आनन्दाश्रमः संस्करृतग्रन्थावाङेः । ग्रन्याद््कः 4४ भ्रीमदृेपायनम॒निपरणीतं मलस्यपुराणम्‌ । एनत्पुस्तकम्‌ आनन्दाभ्रमस्थपाण्डितेः संोधितम्‌ । तञ्च आनन्दाश्रमविश्वस्तेः पुण्याख्यपत्तने आनन्दाश्रमयद्रणाटये आयसाक्षरेथृद्रयित्वा प्रकाशितम्‌ । ( अस्य सर्वेऽधिकारा राज शासनानुसारेण स्वायत्तीकूताः । ) मूल्यम्-चत्वारिरद्रूपकाः [ ४० सु. ] ॐ तत्सदबह्यणे नमः । भ्रीमंहपायनमुनिपणीतं मत्स्यपुराणम्‌ । १३ -ब,। अथं प्रथमोस्ध्यायः | भव्रचण्डताण्डवापे प्रक्षिप्ता येन दिग्गजाः । भवन्तु षिन्नमङ्काय भवस्य चरणाम्बुजाः॥ १५ पातालाहूवतिप्णोमकरवसतयो यस्य पुच्छाभिषाता- द्वै बह्माण्डखण्डव्यतिकरविहितव्यत्ययेनाऽऽपतन्ति । विष्णोर्मत्स्यावतारे सकलवसुमतीमण्डटं व्यरनुवाना- स्तस्यास्योदी रितानां ध्वनिरपहरतादभ्निय वः श्र तीनाम्‌ ॥ नारायणं नमस्क्रत्य नरं चैव नरोत्तमम्‌ । देधी सरस्वतीं व्व ततो जयथुदीरयेत्‌ ॥२॥ अजोऽपि यः क्ियायोभान्नारायण इति स्मरतः । चिगुणाय चिवेदाय नमस्तस्मे स्वयभ्रवे ॥ ३ सूतमेकायमासीनं नैमिषारण्यवासिनः) मुनयो दीर्घसयान्ते पप्रच्छर्दीघसंहिताम्‌॥ ४ वत्ता पुराणीषु धरया ल लितास च । कथाखु श्ौनकाास्तु अधिनन्द मुहुयुहुः॥ ५ कथितानि पुराणानि यान्यस्माकं त्वयाऽनघ 1 तान्येवाथत्तकल्पानि श्रोतुमिच्छामहे पुनः & कथं सस मगवीह्टोकनाथश्चराचरम्‌। कस्मा मगवान्विष्णुर्मस्स्यरूपत्वमाभितः॥ ४७ मैरवत्वं भवस्यापि पुरारिव्वं चं केन हि। कस्य हेतोः कपारित्व जगाम व्रषमध्वजः ॥ ८ सर्वमेतत्समाचक्ष्व सूत पिप्तरशः क्रमात्‌ । वद्वौकय नाभरृतस्वेव न तुतिरिहं जायते ॥ ९ सूत उवाच- पुण्यं पवि्मायुण्यमिदानां जणुत द्विजाः \ माप्य पुराण ्िदछं पज्गाद्‌ गदाधरः ॥। १० र पुरा राजा मनुर्नाम चीणैवद्रन्यषुं तपः । पु राञ्थं सभार्य ध्वअादग्रादेनन्दनः ॥ ११ मलयस्पैकड्शे तु सर्वात्मयुणसयुतः। समढुःखसुस वीरः पाए न्यभञ्ुत्तमम्‌ ॥ १२ बभूव वरद्श्चास्य व्यायुतरते गते । वर वणीष्द परोद धीत: स कमलासनः ॥ १२ एवमुक्तोऽ्रदीद्राजा बणस्व स पितम्‌ । एकमेवाहामेच्छामे त्वत्तो वरमवुत्तमम्‌ ॥१४ भ्रूतय्रामश्य सर्वस्य स्थावरस्य चरस्य च । भथ रक्षणायालं प्रये सदयुपस्थिते ।॥ १५ एवमातव्वति विन्दात्मा तदधैवान्तरघीयत । पुष्पद्षटिः सुमहती खास्पपात सुरार्पिता ॥१६ भ € ¢ ५) स्‌ ~ [क 3.3 कदाविदाश्रमे तस्य कुर्षतः पितुत्पणम्‌ । पपात पाण्यीशूपार शफरी जलसंयुता ॥ १४ -_-_- ~~~" ---~-~ ----------------------- % आश्व न वदते ध ड च. पुस्तकेषु । ~-----+------ ---~-- --------~- १ ग. व्टोपग्रकषिप्ताक्षिप््दिः। २ख. ठंव्यंरामनं तस्या ३ ख घ. ड. व्यस। यच. ङ, च. पुराणामु + ५ ग्‌. पविस्मराः। ६घ. इ, न. त्वं निपदयते । क ।७ख च. गद्यते । क | ग, च कथ्यते) क | ग. ङ, च. न्दतः क| ९ग.व. ह, च, द्राक्यस्यामु । १० ग, धीरः । ११. -सप्टुता। २ भ्रामद्रेदव्या सप्रणीर्त- [ १ अध्यायः] हृष्ठा तच्छफरीरूपं स दयालुर्महीपतिः । रक्षणायाकरोदयत्नं स तस्मिन्करकोदेरे ॥ १८ अहोरात्रेण चकेन पोडशाङ्ल विस्तरतः । सोऽमवन्मत्स्यरूपेण पाहि पाहीति चाववीत्‌॥।१९ स तमादाय मणिके प्राक्षिपजनलचारिणम्‌। तचरापि चैकरात्रेण हस्तचयमवर्धत ।॥ २० पुनः प्राहाऽऽतनादेन सहस्रफिरणात्मजम्‌। स मत्स्यः पाहि पाहीति त्वामहं शरणं गतः।॥।२१ ततः स कूपे ते मत्स्यं प्राहिणोद्रविनन्दनः। यदा न माति तत्रापि कपे मस्स्यः सरोवरे २२ सिप्तोऽसो प्रथूतामागास्पुनर्योजनसंमिताम्‌ । तचाप्याह पुनर्दीनिः एाहि पाहि चृपोत्तम ॥२३ ततः स भनुना क्षिप्तो गङ्खायामप्यवर्धत । यदा तदा समुदधैतं प्राक्षिपन्मेदिनीपतिः ॥ २४ यदा समुद्रमिटं भ्याप्यासौ सगुपस्थितः। तद्‌ प्राह मुर्भीतिः कोऽपि व्वमसुरेश्वरः ॥२५ अथवा वासुदेपस्त्वमन्य इहक्रथं भवेत्‌ । योजनायुतविशशत्या कस्य तुल्यं भवेद्रपुः ॥ २६ ज्ञातस्त्वं मत्स्यरूपेण मां खेदयसि केशव । हृषीकेश जगन्नाथ जगद्धाम नमोऽस्तुते ॥ २७ एवमुक्तः सं भगवान्मत्स्यरूपी जनादंनः। साध साध्विति चोवाच सम्यगुज्ञातस्त्वयाऽनघ ॥ अचिरेणैव कालेन मेदिनी मेदिनीपते । मविष्यति जले मय्या खरशटवनकानना ॥ २९ नौरियं सर्वदेवानां निकायेन षिमिर्भिता। महाजीवनिकायस्य रक्षणा महीपते ॥ ३० स्वेदाण्डजोद्धिदो येवं ये च जीवा जरायुजाः । अस्यां निधाय सर्वस्ताननाथान्पाहि सुघत युगान्तवाताभिहता यदा भवति नीप । शृङ्गुःऽस्मिन्मम राजेन्द्र तदेमां संयमिष्यसि ॥ ३२ ततो लयान्ते सरवैस्य स्थावरस्य चरस्य च। प्रजापतिस्स्वै भविता जगतः प्रथिवीपते ॥ ३३ एवं कृतयुगस्याऽभ्दौ सर्वतो धृ तिमान्तरृपः । मन्वन्तराधिपश्चापि देवपजयो भविष्यसि ॥ ३४ दति भीमास्य महापूराग आदिसर्गे पनुवेष्णंतवादे प्रथमोऽध्यायः ॥ १॥ मथ द्ितावाऽ्ध्यायः 1 सूत उवाच- एवमुक्तो मतुस्तेन पप्रच्छ यधुसूदनम। भगवन्कियद्धिर्वपैर्मविष्यत्यन्तरक्षयः ॥ सत्वानि च कथं नाथ रक्षिष्ये मधुसूदन । त्वया सह पृनर्योगः कथं वा भविता भम ॥ २ मत्स्य उवाच- अदयप्रभत्यनाहर भविप्यति महीतले । यावद्रषंशातं साय दुभिक्षमश्चुभावहम्‌ ॥ ततोऽल्पसत्तवक्षयद्‌ा रमयः सप्त दारुणाः । सप्तसपेर्भविष्यन्ति प्रतप्ताङ्कारवर्पिणः ॥ ओवानलोऽपि विक्रातिं गमिष्यति युगक्षये । विषाथिश्चापि पातालात्संकर्षणमुखच्युतः ॥ भवस्यापि ललारीत्थस्तरतीयनयनान्ंः ॥ ५ भिजगन्निदंहन्क्षोभं समेप्यति महामुने । एवं द्ग्धा मही सर्वा यदा स्याद्धस्मसंनिभा ॥ ६ आकाशमूष्मणा तप्तं भविष्यति परंतप । ततः सदेवनक्षज्ं जगद्यास्यति संक्षयम्‌ ॥ ७ [# ० °< ९५ १ ग. प्दके । अ*। रघ. ठ, च. (स्तमात्रमः। ३ घ. ड.च.तदा।भण्ग. ध. ड, च. (त्तरः । धम, घ. ज्ञो भगवानृषिः । म। ६८. च. न्न्ुषिः।मः। ७ म.घ. ड, च, प्रच्सुरस्‌”। < शम्‌ ! व्वैः कियद्धिम. गव्न्भवि^। ओ" । ९ क, 'टोत्यम्तुती' । १० घ. इ, च. (लः । जग्दृग्धं तथा क्षोभ । [ २अध्यायः | मत्स्यपुराणम्‌ । ३ संवर्तो भीमनादश्च दोणश्चण्डो बलाहकः) विद्युत्यताकः शोणस्तु सतते लयवारिद्‌!! ॥ € अश्चिपरस्वेदसभ्रैताः प्रावथिप्यन्ति मेदिनीम्‌ । समुद्राः शषमेभमागत्य सओैकव्वेन व्यवस्थिताः ॥९ एतदेकार्णवं सर्वं करिष्यन्ति जगच्यमर्‌ । वेदनावमिमां शगृद्य सत्ववीजानि सर्वशः ॥ १९ आरोप्य रज्जञयोगेन मत्पवत्तेन खुवत । संयम्य नाव मच्छरङ्ग मतपभावाभिरक्षितः" ११ एकः स्थास्यसि देवेषु दश्येष्वपि परंतप । सोमचू्ांवहं बह्मा चतुर्टोकसमन्वितः ॥ १२ नर्मदा च नदी पुण्या मार्कण्डेयो महात्रषिः । भवो वेदाः पुराणां नि विद्याभिः सर्वतोवृतम्‌ \॥ त्वया सार्धमिदं विश्वं स्थास्यत्यन्तरसंक्षये । एवमेकार्णवे जाते चाक्षुषान्तरसंक्षये ॥ १४ वेदान्प्रवर्तयिष्यामि त्वत्सर्गादौ महीपते । एवमुक्त्वा स मगवातत्रैवान्तरधीयत ॥ १५ मनुरप्यास्थितो योगं वासुदेवप्रसादजम्‌। +अभ्यसन्यावद्ाभूतसंपुवं प्र्वसूचितम्‌।॥ १६ काठे यथोक्ते संजति वारुदेवमुखोद्धते । जुङ्गी प्रादुब॑भूवाथ मत्स्यरूपी जनाद॑नः ॥ १७ भुजगो रज्जुरूपेण मनोः पार्श्वमुपागमत्‌) भूतान्सवान्समाकरष्य योगेनाऽऽरोप्य धर्मषित्‌१८ भर्जगरज्ज्वा मत्स्यस्य शङ्ख नावमयोजयत्‌। उपर्युपस्थितस्तस्याः प्रणिपत्य जनार्दैनम्‌॥१९ आभूतसंपुवे तस्मिन्नतीते योगक्षायिना । प्ष्टन मतुना परोक्तं पुराण मत्स्यरूपिणा ॥ तदिदानीं प्रवक्ष्यमि शणुध्वभ्रुषिसत्तमाः ५ २० यद्धवद्धिः पुरा प्रष्ठः सृष्टया दिकम्हं द्विजाः । तदेदैकाणवे तस्मिन्मनुः पप्रच्छ केतषभ्र २१ मसुरुबाच-- उत्पत्ति प्रलयं वैव वशान्मन्वन्तराणि च \ दस्यानु चरित देव भुदनस्य च विस्तरम्‌ ॥ २२ दानधर्मविधि चैव श्राद्धकल्प च शाश्वतम्‌ । वणाौश्रमविभागं च तथेष्टापूतंसंलितम्‌ \ २२ देवतानां पतिष्टादि यान्य द्वियते भवि \ तर्छर्वं विस्तरेण स्वं धर्म व्याख्यातुमर्हसि ॥ २४ मत्स्य उवाच-- महाप्रलयकालान्त एतदासीत्तमो मयम्‌ । प्रसुप्तमिव चातस्यसप्रज्ञातमटक्षणम्‌ ॥ २५ अविन्ञेयमधिनज्ञात जगत्स्थाश्चु चरिष्णु च । ततः स्दर्यप्चरव्यक्तः प्रभवः पुण्यकर्मणाम्‌ ॥२६ व्यखयन्नेतद विटं प्रादुरासीत्तमोनुदः। योऽतीन्धियः परो व्यक्तादृणुज्यायान्यनातनः ॥ नारायण इति ख्यातः स एकः स्वयमुद्रभः " २७ यः शरीरादमिध्याय सिसृक्षुवाषिधं जगत्‌। अप एव ससर्जाऽऽदौ तासु वीयमवासूृजत्‌ ॥२८ तदेवाण्ड समभवद्धेमरूप्यमय महत्‌ । संवत्सरसहस्रेण सूयायुतसमप्रभम्‌ ॥ २९. प्रविदयान्तमहातिजाः स्वयमेवाऽऽत्मसं मवः । प्रभावादपि तद्याप्त्या विष्णात्वमगमत्पुनः३० तदन्तर्भेगवानेष सूर्यः समभवसत्पुरा । आदिव्यश्चाऽऽदिभूतत्वाद्भह्या बह्म पठन्नमूत्‌ ॥ ३१ दिव भूमि समकरोत्तदण्डशकलद्रयम्‌।स चाकरो दिशः सर्वा मध्ये व्योम च-शाश्वतम्‌ ॥३२ - ~~~ ५ आपोऽय प्रयोगः 1 + एतदवरस्थानेऽ५ पाय घ. इ. च. पुस्तकेषु त यथा--अथाभूच तदामृतर्त़वः पुषे. सू चत्‌ ईत | ~~~ ,,.---------~------~--~-~-- "गरक १क. ख. भृतां प्रः रेड. च. सैवी०। ३ ख. ण्विः ।४गन्घ, ड, च. त्व । ५ग.घ. ड, च. वंशान्‌ । ६ घ. ड. च. धम च विविध श्रा! ७ क. घ. 'सुवीजम । ४ भरीमद्रेदव्यासप्रणीर्त- [ ३अध्यायः | जरायुर्मरुयुस्याश्च लैलास्तस्यापर्षरतद्‌ः । यह्वं तदमन्थेषरतहत्सदातमण्डटम्‌ ।॥ ३२ ख १ म [वि द ण अ नश्चोऽण्डनःश्नः सभूताः दित्वे मनवस्दथा । सप येऽमी खष॒द्राश्च तेऽपि चान्तजलोद्धवाः। लवगेक्षुसुरायाश्च नान्परस्यसमन्विताः ॥ २४ स सिसृश्चुरभृष्ैवः प्रजापतिररिंदम । ततेजसश्य तद्नैप मार्वण्डः सभरजायत ॥ ३५ यरतेऽण्डे जायते यस्मान्मा्तेण्डस्तेन संस्मृतः । रजोगुणमयं यत्तगरुपं तस्य महात्मनः ॥ चतुमुंखः स भगवानभूटःकूपितामहः ॥ ३६ येन सृष्टं जगत्सर्वं सदेवासुरमादुषम्‌। तमवेहे रजोरूपं महत्सरवमुदााहतम्‌ ५ २७ इति श्रीमात्स्ये महाराण आदिमगे व्रह्माण्ठवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥ (शिर क 4 आदतः श्टाोक्राना समन्स्य्ूाः-॥ ७१५ अथ त्त्तायोऽ्ध्यायः । कच कय मनुरुवाच-- चतुर्मुखत्वमगमत्करसमा्ाकपितामहः\ कथं तु लोकानसृजद्कद्या जह्य विदां वरः ॥ १ भर्स्व उवाच-- तपश्चचार प्रथमममराणां पितायहः ! आरिभतास्ततां वेदाः साङ्पाङ्पदकमाः।॥ र पुराणं स्वैशाखाणां प्रथमं बह्मा स्थ्रुतम्‌ । {नेप्यं श्ञब्दमयं पुण्यं शतकारेप्रविस्तरम्‌॥ ३ अनन्तरं च वक्म्यो वेदास्तस्य निःसृताः मीमांसा म्यायोवेद्याश्च प्रमाणाष्टकसयुताः ॥ वेदाभ्यासरतस्यास्य प्रजाकामस्य मानसाः! मनसः पर्वसष्ठा वे जातां त्तेन मानसाः॥ ५ मरीविरभववयर्वं तवोऽत्िभंमदन्रिपिः। अदङ्ियाश्चाभवत्पश्चाप्पुलरत्यरतदुनन्तरम्‌॥ ६ ततः पुलहनामापै ततः करतुरजायत ! प्रचेताश्च ततः पचो वसिष्ठश्चाभवन्पुनः 1 ७ पु भगुरभृत्तद्रन्नारदोऽप्यचिराद्भूत। दक्ेमास्मानसान्वह्यां मुनीन्पुच्रानजीजनत्‌॥ < शासीरानथ वक्ष्यामि मातृहीनान्रजापतेः। अद्गुडादक्षिणादृक्षः प्रजापतिरजायत ॥ ९ "+ - धर्मः स्तनान्तादमवदधृदयात्छुयुमायुधः, भ्रूमध्यादभवक्तोधो लोभश्वाधरसमवः॥ १० बुद्धेर्मोहः सममवदहकाराषुमून्मदः। भरमोद्श्वामवक्ण्ठान्परृलयुलोचनतो नूप ॥ भरतः करभध्यात्तु बह्व्‌ नुरभ्रत्ततः\। ११ एते नय सुता राजन्कन्य च दक्षमी पुनः! अङ्कजा इति चख्याता दृशमी ह्मणः सुता ॥ १२ भनुरवाच-- बुद्धेर्मोहः समभवदिति चत्परेकःतितम्‌ 1 अहेकारः स्मरतः कोधो बुद्धिम किमुच्यते १३ मत्स्य उवाच-- सच्धं रजस्तमश्चैव गुणचययुद्ाहुरम्‌ । साम्यावस्थितिःरतेषां क्तिः परिकीर्तिता ५ १९ पचिस्मधानमित्याहुरव्यक्तमपरे जगुः एतदेव प्रजासु करोति विकरोति च १५ ८ ४ 1 ~ 3 4 १ग.घ्‌. च. नाडयः स २९. यशाछाभि प्र । च, शयसदिताप्र। ३ ड, 'तस्तितेन। » ग.ष, लेन । ग. ङ, च. द्या जपन्पु 1६, च. “व्याहतिः । । [ अध्यायः ] मत्स्यपुराणम्‌ । १५ गुणेभ्यः क्षोभमाणेभ्यख्यो देवा विजज्ञिरे । एका मूल्यो भागा वह्दिष्छुमटन्यराः॥ १६ सविकाएत्धानानु महत्त्वं प्रजायते । महानिति यतः ख्यातिदोकानां जाय्ते सदा ॥ १७ अहकारश्च महतो जायते मानवधनः। इ न्दरियााण ततः पञ्च वक्ष्ये बुद्धिषक्ानितु ५ प्रादुभवान्ति चान्यानि तथा कर्मवश्ानित॥ १८ भोतर त्वक्चक्षुषी जिहा नासिका च यथाञ्मम्‌ । पायूपस्थं हस्तपाद वाक्येतीद्ियसंयहः॥ शाब्दः स्पराश्च रूपे च रस गन्धश्च पञ्चमः \ उत्सर्गानन्दनादानगत्यालापाश्च तच्छियाः॥२० मन एकाद तेषां कर्मबुद्धि गुणान्वितम्‌ । इद्दियावयवाः सूषक्ष्मारतस्य मूत मनीषिणः २१ भयान्त यस्मात्तन्माचाः शरारं तेन सस्थरतम्‌ । शरीरयोगाजीवोऽपि शरीरी गद्यते बधेः॥ रर मनः सृं विकुरुते चोद्यमानं सिसृक्षया । आकारं शब्दतन्माचादभर्छब्दगणातमकम्‌॥ २३ आकाडशावक्रतेवायुः शब्दुस्पश्गुणोऽभवत्‌। वायोश्च स्परशतन्माचासेजश्चा ऽऽ विर भूत्ततः ॥ धिगुणं तद्धिकारेण तच्छब्दस्परशरूपवत्‌ । तेजो विकारादभवद्रारि राज॑श्चत॒गणम।॥ २५ रसतन्माचरसंभूतं प्रायो रसगुणात्मकम्‌ । भ्रमिस्तु गन्धतन्माच्ाद्भूपपश्चगुणान्विता॥ २६ प्रायो गन्धगुणासातु ब्ुद्धर्षा गरीयसा । एभिः संपादितं ङ्‌ परुषः पश्चर्विकः॥ २७ दश्वरच्छावराः साऽपि ज वात्मा कथ्यते ञुधेः ¦ एवं पटिशकं प्रोक्तं शरीरमिह मानवैः ॥ २८ सांख्यं संस्यात्मकत्वाच क।पलादृभिरुच्यते । एतत्तरवात्मक क्रव्या जगद्रधा अजीजनत्‌ २९ सावित्री लोकसृष्ट्यर्थं हदि कृत्वा समास्थितः । ततः संजपतस्तस्य भिच्वा देहमकत्मपषम्‌ ॥ खीरूपमधमकरोदधं पुरुषरूपवत । रातखूपा च सा स्याता सावी च निगद्यते ३१ सरस्वत्यथ गायत्री बह्याणी च परत । ततः स्वदेहरसस तामात्मजाामिव्यकल्पयत्‌ ॥ ३२ दुष्वा तां व्यथितस्तावत्कामवागार्दितो विभः। अहो रूपमहो रूपमिति चाऽऽह प्रजापतिः ततां वसिष्ठप्रमुखा भगिनीमिति चुङ्कश्युः। वद्या न ।कचिहष्टशे तम्खालोकनाहते ॥ ३४ अहो रूपमहो रूपमिति प्राह पुनः पुनः! ततः प्रमामनश्रां तां पुनरेवाभ्यटोकयत्‌ ॥ ३५ अथ प्रदक्षिणं चक्रे सा पेतुषरव्छना । पुत्रेभ्यो लजितस्यास्य तद्रपालेकनेच्छया ॥ ३६ आेभूतं ततो व्च दक्षिण पाण्डुगण्डवत्‌ । सिस्मयस्छरशोष्ं च पश्वाव्यमदगाचतः)) ३७ चतुथममवत्पश्च द्रम फामश्ञतुरम्‌ । तताऽम्यदमर ददस्व कामातरतया तथा ॥ ३८ उत्पतन्त्यास्तद्ाकान्न आलकनङुतूष्टलाद्‌ । सषटयर्थं यत्करतं तैन तपः परमदारुणम्‌ ॥ ३९ तत्सर्वं नाङमगमत्स्वख॒तोपममेच्ऊवा। तेनोष्य पस्यमयवत्पश्छमं तस्य धीमतः ॥ आविभवजटाभिश्च तद्क्चं चाऽ््वष्णोखभुः \ ४० ततस्तानत्रवीद्रह्मा पुत्रानात्मसदुद्धबाद्‌ । प्रजाः दजध्वमभितः संदृवासुरमातुपीः ॥ ४१ एवमुक्तास्ततः सव॑ सस॒जुवि किः प्रजाः \ यतेषु वेषु खुः्यथं प्रणामावनतासेमाम्‌॥ ४२ उपयेमे स िश्वास्मा शतखूपामनिन्डितिय्‌ } च दू चयः सामतिकामातुसे विभुः ॥ स लञ्नां चकमे देवः कथलोदरमन्िरे ४२ यावदब्दशर्तं दिव्य यथाऽन्यः प्राह्कतां जनः ततः कालिम हता तस्याः पोऽभवन्मनः ४४ ६ इत अरभ्य ठकःकनादत इत्यन्तग्रन्थो # न्‌।{स्त। । ् 11 र ग. दवाः रसन, र इट्‌ मानवे! सा). इ. च. रचवमर्जाः {ठ ग. तनाऽस्युवः । ५ के, ख. “प्रू । ९५१९ । & भ्रीमहु पायननिपणीत- [ ४अध्यायः 1 स्वायभव इति ख्यातः स विराडिति नः श्रतम्‌ । तद्रपगुणसामान्यादधिप्ररुष उच्यते ॥ ४५ ` ्रेराजा यत्र ते जाता बहवः संशितव्रताः । स्वायंभ्वा महाभागाः सप्त सतत तथा परे॥ ४६ स्वारोचिषाययाः सर्वे ते बह्मतुल्यस्वरूपिणः । ओत्तमिप्रमुखास्तद्रयेषां त्वं सत्तमोऽपुना ४५७ इति श्रीमात्स्ये महापुराण आदेसम मृखोत्पत्तिनोम तृतीयोऽध्यायः ॥ ३ ॥ आदितः श्टोकानां समष्ट्यदुाः--॥ ११८ ॥ अथ चतुथोऽध्ययः । मतुरुवाच-- अहो कष्टतरं चैतदङ्गजागमनं विमो! कथं न दोषमगमत्क्मेणाऽनेन पद्म मूः ॥ १ परस्परं च संबन्धः सगोजाणाममूत्कथम्‌ । वैवाहिकस्तत्छुतानां छिन्धि मे सेशायं विभो ॥ २ मत्स्य उवाच- दिव्येयमादिसषिस्तु रजोगुणसयुद्धवा \ अतीन्धियेन्डिया तद्रद॑तीन्दियहरीरिका॥ ३ दिव्यतेजोमयी भूष दिव्यज्ञानसमुद्धवा । न मर्तैराभितः शक्या वक्कं वै मांसचश्चभिः॥ ४ यथा भ्रजङ्काः सपांणामाकाङ विश्वपक्षिणाम्‌। विदन्ति मार्ग दिन्यानां दिव्या एव न मानवाः कार्याकार्ये न देवानां श्चमाशुमफलप्रदे । यस्मात्तस्मान्न राजेन्द्र तद्विचारो नृणां शुभः॥ & अन्यच सर्ववेदानामपिष्ठाता चतुश्ुखः । गायच्री बह्मणस्तद्रदङ्कभूता निगद्यते ॥ ७ अमूर्त मूरतिमद्वाऽपि मिथन तत्प्रचक्षते ! षिरिञिर्यत्र भगवांस्त् देवी सरस्वती ॥ भारती यत्न ययैव तत्र तच प्रजापतिः \ ८ यथाऽऽतपो न रहितश्छायय। दश्यते करित । गायत्री बह्मणः पार्व तथेव न विमुश्चति॥ ° वेद्राशिः स्मरतो बह्या साषिती तद्धिष्ठिता। तस्मान्न कथिद्ोपःस्यात्सावित्रीगमने विभोः तथाऽपि टञ्नावनतः परजापतिर भूत्पुरा । स्वखुतोपगमाद्रह्या शक्ञाप कुखमायुधम्‌॥ ११ यस्मान्ममामिभवता मनः संक्षोभितं शरैः । तस्माच्छदेहमविरादुद्रो भस्मी करिष्यति॥ १२ ततः प्रसादयामास कामदेवश्चतुर्मुखम्‌ । न मामकारणे शुं त्वमिहाहंसि मानद्‌ ॥ १३ अहमेवंविधः स्॒टस्त्वयैव चतुरानन । इन्दियक्षोभजनकः सर्वेषामेव देहिनाम्‌ ॥ १४ खीपुंसोरविचारेण मया सर्व॑ सर्वदा । क्षोभ्यं मनः प्रयत्नेन त्वयेवोक्त पुरा विभो॥ १५ तस्मादनपराधोऽहं त्वया शप्तस्तथा विभ । कुरु भरसादं भगवन्स्वशरीराप्तये पुनः॥ १६ बद्मयवाच- दैवस्वतेऽन्तरे प्रापे यादवान्वयसंभवः। रामो नाम यदा मर्त्यो मत्सच्वबलमाभ्रितः॥ १७ अवतीय सुरध्व॑सी द्रारकाम्थेवत्स्यति। तद्भ्रातुस्तत्समस्य त्वं तदृ पुत्रत्वमेष्यसि ॥ १८ एवं शरीरमासाद्य भक्त्वा भोगानरोषतः। ततो भरतवंशान्ते भूत्वा वत्सनरुपातमजः॥ १९ विद्याधराधिपत्यं च यावदामूतर्सपुवम्‌! खखानि धमतः प्राप्य मत्समीपं गमिष्यसि ।॥ २० 9 ग, ण्ण । उत्तमप्र। २ग, घ. ङ, दमनः! प 1३ घ. ङ. च, मानुषाः। * ध. ड, च, न्यत्र स्वदे- वर्ना? । ५ ग. °वैदेवन(?॥ ( ४ अध्यायः] मत्स्यपुराणम्‌ । ७ एवं शापप्रसादाम्यामुपेतः श्ुसमायुधः। शोकप्रमोदाभियुतो जगाम स यथागतम्‌ ॥ २१ मनुरुवाच-- कोऽसौ यदुरिति प्रोक्तो यद्रे कामसंभवः । कथं च दृग्धो रुद्रेण किमर्थं करुसुमायुधः॥ २२ भरतस्यान्वथे कस्य का च सष्टिः पुराऽभवत्‌ । एतत्सर्व समाचश्व मलतः संशयो हि मे॥ २३ मत्स्य उवाच-- यासा देहार्धसंमूता गायत्री बह्मवादिनी । जननी या मनोर्दैवी शतरूपा शतेन्दिया॥ २४ रतिमनस्तपो बुद्धिर्महाम्दिस्संभ्रमस्तथा। ततः स रातरूपायां सप्तापत्यान्यजीजनत्‌ ॥ २५ ये मरीच्यादयः पुरा मानसास्तस्य धीमतः। तेषामयमभूहोकः सर्वज्ञानात्मकः पुरा॥ २६ ततोऽयजद्रामदेवं चिश्यूलवरधारिणम्‌। सनल्टुमारं च विभ पूर्वेषामपि प्रथम्‌ ॥ २७ वामदेवस्तु भगवानसुजन्मुखतो द्विजान्‌ । राजन्यानसुजद्राह्लोि्‌ रूदरानूरुपादयोः ॥ २८ विद्युतोऽशनिमेवांश्च रोहितेन्दधनेषि च } छन्दांसि च ससर्जाऽऽदो पर्जन्यं च ततः परम्‌ २९ ततः साध्यगणानीङशचिनेत्रानसुजस्पुनः । कोटीश्च चतुरकीति जरामरणवाजिताः ॥ ३० वामोऽसुजन्नमत्या्तान्बह्यणा विनिवारितः । तेदंविधा भवेत्र्टिजिरामरणवजिता॥ ३१ छमाछ्चभासिका या तु सेव सृष्टः परशस्यते । एवं स्थितः स तेनाऽऽ्दौ सृष्टेः स्थाएरतोऽभवत्‌ स्वार्यभुवो मनुर्धामिस्तपस्तप्त्वा सुदुश्चरम्‌ । पत्नीमिवाऽऽप रूपाठ्यामनेन्ता नाम नामतः ॥ प्रियवतोत्तानपादौ मनुस्तस्यामजी जनत्‌ । धर्मस्य कन्या चतुरा स्नरतानाम भामिनी ॥ ३४ उत्तानपादृत्तनयान्प्राप मन्थरगामिनी । अपस्यतिमपस्यन्तं कीर्मिमन्तं धृव तथा॥ ३५ उत्तानपादोऽजनयत्सूनताया प्रजापतिः, धुवो वषसहस्राणि ्ीणि कृत्वा तपः पुरा ॥ ३६ दिव्यमाप ततः स्थानमचलं बह्मणो वरात्‌ । तमेव पुरतः कृत्वा धुवं सप्तर्षयः स्थिताः ॥ २७ धन्या नाम मनोः कन्या धुवाँ च्छिं्टमजीजनत्‌। अशिकन्यां तु खच्छाया शिष्टांत्सा सुषुवे स॒तान्‌॥ ३८ कृपं रिपुं जयं वृत्तं वकं च वरुकतेजसम्‌ । च्ुपं बहयदौहिच्यां वीरिण्यां स रिपुंजयः ॥ ३९ वीरणस्याऽऽत्मजायां तु चक्चम॑नुमजीजनत्‌! मनुर्वै राजकन्यायां नवलाया स चाश्चुषः ४० जन्प्वामास् तनयान्द्श शूरानकल्मषान्‌ । ऊरः परुः शतद्धन्नस्तपस्वी सत्यवधाग्धविः ॥ ४१ अधिष्टुदतिराचश्च सुद्य॒म्नश्चापराजितः। अभिमन्युस्तु दशमो नद्वलायामजायत ॥ ‰ २ ऊरोरजनयत्पुत्रान्पडाग्नेयी तु सपरभार्‌। अथि छमनसं स्याति क्रतुमङ्किरसं गयम्‌ ॥ ४ २ पित्रुकन्या सुनीथा तु वेनमङ्गादजीजनव्‌ । वेनमन्यायिनं विप्रा ममन्धुस्तत्कराद्भूत्‌ ॥ पृ्चनाम महातेजाः स पुच्ौ द्वावजी जनत्‌ ॥ ४४ अन्तधौनस्तु मारीचं शिखण्डिन्यामजीजनत्‌। हविधानात्षडाग्नेयी पिषणाऽजनयस्सुतान्‌॥ प्राचीनबर्हिषं सङ्खं यम॑ शुकं बलं शुमम्‌॥ ५५ पाचीनवर्हिर्भगवान्महानासीत्मजापतिः। हविधनाः प्रजास्तेन बहवः संप्रवर्तिताः ॥ % £ सवणायां तु सामुक्रचां दशाऽऽधत्त सुतान्पः। सर्वे परचेतसो नाम धनुर्वेदस्य पारगाः ॥ ४७ | ^> 4 ॥ १. ट, च. "ताः । ससं" । २ क. स. "्नन्तीं नाम नामतः । ३६, च. बवातदष्टेम । * ग, णच्छिष्टिमः। ५ ध. (टादाधत्त वै सु०।६ ग. ह, च, वाक्रविः । ८ श्रीमहूपायनयनिप्रणीत- [९ अध्यायः | तत्तपोरक्षिता वक्षा बले समन्ततः । देव देशाच तानयिरदहद्रषिनन्दन ॥ ४८ सोमकन्याऽमवत्यत्नी मारीषा नाम विश्वत । तेभ्यरतु दुश्चमेकं सा पु्रमयरयमजीजनत्‌ ॥ ४९ दक्षाद्नन्तरं वृक्षानौषधानि च सवशः । अजीजनत्सीमकस्था नदीं चन्द्रवती तथा ॥ ५० सोमांास्य च तस्यापि दक्षस्याशीतिकोटयः। वक्ष्ये तासां तु विस्तार लोश्च यः सुप्रतिष्ठितः ॥ द्विपद्श्चाभवन्केचित्काचेद्बडुपदा नराः वीश्ुखाः शङ्कुकणीः कणप्रावरणास्तथा ॥ ५२ अभ्वकक्ष मुखाः के चिकचिर्षिहाननारतथा । इवच्करषुलाः कवित्भचिड्षरम्खास्तथा५३ जनयामास धर्मात्मा ष्टेच्छान्वाननकशः । स सषा मनसदक्षः शियः पश्चादजंजनत४ ददौ स दहन धर्माय कश्यपाय चयोदश्ञ ¦ सप्ति शि सोमाय ददौ नक्षचसंस्िताः ॥ देवासुरमदुप्यादि ताभ्यः स्वमभूज्गत्‌ ॥ ५५ दति श्रीमात्स्ये महादराण आदिसर्गे चन्थाऽ्ध्यायः ॥ ४ ॥ | आदितः श्टोकानां समष्स्यद्काः-- + १७४६ ॥ अथ पश्चमोऽध्यायः न कषय ऊचुः-~ | देवानां दानवानां च मन्धवौरगरक्षसाम्‌ । उत्पन्ति विस्तरेणव सूत बहि यथातथम्‌ ॥ ९ सूतउवाच- संकल्पादर्शनास्स्पडौरवेषां सुषिरुच्यते । दश्चात्माचे तसादुर््वं युिमशुनसं मवा ॥ २ प्रजाः सृजेति व्यादिष्टः पूव दक्षः स्वय्रुवा । यथा सस चेवाऽप्दौ तथेव शुएत द्विजाः॥ ३ यढा तु सृजतस्तस्य देवर्षिगणपन्चगान्‌ । न व॒द्धिमगमह्टोकस्तदा मेथुनयोगतः ॥ दक्षः पुत्रसहस्राणि पाश्चजम्यामजीजनत्‌ ध तास्तु दृषा महामागः सिसष्चिविधाः परजाः । नारद्‌; भाहं हर्यभ्वान्दक्षपुत्रान्समागतान्‌ ५ ^ म्बः प्रमाणं सवव ज्ञातवोध्व॑मध एव च। ततः ट विरोषेण कुरुध्वम षिसत्तमाः ५ ६ तेतुतद्रचनं श्रत्वा प्रयाताः सर्वते दिद्धम्‌ ¦ जयापि न निवर्तन्ते समुद्रादिव सिन्धवः ॥ ७ हरव॑श्वषु प्रनेषु पुनर्दक्षः परजापतिः ! वैरिण्यामेव पत्राणां सहस्रमसृजलशः ॥ ८ शबला नायते षिप्राः समेताः सुरिहेतवः। नारदौऽटुगतान्ाह पुनरतान्पूर्थवत्स तान्‌ ॥ ९ भुवः पमाणं सर्वत्र ज्ञात्वा श्ातृनथी पुनः । अगतस्य चाच एं च करिष्यथ विशेषतः ॥ १० तेऽपि तेनैव मार्भण जग्धु्पतुपथा तक्षा ततः प्रमृति न म्रातुः कनीवान्मा्मभिच्छति 1 अन्विष्यन्दुःखमाप्रोति तेन तत्पस्यिर्जयेत्‌ # ११ ततस्तेषु विनष्टेषु पि ऊन्याः प्रजापतिः) दैहिरण्यां जनयामास द्ष्छः प्राचेतसस्तथा \ १२ भ्ादात्स दा धमय कयपाय योदश ! सतर्विशाति सोमाय चतस्रोऽरिषटनेमये ॥ १२ द्ेदेव भृगुपुत्राय द करशाश्वाय धीमते । द्वै चेवा ङ्गिरसे तद्रत्तासां नामानि विस्तरात्‌ ॥ १४ -=न्---- १६. इ, च, णपि प्वसोऽन्यानजी" 1२ ड. च. %त्सुताः ) सणुध्वं देवमातृणां प्रजाविर्तारमादितः। मरुत्वती वसुर्यामी लस्बा मानुररन्धती ॥ १५० 1 | [ ६ अध्ययः] मत्स्यपुराणम्‌ । ९ संकल्पा च सुहुता च साध्या विश्वा च मामिनी । धर्मपल्यः समाख्यातास्तासां पुतरा्निगौ- धत ॥ १६ विश्वे देवास्तु विश्वायाःसाध्या साध्यानजीजनत्‌ । मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवस्तथा मानोस्तु भानवस्तद्रन्ुहृतीयां युहर्तकाः। ठम्बायां घोषनामानो नागवीथी तु यामिजा१८ पथिवीतछसभतमरुन्धत्यामजायत । संकल्पायास्तु संकल्पो वसुसृ्टिं निबोधत ॥ १९ ज्योतिष्मन्तस्तु ये देवा व्यापकाः सर्वतो दिशम्‌ । वसवस्ते समाख्यातास्तेषां सर्गं निबोधत ॥ आपो ध्रुवश्च सोमश्च धरश्चैवानिलोऽनलः । परतयूषश्च प्रमासश्च वसवोऽष्ट प्रकीर्तिताः ॥ २१ आपस्य पुत्राश्चत्वारः शान्तो वे दण्डं एव च । शाम्बोऽथ मणिवक्ञश्च ज्षरक्षाधिकारिणः धवस्य कालः पुरस्तु वर्चः सोमादजायत । द्रविणो हभ्यवाहश्च धरपु्ावुभो स्मरती ॥ २३ कल्याणिन्या ततः प्रणो रमणः शिशिरोऽपि च। मनोहरा धरास्पुच्ानवापाथ हरः संता २४ शिवा मनोजवं पुज्मविन्ञातेगति तथा । अवाप चानलाप्पुत्रावथिग्रायगुणौ पुनः ॥ २५ अगरिपुचः कुमारस्तु शरस्तम्बे व्यजायत । तस्य शाखो विज्ञाखश्च नैगमेयश्च पृष्ठजाः ॥ २६ अपत्यं क्रत्तिकानां तु कारतिकयसततः स्मृतः । परत्यूषस कषिः धी वियुना्नाऽथ देवलः विभ्वकमः प्रभासस्य पुः शिल्पी प्रजापतिः ॥ २७ प्रासाद्मवमोद्यानप्रतिमामूषणादिषु । तडागारामकपेषु स्मृतः सोऽमरवधकिः ॥ २८ ४५ ~ € भद भ, अजेकपाद हिर्बुध्न्यो विरूपाक्षोऽथ रेवतः । हरश्च बहु रूपश्च उयम्धकश्च सुरेश्वरः ¶ २९ सावि्श्च जयन्तश्च पिनाकी चापराजितः1 एते रुकः समाख्याता एकादश गणेश्वराः ॥३० एतेषां मानसानां तु चिशूलवरधारिणाम्‌ । कोटयश्चतुरशीतिस्तव्पुत्राश्चाक्षया मताः १ ३१ दिश्ु सवासु ये रकां प्रकुव॑ न्ति गणेश्वराः । पुत्रपौचसुताश्चते सुरभगभ॑संभवाः ॥ २२ इति श्रीमःःस्परे महाप्राण अदिस वसुरुद्रान्ययो नामं पद्ठमोऽध्यायः ॥.५॥ आदितः श्टोकानां समष्स्यङ्काः ॥ २०५॥ सय षष्टष्घ्यायः। काका मन क, की अ सूत उवाच-~ कङ्यपस्य परवक्ष्यामि पत्नीभ्यः पु्पौचकान्‌ । अदितिर्दितिरदुश्वैव अरि्ा सुरसा तथा ११ सुरभिधिनता तद्त्ताम्ना कोधवशा इरा कट्ूविभ्वा यु नेस्तद्रत्तासमं एवान्निबोधत॥ २ तुषिता नाम ये देवाश्चाक्ुषरयान्तरे मनोः । वैवस्वतेऽन्तरे चेते ह्यादित्या द्वादृश् स्मृताः ॥३ इन्द्रो घाता भगस्स्वष्टा मिन्नोऽथ वरुणो यमः। विवस्वान्सिता पूषा अद्युमान्विष्णुरव चथ एते सहस्रकिरणा आदित्या द्वादश रताः । मारीचास्कस्यपादाप पुच्रानदितिरुत्तमान्‌॥ ५ == ~ -.-~-------- ˆ * एतद्धस्वानेऽथपाठो ड. =. एरपकयोः --पृत्नातजीजनदिमान्देवानदिपिरुत्तमानिति । ____ ~~~ १६.ङ. च. मुतान्‌। ९ ग. श्तमति । ३. ड. च. स्प्रयमुवः 1 ष्व इ. च. पतर पऋरषिरपाय।५ग, ण््रो म॒निरनौमाय।६ घ. ड. च. श्रग्मू अ! ;७व. ड च. दन्‌ । २ १५ श्रीमहैपायनसुनिपरणीत- [ ९ मध्याय ]| कृशाश्वस्य कषेः पुत्रा देवप्रहरणाः स्मृताः । एते देवगणा विप्राः परतिभन्वन्तरेषु षघ॥ ६ उत्पद्यन्ते प्रलीयन्ते कल्पे कल्पे तथैव घ। दितिः पत्रद्टयं लेमे कर्यपादिति नः श्रुतम्‌ ॥ ७ हिरण्यक रिं पुश्रैव हिरण्याक्षस्तथेव च। हिरण्यकरिपोस्तद्र्नातं पु्रचवुष्टयम्‌ ॥ < परह्णावश्वानुह्णादश्च सह्वादो हाद एव च। प्ह्णादपुत्र आयुष्माञ्छिविर्बाष्कल एव च ॥ ९ विरो चनश्चतुर्थश्च स घि पुच्मापतवान्‌। बलेः एत्ररतं त्वासीद्राणज्यष्ठं ततो द्विजाः॥ १० धृतरा्रस्तथा सव॑श्न्द्‌ ्न्दरा्तापनः। निकुम्भनामो गुर्वक्षः छुक्षिभीमो बिभीषणः॥ ११ एवमादयास्तु बहवो बाणच्येष्ठा गुणाधिकाः। बाणः सहस्रबाहुश्च सर्वांच्रगणसंयुतः ॥ १२ तपसा तोषितो यस्य पुरे वसति शूठ भृत । महाकाठत्वमगमत्साम्थं यश्च पिनाकिनः॥ १३ दिरण्याक्षस्य पुचोऽप्रदुलूकः शकु मिरतथा । प्रतसंतापनश्चैव महानामसतथेव चः १४ एतेभ्यः पुत्रपौत्राणां कोटयः सप्तसप्ततिः, महाबला महाकाया नानारूपा महीजसः॥१५ वूनुः पुत्रशतं लेमे कञ्यपाद्रलदर्पितम्‌। विप्रचित्तिः भधानोऽमूेषां नध्ये महाबलः ॥१६ द्विमूर्धा शनिश्रैव तथा शङ्कु रिरोधरः। अयोमुखः शम्बरश्च कपिशो वामनस्तथा १७ मारीचिमेषवांशरैव इरागर्भरिरास्तथा। विद्रावणश्च केतुश्च केतुवीर्यः शतहद्‌ः ॥ १८ इन्द्‌ जित्सप्तजिचचैव वज्जनामस्तथेव च । एक चक्रो महाबाहुवंजाक्षसतारकस्तथा ॥ १९ असिलोमा पुलोमा च विन्दुर्बाणो महासरः। स्वभानुदरैषपर्वा च एवमाद्या दनोः सुताः २० स्वमानोस्तु भरमा कन्या शची चैव पुलोमजा । उपदानवी मयस्याऽऽसीत्तथा मन्दोदरी कुटः शर्मिष्ठा सुद्री चेव चन्द्रा च वृषपर्वणः। पुलोमा कालका चैव वैश्वानरसुते हि ते ॥ २२ बह्मपत्ये महासत्त्वे मारीचस्य परिग्रहे । तयोः षिसहस्नाणि दानवानामभूत्पुरा ॥ २३ पीलोमान्कालकेयांश्च मारीचोऽजनयत्पुरा । अवध्या येऽमराणां वै हिरण्यपुरवासिनः २४ चतुयुंखाह्यब्धवरास्ते हता विजयेन तु। विप्राधित्तिः सैहिकेयान्सिहिकायामजीजनत्‌॥ २५ हिरण्यकरिपो वै भागिनेयाख्रयोदश । व्थंसः कल्पश्च राजेन्दर नली वातापिरेव च ॥२६ इल्वलो नमुविश्ैव श्वसृपश्चाजनस्तथा । नरकः कालनाभश्च सरमाणस्तथेव च ॥ २७ काल वीर्यश्च विख्यातो दनुवंशिवर्धनाः। संह्वादस्य तु दैत्यस्य निवातकवचाः स्म्रताः२८ अवध्याः सवदेवानां गन्धर्वोरिगरक्षसाम्‌। ये हतां भर्गमाभित्य त्वज्ख॑नेन रणाजिरे ॥ २९ वट्कन्या जनयामास ताच्रा मारीचवीजतः। शुकी श्येनी च मासी च सुमीवी गृभिका ज्ाषिः छक श्यकानुलूकांश्च जनयामास धर्मतः । र्येनी श्येनांस्तथा भासी श्ुररानप्यजीजनत्‌॥३ 4 गृधी ग्रधान्कपोतांश्च पारावतविहंगमान्‌ । हंससारसक्रोश्चाश्च परवाञछुचिरजीजनत्‌ ॥ ३२ अजाश्वमेषोषट्खरान्सुयीवी चाप्यजीजनत्‌। एष ताम्रान्वयः प्रोक्तो विनतायां निबोधत ३३ गरुडः पततां नाथो अरुणश्च पततिणाम्‌ । सौदामनी तथा कन्या यें नमसि विश्रुता ॥२४ संपातिश्च जटायुश्च अरुणस्य सुताबुभौ । संपातिपुतो वश्चश्च शीघगश्चापि विश्रुतः ॥ ३५ जटायुषः कणिकारः शतगामी च विश्रुतौ । सारसो एज्चुबालश्च भेरुण्डश्चापि तत्सुताः ॥३६ तेषामनन्तमभवत्प क्षिणां पुत्रपौचकम्‌ । सुरसायाः सहर ठु सर्पाणामभवत्पुरा ॥ ३७ १के,ख. रिपुं चैव हिरण्याक्षं तयै रग, ध. अ-दादशवानुन्दादश्च सुन्दादो व््ादए। ३५.घ्‌. इ. च. परिग्रहः ण्य, ङन्च, व्यंशः शत्य ।५ग, इ च सताः । ६ ग. ड, च. (तौ बक०|७क, च, वरुणश्च । ५ [ ७ अध्यायः | मत्स्यपुराणम्‌ । ११ सहस्रशिरसां कत्रः सहस्रं चापि सुं बत । प्रधानास्तेषु विख्याताः षड्विक्तिररिवंम ॥ ६८ शेषवासुकिकर्कपटशङ्कैरावतकम्बलाः। धनञ्जयमहानीटपद्माश्वतरतक्षकाः ॥ ९ एलापत्नमहापक्रधृतराष्रबलाहकाः । शङ्कपालमहाहाङ्कपुष्पदंष्रश्चमाननाः ॥ ४० दाङ्कुरोमा च बहुलो वामनः पाणिनस्तथा । कपिलो दुर्मुखश्चापि पतश्चिरिंति स्मृताः ॥४१ एषामनन्तम मवत्सर्वेषां पुत्रपौत्रकम्‌ । प्रायशो यत्पुरा दुग्धं जनमेजयमन्दिरे ॥ ४२ रक्षोगणं कोधवश्षा स्वनामानमजीजनत्‌ । द॑ष्टिणां नियुतं तेषां मीमसेनावगार्क्षयम्‌॥ ४२ स्वराणां च गण तद्रद्रोमहिष्यो वराङ्गनाः । सुरभिर्जनयामास कञ्यपात्संयतवता ॥ ४४ मुनिमुंनीनां च गणे यणमप्सरसां तथा । तथा किन्नरगन्धर्वानरिष्टाऽजनयद्हन्‌ ॥ ४५ तुणव्क्षटतागुल्ममिरा सर्वमजीजनत्‌ । विश्वा तु यक्षरक्षांसि जनयामास कोटिशः ॥ ४६ तत एकोनपश्वाशन्मरुतः कर्यपाहितिः। जनयामास धर्म॑ज्ञान्स्वानमरवह्मान्‌॥ ४५ इति श्रीमात्स्ये महापुराण भादिस्मे कर्यपान्वयो नाम षष्टोऽध्यायः ॥ ६ ॥ आदितः श्टोकानां समष्ट्यङ्ाः ॥ २५२ ५ भथ सप्तमोस्प्यायः } कषय ऊचुः-- रितः पुत्राः कथ जाता मरुतो देव वह्टमाः । देवैर्जग्मुश्च सापलेः कस्मात्ते सख्यमुत्तम्‌॥ १ सूत उवाच- पुरा देवासुरे युद्ध हतेषु हरिणा सुरः । पुत्रपौत्रेषु शोकातां गत्वा भूखोकमुत्तमम्‌॥ स्यमन्तपश्वके क्षेत्रे सरस्वत्यास्तटे शुभे । मर्तुराराधनपरा तप उग्रं चचारह॥ तवा दितिरदैत्यमाता कषिरूपेण सवता । फलाहारा तपस्तेपे कृच चान्द्रायणादिकम्‌ ए यावद्रषदातं साग्रं जरारषोकसमाङ्ुला ! ततः सा तपसा तप्ता वसिष्ठादीनप्रच्छत ॥ कथयन्तु मवन्तो मे पुत्ररोकविनारानम्‌। बतं सौ माग्यफलद्‌ मिह लोके परत्र च ॥ ऊचुवंसिष्ठप्मुखा मदनद्वादक्ीवतम्‌ । यस्याः प्र॑भावाद्‌ भवत्सुतश्षोक विवजिता ॥ कषय उचुः-- श्रोतुमिच्छामहे सूत मदतद्ादशीवतम्‌ । सुतानेकोभपश्चाशयन ठेभे दितिःपुनः ॥ ८ सूत उवाच- यद्रसिष्ठादिभिः पूर्व दितेः कथितमुत्तमम्‌ । विस्तरेण तदेवेदं मत्सकाडानक्निबोधत ॥ ९. चैत्रे मासि सिते पक्षे दादृश्यां नियतवतः , स्थापयेदवणं कम्मं सिततण्डूलपूरितम्‌ ॥ १० 1) ८ % „© १ «७ ९ % इतउत्तरमयं शोको म. घ. इ. च पूस्तकेषु-एते करयपदाबादाः इतदोऽथ सदर शः> । एष मन्वन्तरे राज म्धगेः स्वारोचिषे स्मृतः । इति । ॑ न्ग, इ, सुरता । २ ह, *रनृत्तमाः । से? । ३ म. घ. च. न्दमाःःय ।* इ. प्रायण ॥ ५ ष.ङ्‌.च. °पाच्छिवतत्परात्‌ । मुनि? । ६ क, मृलोकः । ट. च. भूभागमु' । ७ ग. ध. ह. च, तीथे । € क. ख, सुव्रत । इ, च सुप्रभा ।९ ख,ग, श्रं जताशोः। १०१, प्रसादाः । 9. भ्रमद्‌ पायनमुनिप्रणीत- [ जध्यःयः ] नानाफलयुतं तद्रदिक्षदण्डसमन्वितम्‌ । सितवसखरयुगच्छन्नं सितचन्दनचधितम्‌॥ ११ नानामक्ष्यसमोपेते सहिरण्यं तु शक्तितः । ताग्नपाचरं गुडोपेतं तस्योपरि निवेशयेत्‌॥ १२ तस्माडुपरि कामं तु कदलीदल संस्थितम्‌ । कूर्याच्छकरयोपेतां रति तस्य च वामतः॥ १३ गन्ध धूप ततो दय्याद्रीतं वाद्यं च कारयेत्‌ । तदभावे कथां कुर्यात्कामकेशवयोर्नरः॥ १४ कामनान्ना हरेरर्चा स्नापयेद्रन्धवारिणा । शुङ्कपुष्पाक्षततिङठैरचयेन्मधुस्‌ दनम्‌ ॥ १५ कमाय पादी सपूज्य जङ्पे सौभाग्यदाय च । ऊर स्मरायेति पुनर्मन्मथायेति वै कटिम्‌) १६ स्वच्छोदरायेत्युद्रमनङ्गायेत्युरो हरेः ¦ युखं पञ्ममुखायेति बादर पञ्चशराय वै । १७ नमः सर्वात्मने मौरिमरचयेदिति कैवम्‌ । ततः प्रभाते तं कुम्भं बह्यणाय निवेदयेत्‌ ॥ १८ बाह्मणान्भाजयद्धक्त्या स्वयं च लवणाहते । भुक्त्वा तु दृ क्षिणां दद्यादिमं मन्त्रमुदीरयेत्‌ १ प्रीयतामत्र भगवान्कामरूपी जनादन: हृदये सवभूतानां य आनन्दोऽभिधीयते॥ २० अनेन पिधिना सर्व मासि मासि वतं चरेत्‌। उपवासी जयोद्श्यामचयेद्विष्णुमव्ययम्‌॥ २१ फलमेकं च सप्रार्य द्वादश्यां भूतले स्वपेत्‌ । ततखयोदक्षे मासि घत घेटुसमन्विताम्‌ ॥ २२ दाय्यां द्ययादनङ्काय सर्वपस्करसंयुताम्‌ । काञ्चनं कामदेवं च शङ्कां गां च पयस्विनीम्‌ ॥२३ वासोभिर्विजदुपत्यं पूज्यं शक्त्या विभूषणैः । शाय्थागन्धादिकं दद्यास्ीयतामित्युदीरयेत्‌ ॥ हामः शुक्कुतिलैः कायः कामनामानि कीरतव । गव्येन हविषा तद्रत्पायसेन च धर्मवित ॥ २५ किपरेभ्यो भोजनं दययाद्वितशांश्यं विव जये । इक्चदण्डानथो द्याव्युप्पमालाश्च शक्सितः॥२६ यः कुयाद्रिधिनाऽनेन सदनद्रादशीभिमाम्‌ । स सर्वपापनिसुंक्तः प्राप्रोति हरिसाप्यताम्‌॥२७ इह छोके वरान्पुचान्पौभास्यफलमर्नुते \ यः स्मरः सस्मतो विष्णारानन्दात्सा महेश्वरः ॥२८ सुखार्थी कामरूपेण स्मरेदृङ्गजमीश्वरम्‌ एतच्छरत्वा चकारासौ दितिः सर्वमशेषतः ॥ कश्यपो बतमाहाट्यादागत्य परया सुदा \ चकार कशां भूयो ङपयोवनक्ञाटिनीम्‌ ॥ ३० वरैराच्छन्दयामास सा तु ववे ततो वरम्‌ । पु शक्तवधार्थाय समर्थममितौजसम्‌ ॥ ३ १ वरयामि महात्मानं सवांमरनिषूदनम्‌ । उवाच कश्यपो वाक्यमिन्द्रहन्तारमूजितम॥ ३२ प्रदास्यास्यहमेवेह किं त्वेत त्कियतां शयुमे । आपस्तस्वः करोविष्टिं पुत्रीयामद्य सुवते॥ ३३ विधास्यामि ततो गर्भमिन्दरशद्खनिषूदनम्‌। आपस्तप्बस्ततश्वक् एतवे दविणाधिकाम्‌॥२४ इन्द्रशघुर्भवस्वाते हाव च सावेस्तरम्‌ । देवा सुमुदिरे दैत्या विमुखाः स्युश्च दानवाः \ ३५ दित्यां गभमथाधत्त क्यपः प्राह तां पुनः । त्वया यत्नो विधातव्यो हयस्मिन्गर्भे वरानने ॥३६्‌ (नव वणर सवत्सररातं त्वेकमारमन्नेव तपोवने । सख्यायां नेव भोक्तव्यं गर्भिण्या वरवर्णिनि ॥ ३७ न स्थातव्यं न गन्तव्यं वृक्षम्रटेघ्रु सर्वदा । नोपस्करेष्ूरपविशेन्युसलोलखलादिषु ॥ ३८ जले च नावगाहेत शून्यागारं च वज॑येत्‌ । वट्मीका्यां न तिष्ठेत न चोद्धि्यमना भवेत्‌ ॥ ३२ विलिखेन्न नखैभरमि नाङ्गारेण न भस्मना। न शयालुः सदा तिषेव्यायामं च विवर्जयेत्‌ ॥ ४० न तुषाङ्गारभस्मास्थकपाटेषु समाविशेत । वज॑ये्कलहं लोकै गांचरभङ्कः तथेव च॥ ४१ अ~~ १ ड. -नाफलयुतं तद्रक्ष दण्डसमन्वितम्‌ । गन्वपू पादिकं रया? । रक ख, नानो ह, 3 ङ, च. त्म्‌ । परर ग, येच्छक्त्या। ५.ग. इ. च्‌. शाव्यव्िविजितेः।ई। ६ इ. च. -रीव्रतम्‌ ! स} ७ ग. द््रंच, वनेचत्‌ ।न। + † ह | ५ ङ्क | [ < अध्यायः] मत्स्यपुराणम्‌ । १२ न मुक्तकेशा तिष्ठेत नाद्टाचिः स्यात्कदाचन न शयीतोत्तरशिरा न चापरशिराः कर चित्‌॥४२ न वखहीना नोद्धि्या न चाऽद्चरणा सती । नामङ्त्यां वदेद्राचन च हास्याधिका मवेत्‌ छुर्याच गुरुशुश्रूषां नित्यं माङ्गस्यतत्परा । सर्दौषधीमिः कोष्णेन वारिणा स्रानमा चरेत्‌ ॥४४ कृतरक्षा सुभरषा च वास्तुपजनतत्परा । तिषठेसखसन्नवद्ना मतुः परियहिते रता ॥ ४५ दानश्लीढा तृतीयायां पार्वण्यं नक्तमा चरेत । इतिवृत्ता भवेन्नारी विशेषेण तु गर्भिणी ।॥ ४६ यस्तु तस्या भवेत्पु्ः शीला युद्धि संयुतः अन्यथा गर्भपतनमवाप्रोति न संशायः॥ ४७ तस्माखमनया वृत्या गर्भेऽस्मिन्यत्नमाचर । स्वस्त्यस्तु ते गमिष्यामि तथेत्युक्तस्तया पुनः ॥\ पश्यतां सर्वभूतानां तत्रैवान्तरधीयत । ततः खा कर्यपोक्तेन विधिना समतिष्ठत ॥ ५९ अथ मीतस्तथेन्द्रोऽपि दितेः पार््वमुपागंमत्‌ । विहाय देवसदनं तच्छुश्रूषुरवस्थितः ॥ ५० दितेग्छिदान्दसरप्छुरमवत्पाकशासनः\ विनीतोऽमवदव्यग्रः प्रशान्तवदनो चहिः॥ ५१ अजानन्किल तत्कार्यमात्मनः श्चभमाचरन्‌ । ततो वर्षशतान्ते सा न्यूने तु दिवसेखिभिः॥ ५२ “मेने कृताथमात्मानं परीत्या विस्मितमानसा । अक्रृत्वा पादयोः ठौ चं परसुप्ता मुक्तमूर्धजा ।॥ ५३ निद्ाभरसमाक्रान्ता दिवापरश्िराः कचित्‌ । ततस्तदन्तरं लब्ध्वा प्रविष्टस्तु शचीपतिः ॥ ५४ वज्चेण सप्तधा चक्क तं गर्भ विदश्षाधिपः। ततः सतव ते जाताः कुमाराः सूरयवचसः॥ ५५ रुदन्तः सप्त ते बाल! निषिद्धा गिरिदारिणा ¦ भूयोऽपि रुदतश्चैतानेकेकं सप्तधा ह रिः ॥ ५६ विच्छेद वु्रहन्ता वै पुनस्तदुदरे स्थितः । एवमेकोनपश्चाद्‌ मूत्वा ते ररदुर्भशम्‌॥ ५७ इन्दो निवारयामास मा रोदि पनः पुनः। ततः स चिन्तयामास किमेतदिति वृचहा॥ ५८ धर्मस्य कस्य माहास्याल्युनः संजी वितास्त्वमी । विदित्वा ध्यानयोगेन मद्नद्रादशीफलम्‌ ॥ नूनमेतत्परिणतमधुना कृष्णपजनात्‌ । वञ्चेणएपै हताः सन्तो न विनाश्मवाघ्रुयुः॥ ६० एकोऽप्यनेकतामाप यस्माडुदरगोऽप्यलम्‌। अवध्या नूनमेते वै तस्मादेवा भवन्त्विति ॥ ६१ यस्मान्मा रुदतेव्युक्ता सद्रतौ गभ॑संस्थिताः। मरुतो नाम ते नान्ना भवन्तु मखभागिनः॥६२ ततः प्रसाद्य देवेशः क्षमस्वेति दिति पुनः। अथां समास्थाय मयेतद दुष्कृतं कृतम्‌ ॥ ६३ करत्वा मर्द्रण देवः समानममराधिपः। दितिं बिमानमारोप्य ससुतामनयषहिवम्‌ ॥ ६४ यज्ञभागभुजो जाता मरुतस्ते ततो द्विजाः । न्न जग्मुरेक्यमखुरेरतस्ते सुरवलमाः ॥ ६५ इति श्रीमस्स्ये महाप्राण आदिसर्गे मरुदत्पत्तौ मदनद्रादशशीव्रतं नाम सप्तमोऽध्यायः} ७ ॥ आदितः श्टोकानां समष्स्यङूाः ॥ ३१७ ॥ अधाष्टमे ऽध्यायः कषय ऊचुः आदिसर्भश्च य सूतं कथितो विस्तरेण तु) प्रतिर्सरगं श्च ये येषामधिपास्तान्वदस्व नः ॥ १ ए पिकी 1 --------------------------~----~= १ ९ग. पद्धिमाविक्षेत्‌। अ21 रग. ह. शगतः। विः। 3 ग. द्धा दानवारिणा । भूः । ट दद्रा रिणा भिरा मू | चग. माद्र ५ ग. पस्त्यासु, 1६ ग. घ.ङ, च संच । १४ प्रीमहे पायनयुनिप्रणीत- (९ अध्यायः | चत उवाच~-~ यदाऽभिषिक्तः सकलाधिराज्ये पुथुर्धरिञ्यामधिपो बभूव । तदोषधीनामधिपं चकार यज्ञवतान तपसां च चन्द॒म्‌ ॥ २१ नक्षत्रताराद्विजवृक्षगुल्मखतावितानस्य च रुक्मगर्भ, । अपामधीशं वरुणं धनानां राज्ञां प्रमु वैश्रवणं च तद्रत्‌ ॥ ३ ॥ दिष्णु रवीणामधिपं वसूनाम च लोकापिधतिश्चकार । प्रजापतीनामधिपं च दक्षं चकार शक्रं मरुतामधीराम्‌ ॥ ४ ॥ दैत्याधिपानामथ दानवानां प्रह्णादमीङं च यमं पितृणाम्‌ । पिशाचरक्षःपञयुभूतयक्षवेतालराजं त्वथ श्ूलपाणिम्‌ ॥ ५॥ परालेयशे्ठं च पतिं गिसीणामीरं सुदं ससरिन्नदानाम्‌ । गन्धरव॑विद्याधरकिन्नराणामीङं पुनाधित्ररथं चकार ॥ & ॥ नागाधिपं वासुकिमुयवीर्यं सर्पाधिपं तक्षकमादिदेष्ा । विशां गजानामापिपं चकार गजेन्वूमेरावतनामधेयम्‌ ॥ ७ ॥ सपण मीं पततामथाभ्वराजानयुञचैःभवसं चकार । सिंहं गाणां वषम गवां च पृक्षं पुनः सवंवनस्पतीनाम्‌ ॥ ८ ॥ पितामहः पर्वमथाभ्यषिश्चज्ैतान्पुनः सवंदिश्षाधिनाथान्‌ । एर्वेण दिक्पालमथाभ्यपिञ्चन्नान्ना सुधमांणमरातिकेतुम्‌ ॥ ९ ॥ ततोऽधिषं दक्षिणतश्चकार सर्वेश्वरं राङ्कपदाभिधानम्‌ । स केतुमन्तं च दिगीशमीशञश्चकार्‌ पश्वाद्‌भुवनाण्डगर्मः ॥ १० ॥ दिरण्यरोमाणमुदृग्दिगीशं प्रजापतिरदृषसुतं चकार । अद्यापि कुवन्ति दशामधीशाः राञन्दहन्तस्तु भुवोऽमिरक्षाम्‌ ४ ११॥ चतुभिरेभिः परथ॒नामधघेयो न॒पोऽभिषिक्तः प्रथमं पथिव्याम्‌ + । गतेऽन्तरे चाक्चषनामपेये वैदस्वताख्ये च पुनः प्रवत्ते । परजापतिः सोऽस्य चरादरस्य वभूव सूयान्वयवंशविह्वः ॥ १२ ॥ इति श्रामस्प्ये महापृ्यणे आविपत्यामिषेचनं नामाष्टमोऽध्यायः ॥ < ॥ आदितः श्टोकानां समष्स्यङ्ाः ॥ ३२९ ॥ कमोययण्तियिन, अथ नवमोऽध्यायः} "पयण सूत उवाच-- एवं श्त्वा मनुः प्राह पुनरेव जनार्दनम्‌ । पूवेषां चरितं बूहि मनूनां मधुसूदन ॥ नि. १ + इत उतरभेतदधं विदयते ग.घ, पृस्तकयोः--मन्वन्तरे चापि गते त एव वेवस्वतं चकृम प्रथिग्याम्‌ । इति । ~~~ च ११,ध. ङ. च, परपतत्काः।२क.ख.ध्‌. वृक्षं । 3 ग, 'तिर्मेधमु* | »्ग, कर्द वहन्त । कैः [ ९ अध्यायः | मत्स्यपुराणम्‌ । १५ अरस्य उवाच-- मन्वन्तराणि राजेन्द्र मचुनर चरिते च यत्‌। प्रमाणे चैव काटस्यं तां स्ट च समासतः॥२ एकवित्तः प्रशान्तात्मा शृणु मार्तण्डनन्दन । यामा नाम पुरा देषा आसन्स्वायभरवान्तरे ॥ ३ सपैव कषयः पूर्वे ये मरीच्यादयः स्पृता; । आ्यीधश्वाथिबाहुश्च सहै; सवन द्वच ॥ ४ ज्योतिष्मान्ट्युतिमान्हव्यो मेधा मेधातिथिर्वसुः । स्वायंभुवस्यास्य मनो्दहेते वहाबर्धना :॥५ प्रतिसर्गमिमे क्रुत्वा जग्मु्धत्परमं पदम्‌ । एतत्स्वाय॑मुवं भोक्त स्वारोषिषमतः परम्‌ ॥ ६ स्वारोचिषस्य तनयाश्चत्वारो देववर्चसः । नभोनमभस्यप्रसृतिभानवः कीरपिवर्धनाः ॥ ७ दत्तो निश्व्यवनस्तम्बः प्राणः कश्यप एव च । ओर्वो व्हस्पतिश्चैव सततैते कषयः स्पृताः॥ < देवाश्च तुषिता नाम स्पृताः स्वारोचिषेऽन्तरे । हस्तीम्द्रः सुक्रतो मूिरापो ज्योतिरयः स्मयः वसिष्ठस्य सुताः सप्त ये प्रजापतयः स्मृताः! द्वितीयमेतत्कथितं मन्वन्तरमतः परम्‌॥ १० ओत्तमीयं पवक्ष्यामि तथा मन्वन्तरं श्भम्‌ । मनुरनामौत्तमिर्थ दक्ष पुत्रानजीजनत्‌॥ ११ ईष ऊर्जश्च तज दयुचिः श्ुकस्तथेव च । मधुश्च माधवश्चैव नमस्योऽथ नमास्तथा॥ १२ सहः कनीयानेतेषायुदारः कीर्तिवर्धनः । मौवनास्त देवाः स्युरूर्जाः सत्तषयः स्मृताः ॥ १३ कोङुरुण्डिश्च दाटभ्यश्च शङ्गः परबहणेः शिवः । सितश्च सस्मितश्वैव सते योगवर्धनाः ॥ १४ मन्वन्तरं चलुर्थ तु तामसं नाम विश्रुतम्‌) कविः पृथुस्तथैवाभिरकपिः कपिरिव च॥ १५ तथेव जल्पधीमानौ अनयः सप्त तामसे । साध्या देवगणा यच कथितास्तामसेऽन्तर॥ १६ अकल्मषस्तथा धन्वी तपोमूटस्तपोधनः। तपोरतिस्तपस्यश्च तपोद्युतिपरतपौ ॥ १७ तपीभागी तपोयोमी धर्माचाररताः सदृ । तामसस्य सताः सर्वे देश वंशविवर्धनाः॥ १८ पञ्चमस्य मनोस्तद्दरैवतस्यान्तरं शुणु । देवबाहुः सुवाहश्च पर्जन्यः सोमपो भुमिः॥ १९ हिरण्यरोमा सप्ताश्वः स्तते कषयः स्मृताः । देवाश्वाभूतरजसस्तथा परकृतयः श्ुभाः॥ २० अरुणस्तत्त्वदशीं च वित्तवान्हव्यपः कपिः । युक्तो निरुत्सुकः सत्वो निमोहो ऽथ प्रकाडाकः॥ धमेवीर्यबलोपेता दरोते रेवतात्मजाः। भृगुः सुधामा विरजाः सहिष्णुनाद्‌ एव च ॥ रर पिवस्वानतिनामा च ष्ठे सप्तषयोऽपरे। चाश्चुषस्यान्तरे देवा लेखा नाभ परिश्रुताः ॥ २३ ऋभवोऽथ कभादयाश्च वारिम्रला दिवीकसः । चाक्चुषस्यान्तरे पोक्ता देवानां पञ्च योनयः ॥ रुरुप्रभृतयस्तद्रचाश्चुषस्य सुता दश । पोक्ताः स्वायंभवे वंशे ये मया पूर्वमेव तु ॥ २५ अन्तरं चाक्षुषं चैतन्मया ते परिकीर्तितम्‌ । सप्तमं तत्पवक्ष्यामि यदरैवस्वतमुच्यते ॥ २६ अचिश्वैव वसिष्ठश्च कर्यपो गौतमस्तथा । भरद्वाजस्तथा योगी विश्वामिचः प्रतापवान्‌ ॥ जमव्‌भिश्च सप्तेते सांपतं ये महषयः । क्रुत्वा धर्मव्यवस्थानं प्रयान्ति परमं पदम्‌ ॥ २८ साध्या विभ्वे च रुद्राश्च मरुतो वसवोऽश्विनौ । आदित्याश्च सुरास्तद्त्सप्त देवगणाः स्मरताः --~-~---~-~-----------~----~--~-----~---~-------- ~ ० # एतदथ न विद्यते ग. घ. ड, च. पुस्तकेषु । १ ध. ठ. च. -स्य तच्छृणुष्व सखमादितः । ए । २ ग. घ. ङ. च. ताः 1 भप्नी। ३ ग, कमु; श्रवण पु । = ग. भानवस्तः। ङ. च. भावाश्चतन्न। ५ ग, प्कुवेष्डिदिः कुषण्डि दाल्भ्यः शह प्रवाहणः । मितश्च सभि. तैः । ६ ७. चर “णः स्प्रतः ॥ मितश्च समितशैः । ५ ध, इ, च, गवाहूनाः।< क, "पोभोगी त° | ९ग, “यभू. कतिः । यु" । घ. इ, च, "व्यमन्कपि। । "=-= १९ श्रीमद षायनश्चागिपरणीत- / ₹रजध्यवः दकष्वादुपरमुखाश्चास्य द्र पुताः स्म्रता वि । मन्वन्तरेषु सर्वेषु सत्त सप्त महर्षयः ३० कृत्वा धर्मव्यवस्थानं प्रयान्ति परमं पदम्‌ । सावरण्यस्य प्रवक्ष्यामि मनोर्भावि तथाऽन्तरम्‌ ४ अश्वत्थामा शरद्रांश्च कोशिका गालवस्तथा । शातानम्द्‌ः कारयपश्च रामश्च कषयः स्मृताः ॥ धति्वरीयान्यवसः सुवर्णो ब्टिरेव च। चरिष्णुरीञ्यः सुमतिर्वसः शुकश्च वीर्यवान्‌ ॥ ६९ मोकिष्या दृश सावर्णेमनोः पुनाः प्रकीर्विताः। रीच्याद्यस्तथाऽन्येऽपि मनवः संप्रकीर्तिताः २४ रुचेः प्रजापतेः पुतो रीच्यो नाम मविष्यति। मनुभूतिसुतस्तद्रद्धौत्यो नाम मविष्यति॥ ३५ ततस्तु मेरुसाव णिव॑ह्यसूतुरमनुः स्मृतः । कतश्च कतधामा च विष्वक्सेनो मनुस्तथा ॥ ३६ अतीतानागताश्चैते मनवः परिकीतिताः! षटनं युगसाहचमेभिरव्यापिं नराधिप ॥ ३७ स्वे स्वेऽन्तरे सवंमिदमुत्पायय सचराचरम्‌ । कल्पक्षये बिनिरवतत मुच्यन्ते बह्मणा सह॥ ३८ एते युगसहघ्रान्ते विनस्यन्ति पुनः पुनः । बह्याद्या विष्णुसायुज्यं याता यास्यन्ति रे द्विनाः इति श्रीमात्स्ये महापुराणे सन्वन्तरानुओओ तनं नाम नवमोऽध्यायः ॥ ९ ॥ आदितः श्टोकानां समष्स्यदुः ॥ ३६८ ॥ अथ ददमोस्प्यायः। फषय उचः-- चटिर्धरणी मुक्ता भूपाः श्रयते पुरा । पाथिवाः प्रथिवी योगाद्ुधिदी कस्य योगतः १ किमर्थं चक्रता सेज्ञा ममेः फ एररर्मारिकीगौरितीये च विख्याता सूत कस्माद्रवीहि नः॥ सूत उवाच- वंशे स्वायं भुवस्याऽऽसीदङ्गो नाम प्रजापतिः। मत्योस्तु दिता तेन परिणीता सुदुर्युखा॥ई ` नीथा नाम तस्वारतु वेनो नाम सुतः पुरा । अधमीनिरंतश्चाऽऽसीद्रलवान्वसुधाधिपः॥ ४ लोकेऽप्यधर्मकरजातः परभार्यापहारकः। धर्माचारस्य सिद्धचर्थ जगतौऽथ महधिमिः ॥ ५ अनुनीतोऽपि न द्दाबनुज्ञां स यदा ततः! शापिन मारपित्वैनमराजकमयार्दिताः॥ & ममन्धुर्बाह्यणास्तस्य बलाद्ेहमकत्मषाः । तत्कायान्मथ्यमानान्तु निपेतम्लच्छजातयः॥ ७ दारीरे मातुरंशेन कृष्णाञ्जनसमप्रभाः। पितुरंशस्य चांशेन धार्मिको धर्मचारिणः ॥ < उत्पन्नो दक्षिणाद्धस्तात्सघनुः सदारो गदी । दिव्यतेजोमयवपुः सरत्नकववाङ्दः ॥ ९ पथारेवाभवद्यत्नात्ततः प्रजायत । +स विपरैरभिषिक्तोऽपि तपः कृत्वा सदारुणम्‌॥ १० विष्णोधरेण सर्वस्य प्रभुत्वगमंस्पुनः । निःस्वाध्यायवपटकारं निधर्म वीक्ष्य भूतलम्‌॥ ११ द्गधुमेवोद्यतः कोपाच्छरेणामित विक्रमः । ततो गोरूपमास्थाय भूः पलायितुयुधयता ॥ १२ परष्ठतोऽनुगतस्तस्याः प्थर्दीप्िशरासनः। ततः स्थिलवैकदेहो तु किं करोमीति चाववीत्‌॥ १३ प्रथुरप्यवद्द्राक्यमीप्सितं दहि संवते । सव॑स्य जगतः शीघ्रं स्थावरस्य चरस्य च ॥ १४ ~~~ # इतः परमेतद् विद्यते घ. ड. च. पुत्तमषु-- संकीर्तनं सवरमिदं मया प्रोक्तं तवानव इति । + इत आरभ्य शरासन इदयन्तग्रन्थो ह, च. पुस्तकयोने विदयते । ध ---------- ~~ ~~ ० १. इ, च, भाविनो ।२ग. रतः कार्म वस । ३ ग. "मपु । निः०। [ ११ अध्यायः | मत्स्यपुराणम्‌ 1 १७ तथेव साऽववीद्‌ भ्रमिदुंदोह स नराधिपः । स्वके पाणौ पुथुर्वत्सं कूत्वा स्वायंभुवं मनुम्‌॥१५ तद्न्नमभवच्छुद्रं प्रजा जीवन्ति येन वै। ततस्तु किभिहुंगधा वत्सः सोमस्तदाऽमवत्‌॥१६ दोग्धा ब्रहस्पतिरभूत्या्र बेद्स्तपो रसः । देवेश्च वसुधा दुग्धा दोग्धा मिच्रस्तदाऽभवत्‌ १७ इन्द्रो वत्सः समभवरक्षीरमूजंस्करं बलम्‌ । देवानां काञ्चनं पां पितणां राजतं तथा ॥ १८ अन्तकश्चाभवहोग्धा यमो वत्सः स्वधा रसः। अलाव्रुपातर नागानां तक्षको वत्सकोऽभवत्‌॥ विष क्षीरं ततो दोग्धा धरतराष्रोऽमवस्पुनः। असुरैरपि दुग्धेयमायसे शंक्रपफीडिनीम्‌ ॥ २० पाते मायाममभूद्रत्सः प्राह्वादस्तु विरोचनः। दोग्धा द्विमूर्धा तचाऽऽसीन्माया येन प्रवर्तिता यक्षश्च वसुधा दुग्धा पुराऽन्तधानमीष्ुभिः। करृखा वैश्रवणं वत्समामपातरे महीपते ॥ २२ परतरक्षागण्दुग्धा धरा रुधिरमरुल्यणम्‌ । रीप्यनामोऽमवहोग्धा सुमाली वत्स एव तु॥ २२ गन्धर्वैश्च परा दुग्धा वसुधा साप्सरोगणैः । वत्सं चरथं करत्वा गन्धान्पद्मदठे तथा ॥२४ दोग्धा वररुचिनाम नास्यवेद्स्य पारगः, गिरिभिर्वसुधा दुग्धारत्नानि विविधानि च ॥२५ ओषधानि च दिव्यानि दोग्धा मेर्महाचलः। वत्सोऽमृद्धिमवांस्ततर पाचं हौटमयं पुनः२६ वृक्षेश्च वसुधा दुग्धा क्षीर छिन्नप्ररोहणम्‌। पालाक्षापात्रे दोग्धा तु शालः पुष्पठताङुलः२५७ पुक्षोऽभवत्ततो वत्सः सवंव्रक्षो धनाधिपः । एवमन्येश्च वसुधा तदा दुग्धा यथेप्सितम्‌॥२८ आयुधनानि सख्यं च पथो राज्यं प्रशासति। न दरि्िस्तदा कथिन्न रोगी नच पापकरत्‌ ॥ नोपसगमयं फिचिव्पुथो राजनि शासति।नित्यं प्रमुदिता लका दुःखकशषोकविवजिताः २० धनुष्कोरया च रोलेन्द्रातुत्सायं स महाबलः । मवस्तटं समं चके लोकानां हितकाम्यया ॥ न पुरयामदुगाणि न चाऽ्युधधरा नराः । श्चयातिश्षयडुःखं च नाथंशाखस्य चाऽऽद्रः ॥ ३२ धरमेकवासना लोकाः प्रथो राज्यं परशासति। कथितानि च पात्राणि यत्क्षीरं च मया तव।\३३ येषां यत्र रुचिस्तत्तहेयं तेभ्यो विजानता । यज्ञश्राद्धषु सर्वषु मया तुभ्यं निवेदितम्‌ ॥ ३४ दुहितत्वं गता यस्माप्यरथोधर्मवतो मही । तदाऽनुरागयोगाच परथिवी विश्रुता बुधः ॥ ३५ दात श्ामात्त्य महापुराण वैन्याभिवणेनो नाम द्शमाऽच्यायः॥ १०॥ आदितः श्टोकानां समष्टस्यङ्ाः ॥ ४०२ ॥ १, गगरे अथेकादसोऽध्यायः ।' [णी र कषय अचुः-- आदित्यर्वशमसिङं वदु सुत यथाक्रमम्‌ । सोमवशां च तच्वक्षं यथावद्रक्मर्हसि ॥ १ सूतं उवाच-- विवस्वान्कीश्यपात्पवमदित्याममवत्युतः। तस्थ पत्नीच्रयं तद्रस्सज्ञाराज्ञीप्रभमातथा॥ २ रेवतस्य खता राज्ञी रेवते सुषुवे सुतम्‌ । प्रभा प्रभातं सुषवे वोर सज्ञा तथा मनुम्‌ ॥ ३ यमश्च युना चेव यमल तु बभूवतुः । ततस्तेजो प्यं रूपमंसहन्ती विवस्वतः ॥ ४ ११. इ, पवहग्धं प्रः। २ड. च, शचरुपीडनम्‌ । पा । ३ ध. च. (कतानाः परुषाः प्र । 3 १८ श्रीमद्वूपायनयुनिप्रणीतं- [ ११ अध्यायः] नारीमुत्पादयामास स्वरारीरादनिन्दिताम्‌ । व्वप्र स्वरूपरूपेण नाद्रा छयति भामिनी ॥५ पुरतः सस्थितां हश्ा सज्ञा तां प्रत्यभाषत । छाये वं भज मर्तारमस्मदीयं वरानने ॥ ६ अपत्यानि मदीयानि मातृख्ेहेन पाटय। तथेत्युक्त्वा तु सा देवर्मगमत्कापि सुरता ॥ ७ कामयामास देवोऽपि सज्ञेचमिति चाऽऽद्रात्‌। जनयामास तस्यां तु पच च मनुरूपिणम्‌ ॥८ सवर्णत्वाञ्च सावर्णिर्मनोर्धेवस्वतस्य च। ततः शानं च तपती विष्टि चैवक्रमेणतु॥ ९ छायायां जनयामास संज्ञयमिति भास्करः। छाया स्वपुेऽभ्यधिकं सें चक्र मनी तथा ॥१० पूर्वो मनुस्तु चक्षाम न यमः कोधमूर्छितः। संतर्जयामास तदा पादमुद्यम्य दक्षिणम्‌ ॥ ११ शकश्षाप च यमं छाया संक्षतः कृमिसंयुतः। पादोऽयमेको भविता पूयश्ोणितविदखवः॥ १२ निवेदयामास पितुर्यमः शापादमधितः। निष्कारणमहं शपो माच्रादेवसकोपया॥ १३ बाट मावान्मया किचिदु्यतश्चरणः सक्रत्‌। मनुना वायमाणाऽपि मम रापमदाद्धिमो ॥१४ प्रायो न माता साऽस्माक शापेनाहं यतो हतः । देवोऽप्याह यमं भूयः एक करोमि महामते १५ मौख्यांत्कस्य न दुःखं स्यादथवा कर्म॑संततिः । अनिवार्या भवस्यापि का कथाऽन्येषु जन्तुषु कृकवाकुमया दत्तो यः कूमीन्भक्षयिष्यति । द्कुदं च रुधिरं चैव बत्ायमपनेष्यति ॥ १७ एवयुक्तस्तपस्तेपे यमस्तीवं महायक्ाः। गोकणं ती वैराग्यात्फटपचानिटाङ्ञनः ॥ १८ आराधयन्महादेवं यायद्रपांयुतायुतम्‌ । वरं प्रादान्महादेवः संतुष्टः शटभत्तदा ॥ ९१९ ववे स लोकपाटत्वं पितुटोकि नृपालयम्‌ । धर्माधर्मात्मकस्यापि जगतस्तु परीक्षणम्‌ ॥ २० एवं स लोकपाटत्दमगमच्छ्रलपाणिनः । पितणां चाऽऽधिपव्यं च धमाधर्मस्य चानय ॥२१ वेवस्वानथ तरज्नात्या संज्ञायाः क्मचेशितम्‌। वष्टः समीपनगमदाचरध्ये च रोपवान ॥ २२ तम्रुकाच ततस्त्वष्टा सव्वपृवं द्विजोत्तमाः) तवासहन्ती भगवन्महस्तीवं तमोनुदम्‌ ॥ २३ वडवारूपमास्थाय सत्छकार गिहाऽऽगता } मिवारिता मया सात त्यया चैव दिवाकर \ २४ यस्माद्षिज्ञाततया मत्सकाक्षमिहाऽऽगता। तस्मान्मदीयं भवनं पवेप् न स्वशर्हीकि॥ २५ एवमुक्ता जगामाथ बरुदेराभरिन्डिता । वडवारूपयास्थाय यतट संधतिरिता ॥ २६ तस्मालसाद्‌ कुरु मे यद्यटुगहभागहम्‌। अपरेव्यामि त तेजः यन्य रतपा दिवाकर ॥ २५ रूपं तव कारिप्यामि लोकानन्दकरं प्रभो । तथेत्युक्तः स रषि ण, शरस फःव्छा दिवाकरम्‌ ॥ २८ प्रथक्चकार तत्तेजश्चक्र विष्णोरकल्पयत्‌। धेश्ूठं चापि रुद्रस्य व्मिन्द्रस्य चाधिक्षमः ॥ दैत्यदानवसंहतुः सहघकिरणात्मकय्‌ । रूपं चाप्रतिमं चक्रे खषा पद्भ्यास्रते महत्‌ ॥ ३९ न दाङणकाथ तद्द्रष्टुं पादरूपं रद: पमः । अर्चास्वापे ततः पादौ न काश्चत्कारयेत्कराचित्‌॥ २५ यः करोति स पापिष्ठां गतिमाप्रोति निन्विताम्‌। कुष्ठरोगभवाप्रो ति. लोशूऽस्मिन्डःखसय तः तस्माच्च ध्म॑कामार्थी चिघरेष्वायतनेषु च। न क्रवित्कार्येत्पादै देद्दयस्य धीमतः ॥ ३३ ततः स भगवान्गत्वा भूलाकममराधिपः। कामयामास कमाता मुख एव दिवाकरः ॥ ३४ अभ्वदूपेण महता तेजसा च समाप्रतः। सन्ञा च मनसा क्षोभमगमद्धयविहला ॥ २५ नासापुटाभ्यामुत्सृष्टं परोऽयभिति शङ्कया । तदवेतसस्ततो जातावश्विनाविति निशितम्‌ ॥२६ १ख. छ. च. नां | कंकरोमातिं पृप्तःसंस्थितां नाम भाः र्ग ध. मगात्कामाय 1 इ, च, ममाद मयु! ३ च, ठदा । क, भान्तः । ध. इ, च. सवतः | ~~ [ ११ अध्यायः | मत्स्यपुराणम्‌ । १९ दुसरी खतत्वात्सजाती नासत्यौ नासिकायतः। ज्ञात्वा चिरा तं देवं संतोषमगमत्परम्‌ ॥ विमानेनागमत्स्वर्भं पत्या सह मुदान्विता ॥ २७ सावर्णोऽपि मुर्मरावद्याप्यारते तपोधनः! शानिस्तपोबलादाप ग्रहसाम्यं ततः पुनः ॥ ३८ यमुना तपती चेव पुनर्मयी ब मूवतुः । विषि्धोरामिका तद्रत्कालत्वेन व्यवस्थिता ॥ ३९ मनोर्वैवस्वतस्याऽऽसम्दृश पुत्रा महाबलाः । इलस्तु प्रथमस्तेषां पुतरे्टयां समजायत ॥ ४० इक्ष्वाकुः द्ुशन।मश्च अरिष्ट) धृष्ट एव च । नरिष्यन्तः करूषश्च दायां तिश्च महाबलाः ॥ प्रषधश्चाथ नामागः सर्वे ते दिव्यमानुषाः ॥ ४१ अभिषिच्य मनुः पुत्रमिठं जयेष्ठं स धार्मिकः! जगाम तपसे भूयः स महेन्द्रवनालयम्‌ ॥ ४२ अथ दिग्जयसिद्धचथमिलः प्रायान्महीमिमाम्‌ । भ्रमन्द्रीपानि सर्वाणि क्ष्माभृतः संप्रधषंयन्‌ जगामोपवनं शं भोरश्वाक्रष्टः प्रतापवान्‌ । कल्पदुमठताकर्णं नाम्ना शरवणं महत्‌ ॥ ४४ रमते यत्र देवेशः शंभुः सोमार्धशेखरः। उमया समयरतच एुरा शरवणे कतः ॥ ४य्‌ पनाम सत्वं यक्किविदागमिप्यति ते वने । खीत्वमेष्यति तत्सर्वं दरयोजनमण्डले ॥ ४६ अज्ञातसमयो राजा इटः शरवणे पुरा । खीत्वमाप विशन्नेव वडवात्वं हयस्तदा ॥ ४.७ पुरुषत्वं हतं सर्व स्रीरूपे विध्मितो च्रुपः। इठेति साऽभवन्नारी पीनोन्नत घनस्तनी ॥ ४८ उन्नतभोणिजघना पद्मपच्ायतेक्षणा । पूर्णेन्दुवदना तन्वी विठासोह्ासितेक्षणा ॥ ४९ मूलोन्नतायतथुजा नीलङ्कुशितमूधजा । तनुलोमा सुदशना दुगम्मीरभाषिणी ॥ ५० श्यामगोरेण वण्न हसवारणगामिनी । कार्मुक भ्रूयुगोपेता तदुताम्रनखाङ्कुरा ॥ ५१ भ्रमन्ती च वने तस्मिश्चिन्तयामास मामेनी। को मे पिताऽथवा भ्राता कामे माता मवेदिह कस्य मतुरहं दत्ता कषियद्रतस्यामि भूतले । चिन्तयन्तीति दहरे सोमपुत्रेण साऽ्ङ्ना ॥ ५३ इला रूपसमाक्षिप्तमनसा वरवर्णिनी । बुधस्तदाप्तये यतनमकरोत्कामपीडितः ॥ ५९ विशिष्टकारवान्दण्डी सकमण्डलुपुस्तकः। वेणुदण्डकरतानेकपविच्रकगणानिकः ॥ ५५ दिजरूपः शिखी बह्म निगद्न्कर्णङुण्डलः। बटुभिश्रान्वितो युक्तैः समिन्पुष्पदुशोद्कैः ५५६ किलान्विषन्वने तस्मिन्नाजहाव स तामिकाम्‌। बाहिर्वनस्यान्तरितः किल पादपमण्डटे॥५७ ससं भ्रममकस्मात्तां सोपालम्भमिवावदत्‌ । त्यक्त्वाऽभिहोचलयुभरूषां क्व गता मम्द्रान्मम॥ इयं विहारवेला ते ह्यतिक्रामति समरतम्‌। एय हि प्थुखभरोणि संभ्रान्ता केन हेतुना ॥ ५९ इयं सा्य॑तनी वेला पिहारस्येह वर्त॑ते । कृत्वोपलेपनं पुष्पैरलंकुरू-गृहं मम ॥ ६० सा त्वववीद्विरमृताऽदं सवमेतत्तपोधन । आत्मान त्वां च मतां कटं च वद मेऽनघ ॥ ६१ बुधः प्रोवाच तां तन्वी मिला व्वं वरव णनी । अहं च कामुको नाम बहुविद्यो बुधः स्मरतः ६२ तेजस्दिनः कुठे जातः पिता मे बाह्मणाधिपः। इति सा तस्य वचनात्मविष्टा बुधमन्दिरम्‌६ ३ रतनस्तम्भसम्युक्तं दिव्यमायाविनिरमितम्‌। इला कृतार्थमात्मानं मेने तद्ध वनस्थिता ६४ अहो व॒त्तमह रूपमहा धनमहो लम्‌ । मम चास्य च मे भर्तुरहो लावण्यमुत्तमम्‌॥ ६५ २ ग.पोवने शर ह. च देवमानुषाः ।३ग.नो। र्ग, भममाणा (५ ग द्ुण॑स्य भ्‌) ६ क. ख. वर- वनम्‌ ।७ग घ इ. च. युक्तः) <ण.य. इ, च. माऋ्ष। २० शरीमहेपायनमुनिप्रणीत- [ १२ अध्यायः] रेमे च सातेन सममतिकाटमिंला ततः सर्घभो गमये गेहे यथेन्द्भवने तथा ॥ ६६ इति श्रीमात्स्ये महापुराणे बुधक्षगमो नामेकादकशोऽध्यायः ॥ ११ ॥ आदितः श्टोकानां समष्ट्यङ्ाः ॥ ४६९ ॥ जनामि अथ द्रदलोध्ध्य्रायः । सूत उवाच- अथान्विषन्तो राजानं भ्रातरस्तस्य मानवाः। इष्वाङुप्रयुखा जग्मुस्तदा शरवणान्तिकम्‌ १ ततस्ते वृश्चः सवै बडवामग्रतः स्थिताम्‌ । रत्नपयाणकिरणदी ्तकायामन॒त्तमाम्‌ ॥ २ पयौणप्रत्यभिज्ञानात्सवे विस्मयमागताः 1 अयं चन्द्रप्रभो नाम वाजी तस्य महास्मनः॥ ३ अगमद्रडवारूपमुत्तमं केन हेतुना । ततस्तु मेचावरुणि पप्रच्छुस्ते एरोधरम्‌ ॥ ४ किभित्येतदमूचिचं वद्‌ योगविदां वर। वसिष्ठश्चाबवीत्सर्वं हक्षा तद्धयान चक्षुषा ॥ ५ समयः शंयुदयिताक्रतः शरवणे पुरा । यः पुमान्प्रविशेदत्र स नारीत्वमवाप्स्यति ॥ ६ अयमश्वोऽपि नारीत्वमगाद्राज्ञा सहैव तु। पुनः पुरूषतामेति यथाऽसौ धनदोपमः ॥ ७ तथेव यत्नः कर्तेव्यश्चाऽऽराध्यैव पिनाकिनम्‌ । ततस्ते मानवा जग्मुर्यत्र देवो महेश्वरः ॥ < तुष्टवुर्विषिधैः रतोतेः पार्वतीपरमेश्वरौ । ताव्रचतुरलङ्‌घयोऽयं समयः किंतु साप्रतम्‌ ॥ इक्ष्वाकोरश्वमेधेन यत्फठं स्यात्तदावयोः । द्वा किंपुरुषो दीरः स भविष्यत्यसंशयम्‌ ॥ १० तथत्युक्तास्ततस्ते तु जग्मुर्घदस्वतात्मजाः। क्ष्वाकोश्चाश्वमधेन चेटः किंपुरुपोऽभवत्‌॥ ११ मासमेकं पुमान्वीरः सखी च मासमभूत्पुनः । बुधस्य भवने तिष्ठद्चिलो गभ॑धरोऽभवत ॥ १२ अजीजनत्पुत्रमेकमनेकगुणसंयुतम्‌ । इधश्चोत्पाय तं पच स्वर्टकमगमत्ततः ॥ १२ इलस्य नाश्ना तद्र बमेलावृतमभूत्तद्‌ा । सोसार्क्व्योरादाविलोऽभून्मनुनन्दनः ॥ १४ एवं पुरूरवाः पुंसोरभवद्रश्वधनः । दक्ष्वाद्ुरकवंशस्य तथेवोक्तसतपोश्नाः ॥ १९५ इलः फिपुरुषन्वे च सद्यश्च इति चोच्यते। पुनः पच्च यमभू्सुद्युश्चस्यापरानजितम्‌ ॥ १६ कलो वे गहस्तद्रृद्धरिताश्वश्च वीयंवान्‌। उत्कलस्योत्कला राम श्यस्य तु गया म॑ता५१७ हरिताभ्वस्य दिक्पा रिश्रुता कुराभिः सह । प्रतिषठानेऽभिषिच्याथ स पुरूरवसं सुतम्‌ ॥१८ जगामेलाव्रतं भोच्छं वषं दिभ्यफलारानम्‌ । इक्ष्वाङगयठदायादो सध्यदेदामवाप्तवान्‌ ॥ १९ नरिष्यन्तस्य पुत्रोऽभूच्छुचो नाम महावलः । नाभागस्याम्बरीषस्तु धृष्टस्य च सुतथ्यम्‌ ॥२० धूतकेतुश्चि्रनाथो रण धृष्टश्च वीर्यवान्‌ । आनर्तो नाम शर्यातिः सुकन्या चैव दारिका ॥ २१ आनर्तस्याभवत्पुघ्नो रोचमानः प्रतापवान्‌ । आनर्तो नाभ देश्षोऽमन्नगरी च कुशस्थली ॥२२ रोचमानस्य पुत्रोऽभूद्रैवो रेवत एव च । ककुद्मी चापरं नाम ग्येष्ठः पुचशतस्य च ॥ २३ रवती तस्य सा कन्या भार्या रामस्य विश्रुता । करूषस्य तु कारूषा बहवः प्रथिता भवि ॥२४ पृषो गोवधाच्छरदरो गुरुशापाद्जायत । इ््वाङुवंह वक्ष्यामि शाणुध्वम्‌ पिसत्तमाः ॥ २५ इक्ष्वाकोः एुचतामाप विङुक्षिर्नाम देवराट्‌ । ज्येष्ठः पु्रशतस्याऽऽसीहश् पञ्च च तत्सुताः २६ .~- ------~- ~ - १ ड. च. ({रतत्ततः। रग. पर्‌ । रज्ञातुरहिगाश्ट्वा व| इग पुरी! ग्क, ननू ।नारि।५ड च. भृच्छाना । ६ ग.ध. च्छकाना { १२ अध्यायः |] मत्स्यपुराणम्‌ । ९१ मेरोरुत्तरतस्ते तु जाताः पाथिवसत्तमाः। चतुदंशोत्तरं चान्यच्छतमस्य तथाऽभवत ॥ २७ मेरोदंक्षिणतो य ये राजानः संपरकीतिताः। ज्येष्ठः कङ्कुत्स्थो नाज्नाऽभूत्तत्सुतस्तु सुयोधनः २८ तस्य पुः पृथुर्नाम विभ्वगश्च पथोः सुतः । इन्दुस्तस्य च पुत्रोऽमरद्युवनाश्वस्ततोऽभवत्‌ ॥२९ भ्रावस्तश्च महातेजा वत्सकस्तत्सुतोऽभवत्‌ । निर्मिता येन भरावरती गोडदेशे द्विजोत्तमाः ३० भ्रावस्ताद्‌बृहदश्वोऽ्नत्कुवलाश्वस्ततोऽमवत्‌। धुन्धुमारत्वमगमद्धन्धुनाश्ना हतः पुरा ॥३१ तस्य पुचास्रयो जाता हढाश्वो दृण्ड एव च । कपिलाश्वश्च विख्यातो घोन्धुमारिः प्रतापवान्‌ हृटाश्वस्य प्रमोदश्च हर्यश्वस्तस्य चाऽऽत्मजः। हर्यश्वस्य निकुम्मोऽभूत्संहताश्वस्ततोऽमवत्‌ अकरताश्वो रणाश्वश्च संहताश्वसुतावुभौ । युवनाश्वो रणाश्वस्य मान्धाता च ततोऽभवत्‌३४ मान्धातुः पुरुङन्सो ऽभूद म॑सनश्च पाथिवः। मुचखन्दश्च षिख्यातः राच्च जिच प्रतापवान्‌ २५ पुरुकुत्सस्य पुत्रोऽभूद्रखदो नर्मदापतिः । संभूतिस्तस्य पु्रोऽभ्रत्िधन्वा च ततोऽमवत्‌ ३६ चिधन्वनः सुतो जातखस्यारुण इति स्मृतः । तस्मात्सत्यवतो नाम तस्मात्सत्यरथः स्मृतः ३५७ तस्य पुच्ो हरिश्चन्द्रो हरिश्चन्द्रा रोहितः । रोहिता वृको जातो वृकाद्वाहुरजायत ॥ ३८ सगरस्तस्य पुच्ोऽभृद्राजा परमधार्मिकः । दरे मार्य सगरस्यापि प्रभा भानुमती तथा ॥ ३९ ताभ्यामाराधितः परव॑मौर्वाऽधिः पुज काम्यया । ओवंस्तुष्टस्तयोः प्रादाद्यथेष्टं वरमुत्तमम्‌ ४० एका प्िसहस्ाणि सुतमेकं तथाऽपरा । गृह्णातु वंशकरं भभाऽगृह्णाद्रहस्तदा ॥ ४१ एकं भानुमती पुचरमगह्णादसमश्चसम्‌। ततः षटिसहस्राणि सुपुवे यादवी प्रमा ॥ २ खनन्तः पृथिवीं दग्धा दिष्णुना येऽश्वमार्मणे । असमखखसस्तु तनयो योऽश्चमान्नाम विश्रुतः॥ तस्य पुत्रो दिलीपस्तु दिलीपात्तु भगीरथः येन भागीरथी गङ्गा तपः कृत्वाऽवतारिता ॥४४ भगीरथस्य तनयो नाभाग इति विश्रुतः! नाभागस्याम्बरी पो ऽमभूत्सिन्धुदरी पस्ततोऽभवत्‌ ॥ तस्यायुतायुः पु्ोऽभूहतुपर्णरततोऽभवत्‌ । तस्य कतमाषपादृस्तु सवकमा ततः समृतः ॥४६ तस्यानरण्यः पु्ोऽभृन्निघ्ररतस्य सुतोऽभवत्‌ । निघ्रपुचावुभी जातावनमिच्रपु वपो ॥ ४७ अनामे्ो वनमगाद्धविता स कृते नूपः । रघोरभूषदिलीपस्तु दिलीपादजकसतथा ॥ ४८ दी घंबाहुरजाजातश्चाजपालस्ततो नृपः। तस्माददारथो जातस्तस्य पुत्रचतुष्टयम्‌ ॥ ४९ नारायणात्मकाः सवे रामस्तेष्वग्रजोऽभवत्‌। रावणान्तकेरस्तद्रद्रघूणां वशवधनः ५० वाल्मीकिस्तस्य चरितं चक्रे भार्गवसत्तमः । तस्य एत्र कुरालबाविक्ष्वाकूञ्ुलवर्धनो ॥ ५१ अतिथिस्तु कुशाज्जज्ञे निषधस्तस्य चाऽऽतममजः। नलस्तु नेषधस्तसमान्नमास्तरमादजायत ॥ नभसः पुण्डरीकोऽभूत्क्षमधन्वा ततः स्मृतः । तस्य पुचोऽमवद्वीरो देवानीकः प्रतापवान्‌॥\५२ अहीनगुस्तस्य सुतः सहस्राश्वस्ततः परः । ततश्रन्द्रावलोकस्तु तारापीडस्ततो ऽभवत्‌ ॥ ५४ तस्याऽऽतमजश्चन्द्रगिरिभावुश्चन्द्रस्ततोऽमवत्‌। श्रुतायुरभवत्तस्माद्धारते यो निपातितः ५५ नलौ द्वावेव विख्यातौ वशे करयपसभवे। वीरसेनसुतस्तद्रनैषधश्च नराधिपः ॥ ५६ १ ग. (तः आद्रस्तः । २ क. (्ुन्धोरनाघ्नो ह । ग. द्दुन्धोनन्नी प्रियः पुः) ३ ग, शक्रमित्रः+ रम, “ज्जातः प्रजापालस्ततोऽभवत्‌ । त ५. घ. च. करो राजारषू । २२ भीमदहेपायनमुनिप्रणीतं- [ ११ जध्यायः | एते वैवस्वते वंशे राजानो भूखिक्षिणाः। इष््वाङ्कवंशपमवाः प्रधान्येन प्रकीर्तिताः ॥ ५७ इति श्रीमात्स्यं महापुराणे सूयवंशानुकरीतेनं नाम द्वादशोऽध्यायः । आदितः श्टोकानां समष्ट्यद्भाः ॥ ५२६ ॥ -~------- भथ श्रयेःद्शा ऽध्यायः । [षी मनुरुवाच-- मगवज्प्रोतुमिच्छामि पितृर्णा वश्युत्तमम्‌। रवेश्च श्रा द्धषेवत्वं सोमस्य च व्रिरोषतः॥ र मत्स्य उवाच-- हन्त ते कथयिष्यामि पितृणां व॑युत्तम्‌ । स्वर्गे पितृगणाः सतत जअयस्तषाममूर्तयः ॥ २ मूर्तिमन्तोऽथ चत्वारः सर्वेषामभितीजसः। अमूर्तयः पितृगणा वैराजस्य प्रजापतेः ॥ ३ ० योगविभ्र्ट जयन्ति यान्देवगणा वैराजा इति विश्रुताः । ये चैते ¦ प्राप्य लोकान्सनातनान्‌ ४ पुनबंह्यदिनान्ते तु जायन्ते बह्मवादिनः। संभाप्य तां स्म्रातिं भूयो योग सांख्यमनुत्तमम्‌॥ ५ सिद्धि प्रयान्ति योगेन पुनराकृत्तिदुढ माम्‌ योगिनामेव देयानि तस्माच्छराद्धानिव्‌ातुभिः॥ एतेषां मानसी कन्या पत्नी हिमवतो मता । भेनाकस्तस्य दायादः क्रौश्चस्तस्याग्रजोऽमवत्‌॥ करोथ्चदीपः स्मृत येन चतुर्थो धृतसंवृतः॥ ७ मेना च सुबुवे तिस्रः कन्या योगवतीस्ततः। उमैकपणऽप्णा च तीवव्रतपरायणाः॥ < रुृस्यका सितस्थैका जैगीषव्यस्य चापरा । दत्ता हिमवता बाला; सवा लोर तपोधिकाः ॥ कषय ऊचुः-- कस्माहाक्षायणी पू दवाहाऽऽत्मानमात्मना। हिमवद्‌ दुहिता तद्रतकथं जाता महीतले ॥१० संहरन्ती किगुक्ताऽसौ सुता वा बह्मसूनुना। दक्षण टोक जननी सूत विस्तरतो वद्‌ ॥ ११ सूत उवाच - क्षस्य यज्ञे वितते प्रमूतवरदक्षिणे । समाहतेषु देवेषु भोवाच पितरं सती ॥ १२ किमथं तात मर्ता मे यज्ञेऽस्मिन्नाभिमन्वितः। अयोग्य इति तामाह दक्षो यज्ञेषु शूल मृत्‌ १३ उपसंहारकृद्रुदस्तनामङ्गल मागयम्‌। चकोपाथ सती देहं त्यक्ष्यामीति त्वदुद्धवम्‌ ॥ १४ दशानां त्वं च भाविता पितृणामेकपुत्रकः। क्षनियत्वेऽभ्वमेध च रुद्रात्वं नाङ्ञामेष्यसि ॥ १५ इत्युत्वा योगमास्थाय स्वदेहोद्धवतेजसा । निर्दहन्ती तदात्मानं सदेवासुरिन्नरेः ॥ १६ किं किमतदिति परोक्ता गन्धवेगणगुदह्यंकिः । उपगम्याववीदक्चःप्राणिपत्याथ दुःखितः ॥ १७ त्वमस्य जगतो माता जगत्सौ माग्यदवता । दुहितृत्वं गता देपि ममानुयहकाम्यया ॥ १८ न त्वया रहितं किचि द्रह्माण्डे सचराचरम्‌। परसादं छुरु धमंज्ञे न मां त्यक्तु मिहाहसि ॥ १९ क दारः . र्यं ¢ ० ; ® , ७, प्राह दर्वा यदारब्धं तत्कार्यं मे न संहाय: । कित्ववर्यं त्वया भर्त हतयज्ञेनद्यलिना॥ २० प्रसादे लोकसृष्टयर्थं तपः कार्य ममान्तिके । प्रजापतिस्त्वं भविता दृशानामङ्गजोऽप्यलम्‌ २ 4 मदशोनाङ्गना ष्टिभविष्यन्त्यङ्कजास्तव । मत्सानिधौ तपः छुवेन्प्राप्स्यसे योगमुत्तमम्‌ ॥ २२ 0; १ ग. (तस्य स॒तोऽभ० । रग. घ. इ, च, सर्वलोकत० । ह - \१ <४ [ १६ अध्यायः | मत्स्यपुराणम्‌ । २३ एवमुक्तोऽववीदृक्षः केए केषु मयाप्नये \ तीर्थेषु च त्वं वर्ष्या स्तोतष्याङ्ेश्च नामभिः॥ २९ देव्युवाच- । सवेदा सर्व॑मूतेषु वर्टव्या स्थतो गवि । सर्वलोकेषु यस्किचिद्रहितं न मया बिना ॥ २४ तथाऽपि येषु स्थानेषु दर्व्या सिद्धिमीप्सुामिः।स्मर्तव्या मूतिकामैवां तानि वक्ष्यामि तस्वतः वाराणस्यां विशालाक्षी नैमिषे लिङ्गधारिणी । प्रयागे लिता वेवी कामाक्षी गन्धमादने ॥ मानसे कूमरदा नाम दिश्वकाया तथाऽस्बरे ॥ २७ मोमन्ते गोमती नाम मन्द्रे कामचारिणी । मदोत्कटा चैचरथे जयन्ती हस्तिनापुरे॥ २८ कान्यकुन्ने तथा गौरी रभ्मा मलयपर्वते । एकाम्मके की्मिमती विर्वा विश्वेश्वरे विदुः ॥२९ पुष्करे पुरुद्रूतेति केदारे मार्गदायिनी । नन्दा हिमवतः प्रष्ठे गोकर्णे मद्रक्णिका ॥ ३२० स्थानेश्वरे मवानी तु भिल्वले बिल्वपचिका । श्रीहले माधवी नाम मत्रा मदेश्वरे तथा ॥ ३१ जया वराहरले तु कामला कमलालये । रुद्रकोट्यां च रुद्राणी काटी कालञ्जरे गिरी ॥ २२ महालिङ्के तु काप्लिा मकटि मुकुटेश्वरी 1 कालग्रामे महादेवी शिवटिङ्घे जल मिया ॥ ३३ मायापुया कुमारी तु सताने ल छिता तथा । उत्पलाक्षी सहघ्राक्षे कमलाक्षि महोत्पला ॥ ३४ गङ्गायां मङ्गला नाम विमला पुरुपोत्तमे । विपाश्ञायाममोघाक्षी पारला पुण्डवर्धने ॥ ३५ नारायणी सुपा््वे तु विकूटे मद्रसुन्दरी। विपुठे विपुला नाम कल्याणी मलयाचले ॥ ३६ कोटवी कोटितीथ तु सुगन्धा माधवे वने । गोदाश्रमे नरिसभ्या तु गङ्धगद्रारे रतिप्रिया ॥३७ शिवकुण्डे शिवानन्द नन्दिनी देविकातटे । रुक्मिणी द्वारवत्यां तु राधा वृन्दावने षने ।३८ देवकी मशुरायां तु पाताले परमेश्वयी। चिचरकरूरे तथा सीता विन्ध्ये विन्ध्यापिदासिनी ॥ ३९ सद्याद्रावेकवीरा तु टरिन्द्रे तु चन्दिका । रमणा रामतीर्थे तु यमनायां मगावती॥ ४० करवीरे सहालक्ष्मीरुमा देवी विनायके । असेगा त्रेयनाये तु महाकाले महेश्वरी 1 ४१ अमयेत्युम्णतीधपु चाश्रता विन्ध्यकन्दरे ! माण्डव्ये माण्डवी नाम रवाटा माहेभ्यरे पुरे ॥ ४२ छागलाण्डे प्रचण्डा तु चण्डिका मकरन्द्के । सोमेश्वरे वरारोहा प्रमासे पुष्करावती ॥ ५ २ देवमाता सरस्वत्यां पारावारतटे मता । महालये महामाभा पयोष्ण्यां पिङ्टेष्वरी॥ ४४ सिंहिका कृतशौचे तु का्िकेये यश्शस्करी । उत्पलावर्तके लोला सुमद्वा शोणसंगमे ॥ ५५ माता सिद्ध पुरे लक्ष्मीरङ्गना मरताभमे । जालन्धरे विश्वमुखी तारा किष्किन्धपर्वते ॥ ६ देवदारुवने पुिर्मेधा काइमीरमण्डले । भीमा देवी हिमाद्रौ तु पुषटिर्विश्वेश्वरे तथा \ ४७ कपालमोचने शुद्धिर्माता कायावरोहणे । शङ्खो धारे ध्वनिनाम धृतिः पिण्डारके तथा ॥ काटा तु चन्द्रभागायामच्छोदे शिवकारिणी । देणायामग्रता नाम बदर्यामुर्वशी तथा ॥४९ ओषधी चोत्तरकुरौ कुशद्वीपे कुशोदका । मन्मथा हेमक्करे तु मुकुटे सत्यवादिनी ॥ ५० अश्वत्थे बन्द्नीया तु नि्धिर्भरवणाटये । गायत्री वेदवदने पार्वती शिवसंनिधौ॥ ५ १ देवलोके तथेन्द्राणी बह्मास्येषु सरस्वती । सूर्यनिम्बे प्रभा नाम मातृणां वैष्णवी मता ५२ अरुन्धती सतीनां तु रामासु च तिलोत्तमा! चित्ते बह्मकला नाम शक्तिः सवेक्ञरीरेणाम्‌२ १ ग. उुभानन्दा । ध. ड, च. सुनन्दा । २ ग. इ. च.अआरोग्या। ३ ग,घ. द, मरकण्टपरे। च, मर्‌... द2े । साः । | २४ श्रीम पायनसुनिप्रणीरत- [ १४ अध्यायः ] देशतः प्रोक्तं नामाषटशतमुत्तमम्‌ । अष्टोत्तरं च तीर्थानां शतमेतदुदाहृतम्‌ ॥ ५४ यः स्मरेच्छणुयाद्राऽपि सर्व॑पापैः प्रमुच्यते । एषु तीथषु यः करत्वा स्नानं परयति मां नरः॥ ५५ सर्वपापषिनिर्मक्तः कल्पं शिवपुरे वसेत्‌ । यस्तु मत्परमं काट केरोत्यतेघु मानवः ॥ ५६ स भिचा बह्मसदन पदमभ्येति शाङ्करम्‌ । नाश्नामष्टकातं यस्तु भावये च्छिवसंनिधौ ॥ ५७ तुतीयायामथाष्टम्यां बहुपुचो भवेन्नरः। गोडाने श्राद्धदाने वा अहन्यहनि वा बुधः ॥ ५८ देवाचन विधो विद्रान्पठन्वह्याधिगच्छति । एवं वदन्ती सा तत दद्ाहाऽऽ्त्मानमापमना॥५९ स्वायं मुवोऽपि काठेन दक्षः प्राचेतसोऽभवत्‌। पार्वती साऽभमवदेवी शिवर्दृहार्धधारिणी ६० मेनागर्मसमुत्पन्ना भुक्तिमुक्तिफलप्रदा । अरुन्धती जपन्त्येततप्राप यागमनुत्तमम्‌॥ ६१ पुरूरवाश्च राजर्षिलोके व्यजयतामगात्‌ । ययातिः पुचखाभ च धनटाभं च भागवः॥ ६२ तथाऽन्ये देवदैत्याश्च बाह्यणाः क्षचियास्तथा। वेश्याः शदाश्च बहवः सिद्धिमीयुयथे- प्सिताम्‌ ॥ ६३ यत्रैतटिखितं तिरव्पज्यते देवसंनिधौ । न तच शोको दौत्यं कदाचिदपि जायते ॥ ६४ इति श्रीमास्स्ये महापुराणे पिहवंशान्वये मौरीनामाधित्तरशतकथनं नाम त्रयेददश्ाऽध्यायः ॥ १३॥ आदितः श्टोकानां समष्स्यदूाः ॥ ५९० ॥ मथ चतुदशोश्ध्परायः । सूत उवाच- लोकाः सोमपथा नाम यत्र मारीचनन्द्‌नाः। वर्तन्ते देव पितरो देवा यान्भावयन्त्यटम्‌॥१ अथिष्वात्ता इति ख्याता यज्वानो यत्र संस्थिताः अच्छोदा नाम तैषां तु मानसी कन्यका नद ॥ र अच्छोदं नाम च सरः पितुभिरनिर्भितं पुरा) अच्छोदा तु तपश्चक्रे दिव्यं वधसहस्रकम्‌ ॥३ आजग्मुः पितरस्तुष्टाः किल दातुं च तां वरम्‌ । दिव्यरूपधराः सर्वे दिव्यमास्यानुटेपनाः॥ ४ सर्वे युवानो बलिनः ञुखुमायुधसंनिभाः। तन्मध्येऽमावसं नाम पितरं वीक्ष्य साऽङ्गना॥५ ववे वरा थनी सङ्ग कुसमायुधपीडिता । योगाद्भ्रष्टा तु सातेन व्यभिचारेण भामिनी ॥६ धरां तु नास्पशत्पवं पपाताथ भुवस्तरे । तिथावमावसुर्यस्यामिच्छां चक्रे न तां भति ॥ ७ धेर्येण तस्य सा लोक्षरमात्रास्येति विश्रुता ! पितृणां बलमा तस्मात्तस्यामक्षयकारकम्‌॥ < अच्छोदाऽधोमुखी दीना ठन्िता तपसः क्षयात्‌।सा फितन्प्रार्थयामास पुरे चाऽऽस्मप्रसिद्धये विलप्यमाना पिष्िभिरिदमुक्ता तपस्विनी । भविष्यमर्थमालोस्य देवकार्य चते तदा ॥ १० द्म चुमंहाभागाः प्रसादश्ुभया गिरा । डिवि दिष्यश्रीरेण-यखिचिक्कियते धेः ॥ ११ तमेव तत्कर्मफलं भुज्यते वरवाणनी । सयः फलन्ति कर्माणि देवन्वे परेत्य मानुपे ॥ १२ तस्माच्वं पथि तपसः प्राप्स्यसे प्रत्य तत्फलम्‌ । अष्टार्विक्ञे भविची ववं द्रापरे मत्स्ययोनिजा १२ भ्यतिक्रमापित्रणां त्वं कष्टं कुलमवाप्स्यसि । तस्माद्राज्ञो वसोः कन्या तमवशयं भविष्यसि ~न ------~-=--------------------- १द््‌, दयात । पितरः स्वक्रामदाः । अ । २ ग. प्रधानाः । ४१ [ १९ अध्यायः ] मत्स्यपुराणम्‌ । २५ कन्या मत्वा च लोकान्स्वान्पुनराप्स्यसि दुं मान्‌ । पराशरस्य वीर्येण पुजमेकमवाप्स्यसि दीपे तु बद्रीपराये बादरायणमच्युतम्‌। स वेदमेकं बहुधा विभजिष्यतिते सुतः ॥ १६ पौरवस्याऽऽत्मजौ द्रौ तु समुद्ांशस्य शंतनोः। विचित्रवीर्यं स्तनयस्तया विथाङ्कवो न॒पः १७ इमाइुत्पा्य तनयः क्षे्जावस्य धीमतः । प्रौ्ठपद्यष्टकारूपा पित्रलेकि मविष्यसि ॥ १८ नाघ्ना सत्यवती लाके पित्रलोके तथाऽ्टका आयुरारोग्यवा नित्यं सर्वकामफलप्रदा ॥ १९ मविभ्यसि परे काले नदीत्वं च गमिष्यसि । पुण्यतोया सरिच्छ्रेष्ठा लोके ह्यच्छोदनामिका ॥ इत्युक्त्वा स गगस्तेषां तवेवान्तरधीयत । साऽप्यवाप च तत्रव फलं यदुदितंपुरा॥ २१ इनि श्रामात्स्ये महापुराणे पितुवरंशानकीतंनं नाम चतुरदंशोऽध्यायः ॥ १४॥ आदितः श्टोकानां समष्स्यज्काः ॥ ६११ ॥ [री अथ पश्चदशोःध्यायः। सूतं उवाच-- विभ्राजा नाम चान्ये तु रिव सन्ति सुवर्चसः । लोका बर्हिषदो यत्र पितरः सन्ति सुधताः १॥ यत्र ब्हिणयुक्तानि विमानानि सहस्रशः । संकल्प्या बर्हिषो यत्र तिष्ठन्ति फलदायिनः ॥ २ यजाभ्युदयज्ालास मोदन्ते श्राद्धदायिनः । यांश्च देवासुरगणा गन्धर्वाप्सरसां गणाः ॥ ३ यक्षरक्षोगणाश्रैव यजन्ति दिवि देवताः । पुलस्त्यपुत्राः ङातशस्तपोयोगसमन्विताः ॥ महात्मानो महाभागा भक्तानामभंयप्रदाः। एतेषां पीवरी कन्या मानसी दिवि विश्रुता ५ योगिनी योगमाता च तपश्चक्रे सुदारुणम्‌ । प्रसन्नो भगवांस्तस्या वरं वमे ठुसाहरेः॥ ६ योगवन्तं सुरूपं च भर्तारं विजितेन्दियम्‌ । देहि देव प्रसन्नस्त्वं पां मे वदतां वरम्‌ ॥ ७ उवाच देवा भदिता व्यासपुघ्रो यदू छ्युकः। भविता तस्य मार्या त्वं योगाचार्यस्य खुवते॥ < भविष्यति चते कन्या क्रत्यी नाम च योगिनी । पाश्वालाधिपतेर्देया मानुषस्य त्वया तदा ॥ जननी बह्यदत्तस्य योगसिद्धा च गौः स्मृता । कृष्णो गौरः प्रभः शभ भविष्यन्ति चते सुताः॥ महात्मानो महामागा गमिप्यन्ति परं पदम्‌ । तानुत्पाद्य पुनर्योगात्सवरा मोक्षमेष्यसि । ११ स्रतिमन्तः पितरो वसिष्ठस्य शताः स्मरताः । नाघ्ना तु मानसाः सर्वे सर्वेते धरममूर्तयः॥ १२ ज्योतिभांसिषु लोकेषु ये वसन्ति दिवः परम्‌ । विराजमानाः कीडन्ति यत्नत श्राद्धदायिनः ॥ सर्वकामसमृद्धेषु विमानेष्वपि पीदजाः। फि पुनः श्राद्धदा विप्रा भक्तिमन्तः कियान्िताः॥ गोनाम कन्या वेषां तु मानसी हिवि राजते । शुक्रस्य दयिता पत्नी साध्यानां कीतिवांधिनी ॥ मरीचिगभभा नाम्ना तु लोका मारतेण्डमण्डले । पितरो यज तिष्ठन्ति हविष्मन्तोऽङ्धिरःखताः तीथश्राद्धपदा यान्ति ये च क्ष्ियसत्तमाः। राज्ञां तु पितरस्तेधै स्वर्भमोक्षफलथदाः ॥ १७ एतेषां मानसी कन्या यशोदा लोकविश्रुता । पमी द्युमत: भरे्ठा स्युषा पश्चजनस्य च॥१८ जनन्यथ दिलीपस्य मगीरथापितामही । लोकाः कामठुघा नाम काममोगफलप्रदाः ॥ १९ न+" -~---~--~+~--> १ग.घ. ङं च, लोके।२ग. श्राजमानाश्वान्ये । ३ ख. संकल्प्य । ग. घ. संकल्य। = ग. श्ताः पितरः ` शतषस्तत्र शास्रयोगबलान्वि" ५ ग, "भयेकराः । ए ६ ग. घ ङ, च व॒र्‌। ७ ग, प्गात्त्चरा) < ग. अमूततिमन्तः। ९ग.घ्‌. इ. च. सुकालिनः। ना १० ग. पानगाः। इ, पाद्पा;। ४; २६ प्रीमहषायनमुनिप्रपीतं- [ १६अध्यायः ] खस्वधा नाम पितरो यत्र तिष्टन्ति खवताः । आ्यपा नाम टोकेषु कदुमस्य प्रजापतेः ॥ २० पुलहाङ्गजदायाव्‌ा वैश्यास्तान्मावयन्ति च । यच भ्राद्धकरतः सर्वे परयन्ति युगपद्रताः ॥ २१ मातृश्रातुपितूस्वसूससिसंबन्धिवान्धवान्‌। अपि जन्मायुतिर्हष्टानमु मूतान्सहस्रक्ः ॥ रर एतेषां मानसी कन्या विरजा नाम विश्रुता । या पत्नी नहुषस्याऽऽसीद्ययातेजननी तथा।२३ एकाष्टकाऽमवत्पश्चाद्‌ बह्मलोके गता सती । य एते गणाः प्रोक्ताश्चतुर्थ तु वद्ास्यतः॥ रें लोकास्तु मानसा नाम बह्मण्डोपरि संस्थिताः । येषां तु मानसी कन्या नर्मदा नाम विश्रता सोमपा नाम पितरो यच तिष्ठन्ति शाश्वताः धर्ममूार्तिधराः सर्वे परतो बह्यणः स्मृताः ॥ २६ उत्पन्नाः स्वधया ते तु बह्यत्वं प्राप्य योगिनः! क्रत्वा सुष््यादिकं सर्वं मानसे सप्रतं स्थिताः नर्मदा नाम तेषां तु कन्या तोयवहा ससिति। मूतानि या पावयति दक्षिणापथगामिनी ॥ २८ तेभ्यः सर्वे तु मनवः प्रजाः सर्गेषु निरिताः । ज्ञात्वा श्राद्धानि ड्र्बन्ति धरम्मभावेऽपि सर्वदा # तेभ्य एव पुनः प्राप्रं प्रसादाद्योगसंततिम्‌ । पित्रणामादहिसगे तु भाद्धमेव विनिर्मितम्‌ ॥ ३० सर्वेपां राजतं पा्चमथवा रजतान्वितम्‌ । दत्तं स्वधा पुरोधाय एितन्पीणाति सर्वदा ॥ ३१ अग्ीपषोमयमानां तु कार्यमाप्यायनं शधः । अग्न्यमाकेऽपि यि रएस्य प्राणावपि जटलेऽथवा॥३२ अजाकणेऽग्वकणे वा गोष्ठे वा साङिलान्तेके । पितिणायश्यरं रथन दाद्विणा दिकप्रज्ञस्यते॥ प्राचीनावीतमुदकं तिलाः सव्याङ्कमेव च । दमा मदं च पादीनं मोक्षीरं मधुरा रसाः ॥ ३४ खड्गलोहामिषमधुष्ुशर्यासाकशालयः। यवनीवार्भुद्रश्रुशुषपप्पप्रतानि च ॥ २५ बह्लभानि प्रशस्तानि पित्रणामिह सर्वदा । द्ष्यणि संप्रवक्ष्यामि श्राद्धे वज्यानियानितु॥ मसरक्षणनिष्पावराजमाषक्ुयुस्भिकाः । पद्मधिल्वार्कधत्तरपारिभटाटसूपकाः ॥ २७ न देयाः पित्रका्थेषु पयश्चाजापिकं तथा । कोटवोदारचणकाः कपित्थं मधुकातसी ॥ ३८ एतान्यपि न देयानि पित्तभ्यः प्रियमिच्छता। पितन्प्रीणणति यो मक्त्याते पुनः प्रीणयम्ति तम्‌ यच्छन्ति पितरः पुष्टिं स्वगारोग्यं प्रजाफटम्‌ । देवकार्यादपि पनः पित्रकार्यं विशिप्यते॥४० देवतानां च पितरः प्रवमाप्यायनं स्युतम्‌ । रीश्रप्रसादास्त्वक्रोधा मिःशखाः स्थिरसोहदाः ॥ ्ान्तात्मानः श्ञौचपराः सततं परियवादिनः भक्ताटरक्ताः सुखदाः पितरः पएर्वंदेवताः ॥४२ र रप्मतामाधिपत्ये भा्रदेवः स्मृतो रविः 1 एतद्रः सवंमार्यातं पितृवंशाुकीर्वनम्‌ ॥ "ग्ट प्रधिल्नमायुप्यं कीर्तनीयं सदा नभिः ॥ ४३ इति श्रीमास्स्ये महपुराणे पिवरवंशानुरकातनं नाम पशदग्रोयःयः । १५ ॥ आदितः श्छोरनां समष्स्यकाः ॥ ६४ ॥ अथ पा।दशाडय्यायुः सूत उवाच- श्रुत्ेतत्सर्वमंसिलं मनुः पप्रच्छ केङावम्‌। श्राद्धकौलं च विविधं श्राद्धमेदं तथेव च॥ . १ १८. च. कर्मदा!२ग.घ. ङ. च, धमभाः। उग. च । गोधा मामः! ग्घ. ड, च. मद्राश्च शः ।५ ष मतु । ड, च, भममलं । ६ क, श्रद्धे काः। ७ ग, कारविधि श्राद्रमेदं तस्य त^। [ १६ अध्यायः || मत्स्यपुराणम्‌ । २७ भराद्धषु भोजनीया येये च वर्ज्या द्विजातयः! कस्मिन्यासरभागे वा पितुभ्यः श्राद्धमाचरेत्‌र कस्मिन्दत्तं कथं याति श्राद्धंतु मधुसूदन । विधिना केन कर्तव्यं कथं प्रीणाति तप्पितृन्‌ ॥ ३ मत्स्य उवाच-- छ्ुयादहरहः भराद्धमन्नायेनोदकेन वा । पयोमूलफलेवांऽपि पित्भ्यः प्रीतिमावहन्‌ ॥ ४ नित्यं नेमित्तिकं काम्यं विविधं भा द्धमुच्यते । नित्यं तावत्मवक्ष्यामि अर्ध्यावाहनवभजितम्‌ अदेवं तद्विजानीयात्पार्वणं पर्वंस स्परतम्‌। पार्वणं िविधं भाक्तं शुणु तावन्महीपते ॥ पार्वणे ये निवोज्यास्तु ताञ्खुणुप्व नराधिप । पञ्ाभिः घ्रातकश्चैव चिखपणं; षडङ्गवित्‌ ॥७ भोियः भोियसुतो विधिवाक्यविशारदः। सर्वज्ञो पेदषिन्मन्नी ज्ञातवंशः कुलान्वितः॥ पराणवेत्ता धर्भज्ञः स्वाध्यायजपतत्परः। शिकमक्तः पितृपरः सूर्यमक्तोऽथ वेष्णवः ॥ ९ बह्मण्यो योगविच्छान्तो विजितात्मा च शीटवान्‌। मोजदेचापि वौीहिचं यत्नतः स्वसु- हद्गुख्न्‌ ॥ १० विट्पतिं मातुलं वन्धुश्दविगाचार्थसोमपान्‌। यश्च व्याकुरुते वाक्यं यश्च मीमांसतेऽध्वरम्‌ ॥ सामस्वरविधिज्ञश्च पद्धिपावनपावंनः। सामगो बह्मचारी च॑ वेदंयुक्तोऽथं बह्यषित्‌ ॥ १२ येते भुजते श्राद्धे तदेव परमार्थवत्‌ । एते मोस; प्रयत्नेन वर्ज नीयान्निवोधमे ॥ १३ पतितोऽभिरस्तः क्गीषः पिद्धनव्यङ्गरोगिणः । कुनखी दयावद॑न्तश्च कुण्डगोलाश्वपाटकाः परिषित्तिनियुक्तात्मा प्रमत्तोन्यत्तदारणाः । पेडास्मी वकवृत्तिश्च दम्भी देवलकाद्यः ॥ १५ कृतप्ान्नास्तिकांसतदरन्म्ठेच्छदेशनिवासिनः ! चिश्ुरर्वरद्माददीतद्रविडकोंकणान्‌ ॥ १६ वजयेधिश्गिनः सर्वाञ्भराद्धकलि विशेषतः पूर्वुरपरश्ुद विनीतात्मा निमम्ब्येत्‌ ॥ १७ निमन्तितान्दि पितर उपतिढन्ति ताद्धिजान्‌ । वादुभूता नु गच्छन्ति तथाऽऽसीनानुपासते दक्षिणं जावुमालभ्य त्वं मया तु निमन्धितः। एवं निमन्छय सियमं भ्रादयेषिितुवान्धवान्‌ ॥ अक्रोधनः शौ चपरैः सततं बह्यचारिभिः मवितव्यं मक्द्धिश्च मथा चश्राद्धकारिणा॥ २० पितरयज्ञं षिनिव॑त्यं तर्पणाख्यं तु ये ऽधिमान्‌ । पिण्डान्वाहार्यकं छुर्यच्छाद्धमिन्दुक्षये सदा॥ गोमयेनो पषटिषते तु दृक्षिणप्रवणे स्थले । श्राद्धं सभाचरेद्धक्त्या गोष्ठे वा जलसंनिधौ ॥ २२ अध्िमान्निवंपेत्पिञ्यं चरं च समभुरि भिः। पितभ्यो निवंपामीति सर्वं दक्षिणतो न्यसेत्‌ २३ अभिघार्य ततः कुर्यािर्वापत्रयमयरतः। तेऽपि तस्यायताः कायोश्चतुरङ्खटविस्तुताः ॥ २४ द्वीचयं तु कुर्वीत खादिरं रजत।न्वितम्‌। रनिमाजं परिश्टक्ष्णं हस्ताकारायमुत्तमम्‌ ॥ २५ उद्पाचं च कास्यं च मेक्षणं च समित्छुश्ञान्‌ । तिलाः पाजाणि सद्रासो गन्धधूपानुलेपनम्‌ ॥ आहरेदपसव्यं तु सर्व दक्षिणतः शनैः । एवमासाद्य तत्सर्वं भवनस्यायरतो मवि ॥ २७ गोमयेनोपटिघ्तायां गोमूत्रेण तु मण्डलम्‌ । अक्षताभिः सपृष्पाभिस्तद्भ्य्च्यापसव्यवत्‌॥ २८ १ ग. (मारभेत्‌ । क" । २ ग. घ. मादर्‌ नि" च. मादरेत्‌ । नि । ३ ग. ड.च. व्वनाः । सा०।४ ङ्‌ च. 4 च देवभक्त । ५. ध्द्भक्तो। ६ ग. धर्मवित्‌) ७क.यत्रते। ८ ग. प्दाधित्री कुण्टो गोलोऽथ जारजः । प९॥ ९ ग. # व्वरोढाघ्रान्‌ टकद्राविडकोङ्कणाः । व । ड. रा देन चीनद्र०। १० ग म्ले तु घमेविव्‌ । पृ । ङ, श्लेषु धभवित्‌ । पू? । च. ठे च धमवित्‌ । पू" । ११ ग. परेनिं त्रिचतुर्वासमु° । १२ च. अभियाय । १३ ध. ते पितस्याय। ` २८ भ्रीमहैपायनसुनिप्रणीतं- [ १६ अध्यायः] वप्राणां क्षालयेत्पादावमिनन्य पुनः पुनः । आसनेपूपक्टपेषु दृभवत्तु विधानवत्‌ ॥ २९ उपस्प॒ष्टोदकाान्विप्रानुपवेश्यानुमन्त्रयेत । द्रौ दैवे पित्रक्रत्ये अीनेकेकमुभयत्र च ॥ ३० भोजयेदीश्वरोऽपीह न कुर्याद्विस्तरं बुधः । देवपू् नियोज्याथ विप्रानध्यांदिना बुधः ॥ ३१ अग्नी शर्यादनुज्लाते विधैषिपो यथाविधि, स्वगह्योक्तविधानेन कस्ये करत्वा चरुं ततः ॥३२ अश्रीषोमयमाभ्यां तु कुर्याद्प्यायनं बुधः। दक्षिणाय्री प्रतीते वा य एकाथिरद्जोत्तमः।) २३ यज्ञोपवीती निवत्यं ततः पयुक्षणादिकम्‌ । प्राचीनावीतिना कार्यमतः सर्व विजानत ॥ ३४ षट्‌ च तस्माद्धविःशेषापििण्डान्क्रत्वा ततोदकम्‌ । दद्यादुदकपेस्तु सापिलं सव्यपाणिना ॥ जान्वाच्य सव्यं यत्नेन दृ भयुक्तो विमत्सरः । विधाय लेखा यतेन निव पिष्ववनेजनम्‌ ॥ ३६ दृक्षिणामिमुखः कुर्यात्करे दर्वी निधाय वे । निधाय पिण्डमेक्गेवः सर्वदृमपष्वनुकरमात्‌ ॥३५७ निनयेद्थ दुर्भषु नामगोजानुकीर्वनैः । तेषु द्भेषु तं हस्तं धिमरज्याेपमागिनाम्‌ ॥ ३८ तथेव च ततः कुर्यात्पुनः प्रत्यवनेजनम्‌ 1 पर्डप्युतून्नमर्करत्य गन्धध्रूपाहंणादिभिः ॥ ३९ एवमावाह्य तत्सर्व वेद्मन्धेर्यथोदितैः । एका्नेरेक एव स्यान्निर्वाणे द॒र्विक्रा तथाप ४० ततः कृत्वाऽन्तरे ददयात्पत्नीभ्योऽन्नं ङ्ुरोषु सः। तद्रत्पिण्डादिकिं छुयोदावाहनविसर्जनम्‌ ॥ ` ततो ग्रहीत्वा पिण्डेभ्यो माराः सर्वाः कमेण तु। तानेव विप्ान्मर्थमं प्रारायेद्यत्नता नरः ॥४२ यस्मादन्नाद्धता मात्रा मक्षयन्ति द्विजातयः, अन्वाहायकामित्युक्तं तरमात्तचन्द्र संक्षये ॥४९ पर दत्वा तु तद्धस्ते सपवित्रं तिलोदकम्‌ । तपििण्डा्ं प्रयच्छेत स्वधैषामस्त्विति बुन्‌ ॥ वर्णयन्मोजयेदन्नं मिष्टं पूतं च स्व्दा । वज॑येत्करो धपरतां स्मरन्नारायणं हरिम्‌ ॥ ४५ वृ ताञ्ज्ञात्वा ततः कुया द्विकिरन्सावंवणिकम्‌। सोदकं चान्नमुद्‌ धृत्य सठिलं प्रक्षिपेम्दुवि ॥ आचान्तेषु पुनर्दद्याजलपुष्पाक्षतोदकम्‌ । स्वरिता चनकं सर्द िष्डापारे सम 1हरेत्‌ ॥ ४७ देवीयन्तं परकुर्वीत श्राद्धनाञोऽन्यथा भवेत्‌ । विसृज्य बाह्मणांस्तद्रतेषां करत्वा प्रदाक्षिणम्‌ ॥ दक्षिणां दिदामाकाङ्क्षन्पितन्याचेत मानवः । दातारो नोऽभिवर्धन्तां वेदाः संततिरेव च॥ भ्रद्धाचनोमाव्यगमद्रहु देयं च नोऽस्त्विति। अन्नं च नो बहु भवेदतिथींश्च ल भेमाहि ॥ ५० याचितारश्च नः सन्तु मा च यािष्म कंचन । एतद्स्तविति तसो क्तमन्वाहार्य तु पार्वणम्‌ ॥ यथेन्दुसंक्षये तद्रदन्यजापि निगद्यते । पिण्डांस्तु गोजपिपरेभ्यो दद्याद्यो जटेऽपिवा॥ ५२ विप्रा्तो वा विङरिद्रयोभिरभिवाङयेत्‌ । पत्नी तु मध्यमं पिण्डं प्राह्येद्धिनयान्विता॥५३ आधत्त पितरो गभेमत्र संतानवर्धनम्‌ । तावदुच्छेषणं तिषियावद्धिपा पिसजिताः ॥ «४ वेश्वदेवं ततः कुर्या्निवृत्ते पितुकम॑णि । इष्टैः सह ततः शान्तो मुओीत पित॒सेवितम्‌॥ ५५ पुनभोजनमध्वानं यानमायास्मैथुनम्‌ । भद्ध कृच्छ्राद ुक्चेव सर्वमेतद्विवजयेत्‌ ॥ ५६ स्वाध्यायं कलं चैव दिवास्वप च सर्वदा । अनेन विधिना भराद्धं तिरुद्रास्येह निर्वपेत्‌ ॥ ५७ १. ड पुनः 1 रक मानांतुकुः। ३ ग. (ता । यस्मात्तस्मा०। ग. यतत्तितो नीवीं नि०। ५ ग. निर्वै. पेद? । ६ ग, घ. शइप्येतान्न?। ७ ग. ङ. च, 'दात्तत्पत्नीम्यः करान्वुधः । त. । < ग. ्वममाशयययलतः सरथः: । य. । ९ ग.पू4। १० ग. च, स्वधावा०। १9 ग च. माचरे । १२ कृ, ख. व्वायत्तं प्रः। ९३ शर, क. "रथवाऽदा?। { १७ अध्यायः} मत्स्यपुराणम्‌ । २५ ४ कन्याछुम्मवुषस्थेऽे कृष्णपक्षेषु स्ववा । यत्र यत्र प्रदातव्यं सपिण्डीकरणात्परम्‌॥ तज्रानेन विधानेन देयमिमता सदा॥ दपि श्रीमात्स्ये महापुरागेऽत्निमच्छरदध श्राद्धकल्पो नाम षोढशोऽध्यायः ॥ १६ ॥ आदितः श्टोकानां समष्ट्यङ्ाः ॥ ७१२ ॥ अथ प्प्तदशोऽध्यःयः । रि सूत उवाच-- अतः परं परवक्ष्यामि विष्णुना यदुदीरितम्‌ । राद्धं साधारणं नाम भुक्तिमुक्तिफलपदम्‌ ॥ ! $ अयने विषुवे युगे सामान्ये चाक संकमे। अमावास्या काकरष्णपक्षे पञ्चदशीषु च॥ २ | आद्रांमघ(रोहिणीषु द्रघ्यबाह्यणसंगमे। गजच्छायाव्यतीपाते विष्टिवेधूतिवासरे ॥ इ वैशाखस्य त्रतीयायां नवमी कार्मिकरय च पश्चर्दशी च म! घस्य नभस्ये च चयोदश्ी ॥ ४ युगाद्यः स्मृता ह्येता दुत्तस्याक्षययकारिकफाः । तथा मन्वन्तरादौ च देयं श्राद्धं विजानता ॥ अशवयुक्छुक्कुनवमी द्वादशी कार्तिके तथा। वतीया चैचमासस्य तथा भाद्रपदस्य च ॥ & फाल्गुनस्य ह्यमावास्या पौषस्यैकादशी तथा। आषाढस्यापि दृशशमी माघमासस्य सप्तमी ॥ श्रावणस्याष्टमी कृष्णा तथाऽऽषादी च प्णमाकार्तिकी फाल्गुनी चेच भ्य्ठपञ्चव्ी सितां मन्वन्तरादयश्यैता दत्तस्याक्षस्यकारिकाः ॥ < यस्यां मन्वन्तरस्याऽऽदी रथमास्ते दिवाकरः। माघमासस्य सप्तम्यां सा तु. स्यादथसप्तमी ॥ पानीयमप्यज तिङर्विमिभ्रं दद्या प्पितरभ्यः प्रयतो मनुष्यः ॥ | ` श्राद्धं कृतं तेन समाः सहं रहस्यमेतप्पितरो वदन्ति ॥ १० | वेश्ञाख्यायुपरागेषु तथोत्सवमहालये। ती्थायतनगोष्ठेषु दीपोद्यानगृहेषु च ॥ ११ ` . क विविक्तेषूपलिपेषु भराद्धं देयं विजानता, विप्रा्पूर्वे परे चाह्नि विनीतात्मा निमन्त्रयेत्‌ ॥ १२ ङीलबृत्तगुणोपेतान्वयोरूपसमन्ितान्‌ । द्रौ देवे चीरतथा पिञ्य एकेकमुमयत्र वा॥ १३ मोजयेत्सुसमरदद्धोऽपि न प्रसञ्जेत विरतरे। विभ्वान्देवान्यवैः पुष्पेरभ्यस्यां ऽऽसनपूर्वकम्‌॥ १४ पूरयेत्पाजरयुग्मं तु स्थाप्य दुर्भपावि्रकम्‌ । शं नो देवीत्यपः कुयाद्यवोऽसीति यवानपि॥ १५ गन्धपुष्पैश्च संपुज्य वैश्वदेवं प्राति न्यसेत । विभ्वे देवास इत्याभ्यामावाद्य विकिरेयवान्‌ ॥१६. गन्धपूष्परलंकत्य या दिव्येत्य््ंसुत्मृजेत्‌ । अभ्यर्च्य ताभ्यासुत्ृष्टं पितुकार्य सेमारमेत्‌॥ १७ दमासनं ठु दत््वाऽऽदौ चीणि पाजाणि पूरयेत्‌। सपवित्राणि ृत्वाऽध्दौ शं नो देवीत्यपः क्षिपेत्‌ ॥ १८ तिलोऽसीति तिलान्कुयाद्रन्धपुष्पादिकं पुनः। पाच्च वनस्पतिमयं तथा पर्णमयं एनः ॥ १९ जलजं वाऽथ कुर्वीत तथा सागरसं मवम्‌ । सौवर्णं राजतं वाऽपि पित्णां पात्रमुच्यते॥ २० ~. रजतस्य कथा वाऽपि दर्शनं दानमेव वा। राजतैर्भाजनैरेषामथवा रजतान्वितैः ॥ २१ ना # | | | | १. ङ. वम्यांकाः।२ग. ष्दद्यां च।३ग. ज्येष्टेप।४ग, तथा।५ ग, च. समाचरेत्‌ । ३० भामहेपायनमुनिप्रणीतं- ( १७ अध्यायः ] वार्यपि श्रद्धया दृत्तसक्षयायोपकल्पते । तथाऽध्यापिण् उमोग्यादौ पितृणां राजतं मतम्‌ ॥ २२ हशिवनेचोद्धर्व यतस्मात्तस्मात्तप्पित्रवलमम्‌। अभङ्गलटं तदयत्नेन देवकार्येषु वर्जयेत्‌ ॥ २३ एवं पात्राणि संकल्प्य यथालाभं विमत्सरः । या दिव्येति पितुर्नाम गोचरद म॑करो न्यसेत्‌ ॥२४ पितनावाहयिप्यामि ङुषिल्युक्तस्तु तैः पुनः, उङन्तस्त्वा तथाऽऽयन्तु करभ्यामावाहयेतिपित्‌न्‌ या दिव्यित्यव्यमुत्सृज्य द्याद्रन्धारदिकासततः। दस्तात्तदुद्कं पूर्व दत्वा संस्चवमादितः ॥ २६ पित्रपाचे निधायाथ नयुन्जमुत्तरतो न्यसेत्‌ । पितृभ्यः स्थानमसीति निधाय परिषेचयेत्‌ ॥ २७ तन्नापि पूर्ववत्कु्यदयिकार्य विमत्सरः उभाभ्यामपि ठस्ताभ्यामाहत्य परिवेषयेत्‌ ॥ २८ पभरान्तवित्तः सततं दर्भपाथिररोदतः। गणाद्यैः सपशाक्ैरतु नानाभक्ष्यर्विशेषतः ॥ २९ यन्न तु सद्धिक्षीरं गोधतं शकरान्धितद्‌ । मासं पीणातिवे सर्वाग्पित्रनित्याह 1 ॥ ३० मासौ मत्स्यमांसेन चीप्यासान्हारिणेन तु। ओर भ्रेणाथ चतुरः शाकुनेनाथ पश्च ३ ॥ ३१ पण्मासं छागमांसेन तप्यन्ति पितरस्तथा । सप्र पापतमांसेन तथाष्टावेणजेन तु॥ ३२ द्र मासस्तु तृप्यन्ति वराटमहिदः सशव । सरा सजनस्िन मासानेकादहेवतु॥ ३३ संवत्सरं तु गव्येन पयसा पादोन द! सरदेर- द तप्यन्ति साान्पश्वददौव तु ॥ ३४ वार्धीणसस्य मानि त्‌ तददद्लवािे। कलसाोद्चनं चानन्ता खड गमासिन चैव हि ॥ ३५ यत्काचिन्मधुसंभिथं भोली दतपादलन्‌ 1 इत्तरदयवयित्वाहूुः पितरः एूददृवताः॥ ३६ स्वाध्यायं भावयेपिञयं दुगणास्व सिला च य्यधिष्ण्दकृरुद्राणां सृक्तानि विविधानि च भ, इन्द मेसोषटकाभि पाद रवदन्षितः । एृषद्रथन्तरं प जज्यष्टसाम सरीहिणम्‌॥ ३८ तथव लान्तिकाध्यार्य इजाद्धरयद्च उ। मण्डं बाहं तदरत्पीतिकार तु यत्पुनः ॥ ३९ विपभाणामात्मनश्चेव तत्क सयुद्रयेत्‌ । भ क्तषत्स ततस्तेषु मोजनोषान्तिङे त्रप ॥ ० साव॑वणिकमद्धाद्यं संस याऽऽद्गव्य वारिणः सथुतःजेट्धक्तदतामथतो विकिरेद्धुवि॥ ४१ अधिवग्धास्तु ये अपेक्षा सऽनदद्ग्धाः ढे मय । भूषा दतेन तृप्यन्तु यान्तु परमां गतिम्‌॥ ४२ वेषांनमातानपितान वन्धनं गोचदयुद्धिरन तथाऽन्नमस्ति। तस्रप्येऽन्न सुवे दृ्तमेतेत्मयान्तु लोकेषु सुखाय तद्वत्‌ ॥ ४३ असंस्कृतप्रमीतानां त्यक्तानां डलयोषिताम्‌। उच्छिष्ट मागधेयः स्यादर्भे विकिरयोश्च यः॥ तर प्राञ्ज्ञात्वोद्कं दद्य ्सक्रद्विपकरे तथा । उपलि महीयरष्ठे गोशक्रन्म्चरवारिणा ॥ ४५ निधाय द्मान्विधिवहरिमायान्परयत्नतः । सदेवर्णेन चान्नेन पिण्डांस्तु पितृयज्ञवत्‌ ॥ & अवनेजनपूर्वं तु नामगोप्ेम मानवः गन्धधूपाद्कि दयात्करत्वा प्रत्यवनेजनम्‌ ॥ ४७ -भन्वाच्य सव्यं सव्येन पाणिनाऽथ पद्द्विणम्‌। पिञ्यमानीय तत्कार्य बिधिवहर्मपाणिना।॥ ठीपप्रज्वाटनं तद्र्ुय^्पुष्पार्चनं बुधः । अथाऽऽ चान्तेषु चाऽऽचम्य वारि्यात्सक्रत्सङ्रत्‌॥ अथ पुष्पाक्षतान्प च । सतिलं नामगोेण दद्याच्छक्त्या च दक्षिणाम्‌ ॥ गोमूहिरण्यवासांसि भव्यानि शयनानि च। द्द्याद्य दिष्टं विपाणामात्मनः पितुरेव चं ॥ ५ -----~~--------_ ~~~... ज~, १. घ.ङ. च. ध्यषमु\र२ग्‌. गृ +पक्रायान्नानाभः। ध, ह. च गुणस्तु सूपशाखाद्यं नाना ३। क. स. मन्नं । ४ क. व्याघ्या सिस्य । ५ग. न्तु तप्ता यन्तु पां ग,। ६ ग. `नेवान्नसिद्धिरनवमन्नमस्ति। ५ घ्‌, द. म्‌ । कृताभ्पसव्यं। ८ ग, च| सति नामगोत्रेण वित्तश्च विवर्जयेत्‌ । यथदिष्टतमे ल्मे पिर । [ १८ अध्यायः || मत्स्ययुराणम्‌ । ३१ ॐ वित्तशाग्येन रहितः पितृभ्यः प्रीतिमावहन्‌ । ततः स्व धावाचनकं विश्वदेवेषु चोदकम्‌ ॥ ५२ एत्वाऽऽङाः प्रतिगृह्णायाहिजेभ्यः घराङ्‌युखो बुधः। अघोराः पितरः सन्तु सन्त्वित्युक्तः एनर्दिजे ॥ ५३ गोचरं तथा वधंतां नस्तथेत्युक्तश्च तैः पुनः! दातारो नोऽभिवर्धन्ताभिदि चैवमुदीरयेत्‌ ॥ ५४ एताः सत्याशिषः सन्तु सन्त्वित्युक्तश्च तेः पुनःस्वस्तिवाचनकं छुर्यापििण्डानुद्धत्य भक्तितः उच्छेषणं तु तततिषठेद्याव द्विपा विसजिताः। ततो गहब छि कुयादिति धर्मन्यवस्थितिः ॥ ५६ उच्छेषणं मूमिगतभभिह्यस्याऽऽस्तिकस्व च ! दासवर्गस्य तयिच्यं मागयेयं प्रचक्षते ॥ ५७ पित्रमिर्निर्मितंपएर्वमेतदाप्यायनं सदा । अपुच्रा्णां सपुत्राणां ख्रीणामपि नराधिप.॥ ५८ ततस्तानयतः स्थित्वा परिग्रद्योदपाचकम्‌। वाजे वाज इति जपन्डक्ायेण विसर्जयेत्‌ ॥ ५९ ाहेः प्रदक्षिणां छयात्पद्‌ान्यष्टावनुवजन्‌ । बन्धुवर्गेण सहितः पुजभार्यासमन्वितः ॥ ६० ॐ निवृत्य प्राणिपत्याथ पयुक्ष्या्सिं समच्यवत्‌। पेभ्वदैवं परञ्र्वीत नैत्यकं.व छिमेव च ॥ ६१ ततस्तु वभ्वदवान्ते सभव्यरतचान्धवः। भु खीतातिधथिसंयुक्तः सदं पितनिपेवितम्‌ ॥ ६२ एत चानुपनीतोऽपि डुर्यात्सदपु पर्व॑सु । श्राद्धं साधारणं नाम सर्वकाभफलप्रदम्‌ ॥ ६३ मायाविरहितोऽ्येतलवासस्थोऽपि माक्तिमान्‌ । दयुद्रोऽव्यमन््रदल्ुयाद्नेन रिथिना बुधः ततीयमाभ्वुदपिकं एद्धिभा्धं तंदुच्यते। उत्सवानन्दुसं मारे यज्ञोद्राहादिमङकटे ॥ ६५५ मातरः प्रथम एूज्याः पतरस्दद्नन्तरम ) सतो तामह राजन्विभ्ये दहैदास्तथेव च ॥ ६६ प्रदृाद्जापचारणः दृष्यश्धतफलादुकेः । पाटयखा निदवास्रप्डान््र्वया च कुरीर्यतान्‌॥ ६७ सपन्नामत्यस्युद्च ददादष्य द्रयीद्रंयोः। युग्मा जातयः पूज्या वश्कार्तस्वरारिभिः॥ ६८ तिटाथस्तु यथः काय। नान्दी शब्दादुपू्वकः। माङ्कल्यानि च स्वांगि वाचयेहिजपंगवैः ॥ एवं यद्रो ७ समनान्यवृद्धिश्राद्धेऽपि सवदा । ननस्करिय मन्नेण कर्यादामास्नतः सदा ।\७० (3 द्ानप्रधानः गुदः स्वाटरिव्याह मगवान्मभुः । दतेन सव॑कामािरस्य संजायते यतः ॥ ७४ 1 द ५ 7 सोमरात नन सप्तदशो ऽधायः 11 १५.४६ | न) १ ^) १ छ | ्ः क ४ = १ १५ उताय-~- द्.पदध्मतो वक्ष्ये यटु स दपाभिन्त । तं पु कपमाङ्पपं च (पितारं + दशाहं शावमाशोंषं ब्राह्मणेषु पिधीयते । अक्षिषु शाद्व च पश्च वेस्येषुयैयहि॥ २ गूद्रषु मासमाशाचं सपिण्डेषु विधीयते। नैशं वाऽक्रत सूडस्य चिराच्नं परतः स्म्रतम्‌ ॥ ३ जननऽप्यवमव स्वात्सववणयु सवदा । तथाऽस्थिसंचयाद्रध्वंमङ्कस्परशो विधीयते।॥ ४ भरताय पिण्डदान तु द्वादशाहं समाचरेत्‌ । पाथेयं तस्य तत्मोक्तं यतः प्रीतिकरं मटत ॥ ५ ----------- --------~~---- ~~ ~ ^ ~ ~ ~~-~~+^~-~--~--~--~ ~+ ----------------"-=------ ~. ~+ # इतञर॒भ्यस्पर्शो विर्धायत इयन्तप्रन्यो ङ. पुस्तके न विद्यते । ^ ग €₹€ ` © ॥ १क. ख, 'याद्िनधम्यः 1 २ग. बुध्यते} ३क भवं कर्मफ । ४ च, "स्ततो ।५ग, ड, प्मथो व । र श्रीमहपायनयुनिप्रणीतं- [ १८ अध्यायः ] तस्मासरेतपुरं परतो द्वादशाहं न नीयते । गृहं पुत्रं कल तं च द्ादश्ाहं प्रपरयति ॥ ६ तस्मान्निधेयमाकारशे दरार पयरतथा । सर्वद्ाहोपशान्त्यथंमध्वभ्रमविनाहनम्‌ ॥ ७ तत एकादशाहे तु दिजानेकावृरोव तु । क्ष्ादिः सूतकान्ते तु मोजयेद््युजो द्विजान्‌ ॥ < द्ितीयेऽह्ि पुनस्तद्रदेको दिष्टं समाचरेत्‌ । आवाहना्रीकरणं देवहीनं विधानतः ॥ ९ एकं पविञ्रमेकोऽधं एकः पिण्डो विधीयते । उपतिष्ठतामित्येतदेयं पश्चात्तिलोद्कम्‌ ॥ १० स्वदितं विकिरिद्व्रयाद्विसरगे चाभिरम्यताम्‌। शेषं पूर्ववदजापि कार्थं वेदविदा पितुः ॥ ११ अनेन विधिना सवंमनुमासं समाचरेत्‌ । सूतकान्ता हितीयेऽहि शय्यां द्याद्विलक्षणाम्‌ ॥ काञ्चनं पुरुषं तद्रत्फठवस्रसमर्न्विताम्‌ । संपूज्य द्रिजदांपत्यं नानाभरणमूषणैः ॥ १३ वृषोत्सर्ग प्रर्वीति देया च कपिला श्युमा । उदकुम्भश्च दातव्यो मक्ष्यभोज्यसमन्वितः॥ १४ यावदब्दं नरभेष्ठ सतिलोदकपुवंकम्‌ । ततः संवत्सरे पूर्णे सपिण्डीकरणं मवेत्‌ ॥ १९५ सपिण्डीकरणादर्ध्वप्रेतः पार्वणभागमदेत्‌ । वृद्धिषपर्वेषु योग्यश्च गृहस्थश्च मवेत्ततः॥ १६ सपिण्डीकरणे श्रा दधे देवपूर्वं नियोजयेत्‌ । पितर न्निव सयेत्त्र प्रथक्पेतं विनिर्दिशेत्‌॥ १७ गन्धोदकातिैयुक्तं कुर्यात्पा् चतुष्टयम्‌ । अर्घार्थं पितुपाचेषु प्रेतपाच प्रसेचयेत्‌ ॥ १८ तद्रत्संकल्प्य चतुरः पिण्डान्पिण्डगप्रदस्तथा । ये समाना इति द्वाभ्या्न्त्यं तु विमजेच्चिधा ॥ चतुर्थस्य पुनः कार्य न कद्‌ाचिद्तो भवेत्‌ । ततः पितरत्वमापन्नः संवंतस्तुष्िमागतः ॥ २० अयिष्वात्तादिमध्यत्वंप्रापरोत्यम्रतसुत्तमम्‌। सपिण्डीकरणादूर््वं तस्मे तस्मान्न दीयते ॥ २१ पित्रष्वेव तु दातव्यं तण्ड येषु संस्थितः। ततः पूति संक्रान्तावुपरागादिपर्वसुं ॥ रर विपिण्डमाचरेच्छ्राद्धमेकोषद्िशटे ृंतेऽहनि । एकोद्दिष्टं परित्यज्य मृत।हे यः समाचरेत्‌ ॥ २२ सदैव पित्रहा स स्यान्मातुभ्रातुषिनाशकः। मृताहे पार्वणं कुर्वन्न धोऽधो याति मानवः॥ २४ संपक्तेष्वाकुली भावः प्रेतेषु तु यतो भवेत्‌ । प्रतिसंवत्सरं तस्मादेको दिष्टं समाचरेत्‌ ॥ २५ यावदब्दं तुयो दद्यादुद्धम्भं विमत्सरः । परेतायान्न समायुक्तं सोऽश्वमेधफलं लभेत्‌ ॥ २६ आमश्राद्धं यदा दूर्याद्विधिज्ञः श्राद्धद्स्तदा। तेनाग्मौकरणं डूर्याप्पिण्डांस्तेनैव निर्वपेत्‌ \ धिभिः सपिण्डीकरणे अरोषितये पिता। यदा प्राप्स्यति काटेन तदा भुच्येत बन्धनात्‌ ॥ मुक्तोऽपि ठेपमागित्वं प्राप्रोति कुशमार्जनात्‌'टेपमाजश्चतुथांद्याः पिचाद्याः पिण्डमाणिनः पिण्डदः सप्तमस्तेषां सापिण्ड्यं साप्तपौरुषम्‌ ॥ २९ इति श्रीमात्ये महापुराणे स्ण्डीकरणकल्पो नामा्टादशोऽध्याय. ॥ १८ ॥ आदितः श्टाकानां समष्ट्यङ्खाः ॥ ८१२ ॥ ॥ मीक ._ ..--------~--~----~---------------~--~------_---~--~~~-~_~-~~~~~-----~--- ~ १ग.घ. क. शशिन । २ क ध्युतोदह्ि'। २ ड. स्वरितं।!*ढ. य विधिविदा पुनः! मः। ५. च, “कान्ते द्विती" । ६ स. च. क. च. "न्वितम्‌ । सं । ७ ग. "भाग्यतः । वृ? । < ण. "रणं श्राद्धं दे" । ९ क. तुनवाः । १० च. ्वाश्चये" । ११ ग. "मर्थ तु ) १२ ग. च. सचतुर्थस्तदापूमान्‌ । भ०। १३ ग, नुपिषण्डान्नं प्रयलतः। १ष्ग, ङ, “सु । सपि" । १५ ग. घ, ङ, च. मृताहनि । त 9 | २० आयाः ] मस्स्यपुराणम्‌ । ९३ कै, [/ ऋ < _. अथक्रानावङशान्ध्यायः -, नविशोऽ्ध्यायः । कवय अचुः-- कर्थं कथ्यानि देयारि हृष्यामि च जनैरिह । गच्छन्ति धितटकस्थान््रापकः कोऽच गद्यते। यदि म्यो द्विजो भुङ्क्ते हृयते यदि वाऽनले। छ्युभाश्युमात्मकः पेतैर्दत्तं तद्‌ भुज्यते कथम्‌ ॥२ सूत उवाच-- | वसुन्यदन्ति च पितव्रुद्राश्वैव पितामहान्‌ प्रपितामहांसतथाऽऽदित्यानिस्येवं वैदिकी श्रुति नाम मोत पितणां त॒ प्रापकं हव्यकव्ययोः । श्राद्ध स्य मन्नाः भद्धा च उपयोञ्याऽतिभाक्ततः अथिष्वात्तादयस्तेषामाधिपस्ये व्यवस्थिताः । नामगो्कालदैशा भवान्तरगतानपि ॥ ५ प्राणिनः प्रीणयन्त्येते तदाहारत्वमागतान्‌ । देवो यदि पिता जातः ज्युभकमानुयोगतः ॥ ६ श्रैतस्यान्नममतं मूत्वा दिव्यत्वेऽप्यनुगच्छाते। दत्य वै भोगरूपेण पदत्वे च तणं भवेत्‌ ॥ ७ भ्रद्धान्न वायुरूपेण सपत्वेऽप्युपतिष्ठति । पानं भवति यक्षत्वे राक्षसत्वे तथाऽऽमिषम्‌ ॥ ८ दूनजत्वे तथा माया प्रेतत्वे रुधिरोदकम्‌ \ मनुष्यत्वेऽच्नपानानि नानाभोगरसं मवेत्‌ ° रतिशक्तिः शियः कान्ता भोच्यं भोजनक्षक्तिता। दानशक्तेः सविभवा रूपमारोस्यमेव च 1 भ्रद्धा पष्पमिदं प्रोक्तं फलं बह्यसमागमः। आयुः पुचान्धन विद्या स्वर्ग मोक्ष सुखानि च ॥ राज्यं चेव प्रयच्छन्ति प्रीताः पित्रगणात्रणाम्‌ श्रूयते च पुरा मोक्ष प्राप्ताः कौदोकसूनवः ५ पञश्चभिर्जन्मसबन्धेर्भता विष्णोः पर पद्म्‌ ॥ इति श्रीमात्स्ये महपुराणे श्राद्धकल्ये एलानुगमनं नामे रोनविशाऽ्ध्यायः 1) १९ ॥ आदितः श्टोकानां समष्ट्यङ्काः ।॥ ८२४ ॥ अथ विरोऽयायः । कि ऋषय ऊदुः कथं कौरशिकदायादाः प्राप्तास्ते योगसुत्तमम्‌ । पश्चभिजंन्मसेबन्धेः कथं कमक्षयो भवेत्‌ ॥ १ सूत उवाच-- दोश्िको नाम धर्मात्मा रक्षेत महान षिः । नामतः कमतस्तस्य सुतान्सप्त निबोधत ॥ २ स्वसृपः कोधनो हिः पिद्युनः क विरेव च । वाग्दुष्टः पितृवतीं च गगशिप्यास्तदाऽभवन्‌ ॥३ पितर्युपरते तेषामभूद्दुभिक्षमुत्वणम्‌ अनावुषटेशच महती सवलोक मर्यकरी ॥ ४ गगदिद्ाद्रने दोगधीं रक्षन्तस्ते तपोधनाः । खौदामः कपिलमेतां वय क्षुत्पाडता भराम्‌ ॥५ इति चिन्तयतां पापं लुः पाह तदाऽनुजः । यद्यवश्यमियं वध्या श्राद्भूरूपेण योज्यताम्‌ ॥ ६ भाद्धे नियोज्यमानेयं पापा्नास्यतिनो धुवम्‌। एवं कु्वित्यनुज्ञातः पित्रवता तदान्नुजं; ॥४ चक्रे समाहितः भराद्धमपयुज्य च तां पुनः । द्रौ दैवे भ्रातरो क्रत्वा पितरे जीनप्यनुक्रमात्‌ ॥ ८ [1 हि, १, इ, “त्वे गघ्रतेऽपि त । रग. ड. नार्दिनानाभा ।३ग. च श्राद्रपः! लग, वन्धः प्राप्ता विद्रा प । च्‌, "वन्यैः । प्राप्ता वि) ५ ग. आदाय । ५ ॐ ३४ शरीमह पायनमुनिप्रणीर्त- [२० अध्यायः ] तेधि भ # (भक प. तथेकमतिधि कृत्वा भ्राद्धद्‌ः स्धयमेव तु \ चकार मन्नवच्छ्राद्धं स्मरान्पितपरायणः रे विना गवा वत्सकऽपि गुरवे विनिवेदितः । व्याघेण निहता घेुर्वत्सोऽयं प्रतिगृद्यताम्‌ ॥१० एवं सा भक्षिता घेयुः सप्तभिस्तेस्त पोधनैः । वेदिकं बलमाधित्य क्रूरे कर्मणि निर्भयाः ॥ ११ ततः कालछवक्रष्टास्ते व्याधा दाश्षपुरेऽमवन्‌। जातिस्मरस्दं प्राप्तास्ते पितृभावेन माविताः ॥ यत्कृतं क्रूरक्मापि भ्राद्धूपेण तैस्तदा । तेन ते मवने जावा व्याधानां द्रुरकमिणाम्‌ ॥ १३ पितृणां चैव गाहासम्याजाता जातिस्सरारतु ते । ते तु षैराग्ययोगेनं आस्थायानङहानं पुनः १४ जातिस्मराः सप्त जाता गरृगाः काठश्चरे मिरी नीलकण्ठस्य पुरतः पितुभावादुभाविताः ॥ तत्रापि जानैरश्वासाणादुत्सुज्य र्मतः। लोकैस्वेक्ष्यमाणास्ते तीथा न्तेऽनशनेन तु ॥ १६ मानसे चक्षषाफाशते सजाताः सप्त योगिनः । नामतः कर्मतः सर्वाज्छ्रुणुध्वं द्विजसत्तमाः ॥ दुभनाः इदः शु प्टि्पर्शी सनेचकः । सुनेचश्वांह्चमांश्वेव संतेते योगपारगाः ॥ १८ ॐ योगध्रष्टाख्रयस्तेदां बभ्रमुश्वाल्पचेतंमाः। ह्वा विभ्राजमानं तश्चुद्याने खीभिरान्वतम्‌ ॥ १० कीडन्तं विविशरैभिर्बहारछपयक्रमय्‌ं। पश्चालान्वयसमृतं परभतवलवाहनम्‌ ॥ २० राज्यकामोऽमव्यैकस्तेशां यध्ये जछोकसाम्‌ । पित्रुवर्ती च यो विप्रः श्राद्धकर पितृवत्सलः ॥ अपर मन्निणौं श परूतरटवाहनी । मन्धिवे चक्रतुश्वेच्छामरिमिन्मप्यं द्विजोत्तमाः॥ २२ तन्मध्ये ये तु निष्कामास्ते बश्बु्धिजोत्तमाः। विभ्राजपुचर्त्येकोऽभृष्ठदह्यदतत इति रमृतः॥ मन्निपु्ौ तथा चोभौ कण्डरीकसबालकौ । बह्मदत्तोऽभिपिक्तः सम्पुरोहितविपध्िर्ता २४) पश्वालटराजो विक्रान्तः सर्वश्ाख्रविशारदः । योगवित्सव॑जन्त्रनां रुतदेत्ताऽभवत्तदा ॥ २५ तस्य राज्ञोऽभवद्धार्या दैवटस्याऽऽत्मजा श्युभा । संनतिनांम विस्याता कप्पिला याऽभवसत्पुरा पित्रका्ये नियुक्तःवादभवद्वह्यवादिनी । तया चकार सहितः स राज्यं राजनन्दनः ॥ २७ कदाचिद्कय्यानमतस्तया सह स पाथिवः। दद्र कीटमिथूनमनङ्ककलहाङुलम्‌ ॥ २८ पिपीटिकामनुमयन्परितः कीटकायुकः । पञ्चवाणाभितपाङ्कः सगद्दमुवाच ह ॥ २९ म तया सही लकि कामिनी वियते क्रचित्‌ । ्मध्यक्षामाऽतिजघमा बृहद्रक्षोभिगामिनी सुवर्णवर्णा सुश्रोणी मञ्जूक्ता चारुहासिनी । सुलक्ष्यनेजरसन। गुडश्षकंरवत्ला ॥ २१. भोक्ष्यसे मयि भुक्ते तवं स्रासि ख्राते तथा माये । प्रोपिते सति दीना वं छुद्धेऽपि भयचख्चला। किमर्थ वद्‌ कल्याणि सरोषवदना स्थिता सा तमाह सकोपा तु किमाटपसि मां शठ ॥ २३२ त्वया मोदकचर्णं तु भां शिहाय षिनेष्यता । प्रदत्तं समतिक्रान्ते द्िऽन्यस्याः समन्मथ ॥ २४ पिपीलिक उवाच- त्वत्साहश्यान्मया दत्तमन्यस्यै वरवर्णिनि । तदेकमपराधं मे क्चन्तुमहौसि भाभिनि॥ ३५ तदेवं करिष्यामि पुनः क्ापीट सुवते । स्पृशामि पादौ स्येन प्रसीद्‌ प्रणतस्यमे॥ ३६ सूत उव; च-- दति तद्वनं श्रुत्वा सा प्रसन्नाऽमवत्ततः [*आत्मानमपंयामास मोहनाय पिपीलिका ॥ ३७ + एतच्िहान्तणतग्रन्थो ड. पुस्पके नारित । ~~ १२ग.च. "णः } तथाचाऽऽगलय वत्सोऽपि रग. ड. निभयेः। ३ ग. "तसः } द ¦ भ्ग.ड, चश्च मम + + क़. ख. "प्‌ । पाञ्चा! ६क. खता! पाञ्चा! ७ग, ड. मध्य क्षाः। = , , _ ~ ~ - च नकन क = ' ॐ 7 ऋषि .. [२१ अध्यायः || मत्स्यपुराणम्‌ । ३५ बह्मदृत्तौऽप्यशोषं तं ज्ञात्वा विसमयमागमत्‌। सवेसत्वरुतज्ञत्वाल्सादाचचक्रपाणिनः ॥ ३८ इति श्रीमास्स्ये महापुराणे श्राद्धकल्पे श्राद्धमादास्म्ये पिपीलिकरावहासो नाम विरोऽध्यायः।। २० ॥ आदितः श्टोकानां समष्स्यङ्काः ॥ ८६२ ॥ अयथेक्यिथोऽ्ध्यायः । कषय ऊचुः- कथं संत्वरुतज्ञोऽमू द्रह्मदत्तो धरातले । तच्चाभवत्कस्य कुठे चक्रवाकचतुष्टयम्‌ ॥ १ # सूत उवाच- तस्मिन्नेव पुरे जातास्ते च चक्राह्वयास्तदा ]। वृद्ध द्विजस्य दायादा विधा जातिस्मराः पुरा ॥ धृतिमांस्तच्वद्र्शी च विदययाचण्डस्तपोत्छुकः। नामतः कर्मतश्रेते खदरिदस्यतेसुताः॥ ३ तपसे ुद्धिरभवत्तदा तेषां द्विजन्मनाम्‌ । यास्यामः परमां सि द्धिभिस्य॒चुस्ते द्विजोत्तमाः॥ ४ ततस्तद्वचनं श्रत्वा सुदरिद्रो महातपाः । उवाच दीनया वाचा किमेतदिति पृचरकाः॥ ५ अधमे ष इति वः पिता तानभ्यवारयत्‌ । बद्धं पितरमुत्परज्य दरिद्रं वनवासिनः ॥ & को जु धर्मोऽत्र मविता मत्यागाह्रतिरेव वा । ऊ्ुरते कल्पिता यृत्तिस्तवं तात वदस्व त्‌ वित्तमेतत्पुरो राज्ञः स ते दास्यति पुष्कलम्‌ । धनं यामसहस्राणि प्रभाते पठतस्तव ॥ < ये विभमुख्याः कुर्जाङ्गलेषं दाशास्तथा दृश्ञपुरे प्रगाश्च । कालि ्रे सप्त च चक्रवाका ये मानसे ते वयम सिद्धाः ॥ ९ इत्युक्त्वा पितरं जग्मुस्ते वन तपसे पुनः । बरद्धोऽपि राजभवनं ज यासाऽऽत्मा्थसिद्धये ॥ अनयो नाम वैभ्राजः पौश्चााधिपतिः पुरा। पुतार्थी देवदेवेशं हर सारायणं प्रयम्‌ ॥ ११ आराधयामास विं तीववरतपरायणः। ततः कालेन महता तु्टरतरय जनार्दनः ॥ १२ ~= वरं वृणीग्ब भद्रं ते हृइयेनेप्षितं तरप । एवमुक्तस्तु देवेन वमे स वरभरुत्तमम्‌ ॥ १३ #, क क ॐ १९८. पुत्र म देहि देवेश महाबलपराक्रमम्‌ । पारगं सर्वशा्राणां धामिदः योगिनां ६ रम्‌ ॥ १४ सव॑सत्वरुतज्ञं मे देहि योगिनमाव्मजम्‌। एवमस्त्विति विश्वात्मा तमाह परमेश्वरः ॥ १५ पश्यतां सवदेवानां तवरैवान्तरधीयत। ततः स तरय पुजोऽमू व्रह्मदत्तः प्रतापवान्‌ ॥ १६ स्व॑सत््वायुकम्पी च सर्वसत्ववलाधिकः । सर्वसच्वरुतज्षश्च स्यसच्वेभ्वरेभ्वरः + १७ अहसत्तेन योगात्मा स पिपीिकरागतः । यत्र तत्कीटमिश्नं रममाणमवास्थितम्‌ ॥ १८ ततः सा संनति्ंक्ठा तं हसन्तं सुविस्मिता । किमप्याशद्टैक्य मनसा तमप्रच्छन्नरेभ्वरम्‌॥ संनतिरुवाच-- अकस्मादतिहासस्ते किम्थममवन्चप । हास्यहेतु न जानामि यद्कालटे कृतं त्वया ॥ २० १ ग. काश्रहसनो ना । २ च. सर्वः । ३ च. नराधिपः। ग्ग. बुधाः । ५ ड द॒तिमांस्त। ६ ग. दावाश्व कतो? 1 ७ ड. 'स्ततोतसु?! ८ ड. एव परिथिवतिता तानभ्ययोजयतं । वृ । ९ ग. ड. च. "सिनम्‌ ! को०। १० -वनात्तव दास्यपि । विः । ११ ड. ताम्‌ ।च.मे। १२ ड, च.षु व्याधास्त। १३ घ. ड. च. कालिञ्ञिरे । १५ ग, ध. अणुहो नाः । ड. च. शृणुहो । १५ ग. घ. इ. पञ्चाला । १६ ग महात्मनः । १५ ग. सवेवियानां । १८. च. वरम्‌ । १९ग (्ट्क्यमानः सा। ३६ श्रीमदटरपायनमुनिप्रणीत-- [२१ अध्यायः] सूत उवाच- अवदद्राजपुचोऽपि स पिपीटिकमापितिम्‌ । सगवाभिमिः समुत्पन्नमेतद्धास्यं वरानने ॥२१ न चान्यत्कारणं किचिद्धास्यहेतौ शुचिस्मिते । ञ्च साऽमन्यत्तदा देवी प्राहालीकमिदं वचः ॥ अहमेवाद्य हाकिता न जी विष्ये त्वयाधुना । कथं पिपीलिकालापे मर्यो वेत्ति विना सुरान्‌ ॥ तस्माखयाऽहमेवेह हसिता किमतः परम्‌ \ ततो निरुत्तरो राजा जिज्ञासस्तत्पुरो हरेः ॥ २४ आस्थाय नियमं तस्थौ सप्तराचमकत्मषः । सवते प्राह हृषीकेशः प्रभाते पयंटन्पुरम्‌ ॥ २५ वृद्धाद्विजो यस्तद्राक्यात्सर्व ज्ञास्यस्यशेपतः, इ्युक्त्वाऽन्तरद॑घे विष्णुः प्रभातेऽथ सूपः पुरात्‌ निगच्छन्मन्निसहितः सभार्यो बद्धमग्रतः। # गद्तं विप्रमायान्तं तं वृद्धं सं ददकषंह्‌ ॥ २५ बाह्मण उवाच- ये विप्रमुख्याः द्ुरुजाङ्लेषु दाशास्तथा दापुर घगाश्च। कल रे सत्त च चक्रवाकाये मानसे ते वयमन्न सिद्धाः ॥ २८ सूत उवाच-- इत्याकण्य वचस्तार्भ्या स पपात शच्च ततः । जातिरमरस्वमगम त्तौ च मन्निवरावुभौ \॥\ २९ कामक्षाखप्रणेता च बाभ्रव्यस्तु खुबाट्‌क,। पाञ्चाल इति लोकेषु विश्रुतः सर्वज्ञाख पित.\ कण्डरीकोऽपि घमात्मा वेदश्षाखप्रवतंकः\ भूत्वा जातिस्मर शोकात्पतितावग्रतस्तद्‌ा २१ ४ हा वयं योगविभ्रष्टाः कामतः कर्मवन्ध॑नाः। एवं विलप्य बहुशखयस्ते योगपारगाः ३२ विस्मयाच्च्राद्धमाहात्म्यमभिनन्यं पुनः पुनः। ततस्तस्मै धनं द्वा प्रभूतयामस्युतम्‌ ॥ ३२ [शभ ४) विसुज्य बाह्मण तं च वद्धं घनमुदाऽन्वतम्‌ \ आत्मीयं तरपतिः पुं तृपलक्षणसयुतम्‌ ॥ २४ १२ विष्वकसेनाभिधानं तु सजा राज्येऽभ्यषेचयत्‌ । मानसे मिलिताः सवे ततस्ते योगिनां वराः॥ बह्मदत्ताद्यस्तस्मिन्पितुसक्ता विमत्सराः । संनतिश्वामवदभ्रष्टा मयेतकिल कारितम्‌ ॥ ३६ शज्यत्यागफलं सर्द यदेतद्‌ भिलष्यते । तयेति प्राह राजा तु पुनस्तामभिनन्दयन्‌ \ २५७ त्ल्सादाङिदं सर्वं मथेतस्माप्यते फलम्‌ । ततस्ते योगमास्थाय सर्व एव वनौकसः॥ ३८ ` वह्रन्धेण परमं पद्मापुस्तपोवलात्‌। एवमायुर्धनं विदां सर्म मोक्षं सुखानि च ॥ _ ९ प्रयच्छस्व सतात्राञ्यं नृणां प्रीताः पितामहाः च इदं पितमाहातप्य बह्मदत्तस्य च द्विजाः द्विजेम्यः श्रावये वा शरुणोत्यथ पठेत वा 1 कल्पकोटिशतं सायं बह्मलोके महीयते ॥ ४९१ इति श्रीमात्स्ये महापुरागे ्राद्धकल्प पिठमादास्म्यं नामेकविशोऽध्यायः ॥ २१ ॥ आदितः ग्टोकानां समष्स्यदूपः ५९५०२ एका कां ~ ५ एतदर्धस्यानेऽयं पाठो ङ. पुस्तक ततस्त्‌ वृद्ध मायान्तं त पुरः स ददशं ह इति । १च. (कितः ।राः। र्ग. च. रागवद्धिः। ३ घ.न तमप च न वाजं मन्यत दढ. न = मन्यते देः) ड, न चामन्यत तंहूी। ग्ग. (तद्र हः । ५ ग. जोदताद्रा १६ घ डच कालिञ्जिरे।७ग त मुमोह च। < ड. <चाऽपितः । जाः * ९. ग नर ङ च पच्चाठः!१०च. कण्डरको०। ११ ग. च, °न्धनात्‌ । ए 1१२. श्टुधात्रय 1 १३ क ख. योगिनो । ५ ग. च. (तत्तवकाः । १५ घ. ट, राजन्यो । १६ ग. श्पोधनाः 1 ए 1 १७ ग. नन्ति तथा राज्यं प्रीताः पिद, पेता । १८. ड, पठेत का । [ २२ अध्यायः | मत्स्यपुराणम्‌ । क सथ टाविशोभ्य्यायः । "न~~ ऋषय ऊचः-- कस्मिन्काले च तच्छराद्धमनन्तफलदं भवेत्‌ । कस्मिन्वासरभागे तु भाद्धक्रच्छ्राद्धमाचरेत ॥ तीर्थेषु केषु च कतं श्राद्धं बहुफलं भवेत्‌ ॥ १ सूत उवाच-- अपराह्ने त संप्राप्रे अभिजिद्रौ हिणोदये । य्किचेहीयते तच तदक्षयमुदाहतम्‌ ॥ २ ` तीर्थानि यानि शस्तानि पितणां बह्मानि च । नामतस्तानि वक्ष्यामि सक्षेपेण दद्रजात्तमाः क स = क क ४ पितृतीर्थं गया नाम स्वेतीथंवरं शुभम्‌ यत्राऽऽस्ते दवदेवेशः स्वयमेव 1पतामहः ॥ तत्चैषा पितुभिर्गीति माथा भागममीप्सुभिः ५ ५ एष्ट्या बहवः पत्रा यदेकोऽपि गयां जत्‌ । यजेत वाऽश्वमेधेन नीट वा व्रृषमृस्सृजत ॥ ६ तथा वाराणसी पुण्या पितृणां वष्ठभा सदा । यताविमुक्तसानिध्यं भुक्तेमुक्ति फटप्रदम्‌ ॥७ पितणां वहभं तद्रस्पण्यं च विमठेश्वरम्‌। पितुतीथ प्रयागं तु सवकामफलप्रदम्‌ ॥ ८ वरेश्वरस्त भगवान्माघदेन समन्वितः । योगनिद्ाश्यसरतद्रत्सदा वसाते केशवः ॥ ९ दशाश्वमेधिकं पुण्यं गङ्गाद्वारं तथेव । नन्द्ाऽथ ठलिता तद्रत्तीथं मायापुरी च्यभा॥ १० तथा मिचपदं नाम ततः केदारमुत्तमम्‌ । गङ्गासागर मित्याह; सवतीथमय श्युभम्‌॥ ११ तीर्थं बह्मसरस्तष्रच्छतदुसखिले हदे 1 तीर्थं तु नैमिषं नाम सवेतीथफलप्रवुम्‌ ॥ १२ गद्नेदद्धेदस्त गोमत्यां योद्‌ भूतः सनातनः! तथा यज्ञवराहस्तु देवदेवश्च श्यूकभूत्‌ ॥ १३ यत्र तत्काञ्चनं द्रारमष्टादशमुजो हरः । नेमिस्तु हरिचक्रस्य रीणां यचाभवस्पुरा ॥ १४ तदेतस्रीमेषःरण्यं सर्वतीर्थनिपेषितम्‌ । दृवदेवस्य तत्रापि वाराहस्य तु दशनम्‌ ॥ १५ यः प्रयाति स परतात्मा नारायणपदं वजेत्‌ । क्रूतशोच महापुण्यं सवेपापामेपषूदनम्‌ ॥ १६ यत्राऽऽस्ते नारसिहस्त स्वयमेव जनादनः। तीथमिक्षुमती नाम पितृणा वह्छभ सदा ॥ १५ संगमे यतर तिष्ठन्ति गङ्गायाः पितरः सदा कुरक्षं महापुण्य सवंतीथसमन्वितम्‌ ॥ १८ तथा च सरयः पण्या सर्वदेवनमस्कृता । इरावती नदी तद्रषपित्रतीथाधिवांसनां ॥ १९ यम॒ना देविका काटी चन्द्रभागा हवद्रती । नदी वेणुमती पण्या परा वेचवती तथा ॥ २० पितिणां बह्मा ह्येताः श्राद्ध कोटिगुणा मताः जश््रमा महापुण्यं यत्र मागो हि लक्ष्यतेर१ अथापि पिततीर्थं तत्सव॑ंकामफलप्रदम्‌। नीटद्कुण्डमिति ख्यातं पित्रतीथं द्विजोत्तमाः ॥ २२ तथा रेद्रसरः पुण्यं सरो मानसमेव च । मन्दाकिनी तथाऽच्छोद्‌ा विपाशाऽथ सरस्वती ॥ २३ पथमित्रपदं तद्रद्ेयनाथ महाफलम । क्षिप्रं नदी महाकालस्तथा कालस्नरं श्भम्‌ ॥ २४ वंशोदेदं हसेद्धेदं गङ्गोद्धेदं महाफलम्‌ । भदरेश्वरं विष्णुपदं नमदाद्वारमेव च ॥ २५ गयापिण्डप्रदानेन समान्याहुर्महर्पयः ! एतानि पित्रतीर्थानि सव॑पापहराणि च ॥ २६ न==---~---------- 4 (~ = ~ ----्----------- ५क. सवीणि। २ ड्‌. च. स्तत्र सद्‌ा 3 च. हरिः ग्ग. च. "णपुर त्रः! ५ ग.घ. ङ. च, स्ते नर'। ६ ग प््रेन गया यस्यास्तिष्ठन्ति।प५। ७ च नाम ¦ < घ, ङ.परि । < ग. ड. भद्रसरः। १० ग. ^थारक्षोदा । ११ग च, रिप्रा! ०२ इ, का तथा । १२, काठ्ज्वर । डं ज. कारञ्चर्‌ । २३८ भरीमहैपायनसुनिपरणीतं- [ २२ अध्यायः ] स्मरणादपि लौकानां किम श्राद्धकृतां नृणाम्‌ ।ओ।कारं पितृतीश्ध च कावेरी कापिलोदकम्‌ ॥ संभद्‌श्रण्डवभायास्तथवामरकण्टकम्‌ । कुर्षेच्राच्छतगुणं तस्मिन्क्नानादिकं भवेत्‌ ॥ २८ श॒ कतीथं च विख्यातं तीर्थं सोमेश्वरं वैरम्‌ । सर्वव्याधिहरं पुण्ं शतकोटिफलािकम्‌ ॥२९ राद्ध दाने तथा होमे स्वाध्याये जठसैनिधी। कायावरोहणं नाम तथा चर्मण्वती नदी ॥ ३० गोमती वरणा तद्रत्तीथमीनसं परम्‌ । मैरवं म्रगुतुङ्गं च गोरी तीर्थमनुत्तमम्‌ ॥ ३१ तीर्थं वैनायकं नाम भद्रेश्वरमतः परम्‌। तथा पापहरं नाम पुण्याऽथ तपती नदी ॥ २२ मूलतापी पयोष्णी च पयोष्णीसंगमस्तथा । महाबोधिः पाटला च नागतीर्थमवन्तिका ॥३३ तथा वेणा नदी पुण्या महाश्ाटं तथेव च । महारुद्रं महालिङ्गं दश्ाणां च नदी रभः ॥ ३४ शतरुद्रा राताह्वा च तथा दिभ्वपदं परम्‌ । अङ्घारवाहिका तद्रन्नदौ तौ शोणधर्वरौ ॥ ३५ काठिका च नदी पुण्या वितस्ता च नदी तथा । एतानि पित्रतीथांनि शस्यन्ते स्रानदानयोः॥ भ्ाद्धमतेषु यदत्तं तदनन्तफलं स्पृतम्‌ । द्रोणी बाटनदी धारासरिरक्षीरनदी तथा ॥ ३७ गोकर्णं गजकर्णं च तथा च पुरुषोत्तमः! द्वारका कृष्णतीर्थं च तथाबुदसरस्वती ॥ ३८ नदी मणिसती नाम तथा च गिरिकशिका। ध्रूतपापं तथा तीर्थं समुद्रो दक्षिणस्तथा ॥ ३९. एतेषु पितृतीर्थपु ध्रा द्भमानन्त्यमहटुते । तीर्थ मेवकरं नाम स्वयमेव जनार्दनः ॥ ४० यत्र शाङ्गधरो षिष्णुर्भेखलायामवस्थितः। तथा मन्दोदरी तीथं तीथ चम्पा नदी श्यमा॥४१ तथा साभलठनाथश्च महाशालनदी तथा । चक्रवाकं चर्म॑कोरं तथा जम्भेदवरं महत्‌ ॥ ४२ अञ्जने चिरपरं चैव सिद्धे्वरसतः परम्‌ । श्रीशैलं शांकरं तीथं नारसिंहमतः परम्‌ ॥ ४३ महेन्द्रं च तथा पुण्यमथ %।रङ्गसं्ञितम्‌ । एतेष्वपि सदा श्राद्धमनन्तफटदं र्मतम्‌ ॥ ४४ द्दोनाद्पि चैतानि सद्यः पापहराभि पे । तुङ्गभद्रा नदी पुण्या तथा भीमरथी सरित ॥ ४५ भीमेन्वरं छरव्यवेणा काविस छुडमला नदी । नदी गोदावरी नाम चस्या तीथमुत्तमम्‌ ४६ तीर्थं मवस्वकं नाम सर्वतीथनमस्कृतम्‌ । यत्राऽऽस्ते भगवानीशः सदयमेव विलोचनः ४७ भाद्धमेतेषु सषु कोटिकोटिगुणं मवेव । स्मरणादपि पापानि नश्यनत शतधा द्विजाः ४८ भी पर्णी ताम्रपर्णी च जयातीर्थमनुत्तमम्‌ । तथा मत्स्यनदीी पुण्या शिवधारं तथेव च ॥ ४९ भदरती्थं च विख्यातं पम्पातीर्थं च क्ञाश्वतम्‌ । पुण्यं रामेश्वरं तद्वदेलापुरमलं पुरम्‌ ॥ ५० अङ्गभूतं च विख्यातमासर्दृकमलम्धषम्‌ । आग्रातङ्कश्वरं तद्रदेकम्भकमतः परम्‌ ॥ ५ गोवधनं हरिश्वन्दं छ धुचन्यंप्रथूदकम्‌ । सहस्राक्ष हिरण्याक्षं तथा च कदली नदी ॥ ५२ रामाधिवासस्तत्रापि तथा सौमितिसेगवः । इन्दकीलं महानादं तथा अं पियमेटकम्‌ ॥ ५३ एतान्यपि सदा राद्ध प्रशस्तान्यधिकानि तु । एतेषु सर्वदेवानां सांनिध्यं हहयते यतः ॥ ५४ दानमेतेषु सवेषु दत्तं कोटिशताधिकम्‌ । बाहुदा च नदीपुण्या तथा सिद्धवनं शुभम्‌ ॥ ५५ तीर्थं पाड्चपतं नाम नदी पौर्वतिका ल्युभा 1 श्राद्धमेतेषु सर्वेषु दत्तं कोरिशतोत्तरम्‌ ॥ ५६ १ग भेद्ःखण्ड" । २ ग. इमम्‌! ३ग.च ण्यं फट कोटिशताधि'। ह. णण्यं नानाकोटिफलप्रदम्‌ श्रा । ग्घ. ङ. वेणुन। ५ग. चक्तगोटं । ड. चित्रकूटं । ६ ग. च. प्पुरेश्ं च । ७ ग. त्रिसंध्यं ती < ग, षु कृतं कोरि । च. ड. च. "घु दत्तं कोटि गु" ! ९ ग. (मानन्दकमलं बुधम्‌ । आ? 1 ड, 'मार्कण्डकमलम्बकम्‌ । ताम्रनाकेः। १०ग.च्‌, ड. "काप्रक । ११ ग. एयुचन््रं । च. पृरशवन्दरं। १२ग. च पृधुमे"। १३ घ. ङ, पर्वतिका । च, वरिका । [ २२ अध्यायः [| मत्स्यपुराणम्‌ । ३१. -भनतयेव पितुतीर्थतु यत्र गोदावरी मदी । युता लिङ्गसहसेण सर्वान्तरजलाघहा ॥ ५५७ जामदग्न्यस्य तत्तीर्थं कमादायातधुत्तमम्‌ । प्रतीकस्य भयाद्धिद्धं यत्र गोद्ःवरी नदी ॥ ५८ तत्तीर्थं हव्यकव्यानमप्सरोयुगसंसितम्‌ । भाद्धाभिकार्यदानिषु तथा करे क्षताध्थिकस्‌ ५९ तथा सहस्रथिशङ्गं च राघवेश्वरमुत्तमम्‌ । सेन्द्रफेना नदी पुण्या यचेन्दरः पतितः पुरा ॥ ६० निहत्य नमुधि शकस्तपसा स्वर्गमाप्तवान्‌ । तच दत्तं नरैः भाद्धम मम्तफलदुं भवेत्‌ ॥ £ १ तीर्थ तु पुच्छर नाम शालग्रामं तथैव चं । सोमपोनं च विख्यातं यच देष्यानरालयम्‌ ॥ ६२ तीथ सारस्वतं नाम स्वामितीर्थं तथैव च । मेठन्द्रा नदी पुण्या कौश्चिकी चन्दिका तथा६३ वेदम वाऽथ वैरा च पयोष्णी पाङ्मुखा परा। कावेरी चोत्तरा पुण्या तथा जालन्धरो गिरिः एतेषु भ्राद्धतीरथेषु भाद्धमानन्त्यमस्युते । लोहदण्डं तथा तीर्थं चिन्क्रटस्तथेव च॥ ६५ विन्ध्ययोगश्च गङ्गायास्तथा नदीतरं ज्भम्‌ । कुब्जां तु तथा तीर्थसूर्वशीपुलिनं तथा ६६ -शैेसारमोचनं तीर्थं तथैव कणमोचनम्‌ । एतेषु पितुतीरथैषु भाद्धमानन्त्यमश्टुते॥ ६७ अटृहासं तथा तीर्थं गोतमेश्वरमेव च । तथा वसिष्ठतीर्थ तु हारीतं तु ततः परम्‌ ॥ ६८ ह्यावर्तं कुज्ावर्तं हयतीर्थं तथैव च । पिण्डारकं च विख्यातं शङ्कोद्धारं तथेव च ॥ ६९ घण्टेभ्वरं [बिल्वक च नीलपर्वतमेव च । तथा च धरणीतीर्थं रामतीर्थं तथैव च ॥ ७० अश्वतीर्थं च विस्यातमनन्तं श्राद्धदानयोः । तीर्थं अदशिरो नाम तथेवौ ववती नदी।७ १ तीर्थं वसुद नाम चछागलाण्डं तथैव च । एतेषु श्राद्धदातारः परयान्ति परमं पद्म्‌।॥७२ तथाच बद्रीतीर्थं गणतीर्थं तथेव च । जयन्तं विजयं चैव शकतीर्थं तथेव च ॥ ७ प्रीपतेश्च तथा तीर्थं तीर्थं रेवतकं तथा । तथैव शारदातीर्थं मदकालेश्वरं तथा ॥ ८७४ वैकुण्ठतीर्थं च परं भीमेश्वरमथापि वा । एतेषु श्राद्धदातारः प्रयान्ति परमां गतिम्‌\\७९ तीथं मातुगुहं नाम करवीरपुरं तथा । दछुोशयं च विख्यातं मोरीशिखरमेष च ॥ ७६ नरेशस्य तीर्थं च कर्दुमालं तथैव च । दिण्डिपण्यकरं तद्रव्पुण्डरीकपुरं तथा ॥ ७७ सप्तगोदावरी तीथ सर्वतीरथश्वरेभ्वरम्‌ । तच राद्धं प्रदातव्यमनन्तफलटमीप्सुभिः ॥ ७८ -- षष तूदेशतः पोक्तसतीथौनां संग्रहो मया । वागीशोऽपि न राक्रोति विस्तराक्किमु मायुषः ॥ सत्यं तीथं द्या तीर्थं तीर्थमिन्ियनियहः। वर्णाश्रमाणां गेहेऽपि तीथं तु समुदाहूतम्‌ ८० एतत्तीयथेघु यच्छ्राद्धं तत्कोरिगुणमिष्यते । यस्मात्तस्मात्मयत्नेन तीयं भाद्र समाचरेत॥८१ भातःकालो मुहर्तखीन्सङ्गवस्तावदैव तु । मध्याह्खिमुहूर्तः स्यादपराह्नसततः परम्‌ ॥ ८२ सायाह्वच्ियहृत॑ः स्याच्छ्राद्धं त्र न कारयेत्‌ । राक्षसी नाम सा वेला गहिता सवकर्मसु ॥ अहनी युहर्ता विख्याता दश पश्च च सर्वदा । तचाष्टमो मुहूर्तो वः स कालः कुतपः स्म्रतः॥ <४ मध्याह्नं सर्वदा यस्मान्मन्दी भवति भास्करः, तस्मादनन्तफलदस्तदारम्मो विश्जिष्यत॥८५ मध्याह्नः खड्गपात्रे च तथा नेपालकम्बलः । रूप्यं दर्भास्तिला गावो दौहित्रश्चा्टमः स्थतः पापं कुल्सितमित्याहुस्तस्य संतापकारिणः। अष्टावेते यतस्तस्माल्ङ्ुतपा इति विश्रताः॥<८७ | १. ङ. च शोणपादश्च ख्यातो य" । च. च । द्योणपातश्च विख्यातो यः । २ग, व्ातश्च विल्यातो कुः ३ च. मिलन्द्ना । ग, नन्दातः । घ. ड, च. नयास्तदं । ५ ड, ब्रह्मतीर्थ । ६क, ख. घ. भविष्ति। ड, परिधयिते। ० श्रीमदधेपायनमुनिप्रणीरत- [ ५३ अध्यायः | ऊर्ध्व युषटतात्छुहपादन्युहूत चतुष्टयम्‌ । भह त॑पश्चकं चैतत्स्वधाभवनमिप्यत १ <“ विर्णोदहसमुदभ्रताः षाः कृष्णास्तिलास्तथा । श्राद्धस्य रक्षणायालमेतया दिवौकसः तिटोदक्ाखलिर्दयो जलस्थैस्तीर्थवासिभिः। सदंहस्तेनेकेन ्राद्धमेवं 1विरडाष्यते ॥ ५०९ श्राद्धसाधनक्राठे तु पाणितरैकेन दीयते । तर्पणं त्र मयेनेव विधिरेष सद्‌ स्मृतः ॥ ९१ यूत उवाच- पण्यं पावित्रमायुप्यं सर्वपापविनाक्ञनम्‌ । पुरा मल्स्येन कथिते तीर्थश्राद्धानुकीर्तेनम्‌ ॥ हाणोति यः पठद्राऽपि भ्रीमान्सजायते नरः॥ ९२ श्राद्धकाठे च पक्तव्यं तथा तीर्थनिवासिभिः। सर्वपापोपशान्त्यथमलक्ष्मीनाज्ञनं परम्‌ ॥ इदं पवित्रं यशसो निधानमिदं महापापहर च पुंसाम्‌ । बरह्मा्करुदरैरपि पितं च श्राद्धस्य माहात्म्यगुश्ान्त तज्ज्ञाः ॥ ९४ दात मात्स्य महापुराण श्राद्धक््ट्प द्वावङात्पायः ॥। २२ ॥ ५ आदितः श्टोकरानां समष्ट्यद्ाः ॥ ५९७ \ अथ चयाोविंशो ऽध्यायः । ऋषय ऊसुः- ॥ सोमः पितमामाधिपः कथं शाछ्रविश्ारद्‌ । वद्रंश्या ये च राजानो बभूवुः कीर्मिवर्धनाः१ सूत उवाच-- ओं ह्मण पर्धमचिः सर्गविधीं पुरा अदत्तम नाम तपः सृटयर्थं तप्तवन्प्रभुः॥ २ यदानन्दकरं बह्म जगच्कुराविनाकनम्‌ । बह्यविष्ण्वर्करुद्राणामभ्यन्तरमतीन्दियम्‌ ॥ ३ लान्तिक्रच्छान्तमनसस्तदन्तर्मयने स्थितम्‌ । माहात्म्यात्तपसा विप्राः परमानन्दकारकम्‌ ४ यस्मादमापतिः सार्धममया तमधिष्ठितः। तं दष्टा चाष्टमांशेन तस्मात्सोमोऽभवाच्छल्चः ॥ अधः साव नेजाभ्यां धाम तैचाम्ुसं मवम्‌ । दीीपरयेनििश्वमलिदटं ज्योत्घया सचराचरम्‌ तरिके जगहर्षामि खीशूपेण सतेच्छया । गर्म भूत्वोद्रे तासरामास्यताऽब्दङातन्रयम्‌ ॥७ आशास्त मुमुदूवीभमजशक्ता धारणे ततः । समाद्ायाथत गभ॑मेकीक्रत्य चतुर्मुखः ॥ ८ युवानमक्षरोद्रह्या सर्वायुधधरं नरम्‌ । स्यन्द्नेऽथ सहस्राश्वे वेद क्तमय परभुः ॥ ९ आरव्य लोकमनयदात्मीयं स पितामहः । तच बह्यविभिः प्रोक्तभस्मत्स्वामा भवत्वयम्‌ ॥ कपिभिदपगन्यर्वरोषधीभिस्तथैव च 1 तुष्टुवुः सोमदेवत्येबह्याया मन्रस्रहः ॥ ११ स्तयभानस्य तस्याभदधिको धामसभवः। तेजोवितानाद्भवद्‌ भावे दव्याघधागणः॥ १२ तक्हीतिरषिक्ा तस्माद्रा्ौ मवति सर्वदा । तेनीषधीशः सोमीऽभूषष्धजराश्चापि गयते १३ वेदधामरक्षं चापि यदिदं चन्द्रमण्डलम्‌ । क्षीयते वधते चव छक्के कृष्णे च सव॑दा ^ १४ ग. १ ! एतन्मत्स्ये' । २ ड. यशसां । ३ग.च. रदाकेनुरा। ग्गनच ता । ^ इ. म्यां तततेजश्वाम्ब>। ६ ग, तचन्द्रसं 1 ७ क. ख. धयद्धिधः 1८इ. शव द्वज । ५ क. म्‌ । पितभेः* ॥ १० कख. ह्याणं म । ११. ड. च. (सचय: । त । कि ० [ २३ अध्यायः ] मत्स्यपुराणम्‌ \ ४१ विश्चति च तया सत दक्षः प्राचेतसो ददौ 1 रूपलावण्यसंयुक्तास्तस्मे कन्याः सुवर्चसः ॥ ततः पद्मसहस्राणां सहश्नाणि दैव तु 1 तपश्चचार शीतांशर्विष्णुध्यानैकतत्परः ॥ १६ ततस्तुष्टस्तु भगवांस्तस्मै नारायणो हरिः । घरं वृष्णीष्व प्रीवाच परमात्मा जनादन) १७ ततो ववे वरान्सोमः श्क्रखाकं जयाम्यहम्‌ । प्रत्यक्षमेव भोक्तारो भवन्तु मम मम्दिरे ॥१८ राजस्य सुरगणा बह्याद्याः सन्तुमे द्विजाः । रक्षःपालः शिकोऽस्माकमास्तां ञूलघरो हरः" तथेल्युक्तः स आजद्े राजसूयं तु विष्णुना । होताऽविर्भृगुरष्वर्युरुद्राताऽमूचतुयुखः ॥ २० बह्यत्वमगमत्तस्य उपद्रष्टा हरिः स्वयम्‌ । सदस्याः सनकाास्तु राजसूयविधौ स्मृताः॥२१ चमसाध्वर्यवस्त विभ्वे देवा दुहोव तु । जैठोक्यं दक्षिणा तेन कखिरभ्यः प्रतिपादतम्‌॥ ततः समातेऽवभृथे तह्रूपालोकनेच्छवः। काम्राणामिततताङ्गचो नव दैव्यः सिषेविरे ॥२२ लक्ष्मीर्नासियणं त्यक्तवा पिनीवाली च कर्दमम्‌ । द्युतिविभावर्सु तद्रच््िधातारमव्ययस्‌ ॥ प्रभा प्रभाकरं क्त्वा हि्मन्तं कुहूः स्वयम्‌ । कीरतिर्जयन्तं भर्तारं बखुमांसीचकर्यपम्‌ ॥ धृतिस्त्यक्त्वा परति नन्दि सोममेवाभजंस्तदा । स्वकीया इव सोमोऽपि कामयामास तरत एवं करतापचारस्य ताक्षां भतुंगणस्तदा । न शशाकापचाराय रापः शखादिेः पुनः ५२५ तथाऽप्यराजत धिधुर्दहधा भावयरनदिक्षः। सामः प्राप्याथ दुष्प्ाप्यमेश्वयंम्ापेसस्फतम्‌ \ सप्तलोकेकनाथत्वमवाप तपसा तदा ॥ २८ कदाविदुद्यानगतामपर्यदन, कपुष्पाभर्णैश्च शोभिताम्‌ ! वृहननितम्भस्तन भाश्लेदारपुष्पस्य मङ्गेऽप्यतिदुलाङ्गीम्‌ ॥ २५ भार्या च तां देवगुरोरनङ्गबाणाभिरामायतचारनेत्राम्‌ । तारां स ताराधिपतिः स्मरार्वः केशेषु जग्राह विविक्तभूमौ ॥ ३० साऽपि स्मरार्ता सह तेन रेभे तद्रपकान्त्या हतमानसेन ) चिरं पवेहत्याथ जगाम तायं विधर्हीता स्वगृहं ततोऽपि ॥ ३१ न तृ्भिरासीच गृहेऽपि तस्य तारादुरक्तस्य खखाग मेषु । वरहस्पतिस्तदविरहाभिद्ग्धस्तद्धचानानिकमना बभूव ॥ ३२ शङ्क शापं न च दातुमस्मै न मन््रशखासिषिषेरशेषैः । तस्यापकर्ठु धिकिधिरुपायैनेवाभिचाररपि वागधीशः ॥ ३३ स याचयामास ततस्तु दैन्यात्सोमं स्वभायाथमनङ्ग ततः \ स याच्यमानोऽपि ददौ न तारां बरहस्पतेस्त्पुखपाराबद्धः ॥ ३४ महेभ्वरेणाथ चतुसुंखेण साध्येम॑रुद्धिः सह लोकपाछेः । | द्दौ यदा तां न कथंचिदिन्दुस्तदा शेवः क्रोधपरो बभूव ॥ २५ ४ यो वामदेवः प्रथितः प्रथिव्यामनेकरुद्रायितपादपञ्मः । ततः सशिष्यो णिरिक्ञः पिनाकी बृहस्पतिेहवशाट्बद्धः १ ३६ १क ख, (तः पाद्म 1 स्ख. घ, इ, च, समाज) ग, राजेन्दये । ३ घ, च. ^रणोपश्योसाम्‌ । »* इ. “रमन्थरां पुष्प(वतेसामत्ति' । ५ च, (मतुरा । ६ ४२ भ्रीमहूपायनमुनिप्रणीतं- [ २४ अध्यायः ] धवुगुंहीत्वाऽजगवं पुरारिजंगाम भूतेश्वरसिद्धजुष्टः । युद्धाय सोमेन विशेषदीप्ततरतीयनेत्रानठ भीमवक्चः ॥ ३७ सहेव जग्मुश्च गणेाकाया विदाचतुःषष्टिगणाखयुक्ताः । यक्षेश्वरः काटिशतेरनेकयुतोऽन्वगात्स्यन्दनसंस्थितानाम्‌ ॥ ३८ वेतालयक्षोरगर्फिनराणां पञ्मेन चैकेन तथाऽुदेन । लक्षेखिभिद्रादशमी रथानां सोमोऽप्यगात्तत्र विवृद्धमन्युः ॥ ` ३९ नक्ष्रदेत्यासुरसेन्ययुक्तः शनैश्वराङ्गारकवृद्ध॑तेजाः जग्मुर्भयं सत्त तथेव टोकाश्चंचाठ मूरद्रीपसमुद्रगभां ॥ ४० स सोममेवाभ्यगमवप्पिनाकी गृहीतदीप्ताख्राषिशाल विः । अथाभवद्धीषणभीमसेनशैन्यद्रयस्यापि महाहबोऽसौ ॥ ४१ अशेषसच्वक्षयकरखवृद्धस्तीक्ष्णायुधाखज्वलनेकरूपः । शाखैरथान्योन्यमशेषसेन्यं द्रयोजंगाम क्षयमुग्रतीक्ष्णैः ॥ ४२ पतन्ति शच्राणे तथोज्ज्वलानि स्वभूमिपाताटैर्मथो दहन्ति । रद्रः कोपाद्वद्य्षीर्षं मुमोच सोमोऽपि सोमाखरममोधवीर्यम्‌ ॥ ४२ तयोनिपातेन समुद्रभूम्योरथान्तारिक्चस्य च मीतिरासीत्‌ । तद्खयुर्मं जगतां क्षयाय प्रवृद्धमालोक्य पितामहोऽपि ॥ ४४ अन्तः प्रदिद्याथ कथं कर्थविन्निवारयामास सुरैः सहैव । अकारणं क क्षयकरजनानां सोम त्वयाऽपीत्थमकारि कार्यम्‌ ॥ ४५ यस्मात्परस्रीहरणाय सोम त्वया कृतं युद्धमतीव भीमम्‌ । पापय्रहस्त्वं भाविता जनेषु शान्तोऽप्यलं नूनमथो सितान्ते । भार्यामिमामपंय वाक्पतेस्त्वं न चावमानोऽसिति परस्वहारे ॥ ४६ सूत उवाच- तथेति चोवाच हिमांह्चमाली युद्धादपाक्रामदतः प्रशान्तः । बृहस्पतिः स्वामपगृह्य तारां हृष्टो जगाम स्वगरहं सरुदः ॥ ४७ इति श्रीमात्स्ये महापुराभे सोमवंशाख्याने सोमापचारो नाम त्रयोविंशोऽध्यायः 1 २३॥।। आदितः श्छोकानां समष्ड्यङ्काः ॥ १०४४ ॥ भम ५ अथ चतुर्जिशोऽध्यायः । सूत उवाच- । ततः संवत्सरस्यान्ते द्वावृशादित्यसनिमः। दिव्यपीताम्बर्धरो दिव्याभरणभूषितः ॥ १ १ इ. द्नेत्राः । ज-। २ घ. श्लाचलद्रीपसमृद्रगभीः । स । ह, -शराचरद्वीपसमुद्रगभौः। स । ३ ध, छतं द्‌ । च. "मलंद्‌" । ५ रुद्रस्तु कोपादथ ब्रह्मवि सोमोऽ । ६ च द्रः कुद्धो बरह्मदिये मु ७ग, च, धरः पीताभः 1 ८ ग, “भूषणः । ता । -- क [ २४ अध्यायः | मत्स्यपुराणम्‌ । ४२ , तारोद्राद्विनिप्कान्तः छमारश्वन्दसनिभः। सवर्थशाखविदद्धीमान्हस्तिशाखपरवतैकः ॥ २ नाम यद्राजपुच्चीयं विश्रुतं गजकेद्यकम्‌ । राज्ञः सोमस्य पुच्रत्वाद्राजपुलो बुधः स्म्रतः॥ ३ जातमा्ः स तेजांसि सवांण्येवाजयद्वली । बह्माद्यारतत चाऽऽजग्युर्देवा देव विभिः सह ॥४ बृहस्प तिगृहे सर्वे जातकर्मोत्सवे तदा । अप्रच्छंसते स॒रास्तारां केन जातः क्ुमारकः॥ ५ ततः सा रस्निता तेषां न किंचिदवदत्तदा । पुनः पुनस्तदा प्रष्ठा लजयन्ती वराङ्गना॥ ६ सोमस्येति चिरादाह ततोऽगृह्णाद्विधुः सुतम्‌ । बुध इत्यकरोन्नाग्ना प्रादाद्राज्यं च मूतठे ॥ ७ अभिषेकं ततः करत्वा प्र्धीनमकरोद्िुः। गृहसास्यं प्रदायाथ बह्मा बह्यपिसं युतः ॥ ८ पश्यतां सव॑देवानां तत्रैवान्तरधीयत । इलोद्रे च धर्मिष्ठं बुधः पुजमजीजनत्‌ ॥ ९ अश्वमेधशतं साग्रमकरोद्यः स्वतेजसा । पुरूरवा इति स्यातः सर्वलोकनमस्कृतः ॥ १० हिमवच्छिखरे रम्ये समाराध्य जनार्दनम्‌ । लोकैश्वर्यमगाद्राजा सतद्रीपपतिस्तदा ॥ ११ केशिप्र भृतयो दैत्याः कोशिश येन दारिताः उर्वक्षी यस्य पत्नीत्वमगमटूपमोहिता ॥ १२ सप्तद्वीपा वसुमती सशेखवर्नकानना । धर्मेण पाठिता तेन सर्वलोकहितैषिणा ॥ १३ चामरयाहिणी कीर्तिः सद्‌ा चैवाङ्गवाहिका । विष्णोः प्रसादादेवेन्दरो दद्‌ावर्धासन तदा ॥ धमाथकामान्धर्मेण सममेवाभ्यपालयत्‌। धमां्थकामाः संद्रष्टमाजग्ुः कौतुकास्ुरा ॥ १५ जिज्ञासवस्तचचरितं कथं प्यति नः समम्‌ । भक््या चक्रे ततस्तेषामर्यपायादिकं नृपः ॥ १६ आसनव्रयमानीय दिव्यं कनकभूषितम्‌ । निवेश्याथाकरोत्पूजामीषद्धर्मऽधिकां पुनः ॥ १७ जग्मतुस्तेन कामा्थाबतिकोपं तरपं परति । अर्थः शापमदात्तस्मै लोभा नाशमेष्यासि॥ १८ कामोऽप्याह तवोन्मादो भविता गन्धमादने । कुमारवनमाभित्य विथोगादुर्वशी भवात्‌ ॥ १९ धर्मोऽप्याह पिरायुस्तवं धार्मिकश्च भविष्यसि। सेततिस्तव राजेन्दर यावच्न्द्राक॑तारकम्‌ ॥ शतशो बरद्धिमायातु न नाहं वि यास्यति। इव्युक्त्वाऽन्तधुः सवे राजा राज्यं तदृन्वभूत्‌ ॥ अहन्यहनि देवेन्द्रं द्रष्टं याति स राजराट्‌ । कदाचिदारुद्य रथं दृक्षिणाम्बरचारिणम्‌ ॥ २२ साधंमकेण सोऽपर्यन्नीयमानामथाम्बरे । केशिना दानदेन्द्रेण चिवरलेखामथोर्वशीम्‌ ॥ २२ तं रि्निरजित्य समरे विषिधायुधपाणिना । ब्ुधपुतरेण वायव्यम मुक्त्वा यङोथिना ॥ २४ तथा शक्रोऽपि समरे येन चेवं विर्निजितः। मिजत्वमगमदेवैददाविन्द्राय चोर्वशीम्‌ ॥ २५ ततःप्रभृति मि्त्वमगमत्पाकक्ञासनः। सर्वलोकातिङ्ञायित्वं बलमूर्जो यज्ञ; भियम्‌ ॥ २६ प्रादाद्रजीति संतुष्टो गेयतां मरतेन च। सा पुरूरवसः प्रीत्या गायन्ती चरितं महत्‌ ॥ २७ लक्ष्मीस्वयंवरं नाम भरतेन प्रवर्तितम्‌ । मेनकायुरवंशीं र्मा नृत्यतेति तदाऽऽदिशत्‌ ॥ २८ ननते सलयं ततर लक्ष्मीरूपेण चोवंशी \ सा पुरूरवसं हृष्टा ृत्यन्ती कामपीडिता॥ २९ विस्मरताऽभिनयं सर्व यत्पुरा भरतो दितम्‌ । शज्ञाप भरतः कोधाद्वियोगादस्य भूतले ॥ ३८ पञ्चपञ्ारदब्दानिं ठता शक्ष्मा भविष्यसि । पुरूरवाः पिशाचत्वं तद्चैवानु भाविष्यति ॥ ३१ ततस्तमुवंजञी गता भतारमकरोशिरम्‌ । शापान्ते भरतस्याथ उवं बुधसून्‌तः ॥ ३२ अजीजनत्सुतानष्टौ नामतस्तान्निबोधत । आयुदटढायुरश्वायु्धनायुधरंतिमान्वसुः ॥ ३३ १. उ. 'निष्कन्तोद्वादशादित्य्ः। २ ग. भारः सुयंसं।३ ग. विद्धा" । »* ग. च, ध्वाक्षिपदर०। ५८. जमाना व । ६क. युवानः ।७ ग, नपततना। <ग. शनि तं ठता चमः।९च, लक्ष्णा। ४४ श्रीमदैपायनमुनिप्रणीत- [ २४ अध्यायः | जौचिविद्यः शतायुश्च सर्वँ दिव्यबलौजसः \ आयुषौ नहुषः पुजो वद्धक्र्मा तथेव च ॥ ३४ रजिर्दम्भो विपाप्मा च वीराः पश्च महारथाः । रजेः पुत्रशतं जज्ञे राजेयमिति विश्चतम्‌ ॥ ३५ रजिराराधयारास नारायणमकरटमषम्‌। तपसा तोषितो विष्णुर्वरान्परादान्महीपतेः ॥ ३६ देवासुरभुष्याणामभूत्स विजयी तदा । अथ देवासुरं युद्ध ममूद्रषशतत्रयम्‌ ॥ २७ प्ह्वादशक्रयोर्भीमिं न कश्चिद्रिजयी तयोः । ततो देवासुरैः प्रष्ठः पराह देवश्चतुर्मुखः ॥ ३८ अनयोर्विजयी कः स्याद्रजिर्यतरेति सोऽ्र्वात्‌ । जयाय प्रथितो राजा सहायस्त्वं मवस्व नः कम्म व्क गक भूक 9 ह ) > [कद चभ नि -रू---^-> ह = देवासुरभवुष्यणामभूत्स विजयी तदा । अथ देवासुर युद्ध ममूद्रषरातत्रयम्‌ ॥ ३५ प्ह्वादशक्रयोर्भीमिं न कशिद्रिजयी तयोः । ततो देवासुरैः प्रष्ठः पाह देवश्चतुर्मुखः ॥ ३८ ग ~ 1 जिर तति. मो^त्रवात्‌) युद प्रश्वि १ मवस्व नः इः पराहयदिस्वामि वां भवामि तत्वम्‌ कष्य प्ववश् सद्व + ५ ४५८ स्वामी भव त्वमस्माकं सङ्यामे नाकाय द्विषः । ततो विनाशिताः सवे येऽवध्या वज्ञपाणिना एुच्त्वमगमचुष्टसतस्येन्द्रः कर्मणा विभुः । द्वन्द्वाय तदा राज्यं जगाम तपसे रजिः ॥ ४२ रजिपुर्वैस्तदाच्छिन्नं बलादिन्द्रस्य वैभवम्‌ । यज्ञभागं च राज्यं च तपोबलगुणान्वितेः # ४३ राज्यभ्रषटस्तदा शक्रो रजिपुैमिपीडितः। प्राह वाचस्पतिं दीनः पीडितोऽस्मि रजेः तेः ॥ न यज्ञमामो राज्यं मे नि{जितश्च ब्रहस्पते। राज्यलाभाय मे यल्नं विधत्स्व धिषणाधिप ॥ ५४५ ततो ब्रहस्पतिः शकमकरोद्रलदुर्धितम्‌ । यहशान्तिविधानेन पौष्िकेन च कर्मणा ॥ ४६ मल्वाऽथ मोहयामास रजिपु्ान्त्रहरस्पतिः। जिनधर्म समास्थाय वेदबाह्य स वेदवित्‌ ॥ ४७ येद्नयीपरिभरष्टश्चकार पिषणाधिपः। वेद्बाह्यान्परिज्ञाय हेतुवाद्समन्वितान्‌ 1 ४८ जघान श्ञक्रो वेण सवान्धर्मबटिष्करृतान्‌। नद्कषरय परवक्ष्यामि पुचरान्सपेव धामिका्‌॥ ४५ यतिर्ययातिः संयातिरुद्धवः पाविरेव च। शार्यातिर्मैघजातिश्च सपैते वंशवधनाः ॥ ५० यतिः कुमारभावेऽपि योगी वैखानसोऽभवत्‌। ययातिश्चाकरोद्राज्य धरमोकशरणः सदा \॥ 4१ दाशिष्ठा तस्य भायांऽभूद्‌दुहिता वृषपर्वणः । भार्भवस्याऽऽत्मजा तद्धहैवयानी च सुव्रता\\५२ ययातेः पश्च दायादास्तान्परवक्ष्यामि नामतः देवयानी यड पुत्रं तुषेसु चाप्यजीजनत्‌ ॥ ५३ तथा दद्यु पूरं शभभिष्ठाऽजनयत्सुतान्‌। यदुः परूश्वा भवतां तेषां वंरादिवर्धनौ।॥ ५४ [ ॐ ययातिनाहुषश्चाऽऽसीद्राजा सत्यपराक्रमः । पाटयामासस महीमीजे च विधिवन्मखेः॥ अतिभक्त्या पितूनर्य+ देषांश्च प्रयतः सदा । अथाजयल्मजाः स्वा ययातिरपराजितः ॥ ५६ स ाश्वतीः समा राजा प्रजा धर्मेण पालयन्‌ । जरामाच्छैन्महाघोरां नाहुषो रूपनाशिनीम्‌ जराभिभूतः पुत्रान्स राजा वचनमबवीत्‌। यदु प्रं तुर्वसुं च दुय चायं च पाथिवः॥ ५८ यौवनेन चलान्काम्नान्युवा युवतिभिः सह । विहर्तुमहमिच्छामि साहाय्यं दरुताऽऽत्मजाः५९ तं पुरो देवयानेयः पूर्वजो यदुर्रवीत्‌) साहाय्यं भवतः कार्यमस्माभिर्यौवनेन किम्‌ ॥ ६० ययातिरववीरपुत्राखरा मे प्रतिगृद्यताम्‌ । यौवनेनाथ भवतां चरेय विषयानहम्‌ ॥ ६१ यजतो दध॑से शापाचोश्नसो मुनेः! कामार्थः परिहीनो मेऽतुसोऽहं तेन पुत्रकाः ॥ ६२ स्वकीयेन शाशरेण जरमेनां प्रशास्तु वः \ अहं तन्वाऽभिनवया युवा कामानवाप्नुयाम्‌ ॥ ६२ न तेऽस्य प्रत्यगरहणन्त यदुप्रभृतयो जराम्‌ \ चतुरस्तान्स राज धिरशपचेति नः श्रुतम्‌ ६४ तमत्रवीत्ततः पुरुः कनीयान्सत्यषिक्रमः । जरां मा देहि नवया तन्वा मे योवनास्पुखी ॥ ६५ ---~ * एतजिदान्तसैतञ्नन्थो ग. च. पुस्तकयोच॑विद्यते 1 + आपंत्वादस्य साधुत्वम्‌ । ¢ 14 ६ [| २५ अध्यायः | मत्स्यपुराणम्‌ । ४९ अहं जरां तवाऽऽदाव राज्ये स्थास्यामि चाऽऽन्ञया । एवमुक्तः स राज्षिस्तपावीयंसमाश्रयात्‌ संस्थापयामास जरां तदा पुत्रे महात्मनि । पौरवेणाथ वयसा राजा यौवनमास्थितः ॥ ६७ वयातेश्वाथ वयसा राज्यं पूरुरकारयत्‌ । ततो वर्षसहस्रान्ते ययातिरपराजितः ॥ ६८ अततत इव कामानां परं पुचमुवाच ह । त्वया दायादवानस्मित्वं मे वकरः सुतः ६ पौरवो व॑हा इत्येष स्याति लोके गमिष्यति । ततः स तरपशार्दुलः पूरं राज्येऽभिषिच्य च ॥७० कालेन महता पश्चात्काल धर्म्ुपेयिवान्‌ ] । पूरं प्रवक्ष्यामि शुणुध्वमरपिसत्तमाः ॥ यत्र ते भारता जाता भरतान्वयवर्धनाः ॥ ७१ दरति श्रीमात्स्ये महापृराणे सोमवंशे ययःतिचरितेचतुविशो ऽध्यायः ॥ २४ ॥ आदितः श्टोकानां समष्स्यङ्काः ॥ १११५ ॥ [1 रे भथ पश्चर्विशोऽध्ययः। न कषय ऊचुः-- किमर्थं पौरवो वेक्षः भ्व पराप भूतले । उयेष्ठस्यापि यदोर्व्ञः किमर्थं हीयते श्रिया ॥ १ अन्यश्चय।तिचरितं सूत विस्तरतो वद्‌ । यस्मात्तद्पुण्यमायुप्यमभिनन्यं सुरैरपि ॥ र सूत उवाच-- एतदेव परा पृष्टः शतानीकेम शौनकः । पुण्यं पवित्रमायुष्यं ययातिचरितं महत्‌ ॥ ३ शतानीक उवाच-- ययातिः पूर्वजोऽस्माकं दृश्षमो यः प्रजापतेः। कथं स शुक्रतनयां लेभे परमदुलमाप्‌ ॥ ४ एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन । आटुपर्व्याच मे शंस एरोर्वशधराचरुपान्‌ ॥ ५ शौनक उवाच-- ययातिरासीद्राजधिदेराजसमद्युतिः। ते श्कत्रषपर्वाणौ ववाते वे यथा पुरा ॥ & तत्तेऽहं संप्रवक्ष्यामि प्रच्छतो राजसत्तम । देवयान्याश्च संयोगं ययातेनाहुषस्य च ॥ ७ ॒राणामश्चराणां च समजायत वे भिथः। देश्वरथं प्रति स घच्रेटोक्ये सचराचरे । ८ जिगीवया ततो देवा व॑श्मसद्गिरसं सनिम्‌ ! पौसेहित्ये च र्यज्ञार्थं काव्यं तूशनसं परे ॥ ९ बाह्यणौ तावुभौ नित्यमन्योन्यं स्पधथिनो मृश्षम्‌।ततर देवा निजध्त्यान्दानवान्युधि संगतान्‌ तान्पुनर्जीवयामास काव्यो विद्याबलाश्रयतत्‌ । ततस्ते पुनरुत्थाय योधयांचष्िरे सुरान्‌॥११ अखरास्तु निजप्तुरयान्सुरान्समरमूर्धनि। न तान्घजीवयामास बृहस्पतिरुदारधीः ॥ १२ न हिवेद सतां विद्यां यां काव्यो वेद्‌ वीयंवान्‌ । संजीवनीं तती देवा विषादमगमन्परम्‌ ॥ अथ देवा मयोद्ि्ाः कात्यादुरनसस्तदा । ऊचुः कचयुपागम्य ज्येष्ठ पुतं बव्हस्पतेः 1 १४ द्जमानान्भजस्वास्मान्ङ्र साहाय्यमुत्तमम्‌ ) याऽसौ विदा निवसति बाह्यणेऽमिततेज सि शके तामाहर क्षिपं मागभाभ्नो भविप्यासि । व्रपपर्वेणः समीपेऽसौ शक्यो द्रष्टं वया द्विजः ॥ १८. “श्व्यादथ संन्पत्रिखो २ ग. च. वनत्निरेऽङ्गि५३ग याज्यार्थे । च याज्या्थ ।४्ग संध्रितान्‌ ।५ग. च. विया पनर्जपन. । ततस्ते । ९ इ. सनविनी।७ग तो वियांप्रि।<ग मन्मु "राः।अ। ९ ग. मज्यमा । ४द भीमदषायनमुनिपरणीतं- [ २५अध्यायः [| रक्षते दानवास्तजनस र्त्यदानवान्‌ । तमाराधयितुं शक्तो नान्यः कथिहते त्वया ॥ १४७ देवयानी च दयिता सता तस्य बहात्मनः । तामाराधयिवुं शक्तो नान्यः कश्चन विदिते ॥ १८ शीलद्‌ाक्षिण्यमाधुर्ैराचारेण दमेन च । देवयान्यां ठु ठुटायां विद्यां तां प्राप्स्यसि श्रवम्‌ १९ तदृ हि प्रेषितो देवैः समीपे वषपर्वणः। तथेव्युक्लवातु स भायादून्रहस्पतियुतः कचः ॥ २० स गत्वा त्वरितो राजन्देवैः संपूजितः कचः । असुरेन्द्रपुरे धकं पणम्येदमुवाच ह॥ २१ केरङ्गिरसः पौरं पुं साक्षाद्व्रहस्पतेः । नाना कचेति विख्यातं रिष्यं गृह्णातु मां मवान्‌ बह्म चर्य चरिष्यामिं त्वय्यहं परमं गुरो ।! अनुमन्यस्व मां बह्मन्सदस्नपरिवत्सरान्‌ ॥ २३ शुक्र उवाच- कच सुस्वागतं तेऽस्तु प्रतिगह्णामि ते वचः । # अर्चयिष्येऽहमर्च्यं त्वामवितोऽस्तु ब्रहस्पतिः॥ शौनक उवाच- कचस्तु त तथेत्युक्त्वा परतिजयाह तद्वतम्‌। आदिष्टं कविपुत्रेण श्चकेणोदानसां स्वयम्‌ ॥ २५ + बतं च वतकाटं च यथोक्त पत्यगृह्णत । आराधयज्नुपाध्यायं देवयानी च भारत्‌ ॥ २६ नित्यमाराधयिष्य॑स्तां युवा योवनगोचराम्‌ । गायच्ुत्यन्वादयश्च देवयानीमतोपयत्‌ ॥ २७ संरालयन्देवयानी' कन्यां संपाप्तयोवनाम्‌ । पुष्पैः फलैः मेषणेश्च तोषयामास भार्गवीम्‌ ५८ देवयान्यपितं विप्रं नियमवतचारिणम्‌ । अपुगार्यन्ती ललना रहः पर्यचरत्तदा ॥ २९ पञ्च वपेशतान्येवं कचस्य चरतो भृशम्‌ । तत्तत्तीवं बतं बुद्ध्वा दानवास्तं ततः कचम्‌ ॥ २० गा रक्षन्तं बने ह्वा रहस्येनममधिताः । जप्तुबृहस्पते््रपौनिजरक्षार्थमेव च ॥ २१ हत्वा सालात्रकेभ्यश्च प्रायच्छंस्तिलशः कृतम्‌।ततो गावो निवृत्तास्ता अगोपाः स्वनिवेरानम्‌ ता दर्षा रहिता गास्तु कचेनाभ्यागता वनात्‌ । उवाच वचनं काटे देवयान्यथ भार्गवम्‌ ३३ इतं चेषाभिहोचं ते सूर्यश्चास्तं गतः भरभो । अगोपाश्चाऽऽगता गावः कचस्तात न ह श्यते ३४ भ्यक्तं हतो धृतो वाऽपि कचस्तात भाकष्यति। तं विना नैव जीवामि वचः सत्यं ववीम्यहम्‌ ॥ शुक्र उवाच- अथेदयेहीति शब्देन प्तं संजीवयाम्यहम्‌ । ततः संजीवनी विदां प्रयुक्त्वा कचमाह्वयत्‌ ।॥ ३६ आहतः पराडुरमवत्कचः हकरं ननाम सः । हतोऽहमिति चीऽऽचस्यौ राक्षसैधिषणात्मजः ३७ स पुन्दुवयान्यु क्तः पुष्पाहारे यटच्छया । वनं ययो कचो विप्रः पठन्बह्म च शाश्वतम्‌ ॥ ३८ वने पुष्पाणि चिन्वन्तं द्द्यदनवाश्च तम्‌ । तततोऽद्वितीयं तं हत्वा दग्धं क्रुत्वा च चूण॑वत्‌ ॥ पाचच्छन्वाह्मणायेव सुरायामसु रास्तदा ॥ २९ % एतदव न वियते च एम्तके। + एतदधत्यनेऽ्यं पाठो घ, ह. पुस्तकयोः-- तस्य ्रतकालं स यथोक्तं वै एटीतवान्‌ । इति । १ग. [क यातुष्यानकत्यनतावातवाय पूवेतमो सनिः । दे" । ड, न्यः पूवतमो मुनेः । देः ।२घ. च्रं गला वाक्यम । ह. च. च्रं श्वा वक्यमु"।३ङ. भमि ततोष्टं। ~ग मागेवम्‌ । ५ ग. च. भ्यमाना ललना ६ग.घ. ड. च. श्वाद्वियार०। च. ॐ. च. अयमेर्हीतिरब्दोष्यमरः। ८ ग सजीविनीं । ९कृ.ख परद्रवदहुरत्तः!१्न्ग घ.च. च्त्कचौ दृष्ट वियया ' हतोः। ११ग, च चध्युक्तः प्रो ब्राह्मणङ्न्यग्रा | स} १ २क. चख, धितीये । १३, च. पुनः। >~ [ २९ अध्यायः] मत्स्यपुराणम्‌ । ४५७ देवयान्यथ भूयोऽपि पितरं वाक्यमतवीत्‌ । पुष्पाहौरपेषणक्रतकचस्तात न इदयते ॥ ४० व्यक्तं हतो मरतो वाऽपि कचस्तात भविष्यति । त विनां नेव जीवामि वचः सस्यं वीभि ते ॥ शुक्र उवाच-- बृहस्पतेः सुतः पुति कचः प्रेतगतिं गतः । विद्यया जीवितोऽप्येवं हन्यते करवाणि किम्‌ ॥४२ मेनं शुचो मा रुद्‌ देवयानि न व्वाहश्षी मर्त्यमनु प्रोचेत्‌ । यस्यास्तव बह्म च बाह्यणाश्च सेन्द्राश्च देवा वसवोऽश्विनौ च ॥ ४३ सुरद्विषश्चैव जगच स्व॑मुपस्थितं मत्तपसः प्रभावात्‌ । अशक्योऽयं जीवयितुं द्विजातिः संजीवितो यो वध्यते चैव भूयः॥ ४४ देवयान्युवाच- ५ यस्याङ्किरा वृद्धतमः पितामहो बृहस्पतिश्चापि पिता तपो निधिः । रे ऋषेः सुपु तमथापि पं कथं न शोचे यमहं न रुयाम्‌ ॥ ४५ स बह्यचार च तपोधनश्च सदोत्थितः कर्मसु चेव दक्षः । | कचस्य मार्गं प्रतिपत्स्ये न मोक्ष्ये परियो हि मे तात कचोऽभिरूपः ॥ ४६ | शनक उवाच- | स त्वेवमुक्तो देवयान्या महर्षिः सरम्मेण व्याजहाराथ काव्यः । | असंशयं मामसुरा द्विषन्ति ये मे शिष्यानागतान्ुदयन्ति ॥ ४७ | अबाह्यणं करतुंमिच्छन्तिं रौद्रा एभिर्व्व्थं भरस्तुतो दानवै । | तत्कमंणाऽप्यस्य भवेदिहान्तः कं बह्महत्या न दहेदपीन्द्रम्‌ ॥ ४८ स तेनाऽऽप्ष्टो विद्यया चोपहूतः शनेवांचं जठरे व्याजहार । तमवरवीत्केन चेहौपनीतो ममोदरे तिष्ठसि ब्रूहि वत्स ॥ ४९ कच उवाच- | भवत्रसादान्न जहाति मां स्मृतिः सर्वं स्मरेयं यच यथा च वृत्तम्‌ । न त्वेवं स्यात्तपसः क्षयो मे ततः क्रैशं घोरतरं स्मरामि ॥ ५० | असुरः सुरायां भवतोऽस्मि दत्तो हत्वा दग्ध्वा चूर्णयित्वा च काव्य । । बाह्यं मायां त्वासुरीं त्वन्न भाया तयि स्थिते कथमेवाभिवाधते ॥ ५१ शुक्र उवाच- फ ते पियं करवाण्यद्य वत्से विनैव मे जीविते स्यात्कचस्य । | नान्यत्र कुश्चमम भेदनाच दृश्येत्कचो मद्रतो देवयानि ॥ ५२ दवयान्युवाच- द्रौ मां शोकावथिकल्पौ दहेतां कचस्य नाशस्तव चैवोपघातः । कचस्य नादो मम नास्ति शर्म तवोपघाते जीवितुं नास्मि शंक्ता॥ ५३ शुक उषाच- [क क वा १ ग. हारे प्रेषितश्च कच । २ ग. ना नच जीवेयं कचं स? } 3 ध, ह.^तो त्रियते । ४ ग- सर पीडितो देः। ५ घ. ड, च. (न्ति दमे एभिवथा प्रस्तं दाः । ६ ग, दुक्त । ४८ भरी महपायनमुनिप्रणीतं- [ २९ अध्मायः | संसिद्धरूपोऽसि बृहस्पतेः सुत यच्वां भक्तं भजते दवयानी । विद्यामिमां प्रा्ुहि जीवनीं तं न चेदिन्द्रः कचरूपी त्वमद्य ॥ ५४ न निवर्तेसपुनर्जीवन्क श्चिद्न्यो ममोदरात्‌ । बाह्यणं वर्जयिक्ष तस्माद्िदययामवाप्रहि १५५ पु्ो भूत्वा निष्कमस्वोदरान्मे भेच्वा ऊध्वि जीवय मांच तात । अवेष्टिथाः घर्मवतीमवेश्षां मरोः सकाञ्ात्माप्य विद्यां सविद्यः ॥ ५६ रीनक उवाच- | गुरोः सकाशात्समवाप्य विद्यां भित्वा कुक्षि निविचक्राम विप्रः । प्रालेयाद्रेः शुङ्घमुद्धिय शङ्खं राञ्यागमे पौर्णंमास्यामिवेन्डुः ॥ ५५५ हृष्ठा च तं पतितं बेदराशिमुस्थापयामास ततः कचोऽपि । विदां सिद्धां तामवाप्याभिवाद्य ततः कचस्तं गुरुमित्युवाच ॥ ५ निधि निधीनां वरदं वराणां ये नाऽडद्वियन्ते गुरुमचनीयम्‌ । प्रारेया द्विपोज्ज्वल द्धाल संस्थं पार्पष्टोकांस्ते वजन्त्यप्रतिष्ठाः ॥ ५५९ शौनक उवाच- सरापानाद्रश्चनाल्ापयित्वा संज्ञानाशं चेतसश्चापि घोरम्‌ । श्चा कचं चापि तथाभिरूपं पीते तथा सुरया मोहितेन ॥ ६० समन्युरुत्थाय महानुभावस्तदोशना विप्रहितं चिकीपुः । काव्यः स्वयं वाक्यमिदं जगाद सुरापानं प्रत्यसौ जातराङ्ः ॥ ६१ शुक्र उवाच-- यो बाह्यणोऽयप्रभ्रतीह कश्चिन्मोहात्छरां पास्यति मन्दबुद्धिः । अपेतधर्मा बह्यहा चैव स स्यादरस्मिंलोके गितः स्यात्परे च ॥ ६२ मया चेमां विप्रधमेभक्तसीमां मर्यादां वे स्थापितां सर्वलोके । सन्तो विधाः श्ुश्रु्वासो गुरूणां देवा दैत्याश्रोपशण्वन्तु स्वे ॥ ६३ दणैनक उवाच-- इतीदमुक्त्वा स महाप्रमावस्तपोनिधीनां निधिरप्रमेयः । तान्दानवांश्रैव निगढबुद्धीमिदं समाहूय वचोऽभ्युवाच ॥ ६४ शुक्र उवाच-- आचक्षे बो दानवा बालिकाः स्थ शिष्यः कचो वत्स्यति मत्समीपे । संजीवनी प्राप्य विद्यां मयाऽयं तुल्यप्रभावो बाह्मणी जह्यभूतः॥ ६५ रौनक उवाच- गुरोरुष्य सकाशे च वृश्च वरषडातानि सः अयुक्ञातः कचो गन्तुमियेष बिद्क्लालयम्‌॥६& इति श्रीमात्स्ये महपुराणे सोमवंशे ययातिचर्ति पञ्चविंशोऽध्यायः ॥ २५ ॥ आदितः श्टोकानां समष्ट्यद्ाः ॥ ११८१ ॥ ~ न~~ ~~~ ^^ त-न मम १ ग्‌. ध्‌. इ, च, ममायं) 1. गिं जनान य~ ` `" = 1 ८. के [ २६९ अध्यायः | मत्स्यपुराणम्‌ । ४५ अथ षड्विशशोऽध्यायः । शौनक उवाच-- समापितव्रतं तं तु विसृष्टं गुरुणा तदा । प्रस्थितं चिदृश्षावासं देवयथानीदमबवीत्‌ ॥ १ देवयान्युवाच- ऋषेरङ्किरसः पौ वृत्तेनाभिजनेन च। भ्राजसे विद्यया चैव तपसा च दमेन च २ ऊपियथाऽङ्गिरा माभ्यः पितुर्मम महायशाः । तथा मान्यश्च पूज्यश्च मम भूयो बहस्पतिः ॥ एवं ज्ञात्वा भिजानीषहे यद्वीमि तपोधन। बतस्थे नियमोपेते यथा वर्तप्यहं तयि ॥४ स समापितवियो मां भक्तां न त्यक्तुमहंसि । गृहाण पाणि विधिवन्मम मन्त्रपुरस्कृतम्‌ ॥ ५ कच उवाच-- पूज्यो मान्यश्च भगवान्यथा मम पिता तव । तथा व्वमनवद्याङ्कि एूजनीयतंमा मता ॥ £ आत्मप्राणैः प्रियतमा भार्गवस्य महात्मनः। त्वं मद्रे धर्मतः पूज्या गरुपत्ी सदा मम \\७ यथा मम गुरुर्मित्यं मास्यः श्चुक्तः पिता तव । देवयानि तथेव त्वं नेवं मां वक्तुमहीसि ॥\ ८ देवयान्युवाच-- गुरुपुत्रस्य पु्ोमेन तु तमसि मे पितुः तस्मान्मान्यश्च परज्यश्च ममापि तं द्विजोत्तम ॥ ° असुरे्न्यमाने त कचे त्वपि पुनः पुनः। तदाप्रभृति या प्रीतिस्तां तवमेव समरस्वमे ॥ १० सौहार्दं चानुरागे च वेत्थ मे भक्तिमुत्तमाम्‌ । न मामर्हसि धर्मज्ञ त्यक्तं भक्तामनागसम्‌ \\११ कच उवाच- अनियोज्ये नियोगे मां नियन्ति श्चुभवते । प्रसीद्‌ सुशभ्रमद्यं त्वं गुरोरुतरा शुमे १ १२ यत्रोषितं विदञाटाक्षि त्वया चन्द्रनिभानने । तचराहमुषितो भद्रे कक्षो कान्यस्य भमाभिनि१३ भगिनी धर्मतो मे त्वं मेदं वोचः शुभानने । खखेनाध्युषितो मदे न मन्युिद्यते मम ॥ १४ आप्रच्छे त्वां गमिष्यामि शिवमस्त्वथ मे पथि । अविरोधन धर्मस्य स्मतव्योऽस्मि कथान्तरे अप्रमत्तोद्यता नित्यमाराधय गुरं मम ॥ १६ दैवयान्युवाच- भदैवैरहतस्त्वं यद्ध तुबुदद्धचा त्वं रक्षितो भया । यदि मां घमंकामा्था प्रत्यास्यास्याकति धर्मतः ॥ ततः कच न ते किया सिद्धिमेषा गमिष्यति ॥। १७ कच उवाच- गुरुपुत्रीति करत्वःऽहं धत्याख्यारये न दोषतः । गुरुणा चाभ्यनुद्ला्तः काममेवं शपस्व माम्‌ \ आर्धं र्म ब्रुवाणोऽहं देवयानि यथा तया! शं नार्होऽस्मि कल्याणि कामतोऽय च धमतः तस्माद्धवत्या यः कामो न तथा संभविष्यति । कपिपु्ो नते कश्चिजातु पारणि मरहीष्यति ॥ फलिष्यति न मे विद्याःखद्रचश्वे ति तत्तथा अध्यापयेष्यामि च य तस्य विद्या फएठिष्यति ॥ # एतदर्धं न विधते ग. घ. ड च. पुस्तकेषु ! १ग. घ. च. भम वृत! २ ङ. नीयोत्तपेत्तमा । आः । ३ घ 'तमोत्तमा। अ+ क, इ, पद्विरेषा। ५३, च्‌. प्रयाचक्षे । ६ ड. (तः कथमेव शपिष्यसि । आः । ७ इ, 'होँऽस्य शापस्य कामतोऽथ न धः । «4० शरी पद्ुपायनमुानप्रणीत- [ २७ अध्यायः | शौनक उवाच- एवभुक्त्वा सपशर देवयानीं कचरतदा । चिदशेशशालयं शीरं जगाम द्विजंसत्तमः॥ २२ तमागतमभिपरक्ष्य देवाः सेन्द्रपुरोगमाः । बहस्पंति सभाग्येद्‌ं कवमाहु्दान्वित॥ २३ देवा उचुः- त्वं कचास्मद्धितं कथ करतवान्महदद्धुतम्‌ । नते यक्षः प्रणशितां भागभाक्व भविष्यसि ॥२४ दपि श्रीमात्स्ये महापुरःणे सोमवेसे ययातिचरिते षडविशोऽध्य यः ॥ २६ ॥ आदितः श्टोक्ानां समष्स्यङ्ाः ॥ १२०५ ॥ स्थ राप्तवरि्ोभ्ध्यरायः । दानक उवाच-- करतविये कचे प्राप्ते हृष्टरूपा दिवौकसः । कचादवेत्य तां विद्य कृतार्था भरतष॑म ॥ १ सर्वं एव समागम्य शतक्रतुमथाद्खवन्‌ । काटस्त्वद्विकमस्याद्य जहि शचरन्प्रंदर ॥ २ एवमुक्तस्तु सह तेखिदशर्मववांस्तदा । तथेल्युक्त्वोपचक्राम सोऽपदयद्धिपिने लियः ॥ ३ छीडन्तीनां तु कन्यानां वनं चैचरथोपमे । वायुभूतः स वस्राणि सर्वाण्येव व्यमिश्रयत्‌ ॥ ४ ततो जलात्समुत्तीयं ताः कन्याः सहितास्तदा। वखाणि जगृहुस्तानि यथासंस्थान्यनेकङाः॥ तच वासो देवयान्याः शर्पिष्ठा जगृहे तदा । व्यतिक्रममजानन्ती दुहिता वृषपर्वणः ॥ ६ ततस्तयोर्सिथस्तत चिर धः समजायत । देवयान्याश्च राजेन्द्र रार्शिष्ठायाश्च तत्कृते ॥ ७ टवयःन्गुवाच-- कस्माहष्वा्ति मे दसं शिष्या मूल्या ममाऽऽखरि। समुदाचारहीनाया न ते भयो भकिप्यति ॥ शर्मिश्ोवाच-- आसीनं च दायान च पिता ते पितरं मम । रतीति पृच्छति चाभीक्ष्णं नी चस्थः स विनोतवत्‌॥ याचतस्त्वं च दुहिता रतुवतः प्रतिगृह्णतः । सुताऽहं स्तूयमानस्य ददतो न तु गृह्णतः ॥ ० अनायुधा सायुधाया; प त्वं ढप्यासे भिक्षुकि। लप्स्यसे प्रतियोद्धारं न च तां गणयाम्यहम्‌ शौनक उवाच- सा विस्मयं देवयानीं गतां सक्तां च वासस । शर्मिष्ठा प्राक्षिपत्‌ पे ततः सवपुरमा।वकशत्‌ ॥ हतेयमिति विज्ञाय शर्िष्ठा पापनिश्चया ! अनवेक्ष्य ययौ तस्मात्क्रोधवेगपरायणा ॥ १३ अयते देङ्ञम्बागाद्ययातिनहुषात्मजः । श्रान्तयुग्यः श्रान्तैरूपो म्रगदिप्युः पिपासितः ॥१४ नाहुषिः परे्षमाणो हि स निपाने गतोदके । ददृक्ष कन्यां तां तत्न दीप्तामथिशिखामिव॥ १५ तामप्रच्छत्स एटङ्कव कन्याममरवाणनीम्‌ । सान्त्वयित्वा नृपश्रेष्ठः साना परमवल्गुना ॥ १६ > एतद्व्रस्थानञ्य पाख. पुत्तज+--म नाटषः प्रक्षमाग उद्पानिगर्ताद्कम्‌ । इतं । 1 क) --+ ---- --~-------~~~-~---~ ~------------ - ~= १ग.&. च. जपूर्गेवः।त 1२ ड्‌. स्पातिसमश्वायं कः। 3 ग. च. व्चः। यत्तद्म्मः। ४ ग. न चोशम प । ५. ता यज्ञनागाभ। ६ इ दाल्निदश्चाधिपः। त।७ग.च. ष्दा । वप्रामिध्रत्वादजाः। ८ ग. समवर्धत। व. समपद्यत । ९ ग, नीचः स्थितवाविः । च. नीयम्‌ ।१०्ग, घर . न्तहयो म} ११, "पातुम । [ २७ अध्यायः | मत्स्यपुराणम्‌ । न का त्वं चारुमुखी श्यामा सुग्ृ्टमणिङ्ुण्डला । दीर्घं ध्यायसि चात्यर्थं कस्माच्चुसिषि चाऽऽतुरा ॥ १५७ कथं च पातिता ह्यस्मिन्कूपे वीरुत्रणावरते । दुहिता चैव कस्य त्वं वद्‌ सर्द सुमध्यमे।॥। १८ देवयान्युवाच-- योऽसौ देदेहैतान्दैत्यानुत्थापयति विद्यया । तस्य शुक्रस्य कन्याऽहं त्वं मां नूनं न बुध्यसे ॥ १९ एष मे दक्षिणो राजन्पाणिस्ताग्रनखाङ्गुटिः । समुद्धर गहीत्वा मां छुलीनस्तवं हि मे मतः जानामि स्वां च संशान्तं वीय॑वन्त यशस्विनम्‌ । तस्मान्मां पतिते कूपादस्मादुद्ध मर्हसि ॥ शौनक उवाच- तामथ बाह्मणीं खीं च विज्ञाय नहुषात्मजः । गृहीत्वा दक्षिणे पाणावुलहार ततोऽवटात्‌ रर उद्धत्य चैनां तरसा तस्मात्करूपान्नराधिपः। आमन््रयित्वा सुश्रोणीं ययातिः स्वपुरं ययौ ॥ +गते तु नाहुषे तस्मिन्देवयान्यपि निन्दिता । उवाच शोकसंतप्ता घूणिकामागतां पुनः ॥२४ देवयान्युवाच- त्वरितं घूर्णिके गच्छ सर्वमाचक्ष्व मे पितुः । नेदानीं तु परवेक्ष्यामि नगरं बृषपवंणः॥ २५ शौनक उवाच-- सा तुवै त्वरितं गत्वा घूणिकाऽसुरमन्दिरम्‌ 1 हष्ठा काव्यमुवाचेदं कम्पमाना विचेतना २६ आचसख्यो च महाभागा देवयानी वने हता । शर्मिष्ठया महाप्राज्ञ दुहिजा वृषपवेणः ॥ २७ "भुत्वा दुहितरं काव्यस्तदा शर्मिष्ठया हताम्‌ । त्वरया नियौ वुःखान्मागमाणः सुरतां वने ॥ ह्रु दुहितरं काव्यो देवयानीं तपोवने । बाहुभ्यां संपरिष्वभ्य दुःखितो वाक्यमव्रवीत्‌ ॥ २९ आत्मदोधमियच्छन्ति सर्वे दुःखसुखे जनाः \मन्ये दुश्चरितं तेऽस्ति तस्येयं निष्कृतिः कृता ॥ देवयान्युवाच- निष्कृ तिर्वाऽस्तु वा माऽस्तु शणुष्वावहितो मम \ शर्मिष्ठया यदुक्ताऽस्मि दुहिजा वृषपवंणः॥ सत्यं किरैतत्सा पराह दैत्यानामस्मि गायना । एवं हिमे कथयति शर्मिया वार्षपर्वणी ॥ ६२ वचनं तीक्ष्णपरुषं कोधरक्तेक्षणा मृराम्‌ । स्तुवतो दुहिताऽसि त्वं याचतः प्रतिगृह्णतः ॥ ६३३ सुताऽदहं स्तूयमानस्य दृदतोऽप्रतिगृह्णतः। इति मामाह शर्मिष्ठा दुहिता वृषपवणः क्रोधसंरक्तनयना दपपुणानना ततः ॥ यद्यहं स्तुवतस्तात दुहिता प्रतिगृह्णतः । प्रसादपिष्ये शर्मिष्ठामिल्युक्ता हि सखी मया ॥ ३५ शुक्र उवाच--- स्तुवतो दुहिता न त्वं मदे न प्रतिगृह्णतः । अतस्तं स्तूयमानस्य दुहिता देवयान्यसि ॥ ३६ बरषपर्वैव तद्ेद्‌ शक्रो राजा च नाहुषः! अचिन्त्यं बह्म निर्दरन्द्मेश्वरं हि बलं मम ॥ ३७ इति श्रीमात्स्ये महापुराण सोमवंश य्या चरिते सप्तावशोऽध्यायः ॥ २७ ॥ आदितः श्टोकानां समष्ट्यबुाः ॥ १२४२ ॥ ` # इत उत्तरभेतद्रथं विद्यते ग. पुप्तके गृहीत्वा दक्षिणे पाणौ मामुद्तुमिदादंषि इति । + अयं कः क. संक न्यतिरिक्तपुस्तकरेषु नारित १>८ इत आरभ्य शिष्टा वाषेपवैणी, इत्यन्तग्रन्थो ड. पुस्तके नास्ति । ` | १. सुकष्टः {२ ग. "दं संघ्रमाविष्वे*। 3 ड. चचक्षेम'। इ. भ्नीहतेदः। ५क. ख, न्तं तत्मि- स्तस्थेˆ ५२ शरीमहैपायनमुनिप्रणीतं- [ २९. अध्यायः || अथाषट्ाविशोऽध्यःयः । =, म न क शुक्र उवाच- यः परेषां नरो मित्यमतिवार्दास्तितिक्षति। दुवथानि विजानीहि तेन सर्वमिदं जितम्‌ ॥ १ यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा । स यन्तेत्युच्यते सद्धिनं यो रस्मिषुलम्बते २ यः सयुत्पातितं कोधमक्रोधेन नियच्छति । देवयानि विजानीहि तेन सर्वमिदं जितम्‌ ॥३ यः समुत्पतितं कोपं क्षमयैव निरस्यति । यथोरगस्त्वचं जीर्णा स वै पुरुष उच्यते ॥ , यस्तु भावयते धर्म योऽतिमाच्ं तितिक्षति । यश्च त्तो न तपति मृं सोऽथंस्य भाजनम्‌ ॥ ५ यो यजेदश्वमेधेन मासि मासि शतं समाः । यस्तु कुप्येन्न सर्वस्य तयोरकोधनो वरः ॥ ६ ये कुमाराः कुमार्यश्च वैर कुर्युरचेतसः । नेतत्पाज्ञस्तु कुर्वीति विदुस्ते न बलाबलम्‌ ॥ ७ देवयान्युवाच- वेदाह तात बालाऽपि कार्याणां तु गतागतम्‌ । कोधे चैवातिवादे वा कार्यस्यापि बलाबले॥८ शिप्वस्यारिष्यवृत्तं हि न क्षन्तव्यं बुमूषुणा 1 असत्सकीर्णवृत्तेषु वासो मम न रोचते ॥ ९ ॐ ©<ॐ पसे ये नाभिनन्दन्ति वृत्तेनाभिजनेन च । न तेषु निवसेत्प्राज्ञः भेयोथी पापबुद्धिषु ॥ १० ॐ ये नैनमभिजानन्ति वृत्तेनाभिजनेन च । तेषु साधुषु वस्तव्यं स वासः भ्रष्ठ उच्यते ॥ १९ तन्मे मभ्ाति हदयमधिकल्पमिवारणम्‌ । वाग्दुरुक्तं महाघोरं दुहितुर षपर्वणः ॥ १२ न द्यतो दुष्करं मन्ये तात लोकेष्वपि धिषु ! यः सपत्नश्रियं दीप्तां हीनभीः पयुपासते ॥ १३ इति श्रीमाहन्य महापुराणे ययातिचरितेऽश्रार्वेशोऽध्यायः ॥ २८ ॥ ~ आदितः श्टोकानां समष्स्यद्ाः ॥ १२५५ ॥ अयैकोनिशोऽध्यायः 1 शोनक उवाच- ततः काव्यो भृगुभ्रष्ठः समन्युरुपगम्य ह । वृषपवाणमासीनमित्युवाचा विचारयन्‌ ॥ १ नाधर्मश्चरितो राजन्सद्यः फलति गौरिव । शनैरावत्यमानस्तु मूलान्यपि निकृन्तति ॥ र यदि नाऽऽत्मनि पुरेषु न चेत्पश्यति नप्रषु । पापमा चारतं कमं चिवर्भमतिवतंते ॥ २ फलत्येवं धुवं पापं गुरुभुक्तमिवोदरे । यद्‌ घातयसे विप्रं कचमाङ्गिरसं तदा ॥ ४ अपापशीलं धर्मज्ञं शुश्रूषुं मद्गृहे रतम्‌ । वधादनर्हतस्तस्य वधाच्च दुहितुमेम ॥ ५ वुपपर्वन्निबोध तवं त्यक्ष्यामि त्वां सबान्धवम्‌ । स्थातुं त्वद्विषये राजन्न शाक्तोमि त्वया सह ॥६ अचेवमभमिजानामि दैत्यं मिथ्याप्रलापिनम्‌ । यतस्त्वमात्मनोदीर्णा दुष्टितां किमुपेक्षसे ॥ ५ वृषप्वावाच- नाव्य न मृषावादं त्वयि जानामि भागव । त्वायि सत्यं च धर्मश्च तसरसीदतु मां मवान्‌ ॥ < १ प. (तं " यः सेधारयते गर्वे योऽपिवादांस्तितिक्षः । २ग. ड. च. बुभूषता } ३ ग.ये सेवम} षग, च, न्त्व चितः । नाः । ५ ड.च. तियोदहिनाः ६ ग. ध. नाधम्‌। [ २९ अध्यायः || मत्स्यपुराणम्‌ । ५२ अध्यास्मानपहाय त्वमितो यास्यसि भार्गव । समुदं संप्रवेक्ष्यामि नान्यदस्ति परायणम्‌ ॥ ९ शुक्र उवाच- समुदं परविशध्वे वा दिशो वा बजतायुराः। दुहितुर्नापियं सोहुं शक्तो ऽहं दयिता हिमे ॥ १० प्रसाद्यतां दवयानी जीवितं यत्र मे स्थितम्‌ । योगक्षिमकरस्तेऽहमिनद्रस्येव ब्रहस्पतिः ॥ ११ वृषपर्वोवाच-- यक्किचिद्सुरेन््ाणां विद्यते वसु माव । भुवि हस्तिरथाश्वं वा तस्य तवं मम चेश्वरः ॥ १२ टाक उवाच- यत्कि चिदस्ति द्रविणं दैत्येन्द्राणां महासुर । तस्येश्वरोऽस्मि यदेतदेवयानी परसायताम्‌॥१३ शोनक उवाच- ततस्तु त्वरितः ञ्चकरस्तेन राज्ञा समं ययी । उवाच चैनां खुमगे प्रतिपन्नं वचस्तव ॥ १४ देवयान्युवाच- | यदि त्वमीश्वरस्तात राज्ञो वित्तस्य भार्गव । नाभिजानामि तत्तेऽहं राजा वदतु मां स्वयम्‌ वृषपर्वोवाच- य॑ काममभिजानासि देवयानि श्ुषिस्मिते । तत्तेऽहं संप्रदास्यामि यद्यपि स्यात्सुदुलभम्‌१६ देवयान्युवाच- दासीं कन्यासहस्रेण शार्धिष्ठामभिकामये । अनुयास्यति मां तन्न यतर दास्यति मे पिता ॥ १७ वुषपर्वोवाच- उत्तिष्ठ धाच्नि गच्छ त्वं शिष्ठां शी धमानय । यं च कामयते कामं देवयानी करोतु तम्‌ ॥ १८ राीनक उवाच- ततो धानी तत्र गत्वा शर्मिष्ठामिदम वीत्‌ । उत्तिष्ठ भवे शर्मिष्ठे ज्ञातीनां सुखमावह ॥ १९ त्यजति बाह्मणः शिष्यान्देवयान्या प्रचोदितः । यं सा कामयते कामं स कार्योऽच तवयाऽनपे दासीत्वमभिजाताऽसि देवयान्याः सुशोभने ॥ २० शार्मिष्ठोवाच-- यं च कामयते कामं करवाण्यहमद्य तम्‌ । मा गान्मन्युवशं क्रो देवयानी च मत्कृते ॥२१ रोनक उवाच- ततः कन्यासहस्रेण व्रता शि बिकया तदा । पितुर्मिदेशात्वरिता निश्चक्राम पुरोत्तमात्‌ ॥ रर शार्मिष्टोवाच- | अहं कन्यासहस्रेण दासी ते परिचारिका । धरुवं त्वां तज यास्यामि यत्र दास्यतिते पिता २३ दैवयान्युवाच-- स्तुवतो दुहिता चाहं याचतः प्रतिगृह्णतः । स्तूयमानस्य दुहिता कथं दासी मविष्यसि ॥ २४ शर्मिष्ठोवाच- येन केनचिदार्तानां ज्ञातीनां खखमाबहेत्‌ । अनुयास्याण्यहं तत्र यत्र दास्यति ते पिता ॥ २५ शौनक उवाच- प्रतिश्रुते दासभावे दुहिता वरषपर्वणः। देवयानी नृपभरष्ठ पितरं वाक्यमववीत्‌ ॥ २६ १यग]्‌, घ, इ, बन्दिनः । ५ भ्रीमह्‌ पायनमुनिप्रणीतं- [ ६० अध्यायः | देवयान्यवाच- प्रवि्ञाभि पुरं तात तुष्टाऽस्मि द्विजसत्तम ! अमोघं तव विज्ञानमस्ति विद्याबलं चते॥ २५ दोौनक उवाच- एवमुक्तो द्विजभरेष्ठो दुहि खमहायशाः । प्रविवेश पुरं हृष्टः पराजितः सवंदानवैः ॥ २८ इति श्रीमात्स्य महापुराणे सोमवंशे ययातिचरित एकोनर्रशो ऽध्यायः ॥ २९ ॥ आदितः श्टोकानां समष्ट्यङ्ाः # १२८३ ॥ अथ चिङ्गाऽध्यायः । -न्-------न न ----नोयः शौनक उवाच- अय दीर्घेण कालेन देवयानी नृपोत्तम । वनं तदैव निर्याता क्रीडार्थं वरवणिनी ॥ तेन दासीसहस्रेण सार्धं शर्मिष्ठया तदा । तमेव देहो संप्राप्ता यथाकामं चचारसा॥५॥ २ ताभिः सखीभिः सहिता सर्वाभिमुदिता मुराम्‌ । कीडन्त्योऽभिरताः सर्वाः पिबन्त्यो मधु माधवम्‌ ॥ ३ खादन्त्यो विविधान्भक्ष्यान्फलानि विविधानि च । पुनश्च नाहुषो राजा मगटिप्सुयंशच्छया तमेव देशं संप्राप्तो जलरिप्सुः प्रतपितः । ददक्षं देवयानीं चं शर्मिष्ठां ताश्च योषितः ॥ ५ पिबन्त्यो ललनास्ताश्च दिव्याभरणभूषिताः । उपविष्टां च दहशे देवयानीं शुचिस्मिताम्‌ & रूपेणाप्रतिमां तासां खीणां मध्ये वराङ्गनाम्‌ । शर्भिष्ठया सेव्यमानां पादसंवाहनादिभिः ७ ययातिरुवाच- राभ्यां कन्यासहस्राभ्यां द्र कन्ये परिवारिते । गोत्रे च नामनी चैव द्वयोः एच्छाम्यतो ह्यहम्‌ देवयान्युवाच- आख्यास्यास्यहमादत्स्व वचनं मे नराधिप । शुक्रो नामासुरगुरुः खतां जानीहि तस्य माम्‌॥ इयं च मे सर्ख। दासी यत्राहं तत्र गामिनी । दुहिता दानवेन्द्रस्य शर्मिष्ठा व्रृषपर्वणः ॥ १० ययातिरुवाच- कथं तुते सखी दासी कन्येयं वरवणिनी । असुरेन्द्रसुता इभः परं कौतूहलं हिमे ॥ ११ देवयान्युवाच- सर्वमेवं नरव्याघ्र विधानमतुवर्तते ! विधिना विहितं ज्ञात्वा मा विचिच्नं मनः कृथाः॥१२ राजवट्रूपवेशौ ते बाह्यी वाचं विमि च । फिनामा ववं कुतश्चासि कस्व पुत्रश्च शंसमे १३ ययाविरुवाच- बह्म चर्येण वेदो मे कत्रः श्रुतिपथं गतः । राजाऽहं राजपुत्रश्च ययातिरिति विश्र॒तः ॥ १४ दैवयान्युवाच- केन चार्थेन नृपते लयनं दद समागतः । जिधृष्षुवारि यक्किचिद्थवा परगठिप्सया ॥ १५ कन न ^ +~ -------- १ग्‌,घध. च. दीचस्य कार्स्यदे?ः॥ 2२१, स। + १ ॐ [ ३० अध्यायः | मत्स्यपुराणम्‌ । ५५८५ ययातिरुवाच- मृगलिप्सुरहं मदे पानीयार्थमिहाऽऽगतः । ब्हुधाऽप्यरुयुक्तोऽस्मि त्वमटुज्ञाटमदासि ॥ १६ देवयान्युवाच- राभ्यां कन्यासहय्राभ्यां दास्या शर्मिष्ठया सह \ वद्धीनाऽस्मि मद्रं ते ससे भता च मे भव ॥ ययातिरुवाच- विद्धयौरनसि भं ते नं त्वदु्हौऽस्मि भामिनि! अविवाह्याः स्म राजानो देवयानि पितुस्तव देवयान्युवाच- संसृष्टं बह्यणा क्षं क्षत्रं बह्याणि संभ्रितम्‌। कषिश्च कपिपुत्रश्च नाहुषाद्य भजस्व माम्‌ ॥१५ ययातिरुवाच- एकदेहोद्धवा वर्णाश्वत्वारोऽपि वरानने । प्रथग्धर्माः प्रथक्छौ चास्तेषां वे बाह्यणो वरः २० देवयान्युवाच-- पाणिग्रहो नाहुषायं न पुंभिः सेवितः पुर । त्वं पाणिमय्रहीद्ये वरणोमि तवामहं ततः १ कथं तु मे मनखििन्याः पाणिमन्यः पुमान्स्पशेत्‌ । गहीतमषिपुतरेण स्वयं वाऽप्युषिणा त्वया ययातिरुवाच- करद्धादाश्ीविषात्सपांज्ञ्वलनात्सर्वतोमुखत्‌ 1 दुराधषंतरो विप्रः पुरुषेण विजानता ॥ २३ देवयान्युवाच- कथमाङ्ञीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात । दुराधर्षतरो विप इत्यात्थ पुरुषषमभ ।॥ २४ ययातिरुवाच- दशेदारपैविषस्त्वेके शख्रेणैकश्च वध्यते । हन्ति विप्रः सराष्राणि पुराण्यपि हि कोपितः॥२५ दुराधर्षतरो विप्रस्तस्माद्धीरु मतो मम । अतोऽदत्तां च पितरात्वां मदेन विवहाम्यहम्‌ ॥ देवयान्युवाच- दत्तां वहस्व पित्रा मां त्वे हि राजन्वृतो मया ! अयाचतो मयं नारित दत्तां च प्रतिगृह्णतः ॥ दनक उवाच- तरितं देवयान्याऽथ प्रेषिता पितुरात्मनः! सवं निवेदयामास धारी तस्मे यथातथम्‌ ॥ २८ रत्ैव च स राजानं दर्शयामास भार्गवः। दश्ैवमागतं विप्रं ययातिः पथिवीपतिः॥ २९ ववन्दे बाह्यणं काव्यं प्राञ्जलिः प्रणतः स्थितः । तं चाप्यभ्यवदत्काव्यः सान्ना परमवल्गुना ॥ देवयान्युवाच- राजाऽयं नाहृषस्तात दुर्गमे पाणिमयहीत्‌। नमस्ते देहि मामस्मै लोके नान्यं पति वृणे ॥ ३? शुक्र उवाच- वृतोऽनया पतिर्वीर सुतया त्वं ममेष्टया । गहाणेमां मया दत्तां महिषीं नहुषात्मज ॥ ३२ ययातिरुवाच- अधर्मो मां स्पृशेदेवं पापमस्याश्च मागेव \ वणसंकरतो बह्मन्निति तवां प्रवृणोम्यहम्‌ ॥ ३३ १ग, इ. च. रखा।२घ ड, नत्वामर्होः)३के,ख, रा) त्वमेनमग्रहीदग्रे । ४ प्रीमहेपायनमुनिप्रणीत- [ २१ अध्यायः ] शुक्र उवाच- च अधर्मा्ां विमुश्वामि षरं वरय चेप्सितम्‌ । अस्मिन्विवाहे तव श्टाध्यो रहः पापलुदामिते॥ वहस्व माया धर्मेण देवयानीं छ्यचिस्मिताम्‌। अनया सह सं प्रीतिमतुलां समवाघ्ुहि ॥ ३५ इयं चापि कुमारी ते शर्मिष्ठा वार्ष्वणी । संपूज्या सततं राजन्न चैनां शयने हय ॥ ३६ शौनक उवाच- एवमुक्तो ययातिस्तु शुक्रं करत्वा प्रदक्षिणम्‌। जगाम सवपुरं हृष्टः सोऽनुज्ञातो महात्मना ॥ ३७ इनि श्रामात्स्ये महापुर सोमवंशे ययातिचरिते विराभ्ध्यायः॥ ३० ॥ आदितः श्टोकानां समष्स्यङ्काः ॥ १३२० ॥ अथेक।दशेस्ध्यायः। दनक उवाच- ययातिः स्वपुरं प्राप्य महेन्द्रपुरसं निभम्‌ परवि्यान्तःपुरं तच्र देवयाना स्यवेशायत ॥ १ देवयान्याश्चानुमते सुतां तां वृषपर्वणः । अज्ञो कवनिकाभ्याहो गृहं करत्वा न्यवेहायत्‌ ॥ २ वृतां दासीसहस्रेण शर्पिष्ठामासुरायणीम्‌। वासोभिरन्नपानेश्च सं विभ्य सुसंवृताम्‌ ॥ ३ देवयान्या तु सहितः स न्रुपो नहुषात्मजः । विजहार बहूनब्द्‌ान्देववन्मुदितो मृकशम्‌॥ ४ ऋतुकाले तु संप्राप्त देवयानी वराङ्गना । लेमे गर्भ प्रथमतः कुमारश्च व्यजायत ॥ ५ गते वषसहस्े तु शर्मिष्ठा वार्षपर्वणी । ददं यौवनं प्राप्ता ऋतुं सा कमलेक्षणा ॥ & चिन्तयामास धर्मज्ञा कतुप्रापौ च भामिनी । कतुकालश्च संप्राप्तो न कथिन्मे पतितः ॥ ७ किं प्राप्तं किच कतेव्यं कथं कृत्वा सुखं भवेत । देवयानी प्रसूताऽसौ वृथाऽहं प्राप्तयौवना ॥ < यथा तया वृतो भतां तथेवाहं वृणोमि तम्‌। राज्ञा पुत्रफलं देयमिति मे निथिता मतिः ॥ अपीदानीं स धमात्मा रहो मे दर्शंनं बजेत्‌ ॥ ९ शौनक उवाच- अथ निष्क्रम्य राजाऽसौ तस्मिन्कारे यहच्छया । अशोकवनिकाभ्याशे शर्मिष्ठां प्राप्य विस्मितः ॥ १० तमेकं रहसि दष्टा शर्मिष्ठा चारुहासिनी । प्रल्युद्रम्या्ज छि कृत्वा राजानं वाक्यमनबवीत्‌ ॥ रर्मिष्ठोवाच- # सोमश्वन्द्रश्च वायुश्च यमश्च वरुणश्च वा। तव वा नाहुष गृहे कः शयं द्रष्ुमहंति॥ १२ ङपाभिजनरीटै्हि त्वं राजन्वेत्थ मां सदा । सा त्वां यावे प्रसह रन्तुमेहि नराधिप ॥ १३ ययातिरुवाच- वेनि त्वां शीठसंपन्नां देत्यकन्यामनिन्दिताम्‌। रूपं तु ते न पश्यामि सुच्ययमपि निन्दितम्‌॥ # एतदधस्थानेऽये पाठ ग. घ. ठ. च पुस्तकेषु-सोमस्येन्दस्य विष्णोश्च यमल्य व॒णस्य च । इति । १ग. च. ष्हेमा ग्लसीर' । २१. च. सुमध्यमाम्‌ । 3 क. ख. संततं । * ग, गणोम्यहम्‌ । रा^। ५ च, ‰. गरभिष्टाममितः स्थितः । ६ ग, धिष्ठितः । ७ ड. “चेऽभिकामाती ऋतं देहि । ८ ग, च, (सायां ऋतु देदि। [ ६२ अध्यापः ] मत्स्यपुराणम्‌ । ५७ मामवबर्वीत्तदा शुको देवयानी य शऽवहम्‌। नेयमाहयितव्या ते शयने वार्षपर्वणी ॥ १५ लर्मिष्ठोषाच- न नमंयुक्तं वचनं हिनस्ति न सखीषु राजनं विवाहकाटे । प्राणात्यये सर्वधनापहारे पश्चानरतान्याहुरपातकानि ॥ १६ पृष्टास्तु साक्ष्ये प्रवदन्ति चान्यथा मवन्ति मिथ्यावचना नरेन्द्र पे । एकार्थतायां तु समाहितायां मिथ्या वदन्तं ह्यन्तं हिनस्ति ॥ १७ ययातिरुवाच- राजा प्रमाणं मूतानां स विनश्येन्मृुषा वदन्‌ । अर्थक्रच्छरमपि प्राप्य न मिथ्या कर्तुमुत्सहे ॥ शर्मिष्ठोवाच- समावेतो मतो राजन्पतिः सख्याश्च यः पतिः। समं विवाह इत्याहुः सख्या मेऽसि पतिर्यतः ॥ ययातिरुवाच- दातव्यं याचमानस्य हीति मे बतमाहितम्‌ । त्वं च याचसि कामं मां ब्रूहि छ करवाणि तेत्‌ ॥ रार्मि्ठोवाच- अधमत्त्राहि मां राजन्धर्मं च प्रतिपादय । त्वत्तोऽपत्यवती लोके चरेयं धर्मसुत्तमम्‌ ॥ २१ च्य एवाधना राजन्भार्या दासस्तथा सुतः। यते समधिगच्छन्ति यस्य ते तस्य तद्धनम्‌॥\२र देवयान्या भुजिष्याऽस्मि वश्या च तव भार्गवी । सा चाहं च त्वया राजन्भरणीयां मजस्व माम्‌ ॥ २२ हौनक उवाच- | एवमुक्तस्तया राजा तथ्यमित्यभिजिवान्‌। पूजयामास शर्मिष्ठां धमं च प्रतिपादयन्‌ ॥ २४ स समागम्य हार्मिष्ठां यथाकाममवाप्य च। अन्योन्यं चाभिसंपूज्य जग्मतुस्तौ यथागतम्‌ ॥ तस्मिन्समागमे सुभ्रूः शर्मिष्ठा वार्षपेवंणी । ठेमे गरम प्रथमतस्तरमान्नुपतिसत्तमात्‌ ॥ २६ प्रजज्ञे च ततः काले राज्ञी राजीवल।चना । कुमारं देवग्माभमादित्यसमतेजसम्‌ ॥ २५७ इति श्रीमात्स्ये महापुराणे सोमवंशे ययातिचरित एक्रशोऽध्यायः ॥ ६१ ॥ आर्तिः श्टोकानां समष्ट्यङ्काः ॥ १३४७ ॥ अथ द्राञ्रिशोऽध्यरायः । 1, गक शौनक उधा्च-- शरुत्वा कुमारं जातं सा देवयानी शुचिस्मिता । चिन्त्थाऽऽविष्टदुःख ता शर्मिष्ठां प्रति भारत १ ततोऽभिगम्य शंभिष्ठं देवयान्यनवी दिवम्‌ । किमर्थ वुजिनं सुश्ूः कृतं ते रामटुन्धया ॥ २ श {ठिवावथ- ऋषिरभ्यागतः कथिद्धमत्मि वेद्पारगः। स मया तु दरः कामे याचितो धर्मसंहतम्‌ ३ # १ग अतः षः । २ ग. प्ववते कामंषूः । ञग.ते। * क.च. धयन्‌ ' स^ ८. व, चरद्ासिनी॥ ६. ष. &,च. यामसदुः) ७ क, पर्यभाषत । <घष. ढं. य. किमिद बः € ५८ भ्रीमदैपायनमुनिप्रणीर्त- [ ६२ अध्यायः ] नाहमन्याथतः काममाचरामि शुचिस्मिते! तस्मादरषेमेमापत्यमिति सत्वं बधीमिते ॥४ देवयान्युवाच- यद्येतदेवं शर्मिषे न मन्यु्िद्यते मम । अपत्थं यदि ते ठब्धं ज्येष्ठच्छरष्ठाच वै द्रिजात्‌ ॥ ५ शोभनं मीरु सत्यं चेत्कथं स ज्ञायते द्विडः। गोचनामाभिजनतः भोतुमिच्छामि तं द्विजम्‌ ॥ शर्मिष्टोवाच- ओजसा तेजसा चैव दीप्यमानं र्वि यथा। तै दृष्टा मम सप्र शक्तिर्नाऽऽसीच्छुचिस्मिते॥ ७ शौनक उवाच- अन्योन्यमेवमुक्त्वा च संप्रहस्य च ते मिथः । जगाम मागंवो वेहम तथ्यमित्यभिजानती ॥ < ययातिर्दैवयान्यां तु पुज्ावजनयेन्नुपः। यदुं च तुसु चैव शक्रविष्णू इवापरो ॥ ९, तस्मादेव तु राजर्षेः रार्मिष्ठा वाषपवंणी । दृह्य चानुं च पूरुं च चीन्कुमारानजीजनत्‌ ॥ १० ततः काले च कस्मिधिहेवयानी शुचिस्मिता । ययातिसहिता राजखगाम हसितं वनम्‌ ॥११ दृद च तदा तत्र कुमारान्देवरूपणिः । कीडमानान्छविचन्धान्वि स्मिता चेद्मववीत्‌ ॥१२ देवयान्युवाच-- कस्येते दारका राजन्देवपु्ोपमाः शुभाः । वर्चसा रूपतश्चैव दृश्यन्ते सदुक्षारतव ॥ १३ एवं पृष्ठा तु राजान कुमारान्पर्यगृच्छत । किं नामधेयगोतरे वः पुचका बाह्मणः पिता ॥ १४ विनूत मे यथातथ्यं भोतुंकामाऽस्म्यतो ह्यहम्‌ । तेऽदरोयन्प्रदेशिन्या तमेव नृपसत्तमम्‌ ॥१५ दर्मिष्ठां मातरं चेव तस्या ऊचुः कुमारकाः। दौनक उवाच-- इत्युक्त्वा सहितास्तेन राजानयुपचक्रयुः ॥ १६ नाभ्यनन्दत तात्राजा देवयान्यास्तदाऽन्तिके । रुदन्तस्तेऽथ शर्मिष्ठामभ्ययुर्बाछकास्तदा ॥ ह्वा तेषां तु बाढानां प्रणयं पाथिवे प्रति। इद्धा च तच्वतो देवी शार्गिष्ठामिद्मववीत्‌॥ १८ देवयान्युवाच- मदधीना सती कस्मादेकार्षीरविपियं मम । तमेवाऽऽसुरधर्मं त्वमास्थिता न बिभेषि किम्‌ १९ शर्मिष्टोवाच- यद्रुक्तमुषि रित्येव तत्सत्यं चारुहासिनि ) न्यायतो धर्मतश्चैव चरन्ती न षिभेमिते॥ २० यदा त्वयावृतो राजा वृत एव तदा मया । सखीभर्ता हि धर्मेण मतां मवति शोभने ॥२१ पूज्याऽसि मम मान्या च श्रेष्ठा ज्येष्ठा च बाह्मणी । तत्तो हिमे पूज्यतरो राजर्षिः किन वेस्सि तत्‌ ॥ २२ शौनक उवाच- श्रत्वा तस्यास्ततो वाक्यं दैवयान्यबवीदिदम्‌ । राजन्नाद्येह वत्स्यामि विपियं मे त्वया कृतम्‌॥ सहसोत्पतितां श्यामां ष्टा तां साश्रुलोचनाम्‌ । तूर्णं सकाशं काव्यस्य प्रस्थितां व्यथितस्तदा अनुवव्राज संभ्रान्तः परष्ठतः सान्त्वयन्नपः । न्यवर्तत न सा चेव क्रोधसंरक्तलोचना ॥ २५ अंविश्चवन्ती(ती) किंचि राजानं साश्रुलोचना । अचिरादेव संप्राप्ता काव्यस्योशनसोऽ- न्तिकम्‌ ॥ २६ ~ ~ ~ = १० ० भ -~----~-~-~------------~-----*~--------------------- ~ < ~ [ ६६ सध्यायः | मत्स्यपुराणप्‌ । ५५० सा तु हष्ैव पितरमभिवाद्या्रतः स्थिता । अनन्तरं ययातिस्तु पूजयामास मार्गवम्‌ ॥ २५ देवयान्युवाच- अधर्मेण जितो धर्मः पवृत्तमधरोत्तरम्‌ । शर्मिष्ठा याऽतिवृत्ताऽस्ति दुहिता वृषपर्वणः ॥ _ २८ जयोऽस्यां जनिताः पुता राज्ञाऽनेन ययातिना । दुर्मगाया ममद्रौ वु पुत्रौ तात बवीमिते ॥ धरम॑ज्ञ इति विख्यात एष राजा मृगर्ह ! अतिक्रान्तश्च मयादा कान्येतत्कथयामि ते ॥ ३० शुक्र उवाच- धर्मजञस्त्वं महाराज योऽधर्ममकृथाः मियम्‌ । तस्माज्जरा त्वामविराद्धर्षयिष्यति दुर्जया ॥३१ ययातिरुवाच- ऋतुं यो याच्यमानाया न ददाति पुमान्वृतः भ्रूणहेत्युच्यते बह्मन्स चेह बह्यवादिभिः॥ ३२ ऋतुकामां खियं यस्तु गम्यां रहसि याचितः। नोपैति यौ हि धर्मेण बह्महेत्युच्यते बुधैः ५३३ इत्येतानि समीक्ष्याहं कारणानि मृगूद्ह । अधर्मभयसं विद्यः दार्भिष्टामुपजम्मिवान्‌ ।॥ ६४ शुक्र उवाच- न त्वहं प्रत्यवेशष्यस्ते मदधीनोऽसि पाधिव । मिथ्याचरैणधर्मषु चौर्यं मवति नाहुषं ॥ ३५ कौनक उवाच- क्रोधनोदानसा शप्तो ययातिर्नाहुषस्तदा पूरव वयः परित्यज्य जरां सद्योऽन्वपद्यत ॥ ६ ययातिरुवाच- अतृप्तो यौवनस्याहं देवयान्यां मगूहह । प्रसाव्‌ कुरु मे बह्मखरेयं मा विशेत माम्‌॥ ३७ शुक्र उवाच- नाहं मषा वदाम्येतजरां प्राप्तोऽसि भूमिप । जरां त्वेतां त्वमन्यस्मिन्संकामय यदीष्छसि॥द८ ययातिरुवाच- - राज्यभाक्स भवे द्रह्न्पुण्यमाद्कीभिमाक्तथा । यो दद्यान्मे वय॑ः पुच्रस्तद्धवाननुबन्यताम्‌ ॥ शुक्र उवाच- संक्रामयिष्यसि जरां यथेष्टं नहुषात्मज । मामनुध्याय तच्वेन न च पापमवाप्स्यसि ॥ ४० बयो दास्यति ते पुजो यः स राजा भविष्यति । आयुष्मान्कीतिमांश्चैव बह्मपत्यरतथेव च ॥४१ इति श्रीमास्स्ये महापराने सोमप्रशे ययातिचरिते द्वार शोऽध्यायः ॥ ३२५ आदितः श्टोकानां समष्स्यङ्भाः ५ १३८८ ४ णयाय अथ परयञ्जिश्लोऽध्यायः। {र शौनक उवाच- जरां पाप्य ययातिस्तु स्वपुरं पराप्य चैव हि। पुतं ज्येठं वरिष्ठं च यदुमित्यबवीदहिजः॥ १ ययातिरुवाच-- जरा बली च मां तात पितानि च पर्यगुः काव्यस्योहानसः शापाश्न च तृपोऽस्मि यौवने॥२ प १ फ, पत्ति भमोस्वं धी० । ड, "रसि धमो त्वं नौयवामसि भार्थव शोः. २ क, "मः शुक तद्ध" + ६० भीमहैपायनशरुनिपणीरत- [ ३९ अध्यायः ] तवं यङो प्रतिपद्यस्व पाप्मानं जरथा सह । यौवनेन त्वदीयेन चरेय विषयानहम्‌ ॥ ३ पर्णे वर्षसहस्र तु त्वदीयं यौवनं त्वहम्‌ । दत्वा संप्रतिपत्स्यामि पाप्मानं जरवासह ॥ ४ यदुरुवाच- सतदमश्रुधरो दीनो जरसा शिथिलीकृतः । वटीसंततगात्रश्च दुद्रशो दुर्बलः कृडः॥ ५ अशक्तः कार्यकरणे परिमूतः स यौवने । सहोपजीविभिश्चैव तजर नाभिकामये ॥ ६ सन्ति ते बहवः पुत्रा मत्तः भियतर नूप । जरां यहीं धमज पुघ्रमन्यं वृषीष्य वै ॥ ७ ययातिरुवाच- यस्त्वं मे हृदयाजातो वयः स्वं न प्रयच्छसि। पापान्मातुलसंबन्धाहुष्परजां ते मविष्यति॥ < तुवंसो प्रतिपद्यस्व पाप्मामं जरया सह । यौवनेन चरेयं वै विषयांस्तव पुरक ॥ ९ पणे वर्षसहघर तु पुनदस्ामि यौवनम्‌ । तथैव प्रतिपत्स्यामि पाप्मानं जरया सह ॥ १५ तुवंसुरुवाच- न कामये जरां तात कामभोगप्रणाशिनीम्‌ं । बलरूपान्तकरणीं बुद्धिमानविनाशिनीम्‌॥ ११ ययातिरुवाच- यस्त्वं मे हृदयाजातो वयः स्वं न प्रयच्छसि । तस्मायजा समुच्छेदं तुवं सो तव यास्यति ॥१२ सेकर्जाश्वोरधरमेषु प्रतिलोमचरेषु च । पिशिताशिषु लोकेषु नूनं राजा भरिष्यामि ॥ १३ गुरुकारमसक्तेषु तिर्यग्योनिरतेषु च । पञयुध्िषु म्ठेच्छेषु पापेषु प्र॑भविष्यसि ॥ १४ दनक उवाच- एवं स तुस शप्त्वा यातिः सुतमात्मनः। शर्मिष्ठायाः सुतं ज्येष्ठ दरुह्युं वचनमबवीत्‌॥ १५ ययातिरुवाच- हृद्यो त्वं परतेपदयस्व वर्णरूपविनाशिनीम्‌। जरां वर्षसहस्रं मे यौवनं स्वं प्रयच्छताम्‌॥ १६ र्णे वर्षसहस्रे वु ते परदास्यामि योवनम्‌। स्वं चाऽऽदास्यामि भूयोऽहं पाप्मानं जरया सह ॥ इद्यरुवाच- नं राज्यं न रथं नाश्वं जीर्णो मुङ्ेन च जिय । न रागश्चास्य भवति तनराते न कामये ॥१८ ययातिरुवाच- यस्त्व मे हृक्याजातो वयः स्वं न प्रयच्छसि । तेदृहुद्यो वै पियः कामो न ते सेपत्स्यते कविर नौरूपप्रवततचारो यत्र नित्यं भविष्यति। अशेज्यभोजश्ाब्डं त॑ तद परौष्स्यासि सान्वयः ॥ २० ययातिर्वाच- अनो खं प्रतिपद्यस्व पाप्मान जरया सह। एकं अर्षसहस्न तु चरेयं यौवनेन ते ॥ २१ १ग.च रानेवका। र्ग च. फापमातुः। द. पाघ्मनाऽनेन सेवदर दृष्प्रना वै मवेष्य्ि । तुः । ६३ग. "जास्तवं भतेष्यसि । तु?। च. "जा बै भविष्यति , तुः।ष्घ.ढ. भू । वण०।५। ई. (दरणचोर'। ६. च, "्णाचारः ७. ङ प्रसाविष्यक्षि। < च, यातिनैहुषःत्मजः । काः । ९ ग; च. न्च्छच) पु । ड छ तत्‌ । ^ । १९ चु, तु प्रतिदाः। ११गच.न गजं नरे-।१२म. भू । जागरश्चाः । 9 ३ग. च तत्माद्द्र.म प्रि १४२. च. "व्‌ । उडप! १५ ग. च. 'राजभोजशक्दत्वं ! १६ ग यास्यसि । <. क भै [ ६४ अध्यायः ] मत्स्यपुराणम्‌ । ६१ अनुरुवाच-- जीर्णः शिद्धरिवाऽऽदत्ते काटेऽन्नमहूा चिर्यथा। न जुहोति च काठेऽ्चिं तां जरां नाभिकामये॥ ययातिरुवाच- यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि । जरादोषस्त्वयोक्तो यस्तरमाचं प्रतिपद्यसे २९ प्रजाश्च यौवनं प्राप्ता विनर्यन्ति ह्यनो तव । अभिप्रस्कन्दनगतस्त्वं चाप्येवं मविष्यसि ॥ २४ ययातिरुवाच- पूरो तवं प्रतिपद्यस्व पाप्मानं जरया सह । तवं मे प्रियतरः पुस्त्व वरीयान्भविष्यसि ॥ २५ जरा वली च मां तात पठितानि च पर्यगुः काव्यस्योशनसः शापान्न च तृप्तोऽस्मि योवने ॥ क्षिचित्काटं चरेय वै विषयान्वयसा तव । पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम्‌ ॥ , स्वं चेव प्रतिपत्स्येऽहं पाप्मानं जरया सह ॥ २७ रौनक उवाच- | एवमुक्तः प्रत्युवाच पुरुः पितरमश्रसा । यथाऽऽत्थ त्वं महाराज तत्करिष्यामि ते वचः ॥ २८ # ०९ * यौवनं 3 प्रतिपत्स्यामि ते राजन्पाप्मानं जरया सह । गृहाण यौवनं मत्तश्चर कामान्यथेस्ितान्‌ ॥ २९ जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव । यौवनं भवते दत्वा चरिष्यामे यथेच्छया ॥ ३० ॐ%ययातिरुवाच- पुरो प्रीतोऽस्मि ते वत्स वरं चेमं ददामि ते। सवंकामसम द्धार्था भविष्यति तव प्रजा ३१ हति श्रीमात्स्ये महापुराणे सोमवंशे ययातिचरिते त्रयन्निशोऽध्यायः । ३३ ॥ आदितः श्टोकानां समष्स्यङ्काः ॥ १४१९ ॥ अथ चतुश्लिशोऽध्यायः । रौनक उवाच- एवमुक्तः स राजर्षिः काव्यं स्मृत्वा महावतम्‌ । संक्रामयामास जरां तदा पृते महात्मनि ॥ १ पौरवेणाथ वयसा ययातिर्नहुषात्मजः । प्रीतियुक्तो नरश्रेष्ठश्चचार विषयां स्प्रियान्‌ ॥ २ यथाकामं यथोत्साहं यथाक\टलं यथासुखम्‌ । धर्माविरद्धाच्राजेन्दो यथाऽहेति स एव हि देवानतप॑द्यजञैः श्राद्धैरपि पितामहान्‌ । दीनाननुयहैरिैः कामैश्च द्विजसत्तमान्‌ ॥ ४ अतिथीनन्नपानैश्च विशाश्च प्रतिपालनैः । आचुक्षंस्येन श्दरांश्च दस्यून्नियरहणेन च ॥ ५ धर्मेण च प्रजाः सर्वा यथावद्नुरसयन्‌ । ययातिः पालयामास साक्षादिन्द्र इवापरः ॥६ स राजा सिहविक्रान्तो युवा विषयगोचरः । अविरोधेन धर्मस्य चचार सुखमुत्तमम्‌ ॥ ७ स संप्राप्य शुभान्कामांस्तृः खिन्नश्च पाथिवः । कालं वर्षसहच्नान्तं सस्मार मनुजाधिपः परिचिन्त्य स कालक्ञः कला काष्ठाश्च वीर्यवान्‌ । पूर्णं मत्वा ततः काटं पूरं पुत्रमुवाच ह * इतर भार्य प्रजा इत्यन्तप्रन्यः कं ॒ख प स्तकयोनःस्ति । ___~--~--_-_-_-------~~~_~______~ १ च, प्रतिपदसयसि । > ग. च. प्रतिपत्स्यामि ) ३ ग. कामं कयेप्सितम्‌ । ०} ४ ध. च, ातेश््जा र्ये भविश्यति । ५ ग. च. "यान्मृश) ) य । ६२ श्रीमद पायनमुनिप्रणीतं- [ ६४ अध्यायः ] ने जातु कामः कामानामुपमोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ १० यत्पथिव्यां वीहियवं हिरण्यं पशवः शियः । नालमेकस्य तत्सवंमिति मत्वा शमं बजेत ॥ यथासुखं यथोत्साहं यथाकाममरिंदम । सेविता विषयाः पुत्र यौवनेन मया तव ॥ १२ पूरो प्रीतोऽस्मि मद्रं ते गृहाणेदं स्वयिनम्‌ । राज्यं चेव गरहाणेदं त्वं हि मे भियः शोनक उवाच- प्रतिपेदे जरां राजा ययातिनांहृषस्तदा । यौवनं प्रतिपेदे स पुरुः स्वं पुनरात्मनः ॥ १४ अभिपिक्तुकामं च नृपं पूरं पुत्रं कनीयसम्‌ । बाह्यणप्रमुखा वर्णा इदं वचनमद्रुवन्‌ ॥ १५ कथं शुकस्य दहित देवयान्याः सुतं प्रन । ज्येष्ठं यदुमतिक्रम्य राज्यं पूरोः प्रदास्यसि ४ ज्येष्ठो यदुस्तव सुत स्तर्वसुस्तदनन्तरम्‌ । शर्मिष्ठायाः सुतो दुद्युस्तथाऽनुः परूरेव च ॥ १७ कथं ज्येष्ठमतिक्रस्य कनीयाव्राज्यमर्हेति ! एतत्सबोधयामस्त्वां स्वधर्ममनुपालय ॥ १८ ययातिरुवाच- बाह्यणप्रमुखा वर्णाः सें श्रुण्वन्तु मे वचः । ज्येष्ठं प्रति यतो राज्यं न देयं मे कथंचन ॥ मम ज्येष्ठेन यदुना नियोगो नानुपालितः । प्रतिकूलः पितुर्यश्च न स पुः सतां मतः ॥ २० मातापिचोवंचनकृद्धितः पथ्यश्च यः सुतं; । स पुः पुत्रवद्यश्च वर्तते पितुमातुषु॥ २१ यडुनाऽहमवक्ञातस्तथा तु्वैषुनाऽपि वा । दद्यणा चानुना चैवमेप्यवज्ञा कृता मशम्‌ ॥२२ प्रुणा मे कृतं वाद्यं मानितं च विशेषतः । कनीयान्मम दायादो जरा येन धृता मम ॥ २३ मम्‌ कामः स च कृतः पूरुणा पुज्ररूपिणा । शुक्रेण च वरो दत्तः काष्येनोहानसा स्वयम्‌ ॥ २४ पुत्रो यस्त्वाऽनुवर्तेत स राजा प्रथिवीपतिः। भवन्तः प्रतिजानन्तु पूरू राज्येऽभिषिच्यताम्‌ ॥ पक्रतय उचुः- यः पुत्रो गुणसंपन्नो मातापि्ोहितः सदा । सर्वं सोऽहति कल्याणं कनीयानपि स पमुः ॥ अहं पूरोरिदै राज्यं यः प्रियः परियकरत्तव । वरदानेन श्चुकरस्य न शक्यं वक्तुमुत्तरम्‌ ॥ २७ शौनक उवाच- पीरजानपदैस्तुशेरित्युक्तो नाहुषस्तदा । अभिषिच्य ततः प्रं राज्ये स्वसुतमात्मजम्‌ ॥ २८ दत्वा च पूरवे राज्यं वनवासाय दीक्षितः । पुरात्स निर्ययौ राजा बाह्यणैसतापसैः सह ॥ २९ दुस्त याद्वा जाता तु्वसोर्यवनाः सताः ।दरुद्योश्वैव खता भोजा अनोस्तु भ्लेच्छजातयः३० पूरोस्तु पौरवो वंशो यत्र जातोऽसि पाथिव। इदं वषसहसरततु राज्यं डुरुद्धटागतम्‌ ५ ३१ इति श्रीमात्स्ये महापुराणे ययातिचरिते चतुद्धिश्षोऽध्यायः ॥ ३४ ॥ आदितः श्छोकानां समष्ट्यङूाः ॥ २४५० ॥ ऊ # इतःपरं तत एव पुनश्चापि गतःस्वरीमितिशरुतिः । शदमेकमर्भमजागलस्तनवदनन्विततमेव कसं्कमुदितपुस्त. ऽसति । १ १ ग" ज्यं सर्वसमृदष्यरथ तवं । २ ग. घ, यथा । ३ ब, पुत्रेण ) ».&. "तः 1 तस्य पुत्रस्य पुरत्वं वे ५ क, भप्यष । ह, ममास । ६ ग. “जे स्वे टुतमात्मनः । ह" । ७ क, न, शाणं राजं काराथेतु वदी. १ शकत ~ । | । | [ ९९ अध्यायः | मत्स्यपुराणम्‌ । ६३ अथ पश््धिशोऽ्ध्यायः 1 शौनक उवाच- एवं स नाहुषो राजा ययातिः पुजमीप्सितम्‌ । राज्येऽभिषिच्य मुदितो षानपरस्थो ऽभवन्मुनि उषित्वा वनवासं स बाह्यणैः सह संभितः। फलमटाश्मो दान्तो यथा स्वर्गमितो गतः ॥ २ स गतः स्वगवासं तु न्यवसन्मुदितः सुखी । कालस्य नातिमहतः पुनः शक्रेण पातितः ॥ ३ विवशः भच्युतः स्वर्गादप्राप्तो मेदिनीतलम्‌ । स्थितश्चाऽऽसीदन्तरिक्षे स तदेति शरुतं मया ४ तत एव पुनश्चापि गतः स्वर्गमिति श्रुतिः । राज्ञा वसुमता सार्धमष्टकेन च वीर्यवान्‌ ॥ प्रतर्दनेन शिबिना समेत्य शिट संसदि ॥ शतानीक उवाच- कर्मणा केन स दिवं पनः प्राप्तो महीपतिः । कथमिन्द्रेण भगवन्पातितो मेदिनीतले ॥ € स्व॑मेतदक्ोषेण भोतुमिच्छामि तचतः। कथ्यमानं त्वया विप्र देवर्षिगणरसनिधौ ॥ ७ देवराजसमो ्यासीययातिः प्रथिवीपतिः । वर्धनः कुरुवंशस्य षिभावसुसमद्युतिः ॥ ८ तस्य विस्तीर्णयशसः सत्यकीततेम॑हात्मनः। भोतुभिच्छामि देवेश दिवि चेह च सवेशः ॥ ९ शौनक उवाच- हन्त ते कथयिष्यामि ययातेरुत्तमां कथाम्‌ । दिवि चेह च पुण्यार्थी सवंपापप्रणाशिनीम्‌ ॥ ययातिर्नाहषो राजा पर पते कनी यसम्‌। राज्येऽभिषिच्य मुदितः प्रवताज वने तदा ॥ ११ अन्तेषु स विनिक्षिप्य पुच्रान्यदुपुरोगमान्‌। फलमलाङनो राजा वनेऽसा न्यवसचिरम्‌॥ १२ स जितात्मा जितक्रोधस्तपर्यन्पितुदेवताः। अग्नींश्च विधिवनज्जहन्वानप्रस्थवषिधानतः ॥ १३ अतिथीन्पजयाभ्नित्यं वन्येन हविषा विभः! शिलोञ्छवत्तिमास्थाय शेषान्नकृतभोजनः ॥ १४ पर्णं सहस्रं वषाणामेवंवृत्तिरमून्चपः। अम्बुमक्षः स चाब्दांखीनासीन्नियतवाडखनाः॥ १५ ततस्तु वायुभक्षोऽभूत्संवत्सरमतन्दितः। पश्चािमध्ये च तपस्तेपे संवत्सर एनः ॥ १६ एकपादस्थितश्चाऽऽसीत्पण्मासाननिलाश्नः। पुण्यकी तस्ततः स्वर्गं जगामाऽऽव्रत्य रोदसी इते श्रामात्स्य महापुराण सामव गरयातिचरिते पञ्चविशोऽ्ध्यायः | ३५॥ आदितः श्टोकानां समष्टवा । १४६७ ॥ णौ अथ षट्‌।्शलोऽध्यायः । क ० शौनक उवाच- स्वगेतस्तु स राजेन्द्रो न्यवसदेवसद्मनि । प्रजिताशिदशेः साध्यैमरुद्धिरवसुभिसतथा ॥ १ देवलोकाद्रह्यरोकं संचरन्पुण्यक्रद्रक्ी । अवसत्पुथिवीपालो दी्ंकालमिति श्रतिः ॥ २ स कदाचिच्नपभ्रो ययातिः शक्र्मीगतः । कथान्ते तत्र शक्रेण पुष्टः स प्रथिवीपतिः॥३ १ इ. ययातिः परतो । २ग च. । भ्‌ । शंषितात्मा। ३ ङ. मनिः! * ङ, "तिः } कदाचिन्ृथिबीपाले ध") ५ इ, तिः स्वगमागमन्‌ ! क०। ६ ग. घ, च, (मा, मन्‌ । क० | ६४ भीमहि पायनमुनिप्रणीतं- [ \७ अध्यायः शक्र उवाच- यदा स पूरुस्तव रूपेण राज थरा गहीत्वा प्रचचार लोके । तदा राज्यं संप्रदयिष्र तस्मै त्वया किमुक्तः कथयेह सत्यम्‌ ॥ ४ ययातिरुवाच- परकरृत्यद्मते पूरं राज्ये कत्वेदम*बुवम्‌ । गङ्गगयमुनयोर्मध्ये कृत्प्रौऽयं विषयस्तव ॥ मध्ये प्रथिव्यास्त्वं राजा भ्रातरोऽन्तेऽधिपास्तव ॥ ५ अक्रोधनः कोधनेभ्यो विशिष्टस्तथा तितिश्चुरतितिक्षोर्बिशिष्टः । अमानुषेभ्यो मानुषश्च पधानो विद्वास्तथैवाविदुषः प्रधानः ॥ ६ आ्रयमानो नाऽऽकोशेन्मन्युमेव तितिक्षति। आक्रोष्टारं निदंहति सुकृतं चास्य विन्दति ॥ नारुन्तुदः स्यान्न नृरांसवादी न हीनतः परमभ्याददीत । ययाऽस्य वाचा पर उद्विजेत न तां वदेद्रुशतीं पापलौल्याम्‌ ॥ . अरुन्तुदं पुरुषं तीववाचं वाक्षण्टके धतुदन्तं मनुष्यान्‌ । विद्यादलक्ष्मीकतमं जनानां मुखे निबद्धं निक्रतिं वहन्तम्‌ ॥ ९ सद्धिः पुरस्तादभिपूजितः स्यात्षद्धिस्तथा पृष्ठतो रक्षितः स्यात्‌ । सदा सतामतिवादांस्तितिक्षत्सतां वृत्तं पाटयन्साधुवृतः ॥ १० वाक्सायका वद्ना्िष्पतन्ति यैराहतः शोचति वा यहानि । परस्य नो मर्मसु ते पतन्ति तान्पण्डितो नावसृजेत्परेषु ॥ ११ नास्तीदृशं संवननं धिषु ठोकेषु किचन । यथा भेजी च लोकेषु दानं पर मधुरा च वाङ्न तस्मात्सान्त्वं सद्‌ा वाच्यं न वाच्यं परुषं क्रचित्‌ । परज्यान्संपूजयेदद्यान्नाभिक्ापं कदाचन इति श्रीमात्स्ये महापुराणे सोमवंशे ययातिचरिते षटूत्रिशोऽध्यायः ॥ ३६॥। आदितः श्टोकानां समष्ट्यजङ्काः ॥ १४८० ॥ भथ सप्तत्रिशोऽ्ध्यायः)। दयन्न इन्व्‌ उवाच- सर्वाणि कार्याणि समाप्य राजन्गृहान्परित्यज्य वनं गतोऽसि । तत्त्वां परच्छाभि नहुषस्य एत्र केनापि तुल्यस्तपसा यथाते ॥ १ ययातिरुवाच-- # अत्रात्रवाभेति भवितव्यम्‌ । ~~ १ क. प्वमस्मे । ख. "वत्वम' ॥ २ ग. च. राज्यं । 3 ड. ररोऽतिथयस्त०। ४ ग, 'क्लोवरिष्ठः । अ । ५ग. -नुषास्तु ध्रधाना अविद्रह्भ्यो विद्वानेव प्रधानम्‌ । ा?। ६ क. ख, वक्रोरयमानो । ५क, च, ध, तिन्याद्‌'। ८ ग. “बेतपस्विषु । ९ ग, घ, ङ, च. स्ल्ं किचि" । 8 [ ३८ अध्यायः | पस्स्यपुराणम्‌ । = इन्दर्‌ उवाच- यदाऽवमंस्था सहशः भ्रेयसश्च पापीयसश्वाविदितुपरभावः । तस्माह्ोका ह्यन्तवन्तस्तवेमे क्षीणे पुण्ये पतितोऽस्यद्य राजन्‌ 1 ३ ययातिरुवाच- सुर्िगन्धर्वनरावमानात्क्षयं गता मे यदि शक्रलोकाः । । इच्छाभ्यहे सुरलोकाद्विहीनः सतां मध्ये पतितुं देवराज ॥ ४ इन्द्रं उवाच- सतां सकाशे पतितोऽसि रा्जश्वयुतः प्रतिष्ठां यत्र छन्धाऽसि भूयः । एवं विदित्वा तु पुनर्ययाते न तेऽवमान्याः सहशः भेयसे च ॥ ५ शौनक उवाच- 8 | ततः पपातामरराजजुष्टात्पुण्याह्ठोकात्पतमानं ययातिम्‌ । सप्रक्ष्य राज्िवरोऽष्टकस्तमुवाच सद्ध्मविधानगोत्ता ॥ ६ अष्टक उवाच- कस्त्वं युवा वासवतुल्यरूपः स्वतेजसा दीप्यमानो यथाऽभिः । पतस्युदीणौम्बुधरपरकाराः खे खेचराणां प्रवरो यथाऽकंः ॥ ७ हषा च त्वां सूर्यपथात्पतन्तं वैश्वानराकंद्युतिमप्रमेयम्‌ । किनुख्विदेतत्पतर्तःव सर्वे वितकयन्तः परिमोहिताः स्मः ॥ ४. ष्टा च॑ त्वाऽपिष्ठिते देवमार्गे शक्ररकविष्णुपरतिमपरभावम्‌ । पत्युद्रतास्त्वां वयमद्य स्वँ तस्मात्पाते तव जिज्ञासमानाः ॥ ९ न चापि त्वां धृष्णवः प्रष्टमये न च त्वमस्मान्पुच्छसि के वयं रम । त्वां पृच्छामि स्पृहणीयरूपं कस्य त्वं वा फिनिमित्तं त्वमागाः ॥ १० मयं तु ते व्येतु विषादमोहौ त्यजाऽऽद् देवेन्द्रसमानरूप । त्वां वर्तमानं हि सतां सकाशे शक्रो न सोहुं बलहाऽपि शक्तः ॥ ११ सन्तः प्रतिष्ठा हि सखंखच्युतानां सतां सदैवामरराजकल्प । ते संगताः स्थावरजङ्धमेश्ाः प्रतिष्ठितस्त्वं सवुशेषु सत्सु ॥ १२ प्रभुरभनिः प्रतपने भ्रूमिरावपने प्रभुः! प्रभुः सूयः प्रकाशा सतां चाभ्यागतः पञ्चः १३ [कि [को इति श्रीमा्प्ये महापुराणे सोमवंशे ययातिचरिते सप्तत्निशोऽध्पायः ॥ ३७ ॥ आदितः श्टोक्रानां समष्स्यङ्ाः ॥ १४९३ ॥ व कठ अयथाश्रत्जि्गोऽ्ध्यायः । यकद न ययातिरुवाच--- अहं ययातिनंहुषस्य पुः पूरोः पिता सर्वभूतावमानात्‌ । क परभ्रशितोऽहं सुरसिद्धरलोकात्पारिच्युतः प्रपताम्यह्पयुण्यः ॥ १ ~ पुनद च वलां षिन (रग, करािविः। इम्‌, म्‌ । अभ्युद्ताः। ग्ग. रो नाक असोर। ˆ ` ४ ६६ भीमहुषायनमुनिषरणीतं- [ २८ अध्यायः अहं हि एवो वयसा भवद्धचस्तेनाभिवादं मवतां न युश । यो विद्यया तपसा जन्मना वा वृद्धः सं वै संभवति द्विजानाम्‌ ॥ २ अष्टक उवाच- * अवादीस्त्वं वयसाऽस्मिं प्रवद्ध इतिं वे राजन्नधिकः कथंचित्‌ । यो वै विद्ांस्तपर्सा संप्रवृद्धः स एव पूज्यो भवति द्विजानाम्‌ ॥ ३ यवातिरुवाचं- प्रतिकं कर्मणां पापमाहुस्तद्र सिनां प्रवणं पापलोकम्‌ । सन्तोऽसतो नान्ववतेन्त तेष यदात्मनेषां भतिकूलवादी॥ ४ अभूद्धनं मे विपुलं महद्र विचे्टमानोऽधिगन्ता तदस्मि । एवं प्रधार्याऽऽत्महिते निविष्टो यो वर्तते स विजानाति धीरः ॥ ५ नानमावा बहवो जीवलोके देवाधीना नषटचे्टाधिकाराः । तत्तत्राप्य न विहन्येत धीरो दिष्टं बलीय इति मत्वाऽऽत्मबुद्धचा ॥ & सुखं हि जन्तुयंदि वाऽपि दुःखं दैवाधीनं विन्दति नाऽऽत्मशक्त्या १ तस्मादिष्टं बलवन्मन्यमानो न संज्वरेन्नापि हृष्येत्कदाचित्‌ ॥ ७ दुःखे नं तप्येत सुखे न हष्येत्समेन वर्तेत सदैव धीरः ¦ दिष्ट बलीय इति मन्यमानो न संज्वरेन्नापि हृष्येत्कदाचित्‌ ५ ८ भये न मुद्यम्यष्टकाहं कदाचित्संतापो मे मनसो नास्ति कथित्‌ , धाता यथा मां विदधाति लोके धुवं तथाऽहं भवितेति मत्वा ॥ ९ संस्वेदजा ह्यण्डजा द्रयुद्धिद्श्च सरीसृपाः करमयोऽप्यप्सु मत्स्याः 1 तेथरिश्मानस्तुणकां च सर्वं दिष्टक्षये स्वां परकरति मजन्ते ॥ १० अनित्यतां सुखदुःखस्य बुद्ध्वा कस्मात्सतापमष्टकाहं भजेयम्‌ 1 किं कुर्या वे फिच कृत्वा न तप्ये तसमात्सैतापं व्जयाम्यप्रमत्तः ॥ ११ शोनक उवाच- | एवं ब्रुवाणं नृपति ययातिमथाष्टकः पुनरेवान्वपुच्छत्‌ । मातामहं सर्वगुणोपपन्नं थत्र स्थितं स्वर्गलोके यथावत्‌ ॥ १२ अष्टक उवाच- पि ये ये लोकाः पाथिवेन्द् प्रधानास्त्वया भक्ताय च काटे यथाच) तन्मे राजन्दूहि सर्वं यथावत्कष्रज्ञवद्धाषसे तवं हि धर्मम्‌ ॥ १३ % न पिद्यतेऽयं छरोद्नो प. पुस्तके 1 १ग. च. सपूञ्या। भः। घ. ड, सवन्यो | भर रग ङ ^दीश्वद्रयः। ऽक. ख, स्म वृ? । *्ग. भते चै. नामभ्यमदृत्कथं- । ५ ङ. न्न्य? । च. "विद्य कथं । ६क ख. श्ताच वृ 1७ श. "च। न चानुकू ।< ग, द्रतेते प्रवणे पारलोकष्यम्‌ । स" 1 ९ ड. प्ट नरेन्ददषि"। १० ग. ङ्च. ननो नाधिः । ११ ग. च. विन्दते । १२ ड, न मुहयेन्रषु । १३क. ख. मानतो । १५ क, तदाहं । १५ म. तथवै तृण'। १६ इत्था च यत्तृण* । १७ इ, -स्मात्सगम९ । १< ग, भजामि) १९६७, तत्र। ` कद क [ ३९ अध्यायः] मत्स्यपुराणम्‌ । ६७ ययातिरुवाच- राजाहमासं विह सार्वभौमस्ततो लोकान्म्हतश्चाऽऽजयं वै \ तचावसं वर्षसहञ्मा्चं ततो लोकान्परमानभ्युपेतः ॥ १४ ततः पुरीं एरुहूतस्य रम्यां सहस्रद्वारां शतयाजनान्ताम्‌ । अध्यावसं व्सहस्माच्रं ततो टोकान्परमानभ्युपेतः ॥ १५ ततो दिव्यमजरं प्राप्य लोकं प्रजापतेलोंकपतेइरापम्‌ । तत्रावसं वर्षसहदमाच्ं ततो लोकान्परमानभ्युपेतः ५ १६ देवस्य देवस्य निवेशने च विजेत्य लोकाल्यवसं यथेष्टम्‌ । संपज्यमानलिदशीः समस्तेस्तुल्यप्रभावद्युतिरीश्वराणाम्‌ ४ १७ तथाऽवसं नन्दमे कामरूपी संवत्सराणामयुतं शतानाम्‌ । सहाप्सरोभिर्विचरन्पुण्यगन्धान्पइयन्नगान्पु ष्पितां श्चारुरूपान्‌ ॥ १८ तत्र स्थितं मां देवसुखेषु सक्तं काटेऽतीते महति ततोऽतिमाच्म्र्‌ । दूतो देवानामत्रवीदु्रूपो ध्व॑सेत्युचखिः प्ठुतेन स्वरेण ॥ १९ एतावन्मे विदितं राजसिंह ततो भ्रष्टोऽहं नन्दनारक्षीणपुण्यः वाचोऽश्रौषं चान्तरिक्षे सुराणामनुक्रशाच्छोचतां मां नरेन्द्र ॥ २० अकस्माद्रै क्षीणपुण्यो ययातिः पतत्यसौ पुण्यकरल्पुण्यकीर्तिः । ॐ तानब्रुवं पतमानस्तद्‌ाऽहं सतां मध्ये निपतेयं कथं नु ॥ २१ तेराख्यातां भवतां यक्ञभूभि समीक्ष्य चेनामहमागतोऽस्मि । हविगंन्वेदरितां यज्ञभूमि धूमापाङ्गं परिगरद्य प्र॑तीताम्‌ ॥ २२ इति श्रीमास्स्ये महापुराणे सोमवंशे ययातिचरितेऽष्टातरिंशो ऽध्यायः ॥ ३८ ॥ आदितः श्टोकानां समष्ट्यङ्काः ॥ १५१५ ॥ अथेमोनचत्वारि शो ऽध्यायः । माना, अष्टक उवाच- यदा वसच्नन्दने कामरूपे संवत्सराणामयुतं शतानाम्‌ । किंकारणं कातंयुगप्र्धान हिता तद्वै वसुधार्मन्वेपद्यः ॥ १ ययातिरवाच- ` ज्ञातिः सुहत्स्वजनो थो यथेह क्षीणे वित्ते त्यज्यते मानवैहि । तथा स्वर्गे क्षीणपुण्यं मनुष्यं त्यजन्ति सदथः खेच॑रा देवसंघाः ॥ र # अब्रवमिति युक्तम्‌ । १ ग. वटतः संजये ¦ डः हतः संचरन्वै । च. "हतः तंययन्वे } त । र ग. ह. °मू । तत्रावः ¦ 3 च. छोक्ं परमं चभ्यु?। इ. च स्येकं परमस्म्यभ्युः। * ग. समेतैस्तुः। ५. ड. च. अदा कष्टंक्षीः ।६ग.घ. ड. च. प्रतीतः। ७ग धानंदहि'।८ च "मभ्युवेतः।य'।९ग, न्वपेतः। यः| १०क., ख, खचरा ६८ श्रीमहैपायनमुनिप्रणीत-- [ ३९ अध्यायः || अष्टक उवाच- $ कथं तस्मिन्क्षीणपुण्या भवन्ति संमुह्यते मेऽत्र मनोऽतिमाचम्‌ । किंविशिष्टाः कस्य धामोपयान्ति तदै ब्रूहि क्ेवित्वं मतोः मे ॥ द ययातिरुवाच-- इमं भोमं नरकं ते पतन्ति लालप्यमाना नरदेव सर्वे । ते कङ्कगोमायुपलाङनार्थं क्षितौ विवृ द्धि बहुधा प्रयाम्ति ॥ ४ तस्मादेवं बजनीयं नरेन्द्र दुष्ट लोके गहणीयं च कर्म । आस्यातं ते पाथिव सवंमेतद्‌ प्रयश्रेदानीः वद्‌ फं ते वदामि ॥ ५ अष्टक उवाच-- यदा तु तांस्ते वितुदन्ते वयांसि तथा गृधाः शितिकण्ठाः पतङ्गाः । कथं भवन्ति कथमाभवन्ति त्वत्तो भौमं नरकमहं डणोमि ॥ ६ ययातिरुवाच-- ऊर्ध्वं देहात्कर्मणो जुम्भमाणाद्यक्तं परथिव्यामनुसंचरन्ति इमं भोमं नरकं ते पतन्ति नविक्षन्ते व्षप्रगाननेकान्‌ ॥ ७ पर्थ सहस्राणि पतन्ति व्यो्नि तथाऽक्ीतिचचैव तु वत्सराणाम्‌ । तान्वै तुद्न्ते प्रपतन्तः प्रयातान्भीमा भौमा राक्षसास्तीक्ष्णदंष्राः॥ < अष्टक उवाच- यदेतास्ते सपततस्तुदन्ति भीमा भौमा राक्षसास्तीक्ष्णदष्राः ॥ कथं भवन्ति कथमाभवन्ति कथंभूता गर्भभूता भवान्ति ॥ ९ ययातिरुवाच- असुभेतः पुष्परसाुयुक्तमन्वेति सद्यः पुरुषेण सृष्टम्‌ ॥ तद्वै तस्या रज आपद्यते च स गर्भभूतः समुपैति तज ॥ १० वनस्पती नोषधीश्वाऽऽविकन्तिं अपो वायुं परथिवी चान्तरिक्षम्‌ । चतुष्पदं द्विपदं चापि सवं एवंभूता गम॑भूता भवनि ॥ १९१ अष्टक उवाच-- 4 अन्यद ु्षिद्‌ धार्तीह गभ उताहोस्वित्स्वेन कामेन याति । आपद्यमानो नरयोनिमेतामाचक्ष्व मे सशयात्पच्छतंरत्वम्‌ ॥ १२ ररीरदेहादिसमुच्छयं च चश्षुःभोते लभते केन संज्ञाम्‌ । #एतत्सर्वं तात आचक्ष्व पृष्ठः कषिचज्ञं त्वां मन्यक्षाना हि सर्वे ॥ १३ 9 * एतद्षस्थानेऽ्यं पटठोध. ड. च पर्तकेषु--एततत्वं नः सर्वमाचक्ष्व पृः कषतरन् त्वां ताकत मन्याम सवं ----------- य पतनः पवत ध्रः हे ता ता मन्यम स । एति इति । १ ग. मेऽयम? । । २ ड. च नरेण २ ड. तदा। ग ध ङ च. नन्ति न भौममन्यं नरकं शु? । ५क. ख, (दाक 1९ ग, नन्ति तिष्ठन्त व$* । ५७ ग. ष्टि व्रष्तः। < ध. च. शति परिसंवत्सरामि ॥ ता । इ. ` ततिः परसवत्सराणि । तार । ९ घ. च.नन्तेः पततः प्रपातं मीमा।१० ड. च. न्ति आपो वायुः परथिवी चा०॥ ११ ग. घ, च. भेमुता१२ग, नतस्तवाम्‌ । श। 5३ घ हाभिस ड, च. हाभिसपृच्छरयांश्च च । १८ क, मान्य हि । र, ^ # > क [ ३९ अध्यायः ] मत्स्यपुराणम्‌ । ययातिरवाच- वायुः समुत्कर्षति ग्भयोनिग्रतौ रेतः पष्पैरसानुयुक्तम्‌ । स तत्र तन्माच्रकरृताधिकारः क्रमेण सेव्ध॑यतीह गर्भम्‌ ॥ स जायमानोऽथ गृहीतमा्रः सेन्ञामधिष्ठाय ततो मनुष्यः । स भोाभ्यां वेदयतीह शब्दं सं वै रूपं परयति चश्चुषा च ॥ घ्राणेन गन्धं जिह्वयाऽथो र॑सं च त्वचा स्पर्श मनसा देवभावम्‌ । इत्यष्टकेहोपविते हि विद्धि महात्मनः प्राणभृतः शरीरे ॥ अटक उवाच- यः संस्थितः पुरुषो दह्यते वा निखन्यते वाऽपि निक्रष्यते वाँ । अभावभूतः स विनाशमेत्य केनाऽऽव्मानं चेतयते पुरस्तात्‌ ॥ ययातिरुषाच- हित्वा सोऽसून्सुप्तवक्िितच्वात्पुरो धाय सुकृतं दुष्कृतं च । अन्यां योनि पुण्यपापानुसारां हित्वा देह भजते राजसिंह ॥ पुण्यां योनिं पृण्यक्रेतो विशन्ति पापां योनि पापकृतो बजन्ति । कीटाः पतङ्गाश्च भवन्ति पापान्न मे विवक्षाऽस्ति महानुभाव ॥ चतुष्पवा द्विपदाः पक्षिणश्च तथाभूता गर्भभूता भवन्ति । आस्यातमेतन्निखिलं हि सव भूयस्तु किं प्रच्छसि राजसिंह ॥ अटक उवाच किं स्वित्कृत्वा लभते तात सज्ञां मर्त्यः भ्रष्टां तपसा विद्यया वा । तन्मे पष्टः शस सर्व यथावच्छुर्भोह्लोकान्येन गच्छेत्कमेण ॥ ययातिरुवाच- तयश्च दानं च शमो दमश्च ह्वीराज॑वं सव॑भूतानुकम्पा । स्वर्गस्य लोकस्य वदन्ति सन्तो द्वाराणि सपैव महान्ति पुंसाम्‌ ॥ सर्वाणि चैतानि यथोदितानि तपःपरधानान्यमिम्षकेण । नश्यन्ति मानेन तमोभिभूताः पुंसः सदैवेति वदन्ति सन्तः ॥ अधीयानः पण्डितंमन्यमानो यो विद्यया हन्ति यक्षः परस्य ॥ तस्यान्तवंन्तः पुरुषस्य लोका न चास्य तद्वहेतफलं ददाति ॥ चत्वारि कर्माणि म्यैकराणि मयं प्रयच्छन्त्ययथाकृतामि । मानाथिहोतमुत मानमोन मानेनाधीतमुत मामयज्ञः ॥ न मान्यमानो मुदमाददीत न संतापे प्राप्रयाचावमानात्‌ । सन्तः सतः पूजयन्तीह लोके नासाधवः साधुबुद्धिं ठभन्ते ॥ -~-----~- ६ य (1 १६ १ \9 ४. 4. २९ १७. तौ रजः पुः 1२ घ. ड. ष्यफलानुषृक्तम्‌ । ३ ड. सर्वं । * ग. रसांश्च । त्वः ५ च, वा स्वभावतः । ६ ड. लय कथमात्मा ७ घ ह.विशते। ८ ग. च. दद्‌ षट्पदाश्च; ९. घ. ^षिकेन सः १० इ, न्लमयाते भृयम्त्व क । ११ ग्‌. च. (भिपृव०। १२ ङ च. बन्तस्तु भवन्ति जो?। १३ ग ह्यपदं द्‌" | ७० भ्रीमहैपायनयमुनिप्रणीत- [ ४० अध्यायः | इति दद्यादिति यजेदित्यधीयीत मे शतम्‌ । इत्येतान्यभयान्याहूस्तान्यवर्ज्यानि नित्यशः २७ येनाऽऽश्रयं वेदयन्ते पुरार्णं मनीषिणो मानसे मानयुक्तम्‌ । तन्निःश्रेयस्तेन सेयोगमेत्य परां शास्ति प्राषटुयुः पत्य चेह ॥ २८ इति श्रीमात्स्ये महापुराणे सोमवंडो ययातिचरित एकोनचत्वारिशोऽध्यायः ॥ ३९ ॥ आदितः श्टोकानां समष्व्यङ्ा; ॥ १५४३ ॥ [ग अथ चत्वादलो ऽध्यायः । [नि अष्टक उवाच- चरन्गृहस्थः कथमेति देवान्कथं भिश्षुः कथमाचार्यकर्मा । वानप्रस्थः सत्पथे संनिविष्टो बहून्यस्मिन्सप्रति वेदयन्ति ॥ + ययातिरुवाच- आहूताध्यायी गुरुकम॑सु चोद्यतः पूर्वोत्थायी चरमं चोपशायी । मृदुदान्तो धृतिमानपमत्तः स्वाध्यायशीलः सिभ्यति बह्मचाएरी ॥ र धमागतं प्राप्य धनं यजेत दद्यात्सदैवातिथीन्भोजये । अनाददानश्च परैरदत्तं सेषा गृहस्थोपनिषत्पुराणी ॥ द स्ववीर्यजीदी व॒ जिनाच्निवृत्तो ढाता परेभ्यो न परोपतापी । तादृङ्मुनिः सिद्धिमुपेति मुख्यां वसन्नरण्ये नियताहारचेष्टः ॥ ४ अशिल्पजीवी विग्रहश्च नित्यं जितेन्वियः सर्वैतो विपमुक्तः अनोकडायी लधु किप्समानश्चरन्देशानेकचरः स भिश्चुः ॥ ५ राञ्या चया चार्भरताश्च लोका भवन्ति कामाभिजिताः इंसखेन च । तामेव रार्थि प्रयतेत विद्रानरण्यसंस्थो भवितुं यतात्मा ॥ - दृदोव परवान्व्हा चापरांस्तु ज्ञातीस्तथाऽऽत्मानमथकाविंराम्‌ । अरण्यवासी कृतं दधाति मुक्त्वा त्वरण्ये स्वशरीरधातून्‌ ॥ ७ अष्टक उवाच-- कतिस्विहेवमुनयो मौनानि कति चाप्युत । भवन्तीति तदाचक्ष्व भरोतुभिच्छामहे बयम्‌ ॥ ~ ययातिरुवाच- अरण्ये वसतो यस्य रामो भवति पृष्ठतः । यामे वा वसतोऽरण्यं स मुनिः स्याजनाधिप # % इतः परं ग्रामेऽरण्यं भवति पर्त इयन्तं ब्रन्थव्याल्यासोः ग पृक । १९. त नित्यशः । श्रुतं मे ज्राह्मगमृखदेतत्सर्वं यथातथम्‌ । ₹०। २ ग. च, मानसं । ३ग.शक्ति।*्ग मच प्रशा । क. मचथशाः । ५ ग. °वेगतो विमु 1६ क. नेकाम्बरः। ७ इ, च. यथा) <८ग. घ. “भि- ।जतशवि । ९. निरताः ।१०ग. घ. द. च. सुव ।ताः। ११ ग. च. सषेते! ५२ ग. पतिविदेः। इ. सिम दवम॒नया ददेमानेन चरन्त्यत । १३ग. च्छा ते वचः ! यः| [ ४१ अध्यायः | मत्स्यपुराणम्‌ 1 ५७१ % अष्टक उवाच-- कथसिवद्रसतोऽरण्ये रामो भवति पृष्ठतः मामे वा वसतोऽरण्यं कथं भवति प्रष्ठः ॥ १० ययातिरुवाच- न शाम्यसुपथुञीत य आरण्यो मुनिर्भवेत्‌ । तथाऽस्य वसतोऽरण्ये यामो मवति पृष्ठतः ॥ अनश्चिरनिकेतश्चाप्यगोच्रचरणो मुनिः! कोपीनाच्छादनं यावत्तावदिच्छेच चीवरम्‌ ॥ १२ यावत्माणाभिसंधानं तावदिच्छेच भोजनम्‌ । तदाऽस्य वसतो ग्रामेऽरण्यं भवति पृष्ठतः ॥ १२ यस्तु कामान्परित्यज्य त्यक्तकर्मा जितेन्द्रियः । आतिषठित मुनिर्मौनं स लोके सिद्धिमाघुयात्‌॥ धौतदन्तै कृत्तनखं सदा ्नातमटंकरतम्‌ । असिते सितक॑मेस्थं कस्तं नाचितु महेति ॥ _ १५ तपसा कितः क्षामः क्षीणमांसास्थिश्ञोणितः। दा मवति नि्दरो मुनिर्मौनं समास्थितः अथ लोकमिमं जित्वा लोक चापि जयेस्परम्‌। आस्येन तु यदाहारं गोवन्मगयते मुनिः ॥ अथास्म लोकँ: सर्वो यः सोऽमृतत्वाय कल्पते ॥ १५७ ति श्रीमात्स्ये महापुराणे सोमवंरो ययातिचरिते चत्वारि ऽध्यायः ॥ ५० ॥ आदितः श्छोकानां समष्ट्यङकाः ॥ १५६० ॥ [री अयेकचत्वार्रसो ऽध्यायः । अष्टक उवाच- कतरस्त्वेतयोः पूर्वं देवानामेति सास्यताम्‌। उभयोर्धावतो राजन्सूयाचन्दमसोरिव ॥ ? ययातिरुवाच- अनिकेतगृहस्थेषु कामव्रततषु संयतः। गाम एव चरन्मिष्चुसतयोः पूवेतरं गतः ॥ २ अप्रप्यं दौीर्धमायुश्चयः पापो विक्रति चरेत्‌। तप्येत यदि तत्क्रत्वा चरेत्सों तपस्ततः ॥ २३ यद नरहासं तदंपथ्यमाहुर्यः सेवते धममनथबुद्धिः । + असावनीराः स तथेव राजस्तदाजंवं स समाधिस्तदार्यम्‌ ॥ , अष्टक उवाच- केना तवं तु प्रहितोऽसि राजन्युवा सषग्बी दर्शनीयः सुवर्चाः । कुत आगतः कतमस्यां दिशि तभुताहोखित्पाथिवस्थानमस्ति ॥ ५ 1 * इत आरभ्य पृष्ठत इद्यन्तग्रन्धो ड. पुस्तके नास्ति । + एतदधंस्थानेऽयं पाठो ग, पुस्तके-अनाधिरस्मिश्च परे च लोके तदाजवं समर॑मतो वदन्ति 1 इति 1 + ग. च. "कामो जि°। २ ग. सर्व वेदकृताङृतम्‌ । अ?। ३ ग.कमोणं शुमाशभविवर्जितम्‌ । त * ग. च. यथा\५ड.त्वाकं वा विजयते परः| च. श्वा फं वा विजयते पर'।६ ग "कं विजयते पर 1 ७. ड. च. ककः पूर्वो । ८ इ.प्रमेषा यश्चरेक्षुः । ९ ग, अवाप्य । १० ध. ड. च. श्भ्राप्य दी? ११ च, ्ोनवि। १२ च, न्त्छोऽन्यत्ततस्तपः । य? ! १३ ग, (्द्सलयमा १४.ड. च. अन्योऽप्यन* । १५ ग, "य दतः प्र । ङ. च, द्य दूतः १६ ग, सुखी । ७२ प्रीमहिपायनमुनिप्रणीतं- [४६ अध्यायः |] ययातिरुवाच-- इमं भीमं नरकं क्षीणपुण्यः प्रवेष्टुमुर्वीं गगनादिर्रकीर्णः । उक्त्वाऽहं वः प्रपतिष्यास्यनन्तरं त्वरंन्त्वमी बह्मणो लोकपा ये ॥ ६ सतां सकाशे तु वृतः प्रपातस्ते संगता गुणवन्तस्तु सर्वे । दका ठब्धो हि वरो मंयेष पतिष्यता भूमितलं नरेन्द ॥ ७ अष्टक उवाच- पच्छामिं त्वां प्रपतन्तं प्रपातं यवि लोकाः पाथिव सन्ति मेऽ । यद्यन्तरिक्षे यदि वा दिवि भिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य भन्ये ॥ ~ ययातिरुवाच- यावत्पधिव्यां विहितं गवाश्वं सहारण्यैः पञ्चभिः षकषिभिश्च । तावह्लोका दिवि ते संस्थिता वै तथा विजानीहि नरैन्दर्भिह ॥ ९ अष्टक उवाच- | तास्ते दृदामि मा प्रपत प्रपातं येमे लोका दिवि राजेन्द्र सन्ति, यद्यन्तरिक्षे यदि वा दिवि भितास्तानाक्रम क्षिप्रममिचरंहाऽसि ॥ १० ययातिरुवाच- नास्मरद्विधोऽबाह्मणो बह्मवि् प्रतिग्रहे वर्तते राजमुख्य । यथा प्रदेयं सततं द्विजेभ्यस्तदा ददे पूर्वमहं भरेन्द्र ॥ ११ नाबाह्मणः कृपणो जातु जीवेद्ययपि स्याद्वाह्यणी वीरपत्नी । सोऽहं यदेवा तपूव चरेयं विवित्समानः किमु तत्र साधुः ॥ १२ प्रतदन उवाच- च्छामि त्वा स्परहणीयरूप परत्देनोऽहं यदि मे सन्ति छोकाः । यद्यन्तरिक्षे यदि वा दिवि श्र॑ताः कषचज्ञं तवां तस्य धर्मस्य मन्ये ॥ १३ ययातिरुवाच-- सन्ति लोका बहवस्ते नरेन्द अप्येकैक सपं शतान्यहानि । मधुच्युतो धृर्तवन्तो विश्ोकास्तेनान्तवन्तः प्रतिपालयन्ति ॥ १४ प्रतर्दन उवाच-- ,. | तास्ते ददामि पतमानस्य राजन्ये मे लोकास्तव तेष भवन्तु । यद्यन्तरिक्षे यदि वा दिवि भितास्तानाकम क्षिप्रमपेतमोहः ॥ १५ १ ग. प्रहीनः । उ । २ ग. ररयन्ति मां बर ३ ग, (पालाः । स०। * डच. (मि त्वामापः। ५ ग. प्रयतरन्तं प्रयाते । ६ ग. च. पवेतैश्च । ७ ग, ब्रसतिह्‌ । य? <ग, प्द्विधः क्षत्रिय्वंशजातः प्रः । ९ ग, “मुख्यः । य । १० क. नरेन्द्रम्‌ 1११ ग. त्वां कारिपतेः सुतोऽस्मि भ्रः। १२ ग, पविस्सरृता; । १ २३ग. ड. च, श्ससप्तान्य । १८ इ, अ. तण्क्तात्रि"। १५ ग्‌. मि मा प्रयात प्रपातंयेमे। । { ४२ अध्यायः | मत्स्यपुराणम्‌ । ७३ ययातिरुवाच- न्‌ तुल्यतेजाः सुकृतं हि कामये योगक्षेमं पार्थंवात्याधिवः सन्‌ 1 दैवादेशावापदं पराप्य विद्वांश्रेच्रुशंसं हि न जातु रजा ॥ १६ धर्म्यं मार्ग चिन्तयानो यज्ञस्य छर्यात्तपो धर्ममवेक्षमाणः । न मद्विधो धमंबद्धिहिं राजा हवं कुर्यात्करृपणं मां यथाऽऽत्थ ॥ १७ कुर्यामपूर्वं न कृतं यद्न्यर्विषित्समानः किमु तत्र साधुः । इवाणमेवं व्रुपतिं ययाति नृपोत्तमो षसुमानबवीत्तम्‌ ॥ १८ हाते श्रीमात्स्ये महपुराणे सोमवंशे ययातिचरित एकचस्वारशोऽध्यायः ॥ *१ ॥ आदितः श्लोकानां समष्ट्यङ्काः ॥ २५७८ ॥ भय द्विचत्वाररिशोऽध्यायः । वसुमानुवाच- पृच्छःम्यह वसुमानीषदश्वियंद्यस्ति लोको दिवि मद्यं नरेन्द्‌ । यद्यन्तरिक्षे प्रथितो महात्मन्कषेत्रज्ञं त्वां तस्य धर्मस्य भन्ये ॥ १ ययातिरुषाच- यदन्तरिक्षं परथिवी दिशश्च यत्तेजसा तपते भानुमा । लोकास्तावन्तो दिवि संस्थितावैते त्वां मवन्तं परतिपाछयन्ति॥ र वसुमानुवाच- तास्ते ददामि पत मां प्रपातं ये मे लोकास्तव ते वै भवन्तु । क्री णीष्वैनांस्तुणकेनापि राजन्धतिग्रहस्ते यदि सम्यक्परदु्टः ॥ द ययातिरुवाच-- „> न मिथ्याऽहै विक्रयं वै स्मरामि मया कृतं शिशव मावेऽपि राजन्‌ । कुर्यां न वेवाकृतयूर्वमन्येर्षिवित्सर्मानो दसुमन्न साधु ॥ ४ वसुमातुवाच- तस्तव टोकान््तिपद्यस्व राजन्मया दलान्यदि नेष्टः कयसते नाह तौन्वै प्रतिगन्ता नरेन्द्र सर्व लोकास्तावका वै मवन्तु॥ . ५ १ ग. (ल्यजातिः सुः 1२ ग॒ शिव पाथिवः। रह. दैववक्ाः। * ग. राजन्‌ । ५ क.ग. धर्मे।६बग, बुद्धिः प्रजानां क्रु" । ड. "बुद्धिः सदैव कु" 1७ ग, शत्य । दष्यश्च पू” 1 ८ ग. नेविधित्सः । ९ ग. “च्छामि त्वा वर । १० इ, ^कास्स्वनन्ता दिवि ये सं' । १ ग. °च । मिध्याङृतं वि°। १२क.ख, विक्रिय । १३ ङ च ^शुकाच्छङ्क. मानः । कु) १५ ग. पानः किमु तत्र साधुः । व । १५ ग, तांस्ताष्नोका-। १६ ग, तान्प्रतिपस्स्ये हि राजन्सर्वा. स्तत्रल्यानवहाय सेकान्‌ । शिः । ॥ 6. ७४ भीमदवेपायनमुनिप्रणीतं- [ ४२ अध्यायः ] शिभिरुवाच- पृच्छामि त्वां रिंभिरौकशीनरोऽहं ममापि लोका यदि सन्ति तात । यद्यन्तरिक्षे यदि वा दिषि भिताः क्षेचज्ञे त्वां तस्य धर्मस्यमन्ये॥ ६ ययातिरुवाच-- न त्वं वाचा हृदयेनापि राजन्परीप्समानी माऽवमेस्था नरेन्द्र । तेनानन्ता दिषि लोकाः स्थितता तै विद्युद्रूपाः स्वनवन्तो महान्तः ॥ ७ शिषिरुवाच- तास्त्वं लोकान्प्रतिपद्यस्व राजन्मया दत्तान्यदि नेष्टः कयरते । न चाहं तान्परतिपद्य वत्वा यत्न त्वं तात गन्तासि कान्‌ ॥ < ययातिरुवाच- यथा त्वमिन्द्रपतिमप्रभावरते चाप्यनन्ता नरदेव लोकाः । तथाद्य लोके न रमेऽन्यदत्ते तस्माच्छिबे नाभिनन्दामि वाचम्‌ ॥ ९ अष्टक उवाच- न चेदेकैकशो राजँलोकान्नः प्रतिनन्दसि । सेवे प्रदार्च तौलोकान्गन्तारो नरकं वयम्‌ ॥ १० ययातिरुवाच- यर्वहास्तद्रदृध्वं वः सन्तः सर्व्यादिदरिनः। अहं तु नाभिगृह्णामि यत्क्रृतं न मया पुरा ॥ ११ अदिप्समानस्य तु मे यदुक्त न तत्तथाऽस्तीह नरेन्द्रसिंह ! अस्य प्रदानस्य यदेव युक्तं तरयैव चानन्तफलठं भविष्यम्‌ ॥ १२ अष्टक उव्राच-- कस्यैते पापिहश्यन्ते रथाः पश्च हिरण्मयाः) उचैः सन्तः प्रकाशन्ते ऽवलन्तोऽथिश्िखा इव ययातिरुवाच- - +मवतां मम चेवेते रथा भान्ति हिरण्मयाः । आरुटयतेषु गन्तव्ये मवद्धिश्च मया सह 1 १४ अष्टक उवाच-- आतिष्ठस्व रथं राजन्विक्रमस्व विहायसा । वयमप्यनुयास्यामो यदा कालो भविष्यति ॥ १५ ययातिरुवाच-- सर्वैरिवानीं गन्तव्यं सह रेवर्गो जितो यतः! एष वो विरजाः पन्था हर्यते देवसद्रेगः ॥ १६ शौनक उवाच- तेऽभिरुद्य रथान्सर्वे प्रयाता नृपते नृपाः । ओक्रामन्तो दिवि मान्ति धर्मेणाऽऽवृत्य रोदसी १५ % एतदधंस्थानेऽयं पाठश्च. प्रस्तके यानारुह्य नरो लोकानाभिधावति राश्वतान्‌ इति । + एतच्छलोकस्थनिऽयं पाठो ग. पुस्तके-युष्माकमेते दृश्यन्ते रथाः पश्च हिरण्मयाः । यानारह्य नरो लीकानभिवाजकछछ(^त शाश्वतान्‌ । इति । १ ग, नो नावमन्ताऽसि राजन्‌ ! तेः। २ ग. सस्ते । अहं च त्वां प्रतिपत्स्य हिद्ः?। ३ ड. परह द्‌” । च. 'पतस्येऽ्य । * क. ख. घ. लेके 1 ५ घ. सर्वै, ६ घ. ड, च, ्व भवते गन्ता । ५ ग. ध. ड. च. रदर्हौऽहं तद्वदध्वं स । < ग. ड. च. ध्याभिद्‌ः § ९ ग. यस्य । १० इः. प्र दिष्टम्‌ । ११ ड, ज्वलिताः । १२ ग. स्वजिता वयम्‌ । १३ ग, द्रनः। श" । १५क. ख, ग, घ, जआकमन्तो। [ ४२ अध्यायः | मत्स्यपुराणम्‌ । ५५ अष्टक उवाच-- अहं मन्ये पुरवमेोऽभमिगन्ता सखा चेन्द्रः सवथा मे महात्मां । कस्मादेवं रि भिरीशीनरोऽयमेकोऽत्ययात्सर्ववेगेन वाहान्‌ ॥ १८ ययातिरुवाच- अव्द्देवयानाय यावद्वित्तमंनिन्दितिः। उश्शीनरस्य पुत्रोऽयं तस्माच्छ्रेष्ठो हि वः रिबिः॥१९ वानं रहौचं सत्यमथो ह्यहिंसा हीः भ्रीस्तितिक्षा समताऽभनृ्स्यम्‌ । राजन्त्येतान्यथ सवांणि राजि शिबौ स्थितान्यप्रतिमे सुबुद्धया ॥ एवं वत्तं ह्वी निषेवी विभति तस्माच्छिरिरभिगन्ता रथेन ॥ २० शोनक उवाच- अथाष्टकः पुनरेवान्वपृच्छन्मातामहं कोतुकादिन्दकल्पम्‌ । पुच्छामि त्वां नृपते ब्रूहि सत्यं कुतश्च कश्चासि कर्थं त्वमागाः ॥ क्रतं त्वया यद्धि न तस्य कर्ता लोके त्वदन्यो बाह्मणः क्षञ्चियो वा॥ २१ ययातिरुवाच- | ययातिरस्मि नहुषस्य पुत्रोः परोः पिता सार्वभौमस्त्विहाऽऽसम्‌ गुदं मन्त्रं मांभकेभ्यो जवीमि मातामहो मवतां सुप्रकाशः ॥ २२ सवांभिमां प्रथिवीं निजिगायं ऋद्धं महीमद्वां बाह्यणेभ्यः । मेध्यानश्वान्निकशस्तान्मुरूपांस्तदा देवाः पुण्यभाजो भवन्ति ॥ २३ अदामहं पृथिवीं बाह्मणेभ्यः पूर्णामिमामसिलान्नैः प्रशस्ताम्‌ । गोभिः सुवर्णैश्च धनैश्च मुख्यैरदवाः सनागाः रार्तशस्त्ववुदानि ॥ २४ सत्येन मे द्योश्च वसुंधरा च तथेवाथिर्ज्वटते मानुषेषु । न मे वृथा व्याहृतमेव वाक्यं सत्यं हि सन्तः प्रतिपूजयन्ति ॥ २५ साध्व्टंक प्रनवीमीह सत्यं प्रतर्दनं वसुमन्तं शिबिं च । ,, सर्वे देवा मुनयश्च लोकाः सत्येनं पूज्या इति मे मनोगतम्‌ ॥ ६ यो नः सवजितं सर्द यथावृत्तं निवेदयेत्‌। अनसूयुद्विजग््येभ्यः स भजेन्नः सलोकताम्‌ ॥ दौनक उवाचं- एवं राजन्स महात्मा ययातिः स्वदौहितैस्तारितो मि्ररव्येः \ त्यक्त्वा महीं परमोदारकर्मा स्वर्ग गतः कर्मभिर्व्याप्य पृथ्वीम्‌ ॥ २८ १ग न्ये एक एवास्मिग-ः। रग. "त्मा तेषामेकः शिः ।३ ब तद्धितः । »* ग. "छोऽभवदिकि.दाः। ५ग. तपः । ड. दमः। ६ क. भमेषुब्‌-। ७ग.सूपं। ८ ग.चघ.ड.च, ्वेधोबिः। ९ क ख. मा ।-१०ग. जितां मोमयप्रस्ये ह्यद । ११ ख. "्यस्वद्धां । १२ ग. इ, च. "खिलं सवैरस्नैः । गे 1 १३ ग. गोभिश्च हेरा च.धने. पूर्णा तश्रा? । १४ ग. "तमव? । १५ ग. कयं तदा सयं ध्रच्छतः खयमहुः । सा" । १६ ग. ढ, ९छकेप्र' ॥ १७ ग. न तष्टा ई । १८ छ, स्वय स्वभे ! १९ म. (जितः सवौन्यया*। २० ग. "जातिभ्यः । क, ध. (्जप्रिभ्यः । २११. सवैराजा समः। २२१ च, श्वसिहः। ्ः। श. चदन्ला। प्यः । ७६ भीमहै पायनमुनिप्रणीतं- [ ४३ अध्यायः | एवं सर्वं धिरतरतो यथावदास्यातं ते चरितं नाहुषस्य । वशो यस्य प्राथेतं पौरवेयो यस्मिातस्तवं मयुजन््रकत्पः ॥ २९ इति श्रीमात्स्ये महापुराणे सोमवंशे ययातिचरिते द्विचत्वास्शोऽध्यायः । + २॥ आदितः श्टोकानां समष्टयङ्काः ॥ १६०७ ॥ अथ त्रिचत्वारिशोस्ध्यायः । # सूत उवाच- इत्येतच्छीनकाद्राजा शतानीको निक्षम्य तु) विस्मितः परया रीत्या पूर्णचन्द्‌ इवाऽऽबमीं पूजयामास च्रृपतिर्विधिवच्चाथ शोनकम्‌। रलैर्गोभिः सुवर्णैश्च वासोभिधिविचैस्तथा ॥ २ प्रतिगृह्य ततः सर्वं यद्राज्ञा प्रहिते धनम्‌ । वत्वा च बाह्मणेभ्यश्च शोनकोऽन्तरधीयत ॥ ३ कषय ऊचुः- ययातेर्वशमिच्छामः श्रोतुं विस्तरतो वद्‌ । यदुपरमृतिभिः पूर्रर्यदा लोके परतिष्ठितम्‌॥ ४ सूत उवाच- यदोवंशं पवक्ष्यामि ज्येषठस्योत्तमतेजसः। विस्तरेणाऽऽनुप्यां च गदतो मे निबोधत ॥ «५ यदोः पुत्रा बभूवु पश्च देवसुतोपमाः । महारथा महेष्वासा नामतस्तान्निबोधत ॥ £ सहस्रजिरथो ज्येष्ठः कोटर्नलि.ऽन्शिको खः । सहस्रजेस्तु दायादो शतजिर्नाम पाथिवः॥ ७ शतजेरपि दायादाख्रयः परमकीेयः। हैहयश्च हयश्चैव तथा वेणुहयश्च यः ॥ < हहयस्य तु दायादो धर्मनेचः प्रतिश्च॒तः। धर्मनेतस्य कुन्तिस्तु संहतस्तस्य चाऽऽत्मजः ॥९ संहतस्य तु दायादो महिष्मान्नाम पाथिवः। आसीन्महिष्मतः पुरो रंद्रभरण्यः प्रतापवान्‌१० वाराणस्याममभूद्राजा कथितं पूवमेव तु। रदशरेण्यस्य एुवोऽमूददुरदभो नाम पाथिवः॥ ? १ दुदमस्य सुतो धीमान्कनको नाम वीर्यवान्‌ । कनकस्य तु दायादाश्चत्वारो लोकविश्रुताः १२ ृतवीः कृताभिश्च करैतवमां तथैव च। कृतौजाश्च चतु्थोऽमूत्कृतवीयत्तितोऽनुनः ॥ १३ जतः करसहस्रेण सतद्वीपेश्वरो नृपः । वषांयुतं तपस्तेपे दुश्चरं प्रथिवीपतिः ॥ १४ वृत्तमाराधयामास कातवीयोऽचिसंभवम्‌ । तस्मे दत्ता वरास्तेन चत्वारः पुरुषोत्तम ॥ १५ पूवं बाहुसहस्रं तु स वरे राजसत्तमः। अधर्म चरमाणस्य सद्धिश्चापि निवारणम्‌ ॥ १६ युद्धेन परथिवी जित्वा धममेणेवानुपाटनम्‌। सङ्खामे वर्तमानस्य वधश्चैवाधिकाद्धवेत्‌ ॥ १७ तेनेयं थिवी सर्वां सद्वीपा सपर्वता । संभोदधिपरिक्षिता श्षाननेण विधिना जिता ॥ १८ ---~-- ~~~. -----~- # इत आरभ्य लोके प्रतिष्टितमियन्तम्रन्थः क. च पुस्तकयोना ति । 9 ग एतत्सव विस्तरदोऽथ ताव) २क. सख घ. ड. च कौरवेयो! ३ हः "तोऽनघ । य॒ु०, = ड़, गतिभि. गकेयदा लोके प्रतिष्ठितः । सृ^1५ क. खोऽभिकोरनुः । स" । ङ. छोऽजिकोऽलक्रः ; स^ । च. "लो ऽजिको रधुः । सपना (2 [ ४३ अध्यायः | भत्स्यपुराणपर्‌ । ७७ भजने बाहुसहस्रं वै इच्छ तस्तस्य धीमतः, रथो ध्वजश्च संजज्ञ इत्येवमनु्युश्चम ॥ १९ द्रा यज्ञसहस्राणि राज्ञां द्वीपेषु वै तदा । निर्मलानि त्तानि श्रूयन्ते तस्य धीमतः ॥ २० सवे यज्ञा महारोज्ञस्तस्याऽऽसन्भूरिदि क्षिणाः। स्वे काञ्चनयूपास्ते सवाः काश्चनदेदिकाः ॥ सवे देवेः समं प्रापतर्विमोनस्थरलेकृताः । गन्धर्वैरप्सरोभिश्च नित्यमेवोपञ्लोभिताः॥ २२ तस्य यज्ञे जगो गाथां गन्धर्वो नारदस्तथा । कार्तवीर्यस्य राजर्षेम॑हिमानं निरीक्ष्य सः ॥ २३ न जनं कार्तवीयंस्य गति यास्यन्ति क्षञ्नियाः। यततैद्नैस्तपोभिश्च विक्रमेण शतेन च ॥ २४ स हि सप्तसु द्वीपेषु खड्गी चक्री शरासनी । रथी द्रीपान्यनुचरन्योगी पश्यति तस्कराम्‌॥२4 पश्चाशीतिसहस्राणि वषाणां स नराधिपः। स सर्वरत्नसंपूर्णश्चक्रवर्ती अभूव ह ॥ २६ स एव पशुपालोऽमूर्कषच्रपाठः स एव हि। स एव वृष्ट्या पर्जन्यो योगित्वाद्ुनोऽमवत्‌॥ २५ योऽसौ बाहुसहस्रेण ज्याघातकठिनत्वचा । माति रस्मिसहस्रेण श्ारदेनेव भास्करः ॥ २८ एष नागं मनुष्येषु माहिष्मत्यां महाद्युतिः, कर्कोटकसुतं भित्वा पुर्यां तत्र न्यवेश्षायत्‌ ॥ २९ एष वेग समुद्रस्य प्रावृट्काले भजेत वे । क्रीडन्नेव सुखोद्धिन्नः परतिस्रोतो महीपतिः ॥ ३० लंलता कीडता तेन परतिसग्दाममािनी । ऊभिश्रुङटिसंजासाचकिताऽभ्येति नर्मेदा॥ ३१ एको बाहुसहस्रेण वगाहे स मंहाणंवम्‌। करो्ुदव््तवेगां तु नंदा परावृदद्रताम्‌॥ ३२ तस्य बाहुसहस्रेण क्षोभ्यमाणे महोदधौ । मवन्त्यतीव निशरेष्टाः पाताटस्था महासुराः॥ ३३ चूर्णीक्रतमहावी वचिटीनमीनमहातिमिम्‌। मारुताविद्धफेनीधमावर्ताकिप्दुः सहम्‌ ॥ ३४ करोत्यालोडयन्नेव दौःसहस्रेण सागरम्‌ । मन्द्रक्षोभचकिता ध्यभृतोत्पादराङ्किताः ॥ ३५ तदा निश्चलमूर्धानो भवन्ति च महोरगाः । सायाह्ने कदलीखण्डा निर्वातस्तिमिता इव ॥३६ र्वं बद्ध्वा धनुर्ज्यायामुस्सिक्तं पश्चमिः शरैः । लङ्कायां मोहयित्वा तु सबलं रावणं बलात्‌ ॥ निजित्य बद्ध्वा चाऽऽनीय माहिष्मत्यां बवन्ध च। ततो गत्वा पुलस्त्यस्तु द्यञ्जनं संप्रसादयन्‌ मुमोच रक्षः पीलस्त्यं पुलस्त्येनेह सान्त्वंतम्‌। तस्य बाहुसहस्रेण बभूव ज्यातलस्वनः ॥ ३९ युगान्ताभ्रसहस्रस्य आस्फाटस्त्वशनेरिव । अहो बत विधेर्वर्यं मार्गवोऽयं यदाच्छिनत्‌ ॥ तद्रे सहस्रं बाहूनीं हेमतालवनं यथा । यत्ाऽऽपवस्तु संक्ृद्धो ह्युं शप्तवान्धभुः ॥ ४१ यस्माद्रनं प्रदग्धं वे विश्रतं मम हैहय । तस्मात्ते दुष्करं कर्म कृतमन्यो हररेष्यति+ + ॥४२ * एतदधस्य नेऽ पाठो इ पुस्तश्न--यज्ञेवुमुवभश्च यजतस्तस्य धीमत इति । + इनः परमेतद्र्धं वतते ह, पुस्त-अजेनो नाम कौन्तेयो न च रःजभविष्यति हाते । + इतउतरमेतदर्थ वतैते ग. च. पस्तकयोः भागैत्रो रामना. मेति स त्वामनिभग्रिष्यति इति । १ग. यज्ञे, रक. ख.रज्ञा।ग राज्ञो द्वीः। ३ ग. निगतानिच त्रेः । ४ ड. वित्तानि। ५ ङ राज तस्य। ६ ड. (मानैः स्वैरः । ७ ग. समग्र । ड. सवरलैः सुसपृण््'। ८ ग. च.राजा।९ ग. घ. ठ. च. पुरीं । ५० ग, ड. (डन्निव मुखो? । ११ ड. “लनाः कऋडितास्तेन, १२ ड. “नी । यस्य भरुकुटीसत्र्ता श्वा । १३ ग. एष एव महाबाहरयगाढो म । १४.क. ख. महाणवः । १५ ग. 'रोखमृगवेगं तमकालप्राच्च दण्डवत्‌ । त । १६ क. श्युह्यतवे? । १७ क. °इह्यताम्‌ । १८ ग. नता॥ १९ ग. घ्‌. ङ. च एष । २०ग. न्वितः । त । २१ इ, “नां हैम॑ताः।२२घ. ह. च. तथा। २३ ग. संक्रोधादजै'। ७८ ध्री महैपायनयुनिप्रणीत- [ ४४ अध्यावः | छित्वा बाहुसहस्रं ते प्रथमं तरसा बली । तपस्वी बाह्यणश्च त्वां स वधिष्यति मार्गवः ॥ सूत उवःच- तस्य रामस्तदा त्वासीन््त्युः शापेन धीमतः । वरश्चैव तु राजर्षेः स्वयमेष वृतः एुरा ॥ ४४ तस्य पुत्रात त्वासीत्पञ्च तत्र महारथाः । कृतास्रा बलिनः जुरा धर्मात्मानो महाबलाः ॥ ४५ शूरसनश्च शूरश्च धृष्टः करोषटुस्तथेव च । जयध्वजश्च वैकतां अवन्तिश्च विर्ापते॥ ४६ जयध्वजस्य पुरस्तु तालजङ्घो महाबलः । तस्य पुरशतान्येव तालजङ्घा इति श्रता? ४७ तेषां पञ्च कुलाः स्याता हेहयानां महात्मनाम्‌ \ वी तिहोचाश्च शार्याता भोजाश्चावन्त- यस्तथा॥ ४८ ङरुण्डिकेराश्च विक्रान्तासतालजङ्घास्तथेव च । वीतिहोचसतश्वापि आनर्तो नाम वीयवान दुजेयस्तस्य पुचस्तु बभरवामिच्रकर्शनः ॥ ४९ सदावेन महाराज प्रजा धमेण पालयन्‌ । कार्तवीयांजुंनो नाम राजा बाहुसहर्घवान्‌ ॥ ५० येन सागरपयन्ता धनुषा निजिता मही । यस्तस्य कीतयेन्नाम कल्यमुत्थाय मानवः ॥ ५१ न तस्य वित्तनाशः स्यान्नष्टं च लभते पुनः । कार्तवीयंस्य यो जन्म कथयेदिह धीमतः ॥ यथावस्स्विष्टपुतात्मा स्वर्गलोके महीयते ॥ इति श्रीमात्स्ये महापुराणे सोमवंशे ययातिचरिते त्रिचत्वा्रिशोऽध्यायः ॥ *३ ५ आदितः श्टोकानां समष्ट्यङ्ाः ॥ १६५९ ५ अध चतुशत्वारिंशोऽध्यायः + ऋषय ऊचः कमथ तद्वनं दग्धमापवस्य महात्मनः! कार्तवीर्येण विक्रम्य सूत प्रब्रूहि ततः ॥ ५ रक्षिता स तु राजिः प्रजानामिति नः श्रतम्‌। स कथं रक्षिता भूत्वा अदृहत्त्तपोवनम्‌॥ २ सूत उवाच- आदित्यो द्विजरूपेण कर्तवीर्यमुपस्थितः। तुभिमेकां प्रयच्छस्व आदित्यो ऽदं नरेश्वर ॥ ३ राजोवाच-- भगवन्केन तु तिरते भवत्येव दिवाकर । कीरं मोजनं दनि श्रुत्वा तु विदधाम्यहम्‌ ॥ ४ आदित्य उवाच-- स्थावरं देहि मे सर्वमाहारं ददतां वर। तेन तृप्तो भवेर्यवे सामे तुपिर्हि पार्थिव ॥ ५ कातवीयं उवाच- न दाक्याः स्थावराः सवे तेजसा च बलेन च । निर्दग्धुं तपतां भ्रष्ठ तेन त्वां पणमाम्यहम्‌ ॥ & आदित्य उवाच- ९ तुष्टस्तेऽहं शरान्द ग्नि अक्षयान्स्व॑तोमुखात । ये प्रकषिषा ज्वलिष्यन्ति मम तेजःसमन्विताः ॥ "~ ~~~ ~~~ १ कर पपन । २क.ख. ष. ३, धमना । ३ ग. महाभरज्ञः। "ग. (लर्‌ । ये९। ५ ट, दम्य भारव। ग. च. ये सिप्राः प्रज्वं | ५५ ध [ ४४ अध्यायः |] मत्स्यपुराणम्‌ । ७९, आविष्टा मम तेजोभिः शोषयिष्यन्ति स्थावरान्‌। ्ष्कान्भस्मीकरिष्य न्ति तेन तुिन॑राधिष सूत उवाच- ततः रारांस्तदादित्यस्त्वञ्जनाय प्रयच्छत । ततो ददाह संप्रोप्तान्स्थावरान्सर्वमेवच ॥ ९ मामांस्तथाऽऽश्रमां धेव घोषाणि नगराणि च। तपोवनानि र्याणि वनान्युपवनामि च ॥ एवं प्रचीमन्वदेहत्ततः सर्वा स दाक्षिणाम्‌ । निवक्षा निस्तृणा भू मिर्ह॑ता घोरेण तेजसा ॥ ११ एतस्मिन्नेव काठे तु आपवो जलमास्थितः। दङ्ञ वषंसहस्राणि तजाऽऽस्ते स महानृषिः ॥ पूर्णे बते महातेजा उद्तिषठंस्तपोधनः। सोऽपरयदृाश्रमं दग्धम्जुनेन महामुनिः ॥ १३२ क्रोधाच्छराप राजि कीर्तितं वो यथा मया । क्रोष्टोः शुणुत राजर्पर्वशामुत्तमपौरुषम्‌ ॥ १४ यस्यान्ववाये संभूतो विष्णुवृष्णिङधलोद्रहः। करोष्टोरेवाभव्पुन्नो व्रजिनीवान्मर्हारथः॥ १५ वजिनीवतश्च पुत्ौऽभूर्स्वाहौ नाम महाबलः । स्वाहपुत्रोऽमवद्राजन्चुषडङ्गुर्वदतां वरः ॥१६ सै तु परसूतिमिच्छन्वे रुषरर्ः सोम्यमात्मजम्‌। चित्र धिज्नरथश्चास्य पुः कर्मभिरन्वितः ॥ अथ चैजरथिर्वीरो जज्ञे विपुलदक्षिणः शाशदिन्दुरिति ख्यातश्चक्रवतीं बभूव ह ॥ १८ अच्रानुवंङश्टोकोऽयं ग#तस्तस्मिन्पुराऽमवत्‌। शशबिन्दोस्तु पुत्राणां शतानामभवच्छतम्‌ धीमतां चाभिरूपाणां भूरिद्रविणतेजसाम्‌। तेषां शतप्रधानानां परथुसाहा महाबलाः ॥ २० पथुश्रवाः प्रथुयशाः प्थुधमां पृथुजयः । पुथुकीतिः पृथुमना राजानः शशबिन्दवः ॥ २१ हसन्ति च पुराणज्ञाः पृथुभ्रवसमुत्तमम्‌। अन्तरस्य सुयज्ञस्य सुयज्ञस्तनयोऽभवत्‌ ॥ २२ उना तु सुयज्ञस्य यो रक्षन्पथिवीमिमाम्‌। आजहाराश्वमेधानां शतमुत्तमधार्मिकः ॥ २३ तितिक्षुरभवत्पुत् ओशनः शच्जुतापनः। मरुत्तस्तस्य तनयो राजर्षीणामनुत्तमः॥ २४ आसीन्मरुत्ततनयो वीरः कम्बल बर्हिषः। पुत्रस्तु रुक्मकवचो विद्रान्कम्बलबर्हिषः ॥ २५ निहत्य रुक्मकवचः परान्कवचधारिणः। धन्विनो विविधैर्बाणैरवाप्य प्रथिवीमिमाम्‌ ॥२६ अश्वमेपे ददौ राजा बाह्यणेभ्यस्वु दक्षिणाम्‌ । यजे तु रुक्मकवचः कदा चित्परवीरहा ॥ २७ जजिरे पश्च पुत्रास्त्‌ महावीर्या धनुभृतः। रुक्मेषुः पथुरुक्मश्च ज्यामघः परिघो हरिः ॥ २८ परिघं च हरिं चैव विदेदहेऽस्थापयप्पिता। रुक्मेषुरभवद्राजा परथुरुक्मस्तदाश्रयः ॥ २९ तेभ्यः प्रवाजितो राज्याज्ज्यामघस्तु तदाश्रमे । प्रशान्तश्चाऽऽश्रमस्थश्च बाह्यणेनावदोधितः जगाम धनुरादाय देशमन्यं ध्वजी रथी । नर्मदां नरप एकाकी केवलं वृत्तिकीमतः॥ ३१ ऋक्षवन्तं गिरिं गत्वा भुक्तमन्येरुपाविशत्‌। ज्यामघस्याभवद्धार्या चैत्रा परिणता सती ॥ अपुत्रो न्यवसद्राजा मार्यामन्यां न विन्दत । तस्याऽऽसीद्विजयो युद्धे त्न कन्यामवाप्य सः मायामुवाच सवासात्स्नुषेयं ते शचिस्मिते। एवमुक्ताऽअवीदेने कस्य चेयं स्नुषेति च ॥ ३४ राजोवाच- यरते जनिष्यते पुरस्तस्य भायां मविष्यति। तस्मात्सा तपसोग्रेण कन्यायाः संप्रसूयत ॥ ३५ क १ग. ड च. "रिष्यामितेः।२ ग. च, राप्य स्थाव"। ३ ड. धवं सरवे समद र्ग. घ. च. प्राचीं समद०। ५ क, "दहं ततः । ६ ग, 'हायशाः । वृ? ५७. ङ. स तस्प्रसू । < घ. ढः, “ङ्गुः सोऽग्रथमा०। ९. च. भनन्तरस्य यः ॥ १०ग.च, द्द्द्राजा । ११ ग कृतर; ऋ-। १२बग. इ, नन्दाति। त" । १३ग. च, तस्यां स तः। ८० भरीमदे पायनमुनिप्रणीर्त- [ ४४ अध्यायः [| पुं विदर्भं सुभगा चैवा परिणता सती । राजपुञ्यां च विद्वान्स स्नुषायां कथक्घे शिकौ ॥ लोमपाद तृतीयं तु पुं परधार्मिकम्‌ ॥ ३६ तस्वां विद्र्भोऽजनयच्छूरात्रणविशारदान्‌। लोमपादान्मनुः पुती ज्ञातिस्तस्य तु चाऽऽमजः कैशिकस्य चिदिः पुचो तस्माच्ैया नृपाः स्ताः । क्रथो विदर्भपुत्रस्तु ङुम्तिरतस्याऽऽत्म- जोऽभवत्‌ ॥ ३८ कुन्तेधृ्टः खतो जज्ञे रणधृष्टः प्रतापवान्‌ । धटस्य पुत्रो धमात्मा निवृतिः परवीरहा ॥ ३९ तदेको निरते: पुज नाक्नासतु विदूरथः । दश्ाहस्तस्य वर पुतो व्योमस्तस्य च व स्मृतः ॥ वाशाहाचैव व्योमान्त पुत्रो जीमूत उच्यते ॥ ४० जीमूतपुत्रो विमलस्तस्य भीमरथः सुतः। सुतो मीमरथस्याऽऽसीस्स्ृतो नवरथः किल ॥४ | तस्य चाऽऽसीदृहढरथः शाफुनिस्तस्य चाऽऽत्मजः। तस्मात्करम्भः कारम्मि्दैवरातो बभूवह देवक्षत्रोऽमवद्राजा दैवरातिमहायदाः। देवगर्भसमो जज्ञे देवनक्षजनन्दनः ॥ ४३ मनाम महातेजा मधोः पुरवसस्तथा । आसीत्पुरवसात्पुजः पुरुद्रान्पुरुषोत्तमः ॥ ५४ जन्तुजजञेऽथ वैवुर््या मदरसेन्यां पुरुदरतः । रेश््वाकी चाभवद्धायां जन्तोस्तस्यामजायत४५ सात्वतः सत्त्वसंयुक्तः सात्वतां कीर्तिवर्धनः । इमां रिभृटि विज्ञाय ज्यामघस्य महात्मनः ॥ भजावानेति सायुज्यं राज्ञः सोमस्य धीमतः ॥ | ४६ सात्वतान्सत्वसंपन्नान्कोङाल्या सुषुवे सताम्‌ । मजिनं मजमानं तु दिव्यं देवाव्धं रुप ॥ ४७ अन्धकं च महाभोजं वृष्णि च यदुनन्दनम्‌ । तेषां तु सगोश्त्वारो विस्तरेणेव तच्छृणु ॥ ४८ मनमानस्व चु ख्यां बाह्यकायां च वाह्यकाः। सृञ्जयस्य सते दे ठु वाह्यकास्तु तदाऽभवन्‌ ॥ तस्य भार्ये मगिन्यौ दे सुषुवाते बहन्सृतान्‌। निमिं च कृमिलं चेव वृष्णि परपुरंजयम्‌ ॥ ते बाह्यकायां सृञ्य्यां भजमानाद्विजज्जिरे ॥ ५० यज्ञे देवावृधो राजा बन्धूनां मिंच्रवर्धनः । अपृ्रस्त्वभवद्राजा चचार परमं तपः पत्रः सवंगुणोपेतो मम भूयादिति स्पुहन्‌ ॥ ५१ संयोज्य मन््रमेवाथ पणारिाजलमस्पृशत्‌। तदोपस्पर्शानात्तस्य चकार पियमापगा ॥ ५५२ कल्याणेत्वान्नरपतेस्तस्मै सा निश्नगोत्तमा । चिन्तयाऽथ परीतात्मा जगामाथ विनिश्चयम्‌ नाधिगच्छाम्यहं नारीं यस्यामेव विधः सुतः । जायेत तस्माद्द्याहं मवाम्यथ सहस्रशाः ॥ ५४ अथ भूत्वा छुमारी सा बिभ्रती परमं वपुः । ज्ञापयामास राजानं तामियेष महाबतः ॥ ५५ अथ सानवमेमासि सुषुवे सरितां वरा। पुज सर्वगुणोपेतं बभ्र देवावृधान्चुपात्‌ ॥ ५६ अनुवंशो पुराणज्ञा गायन्तीति परिश्रुतम्‌ । गुणान्देवावृधस्यापि कीयन्तों महात्मनः ॥ ५७ यथेव शणुमो दराद्पर्यामस्तथाऽन्तिकात्‌ । बभ्रुः भ्रष्ठ मनुष्याणां देवेर्द्वावृधः समः॥ ५८ षरिश्च पूर्वपुरुषाः सहस्राणि च सप्ततिः एतेऽग्रृतत्वं सप्राता बभ्रदिंवार्वुधाञ्चुप ॥ ५९ यज्वा दानपतिर्वरो बह्मण्यश्च हढवतः । रूपवान्सुमहातेजाः श्रुतवीयंधरस्तथा ॥ 9 अथ कङ्कस्य दुहिता सुषुवे चतुरः सुतान्‌ । कुररं भजमानं च शं शि कम्बलबर्हिषम्‌ ॥ ६१ १ग. ड. विद्वास।२ ग. श्री दुत्ति०।३ष. तरिक्षो। च -धुनाम म?।५ग. कीर्तिवर्धनः! ६ च. णवं र ७ ग. महीपतिः । ८ ग, इ, च, षात्‌ । य"! ९य. न्नतप्रष्ठो चः) १.्‌, च, इामिक? । ड, दाशे क ह | [ ४४ अध्यायः |] मत्स्यपुराणम्‌ । ८ कुष्रस्य स॒तो वृष्णिधरष्णेस्तु तनंयो धृतिः। फपोतरोमा तस्याथ तैत्तिरिस्तस्य चाऽऽव्मजः ॥ तस्याऽऽसौत्तयुज॑ः सर्पा विद्वान्पुत्रो नलः किल । ख्यायते तस्य नाश्ना सं नन्दनो ररन्दुभिः॥ तस्मिन्प्रवितते यज्ञे अभिजातः पुनर्वसुः । अश्वमेधं च पुत्रार्थमाजहार नरोत्तमः ॥ ६४ तस्य मध्येऽतिराचस्य सभामध्यात्समुत्थितः । अतस्तु विद्रान्कर्मक्लो यञ्वा दाता पुनर्वसरः ॥ तस्याऽऽसीत्पुतरमिशरुनं वभूवाविजितं किल । आहुकश्चाऽऽहुकी चैव स्यति मतिमतां वैर ६६ इमाश्चोद्‌ाहरन्त्यत्र श्टोकान्प्रति तमाहुकम्‌ । सोपासङ्गानुकर्षाणां सध्वजानां वरूथिनाम्‌॥ रथानां मेषघोषाणां सहस्राणि दृशेव तु। नासत्यवादी नातेजा नायज्वा नासहस्रद्‌ः ॥ ६८ नाद्यचिनाप्यविद्रान्हि यो भोजेष्वभ्यजायत । आहुकस्य भूति प्राप्ता इ्येतदट तदुच्यते।॥६९ आहुकश्चाप्यवन्तीषु स्वसारं चाऽऽह कीं ददौ । आहुकात्कारयदुहिता द्रौ पुत्री क्षमसूयत५७० देवंकश्चोग्रसेनश्च देवगर्भसमावुभौ । देवकस्य सुता वीरा जज्ञिरे विदशोपमाः॥ ७१ देववानुपदेवश्च सुदेवो दैवरक्षितः । तेषां स्वसारः सप्ताऽऽसन्वयुदेवाय ता ददौ ॥ ५२ देवकी श्रुतदेवी च मिदेवी यशोधरा । भीदेवी सत्यदेवी च सुतापी चेति सप्तमी ॥५३ नवोयसेनस्य सुताः कंसस्तेषां तु पर्वजः। न्यग्रोधश्च सुनामा च कड: शङ्कुश्च भूयसः ५४ अजभू राष्पाटश्च युद्धमुष्टिः सभरष्ठिदः । तेषां स्वसारः पश्चाऽऽसन्क॑सा कंसवती तथा ॥ सुतन्तु रा्टपाली च कङ्का चेति वराङ्गनाः! उथ्रसेनः सहापत्यो व्याख्यातः कुङुरोद्धवः ५६ भजमानस्य पुत्रोऽथ रथिमुर्यो विदूरथः । राजाधेदेवः छ्यरश्च विदूरथसुतोऽभवत्‌ ॥ ५७ राजाधिदेवस्य सुतौ जज्ञाते देवसंमिता । नियमवर्तध्रधानौ शोणाश्वः श्वेतवाहनः ॥ ५७८ दोणाश्वस्य सुताः पश्च शरा रण विशारदाः! शमी च देवमा च निङ्कुन्तः श करशञ्चु जित्‌ दांमिपुचः प्रतिक्षत्रः प्रतिक्षत्रस्य चाऽऽ्मजः्रतिक्चित्रः उतो भोजो हदीकस्तस्य चाऽऽत्मजः हदीकस्याभवन्पुत्रा दा भीमपराक्रमाः । छर तवमा ऽग्रजस्तेषां शत धन्वा च मध्यमः ॥ ठ, क्यमभत्र. ग्यम । ५ ड. च. असंपन्नमि"। ६ ग हृते । ७ ग. च. यज्ञो। ८क गतान्दिति० । ग च.गते। ९ग च. "््यम. युवन्‌ ॥ हृतं न । १० ग. धृतं । ङ. त । ११ग. च. वा पृता। १२ ग च. भ्न्ाप्याययन्ति वै प्र । १३. ड, वनन्ति वै । प्रः। १४ च. संरच्य । १५२. 'भिष्ठुत , १६..ड, च यक्रह्य। १७ घ, ड, द्ध नास्तीतिमे मनः नी । १८ ग, पत्ति वोऽर्थं विधा | ८८ श्रीमद पायनमुनिप्रणीतं- [ ४७ अध्यायः ] वास्याभ्यहं महादेवं मन्त्रार्थं विजयौवहम्‌ । अप्रतीपांस्ततो मन््रान्देवातमाप्य महेश्वरात्‌ ॥ युध्यामहे पुनदँवां स्ततः भराप्स्यथ वे जयम्‌ ॥ ७५ ततस्ते कृतसंवादा देवानूचुस्तदा ऽस॒राः। न्यसतशाखा वयं सवे निःसंनाहा रथेधिना॥ ५७६ वयं तपश्चरिष्यामः संवरता वल्कठै्वन । परह्ादस्य वचः श्रत्वा सत्याभिव्याहतं तु तत्‌ ॥ ७ ततो देवा न्यवर्तन्त विज्वरा मुदिताश्च ते । न्यस्तराखेषु दैत्येषु विनिवृत्तास्तदा सुराः ॥ ५८ ततस्तानववीत्काव्यः कैवित्कालमुपास्यथ ! निरस्सिक्तास्तपोयुक्ताः कालं कायार्थसाधकम्‌ पितुर्ममाऽऽभ्रमस्था वै मां # प्रतीक्षत दानवाः। तत्सं दिश्यासुरान्काभ्यो महादेवं भ्रपद्यत॥८० शक्र उवाच- मन््रानिच्छाम्यहं देव ये न सन्ति बहस्पती । पराभवाय देवानामख्ुराणां जयाय च ॥ अन्तःपुरे जुगोपैने मक्ष्यभोज्यैश्च तपेयन्‌। प्रीतश्वैवं वरेणेव च्छन्दयामास वै बलिम्‌ ॥ ५९ तस्माच स वरं वतर पुत्रार्थ दानवर्षभः । संतानार्थं महाभाग भायांयां मम मानद ॥ पु्ान्धर्माथंतच्छज्ञानुत्पाद्यितुमहसि ॥ ॥ ६० एवमुक्तोऽथ देवर्षिस्तथाऽस्विव्युक्तवान्प्भरुः। स तस्य राजा स्वां भाया सुदेष्णां नाम प्राहि- णोत्‌। अन्ध शुद्धं चतेज्ञात्वानसा देवी जगाम ह.॥ ६ शुदं धात्रेयिकां तस्मावन्धाय प्राहिणोत्तदा । तस्यां काक्षीवदादींश्च शूदयोनाव्‌ पिवंी ॥ जनयामास धर्मालमां शद्ानिव्येवमार्दिकरम्‌। उवाच ते बली राजा दष््वा काष्चीवदादिकान्‌ राजोवाच- प्रवीणानषिधर्मस्य वेश्वर्सन्बह्मवादिर्नः । विदरान्पत्यक्षधमौ णा बु द्धिमीन्वृत्तिमाच्छु चीन्‌ ॥ ममैव चेति होवाच तं दीर्घतमसं बलिः । नेत्युवाच मुनिस्ते वे ममेवमिति चाबवीत्‌ ॥ ६५ ” उत्पन्नाः शूद्रयोनौ तु भवच्छन्द सुरोत्तम) अन्धं बद्धं च मां ज्ञात्वा सुदेष्णा महिषी तव॒ ॥ | प्राहिणोदवसानान्मे श्रां धाञेयिकां नृप ॥ ६६ ततः प्रसादयामास षरिस्तभ्रुषिसत्तमम्‌ । बिः सुदेष्णां तां भाय भत्छयामास दानवः ॥ पुनश्वैनामलंक्रत्य कषये प्रत्यपादयत्‌ । तां स दीर्घतमा देवीं तथा कृतवती तदा ॥ ६८ दध्रा टवणमिशभ्रेण व्दभ्यक्तं मधुकेन तु । लिहं मामजुगुप्सन्ती आपादतलमस्तकम्‌ ॥ ततस्त्वं प्राप्स्यसे देदि एतान्वै मनसेप्सिताम्‌ ॥ ६९ तस्यसा तद्रचो देवी सर्वं कृतवती तदा । तस्य साऽपानमासाद्य देवी परिहरत्तदा ॥ ७० ताय्ुवाच ततः सोऽथ यत्ते परिहृतं श्युमे । विनाऽपानं छुमारं तु जनयिष्यसि पूवंजम्‌ ॥ ५१ सुदेष्णोवाच- नाहीसि त्वं महाभाग पं मे दातुमीदरकम्‌ । तोषितश्च यथाशक्ति प्रसादं करुमेप्रभो २ दीर्घतमा उवाच- तवापचारादेव्येष नान्यथा भविता श्युभे । नेव दास्यति पुचस्ते पौचो वे दास्यते फलम्‌ \ तस्यापानं पिना चैव योग्यभावो भविष्यति । तस्माद धंतमाङ्खषु+ कुक्षौ स्पृषटेदमबवीत्‌ ॥ प्राशितं यद्यद्‌ ्कुषु न सोपरस्थं शुचिस्मिते । तेन तिष्ठन्ति ते गर्भे पीर्णमास्यामिवोदुरा?।५५ भविष्यन्ति ुमारास्तु पश्च देवसुतोपमाः । तेजस्विनः सुवरत्ताश्च यज्वानो धार्मिकाश्चते ॥ सूत उवाच- | तदंशस्तु शदेष्णाया ज्येष्ठः पुत्रो व्यजायत । अङ्कस्तथा कलिङ्कश्च पुण्ड सुद्यस्तस्थेव च 1 == ~~~ "4. # अच्र ठेटि रिक्षवेत्यन्यतर गयो योजनीयः । + अत्र संधिराषः । 1 म -ननन्~----------~--~ १ ङ. दामभ्यगात्‌ । ज'। २ ड. ज्ञान्दातुमहेसि स्रत । ए" 1 ३ ग. च. ह।स्वांतु धाः! * ग, 'वृषी- श्वरः । ज ॥ ५ ग. च. (त्मा पुत्रानिः। ६ ग. च. "दिकान्‌ । उ०। ७ ङ. ररानृतवाः। < ग. च. "नः। शान + 4 ९. विदुः स्वैघः।१० ग. च. "माञ्डाचिमान्सुधीः } म ११ ग. "नौनतवक्षत्रे नरो! १२ ग, च. दर्वी १२१, य, देयीमलं० 1 १. व. इ. सर्व} ५4 ग. च. “दृप्त माः। [ ४८ अध्यायः | मत्स्यपुराणम्‌ । ५९ वङ्कराजस्तु पञ्चैते बटेः पुघाश्च क्षेचजाः । इत्येते दीर्घतमसा दलेर्दृ्ताः सुतास्तथा \ ५८ प्रतिष्ठामाशतानां हि बाह्यण्यं कार्यस्ततः। ततो मादुषयो्यां स जनयामास वे प्रजाः ॥५९ ततस्तं दीर्घतमसं सुरंभिव।+क्यमववीत्‌ । विचायं यस्माद्रोधर्मं प्रमाणं ते क्रतं विभो॥ ८० दाक्त्या चानन्ययाऽस्मासु तेन प्रीताऽस्मि तेऽनघ । तस्मात्तुभ्यं तमो दुर्धमाघायापलुदामिवे बाहैस्पत्यस्तथेवैष पाप्मा वे तिष्ठति त्वरि । जरां मत्युं तमश्चैव आघ्ायापनुदामिते ॥ <२ सयः स घ्रातमाचस्तु असितो मुनिसत्तमः । आयुष्मांश्च वपुष्मांश्च चक्षुष्मांश्च ततोऽभवत्‌ गोभ्याहते तमसि वे गौतमस्तु ततोऽमवते। काक्षीवांस्तु ततो गत्वा सह पित्रा गिरिवजम्‌ ॥ हृष्टा स्पृष्टा पितुर्वै स द्यपविष्टश्विरं तपः। ततः कालेन महना तपसा भाषितस्तु सः ॥ <५ विधूय मातुजं कायं बाह्यण्यं प्राप्तवान्विभुः। ततोऽबवीपििता त॑ वै पु्चवानस्म्यहं त्वया॥८६ सत्त्रेण त॒ धर्मज्ञ कृतार्थोऽहं यशस्विना । मुक्तवाऽऽत्मानं ततोऽसा वे प्राप्तवान्बह्यणः क्षयम्‌ बाह्यण्यं प्राप्य काक्षीवान्सहस्रमयसुजत्सुतान्‌ । करष्माण्डा गीतमाश्चैव स्प्रताः काक्षीवतः सुताः ॥ ८८ इत्येष दीर्घतमसो बरर्वैरोचनस्य च \ समागमो वः कथितः संततिश्चोभयोसतथा ॥ <° बलिस्तान्भिनन्याऽऽह पश्च पुत्रानकल्मषान्‌ । कृतार्थः सऽपि धमास्मा योगमायाघ्रृतः स्वयम्‌ ॥ ९० अहयः सर्वभूतानां कालापेक्षः स वै प्रभुः। तत्राङ्गस्य तु दायादौ राजाऽऽसीहधिवाहनः ॥ दधिवाहनपुत्रस्तु राजा दिविरथः स्मृतः। आसीहिविरथापत्यं विद्वान्धर्मरथो नृपः ॥ ९२ स हि धर्मरथः ्रीमांस्तेन विष्णपदे गिरी । सोमः शुक्रेण वे राज्ञा सह पीतो महात्मना ॥ ९३ अथ धर्मरथस्यामूत्पु्रधि्ररथः किल । तस्य सत्यरथः पुच्स्तस्मादंशरथः किल ॥ ५४ लोमपाद इति ख्यातस्तस्य दान्ता सुताऽभवत्‌। अथ दाशरथिर्वरिश्चतुरङ्को महायशाः॥ ५५ ऊऋष्यशङ्गप्रसादेन जज्ञे स्वकुटवर्धनः । चतुरङ्गस्य पुत्रस्तु पृथुलाक्ष इति स्मतः ॥ ९६ पुथुलाक्षसुतश्चापि चप्पनामा बभुव ह । चम्पस्य तु पुरी चस्पा पूर्व या माठिनी मवत्‌ ९७ पणंमद्रप्रसादेन ह्य॑ङ्गोऽस्य सुतो-भवत्‌ । यज्ञे विभाण्डकाचास्य वारणः दाञ्चुवारणः॥ ५८ अवतारयामास महीं मन्तर्बाहनयुत्तमम्‌ । हङ्कस्य तु दायादो जातो मव्ररथः किल ॥ ९९ अथ भद्ररथस्याऽऽसीदूब्रहतकर्मा जनेश्वरः । बृहद्धानुः खुतस्तस्य तस्माजज्ञे महात्मवान्‌ ॥ बृहद्धावुस्तु राजेन्द्र जनयामास वै सुतम्‌ । नाश्नां जयद्रथ नाम तरमादबरहद्रथो सुपः १०१ आसीदग्रहद्रथाशचैवं विश्वजिन्ननमेजयः। दायादस्तस्य चाज्गो वै तस्माक्र्णोऽमवन्नुपः ॥ कर्णस्य वृषसेनस्तु पृुसेनस्तथाऽऽत्मजः । एतेऽङ्गःस्याऽऽत्मजाः सरवे राजानः कीर्तिता मया विस्तरेणाऽनुपएव्याच पररोस्तु गुणत द्विजाः ॥ ५ ~ [काक व का या. # अत्राडभःवे आर्षः । ---------------------~ १ग. च."गतस्तस्य ब्राह्मण्यं काणरं ततः ! २ ग. ध ड च. °रभी वाक्य । ३ टं. “णे कृतवान्प्रभों। ग्ग . श्स्तुहते तमसि वै मुनिः । आ०। ५ ड. अभितो! ६ग.ड चत्‌ । कक्षी ।॥७ ग, तपास्वना । युक्त्वा ।८ब घ. ह,च °भिवायाः 1 ९ गशक्रवा १० घ. ङ, हय॑क्षप्य । ११ ग. नरेश्वरः ।१२ग. श्ना वुह्न्मना नाव्‌ तस्मान बृहद्रथः । आः । १३ ड, "व तस्माज जन | १४. दग प्रासाः} १५. ङ, व्याचमप. । १०९ प्रमदे पायनमुनिप्रणीतं- [ ४. अध्यायः |] ऋषय ऊचुः- कथं सूतातमजः कर्णः कथमङ्घस्य चाऽऽत्मजः । एतदिच्छामहे भोतुमत्यन्तङ्ककश्ी ह्यसि ॥ सूत उवाच- बृहद्धानुसुतो जज्ञ राजा ना्ना बृहन्मनाः । तस्य पत्नीदयं ह्यासीच्छैव्यस्य तनयेद्यमे ॥ यशोदेवी च सत्या च तयोर्वज्ं च मे शुणु ॥ १०५ जयद्रथं तु राजानं यशोदेवी ह्यजीजनत्‌ । सा ब्रृहन्मनसः सत्या विजयं नाम विश्रुतम्‌ ॥१०६ विजयस्य बरहत्पुत्रस्तस्य पुच्रो बृहद्रथः । ब्रहद्रथस्य पुत्रस्तु सत्यकर्मा महामनाः ॥ १०७ सत्यकर्मणोऽधिरथः सूतश्चाधिरथः स्म्रृतः । यः कर्णं प्रतिजयाह तेन कर्णस्तु सूतजः ॥ तचेदं सर्वमाख्यातं कर्णं प्रति यथोदितम्‌ ॥ | १०८ इनि श्रीमात्स्ये महापुराणे सोमवंशेऽष्टचत्वारिशेऽध्यायः ॥ *८ ॥ आदितः श्टोकानां समष्स्यङ्ाः ॥ ३०५७८ ॥ अयकोनपञ्चाशत्तमोऽध्यायः । सूत उवाच- पूरोः पुचो महातेजा राजा स जनमेजयः । प्राचीत्वतः सुतस्तस्य यः प्राचीमकरोदिङाम्‌ ॥ १ प्राचीत्वतस्य तनयो मनस्युश्च तथाऽभवत्‌ । राजा पीतयुधो नाम मनस्योरभवत्सुतः ॥ २ दायादस्तस्य चाप्यासी दुन्धनांम महीपतिः । धुन्धोबहुषिधः पुत्रः संपा तिसतस्य चाऽऽत्ममजः संपातेस्तु रहंव चा भद्राश्वस्तस्य चाऽऽत्मजः। मद्राश्वस्य धृतायां तु शद्शाप्सरसिं सूनवे; ४ ओचेयुश्च हृषेयुश्च कक्षेयुश्च सनेयुकः। धरतेयुश्च विनेयु श्च स्थलेयुश्चैव सत्तमः ॥ ४ धर्मेयुः संनतेयुश्च पुण्येयुश्वेति ते दश्च । ओचेयोज्वंलना नाम भार्या बै तक्षकात्मजा ॥ ६ तस्यां स जनयामाभ्वं अन्तिनारं महीप तिभू । अन्तिनारो मनस्विन्यां पुता्ज्ञे पराज्छुभान्‌ 6१५ अमूर्तरयसं वीरं चिवंनं चैव धार्मिकम्‌ । गोरी कन्या तुतीया च मान्धातुर्जन॑नी श्भा ॥ < इटिना तु यमस्याऽऽसीत्कन्या याऽजनयत्सुतान्‌ । बह्यवादपराक्रान्तांञ्छुमढदा विलिना भूत्‌ ॥ ९ उपदानवी सुतंलिमे चतुर स्त्व लिनात्मर्जीत्‌ । कष्यन्तमथ दुष्यन्तं प्रवीरमनघं तथा ॥ १० चक्रवर्ती ततो यज्ञे दुष्यन्तास्समितिजयः । शकुन्तलायां मरतो यस्य नाक्ना च भारताः ॥ ११ दीप्यन्ति प्रति राजानं वौगूचे चाश्चरीरिणी । माता मखा पितुः पुत्रो येन जातः स एब सः१२ # अत्रे कवचनमारषेमु । १ग.च. "त्‌ । ब्रहमक्षत्रान्तरे ख। २ ग. ककर्मसुतश्चापि सू। 3 ड (जः। एतद्वः स । ४ म. च. वाताुधो । ५ग. ड. च. संयाति । ६ ग. ड. च. संयातेः। ७ग.च. द्वाद भः। <ग. ड. च. घृताच्यां । ९ ङ. "वः।रे। वेयु" । १० क. “त रन्तिः । ११ क. भम्‌ । रन्तिना? । १२ ग, च्प्वनं । १३ ग.च. गौरीं कन्यां तृतीगरःच। १ग्यच. ननी समाम्‌ । घुतेयुश्च य~ । १५ ड, न्तान्मुन्दा नीलिः । १६ ग इ, च, जान्‌ ) कम १७ ग. प, ड, वागुवाच ! 2 ४ ५५ [ ४९ अध्यायः ]| मत्स्यपुराणम्‌ । 4: मरस्व पुत्रं दुष्यन्त माऽवमंस्थाः शकुन्तलाम्‌ । रेतोधां नयते पुत्रः परेतं यमसादनात्‌ ॥ त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥ १३ मरतस्य विनष्टेषु तनयेषु पुरा किट । पुत्राणां मातुकात्कोपात्सुमहान्संक्षयः कृतः ॥ १४ ततो मरुद्धिरानीय पुरः स तु बृहस्पतेः । संक्रामितो मरद्राजो मरुद्धिर्मरतस्य तु ॥ १५ कषय ऊचुः- भरतस्य भरद्वाजः पुत्रार्थं मारुतैः कथम्‌ । संक्रामितो महातेजास्तश्नो रहि यथातथम्‌ ॥१६ सूत उवाच- ` पल्यामापन्नसत्वायायुशिजः स स्थितो भुवि । भ्रातुर्भार्यां स हषा तु ब्रहस्पतिरुवाच ह १७ उपतिष्ठ स्वलेकरत्य मेथुनाय च मां शुभे । एवमुक्ताऽनवीदेनं स्वयमेव ब्हस्पतिम्‌ ॥ १८ गभः परिणतश्चायं बह व्याहरते गिरा । अमोधरेतास्त्वं चापि धम चेवं विगर्हितम्‌ ॥ १९ + - एवमुक्तोऽबवीदेनां स्वयमेव बहस्पतिः । नो पदेष्टव्यो विनयस्त्वया मे वरवणिमि ॥ २० धर्षमाणः परसदयैनां मेथुनायोपचकरमे । ततो बृहस्पतिं गर्मो धषमाणयुवाच ह ॥ २१ संनिविष्टो ह्यहं परवेमिह नाम ब्रहस्पते । अमोघरेताश्च भवान्नावकाश इह द्वयोः ॥ २२ एवमुक्तः स गर्भेण कुपितः प्रत्युवाच ह । यस्मात्वमीदुशे काले सर्वभूतेप्सिते सति ॥ अभिषेधसिं तस्माच्च तमो दीर्घं प्रवेक्ष्यसि ॥ २३ ततः कामं संनिवत्यं तस्याऽऽनन्द्‌ाद्वहस्पतेः । तदरेतस्त्वपतम्दरूमौ निवृत्तं शि्कोऽमवत्‌ २४ सद्योजातं कुमारं तु हठा तं ममताऽबवीत्‌। गमिष्यामि गृहं स्वं वै भरस्यैनं बरहस्पते २५ एवमुक्त्वा गता सा तु गतायां सोऽपि तं त्यजत्‌ । मातापितुम्यां त्यक्तं तु दृष्ठा तं मरुतः रियम्‌ ॥ जगृहुस्तं भरद्वाज मरुतः कपया स्थिताः ॥ २६ तस्मिन्कठे तु मरतो बहभिकतुभिर्वर्भुः । पु्नैमित्तिकैर्यज्तेरयजत्पुत्र लिप्सया ॥ २५ यदा स यजमानस्तु पुं नाऽऽसाद्यत्पशरुः । ततः कतुं मरुत्सोमं पुत्रार्थे समुपाहरत्‌ ॥२८ ` ~ तेन ते मरुतस्तस्य मरुत्सोमेन तुष्टवुः । उपनिन्युर्मरद्राजं पुत्रार्थं मरतायवै ॥ २९ दायादोऽङ्गिरसः सूनोरोरसस्तु वरहस्पतेः। संक्रामितो भरद्वाजो मरुद्धिर्भरतं प्रति ॥ ३० भरतस्तु मरद्राजं पुत्रं प्राप्य विमूर्बवीत्‌। आदावात्महिताय तं कृतार्थोऽहं तया विभो॥ पूर्वं तु वितथे तस्मिन्कृते वे पुत्रजन्मनि । ततस्तु वितथो नाम मरद्वाजो नृपोऽभवत्‌॥ ३२ तस्मादपि भरद्राजाद्राह्मणाः क्षिया भुवि द्वयामुष्यायणकौलीनाः स्म्रतारते द्विविधेन च ततौ जाते हि वितथे भरतश्च दिवं ययौ । भरद्वाजो दिवं यातो ह्यभिषिच्य सुतग्रंषिः॥ ३५ दायादौ वितथस्याऽऽसीुवमन्युमंहायशाः। महामूतोपमाः पुत्राश्चत्वारो भवमन्यवः॥३५ बृहत्श्र्नो महावीयं नरो गगंश्च वी्यंवान्‌ । नरस्य संकृतिः पुत्रस्तस्य पुत्रो महायशाः॥३६ गुरुधी रान्तिदेवश्च सलत्कृत्यां तावुभौ स्मरती । गगंस्य चैव दायादः शिबिविद्रानजायत ॥३७ १ ग. तोधा: पुत्र उन्नयति नरदेव यमक्षयात्‌ । त्वं । ष, ड. तोधोन्रय । २ ग. ङ. धर्मशेवे वियातः ॥ ४८। २३ ग. च. इषंमाणः । ड. कषैमाणः । ४ ग, च. ति । प्रतिषेधयते यंस्मात्तमो । ५ इ, भिभूयसि यस्माः॥ ६. च, भुः । काम्यनैः। ७६. इ, च. मृषिम्‌। < इ, पुरन्धी । १०२ श्रीमहैपायनयुनिप्रणीतं- [ ४९ अध्यायः | स्थताः दौव्यास्ततो गर्गाः क्ष्ोपेता द्विजातयः। आहार्यतनयश्चैव धीमानासीदुरुक्षवः ॥३८ तस्य भार्या विशाला तु सुषुवे पुचरकत्रयम्‌ 1 उयुंषणं पष्करिं चैव क्वि चेव महायशाः॥३९ उरक्षवाः स्मरता ध्येते सर्वे बाह्यणतां गताः। काव्यानां तु वरा यति त्रयः प्रोक्ता महषयः गगः संक्रतयः कान्याः क्ष्ोपेता द्विजातयः । संभताङ्किरसो दक्षा बरहवक्षचस्य च क्षितिः बहुत््षचस्य दायादो ह स्तिनामा षभूव ह । तेनेदं निमित पूवे पुर तु गजसाह्वयम्‌ ॥ ४२ हस्तिनश्चैव दायादाखयः परमकीर्तयः! अजमीढ) द्विमीढश्च पुरुमीटस्तथेव च ॥ ४२ अजमीहस्य पल्यस्पु तिः कुरुकुटोद्रहाः । नीटिनी धूमिनी चैव केशिनी चेव विश्रुता स तासु जनयामास पुत्ान्वै देववच॑सः। तपसोऽन्ते महातेजा जाता वृद्धस्य धार्मिकाः ॥ मारद्राजप्रसादेन विस्तरं तेषु मे श्रणु ! आजमीढस्य केशिन्यां कण्वः समभवक्किल ॥४६ [मेधातिथिः सुतस्तस्य तस्मात्कताण्वायना द्विजाः अजमीढस्य मूमिन्यां जज्ञे बृहदलुतरंप बरहद्नोर्रहम्तोऽथ ब्रहन्तस्य ब्रहन्मनाः। बरहन्मनःसुतश्चापि बहद्धनुरिति श्रुतः ॥ ४८ बृहद्धनो्रहदि षुः पुजस्तस्य जयद्रथः । अश्वजित्तनयस्तस्य सेनजित्तस्य चाऽऽत्मजः ॥ ४९ अथ सेनजितः पु्ाश्चत्वारो लोकविश्ताः । रुचिराङवश्च काव्यश्च राजा हढरथस्तथा ॥ ५० वत्पश्चाऽऽवर्तंको राजा यस्यैते परिवस्सकाः । रुचिरारवस्य दायादः पृथुसेनो महायशाः ५१ परथुसेनस्य पौरस्तु पौरान्नीपोऽथ जज्ञिवान्‌ । [+नीपस्यैकशतं त्वासीत्पु्राणाममितीजसाम्‌ नीपा इति समाख्याता राजानः सवं एव ते। तेषां वश्षकरःश्रीमान्नीपानां कीर्तिवधनः॥ ५३ काव्या समरो नाम सदे्टसमरोऽभवत्‌ । समरस्य पारसंपारो सदश्व इतिते चयः ॥ ५४ पुत्राः सर्वगुणोपेता जाता वै विश्रुता भवि । पारपुचः प्रथ॒र्जातः प्रथोस्तु सुंक्रेतोऽभवत्‌॥ ५५ जज्ञे सर्वगुणोपेतो विभ्राजस्तस्य चाऽऽत्मजः। विभ्राजस्य तु दायादस्त्वणुहो नाम वीयवात्‌ वभूव श्ुकजामार्ता कृत्वीभर्ता महायद्ाः । अणुहस्य तु दायादो बह्मदत्तो महीपतिः १ ५७ युगदत्तः सुतस्तस्य विष्वक्सेनो महायशाः । विभ्राजः पुनराजातो सुक्रतेनेह कर्मणा ॥ ५८ विष्वक्सेनस्य पुचस्तु उदस्सेनो बभूव ह । भहलाटस्तस्य पुत्रस्तु तस्याऽऽसीज्ननमेजयः ॥ उग्रायुधेन तस्याथं सर्वे नीपाः प्रणारिताः॥ | ५९ कषय उचुः- उथायुधः कस्य सुतः कस्य वशे स कथ्यते । किमर्थ तेनं ते नीपाः सर्वे चैव प्रणाशिताः ६० [ सूत उवाच- उयायुधः सूर्यवंश्यस्तपस्तेपे वराभ्मे । स्थाणुभूतोऽटसाहस्र तं भेजे जनमेजयः ¶ ६१ तस्य राज्यं प्रतिश्रुत्य नीपनाजभन्िवान्प्ः । उवाच सान्त्वं विविधं जघूनुस्ते वे ह्युभावपि हन्यमानागतानूचे यस्माद्धेतोनं मेवचः । शरणागतरक्षा्थं तसमव कशपामिवः॥ ६३ # एतच्चिहान्तर्गत ग्रन्थो डः पस्तके नासन । + धनुधिहान्तगंतग्रन्थो ग. पुस्तके न वियते । > धनुधिहा- न्तग॑तम्रन्थो घ. ड, पुस्तकयोनारिति । १ ग. -सीतपुरक्षतः । त २ ग. ह. च. अरुणं । ३ग. ड. च. पुष्करं । * ग, ड. च. कार्पे। ५१. बृह्‌ दरथः । ६१. सवेष" ॥ ७ ध, "सहत । < घ. न्ता हत्वी 1९ ग,.घ्‌. च्‌, सूत 1१०ग.घ्‌, "तोऽब्साः | ११ चं शान्त्‌ । < 24, ट [ ५० अध्यायः | मत्स्यपुराणम्‌ । १०३ यदि मेऽस्ति तपस्तप्तं सवांन्नयतु वो यमः । ततस्तान्करृष्यमाणांस्तु यमेन पुरतः सतु ॥ ६४ कृपया परयाऽऽविष्टो जनमेजयमूचिवार । गतानेतानिमान्वीरांस्त्वं मे रक्षितुमर्हसि ॥ ६५ जनमेजय उवाच- अरे पापा दुराचारा भवितारोऽस्य फिंकराः ) तथेत्युक्तस्ततो राजा यमेन युयुधे चिरम्‌ ॥ व्याधिभिंनारकैषेरियंमेन सह तान्बलात्‌ । बिजित्य युनये प्रादात्तदद्धुतमिवाभवत्‌ ॥६५ यमस्तुष्टस्ततस्तस्मे मुक्तिज्ञानं ददौ परम्‌ । स्वे यथोचितं कृत्वा जग्मुस्ते कृष्णमव्ययम्‌ ॥ येषां तु चरितं गद्य हन्यते नापभृत्युभिः । इह लोके परे चैव सुखमक्षय्यमरनुते ॥ ६९ ] अजमीढस्य धूमिन्यां विद्राओज्ञे यवीनरः । धृतिमांस्तस्य पु्स्तु तस्य सत्यधृतिः स्मृतः अथ सत्यधृतेः पुच्। दृढनेमिः प्रतापवान्‌ ॥ | ७० हढनेमिसुतश्चापि सुधर्मा नाम पाथिवः। आसीत्सु्धमंतनयः सार्वभौमः प्रतापवान्‌ ॥५१ सार्व॑भौमेति विख्यातः परथिव्यामेकरावभौ । तस्यान्ववाये महति महापौरवनन्दनः ॥५२ महापौरवपुचस्तु राजा रुक्मरथः स्प्रतः। अथ रुक्मरथस्याऽऽसीत्सुपार्श्वो नाम पाथिवः७३ सुपार्श्वतनयश्चापि सुमातिनाम धार्मिकः । सुमतेरपि धर्मात्मा राजा संनतिमानपि ॥ ५४ तस्याऽऽसीत्सनतिमतः कृतो नाम सुतो महान्‌ । हिरण्यनाभिनः शिष्यः कौश्चल्यस्य | महात्मनः ॥ ५५ चतुर्विंशतिधा येन प्रोक्ता वै सामसंहितांः। स्मरतार्ते प्राच्यसामानः काता नामेह सामगाः कातिरुयायुधोऽसौ वे महापोरवर्वर्धनः । बभूव येन विक्रम्य पुथुकस्य पिता हतः ॥ ७७ नीलो नाम महाराजः पाश्चालाधिपतिवंशी । उय्ायुधस्य दायादः किमो नाम महायक्षाः॥ ्षेमात्सुनीथः संजज्ञे सुनीथस्य त्रुपंजयः । नुपंजयांच विरथ इत्येते पौरवाः स्मृताः ॥ ७९ इति प्रीमातस्ये मदापुराणे सोमवंशे पोरववं श्ीर्तनं नामैकोनपश्चाशत्तमेऽध्यायः ॥ *९॥ आदितः श्टोकानां समष्स्यद्ूः ॥ ३१५७ ॥ अथ पश्चाशत्तमऽध्यःयः । सूत उवाच- अजमीढस्य नीठिन्यां नीलः समभवन्नृप । नीलस्य तपसोयेण सुशान्तिरुदपयते ॥ १ पुरुजातुः सुशान्तेस्तु पृथुस्तु पुरुजायतः । भव्राश्वः पृथुदायादो भद्राश्वतनयाज्छरषु ॥ २ मुद्रछश्च जयश्चैव राजा ब्रृहदिषुरतथा । जवीनरश्च विक्रान्तः कपिलश्चैव पञश्चमः॥ ३ पञ्चानां चैव पञश्चाठानेताशननपद्‌ान्विदुः । पञ्वालरक्षिणो छेते देशानामिति नः श्रुतम्‌ ॥४ मुद्रटस्यापि मौद्रल्याः क्षत्रोपेता द्विजातयः । एते द्यङ्किरसः पक्षं सेभिर्तीः काण्व॑मुदरटाः ए ~ १ग च नन्‌1 अजानताः।२ ग. च. 'भिनंरेकेवातियं। ३ग. त. श्धन्वानाः। ४ ग. च. श्न्वमस्तस्य साः ।५ग. च प्ताः सुताः। ६ ग. च. "वनन्वनः। ७ ख.ग चे. जः पर्वा) ८ ग च. क्ष्दो॥ ९ग.च. ्षेम्यात्सु+ १० ग. च. याद्रारि वः ।११ग. च. वन्ुतः । नी ।१२घ्‌, नुजः।भः। १३ ग. च. पन्ञे संस्थिताः । १५, ताः कण्व । १०४ भ्रीमहैपायनयुनिप्रणीतं- [ ९० अध्यायः] मुद्गलस्य सुतो जज्ञे बदिः समहायशाः । इन्द्रसेनः सुतस्तस्य विन्ध्याश्वस्तस्य चाऽऽत्मजंः विन्ध्याश्वान्मिथुनं जज्ञे मेनकायामिति श्रतिः दिदोदासश्च राजर्धिरहल्या च यस्विनी ॥ शरद्रतस्तु दायादमहल्या संप्रसूयत । शतानन्दप्नपिशरेषठं तस्यापि सुमहातपाः ॥ < सतः सत्यधरतिनाम धलुर्वेदस्य पारगः। आसीत्सत्यधरतेः दक्रममोघं धार्मिकस्यतु॥ ९ स्कन्नं रेतः सत्यधतेर्वां चाप्सरसं जले । मिशन तच समृतं तस्मिन्सरसि समृतम्‌ ॥ १९ ततः सराि त्मिस्तु क्रममाणं महीपतिः । दष्टा जयाहं कृपया शंतनुमूंगयां गतः ॥ ११ एते रारद्रतः पुत्रां आख्याता गौतमा वराः । अत ऊर्व प्रतर्ष्यामि दिवोदासस्य वै भजाः॥१२ दिवोदासस्य दायादो धर्मिष्ठो मिचयुतरंपः। मेत्रायणावरः सोऽथ मेत्रेयस्तु ततः स्मृतः ॥ १३ एते वरया यतेः पक्षाः क्ष्रोपेतास्तु भार्गवाः । राजां चैद्यवरो नाम मेत्ेयस्य सुतः स्मृतः ॥१४ अथ चै्यवराद्विद्रान्पुदासस्तस्य चाऽऽत्मजः । अजमीढः पुनजतः क्षीणे वे तु सोमकः ॥ सोमकस्य सुतो जन्तुदहते तस्मिर्छतं बमो । पुत्राणामजमीढस्य सोर्मकस्य महात्मनः ॥ १६ महिषी त्वजमीढस्य धूमिनी पु दधिनी । पुच्ाभावे तपस्तेपे शतं वर्षाणि दुश्चरम्‌ ॥ १७ हुत्वाऽ्चि विपिवत्सम्यक्पविच्रीकतभोजना। अथिहोच्रक्रमेणेव सा सुष्वाप महाव्रता ॥ १८ तस्थौ वे धूमवर्णायामजमीढः समी पिवान्‌। कक्षं सा जनयामास धूमवर्णं हातीं जम्‌ ॥ १९ ऋक्षात्संवरणो जज्ञे कुरुः सवरणात्ततः। यः प्रयागमतिक्रम्य कुरुक्चचमकल्पयत्‌ \ २० कृष्यतस्तु महाराजो वर्षाणि सुबहून्यथ । कृष्यमाणस्ततः शको भयात्तस्मै वरं ददी ॥ २१ पुण्यं च रमणीयं च कुरुक्षेत्रं तु तत्स्मृतम्‌ । तस्यान्ववायः सुमहान्यस्य नाघ्ना तु कोरवाः॥२२ कुरोस्तु दयिताः पुराः सुधन्वा जद्र्रेव च । परीक्षिच्च महातेजाः प्रजनश्चारिम्दनः ॥ २३ सुधन्वनस्तु दायादः पुत्रो मतिमतां वरः। च्यवनस्तस्य पुस्तु राजा धमांथंततच्वषित्‌ ॥ २४ चयवनस्य कृमिः पुत्र अक्षाजज्ञे महातपाः । कमेः पुत्रो महावीर्यः ख्यातस्त्वन््समो विभुः॥ चेयोपरिचरो वीरो वसुनामान्तरिक्षगः। चैदययोपरिचराजज्ञे गिरिका सप्त वै सुतान्‌ ॥ २६ महारथो मगधराद्रविश्रतो यो बृहद्रथः । प्रत्यभ्रवाः कुशश्चैव चतुर्थो हरिवाहनः॥ २७ पञ्चमश्च यजुश्चैव मत्स्यः काली च सप्तमी । बृहद्रथस्य वायाद्‌ः कुशायो नाम विश्रुतः ॥ २८ कुश्ायरस्याऽऽत्मजश्चैव वृषभो नाम वीर्यवान्‌ । वृषभस्य तु दायादः पुंण्यवान्नाम पाथिवः ॥ पुण्यः पुण्यवतश्चैव राजा सत्य धृतिस्ततः । दायादस्तस्य धनुषस्तस्मात्सर्व॑श्च जज्ञिवान्‌ ॥३० सवस्य सभवः पु्रस्तस्माद्राजा बृहद्रथः । द्रे तस्य शकले जाते जरया साधितश्च सः ॥ ३१ जरया संधितो यस्माजरासंधंस्ततः स्मृतः। जेता सर्वस्य क्षत्रस्य जरासंधो महाबलः ॥ ६२ --------_________~ "~--~--------------- ~~~ 1 > अंग्रैकवयनमार्षम्‌ । १ ढ्‌. वसिष्टः । र्ग घ ह. च. स्य वन्ध्याः।३ग.घ. ड. च. जः । गन्ध्या । * ग. श्वाऽस्य सरसो ज ।५ग.च. श्रा उतथ्या मौ?ः। घ. श्वा ओंतथ्यागौः। ६ ध. ड. स्य चाऽऽतमजान्‌) दि?! ७ ग. च.श्जा वेयवरो । घ ड. जा वैयरथो ना*। ८ ग. ध. च. “मकस्ति मः । ९ ग.घ. ड च. श्रगृद्धिनी। १० ग. ङ. च. 'वित्रकृत" । घ. ववित्रहुत"। ११ ध. इः, "होत्रे कुरोष्वेवसु?॥ १२ ध.स्यांविधू।ढट “स्यां विधूतपापायामः। १३7. ताधिकम्‌ । ऋ०।१४ग. च. च. पुष्वात्ना?। १५ग. च, पुष्यः पुष्पतः घ पुत्रः पुष्पव । १६ ग, घ, इति स्मः। ॐ &. [ ९०> अभ्ययः | मत्स्यपुराणम्‌ । १०५ जरासंधस्य पएतच्स्तु सहदेवः प्रतापवार्‌ । सहदेवात्मजः श्रीमान्सोमवित्स महातपाः ३३ भ्रुतथ्रवास्तु मोतं रेम(गधाः परिकीतिताः । जदुश्रुवजनयत्युवं सरथ नाम भूमिपम्‌ ॥ २४ सुरथस्य तु दायं वीरो राजा विदूरथः विद्रुर्यसुतश्चापि सावभौम इति स्मरतः \ ३५ सावं भोमाजेयतपेनो रुचिरस्तस्य चाऽऽत्मजः। रुचिरान्च ततो भौमस्त्वरितायुस्ततोऽभवत्‌ ॥ अक्रोधनस्व्वायुभुतस्तस्मादेवातिधिः स्धर॑तः। देवातिथेस्तु दायादो दश्च एव बभूव ह ॥ ३७ मीर्मसेनस्ततो दक्षादिलीपस्तस्य चाऽऽत्मजः। दिलीपस्य प्रतीपस्तु तसय एत्राखरयः स्थताः देवापिः शोतनुश्वैव बाह्वकश्चैव ते चयः । बाह्लीकस्य तु दायादाः सप्त बाह्वीश्वरा भपाः ॥ देवापिस्तु ह्यपध्यातः प्रजाभिरभवन्मुनिः # ३९ मुनय अचः- | प्रजाभिस्तु किमर्थं वै हयपध्यातो जनेश्वरः । को दोषो राजपुचस्व प्रजाभिः समुदाहंतः॥ ४० सरत उवाच-- किलाऽऽसीद्राजपु्स्तु शष्ठ तं नाभ्यपूजयन्‌। # कार्थं चैव तु देवानां क्षत्रं प्रति द्विजोत्तमाः भविष्यं कौ।तरिव्यामि शोतनोस्तु निबोधत ॥ ४१ दांतवुस्तभवदाजा विद्रन्स वे महाभिषर्‌। इदं चोदाहरन्त्यत्र श्टोकं प्रति महाभिष ॥ यं यं कराभ्यां स्पृशति जीण रोगिणमेव च । पुनयुंवा च भवति तस्मात्तं तनु विदुः ॥ ४३ तत्तस्य शतनुत्यं हि प्रजाभिरिह कीर्त्यते । ततोऽवृणुत भायांर्थङतनुजाह्नवींनप ॥ ४४ तस्यां देववते नाम कुमारं जनयद्विभुः । काली विचित्रवीर्यं तु दृाकोेयी जनयत्सुतम्‌ ॥ ४९८ दोतनोर्दरितं पुरे शान्तात्मानमकल्मषम्‌ । कृष्णद्वैपायनो नाम क्षत्रे वैविच्रषियंके ॥ ४६ धृतराष्रं च पाण्डुं च विदुः चाप्यजीजनत्‌ । धृतराष्रस्तु गान्धार्या पु्ानजनयच्छतम्‌ ॥ ४५ तेषां दुयःधनः भेदः सर्वक्षचस्य वै परभुः । माद्री कुन्ती तथा सेव पाण्डोभर्थिं बभूवतुः ॥ ४८ देवदत्ताः सुताः पञ्च पोण्डोर्थऽभिजर्िरे। धर्मांद्युषिषटिरो जज्ञे मारुता व्रकोदृरः ॥ ४९ इन्द्राद्धनं जयश्रैव इन्दरतल्यपरक्रमः। नछुलं सहदेवं च माक्य्विभ्याभ जीजनत्‌ ॥ ५० पञ्चते पाण्डवेभ्यस्तु द्रौपद्यां जज्ञिरे सुताः । दवौपद्यजनयच्छरषठ प्रतिविन्ध्यं युधिष्ठिरात्‌ ॥ ५१ श्रतसनं भीमसेनाच्छतकीर्ति धनजयात्‌। चतुथं श्रतकर्माणं सदहदेवाद जायत ॥ ५५२ नश्ुलाञचच कतानीक द्रौपदेयाः पररीर्तिताः। तेभ्योऽपरे पाण्डवेयाः षडघान्ये महारथाः ॥ ५३ हेडम्बो भीमसनान्न पु्ो जज्ञे घटोत्कचः। काशी बल धराद्ीमाजन्े ते सर्वगं सुतम्‌ ॥ ५४ सुहोत्रे तनय मार्द सहदेवादसुयत । करेणुमत्यां चेद्यायां निरमिचस्तु नाशः ॥ ५५ खभद्रायां रथी पा्थाद्भिमन्पुरजायत । यौधेयं देवकी चेव पुत्रं जज्ञे युधिष्ठिरात्‌॥ ५६ अभिमन्योः परीक्षित्तु पुरः परपुरंजयः । जनमजयः परीक्षितः एचः परमधार्मिकः ॥ ५७ # एतद्ध न विद्तक ख पस्तदरयोः । १. साोमापस्त मः। ध. मामा मुम । छ, न्सोमाधिस्तु महायद्ाः । श्र । र क. "मद्रमाः । ग. घ. मतिमः । इ. मायनाः । :ग. ध च. घनोययोतोध तस्मा ग. (मतलस्वः 1 ५ ख. नृप । ६ ग.च. रः। दोषा श्र। ७ग.च, (इतस शः । <न. घ. इ च. करेग। ९ ग. पण्ड: देमेठवि?। 9 न्‌, हैडिम्बे । ॥ 88 १०६ भ्रीमहै पायनमुनिप्रणीतं- [ ५० अध्याय ] बह्माणं कल्पयामास स वै वाजसनेयकम्‌ । स वेशम्पायनेनैव शपतः किठ मर्हर्षिणा ॥५८ न स्थास्यतीह र्षु तथैतद्रचने भ्रवि । यावत्स्थासयसिं त्वं लोके तावदेव प्रपत्स्य ति॥५९ क्षस्य विजयं ज्ञात्वा ततःप्रभृति सर्वशः! अभिगम्य स्थिताश्चेव त्रुपं च जनमेजयम्‌ ॥ ततःप्रभृति शापेन क्षञ्चियस्य तु याजिनः। उत्सन्ना याजिनो यज्ञे ततःप्रभृति सवशः ॥ ६१ क्षस्य याजिनः ॐेचिच्छापात्तस्य महात्मनः। पौणंमासेन हविषा इष्टा तस्मिन्परजापतिम्‌। स वैशम्पायनेनैव प्रधिरान्वारितस्ततः॥ ६२ परीक्षितः खतोऽसौ वै पौरवो जनमेजयः । द्विरश्वमेधमाहृत्य महावाजसनेयकः ॥ ६३ पवर्भयित्वा ते सर्वमर्धिं वाजसनेयकम्‌ । विवादे बाह्यणैः सार्धमभिराप्तो वनं ययौ ॥ ६४ जनमेजयाच्छतानीकस्तस्माजन्ञे स वीयवान्‌। जनमेजयः शतानीकं पुरं राज्येऽभिषि- क्तवान्‌ ॥ ६९५ अथाश्वमेेन ततः शतानीकस्य वीर्यवान्‌ । जज्ञेऽपिसोमकृष्णाख्यः सापरतं यो महायशाः ॥ तस्मिञ्छासति रर तु युष्माभिरिदमाहतम्‌ । दुरापं दी धसं वै चीणि वर्षाणि पुष्करे ॥ वषयं कुरुक्षेत्रे इषद्रत्यां द्विजोत्तमाः ॥ ६७ मुनय ऊञ्ः- भविष्यं भ्रोतुभिच्छामः प्रजानां टौमहेषणे । पुरा किल यदेतद्रे व्यतीत कीतितं त्वया ॥६८ येषु वै स्थास्यते क्षञ्जभुत्पत्स्यन्त नृपाश्च ये । तेषामायुष्प्रमाण च नामतश्चैव तान्नृपान्‌ ॥ ६९ क्रतयुगप्रमाणं च तरेताद्रापरयोस्तथा । कलियुगपमाणं च युगदोषं युगक्षयम्‌ ॥ ७० सुखदुःखप्रमाणं च प्रजादोष युगस्य तु । एतत्सव प्रसंख्याय पृच्छतां बरूहि नः प्रभो ॥ ७१ खत उवाच- यथा मे कीर्तितं पर्वं व्यासेनाङ्किष्टकर्मणा । भाव्यं कलियुग चैव तथा मन्वन्तराणि च ॥५७२ अनागतानि सर्वाणि ब्खुवतो मे निबोधत। अत ऊर्ध्वं प्रवक्ष्यामि भविष्या ये नृपास्तथा एेडेक्ष्वीक्रन्वय चैव पौरवे चान्वये तथा । येषु संस्थास्यते तच पएेडेक्ष्वाङ्ुकुलं शमम्‌ ॥ तान्स्दन्कीतयिष्यामि भविष्ये कथिताच्युपान्‌ ॥ „ ७४ तेभ्योऽपरेऽपि ये तन्ये द्युत्पत्स्यन्ते नुपाः पुनः । क्षराः पारङवाः शुद्रास्तथान्न्ये ये बहिश्चराः ॥ ७५ अन्धाः शकाः पुिन्दाश्च चूलिका यवनास्तथा । केवतीभीरशाबरा ये चान्ये ष्टेच्छसंमवाः॥ पयायतः प्रवक्ष्यामि नामतश्चैव तान्नृपान्‌ ॥ ७६ ` अधिसोभङ्ष्णश्चेतेषां प्रथमं वतेते तरपः । तस्यान्ववाये वक्ष्यामि भविष्ये कथितान्नृपान्‌ ॥ अधिसोमकृष्णयुचरतु विवक्चु्मविता नृपः । गंगया तु हते तस्मिन्नगरे नागसाहये ॥ ५८ त्यक्त्वा विवक्षुनेगरं कौशाम्ब्यां तु निवत्स्यति। भविष्या सुतास्तस्य महाबलपराक्रमाः॥ १ग. ङ. पि लोकरेऽस्मिस्तावदेव प्रवर्स्यति। रष. इ, ममू । तं वैः 1३ ड. दारथः। त णग. ध. ड. राज्यं ५ ग. घ. लोकषेणम्‌ । पु" । ६ ङ. (हषण । पुः । ७.ग. श्था । शइकष्वाक)रन्व । ८ क. ख. ^कवाकान्व' ॥ ड. श्वाकु- नपे चै?। रग. च.ये महीश्वराः।१०ग ध. च. शपिरस॑मङृष्णा यशवेरषां। ११ग. घ. (चिसीमः कृष्णपृत्रो वि" घ, । +न मिसः हप्मयुचो सक्को भविः । १२४. ड. ध्ये । नवको नगरं व्यकधवा कौः। १३ ड प्याश्च बुताश्चेव न । 4 [ ५१ अध्यायः | सत्स्यपुराणम्‌ । १०७ मूरिर्जयष्ठः सुतस्तस्य तस्य चि्ररथः स्मरतः शुचिद्रवश्चित्ररथाद्व्रभ्णिमांश्च छंचिदवात्‌ ॥ वुष्णिमतः सुषेणश्च भविष्यति छ्ुचिर्यृपः। तरमात्सुषेणाद्धविता सुनीथो नाम पाथिवः॥ नरृपात्युनीथाद्धविता व्रचश्वुः सुमहायशाः । मृचश्चपस्बु दायादौ भविता वै सुखी बलः॥८२ सुखीबलसुतश्चापि भावी राजा परिणवः। परिभ्णवसुतश्चापि भविता सुतपा चपः ॥८३ मेधावी तस्य दायादो भाविष्यति न संशयः । मेधाविनः सुतश्चापि भविष्यति पुरंजयः॥ ८४ उर्वो भाव्यः सुतस्तस्य तिग्भात्मा तस्य चाऽऽत्मजः । तिम्माद्बृह्रथो भाव्यो वसुदामा ब्रह्रथात्‌ ॥ ८५ वसुदान्नः शतानीको भविष्योदयनस्ततः। मविष्यते चोदयनाद्रीरो राजा वहीनरः ॥ ८६ वहीनरास्मजश्चैव दण्डपाणिर्भविष्यति। दण्डपाणेभिरमिन्नो निरमित्राततु क्षेमकः ॥ < अन्रावंशश्टोकोऽयं गीतो विरः पुरातनैः । बह्क्ष्रस्य यो योनिर्वदो देवर्षिसत्कृतः ॥ क्षेमकं प्राप्य राजानं संस्थास्यतिं कलो युगे ॥ ८८ इत्येष पौरवो वंशो यथावदिह कीर्तितः । धीमतः पाण्डुपु्रस्य चाज्ञंनस्य महात्मनः ॥ ८९ इति श्रीमात्स्ये महापुराणे सोमवंशे एरवेशाजुकीतंनं नाम पश्चाशत्तमो ऽध्यायः ॥ ५० ॥ ` आदितः श्टोकानां समष्ट्यङ्काः ॥ २२४६ ॥ अपेकपनचाशक्षमो ऽध्यायः । कषय ऊर्बुः-- | ये पूज्याः स्युद्रिजातीनामस्नयः सूत सर्वदा । तानिदानीं समायक्षव तर्शं चानुपुर्वशः॥ १ सूत उवाच- योऽसावाभिरमीमानी स्मतः स्वायं भवेऽन्तरे बरह्मणो मानसः पु्रस्तस्मात्स्वाहा व्यजीजनत्‌ पावकं पवमानं च ्यविरमिश्च यः स्मृतः । निर्मथ्यः पवमानोऽभिरवैद्यतः पावकातमजः॥३ शचिभिः स्मृतः सौरः स्थावराश्चैव ते स्धृताः। पवमानात्मजो हयथिरहैग्यवीहः स उच्यते ॥ पोवकिः सहरक्षस्तु हव्यर्वषहसुखः शुचिः, देवानां हष्यवाहोऽथिः प्रथमो बह्मणः सुतः॥५५ सहर्षः सुराणां तु याणां ते जयोऽग्रयः। एतेषां पुत्रपौत्राश्च चत्वारिरात्तथैव च ५ ६ प्रक्षये नामतस्तान्वै प्रविभागेन तान्प्रथक्‌ । पावनो लौ किको ह्यभिः प्रथमो बह्मणश्च यः ¶७ बह्मौदनाथिस्तत्पु्नो भरतो नाम विश्रुतः । वैश्वानरो हष्यवाहो वहन्हल्यं ममार सः ॥ < स म्रतोऽथर्वणः पुजो मथितः पुष्क.रोद्धिः। योऽथा लौकिको ह्यधिदंस्षिणाभिः सँ उच्यते।॥ भृगोः प्रनायताथर्वा हयङ्गिराथर्वणः स्मृतः । तस्य ह्यलौकिको द्ययिदेक्षिणाभिः स वै स्प्रतः॥ अथ यः पवमानस्तु निर्मथ्योऽभिः स उच्यते। स चवे गारहपत्योऽिः प्रथमो बह्मणः स्मृतः॥ १. ड. तः? । सविदथ्चेऋरथो वृष्णिः । २ ड, सूविद्रधात्‌ । ३म. ध. च. गरेप्रवः। ४ग. घ. च. रिष व्सु?। ५ ग. तिसवैक्लौ।इ'। घ.ङ. पिच वैकले। दः 1६ गव. न्वुः। यद्रूगास्यु ।. ७ग.घ. ङ्च, स्थानाल्याश्चैः । ८ ग. वाहन उ? । ९ ग. च. पावकः । १० ड. वाहः शुषः सुतः। दे" । ११ ग. स्ठतः। ५२. ह. ररक्लापुराणां । १२ ग. क्षः पुराणायः पुत्रार्णा। १४ ग व्ष्यामि' । ५५ ग, स्तै विभगित एथसूषङ्‌ १ प । ५९ग, ङ, सवैस्मृतः (मृ १७ग घ, ड सुतः। १०८ श्रीम पायनमुनिप्रणीतं- [ ९१ अध्यायः || ततः सभ्यावसथ्यं च संशत्यास्तो सुताबुभौ । ततः पोडङ्ञ नयर्तु चकमे हव्यवाहनः ॥ यः खल्बाहवनीयोऽभिरभिमानी द्विजः स्मरतः । १२ कावेरीं कृष्णवेणीं च नम॑दां यमुनां तथा । गोदावर वितस्तां च चन्द्रभागामिरावतीम्‌।।१३ विपाशां कौशिकी" चेव श्ञतहुं सरयूं तथा । सीतां मनसिविनीं चैव ह्ादिनीं पावनां तथा ॥॥ ताज पाडशधाऽऽत्मानं प्रविमज्य पृथक्‌ प्रथक्‌! [ तद्‌ तु विहरंस्तास पिष्ण्येच्छः ष वभूव ह ।\ १५ स्वाभिधानस्थिता धिष्ण्यारतासूत्पन्नाश्च धिष्णवः । धिष्ण्येषु जज्ञिरे यरमात्ततस्ते धिष्णवः स्मरताः॥ १६ इत्येते वे नदीपुत्रा धिष्ण्येषु प्रतिपेदिरे । तेषां विहरणीया ये उपस्थेयाश्च ताञ्छुणु ॥ विभः प्रवाहणेोऽश्रीधस्तचस्था धिष्णवोऽपरे ॥ १५ विहरग्ति यथास्थानं पुण्याहे समुपकमे। अनिर्हयानिवार्याणामद्यीनां शरणुत करमम्‌ ॥ १< वासवोऽिः कृशानुर्यो द्वितीयोत्तरेदिकः। सम्राडयिसतेो द्यष्टावुपतिष्ठन्ति तान्दिजा ५ पर्जन्यः पवमानस्तु द्वितीयः सोऽतुदृश्यते । पा्वेकैष्णः समृह्यस्तु वो त्तरे सोऽिरुच्यते ॥ २० टग्यस्रुदो हयसमरज्यः शामिचः स विभाव्यते! रौतधामा शवु्धौज्योती रोदेभ्वर्यः स उच्यते ॥ बह्मज्या तिरवसुधामा बह्यस्थानीय उच्यते। अजेकपादुपस्थेयः सध शालगंखो यतः ॥ २२ अनिर्दश्यो ह्यदिुधन्यो बहिरन्ते त॒ दक्षिणौ । पुव ह्येते तु सर्वेस्य उपस्थेयः द्विजः स्मरताः ॥ तता विहरणीयास्तु वक्ष्याम्यष्टौ तु तान्सुतान्‌। ही्चियस्य सृतो ह्यिबंर्हिषो हव्यवाहनः ॥ भशेस्योऽभिः प्रचेतास्तु द्वितीयः संसहायकः। खतो दययर्विश्ववेदा बाह्मणाच्छसिरुच्यते ॥ अपां योनिः स्मरतः स्वाभ्भः सेतुर्नाम विभाष्यते।पिष्ण्य आहरण द्येते सोमेनेज्यन्त वै द्विजैः ततो यः पा्रको नान्न यः सद्धिर्योग उच्यते। अभिः सोऽव र्भृथ) ज्ञेयो वरुणेन सहेज्यते ॥२७ हृदयस्य सुतो द्येजठरेऽस नृणां पचन्‌। मन्युमाखठरश्चाेविद्धािः सततं स्मृतः ॥ २८ परस्परोत्थिगे द्यि भूतानीह विभुरदंहन्‌ ! अेर्मन्युमतः पुत्रो घोरः संवतंकः स्मृतः ॥ २९ िवन्नपः स वसति समुद्रे वडवामुखे । सथुद्रवाकिनः पुचः सहरक्ष! पि भाष्यते ॥ ३२० सहरक्षस्तु वै कामान्गृहे स वसते त्रणाम्‌ । क्रव्याद्भिः सुतस्तस्य पुरुषान्योऽतत वै म्रतान्‌ ॥ इत्येते पावकस्याये्धिजैः एतना परकार्तिताः । ततः स॒तारतु सौवीयद्वन्धवैरसरताः ॥ ३२ मधितो यस्त्वरण्यां तु सोऽभिराप समिन्धनम्‌ । आयुना तु भगवान्पङ्ञौ यस्तु प्रणीयते ॥ आयुषो महिमान्पुत्रो दहनस्तु ततः सुतः। पाकयज्ञेष्वभीमानी हृतं ह्यं भनक्ति यः ) ३४ सवस्मदिवलोकाच् हभ्यं कव्यं भुनक्ति यः। पुजोऽस्य सहितो ह्यिरदभुतः स महायशाः ३५ + प्रायश्चित्तेप्वमीभानी हतं हव्यं भ्रनक्ति यः, अद्‌भुतस्य छतो वीरो देवांशरतु महान्स्मृतः "~" प बहान्स्तृतः। * षनुधिहन्तागतग्रन्थो ड. पुस्तके नास्त । + एतदर्थ त वियते ग थच पूरतकषु । १ग.घ.च प्व्टुणो।! २ डः. 'वकाभिः समृह्य । , ग. ^कोऽन्यः स । र ग. (सिस॒ष्टः श्चा।५, कतकरामा। ६ ध. सुवर्ज्यो। ७ ग. ध्वामष्रो रौः। < ग. ध. स्थाने सडः। ९ घ. "लामुषीयकः । अन्तदे। १० ग. मुखीयकः ,ॐ।१३ग. च प्ररस्तोऽभिः ५१२. च. द्विजा. } ५ ३. च. म्ना भध्वयोगमं ठु १३ क. प. षेथज्ञेः) १५ग 'क्लतः कामो गृदे। ष क्षप्ततः कामो गृहे संचरते १ ६ च भिरभिः समिन्धते) अ ९२ अध्यायः | मत्स्यपुराणम्‌ । १०९ विदिधाभिस्ततस्तस्य तस्य पुत्रो महाकविः । विविधाभिखतादर्कद्ययोऽषी सुताः स्मृताः ॥ काम्यास्वाष्वमीमानी रक्षोहायतिक्रच यः । सखरभिर्वसुमान्नादो हर्थ॑श्वश्चैव रुक्मवान्‌ ॥ प्रवग्यः क्षमवाश्रव इत्यष्टां च प्रक तिताः । शयुच्ययेस्तु प्रजा ह्येषा अय्रयश्च चतुर्दश ॥ ३९ इत्येते ह्यग्नयः प्र क्ताः प्रणीता ये हि चाध्वरे समतीते तु सर्ग ये यमेः सह सुरोत्तमैः ॥ ४० स्वायभुवेऽन्तरे पूदमय्मयस्तेऽभिमानिनः। एते विहरणीयेषु चेतनाचेतनेष्विहं ॥ ४१ स्थानाभिमानिनोऽय्यीधाः प्रागासन्हव्यवाहनाः । काम्यनैमित्तिकाद्यास्ते ये ते कर्मस्वव- स्थिताः ॥ ४२ पूव मन्वन्तरऽताते श्युक्रयमेश्च तेः सह । एते देवगणः सार्धं प्रथमस्यान्तरे मनोः ] ॥ ४३ इत्येता यानयो द्यक्ताः स्थानाख्या जातवेदसाम्‌ । स्वारोचिषादिषु ज्ञेयाः सव्णान्तेष सत्तस॒ तैरेवं तु प्रसंख्याते सांप्रतानागतेभ्विह । मन्वन्तरेषु सर्वेषु लक्षणं जातवेदसाम्‌ ॥ ४९ मन्वन्तरेषु सवेषु नानारूपप्रयोजनैः । वर्तन्ते वर्तमौनश्च यामेर्दवैः सहायः ॥ ४६ अनागतैः सुरः साध वत्स्यन्तोऽनागतास्त्वथ 1 इव्येष प्रचयो ऽ्यीनां मया प्रोक्तो यथाक्रमम्‌॥ रिस्तरणाऽनुपूव्या च किमन्यच्छ्रोतुमिष्छथ ॥ ४७ दति मत्स्य सहापुगणेऽभिवेशो नामैकपद्ाशत्तमोऽध्यायः ॥ ८१ ॥ आदितः श्टरोकानां समष्स्यङ्ाः ॥ २२९३ ॥ अथ द्विपञ्चाशत्तमः ऽध्यायः । कषय ऊचः- इदानीं प्राह यद्िष्णुः प्रष्ठः परममुत्तमम्‌ । तदिदानीं समाचक्ष्व धर्माधर्मस्य विस्तरम्‌ ॥ १ सूत उवाच-- एवमेकाणषे तस्मिन्मत्स्यरूपी जनार्दनः । विस्तारमादिसर्मस्य प्रतिसर्गस्य चाखिलम्‌ ॥२ कथयामास विश्वात्मा मनवे सूर्यसूनवे । कम॑योगं च सांख्यं च यथावद्विस्तरान्वितम्‌ ॥ कषय ऊच॒ः- श्रोतुमिच्छामहे सूत कभयागस्य लक्षणम्‌ । यस्मादविदितं लोके न फ चित्तव सुवत ॥ ४ सूत उवाच- कमयागं च वक्ष्यामि यथां विष्णुविभाषितम । ज्ञानयोगसहघ्ा द्धि कर्मयोगः प्रहास्यते ॥५ क्य गोद्धवं ज्ञान तस्मात्तत्परमं पद्म्‌ । कर्मज्ञानोद्धवं जह्य न च ज्ञानमकर्मणः ॥ ह तस्मात्कर्मणि युक्तात्मा तत्चमाप्रोति शाश्वतम्‌ । वेदोऽ खेटो ध्ममूलमाचारश्चेव तद्विदाम्‌ ॥ अष्टावात्मगुणास्तास्मन्प्रधानत्वेन संस्थिताः । दया सर्वेषु मृतेषु क्षान्ती रक्चाऽऽतुरस्य तु ॥ ८ अनसूया तथा ठोके शो चमन्तबहिर्हिजाः । अनायासेषु कार्येषु माङ्गल्याचारसेवनम्‌॥ ९ न च द्रव्येषु कापण्यमातेपूपाजितेषु च! तथाऽस्पृहा परद्रव्ये परखीषु च सर्वदा ॥ १० अष्टावात्मगुणाः प्रोक्ताः पुराणस्य तु कोषिदैः। अयमेव क्रियायोगो ज्ञानयोगस्य साधकः ॥ १ नौऽ्प्रीषु प्राः ।२ग. ष. तदार्गी ।ड, ददानीह ।२३ग. म्‌ 1 त्वमिदाः। क. ख, तमिदा०। ५, धम चापि सत्रि ।६ग. घ. इ. 'यावच्छरतिभाः। ७ ग, (्कम्नामियु?! < ग, "णस्सृत्तिकोः। ङ प्राणेषु । ५ ड, कथ्यते | १८२ भरीमह पायनमुनिप्रणीतं- [ ९३ अध्यायः ] कर्मयोगं विना ज्ञानं कस्य चिन्नेह हश्यते । शरुतिस्मृत्युदितं धर्मयुपतिषटेत्मयत्नतः॥ १२ दैवतानां पितृणां च मनुष्याणां च सर्वदा । ुर्यादहरहयंज्ैमूतर्षिगणर्तपणम्‌ ॥ १३ स्वाध्यायेर्चयेचर्षीन्टोमेविद्रान्यथाविधि । पितुजञ्छौद्धैरन्नदानैरभूतानि बलिकर्भमिः॥ १४ पश्चेते विहिता यज्ञाः पञ्चसूनापलुत्तये ! कण्डनी पेषणी ची जलकुम्मी प्रमार्जनी ॥ १५ पञ्च सूना गृहस्थस्य तेन स्वर्गं न गच्छति । तत्पापनाशनायामी पश्च यज्ञाः प्रकीर्तिताः ॥ १६ दार्विशतिस्तथाऽटौ च ये संस्काराः प्रकीर्तिताः। तद्युक्तोऽपि न मोक्षाय यस्त्वात्मगुणवजितः तस्माद्त्मगुणोपेतः शरुतिकमं समाचरेत्‌ गोबाह्मणानां वित्तेन सर्वदा भद्रमाचरेत्‌॥ १८ गोमूहिरण्यवासौभिर्गन्धमाल्योदकेन च । प्रूजयेद्रह्यविष््व्करुद्रवस्वात्मकं शिवम्‌ ॥ १० वतोपवासेविधिवच्छद्धया च विमत्सरः । योऽसावतीन्दियः शान्तः सृक्ष्मोऽव्यक्तः सनातनः वासुदेवो जगन्मूर्तिस्तस्य संभूतयो ह्यमी ॥ २० बह्मा विष्णुश्च भगवान्मातंण्डो वृषवाहनः । अष्टौ च वसवस्तद्रदेकाददा गणाधिपः ॥ लोकपालाधिपाश्चैव पितरो मातरस्तथा ॥ २१ इमा विभूतयः प्रोक्ताश्चराचरसमन्विताः। बह्माद्याश्चतुरो मूलमव्यक्ताधिर्पतिः स्मतः ॥ २२ बह्मणा चाथ सूर्येण विष्णुनाऽथ शिवेन वा । अभेदात्पूजितेन स्यात्पूजितं सचराचरम्‌ ॥२३ बह्मादीनां परं धाम त्रयाणामपि संस्थितिं; । वेदभूर्तावतः पूषा पूजनीयः प्रयत्नतः ॥ २४ तस्मादभिद्विजध्खान्ङ्ृत्वा संपूजयेदिमान्‌ । दानिरव॑तोपवासेश्च जपहोमादिना नरः ॥ २५ इति कियायोगपरायणस्य वेदान्तशाखस्मृतिवत्सलस्य । विक्मभीतस्य सदा न किचित्पाप्तव्यमस्तीह परे च लोके ॥ २६ इति श्रीमात्स्ये महापुराणे योगमाहात्म्यं नाम द्विपारत्तमोऽध्यायः ॥ ५२ ॥ आदितः श्टोकानां समष्स्यङ्काः ॥ ३६९१ ॥ अथ त्रिपश्ठाशत्तमो ऽध्यायः । णि मुनय उचः- पुराणसंस्यामाचक्ष्व सूत विस्तरशः कमात्‌ । दानधमंमोषं तु यथावदनुपरवंशः ॥ सूत उवाच-- इदमेव पुराणेषु पुराणपुरुषस्तदा । यदुक्तवान्स विश्वात्मा मनवे तच्चियोधत ॥ २ मत्स्य उवाच-- पुराणं सवंशाख्राणां प्रथमं बह्यणा स्मृतम्‌ । अनन्तरं च वक्त्रेभ्यो वेदास्तस्य विनिर्भताः॥ पुराणमेकमेवाऽऽसीत्तंदा कल्पान्तरेऽनघ । िवगैसाधनं पुण्यं शतकोरिप्रविस्तरम्‌ ॥ ४ [+ ० १ ड. तं सम्यग्धर्म सेवेत" । २ घ. भमेमनुति" । ३ घ. “उद्द्धेन ननन्नमू" । ड. “जछद्धेन तथ भृता" । ग्ग. ध. ठ. भणा। प०।१्‌ घ. ङ.प्यालंपः । ६. ङ, ्सोभीरःनमा० । ५ ग. घ. ङ. "पाः । द्रादरौव तथाऽऽ. दित्याः पिः। < ग. घ. "पतेः स्मृताः । ब? । ड. "पतेः स्म । ९ ड. (तिः । देषमूतिधरः पू" 1 १०ग. च. “मूतिवर- पू । ११ घ..च. मुखं कृत्वा । १२ ग, द्विजः) १३ ग. घ. ङ, ग्रतः करः । १ग.घ.ड. च. णेऽस्मिन्युराः + १५ घ, 'त्तास्मन्कत्पाः । [व र ० [ ९३ अध्यायः | मत्स्यपुराणम्‌ । १११ भ निरदग्येषु च लोकेषु वाजिरूपेण तै मया ! अङ्गानि चतुरो वेदान्पुराणं न्यायविस्तरम्‌ ॥५ मीमांसां घर्मशाखं च परिगृह्य मया कूतम्‌ । मस्स्यरूपेण च पुनः कल्पाद्‌ाठुदकाणंवे ॥ ६ अश्चेषमेतत्कथितमुदकान्तगंतेन च । श्रुत्वा जगाद च मुनीन्प्रति देवांश्चतुभरुंखः ॥ ७ प्रवतिः सवंशाख्राणां पुराणस्याभवत्ततः। काठेनाय्रहणं वरषा पुराणस्य ततो नृप ॥ ८ व्यासरूपमहं कृत्वा संहरामि युगे युगे । चु्लक्षप्रमाणेन द्वापरे द्ापर सदा ॥ ९ तथाऽषटादक्षधा कृत्वा भू्ेकिऽस्मिन्धंकार्यते ! अद्यापि देवलोके ऽस्मिञ्छतको िभविस्तरम्‌ तकर्थाऽत चतुरक्षं संक्षेपेण निवेशितः । पुराणानि द्ञाषटौ च सांपरतं तदिहौच्यते ॥ ११ नामतस्तानि वक्ष्यामि शुणुँध्वं मुनिसत्तमाः । बह्मणाऽभिहितं पर्वं यावन्मात्रं मरीचये ॥ १२ बाय तिदशसाहसं एुराण परिकीर्त्यते । टिखित्वा तच्च यो दद्याजलधेदुसमन्वितम्‌ ॥ धेशाखैपणिमायां च बह्मलोके महीयते ॥ १३ एतदेव यद्‌ पद्ममम्‌ द्वेरण्मयं जगत्‌ । तदूवृत्तान्ताश्रयं तद्वत्याद्ममितयुच्यते बुधेः ॥ पाद्मं तत्पश्चपश्चाशत्सहस्राणीह कथ्यते ॥ १४ तत्पुराणं च यो ददयात्स॒वणकमलान्वितम्‌ । ज्ये मासि तिदर्यंक्तमश्वमेधफलं लभेत्‌ ॥ १५ वाराहकल्प॒त्तान्तमधिक्कत्य पराज्ञरः । यत्माह धर्मानसिलांस्तुक्त वैष्णवं विदुः ॥ १६ तदापादे च यो दद्याष्डुतथेनुसमन्वितम्‌ । पौणमास्यां विपुतात्मा स पदं याति वारुणम्‌ अयोधिशतिसाहसरं तस्ममाणं विदुबुधाः ॥ १७ श्वेतकल्पप्रसङ्केन धर्मान्वायुरिहाबर्वीत्‌ । यत्र तद्वायवीयं स्याहुद्रमाहात्म्यसंयुतम्‌ ॥ चतुर्धिशेस्सहस्राणि पुराणं तदिहोच्यते ॥ १८ श्रावण्यां श्रावणे मासि गुडपेनुसमन्वितम्‌ । यो दयदूवृषसं ुक्तं बाह्मणाय कुटुम्मिने ॥ शिवलोके स पूतात्मा कल्पमेकं वसेन्नरः ॥ १९ यत्राधिकृत्य गायचीं वण्यते धर्मविस्तरः । वु्नासुरवधोपेतं तद्धागवतमुच्यते ॥ २० सारस्वतस्य कल्पस्य मध्ये ये स्यर्नरोत्तमाः। तदवत्तान्तोदवं लोके तद्भागवतमुच्यते २१ लिखित्वा तच यो दद्याद्धेमसिहसमन्वितम्‌। पौर्णमास्यां प्रौष्ठपद्यां स याति परमां गतिम्‌ अष्टादश सहस्राणि पुराणं तस्पचक्षते ॥ ,, २२ यत्राऽऽह नारदो धर्मान्हत्करपभरयोणि च । पञ्चविज्ञत्सहस्राणि नारदीयं तदुच्यते॥ २३ आश्विने पश्चदरयां ह दद्याद्धेलुसमन्वितम्‌। परमां सिद्धिमाभोति पुनरावृत्तिदुरं माम्‌ ॥२४ यजाधिक्रत्य शङ्कनीन्धर्माधर्मविचारंणा । व्याख्याता पे मुनिपशन मुनिभिर्धमेचारिभिः परप ह षी ___- ~~~ ~ --~~_~_~~~_~-~----*- # एतत्पदं न वियते ध. ड. पुस्तकयोः । = ----+-~-----~ ~~~ १ग. च इ. गृह्याल्मसा्छेत । २. न्प्रभाप्रते ॥ ह. नन्प्रभासते । > ष. 'य्राप्यमरय॑ल्ेके तच्छत° । ग. पद्यं च चतुः ५ग.घ. ष्यक्ेसः। ह. रक्षीःसः। ६ क. ग. निवेशितम्‌ । ७ ग. च. ड णुध्वमषिस । < ग..घ. ङ्त दृशः । ९ ग.ध “ख पौणमास्यां तु ब्र १० ग ध. इड. पठयते 1 ११ग. ड. "शतिसाहसं पु । च. 'दासहः } १२ ग. घ. ड. च. व्यादूधिषं 1 १३ ग, ड, "तप्रकीतितम्‌ । य> । १४ इ, स^्त्पाश्रितांसित्विह । १ । १५ च. श््रयांस्विह्‌ \ प?। १६ ग. च. श्यानिह । पः ( १७ ग. च, "ते । तष्टिखित्वा पंचद्स्यां यो द । घ. ड, ¢ते । तदिदं प'।१८ब, ड. तुयो दवयद्धेन॒नंयृत' । १९ग. घ. इ. (रणाम्‌ । व्याष्यातं जमिनिः । ११२ भीमदहुपायनमुनिपरणीतं- [ ९३ अध्यायः {| मार्कण्डेयेन कथितं तत्सर्वं विस्तरेण तु । पुराणं नवसह माण्डयामि होच्यते॥ २६ पतिटिख्य चयो द्दयात्सौवर्णकरिसंय॒तम्‌। कार्तिक्यां पुण्डराकस्य यज्ञस्य फलभाग्भवेत्‌ २७ गतदानकं कल्य वत्तान्तमधिकृत्य च । बसिष्ठायाथिना पोक्तमाभ्चयं त्नचक्षते ॥ २८ लिखिता त्यो दयाद्वमपद्मसमन्वतम्‌ । मा्गशीर्प्या पिधानेन तिलधेनुंसमन्वितम्‌ ॥ तख पाडरासाहस् सवेक्रतुफलप्रदम्‌ । भ्यः परदृधन्नरः सोऽथ स्वर्गलोके महीयते ॥ ३० यजा धङ्कत्व माहास्यमादित्यस्य चतुर्मुखः । अघोरकत्पवत्ता तप्रसङ्धेन जगत्स्थितिम्‌ ॥ मनव कथयामास भूतग्रामस्य लक्षणम्‌ ॥ २९१ चतुदश सहस्राणे तथा पञ्च शतानि च। भविष्यचरितपायं भविष्यं तादेहच्यते ॥ ३२ तत्प मासे यो दद्यात्पीर्णमास्यां विमत्सरः। गुडङ्कःभसमायुक्तमथिषटमफलं भवेत्‌ ॥ रथतरस्य कल्पस्य वुत्तान्तमाधिक्रत्य च । सावना नारदाय करृष्णमाहास्त्यमुत्तमम्‌ ॥ ३४ पच बह्मवराहस् चादन्तं वणितं मुहुः । तदष्टादशसाहस्रं बह्मवैदर्तमच्यते ॥ ३५ 5याण बह्मचवत यो दृयान्माघमासि च । पौर्णमास्यां शुभदिने बह्मलोके महीयते ॥ ३६ यत्राश्यटङ्गमध्यस्थः प्राह देवो महेश्वरः । धमा्थकाममोक्षाथमा्चेयमधपिकरत्य च ॥ ३७ “रपान्त लङ्ग मित्युक्त पुराणं बह्मणा स्वयम्‌ । तदेकादकशषसाहस्रं फाल्गन्यां यः प्रयच्छति ॥ तिलधनुसमाय॒क्तं स याति रिवसाघ्यताम्‌ ॥ ३८ नहावराहस्य पुनमाहास्यमाधिक्रत्य च । षिष्णुनाऽभिहितं क्षोण्यै तद्राराह भहाच्यते।२२ मानवस्य परसङ्गेन कल्पस्य मुनिसत्तमाः। चतुर्धिर्शत्वहश्राभि तत्पुराणामेहोच्यते ॥ ४० कच्चन गरड कृत्वा तिटधनुसमन्वितम्‌ । पौर्णमास्यां मधौ दृयाद्राह्यणाय ञ्ुटुभ्बिने ॥ वराहस्य प्रसादेन पदमाप्राति वैष्णवम्‌ ॥ ४१ वन माहन्वरान्धमानधिक्रत्य च षण्मुखः। कल्पे तत्पुरुषं वत्त च।रतेरुपवंहितम्‌ ॥ ४२ ९ ।न्द्‌ नाम पुराण चद्धकारशातिनिगयते। सहस्राणि शतं चकमिति मर्त्येषु गद्यते ॥ ४३ परिङ्ख्यचयो दय दद्मश्चूलसमान्वतम्‌ । शेवं पदमवाप्नोति मीने चोपागते रवां ॥ ४९ जावक्रमस्य माहाप्म्यमधिक्रत्य चतर्मखः। जवग्मभ्यधात्तञ्च वामनं परिकीतितम्‌ ॥४५ पुराण दरसाहचं कूर्मकल्पानुगं शिवम्‌ । रारद्विषुषे दयाद्ैष्णवं यात्यसौ पदम्‌ ॥ ४६ यन धमाधक्रामानां मोक्षस्य च रसातले । माहास्म्यं कथयामास कृम॑खूपी जनादन: ॥४७ दन्दद्न्नभसङ्गेन कपिभ्यः शक्रसोनिधौ । अष्टादश सहस्राणि लक्ष्माकल्पानुषङ्किकम्‌॥४८ 1 दद्याद्यने कूम हैमक्रम॑ंसमन्वितम्‌। गोसहस्रपदानस्य फल संप्राप्रुयान्नरः ॥ ४९ ताना चत्र कत्पाद्‌। परवृत्यथं जनार्दनः मत्स्यरूपेण मनते नरासहोपवर्णनम्‌ ॥ «० अधिक्ृत्याववी.सप्तकल्पवत्त पुन श्वराः । तन्मत्स्यमिति जानीध्वं सहस्रामि चतुर्दशा ॥ पुव हममत्स्यन धन्वा चैव समन्वितम्‌ । यो दद्यां छरा ५व( तेन दत्ता मवति चाखिला॥५२ न -----------. ----------+^ एतद्ध , नात्त ० ख. पृस्तक्रय।:। त्रम [१ १. त बहन तदिहोः।२ग पारट्ट्य । ह. परिटख्य । ठग घ ड. नुग्रत तथा । तः । ५ ग. च. डधनु् । ध. "उदानस .ग ष च. चारेत ।६ ग. ध. च, कल्पं तछ्‌ । ७ ग. च. रासह । ल्ग. घ (तमकर पण । ङ. तितिर्ध्रोपगमेर?। ९ ग च, सलल्यानक।१८घ्‌. = वणा रतम । इ, कऋषीणां।! ९५१ ग 7; [च| सप्र ५ [ ५६ अध्यायः | मत्स्यपुराणम्‌ । ११२ यदा च गारुडे कल्पे विश्वाण्डाद्वरुडोद्धवम्‌ । अधिक्रत्याबवीत्क्रृष्णो गारुडं तदिहोच्यते॥ तवष्टादरकं चैकं सहस्राणीह पञ्यते । सोवर्णहंससंयुक्तं यो ददाति पुमानिह ॥ स सिद्धि टमते मुख्यां शिवलोके च संस्थितिम्‌ ॥ ५४ बह्मा बह्माण्डमाहातम्यमधिङरत्याबवीतपुनः। तच द्वादशसाहस्रं बह्याण्डं द्विशताधिकम्‌॥ भविष्याणां च कल्पानां शरूयते यत्र विस्तरः । त द्रह्माण्डपुराणं च बह्मणा समुदाहृतम्‌ ॥५६ यो दृद्यात्तद्यतीपाति पीतोर्णायुगसंयुतम्‌ । राजसूयसहघस्य फलमाप्रोति मानवः॥ हेमधेन्वा युतं तच बह्मलोकफलपरवम्‌ ॥ ५५७ चतुर्लक्षमिदं भोक्त व्यासेनादमुतकर्मणा) मपिपितुर्मम पिना च मया तुभ्यं निवेदितम्‌ ॥ ५८ इह लोकहितार्थाय संक्षिप्तं परमर्षिणा । इदमद्यापि देवेषु शतकोरिपविस्तरम्‌ ॥ ५९ उपभेदान्प्रवक्ष्यामि लोके ये संपरतिष्ठिताः। पाश्च पुराणे यत्रोक्तं नरसिदोपवणनम्‌ । तचाष्टादश्षसाहसरं नारसिहमिहोच्यते ॥ ६० नन्दाया यत्र माहात्म्यं कातिकेयेन वण्यते नन्दीपुराणं तद्छोकेरास्यात मिति कीत्यते॥६१ यन्न सौम्बं पुरस्कृत्य भविष्यति कथानकम्‌ । परोच्यते तत्पुनर्लाके साम्बमेतन्मुनिवताः ॥ पुरातनस्य कल्पस्य पुराणानि विदुबंधाः। धन्यं यशस्यमायुष्यं पुराणानामयुक्रमम्‌ ॥ एवमादित्यश्ज्ञा च तत्रैव परिगद्यते ॥ ६२ अष्टादृश्षभ्यस्तु पथक्पुराणं यत्पदियते । विजानीध्वं द्विज्रष्ठास्तदेतेभ्यो विनिगतम्‌॥ ६४ पश्चाङ्कानि पुराणेषु आल्वानक मिति स्पृतम्‌ । सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ॥ चेर्यानुचसितं चेव पुराणं पञ्चलक्षणम्‌ ॥ ६५ बह्मविष्ण्व्करद्राणां माहात्म्यं श्रवनसय च सहोरपदानां च पुराणे पश्च॑वणैके ॥ ६६ धर्मश्चार्थश्च कामश्च मोक्चश्चेवाच क्षीत्यते। सर्वेष्व पि पुराणेषु तद्विरुद्धं च यत्फलम्‌ ॥ ६५७ साखिकेषु एराणेषु माहात्म्यमधिकं हरेः । राजसेषु च माहात्म्यमधिकं बह्मणो विदुः॥६८ तद्रद्चेश्च माहासम्यं ताभसेषु शिवस्य च । संकीर्णेषु सरस्वत्याः पितणां च निगयते॥ ६९ अष्टादृक्च पुराणानि कृत्वां सत्यवतीसुतः । भारताख्यानमखिलं चक्रे तदुपद्ंहितम्‌ ॥ लक्षेणेकेन यत्मोक्तं वेदार्थपखित्रंहितम्‌ ॥ ७० वाल्मीकिना तु यत्मोक्तं रामोपाख्यानमुत्तमम्‌ । बह्मणाऽभि हिते यच्च शतकोटिपरविस्तरम आहृत्य नारदश तेन वाल्मीकये पुनः! वाल्मीकिना चं लोकेषु धर्मकामाथेसाधनम्‌ ॥ एवं सपादाः पञ्चैते लक्षा मर्त्यं ्रकीतिताः ॥ ७२ पुरात्म॑स्य कल्पस्य पुराणानि षिदुर्बुधाः ॥ धन्यं यक्षस्यमायुध्यं पुराणानामु क्रमम्‌ ॥ यः पटेच्छरणुयाद्राऽपि स याति परमां गतिम्‌ ॥ ५७३ ग, प्वीद्रिषणर्गार। २ ग. च शछचेके च स३ग. नते पत्रो्णडुकसं इ. च. "ते पत्राणयु । * क.ख. दम्यं ॥ "+ क. ख. गविष्येति क" ६ क. ख. पके शाम्बं" ७. च. ठ, प्सक्तंच। ८, च । संहारं च प्रदरयेत पुराणं थर ९ ग. श्र, षडरं प्रदृरयेत पुराणं प १५ ग ्ागकम्‌ । घः घ. व. गवणकम्‌ । ध । इः. (लाणेकम्‌ । घ । ११ ग, घ. ड. च. ्रुत्त क्ल्गष्रु म्‌ । १२ ड, ध्वं बाह्मीकी कथयतः ) वाट्मौकि। )१ इ. च यत्प्रोक्तंधरः! १८३. स्नलादरारष्य॥ ९५५ ११४ श्रीमहपायनमुनिप्रणीते- [ ९४ अध्यायः | द पिं यशसो निधानमिदं पि तृणामतिवह्मं च दृटं च देवेष्वश्रतायितं च निप्यं विदं पापहरं च पुंसाम्‌ ॥ ७४ द श्रीमाद्समे महापुराणे पुराणानुक्रमणिक्रासिधानं नाम ज्रिपदाशाऽध्यायः ॥ ५२॥ आदितः श्टोकानां समणष्ड्यद्काः ॥ ३३९३ ॥ मध चतुष्पश्चाशाऽध्यायः । शुत उवा अतः परं प्रवक्ष्यते दानधमनिशोषतः । वतोपवाससेयुक्तान्यथामत्स्योदितानिह ॥ १ मदटादेवस्य सवाद नारदस्य च धीमतः। यथाश परवक्ष्यामि धम॑कामार्थसाधकम्‌ ॥ र सेटासशिवलसीनमण्च्छन्नारदः एरा । निनयनमनङ्गारिमनङ्गाङ्गहरं हरम्‌ ॥ ३ नारद उथाव- मगवन्स्वदेवे बह्यविष्ण्विन्दनायक । भ्रीमदारोग्यरूपारयुमाग्यसोभाग्यसंपदा ॥ संयुक्तस्तव विष्णो एमान्भक्तः कथं भवेत्‌ ॥ र नास बा विपदः सवथणसोभाग्यसंयुता । कमान्सुक्तिप्रदं देव किचिद्‌ वतमिहोच्यताम्‌ ॥ भ्यर्‌ उदाथ-- सम्यक वयः वद्यम्पर्यलकदिंतावहम्‌ । ्रुतमप्यत्र यच्छान्तये तद्व्रतं शुणु नारद्‌ ॥ ६ सद्ाव्रदुरुपं =म अल नारायणासमशम्‌ । पादादि ङर्याद्रिधिवद्रिष्णुनामीौदकीतनम्‌ ॥ ७ प्रतिमां वाणस्य एलक्षादिषु चार्चयेत्‌ । चेचमासं समासाद्य कृत्वा बाह्यणवाचनम्‌ ॥८ द जमो किष्वधराय पादौ गुटफावनन्ताय च रोहिणीषु । तरय भिषज्य वरदाय चेव द्र जतुनी वाऽभ्विकुमारक्षे ॥ ९ पव त्रापाटयमे तथोरू नमः शिवारेस्यभिपुजनीयौ । पवोतराफत्गुनियुग्मके च मेदं नमः पञ्चशराय पृज्यम्‌ ॥ १० सदिं नभः शाङ्गराय षिम्णोः संपजयन्नारद्‌ कृत्तिकासु । तथाऽचयदद्धाद्रपदाद्रये च पाश्द नमः केशिनिषुदनाय ॥ ११ कुश्षिद्रयं नारद्‌ रेवतीषु दामोदरायेत्यभिपूजनीयम्‌ । सटश्षद्पररा्ासु च माधवाय नमस्तथोरःस्थलमेव पूज्यम्‌ ॥ १२ प्ट घान च पूजनीयमघौविध्वंसकराय तच्च । धीदा काक्िगदाधराप नमी विशाखासु भुजाश्च पज्या ॥ १३ हस्ते तु हस्ता मधुसूदनाय नमोऽभिपूज्या इति कैटभारे युनदसःय ङ्ुलिपूर्वभागाः सास्नासधीशावर नमोऽभिपज्याः १५५. "द्‌ पन्ाकरपं गदृस्मम्‌ ।इ ।२ग. घ. ट. च. तायु चिदयमिदे महापा उग,च उ.च.त्नित्र यिनमनद्वात्मदुनातयर्‌ । सम. द. ६. यमम्मस्ा। ५ इः पदः। सं । च. पदाम्‌ । सं।६ म. ददहितैषेणा। श्र । ७. द. मान कतियस्‌ ॥५ + ८. तवन्‌ 1१ 1 ९. ढः च. रफालुनि भद्रूये यः ।घ. -राफल्गु1१०ग । १४ { [वा ' ' अवाक रा क 2 सय्मम | ९२६ त... तल । 4२. ए ग्रह र. हने प्रहस्तो मः) १३ घ श्टूनम्यनया १८ग. ड, च, "विर्व ` ६ 6 च = " य न. २६५. मि ५ = ऋष क क क [ ९४ अध्यायः | मत्स्यपुराणम्‌ । ११५ भर्जगनक्षत्रदिपे नखानि संपूजयेन्मत्स्यशंरीरभाजः। न कर्मस्य पादौ शरणं वजामि ज्येष्ठासु कण्ठे हरिर्चनीयः ॥ १९ श्रोते वराहाय नमोऽभिपूज्या जनार्दनस्य श्रवणेन सम्यक । पुष्ये मुखं दानवसूदनाय नमो त्रसिहाय च पूजनीयम्‌ ॥ १६ नमो नमः कारणवामनाय `वातीत्रु दन्तायमथार्चनीयम्‌ । आस्यं हरेर्मा्गिवनन्दुनाय संपूजनीयं द्विज वारुणे तु ॥ १७ नमोऽस्तु रामाय मघाङु नासा संपूजनीया रघुनन्दनस्य । म्रगोत्तमाङ्गे नयनेऽभिपू्ये नमोऽस्तु ते राम विधरूिताक्ष ॥ १८ बुद्धाय शान्ताय नमो ललाटं चिच्रास सपज्यतमं मुरारेः । शिरोऽभिपूज्य भरणीषु विष्णोर्नमोऽरतु विश्वेश्वर कर्किरूपिणि ॥ १९ ५, आप्रा केङ्ञाः पुरुषोत्तमस्य सेप्रजनीया हरये नमम्ते । उपोषितेनक्षदिनेषु भक्त्या सपूजनीया द्विजणएगवाः स्युः ॥ २० र्णे वते सव॑ंगुणान्विताय वाभूपकश्ीटाय च सामगाय।। हैमीं विज्ञालायतबाहुदण्डां सुक्ताफठेन्दरूपलवजयुक्ताम्‌ ॥ २१ जटस्य पूर्णे कलशे निविष्टामर्चां हरेवैखरमवा सहैव । शय्यां तथोपस्करभाजनादियुक्तां प्रदद्यादिजपगवाय ॥ २२ यर्यस्ति यक्किचिदिहास्ति दें दद्याद्धिजायाऽऽत्महिताय सर्वम्‌ । मनोरथान्नः सफलीङ्करु्व दिरण्यगमांच्युतरुदृरूपिनत्‌ ॥ २३ सछक्ष्मीकं सभायाय काश्चनं पुरुषोत्तमम्‌। शाय्यां च दद्यान्मन्त्रेण ग्रन्थिमेद्विवजिताम्‌ ॥ यथान विष्णुभक्तानां वृजिनं जायते कवित्‌ । तथां सुरूपता येभ्य केशवे भक्तिमुनमाम्‌ ॥ यथा न लक्ष्म्या शयनं तव शुन्यं जनार्दन । शव्या मभाप्यश्चुन्याऽस्तु क्ष्ण जन्मानि जन्मनि ॥ एवं निय तत्सर्वे वसख्रमाल्यानुटेपनम्‌। नक्ष्रपुरुषन्ञाय रि प्राया दि सर्जयेत्‌ ॥ २७ ¦ . + युशीतातैठलवणं सर्वकषष्वप्युप पितः। भो्भनं च यथाशक्ति वित्तशास्यविवभितः॥ २८ इति नक्षजपुरुषमुपास्य विधिवत्स्वयम्‌ । सर्वान्कामानवाभोति विष्णालोके महीयते॥ २९ बह्महत्यादिकं किंचिदिह वाऽमुच बा कृतम्‌ । आत्मना वाऽथ पिपरुभिस्त्सर्व क्षयमाप्रुयात्‌ ॥ इति पठति णोति बाऽपिमक्तया पुरुषवरो बतमङ्गनाऽथ कुर्यात्‌ । कठिकटुषविदारणं मुरारेः सकल विभूत्फिलप्रदं च पुंसाम्‌ ॥ ३१ इति श्रामा.स्पे महपुराणे नक्षत्र रष 4 सान चतुष्पद्वाशोऽध्यायः ॥ ५1 आदितः श्टोकानां समष्य्यङ्ाः ॥ ३४२४ ॥ 1 १.ड. रीरिणश्च। क्‌, २ग.च रातु: । कूः ञघ. ड वुधा ।ग्ग.घष. ड. श्प आ ।पग, ड, च, गृडत्य । ६ भ. च. च. यस्ियकि।७ग ध. ड. यं तत्तद? + ८ क. घ्र. मनारथ। ५, था स्वरूपमारोग्यं क-वमुदयाच्च केदः । य? । १० ध रोश्यमर्थं दद्याच्च केशवः , य? ११२. घ. "पनेः। नः । ५२ म, च, 'जयेच्च अरथ श्षत्या वि" । ११६ प्रीमहेपप्यनमुनिप्रणीतं- [ ९९ ॥ ] पश्चपश्चाश्ो ऽध्यायः । नारद उवाच- उपवासेऽष्वशक्तस्य तदेव फलमिच्छतः। अनभ्यासेन रोगाद्रा किमिष्टं बतसुत्तमम्‌॥ १ ईश्वर उवाच- उपवासेऽप्यशक्तानां नक्तं मोजनमिष्यते । यस्मिन्वते तदप्यत्र भरूयतामक्षयं महत्‌ ॥ २ आदित्य्ञयनं नाम यथावच्छंकरार्चनम्‌। येषु नक्षज्रयोगेषु पुराणज्ञाः प्रचक्षते ॥ ३ यदा हस्तेन सप्तम्यामादित्यस्य शिनं मवेत्‌ । सुर्यस्य चाथ संक्रान्तिसितिथिः सा सार्वकामिकी उमामहेश्वरस्यार्चामचयेत्सूयंनामभिः। सूयांर्चा शिव लिङ्क चंश्रकु व॑न्पूजयेयतः ५ ५ उम।पते रवेवाऽपि न मेद्‌ हश्यते क्रचित्‌ । यस्मात्तस्मान्मुनिभ्र्ठ गृहे शभु समर्चयेत्‌ ॥ ६ हते च सूर्याय नमोऽस्तु पादाव्काय चित्रासु च गुल्फदेशम्‌ । नि स्वातीषु जडःधे पुरुषोत्तमाय धाते विशाखासु च जानुदेशम्‌ \ ७ तथाऽनुराधासु नमोऽभिपएज्यमूरूदयं चेव सहद्रभानोः । ज्येष्ठास्वनङ्गाय नमोऽस्तु गृद्यमिन्द्राय सोमाय कटी चभठे । परवोत्तराषाढयुगे च नाभ त्वरे नमः सप्ततुरंगमाय । तीक्ष्णांशवे च श्रवणे च कुक्षौ पृष्ठं धनिष्ठासु विकर्तनायं ॥ ९ स्थलं ध्वान्तविनाश्नाय जलाधिप परिपूजनीयम्‌ । पूवोत्तराभाद्रपदाद्ये च बाहू नमश्वण्डकराय पृज्यौ ॥ १०५ सान्नामधीशाय करट्र्यं च सेपूजनीयं द्विज रेवतीषु । नखानि पूज्यानि तथाऽभ्विनीषु नमोऽस्तु सप्ताश्वधूरंधराय ॥ ११ कटोरधाश्चे मरणीषु कण्ठं दिवाकरायेत्यभिपूजनीया । गरीवाऽभेकक्षेऽधरमम्बुजेशे संपूजयेन्नारद रोहिणीषु ॥ १२ मुगोत्तमाद्धे दहना मुरारेः सप्रजनीया हरये नमस्ते । त नमः सवित्रे रसनां शंकरे च नासाऽभिपृज्या च पएनर्वसौ च ॥ १३ ललाटमम्मोरुहवहलमाय पुष्येऽलका वेदृशरीरधारिणे । सा्पेऽथ मो विद्ुधप्रियाय मघासु करणादिति गोगणेशे ॥ १४ पूर्वासु गो बाह्मणेवन्दनाय नेजाणि सेपूज्यतमानि शंमोः । अथोत्तराफल्गुनिमे भुवी च विश्वेश्वरायेति च पजनीये ॥ १५ नमोऽस्तु पाशाङ्कुशशुलपद्मकपालसर्पन्दुधुर्धराय । गजासुरानङ्कपुरान्धकादिकिनिाशमरूलाय नमः शिवाय ॥ १ च, अनायासेन । २ ड. “मुच्यते । ई° इ. मुच्यताम्‌ । ई* । ३ ड, व्य॑वारेऽथ । ४ ग. लिङ्गं च उभयं पृज। | घ. “रिद्गं तु स्वगृहं पूजयदतः । ५ ड, च. तद्रही पूजयेदतः । ६ घ. ङ. स्तेनस्‌? ७ ग. ध. इ,च. श्य वक्षः स्थः। < ग. श्तरेतिचक्चाकरेते नाघ.च्रे दति शाकः ड, चतरे इति शंष्रेष नाः । घ, श्रमिस्वास्तीर्णा वरणाप्रयाम्‌ । मा ९ग्‌, घ ड. ^णनन्द्‌ । | 01 ~क - [ ९4 अध्यायः | मत्स्यपुराणम्‌ । ११७ इत्यादि चाखाणि च पूज्य नित्यं विश्वेश्वरायेति रिवोऽभिपुज्यः। भोक्तव्यमतेवमतेलशाकममांसमक्षारमथक्तशेषम्‌ ॥ १७ इत्यव द्विज नक्तानि कृतवा दद्यात्पुनरषैसौ । शालेयतण्डुलप्रस्थमौ दुम्बरमये धूतम्‌ ॥ १८ सस्थाप्य पात्रे विप्राय सहिरण्यं मिवेदयेत्‌। सत्तमे वखयुग्मं च पारणे त्वधिकं भवेत्‌ ॥ १९ चतुर्दशे तु संप्राप्ते पारणे नारदाऽऽच्दिके । बाह्मणान्भोजयेद्धक्त्या गुडक्षीरघुतादिभिः॥ २० कृत्वा तु काञ्चनं पद्ममष्टपत्रं सकर्णिकम्‌ । चद्धमष्टाङ्कलं तच पद्मरागदलान्वितम्‌॥ २१ शय्यां विलक्षणां कृत्वा विरुद्धयन्थिवजिताम्‌ । सोपधानकबिशभ्रामस्वास्तरव्यजर्नोनि च भाजनोपानहच्छ्चामरासनदर्पणैः। मूषणैरपि सयुक्तां फलवखानुठेपनैः ॥ २३ तस्यां विधाय तत्पद्ममलंकृत्य गुणान्वितम्‌। कपिलां वखसंयुक्तां सुशीटां च पयस्विनीम्‌ ॥ रौप्यखुरीं हेमरोङ्गीं सवत्सां कांस्यदोहनाम्‌ । दद्यान्मन्त्रेण पूव हनि म चेनामभिलङ्घयेत्‌ ॥ यथेवाऽऽदित्यश्षयनमशून्यं तव सर्वदा । कान्त्या धृत्या भिया रत्या तथा मे सन्तु सिद्धयः ॥ यथा न देवाः भरयांसं त्वदन्यमनधं विदुः । तथा मामुद्धरारोषदुःखससारसागरात्‌ ॥ २७ ततः प्रदृक्षिणीकरत्य प्रणिपत्य विसर्जयेत्‌ । शय्यागदादि तत्सर्वं दविजस्य भवनं नयेत्‌॥ २८ नेतद्विश्ीलाय न दाम्भिकाय कुतर्कदुष्टाय विमिन्द्काय । प्रकाङानीयं वतमिन्दुमीटेर्यश्चापि मिन्दामधिकां विधत्ते ॥ २९ भक्ताय दान्ताय च गृद्यमेतदाख्येयमानन्दकरं शिवस्य । इदं महापातकाभिश्नराणामप्यक्षरं वेदविदो वदन्ति ॥ ३० न बन्धूपुतरेणं धनैधियुक्तः पत्नीमिरानन्दकरः सुराणाम्‌ । नाभ्येति रोगे न च शोकदुःखं या वाऽथ नारी कुरुतेऽतिभक्त्या ॥ ३ १ इद्‌ वसिष्ठेन पुराऽजुनेन क्रतं कुबेरेण पुरंद्रेणं । यत्कीतंनेनाप्यखिलानि नाङ्ञमायान्ति पापानि न संशयोऽस्ति ॥ ३२ इति पठति शणोति वा य इत्थं रविशयनं पुरुहूतवष्टभः स्यात्‌ । अपि नरकगतान्पितृनशेषानपि दिवमानयतीह यः करोति ॥ ३३ इति तामिास्स्ये मदपुर आदिलयरायनव्रते नाम पच्रपशचारत्तमोऽध्यायः ॥ ५५ ॥ आदितः श्टोकानां समष्ट्यङ्काः ॥ ३४५७ ॥ # वि्।म इति तु सारस्वतम्य,करणस्थविश्नामो वेतिसूत्रेण साधनीयम्‌ । १ ख. घ. ववेश । शा०। २ ग. येच्छकंत्या । 3 घ. श््रागे स्वास्तीणवरणाश्रयाम्‌ । भा? ङ, श्रामा स्वाकी. णोबरणाश्रयाम्‌। भा) * ग.न्नाधिताम्‌ । भ।५घ. ततोवि\ ६९ ष. ट. दोहिनीम्‌ । द्‌७ ध. ड, वाह्ग इतिवाचमुदाह- त्‌।य।॥< ग. न वेलं लङ्षयेत्कयित्‌। य?। ९ ष. वृत्तप्रः। १०ग घ.ङ, (धिकं वि?। ११क.ख भ, "ण बलः । १२ णसंकीते । ११८ शरीफ पायनमुमिप्रणीत- [ ९६-९७ अध्यायः | अय धट्‌प्ारत्तमोऽध्यायः । ह भरी मगवानुवाच- करृष्णाष्टमीमथो वक्ष्ये सर्वपापप्रणाशिनीम्‌ । शान्तिश्क्तिश्च भवति जयेः पंसां विरोषतः ॥ रोकरं मार्गशिरसि शभ पौपऽभिप्रूजयेत्‌। मापे महेश्वरं देवं महादेवं च फाल्गुने ॥ २ स्थाणु चते शिवं तद्दवैशाखे तवचेयेन्नरः। ज्येष्ठे पशुपति चार्चेदाषाढे उय्मर्चयेत्‌ ॥ २ पूजयेच्छरावणे शवं नभस्ये उथम्बकं तथा । हरमाभ्वयुजे मासि तथेशानं च कातिके ॥ ४ कृष्णाष्टमीषु सर्वाख शक्तः संपूनयेहिजान। गोभूहिरण्यवासोभिः शिवरभ॑क्तानुपोषितः॥ ५ गोमू घुतगोक्षीरतिलान्यवङ्नशोदकम्‌ । गोषङ्गोदंशिरीषाकंभिस्वपचदृधीनि च ॥ पश्चगव्ये च संप्राह्य हकरं पूजयोन्नेशि ॥ ६ अश्वत्थं च वटं चेवोदुम्बर पक्षमेव च । पलार जम्बुवृक्षं च विदुः पष्ठं महर्षयः ॥ ७ मागेक्ीरषाढमासाभ्यां द्वाभ्यां द्वाभ्यामितिक्रमात्‌। #एकेकं दन्तपवनं वृक्षेष्वेतेषु मक्चयेत्‌॥ ८ + देवाय वृद्योदुर्ध्यं च कृष्णां शां कृष्णवाससम्‌ । दयात्समापते द्ध्यश्नं वितानध्वज चामरम्‌ ॥ द्विजानायुद्ङकुम्भांश्च पश्चरत्नसमन्वितात्‌। गावः कृष्णाः सुवर्णं च वासांसि विविधानि च॥ अशक्तस्तु पुनर्दयाद्वामेकामपि शक्तितः ॥ १० न वित्तशाण्यं डुर्बीत कुवन्दोषमवाप्रुयात्‌ । कृष्णाष्टमीभुपोष्यैव सप्तकल्पशातचयम्‌ ॥ पुमान्संपूजितो देवैः शिवटोके महीयते ॥ ११ दति भरामात्स्य महापुराणे कृष्णाष्टमीव्रतं नाम षट्पाशलम। ऽध्यायः ।। ५६ ॥ आद्तिः श्टोकानां समष्स्यङकाः ॥ ३४६८ ॥ भय सप्तपश्दारस्षमोऽध्याय, । नारद उवाच- र दौीर्घायुराराग्यकुलाभिवृद्धियुक्तः पुमान्भृपकुलायुतः स्यात्‌ । ,„ मुहु्ुडुर्जन्मनि यन सम्यग्वतं समाचक्ष्व तादिन्दुमौटे ॥ १ भी भगवानुवाच- त्वया पृष्टामेदं सम्यगुक्तं चाक्षम्यकारकम्‌। रहस्यं तव वक्ष्यामि यस्पुराणविदो विदुः ॥ २ रोहिणी चन्दरकायनं नाम वतभिहोत्तमम्‌। तस्मिन्नारायणस्यार्वामच॑येद न्दुनामभिः॥ २ का ०० # एतद्धस्यानेऽयं पाठया इ. एुस्तके-दन्तधावमेकक वृक्षाणां च प्रमक्षयेत्‌ इति । + एतदधंस्थानऽयं पायो ष, पुस्तके-धण्टां दयाच्च देवाय कृष्णतन्तु स्वाऽसी इति । १ इ. यया । २. परतिःपृज्यश्वाऽश्प्राः। 3ग.घ. च शक्या । ड. भक्या) ४ ट. (भक्तांश्च शक्तितः । ५. ड, च. दकरी ।६घ च.जगुःषप्रमः। जग. ङ. व्यद्धण्टाच।८ ग. गां च पयस्विनीम्‌ । द्‌" । इ, गा; च सवाससाम्‌ ।द। ९ घ मन्सवयुगान्वतः। मान्र्पगणान्वित । ग, इः, -माररूपकृत्मन्वितः । १० ग, श्रीमहेश ४ पद्ये । ११ ग्‌. ध. ह, 'म्यगमुत्राक्षयका' । | [ ५७ अध्यायः ] मत्स्यपुराणम्‌ । यदा सोमिनि श्क्का भवेत्पश्चदश्ी कचित्‌। अथवा बह्मनक्चचं पणाः वनाय ॥ + तद; स्नानं नरः कुयत्पिश्चगव्येन सर्षपैः । आप्यायस्वेतितु जपेद्विद्रानदछटे एनः ॥ ५ गूद्रोऽपि परया भक्त्या पाषण्डालापवजितः। सोमाय चरदायाथ विष्टपे च नमो तयः ॥ ६ कृतजप्यः स्वभवनमागत्य मधुसूदनम्‌ । एजयेत्फलपुष्पश्च सोमनामानि स्रीर्तेवन ¶ च सोमाय शान्ताय नमोऽस्तु पादावनन्तधाभ्नेति च जानुनटः पे ) ऊरुद्रयं चापि जलोदराय संपजयेन्मेदमनन्तबाहये ॥ ८ नमो नमः कामसुखप्रदाय कटिः शास्य सदाभ्च॑मीयः । | तथोदरं चाप्यमृतोदराय नाभिः दाशादगाय नमोऽभिएञ्यः ॥ ९ नमोऽस्तु चन्द्राय मुखं च पूज्यं दन्ता द्विजानामपिपाय वृज्याः) हास्यं नमश्चन्द्रमसेऽभिपज्यमोष्ठी कुसद्रन्तवनप्रियाय ॥ 39 नासा च नाथाय वनोषधीनामानन्दभूताय पुनश्रुवौं च) नेच्द्रयं पदमनिमं तथेन्दोरिन्दीवरश्यामकराय शौरेः ॥ ढ्‌ नमः समस्ताध्वरवन्दिताय कर्णद्रयं दैत्यनिपुद्‌नाय । लटलाटमिन्दोरुदधिप्रियाय केशाः सुषुश्नाधिपतेः प्रपूञ्यःः । २६ शिरः शशाङ्ाय नमो मुरा्योिश्वेश्वरायेति नमः किसीरिन । पद्मभिये रोहिणि नाम लक्ष्मीः सौमाग्यसौरस्यामृतचारुापे ॥ १३ देवीं च संपूज्य सुगन्धपुष्पनवेदयधृपादिभिरिन्दुपत्नीम । सुषप्त्वाऽथ भूम पुनरुत्थितेन घ्रात्वा च विप्राय हविप्यपुर्ः ॥ ?५ देयः प्रभाते सदहिरण्यवारिकुर्मो नमः पापविनाङनाय । संप्राइय गोमूत्रममांसमन्नमक्षारमष्टावथ विशति च । आसान्पयःस्पियुतानुपोष्य भुक्त्वेतिहासं शुणुयान्मुह्ुतमः ॥ ०५ कदुम्बनीटत्पलकेतकानि जाती सरोजं शतपचिका च। अम्ानट्ुव्जान्यय सिन्दुवारं पुष्पं पुननारद मदिफाय।; ॥ दभ्रं च विष्णोः करवीरपुष्पं भरीचम्पकं चन्द्रमसः प्रदम्‌ ।; ? श्रावणादिषु मासेषु क्रमादेतानि सर्वदा । यस्मिन्मासे वतादिः स्यात्तत्पुत्वैरय दरदान्‌ १६५७ एवं संवत्सरं यावदुपास्य विधिवन्नरः। वतान्ते शयनं ददयाहूर्पणोपस्करान्वितम्‌॥ > रोहिणीचन्द्र मिथुनं कारयित्वाऽथ काश्चनम्‌। चन्द्रः पडङ्गुलः कायोंगोट्ेणी चलरड्गगन्टा मुक्ताफलाष्टकयुतं सितनेचरपटावतम्‌ । क्षीरकुम्भोपरि पुनः कास्यपायाश्रतान्वितम ॥ द दयान्मन्त्रेण परवल शालीश्चफलसंयुतम्‌ ॥ २५ श्वेतामथ सुवणांस्यां खुरे रप्यैः समन्विताम्‌ । सवख्रभाजनां धनुं तथा एदु च शाभनम्‌ ॥ भूषणेरदिजहांपत्यमलंकरत्य गुणान्वितम्‌ । चन्द्रो ऽयं द्विजरूपेण सभार्य डि कल्पयेत्‌ ॥ यथान रोहिणी कृष्ण शय्यां संत्यज्य गच्छति सोमरूपस्य ते तद्रन्ममाभेदोऽस्त भ तिभिः ॥ १६. ङ. सपिषा। रग. घ. -नङ्गबाः। 2. नासा तठज्या विभिटाचनाय } नः | ८4 म्‌. ननः 1 म व. ६. च. श्नि । ६ ग, ड, गुक्तं । ष.च. शुक्रः । ७ इ, द रथर्टा } १२० भ्रीमदैपायनसमुनिप्रणीतं- [ ९८ अध्यायः | यथा लेव सर्वेषां परमानन्दयुक्तिदः। युक्तिथक्तिस्तथा माक्तेस्त्व पि चन्त्रास्तु मे सदा २४ इति संसारमीतस्य मुक्तिकामस्य चानघ रूपारोग्यायुषामेतद्धिधायकमयुत्तमम्‌ ॥ २५ इदमेव पितृणां च सर्वदा वलम मुने । बैलोक्याधिपतिर्भूत्वा सप्तकल्पशतत्रयम्‌ ॥ चन्द्रलोकमवाप्रोतिं विद्युद मूत्वा तु मुच्यते ॥ २६ नारी वा रोहिणी चन्द्रश्शयनं या समाररेत्‌। साऽपि तत्फलमापोति पुनरावृत्तिदुंमम्‌॥ २७ इति पठति शुणोति वा य इत्थं मधुमथनार्यनमिन्दुकीतनेन % ॥ मतिमपि च ददाति सोऽपि श्ौरेभंवनगतः परिपरज्यतेऽमरोधेः ॥ २८ इति श्रीमास्स्ये महापुराणे रोदिणीचन्द्ररायनव्रतं नाम सप्तपश्चाशोऽध्यायः ॥ ५७ ॥। आदितः श्टोकानां समष्ट्यङाः ॥ ३४९६ ॥ अथाष्टपश्ाशोऽध्यायः । जया चः प-नाभ अवे सूत उवाच- जलाक्षायगतं विष्णुयुवाच रविनन्दनः । तडागाराभक्रुपानां वापीषु नलिनीषु च ॥ १ विधि परच्छामि देवेश देवतायतनेषु च । के तत्र चर्विविजो नाथ वेदी वा कौशी भवेत्‌ ॥ २ दृक्षिणावेखयः कालः स्थानमावार्य एव च । द्रव्याणि कानि शस्तानि सर्व॑म। चक्ष्व तत्वतः ॥ मत्स्य उवाच- र शुणु राजन्महाबाहो तडागादिषु यो विधिः। पुराणेष्वितिहासोऽयं पच्यते वेदवादिभिः ॥ ४ प्राप्य पक्षं यभ शकमतीते चोत्तरायणे । पुण्येऽद्धि विप्रकथिते करत्वा बाह्यणवाचनम्‌ ॥ ५ प्रागुदक्प्रवणे देशो तडागस्य समीपतः, चतुर्हस्तां शुभां वेदीं चतुरस्रां चतुमुखाम्‌ ॥ ट्‌ तथा षोडशहस्तः स्यान्मण्डपश्च चतुमुखः। वेद्याश्च परितो गतां रल्निमोजाखिभेखलाः ॥७ नव सप्ताथ वा पश्च नातिरिक्ता नृपात्मज । वित स्तिमात्रा योनिः स्यात्पट्सप्ताङ्कलिविस्तृता गर्ताश्च तत्र सपन स्युखिपर्वाच्छरितमिखलाः । सवंतस्तु सवणा; स्युः पताकाध्वजसंयुताः ॥ ९ अश्वत्थोदुम्बरघ्ुक्षवटकाखौ क्तानि तु । मण्डपस्य प्रतिदिशं द्वाराण्येतानि कारयेत्‌ ॥ १० ्भास्तन्रा्ट होतासे द्वारपालास्तथाऽह वै । अष्टौ तुं जापकाः कार्या बाह्यणा वेदपारगाः ॥ +सर्वलक्षणरसपूर्णी मन्वविद्विजितेन्द्ियः, कुलक्षीलसमायुक्तः पुरोधाः स्याद्धिजोत्तमः ॥ प्रतिगर्तेषु कलज्ञा यज्ञोपकरणानि च \ व्यंजनं चामरे भ्र ताग्रपात्रे उविस्तते ॥ १३ ततस्त्वनेकवर्णाः स्युश्वरवः प्रतिदैवतम्‌ । आचार्यः परक्षिपेस्दुमावनुमन्ड्य विचक्षणं; ॥१४ # इतःपरं क ख पुस्तकगोनिखमिे वतैते तदधिकमिति भाति । + एतद्टकेकस्थानेऽं पाठश्च पुस्तके- सगक्षणसंयुक्ता विधिज्ञ! विजितेन्दियाः ॥ कुलशीलसमायुक्ताः स्थापद्चस्यु्िजोत्तमा इति । १ग.च. ड. दृढा ।२ग. घ. ड, (ति पुनरावृरिदुलमम्‌ 1नाः। ३ ध कृतेषु वा । ङ. च, 'कूेषु वापी पुष्करिणीषु न । *्घ. ^ते च यथा नृभिः । इ. स्तेच यथानृप। आः । च. तेच सदाठभिः। ५६, ड, च. म्मात्राः समे० । ६ घ. "तलः शस्थाः । इ. "तचो दस्ताः । ७ ड "छं न्विताः 1 ८ घ. च. ्णोँ विधिज्ञो विजिः। ९ग. ध. ड. त्यापक्र; । १०, व्यजरे } ११ ड. चाऽऽसनं शृं । १२, ^ण' ! अरत्निः । [ ९८ अध्यायः | मत्स्यपुराणम्‌ । १२९१ यरलिमान्नी युपः स्थारक्षीरवक्षविनिरभितः। यजमान प्रमाणो वा संस्थाप्यो भूतिमिच्छता # हेमालंकारिणः कार्याः पथचर्विशतिक्रविजः । कुण्डलानि चहेमानिं केयूरकटकानि च ॥ तथाङ्कुल्यः पविच्राणि वासांसि विविधानि चं । +पूजयेततु समं सर्वाना्च्थो द्िथुणं पुनः ॥ द्द्याच्छयनसंयुक्तमात्मनश्चापि यप्पियम्‌ ॥ १८ सौवर्णकू्ममकरी राजतौ मत्स्यदुन्ुभौ । ताम्रौ कुकीरमण्डूकावायसः शिश्ुमारकः ॥ क्कू ॐ 3 9 एवमासाद्य तत्सर्वमादावेव विशां पते ॥ | १९ शुङ्कमाल्याम्बरधरः शुक्कगन्धातुठेपनः। सर्वीषिध्युदकैस्तच्र स्रापितो वेदपारगैः ॥ २० यजमानः सपत्नीकः पुत्रपोत्रसमन्वितः। पश्चिमं द्वारमासाद्य धरविरोद्यागमण्डपम्‌ ॥ २१ ततो मङ्लशब्देन भेरीणां निःस्वनेन च । अंसा मण्डलं छूर्यात्पश्चवर्णीन तच्ववित्‌ ॥ २२ षोडशारं ततश्चक्रं पद्मगर्भ चतुभंखम्‌ । चतुरस्रं च परितो वृत्ते मध्ये सुशोभनम्‌ ॥ २३ वेद्याश्चोपरि तत्कृता यरहौलोकपतींस्तर्तः । विन्यसेन्मन्वतं. सर्वान्पतिदिश्षु विचक्षणः २४ कर्मादि स्थापयेन्मध्ये वौरुणं मन््रमाभरितः। बरह्माणं च शिवं विष्णु तत्रैव स्थापयेद्ुधः ॥ विनायकं च विन्यस्य कमलामम्बिकां तथा । शान्त्यर्थं सर्वलोकानां भूतयामं न्यसेत्ततः २६ पप्पमक्ष्यफलैर्युक्तमेवं क्रत्वाऽधिवासनम्‌ । डुम्भान्सजलगभास्तान्वासोभिः परिवष्टवेत्‌ २७ पुष्पगन्पैरलकृत्य द्वारपाकान्समन्ततंः । पठध्वमिति तान्घूधादाचार्यस्त्वमिपूनयेत ॥ २८ बहरवृचौ पर्वतः स्थाप्यौ दक्षिणेन यजुधिदौ । सामगौ पशिमे तद्रडु्तरेण व्थवंणौ ॥२९ उदङ्मुखो दक्षिणतो यजमान उपाविश्ेत्‌। यजध्वमिति तान्बुयद्ध(विकान्पुनरेव तु२० उकछ्रष्टान्मर््जोपेन तिष्ठध्वमिति जापकान्‌ \ एवमादिरय तान्सवीम्पर्यक्ष्या्धि स मन््रवित जुहयाद्रारुणोर्मन्त्रैराज्यं च समिधस्तथा । कवििग्भिश्वाथ होतव्यं वारुणेरेव सवतः ३२ ग्रहेभ्यो विधिवद्धुत्वा तथेन्द्रायिश्वराय च । मरुद्धचो लोकपालेभ्यो विधिवद्धिभ्वकर्मणे॥ रातिसक्तं च रौद्रं च पावमानं सुमङ्गलम्‌ । जपेयुः पौरुषं सक्त पूवेतो बद्वु चः प्रथक्‌॥३४ जाक रीं च सौम्यं च कूप्माण्डं जातवेदसम्‌ । सौरसूक्तं जपेन्मन्त्रं दक्षिणेन यजुर्विदः ॥ वैराज्यं पौरुषं सूक्तै सौवर्णं रद्रसंहिताम्‌ । रोदादं पश्चनिधनं गायत्रं ज्येष्ठसाम च ॥ ३६ वामदेव्यं ब्रहत्साम रौरवं सरथंतरम्‌। गवां बतं च काण्वं च रक्षोघ्रं वयसस्तथा ॥ गायेयुः सामगा राजन्पश्विमं द्वारमाभचिताः ॥ ३७ + इत उत्तरमयं शेक; ड. च पुस्तक्याः--पालश्ो ब्राह्मणस्योक्तो न्यग्रोधः क्षत्नियघ्य तु ॥ बिल्वो वर्चस्य सपः स्याच्््स्यीदुम्बरः स्मृतः । इति । + एतद्षस्थानेऽये पले घ. च. पुस्तकयोः--दक्षिणां तु समां सवीमाचार्यं द्विगुणां तत ईपि । _ _- ---~----------------------- ~ ----------- ~ 01 १. इ. च. ण्निसत्राणिकः1 रग. ङ्गुलीय चित्राः । घ. ड.च. “ङ्गुीपविच्राः' ३ ग. च। दापयेः ४क.ख ग्वार्योद्िः। ५ग. ड. बेदपूगवेः । च. द्विजवुङगवैः । ६ ग. भ्माश्निद्य संबि ' घ. ड. च.ग्माभनिख प्र ।७ग.च. ठ. च.रजसा।८क ख. न्तः । सन्य! ९क.ख. वारण्यां। १० च ट.च. ^स्भांश्च रत्मगभीस्तान्वारिणा परिपूरितान्‌ । वल्ञादिभिर') ११ ध, च. तः) जपध्वः। १२ ग च “याद्याजकाः । १३ ग. "ग क्कृषटसद्धः । १८ ग.च्रजप्यन । १५ इ. च, "जाप्येन । १६ ध. "माभाष्य ताः । १७ घ.ङ, च, जपेरत्‌ ॥ १८ च. कौष्माण्डम्‌ । १९ ग. घ. ड. च, पपेरस्ते द्‌०। र्०ग. घ.ङ. च. वैराजं! २१ग. च. सीप) रेर्ग,च, 2. च. प्तं विकर्णं चर'\ १९ १२२ भरीमहुपायनमुनिप्रणीतं- [९८ अध्यायः ] अथर्वणश्चोत्तरतः शान्तिकं पौ्िकं तः 1 । जपेयुर्मनसा देवमाभित्य वरुणं प्रभुम्‌ ॥ ३७ + ूर्वेदयुरभितो रात्रावेवं कृत्वाऽधिवासनम्‌। गजाश्वरथ्यावत्मीकात्संगमाद्‌धद्गोकुलात्‌ ॥ दमाय कुम्भेषु प्रक्षिपेचत्वरात्तथा ॥ म नि ३८ सोचना च ससिद्धार्थां गन्धं गुग्गुटमेव च। श्रपनं तस्य कतव्य पश्चगन्य ॥३९ प्रत्येकं तु महामग््ैरेवं कृत्वा विधानतः। एवं क्षपाऽतिवाद्याऽथ विधियुक्तेन कर्मणा ॥ ४० ततः प्रमाते विमले संजातेऽथ शतं गवाम्‌ । बाह्मणेभ्यः प्रदातव्यमष्टषष्टिश्च वा पुनः ॥ पश्चारद्राऽथ षट्चिशत्पश्चरविंशातिरप्यथ ॥ ४१ ततः सावत्सरपोक्ते शमे लये युरोभने । वेदरशब्दैश्च गान्धरवर्वयैश्च विविधैः पुनः ॥ ४२ कनकाटकरृतां कृत्वा जले गामवताप्येद। सामगाय च सा देया बाह्यणाय षिका पते ॥ पाच्चीमादाय सौवर्णी पश्चरत्नसमन्विताम्‌। ततो निक्षिप्य मकरमत्स्याद्ीश्वेव सर्वशः ॥ धृतां चतुविधेविरवेदवेदाङ्पारगैः ॥ ४४ महानदीजलोपेतां दभ्यक्षतसमन्विताम्‌। उत्तराभिमुखीं धेनुं जलमध्ये तु कारयेत्‌ "४५ अथर्वणेन संप्नातां पुनमीमेत्यथेति च । आपो हि हेतिमन्त्रेण क्षिप्त्वाऽऽगत्य च मण्डपम्‌ पूजयित्वा सरस्तत्र बं दद्ासमन्ततः । पुनर्दिनानि होतव्यं चत्वारि मुभिसत्तमाः ॥४७ चलुर्थीकमं कतंव्यं देया तवापि शक्तितः । दक्षिणा राजक्ञा्दंल वरु्ीक्ष्म्पिणं ततः ॥४८ कतवा यज्ञपात्राणि यज्ञोपकरणानि च। कवििभ्यस्तु समं द्वा मण्डपं विभजेत्पुनः ॥ ॥ | च ह्यं च स्थापकाय निवेदयेत्‌ ५ ४ ४९ ततः सहस्र विप्राणामथवाऽष्टशतं तथा । भोजनीयं यथाशक्ति पश्चाशद्राऽथ विशतिः ॥ एवमेष पुरणेषु तडागविधिरूच्यते ॥ ५० ूपवापीपषु स्वासु तथा पुष्करिणीषु च। एष एव विधिर्हष्टः प्रतिष्ठासु तथैव च ॥ ५१ मन््नतस्तु विषः रयात्मासादोद्यानभूमिषु । अयं त्वहाक्तावर्धेन विधिर्हष्टः स्वयंभुवा ॥ अल्पेष्वेकायिवत्क्रत्वा वित्तदाण्याहते चरणाम्‌ ॥ ५२ भाव्रदूकाले स्थिते तोये ह्यथिष्टोमफलं स्मृतम्‌ । शरत्काछे स्थितं यत्स्यात्तदुक्तफलदायकम्‌ वाजपेयातिराजाभ्यां हेमन्ते शिरे स्थितम ॥ ५३ अभ्वमेधसमं पराहूर्वसन्तसमये स्थितम्‌ । ग्रीष्मेऽपि तत्स्थितं तोयं राजसूयाद्धिशेप्यते॥ ५४ एतान्महाराज विरहोषधर्मान्करोति योऽप्यागमश्ुद्धबद्धिः। सयाति रुद्रालयमा् पूतः कटपाननेकान्दि वि मोदते च ॥ ५९ अनेकलोकान्वं महः र अनेकलोकान्सं महेत्तमादीन्भुक्त्वा परारधद्रयमङ्गनाभिः । सहव विष्णोः परमं पदं यत्प्राप्नोति तै्ागफलेन श्रयः* ॥ ५७ इति श्रीमात्स्ये मदापराणे तडागविधर्नामाष्टपन्चाशोऽध्यायः ॥ ५८ ॥ कि क आदृतः श्टोकानां समष्टयङ्ाः ॥ ३५५६ ॥ ना म * इतः परेषामध्यायत्रयाणां विपर्यासो वतते ड. पुस्तके । १ ध. ड. च सुसिद्धाथांनगन्धान्युग्युः २, घ. ज्ञापन, ३. ङ. म्‌। पूरतकतंर्महाः। * घ सर्वतः। ५ क. मण्डलम्‌ । ६ ठ. णश्रवेणं '७ख.च.च पनंतः कख च मेषुपुः,९क. ख. प्राह सवस ।१०घ्‌. , छ. 'ष्णेऽप्यवस्थितं । ११ ग. (ति चोव्यौमथ शु ड, "तिपौतानथष्१२घ यो वै भुविशुः। १३ ग. भ्न सहल्रदीपान्भक्त्वा । १* इ, च. (दज॑नादी" । १५ ग, तश्नोग० च, ड, च, तथोगनलेः । ६ ध [ ५९ अभ्यायः | मत्स्यपुराणप्र \ १२३ अयेकोनषष्ि मोश्ध्यायः । [1 ऋषय चुः- पादपानां विधि सूत यथावद्विस्तराद्रद्‌ । विधिना केन कर्तव्यं पादपोद्यापनं बुधैः ॥ ये च लोकाः स्मृतास्तेषां तानिदानीं वदस्व नः। यत्फलं ल मते प्रेत्य तत्सर्वं वज्महंसि सूत उवाच- पादपानां विधि वक्ष्ये तथेवोद्यानभूमिषु। तडागविधिवत्सर्वमासाय जगदीश्वर ॥ ३ कविङ्मण्डपसमारश्चाऽऽचार्यश्रैव तद्विधः । पजयेद्राहणणां स्तद्रद्धेमवखानुटेपतैः॥ ४ सर्वौषध्युद्कैः सिक्तान्पिष्टातकविभूषितान्‌ । वृक्षान्मल्यैरलंकरत्य वासोभिरभिवेष्टयेत ॥ ५ सूच्या सोवणेया कार्यं सर्वेषां कर्णवेधनम्‌। अनं चापि दातव्यं तदद्धेमशलाकया॥ & फलानि सप्त चाष्टौ वा काटपौतानि कारयेत्‌ । प्रत्येकं सर्ववृक्षाणां वेद्यां तान्यापेवासयेत्‌ ॥ धूपोऽज गुग्गुलः भेटस्ताग्रपायैरधिष्ठितान्‌ । सप्तधान्यस्थितान्क्रृत्वा वखरगन्धायुकेपनैः॥ ८ कुम्भान्स्ेषु वृक्षेषु स्थापयित्वा नरेश्वर । सदहिरण्यानरोषां स्तान्करृत्वा बलिनिवेदनम्‌ ॥ ९ यथास्वं टोकपाठानानिन्दरादीनां विशेषतः । वनस्पतेश्च विद्वद्धिर्होमः कार्यो द्विजातिभिः तेतः शुक्काम्बरधरां सोवर्णकरृतभूषणाम्‌ । सकांस्यवीहां सोवर्णशुङ्गाम्यामतिशालिनीम्‌ ॥ पयस्विनीं व्रक्षमध्यादुत्सुजद्रामदम॒खीम्‌ ॥ ११ ततोऽभिधकमन्त्ेण वाद्यमङ्गलगीतकैः । कग्यज्ःसाममन्त्रेश्च वारुणीरभितस्तथा ॥ तैरेव कुभ्भेः स्नपनं कयाद्राह्यणपुंगवः ॥ १२ घ्नातः शुङ्काम्बरस्तद्रयजमानोऽभिप्रूजयेत्‌। गोभिर्वि मवतः सर्वानृविजस्तान्समाहितः ॥ हेमसैः सकटकेरङ्टीयपविचकैः । वासोभिः शयनीयेश्च तथोपस्करपादुकैः ॥ क्षीरेण भोजनं दद्याद्यावदिनचतुष्टयम्‌ ॥ १४ होमश्च सर्षपैः कायो यवैः कृष्ण तिठेस्तथा । पलाशसमिधः शस्ताश्चतुर्थेऽद्वि तथोत्सवः ॥ दक्षिणा च पुनस्तद्हेया त्रापि शक्तितः ॥ १५ यद्यदिष्टतमं किवित्तत्तहयादमत्सरी । आचार्ये द्विगुण दद्याणिपत्य विस्जयेत्‌॥ १६ अनेन विधिना यस्तु कुयाद्व॒क्षोत्सवं बुधः सवान्काभानवाप्रौति फलं चाऽऽनन्त्यमभ्वुते ।! यश्रेकमपि राजेन्द्र वक्षं सस्थापयेन्नरः। सोऽपि स्वर्गे वसेद्राजन्यावदिन्द्रायुतच्रयम्‌ ॥ १८ भरेतान्भव्यांश्च मनुजांस्तारयेदृदुमसमितान्‌ । परमां सिद्धिमाप्रोति पुनरावरत्तिदुछभाम्‌ ॥१९ य इदं ़णुय(भित्यं भावथद्राऽपि मानवः । सोऽपि सश्जितो देवे नंह्यटोके महीयते ॥ ९० इति श्रीमात्स्ये महाप्राण वृक्षोत्सतर नामे शेनपरटितमो ऽध्यायः ॥ ५९ ॥ आदितः श्छाकानां समष्ट्यडूगः ॥ ३५७३ ॥ नाकि किक # एतदर्धं नास्ति क. ख. पुस्तकयोः ¦ प =-= न~ = 9 न 5 भ भ १क. ख. सवीन्धान्यः। २ ग. श्थावष्ठोक। ३ ग. ध. ड. कुय्ाह्मणवुंगवाः । जाः ॥ $ ५, इ, च, रध, रोयज?। ५ ड. सतलस्थांश्च । म' । ६ ग, शमं पदमा । ७ ग, (कमम । यः । १२४ भरीमहै पायनमुनिषरणीते- [ ६० अध्यायः | अथ बशटितमोऽ्प्यायः । मणिम मत्स्य उवाच- तथेवान्यत्मवक्ष्यामि सर्वकामफलप्रदम्‌ । सीभाग्यशयनं नाम यत्पुराणषिदी विदुः ॥ १ पुरा दग्धेषु लोकेषु प्र वःस्वर्भहादिषु । सौमाग्यं सर्वमृतानामेकस्थममवत्तदां ॥} वङुण्ठं स्वगमासाय विष्णोरवक्षःस्थटस्थितम्‌ ॥ २ ततः काटेन महता पुनः सर्गविधौ नृप । अहंकाराघरते लोके प्रथानधुरूषान्विते ५ ३ स्पर्धायां च प्रवृत्तायां कमलासनक्रष्णयोः । टिङ्गाकारा समुद्धता बह्वेज्वालाऽतिभीषणा ॥ तयाऽभितप्तस्य हरेर्क्षसस्तद्िनिःसृतम्‌ ॥ ४ वक्षःस्थलं समाभित्य विष्णोः सौभाग्यमा स्थितम्‌ । रसरूपं तती यावत्पाप्नोति वसुधातलम्‌ उस्िप्तमन्तरिक्चे तद्रह्यपुतेण धीमता । दक्षेण पीतमाचरं तद्रूपलावण्यकारकम्‌ ॥ ६ वलं तेजो महज्नाते दक्षस्य परमेष्ठिनः ! शेषं यदृपतदमूमावष्टधा समजायत ॥ ७ त॑तो जनानां संजाताः सप्त सौभाग्यदायिकाः । इक्षवो रसराजाश्च निष्पावाजाजिधा- न्यकम्‌ ॥ < विकारवच गोक्षीरं कुम्भ कुङ्कुमं तथा। ठवणं चाष्टमं तद्रत्सौ माग्या्टकयुच्यते ॥ ९ पीते यद्वह्यपुतरेण योगज्ञानविदा पुनः । दुहिता साऽमवत्तस्य या सतीत्यभिधीयते ॥ १० लोक्ानतीत्य लालित्याह्टछिता तेन चोच्यते । त्रैलोक्यसुन्द यीमेनायुपयमे पिनाकधृक्‌ ॥११ यादेवी सौभाग्यमयी भुक्तेबुक्तिफलपदा। तामाराध्य पुमान्भक्त्या नारी वा छ न विन्दति मनुरुवाच- कथमाराधनं तस्या जगद्धाञ्या जनार्दन । तद्विधानं जगन्नाथ तत्सर्वं च वदृस्वमे॥ १३ मत्स्य उवाच- वसन्तमासमासाय् तृतीयायां जनप्रिय । शुद्पक्षस्य परवा तिले खानं समाचरेत ॥ १४ तस्मिन्नहनि सा देवी किल विश्वात्मना सतीं । पाणिग्रहणकैर्मन्ेरदूढा वरवणिनी ॥ १५ कर, ॥॥ तया सहैव देवेशं ततीयायामथार्चयेत्‌। फठैनीनाविधैषूपरदीपनेवे्यसंयुतेः ॥ १६ प्रतिमां पञ्चगब्येन तथा गन्धोदकेन तु । घ्नापयित्वाऽचयेद्रीरीमिन्दुशेखरसंयुताम्‌ ॥ १७ नमोऽस्तु पाटलायै त॒ पादौ देव्याः शिवस्य तु । शिवायेति च संकीत्थं जयाये गुल्फयोद्रयोः ॥ जिगुणायेति श्वाय भवान्यै जद्षयो्युगम्‌। शिवां रुदरेश्वरायै च विजयायेति जानुनी ॥ संकीर्स्यं हरिकेडाय तथोरू वरदे नमः ॥ १९ कापि च कटि देव्याः कंकरायेति शंकरम्‌ । कुक्षिद्यं च कोटव्ये शूलिने शूटपाणये ॥ २० = =----- ०, १ग.घ. ष्द्‌/ । तच्च ैकण्ठमा०। २ ग. घ. स्स्थलेस्थिः | ३ ग चघ.च. भम्‌। यद्क्षस्यलमाः। ड. म्‌ । गदरक्षस्थलमाव रिः) ४ म. घ. ड. च. ततस्तरोषथयो जाताः। ५ड. क्‌ । सौभाग्यमाया यादेवीमु'। ६ ड. "री विन्दति वाञ्ठितम म" 1७ ग.घ. ङ. ठं ।८ ड. जनाधिप । ९ ग. 'णिप्राहणिकै' । १० क. सं. न्नेरवसद्रर । ११ग. देदीिधपः। १२.घ. ट. सदस्य) १६ ग. विवे र" । इ. रिव मद्रे्वरयेतिररिः । १८ म. घ. इ. "यायै न्च, जाः । [ ६० अध्यायः |] मत्स्यपुराणम्‌ । १२५ मङ्गला यै नमस्तुभ्यमसुद्रं चाभिपूजयेत्‌ । सर्वात्मने नमो सुद्रमीशान्यै च कुबद्यम्‌॥ २ १ शिवं वेदात्मने तद्रहरुदराण्ये कण्ठमर्चयेत्‌ । चिपुरघ्नाय विभ्वेशमनन्तायै करद्वयम्‌ ॥ २२ बरिलोचनाय च हरं बाहू कालानल पिये! सौमाग्य॑भवनायेति भूषणानि सदाऽच॑येत ॥ स्वाहास्वधाये च मुखर्मीभ्वरायेति शखिनम्‌ ॥ २३ अशोकमधुवासिन्यै पूज्यावो्ठौ च भूतिदौ । स्थाणवे तु हरं तद्रद्वास्यं चन्द्रयुखमिये ॥ २४ नमोऽधनारीश्हरमसिताङ्गीति नासिकाम्‌ । नम उयाय लोकद ठठितेति पुनश्रुवौ ॥ २५ दावा पुरहन्तारं वासव्यै तु तथाऽलकान्‌। नमः भरीकण्ठना्थांयि शिवकेशास्ततोऽ्चयेत्‌ ॥ मीमोयसमरूपिण्यै शिरः सर्वात्मने नमः ॥ २६ शिवमभ्यच्यं विधिवत्सौभाग्याष्टकमयतः । स्थापयेद्‌ धरतनिष्पावकु सुम्भक्षीरेजीरकम्‌॥ २५ रसराजं च वणे कुस्तुभ्बुरु तथाऽ्टकम्‌ । दत्तं सौभाग्यमित्यस्मात्सोभाग्या्टकमित्यतः ॥ एवं निवेद्य तत्सरवेमग्रतः शिवयोः पुनः। राजौ शृङ्गोदकं भार्यं तद््दूमावरिदंम ॥ २९ पुनः प्रभाते तु तथा करृत्नानजपः शुचिः । संपूज्य द्विजद्‌पत्यं वखमाल्यविमूषणैः ॥ ३० सोभाग्याष्टकसंयुक्तं खव्शचरणद्रयम्‌ । प्रीयतामत्र लङिता बाह्मणाय निवेदयेत्‌ ॥ २१ एवं संवत्सरं यावत्तृतीयायां सदा मनो। कतेव्यं विधिवद्धृक्त्या सर्वसौ माग्यमीप्सुभिः॥ ३२ क, क क प्राशने दानमन्ते च विशेषोऽयं निबोध मे । गृङ्गनेदकं वेचमासे बैशासे गोमयं पनः॥ ३३ ज्येष्ठ मन्दारु्मं बिल्वपत्रं शुचौ स्मृतम्‌ । भ्रावणे दपि संभराइयं नभस्ये च कुशोदकम्‌ ॥ ३४ क्षीरमाश्वयुजे मासि कार्तिके पृषदाज्यकम्‌ भर्गं मासे तु गोमूत्रं पौषे संप्रारायष्टतम्‌ ॥ ३५ भाषे कृष्णतिलांस्तद्रत्यश्चगव्यं च फाल्गुने। ललिता विजया मद्वा मवानी कुमुदा शिवा ॥ स सुशैवी तथा गोरी मङ्गला कमला सर्त । उमा च दानकाले तु प्रीयतामिति कीतयेत्‌ ॥ ३७ मिकाशोककमटं कदृम्बोत्पलमालतीः । कम्जकं करवीरं च बाणमस्लानढुङ्कुमम्‌॥ ३८ सिन्धुवारं च सर्वेषु मासेषु कमशः स्मृतम्‌! जपाकुसुम्भङुसमं मालती शतपनिका ॥ ३९ यथालाभं प्रशस्तानि करवीरं च सर्वदा । एवं संवत्सरं यावदुपोष्य विधिवन्नरः ॥ ४० ओी मक्ता वा कुमारी वा शिवमभ्यर्च्य भक्तितः! बतान्ते शयनं दद्यात्सर्वोपस्करसंयुतम्‌ ॥ उमामहेश्वरं हैमं वृषभं च गवा सहं । स्थापयित्वाऽथ दायने बाह्मणाय निवेदयेत्‌॥ ४ र अन्यान्यपि यथाशक्ति मिथुनान्यस्बरादिभिः। धान्याठंकारगोदानेरभ्यरचद्धनसचथैः ॥ वित्तरास्येन रहितः पूजयेद्रतविस्मयः ॥ ६ ४२ एवं करोति यः सम्यक्सौ माग्यङायनवतम्‌ । सर्वान्कामानवापरोति पदमत्यन्तमदनुते ॥ फल स्येकस्य त्यागेन बतमेतत्समाचरेत्‌ ॥ ४४ ~ ---~~-----_~~__~_~_~_~~_~~_~~~_-~-~~~~~~~~~_-~~~~--~~~_~___--~-~-~-~-~--~-~-~--~-- ~~~ १. ड. ग्यभाव । रम. ° मीशानाये*। ३ ग. द्धच्चाऽऽस्यं। घ. ङ. द्धदाष्यं। जग. घ. ड. थाय रि ५ कः ख. रकान्‌ 1 रः गध. कतरे ( ७ग.ध. ड. य स्वेश्ः। ८ ग. घ इ. श्ीप्रतिमाद। ९. च.मे। गोःगङ्गोद्कमादयं स्यादं श । १० घ. ड. मार्गोत्तमाङ्गे गो? । ११क. ख. "तिलं तद्व । १२ ग. कुह ।१३द. न्नी ८ ^ = € = € पुमान्वाकु । १४ ग. घ. ड. (शक्या मि" । १५ ग. नैरदिरण्येधैनसंन्नयात्‌ । पि" । घ, सर्रण्यर्वणैसे चयात्‌ । वि" । 2. च. नरन्यत्र धनसंक्षयात्‌ । वि` । १६ ग, पतिफलमानन्त्यम० । १७ षर, ड, च. ग्द्मानत्यमः । १२६ भ्रीमहैपायनमुनिप्रणीत- [ ६१ अध्यायः ] य इच्छन्कीतिमाप्रोति प्रतिमासं नराधिप । सौमाग्यारोग्यरूपायुर्वख्राटकारमषणेः ॥ न वियुक्तो भवेद्राजन्नवाबुदक्तच्रयम्‌ ॥ ५ यस्तु द्वादश वर्षाणि सौभाग्यशयनव्रतम्‌ । करोति सप्त चाष्टौ वा भ्रीकण्ठभवनेऽमरेः ॥ पूज्यमानो वसेव्सम्यग्यावत्कल्पायुतत्रयम्‌ ॥ ४ नारी वा कुरुते वाऽपि द्ुमारी वा नरेश्वर । साऽपि तत्फलमाभोति देव्यनुय्रहलाटिता ॥४७ शुएायादपि यश्चैव प्रदृदययादथवा मतिम्‌ । सोऽपि वियाधरो भूत्वा स्वग॑लोके चिरं वसेत्‌॥ ४८ इदमिह मदनेन पूवंमिष्टं शतधनुषा कृतवी्य॑सूनुना च । करतमथ वरुणेन नन्दिना वा किञ्ु जननाथ ततो यदुद्धवः स्यात्‌ ॥ ४९ हति श्रीमात्त्य महापुराणे सौभाग्यश्यनवतं नाम षष्टितमोऽध्यायः ॥ ६०11 आदृतः शोकानां समष्ट्यङ्काः ॥ २६२२ ॥ अथै कषष्टितमोऽ्ध्यायः । [1 नारद्‌ उवाच- भूर्लोकोऽथ मुवर्लोकः स्वर्लोकोऽथ महर्जनः । तपः सत्यं च सतते देवलोकाः प्रकीर्पिताः॥ १ पययिण तु सर्वैषामाधिपत्यं कथं भवेत्‌ । इह ठोफे शुभं रूपमायुः सौमाग्यमेव च ॥ लक्ष्मीश्च विपुला नाथ कथं स्यात्पुरसूदन ॥ २ महेश्वर उवाच- पुरा हृताक्नः सार्धं मारुतेन महीतले \ आदिष्टः पुरुट्तेन विनाशाय सुरद्विषाम्‌ ॥ ३ निरईृग्धेषु ततस्तेन दानवेषु सहस्रशः । तारकः कमलाक्षश्च कालदैष्ः परावसु ॥ विरोचनश्च सङ्गामादपलार्यस्वपोधन ॥ % अम्भः सामुद्रमाविर्य संनिवेशमकुवेत। अङ्क्या इति तेऽप्यथिमारताभ्यामुपेक्षिताः ॥ ५ ततः प्रभृति तं देवान्मनुष्यान्संह जङ्गमान्‌ । संपीड्य च मुनीन्सर्वान्परविहान्ति पुनजंलम्‌ ॥ ६ एवं व्षसहस्चाणि वीराः पश्च च सप्त च । जटदु गबटाद्रह्यन्पीडयन्ति जगञ्चयम्‌ ॥ ७ ततः परमथो वद्धिमारुतावमराधिपः। आदिदेङा चिराद्म्बुनिधिरेष शिशोष्यताम्‌ ॥ < घस्मादस्मष्टिषामेष शरणं वरुणाठयः। तस्माद्धवद्धचामदेव क्षयमेप प्रणीयताम्‌ ॥ ९ तादु चतुस्ततः र॑कमुभी शम्बरसूदनम्‌। अधर्म एष देवेन्द्र सागरस्य विनारनम्‌ ॥ १० यस्माजनीवनिकायस्य महतः संक्षयो भवेत्‌। तस्मान्न प।पमद्याऽऽवां करवाव पुरंदर ॥ ११ अस्य योजनमा्नेऽपि जीवकोटिशतानि च । निवसन्ति सुरभेष्ठ स कथं नाङ्ञमर्हति॥ १२ एवमुक्तः सुरेन्द्रस्तु कोपात्संरक्तलोचनः । उवाचेदं वचो रोषाचिर्दहन्निव पावकम्‌ ॥ १३ न धमाधर्मसंयोगं पापुवन्त्यमराः करात्‌ । मवतोस्तु विशेषेण माहातमयं चाधितिष्ठतोः ॥ १४ १. ह. 'जन्व्षावंः 1 र्ध. ङ. वां क्ितिजः। ३ घ ड. तद्द्तं महः स्याः । "ग. यदद्धतं स्या, ५ ग. मधसदन । ६ ग. मत्स्य । घ. ड. च. भगवान्‌ । जघ. डः. प्रदिष्टः। < ग. अन्तःसमद्रः। ९ ग.ध.ड च सभृज० ॥ १० ग. शाक्रं श्रयतां त्रिदशाधिप । अ । ११ ग, ड. च. पापं भुविष्टमुस्सहां वः पुः } १२क. ख. घ. श्वतस्त १३ क. ख. घ. "ति । मः। [ ६१ भध्यायः | मत्स्यपुराणम्‌ । १२७ मदाज्ञालङ्घनं यस्मान्मारुतेन समं तया । मुनिवतमर्हिंसादि परिगरह्य या कृतम्‌ ॥ । ˆ धमांथंशाखररहितं श्चं प्रति विभावसो ॥ १५ । तस्मादेकेन वपुषा मुनिरूपेण मामुषे। मारुतेन समं लोके तव जन्म भदिष्यति ॥ १६ यदा च मायुषत्वेऽपि त्वयाऽगेस्त्येन शोपितः। भ विष्यत्युदधिवंहवे तदा देवत्वमाप्स्यसि ॥ १७ इतीन्द्रशापात्पतितौ तक्षणात्ता महीतले । अवापतावेकदेहेन कुम्भाजजन्म तपोधन ॥ १८ मिन्रावरूणयोर्वर्याद्रसिष्ठस्यासुजोऽभवत्‌। अगस्त्य इत्युगतपाः संबभूव पुनमुंनिः॥ १९ नारद उवाच- सं्रतः स कथं भ्राता वसिष्ठस्यामवन्मुनिः। कथं च मिज्रावरुणौ पितरावस्य ती स्मरती ॥ जन्म कुम्भाद्‌ गस्त्यस्य कथं स्यात्पुरसूदन ॥ २० ईभ्वर उवाच- --.# पुरा पुराणपुरुषः कदाचिद्रन्धमादने । मूत्वा धर्मसुतो विष्णुश्वचार ए तपः ॥ २१ तपसा तस्य भीतेन विघ्नार्थं प्रेषिताबुभौं । शक्रेण ॥ २२ यदा न गीतवाद्येन नाङ्गरागादिना हरिः। न काममाधवाभ्यां च विषयान्प्रति चुक्षुभे ॥ २३ तदा काममधरुखीणां विषाद्मगमद्ृणः । संक्षोभाय ततस्तेषां स्वोरुदेशान्नराय्जः ॥ नारीमुत्पादयामास बेलोक्यजनमोहिनीम्‌ ॥ २४ संश्चु्धास्तु तया देवास्तौ तु देववरावुभौ । अप्सरोभिः समक्षं हि देवानामबवीद्धरिः ॥ २५ अभ्रा उति सामान्या देवानामबवीद्धरिः । उर्वश्शीति च नाम्नेयं लोके ख्याति गमिष्यति ॥ ततः कामयमानेन मित्रेणाऽऽहूय सोर्वशी । उक्ता मां रमयस्वेति बाामित्यनवीन्न सा॥ २७ गच्छन्ती चाम्बरं तद्ररस्तोकमिन्दीवरेक्षणा । वरुणेन धता पश्चा्दरुणं नाभ्यनन्दत ॥ २८ मितरेणाहं वृता पूरवंमय भार्या न ते विभो । उवाच वरुणधित्तं मयि संन्यस्य गम्यताम्‌ ॥ २९ गतायां बाढमित्युक्त्वा मिः शापमदात्तदा । तस्थै मानुषलोके त्वं गच्छ सोमखतांत्मजम्‌ ॥ भजस्वेति यतो वेश्याधर्मं एष त्वया कृतः । जलकुम्भे ततो वीर्य मिचरेण वरुणेन च ॥ भक्षिप्तमथ संजातौ द्वावेव मुनिसत्तमौ ॥ ३१ ~ निमिनमि सह सखीभिः पुरा यूतमदीव्यत । तचरान्तरेऽभ्याजगाम वसिष्ठो बह्मसंभवः॥ ३२ तस्य पूजामकुरेन्तं ङ शाप स मुनि्रपम्‌ । विदेहस्त्वं भवस्वेति ततस्तनाप्यसौ मुनिः ॥ ३३ अन्योन्यशापाच्च तयोर्विगते इव चेतसी । जग्मतुः श्ापनाशाय बह्माणं जगतः पतिम्‌ ॥ ३४ अथ वह्मण अआदेशाह्ोचनेष्वदसन्चिमिः। निमेषाः स्युश्च लोकानां # तदिभ्रामाय नारद्‌ ३५ वसिष्टठोऽप्यभवत्तस्मिञ्जल दमभे च पर्ववत्‌ । ततः भ्वेतश्चतुबाहुः साक्षसूजकमण्डलुः ॥ अगस्त्य इति शान्तात्मा बभूव ऋपिसत्तमः ॥ २६ मलयस्थैकदेदो तु वैखानसविधाभ॑तः । समार्य संवतो वितैस्तपश्चकत सुदुश्चरम्‌ ॥ ३७ ॐ आर्पश्वायं प्रयागः । १. च नित्राणमः ।२ग. च. ड. च. गण्डूषो ।३ क. ख. "तौ। तदा तद्रीत०।* घ. ड. च. कदा- रादि ।५ य. च. न्ती प्रान्तरे तध्मिस्तोक। ६ ग. चान्तरं । ड. चान्तरे त०। ७ग, छ. वृता। < ग. ङ. च. क दवचनं ना । ९ग. पम पुराज्नीभिः सह यू । इ, म पुरा लभिनपो दू? १० घ, च. वेश्वानरं विधानवित्‌ । स। ११. नवित्‌। स। | ० १२८ भरीमहे पायनमुनिप्रणीतं- [ ६१ अध्यायः ] ततः कालटेन महता तारकादतिपीडितम्‌। जगद्वीक्ष्य स कोपेन पीतवान्वरुणालयमर्‌ ॥ ३८ ततोऽस्य वरदाः सर्वे बभूवुः शंकरादयः । बह्या विष्णुश्च भगवान्वरद्ानाय जग्मतुः ॥ वरं वृणीष्व मद्रं ते थद्भीष्ट चवै मुने॥ ३९ अगस्त्य उवाच- याव द्रह्मसहस्राणां पश्चर्विशतिकोटयः । वैमानिको मविष्यामि दृक्षिणाचलवत्ममि ॥ ४० मद्धिमानोादये कुर्यायः कशित्पूजनं मम । स सप्तलोकाधिपतिः पययेण मिध्यति ॥४१ देश्वर उवाच- एवमस्ति ति तेऽप्युक्त्वा जग्ुर्दवा यथागतम्‌ । तस्मादर्धः प्रदातव्यो द्यगस्त्यस्य सद्‌ बुधेः॥ नारद उवाच- कथमर्घप्रदानं तु कतैष्यं तस्य वे विभो । विधानं यदगस्त्यस्य पजने तद्रदस्वमे॥ ४३ ईश्वर उवाच- प्रत्यूषसमये विद्रान्कुयादस्योद्थं निशि । घ्रानं श्॒ङ्कतिलिस्तद्रच्छुक्कमास्याम्बरो गृही ॥४४ क स्थापयेदव्रणं कुम्भ माल्यवस्रविभूषितम्‌ । पश्चरत्नसमायुक्त घूतपांचसमन्वितम्‌ ॥ ॐनानाभक्ष्यफलेयुक्तं ताभ्रपाचसमन्वितम्‌ ॥ ४५ अङ्कमा पुरुषं तथेव सौवर्णमत्यायतबाहुदृण्डम्‌ । चतुमुंखं द्ुम्भमुखे निधाय धान्यानि सप्ताम्बरसयुतानि ॥ ४६ सकस्यपात्राक्षतद्युक्तियुक्तं मन््ेण दद्याहिजपुंगवाय । उस््िप्य लम्बोद्रदी घंबाहूुमनन्यचेता यमदिडमुखः सन्‌ ॥ ४७ श्वेतां च दद्याद्यदि शक्तेरस्ति रौप्यैः खुरेर्ेममुखीं सवत्साम्‌ । धेनुं नरः क्षीरवतीं प्रणम्य सवत्सघण्टाभरणां द्विजाय ॥ ४८ आसप्तरा्नोदयमेतदस्य दातव्यमेतत्सकलं नरेण , यावत्समाः सप्त दृज्ञाथवा स्युरथोर्ध्वमप्यत्र वदन्ति केचित्‌ ॥ ४९ कारापुष्पपरतीकाहां वद्धिमारुतस भव । मित्रावरुणयोः पुर कुम्भयोने नमोऽस्तु ते ॥ ५० विन्ध्य द्धिक्षयकर मेधतोयविषापह । रलनव्म देवेश ठलङ्ावासिन्नमोऽस्तु ते ५१ वातापी भक्षितो येन समुद्रः शोषितः पुरा। लोपायुदापतिः भ्रीमान्योऽसो तस्मैनमो नमः ` राजपुत्रि महाभागे काषिपलि वरानने । टोपागुद्रे नमस्तुभ्यमर्घो मे प्रतिग्रह्यताम्‌ ॥ प्रत्यब्दं तु फटत्यागमेवं कुरवेन्न सीदति ॥ ५३ होम करत्वा ततः पश्चाद्रजयेन्मानवः फलम्‌ । अनेन विधिना यस्तु पमानर्ध्यं निवेदयेत्‌ ॥५४ इम लोकं स चाऽऽप्रोति रूपारोग्यसमन्वितः । द्वितीयेन भुवर्टोकं स्वर्गलोकं ततः परम्‌॥५५ सपैव टोकानाप्रोति सपौर्घान्यः प्रयच्छति । यावदायुश्च यः कुर्यात्परं बह्माधिगच्छति॥५६ कएतदधं न वियते क. ख. घ. च. पुस्तकेषु । +इत आरभ्य अर्धो मे प्रतिगृ्यतामिखन्तप्रन्थो ग. पुस्तके वर्तेते । १ ग. यथाऽभीष्टं भवेन्मुने । २ग. ध. ड. च. "णापथवः । ३ ग. सगस्तखोः । र्ग, पात्रेण संयुतम्‌ । ना ५क. स. "णमेवाय- । ६ क. ख. शश अभनिमाः। ७ क. पफलै्योग०! ख, घ. फटैर्याग । < घ. द्वा) इ कुयात्‌ । ९ घ, इ, च, लोकमवाप्रोः । १० क, ख, तताप्यौ न्यः । क. भ्मान्नारी तया सती । धा।३ ग. ररीचे वाति । ४कण्ख, ्ूदरमुलंप्नि । घ [ ६२ अध्यायः ] मत्स्यपुराणम्‌ । १२९ इह पठति शणोति वा य पएतंद्यगलमुनिप्रमवाष्यंसंपदानम्‌ । मतिमपि च ददाति सोऽपि षिष्णोर्भवनगतः परिपज्यतेऽमरा षेः ॥ ५७ इत श्रामत्स्य महाषुराणऽगस्त्यात्पात्तिपूजात्रिधानं नमक्रवराहत्माऽनयार्य्ः ॥ ६१ ॥ आदितः श्टोकानां समष्ट्यङ्काः ।॥ २६७९ ॥ अथ द्िष्रशितमोश्प्यायः । मनुरुवाच सौभाग्यारोग्यफलदममुचाक्षय्यकारकम्‌ । भुक्तिमुक्तिप्रद देष तन्मे बूहि जनार्दन ॥ ! मत्स्य उवाच- यदुमायाः पुरा देव उवाच पुरसूदनः ! केलासशिखरासीनो देष्या प्रष्टस्तदा किट ॥ २ कथासु संप्रभृत्तासु धर्म्यासु टकिता च । तदिदानीं परवक्ष्यामि गुक्तिमुक्तिफलप्रदम्‌ ५३ ईभ्वर उवाच- शणुष्वावहिता देषि तथेवानन्तपुण्यक्रृत्‌ । नराणामथ नारीणामाराधनमनुत्तमम्‌ ॥ ४ नभस्ये वाऽथ वैशाखे पुण्यमार्गशिरस्य % च । शुक्कपक्षे तृतीयायां खल्नातो गौरसर्षपैः ॥५ गोरोचनं सगोमूचयुर््ण गोशकरतं तथा । दृधिचन्दनसंमिभ्र ललाटे विलकं न्यसेत्‌ ॥ सौभाग्यारोभ्यदं यस्मात्सदा च टठितापियम्‌ ॥ ६ प्रतिपक्षं तुतीयासु पुरमांनापीतवाससी । धारयेदथ रक्तानि नारी चेदथ संयता ॥ ७ विधवा धातुरक्तानि कुमारी श्ङ्कुवाससी । देवीं तु पश्चगव्येन ततः क्षीरेण केवलम्‌ ॥ ल्लापयेन्मधुना तद्रप्युष्पगन्धोदकेन च ॥ ८ पूजयेच्छुङ्कपुष्यैश्च फलैर्नानाविधैरपि । धान्यकाजाजिलवणेगुक्षीरषूतान्ितैः ॥ ९ छक्राक्षततिलैर्च्यग ततो देवीं सदाऽ्च॑येत । पादाद्यभ्यर्चनं छुर्याखतिपक्षं वरानने ॥ १० वरदायै नमः पादौ तथा गुल्फो नमः भिये । अशोकाय नमो जङ्पे एाकव्ये जानुनी तथा ऊरू मङ्गलकारिण्ये वामदेव्ये तथा कटिम्‌ । पद्मोद्राये जठरमुरः कासभिये नमः ॥ १२ करौ सौ भाग्यदापिन्ये बाहं %हरमुखाभिये । मुखं दृपंणवासिन्ये स्मरद्गये स्मिते नमः१३ गौर्यै नमस्तथा नासायत्पलायै च लोचने । तुष्टयै टलाटमलकान्कास्यायन्यै श्लोरस्तथा ॥ नमो भैरव नमो धिष्ण्य नमः कान्त्यै नमः भिये । रम्भायै ललिताये च वासुदेध्ये नमो नमः एवं संपूज्य पिधिवदयतः पद्ममाटिखेत्‌ पतैद्रादशभियुक्त द्युद्मेन सकर्णिकम्‌ ॥ १६ पूर्वेण चिन्यसेहौरीमपर्णां च ततः परम्‌ । भवानीं दक्षिणे तरद्हुदढाणीं च ततः परम्‌ १४ विन्यसेत्पश्चिमे सौम्यां सदा मदनवासिनीम्‌ । वायव्ये पाटलासुयामन्तरेण ततोऽप्युमाम्‌।; # अस्य श्रयागस्या ऽऽत्रत्व कत्पनायम्‌ 1 १ ग. प्तद्रखवुगलग्रभवाय सं । घ. न्तद्रसुयुगलाङ्गभवस्य सं" । ङ. च. (तद्रसनञुभयुगस्य सं? । २ ग. शदुद्रयुख्नि । ५ ग मृत्यै। ह, धन्य । ६ ग. ट. द्ददिन्द्राणीं) १५ १३० श्रीमहैपायनमुनिभणीतं- [ ६२ अध्यायः ] मध्ये वधास्वं मांसाङ्गां मङ्गलां परशं सतीम्‌ । रुद्र च मध्ये संस्थाप्य ललितां कर्णि- | कोपरि । कुसुमेरक्षतेवंभिनंमस्कमेरेण विन्यसेत्‌ ॥ | १९ गीतमङ्कलकनिर्धोषान्कार पित्वा सुवपसिनीः। पूजयेद्रक्तवासो मी रक्तमाल्यानुटेपनैः ५ चिन्दररं घ्रानचूर्णं च तासां शिरांसि पातयेत्‌ ॥ २० चिन्द्रङुङ्‌ङुमक्नानभतीवेष्टतमं यतः । तथोपदेष्टारमपि पूजयेद्यतनतो गुरुम्‌ ॥ न पूज्यते गुरुयंत्र सवांस्त्ाफलाः कियाः ॥ २१ नभस्ये पएजयेद्गसीमुत्पठैरसितैः सदा । बन्धुजीदैराश्वयुजे कार्तिके शतप्चकेः ॥ २२ जातीपुष्पेमां गीषे पोषे पीतैः कुरण्टकः । कुन्दङु कुमपुष्पस्तु देवीं माये तु पूजयेत्‌ ए सिन्डुवारेण जात्या वा फाल्गुनेऽप्यच॑येडुमाम्‌ ॥ २३ चेतरे तु मधिकाशोकै्वैशाखे गन्धपाटकेः । ज्येष्ठे कमटमन्द्रेराषाहे च नवाम्बुजेः ॥ क दम्बैरय मात्या भरादणे पूजयेत्सदा ॥ २४ गोभूत्रं गोमयं क्षीरं दापि सर्पिः कुशोदकम्‌ । बिल्वपत्राफपुष्पं च यवान्गोशृङ्खवारि च ॥ २५ पश्चगञयं च रित्वं च प्राशयेव्कमश्ञस्तदा। एत द्धाद्रपदायं तु पारन समुदाहतम्‌॥ २६ प्रतिपक्षं च भिधुनं त्रतीयायां वरानने पूजयित्वाऽचये द्वकल ग वखमाल्यानुडेपनेः॥ २७ पसः पीताम्बरे दद्ाल्खिये कोञुम्भवाससी । {ष्यक जिखवणमिष्चुदण्डशुडान्वितम्‌ ॥ तस्ये द्थात्फलं पुष्पं सुवणोत्पलसंयुतम्‌ ॥ २८ यया न देशि देवेशस्त्वां परित्यज्य गच्छति। तथा माुद्धरशेषदुःखसंसारसागरात्‌ ॥ २९ कुश िमछाऽनन्ता मवानी च दुधा शिषा। लङिता कमला गौरी सती रम्भाऽथ पार्वती॥ नमल्याङिवुमातेवु भरीयतापत्यु मैरयत वतान्ते शायनं दृ्यात्सुवर्णकमलान्वितम्‌ ॥ ३१ मिथुनानि चतुर्विशदश्चद्रो च समर्ययेव्‌। अटी षड्वाऽप्यथ पुनर्श्वनुमासं समचंयत्‌ ॥ ३२ ूरद्त्मातु गुरवे हेषानप्य्थयेद्बुधः। उकानन्ततुतीपैषा सदाऽनन्तफलप्रदा ॥ ३३ सर्4यापईयं देवि सौमाग्यारेश्यव्धित्रीत्र्‌। न चेनां वित्तशाम्येन कद्‌+चद्‌ ~ लटघयेत्‌ ॥ नरे वा यटिवानारी पित्तश्ा पात्प्रतत्यधः । हः २४ गभिगी सूतिका नक्तं कुमारी वाऽथ रोगि गी । यद्यश्ुद्धा तदा ऽन्येन कारथेखयत स्वयम्‌ ॥ इमाप्तनन्तफलटदां यस्तृतीयां समाचरेत । कल्पकोटिशतं सां शिवलोके महीयते ॥ ३६ वित्तदीनोऽपि कुरूते वर्ष्रयमुपोषणैः पुष्पमन््रविधानेन सोऽपि तत्फलमाघ्रयात्‌ ॥ ई नारी वाङ्ुरुते या तु कुमारी बिधयाऽथवा ) साऽपि तत्फलमाप्नोति भौर्यनुगहलाठिता॥३८ इति पठति णोति वा य इत्थं नेरितनयावत मिन्वाषसस्थः । मतिमपि च ददाति सोऽपि देवैरमरवधूजनकिनरेश्च पूज्यः ॥ ३९ इति श्रीमात्स्ये महापुसगेऽनन्तठतीयाव्रतं नाम द्विष्र्टितमोऽध्यायः॥ ६२ ॥ आदितः श्टोकानां समष्ट्यङ्कः ॥ ३७१८ ॥ णमक क + - ~ + -~--------~-~- ~ १ डः. ध्ये तथास्प्वुमां ! २ग. व्थास्वमाशासु उद्रदां कु 1 ५. धस्त्रमायचातु मः 3 १. ड, वाऽपि नम । 7. ख, नवम । ५. इ, प. दापयेत्‌) ६ ड. वेष्टं यतस्तव । त । ७ ग. च. थातु्मापतिस। ८ ग. ध. इ. द्र ट ।९ग.भ्‌. द. नी न) १० त छ, ध्मल्कतशः गद | ट 1) ग. च. द, च न्द्रलोकम॑र। ऋषयः शदे , दिः कि @ शच ( ६३ अध्यावः | मस्स्यपुराणम्‌ । १६३१ अथ [जेदष्टेतमोऽध्यामः । ह 4 ईश्वर उवाच- अथान्यामपि वक्ष्यामि तृतीर्यां पापनाशिनीम्‌ । रसकस्याणिनीमेरतां पुराकल्पविदो षिदुः ॥ माघमासे तु समाप्त तृतीयां शचङ्कपश्चतः । प्रार्भग्येन पयसा तिलैः सानं समाचरेत्‌ ॥ २ छषापयेन्मधुना देवीं तथेषेश्चरसेन च । गन्धोद्केन ठु पुनर्ठपयेल्छङ्कमन तु ॥ दृक्षिणाङ्गानि रपूञ्य ततो वामानि पूजयेत्‌ ॥ ९ ललितायै नमो देव्याः पादौ गुल्फो ततोऽचयेत्‌ जवां जटं तथा शान्त्यै तथेवोरं भियै नमः मदालसाये तु करटिममलायै तथोदृरम्‌ । स्तनो मदनवासिन्यै ङुयदाये च कन्द्राम्‌ ॥ ५ ष मोजयिताऽन्नपानेन मधुरेण विमत्सरः ॥ १२ जलपूरेतं तथा कुम्भं शुङ्काम्बरयुगदयम्‌ । द्वा खुव्णकमटं गन्धमाल्यैः समर्ययेत्‌॥ १३ प्रीयतामच कुयुदा गृह्णीयाह्णवणवतम्‌। अनेनविधिना देवीं मासि मासि सदाऽर्चयेत्‌ ॥ १४ लवणं वज॑येन्माषे फाल्गुने च गुडं पुनः। तेखं राजं तथा चे वर्ज्य च मधु माधवे ॥ १५ पनर ज्येमासे तु आवड चाथ जीरकम्‌ । भावणे वजयेक्ीरं दधि भाद्रपदे तथा ॥ १६ घृतमाश्वपुजे तद्र जं वज्य च माश्चिकम्‌ । धान्यकं मार्भशीर्षे तु पौषे वर्ज्या च शकरा ॥ १५७ ` चान्ते करकं पूर्णभेतेषां मासि मासि च । दुद्याहिकालवेला्ा पूणैपात्रेण सेयुतम्‌ ॥ १८ वि --लद्डुकारद्ेतवर्णीश्च संयावमथ प्ररिकाः। घारिकनप्यपूपांश्च पिष्टापूपांश्च मण्डकान्‌॥१९ क्षीर शाकं च दध्यन्नभिण्डय{ऽशोकवर्तिकाः। माघरदिकरमशो दद्यवितामि करको पारे ॥ २० युदा माध्वी गौरी रम्भा मद्रा जया शिवा । उमा रतिः सती तद्रन्मङ्गला रातिलाटसा ॥२१ क्रमान्मावादि रुवं परीयताभिति कीतेयेत्‌। सर्वत पञ्चगव्येन भराशानं समुदाहूतम \ उपतरार्सः भवेन्चित्यमशक्ते नक्तमिष्यते २२ पुनम तु सप्रापेशकंरां करकोपरि । कृत्वा तु काश्चनीं गौरीं पश्चरत्नसमन्विताम्‌ ॥ २३ # एतदर्थ न व्र्यते क. ख. ण. पृस्तक्रेष । + एन्दर्धं न विद्यत क. ख. पुस्तक्रयोः । १ ड. रचिस्मिते । २ क.ख लटेच\३ग. च विन्ध्यवा) *ग. शान्त्यै । ५२. ड, च. "माद च! ६ ग. ङः च.करम्‌।७ग ड. च. "य॑ गुल्फौ गायत्रियेनः। < ग. च. विशोकयि। ९क.ख., कारयन", १० कर. "गच्छि । आः । ११ ग. च टः । सलद्ड्कं वादि कृ 1 छ. "रः । मकं वारिकुः 1 १२. पायं 1 १३. च. वयां मक्ष्यपाः । ङ “यां मक्ष्यमाबरे) ५४ ग, इ. (काधुतपूरश्। १३२ श्रीम्हुपायनमुनिप्रणीत- [ ६४ अध्यायः | दहेमीमङ्गच्टमाचां च साक्चसूत्रकमण्डलुम्‌ } चतुभंजामिन्दुयुतां सितनेत्रपटावृताम्‌॥ २४. तद्रट्रेमिथुन शङ्कं सुद्णस्यं सिताम्बरम्‌। सवख भाजनं दयाद्धवानी प्रीयतामिति ॥ २५ अनेन विधिना यस्तु श्सकल्याणिनीवतम्‌ । छूर्यात्स सर्वपपेभ्यस्तरक्षणादेव मुच्यते ॥ २६ नवाडदसहसरं तु न दुःखी जायते मरः । सुक्णंकमलं गोरि मासि मासि ददन्नरः ॥ अथिष्मसहंस्रस्य यत्फटं तदवाघ्रुयात्‌ ॥ २७ नारी वाङ्करुते यादु कुमारी वा वरानने! विधवां या तथा नारी साऽपि तत्फलमाधरुयात्‌ ५ सौभाग्यारोग्यसंपन्ना गौरके महीयते ॥ २८ इति पठति गुणोतिं भरावये्यः प्रसङ्गात्कटिकटुषविगुक्तः पावंतीलोकमेति । मतिमपि च नराणां यो ददाति प्रियार्थं विन्ुधपतिंविमाने नायकः स्यादमोधः ॥ २९ दति ्ीमास्सये सहापुरणे रसकल्याणिनीतरतं नाम ज्िप्रटितमो ऽध्यायः ॥ ६? ॥ आदितः श्टोकानां समष्ट्यद्ाः- २७४५ अथचतु.षष्टितमो ऽध्यायः ! देश्वर उवाच- तथेवान्यां प्रवक्ष्यामि तृतीयां पापनाशिनीम्‌ । नाघ्ना च लोके विख्यातामाद्रौनन्दकरीमि- माम्‌ ॥ १ यदा शुक्रुतुतीयायामाषाटक्ष भवेत्कचित्‌। बह्मक्च॑ वा वर्च वा हस्तो मूलमथापि वा # द्भगन्धोद्केः साने तदा सम्यक्समाचरेत्‌ ॥ २ शाङ्कमाल्याम्बरधरः श्ुमन्धानुखेपनः । मवानीमर्चयेद्धक्त्या दकरुपुष्यैः खगन्धिभिः ॥ महादेवेन सहितामुपविष्टां महासने ॥ २ वासुदेव्यै नमः पादौ शंकराय नमो हरम्‌ । जङ््वे शोकविनाशिन्ये आनन्दाय नमः पर॑भे(\ रम्भायै पूजयेद्र शिवाय च पिनाकिनः । अदित्यै च कारं देव्याः शूलिनः शूलपाणये ॥ < माधव्यै च तथा नाभिमथ शंभोर्भवाय च, स्तनावानन्दकारिण्ये रौकरस्येन्दुधारिणे ॥६& उत्कण्डिन्ये नमः कण्ठं नीलकण्ठाय वै हरम्‌ । करावुत्पल धारिण्यै रुद्राय च जमर््पते ५ बाहू च परिरम्मिण्ये चिद्छलाय हरस्य च ॥ , ७ > [3 व्या मुखं विलासिन्यै ब्रषेशाय एुनधिभोः। स्मितं सस्मेरलीठायै विभ्ववक्त्राय वे विभोः" १ग. च, (ल्नभोज | २ ग. ह. च. क्षचित्‌ । ३ ग. ङ. च. 'हखेणयः। र ग. (वाचापि वेद्यावासा) ह. च. "वा वावराकीवासा । ५७. ब्रह्मलोके, ६ग. च. प्ति य इत्थं यः शृणोति व्रतं सकट । द. तियदर्थ यः शृणोति पसङ्गात्घकलकलु" । ७ ग. ड. च. भृतिजननां ना" । < ग. यमक्ष । ध.-ढ. च. मघक्ष । ५ ड. नैः) भ । १० ग. ड, च. प्देवे च सकलमुपविष्टं म। ११ क. ग. प्रभोः । १२ ग. रमये । १३ ध. (किनि । आदि ॥ ड, किने । आनन्दिन्ये क । १४ ग. च. ^ततेः। बा*। १५ ग. ण्यै नृत्यसीलःय वै हरम्‌ । दे" 1 ड. श्ये नूयशीलाव तप्ते; ३ द्‌ । व्रण्य नुददीलाय वै हरेः.। दे? 4 १६ ड, विशांलिन्येः 1 च. विनारिग्ये 1" १७ ग, धृषाद्धाय । ई -4 विश्वेशाय ।-च, वृषाङाय । १८ ग. न्तं च स्रर्खी"। | [ १९ अध्यायः | मत्स्यपुराणम्‌ । १२२ € नेतरे मदुनन्नासिन्ये विभ्वधाघ्ने तिश्यूलिनः। श्रुवौ नूत्यमियायै तु ताण्डवेाय शूटिनः॥९ देव्या ललाटमिन्द्राण्यै हव्यवाहाय वै विभोः । स्वाहाय श्रुकुटं देव्या विभोगङ्गाधराय बै ॥ विश्वकायो विश्वमुखौ विभ्वपाद्करौ शिवौ । प्रसन्नवदनौ बन्दे पार्वतीपरमेश्वरौ ॥ ?१ एवं संपूज्य विधिवद्ग्रतः शिवयोः पुनः। पद्मोत्पलानि रजसा नानावर्णेन कारयेत्‌ ॥ १२ शङ्कचक्रे सकटके स्वस्तिकाङ्कुशचामंरान्‌ । यावन्तः पांसवस्तत्र रजसः पतिता अषि ॥ तावद्रष॑ंसहस्राणि शिवलोके महीयते ॥ १२ चत्वारे घरतपात्ाणि सहिरण्यानि शक्तितः। द्वा द्विजाय करकमुदकान्नसमन्वितम्‌ ॥ प्रतिपक्षं चतुमसिं यावदेतन्निवेदयेत्‌ ॥ १४ ततस्तु चतुरो मासान्पू्ववत्करकोपरि। चत्वारि सक्कुपाजाणि तिलपाच्राण्यतः परम्‌ ॥१५ गन्धोदकं पुष्पवारि चन्दनं कुङ्कुमोद्कम्‌ं। अपकर दधि दुग्धं च गोशुङ्खनेदृकमेव च॥१६ > पि्ोद्कं तथा वारि कुतरर्णान्वितं पुनः। उद्ीरसिलं तद्रद्यवचूणोदकं पुनः ॥ १७ तिलोदकं च संभार्य स्वपेन्मार्गदिोरादिषु 1 मासेषु पक्षद्वितयं धराङानं समुदाहृतम्‌ ॥ १८ सवत्र शुक्ुपुष्पाणि प्ररास्तानि सदाऽ्चने । दानकाले च सर्वत्र मन्त्रमेतमुदीरयेत्‌ ॥ १९ गीर मे प्रीयतां नित्यमघनाश्ञाय मङ्गला। सौमाग्यायास्तु लछिता मवानी सवेसिद्धये ॥ संवत्सरान्ते लवणं गुडकुम्भं च सर्भिकाम्‌ । चन्दनं नेप च सहिरण्याम्बुजेन त॒ ॥ २१ उमामहेश्वरं हेमं तद्रदिश्चफटैयुंतम। सत्रठावरणां शय्यां सविश्ामां निवेदयेत्‌ ॥ सपत्नीकाय विप्राय गौरी मे प्रीयतामिति॥ २२ आद्रानन्दकरी नाञ्ना तुतीयेषा सनातनी । यामुपोष्य नरो याति श भोयत्परमं पद्म्‌ ॥२२ इह लोके सदाऽऽनन्दमाप्रोति धनसंपदः । आयुरारोग्यसंपत्या न कशिच्छोकमाघ्रुयात्‌ ॥ नारी वा ङरुते या तु कमारी विधवा च या। साऽपि तत्फलमाप्नोति देव्यनुयहलाछिता ॥ पतिपक्षमुपोष्येवं मन्त्रार्चनविधानकवित्‌ । रुद्राणीलोकममभ्येति पुनराव्रतिदुल भम्‌ ॥ २६ य इदं शृणुयान्नित्यं भरावयेद्राऽपि मानवः। शक्रलोके स गन्धर्वैः पूज्यतेऽपि युग्यम्‌ २७ आनन्ददां सकटदुःखहरां तुतीयां या खी करोत्यविधवा विधवाऽथ वाऽपि। सा स्वे ग्रहे सुखशतान्यनुभूय भूयो गौरीपदं सद्पिता दवेता पयाति ॥ २८ इनि श्रीमात्स्ये महापुराण आद्रौनन्दकरी त तीयात्तं नाम चतुःषितिमोऽध्यायः ॥ ६४ ॥ आदितः श्छोकानां समष्स्यङ्ाः ॥ ३७७५ ॥ अथ पच्चदाशेतमोऽध्यायः ) +देश्वर उवाच- अथान्यामपि वक्ष्यामि तृतीयां सर्वकामदाम्‌। यस्यां दत्तं हुतं जप्तं सर्वं भवति चाक्षयम्‌॥ ? % न विदयतेऽयं शोकश्च. पस्तके › + अयमध्यायश्व. पस्तके नास्ति । १ ग. च. ग्मरम्‌ । या०। २ ग. पेषं समर्चये? । 3 ग. णम्‌ । दुग्धं मपु चतं चेव म्‌ । दुग्धं मधु धृतं चेवं गोः? । भग. पि्टातकं। > ५ग. च. शिरः कमात्‌ । मा" । ६ च. कुम्भां च माजिका? 1 ङ. कुम्भसमन्वितम्‌ । च । ७ ध. म्भ समक्षिकम्‌ । चः। < ग. माक्षिकम्‌ । ९ ग. च. "मू । रवास्तरणाव! १० बयो मद्राचनपिन्नरः। ₹। १ ग, च, तेऽब्दागरुतत्र १२गृ. ड. मदिता। २३४ भ्रीमदैपायनमुनिप्रणीत- [ १६ मध्याः [| वैश्ाखलुककपक्षे तु वतीया यैरुपोषिता । अक्षयं फलमाप्नोति सदस्य सुकृतस्य च ॥ २ सा तथा कृत्तिकोपेता विशेषेण सुपूजिता । तच दत्तं हूतं जप्तं सवमक्षयमुच्यते ॥ अक्षया संततिस्तस्यास्तस्यां सुक्रतमक्षयम्‌। #अक्षतैः पूज्यते वेष्णुस्तेन सा ऽप्यक्षया रमता अक्षतिस्तु नराः घ्राता विष्णोर्दस्धा तथाऽऽक्षतान्‌ ॥ ४ विप्रेषु द्वा तानेव तथा सक्न्सुसंकृतान्‌ं । यथाऽन्नभुखहाभगः फलमस्षय्यमश्युते ॥ ५4 एकामप्युक्तवल्क्रत्वा तुतीयां विधिवन्नरः । एतौसामपि सवासां तृतीयानां फ > भवेत्‌ ॥ ६ तृतीयायां समभ्य्व्यं सोपवासो जनद॑नम। राजसूयफलं प्राप्य गतिमग््यां च विन्दति ॥\ इति प्रीपत्स्य महापृराणेऽश्नप्यततीयात्रतं नाम पश्वष्टितिमोऽध्याय्ः। ६५ ॥ आदितः श्टोकानां समष्ट्यङ्ाः ॥ ३७८२ ॥ भथ षट्‌पधितिस््ोऽध्यायः । ब भनुरुवाच- मधुरा भारती केन घतेन मधुसूदन। तथेव जनसौभीग्यमतिविदधासु कौङलम्‌ः॥ १ अभेदृश्चापि दपत्योस्तथा बन्धुजनेन च । आयुश्च दिपुटं पुसां तन्मे कथय माधव ॥ र मत्स्य उवाच- सम्यक्पृष्टं त्वया राजजञ्छुणु सारस्वतं तम्‌ । यस्य संक्गैतनादेव तुष्यतीह सरस्वती ॥ ३ यो यद्धक्तः पमान्कु्यदेतद्वबतमयुत्तमम्‌। तद्रासरादौ संपज्य विपरानेतान्समाचरेत्‌ ॥ ४ अथवाऽऽदित्यवारेण य्रहताराबलेन च । पायसं माजर्थद्धिपरान्कृतवा बाह्मणवाचनम्‌ ॥ ५ शुकरवस्नाणि दक्वा च सहिण्यानि शक्तितः। गायत्रीं पूजयेद्भक्त्या शुकरुमाल्यानुकेपनैः ॥ यथां न देवि भगवान्बह्यलोके पितामहः । त्वां परित्यज्य +संतिष्टेत्तथा भव वरपदा ॥ ७ वेदाः शाखराणि सरंणि गीतनृत्यादिकं च यत्‌ ४न विहीन त्वया देवि तथामे सन्तु सिद्धयः लक्ष्मीर्मेधा धरा पु्टिर्मौसी तुष्टिः मभा मतिः । एताभिः पाहि चा्टाभिस्तनुभि्मां सरस्वति॥ एवं संपूज्य गायत्रीं वीणा्षमणिधारिणीम्‌ । शुङ्खपुष्पाक्षते भक्त्या सकमण्डलुपुस्तकाम्‌ ॥ मौनवतेन श्च शीत सायं प्रातस्तु धर्मवित्‌ ॥ १० चश्चम्यां प्रातिपक्ष च पूजयेद्बह्यवासिनीम्‌ । तथेव तण्डुल प्रस्थं घुतपाच्रेण संयुतम ॥ क्षीरं दद्याद्धिरण्यं च गायत्री प्रीयतामिति ॥ ११ संध्यायां च, तथा मौनमेततुर्वन्समाचरेत्‌ । नान्तरा मोजनं छूरयाद्यावन्मासाख्रयोद्‌ शा ॥१२ समापे तु वते कुर्याद्धोजनं शककतण्डुलैः । पर्व सवखरयुग्मं चं दद्याद्विप्राय भोजनम्‌ ॥ १३ * एतदर्धं न विथते । क. ख. पुस्तकयोः । + अत्र परस्मैपदमाषम्‌ । १ ग, "न्‌ । तथा" । ङ. १न्‌। तथाऽन्यान्सुम'। २ क. ङ. "भाग फ । ३ ड. तासां तु तृतीयानां सर््रासां फलमदरनुते । तः । * क. ख. प्मार्ग्यं मतिं विः । ग. ट, यो मद्धः । ५ ग. याभ्य दे" ३. ६ ग. हः १ त्वाऽपः। ७ ख. ध. श्रीं वाणीक्षयनिवारि" । < क. शक्षमार्धा । ९ ड. च, भ्येच्छन्द्वा* । १० ग, ते दयाद्वो। ह. ते दथाद्धाजः। ११ग.घ. ड. च. पूणेम्‌ः।१२ग. इ. च.चगांच विप्राय क्तोभ गम्‌ 1 द्देः। [ १७ अध्यायः ] मत्स्यपुराणम्‌ । १९५ देव्या वितानं घण्टां च सितनेत्रे पयस्विनीम्‌ । चन्दनं वयुग्भं च देयो शिखरं पुनः॥ १४ तथोपदेष्टारमपि मक्त्या संप्ूजयेहरुम्‌ । वित्तशाव्येन रहितो वख्रमाल्यानुटेपनैः॥ १५ अनेन विधिना यस्तु कुयात्सारस्वतं वतम्‌ । वियावानथंसंयुक्तो रक्तकण्ठश्च जायते ॥ १६ सरस्वत्याः प्रसादेन बह्मलोके महीयते नारी वा कुरुते या तु साऽपि तत्फलगामिनी ॥ बह्मलोके वसेद्ाजन्यावत्कल्पायुतच्रयम्‌ ॥ १७ सारस्वतं बतं यस्तु शणुयाद पि यः पठेत्‌। विद्याधरपुरे सोऽपि वसेत्कल्पायुतत्रयम्‌॥ १८ इति श्रीमात्स्ये महापुराणे सारस्वतव्रतं नाम षटूषरश्टितमोऽध्यायः ॥ ६६ ॥ आदितः श्टोकानां समषटयङ्ाः-- ३८०० क अथ सप्तप्रश्ितमोश्ध्यायः। पा मय्य चन्द्रादित्योपरागे तु यत्त्नानमभिधीयते। तदहं श्रोतुमिच्छामि दरव्यमन्त्रविधानेवित्‌ ॥ १ मत्स्य उवाच- | यस्य राशि समासाद्य भवेद्रहणसंप्रुवः। तस्य घ्नानं प्रवक्ष्यामि मन््रौीषधविधानतः॥ २ चन्द्रोपरागं संप्राप्य करत्वा बाह्यणवाचनम्‌ । संपूज्य चतुरो विप्राञ्जयुङ्कमाल्यानुटेपनैः॥ २ पर्वमेबोपरागस्य समासाद्योषधादिकम्‌। स्थापयेचतुरः शुम्भानवणान्सागरानिति ॥ ४ गजाश्वरथ्यावत्मीकसगमादधद्गोकुलात । राजद्रारपदेश्ाच मरदमानीय चौऽऽक्षिपेत्‌ ॥ ५ पञ्चगव्यं च कुम्भेषु श॒द्धमुक्ताफलानि च । रोचनां पद्मरङ्को च पश्चैरत्नसमन्वितम्‌ ॥ ६ स्फरिकं चन्दनं श्वेतं ती्थवारे ससर्षपम्‌ । राजदन्ते सकुमदं तथेवोज्ञीरगुग्गुलम्‌ ॥ एतत्सर्वं विनिक्षिप्य इम्मेष्वावाहयत्सुरान्‌ ॥ ७ सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः । आयान्तु यजमानस्य दुरितक्षयकारकाः ॥ ८ योऽसौ वज्चधरो देव आदित्यानां प्रभुमंतः। सहस्रनयनश्रेन्द्रौ यहपीडां व्यपोहतु ॥ ९ मुखं यः सदेवानां सप्ताविरमितद्युतिः। चन्द्रोपरागसंमूतामथिः पीडां व्यपोहतु ॥ १० यः कमं रक्षी भूतानां धर्मो महिषवाहनः । यमश्वन्द्रोपरागोत्थां मम पीडां व्यपोहतु ॥ ११ ॐ रक्षोगणाधिपः साक्षासलयानलसंनिभः। खद्‌ गन्यय्ोऽतिभीमश्च रक्षःपीडां व्यपोहतु ॥ नागपाशशधरो देवः साक्षान्मकरवाहनः। स जलाधिपतिश्वन्द्रुयहपीडां व्यपोहतु ॥ १३ प्राणहरेणयो लोकान्पाति कृष्णमुगभरियः। वायुश्वन्द्रोपरागोत्थां पीडामच्र व्यपोहतु ॥ १४ योऽसौ निथिपतिरदैवः खटगज्ुल गदाधरः । चन्द्रोपरागकलटुषे धनदो मे व्यपोहतु ॥ १५ योऽसाविन्द्रो देवः पिनाकी वुषवाहनः। चन्द्रोपरागेजां पीडां विनारायतु शंकरः ॥ १६ ्रैटोक्ये यानि भूतानि स्थावराणि चराणि च । बह्मविष्ण्वकयुक्तानि तानि पापं दहन्तु वै ॥ न विद्यतेऽयं श्रोकः क. ख. पुस्तकयोः । १ग. घ. च दध्यन्नरिः।२ ड ध्यातनिशेः! ३ क. ध्वि।मः। ढ. “नतः।मः। * घ. श्प॒मवः। ५. श्धानवत्‌ । चः । ६ ग. ध. ड. निष्षिपित्‌ । ७ ग, "अभङ्गसमेधित । ड, “अभ॑क्त? । ८ ग, ड, त्था पीडामश्र व्य ९ इ. धन्द्र 1१० ग. तत, सौ घनप। ११ग. च. "गपापानि सनाः। १६३६ भीमहि पायनमुनिप्रणीत- [ ६८ अध्यायः ]} एवमामन्ठ्य तैः द्ुम्भेरभिषिक्तो गुणान्वितः। कग्यजुःसाममन्व्रैश्च शुकुमाल्याुटेपनेः॥ पूजयेद्रश्मगोदानैर्बाह्यणानिष्टदेवताः ॥ १८ एतानेव ततो मन्त्रान्विलि खेत्करकान्वितान्‌ । वरखंपडेऽथवा पद्मे पथ्वरत्नसमन्वितान्‌ ॥ १९ यजमानस्य शिरसि निदध्युस्ते द्विजोत्तमाः। ततोऽतिवाहयेदेकामपरागानुगामिनीम्‌ ॥२० प्राङ्म्खः पूजयिता तु नमस्यन्निषटदेवताम्‌ । चन्द्रयहे विनिवंत्ते कृतगोदानमङ्८टः ॥ क्रतघ्चानाय तं पटं बाह्यणाय निवेदयेत्‌ ॥ २१ अनेन विधिना यस्तु यहस्नानं समाचरेत्‌! न तस्य यहपीडा स्यान्न च बन्धजनक्षयः॥ २२ परमां सिद्धिमापभोति पुनरावृत्तिदुटं भाम्‌ । सूर्यग्रहे सूर्यनाम सदा मन्त्रेषु कीर्तयेत्‌ ॥ २२ अधिकाः पद्मरागाः स्युः कपिलां च सुशोभनाम्‌ प्रयच्छेच निशां पत्ये चन्दरसूर्योपरागयोः॥ य इदं गुणुयान्नित्यं ्रावयेद्राऽपि मानवः। सर्वेपापविनि्मक्तः शक्रलोके महीयते॥ २५ दाते श्रामात्प्यं महापुराण चन्द्रादि्यापरागल्लानाविधेनाम सप्तषष्टेतमो ऽध्यायः ।। ६७ ॥ आदितः श्टोकानां समष्ट्यद्काः ॥ ३८२५ ॥ अथाष्टष्टितमोऽघ्थायः । नारद उवाच- किमुद्रेणाद मृते कृत्यमलक्ष्मीः केन हन्यते । ृतवत्साभिषेकादिकार्येषु च किमिष्यते ॥ श्रीभगवानुवाच पुरा कृतानि पापानि फलन्त्यस्मिस्तपोधन । रोगदौ ग॑त्यख्येण तथैवेष्टवधेन च ॥ तद्धिधाताय वक्ष्यामि सदा कल्याणकारकम्‌। सप्तमीस्नपनं नाम जनपीडाविनाङनम्‌॥ वाकानां मरणं यत्र क्षीरपाणां प्रहश्यते। तद द॒वृद्धातुराणां च यौवने चापि वर्तताम्‌॥ दान्तये तच वक्ष्यामि मृतवर्त्साभिषेचनम्‌। एतदैवादभुतोद्रेगवित्तमविनाशनम्‌ ॥ भविष्यति च वाराहो यत्र कल्पस्तपोधन । वैवस्वतश्च तापि यद्‌ तु मनुरुत्तमः ॥ भविष्यति च तथेव प्चरविशतिमं यवा । कृतं नाम युं तत्र हेहयान्वयवर्धनः मिता नृपतिर्वीरः कृतवीयः प्रतापवान्‌ ॥ स सपरद्रपमखिलं पालयिष्यति भूतलम्‌ । यावद्रपसहस्राणि सप्तसप्ति नारद्‌ ॥ जातमाचरं च तस्यापि यावत्पुचशतं तथा। च्यवनस्य तु शापेन विनाशशसपयास्यति ॥ सहस्रबाहृश्च यदा भविता तस्य वे सुतः । कुरङ्कनयनः भीमान्समूतो नरपलक्षणैः॥ १ क्रतवीयेस्तदाराऽऽध्य सहस्रां दिवाकरम्‌ । उपवासेतरैतेर्दिव्ये्वेदसक्तेश्च नारद ॥ पत्रस्य जीवनायालमेतत््नानमवाप्स्यति ॥ १९ कृतवीर्येण वै पृष्ट इदं वक्ष्यति भास्करः! अज्ञेषदुष्टश्लमनैं सदा कठ्मषनाशनम्‌ ॥ १२ [+ =| < क € न ४ ९; 9 9 ^ © 1 १ न. ङ. लिख्य कनकाः । २ ग. न्रखण्डेऽथवा पटे प । ३ र.हजा पीडा न चै * ग. इ, '्छेद्वि्तसेपन्न विः श्ना. । प ग. जनानां प्रियकारकम्‌ । बाः । ६ ग. इ, ९सादिकं च यत्‌ । ए । ७ ग,च. मण्डलम्‌।<ग. ङ. वं, संबतेः । ९व. च, "नं महाकटुषषः । ॐ देथाद्रैजातीनां सर्वोंपस्छर्यताम्‌ । इति । + एतदधंस्थानेऽय पाठो ग. पूस्तके । १८ अध्यायः | मत्स्यपुराणम्‌ ¦ १३७ सूर्यं उबाव-- अलं क्ुशेनःशह्ा पुज्रस्तव नराधिप । मवि्प्यति चिरजीवी कितु कल्मषनाशनम्‌ ॥ १३ सप्तमीश्नपनं व्व सर्वलोकहिताय वै । जातस्य गतवत्सायाः सप्तमे मासि नारव ॥ अथवा छ्ुक्कुसप्तप्यामेतत्सर्वं प्रशस्थते ॥ १४ अहतारावटं लब्ध्वा करत्वा बाह्यणवाचनम्‌ । बालस्य जन्मनक्चत्रं वज॑येत्तां तिथि बुधः ॥ तद्रद्द्द्धातुराणां च कृत्यं स्यादितरेषु च ॥ १५ गेमयेनानुटिप्तायां भूमवेकाधिवतका। तण्डुले रक्तश्ाटीयैश्वरं गोक्षीरसंयुतम्न ५ निर्वपेत्सूर्यरुदराभ्यां तन्मन्वाभ्यां विधानतः ॥ १६ क तंयेत्सूयंदेवत्यं सप्तच च घताहुतीः। जहूुयाहुदसूक्तेन तद्रहरुद्ाय नारव्‌ ॥ १७ होतव्याः समिधश्चातर तथेवार्कपलाशयोः । यवकरऽ्णतिकैर्होमः कर्तव्योऽषटशातं एनः॥ १८ व्याहृतीभिस्तथाऽऽज्येन तथेवाष्टशतं पुनः 1 हुत्वा स्नानं च कर्तव्यं मङ्गलं येन धीमता ॥ १९ विप्रेण वेद्विद्रुषा विधिवह्भपाणिना । स्थापयित्वा तु चतुरः इम्भान्कोणेषु शोभनान्‌॥ २० पञ्चमं च पुनमंध्ये दृध्यक्षतविभूषितम्‌। स्थापयेद्वणं कुम्भे सपर्चैनाभेमन्नितम्‌ ॥ २१ सौरेण तीर्थतोयेन पर्णं रत्नसमन्वितम्‌ । सर्बान्सवौषपैर्थक्तान्पश्चैगव्यसमन्वितान्‌ ॥ पथ्चरत्नफलेः पष्पेवासोभिः परिवेष्टयेत्‌ ॥ २२ गजाश्वरथ्यावल्मीकात्सगमाद्धदगोढकलात्‌ । सशयद्धां मृदमानीय सर्वेष्वेव विनिक्षिपेत्‌ ॥ चतुष्वं पि च कुम्भेषु रत्नगमेंषु मध्यमम्‌ । गहीत्वा बाह्यणस्तज सौरान्मन्त्राटुदीरयेत्‌ ॥ २४ नारीभिः सत्तसंख्याभिरव्यङ्ाङ्घीभिरत च। पूभिताभिर्थथाशक्त्या(क्ति)माल्यवखषिभूषणैः सविप्राभिश्च कर्तेभ्यं मतवत्साभिषेचनम्‌ ॥ २५ [एतेऽभिषेकमन्ताः ]दीघायुरस्तु बालोऽयं जीववत्पुत्रा च भामिनी । आदित्यश्चन्द्रमा सार अहनक्षत्रमण्डठैः॥ २६ सराक्रा लोकपाला वे बह्यविष्पामहेभ्वराः। तेते चान्ये च देवौघाः सदा पान्तु कुमारकम्‌ २७ मित्रः शानिव! हुतथुग्ये च बालयहाः कचित्‌! पीडां वन्तु बालस्य मा मातुजनकस्य वै* ॥ ततः शुङ्काम्बरधरा कमारपति्चयुता । सप्तकं पूजयेद्धक्त्यां खीणामथ गुरुं पुनः ॥ २९ काश्चनीं च ततः कु्यात्ताभ्रपात्रोपरिस्थिताप्‌ । प्रातिमां धमंराजस्य गुरवे वि निवेदयेत्‌ ॥ ३० वख्रकाञ्चनरत्नोवेभक्ष्यैः स्तपायैः । पूजये द्राह्यणांस्तदर द्विचशास्यविवजितः ॥ ३१ +भरक्त्वा च गुरुणा चेयभुचार्या मन्तरसंततिः । दीधायुरस्तु बालोभ्यं यावद्रषशतं सखी ॥९२ % इतः परं च्वारः शोका भधिका ग. पुस्तप्र-अन प्य परनशरी पुतव्रमायसमन्वितः । प्रीयतामत्र देवेशः केशवः दकेशनाशनः । शिवस्य हृदये विष्य क्षणो हृद्ये शिषः । यथाऽन्तरं न पर्यामि तथा मे स्वस्ति चाऽऽयुषः ! एवमुषायें तान्कम्भान्गश्चिवायनानि ब । वासांसि चैव स्वेषां गहण प्रापयेद्भुधः । अभावे बं दशाध्यानमेकामपि सुसंस्कृताम्‌ । शय्यां १ग, घ. (क्षत्रातिथिदेवान्यजद्रुषः। २ क. ख. दृद्तरा'। ३ ग. सप्तकत्वोघु"॥ * ह, "ङुलज्ेन । ५.म्‌. 'कभङ्जलटान्वि' । ध. (मागजलानिब । ६ ग. च. "फरैयुक्तान्वासो? । ७ ग. ध. च. (पुत्रा । < ग. कुवैम्ति 3 % देः ध, येत्ह्लोणाभाचा्यं मार्यगरा सह; का । १० ग, कःया सदस्यानां गुरं तथा । का। १८ १३८ भीमद्विपायनमुनिपषरणीतं- [ १९ अध्यायः | य्किविदस्य दुरितं तस्पिप्तं वडवानले । बह्मा रुद्रो वसुः स्कन्दो विष्णुः दको हृताश्नः ॥ -+ `, रक्षन्तु सर्वे दुष्टेभ्यो वरदाः सन्तु सर्वदा ! एवमादीनि वाक्यानि वदन्तं पूजयेद्गुरुम्‌ ॥ ३४ | शक्तितः कपिलां दद्यात्मणम्य च विसजंयेत्‌ ! चरुं च पु्रसाहिता प्रणम्य रविशंकरी ॥ ३५ हृतरशपं तदाऽभ्रीयादादित्याय नमोऽस्त्विति 1 इदमेवाद्‌भतोद्रेगदुःस्वप्रेषु प्रशस्यते ॥ ३६ क्ुन्मादिनेक्षं च त्यक्तवा सेपूजयेत्सदा । शान्त्यर्थं शुकसपतम्यामेतत्कर्वन्न सीदति ॥ ३७ सेदाऽनेन विधानेन दीघीयुरभवन्नरः । संवत्सराणामयुतं शशास परथिवीमिमाम्‌ ॥ ३८ पुण्यं पविच्रमायुष्यं सप्तमीस्नपनं रविः । कथयित्वा द्विजश्रेष्ठ ततैवान्तरधीयत ॥ ३९ एतत्सर्व समाख्यातं सप्तमीस्नानसुत्तमम्‌ । सवंदुष्टोपङमनं बालानां परमं हितम्‌ ॥ ४० आरोग्यं मास्करादिच्छेदधनमिच्छेदधुताशनात्‌। दैश्वराज्ज्ञानमन्विच्छेन्मोक्षमिच्छेजलना- दैनात्‌ ॥ ४१ एतन्महापातकनारानं स्यात्परं हितं बाल विवधेन च शुणौति यश्चैनमनन्यचेतास्तस्यापि सिद्ध मुनयो वदन्ति ॥ ४२ इति श्रीमात्स्ये महापुराणे सप्तमीत्रतं नामाष्टषष्ेतमोऽध्यायः ॥ ६८ ॥ आदितः श्टोकानां समष्ट्यदगः ॥ ३८६७ ॥ अयैकोनसप्ततितमोऽध्यायः । मत्स्य उवाच- पुरा रथंतरे कल्पे परिप्रष्टो महात्मना \ मन्द्रस्थो महादेवः पिनाकी बह्मणा स्वयम्‌ ॥ १ बह्मोवाच- | कथमारोग्यमेश्वर्थमनन्तममरेभ्वर ! स्वल्पेन तपसा देव मवेन्भोक्चोऽथवा नृणाम्‌ ॥ २ किमज्ञातं महादेव त्वत्मसादादधोक्षज । स्वल्पकेनाथ तपसा महत्फलमिहोस्यताम्‌ ॥ ३ मत्स्य उवाच- 4 एवं पष्टः स विश्वात्मा बह्मणा लोक भावनः । उमायतिरुवाचेदं मनसः प्रीतिकारकम्‌ ॥ इश्वर उवाच- अस्माद्ररतरात्कल्पाञ्चयोविंहात्पुनयदा । वाराहौ मविता कल्पस्तस्य मन्वन्तरे श्युमे ॥ ५ वैवस्वताख्ये संजाते सप्तमे सप्तलोककरत । ह्वापराख्यं युगं तद्रदश्टा्धिज्िमिश्जगुः॥ ६ \9 । न्< तस्यान्ते स महादेवो वासुदेवो जनार्दनः! भारावतरणार्थाय िधा षिष्णाभविष्यति ॥ दविप्ायनकपिस्तद्रदौहिणेयोऽथ केशवः । कसादिदपंमथनः केशवः क्र शनाशनः ॥ पुरीं द्रारवतीं नाम सप्रतं या द्ुशस्थली । दिनव्यानुमावसंयुक्तामधिवासायशाङ्किणः ॥ त्वश्टा ममाऽऽज्ञया तद्रत्करिष्यति जगत्पतेः ॥ ९ # अत्रा्टार्वितातैतममिति भवितु युक्तम्‌ । १ ह. ° जन्मादिनकषत्रं हिला सं" । २ ग. “नक्षादौन्देवान्संपू । ३ ग. ङ थयत्तपा।* ग, ड, स दानेः च। 4 ग. विंशतिमे य<। ङ. च, “विंशतिमो य" । ९ ग, च. ^राख्ये युगे तस्मिन्पर्विरतिभे तदा } तः } ७ इ, तस्र. विशतिमै यद्‌ । त । < इ,ध्या ब्रह्मन्करि ` । 1 [ १९ अध्यादः | मत्स्यपुराणम्‌ । १६३९. तस्यां कदाचिद्ासीनः समायाममितद्युतिः। मायांभिवंष्णिभिश्वैव भ्रभृद्धिर्भूरिदक्षिणैः ॥ कुरुभिर्दवगन्पर्वैरभितः कैटभादेनः । प्रवृत्ता पुराणीषु धर्मसंबन्धिनीपु च ॥ ११ कथान्ते भीमसेनेन परिपृष्टः प्रतापवान्‌ । त्वया पृष्ट स्य धर्मस्य रहस्यस्यास्य मेदृक्रत्‌ ॥ १२ भावता स तदा बह्मन्कतां चेव वकोदरः ! प्रवतैकोऽस्य धर्म॑स्य पाण्डुपुचो महाबलः ॥ १२ यस्य तीक्ष्णो वुको नाम जठरे हव्यवाहनः \ मया दत्तः स धर्मात्मा तेन चासौ वृकोदरः ॥ १४ मतिमान्मानङीलश्च नागायुतबलो महान्‌ ! मविष्यत्यजरः भीमान्कदुपं इव रूपवान्‌॥ १५ धार्मिकस्याप्यश्शक्तस्य तीबाथितादुपोषणे । इदं बतमशेषाणां बतानामधिकं यतः॥ १६ कथ पिष्यति विश्वात्मा वासुदेवो जगदगुरुः। अरोषयज्ञफलदमशेषाए्यविनाशमम्‌ ॥ १७ अशेषदु्टशमनमरोषसुरपूजितम्‌। पविच्ाणां पवितं च मङ्गलानां च मङ्कलम्‌ ॥ भविष्यं च भविष्याणां पुराणानां पुरातनम्‌ ॥ १८ वासुदेव उवाच- यद्य्टमी चतुदुशयोद्रादशीपष्वथ मारत । अन्येष्वपि दिनरक्षेषु न राक्तस्त्वमुपोषितुम्‌ ॥ १९ ततः पुण्यां तिधिमिमां सवंपापप्रणाशिनीम्‌। उपोष्य विधिनाऽनेन गच्छ विष्णोः परं पदम्‌॥ माघमासस्य दृरामी यदा श्युक्का भवेत्तदा । घतेनाभ्यञ्जमं क्रत्वा तिलैः स्नानं समाचरेत्‌ ॥ २१ तथेव विष्णुमभ्यच्यं नभो नारायणेति च । कृष्णाय पादौ संपूज्य शिरः सर्वात्मने नमः ॥ २२ वे्युण्ठायेति वै्ण्ठसुरः भरीवत्सधारिणे । राङ्किमे चक्रिणे तद्रद्दिने वरदाय वै ॥ सवे नाराथणस्येरव संपूज्या बाहवः कमात्‌ ॥ २३ दामोदरायेत्युदरं मद्रं पञ्चशराय वै । ऊरू सौ माग्यनाथाय जानुनी भूतधारिणे ॥ २४ नमो नीलाय वै जङ्घे पादी विभ्वसुजे नमः! नमो देव्यै नमः शान्त्यै नमो ल्षम्ये नमः भियै॥ नमः पुष्टये नमस्तुष्ट्यै धृष्टयै हृष्ये नमो नमः! नसो विहेगनाथाय वायुवेगाय पक्षिणे ॥ विषप्रमाभिने नित्यं गरुडं चाभिपूजयेत्‌ ॥ २६ एवं संपूज्य गोषिन्दमुमापतिविनायकोौ । गन्पेर्माल्यैस्तथा पूपैरभक्षयेनीनाविधरप ॥ २७ गव्येन पयसा सिद्धां करुसरामथ वाग्यतः । सिषा सह भुक्त्वा च गत्वा शतपदं बुधः ॥ २८ नेययोधं दुन्तकाष्टमथवा खादिरं बुधः । ग्रहीत्वा धावयेदन्तानाचान्तः प्रागुदल्मुखः ॥ २९ ब्ूयात्सायतनीं करत्वा संध्याभस्तभिते रवी । नमो नारायणायेति त्वामहं शरणं गतः ॥ ३० एकादश्यां निराहारः समभ्यच्यं च केशवम्‌! राधि च सकलां स्थित्वा स्नानं च पयसा तथा ॥ स्पिरग्चापि एहनं हुत्वा बाह्मण पुगवैः । सहैव पुण्डरीकाक्ष द्वादश्यां क्षीरमोजनम्‌ ॥ ३२ करिष्यामि यतात्माऽहं नि्षिघ्रेनास्तु तच्च मे । एवमुक्त्वा स्वपेद्‌ भूमा वितिहासकथां पुनः३२ श्रुत्वा प्रमाते संजाते नदीं गवा विशां पते । प्रानं करता मदा तद्रत्पाषण्डानभिव्जयेत्‌ ॥३४ उपास्य संध्यां विधिवत्कृत्वा च पितृतर्पणप््‌ । प्रणस्य च हृषीकेशं सप्तलोकेक मीभ्वरम्‌॥ ३५ गृहस्य पुरतो भक्स्य मण्डपं कारयेद्बुधः । दृशहस्तमथाष्टौ वा करान्कुयद्िशां पते ॥३६. चतुहंस्तां श्भा कुयाद्विदीमरिनिषूदन । चतुहस्तप्रमाणं च विन्यसेत्तज तोरणम्‌ ॥ ३७ १ क. (सेवधिसीः । २ घ. धमाथस्तेन । ३ ग.घ द. च. बुद्धिमान्‌ । »ग, घ, कृष्णस्य । ५ इ, श्रमथना- ९ ^© । यति। ६6 ग. दद्रा पायसं अथ। ७ ग, इ, (केदाममलं घाम । १४० भ्रीमहैपायनमुनिपरणीत- [ ६९ अध्यायः | +आसोषप्ये कलङ्ञं तत्र दिक्पालान्पूजयेत्ततः। छिदिण जलरसपूर्णमथ कृष्णाजिनस्थितः ॥ तस्य धारां च शिरसा धारयेत्सकलां निशाम्‌ ॥ ३८ तयैव विष्णोः शिरसि क्षीरधारां प्रपातयेत्‌ । अरल्निमाचं कुण्डं च कु यत्त्र चिमेखलम्‌॥१३९ योनिवक्त्रं च तत्कृत्वा बाणे; यवसर्पिषी । तिलांश्च विष्णुदेवत्यमन्तरेरेकाश्चिवत्तदा # ४० हृत्वा च वैष्ण सभ्यक्चरुं गोक्षीरसं युतम्‌ । निप्पावाधप्रमाणां वै धारामाउ्यस्य पातयेत्‌ ॥ जलकुम्भान्महावीयं स्थापयित्वा जयोदक । भक्षयैर्नानाविधियुक्तान्सितवसेरलंकरतान्‌ ४२ युक्तानौदुम्बरः पातैः पश्चरतनससन्वितान्‌ । चतुभि्बंहवृवैरहोमरतच्र कार्यं उदङ्मुखः ॥४२ रुदजापश्चतुभिश्च यजुर्वेदपरायणेः । वैष्णवानि तु सामानि चतुरः सामवेदिनः ॥ अरिषटव्गसहितान्याभितः परिपाटयेत्‌ ॥ ४४ एवं द्ादक्च तान्विप्ान्वखमाट्यानुठेपनैः । पूजयेवङ्कलीयै श्च कटकैेमसतरकैः ॥ ४५ वासोभिः जलायनीयैश्च वित्तङाञ्यविवजितः। एवं क्षपाऽतिवाह्या च गीतमङ्कल निःस्वनः ॥ उपाध्यायस्य च पुनद्विगुणं सर्वमेव तु । ततः प्रभाते विमले समुत्थाय जयोदश ॥ ४७ गा दद्यात्टुरभरेष्ठ सौवर्णीमुखसेयुताः । पयस्विनीः शीलवतीः कस्यदोहसमन्विताः ॥४८ रौप्यखुराः सवसाश्च चन्द्नेनाभिषेचिताः। तास्तु तेषां ततो भक्त्या मक्ष्यभोज्यान्नतपितातर्‌ कूत्वा वै बाह्मणान्सर्वानन्नर्नाना विधैस्तथा । मुक्त्वा चाश्चारटवणमात्मना च विसजंरेत [ +अनुगम्य पदुन्यषटौ पु्रमायगसमन्वितः । भीयताम देवेशः केशवः शनाशनः १५१ शिवस्य हदये विष्णुर्विष्णोश्च हृदये शिवः! यथाऽन्तरं न परयामि तथा मे स्वस्ति चाऽ०युषः एवमुच्ायं तान्कुस्भान्गाश्चैव शयनानि च । वासांसि चैव सर्वेषां गृहाणि प्रापयेदबुधः ॥५३ अभावे बहुशाय्यानामेकामपि सुसस्कृताम्‌ । शय्यां दयादहि जातेश्च स्वोपस्करसयुताम्‌ | ॥ इतिहासपुराणानि वाचयित्वाऽतिवाहयेत्‌। तदिन तरशाद्रैल य इच्छेद्िएुलां भियम्‌ ॥ ५५ तस्माच सत्वमालम्ब्य भीमसेन विमत्सरः । कुरु तमिदं सम्यक्सनेहात्तव मयेरितम्‌ \ ५६ त्वया कृतमिदं वीर त्वन्नामाख्यं भदिष्यति। सा भीमद्वादशी देषा सवैपापहरा शुभा ॥ यातु कल्याणिनी नाम पुरा कल्पेषु पञ्यते ॥ ५७ त्वमादिकर्तां भव सौकरेऽस्मिन्कल्पे महावीरवरपर्थाम । रि यस्याः स्मरन्वीर्तनसण्यरोषं षिनष्टपापलिदशाधिपः स्यात्‌ ॥ ५५८ कृत्वा च यामण्सरसामधीडा वेश्या कृता ्यम्यभवान्तरेषु । आभीरकन्याऽतिकुतूहलेन सेवोवश्ञी संप्रति नाकपूष्ठे ॥ ५९ जाताऽथवा वैश्यकुलोद्धवएऽपि पुलोमकन्या पुरहूतपत्नीं । तत्रापि तस्याः परिचारिकेयं मम परिया संप्रति सत्यभामा ॥ ६० ल्लातः पुरा मण्डलमेष तद्रत्तेजोमयं वेदृक्षरीरमाप । अस्यां च कल्याणतिथौ विवस्व्ान्सहस्रधारेण सहरस्मिः ॥ ६१ * एतदर्थस्थनेभ्ये पाठो ख. घ. इ. पुस्तकेषु-- परणम्य करस तत्र माषमात्रेण संयतम्‌ इति । + धनुशिडन्त- गंतम्रन्थो ग. पुस्तके न वियते । १.ग प्रटम्बं । २ ग. ड. शिरसि । 3ग. घ. ड. निशि । ४ क. ड, "हणे; पय । इ, च. 'दैरयवसार्पेषा । ते'। ^ ग इ. (गश्य्कसं' । ६ इ, शयाने 1 योऽस्याः स्मररत्की ` । | ( ७» अध्यायः ] भत्स्यपुराणम । १४१ इदमेव कृतं महेन्दमुख्ये्वसमिरदैवसुरारिमिस्तथा तु । फलमस्य न शक्यतेऽभिवक्ुं यदि जिह्वायुतकोटयो मुखे स्युः ॥ ६२ कलिकटुषविदांरिणीमनन्तामिति कर्थंपिष्यति याद्वेन्द्रसूनुः ¦ अपि नरकगतान्पित्नशेषानलमुद्ध वभिंहेव यः करोति ॥ ६३ य इदमघविद्ारणं शणोतिं भक्त्या परिपठतीह परोपकारहेतोः । ॐतिथिमिह सकलार्थमाङ्नरेन्द्रस्तव चतुरानन साम्यतामुपेति ॥ ६४ कल्याणिनी नाम पुरा बमूव या द्वादशी माघदिनिषु पज्या । सा पाण्डुपुत्रेण करता भविष्यत्यनन्तपुण्याऽनघ मीमपूर्वा ॥ ६५ इति रशरामात्स्ये महापराणे भामद्रादशीत्रतं नामैकोनसप्ततितमोऽप्यायः ॥ ६९ ॥ आदितः श्टोकानां समष्ट्यङ्काः ॥ ३९३२ ॥ अथ सप्ततितमोभ्ध्यायः । बह्योवाच- वर्णाश्रमाणां प्रभवः पुराणेषु मया श्रतेः सदाचारस्य मगवन्धर्मशाख्विनिश्चय॑ः ॥ पण्यस्रीणां सदाचारं भोतुमिच्छामि तत्वतः + ॥ १ इभ्वर उवाच- तस्मिन्नेव युगे बह्मन्सहस्राणि तु षोडशा । वासुदेवस्य नारीणां भविष्यन्त्यम्बुजोद्धव ॥ र ताभिवंसन्तसमये कोकिलालिकलाकुले ! पुष्पिते पवनोत्फुलकल्वारसरसस्तटे ॥ ३ निर्भरापानगेोष्ठीषु प्रसक्ताभिरलंक्रतः । द्खुरङ्गनयनः भ्रीमान्मालतीक्रतशेखरः ॥ ४ गच्छन्समीपमार्गेण साम्बः परपुरंजयः। साक्षात्कदरपो रुपेण सर्वाभरणमूषितः॥ ५ अनङ्गनारतत्ताभिः साभिलापमवेक्षितः । प्रवृद्धो मन्मथरतासां भविष्यति यदात्मानि ॥ ६ तदाअवेक्ष्य जगन्नाथः सर्वतो ज्ञानचश्चुषा । शापं वक्ष्यति ताः सरव¶ वो हरिष्यन्ति दस्यवः ॥ भत्परोक्षं यतः कामलौल्यादीहणग्विध कृतम्‌ ॥ ७ ततः प्रसादितो दव इदं वक्ष्यति शार्ङ्गभृत्‌ ! ताभेः शापाभितपताभिर्मगवान्भूतमावनः ॥ ८ उत्तारभूतं दीसत्वं समुदराद्राह्मण पियः। उपदेश्ष्यत्यनन्तात्मा भाविकल्याणकारकम्‌ ॥ ९ मवतीनाभ्रुषिदारभ्यो यद्व्रतं कथयिष्यति । तदेवोत्तारणायालं दासत्वेऽपि भरिष्यति ॥ इत्युक्त्वा ताः परिष्वज्य गतो द्रारवतीश्वरः ॥ त १० ततः कालेन महता मारावतरणे करते । निवृत्ते मौसले तद्वत्केङावे दिवमागते ॥ ११ न्ये यदुकुले सरवैश्चौरेरपि जितेऽजुने । हतास कृष्णपरनीषु दासमोग्यास चाम्बुंधौ ॥१२ # एतद्धंस्थानेऽयं पाटो ग. पुस्तके । बरतमिहविदितं परं नरेन्द्र प्रपतति नैव सस॑म॒तो हि मध्ये । + इतःप्र- मेतदरभं वतेते ड. पुस्तके तयथा-पतित्रतानां देवेश चरितं परिकीर्तय इति । ˆ~ ~ {-~- ~~~ ~~~ ~ > > १ग. ददारणं जनानामिति कथयति । २ ड, च. "यति । 3 ग. ङ."ति प) * ख, व्व: । पुण्य” । इ. श्यः । पतिन्ञीणां समाता । ५. "चाराञ्श्रोतु' । ६ ग. कुठे वने । पु" । ७ ख. ग. ध. ड. च. न्द्र्षङू०; < ग, तद्रे? । ९ 7. ङ. निभूतामि । १९ ग, दासत्वे ! ११ ग.प्वेचदिविग । १२ग, म्बुषेः, ति । १४२ श्रीमदैपायनमुनिप्रणीतं- [७० अध्यायः || विष्ठन्तीषु च दौगत्यसंतप्तासु चतुयुंख । आगमिष्यति योगात्मा दाटभ्यो नाम महातपाः॥१३ तास्तमर्ष्येण संपूज्य प्रणिपत्य पुनः पुनः) लाठप्यमाना बहुशो बाष्पपयांकुटेक्षणाः॥१४ स्मरन्त्यो विपुठान्भोगान्दिव्यमाल्याुठेधनान्‌ । भतरं जगतामीशमनन्तमपराजितम्‌ ॥१५ दिव्यभावां तां च पुरीं नानारत्नगृहाणि च! द्वारकावासिनः सवान्देवरूपान्द्ुमारकान्‌ ॥ प्भ्रमेवं करिष्यन्ति गुनेरमिगुखं स्थिताः ॥ १६ सिय उचुः दृस्युभिभगवान्सर्वाः परिभरक्ता वयं बलात्‌ । स्व्धर्माच्च्यवनेऽस्माकमस्मिन्नः शरणं मव अदिष्टोऽसि पुरा बह्यन्केशवेन च धीमता । कस्मादीङेन संयोगं प्राप्य वेद्यात्वमागताः॥ वेश्यानामपि यो धर्मस्तं नो प्रहि तपोधन । #कथयिष्यत्यतस्तासां स दाटम्यश्चैकितायनः ॥ दाटभ्य उवाच- जलक्रीडाशर्हारेषु पुरा सरसि मानसे । भवतीनां च सर्वासां नारदोऽभ्यारमागतः 1 २० हुताशनखताः सवा भवन्त्योऽप्सरसः पुरा । अप्रणम्यावलटेपेन परिपृष्टः स योगवित्‌ ॥ कथं नारायणऽस्माक भर्ता स्यादित्युपाद्श्नि॥ २१ तस्माद्ररपदानं वः शापश्चायमभूत्पुरा । शस्याद्रयप्रदानेन मधुमाघधवमासयोः ॥ २२ सुवर्णोपस्करोत्सगीष्ादश्यां शचङ्कपक्चतः। भता नारायणो नूनं मविप्यत्यन्यजन्मनि ॥ २३ यद्क्रत्वा प्रणाम मे ख्पसौमाग्यमत्सरात्‌ \ परिप्र्टो ऽस्मि तेनाऽभ्जयु वियोगो वो भविप्यति चोरेरपहताः स्वां वेश्यौत्वं समवाप्स्यथ ॥ २४ एवं नारदशापेन केशवस्य च धीमतः । वेश्यात्वमागताः सवा सवन्त्यः काममोहितः ॥ इदानीमपि यद्रक्ष्ये तच्छरणुध्वं वराङ्कनाः ॥ २५ दाट्य उवाच- पुरा देवासरे युद्धे हतेषु शतशः सुरः । दानवासुरदैत्येषु राक्षसेषु ततस्ततः ॥ २६ तेषं बातसहस्नाण शंत॑न्यपि च योपिताम्‌ । परिणीतानि यानि स्युब॑लाद मुक्तानि यानिष तानि सवाोणि देवेशः प्रोवाच वदतां वरः \ २७ इन्द्र उवाच- वेश्याधर्मेण व्तध्वमधुना नृपमम्दिरि! मक्तिमत्यो वरारोहास्तथा देवङ्ुटेषु च ॥ २८ राजानः स्वामिनस्तुल्याः संता वाऽपि च तत्समाः। भविप्यति च सौभाग्यं सर्वासामपि शक्तितः ॥ २९ यः कथचिच्छुल्कमादाय गृहमेष्यति वः सदां । निधनेनोपचायों वः स तदा ऽन्यच्र दास्मिकात ------~-------------- - --------------- --------------------~-----------न-~~ ~ --- - ~-+---- ~- --"-~---------~--~-~ 1 # एतदपं न वियते ग. पुस्तके 1 = भ णाना. ००अ५ 9 ग, ध. विविधान्भो' । २ क, पनम्‌ । भ< । ३ य. घ. ङ, दिव्यानुभावां च। ग. घ. ड, "धर्मच्यव' । ५ ग, 'स्मादास्येन । ६ ड, दिं पतिं प्राप्य वयै वे?। ७ घ. श्वैव तापनः। < ग. क्षयो; । म" ९ ग. *्याभावमवा १०ग. ठ. भवां नारीस्र । ११८. शतशोऽथ सदल्चशः । प?। १२९ ग. तानि च सदस्चशः। प०। १३ ग. स्तुभ्यं भ. तकं चापित्तत्सप्रम्‌ । भ ¦ र सस्तुभ्यं मृतकं चापितत्छमम्‌ । भ । ५*ख, सुता वोपचर्यः सत १५ग,ग्दा। न छश्रनो । इ, (दा । निच्छद्यनैवोप वयः स 1 +मल न 7 ररक “ ॥ क " "वकः च जक -क~+ = 7 * = ^ च्ल नन । 9 8 >, + [ 9० अध्यायः ] मत्स्यपुराणम्‌ । १४९ देवतानां पित्णां च पुण्याहे समुपस्थिते । गोभूहिरण्य धान्यामि प्रदेयानि स्वशक्तितः ॥ बाह्मणानां वरारोहाः कायौणि वचनानि च ॥ ३१ यज्चौप्यन्यदृवतं सम्यगुपदेक्ष्याम्यहं ततः । अविचारेण सवाभिरलु्ठेयं च तत्पुनः ॥ ३२ संसारोत्तारणायःटमेतद्रेदृविदो विदुः । यदा सूयादिनि हस्तः पुष्यो याऽथ पुनवंसुः ॥ ६३ भवेत्सवविर्धान्नानं सम्यद्रनारी समाचरेत्‌ । तद्‌ पश्चकशरस्यापि संनिधातुत्वमेष्यति ॥ अर्चयेत्पुण्डरीकाक्षमनङ्कस्यानुकीतेनेः ॥ २४ कामाय पादौ संपज्य जङ्घे वै मोहकारिणे । मे कंदपनिधये करि प्रीतिमते नमः ॥ ३५ नाभि सौख्यसमुद्रायं बामांय च तथोदरम्‌ । हृदयं हृद्येश्षाय स्तनावाह्वादकारिणे ॥ ३६ उत्कण्ठायेति वैढुण्टमास्यमानन्दकारिणि । वौमाङ्कं पुष्पचापाय पुष्पबाणाय दस्षिण्म॥३५ मानसायेति वै मौ विलोटायेति शूर्धजम्‌। सर्वात्मने च सर्वाङ्कं देवदेवस्य पजयेत्‌ ॥३८ नमः शिवाय शान्ताय पाशाङ्कुशधराय च । गदिने पीतवखाय शङ्खचक्रधराय च ॥ ३० नमो नारायणायेति कामदेवात्मने नमः। सर्वशान्त्यै नमः प्रीत्ये नमो रत्ये नमः भिवै॥४० नमः पुष्टये नमस्तुध्थै नमः सर्वार्थसंपदे। एवं संप्रज्यं देवेशमनङ्गातमकमीभ्वरम्‌ ॥ गन्पेम््वैस्तथा पूपेनैवेयेन च काभिनी ॥ ४१ तत आहूय धर्मज्ञं बरह्माणं वेदपारगम्‌ अव्यङ्कावयवं पूज्य गन्धपुष्पार्यनादिभिः ॥४२ शाटेयतण्ड़लप्रस्थ घतपाधरेण संयुतम्‌ । तस्मै विभाय सा दयान्माधवः प्रीयतामिति।४२ यथेष्टाहारयुक्तं वे तमेव द्विजसत्तमम्‌ । रत्यर्थं कामदेवोऽयमिति चित्तेऽवर्घायं तम्‌ ॥ ४४ यद्यदिच्छति किपन््रस्तत्तत्कुर्याद्िलासिनी । सर्वभावेन चाऽऽत्मानमषयेत्स्मितभाषिणी ॥ एवमादित्यवारेण सवैमेतत्समाचरेत ! तण्डलप्रस्थदानं च ावन्मासासख्रयोदश॥ ४६ ततखयोदशो मासि संप्राप्ते तस्य भाधिनी' बिपरस्योपस्करेयुक्तां शय्यां दयाद्विटक्षणाम्‌ ॥ सोपधानकविश्रामौं सास्तरावरणां शुभा । प्रदीपोपानहच्छचपादुकासनसंयुताम्‌ ॥ ४८ सपत्नीकमटंक्ृत्यं हेमद्त्ाङ्कलीयकेः । सृक्ष्मवखैः सकटकै धूपमाद्यानुटेपनैः ॥ ४९ - कामदेव सपत्नीक गुडकुम्भोपरि स्थितम्‌ । ताग्रपात्रासनगतं हैमनेचपटाघ्रतम्‌ ॥ ५० सकास्यभाजनोपेतमिश्चुदेण्डसमन्वितम्‌ । दयादेतेन मन्त्रेण तथेकां गां पयस्विनीम्‌ ॥ ५१ यथाऽन्तरं न पश्यामि कामकेशवयोः सदा । तथेव सर्वकरामािरस्तु विष्णो सदा मम॥५२ यथान कमला देहालखयाति तव केशव । तथा ममापि देवा शरीरे स्वे कुरु प्रमो ५५३ तथा च काश्चन देवं प्रतिर्गह्नन्दिजोत्तमः। क इदं कस्माऽदादिति वैदिकं मन््रमीरपेत्‌॥५४ ततः प्रदक्षिणीकृत्य विस्य द्विजपुगवम्‌ । शय्यासनादिकं सर्वं बाह्यणस्य गृहं नयेत्‌॥५५ ४ लस्यवप््ः। १ €. शचेन्यत्तद् । २ ग. क्ष्याम ततच्वतः। उम षिका ४. धव वामनाय तः। ५ कृ. रामाय । ६ ग. घ. इ, वार्मासं" 1 ७ ग. इ. च, मम्‌ । नमोऽनङ्गायवे।<ग ङ. च, मूधजान्‌। ९ गन घ. ड. च. “ने शिरस्त- दवदेवदेः । १० ग. ड. च, °ज्य गोविन्दम" । ११ ग. "य संद । १२ ढः. 'रभुक्त । १३ ग. "ति चेतसि धारयेत्‌ । य° । १४ ध. डः. शाययेत्‌ । य । च. श्वायताम्‌ । यः । १५ ग.°मां स्वस्तः । १६ ग.ङ, च. मम्‌ } दापकोपा । १५७ ध. "ख हैमं तत्राङुरार्जथकम्‌ । सू" । १८ ग, कैभूरिमा' । १९ घ. "तं देमनेव्द्मयादृत" । २० ग. ड, "रीर स्वकु । २१ गर ध. इ. शगृह्यद्वि नोः । १४४ श्रीमद पायनमुनिप्रणीतं- [ ७१ अध्यायः ] ततः प्रशृति यो विपो रत्यर्थं गृहमागतः। स मान्यः सूर्यवारे च स मन्तव्यो भवेत्तदा ॥ ५६ एवे चयोदहो यावन्मासमेवं द्विजोत्तमान्‌। त्षयेत यथाकौमं परोषितेऽन्यं समा चरेत्‌ ॥ ५७ तदनुज्ञया रूपेवान्यो यावद्भ्यागतो भवेत्‌। आत्मनोऽपि यथाविघ्रं गभभ्रतिकर पियम्‌॥। दैवामतुपंवास्याद्तुतेगवाततः। सीाचारानटपञ्चाशयथाशश्त्या( क्ति) समाचरेत्‌ ॥ एतद्धि कथितं सम्यगभवतीनां विशेषतः। अधर्मोऽयं ततो न स्यादरेश्यानामिह सर्वदा ॥६० पुरुट्तेन यत्मोक्तं दानवीषु पुरा मया । तदिदं सांप्रतं सर्वं भवतीप्वपि युज्यते ॥ ६१ सर्वेपापप्रशर्मनमनन्तफलदायकम्‌ । कल्योणीनां च कथितं तत्कुरुध्वं वरननाः ॥ ६२ करोति याऽशेषमखण्डमेतत्कल्याणिनी माधवलोकमस्था । सा पराजिता देवगणेररेषैरानन्दकृत्स्थानसुपैति विष्णोः ॥ ६३ भ्रीभगवायुवाच- तपोधनः सोऽप्यभिधाय चेवं तदा च ताक्षां वतमङ्गनानाम्‌ । स्वस्थानमेष्यंत्यनु ताः समस्तवतं करिष्यन्ति च देवयाने; ॥ ६४ दति श्रीमात्स्ये महापुरणेऽनङ्गदानव्रतं नाम सप्ततितमोऽध्यायः ॥ ७० ॥ आदितः श्टोकाना समष्स्यङ्ाः । ३९९६ ॥ सन्न अथेकसप्ततितमोऽ्ध्यायः 1 बह्योवाच-- भ्मोहाद्राऽपि मदाद्वाऽपि यः परखीं समाश्रयेत्‌ । तस्यापि निष्करति देव वद्‌ सर्वेकुपाकर ॥१ भगवन्पुरुषस्येह खियाश्च पिरहादरिकम्‌ । शोकद्याधिभयं दुःखं न मवेयेन तद्द्‌ ५ २ श्रीमगवानुवाच-- श्रावणस्य द्वितीयायां कृष्णायां मधुसूदनः । क्षीरार्णवे सपत्नीकः सदा वसति केशवः ॥ ३ तस्यां संपूज्य गोविन्द्‌ सवान्कामान्समद्युते । गोमूहिरण्यदानादि सप्तकल्पशतानुगम्‌ ॥ ४ अद्यून्यशयनं नाम द्वितीया संप्रकोर्तिता । तस्यां संपूजये द्विष्णुमेभि॑न्तर्विधानतः ॥ ५ भौवत्सधारिऽञगरीकान्त भीधामञ्क्रीपतेऽप्यय । गाहैस्थ्यं मा प्रणाशं मे यातु धर्माथकामव्म्‌ अग्नयो मा प्रणश्यन्तु देवताः पुरुषोत्तम । पितरो मा प्रणश्यन्तु माऽस्तु दांपत्यमेदनम्‌ ॥ ५ लक्ष्म्या वियुज्यते देव न कदाचिद्यथा मवान्‌ । तथा कल जसंबन्धो देव मा मे वियुज्यताम्‌ ॥८ लक्ष्म्या न शुन्यो वरद्‌ शय्यां त्वं शयनं गतः । शय्या ममाप्युन्याऽस्तु तथैव मधुसूदन ॥ ९ # ग. पुस्तक एवायं शको विद्यते । १ गढ. स संपूज्यो भः! २ ग. च भेक द्विजोत्तमम्‌। तः ३ ग. "कालं योषिदित्थं स" । घ, इ. च. "काल भो" । र ग. पवन्ते यावदस्याऽऽगमो भ~। घ. ड, पव्या यावद्स्याऽऽगमो भः । ५ घ. ङ. "भसूतकराजकम्‌ । दै 4 च. भसूतकराजसम्‌ । ६ ग. घ. &. च. सावारा (७ ग. घ. ड. च. समापयेत्‌ । ८ ग. मनं समस्तफः। ९ ग, घ, ङ. च, (ल्याणिनीनां क" । १० ग. हः. (राङ्गनाः । ११ इ. श्सां प्रति वाद्ग? । १२ क ख. "ष्यन्ति समस्तापरलयं त्रः । इ. “ष्यन्ति - 4 च देवयोनवतं करिष्यम्ति च येऽत्र भक्या । १३ क. देवयोनेः । ख च. देवोने ५८ 4. श्तु मम दापलभेदतः+- < । ख । च. "न्तु मत्तो दांप्रयमेदनः ! क । १५ घ, "मेदिना । क| ९६ ग. च, ज्यतु । छ । न 1, म ७. १ । [ ७२ अध्यायः ] मत्स्वपुराणम्‌ । १४५ मीतवादिजिनिर्घोषि देवदेवस्य कीर्तयेत्‌ । घण्टा मवेदक्क्तस्य सर्ववाद्यमयी यतः॥ १० एवं संपूज्य गोविन्द्मश्रीयात्तेटवर्जितम्‌ ! नक्तमक्षारठवणं याव नत्स्याचतुषटयम्‌ ॥ ११ ततः प्रभाते संजाते लक्ष्मीपतिसमच्विताम्‌ । दीपान्नमाजनेयुक्तां शय्यां दद्याष्िलक्षणाभ्‌ १२ पादुकोपानहच्छ चामरासनसंयुतामर । अभीष्टोपस्करेर्ुक्तां शुद्पुष्पाम्बराव्रताम्‌॥ १३ सोपधानक बिभ्रामां फठैर्नानाद्ियुंताम्‌ । तथाऽऽमरणधान्येश्च यथाङाक्त्या समन्विताम्‌ ॥ अव्यद्गाङ्गाय विप्राय वैष्णवाय कुटुम्बिने । दातव्या वेदविदुषे भावेनापतिताय च ॥ १५ तच्नोपविशय दूपत्यमलंकूत्य विधानतः । पल्न्यास्तु माजनं व्याद्धक्ष्यभोज्यसमन्वितम्‌।॥ १६ बाह्यणस्यापि सौवर्णीमुपस्करसमन्विताम्‌ । प्रतिमा देवदेवस्य सोदकुम्भं निवेदयेत्‌ ॥ १७ एवं यस्तु पुमान्कुयौवश्चन्यशयनं हरेः । वित्तङाव्येन रहितो नारायणपरायणः ॥ १८ भरन तस्य पल्न्या विरहः कदाचिदपि जायते! नारी वा विधवा बह्यन्यावचन्द्राकंतारकम्‌ ॥ न विरेपौ न शोकार्त दपती भवतः कचित्‌ ॥ १९ न पुत्रपशुरत्रानि क्षयं यान्ति पितामह । सप कल्पसहस्राणि सप्त कल्पशतानि च ॥ कुवंन्नशून्यदायने विष्णुलोके महीयते ५ २० इति श्ीमास्स्ये मह।पुराणेऽयुन्यश्षयनव्रतं नामेक्सप्ततितमेऽध्यायः ॥ ७१ ॥ आदितः श्टोकानां समष्स्यङ्ाः ॥ ४०१६ ॥ [री अथ द्विसप्ततितमो ऽध्यायः । गे ईश्वर उवाव-- शुणु चान्यद्ध विष्यं यदरूपसद्विधायकम्‌ ॥\ भविष्यति युगे तस्मिन्द्रापरान्ते पितामहं ॥ रिष्यलाषस्य संवहो युषिष्ठिर्परःसरेः ॥ १ खसन्ते तेमिषारण्ये पिष्पलाषं हानिम्‌ ॥ अभिगम्य तदा चैने परभरमेकं फरिम्यति ॥ युपिष्ठिरो धमेशुतरो धर्मयुक्तस्तपोधनम ॥ र युधिष्ठिर उवाव-- न कथमारोग्यमेभ्वर्व मतिर्धमे गतिस्तथा । अ्यङ्गता शिवे भक्तिर्वैष्णवो वा मवेत्थम्‌ ॥ ३ इश्वर उवाच-- | तस्योत्तरमिदं बह्यन्यिप्पलादस्य धीमतः 1 गुणुष्वं यदरक्ष्यति वै धर्मपुत्राय धार्मिकः ॥ ४ पिप्यटीाद्‌ उवाच साधुप्रष्ट स्वया मद्र इदानीं कथयामि ते। अङ्गारवतमित्येतत्सं श्ष्यति महीपतेः ॥ अच्राप्युदाहरन्तीम मितिहासं पुरातनम । विरोचनस्य संवादं भावस्य च धीमतः ॥ द्वादृस्य सुतं दश्वा द्िरटपरिवत्सरम्‌ । रूपेणाप्रतिम कान्त्या सोऽहसदू भृगुनन्दनः ॥ ..--~-----~-------- ` ~-- 0 === ~ „€ © 4 ~~~ ------------------ --~-----~--~------ # एतदर्धं नास्ति क. ख. पुस्तकयोः । --~-----..~- ---~---~-- - - --~ ` ----~---- १.ङ्‌. ण्ल्पंने शोका दीपयं जयते क रग. वादं युधिरनपस्यं चै । तपन्तं नेः। ३ ध. पुरे महद्‌ । ब! ड, च. “वरे महत्‌ । तवन्तं ग्ग. च न्स सहत्रमगु । # - १९ ----+- १४६ श्रीमहैपायनसुनिपरणीते- [७२ अध्यायः | साच साधु महाबाहो विरोचन शिवं तव । स्तथा हसितं तस्य पप्रच्छ घुरसूदनः॥ ८ बहामन्किमरथमेततते हास्यमाकस्मिकं कृतम्‌ । साप साध्विति मामेवसुक्तवास्त्वं वदस्व मे॥ ९ ` तमेववादिनं शुक्र उवाच वदतां वरः, विस्मयाद्वतमाहात्म्याद्धास्यमेततकृतं मया ॥ १० पुरा दक्षविनाशाय कुपितस्व तु श्चठिनः। अथ तद्धीमवक्त्रस्य स्वेद्बिम्दुलारजः ॥ ११ भिस्वा स सप्त पातालान्यदृहत्सत्त सागरान्‌ । अनेकवक्वनयनो ज्वलज्ज्वलन मीषणः॥ १२ वीरमव्र॒ इति ख्यातः करपादायुतयुतः । कृत्वाऽसौ यज्ञमथनं पुनमूतलसंमवः ॥ त्रिजगन्निरदहन्मुयः शिवेन विनिवारितः ॥ १३ कृतं त्वया वीरभव्‌ दक्षयज्ञविनाशनम्‌ । इदानीमलमेतेन लोकदाहेन कर्मणा ॥ १४ शान्तिरदाता सर्वेषां यहाणां थमो मव । पेक्षिष्यन्ते जनाः पूजां करिष्यन्ति वरान्मम १५ अङ्गारक इति ख्यातिं गमिप्वासे धरात्मज । देवलोकेऽद्वितीयं च तव रूपं मविष्यति ॥ १६ ये च त्वां पूजयिष्यन्ति चतुर्थ्या त्वदिने नराः। रूपभारोग्यमैभ्वर्य तेष्वनन्तं भविष्यति ॥ १७ एवगुक्तस्तदा शान्तिमगमत्कामरूपधृक्‌ । संजातस्तत्क्षणात्राजन्य्रहत्वमगमत्पुनः ॥ १८ स कदाचिद्धवांस्तस्य पूजारष्यादिकमुत्तमम्‌। दष्टतान्कियमाणं च शूद्रेण च व्यवस्थितः ५ तेन त्वं रुपवाखातः स॒रशज्खुुलोद्रह । विविधा च रुचिजाता यस्मात्तव विदूरगा॥ २० विरोचन इति प्रहुस्तस्मासवां देवदानवाः । शुद्रेण क्रियमाणस्य वतस्य तव दर्शनात्‌ ॥ देशी रुपसंपत्ति वृष्टा षिस्मितवानहम्‌ ॥ २१ साधु साध्विति तेनोक्तमहो माहात्म्यमुत्तमम्‌ । पर्दतोऽपि मवेवरूपमेश्वर्यं किमु कुर्वतः ॥२२ यस्माच भक्त्या धरणौसुतस्य विनिन्द्यमानेन गवादिवानम्‌ । आलोकितं तेन सुरारिगभे संभूतिरेषा तव दैत्य जाता ॥ २३ ईश्वर उवाच- अथ तद्र चनं श्रुत्वा मार्गवस्य महातभनः। प्रह्वादनन्दनो वीरः पुनः पच्छ विस्मितः ॥ २४ विरोचन उवाच- | मगवस्तद्रतं सम्यक्‌ भोतुमिच्छामि तच्वतः। दीयमानं तु हानं मया हष्टं मवान्तरे ॥२५ माहात्म्यं च विधि तस्य यथावद्रङकमहसि । इति तद्वचनं शरुत्वा पुनः प्रोवाच विस्तरात्‌ ॥ शुक उवाच- चतुथ्यङ्गारक दिने यवा मवति दानव । मदा क्ञानं तदा ऊुर्यात्पद्मरागविमूषितः ॥ २७ अभिमूर्धा दिवो मन्त्रं जपन्नास्ते उदङ्मुखः शूद्रस्तरष्णीं स्मरन्भौीममास्ते भोगविवजितः॥ तथाऽस्तमित आदित्ये गोमयेनाचुरेपयेत्‌। प्राङ्गणं एष्पमालामिरक्षताभिः समन्ततः ॥ २९ जभ्यव्याभिखिसेत्यद्मं कु ङ्कमेनाटप्रकम्‌ । कुङकुमस्याप्यभावे तु रक्तचन्दनमिष्यते ॥ ३० चत्वारः करकाः कायां भक्ष्यमोज्यसमन्विताः । तण्डुले रक्तशाटीयैः पद्मरागश्च संयुताः ॥ चतुष्कोणेषु तान्कृत्वा फलानि विविधानि च। गन्धमाल्यादिक सवं तथेव विनिवेदयेत्‌ ॥ खवर्णगुङ्गीं कपिलामथाऽऽच्यं ोषयैः खुरैः कांस्यदोहां सवत्साम्‌ ¦ धरधर रक्तमतीव सौम्यं धान्यानि सप्ताम्बरसंयुतानि ॥ ३३ न क्य १ ग. इ, च. हरी रूपसंपतिरिति वि०। २ इ, (रिगोजसंः । ३ग.च कविः। रि । [ ७६ अध्यायः | मत्स्यपुराणम्‌ । १४७ छ अङ्खष्ठमाचं पुरुषं तथेव सौवर्णमत्यायतबाहुदृण्डम , चतुभज हेममये निविष्टं पात्रे गुडस्योपरि सर्पिश्युक्ते भ ३४ भ्रमस्तयज्ञाय जितेन्द्रियाय पात्राय शीलान्वयसंयुताय । हातत्थमेतत्सकलं द्विजाय कुटुम्बिने नेव तु दाम्भिकाय ॥ समधयेष्टिप्रवराय मत्तया कृताथलिः पर्वभुदीय मन्त्रम्‌ + ३५ मूमिपुच्र मर्होमाग स्वेदोद्धव पिनाकिनः, रूपार्थी त्वां भरपन्नोऽहं गृहाणार्ध्यं नमोऽस्तु ते॥ मण्नेणानेन वच्वाऽध्यं रक्तवन्दनवारिणा । ततो ऽर्च॑येद्िप्रवरं रक्तमायोम्बरादिभिः ॥ ३७ द्यात्तनैव म्रेण सौमं गोमिथुनान्वितम्‌ । शय्यां च हाक्तितो दद्यात्सर्वोपस्करसंयुताम्‌ ॥ यद्यदिष्टतमं लोके यास्य दयितं गृहे । तत्तद्गुणवते देयं तदेवाक्षयमिच्छता \ ३९ प्रवकषिर्णं ततः कृत्वा विसर्ज्य द्विजपुगवम्‌ । नक्तमक्षारलवणमश्नीयाद्‌ घृतसेयुतम्‌ ।॥ ४० मक्त्या यस्तु पूनः कुर्यादेवमङ्गारकाष्टकम्‌। चतुरो वाऽथ वा तस्य यत्पुण्यं तद्रदामि ते ॥ रूपसौमाग्यसेपन्नः पुनर्जन्मनि जन्मनि! विष्णौ वाऽथ शिवे क्तः सपद्रीपाधिपो भवेत्‌ ॥ सप्त कल्पसहस्णि रुद्रलोके महीयते । तस्मात्वमपि दैत्येन्द्र वतमेतत्समाचर ॥ ४९ पिप्पिकाद्‌ उवाच- इत्येवसुक्त्दा मृगुनन्दनोऽपि जगाम दैत्यश्च चकार सर्वम्‌ । त्वं चापि राजन्डुरु सर्वमेतद्यतोऽक्षयं वेदविदो वदन्ति \ ४४ हेश्वर उवाच-- | तथेति सपूज्य स पिप्पलादं वाक्यं चकाराद्‌भुतवीयंकमां शृणोति यश्चैनयनन्यचेतास्तस्यापि सिद्द भगवान्विधन्ते ॥ ४९ ` इति श्रीमात्स्ये मंदापुराणेऽङ्गारकततं नाम द्विसप्ततितमोऽध्यायः ॥ ५२॥ दिनि श्टोकानां समष्ट्यङ्ाः ।। ४०६१ ॥ भय तरिश्षप्ततितमोस्प्यायः। = व पिप्थिलाद उवाच- अथातः शुणु मूपाल प्रतिश्ुक्र प्रशान्तये । याच्रारम्मेऽर्सामे च तथा शुक्रोदये विवह ॥१ राजते वाऽथ सौवर्णे कास्यपातरेऽथवा पुनः । श्कपुष्पास्वरयुते सिततण्डलपररिते ॥ रे विधाय राजतं शकं हचिमुक्ताफलान्वितम्‌ । मन्त्रेणानेन तत्सर्वं सामगाय निवेदयेत्‌ ॥३ नमस्ते सर्वलोकेडा नमस्ते भृगुनन्दन \ कवे सवांथंसिद्धचर्थं गृहाणार्ध्यं नमोऽस्तु ते ॥ ४ एवमस्योदये कु्ैन्यात्रादिषु च भारत । सवन्कामानवाश्रेति विष्णुलोके महीयते ॥ ५ यावच्छुक्रस्य न हता पूजा सा माल्यकेः शुभेः। दटकैः परिकाभिश्च गो धूमेश्वणकेैरपि ॥ तावदन्नं न चाश्रीयाश्रिभिः कामाथसिद्धये ॥ ६ # रेफटोप आः । १ क "न न ध | १ ङ. ° वाऽज्यगरु । २ ग, ठ. च. सामस्वरज्ञाय । ३ च. यतेन्दियाय । * ढ, व वापूपक्शी । ५ म, ड़, च, "हातेजः स्वे? । ६ ग, ^त्यानुलेपनेः । द । ७ घ. ० रवेभक्तः । < भ, भक्तिः) १४८ भरीमहैपायनमुनिपरणीतं- [ ७४ अध्याय॑ः ] तद्रद्वाखस्पतेः पूजां प्रवक्ष्यामि युधिष्ठिर। सुवणंपाे सीवर्णममरेशपुरोहितम्‌ ॥ ७ पीतपुष्पाम्बरयुतं कृत्वा श्नात्वाऽथ सर्षपः । पलाक्ञाश्वत्थयोगेन पश्चगव्यजठेन च॥ < पीताङ्गरागवसनो धृतहोमं तु कारयेत्‌ । प्रणम्य च गवा सार्धं बाह्यणाय निवेदयेत्‌ ॥ ९ नमस्तेऽद्किरसां नाथ वाक्पते च बृहस्पते । कूरगहैः पी डितानाममरृताय नमो नमः ॥ १० संक्रान्तावस्य वौत्तेय याजारवभ्युदयेषु च । कुर्वन्वृहस्पतेः पूजां सर्वान्कामान्समदनुते\११ इति श्रीमात्स्ये महापुराणे गुरुशुकपूजाविधिनांम त्रिसप्ततितमो ऽध्यायः ॥ ७३ ॥ आदितः श्टोकानां समष्ट्वद्भाः ॥ ४०७२ ॥ जक मथः चतुःसप्तति तमो ऽष्यायः । ॥ बह्मोवोच- मगवन्भवसंसारसागरोत्तारकारक । फ चिद्‌ वतं समाचक्ष्व स्वर्गारोग्यसुखप्रदम्‌ ॥ १ दैश्वर उवाच- सरे धर्म पवक्ष्यामि नान्ना कल्याणसप्तमीम्‌ । विहोकसपमीं तद्रतफलाल्यां पापनाशिनीम्‌ ॥ करासप्तमीं पुण्यां तथा कमलससमीम्‌ । मस्दारसत्तमीं तद्रच्छु मदां शुभसप्तमीम्‌ ॥ ३ #स्वाऽनन्तफलाः प्रोक्ताः सर्वा देवर्षिपूजिताः। विधानमासां वक्ष्यामि यथावदनुपूर्वशः यदा तु शुङ्कुसप्तम्यामादित्यस्य दिनं भवेत्‌। सा तु कल्याणिनी नाम विजयौ च निगद्यते॥ ५ भरातगेव्येन पयसा ानमस्यां समाचरेत \ ततः दङ्काःम्बरः पदममक्षताभिः प्रक्पयेत्‌ ॥ ह पाङ्गुखोऽषटदलं मध्ये तद्वद्वृत्तां च कणिकाम्‌ । पुष्पाक्षताभिर्दवेशं विन्यसेत्सर्वतः क्रमात्‌॥ पुवेण तपनायेति मातंण्डापेर्ति चानले ! पाम्पे दिवाकरायेति बिधाच्न इति नेते ॥ < पश्िमे वरुणायेति भास्करायेति चानि । सौम्ये विकर्तनायेति रवये चाष्टमे दले ॥ ९ आदावन्ते च मध्ये च नमोऽस्तु परमात्मने । मग््ेरेभिः समभ्यर्च्य नमस्कारान्तदी पितैः॥१० शङ्कवः फलेभक्ष्यैधूपमाल्वानुलेपनैः। स्थण्डिले पूजयेद्धक्त्था गुडेन ठवणेन च।। ११ ततौ व्याहृतिमन्नेण विसृजेद्धिजपुंगवान्‌। शक्तितः पूजयेद्भक्त्या गुडस्षीरधतादिभिः ॥ «4. - तिलपात्रं हिरण्यं च बाह्यणाय निवेदयेत्‌ ॥ १२ एवं नियमङ्कत्सुप्त्वा प्रातरत्थाय मानवः । कृतघ्नानजपो विपैः सहैव घृतपायसम्‌ ॥ १३ ञ्क्त्वा च वेदविदुषे विडालवतवभिते! घृता सकनकं सोदकुम्भं निवेदयेत्‌ ॥ १४ प्रीयतामत्र भगवान्परमात्मा दिवाकरः; । अनेन विधिना सर्वं मासि मासि वतं चरेत्‌॥ १५ ततच्जयोदशे मासि गा दे दृद्याञ्चयोदश । व्रालंकारसंयुक्ताः सुवर्णीस्याः पयस्विनी ः॥ १६ एकामपि पदद्याद्वा वित्तहीनो विमत्स्रः। न वित्तकञाग्यं कुर्वीति यतो मोहात्पतव्यधः ॥ * अत्र दपिराषः। व क, ध = १ ग. ड. च. 'त्थभङ्गेन । घ. “त्थ भूतेन । २ ष. ड. नारद उकाच३ घ. । शंकरा । » ग. या यि ग ५. यांच कारयेत्‌ । त" । ६ग. ड. च. शति वै ततः।या?। प॑, पतिपरैममःया०। ५ घु, ष्दे चण्डाल" ‡ ९ ८<८ग, ध. इ, (सि समाच। । [ ७१।७१ अध्यायः | मत्स्यपुराणम्‌ । २१४९ अनेन विधिना यस्तु कुर्यात्कत्याणसप्तमीम्‌ सर्वपापविनिर्भुक्तः सूर्यलोके महीयते ॥ आयुरारोग्यमेश्वर्यमनन्तमिह जायते ॥ १८ सवंपापहरा नित्यं सर्वदेवतपूाजिता । स्व॑दुष्टोपमनी सद्‌। कल्याणसप्तमी ॥ १९ इमामनन्तफलदां यस्तु कल्याणसप्तमीम्‌ । श्ुणो ति पठते चेह सर्वपापेः प्रमुच्यते 1 २० दपि श्रीमात्स्थं महापुराणे कल्याणसप्तमीवतं नाम चतुःसप्ततितमो ऽध्यायः ॥ ५४ ॥ आदितः श्टोकानां समष्ट्यङ्काः ॥ ४०९२॥ ` अथं पश्चसप्ततितमोऽ्ध्यायः । ईश्वर उवाद- विशोकसप्तमीं तदरद्रक्ष्यामि मुनिपुंगव 1 यामुपोष्य नरः शोकं न कद्चिदिदा्नुते ॥ १ मापे कृष्णतिलेः घ्रात्वा षष्ठां वे शुक्रुपक्चतः । कृताहारः कृसरया दन्तधावनपूर्वकम्‌ ॥ उपवासवतं करत्वा बह्मचारी भवेन्निशि ॥ ततः प्रभात उत्थाय कृतञ्नानजपः शुचिः । कृत्वा तु काश्चनं पद्ममकयिति च पूजयेत्‌ ॥ करवीरेण रक्तेन रक्तवखयुगेन च ॥ ३ यथा विहोकं भुवनं त्वयैवाऽऽदित्य सर्वदा । तथा विशोकता मेऽस्तु तवद्धक्तिः प्रतिजन्म च॥ एवं सपूज्य षष्ठां तु मक्त्या सेपूजयेषहिजान्‌ । सुप्त्वा संपाश्य गोमूचमुत्थाय कृतनैत्यकः ॥ ५ संपूज्य विप्रानन्नेन गुडपा् समन्वितम्‌ । तद्रखयुगमं पद्मं च बाह्यणाय निवेदयेत्‌ ॥ ६ अतैठलवणं भुक्त्वा स्तम्यां मौनसंयुतः । ततः पुराणश्रवणं कर्तव्यं मूतिमिच्छता ॥ ७ अनेन विधिना स्वमुमयोर पि पक्षयोः । कृत्वा यावत्पुनर्माधज्ुकरपश्चस्य सप्तमी ॥ ८ वतान्ते कलां व्यात्सुवर्णकमलान्वितम्‌ । शय्यां सोपस्करां दद्यात्कपिलां च पयसिनीम्‌ ॥ अनेन विधिना यस्तु वित्तशाग्यविवजितः। विशोकसप्तमीं यात्स याति परमां गतिम्‌॥१० यावज्नन्मसहस्राणां सायं कोटिशतं भवेत्‌। तावन्न शोकमभ्येति रोगदौ्गत्यव्जितः ॥ ११ यं य प्राथंयते काम ते तमाप्नोति पुष्कलम्‌ । निष्कामः कुरुते यस्तु स परं बह्म गच्छति ॥ १२ यः पठेच्छृणुयाद्वाऽपि विशोकाख्यां च सप्तमीम्‌ । सोऽपीन्द्रलोकमाभोति न दुःखी जायते क्रचित्‌ ॥ १३ इति श्रीमात्स्ये महापुराणे विशोकसप्तमीव्रतं नाम पञ्चसप्ततितमोऽध्यायः ॥ ७५ ॥ आदितः श्छोकानां समष्ट्यङ्ाः ॥ ४१०५ ॥ अथ टूतप्तातितमोऽध्यायः । [मी | देश्वर उवाच- * अन्यामपि प्रवक्ष्यामि नान्ना तु फलसप्तमीम्‌ । यामुपोष्य नरः पापादिमुक्तः स्वर्गमाग्मवेत्‌॥ कअ्न्ड्क्कक््कक्क्क्क्् ~~~ ---~---~------------------------------~-------------- ----~---------- -~---~ --=-~~~~-~--- ~> १५० श्रीमहैपायनमुनिप्रणीतं- [ ७७ अध्यायः ] मार्गशीर्षे श्चमे मासि सप्तम्यां नियत वतः । तामुपोष्याथ कमलं कारयित्वा तु काश्चन्‌ ॥ २ शकरासंयुतं दद्या द्राह्मणाय कुटुम्बिने । र्वि काश्चनकं कृत्वा पलस्यैकस्य धर्मवित्‌ ॥ बद्याहिकाटवेटायां मानुरमे प्रीयतामिति ॥ ह भक्त्या सु विप्रान्संपरज्यं चाष्टम्यां क्षीरमोजनम्‌। द्वा ङूर्यात्फलयुतं यावत्स्यात्कृष्णसत्तमी तामप्युपोष्य विधिवद्नेनैव क्रमेण तु तद द्वैमफलं द्वा सुवणेकमलान्वितम्‌ ॥ ५ दाकंरापात्रसयुक्तं वञ्रमाल्यसमन्वितम्‌ । संवत्सरं च तेनैव विधिनोमयसप्तमीम्‌ ॥ ६ उपोष्य दत्वा करमशः सूर्यमन्छमुदीरयेत्‌। मानुरर्को रविवंह्या सूर्यः शको हारिः शिषः ॥ भीमान्विमावसुस्त्वष्टा वरुणः प्रीयतामिति ॥ ७ प्रतिमासं च सपतम्यामेकैरक नाम कीर्तयेत्‌ । प्रतिपक्षं फलत्यागमेतककुर्वन्समाचरेत्‌ ॥ < वतान्ते विप्रमिथनं पएूजयेद्रञ्लमूषणैः । शकंराकलशं दद्याद्धेमर्लान्वितम्‌ ॥ ९ यथा न विफटा कामास्त्वदद्धक्तानां सदा रवे । तथाऽनन्तफलावापिरस्मु मे सप्तजन्मसु । १० इमामनन्तफलदां यः कुर्यात्फलठसप्तमीम्‌ । सर्वपापाषिुद्धात्मा सूर्यलोके महीयते ॥ ११ खरापानादिकं फिषियदत्रामुच्र वा कृतम्‌ । तत्सवं नाशमायाति यः डर्यात्फलसपतमीभ्‌। १२ कुर्वाणः सप्तमीं चेमां सततं रागव्भितः । भूतान्मब्यां श्च पुरुषास्ताप्येदेक्िङातिम्‌ ५ यः शुणोति पठेद्राऽपि सोऽपि सल्याणमाग्मवेत्‌ ॥ १३ इति श्रीमत्स्य महापुराणे फलसपतमीवतं नाम षट्सप्ततितमो ऽध्यायः ॥ ५६ ॥ आदितः श्छोकानां समष्स्यङ्काः \ ४११८ ॥ अयथ सप्तसप्ततितम्गेऽध्यःयः । ईश्वर उवाच- दाकंरासपमीं वक्ष्ये तद्रकल्मषनारिनीम्‌। आयुरारोग्यमेभ्वर्यं य॑याऽनन्तं प्रजायते ॥ (4 माधवस्य सिते पर्ष सप्तम्यां नियतवतः। प्रातः स्नात्वा तिलैः हकः शुद्माल्यायुलेपनः ॥ २ स्थण्डिले पद्ममाटिख्य कुङ्कुमेन सर्काणकं। तंस्मिन्नमः सवित्रे तु गन्ध धूप निवेदयेत्‌ ॥ ३ स्थापयेदुदकुम्मं च शकंरापा्रसंयुतम्‌ । शकुव्ेरलकृत्य श्माल्यानुटेपनैः ॥ सुवर्णेन समायुक्तं मन्वेणानेन पूजयेत्‌ ॥ ४ विभ्ववेद्मयो यस्म॑द्ेद्वादीति पठ्यसे । सर्वस्यागरतमेव त्वमतः शान्ति प्रयच्छमे॥ ५ पञ्चगब्यं ततः पीत्वा स्वपेत्ततपार्श्वतः क्षितौ । सौरसूक्तं स्मरन्नास्ते पुराणश्रवणेन च ॥ & अहोराजे गते पश्चादष्टम्यां कृतनैत्यकः । तत्सर्वं विदुषे तद्र द्राह्यणाय निवेदयेत्‌ ५ ७ 8. १ ग. इ. च, तः । षष्ठीमुः। रग. च. ने। रौप्यं च काश्चनं कृ) घ. द. “ने रूष च कान ॐ । ३ ग, ह. च. “ञ्य सपम्या । ४ ग. घ. इ. ° । कृत्वा कुर्यात्कक्लयागे या०। ५ ग, दद्य द्विभिवत्सृयश्रानुदी" । इ, यातम“ । & ड मनच्रानुवी ' । ७ ड, क ज्ञानमाचरेत्‌ । प्र ८ (द्मसमन्वि। ९ ग, ढः. भततिभेवेजन्मनि जन्मनः! स १० ङ, 'स्तु जन्मनि जन्मनि 4 इ" । ११ ग, ड. यथाऽन' । १२ ग. ब्‌ । नमः सवित्र रइवयेवं ग । १ ३ इ. तस्मि न्मः। १२ ह. ८ नि" । १५ ग, येत्सोदकं कुम्भं श" । १६ य. ड, "समाव वेदेषु च प०। १७ ग. घ, इ, च्चे । त्वमेबाग्रतद्च- वमः । [ ७८ भयाय, | मत्स्यपुराणम्‌ । १५१ मोअपेष्छक्तितो विप्राञ्छरकराधृतपायजैः \ मुखी तातैललवणं स्वयमप्यथ वाग्यतः ॥ < अनेन विधिना सर्वं मासि मासि समाचरेत । संवत्सरान्ते शायनं शर्कराकलकशान्वितम्‌॥ ° सर्वोपस्करसंयुक्तं तथेकां गां पयस्विनीम्‌ । गहे च दाक्तिमान्वद्यात्समस्तोपस्करान्वितम्‌ ॥ सहस्रेणाथ निष्काणां करत्वा दद्याच्छतेन वा । दश्षभिर्वाऽथ निष्केण तदर्धनापि शक्तितः ॥ सुवर्णाभ्यः प्रदातव्यः पूवेवन्मन्नवादनम्‌। न वित्ताव्य कुर्वीति छर्वन्दोषं समश्नुते १२ अभ्रृतं पिबतो वक्तरात्सर्यस्याभृतबिन्देवः। निपेतुर धरण्यां तु शालिुदधक्षवः स्मृताः ॥ १३ शक॑रां तु परा तस्मादिक्षुसारोऽृतात्मवान्‌। इष्टा रवेरतः पुण्या शकरा हव्यकव्ययोः ॥ १४ शार्करासप्तमी चेय वाजिमेधफलप्रदा । सर्वदुष्टमशमनी पु्पौत्भवधिनी ॥ १५ यः करर्यात्परया मक्त्या सं वे सद्भतिमा्ुयात्‌। कल्पमेकं वसेत्स्वर्गे ततो याति परं पदम्‌ ॥ १६ इदमनधं शुणोति यः स्मरदवा परिपठतीह दिवाकरस्य लोके ॥ मतिमपि च ददाति सोऽपि देवेरमरव धूजनमाल याऽभिपूज्यः ॥ १७ इति श्रीमात्स्ये महापुराणे शकरावरतं नाम सप्तसप्ततितमोऽध्यायः ॥ ७७ ॥ आदितः श्टोकानां समष्ट्यङ्काः ॥ ४१३५॥. भयाश्सप्ततितमो ऽध्यायः । पपा याः देश्वर उवाख- अतः परं वक्ष्यामि तद्रत्कमलसप्तमीम्‌। यस्याः संकीर्तनादेव तुष्यतीह दिवाकरः ॥ !? वसन्तामलसपतम्यां स्नातः सन्गौरसर्पेः। तिटपातरे च सौवर्णे विधाय कमलं शमम्‌ ॥ २ वख्युग्मावुतं करत्वा गन्धपुष्पैः समर्चयेत्‌। नमः कमलहस्ताय नमस्ते विश्वधारिणे ॥ द दिवाकर नमस्तुभ्यं परमाकर नमोऽस्तु ते । ततो द्विकालवेलायासुवृङुम्भसमन्विताम्‌ ॥ ४ विभाय द्यात्संपूज्य वञ्जमाल्यविभूषणैः । शक्त्या च कापिलां दद्यावलंकृत्य विधानतः ॥ ५ अहोरात्रे गते पश्चादष्टम्यां मोजयेद्िजान्‌। यथारक्त्यथ भशीत मांसतेलविव जितम्‌ ॥ ६ अनेन विधिना श्ककुस्तम्यां मासि मासि च । स्वै समाचरेद्धक्त्या वित्तशाक्यविवजितः ॥ बतान्ते शयनं दद्यात्सुवं्णकमलान्वितम्‌। गां च दृद्यात्स्वराक्त्या तु खुवण्ां पयस्विनी माजनासनदीपादीन्दद्या दिाचुपस्करान्‌ । अनेन विधिना यस्तु कुर्यात्कमटसप्तमीम्‌ ॥ लक्ष्मीमनन्तामभ्येति सूयलोके महीयते ॥ ९ कल्पे कल्पे ततो लोकान्सपत गत्वा पथक्पथक्‌ । अप्सरोमिः परिवृतस्ततो याति परां गतिम्‌ यः पहयतीदं शुए़यौच मत्यः पठेच भक्त्याऽथ मतिं दाति ॥ सोऽप्यत्र लक्ष्मीमचलामवाप्य गन्धर्वविद्याधरटोक भाङ्स्यात्र ॥ ११ इति श्रीमास्स्य महापुराणे कमलसप्तमीघ्रतं नामाष्टसप्ततितमोऽध्यायः ॥ ५८ १} आदितः श्टोकानां समष्ट्ङ्काः ॥ ४१४६ ॥ [१ गी 9 ङ. "क्ति तो दथात्खः । > क. ख. ग. इ, ये तदुत्यामी तु शाः ३ क. °राधारसस्तस्मा । ग्ग. सपृ ब्रह्य गच्छति । क । ५ग. भ, च. सुरेशवरध्य। ६भ. घ. ठ न्वतम्‌ ) बि । ७ क, नर्ण क| ८ कं, म्‌। भोज । ९ घ, म्‌ । एतद्रतं यः शरणमात्वमप्र प। १० &, प्यान्मदूत प । १५२ भीमहे पायनमुनिपरणीते- [ ८० अध्यायः ] भयेकोनारीतितमोऽध्यायः । णी ईश्वर उवाच- अथातः संप्रवक्ष्यामि सर्वपापप्रणाशिनीम्‌। सर्वकामपदां रम्या नान्न मन्दारसप्तमीम्‌ ॥ ए माघस्यामलपक्षे तु पञ्चम्यां ल घुमुद्धनरः। दन्तकाष्ठं ततः त्वा पष्ठीभुपवसेदब्ुधः॥ र विपरान्तंपूजपितवा तु मन्दारं भराङयेन्निशि। ततः प्रमात उत्थाय कत्वा घ्राने पुनर्रिजान्‌ ॥ ३ मोजयेच्छक्तितः कृत्वा मन्दारकुसमाष्टकम्‌ । सौवण पुरुषं तद्रत्पश्चहस्तं सुक्ञोमनम्‌ ॥ ४ पद्मं कृष्णतिटैः कृत्वा ताग्रपातेऽष्टपजकम्‌ । हैममन्दारकुसमे मौस्करायेति पूवेतः ॥ ५ नमस्कारेण तद्रच भ्रूययिः्यानठे दले । दक्षिणे तद्वदकाय तथाऽ्यम्णे च मैते ॥ ६ पश्चिमे वेदधान्ने च वायव्ये चण्डभानवे 1 पष्णेत्यत्तरतः पूज्यमानन्दायेत्यतः परम्‌ ॥ ७ कणिकायां च पुरुषं सर्वात्मन इति न्यसेत ¦ यङ्कवखेः सम वष्ट भक्षयैमौ ल्यफलादिमिः ॥८ ए्वमभ्यच्यं तत्सर्व दद्याद्रेदृविदे पुनः! शु ख तातैललवणं वाग्यतः प्ाङ्मलीग्रही॥ ९ अनेन विधिना सर्वं सप्तम्यां मासि मातिः, छयात्सवत्सरं याव द्वित्तशाज्यविवर्जितः ॥ १० एतदेव पतान्ते तु निधाय कलशोपारे ¦ भः -भेविमवतः सार्पं दातव्य भूतिमिच्छता ॥ ११ नमो मन्दारनाथाय मन्दारमवनःय च। * त्वं रे तारयस्वास्मान्संसारमेयसागरात्‌ ॥ १२ अनेन विधिना यस्तु करर्यान्मन्दारसत्तमीम्‌ । विपाप्मा स सखी मत्यं; कल्पं च दिवि मोदते ॥ इमामघो यपटल मीषणध्वान्तदीपिकाम्‌ । गच्छन न््गृह्य संसरि सवर्था लमेन्नरः ॥ १४ मन्दारसप्तमीमेतामीप्िताथफलम्रदाम्‌ ¦ य; पठेच्छृणुयाक्षाऽपि सर्वपापैः प्रयुन्पे ॥ १५ दाते श्रामात्स्ये महापुराणे मन्दार पतमीवतं नामकोनाशीतितमोऽध्यायः ॥ ५९ ॥ आदितः शोकानां समष्ट्यङ्ः ॥ ४ १६१ ॥ भथाशीतितमो ऽध्यायः । भीमगवानुबाच- अथान्यामपि वक्ष्यामि शौमनां ्मसप्तमीम्‌ । यामुपोष्य नरो रोगशोकवुः सैः प्रमुश्यते ॥ १ पण्ये चाऽऽभ्वयुजे मासि क्रतप्नानजपः शुविः। वाचयित्वा तता विप्रानारभेच्छुमसप्तमीभ(॥ कपिला पूजयेद्धक्त्य गन्धभाल्पानुरेपनैः। नमामि सूर्यसभतामशोषभुवनारयान्‌ ॥ त्वामहं शु भकल्याणजसीरां सर्वसिद्धये ॥ ३ अथ कृत्वा तिलभस्थं ताश्रपा्ेण संयुतम्‌। काञ्चनं वृषभ '्द्रन्धमाल्यगुडान्वितैः ॥ ४ क ठनो नाविचे्क्यैषतपायससयुपः। दयाद्धिकालवेलायामयभा प्रीयतामिति ॥ ५ * एतदधंस्थानेऽयं पाटो डः पुस्तके-लमृत्तारय चास्माकं तस्मात्तसारक्दम।त्‌ । इति । 1. इ, च. पु््वा। दग. द. च. ठतन्नानः पु५,३ॐ स, ध स्थाप्य स्वात्मनेति च । श"! » ग. श्त्वाश्नां. स्तस्मात्संरा” । ५ घ. 'भवसा' । ६ ग. 'सारसवंपापप्रणारिर्नाम्‌ । म! त्र, -सारशरव॑यानस्खलन्न2 । क. (सारगहुने न क 3 [0 न #। ९. [क्‌ ) ०, च्ल । 9 ग. ङ विसोत्पिपा'।८ ग, न्मे कुयद्श्रमाल्यगुडान्वितम्‌ । फ । ९. इ च, (न्वतम्‌ । क। ~ ~ [ ८१ अध्यायः ] मत्स्यपुराणम्‌ । १५३ पथ्चगब्यं च संप्राश्य स्वपेद्‌ ममौ विमत्सरः! ततः प्रभाते संजाते मक्त्या संपूजयेहिजान्‌॥ ६ अनेन विधिना दद्यान्मासि मासि सदा नरः। वाससी वृषभं हेमं तद्रह्ां काश्चनोद्धवाम्‌ \ संवत्सरान्ते रयनमिश्वुदण्डगुडान्वितम्‌। सोपधानक विश्रामं माजनासनसंयुतम्‌ ॥ ८ ताप्रपाते तिलपरस्थं सौवर्णं वृषभ तथा। दद्याद्वेदविदे सर्वं विश्वात्मा प्रीयतामिति ॥ अनेन विधिना विदन्कुर्यायः छ्ुमसप्तमीम्‌। तस्य श्रीर्षिपुला कीति्भवेजन्मनि जन्मनि ॥ अप्सरोगणगन्धर्वैः पूज्यमानः सुराठये । वसेद्रणाधिपो मृत्वा यावदामूतसंपुवम्‌ ॥ कल्पाष्ठाववतीणंस्तु सपद्रीपाधेपो मवेत्‌ ॥ ११ बह्महत्यासहस्रस्य भ्रूणहत्याशतस्य च ! नाश्ञायाठमियं पुण्या पठयते श्ुमसप्तमी ॥ १२ इमां पठेद्यः गुएायान्मुहूतं पश्येखसङ्गगद पि दीयमानम्‌ । सोऽप्यत्र सवांघविभुक्तदेहः प्राप्रोति विद्याधरनायकत्वम्‌ ॥ १३ यावत्समाः सप्त नरः करोति यः सप्तमीं सप्तविधानयुक्ताम्‌ । स सप्तटोकाधिपतिः कमेण भूत्वा पदं याति परं मुरारेः ॥ १४ इति श्रीमात्स्ये महापुराणे शुभसप्तमीव्रतं नामाश्षीतितनोऽध्यायः ॥ ८* ॥ आदितः श्लोकानां समष्स्यङ्ाः ॥ ४१७५ ॥ अयैकाषीतितमोऽध्यायः + माय मतुरुवाच- किममीष्टवियोगशोकसंघादलमुद्धतुमुपोषणं वतं वा । विभवोद्धवकारि भूतलेऽस्मिन्भवमीतेरपि दनं च पुंसः ॥ १ मत्स्य उवाच- परिप्ष्टमिदे जगसियं ते विदब्ुधानामपि दु्लमं महच्वात्‌ । तव भक्तिमतस्तथाऽपि वक्ष्ये बतमिन्द्रासरं मानवेषु गद्यम्‌ ॥ : पुण्यमाग्वयुजे मासि विशोकद्वादश्ञीवतम्‌ । वाम्या ट घुमुण्विद्रानारमेकन्नियमेन तु ॥ उदङ्मुखः प्राङ्मुखो वा दन्तधावनपूर्वकम्‌# । एकाद्रयां निराहारः समभ्यच्यं तु केशवम्‌ भियं वाऽभ्यर्च्यं विधिवद्धोक्ष्यामि त्वपरेऽहनि ॥ % एवं नियमकृत्सुप्त्वा प्रातरुत्थाय मानवः स्नानं सर्वौषधैः करयात्यञ्चगव्यजलेन तु ॥ शुक्रमाल्याम्बरधरः पूजयेच्छीशमुत्पठेः ॥ विदोकाय नमः पादौ जङ्घे च वरदाय वै । श्रीशाय जानुनी तद्वदूरू च जलशायिने † कंदर्पाय नमो गुह्यं माधवाय नमः कटिम्‌ । दामोद्रायेत्युव्र पार्श्वे च विपुलाय वै ॥ नामभि च पद्मनामाय हृद्यं मेन्मथाय वे । श्रीधराय विभोर्वक्च; करो मधुजिते नमः ॥ $ © # „€ # इतः परमेतद्र वियते ग. पुस्तके-ज्ञानं नियमतः कृत्वा ऽ तर्त्थाय मानवः । १४. ख्‌. च, दतपये"। २ ग. ठ. च. "मानाम्‌ । सोः । ३ ष, खमस्तला° ॥ ४ ग. चर रर्दानः। ढ, रदान वेषु दिव्यम्‌ । पु । ५ घ, पयेदीकष। ड. ययेदेवमु । ६ ष, मधुराय । द १५४ रीमहपायनमुनिप्रणीतं- [ ८२ अध्यायः ]] श्िणे वभिबाहं च दक्षिणं गदिने नमः । वैकुण्ठाय नमः कण्ठमास्यं यज्ञमुखायवै ॥ ९ नासामश्ोकनिधये वासुदेवाय चाक्षिणी । ललाटं वामनायेति हरये च पुनशंबौ॥ १० अलकान्माधवायेति फिरीं विश्वरूपिणे । नमः स्वात्मने तद्भच्छिर इत्यभिपूजयेत्‌ ॥ ११ एवं संपूज्य गोविन्दं फलमाल्यानुलेपनैः । ततस्तु मण्डल कत्वा स्थण्डिलं कारयेन्मुदा ॥१२ चतुर समन्ताच्च रलिमात्रमुद्क्पुवम्‌ । श्टक्ष्णं ह्यं च पारितो वप्रचयसमावृतम्‌ ॥ १३ अङ्गलेनोच्दिता वपरास्तद्विस्तारस्तु द्रङ्गः । स्थण्डिलस्योपरिषच भित्तिरष्टाङ्गला मवेत्‌ नदीवाटुकया चर्पे लक्ष्म्याः प्ातिक्रातिं न्यसेत्‌ । स्थण्डिले शुपमारोप्य लक्ष्मीमित्यर्चयेद बुधः नमो देव्ये नमः शान्त्यै नमो लक्ष्म्यै नमः भियै । नमः पुष्ये नमस्तयै वृष्टये हृष्ट्यै नमो नमः॥ विशोका दुःखनाशाय विशोका वरदाऽस्तु मे। विशोका चास्तु सैप्यै विशोका सर्वसिद्धये ततः ङ्काम्बरः शूर्प वेष्टय संपूजयेत्फलठैः । वचखेनानाविधेस्तद्रत्सुवर्णकमलठेन च ॥ १८ रजनीषु च सर्वासु पिबेहर्मोद्कं बुधः । ततस्तु गीतसत्यादि कारयेत्सकलां निशाम्‌ ॥ १९ याम्ये व्यतीते तु खप्त्वाऽप्युत्थाय मानवः! अभिगम्य च विप्राणां मिथुनानि तदाऽ्चयेत्‌ ॥ शक्तितस्रीणिचेकंवा वखमाल्यानुलेपनेः। शर्यनस्थानि पूज्यानि नमोऽस्तु जलज्ञायिने ॥ ततस्तु गीतवायेन राजौ जागरणे करते ! प्रभाते च ततः ल्लानं करत्वा दापर्त्वमर्चयेत्‌ ॥ २२ मोजनं च यथाशक्त्या % वित्तराज्यविव्भितः। भुक्तवा शरुत्वा पुराणानि तिनं चातिवाहयेत्‌ अनेन विधिना सर्व मासि मासि समाचरेत्‌ । वतान्ते शायनं दद्याद्‌ गुडधेनुसमन्वितम्‌ ॥ सोपधानकविभ्रामं सास्तरावरणं श्युभम्‌ ॥ २४ यथा न लक्ष्मीर्दैवेर त्वां परित्यज्य गच्छति । तथा सुख्पताऽरोग्यमशोकश्वास्तु मे सदा 1२५ यथा देवेन रहिता न लक्ष्मीजांयते कचित्‌ । तथा विशोकता मेऽस्तु भक्तिरभ्या च केदावे २६ मन्त्रेणानेन शयनं गुडधेनु समान्वितम्‌ । शप च लक्ष्या सहितं दातव्यं भूतिमिच्छता ॥ २७ उत्पलं करवीरं च बाणमम्ार्नछुङ्कमम्‌ । केतकी सिन्दुवारं च मलिकां गन्धपाटला ॥ कदम्बं कुग्जकं जातिः रास्तान्येतानि सर्वदा ॥ २८ इति श्रीमात्प्ये महाप्राण विशोकरद्वादशौत्रतं नामैकाशीतितमेऽध्यायः ॥ <१ ॥ आदितः श्टोकानां समष्ट्यङ्काः ॥ ४२०३ ॥ अय गज्ञीतितमोऽध्याजः। मनुरुवाच- गुडधेनुविधानं मे समाचक्ष्व जगत्पते । फिरूपं केन मन्नेण दातष्यं तदिहोच्यताम्‌ ॥ १ मत्स्य उवाच- गुडधेनुविधानस्य यद्रूपमिह यत्फलम्‌ । तदिदानीं परवक्ष्यामि सर्वपापविनादानम्‌ ॥ २ 1 ० #* यथाराक्ति, इति भवितुं युक्तम्‌ ॥ १, ड, च. “म्‌ । सृक्ष्मह?। २ ग. ध. इ. च. सतव । ३१. तु तत उत्थाः।ग्ग. घ. "नानि च, पू" ॥ ५. ति । ततः प्रभते ल्लात्वा च क" । ६ ग, त्यपूजनम्‌ । भो" 1 ७ग. भ, इ, सूयं । ८ इ. ^नपङ्कजम्‌ । के? । ९ घ. ङ, च, चम्पकं । | | । ^ ^ 2 { दर्जध्यायः | मत्स्यपुराणम्‌ । १५५ कृष्णाजिनं चतुर्हस्तं प्ौगपरीवं विन्पसेद्‌ मुवि । गोमयेनानुलिपायां कृमनिस्ती्य सर्वलः ॥ 8 शष्वेणकाजिनं तद्वत्स च परिकल्पयेते। पराङ्मुखीं कल्पयेद्धेनुभ्रदक्फादां सवत्सकाम्‌ ॥ ४ उत्तमा गृडधेनुः स्यात्सदा भारचलुष्टयम्‌। वत्सं मारेण कुर्वीति द्वाभ्यां वै मध्यमा स्पृता ॥ ५ अ्धमरिण वत्सः स्यात्कनिष्ठा मारकेण तु। चतुर्थांशेन वत्सः स्यादृगृहवित्तानुसारतः ॥ & धेनुवर्ती घुतास्यौ च सितसृष्ष्ममम्बराठृतो 1 शक्तिरूर्णाविष्ुपादौ शचिमुक्ताफलेक्षणौ ॥७ सितसूत्रशिरालौ तौ सितकम्बलकंम्बलौ । ताग्रगण्डकपष्ठौ तौ सितचामररोमकौ ॥ ८ विह्मभूयुगोपेतौ नवनीतस्तनीवुमौ । क्षोमपुच्छं कास्यदोहाविन्द्रनीटकतारकौ ॥ र सुवर्णशङ्गमरणौ राजतैः खुरसंयुतौ । नानाफलसमायुक्तौ घाणगन्धकरण्डकौ | इत्येवं रचयित्वा तौ धूषदीपेरथाचयेत्‌ ॥ १० या लक्ष्मीः सरव॑भूतानां या च देवेष्ववस्थिता । चेनुरूपेण सा देवी मम दार्ति प्रयच्छतु ॥११ देहस्था या च रुद्राणी शंकरस्य सदां पिया । धेनुरूपेण सा देवी मम पारप व्यपोहतु ॥ १२ विष्णोकक्षसि या लक्ष्मीः स्वाहा या च विभावसोः । चन्द्राककंशक्तियां वुरुपाऽ सा भिये ५ १९ चतुमुंखस्य या लक्ष्मीयां ल्ष्मीधमदस्य च । लक्ष्मीर्या लोकपालानां सा धेनुवंरदाऽस्तु मे १४ स्वधा या पितुमुख्याणां स्वाहां यज्ञभुजां च या । सर्वपापहरा धेनुस्तस्माच्छान्ति प्रयच्छ मे एवमामन्ठय तां येनं बाह्यणाय निवेदयेत्‌ । विधानमेतद्धेनूनां सर्वसामभिपश्यते॥ १६ यास्ताः पापविनाश्िन्यः प्यन्ते दश्च धेनवः। तासां स्वरूपं वक्ष्यामि नामानि च नराधिप ॥ प्रथमा गुडधेनुः स्याद्‌ घृतधेयुस्तथाऽपरा । तिलधेनुस्तृतीया तु चतुर्थी जलसंक्ञिता ॥ १८ क्षीरपेनुश्च विख्याता मधुधेनुस्तथा परा । सप्तमी हाकराधेनुर्दधिधनुस्तथाऽषटमी ॥ रसथेनुश्व नवमी दशमी स्यात्स्वरूपतः ॥ १९ शुम्भा स्युद्रैवधेनरूनामितरासां तु राशयः। सुवणधेनुमप्यत्र केचिदिच्छन्ति मानवाः ॥ २० नवनीतेन रलैश्च तथाऽन्ये तु महषयः । एतदेवं विधानं स्यात्त एवोपस्कराः स्मृताः ॥ २१ मन्त्रावाहनसंयुक्ताः सदा पर्वणि पर्वणि । यथाश्रद्धं प्रदृतन्या भुक्तिमुक्तिफटप्रदाः ॥ २२ गुडयेनुप्रसङ्धेन सर्वास्तावन्मयोदिताः । अशेषयज्ञफलदाः सव [पापहराः शुमा; ॥ २९ बतानामुत्तमं यस्माद्रिशोकद्वादश्षीवतम्‌ । तदङ्गत्वेन चैवात्र गुडधेनुः प्रशस्यते ॥ २४ अयने विषुवे पुण्ये व्यतीपातेऽथवा पुनः । गुडधेन्वादयो देयास्तूपरागादिपर्वैसु ॥ २५ विश्ोकद्रादशी चेषा पुण्या पापहरा शुभा । यामुपोष्य नरो याति तद्विष्णोः परमं पदम इह लोकेच सौमाग्यमायुरारोग्यमेव च । वेष्णवं पुरमाप्रोति मरणे च स्मरन्हरिभं॥ २७ नवाञंदसहस्राणि दक्ष चाष्टौ च धर्मवित्‌ । न शोकदुःखदौभत्यं तस्य संजायते नुप ॥ २८ नारीवाङ्ुरुते यातु विश्षोकद्रादकश्षीवतम्‌ । तत्यगीतपरा नित्यं साऽपि तत्फलमाघ्ुयात्‌ २९ तस्मावये हेरेमित्यमनन्ते गीतवादनम्‌ । कतव्य भूतिकामेन मक्त्यातु परया च्रृप ॥ ३० एक ङ. पग विर। रग. घ. ह. (त भाराभ्यां मः।३ ग. घ, ड. रसौ कृतौ चोभौ सि०। ङ. च. श्नान्वितौ । क्षौः । ५ग. घ ड. करताराणामनुरूपा च या त्रिया । चः । ६ ग. हाया च दविभुजः। तः) ७ ङ. च. यथाश्रद्धं। ८ ग घ ड. वं पदमाः। ९ ग.चघ. ड, ष्गे स्मरणे हरेः \ न) १०ग.,म्‌। वर्षाः । ११ ड. नित्यं नत्यं यी । १५६ भरीमहपायनमु(तिप्रणीतं- [ ८३ अध्याय" ] , इति पठति य इत्थ यः शुणोतीह सम्यङ्मधुमुरनरकारेरर्चनं यश्च पयेत्‌ । मतिमपि च जनानां यो ददातीन्दलोके वसति स विबुधोधेः पूज्यते कट्पमेकम्‌ ॥२१॥ इति श्रीमात्स्ये महापराणे विश्ोकद्रादशात्रतं नाम ब्यरीतितमोऽभ्यायः ॥ ८२ ॥ आदितः श्टोकानां समष्स्यदगः ॥ ४२२४ ॥ अथ श्यशीतितमोभ्ध्याः । नारद उषाच- मगवज्छ्ोतुमिच्छामि दानमाहात्म्यमुत्तमम्‌ । यदक्षयं ५५ लोके देवर्पिगणप्राभितम्‌ ॥ १ उमापतिरुवाच- मेरोः प्रदानं वक्ष्यामि दधा मुनिपुंगव ! यत्मदानान्नरो लोकानाप्नोति शरपूर्जितान्‌ ॥ २ पुराणेषु च वेदेषु यज्ञेष्वायतनेषु च । न तत्फलम धोतेषु तेष्विह यदश्ुते ॥ ३ तस्मांदिधाने ब््यामि पर्वेतानामनुकमात्‌ । प्रथमो धान्यरोटः स्याह्ितीयो लवणाचलः ।४ गुडाचलस्तुतीयस्तु चतुर्थो हेमपवंतः । पश्चमस्तिटशेलटः स्थात्पष्ठः कार्पीसपर्वतः ॥ ५ सप्तमो घृतरोलश्च रतनरैटस्तथाऽष्टम' । राजतो नवमस्तद्रहरामः शकराचलः ॥ ६ वक्ष्ये विधानमेतेषां यथावदनुपूर्वशः । अयने विषुवे पुण्ये व्यतीपाते दिनक्षये ॥ ७ रकपक्षे तुतीयायामुपरागे शशिक्षये । विवाहोत्सवयज्ञेषु द्वादश्यामथ वा पुनः ॥ < @ ® शु्षायां पञ्चदश्यां वा पुण्यक वा विधानतः) धान्यशेलादयां देया यथाङ्ाख विजानता ॥९ तीष्वायतने वाऽपि गोष्ठे वा भवनाङ्गण । मण्डपं कारयेद्ध क्त्या चतुर्मुदङ्मुखम्‌ ॥ प्रागुदक्प्रवणं तद्रत्माङ्मुखं च विधानतः ॥ १० गोमयेनायुलिप्त, चां मूमावास्तीर्य वे छकान्‌ । तन्मध्ये पर्वतं कुर्यादविष्कर्मपर्वतान्वितम्‌॥११ धान्यद्रोणसहस्रेण भवेद्विरिरिहोत्तमः । मध्यमः पश्चशातिकः क निः स्याओभिः श्तेः॥१२ मेरु्महावीहिमयस्तु मध्ये सुवर्णवृक्षत्रयसंयुतः स्थात । पर्वण सुक्ताफलवजयुक्तो यास्येन गोमेदकेपुष्परागेः ॥ १३ पश्चाच गारुत्मतनीलरतैः सौम्येन वैदुर्यसरोजरगेः ! भीखण्डखण्डेराभितः प्रवाठेलेतान्वितः शुक्तेशिलानलः ९०! १४ बह्याऽथ विष्णुमंगवान्पुरारिर्दिवाकरोऽप्यत्न हिग्ण्मयः स्यान्‌ । मूधन्यवस्थानममत्सरेण करय त्वर्केश्च पुनष्टिजोषैः ॥ १५ चत्वारि शुङ्गाणि च राजतानि नितस्बभागेष्वपि राजतः स्यात्‌ । तथेश्ुवंशाव्रृतकंद्रस्तु घतादकपसर्वैणेश्च दिक्षु । | १६ क्राम्बराण्यण्बुधरावटी स्थात्पूर्वेण पीतानि च दक्षिणेन । वासांसि पश्चादथ कर्बुराणि रक्छानि वेवोत्तरतो धनाली ॥ १७ --- ~~ ~ ~~ ---- ~~ १ग. ङ्‌. च. न वाञथ पः । २ भ. 0नेसत्तम + य+ ३ ग. यदुच्यते । गग. ङ. 'स्मासदानं। ५क.ख, निन्त +€ ग॒ प्ोरिरशवतु० | ७ ग्‌, 4. इं, च, "दणश्व | नग. घनावरि; । रौ? घ. ड, यदाली। { ८९ अध्यायः || मत्स्यपुराणम्‌ 1 २१५७ रीप्यान्महेन्दरपरमुखांस्तथाऽष्टौ संस्थाप्य लोकाधिपतीन्करमेण । नानाफलाली च समन्ततः स्यान्मनोरमं माल्यविठेपनं च ॥ १८ वितानकं चोपरि पश्चवर्णमम्टानपुष्पामरणं सितं च । इत्थं निवेरयामरदोलमग्यं मेरोस्तु विष्कम्म गिसीन्करमेण ॥ १९ तुरीयमागेण चतुर्दशं च संस्थापयेत्पुष्पविठेपनाव्यान्‌ । एर्वेण मन्द्रमनेक फलावलीमियुंक्तं यवैः कनकमद्रकदम्बविंहेः ॥ २० कामेन काश्चनमयेन विराजमानमाकारयेल्डुसुमवखविटेपनाव्यम्‌ । क्षीरारुणोदसरसाऽथ वनेन चेवं रौप्येण शक्तेघटितेन विराजमानम्‌ ॥२ १ याम्येन गन्धमद्नश्च निवेरानीयो गोधूमसंचयमयः कल धौतंयुक्तः । हैमेन यज्ञपतिना धृतमानसेन व्रश्च राजतवनेन च संयुतः स्यात्‌ ॥ रर पश्चात्तिलाचलमनेकञगन्धिपुष्पसौवर्णपिप्पलहिरण्मयहंसयुक्तम्‌ । आकारयेद्रजतपुष्पवनेन तद्रद्रख्रान्वितं दधिसितोदसरस्तथाऽये ॥ २३ संस्थाप्य ते विपुलद्ेलमथोत्तरेण शेठं खपाश्वंमपि माषमयं सुबखम्‌ । पुष्पैश्च हेमपटपाद्पदोखरं तमाकारयेत्कनकयेयुविराजमानम्‌ ॥ २४ माक्षीकमद्रसरसाऽथ वनेन तद्र्रीप्येण मास्वरवता च युतं दिंधाय । होमश्वतुभिरथ वेदपुराणविद्धि दान्तैरनिन्यचरिताक्ृतिमिद्ठिजेन्दैः ॥ २५ रवेण हस्तमितमत्र विधाय कुण्डं कार्यस्तिकैर्यवधूतेन समित्कुरौश्च । रा्नौ च जागरमनुद्धतगीततूर्यैरावाहनं च कथयामि शिलोज्यानाम्‌ ॥२६ तवं सर्वदेवगणधामनिधे विरुद्धमस्मदगरहेष्वमरपर्वत नाशयाऽऽश । कषेमं विधत्स्व कुर शान्तिमनुत्तमां नः संपूजितः परमभक्तिमता मया दि॥२७ त्वमेव भगवानीशो बह्मा विष्णुर्दिवाकरः। मूर्ताप्रतौत्परं बीजमतः पाहि सनातन ॥ २८ यस्मात्वं लोकपालानां विश्वमूर्तश्च मन्दिरम्‌ । रुद्रादित्यवसूनां च तस्माच्छान्ति प्रयच्छ मे॥ यस्मादशयन्यममरेनांरीभिश्च शिवेन च । तस्मान्मयुद्धराशेषदुःखसंसारसागरात्‌ ॥ ३० एवमभ्यर्च्य तं मेरु मन्द्रं चाभिपूजयेत्‌ । यस्माचैचरथेन त्वं अदराश्वेन च वर्षतः ॥ ३१ ङो मसे मन्द्र क्षिपमतस्तुशिकरो भव । यस्माच्चूडामणिर्जम्बृद्रीपे त्वं गन्धमादन ॥ ३२ गन्धरववनशोमावानतः कीति टंढाऽस्तु मे । यस्मा केतुमाठेन वैभ्राजेन वनेन च ॥ ३२ हिरण्मयाश्वत्थरिरास्तस्मातुष्टिधंवाऽस्तु मे । उत्तरः स्रुभिर्यस्मात्सावितेण वनेन च ॥ ३४ सुपाश्वं राजसे नित्यमतः श्रीरक्षयाऽस्तु मे । एवमामन्ञ्य तान्सर्वान्परभाते विमले पुनः ॥ ३५ ज्ञात्वाऽथ गुरवे द्यान्मध्यमं पर्वतोत्तमम्‌ । विष्कम्भपवंतान्द्द्याहविविग्भ्यः करमर मुने ॥३ ६ भश्च दृद्याचतुर्विशत्यथवा दश नारद्‌ । नव सप्त तथाऽश्टौ वा पश्च दृद्यादङाक्तिमान्‌ ॥ ३७ १ ग, घ. (नाव्यम्‌ । पू” ।२ग, ढः, च. चिम्‌ । का" ।३ग. ध. ठ. व्दनोऽत्र नि०। * ग. ध, न्तजेंवा। दे ।५क ख. निधाय । ६ ग.च. सुरतं परं। ष. ड. भमूरतमयं बी? ७ ग. ष च. शिरस्तव । त°) ८ ङ. भद्रश्वेतरयेन च । शो? ।९ ड. लोक्पालेन । १०, ङ. भरोरवस्तः। ११ ध, ^टेढाऽस्त्‌ ॥ १२ ग. गावो देयाश्च तु" । १५८ भ्रीमहपायनमुनिपरणीते- [ ८४- ८५ अध्यायः | एकाऽपि गुरवे देया क पिला च पयस्विनी । पर्वतानामशेषाणामेष एव विधिः स्मृतः ॥ ३८ त एव पजने मन्त्रास्त एवोपस्केरा मर्ताः 1 ग्रहाणां लोकपालानां बह्यादीनां च सर्वदा ॥३९ स्वमन्त्रेणैव सर्वषु होमः शेठेषु पठ्यते । उपवासी मवेन्निप्यमजञक्ते नक्त मिष्यते ॥ ४० विधानं सर्वदोलानां करमशः शुणु नारद्‌ । दानकाले च ये मन्त्राः पर्वतेषु च यत्फलम्‌॥ ४१ अन्नं बह्म यतः परोक्तमन्ने प्राणाः प्रति्टिताः। अन्नाद्धबन्ति मृतानि जगदन्नेन व्तेते॥ ४२ अन्नमेव ततो टक्ष्मीरन्नमेव जनार्दनः । धान्यप्व॑तखूपेण पाहि तस्मान्नगोत्तम ॥ ४३ अनेन विधिना यस्तु दद्याद्धान्यमयं गिरिम्‌ । मन्यन्तरशतं सायं देवलोके महीयते ॥ ४४ अषप्सरोगणगन्धर्वैराकीर्णन विराजता । विमानेन दिवः प्रष्ठमायाति स्म निषेवित ॥ चर्मक्षये राजराज्यमाप्रो तीह न संदायः ॥ ४९५ इति श्रीमात्स्ये महापुराणे दानमाहाप्म्यं नाम श्यशीतेतमो ऽध्यायः 1 ८३; आदितः श्छोकानां समष्ट्यद्ाः ॥ ४२५७९ ॥ [यै अथ चतररीतितमोऽध्यायः । नन इश्वर उवाच- अथातः संप्रवक्ष्यामि लवणाचटमुत्तमम्‌ । यत्पदानान्नरो लोकानाप्रोति शिवसंयुतान्‌ ॥ १ उत्तमः षोडशद्रोणेः कर्तव्यो टवणाचलः। मध्यमः स्यात्तदूर्धन चतुरभिरधमः स्मृतः ॥ २ विसहीनो यथाजक्त्या द्रोणा दूर्व तु कारयेत्‌ । चतुर्थांशेन विष्कम्भपर्वतान्कारयेत्पुथक्‌५ ३ विधानं पू्ववत्कुयाद्रह्यादीनां च सव॑दा । तद्र द्धेममयान्सर्वालाकपालाश्चिवेरायेत्‌ ॥ ४ सरांसि कामदेवादीस्तद्रद्ापि कारयेत्‌ । कय जागरणं चापि दानमन्त्रान्निबोधत ॥ ५ सौमाम्यसरः सूतो यतोऽयं लवणी रसः । तद्ानकतुंकत्वेन तवं मां पाहि नगोत्तम ॥ & यस्मादन्नरसाः सवं नोत्कटा लवणं विना । प्रियं च शिवयोर्मित्वं तस्माच्छान्ति प्रयच्छमे ॥७ विष्णुदेहसमुद्‌ मरतं यस्मादारोग्यवर्धनम्‌। तस्मात्पवंतरूपेण पाहि सेसारसागरात्‌ ॥ < अनेन विधिना यस्तु दययाह्वणगपर्वतम्‌ । उमालोके वसेत्कल्पं ततो याति परां गतिम्‌ ॥ ९ इति श्रीमात्स्ये मह्‌'पुगणे लवणाचलर्कातनं नाम चतुरशीपितमोऽघ्यायः ॥ ८४ ॥\ आदितः श्छोकानां समष्स्यङ्काः ॥ ४२८८ ॥ अथ पन्चश्तितमोभ्ध्यायः। [गर ईश्वर उवाच- अतः परं प्रवक्ष्यामि गुडपर्वतसुत्तमम्‌ । यत्मदानान्नरःस्व्गमाप्रोति सुरपूजितम्‌ ॥ १ उत्तमो दराभिमाररमध्यमः पथ्वभि्मतः। जिभिमरेः कनिष्ठः स्यात्तदर्धनाट्पवित्तवान्‌ ॥ २ तद्रदामन््रणं पूजां हेमवृक्षसरार्चनम्‌ । विष्कम्मपर्वेतांस्तद्रत्सरां सि वनदेवताः ॥ द सि १ ग. 'स्कराः स्मृताः । २ घ. अ्रहाः। ३ ग, ड, (ति ऋषिसेवि? । घ, (ति कमिसेवितम्‌ । कर्मः । ४ग. ड. कमेक्षये ! ५ग च “जितः । उ^। ~ `^ नप मुनि = नु "शक $ { ८५।८६ अध्यायः | मत्स्यपुराणम्‌ । १५९ होमजागरणं तद्ल्लोकपालाधिवासनम्‌। धान्यपर्वतवत्कुर्यादिमं मश््रमुदीरयेत्‌ ॥ यथा देवेषु विश्वात्मा प्रवरोऽयं जनादंनः। सामवेदस्तु वेदानां महादेवस्तु योगिनाम्‌ ॥ प्रणवः सवंमन््ाणां नारीणां पावंती यथा । तथा रसानां प्रवरः सदवेक्चरसो मतः ॥ मम तस्मात्परां लक्ष्मीं गुडपर्वत देहि वै । यस्मात्सौमाग्यदायिन्या भ्राता त्वं गुडपव॑त ॥ निवासश्चापि पार्वत्यास्तस्माच्छान्ति भयच्छमे ॥ ७ अनेन विधिना यस्तु दद्यादृगुढमयं गिरिम्‌ । पूज्यमानः स गन्धवर्गौरीलोके महीयते॥ < जरतः कल्पशतान्ते तु सप्तद्वीपाधिपो भवेत्‌ । आयुरारोग्यसंपन्नः शद्चभिश्चापराजितः५ ९ इति श्रीमात्स्ये महापुराणे गुडपवतकीतेनं नाम पञ्चाशीतितमेोऽध्यायः ॥ ८५॥ आदतः श्छोकानां समष्ट्यङ्ाः । ४२९७ ॥ ~ 6 "€ अथ षडरीतितमोश्ध्यायः । देश्वर उवाच- अथ पापहरं वक्ष्ये खुवर्णाचटमुत्तमम्‌। यस्य प्रदानाय वैरिश्चं याति मानवः ॥ उत्तमः पटसाहस्रो मध्यमः पश्चाभेः रतेः । तद्र्धनाधमस्तष्दल्प वित्तोऽपि शक्तितः ॥ दु्यादेकपलादूर््वं यथाशक्त्या विमत्सरः ॥ । धान्यपवेतवत्सर्वं बिदध्यान्भुनिपुगव । विष्कप्भशेलास्तद्च कलिग्भ्यः प्रतिपादयेत्‌ ॥ नमस्ते बह्मबीजाय बह्यगभाय ते नमः । यस्मादनन्तफलदस्तस्मात्पाहि शिलोञ्य ॥ यस्मादयरपत्यं त्वं यस्मात्पुण्यं जगत्पते । हेमपर्वेतरूपेण तस्मात्पाहि नगो त्तम ॥ अनेन विधिना यस्तु दृद्यातकनकपषतेम्‌.। स याति परमं बह्मलोकमानन्दकारकम्‌ ॥ तत्र कल्पते पिषठेत्ततो याति परां गतिम्‌ । ह इति श्रीमल्स्ये महापृराणे सुवणोचलकीतेने नाम षडशीतितमोऽध्यायः \ ८६ ॥ आदतः श्टोकानां समष्स्यङूाः- ॥ व ककः भभ तप्तारीतितमोऽ्ध्यायः । |+ + „© न छ € इभ्वर उवाच- अतः परं प्रवक्ष्यामि तिलदोटं विधानतः। यद्दानान्नरो याति विष्णुलोकं सनातनम्‌ ॥ १ उत्तमो दह्भिरद्रोणिमध्यमः पश्चभिः स्मृतः। चिभिः कनिष्ठो विगेन्द्‌ तिलशलः प्रकीर्तितः॥२ पूर्वैवचापरान्सर्वान्विष्कम्भानभितो गिरीन्‌ । दानमन््रान्परवक्ष्यामि यथावन्मुनिपुंगव ॥ १ यस्मान्मधुवधे विष्णोर्देहस्वेदसमुद्धवाः। तिलाः कुशाश्च माषाश्च तस्माच्छान्त्ये मवविविह ॥ हव्ये कव्ये च यस्माच्च तिला एवाभिरक्षणम्‌ । भवादुद्धरंशेटेन्दर तिलाचल नमोऽस्तु ते ॥ ५ इत्यामचछय च यो दद्यात्तिाचलमुत्तमम्‌। स वैष्णवं पदं याति पुनरावृत्तिदुटमम्‌ ॥ ६ १ग, मे। २ ढः, स्मान्मां प्राहिसवेदा । अ ३ ग, वैष्णवं | ४ ग, °रतस्मान्मां तिर । १६० श्रीमहै पायमुनिपरणीत- [ ८८५८९ अध्यायः |] की घायुष्यं समाप्नोति पुत्रपीैश्च मोदते । पितुभिरदैवगन्धर्वः पूज्यमानो दिवं बजेत ॥ ७ इति श्रीमात्स्ये महापुराणे तिलचलकीतंनं नाम सप्ताशीतितमोऽध्यायः ॥ ८७ ॥ आदितः श्टोकानां समष्ट्यङ्गाः ॥ ४३१० ॥ + र भयाष्टाक्ीतितमोऽ्ध्यायः। दभ्वर उवाचव- अथातः सेप्रवक्ष्यामि कार्पासाचटमुचमम्‌ । यत्मदानाश्नरो नित्यमाप्रोति परमं पदम्‌ ॥ कार्पसपर्वतस्तद्रध्विशद्धरिरिहोत्तमः। दशाभिमध्यमः परोक्तः पश्चभिस्तवधमः स्मृतः ॥ भारेणाल्पधनो दध्याद्वित्तशाम्यकिवभजितः ॥ धान्यपवंतवत्सर्वमासाद्य मुनिपुंगव । प्रमातायां तु शर्वर्यां दद्यादिदमुदीरयेत्‌ ॥ त्वमेवाऽऽवरणं यस्माछोकानामिह सर्वदा । कार्पासाद्वे नमस्तुभ्यमघोघध्वसनो मव ॥ इति कार्पासरौलेन्दरं यो दयाच्छर्वसानिधौ । रुवटोके वसेत्कल्पं ततो राजा मवेदिह ॥ इति श्रीमात्स्ये महाप्राण कार्पासशैलकीतैनं नामाष्टारीतितमोऽध्यायः ॥ ८८ ॥ आदितः श्लोकानां समष्ट्यङगः ॥ ४२१५ ॥ अथैकोननवातितमो ऽध्यायः । | + € ० ४ ९ दभ्वर उवाच-~ अतः परं परवक्ष्यामि घुताचलमनुकत्तमम्‌। तेजोमृतमयं दिव्यं महापातकनाहनम्‌ ॥ १ विंशत्या चूतकुम्भानामुत्तमः स्याद्घूताचलः। दशभिर्मध्यमः प्रोक्तः पश्चभिस्त्वधमः स्यूतः अल्पवित्तोऽपि यः कुयाह्ाभ्यामिह विधानतः । विष्कम्भपर्वतांस्तद्रचतुभगिण कल्पयेत्‌ ॥९ शालितण्डुलपात्राणि कुम्भोपरि निवेशयेत्‌ । कारयेत्संहतानुचान्यथारोमं विधानतः ॥ ४ वेष्टयेच्छुङ्कुवासोभिरिक्षुदण्डफला दिकः । धान्यपर्वतर्वेच्छेषं विधानमिह पठ्यते ॥ ५ अधिवासनपूर्वं च तद्रद्धोमसुरार्चनम्‌। प्रभातायां तु शर्वर्यां गुरवे तं निवेदयेत्‌ ॥ विष्कम्मपर्वतास्तदहवििगभ्यः शान्तमानसः ॥ ६ सयोगाद्‌धुतमुत्पन्नं यस्मादग्रततेजसो :। तस्माद्‌ धूर्तािर्विभ्वात्मा प्रीयतामचक्षंकरः ॥ ७ यस्मात्तेजोमयं बह्म घुते ताद द्धचवस्थितम्‌ । घतपवेतरूपेण तसम च्वं पाहि नोऽनिकशम्‌ ॥८ अनेन विधिना दद्यादघुताचलमनुत्तमम्‌। महापातकयुक्तोऽपि टोकमापोति शांकरम्‌ ॥ ९ हेससारसयुक्तेन कि ङ्किणीजालठमाछेना । विमानेनाप्सरोभिश्च सिद्धविद्याधरवृंतः ॥ विहरेष्यितुभिः सार्धं यावद्‌ाभूतसंपुवम्‌॥ १० इति श्रीमहात्स्ये महापुराणे धृताचलकीतैनं नामैकोननवतितमो ऽध्यायः ।। ८९ ॥ आदितः श्लोकानां समष्स्यङ्ाः ॥ ४३२५ ॥ किन्न ~ -----~----------~~-----------~--~-- ~ १ ह, पौत्राश्च । २, मातवः। ३ ग. (तुर्थोशेनक०। ४ ग, ववत्सर्वे वि*।५ग, इ, शतमात्र; पादि शरषर । भः । [ ९> -९१ अध्यायः | मत्स्यपुराणम्‌ । १६१ अथ नवतितभोऽध्यायः । इश्वर उवाच- अतः परं परवक्ष्यामि रत्नाचलमनुत्तमम्‌ । मृक्ताफटसहस्रेण पर्वतः स्यादयुत्तमः ॥ 4 मध्यमः पञ्चरशतिक्खिशतेनाधमः स्मृतः । चतुर्थेन विन्कम्भपर्वताः स्थुः समन्ततः 1 पूर्वेण वजगोमेदैर्दक्षिणेनेन्दनीलक्ेः । पद्मरागयुतः कार्यो विद्रद्धिर्गन्धमादनः ॥ ३ वेदूरयविद्ुमेः पश्चात्संमिशरो विंमलाचलः। पद्मराभैः ससौदर्णौरुचरेण च विन्यसेत्‌ ॥ ४ धान्यपवेतवत्स्वंमच्रापि परिकल्पयेत्‌। तद्रदावाह् कुयादव्र्षान्देवांश्च काञ्चनानू॥ ५ & \9 [ परूजयेतपुष्पगन्धादयः भमाते च पिंमत्सरः। पूर्धवद्गुरुश्छ विरभ्य इमान्मन्त्रानु दीरयेत्‌ ॥ यदा देवगणाः सर्वे सर्धरल्नेप्ववस्थिताः। त्वं च रत्नमयो नित्यं नमस्तेऽस्तु सदाऽचट ॥ यस्माद्रलप्रदानेन तुष्टि प्रङुरुते हरिः । सदा रलनप्रदामेन तस्मान्नः पाहि पर्वत ॥ अनेन विधिना यस्तु द्याद्रलमंयं गिरिम्‌। स याति विष्णुसालोक्यममरेश्वरपूजितः ॥ ५ यावत्कल्पातं सायं वसेचेह मराधिप । रूपारोग्यगुणोपेतः सपद्वीपाधिपो भवेत्‌ ॥ १० बह्महत्यादिकं फिचिद्यदघासुच वा कृतम्‌ । तत्सर्वं नाशमायाति भिरिवेज्हतो यथा ॥ \१ इति श्रीमात्स् महपुराणे रल्नाचल गरतं नाम नवतितमेऽध्याचः॥ ९५ ॥ आदितः श्टोकानां समष्ट्यङ्काः । ४३२६ ॥ अधेकनदतितमोऽ्ध्यायः । व्ज््----- 9 देष्वर उवाच-- अतः परं प्रवक्ष्यामि रौप्याचलमुत्तमम्‌ । यत्प्रदानान्नरो याति सोमलीकमयुक्तमम्‌ ॥ १ दृक्षाभिः पलसाहपैरुत्तमो रजताचलः । पञ्चभिर्मध्यमः प्रोक्तस्तदृर्पनाधमः स्थृतः॥ २ अशक्तो विशतेरुर्ध्वं कारयेच्छक्तितस्तद्‌ा। विष्कम्भपर्वतास्तद्रुरीयांशेन कल्पयेत्‌ ॥ ३ पूववद्राजतान्कुर्बन्मन्दरादीन्िधःनतः । कल धीतमयांस्तद्रह्टोकेडानच॑येदबुधः ॥ ४ बह्मविष्ण्व$वान्कार्यो मितम्बोऽतर हिरण्मयः। राजतं स्यायदन्पेषां स तादेह काश्चनम्‌ ॥ रोषं ठु पूर्ववत्छुर्याद्धामजागरणादिकम्‌ । दद्यात्ततः प्रभाते तु रर र\प्यप्वंतम्‌ ॥ द विष्कम्भशेलानृलिगभ्यः पज्यवख्रविभूषणैः । इमं मन्तं पठन्क्द्याष्कर्मपाणि्िमस्सरः ॥ ७ पितृणां बह्लमो वस्माद्भरीन्द्राणां शिवस्य च \ पाहि राजत तस्मात्वं दोकसंसारसागरात्‌ ॥ इत्थं निवेय यो दृद्याद्रजताचलमुत्तमम्‌ । गवामयुतदनस्य फलं प्राप्रोति मानवः ॥ ९. सोमलोके स गन्धर्वैः किनराप्सरसां गणैः । पूज्यमामो सेद्रिद्रान्वावद्ाभूतयेपुदम्‌ ॥ १० दति श्रीमत्स्ये महापुराणे रौप््याचच्कीर्नं नामेकनवतितमोऽध्यायः ॥ ९१ ५ आदितः ्टोकानां समष्स्यङ्ाः ॥ ४३४६ ॥ क ~ > न ------~-----~-+“-------------------“--- * ~~~ ----~--~-~-~---~ ~----~>-----~ -* ननन ~ -- ~~ क ५ कख. शतक । रग ड. च विपुलाः! ३ग.ड च. ने कतवा वृक्षाः। "ग. ह, च. विसजयेत्‌। ५ग. निद्यमतः णहिसः) ६य.ड.च. मदागिः।७ग "लेक द्विजोत्तम दः ।८ग.ड, च "न्कुर्याः\ > 9 १६२ भ्रीमहपायनमुनिपणीत- [ ९२ अध्यायः | भथ द्धिनवतितमेश्ध्यरायः ॥ - + देश्वर उवाच- अथातः संप्रवक्ष्यामि राकराशेलमुत्तमम्‌ । यस्य प्रदानाद्विष्ण्व्शषरुद्रास्तुष्यन्ति सर्वदा \॥ १ अष्टाभिः शार्करामारिरत्तमः स्यान्महाचलः 1 चतुभिर्मध्यमः परीक्तो भाराभ्यामधमः स्मरतः ॥ भारेण बाऽ्धभारेण कुर्याद्यः स्वल्पवित्तवान्‌ । विष्कम्भपवंतान्कुयाततुरीयांशेन मानवः ॥ धान्यपर्वतवत्सवमासाद्यामरसंयुतम्‌ । मेरोरुपरि तद्रच स्थाप्यं हैमतरुत्रयम्‌ ॥ ४ मन्दारः पारिजातश्च तृतीयः कल्पपादपः । एतद्क्ष्रयं मूध सर्ष्वपि नियोजयेत्‌ ॥ ५ हरिचन्दनसंतानौ पूर्वपध्िमभागयोः 1 निवेदयौ सरवरीलेषु विशेषाच्छककराचले ॥ ६ मन्दरे कामद्ठेवस्तुप्रत्यग्बक्वः सदा मवेत्‌ । गन्धमादनगुङ्कं तु घनद्‌ः स्यादुदङ्मुखः ॥ "~ प्राङ्मुखो वेदमूर्िस्तु हंसः स्याद्रिषुलाचले । हैमी सुषाव सुरामिरदक्षिणाभिमुखी मवेत्‌ ॥< ` _, धान्यपर्दतवत्सर्वमावाहनंडिधानकम । क्रत्वा तु गुरवे दद्यान्मध्यमं पर्वतोत्तमम्‌ ॥ ऋल्विग्भ्यश्चतुरः दोलानिमान्मन््रानुरदीरयन्‌ ॥ ९ सीभाग्याग्रतसारोऽयं पर्वतः ककरायुतः। तस्मादानन्द्कारी सव भव शैलेन्द्र सव॑दा ॥ १९ अभ्रुतं पिबतां ये तु निपेतुर्ुवि शीकराः । देवानां तत्स मत्थस्स्वं पाट नः शाकंराचठ ॥ ११ मनो मवधनुर्मध्यादुदभूता शरा यतः । तन्मयोऽसि महाशेल पाहि संसारसागरात्‌ ॥ १२ यो द्याच्छकराक्ञेलमनेन विधिना नरः। # सर्वपा्वि निमुंक्तः स याति परमं पदम्‌ ॥ १३ चन्दताराङसंकाशमपिरुद्यानु जीविभिः \ संहेव यानमातिठेततत्र विप्णुपरचोदितः॥ १४ ततः कल्पशशतान्ते तु सप्तद्वीपाधिपो मवेत्‌! आयुरारोग्यसंपन्नो यावजनम्माडदच्यम्‌ ॥ १५ भोजनं शक्तितः कुर्यात्सर्वेठेप्वमत्सरः । सवैव्ाक्षारलवणमश्नीयात्तदनुक्षया ॥ एर्वतापस्करान्सवान्प्रापये द्वाद्यणाटयम्‌ ॥ | १६ दश्वर उवाच- आसीत्पुरा बरहत्कल्पे धम॑मूतिजंनाधिपः । सु्टच्छक्रस्य निहता येन देत्याः सहस्रज्ञः ॥ १७ सोमसूर्यादयो यस्य तेजसा विगतप्रमाः। भवन्ति शतशश येन रात्रवश्वापराजिताः ॥ यथेच्छारूपधारी च मनुप्योऽप्यपराजेतः \ १८ तस्य भानुमती नाम भार्या त्रैलोक्यखन्द्री । लक्ष्मीवदिव्यरूपेण निजिताऽमरसुन्दरी ॥ १९. राज्ञस्तस्याग्यमहिषी प्राणेभ्योऽपि गरीयसी । द्नारीसहस्राणां मध्ये श्रीरिव राजते ॥ नृपकोटिसहक्नेण न कदाचित्स मुच्यते) कदाविदास्थानगतः पप्रच्छ स पुरोधसम्‌ ॥ विस्मयेनाऽऽवतो सजा वसिष्ठमापिंसत्तमम्‌ ॥ २१ राजोवाच- मगवन्फन धर्मेण मम ठक्ष्मीरनृद्चमा । कस्माच्च विपुलं तेजो मच्छरीरे सदोत्तमम्‌॥ २२ छमा ०---9---- -~---- - + एनद्॑स्यानेऽयं पाठो ड पुस्तक्रे-स सवैपापनिमुक्तः प्रयाति शिवमन्दिरम्‌ । _ _-.. ~--~---- ~~ ~--~- -~ ------ न~. -------- ----- ` --- ~~ ----- -~ ~- ~ -~ -~--.---~----+ -------~--~-- ॥ रि व - --&. १. च. प्मवरः । स्र" । घ. प्मधरः स्र? । रग. इ. च. निवेशयत्‌ 1 उ ग. न म॒खाद्क इ. “नमखा- प । ग, प्र, द, स्मुत्पोऽयं पा । ५ इ, गतं पः । { 1 । { ( [| [ ९६ अध्यायः | मत्स्यपुराणम्‌ । १६६ # वसिष्ठ उवाच- पुरा लीलावती नाम वेश्या शिवपरायणा । तया दत्तश्वतुर्दक्यां गुरषे ठबणाचटः ॥ हेमवृक्षादिभिः सार्धं यथावद्धिपिपूर्वकम्‌ ॥ २९ दुद; खवणंकारश्च नान्ना शौण्डोऽभवत्तदा । भृत्यो लीलावतीगेषे तेन हेश्ना विनिभिताः ॥ तरवः सुरमुख्याश्च श्रद्धायुक्तेन पार्थिव । अतिरूपेण संपन्ना घटयित्वा धिना मृतिम्‌ ॥ धर्मकार्यमिति ज्ञात्वा न गृह्णाति कथंचन ॥ २५ उज्ज्वालिताश्च तत्पल्या सोव्णामरपादपाः। लीलावती भिरे: पार्श्व परिचर्या च पाथिव ॥ करत्वा ताभ्यामश्ञाठचेन गुरुजयुभ्रुषणादिकम्‌। सा च ठीलावती वेश्या काठेन महतौऽपि च ॥ काटधमंसनुप्राप्ता कर्मयोगेण नारद्‌ । सर्वपापयिनिर्मुंक्ता गगाम शिवभम्दिरम्‌॥ २८ योऽसौ खुवर्णकारस्तु दरिद्ोऽप्यतिसचववान्‌। न मौल्यमाद्‌्वेश्यातः स भवानिह साप्रतम्‌ ॥ -* सैप्तद्रीपपतिर्जातः सूर्यायुतसमप्रभः । यया सुवर्णकारस्य तरवो हेमर्मिमिताः ॥ सम्यग्ज्ज्वालिताः पल्न्या सेयं भानुमती तव ॥ २० उज्ज्वाठनाटुज्ज्वटरूपमस्याः संजातमस्मिर्भवनाधिपत्यम्‌ । यस्माल्कृतं तत्परिकर्म राचावलद्धताभ्यां टवणाचलस्य ॥ ९१ तस्माच ठोकेष्वपराजितत्वमारोग्यसौमाग्ययुता च लक्ष्मीः । तस्मात्वमप्यत्र विधानपूर्व धान्याचलादीन्दशधा कुरुष्व ॥ ३२ तथेति सत्कृत्य स धर्ममूतिर्वचो वसिष्ठस्य ददौ च सर्वान्‌ , धान्याचलादौञ्छतशो मुरारेर्लोकं जगामामरपूज्यमानः ॥ ३३ पर्यदपीमानधनोऽतिभक्त्या स्पृशोन्मनुष्यैरपि दीयमानान्‌ । शणोति भक्त्याऽथ मतिं ददाति विकल्मषः सोऽपि दिवं प्रयाति ॥ ३४ दुःस्वप्न प्रशममुपैति पञ्यमानैः रौटेन्द्रैरभवभयभेदनै्मनुष्यैः 1 यः कु्यांककिम मुनिपुंगवेह सम्यक्शान्तात्मा सकल गिरीन्द्रसंप्रदानम्‌ ॥ ३५ र इति श्रीमात्स्ये महापुराणे पवतप्रदानमादास्स्यं नाम द्विनवतितमोऽध्यायः ॥ ९२ ॥ आदितः श्टोकानां समष्स्यङ्ाः ॥ ४३८१ ॥ अथ त्रिनवतितमोऽ्ध्याय; । सूत उगच- | वैरोपायनमासीनमप्रच्छच्छोनफः पुरा । सर्वकामाप्तये नित्यं कथं शान्तिकपौरिकम्‌ ॥ ५ वेरापायन उवाच- भ्रीकामः शान्तिकामो वा यहयज्ञं समारभेत । वृद्धयायुः पुश्कामो वा तथेवाभिचरन्पुनः॥ येन बह्मन्विधानेन तन्मे निगदतः शुणु ॥ | २ $ सर्वशाखाण्यनुक्रम्य संक्षिप्य ्रन्थविस्तरम्‌। हास्ति वक्ष्यामि पुराणश्रुतिचोदिताम्‌॥ ९ भ १ग.घ. ड. श््षामरैः सा । २ग.घ. ड, च. हैमः ।३य. ड, च. ्ताऽनव। का। * ग, §, समाचरेत्‌ । १६४ ` भ्रीमहैपायनमुनिपणीतं- [ ९६ अध्यायः ] पुण्येऽहि पिप्रकथिते करत्वा बाह्यणवाचनम्‌ । यरहान्यहाधिदेवां श्च स्थाप्य होमं समारभेत्‌ ४ गरहयज्ञधिधा प्रोक्तः पुराणश्रुतिकोषिदैः । प्रथमोऽयुतहोमः स्पाह्क्षहोमस्ततः परम्‌ ॥ ५ तृतीयः कोणिहोमस्तु सर्वकामफलप्रदः । अयुतेनाऽहुतीनां च नवयहमखः स्मरतः ॥ ६ तस्य तावद्विधिं वक्ष्ये पुराणश्रुतिभाषितम्‌ । गर्तस्योत्तरपूर्वेण वितस्तिद्रयविस्त॒ताम्‌ ॥ ७ उप्र्यावृतां वेदिं वितस्तयुच्छरायसंमिताम्‌। संस्थायनाय देवानां चतुरघामुदङ्मुखाम्‌ ॥ < अथचिप्रणयनं कृत्वा तस्यामावाहयेत्षुरान्‌ । देवतानां ततः स्थाप्या विङ्ञापिद्रादराधिका ॥९ सूर्यः सोमस्तथा भीमो बुधजीवसिताकंजाः। राहुः केतुरिति रक्ता यहा लोकहितावहाः ॥ मध्ये तु भास्करं विद्या्ोहितं दक्षिणेन तु । उत्तरेण गुरु विद्याद्बुधं पूर्वोत्तरिणतु ॥ १ 4 परवेण मार्गवं बियात्सोमं दक्षिणपू्वके । पश्चिमेन शनि विद्याद्राहुं पशिमदक्षिणे ॥ य =+ , क पथ्िमोत्तरतः केतुं स्थापयेच्छुङ्कतण्डटैः ॥ १२ भास्करस्येश्वरं विधादुमां च शाशेनस्तथा । स्कन्दमङ्गारकस्यापि बुधस्य च तथा हरिम्‌ ॥ बह्माणं च गुरो्विधयाच्छुक्रस्यापि शचीपतिम्‌। शनैश्वरस्य तु यम॑ राहोः काट तथेव च॥ केतोर्थे चित्रगतं च स्वेंपामधिदेवताः। अभिरापः क्षितिर्षिष्णुारिन्द्र ठेन्दरी च देवताः ॥ १५ प्रजापतिश्च सर्पाश्च बह्मा परत्यधिदेवताः। विनायकं तथा दुर्गा वायुराकाशमेव च॒ ॥ आवाहयेद्याह पिभिस्तथवाभ्विकुमारकौ ॥ १६ संस्मेद्रक्तमादित्यमङ्गारकसमन्वितम्‌। सोमद्यक्रौ तथा श्वेतौ बुधजीवौ च पिङ्गलौ ॥ मन्द्राह तथा कृष्णौ धूम्रं केतुगणं विदुः ॥ ` १७ ग्रहवणनिदेयाने वासांसि खुमान च । धूपामोदोऽन सुरभिरुपरिष्टाद्धितानिकम्‌ ॥ शाभनं स्थापयेत्पाज्ञः फलटयपुष्पसमन्वितम्‌ ॥ १८ गुडौदनं रवेर्द्यात्सोमाय घृतपायसम्‌ । *अङ्गारकाय संयावं बुधाय क्षीरपक ॥ १९ दध्योदनं च जीवाय शुक्राय च युतीद्नम्‌ । शर्नश्चराय कृसरामजामांसं च राहमे ॥ चिच्रौदनं च +केतुभ्यः सर्वैर्भक्षयैरथार्च॑येत्‌ ॥ २० प्रागुत्तरेण तस्माच दध्यक्षतविभूषितम्‌ । चूतपलवसंछन्नं फलवसखयुगान्वितम्‌ ॥ २१ पञ्चरत्नसमायुक्त पर््चभङ्गंसमन्वितम्‌ । स्थापयेद्बणं ङुम्भं वरुणं तच्च विन्यसेत्‌ ॥ २२ गङ्गायाः सरितः सवाः समुदं श्च सरांसि च । गजाश्वरथ्यावल्मीकसगमादृह्वदगोडु छात्‌ ॥ रदुमानीय विगरन्द्रं सवषाधिजलान्वितामु । प्षानार्थं विन्यसेत्तत्र यजमानस्य धर्मवित्‌॥ २४ सवे समुद्राः सरितः सरांसि च नद्स्तथा । आयान्तु यजमानस्य दुखिक्षयकारकाः ॥ २५ एवमावाहयेदेतानमरान्मुनिसत्तम । होमं समारभेत्सपिर्यववीहितिलादिना ॥ २६ अकः पलाशखदिरावपामागोऽथ पिप्पलः । ओदुम्बरः शमी दूर्वा कुशाश्च समिधः कमात्‌ ॥ एकैकस्यार्केशतमष्टाविदातिरेव वा । होतव्या मधुसपिर्म्या दध्रा चैव समन्विताः ॥ २८ ऋ * एतदधंस्थानेष्यं पायो ध. ड. पुस्तकयोः मसुराश्च कुजे ददयातक्षीरान्नं सोमसूनव शति । + भत्र यटुवचनमाषेम्‌ । १ घ, भ्‌ । धवेदिं सुशोभनं तद्रद्रित । > क. ख. (ह््युच्छरय?। ३ क, च, राके । * च. “शकम्‌ । द । ५क. ख. गुडौदनम्‌ । ६ इ, श कुम्भजलान्वि' । ७ ग, ंदलान्वि' । घ. श्ृजलान्वि" । ८ ग. घ. च. "क्षवकम' । र [ ९६ अध्यायः | मत्स्ययुराणम्‌ । १६५ प्रादृङामाच्ा अशिफा अशाखा अपलाशिनीः। समिधः कल्पयेत्पाज्ञः सर्वकर्मसु सवदा॥ २९ देवानामपि सर्वषामुपांञ्य परमाथवित्‌ । स्वेन स्वेनैव मन्बेण होतव्याः समिधः प्रथक्‌ 1३० होतथ्यं च घृताभ्यक्त चरुभक्षादिक पुनः ' मन्वरर्दशाऽशहुतीरहुत्वा होमं व्याहतिभिस्ततः॥ उदङ्मुखाः प्राङ्मुखा वा कुयुव्रह्यणपुंगवाः। मन््रवन्तश्च कर्तव्याश्चरवः प्रतिदैवतम्‌ ।॥३२ हुत्वा च तांश्वरुन्सम्यक्ततो होमं समाचरेत्‌ । आक्रष्णेति च सूर्याय होमः कार्यो द्विजन्मना आप्यायस्वेति सोमाय मन््रेणज्ुहुयात्पुनः । अथिर्मूर्धा दिवो मन्त्र इति भौमाय कीर्तयेत ॥ अभे विवस्वदुषस इति सोमसुताय वै । ब्रहस्पते परिदीया रथेनेति गुरोम॑तः ॥ ३५ शुक्र ते अन्यदिति च शुक्रस्यापि निगद्यते । शनैश्चरायेति पुनः शं नो देवीति होमयेत्‌ ॥ ३६ कया नधित्र जआभ्रवदिति राहोरुदाहतः । केतु कृण्वन्नपि बूयात्केतूनामपि शान्तये ॥ ३७ आ वो राजेति रुद्रस्य बटिहोमं समाचरेत्‌ । आपो हि ेत्युमायास्तु स्योनेति स्वामिनस्तथा विष्णोरिदं विष्णुरिति तमीशेति स्वयंभुवः 1 इन्द्र मिहेवतातेति इन्द्राय जुहुयात्ततः ॥ ६९ तथा यमस्य चाऽऽयं गोरिति होमः प्रकीर्तितः । कारस्य बह्म जज्ञान मिति मन्वः प्ररास्यते४० चिचगुप्तस्य चाज्ञातमिति मन्व विदो विदुः । अथि दुतं वणीमह इति वह्नरुदाहतः ॥ ४१ उदुत्तमं वरुणामेत्यपां मन्वः प्रकीतितः । भूमेः पृथिव्यन्तरिक्षमिति वेदेषु पल्यते॥ ४२ सहस्रशषीषां पुरुष इति विष्णोरुदाहतः । इन्द्रायेन्दो मरुत्वत इति शक्रस्य शस्यते ॥ ४३ उत्तानपर्णे खुभगे इति देव्याः समाचरेत्‌ । प्रजापतेः पुनर्होमः प्रजापतिरिति स्मतः ॥४४ नमोऽस्तु सर्पेभ्य इति सर्पाणां मन्त्र उच्यते। एष बह्मा य कविविग्भ्य इति बह्मण्युदाहृतः॥ विनायकस्य चाऽऽनूनमिति मन्तो बुधैः स्मृतः । जातवेदसे खनवांम दुर्गामन्त्रोऽयमुच्यते ४६ आदितलस्य रेतस आकाशस्य उदाहतः । क्राणा शिशुर्महीनां च वायोमन््रः प्रकीर्मितः॥ एषां उपा अपृव्या इत्यभश्विनोमन््र उच्यते । पूर्णाह्ुतिस्तु मूधानं दिव इत्यभिपातयेत्‌॥४८ अथाभिषेकमन्त्रेण वाद्यमङ्गलगीतकैः। पूर्णकुम्भेन तेनैव होमान्ते प्रागुदङ्मुखम्‌ ॥ ४९ अव्यङ्घावयवर्बह्यन्‌ हेमस्ग्दाममभूषितेः। यजमानस्य कर्तव्यं चतुर्भिः श्षपनं द्विजैः ॥ ५० सुरास्त्वामभिषिश्वन्तु बह्यविष्णामहेश्वराः । वासुदेवो जगन्नाथस्तथा संकर्षणो विभुः ॥ परद्युन्नश्चानिरुद्धश्च भवन्तु विजयाय ते \ ५१ आखण्डलटोऽथिभगवान्यमों वै निकतिस्तथा । वरुणः पवनश्चेव धनाध्यक्षस्तथा जिवः ॥ बह्मणा सहितः शेषो द्क्पालास्त्वामवन्तु ते ॥ कीर्षिलक्ष्मी धृतिर्मेधा पुषिः द्धा क्रिया मतिः । बुद्धिर्टज्ा वपुः शान्तिस्तुष्टिः कान्तिश्च मातरः । एतास्त्वामभिषिश्चन्तु धर्मपल्न्यः समागताः ॥ ५३ आषहित्यश्चन्द्रमा भौमो बुधो जीवः सितोऽ्कजः। य्रहास्त्वामभिषिओन्तु राहुः केतुश्च तर्पिताः ॥५४ देवदानवगन्धवी यक्षराक्षसपन्नगाः। कषयो भुनयो गावो दवमातर एव च ॥ ५५ १. शत्रास्तमिता अशल्या अप} २ ग. "ताक्तवै चः। ३ क. “मू । जप्तव ताश्च चरू । भ्ण, त्‌} उदवुध्य इति मच्रोऽयम॒क्तः सो । ५ ङ. वामदुगांमन्रोऽत्र उ“ । ६ ग, च, प्पाखाः पान्तु तेस्दा। ° । ७. घ, मनवो । १६६ श्रीमहुपायनसुनिप्रणीतं- [ ९३ अध्यायः ] देवपत्न्यो द्रुमा नागा दैत्याश्ाप्प्रसां गणाः । अस्राणि सर्वशख्राणि राजानो वाह- नामि च ॥ ५६ ओषधानि च रत्नानि काटस्यावयवाश्च ये! सरितः सागराः दखास्ती्थानमि जलदा नवाः एते त्ामभिपिश्चन्तु पवंकामार्थसिद्धये ॥ ५७ ततः श्ङ्काम्यरधरः हाकरगन्धालुटेपनः। सर्वोपेः संवगन्परैः प्रापितो द्विजपुंगवः ॥ «५८ यजमानः सपत्नीक कविजः सुसमाहितान्‌ । दक्षिणाभिः प्रयत्नेन प्रजयेद्रतविस्मयः॥५९ सूर्याय कपिलां धनुं शङ्खं ददयात्तथेन्दवे । रक्तं धुरंधरं दद्याद्धौमायं च ककुद्चिनम्‌ ॥ ६० घुधाय जातरूपं तु गुरवे पीतवाससी । श्वेताश्वं देत्यगुरवे कृष्णां गामकंसूनवे ॥ ६१ आयसं राहवे ददयात्केतुभ्यश्छागमुत्तमम्‌ । सुवर्णेन समा कायां यजमानेन दक्षिणा ॥ ६२ सर्वेषामथवा गावो दातव्या हेममूषिताः। सुवर्णमथवा दद्याद्‌ गुरू्वा येन तुष्यति ॥ समन्त्रेणेव दातव्याः सवां; सर्वत्र दक्षिणः ॥ ६३ क पिट सर्वदेवानां पूजनीयाऽसि रोहिणी । तीर्थदेवमयी यस्मादतः शास्ति प्रयच्छ मे ॥६४ पुण्यस्त्वं शङ्क पुण्यानां मङ्गलानां च मङ्गलम्‌ । विष्णाना विधृतश्चासि ततः ज्ञाम्ति प्रयच्छ मे \ ६५ धमेस्त्वं वृषरूपेण जगदानन्दकारक । अष्टमूर्तेरधिष्ठानमतः शान्ति प्रयच्छ मे ॥ ६६ हिरण्यगभंगर्भस्त्वं हेमथीजं विभावसोः । अनन्तपुण्यफलठदमतः शान्ति प्रयच्छ मे ॥६७ पीतवखरयुगं यस्माद्रासदेवस्य बलमम्‌। प्रवानासस्य मे विष्णो ह्यतः शान्ति प्रयच्छ मे॥ ६८ रिष्णुस्त्वमभ्वरूपेण यस्मादभ्रतसंमवः। चन्द्राकवाहनो निस्यमतः शात प्रयच्छ मे॥ ६९ यस्माच्वं प्रथिवी सवां धेनुः केशवसंनिभा । सर्वपापहरा नित्यमतः रान्ति प्रयच्छमे ॥ ७० यस्मादायासक्भां्णिं तवएघीनानि सर्वदा । लाङ्कलायायुधादीनि तरमाच्छा$त परयच्छ मे यस्माच्ं सवैयज्लानामङ्कत्वेन व्यवस्थितः) यानं विभावसौोत्नित्यमतः शारित प्रयच्छ मे॥७२ गवामङ्कषु तिष्ठन्ति भुवनानि चतुर्दश । यस्मात्तस्माच्छियेमे स्यादिह लके परत्र च ॥ ७३ यस्मादशून्यं शयनं केशवस्यं च सवदा । शस्या ममाप्यभुन्याऽस्तु दत्ता जन्मनि जन्मनि॥५४ यथा रत्नेषु स्वेषु सवं देवाः प्रतिष्ठिताः । तथा रत्नानि यच्छन्तु रत्नदानेन मे सुराः॥ ५७५ यथा मूमिप्रदानस्य कलां नार्हन्ति पोडशशीम्‌ } दानान्यन्यानि मे शान्तिभूमिदानाद्धवष्विह एवं संप्ूजयेद्ध क्या वित्तशास्येन वर्जितः । रत्नकाश्चनवखी धैधरपमाल्यानुलेपनैः ॥ ५७ अनेन विधिना यस्तु ग्रहपजां समाचरेत्‌! सर्वान्कामानवापेति प्रत्य स्वर्गे महीयते ॥ ५७८ यस्तु पीडाकरो नित्यमल्पावित्तस्य वा यहः । तं च यत्नेन संपूज्य शेषानप्य्चयेदब्ुधः॥ ७९ गहा गावो नरेन्द्राश्च बाह्यणाश्च विरोषतः। पाजिताः पजयन्व्येते निदहन्त्यवमानिताः ॥८० ॐ यथा बाणप्रहाराणां कवचं भवति वारणम्‌ । तद्रहैवोपघातानां शान्तिर्भवति वारणम्‌ ॥ -------~-~~-----~--------~-------------- --~----- -------------------~-~- # नं विदययतज्य शक्रा ¶, इ. च. पृस्तर्कषु) ग. च, क्माल्यानु' । २ ग. सवेरसैः । 3 ग. ध. ङ, च, “हितः । द<। * घ. ध्य कृसमाधिकम्‌ । वु § ५ग. इ, च. कुदान्वतम्‌ । बु । ६ ग. “गि त्वदधीः । ७ ग. 'स्माच्छिविंमे। ड. स्स्मस्पियमे। ८ घ. "च्न्ियोमे. = स्युरिह 1 ९ग. ठ. च, श्स्यशिवस्यच! श १०. ष्टः । सत्‌ यलेन स्वैण शे । ड, श । पत तु य! +१ग. ह, यन्नरः । प्र<। [8 7१ [ ९६ अध्यायः | परत्स्यपुराणम्‌ ¦ १६७ तस्मान्न दक्षिणाहीनं स्तव्यं भरिभिच्छता । संपूर्णया दक्षिणया यस्मंदिकोऽपि तुष्यति ॥ सदैवायुतहो मो ऽयं नवग्रहमखः स्थितः। विवाहोत्सवयज्ञेषु प्रतिष्ठादिषु कममसु ॥ ८३ निषिघ्रार्थं मुनिश्रेष्ठ तथोद्रेगाद्भृतेषु च । कथितोऽयुतहोमोऽये लक्षहोममतः शुणु ॥ ८४ सर्वकामाप्तये यस्मालक्षहोमं विदु धाः । पितृणां बमं साक्षाद्‌ भुक्तिमक्तिफलप्रदम्‌ ॥ ८५ ग्रहताराबलं छभ्ध्वा करत्वा बाह्मणवाचनम्‌ । गृहस्योत्तरपूवेण मण्डपं कारयेदूबुधः॥ <८& रुद्रायतनमभूमौ वा चतुरघमुदड्मुखम्‌। दृराहस्तमभ्राष्टौ वा हस्तान्दुयांद्विधानतः ॥ <७ परागुदक्पुवनां भूरपि कारयेद्यत्नतो बुधः। प्रागुत्तरं समासाद्य प्रदेशं मण्डपस्यतु ॥ ८८ शोभनं कारयेत्कुण्डं यथावहक्षणान्वितम्‌। चतुरक्नं समन्तात्तु योनिवक्त्रं समेखठम्‌॥ ८९ चतुरङ्कल विस्तारा मेखला तद्रदुच्छिता । प्रागुदश्छ्वना कायां सवतः समवस्थिता ॥ ९० शान्त्यर्थं सर्वलोकानां नवग्रहमखः स्मरतः मानहीर्नाधिकं कुण्डमनेकभयदं भवेत्‌ ॥ यस्मात्तस्मात्सुसंप०। शा न्तिङ्कुण्ड विधीयते ॥ ९१ अस्मा्वशगुणः प्रोक्तो लक्षहोमः स्वयं भुवा । आहुतीभिः प्रयत्नेन दृक्षिणाभिस्तथेव च॒ ॥ द्िदस्तविस्तुतं तद्रचतुदंस्तायतं पुनः । लक्षहोमे भवेत्छुण्डं योनिवक्त्रं चिमेखलम्‌ ॥ ९३ तस्य चोत्तरपरवेण षितस्तित्रयसंस्थितम्‌ । प्रागुद्क्प्ुवनं त चतुरस्र समन्ततः ॥ १४ विष्कम्भा धोच्छितं परोक्त स्थण्डिलं विश्वकर्मणा । संस्थापनाय देवानां वप्रत्रयसमावृतम्‌ ॥ दयङ्गुलो ह्यच्छितो वभः परथमः स उदाहतः । अङ्गुलोच्छरयसंयुक्तं वम्द्रुयमथोपरि ॥ ९६ उयङ्गुलस्य च विस्तारः सर्वेषां कथ्यते बुधैः । दृशाङ्गुलोच्छिता भित्तिः स्थण्डिठे स्यात्तथोपरि ॥ तस्मिन्नावाहयेदेवान्पू्ववत्पुप्पतण्डुले; ॥ ९७ आदित्यामिमुखाः संव: साधिप्रत्यधिंद्वताः । स्थापनीया मुनि भरे्ठनोत्तरेण परादूमुखाः ॥ गरुत्मानधिकस्तत्र संपूज्यः भ्रियभिच्छता । सामध्वनिकशरीरस्त्वं वाहनं परमेष्टिनः ॥ विषपापहरो नित्यमतः शान्ति प्रयच्छमे॥ ९१ पूववकुम्ममामन््य तदरद्धोमं समा चरेत्‌ । सहस्राणां शतं हुत्वा समित्संख्याधिकं पुनः ॥ धृतकरुम्भवसो धारां पातयेदनलोपरि " १०० ओदुम्बरी तथाऽधः च ऋज्वीं कोटरवजिताम्‌ । बाहुमात्रां घुचं कृत्वा ततः स्तम्मद्रयोपरि घ॒तधारां तथा सम्यगथचेरुपारे पातयेत्‌ ॥ १०१ श्रायेत्पक्तमा्चेयं वेष्णवें रद्रमैन्दवम्‌ । महाविभ्वानरं साम ज्येष्ठसाम च वाचयेत्‌ ॥ १०२ सानं च यजमानस्य पूर्ववत्स्वस्तिवाचनम्‌ । दातव्या यजमानेन पू्वेवद्सक्षिणाः प्रथक्‌ ॥ १०३ कामक्रोधपिरीनेन कव्विग्भ्यः शान्तचेतसा । नवग्रहमखे विप्राश्चत्वारो वेद्वेदिनः॥ १०४ अथवा कवििजी शान्तौ द्वावेव श्रतिकोविदौ । कार्यावयुतहोमे तु न प्रसज्येत विस्तरे ॥१०५ ~ ~~~ ~ # अत्राध्यायसमाप्तिङ. पुस्तके । १ क. ९स्मदिवोऽपिः। २ ग॒ च. भ यस्माद्रू'। ३ ग. ड. ददुक्प्रवणांभरू । ४ ग. ड, (दक्श्रवणा का ५ ग. ह, च. भम स्पृता । मा? । ६ ग. “नादिकं । ७ ग. 'ईस्तयुततं । < ग. 'ष्कम्भेनोचिदितं । ५ इ. भम्माध्युच्त्र । १०क. हः भिप्रः। ११ग, इ. प्तः । त्यद्ग । १२ग ष. णण्लंस्याः। १3 ग.ध, ट. सर्वे! १४ग.च.च पणशाखाविबः । > ॥ १६८ भीमहैपायनेयुनिप्रणीतं- [ ९६ अध्यायः ] त्थ दक्ष चाटौ च लक्षहोमे तु कवििजः। कर्तव्याः शक्तितस्तद्वचत्वारो वा विमत्सरः ॥१०६ नवग्रहमखात्सर्वं लक्षहोमे दशोत्तरम्‌ । भक्ष्यान्दयान्मुनिभे् भूषणान्यपि शक्तितः ॥ १०७ शयनानि सवख्राणि हैमानि कटकामि च कणांङ्कगरि पवित्राणि कण्ठसू्राणि शक्तिमान्‌ ॥ न कुर्माक्षिणाहीनं षित्तशास्येन मानवः । अददह्ोभतो मोहात्कुलक्षयमवाभरुत ॥ १०९ अन्नदानं यथाशक्त्या कर्तव्यं भूतिमिच्छता । अन्नहीनः कृतो यस्माददुमिक्षफलदो भवेत्त्‌ ॥ अन्नहीनो दहेद्रा मन्नरहीनस्तु कव्िजः। व्टारं दक्षिणादीने नास्ति यज्ञसमो रिपुः॥ १११ न वाऽप्यल्पधनः कुर्याह्क्षहोमं नरः क पित्‌ यस्मात्पीडाकरो नित्यं यज्ञे भवति विग्रहः ॥ तमेव पूजयेद्धक्स्या द्रौ वा चीन्वा यथारिपि । एकमप्य्च॑येद्ध क्त्या बाह्यणं वेदपारगम्‌ ॥ दक्षिणाभिः प्रयत्नेन न बहूनल्पवित्तवान्‌ ॥ ११२ लक्षहोमस्तु कतेव्यो यथावित्तं भवेद्र । यतः सर्वानवाप्नोति कुर्व॑न्कामान्विधानतः॥ ११४ यज्यते शिवलोके च वस्वादित्यमरुद्रणैः। यावत्कल्परातान्यष्टाबथ मोक्षमवाप्नुयात्‌ ॥ ११५ सक्रामो यस्त्विमं कुयगक्षहोमं यथाविधि । स तं काममवापरोति पदमानन्त्यमदनुते ॥ ११६ पुत्रार्थी लमत पुत्रान्धनार्थी मते घनम्‌ । मार्याथीं कश्ोभनां मार्या कुमारी च शुभं पतिम्‌ ॥ भ्रष्टराज्यस्तथा राज्यं श्रीकामः भियमाघ्रुयात्‌। यं यं प्रार्थयते कामं स वै भवति पुष्कलः ॥ निष्कामः कुरुते यस्तु स परं बह्य गच्छति ॥ ११८ अस्माच्छतगुणः परोक्तः कोटिहोमः स्व्यभुषा । आहुतीभिः पयतेन दक्षिणाभिः फलेन च ॥ एु्व॑वद्धहदेवानामावाहनविसर्जने । होममन्त्रास्त एवोक्ताः क्नाने दाने तथेव च ॥ कुण्डमण्डपवेदीनां विशेषोऽयं निबोध मे ॥ १२० कोरिहोमे चतुहंस्तं चतुरस्रं तु सर्वतः \ योनिवक्चद्रयोपेतं तवप्याहुक्िमेखलम्‌ ॥ १२१ दयङ्गुलाभ्युच्छ्िता कायां प्रथमा मेखला बुधैः । यङ्ूगुलाभ्युच्छ्िता तद्राहितीया परिकी- तिता ॥ १२२ उच्छ्रायगिस्तराभ्यां च तुतीया चतुरङ्गुला 1 द्रषडःगुठश्चे ति विस्तारः पएर्वयोरेव शस्यते ॥ वितस्तिमा्ा योनिः स्यात्दूसप्ताङ्गशकविस्तृता । कूमपृष्टोन्नता मध्ये पाश्वंयोश्चाटूगुलो- च्छरिता॥ १२४ गजो्ठसहशी तष्टदायतः छिद्रसंयुता । एतत्सवेषु दुण्डषु योनिलक्षणसुच्यते ॥ १२५ मखलोपारे सर्वच अश्वत्थदलसनिभम्‌ । वेदी च कोटिहोमे स्याद्धितस्तीनां चतुष्टयम्‌ ॥ १२६ चतुरघा समन्ताद चिभिवपरस्तु संयुता । वप्रप्रमाणं पर्वोक्तं वेदीनां च तथोच्छयः॥ १२७ तथा षोडशहस्तः स्यान्मण्डपश्च चतुर्ुखः । पूर्वद्रारे च संस्थाप्य बवुचं वेदपारगम्‌ ॥ १२८ यज्धिदं तथा याप्ये पश्चिमे सामयेदिनम्‌। अथर्ववेदिनं तद्रदुत्तरे स्थापयेदूक्धः) १२२ अष्टौ तु होमकाः कार्यां वेदवेदाङ्गवेदिनः । एवं दादर विप्राः स्यर्वखरमाल्यानुटेपनैः १ पूवंवत्पूजयेद्धक्त्या वख्लाभरणभूषणैः ॥ १३० रािसूक्तं च रौद्रं च धावमानं सुमङ्गलम्‌ । पूर्वतो बद्रवुचः शान्ति पठन्नास्ते ह्युदङ्मुखः १३१ शाक्तं शाक्तं च सौम्यं च कौप्माण्डं शान्तिमेव च। पाठयेदक्षिणद्वारि यञुर्वेदिनसुत्तमम्‌ं ॥ | उन. जः) दक्षिणाभिस्तुराजानं २ ष, २ ष, यजमानमदाक्षिण्यं ना५३ग. च, लभते। घ. "वृपः समादिता। ५२. इ, भ्‌ । सौपणे । [ ९६ अध्यायः | मत्स्यपुराणम्‌ । १६९ सुपर्णमथ वैराजमाेयं रु्रसंहिताम्‌ । ज्येषठमास तथा शान्ति छन्दो गः पथमे जपेत्‌॥ १३३ शाम्तिदयुकत च सौरं च तथा रामकं श्युभम्‌। पौष्टिकं च महाराज्यमुत्तरेणाप्यथवेवित्‌॥ १३४ पञ्चभिः सप्तभि्बाऽपि होभः कार्योऽच पूर्ववत्‌ । स्लाने दाने च मन्ता; स्युस्त एव मुनिसत्तम ॥ वसोधरविधानं च लक्षहोमे षिश्िष्यते। अनेन विधिना यस्तु कोणिम समाचरेत्‌ ॥ सर्बान्कामानवाग्रोति ततो विष्णुपदं वजेत्‌ ॥ ं १३६ यः पटेच्छरणुयाद्राऽपि ग्रहयज्ञत्रयं नरः। सवैपापविशद्धात्मा पद्मिन्द्रस्य गच्छति ॥ १३७ अश्वमेधसहस्राणि दक चाटौ च धर्मवित्‌ । कृत्वा यत्फलमापोति कोरिहोमात्तदनुते॥ १३८ बह्महत्यासहस्चाणि भूणहत्यार्बुदा मि च । को रिहिमेन नश्यन्ति यथावच्छिव मापितम्‌॥ १३९ वर्यकममिचारादि तथेवोचारनादिकम्‌ । नवय्रहमखं कृत्वा ततः काम्यं समाचरेत ॥ १४० अन्यथा फलदं पुसां न काम्यं जायते क्रचित्‌) तस्मादयुतहोमस्य विधानं पूर्वमाचरेत्‌ ॥ १४१ वत्तं वोचाटने ण्डं तथा च वहकर्मणि । भिमेखलं चेकवक्नमरलि्षिरतरेण तु ॥ १४२ पलाशसमिधः शस्ता मधुगोरोचनान्विताः। चन्दनागुरुणा तद्रत्कु क्कमेनाभिषिच्िताः ॥ होमयेन्मधुसपि्या गिल्वानि कमलानि च! सहस्राणि देवोक्तं सर्वदैव स्वयंभुवा ॥ १४४ ्ैश्यकमीणि बिल्वानां पद्मानां चैव धर्मवित्‌ । सुमिचधिया न आप ओषधय इति होमयेत्‌ ॥ न चा स्थापनं कार्य न च कुम्भाभिपेचनम्‌। स्नानं सर्वौषधैः कृत्वा शुङरुपुष्पाम्बरो गृही ॥ कण्ठसूतैः सकं नकैर्धिपरान्समभिपूजयेत्‌ । सृष्ष्मवख्राणि देयानि श॒ङ्ा गावः सकाश्चनाः ॥ अवश्यानि वशी कुर्यात्सर्वङा्ुबलान्यपि। अभित्राण्यपि मित्राणि होमोऽयं पापनाशनः ॥ विद्रेषणेऽभिचारे च कोणं कुण्डमिष्यते । द्विमेखटं कोणमुखं हस्तमाचरं च सर्वशः॥ १४९ होमं कु्युस्ततो विप्रा रक्तमाल्यादुटेपनाः। निवीतलोहितोष्णीषा लोहिताम्बरधारिणः ॥ ॐ नववायसरक्ताटयपाच्रयसमन्विताः। समिधो वामहस्तेन श्येनास्थिवलसंयुताः ॥ होत्या मुक्तकेशेस्तु ध्यायद्धिरशिवं रिपौ ॥ १५१ दुभिधियास्तस्मै सन्तु तथा हंफडितीति च । स्येनाभिचारमन्त्रेण कषुर समभिमच्य च॥१५२ प्रतिद्पे रिपो; क्रत्वा क्षुरेण परिकर्तयेत । रिपुरूपस्यं शकलान्यथेवाग्यौ विनेः क्षिपेत्‌ ॥ १५३ रहयनज्ञदिधानान्ते सदैवाभिचरन्पुनः। विद्वेषणं तथा कुवन्नेतदेव समाचरेत्‌ ॥ १५४ इव फलद पुंसमेतन्नामुतर शोभनम्‌ । तस्माच्छा न्तिकमेवाच् कत॑व्यं भूतिमिच्छता ॥ १५५ गरहयज्ञचयं कुर्या्यस्त्वकाम्येन मानवः! स विष्णोः पदमापोति पुनरावृत्तिदुकेमम्‌॥ १५६ य इदं शुणुयाश्चित्यं श्रावयेद्राऽपि मानवः। न तस्य ग्रहपीडा स्यान्न च बन्धुजनक्षयः ॥ १५७ ग्रहयज्ञत्रयं गेहे ठि खितं यत्र तिष्ठति । न पीडा तत्र बालानां न रोगो न च बन्धनम्‌ ॥ १५८ अरोषयज्ञफलदं निःशेषाघविनाशनम्‌। कोटिहोमं विदुः प्राज्ञा युक्तिमुक्तिफलपरद्म्‌ ॥ १५९ # एतदर्भस्यानिऽयै पाठो ग. पुस्तकरे--नरवायसर क्ताश्चवसाप्‌ पसमानवन्ताः । एतदधेस्यनेभ्यं पाटो ड. पुत्तके-नरवायसर काक्ता जपापृष्पसमन्विताः । एतदर्धस्थानेऽयं पाने घ, च. पुस्तकयोः--नरवायसरक्ताज्यजपापुष्प- खमान्विता इति । न - +र. ड, संवरणं! २घ. मन्रवित्‌ । 3 ग. घ. वश्यकः । ४ ग. च. (कट । ५ क. तिरे.खलं । ६ग, इ. च. खतः । ७ ग, च. क्छिप्य । ड, द्ेष्रूपस्य । < ग, च, श्य सकट यथा चाप्र । २२ १७० मीमहे फाययुनिपणीतं- [ ९४।९१९ अध्यायः ] अभ्वमेधफलं प्राहृटेक्षहोमं रोत्तमाः। दरादकशाहमसस्तद्रन्नवय्रहमखः स्पुतः ॥ १६० ` इति कथितमिदानीमुत्सवानन्दहेतोः सकलकलुषहारी देवयज्ञामिषेकः । परिपठति य इत्थं यः शुणोति प्रसङ्गादभिमवति स शब्रूनायुरारोम्ययुक्तः ॥ १६१ शति श्रीमात्स्ये महापुराणे मवग्रहहोमश्चान्तितिधानं नाम ज्रिनवातितमोऽध्यायः ॥ ९५३ ॥ आदितः श्टोकानां समष्स्यङ्काः \ ४४४२ ॥ प अथ चतुनेवतितमो ऽध्यायः १ शिव उवाच- पद्मासनः पद्मकरः पद्मगर्भसमदयुतिः। सप्ताश्वः सप्तरज्जुश्च दिथजः स्यात्सदारषिः ॥ १ श्वोत्‌ः श्वेताम्बरधरः श्वेताश्वः श्वेतवाहनः) गदापाणिद्विबाहुश्च कतष्यो वरदः शशी ॥ २ रक्तमाल्याम्बरधरः राक्षिशूखगदाधरः। चठभुजः श्वेतरोमा वरदः स्याद्धरासुतः ॥ पीतमाल्याप्यरधरः कणिकारसमद्युतिः। खडगचमगवापाभिः शिहस्थो वरदो रुधः ॥ देवकैत्यगुख तद्रत्पीतश्वेतौ चतुर्भुजौ । दण्डिनी वरदौ कार्यो साक्षसूचकमण्डलू ॥ इन्द्रनीलद्युतिः श्ुली वरदो गुधवाहनः । बाणबाणासनधरः कतेव्योऽ्कसुतस्तथा ॥ करालवदनः खट्रचर्मशूटी वरप्रदः । नीलसिहासनस्थश्च राहुर प्रशस्यते ॥ धूम्रा द्विवाहषः सर्वे गदिनो षिक्रुताननाः । गृधासनगता नित्यं केतवः रयुवंरपदाः ॥ सर्वे किरीरिनः कायां गरहा लोकहितावहाः । स्वाङ्गुटेनोच्छिताः सर्वे रातमशोत्तरं सदा॥ इति श्रीमाप्स्ये महापुराणे भ्रदरूपाद्यानं नाम॒ चतनवतितमोऽध्यायः ॥ ९४ ॥ आदितः श्टोकानां समष्ट्यद्ाः \॥ ४४५१ ॥ ४ © ^ „€ ~^ अथ पञ्चनवतितमोऽप्याय. । 7 भ नारद्‌ उवाच-- मगवन्भूतमव्येश् तथाऽन्यदपि यच्छतम्‌ । मुक्तिमुक्ति फलायाले तत्पुनवेक्तुमरैसि ॥ १ एवमुक्तोऽबवीच्छम्भूरयं वाड्यपारगः। मत्समस्तपसा बह्मन्पुराणश्रुतिंषिस्तरेः॥ र धर्मोऽयं वृषरूपेण नन्दी नाम गणाधिपः । धर्मान्मिाहेश्वरान्वक्ष्यत्यतःपरभृति नारद्‌ ॥ मत्स्य उवाव-- . इत्युक्त्वा देव्ये स्त्रैवान्तरधीयत 1 नारदोऽपि हि शुश्रूषुरप्रच्छच्न्दिकेश्वरम्‌ ॥ आदिषटस्त्वं शिवेनेह वदं माहेश्वरं वतम्‌ ॥ ४ नन्दिकिश्वर उवाच- लुणुष्वावदहितो बह्मन्वक्ष्ये माहेश्वरं वतम्‌। चिषु लोकेषु विख्याता नाश्ना शिवचतुर्ैशी ॥५ १. ड. (भूषणः । ग^।२्ग. च. "तुभो मेषगमो व'। ३ .ग, फलोपाय त" । इ..“फलं प्रोक्तं तत्सर्वं ` वक्तुः 1 षग. €, च. (हिवर्सलः । ध । ५ ग. व, “ख्यातं नाः + ५# [ ९१ अध्यायः ] मत्स्यपुराणम्‌ । .‰ 4: मार्गशीर्षज्रयोदरश्यां सितायामेक मोजनः प्रार्थयेदेवदेवें त्वामहं शरणं गतः ॥ & चतुदश्यां मिराहारः सम्यगभ्यर्च्य शंकरम्‌ ! सुवर्णवृषमं द्वा भोक्ष्यामि च परेऽहनि ॥ ७ एवं नियमकृत्सुप्त्वा प्रातरुत्थाय मानवः । कृतस्नानजपःपश्चादुमया सह शंकरम्‌ पुजयेत्कमटैः श॒भ्रर्गन्धमाल्यानुटेपनैः ॥ ८ पादौ नमः शिवायेति शिरः सर्वात्मने नमः । िनेचायेति नेचाणि ललाटं हरये नमः ॥९ भुखमिन्दुमुखायेति श्रीकण्ठायेति कन्धराम्‌! सद्योजाताय कर्णौ तु वामदेवाय वे मुभौ ॥ अधोरहृद्यायेति हदयं चाभिपूजयेत्‌ । स्तनौ त्पुरुषायेति तथेशानाय चोदरम्‌ ॥ ११ पार्श्वौ चानन्तधर्माय ज्ञानमूताय वै करिम्‌ \ ऊरू कनन्तवैराग्यर्सिहायेत्यमिपूजयेत्‌ # १२ अनन्तेभ्वर्थनाथाय जानुनी चाचयेदूबुधः। प्रधानाय नमो जङ्धे गुल्को व्योमास्मने नमः१३ ष्योमकेश्ातसरूपायं केशान्परष्ठं च पूजयेत्‌ । नमः पुष्ट्यै नमस्तुषटये पार्वतीं चापि पूजयेत्‌ ५ १४ ततस्तु बुषमं हेममुदश्चम्मसमन्वितम्‌ । शुककमाल्याम्बरधरं पश्चरत्नसमन्वितम्‌ ॥ मक्यैनानाविधैर्युक्तं बाह्यणाय निवेदयेत्‌ ॥ १५ # प्रीयतां देवदेवोऽच सद्योजातः पिनाकधरक्‌ । ततो विप्रान्समाहूय तपयेद्धक्तितः भान्‌ पषदाज्यं च संप्रारय स्वपेद्‌ भूमावुदह्मुखः ॥ १६ पञ्वद्श्यां च संपूज्य विप्रान्भ जीत वाग्यतः \ तद्रछरष्णचतुरदैश्यामेतत्सर्व समाचरेत्‌ ++ १७ चतुरद॑शीपु सर्वास छर्यादूर्ववदुर्चनम्‌। ये तु मासे विरोषाः स्युस्तान्निबोध करमादिह ॥ १८ मार्गज्ञीर्षादिमासेषु करमादेतटुदीरयेत् । शंकराय नमस्तेऽस्तु नमस्ते करवीरक ॥ १९ यम्बकाय नमस्तेऽस्तु महेदवरमतः परपर । नमस्तेऽस्तु महदिव स्थाणवे च ततः परम्र ॥ २० लमः पञ्युपते नाथ नमस्ते शंभवे पुनः \ नमस्ते परमानन्द नमः सोमार्धधारिणे ॥ २१ नमो भीमाव इत्येवं तामह शरणं गतः गोमूत्रं गोमयं क्षीरं दधि सापः कुशोदकम्‌ ॥ २२ पथ्चगयं तैतो बिल्वे क्रं च गुरं यवाः । तिलाः कृष्णाश्च विधिवत्पाक्नं करमशः स्पृतम्‌ ॥ चतुदैश्योरेके = द प्रतिमासं कं प्राशनं स्मृतम्‌ ॥ २३ मन्दारमालतीभिश्च तथा धतुरकैरपि। सिन्दुवरिरशोकैश्च मलिकाभिश्च पारदैः ॥ २४ अर्कपुष्पैः कदश्ैश्च शतपञ्या तथोत्पठेः । एकैकेन चतुर्दश्योरर्ययेत्पावतीपतिम्‌ ॥ २५ पुनश्च कातिके मासे प्राते संतधयेद्धिजान्‌। अन्नर्नानाविधेमक्र्वखमाल्यविभूषणेः ॥ २६ करत्वा नीलवरषोत्सर्म श्रु्युक्त विधिना नरः । उमामहेश्वरं हेमं वृषभं च गवा सह ॥ २७ भुक्ताफलाष्टकयुतं सितनेचपटावताम्‌ । सर्वीपस्करसंयुक्तां शय्यां दद्यात्सकुम्भकाम्‌ ५ २८ ताम्रपाच्नोपरि पुनः शाणितण्डुलसंयुतम्‌ । स्थाप्य विध्राय शान्ताय वेदब्रतेपराय च ॥ २९ ज्येष्ठसाम विदे देयं नवक्व तिने कवित । गुणक्ते ्ो्िये दद्यादाचार्ये तखवेदिनि ॥ ३० अब्यङ्गाङ्खाय सौर्याय सदा कल्याणकारिणे । सपत्नीकाय संपूज्य वखरमाल्यविमूषणेः ॥३१ | # एतद््धं न विद्यते क. ख. पुस्तकयोः । + इतः परमेतदर्थं वतते ग. पु्तके-कातिकादिषु मासेषु यावर्सवः तसरं नर इति । १ग. ङ. ण्य पृष्टमभ्यर्चयेन्नरः।न। २ क. ख.घ. दयांततःपू। ३ म, इ, च, तथा बिल्वं यवान्गोः. श्ङ्वःरिच। तिः।४ग. ठ, ०ददयामेकै० । ५ ग, च, °तधराः । १५९ भीमहैपायनमुनिप्रणीतं- [ ९६ अध्यायः ] गुरी सति गरोर्ैयं तदभाव द्विजातये । न वि्तशाठयं कुर्वीत कर्वन्दोषात्यतत्यधः ॥ ३२ अनेन विधिना यस्तु डर्याच्छिवचतुर्दशीम्‌। सोऽश्वमेधसहघस्य फलं प्राप्रोति मानवः ॥ ३३ बह्महत्यादिकं फिचिद्यदतामच वा क्तम्‌ । पितृभिर्धातुभिर्वाऽपि तत्स नामाग्रुयात्‌ ॥ दीर्घायुरारोग्यङुलान्नव॒द्धिराक्षयाऽमुत्र चतु्जत्वम्‌ । गणाधिपत्यं दिवि कल्पकोटिङतान्युषित्वा पदमेति शं भोः ॥ २५ ॥ न व्रहस्पतिरप्यनन्तमस्याः कलमिन्दो न पितामहोऽपि वक्तुम्‌ । न च सिद्धगणोऽप्यलं न चाहं यदि जिह्वायुतकोटयोऽपि वक्ते ॥ ३६ ॥ भवत्यमरवलमः पठति यः स्मरेद्वा सवा शुणोत्यपि विमत्सरः सकलपापनिर्मोचनीम्‌ । इमां शिव चतुर्दशीममरकामिनीकोटथः स्तुवन्ति तमानिन्दितं केयु समाचरेयः सदा ॥ २७॥ था वाऽथ नारी कुरुतेऽतिभक्त्या मर्तारमापुच्छय सुतान्गुरन्वा। साऽपि प्रसादात्परमेशवरस्य परं पदं याति पिनाकपाणे: ॥ ३८ ॥ इति श्रीमात्स्ये महापुराणे शिवचतुर्दशीतरत नाम ॒पश्चनवतितमोऽध्यायः ॥ ९ ५॥ आदितः श्टोकानां समष्ट्यङ्ाः ॥ ४४८९ ॥ अथ षण्णवतितमोऽध्यायः । नन्दिकिभ्वर उवाचं- फलत्यागस्य माहात्म्यं यद्धवेच्छरएु नारद्‌ । यदृक्षयं परलोके सर्वकामफलप्रदम्‌ ॥ १ मार्गशीर्षे शुभे मासि तुतीयायां मुने वतम्‌। दादश्यामथवाष्टम्यां चतुरदश्यामथापिवा ॥ आरमेच्छुङ्कपक्षस्य कृतवा बाह्यणवाचनम्‌ ॥ २ अन्येष्वपि हि मासेषु पुण्येषु मुनिसत्तम । सदक्षिणं पायसेन मोजयेच्छाक्तितो दिजान्‌ ॥६ अष्टादशानां धान्यानार्मन्यञ्च फलमूलकम्‌। वजयेदब्दमेकं तु कते जओषधकारणम्‌ ॥ सवृषं काश्चन रुतं धर्मराजं च कारयेत्‌ ॥ ४ दुष्माण्डं मातुंदिङ्गं च वार्ताकं पनसं तथा। आर््रातकं कपित्थानि क लिङ्गमथ वाटुकम्‌॥ ५ भीफलाश्वत्थवद्रं जम्बीरं कदलीफलम्‌ । कोरमरं दाडिमं शक्त्या कालधौतानि षोडश्ञ ॥ ६ मूलकामलकं जम्मू तिन्तडीकरमदकम्‌ । कढ्नेठेलाकतुण्डीरकरीरङुटजं शमी ॥ ७ जीदुभ्बरं नारिकेलं दराक्षाऽथ ब्रहतीद्रयम्‌ । सैष्याणि कारयेच्छक्तया फलानीमानि षोटश ८ ताम्रं तालफलं कुर्यादगस्तिफलमेव च । पिण्डारकाङमर्यफल तथा सूरणन्दकम्‌ ॥ ९ रक्ताटुकाकन्द्कं च कनकाहनं च चिर्मिरम्‌ ! चि्वहीफलं तद्रत्कूटश्ाल्म लेजं फलम्‌ ॥ १० आभ्रनिष्पावमथरुकवटयुद्रपटोलकम्‌ । ताम्राणि षोडदोतानि कारयेच्छक्तितो नरः ॥ ११ उदषङकम्महय कुया द्धान्योपारि सवखकम्‌ । ततश्च कारयेच्छय्यां यथोपरि सुवाससी ॥ १२ ~----- ---------- ~ ---------. १य. चकुटुम्नतृः। रग. नरः।3ग. च श्व, तथा सर्वफरत्यागमाहात्म्यं इणु 1 # ग, ड. "ण्येऽहि मुः + ५ ब. ~न भक्तितः पूजयेद्धिजा" । ६ क. घ. भमवये फलमूले; । व । घ. 'मन्यन्नफः} ७ क. १त्ङ्गं । ८ क. ख. श्नाभ्नातकः। ९ग च. कमर । घ. कर्दमं । | # [ ९७ अध्यायः ] मत्स्यपुराणम्‌ । {४३ मक्ष्यपात्रचयोपेतं यमरुद्रवृषान्वितम्‌। घेन्वा सहेव शान्ताय विभायाथ कुटुम्बिने ॥ सपत्नीकाय संपूज्य पुण्येऽदहि दिमिवेदयत्‌ ॥ १३ यथा फलेषु सर्वेषु वसन्त्यमरकोटयः। तथा सर्वफटत्यागवताद्धक्तिः रिवेऽस्तुमे ॥ १४ यथा शिवश्च धर्मश्च सदाऽनन्तफलप्रदौ । तद्युक्तफएलदानेन तौ स्यातां मे वरदौ ॥ १५ यथा फलान्यनन्तानि शिवभक्तेषु सवदा । तथाऽनन्तफलावािरस्तु जन्ममि जन्मनि ॥ १६ यथा मेदं न पर्यामि शिवविष्ण्वकेपद्मजान्‌। तथा ममास्तु विश्वात्मा होकरः रकरः सदा ॥ इति दुवा च तत्सवमलंक्ृत्य च भूषणैः! शक्तिश्चेच्छयनं दद्यात्सर्वोपस्फरसंयुतम्‌ ॥ १८ अशक्तस्तु फलान्येव यथोक्तानि विधानतः । तथोदकुम्भसेयुक्तौ शिवधर्म च काथ्चनौ ॥ विप्राय द्वा अशीत वाग्यतस्तैटव्जितम्‌ । अन्यान्यपि यथाशक्त्या भोजयेच्छक्तितो द्विजान्‌ ॥ २० एतदद्धागवतानां तु सोरेष्णवयोगिनाम्‌ । शुम सर्व॑फटत्यागवतं वेदविदो विदुः ॥ २१ नारीमिश्च यथाशक्त्या कर्तभ्यं द्विजपुंगव । एतस्मान्नापरं किंचिदिह लोके परत्र च ॥ तमस्ति मुनिश्रेष्ठ यदनन्तफलप्रदम्‌ ॥ रर सोवर्णरोप्यताम्रेषु यावन्तः परमाणवः। भवन्ति चृरण्यमानेषु फठेषु मुमिसत्तम ॥ तावद्युगसहस्राणि रुढलोके महीयते ॥ २६ एतत्समस्तकटृषापहरं जनानामाजीवनाय मनुजेषु च सव॑दा स्यात्‌ । जन्मान्तरेष्वपि न पुच्रवियोगदुःखमाप्रोति धाम च पुरदरलोकजुषटम्‌ ॥ २४ यो वा जुणोति पुरुषोऽल्पधनः पठेद्रा देवालयेषु मवनेषु च धार्मिकाणाम्‌ । पापर्वियुक्तवपुरत पुरं मुरारेरानन्दकरृत्पदमुपेति मुनीन्द सोऽपि ॥ २५ ॥ इति श्रीमात्स्ये महापुराणे तिलाचलकरीतेनं नाम षण्णवतितमो ऽध्यायः ॥ ९६ ॥ आदितः श्ोकानां समष्ट्यङगः ॥ ४५१४ ॥। न~~ कम भथ सप्तनवतितमोश्ध्यायः। काणक नारद्‌ उवाच- यद्ारोग्यैकरं पुंसां यदनन्तफलप्रदम्‌ । यच्छान्तये च मर्त्यानां वद्‌ नन्दीङ्ञा तद्वतम्‌ ॥ १ नन्दिकेश्वर उवाच- यत्तद्विश्वात्मनो धाम परं बह्म सनातनम्‌ । सूर्याथिचन्द्रखूयेण तञ्चिधा जगति स्थितम्‌ ॥ २ तदाराध्य पुमाच्धिप्र प्राप्रोति क्लं सदा । तस्मादादित्यवारेण सदा नक्तारानो भवेत ॥ ३ यदा हस्तेन संयुक्तमादित्यस्य च वासरम्‌ । तदा शनिदिने डर्यादेक भक्तं विमत्सरः ॥ ४ नक्तमादित्यवारेण मोजयित्वा द्विजोत्तमान्‌ । पतररद्रादशसंयुक्तं रक्त चन्दनपङूकजम्‌ ॥ ५ ~~~ -----~----------~~----~-- - # एषोऽ्ध्यायो न विद्यते म. पस्तके । १६. च परंनरदेवजु । र्ग. पारविमुक्तः।! ३ ड, "्यफलंपुं। » उ, "्क आदिः ५ ङ, वासरः । ६ इ, द्विजन्मनः } १५७४ भ्रीमहेपायनपुनिपरणीत- [ ९८ अध्यायः विलिरूय विन्यसेत्ूर्य नमस्कारेण पूर्वतः । दिवाकरं तथाऽश्येये विवस्वन्तमतः परम्‌ ॥ & मं तु नकते देवं वरुणं पश्चिमे दले । महेन्द्रमानिले तद्रदादित्यं च तथोत्तरे ॥ ` ५ शान्तमीज्ञानमागे तु नमस्कारेण विन्यसेत्‌ । कर्णिकापूरवपते तु र्यस्य तुरगा्यसेत्‌ 1 ८ दक्षिणेऽ्यमनाणानं मार्तण्डं पश्चिमे दठे। उत्तरे तु र्वि देवं कर्णिकायां च मास्करम्‌ ॥९ रक्तपुष्पोद्‌केनार््यं सतिठारुणचन्द्नम्‌। तस्मिन्पद्ने ततो दयादिमि मन्त्रमुदीरयेत्‌ ॥ १० कालात्मा सर्वभूतात्मा वेदात्मा विश्वतोमुखः. यस्मादशीन्द्ररूपस्त्वमतः पाहि दिवाकर अग्निमीठ्े नमस्तुभ्यमिपेत्वोर्ज च मास्कर। अथर आयाहि वरद्‌ नमस्ते ज्योतिषां पते॥१२ अर्यं दत्वा विसृजाथ निशि तेटविवजजितम्‌ । मुखत वत्सरान्ते तु काञ्छनं कमलोत्तमम्‌ प्म ~ पुरुषं च यथारक्त्या कारयेष्टिजं तथा ॥ १३ छव्णशृङ्गीं कापिलां महार््या रौप्यैः खुरैः कांस्यदोहां सवत्साम्‌ । पर्णे गुडस्योपरि ताग्रपार निधाय पद् पुरुषं च दद्यात्‌ ॥ १४ संपूज्य रक्तास्बरमाल्यभूपद्विज च रक्तर्थे हेमृङ्खः । संकल्पयित्वा पुरुषं सपद्मं दयादनेकवतदानकाय ॥ अव्यङ्गरूपाय जितेन्द्रियाय कटुम्बिने देयमनुद्धताय ॥ १५ नमो नमः पापविनाश्षमाय विश्वात्मने सप्ततुरगमाय । सामग्यनु्धामनिये दिधात्े मवान्धिपोताय जमत्सविभरे ५ १६ इत्यनेन विधिना समा चरेदष्दुमेक मिह यस्तु मारवः । सोऽधिरोहति विनटकस्मषः सूर्यधाम धुतचानरावदछिः ॥ १७ धर्मसंक्षयमवाप्य भूपतिः शेकबुःखभययेगवसतः । द्वीपसप्तकपतिः पुनः पुनर्धर्ममूर्गिरभिदौ जसा युतः \ १८ याच भत्ुगुरुदैवतत्परां वेद्मूिदिननक्तमाचरेत्‌ । साऽपि लोकममरेरावद्दिता याति नारद्‌ रवेर्न संश्ञयः ॥ १९ यः पठेदपि शृणोति मानवः पञ्यमानमथ वाऽनुमोदते । ति सोऽपि शक्रभुवनस्थितोऽमेरैः पूज्यते वसति चाक्षयं दिवि २० इति श्रीमास्स्ये महापुराण भादित्यवारकस्थो नाम सप्तनवतितमोऽध्यायः ॥ ९७ ।# आदितः श्टोकानां समष्ट्यद्ूाः ॥ ४५३४ ॥ अथाष्टनवतितमो ऽध्यायः । गौणी णि नन्दिकेश्वर उवाच- अथान्यदपि वक्ष्यामि संकान्त्युद्यापने फलम्‌ । यदक्षयं परे लोके सर्वकामफटठप्रदम्‌ ॥ १ अयने विषुवे वाऽपि संक्रान्तिवतमाचरेत। परवेदयुरेकमक्तेन दन्तधावनपूर्वकम्‌ ॥ सक्रान्तिवासरे प्रातसितैः घ्रानं विधीयते ॥ २ *---_------~~__ | * ^ च) १ ठ. "मेय्यां वि? । २ व्रमणिसत्तदर' । ३ ष. व्वन्नाम्‌। ४ ष, ङ, न्यवा पिदङ्गैः। ५१, ड, नयः कभः। ६ ष, ९ देवम्‌? । । <~ ~> ` [ ९९ अध्यायः | मत्स्यपुराणम्‌ । १७५ रविसंक्रमणे भूमौ चम्द्मेनाष्टपचफम्‌। पद्मं सकर्णिकं कुर्यात्तस्मिन्नावाहयेदरविम्‌ ॥ श कर्णिकायां न्यसेत्सूर्यमादित्यं पूर्वतस्ततः। नम उष्णार्धिषे याप्ये नमो कङ्मण्डलाय च॥ नमः सवित्रे नैर्कत्ये वारुणे तपनं पुनः। वायव्ये तु भगं न्यस्य पुनः पुनरथाचंयेत्‌ ॥ ५ मार्तण्डमुत्तरे विष्णामीश्ामे विन्यसेत्सदा । गन्धमाल्यफलैरम॑क््यः स्थण्डिठे पूजयेत्ततः ॥ & द्विजाय सोवृङ्कुम्मं च घृतपात्रं हिरण्मयम्‌ । कमलं च यथाङञक्त्या कारयित्वा निवेवुयेत्‌॥ चन्द्नोद्क पुष्पैश्च देवाया्यं न्यसेःदुषि । दिश्वाय विश्वरूपाय विभ्वधाघ्ने स्वयंद्ुवे ॥ नमोऽनन्त नमो धाते कक्सामयज्चुषां पते ॥ - अनेन विधिना सर्व॑ मासि मासि समाचरेत्‌) वत्सरान्तेऽथवा ु्यात्सर्व द्वादशधा नरः॥९ संवत्सरान्ते छतपायसेन संतप्यं वद्धि द्विजपुगर्वाश्च । छुम्मान्पुनद्रादश पेनुयुक्तान्सरत्नहेरण्मयपद्मयुक्तान्‌ ॥ १५ पयस्विनीः रीरखवतीश्च दय ्धर्भः शुङ्ग रोप्यखुरेश्च युक्ताः गावोऽट धा सप्त सर्कास्यदष्हा माल्यास्बरा वा चतुरोऽप्यशशक्तः ॥ दौर्गत्ययुक्तः कपिलामथेकां निवैदयेद्वाह्यणपुंगवाय ॥ ११ हेमीं च ददयाद्यधिवीं सशेषामाकायं खूप्यामथ वा च ताम्रम्‌ । पेष्टीमश्क्तः प्रतिमां षिधःय सोवर्णसूर्येण समं प्रदद्यात्‌ ॥ न वित्तरशाण्यं पुरुषोऽ कुयौल्डुवन्नधो याति न संहायोऽज ॥ १२ यावन्महेन्द्रपमुखेर्नगेन्दः परथ्वी च सप्ताम्धियुतेह तिष्ठेत्‌ । तावत्स गन्पर्वगणेररोषैः संपज्यते नारद्‌ नाकप्ष्ठे ॥ १९ ततस्तु कर्मक्षयमाप्य सप्तद्रीपाधिपः स्याव्छुलशीटयुक्तः सृष्टेमुखेऽव्यङ्कवपुः सभार्यः पभूतयपुच्ान्वयवन्दिताङ्पिः ॥ १४ इति पठति श्रुणोति वाऽथ मक्त्या विधिमखिलं रविसंकमस्य पुण्यम्‌ । मतिमपि च ददाति सोऽपि देवेरमरपतेभ॑वने प्रपज्यते च ॥ १५ दति श्रीमात्घ्ये महापुराणे संक्रान्त्ययापनविधिनौमा्टनवतितमोऽध्यायः ॥ ९८.॥ आदितः श्छोकानां समष्ट्यद्ुाः ॥ ४५४९ ॥ काननम भथ नवनवतितमे ऽध्यायः । मीरे नन्दिकेश्वर उवाच- छुणु नारदं वक्ष्यामि विष्णोव॑तमनुत्तमम । वि भूतिद्रादश्ी नाम सर्वदेवनमस्कृतम्‌ ॥ १ कार्तिके वैचवेक्ाखे मार्गक्षीर्षे च फाट्गुमे । आप्टे वा दृज्ञाम्यां तु शुक्कायां टघुमुङ्नरः। क्रुत्वा सायंतनीं संध्यां गह्धीयान्नियमं बुधः ॥ एकादहयां निराहारः समभ्यच्यं जनार्दनम्‌ । द्वादश्यां द्विजसंयुक्तः करिष्ये भोजनं विमो ग, इ. ग्यद्धेमास्यदृङ्गीः श्रवज्ञयु" । घ. "यद्धेमास्वङ्प्यक्षुरवनज्ञयु" । २ ग. ध. ड, सक्या । द्‌, ग, च, ग्कः } दिव्यैधसैगक्तवपुः । ग, घ.ङ, सस्कृता। काः 1 ५ ग. च. चवै १५६ श्रीम पायनमुनिप्रणीतं- [ १०० अध्यायः || सद विघ्नेन मे यातुं सफटं स्याच्च केशव । नमो नारायणायेति वाच्यं च स्वपता निशि ४ ततः प्रमात उत्थायं कृतस्नानजपः श्चुचिः । पूजयेत्पुण्डरीकाक्षं श॒क्कुमाल्यालुलेपत्ैः ॥ ५ विमूतये नमः पादावशशोकाय च जानुनी । नमः शिवायेत्युरू च विश्वमूतते नमः कटिम्‌ ॥ & कंदुपयि नमो मेद्रमादित्याय नमः करौ । दामोद्रायेत्युद्रं वासुदेवाय च स्तनौ॥ ७ माधवायेत्युरो विष्णोः कण्ठमुत्कण्ठिने नमः। श्रीधराय मुखं केई(न्केशवायेति नारद्‌ ॥ ८ प्रं शाङ्गधरायेति भरवणौ वरदाय वै । स्वनान्ना दाङ्कचक्रासिगदाजलजपाणये ॥ शिरः सर्वात्मने बह्मन्नम इत्यभिपूजयेत्‌ ॥ ९ मस्स्यमुत्पलसंयुक्त हेमं कृत्वा तु शक्तितः। उद॑ुम्भसमायुक्तमथतः स्थापयेद्बुधः ॥ १० गुडपात्रं तिटेयुक्तं सितवखाभिवेष्टितम्‌ । राजौ जागरणं कुर्यादितिहासकथादिना ॥ ११ भ्रमातायां तु शेयं बाह्मणाय कुटुभ्बिने । सकाश्चनोत्पल देवं सोदकुम्भं मिवेद्येत्‌ ॥ १२ यथा न मुच्यसे देव सदा सर्वविभूतिभेः। तथा मासुद्धराशेषदुः खससारकदेमात्‌॥ १९ दृशावताररूपाणि प्रतिमासं करमान्मुने । दत्तात्रेयं तथा व्यासमुत्पलेन समन्वितम्‌ ॥ दृयादेवं समा यावत्पाषण्डानभिव्ज॑येत्‌ ॥ १४ समाप्यैवं यथाशक्त्या द्वादश द्रादश्लीः पुनः 1 संवत्सरान्ते टवणपर्वतेन समन्विताम्‌ ॥ शय्यां दयान्मुनिभर्ठ गुरवे धेनुसंयुताम्‌ ॥ ` १५ रामं च शक्तिमान्दद्याल्शतरं वा भवनाग्वितम्‌। गुरु संपूज्य विधिवद्रख्रालंकारभूषणैः ॥१६ अन्यानपि यथाङक्त्या भोजयित्वा द्विजोत्तमान्‌ । तपयेद्रख्रगोदाने रत्नौघधनसं चयैः ॥ अल्पवित्तो यथाशक्त्या स्तोकं स्तोक समाचरेत्‌ ॥ १७ श्चाप्यतीव निःस्वः स्याद्ध॒क्तिमान्माधवं पति । पुष्पार्चनािधानेन स कु्याद्रत्सरद्रयम्‌॥१८ अकेन विधिना यस्तु षिभूतिद्रादश्ीवतम्‌। कु यात्पापविनिभूंक्तः पितृणां तारयेच्छतम्‌॥ १९ जन्मनां शतसा न शोकफल भाग्भवेत्‌ । न च व्याधि्भवेत्तस्य न दारिद्यं न बन्धनम्‌ वैष्णवो वाऽथ दौवो वा मवेजन्मनि जन्मनि ॥ २० पात्रद्युमसहस्राणां शतमष्टोत्तरं भवेत्‌ । तावत्स्वर्गे वसेद्धह्मन्भूपतिश्च पुनर्भवेत्‌ ॥ २१ इति श्रीमात्स्ये महापुराणे विष्णुवतं नाम नवनवतितमोऽध्यायः )। ९ ९ ॥ आदेतः श्टोकानां समस्स्यङ्ाः ॥ ४५७० ॥ [म भय शततमोऽध्यायः । नन्दिकिश्वर उवाच-- पुरा रथतरे कल्पे राजाऽऽसीदयुष्पवाहनः। नाघ्ना लोकेषु विख्यातस्तेजसा सूर्यसंनिभः॥ १ तपसा तस्य तुष्टेन चतुव॑क्ेण नारदं । कमलं काश्चनं दत्तं यथाकामगमं मुने ॥ र छोकैः समस्तैनगरवांसेभिः सहितो च्रृपः । द्वीपानि सुरलोकं च यथेष्ट व्यचरत्तदा ॥ ३ 1 १ ग. च. तु साफल्यं मधुसृदन । न°) २ घ. ध्य साविष्यष्टडातं जपत्‌ । पू । ३ ग. ङ, धनदाय । ध. भनदत्य। ग्ग च. ररसातराव्‌।.५ ग, रत्रय?। ६ घ. "वस एवं फः। ---------------~--__-~--~~-~~~~ ~~~. ` " "य जत = क भनिप किनि "वेकि त [ १८० अध्यायः | मत्स्यपुराणम्‌ \ + ३ र कल्पादौ सप्तमं द्वीपं तस्य पुष्करबासिनः। लोके च पूजितं यस्मादपुष्करद्रीपुच्यते ५ ४ ॐ देवेन बह्मणा दत्तं यानमस्य यतोऽम्बुजम्‌ \ पुष्पवाहनभित्यहुस्तस्मात्त देवदानर्वः॥ ५ नामम्बमस्यास्ति जगच्चधेऽपि बह्माश्ुजस्थस्य तपोऽदुभावात्‌ । पनी च तस्यापरतिमा मुनीन्द्र नारीसहसैरभितोऽभिनन्या ॥ नाश्ना च॑ लावण्यवती बभूव सा पार्वतीवेटतमा भवस्य १ & तस्याऽऽत्मजानामयुतं बभूव ध्मत्मिनामम्यधलुधराणाम्‌ । तदाऽऽत्मनः सर्वमवेक्ष्य राजा मुहबहुधिस्मयमाससादं ॥ सोऽभ्यागतं वीक्ष्य मुनिप्रवीर प्राचेतसं वाक्थमिव वभाषे ॥ ७ राजोवाच- , कस्माद्धिमूर्तिरमलामरमत्यंपूज्या जाता च सर्वविजितामरखन्द रीणाम्‌ । आर्या ममाल्पतपसा परितोपितेन दत्तं ममाम्बुजगृहे च मुनीन्द्र धात्रा ॥८ यस्मिन्धविश्मपि कोटिशतं दुपाणां सामात्यद्खररथोधजनावृतानाम्‌ । लो टश्यते क्र गतमम्बरमध्य इन्दुस्तारागणैरिव गतः परितः स्फरद्धिः \९ तस्माक्किमन्यजननीजठरोदद्धषेन धमादिकं क्रतमशेषफलािहेर्तुः । अगवन्मयाऽथ तनयैरथवाऽनयाऽपि भद्र यदेतदसिठं कथय प्रचेतः ¶ १० मुनिरभ्यधादथ भवान्तरितं समीक्ष्य पृथ्वीपतेः प्रसभमद्भुतहेतुवुत्तम्‌ जन्मामवत्तव तु दुग्धङुटेऽतिघोर जातस्त्वमप्यनु दिनं किल पापकारी ॥११ वपुरप्यभूत्तव पुनः पुरुषाङ्गसंपिडगंन्धिसच्च भुजमावरणं समन्तात्‌ । न च ते सुहस्च खतबन्धुजनो न तातस्त्वाहक्स्वसा न जननी च तदाऽभिश्लस्ता अभिसंगता परममीषटतमा विमुखी महीश तव योपिदियम्‌ \ अभृद्नावृष्टिरतीव रौद्रा कदाविदाहारमिमित्तमस्मिन्‌ ॥ छुत्पीडितेनाथ तदा न {विदासादितं धान्यफलामिषायम्‌ ॥ १३ अथाभिदष्ं महद्म्बुजाठ्यं सरोवरं पङ्कपरीतरोधः \ पद्यान्यथाऽऽदाय ततो बहूनि गतः पुरं वेदिङनामपेयपर्‌ ॥ १४ तन्मौस्यलामाय पुरं समस्तं श्रान्तं स्वयाऽशेषमहस्तदाऽऽसीत्‌ । शता न कथित्कमटेषु जावतः भ्रान्तो मृशं छुस्परिपीडितश्च ॥ १५ उपविषटस्वमेकस्मिन्सभार्यो मवनाङ्कणे । अथ मङ्गल शब्द =! रात्रौ महाञ्श्रतः १६ समावस्तत्र मतवान्यत्रासौ मङ्गखध्वनिः । तच्च मण्डपमन्यर्था पिष्णोर्चीऽवलोकिता १४ र [न > 96 घुम ११ वेदयाऽनङ्कवती नाम विभूतिद्वादृशी्तम्‌ । समाता मावमास र लवणाचलबयुत्तमम्‌ ॥ १८ क निवेदयन्ती गुरवे शाय्यां चोपस्करान्विताम्‌ 1 अटंक्रत्य हृषीकेशं सौधणामरपादपम्‌ ॥ १९ ग्‌. ङ. च.केनपुः।रग.ङ् च, न्त तदेव व्रः । २. श्वाः नसाम्यः 1 » ध.च लीलावति नाम कऽमत्ता पा? 1५ ग. घ. "द्‌ । समाग । ६ ग. इ. रचला | ७ ग. न्टयम्‌ । भा । < ग. (तुः । सम्यद्मया?. ९ ढ्‌. “नोऽपि ताद्नान्यो जनो न न) ग. 'नोऽपि ताददना च स्वभावो जननी च ताक { जनिमा । १० ग द. च, प्माप्य माः। ११, ड.च, शस्य द्राद्यां ्रणाचलम्‌ । नि? 1 १२ ग. ङ, पाम्‌ । तां । २३ १७८ श्रीमहपायनसुनिपरणीतं- [ १०१ अध्यायः ] तां तु हा ततस्ताभ्यामिदं च परिचिन्तितम्‌। किमेभिः कमः कार्यं वरं विष्णारलंकृतः॥२० ` इति मक्तिस्तदा जाता दंपत्योस्तु नराधिप, तत्मसङ्गगत्समभ्यच्यं केशवं टवणाचलम्‌ ॥ ~क रय्या च पुष्पभरकरः पूभिता भूश्च सर्वतः ॥ २१ अथानङ्गवती तुष्टा तयोधंनशतयम्‌ । दीयतामादिदेशाथ कल धोतङातज्रयम्‌ ॥ रर न गृहीतं ततस्ताभ्यां बहुसतत्वावलम्बनात्‌ । अनङ्कवत्या च पुनस्तयोरन्ने चतुर्वधम्‌ ॥ आनीय व्याहृतं चाच्र भुज्यत्ममिति भूपते ॥ २२ ताभ्यां तु तदपि त्यक्तं भोक्ष्यावो वै वरानने । परसङ्गादुपवासेन तवाय सुखमावयोः॥ २४ जन्मममृति पापिष्ठो कुकर्माणौ टट्ते । तत्मसङ्गात्तयोर्मध्ये धर्मलेशस्तु तेऽनघ ॥ २५ इति जागरणं ताभ्यां तत्पसङ्गाददु्ठितम्‌ । प्रभाति च तया दत्ता शय्या सलवणाचला ॥ २६ यामाश्च गुरवे भक्त्या विप्रेषु द्वादशैव तु। वस्रालकारसंयुक्ता गावश्च करकान्विताः ॥ २७ मोजनं च सुहन्मिचदीनान्धकरपणेः समम्‌ । तच लुब्धक दपित्यं पूजयित्वा विसर्जितम्‌ ॥२८ स भर्वाल्लन्धको जातः सपत्नीको सृपेभ्वरः । पुष्करप्रकरात्तस्मात्केशवस्व च पूजनात्‌॥ २९ विनष्टाशेषपापस्य तव पुष्करमन्दिरम्‌ । तस्य सत्वस्य माहात्म्यादल्पेन तपसा नृप ॥ ३० यथाकामगमं जातं लोकनाथश्चतुरमुखः । संतुष्टस्तव राजेन्द्र बह्यरूपी जनादन: ॥ ३१ साऽप्यनङ्गवत। वेश्या कामदेवस्य साप्रतम्‌ । पत्नी सपत्नी संजाता रत्याः प्रीतिरिति श्रता ॥ लोकेष्वानन्दजननी सकलामरपूजिता ॥ २२ तस्मादुत्सृज्य राजेन्द्र पुष्करं तन्महीतले । गङ्गातटं समाभित्य विभूतिदरादशीवतम्‌ ॥ कुरु राजेन्द्र निर्बाणमवश्यं समवाप्स्यसि ॥ ३३ नन्द्किश्वर उवाच- इत्युक्त्वा स मुनिबंह्यस्तत्रैवान्तरधीयत । राजा यथोक्तं च पुनरकरोत्पुष्पवाहनः ॥ ३४ इदमा चरतो बह्मन्नखण्डवतमाचरेत्‌ । यथाकथंचित्कमटेद्रादश द्राद्हीर्युने ॥ ३५ कव्याः शक्तितो देया विपभ्यो दक्षिणाऽनघ। न वित्तास्य कुर्वीत भक्त्या तुष्यति केशवः इति कलुषविदारणं जनानामपि पठतीह शणो ति चाथ भक्त्या । मतिमपि च ददाति देवलोके वसति स कीरिकातानि वत्सराणाम्‌ ॥ ३७ इति श्रीमात्स्ये महापुराणे नन्दिनारदसंवादे विभूतिद्रादशीवतं नाम शततमोऽध्यायः ।॥ १०० ॥ आदितः श्टोकानां समष्ट्यङ्ाः ॥ ४ ६०७॥। अथेकाधिकरशततमोऽध्यायः । जोम भोदि नन्दिकेश्वर उवाच-- अथातः संप्रवक्ष्यामि बतषषठीमनुत्तमाम्‌। रुदेणगमिहितां दिव्यां महापातकनाशनम्‌ ॥ १ नक्तमब्दं चरित्वा तु गवा सार्धं कुटुम्बिने । हैमं चक्र जिगुलं च दद्याद्विप्राय वाससी ॥ र शिबरूपस्ततोऽस्माभिः शिवलोके स मोदते । एतहेवचत नाम महापातकनाशनम्‌ ॥ ३ 9 ग. ह. मं ग्रादाष्टोक। २ ग. शशी मुने कर्तव्या शर! ष्‌, श्वी सुभे । कतेव्या श} ३ ग, मन्नं च०। ~. ५ क ति ~ ~ = [ १०१ अध्यायः |] मत्स्यपुराणम्‌ । १७९ यस्त्वेकभक्तेन समां शिवं हेमवृषान्वितम । धेय तिलमयीं दद्यात्स पदं याति शांकरम्‌ ॥ एतद्ुद्रवतं नाम पापशोकाविनाशनम्‌ ॥ ४ यस्तु नीलोत्पलं हेमं शकंरापारसंयुतम्‌। एकान्तरितनक्ताश्ी समान्ते वृषसंयुतम्‌ ५ स वैष्णवं पद्‌ याति लीटात्रतामिदं स्मृतम्‌ ॥ ५ आषाढादिचतुर्मासमभ्यङ्ग वर्जयेन्नरः । भोजनोपस्करं दद्यात्स याति भवनं हरेः ॥ जने प्रीतिकरं नृणां परीतितमिहोच्यते ॥ ६ वर्जयिता मधौ यस्तु दधिक्षीरघुतेक्षवम्‌ । दद्याद्रखाणि स्ष्माणि रसपाचैश्च संयुतम्‌ ॥ संपृज्य विप्रमिथुनं गोरी मे प्रीयतामिति । एतद्रौरीवतं नाम मवानीलोकदायक्म्‌ < पुष्यादौ यखयोदश्यां कत्वा नक्तं मधौ पुनः\ अज्ञोकं काञ्चनं दयाविश्वुयुक्तं दशाङ्गलम्‌ ५५ विप्राय वसखसयुक्त प्र्युञ्नः प्रीयतामिति, कल्पं विष्णुपदे स्थित्वा विशोकः स्यात्पुनर्नरः ॥ एतत्कामबतं नाम सदा शोकविनाशनम्‌ ॥ ॥ १० आषाढादिवतं यस्तु वर्जयेन्न खक तनम्‌ । वातीकं च चतुरम्मसं मधुसर्पिधटान्वितम्‌ ॥ २१ कामिक्यां तरवस बाद्यणाय निवेदयेत । स रुद्रलोकमापरोति शिववबतमिदं स्मृतम्‌ ॥ १२ वर्जये्यस्तु पुष्पाणि हेमन्तरिरिरावृत्‌ 1 ुष्पन्नयं च फाल्गुन्यां कूत्वा शक्त्या च काञ्चनम्‌ ॥ दृद्याद्िकालवेलायां प्रीयेतां ज्ञिवकेरावौ । द्वा परं पदं याति सौम्यवतमिदं स्पृतम्‌ ॥ १४ फाल्गुन्यादितुतीयायां लवणं यस्तु वर्जयेत्‌ । समांते शायनं दयाद्रहं चोपस्करान्वितम्‌ १५ संपूज्य विप्रमिथुनं भवानी प्रीयतामिति। गौरीलोके वसेत्कल्पं सौ भाग्यवतसमुच्यते ॥ १६ सेध्यामौने ततः करत्वा समान्ते घ्रतकुम्भकम्‌ । वखरयुगमं तिलान्वण्टां बाह्मणाय निवेदयेत्‌ ५ सारस्वतं पदं याति पुनरावृत्तिदुलं भम्‌ । एतत्वारस्वतं नाम रूपविद्याप्रदायकम्‌ ॥ १८ टक्ष्मीमम्यच्यं पश्चम्यामुपवासी भवेन्नरः । समान्ते हेमकमलं दद्याद्धेनुसमन्वितम्‌ ॥ १९ स वैष्णवं पदं याति छक्मीवाखन्मजन्मनि \ एतत्सपद्‌चतं नाम सदा पापविनाशनम्‌ ५ २० कृत्वोपटेपनं शंभोरय्रतः केश्टावस्य च ! यावदब्दं पुनर्दयाद्धेनुं जलटघटान्विताम्‌ # २१ जन्मायुतं स राजा स्यात्ततः शिवपुरं बजेत्‌। एतदायुव्र॑तं नाम सर्वकामप्रदायकम्‌ २२ अश्वत्थं मास्करं गङ्खनं प्रणम्यक वाग्यतः एकभक्तं नरः क्यादब्दमेकं विमत्सरः ॥ रद तान्ते विप्रमिथुनं पूज्यं धेनु यान्वितम । वृक्षं हिरण्मयं दुद्यात्सोऽश्वमेधफलं लमेत्‌ # एतत्कीर्तिवते नाम भूतिकीर्तिरफलप्रदम्‌ । २४ घुतेन श्नपनं कु्याच्छंमोर्वा केशवस्य च । अक्षताभिः सुपुष्पाभिः कृत्वा गोमयमण्डलठम्‌॥ २५ तिलघेनुसमोपेतं समान्ते हेमपङ्कजम्‌ । चद्धमषटाङ्गलं दद्याच्छिवलोके महीयते ¶ सामगाय ततश्रेतत्सएमवतमिहोच्यते ॥ 2२६ नवम्यामेकमक्तं तु कृत्वा कन्याश्च शक्तितः । मोजयित्वाऽऽसने दयाद्धेमकञञुकवाससी ५ हेमं सिह च विभाय द्वा शिवपदं ब्रजेत्‌ \ जन्माबुदं सुरूपः स्याच्छञ्चभिश्वापराजितः ॥ एतदहीरवतं नाम नारीणां च सुखप्रदम्‌ २८ न कक १. रः। भाजः + २ ग' (लयुग्मं च अ०। ३ म्‌, नपि: समन्विः । घ, नपिर्गुणान्धि+ * ध, च. नहा आरा ५ क. "मान्ते कः । ६ ग. लक्ष्मीः स्याजञन्मजः । १८० भीमहेपायनमुनिप्रणीर्त- [ १०१ अध्यायः ] यावत्समा भवेद्यस्तु पश्चद्र्यां पयोधतः। समान्ते भाद्धक्ृदयात्पञ्च गास्तु पयस्विनीः ॥२९ वासांसि च पिशङ्गामि नलङ्कम्भयुतानि च। स यातित कल्पान्ते राजराजः स्याप्पित्रवतमिदं स्मतम्‌ ॥ ३० सेवादिचतुरो मासाअलं दृद्यादयाचितम्‌। वतान्ते मणिक दयादन्नवखसमन्वितम्‌ ॥ ३१ तिलपा्ं हिरण्यं च बह्मलोके महीयते । कल्पान्ते मूपातिननमानन्दव्रतमुच्यते ॥ ३२ पथ्चा्तेन कषपनं कृत्वा संवत्सरं विभोः । वत्सरान्ते पुनदंयाद्धनुं पश्चाभरंतेन हि ॥ ३३ विव्राय दद्यच्छङ्कचसपदं याति शाकरम्‌। राजा भवति कल्पान्ते धृतिवतमिदं स्तम्‌ ॥ वज पित्वा पुमान्मसमब्दान्ते गोप्रदो मयेत्‌। तद्रद्धेममृगं ददयात्सोऽश्वमेधफलं लभेत्‌ ॥ अ्हिसाव्रतमित्युक्तं कल्पान्ते मूपतिरभवेत्‌ ॥ ३५ मायभास्युषसि स्नानं करत्वा दांपत्यमर्चयेत्‌। मोज वित्वा यथाराक्त्या माल्यवस्रविभूषणः ॥ मूयंलोके वसेत्कल्पं सूर्यवतमिदै स्परतम्‌ ॥ ॥ ३६ आषाढादि चतुर्मासिं प्रातःघ्नायी भवेन्नरः । विप्रेषु भोजनं दद्यात्कार्तिस्यां गोप्रदो मवेत्‌ ॥ स वैष्णवं पदं याति विष्णुवतमिदं शुभम्‌ ॥ ३७ अयनाद्यनं यावद्ृजंयेतपुष्पसर्पिषी । तदन्ते रष्यदामानि घृतयेन्वा सहैव तु ॥ ३८ दृत्वा रिवप्दं गच्छेद्विभाय पूतपायसम्‌। एतच्छीलवतं नाम शीलारोग्यफलपद्म्‌ ॥ ३९ बल्नयुर्म च विप्राय तेजस्वी स भवेदिह । रुद्रोकमवाप्रोति दी पिवताभिदं स्म्रतम्‌ ॥ ४१ कातिक्यादितृतीयायां मार्य गोग्रूचयावकम्‌। नक्तं चरेदब्दमेकमष्द्ान्ते गोषद भवेत्‌ ॥ ४२ गोरीलोके वसेत्कल्पं ततो राजां भवेदिह । एतद्ुद्रवतं नाम सदा कल्याणकारकम्‌ ॥ ४३ वर्जयेैजमासे च यश्च गन्धामुटेपनम्‌ । शक्ति गन्ध मृतां दत्वा विधाय सितवाससी ५ वारुणं पदृमा्नोति हढवतामिदं स्मरतम्‌॥ ४४ वैशाखे पुष्पलवणं वजोवित्वाऽथ गोपव्‌ः। भत्वा विष्णुपदे कल्पं स्थित्वा राजा भवेषहि ॥ एतत्कान्तिवतं नाम कान्तिकीतिफलभदम्‌। ~ ४५ बह्माण्डं काञ्चनं कृत्वा विठराशिसमन्वितम्‌। =यष्ं तिलप्रदो भूत्वा वद्धि सतर्यं सद्रिजम्‌ पूज्य विप्रदापत्यं माल्यवखरविभूपणेः। शक्तितलिपलादर्वं विश्वात्मा प्रीयतामिति ॥ ‰७ पुण्ये ऽहि दद्यात्स परं बह्म यात्यपुनभंवम्‌। एतद्रह्मवतं नाम निर्वाणपद्द्ायकम्‌ ॥ ५४८ ४२, यहं पयोवते स्थिता काश्चनं कत्पपाद्पम्‌। पलादर्ध्व यथाशक्त्या तण्डुलेस्तूपसंयुतम्‌ ५ पृत्वा बह्मपदं याति कल्पवतमिदं स्मरतम्‌ ॥ ५.१. मासोपवासी यो दयाद्धेनुं विधाय शोभनाम्‌) स वेष्णवं पदं याति मीमवतमिदं स्म्ुतम्‌ ॥ दयाद्विंशत्पलाददूरध्व महौ क्त्वा ठ काश्वनीम्‌। दिनं पयोबतस्तिठेद्ुद्रलोके महीयते ५ धरावतमिदं प्रोक्तं सप्तकरपदाताद्ुगस्‌ ॥ ५२ ~ वअ ^ ०. रर ~ प १ ध. व्रती । स०।२ग, तृतताम्‌ । वि ।३ग. विप्रेभ्यो । जब प्पमन्नानि । घ. प्पभृन्नादि धु" । ध =) ५. इ, समास्ते । वैष्णवं लोकं पितृणां तारयेच्छतम्‌ ॥ , | [१०१ अध्यायः | मत्स्यपुराण । १६१ माषे मासेऽथवा चैते गुडधेनुप्रदो मवेत्‌ । गुडवतस्तुतीयायां गौरीलोके महीयते ५ महावतामिदं नाम परमानन्दकारकम्‌ ॥ ५५६ पक्षोपवासी यो ददयाद्िप्राय कपिलिद्रयम्‌ । बह्मटोकमवापरोति देवासुरसुपजितम्‌ ५ कल्पान्ते राजराजः स्यात्ममावता्िद स्पृतम्‌ ॥ ११४ वत्सरं त्वेकभक्ताशी समक्ष्यजठकुग्मदः। शिवलोके वरेत्कल्पं प्रापिवतमिदं स्थतम्‌ ॥ ५५ नक्ता चाष्टमीषु स्याद्रत्सरान्ते च धेनुदः । पौरद्रं पुरं याति सुगतिवतमुच्यते ॥ ५६ विप्रायेन्धनदो यस्तु वषांदिचतुरस््व॒तून्‌ । परतधेनुप्रदोऽन्ते च स परं बह्म गच्छति ध वेभ्वानरवतं नाम सर्वपापविनाशनम्‌ \ ५७ एकादश्यां च नक्ताशी यश्चक्रं विनिवेदयेत्‌ । समान्ते षैष्णवं हैमं स विष्णोः पद्माप्ुयात्‌ ॥ एतक्करृष्णवतं नाम कल्पान्ते राज्यभाग्भवेत्‌ ॥ ५८ पायसाशी समान्ते तु दयाद्धिपाय गोयुगम्‌ । लक्ष्मीलोकमवाप्रोति हयेतहेवी वतं स्मृतम्‌ ॥ ५९ सप्तम्यां नक्त भुग्दयात्समान्ते गां पयस्विनीम्‌ । सूयलोकमवाप्रोति भालुवतभिदं स्मृतम्‌ ॥ चतुर्थ्या नक्तभुग्दयादन्द्ान्ते हेमवारणम्‌। बते वैनायकं नाम शिवलोकफठप्रदम्‌ ॥ ६१ महाफलानि यस्त्यक्त्वा चतुर्मासं द्विजातये । हैमानि काति दयाद्र युगेन समन्वितम्‌ ॥ एतत्फलवबतं नाम दिष्णुलोकफलट प्रदम्‌ ॥ ६२ यश्चोपवासी सप्तम्यां समान्ते हैमपद्कुजम्‌ । गाश्च वै शक्तितो दद्यद्धेमान्नषटसंयुताः ॥ एतत्सौरवतं नम सूर्यटोकफलटप्रदम्‌ ॥ ६३ दवादश द्वादशीयंस्तु समाप्योपोषणेन च । गोवखरकाश्नैर्विप्रःन्पजयेच्छक्तितो नरः ॥ परमं पद्पाप्रोति रिष्णुवतमिद स्म्रृतम्‌ ॥ ६४ कार्तिक्यां च पृषोस्सर् क्रत्वा नक्तं समाचरेत्‌ । शेवं पद्मवाप्तोतिं वार्पवतमिदं स्म॒तम्‌ ॥ ६५ करच्छरान्ते गोप्रद्‌ः कुयद्धोजनं शक्तितः पदम्‌ । विप्राणां शांकरं याति प्राजापत्यमिदं बतम्‌॥ चलुर्श्यां तु नक्ताशी समान्ते गोधनपदः। रोवं पदमवाप्नोति जयघ्वकमिदं चतम्‌ ॥ & सपराचोधितो दाद्‌ घतङकुम्भ द्विजातये । घरतवतमिदं प्राहुब॑ह्यलोकफलप्रदप्‌ ॥ ६<८ आकाशश्ञायी वर्षासु पेुमन्ते पयस्विनीम्‌ । शक्रलोके वसेन्नित्यमिन्द्रवतमिदं स्म॒तम्‌॥६९ अनयिपक्तमश्नाति तृतीयायां तुयो नरः। गां द्वा शिवमभ्येति पुनरावृत्तिदुर्टभम्‌ ॥ हह चाऽऽनन्दक्रत्पुां भेयोवतमिदं स्मृतम्‌ ॥ ७० हैमं पलद्रयादूरध्वं रथमश्वयुगान्वितम्‌ । दृद्त्करतोपवासः स्यादहिवि कल्पशतं वसेत्‌ ५ कत्पान्ते राजराजः स्यादश्वव्रतमिदं स्म॒तम्‌ ॥ ७१ तद्रद्धेमरथं दद्याक्करिभ्यां संयुतं नरः । सत्यलोके वसेत्कत्पं सहस्रमथ भूपतिः \॥ भवेदुपोषितो भूत्वा करिव्रतमिर्दृं स्मृनम्‌ ॥ ७२ उपवासं परित्यज्य संमान्ते गोप्रदो भवेत्‌ । यक्षाधिपत्यम्राप्रोति युखततमिदं स्मृतम्‌ ॥ ७२ निशि करत्वा जले वासं प्रभाते गोप्रदो मवेत््‌। वारुणं लोकमाप्नोति वरुणवतमुच्यते ॥ ५७४ चान्द्रायणं च यः कुर्यद्धिमं चन्द्रं मिवेदयेत्‌ । चन्द्रवतमिदं पक्त चन्द्रलोकफलप्रदम्‌ ॥ ५५ [..7,8 १ ड, (रगणार्वितः । २ घ. %ति विष्णुत्र' । ३ ग, ध. समाप्ति । १८२ श्रीमहैपायनयुनिप्रणीरत- [ १०२ अध्यायः ] ज्येष्ठे पञ्चतपाः सायं हेमधेनुपरदो दिवम्‌ । यात्यष्टमीचतर्दश्यो रुद्रवतमिदं स्मृतम्‌ ॥ ७६ सक्रद्वितानकं कूर्यात्ततीयायां शिवालये समान्ते धेनुदो याति भवानीवतमुच्यते ॥ ५७७ मापे निरयार्दुवासाः स्यात्सप्तम्यां गोप्रदो मवेत्‌। दिवि कल्पमुषित्वेह राजा स्यात्पवनं वतम्‌ तिरा्ोपोषितो दद्यात्फाल्गुन्यां भवनं श्युमम्‌। आदित्यलोकमाप्रोति धामवतमिदं स्मृतम्‌ तिसंध्यं पूज्य दपत्यमुपवासी विभूषणैः । अन्नं गाश्च समापरोति मोक्षमिन्द्रवतादिह ॥ ८० द्त्वा सितद्वितीयायामिन्दोठंवणमाजनम्‌। समान्ते गोप्रदो याति विप्राय शिवमन्दिरम्‌ ॥ कल्पान्ते राजराजः स्यात्सोमवतमिदं स्म॑तम्‌ ॥ ८१ प्रतिपयकमक्ताङी समान्ते कपिलाप्रदः । वैश्वानरपदं याति शिंववतमिदं स्थतम्‌ ॥ <२ दृशम्यामेकभक्ताशी समान्ते द्शपेनुदः। दिशश्च काश्चर्ैर्ददयाद्रह्माण्डाधिपतिभवेत ॥ एतद्िश्ववतं नाम महापातकनाशनम्‌ ॥ ८३ यः पटच्छृणुयाद्राऽपि वतषष्ठिमनुत्तमाम्‌ । मन्वन्तरशतं सोऽपि गन्ध्धापिपतिमवेत्‌ ॥ <४ षष्ठिवतं नारद्‌ पुण्यमेतत्तवोदिते विश्वजनी्ममन्यत्‌ । भोतुं तवेच्छा तदुदीरयामि परियेषु किं वाऽकथनीयमस्ति ॥ ८५ इति श्रीमात्स्ये महापुराणे षष्टिव्रतमाहात्म्यं नामैकाथिकशचततमो ऽध्यायः ॥ १०१ ॥ आर्तः श्टोकानां समष्ट्यङ्ाः ॥ ४६९२ ॥ अथ द्यधिकरततमोऽध्यायः। नन्दिकेश्वर उवाच- ने्मल्यं मावञ्ुद्धिश्च विना न्नानं न विद्यते । तस्मान्मनोविशुद्धचर्थ स्नानमादौ विधीयते ॥ ् अनुद धृतैरुद्‌ ध्रतेवां जठेः स्नानं समाचरेत्‌ । तीर्थं च कल्पयेद्धदवान्मूलमन्त्रेण मन्ववित्‌ नमो नारायणायेति मूलमन्त्र उदाहतः ॥ २ दमपाणिस्तु विधिना आचान्तः प्रयतः श्चिः । चतुर्हस्तसमायुक्तं चतुरस्रं समन्ततः ॥ प्रकल्प्याऽऽवाहयेद्रङ्मेभिमन्तेर्वि चक्षणः ॥ ३ विष्णोः पादृपसूताऽसि वैष्णवी विष्णुदेवता । पहि नस्त्वेनसस्तस्मादाजन्ममरणान्तिकात्‌ तिच: कोस्योऽधंकोटी च तीर्थानां वायुरजवीत्‌दिषिं मुव्यन्तरिषरे च तानि ते सन्ति जाह्ववि नन्दिनीत्येव ते नाम देवेषु निनी ति च। दक्षा परथ्वी च विहगा विभ्वकायाऽपृता शिवा ॥& विद्याधरी सुप्रशान्ता तथा विश्वप्रसादिनी । क्षेमा च जाहवी चैव शान्ता शान्तिप्रदायिनी एतानि पुण्यनामानि ञानकाले प्रकीर्तयेत्‌ । भवेत्संनिहिता तच्र गङ्गा चिपथगामिनी ॥ ८ सप्तवाराभिजपेन करसंपुटयोजितः । मूर्धि कुर्याजलं मूयिवतुष्पश्चसप्तकम्‌ ॥ ल्लानं कुर्यौन्मृदा तद्दामन्व्य तु विधानतः ॥ ९ अश्वक्रान्ते रथक्रान्ते विष्णुकान्ते वसुंधरे । गत्तिके हर मे पापं यन्मया दुष्कृतं कृतम्‌ ॥ १० १ग. घ॒ समाप्ते । २ग. दुभम्‌ । 3ग.घ. समाप्ते । ४ ग. रिखिव्र०। ५ ग, पपि षष्ठित्रतमनृत्तमम्‌ । म । ६ ग. गठृच्यते" । शनो" । ० फ, ल, त्राहि । < ड, हि मामेन०। ५ क, ख. ध, `वि भूम्यन्तः । १० ग. इ, भेजितम्‌ ! मू" । < ५० [ १०२ अध्यायः ] मत्स्यपुराणम्‌ ! १ $ उद्धृतासि वराहेण कृष्णेन शतबाहुना । मृत्तिके बह्यदत्ताऽसि काहयपेनाभिमन्निता ॥ आरुह्य मम गाच्राणि सर्वं पापं प्रचोदय ॥ ११ गर्तिके देहि भः पुं त्वयि सर्व प्रतिष्ठितम्‌ । नमस्ते सर्वलोकानां प्रभवारणि सुव्रते ॥ १२ एवं घ्रात्वा ततः पश्चादाचम्य च बिधानतः। उत्थाय वाससी शङ्के छदे तु परिधाय वै॥ ततस्तु तर्पणं कुर्याञ्चेलोक्याप्यायनाय वे ॥ | १२ देवा यक्षास्तथा नागा गन्धर्वाप्सरसोऽसुरः। करूराः सर्पाः सुपर्णाश्च तरवो जम्बुकाः खगाः वाय्वाधारा जलाधारास्तथैवाऽऽकाङागामिनः। निराधाराश्च ये जीवा ये तु ध्मरतास्तथा॥ तेषामाप्यायनायैतहीयते सलिलं मया । कृतोपवीती देवेभ्यो निवीती च भवेत्ततः ॥ १६ मनुष्यां स्तर्पयेद्ध क्त्या बह्मपुतराचषींस्तथा । सनकश्च सनन्दश्च तृतीयश्च सनातनः ॥ १७ कपिलश्चासुरिश्वैव वोटुः पञ्चशिखस्तथा । सर्वे ते तुषिमायान्तु मदत्तेनाम्बुना सद्‌ा ॥१८ मरीविमञ्यङ्धिरसं पुलस्त्यं पुलहं कतुम्‌ । प्रचेतसं वसिष्ठं च मूगं नारदमेव च ॥ देव बह्मकरषीन्सर्वास्तपयेदक्षतोदकेः ॥ १९ अपसव्यं ततः कृत्वा सव्यं जौन्वाच्व भूतले । अधिष्वात्तास्तथा सौम्या हविष्मन्तस्तथो- । ष्मपाः ॥ २० सुकालिनो ब्िषदस्तथाऽन्ये बाऽऽज्यपाः पुनः । संतप्य; पितरो भक्त्या पुट | चन्दनैः ॥ २१ यमाय धर्मराजाय मृत्यवे चान्तकाय च। वैवस्वताय कालाय सवभृतक्षयायच २२ ओदुम्बराय दश्चाय नीलाय परमेष्ठिने । वृकोदराय चित्राय चित्रगुप्ताय वे नमः ॥ दर्भपाणिस्तु विधिना पितृन्स॑तपंयेदूबुधः ॥ २३ पिघ्रादीन्नामगोतेण तथा मातामहानपि । संतप्यं विधिना मक्त्या इमं मन्त्रमुदीरयेत्‌ ५ येऽबान्धवा बान्धवा वा येऽन्यजन्मनि बान्धवाः। ते तु्िमखिलां यान्तु यश्चास्मत्तोऽ- भिवोज्छति ॥ २५ ततश्चाऽऽचम्य विधिवदालिखेत्पद्ममय्रतः। अक्षताभिः; सपुष्पाभिः सजलारुणचरन्दनम्‌ ॥ अर्ध्य दृद्यात्रयत्नेन सूर्यनामानि कीर्तयेत ॥ २६ नमस्ते विष्णुरूपाय नमो विष्णुञुखाय वे । सहस्रररमये नित्यं नमस्ते सर्वतेजसे ॥ २५ नमस्ते किव सर्वेश नमस्ते सर्ववत्सल । जगत्स्वा मिन्नमस्तेऽस्तु दिव्यचन्दनभूषित ॥ २८ पद्मासन नमस्तेऽस्तु कुण्डलाङ्गद भूषित । नमस्ते सर्वलोकेशा जर्भत्सवं विबोधसे ॥ २९ सुकृतं दुष्कृतं चेव सर्वं पश्यसि संवग) सत्यदेव नमस्तेऽस्तु भरसीद्‌ मम मास्कर ॥ ३० -----------~-----------~-न # इत आरभ्य प्रतिष्टितमित्यन्तम्रन्थः ख. ग. पुस्कयेनारिति । १. मे) २८. श्राः । सपौः सुपर्णास्तुरगोः पश्वो ज\ ३ ग ङ. शगाः। विद्याधण जल्करास्त 1 ४ क. जीवाः पपे धरता ये, तेः। ५ ड. च.जानु च मू" । ६ ड, वाञ्छितम्‌ । तत॥ ७ ग. न्दनैः। भ ८ग. “तसुं त्िबोध्यमे 1 ड. गलसुपतं निबोध्यते । ९ ग, सवशः । १८४ भीमहेपायनयुनिप्रणीरत- [ १०३ अध्यायः ] पद्वाकर नमरतेऽस्तु प्रभाकर नमोऽस्तु ते। एवं सूरय नमर््त्य चिः करंतलाऽथ पक्षिणम्‌ ॥ ज दिजं गां काशचनं स्यृष्टा ततो पिष्णुगहं वजेत्‌ ॥ २१ इति श्रीमात्त्ये महापुगणे ल्ञानत्रिधिनाम पिकश्चततमोऽध्यायः ॥ १० २॥ आदितः श्छोकानां सजष्ट्यद्ाः ॥ ४५२३ ॥ क अथ त्यधिकरततमोश्य्याप; | नन्दिकेश्वर उवाच-- अतः परं प्रवक्ष्यामि प्रयागस्योपवर्णनम्‌ ! माकंण्डेयेन कथितं यत्पुरा पाण्डुसूनवे ॥ १ भारते तु यदा वृत्ते प्रा्राग्ये पथाुते। एतस्मिन्नन्तरे राजा कुन्तीपुत्रो युधिष्ठिरः ॥ २ भ्रातरृशञोकन संतपश्चिम्तयन्स पुनः पुनः। जआसीत्सुयोधनो राजा एकादुङ्मूषपतिः ॥ ३ अस्मान्व॑ताप्य षडुक्ञः सर्वँ ते निधनं गताः। वासुदेवं समाभित्य पश्च शोपास्तु पाण्डवाः कत्वा भ्पीप्म च क्रोणं च कर्णं सैव महादम्‌ । दुर्योधन च राजानं पुचभ्रातुसमन्वितम्‌॥५ राजानो निहताः स्वे ये चान्य शूरमानिनः धि नो राज्येन मोर्िन्द्‌ कि मोगर्यङ्ितेन वा॥ पिऊष्टमिति संचित्य राजावरैकुव्यमागतः। मिध्रिचेे मिरत्सादः भिवित्तिष्ठत्यधोयुखः+७ लन्धसं्ञा यदा राजा चिन्तयन्स पुनः पुनः । कतसे विनियोगो पा नियमं तीर्थमेव च वनाहं ली घमा महापातक्षिकिलिषात्‌। चच स्थिवा नसे याति विष्णुटोकमपुत्त. ¦ मम्‌ ॥ ९ रूथ प्रच्छामि वै क्ष्णं येनेदं कारितोऽस्म्यहम्‌। दतरा कथं पृच्छे पस्य पुशतं हतम्‌॥ + व्यासं कथमहं पच्छ यस्य गोधक्षयः करतः । एवं वैुष्यमापन्नो धर्मराजो युधिष्ठिरः ॥ रुदन्ति पाण्डवाः सरवे भ्रातुशोकपारिप्सुताः ॥ ११ ये दत्र महात्मानः समेताः पाण्डवाः स्ताः । छन्ती च दौपदी येव ये च तत्र समागताः ॥ भूमी निपतिताः सर्वँ रुदन्तस्तु समन्ततः ॥ १२ वाराणस्यां माकंण्डयस्तेन ज्ञातो युधिधिरः। यथा व्कभ्यमापश्नो रुदमानस्तु दुःखितः ॥ १२ अचिरेणेव कालेन मार्कण्डेयो महातपाः । समापो हास्तिनपुरं राजद्वारे ह्यतिषत ॥ १४ दारपालोऽपे त दश्चा राज्ञः कथितवन्दुतम्‌ । वां द्ृह्ुकामो मार्कण्डो द्वारि तिष्ठत्यसौ मुनिः स्वरितो धर्मपुचरस्तु द्वारमागादतः परम्‌ ॥ १५ युधिष्ठिर उवाच- स्वागतं तं महाभाग स्वागतं ते महान । अय्य मे सफलं जन्म अय मे तारितं लम्‌ ॥ अद्य मे पितरस्तु्टास्त्वायि दृष्टे महामुने । अद्याहं पूतदेहोऽस्मि यस्वया सह दशनम्‌ ॥१५ नन्दिकेश्वर उवाच- सिंहासने समास्थाप्य पादृक्लौचार्चनािभिः। युधिष्ठिरो महात्मा वै ---- 7 शव पदराचार्चनादिभिः। ुषिषठिरो महातमा वै प्रूनयामास तं निम्‌ * एतच्छलोकस्थानेभयं पाठो ग. ड, च. पुस्तकेषु-कथं भीष्मश्च कर्णश्च द्रोणश्चेव महाबखः । दुर्योधनश्च राजाऽसौ पूत्रभ्ाखमन्वित इति । + एतदर्धं न वियते क, ख. घ. पुस्तकेषु । >+ अत्र षरस्मपदाभाव आर्षः । १६. ने । वृत्तेतु भारते वद्धेप्रा०) रकग ेदमानस्तु । क [ १०४ अध्या्ः ] मत्स्यपुराणम्‌ । १८५ ततः स तुटो मण्डः पूजितश्चाऽऽह तं सपम्‌ । आख्याहि त्वरितं राजन्किमर्थं रुदितं त्वया॥ केन वा विङ्कवीभूतः का बाधा ते किमपरियम्‌ ॥ १९ युधिषिर उवाच- अस्माकं वैव यदवत्तं राज्यस्यार्थे महामुने । एतत्सर्वं षिदित्वा तु चिन्तावज्ञमुपागतः॥।२० माकंण्डेय उवाच- गणु राजन्महाबाहो क्षत्रधर्मव्यवस्थितम्‌ । नैव हृष्टं रणे पापं युध्यमानस्य धीमतः॥२९१ किं पुना राजधर्मेण क्षत्रियस्य विहोषतः । तदेव हृद्यं करत्वा तस्मात्पापं न चिन्तयेत्‌ ॥ ततो युपिष्ठिरो राजा प्रणस्य शिरसा मुनिम्‌ । पप्रच्छ विनयोपेतः सर्वपातकनाङ्ञनम्‌॥\२३ युधिष्टिर उवाच- पृच्छामि तवां महाप्राज्ञ नियं चैलोक्यदिनम्‌। कथय त्वं समासेन येन मुच्येत किल्बिषात्‌ मार्कण्डेय उवाच- शुणु राजन्महाबाहो सर्वपातकनाशनम्‌ । प्रयागगमनं ष्ठं नराणां पुण्यकर्मणां ॥ २५ इति श्रीमास्स्ये महपुराणे प्रयागमाहात्म्ये ज्यधिकशततमोऽध्यायः॥ १०३ ॥ आदितः श्छोकानां समष्ट्यङ्गः \। ४५७४८ ॥ अथ चतुरधिकञ्चततमो ऽध्यायः । युधिष्ठिर उवाच- भगवञ्छोतुमिच्छामि पुरा कल्पे यथास्थितम्‌ । बह्मणा देवमुख्येन यथावत्कथितं मुने ॥ १ कथं प्रयागे गमनं नराणां ततन कीहश्ाम्‌ । मृतामां का गतिस्तत्र पातानां तच किं फलम्‌ ॥र ये वसन्ति प्रयागे तु बूहि तेषां च किं फलम्‌ । एतन्मे सर्वमाख्याहि परं कौतूहलं हिमे ॥ मार्कण्डेय उवाच- । कथयिष्यामि ते वत्स यच्छरषठं तन्न यत्फलम्‌ । पुरा हि सवेविप्राणां कथ्यमानं मया श्रुतम्‌ ४ आ प्रयागप्रतिष्ठानादा पुराद्राखकेहदात्‌ । कम्बलाश्वतरो नागौ नागश्च बहुमूलकः ॥ एतत्मजापतेः क्षेत्रं चिषु लोकेषु विश्रुतम्‌ ॥ ५ तच्र घ्लात्वा दिवं यान्ति ये भ्रतास्तेऽपुनमंवाः । ततो बह्यादयो देवा रक्षां कुवन्ति संगताः ॥६& अन्ये च बहवस्तीर्थाः# सवंपापहराः शुभा । न शक्याः कथितुं राजन्वहुवषंडशतेरपि ॥ संक्षेपेण प्रवक्ष्यामि प्रयागस्य तु कीतेनम्‌ ॥ ७ षर्िर्धनुःसहस्राणि यानि रक्षन्ति जाह्नवीम्‌ । यमुनां रक्षति सदा सविता सप्तवाहनः १८ # अत्र पूंस्तवमाेम्‌ । १ ग, ड, च. श्रा भाग यन्मां पृच्छसि भारत । एवं सांख्यं च योगंच तीर्थं चव युधिष्टिर ॥ क पुन्ह्णा पुण्यं किते हि पुरा विभो। प्रः । रग, “म्‌ । फलं प्रयागगमने न ३ ड. च. यागः । र ड, क्षितम्‌ । ५ ग, ट. च. यथेष्टे यच्च तत्क । ६ ग. इ.च. रा वऋषीणांविः। ग. इ.च, तत्र ।<ग. ह | 9 1 २४ २, १८६ भ्रीमहूपायनमुनिप्रणीत- [ १०९ अध्यायः [| प्रयागं तु विरेषेण सदा रक्षति वासवः । मण्डलं रक्षति दहरिदैव्तेः सह संगतः ॥ ९ तं वटं रक्षति सदां श्ूलपाणिर्महेश्वरः । स्थानं रक्षन्ति वै देवाः सवंपापहरं शुभम्‌ १० अधर्मेणाऽध्वरतो लोको नैव गच्छति तत्पदम्‌ । स्वल्यमल्पतरं पापं यदा ते स्यान्नराधिप ॥ प्रयागं स्मरमाणस्य सर्वमायाति संक्षयम्‌ ॥ ११ द्शंनात्तस्य तीर्थस्य नामसंकीर्तनादपि । मृत्तिकालम्भनाद्वाऽपि नरः पापात्ममुच्यते॥१२ पश्च ङुण्डानि राजेन्द्र तेषां मध्ये तु जाह्नवी । प्रयागस्य प्रवेशे तु पापं नयति तत्क्षणात्‌ याजनानां सहस्रेषु गङ्गायाः स्मरणान्नरः । अपि दुष्कृतकर्मा तु लमते परमां गतिम्‌ ॥१४ कतेनान्धुच्यते पापादृहष्रवा भद्राणि पश्यति । अवगाह्य च पीत्वा तु पुनात्यासप्तमं कुलम्‌॥ सत्यवादी जितक्र।धो द्यदिसायां व्यवस्थितः धर्मानुसारी तत्वज्ञो गोबाह्मणहिते रतः॥१६ गङ्कायमुनयोमध्ये स्नातो मुच्येत किल्विपात्‌ । मनसा चिन्तयन्कामानवाप्नोति सुपुष्कलान्‌ ततो गत्वा प्रयागं तु सर्वदेवांभिरक्षितम्‌। बह्मचारी वसेन्मासं पितृन्देवांश्च तप॑येत्‌ ॥ ईण्सितभते कामान्यच यच्ाभिजायते ॥ १८ तपनस्य सुता देवी चिषु लोकेषु विश्रुता । समागता महाभागा यमुना तत्र निम्नगा ॥ तत्र संनिहितो नित्यं साक्षाहेवो महेश्वरः ॥ १९ दृष्प्राप्वं मानुषैः पुण्यं प्रयागं तु युधिष्ठिर 1 देवदानवगन्धर्वा कषयः सिद्धचारणाः ॥ तदुपस्पृश्य राजेन्द्र स्वर्गलोकमुपासते ॥ २० इति श्रीमात्स्ये महापुराणे प्रयागमाहासम्ये चतुरामिकशततमोऽध्यायः ॥ १०५ ॥ आदितः श्टोकानां समष्स्यङ्काः ॥ ४७६८ ॥ 1 अथ पए्वाधिकश्चततमोऽध्यासः। माकन भजनम माकण्डेय उवाच- शुणु राजन्प्रयागस्य माहार्म्यं पुनरेव तु । यच्छरत्वा सर्वपापेभ्यो मुच्यते नात संशयः ॥ १ आतानां हि दरिद्राणां निशितम्यवसायिनाम्‌। स्थानमुक्तं प्रयाम तु नाऽऽख्येयं तु कदाचन॥ व्याधितो यदिवा दीनो वृद्धो वाऽपि भवेन्नरः । गङ्गायगुनयोर्मध्ये यस्तु पराणान्परित्यजेत्‌ दीत्तकाओ्चनव्णामेर्विमानेः सूर्यसंनिभैः । गन्धर्वाप्सरसां मध्ये स्वभे कीडति मानवः ॥ इप्सितांछभते कामान्वदन्ति कषियुंगवाः ॥ ४ सर्वरललमयेष्टिव्येननाध्वजसमाकुकैः । वराङ्गनासमाकीभर्मोदिते ञ्चभलक्षणैः ॥ ५ गीतवाश्चविनि्पिः प्रसुप्तः प्रतिषुध्यते । यावन्न स्मरते जन्म तावत्स्वर्भे महीयते ॥ ६ ततः स्वगात्परिभ्रटः क्षीणकमां दिवश्वयुतः । हिरण्यरत्नसप्ण समरद्धे जायते कुले ॥ तदेव स्मरते तीर्थं स्मरणात्तच गच्छति ॥ ७ देशस्थो यदि वाऽरण्ये विदेशस्थोऽथवा गृहे । प्रयागं स्मरमाणोऽपि यस्तु प्राणान्परित्यजेत्‌ बह्मलोकमवाप्राति वदन्ति कपिपुंगवाः ॥ ८ सवकामफला वक्षा मही यत्र हिरण्मयी । कषयो मुनयः सिद्धास्तत्र लोके स गच्छति॥९ १, खच. रिवः।> ग. ड, च, तन्नोपः?। [ १०६ अध्यायः | मत्स्यपुराणम्‌ । १८० ॐ सखीसहस्रावृते रम्ये मन्दाकिन्यास्तटे शुभे \ मोदते ऋषिभिः सार्धं सुकृतेनेह कमणा ॥ १० सिद्धचारणगन्धरवः पूज्यते दिवि देवतैः \ ततः स्वगोत्परिभरष्टो जम्बद्रीपपतिभेवेत ॥ ११ [4 ततः ज्ुमानि कमणि चिन्तयानः पुन. पुनः \ सुषएवःन्वित्तसंपन्लो मवतीह न संशयः; १२ कर्मणा मनसा वाचां धर्मसत्यप्रति्ितः । गङ्गायमुनयोर्मध्ये यस्तु गां संप्रयच्छति ॥ १६३ सुवर्णमणिशुक्ताश्च यदि वा<न्यत्परिगरहम्‌ ) स्वकर पितुकायं वा देवताभ्यर्चनेऽपि वा ॥ सफलं तस्य तत्तीर्थं यथावत्पुण्यमाुयात्‌ ॥ १४ एवं तीर्थे न गृह्णीया्पुण्येप्वायतनेषु च ) निमित्तेषु च सर्वषु हयप्मत्तो भवेद्धिजः ॥ १५ कपिलां पाटलाव्णा यस्तु घेबुं प्रयच्छति । स्वणशृङ्गी सैप्यखुरां कास्यदोहां पय स्िनीम्‌ प्रयागे श्रोत्रियं सन्तं ाहपित्वा यथाविधि । ुक्काम्बरधरं शान्तं धर्मज्ञं वेदपारगम्‌ ॥ १५ सा गोस्तस्मे प्रदातव्या गङ्गायमुनसंगमे \ वासांसि च महारहाणि रत्नानि विविधानि च ॐ यावद्रोमाणि तस्या गोः सन्ति गात्रेषु सत्तम! तावद्रषैसहस्चाणि स्वर्गलोके महीयते ॥ १९ यच्नासतौ लभते जन्म सा गौस्तस्याभिजायते । न च परयति त घोरं नरकं तेन कर्मणा ॥ उत्तरान्स कुखन्प्राप्य मोदते कालमक्षयम्‌ ॥ 2० गर्वा शतसहसेभ्यो दद्यिकां पयस्विनीम्‌ । पुचान्दारांस्तथा भूत्यान्गौरेका प्रति तारयेत २१ तस्मात्सर्वेषु दानेषु गोदानं तु विशिष्यते । दुर्गमे विषमे घोरे महापातकसमभवे ॥ गौरेव रक्षां कुरुते तस्मादेया द्विजोत्तमे " २२ दति श्री मारस्ये महापुराणे प्रयागमादासम्ये पञ्चाधिकशततमो ऽध्यायः ॥ १०५ ४ आदितः श्टोकानां समष्ट्यङाः ।॥ ४५०५० ४ अग्र प्रडयिक्रततमोऽध्यपयः । युधिष्ठिर उवाच-- यथा यथा प्रयागस्य माहात्म्ये कथ्यते त्वया ! तथा तया प्रमुच्येऽहं सर्वपपेनं संशयः १ भगवन्केन विधिना गन्तव्यं धर्मे निश्वयेः । प्रयागे यो विधिः पोक्छस्तन्मे ब्रूहि महामुने २ माक॑ण्डय उवाच- कथयिष्यामि ते" राज॑स्तीर्थयाचएविधिक्रमम्‌ । आर्देण विधिनान्नेन यथाहष्टं यथाश्रुतम्‌ ४ प्रयागतीथयार्चा्थीं यः प्रयाति नरः क्रचित्‌ । बल वर्षसमाश्ठः शृणु तस्यापि यत्फलम्‌ ४ नरकं वसते घोरे गवां कष्टा हि दारुणे सलिल न च गृह्णन्ति पितरस्तस्य देहिनः ॥ ५ पस्तु पर्रास्तथा बाल।न्स्नपियत्पयेयत्तथा \ य्थौऽहत्मना तथा सर्व दाने विप्रेषु दापयेत ॥ ६ ----~- ---~----- # अत्र इ्यापेोवेति हस्वो वदितन्यः । .___----------=--------- ५ ग, सेव्यते 1 २ ग. श्चा सलभ प्रः ३ ग. ०लव० । ठ. दटकै्वेवैस्तु 1 »* ग. शान्तं । ड, सर्धं । कै च.श्रान्तं ।५ग, ०त्‌ । स्मृतं सर्वे । ६ छ. श्वय ॥ प्र ७ग. ड. च. ते वत्स तीरथ 1 < कार्थ यः) ९ ग" इ, च, क्रोधो हि दारुणः । स" 1 १० ड. यस्य पुताः स्नुषा मायौ पाधाय स्नापयेत्तः । ११ न, 'ठन्प्रयागे स्नापयेत्तः । ५२ ज, यत्रात्मानं । 2, श्या स्नानं यथा सवोन्दानं । १८८ भीमहपायनयुनिपरणीत- [ १०६९ अध्यायः देश्वर्वलोममोहाद्रा गच्छेदयानेन यो नरः। निष्फलं तस्य तत्सर्व तस्माद्यानं विवर्जयेत्‌ ॥ ७ गङ्गायमुनयोमध्ये यस्तु कन्यां प्थच्छति। आरषैगेव विवाहेन यथाविभवसंभवम्‌॥ ८ न स पश्यति तं घोरं नरकं तेन कर्मणा। उत्तरान्स रून्गत्वा मोदते काटमक्षयम्‌ ॥ पुवन्दाराश्चलमते धार्मिकानरूपसयुतानू॥ ९ तत्र दान प्रकर्तव्यं यथापिभवसंभवम्‌। तेन तीर्थफलं चैव वर्धते नात्र संशयः ॥ स्वर्गे तिष्ठति राजेन्दर यावदामूतसंपुवम्‌ ॥ १० वटमूलं समासाद्य यस्तु प्राणान्िमुश्चति। सव॑लोकानतिक्रम्य रुद्रलोकं स गच्छति ॥ ११ तत्र ते द्वादृशादित्यास्तपन्ति रुद्रसंभिताः। निद॑हम्ति जगत्सर्व वटमूलं न दह्यते ४ १२ नषटचन्द्राक्वनं यदा चैकार्णवं जगत्‌ । स्थीयते त्ते विष्णुर्यजमानः पुनः पुनः ॥ १३ देवदानवगन्धर्वा कवयः सिद्धचारणाः, सदा सेवन्ति तत्तीर्थं गङ्गायमुनसंगमम्‌ ॥ १४ ततो गच्छेत राजेन्द्र प्रयागं संस्तुवंश्च यत्‌ । येज बह्माद्यो देषां कषयः सिद्धचारणाः ॥ १५ लोकपालाश्च साध्याश्च पितरो लोकसंमताः। सनत्कुमारप्रमुखास्तथेव परमर्षयः ॥ १६ अङ्गिरःपभुखाश्रैव तथा बह्य्षयः परे। तथा नागाः सुपणांश्च सिद्धाश्च सेचराश्चये ॥ १७ सागराः सरितः दोला नागा विद्याधराश्च ये । हरिश्च भगवनास्ते परनापतिपुरःसरः ॥ १८ गङ्गायमुनयोमध्ये परथिव्या जघनं स्मृतम्‌ । प्रयागं राजङाटरूल िपषु लोकेषु विश्चतम्‌ ? ततः पुण्यतमं नास्ति चिषु लोकेषु भारत ॥ १९ भरवणात्तस्य तीथंस्य नामसंकीर्तनादपि, मृ्तिकाटम्भनाद्राऽपि नरः पापात्पमुच्यते ॥ २० तत्राभिषेकं यः ङुर्यात्संगमे शोसितवतः । तुल्यं फलमवाप्नोति राजसूयाश्वमेधयोः ॥ २१ न दैववचनात्तात न लोकवचनाच्तथा। मतिरुत्कमणीया ते प्रयागगमनं प्रति ॥ २२ वंश तीथंसहस्राणि षशकोस्वस्तथा पराः । तेषां सांनिध्यमनरैव ततस्तु कुरुनन्दन ॥ २३ या गतियोगयुक्तस्य सत्यस्थस्य मनीषिणः । सा गतिर्त्यजतः पाणान्गङ्गायमुनसगमे ॥ २४ न ते जीवन्ति लोकेऽस्मिस्तज तच युधिषटिर। ये प्रयागं न सपराताशिषु लोकेषु वश्िताः॥२५ एवं ह्वा ठु तत्तीथं रयां परमं पद्म्‌ । यच्यते सवपापेभ्यः दाराद्गु इव राहुणा ॥ २६ कम्बलाश्वतरो नागौ विपुले यमुनातटे । तच घ्रात्वा च पीत्वा च सवपापेः प्रमुच्यते।॥ २७ तज गत्वा च संस्थानं महादेवस्य विश्रुतम्‌ । नरस्तारयते सवान्दृश पूर्वान्दशापरान्‌ ॥ २८ कृत्वाऽभिपेकं तु नरः सोऽश्वमेधफलं लमेत स्वगलोकमवाप्रोति यापक्रामूतसंपुवम्‌ ॥ २९ परव॑पाश्वं तु गङ्गायाचिषु लोकेषु मारत । कूपं चेव तु सामुद्रं पतिष्ठानं च विश्रुतम्‌ ॥ ३० बह्मचारी जितक्रोधश्िरात्रं यदि तिष्ठति । स्वपापविद्युद्धाप्मा सोऽश्वमेधफलं लभेत्‌ ॥३१ उत्तरेण प्रतिषठानाद्धागीरथ्यास्तु एर्वतः। हंसप्रपतनं नाम तीरथ बेलोक्यविश्ुतम्‌ ॥ ३२ अश्वमेधफलं तस्मिनस्नानमात्रेण भारत । यावचन्दरश्च सूश्च तावत्स्वर्गे महीयते ॥ ३३ उवंीरमणे पुण्ये विपुले हंसपाण्डुरे। परित्यजति यः माणाञ्डयुणु तस्यापि यत्फलम्‌ ।॥ २४ पष्टिवर्षसहस्राणि पष्टिवपंडातानि च । सेव्यते पित्रभिः साद्धं स्वर्गलोके नराधिप ॥ ३५ १ ग. स्वपते) सुप्यते । रग. स्वे! ३१. ङ. तव्‌। „ग. श्वा दिशशचव दिगीश्वराः । लो०। ड. ष्वा ` देव्य सदिगीश्वराः । लाः ५ग. घ. इ, पीमतः;। [ १०७ अध्यायः | मत्स्यपुराणम्‌ । १८९ `~ .. उर्वशीं ठु सदा पर्येत्स्वर्गलोके नरोत्तम । पूज्यते सततं पुज कापिगन्धर्व्षिनरेः । ३६ -ड ततः स्पर्गात्परिभ्रष्ट क्षीणकमां दिवश्वयुतः। उवंशीसदुशीनां तु कन्यानां लभते शतम्‌ ॥ ३७ मध्ये नरीसहघराणां बहनां च पतिर्भवेत्‌ । दशयामसह्राणां मोक्ता मवति भूमिपः॥ ३८ काच्चीनूपुरशब्दैन खतोऽसौ प्रतिबुध्यते । भक्त्वा तु विषुलान्भोगांस्तत्तीर्थं भजते पुनः ॥ खङ्काम्बरधरो नित्यं नियतः संयतेन्दियः । एकं कालं तु भुश्ानो मासं मूमिपतिभवेत्‌ ॥ ४० सुवणालेकृतानां तु नारीणां लमते शतम्‌ । प्रथिव्यामासमुद्रायां महाभूमिपतिभवेत्‌ ॥ ४ 4 धनधान्यसमायुक्त) दाता भवति नित्यशः। भुक्त्वा तु विपुलान्भ, गांस्तत्तीर्थं ल भते पुनः ॥ अथ संष्यावटे रम्ये बह्मचारी जितेन्दियः। उपवासी दयावः संध्यां बह्मलोकमवाप्रयात्‌ ॥ कोटितीथ समासाद्य यस्तु भाणान्परित्यजेत। कोिवषसहस्राणां स्वर्गलोके महीयते ॥ ५४४ ततः स्वगांत्परिभ्रष्टः क्षीणकर्मा दिवश्व्युतः। सवर्णमाणिमुक्ताव्यकुले जायेत रूपवान्‌ ॥ ४५ ततो भोगवतीं गत्वा वासुकेरुत्तरेण तु। दश्ाश्वमेधकं नाम तीर्थं तापं भवेत्‌ ॥ ४६ करताभिषेकस्तु नरः सोऽश्वमेधफलं लमेत्‌। धनास्थो रूपवान्दक्षो दाता भवति धार्मिकः ॥ चतुर्वेदेषु यत्पुण्यं यद्पुण्यं सत्यवादिषु । अर्हिसायां तु यो धर्मो गमनादेव तत्फलम्‌ ॥ ४८ छरक्षे्रसमा गङ्गा यत्र यजावगाह्यते । कुरुक्ष्ादशगुणा यञ विन्ध्येन संगता ॥ ४ ९ यन गङ्गा महाभागा बहु तीथा तपोधना । सिद्धक्षेच हि तज्जेयं नात्र कार्या विचारणा ॥५० क्षितौ तारयते मर्व्यान्नागास्तारयतेऽप्यधः दिवि तारयते देवास्तेन चिपथगा स्रुता ॥ ५ 4 यावदस्थीनि गङ्गायां तिष्ठन्ति हि शञरीरिणः। तावद्रषसहस्नाणि स्वर्गलोके महीयते ॥ ५२ ततः स्वगात्परिभ्र्टो ननद्रीपपतिभवित्‌ । तीर्थानां तु परं तीर्थं नदीनां तु महानदी ॥ मोक्षदा स्ंभूतानां महापातकिनामपि ॥ ५३ सर्वेत छलमा गङ्गा चिषु स्थानेषु इलं मा । गङ्गाद्वारे प्रयागे च गङ्गासागरसंगमे ॥ तत्र स्नात्वा द्वं यान्ति ये पृतास्तेऽपुनर्भवाः ॥ ५४ सर्वेषामेव भूतानां पापोपहततरेतसाम्‌। गतिमन्विष्यमाणानां नासति गङ्गासमा गतिः ॥५५ पवित्राणां पविचं च मङ्गलानां च मङ्गलम्‌ । महेभ्वराशेरीभ्रष्ठा सर्वपापहरा ्ुभा॥ ५६ -^कृते तु नैमिषं क्षें तरेतायां पुष्करं परम्‌ । द्वापरे तु ङुरक्षेत्रं कलो गङ्ख विशिष्यते ॥ गङ्गामेव निषेवेत प्रयागे तु विशेषतः । नान्यत्कलियुगे घोरे भेषजं त्रप विद्यते ॥ ५८ इति श्रीमत्स्य महापुराणे प्रयागमाहात्म्ये षडधिकशततमोऽध्यायः ॥ १०६ ॥ आद्तिः श्टोकानां समष्स्यडगः ॥ ४८४८ ॥ भथ सप्ताधिकशततमो ऽध्यायः । प्ण म माकण्डेय उवाच-- गृणु रजन्प्रयागस्य माहात्म्यं पुनरेव तु । यच्छरत्वा सवंपपेभ्यो मुच्यते नाज संशयः ॥ 4 # एतच्छरकद्रयमधिकं ग. पुस्त । न =-= ~ 9१ ड, ररोद्रूता स। १९० भ्रीमहैपायनमुनिप्रणीत- [ २०८ अध्यायः 1 | मानसं नाम तेत्तीर्थं गङ्गाया उत्तरे तटे । निराजोपोपितोः भूत्वा सव॑कामानवाध्रुयात्‌ ॥ र गो मूहिरण्यदानेन यत्फलं पराघ्यान्नरः । स॒ तत्फलमवाभोति तत्तीर्थं स्मरते पुनः॥ ३ अकामो वा सकामो वा गङ्गायां धोऽभिपद्यते। मतस्तु ठ मते स्वर्गं नरकं च न परयति ॥ अम्सरोगणसंगीतैः रप्ोऽसौ प्रतिबुध्यते । हंससारसयुक्तेन विमानेन स गच्छति ॥ बहुवपसहस्राणि स्वर्ग राजेन्द्र भति ॥ ५ ततः स्वगोत्परिभ्रष्टः क्षीणकर्मा दिवश्वयुतः। इव्णमणिगुक्तादैये जायते विपुले कुले ॥ ६ पष्ितीर्थसहस्राणि पटिकोखस्तथाऽऽपगाः । माघमासे गमिष्यन्ति गङ्धायञ्चनसंगमम्‌ ॥ ७ गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम्‌ । प्रयागे माघमासे तु उयहघ्नानात्तु तत्फलम्‌ ॥ ८ गङ्गायगुनयोमध्ये कर्षौ यस्तु साधयेत्‌ । अहीनाङ्गो ह्यरोगश्च पञ्चेन्दियसमभम्वितः ॥ ९ यावन्ति रामक्रपाणे तस्य गाघेषु देहिनः । तावद्वषसहस्रााणे स्वर्गलोके महीयते ॥ १० ततः स्वर्गात्परिग्र्टो जम्बरदरीपपतिर्भवेत्‌ । स भुक्तवा विपुलान्भोगांस्तत्तीर्थ स्मैरते पुनः ॥ जलप्रवेशं यः छ्यात्संगमे लोकविश्ुते। राहुयस्ते तथा सोमे विमुक्तः सर्वकिल्विषैः ॥ सामलोकमवापोति सोमेन सह मोदते । षिव्षसहस्राणि स्वर्गलोके महीयते ॥ १३ स्वभे च शक्रलोकेऽस्मिचयुपिगन्धर्वसेविते । परिभ्रषटस्तु राजेन्दर सम्रद्धे जायते कुठे ॥ १४ अधःशिरास्तु यो ज्वालामरभ्वपाद्‌ः पिवेन्नरः, शतवषसहस्राणि स्वर्गलोके महीयते ॥ १५ परिभ्रस्तु राजन्द्‌ सोऽमिहोनी भवेन्नरः। भुक्त्वा तु विपुलान्भोमांस्त्तीर्थं मजते पुनः ॥ यः स्वदेहं तु कित्वा शकुनिभ्य; प्रयच्छति । विहगेरुपमुक्तस्य शृण तस्यापि यत्फलम्‌ ॥ शातं वर्षसहस्राणां सोमलोके महीयते \ तस्मादपि परिभ्रष्टो राजः भवति श्वार्मिकः ॥ १८ गुणवान्रूपसंपन्नो विद्र प्रेयदाचकः। भुत्वा तु रिपुलान्प्येगांस्तत्तीर्थं मजते पुनः ॥ यामुने चोत्तरे कूले प्रयागस्य तु दक्षिणे कणप्रभोचनं नाय तत्तीर्थं परमं स्मृतम्‌ ॥ २० एकरात्रोषितः घ्रात्वा कणेः सर्वैः प्रमुच्यते । स्वर्गलोकमवाघ्नोति अनरणश्च सदा भवेत्‌॥ २१ इति श्रीमात्स्ये महापुराणे प्रयागमाहासमये सप्ताधिकशततमोऽध्यायः ॥ १०७ ॥ आदितः श्टोकानां समष्स्यङ्ाः ॥ ४८६९ ॥ अथाष्टाधिकशततमोऽध्यायः । युधिष्टिर उवाच- एतच्छरृत्वा भ्रयागस्य यत्तया परिकीर्तितम्‌ । विद्युद्धं मेऽय हृद्यं प्रयागस्य तु कीर्तनात्‌ ॥ अनाङकफलं बरूहि भगवंस्तत्र कीटशम्‌। यं च लोकमवाप्रोति ि्युद्धः सर्व किल्विषे; ॥ माकेण्डेय उवाच- शरण राजन्पयागे तु अनाशकफटं बिभो । प्राप्रोति पुरुषो धीमाञप्रहधानो जितेन्दियः ।# ३ १ ग. ङ..च. यो विपद्यते । २ ड, सुप्वाऽसौ । ३ ड, पवर्षाणि राजेन्द्र स्वगभोगान्स भु। य. द्वे कुठे मदति जायते । ष । ५ ग. पत्राभि? । घ, कार्षि । ड, काष्टा्भि।६ ग, जभते । ङ, भजते } ७ ग, ^्द॑ कतयित्क 4 च, “दं विकर्ता । [ १०८ अध्यायः | मत्स्यपुराणम्‌ । १९५१ अहीनाङ्गोऽप्यरोगश्च पञ्चेन्ियसमन्वितः । अश्वमेधफलं तस्य गच्छतरतु पदे पदे। ‡ ऊुलानि तारयेद्राजन्ददा पूवान्दश्ञापरान्‌ । मुच्यते सर्वपापेभ्यो गच्छेत्तु परमं पदम्‌ ॥ ५ युधिष्ठिर उवाच- प [1 9 [1 क क महाभाग्यं वहे धमंस्य यत्वं वदसि मे प्रभो । अल्पेनैव प्रयत्नेन बह्न्ध्मानवाप्रते ॥! ६ अश्वमेधस्तु बहुभिः पराप्यते सुवतरिह । इमं मे संशयं छिन्धि परं कोतरूहलं हि मे॥ ७ माकंण्डेय उवाच-- शरु राजन्महावीर यदुक्तं बह्मयोनिना । ऋषीणां सं निधौ पूर्वं कथ्यमानं मया श्रुतम्‌ ॥ < पञ्चयोजनविस्तीर्ण प्रयागस्य तु मण्डलम्‌ । प्र॑विष्टमावे तदभूमावर्वमेधः पदेषदे॥ ९ व्यतीतान्पुरुषान्सतत भविष्यांश्च चतुर्दा । नरस्तारयते सवान्यस्तु प्राणान्परित्यजेत्‌ ॥ १० एवं ज्ञात्वा तु राजेन्द्र सदा सेवापसे भवेत्‌ अश्रहधानाः पुरुषाः पापोपहतचेतस, ॥ ड न भावन तत्स्थानं प्रयागं देवरक्षितम्‌ ॥ ११ युधिषिर उवाच- महाद्रा दव्यलोभाद्रा ये तु क्षामवज्ं गताः । कथं तीथंफलं तषां कथं पुण्यफलं भवेत्‌ ॥ १२ विक्रयः सर्वमाण्डानां कार्याकार्यमजानतः। प्रयागे कागतिस्तस्य तन्मे वूहि पितामह ॥ १३ मार्कण्डेय उवाच-- यणु राजन्महायुद्यं स्वेपापप्रणा्ञनम्‌ । मासमेकं तु यः स्नायासयागे नियतेन्दियः ॥ मुच्यते सर्वपापेभ्यः स गच्छेत्परमं पदम्‌ | १४ विश्रम्भवातकानां तु प्रयागे शुणु यत्फलम्‌ । चिकालमेव ्नायीत आहारं मेक्ष्यमाचरेत्‌ ॥ तिभिमसिः स मुच्येत भयागे तु न संङायः ॥ ५ अज्ञानेन तु यस्येह तीर्थयाच्ादिकं भवेत्‌ । सर्वकामसमगृद्धस्तु स्वर्गलोके महीयते ॥ स्थानं च लभते नित्यं धनधान्यसमाकुलम्‌ ॥ १६ एवं ज्ञानेन संपूर्णः सदा मवति भोगवान्‌। तारिताः पितरस्तेन नरकात्मपितामहाः ।॥ १७ , धमांतुसारि तत्वज्ञ पृच्छतस्ते पुनः पुनः वयियार्थ समाख्यातं गु्यमेतत्सनातनम्‌ ॥ १८ -9 युधिष्टिर उवाच- अद्य मे सफलं जन्म अदय मे तारितं कुलम्‌ परीतोऽस्म्यनुगृहीतोऽस्मि दर्शनदिव ते मुने॥ १९ त्वदृशंनाततु धर्मात्मन्युक्तोऽहं चाद्य किल्विषात्‌। इदानीं वेद्ध चाऽऽत्मानं मगवन्गतकल्मषम्‌ माकंण्डेय उवाच- दिष्टया ते सफलं जन्म दिष्टया ते तारितं कुलम्‌ । कोतनाद्रधते पुण्यं श्रुतात्पापप्रणाकनम्‌ ॥ युधिष्ठिर उवाच- यमुनायां तु किं पुण्यं किं फटं तु महामुने । एतन्मे समाख्याहि यथाहं यथाश्रुतम्‌ ॥ २२ माकण्डेय उवाच- तपनस्य सुता देवी चिषु लोकेषु विश्रुता । समाख्याता महाभागा यमुना तत्र निश्नगा ॥ २३ १, अ नन ~ ~ धमेज्ञ य । ड. "भागोऽसि ध्मेरा य'। रग, -हदाभाग य ३ग. ङ, न्त पञ्मयोर। ज ग, श, ड. प्रवेलात्तस्य त । ५ग. षर. (मेवफलं रमेत्‌ । व्य । ६ ग, श्ताः। रियत्तीथेफलं तेषां करियत्पुण्य ` { ७ इ, ण्यमवाघरुयात्‌ । व्रि । ८ लभेत्‌ । ९ क. स, प्द्धे तु स्वर । १५२ मीमहे पायनमुनिप्रणीत- [ १०९ अध्यायः ] ` येनैव निःसृता गङ्गा तेव यथना गता । योजनानां सहसेषु कीर्तैनात्यापनाशिनी ॥ २४ तच्र नात्वा च पीत्वा च यमुनायां युधिष्ठिर । कीतैनालमभते पुण्यं रष्वा मद्वाणि परयति ॥ २५ अवगाह्य च पौत्वा च पुनात्यासप्तमं लम्‌ । प्राणांस्त्यजति यस्तत्र स याति परमां गतिम्‌ २६ अग्नितीर्थमिति ख्यातं यसुनादक्षिणे तटे । पथ्िमे धर्भराजस्य वीर्थ॑तु नरकं स्मृतम्‌ ॥ २७ तत्र चात्वा दिवं यान्ति ये मृतास्तेऽपुनमंवाः 1 एवं तीथसहश्ाणि यसुनादाक्षेणे तटे २८ उत्तरेण प्रवक्ष्यामि आदित्यस्य महालमनः। तीर्थं निर्जनं नामय देवाः सवासवाः ॥ २० उपासते स्म सन्ध्यी ये चिकालं हि युधिषिर । देवाः सेवन्ति तत्तीर्थं ये चान्ये विबुधा जनाः क शरहघोनपरो भूत्वा कुरु तीथांभिषेचनम्‌ । अन्यं च बहवस्तीर्थाः सवंपापहराःस्मृताः ॥ तेषु स्नात्वा दिवि यान्तिये मृतास्तेऽपुनर्भवाः ॥ २१ गङ्गा च युना चैव उमे तुल्यफठे स्पते । केवलं ज्येष्ठभावेन गङ्गा सवच पूज्यते ॥ २२ एवं कुरुष्व कौन्तेय सर्व॑तीथा भिषेचनम्‌ । यावज्नीवक्तं पापं तसक्षणादेव नयति ॥ _ ३३. यस्त्विमं कल्य उत्थाय पठते च शुणोति च । मुच्यते सर्वपापेभ्यः स्वलोकं स गच्छतिपद४ दति श्रीमास्स्ये महापुराणे प्रयागमादास्म्येऽद्मधिकशततमो ऽध्यायः ॥ १०< ॥ आदितः श्टोकानां समष्ट्यद्मः ॥ ४९०३ ॥ अथ नवाधिकक्चततमोऽध्यायः । मार्कण्डेय उवाच- शरुतं मे बह्मणा प्रोक्तं पुराणे बह्मसंभवे । तीर्थानां तु सहस्राणि हतानि नियुतानि च \ सरवे पुण्याः पवि्ाश्च गतिश्च परमा स्प्रृता ॥ १ सोमत्पर्थं महापुण्यं महापातकनाशनम्‌ । ल्लानमा्ेण राजेन्द्र पुरुषां सतारयेच्छतम्‌ ॥ तस्मात्सर्वप्रयत्नेन तच घ्लानं समाचरेत्‌ ॥ २ युधिष्टिर उवाच-- पुथिध्यां नेमिषं पुण्यमन्तरिक्षे च पुष्करम्‌ । त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते॥₹ सर्वाणि तानि संत्यज्य कथमेकं प्रशंससि । अपर्माणं तु तच्रोक्मश्रद्धेयमयुत्तमम्‌॥ ४ गति च परमां दिव्यां भोगांश्चैव यथेप्सितान्‌ । किमर्थमल्पयोगेन बहु धर्म प्रेससि ॥ एतन्मे संशाय बूहि यथादृष्टं यथाश्रुतम्‌ \ ५ मार्कण्डेय उवाच- | अश्रद्धेयं न वक्तव्वं प्रत्यक्षमपि यद्धवेत्‌ । नरस्याध्र्दधानस्य पापोपहतचेतसः ॥ ६ अभ्रहधानो ह्यश्चुषिहुमंतिस्त्यक्तमङ्गलः \ एते पातकिनः सर्वे तेनेदं भाषित त्वया ७ शुणु प्रयागमाहारम्यं यथाष्टष्टं यथाश्चतम्‌ । त्यक्षं च परोक्षं च यथान्यस्तं भविष्यति ॥८ यथेवान्यदहष्ट च यथाहष्टं यथाश्रुतम्‌ । शाखं प्रमाणं कृत्वा च युज्यते योगमात्मनः ॥ ° = 9 ड, ध्यं त्वमरतं कुलम्‌ । त* । २ ग. ते सदा दध्यां्रिः। ३ड.ध्यां तु नियकालं ॥ *ग. रद्रि तपसे ।५ ड, श्धानः पुरो । ६ इ. 'माणमिति प्रोक्त । ७ ख, %्य॒ःसंम? । ग, यथातथ्यं । इ, याथातथ्यं ॥ १०. {[ ११० अध्यायः | त्स्यघुराणम्‌ । १९३ |, द्विर्यते चापरस्तच् मैव योगमवाधरुयात्‌ । जन्मान्तरस्हैसेभ्यो योगो लभ्येत भानवेः॥१० -#- यथा योगसहसरेण योगो लभ्येत मानवैः । यस्तु सर्वाणि रत्नानि बाह्यणेभ्यः पयच्छति। ^ तेन दानेन दत्तेन योग॑ नाभ्येति मानवः । प्रयागे तु तस्येदं सर्व भवति नान्यथा ॥ १२ परधानदेतुं वक्ष्यामि भ्रहंधत्स्व च भारत । यथा सर्वेषु भूतेषु बह्म सर्वच दुरयते ॥ १३ बाह्यणे वाऽस्ति य्फिविदनाह्यमिति वोच्यते । एवं सर्वेषु भूतेषु बद्ध सर्व पूज्यते ॥ १४ तथा सर्वेषु टोकेषु प्रयोगं पूजयेद्बुधः । पूज्यते तीथ॑शजस्तु सत्यमेव युधिष्ठिर ॥ १५ बह्मापि स्मरते निध्यं पयागं तीर्थमुत्तमम्‌ । ती्थराजमनुपाप्य न चान्यत्किचिदहंति ॥१६ को हि देवत्वमासाय मनुष्यस्य चिकीष॑ति । अनेनैवोपमामेन तं ज्ञास्यसि युधिष्ठिर ॥ यथा पुण्यतमं चास्ति तथैव कथितं मया ॥ १७ युधिषिर उवाच रुतं चेद तया परोक्तं विस्मितोऽहं पुनः पुनः । कथं योगेन तर््मातिः स्वर्गवासस्तु कर्मणा दाता वै लभते भोगान्मां च यत्कर्मणः फलम्‌ । तानि कर्माणि प्रच्छामि पुनस्तैः प्राप्यते मही मार्कण्डय उवाच-- शणु राजन्महाबाहो यथोक्तकरणं महीम्‌ गामि बाह्यणं शाखं काश्चनं सलिलं शियः ॥ मातरं पितरं चैव ये निन्दन्ति नराधमाः । न तेषामूरध्वगमनमिर्दृमाह प्रजापतिः ॥ २१ एवं योगस्य स प्रातिस्थानं परमदुलंभम्‌ । गच्छन्ति नरकं घोरं ये नराः पापकर्मिणः ॥ २२ हस्त्यश्वं गामनड्वाहं मणिभुक्तादिकाश्चनम्‌ । परोक्षं हरते यस्तुं पश्चादानं प्रयच्छति ॥ २३ भं ते गच्छन्ति वे स्वभ दातारो यच भोगिनः । अनेनकमेणा युक्ताः पच्यन्ते नरके पुनः ॥ रण एषं योगं च धर्मं चद्ातारं च युधिषिर । यथा सत्यमसत्यं वा अस्ति नास्तीति यत्फलम्‌ ॥ निरुक्तं सु प्रवक्ष्यामि यथाऽऽह स्वयमञ्युमान्‌ ॥ २५ इति धरीमास्स्ये महापुराय प्रयागमाहासम्ये नेवायिकशततमोऽ्ध्यायः 1 १०९॥ आदिदः श्छोकानां समष्स्यद्मः ॥ ४९२८ \ भय दशामिकदात तमोऽध्यायः , मार्कण्डेय उवाच- हाणु राजम्प्रयागस्य माहास्म्यं पुनरेव तु नैमिषे पुष्करं चेव गोतीर्थं सिन्धुसाभरम्‌ ॥ १ गया च॑ चैत्रकं चैव गङ्गगासागरमेव च । एते चन्ये च बहवो ये च पुण्याः शिलोचयाः ॥ २ दृश तीर्थसहस्राणि धिशव्कोख्यस्तथा पराः । प्रयागे संस्थिता नित्यमेव माहुमनीषिणः ५३ चीणि चाप्यिकरुण्डानि येषां मध्ये तु जाह्नवी ! प्रयागाद््भिनिष्कान्ता सर्वतीथनरमस्कृता तपनस्य सता देवीः चिषु कोकेषु विश्रता । यमुना गङ्गया सार्धं संगता छोकमाविनी ॥ ५ १ इः, दस्तु यो?। २ ग. खपु योगं छमति मानवः । प्रः 1 दग. ध. '्दधःनौऽि भाः ड, हधानस्य भाः ग, शु सर्तरैव च दयते ब्रहैव चारित । डु सत्रे तनैब च दद्यते । ब्रद् नेवा । ५ इ. "विद्र बतेद्मुच्य । ६ ग, ध. च. यागः पूज्यते वुधैः । पृ" 1 ७ ग, यतः पुण्यतमं नास्ति 1 <ग.घ. ड. "व्पाप्तंस्वः 1 ९ नल. घ. "स्तु यश्च दान । ग. ^स्तुदानं येवप्रः 1१०ग. न स गच्छति वै 1११ ग, कपःवनीं। ५५ १९४ प्रीमहेपायनयमुनिपरणीत- [ १११ अध्यायः] गङ्खयमुनयोमंध्ये पुथिव्या जघनं स्थतम्‌ । प्रयागं राजशादरंट कलां नाहन्ति षोडरीम्‌ ॥ ६ तिचच. कोव्योऽर्धको रिश्च तीर्थानां वायुरबवीत्‌ । दिवि युव्यन्तरिस्षे च तत्सर्वं जाह्ववी स्थता प्रयागं समयिष्ठानं कम्बलाश्वतरावुमो । भोगवत्यथ या चेषा वेदिरेषा प्रजापतेः ॥ ८ त्र वेदाश्च यज्ञाश्च मूतिमन्तो युधिष्ठिर । प्रजापतिमुपासन्ते कषयश्च तपोधनाः ॥ ९ यजन्ते करुभिर्दैवास्तथा चक्रधरा नृपाः । ततः पुण्यतमं नास्ति चिषु लोकेषु भारत ॥ १० प्रमावात्सर्वतीर्थभ्यः प्रभवत्यधिकं विभो । दश तीर्थसहस्राणि तिः कोस्यस्तथा पराः ॥ यत्न गङ्गा महामागा स देशस्तत्तपोधनम्‌ । सिद्धक्षेत्रं च विज्ञेयं गङ्गातीरसमन्वितम्‌ ॥ १२ इदं सत्यं विजानीयात्साध्रूनामात्म नश्च वै । सहद्‌श्च जपेत्कर्णे शिष्यस्यानुगतस्य च ॥ १३ हदं धन्यमिदं स्वग्यमिद्‌ं सत्यमिदं सुखभ । इदं पुण्यमिदं धम्यं पावनं धर्ममुत्तमम्‌ ॥ १४ महर्षीणामिदं गुह्यं सर्वपापप्रणाशनम्‌ । अधीत्य च द्विजोऽप्येतन्निर्मलः स्वगंमाप्रुयात्‌॥ १५ य हदं शुणुयान्नित्वं तीर्थ पुण्यं सदा युवः! जातिस्मरत्वं लभते नाकयुषठे च मोद्ते.॥ १६ भाष्यन्ते तानि तीथांनि सद्धिः शिष्ानुदशशिभिः। स्नाहि तीर्थेषु कौरव्य न च वक्रमतिर्मव ॥ त्वया च सम्यकपृष्टेन कथितं वै मया विभो! पितरस्तारिताः सर्य तथैव च पितामहाः ॥ %# वतं दानं तपस्तीर्थं यागाः सर्वे सदृक्षिणाः। योगाः सांस्यं सदाचासे येचान्ये ज्ञानहेतवः प्रयागस्य तु सर्वे ते कलां नार्हन्ति षोडशीम्‌ ॥ १९ एवं ज्ञानं च योगश्च तीर्थं चैव युधिषिर । बहृङ्केशेन युज्यन्ते तेन यान्ति परां गतिम्‌ ॥ जिकराठं जायते ज्ञानं स्वर्गलोक गमिष्यति ॥ | २० इति श्रीमास्स्ये महापुराणे प्रयागमाहात्म्ये दशाधिकञचरतमो ऽध्यायः ॥ ११, | आदितः श्टोकानां समष्ट्दुः ॥ ४९४८ ॥ भयेक्ाद्सा धेकशतत मोस्ध्यायः । पी युधिणिर उवाच- कथं सर्वमिदं परोक्तं प्रयागस्य महामुने । एतन्नः सर्वमाख्याहि यथा हि मम तारयेत्‌ ॥ १ माकंण्डेय उवाच-- भुणु राजन्मयाने तु परोक्तं स्वीमिदं जगत्‌ । बह्मा विष्णुस्तथेशानो देधताः परमुरव्ययः ॥ २ बह्मा सृजति मूलानि स्थावरं जङ्गमं च यत्‌ । तान्येतानि परं लोके विष्णुः संवर्धते प्रजाः ॥ ३ कल्पान्ते तत्समं हि रुदः संहरते जगेत्‌। तद॑ प्रयागतीर्थच न कदाचिद्विनश्यति ॥ ४ ईश्वरः सर्वभूतानां यः पश्यति स पश्यति । यलेनानेन तिष्ठन्ति ते यान्ति परमां गतिम्‌ ॥ ५ युधिष्ठिर उवाच- आख्याहि मे यथातथ्यं यथै। तिष्ठति श्रतिः। केन वा कारणेनैव + तिष्ठन्ते लोकसत्तमाः ॥ * अयं होक ग. पुस्तके विद्यते । + मकाशनस्थेयाख्पयोरभावादत्रा ऽऽत्मनेपदमा्षम्‌ १ "दं सेव्यमि? । इ. दं म्यर्‌ स्पतम्‌ । इ२।२ ग. कायं । ड. मम्यं। ३ ग. गमिष्यसि । ४ ग. "जन्मदावाद्ये मो । ५. इ. च. ध्याग्स्य प्रो । ६ग. घ. स्तथा सोमो 2 ९१. प्रजाः १० ग, दा इरति चाप्येतन्न क" । ड, दा प्रभति चाप्मरेतन्न क ९.।७ग. ङ. ग्ला प्र । «ग. परे। द कषक [११२ अध्यायः | मत्स्यपुराणम्‌ । १९५५ _ मार्कण्डेय उवाच- ~क प्रयागे निवसन्त्येते बह्मविष्णुमहेभ्वराः। कारणं तत्प्रवक्ष्यामि ज्णु तच्वं युधिष्ठिर ॥ ७ पञ्चयोजनविस्तीण प्रयागस्य तु मण्डलम्‌ । तिष्टन्ति रक्षणायाच्र पापकर्मनिवारणात्‌ ॥ < उत्तरेण प्रतिष्ठानाच्छदमना बह्म तिष्ठति । वेणीमाधवरूपी तु भगवांस्तत्र तिति ॥ «९ माहे्वरो वटो भूत्वा तिष्ठते परमेश्वरः ! ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ॥ रक्षन्ति मण्डलं नित्यं पापकर्मनिवारणात्‌ ॥ ० यस्मिञ्जहन्स्वकं पापं नरकं च न परयति । एवं बह्मा च विष्णुश्च प्रयागे समहेश्वरः ॥ सप्द्रीपाः समुद्राश्च पर्वताश्च महीतले । रक्ष॑माणाश्च तिष्ठन्ति यावदाभूतसंप्रवम्‌+ ॥_ १२ ये चान्ये बहवः सर्वे तिष्ठन्ति च युधिष्ठिर । + पृथिवी तत्समाभित्य निर्भिता दैवतेखिभिः ॥ प्रजापतेरिदं क्षें प्रयागमिति विश्रुतम्‌ । एतव्युण्यं पवित्रं वै प्रयागं च युधिष्ठिर ॥ ध) स्वराज्यं द्रु राजेन्द्र भ्रातुभिः सहितोऽनघ ॥ १४ इति मात्स्ये महापुराणे प्रयागमाष्ास्य एकादशाधिकशततमेऽध्यायः ॥ १११ ॥ आदितः श्छोकानां समष्स्यद्ाः ॥ ४९६२ ॥ अय दराददापिकश्ततमोऽध्यायः॥ १, णी गगरी नन्दिकेश्वर उवावय- भ्रातुभिः सहितः सर्वै्दोपद्या सह मायया ! बाह्मणेभ्यो नमस्कृत्य गुरुन्देवानतर्पयत ॥१ वासुदेवोऽपि ततैव क्षणेनाभ्यागतसतदा । पाण्डवैः सहितैः सर्दैः पञ्यमानस्तु माधवः ॥ २ केष्णेन सहितैः सर्वैः पुनरेव महात्मभिः! अभिषिक्तः स्वराज्ये च धर्मपुधरो युधिष्ठिरः ॥ २ एतस्मिन्नन्तरे चव माकंण्डेयो महामुनिः! ततः स्थस्तीति चोक्त्वा तु क्षणादाश्रममाभेमत्‌ ॥ युधिष्ठिरोऽपि धर्मात्मा भ्रातुभिः सदहितोऽवक्॑त्‌। महादानं ततो दत्तवा धम॑पुत्रो महामनाः१५ . यस्त्विदं कल्य उत्थाय माहासमयं पठते नरः । प्रयागं स्मरते नित्यं स याति परमं पदम्‌ ॥ _ > मुच्यते सर्वपपेभ्यो रुद्रलोकं स गच्छति ॥ & वासुदेव उवाच-- मम वाक्यं च कर्तभ्यं महाराज जवीम्यहम्‌ । नित्वं जपस्व जह्वस्व प्रयागे विगतज्वरः ॥ ७ प्रयागं स्मर वै नित्यं सहास्माभियुधिषठिर । स्वयं पराप्स्यसि राजेन्द्र स्वगेलोकं न संशवः ॥ ८ * इतः परमेतदर्घ ग. पुस्तके--विष्णाहि माधवो भध्वा तिष्टते यमुनातटे । इति । + एतदधस्थानेऽयं पाठो ग. ह. पुस्तकयोः--प्ृथिव्रीतलमुद्धुलखय स्यतं तदेवतान्रयमिति । ॥ कि) = ~ १ग, इ. प्णार्थायपाः । २ ग. ड. ^ति। मदेः ३ ड. “त्वा यत्राऽञ्स्ते प ।ण्ग. घ. ढ. च, श्रो नियमश्च 1५ ग. प्होधराः । प्रियमा ।६ ध. ढं. च. व्रियमाणाः। ° ग. सहितैः । ड. °हिताः स्वं पाण्डवास्तु समादिताः । ब्र । ८ङ.ध्वन्‌ । बाः) ९ ग, कृष्णोऽपि सह तैः सवरभ्यपिचदुधिषटिरम्‌ । ए । १० ड, श्तमना । ° । ११ ग. स्वस्ति तवेत्युकःवा कृष्णेन सह संगतः । यु ॥ १२ &. शतः । युधिष्ठिरमथोवाच -कै भगवान्मधुस्दनः । मम द्‌" । १३ ग. श्वन्‌ । म" । १८ ग. "भसुनुयुपििरः । १९५.९१च्छ देबेन्द दितं वद सूनि{शदय्‌ । श्रीकृष्ण उ" { १५ ग. प्न्य त्वया क्ञहाद्यर्िष्ठिर । नि" ¦ १९६ भीमहेपायनयुनिप्रणीत- [ ११६ ध्यायः ] प्रयागमनुगच्छद्रा वसते वाऽपियो नरः। सवपापविदयुद्धात्मा रुद्रलोकं स गच्छति ॥ ९ परतिग्रहाडुपावत्तः संतु नियतः ज्ुदिः। अहंकारनिवृत्तश्च स तीर्थफलमदटुते ॥ १० गः अकोपनश्च सत्यश्च सत्यवादी दृढवतः । आत्मोपमश्च भूतेषु स तीर्थफलमरृटते ॥ ११ कपिभिः क्रतवः परोक्ता देवैश्चापि यथाक्रमम्‌! न हि शक्या व्रिदरेण यज्ञाः प्रां मही पते॥ १२ बह्पकरणा यज्ञा नानासंभारविस्तराः। प्राप्यन्ते पाथिः समद्धेर्वा नरैः कचित्‌ ॥ १२ यो दरिद्रैरपि विधिः शक्यः प्रापु नरेश्वर । तुल्यो यज्ञफलैः पुण्यैरतन्निवोध युधिष्ठिर ॥ १४ कपीणां परमं गुह्यमिदं भरतसत्तम । तीर्थानुगमनं पण्यं यज्ञेभ्योऽपि विशिष्यते ॥ १५ दश तीर्थसहघ्रार्णि तिसः कोट्यऽस्तथाऽऽपगाः ¦ मावमासे गमिष्यन्ति गङ्गायां भरतर्षभ ॥ स्वस्थो भव महाराज भुदरक्ष्व राज्यमकण्टकम्‌ । पुनरक्ष्यसि राजेन्द्रं यजमानो विशेषतः ॥ नन्दिकेश्वर उवाच-- दत्युक्त्वा स महाभागो मारकण्डयो महातपाः । युधिष्ठिरस्य नुपतेस्तनेवान्तरधीग्रत ॥ १८ . ह ततस्तच सभापराल्य गाच्राणे सगणो नृपः । यथोक्तेनाथ विधिना परां निवृंतिमागमत्‌ ॥ तथा तमपि देवरथ पयागाभिमुखो भव । अभिषेकं तु कृत्वाऽदय कृतकृत्यो भविष्यसि ॥२० सूत उवाच-- एवमुक्त्वाऽथ नन्दीशस्तेवान्तरधीयत । नारदोऽपि जनगामाऽऽद् परयागाभिमुखस्तथा॥२१ तत्र न्नात्वा च भ जप्त्वा च विपिष्टेन कर्मणा । दानं दत्त्वा दिजाग्येभ्यो गतः स्वभवनं तद्‌ा॥ इति श्रीमात्स्ये महापुराणे प्रयागमाहाटम्यं नाम दादशाधिकदाततमोऽध्यायः ॥ ११२ ॥ आदितः श्टोकानां समष्ट्यङ्ाः ॥ ४९८४ ॥ भथ त्रयोदशाधिकशततमे ऽध्यायः । ऋषय उचुः-- कति द्वीपाः समुदा वा पदता वाकति प्रभो । कियन्ति चेव वर्षाणि तेषु नद्यश्च काः स्पृताः॥ महा भूमिपरमाणं च लोकाटोकस्तथेव च । पर्याकषि परिमाणं च गतिश्वन्द्राकयोस्तथा ॥ २ ७. एतद्ववीहि नः सर्व विस्तरेण यथार्थतित्‌। तवदुक्तमेतत्सकलं भोतुमिच्छामहे वयम्‌ ॥ ३ सूत उवाच-- दीपभेदसहस्राणि सप्त चान्तर्गतानि च। न राक्यन्ते क्रमेणेह वक्तु वै सकलं जगत्‌ ॥ ४ सपैव तु परवक्ष्यामि चन्दरादित्यय्ै सहे । तेषां मटुष्यतरेण प्रमाणानि प्रचक्षते ॥ ५ अचिन्त्याः खलु ये भावास्तांसतु तर्केण साधयेत्‌ । प्रकर तिभ्यः परं यचच तदचिन्त्यस्य लक्षणम्‌ सतत वर्षाणि वक्ष्यामि जश्बहरीपं यथाविधम्‌ । विस्तरं मण्डलं यच्च योजनेस्तक्निबोधत ॥ ७ योजनानां सहस्राणि शते द्वीपस्य विस्तरः । नानाजनपदाकीर्णं पुरैश्च विविधैः श्युमैः ॥ < "~--~-~~------- * पिवेति भवितुं युक्तम्‌ । १ ग. लोके महीयते । प्र ।द२गघ्‌. च येनकेनचित्‌ । अ०। ३ ग, रविमुकतत्मास।ज्ग श्व वदामि ते । ऋ । ५ ग, इं, भणि नरिरक्कोश्यत्तंथापराः । मा । ६ ग्र, इ, भूतप्रः । ७ग. ध. इ, "वरं प्रर | < प---<& ट. विधि । विः । \ [ १०० अष्यायः | मत्स्यपुराणम्‌ । १९५५७ च सिद्धचारणसंकीर्णं पर्वतैरुपशोभितम्‌ । सर्वधातुपिनद्धेस्तैः शिलाजालसमुद्धतैः ५ ° पर्वतप्रभवाभिश्च नदीभिस्तु समन्ततः । प्रागायता महापार्श्वाः षडिमे वषपक्ताः ॥ १० अवगह्य ह्युभयतः समुद्रौ पूर्वपश्चिमौ । हिमप्रायश्च हिमवान्हेमकूटश्च हेमवान्‌ ॥ ११ संवतः सुशुखश्चा पि निषधः पर्वतो महान्‌ । चातुर्वण्यंस्तु सवर्णो मेरुश्चोल्वमयः स्मृतः यतुर्विशत्सहस्राणि विस्तीर्णः स (१) चतुदिङ्ञम्‌ ॥ १२ वक्ताक्रानिपरमाणश्च चतुरस्रः समाहितः नानावर्णैः समः पावः प्रजापतिगुणान्वितः ॥ १३ नामीबन्धनसंभूतो बद्यणोऽव्यक्तजन्मनः । पूर्वतः श्वेतवर्णस्तु बाह्यण्यं तस्य तेन वे ॥ १४ पीतश्च दक्षिणेनासौ तेन वैशयत्वमिष्यत । भृङ्धिपत्रनिमश्चेव पश्चिमेन समन्वितः ॥ तेनास्य शूद्रता सिद्धा मेरोनांमार्थकर्मतः ॥ १५ पार्श्वमुत्तरतस्तस्य रक्तवर्णं स्वभावतः । तेनास्य क्षत्रभावः स्यादिति वर्णाः प्रकीर्तिताः॥१६्‌ ॐ नीटश्च वेदरर्यमयः श्वेतः पीतो हिरण्मयः। मयुरबहंव्णश्च शार्तकौम्भः स शुङ्गवान्‌ ॥ १७ एते पर्वतराजानः सिद्धचारणसेविताः । तेषामन्तरविष्कम्भो नवसाहस्मुचयते ॥ १८ मध्ये विठाव्रतं नाम महामेरोः समन्ततः। चतुर्विकत्सहस्राणि विस्तीर्णो योजनैः समः॥१९ मध्ये तस्य महामेरु धूम इव पावकः । वेद्यर्धं दक्षिणं मेरोरुत्तरार्धं तथोत्तरम्‌ ॥ २० वषीणि यानि सत्ता तेषां त वर्षपर्वताः। दद्र सहस्रे विस्तीर्णा योजनैरदृक्षिणोत्तंरम ॥ २९ जम्बरद्रीपस्य विस्तारस्तेषामायाम उच्यते । नीलश्च निषधश्चेव तेषां हीनाश्चयेपरे॥ रर श्वेतश्च हेमकूटश्च हिमवाञ्छ्रङ्गवांश्च यः । जम्बृद्रीपप्रमाणेन कषभः परिकीर्त्यते ॥ २३ तस्माहुादृश्षभागेन हेमकूटोऽपि हीयते हिमवान्विश्ञभागेन तस्मादेव प्रहीयते ॥ अष्टाशीतिसहघ्ाणि हेमकूटो महागिरिः ॥ २४ अशीतिर्हिमवाञ्छैल आयतः पूर्वपश्चिमे । द्रीपस्य मण्डली भावाद्‌ धासवद्धी प्रकीर्तिते।॥२५ वषाणां पर्वतानां च यथामेदु तथोत्तरम्‌। तेषां मध्ये जनपदास्तानि वर्षाणि सप्तवै ॥ २६ प्रपातविषमेस्तेस्तु पर्वतैरावृतानि तु । सप्त तानि नदीभेदैरगम्यानि परस्परम्‌ ॥ २७ [१ वसन्ति तेषु सच्वानि नानाजातीनि सर्वशः । इमं हैमवतं वर्षं भारतं नाम विश्रुतम्‌ ॥ २८ | हेमक्रटं परं तस्मान्नान्ना किंपुरुषं स्मरतम्‌ । हेमक्टाच निषधं हरिवर्षं तदुच्यते ॥ २९ हरिवषात्परं चापि मेरोस्तु तदिलावृतम्‌। इलावृतात्परं नीलं रम्यक नाम विश्च॒तम्‌ ॥ ३० रम्यकादपरंश्वेतं विश्रुतं तद्धिरण्यकम्‌ । हिरण्यकात्परं चैव शङ्खशाकंकुरं स्मृतम्‌ ॥ २१ धनुःसंस्थे तु विज्ञेये देवप दक्षिणोत्तरे । दीघांणि तस्य चत्वारि मध्यमं तदिलावरतम्‌ ॥ ३२ पूवं तो निषधस्येदे वेर्धं दक्षिणं स्मृतम्‌ । परं विलाव्रतं पश्वाद्रेयर्धंतु तदुत्तरम्‌ ॥ ३३ + तयोमंध्ये तु विज्ञेयो मेरुर्यत्र विलाव्रतम्‌ । दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ॥ ३४ उदगायतो महाशेलो माल्यवान्नाम पर्वतः । द्वार्धिहता सहस्रेण प्रतीच्यां सागरालगः ॥ २५ % नास्त्यधमेतत्‌ क. ख. पुस्तकयोः । + न विद्यतेऽयं रोको ग. पुस्तके । ~ ४: १ €, "गाढा ह्यु । ग. घ शगद्येत्युभ । २ ध. पवतः । ३ ग. (दरेवाष्टमः स्मृतः । मेशर्वेशसह" । » ग. वृक्षाकृ° । ५ क. ख. पवेतः । ६ घ. तते । शृङ्गि ।७ ग. द. ङ्गप। <ग, तकुम्मः। ९ घ, -ङ्गिवत्‌ । १०, श्रासुद्र' ॥ ११ ग. त्तरः । जः । १२ग. ञ्छैकः प्रायः। १९८ भ्रीमहूपायनमुनिपणीत- [ ११६ भध्यायः ] माल्यवान्वे सहस्रैक आनीलनिषधायतः ।द्वाधिरावेवमप्युक्तः पवतो गन्धमादनः ‰#॥ ३६ | परिमण्डलयोमंध्ये मेरुः कनकपर्वतः । चातुरवण्यसमो वर्णेश्वतुरस्रः समच््रितः ॥ ३७ ` नानावर्णः स पार्श्वेषु पवान्ते श्वेत उच्यते । पीतं तु दृक्षिणं तस्यं भूङ्कधिपचनिमंपरम्‌ ॥ उत्तरं तस्य रक्तं वै इति वर्णसमन्विंतः ॥ ३८ मरुस्तु शुशुभे दिव्यो राजवत्स तु वेतः! आदित्यतरुणाभासो विधूम इव पावकः ॥ ३९ योजनानां सहस्राणि चतुराक्ञीतिसूच्छितः। प्राबिटः पोडशाधस्तादष्टाविंश्ञतिविस्तुतः ॥४० बिस्तराद्धिगुणश्चास्य परीणाहः समन्ततः । स परवतो महादिव्यो दिव्यौवपिसमन्वितः ॥» १ भुवनेरा्रतः सर्वर्जातरूपपरिष्करतैः । तच्च देवगणाश्चैव गन्धर्वासरराश्चसाः ॥ शोलराजे प्रमोदन्ते सर्वतोऽप्सरसां गणेः ॥ ४२ स तु मेरुः परिवृतो भुवनैर्भूतभावनैः । यस्येमे चतुरो देदा नानापार््वेषु संस्थिताः ॥ ४३ मर्वे भारतं चैव केतुमालं च पिमे । उत्तराश्चैव ऊुरवः कृतपुण्यप्रतिश्रयाः ॥ ४४ विष्कम्भपर्वतास्तद्रन्मन्द्रो गन्धमादनः । विपुलश्च सुपार्श्वश्च स्वरत्नविभूपिताः ॥ ४५ अरुणोदं मानसं च सितोदं मद्रसंसितम्‌ । तेषागुपरि चत्वारि सर्रासि च वनानि च ॥ तथा भद्रकद्म्बस्तु पव॑ते गन्धमादने । जग्बरूवृक्षस्तथाऽश्वत्थो विपुटेऽथ वटः परम्‌ ॥४५७ गन्धमादनपाश्वं तु पश्विभेऽमरगण्डकिः द्राधिक्ञच सहस्राणि योजनैः सर्वतः समः ॥ ४८ तत्ते शुभकर्माणः केतुमालाः परिश्रताः। तच कालानलाः सरवे महासत्वा महाबलाः ॥४९ शियश्रोत्पलवर्णाभाः सुन्दर्यः परियदर्शनाः । त्न दिव्यो महावक्षः पनसः प्रमासुरः ॥ ५० तस्य पीत्वा फलरसं संजीवम्ति समायुतम्‌। तस्य माल्यवतः पार्श्वे पूवे पूर्वा तु गण्डिका दवाचिशच सहस्राणि तापि शतमुच्यते ॥ ५१ मद्राश्वस्तत्र विज्ञेयो नित्य मुदितमानसः। मद्रमाटवनं त्र कालाम्रश्च महादुमः॥ ५२ तज ते पुरुषाः श्वेता महासच्वा महाबलाः । खियः कुमुदवणाभाः सुन्दर्यः पियदरनाः ॥ ५३ चन्द्रप्रमाश्चन्दरवर्णाः पू्णचन्दुनिभाननाः । चन्दरक्षीतलर्गाजाश्च खियो द्युत्पकगन्धिकाः ॥ दृ कशवषंसहस्राणि आयुस्तेषामनामयम्‌ । कालाभ्रस्य रसं पीत्वा ते सरवे स्थिरयीवनाः॥ ५५ सूत उवाच-- इत्युक्तवानुषीन्ह्या वर्पांमि च निस्गतः। पूर्व ममानुयर्हक्द्‌मूयः किं वर्णयामि वः ॥ ५६ एतच्छरत्वा वचस्ते तु कषयः संशितवताः। जातकौतूहलाः सर प्ल चुस्ते मुदान्विताः ॥ ५७ कषय ऊचुः-- पूवापरो समाख्यातौ यौ देशौ तौ त्वया मुने! उत्तराणां च वर्षाणां पर्वतानां च स्वंशः॥ ५८ आख्याहि नो यथातथ्यं ये च पर्वतवासिनः, एवमुक्तस्तु कषिभिरभ्यस्त्वाख्यातवान्पुनः ॥ सूत उवाच-- शृणुध्वं यानि वर्षाणि पूर्वोक्तानि चवै मया। दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु-॥ ६० =, = * इतः परमेतद्धं ग. पृस्तके-विपुलश्च स॒पार्वध सवैरत्माविभूषिता इति । त ४ १ ग. घ, समस्तेषु । २ ग. “स्य शुङ्कपात्रः। ध. श्त्य यहि । ३ ध. चन्वितम्‌।मे'।भ्ग,ध., च, द्र्य भारतव्वैव केतुमालश्च प^। ५ग. घ. मन्दरे । ६ च. "फडिकाः । दाः । ७ ग. "गाभ्यश्च । < ग. घ. "हणाद्धय । ~क ॐ [ ११४ अध्यायः | मत्स्यपुराणम्‌ । १९५० . पष्ट रमणकं नाम-जायन्ते यच वे प्रजाः । रतिप्रधाना विमला जायन्ते यत्र मानवाः ॥ सयुक्काभिजनसंपन्नाः सर्वे ते प्रियद्शंनाः ॥ ततापि च महावृक्षो न्यग्रोधो रोहिणो महान्‌ । तस्यापि ते फलरसं पिबन्तो वर्तयन्ति हि ॥ दृशवषंसहच्राणि दृहावषंशतानि च । जीवन्ति ते महाभागाः सदा हृष्टा नरोत्तमाः ॥ ६३ उत्तरेण तु श्वेतस्य पा्व शृङ्कस्य दक्षिणे । वर्धं हिरंण्वतं नाम यत्र हैरण्वतीनदी ॥ ६४ महावला महासच्वा नित्यं मुदितमानसाः श्ुक्काभिजनसंपन्नाः सवं च भियद्शनाः ॥ ६५ एकादश सहस्राणि वर्षाणां ते नरोत्तमाः । आयुष्प्रमाणं जीवन्ति शतानि दृश पञ्च च ॥ ६६ तस्मिन्वर्षे महावृक्षो लकुचः पचसंश्रयः। तस्य पीत्वा फलरसं तज जीवन्ति मानवाः ॥ ६७ शङ्गसाहवस्य शृङ्गाणि चीणि तानि महान्ति वै 1 एकं मणियुते तत्र एक तु कनकान्वितम्‌ ॥ सर्वरत्नमयं चेकं मुवनैरुपशोभितम्‌ ॥ ६८ उत्तर चास्य शृङ्गस्य समुद्रान्ते च दक्षिणे । कुरवस्तत्र तद्रषं पुण्यं सिद्धनिषेवितम्‌ ॥ ६९ तच वृक्षा मधुफला दिव्याग्रृतमयाऽऽपगाः। वखाणि ते प्रसूयन्ते फठेश्चाभरणानि च ॥७० सर्वकामप्रदातारः केविदरक्षा मनोरमाः । अपरे क्षीरिणो नाम वृक्षास्तत्र मनोरमाः ॥ ये रक्षन्ति सद्‌ा क्षीरं षटसं चाश्रतोपमम्‌ ॥ ७१ सवां मणिययी भूमिः सक्षमा का्चनवालुका । सर्वच सुखसंस्पर्शा निःशब्दाः पवनाः भाः देवलोकच्युतास्तत्र जयन्ते मानवाः शुभाः । छयक्काभिजनसंपन्नाः सवे ते स्थिरयीवनाः ॥ मिशरुनानि प्रजायन्ते खियश्चाण्सरसोपमाः। तेषां त क्षीरिणां क्षीरं पिबिम्ति ह्यमरतोपमम्‌ ॥ रकाहाच्नायते युग्मं समं चव विवधते । समं रूपं च शीलं च समं चेव भ्रियन्त वै ॥ ७५ एकैकमनुरक्ताश्च चक्रवाकमिव ध्रुवम्‌ । अनामया ह्यशोकाश्च नित्यं मुदितमानसाः ॥ ५७६ दा वर्षसहस्राणि दृश वरषशातानि च । जीवन्ति च महासरवा न चान्या खी प्रवर्तते ॥ ७७ सूत उवा्- एवमेव निसर्गो वर्षाणां मारते युगे । ट्टः परमधर्मज्ञाः कि भूयः कथयामि वः ॥ ५८ आख्या तास्त्वेवभ्रुषयः सुतपुन्रेण धीमता । उत्तरश्रवणे भूयः पप्रच्छुः सूतनन्दनम्‌ ॥ ५९ इति श्रीमात्स्ये महाप्राण द्वपादिवभेनं नाम त्रयोदश'धिकशचततमोऽध्यायः ॥ ११३ ॥ आरितः श्टोकानां समष्ट्वदूाः ॥ ५०६३ ॥ अथ चतुदंशाधिकशततमो ऽध्यायः ॥ म णानाः कषय उचुः- यदिदं भारतं वर्ष यस्मिन्स्वायंम्रवादयः । उतुर्देव मनवः प्रजासर्ग ससजिरे ॥ १ एतद्रदिवुमिच्छामः सकाडशात्तव वत । उत्तरश्रवणं भूयः प्त्रहि वदतां वर २ ------------ * * एतदलोकस्थानेऽयं पाठो ग पुस्तक-समं च जायते स्यानं सम॑ चेव विवर्धते । समं च तेञरूपं च समं चैव परियन्ति वै॥ | -------~---- (नकन +~ १ ग. वर्षं रम्यकं । २ ग. ^रण्मयं नाम यत्र हैरण्मयाोनः } 3 ध. सृखाः। षग. व. रृतज। २०० श्रीमहपायनमुनिप्रणीर्त- [ ११४ अध्यायः ] एतच्छरत्वा कपीणां तु प्राबवीह्छोमहर्पणिः । पीराणिकस्तदा सूत क्रपीणां माविताकमनाम बुद्धया वेचायं बहुधा विमृश्य च पुनः पुनः । तेभ्यस्तु कथयामास उत्तरभ्रवणं तदा ॥ ४ सूत उवाच-- अथाहं वर्णयिष्यामि व्ँऽस्मिन्भारते प्रजाः! भरणात्मजनाश्चैषं मचुर्भरत उच्यते ॥ ५ निरुक्तव चनेश्रैव वर्प तद्भारतं स्मृतम्‌ । थतः स्वर्गश्च मोक्षश्च मध्यमश्चापि हिस्मृतः ॥ ६ न खल्वन्यत्र मत्यांनां भूमौ कर्मविधिः स्मरतः । भारतस्यास्य वर्षस्य नव भेदान्निबोधत ॥ ७ इन्द्द्रीपः करोरुश्च ताम्रपर्णो गभस्तिमान्‌ । नागरद्रपस्तथा सौम्यो गन्र्वस्वथ वारुणं;८ अयं तु नवमस्तेषां द्रीपः सागरसंवरतः । योजनानां सहं तु प्रीपोऽयं दक्षिणोत्तरः ॥ ९ आयतस्तु कमारीतो गङ्गायाः प्रवहावधिः । तिर्यगूर््व तु विस्तीर्णः सहस्राणि दोव तु॥१० दो द्युपनिविष्टोऽयं म्लेच्छैरन्तेषु सवंशः । यवनाश्च किराताश्च तस्यान्ते'ूर्वपथिमे॥ ११ बाह्यणाः क्षचिया वेश्या मध्ये शुद्रश्च मागश्ञः । इज्यायुतवणिज्याहि वर्तयन्तो व्यव स्थिताः तेषां ख व्यवहारोऽयं वर्तनं तु परस्परम्‌ धर्माथंकामसंयुक्ती वर्णानां तु स्वकर्मसु ॥ १२ संकस्पपश्चमानां तु आश्रमाणां यथाविधि 1 इह स्वगौपवरगार्थ प्रञत्तिरिह मातुषे ॥ १४ यस्त्वयं मानवो द्रीपस्तिथग्यामः प्रकीर्तितः । य एनं जयते छृत्परं स सभ्राडिति कीर्तितः ॥ १५ अयं लोकस्तु वे सभ्राडन्तरिक्षजितां स्मृतः । स्वराडसौ स्मरतो लोकः पुनर्वक्ष्यामि विस्तरात्‌॥ सतत चास्मिन्महावपं विश्वताः छल पवंताः। महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि ॥ १७ विन्ध्यश्च पारियात्रश्च इत्येते कुलपवंताः। तेषां सहस्रशश्चान्ये पर्वतास्तु समीपतः ॥ १८ अभिज्ञातास्ततश्चान्ये विपुलाधित्रसानवः। अन्ये तेभ्यः परिज्ञाता ह्रस्वा ह्रस्वोपजीविनः तेषिमिश्रा जानपदा आर्या म्लेच्छाश्च सर्वतःपिबन्ति बहुला नयो गङ्गा सिन्धुः सरस्वती रातहुश्चन्द्रभागा च यमुना रारप स्तथा । परावती वितस्ता च विशाला देविका हूः ॥ २१ गोमती धौतपापा च बाहुदा च हषद्रती । कौशिकी तु तृतीया च निश्चला गण्डकी त्था ॥ इश्चर्टोहितमिव्येर्ता हिमवत्पाभ्व॑निःसृताः ॥ २९ वेदस्मरतिवेच्रवती वृतचन्नी सिन्धुरेव च । पणाङा नमदा चैव कायेरी महती तथा ॥ २३ पारा चं धन्वतीरूपा विदुषा वेणुमत्यपि । शिप्रा ह्यवन्ती हन्ती च पारियाचाभिताः स्प्र॑ताः॥ +शणो महानदश्चैव नन्दना सुक्रशा क्षमा । मन्दाकिनी द्ञा्णा च विच्कूटा. तथेव च ॥ तमसा पिप्पली श्येनी तथा वि्ोत्पलाऽपि च ॥ २५ विमला चञ्चला चैव तथा च धूतवाहिनी । श्ुक्तिमन्ती श्चन लजना मुकुटा हारिकाऽपि च ॥ कष्यवन्तप्रञ्रतास्ता नयोऽमलजलाः श्युभाः २६ तापी पयोप्णी निषिन््या क्षिप्रा च कषमा नदी । वेणा वैतरणी चैव विश्वमाला कुमुद्रतीं 11 न (० + र \9 । तोया चेव महागारी दुगमा तु शिला तथा । विन्ध्यपाद्पसूतास्ताः सेर्वाः शीतजलाः ञ्चमाः॥ ॥ | # एतन्नदीनामसु सवत्र द्वितीयान्तपाठो ग. घ. पुस्तकयोः । + एतदर्थं नास्ति क, ख. पुस्तकयोः । ~~ - १ ग. प्रावोचज्ौ । २ ग. ल्यन्मनुष्याणां भूमिः कमविधौ स्मरता । भाः । ३ ग. ष्णः। भरतो न। ग्म, ध [क ऋ क घ. इ, "यैगग्रामः। ५८, कीर्त्यते! ६ ग, न्या । चञ्कु लीदहि। ७ ग. तता दिवमाप्रोति थाः स्मरन्‌ वेः) ८ ग, चर्मः “ प्वती । ९ ग. इ, नद्यः । _ क [ ११४ अध्यायः | मत्स्यपुराणम्‌ । ५९ गोदावरी भीमरथी कृष्णवेणी च वर्ज्जला । तुङ्गभद्रा खप्रयोगा वाद्या काविरीदव तु ॥ दृ क्षिणापथनयरताः सद्यपादादिनिःसृताः ॥ २९ क्रतमाला ताम्रपर्णी पुष्पजा द्यत्पलावती । मलयपरसूता नयस्ताः स्वाः शीतजट ८ श्लुभाः ॥ चिभागा ऋषिकुल्या च इक्षदा चिदिवाचलछ । ताम्रपर्णी तथा मूली शरवा पिमला तथा ॥ हेन्दतनयाः सर्वाः प्रख्याताः श्ड्युभगामिनीः ॥ ३१ कारिका सुङ्गुमारी च मन्दगा मन्द्वाहिनी । कृपा च पाशिनी चैव शुक्तेमन्तात्मजास्तु ताः स्वीः पुण्यजलाः पुण्याः सर्वगाश्च समुद्रगाः । विश्वस्य मातरः सर्वाः सर्वपापहराः शुभाः ॥ तासां नद्युपनद्यश्च शतशोऽथ सहस्राः । तास्विमे कुरुपाश्चालाः शाल्वाश्चैव सजाङ्गलाः ३४ शूरसेना मद्रकारा वाद्याः सहपटचराः 1 मत्स्याः किराताः इुल्याश्च कुन्तलाः काशिको- सला! ॥ ३५ आवन्ताश्च कलिङ्काश् मूका श्चैवान्धकैः सह । मध्यदेश्ञा जनपदाः प्रायाः परिकीतिताः ३६ सद्यस्यानन्तरे चैते तत्र गोदावयै नदी । परथिव्यामपि करृत्स्ायां स प्रदेशो मनोरमः\॥ ३७ यत्र गोवर्धनो नामे मन्दरे गन्धमादनः । रामपरियार्थं स्वर्गीया वक्षा दिव्यास्तथोषधीः+ ३८ भरद्राजेन मुनिना भियार्धमवतारिताः । ततं: पुष्पवरो देशशस्तेन जज्ञे मनोरमः ॥ २९ बाह्मीका वाटधानाश्च आभीराः कारखतोयकाः । पुरन्धाश्चेव शयद्राश्च पहवाश्चात्तखणण्डिकाः गान्धारा यवनाश्रव सिन्धुसौवीरसद्काः रका दद्याः पुलिन्दाश्च पारदाहारमूर्तिकाः ॥४१ रामठाः कण्टकाराश्च कैफय्या दशशनांमक्षाः । क्वतियोपनिवेश्याश्च वेश्याः शुदङकटानि च ॥ अच्योऽथ भरद्वाजाः प्रस्थलः सदसेरकाः । टंम्पकस्तिठगानाश्च सेनिकाः सह जाङ्कलैः ॥ पते देशा उदीच्यास्त प्राच्यान्दशान्निगोधत ४३ अङ्का वङ्घा भदगुरका अन्तर्भिरिकहिर्भिरी । "ततः पवङ्गमातङ्ग यमकामहवर्णकाः ॥ सद्योत्तराः प्रविजया सा्ग्बागेयमाटवाः ॥ ४४ प्राग्ज्योतिवाश्च पृण्डाश्च षिदेहास्ताभ्रह्टिप्तकाः 1 शाल्वमागधगानदाः प्राच्या जनपदाः स्थतः ॥ ४ तेषां परे जनपदा दष्षिणापथवासिनः । पाण्ड्यश्च केरलाश्चेव चोलाः कुल्यारतथेव च ५४६ से तकाः सूतिक्राश्चैव पथः बाजिवास्िकाः) नवरा महिषिकाः कलिङ्गाश्चैव सर्वशः ॥ करूषाश्च सहै पीका आर्याः राबरास्तथा । पुलिन्दा विन्ध्यपुिकि। वेदुभां दण्डकैः सह ५ करलीयाश्च सिरालाश्च खूपस्ास्तापसैः सह । तथा तैत्तिरिकाश्चैव सर्वे कारस्करास्तथा \ ४९ वासिक्याश्चैव पे चान्ये पे चैवान्तरनर्भदाः । भारुकच्छाः समाहेयाः सह सारस्वतस्तथा ५० ग अच्र {४ रतःयान्तपाठ आपः ! + -अन्र प्रभरमाथ द्रतायाश्त्रमन्तन्या' > एतदव भवरत ऋ ख. पत्तक्याः। न> ~~~ १ग. -न्तयः। काशिः। २ ड. च. "धनं नाम नमरं रामनिमितम्‌ । रा?।३ प. म भिरिश्च मथुरामपि । रा?,५ङ७. तः स प्रवः।५ ग. पुरः सरोदेवस्तेन रासे निवेदिता । बा 1 ६ ग. ध. काः! परान्यच्चः। ङ काः। परान्ध्राः।! ७ घ रभद्रः। < ग. शातद्रवपः 1९ ग, श्र परेतादा । ड. ध्परेताहारमू.षन्नः रा-। १०. घ. नामिकाः । ११ग. घ. ठ, वैद्यद्‌ः १ १२ ड. "खाः सह्‌ सौभकाः । १३ ग घ. ड. कम्पाका?। १२ ड. (कास्तङ्गणा- शेव सैः! १५ ग. ग्मद्रवक्रा। घ, मद्रका । १६ ग. (काः । सह्योत्तः। १७ ग. ध्या भार्गेः+ ड. "श्या भार्गवाश्चा- यगा । १८ ग.व्वायेचमाः! ५९ ङ, श्या वमि; शकाः | २०, शजिकाशिकाः) २१ ग. घृ. कपिशः । ८२ इ. कावराश्र स्टोष्रीकेराटः। २९ २०२ भीमहपायनमुनिप्रणीतं- [ ११४ अध्यायः | काच्छीकाश्ेव ब्षीराषरा आनतां अदुदैः सह । इत्येते अपरान्तास्तु शुणु ये विन्ध्यवासिनः ५१ मालवाश्च करूषाश्च मेकलाश्चोकलठैः सह । ओण्ड़ा माषा दशार्णाश्च भोजाः किच्छिन्धकेः सह ॥ ५२ स्तोशलाः कोषलाश्चैव बेरा वेदिश्चास्तथा । तुमुरास्तुम्बराश्चैव पद्मा नैषधैः सह ॥ ५५३ अदूपाः शोण्डिकेराश्च वीतिहोचा अबन्तयः। एते जनपदाः ख्याता विन्ध्यपृष्ठानिवासिनः!! अतो देशान्पवक्ष्यामि पर्वताभयिणश्च ये । निराहाराः सर्वगाश्च कुपथा अपथास्तथा ॥ ५५ कुथप्रावरणाश्चैव ऊर्णादुर्वाः समुद्धकाः । गर्ता मण्डलाश्चैव किराताश्वामेः सह॥ ५ ६ चत्वारि भारते वषं युगानि मुनयोऽन्चुवन्‌। कृतं वेता द्वापरं च कलिश्चेति चतुयुंगम्‌ ॥ तेषां निसर्ग वक्ष्यामि उपरिष्टाच कृत्छकशः ॥ ५५५७ मत्स्य उवाच-- एतच्छत्वा तु कषय उत्तरं पुनरेव ते । शुशरूषवस्तमसुस्ते प्रकामं लीमहर्पणिम्‌ ॥ ५८ कषय ऊचः-- यच्च कि पुरुषं वर्थ हरिवर्षं तथेव च । आचक्ष्व नो यथात्वं कीतितं भारतं त्वया ॥ ५९ न्येषां कन क जम्द्रखण्डस्य विस्तारं तथाऽन्येषां विदांवर । द्वीपानां वासिनां तेषां वृक्षाणां प्रजवीहि नः॥ र्टस्त्वेवं तदा पिप्ेयंथाप्रश्नं विशेषतः । उवाच ऊषिभिरदु पुराणाभिमतं तथा ॥ ६१ सूत उवाच-- सुश्रूषवस्तु यद्विप्राः शुभ्रूषध्वमतन्धिताः 1 जम्मरँवर्षः कि पुरुषः सुमहानन्दनोपमः ५ ६२ दृश्य वर्॑सहस्राणि स्थितिः किं पुरुषे स्पृता । जायन्ते मानवास्तच सतप्तकनकप्रभाः ॥ वर्षे पुरुषे पुण्ये प्रुक्षो मधुवहः स्शृतः । तस्य किपुरुषाः सर्वै पिबन्तो रसमुत्तमम्‌ ६४ अनामया द्यशोकाश्च नित्यं मुदितमानसाः । सुवणेवर्णाश्च नराः लियश्चाप्सरसः स्प्रताः ततः परं किपुरुषाद्धरिव्षं प्रचक्षते । महारजतसंकाशा जायन्ते यत्न मानवाः ॥ ६६ देवलोकच्युताः सर्वे बहुरूपाश्च सर्वः । हरिव नराः सर्वे पिबन्तीक्षुरसं शुभम्‌ ॥ ६७ न जरा बाधते तत्र तेन जीवन्ति ते चिरम्‌ । एकादश सहस्राणि तेषामायुः परकीतितम्‌ ¶ मध्यमं तन्मया परोक्तं नाम्ना वर्षमिलावृतम्‌! न तत्र सूर्यस्तपति न च जानन्ति मानवा: चन्द्सयो सनक्षत्रावपकाशाविलावृते । पद्मपभाः पदमवणाः पद्मपत्र मिभेक्षणाः ॥ ७० पञ्मगन्धाश्च जायन्ते तच सवे च मानवाः । जष्डूफलरसाहारां अनिष्पन्दाः सुगन्धिनः॥ देवलोकच्युताः सर्वे महारजतवाससः । अयोदकञ सहस्राणि वर्षाणां ते नरोत्तमाः ॥ ७२ आयुष्प्रमाणं जीवन्ति ये तु वर्षं इलाघृते 1 मेरोस्तु दक्षिणे पार्श्व निषधस्योत्तरेण वा ७२ सदशनो नाम महाञ्जम्बूवृक्षः सनातनः । नित्यपुष्पफलोपेतः सिद्धचारणसेवितः ॥ ८७ तस्य नश्चा समास्यातो जन््रद्रीपो वनस्पतेः 1 योजनानां सहं च शातधा च महान्पुनः ७५ उत्सो वरक्षराजस्य दिवमा्रच्य तिष्ठति 1 तस्य जम्बरफलरसो नदी भूत्वा प्रसपति॥ ७६ मेर प्रदक्षिणं करत्वा जस्बरमूलगंता पुनः । तं पिबन्ति सदा हृष्टा जम्ब्ररसमिलावते ॥ ७७ १ग ध. (कामाष्ोमः। २ ग. मम्बुद्रीपत्य।३ग, म्बू खण्डं किंपुरुषे सु । घ, -म्बृसण्डः किंपर्षे+ ` # * ग -रास्तन्नष्यन्दाः सुगन्धयः । दे" । ड, 'रद्यतिर्यामाः सु" । ५ ध, पतं पु० | { ११९५ अध्यायः ] मत्स्यपुराणम्‌ । २०३ जभ्बूफलरसं पीत्वा न जरा बाधतेऽपि तान्‌ । न क्षुधा न क्रुमो वाऽपि न दुःखं च तथाविधमस्‌॥ तत्र जाम्बूनदं नाम कनकं देवभूषणम्‌ । इन््रगोपकसंकारं जायते भासुरं च यत्‌ ॥ ५९ सर्वेषां वर्षवृक्षाणां चमः फलरसस्तु सः । स्कन्नं तु काथ्चनं शुभ्रं जायते देवभूषणम्‌ ॥ ८० तेषां मूच पुरीषं वा दिक्ष्वष्टासु च स्वंशः। ईश्वरानुयहाम्दरमिमंतां शच ग्रसते तु तान्‌ ॥ ग, भूतले । २०४ श्रीमहै पायनमुनिप्रणीतं- [ ११९ अध्यायः एतद्वः कथितं सर्व यदृक्त पूर्वजन्मनि । मद्ेभ्वरत्वचरितं जणु तस्य महीपतेः ॥ ^ 2. तस्य राजयुणः सर्वैः समुपेतस्य भूपतेः! जनानुरागो नैवाऽऽसीटूपहीनस्य तस्यवै ॥ १६ रूपकामः स मदरेशस्तपसे कुतनिश्चवयः । राज्यं मन्निगतं करत्वा जगाम हिमपरवतम्‌ ॥ १७ व्यवस्रायद्वितीयस्तु पद्धयामव महायशाः । दष्ट स तीथंसदने विषयान्ते स्वके नदीम्‌ ५४ पैरावतीति विख्यातां ददर्शातिमनोरंमाम्‌ ॥ | १८ तुहिनगिरिभवां महौघवेगां तुहिनगभस्तिसमानरगतकोदाम्‌ ॥ तुहिनसहशहैमवर्णपुथां तुहिनयशाः सरितं ददृश राजा ॥ १९ दति श्रीमत्स्य महापुराणे तपोवनागमनं नाम पञ्चदश्चापिकशततमोऽध्यायः ॥ १९५ (+ आदितः श्टोकानां समष्ट्यङाः ॥ ५१६८ ॥ सथ प्रोडकाधिकऱततमेऽध्यायः । सूत उवाच- स द्दृशं नवीं पुण्यां दिव्यां हैमवतीं श॒भाम्‌ । गन्धर्वैश्च समाकीर्णा नित्यं शक्रेण सेविताम्‌ ॥ सुरभमद्ससिक्तां समन्तान्च विराजिताम्‌ । मध्येन शक्रचापांभां तरिमन्नहमि सवदृ॥ र तपस्िशरणोपेतां महाबाह्मणसेविताम्‌ । ददृशे तपनीयामभां महाराजः पुरूरवाः ॥ ३ सितह॑सार्वठिच्छननां काशचामरराजिताम्‌। साभिपिक्तामिव सतां पर्यन्पीति परां ययौ॥% पुण्यां सुरतलां हया मनसः परीतिवधिनीम्‌। क्षयवृ द्धि युतां रम्यां सोमम्र्तिमिवापराम्‌॥ ५ सुरीतक्ीधपानीयां द्विजसंघनिपेविताम्‌ । सुतां हिमवतः भरष्ठां चथ्वद्रीचिविराजिताम्‌॥& अगघ्रतस्वाडसटिलां तापसैरुपशोभिताम्‌ । स्वर्गारोहणनिःभेणीं स्बंकत्मषनाशिनीम्‌ ॥ ७ अग्न्या समुद्रमहिषीं महषिगणसेविताम्‌ । सर्वलोकस्य चौत्सुक्यकारिणीं सुमनोहराम्‌ ॥ ८ हितां सवंस्व लोकस्व नाकमार्गप्रदायिकाम्‌ । गोढुलाखुलतीरान्तां रम्यां शेवालर्वाजताम्‌॥ ठंससारससंघुषटां जलजेरुपशोभिताम्‌। आवत॑नाभिगम्भीरां द्रीपोरुजघनस्थलीम्‌ ॥ १० नीलनीरननेच्रामामुत्फुह्कमलाननाम्‌ । हिमाभफनवसनां चक्रवाकाधरां भाम्‌ ॥ वलाकापङ्किदृश्शनां चलन्मत्स्यावलिभ्रुवम्‌॥ ११ स्वरजलोद्‌भूतमातङ्करम्यकुम्भपयोधराम्‌ । हैसमूपुर्सपुरं म्रणालवठयावलीम्‌ ॥ १२ तस्यां खपमदन्मत्ता गन्धर्वानुगताः सदा । मध्याह्समये राजन्कीडन्त्यष्सरसां गणाः॥ १२ तामप्सरोविनिर्युक्तं वहन्तीं कुङ्कमं शभम्‌ । सरवतीरहुमसभूतनानावर्णंछुगन्धिनीम्‌ ॥ १४ तरङ्गवातसक्रान्तस्मयंमण्डलढुहं शम्‌ । सुरेभजनिताघातविकूलद्यभूपिताम्‌ ॥ १५ शक्रेभगण्डसधिछरदेवखीकु चचन्दनैः । सयुर्त सटिठं तस्या; पटपदैरर्पसेव्यते ॥ १६ तस्यास्तीरभवा वृक्षा सुगन्धङ्कसमाश्ितांः । तथाऽपक्रृ्टसभ्रान्तभ्रमरस्तनिताकुटाः॥ १५७ यस्यास्तीर रतिं यान्ति सदा कामवशा मगाः। तफोवनाश्च केषयस्तथादेवाः सहाप्सराः॥१८ "~ ---------~--------------- „~~~, ग. ब्रह्मन्‌ 1 २ग. श्वरानुचः। दग. “नोहरम्‌। तु| * ब्र. श्रीटदोलम्‌ । तु « ग. ध्र. व्पाल्यां तः) © ~ (~ § ग. व्रलमवृत्तां का 1 ४ग. द्ुद्काम्‌ + सु । ८ म, भ्श्ोनिताम्‌ । त^। ९, घ. प्ताः \ भयाप | [वा 1 [ ११७ अध्यायः | मत्स्यपुराणम्‌ । २०५ क छमन्ते यच एताङ्का देवेभ्यः प्रतिमानिताः । सियश्च नाकबहुलाः पदयन्दुपतिमाननाः ॥ १९ -9 यावेमार्ते सदा तोयं देवसंधैरपीडितम्‌ । पुलिन्दैशेपसयेश्च व्याघवरन्देरपीखंतम्‌ ॥ = २० सतामरसपानीयां सतारगगनामलाम्‌ । स तां पडयन्ययौ राजा सतामीप्सितकामदाम्‌ ॥ २१ यस्यास्तीररुहेः कारैः पूर्णे श्न्द्राशचसंनिभैः । राजते विविधाकार रम्य तीरं महाहुमेः ॥ या सदा विविधै ्विपेदवेश्चापि निषेव्यते ॥ २२ या च सदा सकलौधविनाक्षं भक्तजनस्य करोत्यधिरेण । याऽनुगता सरितां हि कदम्बेयांऽनुगता सततं हि मुनीन्द्रैः ॥ २२ या हि खतानिव पाति मतुष्यान्या च युता सततं हिमसंधेः % ¦ +या च युता सततं सुरवृन्दैर्या च जनेः स्वहिताय भितावै॥ २४ "युक्ता च केसरिगणैः करिवृन्दजुष्टा सतानयुक्तसछिलाऽपि सुवणयुक्ता । र्याशुतापप रिव द्धिषिवृद्धशीता शीतांशचतुस्ययशसा व्टरे (पेण ॥ २५ इति श्रीमात्स्ये महापुराणे भुवनकोशे सुरनदीवर्णनं नाम प्रोडशाधिकशततमोऽध्यायः ।॥} ११६ ॥ आदितः श्छोाकानां समष्ट्यङ्कः ॥ ५१५३ ॥ अथ सप्तदशाधिफ़शततमोऽध्यःयः । सूत उवाच- आलोकयन्नदीं पुण्यां तत्समीरहतश्रमः। स गच्छन्नेव दशे हिमवन्तं महागिरिम्‌ ॥ ! खमुिखद्धिर्बडभिवतं शङ्गस्तु पाण्डुरे; । पश्िणामपि सं चार्विना सिद्धगतिं माम्‌ ॥ र नदीप्रवाहस जातमहाशब्देः समन्ततः! असंश्चतान्यशब्दं तै शीतत्तोयं मनोरमम्‌ ॥ ३ देवदारुवने्नीलैः कृताधोवसनं शमम्‌ । मेघोत्तरीयकं दकं दहरे स नराधिपः॥ ४ भ्वेतमेघक्रतोष्णीषं चन्द्रारकमुकुटं कचित्‌ । हिमायुलिक्तसर्वाङ्गं कचिद्धातुविमिभितम्‌ ॥५ | + चन्दनेनानुटिपनङ्कं दत्तपश्चागं यथा । क्ीतप्रदं निदाधेऽपि शिलाविकटसकटम्‌ ॥ सालक्तकैरप्सरसां यद्धितं चरणेः क्रचित्‌ ॥ _ , ५ ि £ क्रवित्संस्पर्टसयाशं क्विच तमसावृतम्‌ । द्रीमुखैः कचिददधीमि; पिबन्तं सालं महत क्रविद्धि्याधरगणैः क्ीडद्धिरूपशोभितम्‌ । उपगीतं तथा मुख्यैः किनरार्णी गणैः कचित्‌ आपानभूमौ गछितैगन्धवीप्सरसां कचित्‌ । पुष्पैः संतानकादीनां दिव्यैस्तमुपशोधितम्‌ \ सुप्तोच्थिताभिः रस्याभिः कुसुमानां तथा क्रचित्‌, मदिताभिः समाकीर्णं गन्धवार्णां मनोरमम्‌ ॥ १० [ता [भ (1 * इत उत्तरं शोकद्वयमयिकं ग. पुस्तके--युक्ता च केषरिगगे; करिभिर्वेताम्बभिः ॥ समाटव्वजसः शृङ्गैः कविच्चापि समुच्छरतैः । निल्याकतापक्तिषमैरगम्येर्मनसा यतम्‌ । देपदारुमहाटून्दयुक्तायुक्ता सुरदरुमैः 1 + एतदर्थं नास्ति "म, पुस्त ! > एतत्पादस्थानेऽय पाठे ग. पस्तके--मन्दासेसरसमूहसुपएध्पिता या, इति । ___-------------------------------- ॐ । १ग ढ्‌. धिक्ताङ्गा। २ म थताम्‌ । स"! ३ ग. ववृदधकदम्बवृक्षा शीतां । ध. शवन्दे कदम्बमाली शीता । + ग, शठ क्तसि" । ५ ग. (हासत्वेः स । & ग “चिद्रायुवि? ¦ २०६ भरीमहैपायनमुनिप्रणीतं- [ ११८ अध्यायः ] निरुद्धपवनेर्दरीर्नलिज्ाद्रलमण्डितः । कवि कुसुमेयुंक्तमत्यन्तर चिरं शुभम्‌॥ २१ तपस्विशरणं दीलं कामिनामतिु्ंमम्‌ । नैर्यथानु चरितं वन्तिभिन्नमहादमम्‌ ॥ १२ यर्त्रासिहनिनादेन वरस्तानां भेरवं रवम्‌ । हस्यते न च सं्ान्तं गजानामाकुलं कुल॥१३ तटाश्च तापरैर्यच कुदेीरलंक्रताः। रतमस्य समुत्यश्चस्नैखोकयं समटकरतम्‌ ॥ १४ अहीनङारणं नित्यर्महीनजनसेवितम्‌ । अहीनः पश्यति गिरिमहने रत्नसंपदा॥ १५ अल्पेन तपसा यच धिंद्धि पराप्स्यन्ति तापसाः) यस्य दुर्नमायेण सवंकल्मषनाशनम्‌॥ १६ महापपातसंपातप्रपातादिगताम्बुभिः। वायुनीतैः सदा तुपिकरतदेशं कविक्छरवित्‌ ॥ १७ समालब्धजटैः शृङ्कैः कचिचापि समुचितः । नित्याकैतापविषमैरगम्पैर्मनसा युतम्‌॥ १८ दववारुमहाघ्रक्षत्रजशाखानिरन्तरः । वंशस्तम्बवनाकारः परदेदीरुपशशोभितर्े ॥ १९ हिमर्च्छतरमहाशुङ्ग प्रथातदतनिर््रम्‌ । काब्दटभ्याम्बुविषमं हिमसंरुद्रकंदरम ॥ २० दृद्व तं चारुनितम्बभूमिं महानुभावः स तु मद्नाथः । वभ्राम तरेव मुदा समेतः स्थानं तदा किचिद्थाऽऽससाद + २१ इति श्रीमात्स्य महापुराणे भुवनकोये हिमवद्रणनं नाम सप्तदशांधिकशततमोऽध्यायः । ११५ ॥ आदितः श्टोकानां समष्ट्यङ्ाः ॥ ५२१४ ॥ भधाष्रादशश्चाधिकदततमो ऽध्यायः; । [ररि सत उवाच- तस्यैव पर्वतेन्धरुस्य परदेशं युमनोरमभ्‌ ! अगम्यं मानुधैरन्ये्दैवयोगादुपागतः ॥ 4 एेरावती सरिच्छष्ठा यस्मादेशाद्विनिर्गता । मेषघदयामं च तं ददं दुमखण्डेरनेकराः ॥ २ शलेस्तालेस्तमाछेश्च कणिकारः सशौमछः । न्ययोधैश्च तथाऽग्वत्यैः शिरीषैः शिशपाहुमैः ४० > भका. भीतकैी ट > ५४ < ५) > *इलेष्मातकेरामलकरहुरीतकतिमीतकैः । मूर्जैः समुश्कीबणिरवः ससच्छदहुमैः ॥ ४ महानिम्बेस्तथा मिम्बैनिर्गुण्डीभिर्हरिदुभेः । देवदारुमहाब्रक्षस्तथा काठेयकद्रुमैः ॥ ५ पद्मके श्वन्दन विल्वैः कपित्थे रक्तचन्द्नैः। माताग्ररिषटकाक्षोटैरब्दकैश्च तथाुनैः ॥ ६ न न कन [प (क = हस्तिकर्णैः समनसः कोविदारैः सुपुष्पितैः । प्राचीनामलकैश्वापि धनकः समरारकैः ॥ ७ म (क ्. नदे =, 9, (ना ^ भा केर लङ्रनारकठश्च प्रियालाभ्रातकेङ्गदेः । तन्तुमाङेधवै्भव्यैः कारमीरीपणिभिस्तथा ॥ < जातीफले प्गफलेः कटरफलैलावलीफरैः । मन्दारः कोविदारेश्च किश्ुकेः कुसुमां शयुकैः॥ यवासैः शभिपणासरधेतसेरम्बुवेतसैः । रक्तातिरद्गनारङ्गैहिङ्भिः सपियङ्कभिः॥ १० अ = डः, ९ [अ रक्ताशाकस्तथाऽशोकैराकर्टराविचारकैः । मुचुकुन्दैस्तथा कुन्दैराटरूपपरूषकेः ॥ ११ ~~~ * नवियतेभ्यं शोकः क. ख. घ. पुस्त । न 9 ग. तपाद्धत्ताप । > ग, `देशोऽप्यल्करृतः । र । ३ ग. हीनं श्रमे नि'। ४ घ, ` मदीनज-। ५ग. धिद्विमायान्ति । ड. सिद्धिः प्राप्येत तापैः । यः| ६ ग. ङ. रेः सस्तम्भभव०। ७ य. घ, म्‌ । सिट्‌दण्डमः । ड, म॒" हेम । < च. ्च्छन्नन। <म्‌. ड. च. जञालकछलः। १०यग.च. ङ. नः । वातामरिः 1 ११्‌.च. नाच्कररैध। १२. केव) | १३ ग. जवावै. ! 3८4, घ, भाच; कविएचकैः। (\ { ११८ अध्यायः] मत्स्यपुराणम्‌ । २०७ किरातैः किङ्किराति श्च केतकैः श्वेतकेतकरः । सोभाशखनैरञनैश्च सुकलिङ्गनिकोटकैः ॥ १२ -* सुवर्णचारुवसनेटटमभरदस्तथाऽऽसनैः । मन्मथस्य शराकारः सहकारिमनोरमेः ॥ १२ पीतयूाधेकया चेव श्वेतत्रूथिकया तथा । जात्या चम्पकजात्या च तुम्बरेश्वाप्यतुध्वरेः॥ १४ मोचेलोचिस्तु लङुचेस्तिर्पुष्पकुशेदयिः । तथा सुपष्पावरणश्वव्यकेः कामिवलमेः ॥ १५ ुष्पाङ्करेश्च बङुलेः पारिमद्रहरिदकैः । धाराकदन्बेः कुटजः कद्म्बेगिरिकूटजैः ॥ ` १६ *आदित्यमुस्तकेः कुम्भः कु ङ्कमेः कामवलभेः । कटूफकैर्वदरेनीपिदीपैरिव महोञज्वटैः॥ १७ रक्तैः पाठीवनेः श्वेतेदाडि्मश्वम्पकदुमैः । बन्धकैश्च सुबन्धृकरैः कुञ्रकानां तु जातिभिः ॥ कुसुमैः पाटकाभिश्च मलिकाकरवीरकेः । कुरबकेहिमवरोज॑म्बरमिर्मृपजम्बुभिः ॥ १९ बीजपृरिः सकर्परगुरुभिश्वागुरुढुमेः । बिम्बैश्च प्रतिषिम्बैश्च संतानकवितानक्के ॥ २० तथा गुग्गुलबृ्षश्च हिन्तालधवे्षुभिः । तुणश्यन्धैः करवीरेरशोकैशवक्रमर्दनेः ॥ २ १ पीलुभिर्धातकीभिश्च चिरिवित्वै समाकुले । तिन्तिदक्षस्तथा लोधरर्विडङ्गःक्षीरिकाट्ुमैः॥ अस्मन्तक्ैस्तथा काठेजंम्बीरः श्वेतकद्ुमैः । मलातकैरिन्दयवैवंल्गुनेःसिंद्धिसाधंकेः ॥ २३ +नागकेसरवृक्षेश्च सुकेसरमनोहरेः । करमर्दैः कासमदैररििकवारिषकैः ॥ रुदाक्षेदराक्षसंमूतेः साहः पजजीवकैः ॥ २४ कङ्कोलकेकंवङ्कैश्च त्वग्हुमेः पारिजातकैः । प्रतानैः पिष्पलीनां च नागवल्यश्च भागक्षः॥ मरीचस्य तथा गुल्मैनवमष्िकया तथा । यृद्रीकामण्ड्ेभुंख्यैरतिमुक्तकमण्डपैः ॥ २६ चपुषेनतिकानां च प्रतानैः सफलः चुभैः । कूष्माण्डानां परतानैश्च अलाबूनां तथा कवित्‌॥ चिभिटस्य पतानश्च पटोलीकारवेलकेः । कर्कोटकीवितानैश्च वातक््रहतीफलैः ॥ २८ ` कण्टकैमूलकेम्रलशाकस्तु विविधैस्तथा । कल्लारैश्च विदायां च रर्टैः स्वादुकण्टकैः॥ २९ सभाण्डीरविदूसारराजजम्न्रकवालुकेः । सुवर्चलाभिः सवाभिः सर्षधाभिस्तथैव च ॥ २० काकोलीक्षीरकाकोली छया चातिच्छजया । कासमर्दीसहासद्धिः सकन्दरसकाण्डके॥ तथा क्षीरकश्ञाकेन कालशाकेन चाप्यथ । शिम्बी धान्यैस्तथा धान्यैः सरवैरनिरवकशेषतः॥३२ „ ओषधीभिर्विचित्राभिर्दीप्यमानाभिरेव च । आयुष्यामिर्यश्ञस्यामिर्बल्यामिश्च नराधिप ॥ ` जराग्त्युमयप्नीभिः छद्धयप्रीभिरेव च! सौभाग्यजननीभिश्च ङूत्घराभिश्वाप्यनेकशशञः ॥३४ तत्र वेणुलताभिश्च तथा कीचक्वेणुमिः। कारः शाकाङ्ककारीश्च शरगुल्मैसतथैव च ॥ ३५ ुशगुल्मेस्तथा रस्यगंलमेशेक्षोमंनोरमैः ! कार्पासजातिवर्भेण दुलंभेन श्यमेन च ॥ ३६ वअ थ । तथा च कदलीखण्डमनोहारिमिरुत्तमेः ! तथा मरकतभख्यैः प्रदेहः शाद्रलान्वितैः ॥ ३७ ` इरापुष्पसमायुक्तेः कु कमस्य च भागशः । तगरातिविषामांसीगन्थिकैस्तु खरागदैः ॥ ३८ इवणंपुष्पेश्च तथा भूमिपुष्पस्तथापरेः । जम्बीरकैभूस्तृणकेः सरसैः सशुकैस्तथा ॥ ३९ शुङ्गवेराजमोदाभिः कुबेरकप्रियालकेः । जलजैश्च तथा वणैननावर्णैः सुगन्धिभिः ॥ ४० * एतच्छलोकस्थानेऽय पाठो ग. घ, पुस्तक्याः--आक्रान्तमूधंककुमैः ककुमैः कमनीयकैः । ककन्धुबद्रे नपि. द्वीपैरिव नोज्वलैरिति । + एतद नास्ति क. ख. पुस्तकयोः । क १ ध. (स्तिलावलकुशामलेः । त° । २ ग. (्वल्गुकः रामैः । त ३ य. ध. पपुष्पचरणेवेरणैः । का । ग्ग, ड, सिन्धुवारकैः । ५ ग. इ. प्ैवोरकानां । घ, शैवतका? । २०८ प्रीमहैपायमुनिप्रणीतं- [ ११८ अध्यायः | उदयादित्यसकाशे : सूय चन्द्रनिमैस्तथा । तपनीयसवर्णैश्च अतसीपुष्पसनिमैः ॥ शुकपचरमिभैश्चान्यैः स्थलपनैश्च भागशः । पञ्चवर्णः समाकीर्णर्वहुवर्णैस्तथेव च ॥ दटुरहशट्या हितमुदैः ईुमुदैशवन्द्रसंनिभेः। तथा वद्विशिखाकरिगजवक्चोत्पठैः शुभैः ॥ ४३ नीलोत्पलैः सक रिगरंजातककसेरुकेः । शुङ्गाटकम्रणालैश्च करटै रजतोत्पलैः॥ ४४ जलजैः स्थलजेश्रंलैः फठेः पुष्पेविशेषतः । विविधेश्वेव नीवररियुनिभोच्यैर्नराधिप ॥ ४५ न तद्धान्ये न तत्सस्यं न तच्छाक न तत्फलम्‌ । न तन्प्रटं न तत्कन्द्‌ न तद्पुष्पं नराधिप ॥ ४६ नागलोकोद्धवं दिव्यं नरलोकभवं च यत्‌। अनूपोत्थं वनोत्थं च तच यन्नास्ति पाथिवः॥४७ सदा पुष्पफलं सर्वमजर्यभ्रतुयोगतः । मद्रेश्वरः स दशे तपसा ह्यतियोगतः ॥ ४८ ददशो च तथा तत नानारूपान्पत्चिणः । मयूराञश्तप्चाश्च कठ विडं श्च कोकिलान्‌ ।॥ ४९ तथा कादस्बकान्हंसान्कोयष्टीन्खश्नरीटकान्‌ । शुररान्कालक्रटां श्च खटवाङ्गाहंभ्धकांस्तथा गोक्ष्वेडकांस्तथा कुम्मान्धातराष्राञ्शुकान्वकान्‌ । घातुकांश्चक्रवाकांश्च कटुकाग्टिडिमान्म टान्‌ ॥ ५९१ पुजप्रियान्टोहपष्टान्गोचर्मगिरिवतकान्‌ । पारावताश्च कमलान्सारिका जीवजीवकाम्‌॥ ५२ लाववर्तकवा्तीकात्रक्तवत्मपरभद्रकान्‌ । ताम्रचूडान्स्वणंच्‌डान्ुद्टुटान्का्ठकुष्ुरान्‌ ॥ ५२ क पिञ्लान्कलविङ्कांस्तथा कुङ्कुमचूडकान्‌ । भृद्गराजौन्सीरपादान्भूलिङ्गन्डिण्डिमान्न- वान्‌ ॥ ५४ मञ्जुीतकदाव्यूहन्भारद्राजांस्तथा चषान्‌। एतांश्चान्यांश्च सुबहृन्पक्षिसं घान्मनोहरान्‌ ॥ श्वापद्ान्विविधाकारान्मुगांश्चेव महामगान्‌ । व्याघ्रान्केसरिणः सिहान्द्रीपिनः शरभान्व॒- कान्‌ ॥५६ कक्षांस्तरश्ुश्च बहून्गोलाङ्गूलान्सबानरान्‌ ।राशलोमान्सकाष्स्वान्माजीरान्वायुवे गिनः भमूषकान्नङकुलान्कावाग्सिहान्दुममनोहरान्‌ । तथा मत्ताश्च मातङ्गन्महिषान्गवयान्वुषान्‌॥ चमरान्सुमरांश्रेव तथा मोरखरानपि ॥ ५८ उरभ्रांश्च तथा मषान्सारङ्गानथ कूक्ुरान्‌ । नीलाश्चैव महानीलान्करालान्मुगमातुकान्‌ ॥५९ सदंद्रोरामंसरभान्करौ श्वाकारककशम्बरान्‌ । करालान्करतमालांश्च काटपुच्छांश्च तोरणात्‌।६० दृप्रान्खदगान्बराहांश्च तुरगान्खरगदमान्‌ । एतानद्धिशटान्मद्वेशो दिरुद्धां श्च परस्परम्‌ ॥ ६१ अविरुद्धान्वने वृष्वा विस्मयं परमं ययो । तचाऽऽध्रमपदं पुण्यं वभूवाेः पुरा नृपम्‌ ॥ ६२ तस्मसादावभायुक्तं स्थावरजंङ्गपेसतथा । हिंसन्ति दहि न चान्योन्यं हिंसकारतु परस्परम्‌ ६३ कव्पादाः प्राणिनस्तज् सं क्षीरफलाशशनाः ) निर्मितास्तच चात्य्थमधघ्रिणा सुमहात्मना ६४ रोलानितम्बदेशेषु न्यवसच स्वयं नृपः! पयः क्षरन्ति ते दिव्यमग्रतस्वादुकण्टकम्‌॥ ६५ =------------~------------~--- अ = === = ॐ 1 त # एतदर्धं न विद्यते क, ख. पस्तयय)ः । एतदवस्थानेऽयं पाठो ग. पस्तके-प्रपरकान्करख्लान एवान्महन्द्री गुखकाटरकान्‌ 1 इति । १ग. शशैः पर्णचः। २ग. कपभ॑श्चः। 3 ग. घ. कपरः ग्ग. ध. ड. राक्षसोत्पा५ ग. ५न्‌ । बकरान्काद। ४१. २ ॐ 1 ङः ६ क. ख. तदा 1 ७ ग. -जाञ्जाल्पाः । ८ ग. द्वान्पिण्ड्मिानवाः । ९ शरोमशरः । १० ग, "मशरः। ११ ग. # य \ स्स्प्वातु । १२ क, ई, चणा] ॐ के [ ११९ अध्ायः || मत्स्यपुराणम्‌ ¦ २०९ क्रविश्राजन्महिष्यश्च कचिदाजाश्च सर्वशः शिः क्षीरेण संपूर्णा देध्रा रान्शय वा वहिः ॥ संपर्यन्परमां प्रीतिमवाप वसुधाधिपः) सरांसि तञ दिव्यानि सदश्च विसरोदकाः ॥ ६७ प्रणालिक्ानि चोष्णानि रीतलानि च भागाः) कन्दराणि च रीटस्य सुसेष्यानि पदे पदे ॥ हिमपातो न तास्ति समम्तात्पथ्वयोजनम्‌। उपत्यका सुरैलस्य शिखरस्य न विद्यते ॥ ६९ तत्रास्ति राजस्छिखरं पर्वतेन्द्रस्य पाण्डुरम्‌ । हिमपातं घना यञ छुर्वान्ति सहिताः सदा ॥ ७० तत्रास्ति चापरं शङ्ख यत्र तोयवना घनाः! नित्यमेवाभिवर्षन्ति शिलाभिः शिखरं वरम्‌ ७१ तदाश्रमं मनोहारि यत्र कामधरा धरा। सुरमुख्योपयोगिवच्छासिनां सफलाः फलाः ॥५७२ सदोपगीतभ्रमरसुरस्मीसेवितं परम्‌ । सर्वपापक्षयकरं शैल स्येव प्रहारकम्‌ ॥ ७३ वानरैः मीडमानैश्च देशार्देशान्नराधिप 1 हिमपुाः कृतास्तत चन्द्र षिस्बसमप्रभाः ॥ ७४ तवाभ्रमं समन्ताच्च हिमसंरुद्धकंद्रेः । शैलवारेः परिवृतमगम्यं मनुजैः सदा ॥ ७५ पवाराधितभावोऽसौ महाराजः पुरूरवाः । तदाश्रमपदं प्राप्तो देवदेवप्रसाद्तः ॥ ७६ तदाश्रमं श्रमकाम्न मनोहरं मनोहरः कुखमशतैरलंकृतम्‌ । क्रतं स्वयं रुचिरमथायिणा शुम श्युभावहं च हि ददशो स श्रराद्‌ ॥ ५७ दति श्रीमात्स्ये महापुराणे भुवनकोश आश्रमवणनं नामाष्टादशाधिकशचततमोऽध्यायः ॥ ११८ ॥ आदितः श्छोकानां समष्स्यद्ूलः ॥ ५२९१ ॥ अथेकोन्विशयधिकशततमोऽध्यायः । सूत उवाच- तत्र यौ तौ महाशुङ्घौ महावर्णौ महाहिभे । ततीयं तु तयोम॑ध्ये गृङ्गमव्यन्तमुच्छ्ितम्‌ ॥ १ नित्यांतप्तशिलाजातं सदाऽभ्रपरिवजितम्‌ । तस्याधस्तादृवृक्षगणो दिज्ञां भागे च पधिमे २ जातीलतापरिक्षिपं विवरं चारुदर्ानम्‌ । दृष्ष्व कौतुकाषिष्टस्तं विषेश महीपतिः ॥ ३ तमसा चातिनिषिडं नल्वमा्चं सरसंकटम्‌। नल्वमात्रमतिक्रस्य स्वप्रमाभरणोज्ज्वलम्‌ ॥ ४ तसुञ्नरितिमिथात्यन्तं गस्भीरं परिवर्तुलम्‌ । न तच सूर्यस्तपति न विराजति चन्द्रमाः ॥ ५ तथाऽपि दिवसाकारं प्रकारो तदहर्मिशम्‌ । कोशाधिकपरीमाणं सरसा च विराजितम्‌ ॥ ६ समन्तात्सरसस्तस्य दौठलद्रा तु वेदिका । सौवर्णे राजतेवक्षेविहुमेरुपशोभितम्‌ ॥ ७ नानामाणिक्यङ्ुसुभेः सुप्रभाभरणोज्ज्वलैः। तस्मिन्सरसि पद्मानि पद्मरागच्छदानि तु ॥ ८ वज्रकेदरजालानि सुगन्धीनि तथा युतम्‌ । पतरे्मरक्तेरनीटिर्विूर्यस्य महीपते ॥ ९ कार्भकाश्च तथा तेषां जातदूपस्य पाथिव । तस्मिन्सरसि या मूमि्नं सा वज्रसमाकुढा॥१० नानारलैरुपविता जलजानां समाश्रया । कपदिकानां शुक्तीनां शङ्कानां च महीपते॥ ११ मकराणां च मत्स्यानां चण्डानां कच्छपेः सह । तत्र मरकतखण्डानि वज्राणां च सहदशः१२ पद्मरागेन्द्रनीलानि महानीलानि पाथिव । पुष्परागाणि स्वांणि तथा कर्कोटकानि च ॥ १ग. घ. ड. च. (हिः । सप । ग. घ. ड. -खरेषुन। ३ ग “वितः मराः । सः । इ, 0वितामर” । ४ इः, ' दयायतोन्रतरिलं । ५ ग, ध. इ, भिता नाना । ६ ग, मुक्तानां ! °य. घ.ङ. च. जाणिच। २५७ २१० श्रीमहूपायनमुनिपणीतं- [ ११९ अध्यायः ] वुत्थकस्य तु खण्डानि तथा शेषस्य भागः राजावर्तस्य मुख्यस्य रुचिराक्षस्य चप्यथ॥१४ ई सू न्ुकान्तयश्चेव नीलो व मतमश्च यः। ज्यो तीरसस्य रम्यस्य स्यमन्तस्य च मागङः॥१५ -४ सुरोरगवलक्षागां स्फटिकस्य तथेव च । ममेदपित्तकानां च धूलीभरकतस्य च ॥ १६ वेयं तौगन्विकयोरत था राजमणेरनुपं । वजस्यैव च मुख्यस्य तथा बह्ममणरपि ॥ १७ गक्ताफलानि मुक्तानां पारवियहधारिणाम्‌ ॥ १८ सुखोष्णं चेव तत्तोयं स्रानःच्छी तविनाश्ञनम्‌ । वैदूर्यस्य शिला मध्ये सरसस्तस्व शोमना १९ प्राणेन तथा सा चंद्र च राजन्धद्ःशते। चतुरघ्रा तथा रम्या तपसा निर्मिताऽविणां ॥ २० विंलद्रारसमो देश्लो यत्च यत्र हिरण्मयः । प्रदृहाः स तु राजेन्दर द्वीपे तस्मिन्मनोहरे ॥ २१ तथा पुष्करिर्णा रध्या तसिन्यज्शिलातदे । खुशी तामलपानीया जलजैश्च विराजिता ॥ आकाक्ञप्रतिमा राजंश्वतुरव्रा मनोहरा । तस्यास्तदुदकं स्वादु लघु रितं सुगन्धकम्‌ ॥ २३ | न क्षिणोति यया कण्ठं दश्च नापूर्यत्यपि। तृ विधत्ते परमां शरीरे च महत्सुखम्‌ ॥ २४ - मध्येतु तस्थाः प्रासदं निभतं तपसाऽतिणा \ रुक्मसेतुपवेशान्तं सर्वरत्नमयं श्रुमम्‌॥ २५ शशाङ्करदमः सकाशे पादु राजते हितम्‌ । रम्यवैदूर्यसोपानं विद्ुमामलसारकम्‌ ॥ २६ | इन््रनीलमडास्तम्भं मरकतासक्तथेदिकम्‌ । वज्ज; स्फुरितं रम्यं हष्टिमनोरमम्‌ २७ | प्रासाद तत भगवान्देवदेवो जनार्दनः । मोगिभोगावलीसुपतः सवलिंकारभ्राषितः ॥ . २८ | जानुनाङुखितरस्येको देवहेदस्य चकिणः। फणीन्दरसनिविशेऽङ्धिष्धितीयश्च तथाऽनघ ॥ | ठंक्षयुत्सङ्गगतऽद् स्तु शेष भोगग्रश्ञायिनः। फणीन्द्रभोगसंन्यस्तबाहुः केयूरभूषणः॥ ३० | जङ्कर्छ। 5 िन्व तदेव सीषे धरं भुजम्‌ । एकं वे देवदेवस्य द्वितीयं तु प्रसारितम्‌ ॥ २१ । समाङःवतजापुक्यमाभिवन्धेन शोभितम्‌। फिविदाफुश्चितं चैव नाभिदेशकरस्थितम्‌ ॥३२ | तृत+च तु यजं तस्य चतुय तु तथा शृणु । आत्तसंतानकुसमं प्राणदेश्षादुस्पिणम्‌॥ ३३ लक्ष्या सवाद्धभः शङ्भेः पद्चपत्रनिभेः करैः । सतानमालाभुङ्करं हारकेयूरभूषितम्‌ ॥ २४ भूपितं च तथा देवमङ्गैरङ्गलीयकैः । फणीन्रफणविन्यस्तचारुरलर्शिंसखोज्ज्वलम्‌ ॥ ३५ अज्ञातवस्तुच शितं व्रति ितमया्रिणा । सिद्धानुपूज्यं सततं सतानङुमुमा धितम्‌ + २६ दिभ्यगन्धानुिताङ्ग दिव्यधू>न धूपितम्‌ । सुरसैः खफठैहैः सि द्वैरुपहतेः सदा ॥ ३७ शोभितोत्तमपाश्वं तं देवभ्रुत्पलक्लीषंकम्‌। ततः समुखमुद्ीक्ष्य ववन्दे स नरायिपः ॥ ३८ जाचुभ्यां शिरसा चय मत्व भूमि वथाविधे । नान्नं सहस्रेण तदा तुष्टाव मधुस्दनम्‌ ॥ ३९ परदृक्षिणमथो चके य तूत्थाय पुनः पुनः रम्यमायतनं हश्च तन्नोवासाऽऽभ्रमे पुनः॥ ४० बिल दहिगुहां काविदाभिः्य खमनोहराम्‌ । तपश्चकार तत्रैव पूजयन्मधुसूदनम्‌ ॥ ४ १ नानाविधेस्तथा पुष्मैः फएटमुलैः सगोरकैः। नित्यं चिषवणस्नायीं वह्धिपूजापरायणः ॥ ४२ देववापीजलेः कुञन्ततं प्राणधारणम्‌ । सर्वाहारपरित्यामं कृत्वा तु मघुजभ्वरः ॥ ४३ अनास्तृतगहाश्ञा्यीं कालं नयति पाथिवः। त्यक्ताहारकियश्ैव केवलं तोतो नृपः ॥ न तस्य ग्ठानिमायाति शरीरं च तदद्भुतम्‌ ॥ ४४ [रै -------------------- ~~ <= ५ ए 0 --------=--~--------~-~----~ र ~. १ग. "प । संगम्यचेवमुः। रग. च देवएजधनुःशत्तम्‌ । च + ३ ग, "्णा । वच्द्र" । र घ, बित्वदार) क ५ ग. घ. रक्षम्यामासक्तदषटेस्तु । ६ गः -ढ, शिरोज्ज्य" 1 ७ क. ख. भूमितलं तद्‌ा । ना" । ८ ग, ग्यपो नु" 1 [ १२९ अध्नायः | मत्स्यपुराणम्‌ । २११ ४ एवं स राजा तपसि प्रसक्तः सेपूजयन्देववरं सदैव ॥ | तच्राऽऽभ्रमे कालमुवास कंचित्स्वर्गोपमे दुःखसपिन्दमानः ॥ ४५ इतिः श्रीमात्स्ये महाप्रणे भवन कोश आयतनवणनं नामैकोनविहसखधिकशततमों ऽध्यायः 1 ११९ ॥ आदितः श्छोकानां समष्ट्यङ्काः ॥ ५३३६ ॥ अथ बविशदयविकशततमोऽध्यायः । सूत उवाच-- स त्वाश्रमपदे रम्य व्यक्ताहारपरिच्छद्‌ः । कीडाविहारं गन्धर्वैः पश्यन्नप्सरसा सह ॥ १ करत्वा पुष्पोचयं भूरि गन्धयित्वा तथा स्रजः। अथे निवेद्य देवाय मन्ध्भ्यप्तदृा ददौ ॥ २ ॐ पुष्पोचयप्रसक्तानां कीडन्तीनां यथासुखम्‌ । चेष्ठा नानाविधाकाराः पर्यन्न पि म पयति ॥ काचि्युष्पोच्ये सक्ता छताजालेन वेशिता। सखीजनेन संत्यक्ता कान्तेनाभिसमुद्चता १४ कावित्कमलगन्धाभा निःश्वासपवनाहतेः । मधुपेराङ्ुलमुखी कान्तेन परिमोचिता ॥ ५ मकरन्दसमाक्रान्तनयना काचिदङ्कना। कान्तनिःश्वासवातेन न्पैरजरककरतेक्षणा ए & का यिदव पुष्पाणि ददो कान्तस्य भामिनी । कान्तसंग्रधितेः पुप्वे रराज कृतशेखरा ॥ ७ उच्चीय स्वयभुद्रथ्य कान्तेन कृतशेखरा । कृतक्रत्यमिवाऽऽत्मानं मेने मन्समयवपविनो ॥ < | अस्त्यस्मिन्गहने कुञ विरि्टकुसुमा टता । काविदेवं रहा नीता रमणेन रिरंसुना ॥ ९ कान्तसंनामितलता समानि मिचिन्वती । स्वाभ्यः का चिदात्मानं मेन स्वेगुणाधिकमर१० कौश्चित्पदयति भूपालं नाङिनीषु पृथक्पृथक्‌ । क्रीडमानारतु गन्धंव्देवरामा मनोरमाः॥११ काविदाताडयत्कान्तमुद्केन शचि स्मिता । ताङ्यमानाऽथ कान्तेन प्रतिं कावषिहुपाययौषर कान्तं च ताडयामास जातखदा वराङ्गना । अदश्यत वरारोहा श्वासनुत्यत्पय,धर, ॥ १३ कान्ताम्बुताईनाक्रषटकेशपारा निबन्धना । केशाङ्लमुखी भाति सुस्व पक्निनी ॥. १४ _ ॐ स्वचक्चःसदरोः पुष्यः संछन्ने नलिनीवने । छन्ना काचििशत्पाप्ता कान्तेनान्विष्य यत्नतः ॥ घ्राता शीतापदेशोन काचित्माहाङ्गना मशम्‌ । रमणालिङ्धनं चश सना लात चिरम्‌ १६ जलाक््वसनं सृष्ष्ममङ्गटीनं शुचिस्मिता । धारयन्ती जनं चक्रे काचितद्र समन्मथम्‌ ॥ १७ कण्ठमाल्यगुणेः का वित्कान्तेन कृष्यताभ्भसि । चुस्यत्सग्दामद तितं रमणं प्राहस्रम्‌॥ १८ काविंद्‌ मभा सखीदत्तजानुदेशे नखक्षता । संभ्रान्ता कान्तश्षरणं मया काचिद्रता चिरम्‌ {९ काविदषठक्रतादित्या केशनिस्तोयकारिणी । शिलातट गता भवा दष्टा कासातेचक्ठषा १२० कृत्तमाःयं विललितं संक्रान्तङु चङ ङ्कुमम्‌ । रंतिक्रीडितकान्तेव रराज तत्सरोदृकम्‌ ॥ २१ सुस्ातदेवगन्धर्वदेवराभागणेन च । पूज्यमानं च दहो देवदेवं जनादंनम्‌ ॥ २२ रिच दहरो राजा छतागृहगताः खियः। मण्डयन्ती; स्वगा त्रा;ण कान्तसेन्यरतमानसाः काचिदादृ्दानकरा व्यया दूतीमुखोद्रतम्‌ । शुण्वती कान्तवचनमधिका तु तथा बीं ॥ र४ १क. ख. “द्यसप्तः २ ग. घ. ९ । वेश्वानां विविधाः । र य. घ. च काचित्पर्यति भू { * क. ख. उनो दृष्ट? । इ. दनभ्र ट? 1 ५ ग, गेचिषठप्ा” ! इ, "चिम्मत्तस" १ ६ ङ. रत वृत्तान्तकरणमभवत्तत्सरो ऽधिकः । २१२ भरीमह पायनमुनिप्रणीत- [ १२१ अध्यायः | काचित्सत्वरिता दूत्या भूषणानां विपर्ययम्‌ । कुवणा तेव बुबुधे मन्मथाविष्टचेतना ॥ २५ वायुयुन्नातिसुरभिकुखमोत्करमण्डिते । काविपिबन्ती दहो मेरेयं नीलशादरे ॥ २६२. पाययामास रमण स्वयं काचिद्वराङ्गना । काचित्पपौ वरारोहा कान्तपाणिसमर्धितम्‌ ॥ २७ कावित्स्वनेत्र चयलनीलोत्पटयुतं पयः । पीत्वा पप्रच्छ रमणं कर ग॑ते ते ममोत्पले ॥ २८ त्वयैव पीती तो नूनमि्युक्ता रमणेन सा। तथा विदित्वा मुग्धत्वाद्रभूव वीडिता भराम्‌ २९ कावित्कान्तार्पितं सुभूः कान्तपीतावशेषितम्‌। सविशेषरसं पानं पपौ मन्मथवर्धनम्‌ ॥ ३० आपानगोष्ठीषु तथा तासां स नरपुंगवः । शुश्राव विविधं गीतं तन्त्रीस्वरविमिधितम्‌ ॥ ३१ प्रदोषसमये ताश्च देवदेवं जनादंनम्‌ । राजन्सदोपनृत्यन्ति नानावाद्यपुरःसराः ॥ २२ याममा्े गते रार विनिर्गत्य गुहामुखात्‌ । आवसन्संयुताः कान्तैः परर्िरचितां गुहाम्‌ ॥ नानागन्धान्वितठतां नानागन्धसुगन्धिनीम्‌ । नानाषिचिचशशयनां श्ुसुमोत्करमाण्डिताम्‌॥ एवमप्सरसां परयन्क्राडितानि स पर्वते । तपस्तेपे महाराजन्केरावार्पितमानसः ॥ ८ ० तश्र चुन्ेपति गत्वा गन्धर्वाप्सरसां गणाः । राजन्स्व्गोपिमं देशमिमं प्राप्तोऽस्यरिन्द्म ॥ ३६ ` वयं हिते प्रदास्यामो मनसः काङ्धितान्वरान्‌। तानादाय गृहं गच्छ तिष्ठेह यदिवा पुनः॥३५ राजोवाच- अमोघदर्शनाः सर्वे भवन्तस्त्वमित्तौजसः । वरं दितरताद्रैव प्रसादं मधुसूदनात्‌ ॥ ३८ एवमस्तवित्यथोक्तस्तैः स तु राजा पुरूरवाः। तच्ोवास सुखी मासं पजयानो जनार्दनम्‌ ३९ भिय एव सदेवाऽऽसीद्रन्धवप्सरसां नृपः । तुतोष स जनो राज्ञस्तस्यालौल्येन कर्मणा ॥४० मासस्य मध्ये स सुपः प्रविष्टस्तदाश्रमं रतनसहस्रावित्रम्‌ । तोयारनस्तत् ह्युवास मासं यावस्सितान्तो सृप फाल्गुनस्य ॥ ४१ फाल्गुनामलपक्षान्ते राजा स्वपन पुरूरवाः । तस्यैव देवदेवस्य श्रुतवान्गदितं शुभम्‌ ॥ ४२ राञ्यामस्यां व्यतीतायामत्रिणा तवं समेष्यसि । तेन राजन्समागम्य करतक्रत्यो भविष्यसि ४३ स्वप्रभेवं स राजणिद्ष्ठा देवेन्दविक्रमः । प्रत्यषकाले विधिवत्घातः स प्रयतेन्धियः ॥ ४४ करतक्ृत्यो यथाकामं पूजयित्वा जनार्दनम्‌ । ददृश मुनि राजा प्रत्यक्षं तपसां निधिम्‌४५ स्वप्र तु देवदेवस्य न्यवेदयत धार्मिकः । ततः शुश्राव वचनं देवतानां समीरितम्‌ ॥ ४ £ " एवमेतन्महीपाट नाच कार्यां विचारणा । एवं प्रसादं संप्राप्य देवदेवाजनार्दनात्‌ ॥ ४७ कृतदेवार्चनो राजा तथा हुतहुताशनः । सर्वन्कामानवापोऽसौ वरदानेन केशवात्‌ ॥ ४८ इति श्रीमात्स्ये महापुराणे भुवनकोश रेखश्नमवर्णनं नाम विश्षलययिकशततमोऽ्ध्यायः ॥ १२० ॥ आदितः श्छोकानां समष्स्यङ्ाः ॥ ५३८४ ॥ नन ~ ------------> भयेकार्विश्लयधिकशततमोभ्ध्यायः । भा म सूत उवाच-- तस्याऽऽभमस्वोत्तरतचिपुरारिनिषेवितः। नानारत्नमथेः शृङ्गैः कल्पटुमसमन्वितेः ॥ १ ----~-------- --~--~---------------~---~-------- ~. ----- ~~----~-~---*--------- १ त 1. १ग गते त महोत्पले । त्वयेव पतिते न° रग. घ्‌. ड. स्स्व त्राव गदि'। (वन्‌ क क क ए । + [ १२१ भध्यायः ] मत्स्यपुराणम्‌ । ९१२ ऋ-मध्ये हिमवतः प्रे कैलासो नाम पर्वतः । तस्मिन्निवसति शभीमान्द्ुवेरः सह गुह्यकैः धर अप्सरोऽनुगतो राजा मोदते ह्यलकाधिपः । क्रेलासपाद्संभूतं पुण्यं शीतजलं शुभम्‌ ॥३ मन्दोदक नाम सरः पयस्तु दधिसंनिभम्‌ । तस्मात्मवहते रिव्या नदी मन्दाकिनी ज्चभा दिव्यं च नन्दनं तत्र तस्यास्तीरे महद्वनम्‌ 1 प्रागुत्तरेण कलासाष्िव्यं सौगन्धिकं गिरिम्‌ स्वधातुमयं दिव्यं सुवेलं पर्वतं प्रति । चन्द्रपभो नाम गिरिः यः शुभ्रो रत्नसंनिभः ॥ £ तत्समीपे सरो दिव्यमच्छोदं नाम विश्रुतम्‌ । तस्मातमवते दिव्या नदी ह्यच्छोदका शुभा तस्यास्तीरे बनं दिव्यं महचेत्ररथं शुभम्‌ । तस्मिगिरौ निवसति मणिभदः सहानुगः ॥८ यक्षसेनापतिः कूरो गुह्यकैः परिवारितः । पुण्या मन्दाकिनी नाम नदी ह्यच्छोदका शुमा॥ महीमण्डलमध्ये तु प्रवि तु महोदधिम्‌ । कैलासदक्षिणे प्राच्यां शिवं सर्वीपधि गिरिम्‌ १० मनःशिलामयं दिव्यं खवेलं पर्वतं प्रति । लोहितो हेमशृङ्गस्तु गिरिः सूर्यप्रभो महान्‌॥ ११ ॐ तस्य पादे महदिभ्यं लोहितं खमहत्सरः । तस्मात्मभवते पुण्यो लौहित्यश्च नदो महानू्‌॥ १२ दिव्यारण्यं दिशोर्क च तस्य तीरे महद्रनम्‌। तस्मिन्गिरौ निवसति यक्षो मणिधरो वक्ष ॥ १३ सोष्यैः सुधार्मिकेश्वैव गुह्यकैः परिवारितः । केलासात्पश्िमोदीवच्यां कङुद्मानौषधीगिरिः॥ कङद्मति च रुद्रस्य उत्पत्तिश्च ककुभिनः । तद्रनं त्रैककुदं रलं चिकञ्वं परति॥ १५ सवधातुनयस्तत्र सुमहान्वैद्युतो गिरिः । तस्य पादे महदिन्यं मानसं सिद्धसेवितम्‌ ॥ १६ तस्मात्मभवते युण्या सरयूर्खाकपावनी । यस्यास्तीरे वनं दिव्यं वैभ्राजं नाम विश्रतम्‌ ॥ १७ कभेरानुचरस्तस्मिन्प्रहेतितनयो वङ्ी । बह्मधाता निवसति राक्षसोऽनन्तविक्रमः ॥ १८ केलासात्यश्चिमामाशां दिभ्यः सर्वौषिधिर्गिरिः। वरुणः पर्वतभरषठो रक्मधातुविभूषितः॥११ भवस्य दुृपितः श्रीमान्पर्वतो हैमसंनिमः । शातकौग्ममर्थदिनव्येः शिलाजाठैः समाचितः ॥ रातसंख्येस्तापनीयेः शृङ्गर्दिवमिवोलिखन्‌। शृङ्गवान्सुमहा दिव्यो दुर्गः शैलो महाचितः? १ तस्मिन्गिरौ निवसति गिरिशो धूप्रलोहितः। तस्य पादास्मभवति दौलोदं नाम तत्सरः॥२२ तस्मात्मभवते पुण्या नद होलोद्का श्युभा । सां चश्चसीतयोमंध्ये प्रविष्टा पश्चिमोदधिम्‌ 9 अस्त्युत्तरेण कैलासाच्छिवः सर्वोषधो गिरिः । गोरं तु पर्वतभेष्ठं हरितालमयं प्रति ॥ २४ | हिरण्यशुङ्गः खमहादिन्यीषधिमयो गिरिः। तस्य पादे महदिभ्यं सरः काञ्नवाटुकम्‌ ॥२५ रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः। गङ्कार्थे स तु राज्धिरुवास बहुला समाः॥२६ दिवं यास्यन्तु मे पूवे गङ्गातोयाप्टुतास्थिकाः। तत्र चिपथगा देवी प्रथमं तु प्रतिष्ठिता ॥ सोमपादात्मसूता सा सप्तधा प्रविभज्यते। यूपा मणिमयास्तज विमानाश्च हिरण्मयाः॥ २८ तचा करतुभिः सिद्धः शक्रः सुरगणेः सह । दिव्य॑श्छायापथस्तत नक्षत्राणां तु मण्डटम्‌॥ हश्यते भासुरा रात्रो देवी चिपथगा तु सा । अन्तरिक्षं दिवि चैव मावयित्वा भवं गता॥३० भवोत्तमाङ्गे पतिता संरुद्धा योगमायया । तस्या ये विन्द्वः केविक्कुद्धायाः पातिता भवि ॥ कतं तु तेबंहुसरस्ततो बिन्दुसरः स्मृतम्‌) ततस्तस्या निरुद्धाया भवेन सहसा रुषा ॥ २२ जात्वा तस्या हभिप्रायं कूरं देव्याश्चिकी्ितम्‌। भित्वा विशामि पातालं स्रोतसा गृह्य ॐ शंकरम्‌ ॥ ३३ १ के. ख. लोचनः। तः । २ ता वज्री ३ क, दिवर्ढाः। * ख, 'न्यच्छाप्राः । ५4 ग. ससेऽम- बद्‌ । तः । २१४ भ्रीमहै पायनसुनिपणीत- [ १२१ अध्यायः | अथावरेषं स ज्ञात्वा तस्याः कृद्धस्तु शंकरः । तिरोभावयितुं बुद्धिरासीदङ्केषु तां नदीम्‌ +. एतस्मिन्नेव काठे तु दष्वा राजानमयरतः। धमनीसंततं क्षीणं श्षुधाग्याकुलितिन्दियम्‌ ॥३६५ अनेन तोषितश्चाहं नयर्थे पूर्वमेव तु । बुदध्वाऽस्य वरदानं तु ततः कोपं न्ययच्छत ॥ ३६ बह्मणो वचनं श्रत्वा यदुक्तं धारयन्नदीम्‌ । ततो विसर्जयामास संरुद्धां स्वेन तेजसा॥ ३५ नदीं भगीरथस्वारथ तपसोय्ेण तोषितः । ततो विसर्जयामास सप्त स्रोतांसि शङ्कया ॥३८ णि प्राचीमभिमुखं प्रतीचीं चण्यथेव तु । स्रोतांसि तिपथाथास्तु प्रत्यपद्यन्त सप्तधा नलिनी ह्लादिनी चैव पावन? चैव प्राच्यगा। सीता चश्चुश्च सिन्धुश्च तिखस्ता वे प्रतीच्यगाः सप्तमी खनुगा तासां दक्षिणेन भगीरथम्‌ । तस्माद्भागीरथी सा वे प्रविष्टा दृक्षिणोद्धिम्‌ ॥ सप्त देताः प्रावयन्ति वं तु हिमसाह्यम्‌। प्रसूताः सप्त नद्यस्तु शुभा बिन्दुसरोद्धवाः ¶ तान्देशान्प्ावयन्ति स्म म्लेच्छपायां श्च सर्वशः । सरोलान्कुकुरान्रोधान्बर्बरान्यवनान्सान्‌ पुटिकांश्च डुलल्थांश्च अङ्गलोक्यान्वरांश्च यान्‌ । कृत्वा द्विधा हिमवन्तं प्रविष्टा दाक्षि- \ णोदधिम्‌ ॥ ४४ अथ वीरमर्श्चेव कालिकांश्चैव शलिकान्‌ । तुषारान्वर्बराकारान्पह्ववान्पारदाञ्छकान्‌ ४५ एताखनपदांश्चश्चुः परावयित्ोद्धि गता । दरदो जगुडाश्चिव गान्धारानोरसान्दहून्‌ ॥ ४६ शिवपीरानिन्द्रमशून्वसतीन्समतेजसम्‌ । सेन्धवामुरवसान्बरबन्डुपथान्भीमरोमकान्‌ ॥ ४७ शुनामुखांशचोर्दमशन्विन्धुरेतान्निपेवते । गन्धर्वान्किन्नरान्यक्षान्रक्षो विद्याधरोरगान्‌ ॥ ४८ कलाप्यामकरंश्चेव तथा किपुरुषान्नरान्‌ । किरातांश्च पुलिन्दांश्च इुखन्वे भारतानपि ॥ ४९ पाश्चालान्कौशिकान्मत्स्यान्मागधाङ्खांस्तथेंव च । बह्मोत्तरांश्च वङ्गांश्च ताप्रिपतांस्तथेव च एता्नपदाना्यान्गङ्खा भावयते शुमा । ततः प्रतिहता विन्ध्ये प्रविष्टा दक्षिणोदधिम्‌ ५१ ततस्तु ह्वादिनी पुण्या प्राचीनाभिमुखी ययौ । परावयन्त्युपकांश्चैव निषादानपि सवशः ॥५२ धीवरानषिकांशिव तथा नीलमुखानपि 1 केकरानेककणध्थि किरातानपि चैव हि ॥ ५९ कौलस्रराथिकर्णाश कुशिकन्स्वर्भभोमकान्‌। सा मण्डले समुद्रस्य तीरे मूर्वा तु सर्वशः ॥ ततस्तु नलिनी चापि प्राचीमेव दिं ययौ । कुपथान््रावयन्ती सा इन्द्र्श्नसरां स्यपि ॥ ५५ , तथः खरपथान्देशान्वेघजङ्कुपथानपि। मध्येनोजानकमरुन्कुधप्रावरणान्ययौ ॥ ५६ इन्द्र्रीपसंमीपे तु प्रविष्टा टवणोद्धिम्‌। ततस्नु पावनी प्राचात्माचीमारां जवेन तु॥ ५७ तोमरान्प्रावयती च हैसमार्गान्सम्रहकान्‌ प्रवान्देशां श्च सेवन्ती भित्वा सा बहुधा गिरिम कर्णप्रावरणान्प्राप्य गता साश्वमुखानपि ॥ ५८ सिक्त्वा पर्वतमेरं सा गत्वा विद्याधरानपि । रै मिमण्डलकोष्ठं तु सा प्रविष्टा महत्सरः ॥ तासां नद्युपनदयोऽन्याः शतशोऽथ सहस्रशः उपगच्छन्ति ता नयी यतो वर्षति वासवः तीरे वंशौकसारायाः सुराभिर्नामतद्रनम्‌ । हिरण्यशुङ्धो बसति विद्रान्कोबेरको वशी॥ ६१ यज्ञाद्पेतः सुमहानमितौजाः सुविक्रमः । तत्रागस्त्यैः परिवृता विद्रभिर्द्रह्यराक्षसैः ॥ ६२ ~--------- १ ध, (्नाञ्छक्रान्‌ । पुः | २. ^रनुष्टकणा- । ३ग. कालिन्दगतिकशचिव कुः । * ङ. "कान्पणेमूमिश्न ~ ५ग. च. भौभृभिका।६ग.ला चतुदश तः । ७ग.च. इ. (समुद्रान्ते प्र < ग. 'पि। सोममड० + ` ड भप समाम । २ का + क ` ॥॥ [ १२२ अध्यारः ] मत्स्यपुराणम्‌ । २१५ , कुषेरामुचराद्येते चत्वारस्तत्माभिताः । एवमेव तु विज्ञेया सिद्धिः पर्वतवासिनाम्‌ ॥ ६३ परस्परेण ह्िगुण धर्मतः कामतोऽथतः । हेमकूटस्य पृष्ठे तु सर्पाणां तत्सरः स्मृतम्‌ ॥ ६४ सरस्वती प्रभवति तस्माज्ज्योतिष्मती तु या। अवगाहे ह्युभयतः समुद्रौ पूर्वपश्चिमौ॥६५ सरो विष्णुपदं नाम निषपे पवंतोत्तमे । यस्माद प्रभवति गन्धर्वाटकुटे च ते ॥ ६६ मेरोः पारवास्मभवति ह्वदृश्चन्द्रप्रभो महान्‌। जम्बश्चेव नदी पुण्या यस्यां जाम्बूनदं स्मृतम्‌ पयोदस्तु हदो नीलः स श्युभ्रः पुण्डरीकवान्‌ । पृण्डरीकात्पयोदाच तस्मा संप्रसूयताम्‌ ॥ सरसस्तु सरस्त्वेतत्स्मृतसुत्तरमानसम्‌। ग्या च मगकान्ता च तस्मा संपरसूयताम्‌॥६९ दवाः कुरुषु विख्याताः पञ्ममीनङ्लाकुलाः । नान्ना ते वै जया नाम द्वादक्षोदधिसंनिभाः॥ तेभ्यः शान्ती च मध्वी च द्रे नद्यौ संप्रसूयताम्‌। किंपुरुषाद्यानि यान्यष्टो तेषु देवो न वर्षति उद्धिदान्युदकान्यच प्रवहन्ति सरिद्रराः । बलाहकश्च कषभो चक्रो मेनाक एष च ॥।७२ विनिविष्टाः प्रतिदिशं निमग्ना टवणाम्बुधिम्‌ । चन्द्रकान्तस्तथा द्रौणः सुमहा श्च शिलोचयः उंदगायता उदीच्यां तु अवगाढा महोद्धिम्‌। चक्रो बधिरकश्चेव तथा नारद्पवंतः ॥ ७४ प्रतीचीमायतास्ते वे प्रतिष्ठास्ते महोदधिम्‌ । जीमूतो द्रावणश्चेव मेनार्कश्चन्द्रपर्वतः ॥ ५५ आयतास्ते महाक्षैठाः समुद्रं दक्षिणं प्रति। चक्रमेनाकयोर्भध्ये दिवि सन्दक्षिणापथे॥ ७६ तच संवतंको नाम सोऽयिः पिबति तजलम्‌। अथिः समुद्रवासस्तु ओर्वोऽसौ वडवामुखः ॥ इत्येते पर्वताविष्टाश्चत्वारो टवणोदधिम्‌। छिद्यमानेषु पक्षेषु पुरा इन्द्रस्य वै भयात्‌ ॥ ५८ तेषां तु हश्यते चन्दे शङ्के कृष्णे समाप्तिः । ते भारतस्य वस्य भेदा येन प्रकीतिताः ॥ ५९ इहोदितस्य हश्यन्ते अन्ये वन्यत चोदिताः । उत्तरोत्तरमेतेषां वष॑मुदिच्यते गुणः ॥ <° आरग्यायुःप्रमाणाभ्यां धर्मतः कामतोऽथतः। समन्वितानि भूतानि तेषु वर्षेषु भागङ्ञः <१ वसन्ति नानाजातीनितेषु सर्वेषु तानि वै । इत्येतद्धारय द्विश्वं परथ्वी जगदिदं स्थिता ॥ ८२ इति श्रीमात्स्ये महापुराणे भुवनकाशे जम्ब॒द्रीपव्णैनं नामेकबिशलयधिक्रशततमोऽध्यायः ॥ १२१ ॥ दितः श्टोकानां समष्स्यङ्ाः ॥ ५४६६ ॥ अथ द्वापिशदयधिकशततमा ऽध्यायः । १ इ 1 सूत उवाच- शाकद्वीपस्य वक्ष्यामि यथावदिह निश्चयम्‌ । कथ्यमानं निबोध व्व जाक द्वीपं द्विजोत्तमाः जम्तरुद्रीपस्य विस्ताराहिगुणस्तस्य विस्तरः । विस्तारास्तिगुणश्चापि परिणाहः समन्ततः २ तेनाऽऽ्वृतः समुद्रोऽयं द्वीपेन कवणोदधिः । तत पुण्या जनपदाश्चिराच भ्रियते जनः॥ ३ छरुत एव च दुर्भिक्ष क्षमतेजोयुतेष्विह । तत्रापि पर्वताः शुभ्राः सपैव मणिभूषिताः ॥ ४ शाकद्वीपादिषु व्वेषु सप्त सप्त नगाशिषु । ऋज्वायताः प्रतिदिशं निविष्टा वषप्वताः॥ ५ ~ # एतदयैस्थानेऽयं पाठे ग. पुस्तके-वितस्ता श्यगकान्ता च तस्माद्धैमं प्रसूयताम्‌ । १ ग. स््समीपगाः । ए । २ इ. स्रीकपयोदा च तस्माद्र सं" । ३ घ. "यत । स । ड. ध्यते । स" । ४ क्‌. उद्वायता। ५ग.च. च. वेत । प्र०।६ग, घ, ककशव प । ७ ग. ओौवः स॒ वडवानछः । ई । २१६ शरीमहे पायनमुनिप्रणीत- [ १२२ अध्यायः ] रस्नाफराद्विनामानः सासुमन्तो महाचिताः। समोदिताः प्रतिदिशं द्री पविस्तारमानतः ॥ ६ उभमयव्रावगाढौ च लवणक्षीरक्षाभरौ । शाकद्रीपे तु वक्ष्यामि सतत दिव्यान्महाचलान्‌ ॥ ७ ` ` देविगन्परवयुतः प्रथमौ मेरुरुच्यते । प्रागायतः स सोवर्ण उद्यो नाम पर्वतः ॥ ८ तय मेघास्तु वृष्यं प्रभवन्त्यपयान्ति च । तस्यापरेण सुमहाअलधारो महागिरिः ॥ ९ सवे चन्द्रः समाश्यातः सर्वैीषिपिसमन्वितः। तस्माश्नित्यमुपादत्ते वासवः परमं जलम्‌ ॥१० नारदौ नाम चेवोक्तो दुंलेटो महाचितः \ तत्राचलो सभरुत्पन्नौ पर्वं नारदपव॑तौ ॥ ११ तस्यापरेण सुमहाङ्र्यामो नाम महागिरिः । यत्र श्यामत्वमापन्नाः प्रनाः पूव॑मिमाः किल ॥ स एव ुन्दुभिनाम श्यामपर्वतसंनिभः । शब्दम्तयुः पुरा तस्मिन्दुन्दुभिस्ताडितः सुरैः ५ १२३ रत्नमएलान्तरमयः श्ाल्मलश्चान्तराटक्रत्‌ । तस्यापरेण रजतो महान॑स्तो गिरिः स्मृतः १४ सवे सोभक इल्युक्तो देर्यतराग्रतं पुरा । संभरतं च हतं चैव मातुरर्थे गरुत्मता ॥ १५ तस्यापरे चाम्विकेयः मनाश्चेष स स्परतः । हिरण्याक्षो वराहेण दस्मञ्छैठे निषूदितः ॥ आम्बिकेयात्परो रम्यः सर्वोषधिनिषेवितः विभ्राजस्तु समाख्यातः स्फारिकस्तु महान्नगिरिः यस्माद्िभ्राजते बदहिरविभ्राजस्तेन स स्मृतः । सेवेह केशवेतयुक्तो यतो वायुः प्रवाति च ॥ १८ तेषां वषाणि वक्ष्यामि पर्वतानां द्विजोत्तमाः । शुणुध्वं नामतस्तानि यथावदनुपवशः ॥ १९ द्विनामान्येव वर्षाणि यथेव गिरयस्तथा । उदयस्योदयं वई जलधारेति विश्च॒तम्‌ ॥ © नान्ना गतभयं नाम वषं तत्मयमं स्तम्‌ । द्वितीयं जलधारस्य सुकुमारमिति स्मरतम्‌॥ २१ तदेव शेशिरं नाम वर्षं तत्परिकीतितम्‌ । नौरदस्य च कौमारं तदेव च सुखोदयम्‌ ॥ २२ दयामपवंतवर्षं तदनीचकमिति स्मृतम्‌ । आनन्दरकमिति परोक्तं तदेव मुनिभिः शुभ्‌ ॥ २३ सोमकस्य शुम दर्षं विज्ञेयं कुसुमोत्करम्‌ । तदेवासितमिन्यक्तं वर्ष सोमकर्स्ितम्‌ ॥ २४ आम्विकेयस्य मेना क्षेमक चैव तत्स्मरतम्‌ । केसरः पर्वतस्यापि महादुममिति स्प्रतम्‌ ॥ तदेव श्रुवभित्युक्तं वर्षं विभ्राजसं्लितम्‌ ॥ २५ दीपस्य परिणाहं च ह्स्वदीर्घत्वमेव च । जम्बरदरीपेन संख्यातं तस्य मध्ये वनस्पतिः ॥ २ ६ शाको नाम महावृक्षः प्रजास्तस्य महानुगाः । एतेषु देवगन्धर्वाः सिद्धाश्च सह चारणेः२.७ विहरन्ति रमन्ते च दुश्यमानाश्च तैः सह। तत्र पुण्या जनपद्‌ाश्रातुवण्यंसमन्विताः ॥ २८ तेषु नयश्च सततैव प्रतिवर्षं समुद्रगाः । द्विनन्ना चेव ताः सर्वां गङ्घाः सप्तविधाः स्म॒ताः२९ परथमा स्॒कुमारीति गङ्गा शिवजला शुभा । मुनिता च नाम्नैषा नदी संपरिकीर्तिता ॥३० सकमारौ तपःसिद्धा द्वितीया नामतः सती । नन्दा च पावनी चेव तृतीया परिकीतिता॥३ १ शिबिका च चतुर्थीं स्याहिविधा च पुनः स्मृता । इश्चुश्च पञ्चमी ज्ञेया तथेव च पुनः कुहः३२ वेणुका चामृता चैव षष्ठी संपरिकीर्पिता । सुकरता च गभस्ती च सप्तमी परिकीर्तिता ॥ ३३ एताः सप्त महाभागाः प्रतिवर्षं शिबोद्कषाः । भावयन्ति जनं सर्व राकद्वीपनिवासिनम्‌ ३४ +----~------- ~ ~~~ | स 9 ग. इ. रयामःप ॥ रग. नस्तगिः।३ग. ड. रवतघ्य।* ग.घ. ड, ^ । अस्तस्यापि शु? ।५ ग ट. च. (देवाशिवमि* । ६ क. ख, शस्पतिम्‌ ॥ शा?। ° ड, द्विनाम्म्यश्चैव । ८ ग, नाम्न्यश्चैव । ९ ग, हुः ) वैद्यका । ट, दू: । अन्धका वाऽमू? । च, टू: । दौर्य्रा । [१२२ अध्यायः | मत्स्यपुराणप्‌ । २१७ अभिगच्छन्ति ताश्चान्या्दा नयः सरांसि च) बहूद्कपरिस्ाव! यतो वर्षति वासवः ४ ३५ तासां तु नामधेयानि परिमाणं तथेव च । न शक्यं परिसंख्यातुं पुण्यास्ताः सरिदुत्तमाः३६ ताः पिदन्ति सदा हृष्टा नदीजनपदास्तु ते । एते शान्तभयाः प्रोक्ताः प्रभोदा ये च वे शिवाः आनन्दश्च सुखाश्चैव क्षेमकाश्च नवैः सह । वर्णाश्रमाचारयुता देशास्ते सप्त विश्रताः॥२८ आरोग्या बलिनश्चैव सर्वै मरणवजिताः । अवसर्विणी म तेष्वस्ति तथेवोत्स्पिणी पुनः न तत्रास्ति युगावस्था चतुर्ुंगक्रता क्रचित्‌ । ञेतायुगसमः काठस्तथा तत्र प्रवर्तते ॥४० काकद्रीपादिषु जञेयं पञ्चस्वेतेषु स्वंशः । देशस्य तु विचरण कालः स्वाभाविकः स्मरतः न तेषु संकरः कशिद्रणीश्रमकरतः क्रचित्‌ । धर्मस्य चाव्यभीचारादेकान्तसुखिनः प्रजाः # नतेषु माया लोभो वा ई्याऽसूया भयं कुतः \ विपयेयो न तेष्वास्ि तदै स्वाभाविकं स्मृतम्‌ कालो मैव च तेष्वस्ति न दण्डो न च दाण्डिकः । स्वधमंण च धर्मज्ञास्ते रक्षम्ति परस्परम्‌४४ परिमण्डलस्तु सुबहान्द्रीपो ते दुश्षसंज्ञकः । नदीजैः परिवृतः पर्वतश्वाधरसनिभैः।॥ ४५ सर्व घातदिचिक्तैश्च भणिविहूमभूषितिः । अन्यैश्च विविधाकाररे रभ्यजंनपदैस्तथा ॥ ४६ वः पुष्पकलोपेतेः सवतो धनधान्यवान्‌ । नित्यं पुष्पफलोपेतः सर्वरस्नसमावृतः ॥ ४७ आवृतः पञ्चभिः सर्वे्स्यारण्येश्च सवशः! आयुपव्यात्समासन दुश्ष्रीपं निबोधत ॥ ४८ अथ ततीयं वक्ष्यामि कुरद्रीपे च करत्छशः। कुशद्वीपेन क्षीरोदः सर्वतः परिवारितः ॥ ४९ शाकष्रीपस्य विस्ताराहिगुणेन समन्वितः! तत्रापि पवैताः सप्त विज्तेया रत्नयोनयः ॥ ५० रत्नाकरास्तथा नदयस्तेषां नामानि मे शुणु । द्विनामानश्च ते सवं जञाकद्वीपे यथा तथा ॥ ५१ प्रथमः सूर्यसंकाशः मुदो नाम पव॑तः। विद्रुमोखय इत्युक्तः स एव च महीधरः ॥ ५र बं धातुमयैः यङ्कैः शिलाजालसमन्वितेः। द्वितीयः पवंतरतच्र उन्नतो नाभ विश्रुतः ॥ ५३ हेमपर्वत त्युक्तः स एव च महीधरः । हरितालमयेः शुद्र्द्ीपमावृत्य सर्वः ॥ ५४ बलाहक स्ततीयस्तु जात्यञ्जनमयो गिरिः द्युतिमान्नामतः प्रोक्तः स रव च मही धरः ॥ ५५ चतुर्थः पर्वतो द्रोणो ययौषध्यो महागिरी । विक्ञल्यकर्ण चेव प्रुतसंजीवनी तथा ॥ ५६ पष्पवाच्नाम सेवोक्तः पर्वतः खमहाचितः। कङ्कस्तु पश्चमस्तेषां पर्वतो नाम सारवान्‌ ॥ ५७ करोशय इति प्रोक्तः पनः स परथिवीधरः 1 दिव्यपुष्पफलोपेता दिव्यदीरुत्समन्वितः ॥ ५८ घष्ठस्त्‌ पवतस्तत् महिषो मेषसनिभः । स एव तु एनः प्रोक्ता हाररतव्याभाविश्रुतः ॥ ५९ तस्मिरतोऽिधिवद्ति महिषो नाम योऽप्सुजः। सप्तमः पष॑तस्तच कङस्नान्स हि भाषते ॥ मन्दरः सैव विज्ञेयः सर्वधातुमयः छभः। मन्द्‌ इस्येष यो धातुरपामथं प्रकाशकः ॥ ६१ अपः विडर्णाचैव मन्दरः स मिगद्यते । तत्न रत्नान्यनेकानि स्वयं रक्षति वासवः॥ ६र प्रजापतिमुपादाय प्रजाभ्यो विदधत्स्वयम्‌ । तेषामन्तरविष्कम्भो द्विगुणः समुदाहृतः ॥ ६३ इत्येते पर्वताः सप्त कुशद्रीपे प्रभाषिताः । तेषां वपाणि वक्ष्यामि सपैव तु विभागशः ॥ ६४ कुमुदस्य स्प्तः श्वेत उश्चतश्चेव स स्मृतः । उन्नतस्य तु विज्ञेय वपं लोहितसंज्ञकम्‌ ॥ ६५ वेणमण्डलकं चैव तथैव परिकीर्तितम्‌ । बलाहकस्य जीमूतः सर्वरथाकारभित्यपि॥ ६६ १क.ख. घ. नदन । २क. ख. शप्रीमार ३ ग. शलजातयः ! ग्ग (तो रलनसनुमान्‌ । कु । ५ ग. ङ, तं रुत्समावृतः । ९८ २१८ भर महिषायनयुनिप्रणीत- [ १२२ अध्यायः दोणस्य हरिकं नाम लयणे च पुमः स्यतम्‌ । कङ्कस्यापि कङुन्नाम धरतिमश्चैव तत्रमृतम्‌ ॥६७. महिषं माहिषस्यापि पुनश्च(पि प्रमाकरमर्‌ । कश्ु्चिनस्तु तद्र कपिलं नाम विश्रुतम्‌ ॥ ६८ एतान्यपि विशिष्टानि सप्त सत्त यृथकदुयञ्‌। वषपिणि पर्वताश्चैव नदीस्तेषु निबोधत ॥ ६९ तत्रा पिनद्यः सप्तैव प्रतिवर्षं हि ताः रदताः । द्विनामवत्यरत~; सवः स्वः एण्यजलाः स्मृताः धूतपापा नद नाम य) निश्चैव पुनः रणता । सीता द्वितीया विज्ञेया सा चेव हि निरा स्यता॥ प्रविजा तृतीया रिज्ेया वितृष्णाऽपि च या पुनः। चतुर्यी ह ।दिनीत्युक्ता चन्द्रमा इति च स्पृता ५ ७२ विद्धञ्च पञ्चमी भोक्ता शङ्का चेय विमाग्यतरे। पुण्ड षष्ठी तु विज्ञेय पुनश्चैव विभावरी ॥ ७३ महती सत्तभी भोक्ता पुनश्वेवा धृतिः स्मृता । अन्यास्ताम्धोऽपि संजाताः दातशोऽथ सहघ्रशः अभिगच्छन्ति ता नयो यतो वर्यति बातवः। इत्येव संनेयेडो घः कुरशद्रीपस्य वा0तः ॥ ७५ शाकद्वीपेन विस्तारः प्रो कस्तस्य सनातनः। दुशद्रीपः सथुदेण घरतमण्डोद्केन च ॥ ७६ सर्वतः सुमहान्द्रीपश्चन्दवत्पसिटितः। भिस्तालन्मण्डलाचैव क्षीरोदाद्िगुणो मतः ॥ ७७ ततः परं परवक्ष्यामि के अद्वापं यथा तया । दुशद्रीपस्य विस्ताराद्िगुणस्तस्य विस्तरः ॥ ७८ घुतौृकः सुदो वे कोशवदूपिन ॑वृतः। चकरनेमिषमाणेन तो वृत्तेन सर्वेशः ॥ ५९ तस्मिन्द्वीपे नगाः शष्ठ देवनो गिरिरुच्यते । देवनात्यर तश्चापि गोविन्दो नाम पवतः ॥ ८० गेरिन्दात्परतश्च।पि करौश्स्तु प्रथमो गिरिः । कौश्चात्परे पावनकः पावनादन्धकारङः ॥ अन्धकारात्प्रे चापि देवावरन्नाम परेतः । देवाव्रृतः परेणापि पुण्डरीको महान्निरिः ॥ <र एते रत्नमयाः सप्त का दीपस्य पर्वताः । पररपरस्य द्विगुणो विभ्कग्मो व्पपवतः ॥ ८३ वषाणि तस्य वक्ष्यामि नामतरतु निबोधत । क्रौञ्चस्य कुशलो देश्षो वामनस्य मनोदूगः ॥८४ मनोनुगात्परे चोष्णस्तुतीयो ऽपि स उच्यते। उष्णात्परे पावनकः पावनादन्धकारकः।॥ ८५ अन्धकारकदेलातु मुरिदेश्ञत्तथा परः । मुनिरेश्च स्परे चापि पोच्यते इन्दुभिस्वनः ॥ ८& षिद्धचारणसकीणणो गरपरायः छ चिर्जनः। शरुतास्तध्रैव नद्यस्तु भ्रति मताः दभाः॥ ८७ गौत कुमुद्रती चेव सध्या र त्रि्भनोजय। ख्याती च पुण्डरीका चङ्ग सप्तविधा स्मृता ॥ तासां सहस्रशश्चान्या नयः पार्वसमीपगाः। अभिगच्छन्ति ता नदो बहुलाश्च बहूदकाः ॥ तेषां निसगो देशानामाटपर्व्येण सर्वशः न श्यो विस्तराद्रक्कखपि वर्॑शतैरपि ॥ ९० सगो यश्चमरजानां तु संडरो यश्चतेघुषै। अत ऊर्वं घवक्ष्यामि शाल्मलस्य निबोधत ॥ ९१ रान्मठो द्विगुणो दीपः को शवद्वीपस्य विसतसत्‌। परिवायं सुदं ठु दृभिमण्डोदकं स्थितः ॥ तत्र पुण्या जनयदाश्चिण च त्रेथते जनः। छरुत एव तु दुर्भिक्ष क्षमातेनोयुता हिते॥ ९३ प्रथमः सूय सकाशः सुमना नाम पर्वतः । पीतस्तु मध्यमश्च) ऽऽ सीत्ततः ुम्भमयो गिरिः॥ ९४ नाक्ना सर्वसुखो नाम दि ्धोषपिकषमन्वितः। तृत्तीयश्रैव सौधर्णो भङ्गपत्रनिमो गिरिः ॥ ९५ स्महान्ोहितो नाम दिम्यो गिरिवरे हि सः। सुमनाः कुशलो देश्षः सुखोदर्कः सुखोदयः ॥ रोहितो यस्वृतीयस्तु रोहिगो नाम बिश्वुतः। तच रत्नान्यनेकानि स्वयं रक्षति वासवः ॥ ९७ १ ध. “भ्याऽ्पारन्ञाताः । २ ऊ. खे. ध नराः| 3, मस्तज रातकौम्भः \* घ. वणः शृङ्ग । ५. 1 स यात्रा रोदिणो नाः। ६. ड, "मनारोदि)जम. ष ह, रो महान्‌ । सु" । . # चो ~ व ~~~ --~----+ † १२९ अध्यषः | मत्स्यपुराणम्‌ । २१९ प्रजापतिमुपादाय प्रसन्नो विदधत्स्वयम्‌ । न तचरं मेघा वन्ति श्षीतोष्णं च न तद्विधम्‌ ॥९८ वर्णाश्रमाणां वार्ता वा जिषु द्वीपेषु विद्यते । यै ग्रहो न च चन्द्रौऽरित दैप्य।ऽसूया मयं तथा ॥ उद्धिदान्युडकान्यत गिरिपरञ्लवगानि च । मोजे षदूसं त तर तेषां स्वयमुपस्थितम्‌ १०० अधमोत्तमं न तेष्वस्तिन लोभो न परिग्रहः । आरोग्यबटवन्तश्च एकान्तखिनो नराः ॥ धिशद्रषसहस्लाणि मानसीं सिद्धिमास्थिताः । सुखमायुश्च रुपं च धर्म्वर्यं तथेवच ॥१०२ शात्मठान्तेषु विज्ञेयं द्वीपेषु चिषु स्व॑ः । व्याख्यातः शाटमलान्तानां द्वीपानां तु विधिः शुभः॥ १०३ परिमण्डलस्तु द्वीपस्य चक्रवत्पिविितः। सुरोदेन समुद्रग गगन समन्वितः ॥ १०४ इति ध्रीगा्सये महापुराणे भुवनकोशे द्वीपवणेनं नाम द्वारमिशव्यधिकश्षततमोऽध्यायः ५ ५२२।। आदितः श्छोकानां समष्ट्यङ्काः ॥ ५५७० ॥ चमरः तयिः नि अय व्रयोर्वदादयाधकशउतमऽध्थायः । कनद, क्नु मूत उवाच- गोमेदकं प्रवक्ष्यामि षष्ठ द्वीपं तपोधनाः । स॒रोदकसमुद्ररतु गोमेदेन समावतः ॥ १ शाल्मलस्य तु विस्ताराष्टिगुणसतसव विरतरः । तरिमर दप ठु धिक्ञेयी पवत द्वौ समाहितौ ५ पथमः समना नाम जात्यञ्जनमयो गिरिः! द्वितीयः डुम्दो नाम सर्वौषधिसमन्वितः ॥ कातो प्ममयः भ्रीमान्विज्ञेयःखुमहाचितः। समुदधश्ुरसोदेन व्रतो गोमेदक्श्च सः ॥ ४ पेन तु समुद्रेण सुरोद्‌ाद्धिगुणेन च । धातक्छी डमुदश्चेव हःयपुच्रौ सुविरतुती ॥ ५ सौमनं प्रथमं वर्षं धातकीखण्डमुच्यते । धातिनः स्यतं तद्र पथमं प्रथमरयतु ॥ ६ गोमेदं यत्प्यृतं वर्षं नाश्ना सवंखुखं त॒ तत । शुमुदस्य दविर्तयस्य द्विताय कुप्नदं ततः ॥ ७ एतौ दवौ परवतो वृत्तौ षो सवंसमुच्छ्रिती । एवैग तस्य द्वीपरय सुमनाः पवतः स्थितः॥ < प्राक्पश्विमायतेः पदैरासमुदरादिति स्थितः! पश्चार्धे कुयुदस्तरय एवमेव स्थितस्तु वे ॥ ° एतैः पर्वेतपादैस्तु स देशो वै द्विधाकृतः । वृक्षिणौरय तु द्वीपस्य धातकीखण्डञुच्यते ॥ १० कुमुदं त्तरे तस्य दवितीयं वर्षयुत्तमम। एतो जनपदौ द्रो तु मोमेदस्य तु विस्तृती॥ १९१. अतः परं प्रवक्ष्यामि सप्तम द्वीपमुत्तमम्‌ ¦ समदक्षुरसं चेय गोमेदाहिशणं हिसः॥ १२ +आवृत्य तिष्ठति द्वीपः पुष्करः पुष्करैर्वतः। पुष्करेण वतः श्रीमांशित्रसाटूर्महागिरिः ॥ १६ कुटेश्विमेणिमयैः शिलाजालससुद्धवैः दवीपरयेव तु पूर्वि चिद्रसाटुः स्थितो महान्‌ ॥ परिमण्डलसहस्राणि विस्तीर्णः सप्तांश तिः उपव स वै चटुदिशद्योजनानां महाबलः॥१५ * एतच्छलाकस्थानऽै पाठा ग. ड. च एस्तकेष--प्ष्करेण तु द्वीपेन बृत्ेक्षुरसोदकम्‌ । ससमेण महता गोमेदादिगणेन तु शति । + एतद नोस्तिग. इ. च. एुर्तक्ष । १३. , तत्र नयो नवर्घवार्छी \ २ ग. त्रनदयो वर्ध वा शीतो णवनतव््छदाम्‌ । व॥ ३ ग ङ, नगृहुंनषदण्डोऽस्ति!ध नण्टनवच दण्ड्या ऽस्ति । ४ ग. च. ग्दोपतच 1५ ष. कुरुमशैः। ६ क. ख. णार्पेतु। ७ग ह.च. 'रे पर्वतः! २२० प्रीमह पायनयुनिप्रीतं- [ १२३ अध्यायः } दीपाधंस्य परिक्षिप्तःपश्चिमे मानसो गिरिः। स्थितो वेरासमीपे तु पूर्वचन्द्र इवोदितः ॥ १६ योजनानां सहस्राणि सार्धं पश्वारदुच्छ्ितः। तस्य पुत्रो महारतः पाश्चेमार्धस्य रक्षिता॥ १७ पूवां पर्वतस्यापि द्विधा देशस्तु स स्तः, स्वादूदकेनोदधिना पुष्करः परिवारितः ॥ १८ विंस्तारान्मण्डलाचेव गोमेद््टियुणेन तु। चि्द्र्षसहस्राणि तेषु जीवारते मानवाः॥ १९ बिपरपयो न तेष्वस्ति एतत्स्वाभाविकं स्म्रतम्‌। आरोग्यं सुखबाहुस्यं मानसीं सिद्धिमास्थिताः खखमायुश्च खूपं च चिपु द्वीपेषु सवंशः। अधमोत्तमौ न तेष्वास्तां तुल्यास्ते वी्यूपतः॥ २ 4 न ततर वध्यवधके नेर्प्याऽसूया मयं तथा।नलोभोन च दम्भो वानचद्रेषः परियहः॥ २२ सत्यानृते न तेष्वास्तां घ्माधर्मो तथेव च । वर्णाश्रमाणां वात च पा्यपाल्यं वणिक्कषिः॥२३ चयीविद्या दण्डनीतिः शुभ्रषा दण्ड एव च। न तच्र वर्ष नदयो वा शीतोष्णं च न विद्यते ॥ २४ उद्धिद्न्युद्कानि स्युभिरिप्रसरवणानि च । तुल्योत्तरकुरूणां तु कालस्तञ तु सर्वदा ॥ २५ सवतः सुखकालोऽसौ जरा्केशविवर्जिवः। सर्गस्तु धातकीखण्डे महावीते तथेव च ॥ २६ एवं द्वीपाः समुद्रस्तु सतत सप्तभिदवरताः । द्वीपस्यानन्तरो यस्तु समुद्रस्तत्समस्तुषै ॥ २७ एवं द्पसमुद्राणां वृद्धिज्ञेया परस्परम्‌ अपां चैव समुदरेकात्सयद्र इति संञितः ॥ २८ कपद्रसन्त्यो वेपु प्रजा यज चतुर्षिधाः । कषिरित्येव रमणे वरषन्तवेतेन तेषु वै ॥ २९ उदयतीन्दौ पूर्वे तु समुदः परथते सदा । प्रक्षीयमाणे बहुठे क्षीयतेऽस्तमिते चवै ॥ २० श आपूर्यमाणो दरूयुदाधिरात्मनेवाभिपुयंते । ततो वै क्षीवमाणे तु स्वात्मन्येव ह्यपां क्षय; ॥ ३१ उद्यात्पयसां योगास्पुष्णन्त्यापो वथा स्वयम्‌। तथा स तु समुद्रोऽपि वर्धते शरिनोदये ॥३२ अन्पूनानतिरिक्तात्मा वधन्त्यापो हसन्ति च ! उदयेऽस्तमये चेन्दोः पक्षयोः दक्रुकृष्णयोः ॥ क्षयवृद्धी समरुदरस्य शाशेवुद्धिक्षये तथा । दशोत्तराणि पञ्चाऽऽहुरङ्गलानां शतानि च ॥ ३४ अपां वृद्धिः क्षयो ष्टः समुद्राणां तु पर्वसु । द्विरापत्वास्स्मृतो द्वीपो कथनादपि; स्मरतः ॥ निगी णत्वा गिरयो पववन्धाच पर्वताः। शाकट्रीपितु वे शाकः पर्वतस्तेन चोच्यते ॥ २६ कुशद्वीपे छरास्तम्बो मध्ये जनपदस्य तु । कौचद्रीपे गरि: कौश्चरतस्य ना्चा निगद्यते ॥३७ शात्माछेः शाल्मलद्रीपे पूज्यते स महाहुमः। गोमेद्के तु गोमेदः पर्वतस्तेन चोच्यते ॥ ३८ न्यशोधः पुष्करद्वीपे पद्मवत्तेन स स्थतः पज्यते स महादेवेर्बह्मांशोऽव्यक्तसंभवः॥ ३९ तस्मिन्स वसति बह्म साध्यैः सार्धं प्रजापतिः। तच देवा उपासन्ते यसिषशन्महर्षिभिः ॥ स तत्र प्रज्यते देवो देवैर्महर्पिसत्तमैः। जम्बरदीपात्मवर्तन्ते रत्नानि विविधानि च ॥ ४१ द्वीपेषु तेषु सर्वेषु भरनानां क्रमस्तु वे । आर्ज॑वाद्रह्मचयेण सत्येन च दमेन च ॥ २ आरोग्यायुःप्रमाणाभ्यां द्विगुणं द्विगुणं ततः। दीपेषु तेषु सर्वेषु यथोक्तं वधकेषु च॥ ४३ गोपायन्ते प्रजास्तत्र सर्वैः सहजपण्डितैः। भोजनं चाप्रयत्ेन सदा स्वयमुपस्थितम्‌ ॥ ४४ पदसं तन्महावीर्य तच्र ते भु तेजनाः । परेण पुष्करस्याथ आवृत्यावस्थितो महान्‌ ॥ ४५ स्वादूदकसमुदरस्तु सं समन्ताद्वेष्टयत्‌ । स्वादूदकस्य परितः शेलस्तु परिमण्डलः ॥ ४६ भकारश्चाप्रकाशश्च टोकालोकः स उच्यते। आलोकस्तत चार्वाक्च निरालोकस्ततः परम्‌॥ -----------(-(-(---(((([[ ग. ड वीरः प। २ ग. विस्तरा" । 3 ग, श्वारदक्गु। = ग. "दवतवाचच) ५ महीम्‌ । ६ ग. ङ. च. समन्तात्पारेदार्तः । स्वाः | ष । । | ~क [ १२४ अध्यायः] मत्स्यपुराणम्‌ । २२२ लोकबिस्तारमाघ्रं तु परथि्यर्धं तु बाह्यतः प्रतिच्छन्नं समन्तान्च॒ उद्केनाऽऽवतं महत्‌॥ ४८ भूमेदशगुणाश्चाऽऽपः समन्तात्पालयन्ति गाम्‌! अद्धयो ददागुणश्वाधिः सर्वतो धारयत्यपः।॥ अग्नेदंशगुणो वायुर्धारयङ्योतिरास्थितंः। तिर्यक्च मण्डलो वायु्तान्यावे्व धारयत्न ॥ दृशाधिकं तथाऽऽकाशं वायोभूंतान्यधारयत्‌। भूतादिर्धारयन्व्योम तस्मादङ गुणस्तु वे ॥५१ भूतादितो दशगुणं महमदूतान्यधारयत्‌। महत्त्वं ह्यनन्तेन अव्यक्तेन तु धायते ॥ ५२ आधाराधेयभावेन विकारास्ते विकारिणाम्‌ । पथ्व्यादयो विकारास्ते परिच्छिन्नाः परस्परम्‌ ॥ «५३ परस्पराधिकाश्चैव प्रविष्टाश्च परस्परम्‌। एवं परस्परोत्पन्ना धार्यन्ते च परस्परम्‌ ॥ ५४ यस्मातप्रविष्टारतेऽन्योन्यं तरमात्ते रिथरतां गताः । आसंस्ते ह्यविशेपाश्च विरोषा अन्य- | वेशनात्‌ ॥ ५५ पृश्व्याद्यस्तु वाय्वन्ताः परिच्छिन्नारतु तत्र ते । मृतेभ्यः परतस्तेस्यो ह्यलोकः सर्वतः स्मरतः तथा ह्यालोक आकारो परिच्छिन्नानि सवंशः। पात्रे महति पाचाणि यथा ह्यन्तर्गतामि च॥ भवन्त्यन्योन्यहीनानि परस्परसमाश्रयात्‌ । तथा द्याटोक आकारो मेदारत्वन्तर्गतागताः५८ छरतान्येतानि त्वानि अन्योन्यस्याधिकानि च। यावदेतानि त्वानि तावदुत्पत्तिरुच्यते॥ जन्तूनामिह संस्कारो भूपम्न्तगतेषु वै । प्रत्याख्यायेह भूतानि कार्योत्पत्ति्नं विध्यते ॥६० तस्मात्परिभिता मेदाः स्प्रताः कार्यात्मकारतु वै। ते कारणात्मकाश्चैव स्युर्भेदा महदादयः॥ इत्येवं संनिवशोऽयं प्रथ्व्याक्रान्तस्तु भागशः । सपद्रीपसमुद्राणां याथातथ्येन वै मया ॥ विस्तारान्मण्डलाद्चैव प्रसष्यानेन चेव हि। विश्वरूपं प्रधानस्य परिमाणैकदोशिनः ॥ ६३ एतावत्संनिवेशस्तु मया सम्यक्प्रकाशितः। एतावदेव भोतव्यं संनिवेदारय पाथिव ॥ ६४ इति श्रीमात्स्ये महा राग भवनक दो सप्तद्वीपनिवेक्ञनं नाम चरयोर्विरत्याषेकरततमोऽध्यायः । १२ २३ ॥ आरितः श्टोकानां समष््यङ्काः ॥ ५६३४ ॥ भथ चतुषिरात्ययिकशञततमोऽध्यायः । सूत उवाच- % अत उध्वं परवक्ष्यामि सूयाचन्द्रमसोर्भतिम्‌ । सूर्याचन्द्रमसादेतौ भ्राजन्तौ यावदेव तु॥ १ सपतद्रीपसमुद्राणां द्वीपानां भांति विस्तरः विस्तरार्थं प्रथिव्यास्तु मवेदन्यज बाह्यतः ॥ २ पयांसपरि्माणं च चन्द्रादित्यौ प्रकाङतः। पर्यासपारिमाण्यात्त बुधैरतुलयं दिवः स्पृतम्‌ ॥३ + चीहीकान्पति सामान्यात्सूरयो यात्यविलम्बतः। अचिरात्तु प्रकारोन अवनान्नु रविः स्मतः # एतद्ध पृवाध्यायान्ते परितं क. ख. घ. पुस्तकेषु परं तुं तस्य ग॒ ड. च. सेङकरेषु तत्र पाटादरीनात्पुनरुक्त. त्वाचचोप्ररि न स्थार्पतम्‌ । # एतदधंस्थानेष्यं पाठो ग. पुस्तक-अवतीमाचछ्लयों लोकास्तस्मात्सूयैः परिभ्रमन्‌ 1 इति । + अत्रैव ड- पुस्तकेऽयं पाठः--अवते च्रीनिमाहटोकास्तस्मात्सृयपरिभ्रम इति । १ ग. ड. शतः \ सप्ियदह्म' । २ग. सप्तानां ससु? । ड. सप्तानां तु सम॒ 1 ३ ग. भान्ति विस्तराः ¦ बि" । ङ, भावि ।.खग, ट. माण्याच चः । ५. मा्यतु ब्रु! इ, प्माण्ये तु वुः। २२२ भरीमहेपायनमुनिपरणीतं- [ १२४ अध्यायः ] भूयो भूयः प्रवक्ष्यामि प्रमाणं चन्द्रसूर्ययोः । भहितत्वान्महच्छब्दो ह्यसिमिन्नर्थे निगद्यते १५ अस्य भारतवषस्य विष्फट्मासुल्यविस्तृतम्‌ । मण्डलं मारकररयाथ योजनैरतन्चि बोधत ॥ नत्रयोजनसाहस्रो विस्तारो मण्डलस्य तु । विरताराल्निगुणश्चापि परिणाहोऽब मण्डले ॥ विष्कम्भान्मण्डलाञचैव मास्कराद्िगुणः शी ।अत, पथिव्वा वक्ष्यामि प्रमाणं योजनैः पुनः सपद्व पसमुद्राया विस्तारो मण्डलस्य तु । इत्येतदिह संख्यातं एराणे परिमाणतः ॥ ५ तद्वक्ष्यामि प्रसंख्याय सांप्रतं चाभिमानिभिः। अभिमानिनो यतीता ये तुल्यास्ते साप्रते- ह स्त्िह ॥ १० देवादेवेरतीतास्तु खपैनामिभिरेव च। तस्माद्र सांपतैदवैर्वक्ष्यामि वसुधातलम्‌ ॥ ११ दिव्यस्य संनिवेशो वे सांप्रतैरेव कृत्घरशः। शतार्धकोटि विस्तारा पथिदी कत्रः स्भरता ॥ तस्याश्चार्धपमाणं च मेरोश्चेवोत्तरोत्तरम्‌। मेरोमेध्ये परतिदिक्शं कोटिरेका तु सास्पृता ॥ १३ तथा शातसहघ्राण मेकोननवतिं पुनः। पञ्चाहच् सहस्राणि पएथिष्य्धंस्य विस्तरः ॥ १४ परथिव्या विस्तरं कृत्परं योजनेस्तं निबोधत । तिच: कोट्यस्तु विस्तारात्संस्यातास्तु चतुदिशम्‌ तथा शतसहस्राणामेकोनाशीतिरुष्यते। सपद्रीपसमुद्रायाः पृथिव्याः स तु विस्तरः ॥ १६ विस्तारं गुणं चेव एथिव्यन्तरमण्डलम्‌! गणितं योजनानां तुं कोख्वस्त्वेकादह् स्पृताः ॥ तथा रातसहस्राणां सक्तनिशाधिकास्तु ताः । इत्येतद्वै प्रसंख्यातं पुथिव्यन्तरमण्डठम्‌ ॥ १८ तारकासंनिवेशस्य दिवि यावत्तु मण्डलम्‌ । पर्यास निवेशस्य भूमेरतावन्तु मण्डलम्‌ ॥१९ पयसिपरिमाणं च भूमेस्तुल्यं दिवः स्मृतम्‌ । मेरोः प्राच्यां दिशायां तु मानसोत्तरमूर्धनि॥२० वस्त्वेकसरा माहेन्द्री पुण्या हेमपरिष्कृता । दक्षिणेन पुन्भरोर्मानसस्य तु पृष्ठतः ॥ २१ वैवस्वतो निवसति यमः संयमने पुरे \ प्रतीच्यां तु पुनरभेरोमानसस्य तु मृर्धनि॥ २२ खषा नाम पुरी रम्या वरुणस्यापि धीमतः। दिद्युत्तरस्यां मेरोरतु मानसस्यैव प्रधनि ॥ २३ तुल्या महेन्द्रपुयांऽपि सोमस्यापि विभावरी । मानसोत्तरयुषे तु लोकपालाश्चतु्िशम्‌ ॥ २४ स्थिता धर्मव्यवस्थार्थं लोकरसरक्षणाय च । टोकपाठोपरिष्टान्ु सर्वतो दक्षिणायने ॥ २५ काछागतस्य सूर्यस्य गतिस्तत्र निबोधत । दक्षिणोपक्रमे सूथः क्षितेषुरिव सर्पति ॥ २६ ज्योतिषां चक्रमादाय सततं परिगच्छति । मध्यगश्चामरावत्यां यदा भव ति भारकरः॥ २७ वैवस्वते संयमने उद्यन्मूरयः प्रहश्यते । सुबायामर्धरविरतु षिमावर्याऽस्तमेति च ॥ २८ वैवस्वते संयमने मध्याहवे तु रविर्यदा । छषायामथः वारुण्यामुतिष्न्स तु हश्यते ॥ २९ विभावयामधरान्तं माहेन््यामरतमेव च। सुषायामथ वारुण्यां मध्याह् तु रवियंडा॥ ३० विभावर्यां सोमपुयांमुततिष्ठति विभावसुः । महेन्द्स्यामरावत्यामुद्गच्छ ति दिवाकरः ॥३ अर्धरां संयमने वारुण्यामस्तमेति च । स शीघमेव पर्येति मानुराटातचक्रवत्‌ ॥ ३२ भ्रमन्वै भ्रममाणानि कक्षाणे चरते रविः। एवं चतुषु पार्श्वेषु दक्षिणान्तषु सर्पति ॥ २३ उदयास्तमये वाऽसावुत्तिष्ठति पुनः पुनः। पवह्ने चापराह्ने च दवौ द्रौ देवालयौ तुस; ॥ ३४ पतत्येक तु मध्याह्े माभिरेव च रारमाभिः। उदितो व्धमानाभिर्मध्याद्धे तपते रविः ४ ३५ वि व = ` "कन १ ङ. मदत्तपवं मदासह्ञब्दा । २ ग. “न्महीशब्दो यसिमन्वर्षे नि? । घ. नन्महाश्ब्दा) ३ ड. निपायते$ ` व. उ. प्कम्नंतु । ५ क, देवद" 1६ ग. घ. भयासरति?। ७ ग. सलला। < ग "रात्रं तु विभायामस्त० । [ १२४ जध्थायः | मत्स्यपुराणम्‌ । २२२ , अतः परं हसन्तीभिर्गोभिररतं स गच्छति । उदृयारतमयाभ्यां चस्प्रतेप्र्वापरेतुवै॥ ३६ याद्ुक्पुरस्तात्तपति याह यष तु पार्श्वयोः । यत्रोदयस्तु हश्येत तेषां स उदयः स्म्रतः ॥ ३७ प्रणादं गच्छते य तेषामस्तः स उच्यते। सर्वैषायुक्तरे मेरु्खोकालोकस्य दक्षिणे ॥ ३८ विद्ुरमावाद्स्य भूमेरेषा गतस्य च । श्रयन्ते रश्मयो यस्मात्तेन रात्रौ न हश्यते ॥ ३९ ऊर्वं शतष्हघरांश्युः स्थितरतच प्रदुश्यते । एवं पुष्करमध्ये तु यदा भवति भास्करः ॥४० धरिहद्धागं च मेदिन्या मुहर्तेन स गच्छति । योजनानां सहस्रस्य इमां संख्यां निबोधत ४१ पूर्णं शतसह्ाणामेक्यिशच सा स्मृता । पश्चाश् सहस्राणि तथाऽन्यान्यधिकानि च।॥ मोहि गतिया सूर्यस्य तु विधीयते । एतेन क्रमयोगेण यदा काष्ठां तु दक्षिणाम्‌ ॥ ४३ परिगच्छति सूर्योऽपघ्ौ मासं काठायुदण्दिनात्‌। मध्येन पुष्करस्याथ भ्रमते दक्षिणायने ॥ ४४ मानसोत्तसेयेस्तु अन्तरं (गुणं स्मृतम्‌ । सर्वतो दक्षिणस्यां तु काष्ठायां तन्निबोधत ॥ ४५ नव कोस्यः प्रसंस्याता योजतैः पिमिण्डलम्‌ । तथा शतसहस्राणि चत्वारिंश पश्च च ४६ अहोरा त्रात्पतङ्कस्य गतिरेया विधीयते । दक्षिणादिङ्निवृत्तोऽसी विषुवस्थो यद्‌ रविः४७ क्षीरोदस्य समुद्र॑स्यो तरतोऽपि दिशं चरन्‌ । मण्डठं विषुंवज्ापि योजनेस्ताननिबोधत ॥ ४८ तिघः कोख्यरत॒ संपूर्णा विषुवस्यापि मण्डलम्‌। तथा शतसहस्राणि विशत्येकाधिकानि तु॥ श्रावणे चोत्तरां काष्टां चिवभानु्यदा मवेत्‌ । गोमेदस्य परद्रीपे उत्तरां च दिशं चरन्‌ ॥ ५० उसरायाः प्रमाणं तु काष्ठाया मण्डलस्य तु। दृक्षिणोत्तरमध्यानि तानि विन्याद्यथाक्रमम्‌ ॥ स्थानं जरहवं मध्ये तथेरावतसुत्तमम्‌ । वैश्वानरं दक्षिणतो निदिष्टमिह तच्छतः ॥ ५२ नागवीथ्युत्तरा वीथी ह्यजवीधिस्तु दक्षिणा । उमे आषाढमूटं तु अजवीथ्यादेयस्रयः ॥ ५३ अभिजेवपरव॑तः स्वाति नागवीथ्युत्तराख्जयः । अश्विनी कृत्तिका याप्या नागवीथ्यख्रयः स्मरताः ॥ ५४ रोष्टिण्याद्री मृगशिरो नाग पीधिरिति स्छृता । पुष्याश्टेष। पुनदस्वोर्वीथी चैरावती स्मृता ॥ तिस्रस्तु वीथयो ह्येता उत्तरो माश उच्यते । पूर्वोत्तरा च फल्गुन्यौ मधा चैवाऽऽषंमी भवेत्‌ ॥ पूर्वोत्तिरपोष्टपदौ गोवीथी रेवती स्मृता । भवणं च धनिष्ठा च वारुणं च जरद्रवम्‌ ॥ ५७ एतास्तु वीथयस्तिस्रो मध्यमो मागं उच्यते । हस्तश्चिजा तथा स्वाती ह्यजवीधिरिति स्यत ज्येष्ठा विशाखा भतरं च मृगवीथी तथोच्यते । मूलं पर्वोत्तराषाढे वीथी वैश्वानरी भवेत्‌ ॥ ५९ सपरृतास्तिच्स्तु बीथ्यस्ता माम वै दक्षिणे पुनः। काष्ठयोरन्तरं चैतद्रक्ष्यते योजनेः पुनः ॥ ६० एतच्छतसहघ्राणामेकधिशनतु व स्प्रतम्‌ । शतानि अणि चान्यानि त्रयिशत्तथेव च ॥ ६१ काष्ठयोरन्तरं हयेतद्यो जनानां प्रकीतितम्‌ । काष्ठयोर्ठैखयो श्वैव अयने दक्षिणोत्तरे ॥ ६२ ते वक्ष्यामि प्रसंख्याय योजनैस्तु निबोधत । एक्रैकमन्तरं तद्रदयुक्तान्येतानि सप्तभिः ॥ ६३ सह्रेगातिरिक्ता च ततोऽन्या पश्च्िशतिः। लेखयोः काष्ठयोश्चैव बाह्याभ्यन्तरयोश्चरन्‌६४ अभ्यन्तरं स पर्येति मण्डलान्युत्तरायणे । बाह्यतो दक्षिणेनैव सततं सूर्यमण्डलम्‌ ॥ _ ६५ चरन्नसाबुदीच्यां च ह्यशीत्या मण्डलाञ्छतम्‌। अभ्यन्तरं स पर्येति क्रमते मण्डलानि तु11६६& 9 ग. पटोक्तस्मात्त द्‌! २ ग. भ्रियन्ते । ३ ग. ड. शरस्य उत्तरान्ते दिशश्वरः\ * ग. घ. ड. १ चापि । २२४ शरी महेपायनमुनिपणीतं- [ २३ अध्यायः ] भमाणं मण्डलस्यापि योजनानां निबोधत । योजनानां सहघ्नाणि दश चाष्टौ तथा स्मृतम्‌ ॥ अधिकान्यष्टपश्चाश्चद्योजनामि तु वे पुनः । विष्कभ्मो मण्डलस्यैव तिर्यक्स तु विधीयते।\६< अहस्तु चरते नाभेः सूर्यो वै मण्डलं कमात्‌। कुलालचक्रप्यन्तो यथा चन्दो रविस्तथा ॥ ६९ दक्षिणे चक्रवत्सूवंस्तथा शीघं निवर्तते । तस्मात्का मूर्भि तु काटेनास्पेन गच्छति ॥ ७० सूयो द्वादशभिः शीघं मुहू्तदीक्षिणायने । चयोदशार्ध्क्षाणां मध्ये चरति मण्डलम्‌ ॥ ७१ महर्तस्तानि कक्षाणि नक्तम्टद्ैश्चरन्‌ । कुलालचक्रमध्यस्थो यथा मन्दं प्रसर्पति ॥ ७२ उदृश्याने तथा सूः सर्पते मन्दविक्रमः । तस्माहीर्थेण कालेन भूमि सोऽल्पां प्रसर्प॑ति॥ ७३ मूय।ऽष्टादृरभिरहय मदरतरुदगायने । जयोदशानां मध्ये तु कश्चाणां चरते रवि; ॥ ुहर्तस्तानि क्षाणि रात्रौ द्वादशभिश्चरन्‌ ॥ ७ ततो मन्दतरं ताभ्यां चक्रं तु भ्रमते पुनः । मृपििण्ड इव मध्यस्थो भ्रमतेऽसौ धुवस्तथा ॥ ५७५ द्रत खिशता ताबदहोरार धुवो भ्रमन्‌। उभयोः काषटयोमधये भ्रमते मण्डलानि तु ॥ ७६ उत्तरक्रमणेऽकंस्य दिवा मन्दगतिः स्मृता । तस्यैव तु पुननक्तं शीघ्रा सूर्यस्य वै गतिः ॥ ५७ दृक्षिणपरक्रमे वाऽपि दिवा शीघं विधीयते । गतिः सूयस्य वे नक्तं मन्दा चापि विधीयते ५८ एवं गतिविशेभण विभजन्राज्यहानि तु । अजकीथ्यां दक्षिणायां लोकालोकस्य चीत्तरम्‌।' लोकसंतानतो ह्येष वैश्वानरपथाद्रहिः । व्युरियवित्मभा सौरी पुष्करात्संप्वर्तते ॥ <^ पाश्वभ्यो बाह्यतस्तावलोकालोकश्च पर्वतः। योजनानां सहस्राणि द्रो्वं चोच्छितो गिरिः प्रकाराश्चाप्रकारश्च पर्वतः परिमण्डलः। नक्षत्रचन्द्र सूयाश्च य्रहास्तारागणैः सह ॥ <र भिर अभ्यन्तरे प्रकाशन्ते लोकालोकस्य वे गिरेः । एतावानेव लोकस्तु निरालोकस्ततः परम्‌ ॥८३ लोक आलोकने धातुर्मिरालोकस्त्वलोकता। लोकालोक तु संधत्ते यस्मात्सूर्यः परिभ्रमन्‌ ॥ तस्मात्संध्येति तामाहुरुषा्युष्टेयंथान्तरम्‌ । उषा रा्चिः स्मरता पिपरश्यिश्चापि अहः स्मरतम्‌ विशंत्कलो मुहरतस्तु अटस्ते दशा पश्च च । हासो वृद्धिरहमगिक्षिवसानां यथा तुवै॥ <६ संध्यामुद्रतमाजायां हवासद्द्धी वु ते स्मृते । टेखाप्रमृत्यथाऽऽदित्ये बिभदूर्तागते तु दै ॥ <७ प्रातः स्म्रतस्ततः काटो मागांश्वाऽऽहुश्च पश्च च। तस्मात्मातर्गतात्तालान्युदहूर्ताः संगवखयः मध्याह्लन्रिुदर्तस्तु तस्मात्काटादनन्तरम्‌ । तरमान्मध्यंदिनाकालादपराह्न इति स्मृतः ॥ य एव बहतास्तु काल एष स्मृतो बुधेः। अपराह्नव्यतीताच कालः सायं स उच्यते ॥ ९० दृश पश्च मुह्रताह्ो सृदरूतीखय एव च । दशपश्चमुद्वं वै अहस्तु विषुवे स्मरतम्‌ ॥ ९१ वधत्यतो सत्येव अयने दक्षिणोत्तरे । अहस्तु सते राधि राचिस्तु सते अहः ॥ ५२ शरद्रसन्तयोमंध्यं विषुवं तु विधीयते। आलोकान्तः स्पत लोको लोकाँचालोक उच्यते ९२ लोकपालाः स्थितास्तत्र लोकालोकस्य मध्यतः। चत्वारस्ते महात्मानास्तष्ठन्त्याभूतसंपुवम्‌ सुधामा चव वैराजः कर्दमश्च प्रजापतिः । हिरण्यरोमा पर्जन्यः केतुमान्राजसश्च सः॥ ९५ नि्ददरा निरभीमाना निस्तन्द्रा निष्परिग्रहाः । लोकपालाः स्थितास्त्वेते लोकालोके चतु- | दम्‌ ॥ ९६ उत्तरं यदगस्त्यस्य शृङ्गं देवर्षिसेवितम्‌ । पित्रयाणः स्मृतः पन्था वे्वानरपथाद्रहिः ॥ ९७ "----------“ १ग. ड. संप्रकारते। २ क.ख. न्ते तस्माः, ३ ग. घ. शतालो। * ड, ककाखोकेः स उ०। # [ १२९ अध्यायः | त्स्य पुराणम्‌ । २२५ तन्राऽऽसते प्रजाकामा कषय येऽप्रिहोचधिणः। लोकस्य सतानकशः पित्रवाणे पथि स्थिताः भूतारभ्भकरतं कमं आशिषश्च विका पते । प्रारभन्ते लोककामास्तेषां पन्थाः स दक्षिणः॥९९ चलिते ते पुन धर्भ स्थापयन्ति युगे युगे । संतपतपसा चेव स्याद्ाभिः श्रुतेन च ॥ १०० जायमानास्तु पर्वे वै पश्चिमानां गृहेषु ते। पश्चिमाश्चैव पूर्वषां जायन्त भिघनेष्विह ॥ १८९१ एवमावर्तमानास्ते वर्तन्त्याभूतसंप्रुवम्‌ \ अष्टाज्ञीतिसषहस्राणि कर्षःण्तं गृहमेधिनाम्‌ ॥ १०२ सवितुर्दक्षिणं मार्भमाभित्याऽऽभूतसंपुवम्‌ । क्रियावतां प्रसख्यैवाये श्मशानानि भेजिरे ॥ लोकतष्यवहारा्थ मूतारम्मक्रतेन चं । इच्छद्वेषरताजचैव मेथुनोपगमाच द ॥ १५४ तथा कामक्रतेनेह सेवनाद्विषयस्य च । इत्येतैः कारणैः सिद्धाः रमक्ञा्यानीह भेजिरे ॥ १०५ परजोरिमः सप्तयो द्वापरेष्विह जकसिरे । सतति ते जुगुप्सन्ते तस्मान्पत्युजितस्तु तेः १०६ अश्टाश्ीतिबहस्राणि तेषामप्यूध्वंरेतसाम्‌ । उद्क्पन्धा न पर्यन्तमाभिव्याऽऽमतसप्रुवम्‌ १०७ ते सपरयोगाहोकस्य मिथुनस्य च वर्जनात्‌ । हैष्यद्विषनिवच्या च भूतारम्भविवर्जनात्‌ ॥१०८ ततोऽन्यकामयगक्षब्दादिर्दोषदश्ंनात । इव्येतेः कारणैः श द्धस्तेऽप्रततवं हि भेजिरे ॥ १०९ आभूतक्षप्रुवस्थानामम्ृतत्वं विभाभ्यते \ च्लोक्यस्थितिकालो हं न पुनर्मारगामिणाम्‌ ॥ भूणहत्याश्वमेधादिपापपुण्यनिभेः परम्‌। आभूतसं्ुवान्ते तु क्षीयन्ते चोध्वरतसः॥ ११९१ ऊर्ध्वोत्तरमरपिभ्यस्तु धुवो यत्राुसंस्थितः। एत द्विष्णपदं दिव्यं तृतीये व्यो श्रि भास्वरम्‌ ११२ यच्च गला न शोचन्ति तद्विष्णोः परमं पदम्‌ 1 धर्मे वस्व तिष्टन्तिंयेतु लोकस्य काट्क्षिणः इति श्रीमार्स्ये महापुराणे मृवनकोशे चन्दसूयैमुवनविस्तारो नाम चतुपरिशत्यधिकशततमोऽध्यायः ॥ १२४ ॥ आदितः श्टोकानां समष्ट्यङ्काः ॥ ५५४५ ॥ अथ पञ्च(हयधिकङततमोऽध्यायः ॥ एवं श्रत्वा कथां दिवैयामबुव्ीमहषणिम्‌ । सर्याचन्द्रमसोश्वारं ग्रहाणां चैव सवशः ॥ १ ऋषय उच॒ः- भ्रमन्ति कथमेतानि ज्योतींषि रविमण्डले । अव्युहेतैव सर्वाणि तथा चासंकरेण वा ॥ २ कश्च भ्रामयते तानि भ्रमन्ति यदि वास्वयम्‌। एतद्रदितुमिच्छामस्ततो निगद्‌ सत्तम ॥ ३ सूत उवाच- | भूतसंमोहनं दयेतदबुवतो मे निबोधत प्रत्यक्षमपि हश्यं तत्संमोहयति वै प्रजाः ॥४ योऽसौ चतुर्षु शिशुमारो व्यवस्थितः । उत्तानपादपु्ोऽसौ भेदी भूतो धुवो दिषि ॥ ५ सष श्रमन्भ्रामयते चन्द्रादित्यो ग्रहैः सह । प्रमन्तमनुस्पन्ति नक्षत्राणि च चक्रवत्‌ ॥ ६ धरुवस्य मनसं योवै भ्रमत ज्योतिषां गणः! वातानीकमयेर्थन्ध शुवे ब द्धः परस पति॥ ७ १.4 तेषां मेदश्च योगश्च तथा कास्य निश्वयः।अ स्तोद्यास्तथोत्पाता अयने दक्षिणोत्तरे ॥ < १. च । ईष्द्वेषरताश्ैव । २ ग. परैषिणः। २ ग. ड, हि अध्नर्भवतां गताः। भ्रः । ४ ग. धूवाया- स्तिष्ठ । ५८. शन्ति यत्र ते खोकसाक्षिणः 1 ६ म दक्षिणः । ७ ग, प्दिन्या सुन्रिया लेमदरप्रणत्‌ । स्‌?। ८ ग, “षि दवि 1 ९ ग. व्व्यहैरेव । १० ष. प्साक्ेभ्रः। ड, सा वर्षो घ्रं । २२६ भीमहेपायनमुनिपणीतं- [ १२५ अध्यायः ] |ॐ विषुवद्रडपय त रर्धमेतद्धुमेरि। जीमूता नाम ते मेघा यदेभ्यो जीवसंभवः ॥ २ द्वितीय आवहम्यावुर्भे यर्ते तवभिसंम्रिताः। इतो योजनमाचाञ्च अध्यधविकरता अपि ॥१० # बरश्ितिगस्तया तेयं धाशाजारः परकीौतितः। पुष्करावर्तकानामयेमेवाः पक्षसमवाः॥ ११ केण पक्चाश्छिन्ना वै प्॑तानां महोजसां । कामगानां सशरद्धानां भूतानां नाशमिच्छताम्‌ पुष्करा नाम ते पञ्चा ज्हन्तस्तोयधारिणः। पुष्करावर्तका नाम कारणेनेह शब्दिताः॥ १३ नानारूपधराश्चैव महा णेरस्वरा ते । कल्पान्तवृषटिकर्तारः कल्पान्तानोनियामकाः । । १४ वाय्वाधारा वहन्ते वे सागृताः कल्पसाधकाः। यान्यस्याण्डस्य भिन्नस्य प्राक्रतान्यमवंस्तवा यस्मिन्बह्मा सयुतयन्न पतुक्जः स्वयं प्रथुः। तान्येवाण्डकपालानि स्व मघाः प्रकी तिताः ॥ तेषामप्यायनं धूमः स्त्पवामवेरोषतः 1 तेषां बेष्ठश्च पर्जन्यश्चत्वारश्चैव दिग्गजाः ॥१७ गजानां पञतानां च भयानां मोगिभिः सह । कुलमेकं द्विधा भूतं योनिरेका जलं स्मुतम्‌ ॥१८ पजन्य) दिगा शरेव भन्ते शीततेमवम्‌। तुपारवष वर्षन्ति वृद्धा ह्यन्नविवृद्धये ॥ ९ षष्ठः परिवहो नाम वायु तेषां परायणः 1 यौऽसौ बिभर्ि भगवान्गङ्गामाकाश्ञमो चराम्‌ ॥ किव्याश्ूतजलां पुर्यां जिपयामिति विश्रुताम्‌ । वस्या विस्पन्दितं तोयं दिग जाः प्रथमिः | करैः ॥ २१ शीकरान्संपरयुश्चन्ति नीहार इति स स्मृतः । दक्षिणेन गिरिर्योऽसौ हेमङ्ट इति स्मृतः ॥ २२ उद्ग्िमथतः शेठस्योत्तरं वैव द्‌सिगे । पुण्ड नाम समाख्याते सम्यग्बृशाविवद्धये॥ २२३ तस्मिन्प्रवर्तते वर्षं तज्ुषारमुद्धवम्‌ । ततो हिमवतो वायुहिमं तत्र समुन्धवम्‌ ॥ २४ आनयत्यात्मवेगेन हि यानो महागिरिम्‌ । हिमवन्तमतिकभ्य विरोषं ततः परम्‌ ॥ २५ हभास्ये च ततः पश्च।रिवं यूतवित्रद्धये। वरप॑दरयं समासयातं सम्यण्वृष्िचिवृद्धये ॥ २६ मेघाश्चाऽऽप्यायने चैव सर्वमेतत्मकी तितम्‌ । सूर्य एव तु वृष्टीनां खष्टा समुपदिश्यते ॥ २७ वषं धर्म हिमंराधिसंष्ये चेतथा, य॒भाञ्चुभफलानीह धुवात्सर्वं प्रवर्तते ॥ २८ धुवेणाशिश्तिश्वापः दर्योवै गद्य तिऽति। स्॑भूतशरीरेषु वापो द्यानुभिताश्च याः ॥ २९ दह्यमानेषु तेन्येव जङ्गमस्थावरेषु च । धूमश्रतास्तु ता ह्यापो निष्करामन्तीह सर्वशः ॥ ३० तेन चाभ्राणि जावन्ते स्थानमभ्रमयं स्मृतम्‌ । तेजो भिः सर्वलोकेभ्य आदत्ते रसिमिभिज॑लम्‌ ॥ समुद्राद्रायुसंयागाद्रहन्त्यापो गमस्तयः। ततस््वृतुवशात्काठे परिवर्तन्दिवाकरः ॥ ३२ नियच्छत्यापो मेषेभ्वः जङ्काः चुङकैस्तु रसिभिः। अभ्रस्थाः भरपतन्त्यापो वायुना समृदीरिताः ततो वर्षति षण्मासान्सर्वैभूत विवृद्धये । वाद्ुभिः स्तनितं चैव विदयुतस्त्वभ्निजाः स्मृताः ॥३४ मेहना मिहेधातिर्भेवत्वं व्य यन्ति च। न भ्रश्यन्ते ततो ह्यापस्तस्मादृभ्रस्य पै स्थितिः ॥ सष्टाऽसो बृ्िसर्गस्य वेणापिष्ठितो रविः ॥ वेण धिष्ितो वायुवुंटिं संहरते एनः। यहा्निवृत््या सूयां ततु चरते कक्षमण्डलम्‌ ॥ ३६ चारस्यान्ते विशत्यर्क धरुवेण समधिष्ठितम्‌। अतः सूय॑रथस्यापि संनिवेशं प्रचष्ते ॥ ३५७ स्थितेन त्वेकचक्रेण पञ्चारेण त्रिणाभिना । हिरण्मयेनाएना वै अष्टचकैकनेमिना ॥ चक्रेण मास्वता सूर्यः स्यन्दनेन प्रसर्पिणां ॥ ३८ अ | १ ग. गक्रियति रग. ध. सात ।का ।६ध. ड. ्ध्योऽपो गञ्च वति । ग्ग, ङ, ष्वा ह्यनगताम, ५, + ध. ह, सृत्य सु, ६ उ. येननल्कनभ्रः। ज्म च णा, दृभयोः, 1 क. { १२९ नध्ययः |] मत्स्यपुराणम्‌ । 2२७ शातयोजनसाहस्रो विस्तारायाम उच्यते| द्विगुणा च श्थोपस्थाद्ीषाद्ण्डः भमाणतः ५ स तस्य बङ्जणा सष्टो रथो ह्यर्थवशेन तु । असङ्गः काञ्चनो दिव्यो युक्तः पवनगैहयेः ॥ छन्दोभिवाजिर्पेरतैयथाचकं समास्थितैः। वासणसय श्थस्येह ट्ष ठः स्टशश्च सः ॥ ४१ तनासौ चरति व्योन्नि मास्वानलुदिनं दिवि अथाङ्धानितु एयर्य प्रव्यङ्घानि स्थस्य च ॥ संवत्सरस्यावयवैः कल्पितानि यथाक्रमम्‌ ॥ ४९ अहनांमिस्तु सर्वस्य एकचक्रस्य वै स्मृतः । अराः संवर्सरास्तस्य नेष्यः पटर कतवः रमता रानिर्वशूथो धर्मश्च ध्वज उर्ध्वं व्यवस्थितः) अक्षकोव्योयुगान्यस्य आट्वाह्‌ाः कलाः स्मृताः तस्य काष्ठा स्मृता घणा दन्तपङ्किः क्षणास्तु तै । निमेषश्चानुकपोऽस्य ईषा चास्य कला स्मता ॥ ४५ युगाक्षकोटी ते तस्य अर्थकामाढुभो स्मत । सत्ताश्वरूपाश्छन्दां सि वहन्ते वायुरहसा ॥ ४६ गायनी चव चिष्टुप्व जगस्य बुष्टुप्तयैव च । पड्किश्च बृहतो चेव उष्णिगेव तु सतमम्‌ ॥ ४५ चक्रमक्षे निबद्धं तु धुव चाक्षः समध्वितः। सहच भ्रमत्यक्षः सहाक्षो भ्रमः तिध्रव ॥ ४८ अश्च; सहैव चक्रेण भ्रमतेऽसी ध्रुवेरितः! एवमर्थवशात्तस्य सोनिवेश रथस्य तु ॥ ४९ तथा संयोगमागेन सिद्धो वै मास्करो रथः तेनासौ तरणिदैवो नभसः सर्पते दिवप्‌॥ ५० युगाक्षकोटी ते तस्य दृक्षिणे स्यन्दनस्य तु । भ्रमते भ्रमतो रद्मी तौ चक्रयुगयोस्तु वे ॥ ५१ मण्डलानि भ्रमन्तेऽस्य खेचरस्य रथस्य तु। कुलालचक्रभ्रमवन्मण्डलं सर्वतोादिक्षम्‌ ५ ५२ युगाक्षकोटी ते तप्य वातोर्भीं स्यन्वनस्य तु । संक्र ते धुवमहो मण्डठे सर्वतोदिदाम्‌ ॥ ५३ भ्रमतस्तस्य रदमीं ते मण्डले तूत्तरावणे । व॑र्धेते दक्षिणेष्वज भ्रमतो मण्डलानि तु॥ ५४ युगाक्षकोटीसंबद्धौ दरौ प्ट स्वन्दनस्य त्‌} धुवेण प्रगृहीतौ तौ रथौ यौ वनतो रविम्‌ ॥५५ आङ्कष्येते यदा ते तु धरुवेण समपिष्ठिते । तदा सोऽभ्यन्तरे सूया भ्रमते मण्डलानि तु॥ १६ *+अङशीतिमण्डल हतं काष्ठयोरुमयोश्चरम्‌ । धरुवेण मुच्यमानेन पुना रत्मियगन च ॥ ५७ तथेव बाह्यतः सूर्यो भ्रमते मण्डलोनि तु । उद्रष्टयन्वै वेगन मण्डलानि तु गच्छति ॥ ५८ इति श्वीमःतस्ये महापुराग भुयनकोज् सु याचन्दरमश्वरो नाम पच्चविरादययावकशततमोऽध्यायः ॥ १२५ ४ आदितः श्टोकानां समष्ट्यद्ुाः ॥ ५८०५ ॥ भय षड्‌ पधरात्यधिकशतेतमो ऽध्यायः । सूत उषाच-- स रथोऽधिष्ठितो दधर्माति मासि यथाक्रमम्‌ ततो वहत्यथाऽऽदित्यं यहुभिक्रोषिभिः सहं ॥ गन्धं प्परोधि श्र सर्पधामगिराश्वकैः । एते वसन्ति वै सुर्य मासौ द्रौ द्रौ क्मेणच ॥ २ धाताऽर्यमा पुलस्त्य र पुलहश्च प्रजापती । उरगौ वासुकिश्चैव सेकीणं दवैवत्मबुमो॥ ३ जक * न विद्यतेऽयेश्ये ओ म पुस्तकं । (~+ ५ < ॥ त्स्व ~ 9 ८. „क + १३. दिव्यः परयः शीघ्रैः । २ क. खः; अगत्तव" + ५. जाराः। ३ म. घ. त.ञज्ख्म्‌१५। भ१,६्‌, क्ते दक्षिगिस्यथ्चः श्र) ट, वर्धते दक्षिणे ह्यत्र। ५ कः रदी धारयन र०। २२८ प्रीमहैपाययुनिपरणीतं- [ १२६ भध्यायः [| ुम्बुरुनारद शैव गन्धर्वा गायतां वरौ! कृतस्थलाऽप्सराश्वैव या च सा पुञखिकस्थला ॥ ५ क ग्रामण्यो रथक्रत्तस्य रथौजाश्चैव तावुभौ । रक्षो हेतिः परहेतिश्च यातुधानाबुभोस्मतौ ॥ ५ ` म्माधवयोर्ेष गणो वसति भास्करे । वसन्परीप्म तु द्रौ मासो मिचश्च वरणश्वचवे ॥ ६ कषी अभिवंसिष्ठश्च नागौ तक्षकरम्मकौ । मेनका सहजन्या च हाहा हृहूश्च गायकौ ॥ ४ रथतरश्च यामण्यी रथक्रद्ैव तावुभौ । पुरुषादो वधश्चैव यातुधानी तु तौ स्मृतौ ॥ ~ एते वसन्ति वै सूर्ये मयोः शु विश्चुकयोः। ततः सूरये पुनश्चान्या निवसन्ति स्मदेवताः॥ ९ इनद्शवैव विधस्वांश्च अङ्गिरा भृगुरेव च । एलापत्रस्तथा सपः शङ्खपालश्च पन्नगः ॥ ` , ० विश्वावञुुषेणौ च प्रातश्चैव रथश्च हि। परम्लोचेत्यप्सराश्चैव निभ्लोचन्ती चते उमे॥ ११ वातुधानस्तथा हेतिव्यधरश्चैव तु तागुमौ । नमस्यनमसोरेतैवसन्तश्च दिवाकरे ॥ १२ मासौ द्रौ देवताः सूर्यँ वसन्ति च शरहतौ । पर्जन्यश्चैव पूषा च भरद्राजः सगौतमः ॥ १३ वि्रसेनश्च गन्धर्वस्तथावा सुरुचिश्च यः । विश्वाची च घृताची च उमे ते पुण्यलक्षणे ॥# ५ नागश्रैरावतश्चैव विश्रुतश्च धनंजयः । सेनजिच्च सुषेणश्च सेनानीयांमणीस्तथा ॥ १५ चारो वातश्च द्विती यातुधानाबुमौ स्मतौ । वसन्त्येते च वै सूर्ये मासयोश्च लिषोर्जयोः॥ हैमन्तिकौ च द्वौ मासौ निवसन्ति दिवाकरे ! अंशो भगश्च द्वावेतौ कर्यपश्च कतुश्च ती ॥ भुजंगश्च महापद्मः सर्पः कर्कोटकस्तथा । विच्रसेनश्च गन्धर्वः परणायुश्चैव गायनौ ॥ १८ अप्सराः पुवचितिश्च गन्धर्वा दुर्वी च या। ताक्षयश्वारिषटनेभिश्च सेनानीयांमणीश्च तौ ॥ विदयुत्मूय॑श्च ताबुयौ यातुधानौ तु तौ स्थतौ । सहे चैव सहस्ये च वसन्त्यते दिवाकरे ॥ २० नतस्तु शिशिरे चापि मासयोनिवसन्ति ते। त्वष्टा विष्णुर्जमदनि्िश्वामित्रस्तथैव च `॥ काद्रवेयौ तथा नागौ कल्बलाश्वतरावुभौ । गन्धर्वौ धृतराप्रश्च सूर्यवर्चाश्च तावुभौ ॥ २२ तिलोत्तमाऽप्सराश्रैव देवी रम्मा मनोरमा ! यामणीक्रताजच्ैव सत्यजिच्च महाबलः ॥ २३ बह्मोपेतश्च वै रक्षो यज्ञोधतस्तथेव च । इत्येते निवसन्ति स्म ही द्रौ मासौ दिवाकरे ॥ स्थानाभिमानिनो ह्येते गणा द्वाद सप्तकाः । सूर्यमापादयन्त्येते तेजसा तेज उत्तमम्‌ ॥ गधितेस्तु वचोभिश्च स्तुवन्ति कषयो रविम्‌ । गन्धर्वाप्सरसश्चेव गीतनरत्येरुपासते ॥ २६ वि्यायामणिनो यक्षाः क्रर्वन्त्यामीषुसंयहम्‌ । सर्पाः सर्पन्ति वे सूये यातुधानानुयान्ति च ॥ वाललिल्या नयन्त्यस्तं पररिवार्थोद्याद्विम्‌ । एतेषामेव देवानां यथावीर्यं यथातपः॥ २८ यथायोगं यथाधर्मः ययातखं यथावलम्‌। तथा तपत्यसौ सू्यस्तेषामिद्धस्तु तेजसा ॥ २९ भ्रतानामञ्चभं सम॑ व्यपोहति स्वतेजसा । मानवानां छभयेतेद्धियते दुरितं तु षै ॥ ३० दुरित शभचार्ाणां व्यपोहन्ति कयित्क्रायित्‌ ¦ एते सहेव सूर्येण भ्रमन्ति सानुगा दिवि॥३१ तपन्तश्च जपन्तश्च ह्लादयन्तश्च वै परजाः । गोपायन्ति स्म भूतानि इदन्ते ह्यनुकम्पया ॥ स्थानाभिमानिनां द्येतत्स्थानं मन्वन्तरेषु वै ! अतीतानागतानां च वर्तन्त सांप्रतं चये॥ एवं वसन्ति वे सये सप्तकास्ते चतुदंश । चतुद॑शेषु वर्तन्ते गणा मन्वन्तरेषु वै ॥ ३४ दीष्मे हिमे च वर्षा भुश्छमाना यथाकमम । धर्म हिमं च वर्षं चं यथाक्रममहर्मिकाम्‌ ॥ -------------~-------------~ -------------__-~~_--_---_- ~~~ १क.ख. स्थी । प्रा । रग. घ. ट. कािर्रि०। 3 क. ख ष्टप्रम्या । र उ. °्राणामाप्याहू । ५क, स्‌, मानो पतर दमं व वर्षं च निशां दिनं च :य०। ग, व्मानौ सदा विभु । ध^, ६ शच एजमानो दिशां दिनम्‌ ग ॐ- [ १२ अध्यायः |] मत्स्यपुराणम्‌ ॥ | २९९ गच्छत्यसावदुदिनं परेवरुत्य रदमीन्देवाग्पितंश्च मनुजांश्च सुतपंयन्वे । शुद्धे च कृष्णे तदहःकमेण कालक्षये चैव सुराः पिवन्ति \ ३६ मासेन तच्ाग्रुतमस्य षटं सुवष्टये रस्मिषु रक्षितं तु । सर्वे ऽते तव्पितरः पिवन्ति देवाश्च सौम्याश्च तथैव "काम्याः ॥ ३५ सूर्येण गोभि विवर्धिताभिरद्धिः पुनश्चैव समुच्छ्िताभिः। ब्टयाऽभिवृष्ठाभिरथीषधीभिरमत्या अथान्नेन क्चुधं जयन्ति ॥ ३८ तु्िश्च तेनार्धमासं सुराणां मासं सुधामिः स्वधया पितिणाम्‌ । अन्नेन जीवन्त्यनिरं मनुष्याः स्यः भितं तद्धि-षिभर्ति गोभिः॥ ३९ इत्येष एकचक्रेण सूर्यस्तूर्णं प्रसपति । तच तैरकमेरण्वेः *स्पंतेऽसौ दिनक्षये ॥ ४० ह रर्हरसददिह्वियते तुरंगमैः पिबत्यथापो हरिभिः सहस्रधा 1 पुनः प्रमुश्चत्यथ ताश्च यो हरिः स मुद्यमानो हरिभिस्तुरंगमेः ॥ ४१ अहोरा रथेनासावेकचक्रेण वै भ्रमत्‌ । सपद्रीपसयुदांश्च सप्तभिः सप्तभिहुंतम्‌ ॥ ४२ छन्दोरूपैश्च तेरश्वेयुंतश्चक्ष ततः स्थितिः । कामरूपैः सक्रद्यक्तैः कामगेस्तेर्मनोजवेः ॥ ४३ हरितैरव्यथेः पिदधैसीन्वरे्व॑ह्यवादिभिः । बाह्यतोऽनन्तरं चैव मण्डलं दिवसक्रमात्‌ ॥ ४४ कल्पादौ संपरयुक्ताश्च वहन्त्याभूतसंपरुवम्‌ । आवृतो वालसिल्येश्च भ्रमते राञ्यहानि तु ॥४५ ग्रथितैः स्ववचोभिश्च स्तयमानो महर्षिभेः। सेव्यते गीतनृत्यैश्च गन्धर्वाप्सरसां गणे :॥४६ पतङ्कैः पतगेरभ्वेभ्रांम्यमाणो दिवस्पतिः । वीथ्याश्रयाणि चरति नक्षत्राणि तथा शी ॥ हासवृद्धी तथैवास्य रमयः सर्थवस्स्मृताः। चिचक्रोभयतोऽभ्वश्च विज्ञेयः राशिनो रथः ॥ अपां गर्भसमुत्पन्नो स्थः साश्वः ससारथिः । सहारेस्तीखिभिश्वकेर्ुक्तः शङ्कैहंयोत्तमेः ४५ दृशभिस्तुरगैधिव्यैरसङ्गेस्तन्मनोजवेः । सकरदयक्ते रथे तस्मिन्वहेन्तस्त्वायुगक्षयम्‌ ॥ ५० संग्रहीता रथे तस्मिञ्छरेतश्चक्षुः्रवाश्च वै । अश्वास्तमेकवणस्ते वहन्ते शङ्खवर्चसः ॥ ५१ अजश्च विपथश्चैव वृषो वाजी नरो हयः । अशुमान्सप्तधातुश्च हसो ग्योमम्रगस्तथा॥ ५२ इत्येते नामाभेश्चेव द चन्द्रमसो हयाः । एवं चन्द्रमसं देवं वहन्ति स्माऽऽयगक्षयम्‌ ॥ दवेः परिवृतः सोमः पितुभिः सह गच्छति । सोमस्य शुकरुपक्षादौ भास्करे परतः स्थिते ॥ ५४ आप्यते परो भागः सोमस्य तु अर्हःकमात्‌। ततः पीतक्षयं सोमं युगपद्वयापयन्रविः॥५५ पीतं पश्चदश्ाहे च रर्मिनैकेन भास्करः । आपुरयन्ददी तेन भागं मागमहःक्रमात्‌ ॥ ५६ सुषुञ्चाप्यायमानस्य दक्र वधन्ति वै कलाः। तस्माद्‌धसन्ति वे कृष्णे शयु ह्याप्या- ययन्ति च ॥ ५७ इत्येव सर्यवीर्येण चन्द्रस्याऽऽप्यायते तुः । पौणमास्यां प्रहश्येत शङ्खः संपणमण्डलः॥ ५८ * अत्राऽऽत्मनेपदमापम्‌ । १ क. ख. शस्षिधाप्यमृते? । २ क ख. मासे स्वादाभिः। उ ग. सूयाध्रयतः। » ध. ह, सतरैः।५ग, ष्टन्तिस्मयु?।५ग, इहःक्षयात्‌ । त<। २६० भीमहुषायनमुनिप्रणीतं- [ १२७ अध्यायः [| # संम्रते व्वधमासेन अग्रत सूर्यतेजसा । मक्षा्थमागतं सोम पौर्णमास्यायुपासते॥ ६१ एकरा घुराः सार्थं पितुभिक्रपिभिश्च व। सोमस्य क्रष्णपक्चाद भास्कराभिमुखस्य वै ॥ पर्षीयते पर द्यात्मा पीयमानकटाकरनात्‌ । चयश्ये धिता साधं जयखिदाच्छतानि तु ॥ अर्याजिश्षत्सहद्राणि देवाः सोमं पिबन्ति वै । इत्येवं पीयमानस्य कष्णे वर्धन्ति ताः कलाः क्षीयन्ते च ततः श॒ङ्काःकृन्णा ह्याप्याययन्ति च। एवं दिनकमात्पीति देवेश्वापि निश्षाक्रे ॥ पीत्वाऽधंमासं गच्छन्ति अमावास्यां सुराश्च ते। पितरश्चोपतिष्ठन्ति अमावास्यां निशाकर ए ततः पञ्चदशे भागे किंचिच्छेषे निक्ञाकरे। ततोऽपराह्ने पितरो जघन्यदिवसे पुनः ॥ ६७ प्विन्ति द्विकलं काठ शिष्टास्तास्तु कलास्तु याः। विनिःय॒षटं तवमावा तयां गमसितभ्व- स्तः7ऽमरम्‌ ॥ &< अधमास्समापतौ टु पीत्वा गच्छन्ति तेऽमतम्‌ । सौम्या बर्हिषदश्चैव अगिष्वात्ताश्च ये स्मृताः काव्याध्येव तु य प्रोक्ताः फितिरः सर्व एव ते! संवत्सराश्च ये काव्याः पञ्चाब्दा वै द्विजाः स्मृताः सोम्याः सुतपसो ज्ञेयाः सौभ्या बर्हिषदस्तथा । अेष्वात्ताचयश्चेव पितुसर्मस्थिता दिजः पितमिः पीयमानायां पश्चदृश्यां तु वै कलाम्‌। वाव क्षीयते तस्माद्ध गः पश्चदशस्तु स॥ अमावास्यां तथा तस्य अन्तरा पूर्यते परः॥द्धिक्षयौ वै पक्षादौ षोडरयां शशिनः “मतौ एवं सय नेमितते ते क्षयवृद्धी निङाकरे ॥ ७३ इति श्रीमात्स्ये महापुराण भुवनकोशे सूयदिगमनं नाम षद्िंशलयधिकशततमो ऽध्यायः ॥ १२ ६ ४, आदितः श्टोकानां समष्स्यङकाः ।। ५८५८ ॥ सथ सप्तर्विशलयधिकश्चततमोऽध्यायः ॥ सूते उवाच- ताराग्रहाणां वक्ष्यामि स्वर्भानोस्तु रथं पुनः। अथ तेजोमयः शुभ्रः सोमपु्स्य वे रथः1१ युक्तो हयैः पिशङ्कस्तु दश्च भिवातरहसैः। श्वत: पिशङ्गः सारङ्गा नीलः श्यामो विलोहितः॥२ श्वेतश्च हरितश्चैव पषतो बुष्णिरेव च । दशभिस्तु महा भागेरुत्तमर्वा तसं मके; ॥ ३ ततो मोमरथश्ापि अषटाङ्कः कानः स्परतः। अष्टमिर्लोहितैरभ्वः सध्वजैरथिखमवैः ॥ सर्पतेऽसो कुमारो वै ऋजुरवकरानुवकगः ॥ ४ अतश्वाऽऽङ्गिरसो विद्वान्देवाचार्यो बृहस्पतिः । गौराश्वन तु रौक्मेण स्यन्दनेन विसर्पति ॥५ ुक्तनाष्टाभिरश्वेश्च ध्वजैरप्निसमुद्धवैः। अब्दं वसति यो राशौ र वदिं तेन गच्छति ॥ ६ यक्तेनाष्टाभिरभ्वेश्च सध्वभैरथिसंनिभेः । रथेन सिप्रवेभेण मार्गस्तेन गच्छति ॥ ७ ततः ानेश्वरोऽप्वभ्वैः सवकैर्वातरंहसैः । का्णायसं समार्य स्यन्दनं यात्यसौ शनिः ॥ < स्वभानोस्तु यथाऽ्टाश्वाः कृष्णा वै वातरंहसः। रथं तमोमयं तस्य वहन्ति रम सुदंशिताः॥९ आदित्छनिलयो राहुः सोमं गच्छति पर्वसु। आदित्यमेति सोमा तमसोऽन्तेषु पर्वसु ॥ १9 ततः केतुमतस्त्वश्वा अष्टौ ते वातरंहसः । पठालक्रमवर्णामाः क्षामदेहाः सुदारुणाः ॥ ११ | नि अ १.४. इ. च सुरैः रग. प. छ. च. कृष्णा! क, च. "रे यदन्ये, ५ घ, वतकानु द-कगेः.} कै [| १२८ अध्यायः | मत्स्यपुराणम्‌ । २९१ एते बहा ग्रहा्ां वे मया 7 क्ता स्थैः सह । सरवे धरुवे निबद्दरास्ते निबद्धा वातरस्िभिः ॥१२ >-ट्तेते ्राम्बमागास्े यथायोगं वदन्ति वै। वाय याभिरहश्याभिः प्रबद्धा वातरस्मिभिः१३ परिभ्रमन्ति तद्रद्धाश्न्दसूर्यरहा दिवे । यावत्तमनुपर्यति भ्रुव व ज्योतिषां गणः ॥ १४ यथा नद्यु के नोस्तु उदकेन सहोद्यते । तथा देवगृहाणि स्युरुह्यन्ते वातरंहसा ॥ तस्माद्ानि प्रगृह्यन्ते व्योश्नि देवगृहा इति ॥ । १५ यावत्यश्चैव ताराः स्युस्तावन्तोऽस्य मरीचयः । सवां धरुवनिबद्धास्ता भ्रमन्त्यो भ्रामयन्ति च तैकपीडं यथा चक्र भ्रमते भ्रामयन्ति वे । तथा भ्रमन्ति ज्योतींषि वातबद्धानि स्वंशः॥१७ अलातचक्रवद्यान्ति वातचक्रेरितानि तु। यस्मात्मवहते तानि प्रवहस्तेन स स्मृतः ॥ _ १८ एवं धरुवे निगुक्तोऽसौ भ्रमते ज्यो तिषां गणः। एष तारामयः पोक्तः शि्चमारे धुवो दिषि॥१९ यद्वा कुरुते पाये ते दश्वा निरि मुञ्चति । शिद्धमारशरीरस्था यावत्वस्तारकास्तु ता; ॥ २० , वषांणि ष्ठा जीवेत तावदेवाधिकानि तु 1 शि्युमाराकृति ज्ञात्वा प्रविभागेन स्वंशः ॥ २१ उन्तानपाद्स्तस्याथ वित्ञेयः सोत्तरो हयुः। यज्ञोऽधरस्तु विज्ञेयो धमो मूधांनमाभरितः ॥ २२ हदि नारायणः साध्या अश्विनौ पूर्वपादयोः । वरुणश्ा्यमा चेव पश्चिमे तस्थ सस्थिनी २६ शिश्रे संवत्सरो ज्ञेयो मित्श्चापानमाभितः। पुच्छेऽभिश्च महेन्द्रश्च मरीचिः करयपो धुव २४ एष तारामयः स्तम्भो नास्तमेति न वोदयम्‌ । नक्षत्रचन्द्रसूयांश्च ग्रहास्तारागणेः सह ५ २५ तन्मुखाभिमुखाः सर्वे चकमूता दिवि स्थिताः भुवेणाधिष्ठिताश्चैव धुवमेव परदक्षिणम ॥र२६ परियान्ति सुरभरेठं मेढीभूतं धरुवं दिवि । आप्नीधकास्यपानां तु तेषां स परमो धवः ॥ २७ एक एव भ्रमत्येष मेरोरन्तरमूर्धनि । ज्योतिषां चक्रमादाय आकर्षसतमधोगुखः ॥ २८ मेरुमालोकयन्नेव प्रतियाति प्रदक्षिणम्‌ ॥ २९ इति श्रीमास्स्ये महाप्राण भुवनरोशे ध्रुवप्रशोमा नाम सप्तव्रिरयधिकशततमोऽध्यायः ॥ १२७ ॥ आदितः श्टोकानां समष्स्यङ्ाः ॥ ५९०५७ ॥ भथाष्टाविचत्यापिकरततमो ऽध्यायः । ऋषय उचुः- यदेतद्धवता परोत शरतं सर्वमशेषतः । कथं देदगृहाणि स्युः पुनर्ज्योतींवि वर्णय ॥ १ सूत उवाच- एतत्त परवक्ष्यामि सूर्याचन्द्रमसोगंतिम्‌ । यथा देवगृहाणि स्युः सूर्याचन्द्रमसोस्तथा ॥ २ अप्नव्यःो रजन्यां वै बह्ैणाऽव्यक्तयोनिना । अव्याकृतमिदं त्वासीन्नैशेन तमसा वृतम्‌ ॥ ३ चतु {नाथशिषटेऽस्मिन्बह्मणा समधिष्ठित 1 स्वयं भू मगर्वास्तच्र ठोकतच्वाथसाधकः.॥ ४ खथोतङपी दिचरन्नाविभवं व्यचिन्तयत्‌ । ज्ञात्वाऽभ्ि कट्पकालादावपः प्रथ्वीं च संभिताः स संभृत्य प्रकाशार्थं चरिधा तुल्योऽगवत्पुनः । पाचको यस्तु लोकेऽस्मिन्पाथिवः सोऽभिरु- च्यते॥ ६ -9 १ग. घ. च, वाताविद्धा०। २ ग शह्यणोऽव्यक्तजन्मनः । अ०। ३ ग. घ. ङ. रूपो व्रि॥* ग, च, व्वा भिरि तु कल्पादा?। इ. प्त्वा्प्निःसतु कालाद्ावापः। ५ ग. संन्रिताम्‌ । ठ, स्स्मृतम्‌ 1९ ग. पवको । २३२ भीमहूपायनयुनिप्रणीत- [ १२८ अध्यायः | यश्चासौ तपते सूर्य शुचिरथिश्च स स्यतः । वैद्युतो जाठरः सौम्यो वेदयुतश्चाप्यविन्धनः ॥ ७ तेजोिश्चाऽऽप्यते रश्वित्कथिदेवाप्यमिन्धनः। कषेन्धनस्तु निर्मथ्यः सोऽद्भिः शाम्याते पादकः ॥ ८ अ्चिष्मान्पचनोऽथिस्तु निप््रमः सौम्यलक्षणः । यश्चासौ मण्डले जुङ्क निरूष्मा न प्रकाशते प्रभा सोरी वु पिन अस्तं याति दिवाकरे । अधिमाविशते रायौ तस्माद्भिः पकाशते ॥ १० उदिते तु पुनः सूर्यं ऊप्माभ्येस्तु समाविशत्‌। पादेन तेजसश्चा्ेस्तस्मात्सं तयते दिवा ॥ ११ पराकाषयं च तथाष्ण्यं च सोयभरिये तु तेजसी । परस्परानुपवेशाद्‌प्यायेते दिवानिशम्‌ ॥ १२ उत्तरे चैव भूम्यर्धे तथा द्यर्िमस्तु दक्षिणे । उत्तिष्ठति पुनः सूर्ये राचिंराधेशते ह्यपः ॥ १३ तस्मात्ताप्ना भवन्त्यापो दिवाराविप्रवेङनात। अस्तं गते पुनः सूरये अहै प्रविशत्यपः ॥ १४ तस्माक्चक्त पुनः शङ्का ह्यापो दरश्यन्ि मासुराः। एतेन कमयोगेण भूम्यर्धे दक्षिणोत्तरे ॥ १५ उद्यास्तमये छत्र अहोरा विशत्यपः । यश्चासौ तपते सूर्यः सोऽपः पिवति रश्मिभिः १६ सहस्रपाद्स्त्वेषोऽगी रक्तछुम्भनिभस्तु सः । आदत्ते स तु नाडीनां सहस्रेण समन्ततः १४ अपो नदूसमुदभ्यो हवदृकरपेभ्य एव च । तस्य रस्िसहस्रेण रीतवर्पोष्णनिःस्वः ॥ १८ तासां चतुःशतं नाड्यो वर्षन्ते चित्रमूर्तयः । चन्दनाश्चैव मेध्याश्च केतनाश्चेतनास्तथा १९ अश्रुता जीवनाः सवां रदमयो बृटिषर्जनाः। हिमोद्ध वाश्च तेऽन्योन्यं रङमयधिशतः स्मरताः चन्द्रतारायहैः सर्वैः पीता भानो्गभस्तयः ॥ २० एता मध्यास्तथाऽन्याश्र ह्वादिन्यो हिमसर्जनाः! शुक्काश्च कङ्ुमश्रैव गावो विश्वसृतश्च याः शुङ्कास्ता नामतः सवांलिशतो घमंसर्जनाः । संबिभ्रति हि ताः सर्वा मनुष्यान्देवताः पितृन्‌ मनुष्यानोषधीभिश्च स्वधया च पित॒नपि । अभूतेन सुरान्सर्वान्संततं परितर्पयन्‌ ॥ २३ वसन्ते चेव ग्रीष्मे च शनैः संतपते तरिभिः । वर्षासु च शरयेवं चतुभिः संप्रवर्षति ॥ २४ हेमन्ते शिषशेरे चैव हिमोत्सर्गखिभिः पुनः । ओषधीषु बं धत्ते सुधां च स्वधया पुनः॥ सूर्योऽमरत्वमम्रते जयसच्िषु नियच्छति । एवं रस्मिसहस्रं तु सौरं लोकार्थसाधकम्‌ ॥ २६ भिद्यत ऋतुमासाद्य सहर बहुधा पुनः! इत्येवं मडण्टं शङ्कु भास्वरं लोकसंक्तितम्‌ ॥ २७ «८ ,, नक्षचरय्रहसोमानां प्रति योनिरेव च। चन्द्र छक्षयहाः सर्वै विज्ञेयाः सृयंसंम॒वाः ॥ २८ सुना सूर्यरस्मियां क्षीण शशिनमेधते। हरिकेशः धुरस्तात्तु यो वै नक्षच्रयोनिकरत्‌ ॥ २९ दक्षिणे विश्वकर्मा तु रस्मिराप्याययद्बुधम्‌ । विश्वावसुश्च यः पश्चाच्छक्रयोनिश्च स स्म्रतः॥ संवर्धनस्तु यो र्मिः स योनि्लोहितस्य च । षष्ठस्तु ह्यश्वभ्र रस्मिर्योमिः सहि वहस्पतेः॥३१ शनैश्वरं पुनश्चापि रस्मिराप्यायते सुरार्‌ । न क्षीयते यतस्तानि तस्मान्नक्चचता स्मृता ॥ ३२ ्ष्राण्येतानि वै सुयंमापतन्ति गभस्तिभिः। क्षत्राणि तेषामादत्ते सूर्यो नक्चचता ततः ॥ २३ १ग सोऽमिः शाम्परति वारिणा । अ । २ ग. '्प्मान्पावकरोऽद्धिस्तु । 3 ष. ह, -पवनोऽद्धिस्त्‌ । ४ ग. ध्य भस्तमाभ्न समाविशेत्‌ । पा । घ. यं ओष्ण्यम्मेः स?। ५क.ख. श्रिमागरिः। ६ ग. ड. व्हा: स्वे पीर। ७ ग, ठ. श्वत । ८ ग. च. भासुरं । इ. भस्करं। ९ ध. प्केदापनःसातुयासनः। १० ग. ड, च, पुनस्तासु यः # सन 1 ११ घ्र ` “निहृत्‌ । द्‌? । [ १२८ अध्यायः ] मत्स्यपुराणम्‌ । २२२ अस्माह्ोकादमं लोकं तीर्णानां सुकृतात्मनाम्‌ तारणात्तारका लताः शुष्ुत्वाचैव शुष्किकाः दिव्यानां पाथिवानां च वंशानां वैव सर्वशः तपनस्तेजसो योगादादित्य इति गद्यते ॥ ३५ सवतिः स्यन्दनार्थे च धातुरेष निगयते । स्रवणान्ेजसश्चेव तेनासो सविता स्पत: ॥ ३६ बहर्थश्चन्द्‌ इत्येष प्रधानो धातुरुच्यते । शुकुत्वे ह्यमृतत्वे च हीतव्वे ह्ादनेऽपि च ॥ ३७ सूर्याचन्द्रमसो र्दिव्ये मण्डले भास्वरे खगे। जलतेजोमये शङ्खे वुत्तकुम्भनिभे मे ३८ धसन्ति कमेदेवास्तु स्थानान्येतानि सर्वशः। मन्वन्तरेषु सर्वेषु कषिसर्यग्रहाद्यः ॥ ३९ तानि देवगृहाणि स्युः स्थानाख्यानि भवन्ति हि । सौरं सूर्योऽविशत्स्थानं सौम्यं सोमस्त- थेव च ॥ ४० शौक्रं शुको ऽविशत्स्थानं षोडशारं प्रमास्वरम्‌ । बृहस्पति्ुइत्वं च छोहिते चापि लोहितः ॥ शनैश्वरोऽविशत्स्थानमेवं श्ानेश्वरं तथा । बुधोऽपि वै बुधस्थानं भातु स्वभानुरेव च ॥ ४२ नक्षच्ाणि च सर्वाणि नाक्ष्ाण्याविशन्ति च ! ज्योतींषि सुक्कृतामेते ज्ञेया देवगृहास्तु वे ॥ स्थानान्येतानि तिष्ठन्ति यावदामूतसंपुवम्‌। मन्वन्तरेषु सर्वेषु देवस्थानानि तानिवे ॥ ४४ अभिमानेन तिष्ठन्ति तानि देवाः पुनः पुनः। अतीतास्तु सहातीतिमांन्या भाव्यैः सुरैः सह ॥ वतन्ते वर्तमानैश्च सुरैः सार्धं तु स्थानिनः। सूर्यो देवो विवस्वांश्च अष्टमस्त्वदितेः सुतः॥ ४६ ययुतिमान्धरमेयुक्तश्च सोमो देवो वसुः स्प्रतः। शक्रो दैत्यस्तु विज्ञेयो भार्गवोऽसुरयाजकः ॥ बृहस्पति्ेहत्तेजा देवाचार्योऽङ्गिरःखतः। बुधो मनोहरश्वैव शरिपुचरस्तु स स्प्रतः॥ ४८ शनैश्चरो विरूपश्च सपुत्रो विवस्वतः। अभिर्विकेदयां अज्ञे तँ युवाऽसौ लोहिताधिपः ॥४९ नक्षचनाम्न्यः कषत्रेषु दाक्षायण्यः सुताः स्मृताः । स्वर्मानुः सिहिक पुत्रो मूतसंसाधनोऽसरः चन्द्रार्कगहनक्षदेष्वभिमानी पकीितः। स्थानान्येतानि चोक्तानि स्थानिन्यश्चैव देवताः ॥ ड॒कुममिसमं दिव्यं सहघरांशोषिवस्वतः। सहस्रां्चुषिषः स्थ(नमम्मयं तेजसं तथा ॥ ५२ आओश्षास्थानं मनोज्ञस्य रविर्मिगहे स्थितम्‌ । शुकः पोडशरस्मिस्तु यस्तु देवो हयपोमयः ॥ लोहितो नवररिमिस्तु स्थानमप्यं तु तस्य वे ।बरृहदादक्शरदमीकं हरिरा तु वेधसः; ॥ ५४ अष्टरश्मिशनेस्ततु कृष्णे वद्धंमयस्मयम्‌ । स्वभौनोस्त्वायसं स्थाने भूतसंतापनालयम्‌ ॥ ५५ छक्ृतामाश्रयास्तारा रमयस्तु हिरण्मयाः ! तएरणात्तारकः द्येताः शुङ्कत्वाचैव तारकाः ॥ नवयोजनसाहस्रो विष्कम्भः सवितुः स्मृतः । मण्डल निगुणं चास्य विस्तारो भास्करस्य तु द्विगुणः सूर्यविस्ताराद्विस्तारः शशिनः स्मृतः 1 बिगुणं मण्डलं चास्य वैषुल्याच्छाशेनः स्मृतम्‌ ॥ ५८ सर्वोपरि निसृष्टानि मण्डलानि तु तारकाः । योजनार्धप्रमाणानि ताम्योऽन्यानि गणानि तु तुल्यो भूत्वा तु स्व भौनुस्तदधस्तात्मसपति। उद्धत्य पाथिवीं छायां निर्भितां मण्डलाकृतिम्‌ बह्मणा निर्मितं स्थानं ततीयं तु तमोमयम्‌ । आदित्यात्स तु निष्कम्य सोमे गच्छति पवेसु ॥ ५ १ग. घ. च. ऋक्षसूृय्नदाश्रयात्‌ । ता" ॥, ड. कक्षंसूयब्रहाश्रयाः । ताः । २ ग... च. 'तिर्वेवसश्च द" । ३२. घ. तु सुधासौरायतोऽपि* । जग. घ. च. "या । असाश्वतं मः । ५ ठ. आस्थानं तन्मन । ६ ड. (बो यमा- न्स्वयम्‌ । से° । ७ घ. यपां स्यम्‌ । लो 1 ८ क. ख. प्मापतु।९ ग. च. भरेताम्‌ तु वेधत्म्‌ 1 अः । १०ग. € च. भ्दमकुमारं तु क" । ११ग, च. द्धस्य चामय०। ९२ घ सृहृदामा-। 8 ह ५1 २३४ भीमहै पायनसुनिप्रणीतं- [ १२९. अध्यायः आदित्यमेति सोमाच्च पुनः सौरेषु पर्वसु । स्वभासा तुदते यस्मात्स्वभानुरिति स रमृतः ॥ ६२ चन्द्रतः षोडक्ञो मागो भार्गवस्य विधीयते । विष्कम्भान्मण्डलाचचैव योजनानां तु सस्मृतः ` मार्भवात्यादहीनश्च विज्ञेयो वै ्रहस्पतिः। बृहस्पतेः पादहीनौ केतुवक्रावुमौ स्मृतौ ॥ ६४ विस्तारमण्डलाभ्यां तु पादहीनस्तयोरबुधः। तारानक्ष्ररूपाणि वपुष्मन्तीह यानिवै॥ ६५ बुधेन समरूपाणि विस्तारान्मण्डलान्च वे । तारानक्षच्ररूपाणि हीनानि तु परस्परम्‌ ॥ ५६ शतानि पञ्च चत्वारि चीणि दवे चेकमेव च। सर्वो परि निसृष्टानि मण्डलानि तु तारकाः ॥ ६७ योजना्प्माणानि तेभ्यो ह्रस्वं न विद्यते। उपरिष्टात्तु ये तेषां रहा य क्रूरसाचिकाः ॥ ६८ सौरश्वाऽऽङ्किरसो वक्रो विक्ञेया मन्द्चारिणः। तेभ्योऽधस्तात्तु चत्वारः पुनश्चान्ये महायहाः सोमः सूरयो बुधश्चैव मार्गवश्चेति शीघ्रगाः । यावन्ति चैव ऋक्षाणि कोटचस्तावन्ति तारकाः सवेषां तु ग्रहाणां वै दूर्योऽधस्तास्सर्धति । विस्तीर्ण मण्डलं करत्वा तस्योर्ध्वं चरते शङी॥५ १ नक्षत्रमण्डलं चापि सोमादर्वं परसपति 1 नक्षत्रेभ्यो बुधश्ोरध्वबुधाचोर्ध्वं तु मार्मवः ॥ ७२ वकस्तु मागेवादर्ध्व वक्रादूर्ध्वं बहस्पतिः, तस्माच्छनश्वरश्चोर््व देवाचार्योपरि स्थितः ॥ ७२ रानैश्वरात्तथा चोर्ध्वं जञेयं सप्त्विमण्डलम्‌ । सप्त्षिभ्यो धुवश्चोर्ध्वं समस्तं चिदिवं धुवे॥ ७४ द्विगुणेषु सहसेषु योजनानां शतेषु च । ग्रहान्तरमथकैकमू्ध्वं नक्षजमण्डलात्‌ ॥ ७५ ताराग्रहान्तराणि स्युरुपरुपयपिष्ठितम्‌ । यहाश्च चन्द्रसूर्यौ च दिवि दिव्येन तेजसा ॥ ७ ह नक्षत्रेषु च युज्यन्ते गच्छन्तो नियतक्रमात्‌। चन्वार्वग्रहनक्षत्रा नीचोचगृहमाभिताः ॥ ७७ समागमे च भेव च पश्यन्ति युगपत्मजाः 1 परस्परं स्थिता लवं युज्यन्ते च परस्परम्‌ ॥ ५७८ असंकरेण विक्ञेयस्तेषां योगस्तु वे बुधेः । इत्येवं संनिवेशो वै परथित्या ज्योतिषां च यः ॥ ७९ ह्ीपानामुदधीनां च पर्वतानां तथेव च । वर्षाणां च नदीनां चये च तेषु वसन्ति वै ॥ <° इव्येषोऽरकवरोनेव संनिवेशस्तु ज्योतिषाम्‌। आवर्तः सान्तरो मध्ये संक्ि्तश्च धुवान्च सः ॥ सर्वतस्तेषु विस्तीर्णो वृत्ताकार इवोच्छरितः। टोकसंव्यवहारार्थमीश्वरेण विर्निरितः ॥ ८ २ कल्पादौ बुद्धिपूर्वं तु स्थापितोऽसी स्वयं मुवा । इत्येष संनिवेशो वै स्वस्य ज्योतिरात्मकः॥ बैग्वरप प्रधानस्य परिणाहोऽस्य यः स्मृतः । तेषां शक्यं न संख्यातुं याथातथ्येन केनचित्‌ ॥ गतागतं मनुष्येण ज्योतिषां मांसचक्षुषा ॥ ८४ इति श्वीमात्स्य महापुरणि भुवनकोशे देवम्रहवणेनं नामा्टापिरत्यधिकश्चततमो ऽध्यायः ॥ ५ २८ ॥ आदितः श्टोकानां समष्ट्यङ्ाः ॥ ५९९ १॥ भयेकोनरिश्च रामिकशततम ऽध्यायः । कषय ऊचुः- कथं जगाम मगवान्पुरारित्वं महेश्वरः ) ददाह च कथं देवस्तन्नो विस्तरतो वद ॥ १ पृच्छामस्त्वां वयं सवं दहुमानास्पुनः पुनः । तिपुरं तद्यथा दुर्म मयमायाविनिर्मितम्‌ ॥ देवेनैकेषुणा दग्धं तथा नो बद्‌ मानद्‌ ॥ र त 11111 1 १ ग. "नौ भौमसौरावु्‌"। इ, नौ शुकसौरावु" । [ १२९ अध्यायः } मत्स्यपुराणम्‌ । २३५ सून उवाच-- ॐ. मणुध्वं धिपुरं देवो यथा दारितवान्मवः । मयो नाम महामायो मायानां जनकोऽसुरः ॥ निजितः स तु सदूयामे तताप परमं तपः। तपस्यन्तं तु तं विप्रा दैत्यावन्यावनुग्रहात्‌ ॥ ४ तस्यैव कृत्ययुद्िश्य तेपतुः परमं तपः । जिद्युन्माटी च षठलवांस्तारकाख्यश्च वीयवान्‌ ॥ मयतेजःसमाक्रान्तौ तेपतुमयपाश्वंगौ । लोका इव यथा मूर्ताखयस्रय इवाययः ॥ £ लोक्यं तापयन्तस्ते तेपुर्दानवास्तपः । हेमन्ते जलशप्यासु यीष्मे पश्चर्तपे तथा॥ ७ वर्षासु च तथाऽऽकाह्ञे क्षपयन्तस्तनूः भयाः । सेवानाः फलमूलानि पुष्पाणि च जलानि च अन्यदा (धाऽ)चरिताहाराः पद्केनाऽऽचितवल्कलाः । मग्नाः शेवाटपङ्केषु षिमलाविमटेषु च मिर्मासाश्च तती जाताः करश्षा धमनिसंतताः) तेषां तपःप्रभावेन प्रभावविधुतं यथा ॥ १९ निष्यरमं तु जगत्सर्वं मन्दमेवाभिभाषितिम्‌ । दद्यमानेषु लोकेषु तेखिभि्वनिवाभिभिः ॥ ११ , तेषामग्रे जगद्रन्धुः प्रादुभूंतः पितामहः । ततः साहसकर्तारः प्राहुस्ते सहसागतम्‌॥ १२ स्वं पितामहं दैत्यास्तं वै तुषटुुरेव च । अथ तान्दानवान्बह्या तपसा तपनपरमान्‌ ॥ १३ उवाच हर्षपूर्णा्षो हर्षपूर्णभुखस्तदा । वरदोऽहं हि वो वत्सास्तपस्तोपित आगतः ॥ १४ वियतामीप्सितं यच साभिलाषं तदुच्यताम्‌ । इत्येवमूच्य्मा नस्तु प्रतिपन्नं पितामहम्‌ ॥ १५ विश्वकर्मा मयः प्राह परहर्षत्फु लोचनः । देव दैत्याः पुरा देवैः सङ्यामे तारकामये ॥ १६ निशजितास्ताडिताश्चैव हताश्चाप्यायुधेरपि । देवर्वेरादुबन्धाच धावन्तो मयवेपिताः ॥ १५७ रारणं नैव जानीमः शमं वा शरणाथिनः। सोऽहं तपःप्रभावेन तव मक्त्या तथेव च॒ ॥ १८ इच्छामि कर्तु तद्दुर्गं यहेवेरपि दुस्तरम्‌ । तर्सिमिश्च चिपुरे दुगे मत्कृते ष्ुतिनां वर ॥ १९ भूम्यानां जलजानां च शापानां मुनितेजसाम्‌ । देवग्रहरणानां च देवानां च प्रजापतेः ॥ २० अलङ्घनीयं भवतु चिपुरं यदि ते परियम्‌ । विश्वकमा इतीवोक्तः स तदा विश्वकर्मणा ५ २१ उवाच प्रहसन्वाक्यं मयं दैत्यगणाधिपम्‌ । सर्वामरत्वं नेवास्ति भसद्‌वृत्तस्य दानव ॥ २२ तस्माद्‌ दुर्गविधानं हि क्षणादपि विधीयताम्‌! पितामहवचः श्रुत्वा तदेवे दानवो मयः ॥ २६ प्राञ्जलिः पुनरप्याह बह्माणं चैद्मसंभवभं। यस्तदेकेषुणा दुर्ग सक्रन्मुक्तेन निर्दहेत्‌ ॥ २४ समं स संयुगे हम्यादवध्यं शेषतो मवेत्‌ । एवमस्त्विति चाप्युक्त्वा मयं देवः पितामहः ॥ २५ स्वप्रे ठब्धो यथाऽरथो वै ततरैवादशौनं ययौ । गते पितामहे दैत्या गता मयरविप्रमाः ॥ रष वरदानाद्विरेजस्ते तपसा च महाबलाः ! स मयस्तु महाबुद्धिदानवो वषसत्तमः ॥ २७ दुर्ग व्यवसितः कठुंमिति चाचिन्तयत्तदा । कथं नाम भवे ददु तन्मया चिपुरं कृतम्‌ ॥ २८ वैस्यते तत्पुरं दिव्यं मत्तो नान्य संशयः) यथा चैकेषुणा तेन तत्पुरं न हि हन्यते ॥ २९ देवस्तथा विधातव्यं मया मतिविचारणम्‌ । विस्तारो योजनदातमेकेकस्य पुरस्यतु ॥ ३० कार्यस्तषां च विष्कस्भश्चेकेकश्तयोजनम्‌। पुष्ययोगेण निर्माणं पुसेणं च भविष्यति ॥ ३१ १ ग. शदतिजा माया० । २ ग. दष्ट) ३ग. (स्तपुस्ते दििनन्दनाः हे) * मचे. त्तस्तथा।५ग. येवन्तः । ६ ग. ध, ड. च. 'रः सदं स । ७ क. ख. ध्मानं तुप्रः। ८ ग, प्रयताः प्रपिः1 ९५. च, दुर्गमम्‌ । त" । डे. १० क.ख. तृणादपि । ११ग. च. ब्रह्मसंमवः य“ 1१२क. ख. "मू । इभुरेके। १३ग. "वो बुद्धिम" । १* ख. कस्य [हैत ग वरस्यन्ते । ५५य. घ, प्राणां च। २३६ भ्रीमहैपायनमुनपणीतं- [ १३६० अध्यायः | पुष्ययोगेण च दिवि समेष्यन्ति परस्परम्‌ । पुष्ययोगेण युक्तानि यस्तान्यासादयिष्यति ५३२ पुराण्येक प्रहारेण शतानि निहनिष्यति । आयसं तु क्षितितले राजतं तु नभस्तले ॥ ३२ राजतस्योपरिष्टा्तु सौवर्णं भाविता पुरम्‌ ! एवं निभिः पुरेयुक्तं विपुरं तद्धविष्यति ॥ हातयोजनविष्कम्भेरन्तरैस्तद दुरासदम्‌ ॥ २४ अद्धाटकै ्यन्वशतधिभिश्च सचक्रद्यूलोपलकम्पनैश्च । द्रारिमंहामन्दरमेरुकल्यैः प्राकारशृङ्खैः खविराजमानम्‌ ॥ ३५ सतारकाख्येन मयेन गुप्तं स्वस्थं च गुप्तं तङिन्मालिनाऽपि । को नाम हन्तुं चिपुरं समर्थो मुक्त्वा नें मगवन्तमेकम्‌ ॥ ३६ शति श्रीमात्स्ये महापुराणे त्रि पुरोपाह्यान एकोन्चिशषदधिककशततमोऽध्यायः ॥ १२९ ॥ ` आदितः श्छोकानां समष्ट्यज्काः ॥ ६०२५७ ॥ अथ त्रिशदेधिकशततमो ऽध्यायः । सूत उवाच- इति चिन्तायुतो दैत्यो दिव्योपायप्रभावजम्‌। चकार चिपुरं दुर्गं मनःसं चारचारितम्‌ ॥ १ पराकारोऽनेन मार्भेण इह वाऽमुच्र गोपुरम्‌ । इह चाडइालकद्वाराभिह चाटाटगोपुरम ॥ र राजमां इतश्चापि विपुलो भवतामिति । रथ्योपरथ्याः चिका इह चत्वर एव च ॥ ३ दद्मन्तःपुरस्थान.रुदायतनमच्र च । वटानि तडागानि ह्यत्र वाप्यः सरांसि च॥ ४ आरामाश्च सभाश्चात्र उद्यानान्यच्र वा तथा । उपनि्गमो दानवानां मवत्य्न मनोहरः ॥ ५ इत्येवं मानसं तत्राकल्पयत्पुरकल्पवित। मयेन तव्पुरं सष चिपुरं विति नःश्रुतम्‌ ॥ & कार्ष्णायसमयं यत्तु मयेन विहितं पुरम्‌। तारकाख्यो ऽधिपस्तच् क्रतस्थानाधिपोऽवसत्‌ \॥ ७ यच्च पर्णेनदुसंकाशं राजतं निर्मितं पुरम्‌। विद्युन्माली पुस्तत्र विद्युन्माठी विवाम्बुद्‌ः ॥ ८ खवणाधिक्रतं यच मयेन विहितं पुरम्‌ । स्वयमेव मयस्तत्र गतस्तदपिपः प्रमुः॥ ९ तारकस्य पुरं त्र शतयोजनमन्तरम्‌ । विद्युन्मालिपुरं चापि शतयोजनकेऽन्तरे ॥ १० मेरुपवंतसंकारं मयस्यापि पुर महत्‌ । पुष्यसंयोगमा्रेण कालेन स मयः पुरा॥ ११ करतवांछिपुरं दैत्य्िनेचः पुष्पकं यथा । येन येन मयो याति प्रकुवांणः पुर पुरात्‌ ॥ १२ प्ररास्तास्तच तथैवं वारृण्यामाठयाः स्वयम्‌ । रुक्मरूप्यायसानां च रातशाऽथ सहस्रः रेतनाचितानि शोमन्ते पुराण्यमरविद्िषाम्‌। प्रासाद्कशतजञष्टामि कूटागारोत्कटानि च॥ १४ सर्वेषां कामगानि स्युः सर्वलोकातिगानि च। सोद्यानवापीकूपानि सपरंसरवन्ति च॥१५ ज (न अश्ोकवनभूतानि कोकिटारुतवन्ति च । चिरशालाविहालानिं चतुःराटोत्तमानि च ॥ सत्तष्टवृशभोमानि स्करृतानि मयेन च । बहुध्वजपताकानि सरग्दामालंक्रतानि च ॥ १७ -------~--_-_--~~__--~~~-~-~~------~-------- -~ ““~--~----"~--~--~--------------- ^~ १क ध. डिमाछि"। सर्क.ख घ. चिन्यमयोरै)३ क.सद्शा। ४ ग,घ. ड. च, भरतस्य तत्र । ५. व षारण्या"। ६ ग. र्यः संनिधिः स्व०। ७ च. "ल्यिः स्वरः! ८ ग.ष. श्वा । यलनत्कृताः । ९ ङ. रत्न- चित्राणि रो? १०. 'द्यरसव?। क == [ १६१ अध्यायः ] म्स्यपुराणम्‌ । २३७ 9. किङ्किणीजालशब्दानि गन्धवन्ति महान्ति च । सुसंयुक्तोपटिानि पुष्पनैवेधवन्ति खं ॥ य्ञ्रमान्धकाराणि संपूर्णकलजशामि च। गगनावरणामांनि हंसपद्क्तिनिमानि च ॥ १९ पङ्क्तीकरृतानि राजन्ते गृहाणे भिपुरे पुरे । मुक्ताकलापिलम्बद्धिहंसन्तीव शरिभियम्‌ ॥ मिकाजातिपूष्पा्येन्धधूपाधिवा सितैः । पर्ओेद्धियसुसैर्मित्यं समे: सत्पुरुपैरिव ॥ २ 4 देमराजतलोहादयमणिरलनाजनाङ्किताः । पराकाराजिपुरे तस्मिनििरिपाकारसंनिमाः ॥ २२ एकैकस्मिन्पुरे तस्मिन्गोपुराणां शतं शतम्‌। सपताकाध्वजवतां हश्यन्ते गिरिशङ्गवत्‌॥२३ जरपुरारावरम्याणि^चिपुरे तत्पुराण्यपि । स्वर्गातिरिक्तभीकाणि तनन कन्यापुराणि च॥२४ आरामैश्च विहारैश्च तडागवटचत्वरः। सरोभिश्च सारेद्धिश्च वनैश्चोपवमैरपि ॥ २५ विव्यमोगोपभोगानि नानारतनयुतानि च । पुष्पोत्करेश्च सु मगाशिपुरस्योपनिर्गमाः ॥ परिखाङतगम्मीराः कृता मायानिवारणैः ॥ २६ -ॐ निराम्य तदरदुर्मविधानमुत्तमं कृतं मयेनाग्दुतवीर्यकर्मणा । दितिः छता दैवतराजवैरिणः सहदाः परापुरनन्ताविकमाः ॥ २७ तवासुरेदृपितवेरिमदनैजंनार्दमैः रोलकसीन्दरसंनिनैः । बभूव पूणं चरिपुरं तथा पुरा यथाऽम्बरं मूरिजलेजंलदैः ॥ २८ इति श्रीमास््ये महापुराणे त्रिपुरोपाख्याने न्रिरख्दधिकशततमोऽध्यायः ॥ १३० ॥ आदित; श्ोकानां समष्ट्यङ्काः ॥ ६०५५ ॥ सधैकानिशदधिकशततमोऽध्यायः । ॥ पगौ रि सूत उवाच- निमिते त्रिपुरे दुर्गे मयेनासुरद्िल्पिना । तद्दुर्गं दमतां प्राप बद्धवैर; खरासरैः ॥ १ । सकलत्राः सपच्राश्च शसख्वन्तोऽन्तकोपमाः। मयादिष्टानि विविशयर्गृहाणि हृषिताश्च ते ॥२ %. सिंहा वनभिवानेके मकरा इव सागरम्‌ । रोपैश्ैवातिपारुष्यैः शरीरमिव सहतः ॥ ३ तदरदरलिमिरध्यस्तं त्पुरं देवतारिभिः । जिपुरं संकुलं जातं दैत्यकोषिशिताकुलम्‌ ॥ ४ छतलादपि निष्पत्य पातालाहानवालयात्‌। उपतस्थुः पयोदामा ये च गिुंपजीविनः ॥५ यो य प्राथयते कामं संप्राप्तखिपुराभ्रयात्‌। तस्य तस्य मयस्तत्र मायया विदधाति सः ॥ ह सचन्देषु परदषेषु साम्बुजेषु सरःसु च । आरामिषु सैचूतेषु तपोधनवनेषु च ॥ ७ स्वङ्गा श्चन्द्नदिग्धाङ्गा मातङ्गाः समदा इव ।मृष्टाभरणवचखराश्च म्र्टस्गतुटेपनाः ॥ < प्रियाभिः परियकामाभि्हावभावप्रसूतिमिः। नारीभिः सततं रेमुुदिताश्चैव दानवाः ॥ ९ मयेन निर्भिते स्थाने मोदमाना महाखराः । अथै धर्मे च कामे च निदधुस्ते मतीः स्वयम्‌॥ तेषां चिपुरयुक्तानां निपुरे िदकश्षारिणाम्‌। वजति स्म सुखं कालः स्वर्गस्थानां यथा तथा॥ सशरूषन्ते पितृन्पु्राः पल्न्यश्चापि पतीं स्तथा । विमुक्तकलहाश्चापि प्रीतयः भरप्ुराऽभवन्‌ ॥ ऋ + अत्र संधिराप्ः। १ग.घ. ठ, च । साज्यभू"। २कृ ख. "वर्तस्य ।३ग. घ. सभूतेऽ। २३८ भ्रीमहेपायनमुनिपरणीत- [ १३१ भध्यायः | नाधर्मखिपुरस्थाना बाधते वौर्यवानपि। अर्चयन्तो दितिः पुचरा्िपुरायतने हरम्‌ ॥ १३ श वेद्गान्‌ । स्वत्रपुररवोन्मिश्ान्वेणुवीणारवान पि ॥ १४ हासश्च वरनारीणां चित्तव्याकुलकारकः। चिपुरे दानवेन्द्राणां रमतां शरूयते सदा ॥ १५ तेषामर्चयतां देवान्बाह्मणां श्च नमस्वताम्‌ । धमांथंकाममन्त्राणां महान्काटोऽभ्यवर्तत ॥ अथालक्ष्मीरसूया च वृबुभुक्षे तथेव च। कलिश्च कलहश्चैव (१) विपुर विविद्युः सह ॥ १७ संध्याकालं प्रविष्टास्ते विपुरं च भयावहाः ; समध्यासुः समं घोराः दारीराणि यथाऽऽमयाः सर्वं एते विशन्तस्तु मयेन चिपुरान्तरम्‌ । स्वम मयशवहा हटा आविशन्तस्तु दानवान्‌ ॥ उदिति च सहस्रौ ञ्ुमभासाकरे रषौ । मयः सभामाविवेश मास्कराभ्यामिवाम्बुद्‌ः ॥ २० मेरुक्रटनिमे रम्य आसने स्वर्णमण्डिते। आसीनाः काश्चनभिरः शृङ्गो तोयभुचो यथा॥२१ पाश्वयोस्तारकाख्यश्च विद्युन्माछी च दानवः। उपविष्टौ मयस्यान्ते हस्तिनः कटमादिद ॥ ततः सुरारयः सर्वेऽशेषकोपा रणाजिरे । उपविष्टा हदं विद्धा दानवा दैवत्रवः ॥ २३ ` तेष्वासीनेषु सर्वेषु सुखासनगतेषु च। मयो मायाविजनक इत्युवाच स दानवान्‌ ॥ २४ खेचराः खेचरारावा भोभो दृक्षायणीसताः। निक्ामयध्वं स्वप्नोऽयं मया दष्टो भयावहः ॥ वतच्रः भ्रमदास्त्न चयो() मर्त्या मयावहाः। कोपानलादीपमुखाः पविष्टासिपुरार्दिनः॥ परविश्य रुषितास्ते च पुराण्यतुल विकमाः। प्रविष्टा; स्म शरीराणि भूत्वा बहुकरीरिणः २७ नगरं चिपुरं चेद तमसा समवस्थितम्‌ । सग्रहं सह युष्माभिः सागराम्भसि मजितम्‌॥ २८ उलूकं रुचिरा नारी न्ाऽऽङूढा खरं तथा । ५सह खीभिर्हंसन्ती च चुम्बने परमदा यथा ॥ पुरुषः सिन्दुतिटकश्चतुरङ्पिलिलोचनः ॥ २९ येन सा परमदा नुन्ना अहं चैव विबोधितः । ईदी भमदा ष्टा मया चातिमयावहा॥ ३० एष इंहंशकः स्वप्नो ष्टो वे दितिनन्दनाः । हृष्टः कर्थ हि कष्टाय असुराणां मविष्यति॥ यदि वोऽहं क्षमो राजा याद वेत्थ चेद्धितम्‌ । निबोधध्वं सुमनसो न चादूपितुमर्हेथ ॥ कामं चेर्ष्या च कोपं च असूयां संविहाय च । सत्ये द्मे च धर्म ड भुनिवादे च तिष्ठत ॥ शान्तयश्च प्रयुज्यन्तां परज्यतां च महेश्वरः । यदि नामास्य स्यपरस्य द्वं चोपरमो भवेत्‌ ॥ : ` छप्यते नो भ्रुवं रुरो देवदेवकिलोचनः। मविष्याणि च वक्ष्यन्ते यतो नचि पुरेऽसुराः ॥९५ कलह वजयन्तश्च अर्जयन्तस्तथाऽऽज॑ंवम्‌ । स्वपदं प्रतीक्षध्वं कालोदयमथापि च॥ ३ ६ धृत्वा दाक्षायणीपुत्रा इत्येवं मयमापितम्‌ । कोधेर््यावस्थया युक्ता हश्यन्ते च विनाङगाः॥४ विनारामुपपश्यन्तो द्यल््म्या ग्यापितासुराः। तत्रैव दक्षा तेऽन्योन्यं सक्रोधापएूरितेक्षणाः ॥ अथ दैवपरिथ्वस्ता दानवाचिपुरालयाः। हित्वा सत्यं च धरम च अका्याण्युपचकयुः ॥ ३९ द्विषन्ति बाह्मणान्पुण्यन्न चा्च॑न्ति हि दैवताः। गुरुं चेव न मभ्यन्ते ह्यन्योन्यं चापि चछुधुः कलहेषु च सजन्ते स्वधर्मेषु हसन्ति च ! परस्परं च निन्दन्ति अहमित्येव वादिनिः॥ ४ 4 उजेगुरुन्पमाषन्ते नामिमाषन्ति पूजिताः । अकस्मात्साश्रुनयना जायन्ते च ---- ८ क माषा रनिताः । अकसमात्ाञचुनयना जायन्ते च_सदुतकाः ॥ # एतद्थं न त्रियते क. ख. पुष्तकयोः । = १ [न च. ` खे व्यजायत्‌ । मायाख । र ग. &. च. र्‌ त्व्ुराच्यम्‌ । स । ३ ग. च्‌. धुरं नराः , स्व" | ४ ग. पातितम्‌} ५क. ख. (दिः । ६ ग. दैन्य ऽध्यापिः। ७ ङ, संथ्यात्रापु । ८ ग, ह. “यान्नाचयन्ति । [ १६२ जध्यायः ]| मत्स्यपुराणम्‌ । २३९ +~ दधिसद्ून्पयश्चैव कपित्थानि च राचिषु। मक्षयन्ति च शेरन्त उच्छिष्टाः संवृतास्तथा ॥ ४३ ` भ्र कृत्वोपस्पुशन्ति चाक्रत्वा पादधावनम्‌ । संविशन्ति च रस्याय शौचाचारविवभ्जिताःप संकु चन्ति भयाचैव मार्जाराणां यथाऽऽसुकः। भार्या गत्वा न शुष्यन्ति रहोघ्ततिषु निंखपाः पुरा छशीटा भूत्वा च दुःशीठत्वमुपागताः। देवास्तपोधनांश्ेव बाधन्ते चिपुराटयाः ॥ ४६ मयेन वायंमाणाऽपि^ ते विनाशमुपस्थिताः। विग्रियाण्येव विप्राणां कुर्वाणाः कलहैषिणः ॥ वेभ्राजं नन्दनं चैव तथा चैत्ररथं वनम्‌। अक्षकं च वराशोकं सर्वतुंकमथापिच॥ ४८ स्वर्गं च देवतावासं पूवदेषवशानुगाः। बिध्वसयन्ति संुद्धास्तपोधनवनानि च ॥ ४९ विष्वस्तदेवायतनाभमं च संमद्रदेवद्विजपजकं तु । जगद्मूवामरराजदुष्टेरभिहुतं सस्यमिवाखिवृन्दैः ॥ ५० | इति श्रीमात्स्ये महापुरणे त्रिपुरोपाख्यने दुःस्वप्रदरनं नामैक्रशदधिकशततमोऽध्यायः ॥ १३१ ॥ -ॐ आदितः श्टोकानां समष्ट्यद्काः ॥ ६१०५ ॥ भय द्वार्भिशदधिक्शततमोऽध्यायः । सत उवाच- अश्षीठेषु प्रद्टेषु दानवेषु दुरात्मञ्च । टोकेषूत्सा्मानेषु तपोधनवनेषु च ॥ १ सिंहमादे व्योमगानां तेषु मीतेषु जन्तुषु । बैलोक्ये भयसंमढे तमोन्धत्वसुपागते ॥ २ आदित्या वस्वः साध्याः पितरो मरतां गणाः । मीताः शरणमाजम्मु्बह्माणं प्रपितामहम्‌ ॥ ते तं स्वर्णोत्पलासीने बह्माणं समुपागताः । नेयुरुचुश्च सहिताः पश्चास्यं चतुराननम्‌ ॥ ४ वरगुपतास्तवैवेह दानवाखिपुरालयाः । बाधन्तेऽस्मान्यथा प्रेष्यानयुक्लाधि ततोऽनघ ॥ ५ मेघागमे यथा हंसा मृगाः सिहमयादिव । दानवानां भयात्तद्रदभमामो हि पितामह ॥ ६ पुत्राणां नामधेयानि कलत्राणां तथेव च । दरानवैभ्राम्यमाणानां विस्मृतानि ततोऽनघ ॥ ७ ॥ देववेरमपरभङ्गाश्च आश्रमभ्रंशनानि च । दानवैर्लोममोहान्येः कियन्ते च भ्रमन्ति च ॥ < >` यदिन जायसे लोकं दानवैषिडतं दुत । धर्थणानेन निरदेवं निर्मनुष्याश्रमं जगत्‌ ॥ ९ इत्येवं चिद्दोरुक्तः पद्मयोनिः पिनामहः । प्रत्याह बिद्शान्सेन्द्ानिन्दुतुल्याननः प्रभुः ॥ भयस्य यो वरो दत्तो मया मातिमतां वराः। तस्यान्त एष संप्राप्तो यः पुरोक्तो मया सुराः ॥ तच्च तेषामधिष्ठानं चिपुरं चिदशार्षमाः । एकेषुपातमोश्चेण हन्तव्यं नेषुवृ्िभिः॥ १२ भवतां च न परयामि कमप्यत्र सुरषमाः। यस्तु चेकप्रहारेण पुरं हन्यात्सदानवम्‌ ॥ १३ चिपुरं नाल्पवीर्येण शक्यं हन्तुं शरेण तु! एकं मुक्त्वा महादेवं महेशानं प्रजापतिम्‌ ॥ १४ ते यूयं यदि अन्ये च क्रतुविध्वंसकं हरम्‌। याचामः सहिता देवं जिपुरं स हनिष्यति ॥ १५ कृतः पुराणां विष्कभ्मो -जभानां शतं शतम्‌। यथा चेकप्रहारेण हन्यते वै मवेन तु `॥ पुष्ययोगेण युक्तानि तानि चेकक्षणेन तु ॥ १६ + अत्र संधिराषेः | १य,घ. ड, निर्घृणाः । २ ग. ङ, च धराः। ३ ग. *इान्पैर्ियमागा भ्र" । चग, च. भम्‌ केदः । २४० भरीमद्धेपायनमुनिप्रणीतं- [ १३३ अध्यायः ] ततो देवैश्च संभोक्तो यास्याम इति दुःखितैः । पितामहश्च तैः सार्धं मवससदमागतः ॥ १७ तं मवं भूतभव्येशं गिरिशं शूपाणिनम्‌ । परयन्ति चोमया सार्धं नन्दिना च महात्मना ॥ अयिवर्णमजं देवमयिुण्डनिमेक्षणम्‌ । अग्न्यादित्यसहस्राममयिवर्णविभूषितम्‌ ॥ १९ चन्द्रावयवलक्ष्माणं चन्द्रसौम्यतराननम्‌ । आगम्य तमजं देवमथ तं नीललोहितम्‌ ॥ अस्तुवन्मोपति शंभुं वरदं पावंतीपतिम्‌ ॥ २० देवा अचुः- | नमो मवाय शर्वाय रुद्राय वरदाय च। पश्चूनां पतये नित्यमुयाय च कपर्दिने ॥ २१ महादेवाय भीमाय यम्बकाय च शान्तये । ईशानाय मयघ्राय नमस्स्वन्धकधातिने ॥ २२ नीलमीवाय भीमाय वेधसे वेधसा स्तुते । कुमारशद्जुनिघ्राय कुमारजनकाय च ।॥\ २३ रिलोहिताय धूम्राय वराय क्रथनाय च। नित्यं नीलशिखण्डाय श्यूकिने दिव्यशायिने ॥ उरगाय निनेजाय हिरण्यवसुरेतसे । अचिन्त्यायाम्बिकाभ्ें सर्वदेवस्तुताय च ॥ २५ ` वृषध्वजाय मुण्डाय जटिने बह्मचारणे । तप्यमानाय सले बह्मण्यायाजिताय च ॥ विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते । नमोऽस्तु दिव्यरूपाय भरमवे दि्यक्ं भवे ॥ २७ अभिगम्बाय काम्याय स्तुत्यार्या्याय सर्वदा । मक्तानुकम्पिने नित्यं दिते यन्मनोगतम्‌ ॥ इति श्रीमात्स्ये महापुराणे त्रिपुरदाहे ब्रह्मादिसवेदेवकृतमदहेश्वरस्तषो नाम दातिश द्धिकशततमोऽ्ध्यायः ॥ १३२ ॥ आदितः श्छोकानां समष्ट्यङ्ाः ॥ ६१२३ ॥ अथ त्रय्जिश्दधिकशततमोऽध्यायः । सूत उबाच- बह्मायैः स्तूयमानस्तु देवैदईवो महेश्वरः । प्रजापतिमुवाचेदं देवानां क्र भयं महत्‌ ॥ ! भो देवाः स्वागते वोऽस्तु बूत यद्रो मनोगतम्‌ । तावदेव प्रयच्छामि नास्त्यदेयं मया हि वः॥ य्माकं नितरां शं वे कतीऽहं विबुधषंभाः। चरामि महदव्युयं यापि परमं तपः ॥ ३ विद्विष्ट वो मम द्विष्टाः कष्टाः कष्टपराक्रमाः। तेषाम मावः संपादयो युष्माकं भव एव च ॥ ४ एवमुक्तास्तु देवेन परेम्णा सबह्मकाः सुराः । रुदरमाहूर्महामागं भागाहांः सर्वं एव ते ५ ९ मगवंस्तैस्तपस्ततं रोद रद्रपराक्रभैः। असूर्य्वष्यमानाः स्म वयं त्वां शरणं गताः ॥ & मयो नाम दितिः पुच्रिनेच कलहपियः । चिपुरं येन तद्दुर्म क्रतं पाण्ड्रगोपुरम्‌ ॥ ७ तदाभित्य पुरं दुर्ग दानवौ वरनिर्भयाः । बाधन्तेऽस्मान्महादेव प्रष्यमस्वामिनं यथा ॥ < उद्यानानि च मथ्नामि नन्दनादीनि यानि च। वराश्चाप्सरसः सर्वां रम्भाद्या दनुजेहेताः ॥ १ क, ख. "म्‌ । स्तुवन्तो वरदं शमं गोपति प 1 २ मग. ण्याय जयाय 1 घ. च. "ण्याय जनाय ।३ ग. ध. च. प्रभूत प्रभवे सदा । अ" । “ ङ. भमिग” + ५ ड. “य मुनिस्तम्याय । ६ ग. च. ध्याऽऽ्याग्र । ७ ङ. रः । वाच- चर, "वाश्चातिनि!। १२ग. च, ब्रष्यं तत्स्वामिः । ड. ब्रेष्यान्वै स्वाः । स्पति? । ८ ग. ९्माकमृषभायत्त कामं दास्यामि वाञ्छितम्‌ । च ९ ग. च, "मि हिमवत्यु। १० ग. च, वः । १५ यन्द [ १६३ अध्यायः | भस्स्यपुराणम्‌ । २४१ इन्दस्य वाद्याश्च गजाः कुमदाश्चनवामनाः । देरावतादयाऽपहता देवतानां महेश्वर ॥ १० ये चेन्द्ररथमुख्याश्च हरयोऽपहताऽसुरेः । जाताश्च दानवानां ते रथयोग्यास्तुरंगमाः॥ ११ ये रथा ये गजाश्चैव याः लियो वसु यच्च नः। तन्नो व्यपहृतं दैत्यैः सशयो जीषिते पुनः ॥ १२ जिमेच्र एवमुक्तस्तु दवेः शक्रपुरोगमेः। उवाच देवान्देवेशो वरदो वरषवाहनः ॥ १२ व्यपगच्छतु वो देवा महदह्‌ानवजं भयम्‌ । तदहं चिपुरं धक्ष्ये कियतां यद्कवीमि तत्‌ ॥ १४ यदीच्छत मया दैग्धुं तत्पुरं सहमानवम्‌ । रथमौपयिकं मद्यं सजयध्वं किमास्यते ॥ १५ दिग्वाससा तथोक्तास्ते सपितामहकाः सुराः । तथेत्युक्त्वा महादेवं चह्कुस्ते रथमुत्तमम्‌ ॥ १६ धरां कूबरकौ द्रौ तुं रुदरपाश्वंचरावुभौ । अधिष्ठानं शिरो मेरोरक्ष) मन्द्र एव च ॥ १५ चक्रुश्चन्द्रं च सूर्थं च चक्रे काश्चनराजने। कृष्णपक्ष श्ङ्कपक्ष पक्षद्रयसपीभ्वराः ॥ १८ रथनेमिद्रयं चकरु्दैवा बह्यपुरःसराः । आदिद्यं पक्षयन््ं यच्रमेताश्च देवताः ॥ १९ कस्बलाभ्वतरा्या च नागाभ्यां समवेशितम्‌। * मार्गवश्चाङ्किराश्चेव बुधोऽङ्गारक एव च२० ङानैश्वरस्तथा चात्र सर्वे ते देवसत्तमाः । वरूथं गगनं चकरुश्चारुरूप रथस्य ते ॥ २१ कतं द्विजिह्वनयनं जिवेएं शातकोम्मिकम्‌ । मणिमुक्तन्वनीलेश्च वृतं ह्यष्टमुखेः सुरैः ॥ २२ गङ्गा सिन्धुः शतद्रुश्च चन्द्रभागा इरावती । षितस्ता च विपाशा च यमुना गण्डकी तथा सरस्वती देविका च तथा च सरयूरपि । एताः सरिद्रराः सवां वेणुरसंन्ञा कृता रथे ॥ २४ धृतराघ्राश्चये नागास्ते च वेशयात्मकाः कर ताः । वासुकेः कुलजा ये च ये च रेवतर्व॑शजाः। २५ ते सपं दर्पसंपूर्णाश्चापतूणेष्वनूनगाः । अवतस्थुः शारा भूत्वा नानाजाति्युभाननाः ॥ २६ सुरसा सरमा कद्रूर्विनता श्ुविरेव च । तुषा बुभुक्षा सर्वया पत्युः सर्वशमस्तथा ॥ २७ बह्यवध्या च गोवध्या बालवध्या प्रजाभयाः। गद्‌ मूत्वा शक्तयश्च तदा देवरथेऽभ्ययुः ॥ २८ युगं कृतयुगं चाज चातुर्होचप्रयोजकाः। चतुरवर्णाः सरीटाश्च बभूवुः स्वर्णङुण्डलाः॥ २९ तद्यगं युगसंक रथशीरषे प्रतिष्ठितम्‌ । धृतराष्ट्रेण नागन बद्धं बलवता महत ॥ ३० ऋग्वेदः सामवेदश्च यजुर्वेदस्तथा परः । वेदाश्चत्वार एवैते चत्वारस्तुरगा भवन्‌ ॥ ३१ अन्नदानपुरोगाणि यानि दानानि कानिवित्‌। तान्यासन्वाजिनां तेषां भूषणानि सहस्रशः पद्मद्वयं तक्षकश्च कर्कोटकधनंजयौ । नागा वभूवुरेवैते हयानां वालबम्धमाः ३३ ओंकारप्रभवौस्ता वा मन््रयज्ञक्रतुक्रियाः । उपद्रवाः प्रतीकाराः पञ्युवन्धेशट्यरतथा ॥३४ यज्ञोपवाहान्येतानि तस्मि्ठीकरथे शुभे । मणियुक्ताप्रवालैस्तु भूषितानि सहश ॥ ३५ प्रतोदोंकार एवाऽऽसीत्तदयं च वषट्कृतम्‌ । सिनीवाली कुह राका तथा चानुमतिः श्चुभा। योक्वराण्यासंस्तुरंगाणामपसपंणविग्रहाः ॥ ३६ कृष्णान्यथ च पीतानि श्वेतमाञिष्टकानि च। अवदाताः पताकास्तु बश्रषुः पवनेरिताः ॥ ऋतुभिश्च करतः षड्भि्धनुः संवत्सरोऽमवत्‌। अजरा ज्याऽभवच्वापि साभ्विका धनुषो हदा कालो हि भगवान्रुद्रस्तं च संवत्सरं विदुः । तस्मादुमा कालराचिं धनुषो ज्याऽजराऽमवत्‌॥ -~-------~----~ ~ -------~ # एद्तदधंत्थनिभ्यं पाठो ग च. पृ्तकयोः-तमामेवाङ्गिरवुधे साङ्गारकरानैश्वरम्‌, इति । १ग. इ. 'वतोऽ्प्यथो बाह्यो दे?) र्ग.ष इ. दग्धं) ३ ग.घ. ङ. तु अ पा भ्य. च, ह. व्रिघवता , ५ग, ड, च. श्वास्ते वा। २१ २४२ श्रीमहैपायनमुनिषरणीत- [ १३३ अध्यायः सगभ चिपुरं येन दग्धवान्स भिलोचनः। स इषुविष्णुस्ोमाधिधिदैवतमयोऽभवत्‌ ॥ ४० आननं द्यथिरभवच्छल्यं सोमस्तमोयुदः । तेजसः सयवायोऽथ चेषोस्तेजो रथाङ्गधृक्‌ ॥ ४१ तस्मिश्च वीर्व्द्धयर्थं वासुकिर्मागपाथिवः। तेजःसंवसनारथ॑वे मुमोचातिविषो विषम्‌ ॥ करत्वा देवा रथं चापि दिव्यं दिव्यप्रमावतः । टोकापिपतिमभ्येत्य ददं वचन्मद्ुवन्‌ ॥ ४२ संस्कृताऽयं रथोऽस्माभिस्तव दानवशाच्चुजित्‌ । इदं्मापत्परिवाणं देवान्सेन््रपुरोगमान्‌ ॥ ते मेरुशिखराकारं बेलोक्यरथमुत्तमम्‌ । प्रशस्य देवान्साध्विति रथं पश्यति शंकरः ॥ ४५ ह्वा रथं साधर साधिवत्युक्त्वा मुहुंहुः । उवाच सेन्द्रानमरानमराधिपतिः स्वयम्‌ ॥४६ याहशोऽयं रथः क्ठमो युष्माभिर्मम सत्तमाः । ईशो रथसंपच्या यन्ता शीं विधीयताम्‌ ॥ इत्युक्त्वा देवर्देवेन देवा विद्धा इवेषुभिः । अवापुर्महतीं चिन्तां कथं कार्यमिति ब्रुवन्‌ ॥ ४८ महादेवस्य देवोेऽन्यः को नाम सदुशो भवेत्‌ । मुक्त्वा चक्रायुधं देवं सोऽप्यस्येषु समाधितः ॥ के धुरि युक्ता इवोक्षाणो घटन्त इष पर्वतैः। निर्वसन्तः सुराः सर्वँ कथमेतदिति > दरुवन्‌ ॥ ५० देवेष्वाह देवदेवो लोकनाथस्य धूर्मतान्‌ । अहं सारथिरिव्युक्त्वा जयाहार्वांस्ततोऽगयजः ॥ ततो देवैः सगन्धर्वैः सिंहनादो महान्कृतः। प्रतोदहस्तं संमेकष्य बह्माणं सूततां गतम्‌ ॥ ५२ भगवानपि विश्वेशो रथस्थे वे पितामहे । सदृशः सूत इत्युक्त्वा चाऽऽरुरोह रथं हरः ॥ ५३ आरोहति रथं देवे श्वा हरभरातुराः। जानुभिः पतिता भूमौ रजो्ासश्च थासितः॥ ५४ देवो हक्वाऽथ वेदांस्तानभीरुयहयान्भयात्‌। उज्नहार पितूनातांन्सुपुज इव दुःखितान्‌ ॥ ५५ ततः सिंहरवो भूयो बभूव रथभेरवः । जयाब्दश्च देवानां संबभूवाणंयोपमः ॥ ५६ तद्‌।कारमयं गृह्य प्रतोदं वरदः परमुः। स्वयंभूः प्रययौ वाहानयुमनछय यथाजवम्‌ ॥ ५७ असमाना इवाऽऽकारं मुष्णन्त इव मेदिनीम्‌ । मुखेभ्यः ससृजञः भ्वासानुच्छरुसन्त इवोरगाः ॥ स्वयंभुवा चोयमानाश्चोदितेन कपिना । वजन्ति तेऽश्वा जवनाः क्षयकाल इवानिटलाः ॥ ध्वजोच्छरयविनि्माणे ध्वजयशिमनुत्तमाम्‌ । आक्रम्य नन्दं बुषभस्तैस्थौ तस्मिञ्छ्विच्छया भार्गवाङ्गिरसौ देवौ दण्डहस्तौ रविपरभौ । रथचक्ते तु रक्षेत रुद्रस्य प्रियकाङक्षिणौ ॥ ६१ रोषश्च भगवान्नागोऽनन्तोऽनन्तकरोऽरिणाम्‌ । शरहस्तो रथं पाति सायनं बह्यणस्तदा ॥ सस्तूर्णं समास्थाय महिं चातिदारुणम्‌ । दरविणाधिपरतिर्व्यालं सुराणामापेपो द्विपम्‌ ॥ मथरूरं शतचन्द्रं च कूजन्त फिनरं यथा । गुह आस्थाय वरदो युगोपमरथं पितुः ॥ &४ नन्दीश्वरश्च भगवाञ्छरूलमाद्मय दीतिमान्‌ । प्रषठतश्चापि पादाभ्यां लोकस्य क्षयक्रद्यथा प्रमथाश्चाभिवणांभाः साथिज्वाटा इवाचलाः। अगुजग्मू रथं शार्वं नक्रा इव महार्णवम्‌ ॥ भ्ुमरद्राजवसिष्ठगौतमाः कतुः पुलस्त्यः पुलहस्तपोधनाः । | मरीचिर्िभंगवानथाङ्गिराः पराङासगस्त्यमुखा महर्षयः ॥ ६७ हरमभितमजं प्रतुष्टुर्वचनविरोषैधिवि्नभूषणैः । रथच्िपुरे सकाश्चनाचलो बजति सपश्च ------ प्वखपुर सकाच्चनाचलो ब्रजति सपक्ष ईवादिरम्बरे॥ ६८ ___ + अडभाव आपषैः। १ग ६. ह. वीरे करद्धेऽथवा। रम. ड, -मन्रवीत्‌ । खं" १३ग. म्द मनु परित्रातुं दैः । ४ इ. भमास्थाय निपुरं दहदाहविदां वरः । सं । ५ क. ख. देकोऽदरयत देवास्तु! ६ ग. घ. सस्तस्मिन्गृिषनेवेः । ७ ग. "भैः | त्रिपुरमथरथश्च का०। ८ य, इव मेघनिस्वनः । ह . ५ 9 ह 5 क्‌ = ( १३४ अध्यायः | मत्स्यपुराणय्‌ 1 २४२ # करिभिरिरविमेघसंनिभाः सजलपयोदमिनादनारिमिः । प्रमथगणाः परिवार्य देवगुप्तं रथर्माभतः परययुः स्थद्प॑युक्ताः ॥ ६९ मकरातिमितिमिङ्किष्छाव्रतः प्रलय इवातिसमुद्धतोऽणेवः । जति रथवसेऽतिभास्वरो ह्यशनिनिपातपयोद्निःस्वनः ॥ ७० दति श्रीमास्स्य महापरामे त्रिपरदाहे रथप्रयाणं नाम चय्िङदधिकशततमोऽध्यायः ॥ १३३ ॥ आदितः श्छोकानां समष्ट्रेहूाः ॥ ६२०३ ५ जथ चतु्लिरादाधिकशततमो ऽध्यायः 1 सूतं उवाच - पूज्यमाने रथे तस्मि्ठिकिरदैवे स्थे स्थिते । प्रमथेषु नदत्सू्ं प्रवदत्सु च साध्विति ॥ १ दैश्वरस्वरवोपेण नर्दमाने महावृषे । जयस्य विप्रेषु तथा गर्जत्घु तुरगेषु च ॥ २ रणाङ्गणात्सभुत्पत्य देवपिर्नारदः प्रभुः । कान्त्वा चन्द्रौपमस्तर्णं सिपुर पुरमागतः ॥ ३ ओत्पारिकं तु दैत्यानां चिपुरे वर्तते धुवम्‌ । नारदुश्चा् भगवान्प्ादुभूतस्तपोधनः॥ ४ आगतं जलद्ायासं समेताः सर्वदानवाः । उत्तस्थनार्दुं दषा अभिवाद्नवादिनिः ॥ ५ तमध्येण च पायेन मधुपर्केण चेश्वराः । नारदं पूजयामासुकंद्याणामिव वासवः! ६ तेषां स पूजां पूजाः प्रतिगृह्य तपोधनः । नारदः रुखमासीनः काश्चन परमासने ॥ ७ मयस्तु सुखमासीने नारदे नारदो द्धे । यथाह दानवैः साधमासीनो दानवाधिपः ॥ < आसीनं नारदं परेक्ष्य मयस्त्वथ महासुरः ! अतरवीद्रचनं तुषो हृष्टरोमाननेक्षणः ॥ ९ ओत्पातिकं पुरेऽस्माकं यथा नान्यत कुच्ित्‌ । वर्तते वर्तमामज्ञ वद्‌ त्वं हि च नारद्‌ ॥ ह्यन्ते मयदाः स्वप्ना मज्यन्ते च ध्वजाः परम्‌ । विना च वायुना केतुः पतते च तथा भुषि ॥ अडालकाश्च नृत्यन्ते सपताकाः सगोपुराः। हिस हरेति शरूयन्ते गिरश्च भयदाः पुरे ॥ १२ नाहं धिभेमि देवानां सेन्दराणामपि नारद । युक्त्वेक वरदं स्थाणुं मक्ताभयकरं हरम्‌ ॥ भगवन्नास्त्यषिदितमुत्पातेषु तधानघ । अनागतमतीतं च भवाखानाति तच्वतः॥ १४ तदेतन्नो मयस्थानुत्पाताभिनिवेदितम्‌ । कथयस्व मुनिश्रेष्ठ प्रपन्नस्य तु नारद्‌ ॥ १५ इत्युक्तो नारदस्तेन मयेनाऽऽमयवनितः(2) ॥ १६ नारद उवाच- राण दानव तस्वेन भवन्त्यौत्पातिका यथा । धर्मेति धारणे धातुर्माहास्म्ये चैव पठ्यते ॥ धारणाच्च महत्वेन धर्म एष निरुच्यते ॥ १७ स इष्टप्रापको धर्म आ चार्यैरुपदिश्यते ! इतरश्चानिष्टफल आचर्यनोपदिदयते ॥ १८ उत्पथान्मार्ममागच्छेन्मागविव विमागताम्‌ । विनाशस्तस्य निर्दश्य इति वेदविदो विदुः व्मधमरथारूढः सहेभि्म॑त्तदानवेः । अपकारिषु देवानां कुरुषे त्वं सहायताम्‌ ॥ २० * इत आरम्य पयोदनिस्वन इलयन्तग्रन्थो ग. पुस्तके न क्रियते । १ग.घ इ, चः । स तस्यपूजां। २ ग. प्रयत्नेन । २४४ श्रीम पायनमुनिप्रणीतं- [ १६९ अध्यायः | तदेतान्येवमाद्ीमि उत्पातावेदितानि च । वैनाशिकानि वश्यन्ते दानवानां तथेव च ॥ एष रुद्रः समास्थाय महालोकमयं रथम्‌ । आयाति चिपुरं हन्तुं मय व्वामसुरानपि ॥ + स त्वं महौजसं नित्यं प्रपद्यस्व महेभ्वरम्‌ । यास्यसे सहे पुतेण दानवैः सह मानद्‌ ॥ इत्येवमावेद्य भयं दानवोपस्थितं महत्‌ । दानवानां पुनर्देवो देवेरापदमागतः ॥ २४ नारके तु मुनौ याति मयो दानवनायकः । शूरसंमतमित्येवं दानवानाह दानवः ॥ र शराः स्थ जातपुत्राः स्थ कृतक्रत्याः स्थ दानवाः । युध्यध्वं देवतेः सार्धं कर्तव्यं चापिनी मयम्‌ ॥ २६ जिता वयं भविष्यामः स्वेऽमरसमासदः। देवांश्च सेन्वकान्हत्वा लोकान्मोक्ष्यामहेऽसुराः अङालकरेषु च तथा तिष्ठध्वं शख्रपाणयः । दंशिता युद्धसजनाश्च तिष्ठध्वं प्रोद्यतायुधाः ॥ प्राणि ीणि चैतानि यथाप्थानेषु दानवाः। तिष्ठध्वं लङ्यनीयानि मविष्यन्ति पुराणि च नमोगतास्तथा शरा देवता विदिता हि वः। ताः प्रयत्नेन वार्याश्च विदार्या शैव सायकैः # इति दुनुतनयान्मयस्तथोक्त्वा सुरगणवारणवारणे वर्चांसि । --४ युव तिजनविषण्णमानसं तश्िपुरपुरं सहसा विवेका राजा ¶ २१ अथ रजतविद्ुद्ध माव मावो भवमभिपूज्य दिगम्बरं सुगीर्भिः। शारणमुपजगाम देवदेवं मद्नायन्धकयज्ञदेहघातम्‌ ॥ ३२ मयमभयपदैषिणे प्रपन्नं न किल बुबोध तुतीयद प्नेचः । तद्भिमतमदात्ततः शङ्करी स च किल निर्भय एव दानवोऽभूत्‌ ॥ ३३ इति श्रीमात्स्ये महापुराणे त्रिपुरदाहे नारदममनं नाम चतुज्निशदाधेकरततमोऽध्यायः ॥ १३२ ॥ आदितः श्टोकानां समष्ट्यह्ाः ॥ ६२२६ ॥ भथ पश्चात्रश्दधिकशततमो ऽध्यायः । सूत उवाच-- पतो रणे देवबलं नारदोऽभ्यगमस्पुनः। आगत्य चैव चिपुरात्सभायामास्थितः स्वयम्‌ ॥ १ ^ इलाघ्तमिति ख्यातं तद्र्षं विस्तुतायतम्‌। यत्र यज्ञो बलेरवृत्तो बलिर्यत च संयतः ॥ र देवानां जन्मभूमिय। भिषु लोकेषु विश्चता। विवाहाः कतवश्चैव जातकर्मादिकाः करियाः देवानां यत्र वृत्तानि कन्यादानानि यानि च। रेमे नित्यं भवो यत्र सहायैः पार्षदैर्गणेः ॥ ४ लोकपालाः सदा यत्र तस्थुर्मेरुगिरो यथा । मधुपिङ्गटनेचस्तु चन्द्रादयवमूषणः ॥ देवानामधिपं प्राह गणपाश्च महेश्वरः ॥ ४ वासवैतद्रीणां ते चिपुरं परिहरश्यते। विमानैश्च पताकाभिर्ध्वजैश्च समलंकृतम्‌ ॥ ६ इदु वृत्तमिदं ख्यातं वह्धिवैदभरशषतापनम्‌ । एते जना गिरिप्रस्याः सकुण्डलकिरीरिनः ॥ ७ =-= --- ~~~ =~----~-----------~-------~ ----__~__~~_-_~~~~-~~~~--~~~--~~ ~~~ * इतःपरं मय उवाचेति ड. पुस्तके । १ग.घ. च. शुरःरसंः। रग. ङः (रं यमनटनन्ध। दग ध.च. ककर्मकरियाश्च याः ।दे?।४ ग. च. ~ दं चित्रमिः। ५ ग. घ, च, °वदृद्धिषता?। [ १३९ अध्यायः |] मत्स्यपुराणम्‌ । २५५ ॐ प्राकारगोपुरष्टेषु कक्षान्ते दानवाः स्थिताः। इमे च तोयदामासा दनुजा विकृताननाः ॥ < निगच्छन्ति पुरो दैत्याः सायुधा विजयैषिणः ॥ ९ स त्वं खरशतैः सार्धं ससहायो वरायुधः । सहद्धिर्मामकै भृत्यैव्यापादय महासरान्‌॥ १० अहं च रथव्येण निश्रलाचलवस्स्थितः । पुरः पुरस्य रन्धार्थी स्थारयामि विजयाय वः॥ यदृ तु पष्ययोगेण एकत्वं स्थास्यते पुरम्‌। तदेतन्निद॑हिष्यामिशशरेणेकेन वासव ॥ १२ इत्युक्तो वे मगवता रुद्ेणेह सुरेश्वरः । ययौ तश्चिपुरं जेतुं तेन सैन्येन संवृतः ॥ १३ भक्रान्तरथमीभेस्तेः सदेवैः पार्षदा गणैः । कृतसिहरवोपेतैरु्गच्छ द्धि रिवाम्बुैः ॥ १४ तेन नादेन चिपुरादानवा युद्धलालसाः । उत्पत्य दुदुबुश्चुः सायुधाः खे गणेश्वरान्‌ ॥ अन्ये पयोधरारावाः पयोधरसमा बभुः । सर्िहनादं वादितं बादयामासुरुद्धताः ॥ १६ देवानां सिंहनादश्च सर्वतूरयप्वो महान्‌ । यस्तोऽमूद्ैत्यनादैश्च चन्दस्तोयधरेरिव ॥ १७ + चन्द्रादयात्समुद्‌ भूतः पौर्णमास इवार्णवः । चिपुरं प्रभवत्तद्र द्धीमरूपमहासुरेः ॥ १८ प्राकारेषु पुरे तत्र गोपुरेष्वपि चाप॑रे। अडालकान्समारुह्य केचिच छितवादिनिः ॥ १९ स्व्णमाठाधराः शुराः प्रभासितकराम्बराः । केचिन्नद्न्ति दनुजा स्तोयमत्ता इवाम्बुदाः ॥ इतश्चेतश्च धावन्तः केविदुम्दूतवाससः । किमेतदिति पप्रच्छुरन्योन्यं गरहंमाधिताः ॥ २१ किमेतन्नेव जानामि ज्ञानमन्तर्हितं हिमे। ज्ञास्यसेऽनन्तरेणेति काढो विस्तारतो महान्‌ ॥ सोऽप्यसौ पृरथ्वीसारं च सिंहश्च रथमास्थितः। तिष्ठते चिपुरं पीडय देहं व्याधिरिवोच्छितः॥ य एषोऽस्ति स एषोऽस्तु का चिन्ता सेभ्रमे सति। एहि आयुधमादाय क मे प्रच्छा भविष्यति इति तेऽन्योन्यमाविद्धा उत्तरोत्तरभाषिणः । आसाद्य पृच्छन्ति तदा दानवाखिपुरालयाः॥ तारकाख्यपुरे दैव्यास्तारकाख्यपुरःसराः। मिग॑ताः कुपितास्तूर्णं बिलादिव महोरगाः ॥ र निधावन्तस्तु ते दैत्याः प्रमथाधिपयूथपैः। निरुद्धा गजराजानो यथा केसरिय॒थपेः ॥ २७ दर्पितानां ततश्चेषां दषितानामिवापिनाम्‌ । रूपाणि जज्वेलुस्तेषामञ्नीनामिव धम्यताम्‌ ॥ ततो ब्रहन्ति चापानि मीमनादानि सवंशः। भक्ष्य जघूनुरन्योन्यमिषुभिः प्राणभोजनैः ॥ ॐ माजारग्रगमीमास्यान्पार्षदान्विकरताननान्‌ । दृष्टा हष्ठाऽहरसन्ुचेर्दानवा रूपसपदा ॥ ३० बाहुभिः पररिधाकारः कृष्यतां धटुषां शरराः। मटवर्मेषु विवि्ुस्तडागानीव पक्षिणः ॥ ३१ प्ताः स्थ कर नु यास्यध्वं हनिष्यामो निवर्तताम्‌ । इत्येवं परुषाण्युक्त्वा दानवाः पार्षदर्षभान्‌ बिभिदुः सायकेस्तीक्ष्णेः स्पा इवाग्बुदान्‌ । प्रमथा अपि सिहाक्षाः सिहविकान्तवि- कमाः ॥ खण्डे शिावृ्ैबिभिदुर्दैतयदानवात््‌ ॥ ३३ अम्बुदेराकुलमिव हंसाङुलमिवाम्बरम्‌ । दानवाङुलमत्य्थं तत्पुरं सकलं बमो ॥ ३४ विकृष्ट चापा दैत्येन्दाः सृजन्ति शरदुर्दिनम्‌ । इन्द चापाङ्कितोरस्का जलदा इव दुर्दिनम्‌ ॥३५ * अत्रेढागम आः । --------------(-_ _ _ + १. च. परम्‌ ॥ ज । ष. परैः) अः। २ ग. च. ्टनिःसृताः। ३ ग. ध. च, न्लोऽस्ति विरतो भवान्‌ । कोऽप्यः। जग, घ. च. भ्माविभमा उ०।५ग. घ्‌, ट, ज्वटुः कोपादम्नीनाभिव । ६ग. घ, धूयताम्‌ । ड. धाम्यतामू । | णा ल © [क [क [न ५ग, ह, सन्त्युचे ।८ग.घ. ड, च, 'राः। अत्माभिर्वः प्रक्ष्यनिति तडाः। ९ क. ख, यारयेऽय ह*। ~------~ याः २४६ भ्रीमहपायनमुनिप्रणीत- [ १६५ अध्याय, +^ भानश्पाः हपुभिस्ताङ्यमानास्ते भूयो भूयो गणेश्वराः । चस्ते देषहनिर्यासं स्वर्णधातुमिवाचलाः॥३ ५ ~ तथा वृक्षाशिलावजश्ूलपषिपरण्वधेः । चूर्ण्यन्ते ऽभिहता दैत्याः काचाष्टङहताइव ॥ ६ चन्द्रोद्यात्समुदमूतः पौणंमास इवाणेवः\ चिपुरं प्रमवत्तहम््धीमरूपमहासुरेः ॥ ६। तारकाख्यो जयत्येष इति दैत्या अघोषयन्‌ । जयतीन्द्रश्च रुद्रश्च इत्येव च गणेश्वराः ॥ ६। वारिता दारिता वाणीयोधास्तस्मिन्यलार्णवे । निःस्वनन्तोऽम्बुसमये जटां इवाम्बुदाः । करेच्छिननेः शिरोभिश्च ध्वजैच्छयरैश्च पाण्डुः । युद्धमूमिर्मयवती मांसशोणितपररिता ॥ ४ व्योश्रि चोत्प्लुत्य सहसा तालमा्ं वरायुधैः । दुटाहताः पतन्पर्व दानवाः प्रमथास्तथा ॥४ सिद्धाश्वाप्सरसश्रेव चारणाश्च नभोगताः । हदटप्रहारहषिताःसाधु साध्विति चुङ्कुशुः॥ ४ अनाहताश्च वियति देवदुन्डुभयस्तथा । नदन्तो मेषशब्देन शरभा इव रोषिताः ॥ ४ ते तस्मिलिपुरेदैव्या नथः सिन्धुपतावि । विशन्ति करद्धवदना वल्मीकमिव पन्नगाः ॥ ४ तारकाख्यपुरे तस्मिन्घुराः जराः समन्ततः । सारा निपतन्ति स्म सपक्षा इव भूधराः ॥ ४ योधयन्ति चिमणेण चिपुरे तु गणेश्वराः । विद्युन्माली मयश्रैव म्नौ च ह्रुषवद्रणे ॥ ४ वि्युन्माली स दैवेन्धो गिरीन्दसद्शद्युतिः। आदाय परिधं घोर ताडयामास नन्दिनिम्‌॥४ स नन्दी दानकेन्दरेण परिषेण हटाहतः। भ्रमते मधुना व्यक्तः पुरा नारायणो यथा ॥ ४ नन्दीग्वरे भते तत्र गणपाः ख्यातविक्रमाः । दुद्ुवुरजातसंरम्मा चिदयुन्माठिनमासुरम्‌ ॥ ५ घण्टाकर्णः शङ्ककणों महाकालश्च पार्षदाः । ततश्च सायकैः सवन्गिणपान्गणपाकरतीन्‌॥ भूयो श्रुयः स दिव्याध गगेश्वरमहत्तमान्‌ । मित््वी भित्वा रुरावोचेनेभस्यम्बुधरो भ | 8 नके तस्यारम्मित्ष्देन नन्दी िनिकरप्रभः। संज्ञां प्राप्य ततः सोऽपि विद्युन्मालिनमाव्रवत्‌ ॥ रप्रदत्तं तदा दीपं दीप्तानलसमप्रभम्‌ । वजरं वज्निमाङ्गस्य दानवस्य संसजं ह ॥ त नन्दिभज निक्तं युक्ताफलविमृपितम्‌ । पपात वक्षामि तदा वं दैत्यस्य भीषणम्‌ ॥ ५. स वज्जनिहतो दैत्यो वजसंहननोपमः ! पपात वज्ाभिहतः राक्रेणाप्रिरिवाहतः ॥ ५ दैत्येभ्वरं विनिहतं नन्दिना कुलनम्दिना । चुद्धशुर्दानवाः रकषयदुहुवुश्च गणाधिपाः ॥ ` टुःखामधितरोषास्ते विद्युन्मालिनि पातिते । हुमशेलमहावुरं पयोदाः ससूजुरयथा ॥ ५ ते पीड्यमाना शुरूभिशिरिभिश्च गणेश्वराः । कर्तव्यं न विदुः किचिद्न्यमाधार्भिका इव ततोऽघ्ुरवरः भ्रीमांस्तारकाख्यः प्रतापवान्‌ । सतरूणां गिरीणां वै तुल्यरूपधरो बभौ ॥ ६ भिन्नोत्तमाद्कम गणपा भिन्नपादाङ्कितानना : । विरे भुजगा मन्त्रवायेमाणा यथा तथा६ मयेन मायावीर्येण वध्यमाना गणेश्वराः भ्रमन्ति बहुशब्दालाः पञ्जरे शाकुना इव ।॥ ६. तथाऽसुरवरः श्रीमांस्तारकाख्यः प्रतापवान्‌ । ददाह च वटं सर्वं शुष्केन्धनमिवानलः ॥ 8 । तारकाख्येन बायन्ते श्रवर्धेस्तदा गणाः । मयेन मायानिहतास्तारकारस्येन चेषुभिः ५ | गणेशा विधुरा जाता जीर्णमूला यथा दमाः ॥ ८ भूयः सेपतते चाथि्हान्य्राहान्थुजंगमान्‌ । गिरीन्द्रा श्च हरीन्ब्याघ्रान्वक्षान्सुमरवणंकान्‌ , शक्या च: न ---------, | स्वितया सुः १ग. घ, च. प्देलेरुत्वनाद्धमंहास्वनेः । ता । २ ग. च. ररभूविष्ठा साधु । 3 क. ख सरमा। * म.¦ ट. अश्ना । ५ ग. च. हते। ६ ग. घ. ड. मुयक्ञिभिश्वापि ग. १ ७ ग.घ. ङ. सत्त्वा ररा्ासोनभः। < ग. ड. | तस्य नदित 1 ९ ग. ससज नि? 1 १० ग, प्पमम्‌ । प । ११ ग. घ, ठ. शधिषम्‌ । दुः । १२. ग. चिदधर्मे घा । | दूपनवांस्ततः भविदरध्यमानाश्च धमकः । त? । । ३५ अध्यायः | मत्स्यपुराणम्‌ । २४५ रभानष्टपादांश्च अपः पवनमेव च । मयो मायाबलेनैव पातयव्येव शुष ॥ ६६ | ते तारकाख्येन मयेन मायया सेमृह्यमाना विषदा गणेश्वराः । ५ नाशक्नुवंस्ते मनसाऽपि चेशितुं यथेन्दियार्था मुनिनाऽभिसंयर्ताः ॥ ६७ ५ महाजलाग्न्यादिसकुअरोरगैरंसन्द्रव्याघर्क्षतरक्षुराक्षसैः । । बिबाध्यमानास्तमसा विमोहिताः समुद्रमध्येष्विव गाधकाङ्क्षिणः ॥ ६८ ` समद्य॑मानेषु गणेश्वरेषु संनर्देमानेषु सुरेतरेषु । | ततः सुराणां प्रवराऽभिरध्षितं रिपोर्बलं संविविश्चुः सहायुधाः ॥ ६९ यमो गदाख्रो वरुणश्च भास्करस्तथा कुमारोऽमरको रिसंयुतः , स्वयं च शक्रः सितनागवाहनः ुकीशषपाणिः सुरलोकपुंगवः ॥ ७० स चोडुनाथः ससुतो दिवाकरः स सान्तकख्यक्चपतिमंहाद्य तिः 1 एते रिपूणां प्रथलाभिरक्षितं तदा बलं संदिविद्युमदोद्धताः ॥ ७१ यथा नं दर्पितङुश्रयाधिपा यथा नमः साश्बुधरं दिवाकरः । यथा च सिहैर्विजनेषु गोलं तथा बलं तचिद्ेरभिदरुतम्‌ ॥ ७२ क्ृतप्रहमरातुरदीनदानवं ततस्त्वभज्यन्त बलं हि पाषदाः । स्वर्ज्योतिषां ज्योतिरिवोष्मवान्हरिश्यंथा तमो घोरतरं नराणाम्‌ ॥ ५७३ विशान्तयामासर यथा सदैव मिशाकरः संचितशार्वरं तमः । ततोऽपक्रषटे च तमःप्रभावे अखप्रभावे च विवर्धमाने ॥ ७४ दिग्टोकपालैर्गणनायकैश्च कृतो महान्सिहरवो मुहूतंम्‌ । संस्ये विभय्ा विकरा षिपादाण्छिन्नोत्तमाङ्ाः शरपररिताङ्काः ॥ ७्‌ देवेतरा देववरेषिभिन्नाः सीदन्ति पङ्केषु यथा गजेन्द्राः । वज्रेण भीमेन च वज्जपाणिः शक्त्या च शक्त्या च मयुरकेतुः ॥ ७६ दण्डेन चोरेण च धर्मराजः पाशेन चोयेण च वारिगोप्ा। शूलेन कालेन च यक्षराजो वीर्येण तेजस्वितया सुकेशः ॥ ७७ गणेभ्वरास्ते सुरसंनिकाशाः पूर्णाहुतीसिक्तशिसिपरकाशाः । उत्साद्यन्ते दनुपु्वृन्दान्यथेव इन्द्राशनयः पतन्त्यः ॥ | ७८ मयस्तु देवान्परिरक्षितारमुमात्मजं देववरं कुमारम्‌ । ङारेण भित्वा स हि तारकासुतं स तारकास्यासुरमाबमापे ॥ ७९ कृत्वा प्रहारं प्रविशामि वीरं पुरं हि दैत्येन्द्रबटेन युक्तः । विश्राममूर्जस्करमप्यवाप्य पुनः करिष्यामि रणं प्रपन्नैः ॥ ८० # इत आरभ्य सुकेश इलयन्तग्रन्थस्थानेभयं ग्रन्थो ग. पुस्तक्रे-रिविपातयामास यथा स एनसा । स्वज्योतिषा तेन तमः प्रदग्धं ननाश तूर्णं त्रिदशधेपेन ॥ तताप छृष्णं तपसः प्रभावेरल्नेण भीतो न च वज्रपाणिः ॥ शक्त्या च शकला च मधूरकेतुरेण्डेन चण्डेन च धमराजः ॥ पाशेन चोग्रेण च वारिगोप्ता शुलेन कठेन च यक्षराजः । बञ्जेण तेज- स्वितया सुकेशो देवाश्च सवै धृतिवीयंयुक्ता इति । १ग. ध्यार्यं मु९। रग. घ. (्ताः। दिवाकराग्न्यामिरिकुः ३ ग. च. पाणिवैर" । * ग. च. "हदारांस्तदरीश्र दानवांस्ततस्त्वभञ्यन्त रणे न पा०। ५ग. घ, ड, वृक्षान्य । २४८ भ्रीमहैपायनमुनिप्रणीतं- [ १३६ अध्यायः | वयं हि शलक्षतविक्षताङ्गा विशीर्णश्ञखध्वजवर्मवाहाः । जयैषिणस्ते जयकाशिनश्च गणेश्वरा लोकवर्राधिपाश्च ॥ ८१ मयस्य श्रुत्वा दिवि तारकाख्यो वचोऽभिकादक्षनक्षतजोपमाक्षः पिवेश तूर्णं िपुरं दितेः इतः छतैरदित्या युधि वृद्धहंप॑ः ॥ ८२ ततः सरशङ्कानकमेरिभीमं समिहनादं हरसेन्यमावभो । मयानुगं घरगभीरगहवरं यथा हिमाद्रेगंजर्सिहनादितम्‌ ॥ ` <३ इति श्रीमाह्ये महापुराये निपुर दाहे प्रहारकृतं नाम पञ्चत्रिशदधिकशततमोऽध्यायः ॥ १३५ ४ आदितः श्टोकानां समष्ट्यङ्काः ।! ६२१९ ॥ अथ षरटूर्चिशदधिकञ्चततमोऽध्यागः । सूत उवाच- ययः प्रहारं कृखा तु मायावी दानवर्षभः विवेश तूर्णं जिपुरमभ्रं नीलमीवाम्बरम्‌ ॥ १ स दीर्घमुष्णं निःश्वस्य दानवान्वीक्ष्य मध्यगान्‌ ! दध्यौ लोकक्षये प्राप्ते कां काल इवापरः ४ २ इस्दोऽपि बिभ्ये यस्य स्थितो युद्ेप्छ॒रयतः। स चापि निधनं प्राप्तो विद्युन्माली महायकाः र्ग बै चिपुरस्यास्य न समं विद्यते पुरम्‌ । तस्याप्येषोऽनयः भातत न दर्ग कारणं कचित्‌ ॥ ४ कालस्यैव वशे सर्वं दुर्ग दुर्गतरं च यत्‌। काले करुद्धे कथं काठाञ्नाणं नोऽद्य मविष्यति) लोकेषु चिषु यक्िविंद्रलं वै सर्वजन्तुषु । कालस्य तद्र्ञं सर्वामिति पेतामहो विधिः॥ ६ अस्मिन्कः प्रमवेखोगो ह्यसधार्येऽमितातमनि। ट ङूघने कः समर्थः स्याहते देवं महेभ्वरम्‌ बिभेमि नेन्दराद्धि यमाद्ररुणान्न च वित्तपात्‌ । स्वामी चैषां तु देवानां दुजयः स महेभ्वरः ॥ देश्वर्थस्य फलं यत्तत्पञुत्वस्य च यत्फलम्‌ । तदद्य दशंयिष्यामि यावद्रीराः समन्ततः ॥ ९ ापीमग्रततोयेन पर्णा द्षये वरौषधीः । जी विध्यन्ति तदा दैत्याः संजीवनवरोषधेः ॥ १० इति संचित्य बलबान्मयो मायाविनां वरः। मायया ससृजे वापीं रम्भामिव पितामहः ५ द्वियोजनायता दीर्घा पूर्णयोजनविस्तुताम्‌। आरोहसंक्रमवतीं विच्ररूपां कथामिव ॥ १२ इन्दी; किरणकल्येन मरष्टेनामृतगन्धिना । पूर्णां परमतोयेन गुणपणामिवाङ्गनाम्‌ ॥ १३ उत्पलैः कुमुदैः पचचैवंतां कादम्बकैस्तथा । चन्द्र मास्करवणाभर्भमिरावरणवरताम्‌ ॥ १४ खगे्मधुररावेश्च चारुचामीकरपमेः। कामैषिभिरिवाऽऽकीर्णा जीवानामरणीमिव ॥ १५ तां वापीं सृज्य स मयो गङ्खामिव महेश्वरः। तस्यां प्रक्षालयामास विद्युन्माठिनमादितः ५ स वाप्यां मनितो दैत्यो देवराद्ु्मदाबलः । उत्तस्थादिन्धनैरिद्धः सद्यो हत इवानलः॥१५७ मयस्य चाट करत्वा तारकार्योऽभिवादितः। विद्युन्मालीति वचनं मयमुत्थाय चानवीत्‌ = "~~~ १ ग. मयोऽवहा० । च. मयोवह्‌/०। ड. मयोवराहं क । २ ग. चरो विभेति ययस्मास््थितो । 3 ग. घ. दुमे. मपदारिणम्‌ । का । * ग. सदरेतोनियौतचिन्दुषु । घ. °चिदरेतोनिर्यासबिन्दषु । ढ. चिद्ये निभंयात्मकम्‌ । का । ५ ग. न्पी वाऽगरततोयस्य पू । € ग. खक्ष्यामि तामहम्‌ । जी ७ ग.घ. ड. थ्व । चन्द्रनियीसकस्पस्य म॒ष्टस्यामूतग न्धिनः । पू । ८ ग. घ. च, "रवाचारश्रास्‌" | ) { १६९ अध्यायः ] मत्स्यपुराणम्‌ २४९ क नन्दी सह रुद्रेण वृतः प्रमथजम्ुकैः । युध्यामोऽरीन्िनिष्पीञ्च दया देदेषु का हि नः॥ अन्वास्यैव च रुद्रस्य भवामः प्रमविष्णवः। तैर्वा विनिहता युद्धे मविष्यामो यमाशनाः॥ विदयुन्माछेभिज्ञम्यैतन्मयो ववनमूजितम्‌। ते परिष्वज्य सा्राक्ष इदमाह महारः ॥ २१ विद्युन्माणिन्न मे राञ्यमभिपेतं न जीवितम्‌ । त्वया विना महाबाहो किमन्येन महासुर॥२२ महाग्रृतमयी वापी ह्येषा मायाभिरीभ्वर । सृष्टा दानवदैत्यानां हतानां जीवर्वाधनी ॥ २२ दिष्टया खाँ दैत्य पश्याभि यमलोकादिहाऽऽगतम्‌ । दुर्गतावनयग्रस्तं भोक्ष्यामोऽद्य महा- | निधिम ॥ २४ हृष्ा हषा च तां वापीं मायया मयनिभिताम्‌ 1 हृष्टाननीक्षा दैत्येन्द्रा इदं वयनमन्ुवन्‌ ५ २५ दानवा युध्यतेदानीं प्रमथैः सह निर्भयाः । मयेन निर्मिता वापी हतान्धजीवयिष्यति ॥ २६ ततः श्चब्धाम्बुपिमिभा मेरी सा तु भयंकरी । बाद्यमाना ननादोचं रोरवी सापुनः पुनः ॥ श्रुत्वा भशर घोरं मेघारम्भितसंमिभम्‌। न्यपतन्नसुरास्तूर्णं चिपुराद्युद्धलाटसाः ॥ २८ लोहराजतसौवर्ः कटद्मणिरा जितिः । आमुक्तः कुण्डडेहीरेयु्ुध्रपि रोत्कटः ॥ २९ धूमायिता हयविरमा ज्वलन्त इव पावक्राः। आयुधानि समादाय काशि दुटविक्षमाः॥ च्त्यमाना इव नटा गर्जन्त इव तोयदाः । करोच्छरया इव गजाः विहा हव च मिभ॑याः हदा इव च गम्भीराः सूयां इव प्रतापिताः । हुमा इव च देस्येन्द्राखासयन्तो षटं महत्‌ प्रमथा अपि सोत्साहा गरुडोत्पातपातिनः। युयुत्सवोऽभिधावन्ति दाननाम्द्ानवास्यः ॥ नन्दीश्वरेण प्रमथास्तारकाख्येन दानवाः । चक्क: संहत्य सङ्घ्ामं चोद्यमाना सटेन च ॥३४ तेऽसिभिश्वन्द्सकारीः शुरैश्वानटपिङ्गरैः\ बाणश्च वृढ नियुंकतेरमिजष्सुः परस्परम्‌ ॥ ६५ शाराणां सृञ्यमानानामसीनां च निपात्यताम्‌ारूपाण्यासन्महोत्कान प तन्तीनाभिवाग्बरात्‌ शक्तिभिभिन्नहदया निया इद पातिताः । निरयेष्विव निमयमाः करूजन्ते प्मथासुराः ॥ ३७ हेमद्ण्डलयुक्तानि किरीटोत्कटवन्ति च । शिर्स्युव्या पतन्ति स्म भिरिङूटा इवात्पये॥ ३८ परश्वैः पष्टिसश्च खद्गेश्च परिपैस्तथा। छिन्नाः करिवराकारा निपेतुस्ते धरातठे ॥ ३५ गयन्ति सहसा हृष्टाः प्रमथा मीमगजंनाः । साधयन्त्यपरे सिद्धा युद्धगान्धवेमद्‌ शुतम्‌ ॥ बलवान्भाकि प्रमथ दितो मासि दानव। इति चोच्ारयन्वाचं बारणा रणधूगताः ॥ ४१ पस्थिराहताः फर विदानवैः शंकरानुगाः। वमन्ते रुधिरं वक्यैः स्वणधातुमिवाच्लाः ॥ ४२ प्रमथैरपि नाराचैरसराः सुरदचवः 1 दुभेश्च भिरिषङ्गैश्च गाटमेवाऽऽट्ये हताः ॥ ४६ सूदितामथ तान्दैत्वानन्ये दानवपुंगवाः । उस्छिप्य चिक्षिपुवाप्यां मयदानवचोदिवाः \ ते चापि भास्वदहैः स्व्मलोक इवामराः । उत्तस्थुव।पीमासाद्य सट्रयाभरणाम्बराः ॥ अथक दानवाः प्राप्य वापीरक्षेपणादसून्‌ । आस्फोस्य सिंहनाषुं च कर त्वाऽार्दस्तथाऽसुराः दानवाः प्रमयानेतान्प्रसपत किमासथ । हतान पि हि वौ वापी पुनर सीवयेष्यति ॥ ४५७ एवं शरुत्वा शङ्कर्णो वचोऽयररहसनिमः। हुतमेवैत्य देवेशमिद वचममबसोच्‌ ५ = ४८ ~ --~-----~-----------~ ~~ ~~~ -----~-~--- १ग.घ ष्टूताः सवयं युद्धे मयानगाः। बिः । रग. घ ङ. ष्दोको ननिद महातपः । ३ेग. प नक्ष तेय इदं ववनमव्रवीत्‌ । दा? । जग. घ. ह. च । तोमरेधः। ५ घ. च.ध्यादतगः। ६ ग. रुदः परशुमिस्त । ७५. म्रिकिरादः ८ग, च, प्मत्जः!९य. चारणा । ध. स्तारणा । +> ग, कणे स गोपुत्रह । २२ २५० भीमहपायनभुनिप्रणातं- [ १३७ भध्यायः ] दिताः सूदिता देव प्रमथैरसुरा ह्यमी । उतिष्ठन्ति पुनर्मीमाः सस्या इव जलोक्िताः ॥ ह 1 अस्मिम्किल परे वापी पूर्णाश्तरसाम्भसा। निहता निहता यच क्षिता जीवन्ति दानवाः इति विन्ञापयदेवं काङ्कुकर्णो महेभ्वरम्‌। अमवन्दानवबल उत्पाता प्र सुदारुणाः ॥ ५! तारकाख्यः सुभीमाक्षो दारितास्यो हरिर्यथा । अभ्यधावत्सुसंकुद्धो महादेवरथं प्रति ॥५२ जिपुरे तु महान्धोरो मेरीशङ्खरवो बमौ । दानवा निःसृता ष्ठा देवदेवरथे सुरम्‌ ॥ ५३ भूकम्पश्चामवत्तत्र ठाताङ्गो भूगतोऽमवत्‌। हष क्षोममगाद्ुदः स्वयभूश्च पितामहः ॥ ५४ ताभ्यां देववरिष्ठाभ्यामन्वितः स रथोत्तमः अनायतनमासाय सीदते गुणवानिव ॥ ५५ धातुक्षये देह इव यीप्मे चाल्पमिबोदकम्‌। दौधितयं याति स रथः प्रह विप्रकृतो यथा ॥ ५६ रथादुत्यत्याऽऽत्भूर्वे सीदन्तं तु रथोत्तमम्‌ । उन्नहार महाप्राणो रथं ेलोक्यरूपिणम्‌ ॥५७ तदा राराद्िनिष्पत्य पीतवासा जना््नः। वृषरूपं महत्कृत्वा रथं जग्राह दुर्धरम्‌ ॥ ५८ स विषाणाभ्यां तैलोक्यं रथमेव महारथः । पगृह्यद्रहते सन्नं कुलं कुलवहो यथा॥ ५९ तारकाख्योऽपि दैतयन््रो गिरैन्द्र इव पक्षवान्‌ ! अभ्यद्रवत्तवा देवं बह्माणं हतर्वाश्च सः ॥ स तारकास्याभिहतः प्रतोदं न्यस्य कूबरे । विजज्वाल मुहुबेह्या श्वासं वक्ात्समुद्भिरन्‌ ॥ त दैत्येमंहानादो दानवैरपि भैरवः। तारकाख्यस्य पूजार्थं कृतो जलधरोपमः॥ ६२ रथचरणकरोऽथ महाप वृषमवपू्वुषभेन्दरएजितः । दितितिनयवबलं विमर्थं सर्वं चिपुरपुरं प्रविवेश केशवः ॥ ६२ सजलजलदसभजितां समस्तां कुम्रदवरोत्पल फुलपङजाल्याम्‌ । सुरगुरुरपिबत्पयोऽगरतं तद्राविरिव संचितशार्वरं तमोऽन्धम्‌ ॥ ६४ वापीं पीत्वाऽसुरेन्दराणां पीतवासा जनार्दनः । न्वेमानो महाबाहुः प्रविवेश शरं ततः ॥ ६५ ततोऽसुरा भीमगणेग्वर्हताः प्रहारसंवर्धितक्षो णितापगाः । पराङ्मुखा मीममुसैः करता रणे यथा नवाभ्युद्यततःपरेभरे, ॥ ६६ स तारकाख्यस्तडिमाछिरेव च मयेन सार्धं प्मथैरामिहरुताः ॥ पुरं परावृत्य जु ते शरादिता यथा शरीरं पवनोदये गताः ॥ ६७ गणेश्वराभ्युद्यतद्पेकाशशिनो महेन्वनन्दश्वरषण्मुखा युधि । विनेदुर जहसुश्च दुर्मदा जयेम चन्द्रादिदिगीश्वरेः सह ॥ ६< इति श्रीमात्स्ये महापरणे त्रिपुरदाहे षट्धिशदायिकशशततमोऽध्यायः ॥ $ ३६ ॥ आदितः श्टोकानां समणटवद्नः ॥ ६३८५ ॥ अथ सप्तत्रिरदपिकशतत्िमोऽध्याग्रः । सूत उवाच-- । प्मथेः समरे भिन्नखेपुरास्ते सुरारयः ! पुरं प्रविविद्यु्मीताः पमथेमंद्रगोपुरम्‌ ॥ १ १ ग. (वदलो यया ।ते तत्र निःचृता देवा्तारकाख्येन सेयुगे । स चक्षो०। रग, णं प्रभूर्माश्वरम्‌ । स। [ १३अध्यायः | मत्स्यपुराणम्‌ । २५१ ॐ. सीर्णदेषटरा यथा नागा मद्यशृङ्गा यथा वृषाः! यथा विपक्षाः शकुना नद्यः क्षीणोदका यथा गृतपरायास्तथा दैत्यां दवतेधिकृताननाः । बभूवुस्ते विमनसः कथं कार्यमिति घ्ुवन्‌ ॥ ३ अथ ताम्म्टानमनसस्तदा तामरसाननः। उवाच दैत्यो दैत्यानां परमाधिपतिमयः ॥ ४ करत्वा युद्धानि घोराणि प्रमथैः सह सामरैः तोषयित्वा तथा युद्धे प्रमथानमररेः सह ॥ ५ यूयं यत्मथमं दैत्याः पश्चाच षलपीडिताः । प्रविष्टा नगरं व्रासात्ममथेभृङ्ञमर्विताः ॥ & अपियं कियते व्यक्तं देवेनास्त्यत्र संशयः । यत्र नाम महामामाः प्रविक्न्ति णिरेर्बनम्‌ ॥ ७ अहो हि काटस्य बलमहो काटो हि दुर्जयः । यत्रश्स्य दुर्गस्य उपरोधोऽवमागतः ¶ < मये विवदमाने तु नरदैमान इवाम्बुदे । बभूवुनिष्ममा दैत्या ग्रहा इन्दरवये यथा ॥ _ ‰ वार्पीपालास्ततोऽभ्येत्य नमः काल इवाम्बुदाः । मयमाहू्यमपरख्यं साखणिप्र्रहाः स्थिताः या साऽगरृतरसा गढ बापी त्रै नि्भिता त्वया! समाडुलोत्पलवनना समीनाङलपद्कजा॥११ पीता सा वृषरूपेण केनचिद्ैत्यनायक । वापी सा सप्रतष्टा मुतक॑ज्ञा इवाद्भना ॥ १२ वापीपाठवचः श्रुता मयोऽसौ दानवपरमुः । कषटमित्यसक्रसोच्य दितिजानिदमबवीत्‌ मया मायाबलरता वापीं पीता वियं यदि। विनष्टाःस्मन रंदेहशिपुरं दानवा गतम्‌ ॥ निहताननिहतान्दैत्यानाजीवयति दैवतैः । पीता वा यदि वावापी पीता वै पीतवाससा ॥ कोऽन्यो मन्मायया गुप्तां वापीमभ्रततोयिनीम्‌। पास्यते विष्णुमजितं बजयित्वा गदाधरम्‌ सगुद्यमपि दैत्यानां नास्त्यस्याविदितं भुवि । यत्र मद्ररकोकल्यं विन्ञातिं न वृते बुधेः ॥ १५ समोऽयं रुचिरो देशो निष्ुमो निदुमाचलैः । #नवाम्मःप्रितं कृत्वा बाधन्तेऽस्मान्मरुदरणाः ते यूयं यदि मन्यध्वं सागरोपरिधिषशिताः। प्रमथानां महावेग सहामः श्वसमोपमम्‌ ।॥ १९ एतेषां च समारम्भास्तस्मिन्सागरसंप्रुषे । निरुत्साहा मविष्यन्ति एतद्रथपथावृताः ॥ , २० युध्यतां निघ्नतां शच्रुन्मीतानां च दरविष्यताम्‌ । सागरोऽम्बरसंकादाः शरणं नौ भविष्यति ॥ इत्युक्तवा स मयो दैत्यो दैत्यानामधिपस्तदा । चिपुरेण ययौ तूर्णं सागरं सिन्धुबान्धवम्‌ ।॥ २२ सागरे जलगम्भीर उत्पपात पुरं वरम्‌। अवतस्थुः पुराण्येव गोपुराभरणानि च ॥ २२ अपक्रान्ते तु चिपुरे चिएुरारिखिलोचनः। पितामहमुवाचेदं वेदवाद विशारदम्‌ २४ पितामह हं भीता मगवन्दानवा हि नः। विपुलं सागरं ते तु दानवाः समुपाश्रिताः । २५ यत एव हिते यातालिपुरेण तु दानवाः । तत एव रथं तूर्ण प्रापयस्व पितामह ॥ २६ सिंहनादं ततः कृत्वा देवा देवरथं च तम्‌। परिवायं ययुहंषशाः सायुधाः पश्चिमोदधिम्‌ ॥ २५ ततोऽमरामरगुरं परिवार्य भवं हरम्‌ । नर्दयन्तो ययुस्तु्णं सागरं दानवालयम्‌ ॥ २८ अथ चारुपताकभ्रषितं पटहाडम्बरशाङ्कनादितम्‌ । | चिपुरमभिसमीक्ष्य देवता विविधवबला ननदु्ंथा घनाः ॥ २९ असुरवरपुरेऽपि दारुणो जठधररावग्रदङ्गगहरः । द्नुतनयनिनाद्मिभ्ितः प्रतिनिधिसंक्ुभिताणंवोपमः ॥ ३० अथ भ्रुवनपतिर्भतिः सुराणामरिमरगेयामद्दात्सुलन्धबुद्धिः । चिदश्षगणपतिद्यंवाच शक्रं चिपुरगतं सहसा निरीक्ष्य शञ्खुम्‌ ॥ ३१ # एतदर्धस्थानेऽयं पाठो ड. पुस्तके-न च यत्र रथं प्र एतदस्य पाठो इः पृत्तके-न च यत्र रयं कृत्वा बाधन्तेऽस्मान्यथाऽमरा इति म १ ग.घ. "या द्तरेषु विकृ ।२ ग. त [4ुधेन च । स । 3 क, ख. स्भेमं दरतः कः) ष्य. "तदुद्मन्व्‌ | ५ ग. रपुरेदिताः। ६ ग, भति षु । ७ ग. शयं ददौ अजुः्वबुः । | ~कम २५२ भीमद्वेषायनयुनिप्रणी्त- [ १३८ अध्यायः | चिदृशगणपते निशामयेतलिपुरनिकेतनं दानवाः प्रविष्टाः । -+ यमवरुणङ्ुबेरषण्मुखेस्तत्सह गणयैरपि हन्मि तावदेव ॥ ३२ विहितपर्बलामिषातभूतं बज जलधेस्तु यतः पुराणि तस्थुः । स रथवरशतो भवः समर्थो हयुदधिममाञ्जिपुरं पुनर्निहन्तुम्‌ ॥ ३२ इति परिगणयन्तो दितेः सुता दयवतस्थकंषणाणंबोपरिष्टात्‌ । जभिमवशिपुरं सदानवेन्ं शरवरधेयुसठेश्च व्चमिशरैः ॥ २३४ अहमपि रथवर्यमास्थितः सुरवरव्य भवेय पृष्ठतः । अञरवरवधाथसुद्यतानां धतिविदधामि खाय तेऽनघ ॥ ३५ इति भववचनपरचोदितो वराङ्ञतनयनवपुः समुयतः । निपुरपुरजिषांसया हरिः पविकसिताग्बुजलोचनो यथौ ॥ २६ इति शी मात्स्ये महापुराणे निपुराक्रमणं नाम सप्तात्रशदधिकङततमोऽध्यायः ध + आदितः श्टोकानां समष्स्यज्काः ॥ ६४२३ ॥ सया्टाक्रिशदधिकङ्ततमोऽध्यायः + सूत उवाच-- मघवा तु निहन्तुं तानह्ुरानमरेश्वरः। लोकपाला ययुः सरे गणपालाश्च सवशः ॥ ईभ्वरा मोरिताः सर्व उत्पेतुश्वाम्बरे तदा। खगतास्तु विरेञ्स्ते पक्षवन्त इवाचलाः; ४ २ पययुस्तव्पुरं हन्तुं शरीरमिव व्याधयः) शङ्खाम्बरनिर्घोषैः पणवान्परहानपि ॥ नाक्यन्तः पुरो दैवा हष्टाशिपुरवासिभिः॥ ३ ठरः पातत इते।वोक्त्वा बालिनस्ते महासुराः । आजग्मुः परमं भोभमत्ययेन्विव सागराः ॥ ४ सरत पंरवं श्रुत्वा दानवा भीभदृर्शनाः। निनेदुवदयन्तश्च नानावादयान्यनेकडः ॥ ५ भूद रितवी्ांस्ते परस्परकृतागसः । पदेवश्च दैवाश्च सूदयन्तः परस्परम्‌ ॥ ६ आक्रोशेऽपि समप्रख्ये तेषां देहनिकृन्तनम्‌। परवृत्तं युद्धमतुछं प्रहारकृतनिः स्वनम्‌ ॥ ७ निष्यतन्त इवाऽऽद्ित्याः पज्वलन्त इवाग्नयः । दौसन्त इव नागेन्द्रा रमन्त एव पाक्षेणः ॥ गिरीन्द्रा इव कम्पन्तो गर्जन्त इव तोयदाः तै ् जुम्भन्त इव शाद्रूलाः गर्जन्त इव तोयदाः । पत्द्धोर्ितरङ्गौषाः श्चुभ्यन्त इव सागराः ॥ ९ पमथाश्च महारा दानवाश्च महावलाः। यु्ुधुनिश्वला भूत्वा वजा इव मर्होचदैः ॥ 5० कामुकाणां विक्रष्टानां वप्वुद्रुणा रवाः। काठानुगानां मेघानां यथा वियति वायुना ॥११ जाहु युद्धे मा मेषी; क यास्यामि प्रतो ह्यसि । भहराऽऽ् स्थितोऽस्प्य् एहि दशय पौर- षम्‌ ॥ गहाण च्छिन्धि भिन्धीति खाद्‌ मारस दारय । इत्यन्योन्यमनूचार्य प्रथयु्यमसादनम्‌ ॥ १३ सद्गापवनिताः केवि.्केविच्छिन्नाः परभ्वयैः। केचिन्युद्रचर्णाश्च केचिद्राहभिराहताः॥ न ~~~ [य ग्ग हरः । रग. श्व्गोजताः।३गृ ड क्षमे. कत्पान्ताघ० ४५ गर (टाव: । का०। [ १३८ अध्यायः || मत्स्यपुराणम्‌ । २५२ पट्टिशैः सूदिताः केचिक्चिच्छलविदारिताः। दानवाः शरपुष्पाभाः सवना इव पर्वताः ॥ ॐ. निपतन्त्यणंवजले भीमनक्रतिमि द्गिले ॥ १९५ क व्यसुभिः सुनिबद्धाङ्गैः पतमानेः सुरेतरैः । सवमूवार्णवे शब्दः सजलाम्बुद्‌निस्वनः॥ १६ तेन शब्देन मकरा नकरास्तिभि तिमिद्धिलाः। मत्ता लोहितगन्धेन क्षोमयन्तो महाणंवम्‌॥ १७ परस्परेण कलहं कुर्वाणा भीममूर्तयः। भरंमन्ते भक्षयन्तश्च दानवानां च लोहितम्‌ ॥ १८ सरथान्सायुधान्साश्वान्सवचखामरणावतान्‌। जग्रसुस्तिमयो दैत्यान्दरावयन्तो जटठे चरान्‌ ॥ मृध यथाऽसुराणां च प्रमथानां प्रवतत । अम्बरेऽम्मसि च तथा युद्धं चक्रुजंठेचराः २० यथा भ्रमन्ति प्रमथाः सदैत्यास्तथा भ्रमन्ते तिमयः सनक्राः । यथैव छिन्दन्ति परस्पर तु तथेव कन्दन्ति विभिन्नवेहाः ॥ २१ वणाननैरक्घरसं स्रवद्धिः सुरासुरेनकतिमिङ्गिलेश्च । करतो महू्तेन समुव्देशः सरक्ततोयः समुदीर्णतोयः॥ २२ र्वं महाम्भोधरपर्बताभं द्वारं महान्तं चिपुरस्य शक्रः । निपीड्य तस्थौ महता बलेन युक्तोऽमराणां महता बलेन ॥ २२ तथोत्तरं सोऽम्तरजो हरस्य बालार्कजाम्ब्ूनदतुल्यवणः स्कन्दः पुरद्वारमथाऽऽसरोर्हवृद्धोऽस्तशूङ्कं प्रपतनिवाकः ॥ २४ यमश्च वित्ताधिपतिश्च देवो दण्डान्वितः पाङ्वराथुधश्च ¦ देवारिणस्तस्य पुरस्य द्वारं ताभ्यां तु तत्पश्चिमतो निरुद्धम्‌ ॥ २५ दक्षारिरुद्रस्तपनायुताभः स मास्वता देवरथेन देवः । तदक्षिणद्वारमरेः पुरस्य रुष्ट्राऽवतस्थौ भगवां छिनेत्रः ॥ २६ त्घानि वेदमानि सगोपुराणे स्वर्णानि कैलासशरिप्रभाण । प्रह्वादरूपाः प्रमथावरुद्धा ज्योतींषि मेधा इव चारमवषांः ॥ २७ उत्पास्य चोत्पाद्य ग्रहाणि तेषां सरोलमाटासमवेदिकानि । परक्षिप्य प्रक्षिप्य समुद्रमध्ये कालाम्बुदाभाः प्रमथा विनेदुः ॥ २८ रक्तानि चारोषवनैयुंतामि साशोकखण्डानि सकोकिलानि गृहाणि हे नाथ पितः सतेति भ्रातेति कान्तेति प्रियेति चापि उत्पास्यमानेषु गृहेषु नार्यस्त्वना्ंशब्दाम्विविधान्पच्रुः ॥ २९ कलच्पुक्षर्दपभाणनाशे तस्मिन्पुरे युद्धमतिपवृत्ते । महासराः सागरतुल्यवेगा गणेश्वराः कोपवृताः प्रतीयुः । ३० परण्वधेस्तत्र शिलोपलेश्च विशुलवजोत्तमकम्पनेश्च । शरीरसद्मक्चपणं षुघोरं युद्धं प्रवत्तं दढवेरबद्धम्‌ ॥ ६१ अन्योन्यमुद्धिश्य विमदैतां च प्रधावतां चैव विनिघ्रतां च। दाब्दो बमूवामरवानवानां युगान्तकाठेष्विव सागराणाम्‌ ३२ (न~ ~^ १ घ, सवाणा इः । २ ग. भ्रमन्तो 1 उग, घ. सितं। ४ ग. श बालोऽद्रिश् ! घ. (ह बालोऽस्तः॥ ५ ग. ड. शम्य जरस्य म'। ६ ग, ड, 'यनीवरना?। ७ क, ख. (रान्तः । व्र । २५४ भीमहपायमुनिप्रणीतं- [ १६८ भध्यायः | #वणेरजसं क्षतजं वमन्तः कोपोपरक्ता बहुधा नदन्तः । गणेभ्वरास्तेऽसुरपुंगवाश्च युध्यन्ति शब्दं च महेदुदिरन्तः ॥ २३ 4 मार्गाः पुरे लोहितकर्दमांलाः स्वर्णे्टकास्फारिकभिंन्नविजाः । कता सहूर्तेन खखेन गन्तुं छिन्नोत्तमाङ्गाङ्भिकराः करालाः ॥ ३४ कोपावृताक्षः स तु तारकाख्यः संख्ये सवृक्षः सगिरिर्नेटीनः । तस्मिन्क्षणे द्रारवररं रिरक्षो रुद्धं भवेनाद्थतविक्रमेण ॥ ४५ स तत्र प्राकारगतांश्च भूतोज्छातन्महानदभुतवी्यसत्वः ॥ चचार चापेन्दियगर्वहतः पुराद्विनिष्कम्य ररास घोरम्‌ ॥ ३६ ततः स दैत्योत्तमपर्वताभो यथाऽसा नाग इवाभिमत्तः । निवारितो रुद्ररथं जिषुशर्यथाऽर्णवः सर्पति चातिवेलः ॥ ९५७ शेषः सुधन्वा गिरिशश्च देवश्चतु्ुखो यः स चिलोचनश्च । | ते तारकाख्याभिगता गताजौ क्षोभं यथा वायुवक्ात्समुद्ाः ॥ ३८ 9. दोषों गिरीशः सपितामहेश्शश्चोलकषुभ्यमाणः स रथेऽम्बरस्थः । बिभेद संधीषु बलाभिपन्नः कूजन्निनादांश्च करोति घोरान्‌ ॥ ३९ एकं तु कग्वेद तुरंगमस्य प्रष्ठे पदं न्यस्य वृषस्य चेकम्‌ । तस्थौ भवः सोद्यतबाणचापः पुरस्य तत्सङ्गसमीक्षमाणः॥ ४० तदा मवपद्न्यासाद्धयस्य वृष मस्य च । पेतुः स्तनाश्च दन्ताश्च पीडिताभ्यां चिशुलिना ॥४१ ततःपभुति चाश्वानां स्तना दन्ता गवां तथा । मूढाः सममवेस्तेन चाहरइयत्वमुपागताः ॥ ४ ९ तारकाख्यस्तु मीमाक्षो रोद्ररक्तान्तरेक्षणः। रुद्रान्तक सुसंरुद्रो नन्दिना कुलनम्दिना ॥४३ परश्वधेन तीक्ष्णेन स नन्दी दानवेश्वरम्‌ । तक्षयामास वै तक्षा चन्दनं गन्धदो यथा ॥ ४४ परश्वधहतः शूरः रेलादिः शरमो यथा । दुद्राव खङ्ख निष्कृष्य तारकाख्यो गणेश्वरम्‌ ॥ ४५ यज्ञोपवीतमादाय चिच्छेद्‌ च ननाद्‌ च । ततः सिंहरवो घोरः राङ्कशब्दश्च भेरवः ॥ गणेश्वरैः कृतस्तत्र तारकाख्ये निषूदिते ॥ प्रमथारसितं शरुत्वा वादि्रस्वनमेव च । पाश्वस्थः सुमहापार््वं विद्धन्माटि मयोऽनवीत्‌ ४७ ॥ बहुवद्नवतां किमेष शब्दो नदतां श्रूयते भिन्नसागराभः । वद्‌ वचन ताडिमािन्कि किमेतद्कणपाली युयुधरय॑युर्गजेन्दराः ॥ ४८ ॥ इति मयवचनाङ्कङुशार्दितस्तं ताडिमाली रविरिवांञ्चमाली । रणशिरसि समागतः सुराणां निज गादेदमरिंदमोऽतिहर्षात्‌ ॥ ४९ ॥ यमवरुणमहेन्द्रुद्रवीयंस्तव यङसो निषिर्धरि तारकास्यः । सकठसमरशीषेपवेतेन्दो युद्ध्वा यस्तपति हि तारको गणेन्द्रै: ॥ ५० ॥ # न विद्यतेऽयं शोकः ख. घ. पुस्तकयोः । १२. ददुच्रन्तः । माः। रग भ्माच्रिताःस्वः। 3 ग. भित्तिभिननाः । ० । = ग, गिसीन्दनीठः । तदृक्षिण द्वारवरं रश्च ₹`। ५ग. -तानमूतासुरान्भूतपतीश्च खद्धान्‌ । भाहारतस्तस्मियमथद्पपुराद्विः । ड. तान्षुराप्रिपान्भूतपतीश्च तद्त्‌ । प्रहारतपेन्द्रियवभद्पैः पु ६ ग. पोथयामास । ७ ग, ङ, पठे ि०। ८ ग हि लाररुदुयथा गजे? । { १३९ अध्यायः | मत्स्यपुराणम्‌ । २५५ मृदितमुपनिशम्य तारकाख्यं रविदीप्रानठ भीषणायताक्षम्‌ । `. हषितसकलनेत्रटोमसत्वाः प्रमथारतोयमुचो यथा नदन्ति ॥ ५१ ॥ इति सुहृदो वचनं निशम्य तच्वं तडिमालेः स मयस्सुवणणमाटी । रणशिरस्यसिताथनाचलाभो जगदे वास्यमिदं नवेन्दुमालिम्‌ ॥ ५२ ॥ विद्य न्माकिन्न नः कालः साधितुं यवदेलया । करोमि विकरमेणेत्पुरं व्यसनवजितम्‌ ॥ ५३ ॥ विद्यन्माटी ततः कुद्धो मयश्च चिपुरेभ्वरः। गणाश्प्नुस्तु द्रापिष्ठाः सहितास्तैमंहासुरेः॥५४ येन येन ततो विद्युन्माली याति मयश्च सः । तेन तेन पुरं शुन्यं प्रमथैः प्रहतैः कृतम्‌ ॥ ५५ अथ यमवरूणम्रदङ्गघोपैः पणव डिण्डिमज्यास्वनप्रघोषैः । सकरतलपुटैश्च धिहनादेर्मवमभिपूज्यं तदा सुराऽवतस्थुः ॥ ५६ (1 वे दिति २ जेर्महा ( [क १ जसैर्ध संपूज्यमानो तमभिः सहस्र स्मिप्रतिमीजसेर्विभुः अभिष्टुतः सत्यरतैस्तपो धनेयंथास्तशुङ्काभिगतो दिवाकरः ॥ ५७ # 1 ति श्रीमात्स्ये महापुरणे नरिपुरशाहे तारकाख्यवधो नामाश्रिशदधिकशततमोऽध्यायः ॥ १३८ ॥ [4 कप आदितः श्छोकानां समष्स्यङ्काः ॥ ६४८० ॥ अथेकोन दवारिशदधिकशत तमोऽध्यायः । सूत उवाच- तारकाख्ये हते युद्धे उत्सार्य प्रमथान्मयः। उवाच दानवान्भूयो भूपः स तु मयावृतान्‌॥ मोऽसुरेन्द्राधुना सर्वे निबो धध्वं प्रमाितभ्‌ । यत्कर्तव्यं मया चेव युष्माभिश्च महावलेः॥ पुष्य समेष्यते काठे चन्दरश्वन्द्रमिभाननाः । धदैकं चिपुर सर्व क्षणमेकं मविष्यति॥ ३ छुरुध्वं निभयाः काठे कोकिलाङ्ञंसितिन च। स कालः पुष्ययोगस्य पुरस्य च मया कृतः काछे तस्मिन्पुरे यस्तु संभावयति संहतिम्‌। स एनं कारयेच्चुर्ण बछिनेकैपुणा सुरः ॥ भी वः प्राणो बलं यच या च वो वरिताऽसुराः। तत्कृत्वा हृदये चैव पाटयध्वमिदं पुरम्‌ ५६ ४ मषेन्वररथं दकं सर्वप्राणेन म्पीपणम्‌। विगुखीकुरुतात्यर्थं यथा नोत्सजते शरम्‌ ॥ ७ % तत एवं कृतेऽस्माभिखिपुरस्यापि रक्षणे । प्रतीक्षिष्यन्ति विवशाः पुष्ययोगं दिवीकसः॥ निशम्य तन्मयस्यैवं दानवाखिपुराखयाः । मुहुःसिहरुतं कृत्वा मयमचुर्यमोपमाः ॥ ९ परयत्नेन वयं सर्वे कुर्मस्तव प्रभाषितम्‌ । तथा कुर्मो यथा रुद्रौ न मोक्ष्यति पुरे शरम्‌॥ १० अद्य यास्यामः सङ्यामं तद्घुस्य जिघां सवः। कथयन्ति दितेः पत्रा हृष्टा भिन्नतनूरुहाः ११ कल्पं स्थास्यति वा खस्थं निपुरं शाश्वतं धुवम्‌ । अदानवं वा भविता नारायणपद्रयम्‌ ॥ वयं न धर्मं हास्यामो यस्मिन्योक्ष्यसि नो भवान्‌। अदैवतमदैत्यं वा लोकं दरक्ष्यन्ति मानवाः इति संमन्छय हृष्टास्ते पुरान्तधिद्ुधारयः। प्रदोषे मुदिता श्रूत्वा चैरुमन्मथचारताम्‌ ॥ १४ # एतद्र्धस्थानेऽयं पाठो ड. पुस्तके--योध्यध्वं यो वरं यचच यो वरो वै वृतोऽसुरा इति । 111] १ग. ज्य रगे तदाऽव०। २ग. ड. ¶तिमो मयो बभौ । अ? ३ग. शन्‌ । हे सुरेन्द्रा इदं स्वे दृणध्व मलभा? । ४ न, यत्रैकं । ५ग. कूनध्वं । ६ क, योधां प्राः | ७. यावन्तो वेत्ति तेसु । ८ क, ख, घ, ड, कु्ेताः । ९ ग. ढ. च. 'स्मिन्मोक्ष्यति ) ।\ २५६ भरीमहुपायनमुनिप्रणीतं- [ १३९ अध्यायः | महुर्यक्तोदयो भ्रान्त उद्यागरं महामणिः। तमांस्युत्सा्यं भगवांश्वन्द्रो जुम्मति सोऽम्बरम्‌॥ कुमुदालंकृते हंसो यथा सरसि विस्तृते । सिंहो यथा चोगविषटो वैदरर्यशिखेरे महाम्‌ १६4 विष्णोर्यथा च विस्तीर्णे हारश्चोरसि संस्थितः । तथाऽवगादे नभसि चन्द्रौऽचिनयनोद्धवः भ्राजते भ्राजर्येलोकान्सुजञज्योत्म्ारसं बटात्‌ ॥ १७ शीतांशाबुदिते चन्द्रे ज्योत्म्रापरणे पुरेऽसुराः। प्रदोषे ललितं चक्कगंहमास्मानमेव च ॥ १८ रथ्यासु राजमार्गेषु प्रासादेषु गृहेषु च । दीपाश्वम्पकयुष्पाभा माल्पर्रेहप्रदीपिताः ॥ १९ तदा मठेषु ते दीपाः स्े्पर्णाः प्रदीपिताः। गृहाणि वञ्मन्त्येषां सर्वैरलमयानि च॒ ॥ ज्वंटतोऽदीपयन्दीपांश्चन्छ्ोदय इव गहाः (हान्‌) ¶ २० चन्द्रा्ुभिमांसमानमन्तर्दपिः सुदीपिंतम्‌ । उपद्रवैः छल मिव पीयते धिपुरे तमः" २१ पुरे वै तरुणप्रदोषे चन्द्राडइृहासे तरुणप्रदोषे । रत्यथिनो वै ` दनुजा गृहेषु सहाङ्गनाभिः सुषिरं रिरेयुः ॥ २२ . विनोदिता ये तु वृषध्वजस्य पथ्वेषवस्ते भकरध्वजेन । त तच्रासुरेष्वासुरपुगवेषु स्वाङ्गाङ्गनाः स्वेदयुता बभूवुः ॥ २२ कलप्रलापेषु च दानवीनां वीणाप्रलापेषु च मर्तेषु । मत्तपलापेषु च कोकिलानां सचापबाणो मदनो ममन्थ ॥ २४ तमांसि नैशामि हुतं निहत्य ज्योत््नावितानेन जगद्टितत्य । खे रोहिणीं तां च पयां समेत्य चन्द्रः प्रभाभिः ऊरुतेऽधिराज्यम्‌ ॥ २५ स्थित्वैव कान्तस्य तु पादमूले काचिद्ररख्री स्वकपोटमूले । विरोक चारुतरं करोति तेनाऽऽननं स्वं समटकरोति॥ २६ दष्टाऽऽननं मण्डलदुर्पणस्थं महाप्रभा मे मुखजेति जप्त्वा । स्म्रत्वा वराङ्खी रमणेरितामि तेनैव भावेन रतीमवाप ॥ २७ रोमाधितेगांजवंरेधुवभ्यो रतानुरागादमणेन चान्याः स्वयं दरुतं यान्ति मदाभिभूता क्षपा यथा चाफदिनावसाने ॥ २८ पेपीयते चतिरसादुकिद्धा षिमागिताऽन्या च पियं प्रसन्ना) 4 काचिस्ियस्यातिचिरात्रसन्ना आसीखरलापेषु च संप्रसन्ना ॥ २० गोशीषयुकतेहंरिचन्दनेश्च पङ्ाङ्किताक्षी च वराऽऽस्ुसीणाम्‌ । मनोज्ञरूपा रुचिरा बभूवुः पूणासृतस्येव सुवर्णकुम्माः ॥ २० नाका क्षताधरो्ठा दुतदोषरक्ता ललन्ति दैत्या दथिताष् रक्ताः तन्त्रीप्रलापाखपुरेषु रक्ताः सीणां प्रटापेषु पुनर्विरक्ताः ॥ २१ कवित्वृत्तं मधुराभिगानं कामस्य बाणैः सुकृतं निधानम्‌ । आपानभूमीषु उुखपरमेयं गेय प्रवृत्तं त्वथ साधयन्ति ॥ ३२ ~~ ~~~ --- १. घ. स्वरे । कृः1 र्ग. घ ङ. जलन्तो दी। क्‌. ख. शन्द्रोदयाभिव। ४ ग. घ. %पितेः । उ । ५ग. वै तरणः परेषु । ६ क. ख. च म॒ाच्छरताप्तुम । ७ ग, षव्कान्तारगटून्तदष्रं ३ । ८ ग, चाभिरसाग्रपानम्‌ क पए्ययास्मरीतिपरां प्रियं च ।का। ९५ क, प्षीरधरा । कि व्व _, , भ [ १६३२ भध्यायः ] मत्स्यपुराणम्‌ । २५५७ ह. गेयं प्रवत्तं त्वथ शोधयन्ति केविखियां तत्र च साधयन्ति । केचिषियां संप्रति बोधयन्ति संबुध्य संबुध्य च रामयन्ति ॥ ११ चूतपसूनपरमवः सुबन्धः सूर्ये गते वे चिपुरे बभूव । समम॑रो त्रपुरमेखलानां शब्दश्च +संबाधति कोकिलानाम्‌ ॥ ३४ परियावगृढा द्पितोपगरहा काविलरूढाङ्करुहाऽपि नारी । सुचारुबाष्पाङ्करपहवानां नवाम्बुसिक्ता इव भृमिरासीत्‌ ॥ ३५ हाशाङ्पादैरुपशोभितेषु प्रासादवर्येषु वराङ्गनानाम्‌ । माधुर्थभूताभरणा महान्तः स्वना बभूवुमंदनेषु तुल्याः ५ ३६ पानेन खिन्ना दयितातिविटं कपोलमांजिघसि फ ममेदम्‌ । | आरोह मे भ्रोणिभिमां विशालां पीनोन्नतां काश्चनमेखलाह्याम्‌ ॥ ३७ ६, रथ्यासु चन्द्रोद्यमासितासुं सुरेन्दमार्भेषु च षिस्तुतेषु । दत्याङ्कना युथगता विभान्ति तारा यथा चन्द्रमसो दिवान्ते ॥ ३८ अङाइहासेषु च चामरेषु प्रेङ्खा चान्या मदलोलमावात्‌ । संदोलयन्ते कलसंप्रहासाः प्रोवाच काश्ची ग्णस्॒मनादा ॥ ३९ अम्लानमालागम्वितसन्दरसीणां पयाय एषोऽस्ति च हर्षितानाम्‌ । भ्रूयन्ति वाचः कलघोतकल्पा वापीषु चान्ये कलहंसशब्दाः ॥ ४० काश्चीकलापश्च सहाङ्करागः प्रङ्खाख तद्रागक्रताश्च भावाः । ` छिन्दन्ति तासामसराङ्गनानां भियाटयान्मन्मथमागंणानाम्‌ ॥ ४१ विजाम्बरश्चोद्धतकेश् पाशः संदोल्यमानः शुश्युभेऽसुरीणम्‌ । सुचारुवेकषाभरणैरुपेतस्तारागणैर्ज्यो तिरिवाऽऽस चन्दः ॥ ४२ सेदोलनीषुच्छरामितेग्ठिन्नसतैः काीभ्रधर्मणिभिर्विप्रकीर्णैः । दोलाभ्मिंसतैर्विचित्ा विभाति चन्द्रस्य पार््वोपगतैर्बिचिघ्रा ॥ ४३ क. सचन्धिके सोपवने परदोषे रुतेषु व॒न्देषु च कोैलानाम्‌ । शरव्ययं प्राप्य पुरेऽसुराणां प्रक्षीणबाणो मदनश्चचार ॥ ४४ इति तच्र पुरेऽमरद्धिषाणां सपदि हि पशचिमकोमुदी तद्‌ाऽऽषीत्‌ । रणशिर कि पराभविष्यतां वै भवतुरगैः कृतसंक्षया अरीणाम्‌ ॥ ४९५ चन्द्रोऽथ कुन्दकुसमाकरहारवणों ज्योत्स्नावितानराहितोऽभ्रसमानवर्णः । विच्छायतां हि समुपेत्य न भाति तद्रम्धाग्वक्षये धनपतिश्च नरो विवर्णः ॥ ~~~ ~~~ ~~~ ~_~~_~__-~---~----~~--~----~---~----~---~-~---~----~-~~-~--~--~-- ~ #* अत्र हस्वाभावं आषः | + अत्राऽस्त्मनेपदाभाव आर्षः । ----------~------------------- चियोग + =+ ~ --- -- > --------~ --- ~~ -- ~ --~ -~-~------------~~-------~----~--=--~---- 1 0 ग अ १ग. ड. “व भमदनोनू्‌'। २क. ख. ध. भ्माघ्रासिचं किं।३ग. सु नरे?। घ. प्सुनगेद्र॥ ४ग. ठ, ग. श्णपुनार्यः । भ } ५ ध्र. श्रयन्ते। ६ ग. "नाद्भ्रंशितच्छि्सृजकाद्धी इलापुपच्युतरत्नकी्णा } दो? }\ ७ ग. “मि न्तिसाेर्विभाः } ३३ -9 २५८ भीमहै एप्यनमुनिप्रणीत- [ १४० अध्यायः || चन्दरप्रभामरुणसारथिनाऽभिमूय संतप्तकाश्चनरथाङ्गसमानविम्बः । ब्‌ स्थित्वोदयायमु टे बहुरेव सूर्यो भात्यग्बरे तिमिरतोयवहां तरिष्यन्‌ ॥ ४७ इति श्रीमात्स्ये महापुराणे मिपुरकोगुदीन।मैकोनच वारिश्दधिकशततमोऽध्यायः ॥ ११५ ॥ आदितः श्टोकानां समष्ट्यद्कूाः ॥ ६५२७ ॥ अथ चत्वरिदधिककशततमोऽध्यायः । सूत उवाच-- उदिति तु सहस्रांशौ मेरौ मासाकरे रवौ । नद्ेवबटं कृत्घं युगान्त इव सगरः ॥ १ सहस्चनयनो देवस्ततः शक्रः एरदरः। सषित्तद्‌ः सवरुण लिपुरं भययौ हरः ॥ २ ते नानाविधरूपाश्च प्रमथातिप्रमाथिनः । ययुः सिंहरवेर्षेरिवादिचनिनदैरपि ॥ ३ 9. ४ ५ ततो वादितवादिचरेश्वाऽऽतपेतरैमहाहुमेः। बभव तद्र दिष्य वने प्रचलिते यथा॥ तदापतन्तं(्) सेपरक्ष्य रौद्रं रुद्रबलं महत्‌ । संक्षोभो दानवे द्राणां समुद्रप्रतिमो बभौ ते चासीन्पडटिशाञ्डशाक्ीः शटदण्डपरभ्वघान्‌। शरासनानि वज्चाणि गुरूणि मसलटानि च ॥ प्रगह्य कोपरक्ताक्षाः सपक्षा इव पवंताः 1 निंजघ्यः पर्वतघ्राय धना इव तपात्यये ॥ ७ सविद्यन्मालिनस्ते वै समया दितिनन्दनाः । मोदमानाः समासेदुदेवदेवैः सुरारयः ॥ ४. मतेव्यकरृतबुद्धीनां जये चानिश्चितात्मनाम्‌। अबलानां चमूरद्यासीदबलावयवाइव ॥ ९ विगर्जन्त इवाम्भोदा अम्मोद्सदृश्शाविषः । प्रयुध्य युद्धकुशलाः परस्परक्रतागसः ॥ १० धूमायन्तो ज्वल द्धिश्च आयुधे श्वन्द्रवर्चसैः। कोपाद युद्धलुष्याश्च कुडयन्ते परस्परम्‌ ॥ ११ वज्रहता पतन्त्यन्ये बाणेरन्ये विदारिताः। अन्ये विदारिताश्चक्रेः पतन्ति ह्युदधेजले ॥ १२ छिन्नखग्दामहाराश्च प्रमृष्टाम्बरमूषणाः 1 तिमिनक्रगणे चैव पतन्ति प्रमथाः सुराः ॥ १३ गदानां मुसटानां च तोमराणां परश्वधम्‌! वज्शुकशिपातानां पड्िजञानां च सर्वतः ॥ १४ गिरिशङ्गोपलानां च प्रेरितानां प्रमन्युभिः। सजवानां दानानां सधमानां रविषविषाम्‌॥ आयुधानां महानोघः सागरोपे पतत्यपि ॥ १५ प्वद्धवेगेस्तेस्तज् सुरासुरकरतिः । आयुधेखस्तनक्षत्रः करियते संक्षयो महान्‌ ॥ १६ छद्राणां गजयोयुंद्धे यथा भवति संक्षयः । देवायुरर्गणेस्तद्रत्तिमिनकरक्षयोऽभवत्‌ ॥ १५७ विद्युन्माली च वेगेन विद्युन्माी इवाण्बुद्‌ः । विद्युन्मांटघनोन्नादो नन्दीश्वरमभिहुतः ॥ स तं तमोरिवद्नं प्रणदन्वदतां वरः :। उवाच युधि शैलादिं दानवोऽम्बुधिभिःस्वनः॥ १९ युद्धाकाङ्क्षी तु बलवान्विद्य॒न्माल्यहमागतः १ यदि विदानीं मे जीवन्मुच्यसे नन्दिकेश्वर न विद्युन्मारेहननं वचोभियुधि दानव ॥ २० १क.ख. सागराः} २ग. पत्रैः सहध्वजं;। ब । ऽग. निर्जग्मः। * ग. अचलाभाच। ५ ग. चण | ध; । ६ ग. पि । अरक्भणवेः। ७ इ, ररणे तद्र । < ग. गणे तद्रू । ९ व्टलीति बर्वान्विद्यः। ड, शटी च बर्वा- । ¢ “~ ७ न्वियुन्मारीव तयदः। १५ ग. न्मा घनकिरान 1 उ, न्मखि धननद्‌ा मन । ११ हर दनसुवाच वद्‌ ।! १२ ईर 8 छ उ्रयधषच शे । १३ च. वास्त्वयःज्ह्‌ मकटानन । यादूदरा | चैः ^ `क [ १४० अष्पायः | मत्स्यपुराणम्‌ । २५९ `क तमेवेवादिनं दैत्यं नन्दीशस्तपलां वरः । उवाच प्रहरंरतच वाक्यालंकारकोषिदः ॥ २१ दानवा धर्मदामाणां तैषोऽवसर इत्युत । शक्तो हन्तु किमात्मानं जातिदौोषाद्िदहसि ॥ यदि तावन्मया पूर्वं हतोऽसिं पड्यवद्धथा। इदानीं वा कर्थं नाम न हस्ये कतुदूपणम्‌ ॥ सागरं तरते दोर्भ्यां पातयेयो दिवाकरम्‌ सोऽपि यां शक्टुयान्नैव चक्चुभ्यां समवीश्ितुम्‌॥ इत्येवंवादिनं तच्च नन्दिनं तश्चिभो बले । मिभेदैकषुणा दैत्यः करेणाकं इवाग्बुदम्‌॥ २५ वक्षसः स शरस्तस्य पपौ रुधिरमुत्तमम्‌ । सूर्यस्तवात्मप्रभावेण नयर्णवजलं यथा ॥ २६ स तेन सुप्रहारेण प्रथमं चातिरोषितः। हस्तेन वरक्षयुत्पास्य चिक्षेप गजराडिव ॥ २५७ वायुनुन्नः स च तसः शीर्णपुष्पो महारवः । विद्युन्मालिशरोभ्डछिन्नः पपात पतमेशवत्‌॥\२८ वृक्षमाटोक्य तं छिन्नं दानवेन वरेषुभिः । रोषमहारय कीवे नन्दीश्वरः सुविगरहः ॥ २९ सोम्य करमारावे रषिराक्रकरपमम्‌ । दुद्राव हन्तु स कूरं माहिषं गजराडिव ॥ ६० क तमापतन्तं वेगेन वेगवान्परसमं बलात्‌ । विद्युन्माली शरदतेः पूरयामास नन्दिनम्‌ ॥ २१ शरकण्टकिंताङ्गो कै शेटादिः सोऽमवत्पुनः। अरेगृद्य रथं तस्य महतः प्रययौ जवात्‌ ॥ ३२ विलम्बिताश्वो विरशिसेर्भमितश्च रणे रथः । पपात मुमिशापेन सादित्योऽकरथो यथा ॥३३ अन्तराननिर्गतश्चैव मायया स दितेः चुतः! आजघान तदा शक्त्या दीलादै समवस्थितम ॥ तामेव तु विनिष्कम्य शक्ति रोणितमूषिताम्‌ । विद्युन्मांलिनघुहिश्य दिक्षेष प्रमथाग्रणाः ॥ तया भिन्नतनुत्राणो षिभिन्नहदयस्तवपि। विद्युन्मादयपतःदूभ्न वजाहत इवाचलः ॥ ३६ विद्युन्माेनि भिहते सिद्ध चारणर्फिनराः । साधु साध्विति चोक्त्वा ते पूजयन्त उमापतिम नन्दिना सादिते दैव्ये विद्यन्मालो हते मयः। ददाह प्रमथानीकं वनमग्निरिवोद्धतः ॥ ३८ श्ल मिदारितोरस्का गदाचूणशितमस्तकाः। इपषुभिगांढ विद्धाश्च पतन्ति प्रमथा्णवे ॥ ६३९ अथ वज्चधरो यमोऽथ॑द्‌ः स च नन्दी स च षण्मुखो गुहः) मयमसुरवीरसं परवृत्तं विविधुः खवरै्टतारयः ॥ ४० नागं तु नागाधिपतेः शाताक्ष मयो बिदार्यषुवरेण तूर्णम्‌ । |) यमं च वित्ताधिपर्तिं च विद्ध्वा रासं मत्ताम्बुदवत्तदानीम्‌ ॥ ४९ ततः शरेः प्रमथगणेश्च दानवा दढाहताश्चोत्तमवेगविक्रमाः । मृशायुविद्धा्चिपुरं पवेरिता यथा शिवश्चकधरेण संयुगे ॥ ४२ ततस्तु शङ्कानकमभेरिमरदंलाः सर्सिंहनाद्‌ा वनुपुचमङ्गदाः । कपर्विसेन्ये प्रबभुः समन्ततो निपात्यमाना युधि वद्सनिभाः॥ ४३ अथ दैत्यपुरामवि पुष्ययोगो बभ ह । बभूव चापि संयुक्तं तद्योगेन पुरत्रयम्‌ ॥ ४४ ततो बाणं िधा दवखिदैवतम्यं हरः । मुमोच चिपुरे तरण जिनमे खिपथाधिपः ॥ ४५ तेन मुक्तेन बाणेन बाणपुष्पसमपरभम्‌ । आकाश स्वणसंकारे कृतं सूर्येण रितम्‌ ॥ १ ग, वाक्परंकारवत्तदा । दान । २ म. द्विकत्थसे । यः।३ग. ड. गसि दितिजाधम ग्ग, भकार । ५ग 'किंतगत्रः रैलदेः सो.प्यविध्यत । अ! ६ ग, भ्रममाणो र| ७क.ख. घ. "न्मालि स्मः ₹< ¦ < ग. “वोत्थितः । ९ ध. न्त ब्रहताः शः । १०ग.च भिचा) ११ग. भ्व चोचचैः स-लोम्बुदो यथा । त° ॥ १२ग, घ. संक्चये । १३ग. ड. "रिसंकुलाः। ९४ ग, ङ. ततक्निनयनेो दे । १५ ग. इ, शरम्‌ 1 २६० श्रीमहैपायनमुनिप्रणीत- [ १४० जभ्यायः | भुक्त्वा विदेवतमयं पुरे िदृशः शरभ । पिग्धिद्ामिति चक्रन्द कष्टं कष्टमिति ब्रुवन्‌ वैधूर्य दैवतं ह्वा शेटादिर्मजवद्रतः । किमिदं विति पप्रच्छ शूलपाणि महेश्वरम्‌ ॥ ४८ ततः शक्षाङ्तिटकः कपर्दी परमार्तवत्‌। उवाच नन्दिनं भक्तः स मयोऽद्य विनङ्क्ष्यति # अथ नन्दीश्वरस्तूर्णं मनोमारुतवद्रली । शरे चिपुरमायाति चिपुरं प्रविवेङञ सः ॥ ५० स मयं परेक्ष्य गणपः प्राह काश्चनसंनिभः। विनाश्ञखिपुरस्यास्य प्राप्तो मय सुदारुणः ॥ अनेनैव गृहेण त्वमपक्राम बवीम्यहम्‌ ॥ ४. शरुत्वा तन्नन्दिवचनं हृढमक्तो महेश्वरे । तेनेव गृहयुख्येण भिपुरादपसर्पितः ॥ ५२ सोऽपीषुः पचरपुटवहग्ध्वा तन्नगरत्रयम्‌ । जधा इव हताश्च सोमो नारायणस्तथा शरतेजःपरीतानि पुराणि द्विजपुंगवाः । दुष्पु्रदोषादद्यन्ते कुलान्पर्ध्वं यथा तथा ॥ ५४ भरुकैलासकल्पानि मन्द्राय्निभानि च । सकपाटगवाक्षाणि बलिभिः शोभितानि च ॥ सप्रासादानि रम्याणि कूटामारोत्तटानि च । सजलानि समाख्यानि सावलोकनकानि च ॥ बद्धध्वजपताकानि स्वर्णरौप्यमयानि च । गृहाणि तररिमलिपुरे दानवानामुपद्रवे ॥ दुह्यन्ते दहनाभानि दहनेन सहस्रशः ५ | ५७ प्रासादायेषु रम्येषु वनेषूपवनेषु च । वातायनगताश्चान्याश्चाऽऽक्ाश्ञस्य तकेषु च ॥ ५८ रमणेरुपगढाश्च रमन्त्यो रमणेः सह । दह्यन्ते दानवेन्द्राणामथिना ह्यपि ताः खियः॥५९ काविष्मियं परित्यज्य अशक्ता गन्तुमन्यतः। पुरः परियस्य पश्चत्वं गताऽथिवदने क्षयम्‌*॥ उवाच शतपव्राक्षी साघाक्षीव कृताञ्ािः । हव्यवाहन भायां ऽहं परस्य परतापन ॥ धमसाक्ष। चिलोकस्य न मां स्पष्ठभिहाहंसि ॥ ६१ शायितं च मया देव शिवया च शिवं्रभ । परेण परेहि मुक्त्वेदं गहं च दयितं हिमे ॥ एका पुत्रयुपादाय बालकं दानवाङ्गना । हुताशनसमीपस्था इत्युवाच हुताशनम्‌ ॥ £३ बाठोऽयं दुःखलब्धश्च मया पावक पुत्रकः । नाहस्येनयुपादातुं दयितं षण्मुखप्रिय ॥ ६४ काश्ापयान्पारत्यञ्य पीडिता दानवाङ्कनाः। निपतन्त्यर्णवजले सिंखमानाकिभूषणाः ॥ तात पुत्रेति मातेति मातुलेति च विह्वलम्‌ । चक्रन्दुलिपुरे नार्यः पावकज्वार्देपिताः ॥ यथा वृहति रैलाभः साम्बुजं जलजाकरम्‌। तथा खीवक्त्रपद्मानि चादहच्चिपुरेऽनलः ॥ तुषारराशिः कमलाकराणां यथा दृहत्यभ्बुजकामि शाति। तथेव सोऽथिखिपुराङ्कमानां ददाह वक्तक्षणपङ्कलानि ॥ ६८ शरािपातात्समभिहुतानां तच्राङ्गनानामतिकोमलानाम्‌ । वभूव काश्चीगुणत्नपुराणामाकन्दितिानां च रवोऽतिमिभः ॥ ६९ द्ग्धार्धंषन्द्राणि सवेदिकानि विरीणंहम्यणि सतोरणानि। दृग्धानि दग्धानि गृहाणि तजर पतन्ति रक्षा्थीमिवाणंवौषे ॥ ७9 गरहः पतद्धिज्वंलनावलीडढैरासीत्समुद्रे सणिठं प्रत्तम्‌ । कुपुच्रदौषैः पहतानुषिद्धं यथा कुट याति धनान्वितस्य ॥ ७१ # इत उत्तरमेतदय ग घ. इ. पुस्तकेष॒-उपतपत एकान्ते विसप॑त हताक्षनम्‌ । इति । १ग, इ, जवृगेतः। रग. ढ्‌, श्रिय । प०।३ग, ममू । चुुशुक्िः। ४ग, कपीडिताः। [ १४१ अध्यापः ] मत्स्यपुराणम्‌ । २६१ गृहप्रतापेः क्रथितं समन्तात्तदाऽणवे तोयमुदीर्णवेगम्‌ । विच्ासयामासर तिमीन्सनक्ां रसितिमिद्धिलास्तत्कथितांस्तथाऽन्यान्‌ ॥ ७२ सगोपुरो मन्द्रपादकल्पः प्राकारवयंलनिपरे च सोऽथ । तेरेव सार्धं भवतः पपात शब्दं महान्तं जनयन्समदे ॥ ७३ सहस्रथृङ्खैर्भवमेर्यदा(आ)सीत्सहस्रशुङ्गः स इवाचठेशः । नामावशेषं धिपुरं प्रजज्ञे हृताशश्नाहारबलिप्रयुक्तम्‌ ॥ ७४ प्रदह्यमानेन परेण तेन जगत्सपाताल दिवे परतप्तम्‌ । दुःखं महत्प्राप्य जलावमग्रं यस्मिन्महान्ोधवरो मयस्य ॥ ७५ तदवेश्ो वचः श्रत्वा इन्द्रो वज्धरस्तदा । शश्ञाप तदृ गरहं चापि मयस्यादितिनन्दनः॥ ५६ असेव्यमप्रतिष्ठं च भयेन च समावृतम्‌ । भविष्यति मयगृहं 'नेत्यमेव यथाऽनलः ॥ ५५७ . यस्य यस्य तु देशस्य भविष्यति पराभवः । द्रक्ष्यन्ति चिपुर खण्डं तत्रेदं नागा जनाः॥ तर तदेतदद्यापि गहं मयस्यामयवार्जितम्‌ ॥ ७८ ऋषय ऊघुः- भगवन्स मयो येन गहेण प्रपलायितः । तस्य नो गतिमाख्याहि मयस्य चमसोद्धव ॥५९ सूत उवाच- हर्यते हश्यते यच धरवसतत् मयास्पदम्‌ । देवद्धिर्‌ त॒ मयश्चातः स तदा सिन्नमानसः ॥ ततश्युतोऽन्यटोकेऽरिमख्लाणार्थं वे चकार सः ॥ ८० तन्नापि देवताः सन्ति आप्तोय॑माः सुरोत्तमाः 1 तताशक्तं ततो गन्तं तं वेकं पुरमुत्तमम्‌॥८१ शिवः सष्ठ गहं-प्रादान्मयांयथव गरहाथने। विरराम सहघ्राक्चः पूजयामास चेश्वरम्‌ ॥ पूज्यमान च भ्रूतेशं सवे तुष्टवुराश्वरम्‌ ॥ <८र सेपज्यमान निद्रः समीक्ष्य गणे गणेक्षाधिपातं तु मुख्यम्‌ । हर्षाद्रवल्गुर्जहसुश्च देवा जग्मुननदुस्तु पिषक्तहस्ताः ॥ ८३ पितामहं वन्य ततो महेशं प्रगृह्य चापं प्रविसुज्य भूतान्‌ । # रथाच सपत्य हरेषुदग्धं कषिप्तं पुरं तन्मकराटये च ॥ < य इमं रुद्रविजयं पठते विजयावहम्‌ । विजयं तस्य कृत्येषु ददाति वृषभध्वजः ॥ <५ फप्तिणां वाऽपि श्राद्धेषु य इमं भ्रावयिष्यति। अनन्तं तस्य पुण्यं स्यात्सर्वयज्ञफलपव्म्‌ ॥ दं स्वस्त्ययनं पुण्यमिदं पुंसवनं महत्‌ । इदं श्रुत्वा पठित्वा च यान्ति रुद्रुसलोकताम्‌ ॥ ८७ इति श्र मात्स्यं प्रहापराण त्पुरपद्यनि नपुर्दाहा नाम चत्वार्खदाधकरततमञप्यायः ॥१२० आदितः श्टोकानां समष्स्यद्काः ॥ ६६१४ ॥ भयेकचत्वारशदधिकञशततमोऽ्ध्यायः । कषय ऊचुः- कथ गच्छत्यमावास्यां मासि मासि दिवं नृपः एेलः पुरूरवाः सूत तपंयेत कथं पितृन्‌ ॥ १ -# एत दिच्छामहे श्रोतु प्रभावं तस्य धीमतः॥ 9 इ मयो महान्‌ 'देः। २. ङ, पू । एवं शप्त्वा ए तत्र मयेव । २६२ भीमहै पायनमुनपणीर्त- [ १४१ अध्यायः | सूत उगच- एतदव तु पप्रच्छ ममुः स मधुसूदनम्‌ । सूर्यपुचाय चोवाच यथा तन्ये निबोधत ॥ २ 4, मत्स्य उवाच- तस्य चाहं परवक्ष्यामि प्रमां विस्तरेण तु! एेटस्य दिवि सयोगं सोमेन सह धीमता ॥ ३ सोमाचेवाग्ृतप्राप्तिः पितणां तर्पणं तथा । सौम्या बर्हिषदः काव्या अगिष्वात्तास्तथैव च ॥ यदा चन्द्रश्च सूधश्च नक्षयाणां समागतो । अमावास्यां निवसत एक स्मिन्नथ मण्डटे ॥ ५ तदा स गच्छति द्रष्टं दिवाकरनिश्ाकरो । अमावाध्याममावास्यां मातामहपितामही ॥ £ अभिवादय तुतौ त्र कालापेक्षः स तिष्ठति । प्रचस्कन्द ततः सोममर्ययित्वा परिश्रमात्‌ ॥ ७ एलः पुरूरवा विद्वान्मासि भराद्ध्‌ चिकीर्षया । ततः स देवि सोमं वै द्युपतस्थे पितृनपि ॥ ८ दिवं कुदूमात्र च ताकुभीं तु निधाय सः सिनीवालीप्रमाणाल्पङ्कहृमाजवतोदये॥ ९ सुद्रमात्र पिदश जात्या कुटूमुपासते । तञ्ुपास्य ततः सोमं कलापेक्षी प्रतीक्षते ॥ १० स्वधाऽग्रतं तु समद्र वसंस्तेषं च तुये । दशभिः पञश्चभिश्रेव स्वधामतपरिच्पैः॥ -> करृष्णपक्षभुजां प्रीतिदरह्यते पर्माश्चुभिः ॥ ११ सद्योऽभिष्रता तेन सौम्येन मधुना च संः। निवपिष्वथ दत्तेषु पिच्येण विधिनातु वै ४ १२ स्वधाग्रुतेन सीभ्यन तर्पयामास वे पितृन्‌ । सौम्या बर्हिषदः काल्या अगिष्वात्तास्तथैव च.१३ कऋतुरभः स्प्रतो विभेकतुं संवत्सरं विदुः । जाक्षिरे कतवस्तस्माहतुभ्यो ह्यातेवाऽभवन्‌ ॥ १४ पितरतनीऽधमासा विसया कतुसूनवः । पितामहास्तु कतवो द्यमावास्याऽ्दसूनवः ॥ प्रपितामहाः स्मरता दवाः पञ्चाब्दा बह्यणः सताः ॥ १५ सोम्या बर्हिषदः काव्या अभिष्वात्ता इति चिधा । गृहस्था ये तु यज्वानो हविय॑ज्ञार्तवाश्च ये स्पत बहिपद्स्ते वे पुराणे निश्चय गताः ॥ १६ गृहमेधिनश्च यज्वानो द्यिष्वात्तातवाः स्पृताः । अष्टकापतयः काव्याः पश्चान्दांस्तु निबो- धत ॥ १७ तेषु संवत्सरो द्यभिः सूर्यस्तु परिवत्सरः । सोमस्तविद्वत्सरश्चैव वायुश्रैवानुवत्सरः # १८ रुद्रस्तु वत्सरस्तेषां पश्चाब्दा ये युगातमकाः। काटेनाषिष्ठितस्तेषु चन्द्रमाः घवते सुधाम्‌॥१९. «` एते स्मृता देवकरुत्याः सोमपाश्चोष्मपाश्च ये । तांस्तेन तर्पयामास यावदासीत्पुरूरवाः ॥ २० यस्मातरसूयते सोमो मासि मासि विोषतः। ततः स्वधाृतं तदवे पितृणां सोमपायिनाम्‌ ॥ एतत्तदमृतं सोममवाप मधु चव हि 1 २१ ततः पीतसधं सोमं सूयाऽसवेकरर्भिना । आप्यायते सुषुश्नेन सोमं त॒ सोमपायिनम्‌ ॥ २२ निःशेषा पे कटाः पूर्वा युगपट्यापयन्पुरा । सुषुश्राऽऽप्यायमानस्य भाग भागमहःकमात्‌ २३ छाः क्षीयन्ति कृष्णास्ताः शचङ्का द्याप्याययन्ति च । एवं सा सूर्यवीर्येण चन्द्रस्याऽऽप्यायि ता तनुः ॥२४ -~-~---------~------ ------------- # न विद्यतेऽयं शोकः कः ख. ध, पुस्तके । ~~ ० कवक १३. मुवाच मुदाञ्यो वै सोमो लक्ष्यं प्र ।२ड. च. सः । विभ्रपातरेषु दत्तेन परिः।३ ड, सोमः शुद्धं च +~ मधु चैव चः; त, + )) [ १४१ अध्वायः | मत्स्यपुराणम्‌ । २६१३ पौर्णमास्यां स दृश्येत शङ्खः संपूर्णमण्डलः! एवमाप्यायितः सोमः शङ्कपक्षेऽप्यहःक्रमात्‌ ॥ देवे पफीतसुधं सोमं परा पश्चाष्पिवेद्रविः ॥ २५ पीतं पश्चदक्षाहं तु रर्मिनैकेन भास्करः! आप्याययत्सुषुम्नेन भागं मागमहःकमात्‌॥ र सुषुश्नाऽऽप्यायमानस्य शङ्खा वर्धन्ति वे कलाः । तस्मादूधसन्ति वे कृष्णाः शङ्का ह्याप्यायय- न्तिक॥ २७ एवमाप्यायते सोमः क्षीयते च पुनः पुनः । सपृद्धिरेवं सोमस्य पक्षयोः शृङकृष्णयोः॥२८ इत्येष पितुमान्सोमः स्यरृतस्तद्रसुधातमकः । कान्तः पश्चदशैः सार्धं सुधामृतपरिखवैः॥२९ अतः परं प्रवक्ष्यामि पर्वणां संधयश्च याः) यथा ग्रथ्नन्ति पर्वाणि .आवत्तादिश्चवेणुवत्‌ ॥ तथाऽब्दमासाः पक्षाश्च कङ्काः कृष्णास्तु वे स्थताः । पौणमास्यास्तु यो भेदो ग्रन्थयः सधयस्तथा ॥ ३१ अथमासस्य पर्वाणि द्वितीयाप्रमृतीनि च \ अग्न्याधान क्रिया यस्मान्नीयन्ते पवंसंधिषु॥३२ तस्मात्त पर्वणो ह्यादौ प्रतिपद्यादिसंधिषु । सायद्वि अनुमत्याश्च द्रौ लवौ काल डच्यते ¶ लवौ द्विव राकायाः कालो ज्ञेयोऽपराहिकः ॥ २२ क्रति: कृष्णयक्षस्य काठेऽतीतेऽपराह्निके । साद्व प्रतिषेष स कालः पी्णमासिकः॥ व्यतीपाते स्थिते सूर्ये ठेखादूर्यं युगान्तरम्‌ । युगान्तरोपिते चेव चन्द्रे रेखोपरि स्थिते ॥ पुणीमासव्यतीपातौ यद्‌ परयेत्परस्परम्‌ । तौ तु वे प्रतिपद्यावत्तस्मिन्काले व्यवस्थितौ ॥३६ तत्का सूर्यमुदिश्य दक्षा संख्यातुमर्हसि । स देव सच्कियाकालः षष्ठः कालोऽभिधीयते र्णेनदुः पूर्णपक्षे तु राधि संधिषु पूणिमा । तस्मादाप्यायते नक्तं पौणमास्यां निशाकरः॥३८ यदाऽन्योन्यवतीं पाते परणिमां प्रेक्षते दिवा । चन्द्राित्योऽपराह्े तु परणं त्वात्पूणिमा स्पृताध यस्मात्तामनुमन्यन्ते पितरो दैवतैः सह तस्मादटमतिनांम प्ूणेतवात्पूणिमा स्मृता ॥ ४० अत्यर्थं राजते यस्माव्पौम॑मास्यां निशाकरः) रथनाचैव चन्द्रस्य राकेति कवयो विदुः \ अमा वसेताभरक्षि तु यदा चन्द्रदिवाकरौ । एका पश्चदङ्ञी रा्िरमावास्या ततः स्मरता ॥४२ उदिश्य ताममावास्यां यदा दृङ्ञं समागतौ । अन्योन्यं चन्द्रसूर्यौ तु दररनादश्षं उच्यते ॥ द्रौ द्रौ लवावमावास्या स कालः पवैसंधिषु। कवयक्षरः-कुट्रमाचश्च पर्वकालस्तु स स्मृतः हष्टचन्दरा त्वमावास्या मध्याह्प्रभृतीह वै । दिवा तदूर्ध्वं राञ्यां वु सूरये प्राते तु चन्द्रमाः॥ सूर्येण सहसोद्रच्छेत्ततः प्रातस्तनान्नु वे ॥ ४५ समागम्य टवौ द्रौ तु मध्याह्वान्निपतन्सविः। प्रतिषच्छुङ्कुपक्षस्य चन्द्रमाः सूयमण्डलात्‌ \ निरभुच्यमानयोर्मध्ये तयो्मण्डलयोस्तु वे । स तदाऽन्वाहुतेः काटो दशस्य च वपटूकियाः एतदुतुमुखं ज्ेयममावास्यां तु पावेणम्‌ ॥ ॥ ४७ दिवा पर्व त्वमावास्यां क्षीणेन्दौ धवले तु वै । तस्माषिवा त्वमावास्यां गृह्यते यो दिवाकरः॥ कुहेति कोकिलेनोक्तं यस्मात्कालात्समाप्यते । तत्कालसंज्ञिता यषा अमावास्या कुटूः स्मृता ॥ ४९ सिनीवालीप्रमाणं तु क्षीणशेषो निशाकरः! अमावास्या विशाव्यर्कं सिनीवाली तदा स्मृता ऋक ~ कन ~~, ---- ------- १ ख, यदन्यो । २ इ. "लस्तयोः स्मर" । २६४ भीमहू पायनमुनिप्रणीतं- [ १४१ भध्यायः ] | अनुमातिश्च राका च सिनीवाटी कुहूस्तथा । एतासां द्विलवः कालः कुहू मात्रा कुहूः स्मृता॥ इत्येर पर्वसंधीनां कालो वै द्विलवः स्मृतः। [क्पवणां वुल्यकालस्तु तुल्याहुतिवषद्‌कियाः॥ + चन्दरसूर्यव्यतीपाते समे वै पूरणिमे उभे । प्रतिपत्मतिपन्नस्तु पवंकालो द्विमात्रकः ॥ ५३ कालः इहसिनीवाल्योः शगुद्धो द्विकवः स्मृतः ] । अ्कनिर्मण्डठे सोमे पर्वकालः कलाः स्मरताः ॥ ५४ यस्मादापूथ॑ते सोमः पश्चद्श्यां तु परणिमा । दक्भिः पश्चमिश्चैव कटाभिर्दिवसक्रमात्‌ ॥ तस्मात्पञ्चव्दो सोमे कला वे नास्ति षोडङी । तस्मात्सोमस्य विप्राक्तः पञ्चदृद्यां मया क्षयः ॥ ५8 इत्येते पितरो वाः सोमपाः सोमव्धनाः। आत्वा कतवोऽाब्दा देवास्तान्भावयन्ति हि अतः परं प्रवक्ष्यामि पिनृञ्छाद्धमुजस्तु ये। तेषां गति च स्तत्वं प्राभि श्राद्धस्य चेव हि न मतानां गतिः शक्या ज्ञातुं वा पुनरागतिः। तयसा हि प्रसिद्धेन क्षि पुनर्मांसचक्षुषा ॥५९ अत्र देगान्धितृन्धरेते पितरो लौकिकाः स्मरताः । तेषां ते धम॑सामथ्यात्सछताः सायुज्यगा द्विजैः ॥ &० यदि वाऽऽध्रमधरमेण प्रज्ञानेषु व्यवस्थितान्‌ । अन्ये चा प्रसीदन्ति भद्धायुक्तेषु कर्मसु ॥६ १ बह्मचयेण तपसा यज्ञेन प्रजया भृमि, श्राद्धेन विया चेव चान्नदानेन सप्तधा ॥ ६२ कम॑स्वेतेषु ये सक्ता वर्तन््यादेहवातनात्‌ । देषेस्ते पितिः सार्धमूष्मपैः सोमपैस्तथा ॥ स्वगता रिषि मोदन्ते पित॒मन्त उपासते ॥ ६३ प्रजावतां परसिद्धेषाउक्ताश्राद्धकरतां चवै । तेषां निवापे दृत्तं हि तत्कु लीनस्तु बान्धवैः॥ ६४ मास्राद्धं हि खा नस्तेऽग्येते सोमलौकिकाः । एते मनुष्याः पितरौ मासभ्राद्धभ्जस्तु वै ॥ तेभ्योऽपरे तुये सन्ये सीमाः कर्मयोनिषु । भष्टाश्राऽऽभरमधर्मेषु स्वधास्वाहाविवभिताः ॥ भिन्ने देहे दुरापन्नाः परेतमूता यमक्षये । स्वकर्माण्यनुरोचन्तो यातनास्थानमागताः ॥ ६७ दौ घाश्चेवातिशयुष्काश्च इमश्रलाश्च पिवाससः। छुविपासाभिभूतास्ते विद्रवन्ति वितस्ततः सरित्सरस्तडागानि पुन्करिण्यश्च सवशः परा नान्याभिकाङ्क्षन्तः काल्यमाना इतस्ततः ॥ स्थानेषु पात्यमाना ये यतनास्येषुतेषु वै । शाल्मल्यांवरैतरण्यां च कुभ्भीपाकेद्धवाटुके ॥ 4 अ्षिप्रवने चेव पात्यमानाः स्वफ्मभिः । तजस्थानां तु तेषां वे दुःखितानामश्षायिनाम्‌ ॥ तेषां लोकान्तरस्थानां बान्धमैनामणोत्रतः। भूमावसव्यं द्भेषु दत्ताः पिण्डाख्रयस्तु वै ॥ प्राप्तास्तु तपंयन्त्येव परेतस्थानेष्यिशितान्‌ ॥ ७२ अप्राता यातनास्थानं परभ्रष्टाये च पश्चधा। पश्चाये स्थावरान्ते वै भूतानीके स्वकभीभिः। ॥७३ नानारूपा जातीनां तिर्यग्योनिषु मूर्तिषु । यदाहारा भवन्त्येते तास तास्विह योनिषु ॥ ७४ ` तस्सिस्तस्मिस्तदाहारे श्राद्धं दत्तं तु प्रीणयेत्‌ । काटे न्यायागतं पाते विधिना प्रातिपादितम्‌।। प्राप्ुवन्त्यन्नमाद्तं यत्र यज्ावतिष्ठते ॥ ७५ # धनुश्िहान्तमतप्रन्धो इ. पुस्तके नास्ति । १. समुद्रो! रच. ह. कलासमः । य| ३, सन्वेच प्रा" । =, समघ्वंचप्रा' न्ग, द, च, भनास्तु- ष्यन्ते सोः। [ १४२ भध्यायः मत्स्यपुराणम्‌ । २६५ यथा गोषु षरमष्टादु वत््ी धिन्दति मातरम्‌ तथा भ्रद्धेषु दृष्टान्तो मन्त्रः प्रापयते तु तम्‌॥५६ - एव दययविकठ श्राद्धं श्रद्धादत्तं मनववोत्‌। सनल्छुमारः प्रोवाच पर्यन्दिष्येन चक्षुषा ॥ ७७ गतागतज्ञः प्रेतानां प्रापि भाद्धस्य च हि । कृष्णपक्षस्त्वहस्तेषां शुङ्कः स्वप्नाय रार्वरी ॥ ७८ इत्येते पितरो देवा देवाश्च पितरश्च बै। अन्योन्यपितते ह्यते देवाश्च पितरो दिवि ॥ ५९ एते तु पितरो देवा मनुष्याः वितर श्च ये । पिता पितामहश्चैव तथेव प्रपितामहः ॥ ८० इत्येष विषयः प्रोक्तः पित्णां सोमपायिनाम्‌! एतपिपितुपहच्वं हि पुराणे निश्चयं गतम्‌ ॥ ८१ इत्येष सोमसूर्याभ्यामैटस्य च समागमः! अवाति श्रद्धया चैव पितृणां चैव तर्पणम्‌ ॥ «८२ पवणां चेव यः कालो यातनास्थानमेव च समासात्कीर्तितस्तुभ्यं सगं एष सनातनः ॥ ८४ धरुप्यं येन तत्सकं कथितं सवेकदेशिकम्‌। अशक्यं परिसंख्यातुं भ्द्धेयं भूतिमिच्छता ॥ ८४ स्वाथश्रुवस्य दैवस्य एष सर्गो मधेरितः । रिस्तरेणाऽऽनुपूव्यांच मूयः किं कथयामि वः ॥ <५ इति श्रीनातस्ये महापुराणे मय्वन्तरानी्वने ध्राद्ानु विनं नामैकचत्वासिथिदधिक्शततमोऽध्यायः ॥ १५१ ॥ आदतः श्टोकानां समष्ट्यङ्काः ॥ ६६९९ ॥ भय द्विचतषणरशदाधेकशततमोऽ्ध्यायः । फषय ऊचुः- चतुुंगाणि यानि स्युः पर्वे स्वायंभुवेऽन्तरे ! एषां निसर्गं संख्यां च भ्रोतुमिच्छाम विस्तरत! सूत उवाच- परथिवीदयुप्रसङ्गेन मया तु प्रागुदाहतम्‌ । एतचतुर्ुगं त्वेवं तदरक्ष्यामि निबोधत ॥ तत्पममाणं प्रसस्याय विस्तराचैव फएत््रशः ॥ र लौकिकेन प्रमाणेन निष्पाय्याब्दं तु मानुषम्‌ । तेनापीह प्रसंख्याय वक्ष्यामि तु चतुयुगम्‌ ॥ भनिमेषतुल्यकालामि मचराठबष्पेक्चराणे च ॥ ४ काष्ठा निमेषा दहा पश्च चैव धिकषञ् काष्ठां गणयेत्कलां तु । विशत्कलाश्चैव मवेन्मृहर्तस्तैधिक्शता राज्यहनी समेते ॥ ५ अहोरात्रे विभजते सूर्यो मानुषलौकिके । रा्िः स्वप्राय भूतानां चेष्टाये कर्मणामहः ॥ ५ पिञ्ये राञ्यहनी मासः प्रविभागस्तयोः पुनः । कृष्णपक्षस्त्वहस्तेषां शुक्रः स्वप्नाय शर्वरी ॥६ विशये मानुषा मासाः पिञ्यो मासः स उच्यते शतानि चीणि मासानां षष्ट्या चाभ्यधि- कानितु पिच्य संवत्सरो ह्येष भाषेण विभाष्यते ॥ ७ माुषेणेव मानेन धषाणां पच्छतं भवेत्‌ । पितणां तानि वषर्णिं संख्यातानि तु जीणिवे दृश च द्रयधिका मासा पित्रसंस्येहं क्भीपिता ॥ < ठौ किकेन प्रमाणेन अब्दो यो मानुषः स्मृतः) एतषिव्यमहाराज मिव्येषा वैदिकी श्रुतिः ॥ ९ --* == "न "~~~ ~ ~ ~ ~~~ ~~----~--- # एतद्ध न विद्यते कं खं. पुरस्तंकथौः । -~ _. _-.--.~------ -- -----* १२. क, द श्रद्धात्र मनर्त्‌ । क ख. पैत्रो ।३क. ख, पत्रः । ३४ २६& भरीमहेपायनयुमिप्रणीत- | १४२ अध्यायः |] दिव्ये राञयहनी वैष प्रविभागस्तयोः पुनः, अहस्तु यदुदक्चेव राविर्या दष्िणायनम्‌ ॥ एते राञयहनी दिष्ये प्रसंख्याते तयोः पुनः ॥ १० चिश्षद्यानि तु वर्षाणि दिव्यो मासस्तु स स्धरतः। मानुषाणां शतं एच दिव्या मासाखयस्तु वै तथेष सह संख्यातो दिव्य एष विधिः स्मृतः ॥ च्रीणि वर्षशतान्येवं षि्रपास्तथव च । दिठयः संवत्सरो ह्येष मायुषेण प्रकीर्तितः ॥ १२ वरीणि वर्षसहस्राणि मानुषेण प्रमाणतः । विशदन्यानि वर्षाणि स्प्रतः सप्तश्ववससरः ॥ १३ नव यानि सहस्राणि वर्षाणां मानुषाणि च । वषाणि नवतिश्चैव धरुवसंवत्छरः स्मृतः ॥ १४ षटर्धिरानु सहस्राणि वर्षाणां मानुषाणि च । षश्श्चिव सत्राणि संख्यातानि तु संख्यया ॥ दिव्यं वर्षसहस्रं तु प्राहुः संख्याविदो जनाः ॥ १५ इ्येतहपिभिर्गीतिं दिभ्यया संख्यया द्विजाः । दिव्येनैव प्रमाणेन युगसंख्या भ्रकत्पिता ॥ १६ चत्वारि भारते वषे युगानि कषयोऽन्रुवन्‌ । कृतं चेता द्वापरं च कठिश्चेवं चतु्युगप्‌ ॥ १७ पूर्वं कृतयुगं नाम ततखेता ऽभिधीयते । द्वापरं च कलिश्चैव युगानि परिकल्पयेत्‌ ॥ १८ `~ चत्वायाह्ुः सहघ्ाणि वर्षाणां तत्कृतं युगम । तस्य तावब्डछ ती संध्या संध्यांशश्च तथाविधः॥ इतरेषु ससंध्येषु ससंध्यांशे द च विषु! एकपाद निवर्तन्ते सटघ्राणि शतामि च ॥ २० रेता ीणि सहस्राणि युगसंख्याषिदो भिः तस्यापि चिश्ती संध्या संध्यांशः संध्यया समः दे सहे द्वापरं तु संध्यांशौ त॒ चतुःशतम्‌) सष्टसमेकं वर्षाणां काटिरेव प्रकीर्तितः ॥ दे शते च तथान्ये च संध्यासंध्यांहायोः स्थते ॥ २२२ एषा द्रादशसाहसी युगसंख्या तु संज्ञिता । कृतं तेता द्वापरं च कथिश्येति चतुष्टयम्‌ ॥ २३ तत संवत्सराः सृष्टा मानुषास्तानिबोधत* । नियुतानि दक्ष दवे च पश्च चैवात्र संख्यया ॥ अष्टारविंरात्सहस्राणे कृतं युगमथोच्यते ॥ २४ प्रयुतं तु तथा प्रणं दवे चान्ये नियुते पुनः । षण्णवतिसहस्राणि सख्यातामि च संस्यया ॥ त्रेतायुगस्य संस्येषा मानुषेण तु संज्ञिता ॥ २२५ अष्टौ शतसहस्राणि वर्षाणां मानुषाणि तु! चतुःषशिसिहस्राणि वर्षाणां द्वापर युगम्‌ ॥२/६ चत्वारे नियुतानि स्युव॑षाणि तु कलियुगम्‌ । दाधिशच तथाऽन्यानि सहस्राणि त॒ संख्यया <. एतत्कलियुगं भोक्त मानुषेण प्रमाणतः ॥ २५७ एषा चतुयुंगावस्था मानुषेण प्रकीतिता। चतुर्युगस्य संख्याता संध्या स््याराक्ेः सह ॥ एषा चतुयुंगाख्या तु साधिका त्वेकसपततिः। कृततरेतापियुक्ता सा मनोरन्तरमुच्यते ॥ २१९ मन्वन्तरस्य संख्या तु माटुषेण निबोधत । एकरधिकञत्तथा कोस्य सख्याताः संख्यया दिजः ॥ तथा शतसहस्राणि दश चान्यानि भागशः सहस्राणि तु द्वार्धिज्ञच्छतान्यष्टाधिकानि य अश्नीतिश्चैव वपांणि मासाश्चैषाधिकास्तु षट्‌ । मन्वन्तरस्य संस्यैषा मानुषेण प्रकीर्तिता ॥ दिव्येन च प्रमाणेन प्रवक्ष्याम्यन्तरं मनोः सहश्राणां तान्याहुः स च वे परि्ख्यया ॥२१३ # अयं अन्थोऽधि को ग. पुस्तकरे-- चत्वारिंशत्तथा त्रौणि कृतं युणमथोच्यते ! विशतिश्च सहसि कालो दष चतुयुगः । प्रथक्तेनेह वक्ष्यामि युमानि तु निवोधत इति । ----------------.~- ~ . 7" ~^ ~~ ~ -----~ -----------~-----~----------~ ------~.-.-- ~~ ~~~ ~+ यरे १ ग. वप्रः! २ ग. लक्षाणिचद। रग. इ, न्याह प०। - [ १४२ अध्यायः | मत्स्यपुराणम्‌ । २९५ चत्वारशत्सहस्राणे मनोरन्तरमुच्यते । मन्वन्तरस्य कालस्तु युगैः सह प्रकीर्तितः ॥ ३४ एषा चतुर्युगाख्या ठु साधिका द्येकसप्ततिः। क्रमेण परिवृत्ता सा मनोरन्तरमुच्यते ॥ ३५ एतच्चतुर्दशगुणं कल्पमाहुस्तु तद्विद्‌; । ततस्तु प्रकयः कृत्घः स तु संप्रठयो महान्‌ ॥ ३६ कल्पप्रमाणो द्विगुणो यथा भवति संख्यया । चतुयंगाख्या व्याख्याता कृतं ेतायुगं च वै ॥ नेतासि प्रवक्ष्यामि द्वापरं कलिमेव च । युगपस्समवेतौ दरौ द्विधा वक्त न शक्यते ॥ ३८ कमागतं मयाऽप्येतज्नभ्यं नोक्तं युगद्रयम्‌। कपिवंशप्रसङ्खेन व्याकुलत्वात्तथौ क्रमात ॥३९ नोक्तं ेतायुगे शेषं तद्वक्ष्यामि निबोधत । अथ ओेतायुगस्याऽभ्दौ मनुः सप्तर्षयश्च ये ॥ भरी तस्मात बुवन्धर्म बह्मणा तु प्रचोदिताः ॥ ४० दाराथिहोतसंबन्धमरग्यज्ुःसामसंहिताः। इत्याईिबहुलं रीतं धर्म सप्तष॑योऽब्मुवन्‌ ॥ ४१ परम्परागतं धर्म स्मार्तं ताचारलक्षणम्‌। वर्णाधरमाचारयुतं मनुः स्वायंभवोऽबवीत्‌ ॥ ४२ सत्येन बह्मचर्थेण श्रुतेन तपसा तथा । तेषां खतप्ततपसाम्पिणानुक्रमेण ह ॥ ४३ सप्तर्षीणां मनोश्चैव आदौ अेतायुगे ततः! अशुद्धिपूर्वकं तेन सक्व्पर्वकमेव च ॥ ४४ अभिवृत्तास्तु मे मन्वा दृनैस्तारकादिभिः। आदिकल्पे तु देवानां प्रादुमूतास्तु ते स्वयम्‌ ॥ प्माणेष्वथ सिद्धानामन्येषां च प्रवर्तते । मन््रयोगो व्यतीतेषु कटैयेष्वथ सहखहः ॥ ते मन्वा वै पुनस्तेषां प्रतिमायामुपस्थिताः ॥ ४६ कचो यजूंषि सामानि मन्त्ाश्चाऽऽथर्वणास्तु ये । सर्ापिभिश्च ये प्रोक्ताः स्मार्तं तु मनुरबवीत्‌ त्रेतादौ संहता वेदाः केवलं धर्मसेतवः । संरोधादायुषश्चैव व्यस्यन्ते द्वापरे चते ॥ ऋषयरतपसा वेदानहोराचमधीयते ॥ ४८ अनारिनिधना दिव्याः पूर्व प्रोक्ताः स्वयंभुवा । स्वधर्मसंवृताः साङ्गा यथाधर्मं युगे युभे॥ विक्रियन्ते स्वधर्म तु वेद्वादादयथायुगम्‌ ॥ ४९ आरम्भयज्ञः क्षमस्य ह वियज्ना विशः स्मरताः! परिचारयज्ञाः श्युदाश्च जपयज्ञाश्च बाह्यणाः॥ ततः समुदिता व्णाखेतायां धर्मश्ञालिनः। कियावन्तः प्रजावन्तः समृद्धाः सुखिनश्च े॥५१ बाह्यणेश्च विधीयन्ते क्षाञ्चेयाः क्ष्ियर्धिशशः। वेर्याञ्चछूराऽनुवतंन्ते परस्परमनुगरहात्‌ ॥ ५२ छभाः प्रकृतयस्तेषां घमां व्णाभ्रमाभ्रयाः । संकल्पितेन मनसा वाखा वा हस्तकर्मणा ॥ त्रेतायुगे ह्यपिकले कर्मारम्भः प्रसिध्यति ॥ ५३ आयू रूपं बठं मेधा आरःग्यं धमंश्ीलता 1 सवंसाधारणं दयेतदासीञ्चेतायुगे तुवै ॥ ५४ वर्णाभ्रमव्यवस्थानमेषां बह्मा त धाऽकरोत्‌ । संहिताश्च तथा मन्ना आरोग्यं धर्म॑शीता ५५ संहिताश्च तथा मन्ना कपिभिर्ब॑ह्मणः सुतैः । यज्ञः प्रव्ितश्चैव तद्‌ ह्येव तु देवतैः ॥ ५६ याभेः शङैज॑येश्रैव सवंसाधनसं भृतैः । विभ्वसृद्रभिस्तथा सार्धं देषेन्द्ेण महौजसा ॥ स्वायंभुवेऽन्तरे देवस्ते यज्ञाः प्राक्पवर्िताः ॥ ५५७ सत्यं जपस्तपो दानं पूवधर्मो य उच्यते । यदा धर्मस्य हसते राखाऽधमंस्य वर्धंते ॥ «५८ जायन्ते च तदा श्रा आयुष्मन्तो महाबलाः । न्यस्तदण्डा महायोगा यज्वानो बह्मवादिनः १ ग. श्थाऽऽत्मनः ) नो? । २ ग. तेषामसकृत्पूवे एव? । ३ ग. स्ल्पेष्विव यतस्ततः । ते । घ. ड. ^ल्पेष्विह ©> तेय स । * ग. °वेप्तेयज्ञः प्राक्प्रवतितः । स । ५ग. घ, छ, शिखा । २६८ भीमहेपायनयुनिप्रणीतं- [ १४६ भध्यायः ] पश्मपन्रायताक्षाश्च प्रुवक्ाः सुसंहताः । सिहोरस्का महासत्वा म्मातङ्कगामिनः ॥ ६० महाधनुधराश्चैव त्रेतायां चक्रवर्तिनः । सर्वलश्चषणपुर्णास्ते न्ययोधपरिमण्डलाः ॥ ६१ न्यग्नोधो तु स्मृतौ बाह व्यामो न्ययोध उच्यते। व्वामेन मूच्छूयो यस्य अत ऊर्ध्वं तु देहिनः ॥ समुच्छ्रयः परीणाहो न्यग्रोधपरिमण्डलः ॥ ६२ यरक्र रथो मणिभां्यां निधिरश्वो गजस्तथा । प्रोक्तानि सप्त रलानि पूर्वं स्वायंभुषे ऽन्तरे ॥६३ विष्णोरंदोन जायन्ते परथिव्यां चक्रवर्तिनः। मन्वन्तरेषु सर्वषु द्यतीतानागतेषुवै ॥ ६४ भूतमभ्यानि यानीह वतंमानानि याने च । तेतायुगामि तेष्व जायन्ते चक्रव पिन: ॥ ६५ भद्राणीमानि तेषां च भिभाव्यन्ते महीक्षिताम्‌ । अत्यम्दुतानि चत्वारि बलं धं सुखं धनम्‌॥ अन्योन्यस्या विरोधेन प्राप्यन्ते नृपतेः समम्‌ । अर्थो धर्मश्च कामश्च यशो विजय एव च ॥ ६७ देश्वर्थेणाणिमाथेन परभुशक्तिबलान्विताः । श्रुतेन तपसा चैव कषपीस्तेऽभिभवन्ति हि ॥ ६८ बठेनाभिभवन्तयेते तेन दानवमानवान्‌ ! लक्षणश्चैव जायन्ते दारीरस्थेरमानुषैः ४ ६९ केशाः स्थिता ललाटेन जिह्वा च परिमार्जनी 1 इयामपरमाश्वतरद्राः सवंशाश्चोष्वरेतसः॥७० आजायुबाहवश्येव तालहस्तो वरृषाक्रती । परिणाहपरमाणा्यां सिहस्कन्धाश्च मेधिनः ॥ ७ १ पादयोश्वक्रमत्स्यौ तु शङ्खपश्चे च हस्तयोः । पथ्चाी तिसहस्राणि जीवन्ति ह्यजरामयाः॥ ७२ असङ्ग गतयस्तेषां चतच्रश्चक्रध्तिनाम्‌। अन्तरिक्षे समुद्रेषु पाताले पर्वतेषु च ॥ ७३ इज्या दानं तपः सत्यं ेताधर्मास्तु वै स्ताः तदा प्रवर्तते धर्मो वर्णाभ्रमविमागङडाः ॥ मयांदास्थापनार्थं च दण्डनीतिः प्रवतते ॥ ७४ हृष्टपुष्टा जनाः सवे अरोगाः पूर्णमानसाः । एको वेदश्वतुष्पादस्चेतायां तु विधिः स्पृतः ीणि वर्षसहस्राणि जीवन्ते तत ताः प्रजाः ॥ ७५ पुत्रपोत्रसमाकीणां भ्रियन्ते च कमेण ताः । एष वेतायुगे मावखेतासंख्यां मिबोधत ॥ ७६ बेतायुगस्व भावेन संभध्यापादेन वर्तेते । संध्यापादः स्वभावाच योऽशः पादेन तिष्ठति ॥५५७ इति श्रीमार्स्ये मदाऽराणे मन्वन्तरानुकल्यो नाम द्विवत्वारिकदधिकशततमो ऽध्यायः ॥ १४२ ॥ आदितः श्टोकानां समटयज्ाः ॥ ६७७६ ॥ [ ऋ भथ भ्रेचत्वाररिश्दधिकशततमो ऽध्यायः । नकर 1 1 कषय ऊचः- कथं तेतायुगमुखे यन्ञस्याऽऽ परत्मवर्तनम्‌ । पूवे स्वायंभुवे सभ यथावतस्नवीहि नः ॥ | अन्त्ितायां संध्यायां सार्धं कृतयुगेन हि । काटास्यायां प्वरत्तायां प्रापे ेतायुगे तदा ॥ २ ओषधीषु च जातासु परवृत्ते वृष्टिसर्जने । प्रतिष्ठितायां वार्तायां ग्रामेषु च पुरेषु च ॥ ३ वण।श्रमप्रतिषठानं कृत्वा मन्वश्च तैः पुनः। संहितास्तु सुरंहत्य कथं यज्ञः प्रवर्तितः ॥ एतच्छूत्वाऽबवीत्सूतः श्रूयतां तत्रचोदितम्‌ ॥ % सूत उबाच- मन््नान्वे योजयित्वा तु इहामुत्र च कर्मसु । तथा विश्वमुगिन्द्रस्तु यज्ञं भावसयत्पुः ॥ ५ - -- ----- "~~~ वि 1 [ १४६९ अध्यायः] मल्स्यपुराणम्‌ २६९ . दैवतैः सह संहत्य सर्वसाधनसंवरतः । तस्याश्वमेधे वितते समाजग्ुरमहर्षयः ॥ ६ यज्ञकर्मण्यवर्तन्त कर्मण्यये तथर्खिजः । हृयमाने देवहोते अग्नौ बहुविधं हविः ॥ ७ संप्रतीतेषु देवेषु सामगेषु च सुस्वरम्‌ । परिक्रान्तेषु लघुषु अध्वयुंपुरुषेषु च ॥ ~ आलम्पेषु च मध्ये तु तथा पश्चगणेषु वे । आहूतेषु च देवेषु यज्ञभ्रुश्षु ततस्तदा ॥_ ‰ य इच्वियात्मका देवा यज्ञमागभुजस्तु ते । तान्यजन्ति तदा देवाः कल्पादिषु भवन्ति ये अध्वथुतरेपकाञे तु ब्युतििता क्षयस्तथा । महर्षयश्च तान्डद्वा दीनान्पञ्ुगर्णास्तदा ॥ विश्वभुज ते त्वपरच्छन्कथं यज्ञविधिस्तव ॥ ११ अधर्मो बलवानेष शिश्वा धरभप्सया तव । नवः पञ्युविधिस्तविष्टस्तव यज्ञे सुरोत्तम ॥ १२ अधर्मो धर्मघाताय प्रारब्धः पञ्ुभिस्त्वया। नायं धर्मो ह्यधर्मोऽयं न हिसा धर्मं उच्यते ॥ आगमेन भवान्धर्म प्रकरोतु यदीच्छति ॥ १३ विधिहष्ेन यज्ञेन धर्मेगाव्यसनेन तु । यज्ञवीजेः सुरश्रेष्ठ विव्ेपरिमोपितेः ॥ १४ एष यज्ञो महानिन्द्रः स्वयं विहितः पुरा । एवं विश्वभुगिन्द्रस्तु कपिभिस्तच्वदृरिभिः॥ उक्तो न प्रतिजग्राह मानमोहसमध्वितः ॥ १५ तेषां विवादः सुमहाञ्ननने इन्द्रमहष्िणाम्‌। जङ्गमैः स्थावरैः केन यष्टव्यमिति चोच्यते ॥ ते तु खिन्ना विवादेन शक्त्या युक्ता महर्षयः । संधाय सममिन्द्रेण पपच्छुः खचरं वसुम्‌ ॥ कपय ऊचुः- महाप्राज्ञ त्वया वष्टः कथं यज्ञषिधिर्भप । ओत्तानपादे प्रबूहि संशयं नस्तुद्‌ प्रभो ॥ १८ सूत उवाच- भुत्वा वाक्यं वसुस्तेषाम विचायं बलाबलम्‌ । वेदशाख्मनुस्मृत्य यज्ञतच्छमुवाक हं ॥ १९ यथोप्नतेर्यटव्यभिति होवाच पाथिवः । यष्टव्यं पञ्चुभिर्भध्येरथ मूलफलेरपि ॥ २० हिसा स्वभावो यज्ञस्य इति मे दर्शनागमः। तथेते भ(विता मन्त्रा हिंसालिङ्गा महषिभिः दीर्वेण तपसा युक्तेस्तारकादिनिदाीभिः। तत्ममाणं मया चोक्तं तस्माच्छमितुमहंथ ॥ यदि प्रमाणं स्वान्येव मन्रवाक्यामि वो द्विजाः । तथा प्रवततां यज्ञो ह्यन्यथा माऽनरतं वचः एवं कृतोत्तरास्ते तु भुज्याऽऽत्मानं ततो धिया । अवश्य॑भाविनं दृषा तमधो द्यहापंस्तदा ॥ इत्युक्तमात्ो नुपतिः प्रविवेश रसातलम्‌ । ऊर्ध्वचारी सपो भूत्वा रसातटचरोऽभवत ॥ २५ वसुधातलचारी तु तेन वाक्येन सोऽमवत्‌ । धमाणां सरायच्छेता राजा वसुरधोगतः ॥ २६ तस्मान्न वाच्यो दयेकेन बहुज्ञेनापि संशयः । बहुंधारस्य धर्मस्य सृक्ष्मा दुरुगा गतिः ॥ २७ तस्मान्न निश्वयाद्रक्कं घर्मः शक्यो हि केनचित । देवाच्रषीयुपादाय स्वायंभुव सरत मनुम्‌ ॥ तस्मान्न हिसा यज्ञे स्याययटुक्तश्षिभिः पुरा । कपिकोरिसहस्राणि स्वेसतपोभिर्द्विं गताः ॥ तस्मान्न हिसायन्ञं च प्ररीसन्ति महषयः! उछ मूलं फलं शाकमुदपात्रं तपोधनाः ॥ ३० एतदत्वा विभवतः स्वर्गलोके प्रतिष्ठिताः । अद्रोहश्चाप्यलोमश्च दमो भूतदया शमः ॥ ३१ बह्वर्थः तप॑ः शौचमनुकरोशं क्षमा धृतिः। सनातनस्य धर्मस्य प्रूलमेव दुरासदम्‌ ॥ ३२ द्रव्यमन्वात्मको यज्ञस्तपश्च समतात्मकम्‌ 1 यज्ञश्च देवानाप्नोति वैराजं तपसा पुनः ॥ ३६ १ ग्‌. युक्तात्मा" २ ग. इ. पुदरार° । 3 क, ख. उन्छो । ४ ग. घ, इ. पः क्षयम । २७५ भीमहपयनयुनिपणीतं- [ १४४ अध्यायः | बह्मणः कर्मसन्यासाद्रैराग्यात्यकतेर्टयम्‌ । ज्ञानात्यापो ति क्ेवल्यं पञ्चैता गतय: स्मृताः ॥ ३४ एवं विवादः सुमहान्यज्ञस्याऽऽखीस्वर्तने ¦ छषीणां देवतानां च पूर्वे स्वायंभुवेऽन्तरे ॥ ३५ ततस्ते कषयो हषा हृतं धर्म बलेन तु । वसोर्वाक्यमनाषत्य जग्मुस्ते वै यथागतम्‌ ॥ ३६ गतेषु कपिसंघेषु देवा यज्ञमवाधुयुः । भयन्ते हि तपःसिद्धा बह्मक्षच्रादयो तपाः ॥ ३२५७ भ्रियवतोत्तानपादी धुवो मेधातिधिवंसुः । धामा विरजाशेव रा ङ्पाद्राजसस्तथा ॥३८ प्राचीनबर्हिः पर्जन्यो हविर्धानादयो नपाः । एते चान्ये च बहवस्ते तपोभिर्दिवं गताः ॥ राजषयो महात्मानो येषां कीरिः प्रतिष्ठिता । तस्म द्विक्िष्यते यज्ञात्तपः सर्वस्तु कारणैः बरह्मणा तपसा सृष्ट जगद्विश्वमिदं पुरा । तस्मान्नाऽऽप्रोति तद्यज्ञात्तपोमूलमिदं स्मृतम्‌ \ ४ १ यज्ञप्रवतनं दयवमासीत्स्वायंभुवेऽन्तरे । तदाधभ्नति यज्ञोऽयं भगैः साध॑ प्रवर्मितः ॥ ४२ इति श्रीमात्स्ये महापुरागे मन्वन्तरानुकल्ये देव्पिसवादो नाम विचत्वारिशदधिकरततमोऽध्यायः ॥ १४ ३ ॥ आदितः श्लोकानां समप्स्यङाः ॥ ६८१८ ॥ भथ चतुश्वसरारिरदमिकश्चततमोऽध्यायः । [णम सूत उवाच-- । अत ऊध्वं प्रवक्ष्यामि द्वापरस्य विधि पुनः । तव त्रेतायुगे क्षीणे द्वापरं प्रतिपद्यते ॥ ? द्वापरादौ प्रजानां तु सिद्धिखेतायुगे तु या। परिवृत्ते युगे तस्मिस्ततः सा वै प्रणश्यति ॥ ततः प्रवतिते तासां प्रजानां द्वापरे पुनः। लोभो धृतिवंणिग्युद्धं त्वानामविनिश्चवयः+। ३ परध्वंसश्चैव वणानां कर्मणां तु विपययः। यात्रा वधः परो वृण्डो मानो दर्पौऽक्षमा पटम्‌॥ तथा रजस्तमो सूयः भवतत द्वापरे एुनः। आये कृते नाधमोऽसि स नतायां पवितः ॥ ५ द्वापरे ष्याकुलो भूत्वा प्रणश्यति कलौ पुनः। वर्णानां द्वापरे धर्मा; संकीयन्ते तथाऽऽभ्रमाः॥ दवेधमुत्पद्यते चेव युगे तस्मिञ्शुतिस्मरतौ। द्विधा ध्रुतिः स्म॒तिश्चैव निश्चयो नाधिगम्यते॥७ अनिश्वयावगमनाद्धम॑तत्वं न वियते र्मतचवे ह्यविनात मतिभेदर्तु जायते ॥ ८ परस्परं विभिन्नास्ते दृष्टीनां विभ्रमेण तु। अतो हरिविभिक्नेसैः करतमत्याञ्ुलं विदम्‌॥२ एको वेदश्चतुष्पादः संहत्य तु पुनः पुनः संक्षेपादायुषश्चैव व्यस्यते द्वापरेष्विह ॥ १० वेदश्वेकश्चतुधां तु व्यस्यते द्वापरादिषु । कषियुत्ेः पुनर्वेदा मियन्ते हरिषिभरमैः ॥ ११ ने तु बाह्यणविन्यासैः स्वरकमविपर्ययैः। संहता कग्यजुःसाग्नां संहितास्तैमंह षिभिः ॥ १२ सामान्यद्रैक्रताचैव दुशिभिन्नैः कवित्काचिते, बाह्यणं कल्पसूत्राणि भाष्यविद्यास्तथैव च अन्ये तु परस्थितास्तान्वै केचित्तान्पत्यवस्थिनाः। वरापरषु परवर्तन्ते भिन्नार्थैस्तैः स्वद्शनेः॥ एकमाध्वय॑वं पूरवमासीदैधं तु तच्पुनः, सामान्यषिपरीतार्थेः कृतं राख्राञ्घुलं विदम्‌॥ १५ आध्वर्यवं च प्रस्थानैर्बहुधा व्याकुलीकरतम्‌। तथेवाथर्वणां साघ्रां विकत्पैः स्वस्य संक्षयैः॥ व्यालो द्वापरेष्वर्थः क्रियते भिन्नदरशनैः। द्वापर संनिवृत्ते ते वेदा नश्यन्ति वै कलो॥१७ तेषां विपययोत्पन्ना भवन्ति द्वापरे पुनः । अहष्टिमरर्णं चेव तथैव व्याध्युपद्रवाः ॥ १८ १ ग. दिनैः । २ ग.-परव्तते। ३ग. “गऽतीते द्ा° । ५ [ १४४ अध्यायः | भत्स्यपुराणम्‌ । २७१ $ 3 घाडनःकर्मभिटुःखैर्मिर्देदो जायते ततः । निर्वदाज्नायते तेषां दुःखमोक्षविचारणा ॥ १९ विचारणायां वैराग्यं वैराग्याहोषदर्ञनम्‌ । दोषाणां दशनाचैव नानोत्पत्तिस्तु जायते२० तेषां मेधाविनां पूर्वं मर्त्ये स्वायंभुवेऽन्तरे । उत्पस्यन्तीह शाश्लाणां द्वापरे परिपन्थः: ॥ आयुर्वेदविकल्पाश्च अङ्गानां ज्योतिषस्य च। अर्थशाखविकल्पांश्च हेतुशाख्र विकल्पनम्‌ प्रकिया कल्पसूत्राणां माप्यवियाविकल्पनम्‌।स्प्र तिशाखप्रभेद्‌ा र प्रस्थानानि प्रथक्‌ प्रथक्र हापरेष्वभिवर्तन्ते मतिभेदास्तथा नृणाम्‌ मनसा कर्मणा वावा कृच्छ्राद्वार्ता प्रसिध्यति ॥ दवापरे सर्वभूतानां कालः क्ैशपरः स्यतः ठोभोऽधृतिर्वणिभ्युद्धं तच्वानाम विनिश्चयः॥ २५ वेदज्ाखपरणयन धर्माणां मकरस्तथा } वणाश्रमपरिष्वंसः कामद्वेषौ तथेव च ॥ २६ पर्णे वर्षसहे द्वे परमायुस्तदा नृणाम्‌ निःशेषे द्वापरे तस्मिस्तस्य सभ्या तु पादतः ॥ २७ गुणहीनास्तु तिष्ठन्ति घर्मस्य द्वापरस्य तु । तथैव सध्या पदेन अंशस्तंस्यां प्रतिष्ठितः ॥ २८ द्वापरस्य तु पेयपि पुष्यस्य च निबोधत । द्रापरस्यांडकेषे तु प्रिपत्तिः कटेरथ ॥ २९ हिसा स्तयाच्रते मायौ दम्भश्चैव तपस्विनाम्‌ । एते स्वभावाः पुष्यस्य साधयन्ति चं ताः प्रजाः ॥ ३० एष धर्मः स्मतः करतो धर्मश्च परिहीयते । मनसा कर्मणा वाचा वार्ताः सिध्यन्तिवानवा लिः प्रमारको रोगः सततं चापि श्चुद्धयम्‌ । अनावृष्टिभयं चेषं देशानां च बिपर्ययः ॥ न प्रमाणे स्थितिद्येस्ति पुष्ये घेरि युगे कठ! । गभ॑स्थो भ्रियते कधिद्यौवनस्थस्तथा परः ॥ स्थाविर्ये मध्यकौमारे भ्रियन्ते च कशो प्रजाः! अल्पतेजाषलाः पापा महाकोपा ह्यधार्मिकाः न्ुतवतलुब्धाश्च पुष्ये चैव प्रजाः स्थिताः । दुरिध्दुंरधीतैश्च दुराचारेदुरागमेः ॥ २५ विप्राणां कर्मदोपैस्तैः प्रजानां जायते भयम्‌ हिसा मानस्तथेष्यां च क्रोधोऽसूयाऽक्षमाऽधृति पुष्ये भवन्ति जन्तरनां लोमो मोहश्च सवशः । संक्षोभो जायतेऽत्यर्थं कटिमासाद् वै युगम्‌ ॥ नाधीयते तथा वेश्चन्न यजन्ते द्विजातयः। उत्सीदन्ति तथा चेव वेदयैः सार्धं तुक्षञ्चियाः॥ दाद्वाणां मन््रयोनिस्तु संबन्धो बाह्मणेः सह 1 भवतीह कलौ तस्मिज्छयनासनमोजनेः ॥३९ . राजानः शद्रभूयिाः पाषण्डानां प्रवृत्तयः। काषाथिणश्ये निष्कच्छास्तथा कापालिनश्च ह ये चान्ये देववतिनस्तथा ये धर्मदरषकाः। दिन्यवृत्ताश्च ये के चिद्वृत्यर्थश्रतिलिङ्किनः॥ ४१ एर्वविधाश्च ये के विद्धवन्तीह कलौ युगे । अधीयते तदा वेदाञ्छूद्रा धमाथको वेदाः ॥ ४२ यजन्ते ह्यश्वमेधैस्त राजानः गूदयोनयः । खीवाङगोवधं कृत्वा हत्वा चेव परस्परम्‌ ॥ ४२ छपहत्य तथाऽन्योन्यं साधयन्ति तदा प्रजाः । दुःखप्रचुरतात्षायुर्देशोत्साद्‌ः सरोगता ॥४४ अधर्माभिनिवेश्ित्वं तमोवत्तं कटौ स्मतम्‌ | भ्रूणटत्या प्रजानां च तथा दयेव प्रवतते ॥ ४५ १ प्ल्पार्धहे'।२ग. घ. ङ. "परः स।३ग. घ. कायङ्कश पुरस्कृतः) ड. कायञ्कशपारष्ृतः। गड. लोभे बातर्व । ५ ग. मो भति०। ९ क.ख वर्णनां!७ग म्मस्थाद्वाः 1८ ग. ङ. स्तस्याःप्रः । ९ क.ख. पर्षा तिष्य९।१०ग घ या वधश । ११ ग. "्मावास्तिव्य०। १२ग.घ.चतेप्रः। १३. कलटिप्रदानको । १यग. व वेदादीनां वि? । १५ ग. प्तेजा महाकोपा अनाचारा अधाः। १६ ड. नृता खल छन्धाः। १७ ग. सवैतः } १८ क.ष्दान य०( १९ ग. शशव नम्मस्थास्त | २० ह, निग्रन्थास्तः 1 २१ ड. दिवात्र । २२ क. यजन्त । रेक ख. उपहूय । २ इ, वेशत्वात्तमो २५२ भरीमहैपायनयुनिप्रणीतं- [ १४४ अध्यायः] तस्मादायुब॑लं रूपं प्रहीयन्ते कलौ युगे । दुःखेनाभिष्ठुतानां च परमायुः शतं नृणाम्‌ ॥ ४ ६ मूत्वा च न भवन्तीह वेदाः कलियुगेऽखिलाः । उत्सीदन्ते तथा यज्ञाः केलं धर्महेतवः॥४७ एषा कजियुगावस्था संध्यांशौ तु निबोधत । युगे युगे तु हीयन्ते चीं ीन्पौदाश्च िद्धयः॥ युगस्वर्मावाः संध्यासु अवतिष्ठन्ति पादतः! संभ्यास्वमावाः स्वांशेषु पादैनैवावतस्थिरे॥ एवं संध्यांशके काठे संपाप्े तु युगान्तिके । तेषामधर्भिणां शास्तां भृगूणां च कुले स्थितः ॥ गोत्रेण वे चन्द्रमसो नाम्ना प्रमतिरुच्यते । कलिसंध्यांशभोगेषु मनोः स्वारयभुवेऽन्तरे ॥ ५१ स्माखरात्त॒ सपूणाः पर्यटन्वै वसुधराम्‌ । अग्वकमा सवेसेनां हस्त्यश्वरथसकुलापम्‌ ॥ «<र परगुहीतायुधोर्विभरः शतदोऽथ सहस्रशः। स तदा तैः परिवरतो म्टेच्छान्सर्वान्चिजधिवान्‌ ॥५३ सहत्वासर्वशश्चेव राजानः शद्रयानयः। पाषण्डान्स सदृ सर्वा िःशेषानकरोखभुः ॥ ५४ अधार्मिकाश्च ये केवित्तान्सर्वान्हन्ति सर्वशः । उदीच्यान्मध्यदेकांश्च पार्बतीयास्तथेव च ॥ पाच्यान्पतीच्यांश्च तथा दिन्ध्यदृष्ठापराम्तिकान्‌। तथेव दाक्षिणात्यां द्रविडाभ्सिहरैः सह गान्धारान्पारदूंश्चैव पह्नवान्यवनाञ्छकान्‌ । तुपारान्वभराज्तान्हलिकान्द्रदान्खसान्‌ ॥ लम्पकानान्धरकाश्चापि चोरजातीस्तथेव च । पवृत्तचक्रो वठवाञ्छरद्राणामन्तक्रद्रभो ।॥ ५८ विद्राव्य सवंभूतानि चचार वसुधामिमाम्‌ । मानवस्य ए वंशे तु प्रदेवस्येह जज्िवान्‌ ॥ ५९ पूर्वजन्मनि विष्णुश्च प्रमतिर्नाम वीर्थवाभ्रं । सतः सपे चन्द्रमसः पूर्वे कलियुगे पुः ॥ ६० द्वानिरोऽभ्युदिते वर्षं प्रकोन्तो पिंशति समाः । मिजत्र सवेभूत{नि मानुषाण्येव सर्वशः ॥६१ कृत्वा बीजाव रिष्टां तां पृथ्वीं क्रूरेण कर्मणा । परस्परनिमितेन काटेनाऽऽकस्मिकेन च॥ ६२ संस्थिता सहसा या तु सेना भमतिना सह । गङ्गायसुनयोमंध्ये सिद्धि प्राप्ता संमाधिना॥६२ ततस्तेषु प्रनष्टेषु संध्यांशे क्रूरकर्मु । उत्सा पाथिवान्सवर्तिष्वतीतेषुवैतदा ॥ ६४ ततः संध्यांहके काले संप्राप्ते च यंगान्तिकष ! स्थितास्वल्पावशि्टासु प्रजास्विह क्ित्वित स्वाप्रदानास्तदा ते वे लोभाव्ास्तु बन्दशः। उपष्िसन्ति चान्योन्यं प्रटुस्पन्ति परस्परम्‌ ॥ अराजके युगांशे तु संक्षये समुपस्थिते । प्रजास्तात तका सवाः परस्परभयार्दिताः ॥ ६७ च्याकुलास्ताः पराव्त्तास्त्यस्तवा देवं ग्रहाणि तु। स्वान्स्वान्भाण।नवेक्षन्तो निष्कारुष्यात्सु- दुःखिताः॥ ६८ भरे ्रौतस्मरते धर्मे कामक्रोधवशशानुगाः। निर्मर्यादा निरानन्दा निः सरेहा निरपत्रपाः ॥ ६९ व नट धमे प्रतिहता हस्वकाः पञ्चधिशकाः। हित्वा दारांश्च पुत्रांश्च विषाद्घ्याुटप्रजाः॥५० ~~ ------ ----------------. -------- -------- वला धर्मत । 3 ड. नन्पादास्तु तिः । “ग. न्मावातसं० ॥ ङ. भावात्संघ्या तुं अवतिष्ठति पाः । ५ ड, श्फे। एवमेषरामताभूनां दा । ६ ग. तेषां समस्तयघ्यानांशः। ७ङ. श्त गरगकत्करोत्थितः । < ष. ड, कलिः सं०। ९्ग॒धु, ड, भाविषु । १० पः ख. ग. अननक} ११ग. ङ, वञ्ाति घ ।१२क. ख. घ. शशः । ओदी। १३. श्व दवि । १८ग. "भौ । अघृष्यः सर्वभूतानां च 1१५ क.ख, ष. न्‌ । स्वतः। १६क. ख. पव | १७ ङ. कन्ते वरि०। १८. च. तानां मानुषानेव । इ, स्तानामादौ मध्ये च सम, ११ ङ, ससाधना । २०क.ख. युगान्तके । २१. द । अक्द्रस्तदानी तै । ध, न्न्‌ | सप्र ६२ ग, -णान्वै रक्षन्तो । २३ ग, न श्रौतस्माहं धर्मेषु क" । [ १४४ अध्यायः मत्स्यपुराणम्‌ । २५७३ अनावृिहतास्ते वै वातायुत्सृज्य दुःखिताः । आश्रयन्ति स्म प्रत्यन्तान्दित्वा जनपदान्स्व- - कान्‌ 1 ७१ सरितः सागरानूपान्तेवन्ते पर्वतान पि। चीरकृष्णाजिनधरा निष्क्रिया निष्परिग्रहाः ॥ ५२ वर्णाभरमपरिभ्रष्टाः संकरं घोरमास्थिताः । एवं कष्टमनुप्राप्ता द्यल्पशोषाः परज्धस्ततः ॥ ५३ जन्तवश्च क्षुधाविष्टा दुःखा्चिर्वदमागमन्‌ । संश्रयन्ति च देशांस्तांश्चक्रवत्परिवर्तनाः ॥ ततः प्रजास्तु ताः सवां मांसाहारा भवम्ति हि । मगान्वराहान्वृषभान्ये चान्ये वनचारिणः मक्ष्यां श्ैवाप्यभक्ष्ां थ सर्वैस्तान्मक्षयन्ति ताः । समुदं संभिता यास्तु नदीश्चैव प्रजास्तु ताः तेऽपि मत्स्यान्हरन्तीह आहारार्थं च सर्वशः। अभक्ष्याहारदोपण एकवणंगताः प्रजाः ॥७७ यथा कृतयुगे पएरवमेकवणमभूक्किल । तथा कलियुगस्यान्ते चुद्रीभूताः प्रजास्तथा ॥ ७८ एवं वर्षशतं पर्णं दिष्यं तेषां न्यवर्तत । ्ट्धिशच्च सहस्राणि मानुषाणि तु तानि वै॥ अथ दुीर्धेण कालेन पक्षिणः पश्चवस्तथा। मत्स्याश्चेव हताः सर्वैः श्चुधाविषटेश्च सवशः ॥ निःशोषेष्वथ सर्वेषु मत्स्यपक्षिपल्युष्वथ । संध्यांशे प्रतिपन्ने तु निःरोषास्तु तदा कृताः ॥ ततः प्रजास्तु संभूय न्दमटमथोऽखनन्‌ । फलमूलाशनाः सर्वे अनिकेतास्तथेव च ॥ ८२ वत्कलान्यथ वासांसि अधःशस्याश्च सर्वशः, परिग्रहां न तेष्वासित धनशयुद्धिमवापघ्रुयुः ॥ एवं क्षयं गमिष्यन्ति ह्यल्पशिष्टाः प्रजास्तदा । तासामल्पावशिष्टानामाहारा्रुद्धिरिष्यते एवं वर्षशतं दिव्ये संध्यांशस्तस्य वर्तते। ततो वर्षशतस्यान्ते अत्पशिष्टाः खियः सुताः ॥ मिथुनानि तु ताः सर्वा ह्यन्योन्यं संप्रज्ञरिरे । ततस्तास्तु म्रियन्ते वे प्र्वोत्पन्नाः प्रजास्तु याः जातमारेष्वपत्येषु ततः कृतमवतेत । यथा स्वर्गे शारीराणि नरके चैव देहिनाम्‌ ॥ ८७ उपमोगसमर्थानि एवं कृतयुगापु । एवं कृतस्य संतानः कलेश्चैव क्षयस्तथा ॥ << विचारणाच्च निर्वेदः साम्यावस्थात्मना तथा । ततश्रेवाऽऽत्मसंबोधः संबोधाद्ध मंशीटता कठिरशिषटेषु तेष्वेवं जायन्ते पर्ववस्रजाः । भाविनोऽथस्य च बलात्ततः करतमवर्त॑त ॥९० [+अतीतानागतानि स्युर्यानि मन्वन्तरेष्विह ! एते युगस्वभावास्तु मयोक्तास्तु समासतः विस्तरेणाऽ०नुपूर्व्याच नमस्कृत्य स्वयं मुवे । प्रवृत्ते तु ततस्तस्मिन्पुनः कृतयुगे तु वै ॥ ९२ उव्पन्नाः कलिशिष्टेषु प्रजाः कार्त॑युगास्तथा । तिष्ठन्ति चेह ये सिद्धा अष्टा विहरन्ति च सह सप्त्षिभिर्ये तु तत्र ये च व्यवस्थिताः । बह्मक्षच्नविशः शूद्रा बीजाथं य इह स्मृताः > कार्तयुगभवैः सार्धं निर्धिशेषास्तद्‌ाऽमवन्‌ ॥ ९४ तेषां सप्तर्षयो धर्म कथयन्तीह तेषु च ॥ ९५ वर्णाश्रमाचारयुतं श्रौतस्मा्तविधानतः । एवं तेषु क्रियावत्सु प्रवतेन्तीह वै क्रते ॥ ९६ श्रौतस्मातंस्थितानां तु धरम सप्त्पिदश्शिते । ते तु धर्मव्यवस्थार्थं तिष्ठन्तीह द्र.ते युगे ॥९७ # इत आरभ्य भवन्ति हि इयन्तग्रन्थो न वियते ग. पुस्तके । + धनुचिहान्तप्रन्थो न विद्यते ग. ढ, पुरत- कयोः । >‹ एतदर्धं नास्ति क. ख. पुस्तकयोः । १ग. घ. व्वं काष्ठाः । २ ग. गताः। ३ ग. र्वाध्रके मुनस्तथा } स?! ठ. वान्वेकभुजस्तद्‌। । स२०।४ग. म्यं सहः । ५ य. प्रवर्तते । ट. प्रवतत । ६ इ, पड्विश' । ७ ग. इ, स्वे । .८ ग, शथोवनम्‌ । फः । ६ ग, धनं दुद्धिरथापि वा । ए । १० ग. च्ियस्तृ ताः । ३५ २७४ भ्रीमहिपायनमुनिप्रण्णेते- [ १४९ अध्यायः ] मन्वन्तराधिकारेषु तिष्ठन्ति कषयस्तु ते ] ! यथा दावप्रदग्धेषु तुणेष्येवापरं तृणम्‌ ॥ ९८ वनानां प्रथमं वष्ट्या तेषां मूटेषुं संभवः । एवं युगाद्यगानां वें संतानस्तु परस्परम्‌ ॥ ९९ प्रवत॑ते ह्यविच्छेदा्ययावन्मन्वन्तरक्षयः। सुखमायुवलं रूपं धमथो काम एव च ॥ १०० युगेष्वेतानि हीयन्ते चयः पादाः कमेण तुं । इत्येष प्रतिसंधिवंः कीर्तितस्तु मया द्विजाः ॥ चतुयुंगाणां सर्वेषामेतदेव प्रसाधनम्‌ । एषां चतुयुंग!णां तु गणिता ह्येकसप्ततिः ॥ १०२ करमेण परिवृत्तास्ता मनोरन्तरमुख्यते । युगाख्यासु तु सव।सु भवतीहं यदा च यत्‌॥ १०३ तदेव च तदन्यासु पुनस्तद्र यथाक्रमम्‌ । सर्गे सर्गे यथा मेदा द्युत्पद्यन्ते तथेव च ॥१०४ चतुदशसु तावन्तो ज्ञेया मन्वन्तरेष्विह । आसुरी यात॒धानी च पेशाची यक्षराक्षसी ॥ युगे य॒गे तदा काले प्रजा जायन्ति ताः णु! यथाकल्पं युभेः सार्धं भवन्ते तुल्यलक्षणाः इत्येतहक्ष्णं प्रोक्तं युगानां वै यथाक्रमम्‌ ॥ १०६ मन्वन्तराणां परेवर्तनानि चिरप्रव॒त्तानि युगस्वभावात्‌ । क्षणं न *संतिष्ठति जीवलोकः क्षयोदयाभ्यां परिवतंमानः ॥ १०७ एते युगस्व भावा वः परिक्रान्ता यथाक्रमम्‌। मन्वन्तराणि यान्यसिमिन्कल्पे वक्ष्यामि तानि च इति न्रामात्त्य महापराण मन्वन्तरानकीतेने य॒गवेत॑नं नाम चत्तव्वत्वा(र्शदावकदततमाऽप्यायः ॥ १४४ ॥ आदितः श्छोकानां समष्ट्यडः ॥ ६९२६ ॥ भथ पद्चचत्वा।रशदधिकक्षततस्मेऽ्ध्यायः। [रै सूत उवाच- मन्वन्तराणि यानि स्युः कल्पे कल्पे चतुदर्श । व्यतीतानागतानि स्युयांनि मन्वन्तरेष्विह विस्तरेणाऽ०नुपूव्यांच स्थितिं वक्ष्ये युगे युर्गं। तस्मिन्युगे च संभूतियसिां यावञ्च जी षितम्‌ युममाच्र तु जीवन्ति न्यूनं तेस्स्याहूयेन च । > चतुदशसु तावन्तो ज्ञेया मन्वन्तरेष्विह ॥ ३ मनुष्याणां पशूनां च पक्षिणां स्थावरः सह । तेषामौयुरुपक्रान्तं युगधर्मेषु सर्वशः ।॥ ४ + तथेवाऽऽयुः परिक्रान्तं युगधर्मेषु सर्वशः । अस्थिति च कलौ हषा भूतानामायुषश्च वै ॥५ परमायुः शतं व्वेतन्मानुषाणां कटो रषटतम्‌ । देवासुरमनुष्याश्च यक्षगन्धर्वराक्षसाः ॥ & परिणाहोच्छ्रये तुल्या जायन्ते ह कृते युगे । घण्णवत्यङ्लोत्सेधो ह्यष्टानां देवयो निनाम्‌ ॥ नवाङ्गुलप्रमाणेन निष्पन्नेन तथाऽ्कम्‌। एतत्स्वाभाविकं तेषां प्रमाणमधिकुवंताम्‌॥ ८ मनुष्या वतमानास्तु युगसंध्यांशकेष्विह । देवासुरप्रमाणं तु सप्तसप्ताङ्गलं कमात्‌ ।॥ ९ % अत्राऽऽत्मनेषदं भवितुमृचितम्‌ । + एतदर्धं नास्ति ग ड. पुस्तकयोः । > एतदर्धं क ख. व्यत्तिरिक्तपु. स्तञेषु नेदे तस्मादेतदयिकमिति भाति । १ड णेष्विव च वैदुतः। व| २क. ख. पपनक्षितौ ' चः घ. पतल्परतौ। बः ।३ग घ, "मे टष्टस्तेषां । ४ ठ, मूलेन । ५ ग. न्ते च्रिषुपादक्र' । ड न्ते ब्रीखन्पादान्क्रमेः। ६ ग. ड. शश । अती) ७ ग. ड, "मे । यस्मि" । ८ ड. नूनं । ९ ग. तस्माद्ये । ङ तस्योच्चये”। १० ग, ड. मायुःपरिक्रा 1 ११ग, ङ. शच्छृयैस्तुल्या । १२ ग, ङ, 2) का ~ पु 9 यकाः । ए" । | [ १४९ अध्यायः ] मत्स्यपुराणम्‌ ¦ २७५ ह्‌ चतुरा(र)शीतिकैश्चैव कलिजेरङ्कलेः स्थतम्‌ । आपादतठमस्तको नवतालो यवेस्च यः \ संहृत्याऽऽजानुबाहुश्च दैवतैरभिपुज्यते । गवां च हस्तिनां चैव महिषस्थावरात्मनाम्‌।। ११ कमेणेतेन षिज्ञेये ह्वासव्रद्धी युगे युगे ! षट्‌सपत्यङ्क्ोत्सेधः पैञ्ुराककुदो भवेत्‌ ॥ १२ अङ्कलानामष्टश्ञतमुत्सेधो हस्तिनां स्पत । अङ्गुलानां सहसरं तु द्विचत्वारिशद्ङगुलम्‌।। दाताधंमङ्कलानां तु द्युत्सेधः शाखिनां परः । मानुषस्य शरीरस्य संमिवेशस्त॒ यण्टशः ॥ तह्क्षणं तु देवानां हश्यतेऽन्वयदर्शनात्‌ । बुद्ध्या ऽतिशयसंयुक्तो देवानां काय उच्यते ॥ तथा नातिङयश्चैव मानुषः काय उच्यते । इत्यव हि प्ररिकरान्ता भावाय दिव्यमानुषाः ।! पद्यूनां पक्षिणां चेव स्थावराणां च सवर्शः । गावोऽजाश्वाश्च विज्ञेया हस्तिनःपश्िणो भ्रगाः उपयुक्ताः कफियस्वेते य्षियास्तिह सर्वशः । यथाक्रमोपभोगाश्च देवानां प्यमूर्तयः १८ तेषां रूपाचुूपेश् प्रमाणः स्थिरजङ्गमाः। मनोतञेरतत त्मोभिः खिन ह्युपपेदिरे ॥ १९ ॐ अथं शिष्टान्पवक्ष्यामि साधूनथ ततश्च वै । बाह्मणः श्रतिशब्दाश्च देवानां पञचमूरषैः ॥ सयुज्य बह्मणा ह्यन्तस्तेन सन्तः प्रचक्षते ॥ २० सामान्येषु च धरमेडुतया वैशिविकेषु च । बहमक्ष्रविशो युक्ताः शरीतस्मार्तेन कर्मणा ॥ २१ वणांश्रमेषु युक्तस्य सुखोदक॑स्य स्वगतौ ! श्रौतस्मार्तो हि यो धर्मो ज्ञानधर्मः स उच्यते ॥ २२ दिव्यानां साधनात्साधबरह्यचारी गुरो्ितः। कारणात्साधनाञ्ैव गहस्थः साधुरुच्यते ॥ २३ तपसश्च तथाऽरण्ये साधुर्वैखानसः स्मृतः । यतमानो यतिः साधुः स्मृतो योगस्य साधनात्‌ धरं ् क लं १६. & 9७ मो धर्मगतिः प्रोक्तः शब्दो दष क्रियात्मकः । कुशालाङुशेठौ चेव धर्माधर्मौ बवीत्युः ॥ अथ देवाश्च पितर ऋषयश्चैव मानुषाः। अयं धर्मो ह्ययं नेति ब्रुवते मौनमर्मिना ॥ २६ धर्मेति धारणे धातुर्मडचे चेतर उच्यते। आधारणे महे वा धर्मः स तु निरुच्यते ॥ २७ ततरेष्टप्रापको धमं आचार्यैरुपादिश्यते। अधर्मश्चानि्टफल आचार्येनोपाकदियते ॥ २८ वृद्धाश्चालोलुपाश्चेव आत्मवन्तो ह्यदाभ्मिकाः। सम्यण्विनीता मृद्वस्तानाचायन्परचक्षते॥ धर्मज्ञेविहितो धर्मः भौतसमातों द्विजातिभिः । दाराथिहोचसबन्धमिज्या भौतस्य लक्षणम्‌ ॐ स्मार्तो वणांश्रमाचारो यमैश्च नियमतः पूर्वेभ्यो वेदयित्वेह भौतं सपर्षयोऽब्ुवन्‌ ॥ ३१ ऋचो यजूंषि सामानि वद्मणोऽङ्गानिवै श्रुतिः! मन्वन्तरस्यातीतस्य रमृ्वा तन्पनुरववीत्‌॥ तस्मास्स्मार्तः स्मरतो धमो वर्णाश्रमविमागशः। एवं वे द्विविधो धर्मः शिष्टाचारः स उच्यते ॥ #रिषेधातो श्च निष्ठान्ताच्छिष्टशब्दं प्रचक्षते । मन्वन्तरेषु ये शिष्टा इह तिष्ठन्ति धार्मिकाः ॥ # एतद्धस्थानेभ्यं पाठो ग पृस्तके-वशोःब्दत्तुनिषटठोति शेषं रिष्टा: प्रवक्षते । अस्मित्ेवार्धस्थनिष्यं पाठो ड, पुस्तर-विशेशब्दस्य नष्टेति रेष शिष्टाः प्रचक्षते । इति । १ग. ङ (तिकिपेव्‌। रग प्लमार्तिष्को न, 3 डः `स्तक्यो न । च. शत्तक्येन। म, ड, संहत्या। ५ग. ड. परूर्नाक । ६ ग तः। व्यङ्गुकासदहखस्तु चत्वा,रंशाद्गकं विना। शः । ५ ग. शट्गलीनां। < ग. शाः । गन्यजा" । ड शः । गजाश्वाश्ैव वि।९क. ख. थ सन्तः प्रव; १० म.घ च. वै। ब्रह्मणः स्तुति। ११ग. घ. यः । सायुज्यं ब्रह्मणो ह्य'। १२ग.घ चण स्स्मातैप्य धर्मस्य ज्ञाः । उ. श्स्मातंस्य धमध्य ज्ञानाद्ध्मैः। १३२. विद्यानां ! १ ग. घर्मार्मगुभैः प्रोः। ष. च. व्मावमैः । ड, घर्मा 4नतिप्रो । १५ ग. श्शलं कमै घर्मा । १६ ड. श “लो धमधम ध्य धुवाघुवौ । अ । १५७ ग. ° बीयुभौ । अ । १८ ग. इ श्वयोन च माः। १९) ग, धर्मोऽभिधाः। २०ग द्धिधाद्विनैः। दाः । घ. इ, द्विजाद्िजै; दा०। । २५ भ्रीमहेपायनसुनिप्रणीतं- [ १४९५ अध्यायः मनुः सपर्षयश्चैव लोकसतानकारिणः। तिष्ठन्तीह च धर्मां ताज्छिष्टान्संप्रक्षते॥ ३५ तैः शिषेश्रलितो धर्मः स्थाप्यते वे युगे युगे । जयी वार्ता दण्डनीतिः प्रजाव्णाभ्रमेप्सया ॥६६ रिषटैराचर्यते यस्मात्युनश्चेव मलुक्षये। पूर्वैःपर्वेमंतत्वाच शिष्टाचारः स शाश्वतः धे ३५७ दानं सत्यं तषी छीको विधेज्या पूजने दमः। अष्टौ तानि चरि्राणि शिष्टाचारस्य लष्छणम्‌ ॥ शिष्टा यस्माचरन्त्येनं मनुः सपतषंयश्च ह । मन्वन्तरेषु सर्वषु शिष्टाचारस्ततः स्मरतः ॥ ३९ विज्ञेयः भ्रवणाच्छ्ौतः स्मरणात्स्मातं उच्यते।इज्यावेदात्मकः प्रीतःस्मार्तो वर्णाश्रमात्मकः # पत्यज्खनि प्रवक्ष्यामि धमस्येह तु लक्षणम्‌ 1 ४१ दष्टानुमभूतमर्थं च यः पृष्टो न विगरूहते। यथाभूतपरवादुस्तु इत्येतत्सत्यलक्षणम्‌ ॥ ४२ बरह्मचर्यं तपो मौनं निराहारत्वमेव च । इत्येतत्तपसो रूपं सुघोरं तु दुरासदम्‌ ॥ ४२ पशनां द्रव्यहविषामृक्सामयञ्घषां तथा । ऋषिजां दक्षिणायाश्च संयोगो यज्ञ उच्यते ४ आत्मवत्सर्वभूतेषु यो हिताय शुभाय च । वर्तेते सतते हृष्टः क्रियाब्रष्ठा दृयास्मृता ॥ ४५ आक्रष्टोऽभिहतो यस्तु नाऽऽक्रोरो खहरेदपि। अदु्टो वाङ्मनःकायेरिततिष्षुः साक्षमास्मुता स्वामिना रक््यमाणानामुल्सष्टानां च सेभ्रमे । परंस्वानामर्नोदानमलोम इति संकलितम्‌ ॥ ४५७ ्रेथुनस्यासमाचारो जल्पनाचिन्तनात्तथा। निवृत्तिवरंह्यच्यं च तेदेतच्छमलक्षणम्‌ ॥ ४८ आत्मार्थ वा परार्थे वा इद्ियाणीह यस्य वै । विषये न पवतेन्ते दृमस्यैतच्चु लक्षणम्‌ ॥ ४९ +पश्चात्मके यो विषये कारणे चाष्टलक्षणे । न क्रुध्येत प्रतिहतः स जितात्मा मविष्यति॥ ५० यद्यदिष्टतमं दभ्यं न्थायेनेवाऽऽगतं च यत्‌। तउद्गुणवते देयमित्यतद्ानलक्षणम्‌ ॥ ५१ श्रुतिस्मरतिभ्यां विहितो धर्मो वणांभ्रमात्मकः। शिष्टाचारपवृद्धश्च धम ऽयं साधुसमतः ए५२ अपदरेषो ह्यनिेषु इट वे नाभिनन्दति । प्रीतितापविषादार्ना वनित त्तिविरक्तता ॥ ५३ सन्यासः कर्मणां न्यासः कृतानामकृतैः सह । कुशलाुशलाभ्यां ह प्रहाणं न्यास उच्यते ॥ अब्यक्तादिविशेधपन्तविकारेऽस्मिन्निवर्तेते । चेतनाचेतनं ज्ञात्वा ज्ञाने ज्ञान स उच्यते ५५५ प्रतयज्खनि तु धर्मस्य चेत्येतलक्षणं स्मृतम्‌ । कपिभिर्धर्मतत्ज्ञैः पूर्वैः स्वायं मुवेऽन्तरे ॥ ५६ अचर वो वर्णयिष्यामि विधि मन्वन्तरस्य तु 1 तथैव चातुरहौतस्य चातुरवण्यस्य चेव हि ॥ ५७ भ्रातिमन्वन्तरं चेव श्रुतिरन्या विधीयते) ऋचो यजुषि सामानि यथावस्प्रतिदैवतम्‌ ॥ ५८ विधिंस्तोतं तथा हतर पर्व॑वत्संप्रवर्त॑ते। व्यस्तोत्रं गुणस्तोच्रं कर्मस्तोच्रं तथेव च ॥ ५९ तथवाभिजनस्तोच्नं स्तोचमेवं चतुश्िधम्‌ । मन्वन्तरेषु सर्वेषु था भेदा मवन्तिहि॥ ६० % दत उत्तरमयं प्रन्थो ग. पुस्तके -सव्थं तपस्तथा यज्ञो दया क्षगाऽ्न्योसता । ब्रह्मचर्यं दमेऽ्करीधो दानं दिष्टस्य ल्मम्‌ । वैराग्यमथयन्यापरो ञानं धमेस्य ठक्षणम्‌। इति । + एतदधंस्थाने ऽ पाठो इ. पुस्तके--पञ्वात्मका यं विष्व करणेधे्टलक्षणा ईति । | १ग. "कारणात्‌ । क्षिः ९ ग. ड. पृवेपूवंगत ! ३ ग. 'पोऽस्ैल्यं वि" । * ठ. रेभो मरि ५. टो निलयं नगृ । ह. ष्टो निष्टनिग्‌॥ ६. ^रस््र नाम । ७ ग. (मददानं सलो*¶ ८ ग. सैस्तः। ९ ग. घ. तदच्छिद्रस्य लः] ट. तद्रच्छद्रस्य खः। १०. ङ. विभात्यते। ११ द्र. 'दानविः। १२ डः "षान्तो दिकारोऽत्मिः। १३ ग. "तनान्य- त्वज्ञाने ) ड. “तना कृत्वा ज्ञानं तजडानमुच्य. } 9४ य. हृ, नातु । १५ग. इ, चिद्धन तथास्तोत्रंषप्‌ः। १ क, + “पृः तेद्‌ भूर। ॥। म त छन्ना यकत प, ` द. प क † 6 4 ५ | [ १४९ अध्यायः ] मत्स्य पुराणम्‌ । २५५७ पवर्तयन्ति तेषां वे बह्मस्तोतरं पुनः पुनः। एवं मन्त्रगुणानां तु समुत्पत्तिश्चतुशिधा ॥ ६ | अथर्वकग्यजुःसाश्नां वेदेष्विह परथक्पथक््‌ । षीणां तप्यतां तेषां तपः परमदुश्चरम्‌ ॥ ६२ मन्ना प्रादुभवन्त्यादौ पवैमन्वन्तरस्य ह। असतो वाद्चयाद्‌इःखान्माहाच्छोकाच् पञ्चधा कषीणां तारका येन लक्षणेन यहच्छया । कषीणां यादशञत्वं हि तदक्ष्यामीह लक्षणम्‌ ॥ ६४ अतीतानागतानां च पश्चधां द्यार्षकं स्मृतम्‌ । तथा कषीणां वक्ष्यामि आषंस्येह समुद्धवम्‌॥ गुणसाम्येन वर्तन्ते सर्वसप्रटये तदा । अदिभागेन देवानामनिर्दैश्ये तमोमये ॥ ६६ अबुद्धिपूर्वकं तद्वै चेतनार्थ परवर्तते । तर्नाऽऽष बुद्धि एर्व तु चेतनेनाप्ययिषठितम्‌ ॥ ६७ परवर्तते तैथाते तु यथा मल्स्योदकाबुभौ । चेतनाधिकृतं सर्वं परावर्तेत गुणात्मकम्‌ ॥ कार्यकारणभावेन तथा तस्य प्रवर्तते ॥ ६८ विषयो विषयित्वं च तदा हयर्थपदात्मश्नौ । काठेन प्रापणीयेन भेदाश्च कारण।त्मकाः ॥ ६९ सांसिद्धिकास्तंदा व॒त्ताः क्रमेण महदादयः, महतो ऽसावहंकारस्तस्माग्दूतेन्वियाणि च॥॥७० भूतभेदाश्च भूतेभ्यो जक्ञिरे तु परस्परम्‌ । संसिद्धिकारणं कर्यं सद्य एव विवर्तते ॥ ७१ यथोल्मुकातु दिटपा एककालाद्भवन्ति हि। तथा प्रवृत्ताः कषि्रज्ञाः कालेनैकेन कारणात्‌५७२ यथान्धकारे खयोतः सहसा कदरस्यते । तथा निवृत्तो द्यव्यक्तः खयोत इव संज्वलन्‌ ॥ ५३ स महात्मा ारीरस्थस्ततनैवेह प्रवर्तते । महतरतमसः पारे वैलक्षण्या द्विभाव्यते ॥ ७४ त्रैव संस्थितो विद्रौस्तपसोऽन्त* दति श्रुतम्‌ । डु द्धिषिव्धतस्तस्य "दुभूता चतुर्विधा॥ ७५ ज्ञानं वैराग्यमेश्वरयं धमंशचेति चतुष्टयम्‌ । सांषिद्धिकान्यथेतानि अथतीतानि तस्य वै ॥ ७६ महात्मनः शरीरस्य चेतन्यास्सिद्धिरुच्यते । पुरि शेते यतः पूर क्षत्रज्ञानं तथाऽपि च॥ ७७ पुरे शयनात्पुरुषाो ज्ञानात्क्ेत्रज्ञ उच्यते । यस्म द्र्मात्पसूते हि तस्मे धार्भिकस्तु सः ॥ ५८ सांसिद्धिके शरीरे च बुद्धयाऽव्यक्तस्तु चेतनः। एवं विवत्तः क्षेजज्ञः क्षचं ह्यनभिसंधितः॥५९ निवत्तिसमकालठे तु पुराणं तदचेतनम्‌ । क्षेच्ञेन परिज्ञातं मोऽथोऽयं विषयो मम ॥ <° कषिहिंसागतौ धातुर्विदया सत्यं तपः शृतम्‌ । एष संनिचयो यस्मै दराह्मणस्तु ततस्तु षिः ८१ निवृत्तिसम काला बुद्धयाऽग्यक्त कषिस्त्वयम्‌। कषते परमं यस्मात्परमर्षिस्ततः स्पृतः॥८२ गत्यथाहषतेर्धातोनमिनिवृंत्तिकारणम्‌ । यस्मादेष स्वयं भूतस्तस्माच कषिता मती ॥ <३ सेश्वराः स्वयमुद्‌ भूता बह्मणो मानसाः तीः । निवर्तमनिस्तैवुंद्धया महान्परिगतः परः॥८४ # इत आरभ्य शरोरस्येयन्तप्नन्थो न विद्यते ग, पुस्तके । १ग. घ. कायेनलः । ड. काणःचलः 1२ ढः णां यदषित्वं। ३ ग. शं वृत्त तः। * ढः. धा हयमुखं स्प ५७ आचयस्य। ६ ग. ड. शनस्यबु। ७क यथा।< द. “कृतः सं प्रवतत ) ९ ग. नतं तकवं प्रव त्रिगु १० ग. तथा ह्यथंवशात्म। ११ ड. भेदाः स्वकर? १२ ड. “स्तथा व्यक्ताः क? म स्तथा ह्युक्तात्कमे” १३ ग. कार्य, मप्यवं संनिव। १४ ग. “काद्विच्रठख्‌ ए ङ. (क! वितुतय । १५ ड. श्रेव परि व १६ ग. विद्रंशैतन्याभिद्धि रुच्यते । १७ ढः. वै । व्यसनःध्वणवात्तस्य वैषर््य ्सिद्धि'। १८ ग. "ते । अभिर" ड, ^ते । भतिन १९ ग. श्वो नान्यथाऽपि वा । पु" ङ. “त्रजाताह्याऽपिवा । पु॥ २० ग. ° वै शयनात्पुरषो ज्ञा ड. °ेषु दाथनातपुरुषः कषित्रज्ञान उ० २१ ङ. ` ^्माद्दमानुसूतेह त” । २२ इ. निवृत्तः । २३ ग. ढ. भोज्योऽयं । २४ क. ख. ^स्मद्ङ्न' । २५ ग. ह. काठं तु बु" } २६ ग. न्ता। नमाः सहसमु?) ह, ता । नेश्वः। २७ ग. ता , विवतमनसैवः । ॐ. °्ताः । विषत॑र। २७८ भीमहैपायनमुनिप्रणीतं- [ १४९ जध्यायः | यस्मीदह्शपरतवेन सह तस्मान्महर्षयः । ईश्वराणां सुतास्तेषां मानसाश्वौरसाश्च वै ॥ <५ कषिस्तस्मात्परत्वेन भूतादिक्रषयस्ततः। कपिपुचा कषीकास्तु मेथुनाहभसभवाः ॥ ८६ परत्वेन कर्षन्ते वे भूतादीनपिकास्ततः । कचिकाणां सुताय तु विज्ञेया कपिपु्रकाः॥ ८७ शरुत्वा ऋषं परत्वेन श्रुतास्तस्माच्छरतषयः । अव्यक्तात्मा महात्मा वाऽहंकारात्मा तथेव च<८ भूतात्मा चेन्धियात्मा च तेषां तज्ज्ञानमुच्यते । इत्येवमुषिजातिस्तु पथ्चधा नामविश्रुता ॥<९ भृगुर्मरीविरविश्च अङ्गिराः पुलहः कतुः । मयुद॑क्षो वसिष्ठश्च पुलस्त्यश्चापिते दश ॥ ९० बरह्मणो मानसा द्यते उत्पन्नाः स्वयमीश्वराः परलवेनर्षयो यस्मान्मतास्तस्मान्महषयः ॥ ९१ ईश्वराणां सुतास्सेषाम्रषयस्तान्निबोधत । काव्यो ब्रहस्पतिश्चेव कदयपश््यवनस्तथा ॥ ९२ उतथ्यो वामदेवश्च अगस्त्यः कौौशिकस्तथा। कदमो वाटखिल्याश्च विश्रवाः शक्तिवर्धनः ॥ इत्येते कषयः प्रो क्तारतपसा कषितां गताः । तेषां पुत्रानषी कास्तु गर्भोत्पन्नाननिगो धत ॥ ९४ वत्सरो नय्रहुश्चैव भरद्राजश्च वीय॑वान्‌ । कषिर्दीर्धतमाश्चैव बहद्रक्षाः शरद्तः ॥ ९५ वाजिभ्रवाः सुचिन्तश्च हावश्च सपराशरः । शृङ्गी च शङ्खपाच्चैव राजा वैभ्रवणस्तथा॥ ९६ इत्येते कथिका सर्वे सत्येन क्रपितां गताः । ईश्वरा ऋषयश्चैव कषीका ये च विश्रताः ॥ ९५७ एवं मन्त्रकृतः सवे कृत्छशश्च निबोधत । मुगुः काइयपः प्रचेता दधीचो ह्यात्मवानपि ॥ ९८ उथोऽथ जमदथिश्र वेद्‌; सारस्वतस्तथा । अ!्पिंणश््यवनश्च वीतहव्यः सवेधसः ॥ ९९ वेन्यः पृथुर्दिवोदासो बह्मवान्गरत्सकशोनको । एकानर्विशतिरयति भृगवो मन्वकरत्तमाः॥१०० अङ्किरोश्वैव चितश्च भरद्वाजोऽथ लक्ष्मणः । करुतवाचस्तथा गर्गः स्मृतिसंकृतिरेव च ॥१०१ गुरुवीतश्च मांधाता अम्बरीषस्तथेव च । युवनाश्वः पुरुकुत्सः स्वभ्वस्तु सदस्यवान्‌॥ १०२ अजमीटोऽस्वहायंश्च ह्यत्कलः कविरेव च । पृषदश्वो विरूपश्च काव्यश्चैवाथ मुद्रलः ॥ १०२ उतथ्यश्च शरद्वांश्च तथा वाजिश्रवा अपि। अपस्यौषः सुचित्तिश्च वामदेवस्तथेव च ॥ १०४ कऋषिजो बृहच्छुकरुश्च कथिदींधतमा अपि। कक्षीवांश्च चयिक्नत्स्मृता ह्यङ्किरसां वराः १०५ एते मन्त्रकृतः सवे काश्यपांस्तु निबोधत । काश्यपः सहवत्तारो नैधुवो मिष्य एव च ॥ १०६ असितो देवलश्चैव षडेते बह्मवादिनः । अचिरर्ध॑स्वनश्चेव शावास्योऽथ गविष्ठिरः ॥ १०७ क्णकश्च कषिः सिद्धस्तथा पर्वातिथिश्च यः ॥ १०८ इत्येते वच्रयः परोक्ता मन्ध ्ण्महर्षयः। वसिष्ठश्चैव शक्तिश्च तृतीयश्च पराक्षरः ॥ १०९ ततस्तु इन्द्रपरतिमः पञ्चमस्तु भद्रः । पष्ठस्तु मिच्ावरुणः सप्तमः ङुण्डिनस्तथा ॥ ११० इत्येते सत्त विज्ञेया वासिष्ठा बह्यवादिनः । विश्वामिच्रश्च गाधेयो देवरातस्तथा बलः ॥१ ११ तथा विद्रान्मधुच्छन्व्‌ा कषिश्चान्योऽघमर्पणः। अष्टको लोहितश्चैव भृतकीलश्वं माम्बुधिः ॥ देवश्रवा देवरातः पुराणश्च धनंजयः । शिशिरश्च महातेजाः शालङ्कायन एव च ॥ ११३ १ ह. 'स्माटषिरमद"वेन ज्ञेयास्तस्मा"। २ ग. शले वै कृताः । ३ ग. कषिपः। * ग ङ (हदुस्ः शः। ५ ड. एते मनु । ६ ङ °त । गुणवास्य प्रचेताश्च द्‌ । ७ ग. डः पेणो युधाजिच्च वीतह्यश्चव्च॑सौः । वैः । < ग, इ, शसो बन्प्यश्वो गृत्स । ९५ ग. ड. रा वेधसश्वेव भः । १० ग.“जो भलनन्दनः । क? । इ, "जो लभन्दनः । कृ*। ११ डः. ^णः । कतवादी तथा । १२ ड. ककृत्ुमह' 1 १३ ग. ररद्रम॒ः । इ, मण्द्रसुः । ५४ ग. इ, राणि; सखः । १५ ग. ङं ^ तावभौ । देः । = । # [ १४९ अध्यायः ] मत्स्यपुराणम्‌ । २५९ जयोदश्ेते विज्ञेया बद्िष्ठाः कौशिका वराः अगस्त्योऽथ हदग्ुभ्नो इन्धबाहुस्तथेव च? १४ बद्धिष्ठागस्तयाो दयेत चयः परमकीर्तयः । मदुरवेवस्वतश्चैव एलो राजा पुरूरवाः ॥ ११५ क्षच्चियाणां वरा दयते विज्ञेया मन््रवादिनः। भलन्दृकश्चं वासाश्वः संकीटश्चेव ते चयः ११६ एते मन्त्रकृतो ज्ञेया वेश्यानां प्रवराः सदा । ईति द्विनवतिः भोक्ता मन्ायैश्च बरदिष्करेताः ॥ बाह्यणाः क्षच्चिया वैश्या कपिपुत्राजिगोधत। ऋषीकाणां सुता ह्येते कपिपुत्राः श्रुतर्षयः ॥ ति श्रीमात्स्ये महापुराणे मन्वन्तगकल्पवथनो नाम पश्चचन्वारिजदयिकरशततमो ऽध्यायः ॥ ५५५ ॥ आदितः श्टोकानां समष्स्यङ्काः ॥ ७०४४ ॥ जजन अथ षटूचत्वारसदधिकशतत ऽध्यायः । कषय उचुः- कथं मत्स्येन कथितस्तारकस्य वधो महान्‌ । कस्मिन्काले विनिर्वृंत्ता कथेयं सूतनन्दन ॥ १ त्वन्मुखक्षीरसिन्धूत्था कथेवमभतास्मिका । कर्णाभ्यां पिबतां तुसिरस्माकेन प्रजायते ॥ इदं मुने समाख्याहि महाबुद्धे मनोगतम्‌ ॥ २॥ सूत उवाच- #% प्रष्टस्तु मनुना देवो मत्स्यरूपी जनार्दनः । कथं शरवणे जातो देवः षड्दनी विभो ॥ ३ एतत्तु वचनं श्रत्वा पाथिवस्यामितीजसः। उवाच भगवान्प्रीतो बह्मसूनुमेर्हामतिम्‌ ॥ ४ मत्स्य उवाच- वाङ्गो नाम देत्योऽमूत्तस्य पुरस्तु तारकः। सुरानुद्रासयामास पुरेभ्यः स महाबलः ॥ ५ ततस्ते बह्मणोऽभ्याश्ञे जग्मुर्भयनिपी डिताः। मीर्तांश्च चिदशशान्हष्ठा बह्मा तेषामुवाच ह 1\६ सत्यजध्वं मयं देवाः शकरस्याऽऽत्मजः शिद्युः। तुहिनाचलदौहिचस्तं हनिष्यति दानवम्‌ ॥७ ततः काले तु कास्मिशरिदहष्वा वै शैलजां शिवः । स्वरेतो वह्धिवद्ने व्यसजत्कारणान्तरे ॥ ८ तत्मापं ुद्धिवद्ने रेतो देवानतपंयत्‌ । विदायं जठराण्येषामजीर्णं निर्गतं मुने॥ ९ पतितं तत्सरद्रिरां ततस्तु शरकानने । तस्माच स समुद्भूतो गुहो दिनकरपभः ॥ १० स सप्तदिवसो बालो निजघ्ने तारकासुरम्‌ । एवं श्रुत्वा ततो वाक्यं तमूवुर्कपिसत्तमाः ॥ कषय ऊचुः- अत्य।श्वयवती रम्या कथेयं पापनाशिनी । विस्तरेण हि नो बूहि याथातथ्येन शुण्वताम्‌॥ धजाङ्गो नाम दत्येन्द्‌ः कस्य वशो्धवः पुरा । यस्याभृत्तारकः पुत्रः सुरप्रमथनो वली १३ निर्मितः को वधे चाभूत्तस्य दैत्येश्वरस्य तु । गुहजन्म तु कार्त्स्येन अस्माकं बरूहि मानद्‌ ॥ # एतदधं न वियते ङ. पुस्तके । १ ग ड, “श्च वत्सश्च से । २घ. ड, इयेकन ।३ ङ प्रोक्तासराधरैः। "ग. इ. पवृत्ता वद त्वं सू*+५ग. ङ. द्दंचनःस'।६ ग. द्दवेऽगरुतोपमम्‌ । कथं। ७ ग. नोऽरिदहा। ए। छ. "नोऽरि । सकथं निहतस्तेन तारण बालके । न । ए*। ८ ग, ड शहायुतिः । सूत उ०। ९ ग. घ. पशविदृढाक्षेः । १० ङ. “तं तु शरोवयं तास्मस्तु । ११ ग, °त्सरोवे तस्मात्त ` } 9२ ग. इ, वंशेऽभवलयुरा । २८० ्रीमहैपायनम्ुनिप्रणीत- [ १४९ अध्यायः ] सूत उवाच-- मानसो बह्मणः पचो दृक्षो नाम प्रजापतिः । षं सोऽजनयत्कन्या वैरिण्यामेव नः शतम्‌ ददौ स दश धर्मांय कश्यपाय चयोदृ । सपतर्विशतिं सोमाय चतस्रोऽरिष्टनेमये ॥ १६ दे वे बाह्कपुत्रायद्े वे चाङ्गिरसे तथा। द्रे कृङाश्वाय विदुपे प्रजापतिसुतः प्रभुः ॥ १७ अदितिर्ितिर्द्नुर्बिश्वा ह्यरिष्टा सुरसा तथा । सुरभिर्धिनता चेव ताम्रा क्रोधवशा इरा ॥ क टूशरनिश्च ठोकस्य मातरो गोषु मातरः। तासां सकाशाष्छाकानां जङ्गमस्थावरात्मनाम्‌॥ जन्म नानाप्रकाराणां ताभ्योऽन्ये देहिनः स्पृताः । देवेन्द्ोपेन्धपूषाद्याः सर्वे ते दितिजा मताः दितिः सकाङाह्छोकास्तु हिरण्यकरि पादयः। दानवाश्च दनोः पुरा गावश्च सुरभीसुताः ॥ पक्षिणो विनतापुत्रा गरुडप्रमुखाः स्म्रृताः। नागाः कद्रूसुता ज्ञेयाः शेषाश्चान्येऽपि जन्तवः॥ त्रैलोक्यनाथं शाक्रं तु सवांमरगणप्रभरम्‌ । हिरण्यक शि पुश्चक्रे जित्वा राज्यं महावलः ॥ २३ ततः केनापि काठेन हिरण्यकश्िपाद्यः। निहता विष्णुना संख्ये शोषाश्चेन्द्रेण दानवाः ॥ ततो निहतपु्ाऽमूदितिर्वेरमयाचत । भतरं कश्यपं देवं पुत्रमन्यं महाबलम्‌ ॥ २५ समरे शक्रहन्तारं स तस्या अदृदात्भुः ॥ २६ # नियमे वतं हे देवि सहसरं श्ुविमानसा । वर्षाणां लप्स्यसे पु मिव्युक्ता सा तथाऽकरोत्‌ वर्तन्त्या नियमे तस्याः सहस्राक्षः समाहितः । उपासामाचरत्तस्याः सा चैनमन्वमन्यत ॥ दृशवत्सररोषस्य सहस्रस्य तदा दितिः । उवाच शक्रं सुप्रीता वरदा तपामि स्थिता ॥ २९ दितिरुवाच- पुत्रोत्तीणेवतां प्रायो विद्धि मां पाकशासन । मविष्यति च ते भ्राता तेन सार्धमिमां भियम्‌॥ मडक्षव वत्स यथाकामं चलोक्यं हतकण्टकम्‌ । इत्युक्तवा निद्रयाऽऽषिष्टा चरणाक्रान्तमूर्धजा स्वयं सुष्वोपानियता भाविनोऽथस्य गोरवात्‌। तत्तु रन्धं समासाद्य जठरं पाकक्ञासनः ॥ चकार सप्तधा गर्भं ुखिशेन तु देवराट्‌ । एकक तु पुनः खण्डं चकार मघवा ततः ॥ ३३ सप्तधा सप्तधा कोवास्माबुध्यत ततो दितिः) विवुध्योवाचमा शक्र घातयेथाः प्रजां मम ॥ तच्छृत्वा निर्गतः शक्रः स्थित्वा प्राञ्जलिरग्रतः । उवाच वाक्यं संत्रस्तो मातुर्वै वदनेरितम्‌ शक उवाच- दिवास्वप्रपरा मातः पादाक्रान्तरिरोरहा) सप्तसप्तभिरेवातस्तव ग्भः कतो मया ॥ २६ एकानपञ्चाशल्करृतां भागा वज्रेण ते सुताः । दास्यामि तेषां स्थानानि दिषि दैवतपूजिते॥३५७ इत्युक्ता सा तदा देवी सैवमस्त्वित्यभाषत ' पुनश्च देवी भतम ? चांसितलोचना ॥ ३८ पुत्रं प्रजापते ददे शक्रजेतारमूजितम्‌। यो नाखशसैवध्यलं गच्छेचिदिववासिनाम्‌ ॥ इत्युक्तः स तथोवाच तां पलीमतिदुःखिताम्‌। ९ र वषसहस्चाणि तपः कृत्वा तु लप्स्यसे ॥ वज्ञासारमयेरङ्गैरच्छेयेरायसह 2: । वज्ाङ्खो नाम पुजस्ते मितां पु्रवत्सठे ॥ ४१ ˆ~ ~~ य्यः क, क, शि, % वतंस्व नियपे देवीति भवितुं युक्तम्‌ । १ क. ख. घ्‌. नत्वा । रग. रं देहिमं तं स्वयं प्रभो । नियमे वर्तघेदेः। 3 ड, न्वते दे०।* ढ, चरत. आयां वि ॥५ग. ठ. `ध्वापनि"। ६ ऊ. दबु" । ७ग. वें शनङेरिदम्‌ । ८ग. श्वा स्वापपरा। ९ ङ. '्तान्भागा. स्वे" । १० ठ. चाभये कर्यपम्‌ । पृ" 1 ११ ग, नानवैश्यतां गच्छेदरि त्रिरिः। १२ ग.द, न्ता धधैवत्मसः । सा} [ १४६ अध्यायः | मत्स्यपुराणम्‌ । २८१ सातु ठब्धवरा देर्वी जगाम तपसे वनम्‌ । दा वर्षसहघ्राणि सा तपो घोरमाचरत्‌ ॥ ४२ तपसोऽन्ते भगवती जनयामास दुजंयम्‌। पु्रमप्रतिकर्माणमजेयं वजदुर्छिदम्‌ ॥ ४३ स जातमात्र एवाभूत्सवंशश्राखरपारगः। उवाच मातरं भक्त्या मातिः किं करवाण्यहम्‌ ॥ तमुवाच ततो हृष्टा दितिरैत्यार्धिपं च सा। बहवोमे हताः पुत्राः सहस्राक्षेण पुरक ॥ ४५ तेषां त्वं प्रतिकर्तुं वे गच्छ शक्रवधाय च। बाढमित्येव तामुक्त्वा जगाम भिदिवं बली ॥ बध्द्वा ततः सहघ्राक्ष पादोनामोघवचंसा । मातुरन्तिकमागच्छद्वयाधः शुद्रमुगे यथा॥ ४७ एतस्मिन्नन्तरे बह्मा कश्यपश्च महातपाः । आगती तत यत्राऽऽस्तां मातापुजावभीतकौ ॥ हष्रा तु ताबुवाचेवुं बह्मा कञ्यप एव च । । मुश्चैनं पु देवेन्द्रं किमनेन प्रयोजनम्‌ ॥ ४९ अपमानो वधः परोक्तः पुत्र संभावितस्य च । अस्मद्राक्येन यो भक्तो विद्धि ते मृतमेव च परस्य गोरवान्मुक्तः रीन्रूणां मारमावहेत्‌ । जीवन्नेव ग्रुतो वत्स दिवसे दिवसे स तु14१ महतां वशमायाते वेरं नैवास्ति वैरिणि । एतच्छरत्वा तु वाङ्गः प्रणतो वाक्यमववीत्‌॥५२ न मे करृत्यमनेनास्ति मातुराज्ञा क्रेता मया । व्व सुराखुरनाथो ऽसि मम च प्रपितामहः॥५३ करिष्ये त्वद्चो देव एष मुक्तः रातक्रतुः । तपसे मे रतिर्दव निघ्नं चेव मे भवेत्‌ ॥ ५४ त्वत्मसादेन मगवन्नित्युक्त्वा विरराम सः। तस्मिस्तृष्णीं स्थिते दैव्ये प्रोवाचेदं पितामहः ॥ बह्योवाच- तपस्त्वं करूरमापन्नो दयस्मच्छासनसंस्थितः। अनया वित्तश्ुद्धया ते पर्याप्तं जन्मनः फलम्‌ ॥ इत्युक्त्वा पद्मजः कन्यां ससजीऽऽयतलोचनाम्‌ । तामस्मे परददौ देर्वः पल्य पद्मसंभवः॥ वराङ्गीति च नामास्याः कत्वां यातः पितामहः ! वज्ाङ्खोऽपि तया साधं जगाम तपसे वनम्‌ ॥ ५८ ऊध्वंवाहुः स दैत्यन्द्रोऽचरदब्दसहस्कम्‌। काठं कमलपचाक्षः शुद्धबुद्धिमंहातपाः ॥ ५९ भ तावच्च (वाङ्गमुखः कालं तावत्पश्वाथिमध्यगः। निराहारो घोरतपास्तपोराशिरजायत ॥ 9१ “ ततः सोऽन्तजले चक्रे कालं वषसहघ्रकम्‌। जलान्तरं प्रविष्टस्य तस्य पत्नी महावता ॥ ६१ तस्यैव तीरे सरसस्तंत्पीत्या मौनमास्थिता। निराहारा तपो घोरं पविवेदा महाश्युतिः ॥६२ तस्यां तपसि वर्तनत्यामिन्दरशचकर विमीषिकाम्‌। भूत्वा तु मर्कटस्ततर तदाश्रमपदं महान्‌॥ £ 9 ९ चक्रे विलोलं निःरोषं तुम्बी घटकरण्डकम्‌ । ततस्तु मेषरूपेण कम्पं तस्याकरोन्महान्‌ ॥ ततो भ्जंगरूपेण बद्ध्वा च चरणद्रयम्‌ । अपाकर्षत्ततो दूरं भ्र्मस्तस्या महीमिमाम्‌ ॥ पोबलींस्या ५ भ क = 2 तपोबलांब्या सा तस्य न वध्यत्वं जगाम ह। ततो गोमायुरूपेण तस्यादरूषयद्‌ाश्रमम्‌ ॥६६ * एतद्शस्थानेऽयं पाठो ग. पुस्तङे-देमन्ते जलमध्यास्थो म्रीप्मे पच्चाभ्निमध्यग इति । =` ` १ ग. वद्‌ ।२ग. ड, गथपस्यतु।व ।३ ग. तेषामपयिति कर्तु ग०। ग्ग. इ. अवमा । पग “मुक्त- स्त्वद्धस्तान्म्रत एव सः। प । ड, मुक्तन्तद्विद्धिख्ः। ६ ग. शत्रगा सं महाहवे । सजीवन्नेव हि खतो दिवसेदि । इ. शत्रुणा शक्रमाह्रे । जी । ७ ग. न्तेतु त्रे ) मः ।<-ग. ङ. श्वः प्रीदखयथं। ९। ग॒ ^त्वाऽ्गात्सपिः। १० ङ, तावानवाः। ११ ग. घ. ड जलंचः । ५२ ग, स्तत्मीया मो 1 १३ ग. म्‌ ।! गत्वातु मक. कारं तत्या श्रः । १* इ. ्कटाकारस्तस्याऽऽ््रः। १५ इ, “पदे महत्‌ । चः । १६ ड, ररोषवृसीविघरटकण्डक° । १७ श्वं कुटीधर। १८ ङ स्तु ऋषिरूपेण भृतग्को तस्याश्च ह । त । ५९ ग, मेषरू* । २० ग. (लाह्यसौ तः । २१ इ, श्ण चक्रि नादान्युभरीषणान्‌ । ततस्त । ` ३९ २८२ श्रीमहै पायनबुनिप्रणीतं- [ {४७ अध्यायः ] ततस्तु मेघरूपेण तस्याः कवयदाभ्रमम्‌ । मी षिकाभिरनेकाभिस्तां ङ्िश्यन्पाकशासनः ॥ विरराम यवा नेवं वज्ाङ्गमहिषी तदा । शैलस्य दुष्टतां मत्वा शापं दातुं भ्यवस्थिता॥६८ स शापाभिमुखां हष्ठा शेः पुरुष शियरहः । उवाच तां वरारोहां वराङ्गीं मीरुचेतनः॥\६९ नाहं वराङ्गने दुष्टः सेव्योऽहं सर्वदेहिनाम्‌ । विभ्रमे तु करोत्येष रुषितः पाकशासनः ५ एतस्मिन्नन्तरे जातः कालो व्धसह्चेकः, तस्मिन्गते तु मगवान्काले कमलसंमवः ॥ तुष्टः प्रोवाच वज्जाङ्खं तमागम्य जलाश्रयम्‌ ५ 9१ ब्रह्मोवाच- ठवामि स्वकामांस्ते उत्तिष्ठ दितिनन्दन । एवभरुक्तस्तदोत्थाय देव्येन्दररतपसां मिधिः ॥ उवाच प्रा्लिर्वास्यं सवलोक पितामहम्‌ ॥ ७२ वाङ्गः उवाच- आरो माऽस्तु मे मावः सन्तु लोका ममाक्षया । तपस्षेव रतिर्मेऽस्तु रारीरस्यास्तु वर्तनम्‌ एवमस्त्विति तं देवा जगाम स्वकमालयम्‌ । वज्ाङ्ोऽपि समाप्ते तु तपसि प्स्थरसंयमः\\५४ आहारमिच्छन्भार्या स्वां न ददर्शाऽऽश्रमे स्वके । क्चुधा विष्टः स हौलस्य गहनं प्रविवेह् ह ॥ आदातु फलमूटानि स च तस्मिन्व्यलोकयत्‌। रुदतीं तां मियां दीनां तेदुप्रच्छादिताननाम्‌ ता विलोक्य स दैत्येन्द्रः प्रोवाच परिसान्त्वयन्‌ ॥ ७६ वञ्चाङ्ग उवाच- + केन तेऽपकृतं भीरु यमलोकं पिवासुना । क वा कामं प्रयच्छामि शीघं मेल्घहि भाभिनि\ दते श्रीमात्स्ये महपुराणे षट्‌चत्वारिशदाधिकशततमोऽध्यायः ॥ १६ ॥ आदितः श्छोकानां समष्ट्यङ्ाः ॥ ७१२१ ॥ न अथ सप्तचच्वारदरादथिकूरततमोऽ्ध्यायः। दराङ्गशवाच- जासिताऽस्म्यपविद्धाऽस्मि ताडिता पीडिताऽपि च) रौद्रेण देवराजेन नष्टनाथेव भूरिशः॥ ` दुःखपारमपरयन्ती प्राणास्त्यक्क व्यवस्थिता। पुं मे तारकं देहि दुःखशोकमहार्णवात् ॥ २ एवमुक्तः स दत्येन्ः कोपभ्याकुर्ठलोचनः। शक्तोऽपि देवराजस्य प्रतिकर्तु महासुरः ॥ ३ तर्षः कर्तुं पुनर्दैत्यो व्यवस्येत? महावलः । ज्ञात्वा तु तस्य सशल्यं बह्मा क्रूरतरं पुनः ॥ ४ आजगाम तदा तत्र गत्रौ दितिनन्दनः । उवाच तस्मै मगवान्परभु्मधुरया गिरा ॥ ५ बह्योवाच- किमर्थं पुत्र प्रयस्त्वं नियमं क्रूरामिच्छसि। आहाराभिमुखो दैत्य तन्नो ब्रूहि महावबत ॥६ ~~ „~~~ # अत्र शेक उवाचेति ग. ड. पएस्तकयोः । १म. "दे महत्रते दृष्यः तेः । हह महन्ते दु" 1२ दढ. च "दलकः ३ द.व्लाशयः। ज्ग.स्वरां।५ग. ड. तङूप्र०। ६ म. ह. रे प्बरहि मानिनि । ७ ग. 'लवेतनः। ८ ङ. तप एवं चरोप्रमतुरेन्द्रः पुनः पुनः । वाञ्िडितं- तपसा लभ्यं नान्येन ति निचिन्तयन्‌ । आप्रय हं तमाय प्राहैनं पद्नोद्धवः । इति मनवा निरस्यन्तं निराहारमुः । * ९ ग, कुरे महा्रतमू \ याव्‌") । द, [ १४७ अश्वायः | मत्स्यपुराणम्‌ । २८३ यावदृष्छसहस्रेण मिराहारर्य यत्फलम्‌ । क्चणेनैकेन तह्छभ्यं त्यक्त्वाऽऽहारमुपरिथत्तम्‌ ॥ ७ त्यागो हयप्राप्तकामानः कमभ्या न तथाः गुरुः । यथा प्रात्र परित्यज्य कामं कमटलोचन ॥ शुतैभद्षह्मणो वाक दैत्यः प्राञ्च लिरबवीत्‌। चिन्तयंस्तपसा युक्तो हदि बह्ममुखेरितम्‌ ॥ धञाङ्ग उव।च- उस्थितेन मया हश समाधानाचदाज्ञया । महिषी भीषिता दीना सुदती शासिनस्तले॥ १० सामयोक्ता तु तन्वङ्गी वरूषमानेन चेतसा । किमेवं वर्तसे मीरु वद्‌ त्वं फं चिकीर्षसि ॥ इत्युक्ता सा मया देव प्रोवाच स्वलिताक्षरम्‌ । वाक्यं चोवाच तन्वङ्गी मीता सा हेतुंहितम्‌ वराङ्गशुवाच-- ्रासिताऽस्म्यपविद्धाऽस्मि कर्षिता पीडिताऽस्मि च। रद्रेण देवराजेन नष्टनाथेव भूरिकाः॥ दुःखस्यान्तमपरयम्ती प्राणांस्त्यक्ं व्यवस्थिता । पुत्रं मे तारकं देहि ह्यस्माद्दुःखमहार्णवाते एवमुक्तस्तु संक्षुग्धस्तस्याः पुत्राथसुद्यतः। मपो घोरं करिष्यामि जयाय तिदिवौकसाम्‌ ॥ एतच्छरत्वा वचो देवः पद्मगर्मोद्ध वस्तदा । उवाच दैत्यराजानं प्रसन्नश्चतुराननः॥ १६ बह्मोवाच- अलं ते तपसा वत्स मा दशे दुस्तरे विश \ पुत्रस्ते तारको नाम भविष्यति महाबलः ॥१७ देवसीमन्तिनीनां ठु धम्मि्ेस्य विमोक्षणः । इत्युक्तो दैत्यनाथस्तु प्रणिपत्य पितामहम्‌ ॥ आगत्याऽऽनन्दयामास महिषीं हर्षिताननः। तौ दंपती कृतार्थौ तु जग्मतुः स्वाश्रमं मुदां ॥ वज्जाङ्गगणाऽऽहितं गर्भं वराङ्गी वरवणिनीं । पूर्णं वर्षसहस्रं च दधारोद्र एव हि ॥ २० ततो वर्षसहस्रान्ते वराङ्गी सुषुवे सुतम्‌ 1 जायमाने तु दैत्येन्द्रे तस्मिछीकमयंकरे ॥ २१ चचाल सकला प्रथ्वी समुद्राश्च चकम्पिरे । चेलुर्महीधराः सरवे वबुवतिाश्च मीषणाः ॥ जेपुर्जप्यं मुनिवरा नेदु्यालम्रगा अपि ! चन्द्र्यौ जहुः काभ्ति सनीहारा दिशोऽमवन्‌॥ जाते महासुरे तस्मिन्स्व चपि महासुराः । आजग्बुहंषितास्तच्र तथा चासुरयोपितः ॥ जगुर्हषसमाविष्टा ननूतुश्चासुराङ्गनाः । ततो महोत्सवो जातो दानवानां द्विजोत्तमाः ॥२५ विषण्णमनसो देवाः समहेन्दास्तदा ऽमवन्‌। वराङ्खी स्वसुतं क्षा हर्षेणाऽऽपूरिता तदा ॥ बहु मेने न देवेन्द्राबिजयं तु तदैव सा । जातमाचस्तु दत्येन्द्रस्तारकश्चण्डाविक्रमः ॥ २७ अभिषिक्तोऽसुरैः सवैः कुजम्भमहिषादिभिः। सर्वायुरमहाराज्ये परथिवीतुलनक्षमैः ५ २८ स तु प्राप्य महाराज्यं तारको मुनिसत्तमाः । उवाच दानवभे्टान्युक्तियुक्तमिदं षचः ५४ ति श्रीमात्स्ये महापुरणि तारकासुगरोपाख्मने तारकोत्यत्तिन,म सप्तचः्वारिशदधिकशततमोऽध्यायः ॥ १८५७ ॥ आदितः श्टोकानां समष्ट्यङ्ाः ॥ ७१५० ॥ पाः एमन (1 # इतउत्तरम्रन्थो हेतुसेदितमिलयन्तो न पिययते इ. पुस्तके । "=-~------------ ®, = १ग. तीताश्रूलीचना।सा।२ ख. "क्यं बाचस्पते भीता तन्वङ्गी दह! 3 म. खैगत। * ह. “च । ताडिता। ५.१. (चविमो क्कः । ईइ ।६ग. ढ्‌. दा । अद्ितैत ताय, ७ग. ङ. री संप्रसूयत । जा॥ ८ ग. इ. ध्वी प्रो दताश्च महार्णवाः । चे । ९ ग. ५म्त नीहारच्छादितादिशः। जा । १० ग. इ, स्त्सत्रे जतिदा'। ११ग. नेच देवें गिजयश्चतल्दातुसा। १२ग. क्षमः । स । १६ ग. 'ष्ान्बुद्धियुक्त | २८४ भ्रीमहिपायनमुनिप्रणीत- [ १४८ भध्यायः ] अथाष्चत्वारिशदथिकशततमोऽध्यायः । तारक उवाच-- शणुध्वमसुराः सवे वाक्यं मम महावर्लाः । प्रेयसे क्रियतां बुद्धिः सर्वेः छत्यस्य सं विधी ॥ १ वशाक्षयंकरा देवाः सर्वैषामेव दानवाः । अस्माकं जातिधमेष वे विरूढे वेरमक्षयम्‌ ॥ २ यमद्य गमिष्यामः खराणां निग्रहाय तु \ स्वबाहुबलमाभित्य सवं एवं न संशयः ॥ ३ कितु नातपसा युक्तो मन्येऽहं सुरसंगमम्‌ ' अहमादौ करिष्यामि ततो घोरं दितः सुताः ॥५ ततः सरान्िजेप्यामो भोक्ष्यामोऽथ जगच्नयम्‌ । स्थिरोपायो हि पुरुषः स्थिरश्रीरपि जायते रक्षितं नैव शक्रोति चपलश्च्टाः भ्रियः। तच्छुत्वा दानवाः सर्वे वाक्य तस्यासुरस्यतु ॥ ६ साधु साध्वित्यवोच॑स्ते ततर दैत्याः सविस्मथाः। सोऽगच्छत्पारेयाचस्य गिरेः कद्रमुत्तमम्‌ सधेतुकुडमाकीर्णं नानोषधिषिदीपितम्‌ । नानाधातुरसस्रावाविचं नानागुहागृहम्‌ ॥ < गहनैः सर्वतो गूं चि्रकल्पदुमाभ्रयम्‌ । अनिकाकारबहुटं पथक्प्िकुलाङुलम्‌ ॥ ° नानामस्रवणोरेतं नानावि धजलाश्चयम्‌ । प्राप्य तत्कन्द्र दैत्यश्चचार विपुलं तपः ॥ . १० निराहारः पञ्चतपाः पत मुम्ारिभोजनः । शतं शतं समानां तु तपास्येतानि सोऽकरोत्‌॥ ततः स्वदेहादुल्करत्य कर्षं कर्षं दिने दिनि । मांसस्याभनौ जुहावासौ ततो नि्मासतां गतः ॥ तस्मिन्निर्मासतां याते तपोराशित्वमागते । जज्वलुः सवेभूतानि तेजसा तस्य सवतः ॥ १३ उद्वि्माश्च सराः सर्वे तपसा तस्य भीषिताः । एतस्मिन्नन्तरे बह्मा परमं तोषमागतः १४ ४) तारकस्य वरं दातुं जगामे चिदश्ञाटयात्‌ । प्राप्य तं दीलराजानं स गिरेः कद्रस्थितम्‌ ॥ उवाच तारकं देवो णिरा मधुरया युतः ॥ १५ बह्योवाच- पुत्रालं तपसा तेऽस्तु नास्त्यसाध्यं तवाधुना \ वरं वृणीष्व रुचिरं यत्ते मनसि वतेते ॥ १६ इतयुक्तस्तारको दैत्यः प्रणम्या ऽमुं वि छम्‌ । उवाच प्राख्लिरभूत्वा प्रणतः पथविक्रमः॥ तारक उवाच- देवभूतमनोवींस वेस्सि जन्तु विचेष्टितम्‌ छतप्रतिकृताकाङ्ष्षी जिगीषुः प्रायज्ञो जंनः११८ वयं च जातिधर्मेण करतवेराः सहामरैः । तेश्च निःशेपिता दैत्याः द्रः संत्यज्य धर्मिताम्‌ १ तेषामहं समुद्धर्ता भवेयमिति मे मतिः ॥ १९ अवध्यः सर्वभूतानामसखराणां च महौजसाम्‌ । स्यामहं परमो ह्येष वरो मम ह दि स्थितः २० एतन्मे देहि देवेश नान्यो मे रोचते वरः । तमुवाच ततो दैत्यं विरिश्िः सुरनायकः ॥ २१ न युज्यन्ते विना मत्यं देहिनो दैत्यसत्तम यतस्ततोऽपि वरय मत्युं यस्मान्न शङ्कसे ॥ २२ तत; संचिन्त्य दैत्येन्द्रः शिशोर्वै सप्तवासरात्‌ 1 वते महाखरो भ्र्युमवटेपेन मोहितः ॥ २३ १ मर. शाः श्रुत्वा वः श्रयसीं बुद्धिः क्रियतां कृल्यसं> । २ ग. ध्यपरा।३ग. वेयं तत्रं चघरिष्याः । गक. ख, प्वमसं०। ५७. “रु संगरम्‌ । अः । ६ ग, "पलां श्रियम्‌ । त०। ७ इ, "नेकरत्नबहुलं नदयत्पाक्षि। ८ ग. ^क्षिगणा कुः 1९५, ड. "म रिख गिरिः । प्राः । १० ग, इ, श्वणेया । त्र" } ११ ग. प्रभुम्‌ 1 १२९. प्वाष्तीवे'।१३ग. प्रन; ) १५ ग, स॒दाऽमः | कि [ १४८ अध्यायः | मत्स्यपुराणम्‌ । २८५ [ #बह्या चास्मै वर॑दा यक्किचिन्मनसेष्ितम्‌ 1 जगाम भिदिवंदेवो दैत्योऽपि स्वक- माटयम्‌ ॥ २४ उत्तीर्ण तपसस्तं तु दैत्यं दैत्येश्वरास्तथा । परिवव्रुः सहस्राक्षं दिवि देवगणा यथा ॥ २५ तस्मिन्महति राज्यस्थे तारके दैत्यनन्दने। कतवो मूर्तिमन्तश्च स्वकालगुणव्रुहिताः ॥ ] २६ अभवन्किकरास्तस्य लोकपालाश्च सवशः । कान्तिर्तिधैतिभधा भीरवेक्ष्य च दानवम्‌॥२७ परिववुर्गुणाकीणां निर्छिद्राः सवं एव हि। कालागुरुविटिपाङ्खं महामुकुट भूषणम्‌ ॥२८ रुचिराङ्गदनद्धाङ्ग महासिहासने स्थितम्‌ । वीजयन्त्यप्सरः भ्रष्टा भुं मुश्चन्ति नैव ताः॥२९ चन्द्रार्क दीपमार्भषु व्यजनेषु च मारुतः। कृतान्तो ऽयेसरस्तस्य बभूवुमुनिसत्तमाः ॥ ३० एवं प्रयाति काडे तु दितते तारकासुरः । बभाषे सचिवान्दत्यः प्रभूतवरदृर्धितः॥ २१ तारक उवाच- राज्येन कारणं कि मे त्वनाक्रभ्य चिविष्टपम्‌ । अनिर्याप्य सुरैर का रास्तिहुदये मम ॥ ३२ भुतेऽयापि यज्ञांशानमरा नाक एव हि । विष्णुः भियं न जहति तिष्ठते च गतभ्रमः ॥ ३३ स्वस्थाभिः स्वर्गनारीर्भिः पीञ्यन्तेऽमरवहभाः। सोत्पला मदिरामोदा दिवि कोडायनेषु च लब्ध्वा जन्म न यः कश्चिद्धटयेत्पौरुषं नरः । जन्म तस्य वथा भूतमजन्मा तु वि शिष्यते॥ २५ मातापितुभ्यां न करोति कामान्बन्प्रनशोकान्न करोति यो वा। कीर्ति हि वा नार्जयते हिमाभां पुमान्स जातोऽपि मृतो मतंमे॥ ३६ तस्माज्यायामरपुंगवानां चैलोक्यलक्ष्मीहरणाय शीघ्रम्‌ । संयोज्यतां मे रथमष्टचक्तं वलं च मे दुज॑यदैत्यचक्रम्‌ ॥ ध्वजं च मे काथ्वनपडनद्ध छं चमे मोक्तिकजालबद्धरम्‌ ॥ ३७ तारकस्य दचः श्रत्वा सनो नाम दानवः । सेनानीदत्यराजस्य तथा चक्रे बलान्वितः ३८ आहत्य भेरीं गम्भीरां देत्यानाहूय सल्वरः । तुरगाणां सहस्रेण चक्रा्टकविभूषितम्‌ ॥ ३९ शुक्काम्बरपरिष्कारं चतुर्याोजनविस्ततम्‌ । नानाक्रीडागहयुतं गीतवाद्यमनोहरम्‌ ॥ ४० विमानमिव देवस्य सुरभतैः शतक्रतोः । दृक्णकोरीश्वरा दैव्या देत्यानां चण्डविक्रमाः॥ ४१ तेषामथेसरो जम्भः कुजम्भो ऽनन्तरस्ततः । महिषः कुखरो मेघः काटनेमिनिमिस्तथा ॥ ४२ मथनो जम्भकः शुम्भो दैत्येन्द्रा दश नायकाः) अन्येऽपि शतरस्तस्य प्रथिवीदटनक्षमाः॥ दैत्येन्द्रा गिरिवष्मणणः सन्ति चण्डपराक्रमाः! नानायुधप्रहुरणा नानाश्लश्चाख्रपारगाः॥४४ तारकस्याभवत्केत्‌ रोद्रः कनकभूषणः । केतुना मकरेणापि सेनानीयंसनोऽरिहा ॥ ४५ पेश्ञाचं यस्य वद्नं जम्भस्याऽऽसीदयोमयम्‌। खरं विधूतलाङ्‌गलं कुजम्भस्याभवद् ध्वजे ॥ महिषस्य तु गोमायः केतोर्हैमस्तदाऽमवत्‌। ध्वाङ्क्षो ध्वजे तु शुम्भस्य कृष्णायोमयमुच्छितम्‌ अनेकाकारदिन्यासाश्वान्येषां तु ध्वजासतथा। शंतेन शीघ्वेगाणां व्याघाणां हेममालिनाम > धनूवदहान्तमतम्रन्था न वदयत म. पुस्तक । "~~~ _=__~_==_-_----------------~-------~--~~--------~~~~~---~-~-~-~~-- १ग. ररखण्डा च दानवे) पः। ड. रखण्डा च ।>२ग. आवाप्य । ३ ग. त्तद्मः। ग्ग. "भिः कड निति सुरसत्तमाः । घाः । ५ग. ति स्वकां नाः। ङ. सिध्ियंनाः ६ ड. (स्य सनं चक्रे रथे महत्‌ भाः ॥७ डः वातुल । <ग. इ, पाणटः | ता । ९ ग. ह. रौक्मः। १० ग. ह. टरनम्‌ । म । ५१ के. ध्वारक्षं ध्वजेतुश्चु। १२१. शतक्षः। २८६ भीमह पायनमुनिप्रणीतं- [ १४८ भध्यायः ] यसनस्य रथो युक्ती किड्किणीजालमाङिनाम्‌। शतेनापि च सिंहानां स्थो जम्भस्य दुर्जयः कुजम्भस्य रथो युक्तः पिशाचवदनेः खरैः । रथस्तु महिषस्वोर्गजस्य तु तुरंगमः ॥ ५० मेधस्य दरीपिभिर्मीमिः कुखरेः कालनेमिनः । पर्वतमैः समारूढो निमि्तमहागजैः॥५१ चतुद॑न्तेगन्धवाद्धिः शिस्षितरमेघभैरवैः । शतहस्तायतैः कृष्णैस्तुरीरदेमभूषणीः ५ ५२ सितचामरजाठेन दोभिते दक्षिणां दशम्‌), सितचन्दनचार्विङ्धने नानापुष्पञ्चजोज्ज्वलः ॥ मथनो नाम दैत्येन्द्र; पाङाहस्तो व्यराजत । जस्भकः किकिणीजीलमाटमुष्टं समास्थितः [%कालद्युककमहामेषमारूढः शुम्भवानवः । अन्येऽपि दानवा कीरा नानावाहमगामिनः॥ पचण्डवि्कमाणः कुण्डलोष्णीषभूषणाः। नानोविधोत्तरासङ्गा नानामाल्यविभूषणाः | नानाुगन्विगन्धाञ्या नानावन्दिजनस्तुताः। नानावाथपरिस्पन्दाश्चायेसरमहारथाः॥५७ नानाशोयंकथासक्तास्तस्मिन्तैन्ये महौसुराः। तद्रलं दैत्य्िहस्थं भीमरूपं व्यजायत ॥५८ भमत्तचण्डमातङ्गतुरगरथसंकुलम्‌ । प्रतस्थऽमरय द्धाय बहुपत्तिपताि तत्‌ ॥ ५९ एतस्मिन्नन्तरे वायुर्दैवदतोऽम्बरांये। हष्ठा स दानवबलं जगामेन्द्रस्य रोसितुम्‌ ॥ ६० स गत्वा तु समां दिव्यां महेन्दस्य महात्मनः । शर्हस मध्ये देवानां तत्कार्यं समुपस्थितम्‌ ॥ तच्छृत्वा देवराजस्तु निमीलितविलोचनः । वृहस्पतिगुवावेदं वाद्यं काठे महाभजः ५६२९ इन्द उवाच- संपराप्तोऽति विमदाय देवानां दानषैः सह । कार्यं किम तदन्रूहि नीस्युपांथसमन्वितम्‌॥ ६३ एतच्छरृत्वा तु वचनं ब्रहेनद्रस्य गिरापतिः। इत्युवाच महाभागो बृहस्पतिरुदारधीः ॥ ६४ + सामपूवा स्मृता नीतिश्वतुर्छूम पताकिनी । जिगीषतां सुरभ्र्ठ स्थितिरेषा सनातनी ॥६५ साम मेद्स्तथा दानं दण्डश्चाङ्कचतुष्टयम्‌। नीतौ कमादेशकालरिपुयोग्यक्रमादिदम्‌ 0 ६६ `न शान्तिगोचरे लुब्धः कूरो टन्धसमाश्रयः। संतापितः खलो याति साध्यतां भ्र्टसंशायः॥ साम दैव्येषु नैवास्ति यतस्ते ठब्धरसंश्रयाः । जातिधर्मेण वा मेया दानं प्राप्तभिये च किम्‌ ॥ एकोऽभ्युपायो दण्डोऽत्र मवतां यदि रोर्॑ते। दुजंनेषु कृतं साम महद्याति च बन्ध्यतीम्‌ ॥ ६९ मयादिति व्यवस्यन्ति क्रुराः साम महात्मना । कऋजुतोमार्यबुद्धित्वं दयानीतिष्यतिक्रमम्‌ ॥ मन्यन्ते दुर्जना नित्यं साम चापि भयोक््यात्‌। तस्मादृदुर्गनमाकरान्तुं शरेयान्पौरुषसंश्रयः ॥७१ आक्रान्ते तु क्रिया युक्ता सतामेतन्महावतम्‌ । दुजंनः सँजनत्वाय कल्पते न कदाचन ॥ ७२ #* धनुधिहान्तगतग्रन्थो ग. पुस्तके नास्ति ! + इतःपरं वृहस्पतिर्त्रार्ति ड. च. पुस्तकयोः । >< न किदतेऽ- यं शोकः क. ख. पुस्तकयोः । १ ड. "पिभिः शीः कृष्णाण्डः काः। २ इ. तामे सर। ३ ड. नि्भिमीतमदागजे । चतदष्टे गन्धवता शि चेते मेषभेरवे । शतदस्तायते कृष्णे तुरङ्ग हेमभूषणे । सि'। * ग. मत्ते महागज । चतुरदष्रे गन्थवाति रिक्ते म भैगवे । शतदस्तायते कृष्णे ठुरभे देमभृषेते । सि" । ५ ड. शोभमाने भृशं दिवि । तिः ।६ ग. ड. वेगे नानापु^। ७ ग. ङ. पञज्वले। म'। ८ ङ. जालं नद्धमु" । च. जालं मालङज्लं स । ९ द. भावि. व्रोत्तः। १०. (्हारथाः 1 त ११ ङ प्स्व अ्रमहप्यं व्यराजत) ग्र, 9 २ग. ड. ल्यः ट०। १३ग ङ. "्पायो- पर्वृदिषम्‌ । १४ क. ख. रङ्गा पतािनोम्‌ । जि । ङ. ९रङ्गपता कानी । जि । ५ ५ग. ध. माद्यः।न। १६. घ. छ. मन्यते । १५ इ, च, वाच्यताम्‌ १८ग. शू । द्‌ गनानामबुः | १९ हुः, -तामुप्व्रवुः | २० इ, दयम्‌ । त | २१ इ. सुनय्ाः । क ~ [ १४८ अध्यायः ] मत्स्यपुराणम्‌ । २८७ ` + जनोऽपि स्व मावस्य त्यागं वाञ्ेत्कदाचन। एवं मे ध्यते बुद्धिर्ययमत व्यवस्यत ॥ + द > एवमुक्तः सहस्राक्ष एवमेवेत्युवाच तम्‌। कत॑व्यतां स संचिन्तय परोवाचामरसंसदि॥ ८४ | इन्द उवाच- सावधानेन मे वाचं गुणुध्वं नाकवाासिनः। भवन्तो यज्ञमोक्तारस्तुष्टातमानोऽतिसाचिकाः॥ स्वे महिनि स्थिता मित्यं जगतः परिपालकाः ¦ मवतश्चानिमित्तेन वाधन्ते दानवेश्वराः ॥ तेषां सामादि नैवास्ति दण्ड एव विधीयताम्‌ । कियतां समरोद्योगः सैन्यै सयोज्यतां मम ॥ आंदरियन्तां च शखाणि पज्यन्तामखरदेवताः। वाहनानि च यानानि योजयन्तु ममामराः ॥ यमं सेनापतिं कृत्वा शीघभेवं दिवौकसः । इत्युक्ताः समनद्यन्त देवानां ये प्रधानतः॥ ५९ वाजिनामयुतेनाऽऽजौ हेमघण्टापरिष्करतम्‌। नानाश्वर्यगुणोपेतं सेप्राप्तं सर्वदैवतैः ॥ ८० रथ मातठिना तं देवराजस्य दु्जयम्‌। यमो महिषमास्थाय सनाथे समवर्तते ॥ ८१ | 3 भचण्डकिकरवृन्देन सर्वतः परिवारितः। कल्पकालोद्धतज्वालापरिताम्बरलोचनः ॥ <र इताशनरछागरूढः शा्तिहस्तो व्यवस्थितः । पवनोऽङ्कशपाणिस्तु विस्तारितमहाजवः ॥ भुजगेन््रसमाशूटो जलेक्षो भगवान्स्वयम्‌ । नरयुक्तरथे देवो राक्षसेशो वियचरः ॥ ८४ तीकष्णखड्गयुतो भीमः समरे समवस्थितः, महार्सिहरवो देवो धनाध्यक्षो गदायुधः ॥ <५ चन्दादित्यावाभ्विनौ च चतुरङ्गबला न्वितौ । रार्जभिः सहितास्तस्थुरगन्धर्वा हेममूषणाः॥ ८६ हेमपीतोत्तरासङ्गाशिघरैवरमरथाुधाः। नाकपृष्ठशिखण्डास्तु वेदूरयंमकरध्वजाः॥ ८७ जपारक्तोत्रासङ्गा राक्षसा रक्तमर्नाः । गधध्वजा महावीर्या निमर्खयोविभूषणाः ॥ गुसलासिगदाहस्ता र्थे चोप्णीषदशिताः। महामेधरवा नागां भीमोत्काङानिहेतयः ॥ ८९ पक्षाः कृष्णाम्बरमृतो मीमवाणधनुधराः । ताग्रोलूकध्वजा रौद्रा हैमरलनविभूषणाः ॥ ९० हीपिचर्मोत्तरासङ्कं निका चरबलं बभौ । गाधंपन्नध्वजप्रायमस्थिमूषण मूषितम्‌ ॥ ९१ मुसलायुधदुष्प्रक्षयं नानाप्राणिमहारवम्‌। किनराः श्वेतवसनाः सितंप्िपताकिनः ॥ ९२ मत्तेमवाहनमरायास्तीक्ष्णतोमरहेतयः । मुक्ताजालपरिष्कारो हंसो रजत मिर्भितः॥ ९३ ¢ कतुजलाधिनाथस्य भीमधूमध्वजानलः। पद्मरागमहारतनविटपं धनदस्य तु ॥ ९४ ध्वजं समुच्छ्रितं माति गन्तुकाममिवाम्बरम्‌ । व्रकेण कष्ठलोहेन यमस्याऽऽसीौन्महाध्वजः राक्षसेशस्य केतोर्थेभेतस्य मुखमाव मौ । हेमसिहध्वजौ देवौ चन्दराकविमितद्युती ॥ ९६ ुम्भेन रलनविध्रेण फतुराध्वेनयोरभूत्‌ । देममातङ्गरवितं चि्रत्नपरिष्करतम्‌ ॥ ९७ +~ क क, क [क ओ भ .,२८१ ध्वज शतक्रतारास्ास्सतचामरमण्डितमः । सनागयक्षगन्धर्वमहोरगनिशा चरीं ॥ ९८ # इते आरभ्य व्यवात्थत इयन्तद्नन्यो नास्ति ङ. पुर्के । १ ग. ~दछेत्न किचित्‌ । ए 1 २ ग. आहियन्तां । 3 क. न्तु सदामः। ग्ग. ङ परेवदिः। ५ग. न्त । दण्डा । ६ ग. "वृत्ते । ७ ग. च. "क्तिहेतिर्यव। ८ ग -जर्षिसः। ९ क. ख. घ. प्टित्त?। १० ध॒. वचमं°।॥ ११३, वराय" । १२. श्युताः। न १३. न्कटोबनाः गूः । १५ इ. (लायुधभर्‌ः। १५ ह. -शरयेवोटरव दं" । १६७. शः पिशाचवलठमाबनौ | ता्रपः। १७ इ, च.“ 1 तपादाः । प} १८ ग. घ, ड, जलधे? १५. घ. तिमावृका' } इ. पि यानुक्ना। २० ग, कालि"! २१ग, रा । साचाऽऽ हूर" | ` ` नका २८८ प्रीमहैपायनमुनिप्रणीत- [ १४९. अध्यायः [| सेना सा देवराजस्य दुज॑या भुवनचये। काोटयस्ताच्रयधिशदेवदेवनिकायिनाम्‌ ॥ ९९ हिमाचलामे सितकण॑चामरे सुवर्णपञ्मामलसुन्दरस्राने । क्रताभिरागेोज्ज्वलकुङ्कमाङ्करे कपोटटीटाटि कदम्बसंदुटे ॥ १०० स्थितस्तदैरावतनामकु खरे महाबल शिच्र विभूषणाम्बरः । विशालवखांश्चुषितानभूषितः प्रकीण्केयूरथजाय्रमण्डलः ॥ सदस्ष्रग्बान्दिसहस्रसस्तुतालरषिषटपेऽशोभत पाकडासनः ॥ १०१ तुरङ्गमातङ्गबलो घरसंङ्ला सितातपजध्वजराजि्ालिनी । चमृश्च सा दुर्जयपत्रिसंतता विभाति नानायुधयोधदुस्तरा ॥ १०२ इति श्रीमात्स्ये महापुरागे तारश्रोपा्याने रणयोजन। नःगष्टाचत्वारंशदाधकशततमोऽध्यायः ॥ १४८ ॥ भय नवचध्वारिशद्भिकशततमोऽध्यायः । 0 सूत उवाच-- सुरासुराणां संमर्दस्तस्मिंन्नत्यन्तदारुणे । तुमुकोऽतिमहानासीत्सेनयोरुभयोरपि ॥ १ गजतां देवदैत्यानां शङ्कभेरीरवेण च । तूर्याणां चैव निघोषेमतिङ्गानां च बहितैः ॥ २ हेषतां हयव्॒न्दानां रथनेमिस्वनेन च । ज्याघोपेण च शूराणां तुमुलोऽतिमहानभूत्‌ ॥ ३ समासाद्योभये? सेने परस्परजयैषिणाम्‌ । रोभेणातिपरीतानां तयक्तर्ज।वितचेतसाम्‌ ॥ ४ समासाद्य तु तेऽन्योन्यं प्रक्रमेण विलोमतः । रथेना ऽऽसक्तपादातो रथेन च तुरंगमः ॥५ हस्ती पद्‌ातिसंयुक्तो रथिना च कबिद्रथी । मातङ्केनापरो हस्ती तुरगेबंहुभिर्गजः ॥ द पदा पिरेको बहुभिगंजैमंततैश्च युज्यते । ततः पासाशनिगदाभिन्द्पालपरभ्वधैः ॥ ७ शक्तेभिः परैः गैर्मदरः श्चणपेगंडेः । चक्तश्च शाङ्कुभिश्चैव तोमरैरङ्कशेः सितैः ॥ < कणिनालीकनाराचवत्सदन्तार्धचन्द्रकैः । महश्च शतपच्ैश्च श॒कतुण्डेश्च निम॑छैः॥ ९ वृ्िरत्य्हुताकारा गगने समस्यत । संपरच्छाय दिशः स्वस्तिमोमयमिवाकरोत्‌ ॥ १० न प्राज्ञायत तेऽन्योन्यं तरसिमस्तमासि संकुले । अलक्ष्यं विसृजन्तस्ते हेतिसंघातर्मुद्धतम्‌ ॥ पातितं सेनयोर्मध्ये निरीक्षन्ते परस्परम्‌ । ततो ध्वजेमुंजेश्छन्रैः शिरोभिश्च सङुण्डठैः ॥ गजेस्तुरंगैः पादातः पतद्धिः पतितैरपि । आका्ासरसो भैः पङ्जेरिव भूः स्तुता ॥१३ भग्रदन्ता भिन्नङ्ध्मार्छिन्नदीर्घमहाकराः । गजाः शाटनिभाः पेतु धरण्यां रुधिरघ्रवाः ॥ मयेषाद्ण्डचक्राक्षा रथाश्च शकलीकृताः । पेतुः शकलतां यातास्तुरगाश्च सहघ्ङाः ॥१५ ततोऽसृग्घददुस्तारा प्रथिवी समजायत । नयश्च रुधिरावरतां हषदाः पिरिताशिनाम्‌ ॥ वेतालाक्रीडममवत्तत्संङ्कलरणानिरम्‌ ॥ | १६ इपि श्रीमात्स्ये महापुराणे तारकामुरोपाल्याने दवासुरयुद्धं नामैकोनपजाश्चदयिकशततमोऽभ्यायः ॥ ५१२९॥ आदितः श्टोकानां समप्स्वङ्काः ॥ ७२६८ ॥ "-~--~__~~---~--__ ०, न ~--~- ~- चता = न र १ क. ख, शद्वेदेवनि"। २ ग. "ययन्रसं । ३ इ, ततयता । ४ ह. स्मिन्परमदा" । ५ ड, न्मेणानुमले" | & ङ, कुदपैग्रहेः। च" । ७ ठ. प्रलयष्यत ८ग, इ, म॒त्तनम्‌ । पः । ९ ग. भम्‌ । आक्रीडममवस्तैः ` सेकुठं च र“ । [ १९० अध्यायः ] | मत्स्यपुराणम्‌ । ९८६९ अथ पश्वाङदयिकश्ततन+ऽ्ध्यायः । }। [1 क सूत उवाचं- अथ अ्रसनपराटोक्य यमः कोधविमूषितः। ववषं शरवर्षेण विशेषेणाधिवर्चसा ॥ १ स विद्धो बहभिर्बाणेग्रनोऽतिपराक्रमः । क्रृतप्रतिकरताकार्क्षी धयुरानस्य भैरवम्‌ ॥ २ कतैः पश्च भिरव्युयैः शराणां यममर्दृयेत्‌ । स विचिन्त्य यमो बाणान्यस्तनस्यादिपौरुपम्‌॥३ वाणव्िभिरुगाभियंमो सनमरदरयत्‌। कृतान्तशरवृधिं तां वियति प्रतिसर्िणीम्‌ ॥ ४ दिच्छेद्‌ शरवर्षेण गसन दानवेश्वरः । षिफलां तां समालोक्य यमस्तां तरसंतातिम्‌ ॥५ स विचिन्त्य शरवातं यसनस्य रथं प्रति । विक्षेप सुरं घोरं तरसा तस्य चान्तकः \ £ स॒ त मुद्धरमयान्तमु्प्ुत्य मगनस्थितम्‌ 1 जयाह दामहस्तेन याप्यं दानवनन्दनः ॥ ७ क तमेव सुद्धरं # गृह्य यमस्य महिषं रुषा । पातयाभास वेगेन स पपात महीतटे ॥ < उष्प्टृत्याथ यमस्तस्मान्महिषाल्निष्पतिप्यतः । प्रासेन ताडयामास यसनं वदने हटम्‌ ॥ ९ स तु प्रासप्रहारेण मूितो न्यपतद्धुदि यसनं पतितं हषा जम्मो भीमपशाक्मः॥ १०. यमस्य भिन्दिपालेन प्रहारमकरोद्धृदि । यमस्तेन प्रहारेण सुस्राव रुधिरं खात्‌ ॥ ११ कृतान्तं मर्दद॑तं ह्वा गदापाणिर्धनाधिपः। वतो यक्षायुतशतेजम्मं प्रत्यु्ययो रुषा ॥ १२ जम्भो रुषा तमायान्तं दानवानीकस्रंव्रतः । उवाच प्राज्ञो वाक्यं तु यथा सिग्धेःः समापितम्‌ ॥ गसनो छन्धसंत्तोऽथ यमस्य प्राहिणोट्रदाम्‌। मणिहेमपरिष्कारा गर्वीमरिनिम्विनिीम्‌ ॥१४ तोमप्रतक्या संप्रेक्ष्य गदं महिषवाहनः गदायाः प्रतिघातार्थं जगल नमेवम्‌ ॥ १५ दण्डं मुमोच कोपेन्‌ ज्वालामालासमाकुलम्‌। स गदां वियति प्राप्य ररासाम्बुधरो यथा॥५१६ संघंडममवत्ताभ्यां शोलाभ्यामिव दुःसहम्‌ । ताभ्यां निष्पेषनिहवांदजडीक्रतदिगन्तरम्‌ ॥ १५७ जगद्ष्याकुलतां यातं प्रटयागमशङ्कया । क्षणातज्ञान्तनिह्वादं ज्वछदुल्कासर्मा चितम्‌ ॥ १८ गिष्ठेयण तयोर्मीमममूदरगनगोचरम्‌। निहत्याथ गदां ृण्डस्ततो गरसनमूर्धनि ॥ १९ ॐ हत्वा भ्रियमिवानर्थो दुदंत्तस्यापतदृहदः। स तु तेन प्रहरिण हष्वा सतिमिरा दिशः ॥ २० पपात ममी निःसंज्ञो मूभिरेणविभषितः। ततो हाहारवो घोरः सेनयोरुभयरभूत्‌ ॥ २९ ततो मुहृतंमाञ्रेण यसनः प्राप्य चेतनाम्‌ । अपश्यत्स्वां तनुं ध्वस्तां विटोलाभरणाम्बराम्‌ स चापि चिन्तयामास करते प्रतिक्रतिक्रियाम्‌। मद्विधे वस्तुनि पसि प्रभोः परिभवोदृयात्‌ ॥ मय्याभरितानि सैन्यानि जिते मयि विनाशिता । असंभावित एवास्तु जनः स्वच्छन्द चरेतः॥ न तु व्यरथशतोद्‌ टसं भावितधनो नरः । एवं संचिन्त्य वेगन समुत्तस्थौ महाबलः ॥ २५ मुद्ररं कालदण्डामं गहीत्वा गेरिसंनिमः। ग्रसनो घोरसंकल्पः संदशोष्ठपुरच्छद्‌ः ॥ २६ रथेन सरितो गच्छन्नाससादान्तक रणे । समासाद्य यमं युद्धे यसनो भ्राम्य मुद्धरम्‌ ॥ २५ # भप्राऽऽ्षा स्यप्‌ । क १ ङ. विमदंनः । व । २ क. ख. साम्‌।स 1३ क. ख. श्यन्‌ ।स। ४क. ख. ्यन्‌ । कू"1 ५ ग. घ ड, तामापतन्तीं सं।॥ ६ व्य नदजजल्दम०। ७ ग, 0वपरेम। < ख. "मदितः। ९ ग. ध्येया श्रतिः पु" । १० इ, "स्तुतः पः।११क. (द्या; | मः । इ, ष्द्यः | मं । १२ ङ. "निभम्‌ । भ्रः) ३७ २९० भीमहैपयनमुनिप्रणीतं- [ १९० जध्यायः ] वेगेन महता रौं विक्षेप यममूधंनि । विलोक्य मुद्ररं दीतत यमः संभ्रान्तलोचनः॥ २८ वश्चयामास दुपर्ष मुद्ररं स महाबलः । तस्मिन्नपसृते दूरं चण्डानां भीमकर्मणाम्‌ ॥ २९ याम्यानां किंकराणां तु सहस्रं निष्पिपेष ह । ततस्तां निहतां दृष्ट्वा घोरां फिकरवाहिनीम्‌ ॥ अगमव्परमं क्षोभं नानाप्रहरणोद्यतः । यसनस्तु समालोक्य तां किकरमयीं चमूम्‌ ॥ ३१ मेने यमसहच्राणि सृष्टानि यममायया 1 निगाद्य यसनः सेनां विसृजन्नखव्ृष्टयः# ॥ ३२ भ ५ [५ ५ (. नै मै कल्पान्तधोरसंकाश्ो बभूव क्रोधम्रछितः। कांशिद्धिभेद्‌ शूलेन कांश्िद्वाणेरानेष्यगेः ३३ * [ककन + ~ „५ ¶ केचित र 2 ॐ 3 ७ कांध्िष्पिपेष गद्या काश्च मुहरवृष्टिभिः । केचित्पासप्रहरिश्च दारुणस्ताडितास्तद्‌॥ ३४ अपरे बहुशस्तस्य टलम्बुरांहुमण्डले । शिलाभिरपरे जय्मुद्रुमेरन्येमंहोच्छछयेः ॥ ३५ तस्यापरे तु गानेषु दक्षनेरप्यद्शयन्‌ । अपरे मुष्टिभिः प्रष्ठ किंकराः प्रहरन्ति च ॥ ३२६ अभिद्रुतस्तथा पेरियंसनः कोधमूरछितः। उत्सृज्य गावं भूप्रठे निष्पिपिष सहद्श्षः॥ ३७ कांश्चिदुत्थाय मुष्षीमेजपघ्रे किकरसश्रयान्‌। स तु किकरयुद्धेन गसनः भरममाप्तवान्‌ ॥ ३८ तमालोद्य चमः श्रान्तं जिहतां च स्ववाहिनीम्‌ । आजगाम सप्रुद्यम्य दण्डं महिपवाहनः२९ यसनस्तु समायान्तमाजघ्ने मदयोरसि । अचिन्तयित्वा तत्कर्म यसनस्यान्तकोऽस्हि ॥ ४० जघ्ने रथस्य प्र्धन्यान्ध्याघरान्दण्डन कोपनः। स रथो दण्डमभितेव्यधिरपैर्वकरष्यते ॥ ४१ श्यः पुरुषस्येव चित्तं दैत्यस्य तद्रथम्‌ । समुत्सृज्य रथ॑ दैत्यः पद्‌(तिधरणीं गतः ॥ ४२ यमं भ्रजाभ्यामादाव योधयामास दानवः । यमोऽपि शेखाण्युत्सूज्य बाहुयुद्धेष्ववर्तत ४३ ग्रसनः कच्विस्रस्तु यमं गृह्य बलीद्धतः । म्रामयामास वेगेनं धर॑चिसमिद संभ्रमः ॥ ४४ यमोऽपि कण्ठेऽवष्टम्य दत्य बाहूुयुगेन तु । वेगेन भ्रामयामास सयुत्करुप्य महीतलात्‌ ॥४५ ५१ ततो मुशिभिरन्योन्यं निक्ष्यौ तो निजघ्नतुः । दैत्येन्द्रस्यातिकायत्वात्ततः भान्तभुजौ यमः४द६्‌ स्कन्धे निधाय दित्यस्य मुखं विभ्रान्तिमेच्छत । तमालक्ष्य ततो दैव्यः श्रान्तमन्तकमोजसा ४७ निष्पिपेष महीपृष्ठे बहुशः पार्णिपाणिभिः। यावद्यमस्य वदुनात्सुस्राव रुधिरं बहु ॥ ४८ निर्जितं ययं ष्वा ततः संत्यज्य दानवः । जयं प्राप्योद्धतं दैत्यो नाद ङुख्त्वा सहास्वनः ॥ स्वयं सेन्यं समासाद्य तस्थौ गिरिरिवाचलः । धनाधिपस्य जम्मेन सायकर्ममंमेदिभिः.१५० दिशोऽवरुद्धाः कृद्धेन सैन्यं चास्य निक्रन्तितम्‌ । ततः को धपरीतस्तु धनेशो जम्भदानवम्‌ हदि विव्याध कणानां सहेणाधिवचसाम्‌ सारथि च शतेनाऽऽजं ध्वजं दृङभिरेव च ५ हस्तो च पञ्चसत्तस्या सार्गनेर्ुभिधमुः । मा्गगबहिपत्ाङ्कैस्तेट पीतैरजिह्यैः ॥ ५१९ + अत्रे द्वितीया प्रथा वौद्रव्या | १, ङ्‌. तमिः । कंधिल्याः १२ ग प्रः पद्तैस्तः। ३ द. ्ट्नाद्यन्यतु | अः। जग. ड, रे सधम “ग. प््मष्माच्रद्धुष्ृः । ङ च्छट व्रान्मृपृ? । ६ग. धे मृध्रन्यवाञ्ड्दाय प्राणद्न्डेः । घ. प्रेधरथमृध- न्यान्निदतां च स्ववाहिनीम्‌ । स। ७ इ. धरनद्र्न कृ" । ८ य. सशवैः। ङ संशये । च संदायं। ९ ड, कचपुल्र । ९. म. द्दरेप्यव । ढः. दधे व्यव । ११८. न विपित्तवि" । १२ ग. प्रदीपमिव संभ्रमम्‌ } य°} १३ क. त. य. "भिराजघ्रुर्दयन्तौ परस्परम्‌ ॥ द ॥ ४्ड. "धिः । ततो यम" । १५ ग, स्वीय 1 ड. च. सकं! १६ ड. धन्यं तव्रद्रृतं मशम्‌ । तः । १५२ निर्वातः । १८ ग, नैः । रथाण्डा्हूमेयं तु परिव्याः। ड, “भैः । रथं च सिहमेकं अव्या" । नी ८ [ १९० अध्यायः | मत्स्यपुराणम्‌ । २५१ | क. पिहमेकेन ते तीक्ष्णेषिव्याध दक्षभिः शरेः । जम्भस्तु कर्म तद्दृष्रा धनेदास्यातिदुप्करम्‌ ॥५४ हृदि धैर्यं समालम्ब्य फिचिस्संवस्तमानसः। जयाह मिरशितान्बाणाञ्छष्चमर्मविमेदिनः ५५ आकर्णाक्रृष्टचापस्तु जम्भः कोधपरिष्टुतः। विव्याध धनदं वीकष्णः शर्वक्षासि दानवः॥५६ सारथि चास्य बाणेन हटेनाभ्यहनदधृदि । चिच्छेद उ्यामथेकेन तैटधौतेन दानवः ॥ ५७ ततस्तु निशितेर्वाणेदारुणेमममेदिभिः । विव्याधोरसि धितेर दशाभिः क्ूरकर्थकरत्‌ ॥ ५८ मोहं परमतो गच्छन्दरटविद्धो हि वित्तपः स क्षणाद्धेरयमादछम्ब्य धनुराकृष्य भेरवन्‌ ॥ ५९ किरन्याणसहस्ाणि निशितामि धनाधिपः । दिशः खं विदिशे भरमीरमीकान्यञ्ुरस्य च पूरयामास वेगेन संहाय रषिमण्डटलम्‌ । जम्भोऽपि परमेकैकं शरेवहुभिराहपे ॥ ६१ चिच्छेद लघुसधानो धनेक्स्यातिपौरुषात्‌ । ततो धनेशः संङ्ुद्धो द्ान्वेन्द्रस्य कर्मणा 1६२ व्यधमत्तस्य सैन्यानि नानासायकव्र्टिभिः। तदहष्टवा इव्करृतं कर्मं धनाध्यक्षस्य दानवः ६३ ॐ गृहीत्वा मुद्ररं मीममायसं हेमभूषितम्‌। घनदानुचरान्यक्षान्चिप्पिपेप सहशः ॥ ६४ ते वध्यमाना दैत्येन ञुश्चन्तो भेरवाच्रवान्‌। रथं धनपतेः सर्वै परिषां व्यवस्थितः ॥ ६५ हष््वा तानदितान्देवः शठं जयाह दारुणम्‌। तेन हैत्यसहस्राणि सृदयामास सत्यरः ॥ ६६ क्षीयमाणेषु दैत्येषु दानवः क्रोधम्रूछितः। जमाह परशुं दैत्ये मर्दनं दैव्यविद्विषाम्‌ ॥ ६७ स तेन शितधारेण धनभतुमंहारथम्‌ । चिच्छेद्‌ दतशो दैत्यो छाखुः छिर्धमिवाम्बरम्‌ ६८ पदातिरथ दित्तेशो गदामादाय भरवीम्‌ ! महाहव विमर्देषु ह पशघ्चुविनाशिनीम्‌ ॥ ६१ अधृष्यां सवभूतानां बहुद्षगणाविताम्‌ । नानाचन्दनदिग्धाङ्खगं दिव्यपुष्पविवासिताम्‌ ७० निमलायोमयीं गुर्वीममोघां हेमभूषणाम्‌ । चिक्षेप मूर्धि संक्रुद्धो जम्भस्य तु धनाधिपः आयान्तीं तां समालोक्य तडित्संघातमण्डिताम्‌ । दैत्यो गदाभिघातार्थं शख मुमोचह चक्राणि कुणयान्प्रासान्ध्रश्चण्डीः पड्शानपि। हेमकेयूरनद्धाभ्यां बाहुभ्यां चण्डविक्रमः ॥ व्यर्थीक्रित्य तु तान्संवानायुधान्देत्यवक्षसि । प्रस्फुरन्ती पपएातोगा महोर्केवादिकुरे ॥ ५४ स तयाऽभिहतो गां पपात रथक्रूबरे । स्रोतोभिश्चास्य रुधिरं सुल्ाव गतचेतसः ॥ ५५ -@ जम्मं तु निहतं मत्वा कुजम्भो भरवस्वनः। धनाधिपस्य संक्रुद्धो वाक्येनातीव कोपितः\\५६ चक्रे बाणमयं जाट दिषु यक्षाधिपस्य तु । चिच्छेद बाणजालं तदर्ध॑चन्दरैः कितैस्ततः॥ ७७ मुमोच शरवृष्टिं तु तस्मे यक्षाधिपो बली । स तं देत्यः शरवातं चिच्छेद्‌ निरितैः शरेः ॥ ५८ व्यर्थीकृतां तु तां षट शरव धनाधिपः । शक्ति जग्राह दुर्धर्षा हेमघण्टाइहासिनीम्‌॥ ७९ बाहुना रल्नकेयूरकाम्तिसतानहासिना। स तां निरूप्य वेगेन कुजस्माय मुमोच ह ॥ ८० सा कुजम्भस्य हृदयं दारयामास दारुणम्‌ । वित्तेहा स्वत्पसस्वस्य पुरुषस्येव भाषिता <१ अथास्य हृद्यं भित्वा जगाम धरणीतलम्‌ । ततो बुहूतांदस्वस्थी दानवो द्ारुणाफरुतिः ॥८२ जग्राह पदकं दैत्यः परादयं शितशिटीमुखम्‌। स तेन पड़दोनाऽऽजौ धनदस्य स्तनान्तरम्‌ ८३ वाक्येन तीक्ष्णरूपेण मर्मान्तरविसर्पिणा । निर्मिमेदाभिजातस्य हृद्यं इ्जनो यथा ॥ <४ तेन पद्विशधातेन धनेकदाः परिमूखितः। निपपात रथोपस्थे जर्जरो धूवहो यथा ॥ ८५ श व ति १ ग. "णाञ्ठेत्तं म । रग. पिः । मोः।३ ढः. दानवः। र ग.च, . मेर्वाम्‌ । ५ ग. दद०।९. दष्ट्वा । ६ ग, ध्योमुदां गु" । ५ ग, ^नसर्वस्ते सवे देल ८ इ. दुजयो । २९२ भीमहैपायनयुनिप्रणीतं- [ १९० अध्यायः || तथागतं तु ते हष्टा धनेशं नराहनम्‌। खड गाखो निकतिर्वेवो निशाचरबलानुगः ॥ ८& अभिदुद्राव वेगेन कुजम्भं मीमविक्रमम्‌। अथ इषा तु दुर्ष कुजम्भो राक्षसेश्वरम्‌ ॥ ८७ चोदयामास सैन्यानि राक्षसेन्द्रवधं प्रति। स हृष्टा चोदितां सेनां मलनानाञ्मीषणाम्‌ ४ रथादाप्लुत्य वेगेन भूषणद्तिभौस्वरः\ खड्गेन कमलानीव विकोशेनाम्बरवििषा ॥ ८९ चिच्छेद रिपुवक्त्राणि विचित्राणि समन्ततः । तिर्यक्पृष्ठमधश्चोर््वं दीघबाहु्महा सिना॥९० संद्टोष्ठपुटाटोपभुकु दी विकटाननः । प्रचण्डकोपरक्ताक्षो न्यकरन्तद्ानवान्रणे ॥ ९१ ततो निःशेषितपरायां भिलोक्य स्वामनीकिनीम्‌ । मुक्त्वा कुजप्मो धनद्‌ं राक्षसेन्वमभिव्रव॑न्‌ लब्धसंज्ञोऽथ जम्भस्तु धनाध्यक्षपदायु गान्‌ । जीवग्ाहान्स जगह बद्ष्वा पादः सहस्रशः [ अमूर्मिमन्ति तु रत्नानि विदधामि ख दानवाः । वाहनानि च दिव्यानि विमानानि सहद्राः ॥ ९४ धनेशो लब्धसंज्ञोऽथ तामवस्थां विलोक्य तु । ] +निःश्वसन्दीर्घ॑मुष्णं च रोषात्ताग्र- विलोचनः ॥ ९५ ध्यात्वाऽखं गारुडं दिव्यं बाणे संधाय काके । मुमोच दृनवानीके तं बाणं शाघ्चुदारणम्‌ प्रथमं कार्मुकात्तस्य निश्वेरुधूमराजयः । अनन्तरं स्फुलिङ्गानां कोटयो दौप्तवचंसाम्‌ ॥ ततो ज्वालाङ्कुठं व्योम चकारा समन्ततः । ततः क्रमेण दुर्वारं नानारूपं तकाऽभवत्‌ ॥ अष्रर्तश्चामवलोको ह्यन्धकारसमाव्रतः । ततोऽन्तरिक्षे शंसन्ति तेजस्ते तु परिष्करतम्‌॥९९ कुजम्भस्तत्मालोच्य दानवोऽतिपराक्रमः अभिदुद्राव वेगेन पदातिधंनदं नदन्‌ ॥ १०० अथाभिगुखमायान्तं दैत्यं षश्षा धनाधिपः। बमूव संभ्रमाविष्टः पलायनपरायणः ॥ १०१ ततः प्रलायतस्तस्य मुरं रनमण्डितम्‌। पपात मूतले दीप्तं रविषिम्बमिवाम्बरात्‌ ॥ १०२ शुराणामभिजातानां मर्चंपसृते श्णात्‌ । मर्तु सङ्गामरिरासि युक्तं तद्द्रषणाय्रतः॥ १०३ इति व्यवस्य दुर्धर्षा नानाश्खाख्लपाणयः । युयुत्सवः स्थिता यक्षा मुकुटं परिवायं तम्‌ ॥ अभिमानधना वीरा धनदस्य पदानुगाः । तानमर्षाच्च संप्रेष्य दानवश्वण्डयोरुषः ॥ १०५ भुञ्चण्डीं भेरवाकारां गहीत्वा शेलगोरषाम्‌ । रक्षिणो मुकुरटस्याथ निष्पिपेष निशाचरान्‌ ॥ तान्पमथ्याथ दनुजो मुष्टं तत्स्वके रथे। समारोप्यामररिपुर्जित्वा धनदमाइवे ४ १०७ धनानि रत्नानि ख मूर्तिमन्ति तथा निधानानि शरीरिणश्च । आदाय सर्वाणि अगाम दैत्यो जम्भः स्वसेन्यं दनुजेन्दर्सिहः ४ धनाधिपो वै षिनिक्षीर्णमूर्धजो जगाम दीनः सुरमतुरन्तिकम्‌ # १०८ कुजम्भेनाथ संसक्तो रजनीचरनन्दनः। मायाममोघामाभित्य तामसीं राक्षसेश्वरः १०९ मोहयामास दैत्येन्द्रं जगत्कृत्वा तमोमयम्‌ । ततो बिफटनेजाणि दानवानां बलानि तु ४११० ~~~ # एतचदान्तमतप्रन्थो ग. पुस्तके नास्ति । न दतेऽयं शको घ, पुस्तके । + एतदधेस्थानेऽयं बे म. पुश्तके-ततस्त॒ निकऋतिर्देवो रोषादाताश्रलोचन इति १ग. भास्करः) इ. भासुरः । रम. ङ. वत्‌ । लः। ६ ढ. रान्न । » ग. (रिक्ष संशान्ततेजस्कं तु परस्प- रम्‌ ।ते दने द्रे समालोक्य दाः । ५ ड. क्षे संजाते तेजस्कौ तु पराक्रमम्‌ । नानाशनः समाल्टेक्य दा ६ ड. च, ^्रीरेन्ति।भा।७ग. "लो बलोद्धतो हषैसमन्वितश्व । कृता तमोमयीं मायां ताम° । + [ १९० अध्यायः | मत्स्यपुराणम्‌ । २९३ % न शेकुश्चलितं तत्र पदादपि वेदं तदा । ततो नानाखवर्चेण दानवानां महाचमूम्‌ ॥ १११ जघान घननीहारतिमिरातुरवाहनाम्‌। वध्यमानेषु दैत्येषु जम्भे मूढचेतसि ॥ ११२ महिषो दानवेन्दस्तु कल्पान्ताम्मोदसंनिमः। अखं चकार सावि्मुल्कासंघातमण्डितम्‌ ॥ विजुम्भत्यथ सावित्रे परमाच प्रतापिनि। प्रणाहामगमत्तीवं तमो धोरमनन्तरम्‌ ॥ ११४ ततोऽचनं विस्फुलिङ्गाङ्कं तमः कूत्स्मं व्यनाशयत्‌ । प्रषुहारुणपदमो घं रारदीवामटं सरः॥११५ ततस्तमसि संशान्ते दैव्येन्द्राः प्राप्तचक्षुषः। चक्रुः कूरेण मनसा देवानीकेः सहार्दतम्‌ ॥११६ शखेरम्षाश्चिमुक्त जंगाखरं विनोदितम्‌ । अथाऽऽदाय धनुर्धोरिमिषंश्चाऽऽशीविषोपमान्‌ ॥ कुजम्भोऽधावत क्षिपत रक्षोराजबलं प्रति । राक्षसेन्द्रस्तमायान्तं विलोक्य सपवानुगः ॥११<८ विव्याध निशितेबणिः कूराशीविषमीषणेः। तदावानं च संधाने न मोक्षश्चापि लक्ष्यते ॥ चिच्छेदास्य शरवातान्स्वररेरतिलाधवात्‌। ध्वजं परमतीक्ष्णेनं चि्रकमांऽमरद्विषः ॥ १२० ॐ सारथि चास्य मलेन रथनीडादुर्पीतयत्‌। श्ुजम्मः कमं तदृहष्वा राक्षसेन्द्रस्य संयुगे ॥ १२१ रोषरक्तक्षणयुतो रथादाप्ुत्य दानवः । खड्गं जग्राह वेगेन शरदम्बरनिमंलम्‌ ॥ १२२ चमं चोदयखण्डेन्दुदशकेन विभूषितम्‌ । अभ्यद्रवद्रणे दैत्यो रक्षोधिपातेमोजसा ॥ १२३ तं रक्षोधिपतिः परापे मुद्ररेणाहनद्‌धदि। स तु तेन प्रहारेण क्षीणः संभ्रान्तमानसः ॥ १२४ तस्थावचेष्टो दनुजो यथा धीरो धराधरः। स मुहूतं समाश्वस्तो दानवेन्दोऽतिदुजंयः॥ १२५ रथमारुह्य जथ्राह रक्षो वामकरेण तु । केशेषु निका दैत्यो जानुनाऽऽकम्य धिष्ठितम्‌ १२६ ततः खड्गेन च शिरश्छेत्तुभेच्छवृमर्षणः। तर्स्मिस्तदन्तरे देवो वरुणोऽपांपतिहुतम्‌ ॥ १२७ पादोन दानवेन्द्रस्य बबन्ध च भुजद्वयम्‌ । ततो बद्ध जं दैत्यं विफटीकरृतपौरुषम्‌ ॥ १२८ ताडयामास गद्या दयागुत्सुज्य पाह भूत। स तु तेन प्रहारेण स्रोतोभिः क्षतजं वमन्‌॥ १२९ दधार रपं मेघस्य विद्युन्मालाटतावृतम्‌। तववस्थागतं दुष्टा छुजम्भं महिषासुरः ॥ १३० घ्यावृत्तवद॑नेऽगापे यस्तुमेच्छत्सुरावुभौ । निति वरुणं चैव तीक्ष्णदंष्रीत्कटाननः ॥ १९१ तावभिप्रायमालक्ष्य तस्य दैत्यस्य दूषितम्‌ । त्यक्त्वा रथपरथं मीतौ महिषस्यातिरंहसा॥१३२ ॐ मृशं दुत जवादिग्भ्यामुमाम्यां मयविह्वलौ । जगाम निक्रैतिः क्षिपं शरणं पाकशासनम्‌ ॥ कुद्धस्तु महिषो दैत्यो वरुणं समभिद्रुतः । तमन्तकमुखासक्तमालोस्य हिमंवदद्यतिः॥१२४ चक्रे सोमाखनिःसृष्टं हिमसंघातकण्टकम्‌ । वायव्यं चाखरमतुलं चन्द्‌ श्चक्रे दितीयकम्‌ १३५ वायुना तेन चनद्रेण संशुष्केण हिमेन च । व्यथिता दानवाः सर्वे शीतोच्छिन्ना विपौरुषाः ॥ न शेकुश्चलितुं पद्धयां नाश्नाण्यादातुमेव च। महाहिमनिपातेन शज्नेश्चन्दपरचोदितैः ॥१३७ गाचाण्यसुरसेन्यानामदह्यन्त समन्ततः । महिषो निष्पयत्नस्तु शीतेनाऽऽकम्पिताननः॥ १३८ कक्षावाटम्ब्य पाणिभ्यामुपविषटो ह्यधोमुखः । सर्वे ते निष्प्रतीकारा दैत्याश्चन्द्रमसा जिताः १ ग. पदान्तरम्‌ । तˆ । ट. पदात्पदम्‌ । त* । २ ढ्‌. ङु नभः कृत्स्नं व्यजायत ।भ्र'। ३ ङ, पते । निर स्यतः शर० । * च. “च्छेद तैः शरव्रातस्ताञ्शरानति० । ५ ग. “न बकतौमरविद्धि" । ङ. (न निचकर्माम"। ६ ट. च. त प्पादरत्‌। कुः। ७ ङ, पनाप्रं । < ग. "ण किचित्वंभ्ान्तलोचनः । त०। ९ इ, संभ्रान्तः । १० ड. '्द्‌नोऽत्यर्थ त्र ११ ग. शणं बन्धोत्क'। ५९ ग. (मदीधिति । ड, भमदीपितिम्‌ । च । १३ ग. ङ, चण्डेन । २९४ भीमहपायनमुनिप्रणीतं- ` [ १९० अध्ययः | रणेच्छां दूरतस्त्यक्त्वा तस्धुस्ते जीपिताथिनः 1 तत्राबवीकालनेमिर्दैत्यान्कोपेन दीपितः ॥ , मो भोः शृङ्गारिणः शूराः सर्वे शखास्रप।रगाः। एकैकोऽपि जगत्सर्व दक्तस्तठयितुं भजः + _ एकेकोऽपि क्षमो यस्तुं नगत्सर्घं चराचरम्‌ । एकैकस्यापि पर्याप्ता न सर्वेऽपि दिवौकसः॥१४२ कलां पूरयि यत्नात्पोऽश्ीमतिविक्रमाः। फ प्रयाताश्च तिष्ठध्वं समरेऽमरनिर्भिताः ॥१४३ न युक्तमेतच्छराणां विदोषादैत्यजन्मनाम्‌। राजा चान्तरितोऽस्माकं तारको लोकमारकः ॥ विरतानां रणादस्माल्छरुद्धः प्राणान्हरिष्यति । शीतेन नषटश्चुतयो ग्रष्टवाक्पाटवारतथा १४५ मूकास्तद्‌ा ऽभवन्दैत्या रणहशनपड्क्तयः। तान्दृषटा न्टचेतस्कान्दैत्याञछ्पीतेन सादितान्‌ ॥ मत्वा कालक्षमं कार्यं कालनेमिर्महासुरः! आभित्व दानवीं मायां वितत्य स्वं महावपुः १४५७ पूरयामास गगनं दिशो बिद एव च । निर्ममे दानवेन्द्रेश्ः शरीरे भास्करायुतम्‌ ॥ १४८ दिशश्च मायया चण्डः पूरयामास पावके; । ततो ज्वालाकुलं सर्व चरैलोक्यममवतक्षणात्‌ ॥ "0 पि तेन ज्वालासमूहेन हिमां रगर्मच्छमम्‌ । ततः कमेण विभ्रष्ट रीतदुर्दिनमाबमौ ॥ १५० । तद्रलं दानवेन्द्राणां मायया कालनेमिनः । तदृष्टा दानवानीकं लब्धसंज्ञं दिवाकरः ॥ “~ | - उधाचारुणमुद्धान्तः कोपा्टोककलोचनः ॥ १५१ दिवाकर उवाच- नयारुण रथं शीघं काठनेमिरथो यतः! विमदंस्त्र विषमो भविता शूरसंक्षयः ॥ १५२ जित एष शशाद्ोऽ्नं यद्रठं बयमाभेताः । इत्युक्तश्चोद्यामास रथं गरुडपूर्वजः ॥ १५३ प्यत्नविधुतेरभ्वेः सितचामरमालिभिः । जगद्ीपोऽथ भगवाञग्राह विततं धनुः ॥ १५४ शरो च द्रौ महाभागो दिध्यावाङ्गीविषद्युती । संचाराखेण संधाय बाणमेकं ससज सः १५५ दितीयमिन्द्रजाठेन योजितं प्रमुमोच ह । संदाराख्रेण रूपाणां क्षणाचक्ते विपर्ययम्‌ ॥ १५६ देवानां दानवं रूपं दानवानां च दैविकभु । मत्वा सुरान्स्वकानेव जघ्ने घोराख्लापवात्‌ ॥ कालनेमी रुषाविष्टः कृतान्त इव पक्षे । कांशित्खद्भगेन तीक्ष्णेन कांधिन्नाराचव्रशिभिः ॥ 0 श कांधिद्रदाभिर्घपोराभिः कांशिद्‌ शरैः परश्वधैः ॥ १५९ शिरांसि केपांविद्पातयच् भुजान्रथान्सारथीश्चोरवेगः , क र कांधित्पिपेषाथ रथस्य वेगात्कांधित्छुधा चोद्धतमुषशटिपातैः ॥ १६० रणे विनिहतान्द ष्टा नेमिः स्वान्दानवाधिपः। रूपं स्वं तु प्रपयन्त ह्यसुराः सुरधर्षिताः॥१६१ कालनेमी रुपाविषटस्तेषां ख्पं न बुद्धवान्‌ । नेमिदेत्यस्तु तान्हष्ा कालनेमिमुवाच ह । | १६२ अहं नेमिः सुरो नैव कालनेमे पिदस्व माम्‌। मवता मोहितेनाऽऽजौ निहर्ता भूरिविक्रमाः ॥ दैत्यानां दृश्षलक्षाणि वुजंयानां सुरेरिह । सर्वाख्रवारणं मुचं बाह्ममचं त्वरान्वितः ॥ १६४ स तेन बोधितो दैत्यः संभ्रमाङुलचेतनः। योजयामास बाणं हि बह्माखवि हितेन तु ॥ १६५ मुमोच चापि दैव्येन्द्रः स स्वयं सुरकण्टकः। ततोऽखरतेजसा व्याप त्रैलोक्यं सचराचरम्‌ १६६ १९. कतार” । ग. कसा । २ ग. न्‌ । सृत्तवकालक्षये मूकान्कालने? । ३ ड. मयं । * ग. "मतक्षयम्‌ । त'। जग. प. श्ट शी?।५क.ख. श््रटरी"+ ६ ग. घ. च. श्र यद्वलं बरमाध्निताः। <, ब्दवेमौ _ हृ - - विषमाश्च? । < क, 'तान्युर्‌ विक्रम । दै?+ ङ. ^्ता युधि विक्रमात्‌ । दैः।९ ड, श्र ब्रह्माननं तु स । ॥ { १९० जष्यायः | मत्स्यपुराणम्‌ ' २१५ देवानां चामवत्सैन्यं सर्वमेव भयान्वितम्‌ । संचरा च संशान्तं स्वयमायोधने वभो ॥ १६७ तस्मिन्भतिहते दयसे ग्रष्ठतेजा दिवाकरः । महेन्द्रजाटमाभित्य चक्रे स्वां कोरिशस्तनुम्‌ १६८ विर्फ्जत्करसंपातसमाक्रान्तजगच्यम्‌ । तताप दानवानीकं गतमन्नौ घश्चोणितम्‌ ॥ १६९ ततश्चावषदनलं समन्तादतिसंहतम्‌ । चक्षुषि दानवेन्द्राणां चकारान्धानि च प्रभुः ॥ १४० गजानामगलन्मेद्‌ः पेतु श्वाप्यरवा भवि तुरगा निःश्वसन्तश्च घर्मा रथिनोऽपि च ॥१५१ इतश्चेतश्च सलिलं प्रार्थयन्तस्तपातुरौः। प्रच्छायविटपांश्चैव गिरीणां गेह्राणि च ॥ १५२ भेरा प्राथयतां शीतं द्रमान्तरविसपिणाम्‌। दावाग्निः प्रज्वलंश्चैव घोराविदग्धपाद्पः ॥ तोर्याथिनः पुरो दृष्टा तोयं कलोल मारनम्‌ \ १५३ पुरःस्थितमपि प्रां न शोकुरवमर्दिताः। अप्राप्य सलिलं भूमौ व्यात्तास्या गतचेतसः ॥ १५७४ तञ्च तच व्यहश्यन्त ग्रता दैत्येश्वरा भुवि । रथा गजाश्च पतितास्तुरेगाश्च समापिताः ॥ १७५ स्थिता वमन्तो धावन्तो गलैद्रक्तवसासजः। दानवानां सहस्राणि व्यहर्यन्त मृतानि तु १७६ संचये दानवेन्द्राणां तस्मिन्महति वतिते । प्रकोपोद्‌ भूतताम्राक्षः कालनेमी रुषातुरः ॥ १४७ अभवत्कल्पमेचाभः स्प्टरद्‌ भूरिशतदहद्‌ः । गम्भीरास्फोटनिरादजगद्‌धृद्थंषहकः ॥ १७८ परच्छाद्य गगनाभोगं रविभायां व्यनाशयत्‌ । शीतं ववर्थ सलिलं दानवेन्द्रबटं प्रति ॥ १५९ देरपास्तां वषिमासाय समाश्वस्तास्ततः क्रमात्‌ बीजाद्कुरा इवाम्छानाः प्राप्य वृष्टि धरातठे ततः स मेषरूपी तु कालनेमिर्महारः । शखर टि बवर्पोां देवानीकेषु दजंयाम्‌ ॥ १८१ तया वृष्ट्या बाध्यमाना दवयेनद्राणां महौजसाम्‌) गति कां च न पर्यन्तो गावः शीतार्दिता ट्व ॥ १८२९ परस्परं व्यलीयन्त प्ष्ेषु व्यख्रपाणयः । स्वेषु बाधे व्यलीयन्त गजेषु तुरगेषु च ॥ २८३ रथेषु मराखस्तास्तय तञ निलिल्यिरे । अर्परे कुच्ितेगत्रिः स्वहरत पिहिताननाः ॥ १८४ इतश्वतश्च संभ्रान्ता बभ्रे दिशो दृश । एवंविधे तु सङ्घामे तुमुले देवसंक्षये ॥ १८५ दुश्यन्ते पतिता भूमी शखभिन्नाङ्गसंधयः। विभजा भिन्नम्रधनिस्तथा छिद्धोरुजानवः १८६ दिपर्यस्तशथासद्धा निष्विषटध्वजपङ्कयः। निभिन्नाङ्केस्तुरगेस्तु गने श्राचलसंनिभेः ॥ १८५ एद्‌ परिभवे मीम तद्‌ वमरसंश्षये । संक्रद्धावश्विनौ देवौ दिच्ाखक वचोज्ज्वठो ॥ १९२ --------~-~------~----------------~~~-~~--~--------~~----~----~-~ # एतद्ध न विद्यत क. ख. पुस्तकयोः । (भ „__ ... .-.--- -. ---------~---~ ~~~ -------~~--------------~- ------- --~~~-~~----~-- 4 १ग. इ, वराघ्चं।२ग. “सपू करसंपातं स 1 3 ग. ततोऽपि दाः। गग, गटन्मजाः।५ग. 'राः। सुच्छायान्विट। ६ ग. ङ. गहनानि । ५ ङ. “मौ विद्रस्तद्रत < ग. “स्या द्रुतमेदसः। ९ ग. (रगा: इट्धकाः स्थिताः । ह, ग्ग; उइलथमास्थिता । १० ग. इ, लद्रतव"। ११ ग. संक्षयो ।च. रंक्षयं। १२ ग. डः च. बतपे। १३८. श्यकण्टकः । च. ध्यघातक? । प्र" ॥ १४ ग. "ल्यान्स्वन्द्ष्टे" । १५ क ख. द्यः । १६ "परैर्नद्रुतैः । १७ घ. कुत्सिते" 1 १८ ग. भमुदिक्ष स्व्॑ञः । ए" । १९ ग. ठ, "भुजाच््छिन्निः। २० ग. इ, "ता समजायत । ए 1 २१ ग. कोटयः कदरः शत्रेण रणदुमदः । ए" } २२ ड, ®धित्रतोमरदुमदः । २९६ भ्रीमहेपायनयुनिप्रणीर्त- [ १९० अध्यायः ] जघ्नतुः समरे दैत्य कृतान्तानलसंनिमम्‌ । तमासाद्य रणे घोरमेकैकः परिमि, शरः ॥ १९३ जश्ने मम॑ तीक्ष्णाभरैरसुरं मीमद्र्शनम्‌ । साभ्यां बाणप्रहारैः स किंचिकायस्तचेतनः ॥ १९४ जग्राह चक्रमष्टारं तेल धौतं रणान्तकम्‌। तेन वक्रेण सोऽभ्विभ्यां चिच्छेद्‌ रथकूबरम्‌ ॥१९५ जग्राहाथ धतुर्दैत्यः शरांश्चाऽऽशीषिषोपमान्‌ । ववर्ष भिषजो मूर्धि संछाद्याऽऽकाकगो- चरम्‌# ॥ १९६ तावप्यखेशिच्छिद्तुः शितैस्तपत्यसायकान्‌। तच कर्म तयोदश्वा विस्मितः कोपमा विह्त्‌ ॥ महता स तु कोपेन सर्वायोमयसादनम्‌ । जग्राह भद्रं भं कालवृण्डविभीषणम्‌ ॥ १९८ स ततो भ्राम्य वेगेन चिक्षेपाश्विरथं प्रति। तंतु मद्ररमायान्तमालोक्याम्बरगोचरम्‌ ॥ १९९ त्यक्त्वा रथौ तु तौ वेगादाप्लुतौ तरसाऽश्विनौ । तौ रथौ स तु निष्पिष्य मुद्ररोऽचलसंनिमः॥ दारयासू धरणी हेमजालपरिष्कृतः । तस्य कर्माज्िनौ हृष्टा भिषजौ चि्रयोषिनौ ॥२०१ वज्चाखं तु प्रकुवांते दानवेन्द्रनिवारणम्‌ । ततो वन्चमयं वर्षं पावतेदतिदारुणम्‌ ॥ २०२ घोरवञ्महारेस्तु दैत्येन्द्रः स परिष्कृतः । रथो ध्वजो धनुश्चक्रं कवचं चापि काशनम्‌ ॥ क्षणेन तिलशो जातं सर्वसेन्यस्य पश्यतः। तदृषटष्ठा दुष्करं कमं सोऽग्विभ्वां भीमविक्रमः ॥ नारायणा बलवान्मुमोच रणमूधनि। वज्ाखं शमयामास शानवेन्द्रोऽछतेजसा ॥ २०५ तेस्मिन्प्रशान्ते वज्नाखे कालनेमिरनन्तरम्‌। जीवग्राहं ाहयितुमन्विनी तु प्रचक्रमे ॥ २०६ तावभ्विनो रणाद्धीतौ सहस्राक्षरथं प्रति। प्रयातौ वेपमानौ तु पदा शख्रविवर्जितौ ॥२०७ तयोरनुगतो दैत्यः कालनेमिर्महाबलः । पराप्येन्द्रस्य रथं ककरो दैत्यानीकपदानुगः॥ २०८ तं ह्वा सर्वभूतानि वित्रसु्िह्नलानि तु। हृष्टा दैत्यस्य तत्के सवेभूतानि मेनिरे ॥ २०९ पराजयं महेन्द्रस्य सवंलोकक्षयावहम्‌। चेदु; शिखरिणो मुख्या; पेतुरुल्का नमस्तलात्‌ ॥ जगजजुंजलदा दिष्चु द्युद्धूताश्च महार्णवाः 1 तां मूतविक्रतिं दष्टा मगवान्गरुडध्वजः ॥ न्यबुध्यताहिपरयङ्क योगनिन्द्रां विहाय तु । लक्ष्मीकरयुगाजघ्रलालिताङ्पिसरोरुहः ॥ शरदम्बरनीलाव्नकान्तदेहच्छािर्विमुः । कौस्तुमोद्धासितोरस्को कान्तकेयूरभास्वरः ॥ दिमुश्य सुरसक्षोभं वैनतेयं समाहूयत्‌ । आहूतेऽवस्थिते तस्मिन्नागावस्थितवष्माणि ॥ दिव्दनानाश्चतीक्ष्णाचिरारुद्यागात्छुरान्स्ववम्‌ । तज्रापर्यत देवेन्द्रमभिहुतमभिप्लुतैः ॥ दानवेन्दनवातमोदसच्छायैः पौरुषोत्कटैः । यथा हि पुरुषं घोरिरभाग्यर्वशशालिभिः ॥ एरित्राणायाऽऽद् कृतं सुक्षत्र कर्म निमंलम्‌ । अथापश्यन्त दैतेया वियति ज्योतिमण्डलम्‌ स्फुरन्तमुद्यादिस्थं सयंमुप्ण विषा इव । भ्रमाव ज्ञातुमिच्छन्तो वानवास्तस्य तेजसः ॥ गरत्मन्तमपर्यन्तः कल्पान्तानर्टसंनिभम्‌ । तमास्थितं च मेधौषद्युतिमक्षयमच्युतम्‌ ॥ तभालोकभासुरेन्दरास्तु हष॑संपर्णमानसाः । अयं तै देवसर्वस्वं जितेऽस्मिन्निरजिताः सुराः ॥ अयं स दैत्यचक्राणां कृतान्तः केशवोऽरिहा । एनमाभित्व लोकेषु यज्ञमागम्जोऽमराः ॥ इत्युक्त्वा दानवाः सवे परिवार्यं समन्ततः । निजष्नुविविधेरञ्चस्ते तमायान्तमाहवे ॥ ररर काटठनेमिप्रभूतयो दज्ञ दैत्या महारयाः । षष्ट्या विव्याध बाणानां कालनेमिजनार्दनम्‌॥ [न इतः परभेतदधिकं ग. पुस्तके-स तु तद्धराम्यवेगेन चिक्षपाशिरयं त्रत = तु तद्भ्नाम्यवेगेन विक्िपाश्रिरथं प्रति । इति । १ ग. “भे । तौ यज्य समरं मीतौ।रगःड च. प्वद्ायोग" । ३ इ. 'राटवम्‌ । त" {= ङ गलमैरवम्‌ + त ५ ग, वेष्टयित्वा} { १९१ अध्यायः ] बरस्यपुराणम्‌ । २९७ निभिः, शतेन बाणानां मथनोऽक्ीतिमिः शरः 1 जम्मकशचैव सत्या छ्म्भो दशभिरेव च रोषा दैत्येश्वरः सर्वे विष्णुमेैकशः शंरैः। दाभिश्चैव यत्तास्ते जघ्नुः सगरुडं रणे ॥ २२५ तेषाममृष्य तत्कर्म विष्णुदानवसूदनः। एकैकं दानवं जघ्ने प्रठभिः षटभिरजिह्यगेः ॥२२६ जआाकर्णक्रटेभूयश्च कालटनेमिधशिभिः हरः । विष्णुं विव्याध हृदये कोधाद्रक्तषिलोचनः ५ तस्याञ्चो मन्त ते बाणा हृद्ये तप्तकाश्चनाः । मयूखानीव दीप्तानि कौरतुभस्य स्फुठव्विषः तै्दभिः शिचिदायस्तो हरिमाह महरम । सततं भ्राम्य वेगेन दानवाय व्यसर्जयत्‌ ॥ ९२९ कानवेनतरस्तमप्रापं वियत्येव शतैः हरेः । चिच्छेद्‌ तिठजञाः कुद्धो दर्शंयन्पाणिलाघवम्‌ ॥ तती विष्णुः प्रकुपितः प्रास जाह भैरवम्‌ । तेन दैत्यस्य हृदयं ताडयामास टतः ॥ २३१ क्षणेन ठन्धसंज्ञस्तु कालनेमिर्महासुरः । शक्ति जयाह तीक्ष्णायां हेमघण्टाहइहा सिनम्‌ ॥ नया बामभुजं विष्णोर्धिभेद्‌ दितिनन्वुनः। भिन्नः शक्त्या मुजस्तस्य सतश्लोणित आबभौ पद्मरागमयेनेव केयूरेण विभूषितः । ततो विष्णुः प्रकुपितो जाह विपुलं धतुः ॥ २३४ सप्तव्रा च नाराचस्तीक्ष्णान्ममविभेदिनिः। दैत्यस्य हृदयं षठमिर्षिष्याध च विभिः शरेः ॥ चतुभिः सारथि चास्य ध्वजं चैकेन पञ्चिणा। द्वाभ्वां ज्याधनुषी चापि युज सन्य च पाञ्चेणा स विद्धो हदये मां दैत्यो हरिशिलीमुसैः । सुतरक्तारुणप्रांुः पीडाकुलितमानसः ॥ चकम्पे मारुतेनेव नोदितः किंड्चकदुमः । तमाकभ्पितमालक्ष्य गदां जयाह केशैवः॥२३८ तां च वेगेन चिक्षेप कालनेमिरथं प्रति । सा पपात शिरस्युया विपुला कालनेमिनः ॥ संचूणितोत्तमाङ्गस्तु निष्पिटमुकुटोऽखरः । सुतरक्तौधरन्धस्तु घतधातुरेवाचलं; ॥ २४० भ्रापतस्स्वे रथे भने विसंज्ञः शिष्टजीषितः । पतितस्य रथोपस्थे दानवस्याच्युतोऽरिहा ॥ स्मितपूवंयुवाचेदं वाक्यं चक्रायुधः ्॒ः। गच्छासर विगुक्तोऽसि साभरतं जीव निभैयः ॥ ततः स्वल्पेन काटेन अहमेव तवान्तकः । एतच्छरृत्वा वचस्तस्य सारथिः कालमेमिनः ॥ अपवाह्य रथं दूरथनयत्कालनेर्भिनः ॥ शति श्रीमात्स्ये महापुराणे देवासुरसदय्रामे कालनेमिपराजयो नाम पञ्चाशदधिकशततमो ऽध्यायः ॥ 9 ५२ ॥ आदितः श्लोकानां समष्ट्यङ्काः ॥ ५५११ ॥ अथेकपच्वारदधिकशततमो ऽध्यायः । सूत उवाच- त हृष्टा दानवाः क्द्धाशरेरः ससवैरवरै्तताः। सरघा इव माक्षीकहरणे सर्वतोदिशम्‌ ॥ ? कृष्णचामरजालाव्ये खुधाविरविताङ्कुरे । चित्रपश्चपताके तु प्रभिन्नकरटामुखे॥ २ पवेताभे गजे मीमे मद्स्राविणि दुर्षरे । आरुह्याऽऽनौ नििरैत्यो हरिं प्रत्युद्ययौ बली ॥ तस्वाऽऽसन्दानवा रौद्रा गजस्य धद्रक्षिणः। सप्ति्चतिसाहखाः फिरीटकवचोज्ज्वलाः॥ अश्वारूढश्च मथनो जम्भक श्चोष्वाहनः 1 शुम्भोऽपि विपुलं पेष समारुद्यावजदणम्‌ ॥ $ ग, देयवराः । २ ग. हृदये । 3 हः, माणवः । » इ, दानवः । ५ ग. ठ; । भ्रपपात २। ६ ग.ङड च, “मिनम्‌ । इ । ७ इ च, परिर०। ३८ २९८ भरीमहैपायनयुनिक्षेणीत- [ १९१ अध्यायः अपरे दानवेन्द्रास्तु यत्ता नानखपाणयः। आजष्नुः समरे कुद्धा दिष्णुमङ्किष्टकारिणम्‌ । परिधेण निमिर्दैत्यो मथनो सुद्ररेण तु । शुम्भः शूलेन तीक्ष्णेन प्रासेन यसनस्तथा ॥ ७ -«< चक्रेण महिषः कुद्धो जम्भः शक्त्या महारणे । जध्नुर्नारायणं सर्वे शेषास्तीक्षणेश्च मागणैः ततोऽभिरसंध्य दैत्यास्तानाकर्णा्रष्टकासुंकः। अभ्यदृवद्रणे कुद्धो दैत्यानीके तु पौरुषात्‌ ११ निमि विव्याध विङत्या बाणानामथिवर्चसाम्‌। मथनं वृशाभिबांणेः शुम्भं पश्च भिरेव च॥ १२ एकेन महिष द्धो विव्याधोरसि पाञचेणा । जम्मं द्रादराभिस्तीक्ष्णैः स्विकेकशोऽ्टमिः॥ तस्य तह्ाघवं हषा दानवाः कोधमूछिताः । नदंमानाः प्रयत्नेन चङ्करत्यद्थरतं रणम्‌ ॥ १४ चिच्छेदाथ धनुविष्णोभिमिमेटेन दानवः । संध्यमानं रार हस्ते चिच्छेद महिषासुरः ॥ १५ पीडयामास गरुडं जम्भस्तीक्ष्णेस्तु सायकैः । भुजं तस्याहनद्राढं शयम्भो मूधरसंनिमः ॥ १६ छिन्ने धनुषि गोविन्दो गदां जयाह भीषणाम्‌ । तां प्राहिणोत्स वेगेन मथनाय महाहवे ॥ १७ तामप्ाप्तां निमिगंणेशिच्छेद्‌ तिलशो रणे । तां नाश्ञमागतां दष्टा हीनाये परा्थनामिष ॥१८ जग्राह मुद्भरं घोरं दिव्यरलपरिष्कृतम्‌। तं मुमोचाथ वेगेन निमिगमुदिश्य दानवम्‌ ॥ १५ तमायान्तं वियत्येव चयो दैत्या न्यवारयन्‌ । गदया जम्मदेत्यस्तु रसनः पद्विोन तु॥ २० दाक्त्या च महिषो दैत्यः स्वपश्चजयकाङ्क्षया । निराकृतं तमालोक्य दुर्जने प्रणयं यथा॥ २१ जग्राह शक्तिमुयाय्रामष्टण्टोत्कटस्वनाम्‌। जम्भायतां सथुदिश्य प्राहिणोदरण मीषणः॥२ २ तामम्बरस्थां जथाह गजो दानवनन्दनः । गृहीतां तां समालोक्य शिक्षामिव विवेकिभिः २३ हदं भारसहं सारमन्यदादाय कार्मुकम्‌ । रोद्राखमभिसंधाय तस्मिन्वाणं मुमोचह ॥ २४ ततोऽख्रतेजसा सर्वं व्याप्तं लोकं चराचरम्‌ । ततो बाणमयं सवंमाकाशं समदहश्यत ॥ २५ भूर्दिशो विदिङश्चैव बाणजालमया बभुः । दषा तदख्रमाहास्मयं सेनानी्ैसनोऽसुरः ॥ २६ बाह्ममचखं चकारासौ सवाखविनिवारणम्‌। #तेन तत्पामं यातं रोद्राखरं लोकघस्मरम्‌ २७ अखे प्रतिहते तस्मिन्विष्णादीनवस्रुदनः। कालंदृण्डाख्रमकरोत्स्वैलोकभयंकरम्‌ ॥ २८ संधीयमाने तस्मिस्तु मारुतः परुषो ववौ । चकम्पे च मही देवी दैत्या भिन्नधियोऽमवन्‌॥ २९ तद्च्नमूर्ं हृष्टा तु दानवा युद्धदुर्मदाः । चक्कुरस्राणि दिव्यानि नानारूपाणि संयुगे ॥ ३० नारायणा यनो गृहीत्वा चक्रं निमिः स्वाखवरं मुमोच । एेषीकमचखं च चकार जम्भस्ततालदण्डाखनिवारणाय ॥ ३१ ४००. % एतद्षस्यानेऽयं पाटो ग, पुस्तके-तेन ततप्रशमं यातमन्न प्रतिहते पृनरिति । + इतःपरमयं ध्न्यो ग, पृश्तके-एवं देयाः साधयन्ति यावदच्नाणि यत्नतः । तावत्लनेनद्रंसिगतौ महात्मा सन्राम्य दस्तेन तदेन्नसारम्‌ । देखो घसेनो परितत्रमेण मोक्तु तदक्षत्वलु दानवारि: ॥ सदा तत्कालदण्डाभं वि९। = मदे) वाहमा रतान नच --------- ड. णे । तत्र समाः । २ ग. शट्वालोभिनः प्रा० । छ. श्वा ह्यस्थाने आः । ३ ग, द. श्षक्षयः। ४*ग, ह. 0किना । इ०। ५६. लदट्राज्ञ" । ६ ग. बेदैत्यम०। ७ ग -वीभिन्ना्च निधयो नव । तः । च, "वी भिन्नाञ्च निधयो” । ङ. “वी निज्रा्ाम्बुधयो । ८ उ. श्सनस्तु चकर त्वा निमिशान्न बलं मृ" । ९ग. न्नोऽय चर त्वा निभिः शल्वः । [ १९२ सघ्याषः ] मस्स्यपुराणपू । २९९ साषन्न संध्या न दर्शा प्रयान्ति देत्येश्वराश्चाखरनिवारणाय । तावत्कणेनेव जघान कोदीरत्येभ्वराणां सगजान्सहाभ्वान्‌ ॥ ३२ अनन्तरं शान्तेममूत्तदखं देत्याखयोगेण तु कालदृण्डम्‌ । शान्तं तदालोक्य हरिः स्वह्ाखं स्वविक्रमे मन्युपरीतमूर्तिः ॥ ६३ जयाह चक्रं तपनायुताभमुयारमात्मानमिव द्वितीयम्‌ । चिक्षेप तेनापतयेऽभिसंध्य कण्नस्थलं वज्ञकठोरमुयम्‌ ॥ ६४ चक्र तवाकाज्ञगतं विलोस्य सर्वात्मना दैत्यवराः स्वर्वीर्थिः । नाशक्चुवन्वारयितुं प्रचण्डं ठेवं यथा करम मुधा प्रपन्नम्‌ ॥ ३५ तमप्रतक्यं जनयन्नजय्यं चक्रं पपात ग्रसनस्य कण्ठे । द्विधा तु कृत्वा यसनस्य कण्ठं तद्क्तधारारुणघोरनामि ॥ जगाम भूयोऽपि जनार्दनस्य पाणि प्रवृद्धानलतुल्यदीपि ॥ ३६ इति ्रामास्स्ये महापुराणे देवासुरसद््रामे प्रसनवधो नामैकपश्चाशदभिकशततमोऽध्यायः ॥ १५१ ॥ आदितः श्टोकानां समष्स्यङाः ॥ ७५४५७ ॥ सथ द्विपश्राशदापिक्रङततमोऽध्यायः। मी सूत उवाच- तस्मिन्विनिहते दैत्ये यसने लोकनायके । निर्मर्यादमयुध्यन्त हरिणा सष दानवाः ॥ १ पटटिशेगंशरेः पाशेगंदाभिः कुणपेरपि । तीक्ष्णाननैश्च नाराचैश्चकैः शक्तिभिरेव च ॥ २ तानखान्दानवैमुक्तांश्ित्रयो धी जनार्दनः 1 एकैकं शतरशश्चक्रेवाणैररिशिखोपमैः ॥ ३ ततः क्षीणायुधर््ाणा दानवा भ्रान्तचेतसः । अस्राण्यादातुममवन्नसमर्था यदा रणे ॥ ४ तदा मतैर्गजेरश्वर्जनार्दनमयोधयन्‌ । समन्तात्कोरिशो दैत्याः सर्वतः प्रत्ययोधयन्‌ ॥ ५. बहु कृत्वा वपृर्विष्णुः फं चिच्छान्तञ्जोऽभवत्‌। उवाच च गरुत्मन्तं तस्मिन्सुतरमटे रणे ॥ गरुत्मन्फचिद्श्रान्तस्त्वमस्मिन्नपि साप्रतम्‌ । यद्यश्रान्तोऽसि तद्याहि मथनस्य रथं प्रति ॥ ७ भरान्तोऽस्यथ गृहत तवं रणाद्पसृतो भव । इत्युक्तो गरुडस्तेन विष्णुना प्रमविष्णुना ॥ < आससाद्‌ रणे दैत्यं मथनं घोरदर्शनम्‌ । दैत्यस्त्वभिमुखं दृष्टा शङ्कचक्रगदाधरम्‌ ॥ ९ जघान भिन्द्पिटेन शितवाणेन वक्षसि । ततहारमचिन्त्यैव विष्णुस्तस्मिन्महाहवे ॥ १० जघान पञ्चभिबणि्ाजितेश्च शिलाशितैः । पुनर्वशभिराकरटस्तं तताड स्तनान्तरे ॥ ११ विद्धो ममं दैत्येन्द्रो हरिबाणैरकम्पत । स मुहूतं समाश्वास्य जयाह परिवं तदा ॥ १२ जघने जनादनं चपि परिघेणाभिव्चैसा ¦ विष्णुस्तेन प्रहारेण किविदाघूणितोऽमवत्‌ ॥ १२ ततः कोधविवृज्ताक्षो गदां जग्राह माधवः। मथनं सरथं रोषान्निष्पिपेषाथ रोषतः ॥ १४ स पपाताथ दैत्येन्द्रः क्षयकाल ऽचलो यथा । तस्मिन्निपतिते मूमौ दानवे वीर्यक्ाकिनि ॥१५ अवसादं ययुरदत्याः कदंमे करिणो यथा । ततस्तेषु विपन्नेषु दानवेष्वतिमानिषु ॥ १६ १ग्‌, पे सुषांप्र।२ङ्‌, शो बलनाः।३ेग, (्कमायिके। * क. ब, श्राया दा । ३०० भीमहेपयनभुनिपरणीतं- [ १९२ अध्यायः ] पकोपाद्रक्तनयनो महिषो दानवेश्वरः । प्यु्ययौ हरिं सेदः स्बवाहुबलमास्थितः ॥ १७ तीक्ष्णधारेण शुलेन महिषो हारिमर्व॑यन्‌। राक्त्या द गरुडं वीरो महिषोऽभ्यहनद्‌ धृदि ॥ १८ ततो भ्यावृत्य वदनं महाचलगुहानिमम्‌। यस्तुमैच्छद्रणे त्यः स गरुत्मन्तमच्युतम्‌ ॥ १९ अथाच्युतोऽपि विज्ञाय दानवस्य किकीपितम्‌ । वदनं पूरयामास दिव्यैरखेरमहाबलः ॥ २० महिषस्याथ ससृजे बाणौधं गरुडध्वजः! पिधाय वदनं दिव्यर्दिष्याखपरिमन्नितैः ॥ २१ स तेबाणिरभिहतो महिषीऽचलसंनिभः। परिवर्षितकायोऽधः पयातं न ममार च ॥ २२ महिषं पातितं हषा भूमौ प्रोवाच केशवः! महिषासुर मत्तस्तं वधं नाखैरिहाहीसि ॥ २२ योपिद्रध्यः पुरोक्तोऽि साक्षात्कमलठयोनिना ! उ तिष्ठ जीवितं रश्च गच्छास्मात्संगराददरु- तम्‌ ॥ २४ तस्मिन्पराट्मुखे दैत्ये महिषे श्ग्भदानवः। संदष्टपुटः कोपाद्‌ भुञ्कीढुरिलाननः॥ २५ निमथ्य पाणिना पारणि धनुरादाय भैरवम्‌ । सज्यं चकार स धनुः शरां श्चाऽऽशीविषोपमान्‌ स चित्रयोधी हदमुष्टिपातस्ततस्तु षिष्णुं गरुडं च दैत्यः । ाणेज्वेलद्हिशिखानिकाहोः श्थिपैरसंस्यैः परिघातहीनैः ॥ २७ विष्णुश्च दैव्येन्द्रह्राहतोऽपि भुद्धण्डिमादाय करतान्ततुस्याम्‌ । तया मुञ्यण्ड्या च पिपेष मेषं शुम्मस्य पत्रं धरणीधराभम्‌ ॥ २८ तस्माद्वष्टुत्य हता मेषान्दूमौ पदातिः स तु दैत्यनाथः ततो महीस्थस्य हरिः शरोघान्मुमोच कालानलतुल्यभासः ॥ २९ दारेखिभिस्तस्य भुजं बिमेद षड्भिश्च शीर्षं दशभिश्च केतुम्‌ । विष्णुरविकृटः श्रवणावसानं दैत्यस्य विष्याध वित्न्नेजः ॥ ३० स तेन विद्धो व्यथितो बभृव दैत्ेश्वरो विघुतशोणितेघः । ततोऽस्य किंचिच्कितस्य धै्यादुवाच शङ्खाम्बुजशाङ्गपाणेः ॥ ३१ कुमारिवध्योऽसि रणं विभुश्च शुम्भाघर स्वल्पतैैरहोभिः । वधं न मत्तोऽर्हंसि चेह श्रढ व्रथैव किं युद्धसमत्॒कोऽसि ॥ २२ जम्भो वचो विष्णुसुखाचिशस्य निमिश्च निष्पष्टुमियेष विष्णाम्‌ । गढामथोद्म्य निमिः प्रचण्डां जघान गाढां गरुडं शिरस्तः ॥ ३२ सम्भोऽपि विष्णुं एरिषेण मूर्धि प्रमृष्टरत्नौयवियिच्नभासा । तो दानवाभ्यां विषमैः प्रहारिमिपेतुरुव्यां घनपावकाभौ ॥ ३४ तत्कमं ह्वा दितिजास्तु सर्वे जग्जरुचैः क्रतर्सिहनादाः । ध्ूंषि चाऽऽस्फोख्य खुराभिषातिर्व्यदारयन्भूभिमपि प्रचण्डाः ॥ वासाँसि चेवाऽऽदुपुबुः परे तु दध्मुश्च शङ्कानकगोगुखौ घान्‌ ॥ ३५ अथ संज्ञामवाप्याऽऽह गरुडोऽपि सकेशवः । पराङ्मुखो रणात्तस्मात्पलायत महाजवः॥ इति श्रीमात्स्ये महापुराये देवातुरस्यामे मथनारिषङ्प्रामो नाम द्विप॑शवःशदाधेकराततमोऽध्थायः ॥ १५२॥ आदितः श्छोकानां समष्ट्यङ्काः ॥ ७५८३ ॥ १ इ. निष्पिष्य ३२ ग, 'वावदधुः पर| [ १९६ अध्यायः | मत्स्यपुराणम्र्‌ । ३०१ अथ त्रिपश्वाश्दयिकशततमोऽध्याथः । सूत उवाच- तभाटोक्य पलायन्तं विभ्र्टध्वजका्ुंकम्‌ । हरं देवः सहाक्षो मेने मं दुराहवे ॥ १ दैत्यांश्च भदितान्हष्षा कर्तव्यं नाध्यगच्छत । अथायाश्चिकटे विष्णोः सुरेशः पाकशासनः उवाच चैनं मधुरं प्रोत्साहपरिवृंहकम्‌ । किमेभिः कीडसे देव दानवैद्टमानसैः ॥ दुर्जनै्ंज्धरन्धस्य पुरुषस्य कुतः कियाः। शक्तेनोपेक्षितो नीचो मन्यते बलमात्मनः ॥ ४ तस्मान्न नीचं मतिमान्डुर्गहीमं हि संप्यजेत्‌। अथायेसरसंपत्त्या रथिनो जयमप्नुभु; ॥ ५ कस्ते संखाऽमेव्ाभे हिरण्याक्षवये विभो । हिरण्यकशिपुवत्यो वीयंशाटी मदोद्धतः ॥ ५ त्वां प्राप्यापदयदसुरो षिषमं स्य॒तिविभ्रमम्‌। पर्वेऽप्यतिषला ये च दैत्यन्दाः सुरविद्ठिषः ॥७ विनाशमागताः प्राप्य शलभा इव पावकम्‌! युगे युगे च दैत्यानां त्वमेवान्तकरो रैर ॥ ८ तथैवाेह मञ्यानां मव विष्णो सुराश्रयः । एवमुक्तस्ततो विष्णुव्य॑वधंत मरहँभ्जः ॥ कद्धया परमया युक्तः सर्व भूताश्रयोऽरिहा । अथोवाच सहस्राक्षं कालक्षममधोक्षजः ॥ १० दैत्येन्द्रा सैर्वधोपायैः शाक्या हन्तुँ हि नान्यतःदुजैयस्तारको दैत्यो युक्त्वा सप्तदिनं शिम क धित्छीवध्यतां प्राप्तो वधेऽन्यस्य कुमारिका । जम्मस्तु वध्यतां प्राप्तो दानवः कूरविक्रमः ॥ तस्माद्रीर्थण दिव्पिन जहि जम्मं जगेद्ररम्‌। अवध्यः सर्वभूतानां लां विना सतु दानवः ॥ १२ मया गुप्तो रणे जम्भं जगक्कण्टकमुद्धर । तद्र्कण्ठवचः श्रुत्वा सहस्र क्षोऽमरारिहा ॥ १४ समादिर्सुरान्सवन्सैन्यस्य रचनां प्रति । यत्सारं सव॑लोकेषु वीर्यस्य तपसोऽपि च॥ १५ तदेकादश रुदरांस्तु चकारायेसरान्हरिः । व्यालमोगाङ्गसंनद्धा बलिनो नीटकधराः ॥ १६ चन्द्र खण्डन्रमुण्डालीमण्डितीरशिखणण्डिनः । शूलज्वार्टाीवलिप्ताङ्गा भुजमण्डलमेरवाः ॥ पिङ्केत्तङ्कजटाजूटाः सिहचर्मानुषङ्किणः । कपालीकशादयो र्द्रा विद्राषितमहासुराः॥ १८ कपाल पिङ्गलो भीमो विरूपाक्षो क्िलिहितः। अजेशः शासनः शास्ता शंमुश्वण्डो धुव- स्तथा ॥ १९ एत ठकादशानन्तवटा रुताः प्रमाविणः । पाटयन्तो बल स्याये दारयन्तश्च दानवान्‌ ॥ २० आप्याययन्तखिदशंन्गर्जन्त इव चाम्बुदाः। हिमाचलाभे महति काश्चनाम्बुरुहस्जि ॥२१ प्रचठचामरे हेमवण्टासंघातमण्डिते । पेरावते चवुर्दन्ते मातङ्खेऽचलसंस्थिते ॥ २२ महामदजलघावे कामरूपे शतक्रतुः । तस्थौ हिमगिरेः शङ्क भानुमानिव दीपिमान्‌॥ २३ तस्यारक्षत्पदं सव्यं मारुतोऽमित विक्रमः! जगोपापरमथिस्तु ज्वाटापरितादिदमुखः ॥ २४ पुष्ठरक्षोऽमवद्विष्णुः ससेन्यस्य शतक्रतोः । आदित्या वसवो विश्वे मरुतश्चाख्िनावपि ॥ गन्धर्वा राक्षसा यक्षाः सफिनरमहोरगाः। नानाबिधायुधाभिच्रा दधाना हेमभूषणाः ॥२६ 9 ड. ने भमनान्युरानिति । द 1 २ ड. शयागनि' । ३ च. समभवत्पूतवरे | ग. इ, भभमेतपू्वे दि? ५ ग. पुरा । ६ ङ. रणे । ७ ड. ददाबठः । ऋ' ॥ ८ ग. न्यथा } दु । ९ क शगज्ज्वर्‌०। १० ग. “त्तदास्वान्स्वान्तैन्य" ॥ ११ छ. ववेभूतेषु । १२ ग. "लाभिषद्गद्गान्भुजमण्डलभैरेवान्‌ । पि। १३ ङ शशान्विगजन्तोऽम्बुदा इव । हिः { १ ग, ङ्गे मत्त6० ड. क्के मदसं' । ०२ पीमहैपायनमुनिपरणीतं- [ १९९ भभ्यायः | कोटिशः कोर्दिः कृत्वा वृन्दं चिद्लोपलक्षितम्‌। बिशामयन्तः स्वां की बन्दिवन्दपुरःसराः वेरुदैत्यवधे हृष्टाः संहेन्दाः सुरजातयः ॥ | २७ शतक्रतोरमरनिका्ं पालिता पताकिनी गर्जहातवाजिंनादिता । सितोन्नरत॑ष्वजपटकोरिमिण्डिता बभूव सा दितिसुतशोकवधिनी॥ २८ आयान्तीमवलोक्याथ सुरसेनां गजासुरः । गजरूपी महाम्भोदसंघातो भाति भैरवः ॥ २९ परश्वधायुधो दैत्यो वंशितो्कसंपुटः। ममदँ च रणे देवां धिक्षेपान्यान्करेण तु॥ ३० परान्परहाना जघ्ने दैत्येन्दो सैदकिकमः । तस्य पातयतः सेनां यक्षगन्धवर्किनराः ॥ ३१ ५०. ; संहताः सर्वे विचकखास्रसंहतिम्‌ । पाशान्परभ्वधांश्चक्रान्मिन्दिपटान्समुद्ररान्‌ ृन्तान्मासानसींस्तीक्ष्णान्मुद्गरां श्वापि दुःसहान्‌! तान्सर्वान्सोऽग्रसदैत्यः कवलानिव यूथपः कोपारफालितदीर्घायरकरास्फोटेन पातयन्‌। विचचार रणे देवान्दुष्प्र्ष्ये गजदानवः ॥ ३४ यस्मिन्य स्मिन्निपतति सरवृन्दे गजासुरः । तर्सिमस्तस्मिन्महाशब्दो हाहाकारकरृतोऽभवत्‌ ॥ अथ धिद्रवमाणं तद्र रक्ष्य समन्ततः। रुद्राः परस्परं परोञुरंहंकारोस्थिताचिषः ॥ ६६ मो भो गृह्णीत दैत्येन म्दतेनं हताभ्रयम्‌। कर्पतेनं शितैः शूठै भतिन च मम॑सु॥ ३७ कपाली वाक्यमाकण्य शूलं शितशिसायुखम्‌ 1 संमाज्यं वामहस्तेन संरम्भविवृतेक्षैः ॥३ अधावद्भकुटीवक्रो दतयेन्दराभिमुखो रणे । ठडेन मुिवन्धेन शूलं विष्टभ्य निर्मलम्‌ ॥ ३९ जघान कुम्भदशे तु कपाली गजदानवम्‌। ततो दह्ापिते रुद्रा निर्मलायोमये रणे ॥ ४० जष्युः शूेश्च दैत्येन्द्रं शोठवर्प्माणमाहवे। छुतश्लोणितरन्भस्तु रशितद्यूलयुखीदितिः ॥ ४१ बभौ कृष्णच्छविर्दैत्यः शरदीवाम्ं सरः। प्ोत्फुलारुणनीलोव्नसंधातः सर्वतो दिशम्‌ ॥४ २ भस्भदयभ्रतनुच्छये रुदैहैसैरिवाऽऽवृतः। उपस्थितारपिरदत्योऽथ प्रचलत्कर्णपहलवः ॥ ४३ शीं बिभेद दशनैर्नाभिदेशे गजासुरः। हृष्टासरक्ततु रुदराभ्यां नव रुदरास्ततोऽद सुतम्‌ ॥ ४४ ततक्षुर्विविधेः शसः शरीरममरद्धिषः। निर्भया बछिनो युद्धे रणभूमौ व्यवस्थिताः ॥ ४५ मृतं महिषमासादय वने गोमायवो यथा। कपालिनं पारिव्यज्य गतश्चासुरपुंगवः ॥ ४६ वेगेन कुपितो दैत्यो नव रुद्रायुपाद्रवत्‌। ममर चरणाघातै्न्तेश्वापि करेण च ॥ ४५ स तेस्ुमुल युद्धेन भममासादितो यदा । तदा कपाली जग्राह करं तस्यामरद्रिषः ॥ ४८ भ्रामयामास वेगेन ह्यतीव च गजासुरम्‌ । दरष्टा भमातुरं दैत्यं किं चिर्स्फु रितजीवितम्‌ ॥ ४९ निरुत्साहं रणे तस्मिन्गतयुद्धोत्सवोद्यमम्‌। ततः पतत एवास्य चर्भ चोत्कृत्य भेरवम्‌ ॥ ५० सरवत्स्वाङ्गरक्तीघं चकाराम्बरमात्मनः । दष्टा विनिहतं दैव्यं दानवेन्दा महाबलाः ॥ ५ १ विच्रेसुदुहुबुजग्ुनिपेतुश्च सहस्रशः । हश्च कपालिनो रूपं गजचर्माम्बरावृतम्‌ ॥ ५२ १ ड. “वन्दैः पुरः सरै; । चे । २ ग. समस्ताः । ३ =. "यमालिनी प*। * ग, इ, ग्लरथवा" । ५. नमि पत्तिधुक्‌ । सि । ६ क, ख. सितातपत्रध्व" । ७ ग. 'तल्लज । ८ गर्त्यो दृशनाष्टकसंयतः । मख०। ड, "त्यो दश. नाभोगसंकटः । ९ ङ. देवेदेष्प्रक्ष्यो गः । १० ड. विद्राव्यमा। ११ ढः. भपका०। १२ ङ, नं मदाश्रयाः । क, । १३ बग. णः । अवद्धभूकुटीवत्को रै”! १४ च. अथगा दू । १५ ग. घ. ण्वद्धेन । १६ ग. घ, ह. ्वापितः । १७ ड, (तः । भभृक्छृष्ण- । १८ ङ, दस्यो भमलं वा सरत्सरः । १९ ङ. श्लान्जं संधतिः स०। २० घ. गदितः । भ०। २११, ङ, धवं ध. कथं । २२ग. ढ, (तो द्रुतः । २३ ग. द्रे समप्‌०। ह, शदे द्विपं भूयो व्यवस्थितम्‌ । श" । ह ^ [ १९६ अध्यायः | मत्स्यपुराणम्‌ 1 ६०१ दिश्वु भूमौ तमेवं रुद्रं दैत्या व्यलोकयन्‌ । एवं विदुलिते तस्मिन्दानवेन्दे महाबटे ॥ ५३ द्विपाधिरूढो दैव्येन्दो हतदुंडुभिना ततः । कल्पान्ताम्बुधराभेण दुधरेणापि दानवः ॥ ५४ निमिरभ्यपतत्तूर्णं सुरसैन्यानि लोडयन्‌ । यां यां निमिगजो याति दिशं तां तां सवाहनाः 44 संत्यज्य दुदुवुदँवा भयातांस्त्यक्तहेतयः। गन्धेन खरमातङ्ग द्धुवुस्तस्य हस्तिनः ॥ ५६ पलायितेषु सेन्येषु सुराणां पाकशासनः । तस्थ दिक्पालकैः साधेमष्टभिः केशवेन च ॥ ५७ संप्राप्तो निमिमातङ्गो यावच्छक्रगजं प्रति । तावच्छक्रगजो यातो युक्त्वा नादं स भेरवम्‌॥५८ धियमाणोऽपि यलनेन स रणे नैव तिष्ठति । पलायिते गजे तस्मिन्नारूढः पाकशासनः ॥ ५९ विपरीतमुखोऽयुध्यदानवेन्द्रबले प्रति । शतक्रतुस्तु जेण निमिं वक्षस्यताडयत्‌ ॥ ६० गद्या दृन्तिनश्वास्य गण्डदेशोऽहनददृढम्‌ । तत्पहारमचिन्त्यैव निमिर्मिर्भयपौरुषः॥ ६१ रेरावणं कदीदेशे मुद्ररेणाभ्यताडयत्‌। स हतो मुद्ररेणाथ शक्रकु र आहवे ॥ ६२ जगाम पश्चाचरणेर्धरणीं भूधराकृतिः । लाघवास्षिपरमुल्थाय ततोऽमरमहागजः ॥ ६३ रणादपससर्पाऽऽ्चु भी षितो निमिहस्तिना । ततो वायुर्ववौ रक्षां बहुाकरपांसुलः ॥ ६४ समुखो निमिमातङ्गो जवनाचलंकम्पनः । घृतरक्तो बभौ शैलो धघनधातुद्धदो यथा ॥६५ धनेशोऽपि गदां गुर्वी तस्य दानवह स्तिनः । विक्षेप वेगादैत्येन्द्रो निपपातास्य मूर्धनि ॥ गजो गदानिपातेन स तेन परिमूर्छितः । दन्तेभिच्वा धरां वेगात्पपाताचलसंनिभः॥ ६७ पतिते तु गजे तस्मिन्सिहनादौ महानभूत्‌ । सर्वतः सुरसेन्यानां गजदुंहितवृंहितैः ॥ ६८ हेषारेण चाश्वानां गुणास्फोरैश्च धन्विनाम्‌ । गजं तं निहतं हषा निभि चापि पराङ्मुखम्‌ श्रुत्वा च विहनादं च सुराणामतिकोपनः) जभ्भो जज्वाल कोपेन पीताज्य इव पावकः ॥ स सुरान्कोपरक्ताक्षो धनुष्यारोप्य सायकम्‌ । ति्ठतेत्यबवीत्तावत्सारथि चाप्यचोदृयत्‌ ॥ वेगेन चलतस्तस्य तद्रथस्यामवद्‌युतिः । यथाऽऽदित्यसह्स्याभ्युदितस्योद्यचले ॥७२ पताकिना रथेनाऽऽजौ किद्किणीजालमालिना । शशिष्युभ्रातपतरेण स तेन स्यन्दनेन तु घट्यन्सुरसैन्यानां हद्यं समहश्यत । तमायान्तमभिपरक्ष्य धनुष्याहितसायकः ॥ ५७४ शतक्रतुरदीनात्मा हढमाधत्त काकम्‌ । बाणं च तैलधोताय्रमधचन्द्रमजिह्यगम्‌ ॥ ५५ तेनास्य स्रं चापं रणे चिच्छेद व्हा । क्षिप्रं सत्यज्य तच्चापं जम्भो दानवनन्दनः ॥ अन्यत्कार्युकमादाय वेगवद्धारसाधनम्‌ ! शरांश्वाऽऽशीविषाकारांस्तेटधोतानजिह्यगान्‌ शक्रं विव्याध दशभिर्जचुदेशे तु पिभिः । हदये च विभिश्चापि द्वाभ्यां च स्कन्धयोदरयोः शक्रोऽपि दानवेन्द्राय बाणजालमपीहशम्‌ । अपराप्तान्दानवेन्दरस्तु हराञ्छक्रभुजेरितान्‌ विच्छेद दश्षधाऽऽकाक्षे शरैर्चिशिखोपमेः । ततस्तु शरजालेन देवेन्द्रो दानवेश्वरम्‌ ॥८० आच्छाद्यत यत्नेन वषांस्विव घनैनभः । दैत्योऽपि बाणजालं तद्ववयधमत्सायकेः रितिः यथा वायुर्घनारोपं परिवार्य दिशो मुखे । शक्रोऽथ क्रोधसेरम्भान्न विशेषयते यदा॥ «र दानवेन्द्रं तदा चक्रे गन्धर्वाखरं महाद सुतम्‌ । तदुत्थतेजसा व्याप्तमभूद्रमनगोचरम्‌ ॥ ८३ गन्धर्वनगरश्चापि नानापभाकारतोरणेः । मुश्चद्धिरदमुताकारेरखवृष्टं समन्ततः ॥ ८४ अथाखवृश्या दैत्यानां हन्यमाना महा चमूः । जम्भं शरणमागच्छदंप्रमेयपराक्रमम्‌ ॥ ८५ ११, घ. चक्रेण । २) घ. ^ चक्षुष्यताः। ३. लकनिभः 1 घल । ३०४ भीमह पायनमुनिपणीतं- [ १९६ अध्यायः ] ष्याकुलोऽपि स्वयं दैत्यः सहघ्नाक्षाखपीडितः । स्मरन्साधुसमाचारं भीतत्राणपरोऽभवत्‌ अथाघं मौसलं नाम मुमोच दितिनन्वनः । ततोऽयोमुसरैः सवंमभवत्पूरितं जगत्‌ ॥ <७ एकप्रहारकरणरपधूष्यैः समन्ततः । गन्धर्वनगरं तेषु मन्धवां खविनि्भितम्‌ ॥ ८८ गान्धवंमख संधाय सुरसैन्येषु चापरम्‌ । एकैकेन प्रहारेण गजानश्वान्महारथान्‌ ॥ <९ र्थाश्वान्सोऽहनास्िषं रातश्ोऽथ सहघ्रकाः । ततः सुराधिपस्त्वा्मखं च समुदीरयत्‌ ॥ संध्यमाने ततस्त्वा निश्चेरुः पावकािषः। ततो यन््रमयान्द्व्यानायुधान्दुष्पधर्पिणः ॥ तयन्नेरभवद्वद्धमन्तरिक्षे वितानकम्‌ । वितानकेन तेनाथ पशम मौसले गते ॥ ९२ दोलां मुमुचे जम्भो यन््रसंघातताडनम्‌ । व्यामपमाणैरुपठेरततो वष॑मवर्तत ॥ . ९३ त्वाष्स्य निर्मितान्याञ्च यन्त्राणि तदनन्तरम्‌ । तेनोयलनिपातेन गतानि तिलङ्ञस्ततः ॥ यन्चाणि विटि: कृत्वा शेलार परमूरस। निपपातातिवेगेनादारयलाथिवी' ततः ॥ ९५ ततो वञ्चाल्रमकरोत्सहसाक्षः पुरदरः । तदोपलमहावर्ष व्यरीर्थत समन्ततः ॥ ९६ ततः प्रशान्ते हेलास्रे जम्भो मूधरसंनिमः। एेषीकमख्रमकरोदमीतोऽतिपराक्रमः ॥ ९७ रेषीकेणागमन्नाशं वां शक्रवलमम्‌ । विजुम्भत्यथ रैषीके परमाखेऽतिहु्रे ॥ ०८ जज्वलुर्दैवसेन्यानि सस्यन्दनगजानि तु 1 दह्यमानेप्वनीकेषु तेजसा सुरसत्तमः ॥ ९९ आग्रेयमखमकरोद्रलवान्पाकशासनः । तेनाखेण तदं च बभ्रे तद्नन्तरप््‌ ॥ १०० तस्मिन्प्रतिहते चाखे पावकां व्यजुम्मत ) जज्वाल कायं जम्भस्य सरथं च ससाराथिम्‌॥ ततः प्रतिहतः सोऽथ दैत्येन्द्रः प्रतिभानवान्‌ । वारूणास्रं मुमोचाथ शमनं पावकाचिषाम्‌। ततो जल धव्यो स्फुरद्रिद्यलताकुकैः। गम्भीरमुरजध्वानेरापूरितमिवाम्बरम्‌ ॥ १०३ करीन्दरंकरवुल्याभिर्जलधाराभिरम्बरात्‌ ! पतन्तीभिर्जगत्सर्व क्षणेनाऽऽप्रितं बभौ ॥१०४ रान्तमाग्ेयमसरं तत्मविलोक्य सुराधिपः। वायव्यमखमकरोन्मेधसंघातनारानम्‌ ॥ १०५ वायव्याखलठेनाथ निर्धूत मेधमण्डले। बभूव विमलं व्याम नीटोत्पलदलपभम्‌ ॥ १०६ वायुना चात्तिधेरेण कम्पितास्ते तु दानवाः। न शेकुस्तत्र ते स्थातुं रणेऽतिषटिनोऽपि ये॥ तदा जम्मोऽमवच्छेलो दयोजनविस्तुतः । मारुतपरतिषाता्थ दानवानां भयापहः ॥ युक्तनानायुधोद्गरतेजोभिज्वलितदरुमः। ततः प्रशमिते वायो दैत्येन्द्रे पर्वताकरतौ ॥ १०९ महाशनी वज्रमयी मुमोचाऽऽश तक्र; । तयाऽशन्या पतितया दैत्यस्याचलरूपिणिः ॥ कंव्राणि व्यशीर्यन्त समन्ताक्निक्लराणि तु। ततः सा दानवेन्द्रस्य हौलमाया न्यवर्तत ॥ निवृत्तरीठमायोऽथ दानवेन्द्रो मदोकतटः। बमूव कुरो भीमो महादोलसमाकरतिः११२ स ममदं सुरानीकं दन्ैश्वाप्यहनत्सुरान्‌ । बमश्च पृष्ठतः कांश्ित्करेणाऽऽेष्टय दानवः ॥ ततः श्षपयतस्तस्व सुरसैन्यानि वरचहा । अखं तरेटोक्यदुरधषं नारसिंहं पुमोच ह ॥ ११४ ततः सिंहसहस्राणि निश्वेरर्मन्नतेजसा । करष्णवृष्राइृहासानि क्रकचामनखानि च।॥ ११५ तेदिपाटितगात्रोऽसौ गभमायां व्यपोथयत्‌ । ततश्चाऽऽक्षी विषो घोरोऽमवत्फणङाताकुलः विषनिःश्वासनिदैग्धं सुरसैन्यं महारथः । ततोऽचं गारुडं चकर शकश्चारभ्रुजस्तदा ॥ 1 १ख.ग. ध. प्रथमं।२ ङ्‌. शेलधामरप° । ३ ग. द्ुजेये! ष्ग. घ. निर्वे । ड, (तिरूक्षेण ५ ग, महावलः । ड, भयावहः । ६ ग. 'त्ि्गतानि तु! + | „| , ~स [ १९९ अध्यायः | मत्स्यपुराणम्‌ । ३०५ ततो गरुत्मतस्तस्मात्सहघाणि विनिर्ययुः । तैर्गरुत्मद्धिरासाद्य जम्भो भुजगरपवान्‌ ॥ कृतस्तु खण्डशो दैत्यः साऽस्य माया व्यनश्यत । प्रनष्टायां तु मायायां ततो जम्भो महासुरः चकार रूपमतुलं चन्द्रादित्यपथानुगम्‌ । विवृचवदृनो ग्रस्तुमियेष सुरपुंगवान्‌ ॥ १२० ततोऽस्य विविश्यु्भक्वं समहारथङु्जरा । सुरभ्रनाऽविशद्रीमं पातालोत्तानताटुकम्‌ ॥ सैन्येषु ्स्यमानेषु दानवेन बलीयसा । शक्ती दैन्यं समापन्नः श्रान्तवाहुः सवाहनः ॥ कर्त्यतां नाध्यगच्छस्मोवाचेदं जनार्दनम्‌ किमनन्तरमच्रारित कर्तव्यस्यावशेपितम्र ॥ यदाभित्य घटामोऽस्य दानवस्य युयुत्सवः । ततो हरिरुवत्वेदे वजायुधमुदारधीः ॥ १२४ न साप्रतं रेणस्त्याज्यस्स्वया कातरमेरवः । वर्धस्वाऽऽशयु महामायां पुरंदर रिपुं प्रति॥१२५ मयेष ट सषितो दैत्योऽपिषटितः प्राप्तपौरुषः । मा शक्र मोहमागच्छ क्षिप्रमखं स्मर प्रभो ॥ ततः शक्रः प्रकुपितो दानवं प्रति देवराद्‌ । नारायणाखं प्रयतो मुमोचासुरवक्षसि ॥ १२५ ॐ एत्तस्मन्न्तरे दत्यो विद्तास्योऽ्ससक्षणात्‌ । त्रीणि लक्षाणि गन्धर्वकि नरोरगराक्षसान्‌॥ ततो नारायणाखं तत्यपातासुरवक्षसि । महाखमिन्नहृदयः सुस्ाव रुधिरं च सः ॥ १२९ रणागारमिवोद्वारं तव्याजासुरनन्दनः । तदखतेजसा तस्य रूपं दैत्यस्य नाहितम्‌ ॥१३० ततश्चान्ये हैत्यो वियव्यनुपटष्षितः । गगनस्थः स दैव्येन्द्रः राखासनमतीन्दियम्‌ ॥ मुमोच सुरसेन्यानां संहारे कारणं परम्‌ । प्रासान्परभ्वधांश्चकारन्वाणान्वजान्समुद्ररान्‌ ॥ कुठारान्सह खद्गैश्च भिन्द्पालानयोगुडान्‌ । वर्ष दानवो रोद्रो ह्यबन्ध्यानक्षयानपि ॥ तैरश्ेदानतैभुकतरदेवानीकेषु भीषणैः । बाहुभिर्धरणिः पूर्णा शिरोभिश्च सकुण्डलैः) १३४ उ-रुभिगंजहस्ताभैः करीन्द्ररवाऽचलोपमैः। भयेषादण्डवक्राक्षे रथः सारथिभिः सह ॥ १६३५ दुःसेचाराऽमवल्पृथ्वी मांसक्ोणितकर्दंमा । रुधिरौषह्वदावतां काव राशिशिलोचयेः ॥१३६ कबन्धनूत्यसकुटे खवद्रसास्कवमे जगच्नयोपसहूतौ समे समस्तदेदहिनाम्‌ । शुगालगुधवायसाः परं प्रमोद्माद्धुः । क्रचिद्विकृ्टलोचनः इावस्य रोति वायसः ॥ १३५७ ॥ विक्रृष्टषीवरान्त्रकाः प्रयान्ति जम्बुकाः क्रचित्‌ क्रविप्स्थितो ऽतिभीषणः श्वचञ्चु्वितो बकः । मतस्य मांसमाहरञ्करृजातयश्च संस्थिताः क्चिद्वी गजासूजं पपौ निटीयतीन्छतः ॥ १३८ ॥ क्रचिन्तुरंगमण्डली विक्रष्यते श्वजातिभिः क्रचिप्यिश्ाचजातकैः प्रपीतश्ोणितासंवः । स्वकामिनीयुतद्तं प्रमादमत्तसभ्रम- मंपैतदानयाऽ५ननं खुरोऽयमस्तु मे परियः ॥ १३५. ॥ ~~~ ~~ +---~- अ न --- ~ ----*--- -- ° ~ ~ ~~ ~ _--.-~-~---~-------~---- ~ ~~ ~ "न~~ "~ ---- ~~~ त | १ग. घ्‌. जम्भं भु} रग. घ. (रूपिणम्‌ । छृतंतु खः 1३ ड. प्रक्‌ । कृ 1 भ्ण, क्रो `'दानवमाः । ड, ह| श्रो दनित्वमा० । ५ चै. रणं क्तु शक्यं कातरभीतवत । वः ६ द. रषद ।र । ७ क. ख "त॒ एवान्तः । ८ क, सन्वाणवज्ज* । ९ इ, च. "चया । कः । १० ग. को नराः । ११ "तानयः। क। ३० ३०६ भीमदेपाथनयुनिप्रणीतं- [ १९३ अध्यायः ] करोऽयमनग्जसंमिभा ममास्तु कर्णपूरकः सरोषमीक्षतेऽपरा वपां विना पियं तदा । परा परिधा ह्यवाप यद्‌ भूतोष्णश्ोणितासवं विक्ष्य श्वच तल्मबद्धसान्दपह्वम्‌ ॥ १४० ॥ चकार यक्षकामिनी तरु कुठारपारितं गजस्य दन्तमात्मजं प्रगृह्य कुम्भसपुटम्‌ । ¢) विपास्य मौक्तिकं परं परियप्रसादमिच्छते समांसश्षोणितासवं पपुश्च यक्षराक्षसाः ॥ १४१ ॥ गरताश्वकेशवासितं रसं प्गरह्य पाणिना मियाविगुक्तजी वितं समानयासुगासवम्‌ । न पथ्यतां प्रयाति मे गतं श्मशानगोचरं न नरस्य तजनहात्यसो प्रशस्य फिनराननम्‌ ॥ १४२ ॥ सनागएपनो भयं दधाति मुक्तजीषितो न दानवस्य शक्यते मया तदेकयाऽ०ननम्‌ । इति परियाय बह्मा वदन्ति यक्षयोषितः परे कपालपाणयः पिज्ञाचयक्षराक्षसाः ५ १४३ ॥ वदन्ति देहि देहि मे ममातिभक्ष्यचारिणः परेऽवतीवं शोणितापगास घौतमूतैया । पितत प्रत्य देवताः समर्चयन्ति चाऽऽमिषे- गंजोडपे खसं स्थितास्तरन्ति शोणितं हदम्‌ ॥ १४४ 1 इति प्रगाहसकटे सुरासुर सुसं गरे भयं सञुज्छ्य दुजेया भटाः स्फुटन्ति मानिनः ॥ १४५ ॥ ततः शक्रो धनेक्ञश्च वरुणः पवनोऽनलः । यमोऽपि निक तिश्वापि दिव्याखाणे महाबलाः ॥ आकाशे समरसः सर्वे दानवानभिरसंध्य ते ! अख्राणि व्यर्थतां जग्मुदेवानां दानवान्प्रति १४६ संरम्मेणाप्ययुध्न्त संहतास्तुमुटेन च । गति न विविदुश्वापि भ्रान्ता दैत्यस्य देवताः॥१४७ दत्याखभिन्नस्वाङ्गा ह्यकिचित्करतां गताः । परस्परं व्यलीयन्त गावः शीतार्दिता इव १४८ तद्वस्थान्हरि दष्टा देवाञ्छक्रमुवाच ह । बह्माखं स्मर देवेन्द्र यस्यावध्यो न विद्यते ॥ रिष्णुना चोदितः शक्रः सस्माराखरं महौजसम्‌ ॥ १४९, संपजितं नित्यमरातिनाशनं समाहितं बाणममिच्र घातने । -धनुष्यजय्ये विनियोज्य बुद्धिमानभूत्ततो मन्नसमाधिमानसः॥ १५० स मन्त्रमुचायं यतान्तराशयो वधाय दैत्यस्य पियाऽभिसंध्य तु । विकृष्य कणान्तमङकुण्ठदीप्धोतैं मुमोच वीक्ष्याम्बरमागंमुन्मुखः ॥ १५१ अन न्न््न----------~~--------~----~--~-----------------~ ---------~_-~----~~-~----~ ``] का १ग. दर्यां? । २ ग. प्रियामपाययद्‌षनाष्णः । ३ ड. ^क्तिकान्प्रियान्प्रसादमिच्छति स्थितिम्‌ । स! ग्घ, । ह । चच्छत । स" । ५१. सतस्य केः । ६ इ, (वितान मवनयाऽश्श आप्तः । ७ इ, 'वामिमलं ततः । अः । | । । ॑ | | । ॑ [ १९३ अध्यायः |] मत्स्यपुराणम्‌ । ३०७ अथासुरः प्रक्ष्य महास्रमादहितं विहाय मायामवनौ व्यतिष्ठत । प्रवेपमानेन मुखेन शुष्यता वलेन गात्रेण च संभ्रमाुलः ॥ १५२ ततस्तु तस्याख्रवराभिमन्ितः शरोःऽधचन्द्रप्रतिमो महारणे । पुरद्रस्यासनबन्धुतां गतो नवाकपिम्बं वपुषा विडस्बयन्‌ ॥ १५३ किरीटकोरिस्फुटकान्तिसंकटं खुगन्धिनानाङ्कुसमाधिवासितम्‌ । प्रकीर्णघूमज्वलनाममूधजं पपात जम्भस्य शिरः सङ्ुण्डलम्‌ ॥ १५४ तस्मिन्विनिहते जममे दानवेन्द्राः पराङ्मुखाः । ततस्ते मय्यसंकल्पाः प्रययुर्यत्र तारकः॥ १५५ तांस्तु चस्तान्समालोक्य श्रुत्वा रोषमगात्परम्‌ । स जम्भदानवेन्द्र तु सुरे रणमुखे हतम्‌ १५६ सावलेपं ससंरम्भं सगर्वं सपराक्रमम्‌ #सावित्कारमनाकारं तारको भावमाविशत्‌ ॥ १५५७ स जें रथमास्थाय सहस्रेण गरुत्मताम्‌। सरम्भादानवेन्द्रस्तु सुरे रणमुखे गतः ॥ १५८ सवायुधपरिष्कारः सव।खपरिरक्षितः । चलोक्यकद्धि संपन्नः सुविस्तुतमहाननः ॥ १५९ रणायाभ्यपतत्त॒गं सेन्येन महता वृतः। जम्भाखक्षतसवाङ्ग त्यक्त्वैरावतदन्तिनम्‌ ॥ १६० सजनं मातलिना गुप्तं रथमिन्द्रस्य तेजसा । तप्तहेमपरिष्कारं सहारन्नसमन्वितम्‌ ॥ १६१ चतुय(जनविस्तीणं सि द्धसंघ परिष्कृतम्‌ । गन्धव॑किनरोद्रीतमप्सरोचरत्यसंकुलम्‌ ॥ १६२ स्वांयुधमसप्बाधं विचिच॑रचनोज्ज्वलम्‌ । तं रथं देवराजस्य परिवायं समन्ततः ॥ १६३ दिता लोकपालास्तु तस्थुः सगरुडध्वजाः। ततश्चचाल वसुधा ततो रूक्षो मरुद्रवौ ॥१६४ ततोऽम्बुधय उद्‌ भरूतास्ततो नष्टा रावेप्रभा। ततस्तमः समुद्भूत नातोड्ुश्यन्त तारकाः १६५ ततो जज्वलुरखराणि ततोऽकर्वत वाहिनीं । एकतस्तारको दैव्यः सुरसंधस्तु चेकतः १६६ लोकावसादमेकत्र जगत्पालनमेकतः । चराचराणि भूतानि सुरासुरविभेदतः ॥ १६७ तद्धिधाऽप्यकतां याते दृ्टद्युः पेक्षका इव । यद्वस्तु फिचिलोकषु धिषु सत्तास्वरूपकम्‌ ॥ तत्तत्राहश्यदखिटं सिर्टीभूतर्विभूतिकम्‌ ॥ । १६८ ¢ ९ ११. अखाणि तेजांसि धनानि यर्थ सेनावलं वी्यपराक्रमी च । सत्चौजसां तन्निकरं बभव सुरासुराणां तपसो बटेन ५ १६९ अथाभिमुखमायान्तं नवभिर्नतपवभिः। बाणैरनलकल्पायर्विभिदुस्तारकं हदि ॥ {१७० स तानचिन्त्य दैत्येन्द्रः सुर्बाणीन्गतान्हदि । नवभिर्नवभिर्बाणेः सुरान्विव्याध दानवः १४७१ जभंद्रणसंभूते शल्येयि पुरःसरः । ततोऽच्छिन्नं शरातं सङ्गमे मुम॒चुः सुराः ॥ १५२ अनन्तरं च कान्तानामश्रुपातमिवानिश्षम्‌ । तदप्राप्तं वियत्येव नाङायामास दानवः ॥ १५७३ दारेयथा कुचरितैः प्रख्यातिं परमागतम्‌ । सुनिमलं कमायातं कुपुच्ः स्वं महाडुलम्‌ ॥ १४७४ ‰ एतदर्धं नास्ति ग. ड, परस्तक्रयोः । १ ड, जम्भान्दानवेन्द्रस्तु शरे। २ ग. वेन््रस्तु मुरन्ेण रणे ह 3 ढ. हतान्‌ । * म. "गं गत्वैरावणद । ५ ग. श्त्रभवनोः।६ ग म्पन्त वाहनाः । एः । ड. मम्बन्त बाहवः। एः} ७ ग, तुना । ८ ग. विभीतक० । ९ब. यं ञ्चोभाव०। ङ. प्यं शोमाफलठं । १० ड. वीरप्राक्रमश्च । सर्वोज?। ११ग. कमं च । सर्वौन। १२ ङ. निकषा क । १३ग पसा वः । १* ड. 'वामक्तो हृदि । १५ ग. णान्क्षताः। १६८. च, शद्रारः।१७ग. ड. रं स्वकाः । १८ ₹* (ख्यातां परमां गत्तिम्‌ । सु` । ३०८ भ्रीमहूपायनमुनिपणीत- ( १९३ अध्यायः | ततो निवार्य तद्वाणजालं सुरभुजेरितम्‌ । बणे्व्योम दिंश्षः एथ्वीं पूरयामास दानवः॥१७५ १. परिच्छेद एङ्कदैशेषु स्वके स्थाने च लाघवात्‌ । बाणजाटं: सुतीक्ष्णाथः कडबर्हिणवाभजिते । कर्णान्तक्ररैविमलिः सुवर्णरजतोज्ज्वठैः। शाखरार्थैः संङायप्राप्तान्यथा्थान्वे विकल्पितः ॥ ततः हतेन बाणानां शक्र विव्याध दानवः । नारायणं च सप्तत्या नवत्या च हुताशनम्‌ ॥ दृशभिमर्तं प्रधि यमं दृश्शमिरेव च । धनदं चव सप्तत्या वरुण च तथाऽ्शाः॥ १५९ विङत्या निक्ति त्यः पनश्वाष्टाभिरेद च । विव्याध पुनरेकं दशभिदंशभिः शरः ॥१८० तथा च माति दैत्यो विव्याध विभिराशुगैः। गरुडं द्राभिश्रैव स पवेव्याध पतचिभिः ॥ पुनश्च त्यो देवानां तिटज्ञो नतपर्वभिः 1 चकार वभजातानि चिच्छेद च धनरूपितु ५ ततो शिकवचा देवा विधनुष्काः शरः कृता ॥ १८२ अथान्यानि चापानि तस्मिन्सरापा रणे लोकपाठा गरहात्वा समन्तात्‌ । हरिरक्षयेदानवेन्द्रं ततश्चुस्तद्‌ा दानवोऽमपषसंरक्तनेचः ॥ १८३ +. करान यिकःठपान्ववर्षामराणां ततो बाणमादाय कल्पानटामम्‌ । जघानोरसि धिप्रामिन्द्रं सुयाहुः महेन्द्रोऽव्यकम्पद्रथोपस्थ एव ॥ १८४ दरेलोक्यान्तरिक्षे सहस्राकं विष्वं पुनदानवो विष्णुमुद मूतवीयम्‌ । नयः जघानांसमटे सलीलं ततः केङ्रावस्यापतच्छाङ्मय ॥ १८५ ततन्तारकः प्रेतनाथं प्रषतर्वसं तस्य सव्ये स्मरन्श्चुदभावम्‌ । र्रिर्निकलत्येजलेशस्य कायं रणेऽशोपयददुजयो दैत्यराजः ॥ १८६ हारिरथिकल्यैश्चकाराऽश्नु दत्यस्तथा राक्षसान्भीतमीतान्दिक्षासु । पृषतश्च रूीविकारपयुक्ते चकारानिलं कीलयेवासुरेशः ॥ १८७ क्षणालन्धचित्ताः स्वयं विष्णुङकानलाघ्याः सुसंहत्य तीक्ष्णः पुपत्कः । प्रूः धचण्डेन दैव्येन साधं महासंगरं संगरग्रासकट्पमू ॥ १८८ अथाऽऽनःय चापं हरिस्तीक्ष्णवाणेहनत्साराथ दैत्यराजस्य हदयम्‌ । ध्वजं धूमकत॒ः किरीटं महेन्द्रो धनेशो धनुः काञ्चनानद्धप्र्ठम्‌ ॥ यमो बाहुदण्डं रथाङ्खानि वायु्निज्ञाचारिणामीभ्वरस्याप वम ॥ १८५ वा तदयुद्धममरेर क्र धिमपराक्रमम्‌ । दंत्यनाथः कृतं संस्ये स्ववाहुयुगबान्धवः ॥ १९० मुमोच मुद्ररं ममं सहघाक्षाय संगरं । दृष्टा मुद्ररमायान्तमनिवायमशास्बर ॥ ६५१ रथाद्‌प्टृत्य धरणीमगमव्पाकञश्चासनः । मद्ररःऽपि रथोपस्थे पपात परुषस्वनः ॥ १५२ रु रथं चृणणयामास न ममार च॑ भ(तालिः \ गृहीता पिशं दत्यो जघानारासं केशवम्‌ ये गरुत्मतः सोऽपि निषसाद षिचतनः। खद्रगेन राक्षतन्द्रस्य {निचकत च वाहनम्‌ ॥ यमं च पातयामास मी दत्यो मच्चण्डिना । वद्वि च भिन्दिपालेन ताडयामास मू धोने १९५ । च क, {दण । इच. इ (दराजस्सु दशधैवं आश्ञषः । अरणं दशानिव्धिवि माद्‌ | दशमिस्तत. 'पः । षड, प मदं नमस्त, । पृ 1५ द. गेध्खातयः। ६. कणं वृत्तायताः स्वय । ७ ग. हक ` ज पाप्य तेकन्पतिद्धम्‌ । अ 1 ८ ग, ` पमहू्यार्‌ः । ९ ग "बनं तद्वदेव 1 य । १० ग्घड, प्धापि : ११३ सारधिः+' १२ इ, (त सवाह । | 1३ अध्यायः [| मत्स्यपुराणम्‌ । ३०५ घां च दोभ्यम्रृद्िप्य पातयामास भूतटं , धनेशं च धनुप्मोस्या कडयामास कोपनः १९६ ॐ ततो दवनिकायानामेकैकं समरे ततः! जघानासरैरसंस्येधर्दपयेन्द्रो ऽमितविक्रमः ॥ १९७ लन्धसंज्ञः क्ष्णाद्विप्णुश्चक्र जमाह दुधंरम्‌ । दानवेन्द्रवसासिक्तं पिशिताशनकोन्भुखम्‌ १९८ मुमोच दानवेन्द्रस्य हद वक्षसि केशवः । पपात चकर दैत्यस्यहूद्य भास्करद्युति ॥ १९९ व्यक्ीयंत ततः काये नीलोत्पल मिवार्मानि । ततो वं महेन्द्रस्तु प्रञुमो चावतं चिरम्‌॥२०० यस्मिञयाश्ा शक्रस्य दानवेन्द्ररणे वमूत्‌। तारकस्य सुसप्राप्य शरीरं शोर्यशालिनः ॥ व्यर्शर्थत विकीर्णाः शतधा खण्डां गतम्‌ । विनाशम गमन्मुक्तं वायुनाऽसुरवक्षसि ५ उवलितं जवलनाभासमङ्कश कुलिशे यथा । विनाश्ञमागतं हषा वायुश्वा ङ्कुशमाहवे॥ २०३ रुष्टः रटेन्द्रमृत्पास्य पुष्पितव्रुमकन्द्रम्‌ । चिक्षेप दानवेन्द्राय पश्चयोजनविस्ततम्‌॥२०४ मही धरं तमायान्तं दैत्यः स्मितमुखस्तदा । जग्राह वामहस्तेन बालकन्दुकलीलया ॥ २०५ . ततो दण्ड समुद्यम्य कृतान्तः क्रोधस्रछछितेः। दैत्येन्द्रं मूध्चि चिक्षेप भ्राम्य वेगेन दुर्जयः मरोऽसुरस्यापतनमाध दैत्यस्तं च ग बुद्धवाम्‌। कल्पान्तदृहनालोकामजस्यां ज्वछनस्ततः ॥ शक्ति चिध्चप दुधंषरं दानवेन््राय संयुगे नवा शि्शीषमादटेव साऽस्य वक्चस्यराजत ॥ २०८ ततः खड्ग समाकृष्य कोषादाकाङ्ानिर्मलमे । भासितासितदिग्भार्ग लोकपालोऽपि | निक्रंतिः॥ २०९ चिक्षेप दानवेन्द्राय तस्य मूर्धि पपात च । पतितश्चागमत्वङ्कः स श्ीधं क्षतखण्डताम॥२१० जलेश्स्तूयदुधं्षं विषपादकभेरवम्‌ । मुमोच पाशं दैत्यस्य भजबन्धाभिलाषुकः ॥ २११ स देत्यभजमासाद्य सर्पः सदयो व्यपद्यत । स्फुटितक्रकचक्रूरदृश्नालिमंहाहमुः ॥ २१२ ततोऽश्विनौ समरुतः ससाध्याः समहोरगाः ! यक्षराश्चसगन्धवां दिव्यनानाश्चपाणयः ॥ जघ्नुदेत्येभ्वरं सर्वे संभूय सुमहावटाः । न चाख््राण्यस्य सञ्नन्ति गात्रे वज्चानलोपमे ॥ ततो रथादवप्लुत्य तारको दानवाधिपः \ जघान को रिशो दृवान्करपाप्णिभिरेव च।॥ २१५ हतकेषाणि सैन्यानि देवानां विग्रहूटरूवः । दिशो भीतानि संत्यज्यरणोपकरणानितु ॥ लोकपालांस्ततो दैत्यो बबन्धेन्द्रमुखान्रणे । सकेशवान्दृटेः पाशेः पञ मारः पश्चूनिव ॥ स भूयो रथमास्थाय जगाम स्वकमालयम्‌ । सिद्धगन्धवेसघुष्टविपुलाचलमस्तकम्‌॥२१८ स्त्रयमानों ह्टितिसतैरप्सरोभिविनोदितः । =टोकयलक्षमीस्तदेशे प्राविशत्स्वपुरं यथा ॥ निषसादा ऽऽसने पद्मरागरलनविनिर्भत ) ततः िनरगन्धवन।गनारीषिनोदितेः ॥ धरणे विनोद्यमानस्तु प्रचलन्मणिकरुण्डलः ॥ २२० दमि श्रामात्स्य महाधराण देवामूग्यदप्रय तारकनयसमन राम व्रिषञाश्वदापे कयत- त॒मादमशाद्रः ॥ 443 ॥ आदतः श्टकानां समप्स्वद्ूाः ॥ ५८०३ ॥ न वनन न्न ~" =" ~~ --- ==" = ~, ------------- ~ - ~-------~--- १२. "रक्तं कषिताप्यं क्षरिकाम्‌ , 2 ध. ह. वः । तदाद चक्रं द्यस्य पतितंभाः। 3. इ. “्डश्ो क 71 ज इ. वुःरखेदवत्‌ । वि।५ग. द । चास्ति ! ६ ग. प्पानङ् । जग, €, सुपलःप । < इ, ने वासी पथर्‌'। ९ ग. ङ. 'नाकनाः | ध [वि म 1 अथ चतुष्पवाङ्दधिक्शततमोऽध्यायः । नः ९ सूत उवाच- | प्रादुरासीलसर्तीहारः शुभ्रनीलाम्बुजाम्बरः। स जानुभ्यां महीं गत्वा पिहितषस्यः स्वपाणिना । उवाचानाविलं वाक्यमल्पाक्षरपरिस्फुटम्‌ । देव्येन्दरमर्कव्रन्दानां रिभ्रतं भास्वरं वपुः ॥ २ कालनेमिः सुरान्धद्धांश्वाऽऽदाय द्वारि तिष्ठति । स विज्ञापयति स्थेय क्र बन्द्भिरितिप्रभो तज्चिशम्याबवीदहत्यः प्रतीहारस्य भाषितम्‌ यथेष्ट स्थीयतामेभिरगह मे भवनत्रयम्‌ ॥ ४ केवलं पाङवन्धेन विमुक्तैरविलम्बितम्‌ । एवं क्रते ततो देवा दूयमानेन चेतसा ॥ ५ जग्मर्जगद्गुरं द्रष्टं शरणं कमलोद्भवम्‌ । निवेदितास्ते शकाद्याः शिरोभिधेरणि गताः ॥ तुष्टवुः स्पष्टठ्णार्थेव॑चोभिः कमलासनम्‌ ॥ देवा ऊचुः- त्वमोकारोऽस्यङ्कराय प्रसूतो विश्वस्याऽऽत्माऽनन्तभेदस्य पूवम्‌ । त. संमृतस्यानन्तरं सच्वमूर्ते संहारेच्छोस्ते नमो रुद्रमूर्ते ॥ ७ व्यि नीता तं वपुः स्वं महिश्ना तस्मादृण्डात्स्वाभिधानाद्चिन्त्यः। यावापृथ्न्योरर्वखण्डावराम्यां द्यण्डादस्माच्वं विभागं करोपि ॥ ८ व्यक्तं मेरौ यज्नायुस्तवामभूदेवं विदमस्त्वत्मणीतश्चकास्ति । व्यक्तं देवाजन्मनः शाभ्वतत्य यस्ते मूर्धा लोचने चन्द्रसूर्यौ ९ व्यालाः केशाः श्रोवरन्धा दिशस्ते पादौ भूमिनाभिरन्पं समदाः । मायाकारः कारणं त्वं प्रसिद्धो वेदैः शान्तो ज्योतिषा त्वं विमुक्तः # १० वेदार्थषु त्वां षिवृण्वन्ति बुद्ध्वा हत्पद्मान्तःसमिविषट पुराणम्‌ । त्वामासानं ठब्धयोगा गृणन्ति सारव्येयांस्ताः सप्त सूक्ष्माः प्रणीताः ॥ ११ तासां हेतर्याऽ्टमी चापि गीता तस्यां तस्यां गीयसे वै त्वमन्तम्‌ । हृष्टा मूर्तिं स्थूटसृक्ष्मां चकार देवेमाविाः कारणैः कैश्चिदुक्ताः ॥ १२ संभूतास्ते त्वत्त एवाऽऽदिसरगे भूयस्तां तां वासनां तेऽभ्युपयुः । # त्वत्संकल्पेनान्तमायांपिगृढः कालो मेयो ध्वस्तरससरव्याविकत्पः ॥ १३ मावाभावव्यक्तिसहारहेतुस्त्वं सोऽनन्तस्तस्य कतासि चाऽऽत्मनर्‌ \ येऽन्ये सूक्ष्माः सन्ति तेभ्योऽभिगीतः स्थूला मावाश्वाऽ०व्रतारश्च तेषाम्‌ ४ तेभ्यः स्थूलैस्तैः पुराणैः प्रतीतो भूतं भव्यं चेवमुद्‌प्रतिभाजाम्‌ भावे भावे भाषितं ला युनक्ति युक्तं युक्त व्यक्तिभावान्निरस्य ४ इत्थं देवो भक्तिभाजां शरण्यखराता गामा नो भवानन्तमूर्तिः ॥ १५ विरेभुरमराः स्तुत्वा बह्याणमविकारिणम्‌ । तस्थर्मनोभिरिष्टाथसेपरापिपार्थनारततः॥ १६ एवं स्तुतो विरिश्चिस्तु प्रसादं परमं गतः। अमरान्वरदनाऽऽह वामहस्तेन निर्दिशन्‌ ५१५ १३, श्रचीनांशकाम्बः 1 २क. ख (नील.शुकाम्बः + ३ग, ड, साम्बरं । * ग. च. “न्वदृष्वा चड्द्द ` ५ग. ड. चक्रार । ६ ग.ध्यानिगू्‌'। ७, ध्या रूढः 1 < कर. ख. "ति; । विरिक्चिममयः। [ १५४ अध्यायः ] मत्स्यपुराणम्‌ । ३११ बह्मोवाच-- # नारी याऽमरतुंकाऽकस्मात्तुस्ते त्यक्त भूषणा । न राजते तथा शक्र म्लानवक्वशिरोरुहा हुताशनविगुक्तोऽपि न धूमेन विराजसे । प्ररमनेव प्रतिच्छन्नो दग्धदावधिरोपितः॥ १९ यमाऽऽमयमये नैव शरीरे त्वं विराजसे । दण्डस्याऽऽलग्बनेनेव ह्यकरच्छरस्तु पदे पद्‌ ॥ २० रजनीचरनाथोऽपि कफ भीत इव भाषसे । राक्षसेन्द्र क्षताराते त्वमरातिक्षतो यथा ॥ २१ तनुस्ते वरुणोच्छरष्का परीतस्येव वद्धिना । विमुक्तरुधिरं पाशे फणि भिः प्रविोकयन्‌ ॥ वायो भवान्विचेतस्कस्त्वं भिग्धैरिव निगजितः। कि त्वं बिभेषि धनद्‌ संन्यस्येव कुबेरताग्‌ रुदाखिशुखिनः सैन्तो बद्ध्वै बहुश्ूटताम्‌। भवन्तः केन तसिं तेजरतु भवतामपि ॥ २४ अरकिित्करतां यातः करस्ते न विभासते। अं नीलोत्पलामेन चक्रेण मधुप्दन ॥ २५ ` किं व्वयाऽनुद्रालीनभुवनपरदिकोकनम्‌ । करियते स्तिमिताक्षेण भवता विश्वतोमुख ॥ २६ .. .. एवमुक्ताः सुरास्तेन बरह्मणां बह्ममूर्तिना । वाचां प्रधानभूतत्वान्मारुतं तमचोदयत्‌ ॥ २७ अथ विष्णामुखैरदवैः श्वसनः प्रतिबोधितः । चतुुंखं तदा प्राह चराचरणगुरं विभुम्‌ ॥ २८ नै तु देत्ति चराचरभूतगतं मवंभावमतीव महानुच्छ्ितः प्रभवः। पुनरथिव चोऽभिविस्ततश्रवणोपमकौतुकभावकरतः ॥ २९ त्वमनन्त करोषि जगद्धवतां सचराचरग्भविभिन्नगुणाम्‌ । अमरासुरमेतदृशेषमपि त्वायि तुल्यमहो जनकोऽसि यतः ॥ ३० पितुरसिि तथाऽपि मनोविकरृतिः सगुणो विगुणो बलवानबलः । भवतो वरलाभानिवृत्तभयः कुलिक्ाङ्कसुतो दितिजोऽतिबलः ॥ ३१ सचराचरनिम॑थने किमिति कितवस्तु कृतो विहितो मवता । किल देव त्वया स्थितये जगतां महदद्‌मुताचिच विचिगुणाः ॥ ३२ अपि तुष्टिक्रतः भ्रुतकामफला विहिता द्विजनायक दैवगणाः । अपि नाकमभूक्किल यज्ञभजां भवतो विनियोगवशात्सततम्‌ ॥ ३३ अपहत्य विमानगणं स कृतो दितिजेन महामरुमूमिसमः । - करतवानासि सर्वगुणातिशयं यमरेषमहीधररार्जतया ॥ ३४ सममिङ्कितभावषिधिः स गिरेगंगनेन सदोच्छयतां हि गतः । अधिवासाबेहारविधावुषितो दितिजेन पविक्षतट्ाज्गतटः ॥ २५ परिटुण्ठितरल्नगुहानिवहो बहुदैत्यसमाश्रयतां गमितः । सुरराज स तस्य भयेन गतं व्यद धादृश्रीर इतोऽपि वृथा ॥ २६ उपयोग्यतया विचरत सुचिरं विमलद्यु तिपूरितदिग्वदनम्‌ । भवतैव विनिर्भितमादियुगे सुरहेतिसम्रहमेन॒त्थमिदम्‌ ॥ ३२७ दितिजस्य श्रीरमवाप्य गतं जञतधा मतिमेदमिधौत्पमनाः । = कणि १ ग. भ॒क्तेन तेजःणज्न रः” ।२ग. शान्ता। ३ ग. "णाऽव्यक्तमू ।* ग, ङ, 'त्वात्तेमारतमः।५ग. ह ननुवै? । ६ ग. (वभव्यमततीतमहाश्चयितः । प्रभवः पुनरर्थत्र . ७ ग, बलम्‌ । भः । < ग, जपतिम्‌ ! त ।९ग. "सकुण्टमि' । १० ड, व्‌ाप्विद्‌ः । आः 1 ११ ग, (मनः । आः । १२ २१२ भीमदरपायनमुनिप्रणीत- [ १९४ अध्यायः | आसारधूटिध्वस्ताद्गा द्वारस्थाः स्मः कर्दोथिनः । टब्धप्रवेहषाः श्र ध्टरण वय तस्यामरद्धिषः॥ सभायाममरा देव निकरे प्युपवेश्षिताः । वेजहस्तैरजल्पन्तस्तता पपहसितास्तु तैः ॥ ३० महार्थाः सिद्धरसर्वार्था भवन्तः स्वल्पभाषिणः ! चाटुयुक्तमथो कम द्यमरा बहु माषत ४० तमयं दैत्यसिहस्य सशक्रस्य नु संस्थिताः । वदतेति च दैत्यस्य परव्धर्विहसिता बहु ॥ ४१ ऋतवो मतिमन्तस्तमुपासन्ते द्यहार्निशम्‌ । कृतापराधसंच्रासं न व्यजन्ति कदाचन ॥ ४२ तन्न्रीचयलयोपेतं सिद्धगन्धवंर्किनरेः 1 सुरागमुपधा नित्यं गीयते तस्य वेश्मसु ॥ ४३ हन्ताकृतोपकरणैरभित्राणि गुरुलाघवैः । शरणागतसंत्यागी व्यक्तसत्यपरिभ्रयः ॥ ४४ इति निःशोषमथवा निःशेपं वै न शक्ष्यते । तस्याविनयमास्यातुं सरष्टा तत्र परायणम्‌ ॥ इत्युक्तः स्वात्ममूर्देवः सुरदत्याषिवेषितम्‌ । सुरानुवाच भगवांस्ततः \स्मतमुखाम्बुजः १४६ बह्योवाच- अवध्यस्तारको त्यः सर्वैरपि सुरासुरैः । यस्य वध्यः स नाद्यापि जातच्िभुवने पुमान्‌ मया स वरदामेन चछन्द्पित्वा निवारितः! तपसः साप्रतं राजा चटोक्यदहनात्मकात्‌ ॥ स च ववे वधं दैत्यः शिश्ुतः सप्तवासरात्‌ । स सप्तदिवसो बालः शकराद्यो भविष्यति ॥ तारकस्य निहन्ता स भास्करामो भविष्यति सांप्रतं चाप्यपत्नीकः शंकरो भगवान्परः ॥ यञ्चाहमुक्तवान्यस्या हयुत्तानकरता सद्‌ा । उत्तानो वरद्‌: पाणिरेष देव्याः सदैवतु ॥ ५१ हिमाचलस्य दुहिता सा तु देवी मविष्यति। तस्याः सकाशाद्यःशर्वस्त्वरण्यां पावको यथाप जनयिष्यति तं पराप्य तारकोऽभिमविष्यति। मयाऽप्युपायः स कृतो यथेवं हि मविप्यति॥५३ शञेवश्चाव्यस्य विभवो विनद्येत्तदनन्तरम्‌ । स्तोककालं प्रतीक्षध्वं निषिहाद्धेन चेतसा ॥ ५४ इत्युक्ताखिदशास्तेन साक्षात्कमलजन्मना । जग्म॒स्तं प्रणिपत्य यथायोगं दिकौकसः॥ ५५ ततो गतेषु देवेषु बरह्मा लोक पितामहः। निशां सस्मार भगव॑न्स्वतनोः पूवंसंभवाम ॥ ५६ ततो भगवती राचधिरुपतस्थे पितामहम्‌! तां विविक्ते समालोक्य बह्मोवाच विभावरीम्‌ ॥ बह्योवाच-- विभावरि महत्कार्यं विबुधानामुपस्थितपर्‌। तत्करतंब्यं त्दया देवि शुणु कायस्य निश्चयम्‌ ॥ तारको नम दैत्येन्द्रः सुरेकेतुरनिजितः 1 तस्याभावाय मगवाश्नपिप्यति चभ्वरः ॥ ५२ सुतं स भविता तस्य तारकस्य न्तकारकः। शंकरस्याभवत्पत्नी सती दक्षसृतातु चा ॥ ६० हां भता कुपिता देवी क्स्मिधित्कारणान्तरे ! पविता हिमशेठस्य दुहिता टोकभाविनी ॥ विरहेण हरस्तस्या मत्वा शुन्यं नगच्नयम्‌ । तपस्यन्िमशेटस्य कन्दरे सिद्धसेषिते ॥ ६२ मरतीक्षमाणस्तज्नन्म केचित्कालं निवत्स्यति । तयोः सुतप्षतपसोभविता यी महाबलः ॥ ६३ श भविप्यति त्यस्य तारकस्य विनाक्च़्ः। जातमात्रा तु सा देवी स्वल्पसंक्ञा च भामिनी ॥ ध १८. सिताः प्रे, म । रक स. महाः । ग. इ. पत्यं षग. स्मन शक्रस्य विसंस्थला। तं । स्यन कस्य विसेष््ला । व! ५ ग, चचरारिग'। ६ क. ख. तेसु ग. ड. धवान्तात पू [9 द. ? 01 >. त 4 रव : ५.८. प्ण चार्थस्य 1 ९ग.च. रारन) १० इ.च. सा पितुः कुः । ११ ग. श्हत्रतः ' सख ।१२ग. 'संसेव >` ¡ट सूक्ेव। १दग् घ भाविनि इ, माननी । षै [ १९४ अध्यायः ] मत्स्यपुराणम्‌ । ३१२ विरहोकरण्डता गाद हरसंगमलालसा । तयोः सुतप्ततपसोः संयोगः स्वाच्छुभानने ॥६५ ततष्ताभ्यां त जनितः स्वल्पो वाक्षलहो भवेत्‌ । ततोऽपि संशयो भूयस्तारक प्रत हस्यते ॥ तयोः संयुक्त योस्तस्मारमुरतासक्तिकारणे । षिघ्नस्त्वया विधातव्यो यथा ताभ्यां तथा गणु गर्भस्थाने च तन्मातुः स्वेन षेण रञ्जय । ततो विहाय शर्वस्तं विश्रान्तो नमंपूर्वकम्‌ भरत्वयिष्यति तां देवीं ततः सा कुपिता सती । प्रयास्यति तपश्चर्तुं तत्तसमात्तपसे पुनः ६ जनयिष्यति यै शषवादनितद्युतिर्मण्डितम्‌ । स भविष्यति हन्ता वे सुरारीणामसशधम्‌ ॥ <अयाऽपि दानवा दरि हन्तव्या लोकदुजंयाः। यावच्च न सतां देहसक्रान्तगुणसचया ॥ तत्छगमेन तावं दैव्यान्हन्तुं न शक्ष्यसे 1 एवं क्रते तपस्तप्त्वा सशसंहारकारिणी ॥ ५२ सपर प्तनियमा देवी यदा चोमा भविष्यति । तदा स्वमेव तद्रूपं शेलजा प्रतिपत्स्यते ॥ ५३ तनुस्तवापि सहजा सेकाऽनङा भाविष्यति । खूपांहोन तु संयुक्ता त्वयुमायां भदिप्यसि ॥ ठक।ऽन॑श्ेति लोकस्त्वां वरदे पजयिष्यति । भेदर्बहविधाकरिः सर्वगा कामसाधेनी ॥५५ ओंक(रवस्चा गायश्री त्वमिति बह्यवादिभिः। आक्राम्िरूजिताकारा राजभिश्च महाभजः तं भरिति षिश्षां माता शयुः हीवीति पजिता। क्षान्तिमुनीनामक्षोभ्या दया नियमिनामिति खं महोपायसदोहा नीति्यविसर्प्िणाम्‌। परिच्छित्तिस्त्वमर्थानां त्वमीहा प्राणिहच्छया स मुक्तिः सर्वभ्नतानां त्वं गतिः सव॑देहिनाम्‌ । त्वं च कीतिमतां कीतिस्त्वं मूतः सवदेहेनाम्‌ रतिस्त्वं रक्त चित्तानां प्री तिस्तवं हशटदरनाम्‌ । सं कान्तिः करूतमूषाणां त्वं शान्तिदुःखकम- < णाम्‌ ॥ ८० स भ्रान्तिः सर्वबोधानां वं गतिः क्रतुयाजिनाम्‌ । जल पीनां महिलां च काला विला- सिनाम्‌ ॥ ८१ सभातिस्त्वं पदाथानां स्थितिस्तं लोकपालिनी । वं कालरातिर्मिःशेषभुवनावलिनाशिनी मियक्रण्छग्रहानन्ददायिनी वं विभावरी । इत्यनेक विधे्ददि रूपेर्लोके त्वमविता ॥ < ये त्वां स्तोध्यन्ति वरदे पजयिव्यन्ति वरस्यि ये। ते सर्वकामानाप्स्यन्ति नियता नाच्र संदायः दस्यक्ता त॒ निशा देवी रयेव्युक््वा कृताञ्जलिः । जगाम त्वरिता तूर्णं गृहं हिमभिरेः परम्‌ ॥ तचाऽऽसीनां महाहर्म्ये रलनभित्तिसमाश्रयाम्‌। ददर मेनामपाण्डु च्छविवक्त्रसरोरुहाम्‌ ॥ फिचिच्छगामयुखोदश्रस्तनभारावनामिताम्‌ । महौपधिगणाबद्धमन्त्रराजनिषेविताम्‌ ॥ उष्रहत्कनकोन्नद्धजीवरक्षामहोरगाम्‌। मणिदीपगणञ्यो तिमंहालोकप्रकाशितै ॥ ८८ वहसिद्धार्थं मनोजपरिवारफरे ! श्ंचिन्यंश्ुकसंछन्नपर शय्यास्तरणोज्ञ्वले ॥ ८९ धूपामद्मनोरम्ये सर्जगन्धोपयागिक्र । ततः क्रमेण दिवसे गते दूरं विभावरी ॥ ९० व्यजम्मत सुखोदुररे तते। मेनामहागहे । प्रसुप्तप्रायपुरुपे निद्रामूतोपचारिके ॥ ९१ स्कुटालोके शश्शभति भ्रान्तिराधिविर्हगमे । रजनीचरभूतानां सेवैरावृतचस्वरे ॥ भर १ग. 'तिपत्स्यः 4 रग. ड. च. पिट्स्य । 3 ई. च. सृच्छदघ्यति 1 भग ग. ङ. च. मण्ड्यम्‌ ॥ ५ इ, प्रा तया सात्मविनग्या । स" । च. प्तवा्वया रात्मविभूतया ) स । ६ ग. ट. सावनी ! ७ ड. च. “त्ीप्रयतेद्य। र । ८ दृ. च. वमूतानां । ९ ग. इ, वरर्स्यन्ति। १०. ङ. च, ^गिरेर्महन्‌ । त ११ ड मम्‌ । सुबद्धताटरेन्नद्रांजी। १५ ३. ग॒भ्रवीतांशु" । | +© २१४ भ्रीमहपायनमुनिप्रणीतं- [ १९४ अध्यायः | गाठकण्ठग्रहालग्रखुभगेषशटजने ततः । किचिदाङ्ुलतां प्राप्ते मेनानेच्राम्बुजद्रये ॥ ९३ आकिविश् मुखे राधिः सुचिरस्फुटसंगमा । जन्मदाया जगन्मातुः क्रमेण जठरान्तरे ॥ ९४ आविवेशान्तरं जन्म मन्यमाना क्षपा तु वै। अरश्नयच्छर्विं देव्या गहारण्ये विभावरी ॥ ततो जगद्पतिप्राणेहतुहिमभिरिपिया । बाह्ये महूत सुभगे व्यसूयत गुहाराणिम्‌ ॥ ५९३ तस्यां तु जायमानायां जन्तवः स्थाएजङ्कमाः। अभवन्सुखिनः सर्वे सवंलोकनिवासिनः नारकाणामपि तदा सुखं स्वर्मसमं महत्‌ । अभवत्कररसत्वानां चेतः शान्तं च देहिनाम्‌॥ ज्योतिषामपि तेजस्त्वममवत्सुरतोन्नता । वनाधिताश्चौषधयः स्वादुवन्ति फलानि च ॥ गन्धवन्ति च माल्यानि विमलं च नमोऽमवत्‌। मारुतश्च सुखस्पर्शो दिशश्च सुमनोहरा ॥ तेन चोदभूतफलितपरिपाकगुणोज्ज्वलाः । अभवप्पूथिवी देवी शालिमालाकुलाऽपि च तपांसि दीर्वचीर्णानि मुनीनां भावितात्मनाम्‌ । तस्मिन्गतानि साफल्यं काटे-निमंटचेतसाम्‌ विस्मृतानि च शखाणे प्राहभावं प्रपेदिरे । प्रभावस्तीथमुख्यानां तदा पुण्यतमोऽमवत्‌ ॥ अन्तरिक्षे सुराश्चाऽऽसन्विमानेषु सहद्रशः । समहेन्द्रहरबह्यवायुवह्विपुरोगमाः ॥ १०४. पुष्पवृष्टि प्रभुम चुस्तास्मस्तु हिमभूधरे । जगुग॑न्धवंमुख्याश्च नन्‌तुश्चाप्सरोगणाः ॥ १०५ मेरुप्रभृतयश्चापि मूतिमन्तो महाबलाः । तस्मिन्महोत्सवे प्रापे िव्यप्रभृतपाणयः ॥ १०६ सरितः सागराश्चैव समाजग्मुश्च सर्वशः । हिमरेलोऽभवलोके तथा स्वैश्चराचरैः ॥१०७ सेध्यश्चाप्यभिगम्यश्च स्र भ्रयांश्रा चलोत्तमः। अनुभूयोत्सवं देवा जग्मुः स्वानालयान्मुद्‌ा ॥ देवगन्धर्वनामेन्द्रशेलश्शीकावनीगुणेः । हिमशेलस्ता देवी स्वयंपूर्विकया ततः ॥ १०९ क्रमेण वृद्धिमानीता लक्ष्मीवानलसैवुंधेः । क्रमेण रूपसोभाग्यप्रगोधेभंवनत्रयम्‌ ॥ ११० अजयद्‌ भूषयञ्चापि निःसाधार्यगात्मजा । एतस्मिन्नन्तरे शक्रो नारदं देवसमतम्‌ ॥ १११ देर्वाधिमथ सस्मार कार्यसाधनसत्वरम्‌ । स्रि शक्रस्य विज्ञाय जातां तु भगवांस्तदा ॥ आजगाम मुदा युक्तो महेन्द्रस्य निवेशनम्‌ । तेस दष्ा सहस्वाक्षः समुत्थाय महासनात यथण तु पादेन पूजयामास वासवः । शाक्रप्रणीतां तां पूजां प्रतिगृह्य यथादिधि ॥ नारदः कुशलं देवमप्रच्छत्पाकशासनम्‌ । पृष्टे च कुले शक्रः प्रोवाच वचनं प्रभुः॥१०५ इन्द्र उवाच- कुशलस्य ङ्क तावत्संभ्नते भवनत्रये । तत्फलोद्धवसंपत्तौ त्वं भवतद्दितो मुने ॥ ११६ वेस्सि चेतत्षमस्तं तं तथाऽपि परि चोदकः । निक्रदिं परमां याति निवेद्यार्थं सुषज्नने ॥ तद्यथा शोटजा देवी योगे यःया द्यनाकिना । शीघं तदुयमः सवैरस्मत्पक्र्विधीयताम्‌ ॥ अवगम्यार्थमखिं तत आम्छ्य नारदः । शक्रं जगाम मगवान्हिमरेल निवेशनम्‌ ॥ ११९ तत्र द्वारे स विगेन्द्रि्रवेचलताुले । वम्दितो हिम शठेन निग॑तेन पुरो मुनिः॥ १२० सह प्रविर्य भवनं मुवो भ्रषणतां गतम्‌ । निवेदिते स्वयं हैमे हिमहीठेन षिस्तते॥ १२१ महासने मुनिवरो निषसाद्ातुलद्यतिः । यथाहं वचार्प्यपाद्यं च रीलस्तस्मे न्यवेदयत्‌ ॥ मुनिस्तु प्रतिजग्राह तमर्धं विधिवत्तदा \ गृहीतार्थ मुनिवरमपच्छच्छरलक्ष्णया गिरा॥१२३ क भ ( * इ. पवान्सस्मृतो । ५. ग. 'रेशाविरदेवो वेत्रहस्तेश्च वाप्दतः । गिरेः ५९ । १ ड. ^त्रित्राण । २ ड. दिव्यानृत्यन्ति मातरः । स । ३ ड. श्लदीलाप्सरोगणेः । ग, प्लटीलवतीगु' । ग [ १९४ अध्यायः | मत्स्यपुराणम्‌ । ३१५ कुलं तपसः शेः शनैः फुल्ठाननाम्बुजः । मुमिरप्य दिराजानमप्रच्छत्कुरशलं तदा ॥१२४ नारद्‌ उवाच-- , अहोऽवतारिताः सवं संनिवेशे महागिरे ! पृथुत्वं मनसा तुल्यं कन्द्राणां तथाऽचट ॥ गुरुत्वं ते गुणों घानां स्थावराद्तिर्च्यते । प्रसन्नता च तोयस्य मनसोऽप्यधिका च ते ॥ न लक्षयामः शेखन्द्रं शिष्यते कन्द्रोद्रात्‌ । न च लक्ष्मीस्तथा स्वर्भे कु्ाधिकतया स्थिता ॥ १२५७ नानातपोभिमुनिभिज्वलना्कसमप्रभेः। पावनैः पावितो नित्यं तत्कन्द्रसमाभितेः॥१२८ अवमत्य विमानानि स्वगवासविरागिणः। पितुर्भृह इवाऽऽसन्ना देवगन्धर्विनराः॥१२९ अहो धन्योऽसि शेलेन्द्र यस्य ते कन्दर हरः । अध्यास्ते लोकनाथोऽपि समाधानपरायणः इत्युक्तवति देवर्षे नारदे सादरं गिरा । हिमरोलस्य महिषी मेना युमिदिदृक्षया ॥ १३१ अनुयाता दुहिा तु स्वल्पालिपरिचारिका । टज्नाप्रणयनभ्राङ्की प्रविवे् निदेशनम्‌ ॥ ततर स्थितो मुनिवरः दलेन सहितो वशी । दृ्वा तु तेजसो राक्ष भनि शेलपरिया तदा ॥ ववन्दे शढवद्ना पाणिपञ्मकृताअशिः । तां विलोक्य महाभागो महर्पिरमितद्यतिः ॥ आर्ञीभरम॒तोद्रारखूपाभिस्तां व्यवर्धंयत्‌ । ततो बिस्मितचित्ता तु हिमवद्िरिपुिका ॥ उदेक्षन्नारदं देवी मुनिमन्धुतरूपिणिम्‌ । एहि वत्सेति चाप्युक्ता कषिणा चिग्धया गिरा कण्ठे गहीत्वा पितरमुत्सङ्घे समुपाविशत्‌ । उवाच माता तां देवीमभिवन्दुय पु्िके ॥ भगवन्तं ततो धन्यं पतिमाप्स्यसि संमतम्‌ । इत्युक्ता तु ततो मात्रा वखरान्तपिहितानना किचित्कम्पितम्रधां तु वाक्यं नोवाच फिचन। ततः पुनरुवाचेदं वाक्यं माता सुतां तवा॥ वत्से वन्द्य देवरथं ततो दास्यामि ते शुभम्‌ । रनक्रीडनकं रण्यं स्थापितं यच्चिरं मया ॥ इत्युक्ता तु ततो वेगादुद्‌ धत्य चरणों तदा । ववन्दे स्रि संधाय करपदुःजकुद्मलम्‌ ॥१४१ करते तु वन्दने तस्या माता सखीमुखेन तु! चोदयामास शनकैस्तस्याः सौमाग्य्ञंसिनाम्‌ शरीरलक्षणानां तु विज्ञानाय तु कोतुकात्‌ । ख्रीस्वमावाद्ययद्‌दुहितुशिन्तां हदि समुद्रहन्‌॥ ज्ञात्वा तदिङ्धितं शैलो महिष्या हृदयेन तु । अनुद्री्णोँऽक्षतिर्भेने रम्यमेतदुपस्थितम्‌ ॥ चोदितः दोठमहिषीसख्या मुनिवरस्तदा । स्मिताननो महाभागो वाक्यं भोवाच नारद्‌ः॥ न जातोऽस्याः पतिम॑दरे टक्षणेश्च विवजिता । उत्तानहस्ता सततं चरणेव्यमिचारिभिः॥ स्वच्छायया भविष्येयं किमन्यद्रहु भाष्यते ॥ १४६ श्रुतवैतत्संभ्रमावि्टो ध्वस्तधैर्यो महाबलः । नारदं प्रत्युवाचार्थं साश्चकण्ठो महागिरिः ॥ हिमवातुवाच- संसारस्यातिदोषस्य दुर्विज्ञेया गतिय॑तः। युष्टयां चाऽऽवश्यभाविन्यां केनाप्य तिशयात्मना करना प्रणीता म्यांदा स्थिता संसारिणामियम्‌ । यो जायते हि यद्वीनो जनितुःस | दयसा्थंकः ॥ १४५ जनिता चापि जातस्य न कथिदिति यस्स्फुरटम्‌ । स्वकमणेव जायन्ते विविधा भूतजातयः १८. वेशा महाश: । ए । च. वंशान्मदया । >+ €, णां महि । 3 ग. न्द्रा ष्यत कन्द्रादरन्‌ । न॥ ड. वयं । ५ ग. श्र्णाकृति्मेना र? । ६ ड, दिमाचरः । ७ ड, शथल्लिन्नरङ' । ८ इ. कुत्र । ९ ग. द्रीजाज्जनेतुः। १० ग्‌, जनेतानच जाः) [॥ २१६ भरीमहपायनमू निप्रणीतं- | {९४ अध्यायः | अण्डजो ह्यण्डजाज्तः पुनजयित मानवः । मानुपा सरीखप्यां मनेप्यत्वेन जायते ॥ तत्रापि जातो श्रेष्ठायां धर्मस्थोत्कर्षणेन तु। अपुत्रजन्मिनः शेषाः प्राणिनः समवस्थिताः ननुजास्तत्र जायन्ते यतो न गृहधर्मिणः । क्रमेणाऽऽश्रमसं परा ित्ह्यचारिव्रतादनु ॥ १५२ तस्य कतुनियोगेन संसारो येन वर्धितः! संसारस्य कुतो वद्धिः सर्वे स्युर्यदृतियरटाः॥ १८५४ अतः कजा तु शाखेषु सतलाभः प्रशंसितः । प्राणिनां मोहनार्थाय नरकव्राणसंश्रयात्‌ ॥ जिया विरहिता सृष्टिर्जन्त॒नां नोपपद्यते । स्रीजातिस्तु प्रकृत्यैव कृपणा देन्यभाष्िणी ॥ शाख्मालोचनसामर्थ्यमुज्द्वितं तासु वेधसा ॥ १५६ शाखेषूक्तमसंदिग्धं बहुवारं महाफलम्‌ । दशपुचरसमा कन्यायां न स्वाच्छीलवजिता ॥ वाक्यमेततफलभ्रं पुंसि ग्लानिकरं परम्‌। कन्या हि कृपणा शोच्या पितुद्ःखविवर्थिनी ॥ याऽपि स्यापूणं साद्या पतिपुच्रधनादिभिः। कि पुनदुर्भगा हीना पतिषु धनादिभिः ॥ ` ठं चौक्तवान्युताया मे शरीरे वोषसंयहम्‌। अहो मुह्यामि शुप्याभि ग्टाभि सीदामि नारद॥ अयुक्तमथ वक्तव्यमप्राप्यमपि साप्रतम्‌ । अनुग्रहेण मे छिन्धि दुःखं कन्याभ्रयं मुने ॥ १६१ परिच्छिन्नेऽप्यसंदिग्धे मनः परिमवाश्रयम्‌। तृष्णा मुष्णाति निष्णाता फललोभाश्रयाञ्चुभा सीणां हि परमं जन्म कुलानागुमयात्मनाम्‌ । इहामुत्र सखायोक्तं सत्पतिप्रापिसंज्ञितम्‌ ॥ दुकंभः सत्पतिः खरीणां विगुणोऽपि पतिः किल । न प्राप्यते विना पुण्यैः पतिर्नाया कदाचनः यतो निःसाधनो धर्मः परिमाणोञ््िता रतिः । धनं जीवितपर्यापि पत्य नार्याः प्रतिषठितम्‌॥ निधनो दुर्भगो मरः सर्वेटक्षणवजितः । दैवतं परमं नार्याः पत्िरुक्तः सेव हि ॥ १६६ खया चाक्तं हि देवप न जातोऽस्याः पतिः फिल । एतद्रौर्माग्यमतुलमसंस्यं गुरु दुःसहम्‌ ॥ चराचरे भूतसर्गयदद्यापि चनो मुने। न सजात इति ्रूे तेनमे व्याङट मनः ॥ १६८ मनुष्यदेवजातीनां युमाञ्चुमनिवेदकम्‌ । लक्षणं हस्तपादादौ पिदितिटक्षणौः किट ॥ १६९ सेयमुत्तानहस्तेति त्वयोक्ता मुनिपुंगव । उत्तानहस्ता रोक्ता यौचतामेव नित्यदा ॥ १५८० श्ुभोद्यानां धन्यानां न क्रदाविलयच्छताम्‌ । स्वच्छाययाऽस्याश्वरणो तयोक्तं व्यभि- | चारिणां ॥ १७१ तत्रापि भ्रेयसां याज्ञा मने न प्रातिमाति नः! शरीरलक्षणाश्चान्ये एथक्फत नियेदिमः ५५२ सौभाग्यधनपुत्ायुः पतिलाभानुज्ञंसनम्‌ । तेश्च सर्वविहीनेयं त्वमात्य शुनिपुंगव ॥ ५.३ खं मे सवं विजानासि सत्यवागसि चाप्यतः । मुद्यामि युनिशाद्ल हदयं दीयतीवमे॥ १०५ इत्युक्तवा विरतः टो महादुःखविचारणात्‌ । श्रवतदसिं तस्माच्छटराजमुखाम्बजात ॥ स्मितप्रदयवाचेदं नारदो देवचोतः ॥ १७५ नारदं उवाच- हष॑स्थानेऽपि महति त्वया दुःखं निरूप्यते । अवरिच्छिन्नवाक्या्थं मोद यासि महागिरे ॥ इमां श्रृणु गिरं मत्ता रहस्यपारिनिष्ठिताम्‌ । समाहितो महादीट मयो क्तस्य विचारण॥ १५५ | १ ड, मानबोऽ्मिसः। २ ६. ३ ध॒ न्नुषोऽपि सः । ३ ग.च. तोनाप्र 1 ग. घ प्यार कोत्पत्तिः स? 4 ग. पत्यते । ६ ग. ङ. थाऽपिस्याः।७ग. पुसां । ड. पंसा साश्नाय कोपनम्‌ । क < ग. पिनः शोकवि । ९ क. ख. घ याद्रता। 9? ङ्‌. श्रयत । ११ ग. सि वायतः) १२ ढ. "बदृजितः। १२ ड (रात्‌ ¦ न | [१९४अध्पायः |] मत्स्यपुराणम्‌ । २१७ न जातोऽस्याः पतिर्दैघ्या यन्मयोक्तं हिमाचल । न स जातो महादेवो भतमभव्यभवोद्धवः ॥ दारण्यः शाश्वतः ज्ञास्ता शंकरः परमेश्वरः ॥ + १७८ बहःविष्ण्विन्दमुनयो जन्ममृत्युजरार्दिताः । तस्यैते परमेशस्य सर्वे कीडनका गिरे ॥ १५९ आस्ते बह्मा तदिच्छातः संभूतो भृवनपभुः। विष्णुयुगे युगे जातो नानाजातिमहातनुः+१८० मन्यसे मायया जातं ष्णुं चापि युगे युगे। आत्मनो न विनाशोऽस्ति स्थावरान्तेऽपि मूधर संसारे जायमानस्य भ्रियमाणस्य देहिनः । नश्यते देह एवात नाऽऽत्मनो नाश उच्यते १८२ बह्यादिस्थावरान्तोऽयं संसारो यः प्रकीतितः । स जन्मभ्त्युदुःखातो ह्यवशः परिवर्तते १८३ महादेवोऽचलः स्थाणुर्न जातो जनकोऽजरः। भविष्यति पतिः सोऽस्या जगन्नाथो निरामयः यदुक्तं च मया दवी लक्षणेर्वंजिता तव । शुणु तस्यापि वाक्यस्य सम्यक्त्वेन विचारणम्‌ ॥ लक्षणं दैकिको ह्यङ्कः शरीरावयवाश्रयः । संवायुधनसोभाग्यपरिमाणप्रकाश्कः ॥ १८६ अनन्तस्यप्रमेयस्य सोभाग्यस्यास्य भूधर । नैवाङ्ो लक्षणाकारः शरीरे संविधीयते ॥१८७ अतोऽस्या लक्ष्णं गावे क्ल नास्ति महामते । यथाऽहमुक्तवानस्या द्यत्तानकरतां सदा १८८ उचानो वग्दूः पाणिरेष देव्याः सदैव तु । मुरासुरष्ुनिवातवरेदेयं भाविष्यति ॥ १८९ यथा प्रोक्तं तदा पाद स्वच्छायाव्यभिचारिणौ।अस्याः श्णु ममाचापि वाग्युक्ति शलसत्म चरणो पद्मसंकाशशावस्याः स्वच्छनखोज्ज्वलो 1 सुरासुराणां नमतां किरीरमणिकान्तिमिः)) विचिव्दणभासन्तो स्वच्छायाप्रातिविस्वितो। भार्यां जगद्गुरो्येषा वृपाङ्कस्य महीधर ॥ जननी लोकध्मस्य संभूता मूतमावनीं । शिषेयं पावनायेव त्वत्पषेत्े पावकद्युतिः ॥ १९३ तयया शीघ्रमेवं योगं यायात्पिनाकिना । तथा विधेयं विधिवत्वया रेटेन्दसत्तम ॥ अत्यन्तं हि महत्कार्यं देवानां हिमभूधर ॥ १९४ सूत उव।च--- एवं श्रुत्वा तु दोटेन्द्रो नार्दात्सर्वमेव हि । आत्मानं स पुनर्जात मेने मेनापतिस्तदा ॥ १५५ नमस्कृत्य वृपरद्रूाय तदू देव्य धीमते । उवाच सोऽपि संहृष्टो नारदं तु हिमाचलः १९६ हिमवानश्ाच- दुस्तरान्नरकाद मोरादुद धृतो ऽस्मि त्वया मुने । पातालादहमद धृत्य सप्तलोकाधिपः कृतः ॥ हिमाचलोऽस्मि विख्यातस्त्वया मूुनिवराधुना । हिमार्चटेऽचट गुणां प्रापितोऽस्मि सभन्न तिम्‌ ५ | १९८ आनरन्ददिविसाषारि हृदयं मेऽपुना मुने । नाध्यवस्य ति कृत्यानां प्रविभागविचारणम्‌ ॥१९९ यदि वाचामधीशः स्यां त्वद्‌ गुणानां षिचारणे ॥ २२०० भवद्विधानां नियतममो घं दृशंनं मुने । तवास्मान्यति चापल्वं व्यक्तं मम्‌, महामुने ॥ २०१ भवद्धिरेव करृत्योऽहं निवासायाऽऽव्मरूपिणाम्‌। मुनीनां देवतानां च स्वयं कर्ताऽपि कल्मषम तथाऽपि वस्तुन्पेकस्मिन्नाज्ञा मे संप्रदीयताम्‌। इत्युक्तवति शलेन्दरे स तद्‌ हषंनिर्भरे ॥२०३ ~~ ~-- --~---- गस्य 1 7. ङ =. र्‌ अण्डद्रह्या १२ ङ्‌. राध्यः । 3 ड. म्यग्वुद्ध वि ॥ ४ग. सदाऽ्थ्युः ॥ ५ दह. रदाय । ६6 म. यातु घ. ङ. याति पिना! ७ ग. "चलषटक्षगुः 1 घ. `चलाच्छतगु" । ७ ड. “न्दनिभयाकारं हः । ९ ग. वसदरदृद्भृनाऽन्िलयाष्रः। १० मे मदमु? 1 ११ ग. श्य कृत्ाचक ड. “य॑ ङकृत्वाऽऽत्मक । ३१८ भरीमहेपायनमुनिप्रणीतं- [ १९४ अध्यायः `] तथा च नारदो वाक्यं कृतं समिति प्रमो । खरकार्ये य एवार्थस्तवापि सुमहत्तरः ॥ २०४ इत्युक्त्वा नारदः शीघं जगाम चिदिवं प्रति । स गत्वा शक्रमवनमर्मरेदं दक्षं ह ॥ २०५ ततोऽभिख्पे स मुनिरुपविष्टो महासने । पृष्टः शक्रेण प्रोवाच हिमजासंश्रयां कथाम्‌ ॥ २०६ नारद्‌ उवाच- समहय यजु कतव्य तन्मया कृतमेव हि । क तु पश्चशरंस्यैव समयोऽयमुपस्थितः ॥ २०७ इत्युक्तो देवराजस्तु मुनिना कार्वद्रिना । चूताङ्कराखरं सस्मार मगवान्पाकङशासनः२०८ संस्पृतस्तु तदा क्षिप्रं सहघ्नाक्षेण धीमता। उपतस्थे रतियुतः सविलासो श्षषध्वजः ॥ पदुभूततु तं हषा शक्रः भोवाच सादरम्‌ ॥ २०९ शक्र उबाच- उपदेशेन बहुना कि वां प्रतिं वदे पियम्‌ । मनोभवोऽसि तेन त्वं वेस्सि भूतमनोगतम्‌ ॥ ` तद्यथार्थकमेव त्वं कुरु नाकसदां पियम्‌ । कंकर योजय शिग्र गिरिपुञ्या मनोमव ॥ संयुतो मधुना चैव ऋतुराजेन दुर्जय ॥ २११ इत्युक्तो मद्नस्तेन शक्रेण स्वार्थसिद्धये । पोवाच पश्चबाणोऽथ वाक्यं भीतः रातक्रतुम्‌ काम उवाच- अनया देवसामग्या मुनिदानवभीमया । दुःसाध्यः शेकरो देवः फन वेत्सि जगत्यमो तस्य देवस्य वेत्थ त्वं कारण तु यदव्ययम्‌ । प्रायः प्रसादः कोपोऽपि स्क हि महतां महान्‌ सवोपभोगर्सारा हि सन्दरयः स्वर्गसंमवाः । अध्याभितं च यत्सौख्यं भवता नष्टचेशितम्‌ ॥ पमाद्‌ाद्थ विभ्ररयेदीशं प्रति विचिन्त्यताम्‌ । प्रागेव चेह हरइयन्ते भूतानां कार्यसंमवाः२१६ विशेषं काङ्क्षतां शक्र सामान्याद्‌ भ्र॑ाने फलम्‌ । धतवेतद्रचनं शकस्तमुवाचामरै्ुंतः २१७ राक्र उवाच- | वयं प्रमाणास्ते ह्यत्र रतिकान्त न सृक्ञायः । शदेशोन विना शक्तेरपकारस्य नेष्यते ॥ कस्यचि कचिद्‌द्टं सामर्थ्य नतु सर्वतः ॥ २१८ इत्युक्तः प्रययी कामः सखाऽयं मधुमाभितः। रतियुक्तो जगामाऽऽदय प्रस्थं तु हिममभूम॒तः ॥ स ठु त्राकरोचिन्तां कार्यस्योपायपूषिकाम्‌। महार्था ये हि निष्कम्पा मनस्तेषां सुदुर्जयम्‌ तदाद्‌ावेव संक्षोभ्य नियतं सुजयो भवेत्‌ ¦ सं सिद्धि परप्नुदुश्चेव पूर्वं संशोध्य मानसम्‌ ॥ कथं च विविधेभविर्दरेषानुगमनं विना । कोधः कूरतरासङ्खाद्धीषणेर््यां महासखीम्‌ ॥ चापल्यमधि विध्वस्तधैरयाधारां महाबलाम्‌ । तामस्य विनियोक्ष्यामि मनसो विक्रा पराम्‌ पधाय धयद्राराणे सतोषमपक्रुष्य च। अवगन्तुं हि मां तत्र न कश्चिद्‌तिपणण्डितः ॥ २२४ बिकल्पमौजावस्थाने वैरूप्यं मनसो मवेत्‌ । पश्चान्मल क्रियारम्भगम्भीरावर्तदुतंर,॥२२५ १ ड. ~कसदनं महेन्द्रं सं ददश । २ क. ख. 'मरं संददश । ३ ड. ^रध्येह गोचरोऽय० । ग ग. घ. "ति रति प्र । ड, ति रतिभिय ।म'।५क. ख. करणं। ६ इ. ` णं यद्नव्य'। ७ ग. "सारं हि सौन्दं स्वगैसभवम्‌ । य° । < ड. सदशन विनाशक्तेरयस्कार०। ९ क. ख. पर्वे । १० च क. द्ाद्रावये। 9१ उ. प्पर्योत्तम्भविध्वस्तयेद्वारां । १२ ग. (मानं स्थानं विटपननसो भवत्‌ । पः । ड. "मात्रसेस्थानमसूपं अ०। ५ ३ ग, ^स्तरम्‌ ।हः।१*ङ, र््‌ः। भ वष्यामिस्थरः । (नौ ¬ ` कमयजा १ वदा ` ` पेया जमन कध -ककोच्ययेदन "च ~ = - भ +~ 0 विम [ १९४ अध्यायः || मत्स्यपुराणम्‌ । ३१९ ; [4 र. (4 २ [क 0 यथ्ामंमावर्त्ये प ~ हरिष्यामि हरस्याहं तपस्तस्य स्थिरात्मनः । इन्दियय्ामंमावरतये रमभ्यसाधनसविधिः ॥२२६ चिन्तपित्वेति मदनो भूतमभतुंस्तदाऽऽश्रमम्‌ । जगाम जगतीसारं सरटदुमवेदिकम्‌ ॥२२७ शान्तसत्वसमाकीर्णमचलगप्राणिसंड्टम्‌। नानापुष्पलताजालं गगनस्थगणेश्वरम्‌ ॥ २२८ निरव्यग्रवृषभाध्युष्टनीटशाद्रल सानुकम्‌ । तापय जिनेचस्य रस्यं काचेहित्यकम्‌ ॥ २२९ वीरकं लोक्वीरिरमीशानसदशद्यातिभ्‌ । यक्षकुङ्कमकिओल्क पुपिङ्गजटासटम्‌॥ २३० वेत्रपाणिनमव्ययमुय मोगीन्र भूषणम्‌ । ततो निमीकितोन्निद्रपद्मपत्रामलोचन म्‌ ॥ २३१ प्रक्षमाणग्रज्ञस्थानं नाोसिकायं सलोचनैः । # भवस्तरस सिंहेन्द चर्मछम्बोत्तरीयकम्‌ ॥२६२ भवणाहिफलन्मुक्तनिःश्वासानल पिङ्गलम्‌ । भरङ्खत्कपालप्न्ततुम्बिलम्बिजटाचयम्‌ ॥ करृतवासुकि पयङनाभिमूल निवे रितम्‌ । बह्माखटिस्थपुच्छाग्रानिवद्धोरगमूषणम्‌ ॥ २३४ दृद्क्षं दाकरं कामः कमपराप्तान्तिकं शनैः । ततो भ्रमरज्ञङ्ारमा्लम्निद्वुमसानुकम्‌ ॥ २३५ पिष्टः कर्णरन्धेण भवस्य मदनो मनः । शंईरस्तमथाऽऽकण्यं मधुरं मद्नाभ्रयम्‌ ॥ २३६ सस्मार दक्षदुहिता द्पितां रक्तमानसः । ततः सा तस्य शनकैस्तिरोप्रयातिनिर्मला ॥ समाधिभावना तस्थौ टक्ष्प्रत्यक्षरूपिणी । ततस्तन्मयतां यातः प्रत्यूहापहिताशयः ॥ वशिव्वेन बुबोधेशो विक्त मदनासिकाम्‌ । ईषत्कोपसमाविष्टो धेर्यमालम्ब्य धूजरेः ॥ निरासे मदनस्थित्या योगमायासमावतः । स तया माययाऽऽविष्टो जज्वाल मद्‌नस्ततः॥ इच्छाशरीरो दुजयो रोषदोषमहाश्रयः। हृदयान्निर्गेतः सोऽथ वासनाघ्यसनात्कः ॥ बहिःस्थलं समालम्ब्य ह्युपतस्थौ श्षषध्वजः । अनुयातोऽथ हयेन मित्रेण मधुना सह ॥ सहकारतर ह्वा भृदुमारुतमनि धतम्‌ । स्तबकं मदनो रम्यं हरवक्षसि सत्वरम्‌ ॥ २४३ मुमोच मोहनं नाम प्रार्मणे मकरध्वर्जः । शिवस्य हवये शद्धे नाशशाली महाक्षरः ॥ पपात परुषपरांशचः पुष्पबाणों विमोहनः । ततः करणसंदेहो विद्धस्तु हदये भवः ॥ २४९५ बभूव मूधरोपम्यधैर्योऽपि मदनोन्मुखः । ततः प्रयुत्वाद्धावाभां नाऽ मपद्यत ॥ बाह्य बहु समासाद्य प्रत्यूहप्रसवात्मकम्‌ । ततः कोपानठोद्‌भूतघोरहुङ्कारभीषणे ॥ २४५७ बभूव वदने नेञं तृतीयमनलाफुलम्‌ । रुद्रस्य रौदरवपुषो ज गत्संहारभैरवम्‌ ॥ २४८ तदृन्तिकस्थे मदने व्यस्फारयत धूर्जटिः । तन्नचविस्फुलिद्गेन कोशतां नाकवासिनाम्‌ ॥ गमितो भस्मसातूर्णं कन्दपैः कामिदेपंकः । सतुत भस्मसात्कृत्वा हरनेबोदद्धवोऽनलः व्यजृम्भत जगहग्धुं ज्वालाहुङ्ारघस्मरः । ततो भवो जगद्धर तो्व्यभजसनातवेदसम्‌ ॥२५१ % इत आरभ्य सृलनिवेदितमियन्तप्रन्थो ग. पुस्तके नास्ति । १ ग. मविष्यामि । र ग. "पस्थस्यास्थ । ३ ग. भममुदृलरमयसेसाषनं वि०। » ड, यत्तस्यसाधनतेनेधिः। ५क. ख. प्राणरसंः। ६. घ. भ्यं कथिद्धि'। ड. सम्य फिर ७. प्‌ । अद्मक) । ङ, म्‌ । पक्तकुः। ८ क,ख, स्थानस्थितनासाग्रल्येचनम्‌ । ्र° । ९ इ, नासावंशम्रगोचरे । श्रः । १० ढः. व्येन्तना?। ११द्‌, निषेवितः । य, -लिस्थिरां साग्रने। १२ इ. लिस्थिरांसभरेपिनद्धो? । १३ ड ठम्न्याद्भतसायक' । १४ग., "करः स्वनमाक०। १५ ड, # रोधायात्ि०। १६ ड. भिमक तस्थौ लक्ष्मीः प्रः । १७ ग. घ. ड, निरास । १८ ड. "जः! स तस्य । १९ ङ्‌, शभे ज्ञानशाः । २०, धनां माध्यस्यं | स २१ ग्‌, ङ, समपद्यत । २२ ड, "लासैघातचः। ३२० प्रीमदपायनमुनिप्रणीतं- [ १९४ अध्यायः ] सहकारे मधौ चन्दे सुमनःसु परेष्वपि । भृङ्केषु कोकिलास्येषु विभागेन स्मरानलम्‌ ॥ स बाद्यान्तरकिद्धिन हरेण स्मरमाणः । रागघेहसमि्धान्तधविस्तीबहूुताशंनः॥ २५३ विभक्तलोकसक्षोभकरो इवीरजुम्मितः । सप्राप्य चेहसंप्क्तं कामिनां हद्यं किल ॥ २५४ ज्वलत्यहर्भिशं भीमो दुशिकित्स्यमुखात्मकः । विलोक्य हग्हुङ्ारज्वालाभस्मक्रतं स्मरम्‌ विललाप रतिः क्रं बन्धुना मधुना सह । ततो विलप्य बहशो मधुना परिसान्त्विता ॥ जगम शरणं देवमिन्ुमोलि चिलोचनम्‌ । भृङ्गातुयातां संगृद्य पुष्पितां सहकारजाम्‌ ॥ लतां पवित्रकस्थाने पाणौ परमृतां सखीम्‌ । निर्वेध्य तु जटाजूटं कुटिटैरलके रतिः ॥ उद्धूल्य गात्रं शुभ्रेण हयेन स्मरभस्मना । जानुभ्यामवनीं गता परोवाचेन्दुविप्रपणम्‌ ॥ रतिरुवाच- नमः शिवायास्तु निरामयाय नमः शिवायास्तु मनोमयाय । नमः शिवायास्तु सुरा्विताय तुभ्यं सदा भक्तकरर्पापराय ॥ २६० नमो भवायास्तु भवोद्धवाय नमोऽस्तु ते ध्वस्तमनोभवाय । नमोऽस्तु ते शढमहावताय नमोऽस्तु मायागहनाश्रयाय ॥ २६१ नमोऽस्तु शर्वाय नमः शिवाय नमोऽस्तु सिद्धाय पुरातनाय । नमोऽस्तु कालाय नमः कलाय नमोऽस्तु ते ज्ञानवरपदाय ॥ २६२ नमोऽस्तु ते काटकलातिगाय नमो निसगामलमूषणाय । नमऽस्त्वमेयान्धकमर्दकाय नमः शरण्याय नमोऽगुणाय ॥ २६३ नमोऽस्तु ते मीमगणानुगाय नमोऽस्तु नानाभुवनादिकर्चे ॥ नमोऽस्तु नानाजगतां विधारे नमोस्तु ते विच्रफटप्रयोक्तरे )) २६४ सर्वावसाने ह्यविनाशनेत्े नमोऽस्तु चिचाध्वरभागमोक्त्रे । नमोऽस्तु भक्ताभिमतप्रदारे नमः सदा ते मवसङ्गह्े ॥ २६५ अनन्तरूपाय सदैव तुभ्यमसद्यकोपाय नमोऽस्तु तुभ्यम्‌ । शशाङ्चिह्वाय सदव तुभ्यमभेयमानाय नमः स्तुताय ॥ २६६ वुपेन्द्रयानाय पुरान्तकाय नमः प्रसिद्धाय महौषधाय । नमोऽस्तु भक्तपाऽभिमतप्रदाय नमोऽस्तु सवांतिहराय तुभ्यम्‌ ॥ २६७ चराचराचारविचारवर्थमाचायंमुत्ेक्षितभूतसगम्‌ । व्व मिन्दुमौ लि शरणं प्रपन्ना परियाप्रमेय हतां महेशम्‌ ॥ २६८ प्रयच्छ मे कामयशःसमद्धि पुनः प्रभो जीवतु कामर्देवः। पिथ विना तां पियजीदितेषु त्वत्तोऽपरः को भुवनेष्विहास्ति॥ २६९ परभुः प्रियायाः प्रसवः परियाणां प्रणीतप्यायपरापरार्थः त्वमेवमेको भवनस्य नाथो दृयालुरुन्मूलितभक्तभीतिः ॥ २७० . . .. ..- - --~ ~. ~~~ -------~~------~------- ^--~----=-~----~~------ ----- जकः १८. ग्मेणेः }रा०। २. मिद्धं तं वीक्ष तीव्रं शरानलम्‌ । विभक्तं लो*। ३ ग. ऊनम्‌ । विभक्त ला" ।. ग्ग. घ. ड, 'करदुवांरजप्मितम्‌ |स ५३. कितस्योमू) & इ, पपाकरा अ ग. मक्ता ।८नग, ध, म हिमाम। [ १९४ अध्यायः | मत्स्यपुराणम्‌ । ३२१ सूत उवाच- 1 इत्थं स्तुतः शंकर डय शो वृषाकपिर्मन्मथकान्तया तु । तुतोष दोषाकरखण्डधारी उवाच चैनां मधुरं निरीक्ष्य ॥ २७१ ॥ केकर उवाच- । अदितेति च कामोऽयं काठाकान्तोऽविरादपि । अनङ्ग इति छोकेषुं स विख्यातिं गमिष्यति ॥ २५७२ इत्युक्ता शिरसाऽ०वन्द्य गिरि कामवलमा जगामोपवनं रम्यं रतस्तु हिमभमभूतः ।॥ २५३ रुरोद चापि बहुशो दीना रप्य स्थले तु सा । मरणव्यवसायान्ञु निव्रत्ता सा हराया ॥ २५४ अथनारदवाक्येन चोदितो हिमभूधरः। कृताभरणसंस्कारां क्रतकोतुकर्मङ्कलाए्‌ ५ २५५ स्वगीणुष्पकृतापीडां भरचीनां्काम्बराम्‌ । संसीभ्या संयुता शेो गृहीत्वा स्वतां ततः ॥ जगाम श्चुमयोगेन तका संपूणमानसः । सकाननान्युपाक्रम्य वनान्युपवनानि च ॥ २५५ ॐ" ददर रुदतीं नारीमपरतस्यंमहौजसम्‌। रूपेणासह्ीं लोके रघ्येषु वनसानुपु ॥ २७८ कौतुकेन परामृश्य तां हश्वा रुदतीं गिरिः उपसर्प्य ततस्तस्या निकटे सोऽम्यपुच्छत ॥ हिमवानुवाच- काऽति कस्यासि कल्याणे किमर्थं चापि रोदिषि । नेतदैल्पमहं मन्ये कारणं ठोकञ्चन्दरि ॥ सा तस्य वचनं शरुत्वा उवाच मधुना सह । रुदती शोकजननं भ्वसर्ती न्यवर्धनम्‌ ॥ २८१ रतिरुवाच- कामस्य दविता मायौ राति मां विद्धि सवत । गिरावस्मिन्महामाग गिरिङस्तपसि स्थितिः ५ तेन प्रत्यूहरुेन विस्फायीऽऽलोक्य टो चनम्‌ । दग्धोऽसौ अ्लषकेतुस्तु मम कान्तोऽतिवहमः ॥ अहं तु क्षरणं याता ते देव भयविह्वला । स्तुतवत्यथ संस्तुत्या तते मां गिरिशोऽअ {+ २८४ तुष्टोऽहं कामद्पिते कामोऽयं ते भविष्यति । त्वस्स्तुति चाप्यधीयानो नरो भक्त्या मदुाश्रयः लप्स्यते काङ्क्षितं कामे निंवत्यं मरणादितः ॥ २८५ प्रतीक्षन्ती च तद्वाक्यमाश्ञावेशादिभिर्हम ) शरीरं परिरक्ष्य कचित्कालं महाद्युते ॥ -9 इत्युक्तस्तु तदा रत्या शीलः संभ्रममीषितः । पाणावादाय हि सुतां गन्तुमेच्छत्स्वकं पुरम्‌ ॥ माविनोऽवश्यमाविताद्धवित्री मूतमाषिनी 1 ठजमाना सखिमुखैरवाच पितरं भिरिम्‌ ॥ शोल दुहितोवाच- ४ मौग्येण शरीरेण किं ममानेन कारणम्‌ । कर्थ च तावर प्राप्ते सुखं मे स पतिर्मयेत्‌ ॥ २८९ तपाभिः प्राप्यतेऽमीष्ट नासाध्यं हि तपस्यतः । दुभगव्वं वथा लोको वहते स{ै ५५५२०९० जीविताददुर्भगच्छेयो मरणं ह्यतपस्यतः। भविष्यामि न संदेहो भियभेः कोषय ६.४ \\९१ तपसि श्र्टसंदेह उद्यमोऽ्थजिगीषया । साऽहं तपः करिष्यामि यदहं प्राप्य दुखा ॥ २५२ ड्‌. व्व । ते मविष्यति कामोऽयं कामकान्तेऽचि'। २ ड. "षु मुवि स्याता भ्रिप्य । द ड "रोदःऽऽ तातिवहुधा दी । षग. घ, "मण्डलाः । ड. व्मण्डनाम्‌ । स्वः । ५ ङ. "मग्रतः सुमः।६ ग. १्द्‌त्पं मदाससेक्यः । ड. व्दल्पं महासत्यं का^। ७ ग. वदती । < ग. निनृत्त । ९ इ, न्तव तद्राक्य व्रसामि सथ्रमा सहश ।१० १ ड, दर्भगेण । ११ इ. खंवा मे रतिः । ५१ ३२२ भीमदहपायनमुनिप्रणीतं- [ ११४ भध्यायः । 1 इत्युक्तः दैलराजस्तु दुहित्रा घरेहवि्कुवः। उवाच वाचा हलेन्भौ ब्टगङ्गवदवणया ॥ २९३ हिमवादुवाव- | ॥ ५ त | उ मेति चपले पुत्रि न क्षमं तावकं वपुः* । [+सोहुं छेरस्वरूपस्य तपसः सौम्यवृरने॥ २९४ मावीन्वभिविचार्याणि पदाथांनि सदैव तु। माविनोऽर्था भवन्त्येव हठेनानिच्छतोऽपि षा तस्मान्न तपसा तेऽस्ति षाठे किचित्मयोजनम्‌। मवनायैव गच्छामभ्िन्तयिष्यामितञ्जवैे ॥ ह्युक्ता तु यदा नेव गृहायाभ्येति शेलजा । ततः स विन्तयाऽऽविष्टो दुहितां पशरास च ॥ ततोऽन्तरिक्षे दिव्या वागमूदूुवनभूतले । उ मेति चेपटे पु त्वयोक्ता तनया ततः॥ २९८ उमेति नाम तेनास्या भुवनेषु मविष्यति। सिद्धि च मू्तिमत्येषा साधयिष्यति चिन्तितम्‌ इति श्चत्वा तु वचनमाकाशात्काशपाण्डुरः। अनुज्ञाय छतां हैको जगामाऽऽद्य स्वमन्दिरम्‌ सूत उवाच- | क | शेजाऽपि ययौ हौकमगम्यमपि दैवतैः। सखीम्यामनुयाता तु नियर्ता नगराजजा ॥ ३० १ | शृङ्गं हिमवतः पुण्यं नानाधातुविभूषितम्‌। दिव्यपुष्पलताकीणं सिद्धगन्धर्वसेवितम्‌॥३०२ «~ ` नानाभ्गगणाकीर्णं भ्रमरोद्‌शुष्टपादपम्‌ । दिष्यप्रसवणोपेतं दीर्िकामिरलंकरतम्‌ ॥ ३०३ | नानापक्षिगणाकीर्णं चक्रवाकोपशोभितम्‌ । जलजस्थलजैः पुष्यैः पोत्फुटेरुपशोमितम्‌ ॥ | चिज्रकन्द्रसंस्थानं गुहागृहमनोहरप्‌। विहङ्गसंघसेजष्टं कल्पपावपसंकटम्‌ ॥ ३०५ ततापर्यन्महाङाखं ज्ञाखिनं हरितच्छदम्‌ । स्व॑तुडखमोपेतं मनोरथद्ातोज्ज्वलम्‌ ॥३०६ , मोनापुष्पससाङीर्णं नानादिधफलान्वितम्‌। नतं सूर्यस्य रुचिभिर्भिन्नसंहतपलवम्‌ ॥ ३०७ तत्राम्बराणि संत्यज्य भूषणानि च शीलजा । संवीता वत्कलेषिव्येदंभंनिर्मितमेखला ५ 1 वेःक्नीता पारलाहारा बमूव ज्रां शतम्‌ । शतमेकेनं शीर्णीन पर्णनावर्तयत्तवा ॥ ३०९ भिरहारा शतं साऽमूत्समानां तपसां निधिः । तत उद्वेजिताः सर्वै प्राणिनस्तत्तपोग्िना ॥ ततः सस्र मगदान्मुनीन्सपत शतक्रतुः । ते समारभम्व मुनयः सरवे सभुदितास्ततः ॥ ३११ ` पूजिताश्च महेन्द्रेण पपच्छुस्ते प्रयोजनम्‌ । किमर्थं तु सुरभे संस्मृतास्तु वयं त्वया ॥ ३१२ शः धरोवाच शुण्वन्तु मगवन्तः प्रयोजनम्‌ । हिमाचरे तपो घोरं तप्यते भूधरात्मजा ॥ ` तस्यां हभिमतं कामं मवन्तः कतुंमर्हथ ॥ ॥ि ३१३ तदः उमायतन्देष्या जगदर्थ त्वरान्विताः । तयेलयुक्त्वा तु शेलेन्वं सिद्धसंघातसेषित॥३१४ ` क ऊ रागत्यं सुनयस्तानथो मधुराक्षरम्‌ । पुति किं ते व्यवसितः कामः कमललोचने ॥ ५. ॥ ( ^ । 4: [ना कायाय गा फ णक ग कर क 10 1 8 9 ४ =" ---~------ ------~ -- *---~-~---- -------- ---~------- ----~---- ~ 1 8 १ * इतः परनतदश्र म. पुस्तके ततः सा चिन्तया देवी जोषमेवावतिष्ठत । इति । + धनुञ्िहान्तमतप्रन्थो ग. प्तक नास्ति । > एटदयेस्थनिऽयेषाटे। म. पुस्तके-आकाङवाणी चामृत तपोयोग्या भविष्यति । ~~ --~----~-. - ~~ ~ ५ + 0२ -------~---=----- ~ = न~ ~ 2 "=-= > <~ ~. य्‌. ह, ना गद्रदस्वरद' । २ङड द्वेशातमरू" । 3 ड. भाविना विनिवार्य? । *इ. मि चिन्तितम्‌ । ई* । ५. पला । ६ इ, (तिमन्वः्य प्रभावे पतिचिन्तिता । एतच्छरला । ७ ग. न्तितम्‌। इ०। ८ ढः, न्ता तपते टढम्‌ । ` ग ९ स. ग, स्तेषु १० ग. संकुलम्‌ । ११ग. इ, ्यंहत०। १२क. कच, (ज्ञातपा०। १3 ङ. ° जीभ । पग 2. सथन ¦ ५५ य. "लयमुचक्नयस्तद्‌ा । 2। १६ ग. , श्त्वामिमतयौमं तुभः! ध. दइ, =, | खत म 1 १५८. तपनः दामन द्रव्या" 1 १८३. भर । पुर आग" १९द्‌ प्तामृचर्मधु° 1 | #ः [ १९४ अध्यायः | मत्स्यपुराणम्‌ । ३२ तानुवाच ततो देवी सलज्जां गौरवान्मुनीन्‌ । तपस्यतो महामागाः प्राप्य मौने भवाहशान्‌॥ वन्दनाय नियुक्ता धीः पावयत्यविकल्पितम्‌ । प्रभरोन्मुखत्वाद्धवतां युक्तमासनमादितिः ॥ उपविष्टाः श्रमोन्मुक्तास्तैतः प्रक्ष्य मामतः । इत्युक्त्वा सा ततश्चक्रे कृतासनपरिग्रहान्‌ सा तु ताजिधिवव्पूज्यान्प्ूजयिता विधानतः । उवाचाऽऽदित्यसंकाशान्मुनीन्सप्त सती रामैः ॥ ३१९ त्यक्तवा थतात्मकं मौन मौनं जग्राह ह्वीमयम्‌ । मावं तस्यास्तु मौनान्तं तस्याः सप्तष॑यो यथा) ३२० गौरवाधीनतां भासाः पप्रच्छुस्तां पुनस्तथा । साऽपि मौरवगर्भेण मनसा चारुहासिनी॥३२१ मुनीञ्शान्तकथालापान्यक्ष्य प्रोवाच वाग्यमम्‌। भगवन्तो विजानन्ति प्राणिनां मानस ह हितम्‌ ॥ ६२२ मनोगतीभिरत्यथै करधन्ते हि देहिनः । केचित्त निपुणास्तत्र धेटन्ते विद्ुधो्यभैः ॥ ३२३ उपायै मान्भावान्पापुवन्ति द्यतन्िताः । अपरे तु परिच्छिना नानाकाराग्युपक्रमाः ॥ देहान्तरार्थमारम्भभ श्रयन्ति हितपरदम्‌। मम त्वाकाह्संमूर्तपुष्पदामिभू पितम्‌ ॥ ३२५ वन्ध्या ५ सुतं प्रापुकामा मनः प्रसरते मुहुः । अहं किल मवं देवं एति परां समुद्यता ॥ ३२६ रक्त्यैव दुराधर्ष तपस्यन्तं तु संपति, सुरासुरेरनिर्णीतं परमाथक्रियाभ्रयम्‌ ॥ ३२५ सापतं चापि निग्धमदन बीतरागिणम्‌ कथमाराधयदीरं मादशी ताहशं शिवम्‌ ॥६२८ इत्युक्ता मुनयस्ते तु स्थिरतां मनसस्ततः । ज्ञातुमस्या वचः परोचः प्रकमायक्ताधंकम्‌॥२२९ मुनयङचुः- दिविध तु सुखं तावेत्पुि लोकेषु माष्यते । शरीरस्यास्य संमधिश्चेतसश्चापि निवरतिः ॥ कृत्या स तु दिग्वासा भीमः पितुवणेश्शयः । कपाली भिष्ठको नमो विरूपाक्षः स्थिरकियः परमत्तोन्मत्तकाकारो बी मत्सकरतसं रहः । यतिना तेने कर्तेऽ्थो द्तीनर्थन का गितः ॥ ३३२ यदि द्यस्य शरीरय भोगमिच्छसि साप्रतम्‌ । तत्कथं ते महादेवाद्ध यमानो जगुप्सितात्‌॥ खवद्रक्तवसाभ्यक्तकपालक्रतमुषणात्‌। श्वसदुयमुजगेन्दकरतमूषणैमीषणात्‌ ५ ३३४ इ्मशानवासिनो रोद्रभमथानुगतास्सति । सुरेन्दरमुकुटवातनिषृष्टवरणो ऽरिहा ५ ३३५ क्क गरी "~~~ # सुत प्राप्तक्रामेति भवितुं युक्तम्‌ । -------~-~--- -- -न-न--~-- ----- -~~------~ ._-_-------~~-~----------------- ~ ~~ -*--- ~ १च स्॒रीदा गौरयोन्मृखी तः । २ ग. "ज्जाचाप्यवाद्मुली । त" । इ. "उजाऽवाद्मुखी ततः. त । ३ इ, “शरोत्सुकत्वा । * ढ. स्तते मामनुषुच्छत । इ । ५ग. ध. च, °तयक्तास्ते तत्चक्गस्तत्राऽसनपरिप्रहानः । छा । ङ ग्नन्कान्तद्गथा ठोके तरेकष्य 1 ७ च. ध्पान््रोवाचग्रे कय याताम्‌ । ~> +~ ~ ---~------- युक्तास्ते ततश्चक्रुः कृतासनपारप्रहग्‌ । सा ।६क म०। ८ ड. भवन्त एव जाः । ५ ड. ननायत्समीदहि । ^° क. ख, न्नोवागमि०। ११ ख. कन्दव्यन्ते। १२. "द्यन्ते । १३ ड. यतन्ते । १४.द. च्छिय नानाक।सनुपक्रमान्‌ । देः । १५ ग, ध. ९मापतनित । १६ ड, ^तकुप्मलल" । क व्णतिप। १९ग. पवत्रिषुलेः + २० स. च, "नकः ग्विभू' । १७ ग. घ. ड ट्स्तः । 9 ८ सः: गनिदष्ट्पः २ | पिर ५२३ ग, "भृषितात्‌ । इम" । २४ इ, श्रीकभ्टोऽन स्वाथ । २१ क. मूर्तो नाद्विसका । २२८, स्यसु २२४ भरीमहै पायनमुनिपरणीतं- [ १९४ भध्यायः | तथा वैश्रवणो राजा सवांथमतिमान्विभुः। एभ्य एकतमं कस्मान्न त्वं सं प्रापुमिच्छसि॥३३८ उतान्यदेहसंप्राप्त्या सुखं ते मनसेप्सितम्‌ । एवमेतर्च॑वाप्यच प्रभवो नाकसेपदाम्‌ ॥ अस्मिन्नेव पराः सवां; कल्याणप्राप्तयस्तव ॥ ३२९ पितुरेबास्ति तत्सर्वं सुरेभ्यो यन्न विद्यते । अतस्तव्पाप्तये क्कः स वाऽप्य्राफलसतव ॥२४० प्रायेण प्राधितो भदे सुस्वल्यो द्यतिदुर्ट मः । अस्य ते विधियोगस्य धाता कर्तांऽतर चैव हि दूत उवाच- इत्युक्ता सा तु कुपिता मुनिवर्थषु शेलजा । उवाचं कोपरक्ताक्षी स्फुर द्धि दं शनच्छदैः ॥ देव्युवाच- असद्रहस्य का प्रीतिर्व्यसनस्य क्र यश््रणा । विपरीतार्थबोद्धारः सत्पथे केन योजिताः ॥ एवं मां वेत्थ दुष्पज्ञां ह्यस्थानासटह्रहप्याम्‌। न मां प्रति विचारोऽस्ति यवेहासद्रहावितौ ॥ प्रजापतिसमाः स्वँ मवन्तः सर्वदृशिनः। नूनं न वेत्थं तं देवं शाश्वतं जगतः प्रभ॒म्‌॥ २४५ अजभीज्ञानमव्यक्तमैमेयमहिमोवयम्‌ ॥ ३४६ * आस्तां तद्धूर्मसद्धावसयोधस्तावदद्धुतः। विदुर्यं न हरिबह्यप्रमुखा हि सुरेश्वराः ॥६४७ यत्तस्य विभ॑वास्स्वोत्थं मुवनेषु विजम्भितम्‌ । प्रकटं सर्वभूतानां तदप्यत्र न वेत्थ किम्‌ ॥ कस्येतद्रगनं मूर्तिः कस्याभिः कस्य मारुतः । कस्यभूः कस्य वरुणः कश्चन्दरार्कबिलोचनः ॥ कस्यार्चयन्ति लोकेषु लिङ्गं भक्स्य सुरासुशः । य बुवन्तीश्वरं देवा विधीन्द्राद्या महर्षयः) प्रभावं पमवं चैव तेषामपि न वेत्थ किम्‌ । अदितिः कस्य मातेयं कस्माज्नातो जनार्दनः ॥ अदितिः कश्यपाज्नाता देवा नारायणाद्यः । मरीचेः करयपः पुजो ह्यदि तिरदक्षपु्िका ॥ मरी विश्चापि वृक्षश्च पुतौ तौ बह्मणः किल ।बह्मा हिरण्मयाच्वण्डादिव्यसिद्धिविभरंतिकम्‌ कस्य परादुरम्‌ दचार्नाक्चुन्धाः पराकृता शकाः । परकृतौ तु तुतीयायां मधुद्विद््‌जनन किया ॥ जाता ससजं षड्गान्बुद्धिपुवांन्स्वकमंजान्‌ । अजातकोऽभवद्रेधा बह्मणोऽव्यक्तजन्मनः ॥ यः स्वयोगेन संक्षोभ्य प्रकृतिं कृतवानिदम्‌ । बह्मणः सिद्धसवीधमेश्वर्य लोककतताम ॥ विदुर्विष्ण्वादयो यच्च स्वमहिन्ना सदैव हि । कृत्वाऽन्यं देहमन्याहक्तादक्करृत्वा पुनर्हरिः ५ छुरुते जगतः कृत्यमुचतमाधममध्यमम्‌ । एवमेव हि संसारो यो जन्ममरणात्मकः ॥ ३५८ # एतदवंस्यानेभ्यं पाठे ड, पुस्तके--भस्थानविनिय)गतवाद्रःख्प्रता तत एव दि इति । > एतदधस्थानेभ्य पाठो भ. पुष्तक तस्मादेतन्मुावाक्यं संबोधात्तावदद्भुतमिति । १ ड. नसि स्थित । २ घ. ढ. (तथाऽप्यत्र प्रभात । ३ डः भ्मन्देहे प०।४क., ख. (नह परत्रा पिक), ५ इ. <न्पोऽप्यति' । & ग. अस्थानविनियोगिखाच्वद्राच्यं तत्र एव । ७ इ, च क्रोधताभ्राक्षी।< ग. ड. का नाति" । ९ ट. इत्थं । १० ड. ्प्रज्ञामसत्परिग्रह" । ११ क. ¶रेत ततोऽटंकारमानिनी । प्रः। &.स्तिशृक्ताऽदहं संग्र विभो । प.।१२ ड. ^त्थ देहं शाः । १३ग. भमप्रमेयपराक्रमख । १४५ ग. म्भवत्वोत्यं । १५ ग. ग. स्वे । १६. राः । यच ब्रृतेश्वरा देवा विष्मविद्रा?। ड. ररा: । यथा भतेश्वरं देवा विष्िन्द्रा" । १७ क. "भूषितात्‌ ! क' । ख. भृतिक्रात्‌ । क । १८ ग. घ. ना्वाङ्तैः प्रकृ । १९ ग. श्डकात्‌ ) प्र । २० ग, "यायामम्बुजःञ्जननाक्रिः }) २१ क. ख. प्रातं 4 रर ग. श्टृणः । यह विष्णरादयोवेत्य स्वः} ड तग) यत्न विषवाद्योवेत्थ स्व सा ~ दि [ १९४ अध्यायः | मत्स्यपुराणम्‌ । २५ षै कक्णश्च फल दयत॑न्नानारूपसमुद्धवम्‌ । अथ नारायणो देवः स्वकां छायां समाश्रयत्‌ ५ तस्मेरितः प्रकुरुते जन्म नानापरकारकम्‌ । साऽपि कर्मेण एवोक्ता प्रेरणा विवशात्मनाम्‌ ५ यथोन्मादादिजष्टस्य मतिरेव हि सा भवेत्‌ । इष्टान्येव यथार्थानि विपरीतानि मन्यते॥३६१ लोकस्य व्यवहारेषु सृष्टेषु सहते सदा । धर्माधर्मफलावाप्ती विष्णरेव निबोधितः ३६२ अथानादित्वमस्यास्ति सामान्यात्तु तदालमना । न ह्यस्य जीषितं दीष हृष्टं देहे तु कुज चित्‌ ॥ मवद्धिर्यस्य नो हष्टमन्तरयरमथापि वा । देहिनां धर्म एवैष क्रचिजायेत्कचिन्प्रियेत्‌ ५२६४ क चिद्र्भगतो नस्येत्कविज्जीवेज्नराम॑यः। क्र {चेत्समाः शतं जीवेत्क चिद्वास्ये विपद्यते॥३६५ शतायुः पुरुषो यस्तु सोऽनन्तः स्वल्पजन्मनः। जीवितो न भ्रियत्यये तस्मात्सोऽमर उच्यते ॥ अहष्टजन्मनिधना दवं पिष्ण्वादयो मताः । एतत्संशचद्धमैभ्वर्यं संसारे को ठमेदिह ॥ ३६७ तच क्षयादियोगान्तु नानाश्व्॑स्वरूपिणि । तस्मादिवश्चरान्सर्वन्भलिनान्स्वल्पमूतिकान्‌ ॥ नाहं मदाः किटेच्छामि कते शवाविनाकिनः। स्थितं च तारतम्येन प्राणिनां परमं विदम्‌ धीवकैश्वर्यकार्यादिप्रमाणं महतां महत्‌ । यस्मान्न किचिद्परं सर्व॑ यस्मासवरतते ॥ ३७० थंस्पैश्वयंमनाचयन्तं तमहं शरणं गता । एष मे व्यवसायश्च दीर्घो ऽतिविपरीतकः ॥ ३५८१ वात वा तिषठतैवाथ मुनयो मद्विधायकाः। एवं निराम्य वचनं देव्या मुनिवरास्तदा १५२ आनन्दाश्चपरीताक्षाः सस्वज्ुस्तां तपस्विनीम्‌ । ऊचुश्च परमभीताः होकजां मधुरं वचः ॥ कषय उचुः- त अत्यदभुताऽस्यहो पुचि ज्ञानमूर्तिरिवामला । प्रसाद्थैति नो मावं भवमावपरतिशभ्रयात्‌ १ ननु विद्मो वये तस्य देवस्येश्वयंमव्‌ भतम्‌ । त्वन्निश्वयस्य वंढतां वेत्त वयमिहाऽऽगताः ॥ अचिरादेव तन्वङ्गि कामस्तेऽयं भविष्यति । काऽऽदित्यस्व प्रभा याति रत्नेभ्यः कै द्युतिः व पथक्‌ ॥ ३० कोऽर्थो व्णालिकाव्यक्तः कथं त्वं गिरि विना । यामो नेकाभ्युपायेन तमभ्यर्थयितुं वयम्‌ अस्माकमपि वै सोऽर्थः स॒तरां हृदि वर्तते । अतस्त्वमेव सा बुद्धियंतो नी तिस्त्वमेव हि ॥ अतो निःसंहायं कार्य शंकरोऽपि विधास्यति । इत्युक्त्वा पूजिता याता मुनयो गिरिकन्यया ॥ प्रययुभिरिशं द्रष्टु भरस्थं हिमवतो महत्‌ । गङ्गाम्बुभुावितात्मानं पिद्कबद्धजटासटम्‌ ॥२८० भृङ्गानुयातपाणिस्थमन्दारकुसुमख्रजम्‌ । गिरेः संप्राप्य ते प्रस्थं दहञ्युः शेकराभ्रमम्‌ ३८१ प्रदान्ताङोषसच्वौघं नवसितिमितकाननम्‌ । नि {शब्दाक्षोमसलिलप्रपातं सवंतोदिशम्‌ ॥ तचापदयस्ततो द्वारि वीरकं वेजपाणिनम्‌ । सप्त ते मुनयः पूज्या विनीताः कार्यगौरवात्‌ ॥ ऊचुर्मधुरमापिण्या वाचाते वाग्मिनां वराः। द्रष्टं वयमिहाऽऽयाताः शरण्यं गणनायकम्‌ ॥ त्रिलोचनं विजानीहि खरकार्यप्रचोदिताः । तमेव नो मतिस्तत्वं यथा कालानतिक्रमः॥ सा घार्थनैषा प्रायेण प्रतीहारमयः प्रभुः । इत्युक्तो मुनिभिः सोऽथ गौरवात्तानुवाच सः) # अन्न परस्मैपदमार्पं भ्रियतेटुरशलदोशचैतिसृत्रात्‌ । [य १ ङ्‌. न्मः स्वं फः । २ड. तद्िन्यं नानारैरूपकम्‌ । अ" । ३ ग. देवश्चित्रांछा"।*.क. ख. प्रणी । ५ ङ. कालस्य । ६ ग. घ. षु स्पेषु ह6ते 1 ७ &. "मन्येन त! ८ क. ख. ग. ्न्तमग्रः॥ ९ ग. च. “मरः । क । १० ड, यमीश्वरमः | ११ग. वात्रमु ।१द२्ग. पृतरपामः । १३ ग, ड, ध्यसि नो । १४ घ.ङ, का। १५२, क । करथो । ९६ ग. घ. ९मोऽने्रा। ९२६ शरीमहेपायनमुनिप्रणीतं- [ १९६ अध्यायः | सेवनस्यापरां संध्यां प्रातु मन्दाकिनीजले । क्षणेन मयपिता रिप्रास्तत्र दरक्ष्यथ श्रूठिनस्‌ ॥ ह्युक्ता मुनयस्तस्थुस्ते तत्कालगप्रतीक्षिणः । गम्भीराम्बुधरं प्रावृटत्रुपिताश्चःतका यथा) ततः क्षणेन निष्पन्नसमाधानक्नियाविधिः। वीरासनं बिभेदेश्णो मृगचर्मनिवासितम्‌॥ ३८९. ततो विनीतो जानुभ्यामवलष्व्य मेहस्थितिम्‌। उवाच घीरको देवं प्रणांमिकसमाश्रयः ॥ संप्राप्ता मुनयः सत्त त्वां दरष्टुं दीप्ततेजसः विभो समादिदा वरष्टुमवगन्तुमिहादसि ॥ ते *ऽद्खवन्देवकार्यण तव दृरनलालटसाः ॥ ३९१ ह्युक्तो धूजंरिस्तेन वीरेण महात्मना । भ्रूमङ्गसंज्ञया तेषां प्वेशानज्ञां वदी तद्‌1॥३९२ मूभ्रः कम्पेन तान्सर्वान्वीरकोऽपि महामुनीन्‌ । आज्जुहावाविदूरस्थान्दशषनाय पिनाकिनः त्वराबद्धार्धचूडास्ते टस्बमानाभिनाम्बराः + ! वि=विदयर्वेदिक सिद्धां गिरिहास्य विभूतिभिः ॥ ३०४ बद्धपाणिपुटाक्षित्तनाकपुष्पोत्करास्ततः । पिनाकिपावयुगर्टैं वन्द्यं नाकनिवासिनाम्‌ ` ॥ ततः भिग्पेक्षिताः शान्ता मुनयः शुलपाणिना । मन्मथारिं ततो हृष्टाः समं तुषटुवुराहताः ॥ मुनय ऊचुः-- अहो कृतार्था वयमेव सते सुरेश्वरोऽप्यत्न भरो मविष्यति। मवत्मसादामलवारिसेकतः फलेन काचित्तपसा नियुज्यते ॥ ६१,७ जयत्यसौ धन्यतरो हिमाचर्स्तदाश्रवं यस्य सुता, तपस्यति । सं दैत्यराजोऽपि महाफलोदयो बिम्रटि तारोषस्रो हि तारकः ॥ २९५८ त्वदीयमम॑शे भ्रविलोक्य कल्मषात्स्वकं शरीरं परिमोक्ष्यते हि यः । स धन्यधीर्ठोकपिता चतुर्मुखो हरिश्च यत्संभ्रमवहिदीपितः ॥ ६९१, त्वदह्धियुग्मं हृदयेन बिभ्रतो महाभितापपशामेकहेतृकम्‌ । त्वमेव चको विषिधाकरृतक्रियः किठेति वाचा विधुरेषिमाष्यते॥ ४०० अ?थाऽऽद् एकस्त्वर्भवादि नान्यथा जगत्तथा नि्ुंणतां तथ स्प्शेत्‌ । न वेत्सि वा दुःखमिदं प्र॑जात्मकं विहन्यते ते खलु सर्वतः क्रिया ॥ ४०१ उपेक्षसे चेज्गतामुपद्रवं दयामयत्वं तव केन कथ्यते । स्वयागमायामहिमागुहा्यं न विद्यते निर्मल मू्िगोरवम्‌ ॥ ४०२ ~~ = * एतदधं नास्ति खादिसंजञकपुरतकेषृ । + त उत्तरमेतदुर्घग. पृस्तके--ददृगुः गुलपारभै. ते प्रणमृश्च समत. देति । = इत भारभ्य शूटपाणिनेयनतग्रन्थो ग. पुस्तके न विद्यते । >‹ एतदधस्यनेऽयंपा इ. पुस्तके-अधान्य एकत्व मनादि जनोऽन्यथा जगत्तदा नि्विृतं तथाऽस्परशेत्‌ इति । "~~~ ~~~ १ क, ख. समन्वास्य । २ ड. महीं तदा । उ>। 3 ग. प्रणम्भकः । इ. प्रणयेकसमाश्रयम्‌ । सैः । ग्ग. वचः । ५ ग. घ. ह. मनन्तरमि' । ६ ह. षां जवेनाजां । ७ फ.सख.घ. छ यथा नाकनिबा- प्निः। ते < क. ख. सम्यक्तु) ९ ढः. रोयत्र वचो वदिष्यः। १० क ख. पुरो } 5१ ङ ररिसिक्ताफः। १२ ग ध. 4चित्त वरा नि"। १३ ङ. “पसो न बुध्यते। १४ ग. "रस्त्वदाः । १५ ग. सदेवरा°। १६ इ. रोऽ. तिकातरः । त्व'। १७ इ, दुवैधुष्य' । १८ क ख वैषि ना'। १९ क. ख. भवास्मङ,। २०ग, द्योदयः । २१ इ. घापरलत्तव । -% [ १९४अध्ायः | मत्स्यपुराणम्‌ । ६२ बयं च ते धन्यतंराः शरीरिणां यदीदहं त्वां प्रविलोकयामहे अददीनं तेन मनोरथो यथा प्रयाति साफल्यतया मनोगतम्‌ ॥ ४०५ जगद्धिधानैकविधौ जगन्मुखे करिष्यसेऽतो बल भिच्चरा वयम्‌ । विनेमुरित्थं मुनयो विसृज्य तां गिरं शिरीशश्चतिभूमिसंनिधी ॥ उत्करष्टकेदारहइवावनीतले सुबीजमुश सुफलाय कथकाः ॥ ४०९४ तेषां श्रुत्वां तु तां रम्यीं परक्रमोपक्रमक्रियाम्‌ । वाचं वाचर्पंतिस्तुष्टः प्रोवाच स्मितसन्द॑रीम्‌ रावं छवाच- . जाने लोकविधानस्यै कन्या सत्कार्यमुत्तमम्‌ । जाता प्रालेयक्ैलस्य संकेतकनिरूपणाः ॥ सत्यमुत्कण्ठिताः सवे देवकार्याथमद्यताः । तेषा त्वरन्ति चेतां सि क्षितु कायं विवक्षितम्‌ \ लोकयाञ्नाऽनुगन्तव्या विदोषेण विचक्षणैः । सेवन्ते ते यतो धर्म तत्पामाण्यात्परे स्थिताः ॥ ` इत्युक्ता मुनयो जग्मुस्त्वरितास्तु हिमाचलम्‌ । तत्र ते प्रजितास्तेन दिमशेलेन सादरम्‌ \ उचुर्मुनिवराः प्रीताः स्वल्पव्णं त्वराग्दिताः ॥ ४०१, मुनय उुः- देवो दुहितरं साक्षाप्पिनाकी तव मार्गते । तच्छं पावयाऽऽत्मानमाहत्येवानटापणात्‌ ॥ कछार्यमेतञ्च देवानां सुचिरं परिवरतेते ! जगडद्धरणायैष क्रियतां वै समुद्यमः ॥ ४११ इत्यक्तसतैस्तदा शीलो हरषाविष्टोऽवद्न्युनीन्‌ । असमर्थोऽमवद्वकत त्तरं प्राथयञ्छिवम्‌ ॥ ततौ मेना मुनीष प्रोवाच प्रेहविद्कवा । दुहितुस्तान्युनींश्रैव चरणाश्रयमथवित्‌ ॥ मेनोवाच- यदृणं दुहितुर्जन्म नेच्छन्त्यपि महाफलम्‌ । तदेवोपस्थितं स्वं प्रकमेणेव सप्तम्‌ ॥*४१४ कुलजन्मवयोरूपविभूत्य॒द्धियुतोऽपि यः । वरस्तस्यापि च।ऽष्हय सुता देया दयाचतः \\ तेत्समेस्ततपोघोरं कथं पुच्री प्रयास्यति । पृद्रीवाक्या्यद्च्रास्ति विधेयं तद्दत्‌ + इत्युक्ता मुनयस्ते तु पियया हिमभरमृतः । ऊचुः पुनरुदारार्थं नारीवित्तप्रसाद्कम्‌\ ४१० मुनय ऊचुः-- देश्वर्यमवगच्छस्व शौकरस्य सुरासुरेः । आराभ्यमानपाद्ाव्जयुगलत्वात्युनिदरृतः ॥ ४१८ यस्थोपयोगि यद्रूपे सा च तत्प्राप्तये चिरम्‌ । घोरं तपस्यते बाला तेन रूपेण निद्रतिः ॥ यस्तदूवतानि दिव्यानि नपिष्यति समापनम्‌ । तच साऽवदहिता ताठत्तम्यात्सेव भ विध्यति ॥ के श इत्युक्त्वा गिरिणा सार्धं ते ययुधत्र शैलजा । जिताकंज्वलनज्वाला तपस्तेजोमसी दयुम ,._ --------न----------- ~ -“--" ~ ~+ =-~~ ~ --.--- ---- ----------्~--- ---~ ------- न्न ---~ -~-------- १ड्‌. तमाः 1२ ग. प्ट! न दुशनात्तन मनोरथापयं प्रः 1 ड. "हे । न दनं तन गनःरवात्प परः| १ ङ्‌. "तिः। ज०। » ङ श्जञे मधिष्यतोऽकेवलनिर्थनाव०। ५ ग. घ. सकेवटनिरा । ६ग. विसर्पता ध्रुं मिर"।०क.ख.प्त्वाततो रः?।८इः म्यां संक्रमो ९क ख. ०तिरिव प्रो 1 १० नन्द्रः।शः । डः, °न्द्गम्‌ । चार 1 ११ ग. शस्य सदयं कायैमुपर्थितम्‌ । जने प्राखयशेलस्य सकेतं दुितागतम्‌ । लो । छ. स्य सय॑स 1 १ क. ख, ग. वन्य । १३ ह. अर्थवत्‌ । १४ ड. तत्संसिद्रं तः । १५ म, मप्ते तथा धरो । १५ ड, “चिन्तादरीधकः १७ घ्र, “निवृताः । य १८ ग. भवत्विति । ९२८ भ्रीमहे पायनमुनिप्रणीत- [ १९४ अध्यायः | मरोञुस्तां मुनयः श्िग्धं समान्यपथमागतम्‌ । रम्यं भियं मनोहारि मा रूप तपसा दह ॥ + पातस्ते होकरः पाणिभेष पु यहीष्यति । वयमधथितवन्तस्ते पितरं पूर्वमागताः ॥ ४२३ पिना सह गृहं गच्छ वयं यामः स्वमन्दिरम्‌ ॥ ४२४ इत्युक्ता तपसः सत्यं फलमस्तीति चिन्त्य सा । त्वरमाणा ययौ वेदम पितुर्दिव्या्थदोभितम्‌ सा तत्र रजनीं मेने वषांयुतसमां सती 1 हरदहीनसेजातमहोत्कण्ठा हिमादिजा ॥ ४२६ ततो मुहर बाह्ये तु तस्याश्क्कः सुरश्ियः । नानामङ्गलसंदोहान्यथावत्कमपूवंकम्‌ ॥ दित्यमण्डनमङ्गानां मन्दिरे बहुमङ्गले । उपासत गिरं म्रतां कतवः सार्वकामिकाः ॥ वायवो वारिदाश्वाऽऽसन्संमार्जनकिधौ गिरेः । हर्म्येषु श्रीः स्वयं देवी कृतनानाप्रसाधना कान्तिः सर्वेषु मावेषु कद्धिश्वाभवदाङुला । चिन्तामाणिपरभृतयो रत्ना; जैल समन्ततः उपतस्थुनंगाश्चापि कल्पकाममहाद्ुमाः । ओषध्यो मूर्तिमत्यश्च दिव्यौपधिसमन्विताः ॥ रसाश्च धातवश्रैव सर्वे शैटस्य किंकराः किकरास्तस्य दोलस्य व्यराश्वाऽऽ्ञातुदरतिनः नयः समुदा निखिलाः स्थावरं जङ्गमं च यत्‌ । तत्सर्व॑हिमशेलस्य महिमानमवर्धयतं ॥ अमवन्मुनयो नागा यक्षगन्धरव॑फिनराः । हंकरस्यापि विदुधा गन्धमाद्नपर्वते ॥ ४३२४ सेवे मण्डनसं मारास्तस्थुर्भिमंलमूतंयः । शर्वस्य पि जटाजूटे चन्दरखण्डं पितामहः॥ ४३५ चबन्ध प्रणयोदारविस्फारितिविलोचनः । कपालमालां विपुलां चामुण्डा मध्न्यबन्धंयत्‌ उवाच चापि वचने पुत्रं जनय शंकर । यो दैत्येन्द्रकुलं हत्वा मां रकतैसतर्पयिष्यति ॥ सौरि्ज्वलच्छिरोरतनमुकुटंचानलोत्बणम्‌ । भ्रजगाभरणं गह्य सन्नं शंभोः पुरोऽभवत्‌ ॥ शको गजाजिनं तस्य वसाभ्यक्तायपट्वम्‌ । दधे सरमसं स्विद्यद्विस्तीर्णमुखपद्चःजम्‌ ॥ वायुश्च विपुलं तीक्ष्णशङ्खं हिमगिरखिपिभम्‌ । वृषं विभूषयामास हरयानं महौजसम्‌ ॥ वितेनुनयनान्तःस्थाः शम्भोः सूर्यानठेन्द्वः। स्वां द्युति लोकनाथस्य जगतः कर्मसाक्षिणः श ४ र्‌ [बस + १३ (न 'चताभस्म समाधाय कपाले रजतग्र॑भम्‌ । मनुजास्थिमयी' मलामाचवन्ध च पाणिना ॥ भेताधिपः पुरो द्वारे संगद्ः समवर्तत । नानाकारमहारत्नभूषणं धनदाहतम्‌ ॥ ४४३ विहायद्रसपेन्द्कटकेन स्वपाणिना । कर्णोत्तंसं चकारो वासुकिं तक्षकं स्वयम्‌ ॥ नलाधीज्ञाहृतां स्थाघ्ुप्रसूनावेितां पृथक्‌ । ततस्तु ते गणाधीकशा विनयात्ततर वीरकम्‌॥ बोचर्व्यभराृते त्वं गौं समविद्य शूलिने । निष्पन्ना मरणं देवं परसाध्यें परसाधनेः॥ ४४६ सप्त वारिधयस्तस्थुः कर्तुं दर्पणविभ्रमम्‌। ततौ विलोकितात्मानं महाम्बुधिजटोद्र॥४४ॐ परामाघिद्गन् जाुभ्यां स्थाणुं प्रोवाच केरावः । शोभसे देव रूपेण जगद्‌ानन्ददायिना १ ख. ग्ध॑सन्मान्यर। ग. ग्धं पस्मापितसमायिक्म्‌ । रः रघ र्मताश्रा ३ ग, विड्वराः ¦ ङ िनराः। ड, "त्‌ सभो मुन ।५ द्‌. सनम} ६ ग. 'स्याविकये चडेचः ।७कृ. ख श्यत ।उ। ८<ग, घ. ड. गिरिथं। ९ ग. च्छला रलनं कषटशवासान ` । ड. ^च्छिखारत्नं कण्डश्चासानिलोः । १० ग. ध ध्र सरम्भसं स्वि । ११ मघ. इनः । वा । १२ ग. ध. इ, “प्रभे । मर । १३ ड, मालां सववन्ध । १४५ग. ड, राष्दुरे । १५ इ, सभयं । १६ ग. घ. ई, वामनस्तक्ष ङः ९३०१ १७ `हतान्स्याणुन्प्रमूत विटेन । १८ ग. च. स्थाणुप्रूर्तावः । १९ च. सकृत्‌ । ० ड. "कृतिं वीरं नानवेदितशुलिनम्‌ । निः। 3 क, ख, नो । २२ क, ख, प्रसावनः। २ ३ इ, "मादरम्ब्य जा । ५ = ब [१९४ अध्यायः ] मत्स्यपुराणम्‌ । २२५ मातरः पभ्ररयन्कामवंधू वैधव्यचिद्धिताम्‌ । काठे,ऽयमिति चाऽऽलक्ष्य प्रकारेद्धितसंज्ञया ततस्ताश्चोद्ता देवमूचुः प्रहसिताननाः । रतिः पुरस्तव प्राप्ता नाऽऽभाति मदनोज्जितां ततस्तां संनिरवायाऽऽह वामहस्ताय्रसज्ञया । ्रयाणं गिरिजावक्त्रदह्ौनोत्सुकमानसः ॥ ततो हरो हिमगिरिकन्वराक्र्तिं सितं कडामदुहतिभिः +प्रचोदर्यत्‌ । महावृष गणतुमुलाहितेक्ष॑णं स भूर्धर।नकशनिरिव प्रकम्पयन्‌ ॥ ४५२ हरिदरुतपद्पद्धति 2५ # ततो ‡ पुरः पुरःसरान्दुमनिकरेषु संभितान्‌ । धरारजःकाबारतमूषणोऽबवीत्यात मा कुरुत पथोऽस्य संकटभरं ॥ ४५३ प्रमोः पुनः प्रथमनियोगमूजंयन्सुतोऽबवी द्‌श्रूकृरिभुखोऽपि वीरकः । १२ ॐ तु ८ धरां वियच्चरा वियति किमस्ति कान्तकं पयांतं नो धरणिधर विदूरतः ॥ ४५४ महाणंवाः कुरुत शिलोपमं पयः सुरद्विषागमनमहातिकदृमम्‌ । गगेभ्वराश्चपलतया नं गम्यतां सुरेश्वरः स्थिरमतिभिनिररीक्ष्यते ॥ ४५५ न मूङ्किणा स्वतनुमवेक्ष्य नीयते पिनाकिमः प्र्ुमखमण्डमगरतः । गोरर ६२२ (. [+> [4 २४ वथा यमः प्रकटितदन्तकोटरं त्वमायुधं वहसि विहाय सश्रमम्‌ ॥ ४५६ पदं न यद्रथतुरेः पुरद्विषः प्रमुच्यते बहूुतरमातुसंङ्लम्‌ । अमी सराः परथगनुयायिभिर्व॑ताः पदातयो द्विगुणंप्थन्हिरमियाः ॥ ४५७ स्ववाहनैः पवनविंधूतचामरेश्वटध्वजैवंजत विहारशालिभिः । सुराः स्वकं किमिति सरागमूर्जतं विचार्यते नियतलयत्रयानुगम्‌ ॥ ४५८ न किनरेरभिमवितुं हि शक्यते विमूषणप्रचयसमुद्धवो ध्वनिः । अजातिजाः किमिति न षदरजमध्यमपृथस्वरं बहुतरमच्र वैशष्यते ॥ ४५९ नतानतानतनततानतां गताः प्रथंक्तया समयकरता विभिन्नताम्‌ । विरङ्किता भवदतिभेदश्ीलिनः प्रयान्त्यमी द्ुतपद्मेव गौडर्काः ॥ ४६० विसंहताः किमिति न षाडगवादयः स्वगीतकैठं लितपद्प्रयोगनैः । प्रभः पुरो भवति हि यस्य चाक्षते समभंद्तार्थकमिति तसतीयते ॥ ४६१ % अत्र प्रेयश्च मातरः कमिति पायो भवितु युक्तः । + अढभाव आर्षः । ७. 'क्षगःस। < ड. ध्धरं गतिनिवहैः। ५०। < ग. ^रान्बलनिवहैः पर। १० क. ख. ररः सरःश्रमाद्रमनिकरषु विक्रमन्‌ ।धः। ड. (रः सरमरोत्तमनिकरेण मिश्रितः । धः। ११. पू । पुरःसरांस्तान्विनियोगपू्वैकं तटा° , १२ग. घ "ति नान्तरं प्र । १३६. (तमोध^। १४ ग, निचरा । १५ ड. श्ाद्विदूः । १६ म. न राजतामेर०। १७ ग. रगतिमिश्च गम्यताम्‌ । न १८ ह. भिनं रवक्ष्य। १९. इ. मतये । २० इ. ध्युगुरमण्डला्र० । २१ ग. (तः । यमत्वमप्रकुपित ॥ २२ इ. (मायतं व" । २२ क. ख. पञ्रम्‌ । ङ. गर्जितम्‌ । रजक. ख. पुरद्धिषा । २५ग. ङः ` णयथावृत्तिक्रियाः । २६ ग. "याव्र्तीप्रिः । २७ क. ख. ङ, 0तिनर।२।२८ ग. घ. विसायं ते निः। २९ क. ख. ^नि स्वजातिकाः ० । ३० ग. घ. वण्यते । ३१ ग. ध."तास्तनुतनुतां । ३२ ग. शथक्परथक्तया । ३३ ग. घ. उ. शटा. प्रः ।३४ग. ड. गण्डक्रामिः। ड, गौडजाः । इ, "काः । विन्ञम्भते किमिति न चारुवादिमिः स्व" । ३५ इ, योजकैः । ३६ इ, यग्यनातिनियतं प्रमीयर | र्‌ २२० श्रीमहे पायनमुनिप्रणीत- अमी परथग्विरचितरम्यरासकं विलासिनो बहुगमकस्वभावकम्‌ । प्रयु ते गिरेशायशशोषिसारिणं प्रकीर्णकं बहुतरनागजातयः ॥ [ १९४ अध्यायः | ४६२ अमी कथं कङुमि कथाः प्रतिक्षणं ध्वनन्ति ते विविधवधुविमिभ्चिताः, न जातये ध्व निमुरजासमीरिता न मूष्छिताः किमिति च मूर्छना्काः ॥ रुतिंमरियक्रमगतिमेदसाधनं वैतादिकं किमिति न तुम्बरेरितम्‌ । न हन्यते बहुविधवाद्ययडम्बरं प्रकीर्णवीणामुरजादि नाम यत्‌ ॥ इतीरिति गिरिमवधानशश्षालिनः सुरासुराः सपदि तु वीरकाज्ञया । नियामिताः प्रययुरतीव हर्षिताश्चराचरं जगदखिलं पूरयन्‌ ॥ इति स्तनत्कङ्मि रसन्महाणंवे स्तनद्‌घने विदछितेलकंद्रे । जगत्यभरुमुलं इवाऽऽग्ुलीकरृतः पिनाकिना त्वरितगतेन भूधरः ॥ परिज्वलत्कनकसहस्तोरणं कचिन्मिलन्मरकतवेरमवेदिकन्‌ \ कषचितकरवि द्विमलविदररवोदिकं कचिद्लज्लधररम्यनिर््रम्‌ ॥ चलद्ध्वजप्रवरसहस्रमण्डितं सुरहुमस्तबक विकी णं चत्वरम्‌ । सितासितारुणरुचिधातुर्वणिकं भियोज्ज्वलं प्रषिततमागंगोपुरम्‌ \ विजृभ्मिताप्रतिंमध्वनिवारिद्‌ सुगन्धिभिः पुरपवनेमंनोहरम्‌ । हरो महागिःरेनगरं समासदर्क्षणादिव प्रवरसुरासुरस्तुतः ॥ तं प्रविद्ञन्तमगास्मविलोक्य प्याङ्कलतां नगरं गिरिभतुः । व्यग्रपुरम्धिजनं जययुक्त धावितमागजनाकुलरथ्यम्‌ ॥ ह्यगवाक्षगतामरनासटोचननीलसरोरुहमालम्‌ । सुभ्रकटां समहक्ष्यत काचित्स्वामरणांशुवितानविगरढा ॥ काऽप्यखिलीक्रतमण्डनभूषा त्यक्तसखीप्रणया हरमेक्षत्‌ । कादिदुवाचं कलं गतमाना कातरतीं सखि मा कुरु मूढे \ दश्धमनोभव एव पिनाकी कामयते स्वयमेव विहतुभ्‌ । काविदपि स्वयमेव पतन्ती प्राह पशं विरहस्वलितांद्गीम्‌ ५ मा चपले मद्नव्यतिषेङ्घः शंकरजं स्वननं वद्‌ त्वम्‌ । काऽपि कँतव्यवधानमदक्षा युक्तिवङशाद्धिरिशो ह्ययमूचे ¶ एष स यत्र सहस्रमखाद्या नाकसदामाधिपाः स्वयमुक्तेः । नामभिरिन्दुजटं निजसेवाधाप्तफलाय नतास्तु घटन्ते \ ---~------ # अन्न परस्मैपदमाषम्‌। ` ४६४ भि [क [क = द्‌ ५ € “~~ = [4 वध ७ १ क. ख. न्नातिकाः 1 २ ड, पतिक्रमप्रकटितभेः। ३ ग. घ. ड. ततोऽधिक्रं । * ड. रिता [भरमववाय दालिनीं सुरा०।५क.ख. ग. दूर्यभूमिकं । ६ क. ख. 'वग्कं । ७ग. ड. 'तिसमघरूमवा । ८ क. ख, जवियानं । ९ ग, ड, "टाङ्पि नद? । १० ग. "रणा चवितमाननम्‌९ 1 ११ ग. ड. मेच्छत्‌ 1 का । १२ ङ्‌. "च विरम्बितमालाकाः । १३. प्तांननुमाकुरमुग्धे । द्‌ । १४ग. घ. परावि'। १५ ग. घ्‌. न्ताङ्गी।मा। १६ ठ. शरणे दौः 1१७, च. ण्न विनित्वा। का ष८ग, प्र. इृताव्यग १९. घु. दषा युग र०ग. ध, भ्मृढे । ए" २१ क. ख. श्राफ । # ~ [ १९४ अध्यायः | मत्स्यपुराणभर । २२१ ४, एप न चेप सर एष यदुभे चमपरीततनुः शरिमौटी । धावति वेज्रधरोऽमरराजो मागंमुं विवुतीकरणाय ॥ ४७६ एप स पद्मभवोऽयमुपेत्य परांशुजटाप्रगचरमनिगूढः । सप्रणयं करघड़ितंवक्चः शिचिदुवाच मितं श्चतिश्टे ॥ ४७७ एवमभूत्सुरनारिङ्लानां चित्तविैष्ुलता गुरुरागात्‌ । रोकरसंभ्रयणाद्विरिजायाजन्मफले परमं विति चोचुः ॥ ४५७८ ततो दिमभिरेवदम विश्वकर्मनिवेदितम्‌ । महानीलमयस्तम्भं ज्वलटतकाञ्चनकुडिमम्‌ ॥ ४७९ मुक्ताजाठपरिप्कारं ज्वछितौषधिदीपितम्‌ । कीडोयानसहस्रा्य काञ्नीम्बुजदीधिकम्‌ ॥ महेनदुभमुखाः सर्वे सुरा द्रा तदद्‌ सुतम्‌ । नेत्राणि सफटान्यद्य मनोभिरिति ते दधु; ४८१ विमर्दक्षीणकेयूरा हरिणा द्वारि रोधिताः। कथचित्पमुखास्तच्र विविशुर्नाकवासिनः ४८२ ` ॐ प्रणतेनाचलेन्परेण पूजितोऽथ वतुर्मुखः । चकार विधिना स विधिमन्नपुरःसरम्‌ ॥ ४८३ श्वंस्य पाणिग्रहणमथिसाक्षिकमक्षतम्‌ । दाता महीभृतां नाथो होता देवश्वतुर्मुखः॥४८४ वरः पशुपतिः साक्षाकन्या विभ्वारणिस्तथा । चराचराणि भूतानि सुगुरवराणि च ४८५ तत्राप्येते नियमतो ह्यभवम्ब्यगरम्र्तयः । मुमोचाभिनवान्सर्वान्सस्यल्लालीन्रसोपषधीः) ४८६ व्यया तु परथिवी देवी सवंमावमनोरमा । गहीत्वा वरुणः सर्वरतनान्याभरणानि च ॥ ५८७ पुण्यानि च पवित्राणि नानारत्नमयानि तु । तस्थौ साभरण देवो हर्षदः सवेदेहिना ४८८ धनदश्चापि दिव्यानि हैमान्याभरणानि च, जातरूपविविच्नाणि प्रयत्‌; सयुपस्थितः॥४८९ वायुर्ववौ ससुरभिः खखसस्पर्शनो विभुः । छमिन्दुकरोद्धासि ससितं च शतकतुः ॥ ४९५० जग्राह मुदितः घ्वी बाहुभिर्बहुमूषणेः । जगुगन्धव॑मु्याश्च ननूतुश्वाप्ससेगणाः ॥ ४९ १ वाद्यन्तोऽतिमधरं जगुर्मन्धर्वकिनराः। मूतांश्च कतवस्तच्र जगुश्च ननूतुश्ववै॥ ४९२ १२ चपलाश्च गणास्तस्थुर्टोलयन्तो हिमाचलम्‌ । उत्तिषठन्कमशश्चात्न विभ्वभुरभगनेचहा ४९३ च चकारोद्राहिकं कृत्यं पल्या सह यथोचितम्‌ । दत्तार्घ गिरिराजेन सुर धन्द॑दिनोदितः॥४९४ अवसत्तां क्षपां तत्र पटन्या सह पुरान्तकः। ततो गन्धर्व गीतेन नत्येनाप्सरसामपि ॥ ९८ सतुतिभिर्दवदेत्यानां विद्धो विदुधाधिपः। आमन्छ्य हिमशटेन्दं घरमाते चोमया सह ॥ जगाम मन्द्रगिएरें वायुवेगेन शद्धिणा ॥ ४९६ ततो गते भगवति नीललोहिते सहोमया रतिमलमभन्न भूधरः । सबान्धवो भवति च कस्य ना मनो विह्वलं च जगति हि कन्यकापितुः ॥ [#ज्वलन्मणिस्फरिकहाटकोतकटं स्फुटद्युति स्फरिकगोपुरं पुरम्‌ । हरो गिरो चिर्मदुकलि्पितं तदा विसजितामरानिवहोऽविशत्स्वकम्‌ ॥ ४९८ # न वरिद्यतेऽय प्रन्थो ग. पुस्तके । `----- ---- --- --~-----------------~-~----_ १क ख. ड. व्र घर्मः । २ क. ख. "तयक्तं किः। ३. स्स्थुलः ।४क.ख. ग. पनादद्रदीः ५ क. ख, -द्ध कक । ६ क. ख. शर्वेण । ७ ड. तत्र द्रेष्यानिः।<ग, घ. 'लीन्दरमोष ९ ड. णः साक्षाद्रत्माति विविधानि) कग. क्‌, म्‌ । ज्वलनश्वाः । ११क. ख 'रोद्रारं मु" । १२ ड, च्लोडय०। १३३. भवियोजितः। १४ग. घ्‌. ङ, वृधाविः १५ इ. विष्टु । १६ ड, "कगवाक्षेपुरम्‌ । पुरं हरो गिरिचरसानु? ! ३३२ भ्रीमहपायनमुनिप्रणीतं- [ १९४ अध्यायः |] तदोमासहितो देवो विजहार भगाक्षिहा । पुरोद्यानेषु रम्येषु विविक्तेषु वनेषु च ॥४१०५ & सुरक्हृदयो देव्या मकराङ्कपुरःसरः । ततो बहुतिथे काले सुतकामा गिरः सुता ¶॥ ५०० सखीभिः सहिता कीडां चक्रे कृचिमपुच्रकैः 1 कदा चिद्भन्धतैठेन गान्नमभ्यज्य हेलजा ॥ चर्रुदतंयामास मेटिनान्तरितां तनुम । तदुदरतेनक गृह्य नरं चक्रे गजाननम्‌ ॥ ०२ पुत्रक भकीडती देवी तं चोप्यर्वयदम्भसि । जाहव्यास्तु शिवासस्यास्ततः सोऽभूदवृहद्रपुः कायेनातिविश्षाठेन जगदापूरयत्तदा । पुतरत्युवाच तं देवी पुरत्यूचे च जाह्नवी ॥ ५०४ गाङ्केय इति दैदैस्तु पूजितोऽमूद्रनाननः । विनायकाधिपत्यं च ददावस्य पितामहः \॥ ५०५ पुनः सा क्रीडनं चकर प्रोथ वरवणिनी । मनोज्ञम क्रं रुढमशोकस्य शुभानना ॥ ५०६ वधयामास ते चापि कृतसंस्कारमङ्कला । वरहस्पतिमुखेषिषैदिवस्पतिपुरोगमेः ॥ ५०५ ततो देवैश्च मुनिभिः प्रोक्त! देवी पिदं वचः । मवानि मवती भव्या संभूता लोक भूतये ५०८ परायः सुतफलो लोकः ुपौ्ैश्च लभ्यते । अपुतराश्च प्रजाः-परायो ह्यन्ते देवहेतवः ५५०९ < अधुना दिते मा मर्यादां कतुंमहौपि । फलं पि मविता देवि कल्पितस्तरुपुत्रकेः ॥ इत्युक्ता हर्षपू्णाङ्गी परोवाचोमा छमा गिरम्‌ ॥ ५१० देव्युवाच-- दवं निरुदके देशे यः कूपं कारयेद्बुधः । बिन्वौ बिन्दौ च तोयस्य वसेत्संवत्सरं दिवि ॥ ५११ दङ्ाकूपसमा वापी दुरावापीसमो हदः । दृशह्वदसमः पुत्रो दशपुच्समो हुमः ॥ एवैव मम मर्यादा नियता लोकभाविनी ॥ ५१२ इत्युक्तास्तु ततो किरा बृहस्पतिपुरोगमाः । जग्मुः स्वमन्द्राण्येव भवानीं वन्द्य सादरम्‌ ॥ गतेषु तेषु देवोऽपि शंकरः प्ेतात्मजाम्‌ । पाणिने ऽऽलम्न्य वामनं शनैः प्रावेश्यच्छुभाम्‌ ॥ चिततग्रसाद्जननं भरा षौदमनुगोपुरम्‌। लम्बमौक्तिकदामानं मालिकाकुलवेदिकम्‌ ॥ ५१५ निर्धोतकटधौतं च कीडागृहमनोरभम्‌ । प्रकी णंकुसभामोदमत्ताठिङलकूजितम्‌ ॥ ५१६ फिनरोद्रीतसेगीतगुहान्तरितभित्तिकम्‌ । सुगन्धिधूपसंर्धातमनःप्रा्थ्यमल क्षितम्‌ ॥ ५१५ कीडन्मयूरनारीभिवतं वे ततवादिभिः। हैससेघातसंपु्टं स्फटिकस्तम्भवेदिकम्‌ ॥ ष्ट अवीविलमसंभ्रान्त्या बहुशः फिनराङलम्‌ । शुकैर्यत्राभिहन्यन्ते पद्मरागविनिर्मिताः ५१९ भित्तयो दाडिमभ्रान्त्या प्रतिबिम्बितमौक्तिकाः। त्क्षक्रीडया देवी विह वुमुपचक्रमे ५२० स्वच्छेन्द्रनीछंभूभागे कीडने यत्र पिष्ितौ । वपुःसहायतां पराप्तौ विनोद्रसनिलंतौ ॥ ५२१ % भन्न नुमभाव आषः शप्ट्यनो नखमिति रुम्विधानात्‌ ! $ ह. मलेनाऽऽरि' । २ ढ. मम्‌ ।सा तदुद्रतनं गृ ३. पर्प । ङ. पुव्रंतकर ।४क. ख. चाक्षि- पयः । ५ ड. न्वी ) गमे दाति तैदवैः पू । ६ घ. ह चथ वरः ७ डः पुनि एण्य । < इ. देदुतः । अ? । ९. एकं। १०. ढः. प्राम । ११ ट. जगमृर्ते मन्दरायेव । १२क.खे. "ना लम्प्मानेन । ५३ ङ. "न विश शुभमन्दरम्‌ । भि । १५ ड. सादं रतनगोः । १५ इ. मािमिमानाक्‌ १६ ड पोता च गृहा यत्र गृहंर्व मः। १७ कृ, ख. "सुभोदाममत्ता । ०८ ड. ध्वातं मनःप्रापम । १९ ङ -मिधिरुतं रभसादति । हं । २०४. ड. म्भ्य रणम्‌ । अः । २१ क. ख. “नारतमतिग्रीलया बः । २२. ड. श्राह. करडया देवो षिः! २३ इ. ललक कीडतो- यैत्र निम्बतम्‌ । व। [ १९४ अध्यायः || मत्स्यपुराणम्‌ । ३३३ एवं प्रक्रीडतोस्तन्न देवीहंकरयोरतदा । प्रादु्भ॑वन्मंहाशंब्दस्तद्‌ गहोद्रगो चरः ॥ «२२ तच्छत्वा कोतुकादेवी किमेतदिति शंकरम्‌ । पेपच्छ तं शुभतनुरहरं विस्मयपूर्वकम्‌ ॥ ५२३ उवाच देवीं नेततते हष्टपर्व सुविस्मिते। एते गणेशाः कीडन्ते हैठेऽस्मिन्मसियाः सदा॥५२४ तपसा बह्मचर्यण नियमैः क्षित्रसेवनेः । यैरहं तोषितः पूर्वं त एते मदजोत्तमाः ॥ ५२५ मत्समीपमनुप्ाप्ता मम हयाः श्च मानने । कामरूपा महोत्साहा महारूपगुणान्विताः ॥ ५२६ कर्मभिर्वस्मयं तेषां प्रयामि बलश्ञालिर्नाम्‌ । चराचरस्य जगतः सृष्टिसंहरणक्षमाः ॥ ५२७ बह्यविष्ण्वन्दरगन्धरवैः सर्किनरमहोरगैः। समा्रतोऽप्यहं नित्यं नेभिर्षिरहितो रमे ॥ ५२८ हया मे चारुसय ङ्क त एते कीडिता गिरौ ]। इल्युक्ता तु ततो देवी त्यक्त्वा तद्विस्मयाकुला गवाक्षान्तरमासाद्य प्रक्षे विस्मितानना । यावन्तसते कशा दीर्घा हस्वाः स्थूला महोदराः ॥ व्याधेमवदृनाः केचित्केविन्भेषाजरूपिणः। अनेकप्राणिरूपाश्च ज्वालास्याः कृष्णपिङ्गलाः ॐ सौम्या भोमाः स्मितमुखाः कृष्णपिङ्गजटासटाः । नानाकेदङ्गवदना नानाविधमगाननाः ॥ को शेयचर्भवसना नग्माश्चान्ये विरूपिणः गोकर्णा गजक्णाश्च बहुवक्तरेक्षणोद्राः ॥ ५३३ बहुपाद्‌ा बहुभजा दिव्यनानाखपाणयः। अनेककुसुमापीडा नानाव्यालविमृषणौंः ॥ ५३४ काननायुधधरा नानाकवचमूषणाः । विचिच्रवाहनारूढा दिव्यरूपा वियच्चराः ॥ ५३५ वीणावा्थमुखोद्‌घुष्टा नानास्थानकनर्तकाः 1 गणेश्ास्तांस्तथा हष्ठा देवी पोवाचरांकरम्‌ देव्युवाच- | गणेशाः कतिसंख्याताः किंनामानः किमात्मकाः एकैकशो मम बूहि धिष्ठिता ये पुथक्पृथङ््‌ शक्रर उवाच- कोरिसंस्या द्यसंख्याता नानाविख्यातपौरुषाः। जगदापूारतं संवरेमिभीमिर्महाबटैः ॥ ५३८ सिद्धक्षेत्रेषु रथ्यासु जीर्णोद्यानेषु वेहमसु । दानवानां शरीरेषु पाठ पून्मत्तकेषु च ॥ एते विशन्ति मुदिता नानाहारर्हारिणः ॥ । ऊप्मवाः फेनपाश्चैव धूमपा मधपायिनः। %रक्तपाः सर्वभक्षाश्च वायुपा द्यम्बुभोजर्नाः ॥ -9 गेयतरत्योपहाराश्च नानावायवपियाः। न ह्येषां व अनन्तत्वाद्‌ गुणान्वक्तुं हि शक्यते॥५४१ | देव्यवार्च- (८ मार्गत्वगुत्तरासङ्गशुद्धाङ्गो मुशमेखटी । मानशिलेन कल्केन चपलो रखितान्;॥ ५४२ पिनद्धोत्पलस्ग्दामा सुकान्तो मधुराकृतिः! पाषाणक्ाकटोत्तानकास्यताटप्रवर्तकः॥ ५४३ असो गणेश्वरो देवः कनामा किनरानुगः । य एष गणगीतेषु दत्तकर्णो मुहुमुहुः ॥ ५४४ ---~--------------------- ~. ------------------------------~-~----------~-~-~----~--->, ~ * एतदधस्थानेऽयं पामे ग. घ. पुस्तकवो:- मेदादार शुयिरपाः सवंभक्ाश्वभोजना इति । ~--------_----~~~~~-~-~_~ १ ध. न्महच्छब्द्‌ः पतितासुर २ ड. शब्दः स्थगिताम्बर० ३ ड. पवष्च्छच्छुम * घ, नामभिः । ५ क, से. घ. म्‌ समरस्यास्य ।६क.ख. घ. ओः । विवाभितो। ५७ क. ख. "वद्गष्त एः । ८ ड, कृतपि° । ९ग. घ, सुरा न । १०ग. घ. ह, व्न्याकृलमीष । ११. "णा; । धृतनानायुधक्रा। १२ क. ख, वृत्तान*। १३ क, -यमखोष्दु' । १५६. ड, "रवा पुष्टा । १५. धूताज्यमपरु १६ ग. घ. न्नाः। देवसूतोप? । १७ ग. घ, °रतिप्रि" } {८ श, च. ॥ नागत्वे' । घ. “च । नानात १९ क. ख. "ठी । वामस्थेन च रिक्येन च") २० ग, च, श्नः । भङ्गदरी- पञानां च स्रग्दामो म ३३४ श्रीमहपायनमुनिप्रणीत- [ १९४ अध्यायः || रावं उवाच- ॥ स एष वीरको देवि सदा मद्धदयपियः। नानाश्र्यगुणाधारो गणेश्वरगणा्वितः ॥ ५४५ देव्युवाच- दृहशस्य स॒तस्यास्ति ममोकण्ठा पुरान्तक । कदाऽहमीदक्ं पुं दक्ष्याम्यानन्ददा यिनम्‌ ॥ शावं उवाच- एष एव सुतस्तेऽस्तु नयनानन्दहेतुकः । त्वया माचा कृताथाऽस्तु वीरक्ोऽपि सुमध्यमे ॥ इत्युक्ता प्रेषयामास विजयां हंर्यणोत्सुका ! बीरकानयनायाऽऽ्छ दुाहेता हिमभूभूतः१५४८ साऽवरुद्य त्वरायुक्ता प्रसादादम्बरस्पृशशः। विजयोवाच गणपं गणमध्यं प्रवातता॥ ५४९ विजयोकाच-- एहि वीरक चापल्याच्वया देवः प्रकोपितः । किम॒त्तरं वदत्यथ नत्यरङ्गे तु रोठजा ॥ ५५० इव्यु क्तस्त्यक्तपाषाणकशकलो मार्जिताननः । आष्टूतस्तु तयोद्‌ मूतम्रट प्रस्तावशंसकः॥५५१ देव्याः समीपमागच्छद्विजयानुगतः शनैः! प्रासाद शिखरात्फुटरक्ताम्बुजनिमद्ु तिः ॥५५२ तं दष्टा प्रह्ुतानल्पस्वादृक्षीरपयोधरा ! गिरिजौवाच सक्र गिरा मधरुरबणया ॥ ५५६३ .उमोवःच-- एद्येहि यातोऽसि मे एतां देददेवेन दतोाऽधुना बरक ॥ ५५९५४ टृस्येवमङ्क निधायाथ तं पर्यचन्यत्कपोले कलवादिगम्र ॥ ५५५ मूध्न्युपाघ्राय समार्ज्य गात्राणि भूषयामाद् दिव्यैः स्वयं भूपणेः फिकिणीमेखलानू पुरेमा- णिक््यकेयुरहारोरुमृटगुभेः ॥ ५५६ कोमरेः पटलवैश्चिचितैश्वारुभिर्दिमन्यन्नोःदवेसतस्य श्ुभेस्ततो भूरिभिश्चाकरोम्मिभसिः द्राथकेरङ्करक्षाविधिम्‌ ॥ ५५७ एवमादाय चोवाच क्रत्वा स्रजं गरधि गोरोचनापच्मङ्ोज्ज्वटम्‌ ॥ ५५५८ गच्छ गच्छाधुना फीड सार्धं गणेरपमत्तो नगे श्वभवर्ज शतैव्यांलमालाङुटाः शेलसालु- हुमदन्तिभिभिन्नसाराः परे सङ्गिनः॥ ५५ जाहवीयं जलं क्षव्धतोयाङलं कलं मा विशेथा बहव्यान्नट्षटे-वने ॥ ५६० व॑सासस्येष दर्ग गणेप्येतस्मिन्वीरके परचभावोपठशटान्तःकरणा तिष्ठत ॥ ५६९१ स्वस्य 1पतुजनप्राथते भव्यमायातेमाविन्यस भव्यता ॥ ५६२ १ग. इ. ष्दामे हृद । २ ङ. णश्च गुणान्वितः ! द ह.दायक्रप्‌ । ग्कठ पुत्रः। ५ ङ्‌ र्ति 1 ६ ह. यने सथ्रस्तनया हि ७ ग. गक्षिनम्‌ 1 वि ८ ड. प्रतापतः । ९ प्र.न्तः । फिसत्वर। १०३. च. वदाम्यन्यद्‌ सराग. णरैः। ११. यं तरंतरापरेण शै। १२ घ. वृत्तरङ्गेण शेः 1 १३ ग. '"क्तस्तुतव्रावाण। १४ ग. घ्र इ, शलरोत्फु। १५ ठ. दीद माता तवाद पुत्रोऽसिमे देवद १९ ग. (दहि जातेऽसि स्योन पृत्रतां भृशम्‌ । द १७ ग. ततो मऽ्रुना त्वं वीरवीरकः । १< ग. ष्क विनिधाय तै पर्यष्वजतुत्क। १९ ग. रुतं । २० क. ख. घ.ज्ञ्वलेः 1 गच्छ । ड. ज्ज्व: । वत्ग' 1 २१ क. न्तो वसश्रश्रव्जीणिः । ख. घ. त्तो वसञ्ड्वश्रवमश । ग॒ (त्तोञऽतरसः्घ्रवर्जीश्िः । २२६ प्रजे । र्२य.प. ट. वल्शसं' | रग्ग स्प्टंवीः' \५4ग.मावाय तुषा करात्‌ । 1 २६ गन्ध. स्वच्छत्त्तः' - जनास्प्रास्थ । इ. रव थाचत्तःजन, प्राः । ~ [ता त ग + १९४ अध्यायः | मत्स्यपुराणम्‌ । २२५ | सोऽपि निंव॑त्यं सर्वान्गणान्सस्मयमाह बालत्वटढीलारसाविष्टधीः ॥ ५६३ | ~> एष मात्रा स्वं मे कृतभूषणोऽत् एष पटः पारकैषिन्दुभिः सिन्दुवारस्य पुष्पैरिव मालक्नी- न मिभरिता मालिका मे शिरस्याहिता ॥ «५६४ काऽयमातोद्यधारी गणस्तस्य दास्यामि हस्तादिदं कीडनम्‌ ॥ ५६५ दक्षिणात्पश्चिमं पथिमादुक्तरमुत्तरापपू्वमभ्येत्य सख्या युता पक्षती त गवाक्षान्तराद्रीरक रोल पुत्री बहिः कीडनं यज्नगन्मातुरप्येष वित्तभरमः ॥ ५६६ पुत्रलुन्धो जनस्तत्र कै मोहमायाति न स्वल्पचेता जडो मांसविण्मू्रसेधातडेहः ॥ ५६७ ष्ुमभ्यन्तरं नाकवासेश्वरेरिनदुर्मीठे परविषेषु कक्षान्तरम्‌ ॥ , ५६८ वाहर्नात्यावरोहा गणास्तैयुतो लोकपालाखेश्रतो ह्ययं खड्गो वेखद्गकरो निर्ममः करृतांन्तः कस्य केनाहतो बरूत मने भवन्तोंऽखदण्डेन किं दुःस्प्रहाः ॥ - ॐभीमम्त्याननेना स्ति कृत्यं गिरौ य एषोऽखन्ञेन किं वध्यते ॥ ५७० मावुथा लोकपालार्ुगाचित्तता, एवमेवेतदित्यर चुरसमे तदा देवताः ॥ ५७१ देवदेवानुगं वीरकं लक्षणा प्राह देवी वन पवता निश्राण्यभिदैव्यान्यथो भूतपा निञ्च- व राम्भोनिपातेषु निमजत ., ॥ ५५२ पुष्पजाठावनद्धषु धामस्वपि प्रोुङ्गनानादिङ्घुज्ञष्वनुगर्जन्तु हेमारुतास्फोटसक्षेपणा- | ` त्ामतः ॥ ५७३ काश्चनोतुङ्गशुङ्घावरोहष्षितौ हेमरेणूत्करासङ्गद्यंति सेचराणां वनाधायिनि रम्ये बहुरूप- संप्करे गणान्वासितं मन्दरकन्दरे सुन्दरमन्दारपुष्पप्रवालारग्ुजे सिद्धनासीभिरापीतर- पाग्तं बिस्तुतैर्नजयधरैरनुन्मेमिभिर्वीरकं शैलपुत्री निमषान्तरादस्मरत्पुचगृध्ी षिनो- | दाथिनी ॥ ५७४ सोऽपि ताहक्क्षणावाप्तपुण्योदयो योऽपि जन्मान्तरस्याऽऽतमजत्वं ग॑तं; कीडतस्तस्य तृभिः कथं जायते योऽपि भाविजगद्रेधसा तेजसः कल्पितः प्रतिक्षणं दिव्यभीतश्चणो चृत्यलोलो गणेशैः प्रणतः ॥ ५५७५ % अत्रे गदयत्रन्थे केषांचित्पदानामपंवन्धो भ्रन्यविसंगतिश्च दस्यते, । आद्रेपुरस्तङेषु सम्यक्तया पाठा नोप. | ~~ - 7 4 क अ सभ्यन्त्‌ । १क ख. निवृल सवेगभःसः।२ ड. यै चित्रितो भृषणेधवैषरत्तः पटः पाटलो वि! ३ ड. "तीमदिकामिः। भ्ग.घ. ड. ऋीध्तं। ५. कोऽन्यः किलि मोद्मायाः। ६ इ, तदेदं वहन््रः। ७ ड. 'मौशिप्रदिषटेः। ८ ग. नान्यावः । ९ ग. ड. चपूमं मृहूर्तोदयं । १० ध. "तद्य । ११ ग. ड. निर्मलः । १२९ य. ग्दान्तस्य केनाहृतो । १३ ग. घ. 'रापास एपोऽच्रनेनात्र को व १४. घ."नुगा चित्रता । ङ, नुगाबिम्यत । १५ ङ, (चृत्तमस्मै ! १६ ग. कंरणा। ड. "कं रक्षणत्प्राह्‌ । १७ घ. प्देवान्यः । ड, देवान्पथो भूतपान्गच्छतो निकुज्ञाम्भोः } १८ ग. निमार्गतः। घ. निमज्जतः) १९ क. ख. 'पिशेतप्रोः। २० ड. प्रोवाच नाद्रिकुजेतिकुजे मुदमारु' । २१ ग. "सङ्गे क्षणाक्रामः । घ. सेवेक्षणा काम? । ड. शसङ्गेक्षगक्राम । २२ ग. ब्युतिः खे। घ्‌, युति से" । ङ. दयुतिवानरा । २३ ग. ध, व्ह र ग्ण वासिते मः । इ स्मक्रार गणे, वासितुमन्द । २५" गरष. म्बुजः। सि। स्यु ग, श्षमावा। ६ ग. घ. ततः । २७. (क्षणं त्रः । २८ इ, अवरृखन्क्षः । ३३६ भ्रीमहपायनमुनिप्रणीतं- [ १९५ अध्यायः ] क्षणं सिहनाशकुले गण्डशेठे सुजद्रत्नजाले ब्रहत्साट तलि । क्षणं फुलनानातमालटालिकाले क्षणं वृक्षमूले षिलोलो मराठे ॥ ५७६ ॥ क्षणे स्वल्पपङ्के जले पङ्कजान्ये क्षणं मातुरङ्के शुभे निष्कलङ्के । परिक्रीडते बाटलीलाविहारी गणेक्षाधेपो देवतानन्दकारी ॥ निकुेषु विद्याधरर्गीतङीलः पिनाकीव लीलाविलासैः सलीलः ॥५७७॥ प्रकार्य मवनाभोगी ततो दिनकरे गते । देशान्तरं तदा पश्चादृदूरमस्तावनीधरम्‌॥ ५५७८ उद्यास्ते धुरो भावी यो हि चाऽऽस्तेऽवनीधरः। मिच्नत्वमस्य सुदं हृदये परि चिन्त्यताम्‌ ॥ न (क नित्यमाराधितः श्रीमान्पृथमूलः समुन्नतः । नाकरोत्सेवितुं मेरुरुपहारं पतिष्यर्तः ॥ ५८० जलेऽप्येषा व्यवस्थेति संशयेताखिलं बुधः । दिनान्तानुगतो भानुः स्वजनत्वम पूरयत ॥ सध्याबद्धालिपुटा मुनयोऽभिमुखा रंषिम्‌ । याचन्त्यागमनं शीघं निवपयीऽऽत्मनमि भाविताम्‌॥५८२ (4 ४१ क हदये ४) # { व्यज्ञम्भेत तथा लोके क्रमाद्रैमावरं तमः । कुटिलस्येव हृद्ये कालुष्यं दूषयन्मनः ॥५८३ क केष क ज्वटत्फणिफणारत्नदीपोदययोतिताभित्तिके ! रयन शशिसंघातश्चुभ्रवसरोत्तरच्छदम्‌॥ ५८४ नानारतनदुतिटसच्छक्रचापाबिडम्बकम्‌ । रत्नकिङ्कणिकाजालं लम्बमुक्ताकलापकम्‌ ॥ कमनीयचललोटवितानाच्छादिताम्बरभं । मन्दिरे मन्दरसंचारः शने्गिरिसुतायुतः॥ ५८६ तस्थौ गिरिखताबाहलरतीमीलितकं धरः । शशिमीलि सितज्योत्छौ श्ुचिपूरितगोचरः ॥ गिरिजाऽप्यतितापाङ्गी नीलोत्पलदलच्छविः । विभाव्या च संपक्ता बभूवातितमोमयी ॥ तमुवाच ततो देवः कीडकेटेकलाधंतम्‌ ॥ ५८८ ॥ इति श्रीमात्स्ये महापुराणे कुमारसंभवे चतुष्पश्चाक्ञदधिकश्ततमो ऽध्यायः ॥ १५५ ॥ आदितः श्टोकानां समष्ट्यङ्ाः-८३९१ अथ पद्वपश्चाश्दधिकदाततमोऽध्यायः । शवं उवाच- शरीरे मम तन्वद्कि सिते भास्यसितद्युतिः। मजङ्गीवासिता शुद्धा संश्लिष्ट चन्दने तरो ॥ चन्द्रातपेन संपक्ता रुषिराम्बरया तथा । रजनीवासिते पक्षि हशिदोषं ददासिमे ॥२ इत्युक्ता गिरिजा तेन मुक्तकण्ठा पिनाकिना । उवाच कोपरक्ताक्षी भ्कुटीकुटिलानना॥ * एतदप॑स्थनिऽ्य पाटो इ पस्तके-नातदाष ठ्यवस्थेति संश्रयेन्न सलं बध ई बधदइति। १ग. ड. तरक्षणः । फु । २ ट. प्रभास्य भवनामनोग त । ३ ड. `ते । दश.न्तरं तदाऽऽमन्त्य दूर्‌ चस्ताः । र्ग. घ. पुरा । ५ग. घ. वीदयाहेवास्तेः। ६ ग. घ. %रेनिन्यत। नि?। इ. रिचिन्तयन्‌। नि<। ७ ड. `रोत्सवितुर्मरुरुपकारं प<। ८ ख त्तः । यतिष्ये माव्य" । ग. घ. जनिष्ये याव्यः। \ ख. ग. घ. प्येणाल्लि'। १० ग. ठ. दिनेनानु" । ११ ड. “नुः सुज । १२ ड. ध्पूजयन्‌ । सं । १३ इ. रवेः । १* ग. पवा्योम्लानिमागता। व्य घ. 'वायोम्खानिभाविता । व्य । ङ वायोष्णातिभाविता । व्य०। १५ क. द. पम्भद्थ लोकेऽस्मिन्करमा'। १६ ग. हृदयं । १७ ड. त्तिकम्‌ । श” । १८ ग. रायने । १९ ड "लं वरमुं । ० ग. म्‌ । शङ्गारमः। २१ घ. मन्दरे) ङ. मन्दारमन्दसंचारिः । श* । २ इ, (तावलित' । २३ “लत्स्नस्फारपरितगोपुरः । र श्युताम्‌ । २्५ग. ड, च, शुघ्रे। घ. दाभ्रा। | ` र न न ककन = [ १९५ अध्यायः || मत्स्यपुराणम्‌ । २३५७ देव्युवाच- स्वक्रूतन जनः सवो जाड्येन परिभूयते । अवश्यमर्थी प्राप्रोति खण्डनां जनमण्डठे ॥ ४ तपोभिर्दिचरितैयचच पाधितवत्यहम्‌ । तस्या मे नियतस्तरेष ह्यवमानः पदे पदे ॥ ५ नेवास्म कुटिला शवं विषमा नेव धूर्जटे। सविषयस्त्वं गतः स्याति व्यक्तदोषाकराभरेयः नाहं प्रष्णोऽपि दश्चना ने चास्मि मगस्य हि । आदित्यश्च विजानाति भगवान्द्रा- द्रातमकः ॥ ७ मूर्धि शूं जनयसि स्वैद्षमामधि क्षिपन्‌ । यस्त्वं मामाह कृष्णेति महाकाठेति विश्रुतः॥ यास्याम्यहं परित्यक्तवा चाऽऽत्मानं तपसा गिरिम्‌ । जीवन्त्या नारित मे करत्यं धूर्तेन ( परिभूतया ॥ ९ निशम्य तस्या वचनं कोपतीक्ष्णाक्षर मवः। उवाचाऽऽबिषटसभ्रान्तिप्रणयोन्मिभ्रया गिरा॥ दार्व उवाच- अनात्मज्ञासि गिरिजे नाहं निन्दापरस्तवं । तद्धक्तिबुद्धया कृत्वास्तवाह नामसंध्रयम्‌ ॥ विकल्पः स्वस्थयचित्तेऽपि गिरिजे नेव कल्पना । यथेव कुपिता मीर त्वं षंवाहं न वे पुनः॥ नर्मवादुी भविष्यामि जहि कोपं श्ुचिस्मिते। शिरसा प्रणतश्चाहं रचितस्ते मयाऽ्नारिः॥ सरेहनाप्यवमानेन निन्दितेनैति विक्रियाम्‌ । तस्मीन्न जातु रुष्टस्य नर्भस्पुष्टो जनः किल ॥ अनेकेश्वाटुभिर्दैवी दषेन प्रतियोपिता । कोपं तीव न तत्याज सती मर्मणि धडिता ॥ १५ अवषम्यम्ाऽऽस्फाल्य वासः रंकरपाणिना । विपर्यस्तालका वेगाययातुमैच्छत रौलजा ॥ तस्या ्रजन्त्याः केपिन पुनराह एुरान्तकः। सत्यं सर्वैरवययैः स॒ताऽसि सदरी पितुः १७ माचलस्व ूङ्गस्तर्मघजालाङुलेनंमः । तथा दुरवगायेभ्यो हदयेभ्यस्तत्राः{रयः ॥ १८ काटिन्याद्भुस्त्वमस्मभ्यं वनेभ्यो बहुधा गता। कुरिलवं च वत्मभ्यो दुः दटिराद्पि॥ नसंकान्ति सर्वद्वेति तन्भद्धि हिमक्ञेलरार्‌ ॥ १९ त्युक्ता सा पुनः प्राह गिरिशं हेटजा तदा । कोर्पकम्पितमूरधी च प्रस्फुरदशनच्छद्‌ा॥ २० उमोवर्च- भा सवन्दोषदानेन निन्दान्यान्गुणिनो जनान्‌ । तवापि दुष्टसपकत्सिक्रान्तं सर्वमेव हि ॥ # एतद्व्रस्थानञऽय परा ड. पुस्तकरे-संकान्तं सवमेषैतत्तन्वद्गि दिमभवरात्‌ । इति । --~ ~~~ *- - ¢, १. ख.य मव्र्यत्रा । घ. मथन्प्रप्रा । २ क. ख. ण्डनं दाशिमण्डन । तः। ३ रह. प्दाप्चरितै. चात्वा । र क. ख. व्यक्तदो। ५क ख. श्यात्‌ । नाः। ६ ठ. दोषं। ७ ढः कालोऽसिवि?।८म.घ व्यमा । ८. स्यक्तुमात्मा + ह विरम्‌ । १० क. ख. (्चाधिकरसंभ्रान्तः प्रणयनेन्दमोलिना । श०} ५ १. घ भरान्तप्रणव्रनन्दनखिनिा श १२ क. ख. घ. भगात्मः। ५३ ग. व । चाटृक्तिवुद्धि ?। ह, "व । वाचं ब॒ध्यात्‌ कृ १४ द्‌, श्रयाम्‌ । वि" 1१५. घ. (कल्पघ्ठच्छपित्तति गिरिभषावधिक्रमात्‌ । य । १६ ङ. त्ततिणिरिजैषा मतिभ्र- मात्‌। य ¡१७ इ. ततड्टिनतेपुः। १८ ग. "लिः । हीने नाप्य । घ. लिः} हानेनाथवमाः । ड. “छि: होनिनाप्यु- पमा । १९ ह. नन्दतां ।२० ग. स्मात्रा जातरु्टः स्प्रान्नमा स्थः । घ. स्मान्नाजनाः। २१ ड, रष्टः स्यान्नर्मः। २२ ह. पीडिता । २३ ग. "यस्याद्य वा" । घ. ध्थाऽऽस्फोटय वाः ।२४ग-घ्‌. ड. चछैमैनः । त । २५ ग. "यिन्यं कस्त. मध्मम्यो 4? घ. (रिन्यद्ूत्रमस्मम्यो व । ड. टिन्यं दृढमस्मभ्यो व< 1 च. दिन्यं क्म॑कर्मभ्यो धनेश्चाद्वह०। २ ६च परक्तनयनाप्र ।र्७ग. धानंप्रः।२८ ग, च, । स्यात्सवोत्मोपमानेः। २९ इ, निन्दत्वं गुणिर। १ ३३८ भ्ीमदैपायनमुनिपरणीत- [ १९६ अध्यायः ] व्याठेभ्धोऽेक जिहत्वं प्रस्मना स्रेहबन्धनम्‌ । हृत्कालुष्यं शशाङ्काज्ञ दर्बोधित्वं वृषादपि॥ ६ इमहशानवासान्निर्मीस्त्विं + नओ्त्वान्न ि तथा बहू किमुक्तेन अलं वाचा भ्रमेणते। त्व॑नग्रत्वान्न तव जपा निपरंणत्वे कपाटिव्वाहया ते विगता चिरम्‌ । इत उवाच- इत्युक्वा मब्दिरात्तस्मान्निजंगाम हिमाद्रिजा ॥ २४ तस्यां व्रजन्त्यां देवेश्गणैः किल किलो ध्वनिः । क्त मातर्गच्छसि त्यक्त्वा रुदन्तो धाविताः पुनः ॥ २५ विष्टभ्य चरणौ देव्या वीरको बाष्पगहुंदम्‌ । प्रोवाच मातः शितेतत्क यासि कुपितान्तरा अहं त्वामनुयास्यामि षजन्तीं घेहवजितामं। नो चेत्पतिष्ये शिखर्र्तपो निष्ठे त्वयोञ्ह्ितः उन्नाम्य वदनं देवी दक्षिणेन तु पाणिना । उवाच वीरकं मातां शोकं पुत्रक मा कृथाः दौठाप्राव्यतितुं नैव नें चाऽऽगन्तुं मया सह । युक्तं ते पु वक्ष्यामि येन कार्येण तच्छृणु ॥ २९ कृष्णेस्युक्त्वा हरेणाहं निन्दितं चाप्यनिन्दिता । साऽहं तपः करिष्यामि येन गीरीत्वमा- षयाम ॥ ३० एष खरीटम्पटो देवो यातायां मय्यनन्तरम्‌। ्वाररश्षा तया कार्या नित्यं रन्धान्ववेक्षिणा ॥ यथा न कावितविशेद्योषिदत्र हरान्तिकम्‌ । ष्ठा परां सिय चात्र बदेथा मम पुत्रक ॥ ३२ शीघमेव करिष्यामि यथायुक्तमनन्तरम्‌ । एवमस्त्विति देवीं स वीरकः प्राहं सांप्रतम्‌ ॥ ३३ मातुराज्ञापताह्ृष्दंपराविताङ्ो गतज्वरः 1 जगाम केक्षां संदष्ट प्रणिपत्य च मातरम्‌ ॥ ३४ इति श्रीमारस्ये महापुराणे कुमारसंभवे देव्यास्तपोनुगमनं नाम पश्वपन्राशदधिकशषततसो ऽध्यायः ॥ १५५ ॥ आदितः श्टोकानां समष्स्यद्खाः-८४२५ 1 अथ षटूपश्चाश्षदधिकश्चततमोऽध्यायः । सक सूत उवाच- १८ 1 खीं भूरिताम्‌ = ब दखमामोदिनी वेवी साऽपर्यदायान्तीं सखीं मातुषि । छुखमामोदिनीं नाम तस्य शैलस्य देवतंम्‌॥ साऽपि हषा गिरिसुतां सरेहविक्कुवमानसा । क पुति गच्छसीत्युचैरालि ङ्म्योवाच देवता॥२ ५ £ सा चास्ये सर्वमाचख्यौ होकरात्कोपकारणम्‌। पुनश्चोवाच गिरिजा देवतां मातुसंमताम्‌ ॥ उमौवाच- मित्यं शैाधिराजस्य देवता त्वमनिन्दिते। सर्वतः संनिधानं ते मम चातीव व॑त्सला॥ ४ -~-~----~--~-+~---~+~ -~ १ क. ख. भ्यो ऽधिकजिद्यत्वं । २ ढः. इःते दुबधित्वं । ३ग ड. मे। ४ग. इ, 'च्छीत्युक्त्वा।॥५ग. इ. ददः । प्रो" । ६ ग. ध. उ. "तात्वरा।७१.घ म्‌ । नादं सदिष्पे। ङ, “म्‌ । नाहं सहिष्ये परुषं गिरशस्य त्वयो. जितः" । < ग रान्निपतिष्येत्व । ङ. राद्विरेरस्य घछ। ९ग. घ. "तामा शोकं पुत्र भावय । है १० य. ध, नच ११ ड. (ता शरणं गत! ¦ १२, वेक्षणात्‌ । य १३ क. ख. परल्ियश्वात्र। १५ ड. "ह सत्वरम्‌ । माः । १५ ग. -द्भाविता' । ड. द्रेचिता० । १६ ग. प्म शेकरं द । १७ क. ख, क्षयां । १८ ड, दे्वमपदय्ःऽऽयान्ती सतीं मातर्वि? ! १९२. सुतां । घ. सर्तीं । ० इ. शमृषमाम्‌ । कु 1 २१गं. घ. भेदेनीनाः । २२ ग.घ.ता।सा। ई ह 8 र्‌ € |] = २२ ह. पुनवच्छः । रम व. "करोत्तेपः 1 २५ इ, देर्बीतां । २६ ग. (सेगताः। ` ` ष्का "ना चकरा ^ = ^= इ त चछा = आ "कषक अकिः कण कक के = = ० [ १९६१ अध्पायः | मत्स्यपुराणम्‌ । ६६५ अतस्तु ते परवक्ष्यामि यं द्विधेयं तैदा धिया । अन्यसखीसंपवेशस्तु त्वया रक्ष्यः प्रयलतः ॥ ५ रहस्य प्रयत्नेन देतसा सततं गिरौ । पिनाकिनः प्रविष्टायां वक्तव्यं मे त्वयाऽनघे ॥ & ततोऽहं संविधास्थामि यत्कृत्यं तदनन्तरम्‌ । इत्युक्ता सा तथेत्युक्त्वा जगाम स्व गिर ्युमम्‌॥। [ # डमाऽपि पितुरु्ानं जगामादििखुता हुतम्‌ । अन्तरिक्षं समाविदय मेघमार्छामिव परमा॥ ततो विभूषणान्यस्य व॒क्षवल्कल धारिणी । गरप्मे पश्चाभिसंतपता वषांसु च जलोषिता ॥ ९ हीशिरासु च राद्रीषु शुष्कस्थण्डिलश्ापिनी । एवं साधयती (न्ती) तत्र तपसा संम्यवरिथता ज्ञात्वा तु तां गिरिखता दैत्यस्त्ान्तरे धश्ी । अन्धकस्य सुतो हतः पितुवंधमयुस्मरन्‌ ॥ ११ देवान्सर्वांन्विजित्याऽऽजौ बक॑भ्राता रणोत्कटः! आडनांमाऽन्तरपरक्षी सततं वन्द्रमीटिनः आजगामाभररिपुः पुरं ्िपुरघातिनः । स तन्नाऽऽगत्य दशे वीरकं द्वायंवास्थतम्‌ ॥ १६ विचिन्त्याऽऽसीद्वरं दत्तं स पुरा पञ्मजन्मना। हते तदा ऽन्धके दैत्ये गिरिरोनामरद्दिषि ॥ १४ आडिश्चकार विपुलं तपः परमदारुणम्‌ । तमागत्याघवीद्रह्या तपसा परितोषितः ॥ १५ किमाडे दानवगेष्ठ तपसा प्रापुमिच्छसि । बह्माणमाह वैस्यस्तु निभरव्युत्वमहं वृणे ॥ १६ बह्योवाच- न कथ्विञ्च विना म्रत्युं नरो दानव विद्यते । यतस्ततोऽरि दैत्येन्द्र सृत्वुः प्राप्यः शरीरिणा १७ इत्युक्तो देत्यसिहस्तु प्रोवाचाम्बुजसंभवम्‌ । रूपस्य परिवर्तो मे यदा स्यापद्मसंमव ५ १८ तदा मृत्युम॑म भवेदन्यथा त्वमरो ह्यहम्‌ । इत्युक्तस्तु तदोवाच तुष्टः कमलसंमवः ॥ १९ यद्‌ द्वितीयो रूपस्य विवर्तस्ते भविष्यति। तदा ते भाविता मृ्युरन्यथा न मविष्यति ॥ २० इयुक्तोऽमरतां मेने दैत्यसूनुर्महाबलः । तस्मिन्काटे वु संरमृत्य तद्वधोपायमात्मनः ॥ २१ परिह हिप वीरकस्यामधत्तदा । भुजंगरूपी रन्भेण प्राविवेश हहाः+ पथम्‌ २२ परिहृत्य गणे्ास्य दानवोऽसौ सुदूजेयः। अलक्षितो गणेशेन प्रविष्टोऽथ पुरान्तकम्‌ 1 २६ मुजजगरूपं संत्यज्य वमुवाथ महासुरः । उमाहूपी छलयितुं गिरिशं म्रूढचेतनः ॥ २४ कृत्वा मायां ततो रूपमप्रतक्यमनोहरम्‌ । सर्वावयवसंपूर्णं सर्वाभिन्ञानसंवतमर्‌ ॥ २५ कृत्व भंखान्तरे दन्तान्दैत्यो वज्नोपमान्दढान्‌ । तीकष्णागरान्बुद्धिमोहेन गिरिं हन्तुमुयतः॥ कृत्वोमारूपसंस्थानं गतो दैत्यो हरान्तिकम्‌ । पापो रम्याकृतिश्िच्नमषणाम्बरमूपितः ॥ तं हृष्टा गिरिशस्तुष्टस्तदाऽऽलिङ्क् महासुरम्‌ । मन्यमानो गिरिसुतां स्वैरवयवान्तरः ॥२८ अपृच्छत्साधु ते मावो गिरिपुति न कृिमः। या त्वं मदाश्ञयं ज्ञात्वा प्राततेह वरवर्णिनी २९ त्वया विरहितं श्यस्य मन्यमानो जगञ्जयभ्‌ । प्राप्ता प्रसन्नवदना युक्तमेवबिधं त्वायि ॥ ३० इत्युक्तो दानवेन्दरस्प तदाऽभाषत्स्मयञ्छनेः ]। न चाबुध्यव्‌भिज्ञानं प्रायखिपुरघातिन ५२१ --“ ----------------~ ._-------~--~ ~~~ ~-----~----~ ~~~ ~ ˆ ~~---~-----~----~-----~--~-- ~~ # भनष्िहान्तगतम्नन्यो ङ. पुस्तके नास्ति । + भ्र परविवेश च दकपथमितियुकम््‌ । १७. श्तु संप्र । २ ड यद्त्का्यत्वयावि"। ३ मग. त्वया। * ग. "दस्यं तुं भ्र । ड. 'दस्थस्याम्रमत्तेन । ५ ग. यतक्षमंत 1 ड. यत्कर्मत० । ६ ग. "लाविलय्र॑भम्‌ ) त"! ७ क, खल. ता । बन्याहरा निराहारा शुल्का स्वः 1 }॥ ८क.वली।९क ग. चकत्राता। १० घ पथक्‌ । ११ ग. ध. चके । १२ ग. घ्‌. भगन्तरे। १३ ग. "स्तु घछम- भाषत्तदा शनैः। २४० भरीमहैपायनयुनिप्रणीतं- [ १९७ अध्यायः ] देव्युवाच- याताऽस्म्यहं तपश्चर्तुं वाह्भ्याय तवातुटम्‌। रतिश्च तत मे नामूत्ततः प्राप्ता त्वदन्तिकम्‌ ॥' इत्युक्तः शंकरः शङ्कं कांचित्पाप्यावधारयत्‌ । हृदयेन समाधाय देवः प्रहसिताननः ॥ ३३ कुपिता मयि तन्वङ्गी परकृत्या च ढ़वता । अप्राप्तकामा संप्राप्ता किमेतत्संशयो मम ॥ २४ इति चिन्त्य हरस्तस्या अभिज्ञानं विधारयन्‌! नापश्यद्रामपार्भ्वे तु तदङ्गे पद्मटक्षणम्‌ ३५ लोमावर्तं तु रचितं ततो देवः पिनाकधुक्‌ । अबुध्यहानवीं मायामाकारं गृहयंस्ततः ॥ ३६ मेदे वज्ाखमादाय दानवं तम॑सूदयत्‌ । अबध्यद्रीरको नैव दानवेन्द्रं निषदितम्‌ ॥ ३५ हरेण सूदितं हषा खीरूपं दानवेश्वरम्‌ । अपरिच्छिन्नतर्वार्थां रोलपुञ्यै न्यवेदयत्‌ ॥ ३८ दूतेन मारुतेनाऽऽश्युगामिना नगदेवता । श्रत्वा वायुमुखादेवी कोधरक्तविटोचना ५ अशपद्रीरकं पुं हदयेन विदूयता १ इति श्रीमात्स्ये महापुराणे कुमारसंभव आादिवधो नाम षद्ूपश्वाशदविकशततमोऽध्यायः ॥ १५६ ॥ आदितः श्टोकानां सम्य ङ्गाः ॥ ८४६४ ॥ अथ सप्तपवाददधिकशततमो ऽध्यायः देव्युवाच- मातरं मां परित्यज्य यस्माच स्रेहविङकवाम्‌ । विहितावसरः स्रीणां शंकरस्य रहोषिधौ ॥ तस्मात्ते परुषा रुक्षा जडा हृद्यवजिता। गणेज्ञ क्षारसदशी शिटा माता मिष्यति ॥ र निमिश्मेतदिख्यातं वीरकस्य शिलोद्ये । सोऽभवत्पक्रमेणेव पिचिच्राख्यानरसंश्रयः ॥ ३ एवमुत्सष्टक्षापाया गिरिपुञ्यास्तनन्तरम्‌ । निजंगाम मुखात्कोधः सिंहरूपी महाबलः; ॥४ स त सिहः करालास्यो जटाजरिलकंधरः। परोदधूतलम्बलाङ्गृलो द॑ष्रोत्कटमुखातटः ॥ « व्यादितास्यो टल जिहः क्षामङकषिश्वेखादिषुः ! तस्याऽऽख्यु वर्तितुं देवी व्यवस्यत सती तदा ज्ञात्वा मनोगतं तस्या मगवांश्चतुराननः । आजगामाऽऽभ्रमपदं सपदामाध्रयं तदा 1. आगम्योवाच देवेषो गिरिजां स्पष्टया गिरा ॥ ७ बल्योवाच- कि पु परामुकामाऽसि किमलभ्यं ददामि ते। विरम्यतामतिङ्केशात्तपसोऽस्मान्मदाक्षया ॥ तच्छत्वोवाच गिरिजा गुरोर्भौरिवग्भितम्‌। वास्यं वाचा चिरोद्वीणवणनि्णींतवाग्छितम्‌ ॥ देव्युवाच- तपसा दुष्करेणाऽऽत्नः पतित्वे शंकरो मया। स मां श्यामलवणेति बहुकः भोक्तर्वान्भवः॥ १० १६. श्रूं कंचि'ः।२ग. विचारयत्‌ ।३ग. घ €. तस्यद्भुपः। ग्ग. घ. ड. भमशातयः?। ५ ङ. नैत. दानवेद्रनिषूदनम्‌ 1 वुसुमामेदिगी द" । ६ ड. ताथ शै"! ७ ड. वनदेवता । < क. ख. ग. वात्‌ । वि" ।९ड, नेशक्षरसंयक्ता शिः । १० ड. 'त्एष उग्राख्यातो वीरकस्य सतादरात्‌ । हेभवेऽपक्रमेणेव विचिव्रा्यो न संश्चयः । + ११ग.घ. ठकः । स॒त्तः सि । ५२ ड. लक्षाज । १३ क ख. व्यादत्ता ।१* केग्ख. क्षिः रराद्षुं। त । ४6 ग. घ, "कक्षिः दिखा । १५क., ख, गरं गार १६ इ, ण निर्णीतं वित्तवाञ्छया। १७ ड, °वान्हरः । उयामादं । [ १९८ अध्यायः ] मत्स्यपुराणम्‌ । ३४१ > स्यामहं काश्चनाकारा वाह्भ्येन च संयुतः । मठुंभूतपतेरङ्गमेकतो निर्विदोऽङ्गवत्‌ ॥ ११ तस्यास्तद्धाषितं श्रत्वा प्रोवाच कमणासनः। एवं भक्त्वं मूयश्च मट्देहाधधारिणी ॥ १२ ततस्तत्याज मृद्गाङ्गं फुलनीलोत्पलत्वचम्‌ ॥ त्वचा सा चामर्वहीप्ता घण्टाहस्ता चिलोचना। नानामरणपूणौङ्खी पीतकौशेयधारिणीं ॥ तामबवीत्ततो ब्रह्मा देवीं नीलाम्बुजविषम्‌। निशे मूधरनादेहसंप्कात्वं ममाऽऽज्लया ॥ १५ समाप्ता कृतक्रत्यत्वमेकाऽनंशा पुरा ह्यसि । य एष सिहः प्ोगदरतो देव्याः कोधाद्वरानने ॥ १६ स तेऽस्तु वाहनं देवि केतौ चास्तु महाबलः। गच्छ विन्ध्याचलं तच सुरकार्यं करिष्यासि ॥ १७ पञ्चाहो नाम यक्षोऽयं यक्षलक्षपदानुगः। दृत्तरते करो देवि मर्या मायारातेयुंतः ॥ १८ इ्युक्ता कौक्चिकी देवी विन्ध्यशेलं जगाम ह । उमाऽपि पाप्तसंकल्पा जगाम गिरिशान्तिकम्‌ प्रविशन्तीं तु तां द्रारादपक्रष्य समाहितः। रुरांध वीरको देवीं हेमवेचलताधरः ॥ २० %# तामुवाच स कोपेन रूप व्यभिचारिणीम्‌। प्रयोजनं न तेऽस्तीह गच्छ यावन्न भेत्स्यसे २१ देन्या रूपधरो दत्यो देवं वथ्चपितुं विह । प्रविष्टो न च ह्टोऽसौ सते देवेन घातितः ॥ २२ घातिते चाहमाज्ञपो नीलकण्ठेन कोपिना। दारेषु नाव धानं ते यस्मात्पश्यामि वै ततः ॥ २३ भविष्यसि नं महाःस्थो वर्षप्रगान्यनेकशः। अतस्तेऽत्र न दास्यामि प्रवेशं गम्यतां हुतम्‌ २४ इति श्रीमास््य कुमारसंभवे वीरकश्ापो गाम सप्तपश्चाशदयिकशततमोऽध्यायः ॥ १ ५७ ॥ आदितः श्टरोकानां समष्टयङाः ॥ ८४८८ ॥ अथाष्टपश्चाशदधिक्शततमोाऽध्यायः ॥ १५८ ॥ वीरक उवाच0)- | एवमुक्त्वा गिरिर्ख॑ता मातामे सरेहवत्सला (१) । प्रवेशं लमते नान्या नारी कमललोचने ॥ १ इत्युक्ता तु तदा देवी चिन्तयामास चेतसा। न सा नारीति दैत्योऽसौ वायुर्मे याममाषत ॥ २ -छतथव वीरकः शसो मया करोधपरीतया । भ्रकार्य क्वियते मृढेः प्रायः कोधसमीरितैः ॥ २ कोधेन नर्यते कीर्तिः कोधो हन्ति स्थिरां भियम्‌। अपरिच्छिन्न तत्वार्थ पुतं शापितवत्यहम्‌ विपरीतारथुदद्धीनां खलभो विपदोद्यः ॥ ४ संचिन्त्येवमुवावेदं वीरकं प्रति दौलजा । लज्नंसज विकारेण वद्नेनाम्बुजविषा ॥ ५ देव्युबाच- अहं बौर ते मात। मा तेऽस्तु मनसो भ्रमः । शंकरस्यास्मि दयिता सता तुहिनमूम्‌तः ॥ ६ मम गाजच्छविभ्रान्त्यामा शङ्कं पुत्र भावय । तुष्टेन गौरता दत्ता ममेयं पद्मजन्मना ॥ ७ मया शपोऽस्यविदिते वृत्तान्ते दत्यनिभिते। ज्ञात्वा नारीपरवेशं तु शंकरे रहसि स्थिते ॥ < १ ड. कारवणेवहट्रसं' । २ ड. निशिताभवम्‌ । त०। ३ ड. वतु भ॒ । ष्ग.घ. वद्वीमाष्य५ग. घ. हि ९ ठ. दददे संकान्ता तवं मदाज्ञः। ७ ङ. संमतो । < ड, "यामांसारनेर्युः। ९ क. ख. ग, द्वारि हप १० ड. ध शलन्य । ११ग. घ, “गी । प्रः । १२ क. ख. घ. प्स्यति । दे" । १३ ड. नमे द्रस्थो। १८४ ङ “स॒तां मातरं €^ € ~ लदवछमाम्‌ । म्रः । १५ ड. अहार्य । १६ ड, श्यतो नणां सु" । १७ इ, 'नालनयिसरि' । १८ ड, निरते । ६४२ प्रीमहैपायनमुनिप्रणीतं- [ १९८ अध्यायः ] न निवतंपितुं शक्यः शापः फं तु बवीमि ते। कशीघमेष्यंसि मानुष्यात्स तवं कामसमन्वितः ८\ सूत उवाच- शिरसा तु ततो वन्द्य मातरं पूर्णमानसः । उवाचोदितपएर्णेन्दुदयु्तिं च हिमशैलजाम्‌ ॥ १० वीरक उवाच- नतसरासरमौ छिमिलन्मणिप्रचयकान्तिकराटनखाङ्धिते । नगसते शरणागतवत्सले तव नतोऽस्मि नता्िविनाशिमि ॥ ११ तपनमण्डलमण्डितकं धरे ध््डवणंखुवर्णंनगद्युते । बिषमुजंगनिषङ्गविमूषिते गिरिसुते मवतीमहमाश्चये ॥ १२ जगति कंः प्रणताभिमतं ददौ क्षटिति शिद्धनुते मवती यथा। जगति कां च न वाञ्छति शंकरो मुवनधसनये मवतीं यथा ५ १६ विमलयोगविनिर्मितदुर्जयस्वतसुतुल्यमहेश्वरमण्डंले । व, = विदछितान्धकवबान्धवसंहतिः सुरवरैः प्रथमं त्वममिष्टता ५ १४ सित॑सटापरटलोद्धतकधरामरमहासगराजरेथस्थिता । विमलशाक्तिमुखानलपिङ्कलायतभुजौधविपिष्टमहासुरा ॥ १५ निर्गदितिा भवनैरिति चण्डिका जननि श्ुम्मनिश्युम्मनिर्षदुनी । पणतचिन्तितवानवदानवप्रमथनैकरतिस्तरर्स भ्रवि ५ १६ वियति वायुपथे ज्वलनोज्ज्टेऽवनितले त्व देवि च यद्वपुः । तदजितेऽप्रतिमे प्रणमाम्यहं मुवनभाविनि ते मववष्मे ॥ १७ जलधयो लितोद्धतवीचयो हूतवहद्युतयश्च चराचरम्‌ । फणसहस् मृतश्च मुजगमास्त्वदंभिधास्याति मैय्यमयंकराः ॥ १८ मगवति स्थिरमक्तजनाश्रये प्रतिगतो मवतीचरणाश्रयम्‌ । करणजातमिहास्तु ममाचलं नुतिखवािफलंशयहेतुतः ॥ प्रराममेहि ममाऽऽत्मजवत्सले तव नमोऽस्तु जगश्रयसंशरये ॥ १९४ | त्वयि ममास्तु मतिः सततं शिवे शरणगोऽस्मि नतोऽस्मि नमोस्तुते # सूते उवाच- प्रसन्ना तु ततो देवी वीरकस्येति संस्तुता । प्राविवे श्म मतुंमवनं भूधरात्मजा ॥ २० [+अथ रुद्रो महागोरीं गौरीं दष्टा तु सुन्दरीम।चित्तव्यामोहनाकारां कसीन्द्रोन्मत्तगामिनीम्‌ #* एतद्ं न विद्यते क. ख. ग. ध. पुस्तकेषु । + धनुध्विहान्तगतप्रन्थो ह. प्तक वतेते । १३. ष्यति मे तुद्य सवेकाम-। २क ख. ग. ध्वाचादित?ः। २३ ङ. “वि तहिनशे। * ग. घ. “गेप्तवं । ५, "ते प्रणतोऽस्मि मह्न 1६ ड तिकाभिमनामता्थदा न्न" ।७ध.का, < इ. द्द्मुनौ भः। ९ ग. ^ति कंच नमिच्छकि शेखरो भवनं भक्तनयो भवती य^। ड. ^ति सामनमघक्रिशेखरो भुवनशन्मुनयो भवती य०। १०ग. ध ण्डली । वि? ११ ट, (दलवाधक० । १> इ, (तपदापः । १३ क. ख, 'रथास्थि०। १४ ड. रमिता । १५ दः निमू्नी । १६ ग. "वूदिनी । १७ ह. शसा तनुम्‌ । चलति । १८ ङ, वयद्वपुरप्थिक्रे । त* । १९ ड, व्द॒तिदग्धचसर चरे । फणिस? ॥ २० इः, "दाथिनम्यत देवि भः २१ ग. (तिनानम २२ग, घ. ड. ण्लान्नयलेशतः । अः) २३ क, ख, ग, ले नम,ऽ्स्तुते देमि जगच्रयराघ्नः ५ { {९८ अध्यायः | मत्स्यपुराणम्‌ । २४३ पूर्णचन्द्राननां तन्वीं नितम्बोरुषनस्तनीम्‌। मध्ये क्षामां तथाऽक्षीणलावण्याग्तवर्षिणीम्‌। सर्वामरणपृवङ्खीं मदो मन्देन कारिणीम्‌?) सकामः शङ्कितो दीनो रौद्रो वीरो मयानकः॥ करुणाहास्यबी मत्सकिंविक्किचिद्धरोऽमवत्‌ (1) । जिषांसुर्दुव वाक्येन भैरवं कृतवान्वपुः ॥ सा चापि भेरवी जाता देवस्य प्रतिरूपिणी ! तस्या रूपसहस्राणि ददकं गिरिगोचरः ॥ २५ ग्रस्ते सहञ्रूपाणां ताराखूपे प्रद्िते ! पार्वत्या दाथ निःशङ्कः शंकरो वाऽमवत्ततः ॥ २६ हष्रा जगन्मयीं तां तु रराम सुरतपियः। विरहोकण्ठितां मया प्राप्यमूयो हिमात्मजाम्‌ २०७ यावदरर्षसहस्रान्तमुमयो रहसिस्थयोः। नानाकरणबद्धोत्था क्रीडाऽऽसीत्संतता तयोः ॥]२८ हवारस्थो वीरको देवान्हरदरशनकाङ्किणः। ष्यसर्जयत्स्वकान्येव गृहाण्याद्रपूवैकम्‌ ॥ २९ नास्त्यत्रावसरो देवा देष्या सह वृषाकपिः! निमृतः कीडतीत्युक्ता ययुस्ते च यथागतम्‌३० गते वर्षसहस्रे तु देवास्त्वरितमानसाः। ज्वलनं चोदयामासुज्ञातुं शंकरचे्टितम्‌ ॥ ३१ प्रविश्य जाठरन्धेण शुकरूपी हताईनः। ददशो शयने शर्वं रतं गिरिजया सह ॥ ३२ ` दृहशे तं च देवेशो हुताशं छ्करूपिणम्‌ । तमुवाच महादेवः किचित्कोपसमन्वितः ॥ ३३ कवं उवाच- +निषिक्तमर्धं देष्यां मे शुक्रस्य छक विग्रह । ठज्लया विरतिस्थायां त्वमध॑ पिब पावक ॥३४ यस्मात्तु त्वत्कृतो विधघ्नस्तस्माच्छय्युपपद्यते । इत्युक्तः प्रा्टि्वह्िरपिबद्वीयंमाहितम्‌ ॥३५ तेनापूरयतै तान्देवांस्तत्तत्कायविभेदतः । विपार्य जठरं तेषां वीर्यं महिभ्वरं ततः ॥ ३६ निष्कान्त तप्तहेमाभं विततं क्ंकराश्रमे ! तस्मिन्सरो महज्जातं विमलं बहुयोजनम्‌ ॥ ३७ भरोर्फुहहेमकमलं नानाविहगनादितम्‌ । तच्छरत्वी तु ततो दैवी हेमहुममहाजलमू ॥ ६८ जगाम कौतुकाविष्टा तत्सरः कनकाम्बुजम्‌ । तत्र करत्वा जलक्रीडां तद्ग्जकरृतशेखरा ॥ ३९ उपविष्टा ततस्तस्य तीरे देवी सखीयुता । पातुकामा च तत्तो स्वादु निमंलपङ्कजम्‌ ॥४० अपश्यत्करृत्तिकाः घ्नाताः षडक्युतिसंनिभाः। पद्मपत्रे तु तद्वारि गृहीत्वोपस्थिता गृहम्‌ ॥ हषांदुवाच पर्यामि पद्मपत्रे स्थितं पयः । ततस्ता ऊदुरखिलं कृत्तिका हिमदोलजाम्‌ ॥ कृत्तिका उचुः- दास्यामो यदि ते गमैः संभूतो यो मविष्यति। सोऽस्माकमपि पुत्रः स्याद्स्मन्नान्ना च वेतंताम्‌ ॥ मवेह्टोकेषु विख्यातः सर्वेष्वपि श्युभानने ॥ ४३ हत्युक्तोवाच गिरिजा कथं मद्रासः । सर्वैरवयवैयुक्तो भवतीभ्यः सुतो भवेत्‌ ॥ ४४ ततस्तां करृततिका ऊचर्धिधास्यामोऽस्य वै वयम्‌ । उत्तमान्युत्तमाङ्गानि ययेवं तु मविष्यति उक्ता वै शौटजा प्राह मवत्वेवमनिन्दिताः । ततस्ता हर्षसंप्र्णाः पद्मपत्र स्थित पयः॥४६ तस्यै ददुस्तया चापि तत्पीतं क्रमो जलम्‌ ! पीते तु सलिले तस्मिस्ततस्तैस्मिन्सरोवरे ५ # रेमे च सुरतप्रिय इति भवितं युक्तम्‌ । + न विद्यतेऽयं छेकः क. ख. ग. पुस्तकेषु । १क. ख. ग, वकः । ना०।२ग. ड, शय पक्षिर'।9 ग. “ततो देवः स तत्का । ड. तता देवा आसः ायदिमेदिनः । वि०। «८ क. ख. वितते। ५ढ. "तं क्षरकानने। त । ६ ङ, त्त्वा च सरो देवी हतहेममहा' 1 ७ ङ. तीरोदेते कषातुरा । पा ८ क ख. निभम्‌! ष९ग घ, वर्तते ड, कीतिमान्‌ । १० ग. ड, -स्तस्मस्रोवररात्‌ 1 ` ३४४ भीय पायनमूनिपरपौ ~ [ २५५ अपापः | विपास्य देष्याश्चततो दद्षिणा कुक्षिमृद्रतः। निश्क्षामाद्‌भतो दष्टः सथटोकरपिमःएफः)) प्रभाकरप्रभाकारः प्रकादकनक्रप्रभः । गहीतंमिमलोदयशक्तिशलेटः प्धाननः ॥ १९ दीप्तो मारित दैव्यान्ुल्तितान्कनकच्छविः। एतस्मात्कतारणाद्रेवः कुमारश्चापि गोपयत्‌ दति श्रीपात्स्यं महापुराण तारकापाद्य्राने कुमारसभवो नामा्टपन्ास्लदापेकशततप ध्यायः ॥ १५८ ॥ आदितः श्टोकानां समषयवूगः प ८५३८ ॥ --------~ अथ नवपयाशदधिक्रश्षततमःधऽध्यायः । ८ ०9 भणण सूत उवाच- वामं विदायं निष्कान्तः सुतो व्याः पुनः शिश्चुः । स्कन्दाचच बदने वदह्वेः श्ुकाटयद- नोऽर्टि॥ ? करततिकोमेलनादेव शाखाभिः सदिशेषतः । शाखाभिंधाः समाख्याताः पटरूखु वक्त्रेषु षिस्तुताः ॥ २ यतस्ततो भिशाखोऽसी ख्यातो लोकषु पण्म्ुखः । स्कन्दो विकहाखः पवकः कार्मिके यश्च विश्रतः॥२ चे्स्य बहुले पक्षे पश्चदुरयां महाबलौ । संभूतावकसह्शी विकाले शरकानने ॥ ४ चेजस्यैव सिते पक्षे पञ्चम्यां पाकशासनः । बालकाभ्यां चकारैकः मता चामरमूतये ॥५ तस्यामेव ततः षष्ठयामभिपिक्ता गुहः प्रभः । सर्वेरमरसं घातिबह्यन्दोपेन्द्र मास्करेः ॥ & गन्धमाल्यैः श्युभेधुपेस्तथा कीडनकैरपि । छवरैश्वामरजाङश्च भूषणैश्च विलेपतैः ॥ ७ अभिषिक्तो विधानेन यथावत्ण्मुखः प्रभुः । सुतामस्मे ददौ शक्रो देवसेनेति विश्रताप्‌\ पल्य्थं देवदेवस्य ददु पिष्फुस्तंदाऽऽयुधम्‌। यक्षाणां दशलक्षाणि ददावसमे धनाधिपः॥ ददौ हुताक्ञनस्तेजो ददी वायुश्च वाहनम्‌ । ददौ कीडनक्रे तष्टा कुक्टे कामदपिणम्‌ ॥ एवं सुरास्तु ते स्वे परिवारमनुत्तमम्‌ ॥ १० दडुमुडितचेतस्काः स्कन्दायाऽऽदित्यव्च॑मे ॥ ?? जानुभ्यामवनो स्थित्वा सुरसंघास्तमस्तुवन्‌ । स्तोत्रेणानेन वरदं षण्मुखं अख्यशः धराः द्वा ऊच्ः-- नमः कुमाराय महाप्रमाय स्कन्दायं च स्कन्दितदानवाय #*नवाकविद्यद्श्ुतये नमोऽस्तु ते नमोऽस्त ते पण्मख कामरूप ॥ १३ प ~ -- = ~ -- ~+ ~ +~ ~~ ७१ जक + क ~ = शका # एतदधंस्थानेऽयपादठो इ. पुस्तकरे-नवाकेविम्बगुतये नमस्ते नमोऽस्स्वमोधालयश्चकिपाक । नमो विक्साय पिचारणाय नमोऽस्त त षण्मुखकामकूपिन्‌ । इति । ~~~ ----- ----~+* ------~------------~-~----*-~------~~- ~+ ~~~ १. बालो लोकशोकविनाशकः । २ ग. "तविंमलोदप्रशक्तिः क्रोधाकुखनः। ३ इ. “शूलाट्कुश्ानलः । दी° । ५ ग. -घ्कान्तस्ततो देव्यां ठर. शिः । ५ ग. घ. ड. कासलिलदे* । ६ ङ. शाखा; रिराः सः+ ७ ग, घ. तमरासः। < टः. वलः ) सैभूतशाकेसटशो वि । ५ उ. कं सध्यायायास्यवेततः । बास एव । १० क, ख. ग. घ, ^स्तद्‌ायुधाम्‌ । य" । ११ ड. मुखाः । १२ इ. “य चाऽऽस्क° । ~यो [ ?२न्‌ अधपयः | मत्स्यपुराणम्‌ । २४५ पिनद्नानामरणाय मरं नमो रणे दानवदारणाय । समास्तु तेऽकप्रतिमप्रभाय नमोऽस्तु गृह्याय गुहाय तुभ्यपर्‌ ॥ १४ नयोऽरतु बरलोक्यभयापहाय नमोऽस्तु ते बाल क्रूपापराय । नम विकाटामललोचनाय नमो विशाखाय महावताय ॥ १५ नमो नमस्म ऽस्तु मनोहराय नमो नमस्तेऽस्तु रणोत्कटाय । नमा मयूरोऽन्वलवाहनाय नमोऽस्तु केयूरधराय तुभ्यम्‌ ॥ १६ नमो धृतोदयरपताकिने नमो नमः प्रभावप्रणताय तेऽस्तु । नभो नमस्ते वरवीर्य्ञाठिने करृपापरो नो भव भव्यमूते ॥ १७ कियारा यज्ञपतिं च स्तुता विनेमुरेवं व्रमराधि्ाद्याः । एवं तदा षडवर्प्नस्तु सेन्द्राजुवाच तुष्टश्च गुहस्ततस्तान्‌ ॥ निरीक्ष्य नेनैरमलेः सरेशाञ्शनून्हनिष्यामि गतज्वराः स्थ ॥ १८ क प्प(र उनच- | ॐ वः कामं प्रयच्छामि देवताव्रूत निर्वृताः । यद्यप्यसाध्यं हृं बो हृदये चिन्तितं परम्‌ ॥ दत्युक्तास्नु छरास्तैन प्रोचुः प्रणतमौटयः । सर्व एव महात्मानं गृहं तद्रतमानसाः ॥ २० देत्येन्द्रस्तारको नाम स्वामरङ्ुलान्तक्रत्‌ । पठवान्दुजयो दुष्टो दुराचारोऽतिकोपनः ॥ तमेव जहि हृद्योऽर्थ एषोऽस्माकं भयापह ॥ २१ एवमुक्तस्तथेतयुक्त्वा सवमिरपदानुगः । जगाम जगतां नाथः स्तूयमानोऽमरेभ्वरेः ॥ ९२ तारकस्य वधाभाय जगतः कण्टेकस्य वे । ततश्च प्रेपयामास शक्रो लन्धसमाशभ्रयः ॥ रं ३ रतं दानवसिततस्य परपाक्षरवादिनम्‌ । स तु गत्वाऽब्वीदत्यं निर्भयो भीमदर्शनः ॥ २४ नूत उवाच-- ध राक्रस्त्वामाह देवेशो दैत्यकेतो दिवस्पतिः तारकासुर तच्छत्वा घर शक्त्या यथच्छया॥ यन्नर्गद्रटनादाप किलं दानव वया। तस्याहं शासकस्तेभ्य राजाऽस्मि भवनञये ॥ रुत्मैतद्‌दरूतवचनं कोपशरक्तलोचनः । उवाच रतं दुष्टात्मा नष्टप्ायविभूतिकः ॥ २७ तारक उवाच- £ ते पौरूपं शक रणेषु हतश मया । निन्नपत्वान्न ते लजना विद्ते शक्र दुमते ५ २८ एवमुक्ते गते दूते चिन्तयामास दानः । ना्न्धसंश्रयः शक्रो वक्तुमेवं हि चार्हति ॥२९ जितः स शक्रो नकस्माज्ायते संश्रयाश्रयः । निमित्तामि च दुष्टानि सोऽपश्यद्‌ दु टचे शितः॥ पां्चुवषमसृक्पातं गगनाद्वनीतठे । मुजनेचप्रकम्पं च वक्चशोपमनोभ्रमम्‌ ॥ ३१ ङ्क, १ क ख. दारुणदःरुणा- ग. दारुणदाः। २क.ख. रवरा०।३ ह. प्मोत्रतो। गह ते। ५ सोऽस्तु रण्याधरः) ६.क ख. भे क्रियापराणां भवभव्य मृतये । क्रि । ७ ड. ध्यामयो यज्ञ इवामलस्तये । < ग. परो यज्ञ इवामरएत्वे वि? । ९ क. ख. व्रिरेमु'। १० ह, श्वस्ते । ८८।११ ड, चवं स्तुतः षः । १२ क. ख. ध्द्नं तु सन्दर सुदा सत॒ । १३ ड. छन्तु तदामुसस्यान्‌ । निः। १८क ल, ग. स्तुत्वा । १५ ग, "गतौ नम्यस्त्‌ः। १६ ग.घ ड्‌. ई कतव" । १७ द. तच्छक्या घटय स्वय} १८ ग "ग गद्यसनाः। १९ ग.च्‌, "हि नादः । २, क.ख.नो। २१ग.घ इ, स्य्नारवेदिनः) पाः। २१ क. ख. श्शोपं म'। उ. श्शोष मनोरमः । स्वः, शि २४६ भ्रीमहूपायनमुनिप्रणीतं- [ १६० अध्ययः | स्वकान्ताषक्चपद्मानां म्ठानतां च व्यलोकयत्‌ । दुष्टाश्च प्राणिमो रोद्रान्सोऽपदयद्‌ दुष्टवे- दिनः ॥ ३२. तदृ चिन्त्वैव दितिजो न्यस्तचिन्तोऽमवत्क्षणात्‌ । यावश्जघटावण्टारणत्काररवोत्कटाम्‌ ॥ तद्रत्तरगसंघातं क्षुण्ण मूरेणुपिश्रामं । चश्चलस्यन्वनोदयरध्वजराजिविराजिताम्‌ ॥ ३४ भिमनिश्चाद्‌भुताकरिश्चलितामरचामरेः। तां मूषणनिबद्धां च फिनरोद्रीतनादिताम्‌ ॥ ३५ नानानाकतरुत्फुष्टङ्ुखमापीडधारिणीम्‌ । विंकोशाल्रपरिष्कारां व्मनिर्मलद्रनाम्‌॥ ३६ बन्द्युद्‌ घुष्टस्तुतिरवां नानावाद्यनिनादिताम्‌ । सेनां नाकसदां दैत्यः भ्रासाद्स्थो व्यलोकयत्‌ चिन्तयामास स तवा फिचिदुद्धान्तमानसः। अपूर्वः को भवेद्योद्धा यो मया न विनिजितः॥ ततधिन्ताक्रुटो दैव्यः शुश्राव कटुकाक्चरम्‌ । सिद्धबन्दिभिरुदधुष्टमिदं हदयदारणम्‌ ॥ ३९ अथ गाथा ॥ जयातुलशक्तेदीधितिप्थिर मुजवृण्डर्चण्डरणरभस । सरवदन ्लुमुदकाननविकासनेन्दो . कमार जय दितिजञ्जुलमहोद्‌ धिवडवानल ॥ ४० षण्मुख मधुररवमयूररथ सुरभुकुटकोरिघह्वितचरणनेखाङ्करमहासन ॥ ज्यं ठि तचूडाकलापनवविमलदलक्रमलकान्त दैत्यव॑ंशदुःसहदावानल ॥ ५४१ जय विशाख विभो जय सकलछोकतारक जय देवसेनानायक । स्कन्व्‌ जय गोरीनन्दन घण्टापथं परिय विशाख विभो धृतप॑ताकपरकीर्णपटल ॥ कनकभूषण मासुरदिनिकरच्छाय ॥ ४२ जय जनितसंभ्रम लीलालूनाशिलाराते जय सकललोकतारफ दितिजासुरवरत।रकान्तक । स्कन्वु जय बाल सप्तवासर जय भुषवनावलिशोकबिनान ॥ ४३ इति श्रीमात्स्ये महापुराणे द्वारूुरसङ्प्रमे रणेद्यागो नामेकोनषष्टथधिकशततमोऽध्यावः । १५९ ॥ आदितः श्टोकानां समप्ठ्यङ्काः ॥ <५८१ ॥ [0 मथ षषट्ययिकररातक्तमोऽध्यायः । सूत उवाच- श्रुतेतत्तारकः सर्वमुद्‌ ु्ठं देवबन्दिभिः । सस्मार बरह्मणो वाक्यं वधं घालादुपस्थितम्‌॥ १ स्प्वा घमम्दसर्वाङ्गः पदातिरपदानुगः । मन्विराञ्निजंगामाऽऽद्च शोक यस्तेन चेतसा॥ २ [ # कालनेमिमुखा दैत्याः संरम्भा द्भान्तचेतसः। + स्वेस्बे स्वनीकेषु तदा त्वराविस्मितचे- तसः! योधा धावत गृणीत योजयध्वं वरूथिनीम्‌ ॥ द कमार तारको दष्ट्वा बभाष भीषणाकृतिः । कि बाल योद्धुकामोऽसि कीड कन्दुकटी- लया ॥ ४ १७. ५ । वहग॑तुर-। २ इ, (तक्ता वीरे । ३ग. ड, मू । सैन्यैः सेनाबलोद'। ठग. विराका्लः । ५ ढ शचिर्सान । ६ इ व्वरगरसः। ७ क. ख. सुतदकुः । ८ म. %िकरषटि। ९क. ख. "नवाङ्कः । १० ग. न्य चि. तल 1 ११ ङ. ध्य विधृतपादल्पताक्परवि्तीभेकन° । १२ ग. ्पटल्पताकप्ीगैकटकमू । १३ ड, °तिसु तता? । १८. ख. ध्ल्या धरम द्यवपोद्कः। १५ इ, (कव्यापृतये' । [ १६० अध्यायः | मत्स्यपुराणम्‌ । ३५४७ त्वया न दानवा हष्टा यत्सङ्गरषिभीषकाः। बाटत्रादथ ते बुद्धिरेवं स्वत्पार्थदर्िनी ॥५ कुमारोऽपि तमग्रस्थं बभाषे ह्षयन्सुरान्‌। शुणु तारक शास््रर्थस्तव चेव निरूप्यते ॥ ६ शाजैर्था न हश्यम्ते सेमर नियमैः शिशुत्वं माऽवमंस्थामे शिरः कालश्युजंगमः ॥ ७ दुष्प्रेक्ष्यो भास्करो बालस्तथाऽदहं हुजयः शिशुः] अल्पाक्षरो न मनः कि सुस्फुरो दैत्य हश्यते कुमारे प्रोक्तवत्येवं दैत्यशिक्षेप मुद्ररम्‌। कुमारस्तं निरस्याथ वज्ेणामोघवर्चसा ॥ ९ ततथधिक्षेष दैत्येन्द्रो भिन्दिपाटमयोमयम्‌। करेण तच्च जग्राह कातिकरेयोऽमरारिहा ॥ १० गदां मुमोच दैत्याय षण्मुखः परमस्वनाम्‌। तया हतस्ततो दैत्यश्चकम्पेऽचलराडिव ॥ ११ मेने च दुर्जयं दैत्यस्तदा षडधवदृनं रणे । चिन्तयामास बुद्धया वे प्राप्तः कालो न संशयः ॥ १२ कुपितं तु तमालोक्य कालनेमिपुरोगमाः। सर्व दैत्येश्वरा जघ्नुः कुमारं रणदारुणम्‌ ॥ १३ स तैः प्रहरिरस्पष्टो वृथाङ्केरीर्महादयुतिः। रणज्लौण्डास्तु ैत्येन्द्राः पुनः प्रीसैः शिटीमुखैः॥१४ कुमारं भमर जघ्युषंटिनो वेवकण्टकाः । कुमारस्य व्यथा नामृहैस्याखनिहतस्य तु ॥ १५ प्राणान्तकरणो जातो देवानां वानवाहवः। देवान्निपीडितान्हष््वा कुमारः कोपमाविषशत्‌ ॥ ततोऽस्नैवरियामास दानवानामनीकिनीम्‌। ततसतैरिष्परतीकरिस्ताडिताः सुरकण्टकाः॥१७ काठनेमिमुखाः सरव रणादासन्पराङ्मुखाः। धिदरुतेष्वथ दैत्येषु हतेषु च समन्ततः ॥ १८ ततः कुद्धो महादैत्यस्तारकोऽसुरनायकः । जथाह च गद दिव्यां हेमजालपरिष्करूताम्‌॥ १९ जघ्ने छमारं गदया निष्टप्तकनकाङ्गवुः । ारैर्मयूरपतैश्च चकार विमुखान्सुरान्‌ ॥ २० तथा परैर्महामषेर्मयूरं गुहवाहनम्‌ । भिभेद्‌ तारकः कुद्धः स सेन्येऽसुरनायकः ॥ २१ हष्ठा पराङ्मुखान्देवान्मुक्तरक्तं स्ववाहनम्‌ । जग्राह शाक्त षिमलां रणे कनकभूषणाम्‌ बाहुना हेमकेयूररुचिरेण षडाननः । ततो जवान्महासेनस्तारकं दानवाधिपम्‌ ॥ २६ तिष्ठ तिष्ठ सुद्धे जीवलोकं विलोकय । हतोऽस्यद्य मया शक्तया स्मर शाखं सुशिक्षितम्‌ ॥ हत्युक्त्वा च ततः शाति मुमोच दितिजं प्रति । सा कुमारमुजोत्सुष्टा तत्केयूररजानुगा ॥ बिभेद दैत्यहूदयं वज्जदीटेन्द्रककंशम्‌ ॥ ५५ गतासुः स पपातोर्व्यां प्रये भूधरो यथा । विकीर्णमुङुरोष्णीषो वि्स्ताखि्टभूषणः ॥ तस्मिन्विनिहते दैत्ये विदक्षानां महोत्सवे । नाभूत्कशध्ित्तदा दुःखी नरकेष्वपि पापकृत्‌ ॥ स्तुवन्तः षण्मुखं देवाः करीडन्तश्वाङ्कनायुताः । जग्मुः स्वमेव मवनान्मूरिधौमान उत्सुकाः ददुश्चापि वरं सर्वे देवाः स्कन्दमुखं भति । तुष्टाः संप्राप्तसर्वेच्छाः सह सि दवै स्तपोधनैः ॥ देवा उचुः- यः पठेत्स्कन्द्संबद्धां कथां मर्त्यो महामतिः शुणुयाच्छरावयद्राऽपि स मवेत्कीर्तिमाक्नरः बह्वायुः सुभगः श्ररमौन्कान्तिमाच्चुमद्होनः । भूतेभ्यो निभयश्चापि सर्व॑दुःखविवजितः॥ संध्यामुपास्य यः पूर्वां स्कन्दस्य चरितं पठेत्‌ । स भुक्तः किल्विषेः सर्वैमंहाधनपतिमवेत्‌॥ १ ५ द. तमूप्रार्थं ब २ह. 'ल्ार्य भवतैव । 3 क. स. (मये निभंये भटैः! जठ. युः कटं भुः । ५४. °स्तवाहं । ६ ग. घ. सस्फरो । ह, सस्फटो । ७ इ. श्थ चक्रेण" । ८ क.ख. "प्मुखो ऽगिखिरस्व" । ९ क. ख. छ्ेशो म" , १० इः. शातैः। ११ ड, समेरे । १२ ड. ष्ठा गुवीं महासनिसमप्रमाम्‌ । ज} १३ क.ख.ग, प्यृरं चित्रैश्च चकार मुखं रणे । टृशरवा पराद्मसं देवो मुक्त? । १४ इ. ' तेःऽत्रवीनमः । १५ इ, धानाः समत्सु । १३ ड, ^मान्कीतिसः' ३४८ भीमहूपायनमुनिप्रणीतं- [ १६९१ अध्यायः | पाठानां व्वाधिजुष्टानां राजद्वार च सेवताम्‌ । इदे तत्परम दिव्यं सदा सर्वकामदम्‌ \ तदुक्षये च सायुज्यं षण्मुखस्य वजेश्नरः ॥ | २ इति श्रीमात्स्ये महापुराणे तारकवधो नाम प्ष्टयपरेकशदलमोऽध्यायः ॥ १६० ॥ आदितः श्टोकानां समष्टयद्ाः ॥ <६१५ ॥ [1 अयेकषण्रधधिकरततमो ऽध्यायः । कषय ऊत्रः- इदानीं भ्ोहुमिच्छामो हिरण्यकाशिपार्वधम्‌ । नरसिंहस्य म्राहात्म्यं तथा पापविनाशनम्‌ ॥ खत उवाच- पुरा कृतयुगे विपरा हिरण्यकशिपुः प्रभुः । देत्यानामादिषुरुषश्चकार स महत्तपः ॥ २ दृशा वप॑सहस्नाणि दश वंशञतानि च । जल्वासी समभवत्प्रानमौनेधृतवतः ॥ २ ततः शमदमाभ्यां च बरह्मचेण चैव हि । बह्मा प्रीतोऽमवत्तस्य तपसा नियमेन च ॥ # ततः स्वयमूभंगवान्स्वयमागय्य तत्र ह । विमानेनाकवर्णेन हंसयुक्तेन भास्वता ॥ ५ आदित्यैवंख भिः साध्यैमंरद्धिर्दैवतैस्तथा । रुदरैषिश्वसहायैश्च यक्चराक्षसपन्ननैः ॥ ६ दिग्मिश्ैव बिदिग्भिश्च नदीभिः सागरैस्तथा । नक्षत्रैश्च मृहततैश्च सेचरेश्च महायहेः ॥ ७ ठेवेवह्यधिभिः सार्ध सिद्धेः सप्र्पिभिस्तथा। राजर्षिभिः पुण्यक्रदधिर्गन्धवरप्सिरसां गणेः॥ चराचरगुरुः भीमान्दृतः सवेर्दिवौकसैः । बह्मा बह्मविदां भेष दैत्य वचनमतवीत्‌ ॥ ९ प्रीतोऽस्मि तव भक्तस्य तपसाऽनेन सुव्रत । वर वरय मद्रं ते यथेष्ठं काममागरुहि॥ १० हिरण्यकशिपुरुवाच- न देवासुरगन्धवां न यक्षोरगराक्षसाः । न मानुषाः पिशाचा वा हन्युर्मा दैवसत्तम ॥११ कषयोवा न मां शैः श्पेयुः प्रपितामह । यदि मे भगवान्प्रीतो वरः एप वृतो मया ॥ न चाच्रेण न शचेण गिरिणा पादपेन च।न शुष्केण न चाऽरऽदेण न दिवा न निहतै वा भवेयमहमेवाकः सोमो वायुद्ुताशनः। सलिलं चान्तरिक्ष च नक्षत्राणि दिशो दश ॥ १४ अहं कोधश्च कामश्च वरुणो वासवो यमः। धनदश्च धनाध्यक्षो यक्षः; फिपुरूपाधिपः ॥ १५ बह्मोवाच- एते हव्या वरास्तात मया दत्तास्तवाम्ुताः। स्वाः कामान्सदा वत्स प्राप्स्यसित्वंन संशयः दवमुक्त्वासत भगवाज्रगामाऽऽकाज्ञ एव हि । वैराजं बह्मसद्नं बर्यपिगणसेषितम्‌ ॥ १७ ततो दैवाश्च नागाश्च गन्धवा कपिभिः सह । वरप्रदानं श्रुत्वैव पितामहमुपस्थिताः ॥ १८ देा ऊचः-- वरपदाना दध गघन्वधिप्यति स नोऽघुरः। तत्पसीदाऽऽश्ु भगवन्वधोऽप्यस्य विचिन्त्यताम्‌ ॥ भगवन्सवभूतानामादिकितां स्वयं प्रभुः! प्रटात्वं हव्यकव्यानामव्यक्तपरक्र।तेबुंधः ॥ २० सवेटोकहितं वाक्यं शरुत्वा देवः प्रजापतिः आश्वासयामास सुरान्सुशीतेर्वचनाम्बुभिः ॥ ˆ~" ---------~~--------------~~ ~= १ द्वारोपसेविनाम्‌ | इ'। २. न्तददत्रः। ३ ग, 'शछाऽपिवा । इ. श््ातथा । भः?। {` ६: [१६ १अध्यायः | मत्स्यपुराणम्‌ । ६४९ अवद्यं तिदश्ास्तेन प्राप्तव्यं तपसः फलम्‌ । तपसोऽन्तेऽस्य भगवान्वधं विष्णुः करिष्यति ॥ तच्छत्वा विबुधा वाक्वं सर्वे पङ्कजजन्मनः। स्वानि स्थानानि दिव्यानिं विप्रजग्मुमंदाऽ- न्विताः ॥ २३ लन्धमाचे वरे चाथ सर्वाः सोऽबाधत प्रजाः! हिरण्यकरिपुर्दैत्यो वरदानेन दर्पितः ¶॥ २४ आश्रमेषु महामागान्स मुनीञ्छंसितवतान्‌ । सत्यधमपरान्दान्तान्धषयामास दानवः ॥ देवांखिमुवनस्थां श्च पराजित्य महासुरः । बैलोक्यं वक्मानीय स्वे वसति दानवः ॥ २६ यद्‌ वरमदोत्सिक्तश्चोदितः कार्ठधर्मतः । य्ियानकरोदैत्यानयज्ञियाश्च देवताः ॥ २७ तदाऽऽदित्याश्च साध्याश्च विश्वे च वसवस्तथा । सेन्द्र देवगणा यक्षाः सिद्ध दविजमहषेयः ॥ शरण्यं शरणं विष्णसुपतस्थर्भटायलम्‌ । देवदेवं यज्ञभयं वासुदेवं सनातनम्‌ \ २९ देवा ऊचुः- नारायण महाभाग देवास्त्वां क्रणं गताः । चायस्व जहि दैत्येन्द्रं हिरण्यकशिपुं प्रभो ॥ त्वं हि नः परमो धाता ववं हि नः परमो गुरुः । त्वं हि नः परमो दैवो बह्यादीनां सुरोत्तम ॥ विष्णुरुषाच-- मयं त्यजध्वममरा अभयं बो दद्‌ाम्यहम्‌। तथैव चिदिवं दैवाः रपतिपद्यत मा चिरम्‌ ॥ ३२ एषोऽहं सगणं दैत्यं वरदानेन दर्धितम्‌ । अवध्यममरेन्द्राणां दानवेन्द्रं निहन्म्यहम्‌ ॥ ३३ एवय॒क्तवा तु मगवान्विसृज्य चिद्शेश्वरास्‌ । वधं संकल्पय्ामास हिरण्यकशिपोः प्रमुः ॥ साहाय्यं च महाचाहुरोकारं गद्य सत्वरम्‌ । अ्थोकारसहायस्तु मगवान्विप्णुारन्ययः ॥ ३५ दिरण्यकशिषुस्थानं जगास हरिरीभ्डरः। तेजसा भास्कराकारः शशी कान्त्यैव चापरः ॥ नरस्य क्रलाऽ्धतनुं सिहस्यार्धतनुं तथा । नारसिंहेन वषा पाणि सस्परर्य पाणिना ५ ततोऽपरयत विस्तीणी दिव्यां रम्यां मनोरमाम्‌) सर्वकामरयुतां द्युभरां हिरण्यकरिपोः सभाम्‌ विस्तीर्णा योजनशतं श्तर्मेध्यर्धमायताम्‌ । देहायसीं कामगमां पञ्चयोजनविस्तृताम्‌ ॥ जराश्ोककुमापेतां निष्परकश्पां शिवां छखाम्‌ । वेश्महर्म्यवतीं रम्यां ज्वलन्ती मिव तेजस अन्तःसलिलसंयुक्तां पिहितां विश्वकर्मणा । दिव्यरलनमवेवृद्षिः फलपुषप्पपदैयुताम्‌ ॥ ४१ नीटपीतसितश्यामेः कृष्णर्टोहितेकेरपि । अवतातरैस्तथा गुस्मिमश्रीशतधारिभिः ॥ ४२ सिताभरघनसंकाश्षा एवन्तीव व्यदरर्यत ! रस्सिवती भास्वरा च दिव्यगन्धमनोरभा ॥ ४३ सखखा न चदुःखासान रीतान च घमदा।न छ्ुल्पिपासे ग्लानि वा प्राप्य तां प्राघ्ुब्तिते नानारूपैरुपकरतां विचित्रैरतिभास्वरः । स्तम्भर्मं विमृतासा वें श्षान्वती चाक्षपा सदा अति चन्द्रं च सूर्यं च शिखिनं च स्वर्यपरभा । दीप्यते नाकपृष्ठस्था भासयन्तीव मास्करम्‌ ॥ स्वँ च कामाः प्रच॒राये दिव्याये च मानुषाः । रसंयुक्तं पमूतं च भक्ष्यभोज्यमनन्तकम्‌ \ पुण्यगन्धस्रजश्चात्र नित्यपुष्पफलद्धमाः । उष्णे शीतानि तोयानि छते चोष्णानि सन्ति च -------=>-~- ~ १, “नि जग्मस्तेनैम' । २ ठ. “मात्रवरः सोऽथ सवौ वै बा" । ३ ग. 'दाचसम। * ड. व्टकमंणा । यः । ५.ग. घ. ख्रा। ६ ट. प्रीतयास्यत । ७ ड. प्मधार्ः। < ह. स्तै रत्नमञ्जरिधा। ९ ग. पकूक्षक'।१०ग. ध. “नेच वता । ११ ग. ध. न्तीम च साक्षर । अ?! १२ क, स्करान्‌ ¦! स^ । ड, भस्विरम्‌ ।१३ ग, प्स॒वन्तं प्रः । ड, %सवत्यः प्रसूताश्च भ< । । २५० भीमहै पायनयुनिप्रणीतं- [ १९१ अध्यायः ] पुष्पिताया महाश्ञाखाः प्वालाङ्कुरधारिणः । लतावितानसंछन्ना नदीषु च सरःसु च ॥४९ वक्षान्बहुविधांस्ततर म्गेन्द्रो दशे प्रभुः । गन्धवन्ति च पुष्पाणि रसवन्ति फलानि च ॥ नाति्ीतानिं नोष्णानि तत्र तत्र सरांसि च । अपश्यत्स्वतीर्थानि समायां तस्यस परमः ॥ नलिनैः पुण्डरीकश्च शतप्ैः छगन्धिमिः । रक्तः कुवलयेर्नलिः कुमुदैः संवृतानि च ॥ ५२ सुकान्तेधातराषश् राजरहंसेश्च सुभैः । कारण्डवेश्वक्रवाकैः सारसैः कुरररपि॥ ५ ३ विमलैः स्फाटिकामैश्च पाण्डुरच्छद्नैद्रिजः। बहृहेसोपगीतानि सारद्ामिरुतानि च ॥५४ गन्धवत्यः छ्ुमास्तत्र पुष्टमश्जरिधारिणीः । हष्टवान्पर्वतागरेषु नानापुष्पधरा लताः ॥ ५५ केतक्यशोकसरलाः पुंनागतिलकाष्ंनाः। चृता नीपाः परस्थपुष्पाः कदम्बा कुला धवाः ॥ भियजङ्कपारलावृक्षाः शाल्मल्यः सहारिवकाः। साल स्ताटास्तमालाश्च चम्पकाश्च मनोरमाः तथैवान्ये व्यराजन्त स मायां पुष्षिता दमाः । विदुमाश् दुमाश्चैव ज्वलिताप्िसमपमाः॥ ५८ स्कन्धवन्तः सुशाखाश्च बहुतालसमुच्छयाः । अखनारोकवणौश्च बहवभिजका बुभाः॥ ५९ वरुणो वत्सनाभश्च पनसाः सह चन्दनैः । नीपाः सुमनसश्चैव निम्बा अश्वत्थतिन्दुकाः ॥ ६० पारिजातश्च छोधाश्च मिका मद्रवारवः। आमटक्यस्तथा जम्बूटकरु चाः रैलवालुकाः ॥ खज नार्किलाश्च हरीतकवि मीतकाः। कालीयका हुकालाश्च हिङ्गवः पारियान्रकाः ॥ मन्द्रद्न्दृलक्ताश्च पतङ्गः कुटजास्तथा । रक्ताः कुरण्टकाश्चैव नीलाश्चागरुभिः सह ॥६३ कद्म्बाश्चैव म्वाश्च दाडिमा बीजप्रकाः। सप्तपर्णाश्र बिल्वाश्च मधुपेरावृतास्तथा ॥ ६४ अशोकाश्च तमाठाश्रर्नानागुल्मलतावृताः। मधूकाः सप्तपणो श्च बहवः क्षीरका माः ॥६५ छताश्च विविधाकाराः पत्रपुष्पफलोपगाः। एते चान्ये च बहवस्तत्र काननजा दरुमाः ॥ ६६ # नानापुष्पफलोपेता व्यराजन्त समन्ततः । चकोराः रातपच्राश्च मत्तकोकिटसारिकाः ॥ पुष्पिताः पुष्पिता्रश्च संपतन्ति महाद्रुमाः! रक्तपीतारुणास्तच पापायथगताः खगाः॥६८ परस्परमवेरक्षन्ते प्रहृष्टा जीवजीवकाः । तस्यां सभायां दैत्येन्द्रो हिरण्यकशिपुस्तदा ॥ ६९ सख्रीसहसैः परिवृतो विवित्रामरणाम्बरः । अनष्यंमणिवजार्बिःशिखाञ्वलितङ्कुण्डलः ७० आसीनश्चाऽऽसने चित्रे वृशानल्वप्रमाणतः। दिवाकरमिभे दिष्ये दिष्यास्तरणसंस्तुते ॥ ७१ िव्यगन्धवहस्तच्र मारुतः सुखो ववौ । हिरण्यकाशिप्ैत्य आस्ते ज्वठि तङ्कण्डलः ॥ ५२ उपचेरुमंहादैत्यं हिरण्यकशिपुं तदा । दिव्यतानेन गीतानि जगुर्गनधवेसत्तमाः ॥ ७३ विश्वाची सहजन्या च प्रष्लोचेत्यभिविश्च॒ता । दिष्याऽथ सौरभेयी च समीची पुथिकस्थली मिश्रकेशी च रम्मा च विच्रटेखा शुचिस्मिता । चारंकेशी धुताची च मेनका चोर्वशी तथा एताः सहस्रशश्चान्या त्रत्यगीतविशारदाः । उपनिष्ठन्ति राजानं हिरण्यकशिपुं प्रम्‌ ॥ ७६ +तजाऽऽसीनं महाबाहुं हिरण्यकषिपुंप्रमुम्‌। उपासते दितिः पुचाः सर्वे लब्धवरास्तथा ७७ तमप्रतिमकर्माणं शतशोऽथ सहस्रदाः । बलि्विरोचनस्तच नरकः पथिवीसुतः ॥ ७८ परहणादो विप्रचित्तिश्च गविष्ठश्च महासुरः । सरहन्तै सुनामा च प्रमतिः सुमतिवंरः ॥ ४७९ [0 # न विद्यतेऽ शोको ग. पुस्तक्रे । + एतदर्धं नास्ति घ. इ. पुस्तकयोः ! - -----~-~ -------- १. च । न रीतानिन चोष्णा। २ ह ^सानांरु। ३ ड. नीपा नागनृक्षाःक'। * ड, वरणो । ५. क्रवस्तेखवणिकाः । ६ ग. नागवद्टील० । ७ क. ख, दृवल्तीरगा हु" । ८ ड, च. ्षन्त प्र'। ९ ङ. न्ठनेवाधरः। १० क, ख. “न्ता दुःखहन्ता सुनामा सु । +~ --- ` - म~ ~ न [ १६२ अध्यायः | मत्स्यपुराणम्‌ । ३५१ घटोदसे महापा्वः क्रथनः पिठरस्तथा । विश्वरूपः सुरूपश्च स्वबलश्च महाबलः ॥ <° द्राय्ीवश्च वाली च मेषवासा महासुरः । घटास्योऽकम्पनश्चैव प्रजनश्चन्द्रतापनः ॥ <१ हैत्यदानवसंघास्ते सर्वे ज्वलितङरुण्डलाः । स्रग्विणो वाग्म्मिनः सर्वै सदैव चरितवताः ॥८२ सर्वे ठन्धवराः श्यराः सर्वै विगतंमृत्यवः । एते चान्ये च बहवो हिरण्यकरिपुं प्रभम्‌ ॥ ८३ उपासन्ति महात्मानं सर्वे दिव्यपरिच्छदाः। रिमानैविविधाकारेभ्रजिमानैसिवामिभिः॥&४ महेन्दव पुषः सर्वे विवि घाङ्गदबाहवः । मूषिताङ्गा दितेः पु्रास्तमुपासन्त सवशः ॥ <५ तस्यां सभायां दिव्यायामसुराः पर्वतोपमाः । हिरण्यैवपुषः सर्वे दिवाकरसमप्रमाः ॥ ८६ न शरुतं नेव दृष्टं हि हिरण्यकश्िपोर्यथा । देभ्वयं दैत्यसिंहस्य यथा तस्य महात्मनः ॥ <७ कनकरजतविच्रवेदिकायां परिहतरत्नविचिच्रवीधिकायाम्‌ । स दृद प्रगाधिपः सभायां सुरवितरत्नगवाक्षदोभितायाम्‌ ॥ ८८ कनकविमलहारमूषिताङ्खं दितितनयं स ब्ूगाधिपो दुदर । दिवसकरमहापरमोज्वलन्तं दितिजसहस्ररातनिषेव्यमाणम्‌ ॥ ८२ इति धौमास्ये महापुराणे नारसषिहपरादर्भाव एकष्टवयिकशततमो ऽध्यायः ॥ १६१ ॥ आदितः श्टोकानां समशटचङ्काः ॥ ८७०३ ॥ अथ द्विषष्टथधिकशततमःऽध्यायः । ज पान यम अणि सूत उवाच- ततो दष्टा महात्मान कालचक्रमिवाऽऽगतम्‌ । नरसिहव पुश्छन्न भस्मच्छन्नमिवानएम्‌ ॥ १ हिरण्यकशिपोः पुत्रः प्रह्ादो नाम वीर्यवान्‌ । दिव्येन चश्युषा सिहमपरयहेवमागतम्‌ ॥ २ तं हषा रुक्मशैलाममपूर्वा तनुमाश्रितम्‌ \ विस्मिता दानवाः सर्वे हिरण्यकशिपुश्च सः ॥\६ प्रह्वाद्‌ उवाच-- महाबाहो महाराज ैत्यानामादिसंभव । नश्रुतं न चनो षटं नारसिंहमिदं वपुः ॥ ४ अव्यक्तप्रभवं दिव्यं किमिदं रूपमागतम्‌ । दैत्यान्तकरणं घोरं संशतीव मनो मम ॥ ५ अस्य देवाः शरीरस्थाः सागराः सरितश्च याः हिमवान्पारियाच्रश्च ये चान्ये छुटपवंताः॥£ चन्द्रमाश्च सनक्ष्रैरा््यिर्वखुभिः सह । धनदा वरुणश्चैव यमः शक्रः शचीपतिः ॥ ७ मरुतो देवगन्धर्वा कषयश्च तपोधनाः । नागा यक्षाः पिशाचाश्च राक्षसा मीमविक्रमाः८ बह्मा देवः पश्चपतिरंलारस्था भ्रमन्ति वै । स्थावराणि च सर्वाणि जङ्गमानि तथेव च ॥९ मवांश्च सहितोऽस्माभिः सव्दित्यगणेवृंतः। विमानङातसंकीर्णा तथेव मवतः समा \ १० सर्वं चिभवमं राजँलोकधर्माश्च शाश्वताः । हश्यन्ते नारसिहेरस्मिस्तथेदमखिलं जगत्‌ ॥११ प्रजापतिश्चा् मनुमंहात्मा यहाश्च योगाश्च महीरुहाश्च । उत्पातकाटश्च धृतिम॑तिश्च रतिश्च सत्यं च तपो दमश्च ॥ १२ १. पिहित ।२ग. न्तमन्यवः। ३ ड, "्यकरशिपुसः। * क, ०प्रभज" । ५ क, ग. (भारसन्तं । [ ६ ग. इ, वपुषा । ७ इ, "कमजरं दि९। ८ ड, दियाताधिभिः। ६५२ भ्रीमहेपायनयुनिप्रणीतं- [ १९२ अध्यायः ] सनत्छुमारश्च महानुभावो विश्वे च देवा कपयश्च सर्वे । कोधश्च कामश्च तथेव हर्षो धर्मश्च मोहः पितरश्च सर्वै ॥ १३ भह्वादस्य वचः शरुत्वा हिरण्यकशिपुः प्रभुः । उवाच दानवान्स्वानग्णांश्च च गणाधिपः॥ गेन्दो गृह्यतामेष अपूव तदुमास्थितः। यदि वा संशयः कथिद्रध्यतां वनमोचरः ॥ १५ ते दानवगणाः स्वे मृगेन्द्रं भीमाविकमम्‌ । परिष्षिपन्तो मुदिताखरासयामासुरोगसा॥ १६ {सिंहनादं विमुच्याथ नर्सिहो महाबलः । बभञ तां सभां दिव्यं व्यादितास्य इवान्तकः समायां मज्यमानायां हिरण्यकरिपुः स्वयम्‌ । चिक्षेपाश्राणे सहस्य रोपाद्याफुललो चनः सवांखाणानथ ज्येष्ठं दण्डमन्नं सुदारुणम्‌ । कालचक्रं तथाऽधोरं विष्णुखक्र तथा परम्‌॥ पेतामहं तथाऽत्युयं तैलोक्यदृहनं महद्‌ । विविवामकशनीं चैव दुव्कारद्र चाशमिद्रयय॥२० रोदं तथो शूलं च कङ्ां मुसलं तथा । मोहनं शोषणं चैव संतापनावलापनग्‌ ॥ २! वायव्यं मथनं चेव कापालमथ कैकरम्‌ । तथाप्परतिहतां शक्ति कौश्चमखं तथेव च ॥ ५२ अस्रं बह्मशिरश्चैव सोमा शि्िरं तथा। कम्पनं शातन चैव त्वाषट चेव सुभैरवम्‌ ॥ २३ काटमुङ्गरमक्षोभ्यं तपनं च महावटम्‌ । संवर्तनं मोहनं च तथा मायाधर परम्‌ ॥ २४ गान्धवंमखें दृयितमसिरलनं च नन्दक । प्रस्वापनं प्रमथनं वारणं चाखमुत्तभप्‌ ॥ अखे पाञ्ुपतं चेव यस्यापरतिहता गतिः ॥ २५ *अस्ं हयशिरश्चैव बाह्ममसरं तथैव च । नारायणाखमेन्दं च सार्पमख तथाद्‌ शतम्‌॥२६ पेश्ञाचमखरमभितं शोषदं शशाम तधा । महावर भावनं च प्रस्थापनविफभ्पतरे।॥ २७ एतान्य्नाणि दिव्यानि हिरण्यक ज्िपुस्तदा । असृजन्नरासदस्य दीपतस्याद्धेरिवाऽदटुतिम्‌ जसः प्रज्वलितैः सिंहमावृणोदस॒रोत्तमः । विष स्वान्पम॑समयं हिमवन्तमिवांद्भिः ॥ २९ स लयम्पानिलोद्मूतो दैत्यानां सेन्यसागरः । क्षणेन प्रवयामास मेनाकभिद सागरः ॥ परासैः पाशेश्च खद्गी गदाभिर्युसलेसतथा। वर्जरदानिभिश्चेव सादिभिश्च मशः ॥3 ? मुद्ररोभन्धिपारेश्च शिलोटूखटपर्वतैः । शतश्रीभिश्च दीताभिर्दण्डसपि गुहार्णः ॥ ३२ ते दानवाः पाक्ञगृहीतहस्ता यहेन्द्रतल्याङहनिवसपंमाः समन्ततीऽभयुद्यतवाह्ुकायाः स्थिताधिक्षीरपा इव नागराज्ञा ॥ २६ सुवणमाल्ाङ्कुटभपिताङ्कः पीतांछकाभोगविभाविवालः । मुक्तावट।दामसनाथकक्षा हसा इवाऽऽमान्ति विक्ाटपक्षाः ॥ ३४ तपा तु वायुप्रतिभजसां व केवृूरमौंलीवलयोस््दानाभ । तान्युत्तमाङ्गन्यभितो विभान्ति पभातसूर्याद्रसमप्र माणि ॥ ३५ क्षिपद्धिरुयेज्वंछिते्महाबरर्महाखपरगेः खसमावृतो धम । __ _. -गिरिर्यथा सेततवपिभिधनैः कृतान्धरकरान्तरकंदरो इभः ॥ ३६ # इते आरम्य प्रस्थापनविकरम्पन इत्यन्तग्रन्थो ग. ड. परस्तकयोर्न वियते । "------> ~~~ + हषो दमो । रग. एवं स्वमा ।३क. व. ग, सर्वो । = मड, मादनं प दत्र ६ ग. ड. "हतिः । अ९। ७ ग. "गनाऽप्प्टावयन्तिह्‌ मैः। < च, न्द्रवश्ाशनितुल्यवेः। ६ इ. "निवे । १० ह. -ताद्राश्चीनांञु?। ११ग. ष्का: सकरिञु?। १२ ड्‌. विवतिता२। १ ३ ड. द्रानि विभान्ति सम्यक्प्रभा। १४ग. चक्राय । तरकम्द्रदु" । १५८. न्तकरन्दरप्रु९। | ~क द क [ {९३ अध्याषः ] मत्स्यपुराणम्‌ । ३५३ तेहैन्यमानोऽपि महाखजिर्महावरैरदैत्यगणेः समेते । नाकम्पताऽऽजो भगवान्परतापैस्थितः प्रक्रुत्या हिमवानिवाचलः ॥ ३७ से्रासितास्तेन नृर्सिहरूपिणा दितेः सुताः पावकतुल्यतेजसा । भयद्धिवेलः पवनोदधुताङ्गा यथोमयः सागरवारिसभवाः ॥ ३८ इति श्रीमात्स्ये महापुराणे नारसिदप्रादुरमवो नाम द्विषध्वयिक्रशततमोऽध्यायः ॥ १६२ ॥ आदितः श्टोकानां समष्स्यङाः ॥ ८५४१ ॥ अथ भिषटवाधकशततमोऽध्यायः । सूत उवाच- सराः खरमुखाश्रैव मक्रराशीविषाननाः । ईहाभ्रगमुखाश्चान्ये वराहमुखसंस्थिताः ॥ १ चाल सूर्थसुखाश्चान्ये धूमकेतुयुखास्तथा । अधचन्दराधवस्चाश्च अथिदीपमुखास्तथा ॥ हंसकुद्धुटवक्वाश्च व्यादितास्या भयावहाः! सिहास्या ठेलिहानाश्च काकमगधमुखास्तथा द्िजिहका वक्री षास्तथोल्कागुखसंस्थिताः । महाग्राहमुखाश्चान्ये दानवा बठद्पिताः॥ रोल संवर्प्मणस्तस्य रारीरे शरव्रशिभिः । अवध्यस्य मृगेन्द्रस्य न व्यथां चह्कुराहवे ॥ ५ एवं भूयोऽपरान्पोरानसुजन्दानवेभ्वराः । म्गेन्दरस्योपरि कुद्धा निःश्वसन्तं इवोरगाः ॥ ते दानवक्षरा घोरा दानवेन्द्रसमीरिताः । विर्यं जग्मुरा शे खद्योता इव पवते ॥ ७ ततश्चक्राणि दिव्यानि दैत्याः करोधसमन्विताः। परगेन्द्रायासृजन्नाञ्यु ज्वछितानि समन्ततः. त्ैरासीद्गनं चकै: संपतद्धिरितस्ततः । युगान्ते संप्रकाशद्धि ्वन्द्रादित्ययहैरिव ॥ तानि सर्वाणि चक्राणि मगेन्द्रेण महात्मना । यस्तान्युदी्णानि तदा पावका्चिःसमानि वै तामि चक्राणि वदने विशमानानि भान्तिवै। मेषोद्रदरीष्वेव चन्द्रसययहा इव } ११ हिरण्यकरशिषुरदैत्यो भूयः प्रासृजदू्जिताम्‌ । शक्ति प्रज्वलितां घोरां धौतश्चखतडितभाम्‌ तामापतन्तीं सपरेक्षय मगन्दः राक्तेयुज्ज्वलाम्‌ । हुंकारेणेव रोदेण बभञ्च भगवांस्तदा ॥ रराज भया सा शक्तिरमगेन्देण महीतले । सविस्फुलिङ्गा ज्वलिता महोल्केव दिरश्युता + = ~~~ # इतः परमेते श्रे अधिका उपलभ्यन्ते इ. पुस्तके-ततो नृसिदी घोराणि अस्वा चक्राणि नान्यथा । देलयाञगरूल प्रहारेण प्रयुतानसमपाथयात्‌ ॥ गजित्तेनातिघोरेण दैवयेन््राणां तदाऽयुतम्‌। दरंकारेणातिरंद्रेण प्रेषयामास ग्खयवे ॥1 नृहगरक्षद्थी सदखाकंतुटय प्रकाल: प्रतापैः प्रभारतुल्यैः ! पुनदोनवानां सदैलखेश्वराणां समग्रायुधानां बिसजं जघान ॥ ततश्वासुराणासमुदातनाद्‌ः पतभ संखे हताटेतिवदैः । अयं कालङ्ल्पस्वमर्खया न ब्रिोऽप्यवे्टामष कोपि कता ॥ ततो देयराजः स्वसेन्यं तिरीक्ष्याऽऽहवे ज्योतित नःरर्िहारवेण । प्रजज्वाट गोपात्समादाय सलं मुमोचाऽऽय्यु चोग्रं दराष्टन्धमलम्‌ । ततो नसरीरणे व्रिशूलमग्रसत्तथाऽसुरायुतत्रयं ददार दारुणेनैः ॥ यया स दैत्यनायको निगीणमात्मनः परां तिषूलमिक्ष्वपद्टिशे मुमोच पावकाचेषरम्‌ ॥ ततस्तु पट्टिशं पुनन॑भस्तखान्द्रुकेसरी समाददे करेण वै जधान तद्वडं पुनः ॥ + इतःपरमयं शोके ड, पुस्तके--ततो दिरण्यकदयपुः प्रतप्तकनकप्रभः । ववषाम्बर धररेनाराचैरभिवचै. रिति । ~~~ ^~ ~~ ~~ > ~~~ ~~~ न~~ - --- ` ~~~ ~~~ १ ड, "पवाञ्रिः । २ ड, खराश्वानमु* 1 ३ ग. ररा टत । ° ड, धौतां चक्रत। ष्ण ३५४ श्रीमदैपायनमुनिप्रणीतं- = [ १६३ जष्पायः] ` नाराच्पङ्केः सिहस्य पराप्ता रेजेऽविद्रूरतः । नीलोत्पलपलाश्ानां मालेवोज्जवलदर्शाना ॥ | । स गजित्वा यथान्यायं विकम्य च यथासुखम्‌ । तत्तैन्यञुत्सारितवांस्तुणाग्राणीव मारुता | ततोऽ्मवर्ष त्वेन्द्रा व्यसजन्त नमोगताः। नगमातरैः शिलाखण्डेगिरिदङ्गेरमहापरमैः॥१७ तद्रमवर्षं सिंहस्य महन्मूर्धनि पातितम्‌ । दिशो दश विकीर्णां वै खदयोतप्रकरा इव ॥१८ तदाऽस्मौधैर्देत्यगणाः पुनः सिहमररिदमम्‌। छादयां चकिरे मेवा धाराभिरिव पर्वतम्‌ ॥ १९ न च तं चःलयामादैत्यौघा देवसत्तमम्‌ । मीमवेगोऽचणभरेष्ठं समुद्र इव मन्व्रम्‌ ॥ २० ततोऽश्मवर्षं विहते जलवर्षमनन्तरम्‌ । धाराभिरक्चषषाजाभिः प्रादुरासीत्समन्ततः ॥ २१ नभसः प्रच्युता धारास्तिर्मवेगाः समन्ततः । आवृत्य सर्वतो व्योम दिङिश्चोपदिज्स्तथा धारा दिषि च सर्वघ्र वघुधायां च सर्वेः । न स्पृशन्ति च ता देवं निपतन्त्योऽनिक्ं मुवि बाह्यतो वदृषुधर्थं नोपरिष्टाच् ववृषुः । भ्ृगेन्द्रप्रतिरूपस्य स्थितस्य युधि मायया ॥ २४ हतेऽक्मवपे तुभे जलवे च शोषिते # । सोऽसुजहानवो मायामथिवप्युसमीरिताम्‌ ॥ . ५: ( महेन्डरस्तोयरईैः सार्धं सहाक्षो महाद्युतिः । महता तोयवर्षेण शमयामास पावकम्‌॥ २६ ~ तस्यां भविहतावां तु मायायां युधि दानवः! असृजद्‌ घोरसंकाशं तमस्तीवं समन्ततः॥२७ तमस ईवते ऊोके दैत्येष्वात्तायुधेषु च । स्वतेजसा परिवृतो दिवाकर इवाऽऽवमौ ॥ २८ ` चिष्िलां शरुहुटीं चास्य दहञ्युडानवा रणे । ठटलाटस्थां चिचूलाङ्कां गङ्गां निपथगाभिव दतः सर्षाडु साखा हतास दितिनन्दनाः । हिरण्यकशिपुं दैत्यं विवर्णाः शरणं ययुः ॥ ततः पपिः को धाल्दृहन्निञ तेजसा । तस्मिन्करुद्धे तु दैत्येन्द्रे तमोभूतमभूज्जगत्‌ ३१ अरः पवहश्चैव विवहोऽथ ह्युदावहः ' परावहः संबहश्च महाबलपराक्रमाः ॥ ३२ थ परिवहः भीपा्ुत्पतमयजंसिनः। इत्येवं श्ुभिताः सप्त मरुतो गगनेचराः ॥ ३३ पे थङाः स्थलोकस्य क्षये प्रादु भवन्ति वे । ते सर्वै गगने दृष्टा व्यचरन्त यथासुखम ॥३४ अयोभसञ्शाप्यचर्ह्ार्गं निरि निं चरः । सयहः सह नक्षतरैराकापतिररिदमः ॥ ३५ विवर्णतां च भगवान्गतो दिवि दिवाकरः । कृष्णं कबन्धं च तथा लक्ष्यते सुमहहिवि॥६३६ अख्यद यृन्दे भूमिदत्तिधिमावसुः ) गगनस्थश्च भगवानमीक्ष्णं परिहरयते ॥ ३७ रत्तं धूमम धोरा दया दिक समुत्थिताः । सोमस्य गगनस्थस्य गहु स्तिष्ठन्ति गृङ्गगाः॥ ~ ` पनि ठु ्षिे चैव स्थितौ शकरबरहस्पती । दानैश्वरो लोहिताङ्गो ज्वलनाङ्गसमदयतिः ॥ `! सथ समधिरोडम्यः सवं ते गगनेचराः । शृङ्गाणि शानकैर्धोरा युगान्तावपिनोः यहा; ॥ ४० | चन्द्रमाश्च समक्षतरैथदेः सह तमोनुदः । चरःचरविनाशाय रोहिगीं नाभ्यनन्दत ॥ ४१ हीत राद्धा चन्द्र॒ उल्काभिरभिहन्यते । + उल्काः प्रज्वलिताश्चन््रे विचरन्ति | यथासुखम्‌ ॥ ४२ क १ अ= * अन्नाय शोधितो इ. पृस्तके--दानवेनद्रास्तदा भीताः समन्वाद्धोजिरे दिशः । ततः पुनस्पेतयेनं॑हिर.य. चग. ड. विवाहोऽय समीरणः । प ५ इ. वहश्च वादश्च उद्रहश्च महावलः । त') ६ मम्‌ । प्रयोगतश्वाप्यवश्योषं + ५ क. ख. अन्यं गते चाप्य" । ८ ग. रोगं । ९ ग. इ. शाक्रः । १० ग. वां सयं धूमवतिहुताशनः । गग०। ११ इ, ` दमेन द्‌ 9 1१२ दे सोहिताबासः 1 १ ३ कृ. स, युती 1 सः । १४क्‌, ख, गह्यते । ^ कि व [ १६३ अध्यःयः ] मस्स्यपुराणम्‌ । ५५ क देवानामपि यो देवः सोऽप्यवर्षत शोणितम्‌। अपतन्गगनाहुस्का विद्युद्रूपा महास्वनाः ॥ अकाठे च दभाः सवे एष्यन्ति च फटन्ति च । ठटताश्च सषछलाः सवा से चाऽश्टर्दत्यनाशनम्‌ फलैः फलान्यजायन्त पुष्पैः पुष्पं तथैव च । उन्मीटन्ति निमीठस्ति हृखन्ति च रुदन्ति च \ विक्रोक्षान्ति च गम्भीरा धमयन्ति ज्वलन्ति च) प्रतिमाः सददेवासां पेदुयःन्त मदुद्धूयम्‌ ॥ आरण्यः सह संसष्टा याप्याश्च मुगपक्षिणः। चक्रः सुमैरवं तचरं ददायुद्धदुपष्स्थतस्र १ ४७ नयश्च प्रतिकृलानि वहन्ति कल गोदकाः । न प्रकारन्ति च हिद रक्छर्द्सय्दुखाः ॥४८ वानस्पत्यो न प्रज्यन्ते पजनाहाः कथं चन । वायुवेगेन हन्यन्ते मस्यन्तं धरणरदस्त स १५ ४९ यदा च सर्धमताां छाया न परिवर्तते! अपंराह्नगते सूर्ये लोकसां युगरस्॑ट्ये ४ ५० तक्षा हिरण्यक शिपोरदैत्यस्योपरि वेश्मनः माण्डागारायुधागरि निषिंटमययन्भध्रु ५ ५१ असखराणां विनाशाय खराणां विजयाय च । हश्ष्यन्ते विविष्ेस्पाता घोरा घोशनिदक्षेनाः ॥ .एते चान्ये च बहवो धोरोत्पाताः सयुल्थिताः। देव्येन्द्रस्य विनाशाय हदयन्ते कछ (ममता मेदिन्यां कम्पमानायां दैव्येन्देण महात्मना 1 महीधरा नागगणा निपेतुरामेतीजस्ः ५ ५४ विषज्वाठाङुकैरवक्वैविमुश्न्तो इताशनम्‌। चलुःशीषाः पञ्चशीर्षाः सद्दसरीपांश्च पद्माः वासुकिस्तक्षकश्चैव कर्कोटकधनंजयौ । एलाभुखः कालियश्च महापद्मश्च दीयदाम्‌ ॥ “£ सह्रकषीर्षो नागो वे हेमतालध्वजः प्रभः । + शोषोऽनन्तो महाभागो दुष्प्रकम्प्यः प्रकाध्पितः दीप्तान्यन्तज॑लस्थानि प्रथिर्दीधरणानि ब । तदा द्घुद्धेन महता कम्बितानि समन्ततः ॥ ५८ नागास्ेजोधराश्चापि पातालतलं चारिणः 1 हिरण्यकशिपुदेत्यस्तदा संस्पुटवान्मदहीप्‌ ५९ संदष्टौघपएटः कोधाष्राराह इव पूर्वजः । नदी भागीरथीं चैव हारयूः कौशिकं तथा ॥ &° यम॒ना वथ कावेरी कृष्णवेणा च निश्नगा । सुवेणा च महाभागा सदी गोदावरी तथा॥६१ चर्मण्वती च सिन्धुश्च तथा नदनदीपतिः । कमलपरभवश्चैव शोणो मणिनिमदृकः ॥ ६२ नर्मदा ज्चुभतोया च तथा वे्वती नदी । गोमती गोकुलाकीणो तथा पूवंसरस्वता ॥ ६३ मही कालमही चैव तमसा पुष्पवाहिनी । जम्बुद्वीपं रलनवटं स्बरत्नोपश्गेभितम्‌ ॥ ६४ ककं सुवर्णप्रकटं चैव सुव्णाकरमण्डितम्‌ । महानदं च छीरहित्यं हे काननशोभितम्‌ ५ ६५ पत्तनं कोशंकरणस्रपिवीरजनाकरम्‌ । मागधाश्च महाय्ामा मुण्डाः शयुङ्खमस्तथंव च ॥ ६६ सह्या मश्ठा विदेहाश्च माठवाः काशिकोसलाः । भवनं वैनतेयस्य देत्यन्दरेणााभकाम्पतम्‌ ॥ केलासे खराकारं यत्करतं भिश्वकर्मणा । रक्ततोयो महाभामो लोहिप्यो माम सागरः ॥ उदयश्च महाल उच्छ्रितः शतयोजनम्‌ । सुवण्वेदिकः भ्रीमान्मेषपङ्ाक्तेानेदाभितः ॥६० भ्राजमानोऽकसटशैज(तरूपमये्मेः । शाेस्तालेस्तमाटेश्च कणिकारेथ् दीव्यतेः ॥ ४० अयोमखश्च विस्यातः पर्वतो धातमण्डितः । तमाटवनगन्धश्च पवता मटयः ह्युभः॥ ७१ + इत आरभ्य तलखचा।र्ण इदयन्तम्रन्था न इ. पुस्तकं । ~-------- १ ङ धमायन्ति । २ उ.कथयन्त्यो । ३ ह संिष्य। ग्ग. "त्र स॒णयुः) ङ. शत्र खगा युद्ध उपस्थिते । न ५ग परेण ग । ६ ग. ग्दीषोःदाद्वाङ्गो हेमतालश्च वीयवान्‌ । रे ७ ग. "वौचार।८ग. घ. च; सप्तदेयेन्द्रकुः रु टन कः । ९ ग.ष्टवातिनः । पाताले सहसा क्षुब्धे द्षप्रकम्म्याः प्रकल्पिताः । हि। १० इ, (तिः । मेक्ठ' । ग, (तिः । ग्रकठं प्र । ११. घ. रल्नवरन्य । १२य्‌. १. दसकगाणामात्र्‌ । ३५६ श्रीमहपायनयुनिप्रणीत- [ ११९३ अध्यायः ] सराष्राश्च सबारहछीकाः गूराभीरास्तथेव च । भोजाः पाण्डयाश्च वङ्काश्च कलिङ्ास्ताग्र- ९ लिप्तकाः ॥ ५र₹८ तथेवोण्डाश्च पौण्ड्रश्च वामच्रूडाः सकेरलाः । क्षोभितास्तेन दैव्येन सदेवाश्चाप्सरोगणाः॥ अगस्त्यमवनं चैव यदृगम्यं कृतं पुरा । सिद्धचार्णंसंघश्च विप्रकीर्णं मनोदरम्‌ ॥ ७४ विवि्रनानाविहगे सुपुष्पितमहादुमम्‌ ! जातरूपमयैः जृङ्किरप्सरोगणनादितम्‌ ॥ ५५ गिरिपुष्पितकश्चैव टक्ष्मीवान्ियदुर्शनः। उत्थितः सागरं भित्वा विभ्रामश्वन्द्रसूरययोः ॥ रराज सुमहाङ्कै्गगनं विटिखनिव ॥ ७६ चन्द्रसूर्या्चसंकाशेः सागराम्बुसमावतैः। विद्यात्वान्सर्वतः श्रीमानायतः शतयोजनम्‌॥ ७७ विद्युतां यत्न संघाता निपात्यन्ते नगोत्तमे । कषभः पवंतश्चैव भ्रीमान्व्रषमसंज्ञितः ॥ ७८ कुरः पर्वेतः भ्रीमान्यत्रागस्त्यगृहं शमम्‌ । विरोलाक्षश्च दुधषः सर्पीणामालयः पुरी ॥ तथा भोगवती चापि देव्येन्द्रेणाभिकम्मिता ! महासेनो गिरिश्चैव पारियाचश्च पर्वतः ॥८० चक्रवां श्च गिरिशेष्ठो वाराहश्चैव पवतः । पराग्ज्यौतिषपुरं चापि जातरूपमयं शमम्‌ ॥ < यस्मिन्वसति दुष्टात्मा नरको नाम दानवः । मेषश्च पर्वतश्रेष्ठो मेधगम्मीरनिःस्वनः ॥ र षषटिस्तत्र सहस्राणि पव॑तानां द्विनोत्तमाः 1 तरुणादित्यसंकारो मेरुस्तत्र महागिरिः ८३ यक्षराक्षसगन्धरवैभित्यं सोवितकंद्रः। हेमगर्भो महाश्ेटस्तथा हेर्मसखो गिरिः ॥ ८४ केलासश्चैव दलेन्द्रो द्ानवेन्द्ेण कम्पितः । हेमपुष्करसंछन्ने तेन वैखानसं सरः ॥ ८५ कम्पितं मानसं चेद हंसकारण्डवाङुलम्‌ 1 चिशुङ्गपर्वतश्चेव कुमारी च सरिद्ररा ॥ ढ६ तुषारचयसंछन्नो मन्द्रश्चापि पवतः । उशीरबिन्दुश्च गिरिशन्द्रपस्थरतथाऽद्विराट्‌ ॥ <७ भजापतिभिरिश्चैव तथा पुष्करपर्वतः ! देवाभ्रपर्वतश्चैव तथा वै रेणुको गिरिः ॥ << करोथ्चः सप्तर्पिशेलश्च धूम्रवर्णश्च पर्वतः । एते चान्ये च गिरयो देश्चा जनपदास्तथा ॥ ८९ नयः ससागराः सर्वाः सोऽकम्पयत दानवः । कपिलश्च महीपुत्रो व्याघवांश्चैव कम्पितः # खे चराश्च सतीपुत्ाः पातालतलवासिनः । गणस्तथा परो रोर मेघनामाऽङ्कुशायुधः ॥ ऊथ्वंगो भीमवेगश्च सवं एवाभिकम्पिताः *। गदी शूली करालश्च हिरण्यकशिपुस्तदा ॥ जीमूतथनसंकाशो जीमूतघननिःस्वनः । जीमूतघननिर्घोषो जीप्रतं इव वेगवान्‌ ॥ ९३ ` दैवारिदितिजो वीरो नषिहं समुपाद्रवत्‌ समुत्पत्य ततस्तीक्ष्णेभगेन्देण महानसः ॥ तदकारसहायेन विद्यं निहतो युधि ॥ ५४ मही च कालश्च श्ञी नभश्च गहाश्च सूर्यश्च दिशश्च सर्वा; ॥ नयश्च शेलाश्च महा्णैवाश्च गताः प्रसादं दितिपए्रनारात्‌ ॥ ९५ ततः प्रमुदिता देवा कषयश्च तपोधनाः । वष्टुुनोमभिर्दिभ्येरादिदेवं सनातनम्‌ ॥ ९६ ^ इतःपरमयं प्न्थो ड पुस्तके-- तते दिरण्यकशिषुः शतबाहुः प्रतापवान्‌ । सर्वारधधररो दैव्यः सर्वानलसम. तः । ब्रास। पार। महास च चक्री वज्जी च लाङ्गली । सच्रुण्टी च भुशुण्डी च पिशी मुशली हली । अञ्जुग्री गण्डशेी निण्डमाला परश्वधी । परिषी मृद्ररी यष्टी चक्रपाणी क्रची तथा ॥ इति । | > यु च 9 ग. द्वन्यक्ृ | २ड. ^गगन्धवै्वपः । ३क. ख. शैमेग । ड, न्ानपर्वः। ५ इ. शक्रक्षदु। ६ ग. "पर्णा मल । ७ इड, "सितनरुवास द" । < इ, ममुत्ो। ५ ड, (तवण्रेः । । । [ १९४ अध्यायः ] मत्स्यपुराणम्‌ । ३९५७ ॐ यत्वया विहितं देव नारसिंहमिदं वपुः । एतदेवार्चयिष्यन्ति परावरविदो जनाः ॥ ९७ च देवा ऊचुः- भवान्बह्या च रुव्रश्च महेन्द्रो देवसत्तमः । भवान्कर्तां विकर्ता च लोकानां प्रभवोऽव्ययः ॥ +परां च सिद्धिच परं च देवं परं च मन्त्रं परमं हविश्च । परं च धर्मं परमं च विभ्वं त्वामाहूरथ्यं पुरुषं पुराणम्‌ ॥ ५९ परं शरीरं परमं च बह्य परं च योग परमां च वाणीम्‌ । - पर रहस्यं परमां गति च त्वामाहूरथ्यं पुरुषं पुराणम्‌ ॥ १०० एव परस्यापि परं पद यत्परं परस्यापि परं च देवम्‌ । परं परस्यापि परं च भूतं व्वामाहुरथ्यं पुरुषं पुराणम्‌ ॥ १०१ परं परस्यापि परं रहस्यं परं परस्यापि परं महत्वम्‌ ! परं परस्यापि परं महद्यच्वामाहूरण्यं पुरुषं पुराणम्‌ ॥ | १०२ परं परस्यापि परं निधानं परं परस्यापि परं पवित्रम्‌ । परं परस्यापि परं च दान्तं त्वामाहूरथ्यं पुरुषं पुराणम्‌ ॥ १०३ एवमुक्त्वा तु भगवान्सवेकोकपितामहः । स्तुत्वा नारायणे देवं बह्यमटोकं गतः प्रभुः ॥ ततो नदत्सु तूर्येषु च्रत्यन्तीष्वप्सरःखु च । क्षीरोदस्य) त्रं कूलं जगाम हरिरीश्वरः ॥१०५ नारसिंहं वपुदवः स्थापयित्वा सुदीिमत्‌ । पौराणं रूपमास्थाय प्रययौ गरुडध्वजः ॥ अष्टचक्रेण यानेन भूतयुक्तेन भास्वता । अव्यक्तपरक्ररतिर्दैवः स्वस्थाने गतवान्प्रभुः ॥ इति श्रीमात्स्ये महापुराणे हिरण्यकरशिपुवधो नाम त्रिषटटयधिकशततमोऽध्यायः ॥ १६३ ॥ आदितः श्टोकानां समशए्यङ्ाः ॥ ८८४८ ॥ अथ चतुःषष्टथधिकशततमो ऽध्यायः । कषय उचः- कथित नरसिंहस्य माहात्म्यं विस्तरेण च । पुनस्तस्थेैव माहात्म्यमन्यद्विरतरतो वद्‌ ॥ १ पद्मरूपमभूदेतत्कथं हेममयं जगत्‌ । कथं च वैष्णवी सृष्टिः पद्ममध्येऽमवत्पुरा ॥ २ सूत उवाच- श्रुत्वा च नरसिंहस्य माहात्म्यं रविनन्दनः । विस्मयोत्षुलनयनः पुनः पप्रच्छ केशवम्‌ ॥ % अत्र क, ख. ग. पुस्तकेष ब्रह्मोवाचेति । वतेते + इत आरम्य पुरुषं पुराणमित्यन्तग्रन्थस्थानेऽयं ग्रन्थो ड. पुस्तक्रे-परं च सं परम तपश्च परं पवित्रं परमे च मामेम्‌ । परं च यज्ञं परमं च होत्र त्वामाहुरग्यं पृश्षं पुराणम्‌ । परं परस्यापि परं च धन्यं परं परस्यापि परं तमीराम्‌ । परं परस्यापि परां च शान्ति त्वामा हुरग्े पुरुषं पुराणमिति । १ ग. "हितो धमेश्चतुप्पाद्धभ॑विप्रहः । स्वधम॑निरताः शान्ता यान्तो यत्न मानवः । प्रियादिथताधमेदेवः ! २ड. भवेत्‌ । ३ ड, कथं । | २.१८ भ्रीमहैपायनयुनिप्रणीतं- [ १९४ अध्यायः | प्रभावात्पद्मनामस्य स्वपतः सागराम्भसि । पुष्करे च कथं भूता देवाः स्िगणाः पुरा +~ एतदाख्याहि निखिटं योग योगविदां पते । चुण्वतस्तस्य मे कीक न तुपिरूपजायते ॥ कियता चैव काटेन हेति वे पुरुषोत्तमः । कियन्तं वा स्वपिति च कोऽस्य कालस्य संभवः कियता वाऽथ काटेन द्युत्ति्ठति महायराः । कर्थं चोत्थाय भगवान्स जते निधिं जगत्‌ के प्रजापतयस्तावद्ासन्पूर्वं महायुने । कथं निमितवांश्चेव विचरं लोकं सनातनम्‌ ॥ २९ कथमेकार्णवे शून्ये नष्टस्थावरजङ्कमे व दग्धे देवासुरनरे प्रन्टोरगराक्षसे ॥ १० नष्टानिलानठे लोके नष्टाकाश्ञमही तले । केवलं गह्वरीमूते महाभूतविपर्यये ॥ ११ विभर्महा मूतपतिमंहातेजा महाकरतिः। आस्ते सुरवरशरष्ठो विधिमास्थाय योगवित्‌॥ १२ श्ुणुयां परया मक्त्या बह्मन्नेतदरोषतः । वक्तुमहंसि धर्मिष्ठ यशो नारायणात्मकम्‌ ॥ १२ भद्धंया चोपविष्ठानां मगवन्वक्तुमर्हसि ॥ १४ मत्स्य उवाच- । ४ नारायणस्य यज्ञसः श्रवणे या तव स्पृहा । तद्रयान्वयमूतस्य न्याय्यं रविङुल्षपम ॥ १५ लुणुष्वाऽऽदिपुराणेषु वेदम्यश्च यथा श्रुतम्‌ । बाह्यणानां च वदतां श्रत्वा वै सुमहात्मनाम्‌ यथा च तपसा दृश्चा बहस्पतिसमद्युतिः । पराशरसुतः भरी मान्गुरुदैपायनोऽजवीत्‌ ॥ १५ तत्तेऽहं कथयिष्यामि यथाशक्ति यथाश्रुति । यद्विज्ञातै मया शाक्यमुषिमात्रेण सत्तमाः ॥ कः समुत्सहते ज्ञातुं परं नारायणात्मकम्‌ । विश्वार्यनश्च यद्रह्या न वेदयति तत्वतः ॥ तत्कमं विश्ववेदानां तद्रहस्यं महर्षिणार्म्‌ । तमीशं सर्वयज्ञानां तत्तच्वं सर्वद्शिनाम्‌ ॥ तदृध्यात्मषिदां चिन्त्यं नरकं च विकर्मिणाम्‌ ॥ २० +अधिंदैवं च यदैवमधियज्ञं सुसंक्ञितम्‌ । तद मूतमधिमूतं च तत्परं परमर्धिणाम्‌ ॥ २१ स यज्ञो वेदनिर्दिष्टस्तत्तपः कवयो विदुः । यः कतां कारको बुद्धिर्मनः क्षित्ज्ञ एव च ॥ णवः पुरुषः शास्ता एकश्चेति विमाव्यते । प्राणः पश्च विधश्चैव ध्रुव अक्षर एव च ॥ कालः पाकश्च पक्ता च द्रष्टा स्वाध्याय एव च। उच्यते विषिधेर्वैः स एवायं न तत्परम्‌ स एव मगवान्सर्वं करोति विकरोति च । सोऽस्मान्कारयते सर्वान्सोऽत्येति व्याकुलीकरृतान्‌ + ` यजामहे तमेवाऽऽयं तमेषेच्छाम निर्वृताः । यो वक्ता यच्च वक्तभ्यं यच्चाहं तद्वीमि वः॥ भूयते यच्च वै श्राव्यं यज्चान्यत्परिजल्प्यते । याः कथाश्चैव वर्तन्ते श्रुतयो वाऽथ तत्पराः॥ विभ्वे विभ्वपतियंश्च सतु नारायणः स्मृतः ॥ २७ यत्सत्यं यद्मुतमक्षरं परं यद्यद्‌मूतं परममिदं च यद्ध विष्यत्‌ । यत्किचिचरमचरं यदस्ति चान्यत्तत्सर्द पुरुषवरः प्रथः पुराणः ॥ २८ दि \मात्स्य महापुराणे पञ्चाद्धवप्राद्मःवे चतुःषषटयःधेकशततनोऽध्यायः । षे) 4 आदितः श्टोकानां समष्स्यङ्काः ॥ ८८७६ ॥ + एतदधत्यानेभये पाठो ड. पुस्त>--आधदैवं तु तदैवं यदैवाभेति संचितम्‌ । इतत । १ड. दुभाः।२ड. ले । छेकेचग, ३ ड. द्धतामुप'। ज“ ड. देवेभ्यश्च ५ ग.श्रुतेच,. सु. ६ ग. शयनं च यः। ङ. ध्यनोऽपि य०।७ ड. श्शदरवानां । ८ ड. "रू । यमीढयं सः । ९ क, तमिज्यं स०। १०्ग ^ ०,..८२.0 ङ. स्वार्घान एः । ११ इ "वभव ५२क.ख रदः । स। १३ ग.न्घ्‌. यतामहे । --~-------=--> क [ १९९ अध्यायः | मत्स्यपुराणम्‌ 1 ४ अथ पञ्चषष्टययिकरततम) ऽध्यायः । मत्स्य उवाच- चत्वार्याहुः सहस्राणि वषाणां तु कृतं युगम्‌ । तस्य तावच्छती संध्या द्विगुणा रविनन्दन यच धर्म॑श्वतुष्पादस्त्वधर्मः पाद्‌ विहः । स्वधर्मनिरताः सन्तो जायन्ते यत्र मानवाः ॥ २ विप्राः स्थिता धर्मपरा राजव्रत्तौ स्थिता नृपाः कृष्यामभिरता वैश्याः गुद्राः शुश्रूषवः स्थिताः तदा सत्यं च शौचं च धर्मश्चैव विवर्धते ! सद्धिराचरितं कमं क्रियते ख्यायते च वे ॥ ४ एतत्कातयुगं वृत्तं सर्वेषामपि पार्थिव । प्राणिनां धर्मसङ्गगनामपि वै नीचजन्मनाम्‌ ॥ ५ चीणि वर्ष्हस्राणि अेतायुगमिहोच्यते । तस्य तावच्छती संध्या द्विगुणा परिकीत्यते ॥ द्ाभ्यामधर्मः पादाभ्यां विभिर्धर्मो ब्यवस्थितः। यत्र सत्यं च स्वं च व्रेताधर्मो विधीयते -. तायां विक्त यान्ति वणीस्त्वेते न संशयः । चातुषेण्यंस्य वेकरत्या्यान्ति दौ्ैल्यमाश्रमाः एषा अतायुगगति्विचिता देवनिर्मिता । द्वापरस्य तु या चेष्टा तामपि भ्रोतुमहसि॥ ९ द्वापरं द्रे सहस्रे तु बबौणां रविनन्दन । तस्य तावच्छती संध्या द्विगुणा युगमुच्यते ॥ १० तच चार्थपरा सर्वे प्राणिनो रजसा हताः ! सर्वे नेष्कृतिकाः द्रा जायन्ते रविनन्द्न ॥११ द्वाभ्यां ध्मः स्थितः पद्धयामधमखिभिरुत्थितः । विपर्ययाच्छनै्धर्मः क्षयमेति कलौ युगे१२ ब्ाह्येण्यमावस्य ततस्तथौत्सुक्यं विशीय॑ते। बतोपवासास्त्यज्यन्ते द्वापरे युगपयये ॥ १३ तथा वर्षसहस्रं तु वर्षाणां द्वे शते अपि। संध्यया सह संख्यातं कूरं कलियुगे स्म्रतम्‌ ॥ १४ यत्राधर्मश्चतुष्पादः स्याद्धर्मः पादविग्रहः। कामिनस्तेपसां हीना जायन्ते तच मानवाः॥१५ नेर्वातिसाखिकः क ध्िन्न साधुर्न च सत्यवाक्‌ ।नास्तिका बह्मभक्ता वा जायन्ते तच मानवाः अहंकारगरही ताश्च प्रक्षीणस्नेहबन्धनाः । विप्राः शुद्रसमाचाराः सन्ति सर्वे कलो युगे ॥ १७ आश्रमाणां विपयांसः कलौ संपरिवर्तते । वर्णानां चैव संदेहो युगान्ते रषिनन्दन ॥ १८ पियाहूद्शसाहस्रीं युगाख्यां पू्व॑निर्मिता्‌ । एवं स हस्पर्यन्तं तद्हवाह्यमुच्युते ॥ १९ ततोऽहनि गते तस्मिन्स्व वामेव जीविनाम्‌ । शरीरनिर्वृति ष्टा लोकसंहारबुरद्धितः ॥ २० देवतानां च सवासां बह्यादीनां महीपते । दैत्यानां दानवानां च यक्चराक्षसपक्षिणाम्‌ ॥ २१ गन्धर्वाणामप्सरसां भुजंगानां च पाथिव । पवंतानां नदीनां च पनां चेव सत्तम ॥ तियग्योनिगतानां च सस्वानां कूमिणां तथा ॥ २२ महाभूतपतिः पञ्च हृत्वा भूतानि भूत्‌ ! जगत्संहरणार्थाय कुरुते वैशसं महत ॥ २३ भूत्वा सयंश्चक्षुषी चाऽऽद्दानो भूता वायुः प्राणिनां प्राणजालम्‌ । भूत्वा बहनि निर्दहन्सवंलोकान्भूत्वा मेषो मूय उयोऽप्यवर्पत्‌ ॥ २४ दति श्रीमाप्स्ये महापुराणे पद्मोद्धवप्रादुमावे पञ्चधष्टयधिकशततमोऽध्यायः ॥ १६१५ ॥ आदितः श्छोकानां समष्टयङ्काः ॥ ८९०० ॥ "~~~ ~~~ ~~~~~_~__्॒‌____्‌्‌]ब]ब्‌ बब] -{-]{-्‌{्‌{्‌{्‌ब्‌ब्‌ब-ब-ब-ब-{-{-----~---~---~-~---------------~-~------_~ ---“ १ ड. <षस्तथा । तः । २ ह. स्वं च स॒त्यं च धममश्ैवात्तिवतेते । ३ ङ.चच्निधाघः। “ग. ययशतै्धः। ५ ग. द्हयण्यं प्षत्रधमंश्च तथौ' । ६ ड. (स्तमसाऽऽच्छता जाः । ७ क. ख. 'साच्छनना जाः। < ग. ड, ध्वावसायिकः } घ. प्रावसानिकः ! \ इ. (ह्मयक्ताव ज । १० ग. घ, इ, द्विना । दे" 1 ११ग. घ. इ, भूत्वा । ६६० भ्रीमहैपायनयुनिप्रणीतं- [ १९९ अध्यायः ] भथ धटूषष्टययिकशततमोशऽधग्रायः। ~~ मत्स्य उवाच- भूत्वा नारायणो योगी सच्वश्रिर्धिभावसुः । गभस्तिभिः भदीप्तामिः संशोपयति सागयाम्‌॥ ततः पीत्वाऽ्णवान्सर्वान्नदीः कूपांश्च सवशः । पर्वतानां च सणि सव॑मादाय रक्षिभिः ॥र भित्वा गभस्तिभिश्ैव महीं गत्वा रसातंलात्‌। पातालजलमादाय पिबते रसमुत्तमम्‌ ॥ ३ गरत्ासृक््ेदमन्यचच यदस्ति प्राणिषु धुवम्‌ । तत्सर्वमरविन्दाक्ष आदत्ते पुरुषोत्तमः ॥ ४ वायुश्च बलवान्भूत्वा विधुन्वानोऽखिटं जगत्‌ प्राणापानसमानायान्वायूनाकर्षते हरिः ततो दैवगणाः सव भूतान्येव च यानि तु। गन्धो धाणं शरीरं च परथिवी संभधिता गुणाः ॥ & जिह्वा रसश्च सरेहश्च संभ्िताः सलिले गुणाः । ख्पं चक्षुर्विपाकश्च ज्योतिरेवाऽऽभिता गुणाः स्परीः प्राणश्च चेष्टा च पवने संभ्रिता गुणाः । शब्द्‌; भरो च खान्येव गगने संधिता गुणाः॥८ छोकमाया भगवता मुहूर्तेन विनादिता । मनो बुद्धिश्च सर्वेषा क्षचन्ञ्रेतिं यःश्रुतः॥ ९ तं वरेण्यं परमेष्ठी हषीके्ञमुपाभ्ितः। ततो मगवतस्तस्य रस्मिभिः परिषारितः ॥ १० #वायुनाऽऽक्रम्यमाणास हुमशाखास चाऽऽभ्रितः । तेषां संघर्षणोद्‌म्‌तः पावकः शतधा ज्वलन्‌ ॥ ११ अदृहच्च तदा सर्व वृतः संवर्तकोऽनलः 1 सपर्वतदुमानुत्मौलतावहीस्तरणानि च ॥ १२ विमानानि च दिव्यानि पुराणि विविधानिच । यामि चाऽऽभ्रयणीयानि तानिसर्वाणि सोऽदृहत्‌ ॥ १३ भस्मीकरत्य ततः सर्वालोकाटीकगुरुहरिः । भूयो निर्वापयामास युगान्तेन च कर्मणा ॥ १४ सहघव्रशिः शतधा भूत्वा कृष्णो महाबलः । दिव्यतोयेन हविषा तपंयामास मेदिनीम्‌ ॥ १५ ततः क्षीरनिकायेन स्वादुना परमाम्भसा । शिवेन पुण्येन मही निर्वाणमगमत्परम्‌ ॥ १६ तेन रोधेन संछन्ना पयसां वर्षतो धरा । एकाणवजली मूता सर्वसच्ववि्वाजिता ॥ १७ महासत्वान्यपि विभुं प्विष्टान्यमितौजसम्‌। नष्टाकपवनाकाशे सूक्ष्मे जगति संवृते ॥ १८ संशोषमात्मना कृत्वा सयुदानपि देहिनः 1 दग्ध्वा संपराव्य च तथा स्वपित्येकः सनातनः ॥ पौराणं रूपमास्थार्य स्वपित्यमितविक्रमः। एकार्णवजलब्यापी योगी योगसुपाभितः ॥ २० अनेकानि सहस्राणि युगान्येकाणंवाम्भसि। न चैनं कथिद्व्यक्तं वयक्तं वेदितुमर्हति ॥ २१ कश्चैव पुरुषो नाम कियोगः कश्च योगवान्‌। असौ कियन्तं कालं च एकार्णवविधि प्रभः ॥ करिष्यतीति भगवानिति कथिन्न बुध्यते ॥ | २२ न दरष्टा तैव गमिता न ज्ञाता नैव पार््वगः। तस्य न ज्ञायते #िचित्तमुते देवसत्तमम्‌ ॥ २३ # अत्राधऽ्यं पाठो ग. पुस्तकरे--वायुना ऽऽकरम्यमाणाश्च द्रमशाखासमाधिता इति । १ग. ह, दग्ध्वा ।घ. दृष्ट्वा । २६. (तले। पाः+३ क. ख. शव भगवाः।* ग. णानां च सर्वेषां चैव्‌ दनां । पद्वन्दियग्णानां च भू । ड. (गणानां च सर्वषां चेष देहिनाम्‌ । पञ्ेन्दियगणाः सँ भूतान्धेवानुपान्ति व । घ्रेयं घ्रा ।५ घ. इ. शिताः । म ६ ग. (ति विश्रुतः । इ, "ति संस्मृताः । तेः। ७ ग.घ, ड, द्राणि चदे" ।८ ड, व्यसद्यकोमि'।९ग.घ, इ, “णि शतान्य । † नि [ १९७ अध्ययः ] मत्स्यपुराणम्‌ । ३६१ नमः क्षितिं पवनमपः प्रक्यहंकं प्रजापति भुवनधरं सुरेश्वरम्‌ । पितामहं श्रुतिनिलयं महामुनि प्रशाम्य भूयः शयनं हयरोचयत्‌ ॥ २४ इति श्रीमात्स्ये महापराणे पद्मोद्धवप्रादुभावे षटूष्टथधिकञचततमो ऽध्यायः ॥ १६६ ॥ आदित श्टोकानां समषएचह्भाः ॥ ८९२४ ॥ [भसे ४ अय सप्चष्टथधिकङरूततमो ऽध्यायः । आयय येको मत्स्य उवाच- एवभेकार्णवीभूते रोते लोके महाद्युतिः। प्रच्छाद्य सटिलेनोर्वीं हसो नारार्यणस्तदा ॥ १ महतो रजसो मध्ये महार्णवसरः वे । विरजस्कं महाबाहुमक्षयं बह्मं यद्विदुः ॥ २ ` आत्मरूपपकादोन तमसा संवृतः प्रयः । मनः साच्िकमाधाय यत्र तत्सत्यमासत ॥ ३ याथातथ्यं परं ज्ञानं मूतं तद्रह्यैणा पुरा । रहस्यारण्यकोदिष्टं यचौपनिषदं स्मत्‌ ॥ ४ पुरुषो यज्ञ इत्येतद्यत्परं परिकीर्मितम्‌। यथान्यः पुरुषाख्यः स्यात्स एष पुरुषोत्तमः ॥ ५ ये च यज्ञकरा विपा ये चर्विविज इति स्मृताः । अस्मादेव पुरा मूता यज्ञेभ्यः श्रुयतां तथा ॥ & बरह्माणं प्रथमं बक्तरादुद्रातारं च सामगम्‌। होतारमपि चाध्वयुं बाहुभ्यामयजत्मभ्रुः ॥ ७ बह्मणो जाह्यणाच्छंसि षस्तोतारं च सर्व॑शः। तौ मित्रावरुणौ प्ष्ठात्पातिपस्तारमेव च) उदरात्मतिहर्तारं पोतारं चैव पाथिव । अच्छावाकमथोरुभ्यां नेष्टारं चैव पाथिव ॥ ९ पाणिभ्यामथ चाऽऽग्रीभधं सुगह्यण्यं च जानुतः। यावस्तुतं तु पादाम्यामुन्नेतारं च याजुषम्‌ ॥ एवमेवैष मगवान्षोडदौव जगत्पतिः । पवक्तृन्सर्वय ्ञानामृत्विजोऽसुजदुत्तमान्‌ ॥ ११ तदेष वै वेदमयः पुरुषो यज्ञं्ञितः । वेदाश्चैतन्मयाः सर्वे साङ्गोपनिषदक्रियाः॥ १२ स्वपिव्येकार्णवे चैव यदाश्चर्थमभूत्पुरा । श्रूयतां तद्यथा विपा मार्कण्डेयकुतूर्हटम्‌ ॥ १३ गीर्णो मगवतस्तस्य कुक्षावेव महामुनिः! बहुवर्षसहखायुस्तस्यैव वरतेजसा ॥ १४ अटंस्तीर्थप्रसङ्केन पृथिवीं तीर्थगो चराम्‌ । आश्रमाणि च पुण्यानि देवतायतनानि च ॥ १५ देशान्रा्ट्राणि चित्राणि पुराणि विविधानि च \ जपहोमपरः शान्तस्तपो घोरं समास्थितः) माकण्डयस्ततस्तस्य दानेर्वक्चाद्धिनिःसतः। स निष्करामन्न चाऽऽत्मानं जानीते देवमायया निष्कम्याप्यस्य ववृ नादेकार्णवमथो जगत्‌ । सर्व॑तस्तमसाऽऽच्छन्नं मा्ण्डेयोऽन्ववैश्षत ॥ तस्योत्यन्नं मयं तीवं संशयश्चाऽऽत्मजीविति । देवद्शंनरसंहृष्टो विस्मयं परभं गतः ॥ १९ चिन्तयञखलमध्यस्थो मार्कण्डेयो विशङ्भितः । कि नु स्यान्मम चिन्तेयं मोहः स्वप्रोऽनुभूयते १क. ख. स्काशं प्र? । २ ग. 'शबन्ध्रजा । 3 म, पतिमुवनसुरासुरे । * इ. भयणोऽरिदा । म । ५ क. ख. "ड्मयं विदुः । ६ ड. मणो मतम्‌ । ₹® । ७ क, ख. घ संस्थितः । ८ ग, घ, ङ. च. लात्‌ ॥ जीणो । ९ ड, प्टरायुतिः । ० । १० क. ख, "यिवीतीयेगोचरान्‌ । आ? । घ. “यिवीतीथपेचरम्‌ । आ? । ड. "यिवीतीयेगोचरः । ३ आः । ११ ड. "पोरतिमयः श्रुतः । १२ ग. घ. च. "तः । नि्करमन्तं स आत्मः । ङ, (तः । निष्कम्यमाण अत्मा । 4३ घ, शरं म्यथयन्स्वात्म" । ड.भ्रं कथयन्स्वात्मजीवितम्‌ । १४ क. ल.योऽन्ववैक्षत । # । १५ ड. स्यादात्मनः । ४६ २६२ भ्रीमहैपायनघुनिप्रणीतं- [ १६७ अध्यायः ] व्यक्तमन्यतमो भावंस्तेषां संभावितो मम । न हीहशं जगक्छेरामयुक्तं सत्यमर्हेति ॥ २१ „^+ नष्टचन्वराकैपवने नष्टपर्वतभूतले । कतमः स्यादयं लोक इति चिन्तामवस्थितः ॥ २२ ददृशे चापि पुरुषं स्वपन्तं पर्वतोपमम्‌ । सटिलेऽर्धमथो मग्नं जीमूतमिव सागरे ॥ २३ ज्वलन्तमिव तेजोभिरगोयुक्तमिव भास्करम्‌ । शर्वर्यां जाग्रतमिव भार्सन्तं स्वेन तेजसा ॥ दवं ्र्टुमिहाऽऽयातः को भवानिति विस्मयात्‌ । तथैव स मुनिः ऊधर पुनरेव परवेितः ॥ संप्रविष्टः पुनः कुर मार्कण्डेयोऽतिविस्मयः ! तथैव तु पुनर्भूयो `विजानन्स्वपरदशंनम्‌ ॥ स तथेव यथापूर्वं यो धरामटते पुरा । पुण्यतीर्थजलोपेतां विविधान्याश्रमाणि च ॥ २७ कतुभियंजमानाश्च समाप्तवरदक्षिंणान्‌ । अपदयदेवकुक्षिस्थान्याजकाञ्छतशो द्विजान्‌ ॥ सद्वृत्तमास्थिताः सर्वे वर्णां बाह्यणपूवंकाः । चत्वरश्चाऽऽश्माः सम्यग्यथोदिष्टा मया तव एवं वषशतं सायं मार्कण्डेयस्य धीमतः । चरतः परथिवी सर्वा न ढुक्ष्यन्तः समीक्षितः॥३० ततः कदाचिव्‌थ वै पुनर्वक्वाद्विनिःसुतः । सुप्तं न्योधङञाखायां बालमेकं निरैक्षत ॥ ३१ तथेवैका्णवजले नीहारेण ऽऽवृत।स्बरे ! अभ्ययः क्रीडते लोके सर्वभूतविर्वाजते ॥ ३२ स मुनिर्विस्मयाविष्टः कौतूहटसमन्वितः। बालमादित्यसंकारं नाराक्रोदभिवीक्षितुम्‌ ॥ स विन्तयस्तथेकान्ते स्थिता सलिलसंनिधौ । पूर्वद्ष्टमिदं मेने शङ्कितो देवमायया ॥६४ अगाधसछिठे तस्मिन्माण्डेयः सविस्मयः । पुवंस्तथाऽऽप्िमगमद्धयात्संचस्तलोचनः ॥ स तस्मै भगवानाह, स्वागतं बाठयोगवान्‌ । बभाषे मेघतुल्येन स्वरेण पुरुषोत्तमः ॥ ३६ मा भवेत्स न मेतव्यभिहेवाऽऽयाहि मेऽन्तिकम्‌ । मार्कण्डेयो मुनिस्त्वाह बालं तं भरमपीडितः माकेण्डेय उवाच- कको मां नान्ञा कीर्तयति वपः परिभवन्मम ! दिव्यं वर्षसहस्राश्थं धर्षयल्षिव मे वयः ॥ न द्यष वः समाचारो देवेष्वपि ममोवितः। मां बह्माऽपि हि देवेशो दीर्घायुरिति भाषते॥ कस्तमो घोरमासादय मामद्य त्यक्तजीवितः । मारकण्डेयेति मामुक्त्वा भ्त्युमीक्षितुमहवि सूत उवाच- | एवौ माप्य तं क्रोधान्मारकण्डेयो महाञुनिः। तथेव मगवान्भूयो बभाषे मधुसूदनः ॥ ४१ श्री मगवानुवाच- अहं ते जनको वत्स हृषीकेशः पिता गुरुः! आयुष्प्रदाता पराणः पि मां वं नोपसर्पसि मां पुवकामः प्रथमं पिता तेऽङ्गिरसो मुनिः । पूर्वमाराधयामास तपस्तीवे समाधितः ॥ ४३ > ततस्त्वां घोरतपसा प्रावणोदमितौजसम्‌ । उक्तवानहमातमस्थं मह्िममितौजसम्‌ ॥ * एतद्धंस्यनेऽ्यं पठे इ, पुत्तक्रे- फ़ मां कार्यते भीतं शीतव्रषातपःसहम्‌ । इति । + अत्राभाषते- सेवे भवितुं युक्तम । >« एतदधस्थानेऽगयं पाठो ड. पुस्ते-स तप्ता घोरतपसा प्रावृणाचवां सुतेजसामिति । १ ठ, “व एतेषां भाविता मम । रच शषा भाषितता मम) ३ च. शदशमसंङ्केः । * ग, घ, ड, 'तयन्स्ेन । ५ क, ०यस्य वि? । ग. -ढ. "ण्डेयः सवि? । ६ ग, च. गक्षिगैः 1 अज७ग.घ ड -तान्तेरे । अव्यक्तः क्री । ८ क, ख, ग, "दं मन्येश । ९ क. ख. घ. ध्यः सुवि'। १० ड, सविस्मितः। ११ग, ड %मित आया? । १२ ग. तेजः । ^ ४ व १३ग. ध. ड, “यं वृषेयंश्ैव । १४ इ. सदाचारो देेष्यपि समो मतः। १ ५ क.ख. ग, शस्तपोषो?1 १६९ ह, - "भाषते क्रो? । ट । [ १६७ अध्यायः || मत्स्यपुराणम्‌ । ३६३ कः समुत्सहते चान्यो यो न भूतातमकात्मेजः। वरषटुमेकाणव गतं कीडन्तं योगवत्म॑ना ॥४५ ततः प्रहृष्टवदनो विस्मयोत्फुललोचनः । मू बद्धा्लिपुटो माकंण्डयो महातपाः ॥ नाममोघरे ततः प्रोच्य दीर्घायुर्लोकपूजितः । तस्मै भगवते भक्त्या नमस्कारमथाकरोत्‌ ॥ मार्कण्डेय उवाच- इच्छेयं तत्वतो मायामिमां ज्ञातुं तवानघ । यदेकार्णवमध्यस्थः शेषे त्वं बाटरूपवान्‌ ॥ किसंज्ञश्चैव भगवो विज्ञायसे प्रमो । तये त्वां महात्मानं को ह्यन्यः स्थातुमर्हति ॥४९ श्रीभगवानुवाच- अहं नारायणो बह्मन्सर्वैभूतविनारनः । अहं सहस्रश्ीषौख्यो यः पदैरभिसं्ञितः ॥ ५० आदित्यविणः पुरुषी मखे बह्ममयो मखः । अहमिहंष्यवाहो यादसां पतिरव्ययः ॥ ५९१ अहमिन्द्रपदे शक्रो वर्षाणां परिवत्सरः । अहं योगी यगाख्यस्य युगान्तावर्तं एव च ॥ ५२ अहं सर्वाणि सत्वानि दैवतान्यखिलागि तु । मुजेगानामहं शेषस्तार््या वे सर्वपक्षिणाम्‌ ॥ कृतान्तः सवभूतानां विश्वेषां कालसंज्ञितः । अहं धर्मस्लपश्चाहं सर्वा्रमनिवासिनाम्‌ ॥ अहं चैव सरिदिव्या क्षीरोदश्च महार्णवः । यत्तत्सत्यं च परममहमेकः प्रजापतिः ॥ ५५ अहं सांख्यमह योगोऽप्यहं तत्परमं पदम्‌ । अहमिज्या किया चाहमहं विद्याधिपः स्मृतः अहं ज्योतिरहं वायुरहं भूमिरहं नभः । अहमापः समुद्राश्च नक्षप्रााणि दिशो दश ॥ ५७ अहं वर्षमहं सोमः पज॑न्योऽहमहं रविः । क्षीरोदसागरे चाहं समुद्रे वडवामुखः ॥ ५८ वद्धिः संवतत॑को भूत्वा पिर्स्तोयमयं हविः! अहं पुराणः परमं तथैवाहं परायणम्‌ ॥ ५९ अहं भूतस्य भव्यस्य वर्तमानस्य संभवः। थक्किचित्परयसे विप्र यच्छरृणो पि च फिचन ॥६० यलोके चानुभव सि तत्सर्वं मामनुस्मर । विश्वं सृष्टं मया पूर्वं सृज्यं चाद्यापि परय माम्‌॥ ६१ युगे युगे च स्रक्ष्यामि मार्कण्डेयाखिटं जगत्‌ । तदेतदसिलं सवं मार्कण्डेषावधारय ॥ ६२ शुशरूषु्मम धर्माश्च क्षो चर सुखे मम । मम बह्मा शरीरस्थो देवैश्च कपिभिः सह ॥ ६३ व्यक्तमव्यक्तयागं मामवगच्छासुरद्विषम्‌ । अहमेकाक्षरो मन्त्रख्यक्षरश्चैव तारकः ॥ ६४ परस्िवगादोकारलिवर्गाथीनिदक्षंनः ¦ एवमादिपुराणेश्ो वदन्नेव महामतिः॥ ६५ #वक्त्रमाहूतवानाद्यु माकंण्डेयं महामुनिम्‌ । ततो भगवतः ङ्खुक्षि प्रविष्टो मुनिसत्तमः ॥ स तस्मिन्सुखमेकान्ते शुश्रषुर्समभ्ययरम्‌ । ६६ यो ऽहमेव विषिधतनुं परिभितो महार्णवे व्यपगतचन्द्रमास्करे । दानेश्वरन्प्रभुरपि हंससक्लितोऽसृजजनगद्विहरति कालएर्यये ॥ ६७ इति श्रमात्स्ये महापुराणे प्यद्धवग्रादुमोवे सप्तषष्टयधिकशततमोऽध्यायः ॥ १६७ ॥ आदितः श्टोकानां समष्टयङ्ाः ॥ ८१९१ ॥ क~~ % एनद्ेस्थानेऽयं पाठो ङ पुस्तक्रे--वकत्रं उ्यावृत्तवानाड माकैण्डेयो महामुनिरिति । १ग. ध. स्तक: ।द्र'।२क ख. प्वेभः तवैना । ३ क. ख. 'षाद्येयैः प०। * ग. घ. भोमृल्ले।ड षो मुद्गो ्रः। ५ग. घ ट. वाहः सदसत्पतिरद्भतः । अ । ६ ग. घ, ढः. शक्रः कत॒नां प०। ७ ग. ड, “मू । भविष्ये वारि सवत्र भव्रिष्यत्सवरषं । < ग. घ, शू । तदक्षयो विविधमयाभरितां तनुं म ९ क, ख. ग. रथहंससंक्ितेऽप्जनज्जग- दिरदितऋ०। २९४ भमिहैपावनदुनिपरणीतं- ( १९१५११९ अध्यायः सथा्टषटटथधिकशततमोऽध्यायः । मत्स्य उवाख-- 3 आप॑वः स विश्रभरतवां चारयामास वै तपः। छाद्वित्वाऽऽत्मनो देहं यादसां कुलसंभवम्‌ ॥ १ ततो महात्माऽतिबलो मति लोकस्य सर्जने। महतां पञ्चभूतानां विश्वो विभ्वममचिन्तयत्‌ तस्य चिन्तयमानस्य निवात संस्थितेऽरणवे । निराकाशे तोयमये सुश्मे जगति गहरे ॥ २ इषत्सं्षोमयामास सोऽर्णवं सलिरमभ्रयः। अनन्तरोगिभिः सृषष्ममथ च्छिदममूत्पुरा ॥ ४ शब प्रति तदोदृभूतो मारुतण्ठिद्रसंमवः। स छन्ध्वाऽन्तरमक्षोभ्यो व्यवध॑त समीरणः ॥५ वेवधता बटबता वेगाद्िक्षोमितोऽर्णवः । तस्याणंवस्य क्षुब्धस्य तस्मिन्नम्भसि मन्थिते कृष्णवत्मां सममवत्मयर्वश्वानरो महात्‌ ॥ ६ ततः संशोषयामास पावकः सिलं बहु । क्षयाजलनिधेश्छिद्रममवाद्िसत॒तं नमः ॥ ७ आत्मतेजोद्धवाः पुण्या आपोऽमृतरसोपमाः। आकां चिव्रसंमूतं वायुराकाशसंभवः॥ ८ दद्व मूतानि मगवाटीकसृष्टवरथमुत्तमम्‌ । बहशो जन्मसहिते बहुरूपो व्यचिन्तयत्‌ ॥ ९० चतुयुंगाभिसंख्यौते सहस्रयुगपर्यये । बहुर्जन्मा हि विश्वात्मा बह्मणो हविरुच्यते ॥ ११ यत्परथिष्यां द्विजेन्द्राणां तपसः मावितात्मनाय्‌। ञानं दष्टं तु विश्वार्थयोगिनां वाति मुख्य- ॥ ताम्‌ ॥ १२ तं योगवन्तं विज्ञाय सेपूरणैश्वययुत्तमम्‌ । पद्‌ बह्मणि विश्वेशं न्ययोजयत योगवित्‌ ॥ १३ ततस्तस्मिन्महातोये महीशो हरिरच्युतः ! ओले कीडश्च विधिवन्मोदते सर्वलोककृत्‌ ॥ पद्मं नाभ्युद्धवं वेकं समुत्पादितवांस्तदा । सहस्रपर्ण विरजं भास्कराभं हिरण्मयम्‌ ॥ १५ हृताशनज्वलितरिखोज्ज्वठत्पमभुपस्थितं शरद्मलार्कतेजसम्‌ । विराजते कमलमुदारवर्चसं महात्मनस्तनुरुहचारंदर्शनम्‌ ॥ १६ नप इति भ्रीमार्स्ये महापुराणे पद्योद्धवप्रादुभौवो नामा्टपश्यधिकशततमोऽध्यायः ॥ १६८ ॥ आद्तिः शोकानां समष्ट्ङ्काः ॥ ९००७ ॥ भेकोनसप्त्यधिकदाततमाऽध्यायः । मत्स्य उवाच- अथ योगवतां भे्ठमसृजद्भूरितेनसम्‌ । प्रशारं सर्वलोकानां बह्माणं सर्वतोयुखभरं ॥ ? यस्मिन्हिरण्मये पद बहुयोजनविस्तते । सर्वतेजोगुणमयं पाथिवेर्लक्षणैवुंतम्‌ ॥ २ न क १ग ध. इ, च. परएवकि१ रग. च. "ला चर” । घ श्वा वरया । ड. त्वा तापया।३ ग्‌. नहं तपसा कुशसभवः । तः । ध. इ, च. णहं पयता कुरासंभवः । त०। * ह, च. श्लाधितः । ५ग. भ्रयम्‌ ।अ*। ६७, प्ो रूपस. । ७ ग, (हव्रनि त०। <, ख. `जन्मबिशुद्धातमब्रह्मणेह निक । ग, ष, जन्मविषुद्धात्मा । ९ ग, ज्ञातं द्रष्टुं 0 वु। ष. ज्ञातुः । १०ग.ष, ड दी व्ययोः। ११क ख, स्वय ।१२ग. घ. ङ, "दरौलवत्‌ । इ । १३ड,श्म्‌ ॥ -“ तस्मि" । | १७० अध्यायः | मत्स्यपुराणम्‌ । २६५ तच्च पद्मं पुराणज्ञाः परथिवीरूपमुत्तमम्‌ । नारायणसमुद भूतं प्रवदन्ति महार्षयः ॥ २ या पद्मा सा रसा देवी परथिवी परिचक्ष्यते । य पद्मसारगुरवस्तान्दिव्यान्पर्वतान्विदुः ॥ ४ हिमवन्तं च मरं च नीलं निषधमेव च। कैलासं मुखवन्तं च तथान्यं गन्धमादनम्‌ ॥ ५ पुण्य विशिखरं चेव कान्तं मन्व्रमेव च। उद्यं पिश्जरं चेव विन्ध्यवन्तं च पव॑तम्‌ ॥ ६ एते देवगणानां च सिद्धानां च महात्मनाम्‌ । आश्रयाः पुण्यक्षीलानां सवंकामफलप्रदाः ॥ एतेषामन्तरे देशो जम्बृद्रीप इति स्परतः । जम्बूद्वीपस्य सस्थानं यज्ञिया यच वै क्रियाः ॥ एभ्यो यत्घवते तोयं दिव्याग्ृतरसोपमम्‌ । दिव्यास्तीर्धंडाताधाराः सुरभ्याः सरितः स्थ्रतोः स्मृतानि यानि पद्मस्य केसराणि समन्ततः । असेख्येयाः परथिव्यास्ते विष्वे वे घातुपव॑ताः ` यानि पद्मस्य पणानि भूरीणि तु नराधिप। ते दुर्गमाः शेल चिता म्छेच्छदेशा विकल्पिताः यानन्यधोभागपर्णानि ते निवासास्तु मागाः । दैत्यार्नाभुरमाणां च पतङ्गानां च पाथिव ॥१२ तेषां महार्णवो यत्र तद्रसेत्यभिसंज्ितम्‌ । महाषातकक्मांणो मज्जन्ते यत्र भानवाः ॥ १३ पद्मस्यान्तरतो यत्तदेकाणंवगता मही । प्रोक्ताऽथ दिक्षु सर्वासु चत्वारः सटिटाकराः ॥ एवं नारायणस्यार्थे मही पुष्करसेभवा । प्रादुमावोऽप्ययं तस्मान्नान्ना पृष्करसंत्ञितः ॥ १५ एतस्मात्कारणात्तज्जञः पुराणेः परमपिभिः। याषिरकर्वेददृष्टान्तैयज्ञे पद्मविधिः स्मृतः ॥ १६ एवं मगवता तेन विश्वेषां धारणाविधिः । पर्वतानां नदीनां च हदानां चैव निर्मितः ॥ १७ विञयस्तथेवापरतिमप्रभावः प्रभाकराभो वरणः सितद्युतिः। #हानैः स्वयंभूः शयनं सृजत्तदा जगन्मयं पद्मदिधि महार्णवे ॥ १८ इति श्रीमात्स्ये महापुराणे पद्मोद्धवप्रादुमाव एकोनसप्तयधिकशततमोऽध्या यरः ॥ १६९ ॥ आदितः श्टोकानां सम्यङ्ाः ॥ ९०२५ ॥ अथ सप्तयधिकरततमोऽध्यायः । ,. मत्स्य उवाच - ॥ विघ्रस्तपसि सभूतो मधुर्नाम महासुरः । तेनैव च सहोदभ्रतो ह्यखरो नाम कैटभः ॥ १ तौ रजस्तमसौ विष्णोः संभूतौ तामसो गणौ । एकाणेवे जगत्सर्व क्षोभयन्तौ महाबली ॥ दिव्यरक्ताम्बरधरौ श्वेतदीसोयदेष्टिणो । किरीर्ण्डलोदयौ केयूरषलयोज्ज्वलौ ॥ २ महाविव्रतताम्राक्षो पीनोरस्कौ महायुजौ । महागिरेः सहननौ जङ्गमाविष पर्वतौ ॥ ४ १ डः मनीषिणः। ३ ड. 'लासय॒क्षवः। ३ ह ्यतीर्थानां। * डः. "येसिता। ५ग. घ. ढः. ताः । यान्य तानि चपः! ६ ग. धृ. ड. मूरिपूरवं न । ७ ग. घ. श्यष्टौ मा"। ८ इ. नामसुराणां। ९ग, ध. "भिः । यक्जियैरवैः। १० ग.यद्ञः पूवेचितिः ता ए घ. ज्ञैः सूपवितिःकृता । ए ११ ड, ज्ेषुपवितिः कृता । ए १२ ग. घ. विश्वया धरया विः । १३ क. ख. ^सणासि' । ड. “"रणोऽमरथु" । १४ ड. विष्णी स्वपिति स । १५ क. ख, (तो रजसा केटभस्ततः। तौ । १६ क. ख. बिघ्रसं ° । ग, ध. विनी संः। १७ क. ख.घ, "दीप्तात्रः। १८ ग, ड, “दमुक्टोद° $ १९क. ख शत्रिक्रभताः। ग. ध. विकृतता" । ६६६ भ्रीमहैपायनमुनिप्रणीत- [ १७० अध्यायः ] नवमेघपरतीकाशशावादित्यसदृश्षाननौ विद्यु्दामी गदायाभ्यां कराभ्यामदिमीषकौ ॥ ५ तो पादयोस्तु विन्यासादुख्पिपन्ताविवाणेवम्‌ । कम्पयन्ताविव हरि शयानं मधुसूदनम्‌ ॥ ^ तौ तच विचरन्तौ स्म पुष्करे विश्वतो्ुखम्‌ । योगिनां रष्ठमासाय दीप्तं दहरातुस्तदा ॥७ नारायणसमाज्ञातं सृजन्तमखिलाः प्रजाः । दैवतानि च विश्वानि मानसानस्रानृषीच्‌ ॥ ८ ततस्तात्रूचतुस्तच् बह्माणमसुरोत्तमो । वीप ममं सछद्धौ रोषव्याुरितिक्षणौ ॥ ९ करत्वं पुभ्करमध्यस्थः सितोप्णीषश्चतुर्युजः! ओधाय नियमं मोहादास्से त्वं विगतज्वरः ॥ एद्यागच्छाऽऽवयोयुंद्धं देहि तवं कमलोद्धव । आवाभ्यां परमीशाभ्यामशक्तस्त्वमिहा्णवे ॥ तत्र कश्चोद्धवस्तुभ्यं केन वाऽसि न योजितः। कः सरष्टा कश्चते गोप्ता केन नापा विधीयसे बह्मोवाच- | एक इत्युच्यते छोकेरविवचिन्त्यः सहघ्रहक्‌ । तत्संयोगेन भवतोः कर्म नामावगच्छताम्‌ ॥ मधुकेटभावृूचतुः- नाऽऽवयोः परमं छोके फिविदस्ति महामते । आवाभ्यां छायते विश्वं तमसा रजसाऽथवै रजस्तमोमयावावाग्रषीणामवलङ्पितौ । छाद्यमानौ धर्मशीलो दुस्तरौ सर्वदेहिनाम्‌ ॥ आवाभ्यामुद्यते लोको दुष्कराभ्यां युगे युगे । # आवामर्थश्च कामश्च यज्ञः स्वगंपरिगरहः ॥ खं यत मुदा युक्तं यच श्रीः कीर्पिरव च । येषां यत्काङ्क्षितं चेव तत्तदावां विचिन्तय ॥ बह्योवाच- यत्नाद्योगवतो दृष्टया योगः पूर्वं मयाऽ्थतः। तं समाधाय गुणवत्सत्वं चास्मि समाधितः॥ यः परो योगमतिमान्योगाख्यः सत्वमेव च । रजसस्तमसश्चैव यः खष्टा विश्वसमवः ॥ १९ ततो भूतानि जायन्ते साचिकानीतराणि च। स एव हि भवां नाशे वशी देवो हनिष्यति॥ स्वपन्नेव ततः भीमान्बहुयोजनविस्तृतभू । बाहुं नारायणो बह्मा कृतवानात्ममायया ॥ २ 4 कृष्यमाणौ ततस्तस्य बाहुना बाहुशाकिनः। चेरतुस्तौ विगाठितौ दाकुनाषिव पीवरी ॥२२ ततस्तावाहतुगंत्वा तदा देवं सनातनम्‌ ! पद्मनाभं हृषीकेशं प्रणिपत्य स्थितावुभौ ॥ २३ जानीवस्त्वां विश्वयोनि त्वामेकं पुरुषोत्तमं । त्वमावां पाहि देत्वथमिदं नौ बुद्धिकारणम्‌ ~ _ ` अमो घदृरनः स त्वं यतस्त्वां विद्र()शाश्वतम्‌ । ततस्त्वामागतावावामामितः प्रसमीक्षितुम | तदिच्छामो वरं देव त्वत्तोऽद्‌भुतमरिदम । अमोषदुर्शनोऽसि त्वं नमस्ते समितिंजय ॥ , २६ भीभगवानुवाच- किमर्थं हि दुतं जूतं वरं ह्य॒रसत्तमौ । दत्तायुप्कौ पएुनभूयो रहो जीवितुमिच्छथः ॥ २७ मधुकेरमावरचतुः-- यस्मिन्न कशचिन्भृतवान्देव तस्मिन्पभो वधम्‌ । पमिच्छावो श्धश्रेव+ त्वत्तो नोऽस्तु महावत ` * इतः प्रतिविचिन्तयेचन्तमरन्ा न ड पत मद्तिविचिन्तयेवन्तग्न्थो न इ. पुस्तके , + अत्र नी त्वत्तोऽसतु महानरतेतति मातं युरुम {`` ` १ के.खध. नगमे'। २ ड. ददामोगवद्र्यः कः । इ ग. ष. ड. पणौ । उद्सनरक् | “डः, चु, “मखे | यो 1५ ग. घ. ड. युत । ६ ड, आवामगणयन्मोहा०। ७ ग, ध, -तिनायो गा? । इ. पतिनायोऽक्षरः स? । ८ च, युवामर्थं ब ९ग. घ. नार । १० च. प्वोऽत्र तक्षति । ११क. ख, ब्रह्य । १२ ड्‌ "टिनो । १३ ग.घ.प्‌। न मायायां दि। ड. मू । तन्मःयया दि तच्वा्थमिहनो बुः । १५ ड. शयथ आहो । १५ ग, तदिच्छा । १९क. # ख. वर्धं चे" । द [ १७१ अध्यायः ]| मत्स्यपुराणम्‌ । ३६७ भीभगवायुवाच- बाढं युवां तु प्रवरौ मविष्यत्कालसंमवे। भविष्यतो न संदेहः सत्यमेद्रवीमि वाम्‌ ॥ २९ वरं भदायाथ महासुराभ्यां सनातनो विभ्ववरः सुरोत्तमः । रजस्तमोवर्गभवायनौ यमौ ममन्थ तावृरुतठेन वै प्रसुः ॥ ३० इपि श्रीमात्स्ये महापुराणे पद्मोद्धवप्रादुभावे मधुकेभवये सप्तत्यधिकराततमोऽध्यायः । । १७० ॥ आदितः श्टोकानां समष्ट्यङ्ाः ॥ ९०५५ ॥ अब पयय अथेकपप्तयधिकशततमोऽध्य्रायः । मत्स्य उवाच- स्थित्वा च तस्मिन्कमले बह्मा बह्मविदां वरः। उध्ववाहुमेहातिजास्तपो घोरं समाभितः ॥ भरज्वलन्निव तेजोभिर्माभिः स्वाभिस्तमोनुदः । बभासे स्वधर्मस्थः सहस्रां्युरिवांश्चभिः ॥ अथान्यद्रपमास्थाय शं्नारायणोऽव्ययः । आजगाम महातेजा योगाचार्यो महायशाः ॥ सांख्याचाों हि मतिमान्कप्लि बाह्मणो वरः! उभावपि महात्मानौ स्तुवन्ती क्षेचतत्पसै तौ प्राप्तावृ चतुस्तच बह्माणममितीजसम्‌ । परावरविेषज्ञी पूजितौ च महर्षिभिः॥ ५ बह्मात्महढबन्धश्च विशालो जगदास्थितः । यामणीः सर्वभूतानां बह्मा जलोक्यप्राजितः॥ #तयोस्तदर चनं शरुत्वा बह्माऽभ्याहतयोगवित्‌। जीमिमान्क्रत्वालोकान्यथयं बह्मणःश्रुतिः+ पुज च शंभवे चेकं समुत्यादितवाचरषिः । तस्ये वाग्यतस्तस्थौ बह्मा तामसमव्ययम्‌ ॥ < सोत्यन्नमाो बह्माणमुक्तवान्मानसः सुतः। कि कुर्मस्तव साहाय्यं वीतु मगवानरुषिः॥ ९ बह्यावाच- य एष कपिलो बह्म नारायणमयस्तथा । वैदते भवतस्तत्वं तत्छुरुष्व महामते ॥ १० बह्मणस्तु तदृर्थं तु तदा भूयः समुत्थितः । श्ुशरूषुरस्मि युवयोः कि करोमि करतालः ॥ भ्रीमगवानुवाच- यत्सत्यमक्षरं जह्य ह्यषटाद्शाविधं तु तत्‌ । यत्सत्यं यहतं तत्तु परं पदमनुस्मर ॥ १२ एतद्रचो निशम्यैव ययौ स दिशमुत्तराम्‌ । गत्वा च तत्र बह्मत्वमगभैज्जञानतेजसा ॥ १३ ततो बह्मा भुवं नाम द्वितीयमसृजत्यमुः । संकल्पयित्वा मनसा तमेव च महामनाः ॥१४ ततः सोऽथाववीद्राक्यं कि करोमि पितामह । पितामहसमाज्ञातो बह्माणं समुपस्थितः ॥ बह्माभ्यासं तु कृतवान्मुवश्च परथिवी गतः। प्राप्तश्च परमं स्थानं स तयोः पाश्वंमागतः ॥ तस्मिन्नपि गते पुत्रे तृतीयमसूजत्पुः । मोक्षपवृ ्तिकुशलं मूमुवं नामतो विभुम्‌ ॥ १७ इयन्तम्रन्थो न विद्यते ग. पुस्तके । ------------------------- १ ख. ग. घ. ड. तत्मिस्तुमृरे। २ ड. कृजन्तौ । ३ ख.ग. घ. श्रा विप्र व्याह) *डः येष्टे ब्रह्मणः ्रृतम्‌ । पुः । ५. च्रं स्वायंभुवं चै?। ६ ड. शस्याऽऽध्रमपदत्थल्य ह्या मानसम! ७ क. शद्याणमजमन्यं? 1 ८ ग, ध. इ. बरह्मा । ९ य. बरेच भ. । इ. वदयेव म?। १० क. ख. शटयनष्टा० । ११ ग, मध्वमन' । १२ कं. ख, भ्भुः। साद्य <} ३६८ ` प्रीमहेपायनमुनिप्रणीत- [ १७१ अध्यायः ] गोपतित्वं समासाद्य तयोरेषागमद्रतिम्‌ । एवं पुत्रा्रयोऽप्येत उक्ताः शंमोर्महात्मनः छ तान्गृहीत्वा सुतास्तस्य प्रयातः स्वाजितां गतिम्‌ । नारायणश्च मगवान्क पिलश्च यतीश्वरः यं कालं तौ गतौ सक्तौ बह्मा तं कालमेव हि। ततो घोरतमं भूयः संभितः परमं व्रतम्‌ ॥ न रेमेऽथ ततो बह्मा प्रभुरेकस्तपश्चरन्‌ । शरीरांरधात्ततो मार्या सयुत्पादितवाञ्छुमाम्‌ ॥ २१ तपसा तेजसा चैव वच॑सा नियमेन च । सदृशीमात्मनो देवीं समथ टोकसजने ॥ २२ तया समाहित स्तत्र रेमे बह्मा तपश्चरन्‌ । # ततो जगाद्‌ विपदां गायचीं वेद्पूजिताम्‌ ॥ सूजन्प्रजानीं पतयः (2) सागरां सुजद्विभुः। अपरां श्रैव चतुरो वेदान्गायधिसंभवान्‌॥२४ आत्मनः सद्रशान्पु्ानसृजद्वे पितामहः । विश्वे प्रजानां पतया येभ्यो टोका विनिःसृताः॥ विश्वेशं प्रथमं तावन्महातापस्मात्मजम्‌ । स्वमन्त हितं पुण्यं नान्ना धर्म स सृष्टवान्‌ ॥ २६ दक्षं मरीचिमच्रि च पुलस्त्यं पुलहं कतुम्‌। वसि गौतमं चैव भृगुमङ्किरसं मनुम्‌ ॥ २७ अथेवाद्रतमित्येते ज्ञेयाः पेतामहर्षयः । जयोदज्ुणं धर्ममालमन्त महर्षयः ॥ २८ & अदितिितिदयुः काला अनायुः सिंहिका मुनिः। ताम्रा कोधाऽथ सरता विनता कतुरेव च॥ दक्षस्यापत्यमेता वे कन्या द्वादश पाथिव+। मसीचेः कर्यपः पुचस्तपसा निर्मितः किट ॥ तस्मै कन्या द्वावशान्या दक्षस्ताः प्रददौ तदा । नक्षत्राणि च सोमाय तव्‌ वै दृत्तवान्रुषिः ॥ रोदहिण्यादीनि सर्वाणि पुण्यानि रविनन्दन । लक्ष्मीम॑रुतती साध्व विभ्वा च मताश्यमा देवी सर॑स्वती चेव बह्मणा निर्मिताः पुरा । एताः पञ्च वरिष्ठा पै सुरभेष्ठाय पाथिव ॥३३ 9 भद्राय धर्माय बह्मणा दृष्टकर्मणा । यौ तु रूपवती पतनी बह्मणः कामरपिणी ॥ : सा हिता भूत्वा बह्माणं समुपस्थिता। ततस्तामभमद्वह्या मेथुन लोकपूजितः॥ ३५ लोकसजंनहेवुकज्ञो गवामर्थाय सत्तमः । » जज्ञिरे च स॒तास्तस्यां पिपुला धूमसंनिभाः ॥ नक्तसभ्याभ्रसंकाशाः प्रादहंस्तिग्मतेनसः । ते रुदन्तो दरवन्तश्च गहंयन्तः पितामहम्‌ ॥ रोवनाद्रवणाचैव रुद्रा इति ततः स्पृताः । निकतिश्चैव शर्वे तृतीयश्चापराभितः॥ ३८ शृगव्याधः कपर्दी च दहनोऽथश्वरश्च वै । अहिुध्यश्च मगवान्कपाली चापि पिङ्गलः॥ सेनानीश्च महातेजा रुदास्त्वेकादृर स्परताः। तस्यामेव सुरभ्यां च गावो यज्ञेश्वराश्च वै पकरृष्टाश्च तथां मायाः सुरभ्याः पशवोऽक्षराः। अजाश्चेव तु हंसाश्च तथेवामतुत्तमम्‌ ॥४१ ओषध्यः प्रवरायाश्च सुरस्यास्ताः समुत्थिताः । धमाहक्ष्मीस्तथा कामं साध्या साध्या- न्व्यजायत ॥ ४२ ५६ | # एतदधं सुनन्प्रजानारिव्येतदवात्वरं वियते ग. घ॒,च पुस्तकेषु । -+ इतरत्तरभेतदय विते ग, घ, ड, पुस्तकेषर--नक्षत्राणे च चन्द्रस्य सप्तविशतिमूजिताम्‌ । इति । >‹ अत्रायं पायै य. घ, इ, पस्तकेपु-- जज्ञे चैकादश. स्तान्वे विपुलान्धूमसंनिभान्‌ । नक्ततध्यात्रसंङाशान्दहतस्तिग्मतेजता । इति । ए १५. घ. ङ. (पतिधमेमाः।२क्‌.ख. ध. 'रात्तां ततो । ३ ग, घ. जतप्रजाः। ४ ड, भां सप्तरतीः सा९।५ इ. 'शाऽऽत्मजानिवं । अः । ९ ग. ड, अकरोचेव्र । ७ ग ध. ड, वत्र सहितं । < ग. ध, ड, शगुणारम्भा ये वंशास्तु महिणाम्‌ । अ०।९ग. घ, क्मीरूजवतीसध्या । १० क. ख. ठ, या रूपार्धैव ° । ११ग. इ, भिः सद्ि०। _. १२क. ख. नोऽथ खर” । १२ग. घ. ड, वै । अकृ । १५ ध, या सालाः सिक्ताः पृषटयोऽक्ष'। १५ ग, माषाः ष सिकताः पृ्योऽश्च° । # [ १७१ अध्यायः | मत्स्यपुराणम्‌ । ६६० भवं च प्रभवं चेव हीशं चाऽऽसुरहं तर्था । अरुणं चाऽऽहणि चैव विभ्बावसुबलधुवौ ४३ क ट्विष्यं च बितान च विधानश्चमितावपि । वत्सरं चैव मूर्तिं च सवौसुरनिषूदनम्‌॥ ४४ सुपर्वाणं बृहत्कान्तिः साध्या लोकनमस्करताः। वासवादुगता देवी जनयामास वे खुरान्‌ वरवे प्रथमं देवं द्धितीयं ध्रुवमव्ययम्‌ । विश्वावसं तृतीयं च चतुर्थं सोममीभ्वरम्‌ ॥ ४६ ततो ऽनुरूपमयं च यमस्तस्माद्‌नन्तरम्‌ । सत्तमं च तथा वायुमष्टमं निति वसुम्‌ ॥ ४५ धर्मस्यापत्यमेतद्रे सुंदेव्य! समजायत । विभ्वे देवाश्च दिश्वायां धमाजाता दति श्रतिः ५४८ दश्चश्नेव महाबाहुः पुष्करस्वन एव च 1 चाक्चुषस्तु मनुश्चैव तथा मधुमहोरगो ॥ ४९ विंशरान्तकवपुबौलो विष्कम्भश्च महाय, ! गरुडश्चातिसत्त्वौजा भास्करप्रतिमद्युतिः ॥ विभ्वान्देवान्देवमाता विभ्वेशाऽजनयत्सुतान्‌ । मरुत्वती मरुस्वतो दैवानजन यत्सु तान्‌॥५१ अधि चक्षु रविर्ज्योतिः साविचं मिच्मेव च! अमरं शरव च सुकर्पं च महाभुजम्‌ ॥ ५२ विराजं चैव वाचं च विश्वावसुमति तथा । अश्वमिन्रं चित्रम तथा निषधनं चप ॥ ५९ हवयन्ते वाडवं चैव चारितं मन्द्पन्नगम्‌ । बृहन्ते वै बृहद्रूप तथा वै पुतनानुगम्‌॥ ५४ मरुत्वती पुरा जज्ञ एतान्वै मरुतां गणान्‌ । अदितिः कश्यपाजज्ञ आदिस्यान्द्रादरैव हि इन्दो विष्णाभंगस्त्वष्टा वरुणो दयर्यमा रविः पूषा मिन्नश्च धनदो धाता पजंन्य एव च ५६ इत्येते द्वादशाऽऽदित्या वरिष्ठा दिवौकसः आदित्यस्य सरस्वत्यां जज्ञाते रौ सुतौ वरी ॥ तप्रो शुणशरेष्ठौ जिदिवस्यापि संमतौ । दनुस्तु दानवा क्ते दितिर्दैत्यान्व्यजायत ॥ ५८ काला तु वै कालक्षेयानसरान्सुरसा तुवै । अनायुषायास्तनया व्याधयः सुमहाबलाः१॥५० स्िहिका यहमाता वै गन्रवंजननी मुनिः । तात्रा त्वप्सरसां माता पुण्यानां भारतोद्धव क्रोधायाः सर्वभूतानि पिक्ञाचाश्चैव पाथिव \ जज्ञ यक्चगणाश्चैव राक्षसांश्च विशांपते ॥६१ च॑तुष्पदानि सत्त्वानि तथा गावस्तु सौरा; । सुपणीन्पक्षिणश्चेव विनता च व्यजायत ॥ मही धरान्सवंनागान्देवी कटरूव्यंजायत । एवं वद्धि समगमन्विश्वे ॐोकाः परतप ॥ ६३ तदा तै पौषरो राजन्परादु्मांवो महात्मनः । प्रादुरमावः पौष्करस्ते मया द्ेपायनेरितः १६४ पुराणः पुरुषश्चैव मया पिष्णुर्हरिः प्रम: । कथितस्तेऽनुपूर्वेण संस्तुतः परमर्षिभिः ॥ ६५ यशरेदमथ्यं शृणुयात्पुराणं सदा नरः पर्व गौरवेण । अवाप्य टोकान्स हि वीतरागः परत्र च स्वर्मफलटानि भडक्ते ॥ ६६ चश्चुषा मनसा वाचा कर्मणा च चतुर्विधम्‌ । प्रसादयति यः कृष्णं त॑ कृष्णोऽनुपरसीददि राजा च टमते राज्यमधनश्वोत्तमं धनम्‌। क्लीणायुलं मते चाऽऽयुः पुत्रकामः सुतं तथा ॥ यज्ञा वेदास्तथा कामास्तपांसिं विविधानि च प्राप्नोति विविधं पुण्यं विन्णभक्तो धनानि च यद्यत्कामयते किचित्तत्त्ोकेश्वराद्धवेत्‌ \ सं विहाय य ह्म पठेत्पौष्करकं हरेः ॥ ७० कक", गीष ------- नि #* एतदधंस्थानेऽयं पाठे ग. ङ. पस्तक्रयोः--अन्निवक्षू रविज्योतिः साविन्नी मित्र एव च ) इति । ------~~-- ~ _ _ ____ ~ ----------- १२. घ. श्या) बरुणं वारि । २ क. रसकृता । तमेवा । ३ €. भ्मार्यचयः। »* ड. सुरभ्याः । ग, सुरभ्यां 1५ग.प्‌. विशवान्तकमनुर्व° । ड. विश्वरूपवसुबौ" । ९ ग. घ. विश्वेदेवाः । ङ विश्रिश्वरीदेकः। ७ग ध. ढ्‌. यरद) ८ क. ख. गणिपरेः | ९ क. ख. ग, व, 'रात्राक्ष्ास्तु गे । १० ख. "रसाः ) सु"! ११ ग. "प्करे राज न्प्ादुभीवे म 1 घ. ड. "फं राजनप्रादुभावं म ।१२ ७, सु चेत्यठेत वा । अ । ॥ + \$ ~~~ ३५० भीमदहवेपायनयमुनिपरणीते- [ १७२ अध्यायः (| भादुमावं तरपशरेष्ठ न तस्य द्यशचुमं भवेत्‌ । एष पौष्डरको नाम प्रदुभावो महात्मनः ॥ कार्तितस्ते भहामाग व्यासश्च तिनिदर्रानात्‌ ॥ ७ इति श्रीमात्स्ये महापुराणे पद्मोद्धवश्र दुभोवो नामैकसप्तल्यधिकशततमोऽध्यायः ॥ १७१ ॥ आदितः श्छाकानां समष्ट्यङ्काः ॥ ९ १२६ ॥ सथ द्विसप्तदयधिकक्षततमो ऽध्यायः । "भिण ्य मत्स्य उवाच- विष्णुत्वं शु पिप्णोश्च हरित्वं च क्रते युगे । वेकुण्ठत्वं च देवेषु कृष्णत्वं मानुषेषु च ॥ १ टश्वरस्य हि तस्यैषा कर्मणां गहना गतिः । संमत्यतीतान्मव्यांश्च शृण राजन्यथातथम्‌॥ अन्यक्तो व्यक्तधिङ्कस्थो य एष भगवान्प्रभुः । नारायणो ह्यनन्तात्मा प्रभवोऽग्यय एव च एप्‌ नाराषणो भूखा हरिरासीससनातनः । बह्मा वायुश्च सोमश्च धर्मः शको बृहस्पतिः अरतेरषि पुर्वत्वमेव याति युगे युगे । एष विष्णुरिति ख्यात इन्द्स्यावरजो विभुः ॥ ५ परसाइजं ह्यस्य विभ्तेरहित्याः पुचङारणमपर्‌ । वधार्थं सुरहाच्रृणां दैत्यदानवरक्षसाम्‌ ॥ ६ पधानात्वा एर देष बह्माणमसजत्मश्चः । साऽसृ जत्परवंपुरुषः पुराकल्पे प्रजापतीन्‌ ॥ ७ अकृजन्मानवास्तत बह्मवंशाननुत्तमान्‌ । तेभ्योऽभवन्महात्मभ्यो बहुधा बह्म राश्वतम्‌ एतकाध्ववभूतस्व पप्योः कर्मारुकीर्तनम्‌ । कीर्तनीयस्य लोकेषु कौरत्यमानं निबोध मे॥९ त्ते वृत्रवधे ततर वर्तने कृते युगे । आसीच्चैलोश्यविस्यातः सङ्घामस्तारकामयः॥ १० यत्रे ते द्ानघा घोराः सर्वै सद्धामडुजयाः । घ्रन्ति देवगणान्सर्वान्यक्षोरगराक्षसान्‌ ॥ ते वध्यमाना शिद्ुखाः क्षी णप्रहस्णा रणे । चातारं मनसा जग्सरदेवं नारायणं प्रभुम्‌ १२ एतस्मि अन्तरे मेया ति्वाणाङ्गारवर्चसः। साक चन्द्रय्हगणं छादयन्तो नभस्तलम्‌ ॥ १३ चण्डविद्युदरगोषेता घोरनिद्ध कारिणः । अन्ोन्यवेगाभिहताः प्रववुः सप्त मारुताः १४ दीततोयाकशनिषतै्ञ्पेगानलानिठेः । खैः खवेरिरत्पातिरवद्यमानमिवाम्बरम्‌ ॥ १९५्‌ तत उल्कातहस्चःणि निपेतुः खगतान्यि । दिभ्यामि च विमानानि प्रपतन्त्युत्पतन्ति च १६ चुयगन्तिपयाये लोकानां यद्भयं भवेत्‌ । अरूपवन्ति खूयाणि तस्मि्ुत्पातलक्षणे ॥ १७ जातं च निष्परमं सर्व न प्राज्ञायत फिचदन। तिमिरौवपरिक्षिप्ता न रेजुश्च दिशो व ॥ १८ मिवेश रूपिणो काली कारमेषावगुण्ठिता। यौनं भात्वभिभूताकां घोरेण तमसाऽऽवृता॥ तान्धनोघान्स तिमिरान्डोभ्यामाकिप्य स भसुः। वपुः संदशेयामास दिव्यं करष्णवपुहीरिः ॥ चलाहकाञननिभं बलाहकतनूरुहम्‌ । तेजा वपुषा चेव कृष्णं करृष्णमिवाचलम्‌ ॥ २१ दपपौताम्बरधरं तत्‌ राच्वनभूवणमर्‌ । धूमान्धकारवयुषं युगान्तािमिवोस्थितम्‌ ॥ २२ चतुरैगुणपीनांसं किरीरच्छन्नमूर्धनम्‌ । बभ चामीकरप्रस्यैरायुधैरुपशोभितम्‌ ॥ २३ ~) प ॥ 0 वा ~~~ ~~~ -- पिर) # इत अरभ्य दह्यमानमिवाम्परामिलन्तप्रन्थो न ग, पुस्तके । क. स, वरत्वं समे रविनन््न । ए०। २ ग, घ. "पतिः! मः। 3 क,ख. घु, म्‌ । वेणवि९।४ग, तानप" । । श । । | | [ १७२ अध्यायः | भत्स्यपुराणम्‌ । ३५७१ चद्छककेकिरणोदयोतं गिरिकूटमिवोच्छ्रितम्‌ । नन्दकानन्दितिकरं शराश्ीषिषधारिणम्‌२४ शक्तिविधैवलोदयं शङ्खचक्रगदाधरम्‌ । विष्णुशेलं क्षमामूलं श्रीवृक्ष शाङ्कशुङ्धिणम्‌॥ २५ [शविद्ोदारफलदं स्वगं ल्ली चारुपछ्वम्‌ । सर्वलोकमनःकान्तं सवसत्वमरोहरम्‌ ॥ २६ नानाविमानविटपं तोयदाम्बुमधुखवम्‌ । विद्यादंकारसाराच्चं महाभूतप्ररोहणम्‌ ॥ २५ विशेषपपरमिवितं यहनक्षतरपुष्ितम्‌ । दैत्यलोकमहास्कन्धं मत्यंखोक प्रकाशितम्‌ ॥ २८ +सागराकारनिह्यादं रसातलमहाभयम्‌ । मगेन्द्रपा्ैर्विततं पक्षजन्तुनिषेन्तिम्‌ ॥ २९ श्ीलार्थचारुगन्धाल्वं सर्वलोक महौद्मम्‌। अव्यक्तानन्तसचिलं व्यक्ता्दैकारफेनिट म्‌॥३० महामूततरङ्खैघं यहनक्षतुद्बुदम्‌ । विमार्नपिदगच्यापं तो यद्डम्बराद्धुलम्‌ ॥ ६१ जन्तुमत्स्यगणाकीर्णं शट शङ्क युतम्‌ । तरेगुण्यदरिषयावर्तं सवलोकतिमिद्गिटम्‌ ॥ ३२ दीरवृक्षलतागुल्मं भुजभोक्कृष्टशेवलम्‌ । दवादश्ञाक्षमहद्रीपं स्दैकादश्षपत्तनम्‌ ॥ ३३ "त्य पवंतोपेतं तरेलोक्याम्भोमहोक्धिम्‌। संध्यां स्योभ्रिसटिलं सुपर्णा निखसेवितम्‌॥३४ दैत्यरक्षोगणयाहं यश्षारगक्षषाङुठम्‌ पितामहमहावीर्य सर्वस्लीरत्नक्ोभितम्‌ ॥ ३५ श्रीकीतिकान्तिलक्ष्मीभि्मदीभिरुपदोभितम्‌ ! काटयो गिम्रहापर्थप्रटयोत्पात्तिवे गिन) ३६ तै तु योगमहापारं नारायणमहार्णवम्‌ । देवाधिदेवं वरदं भानां भक्तवत्सलम्‌ ॥ ३७ अनुगहकरं देवं प्रशान्तिकरणं श्चमम्‌] । हयंश्वरथसंयुक्त सुपर्णध्वजसेषिते ॥ ३८ गरहचन्दवारािते मन्दराक्षवरावृते । अनन्तरर्मिभियुक्तं विस्तीर्णं मेरुगह्वरे ॥ ३९ तारकावित्रङुसुमे यरहनक्षत्रबन्धुरे ! मयेष्वभयदं व्योधचि देवा दैत्यपराजिताः ॥ ४० ददृशुस्ते स्थितं देवं दिष्ये लोकमय रथे । ते कृतालयः सर्वँ देवाः शक्ूपुरोगमाः ॥ ४१ जयज्ाब्दं पुरस्कृत्य शरण्यं शरणं गताः । स तेषां तां गिर श्रुत्वा विष्णुर्दवतदैवतम्‌ ॥४२ मनश्चक्रे विनाशाय द{नवानां महामृधे । आकाशे तु स्थितो पिप्णुरुत्तमं वपुरास्थितः। उवाच देवताः सर्वा; सप्रतिज्ञमिदं वचः। शान्ति वजत भद्रं वो मा भष्ट मरुतां गणाः ४४ जिता मे दानवाः सवै त्रैलोक्यं परिगृह्यताम्‌ । ते तस्य सत्यसंधस्य विष्मोवास्यिन तोषिताः कः प्रीतिं समाजग्मुः प्रारयामृतमिवोत्तमम्‌ । ततस्तमः संहतं तद्धिनेद्चश्च बलाहकाः १४६ प्रवबुश्च शिवा वाताः प्रशान्ताश्च दिशो दश शद्धपभाणि ज्योतींषि सोमश्वकरुः प्रदक्षिणाम्‌ न वियहं ्रहाश्चक्रः परशान्ताश्चापि सिन्धवः । विरजस्क? भवन्भाग नाकवर्गाद्यस्रयः ४८ यथार्थः सरितो नारि वृ्षुभिरेऽणवाः। आसञ्ुमानीन्धियाणि नराणामन्तरात्मर् # महर्षयो वीतशोका बेदातुे^रधीयत । यज्ञेषु च हविः पाकं शिवमाए च पावकः ॥ ५० % धनुधिहान्तग॑तग्रन्थो इ. पुस्तके नास्ति । + इत आरभ्य महाद्रुमामियन्तप्रन्थो ग. पुस्तकं नास्ति । > अत्र सेधिराषः । »* अडम।व आपः । १ क. ख, न्त्रफलोदग्रशः। २ क. ख. द्दंषन्विनम्‌ । चि" । ३ च. हाद्भुतम्‌ । अ। कृ. ख, घ, (नगस तव्या । ५ म, ष्दानुचरा० । ६ग. घ. गोत्यष्ट” । ७ ग. घ. नसुध्योमि९। ८ ग. ५ 1 जन्तुयोः । ष.च. मू । तत्त | ९ ग. नक्ते ददे मेदकूबरे । १> ह. दं देवं देवदैसापराजितम्‌ । द्‌ । ११४. “तं दि्यं दिन्यल्ये ! १२८७ प्रसत्राज्र ॥ ३७ भरीमहैपायनमुनिप्रणीतं- [ १७३ भध्यायः [| भवृत्तधर्माः संतता लोका मुदितमानसाः विष्णोर्दत्तपरतिज्ञस्य शुत्वाऽरिनिधने गिरम्‌ कै दति श्रीमात्स्ये महापुराणे तारकामयसङ्परामे द्विसप्तव्यधिकराततमोऽध्यायः ॥ १५२ ॥ आदितः श्टोकानां समष्टयङ्ाः ॥ ९१५७७ ॥ भम्‌ त्रिसप्तलयभिकशततमोऽध्यायः । मत्स्य उवाच- ॥ ततोऽमयं रिष्णुवचः श्रुत्वा दैत्याश्च दानवाः। उद्योगं विपुलं चकुयुद्धाय विजयाय च॥ १ मयस्तु का्चनमयं जिनल्वायतमक्षयम्‌ । चतुश्चक्रं सुविपुलं सुकल्पितमहायुगम्‌ ॥ २ किद्किगीजालनिर्थोपं द्वीपिचर्भपरिष्कृतम्‌ । रुविरं रलनजाटैश्च हेमजा्श्च शोभितम्‌ ॥ ३ ईंहामृगगणाकीर्णं पक्षिपद्िविराजितम्‌ । दिव्याखतरूणीरधरं पयोधरविनादितम्‌॥ प्र स्वक्ष रथवरोदारं सूषस्थं गगनोपमम्‌ । गदापरिषसंपूर्ण मूतिमन्तमिवार्णवम्‌ ॥ ५ देमकेपुरबछ५ स्वर्णमण्डलकरबरम्‌ । सपताकध्वजोपेतं सादित्यमिवमंन्द्रम्‌ ॥ ६ नजेन्द्रामोगवर्पुषं क्चित्केसरिवर्चसम्‌ । युक्तमरक्षसहघ्रेण समृद्धाम्बुदनादिततम्‌ ॥ ७ दुर तमाकाशगं दिव्यं रथं पररथारुजम्‌ । अध्यतिष्ठ्रणाकाङ्की मेरुं दीप इवांशुमान्‌ ॥ < तारमुतोशविस्तारं सं हेममयं रथम्‌ । हैलाकारमसंबाधं नीलाञ्जनचयोपमम्‌ ॥ काप्णवसमयं दिव्यं ठोहेषाब द्धकूबरम्‌ । तिमिरोद्वारिक्षिरणं गर्जन्तमिव तोयदम्‌ ॥१० लोदजाछेन महता सगवाक्षेण वृंशितम्‌ 1 आयसैः परियः पूरणं क्षपणीयैश्च मुद्रः ॥ ११ प्रासः पाशश्च विततैरसंयुक्तैश्च कण्टकैः । शोभितं चासयायैश्च तोमैरेश्च परगवे; । १२ उद्यन्तं द्विपतां हैतोष्धितीयमिव मन्द्रम्‌ । युक्तं खरसहस्रेण सोऽध्यारोहदृथो त्मम्‌ ॥१३ विरीचस्टु संकुद्धो गदापाणिरवस्थितः। परमुखे तस्य सैन्यस्य दी तदङ्ग इवाचलः ॥१४ युर रथसहस्रेण हय््रस्तु दानवः । स्यन्दनं वाहयामाक्त सपल्ानीकमर्दनः॥ १५ व्यायतं शग्छुसाहथं धनुश्रिस्फारयन्महत्‌ । वराहः प्रयुखे तस्थौ सप्रयेह इवाचलः ॥ ट्ब ` खरस्तु विक्षरन्द्पौन्नेजाभ्यां रोषजं जलम्‌ । स्फुरहन्तोष्ठनयनः सङ्गामं सोऽभ्यकाङ्क्षत ॥ तवष्टा त्व्टगजं घोरं चानमास्थाय वानवः। व्यूहितुं दानवव्यूहं परिचक्राम वीयंवान्‌ ॥ १८ विप्राचित्ति्ुवः श्वेतः श्वेतकुण्डलमूषणंः । श्वेतङ्ोलप्रतीकाङो युद्धायाभिमुखे स्थितः॥ १९ ॐ अरिष्टो बलिपु्श्च वरिषठोऽद्विशिलायुधः। ुद्धायाभियुखस्तस्थौ धराधराविकम्पनः २० किकोरस्व्वंतिसंहपौष्ठिशोर इति चोदितः। सवला दानवाश्चैव संनह्यन्ते यथाक्रम म्‌॥ २१ अभवदैत्यसन्यस्य मध्ये रविरिवोदितः। ठम्बस्तु नवमेधामः प्रटम्बाम्बरमूषणः॥ रर ध्य ~~-~--*+----------------------~~ - ----~--+~~-~ ----~-----~------------.- - * एतदर्धं नास्ति ङ. च. पुस्तकयोः । ॥ि 2 --+-1~` ~ --~~_ ~~~ ~~~ १ग.घ. ङ. दतेयदाः । र ग.ष. ह. मन्द्रम्‌ । ३ ग.घ. ड, पूषा कचिक्केसरि वचसा ) यु" । * ड. दिना 1 दी 1५ ड. "जयाका" । ६क स. तेनैरसयुक्तक०। ७ ग, ड, नक हयस्‌" । ८ त प्ररानीः। ९ ख. वारः 1 १० ख. ¶. "त्तिवपुशवैव ‰०। ११ क. प्सुतश्चेष शै०। १२ कृ. ख. घ, "ण । श्चतः श्वेतप्रः । ५ 1 स. ध स्वभिपः। १४ब. द. इव। १५. संगृष्यन्ति । # कि १ निः, कयः. > गल [ १७४ अध्यायः ] मत्स्यपुराणम्‌ । (4 ऋत्यव्यूहगतो माति सनीहार इवाधमान्‌ । स्वर्मानुसास्ययोधी तु दशनेषठक्षणायुधः ॥ २३ हसंस्तिष्ठति दैत्यानां प्रमुखे स महाग्रहः \ अन्ये हयगतास्तच गजस्कन्धगताः परे \ २४ सिहव्याघगताश्चान्ये वराहर्षषु चापरे । केचित्वसोष्यातारः केचिच्छरापदवाहनाः # ५ २५ पत्तिनस्त्वपरे दैत्या मीषणा विकृताननाः । ठकपावार्धपादाश्च नचूतु्यद्धकाङक्षिणः ॥ २६ आरस्फोटयन्तो बहवः क्षवेडन्तश्च तथा परे ! हृष्श्ादंटनिर्घोषा नेदुदानवपुगवाः ॥ २५ ते गदापरिषैरयेः शिटामुसलपाणयः । बाहुभिः परिधाकारिस्तजयन्ति स्म देवताः ॥ २८ पादः प्रासैश्च परिथस्तोमराङ्ुशपडिशेः। चिकीडुस्ते शतघ्नीभिः शत धरिश्च मद्रः ॥२९ गण्डुशरैश्च शठे श्च परिचैश्चोत्तमायसैः । चकेश्च देत्यप्वराश्वकुरानन्दितं बलम्‌ ॥ ३० एतदहानवसैन्यं तत्सर्व युद्ध मदोत्कटम्‌ । देवानभिमुखे तस्थौ मेधारीकमिवोद्धतम्‌ ॥ ६१ तदुद्धुतं दैत्यसहस्रगा्ं वाय्वथिङीलाम्बुदतोयकट्पम्‌ । हि) बलं रणौधाभ्युदयेऽभ्युदीर्णं युयुत्सयोन्मत्त मिवाऽऽबमासे ॥ ३२ ॥ रज इति श्रीमात्स्ये महापुराणे तारकामयसद्भरामे त्रिसप्तव्यधिक्शततमो ऽध्यायः ॥ ५४२५ आदितः श्लोकानां समष्स्यङ्काः ५ ५२०९ ॥ [्वक्न्क् ४ -यीक भय चतुःसप्तत्यविकशततमो ऽध्यायः । १ ग्य मत्स्य उवाच- ्रतस्ते देत्यसैन्यस्य विस्तारो रविनन्दन । सुराणामपि सैन्यस्य विस्तार वैष्णवं णु ॥ १ आदित्या वसवो रुद्रा अभ्विनो च महाबलौ । सबलाः सानुगाश्चैव संनद्यन्त चथाक्रमम्‌ पुरुटूतस्तु पुरतो लोकपालः सहस्रह क्‌ । ्रामणीः सर्ददेवानामाररोह सुरद्विपम्‌ ॥ +मध्ये चास्य रथः सर्वपक्षिपरवररखहसः सुचारुचक्रवरणो हेमवज्जपारष्कृतः ॥ देवगन्ध्यक्षौधरतुयातः सहश. । दीतिमद्धिः सदस्यैश्च बह्यपिभिरभिष्टतः॥ य्चारुढः स भगवान्पर्थैति सकलं जगत्‌ \ हविधनिषु गायन्ति विप्रा मखमुखे स्थिताः स्वग शक्रालुयततिषु देवतूर्यनिनादिषु सुन्दर्यः परिनृत्यन्ति दातक्षोऽप्सरसां गणाः # वि केतुना नागराजेन राजमानो यथा रविः । युक्तो हयसहस्रेण [ ४ # ५ । वजविस्फूजितेदतेषिद्युदिन्दरायुधोदिंत ¦ 1 युक्तो बलाहकगणेः पर्वतैरिव कामगेः॥ £ \% | ८ ९ येण मनामारूतरहसा ॥ स स्यन्दनवरो माति गुप्तो मातलिना तदा । कृत्स्नः परिवृतो भरु्मास्करस्येव तेजसा १० यमस्तु दण्डमुद्यम्य कालयुक्तश्च मुद्भरम्‌ । तस्थौ सुरगणानीके दैत्यान्नादेन भीषयन्‌ ॥ ११ चतुभिः सागरेयुक्तो टलिहातैश्च पन्नगेः। शङ्घमुक्ताङ्गदधरो विभ्रत्तोयमयं वपुः ॥ १२ काठपाया्ाविषयशसिकप वाीिा५ * इत उत्तरमेबदधं इ पुस्त श--केथिच्छरभसस्या ना इति । + एतदरधस्थानेऽयं पाठा पुस्तके-- सवे चास्य रथोवाश्च पक्षप्रवरसंघश इति । = १ ड, (गन्तारः ्चित्तोयद० । २ ग. "यः प्च प।३ ष. सपः ण्ग, प्ुिव्यादिद्यायुतप्रमैः । यु ५ङ. ध्युधभ्रमैः। युः । ६६. गाद्या स। ७ ग. ह. "ज्र चम'। ३५४ भीमहपायनमुनिप्रणीतं- [ १७४ मध्यायः | पण्डुरोष्टूतवसनः प्वालरुचिराङ्गदः । मणिर्याभोत्तमवपुहीरिभारापितो वरः ॥ ` वरणः पारञधृद्मध्ये देवानीकस्य तस्थिवान्‌। युदद्धषेलामभिलषम्मिन्नवेल इवाणंवः ॥१९ यक्षराक्षससेन्येन गुह्यकानां गणेरपि । युक्तश्च शङ्खपद्माभ्यां निधीनामधिपः प्रभ्ः॥ १६ राजराजेश्वरः भीमान्गदापाणिरहश्यत । किमानयोधी धनदो विमाने पुष्पके स्थितः ॥१७ स राजराजः श॒द्यमे बद्धार्थी नरवाहनः । उक्षाणमास्थितः संख्ये साक्षादिव शिवः स्वयम्‌ पूेपक्षः सहस्राक्षः पितराजस्तु दक्षिणः । वरुणः पिमं पक्षुत्तरं नरबगहनः ॥ १९ चवुषुं युक्ताश्चत्वारो लोकपाला महाबलाः । स्वासु दिषठ स्वरक्षन्त तस्य दैवबलस्य ते । ।२० सूयं; सप्ताश्वयुक्तेन रथेनामितगामिना । भिया जाज्वल्यमानेन दीप्यमानैश्च रासमिभिः॥ २१ उद्यास्तगचक्रेण मेरुपर्वतगामिना । चिदिवद्रारचक्रेण तपता लोकमव्ययम्‌ ॥ २२ सहस्रर्मियुक्तेन भ्राजमानेन तेजसा । चचार मध्ये लोकानां द्वादक्ासा दिनेश्वरः ॥२३ सोमः श्वतह॑ये भाति स्यन्दने शी तरस्मिवान्‌। हिम॑वत्तोयप्र्णामिर्माभिराह्वादयञ्जगवःर «< जगतः प्रथमं मागं सौम्पै सत्यमयं रथम्‌। दहशदनिवाः सोमं हिमधरहरणं स्थितम्‌ ॥ २७ यः प्राणः सवभूतानां पञ्चधा भिद्यते तषु । सर्तधातुगतो लोकाखीन्दधार चवार च॥ २८ यमाहूरयिकर्तारिं सवंप्रभवमीश्वरम्‌ । सत्तस्वरगतो यश्च नित्यं गीर्भिरुदीयंते ॥ २९ [+यं वद्न्तयुत्तमं भूतं यं वदन्त्यशरीरिणम्‌! वमाराकाशगमं शीघं शब्दयो गिनम्‌॥३० स वायुः सर्वभूतायुरद्‌ भूतः स्वेन तेजसा । ववौ परन्यथयन्देत्यान्परतिलोमं सतोयद्‌ः ॥ २१ मरुतः दिव्यगन्धर्वैषियाधरगणेः सह । चिकीड़रामिभिः खभेर्मिभुक्तेरिव पन्नभैः ॥ ३२ सृजन्तः सर्पपतवस्तीवतोयमयं विषम्‌ । शरभूता दिवीन्दराणां चेरुव्यात्तानना दिवि ॥३३ पर्वतेश्च शिलायृङ्घैः शतजश्वैव पाक्पैः ! उपतस्थुः सुरगणाः परहरत दानवं बलम्‌ ॥ ३४ यः स देवो हृषीकेशः पद्मनामचिविकथः । युर्गान्तक्घष्णवतौभो विश्वस्य जगतः प्रभुः सवंयोनिः स मधुहा हभ्यभुक्कतुसंस्थितः। भूम्यपोव्योमभूतात्मा श्यामः शान्तिकरोऽरिहा.. अरिग्रममरादीनां चक्र गृह्य गदाधरः । अफ नागादिवो्यन्तमुयम्योत्तमतेजसा ॥ २५७. सव्यनाऽऽलम्ब्य महती सवासरविनाशिनीम्‌। करेण कालीं वपुषा रच्ुकाटपदां गदाम्‌ ॥ अन्नैः पदीौनि भुजगारिष्वजः चुः । दधाराऽऽ्युधजातानि शाद्गगदीनि महावलः ॥ स कर्यपस्याऽऽतमभ्रवं द्विजं शुजगभोजनम्‌ । पवनाधिकसंपातं गगनक्षोभणं खगम्‌ ॥ ४० मुजगेन्द्रेण वदने निषिशटेन विराजितम्‌ । अघ्रतारम्भनिमुंक्तं मन्द्रादिमिवोच्छ्रितम्‌॥ ४ 4 केवारविमरदैषु बहुशो हटविक्रमम्‌ । महेन्द्रेणाम्रतस्यारथे व्चैण करतलक्षणमर॥ ४२ [न 0. 4 “~~~ 1 एता्हान्तग॑त प्रन्थो न वियते घ. पुस्तके । ` र -----~--- - रमा रद 1 > ग, घ. पृहारमाः। २ ड. रि तारापितोदरः । 3 ड. युनावे=\ ग्ग. घ. डवो भा। ५. भरतो. र. रद्धतः । ११ ग. सवंशल्ञाज्नतीनं रोषम?। १२ ग. परव॑ताश्च । $ २ क.ख.घ. ठ. "नवेबले। यः। १५ र, स. भ. शगान्ते इृष्णवणांमो । १५ इ, र्मा यो वि?। १६, भूदयायोग्यो"।१७क, ख, पताभेभुज। १८ ङ, खलम्‌ +^ १९ क, सर, ध. टढवि°। [ १७५ अध्यायः | मत्स्यपुराणम्‌ , ३५५५५ ॐ शिखिनं बलिनं चेव त्तङुष्डल भूषणम्‌ । विविज्नपेत्रवसनं धातुमन्तमिवाचलम्‌ ॥ ४३ ` स्फीतकोडावलम्बेन शीतां श्चसमतेजसा । मोगिभोगावसक्तंन मणिरत्नेन भास्वता ॥ ४४ पक्षाभ्यां चारुपच्राभ्यामावृत्य दिषि ठया । युगान्ते सेन्द्रचापाभ्यां तोयदाभ्यामिवाम्ब- रम्‌ ॥ ४५ नीटलोहितपीताभिः पताकाभिरटंकृतम्‌ । केतुवेषपभरतिच्छन्नं महाकायनिकेतनम्‌ ॥ ४६ अरुणावरजं श्रीमानारुह्य समरे विभः पुवणस्वर्णवपुषा खुपर्णं सेचरोत्तमम्‌ ॥ ४ तमन्वयुर्देवगणा मुनयश्च समाहिताः \ भीभिः परममन्त्राभिस्तुषटुवुश्च जनार्दनम्‌ ॥ ४८ तद्वैभरवणसंश्लिष्टं वेवस्वतपुरःसरम्‌ । द्विजराजपरिक्षिकतं देवराजविराजितम्‌ ॥ ४९ चन्द्रभमाभिर्वपुलं युद्धाय समवतंत +! पवनाविद्धनिर्थोषं संप्रदीतहुताशनम्‌ ॥ ५० विष्णोजिष्णोश्च भ्राजेष्णोस्तजसा तमसाऽवृतम्‌। बलं बठवदुद्वृत्तं युद्धाय समवर्तत ॥ स्वस्त्यस्तु देवेभ्य इति बृहस्पतिरभाषत ) स्वस्त्यस्तु दानवानीक उशना वाक्यमाददें ५५२ इति श्रीमास्स्ये महापुराणे तारकामयसद्प्रामे चतुःसप्तद्ययिकशततमो ऽध्यायः ॥ १५४ ५ आदितः श्टोकानां समष्ख्यङ्काः ॥ ९२६१ ॥ "99 » मषिं अय पश्चसप्तद्यपिकडाततमाऽध्यायः । [प मत्स्य उवाच- ताभ्यां बलाभ्यां संजज्ञे तुमुलो विग्रहस्तदा । सुराणामसखराणां च परस्परजयैषिणाम्‌ ॥ १ दानवा दैवतः सार्धं नानाप्रहरणाद्यता; ! समीयुर्युध्वमाना वै पवंता इव पर्वतैः ॥\ २ तत्स॒राखरसंयुक्तं युद्ध मत्यद्‌ मतं बभौ । पर्माधर्मसमायुक्तं देण विनयेन च ॥ < ततो स्थेषिभयुक्तै्वारणैश्च प्रचोदितः । उत्पतद्धिश्च गगेनमसिहस्तेः समन्ततः ॥ ४ सिप्यमाणश्च सुसठैः सपतद श्च सायकैः चावेधिस्फा्यमाणैश्च पात्यमानिश्च मुद्रः ॥ ५ तद्युद्धमभवद्धोरं देवदानवसंज्ुलम्‌ । जगतसखनासजननं युगसंवतेकोपमम्‌ ॥ ६ हस्तमुक्तैश्च परिधेधिप्रयुक्तश्च पवतेः ! दानवाः समरे जष्युर्देवानिन्दर पुरोगमार्‌ १ ५७ त वध्यमाना बलिभिर्दानवैजितकाशेभिः। विषण्णवदना देवा जग्मुरार्ति परां मपे ॥ < तेऽख्रशूलप्रमधिताः परिषेरभिन्नमस्तकाः मिन्नोरस्का दितिसुतैर्वे+मू रक्तं बणेर्बडु ॥ ° वेशि; रजाटैश्च नियंत्नाश्रासुरेः कृताः । प्रविष्टा दानवीं मायां न शेकुस्ते विचेष्टितुम्‌ अस्तं गतमिवाऽऽमाति निष्पाणसदजाकरृति । बं सुराणामसुरेरमिष्प्रयत्नायुधं कृतम्‌ ॥ ११ दैत्यचापच्युतान्धोरांच्छिच्वा वज्ेण ताञ्छरान्‌ । शक्रो दैत्यबलं घोरं विवे बहुलोचनः स दरैत्यपमुखान्हत्वा तद्वानवबलं महत्‌ । तामसेनाखजालेन तमोभूतमथाकरोत्‌ ॥ १३ तेऽन्योन्यं नावदुध्यन्त देवानां वाहनानि च । घोरेण तमसाऽऽविष्टाः पुरुद्रूतस्य तेजसा ॥ # इतः परं सार्धशमेकोऽधिश्नो ङ. पुस्तके 1 + जत्र एत्वाभ्यासलेप जपैः । । = १ इ. पष । २ क. ख. घ. "विक्त \३ग.च ऋग्मिः। * ग, रथैः प्रजवितेवाः । ५. ग, ^गनमू. लतद्धिः स । ६ क. ख, व्वैजैयकाः । जग, ष. ट. स्यच्दिताः 1! ८ ग, पम्‌ ) तैः स्ताम्भितः । इ, म्‌ । विस्तम्मित। ९७६ भरीमहपयिनमुानप्रणीतं- ( १७९ जध्यायः ] मावापाशर्बिमुक्तास्तु यलवन्तः सुरोत्तमाः । वपूषि देत्य्सिहानां तमोमूतान्यपातयन्‌ -1# अपध्वस्ता विसेत्ञाश्च तमसा नीलवर्चसा। पेतुस्ते दानवगणाण्छिन्नपक्षा दवाद्रयः॥ १६ तद्‌ घनी मूतदेव्येन्धरमन्धकार इवाणवि । दानवं देवकदनं तमोभरतमिवामवत्‌ ॥ १७ तेदाऽपृजन्महामायां मथस्तां तामसीं दहन्‌ । युगान्तोद्योतजननीं सृष्टामोर्वेण वदिना॥ सा ददाह ततः सर्वान्माया मयकिकस्पिता 1 दैव्याश्चाऽऽदित्यवपुषः सद्य उत्तस्थुराहवे ॥ मायामौवीं समासाद्य दह्यमाना दिवौकसः । भेजिरे चन्द्र विषयं शी तांशुसटिटप्रदम्‌ ॥ ते दह्यमाना द्यौरवेण वद्धिना नष्टचेतसः । शरशंइर्वजिणं देवाः संतप्ताः शरणैषिणः ॥ २१ सतपे मायया सैन्ये हन्यमाने च दानवैः । चोदितो देवराजेन वरुणो वास्यमजवीत्‌ ॥ पुरा बह्म्षिजः शक्र तपस्तेपे खदारुणम्‌ । ऊर्वः सपूर्तेजस्वी स्क्ञो बह्मणो गुणैः ॥ तं तपन्तमिवाऽऽदित्यं तपसा जगदव्ययम्‌ । उपतस्थुभुनिगणा दिव्या देवपिभिः सह ॥ २४ हिरण्यकशिपुश्चैव दानवो दानवेश्वरः क्षिं विज्ञापयामासुः पुरा परमतेजसम्‌ ॥ २५ < उंचुरबह्य्षयस्तं तु वचनं धमसं्ितम्‌ । कणिवंजञेषु मगकभ्छिन्नमूल मिदं पद्म्‌ ॥ २६ <कस्त्वमनपत्यश्च गीचजोऽन्यो न वर्तते । कौमारं वतमास्थाय क्कशमेवानुवर्तसे ॥ २७ घट्रनिषिपर गोजाणि मुनीनां भावितात्मनाम्‌ । एकदेहा नि तिष्ठ न्त विविक्तानि विना प्रजाः स एवमुक्तो मुनिभिभंनिर्म्म् ताडितः, जगह तानष्गिणान्वचनं चेद्मगवीत्‌ ॥ ३ 4 यथाऽयं विहितो धर्मो म॒नीनां शाश्वतः पुरा । आषं वै सेवतः कमं वन्यपलफलारिनः ॥ बह्मयोनौ भ्तस्व्‌, बाह्मणस्याऽऽत्मदरिनः । बह्मचर्य सुचरितं बह्मगमपि चाठ्येत्‌ ॥ जनानां वृत्तयस्तिस्नो ये गहाशभ्रमवासिनः। अस्माकं तु वरं वृत्तर्वनाश्रमनिवासिनाम्‌ ॥ ३४ अब्भक्षा वायुभक्षाश्च इन्तोलूखछिनस्तथा । अस्म द्यशनकाः पश्चातपसहाश्च ये एते तपसि तिष्ठन्ति वतैरपि सुदुष्करः । बह्मचर्यं रस्करत्य प्रार्थयन्ति परां गतिम्‌ ॥ ३६ बह्मचयाद्वाह्मणस्य बाह्मणत्वं विधीयते। एवमाहुः परे लोके बह्मचर्यविदो जनाः ॥ ३७ नह्मचर्थे स्थिते सत्यं बह्म चं स्थितं तपः। ये स्थिता बह्मचरथे तु बाह्मणा दिवि संस्थिताः १६. १५७ नास्ति योगं विना भिद्धिनवा सिद्धि बिना यशः । नास्ति लोके यरोमूलं बह्मचर्या- त्परं तपः ॥ ३९ यो निगृ्येन्धिययामं भूतयामं * पञ्चकम्‌ । बरह्मचर्यं समाधत्ते किमतः परमं तपः । । ४० अयोगे कर्शधरणमसंकल्पवतक्गियों । अबह्मचर्ये चर्यां च जयं स्याहम्मसंजञकम्‌ ॥ ४१ क दाराः क च संयोगः क्र च भावविपर्ययः। नन्वियं ---- शनभ बह्मणा ष्टा मनसा मानसी पजा ॥ १. ` क त २ ङ तमः सर्वेमाया।३क.ख. रे चेन्द्रवि। * ट, पलि हृदा । ते ५क. घ. उर्वो । ९ क.स. ग. भोषैः। ५ क... गोते चान्यो । < ५. एवं तच्छन्नमूतेषु पुज मे ना ९६. मृच्छन्नभूतेषु पु? 1 १० ग. हि त्वमात्ममूर्तिज तेजोद्धि'। ध ह, त्वमावतसोजितं तेजो द्विः । ११ क. ख.“श्वतस्तु सः । अ! १ र्ग. इ, ^त्मवातनः । १३क. ख. ण्स्रो यदृहात्रमवासिनाम्‌ । अ" । १४८. द्र द्रातपाः पः । १५ क. ख. घ. धरं + ३ ड. द्विनास्तियोमं विः १७. स्तिगरोगो वो । १८ ष, शवपरम' । १९ ङ क्रिया ।२०ग्‌. श्या । मष्ट चर्येऽपि चया । ह, व्या । - । # [ १७९ अध्यायः || मत्स्यपुराणम्‌ । ३७७ यद्यस्ति तपसो वीयं युष्माकं विदितात्मनाम्‌ । सृजध्वं मानसान्पुबान्पाजापत्येन कर्मणा ॥ मनसा निर्मिता योनिराधातव्या तपस्विभिः । न दारयोगो बीजं वा वतमुक्तं तपस्विनाम्‌॥ यदिदं लुत्तधर्मारथं युष्माभिरिह निर्भयैः। व्याहृतं सद्धिरत्यथंमसद्धिरिव मे मतम ॥ ४५ व पु्दीपान्तरात्मानमेतक्कृत्वा मनोमयम्‌ । वारयोग विना घ्र्षये पुजमात्मतन्ररुहम्‌ ॥ ४६ एवमात्मानमात्मा मे द्वितीयं जनयिष्यति । बन्येनानेन विधिना दिधक्षन्तमिव प्रजां: ॥ ४७ ऊ्व॑स्तु तेपसाऽऽविष्टो निवेश्योरं हतान । ममन्थेकेन देण सतस्य प्रभवारणिम्‌ ॥ ४८ तस्योरं सहसा भित्वा ज्वालामाली ह्यनिन्धनः। जगतो दृहनाकाद्खी पुचोऽथिः समपयत।॥ ऊ्षेस्योर विनिर्भिद्य ओवो नामाऽन्तकोऽनलः ¦ दिधक्षन्निव लोकांखी्नज्ञे परमकोपनः उत्पन्नमाच्रश्चोवाच पितरं क्षीणया गिरा श्ुधा मे बाधते तात जगद्धक्ष्ये त्यजस्व माम्‌ ॥ चिदिवारोहिभिज्लिजैम्भमाणो दिशो दश । निर्वृहन्सर्वभूतानि ववृधे सोऽन्तकोऽनलः ॥ एतस्मिन्नन्तरे बरह्मा मुनिमूर्वं सभाजयन्‌ । उवाच वार्यतां पुजो जगतश्च दुषां कुरु ॥ ५३ अस्यापत्यस्य ते विप्र करिष्ये स्थानमुत्तमम्‌ । तथ्यमेतंद्रचः पु गुणु त्वं बदुर्तां वर॥ ५४ उर्व उवाच- धन्योऽस्म्यनुगृहीतोऽस्मि यन्मेऽद्य मगवाज्छिश्लोः। मतिमेतां ददातीह परमानुग्रहाय वै ॥ भरभातकालठे संभा काङ्क्षितभ्ये समागमे । भगवंस्तर्पितः पुः कैर्हव्यैः प्राप्स्यते सखम्‌ ॥ कुत्र चास्य निवासः रयाद्धोजनं वा किमात्मकम्‌ । विधास्यतीह भगवान्वीयंतुल्यं महौजसः बह्मोवाचं- वडवामुलेऽस्य वसतिः समुद वै भविष्यति। मम योनिर्जलं विप्र तस्य षीतवतः सुखभ ॥ ५८ यत्राहमास नियतं पिबन्वारिमयं हविः । तदधविस्तव पुत्रस्य विसुजाम्यालयं च तत्‌ ॥ ५९ ततो युगान्ते भूतानामेष चाहं च पुत्रक । सहितौ विचरिष्यावो निष्युज्राणामृणापहः ॥६० एपोऽभिरन्तकलि तु सटिटाश्ची मया करतः । दहनः स्॑मूतानां सदेवासुररक्षसाम्‌ ॥ ६१ एवमस्त्विति तं सोऽभिः संवृतज्वालमण्डलः। भरविवेशाणंवमुखं परक्षिप्य पितरि प्रभाम्‌ ॥६२ प्रतियातस्ततो बह्मा ये च सवे महर्षयः। ओवस्यायेः प्रमां ज्ञात्वा स्वां स्वां गतिमुपाभिताः॥ हिरण्यक शिपुद्ध तदा तन्महदद्दुतम्‌ । ऽश्वैः प्रणतसर्वाङ्गो वौक्यमेतदुवाच ह ॥ ६४ भगवन्नद्‌भुतमिदं संवृत्तं लोकसाक्षिकम्‌ । तपसा ते मुनिभरेठ परितुष्टः पितामहः -॥ ६५ अहं तु तव पुञ्रस्य तव चेव महा्रत । भृत्य इत्यवगन्तभ्यः सौध्यो यदिह कर्मणा ॥ ६६ तन्मां पश्य समापन्नं तवैवाऽऽराधने रतम्‌ । यदि सीदेन्मुनिभरेष्ठ तवैव स्यात्पराजयः ॥ ओं उवाच- ॥ भक [द = $ १९ [द ( त्‌ धन्योऽस्म्यनुगरहीतोऽस्मि यस्य तेऽहं गुहः स्थितः । नास्ति मे तपसाऽनेन भयमयेष् सुवत १ ग, इ. व्रिजिता?। रग. राधित।३ ग. घ. फू । बहूदीप्ताः। गग. भति। छृतेना०। ड, नति । धन्ये । ५ ग. तमसा । ६ ग. ह. दीनया । ७ ग. ड. समागतः } उ*}८ग. ड, तन्मम ब्रचः शु?। ९ ग. न्नवीर्य- तु स्मः ।१०ढ.च. श्च! चन्द्रे वायौ च व ११ग. पू अन्राहमात्मनि ड. भ्‌ । अस्मिन्हया्ये नि १२ ङ्‌, तद्गृद्धिस्त" । १३ इ. शस्य निगष्याप्यालपन्त्रतम्‌ । त । १४ ग, ओर्बे । १५ ग. ड, दलध्यो । 9 ९ कख. घ, सीद्‌ मुनि?। १७ ग. ड. गुरुमंहाम्‌ । ना? । १८ ग. ड, ते । 8 ३५८ शरीमहेपायनमुनिरणीत- [ १७१ अध्यायः ] तामेव मायां गृह्णीष्व मम पुत्रेण निमिताम्‌ । निरिन्धनामभिमयीं दुधर्षा पावकेरपि ॥ ६९ - € एषा ते स्वस्य वैशस्य वशगाऽरिविभिग्रहे । संरक्षत्यात्मपक्षं च विपक्षं च प्रधक्ष्यति ॥ ५४० एवमस्त्विति तां गृह्य प्रणम्य सुनिषुंगवम्‌। जगाम जिदं हृष्टः कृतार्थो वानवेश्वरः॥७१ एषा दुविषहा 49. भ 11 ओर्वेण निर्भिता पर्वं पावकेनोर्वसूनुना ॥ ५२ तर्रिभस्तु व्युस्थिते देव्ये निवीरषा न संशयः । शापो ह्यस्याः पुरा दत्तः सृष्टा येनेव तेजसा ॥ यद्येषा प्रतिहन्तव्या कर्तैव्यो भगवान्सुखी । दीयतां मे सखा शक्र तोययोनिनिशाकरः ॥५७४ तेनाहं सह संगम्य यादोभिश्च समावृतः मायामेतां हनिष्यामि त्वतमसादान्न सहायः ॥५५ इति श्रीमात्स्ये महापुरणि तारकामयसङ्प्ामे पञ्चसप्तत्यधिक्कततमो ऽध्यायः ।। १७५ ॥ आदितः श्टोकानां समष्ट्यङ्ाः ॥ ९५३३६ ॥ ॥ वीवी भथ षट्सप्तयधिकशततमो ऽध्यायः । मत्स्य उवाच- एवमस्ति ति संहृष्टः शक्रखिदङ्ञवर्धनः । संदिदेक्ञा्रतः सोमं युद्धाय शिहिरायुधम्‌ ॥ १ गच्छ सोम सहायत्वं कुरु पाराधरस्य वै। असुराणां विनाशाय जयार्थं च दिवौकसाम्‌॥ त्वं मत्तः प्रतिवीर्यश्च ज्योतिषां चेश्वरेश्वरः । त्वन्मयं स्वंलोकेषु रसं रसविदो षिदुः ॥ ३ क्षयवृद्धी तव व्यक्ते सागरस्येव मण्डले । * परिवर्तस्यहोारा्रं कालं जगति योजयन्‌ ॥ ४ छोकच्छायामयं लक्ष्म तवाङ्कः शजञंसंनिमः। न विदुः सोम +देवापि ये च नक्ष्रयोनयः॥ स्वमादित्यपथादूरध्व ज्योतिषां चोपरि स्थितः। तमः पोत्सार्य महसा भासयस्यसिटं जगत्‌ ॥ ग्वेतमाुष्िमतसुज्योतिषामधिपः शशी । अधिकृत्कालयीगात्मा इं यर्तरसोऽव्ययः ॥ ७ ओषधीः किययोनिहिरशेखरेभाक्तथा । डीतांश्ुरपताधारश्वपलः श्वेतवाहनः ॥ ८ त्वं कान्तिः कौन्तिवपुषां त्वं सोभः सोमपाधिनाम्‌ । सौम्यस्त्वं सवभूतानां तिमिरघ्रस्त्व- मृक्षराट्‌ ॥ ९ तद्गच्छ त्वं महसन वरुणेन वरूथिना । शमय त्वासुरीं मायां यया दंह्याम संयुगे ॥ १० "श सोम उवाच- यन्मां वदसि युद्धार्थे देवराज वरद । एष वर्षामि शिशिरं दैत्यमायापकषणम्‌ ॥ ११ एतान्भच्छीतनिदैग्धान्पद्यं त्वं हिमवेशटितान्‌। विमायान्विमदांश्ेव देत्यसिंहान्महाहवे ५ ५ इत्युक्त्वा तारकाधीश्ः सजलेशः शिवोदकैः । परावयामास सैन्यानि सुराणां रशान्ति- वृद्धये ॥ १३ तेषां हिमकरोत्पृष्टःसपाशषा हिमवषटयः। वेष्टयन्ति स्म तान्धोरान्देत्यान्मे वगणा इव ॥ १४ ~ * अधरपरस्मैषदमाषम्‌ । + अतर संधिरार्षः । > न वियतेऽ्यै %ेकः क. ख. ग. घ. पुस्तकेषु । १क. ख. घ. श्धर्षति 1२ ग. लोके छायाः ।३५ ड. श्शावभ्रमः। न । ४ ग. "योगत्वादिष्टाज्यायज्ञसा भयः ॥ ५ इ". इ्टायरजसो? । ६ क. ख. ज्ञश्च साऽ ! ७ ग, भ्यादक्षोदः । < क. ख. "निरव्जयोनिरनुष्णभाः । शर ष, ९ ग. ९पूक्तः 1 १० ह, कान्तव* । ११ ग. ड, श्हातन्यं व° । १२ क. ल, द्यस्वदि । १३ ग, -शाः सासारा दि ट, छाः हिशिरा हिः। [ १७६ अध्यायः ] मर्स्यपुराणम्‌ । ३५९ तौ पाराशीतां्चुधरौ वरुणेन्दू महाबलौ । जघ्नतुष्टिमिपातश्च पाशपातश्च दानवान्‌ ॥ १५ दावम्बुनाथो समरे तौ पाशहिमयोधिनो। मृधे चेरतुरम्भोभिः ्चुब्धाविव महार्णवो ॥ १६ ताभ्यामाप्राषितं सैन्यं तहानवमद्र्यत। जगत्संवर्तकाम्भोदैः प्रविररिव संवृतम्‌ ॥ १७ ताबुद्यताम्बुनाथो तु शङ्ञाङ्कवरुणावुभौ । शभयामासतुमांयां देवौ देत्येन्द निर्मिताम्‌ ॥ १८ शीतां्चजालनिर्दग्धाः पाशैश्च स्पन्दिता रणे। न शेकुश्चलितुं दैत्या विशिरस्का इवाद्रयः॥ शीतांश्यनिहतास्ते तु दैत्यास्तोयहिमार्दिताः। हिमाप्राकितसबङ्ा निरूप्माण इवाय्ययः २० तेषां तु दिगि दैत्यानां विपरीतप्रभाणितै। विमानानि विचित्राणि प्पतन्त्युत्पतन्ति च २१ तान्पाशहस्तयथितांरछादिताञ्छीतरस्मिंभिः। मयो दृद मायावी दानवान्दिषि दानवः ॥ सं शिलाजालविततां खदगं चमीडिहासिनीम्‌ । पादंपोकर्टकूटायां कन्द्राकीर्णकाननाम्‌ ॥ सिहन्याघ्गणाकीर्णां नद्द्धिगंजयूथयैः। इहामगगणाकीर्णा पवनाघूणितद्ुमाम्‌ ॥ २४ निर्मितां स्वेनर्यलेन कजितां दिवि कामगाम्‌। प्राथेतां पावतीं मायामसृजत्स समन्ततः॥ २५ सारभिशब्देः शिलावपैः संपतद्धिश्च पाद्पेः। जघान देवसंघाश्च दानवांश्चाप्यजीवयत्‌ ॥२६ १२ नेज्ञाकरी वारुणी च मयेऽन्तदधतुस्ततः। असिभिश्वाऽऽयसगणेः रिरन्देवगणात्रणे ॥ २७ तारमयन्तरायुधघना दरुमपर्वेतसंकटा । अभवद्योरसंचारा पथिकी पर्वतैसििि ॥ २८ अश्मनां परहंताः केचिच्छिलाभिः शकलीकृताः । नानिरुद्धो दुम गणेदैवोऽहश्यत कश्चन ॥ तद्पध्वस्तधनुषं म्चप्रहरणाविलम्‌ । निष्भवलनं सरानीकं वजंपित्वा गदाधरम्‌ ॥ २० स हि युद्धगतः भीभीनीडोन स्म व्यकम्पत । सहिष्णुत्वाजगत्स्वामी न चुक्रोध गदाधरः॥ १ कालज्ञः कालमेषाभः #समीक्षन्कपलमाहये । देवासुरविमर्दतु दृष्टुकामस्तदा हरिः ॥ ३२ ततो भगवता हष्टौ रणे पावकमारुतौ । चोदितो विष्णुवाक्येन तौ मायामपकपंताम्‌ ॥ ३२३ ताभ्याशद्धान्तवेगाभ्यां प्रवद्धाभ्यां महाहवे । दग्धा सा पाती माया भस्मीभूता ननाह सोऽनिलोऽनलसंयुक्तः सोऽनलश्चानिलाकुलः। दैत्यसेनां द्द्हतुयुंगान्तेष्विव मूषित ॥ २५ वायुः प्रधावितस्तत्र पश्चादभिस्तु मारुतम्‌ । चेरतुदनिवानीके कांडन्तावनिलानलौ ॥ २६ भस्मावयवभूतेषु प्रपतस्सत्पतत्सु च । दानवानां विमनेपु निपतत्सु समन्ततः ॥ २७ वातस्कन्धापविद्धेषु कृतकर्मणि पावके । मायावन्ये निवृत्ते तु स्तूयमाने गदाधरे ॥ ३८ निष्प्रयल्नेषु दैत्येषु बेलोक्ये मुक्तवन्धने । सप्रहष्टेषु देवेषु साधु साध्विति सर्वशः ॥ ३९ जये दृशशताक्षस्य दैत्यानां च पराजये । दिक्च सवा शद्धा पवृते धर्मविस्तरे ॥ ० अपाद्रृते चन्द्रमसि स्वस्थानस्थ दिवाकरे । परकरृतिस्थेषु लोकेषु विषु चारिचबन्धुषु ॥ ४१ यजमानेषु भूतेषु प्रशान्तेषु च पाप्म । अभिन्नवन्धने मृत्यौ यमाने इताङने॥ ४९ यज्ञशोभिषु देवेषु स्वर्गार्थं दर्शयत्सु च । छोकपाटेषु सर्वेषु देषु संयानवर्विषु+ ॥ % ३ * अन्नपरस्मैपदमाषेम्‌ । + इतः परं सत्पथ इवन्तग्रन्थो न विद्यते ड. पस्तके । १ग. ड. प्िमना । म।२ग. घ. ड. सहल । 3 इ. दरदा । «ग. स्मासिहा"। ५ ग, "दपाग्रो- त्क्टातां चका! ६ ड. टरूपम्रां। ७ग, डः त्रेण । ८ ग. “सिसंधैः शि०।९ग. ना च हता देवा शिलाभिश्च वशीकृ" । १० ङ. "हता देवाः शिलाभिश्च समुद्रः । न चार? 1 ११ ग. "मानसौ न? । १२ ह, `मीकष्य कालः| १३ग ड. तागतातदासो। ---~------~“~~--~-------~--------_ ० =-= 9, =-= भ ३८० भरीमह पायनमुनिप्र्णीत- [ १७७ अध्यायः | मावे तपसि सिद्धानाममावे पापक्रमेणाम्‌ । देवपक्षे प्रमुदिते दत्यपक्षे विषीदति ॥ ४४ क जिपादविग्रहे धर्म अधर्मे पाद । अपावृत्ते महाद्वारे बतैमाने च सत्पथे ॥ ४५ के प्रवृत्ते धर्मेषु सद्धरमष्वाश्रमःषु च । प्रजारक्षणयुक्तेषु भ्राजमानेषु राजसु \ ४६ परशान्तकल्मपे लोके शान्ते तमसि दानवे 1 अभ्चिमारुतयोस्तच्र वृक्ते सङ्खामकर्मणि ॥ ४५ तन्मया विध्ुला लोकास्ताभ्वों करूतजयक्रियाः । पूर्व दैत्यमयं श्रत्वा मारुताथिक्रतं महत्‌ ४८ कालनेमीति विख्यातो दानवः प्रत्यहश्यत। मास्कराकारमुकुटः रिखितामरणाङ्गदः ॥४९ मन्द्राद्विपरतीकाश्ो महारजतसंवृतः । शतप्रहरणोदयः रातबाहुः राताननः ॥ ५9 शातशीषः स्थितः ्रीमाञ्छतशुङ्क इवाचलः । कक्षे महति संवृद्धो निदाघ इव पावकः # ५? धृश्रकेशो हरिच्छ्रमश्रः संदष्टोष्ठपुटाननः। तरैटोक्यान्तरविस्तारि धारयन्विपुलं वपुः ॥ ५२ बाहृभिस्तुलयन्व्योम क्षिषन्पद्ध्ां मही धरान्‌ । ईरयन्मुखनिः श्वासेवुं शियुक्तान्वलाहकान्‌॥ तिर्यगायतरक्ताक्षं मन्दरोदयरव्चसम्‌ । दि धक्चन्तमिवाऽभऽयान्तं सर्वान्दिवगणान्पृधे\ ५४ ~ तज्जवन्तं खरग णांछादयन्तं दिशो दश \ संबतंकाले तुषितं हष म्त्युभिवोस्थितम्‌ ॥ ५५ सुतकेनोच्छयवता विपुलाङ्खटिपर्वणा । लम्बाभरणपर्णीन फिविच्चलिर्तकमंभा ॥ ५६ उच्छ्तिनाग्रहस्तेन दक्षिणेन वपुष्मता \ दानवान्देव निहतानुत्तिष्ठध्वमिति बुवन्‌ ॥ ५५ तं कालनेमि समरे द्विषतां काठचेष्टितम्‌ । वीक्षन्ते स्म सुराः सर्वे मयविच्रस्तलो चनाः॥ ते वीक्षन्ते स्म मूतानि क्रमनतं कालनेमिनम्‌ । चिविक्रैमाधिकमतं नारायणमिवापरम्‌ ॥ ५९ सोाऽत्युच्छरयपुरःपादमारुताघूर्पिताम्बरः। प्रकामन्नसुरो युद्धे जासयामास देवताः ॥ ६० स मयेनासरे््ेण परिष्वक्तस्ततो रणे । कालनेमिर्ब॑भौ देत्यः सविष्णुरिव मन्द्रः ॥ ६१ अथ विनव्यथिरे देवाः सर्व शक्रपुरोगमाः । कालनेमि समायान्तं दृषा काठमिवापरम्‌ ॥ ६२ इति श्रीमात्स्ये महापुराणे तारकामययुद्धे घटूसप्तयधिकशततमो ऽध्यायः ॥ १७६ ॥ आदितः श्टोकानां समष्टयङ्ाः ॥ ९३९८ ॥ अथ सप्तसकप्तयधिकश्चततमोऽध्यायः । मत्स्य उवाच- ६। नीके भ + (9 वष ४ भ दान्रानामनीकेषु कालनेमिमेहासुरः। व्यवर्धंत महातेजास्तपान्ते जलदा यथा ॥ १ भते च्रैलोक्यान्तरगते दृष्टा ते दानवेश्वराः । उत्तस्थुरपरिशरान्ताः पीत्वाऽगृतमनुत्तमम्‌॥ ₹ ते वीतमयसंजासा मयतारपुरोगमाः । तारकामयसङ्गाये सततं जितकाशिनः ॥ ३ * इत आरभ्य पुरोगमा इयन्तम्नन्थो न व्रियते म. पुस्तके । „(~~ ~~~ १क.ख. ° सुधर्म । घ. ड. श्वु स्वधर्मः । २ इ. दारुणे । ३ ग. °न्मयो विमलो लोकस्ताः । च, “न्मये विम टाङ्ञे ताभ्यां । »ड. विमला ५ क ख. “भ्यां तजयहृत्किः । व. भ्यं जयभृतक्रियाः । पू? । ढ्‌. भ्यां जयधुतिक्रियाः 1 पू 1६ ग. ड. "टः स्फूजिता" 1 ७ ग. हृषितं ¦< ख. घ. न्तव म. 'तवष्मगा । इ. (तधम । ९क.ख. च. ण्षन्तिस्म। १० क. ग. इ. करम विक्रमन्तं ना?।११ग, ड. सोऽभ्युच्छ्रिय पुरः पादं मा । १२- य. व्वःनां च पिप्रीषुः का०। घ. धवानां तु पिप्रोषुः काः । ) | | [ १७७ अध्यायः | मत्स्यपुराणम्‌ । २८१ रज्॒रायोधनगता दानवा युद्धकाङ्क्षिणः । मन्त्रमभ्यसतां तेषां व्यूहं च परिधावताम्‌॥ ४ पक्षतां चाभवत्पीतिरदानवं काठनेमिनम्‌।ये तु त मयस्याऽऽसन्मुख्या युद्ध पुरःसराः ॥*५ ते तु सर्वे मयं त्यक्त्वा हृष्टा योद्धुभुपस्थिताः। भयस्तारो वराहश्च हययीवश्च वीयंवान्‌& विप्रचित्तिसुतः श्वेतः खरलम्बावुभावपि । अरिष्टो बटिपुश्च किशोराख्यसतथेव च॥ ७ स्वर्मानुश्वामरप्रख्यो वक्तरयोधी महासुरः । एतेऽख्वेदिनः सर्वे सर्वे तपसि सुस्थिताः॥ ८ दानवाः कृतिनो जग्मुः कालनेमि तमुद्धतम्‌। ते गद्ाभिभुदण्डीभिश्चक्रैरथ एरभ्वपैः ॥ ९ कालकल्पैश्च सुसमः क्षपणीयैश्च मुद्रः । अश्ममिश्वादिसहरैरगण्डौरैश्च दारुनैः ॥ १० पाडिशभिन्दिपालैश्च परिपैश्वोत्तमायसेः। घातनीभिः सुगुर्वीमिः शतप्नीमिस्तथेव च ॥ ११ युगेर्यन््रेश्च निभुक्तैर्मागणिरुयताडितिः। दोभिश्चाऽऽयतेदीमैश् प्रासैः पाक्षेश्च मनैः ॥ १२ भुजेगववनेः क्रर्वीलिहानैश्च सायकेः। वचैः प्रहरणीयैश्च दीप्यमानैश्च तोमरैः ॥ १२ विकोशेरसिभिस्तीक्ष्णैः श्ूटैश्च शितनिमंठैः । वैत्याः सदीप्तमनसः प्गृहीतरारासनाः॥ १४ ततः पुरस्कृत्य तदा कालनेमि महाहवे। सा दी पराख्रप्रवरा दैत्यानां रुरुचे चर्मः । १५ दयोर्मिमीितसवङ्गा घनेनीलाम्बुदागमे। देवतानामपि चम्र्मुमुदे राक्रपालिता ॥ १६ उपेता सितकरष्णाभ्यां ताराभ्यां चन्द्रसूर्ययोः । बायुवेगवती सोम्या तारागणपताकिनी ॥ तोयदा विद्धवसना यहनक्षचहासिनी । यमेन्द्रुवरुणेगुंा धनदेन च धीमत ॥ १८ संप्रदीप्राथिनयना नारायणपरायणा । सा समुद्रौघसदहशी दिव्या देवमहाचमूः॥ १९ रराजाखवती भीमा यक्षगन्धर्थश्ञालिनी । तयोश्रम्बोस्तदानीं तु बभूव स समागमः॥ २० धावाप्रथिव्योः संयोगो यथा स्याद्युगपर्यये । तद्युद्धममवद्धोरं देवदानवसंकुलम्‌ ॥ २१ कषमापराक्रमपर द्पस्य विनयस्य च । निश्चकरमुबेलाभ्यां तु भीमीस्तज्न सुरासुराः ॥ २२ पू्वापराभ्यां संरभ्धाः सागराभ्यामिवाग्बुदाः। ताभ्यां बलाभ्यां संहृषटाश्वरस्ते देवदानवाः\ वनाभ्यां पार्वतीयाभ्यां पुष्पिताम्यां य्थाऽऽगमाः।समाजघ्नुस्ततो भेरीः राङ्कान्दध्मुरनकशः स शब्दो द्यां श्व खं च दिशश्च समपूरयत्‌ । ज्याघाततठनिर्पेशपो धनुषां कूजितानि च ॥ दुदमीनां च निनदो दैत्यमन्तद॑ुः स्वनमू । तेऽन्योन्यमभिसंपेतुः पातयन्तः परस्परम्‌ ॥ ब मञयुरबाहभिबदनरद्मन्ये युयुत्सवः । देवास्तु चाश्मि घोरं परिांश्ोत्तमायसान्‌ ॥ २७ नि्िशान्ससृजुः संख्ये गद्‌ गुर्वीश्च दानव (1 गदानिपततैर्मग्माङ्गग बाणैश्च शकलीकृताः ॥ परिपेतुभृशं के चित्पुनः केचित्तु जभ्रिरे । ततो रथैः सतुरगैषिमनिश्वाऽऽश्यगामिमिः ॥ २९ समीयुस्ते एरसरब्धा रोषादन्योन्यमाहवे । संवतंमानाः समरे संदषटष्ठपुटाननाः॥ ३० रथा रथर्मिरुष्यन्ते पादाताश्च पदातिभिः । तेषां रथानां तुमुलः स राब्दुः शब्द्वाहिनाम्‌ ॥ नभोनर्भश्च हि यथा नमस्पैर्जलदस्वनैः । बमञ्जुस्तु रथान्केविकेवित्समदिता रथैः ॥ ३२ १ग. च. गृहं ।२ ग. “त्र मयादासन्युद्रा्स्वे पराह्मखाः । ते। ३ ग. (मिथ गुवीभिश्चक्रैः। «~. ग. न्ते. चरता । घ. गेरग्र"। ५ग. ड. (तपीनाभिः प्रा । ६ ग. च. °्जगैयिदहनिश्च विप ।७क.ख.घ्‌, तवकनटलिदानै. विसपेद्धिश्च । ८ घ, भमः । तैनि"। ९ ग. नानां चाभ्युपाग। १० गड. न्ता, सा प्रदीप्ताभ्रिवदना । ११ ग. इ, मायां तु महासुराः । १२ ड. सरवाः । १३ क. ख. ध्या ग्जाः। ग ग. ठ, था नगाः) स । १४ग. इ. श्लः। भपोभ्वें च खं चेव दि? । १५. देवे स्व^। १६ग. ड. देवताः शरवृाश्च प०। १७ इ. न्ते पदा०। १८ ग. “मस्यौ हि । ड, स्यौ हि यथा नमस्ये ज । १९ के, ख, श्त्दपाटिता । | य ३८२ प्रीमहैपायनमुनिपरणीत- [ १७७ अध्यायः || संबाधमन्ये संप्राप्य न शेकुश्चलितु रथाः । अन्योन्यमन्ये समरे दोमभ्यामुस्धिप्य दंशिताः ३२ ~क संह्ादमानगभरणा जप्नुस्तचापि चर्मिणः । असैरन्ये विमिभिन्नावेम्र रक्तं हता युधि ॥ ३४ क्षरजनलानां सदृशा जलदानां समागमे । तद्खङखग्रथितं क्षिपसोस्पि्तगदाविलम्‌ ॥ ३५ देवदानवसंश्चब्धं संकटं युदद्धमाबभौ ) तदानवमहामेघं देवायुधविराजितम्‌ ॥ ३६ अन्योन्यबाणवर्पेण युद्धदुर्दिनमाबमी ) एतस्मिन्नन्तरे कुद्धः कालनेमिः स दानवः ॥ ३५ व्यवधंत समुद्रैः पूर्यमाण इवाम्बुदः । तस्य विद्युचलापीडाः प्रदीत्ताङानिवर्षिणः ॥ ३८ गाचैनंगगिरििख्या विनिपेतुर्बलाहकाः। क्रोधान्निःश्वसतस्तस्यं भूमेदस्वर्दवर्धिणः ॥ ३९ साथिर्फुलिङ्गप्रतता मुखालिष्पेतुरचिषः। तिगधं च गगने ववुधुस्तस्य बाहवः ॥ ४० पर्वतादिव निष्कान्ताः पश्चास्या इव पन्नगाः । सोऽखरजालेबंहुविधेर्धनुभिः परिधैर पि॥४१ दिन्यमाकाङमाववरे पर्वतेरुच्छितैयि । सोऽनिलोष्टरूतवसनस्तस्थी सङ्यामलालसः॥ ४२ संध्यातपयरस्तरिलः साक्षान्मेरुरिवाचलः । उरुवेगपरमथितैः रीटशृङ्गगयपादपेः ॥ ४३ अपातयदहेवगणान्देणेव महागिरीन्‌ ' बहुभिः शखनिश्िरैण्ठिन्नभिन्न शिरोरुहाः ॥४४ न शेकुश्चलितुं दवाः काटनेमिहता युधि । मुशटिभिर्मिंहताः के चिककेचित्तु विदठीकृताः४५ यक्षगन्धर्वपतयः पेतुः सह महोरगः । तेन विच्ासिता देवाः खमरे कालनेमिना \ ४६ न शेष्र्यलनवन्तोऽपि यलनं कर्तु विचेतसः! तेन शक्रः सहस्राक्षः स्पन्दितः शरवबन्धनेः ५४५७ पेरावतगतः संख्ये चलितुं न शशाक ह । निर्जलाम्मोदसदशो नि्जलाणंवसप्रभः ॥ ४८ निव्यापारः कृतस्तेन विषाशो वरुणो मृधे । रणे वैश्वणस्तेन परिधैः कामरूपिणा ॥ ४९ + वित्तदी ऽपि करतः संख्ये निजितः काठनेमिना । यमः स्व॑हरस्तेन प्ुतयुप्रहरणो रणे ॥ ५० यौम्यामवस्थां संत्यज्य भीतः स्वां दिशमाविज्त्‌ । स लोकपालायुत्सार्यं कृत्वा तेषां च कमं तत्‌ ॥ ५१ दिक्षु सर्वासु देहं स्वं चतुर्धा विदये तदा । स नक्षघ्नपथं गत्वा दिव्यं स्व मानुदशनम्‌ ॥ ५र जहार लक्ष्मीं सोमस्य तं चास्य विषयं महेत्‌ । चालयामास दीप्तांश स्वर्गद्रौरात्स भास्करम्‌ ति सायनं चास्य विषयं जहार दिनिकमं च । सोऽय देवमुखं दश्वा चकाराऽऽत्ममुखाश्रयम्‌ ॥ ५४ वायुं च तरसा जित्वा चकाराऽऽत्मवशानुगम्‌। स सयुद्रान्समानीय स्वांश्च सारतो बलात्‌ ॥ चकाराऽऽत्मभुखे वीयद्दह भूताश्च सिन्धवः । अपः स्ववदागाः कृत्वा दिविजा याश्च भूमिजाः स स्वयभूरिवाऽऽभाति महाभूतपतिर्यथा । सर्वलोकमयो दैत्यः सर्वमूतभयावहः ॥ ५७ स लोकपालेकवपुश्चन्द्रादित्ययहाव्मवान्‌ । स्थापयामास जगतीं सुगुप्तां धरणीधरैः ॥ ५८ + एतदधस्थनेऽयं पाठो ड. पुस्तके-विरूपं लोकपालः स्त्याजितों धनदक्रियामिति । १ क. ख. रथान्‌ । ग. रणात्‌ । २ क. ख. घ. "गे । तैरद्शः। ३ क. ख. नेमी स। *क, ख. "पाडः प्र डः © ् ४ ~ =. । [० शि ~ 9 ॥ 9 © % ५; | ९ गं ५ ड, “स्य क्ेदस्वेदेविव* । ६ ग. द्ददरिनः । सा" । ७ ग. भनि धूमयुतास्तस्य मुः । ८ ङ. वसवपुः। नि ।॥९म शदो विकृ । १० ग. घ. याम्यां दिशं त॒ सेयज्य भिः स्वान्या समाविश । ११ ग. ड. द्दर्वीतम्‌ ।जः) १२ग. ड . “शं धमद्वा?। १३. द्वारां सभास्कराम्‌ । एाः। ,४ ग. घ. सुखा द्धत्वा च" । १५ इ, “त्वा विदधे स्वव । १६ ग. - ड. "वे सोक भः । [ १७८ अध्यायः मत्स्यपुराणम्‌ । ९८२ ॐ पावकानिलसपातो रराज युधि दानवः। पारमेये स्थितः स्थाने लोकानां पमंवाप्यये ॥ तं तुष्ुडुरदैत्यगणा देवा इव पितामहम्‌ ॥ ५९ इति श्रीमात्स्ये महापुरणे तारकामययुद्धे सप्तसप्तयधिकशततमोऽध्यायः ॥ १७७ ॥ आदितः श्छोकानां समषटयङ्ाः ॥ ९४५७ ॥ भथाष्टसप्तलयधि कश्चततमोऽध्यायः । मत्स्य उवाच-- पञ्च तं नाभ्यवर्तन्त विपरीतेन कमणा । वेदो धर्मः क्षमा सत्यं भश्च नारायणाश्रया ॥ १ स तेषामनुपस्थानात्सक्रोधो दानवेश्वरः । वैष्णवं पदमन्विच्छन्ययी नारायणान्तिकम्‌ ॥ २ स दृदृशं सुपर्णस्थं शङ्कचक्रगदाधरम्‌ । दानवानां विनाशाय भ्रामयन्तं गदां शुभाम्‌ ॥ ३ ~क - सजलाम्भोदसदुकञे विदयुत्स दशवाससम्‌ । स्वारूढं स्व्णपक्षाल्य शिखिनं कादयपं खगम्‌ ष्टा दैत्यविनाश्ञाय रणे स्वस्थमवस्थितम्‌ । दानवो विष्ण़मक्षोभ्यं बभाषे श्युन्धमानेसः ॥ अयं स रिपुरस्माकं पूर्वेषां प्राणनाशनः । अर्णवावासिंनश्चेव मधोर्वे केटमस्य च ॥ ६ अयं स विग्रहोऽस्माकमशाम्यः किल कथ्यते । अनेन संयुगेष्वद्य दानवा बहवो हताः॥५७ अयं स निघंणो छोके खीबालनिरपत्रपः । येन दानवनारीणां सीमन्तोद्धरणं कृतम्‌ ॥ < अयं स विष्णुर्दवानां वरकण्ठश्च दिवौकसाम्‌ । अनन्तो भोगिनां मप्सु स्वपन्ना्यः स्वयंभुवः ॥ अये स नाथो देवानाभस्भाभि्व्यथितात्मनाभ्‌। अस्य क्रोधं समासाद्य हिरण्यकशिपुर्हतः अस्य च्छायामुपा भ्रत्य देवा मखमुखे भिताः । आज्यं महर्षिभिद॑ंत्तमहनुवन्ति विधौ हुतम्‌ ॥ अयं स निधने हेतुः सर्वेषाममरष्टिषाम्‌ । यस्य वक्तं प्रविष्टानि कुलान्यस्माकमाहवे ॥ १२ अयं स किट युद्धेषु सुरार्थ त्यक्तजीवितः । सवितुस्तेजसा तुल्यं चक्रं क्षिपति शच्चुषु ॥ अयं स कालो दैत्यानां काठमूतः समास्थितः। अतिक्रान्तस्य कालस्य फलं प्राप्स्यंति केशवः दिटयेदानीं समक्षं मे षिष्णुरेष समागतः। अद्य मद्वाहुनिष्पिष्टो मामेव प्रणयिष्यति ॥ १५ -# यास्याम्यपचितिं दिष्टया प्रवेषामद्य संयुगे। इमं नारायणं हत्वा दानवानां मयावहम्‌॥ १६ क्षिप्रमेव हनिष्यामि रणेऽमरगणांस्ततः। जात्यन्तरगतोऽप्येष बाधते दानवान्मृधे ॥ १७ एषोऽनन्तः पुरा भूत्वा पद्मनाम इति भ्रुतः। जघानेका्णवे घोरे तावुभौ मधुकेटभो ॥ १८ द्विधा भूतं वपुः कृत्वा सिहस्यार्धं नरस्य च । पितरं मे जघानैको हिरण्यकशिपुं पुरा॥११ खभ गर्भमधत्तेनमदितिरदृवतारणिः । जींहीकातुजहारेकः कममाणलिभिः क्रमेः ॥ २० भूयस्त्विदानीं सङ्घामे संप्राप्ते तारकामये । मया सहे समागम्य सह देवेविनङ्क्ष्यति॥ २१ एवमुक्त्वा बहुविधं क्षिपन्नारायणं रणे । वाग्भिरभविरूपाभियुंद्धमेवाभ्यरोचयत. ॥ २२ १ग. ड. श्तयोगो र? । २ क. ख. ग. "भवोपमे । तं।३ग. ङ्‌. च. स्स्थंस्वंस्थं)चः। * क..ख. ष षट्ष्ध० । ५ घ. ड. नसम्‌ । भ । ६ ग. ड.सिनो्वेव मधुकैटभयोरपि । भने? । ७ ड, "गे त्वद्य । < ग. ड. (कण्ठोऽयं दि ॥ ९ ग. (नाम्ति स्वयमृ्ं स्व" । १० क.ख. घ. "स्माकं व्यथि । ११ग.ड..वा विमुखे स्थिताः । १२ क. ख, ग. तरिधा । १३ क. ख. चक्ते। १८ग. ङ. च. श्टरये माथे स्थिते । अ । १५ ग. प्प केरावे ! दिः । १६ ग, श्ण; । तरैलोक्यमाजह। । १७ क.ख, ध. स देनो विनशिष्यति । ३८४ भ्रीमहैपायनमुनिप्रणीत- [ १७८ अध्यायः ] क्षिष्यमाणोऽसरेन््रेण न चुकोप गद्‌ परः । क्षमाबलेन महता सस्मितं चेदमनवीत्‌ ॥ रर अल्प दुर्षबलं दैत्य स्थिरमक्रोधज बलम्‌ \ हतस्त्व दर्पद पिहित्वा यद्धाषसे क्षमाम्‌ ॥ २४ - धीरस्त्वं मम मतो भिगेतत्तव वाग्बलम्‌ । न यत्र पुरुषाः सन्ति ततर गर्जन्ति योषितः ॥ अहं तवां दैत्य पर्याभि पूर्वेषां मार्मगामिणम्‌ ! प्रजापतिकृतं सेतुं भित्वा कः स्वस्ति- मान्वजेत्‌ ॥ २६ अच तां नाङायिष्यामि देवव्यपारघातकम्‌। स्वेषु स्वेषु च स्थानेषु स्थापयिष्यामि देवताः एवं ब्वुवति वाक्यं तु मृधे भ्रीवत्सधारिणि । जहास दानवः कोधाद्धस्तां श्करे सहायुधान्‌॥ स बाहृशतमुदयम्य सधरिग्रहणं रणे । क्रोधाद्िगुणरक्ताक्षो विष्णुं वक्षस्यताडयत्‌ ॥ २१५ दानवाश्वापि समरे मयतारपुरोगमाः \ उद्यतायुधनिखिशा विष्णुमभ्यद्रवन्रणे ॥ ३० स ताड्वमानोऽतिबरैदतयैः सेवोद्यतायुधेः । न चचाल ततो युद्धेऽकम्पमान इवाचलः ॥ संसक्तश्च सुपर्णेन कालनेमी महासुरः । स्वपाणेन महतीं गदायुध्यम्य बाहुभिः ॥ ३२ ~ घोरां ज्वलन्तीं मुमुचे संरब्धो गरुडोपरि! कर्मणा तेन देस्यस्य विष्णु षिस्भयर्मीविशत्‌ ॥ यदा तेन सुपर्णस्य पातिता मूर्धि सा गदा । सुपर्णं व्यथितं द्वा क्षतं च वपुरात्मनः ॥ क्रोधसरक्तनयनो वेङुण्टश्चक्रमाददे । व्यवधेत स वेगेन सुपर्णेन समं विभः ॥ ३५ मुजाश्चास्य व्यवर्धन्त व्याधुवन्ती दिशो द । प्रदिशश्चैव खगा वै परयामास केशवः ॥ ववृधे च पुनलोकान्करान्तुकाम इवो जरसा । त्जनायासुरेन्द्राणां वर्धमानं नभस्तले \॥ ३८ ऋ्वैयश्चेव गन्धव स्तुष्टुवुमधुसूदनम्‌ सर्वाज्किरीटेन लिहन्साभ्रमम्बरमम्बरेः॥ ३९ पद्यामाक्रम्य वसुधां ददशः प्रच्छाद्य बाहुभिः \ स सूर्यकरतुल्याभं सह्ारमरिक्षयम्‌॥४० दीप्ताथिसहशं घोरं दशनेन सदक्षीनम्‌ । खुवणरेएुपयेन्तं वञ्जनाभं भयावहम्‌ ॥ ४१ भेदोस्थिमजारुषिरः सिक्तं दानवसंभवेः \ अद्धितीयप्रहरणं क्षुरपय॑न्तमण्डलम्‌ ॥ ४२ [र [4 सम्दाममालाविततं कामे कामरूपिणम्‌ । स्वयं स्वयमुवा सृष्टं भयदं सर्वविद्धिषाम्‌ ५ महिरेषेराविष्ठं नित्यमाहवदृपितम । क्षेपणाय्यस्य मुद्यन्ति लोकाः सस्थाणुजङ्गमाः ॥ करत्यादानि च भूतानि तुति यान्ति महामृधे । तद्प्रतिमरमोयं समानं सूर्यवचंसा १४५ छ चक्रमुद्यभ्य समरे क्रोधदीप्तो गदाधरः । स मुष्णन्दानवं तेजः समरे स्वेन तेजसा ॥ ४६ चिच्छेद्‌ बाहं चक्रेण श्रीधरः काठनेमिनः । तच्च वद्वक्षतं घोरे साथिपूणीइहासि वे ॥! तस्य दैत्यस्य चक्रेण प्रममाथ बलाद्धरिः । स च्छिन्नवाहुर्विशिरा न प्राकम्पत दानवः \ कबन्धोऽवस्थितः संख्ये विश्षाख इव पादपः । संवितत्य महापक्षी वायोः कृत्वा समं जवम्‌ उरसा पातयामास गरुडः कालनेभिनम्‌ । स तस्य देहो विमुखो विबाहुः खात्परिभ्रमन्‌ निपपात दिवं त्यक्त्वा क्षोभयन्धरणीतलम्‌ । तस्समिद्िपतिते दैत्ये देवाः सर्षिगणास्तदा साधु साध्विति वैकुण्ठं समेताः प्रत्यपूजयन्‌ । अपरेये तु दैत्याश्च युद्धे दृष्टपराक्रमाः ॥ क व १क. ख. क्षमम्‌ 1 २ ग. ड. अथमस्ं। ३ ग. °टयापत्तिद्‌ाथिनम्‌ । स्वे । ४ ग. "लदारण । ५ ड सवा युधोयततः । न । ६ ग. 'मागमत्‌ 1 य? । ड. “मागतः । य०। ७ क.ख.घ.कृतं। < ड. शसा। तं जयाय सुर । ९ ग. षयः सहगन्वस्तु? । ॐ. षयः सिद्रगः । १० ग. वेवि नियमादवजुभ्मितः । 9१ ठ. "काः स्थावरन ¢ १२ ग. ड, (कमभ स<। १३. श्निनूणावह्य । इ, भ्मिङृत्वा ऽः । १४ ड. ^रा निपपात च दा" । क [ १७८ अध्यायः || मत्स्यपुराणम्‌ । ३८५ ॐ ते सवे बाहुभिव्याप्ता न शेकुश्चलितुं रणे । कां ्चित्केशञेषु जयाह कांधित्कण्ठेषु पीडयन्‌ चकषं कस्य चिद्रक्वं मध्येऽगृह्णाद्थापरम्‌। ते गदा चक्रनिरदृग्धा गतसत्वा गतासवं; ॥५३ गगनादद्भष्टसबाङ्खा निपेतुधरण॥तठे । तेषु दैत्येषु सर्वेषु हतेषु परुषोत्तमः ॥ ५४ तस्थौ शक्रपियं कृत्वा कृतकर्मा गदाधरः । तस्मिन्विमद सङ्घामे निवत्ते तारकामये ॥५५ ते देशमाजगामाऽऽद्यु बह्मा टोकपितामहः । स्वर्बह्याषभिः सारं गन्धर्वाप्सरसां गणैः ॥ देवदेवो हरिं देवं प्रूजयन्वाक्यमव्रवीत्‌ । क्रतं देव महत्कर्म सुराणां शल्यमुद्धतम्‌ ॥ वधेनानेन दैत्यानां वयं च परितोपिताः ॥ ५७ योज्यं त्वया हतो धिष्णो काटनेमिर्महास्रः। त्वभकोऽस्य मपे हन्ता नान्यः! कश्चन विदयते एष देवान्परिभवेहोकांश्च सचराचरान्‌ । कपीणां कदनं करता मामपि प्रति गर्जति ॥ तदनेन तवाग्येण परितुष्टोऽस्मि कर्मणा । यदयं काटकल्पस्तु कालनेभिर्िपातितः ॥ ६० # तदागच्छ स्वभवनं गच्छामि दिवयुत्तमम्‌ । बह्मर्षयरत्वां तस्थाः प्रतीश्चन्ते सदोगताः कं चाहं तव दास्यामि वर वरवतां वर । सुरेष्वथ च दैत्येषु वराणां वरदौ भवान्‌ ॥ ६२ नियातयेतचरेलोक्यं स्फीतं निहतकण्टकम्‌ । अस्मिन्नेव मधे विष्णो शक्य समहात्मने एवयुक्तो भगवता बह्मणा हरिरव्ययः । दवाञ्छक्रमुखान्सर्वायुवाच श्युभया गिरा \॥ ६४ विष्ण़रुवाच- गण्वन्तु विङ्शाः सव यावन्तोऽत्र समागताः । भ्रवणावहितैः श्रोरैः परस्करत्य पर्दरम्‌ अस्माभिः समरे सवं काटने मिमुखा हताः। दानवा विक्रमोपेताः शक्रादपि महत्तराः ॥ अस्मिन्महति सङ्गमे दँतेयो द्रौ विनिःसृतो । विरोचनश्च दवैवयेन्द्रः स्वभिश्च महाह स्वां दिर मजतां शक्रो दिशं वरुण एव च। याम्यां यमः पाटयितामुत्तरां च धनाधिषः कक्षैः सह यथायोगं गच्छतां चेव चन्द्रमाः । अंब्दमृतुमुखे सूर्यो भजतामयनैः सह ॥ ६९ आज्यभागाः प्रवतन्तां सदस्येरभिप्जिताः । हृयन्तामय्रयो विपर्वेदह्टन कर्मणा ॥ ७० दवाश्चाप्य्चिषामेन स्वाध्यायेन महषयः । श्रद्धन पितरश्चैव र्ति यान्तु यथासुखम्‌ ॥५१ क वायुश्चरतु मागस्थाखधा दीप्यतु पावकः । जीस्तु+वर्णाश्च लोकांखीस्तर्पयश्चाऽऽस्मनेर्गणैः क्रतवः सेप्रवर्तन्तां दीक्ष॑णीयद्विजातिभिः । दक्षिणाश्रोपपाद्यन्तां याज्लिक्ेभ्यः पथक्पुथक गांतु सूयो रसान्सांम। वायुः प्राणांश्च प्राणिषु । तपंयन्तः प्रवतन्तां सवं एव स्वकमभेः।। यथावद्‌ानुपूव्यण महेन्दमलयोद्धवाः । चेलोक्यमातरः स्वाः सयुद्रं यान्त सिन्धवः ॥ देत्येभ्यस्त्यज्यतां भीश्च शान्ति वजत देवताः । स्वस्ति वोऽस्तु गभिष्यामि बह्यलोरु सना- तनस्‌ ॥ ७६ स्वगृहं स्वर्गलोके वा सङ्यरामे वा विक्ेषतः। पि्म्भो वो न मन्तव्यो निव्यं शद्रा हि दानवः + एतद्धंस्थान ऽय प.ठा ग. रस्तक-तचरयो वणाश्च लोकां स्तपयन्तवात्मजे्मगरिति १ग. घ. ड. क्त कः रग. (वः । क्षणेनोद्धः।३ क. ख. घ. ससुरासुरान्‌ । * ङ. मायेपप्र।५ुग -मेविध।'तेः। ६ क. ख. घ. “्स्व भद्रं ते गच्छामदिः। ७ घ.ङ रष्तां। < ग निर्वापयिलात्रैले।! ९, न्ने शतो तु विनिगतौ । १० ग. अयं क्रतगणं म। ध. अब्र क्रतमखः स ११ उताः। १२ग. ^श्ष चै! ड. णायै द्विजा? । १३ग ड, कूगाश सू" । ४९ २८६ भरीमद्धेपायनमुनिप्रणीत- [ {७९ अध्यायः ] छिदवषु प्रहरन््येते न तेषां सस्थितिधंवा । सौम्यानामूञ्ञभावानां मवतामाजंवं धनम्‌ ॥ एवमुक्त्वा सुरगणान्विष्णः सत्यपराक्रमः । जगाम बह्मणा साध स्वलाक तु महायशाः ॥ एतदाश्चयंममवत्सङ्यामे तारकामये । दानवानां च विष्णोश्च यन्मां व्व परिपृष्टवान्‌ #॥ <° इति श्रीमात्स्ये महाप्राण पड्मोद्धवप्रादुमविसग्रहया नामाष्टसत्तलया धरकशततम।ऽध्याद्रः ॥ १७८ ।। आदितः श्टोकानां समष्ट्यङ्ाः ॥ ९५३७ ॥ अथ नवसप्तद्यधिकशसततमाऽ्ध्यावः । कषय ऊचः श्रुतः पद्मो द्धवस्तात विस्तरेण त्वयेरितः । समासाद्धूषमाहारयं भेरर्वस्याभिधीयताम्‌ १ सूत उवाच- [4 तस्यापि देवदेवस्य शणाध्वं कर्म॑ चोत्तमम्‌ । आसीदैत्योऽन्धको नाम भिन्नाञ्जनचयोपमः तपसा महता युक्तो दछयवध्यखिदिवौकसाम्‌ । स कदाचिन्महादेवं पावंत्या सहित प्रभुपर्‌ ॥ छीडमानं तदा हषा हरु देवीं प्रचक्रमे । तस्य युद्धं तदा षरमभवत्सह शंभरना॥ ४ | अवन्तिविषय घोरे महाकालवनं प्रति । तस्मिन्युद्धे तदा रुद्रश्चान्धकेनातिषपीडितः\॥ “५ | मुमुच बाणमल्युय्रं नाश्ना पाश्चपतं हि तत्‌ । रुद्रबाणविनिभदृद्ुपरादन्धक्स्यतु॥ ६ अन्धक, श्र समुत्पञ्चाः शतशोऽथ सहसरश्षः ! तेषां विदार्यमाणानां रुषिरादपरे पुनः \ ७ बभूवुरन्थक्रा घोरा येव्याप्तमखिलं जगत्‌ । एवं मायाविनं वृक्षा त च देवस्तद्‌ाऽन्धकम्‌ ॥ | पानार्थवन्धक्ाघस्यं सोऽसृजन्मातशरस्तदा \ +महिश्वर तथा बाद्यी कौमारी मालिनी तथा ॥ ‰ सौधर्णी ह्यथ वायव्या शाकः वै नैच्छती तथा । सौपै सौम्या शिवादरूती चामुण्डा चाथ वारुणी ॥ १० वाराही नार्रसिही च पैष्णवी च चलच्छिखा । शतानम्दा भगनन्दा गिच्छिला भगमा -श ठिनी" ११ सखा चातिबला रक्ता सुरभी शुखमण्डिका । मातुनन्दा सुनन्दा च बिडाली शाङुनी तथा ॥ रेवती च महार क्ता तथैव पिल पिच्छिका । जया च विजया चैव जयन्ती चापराजिता ॥ १३ काली चैव महाकाली दूती चैव तथेव च । सुभगा दुर्भगा चैव कराली नन्दिनी तथा | अदितिश्च दितिश्चैव मारी वे मत्य॒रेव च । क्णमोरी तथा ग्राम्या उलूकी च घटोदुरी ॥ | कपाली वज्रहस्ता च पिशाची राक्षसी तथा ! भरद्युण्डी दांकरी चण्डा लाङ्गली कुटी | तथा ॥ १६ # अत्र द्वितोयाथं प्रथमाञ्वगन्तव्या ` + मादनामसु सत्रत्र द्वितीयन्तपाठे वतते ग. ड. घ. पुस्तकेषु । १ ग. मतम्‌ । ङ, मनः: । २ग. ङ. “ध ब्रह्मखोकं म । ध. घ विष्णलोकम्‌ । 3 ग. घ. ड. पृच्छसे । इ । भक, ख, पस्य विघ्रः ।५क. ख. (ना । आचन्ये भरि । ६ क्र. ख. घ, सप्वे। ७ ड. च स्य समुञेमात॒।८ ङम व्री चानां त । ९ इ, ऋति तः। [ १७९ अध्परायः | मत्स्यपुराणम्‌ । ३८७ क सेटा सुलोचना धूम्रां एकवीरा कराठिनी । वि्ञालदंष्िणी श्यामा त्रिजटी ङचुटी तथा | च्छे 1 १ । वैनायकी च वैताली उन्म्तोुम्बरी तथा । सिद्धिश्च लेलिहाना च केकरी गदेभी तथा ॥ श्रृषटी बहपुची च प्रेतयाना विडम्बिनी । करौश्चा हैलयुखी चैव विनता सुरसा दतु; ॥ उषा रम्भामेनका च सखिला चित्ररूपिणी । स्वाहा स्वधा वषट्कारा धृतिज्यढा कपर्दिनी माया विविज्ररूपा च कामरूपा च संगमा । मुखेविला मङ्कला च महानासा महागुखी ॥ कुमारी रोचना मीमा सदाहा सा मदोद्धता । अलस्वाक्षी काठपणीं कुम्भकर्णं महासुरी केशिनी शङ्किनी लम्बा पिङ्गला लोहितामुखी । धण्टारवाऽथ दैष्राला रोचना कपकज- ङ्धिका ॥ २६ गोर्कणिकाऽजमुखिका महाग्रीवा महायुखी । उल्कामुखी ध्रूमक्िखा कम्पिनी परिकम्मिनी मोहना कल्पना श्वेला निर्भया बाह्ृश्षालिनी । सर्पकर्णी तथेकाक्षी विशोका नन्दिनी तथा ज्योत््नामुखी च रभपा निम्मा रक्तकम्पना । अविकारा महाचित्रा चन्द्रसेना मनोरमा ॥ अदक्षना हरत्पापा मातङ्की ठम्बेमखला । अबाला वश्चना काटी भमोदा लाङ्कलावती ॥ चित्ता चित्तजला कोणा शान्तिक ऽथविनाहिनी । टम्बस्तनी ठम्बसटा विसटा वास- चूणिनी ॥ २८ स्खलन्ती दीर्घकेशी च सविर खुन्दर शमा । अयोयुखी कटुमुखी क्रोधनी च तथाऽशनी ॥ कुटुम्बिका मुक्तिका च चन्द्रिका वटमोहिनी । सामान्या हासिनी ठम्बा कोविदारी समा सवी ॥ २० शङ्ककर्णी महानादा महादेवी महोदरी । ह्वंकारो स्द्रसुसटा रुदर भूतडामरी ॥ ३१ रिण्डजिह्वा चलज्ज्वाला शिवा ज्वालामुखी तथा । एताश्रान्याश्च देवेशः सोऽसृज- न्मातरस्तदा ॥ ३२ अन्धक्षीनां महाघोराः पपुस्तद्वथिरं तदा । ततोऽन्धकाभुजः सवाः परां तुततिभुपागताः ॥ तासु तुप्तासु संभूता भूय एवान्धक प्रजाः । आ्दतस्तैमंहादेवः गुलमुद्ररपाणणाभिः ॥ ३४ ततः स दौकरो देवस्तवन्धक्व्य!ङुठीकृतः । जगाम शरणं देवं वासुदेवमजं विभ्रम ॥३२५ ततस्तु भगवान्विष्णुः सृ्ट्वाङ्शुष्करेवतीम्‌ । या पपो सकलं तेषामन्धकानामसरक्क्षणात्‌ यथा यथा च रुधिरं पिबन्ध्यन्धकसंभवम्‌ । तथा तथाऽधिकं देवी संञ्चष्यति जनाधिपः पीयमाने तया तेषामन्धकानां तथाऽसूजि । अन्धकास्तु क्षयं नीताः सवे ते त्रिपुरारिणा मूलान्धकषं तु विक्ष्य तदा शवैखिलोकधृक् ! चकार वेगाच्छरलाभे स च तुष्टाव रंकरम्‌ १ अन्धकस्तु महावीयंस्तस्य तुषटोऽमवद्धवः। सामीप्यं प्रददौ नित्यं गणेशत्वं तथेव च ४० ततो मातुग॑णाः सर्वे शंकरं वाक्यमन्रुवन्‌ । मगवन्मक्षयिष्यामः सदेवासुरमानुषान्‌ ॥ त्वत्मसादाजगत्सर्वं तदनुज्ञातुमहंसि ॥ ४१ ५१ग.श्त्रा कराली च क २ ग. केकरां। ३ ग. पुत्राच ।*्ग, करंज? । इ, कालज । ५ ड. -णिकां मूषिकां च ग2। ६ ग. कम्पना परिकम्पनाम्‌ । मोः । ७ ड. (काह्यमितश्चि' 1 ८ ग, सुवीरा । ५ छ. सवासवी । । १० टः, ("कान्ता मः। ११. सुज पीत्वा पः । १३२, "वीतं डाः ॥ १२२. ^न्निशूरषु । १४्ग. "गणः सवैः हकरं वाक्यमव्रवौत्‌ । भः । ३८८ परीमे पायनमुनिपरणीतं- [ १७९. अध्यायः शंकर उवाच भवतीभिः प्रजा सर्वां रक्षणीया न संशयः । तस्मादवोरादभिप्रायान्मनशीधं निवत्यताम्‌ । ~` र इत्येवं रोकरणोक्तमनाहत्य वचस्तदा । मक्षयामासुरत्युाखैलोक्यं सचराचरम्‌ ॥ ४ २ लोक्य मक्ष्यमाणे तु तदा मातृगणेन वै। नखिहमूर्ति देवें प्रदध्यौ भगवाच्छिवः॥४४ अनादिनिधनं देवं सवंलोकभवोद्धवम्‌ । दत्येन्द्रवक्षोरुधिरचितीयमहानखम्‌ ॥ ४५ विद्युजिहवं महाद्रं स्मुरत्केसरकण्टकम्‌ । कल्पान्तमारुतश्चब्धं सप्ताणवंसमसवनम्‌ ॥ ४६ व्तीक्ष्णनखं घोरमाकर्णव्यादिताननम्‌ मेरुशेलप्रतीकाश्ञमुदयार्कसमेक्षणम्‌ ॥ ४७ हिमादिशिखराकारं चारुद॑ष्रोज्ज्वलाननम्‌। नखनिः सृतरोपाभिज्वाटाकेसरमालिनमं ॥ बद्धाङ्गदं समुरं हारकेयूरभूषणम्‌ । भोणीसूत्रेण महता काश्चनेन विराजितम्‌ ॥ ४९ नीलोत्पलदलश्यामं वासोयुगविभूषणम्‌। तेजसाऽऽकरान्तसकल बह्माण्डौगारंसंङुलम्‌ ॥५० पवुनश्राम्यमाणानां हुतहव्यवहा्िषाम्‌ । आवर्तसदशाकारैः संयुक्तं देहलोमजैः ॥ ५ १ सर्वपुष्पविविघां च धारयन्तं महाच्रजम्‌ ! स ध्यातमा्नो भगवान्प्रददौ तस्य दर्शनम्‌ ॥ याटशेनव रूपेण ध्यातो रुद्रेण धीमता । तादशेनैव रूपेण दु्िरीक्ष्येण दैवतः ॥ ५३ प्रणिपत्य तु देवेशं तदा तुष्टाव शंकरः ॥ ५४ राक्र उवाच- | नमस्तेऽस्तु जगन्नाथ नरसिंहवपुर्धर । दैत्यनाथासृजापूर्णनर्खशुक्ति विराजित ॥ ५५ ततः सकलसंलग्र हेमपिङ्टबियह । नतोऽस्मि पद्मनाभ लां सुरशक्रजगद्गुरो ॥ ५६ कल्पान्ताम्भोदनिधोष सूर्यकोटिसिमपरम । सहस्रयमसंक्रोध सहसेन्दपराक्रम ॥ ५५ सहस्रधनदर्फीत सहस्वरुणात्मक । सहस्रकालरवित सहस्रनियतेन्धिय ॥ ५८ सहस्र भूर्महाधै्यं सहस्र नन्तमूारभेमन्‌ । सहस्रचन्द्रपतिम सह्रय्रहविक्रम ॥ ` ५९ सहस्ररुद्रतजस्क सहस्रवह्मसंस्तुत । सहस्रबाहुवेगोग सहस्रास्यनिरीश्षण ॥ सहश्यन्त्रमथन सहस्रवधमोचन ॥ ६० अन्धकस्य विनाशाय याः चृष्टा मातरो मया। अनाहत्य तु मद्वाक्यं मक्षयन्तवद्यताः प्रजाः १२“ कृत्वा ताश्च न शक्तोऽहं संहतंमपराजित । स्वयं कृत्वा कथं तासां बिनाहञमभिकारये ॥ ६२ एवमुक्तः स रुद्रेण नरसिहवपंधरः। सषजं देवो जिह्वायास्तङा वागीश्वरीं हारः ॥ ६३ हदयाच्च तथा भया गुद्याच भवमाटिनी । अस्थिभ्यश्च तथा काली सृष्टा पूर्वं महात्मना यया तदुधिरं पीतमन्धकानां दुरारनाम्‌। या चास्मिन्कथिता लोके नामतः शुष्करेवती ॥ दवा्निशन्मातरः सृष्टा ग(तरेभ्यश्चक्रिणा ततः। तासां नामानि वक्ष्यामि तानि मे गदतः चणु\\ सवसस्तास्तु महाभागा घण्टाकर्णं तथेव च । चैलोक्यमोहिनी पुण्या सर्वसत्ववशेकरी ॥ तथा च चक्रहेद्या पञ्चमी व्योमचारिणी । शङ्खिनी ठेखिनी चैव काटसंकर्षणी तथा ॥ १ ड. "द्रं । २ ग. प्वमदास्वः। ३ क. ख. मम्‌ । वजाङ्ग० 1 * इ, ण्डान्तरमण्डपम्‌ । प०। ५ ग. श्म. ण्डल'। ३ ड. चरतन वि०। ५ क. ख. खश । ८ ड, च. श्व्रदनस्फी० । ९ घ, ड, चे. खवरणा ।१०६्‌, च. [भ प्रक ©. + ^~ १9 [५ ९.9 रः हक र ६] # ॥ पत 1११. लावतमू । १२ ग, ड. च. (भिरोचये। १३६. प्युहरिः।सः। १५. ड, माया । १५ ग, 0 प, इ, "छिनीम्‌ । अ' । १६ क. ग. नां महात्म १७ ख. (त्मना । या । १ ड, (मी कामः | मिः ०५ [ १८० अध्यायः मत्स्यपुराणम्‌ । २८९ ॐ, इत्येताः प्ृष्ठगा राजन्वागीशानु चराः स्मताः। संकर्षणी तथाऽश्वत्था बीजमावाऽपराजेता न र, कल्याणी मुद्र च कमलोत्पलहस्तिक्षा । इति देव्यष्टकं राजन्मायानुचरमुच्यते ॥ ७० अनिता सृक्ष्महदया इ द्धावेशारमदंशना । नरसिहभेरवा बिल्वा गरुत्मद्धद्या जया ॥ ७१ भवमालिन्यनुचरा इत्यष्टौ नूप मातरः। आकर्णनी संभटा च तथेवोत्तरम।लिका ॥ ७२ ज्वालामुखी भीषणिका कामधेनुश्च बालिका । तथा पद्मकरा राज॑न्रेबत्यनु चराः स्मृताः ॥ अष्टो महाबलाः सर्वां देवगा्रसमुद्धवाः । व्ैटोक्यसृरिसंहारसमर्थाः सर्वदेवताः ॥ ५४ ताः सृ्टमाता देवेन द्धा मातुगणस्य तु । प्रधाविता महाराज कोधविस्फारितेक्षणाः ॥ अविषह्यतमं तासां दशितिजः सुदारुणम्‌। तमेव शरणं प्राप्ता नुसिहो वाक्यमबवीत्‌ ॥५६ यथा मनुष्याः पक्वः पाटयर्नवि चिरात्सुतान्‌ । जयन्ति तै तथेवाऽऽशु वथा वै देवतागणाः ॥ भवन्त्यस्तु तथा लोकान्पालयन्तु मयेरिताः । मनुजैश्च तथा देवैरयंजध्वं चिपुरान्तकम्‌ ॥ ७८ न च वाधा प्रकतंव्या ये भक्तासिपुरान्तके । ये च मां संस्मरन्तीह ते च रक्ष्याः सदा नराः ॥ बाठेकरमं करिष्यन्ति युष्माकं ये सदा नराः, स्वकामप्रदास्तेषां भविष्यध्वं थेव च ॥८० उच्छासनादिकं ये च कथयन्ति मयेरितम्‌ । ते च रक्ष्याः सदा लोका रक्षितव्यं च दासनम्‌ रौद्रीं चैव परां श्रर्ति महादेवः प्रदास्यति । युष्मन्मुख्या महादेव्यस्तदुक्तं परिरक्ष्यथ ॥ ८२ मया मात्ुगणः सृष्टो योऽयं विगतसाध्वसः। एष नित्यं विशालाक्षो मयैव सह रंस्यते ॥८३ मया सार्धं तथा पूजां नरेभ्यश्चैव ठप्स्यथ । प्रथक्सुपूजिता लोकैः सर्वान्कामान्पदास्यथ ॥ ष्का सपूजयिष्यन्ति ये च पु्राथिनो जनाः। तेषां पुत्रपदा देवी मविष्यति न सयः ॥ एवमुक्त्वा तु भगवान्सह मात॒गंणने तु । ज्वालामालाङुदवपुस्तत्रैवान्तरधीयत ॥ ८६ तत्र तीथं समुत्पन्नं कृतौ चेति यज्नगुः । कै्ापि पूवजो देवो जगदातिहरो हरः ॥ ८9 रदस्य मातवर्गस्थं दत्वा रुद्स्तु पाथिव । रौद्रीं दिष्यां तनुं तत्र मातरुमध्ये व्यवस्थितः॥ सप्त ता मातरो देव्यः सार्धनारीश्वरः शिवः । निवेश्य रौद तत्स्थानं तत्रैवान्तरधीयत ॥ समातूुव्स्य हरस्य मूतिर्यदा यदा याति च तत्समीपे । देवेश्वरस्यापि तर्िहमूर्तः पूजां विधत्ते चिपुरान्धकारिः ॥ ९० इपि श्रीमात्स्ये महापुराणेऽन्धक्वधो नामैकोनाज्ञीत्यधिकशततमो ऽध्यायः ।। १७९ ॥ आतिः श्टोकानां समष्स्यङ्काः ॥ ९६२५ ॥ [षी अथा्थःलयधिकशततमो ऽध्यायः । कषष ऊचः-- श्॒तोऽन्धकवधः सूत यथावच्वदुदीरितः । वाराणस्यास्तु माहात्म्यं भरोतुमिच्छाम सांप्रतम्‌ भगवाग्पिङ्गलः केन गणत्वं समुपागतः । अन्नदत्वं च सप्राप्ो वाराणस्यां महाद्युतिः ॥ न १ ग. वृक्षकेशा" । २ ग. भीरा । 3 ड. “जन्वधन्यनु° 1 ४ ड. “न्ति विराजनम्‌ । ज । ५ ग. ङ, न्जेश्ैव गन््वेयैः । ६ ड, च । तच्छा ७ ड, च हरिष्यन्ति हरेरि। ८ ङ. तेनर॥९क. ख. व्यं मदास 1 १० ग. राक्ति। ११ इ, -गणननु । ज्वा । १२ ग. ड तस्यापि । १३. प्व॑तोदे०। १४ स्यस्षा २० ।१५क, ख. 'रीनरः । २९० शरीमहपायनमुनिपरणीतं- [ १८०अध्यायः ] कषे्रपालटः कर्थं जातः पियत्वं च कथं गतः । एतदिच्छाम कथिते भोतु बह्यसुत त्वया ॥.% सूत उवाच- याणुध्वं वे यथा ठेमे गणेशत्वं स पिङ्गलः । अन्नदत्वं च लोकानां स्थानं वाराणसी विह पर्णमद्रसतः श्रीमानासीद्यक्षः प्रतापवान्‌ । हरिकेश इति ख्यातो बह्मण्यो धार्मिकश्च ह तस्य जन्मप्रभृत्येव शर्व भक्तिरनुत्तमा । तदासीत्तन्नमस्कारस्तच्निष्ठस्तत्परायणः॥ £ आसीनश्च रायानश्च गच्छं स्तिष्ठन्ननुबजन्‌ । भ ानोऽथ पिबन्वाऽपि रुद्रमेवान्व चिन्तयत्‌ तमेवं युक्तमनसं पूर्णभद्र पिताऽबवीत्‌ । न त्वां पुजमहं मन्ये दुजातो यस्स्वमन्यथा ॥ < न हि यक्च्कुलीनानामेतद्व्रत्तं भवत्युत । गुह्यका बत यूयं वै स्वभावाच्छररचेतसः ॥ ९ क्रव्याद्‌ाश्रेव किभक्षा हिसाक्षीलाश्च पुचक । मेवं कार्षीर्नं ते वृत्तिरेव दृष्टा महात्मना ॥ स्वयंभुवा यर्थोऽऽदिष्टा त्यक्तव्या यदिनो भवेत्‌। आश्रमान्तरञं कर्म न कु गृंहिणस्तु तत्‌ हित्वा मनुष्यभावं च क्मभिर्धिविधैश्चरं । यत्वमेवं विमा्स्थो मनुंष्याजात एव च ५ यथावद्विविधं तेषां कमं तजनातिसंभयम्‌ । मयाऽपि विहिते परय कमतन्नाच संशयः ॥ सूत उवाच- एवमुक्त्वा स तं पुं प्रणंमद्रुः प्रतापवान्‌ । उवाच निष्ठुरं क्षिपे गच्छ पुज यथेच्छसि ॥ ततः स निगंतस्त्यक्त्वा गहं संबन्धिनस्तथा । वाराणसीं समासाद्य तपस्तेपे सुदुश्चरम्‌ ॥ १५ स्थाणएभ्रूतो ह्यरिमिषः शष्ककाष्ठोपलोपमः । संनियम्येन्धियय्ाममवातिषठत निश्चलः ॥ अथ तस्यैवं तपसि संस्थितस्य महात्मनः । सह्रमेकं वर्षाणां दिव्यमप्यभ्यवर्तत ॥ १७ वट्मीकिन समाक्रान्तो मक्ष्यमाणः पिपीलिकैः । वजसूविमुखैस्तीक्ष्णेर्विध्यमानस्तथेव च निमसिरुधिरत्वक्च कुन्दश्ष ङ्कन्दुसप्रभः । आस्थिरोषोऽभवच्छर्वं देवं वै चिन्तयन्नपि ॥ १९ एतास्मिन्नन्तरे देवी व्यज्ञापयत शंकरम्‌ ॥ २० देव्युवाच- उद्यानं पुनरेवेदं द्रष्टुमिच्छामि सवदा । क्षेचस्य देव माहासम्यं भोतु कोतूहटं हि मे ध यतश्च पियमतत्ते तथाऽस्य फलमुत्तमम्‌ । २९१. इति विज्ञापितो देषः शर्वाण्या परमेश्व॑र्‌ः । सर्वं पृष्टं यथातथ्यमाख्यातुमुपचक्रमे ॥ २२ निजंगाम च दृपेशः पात्या सह राकरः । उदानं दर्शयामास देन्या देवः पिनाकधृक्‌ ॥ देवदेव ऽवाच- प्रोत्फुहनानादिधगुद्मशोभितं ठताप्रतनावनतं मनोहरम्‌ । विरूढपुष्पैः परितः पियङ्खगभिः सुपुष्पितैः कण्टकितिश्च केतकैः ॥ २४ तमार्खगुल्मेर्निवितं सुगन्धिभिः सक्णिकारिवेकुठेश्च सर्वशः । अशोकपुंनागवरेः सपुष्पितैद्विरेफमालाङुलपुष्पसं चयैः ॥ २५ १ ड, त्नं च गणतां चहि । २ ग. ववत्पुरा । गु" । ड. वत्पुनः । गुः 1 ३गकायौनते।ज्ग. था सृष्टा । ५ ड, कुयद्रगवान्सुतः । "हि" । ६ ङ. °र । देवत्वं नो निमागषु मनुष्याजातिमेव । ७ ग. नुष्यं जातिमेव । < ड. च । अथ चेद्धि" ।८ग. ङ तत्प्राप्य संः। १० क, ख. ङ, निष्कमक्षिः । ११ क. ख. "वेमनिरौ तत्परस्य तदारिषः । स^} १२ ग. धिरः दृष्कः कु । १३ ग. वः पावत्या स पिनाकधृक्‌ 1 स! १४५ क ख, ररः। शषैः षष्टो य १५८. “तानं सफर म' । १६ ग ड, (ल्पृष्वैर्मिः । [ १८० अध्यायः | मत्स्यपुराणम्‌ । ३९१ (9 | कचित्पफुलम्बुजरेशुरूषितिविहङ्गमैश्चारुकलप्रणादिभिः । क. विनादितं सारसमण्डनादिभेः प्रमत्तद्ात्युहरुतेश्च वट्गुभिः ॥ २६ कचि चक्राहुरवोपनादितं क्वचिच्च कादम्बकद्म्बकेयुंतम्‌ । क्रचिच कारज्डवनाद्नादिते क्रचिच् मत्तािद्ुलाङुठीकृतम्‌ ॥ २७ मदाङुलाभिंस्त्वमराङ्गनादिभिर्निषेवितं चारुसुगान्धिपुष्पम्‌ । क्रचित्सुपुष्पैः सहकारवृक्षिलंतोपगृढैस्तिलकदुमेश्च ॥ २८ प्रगीतविद्याधरसिद्धचारणं प्रवृत्तनत्याप्सरसां गणाकुटम्‌ । प्रहृ्टनानाकिधपक्षिसेवितं प्रमत्तहारीतकुलोपनादितम्‌ ॥ २९ ्रगेन्दनादाङुल्च्वमानसैः. कचित्क चिद दरकद्म्बके मगः ! प्रफुलनानाविधचारुपङ्कजैः सररंतडागेरुपशोभिते कवित ॥ ३२० निबिड मिचुलन्षेटं नीलकण्ठाभिरामं मदमुदितविर्हङ्गवातनादाभिरामम्‌ । कुखुभिततरुश्ाखालीनमत्तदिरेफ नवक्गिसलयकोभाक्षो भितप्रान्तकशाखमर ॥ ३१ क्वचिच दन्तिक्चषतचारुवीरुधं क्र वि्तादिद्कितचारुवृक्षकम्‌ । क्रचिषद्विलासालसमाभि्र्हिणं निषेवितं फिपुरंषवजैः कचित्‌ ॥ २२ पारावतध्वनिविकूजितचारशङ्ैरभरैकपैः सितमनोहरचाररूपैः। ` आकीर्णपुष्यनिद्ुरम्ब विमुक्तहासैर्विभ्राजितं नि दृशदेवकुटैरनेकैः ॥ ३३ फुष्टोत्पला गरुसहस्रषितानयुक्तैस्तोयाशयैः समलुकोभितदेयमाम्‌ । मार्गान्तरागलितपुष्पविचिच्र मक्तिसंबद्धगुट्मविटपविहगेरुपेतम्‌ 1 ३४ तुङ्गगथैनील पुष्पस्तवक भरनतप्रान्तश्षाखैरशोकै- म॑त्ताछिबातगीतश्रुतिखुखजननै्मासितान्तमंनोज्ञेः । रात्रौ चन्द्रस्य भासा कुसु मिततिलकैरकतां संप्रयातं छायासुप्प्रबुद्धस्थितहरिणकुकालु तद भांङ्करायम्‌ ॥ २५ हंसानां पक्चषपातप्रचलितकमलस्वच्छविस्तीणंतोयं $, तोयानां तीरजातप्रविकचकदृठीवाटरत्यन्मयूरम्‌ । ायुरेः पक्षचन्द्ः कविद्पि पतिते रखितक्ष्माप्रदेरा देशे देशे विकीर्णपमुबितविलसन्मत्तहारीतवृक्षम्‌ ॥ २६ सारद्गैः कविद्पि सेवितपरदेशं संछन्न कुसुमचयैः कदिद्विचिवरैः । हृष्टाभिः क्वचिदपि किनराङ्गनाभिः क्षीबाभिः समधंरगीतव्क्षखण्डम्‌।॥२७ संसै; कविदुपटिप्तकीरणपुष्पैरावासैः परिदृतपादपं मुनीनाम्‌ । आम्रलात्फलनिवितैः कचिद्विक्षाैरतुङगैः पनसर्महीरुदैरुपेतम्‌ ॥ २८ १ग. इ. प्णुमृषिः । २ ह, ‰म्यचचकोरफ" । 3 ग. ङ. मित्रम । * घ. च. 'सन्नमाः । ५ क. ख. स्ता. षैः 1 ६ ग. ड. च, नडं 1 ७ ह, शहङ्गं छङ्कना < इ. मित भिनेव 1 ९ इ, “रपाङ्गनाभिः । पाः । १० ग. °ताक्षम" । दै ११ग. "कन्यम्‌ ।सा 1 ९२ ड, चिद्पशोभितः । १३ इ. वाभिमं ध॒रसुगीतवृक्षखण्डैः ' सं । १४ ग धुरगी. । १५ ग. च, संमृष्टे; ¦ १६ इ, भमहादुमैऽः । ३९२ भरीमहूपायनमुनिप्रणीत- [ १८० अध्यायः | फुहःतिमुक्तकलतागहसिद्धलीलं सिद्धाङ्गनाकनकन्नपरनाद्रम्यम्‌ । † रम्यप्रियङ्खतरुमञरिसक्तमृङ्ग मृङ्गगावलीस्खलितचरुकदम्बपुष्पम्‌ ॥ २९ -^ पुष्पोत्करामिलविधूणितपादपायमयेसरे भुवि निपातितवंशगुत्मम्‌ । गृल्मान्तखसृतमीतमगीसप्रहं संमुद्यतां तनुमृतामपवर्गदातु ॥ ४० चन्द्रा्चजालधवलेस्िलकेमंनोक्ञैः सिन्दूरकुङ्मकु सम्मनिभैरदोकैः । चामीकरप्रातिसमेरथ क्णिकरिः एलारिन्द्राचितं खुविकालक्षासैः ॥ ४१ कचिंदजतपणोभेः क्रचिद्विदुमसं निमेः । कवित्काश्चनसंकाशैः पुष्यैर्रचितभूतलम्‌ ॥ ४२ पुन्नागेषु द्विजगणविरुतं रक्ताशोकस्तबकभरनमितम्‌ । रम्योपान्तश्रमहरपवनं एुष्ठाव्जेषुः भ्रमरविलसितम्‌ ॥ ४३ सकलभुवनभतां लोकनाथस्तदानीं तुहिनशिखरिपुत्याः सार्धमिशैगणेरौः । विविधतरुषिरालं मत्तहृषटान्यपुष्टमुपवनतरुरम्यं दर्शयामास देष्याः ॥ ४४ | देव्युवाच- उद्यान दुरितं देव शोभया परया युतम्‌ । कषेत्रस्य तु गुणान्सर्वान्पुनरवक्त मिहा्ईसि ॥४५ अस्य क्षत्रस्य माहात्म्यमविमुक्तस्य तत्तथा । श्रुत्वाऽपि हिन मे तिरतो भूयो वदस्व मे ॥ देवदेव उवाच- दद गुद्यतमं क्षत्रं सदा वाराणसी मम । सर्वैषामेव भूतानां हेतुमेषक्षस्य सर्वदा ॥ ४७ अस्मिन्मिदद्धाः सदा देवि मदीयं वतमास्थिताः । नार्नाटिङ्गघरा नित्यं मम लोकाभिका- ङ्किणः ॥ ४८ अभ्यस्यन्ति परं योगं गुक्तात्मानो जितेन्धियाः। नानावृक्षसमाकीरणे नानाविहगक्रुजिते॥४९ कमलोत्यलपुष्पाब्येः सरोभिः समलंकृते । अप्सरोगणगन्धर; सदा संसेविते शुभे॥ ५० रोचते मे सदा वासो येन कार्येण तच्छृणु । मन्मना मम मक्तश्च मपि सर्वाितक्कियः ॥ ५१ यथा मोक्षमिहाऽऽप्ोति ह्यन्यत्र न तथा क्रचित्‌। प्तन्मम पुरं दिव्यं गुह्याद्‌ गुद्यतरं महत्‌ ५२ बह्यारदैयस्तु जानन्ति येऽपि सिद्धा मुमुक्षवः । अतः पियतमं क्षें तसमाचेह रति्म॑म ॥ ५२ वियुक्तं न मया यस्मान्मोक्ष्यते वा कदा च न। महत्शषच्रमिद्‌ं तस्मादविमुक्तमिदं स्पृतम्‌ ॥५४ -“ ने मिपेऽथ दुरुक्त गङ्गाद्वारे च पुष्करे । छाना त्संसेविताद्राऽपि न मोक्षः प्राप्यते यतः ॥ ५५ इह संप्राप्यते येन्‌ तत एतद्रिशिभ्यते। प्रयागे च भवेन्मोक्ष इह वा मत्परियहात्‌ ॥ ५५६ प्रयागादपि तीथोग्यादिद्मेव महत्स्तम्‌। जगीषनव्यः धं सिद्ध यो गतः स महातपाः ५७ अस्य क्षे्स्य माहात्याद्धक्त्या च मम भावनात्‌ । जैगीषव्यो महाभ्रेष्टो योगिनां स्थानमि- ष्यते ॥ «< ध्यायतस्तत्र मां नित्यं योगािदप्यते मृ्ञम्‌। कैवल्यं परमं याति दैवानामपि दुलंभम्‌॥५९ १ क. ख. “खीषु स्लकित,म््रकः 1 डः. -लीसवलिताम्बुक् । २क.ख. प्सरोभुषि। ३ क. ख. “प्रभृति. नषु । भ्क.ख ग, घ. 0्करामानिवयैरः।५ग. चिदज्जनपूणौ" । ६ ग. "रावतः । ७ग. अत्र सिद्वाः सगन्धरकीः पितस्थ समाश्रिताः । < ग, न्नात्रतध० । ९ ड, ्द्यो न ज;० । १० ग. "नात्सुसेत्रनाद्रा?। ११ घ, ्थाग्रयमिद्‌? । ४ १२. पु ॥ । [ १८० अध्याय. ] मत्स्यपुराणम्‌ । ६९३ अग्यक्तलिङ्खेमुनिभिः स्व॑सिद्धान्तवेदिभिः। इह संप्राप्यते मोक्षो इटो देवदानवैः ॥ ६० तेभ्यश्चाहं प्रयच्छामि मोगेश्वर्यमनुत्तमम्‌। आत्मनश्चैव सायुज्यमीप्ितं स्थानमेव च ॥ ६१ छुषेरस्तु महायक्षस्तथा सव{वितक्रियः । क्षि्रसंवसनादेव गणेशत्वम्वापं ह ॥ ६२ संवतो भरिता यश्च सोऽपि भक्तो ममैव तु इहैवाऽऽराध्य मां देवि सिद्धि यास्पत्यनुस्माम्‌ पराशरसुतो योगी कपि्व्यासिो महातपाः । धर्मकर्तां भविष्यश्च वेदसंस्थाप्रवरतकः ॥ ६४ भ (वीः क रंस्यते सोऽपि पद्माक्षि क्षेनेऽस्मिन्मुनिपुंगवः। बद्या देवषिभिः सार्धं विष्पुवार्युरदवाकरः॥ दैवराजस्तथा शको येऽपि चान्ये दिवौकसः। उपासते महात्मानः सर्वै मामेव सुवते ॥ ६६ अन्येऽपि योगिनः सिद्धारछन्नरूपा महावताः। अनन्यमनसो भूत्वा मामिहोपासते सद्‌ा ६७ अलकंश्च पुरीमेतां मस्रसादादवाप्स्यति। स चैनां पूर्ववत्कृत्वा चातुवंण्याश्रमाङुलाम्‌ ॥६८ स्फीतां जनसमाकीणी भक्त्या च सुरिरं चृपः। मपि सर्वाधितप्राणो मामेव प्रतिपत्स्यते६९ ततःपरमूति चारव॑ङ्कि येऽपि क्षे्रनिवासिनः। गृहिणो लिङ्किनो वाऽपि मद्धक्ता मत्वरायणाः मत्मस्नादाद्धजिष्यन्ति मोक्षं परमदुर्लभम्‌ । विषया सक्तचित्तोऽपि त्यक्तधर्मरतिरनरः ॥ ७१ इह कषत्रे गरतः सोऽपि संसारं न पुनिशेत्‌ । ये पुनिर्ममा धीराः स्वस्था विजितेन्धियाः ॥ वतिनश्चे निरारम्भाः सर्वेते मपि भाविताः, देहमङ्कः समास्य धीमन्तः सङ्गवर्जितः ॥ गता एव पर मोक्षं प्रघादःन्मम सुवते ॥ ७३ जन्मान्तरसदघ्रेषु युखन्थोगमवाघ्रुयात्‌ । तमिहैव परं मोक्षं मरणादधिगच्छति ॥ ५४ एतःसक्षेपतो देवि क्षेत्रस्यास्य मह्फटम्‌ । अ विभक्तस्य कथितं मया ते गुह्यमुत्तमम्‌ ॥५५ अतः परतर नास्ति सिद्धिगद्यं महेश्वरि । एतद्बुध्यन्ति योगज्ञा ये च योगेश्वरा सुधि ५६ एतदैव परं स्थानमेतदेव परं शिवम्‌ । एतदेवं परं बह्म एतदेव परं पदम्‌ ॥ ७७ वाराणसी तु भुवनत्रयसारभूता रम्या सदा मम पुरी गिरिराजपुचि । अताऽऽगता विविधदुष्करतकारिणोऽपि पापक्चषयाद्धिरजसः प्रतिभान्ति मर्त्याः ७८ एतल्स्मृतं प्रियतमं मम देवि नित्यं क्षें षि चिजतरुगरुटमटठतासुपुप्पम । अस्मिन्शतास्तनुमृतः पदमाध्ुवम्ति भमूखागमेन ॐरहितापि न संशयोऽत्र ५९ सूतं उवाच- ॥ एतस्मिन्नन्तरे देवो दे प्राह गिरीन्द्रजाम्‌ । दात प्रसीद यक्षाय वरं भक्ताय भामिनि ॥<० भक्तो मम वरारोहे तपसा हतकिल्विषः । अहो वरमसौ ठब्धुमस्मत्तो भुवनेश्वरि ॥ ८१ एवमुक्त्वा तती दैवः सह देव्या जगत्पतिः । जगाम यक्षो यत्राऽऽस्ते कशो धमनिसंततः८२ +ततस्तं गद्यर देवी हश्िपातेतिरीक्षती । श्वेतवर्ण विचर्माणं स्ायुबद्धास्थिपञ्चरम्‌ ॥ ८३ देवी प्राह तदा देवं दृशयन्ती च गुद्यकप्‌। सत्यं नाम मवानुथो देवैरुक्तस्तु शंकर ॥ ८४ ईंहशे चास्य तपसि न प्रयच्छसि यद्वरम्‌। अतः क्षेत्रे महादेव पुण्ये सम्यगुपासिते ॥ <५ कथमेवं परिदश प्राप्तो यक्षङ्कमारकः । शी घरमत्य वरं यच्छ प्रसादात्परमेभ्वर ॥ ८६ # अत्र संधिरषैः । + इत आरभ्य धमनिसंतत इत्यन्तग्रन्थो नास्ति ग. ङ. पुस्तकयोः । १क ख. भक्या। रघ, <, नपदाकीः। 3 ग. ध्न्यो समप्रः 1 जक. च. स्तादायत्राः । ५ ड. ९ रा ्ताऽस भाः । ५० | ३९४ परीमहे पायनमुनिप्रष्वीतं- [ १८१ अध्यायः ] एवं मन्वादयो देव वदन्ति परमयः । रुष्टाद्रा चाथ वुशटद्रा सिद्धिस्तूभयतो मवेत्‌ ॥ भोगपरा्िस्तथा राज्यमन्ते मोक्षः सदाशिवात्‌ ॥ <७ एवमुक्तस्ततो देवः सह देव्या जगत्पतिः । जगाम यक्षो यजाऽऽस्ते क्रशो धमनिसंततः८८ तं हषा प्रणतं भक्त्या हरिकेशं वृषध्वजः । दिव्यं चक्षुरदात्तस्मे येनापश्यत्स शंकरम्‌ ॥ ` अथ यक्षस्तद्‌ादैशःच्छनेरन्मील्य चक्षुषी । अपर्यत्सगणं देव वृषध्वजमुपस्थितम्‌ ॥ ९० देवदेव उवाच- वरं वदामि ते पूर्वं त्रैलोक्ये दर्शनं तथा । सौवर्णं च श्षरीरस्य पश्य मां विगतज्वरः ॥ सूत उवाच- ततः स ठन्ध्वा तु वरं शरीरेणाक्षतेन च! पादयोः प्रणतस्तस्थौ क्रत्वा शिरसि चाअकछिम्‌ उबाचाथ तदा तेन वरदोऽस्मीति चोदितः । भगवन्भाक्तिमव्ययां त्वस्यनन्यां विधत्स्वमे अन्नद्तवं च.लोकानां गाणपत्यं तथाऽक्षयम्‌ । अविभक्तं च ते स्थानं पश्येयं सर्वदा यथा एतदिच्छामि देवे तत्तो वरमनुत्तमम्‌ ॥ ९४ दैषदेव उबाच- जरामरणकषत्वक्तः सर्वरोगविवजितः । भविष्यसि गणाध्यक्षो धनदः सर्वपूजितः ॥ ९५ अजेयश्चापि सर्वेषां योगैश्वर्यं समाभितः । अन्नदश्चापि लोकेभ्यः क्चेचरपाटो भविष्यसि॥ महाबखो महासत्वो बह्मण्यो मम च प्रियः । उयक्षश्च दण्डपाणिश्च महायोगी तथैव च उद्धमः सभ्रमधैव गणौ ते परिचारकी , तवाऽऽज्ञया करिष्येते लोकस्योद्धमसंभ्रमौ ॥९८ सूत उवाच- । एवं स भगवांस्तच य्ह कृत्वा गणेश्वरम्‌ । जगाम कासं देवेशः सह तेन महेश्वरः ॥ ५९ इति श्रीमात्स्ये महापुराणे वाराणसीमाहात्म्ये दण्डपाणिवरप्ररानं नामाशीलयधिकशततमोऽध्यायः ॥ १० ॥ आदितः श्छोकानां समष्टयङ्काः ॥ ९७२६ ॥ अथेकाशीलयधिकशततमो ऽध्यायः । [य सूत उवाच- इमां पुण्याद्धवां निग्धां कथां पापप्रगारिनीम्‌ । शुण्वन्तु कषयः सर्वे सखविर्शुद्धास्तपोधनाः गणेश्वरपति दिव्यं रुद्रुतुल्यपरकरमम्‌ । सनक्ुमारो भगवानपृच्छन्नन्दिकेश्वरम्‌ ॥ २ बहि ग्य यथातत्वं यज नित्यं भवः स्थितः। हाला स्व भूतानां परमात्मा महेश्वरः ॥ 3 धोररूपं समास्थाय दुष्करं देवद्‌नैः । आभूतसंपरवं यावत्स्थाणुभूतो महेश्वरः ॥ ४ नन्द्किभ्वर उवाच- पुरा देवेन यत्रोक्तं पुराणं पुण्यमुत्तमम । तत्स्व संप्रवक्ष्यामि नमस्करुत्य महेश्वरम्‌ ॥ ५ ततो देवेन तुष्टेन उमायाः भिपकाम्यया । कथितं भुवि विरूयातं यत्न नित्यं स्वयं स्थितः 1 १. घ. (लोक्यद । र त्यवण्यं। > इ. न्दुः सथले । ४क.ख.ग. वामदे-। ५क्र.ख.ग.चघ, ते नाभरेश्च' । ६ ग. धवे भोगज्ञानपम दिता; । ग" ॥ ७ ह, शद्धः समाहिताः । ग । <ख.ख,ग, घ, माद त्म्य" ९ग. घ. ड भवः। विनि ५. ^ [ १८१ अध्याय. ] मत्स्यपुराणम्‌ । ३०५ रद्रस्यार्धासनगता मेरुशृङ्खे यशस्विनी । महादेवं ततो देवी प्रणता परिपृच्छति ॥ ७ देव्युवाच- भगवन्देवदेवेश चन्द्रारधक्रेतशेखर । धर्म प्रब्रूहि मत्यानां भवि चैवोध्वरेतसाम्‌॥ < जपं दत्ते हृतं चेष्टं तपस्तप्तं कृतं च यत्‌ । ध्यानाध्ययनसंपन्नं कथं मवति चाक्षयम्‌ ॥ ९ जन्मान्तरसहस्रेण यत्पापं परवंसंचितम्‌ । कथं तत्क्षयमायाति तन्ममाऽऽचक्ष्व शंकर ॥ १० यस्मिन्व्यवस्थितो मक्त्या तुष्यसि त्वं महेभ्वर । बतानि नियमाश्चैव आचारो धमं एव च 1 सर्वसिद्धिकरं यत्र ह्यक्षस्यगतिदायकम्‌ । वक्तमहसि तत्सर्वे परं कौतूहलं हि मे ॥ १२ महेश्वर उवाच-- शुणु देवि प्रवक्ष्यामि गुह्यानां गुह्यमुत्तमम्‌ । सर्वक्षत्रेपु विख्यातमविुक्तं मियं मम ॥ १३ अष्टपैष्टिः पुरा प्रोक्ता स्थानानां स्थानमुत्तमम्‌ । यत्र साक्षात्स्वयं रुद्रः कृत्तिवासाः स्वयं स्थितः ॥ १४ यत्र संनिहितो नित्यमविसुक्ते निरन्तरम्‌ । तत्कषचं न मया मुक्तमविमुक्तं ततः स्परुतम्‌ ध अविमुक्ते परा सिद्धिरविगुक्ते परा गतिः। जपं दत्तं हुतं चष्टं तपस्तप्तं कृतं च यत्‌ ॥ १६ ध्यानमध्ययनं दानं सर्व भवति चाक्षयम्‌ । जन्मान्तरसहस्रेण यत्पापं पूर्वसंचितम्‌ ॥ १५ अविमुक्तं प्रविष्टस्य तत्सर्वं जति क्षयम्‌ । अविभुक्ताभिना दग्धमञ्नो तूलमिवाऽऽहितम्‌ बाह्यणाः क्षन्निया वैश्याः बदरा वै वर्णसंकराः । कृमिम्टेच्छाश्च ये चान्ये सकीणणः पापयो- नयः ॥ १९ कीटाः पिपीलिकाश्चैव ये चान्ये मूगपक्षिणः । कटेन निधने प्राप्ता अविमुक्ते शुणु भिये चन्द्रा्मौ लिनः सर्वे ललाटाक्ष वृषध्वजाः। शिवे मम पुरे देवि मीदन्ते तत्र मानवाः ॥ २१ अकामो वा सकामो वा ह्यपि तिर्यग्गतोऽपि वा । अविभुक्ते त्यजन्प्राणान्मम लोके महीयते अविमुक्तं यवा गच्छेकद्‌ावित्कालपर्ययात्‌। अश्मना चरणी भित्वा तनैव निधनं वजेत्‌ ॥ अविमुक्तं गतो देवि न मिगच्छेत्ततः पुनः । सोऽपि मत्पदमाभ्रोति ना कायां विचारणा ॥ धखपदं रुद्रकर सिद्धेश्वरमहालयम्‌। गोकर्णं रुदकर्णं च सुवर्णाक्षं तथेव च ॥ २५ अमरं च महाकालं तथा कयवरोहणम्‌। एतानि हि पवित्राणि सांनिध्यात्संध्ययोद्रंयोः # कालिश्चरवनं चैव शङ्कुकर्णं स्थलेश्वरम्‌ । एतानि च पवित्राणि सांनिध्याद्धि मम प्रिये ॥ अविमुक्ते वरारोहे विसंध्यं नात्र संशयः ॥ २७ ` हरिशवनरं परं गय गुद्यमाभ्नातकेश्वरमं । जेेश्वरं परं गुह्यं गुद्यं भरीपवत तथा ॥ २८ महालयं तथा गृह्यं कृमिचण्डेश्वरं शुभम्‌ । गुद्यातिगुद्यं केदारं महाभैरवमेव च॥ २९ अष्टावेतानि स्थानानि सांनिध्याद्धि मम प्रिये। अविमुक्ते वरारोहे धिसंध्यं नात्र सेशयः ॥ यानि स्थानानि शूयन्ते ्िषु लोकेषु सुव्रते। अविमुक्तस्य पादेषु नित्यं संनिहितानि वैँ ॥ १ २, दवन्सुर्वदे० । २ ड. ध्याने चैव तथा सम्थक्कथं । च. ध्यानमध्ययनं दानं क ३ क, ख, ग्य्िमिश्व पूजितो ॥ * क, ख, ष्यसे परमेश्व । ग. “ष्यते परमेश्वरः । त्रः । ५ ड. षष्टिपुराक्तानां स्था° । च. श्वष्टिपुराणोक्तस्था०। ६.क. ख. जायन्ते । ७ क. ख, बद्ध्वा । < ग, ङ. च. वल्नापद्‌ं । घ. चम्वापद्‌ ¦ ९ ग. अपरं । १०९क. ख, ध. म्‌ | जक । ११ च जालं बनं प । १२, “य भद्रेकण मरुच' । १३ ग, हयं रच । ३९६ भीमहपायनमुनिप्रणीतं- [ १८३ अध्याय, ]| अयोत्तरां कथां दिष्यामवियुक्तस्य ज्ञोभने। स्कन्दो वक्ष्यति माहात्स्यसषीणां मावितात्म- नाम्‌ ॥ ३२ इति धी त्स्ये महापुरापेऽवरिमृक्तमाहातम्य एकाशीलाधिकशततमो ऽध्यायः ॥ ०८१ ॥ आदितः श्टोकानां समष्टयदूगः ॥ ९७५८ ॥ अथ रङ्ालयाधेकशततमो ऽध्यायः । सूत उबाच- केठासगृष्ठमासीनं स्कन्दं बह्यविवां वरम्‌ । पप्रच्छुकंषयः सर्वे सनकाद्यास्तपोधनाः ॥ 4 तथा राजषयः सं ये भक्तास्तु महेश्वरे । ब्रूहि त्व स्कन्द्‌ मलोके यत्र नित्यं भवः स्थितः रकन्द्‌ उवाच-- महात्मा सच॑भूतात्मा देवदेवः सनातनः । घोरखपं समास्थाय दुष्करं देवदानवेः ॥ २ आभूतसंघरवं यावत्स्थाणुमूतंः स्थितः प्रभुः गुह्यानां परमं गुद्यमषिमुक्तमिति स्यतम्‌ ॥%# अविभक्त सदा सिद्धियंत् नित्यं भवः स्थितः! अस्य ्षेचस्य माहात्म्यं यदुक्तं त्वीश्वरेण तु स्थानं परं पवित्रं च तीथंमायतनं तथा । रमशानसं स्थितं वेदम रिग्यमन्ताहितं च यत्‌ ॥ ६ भृखोकि नैव संयुक्तमन्तरिकषे शिवालयम्‌ । अयुक्तारतु न परयन्ति युक्ताः परयन्ति चेतसा ७ बह्मचयव्रतोयेताः सिद्धा वेदान्तकोविदाः। आ देहपतनाद्यावत्ततकषचं यो न युश्चति॥ < बह्मचयवतैः सस्यक्सम्यगिष्ं मसै्मवेतं । अपापात्मा गतिः सवां या तक्ता च क्रियावताम्‌ यस्तच्चँ निवसेद्विभोऽसेयुक्तात्माऽसमाहितः । त्रिकालमपि भुञ्जानो वायुभेशक्षसमो भवेत्‌ १० नि) निमेषमाजम पि यो ह्यविमुक्ते तु मक्तिमान्‌। बह्मचयंसमायुक्तः परमं प्रापरयात्तपः ॥ ११ योऽत्र मासं वसे द्रीरो लघ्वाहारो जितेन्दियः। सम्यक्तेन बतं चण दिव्यं पाञ्चुपतं महत्‌ १२ जन्मग्रत्युभयं तीत्वा स याति परमां गतिम्‌। भनैःमेयसीः गति पुण्यां तथा योगगतिं बजेत ॥ न हि योगगति्ठिष्या जन्मान्तरराततैरपि। प्राप्यते स्ेजमाहाल्यात्मभावाच्छंकरस्य तु ॥ १४ बह्महा योऽभिगच्छेततु अविभक्तं कदाचन । तस्य क्ष्नस्य माहात्म्याद्रह्यहत्या निवतंते ॥१५ ३ जा दृहपतनादयावनक्षे्रं यो न विपश्चि । न केवलं बह्महत्या पर्त च निवतते॥ १६ प्राप्य विश्वेश्वरं देवं न सं भूयोऽभिजायते । अनन्यमानसो भूत्वा योऽविमुक्तं न सुश्चति १५ तस्य देवः सदा तुष्टः सर्वान्कामान्प्रयच्छति। +द्वारं यत्सांख्ययोगानां स तच वसति प्रभुः१८ सगणो हि भवो देवो भक्तानामनुकम्पया। अविमुक्तं परं क्षेजमविभुक्ते परा गतिः ॥ ----- प अततत पर जमविधुकते परा गतिः॥ १९ #* एतदधस्थानेऽ्यं पाटो इ. पुस्तकर-पृण्यां तथा योगसि मनुष्यो निभां स्येत्‌ इति । + एतद्ध न वे ७, भुस्तके । १३. भसादयद ।२ग ६ । च्म क्तः सनातनः कुः र दद सत सनातनः । गुः। ३ क ख. स्थानान्तरं। * इ. व्यर यतः शान्तोऽप्यथ वदान्तगो द्विरः । आ। ५ ड. णति। बेदहीनो बरती चापि सम्य? । ड. त्‌ । पापातमनो गतिः सयोया।७ ड्‌ त्र वसते विप्रः सैयतात्मा । < ग, प््िपरःसं।९ङ्‌ भक्षः सदाभ । १० ड. तिष्टति। ११ इ दिता । १२. ख; कृता च। १३ग. विमुखति 1 १४. ख. सा! $ ५ इ, त्तं निभवते । तर [ १८३ अध्यायः ] मत्स्यपएराणम्‌ । २९७ अविमुक्ते परा सिद्धिरविमुक्ते परं पद्म्‌ । अविमुक्तं मिषेवेत देवर्षिगणसेषितम्‌ ॥ २० यदीच्छेन्मानवो धीमान्न पुनजायते क्रचित्‌ । मेरोः शक्तो गुणान्वक्तुं दीपानां च तथेव च समुद्राणां च स्वेषां नाविमुक्तस्य शक्यते । अन्तकाले मनुष्याणां छिद्यमानेषु मर्मसु ॥ वायुना प्रयमाणानां स्पृ्तिरनैवोपजायते । अविमुक्ते ह्यन्तकाठे भक्तानामीश्वरः स्वयम्‌ ॥ कर्मभिः प्रेयमाणानां कणंजापं प्रयच्छति । मणिकर्ण्या त्यजन्देहं गतिभिष्टां वजेन्नरः ॥ ईश्वरपेरितो याति इुष्प्रापामक्रतात्मभिः । अशाश्वतमिदं ज्ञात्वा मानुष्यं बहुकिल्विषम अविमुक्तं निषेवेत संसारमयमोचनम्‌ । योग्षेमप्रदं दिव्यं बहुदिघ्रविनारनम्‌ ॥ २६ विन्नश्वाऽऽलोड्यमानोऽपि योऽविमुक्तं न मुश्चति । स मुश्चति जरां मत्युं जन्म चेतदशाभ्व- तम्‌ । अविमुक्तप्रसादाज्ञ शिवसायुज्यमापरुयात्‌ ॥ २७ इति श्वीमाःस्ये महापुराणेऽविमुक्तमादात्म्े द्वय शीद्ययिक्रशततमोऽध्यायः ॥ १८२ ॥ आदितः श्टोकानां समषटयङ्ाः ॥ ९४८५ ॥ अथ त्यद्वीटययिकरततमोश्ध्यायः । ययय धनय देव्युवाच- हिमवन्तं गिरं त्यक्त्वा मन्द्रं गन्धमादनम्‌ । कैलासं निषधं चैव मेरुप्षठं महाद्युति ॥ ट रम्यं चिशिखरं चव मानसं सुमहागिरिम्‌ ! देवोद्यानानि रम्याणि नन्दनं वनमेव च ॥ सुरस्थानानि मुख्यानि ती्थान्यायतनानि च । तानि सर्वाणि संत्यज्य अविमुक्ते रतिः कथम्‌ ॥ ३ किमत सुमहत्पुण्यं परं गद्यं बदृस्व मे । येन त्वं रमसे नित्यं मूतंसपद्गुणवुतः प) क्षे्रस्य प्रवरत्वं च ये च ततर निवासिनः । तेषामनुयहः कश्ित्तत्सर्वं बरूहि शंकर ॥ ५ शकर उवाच-- अत्यदमुतमिमं परभरं यच्छं पृच्छसि भामिनि । तत्सं सेप्रवक्ष्यामि तन्मे निगदतः शुणु ॥ वाराणस्यां नदी एण्या सिद्ध गन्धवसेकिता । प्रविष्टा चिपथा गङ्खा तस्मिन्क्षेत्रे मम पि शममेव प्रीतिरतुला करत्तिवासे च सुन्दरि । सर्वेषां चैव स्थानानां स्थान तन्तु यथाऽधिकम्‌ ॥ तेन कार्येण सुश्रोणि तस्मिन्स्थाने रतिम॑म । तर्स्मिचिङ्के च सांनिध्यं मम देवि सुरेश्वरि क्षत्रस्य च प्रवक्ष्यामि गुणान्गुणवतां वरे । याञ्छरत्वा सवंपापेभ्यो मुच्यते नाच सङयः॥ यदि पापो यदिशठो यदि वाऽधार्मिको नरः । मुच्यते सवंपापेभ्यो द्यविमुक्तं वबजेदययदि ॥ प्रलये सर्वभूतानां लोके स्थावरजङ्गमे । न हि त्यजामि तत्स्थानं महागणजतैवतः ॥ १२ # इत आरभ्य सुरेश्वरि इत्यन्तभ्नन्थो ङ. पुस्तके न विदयते । १ ड. नजन्म आत्मनः । मेः । २ ग, इ, दतं । अविमुक्ते लयजेदेदं \ ३ ग, ग मोक्षप्रदं नित्यं ब । ड -गमोक्षप्रदं पण्यं ब? । * ङ ९ कौतूहय हिमे। ५ ग. 'तसरवेगुणै' । घ. (तसम्यग्गुणे' । ६ ड. श्तेः" । ७ हः -णसी पुरी पु?। ८ क. ख. ध्ये । मामेव प्रीतिसंतुष्टा कृत्तिवासश्च सु" । ९ ग. "सेश्वरं प्रभुन्‌ 1 स? । १० ड, °पोऽथ पाण्डो ययप्प्रथातिगो न । ११ ड, प्पल्यः कृत्ति्रसत्य दशनात्‌ । प्र' । १२ क, ख, त्यक्षामि । #; ३९८ भरीमहेपायनमुनिप्रणीतं- [ १८२ अध्यायः ] यत्र देवाः सगन्धवौः सयक्षोरगराक्षसाः । वक्व मम महाभागे प्रविशन्ति युगक्षये ॥१३ तेषां साक्षादहं पूजां प्रतिगृह्णामि पार्वति । सर्वगुह्योत्तमं स्थानं मम मियतमं श्चमम्‌ ॥ धन्याः प्रविष्टाः सुश्रोणि मम भक्ता द्विजातयः! मद्धक्तिपरमा नित्यं ये मद्धक्तास्तु ते नराः तस्मिन्प्राणान्परित्यज्य गच्छन्ति परमां गतिम्‌ । सदा यजति रुदेण सदा दानं प्रयच्छति ॥ सदा तपस्वी भवति अविमुक्तस्थितो नरः। यो मां पूजयते नित्यं तस्य तुष्याभ्यहं भिये सवंदानानिं यो दद्यात्सवयज्ञेषु दीक्षितः । सर्वतीर्थामिषिक्तश्च स प्रपद्येत मामिह ॥ १८ आवियुक्तं सदा देवी ये वजन्ति सुनिधिताः। ते तिष्ठन्तीह सुश्रोणि मद्धक्ताश्च विष्टपे मस्सादान्च॒ ते दैवि दीर्यन्ते शुमलोचने। दुर्धराश्चैव दुर्धर्षा भवन्ति विगतज्वराः ॥ २० अविमुक्तं द्यभं प्राप्य मद्भक्ताः कृतनिश्चयाः । निश्र॑तपापा विमला भवन्ति विगतज्वराः ॥ पार्वत्युवाच-- | दक्षयज्ञस्त्वया देव मसििया्ं निषूदितिः। अवियुक्तगुणानां तु न तपिरिह जायते ॥ रर ईश्वर उवाच- क। पेन दृक्षयज्ञस्तु त्वसियार्थे विनाशितः । महापिये महाभागे नारितोऽयं वरानने ॥ २३ अविमुक्ते यजन्तेतुमद्धक्ताः कृतनिश्चयाः । न तेषां पुनरावृत्तिः कल्पकोटिदातैरपि ॥ २४ देव्युवाच- दृठ मास्तु गुणा देव अविगुक्ते तु कीतिताः। सर्वास्तान्मम तच्वेन कथयस्व महेश्वर ॥ २५ कौतूहलं महादेव हदिस्थं मम वर्तते । तत्सदः मम तचेन आख्याहि परमेश्वर ॥ २६ ईश्वर उवाच- अक्षया ह्यमराश्रैव ह्यदेहाश्च भवन्ति ते । मत्मसादाद्ररारोहे मामेव प्रधिरान्ति षै ॥ २७ बूहि बूहि विशालाक्षि किमन्यच्छ्रोतुमर्हसि ॥ २८ देव्युवाच- अविगुक्ते महाक्षेत्रे अहो पुण्यमहो गुणाः । न तृिमधिगच्छामि ्रूहि देव पुनर्गुणान्‌ ॥ इभ्वर उवाच- महेभ्वरि वरारोहे शृणु तास्तु मम प्रिये । अविभक्ते गुणा ये वु तथाऽन्यानपि तच्छृणु ॥ शाकप्णाशिनो दान्ताः संक्षाल्य मरीचिपाः। दन्तोलूखटिनश्वान्ये अरमड्ुडास्तथा परे॥ मासि मासि कशागेण जलमास्वाद्यन्ति बे । वृक्षग्रल निकेताश्च शिलाङय्यास्तथा परे ॥ आदित्यवपुषः सर्वे जितक्रोधा जितेन्धियाः। एवं ब ुविधधर्मेरन्यच चरितवताः ॥ ३३ भिकालमपि मुखना येऽविमुक्तनिवासिनः। तपश्चरन्ति षाऽन्यत्र कलां नाहन्ति षोडदपिम्‌ येऽविमुक्ते वसन्तीह स्वर्गे प्रतिवसन्ति ते ॥ ३४ मत्समः पुरुषो नास्ति त्वत्समा नास्ति योषिताम्‌ । अविमुक्तसमं क्षत्रं न भूतं न भविष्यति ॥ अविमुक्ते परो योगो ह्यविभुक्ते परा गतिः! अविमुक्ते परो मोक्षः क्षें नैवास्ति तादुशम्‌ ॥ भ पर गु परवक्ष्यामि तच्वेन वरवर्णिनि । अविमुक्ते महाभ्षे यदुक्तं हि मया पुरा ॥ ३७ ~~~ _-______~-~~~--~--~~--~- ~. ज. १ ड. नं॑तन्मे प्रियतरं शुभे । ध" । २ ड, भयं नान्यभक्ताश्च ये न°। ३ ड, व्यक्ै्यजत्तव । स" । ४ क, ख. णितद्धः।५क. ख, ऽन्ति ।६ग, तु सगर स्तनः । [ १८३१ अध्यायः | मत्स्यपुराणम्‌ । ६९५ जन्मान्तरतैरदैवि योगोऽयं यदि लभ्यते । मोक्षः शतसहस्रेण जन्मना लभ्यते नवा ॥३८ अविमुक्ते न संदेहो मद्धक्तः कृतनिश्रयः । एकेन जन्मना सोऽपि योगं मोक्षं च विन्दति ॥ अविषुक्त नरा देवि ये बजन्ति छनिश्चिताः । ते विशन्ति परं स्थान मोक्ष परमदुटेमम्‌ ॥ पुथिव्यामीदृक्ं क्षेत्रं न मूतं न मविष्यतिं । चतुग्रू्िः सवा धर्म॑स्तस्मिन्संनिहितः प्रिये ॥ चतुर्णामपि वर्णनां गतिस्तु परमा स्पृता ॥ ४१ देव्युवाच- श्रुता गुणास्ते कषेत्रस्य इह चान्यत्र ये प्रभो । वदस्व शुषि विपेन्द्राः कं वा यजञर्यजन्ति ते ॥ . इश्वर उवाच- इज्यया चेव मज्च्रेण मामेव हि यजन्ति ये । न तेषां मयमस्तीति मवं शुरु यजन्ति यत्‌ ॥ अमन्त्रो मन््रको देवि द्विविधो विधिरुच्यते । सांख्यं चेवाथ योगश्च द्विविधो योग उच्यते सर्वभूतस्थितं यो मां मजल्येकत्वमास्थितः। सर्वथा वर्तमानोऽपि स योगी मयि वर्तते १४५ आत्मौपम्येन सर्वत्र सर्वं च मयि पदयति। तस्वाह न प्रणश्यामि स चमे न प्रणश्यति ॥ ४६ निर्गुणः सगुणो वाऽपि योगश्च कथितो भुवि। सगुणश्रैव विज्ञेयो निगुंणो मनसः परः ॥ एतत्ते कथितं देवि यन्मां त्वं परिप्रच्छसि ॥ ४८ देव्युवाच-- या मक्तिखिविधा परोक्ता भक्तानां बहुधा तया । तामहं भोतुमिच्छामि तत्वतः कथयस्व मे इश्वर उवाच- | जणु पार्वति देवेशि भक्तानां मक्तिवत्सठे । प्राप्य सांख्यं च योगं च दुःखान्तं च नियच्छति सदा यः सेवते भिक्षां ततो भवति रितः । रनात्तन्भयो भूत्वा लीयते स तु भक्तिमान्‌ ॥ शञाख्राणां तु वरारोहे बहुकारणदशिनः\ न मां पश्यन्ति ते देवि ज्ञानवास्यविवादिनः ॥ परमाधन्ञानैतरता युक्ता जानन्ति योगिनः विद्यया विदितात्मानौ वोगस्व च द्विजातयः ॥ प्रत्याहारेण शुद्धात्मा नान्यथा चिन्तये तत्‌ तुष्टि च परमां पराप्य योगं मोक्षं परं तथा ॥ चिभिरगुणेः समायुक्तो ज्ञानवान्पदयतीह माम्‌ ॥ ५४ एतत्ते कथितं देवि किमन्यच्छोतुमहीकि । भूय एव वरारोहे कथयिष्यामि युवते ॥ ५५ गुह्यं पवित्रमथवा यच्चापि हदि वर्तते । तत्सर्वं कथयिष्यामि गुणुष्वैकमना; भिये ॥ ५६ देव्युवाच- | तवदूपं कीदशं देव युक्ताः पश्यन्ति योगिनैः । एतं मे संशयं बरूहि नमस्ते छरसत्तम ॥ ५७ भ्रीभगवानुवाच- अमूर्तं चेव मूर्तं च ज्योतीरूपं हे तत्स्मृतम्‌! तस्योपठलम्धिमन्विच्छन्यत्नः कायो विजानता गुणैर्युक्तो भूतात्मा एवं वक्तु न शक्यते । हाक्यते यदि वकु वै दिव्येवर्षशतने वा ॥५९ देव्युवाच- किपमाणं तु तसेच समन्तात्सर्वतोदिश्म्‌ । यत्र नित्यं स्थितो देवो महादेवो गणेयुंतः ॥ १ ग, यो योगं सम्ग्रगभ्यसेत्‌ । २ ढः. ति । अविगुक्ते चतुष्यदो धमैः स ३ग.ये। ड. ते। » इ, तत्तेन क" । ५ ड, भक्तवत्स । ६ ग, ड, हे देत; का०। ७ ग. ण्नयुक्तास्वणा जा । ८ इ. पता मुक्ताः प्द्रन्ति । ९ क, घ. ननः । पद्यन्मे सः । ४०९ भीमहेपायनयुनिप्रणीत- [ १८३ अध्यायः ] . ईश्वर उवाच- ध न द्वियोजनं तु तर्के पूर्वपथिमतः सतम्‌ । अधंयोजनविस्तीर्णं तस्स दक्षिणोत्तरम्‌ ॥ वरणाऽस। नदी यावत्तावच्छुञ्कनकी तु वै। भीष्मचण्डिकमारभ्य परवतेश्वरमन्िक्षे ॥ ६२ गणा यत्रावतिष्ठन्ते संनियुक्ता विनायकाः । कूष्माण्डगजतुण्डश्च जयन्तश्च मदोत्कटाः ॥ सिहत्याश्मुखाः केिद्विकटाः कुव्जवामनाः । यत नन्दी महाकालश्चण्डघण्टो महेम्वरः दण्डचण्डेश्वरश्चैव घण्टाकर्णो महावलः! एते चान्ये च बहवो गणाश्चैव गणेश्वराः ॥६५ महोदरा महाकाया वजज्ञक्तिधरास्तथा । रक्षन्ति सततं दैवि ह्यविमुक्तं तपोवनम्‌ ॥ चररि द्वारे च तिवन्ति द्ूटमृद्धरपाणयः ॥ | ६६ सखवर्णशृङ्खी सौप्यखुसं चेलाजिनपयस्विनीम्‌ । वाराणस्यां त॒ यो दर्यात्सवत्सां कांस्यभा- जनामू ॥ ६५ गा क्ता तु वरारोहे बाह्मणे वेद्पारगे। आसप्तमं छलं तेन तारित नाच संशयः ॥ ६८ यो द्या द्राह्मणे क्रिचित्तस्मिन्धष्े वरानने। कनकं रजतं वस्रमन्नाद्यं बहुविस्तरम्‌ ॥ अक्षयं चाभ्ययं चैव स्यातां तस्य सुलोचने ॥ ६९ गणु तत्वेन तीर्थस्य विभुर व्युिमिव च। तच घाता महाभागे भवन्ति नीरजा नराः ॥ दशानामश्वमेधानां फलं पराप्नोति मानवः, तद्वाम्नोति धर्मात्मः तच घ्रात्वा वरानने॥ ७ १ बहुस्वल्पे च यो द्या द्राह्यणे वेदपारगे ज्युभां गतिमवाप्रोति अथिवचैव दीप्यते ॥ ५ र # वाराणसीजाह्ववीम्यां संगमे लोकविश्रुते । दत्वान्नं च विधानेन नस भूयोऽभिजायते ॥ एतत्ते कथितं देषि तीर्थस्य फलभुत्तमप्र्‌ ॥ ७४ + पुनरन्यत्मवक्ष्यामि तीर्थस्य र्लमुत्तमम्‌। उपवासं तु यः क्रत्वा विषान्सत्पयेन्नरः ॥ सोतजामणेश्च यज्ञस्य फलं पराभोति मानवः ॥ ८५ एकाहारस्तु यस्तिषठेन्मासं तञ वरानमे। यावल्नीवक्रतं पापं सहसा तस्य नश्यति ॥ ७६ अथिप्रषेशं ये कुर्युरविभुक्ते पिधानतः । प्रविशन्ति मुखंतेमे निः संदिग्धं वरानने ॥ ७७ 'वन्त्यनशनं प तु मद्धक्ताः कृतनिश्चयाः) न तषां पुनरावृत्तिः कल्पकोटिशतेरपि ॥ ५८ अर्च॑येधस्तु मां वेगि अविमुक्ते तपोवमे। तस्य धर्म परव्यानि यदृवाप्रोति मानवः ॥ ७९ दृश्ाश्वमेधिकं पुण्यं मृते नात्र सशयः ॥ ८० द्रासौ वणिक पुष्पं योऽविरुक्ते प्रयच्छति । अथिहोत्रफलं धूपे गन्धदाने तथा गणु ॥ भू [कप्‌ द [1 ५ सदार्नन तन्नत्यं गन्धदान्लं स्म॒तम्‌॥ ८९ समाजने पञ्चशतं सहस्मयुलेपने । मालया शतसाहस्रमनन्तं गीतवं(यतः ॥ < ० व अ # इतआरभ्य यः कृत्वेखन्तग्रन्थो नास्ति घ, पुस्तके । + एतदर्धं न वियते क, ख पुस्तकयोः । >‹ इत आरभ्य संशय इलयन्तग्रन्थः क. ख, पुस्तकयोर्नास्ति । [ चव “- ~-------------~--=नन-~---~_-- , १ ग. दी भवेत्‌ । भीमच।२ ङ. नन्त तथा वि्तपि०। ३ क. स. "णडराजः श्च ज । “ड. सुरे. शरम्‌ ।५ग. रां ताग्रपृष्ठां ५०६ क, ख. दयाचिवणा कञ्जलोचने । गं । ५ इ. विरुज।। ८ ग. भने । स्वमर्थं च। ५ग, पदातधात०। इ, प्यं मासेनैपेन न । १५ इ, विप्राय । ११ग. छ व्वादुने, दे'। [[ १८६ अध्यायः | मत्स्यपुराणम्‌ ४०१ ॐ देव्युवाच- अत्यद्भुतमिदं देव स्थानमेतस्रकी्षितप्‌ । रहस्यं भ्रातुमिच्छामि यदुर्थंव्वं न मुश्चसि॥ ८३ ईश्वर उवाच- आसी दूर्व वरारोहे बह्मणस्तु शिरो वरम्‌ । पश्चमं जुणु सुश्रोणि जातं काश्चनसप्रभम्‌॥\ ज्वलत्तत्पश्चमं शीर्थं जातं तस्य महात्मनः । तदेवमवधीहेवि जन्म जानामि ते हम्‌ <५ ततः कोधपरीतेन संरक्तनयनेन द । वामाङ्कष्टनखाभ्रेण च्छिन्नं तस्य शिरो मया ॥ < बह्योवाच- यद्‌ निरपराधस्य शिरश्छिन्नं त्वया मम । तस्माच्छापसमायुक्तः काटी तं भरिप्यसि बह्यहत्याकुको भूत्वा चर तीर्थानि भूतले ५ ८७ ततोऽहं गतवान्देवि हिमवन्तं शिलोच्चयम्‌ । तत्र नारायणः श्रीमान्मया भिक्षां प्रयाचितः ततस्तन स्वक्ग पाश्वं नखायेण विदारितम्‌ । स्रवतो महती धारा तस्य रक्तस्य निःसृता <र प्रयाता साऽपिषिस्तीर्णा योजनार्धश्षतं तदा । न संपर्णं कपालं तु घोरमद्य॒तदश्शंनम्‌ ॥ ९० दिव्यं वसदस तु साचधारा प्रवाहिता । प्रोवाच भगवान्विष्णुः कपाटं कुत ददश म्‌)१ आश्चर्यभूतं देये संशयो हदि वतेते । कुतश्च संभवो देव सर्वम श्रूहि पच्छतः॥ ५२ देवदेव उवाच- | भयतामस्य हे देव कपालस्य तु संमवः । ङतं वर्षसहस्राणां तपस्तप्त्वा सुदारुणम्‌ ॥५२ बह्ाऽसजद्र पुदिव्यमद्‌ सुतं लोमहषंणम्‌ । तपसश्च प्रभावेण दिव्यं काश्चनसनिभम्‌ ॥ ९४ उ्वलत्तत्पश्चमं शीष जातं तस्य महात्मनः । निकृत्तं तन्मया देव तदिदं प्रर दुजंयम्‌ ॥ ९५ यच्च यत्र च गच्छामि कपाटं तच गच्छति एवमुक्तस्ततो देवः प्रोवाच पुरुषोत्तमः ॥ ९६ श्रीभगवानुवाच- गच्छ गच्छ स्वकं स्थान वर्हमणस्तव परियं कुरु । त स्मिन्स्थास्यति भद्रं ते कपालं तस्य तेजसा ततः सर्वाणि तीर्थानि पुण्यान्यायतनानि च । गतोऽस्मि पृथुलशरोणिं न कचिसरत्यतिष्ठत ९८ -क ततोऽहं समनुप्राप्तो विमुक्ते महाशय \ अवस्थितः स्वके स्थाने शापश्च विगतो मम ॥ ९९ विष्ण॒परसादात्ुश्रोणि कपालं तत्सहसा । स्फुटित बहुधा जातं स्वप्रलग्धं धनं यथा ॥ १०० बह्मह्यापहं तथं क्ष्रमेतन्मया क्रूतम्‌। * कपालमोचनं देवि देवार्ना प्रथितं मुषि ॥ १०१ कालो भूत्वा जगत्सर्वं संहरामि सृजामि च। +ततस्तत्पतितं तच शापश्च विगतो मम ॥ १०२ कपालमोचनं तीर्थममृद्धत्वाविनाक्ञनम्‌ । तत्रस्थोऽस्मि जगत्स सुकरोमि सुरेश्वरि ॥ देवेशि सर्वगृ्धीनां स्थानं परियतरं मम ॥ १०३ मद्धक्तास्तत् गच्छन्ति विष्णुभक्तास्तथेव च । य मक्ता भास्करे देवि लोकनाथ दिवाकरे ५ तत्रस्थो यर्व्यञेदेहं मामेव प्रषिशेत्त॒ सः ॥ १०४ ~ न % [रे [स ७ = # [^ ~ < * एतद्र्धत्यानेऽयं पाठः क, ख. पुस्तकयोः--द्मशानमतद्धदर म॒ दवाना व॒रवापनि \ + अयं सयह्श्षन वियते क. ख. ग. प॒स्तक्रेषु । ~. (८ ~~~. र । ~~~ ~ १४. ड, ण्डाहाकङ्तो सुः । २ क. 'दिणी । प्रोः। ख. घ, "दिनी । प्रोः। ३ ग, स्य दिव्यस्य क । # इ व्यापद क ५ ङ, “भि प्रथिम्यां यामि स्ति दि । ततो । ६ ग, तीथानां । ५१ ४०२ भरीमहैपायनप्रुनिप्रणीतं- [ १८४ अध्यायः | देव्युवाच- । अत्यद्भुतमिदं देव यदुक्तं पद्मयोनिना । चिपुरान्तकर स्थानं गुह्यमेतन्महाद्युते ॥ २०५ यान्यन्यानि सुतीर्थानि कलां नाहन्ति षोडरीम्‌। यतर तिं ति देवेशो यत्र तिष्ठति शंकरः ॥ गङ्गा तीथसहघ्राणौं तुल्या मवति वा न वां । तनेव भक्तरदैवेश त्वमेव गतिरुत्तमा ॥ १०७ बह्मादीनां तु ते देव गतिरुक्ता सनातनी । भाव्यमेतदिजातीनां मक्तानामनुकम्पया ॥ ? ०८ इति भरामात्स्ये महापुराणेऽपिमुक्तमाहारम्ये त्यदीत्यधिकशततमोऽप्याःयः ॥ १८३ ॥ आदितः श्टोकानां समष्टयद्भाः ॥ ९८९३ ॥ अथ चतुरर्यायधिकशचततमोऽध्यःयः । महेश्वर उवाच- सेवितं बहुभिः सिद्धैरपुनर्भवकाद्गिभिः। विदित्वा तु परं क्षिजमविभुंक्तनिवासिनाम्‌ ॥ १ तद्गुह्यं देवदेवस्य तत्तीर्थं तत्तपोवनम्‌। परं स्थानं तु ते यान्ति संभवन्तिनतेपुनः॥ २ ज्ञाने विहितनि्ानां परमानन्द्मिच्छताम्‌। या गतिषिहिता सद्धिः साऽविमुक्ते मृतस्य तु \ मवस्य प्रीतिरतुला ह्यविमुक्ते दत्तम । असंख्येयं फलं त्र दक्षया च गतिभ॑वेत्‌ ॥ ४ परं गद्यं समाख्यातं रमशानमिति संक्ितम्‌। अविमुक्तं न सेवन्ते वथिताक्ते नरा भुषि॥ ५ अविमुक्ते स्थितेः पुण्यैः पाुभिर्वायुनेरितैः। अपि दुष्कृतकर्माणो यास्यन्ति परमां गतिम्‌ द *+अविपुक्तगुणान्वक्तु देवदानवमानवैः । न रीक्यतेऽप्रभयत्वात्स्वयं यच भवः स्थितः ॥ ५ अनाहितािर्नो यष्टा नोऽशुचिस्तस्करोऽपि वा । अविभक्त वसेद्यस्तु स वसेदीश्वराटये ॥८ +तत्र नापुण्यकरत्कश्चिलसादादीभ्वरस्य च। अज्ञानाज्ज्ञानतो वाऽपि ल्ियावापुरुपेण वा यत्किचिद्श्चमं कमं कृतं मानुषदुद्धिना। अभिशंकते परविष्स्य तत्सर्वं मस्मसाद्धेद्‌ ॥ १० सरितः सागराः शैलास्तीर्थान्यायतनानि च। भूतप्रेत पिज्ञाचाश्च गणा मातुगणास्तथा॥ ११ दमक्षानिकपरीवाराः मियास्तस्य महामनः! नते मु्चन्ति भूतेशं तान्भवस्तु न मुञ्चति १२ रमते च गणेः सार्धमविमुक्ते स्थितः प्रभः । वुैतान्भीतक्रपणान्पापदुष्करतकारिणः ॥ १२ अनुकम्पया तु देवस्य प्रयान्ति परमां गतिम्‌। मक्तानुकम्पी मगर्वास्तियग्योनिगतानपि १४ नयत्येव बरं स्थानं यत्र यान्ति च यातिः, मार्गवाङ्किरसः सिद्धा कपयश्च सहावताः॥१५ अविभुक्ताभ्चिना दग्धा अशरौ तूलमिवाऽऽहितम्‌। न सा गतिः कुरुक्षेने गङ्गाद्वारे च पुप्करे१६ सा गतिविहिता पुंसामवियुक्तनिवासिनाम्‌। तिवग्यो निगताः सचवा येऽविमुक्ते कृताटयाः कलेन निधनं प्राप्तास्ते यान्ति परमां गतिम्‌ ॥ १७ मेरुमन्द्रमात्रोऽपि राशिः पापस्य कर्मणः । अविगुक्तं समासा तत्सर्वं बजति क्षयम्‌ ॥ १८ # ईत आरभ्य परमां गत्तिमित्यन्तप्रन्थो न वर्तते क. ख, इ, पुस्तकेषु । + \तद्रधं न वियते ग. पुप्तके । = == 9 कृ. ख. `ते । संनिधानात्त ते स्वँ क०। २ ड, तिष्ठन्ति मुनयो ३ ड. णां तत्तल्यं वैतेन वा। यत्र त्वमति वै शरद्धस्तथःऽन्ये पापिनो भृरम्‌ । त्र । ग्ग. तु देवानां गः।ड. तु सर्ेषां ग। ५ ड. सक्तं समाश्रयत्‌ । तः । ६ ह. तिरुप्तत्नाद्यः। अग. ड, हनोपमा । < ग. 'स्तेऽनिशं भु" । ९ क. ख, ग्‌. राकयास्तेऽप्य प्रमे" १० च, शृतं भ । ११ तान्दनक्ृ० १२ च. "काः । भुगवोऽङ्गिर० । र । + [ १८४ अध्यायः | मत्स्यपुराणम्‌ । ४०६ कैरमशानमिति विख्यातमविमुक्त शिवालयम्‌ ॥ तद्गुह्यं देवेवस्य तत्तीर्थं तत्तपोवनम्‌ ॥ १९ तच्न बह्यादयो देवा नारायणपुरोगमाः श्र गिनश्च तथा साध्या भगवन्तं सनातनम्‌ ॥ २९ उपासन्ते शिवं मुक्ता मद्धक्तामत्परायणाः।चा गतिर्ञानतपसां या गतिर्य्ञयाजिनाम्‌ २१ अविमुक्त मृतानांतुसा गतिश्रिहिता श्भा । संहर्तार्श्च कत्रिस्तस्मिन्बह्यादयः सुराः ॥ २२ सम्राड्‌ विराण्मया लोका जायन्ते द्यपुनभवाः} महज नस्तप न्व्‌ सत्यलोकस्तथैव च ॥ २३ मनसं; परमो योगो भूतभव्यमवस्य च । बह्मा दे स्थावरान्तस्व यीनिः सौस्यादिमोक्षयोः ॥ येऽविमुक्तं न मुश्चन्ति नरास्ते नैव वश्िताः। उत्तम सर्वतीर्थानां स्थानानामुत्तम च यत्‌॥२१ सेत्राणामुत्तमं चेव रमश्ञानानां तथेव च । तडााना च सर्वषां कपानां सोतसां तथा ॥ २६ डोलानामुत्तं हौलं तीथानायुत्तमं तथा । पुण्य करद्धवभक्तैश्च द्यविभुक्तं तु सेव्यते ॥ _ २७ ब्रह्मणः परमं स्थानं बह्मणाऽध्यासितं च यत्‌ । बह्मणा सेवितं नित्यं बह्यणा चेव राक्षतम्‌ भरे्ैव सप्तवन काश्चनोमेरुपवेतः । मनसः परमा चाग प्रीत्यर्थं बह्यणः सतु २९ बह्मा तु तत्र भगवांसरिसध्य चेश्वरे स्थितः । पुण्यात्पुण्यतम क्ष पण्यक्रद्धि निषेवितम्‌ ३० आदित्योपासनं कृत्वा विप्राश्चामरतां गताः । अन्येऽपि ये चयो वर्णा भवभक्त्या समाहताः अविमुक्ते तयुं त्यक्त्वा गच्छन्ति परमा गतिम्‌ । अष्टौ मासान्विहारस्य यतीनां सयतात्मनाम्‌ एकच चतुरो मासान्मासो वा नेवसत्पुनः। अविमुक्ते प्रविष्टानां विहारस्तु न विद्यते ॥ ३ न देहो भविता तत्र दष्टं शास्र पुरातन । मोभो द्यसंश्षयस्तत पञ्चत्वं तु गतस्य वै ॥ ३४ खियः पतिता याश्च मवमक्ताः समाहताः । अविमक्ते विमक्तास्ता यास्यन्ति परमां गतिम्‌ अन्वा याः कामचारिण्यः लियो भोगपरायणाः । काटन निधनं प्राप्ता गच्छन्ति परमां गतिम्‌ १ ३६ यच्च योगश्च मोक्षश्च प्राप्यते दु्ठ भो नरैः । अविमुक्तं समासाद्य नान्यद्च्छेत्तपोवनम्‌ ॥ २५ सर्वात्मना तपः सेध्यं बाह्णनात्र संशयः अविमुक्त वसेद्यस्तु मम तुल्यो भवेन्नरः ॥ ३८ यतो मया न मुक्तं हि व्वविगुक्तं ततः स्मृतम्‌ । अविमक्तं न सेवन्ते म्रदा ये तमसाऽभवृताः३० विण्मत्ररेतसां मध्यै ते वसन्ति पुनःपुनः कामः क्रोधश्च ठ (भश दुम्भस्तम्भोऽतिमत्सरः ४० निद्ातन्द्रा तथाऽऽलस्यंपेद्यन्यमिति ते द । अविमुक्ते [स्थता ॥वन्नाः रक्रा विहिताः स्वयम्‌ ॥ ४२ विनायकोपसर्गाश्च सततं मूधि तिष्ठति । पुण्यमेतद्धवेत्सवं मक्तानामयुकम्पया ॥ ४२ परं गुह्यमिति ज्ञाता ततः शाखानुद्शनात। व्याहृतं देवदेवस्तु मुनिभिस्तखदिभेः १४३ मेदसा विष्टुता भूमिर विमुक्ते तु वानता। पता सभमवत्सवां महादेवेन रक्षता ॥ ४४ संस्कारस्तन भ्रियते मूमेरन्यत्र सूराः) ये भक्त्या वरदं देवमक्षरं परमं पर्दम्‌ # ४५ देवदानवगन्धर्वयक्षरक्षोमहौरगाः । अवेमुक्तमुपासन्ते तश्निष्ठास्तत्परायणाः ॥ ४६ ते विक्न्ति महादेवमाज्याहुतिरवानलम्‌ 1 त चे प्राप्य महादेवमीश्वराध्युषितं छभम्‌४० -------- १ च. योगतः शतक्घः सिद्धा भ? । २ ग. ^तां स्थितिकता रम अह तल । ३ग. श्वः प्रकरमो॥ »* ग. घ, दिस्तम्बभ्रतस्य यो" । ५ क. ख. योना ।६ च साख्यनिमो० । ७ क. ख. तटाकानां । < क. ख. “मै चेतत्तडागाना तथोत्तमम्‌ । पु" । ९ च. "था । भ्रियद्धिभव 1 १०. अ न म्यते । ११ ग. ड. च. अस्येव । १२ च. भक्ताः स। १३ ड. चव्यं प्राणिनां नात्र । १४ ग, ध्व निवः 1 १५ ड. श्व मदस्त' 1 १६ ग. मही दे । १७ ग इ, भक्ता व । ४०४ भीमहेपायनमुनिपरणीत- १८४ अध्यायः | ४ क्रतां 9.0 वति क ५ वि र ¶ अवियमक्तं थाऽस्मीत्यात्मानभुपलभ्यते । क पद्वासुरगणोर्जपहोमपरायणैः॥ ४८ + वेमुक्ते मरतः कथिन्नरकं याति िल्विषी४९ ईश्वरादुगृहीता हि सवे यान्ति परां गतिम्‌ । द्वियोजनमथार्धं च ततस पूवपश्चिमम्‌ ५० अधयोजनविस्तीर्णः दक्षिणोत्तरतः स्मृतम्‌ । वाराणसी तदीया च यावच्छुङ्कुनदीतु वे ॥ एष क्षस्व विस्तारः प्रोक्तो देवेन धं अविमुक्तं नमुश्वन्ति तसिष्ठास्तत्परायणाः। तस्मिन्वसन्तियेमर्त्यानते रोच्याः कदाचन योगक्षे्रं तपक्षें सिद्धगन्धर्वसेवितम्‌ । सरितः सागराः शैला नाविमुक्तसमा मुवि ॥ ५४ भूलि चान्तरिसते च दिवि तीर्थानि यानि च। अतीर्य वर्तते चान्यदविमुक्तं प्रभावतः ॥ ५५ ये तु ध्यानं समासा युक्तात्मानः समाहिताः । संनियम्येन्धिथयामं जपन्ति शातरुद्वियम्‌॥५६ अविषक्त स्थिता नित्यं कृतार्थास्ते द्विजातयः। भवमक्तिं समासाथ रमन्ते तु खनिधिताः ॥ सहत्य राक्तित्‌ः कामान्विषयेभ्यो बहिः स्थिताः। शक्तितः सर्वतो मुक्ताः राक्तेतस्तपसि स्थिताः ॥ ५८ करणानीहं वऽऽत्मानमपुनभेवमाविताः। तपरे प्राप्य महात्मानमीन्वरं निर्मयाः स्थिताः ॥ न तेषां पुनरावसिः कट्पकोरिङतेरपि। अविुक्ते तु गरहयन्ते भवेन विथना स्वयम्‌ ॥ ६० उत्पादितं महाक्षेनं सिध्यन्ते वच मनवाः। उहेशमावं कथिता अविमुक्तगुणास्तथ। ॥ ६१ समुद्रस्येव रत्नानामियुक्तस्य विस्तरम्‌ । मोहनं तदृभक्तानां मक्तानां भक्तेवर्धनम्‌ ॥ ६२ मूढास्तेतुन पश्यन्ति रमशानमिति मोहिताः। हन्यमानोऽपियो विद्रान्वसेद्वि्रशतैरपिद २ स याति परमं स्थानं यज गत्वान शो चति। जन्मम्रत्युजरामुक्तः परं याति शिवालयम्‌ ॥ ६४ अपुनर्मरणानां हिसा गतिर्मोक्षकाङ्क्षिणाम्‌ । या प्राप्य कृतकृत्यः स्यदिति मन्येत पण्डितः न दानेन तपोभिर्वा न यक्ैनापि विद्यया । प्राप्यते गतिरिष्टा या दयविमुक्ते तु टभ्यते ॥ ६ ६ नानावर्णा विवर्णश्च चण्डालाये चुगुप्िताः। किल्विष; पूर्णदेहाश्च पकृषटेः पातकस्तथा।॥ भेषजं परमं तेषामविसुक्तं विदुर्बुधाः । नात्वन्तरसहसेषु ्यवियुक्ते प्रियेत य; ॥ ` ६८ भरतो रिश्वेश्वरेदेवेनस भूयोऽभिजायते। यच चेष्टं हृतं दत्तं तपस्तप्तं कृतं च यत्‌ ॥ ६९ सवमक्षयमेतस्मिन्नविुक्ते न संशायः । काठेनोपरता यान्ति मवे सायुज्यमक्षवम्‌ ॥ ७० ठत्वा पापसहस्राणि पश्वात्संबापमेत्य कै । योऽविगुक्ते वियुज्येत स याति परमां गतिभर्‌॥ उत्तरं दक्षिणं चापि अयनंन विकल्पयेत्‌ । सर्विस्तस्य खभः कालो ह्यविमुक्ते भरियेत यः॥ ७२ न तन्न काटो मीमांस्यः श्चुमोवा यदि वाऽञ्युभः। तस्य देवस्य माहत्म्यात्स्थानमद्धुतकर्मणः सर्वेषामेव नाथस्व सर्वषां च षिभोः स्वयम्‌ ॥ ७३ श्रुत्व परषयः सर्व स्कन्देन कथितं प्रा । अविमुक्ताधमं पुण्यं मावयेत्करणः ययुभेः ॥ ५७४ शति प्रीमात्स्पे महाएराणेऽविमुक्तमाहात्म्यं नाम चदुररु।ल्विकरतनमोऽध्यायः ॥ १८, ॥ आदितः श्छोकःनां समष्टचङ्काः ॥ ९९६७ ॥ ११. ङ लक्षये! ङ) २ड. प्ते (1 9 =-= तानह्य । ३ क. ख. श्यमुक्ता । <. न्तेऽत्र मुनिरैताः। ५७ नं मृदवुद्धीनां बुधाना बुद्धि व" । ६ ड. स्यादिचमन्यन्त सूरयः {न । ७ डः, हवेप्तु द्यविमुक्ते मतस्तु यः। < क. 'मता। लब्ध्वा योगं च मोक्षं च काङ्घन्तो सानमुत्तमम्‌ ॥ ` . ^^» भ. ख. ववस्तेषां ड ।९क.ख. ड, च, भरियन्तिये।न।१०क्‌, ल. `दत्म्यस्यान०। ११क.ख ग. वांच विमना ~ ` 9 डः £. यं 9 स्व्‌ | १२ग. इ, 1 पु} [ १८९ अध्यायः | मत्स्यपुराणम्‌ । ४०५ ४ ि, अथ पञ्चाशीव्यधिकशततमो ऽध्यायः । यमम भन सूत उवाच- अविमुक्ते महापुण्ये चाऽऽस्तिकाः शयुभरद॑श्षनाः । विस्मयं परमं जममूर्हरषगद्रद निस्वनाः ॥ १ चुस्त हृष्टमनसः स्कन्दं बह्यविदां वरम्‌ । बरह्यण्यो देवपुच्स्त्वं बाह्यणो बाद्यण प्रियः॥ २ बद्धिष्टठो बह्मविद्रह्या बद्येन्द्ो बह्यलोकक्रत्‌ । बह्यक्न द्रह्य चारी त्वं बह्यादिबंदह्यवत्सलः ॥ २ बह्यतुल्योद्धवकरो बह्यतुल्य नमोऽस्तु ते। ऋषयो भावितात्मानः श्रुत्वेदं पावनं महत्‌ ॥ ४ तवं तु परमं ज्ञातं यञ्ज्ञाताऽगृतमरलुते । स्वस्ति तेऽस्तु गमिष्यामो भूलौकं शंकरालयम्‌॥५ यवासो सर्वभूतात्मा स्थाणुभूतः स्थितः प्रभुः । सर्वलोकहितार्थाय तपस्युये व्यवस्थितः ॥ ६ | संयोज्य योगेनाऽऽत्मानं सदी तमुपाभितः। गुह्यकेरातमर्भुतस्तु आत्मतुल्यगुणेर्वृतः॥ «७ ¦ ततो बह्यादिभिर्दैवेः सिद्धैश्च परमापिीभेः। विज्ञप्तः परया भक्त्या तवत्मसादाद्रणेश्वर ॥ ८ वस्तुमिच्छाम नियतमविमुक्ते खनिधिताः। एवंगुणे तथा मर्त्या द्यविभुक्ते वसन्तिये॥ ९ धर्मशीला जितक्रोधा निमा नियतेन्दियाः। ध्यानयोगपराः सिद्धिं गच्छन्ति परमाव्ययाम्‌ योगिनो योगसि द्धाश्च योगमोक्षपरद्‌ विभम्‌। उपासते मक्तियुक्ता #गुद्यं देवं सनातनम्‌॥१ १ अविमुक्तं समासाद्य प्राप्तयोगान्महेश्वरात्‌। सप्त बह्यषयो नीता भवसायुज्यमागताः ॥ १२ एतत्तु परमं क्षेत्रमविमुक्तं विदुर्बुधाः । अपरबुद्धा न परयन्ति भवमायाविमोहिताः ॥ १३ तेनैव चाभ्यनुज्ञातास्तधिष्ठास्तत्परायणाः। अविभुक्ते तुं त्यक्त्वा शान्ता योगगतिं गताः # स्थानं गु म्ञानानां सर्वैषामेतदुच्यते। न हि योगादते मोक्षः प्राप्यते भवि मानवैः \ १५ | अविमुक्ते निवसतां योगो मोक्षश्च सिध्यति । +एक एव प्रभावोऽसति क्षेत्रस्य परमेश्वरि ॥ अनेन जन्मनेवेह प्राप्यते गतिरुत्तमा ॥ १६ अविमुक्त निवसता व्यासेनामिततेजसा । नैव लब्धा क्चिद्धिक्षा प्रममाणेन यलनतः॥ १७ | धा विष्टस्ततः कुद्धो ऽचिन्तयच्छापमुत्तमम्‌ । >.दिनं दिन भ्रति व्यासः षण्मासं योऽवतिष््ति | कथं ममेदं नगरं भिक्षादोषाद्धतं लिदम्‌। विप्रो वा क्षियो वाऽपि बाह्मणी विधवाऽपि वा संस्कृताऽसंस्करता वाऽपि परिपक्राः कथं नु मे। न प्रयच्छन्तिवै लोका बाह्यणाश्चयंकारकम्‌ एषां शापं प्रदास्यामि तीर्थस्य नगरस्य तु । तीर्थं चातीर्थतां यातु नगरं शापयाम्यहम्‌ ॥, २१ मा भूञ्िपौरुषी विद्या मा मूञ्जिपौरुषं धनम्‌। मा भूजिपौरुषं सख्यं व्यासो वाराणसीं शपन्‌ अविमुक्ते निवसतां जनानां पुण्यकर्मणाम्‌ । विघ्रं सृजामि सर्वेषां येन सिद्धिनं विद्यते ॥२३ % इत आरभ्य तनं त्यक्ता, इःयन्तम्रन्थो न विद्यते क. ख ध. पुस्तकेषु 1 + नैतद विद्यते क ख. पुस्त" | कयोः । = एतदधंस्थानेऽयं पाटो ग. ड. च. पुस्तकरेषु-एकेन जन्मना देमि मोक्षं पर्ययनुत्तमम्‌ । इति । >‹ इत आरभ्य नगरं शापथाम्यहमित्यन्त पभ्रन्थो नास्ति ग. ड. च. पुस्तकेषु । क = न क = कन्न ------~--~----~-------- --------~--- ~ ----- ~ -~---~ --*~---~-~---~-~~---~ -- ~~ ----- ------*=~ ˆ | १८, "काः प्रियद्‌?। २ग. व्दर्दीनः । म" । 3 क. ख. श््यभरो देवपीत्रस्त्वं ब्रह्मण्यो ब्रह्मणः प्रि । * इ. ` श््मराशिश्व त्रः । ५ड. प्लोकाच्छंक०। ६ ड. भृतंष्तु । ७ इ, विज्ञाप्य । ८ ड, द्धि पदं गच्छन्त्यनामयम्‌ 1 यो" । १ ९ ग. पदमव्ययम्‌ । योर । १० इ, °पभक्ताश्च । ११ ग. ङ, श्राम्यनाणेन । १२ ग. दद्धो च्यसृजच्छाः । १३. घ. च. शपेत्‌ । ४०६ भ्रीमहपायनसुनिप्रणीतं- [ १८५ अध्यायः | घ्यासचित्तं तदा ज्ञात्वा देवदेव उमापतिः। [ # भीतभीतस्तद्‌ गौरीं तां मियां पयंभाषत ॥५ गणु देषि वचो मह्यं यादशं प्रत्युपस्थितम्‌ । कृष्णद्वैपायनः कोपाच्छापं दातुं समुद्यतः ॥ २५ देव्युवाच- किमर्थं शपते कुद्धो व्यासः केन प्रकोपितः । क कृतं मगवंस्तस्य येन शापं प्रयच्छति ॥ २६ देवदेव उवाच- अनेन इुतपस्तपतं बहून्वर्षगणान्पिये । मौनिना ध्यानयुक्तेन द्वादक्षाब्दान्वरानने ॥ २७ ततः क्वुधा खषजाता भिक्षमरितुमागतः। नैवास्य केनविद्धिक्षा यासा्धमपि भामिमि॥२८ एवं भगवतः काल आसीत्वाण्मासिको मुनेः । ततः क्रोधपरीतात्मा शापं दास्यति सोऽधुना यावन्नेष रापेत्तावदुपायस्तच्र चिन्त्यताम्‌ । कृष्णद्वैपायनं व्यासं विद्धि नारायणं परिये ॥ ३० कोऽस्य शापान्न बिभेति द्यपि साक्षापपितामहः) अदैवं दैवतं खुयहिवं चाप्यपदैवतम्‌ ॥ ३१ आवां तु मादुषौ भूत्वा गृहस्थाचिहवासिनौ । तस्य तुसिकरीं भिक्षां प्रयच्छावो वरानने ॥३२ एवमुक्ता ततो देवीं दृबेन ह भुना तदा | व्यासस्य दरशन द्वा कृत्वा वेषं तु मानुषम्‌ ॥ ६३ एल्याहं मगवन्साधो भिक्षां ग्राहय सत्तम । अस्मद्गृहे कद्‌ चित्त्वं नाऽऽगतोऽसि महामुने ॥ एतच्छत्वा प्रीतमना भिक्षां यहीतुमागतः। भिक्षां द्वा तु व्यासाय षडसाममृतोपमाम्‌ ॥ अनास्वादितपूवा सा मश्षिता मुनिना तदा । भिक्षां व्यासस्ततो भुक्त्वा चिन्तयन्हृष्टमानसः वनदे वरदं देवं दवीं च गिरिजां तदा । व्यासः कमलपचाक्ष इदे वचनमनवीत्‌ ॥ २७ देवो देवी नदी गङ्गा मिष्टमन्नं ्चुमा गतिः । वाराणस्यां विह्ालाक्षि वासः कस्य न रोचते ॥ एवमुक्त्वा ततो व्यासो नगरीमवलोकयन्‌ । चिन्तयानस्ततो भिक्षां हदयानन्दकारिणीम्‌ ॥ अपएश्यत्पुरता दव देवीं च गिरिजां तदा । गृहाङ्कणास्थितं व्यासं देवदेवोऽबवीदिद्म्‌ ॥ ४० इह क्षेमे न वस्तव्यं करो धनस्त्वं महामुने । एवं विस्मयमापन्नो देवं भ्यासोऽबवीद्वचः ॥ ४१ व्यास उवाच- चतुदर्यामथाष्टम्यां प्रदेशं दातुमर्हसि । एवमस्त्वित्यनुज्ञाय तच्ैवान्तरधीयत ॥ ४२ न तदहं न सा दैवी न देवो ज्ञायते कवित्‌ । एवं बैलोक्यविख्यातः पुरा व्यासो महातपाः ॥ ~. ज्ञात्वा क्षेच्रगुणान्सवांग्स्थितस्तस्यैव पार्श्वतः । एवं व्यासं स्थितं ज्ञात्वा क्षेत्रं शंसन्ति पण्डिताः ॥ ४५ अविमुक्तगुणीन् वोन्कः समर्थो वदिष्यति । देवबाह्णणविद्विष्टठा देवभक्तिविडम्बकाः ॥ ४६ बह्यप्राश्च कृतघ्नाश्च तथा नेष्करृतिकाश्च ये । लोकद्विपो गुरुद्धिषस्तीर्थांयतनदूषकाः ॥ ४७ सदा पापरताश्चव ये चान्ये कुत्सिता भुषि। तेषां नास्तीति वासो वे स्थितोऽसो दण्डनायकः क्षणार्थं नियुक्त वे दृण्डनायकमुत्तमम्‌ । पूजयित्वा यथाराक्त्या गन्धपुष्यादिधूपकैः ॥ ४८ नमस्कार ततः क्रुत्वा नायकस्य तु मन्जवित्‌। स्वंव्णाव॒ते क्षेत्रे नानाविधस्सीसपे ॥ ४९. इश्वरानुगरहीता हि गति गाणेश्वरी गताः । नानारूपधरा दिष्या नानवेषधरास्तथा ॥ ५० # एताचिह(न्तगतम्रन्थो नास्ति ग. ड. च. पुत्तकरेष । ( कः सः ।५ग. घ, ड, द्रि्टागुशद्विटःस्तीः। १ क. खल. ध. वन्सयो भि" 1 २ ड. क्षां गृह्ण महातपः । अ" 3 ग, ड. वं समय०।* क, ख. णनां -वु क र" क 0 ५००००५०० ~ ~~ [ {८६ अध्यायः ] मत्स्यपुराणम्‌ । ४०७ सुराभ्रेये तु सर्वे च तच्िष्ठास्तत्परायणाः । यदिच्छन्ति परं स्थानमक्षयं तद्वायुः ॥ “4! परं पुर देवपुराद्विशिष्यते तदुत्तरं बह्मपुरात्पुरः स्थितम्‌ । तपोबलादीश्वरयोगनिर्मिते न तत्समं बह्मदिवौकसालयम्‌ ॥ क „ , मनोरमं कामगमं लयनामयमतीत्य तेजांसि तपांसि यैगवत्‌ । ५२ अिष्ठितस्तु तत्स्थाने देवदेवो विराजते । तपाति यानि तप्यन्ते बतानि नियमाश्चये॥ ५३ सर्वतीथांभिपेक तु सवंदानफलानि च । सवंयज्ञेषु यत्पुण्यमविमुक्ते तदा्ुयात्‌ ॥ ५५४ अतीते वर्तमानं च अज्ञानाज्ज्ञानतोऽपि वा । सर्वं तस्य च यत्पापं क्षेचं दृष्वा विनश्यति ॥ ५५ कानीर्ान्तैस्तपस्तततं यत्किचिद्धरमसंत्ितम्‌ । सर्वं च तदवापरोति अविमुक्ते जितेन्द्रियः ॥५६ अविग्ुततं समासाद्य लिङ्गमचेयते नरः। कल्पकोटिक्षतिश्चापि नास्ति तस्व पुनभवः ॥ ५५ अमरा ह्यक्षयाश्चैव क्रीडन्ति भवसंनिधो ्च्रतीथीपनिषदमविमुक्तं न संशयः ॥ < अविभक्तं महादेवमर्थयन्ति स्तुवन्ति वे । सर्वपापविनिर्मुक्तास्ते ति्ठन्त्यजरामराः ॥ ° सर्वकामाश्च ये यज्ञाः पुनरावृत्तिकाः स्मृताः । अविणुक्ते मृता ये च सर्व ते ह्यनिवतैकाः॥ ६० ग्रहनक्षच्रताराणां काटेन पतनाद्भयम्‌ । अविमुक्ते तानां तु पतनं नैव विद्ते ॥ ६१ कल्पकोटिसहैस्तु कल्पकोटिशतैरपि । म तेषा षुनराघ्रत्तिमरता य कषतर उत्तमे ॥ ६२ संसारसागरे घोरे भ्रमन्तः कालपर्ययात्‌ 1 अविमुक्तं समासाद्य गच्छन्ति परमां गतिम्‌ ५ जात्वा कलियुगं घोरं हाहाभूतमचेतनम्‌ 1 अविभक्त न मुञ्चन्ति करताथौस्ते नरा मुवि ॥ अपिगुक्तं प्रमिष्टस्तु यदि गच्छेत्ततः पुनः \ तदा हसन्ति भूतानि अन्धोन्यकरताडनैः ॥ ६५ कामक्रोधेन लोभेन यस्ता ये भुवि मानवाः । निंष्कमन्ते नरा देवि दण्डनायकमोहिताः ६६ जपध्यानविहीनानां ज्ञानवितचेतसाम्‌ । ततो दुःखहतानां च गति्वाराणसी चृणाम्‌ ॥ ६७ ‰ तीथानां पञ्चकं सारं विश्वेश्ानन्दकानने । दशाश्वमेधं लोलाः केङ्ावो बिन्दुमाप्वः ॥ पश्चमी तु महाभ्रेष्ठा परोच्यते मणिकर्णिका 1 एभिस्तु तीर्थवर्यैश्च वण्यते ह्यविमुक्तम्‌ ॥ & एक एव प्रमावोऽस्ति क्षत्रस्य परमेश्वरि । एकेन जन्मना देवि मोक्षं पर्यन्त्यनुत्तमम्‌॥ ५० एतद्रे कथि सर्वं देव्यै देवेन भाषितम्‌ । अविगुक्तस्य ्षे्नस्य तत्सर्वं कथितं द्विजाः ५५८१ दति श्रीमात्स्ये महापुराणेऽविमुक्तमाहात्म्यं नाम पञ्चाक्षीययिकश्चततमोऽध्यायः ॥ १८५ ॥ आदितः श्टोकानां सम््यङ्काः ॥ १००३८ ॥ अथ षडरीदयधिककततमोऽध्यायः । पय ऊच्ः-- माहात्यमविमुक्तस्य यथावत्कथितं त्या । इदानीं नर्मदायास्तु माहारम्यं वद्‌ सत्तम \ =-= ५ इत आरभ्य कथितं द्विजा इयन्त्रन्थो न विदयते ग. इ, च. पुस्तकेषु ॥ १ इ, °्रं देवपदाद्वि° 1 २ ग. घ. ड. योगवित्‌ । ३ ग, निष्ठाय तु ततस्थानं देव । > ढ, “ष्टितं तु तत्स्थानं दरनदेयेन रा" । ५ क. ख. घ. “न्ति मभिकरिकाम्‌ । तता । ६ क, ख, °न्योन्यं करतांडनम्‌ । का०। ७ ड, निष्कामन्ति < ग, तमोदु' । ह, तमोभिः प्रगृहीता वां गः । ४०८ भीभहैपायनमुनिप्रणीतं- [ १८१ अध्यायः ] य्नोकारस्य माहात्म्यं कपिठासंगमस्य च । अमरेशस्य चेवाऽऽ्ुर्माहात्म्यं पापनादान्‌॥ कथं प्रलयकाले तु न नष्टा नर्मदा पुरा । मार्कण्डेयश्च मगवोन्न विनषटस्तदा किल ॥ त्वयोक्तं तदिदं सर्वं पुनर्विस्तरतो वद्‌ ॥ ३ सूत उवाच- एतदेव पुरा पष्टः प्राण्डवेन महात्मना । नमदायास्तु माहात्म्यं मार्कण्डेयो महागुमिः ॥ ४ उग्रेण तपसा युक्तो वनस्थो वनवासिना । ष्टः पूर्वा महागाथां धर्मपुत्रेण धीमता ॥ ५ युधिषिर उवाच- शृता भ विविधा धर्मास्तत्मसादाहिजोत्तम । भूयश्च श्रोतुमिच्छामि तन्मे कथय सुवत॥ कथमेषा महापुण्या नदी सर्वत्र विश्र॒ता । नमंदा नाम विख्याता तन्मे बूहि महामुने ॥७ माकेण्डेय उवाच- नर्मदा ससिां भेष्ठा सर्वपापप्रणाशिनी । तारपेत्सवैभूतानि स्थावराणि चराणि च ॥ ८ नमंदायास्तु माहात्म्यं पुराणे यन्मया श्रतम्‌ । तदेतद्धि महाराज तत्सर्वं कथयामि ते॥९ पुण्या कनखले गङ्गा कुरक्षेे सरस्वती । यमे वा यदि वाऽरण्ये पुण्या सर्वत्र नमदा ॥ तिभिः सारस्वतं तोयं सप्ताहेन तु यामुनम्‌ । रयः पुनाति गाङ्गेयं दरंनादेव नार्मद्म्‌ ॥ कलिङ्देशे पश्यार्थे पर्वतेऽमरकण्टके । पुण्या च षु लोकेषु रमणीया मनोरमा ॥ १२ सदेवासुरगन्धवां कषयश्च तपोधनाः । तपस्तप्त्वा महाराज सिद्धि च परमां गताः॥ १३ ततर क्षात्वा नरो राजन्नियमस्थो जितेन्द्रियः । उपोष्य रजनीमेकां कुलानां तारयेच्छतम्‌॥ जलेश्वरे नरः स्नात्वा पिण्डं दत्वा यथाविधि। पितरस्तस्य तृप्यन्ति यावदाभूतसंप्ुवम्‌ ॥ पवंतस्य समन्ताज्न रदकोरिः प्रतिष्ठिता । स्नाता यः छुरुते तत्र गन्धमाल्यानुठेपनैः ॥ भीतस्तस्य मवेच्छर्वो रुद्रकोटिं संशयः । पिमे प्वतस्यान्ते स्वयं देवो महेश्वरः ॥ १७ तत्र क्रात्वा शुचिभूत्वा बह्मचारी जितेन्द्रियः ! पितृकार्यं च कुर्वीत विर्धिंव्तियतेन्धियः तिलोदकेन तच्रैव तपयेषितदेवताः । आसप्तमं टं तस्य स्वर मोदेतं पाण्डव ॥ १९ षष्टिवं सहस्राणि स्वर्गलोके महीयते । अप्सरोगणसंकीर्णे सिद्धचारणसेविते ॥ © रिव्यगन्धादुटिप्तश्च दिव्याटंकारभूषितः। ततः स्वर्गात्परिभ्रष्ठो जायते विपुठे कुले ॥ २१ पनवान्दानश्चोश्च धार्मिकश्चैव जायते । एनः स्मरति तत्तीर्थं गमनं तच रोचते ॥ २२ कुलानि तारयेत्सपत रुकलोकं स गच्छति । योजनानां शतं सायं श्रूयते सरिदुत्तमा ॥ २३ विस्तारेण तु राजेन्द्रं योजनद्वयमायता । षष्टिस्तीर्थसहस्ाणि षरिकोखस्तथेव चं ॥ २४ सवं तस्य समन्तात्तु तिष्ठत्यमरकण्टके । बरह्मचारी शुविभूत्वा जितक्रोधो जितेन्दियः ॥ | तस्य पुण्यफलं राजङश्रणुष्वावहितो मम । शतं व्धसहस्राणां स्वगे मोदेत पाण्डव ॥२७ [*अप्सरोगणसकीर्णे सिद्ध चारणसेविते। १ (सद्धचारणसेविते। दित्यगन्धानुलिसश्च दिव्यपुष्पोपशोभितः॥ २८ ॐ + पडुनिरान्तगतनधो ग. पुसतक नास्ति । ग. पुस्त नास्ति । १ ग. "वानप्यचष्ट तदा । २ चप्देशस्यर् च प । ३ ड. प्रीतातस्य भवेत्सवां ₹०। » इ, पिस्टेन कमणा । तिः 1५७. तिष्ठति। ६ डः. य दिन्यज्ञीपरिवारिते । ७ ग. ङ. च । परत०। < क. “तः । परं सवै" ) ख. घ. न्तः । ¢ परं रावं ।९ग.घ, च, मोदति । १०. च. न्कीर्णो दिग्यन्नीपारिवारितः) दि । ॥ १८६ भध्यावः | मत्स्यपुराणम्‌ । ४०९्‌ कीडते वेवटोकस्थो दैवतैः सह मोदते । ततः स्वगात्परि्रष्टो राजा भवति वीयवान्‌ ॥ गृहं तु लमते वे स नानारत्नविभूषितिम्‌ । स्तम्भेमणिमयेर्दिव्येवजवैदुर्यभूषितैः॥ २० आटेस्यसहितं दिव्यं दासीदाससमन्िम्‌ । मत्तमातङ्खदाब्दैश्च हयानां हेषितेन च ॥ ३१ क्षभ्यते तस्य तहारभिन्द्रस्य मवनं यथा । राजराजेश्वरः भीमान्सवंल्लीजनवहलभः ॥ ३२ तस्मिन्गरह उषित्वा तु क्रीडाभोगसमन्धिते । जीवेद्टधरातं सायं सवंरोगविवजितः ॥ ३२ एवं भोगो भवेत्तस्य यो म॒तोऽमरकण्टके । अग्नौ विषजले वाऽपि तथा चैव ह्यनाशके ॥ अनिवर्तिका गतिस्तस्य पवनस्याम्बरे यथा । पतनं कुरुते यस्तु अमर्षो नराधिप ॥ ३५ कन्यानां चिसहस्राणि एकस्यापि चापरे । तिष्टन्ति मुवमे तस्य प्रेषणं प्राथंयन्ति च ॥ दिव्यभोगेः सुसंपन्नः कीडते काठमक्चषयम्‌ ॥ | ६६ युथिव्यामासमुद्रायीमीदशो नैव जायते । यादुक्षोऽयं त्रपश्रे्ठ पर्वतेऽमरकण्टके ॥ २७ तावत्ती्थं तु विज्ञेयं पर्वेतस्य तु पथमे । हदो जलेश्वरो नाम चिषठ लोकेषु विश्रतः॥ ३८ तत पिण्डप्रदानेन संध्योपासनकमंणा । पितरो दक वषाणि तर्धितास्तु भवन्ति वै ॥३९ दृक्षिणे नम॑दाकूटे कप्टिति महानदी । सकला्यनसंद्न्ना नाविदरे व्यवस्थिता ॥ ४० साऽपि पण्या महाभागा निषु लोकेषु विश्रुता । तत कोटिशतं सायं तीर्थानां तु युधिष्ठिर ॥ पुराणे भूयते राजन्सर्वं कोटिगुणं भवेत्‌ । तस्यास्तीरे तु ये वक्षाः पतिताः काटपर्ययात्‌ नमदातोयसस्प्र्टास्तेऽपि यान्ति परां गतिम्‌। द्वितीया तु महाभागा विश्ञत्यकरणी शुभा ततर तीर्थं नरः राच्च विशल्यो भवति क्चषणात्‌। तत्र देवगणाः सवे सकेनरमहीरगाः ॥ यक्षराक्चसगन्धवां कषयश्च तपोधनाः । सवे समागतास्तच पवेतेऽमरकण्टफे ॥ ४५ तैश्च सर्वैः समागस्य मुनिभिश्च तपोधनैः । नर्मदामाभिता पुण्या विज्ञल्या नाम नामतः॥ उत्पादिता महाभागा सवंपापप्रणाशिनी । तत स्नाता नरो राजन्वह्यचारी जितेन्धियः॥ उपोष्य रजनीमेकां कुलानां तारयेच्छतम्‌ । कप्लिा च विशल्या च भ्रूयते राजसत्तम ॥ शभ्वरेण पुरा प्रोक्ते लोकानां हितकाम्यया । तत्र स्रात्वा नरो राजन्नश्वमेधफलं ठभेत्‌॥ अनाशकं तु यः द्ुर्यात्तस्मिस्तीर्थे नराधिप । सवंपापविद्युद्धात्मा रुद्रलोकं स गच्छति ॥ नमदायास्तु राजेन्द्र पुराणे यन्मया श्र॒तम्‌। यत्र य॑ नरः स्नात्वा चाग्वमेधफलठं लभेत्‌ ॥ ये वसन्त्युत्तरे कूले सुव्रछोकं वसन्ति ते। सरस्वत्यां च गङ्गायां नमंदायां युधिष्ठिर ॥ ५२ समं घ्रानं च दाने च यथा मेशंकरोऽ्रवीत्‌ । परित्यजति यः पाणान्पवेतेऽमरकण्टके ॥ ५३ वषंकोरिरातं सायं रुढलोक महीयते । नमदाया जलं पुण्यं फेनोभिभिरटंकृतम्‌ ॥ ४ पितरं शिरसा वन्यं सर्वपापैः प्रभुच्यते। नमई च सदा पुण्या बह्महत्यापहारिणी ॥ ५५ अहोरात्रोपवासेन मुच्यते बह्यहत्थया । एर्व रम्या च पुण्या च नमेद्‌ पाण्डुनन्दन ॥ ५६ चयाणामपि लोकानां प्रुण्या ह्येषा महानदी । वरेभ्वरे महापुण्ये गङ्खाद्वारे तपोवने ॥ ५७ % एतद््थस्थानेऽयं पाठे इ. पुस्तफे--अवतत।णा महापुण्या मानुष्यणां दितायतः । इति । १ ड. लोकेषु है" । २ ड. शोभते। ३ ङ नतैः पितितं विविधेधितरैदासी । * घ, ड. वेत्तेषां ये मरतामरः । ५ च. कन्यद्लीणि स। & ठ. यामिकच्छतरी नृपो भवेत्‌ । या-। ७ ग. टिफरुमः। < च. सद्यः समाः।९ य, सस.गरास्त० । १० ध. तत्र । ११ ड. पमशतस् लप्‌ 1 पः १२३. ष्दा सवेत; पुण्या सर्वपापाप्रः | ५२ | ४१० भ्रीमहपायनमुनिपरणीतं- [ १८७अबध्ायः ] एतेषु सर्वस्थानेषु द्विजाः स्यः संशितवताः । शरुतं दकगुणं पुण्यं नम॑दोदाधेसंगमे ॥ ५८ इति श्रीमात्स्ये महापुराणे नभदामाहात्म्ये षडशीलयधिकशततमऽध्यायः ।। १८६ ॥ आदितः श्टोकानां समणटयङ्ाः ॥ १००५६ ॥ अथ सप्ताशीलयधिकञ्चततमोऽ्ध्यायः । मार्कण्डेय उवाच- नंदा तु नदी शरेष्ठा पुण्वै पुण्यतमः हिता । मुनिभिस्तु महाभागे मक्त मोक्षकाङ्स्षिमि यज्ञोपवीतमाचार्णिं प्रविभक्तानि पाण्डव । तेषु श्नात्वा तु राजेन्द्रं सवेपापेः प्रमुच्यते ॥ २ जलेश्वरं परं तीर्थं चिषु लोकेषु विश्रुतम्‌ । तस्योत्पत्तिं कथयतः शुणु त्वं पाण्डुनन्दन ॥ ३ परा सुरगणाः सर सेन्द्राश्चैव मरुदरणाः+ । स्तुवन्ति ते महात्मानं देवदेवं महेभ्वरम्‌ स्तुवन्तस्ते तु संभाप्ता यत्र दैवो महेश्वरः ॥ ४ विज्ञापयन्ति देवेशं सेन्वाश्चेव मरुद्रणाः । भयोद्धिय्ा विशूपाक्षं परित्रायस्व नः प्रभो ॥ मगवानुवाच- स्वागतं तु सरभेष्ठाः किमर्थमिह चाऽऽगताः। कि दुःखं को नु संतापः कुता वा भयमागतम्‌ कथयध्वं महाभागा एवमिच्छामि वेदितुम्‌ । एवमुक्तास्तु रुदरेणाकथयन्संशितत्ताः » कषय ऊचुः- अतिवीर्यो महाघोरो दानवो बलर्दपितः । बाणो नामेति विख्यातो स्यते तरिपुरं पुरम्‌ ॥ गगने सततं दिव्यं भ्रमते तस्य तेजसा । ततो भीता विरूपाक्ष त्वामेव हारणं गताः ॥ ९ ्रायस्व महतो दुःखाच्वं हि नः परमा गतिः । एवं पसादं देवेश सवेषां कतुंमहंसि ॥ १० येन देवाः सगन्धर्वाः सुखमेधन्ति केकर । धरां निर्वंतिमायान्ति तस्प्रभो कतुमहेसि ॥ ?? भगवादुवाच- एतत्सर्वं करिष्यामि मा विषादं गमिष्यथ । अचिरेणैव काठेन कुर्या युप्मत्मुखावहम्‌ ॥>२ आश्वास्य सं त॒ तान्सर्वान्नर्मदातटभाभ्रेतः । चिन्तयामास देवेशस्तद्रधं प्राते मानद्‌ ॥ \३ अथ केन प्रकारेण हन्त्य धिपुरं मया । एवं संचिन्त्य भगवान्नारदं चास्मरत्तदा ॥ रणादेव संप्राप्तो नारदः समुपस्थितः ॥ १४ नारद्‌ उवाच- आज्ञापय महदेव किमर्थ च स्मरतो ह्यहम्‌। किं कार्यं तु मया देव करतेन्यं कथयस्व भे॥ १५ =^ -~-------~~-~~---,^~ ^ + इतः परं साधको न विद्यते ख. ध. ड, पुस्तकेष । ------ ~~~ -------- ---~-- ~ ` “~~ "~~ -- न~ -- ~~ -----नरू्णो १ग. स्युः शंसित । रक ख.ग. ण्यत्पुण्य-ः। ३ गह हिसा।मुः। चर्ज्िषु । य ड. भागः सेविता मो" । ५ ग. घ. “क्ता धमेकाः । ६ ड. णि सन्ति तीथौनि । ७ इ. न्द्रनरः पाः। < ग. वटेश्वरं । ड. च जायेश्वरं। ९ क. ख. ग. मुनिगणाः । १०ग. च, मू । स्तूयमानस्तु संप्राप्तस्तत्र । ११ च. द्रेण भोचु्ते सं) कि । ४1 १२. ङ. "वो. वरद" । १३. कर्‌) १४. ध्वा दिषिवातिनाम्‌ ।येः। १५ ड, पम्‌ । समाश्रास्यतु 1 १६ग. त ^ सुरान्स । १७ क. ख. ध, परं । १८ इ, वं स चिन्तयित्वाऽथ सस्मार नारदं मुनिम्‌ । एवं ख्ेण संध्याता ना - [ १८७ अध्यायः | मत्स्यपुराणम्‌ । ४११ श्रीमगवानुवाच- गच्छ नारद्‌ तच्रैव थतरैतच्तिपुरं महत । बाणस्यं दानवेन्द्रस्य दीघं गत्वा च तत्कुरु ॥ १६ ता भतुंदेवतास्तच खियश्ाप्सरसां समाः । तासां वै तेजसा विप्र भ्रमते चिपुरं दिवि ॥ १५ तच गत्वा तु विगरन्द्र मतिमन्यां भरचोद्य 1 # देवस्य वचनं शरुत्वा मुनिस्त्वरितविक्ूमः॥१८ खणिां हदयनाश्ञायं प्रविष्टस्तत्पुरं परति । शोभते यत्पुरं दिव्यं नानारत्रोपरोभितम्‌ ॥ १९५ शतयोजनविस्तीर्णं ततो द्विगुणमायतम्‌ । ततोऽपदयद्धि तत्रैव बाण तु बलदूर्पितम्‌ ॥ २० मणिङुण्डलकेयूरमुकुटेर षिराजितमं । हेमहारराते रलैश्चन्दकान्तपिभूषितम्‌ ॥ २१ रङ्वाना तस्य रत्राठ्या बाह कनकमण्डितो । चन्द्रकान्तमहावजमणिविद्वुमभूपिते ॥ २२ द्वादक्षार्कद्युतिनिमे निविष्टं परमासने । उल्थितो नारदं दृष्टा दानवेन्द्रो महाबठः ॥ २३ बाण उवाच- देवर्पे त्वं स्वयं प्राप्नो हय्ष्यं पाद्यं निवेदये । सोऽभिवाद्य यथान्यायं क्रियतां # द्विजोत्तम विराच्वमागतो विभ्रं आस्यतां मुनिपुंगव । एवं संभाषयित्वा तु नारद्म्रषिसत्तमम्‌ ॥ तस्य भायां महादेवी द्यनौपम्या तु नामतः ॥ २५ अनौपस्योवाच- भगवैभ्मानुषे लोके केन तुष्यति केकवः। तेन नियमेनाथ दानेन तपसाऽपिवा॥ ६ नारदं उवाच- तिलयेतुं च यो दद्याद्राह्यणे वेदपारगे ससागरवनद्रीपा दत्ता भवति मेदिनी ॥ २७ सूर्यकोरिप्रतीकादीर्विमानेः सार्वकामिकैः । मोदते चाक्षयं कालं यावच्न्द्राकंतारकम्‌॥२८ आम्रामलकपित्थानि बदराणि तथैव च । कद्स्बचम्पकारशोकंषुनागविविधदुमान्‌ ॥ २९ अश्वत्थपिप्पलं चेव कदलीवटदाडिमाभं । पिचुमन्दं मधुकं च उपोष्य खी ददाति या ॥ स्तनौ कपित्थसहशावृङू च कदली समौ । अश्वत्थे वन्दनीया च पिचुमन्दे सुगन्धिनी १३९१ . चम्पके चम्पकामा स्यादश्षोके रोकवजिता । मधूके मधुरं वक्ति वटेच मरदुगािका ॥६२ बदरी सर्वदा स्रीणां महासो माग्यदायिनी । ्क्कटी कर्कटी चेव द्रव्यषष्ठी न शास्यते ॥ कद्म्बमिश्रकनकमश्चरीपजनं तथा । अनिपकर्मन्नं च पक्रान्नानाममक्षणम्‌ ॥ ३४ फलानां च परित्यागः संध्यामौनं तथैव च । प्रथमं क्षेवपालस्य पूजा कार्या प्रयत्नतः ॥ तस्या भवति वै मर्ता खप्रक्षी सद्‌ाऽनपे अष्टमी च चतुर्थी च पश्चमी द्वादशी तथाप [कन % एतद्धस्थाऽयं पाठो ड. पुस्तके-शंकरस्य वचः श्रुत्वा नारदो मनसोगतिरिति । ५१क ख.चघ. यत्र तः। २ग. ड. पुरम्‌ । ३ ड. स्य बलिपुत्रस्य संकाशमादु तदूत्राज । दानवानां ल्िय- त्तत्र स्वा भष्परायणाः } स्वभ । = घ. प्रबोधय । ड. प्रवतेय । ५ च. "य चकितस्त' । ६ ड. (ण तावद्धिगु" + ७क,ख. न्न्‌ \ हारदोरसुवर्णेश्च चन्द्र । ग. म्‌ । हारोज्ज्वलमुवर्णेध चन्द्र" । ८ इ. ० स्वागतं तेऽस्तु स्थीयतां महदा तनम्‌ । अर्धपायं प्रयच्छामि अभिवादनपूवेकम्‌ । अमि? । ९ ग. य॑ यतां द्विजसत्तः। १० क, ख. ग. “प्र स्थीयता- मिदमासनम्‌ 1 ११ ग. ड. "वन्केन धर्मेण देवास्तुष्यन्ति नारद्‌ न । १२क.ख.ग. ध. "ते सुचिरं कालमक्षयं कृत. शाखनम्‌ । आ" । १३ ग. "क अनेक्रे विविधद्रमाः । आ । १४ग. घ. °्न्‌ । मुचकुन्दमशोकं । १५ घ. कुटी । ङ, कुटी । १६ ड, 'पक्क(रनताऽनाकुठे तिरभ' ॥ १७ ग, "मशनं प?। १८ क. ख, मुखभक्षः 1 ग, सुलसेन्यः । ४१२ भीमहैपायनयुनिप्रणीतं- [ १८८ अध्यायः ] संक्रान्तिर्विषुवज्ैव दिनच्छिद्रनखं तथा । एतास्तु दिवसान्दिव्यानुपवसन्ति याः खियः ॥ तासां तु धमंयुक्तानां स्वर्गवासो न संशयः ॥ ३५७ कछिकालुप्यनिमंक्ताः सर्वपापविवभिताः । उपवासरतां नार नोपसपंति तां यमः ॥३८ अनौपम्योवाच-- अस्मिन्करतेन पुण्येन पुराजन्मकरतेन वा। मवदागमनं जातं कि चित्ुच्छाम्यहं व्रतम्‌ ॥ ३९ अस्ति विन्ध्यावलिनांम बछिपत्नी यशस्विनी । श्वशरमंमापि विन्द्र न तुष्यति कदाचन ॥ श्वश्यरोऽपि सर्वकाछं हषा चापि न पश्यति। अस्ति कुम्भीनसी नाम ननान्दा पापकारिणी॥ हषा चेवाङ्गली भङ्गं सदाकालं करोति माम्‌ । दिव्येन तु पथा थाति मम सौख्यं कथं वद्‌॥४२ ऊषरे न परोहन्ति बीजाङ्कुरः कथंचन । येन वतेन चीर्णेन भवन्ति वगा मम ॥ तद्वतं ब्रूहि किपर्र दासभावं वजामि ते ॥ ४२३ नारद्‌ उवाच- यदेतत्ते मया पूर्व वतमुक्तं छ्ुमानने। अनेन पार्वती देवी चीर्णेन वरवर्णिनि ॥ ४४ रकरस्य शरीरस्था विष्णोटक्ष्मीस्तथेव च । साविली बह्मणश्चैव वसिष्ठस्याप्यरुन्धती ॥ एतेनोपोपितेनेह मतां स्थास्यति ते वक । श्वश्रश्वशयुरयोश्चैव मुखनन्धो भविष्यति ॥ ४६ एवं श्रुत्वा तु सुश्रोणि यथेष्ठं कठुँमर्हसि। नारदस्य वचः श्रुत्वा राज्ञी वचनमव्रवीत्‌ ॥ ४७ भाद्‌ कुरु विरनद्र दानं याह्य यथेप्सितम्‌ । छवर्णमणिरत्नानि वच्लाण्याभरणानि च।॥»८ तवे दास्याम्यहं विप्र यचान्यद्पि दुलमम्‌ । प्रगृहाण दविजश्रेष्ठ प्रीयेतां हरिशंकरी ॥ ४९ नारद्‌ उवाच- अन्यस्मे दीयतां मद्रे क्षीणघ्रत्तिस्तु यो द्विजः । अहं तु सर्वसपन्नो मददक्तिः क्ियतामिति॥ एवु तासां मनो हृत्वा सर्वां तु पति्॑तात्‌। जगाम मरतशरेष्ठ स्वकीयं स्थानकं पुनः ॥५१ ततो हयहष्टहदया अन्यतोगतमानसा । % पतिवतात्वमुत्मुज्य तासां तेजो गतं ततः ॥ पुरे च्छिद्रं समुत्पन्नं बाणस्य तु महात्मनः ॥ ५२ इति भीमास्य महापुराणे नर्मदामाहारम्ये सप्ताशोयधिक्गशततमो ऽध्यायः ॥ १८७ । आदितः श्टोकाःनां समशटयङ्काः ॥ १०१४८ ॥ अथाष्टाङीयधिकश्चततमो ऽध्यायः । ` माकण्डेय उवाच- यन्मां एच्छासि कमैन्तेय तन्मे कथयतः शृणु । एतस्मिन्नन्तरे रुदो नर्मदातटमास्थितः ॥ १ 5 ~~~ ~~. #* एतद्ध नास्ति क. ख. ग. घ. पुस्तेषु । वि 9 ड. क्रान्तो वैष्णवे चैव । च. शकरान्तौ. विषुवे भेव । २ ड. प्ले तथा । पुण्यान्येतानि सवा उपवि. शन्ति । ३ क. ख. ग. ग. अत्मतछृते"। * क. ख. भूतं । ५७. श्वश्रूः सा मयि विर, ६ग. ड. पिचमां दृष्टा सर्वकालं [ १८८ अध्यायः ] मत्स्यपुराणम्‌ । ४१६ नान्ना माहेश्वरं स्थानं चिषु लोकेषु विश्रुतम्‌ । तस्मिन्स्थाने महादेवोऽचिन्तयचिपैरक्चयम्‌ ॥ गाण्डीवं मन्द्रं कृत्वा गुणं कृत्वा च वासुकिम्‌ । स्थानं कृत्वा तु वैशाखं विष्णुँ कृत्वा शरो- त्मम्‌ ॥ ३ शल्ये चार्थि प्रतिष्ठाप्य खे वायुं समंपयन्‌। हयांश्च चतुरो वेदान्सर्वदेवमयं रथम्‌ ॥ ४ अभीषवोऽश्विनौ देवावक्षो वज्जधरः स्वयम्‌। स तस्याऽऽज्ञां समादाय तोरणे धनदः स्थितः यमस्तु दक्षिणे हस्ते वामे कालस्तु वारुणः । चक्रे त्वमरकोय्यस्तु गन्धर्वा लोकविश्रताः ॥ ६ प्रजापतिरथ श्रेष्ठो बह्मा चेव तु सारथिः । एवं कृत्वा तु देवेशः सर्वदेवमयं रथम्‌ ॥ ७ सोऽतिषठत्स्थाएभूतस्तु सहस्रपरिवत्सरान्‌ । यदा चीणि समेतानि अन्तरिक्षे स्थितानि वे ॥ जिपंवंणा िराल्येन तवा तानि म्यमेदयत्‌। शरः प्रचोदितस्तेन रुद्रेण तिपुरं प्रति॥ ९ भ्र्टतेजाः ख्ियो जाता बलं तासां व्यशीय॑त। उत्पाताश्च पुरे तस्मिन्ादुर्भूताः सहस्राः ॥ जिपुरस्य विनाज्ञाय कालरूपा भमवंस्तदा । अटहासं प्रमुश्चन्ति हया काष्टमयास्तदा ॥ ११ निमेषोन्मेषणं चैव कुर्वन्ति चिर्जरूपिणः। स्वपे परयन्ति चाऽऽत्मानं रक्ताम्बरविमूषितम्‌ ॥ स्वप्ने तु सवे पश्यन्ति विपरीतानि यानि तु । एतान्प्यन्ति उत्पातास्तत्र स्थाने तु ये जनाः॥ तेषां बलं च बुद्धिश्च हरकोपेन नाशिते । ततः सांवर्तक वायुरयुगान्तपरतिमो महान्‌ ॥ १४ समीरितोऽनलस्तेन उत्तमाङ्गेन धावति। ज्वलन्ति पादपास्तत्र पतन्ति शिखराणि च ॥ १५ सवंतो भ्याकुटीमूतं हाहाकारमचेतनम्‌। भग्मोद्यानानि सर्वाणि क्षिपं तंत्मत्यमज्यत ॥ १६ तेनैव पीडितं सर्वं ज्वलितं चिरिः शरैः । दुमाश्चाऽऽरामखण्डानि गृहाणि विविधानि च॥ दशदिक्षु पवत्तोऽयं समद्धो हत्यवाहनः। मनःशिलंपुशनिमो दिशो दश विभागक ॥ १८ शिखारतेरनेकेस्तु प्रजज्वाल हताशनः। सर्वं कि्युकवर्णाभं ज्वलितं ह्यते पुरम्‌ ॥ १९ गृहादगरहान्तर नैव गन्तुं धूमेन शक्यते । हरकोधौनलैर्दग्धं कन्दमानं सुदुःखितम्‌ ॥ २० प्रदीपं सवतो दिश्चु द्यते चिपुरं पुरम्‌ । प्रासादशिखराग्ाणि व्यज्षीय॑न्त सहस्रशः ॥ २१ नानामणिविवित्राणि विमानान्यप्यनेकधा । गृहाणि चैव रम्याणि दह्यन्ते दीप्तवद्धिना ॥ धावन्ति दुमखण्डेषु वलमीषु तथा जनाः 1 देवागारेषु सर्वषु प्रज्वलन्तः प्रधाविताः ॥२३ कन्द्न्ति चानंलप्लुष्टा रुदन्ति वि विधैः स्वरः । + गिरिक्रटनिभास्तच दयन्तेऽङ्कारराशयः ॥ गजाश्च गिरिङटाभा दह्यमाना यतस्ततः । स्तुवन्ति देवदेवेशं परि्ायस्व नः प्रमो ॥२५ अन्योन्यं च परिष्वज्य हुताशनप्रदीपिताः । स्ेहाखदह्यमानाश्च तथैव विलयं गताः ॥ २६ दह्यन्ते दानवास्तत्र शतशोऽथ सहस्रशः ॥ २७ हसकारण्डवाकीणां नटिन्यः सहपङ्कनाः । हर्यन्तेऽनलदग्धानि पुरोद्यानानि दीरधर्कः ॥ # अन्नसंधिरषैः 1 + इत आरभ्य तथैव बरिलयं गता इलन्तग्रन्थो न भिद्यते क. ख. घ. पुस्तकेषु । १क. ख "पुरे वधम्‌ । गाः। २ ड पुङ्। 3ग. ड. प्म्यैच। हः 1*्क. ख. ग्पतिरथश्ेषठेत्रः।५ क, ख. प्पवाणि त्रि" । ग. "पदेन त्रिशक्तेन । ६ ठ, "लक्मणः । स्वः ७ङ, च. रितम्‌ । त९। ८ ग. केषु धा९। च, कषु बाधते । ज्व । ९ ग. क्षितं । १० ड. च. तत्र प्रभज्ञनः। ते ११ इ, भवं ज्वालमालसमाकुम्‌ । दुर । १२ क, ल. "लानां पुज्ञानि दि ! १३ ड. (पामिनादग्वं सेतापादुमुवनस्य च । प्र १४ ड. णि गहानादलान्यनेकशः । नानारत्न. विमानानि द" । १५ ह, "नलं दृष्टवा ३1 १६ ग, दह्यन्ते । १७ इ, प्रेज्य । १८ कराः । सुवर्ग नैभ्छ० । ४९४ श्रीमद पायनमुनिपरणीतं- [ १८८ अध्यायः अम्लानपङ्जच्छन्ना विस्तीर्णा योजनायताः) गिरिकूटनिभास्ततच भासादा रत्नभूषिताः पतन्त्यनलनिर्दग्धा निस्तोया जलदा इवं । वरखरीबालवृद्धेषु गोषु पक्षिषु वाजिषु ॥ २० निर्ेयो व्यदहद्रहिहरकोधेन मरेरितः । सहस्रशः प्रबुद्धाश्च सुप्ताश्च बहवो जनाः ॥ ३१ पुत्रमालिङ्ग्य ते गां दह्यन्ते चिपुराधिना । % मिदाघोऽमून्महावह्वरन्तकालो यथा तथाप केचिद्गुपताः परदग्ास्तु मायोत्सङ्गगतास्तथा।पित्रा माजा च सुश्ठिष्टा दग्धास्तेिपुराथिना अथ तस्मिन्पुरे दीप्ते खियश्चाप्सरसोपमाः ॥ ३३ अग्धिज्वालाहतास्तच ह्यपतन्धरणीतले । काचिच्छयामा विशालाक्षी भुक्तावलिविभूषिता धूमेनाऽऽकुटिता सा तु पतिता धरणीतले । काचित्कनकवर्णाभा इन्द्रनीलविमभूषिता ॥ ३५ मतरं पतितं दृष्टा पतिता तस्य चोपारे । काविदादित्यसंकारा परसुप्ता च गृहे स्थिता॥३६ अभिज्वालाहता सा तु पतिता गतचेतना ! उस्थितो दानवस्तत्र खद्गहस्तो महाबलः ३७ वैश्वानरहतः सोऽपि पतितो धरणीतले । मेघवर्णाऽपरा नारी हारकेयूरमूषिता ॥ ३८ भ्वेतवख्परीधाना बालं स्तन्यं न्यधापयत्‌ । द्यन्त बालकं दृषा रुदती मेषघशब्द्वत्‌ ॥ ३९ एवं स तु दहन्निर्हरकोधेन प्रेरितः । काविचन्दरप्रभा सोम्या वजवैद्भयमूषिता ॥ ४० सुतमालिङ्गय +वेषन्ती दग्धा पतति भूतठे । काित्छुन्देन्दुषणांभां कीडन्ती स्व गृहे स्थिता गृहे प्रज्चलिते सा तु प्रतिबुद्धा शिखा्दिता । पश्यन्ती ज्वठितं सर्वे हा सुतो मे कथं गतः ॥ सुतं संदग्धमािङ्कय पतिता धरणीतले \ आदित्योद्यवणाीभा लक्ष्मीवदनदोभना ॥ ४३ त्वरिता दद्यमाना सा पतिता धरणीतले । कावित्सुवणंवर्णाभा नीलरलेषिभूषिता ॥४४ धूमेनाऽऽद्ुछिता सा तु प्रसुप्ता धरणीतठे । अन्या गृही तहस्ता तु सखि दह्यति बाणिका ॥ अनेकदिश्यरल्नाढ्या दृष्टा दहनमोषहिता । शिरसि ह्यलं करत्वा विज्ञापयति पावकर्मू ॥ भगवन्यदि वैरं ते पुरुषेष्वपकारिषु । खियः किमपरोध्यन्ति गुहपशरकोकिलाः ॥ ४५७ पाप निरर्थं निर्लज कस्ते कोपः खियः प्रति। न दाक्षिण्यं न ते लजा न सत्यं शोयवजित ४८ अपेन ह्युपसर्गेण तूपालम्भं शिखिन्यदात्‌। कि तवया न श्रुतं लोक हछयवध्याः शङ्खयोपितः ४९ मिं तु तुभ्यं गुणा द्यते दहनोस्सादनं प्रति। न कार्णं मयं वाऽपि दाक्षिण्यं न क्ञियः प्रति॥ द्यां कुवन्ति म्टेच्छापि दहन्तीं वीक्ष्य योषितम्‌ । म्टेच्छानाभपि कषटोऽसि दुर्निवारो ह्यवे- तनः ॥ ५२ एते चैव गुणास्तुभ्यं दहनोत्सादनं प्रति। आसामपि दुराचार छीणां फं ते निपातने ॥ ५२ दुष्ट निषरंण निर्जन हृताशिन्मन्द माग्यक । निराशेव्वं दुरावास बलादहसि निर्दय ॥ ५३ एवं विष्टपमानास्ता जलपन्त्यश्च बहून्यपि 1 अन्याः कोशन्ति संकर द्धा बालश्गोकेन मोहिताः दृहते नियो वद्धिः संकरद्धः पूर्ववत्‌ । पुष्करिण्यां जलं दग्धं कूपेप्वपि तथेव च ॥५५ अस्मान्सदह्य म्लेच्छं त्वं कां गतिं प्रापपिष्यसि । एवं परकपितं तासां श्रुत्वा देवो विभावसुः ॥ मू्तिमान्सहसोत्थाय वह्धिवं चनमव्रवीत्‌ ॥ ५६ % इतःप्रभृति तरिपुराभनिना इदयन्तमनन्थो नास्ति क. ख. ग. पुस्तकेषु । + अयमरषेः प्रयोगः । ------~-“ १७. च. श्व । सल्ली? । > क.ख.ग.रुरेत। ३ क.ख।भ्भाया श्यानागुः। ४ ढ.च. “मू । यदि वमिच्छसे वैरं पु? । ५ ग. रराध्यास्ते गु९। ६ क. श्ध्यन्ते णर" । ७ ग, "य निःशङ्क क । < क, ख. ग. “ण्यं दया वा ९५ ड, श्शस्तं दु०। १० ग. ड, श्वं लाठप्यमा? 1 ११ ख, “ऊप्यमा०। १२ ड, दुष्ट । १३ क. ख, ग, "लपता तातां व । कै [ १८८ अध्यायः | मत्स्यपुराणम्‌ । ४१५ अथिरुवच- स्ववशो नैव युष्माकं विनाशं तु करोम्यहम्‌। अहमादश कर्ता वै नाहं कर्तऽस्प्यनुयहम्‌॥५७ रुद्रकोधसमा विष्टो विचरामि यथेच्छया । ततो बाणो महातेजाल्िपुरं वीक्ष्य दीपितम्‌ ॥ ५८ सिहासनस्थः प्रोवाच ह्यहं देवै शिनारितः। अस्पसच्वेईराचाररीश्वरस्य निवेदितम्‌ ॥ ५९ अपरीक्ष्य वहं दग्धः शंकरेण महात्मना । नान्यः शक्तस्तु मां हन्तु वजंयित्वा चिछोचनम्‌ ६० उलव्थितः शिरसा छत्व टिङ्कं जिभुवनेश्वरम्‌ । निर्गतः स पुरद्वारात्परित्यज्य सुहत्छतान्‌॥६१ रत्नानि यान्यनघाणि शखियो नानाविधास्तथा 1 गहीत्वा शिरसा लिङ्क गच्छन्गगनमण्डटम्‌ स्तुर्वश्च देवदेवेशं चिटोकाधिपति शिवम्‌ । त्यक्ता पुरी मया दृव यदि वध्याऽस्मि शकर ॥ त्लसादान्महादेव मा मे लिङ्क विनश्यतु । अर्चितं हि मया देव भक्त्या परमया सदा ॥ ६४ त्वत्कोपाद्यदि वध्योऽहं तदिदं मा विनश्यतु । श्टा्यमेतन्महादैव त्वत्कोपादहन मम ॥ ६५ प्रतिजन्म महादेव त्वव्पादनिरतो ह्यहम्‌ । तोटक च्छन्दसा देव स्तौमि त्वां परमेश्वर ॥ ६६ शिव शंकर श्वं हराय नमो मव भीमं महेश्वर सवं नमः कुखमायुधदृह विनाक्कर धिपुरान्तक अन्धकश्यूलधर ॥ ६७ प्रमडापरिय कौन्त विरक्त नमं; ससुरायुरसिद्धगणेर्नमित । कहयवानर सिहगमेन््रमुखैरतिहस्वखदीषं विश्ालमुखेः ॥ ६८ उपलब्धुमश्ाक्यतरैरसरेः +प्रथितोऽस्मि च बाहुशतेबहुभिः प्रणतोऽस्मि भवं भवभक्तिरतश्चटचन्द्रकलींङ्कुर देव नमः ॥ ६१ नं च पुत्रकछचहयादि धनं मम तु त्वदनुस्मरणं शरणम्‌ । व्ययितोऽस्मिं शरीररातैर्बहभि गमिता च महानरकस्य गतिः ॥ ७० न निवतति जन्म न पापमतिः शुचिकमं निबद्धमपि त्यजति । अनुकम्पति बिभ्रमति जसति ममं चैव कुकर्म निवारयति ॥ ५१ यः पटेत्तोरकं दिव्यं प्रयतः शुचिभानसः। बाणस्येव यथा रुद्रस्तस्यापि वरदो भवेत्‌ ॥ ५ टमं स्तवं महादिव्यं श्रत्वा देवो महेश्वरः । प्रसन्नस्तु तदा तस्य स्वयं वचनमनर्व(त्‌ ॥ ७ महेश्वर उवाच- ५ भः, 90 ॐ १६ रै भ म मेतव्यं वया वत्स सोवर्णे तिष्ठ दानव । पुत्रपोचेसुहृद्न्धुभायाभूत्यजनेः सह ॥ ७४ अद्यप्रभृति चाण ववमवध्यश्िदशेरपि। भयस्तस्य वरो दत्त देवर्देदेन पाण्डव ॥ ७५५ अक्चयश्चाव्ययो लोके विचरस्वाकतोभयः। ततो निवारय।(मास रुढः सप्तशिखं तदा ॥ ५७६ ततीयं रक्षितं वस्य शंकरेण महात्मना । भ्र्भत्त गगने दिव्यं रुद्रतेजःप्रभावतः॥ ७८ % एतदर्धस्थानेऽयं पाठो वियते क ख. पुस्तकृयोः-इयवानरसिद्धगजन्दरम्‌ लादति मस्व ददी वविशालमुख, इति । + इत आरभ्य श्षरणमिखन्तग्रन्थो ग. घ. पुस्तकयोनं विद्यते । १. त स्वसंम २ क. ख, विविशामि। ३ ड. गनि स॒वियित्राणि। ग्ग. ड, च. शो त्रैटोकयाि ५ ग रं गदिवस्यतु। ६ ङ. भ4।५७क. ख. शवं । च. देव। < ड कामविभक्तरत असुराः । ९ ग. मः सुरतिद्धगसिद्ध क गतामितः । वृषवाहना! १० ऊ. ख. "लकुल्दे" । ११ ड. न हि पु? । १२ ङ. च. शरन चापिधिः {4 १३क.ख स्मित बाहशः। १४ इ. "तयति तन्मम पा । १५. ङ, भम बुद्धिरियं विनिः । १६ ड, त्र स्वबन्धूनां भा । १७ क, ख, "स्य पुरं तेन म । १८ इ, च, (मते ग" । ४१६ श्रीमहैपायनमुनिप्रणीत- [ १८९ अध्यायः ] एवं तु चिपुरं दग्धं शंकरेण महात्मना । ज्वालामालाप्र्षीपतं तत्पतितं धरणीतले ॥ ७८ -- = एकं निपतितं तत्र भरी विपुरान्तके । द्वितीयं पतितं तस्मिन्पर्वतेऽमरकण्टके ॥ ७९ दग्धेषु तेषु राजेन्दर रुद्रकोटिः प्रतिष्टिता । ज्वलनत्तदपतत्तत्र तेन ज्वालठेश्वरः स्प्रतः ॥ <० ऊर्ध्वन प्रस्थितास्तस्य दिभ्यज्वाला दिवि गताः। हाहाकारस्तदा जातो देवास॒रक्रतो महान्‌ शरमस्तम्भयदुद्रो माहेन्वप्पुरोत्तमे 1 एवं वृत्ते तदा तस्मिन्पर्वतेऽमरकण्टके% ॥ ८२ चतुदृशाख्यं भुवनं स भुक्ता पाण्डुनन्डन । वष॑कोरिषहघरं तु यिश्क्कोस्यस्तथ(ऽपराः ॥ [4 ततो महीतलं प्राप्य राजा मति धार्मिकः । प्रथिवीमेकच्छवेण भङ्कस तु न संशयः ॥ [+उषं पुण्यो महाराज पर्वतोऽमरकण्टकः । चन्द्रूर्योपरगे तु गच्छयऽमरकण्टकम्‌ ॥ ८५ अभ्वमेधादशगुणं प्रवदन्ति मनीषिणः । स्वर्गलोकमवाप्रोति हषा तत्र महेश्वरम्‌ ॥ <६& नद्महत्या गमिष्यन्ति राहुथस्ते दिवाकरे । तदेवं निखिलं पुण्यं पर्वतेऽमरकण्टके ॥ <७ | मनसाऽपि स्मरेयस्तं गि खमरकण्टकम्‌। चान्द्रायणशतं सायं लमते नाज संशयः ॥ << जयाणामपि लकानां विल्यातोऽमरकण्टकः । एष पुण्यो गिरिश्रेष्ठ सिद्धगन्धर्वसेवितः ॥ नानाद्ुमलताकण( नानापुम्पोपश्षोभितः । पग्याघ्रसहचेसतु सेष्यमानो महागिरिः ॥ ९० यत संनिहितो देषो देभ्या सह महेग्वरः बद्या विष्णुस्तया चेन्द्रो विद्याधरगणेः सह॥९१ षिभिः फिनरेव॑क्षिरनिव्यमेव निषेवितः । वासुकिः सदितस्तच कड पन्नमोत्ततैः ॥ ९२ परदक्षिणं तु यः कर्या्य्वतेऽमरकण्ठके । पौण्डरीकस्य यज्ञस्य फलं प्राप्नोति मानवः ॥९३ ततर ज्बाटठेश्वरं नाम तीर्थं सिद्धनिषेवितम्‌ । तत्र घ्रात्वा दिवि यान्तिये मतास्तेऽपुनर्मवाः॥ ज्वाङृश्वरे महाराज यस्तु प्राणान्परितयनेत्‌। चन्दशूयपरागेषु तस्यापि चुणु यत्फलम्‌ ॥९५ सवंकनभिनिभुंक्तो ज्ञानविकानसंयुतः। रुकलोकमवाप्रोति यावदाभूतसंपुवम्‌ ॥ ९६ अभरेश्वप्दवस्य पर्थतस्य उभेतटे। तत्रता ऋभिकोस्यस्तु तपस्तप्यन्ति सुरत ॥ २७ समन्तायोर्जनक्षेनो गिरिश्चामरकण्टकः ॥ ९८ अकम वा सकामो वा नर्मदायां ्चुमे जले । घ्रा मुच्येत पापेभ्यो रुदलोक स गच्छ ति९९ इति श्रमाः महापुराणे नर्मदामाहात्म्ये ऽश्रौयधिक्रशचततमोऽध्यायः ॥ १८८ ॥ आदितः श्टोकानां समष्टङाः ॥१०२४ षणी अथ नवाशीलययधिकशततमो ऽध्यायः । ण सूत उवाच- | च्छन्ति ते महात्मानो माण्डेयं महामुनिम्‌ । युधिषठिरषरोगास्ते ऋषयश्च तपोधना॥ १ % इत उत्तरमयं ब्रन्थोऽधिको इ, पुस्तक्रे--यस्तत्र प्ररयेत्काकं तस्य पुण्यफलं शशु । संप्रप्य तेजपोदन्तं भवनानि चतुदश ॥ मोदते सपर्‌ काटंस भक्त्या पाण्डुनन्द्नेति 1 + धनुश्वेहन्तभ॑तम्रन्थो नास्ति ड. पस्तकर 1 1 १ग. घ. रदृरपतान्तं पतिः! ग ऊर्धं तु ्रथिताः। ३ ड. "कारे तत्र चक्रः सदेवासुराक नराः । श । ग. म्‌ । सांनिध्यं ये ग" । ५ ग. स्सुिस्तश्चकस्तन्न । ६क ख ते यन्नगोत्तमे। प्रः। ७ ड. म्‌ । अमरानाम ते देवाः पर्वतेऽमरकण्टके । सद्रलोके वसन्ते या?। < ड, "जनं क्षेत्रं गि।रं चामरकण्टकम्‌ । अ । ९ गसक्षेतरंगि। १० क, स. त्वा तैमुच्यते पायै रः [ १९० अध्यायः ] मत्स्यपुराणम्‌ । ४१५७ 1ख्याहि भथवैस्तथ्यं कविरीसमेमं महत्‌ । लोकानां च हितार्थाय अस्माकं च विद्द्ये दवा पापरता ये च नरां दुष्टरतकारिणः । सुच्यन्ते सवंपापेभ्यो च्छन्ति परमे पदु # एतदिच्छाम विज्ञातु भगवन्वक्तुमर्हसि ॥ ४ माकंण्डय उवाच-- शुण्वन्त्ववहिताः सवे युधिष्ठिरपुरोगमाः ! अस्ति वीरो महायक्षः कुबेरः सत्यविक्रमः ४४ इदं तीर्थमनुमाप्य सजा यक्षाधिपोऽभदःः ¦ शिं पराप्षो महाराज तन्मे निगदृतः युणु॥ काविरी नमंदा यञ्च संगमो लोकविश्वुदः \ व्र कावा शुचिर्भूत्वा कुबेरः सत्यदिक्रमः॥& तपोऽतप्यत यक्षेन्द्रो दिव्यं वर्षशतं महत्‌"! तस्य पुष्टो महादेवः भाद्द्रमदुतमम्‌ ॥ ५ भो मो यक्च महासच्च वरं ब्रूहि यथेप्तितम्‌ । ब्रूहि कार्यं यथेष्टं तु यत्ते मनसि वतेते ॥८ कुबेर उवाच-- यदि तुषटेऽसि मे देव यदि देयो वरो मम । अदयभ्रभ्रति सर्ववां यक्चाणाभधिपो मवे ॥ ९ कुबेरस्य वचः श्रत्वा परितुष्टो महेभ्बरः । एवमस्तु ततो देवस्तत्रैवान्तरधीयत ५ १० सोऽपि लब्धवरो यक्षः शीघं लब्धफलोद्यः। प्राजितः रैं तु यकैश्च छभिषिक्तस्तु पाथिव कावेरौसंगमे तच स्वपापप्रणाह्ञनम्‌ \ ये नरा नाभिजानन्ति बश्ितास्ते न संशयः ५१२ तस्मात्सर्वप्रयल्नेन तज ायीत मानवः \ कावेरी च गहापुण्या नमदा च महानदी ॥ १३ तच स्नात्वा तु राजेन्द्र द्य्येदवृषमध्वजम्‌ । अश्वमेधफलं प्राप्य रुद्रलोके पहीयते ॥१४ अ्िवेशषं यः कु्यायश्च कु्थादनाशकम्‌ \ अगिरवैत्यां गतिस्तस्य यथा मे शंकरोऽबवीत्‌ सेव्यमानो वरखीभिः कीडते दिवि रुद्रदत्‌ 1 दषटिवं्षसहस्राणि षटिकोस्यस्तथा पराः ॥ १६ मोदते रुद्रलोकस्थो यत्र तत्रैव गच्छति । पुण्यक्षयात्परिभरष्टो राजा भवति धाभिकः॥१७ मोगवान्दानशीलश्च महाकुलसमुद्धवः। तच पीत्वा जलं सम्यक्चान्द्रायणफलं लभेत्‌ ॥ स्वर्मं गच्छन्ति ते मत्या ये पिबन्ति श्चुमे जलम्‌ गङ्कायसुनयोमध्ये यत्फलं प्र्ुयान्नरः॥ कावेरीसंगमे घ्रात्वा तत्फलं तस्य जायते १९ एवमादि तु राजेन्द्र काविरीसंगमे महत्‌ । पुण्यं भहत्फलं तत्र सवंपापप्रणाक्ञनम्‌ ॥ २० इति श्रोमात्स्ये महापुरणि नमदामादासम्य एकोननवत्याधिकशततमोऽध्यायः ॥ १८९ ॥ आदितः श्लोकानां समष्टवङाः ॥ १०२६७ ॥ [ , गग अथ नवदयपिक्ररततमी ऽप्यायः । मार्कण्डेय उवाच- नादे चोत्तरे क्ृठे तीथं योजनविस्तुतं । धन्त्रभ्वरेति विख्यातं सर्वपापहरं परम्‌ ॥ ? १क. ख, गमो महान्‌ । लोर। र्ग घ. विषुद्रः।६ग. प्राश्वाङत ॥ * ग. राजन्यज्ञाधि" । च. राज्ञा चाप्ययिक्ोऽमः । ५क ख. ग. "बः प्रदातुं वरसुत्तः। ६ क.ख.द्राम ॥ग, ययन्मन? । ७ इ, च. ततश्चोक्त्वा तत्रै । ८ क. प्र यक्षकरुलं ग्तः। पृ । ९ड. खो यतः। पूः । १०६. स्य । ११७. च. 'वत्तिका गः । १९ ग. °ग्यलोक्रातस्' १३क.ख म्‌ । सन्ने । ५३ ४१८ प्रीमहैपायनयुनिप्रणीत- [ {९० अध्यायः तच चात्वा नरो राजन्देवतेः सष मोदते । पश्च वर्षसहस्राणि कीडते कामरूपधृक्‌ ॥ गजेन च ततो गच्छेयतच मेधचयोव्थितः । इन्दनिन्नाम संपराप्तस्तस्य तीर्थपमावतः 11 मेघनादं ततो गच्छेयत्र मेघानुगर्जितम्‌ । मेघनादो गणस्तच परमां मणतां गतः ॥ ४ ततो गच्छेत्न राजेन्द्र तीर्थमाप्रतकेश्वरम्‌ 1 तत्र स्नात्वा नरो राजन्गोसहस्रफलं लमेत्‌ ॥५ नमङोत्तरतीरे तुं धारातीर्थं तु विश्रुतम्‌ । तर्मस्तीर्थे नरः घ्रात्वा तषयेषितुदेवताः ॥ ६ स्वान्कामानवापरोति मनसा ये विचिन्तितः । ततो गच्छेत्तु राजेन्द्र बह्यावर्तमिति स्मृतम्‌ तत्र संनिहितो वह्या नित्यमेव युधिष्ठिर । तवर घ्रात्वा तु राजेन्द्र बह्मलोके महीयते ॥ < ततोऽङ्गारेश्वरं गच्छेन्नियतो नियताशनः । सर्वपापविंनिभुंक्तो रुद्रलोकं स गच्छति ॥ ९ ततो गच्छेच राजेन्द्र कपिहातीर्थमुत्तमम्‌ । तच घ्लात्वा नते राजन्कपिलाद्ानमाप्रुयात्‌। गच्छेककरंतीर्थं तु देवर्पिगणसेवितम्‌ । तच घ्रात्वा नरो राजन्गोटोकं समवागुयात्‌ ११ ततो गच्छन्त राजेन्ध्‌ कुण्डटेभ्वरमुत्तमम्‌ । तत संनिहितो रुद स्ति्ठते ह्युमया सह ॥ १२ तच प्नात्वा तु राजेन्द्र स वनम्धश्िष्ोरपि,। पिप्पलेशं ततो गच्छेत्सवपापप्रणाशनम्‌। १३ तत्र घ्लात्वा तु राजेन्द्र रुढरटोके महीयते । ततो गच्छेत्तु राजेन्दर बिमठेश्वरमुत्तमम्‌ ॥ १४ तत्र देवि रम्या चेश्वरेण विर्निमिता । त्र प्राणपर्त्यागादुद्रलोकमवाघ्रुयात्‌ ॥ १५ ततः पुष्करिणीं गच्छेत्तच ज्नानं समाचरेत्‌ । घ्रातमात्रो नरस्त् हीन्रस्या्धासनं लभेत्‌॥ न्दा सरितां श्रेठा रुददेदाष्टिनिःसृता । तारयेत्सवंभूतानि स्थावराणि चराणि च॥ १७ सवदेवाधिदेषेन ्वश्वरेण महालना । कथिता कषिसंपेभ्यो छस्माकं च विज्ञषतः॥ १८ मुनिभिः संस्तुता दपा नर्मदा प्रवरा नदी । रुव्रदेहाद्धिनिष्कान्ता लोकानां हितकाम्यया सवंपापहरा नित्यं स्॑देवनमस्करता । संस्तुता देव गन््धर्वरप्सरीभिस्तथेव च ॥ २० नमः पुण्यजले हयाय नमः सागरगामिनी । नमस्ते पपनिदहि नमो देवि वरानने ॥ २१. नमोऽस्तु ते कपिगणसिद्धसेकिते नमोऽस्तु ते राकरदेहनिःसृते । नमोऽस्तु ते धमंभृतां वरप्रदे नमोऽस्तु ते सर्वपविच्रपावने ॥ २२ यस्त्विदं पठते स्तो नित्यं धद्धासमन्धितः । बाह्मणो वेद्माप्रोति क्षाञ्जेयो विजयी भवेत्‌ वैश्यस्तु लभते लाभं श्रश्चैव शुभां गंतिम्‌ । अर्थार्थी लभते द्य स्मरणादेव नित्यशः ॥ नम॑दां सेवते भित्वं स्वयं देवो महेश्वरः 1 तेन पुण्या नदौ ज्ञेया बह्महत्यापहारिणी ॥२५ इति श्रानात्स्यं महापुरापे नम॑दामाहात्म्ये नवल्यधिकशततमोऽध्यायः ॥ १९० ॥ आदितः शोकानां समश््वङ्काः ॥ १०२९२ ॥ =-= [व = ------~ =-= ~------ ---- ------- ------ ----- --- -- -- ---------- क % एतद्धस्थानेभ्यं पये इ पुस्तके--राजानं च ततो गच्छेन्मेवनादतपध्थितः । इति । + इतः परमयं पन्धेऽधिको उ. पुस्तके भीमेश्वरं ततो पत्वा स्वैव्याधिविना्नम । लानमाने नरो रा जन्पवेदुःषः प्रमुच्यते ॥ ततो गच्छेत राजेन्द्र ऊरीसगममत्तमम्‌ । सोमतीयं ततो गच्छेत्‌ । इति । "~-------~~-^~-~-------------~ ~~ -----------------~--_--_- १ख.ग. घल्तवात्यिः।२क.खतुतीर्यतु विश्रुतं मवेत्‌ । त” ३ ड, तीर्थमनुत्तमम्‌ । त०। ५ ङ, च, ब्रह्माविष्णु टृति। ५. च. तो गणेश्व" । ६ ड. न. "विषृद्रात्मा ₹। ७ क. ख. र्मी 1 <क्‌ ख. न्द्र ह्यव्रध्याक्निः । ~> ९ इ, °रोभिः गमन्तततः । न? । १० क, ख, पशमानि न । ११ ग. मतिम्‌ । 2 हि ` ० ~क ॥ £ [ १९१ अध्यायः | मत्स्यपुराणम्‌ । ४१९ ङक अयैकनवदल्यधिकरततमो ऽध्यायः । माकण्डेय उवाच- तदाप्रभति बह्याद्या कषयश्च तपोधनाः । सेवन्ते नर्मदां राजन्रागक्रोधविव्जिताः ॥ १ युधिष्टिर उवाच- ४कस्मिन्निपतितं शं देवस्य तु महीतले । तच्च पुण्यं समाख्याहि यथावन्मुनिसत्तम ५२ मार्कण्डेय उवाच- दूठभेदमिति ख्यातं तीर्थं पुण्यतमं महत्‌ । तच्च घ्रात्वाऽचयेद्ेव गोसहश्रफलं लभेद्‌ ॥ ३ चिरा्ं कारयेययस्त त््पिस्ती्थे नराधिप । अच॑यित्वा महादेवं पनर्जन्म न विदधते ॥ ४ भीमेश्वरं ततो गच्छेन्नार्देश्वरमत्तमम्‌! आदित्यं महापुण्यं स्मतं फिल्विषनाङ्ञनम्‌ ॥ ५ नन्दिकेश् परिष्वज्य पयते जन्मनः फलम्‌ । वरुणेरां ततः पद्येत्स्वतन्वेश्वरमेव च ॥ सर्वतीर्थफलं तस्य पञ्वायतनदृशनात्‌ ॥ ६ ततो गच्छेन्न राजेन्द्र युद्धं यच सुसाधितम्‌। कोटितीथ तु विस्यातमसुरा यत्र मोहिताः ॥७ यैव निहता राजन्दानवा बलदर्पिताः । तेषां शिरास्यगृह्णन्त सवै देवाः समागताः ॥ € तैस्त संस्थापिते देवः गलपाणिर्वंषध्वजः। कोटि्वि निहता तत्र तेन कोटीश्वरः स्मृतः ॥ ९ द््टीनात्तस्य तीर्थस्य सदेहः स्वगमारुहेत्‌ । यदा िन्द्रेण क्षदव्वाद्र्च कटेन यन्त्रितम्‌ ॥ १० तदाप्रभृति टोकानां स्वगमागो निवारितः । + चः स्तुतं भीफरं दयाक्कृता चान्ते प्रद्क्षि- णार्म्‌॥ ११ पर्वतं सहदीपं तु शिरसा चैव धारयेत । सवैकामखसंपन्नो राजा भवति पाण्डव ॥ १२ मरतो रुद्रत्वमाप्रोति ततोऽसौ जायते पुनः । स्वगादेत्य भवेद्राजा राज्यं कृत्वा दिवं व्रजेत्‌ ॥१३ बैहुनेचं ततः पद्येस्ययोद्दयां तु मानवः 1 स्नातमाचो नरस्तत्र सर्वयज्ञफलं लमेत ॥ १४ ततो गच्छेन्न राजेन्दर तीर्थं परमशोभनम्‌ । नराणां पापनाशाय द्यगस्त्यश्वरसुत्तमम्‌ ॥ १५. तत्र स्नात्वा नरो रा्जन्बह्यलोके महीयते । कार्तिकस्य तु मासस्य क्रष्णपक्षे चतुर्दशी ॥ १६ # घृतेन स्नापयेदेवं समाधिस्थो जितेन्धियः। एकविशकुलोपेतो न च्यवेदैश्वरात्पद्‌ात्‌ ॥ १४ येन॒मुपानहौ छं दद्याच घतेकम्बलम्‌ । भोजनं चेव विप्राणां सर्वं कोटिगुणं भवेत ॥ १८ ततो गच्छेच राजेन्द्र बलाकेश्वरसुत्तमम्‌। तच स्नात्वा नरो राजन्सिहासनपतिभेवेत्‌ ॥ १९ नर्मदादक्षिणे कूले तीर्थं शक्रस्य विश्रुतम्‌ । उपोष्य रजनीमेकां स्नानं तच्च समाचरेत्‌ ॥ २० # एतच्छटोकस्थानेऽय प्राठो ड. च. पुस्तकयोः यरिमानेपाततं दृष्र्वा दलं दव्य भूतले । तस्य पुण्यं समःद्यातं शेफरेण महात्मना । इति । + एददर्ध॑स्थानेऽ्य्रं पाठः क. ख. पुस्तकयोः--सधूर्तं श्रीफट जग्ध्वा कृत्वा चेव ग्रदाक्षेणामेति 1 १ग. ड. च, 'मेदेतिविष्या९ } २क. ख. घ. ण्यं तथा घृतमधुखवम्‌ । नः । म. "ण्यं तथा देवे मधुद्ुवम्‌ । न। ३ ड, च. परिक्रम्य *ड, च, भम्‌ । वारः ५ ड. (द्यत्त राज्येश्वरपृत्तमम्‌ । स । च दचत्सराजश्र ।६ ग घ. रंसि गह्यन्ते सरदैवेः समागतैः । तेः । ७ ग, संयते श्रीफलं जग्ध्वा गला । ८ड च. भू । सवतः सह द्वेन शै सहसा दीपाः । ९ क. ख. पावंतं । १० ड, स सवेकामतपूणां रा । ११ ड. मदादेवं । १२ -जन्मुच्यते ब्रह्माहसया । काः! १३ग. तकुम्मक्म्‌ । भोः \ ४२० भ्रीमद्वेपायनमुनिप्रणीतं- [ १९१अध्यायः | स्नानं करत्वा यथान्यायमर्धयेच जनार्दनम्‌ । गोसहष्फलं तस्य विष्णुलोकं स गच्छति २१ 4 कपितीर्थं ततो गच्छेत्सर्वपापहरं रणाम्‌ । सनातमाञो नरस्तत्र शिवलोकं च गच्छति ॥ नारदस्य तु तत्रेव तीर्थं परमश्ीमभम्‌। स्नातमा्ो मरस्तच गोखदचफलं लभेत्‌ ॥ २२ देवतीर्थं ततो गच्छे द्रह्यणा निर्मितं पुरा तनन स्नात्वा नरो राजन्बह्यलोके महीयते ॥ २४ अमरकण्टकं गच्छेदमरैः स्थापिते पुरा । श्नातमारो नरस्तत्र रुद्रलोके महीयते ॥ २५ ततो गच्छेच राजेन्द्रं रावणेभ्वरमुत्तमम्‌। नित्यं चाऽऽयतनं दृषा मुच्यते बह्महत्यया ॥ २६ कणतीर्थं ततो गच्छेहणेभ्यो मुच्यते ध्रुवम्‌ । वटेश्वरं ततो दृष्टा प्याप्तं जन्मनः फलम्‌ ॥ २७ भीमेश्वरं ततो गच्छेत्सर्वव्याधिदिनाकनम्‌ । घ्नातम्ाजो नरो राजन्सर्वदुःखेः परमुच्यते ॥ २८ ततो गच्छेन्न राजेन्द्र तुरासङ्गमनुत्तमम्‌ ! त छ्लात्वा महद्वमचयन्सिद्धिमाघ्रुयात्‌ ॥ २९ सोमतीर्थं ततो गच्छेत्पश्येचन्द्रम॑नुत्तयय्‌ । टच स्रात्वा नरो राजन्भक्त्या परमया युतः) ३० तस्क्षणादिष्यदेहस्थः शिववन्मोदते चिरम्‌ । षषिर्वर्षसहस्राणि रुद्रलोके महीयते ॥ ३१ ` ततो गच्छेत्न राजेन्द्र पिङ्कदेश्वरमुत्तमम्‌। अहोरात्रोपवासेन भिराचफलमाप्रुयात ॥ २२ तरसिमिस्तीर्थे तु राजेन्द्र कपिलां यः प्रयच्छति। यावन्ति तस्या रोमाणि तत्मस्‌ तिलेषु च ॥ तावद्रषखहख्ाणि रुद्रखोके महीयते । यस्तु प्राणपरित्यागं कूर्यात्तत् नराधिप ॥ ६४ अश्षयं मोदते काटे यावचन्द्रदिवाकरो । न्मदातटमाभित्य तिष्ठे नरोत्तमाः ॥ ६५ ते मताः स्वभमायान्ति सन्तः सुक्रतिन यथा । सुरेश्वरं ततो गच्छेन्ना्ना ककोटकेश्वरम्‌ ॥ गङ्खाऽतरते तच दिने पुण्ये न संशयः नन्दितीर्थं ततो गच्छेत्स्रानं तच समाचरेत्‌ ॥ ३७ तुष्यते तस्य नन्दीक्ञः सोमलोके षहीयते । ततो दुीपेभ्वरं गच्छेद्यासती्थं तपोवनम्‌ ॥ ३८ निवतिता पुरा तच व्यासमीता महानदी । हुकारिता तु व्यासेन दक्षिणेन ततो गता ॥ ३९ प्रदक्षिणां तु यः कुयात्त्सिमिस्तीथं नराधिप । अक्षयं मःदते काले यावचन्द्रदिवाकरौ ॥४० व्यासस्तस्य भवेर्त्मातः प्रा्युयाद्ीम्ितें फलम्‌ । सूत्रेण वेष्टयित्वा तु दीपो देयः सवेदिकः॥४१ कीडते चाक्षयं कालं यथा रुद्स्तधेव च। ततो गच्छेच राजेन्द्रं ठेरण्डीतीथंमुत्तमम्‌ ॥ ४२ संगमे तु नरः घ्रात्वा मुच्यते सर्वपातकैः । एरण्डी धिषु टोकेषु विख्याता पापनाशिनी ॥ अथवाऽभग्वयुजे मासि श्चक्रपक्षे त्रु चाष्टमी । श्यचिभूत्वा नरः घ्रात्वा सोपदासपरायणः ॥४४ बाह्मणं भोजयेदेकं कोरटिभंवति ऋजिता। * एेरण्डी्षंगमे घ्रात्वा भक्तिमावानुरखितः ॥ ग्रत्तिकां शिरसि स्थाप्य ह्यवगाह्य च वे जलम्‌ ॥ ४५ नमेदोदक संमिश्रं मुच्यते सवंङिल्विषैः। प्रदक्षिणं तु यः कुर्यात्तस्मिस्तीर्थे नराधिप ॥ ४६ प्रदक्षिणीकृता तेन सप्तद्वीपा वञ्धधरा । ततः इवणसलिे स्नात्वा दत्वा तु काश्चन्‌ ॥ ४७ काञ्चनेन विमानेन रुद्रलोके महीयते। ततः स्वर्गाच्च्युतः कालाद्राजा भवति वीर्यवान्‌ ॥ ततो गच्छेच राजेन्द्र इक्चनययास्तु संगमम्‌। बेलोक्यरिश्रुतं दिव्यं तच संनिहितः शिवः ॥ तच ल्लात्वा नरो रार्जन्गाणपत्यमाप्रुयात्‌ । स्कन्दतीर्थं ततो गच्छेत्सवंपापप्रणाङनम्‌ ॥ ५० # एतदधं नारित क. ख. घ. पुस्तकेषु । ~~~ _--_-_ ~~~ ~~~ `` १७ च. चंयित्राजः 1 २ड.च.त्‌ । वेदती ।३ड. च. न्द्र वामनश्वेः। *क. ख. भ्‌ 1 तत्पच्ाय। . ५ग. “न विष्णुयज्ञफलं लभेत्‌ । त०। क. ६ ख प्युयेत्र मानवाः । ते! ७. ड. च. न्द्र एरः। ८ ङ. च, "जन्गो- 4 सदख दलं लभेत्‌ । ऋ । ९ क, खे, “मू । तत्तीथं न्निव्रिधं पाः । [ १९१ अध्यायः | मत्स्यपुराणम्‌ । ४२१ > आजन्म जनितं पापं स्नानमाच्राद्वयपोहति । लिङ्गसारं ततो गच्छेत्घरानं तन्न समाचरेत्‌॥५१ गोसहस्फलं तस्य रुद्रलोके महीयते । मङ्कतीर्थं ततो गच्छेत्सवंपापप्रणाङ्नम्‌ ॥ ५२ तत्र गत्वा तु राजेन्द्रं स्नानं तत्र समाचरेत्‌ । सप्तजन्मकरतेः पपेरमुच्यते नाच संरायः ॥ ५३ वटेश्वरं ततो गच्छेर्सवंतीथंमनुत्तमम्‌ । तच स्नात्वा नरो राजन्गोसहस्रफलं लमेत्‌ ॥ ५४ संगमेशं ततो गच्छेत्सवेदेवनमस्क्रतम्‌ । स्रातमाच्रान्नरस्तच चेन्द्रत्वं लभते धुवम्‌ ॥ ५५ कोरितीर्थं ततो गच्छेत्सर्वपापहरं परम्‌। तच श्नात्वा नरो राज्यं ठभते नात्र संरायः ॥५६ तच तीर्थं समासाद्य दत्वा दानं तु मो नरः। तस्य ती्थंप्रभावेण स्वं कोरिगरुणं भवेत्‌ ॥ अथ नारी मवेत्काचित्तच् छरानं समाचरेद । गौरीतुल्या भवेत्साऽपि विन्द्रपत्नी न संशयः अङ्गारेशं ततो गच्छेत्त्रानं तच समाचरेत्‌ । क्नातमा्नो नरस्तत्र रुद्रलाके महीयते ५ ५२ अङ्गारकचतुर्थ्या तु घ्रानं तज समाचरेत्‌ । अ श्यं मोदते काठ शुचिः प्रयतमानसः ॥ ६० अयोनिसंभवे स्नात्वा न पर्येद्योनिसकटम्‌। पाण्डवेशं तु ततेव कस्रानं तज समाचरेत्‌ ॥ ६१ अक्षयं मोदते कालमवध्यष्िदशेरपि । विष्णुलोकं ततो गत्वा कीडते भोगसंयुतः ॥ ६२ तत्र भक्त्वा महाभोगान्मर्त्यराजोऽभिजायते । कठेश्वरं ततो गच्छेत्तत्र सानं समाचरेत्‌ ।॥६३ उत्तरायणसंप्रा प्तौ यदिच्छेत्तस्य तद्धषेत्‌ ! चन्द्रभागां ततो गच्छेत्तच स्नानं समाचरेत्‌ ॥ ६४ सछ्रातमातो नरो राजन्सोमलेोके महीयते । ततो गच्छेत्न राजेन्द्र तीर्थं शक्रस्य विश्रुतम्‌ ॥६५ पूजितं देवराजेन देधैरपि नमस्कृतम्‌ । तच द्नात्वा नरा राजन्दानं द्वा तु काञ्चनम्‌ ॥ ६६ अथवा नीलवणामं वृषभं यः समुत्सृजेत्‌ । वृषभस्य तु रोमाणि तत्पसूतिकुटेषु च ॥ ६७ तावद्रर्षसहस्ाणि नरो हरपुरे वसेत्‌ । ततः स्वगौत्परिभशे राजा भवति वीयवान्‌ ॥ ६८ अश्वानां श्वेतवर्णानां सहस्राणां नराधिप । स्वामी मवति मर्त्युं तस्य तीर्थप्रभावतः ॥९९ ततो गच्छेत्तु राजेन्द्र बह्यावर्तमनुत्तमम्‌ । ततर प्नात्वा नरो राजंस्तपयेषिित्देवताः ॥ ७० उपोष्य रजनीमेकां पिण्डं दा यथाविधि । कन्यागते तथाऽऽदत्ये अक्षयं स्यान्नराधिप! ततो गच्छेच राजेन्द्रं क पिलातीथंमुत्तमम्‌। त घ्रात्वा जरी राजन्कपिलां यः प्रयच्छति ७२ च संपूर्णा पथिवीं द्वा यत्फलं तदवाप्रुयात्‌ । नर्मदेक्लं परं तीर्थं न भूतं न भविष्यति ॥ ७३ तच्र घ्राता नरो राजन्नश्वमेधफटं लभेत्‌ । नमदौदक्षिणे कूटे संगमेश्वरमुत्तमम्‌ ॥ ७ तत्र नात्वा नरो राजन्सर्वयज्ञफलं लभेत ! तच सर्वोयतो राजा प्रथिव्यामेव जायते ॥ ५५ सर्वटक्षणसंपर्णः सव॑व्याधिविवनजितः । नामंदे चोत्तरे कूठे तीर्थं परमशोभनम्‌ ॥ ५६ आदित्यायतनं दिव्यमीभ्वरेण तु भाषितम्‌ । तच घ्रात्वा तु राजेन्द्र दानं दत्वा तु शक्तितः तस्य तीर्थप्रभावेण दत्तं भवति चाक्षयम्‌ ॥ ५७७ दरिद्रा व्यार्धिंतायेतुयेतुदुष्करुतकर्मिणः। मुच्यन्ते सवेपपिभ्यः सूर्यलोकं तु यान्ति ते॥५८ माघमासे तु संप्राप्ते श्ुङ्कपक्षस्य सप्तमी । वसेदायतने तत निराहारो नितेन्धियः॥ ५७९ न जराव्याधितो मूको न चान्धो बधिरोऽथवा । सुभगो खूपसंपन्नः स्रीणां मवति वमः ८० एवं तीर्थं महापुण्यं माकेण्डेयेन भाषितम्‌ । ये न जानन्ति राजेन्दर बश्ितास्ते न संशयः ॥८१ ९ १ इः, न्म्य राजाऽभि"। रग. इ, कण्ठ न्तिकरश्वरे ग ॥२३ग. इ. प्प्रापनि य} * ङ "षु तीथयात्राप्रः। ५ग. ड, "देरी तुन मभू? ६. य. ङ नन रम्यम" । ७क. ख, भथिनोये। ४२२ भीमहैपायनमुनिप्रणीतं- [ १२१ अध्यायः | गगेश्वरं ततो गच्छेत्छ्रानं तत्र समाचरेत्‌ । स्रातमाच्रो नरस्तत्र स्वर्गलोकमवाप्रयात्‌ ॥ <८२ 4 मोदते स्वगेलोकस्थो याव दिन्द्राश्चतुर्ृश । समीपतः स्थितं तस्य नागेश्वरतपोवनम्‌ ॥ < तत्र घ्रात्वा तु राजेन्द्र नागलोकमवाप्रुयात्‌ । बह्लीभिर्नांगकन्याभिः कीडते कालमक्षयम्‌ ८४ कुयेरभवनं गच्छेल्छुबेरो यत्र संस्थितः । काटेश्वरं परं तीर्थं कुबेरो यत्र तोपितः ॥ ८५ ततर स्नावा तु राजेन्द्र सवंसपदमाघ्रुयगत्‌ । ततः पथिमतो गच्छेन्मारुताठ यमुत्तमम्‌ ॥ < तच स्नात्वा तु राजेन्द्र श्ुचिभूत्वा समाहितः। काश्चनंतुततो दद्याद्यथाशशक्ति सुद्ुद्धिमान्‌ ॥ पुष्पकेण पिमानेन वायुलोकं स गच्छति। यवतीर्थं नतो गच्छेन्माघमासे युधिष्ठिर ५ << क्रृष्णपक्षे चतुद॑श्यां स्नानं तच समाचरेत्‌ । नक्त भोज्यं ततः ऊर्यान्न पर्येद्योनिसकरम्‌ ॥ ८९ अहस्याताथं ततो गच्छेरप्नान तत्र समाचरेत्‌ । स्न(तमायो नरस्तव ह्यप्सरोभिः प्रमोदते।॥र० अहल्या च तपस्तप्त्वा तत्र मुक्तिमुपागता। चे्मासे तु संप्राप्ते श्षपक्षे चतुर्दशी ॥ ९१ कामदेवदिनि तास्मन्नहल्यां यस्तु पूजयेत्‌ । यत यत्र नरोत्पन्नो नरस्तच परियो मवेत्‌ ॥ ९२ ख (वलम भवेच्छामान्कामदेव इवापरः । अयोध्यां तु समासाद्य तीर्थं रामस्य बिश्च॒तम्‌॥९३ स्लातमात्रो नरस्तत्र सवपापः प्रमुच्यते । सोमौ ततो गच्छेत्त्रानं तच समाचरेत्‌ ॥ ९४ स्ातमात्रा नरस्तत्र सवंपाधः प्रमुच्यते ! सोमयरहे तु राजेन्द्रं पापक्षयकरं ब्रणाम्‌॥ ९५ चट (क्यविश्च॒तगराजन्सामतीथ महाफलम्‌ । यस्तु चान्द्रायणं क्यत्ति्मिस्तीथं नराधिप सवपपग्यद्धासा सोमलोक स गच्छति) अथिप्रवेशेऽथ जले अथवाऽपि द्यनाकशके ९७ सामताय मता यस्तु नासो मव्यऽमिजायते । शुभतीर्थं ततो गच्छेत्प्ानं तत्र समाचरेत्‌ स्रतमात्रा नरस्तत्र गाल के तु महायते। ततो गच्छेच राजेन्द्र षिष्णुतीथमनुत्तमम॥ ९९ याधनीपुरमाख्यातं विष्णस्थानमयुत्तमम्‌। असुरा योधितास्तत्र वासुदेवेन कोटिशः ॥१०० ततर ताथ समुत्पन्न विष्णुः प्रीतो भवेदिह । अहोरा्ोपवासेन बह्महस्यां व्यपोहति ॥१०१ ततो गच्छेतु राजेन्दर तापसेश्ठरमुत्तमम्‌। हरिणी व्याधसंचस्ता पतिता यच सा प्रगी॥ जट प्राक्षप्तगाचा तु अन्तरिक्षं गता च सा। व्याधो विस्मितवित्तरत परं विस्मयमागतं तेन तापेश्वरं तथं न भूतं न मकिष्यति। ततो गच्छेत्तु राजेन्द्र बह्मतीर्थमनुततमम्‌ ॥ १०४ अमाहकामोति ख्यत पितृश्चेवात्र तपयेत्‌। पोौणंमास्याममायां तु श्राद्धं कुर्यायथाविधि॥ तत्र स्नात्वा नरां राजन्पित्रापेण्डं तु दापयेत्‌। गजरूपा शिला तथच तोयमध्ये प्रतििता ॥ तस्यां तु दापयेष्पिण्डं वेशाख्यां तु विशेषतः । तुष्यन्ति पितरस्त्न यावत्तिष्ठति मेदिनी ॥ तता गच्छच राजन्द्र [सेद्धेश्वरमनुत्तमम्‌। ततर घ्रात्वा नरो राजन्गणपत्यन्तिकं वजेत्‌ |} तता गच्छन्न राजन्द्र लङ्ग यत्र जनादृनः। तच्र स्नात्वा तु राजेन्द्र विष्णुलोके महीयते॥ नमद्ादक्षणे कूले तां परमक्ोभनम्‌। कामदृवः स्वयं तत्र तपोऽतप्यत वै महत्‌ ॥ ११० दिव्यं वषसह तु शंकरं पर्युपासत । समा वमङ्कनदग्धस्तु शकरण महात्मना ॥ १११ श्वतपवा यमश्चव हताशः शयुक्रपत्राण । एते दग्धास्तु ते सवे कुसमेश्वरसंस्थिताः ॥११२ न 9 क. ख. ध. नक्तमभ। ।२ग. ड, तयोदश ।३डः शन्नो वरघ्रीणां प्रिय * ग. ध्द्रा पितणां दत्तमक्षयम्‌ । । ५ग. दम्मताय । ड. दोभुतीथे । ६ ङ. ख. चकेषुमः) ७ इ, प्म । बोधः। < ग, योधानां प} ९ ड. ष्तः । . तापसेक्ञं परं तीः} १० क.ख.ग, लिने! षर लिङ्गं । (२ + { १९२ अध्यायः | मत्स्यपुराणम्‌ । ४२३ दिव्यवर्षसहसरेण तुष्टस्तेषां महेश्वरः । उमया सहितो रुद्रस्तुष्टस्तेषां वरपदः ॥ ११३ मोक्षयित्वा तु तान्सर्वीन्नर्मद्तटमास्थितः । ततस्तीथप्रभावेण पुनददवत्वमागताः॥ ११४ #ऊचुश्च परया भक्त्या देवदेवं वृषध्वजम्‌ । त्वत्मसाद्‌ान्महादेव तीथं भवतु चोत्तमम्‌ # अर्धयोजनविस्तीर्णं क्षतं चु समन्ततः ॥ ११५ तस्मिस्तीथे नरः घ्चात्वा वोपवासपरायणः । कस्रमायुधरूपेण रुद्रलोके महीयते ॥ ११६ वैश्वानरो यमश्चैव कामदेवस्तस्था मरुत्‌ । तपस्तप्त्वा तु राजेन्दर परां सि द्धिमवाघरुयुः ५ अङ्कोलस्य समीपे तु नातिद्ररे तु तस्य वै । घ्रानं दाने च तचरैव भोजनं पिण्डपातनम्‌ ॥ अभ्निभवेशनेऽथ जले अथवा तु ह्यनाराके ! अनिवर्तिका गतिस्तस्य मृतस्या मुत्र जायते ५ ॐयम्बकेण तु तोयेन यश्च श्रपयेन्नरः । अङ्कोलमूले द्वा तु पिण्डं चैव यथाविधि १२० तृप्यन्ति पितरस्तस्य यावचनद्दिवाकरौ । उत्तरे त्वयने भराति घृतस्नानं करोति यः १२१ पुरुषो वाऽथ खी वाऽपि वसेदायतने शुचिः) सिद्धेश्वरस्य देवस्य प्रातः पूजां प्रकल्पयेत्‌ स यां गतिमवाभ्रोति न तां सवमहामसैः । यदाऽवतीर्णः कालेन रूपवान्सुभगो भवेत्‌ ॥ मर्ये मवति राजा च त्वास्मुद्रान्तगो चरे 1 क्षि्रपालं न पश्येत्तु दण्डपाणि महाबलम्‌ ॥ वृथा तस्य भवेयाजा द्यदष्वा कर्णकरुण्डलम्‌। एवे तीर्थफलं ज्ञात्वा स्वँ देवाः समागताः मुश्म्ि कुसुमेषु तेन तत्कु सुमेश्वरम्‌ ॥ १२५ इति श्रीमात्स्ये महापुराणे न्मैदामाहासम्य एकनवद्ययिकशततमऽध्यायः ॥ १९१ ॥ आदितः श्टोकानां समषटवद्ाः ॥ १०४१५ ॥ अथ द्विनवदययिकशततमो ऽध्यायः । मारण्डेव उवाच- भार्गवेक्षं ततो गच्छेद्धमरो यत्र जनार्दनः । + असुरैस्तु महायुद्धे महाबटपराक्मेः ॥ १ हुंकारितास्तु देवेन दानवाः प्रयं गताः । तत चात्वा तु राजेन्द्रं सर्वपपिः प्रमुच्यते ॥ २ ुङ्कतीर्थस्य चोत्पत्त गुण त्वं पाण्डुनन्दन । हिमवच्छिखरे रम्ये नानाधातुविविचिते॥ तरुणादित्यसंकाशे तप्तकाश्चनसप्रभे । वज्रस्फटिकसोपाने चिचरंपडशिठाते ॥ ४ जाम्बूनद्मये दिव्ये नानी पुष्पोपश्लोभिते । तजाऽऽसीनं महादेवं सर्वज्ञं प्रभुमव्ययम्‌ ॥ ५ लोकारैय्ईहकतौरं गणवृन्दैः समावृतम्‌ । स्कन्दनन्दिमहाकाटेवीरमद्रगणा दिभिः ॥ उमया सहितं देवे माकैण्डिः पयंपृच्छत ॥ ६ देवदेव महादेव बह्मपिष्ण्विन्द्रसंस्तुत । संसारभयभीतोऽदं खखोपायं बवीहिमे॥ ७ भगवन्भूतमन्येश् स्व॑ंपापप्रणाश्नम्‌ । तीर्थानां परमं तीथं तद्वदस्व महेश्वर ॥ (. # एतद््ं ड. पुस्तक एव वैते । + एतदर्थं नास्ति ड. च. पृस्तञ्योः । काक्का णि ,_....----- _--- ~ -~~~-------------~---------~--~-------~---~---~- ~-- -~ १ग. गमतः। त'। २. च. श्नरयमाभ्यां तु कामदेवेन चापरे । तः। 3 इ. शस्यात्रापि जाः ॥ * घ. मयौ । ५ ग, ड. श््रवेदिशि° । ६ ड. नारत्नोपः ७ ग. ड.नुप्रा हकं शान्तं ग । ८ ख.घ, दं दान्त गः! ९ ग, इ, नकण्डः प्ररिप्रच्छति । देवदे' । घ. (कण्डे परिष्रच्छति । देवदे" । ४२४ धीमहे पायनयुनिप्रणीतं- [ १९२९ अध्यायः ] इश्वर उवाच-- शुणु विप्र महाप्राज्ञ स्वंशाखविश्शारद्‌ । स्रानाय गच्छ सुभग कऋषिसंपैः समावृतः ॥ मन्वज्रिकदयपाश्चैव याज्ञवल्योशनो गिराः £ \ यमापस्तम्बसंवर्तीः कात्यायनबृहस्पती ५ नारदो गोतमश्चेव सेवन्ते धमेकाद्धिणः । गङ्गा कनखले पुण्या प्रयागं पुष्करं गयाम्‌ ॥ कुरक्षेच महापुण्यं राहशस्ते दिवाकरे । दिवा वा यदि वआ रामौ शङ्कतीर्थं महाफलम्‌ ॥ दशशनास्स्पशनाचेव स्नाहानात्तपोजपःत्‌। होमाचैवोपवासाच शुक्कती थ महाफलम्‌॥ १३ शुङ्कती्थं महापुण्यं नमेदायां व्यवस्थितम्‌! चाणक्यो नाम राजर्षि; सिद्द तत्र समागतः+ एततकषच्रं सुविपुलं योजनं वृत्तसंस्थितम्‌ । शुङ्खतीर्थं महापुण्यं सवंपापप्रणाङनम्‌ ॥ १५ पाद्पाग्रेण हृष्टेन बह्महत्यां व्यपोहति । +जगतीदर्शनाचैव भ्रूणहत्यां व्यपोहति ॥ १६ अहं तत्र कपिभ्रष्ठ तिष्ठामि ह्यमया सह ¦ दैशाखे चैच्रमासे तु करप्णपक्षे चतुर्दशी ॥ १५ केलसाजापि निष्कम्य तत्र संनिहितो ह्यहम्‌ । दैत्यदानवगन्धर्वाः सिद्धविद्याधरास्तथा गमाश्चप्सरसो नागाः सवे देवाः समागताः । गगनस्थास्तु तिष्ठन्ति विमानैः सावं- काकैः ॥ १९ करतीं तु राजेन्दर ह्यागता धर्मकाटूक्षिणः । रजकेन यथा वसरं शुकं भवति वारिणा आजन्मजनितं पापं शङ्क तीर्थ व्यपोहति । ज्ञानं दानं महापुण्यं मारकिण्ड ऋषिसत्तम॥२१ शुङ्कताथात्परं तीथं न भूतं न भविष्यति । पूर्वे वयसि कर्माणि क्रुत्वा पापानि मानवः॥ अहोरातोपवासेन शयुङ्कृतीरथं व्यपोहति । तपसा बह्मचर्येण यज्ञेदनिन वो पुन॑ः ॥ २३ देवाचैनेन या पुष्टिनं सा कवुतैरपि । कातिकस्य तु मासस्य कृष्णपक्षे चतुर्दशी ॥ २४ म्रतेन स्रापयेदेषमुपोष्य परमेश्वरम्‌ । एकर्बिशकरुलोपेतो नं च्यवेदेभ्वरात्पदात्‌ ॥ २५ ङ्कताथ महापुण्यम्रषिरेद्धनिषेदितम्‌ । तत्र घ्रात्वा नरो राजन्न पुनजंन्मभाग्भवेत्‌ ॥२६ >स्ात्वा वै शुक्कुतीथं तु दयचयेदवृषभध्वजम्‌। कपालपूरणं कृत्वा तुष्यत्यत्र महेश्वरः ॥२७ अधनाराभ्वर देवं पटे भक्त्या लिखापयेत्‌ । शङ्कतयंनिनादैश्च बह्मथेधिश्च स द्विजैः ॥२८ जागर कारयेत्तत्र नृत्यगीतादृमङ्कलेः । प्रमाते शङ्खतीर्थे तु घ्रानं वै देवतार्चनम्‌ ॥ २९ आचय(न्भोजयत्पश्चाच्छिवव्रतपराञ्थुचीन्‌। दक्षिणां च यथाशक्ति वित्तशास्यं विवर्जयेत्‌ भ्रदृक्षिणं ततः कृत्वा शनेदंविन्तिकं बजेत्‌ । एवं वै रुते यस्तु तस्य पुण्यफठं याणु1३१ र्त्ययानं समारूढो गीयमानोऽप्सरोगणैः । शिवतुल्यबलोपेतस्तिष्ठत्याभूतरसंपुवम्‌ ॥ ३२ खङ्कताथ तु या नारी दृदाति कनकं शुभम्‌ । घतेन स्नापयेहेवं कमार चापि पूजयेत्‌॥३३ एव या कुरते मक्त्या तस्याः पुण्यफलं शुणु । मोदते शावोकस्था यावदिन्द्राश्चतुदंश॥ # अन्न पुस्त्वमाषम्‌ ।+ इत उत्तरमय शको ङ. पुस्तके-जठस्य स्परनाचेव ब्रह्महत्यां व्यपोहति । जकस्य दशनाव श्रूणहलयां न्पोहति, इति ॥ >‹ इत आरभ्य सद्वि तभ्रन्थो नास्ति ग. ङ. पस्तञ्योः । १. ङ. व स्वंतेध-।२ग. घ. इुक्रतीः। ३ ग. न्पोवतात्‌ । हा" । ड. पोचेनात्‌ । हो* । * ग. १म्‌। पांरामत्रेण । ५ ग. %मि प्रमथैः स।६ ग. ङ. ध्वे तु मुने मापि क०। ७ ग. दृङ्ठती्ये व्य ८ क, ख. "कण्डे कः । गवानृप। या पृष्टिजीयतेख्छेनसा। १० ङन्नः! वेददानेन या तुष्टि ११. शृक्ठपक्षे | १२ ग. न त्यजेदरं पदम्‌ । इ । १३च. पटस्थयो छि ५४ † + ई [ १९२ अध्यायः | मत्स्यपरणम्‌ । ४२५ ` पोणंमास्यां चतुर्दश्यां संक्रान्तौ विषुवे तथा। प्रता तु सोपवासः सन्धिभितासा समाहितः दानं दृयाद्यथाक्त्या प्रीयेतां हरेशेकरौ । एवं तीर्थप्रमाकेण सर्व मवति चाक्षयम्‌ ॥ अनाथं दुगेतं विभ नाथवन्तमथापि वा । उद्राहयति यस्तीर्थे तस्व पण्यफालं णु ॥ ३५७ यावत्तद्रोमसंख्या च तत््रतिङुटेषु च । त वद्र्षसहस्राणि शिवलोके महीयते ॥ ३८ इति श्रीमात्स्पे महापुराणे नमेद।माहात्म्ये द्विनवलययधिकश्चततमोश्ध्याप्रः ॥ १९२ ॥ आदितः श्छाकःनां सम्यङ्काः ॥ १०४५५ ॥ अथत्रिनवयवरिकशततम ऽध्यायः । माकेण्डय उवाच- ततस्त्वनरक गच्छत्त्रान तत्र समाचरेत्‌ । क्लातमाचो नरस्ततच नरकं च न परयति ॥ १ तस्य त।थस्य माह्म्य शृणु वं पाण्डुनन्दन । तर्हिमस्तीथे तु राजेन्द्र यस्यास्थीनि विनिधिपव्‌ ॥ २ विलयं यान्ति पापानि रूयवाञ्ायते नरः। गोतीर्थं तु ततो गत्वा सवंपापात्ुच्यते ॥३ तता गच्छेन्न राजेन्दर क पिलिातीर्थमुत्तमम्‌ । त्र स्नात्वा नरो राजन्गोसहस्रफलं लमेत्‌ ॥ ज्येष्ठमासे तु संप्राते चतुरदृश्यां विशेषतः तचोपोष्य नरो भक्त्या कपिलां यः प्रयच्छात्‌। धृतेन दीपं परज्वाल्य घृतेन स्नापयेच्छिवम्‌ । सधृतं श्रीफलं जग्ध्वा दत्वा चान्त परदाक्षेणम्‌ घण्टाभरणतयुक्त। कपिलां यः प्रयच्छति। शिवतुल्यबलो भूत्वा नैवासौ जायते पुनः ॥ ५ अङ्गारकाङम परापे चतुध्य। तु विशेषतः । पूजयेत्तु शिवं भक्त्या बाह्मणेभ्यश्च म्गेजनम्‌॥ अङ्गारकनवम्या तु अमाया च विशेषतः । प्नापयेत्तच यत्नेन रूपवान्सुभगो भवेत्‌ ॥ ९ घरतन छ्वापया्ङ्ग परूनयेद्ध [कतो द्विजान्‌ । पुष्पकेण विमानेन सहै; परिवारितः ॥ १० राद पठ्मवाप्नाति चज्न चाभमते मवेत्‌। अक्षयं मोदते कालं यथा रुद्रस्तथैव सः ॥ ११ यद्‌ ठु कमसवागान्मत्यलाकमुपामतः । राजा भवति धर्मिष्ठो रूपवाञ्ायते इले ५ १२ तता गच्छ राजन्द्रं कषिताथमतुत्तमम्र्‌ । तृणभिन्दुनाम कपिः दशापद्ग्धो घ्यवस्थितः ॥ तत्तथस्य भरभमावण शापमुक्तोऽभवदूद्विजः। ततो गच्छेन्न राजेन्द्र गङ्गेश्वरमतुत्तसम्‌ ॥ १४ रवण मात सपरात्त कृव्मपद्त चतुर्दशी । स्नातमाघ्रो नरस्तत्र सु्रलोके महीयते ॥ १५ व्पत्रणा तपण क्त्वा श्ुच्यत च कणत्रयात्‌ । गङ्गेश्वरसमीपे तु गङ्गावदनमुत्तमम्‌ ॥ १६ अकाम। वा सकामो वा तच स्नात्वा तु मानवः। आजन्मजनितैः पापेर्॑च्यते नाच संशयः तत्र ताथ नरः स्नात्वा बज यत्र शंकरः । सर्वदा पवदिवसे स्नानं तत्र समाचरेत्‌ ॥ १८ ` पि्रुणा तवम करत्वा द्यश्वमधफलटं लभेत्‌ । प्रयागे यत्फद्छं दष्टं क्करेण महात्मना ॥ १९ तदेव निखिलं दृष्टं गङ्गावदृनसगमे । तस्यैव पश्चिमे स्थाने समीपे नातिदूरतः॥ २० द्याभ्वमधजनन चिपु ठरेकेषु विश्चतम्‌ । उपोष्य रजनीमेकां मासि भाद्रपदे तथा ॥ २१ अमायां च नरः स्नात्वा जते य शंकरः सर्वदा पर्वदिवसे स्नानं तच समाचरेत्‌ ॥२२ ----------~ ~---- [ -----~---------~----~. $ क.ख. इ. सवाभ ।२च. "तः क्लापयित्वा सि?। ३ य, श्त सथपापैः प्रमच्यते । ५४ ४२६ भरीमहुपायनमुनिप्रणीत- [ १९३ अध्यायः | पित्णां तर्पणं कृत्वा चाश्वमेधफलं लमेत्‌। दृशाभ्वमेधात्पश्चिमतो मुगुर्बह्मणसत्तमः ॥ दिव्यं वर्षसहस्रं तु श्वर पयुपासते ५ । वत्मीकवेशटितश्चासौ पक्षिणां च निकेतनः ॥ २४ आश्वं समहन्नातमुमायाः करस्य च । गौरी प्रच्छ देवेशं कोऽयमेवं तु संस्थितः ॥ देवो वा दानवो वाऽथ कथयस्व महेश्वर ॥ | २५ महष्वर उवाच- । भृगुरनाम द्विजश्रेष्ठ कषीणां प्रवरो मुनिः मा ध्यायते समाधिस्थो वरं प्रार्थयते प्रिये ॥ ततः प्रहिता देवी ईश्वरं प्रत्यभाषत । धूमवंत्तच्छिखा जाता ततोऽयापिन तुष्यसे ॥ दुराराध्योऽसि तेन त्वं नात्र कार्यां विचारणा ॥ २७ महभ्बर उवाच-- न जानासि महादेवि द्यं ऋोधेन वेष्टितः । दर्शयामि यथातथ्यं भत्ययं ते करोम्यहम्‌ ॥ २८ ततः स्प्रतोऽथ देवेन धर्मरूपो वृषस्तदा । स्मरणात्तस्य देवस्य वृषः रीघ्रमुपस्थितः ॥ वरदस्तु माुषीं बाचमादेशो दीयतां प्रभो ॥ २९ भगवाडवाच-- वल्मीकं त्वै खनस्वैन विप्रं भूमौ निपातय । योग॑स्थस्तु ततो ध्यायन्भूगुस्तेन निपातितः ॥ तसक्षणाच्छोधसंतक्तो .हस्तमुस्िप्यं सोऽशपत । एवं संभाषमाणस्तु कुच गच्छरसिंभो वृष ॥ अद्याहं संप्रकोएेण प्रलयं त्वां नये वृष ॥ ३१ धीषितस्तु तदा पिप्रश्चान्तरिक्षं गतो वृषम्‌ । आकाश परेक्षते विप्र एतद्द्‌ भुतमुत्तमम्‌ ॥ ३२ तैज प्रहसितो रुदर ऋषिर व्यवस्थितः । तृतीयलोचनं हघ्रा वेलक्ष्यात्पतितो भुवि ॥ प्रणम्य दण्डवन्दरूमौ तुष्टाव परमेश्वरम्‌ ॥;, ३२ प्रणिपत्य भूतनाथं भवोद्धवं तवामहं दिव्यरूपंम्‌ । भंवातीतो भुवनपते प्रभो तु विज्ञापये किचित्‌ ॥ ६४ त्वद्गुणनिकरान्वक्तु कः शाक्तो भवति मानुषो नाम । वाुकिरपि हि कदाचिद्रदनसहस्रं भवेद्यस्य ॥ २५ भक्त्या तथाऽपि हकर भुवनपते व्वत्स्तुती मुखरः । वदतः क्चमस्व भगवन्प्रसीद्‌ मे तव चरणपतितस्य ॥ २६ सं रजस्तमस्त्वं स्थित्युत्पच्योर्विनाङने दैव । त्वां मुक्त्वा भुवनपते भुवनेश्वर नैव दैवतं किचित्‌ ॥ २७ यमनियमयस्सर्दानवेदाभ्यासाश्च धारणा योगः । तवक सर्वमिदं नार्हति हि कलासहरसीशम्‌ ॥ ३८ .._----------------------------------- --"----- ..... ----.-..~-~--- -----------~-~~----------------*--------~ ~~~ ----~-----~ % अच्र ङ्7माव अषः। ५८ प्रयम्‌ ।२घ.ड. च प्वातिरिखा। ३. च प्रत्यक्षे । ४ इ, `गर्थितं ततो दृष््वा ध्याय॑स्ते" । ५. प्व्य चाक्षिप। ९ग. ङ. च श्षिरेवृ। ७ इ. दं तवां प्रकोपेन नयामि प्रख्य । ८ ङ. च, धपेयित्वा ततो विप्रमन्तरिक्षगतो वृषः | आः । ९ ङ. च. ततःप्रः। १० क.ख.ग. घ. (तितेर*। ११ इह.च वं दिव्परमय ; नित्यम्‌ । मतोर्‌ मवनपते प्रभो प्रमोत्वा वि" १२ ग. प्प । भः) १३घ. मवक्षितो । १्ग. घ.ङ, च, ष्दाने. „` वेदाम्यासोध्वधाः ! १५ग. घ. 'द्क्तः सः । १६ ग. घ. सखाशेः। उत्ति रसः । ककार, ह | | [ १९३ अध्पायः | मत्स्य युराणम्‌ । ४२७ उच्छिष्टरसरसायनखडगाञ्जनपादुकाविवरसि द्धिर्वा । चिह्नं भवव्रतानां हश्यति चेह जन्मनि प्रकटम्‌ ॥ ३९ ङाठ्येन नमति यद्यपि ददासि त्वं भृतिमिच्छतो देव । भक्तेभंवमेद्‌करी मोक्षाय विनिर्मिता नाथ ५ ४० परदारपरस्वरतं परपरिभवटुःखशोकसंतप्तम्‌ । परवदृनवीक्षणपरं परमेश्वर मां परिखाहि ॥ ४१ मिथ्याभिमानदग्धं क्षणमभङ्खरंदेहषिट सितं कूरम्‌ | कुपथाभिमरुखं पतितं वं भा पापात्पारिजाहि ॥ ४२ दीने द्विजगणसा्थं बन्धुजनेनैव दूषिता द्याश्ञा । तुष्णा तथाऽपि शंकर फि मूढं मां विडम्बयति ॥ ४२ तुष्णां हरस्व शीघे लक्ष्मीं प्रदृत्स्व यावदासिनीं नित्यम्‌ । छिन्पि मदमोहपाशासुत्तारय मां महादेव ॥ ४४ करुणाभ्युदयं नाम स्तोजमिद्‌ सवंसिद्धिदं दिव्यिम्‌ । यः पठति भक्तेयुक्तस्तस्य तुष्येम्दूगोर्यथा च शिवः ॥ ४५ ईश्वर उवाच-- अहं तुष्टोऽस्मि ते वत्स प्राथयस्वेप्सिते वरम्‌ । उमया सहितो देवो वरं तस्य हयदापयत्‌॥४६ भूगुरुवाच- ६ यदि तुष्टोऽसि दवेश्च यदि देयो वरो मम । रुद्रवेदी भवेदेवमेतस्संपादयस्व मे ॥ ४७ ईश्वर उवाच-- एवं भवतु किभिन्द्रं कोर्धस्त्वा न भविष्यति। न पितापुच्रयोश्चैवं त्वैकमत्यं भविष्यति ॥४८ तदाप्रभृति बह्माद्या सवं देवाः सकिनराः। उपासते भृगोस्तीर्थं तुष्टो यत्र महेश्वरः ॥ ४९ दृरानात्तस्य तीथंस्य सद्यः पापात्प्रमुच्यते! अवशाः स्ववशा वाऽपि भिथन्ते यञ्च जन्तवः ॥ + गुह्या तिगह्यां गतिस्तेषां निःसंशयं मवेत्‌ । एतत्क्ष्ं खविपुलं सर्वपापप्रणाशनम्‌ ॥ ५१ तत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः। उपानह च च्छं च देयमन्नं च काशम्‌ ॥ १३ भोजनं च यथाङक्त्या ह्यक्षयं च तथा भवेत्‌ । सूर्योपरागे यो द्यंहिनं चैव यथेच्छया ॥ ५३ दीयमानं तु तदानमक्षयं तस्य तद्धवेत्‌ । चन्द्रसूर्योपरागेषु यत्फलं त्वमरकण्टक्षे ॥ ५५४ तदेव निखिलं पुण्यं भृगुतीर्थं न संशयः । क्षरन्ति सर्वदानानि यज्ञदानतपःक्रिया; ॥ ५९५ न क्षरेज तपस्तप्तं भृगुतीर्थे युधिष्ठिर । यस्य वै तपसोयेण तुनैव तु शंभुना ॥ ५६ # इत उत्तरं साधशछछको न विद्यते ग. पुस्तके । % ड. च. चिद्यानि तव नतानां ददन्ते जन्मिनः प्रः। २ क, ख. शप्रिभवविलसन्तम्‌ । करूरं कुपषध्याभिः । ३क.ख.ग. तमां पाहि देवेरा। दी । ४. पद्मी मे देहि हृदयवासि? 1५ ग. सुधियाम्‌ । ६ ग. ड, ग्देषा एत | ७. न्द्र अकरद्रस्त्वं भः ।< क. ग. -धस्थानं म। ९ ग. ड. च. व एक्रवक्यं म?।१० ङ, व्‌, सदेवामरकिः । ११ ड, देवस्य । १२ ड. च, 'द्यात्सुगः । १३ ग, ड, “यं तस्य तद्धवे" । १४ ग. व्यादननं चै०। ४२८ श्रामहुपायनमुनिप्रणीतं- [ १९९ अध्यायः | सांनिध्यं त कथितं भृगुतीर्थे नराधिप । प्रख्यातं चिषु लोकेषु यत्र तुष्टो महेश्वरः १५७ एवं तु वदतो देवीं मृगुतीर्थमनुत्तमम्‌ । न जानन्ति नरा मूढा विष्णुमायाविमोहिताः ॥ ५८ नर्मदायां स्थितं दिव्यं भृगुतीर्थं नराधिप । भूगुतीर्थस्य माहात्म्यं यः शुणोति नरः कचित्‌ ॥ विमुक्तः सर्वपापेभ्यो रुद्रलोकं स गच्छति। ततो गच्छेन राजेन्दर गोतमेभ्वरमुत्तमघ्र्‌ ॥ ६० तत्र स्लात्वा नरो राजञ्चुपवासपरायणः। काश्चनेन विमानेन बह्यलोके महीयते ॥ ६१ धौतपापं ततो गच्छेर््षेत्रं यतर वृषेण तु । नमंदायां क्रतं राजन्सवंपातकनाशनम्‌ ॥ ६२ तच तीथं नरः घ्रात्वा बह्महत्यां विमुंश्चति। तसमिस्तीर्थ तु राजेन्दर प्राणत्यागे करोति यः ६३ चतुभज खिनेचश्च शिवर्तुल्यबलो मवेत्‌ । वसेत्कल्पायुतं सायं शिवतुल्यपराक्रमः ॥ ६४ कालेन महता प्राप्तः परथिष्यामेकराद्‌भवेत्‌। ततो गस्डेच राजेन्द्र देरण्डी तीर्थमुत्तमम्‌ ॥६५ प्रयागे यत्फलं दुष्टं मार्कण्डेयेन भाषितम्‌ । तत्फलं लभते राजन्न्नातमा्रो हि मानवः ॥ ६६ मासि भाद्रपदे चेव शुङ्खरपक्षे चटर्द॑श्ी । उपोष्य रजनीमेकां तस्मिन्स्नानं समाचरेत ॥ यमदूतेन बाध्येत शद्रलोकं स गच्छति ॥ वि ६७ ततो गच्छेत्न राजेन्द्र सिद्धो यत्र जनार्दनः । हिरण्यद्रीपविस्यातं सर्वपापप्रणाङानम्‌ ॥ ६८ तच क्लाता नरो राजन्धनवान्डपवान्भवेत्‌ । ततो गच्छन्त राजेन्द्र तीर्थं कनखलं महत्‌ ॥ ६९ गरुडेन तपस्तप्तं त स्मिस्तीरथं नराधिप । प्रख्यातं धिषु लोकेषु योगिनी तच तिष्ठति ॥ ५० क्रीडते योगिभिः सार्धं शिवेन सह नृत्यति । तवर घ्राता नरो राजन्रद्रलोफे महीयते ॥ ५१ ततो गच्छेत्तु राजेन्द्र हसती थंमनुत्तमम्‌ । हंसास्तत् विनिशंक्ता गता ऊधर न संशयः ॥ ७२ ततो गच्छेत्तु राजेन्द्र सिद्धो यत्र जनार्दनः । वाराहं रूपमास्थाय अवि तः परमेश्वरं; ॥ ५७३ वराहतीर्थं नरः स्नात्वा द्वादश्यां तु विशेषतः। षिष्णुलोकथवाप्रोति नरकं न च परयति ५४ ततो गच्छेत्तु राजन्त्‌ चन्दरतीथंमनुत्तमम्‌ । पौर्णमास्यां विशेषेण सानं तच समाचरेत्‌ ॥ ५५ स्ातमाचो नरस्तत्र चन्द्रलोके महीयते । दक्षिणेन तु दारेण कन्यार्ती५ तु षिश्ुतम्‌ ॥ ७६ शुङ्कपक्षे तुतीयायां छलनं तत्र समाचरेत्‌! प्रणिपत्य तु चेशानं बलिस्तेन प्र्मोदुति ॥ ७१ हरिश्चन्द्रं दिन्यमन्तरिक्षे च हर्यते । शकध्वजे समावृत्ते गुते नागरिकेतने ॥ ५७८ नम॑दासटिलौघेन तेशन्संप्ावयिष्यति। अस्मिन्स्थाने निवासः स्याद्विष्णुः शंकरमबवीत्‌ ॥ द्वीपेश्वरे नरः स्रात्वा लमेद्रह सुवणैकम्‌ । ततो गच्छेत्तु राजेन्दर कन्यातीय सुसंगमे ॥ ८० स्नातमाच्रो नरस्तत्र देव्याः स्थानमवाघ्रुयात्‌ । देवतीथं ततो गच्छेत्सर्वेतीथमनुत्तमम्‌ ॥ ८१ तत्र स्नाता तु राजेन्दर दैवतैः सह मोदते । ततो गच्छेच राजेन्द्र शिखितीर्थमनुत्तमम्‌ ॥ ८र यत्तत्र दीयते दानं सर्व कोटिगुणं भवेत्‌ । अर्परपष्षे त्वमायां तु स्नानं तत्र समाचरेत्‌ ॥ ८३ ब्राह्मणं भोजयेदेकं कोरिभवति मोजिता। भृगुतीर्थं तु राजेन्द्र तीर्थकोरिभ्यंवास्थिता ॥ <४ १ ग. यस्य} ड. यथा| रग. घ. ड, व वुषोत्समम ।३ग घ. इ. वुषतर्थ। «घ. चच्छेद्रौतं य°। ५ ङ. व्यपोहति 1 ६ ड. "तुल्यो भवेन्नरः व । ७ ड. च. "पक्षस्य चाष्टमी । उ०। ८ग. धृ. ड, इन्द्ररेकं। ९ क. ख. “ण्यद्‌पेति वि" । १० ग. द्वपेविः 1 ११ ग इ. रः । वाराः । १२ग. कंनेव गच्छाति) १३ क.ख. तीरेण; १४८ग. नं हरिन्ते । ङ. च. बीं राजा प्रः । १५ ह. च. तत्सर्वं प्रः । १६ ग. संमाजयिष्यति । १५ य. देवीतीः । १८ इ, परपक् । कि [ १९४ अध्यायः |] मत्स्यपुराणम्‌ । ४२९ अकामो वा सकामो वा तत्र स्नानं समाचरेत्‌ । अश्वमेधमवाप्नोति दैवतैः सह मोदते ॥ ८५ तव सिद्धि परां पापतो भृगुस्तु मुनिपुंगवः । अवतारः कुतस्त होंकरेण महात्मना ॥ टद्‌ इति श्रीमात्स्ये महापुरागे नमेदामाडाप्म्ये त्रिनवद्ययिकशततमोऽध्यायः ॥ १९३ |, आदितः श्टोकानां समष्वङ्काः ॥ १०५४१ ॥ अथ चतुन॑वलयधिकञश्चततमोऽध्यःयः । माकंण्डय उवाच- ततो गच्छेन्न राजेन्धरं हयङ्कशेभ्वरमुत्तमम्‌ । दर्ोनात्तस्य देवस्य मुच्यते सर्वपातकैः ॥ १ ततो गच्छेच्च राजेन्द्र नम॑देश्वरमुकत्तमम्‌ । तत्र स्नात्वा नरो राजन्स्वर्गलोके महीयते ॥ र अश्वतीर्थं ततो गच्छेत्स्नानं तत्र समाचरेत्‌ । सुमगो दक्षनीयश्च मोगवाञ्ायते नरः॥ २ पेतामहं ततो गच्छेद्रह्मणा निभितं पुरा । तच स्नात्वा नरो भक्त्या पितुपिण्डं तु दापयेत्‌ ॥ तिलद्भविमिशरं तु ह्युदकं तच दापयेत्‌) तस्य तीशप्रभावेण सर्व भवति चाक्षयः ॥ ५ साविच्रीतीथमासाद्य यस्तु स्नानं समाचरेत्‌ । विधूय सर्वपापानि बह्मलोके महीयते ६ मनोहरं ततो गच्छेत्तीर्थं परमशोभनम्‌ । तत्र स्नाता नसो राजन्पितुलोके महीयते ॥ ७ ततो गच्छेच्च राजेन्द्र मानसं तीथ॑मुत्तमम्‌। तत्र स्नात्वा नरो राजन्रद्रलोके महीयते ॥८ ततो गच्छेच राजेन्दर कु तीर्थमनुत्तमम्‌ । विख्यातं धिषु लोकेषु सवंपापप्रणाशनम्‌ ॥९ यान्यान्कामयते कामान्पञ्युपुज्रधनानि च । प्राप्नयात्तानि सर्वाणि तच स्नाता नराधिप ततो गच्छेज्ञ॒ राजेन्द्र॒ भिद्शज्योतिषिश्च॒तम्‌ । यच ता ऋषिकन्यास्तु तपोऽतप्यन्त सुवताः भता भवतु सर्वास्ामीश्वरः पभरव्ययः । प्रीतस्तासां महादेश्रो ४ द्ण्डरूपधरो हरः ॥१२ विक्रताननबीमल्सुर्वती तीथंमुपागतः । तजर कन्या महाराज वरयन्परमेश्वर, \ १२ कन्यागरुषेवंरयतः कन्यादानं प्रदीयताम्‌ । तीर्थं तच महाराज कषिकन्येति विश्र॒तम्‌ ॥१४ तत स्वात्वा नरो राजन्सर्वपापैः परमुच्यते। ततो गच्छेच राजेन्द्र स्वर्णविन्ड विति स्म्तम्‌ तच स्नात्वा नरो राजन्दुगंततिं न च परयति । #अप्सरेशं ततो गच्छेत्स्नानं तत्र समाचरेत्‌ क्रीडते नागलोकस्थोऽप्सरोभिः सह्‌ मोदते । ततो गच्छेत्तु राजेन्द्र नरकं ती्थंसुत्तमम्‌॥१७ तच स्नाव्वाचयेदूवं नरकं चन परयति । भारमू्ति ततो गच्छेदुपवासर्पैरो जनः ॥ १८ एतत्तीथं समासाद्य चावतारं तु शांभवम्‌। अर्चयित्वा विरूपाक्ष रुद्रकाके महीयते ॥१९ अस्मिस्ती्थं नरः स्नात्वा भारभूतौ महात्मनः। यत्र यच मतस्यापि ध्र्वं गाणेश्वरी गतिः कातिकस्य तु मासस्य ह्यर्चयित्वा महेश्वरम्‌ । अश्वमेधादृशगुणं प्रवदन्ति मनीषिणः ॥२१ दीपकानां शतं ततर घ्रतपूर्णं तु दापयेत्‌ । विमानैः सूर्यसंका्ो्बजते य शंकरः ॥ रर # अत्र प्रशंसायां रूपप्‌ । + अत्र संपिरषैः । १ग. न्द्र सकुलेशव" 1 ड. च. न्द्र अङ्कश्च । रध, ड. सदरलोके। ३ ग. च. अधितीर्थं। ड. अभितर्थिं। क, ख, पितामहं ।५ङ. म्‌ ' यो यान्प्राथयते | ६ इ, च. "्वो डिण्डीरूप०। ७ ड. प्परायणः। ए?। ८ ड, "रं न सेभवेत्‌ । अ । ४३० भरीमहैपायनमुनिप्रणीत- [ १९४ अध्यायः ] वृषभ यः प्रयच्छेत्तु शङ्खकुन्देन्दुसप्रभम्‌ । वृषयुक्तेन यानेन रुद्रलोकं स गच्छति ॥ २३ धेनुमेकां तु यो दृद्ात्तर्सिमस्तीथं नराधिप । पायसं मधुसंयुक्तं भक्ष्याणि विविधानि च॥ यथाङक्त्या च राजेन्द्र बाद्यणान्मोजयेत्ततः । तस्य तीर्थपरमावेण सर्वं कोटिगुणं भवेत्‌॥ नमदाया जलं पीत्वा द्यचयित्वा वषध्वजम्‌ । दुर्गति च न परयन्ति तस्य तीथंप्रभावतः॥ एतत्तीथ समासाद्य यस्तु प्राणान्विमुश्चति । सर्वपापविनेगुक्तो बजेद्र यत्र शंकरः ॥ जलप्रवेशं यः कुयत्तिसिमस्तीर्थे नराधिप ॥ २७ हंसयुक्तेन यानेनं बह्मलोकं स गच्छति । यावचन्द्रश्च सूर्य॑श्च हिमवांश्च महोदधिः ॥ २८ गङ्गाद्याः सरितो याषत्तावत्स्वर्गे महीयते । अनाशकं तु यः कुर्यात्तिसिमिस्तीर्थं नराधिप ॥ गर्भवासे तु राजेन्द्र न पुनर्जायते पुमान्‌ । ततो गच्छेत्तु राजेन्द्र॒ आषादीतीर्थमुत्तमम्‌ ॥ तत्र घ्राता नरो राजच्िन्द्रस्याधासनं लभेत्‌ । खियास्तीर्थं ततो गच्छेत्सर्वपापप्रणाहानम्‌ तत्रापि स्नातमाचस्य धुवं गाणेश्वरी गतिं; । रेरण्डानर्भदयोश्च संगमं लोकविश्रतम्‌ ॥ तच तीथं महापुण्यं सवेपापप्रणाक्नम्‌ । उपवासपरो भत्वा नित्यवतपरायणः + ॥ ३३ तत स्नाता तु राजेन्त्र मुच्यते बरह्महत्यया ! ततो गच्छेच राजेन्द्र नमंदोदधिसंगमम्‌।॥२४ जामद्ग्न्यामिति ख्यातं सिद्धो यत्र जनादंनः । यष्टा बहुभिय॑ज्ञेरिन्द्रो देवाधिपोऽभवत्‌ ॥ तत्र स्नात्वा तु राजेन्द्र नर्मवोदधिसंगमे । चिगुणं चाश्वमेधस्य फलं प्राप्रोति मानवः ॥ पशिमस्योदधेः संधौ स्वर्गद्रारविषहनम्‌ । तच देवाः सगन्धर्वा कषयः सिद्ध चारणाः ॥ आराधयन्त देवेश सथ्य विमलेश्वरम्‌ 1 तच स्नात्वा नरो राजन्रुद्रलोके महीयते ॥ विमलटेशात्परं तीर्थं न मूतं न मषिष्यति । तचोपवासं कृत्वा ये पश्यन्ति बिमलेश्वरम्‌॥\३९ सप्तजन्मकृतं पापं हित्वा यान्ति रिवालयम्‌। ततो गच्छेत्तु राजेन्द्र कोशिकीतीर्थमुत्तमम्‌ तत्र स्नात्वा नरो राजन्चुपवासपरायणः । उपोष्य रजनीमेकां नियतो नियताशनः ॥ ४१ एतत्तीरथप्रभावेण मुच्यते बह्यहत्यया । सवंती्थाभिषेकं तु यः पर्येत्सागरेभ्वरम्‌ ॥ ४२ योजनाभ्यन्तरे तिष्ट्नाव्ते संस्थितः हिवः । तं र्ठ सवंतीर्थानि हष्टान्येव न संशयः ॥ सवपापविनिमुक्तो यत रुद्रः स गच्छति । नम॑दासगमं यावद्यावच्चामरकण्टकृम्‌ ॥ ४४ अत्रान्तरे महाराज तीथंकोस्यो दश स्मृताः । ती्थात्तीर्थान्तरं यत्र कषिकोटिनिषेषितम्‌ "साथिहोवेस्तु बिद्रद्धिः सर्वैध्यांनपरायणेः । सेविताऽनेन राजेन्द्र त्वीप्सिता्थप्रदायिका यस्त्विदं वै पठेन्नित्यं शुणुयाद्राऽपि भावतः। तस्य तीथांनि सर्वाणि दयभिषिश्चति पाण्डव नर्थदा च सदा प्रीता भवेद्र नार संशयः । प्रीतस्तस्य भवेद्रुद्र माकंण्डेयो महामुनिः ॥ बन्ध्या चेव लमेत्पु्ान्दुर्भगा सुभगा भवेत्‌। कन्या लभेत भर्तारं यश्च वाञ्छन्तु यत्फलम्‌ ॥ तदेव लभते सर्वं नाच कायां विचारणा ॥ ४९ * इत आरभ्य नराधिप । इत्यन्तप्रन्थः क. ख. पस्तक्रयोन+स्ति। + इतः परं सारश्यको न विदयते ग. ड. पुस्तकयोः । >< एतश्यकस्थानेऽयं पाठो ड, पुस्तकरे--साभ्रेदोत्राश्च पिद्रंसः स्वँ ष्यानपरायणाः ॥ सेवन्ते नमेदां र.ज. त प्पिताथप्रदायिनीम्‌ ॥। १ ध. गति । तस्मेकंतु । च. पति । चर्मेकतु। रग. श््यणं मोजयेन्ररः। ता ३ क. ख. शन इद्रलो। ४ ड. त्‌ । धरियस्त। । ५. "तिः । एव श्रनमद्न्यां तुषं" ६ ग. नदायाश्च। ७ ग, ^र्मपावृतम्‌ \तः॥ ८ क, ख देशप | घ. लेश परर'। ९ग. ड. च. तिषेदाव' । १० ड, 'टिभिरन्वित | "भि [मि { १९९ अध्यायः | मत्स्यपुराणम्‌ । ४३१ जाह्यणो वेदमाप्नोति क्षि विजयी भवेत । वैश्यस्तु लमते लाभं शद्रः पराभरोति सद्गतिम्‌ मु्खस्तु लमते विद्यां धरिसंध्य थः पटेन्नरः । नरकं च न पर्येतु विथोगं च न गच्छति ॥ इति श्रीमा्स्ये महापुराणे नमैदामाहात्म्यं नाम॒ चतुनेवलयधिकश्चततमोऽध्यायः ॥ १९४ ॥ आदितः श्टोकानां सम्यङ ॥ १०५९२ ॥ अथ पश्चनउलययधिकशततमोऽध्यायः । सूत उवाच- इत्याकण्यं स राजेन्द्र ओकारस्याभिवर्णनम्‌ ततः पप्रच्छ देवेशं मत्स्यरूपं जलार्णवे ॥ १ मतुरुवाच- ऋषीणां नाम मो्ाणि वंश्ञावतरणं तथा । प्रवराणां तथा साम्यमसाभ्यं विस्तराद्रदं ॥२ महादेवेन ऋषयः शसाः स्वायंभुवेऽन्तरे । तेषां वैवस्वते प्राते संमवं मम कीतंय ॥ इ दाक्षायणीनां च तथा प्रजाः कीर्तय मे प्रमो । कषीणां च तथा वंशं भूगुवंशविवधेनम्‌।॥ मत्स्य उवाच-- मन्वन्तरेऽस्मिन्संपांे पर्वः वेवस्वते तथा । चरित्रं कथ्यते राजन्बह्मणः परमेष्ठिनः ॥ ५ महादेवस्य शपिन स्यक्त्वा देहं स्वयं तथा कषयश्च समुदुमूता हृते छकरे महात्मना ॥ & देवानां मातरो दष्टा देवपलन्यस्तथेव च । स्कन्नं शुक्रे महाराज बह्मणः परमेष्ठिनः ॥ ७ तज्जहाव ततो बह्मा ततो जाता हृतारानात्‌ । ततो जातो महातेजा भृगुश्च तपर्सा निधिः अङ्गरेष्वङ्किरा जातो द्यध्विर्भ्योऽविस्तयैव च । मरीचिभ्यो मरीचिस्तु ततो जातो महातपाः केशैस्तु क पिश्ञो जातः पुलस्त्यश्च महातपाः । केर; प्रकम्बेः पुलहस्ततो जातो महातपाः¶ वर्धुमध्यात्समुत्पन्नो वसिष्ठस्तु तपोधनः । मृगुः पुलोश्नस्तु स॒तां द्यां भायामविन्दृत ॥ तस्यामस्य सुता जाता देवा द्वाद याज्ञिकाः । भुवनो भौवनश्चैव सुजन्यः सुजनस्तथा॥ कतुर्वसुश्च मूर्धा च त्याज्यश्च वसुदश्च ह । प्रभवश्चाव्ययश्रेव दक्षोऽथ द्वादशस्तथा ॥ १३ इत्येते प्रगवो नाम देवा द्वाद कीतिताः। पोटोप्यां जनयन्विध्रा देवानां तु कनीयसः ॥ च्यवनं तु महाभागमा्ुवानं तथैव च । आषटवानात्जश्चौरवो जमदभिस्तद्‌ मजः ॥ १५ ओर्व मोचकरस्तेषां भार्मवाणां महात्मनाम्‌ । त्र गोत्रकरन्वक्षये भृगो दी तेजसः ॥ मृगुश्च च्यवनश्चैव आ्ुवानस्तथेव च । ओव॑श्च जमद्धिश्च वात्स्यो द्ण्डिनंडायनः ॥१५ वेगायनो वीतिहष्यः पेलश्रैवाच शौनकः । शनकायनजीवन्तिरवेद्‌ः कापणिस्तथा॥१८ वेहीनरिधिङूपाक्षो रीहित्यायनिरेव च । वैेश्वानरिस्तथा नीलो लुब्धः सार्बाणकश्च सः॥ --- ५ ग. न्यो जयति क्षितिम्‌ । ते" ड, व्योऽपि जयेन्मदीम्‌ । वैर ग. इ. ध्योनिच। ३ेग. पते राजा वैप- स्वतः प्रभुः । अश्वमेधे तु पितते व्रह्म 1ढ.च पे सतर्वष्वते पु । अश्वमेधे तु वितते ब्रह्म । » क ख. "ताच्युते। ग. नताहतेऽप्यस्नौ ययेप्या । दे" । ५ क. ख, "त्मनः । दे? । ड, ययच्छया ॥ च, यादच्छया । ६&. वेदपु क" । ७, ध. च, पिश्ेनीतः। ८ ड. "सुसंध्याः । च. 'सुसेध्यां समु1 ९. धनो भावः 1१०१, द्तोऽथ । ११ग. श्व वस्यो दामरनवप्रम; । प्रेयायर । १२ क, 'न्तिकाम्बाजाः पतेन" । ४२२ भरीमदैपायनमुनिप्रणीते- [ १९९ अध्यायः ] विष्णः पौरेऽपि बालारिरेलिकोऽनन्तभागिनेः । मगमार्भयमारकेण्ड न विनो नी तिनस्तथां ॥ मण्डमाण्डष्यमाण्डकफेनपाः स्तनितस्तथा । स्थलपिण्डः रिखावणः राकेराक्षिस्तथव च जालिः सौपिकः श्चुभ्यः इुत्सोऽन्यो मौद्रलायनेः । माङ्कायनो देवपतिः पाण्डुरोषिः सगा- टवः;ः॥ २२ सांकृत्यश्चातकिः सार्विधज्ञपिण्डायनस्तथा । गाग्ययणो गायनश्च कषि्गाहायणस्तथा ॥ गोष्ठायनी वाह्ययनो वैशम्पायन एव च । वैर्कणनिः शाङ्खरवो याज्ञेथिभ्रा्ूकायणिंः ॥ २४ लाटार्धिनाष्कुलिश्चेव दौ सिण्योपरिमण्डटौ । आटुकिः सोचकिः कोत्सस्तथाऽन्यः पेङ्ग- ५, लायनिः॥ २५ सात्पायनि्मालयनिः कौटिटिः कोचहस्तिकः। सौहः सोक्तिः सकोवाकषिः कौसिश्वान्द्रम- सिस्तथा ॥ २६ नैकानेहो जिहक श्च व्याधाज्यो लोहवैरिणः। शारद्रतिकनेतिष्यो लोलाक्षिश्वटङ्ुण्डलः ॥ वांगायनिश्चानुमतिः परणिमागतिकोऽसकरत्‌ 1 सामान्येन यथा तेर्षां पश्चेते प्रवरा मताः॥२८ भगुश्च च्यवनश्रैव आग्रुवानस्तथेव च । ओर्व॑श्च जमदृथिश्च पचते प्रवरा मताः॥ २९ अतः परं प्रवक्ष्यामि णां त्वन्यान्भृग्रहान्‌ । जमदि धिद्श्चेव पौलस्त्यो बेजमृत्तथा॥ ३० ऋविश्चोभयजातश्च कायनिः शाकटायर्यः । ओर्वेया मारुताश्चेव सवेषां प्रवराः श्युभाः॥२१ भृगुश्च च्यवनश्वेषं आघ्रुवानस्तथेव च । परस्परमवेवाद्या क्षयः परिकीर्तिताः ॥ ३२ मृगुदासो मार्गपथो य्राम्यायणिकटायनी । आपस्तम्बिस्तथां भिल्विनेकशिः कपिरेव च ॥ आर्षेण गार्ईैभिश्च कादमायमिरेव च 1 आश्वायनिस्तथा रूपिः पञ्चाऽऽषयाः प्रकातिताः भृगुश्च चपवनश्चेव आगरुवानस्तश्वैव च 1 आिषेणस्तथा रूपिः प्रवराः पश्च कौतिताः। ३५ परस्परमग्रैवाद्या कषयः परिकीर्तिताः । यस्को वा वीतिहष्यो वा मथितस्तु तथा दमः ॥ ३६ [ भ किन क म कि जेवन्त्यायनिर्भौथश्च पिलिश्चैव चटिस्तथा ! भागिलो भागवित्तिश्च कोश्ञापिस्त्वथ काश्यपिः ॥ ३७ चालपिः भरमदागेपिः सौरस्तिथिस्तथेव च। गार्गीयस्त्वथ जाबालिस्तथा पोष्ण्यायनो ह्यपि रामोदश्च तथेतेषामार्याः प्रवरा मताः! भृगुश्च वीतिहव्यश्च तथा रेवसवेवसौ ॥ ३९ परस्परमवेवाद्या कषयः परेकीतिताः। शालायनिः शाकटाक्षो मेयः खाण्डवस्तथा॥४० द्वौगायनो रीक्माश्गिरापिशिश्वापिकायनिः। हसजिहस्तथेतेषामर्षेयाः प्रवरा मताः ॥ भगुश्चेवाथ वदधवभ्वो दिवोदासस्तथेव च । परस्परमवेवाद्या कषयः परिकीतिताः ॥४२ एकायनो यज्ञपतिसंरस्यगन्धस्तथेव च । परतेयहश्च तथा सौरिश्चौरकषिविं कार्दैमायनिः ॥ ४३ १ख.नः। मृतभा। २क. था । मुण्डः । 3 ध. नः । कमाय । »* च. (वियन्तो यद्वामिलायनः। गाः । ५. नां म्हभागवेः ६ कणव्र. स्वर्‌ । ७ घ. भिः । टादिः + < ड टीम्बर्मिवै- 1९ ग रोगाक्षिः परिमण्डलः । आ । १० ङ. च. जलभित्‌ । ११ ग. "कौगाक्षिः। १२९च. छो नदाकिथ्व। १३क. ख जिह्यक"। १४ इ. “सिः पथिः । १५ ग. ङ. णुष्वान्यारः १६ ग. ङ. च.न्नः । अधिया । १७ ङ प्व एद्नयनिञजटायनिः । प॒ । १८ ग. ङ. च. थमन । १९ ग. यस्कावरोर्वा। २० ग. व्व्यो माधवः सद्मोदः । घ. °व्योमाधवप्तुमोद' । २१ क.ख. धः । प्रासद्‌। २२ क, ख. यमाव्द्यदवाप ।२३ग, घ. जयः प्रवरा मत; | म ।र२ग्ग. शकावन।। न ५ ग, घ ग्रत्यट्व 1 [ १९६ अध्यायः | मत्स्यपुराणम्‌ । ४३३ तथा गत्सछमदा राजन्सनकश्च महानुषि । प्रवरास्तु तथाक्तानामाषयाः पारकतताः ॥४४ मृगुर्गत्समद्श्चैव आपवितौ प्रकीर्तितो 1 परस्परमवेवाद्या इत्येते परिकौतिताः ॥ ४५ एते तवोक्ता भृगुवंङाजाता महानुभावा नुपगोच्रकाराः । एषां तु माश्नां परिकीतनेन पापं समग्रं विजहाति जन्तुः ॥ ४६ इति मात्स्ये महापुराणे मृगुवंशाश्रवरकीतेनं नाम पच्चनवत्ययिकशततमोऽध्यायः ॥१९५ ॥ आदितः श्लोकानां समछयह्ाः ॥ १०६३८ ॥ अथ प्रग्यवद्यधिकशततमो ऽध्यायः । मत्स्य उवाच- मरीवितनया राजन्सुरूपा नाम विश्रुता भार्या चाङ्किरसो देवास्तस्याः पुत्रा दरा स्मृता आस्मायुमनो दक्षः सदः प्राणस्तथैव च । हविष्मांश्च गविष्ठश्च कतः सत्यश्चतेदरा॥ २ एते चाऽऽङ्गिरसो नाम देवा वे सोमपायिनः सुरूपा जनयामास कषीन्एवेदवरानिमान्‌ ॥ ३ ब्रहस्पति गौतमं च संवर्तमपिसुत्तमम्‌। उतथ्यं वामदेवं च अजस्यम्राषिजं तथा ॥ , इत्येते कषयः स्वै गोचकाराः प्रकीर्तिताः । तेषां गोचसमुत्पन्नान्गोत्रकाराल्निबोध मे ॥ ५ उतथ्यो गौतमश्चेवं तटेयोऽ{मेजितस्तथा । सारधनेमिः सलोगाक्षिः क्षीरः कौ्ेकिरेव च ॥ रहुकणिः सौपुरिश्च केरातिः सामलोमकिः \ पीषाजितिमागवतो द्युषिश्वेसडवस्तथा ॥ ७ कारोटकः सजीदी च उपिन्दुसुरैषि्ी । वाहिनीपतिववशाटी कोटा चेवारणायनिः ॥ ८ सोमोऽत्रायनिकासोरुकौशल्याः पाथिवास्तथुग । रौ रिण्यायनिरेवाय्ी मूलपः पाण्डुरेव च ॥ क्षपाविश्वकरोऽरिश्च पारिकारारिरेव चं । आ्प॑याः प्रवराश्चैव तेषां च प्रवराञ्छणु ॥ १० अङ्किराः सुवचोतथ्य उशिजश्च महानुषिः। परस्परमवेवाह्या कषयः परिक तिताः ॥ ११ आवरेयायणिसौवेष्यावथिवेरयः शिटास्थाटेः। बाटिङ्ञायनिश्वेकेपी वाराहिवांष्कटिस्तथा साटश्चत्ुणक(गश्च प्रावाहिश्चाऽऽश्वलायनि । वाराहबहसादा च शिखाय्ीविस्तथेव च कौारक्िश्च महाकापिस्तथा चोडुपतिः प्रभुः । कौचकिर्धमितश्चैव पुष्पान्वेषिस्तथेव च ॥ १४ सोर्मतन्विर्बह्यतन्विः साल डिर्बाठडिस्तथा । देवरारिदैवस्थानिहारकाणः सरिन्दु विः ॥ १५ प्रावेपिः साद्य्यीविस्तथा गोमेदगन्धिकः। मत्स्याच्छायो मृलहरः फलाहारस्तथेव च ॥ गाङ्नेदधिः कौरुपतिः कौरुक्षेधिस्तथैव च । नायकिर्जेत्यद्रोणिश्च जेहलायनिरेव च ॥ १७ आपस्तम्निर्मोञव्टिम।ट पिङ्गलिरेव च । पेलश्चेव महातेजाः; शालङका्यानरव च ॥ १८ द्यं†ख्येयो मारुतश्चेषां सर्वेषां प्रवरो चप । अङ्किराः प्रथमस्तेषां द्विर्तीयश्च बहस्पतिः ॥ १९ तृतीयश्च भरद्वाजः प्रवराः परिकीर्तिताः । परस्परमवेवाद्या इत्येते परिकीतिताः ॥ २० |», अनये १क. ख. नाम्ना परिकीर्ततेन ।२ ड. च. देवी तस्याः। ३ ड, च. च विष्टः । * ड. अयत्यमुष-। ५ ङ. च. ध्व दौके । ६ ग, रागक । ७ क. ख. पौषभजिः । ग, पाष्याजि° । < ग. ङ. “णो । रोहिणायनेरवेशालिः ऋः ९ ड, पारकारीररेः । १० क. ख. च । व्यर्बे 1 ११ ड. वेधप्रः 1 १२ ड, च. काचापिश्च । १३ ग. ^रिभूनित । १४ ग. "मस्तवित्रह्यस्तपिभीटुठिवालिस्त १५ इ, मलहरः । १६ ग. घ. प्रेयो । १७ क, ख. त्ययः । ५५ ४२४ श्रीमहपायनमुनिप्रणीतं- [ १९६ अध्यायः [| काण्वायनाः कापचयास्तथा वत्स्यतरायणाः । भ्राप्रक्रद्राष्रपिण्डी च © ग्द्राणः सायका यनिः॥ २१ ` कोष्टाक्षी बहुवीती च तालक्ृन्मधुराहः। ावकरद्वाट विद्राथी मार्करिः पौटिकाय निः५ २२ स्कन्दुसश्च तथा चक्रा गाग्यः स्यामायनिस्तथा । बलाकः साहरिश्रैव पश्चाऽऽर्पेयाः प्रकी- तिताः ॥ २३ अङ्गिराश्च महातेजा दवाचाया बृहस्पतिः । भरद्वाजस्तथा गर्गः सत्यश्च मगवानुषिः ॥ २४ परस्परमवेवाद्या कषयः परिकीतिताः। कपीतरः स्वस्तितरो दाक्षिः शक्तिः पतञ्जलि ॥२५ भूयासेजटस(धश्च विन्दुमाङेः कुसीदाकिः । उ्व॑स्तु राजकेश्ी च दौपडिः कशंसपिसतथा ॥ रालिश्च कश्शीकण्ट षिः कारीरयस्तथा । कास्यो धान्यायनिश्चेव भाकवास्यायानरव च भर्राजिः सोदुधिश्च कष्वी देवमतिस्तथा । उयार्पेयोऽभिमतन्चेषां प्रवरो मूमिपोत्तम ॥ २८ अङ्किरां दमबाद्यश्च तथा चेवाप्युरक्षयः । परस्परमवेवाह्या कषयः परिकीिताः ॥ २९ सकृतिश्च निमिश्च मनुः संबधिरेव वा । तण्डिश्चेनातङ्रिश्चेव तलका दक्ष एव च॑॥।३० नारायणिश्चार्यिणिश्च लौक्षि्गेग्ंहरिस्तर्था । गाठंवश्च अनेहश्च सर्वेषां प्रवरो मतः २१ अङ्गिरः संद्ृतिश्चैव गौरवीतिस्तथेव च । परस्परमवैवाह्या कषयः परिकीक्तिताः ॥ ३ २ कात्यायन हतकः कतत्सः पिङ्गस्तथव च । हण्डिदासो वात्स्यायनिर्मा्रिर्मौ लिः कुबेराणि मीमवेगः शाभ्वद्रभिः सर्वे चिप्रवराः स्पृताः । अङ्गिरा बरहदश्वश्चं जीवनाभ्वसतथैव च ॥ परस्परमवेवाद्या ऋषयः परेक।तिताः । बृहडुक्थो वामदेवस्तथा िप्रवरा मताः ॥ ३५ अङ्गिरा हडक्थश्च वामर्दृवस्तथव च । परस्परमवैवाह्या इत्येते परिकीतिताः ॥ ३६ छत्सगोघ्रोद्धवाश्चव तथा अिप्रवरा मताः । अङ्गिराश्च सदस्युश्च पुरुङत्सस्तथेव च॒ ॥ कुत्साः इत्संरवेवाद्या एवमाहुः पुरातनाः ॥ ३७ रथातराणा प्रवराखूयार्धयाः परिकीतिताः । अङ्किराश्चं विरूपश्च तथेव च रथीतरः ॥ रथीतरा द्यवेवाद्या नित्यमेव रथीतरः ॥ ३८ विष्णुसिद्धिः शिवषतिर्जतृणः कत्ृणस्तथा । पुत्रवश्च महातेजास्तथा प्ैरपरायणः ॥ २९ =यषेयोऽभिमतस्तैधां सर्वेषां प्रवरो नृप । अङ्किराश्च विरूपश्च वषयप्स्तथैव च ॥ परस्परमषेवाह्ए कपयः परिरीपिताः ॥ ४० सात्यगुिगहातजा (हर्ण्यस्तम्बिभुद्रल । उयार्षयो हि मतस्तेपां सर्वेषां प्रवरो सूप ५४१ अआङ्गरा मःस्यरन्वस भदूलश्च महातपाः । परस्परमवैवाह्या कपयः परिकीर्तिताः ॥ ४२ (कक देतःनह्वा दवाजहुा द द्राजह् विसडपः । अगाद्यस्त्वश्वयुश्च परण्यस्ता वेमोद्रटाः ॥ # न व्रिद्यतेऽयै श्रीकः क. ख. पुस्तकयोः । ~~~ --~-- १क. ख. वद्क्रिः । रग.घ.ध्था । अरेः । ३ङ.च. र्राचश्वमदाह्मः । »* कं.ख च, परस्परायण्यपर्णी ल? । छ. च । वारायगि वष्यगिश लौः । ५ ग ्गागिदरस्तः ( ६ ग. श्या । लागलिश्व [1 6.८ ठ [> क ^ सै क [-1 क न्यपि सः । ७ क. ख. लविभ्रैव श्यावः स°। घ. ्लविश्वैव अपिच स०।८च, न्तो हेव" । ९ ग. घ. ररोत्तमः । ॥6। 2 ~ } कि भ 1» अ ।१०ग. ड. राः सङ्क ११ग. श युव! १२ङ. भ्य आर्षे । १३७. श्च रथीतारो वितपः। १५ इ, "श नि ध च, कामण । १५ घ. स | अषियोऽभिमः) १ ६ ग जहा द्बाजह्ामाजहु व्रडाखजाः । अः ॥ [ऋ , = ------ ~ - =-= ---+- ~~ ~" ~ न्या > = 9 = [ १९७ अध्यायः | मत्स्यपुराणम्‌ । ४२३५ ॐ ञयापयाभिमतास्तेषां स्ंषां प्रवराः शुभाः अङ्किराश्चैव ताण्डिश्च शद्स्यश्च महातपाः परस्परमवेवाह्या कषयः परेकीर्तिताः । अपाण्डुश्च गुरुश्चैव तुतीयः शाकटायनः ॥ ततः प्रागाथमा नारी मार्कण्डो मरणः शिवः ॥ छ्‌ कुम रटपश्चेव तथा नाडायनो द्यषिः। स्यामौयनस्तथयैषां जयार्पेयाः भवराः छभाः॥ ४ द अङ्किराश्राजमीढश्च कंठवश्चेव महातपाः । परस्परमवैवाह्या कषयः परिकीर्तिताः ॥ ५७ तित्तिरिः कपिभूथ्वेव गार्ग्यश्चैव महानुषिः । उयार्पेयो हि मतस्तेषां स्वेषां प्रवरः शुभः॥ अङ्गिरास्ित्तिरिश्चैव कपिभूश्च महातरषिः । परस्परमवैवाद्या कषयः परिकीत्िताः ॥ ४९ अथ कक्षमरद्राजौ कपिंवान्मानवस्तथा । कर्पिरै्वरश्रैव पश्चार्येवाः पकी िताः ।॥ ५० अङ्गिराः सभरद्राजस्तथेव च बृहस्पतिः । कपिर्भि्नवरश्चैव कंपिवान्मानवस्तथा ॥ परस्परमवेवाद्या कषयः परिकीतिताः ॥ ५१ भारद्वाजो हतः शोक्गः शेरिरेयस्तथैव च । इत्येते कथिताः सरवे द्यायुप्यायणगोत्रजाः ॥ पञ्वाऽऽ्पंयास्तथा ह्येषां प्रवराः परिकीर्तिताः । अङ्किराश्च भरद्वाजस्तथैव च बहस्पतिः मोद्रल्यः शेशिरश्चैव प्रवराः परिकीर्मिताः । परस्परमवैवाह्या कषयः परिकोतिताः ॥ ५४ एते तवोक्ताङ्किरसस्तु वंशे महानुभावा कषिगाचकाराः । येषां तु नान्न परिकीर्तितेन पापं समग्रं पुरुषो जहाति ॥ ५५ इति श्रीमात्स्यं महापुराणे प्रवरानुकीतेनेऽङ्गिरोवंश्चकीरतेनं नाम प्ण्णवल्ययिक्ररततमो ऽध्यायः ॥ १९ ६ ॥ आदितः श्टोकानां समष्यङ्ाः ॥ १०६९३॥ अथ सप्तनवव्यधेकरततमो ऽध्यायः । # मत्स्य उवाच- अिवंशसमुत्पन्नान्गोच्रकारान्निबोध मे । कर्द॑मायनशाखेयास्तथा शारायणाश्च ये ॥ १ उदालकिः श्ञोणर्क्णिरंथी शञोक्रतवश्च ये । गौरमीवा गौरजिनस्तथा से्ायणाश्च ये ॥ र ® न =. क अधपण्या वामरथ्या गोपनास्तकिचिन्द्वः । कैर्णजिंहवी हरभीतिर्ैद्राणिः शाकलायनिः ॥ तेलप्रश्च संवेलेयो अति्गाणीपतिसतथा । जलदो मगपादश्च सौपुष्पिश्च महातपाः ॥ ४ छन्दोगेयस्तथेतेषां =यार्षेयाः प्रवरा मताः! श्यावार्वश्च तथाऽचिश्चं आर्दनानस्य एव च परस्परमवेवाह्या कषयः परिकीर्तिताः । दाक्षिर्बटिः पणविश्च ऊर्णनाभिः शिछारदृनिः ॥ बीजवापी शिरीषश्च मौशकेशो गविष्ठिरः । मलन्दनस्तथेतेषां उयार्पेयाः प्रवरा मताः ॥ "--~--------"~~--~---~~-----~~_-~ ~ क न विद्यतेऽयमध्याया इ. पुस्तके । १ग. घ. गावो नारी माकंटो मरनाशनः। कराम? । २. कडूटः कंटकैः । ३ ग. माजनिस्त. येवेषामार्षेयः प्रवरो मतः । अः। ङ. च. कण्ठैः । ५ग. श्िर्रीमो नरस्तः। ६ग. कऋषिश्चात्मनः। ७ ग. धके सौनकणिस्तथा सौत्रावनश्च । < च. कर्णरथ्येशाक्वतश्च । ९ घ॒ ररथोशौक्रवतश्च । १० ड. करजि० । ११ ग. श्छलोरस. (क्दनिनद्रालिः शाकलायनः । तै" । १२ ग. सचेठे 1 १३ ग. गगोणायनिस्तः । १८ घ, च, तेषामर्भियः प्ररीमतः 1 रयाः । १५ च. थ व्रिवरातामषएुः। १६ग, घ तेदामापदः प्रको मतः अ। ४३६ भीमहैपायनसुनिप्रणीतं- [ १९८ अध्यायः | अचिगपिषिरश्चेव तथा पर्वातिधेः स्मृतः । परस्परमवैवाह्या कषयः परिकीतिताः ॥ ८ < आचरेयपुधिकापुचानत ऊर्ध्वं निबोधमे । कालेयाश्च सशाटेया वामरथ्यास्तथेव च ॥९ धातरेयाश्चैव मेतरेयाख्यार्पेयाः परिकीर्तिताः । ,अचिश्च वामरथ्यश्च पौधिश्रैव महानृषिः॥ परस्परमवेवाद्या कषयः परिकीतिताः ॥ १० दत्यति्वशप्र॑भवास्तवोक्ता महानुमावा नृप गोच्काराः । येषां तु नान्ना परिकीतितेन पायं समयं पुरुषो जहाति ॥ इति श्रीमत्स्य महापुराणे प्रवरानुकीतनेऽतिवशानुकीतेनं नाम सप्तनवद्याधिकशततमोऽध्यायः ॥ १९७ ॥ आदितः श्टोकानां समष्टयङ्काः ॥ १०७०४ ॥ म अथाष्टनप्रयधिक्रराततमोन्ध्यायः 1 जयन मत्स्य उवाच- अबरेरेवापरं वंशं तव वक्ष्यामि पार्थिव । अरेः सोमः सुतः श्रीमांस्तस्य बशोद्धवो नृप ॥ विभ्वामितस्तु तपसा बाह्मण्यं समवाप्तवान्‌ । तस्य वंशमहं वक्ष्ये -तन्मे निगदतः शृणु ॥ विश्वामित्रो देवरातस्तथा वैक्रातिगालवः। वतण्डश्च शलङ्कश्च हयभयश्चायतायनः ॥ ३ रयामायना याज्ञवट्क्या जावालाः सेन्धवायनाः । बाभ्रव्याश्च करीषाश्च संश्रुत्या अथ | स्चताः॥ ४ उष्टपः ओपहावाश्च पयोदजनयपादृपाः । खरवाचो हलयमाः साधिता वास्तुकौशिकाः ॥ यापेयाः प्रवरास्तेषां सर्वेषां परिकीर्तिताः । विश्वामित्रो देवरात उद्ालटश्च महयशाः ॥ परस्परमेवाह्या कषयः परिकी तिताः । देवश्रवाः सुजातेयाः सौगुकाः कारुकायणाः ॥ तथा वेदेहराता ये कुशिकाश्च नराधिपे । उ्यार्धयोऽभिमतस्तेषां सर्वेषां प्रर ्चुभः ॥ < देवश्रवा देवरातो विभ्वामिच्रस्तथेव च । परस्परमवेवाह्या कषयः परिकीविताः ॥ २ [ ॐ धर्नजयः कपदेयः परिकूट श्च पार्थिव । पाणिनिश्वैव यार्देयाः सर्व एते प्रकीर्ताः ॥ विश्वामिन्रस्तथाऽऽयश्च माधुच्छन्दस एव च । उयाषैयाः प्रवरा ह्येते कषयः परिकीक्िताः॥ ` विश्वामिवो मधुच्छन्दास्तथा चेवावम्षणः। परस्परमवैवाद्या कपयः परिकीर्मिताः ] ॥ कामलायनिजश्चैव अशमरंथ्यस्तथेव च । वञ्ज्ञछिश्चा पि उयार्पेयः सर्वेषां प्रवरो मतः ॥१३ विभ्वामिवश्वाश्वरथो वञ्चुलिश्च महातपाः । परस्परमवेवाद्या षयः परिकी्ताः ॥ पिश्वाभित्री लोहितश्च अष्टकः पूरणस्तथा । विश्वामिच्नः प्रणश्च तयोर्ह प्रवरौ स्परतौ ॥ परस्परमववाद्याः पूरणाश्च परस्परम्‌ । लोहेता अशटकाश्चेषां ऽयार्पेयाः परिकीर्षिताः ॥१६ विभ्वामिच्रो लोहितश्च अष्टकश्च महातपाः । अष्टका लोहितीर्मिस्यमवैवाह्याः परस्परम्‌ ॥ --:=-- 1 =-=" =-= ~ = ~ # धनृशचिहान्तरतञजन्थो ड. पुस्तके नास्ति । *# न वियतेऽयं गरेको ग. पुस्तके । १८. वैकलिनायनः । वे“ । २ ड. च. उपा । ३ ग. तेयास्तौसुकाः काश्रकायनाः । त? । * ग. देवराजे. तु कुः 1 ङ. देहजाता । च, देदनाता । ५ ग. ड प । जषेयाभिमतास्तेः। ६ ग. ङ. "वराः इभाः । देः] ७ न, 9 ड 'रथ्यास्तः । द [ १९९. अध्यायः ] मत्स्य पुराणम्‌ । ४२७ # उद्रेण़ः कथकश्च कषिश्चोदावहिस्तथा । #आ्षेयोऽभिमतस्तेषां सर्वेषां प्रथरः स्मृतः ॥१८ कणवान्गतिनश्चैव विणश्वामिव्स्तथेव च । परस्परमवेवाह्या कषयः परिकीर्मिताः ॥ १९ उदुम्बरः सेपिरिटिकंषिखाक्षायणिस्तथा । शाल्यायनिः करीरा रालङ्कायनिलावकी मोायानिश्च भगवांञ्यषियाः परिकीर्तिताः ॥ २० खिरेखिलिस्तथा विद्यो विश्वामिच्रस्तथेव च । परस्परमतैवाद्या कषयः परिकीर्तिताः ॥ एते तवोक्ताः छुशिका नरेन्द्र महानुभावाः सततं द्विजेन्द्राः । येषां तु ना्ना परिकीतितेन पापं समयं पुरुषो जहाति ॥ २२ इति श्रीमात्स्ये मदाएराणे प्रवरानुकीतेने विश्वामित्रवंशानुवणनं नामाष्टनवदययिकशततमोऽध्यायः ॥ १९८ ॥ आदितः श्टोकानां समष्स्यङूः ॥ १०७२६ ॥ अथ नवनवदयधिकशततमोभ्ध्याय्ः 1 मत्स्य उवाच- मरीचेः कर्यपः पुचः कश्यपस्य तथा कुठे । गोचकारानषीन्वक्ष्ये तेषां नामानि मे श॒णु॥ आश्रासणेक्रषिगणो मेषकीरिटकायनाः। उदय्मजा माठराश्च भोजा विनयलक्षणाः॥ र सालाहलेयाः कोरिश्टः कन्यकाश्चाऽऽसुरायणाः । मन्दाङ्िन्यां वे म्रगयाः भरोतना भोतपा- यनाः॥ ३ देवयाना गोमयाना द्यधदछायामयाश्च ये। कात्यायनांः शक्रयणा बर्हिर्योगगदायनाः ॥ ४ मवनन्दिमिहाचाक्रेदाक्षपायण एव च } योधयानाः कार्मिवयो हस्तिदानारतथेव च ५ वात्स्यायना निक्रतजा ह्याश्वलायमिनस्तथा । प्रागायणाः पैलमौ लिराश्ववातायनस्तथा ॥ कोवेरकाश्च इ्याकारा अयिकशर्मायणाश्च ये! मेषपाः केकरसपास्तथा चैव त बभ्रवः ॥ ७ प्राचेयो ज्ञानसज्ञेया आद्या प्रासेव्य एव च । इयामोद्रा वैवकषपास्तथा चेवोद्रलायनाः॥ ८ -क काटाहारिणमारीचा जनजेहायनहास्तिकाः । वैकर्णेयः काहयपेयाः सासिसाहारितायनाः मातङ्केनश्च भरगवरूयाधयाः पारिकौतिताः। वत्सरः कक्ष्यपश्चेव निशुवश्च महातपाः ॥ १० परस्परम्वेवाद्या कषयः परिकीर्तिताः । अतः परं प्रवक्ष्यामि द्रामुष्यायणगोचजान्‌ ॥ ११ अनसूयो नाकुरयः घ्लातपो राजर्धर्तपः । शेशिरोदव हिश्चैव सेरंन्धी रौपसेवकषिः ॥ १२ यामुनिः कादुपिद्खगक्षिः सजातम्मिस्तथैव च । दिवावंशश्च इत्येते भक्त्या ज्ञेयाश्च काङयपाः उयापयाश्च तथेवेषां स्वेषां प्रवराः शुभाः । वत्सरः करयपश्चेव वसिष्ठश्च महातपाः ॥ १४ परस्परमवेवाद्या कषयः परिकीर्तिताः । संयातिश्च नभश्चोभौ पिप्पल्योऽथ जठंधरः ॥ १५ भुजातपरः पय॑श्च कर्दमो गद भीमुखः। हिरण्यबाहुकेराताबुभौ का्यपगोभिटौ ॥ १६ > इत आरभ्य घछराक्षाग्रनिस्तथेत्यन्तग्रन्थः क. ख. घ, पुस्तकरेष्र नारित । १. ङ. कालयायनिः । २. च. (की । कञ्ञा" ।३ ड. खिचिः क्षितिमुखाविद्धो वरि । ४ ड, °या: श्रुतयो गीमपा. । ५क. ख. नाः शक्राय । ६ ग. काथिकः काः।॥७ग. व्बाह्यो गोत्रो द्री परिकीतितौ । अ०। <“ ड वमः । शे" । ९ ग. रम्धरःरेष सेः । १० ग, "किः । सामक; क्रविः । ११ ग, धवततोश्च इ इ, 'वसिष्ठारित्वत्ये ४३८ भ्रीमदवेपायनमुनिषणीते- [ २०० अध्यायः ] कलहो वरयकण्डश्च मगकेतुस्तथोत्तरः। निदाघमसृणौ मत्स्या महान्तः केरलाश्च ये ॥ १७ -& शाण्डिल्यो दानवश्चेव तथा वै देवजातयः । पेप्पटादिः सप्रवरा कषयः परिकीतिताः ॥ १९ उयार्पयाभिमताश्चेषां सर्वषां प्रवराः शुभाः । असितो देवठश्चैव करयपश्च महातपाः ॥ परस्परमदैवाद्या कषयः परिकीततिताः ¶ १९ कषिप्रधानस्य च करयपस्य दाक्षायणीभ्यः सकलं प्रसूतम्‌ । जगत्समथं मनुर्भिह पुण्यं कि ते परवक्ष्याम्यहमुत्तरं तु ॥ २० इति श्रीमात्स्ये मदापुरणे प्रवरानुक्रीतने करयपवंश वणेनं नाम नवनवयाधिकशततप्रोऽध्यायः # १९९ ॥ आदितः श्टोकानां समष्टयङ्काः ॥ १०७४६ ॥ अथ द्विशततमोऽध्यायः । कुन जन शमत्स्य उवाच- वसि्टवंशजान्विप्राश्निबोध वदतो मम । एकापंयस्तु प्रवरो वासिष्ठानां प्रकीर्तितः ॥ व सिष्ठा एव वासिष्ठा अविवाह्या वसिष्ठः । व्याघ्रपादा ओपगवा वक्वाः शाद्रकायनाः ॥२ कपिष्ठल ओपलोमा अलठष्धार््चं शठाः कठाः । गौपायना बोधपाश्च दाकव्या ह्यथ बाह्यकाः बालिशाः पाठिशयास्ततो वाग््न्थयश्च ये । आपस्थूणाः शीतवत्तास्तथां बाह्यपुरेयकाः लोमायनाः स्वस्तिकराः शाण्डिलिर्गोडिनिस्तथा।वाडोहलिश्च सुमनाश्चोपावद्धिस्तथेव च चौ ठिर्वोलिर्वह्यवलः पीलिः भर्वेस एव चं । पौडवो याज्ञवल्क्यश्च एकार्षेया महषयः ॥ & वसिष्ठ एषां प्रवरो दयवेवाद्याः परस्वरम्‌ । रट टिया मृहकणः कोरथ्यः क्रोधिनस्तथा ॥ ७ कपिश्रला वालखिल्या भागवित्तायनाश्च ये । कोलायनः कालशिखः कोरकृष्णाः सुरायणाः ॥ < शाकाहायाः साफधियः काण्वा उपठपाश् ये। शाकायना उहाकाश्च अथ माषरारावयाः ॥ दाकायना वाठवयो वायो गोरथास्तथा } टम्बायनाः इ्यामवयो ये च कोडोदरायणाः ॥ प्रटप्बायनाश्च कषय ओपयन्यव एव च। सांख्यायनाश्च ऋषयस्तथा वै वेदशेरकाः॥ ११ पारङ्कायन उद्वाह कपयश्च बलेक्षवः। मातेया वह्यमठिनः पैन्चागारिस्तथैव च ॥ १२ उयार्पयोऽभिमतश्वैषां सर्वेषां भरवरस्तथा ) मगीदसुर्वं सिष्ठश्चं इन्द्प्रमदिरेव च ॥ १३ परस्पररमरकेवाद्या कपयः परिकीतिर्ताः । ओपस्थलास्वस्थलठयो बालो हालो हाश्च ये॥ १४ # अयमघ्यप्ा नास्त च पुस्तकं । १ य. वै वैदषातमः ।पै।२य. घ, , आपणवो ३. या अग्टठोम(। ४ ग. शश्व षठकृराः। मोपा? । ५ग. त्तो बाह्यः । ९ ड. “था ब्र्मक्ृतेजनाः । छो । ७ ग, °यि जौच्लिस्तः। ८ इ, वणषए*।९ ङ. च। खाण्डवो यज्ञदतश्च एकाषंयो महानृषिः । व । १० ग. रौरालयो । ड, रेवलेयो। ११ ठ. वविव्रासनाः 1१२. कौग्मनरायणा लोके कौर । १३ क. ख. वयः । दा? ¡ १* इ. पादपायन उदुवाटत्तप॑यश्चदल्पवः। १५ [+ भ्त ० पगागाः । १६. ध्या । मावः । १७ इ, श्च चन्दरमतिरे। १८ ग, प्ताः । जपस्त्रघ्याश्च मुनयो घवा लोदलयध् । = [ २०१ अध्यायः मत्स्यपुराणम्‌ । ४२९ मान्याद्मरा माक्षतयः पेप्पलादिर्विचक्छुषः । जशुङ्गायणसबल्काः ङुएण्डनश्च नरोत्तमं ॥ १५ उया्पेयाभिमताधेषां सर्वेषां प्रवराः शुभाः । वसिष्ठमि्रावरुणो छाण्डनव महातपाः ॥ १६ दानकावा महावा नागपाः परमास्तथा । जाटस्या वायनश्चापि ये चक्रोडादयो नराः ॥ परस्परमवेवाद्या कवयः परिकीरगिताः। क्िंवकर्णो वयश्चैव पादपश्च तथैव च॑ ॥ १८ उयाधयाऽभिमतश्चेषां सर्दवां प्रवरस्तथा। जात्कण्यों वसिष्ठश्च तयैवािश्च पाथिव ॥ परस्परमवेवाद्या कषयः परिकीर्तिताः ॥ १९ वासेष्ठवशेऽभेहिता मयेते कपिप्रधानाः सततं ह्विजन्दाः ! येषां तु नाश्नां परिकीर्तितेन पापं समयं पुरुषो जहाति ॥ २० इति श्रीमात्स्ये महपुराणे प्रवरानुकीतेने वसिष्टगोत्रानवर्णनं नाम द्विशततमोऽध्य यः ॥ २०० ॥ आदतः श्ट ष्काना समषएटयङ्काः ॥ १०५६६ ॥ अयैकाधिकद्विरततमोऽ्ध्यायः । मत्स्य उवाच- वसिष्ठस्तु महातेजा निमेः पूर्वपुरोहितः। मूवुः पाथिवभरेष्ठ धज्ञास्तस्य समन्ततः ॥ ए भ्रान्तात्मा पायवभरेष्ठ विश्राम तदा गुरूः । तं गत्वा पाथिवश्रेष्ठो निमिवंचनमबवीत्‌र भगवन्यष्टामच्छामि तन्मां याजयमा चिरम्‌, तमुवाच महातेजा वसिष्ठः पाथिवोत्तमम्‌।॥ के चित्काछं प्रतीक्षस्व तव यज्ञैः सुशंत्तमैः । श्रान्तोऽस्मि राजव्विभ्रम्य याजयिष्यामिते सप एवमुक्तः प्रत्युवाच वासेष्ठं नृपसत्तमः । पारलोकिककायं तु कः प्रतीकषितुमुत्स्हेत्‌ ॥ ५ न चमे सोहदं बह्यन्करृतान्तेन बछीयसा । धर्मकार्ये त्वरा कार्या चलं यस्माद्धि जी षितम्‌ ॥ & धमपथ्यादृनां जन्तुश्रुतोऽपि इखमरनुते । श्वः काय॑मद्य कुर्वीत परवाह चाऽऽपराह्निकम्‌॥ न हि प्रतीक्षते प्रदुः कृतं चास्य न वा कतम्‌ । क्षेचापणगहासक्तमन्यचगतमानसम्‌ ॥ < वरकावारणमासाय प्रत्युरादाय गच्छति! न कालस्य परियः कशिहष्यश्चास्य न षिदते ॥९ आयुष्य कमणि क्षीणे प्रसद्य हरते जनम्‌ । प्राणवायोश्रलव्वं च त्वया विदितमेव च॥ १० यदुर जाव्यते बह्यन्क्षणमाच्रं तदद्‌ भतम्‌ । शरीरं शाश्वतं मन्ये विद्याभ्यासे धनार्जने ॥११ अशाश्वत धमका्य कणवानस्मि संकटे । सोऽहं संभृतसभारो भवन्म्रटमुपागतः॥ १२ न चदधयाजयस मां त्वमन्यं यास्यामि याजकम्‌ । एवमुक्तस्तदा तेन निमिना बाह्यणोत्तमः रश्ाप त निम करोधाद्विदृहस्सं भविष्यसि । श्रान्तं मां वं समुत्सृज्य यस्मादन्यं द्विजोत्तमम्‌ धमज्ञस्तु नरेन्र वं याजकं कतुमिच्छसि । मिमिस्ते प्रत्यवाचाथ धर्थकार्यरतस्य मे ॥१५ वन्न केराष नान्वन याजन च तथेच्छासे । शापं ददाम तस्माचखं 1वेदृहाऽथ भावप्यासि १ ङ. [व्रवकाः । नंरुङ्गाः सनैसालावाः कृ । रग. ड. म । आषया मरुतश्वेषां स्वेषां प्रवरः डयभः ।व। २ ड. रावक्रणा। > ड. च । आयः प्रवरन्ेः।॥ ५ ग. द्विजग्रयःः।६ ग. ड. पृतपु । ७ग.घ. ङ. बभूव । < ड. यज्ञत्तत्य तु सस्कृतः । न्रान्ता । ९ ग, स्वर जपयज्ञे्ठेरे नप । प्राः । १० ङ, ससंस्कृतः । श्रा । ११ त्‌ । नीयते दहि जगद्रद्यः । १२ क. ख. पथ्यौद्‌? । १ ३ख. वृक्रश्वोः। १४ कं ख ति । नैकान्तेन । भि" । १५ ङ. षि तन्भत्वया । १६ के ख, दापि यस्माः। ४४० भ्रीमहैपायनयुनिप्रणी"- [ २०१ अध्यायः ] एवसक्ते तु ती जातौ विदेह द्विजपाथिवे । देहहीनी तयज बह्माणसुपजग्मतुः॥ १७ तावागती समीक्ष्याथ वह्या वचनमवदीत्‌ । अद्यप्रभति ते स्थानं निमे जीव ददाम्यहम्‌ ॥ ने्रपक्ष्मसु स्तेषां मनुष्याणां भविप्यसि । त्वत्ंबन्धात्तथा तेषां निमेषः समविष्यति ॥ चाल यिष्यन्ति तु तदा नेचपक्ष्माणि मानबाः। एवमुक्तो मनुष्याणां नेचपक्ष्पसु सर्वराः ॥ जगाम निभिर्जीवसतु बरद्ानात्स्व्यभुवः। वसिं्ठ्ज।व भगवान्वा वचनमववीत्‌ ॥ २१ भिच्रावरुणयोः पुत्रो वसिष्ठ त्वं भविष्यसि! वसिष्ठेति चते नाम तचाफि च भविष्यति॥ जन्म्रयमतीते च तथापि व स्मरिष्यसि । एतस्मिन्नेव काले तु मिचश्च वरुणस्तथा ॥२२ वदृाश्रममसाद्य तपस्तेपतुरव्ययम्‌ । तपस्यतोस्तयाेवं कदाचिन्माधवे कतो ॥ २४ पुष्पितद्रुमसंस्थाने श्युभे दृयितमारुते । उर्वी तु वरारोहा कुवती कसुमोचयम्‌ ॥ २५ सुशक्ष्मरक्तवसना तोह ्िप्थं गता । तां दङ्न्युमुखीं खभ नीलनीरजलोचनाम्‌ ॥ २६ उभौ चृक्रुमतुदुंबा तद्रपपरिमणहेतो ! तपस्यतोस्तयोर्वीयंमस्खटच गगासने ॥ २७ स्कन्नं रेतस्ततो दष्ट क्ञापभीता वराप्सरा । चकार कलशे शुक्रं तोयपूर्णे मनोरमे ॥ २८ तस्सादुषिवरो जातो तेजसाऽप्रतिमौ भुवि ) वसिष्ठश्चाप्यगस्त्यश्च मित्रावरुणयोः सुतौ ॥ वसि्ठस्तूपयेमेऽथ भगिनीं नारदस्य तु । अरुन्धत वरारोहां तस्यां शक्तिमजीजनत्‌॥ ३० दक्तेः पराशरः पुत्रस्तस्य वशं निबोध मे। यस्य द्वैपायनः पृ्रः स्वयं विष्णुरजायत ॥ ३१ प्रकाशो जनितो येन लोके भारतचन्द्रमाः। येनाज्ञानतमोन्धस्य लोकस्योन्मीटनं कृतम्‌ पराशरस्य तस्य त्वं शृणुषशमनुत्तमम्‌ ॥ ३२ काण्डशयो वाहनपो जेद्यपो भोमतापनः । गोपाढिरेषां पञ्चम एते गौराः पराशराः ॥ प्रपोहया वाद्यमयाः स्यातेयरः कोतुजातयः। हर्यभ्विः पश्चमो ह्येषां नीला ज्ञेयाः पराशराः॥ काम्णांयनाः कर्षभु खाः काङेयस्था जपातयः। पुष्करः पश्चमश्वैषां कृष्णा ज्ञेयाः पराशराः ्राविष्ठायनबारेयाः स्वायष्टाश्चोपयाश्च ये । हषीकहस्तश्चेते वै पश्च श्वेताः पराशराः ॥३६ वारिको बाद्रिश्वेव स्तम्बा वै क्रोधनायनाः । क्षैमिरेषां पञ्चमस्तु एते इ्यामाः पराशराः खल्यायना वार्ष्णायनास्तेकेयाः खट यथवा; । तन्िरेषां पश्चमस्तु एते धूम्राः पराशराः ॥ पराशरणां सर्ववां त्यार्वयः प्ररो सतः । पराशरश्च शक्तिश्च वसिष्ठश्च महातपाः ॥ परस्परमकेवाद्या स्वं एते पराशराः ॥ २९ उक्तास्तवैते नुप वंशमुख्याः पराशराः सूर्यसमप्रभावाः । येषां तु नाश्नां परिकीतितेन पापं समयं पुरुषो जहाति ॥ ४० १ति श्रीमात्स्ये महापुराणे अरवरानुकीतेने पराशरवशवणेनं नाभिकाधिकद्िशततमे ऽध्यायः ॥ २०१ ॥ क वत # आदत. श्टछाकाना समषटयङ्काः ॥ १०८०६ ॥ १क.ख.निमिजीः।२क. ख. षां तं वरिष्यति पाथिव | त्व। 3ग. धृ. ड. ग्व्ययौ। त ४ क, ख. "भीतौ परस्परम्‌ । चक्रतुः क ५ क, ख. “गयेद्रेयोः । व' । ६ घ. काण्डूषयो वाहयै जाः समयासमतापनाः ) गोग ७ ग. "तमः छृष्गह्तेयाः पराशराः । प्र । घ. मः कृष्यज्ञियाः पराशराः प्रारोरया । ८ ग, भपिश्रवाः कार्केयाः _, स्यातपाय्रनाः । श्रा । ५ ग. प्वाः । जातिः । ऋन्नकनन्कन~----कक-~----- [ २०३ अध्यायः] मत्स्यपुराणम्‌ । ४४१ अथ दथधथिकद्धिशततमो ऽध्यायः । मत्स्यउवाच- अतः परमगस्त्यस्य वक्षे वशोद्धवाद्धिजान्‌। अभेस्त्यश्च करम्भश्च कौक्षेल्याः शकटास्तथा सुमेधसो मयोभुवस्तथा गान्धारकायणाः। पौलस्त्या पोलहाश्ैव क्रतुवंशमवास्तथा ॥ २ उयार्षयाभिमताश्वेषां सर्वेषां प्रवराः श्चुमाः। अगस्त्यश्च महेन्द्रश्च कपिश्चैव मयोभुवः ॥ ३ परस्परमवैवाद्या ऋषयः परिकीर्तिताः कपौर्णमासाः पारणाश्च चयार्षेयाः परिकीपिताः॥४ अगस्त्यः पौर्णमासश्च पारणश्च महातपाः । परस्परमवेवाह्याः पौणमासास्तु पारणैः ॥ ५ एवमुक्तं ऋर्षीणां तु वं उत्तमपौरुषः। अतः परं प्रवक्ष्यामि किं मवानद्य कथ्यताम्‌ ॥ ६ मनुरुवाच-- पुलहस्य पुलस्त्यस्य क्रतोश्चेव महात्मनः। अगस्त्यस्य तथा चेव कथं वशस्तदुच्यताम्‌ ॥ ७ मत्स्य उव च- कतुः खल्वनप्योऽमूद्राजन्वैवस्वतेऽन्तरे। इध्मवाहं स पुत्रत्वे जयाह ऊषिसत्तमः ॥ ८ अगस्त्यपुनं धर्मज्ञमागस्त्याः कतवस्ततः। पुलहस्य तथा पुत्राखयश्च प्रथिवीपते॥ ९ तेषां तु जन्म वक्ष्यामि उत्तरत्र यथाबिधि। पुलदहस्तु प्रजां इषा नातिप्रीतमनाः स्वकाम्‌ ॥ अगस्त्यजं दरा स्य तु पुत्रस वृतवास्ततः। पोलहाश्च तथा राजन्नागस्त्याः परिकीतिताः॥१? +पुटस्त्यान्वयसंमूतान्दृषटां रक्षःसमुद्ध वान्‌ । अगस्त्यस्य सुतं धी मान्पुत्त्वे वृतवास्ततः॥१२ पौटस्त्याश्च तथा राजन्नागस्त्याः परिकीिताः। सगोत्रत्वादिमे स्व परस्परमनन्वयाः॥१३ एते तवोक्ताः प्रवरा दिजार्ना महानुभावा तृप वशकाराः। एषां तु नाज्ना परिकीर्तितेन पापं समभरं पुरुषो जहाति ॥ १४ इति श्रीमात्स्ये महाप्राण प्रवरानुकीतेने इथधिकद्विरततमोऽध्यायः ॥ २०२ ।। आदितः श्टोकानां समष्यद्ूः ॥ १०८२० ॥ अथ त्यधिकद्धिशततमो ऽध्यायः । सकता मत्स्य उवाच-- असिन्वैवस्वते प्रते शुणु धर्मस्य पाथिव । दाक्षायर्ण^भ्यः सकलं वेशं दैवतमुत्तममू ॥ १ पर्वतादिमहादुर्गक्षरीराणि नराधिप । अरुन्धत्याः प्रसूतानि धमंद्िवस्वतेऽनरे ॥ २ अष्टौ च वसवः पुत्राः सोमर्पाश्च विमोस्तथा । धरो धुवश्च सोमश्च आपश्वैवानला निलो ॥३ पत्यषश्च प्रभासश्च वसवोऽटौ प्रकीतिताः। धरस्य पुत्रो द्रबिणः कालः पुतो धरुवस्य तुं ॥ ४ कालस्यावयवानां तु शरीराभि नरापिपं । मूतिमन्ति च कालाद्धि संप्रसूतान्यशेषनः ॥ ५ # एतदर्पं न र्यते ग, पुस्तके । + इत भारभ्य परस्षरमनन्वया इखन्तप्रन्थो ग. घ इ. पृस्तकेषुं न पिते , १ क. गस्तयः करम्भयः छौ०। २ ख. ग. “शल्यः करटस्त' 1 ९ ह. श्वा राक्षसयुंगवा०। * ङ. भ्पा बसवरुत° । ग. 'पाशचाधिनो तथा । ५ ष. "प 1 मुूतेवजजः का । ९ ग. गृतेवजं का" । ७ ष. (भूतो विरे" । ४) ६ ४४२ भरीमहिपायनमुनिप्रणीतं- [ २०४ अध्यायः ] सोमस्य मगवान्वचः शरीमांश्चाऽऽपस्य कीर्यते । अनेकजन्म नननः कुमारस्त्वनलस्य तु॥& पुरोजवाश्चानिलस्य प्रत्यूषस्य तु देवलः । विश्वकर्मा प्रभासस्य जिदशानां सं वर्धकिः ॥ ७ समीहितकराः प्रोक्ता नागवीथ्यादृयो नव । ठम्बापु्ः स्मरतो घोपो भानोः पुत्राश्च भानवः ॥ < गरहक्षाणां च सवेपामन्येषां चामितीजसाम्‌। मरुत्वत्यां मरुतवन्तः सर्वे पुजाः प्रकीर्तिताः ॥ संकल्पायाश्च संकल्पस्तथा पुतः प्रकीर्तितः । मुहूतांश्च सुहूतपयाः साध्याः साध्यासताः स्मरताः ॥ १० मनोमेनुश्च प्राणश्च नरीषा नोच वीय॑वानं। वित्तहार्योऽयनश्चेव हंसो नारायणस्तथा ॥ ११ विभश्वापिप्रभुश्वैव साध्या द्वादश की्िताः । विभ्वायाश्च तथा पुत्रा विभ्वे देवाः परकी- तिताः ॥ १२ करतुद॑क्षो वुः सत्यः कालकामो मुनिस्तथा ! कुरजो मनुजो वीजो रोचमानश्चते दृक्ष ॥ १३ एतावदुक्तस्तव धम॑वशः संक्षेपतः पाथिववंशमुख्य । व्यासेन वकु न हि शस्यमस्ति राजन्विना वर्षशतैरनेकैः ॥ १४ इति श्रीमात्स्ये महापुराणे धमेवंश वणेन धमेप्रवरानुकीपैनं नाम उययिकद्विशततमोऽध्यायः ॥ २०३ ॥ आदितः श्टोकानां समष्ट्यज्काः ॥ १०८३४ ॥ अथः चतुरधिकद्विशततमोऽध्यायः । मत्स्य उवाच- | एतद्रंशमवा विप्राः श्राद्ध मोज्याः प्रयत्नतः! पितृणां बह्म यस्मादेषु भाद्धं नरेश्वर ॥ १ अतः परं परवक्ष्यामि पितुभिर्याः पकीतिताः। गाथाः पाथिवशाद्रंल कार्मवद्धिः पुरे स्वके ॥ अपि स्यात्स कुलेऽस्माकं यो नो द्द्याजलाख्रणिम्‌। नदीषु बहतोयास शीतला विशेषतः अपि स्यात्स कुलेऽस्माकं यः श्राद्धं नित्यमाचरेत्‌ । पयोमूलफलैर्म्वेस्तिठतोयेन वा पुनः ॥ अपि स्यात्स कुलेऽस्माकं यो नो दद्याञ्नयोदशीम्‌ । पायसं मधुसर्पिर्भ्यां वषासुचमधासु च अपि स्यात्स कुटेऽस्माकं खड्गमांसेन यः सक्कत्‌ । राद्धं कु्थात्मयतनेन कालशाकेन वा पुनः कालशाकं महाशाकं मधु मुन्यन्नमेव च। विषाणवर्जां ये खड्गा आसूर्यं तदृक्ीमहि॥ ७ गयायां दने राहोः खद्गमांसेन गिनाम्‌। मोजयेत्कः कुलेऽस्माकं छायायां कुंजरस्य च आकल्पकाछिकी तु िस्ते नास्माकं मविष्यति। दाता सर्वेषु लोकेषु कामचारो भविष्यति ॥ आभूतसंप्रुवं काठं नात्र कार्या विचारणा । यदेतत्पश्चकं तस्मादेकेनापिं व्यं सदा॥ १० तुति प्राप्स्याम चानन्तां क्रं पुनः सर्वसंपदा । अपि स्यात्स कुठेऽस्माकं दद्यात्करृष्णाजिनं च यः॥११ अपि स्यात्स कुलेऽस्माकं कथित्पुरुषसत्तमः। प्रसुयमानां यो धद दद्याद्राह्यणपुंगवे ॥ १२ ९ क क अपि स्यात्स ुलेऽस्माकं वृषभं यः समुस्ृजेत्‌। सर्धवर्णविशेषेण शङ्क नीलं वषं तथा॥ १३ १ग. ड. "चोः श्रमस्माप 1 २ग. ष. सवाथ! ३ ग. नोर्मानश्च। ग्ग, न्ते जातश्च वीः।५ग.नू। वीतदयो । ६ क, ख, ग, "मयद्धि; । ७ ग. घ, इ, व्द्शामहे । ग॑० । < ड, योगवित्‌ । ९क्र,ग.पिचयः सः। ष _. [ २०५-२०६१ अध्यायः | मत्स्यपुराणम्‌ । ४४३ अपि स्यात्स ङुठेऽस्माकं यः ुर्याच्द्द्धयाऽन्वितः। सुवर्णदानं गोदानं पथिवीदानमेव च ॥ अपि स्यात्स कुटेऽस्माकं कशित्पुरुषसत्तमः। कूपारामतडागानां वापीनां यश्च कारकः॥१५ अपि स्यात्स कुलेऽस्माकं सवंभावेन यो हरिम्‌ । पयायाच्छरणं विष्णुं देवेशं मधुसूदनम्‌ ॥१६ अपिनःस कुठे मूयात्क धिद्विद्रान्विचक्षणः। धर्म॑श्ञाख्राणि यो दद्याद्विधिना विदुषामपि॥ एतावदुक्तं तव भूमिपाल श्राद्धस्य कल्पं मुनिसंप्रदिषटम । पापापहं पुण्यविवधनं च लोकेषु मुख्यत्वकरं तथेव ॥ १८ इत्येतां पित्रगाथां तु श्राद्धकाले तु वः पितृन्‌ । भरावयेत्तस्य पितरो लमन्ते दत्तमक्षयम्‌ १९ इति श्रीमत्स्ये महापुरणे पिदगाथाङीतेनं नाम चतुरविकशततमोऽध्यायः ॥ २०४ ॥ आदितः श्टोकानां समष्स्यङूः १०८५३ ॥ भथ पञ्चाधिकद्िश्चततमोऽध्यायः ॥ मनुरुव।च- प्रसुयमाना दातव्या घेनुर्बाह्यणपुंगवे । विधिना केन धममज्ञ दानं दद्याच र्किफलम्‌॥ १ मत्स्य उवाच- स्वणंशृङ्खीं रीप्यखुरां मुक्तालाङगरठ भूषिताम्‌! कांस्योपदोहनां राजन्सवत्सां द्विजपुंगवे ॥ प्रसयमानां गां द्वा महत्पुण्यफलटं मेत्‌ यावद्रत्सो योनिगतो यावद्रर्भ न मुश्चति ॥ ३ तावद परथिवी ज्ञेया सशेलवनकानना । प्रसूयमानां यो दद्याद्धेनुं दरविणसंगताम्‌ ॥ ४ ससयुद्रगहा तेन सशैलवनकानना 1 चतुरन्ता भवेहत्ता पृथिवी नाच संशयः ॥ ५ यावन्ति ेनुरोमाणि वत्सस्य च नराधिप! तावत्संख्यं युगगणं देवलोके महीयते ॥ ६ पितन्पितामहांश्चैव तथेव प्रपितामहान्‌ । उद्धरिष्यत्यसंदेहं नरकान्दररिदस्षिणः ॥ ७ घुतक्षारवहाः कुल्या दधिपायसकदंमाः। यञ ठंड गतिस्तस्य दुमाश्चेप्सित कामदाः ॥ गोटोकः खटभस्तस्य बह्मलोकश्च पाथिव ॥ ८ $ 3 खियश्च ते चन्द्रुसमानवक्चाः प्रतप्तजाम्ब्रनदतु्यं रूपाः । महानितम्बास्तनुवृत्तमध्या मजन्त्यजघं नठिनाभनेन्राः ॥ ९ इति श्रा मास्स्वि महापुराणे धेनुदानं नाम पञ्चाधिकद्विशततमोऽध्यायः ॥ २०५ ॥ आदितः शोकानां सम्यङ: ॥ १०८६२ ॥ अथ षडयिकद्विशततम ऽध्यायः ! मनुरुवाच- करृष्णाजिनप्रवानस्य बिधिकाटौ ममानघ । बाह्यणं च तथाऽऽवक्ष्व तच्च मे संरायो महान्‌ ॥ ~ -------------- ~~~ =____-- ~ `` {~~~ ----------ू-ू--~~ ला --- ~> 9 काहि १क ख ध. ददेदाह्र० ड, ददेद्ो नः! २ग.यत्र]३ग, च्यवर्णाः। म^। ४४४ श्रीमहेपायनयुनिप्रणीतं- [ २०६९ अध्यायः ] मत्स्य उवाच- वैशाखी पौर्णमासी च यहणे शशिसूर्ययोः। पौर्णमासी तु या मांघी ह्याषादी कार्मिकी तथा उत्तरायणे च द्वादहयां तस्यां दृत्तं महाफलम्‌ । आहितािष्टिजो यस्तु तदेयं तस्य पाथिव ॥२ यथा येन विधानेन तन्मे निगदतः शण । गोमयेनोपलिप्ते तु शुचौ देहो नराधिप ॥ ४ आद्‌ाषेव समास्तीयं शोभनं वख्रमाविकम्‌। ततः सशङ्कं सखरमास्तरेत्कृष्णमारकम्‌ ॥ ५ कतेभ्यं सुक्मशङ्धं तद्रीप्यद्न्तं तथेव च। लाङ्गूलं मौक्तिकेयुक्तं तिलच्छन्नं तथैव च ॥ ६ तिलः सुपूरितं कृता वाससाऽऽच्छादयेद्‌बुधः। सुवणनामं तव्कुर्यादलं कर्याद्विशेषतः ॥ ७ रलेगन्धथथाश्ञक्तया तस्य दिश्चु च विन्यसेत्‌ । काँस्यपात्राणि चत्वारि तेषु दृद्यायथाक्रमम्‌ न्मयेषु च पातेषु प्रवादिषु यथाक्रमम्‌ । घतं क्षीरं दधि ्षोदुमेवं दद्यायथाविपि॥ ९ चम्पकस्य तथा शाखामव्रणं कुम्भमेव च । बाद्योपस्थानकं करत्वा शुर्भवितो निवेशयेत्‌ सुक्ष्मवखरं शयुभं पीतं मार्जनार्थं प्रयोजयेत्‌ । तथो धातुमंयं पां पादयोस्तस्य दापयेत्‌ ॥ यानि कानिच पापानि मया लोभाक्कृतानि वै । लोहपाादिदानेन प्रणश्यन्तु ममाऽऽ्डयु वै तलपूण ततः कृत्वा वामपादे निवेशयेत्‌ । यानि कानि च पापानि कर्मोत्थानि कृतानि च कास्यपाचपरदानेन तानि नश्यन्तु मे सदा । मधुपूर्णं तु तत्कृत्वा पादे वै दक्षिणे न्यसेत्‌ ॥ परापवाद्ैशयुन्याद्बुथा मांसस्य भक्षणात्‌ । तज्नोष्थितं च मे पापं ताम्रपाच्ादयणर्यत ॥ कन्याचृताद्धृवां चव परदाराभिमर्षणातं । रोप्यपात्रपदानाद्धि क्षिप्रं नाक्ं प्रयातु मे ॥१६ अध्वपदि व्विमे कार्यं ताभ्रस्य रजतस्य च । जँन्मान्तरसहसरेषु कृतं पापं कुबुद्धिना ५ १७ खवण्पाचदानात्तु नाङञयाऽऽ्ु जनार्दन । हेममुक्ता विद्रुमं च दाडिमं बीजपूरकभ।॥ १८ परशस्तपा भरवणे खुरे गृङ्गाटक्रानि च । एवं कृत्वा यथोक्तेन सर्वाकफलानि च ॥९ तत्रातेयहावद्द्रानाहिताभरद्भिजोत्तमः। स्नातो वखयुगच्छन्नः स्वशक्त्या चाप्यटं करतः ॥ प्रतिग्रहश्च तस्याक्तः पुच्छदृरो महीपते । तत एवं समीपे तु मन््रमेनञुदीरयेत्‌॥ २१ [ % कृष्णाजिनेति कृष्णान्हिरण्यं मधुसर्षिपी। ददाति यस्तु विप्राय सर्वं तरति दुष्करृतम्‌। यस्तु कृष्ण्याजन दद्यात्सखुर शुङ्गसंयुतम्‌। तिदैः प्रच्छाद्य वासोभिः सर्ववश्चैरटंकृतम्‌॥ वशाख्यां परगमास्यां तु विशाखायां विशेषतः। ससमुद्रगुहा तेन सदौटवनकानना ॥ २४ ससद(पान्यता दत्ता परथिवी नार संशयः । करष्णक्रष्णाङ्गलो देवः कृष्णाजिन नमोऽस्त ते इवणदानाच्छद्ानाद्‌ धुतपापस्य प्रीयताम्‌ । चयःरास्सुराणां त्वमाधारते व्यवस्थितः ॥ करप्णाजक्त मू(तमन्साक्षाक्करृष्णाजिनं नमोऽस्तु ते । सुवणनाभिकं दद्याल्मीयतां वषभध्वजः कृष्णः करृष्णगला देवः कृष्णाजेनधरस्तथा । तदानादृधूतपापस्य प्रीयतां वषभध्वजः ॥ * एत्जहान्तमतम्रन्थो ग. पुस्तके वतैते । ------------------------------ ~~~ ~~~ ~ १क. ख. माध । २ क. ध्यणद्वादद्ी वा त०।३ग. 'रेन्मुगसारजम्‌। क} * क. ख. न्डेश्च शिखत ५ क. यच्छुनिः । सु" । ६ च. पादपस्य । ७ घ. भमविप्रो निः। ८ ग. वणैवृत्तं। च नन्यवह्ने) ९च.ण्या म॒न्मयपा- त्राधपा ।१० क. ख. मयाः पन्नः पा १११ग प॑तिखयाः। १२ ड. च. ननृत गवां १३३. च, ^त्‌ । आत ५ ४ ~ (1 पर्ग्रदातन ह्लि ॥ १४ ड. पादा त्वम कुयत््ताप्र । १५ क. ख जन्मजन्म सः। १ ९८. चे म्‌ । अश्चत्थपत्रं श्र । + १७१. टकर । [ २०७ अध्यायः | मत्स्यपुराणम्‌ । ४४५ अनेन विधिना द्वा यथावत्कृष्णमा्गकम्‌ । न स्परर्योऽसौ द्विजो राजंधितियूपसमो हिसः त दाने श्राद्धकाले च दूरतः परिवर्जयेत्‌ । स्वगृहास्रेष्य ते विप्रं भङ्गटस्चानमाचरेत्‌॥२० पुणंङुम्भेन राजेन्द्र शाखया चम्पकस्य तु । करत्वाऽऽचार्यश्च कलशं मन्त्रेणानेन मूधनि॥ आप्यायस्व समुद्रज्येष्ठा ऋचा संन्नाप्य षोडदा । अहते वाससी वीत आचान्तः श्चि- तामियात्‌ ॥ ३२ तद्वासः कुम्भदहितं नीत्वा क्षप्यं चतुष्पथ । #ततो मण्डलमाविशोत्करस्वा देवान्प्रद्क्षिणम्‌ ॥ पीते वृत्ते सपत्नीकं माजयेद्याज्यकं द्विजः । माजयेन्मुक्तिकामं तु बाहणन घटेन वै१३४ श्रीकामं वेष्णवेनेह कलशेन तु पाथिव । राज्यकामं तथा मृधि देन्द्रेण कलशेन तु ५२५ द्रव्यप्रतापक्षामं तु अभ्रेयघटवारिणा । मत्युंजयविधानाय याम्येन कलशेन तु ॥ २६ ततस्तु तिलकं कार्य बाह्मणेभ्यस्तु दक्षिणाम्‌ । दत्वा तत्कर्म सिद्धयश्च शाह्याऽऽशीस्तु विरे- षतः ॥ ३७ करतेनानिन या तुष्टिन सा शक्त्या सुरेरपि। वक्तं हि चपतिभ्रे्ठ तथाऽ्प्युदेशतः शुणु ॥ ३८ समयभूमिदानस्य फलठं प्राप्रोत्यसंशायम्‌ । सव्विीकांश्च जयति कामचारी विहङ्कवत्‌ ॥ ३९ आभूतसंरवं तावत्स्वग॑मापरोव्यसंशयम्‌। न पिता पच्मरणं वियोगं भार्यया सह # धनदेशपरित्यागे न चेवेहा ऽऽधुयात्कचित्‌ ॥ १० कष्णे प्सितं क्रष्णम्रगस्य चमं दर्वा द्विजेन्द्राय समाहितात्मा । यथोक्तमेतन्मरणं न ज्ञोचेस्मापोत्यभीष्टं मनसः फलं तत्‌ ॥ ५१ दूति श्रीमात्स्ये महापुराणे कृष्णाजिव प्रदानं नाम पडयिकद्विराततमो ऽध्यायः ॥ २०६ ॥ आदितः श्टोकानां समषटङ्गाः ॥ १०५०४ ॥ भथ सप्ताधिकद्विशततमोऽध्यायः । मनुरुवाच- भगवज्छरोतुमिच्छानि वृषभस्य च ठलक्षणम्‌। वपोत्सर्गविधि चैव तथा पुण्यफलं महत्‌ ॥१ मत्स्य उवाच- यनुमादौ परीक्षेत सुशीलां च गुणान्वितास्‌ । अब्यङ्घामपरिङ्कष्टां जीववत्सामरो गिणीम्‌॥ सिग्धवर्णां धिग्धखुरां कषिग्धशुङ्गीं तथेव च । मनोहराकतिं सौम्यां सुप्रमाणामनुद्धताम्‌ आवौर्दक्षिगारव्तैयुक्तां दक्षिणतस्तथा । वामावर्तर्वामतश्च विस्तीर्णजघनां तथा ॥ ४ मृदुसहतताग्रोर्ठा रक्तग्रीवासुोभितामं । अश्यामवीर्वा स्फुटिता रक्तजिहा तथा च यां विद्वावामलनेचा च ककेरविरलेः । वेदम धुवर्णैश्च जलबुद्बदसं निभः ॥ ६ रक्तन्धिधैश्च नयनैस्तथ। रक्तकनीनिकः । सप्तचतुर्दशदन्ता तथा वा श्यामतादुका ॥ “~ ----~---~---~ -_---------- ------- -----"~ ५ इतःपरं विशेषत इयन्तम्नन्थो ग, पुस्त वतेते । [क 9 अ ग + ग॒ च. मण्डछेल्लाः। ड. च. मण्डये ल्लः! २ ग. महत्‌, > ग. भान्‌ ।३ग. म्‌ । आ्यप्रदाघस्फु । क. या । अघ्लनापिधः । ४४६ भ्रीमहैपायनसमुनिप्रणीतं- [ २०८ अध्यायः | षड्न्नता सुषाश्वर्ः पृथुपश्चसमायता । अष्टायतशिरोय्ीवा या राजन्सा सुटक्षणाः॥ < मनुरुवाच- षडुन्नताः के भगवन्के च पञ्च समायताः । आयताश्च तथेवाष्टी घेनूनां के ज्चमावहाः ॥९ मत्स्य उवाच- उरः पृष्ठं शिरः कुक्षी भोणी च वसुधाधिप । षडन्नतानि धेनूनां पूजयन्ति विचक्षणाः ॥ १० कर्णो नेत्रे ललाटं च पश्च भास्करनन्दन । समायतानि शस्यन्ते पुच्छं साघ्ा च सक्थिनी ॥ चत्वारश्च स्तना राजञ्ज्ञेया दय्टौ मनीषिभिः \ शिरो यीवायताश्चेते मूमिपाठ दरश स्मृताः तस्याः सतं परीक्षेत वषम लक्षणान्वितम्‌ । उन्नतस्कन्धककुदमजुलाङ्गटकम्बटलम्‌॥ १३ महाकरितटस्कन्धं वेद्रयमणिलोचनम्‌ । प्रवालमगर्मशङ्खायं युदीर्षप्रथुवालपिम्‌ ॥ १४ नवा्टादशसंख्येवां तीक्ष्णयिर्दशनेः श्चभैः । मिकाक्षश्च मोक्तव्यो शदहेऽपि धनधान्यदः॥ वणंतस्ताग्रकप्लि बराह्मणस्य प्रशस्यते । श्वेतो रक्तश्च कृष्णश्च गोरः पाटल एव चं॥ १६ भमद्रिणस्ताग्रपष्ठश्च शबलः पश्चवालकेः। पथकर्णो महास्कन्धः श्टक्ष्णरोमा च यो मवेत्‌ रक्ताक्षः कपिलो यश्च रक्तशृङ्गतलो मवेत्‌ ॥ १४७ श्वेतोदुरः करष्णपाश्वो बाह्यणस्य तु शस्यते ! धिग्धो रक्तेन वर्णेन क्षभियस्य प्रशस्यते काओ्चनामेन वेश्यस्य कृष्णेनाप्वन्त्यजन्मनः । यस्य प्रागायते शङ्के भरूमुखाभिमुखे सदा सर्वेषामेव वर्णानां सर्वः सर्वार्थसाधकः । मार्जारपादः काप्लो धन्यः कुपिटपिङ्लः 1२० श्येतो माजारपादस्तु धम्यो मणिमनिमेक्षणः। करटः पिङ्कटयेव भ्येतरादस्तथेव च ॥ २१ सवं पादसितो यश्च द्विपादश्वेत एव च । कपिञ्लनिमो धन्यस्तथा तित्तिरिसंनिभः॥रर आकभेश्रूलं श्वेतं हु शरं सस्य प्रकाक्चते ! नन्दीमुखः स विज्ञेयो रक्तवर्णो विशेषतः ॥२३ श्वतं तु जठर यस्थ मेष्य च गोपतेः । वृषभः स समुद्राक्षः सततं कुलवर्धनः ॥ २४ मद्िकापुष्पचिवश्च धन्यो भवति पगवः । कमटैमेण्डलेश्रापि चिच्ो भवति भाग्यद्‌ः ॥ अतसीपुष्पवणश्च तथा धन्यतरः स्परतः। एते धन्यास्तथाऽधन्यान्कीत यिष्यामि ते त्रप॥२६ क्रष्णताल्वोष्ठवदना रुक्चशुङ्कक्षफाश्च ये । अव्यक्तवर्णा हस्वाश्र व्याघ्रंसिहनिभाश्च ये ॥ ध्वराङक्षगृधसवणांश्च तथा मूषरूसनिभाः । कुण्ठाः काणास्तथा खाः केकराक्षास्तथेव च वेषमश्वेतपादाश्च उद्भान्तनयनास्तथा ¦ नेते वृषाः प्रमोक्तव्या न च धार्यासतथा गहे ॥ २९ भाक्तव्यानां च धायाणां भूयो वक्ष्यामि लक्षणम्‌ । स्वस्तिकाकाररशुङ्काश्च तथा मेघोघनि- स्वनाः ॥ ३० महाप्रमाणाश्च तथा मत्तमातङ्कगामिनः\ महोरस्का महोच्छाया महावटपराक्रमाः ॥ शरःकणे टलार च बवाटाधेश्चरणास्तथा ॥ २१ नेते पाश्वं च कृष्णानि शस्यन्ते चरन भासिनाम्‌श्वेतान्येतानि शस्यन्ते कृष्णस्य तु विशेषतः भूमौ कर्षति लाङ्गलं प्रलम्बस्थूलवाल पिः । पुरस्ताषु्यतो नीलो वृषभश्च प्रास्यते ॥ ३३ # एतद्‌वस्थामेऽयं पाठे ड, पुस्तके-मणिभद्रस्तनपृष्ठः सलवः पश्चकालक इति । १ ड. श्यङ्रत्‌ । वः । २क.ख. च । दुह्विणः। ग. च । भद्विः ।३ग. दके तुत्तराभि"। ४ ग. ध. "षद्‌ दता।५ग. ड, ्व्रभस्मनि। ६ ग. कुव्ना । ७ इ. च. रवगीश्च) ८ इ, नदरसपमम्‌ ।श्व'। ९६, सिच श्रे" | -- ` ५५ [ २०८ अध्यायः | मत्स्यपुराणम्‌ । ४४५७ ङक्तिध्वजपताकाल्या येषां राजी विराजते अनङ्ाहस्तु ते धन्याशिव सिद्धिजयावहाः ॥ प्रदक्षिणं निवर्तन्ते स्वयं ये विनिवर्मिताः । समुन्नतशिरोभीवा धन्यास्ते यूथवर्धनाः ॥ ३५ रक्तशङ्कायनयनः श्वेतवर्णो भवेद्यदि । शफैः प्रवाटसदृहोनास्ति धन्यतरस्ततः ॥ ३६ एते धार्याः प्रयत्नेन मोक्तव्या यदि वा वृषाः! धारिताश्च तथा मुक्ता धनधान्यप्रवधनाः ॥ चरणानि मुखं पुच्छं यस्य श्वेतानि गोपतेः । लाक्षारससवर्णश्च तं नीट मिति निर्दिशेत्‌ ॥३८ वृष एव स मोक्तव्यो न संधायां गृहे भवेत्‌। तदथंमेषा चरति लोके गाथा पुरातनी ॥ ३९ एष्टव्या बहवः पुत्रा यथैकोऽपि गयां बजेत्‌ । गौरीं चाप्युद्रहेत्कन्यां नीटं वा वृष्युत्सृजेत्‌ ॥ एवं वषं टक्षणसंप्रयुक्तं गृहोद्धवं कीतमथापि राजन्‌ । मुक्त्वा न शोचेन्मरणं महात्मा मोक्ष गतश्चाहमतोऽभिधास्ये \\ ४१ इति श्रीमात्स्ये महापुरणे वृषभलक्षणं नाम सप्ताधिकद्विशततपमोऽध्यायः ॥ २०७ ॥ आदितः श्टोकानां समष्टवङाः ॥ १०९४५ ॥ अथाष्ाधेकद्विश्ततमोऽध्यायः । सूत उवाच- ततः स राजा देवेशं पप्रच्छाभितविकमः। पतिव्रतानां माहात्म्यं तत्संबद्धं कथामपि ॥ १ मनुरुवाचं-- पतिवर्तानं का ग्रेष्ठा कया मरल्युः पराजितः! नामसंकीर्तनं कस्याः कीतेनीयं सदा नरैः ॥ सर्वपापक्षयकरमिदानीं कथयस्व मे ॥ २ मत्स्य उवाच-- धेलोम्यं धर्मराजोऽपि नाऽऽचरत्यथ योषिताम्‌ । पतितानां धर्मज्ञ पूज्यास्तस्यापि ताः सदा अचर ते वणविष्यामि कथां पापप्रणाशिनीम्‌ यथा विमोक्षितो मता मत्युपाशगतः7सरया॥ मद्रेषु शाकली राजा बभृवाश्वपतिः पुरा । अपएुत्रस्तप्यमानोऽसो पुत्रार्थीं सवंकामद्‌ाम्‌ प, आराधयति सावि्नीं टक्षितोऽसौ द्विजोत्तमः सिद्धा्थकैहवंयमानां साविचीं प्रत्यहं द्विजः दातसंख्येश्वतु्यां तु मासादशदिने गते । काटे तु देयामासं स्वां तनुं मनुजेश्वरम्‌ ॥ साविञ्युवाच राजन्भक्तोऽसि मे नियं दास्यामि वां सुतां सदा । तां दत्तां मत्मसदेन पुत्रीं प्राप्स्यसि ॥ रोभनाम्‌ ॥ ८ एतावदुक्त्वा सीं राज्ञः प्रणतस्यैव पाथिव । जगामादशंनं देवी खे तथा चप चश्चला॥ ९ मालती नाम तस्याऽऽसीद्राज्ञः पत्नी पतिता । सुषुवे तनयां काले सावित्री मिव रूपतः ॥ साविञयौ हृतया दत्ता तद्रपसदहशी तथा ) साविच्री च भवत्वेषा जगाद्‌ च्रपातिद्रजान्‌ ॥ १ग. ङ, धन्यावित्तसि। २. प्स्ते ह्यथंवर्ध०।३ग डन स धाः। ग्ग. मोक्षे गति चाहमः। ड मोक्षि विधि वाऽस्यतवामिः । ५ ड. “च । पातित्रदयेन देवेश क । ६ ग. ताचकासेव्याक । ७ ड. मन्ञः पृज्य सदयं पतिः स । च. भन्न: पज्यः पतिः सः । < ङ “श्सितः। ५ ङ. च. `यतसाः। १० ड.च. दधाव दूयमाना सा साित्री प्र । ११. नैः । जयैस्तेत्रिश्चः। १२क. ख. तु दशमासगते दिने) काः) १३ ड. स सोवाचम | १* ग. श्यं प्राप्स्यसे तनयां द्विज! स वै धमैप्रसदेनपुत्रीं प्राप्स्यति शो । इ, “लं प्राप्स्यसे तनयां द्विजाः । तां १५७. सा देवी तं नृपं ब्रह्मणः प्रिया । ज' । १६ ड. से तु सौदामिनी यथा ॥ मालन्यानाः । १७, च. ज्या प्रीतया । ४४८ श्रीमहपायनमुनिप्रणीतं- [ २०९ अध्यायः ] भ नामङ्कर्वन्धिज्ेष्ठाः साविति नृपोत्तम । कालेन यौवनं प्राप्ता ददौ सत्यवते पिता ॥ नारदस्तु ततः प्राह राजानं दीप्ततेजसम्‌ ॥ संवत्सरेण क्षीणायुमंविष्यति तरपात्मजः । सक्रुत्कन्याः प्रदीयन्ते चिन्तयित्वा नराधिपः ॥ तथाऽपि प्रददौ कन्यां दयुमत्सेनात्मजे श्युमे। साविञ्यपि च मतारमासाद्य ृपमनग्द्रि ॥ १४ नारदस्य तु वाक्येन दूयमानेन चेतसा शुश्रूषां परमां चक्रेः मर्तृश्वज्युरयोर्वमे ॥ १५ राज्याद्धष्टः सभायस्तु नष्ट चष्ठुनैराधिपः। न तुतोष समासाद्य राजपुचीं तथा स्नुषाम्‌ ॥१६ चतुर्थेऽहनि मर्तव्यं तथा सत्यवता द्विना; । श्वश्युरेणाभ्यनुज्ञाता तदा राजसुताऽपि सा १ १७ चक्रे विरा धरम॑ज्ञा प्रापे तस्मिस्तद्‌ा दिने । दारुपुष्पफलाहारी सत्यवास्तु ययौ वनम्‌ ॥१८ श्वश्ुरेणाभ्यनुज्ञाता याचनामङ्गमीरुणा । साकिञ्यपि जगामाऽऽता सह भर्व महद्रनम्‌ ॥ चेतसा दूयमानेन गूहमाना महद्भयम्‌ । वने पप्रच्छ मतरं ह्ुमांश्वासदशास्तथा ॥ २० आश्वासयामास स राजयपु्ीं क्रान्तां वने पद्मविकशषाठलनेच्राम्‌ । संदशेनेनाथ दुमद्रिजानां तथा भ्गाणां विपिने चरवीरः ॥ २१ इति श्रीमात्स्ये महापुराणे साविश्युपख्याने सावित्रीवनप्रवेशो नामाष्टाधिकद्विशततमोऽध्यायः ॥ २०८ ॥ आदितः श्टोकानां समष्ट्वङ्कः ॥ १०९६६ ॥ क्यः भय नवाधेकद्विशततमो ऽध्यायः । सत्यवानुवाच- वनेऽस्मिञ्शाद्रलाकीणें सहकारं मनोहरम्‌ । नेत्रघाणसुखं परय वसन्ते रतिवर्धनम्‌ ॥ १ वनेऽप्यशोकं हैनं रागवन्तं सुपुष्पितम्‌। वसन्तो हसतीवायं मामेवाऽऽयतलोचने ॥ २ द्क्षिणे दुक्षिणेनेतां पश्य रम्यां वनस्थलीम्‌ । पुष्पितैः किद्ुकैर्यक्तां ज्वलितानष्टसप्रभैः ॥ सगन्धिषखुमामोदो वनराभिविनिगंतः। करोति वायुर्दाक्षिण्यमावयोः कुमनाश्नम्‌ ॥ ४ पश्चिभेन विशालाक्षि कर्णिकररेः सुपुष्पितैः । काश्चनेन विभाव्येषा वनराजी मनोरमा ॥ ५ अतिञुक्तलताजालरुद्धमागां वनस्थली । रम्या सा चारुसवाीद्के कुसुमोत्करभूषणा ॥ ६ मधरुमत्ताटि्चङ्कारन्याजेन वर्वाणनि । चापा्ृष्टिं करोतीव कामः पान्थजिघांसया ॥ ७ फएलास्वादलसद्रक्व्रपुस्कोकिलविनादिता। विमाति चारुतिटका तवभिवैषा वनस्थली ॥ कोकिलश्चतशिखरे मञ्रीरेणुपिश्चरः) गदितीर्यक्ततां याति कुकीनश्चेितिरिव॥ ९ पप्परणुविटिपताङ्गीं परियामनुसरन्वने । कुसुमं कुसुमं याति कूजन्कामी शिलीमुखः ॥ १० मरी सहकारस्य कान्तां चञच्वग्रखण्डिताम्‌ । स्वदते बहुपुष्पेऽपि पुस्कोकिलयुवा वने ॥ काकः प्रसूतां वृक्षाय स्वामेकाथेण चञ्चुना । काकीं संभावयत्येष पक्षाच्छादितरपुत्रकाम्‌ ॥ भूभागं निन्नमासाद्य दृ पितासहितो युवा । नाऽऽहारमपि चाऽऽकृत्ते काभाकरान्तः कप्खिटः # एतदर्धं नास्ति ख. घ. पुस्तकयोः । १ ङ. "मानापरतिनता । शु? रग. घ. ने । चरुषुष्पफलाहारः स 1 ३ ग. क्िण्याद्‌वः। क, ख,ग, पाश्च जिः ।५ड. च. (सुमाकुः | ६ क. स. न्तावचम्रपीडिताः।७ क. ख पुत्रिकाः । का 0 ड ि [ २०९ अध्यायः | मत्स्यपुराणम्‌ । ४४९ _ कलविङ्कस्तु रमयन्धियोत्सङ्गं समास्थितः मुहगुहु्िश्ालाक्षि उत्कण्ठयति कामिनः ॥ ४ परवृक्षदाखां समारूढः कोऽयं सह मार्या । करेण ठम्बयञ्छाखां क रोति सफलामिव ॥ + वनेऽत्र पिशितास्वतु्तो निदरापुपागतः। शेते सिहयुवा कान्ता चरणान्तरगामिनी ॥ व्याघ्रयोिशुनं पर्य शेलकंद्रसंस्थितम्‌ । ययोनँवप्रमालोके गुहा भिन्नेव लक्ष्यते ॥ १७ अयं द्वीपी भियां लेडि जिह्वामेण पुनः पुनः । प्रीतिमायाति च तया लिद्यमानः स्वकान्तया उत्सङ्गङृतमर्धानं निद्रापहतचेतसम्‌ । जैनतूदद्धरणतः कान्तं खुखयत्येव वानरी ॥ १९ भूमौ निपतितां रामां माजौरो दृशितोदरीम्‌ । नसेदंनतरदशत्येष न च पीडयते तथा ॥ २० शशकः शश्की चोमे संखे पीडिते इमे । संठीनगात्र चरणे कर्णेव्क्तिमुधागते ॥ २१ नात्वा सरसि पद्माढ्ये नागस्तु मदनपरियः। संमावयति तन्वद्कि मुणाठकवलैः भियाम्‌ ॥२२ कान्तप्रोथसमुत्थानैः कान्तमार्गानुगामिनी । करोति कवलं सुस्तेवंराही पोतकानुगां ॥ २३ वृढाङ्गसंधिर्महिषः कदंमाक्ततदुव॑ने। अनुव्रजति धावन्तीं प्रिंथामुद्धतसुत्छकः ॥ २४ पर्य चारवद्धि सारङ्ग त्वं कटाक्षविमावनैः। सभार्यं मां हि पदयन्तं कोतृहल समन्वितम्‌ ५२५ पश्य पभ्चिमपादेन रोही कण्डूयते सुखम्‌ । मेहर मावात्कषन्ती मतां शृङ्गकोटिनां ^ २६ वरागिमां चमरीं पश्य सितवालामगच्छतीम्‌> 1 अन्वास्ते चमरः कामी मां च पश्यति गर्वितः आतपे गवयं परय हृष्टं ार्यया सह 1 रोमन्थनं प्रकुर्वाणं काकं ककुदि वारयन्‌ ॥ २८ पर्याजं भार्यया सार्धं न्यस्ताग्रचरणद्रयम्‌। विपुठे बद्रीस्कन्धे बव्राशनकाम्यया ॥ २ हसं सभां सरसि विचरन्तं खुनिमंलम्‌ । सुमुक्त स्यन्दु बिम्बस्य पर्य वै भियमुद्रहन्‌ ॥ ३० समार्यश्चक्रवाकोऽवं कमलाकरमध्यगः। करोति पद्मिनीं कान्तां सुपुष्पामिव सुन्दरि ॥३१ मया फलोचयः सुभ त्वया पुष्पोच्चयः कृतः) इन्धनं न कृतं सभु तत्करिष्यामि साप्रतम्‌ ॥३२ त्वमस्य सरसस्तीरे दुमच्छायां समाश्रिता । क्षणमात्रं प्रतीक्षस्व विश्रमस्व च भामिनि ॥३२ सावित्युवाच- एवमेतत्करिष्यामि मम हरिपथस्त्वया । दूरं कान्त न करतष्यो बिभेमि गहने वने ॥ ३४ मत्स्य उवाच-- ततः स काष्ठानि चकार तस्मिन्वने तदा राजदुतासमक्षम्‌ । तस्या ह्यदूरे सरसस्तदनीं मेने च सा ते ृतमेव राजन्‌ ॥ ६५ इति श्रीमात्स्ये महापृराणे साविग्युपःख्याने वनदशनं नाम नवाधिकद्विशततमो ऽध्यायः ॥। २०९ ॥ आदितः श्लोकानां समष्टयङ्काः ॥ ११००१ ॥ [` षरि => ------~- --“ * एतच्टुलोकस्थानेऽयं पठे! ड. च. पुस्तकयोः--कषद्रशालां समाह्ढः शुकोऽयं सहकान्तया । हरणे लम्बमा“ नोऽसौ करोति सफलां गिरम्‌ , इति । + अ्रश्येकेऽयं पडो इ- पुत्तके-वनेभयिशितास्वादतृष्तो निभृतसन्मद्ः 1 कन्तः सिहयुवा कान्तां गतभीभवयत्ययम्‌› इति । > छन्दोनुरोधान्नुमभावः । ~ य प्रियां भिटपमाः। ९ ख. ग. घ फठं किरः । व । १ ङ. अम्बृदधरणलुर्धाऽपि भावयः। ४ ग. घ. प्रियां बद्धचतष्ककः । इ प्रियां तद्वचतुष्ककः । ५ ग, ई त्त्कयाक्षनिभवने । स? । ६ ग. घ. इ. य मम पः । , जग. न्ना। दाञ्मि च 1८ क. ख. घ. प्रकृष्ट ।९ग. म्‌। सदुक्गस्मे°। १० इ, सुशुङ्ष्ये । ११ ग. "पथास्वया ॥ क दूरं नान गन्त्यं बि! १२ग. "दानीमनेहसा संषतः । ५७ ९० श्रीमहपायनमुनिप्रणीत- [ २१० अध्यायः ] अथ दशायकद्धिशततमो ऽध्यायः । मत्स्य उवाच- | तस्य पाटयतः काष्ठं जज्ञे शिरसि वेदेना । स वेदनाः संगम्य भार्या वचनमबवीते॥ ? अयासेन ममानेन जाता शिरसि वेदना । तमश्च प्रविश्ञामीव न च जानामि किंचन।र त्वदुरसङ्गे शिरः कृत्वा स्वप्तुमिच्छामि सांप्रतम्‌ राजपुर्बामिवमुक्त्वा तदा सुष्वाप पाथिव॥ तदुत्सङ्गे शिरः कृत्वा निद्रयाऽऽविललोचनः। पतिता महामागा ततः सा राजकन्यका॥४ वृदं धर्मराजं तु स्वयं ते देशमागतम्‌ । नीरोवलदलक्ष्यामं पीताम्बरधरं प्रमुम्‌॥ ५ विद्यु्तानिबद्धाङ् सतोयमिव तोयदम्‌ । किरीरेनाङवर्भन कुण्डलाभ्यां विराजितम्‌ ॥६ = 9२ हारमारार्पितोरस्कं तथाऽङ्कद्विभूषितर््‌। तथ(ऽनुगस्यमानं च काटेन सह म॒त्युना ॥ ७ स तु संप्राप्य तं देशं देहात्सःथवतस्तदा । अङ्कगष्ठमा्ं पुरुषं पाशवद्धं वशं गतम्‌ ॥ < अङ्कष्य दक्षिणामाशां प्रययौ सत्वरं तदा । साविञ्यपि वरारोहा हरा तं गतजीवितम्‌ ॥ ९ अनुवव्राज गच्छन्तं ध्मराजमतन्विता। कृताञ्रलिरुवाचाथ हृदयेन प्रवेपता ॥ - द्म लोकं मातृमक्त्या पितुमक्त्या तु मध्यमम्‌ गृरुचशरूषया चेव बह्मलोकं समशनुते ॥ ११ सवे तस्याऽऽहता धर्मां यस्यैते य आहताः । अनाटतास्तु यस्यैते सर्वास्तस्याफलाः करियाः याषञ्चयस्ते जीवेयुस्तावन्नान्यं समाचरेत्‌ । तेषां च निचयं दश्रूषां सूर्यासियहिते रतः ॥ १३ तेषामघुपरोधेन पारतन्डथं यदा चरेत्‌। तत्तन्निवे्येत्तेभ्यो मनोव चनकमाभिः ॥ चिष्वप्येतेषु करव्यं हि पुरुषस्य सर्मस्यते ॥ १४ यम उवाच- ध क्रतेन कामेन निवर्तयाऽऽन्य धर्मो न तेभ्योऽपि हि उच्यते च । मम पराधस्तव ख क्रमः स्यात्तथाऽधुना तेन तव बवीमि ॥ ५ गुरुपूनारातभेत स्वं च साध्वी पतिवता। विनिवर्तस्व धम ग्लानिर्भवति तेऽधुना ॥१६ साविच्युवाच-- पर्तिहि दैवतं स्रीणां पतिरेव परायणम्‌ । अनुगम्य लिया साध्व्या पतिः प्राणधनेभ्वरः॥ मितं ददाति हि पिता मितं भराता मितं सुतः। अमितस्य परदात।(रं भर्तारं का न पूजनयेत्‌॥१८ नीरते यञ्च मतां मे स्वयं वा यत्र गच्छति। मयाऽपि तज गन्तव्यं यथाशक्ति सुरोत्तम ॥ १९ पतिमादाय गच्छन्तमनुगन्तुमहं यदा । तां देव न हि रा्ष्यामि तद्‌ त्यक्ष्यामि जीवितम्‌ ५ मनस्िनी ठे यौ काविदैधव्याक्षरदूषिता । मह्टतंमपि जीवेत मण्डना द्यमण्डिता ॥ २१ यम उवाच- पतिबते महाभागे परितुष्टोऽस्मि ते युम । विना सत्यवतः प्राणे्वरं वरय मा चिरम्‌ ॥ २२ सा विञ्युवाच-- १ ग. 'दनांतुत'।२क.ख. घ. "छश्च वि०। 3 ङ, स्स विचि ब्रङ्गः। डच. पम्‌ । महता परिवारेण का०।५ ह. "था कठेन महता संपोट्टःसख)६ ड, च, -मदनुते । ७ व. धर्मे न तेऽन्योऽपि } ८ इ. ते कोऽपि) ५क, ख. भक्ता त्वं। १०ङ.च. या वाचा त्रेः । ११ द्‌ च. प्वेग्रं म । 1 | | ~र ~. जव [ २११ अध्यायः | मत्स्यपुराणम्‌ । ४५१ ॐ विनष्टचक्षपो राज्यं चक्षुषा सह कारय । च्युतरौज्यस्य धर्मज्ञ श्वद्युरस्य महात्मनः ॥ २३ यम उवाच- | ररे पथे गच्छ निवतं भद्रे मविष्यतीदं सकलं व्योक्तम्‌ । ममोपरोधस्तव च क्रुमः स्यात्तथाऽधुना तेन तव बरवीमि ॥ २४ दाति श्रीमात्स्ये महापुराणे साविव्यपार्यनि प्रथमवरलामो नाम क्ाधिकष्रशततमोऽध्यायः ॥ २१० ॥ - आदितः श्टोकानां सयष्यङ्काः ॥ ११०२५ ॥ न ४ मये कादशापिक्रद्विशततमाऽ्ध्यायः । साविञ्युवाच- कुतः कमः कुतो दुःखं सद्धिः सह समागमे । सतां तस्मान्न मे ग्लानिस्त्वः ५४ सरोत्तम॥१ साधनां वाऽप्यसाधूनां सन्त एव सदा गतिः । नैवासता नैव सतामसन्तो नेवभीत्मनः॥ २ विषाथिसर्पराखधेभ्यो न तथा जायते मयम्‌ । अकारणजग््रैरिखिलेभ्यो जायतेयथा ॥ ३ सन्तः प्राणानपि व्यक्त्या परार्थं कुर्वते यथा । तथाऽसन्तोऽपि संत्यज्य परपीडासु तत्पराः॥४ त्यजत्यस्रूनयं लोकस्तणवदयस्य कारणात्‌ । परोपघातशक्तास्तं परलोकं तथाऽसतः ॥ ५ निकायेषु निकायेष तथा बह्मा जगद्गुरुः । असतामरुपघाताय राजानं ज्ञातवान्स्वयम्‌ ॥ & नरान्परीक्षयेद्राजा साधृन्संमानयेत्सदा । निग्रहं चासतां कुत्स लोके लोकजित्तमः ॥ ७ नियहेणासतां सयजा सत्सं च परिपालनात्‌ । एतावदेव कर्तव्यं राज्ञा स्वगममीप्यना ॥ ८ राजकृत्यं हि लोकेषु नासव्यन्यज्जनगतीपते । असतां निग्रहादेव स्तां च परिपालनात्‌ ॥९ राजभिश्वाव्यशास्तानामसतां शासिता भवान्‌ । तेन व्वमधिको देवो देवेभ्यः प्रतिभासिमे जगन्न धार्यते सदधि: सतामथ्यस्तथा भवान्‌ 1 तेन त्वामनुयान्त्या मे कुभो देव न विद्यते यम उवाच- तुष्टोऽस्मि ते विशालाक्षि वचनै्धमसंगतेः । विना सत्यवतः प्राणाद्करं वरय मा विरम्‌ ॥ साविञ्युवाच- सहोद्राणां भ्रातृणां कामयाभि शतं बिभो । अनपत्यः पित॑ प्रीति पु्रलाभासखयातु मे॥ तामरवाच यमो मच्छ यथागतभनिन्दति । ओध्व॑देहिककार्येषु यत्नं भतुः समाचर ॥ १४ नानुगन्तुमयं शक्यस्त्वया लोकान्तरं गतः । पतिवताऽसि तेन तवं मुहूर्तं मम यास्यसि ॥ गुरुशश्रूषणाद्धदरे तथा सत्यवता महत्‌ । पुण्यं सर्माजते येन नयाम्येनमहं स्वयम्‌ ॥ १६ एतावदेव करव्यं पुरषेण पिजानता । मातुः पितुश्च शुश्रूषा गुरोश्च वरवाणीनि ॥ १७ तोपितं चयभतच्च सदा सत्यवता वने ! पराजितं विजितः स्वगस्त्वयाऽनेन चिरं शुभे॥ १८ तपसा बरह्मचर्येण अथिद्चश्रूषया श्युभे 1 पुरुषाः स्वगेमायान्ति गुरुशुश्रूषया तथा ॥ १९ आचार्यश्च पिता चैव माता भराता च पर्व्जः।न चैऽतेप्यवमन्तन्या बार्हणेन विशेषतः ॥ --~ “~*~-~--~-----~~--- ~~ 4 ५ {>9 1 फ. ख. रार । २ क. स. र~ । र द. चु, तदत (भ्म. करे ॥ ५ इ, "भा! (श । $ दाषः पु । ६ इ, "तं नितः स्यगस्तदाभ्नै । ० क. स, ध. जः } नापनाप्यः | ८ क, ख. प, श्यणान) ४५२ श्रीमहैपायनमुनिप्रणीर्त- [ २१२ अध्यायः | आचार्यो बह्मणो मूर्तः पिता मूर्तिः प्रजापतेः। माता प्रथिव्वा मूर्भिस्तु भ्राता वै मू्मिरात्ममेः जन्मना पितरौ शं सहेते संमवे च्रृणाम्‌ । न तस्य निष्कृतिः शक्या कर्तु वर्षशतैरपि ॥ तयानित्यं प्रियं कुयादाचार्थस्य तु सर्वंदा । तेष्वेव तरिषु तुष्टेषु तपः सर्वं समाप्यते ॥ २३ तेषां याणां छश्रूषा परमं तप उच्यते । न च तैरनुज्ञातो धर्ममन्यं समाचरेत्‌ ॥ २४ त एव हि चयो लोकास्त एव चय आश्रमाः । त एव च जयो वेदास्तथेवोक्ताखरयोऽग्रयः पिता वै गार्हपत्योऽभनिर्माता दक्षिणतः स्मृतः । गुरुराहवनीयश्च साऽभिचरेता गरीयसी ॥ तिप प्रमाद्यते नेषु अीछोकाशयते गृही । दीप्यमानः स्ववपुषा देववदिवि मोदते ॥ २७ केतेन कमिन निवतं मदे मविध्यतीदं सकलं त्वयोक्तम्‌ ¦ ममोपरोधस्तव च कुमः स्यात्तथाऽधुना तेन तव बवीमि ॥ २८ इति श्रीमात्स्ये महापुराणे सावियुपाखयाने द्वितीयवरलाभेः नभैकादशापिकद्धिशततमेऽध्याय, ॥ २११ ॥ आद्तिः श्लोकानां समष्ट्ङ्काः ॥ ११०५३ ॥ अथ द्वादशाथिङद्िकततमोऽ्ध्यायः। (णोणगणरिकि साविञ्युवाच- धमार्जने सुरभरे्ठ कुतो ग्लानिः कुमस्तथा । त्वत्याद्मूलसेवा च परमं धर्मकारणम्‌ ॥ १ धमार्जनं तथा कार्य पुरुषेण विजानता । तल्लामः सर्वलाभेभ्यो यदा देव विरिष्यते ॥ २ धर्मश्चार्थश्च कामश्च त्रिवर्गो जन्मनः फलम्‌ । धर्महीनस्य कामार्थौ वन्ध्यासतसमौ प्रभो॥ धमादथस्तथा कामो धर्माह्टोकद्वयं तथा । धर्म एकोऽनुयात्येनं यज्क्रचनगामिनम्‌ ॥ ४ शरीरेण समं नाशं सर्वमन्यद्धि गच्छति । एको हि जायते जन्तुरेक एव विपद्यते ॥ ५ धमेस्तमनु यात्येकी न सुहृन्न च बान्धवां; । किया सौमाग्यलावण्यं सर्वं धर्थण लभ्यते नलेन्दर पेन्द्रश्वन्दुयमाकौगन्यनिलाम्भसाम्‌। वस्वश्विधनदाद्यानां ये लोकाः सर्वकामदाः धर्मण तानवाप्नोति एरुषः पुरुषान्तक । मनोहराणि द्वीपानि वर्षाणि ईखखानि च ॥ < परयान्ति धर्मेण नरास्तथेव नरगण्डिकाः। नन्दनादीनि मुख्यानि देवोद्यानानि यानि च॥ ९ तानि पुण्येन लभ्यन्ते नाकपृष्ठं तथा नैः । विमानानि विविज्राणि तथेवाण्सरसः शुभाः ॥ तेजसानि शरीराणि सदा पुण्यवतां फलम्‌ । राज्यं नरृपतिपूजा च कामसिद्धिस्तथेप्सिता ॥ संस्काराणिं च मुख्यानि फलं पुण्यस्य हश्यते । रुक्मवैदूर्यवण्डानि चण्डांश्ुसहशानि च ॥ चामराणि सुराध्यक्ष मवन्ति शुभकर्मणाम्‌ । पूर्णन्दुमण्डलाभेन रत्रा्चकविकाशिना ॥ १२ धाता याति च्छनेण नरः पुण्येन कर्मणा ! जयराङ्खस्वरौ पेण सूतमगगधनिःस्वमैः ॥ १४ वसनं समृद्गारं फं पुण्यस्य कर्मणः) वरान्नपाने गीतं मृत्यमाल्ानुलपेनम्‌ ॥ १५ रतवखराणे ंख्यानि फलं पुण्यस्य कर्मणः । रूपोव्गुणोपेताः सियश्चातिमनोहराः ॥ १६ १. नः यंमातापिः। २ ड. श्यो निलयमेव। ३ष. ड. त्रिवम। ग्ग. ह. च. पको नये" । ५ग. श्वाः । रूप । ६ उ, सुमहान्ति च । च. स॒ षटनि च । ७ ग. प्यैवामरगण्डिकः । न? । इ, यैवामरचन्द्नाः । न । 9. < ड. कयो? । ९5. तते । वन्रामि एकम वैदु्यचन्द्राु"। १० ग, च. ड. च । नृय । ११ च. ड, दि्यरानि । । | 4 | ‹ । [ २१६ अध्यायः | मत्स्यपुराणम्‌ । ४५९ वासाः प्रासादपृष्ठेषु मवन्ति शुभकर्मणाम्‌ । सुवर्णकिद्किणी मिश्रचामरापीडधारिणः ॥ वहन्ति तुरगा देव नरं पुण्येन कर्मणा । हेमकद्चैश्च मातङ्कैश्चलत्पर्वेतसंनिभैः ॥ १८ खेलद्धिः पादविन्यासेर्यान्नि पुण्येन कर्मणा । सर्वकामप्रद देवसर्वाघदुरितापहे ॥ १९ वहन्ति भक्ति पुरुषाः सषा पुण्येन कर्मणा । तस्य दवाराणि यजनं तपो दान वमः क्षमा ॥ २० बह्मच्य तथा सत्यं तीर्थानुसरणं छम्‌ । स्वाध्यायसेवा साधूनां सहवासः सुरार्चनम्‌ ॥ २१ गुरूणा चेव श्ुभरषा बाह्मणानां च पूजनम्‌ । इन्धियाणां जयश्चैव बह्मच्यममत्सरम्‌ ॥ २२ तस्माद्धमैः सदा कार्यो नित्यमेव विजानता । न हि प्रतीक्षते प्रत्युः कृतमस्य न वा कृतम्‌॥२३ बाट एव चरेद्धभमनित्यं वेव जीवितम्‌ । को हि जानाति कस्याद्य त्युरेषाऽऽपतिष्यति ॥२४ पश्यतोऽप्यस्य लोकस्य मरणं पुरतः स्थितम्‌ । अमरस्येव चरितमत्याश्चर्य सुरोत्तम ॥ २५ युवत्वापेक्षया बालो वृद्धत्वापेश्षया मुवा । यरत्योरुत्सङ्गमारूढः स्थविरः किमपक्षते ॥ २६ त्रापि विन्दतद्ञाणं मृत्युना तस्व का गतिः । न मयं भर्ईणादेव प्राणिनाममयं कचित्‌ तच्नापि निथणयाः सन्तः सवा सुकृतकारिणः ॥ २७ यम उवाच-- वु्टोऽस्मि ते विक्ञाटाक्षि वचनैषर्मसंगतेः। विना सत्यवतः भाणान्वरं वरय मा चिरम्‌ ॥ साविच्युवाच- वरयामि त्वया दत्त पुत्राणां शतमौरसम्‌ । अनपत्यस्य लोकेषु गतिः किल न विद्यते ॥ २९ यम उवाच- कृतेन कामेन निवतं मद्रे भविष्यतीद्‌ सफलं यथोक्तम्‌ । ममोपरोधस्तव च कुमः स्यात्तथाऽधुना तेन तव बवीमि ॥ ३० हति श्रीमात्स्ये महापुराणे सावित्युपाङ्याने ठतोयवरलाभो नाम द्रादसाधिकदाततमोऽध्यायः ॥ २१२ ॥ आदितः श्टोकानां समष्ट्यङ्ाः ॥ {१०८३ ॥ भथ ्रयोदश्ाधिकद्वि्षततमोऽध्यायः ! साविञ्युवाच-- | धर्माधमविधानज्ञ सर्वधर्मपरवर्तक । त्वमेव जगतो नाथः प्रजासंयमनो यमः ॥ १ कर्मणामनुरूपेण यस्माद्यमयसे प्रजाः । तस्माद्वै भोच्यसे देव यम इत्येव नामतः ॥ २ धर्मेणेमाः प्रजा; स्वा यस्माद्र नयसे प्रमो । तस्मात्ते धर्मराजेति नाम सद्धिनिगद्यते ॥३ स्ते दुष्कृतं चोमे पुरोधाय यदा जनाः । त्वस्सकाई धता यान्ति तस्माच्च पृत्युमच्यसे काट कलार्धं कलयन्सर्वेषां तवं हि तिष्ठसि । तस्मात्काठेतिते नाम प्रोच्यते तत्वदशिभिः॥ सर्वेषामेव भूतानां यस्मादन्तकरो हान्‌ । तस्मात्वमन्तकः प्रोक्तः सर्वदवैमहाद्युते॥ ६ विवस्वनस्त्वं तनयः पथमः परिकीतितः। तस्माद्रिवस्वतो नान्ना सवलोकेषु कथ्यसे ॥ ७ आयुष्ये कर्मणि क्षीणे गृह्णासि प्रसमं जनम्‌ तदा त्वं कथ्यसे लोके सर्व॑प्राणहरेति वै ॥ ८ # एतच्भ्लोकद्रयं न क. ख पुस्तकयोः ¦ स १ग. कर्मणाम्‌ । २ क. ख. “भिणः। सु । ३ क-ख. घ. नुमर० । * इ. च. मृष्युः ----र र गमः ङ) रक ल च. स्मर, = ड. च. मृष्युः स्येन पः। ५७. च. प्ट्युमीत०। ६ क. ख, शरणे चेव । ७ इ, लं कलिन कल । च. 2 सवोयैकल० । ८.ग, भवान्‌ । ९ क, ख. प्रथमं । ४५४ भीमहपायनमुनिप्रणीते- [ २१४ अध्यायः || तव प्रसाददिवेश चरयीधर्मो न नरयति। तव प्रसादादहेवेश धर्मे एतिठन्ति जन्तधः ॥ तव प्रसाद्व संकरो न प्रजायते ॥ ९, सतां सदा गतिर्देव त्वमेव परिकीत्ितः। जगतोऽस्य जगन्नाथ मयाद्परिपालकः ॥ १० पाहि मां भिदश्रेष्ठ दुःखितां हारणागताम्‌। पितरौ च तथैवास्य राजपुत्रस्य दुःखितौ ॥ यम उवाच- स्तवेन भक्त्या धमंज्ञे मया तुष्टेन सत्यवान्‌ । तव भर्ता विमुक्तोऽयं लब्धकामा वजावले ॥ राज्यं कृत्वा तया सार्धं वत्सरा्ीतिपश्चकम्‌ । नाकपृष्ठमथाऽऽरुद्य चिदशेः सहं रस्यते ॥ त्वयि पुवरतं चापि सत्यवाखनयिष्यति। ते चापि सर्वे राजानः क्ष्चियाखिदक्ोपमाः ॥ सुख्यास्त्वन्नार पुत्रास्ते भविष्यन्ति हि शाश्वताः! पितुश्च ते पुचशतं भविता तव मातरि | मालव्यां माटवा नाम शाभ्वताः पुत्रपोचिणः। भ्रातरस्ते मविष्यन्ति क्षन्नियाखिदश्ञोपमाः स्तोत्रेणानेन धर्मे कल्यमुत्थाय यस्तु माम्‌। कीर्तपिष्यति तस्यापि दीधमायुर्भविष्यति॥ मत्स्य उवाच-- । #एतावडुक्त्वा भगवान्यमस्तु प्रमुच्य तं राजसुतं महातमा । अदशनं तत्र यमो जगाम कालेन सा सह प्त्युना च ॥ १८ इति श्रीमास्स्ये महापुराणे साविश्युपा्याने तयदनीवितछाभो नाम त्रयादशाधिकद्रिशततमोऽध्यायः । २१३ ।। आदितः श्टोकानां समष्वङ्काः ॥ {११०१ ॥ भथ चतुदेशाधिकरद्विरततमोऽध्यायः । मत्स्य उवाच- सावित्री तु ततः साध्वी जगाम वरवणिनी । पथः यथागतेनैव यचाऽऽसीत्सत्यवान्धृतः ॥ सा समासाद्य भर्तारं तस्योत्सङ्गगतं शिरः। कृत्वा विधेश तन्वङ्गी लम्बाने दिवाकरे॥२ सत्यवानपि निगंक्तो धर्मराज च्छनेः शनैः । उन्मीटयंत नाभ्यां प्रास्फुरच मराधिप ॥३ ततः प्रत्यागतप्राणः भियां वचनमववीत्‌। क्रासौ प्रयातः पुरुषो यो माभप्यपकर्यति ॥ % न जानामि वरारोहे कश्चासौ पुरूषः छ्युभे। वनेऽस्मश्चारुस्गा्गि सुप्तस्य च दितं गतम्‌॥ उपवासपरिथान्ता दुःखिता मवती मया । अस्मद्‌ इहंदयेनायय पितरौ दुःखितौ तथा ॥ वह्मिच्छाम्यहं सुभ्रु गमने त्वरिता मव ॥ द सािच्युवाच- अदित्येऽस्तमनुप्रापते यदि ते रचितं प्रभो। आश्रमं ठु प्रयास्यावः श्वश्चरो हीनचक्चुपौ ॥७ ण्थाञ्त्तं च ततैव तव वक्ष्याम्यथाऽऽभमे । एतावदुक्त्वा मतरं सह भवां तदा यवौ ॥ ८ च्छ र ६ ् 3 भ ५ ९ प ५ [| क * एतच्छरखकत्थानेऽय पाठो ड. पुस्तके-ष धर्मराजा भगवान्विसुच्य त राजस्नु च तदा महाता । अदर्शनं तत्र जगाम काठे कठेन साथ सह परत्युन। च्ि । ~~~ ~~~ _ [वः वि १ के. ख. वध्ण्यर।-। २क्र. ख. प्वार्य्रा मः। २ ड. था गततैव * च. विशत तन्व" । ५ ‡, २. "य १६. ड, च. कथिता । ७ च, चिरं < ध. रचिं 1९. त्तु प्रवेक्ष्यामि ततवा 72 ~~~ ` ~ ~-----~--------.---._ "=-= = क कि [ २१९ अध्यायः | मत्स्यपुराणम्‌ । ४५५ आससाक्ा$ऽभमं चेव सह भ्रा त्ुपात्मजा ! एतस्मिन्नेव काठे तु छग्धचक्षुमही पतिः॥ दमत्सेनः सभरायंस्तु पर्यतप्यत भार्गव । परियपुत्रमपरयन्वै खुषां चेवाथ कश्िताम्‌ ॥ १० आश्वस्वभ्रानस्तु तथा स तु राजा तपोधनैः ददृशं पुजमाथान्तं शुषय। सह काननात्‌॥ साविन्नी हु बरारोहा सह सत्यवता तदा । ववन्द त राजानं सभार्यं सच्चपुगवम्‌ ॥ १२ परिष्भक्तस्लदा पित्रा सत्यवान्राजनन्द्‌नः । अभिवाद्य ततः स्वान्वने तर्सिमस्तपोधनान्‌॥ उवास तश्च तां रा्िश्रषिभिः सव॑धर्मवित्‌ । साविञ्यपि जगादाथ यथावत्तमनिन्दिता॥ वरतं समापयामास तस्यामेव तदा निरि । ततस्तूर्ये शियामान्ते सैन्यस्तस्य भृपतेः ॥१५ आजगाम जनः सर्वो राज्यार्थाय निमन्त्रणे । विज्ञापयामास तदा तच प्रक्रतिशासनम्‌॥ विचक्षुषस्ते चरृपते येन राज्यं पुरा हतम्‌! अमास्यैः स हतो राजा भवास्तस्मिन्पुरे मषः ॥ एतज्क्रत्वा ययौ राजा बलेन चतुरङ्गिणा । लेमे च सकलं राज्यं धममराजान्महातमनः॥ १८ भ्रातृणां तु शतं केभे साविञ्यपि वराङ्कना । एवं पिवत। साध्वी पितुपक्षं नरपात्मजा ॥ उज्नहार बरारोहा मत्रपक्षं तथेव च । मोचयामास भतार मृत्युपाशवशं गतम्‌ ॥ २० तस्मात्साध्व्यः शियः परज्याः सततं देववन्नरेः । तासां राजन्प्रसादैन धार्यते वै जगञ्नयम्‌॥ तासां तु वाक्ये मवतीहं मिथ्या न जातु लोकेषु चराचरेषु । तस्मात्सदा ताः परिपूजनीयाः कामान्समयानभिकामयानैः ॥ २२ यश्चेदं जुणुयाभित्यं साविऽ्यास्यानमुत्तमम्‌। स सुखी सर्वसिद्धार्था न दुःखं परापुयान्नरः इति धरी मात्स्ये मद्यापुराणे सावित्रयुपाल्यानसमाप्तिनौम चतुद शाधिकद्िशततमोंऽघ्यायः ॥ २१२ ॥ आदितः श्टोकानां समष्यदाः ॥ १११२४ ॥ अथ पञ्लदश्चाधिकद्िशततमों ऽध्यायः । मनुरुवाच- राज्ञोऽभिषिक्तमाच्रस्य किंनु करत्यतमं भवेत्‌ । एतन्मे सवंमाचक्षव सम्यग्वेत्ति यतो भवान्‌॥ मत्स्य उवाच--- अभिषेकाद्रशिरसा राज्ञा राज्यावलोकिना । सहायवरणं कार्यं तत्र राज्यं प्रतिशितम्‌॥ २ यदप्यल्पतरं कमं तदप्येकेन दुष्करम्‌ । पुरुषेणासह यिन किमु राज्यं महोदयम्‌ ॥ २ तस्मास्सहायान्वरयत्कुटौनाच्रुपतिः स्वयम्‌ । बुरान्कुलीनजातीयान्बलयुक्ताज्छियाऽ- न्विता ॥ ४ रूपसत्वगुणोपेतान्सजननान्क्षमयाऽन्वितान्‌ । क्रैशक्चषमान्महोत्साहान्पर्भज्ञांश्च पि्यवदान्‌ हितोपदेशकालन्ञान्स्वामिभक्तान्यशोथिनः। एवविधान्सहायांश्च श्चुभकमंसु योजयेत्‌ ॥ गुणहीनानपि तथा विज्ञाय नृपतिः स्वयम्‌। कमस्वेव नियुञ्जीत यथायोग्येषु भागशः ॥ # एतत्पदं घ. पुस्तके वतेते । १. चे. (तस्तु रात्रियामान्ते शल्वेभ्यस्तः 1२ क. ख. ग. मोक्षया'। ३. ड. श्ट सद्यः फलन्ति कामाः सकला अभीष्टः स॒"! * ड. च. (क्तान्करिया'। ५ग. तान्समेतान्क्षमः। इ, च. (तान्युक्तानक्षमः। ६ ग. ड. च, -कान्रान्ञः स्वा? । ४५६ भीमदपायनमुनिप्रणीतं- [ २१५ अध्यायः ]] शलीनः शीलसंप्॑नो धनुर्वेदविशारदः । हस्तिशिक्षा्वशिक्षायु कुशलः श्छक्ष्णमौपिता «< निमित्ते श्कनज्ञाने वेत्ता चैव चिकिस्मिते । कृतज्ञः कर्मणां शूरस्तथा ्शसहस्त्वजुः ।। '्हतच्वविधानज्ञः फल्गुसारविशेषवित्‌। राज्ञा सेनापतिः कार्यो बाह्मणः क्षन्नियोऽथवा । भ्यः सुरूपो दक्षश्च परियवादी न चोद्धतः । वित्तयाहश्च सर्वेषां प्रतीहारो विधीयते ॥ वथोक्तवादी दूतः स्वादेशमाषाविशारवः । शक्तः छशसहो वाग्ग्मी वैशकालबिमागवित्‌ विज्ञातदेशकाठश्च दूतः स स्यान्महीषक्षितः। क्ता नयस्य यः काले स वरूतो नृपतेर्मधेत्‌ ॥१२ प्ांशवोऽशयनाः श्रा हढमक्ता निराङुलाः। राज्ञा वु रक्षिणः कार्याः सदृ कशसहा हिताः अनाहार्योऽवरशेसश्च ृढमक्तिश्च पार्थिवे । ताम्बूलधारी मवति नासी वाऽप्यथ तद्रुणा ॥ १५ षादगरण्यविधितत्वन्ञो देश माषाविशारदः। सांधिवि्रहिकः कार्यो राज्ञा नयविदारदः ॥ कृताक्ृतज्ञो मूत्यानां ज्ञेयः स्यदेशरक्षिता । आयश्ययज्ञो लोकज्ञो वैशोत्पत्तिविशारद्‌ः॥१७ छरूपस्तरुणः परा्डंढ क्तिः कुलोचितः। श्रः छ्ेशसहश्वैव सद्धगधारी भरकीत्नितः ॥ १< ` य॒रश्च चलयुक्तश्च गजाश्वरथकोविद्ः। धनुर्धारी मवेदाज्लः सर्वङ्केशसषहः शुचिः ॥ १९ निमित्तशङुनन्ञानी हय शिक्षाविशारद्‌ः। हयायुर्वेदतत्वज्ञो मुवो मागविवक्षणः ॥ २० बलाबलज्ञ) रथिनः स्थिरवु्िः मिवववः । युर कृतविद्यश्च साराधिः परिकीततितः॥२१ अनाहार्यः द्युचिषक्षशिकित्तितविदां वरः । सूपशाख विशेषज्ञः सूवाध्यक्षः प्रशस्यते ॥२२ सूवशाखविधानज्ञाः परामे्याः कुलोद्रताः । सर्वे महानसे धार्याः कर ्केशनखा नराः ॥२३ समःश वोच मित्रे च धमंशाखविशा।रदः। विप्रपुख्वः कुलीनश्च धर्माधिकरेणो मवेत्‌॥ २४ का्यास्तथाविधास्तत दिजभरुख्याः समासदः, सर्वदेशाक्षराभिन्ञः सर्वशाखविशारदः॥२५ ठेखक्तः कथितो राज्ञः सर्वाधिकरणेषु । शीर्षोपेतान्छुसंपूर्णान्समभेणिगतान्समान्‌ ॥ २६ अक्षरान्धवै छिखेयस्तु लेखकः स वरः सपरत । उपायवास्यङुशलः सवंशाखरविशारद्‌ः ॥ २७ बहथ॑वक्तां चाल्पेन ठेखकः स्यान्नुपोत्तम। # वाक्याभिप्रायतच्वज्ञो देशकाटविमागवित्‌ ॥ अनाहु्े मवेत्सक्तो लेखकः स्यान्नुपोत्तम । पुरुषान्तरतस्वज्ञाः परशिवश्वाप्यलोटुपाः॥ २९ धर्माधिकारिणः कार्या जना दानकरा नराः! एवंविधास्तथा कायां राज्ञा दौवारिका जनाः लोहवस्राजिनादीनां रत्नानां चवि धानवित्‌। विज्ञाता फल्गुसाराणामनाहा्य; शुषिः सदा निपुणश्चाप्रमत्तश्च धनाध्यक्षः प्रकीतितः॥ ३२ - अगयद्वरिषु सर्वषु वनाध्यक्षत्तमा नराः । व्ययद्वारिषु च तथा कर्त॑ष्याः परथिवीक्षिता ॥ ३३ परम्परागतो यः स्यादष्टाङ्के सविकिस्सिते)। अनाहार्यः स वैद्यः स्यादधर्मात्मा च कुलोद्रतः ॥ प्राणचयः स जिज्ञेयो वचनं तस्य भूमुजां। राजन्राज्ञा सदा कषायं यथा कार्य पथग्जनेः ३५ हस्तिशिक्षाकिधानज्ञो वनजातिविश रवः । शक्षमस्तथा राज्ञो गजाध्यक्षः प्रशस्यते ॥ ३ ६ #*न विद्यतेऽयं श्रोकः क. ------------ तवर्य शोकः ९ ल, पकयोः । पुस्तकयोः । १४. "पन्नशवतुरदपरायणः । २. च. शक्षादि कुशला निय च श" । ३ ध भाषगः। नि * इ.°क्ता हितश्व यः। ५क'ख.ग. च्वौ व्यायता: गू ।६ग. ड. "विशेषवित्‌ । बछा०॥ ७ ग. ड, च, सरणी भ? । < ध, "तः +> अ वाक्योपवाक्यकृराल देशमषावि? । ९ ग. नक्ता वाक्येन । १० ग. (विकरणे कार्यां राज्ञो वाक्यः । इ. शिक्ररणे --~ काय ज्ञानाद्न?। ११६, न्तो यश्च द्रव्याणां च चिर्मित्सकः । अः । १२ ग, (जा । समादाय स? । [ २१९ अध्फयः ] मत्स्यपुराणम्‌ । ४५७ एतैरेव गुणयुक्त; स्थविरश्च विरोषपतः। गजारोही नरेन्द्रस्य स्वकर्मसु शस्यते ॥ ३७ हय शिक्षाषिधानज्ञशविकिस्सितविशारद्‌ः। अश्व ध्यक्षो महीमतुः स्वासनश्च प्रशस्यते ३८ अनाहार्यश्च श्युरश्च तथा प्राज्ञः कुलोद्रतः । दुगाध्यक्षः स्मृतो राक्ष उद्युक्तः सर्वकर्मसु ॥ २९ वास्तुविद्याविधानक्ञो लघ्ुहस्तो जितश्रमः। दी घंदुर्शी च श्युरश्च स्थपतिः परिकीर्मितः॥४० यन्त्रमुक्ते पाणिमुक्ते विमुक्ते युक्तधारसिते। अखाचाये निरुद्रेगः कुशलश्च विशिष्यते ॥ ४१ वृद्धः डुलोद्वतः सू क्तः पितृपैतामहः श्युविः। राज्ञामन्तः पुराध्यक्षो विनीतश्च तथेष्यते ॥ ४२ एवं प्ताधिकारेषु पुरुषाः सप्त ते पुरे । परीक्ष्य चाधिकार्याः स्यु राज्ञा सर्वेषु कर्मयु ॥ स्थापनाजातितचवन्ञाः सततं प्रतिजागृताः ४३ राज्ञः स्यादायुधागारे दक्षः कमस चोद्यतः । कर्माण्यपरिमेयानि रज्ञो बपकटोद्रह ॥ ४४ उत्तमाधममध्यानि बुद्ध्वा कमणि पाथिवः। उत्तमाधमर्मध्येषु पुरुषेषु नियोजयेत्‌ ॥ ४५ नरकमेविपर्यासाद्राजौं ना्ञमवापुषात्‌ । नियोगं पोरुषं मक्ति शुत शौर्यं लं नयम्‌ ॥ ४६ ज्ञात्वा वृत्तिर्विधातव्या पुरुषाणां महीक्षिता । पुरुषान्तरविन्ञानतच्वसारनिवन्धनात्‌ ॥ ४७ बहुभिर्मन्वयेत्कामं राजा मन्तं पथक्वुथक्‌ । मन्निणामपि नो कुर्यान्मन्तिमन्चप्रकाकनम्‌॥ क्रविन्न कप्य विभ्वासो मवतीह सदु न्णाम्‌ । निश्चयस्तु सद्‌ा मन्त्रे कार्य एकेन सूरिणा ॥ मवेद्रा निश्चयावािः परबुद्धशरुपजिवर्नाति। एकस्येव मही म्भः कार्यो विनिश्चयः ॥ ५० बाह्मणान्पर्युपासीतं चयीशाख्रसुनिशितान्‌ । नासच्छास्रवतो मूर्ढास्ते हि लोकस्य कण्टकाः व॒दद्धार्हि नित्यं सेवेत विप्रान्वेदविदः शुचीन्‌ । तेभ्यः शिक्षित विनयं विनीतात्मा च नित्यशः समथां वशगां कुयौत्पुथिवीं ना संशयः ॥ ५२ बहबोऽविनयादद्भ्टा राजानः सपरिच्छदाः । वनस्थाश्रेव राज्यानि विनयाततिपेदिरे।॥ ५३ बे विदेभ्यल्र्थी वियां दण्डनीतिं च शाश्वतीम्‌। आन्वीक्षिकीं त्वात्मविद्ां वातारम्भाश्च॥ लोकतः ॥ ५४ च्वियाणां जये योगं समातिषठेदिवानिशम्‌ । भितेन्ियो हि शक्नोति वशे स्थापयितुं प्रजाः यजेत राजा बहुभिः कतुभिश्च सदक्षिणः । धर्मां चेव विपभ्यो वद्याद्धोगान्धनानि च ॥ सांवत््षरिकम पिश राष्टादाहारयेद्रलिम्‌। स्यात्स्वाध्यायपरो लोके वर्तेत पितुबन्धुवत्‌॥ ५७ आवृत्तानां गुरुकुकाद्िजानां पूजको भवेत्‌ । नृपाणामक्षयो द्येष षिधि्बह्यो ऽभिधीयते ॥ तं च स्तेना न वाऽमित्रा हरन्ति न विनश्यति । तस्माद्राज्ञा विधातव्यो बाह्यो वै ह्यक्षयो विधिः ॥ ५९ समोत्तमाधमे राजौ ह्याहूय पाटयेत्मजाः। न निवर्तेत सङ्घामार्षा्नं बतमसुस्मरन्‌ ।॥ ६० १क.ख. "क्तः स्वासनश्च। र्थ तैः स्थविरश्च । 3 च. वाग्मी » इ, च. शक्ते स्वैतः परिवारितः , ५. च. दुफ्लः । ६ ग. "ते । पद्वाशादधि ङा राजन्पुषाः सप्त ते पराः । अन्तः पुरचराका्यां रा०। ७ ड. च सवौ. भिकाराः स्युः पुरुशः सप्त ते परः । अन्तः पस्वराक्रा'। < ड. च. रज्ञाश्गुकु । ९ द. च. "मध्यानां परुषाणां निः। ५० हः च. “जा व्य्रसनमप्रु' । ११ ग. °्त धमेकमेसुः। ड. च. (त घर्मकमसु निश्वलान्‌ । नाः, १२ च. ष्दाः । धनानि चैव । १३ स्वदष्रादाहरेद' । १४ ड, पूरको । 4५ क. ख. ते । ततस्ते । १६ ड, न च प्श्य । १७ ग. “जा व्याहतः णः 1 ५८ ४५८ भीमहपायनमुनिपरणीत- [ २१२९ अध्यायः | सङ्गामेष्वनिवर्तितं प्रजानां परिपालनम्‌ । यश्रूषा बाह्मणानां च राज्ञां निः भयसं परम्‌ ॥६ रृपणानाथवृ द्धानां विधवानां च योषिताम्‌ । योगक्षमं च वृति च तथेव परिकल्पयेत्‌ ।! ६२ वर्णाश्रमभ्यवस्थानं तथा कार्यं विरोषतः। स्वधमप्रच्युतान्राजा स्वधमे स्थापयेत्तथा ॥ ६३ आश्रमेषु तथा कारवमन्न तैलं च भाजनम्‌। स्वयमेवाऽऽनये हाजा सत्कृतान्नावमानयेत्‌ ॥ ६४ तापसे सर्वकार्याणि राज्यमात्मानमेव च। निवेदयेत्पयनेम देववंचिरगर्ययेत्‌ ॥ ६५ द्वे पञ वेदितभ्ये च कञ्वी वक्रा च मानवैः। वक्रां जात्यः न सेवेत प्रतिवाधेत चाऽऽगताम्‌ ॥ नास्य च्छिद्रं परो विवाद्वियाच्छिद्रं परस्य तु । गृहम इवाङ्गानि रक्षेद्िवरमात्मनः ॥ 8७ न विभ्वतेद्बिन्वस्ते विश्वस्ते नातिविभ्वसेत्‌। विश्वासाद्धयमुत्पन्ं मृलान्पपि निक्रन्तति ॥ विभ्वासयेच्चाप्यपरं तत्वभूतेन हेतुना । वकवचिन्तयेदर्थान्सिहवच पराक्रमेत्‌ ॥ ६९ उकवचचचापि लुम्पेत शशव विनिक्षिपेत्‌ । दढप्रहारी च भवेत्तथा शुकरधन्नपः ॥ ७० चिवाकारश्च शिखिवद्‌रढभक्तस्तथा श्ववत। तथा च मधुराभाषी भवेत्कोकिलवन्चुपः।\७ काकशङ्की भवेन्नित्यमन्ञातवसतिं वसेत्‌ । नापरीक्षितपूर्वं च भोजनं शयनं बजेत्‌ ॥ वख पुष्पमलंकारं यच्चान्यन्भनुजोत्तम ॥ ७२ न गाहेज्ननसंबार्धं न चान्ञातजलाश्षयर् । अपरीक्षितपूव च पुरुपैराप्तकारिभिः \ ७ १ नाऽऽरोहेक्ु खरं व्यालं नादान्तं तुरगं तथा। नाविज्ञातां लियं गच्छेभेव देवोत्सवे वसेत्‌ ॥ नरेन्द्रलक्षम्या धर्मज्ञ बातऽश्रान्तो भवेन्नृपः सद्मृत्याश्च तथा पुष्टाः सततं परतिमानिताः ॥ राज्ञा सहायाः करतं्याः परथिवीं जेतुमिच्छता । यथार्हं चाप्यखभूतो राजा कर्मसु योजयेत्‌॥ धर्मषठान्धर्मकार्येषु यूरान्सङ्गः मकम । निपुणानथंक्व्येषु सर्ववेव तथा श्चुचीन्‌ ॥ ७७ खपु षण्डं नियुखीत तीक्ष्णं दारुण॒कमंसु । धर्मे चार्थे च कामेच नये च रविनन्दन ॥५८ राजा यथाह कुर्याच्च उपधाभिः परीक्षणम्‌ । संमतीतोपकान्भूत्यान्छुर्यच्छस्तवनेचरान्‌ ॥ तत्पादान्धेषिणो यत्तस्तिदध्यः.स्तु कारयेत्‌। एवमादीनि कर्माणि नरपे; कर्याणि पाथिव। । स्व॑था नेष्यते राज्ञस्तीक्ष्णोपकरणक्रमः। कमणि पायसाध्यानि यानि राज्ञो नराधिप ॥ सन्तस्तानि न कुवन्ति तस्मीत्तानि त्यजेनरपः। नेष्यते प्रथिकीश्नानां तीक्ष्णोपकरणक्मिया ॥ यस्मिन्करमीणि यस्य स्ाप्रिशेषेण च काशलम्‌। तास्मन्कर्मणि तं राजा परीक्ष्य पिनियो- जयेत्‌ ॥ पितुपेतामहान्भत्यान्सर्वकमस योजयेत्‌ ॥ ८२ [द्‌ = १ = क क [क (वना दायादक्रत्यषुं त्र ते हि समागताः । राजा दायादकरत्यंषु परीक्ष्य तु कृतान्नरान्‌ ॥ [कस्‌ १४ 9 क ~ नियुीत महाभाग तस्यते हितकारिणः ॥ ८४ पररानगरडासाप्ता्नसंयहकाभ्यया । इशटान्वाञप्यथवाऽदुटानाश्रयीत प्रयत्नतः ॥ <५ > क. ख. पःलनम्‌ । २ग. कार्य चेलमाजनमोज०। ङ. च. का पलमाजनमोजः। ३ ग ड.च, "वच्चे. नमः । * क. ख. ग. श्लाद्पि।१५ख,.घ. यासुक'। ६ ग.ङ.च. पू । नाप) ७क., ख. ` तायरत्तो भ ।८ ड, च. षण्डाननियुः। ९८. च. तीश्ष्णान्दार। १० ड्‌ यथा। ११ग. (दाक्षितान्‌ । "1 १२ ग, समानीतोपधान्भृ । १३ ग. ड. च “याद्धतिव्रः । १४. तस्मद्न्वेष्णायत्तानध्यक्ात्तन्नका" । १५ ग ननि करानि यानि राज्ञां न॒षोः तम । स । १६ ड. (्मात्नाध्रयते नुपः। १७ ख -निनेशथेत्‌ 1 मि । १< क. स, धु परीक्षां स्व्रतान्तरान्‌ । ५ ड, भागांस्तस्य । २०. इ, ्रातनाश्रः। ॥ -+^ १ १५) , [ ६१६ अध्यायः | मत्स्यपुराणम्‌ । ४५९ दु विज्ञाय विश्वासं न कुर्यात्तत्र भूमिपः) वृत्तिं तस्यापि वर्तेत जनसंथरहका्यया ॥ ८६ राजा देशान्तरप्रातं पुरुषं पूजयेद्‌ भृषम्‌ । ममायं देासंप्राप्तो बहुमानेन चिन्तयेत्‌ ॥ ८७ कामं भृत्यार्जनं राजा नैव कुर्यान्नराधिप । न च वाऽसंविमक्तांस्तान्मृत्यान्दर्यात्कर्थशन ॥ राच्वोऽयिर्धिपं सर्पो निधिश इतिं चैकतः । भृत्या मनुजक्ञाद्ंल रुषिताश्च तथैकतः ॥ ८९ तेषां चारेण चारित्रं राजा विज्ञाय नित्यशः गुणिनां पूजनं कुर्यान्निगुंणानां च शासनम्‌ ॥ कथिताः सततं राजन्राजानश्चारचक्षुषः ॥ ९० स्वके देशे परे देशे ज्ञानशीलान्विचक्षणान्‌। अनाहा्यानङ्केशसहान्नियुओीत तथा चरान्‌ ॥ जनस्य(विरितान्तोम्यांस्तथाऽन्ञातान्परस्परम्‌ । वणिजो मन््रकुशलान्सावत्सरविकित्स- कान्‌ । तथा प्रघाजिताकारांश्चारान्राजा वियोजयेत्‌ ॥ ९२ नेकस्य रजा श्रदध्याच्चारस्यापि सुभाषितम्‌ । दयोः संबन्धमाज्ञाय श्रदध्यान्नुपतिस्तदा ॥ परस्परस्याविदितो यदि स्यातां च ताबुभौ । तस्माद्राजा परयत्नेन गृढांश्वारा नियोजयेत्‌ ॥ राज्यस्य मूटमेतावय्या राज्ञ श्च।रदुरिता । चाराणामपिं यत्नेन राज्ञा कार्थं परीक्षणम्‌ ॥ ९५ रागापरागौ भृत्यानां जनस्य च गुणागुणान्‌ सर्व राज्ञां चरायततं तेषु यत्नपरो भवेत्‌ ॥ ९६ कमणा केन मे लोके जनः सरवेऽनुरज्यते। विरज्यते केन तथा वित्ञेयं तन्महीक्षिता ॥ ९७ # अनुरागकरं कोके कमं कार्यं महीक्षिता 1 विरागजनके लोके वर्जनीयं विशेषतः ॥ ९८ जनानुरागप्रमवा हि छक्ष्मी राज्ञां येतो भास्करर्वशचन्द्र । तस्मःत्मयत्नेन नरेन्द्रमुस्येः कार्योऽसुरागो भुषि मानवेषु ॥ १९ इति श्रीमात्स्ये महापुराणे राज्ञां सहायसपात्तिनाम पक्चदशायिकद्विशततमोऽध्यायः ॥ २१५ ॥ आदितः श्टोकानां समश्यङ्ाः ॥ ११२२३ ॥ अय षोडशाधेकद्वशततमोऽध्यायः । मत्स्य उवाच- यथाऽनुवर्तितष्य स्यान्मनो राज्ञोऽनुजी विभिः । तथा ते कथयिष्यामि निबोध गदतो मम ॥ + ज्ञात्वा स्वात्मना कार्यं ॑स्वङाक्त्या रविनन्दुन ! >+ राजा यत्त॒ वदेद्वाक्यं श्रोतव्यं तत्मयलनतः । आक्षिप्य वचनं तस्य न वक्तव्यं तथा वचः ॥ २ अनुकल रियं तस्य वक्तव्यं जनससदि । रहोगतस्य वक्तव्यमप्रियं तद्धितं भवेत्‌ ॥ २ परा्थमस्य वक्तव्यं स्वस्थे चेतसि पाथिव । स्वार्थः सुहद्धिर्वक्तव्यो न स्वयं तु कथं चन ॥४ कार्यातिपातः सर्वेषु रक्षितव्यः प्रयत्नतः । न च हस्यं घनं फिचिच्नियुक्तेन चकर्मणि।॥ ५ 0 तका 9 का ~~~" % नेतद्थं बिद्यते । क. ख. पुस्तकग्रोः । + एतद्र्थं नास्ति क. ख. पुस्तकयोः । > एतदर्थं क. ख. पुस्तक. येरेव वतते । 1 १क. ख. ^ति चिन्तयेत्‌ ॥ भृ?। २ ड. स्वदेशपरदराज्ञाञ्छानः। ३ ग. नरान्‌ । * ग. पि चारिभ्यं ज्ञातव्यं च प्रयत्नतः । रा०।५क., ख. (तः तथा चराः। ६ ध. ड. लक्ष्मीः संजायते भाः । ७ क, ख, मता) < ग. “व्यं कदाचन ¦ अ \९ क, स्यं यद्धे! १० क र स्मे ४६० भीमहैपायनयुनिप्रणत- [ २१९ अध्यायः ] नापेक्षयस्तस्य मानश्च तथा राज्ञः प्रियो मवेत्‌ । राज्ञश्च न तथा कार्थं वेषमाषितचेशितम्‌ ॥ ६ राजलीला न कतंब्या तष्टिद्िषट च वर्जयेत्‌ राज्ञः समोऽधिको वा न कायो वेषो विजानता ॥ द्यूतादिषु तथेवान्यत्कौक्चलं तु प्रदशयत्‌ । प्रदयं कौशलं चास्य राजानं तु विशेषयेत्‌ ॥ ८ अन्तःपुरजनाध्यक्ष्दरिक्तौर्भिराकृतैः । संसर्ग न वजेद्ाजन्विना पाथिवङ्ञासनात्‌ ॥ ९ निःस्नेहां चावमानं प्रयत्नेन तु गोपयेत्‌ । यच गुह्यं मवेद्राज्ञो न तल्लोके प्रकाशयेत्‌ ॥ १० नरुपेण श्रावितं यत्स्याद्राच्यावाच्यं नपोत्तम। न तत्संश्रावयेह्टोके तथा राज्ञोऽप्रिथो भवेत्‌ ॥ आज्ञाप्यमाने वाऽन्यस्मिन्समुत्थाय त्वरान्वितः । किमहं करवाणीति वाच्यो राजा विजा- नता ॥ १२ काय।वस्थां च विज्ञाय कायेमेव यथा मवेत्‌ । सतत कियमाणेऽस्मिंलाघवं तु वजेदधुवम्‌ ॥ राज्ञः परियाणि वाक्यानि न चात्यर्थं पुनः पुनः। न हास्यशीलस्तु भवेन्न चापि मृङुटीमुखः॥ नातिवक्ता न निवंक्ता न च मात्परिकस्तथा। आत्मसंमावितश्चैव न भवेत्तु कर्थचन ॥ १५ दुष्कृतानि नरेन्व्‌ स्य न तु संकीतंयेत्कराचित्‌ । वस्रमख्रमलंकारं राज्ञा दत्तं तु धारयेत्‌ ॥ १६ ओदार्येण न तद्ेयमन्यस्मै मूतिमिच्छर्ता। नचैवात्यदानं कार्यं दिवा स्वप्नं न कारयेत्‌ ॥१७ ना्निदिषटे तथा द्वारे पविरोत्तु कथंचन । न च पश्येत्तु राजानमयोग्यादु च भूमिषु ।॥ १८ राज्ञस्तु दक्षिणे पाश्वं वामे चोपविशेत्तदा । पुरस्ताच तथा पश्चादासनं तु विर्गाहतम्‌ ॥ १९ जुम्भां निष्ठीवनं कासं कोपं पयास्तिकाधरयम्‌ । मह्रं वान्तभुद्वारं तत्समीपे विवर्जयेत्‌ । २० स्वयं त्र न कुर्वीत स्वगुणाख्यापनं बुधः। स्वगुणाख्यापने युक्त्या परमेव प्रयोजयेत्‌ ॥ २१ हदयं निमठं करृस्वा परां भक्तेमुपाभरितेः । अनुजीविगणैर्माव्यं नित्यं राज्ञामतन्दितैः ॥ शाग्यं छोल्वं चपेश्न्यं नास्तिक्यं क्षुद्रता तथा । चापल्यं च परित्याऽ्वं नित्यं राज्ञोऽुजी- विभिः ॥ २३ शतेन वि्यीशीलेश्च संयोज्याऽऽत्मानमात्मना । राजसेवां ततः कुर्याद्‌ मूतये मूतिवरधनीम्‌ ॥ नमस्कायांः सद्‌ा चास्य पुत्रवह्यभमन्तिणः। सवि्वैश्चास्य विभ्वासो न तु कार्यः कथं चन ॥ अप्रष्टश्चास्य न बुयात्कामं ब्रूयात्तथा यदि । हितं तथ्यं च वचनं हितैः सह सुनिधितम्‌ ॥ २६ चित्त चैवास्य विज्ञेयं नित्यमेवानुजी किना । मर्तुराराधनं कुर्थाचित्तज्ञो मानवः सुखम्‌ ॥ २७ रागापराग्रौ चैवास्य विज्ञेयो भूतिमिच्छता । त्यजेदरिर्त नृपतिं र॑क्तादवृत्ति तु कारयेत॥२८ विरक्तः कारयेन्नाशं विपक्चाभ्युदयं तथा । आश्ञावधनकं करत्वा फलनाहो करोति च ॥ २९ अकोपोऽपि सकापाभः प्रसन्नोऽपि च निष्कलः । वाक्यं च समदं वक्ति वृत्तिच्छेदं करोति वै॥ %परदेशवाक्यमुदितो नं च संभावयेत्तथा। आराधनासु सर्वाश सुप्वज्च विचेशटते ॥ ३१ कथासु दोषं क्षिपति वाक्यभङ्गं करोति च। लक्ष्यते विमुखश्चैव गुणसंकीर्तनेऽपि च ॥ ३२ दृष्ट क्षिपति चान्यत्र कियमाणे च कर्मणि । विरक्तलक्षणं चैतच्छरृणु रक्तस्य लक्षणम्‌ ॥ ३३ ~~~“ ~~~ ~~~ ~~. ~~~ #* इत आरभ्य करोति चेलयन्तम्रन्धो ग, ड, पुस्तकयोर्नास्ति । ---~ १. च. यै गतिभा"। रग. इ. तद्वधं च भिव? । ३ ग. “जल्प तु,भ्भ. ररिमिेः समागतैः ।५ग. घ. ड. रज्ञःभरिः । ६ क. "ता । तत्रैवोपासनं । ता । ख. तशचैवात्मासनं । ७ क. ख. श्रतिनिय-सथी२। ८ इ, च, याशि . ८५४ । ९ क, रक्तो त्रपती रक्तो वृ"\ १० ग, रक्ते व"। ११६. प्रवेश। १२क. ख, न समावयपेऽन्प्था । आ [ २१७ अध्यायः | मत्स्यपुराणम्‌ । ४६१ हृष्टा प्रसन्नो मवति षाक्यं गृह्णाति चाऽऽद्रात्‌। कुशलादिपरिपश्न संप्रयच्छति चाऽऽसनम्‌॥ विविक्तदुरने चास्य रहस्येनं न शङ्कते । जायते हृष्टवव्नः शरुत्वा तस्य तु तत्कथाम्‌ ॥ ३५ अपियाण्यपि वाक्यानि तदुक्तान्यमिनन्दते। उपायनं च गृह्णाति स्तोकमप्यादुरात्तथा ॥ कथान्तरेषु स्मरति प्रहृष्टववनस्तथा । इति रक्तस्य कर्तव्या सेवा रविङुलोद्रह ॥ "मापत्सु च त्यजेत्पूर्वं विरक्तमपि सेवितम्‌ ॥ ३७ मित्रं न चाऽऽपत्छु तथा च भृत्यं त्यजन्ति ये निगुंणमप्रमेयम्‌ । विभ विशेषेण च ते वजन्ति घुरेन्दधामामरवृन्द्जुष्टम्‌ ॥ ६३८ हति भ\मास्स्ये महापुराणे राजधर्मेऽनरजीविवर्तनं नाम षोडशाधिकद्िशततमोऽध्यायः 9 २१६ ॥ आदितः श्टोकानां समषटयद्काः ॥ ११६६१ ॥ भथ सप्तदशाधिकदविशततमोऽध्यायः ! त्स्य उवाच-- राजा सहायसंयुक्तः प्रभूतयवसेन्धनम्‌ । रम्यमानतसामन्तं मध्यमं देशमावसेत्‌ ॥ वैशयल्रजनप्रायमनाहार्यं तथा परः । किचिद्राह्यणसंयुक्तं बहुकर्मकरं तथा ॥ अदेवमातुकं रम्यमनुरक्तजनान्वितम्‌ । करेरपीडितं चापि बहुपुष्पफलं तथा ॥ अगम्यं परचक्राणां तद्वासगृहमापदि । समदुःखसुखं राज्ञः सततं परियमास्थितम्‌ ॥ सरीसुपविहीनं च व्याधतस्करव्जितम्‌ । एवंविधं यथालाभं राजा विषयमावसेत्‌ ॥ तच्च दुर्म नृपः ऊुर्षात्ण्णामेकतमं बुधः । धनुदुर्गं महीदुर्गं नरदुर्गं तथेव च ॥ वाक्च चेवाण्बुदुर्गं च गिरिदुर्गं च पाथिव । सर्वेषामेव हुगांणां गिरिदुर्गं प्रास्यते ॥ दुर्म च परिखोपेतं वप्राहाटकसंयुतम्‌ । शतघ्रीयन््रमुख्येश्च शतशश्च समावृतम्‌ ॥ < गोपुरं सकपारं च तत्र स्यात्सुमनोहरम्‌ । सपताकं गजारूढो येन राजा विशेत्पुरम्‌ ॥ ९ चतस्रश्च तथा तच कार्यास्त्वायतवीथयः । एकरसिमस्तञ्च वीथ्यये देववेङम भवेदूपरृदम्‌ ॥ वीथ्यग्रे च द्वितीये च राजवेरम विधीयते । धमांधिकरणं कायं वीथ्यग्रे च तती यके॥ ११ चतुर्थे त्वथ वीथ्यथे गोपुरं च विधीयते । आयतं चतुरस्रं वा वृत्तं वा कारयेत्पुरम्‌ ॥ १२ भक्तिहीनं चिकोणं च यवमध्यं तथेव च । अर्धचन्दरभरकारं च वज्ञाकारं च कारयेत्‌ ॥ १३ अर्धचन्द्रं प्रहसन्ति नदीतीरेषु र्सन्‌ । अन्ये तन्न कर्तव्यं प्रयत्नेन विजानता ॥ १४ राज्ञा कोशगृहं कार्यं दक्षिणे राजवेश्मनः। तस्यापि दक्षिणे मागे गजस्थानं विधीयते ॥ ७ ^ „~€ ०€ ९ ~ गजानां प्राङ्मुखी शाला कर्तेव्या वाऽप्युद्ङ्मुखी । आयय च तथा मागे आयुधागारामिष्यते महानसं च धरमंज्ञ कर्मशालास्तथा पराः । गृहं पुरोधसः कार्यं वामतो राजवेदमनः ॥ १७ मन्िवेदविदां चैव विकित्साकतुंरेव च । तत्रैव च तथा मागे कोष्ठागारं विधीयते ॥ १८ गवां स्थानं तथैवात्र तुरगाणां तथैव च । उत्तरामिधंखा श्रेणी तुरगाणां विधीयते ॥ १९ १ ग. प्रदापयति । २ क. ख. भदा भजः । ३ ड. च. (क्रःणामाराध्यं सप्र पः। > च. “यौस्तन्रोपवी"। ५ग. १८ [गगररं । ६ ग. ्येद्द्रहम्‌ ।७ ङ्‌ च शुकिहीनं। ग. ड. रात्‌ ।अ । ९ क. ख यतत्रनक। १० ग्‌. न्मुदीर्श्रिः। ११. ङ च ते। प्रङ्मुलला वाऽपि धमत प । ४६२ भीमहेपायनमुनिपरणीतं- [ २१७ अध्यायः ] दक्षिणाभिमुखा वाऽथ परिशिष्टास्तु ग्टिताः। तुरगास्ते तथा धार्याः प्रदीपैः सावंराचिकैः ॥ कुक्ङुटान्वानरांश्चेव मकंटांश्च विकशेषतः। धारयेदश्वशालासु सवत्सां धेनुमेव च ॥ २१ अजाश्च धावां यतेन तुरगाणां हितैषिणा । गोगजाश्वादिक्ञालास तत्पुरीषस्य निगमः ॥ अस्तं गते न कतव्य देवदेवे दिवाकरे । तच तत्र यथास्थानं राजा विज्ञाय सारथीन्‌ ॥ २३ दद्यादावसथस्थानं सवेषामनुपूरवंशः । योधानां शिल्पिनां चैव सर्वेषामविशेषतः ॥ २४ दयादावसथान्दुगे कालमन्वेदां शचुमान्‌ । गोवैयानश्वकेयां श्च गजकैयांस्तयैव च ॥ २५ आहरेत मृ राजा दुर्गे हि प्रजा रुजः । कुशीलवानां विभराणां दुर्गे स्थानं विधीयते ॥२६ न बहनामतो दुर्गे विना कार्यं तथा भवेत्‌ । दुर्गे च त कर्तव्या नानाप्रहरणान्विताः ॥ २७ सहघ्रघातिनो राज॑स्तैसतु रक्षा विधीयते । दर्ग द्वाराणि गुप्तानि कायाण्यपि च भूभुजा ५२८ सचयश्वातर सरवेषामायुधानां प्रशस्यते । धनुषां क्षेपणीयानां तोमराणां च पाथिव ॥ २९ शराणामथ खद्धगानां कवचानां तथेव च। लगुडानां गुडानां च हृडानां परिषैः सह ॥ २० अरेमनां च प्रभूतानां सुद्रराणां तथेव च । निश्यूलानां पष्िश्ञानां कुठाराणां च पाथिव॥३१ प्रासानां च सञ्चूलानां शक्तीनां च नरोत्तम । परण्वधानां चक्षाणा वर्भणां चम भिः सह ॥ ३२ कुदाटरज्ज्ञवच्ाणां पीठकानां तथेव च। तुषाणां चेव दाचाणामङ्गाराणां च संचयः ॥ २३ सवेषां शिस्पिमाण्डानां संचयश्चाच चेष्यते । वाद्चिणां च सर्वेषामोपधीनां तथेव च ॥ यवसाना परभूतानामिन्धनस्य च संचयः । गुडस्य सर्वतैलानां गोरसानां तथेव च ॥ ३५ वसानामथ मज्नानां स्नायूनामस्थिभिः सह । गोचर्भपटहानां च धान्यानां सर्वतस्तथा ॥. २६ तथेवाभ्र्पटानां च यवगोधूमयोरपि। रत्नानां सर्ववच्नाणां लोहानामप्यशेषतः॥ ३७ कटायमुद्रमाषाणां चणकानां तिदिः सह । तथा च सर्वसस्यानां पांसुगोमययोरपि ५३८ शणसजेरसं मूर्ज जतु लाक्षा च रङ्णम्‌ । राजा संचियुयाददुर्गे यच्चान्यदपि चन ॥ ऊुम्भाश्चाऽऽशी विषैः कार्या व्यालसिहादयस्तथा । मगाश्च पक्षिण शरैव रक्ष्यास्ते च परस्परम्‌ स्थानानि च विरुद्धानां सुगुप्तानि प्रथक्‌ पथक्‌ । कतेन्यानि महाभाग यत्नेन पथिवीक्षिता उक्तानि चाप्यनुक्तानि राजद्रभ्याण्यशेषतः। गुप्तानि पुरे कुयांज्ननानां हितकाम्यया ॥ जीवकषभकाकोलमामलक्याटल्षकान्‌ । शालपर्णी पिपर्णीं मृद्रपणीं तथेव च ॥ ४३ मापप्णीं च मेदेद्ध शाचिवद्वेबलाचयम्‌ । कीरा श्वसन्ती दृष्या च बृहती कण्टकारिका ॥ गृङ्खी शृङ्गगटकी रोणी वर्षाभूदैभरेणुका । मधुपर्णी विदार्य दरे महाक्षीरा महातपाः ॥४५ धन्वनः सहदेवाह्वा कटुकैरण्डकं विषः । पर्णीं रताह्वा मृद्वीका फल्गुखजुरयशकाः॥४६ श॒करातिद्चुककारमर्यरछत्रातिच्छञवीरणाः। इक्षुरिद्ठाविकाराश्च फाणितायाश्च सत्तम ॥ सिही च सहदेवी च चिश्वेदेवाश्वरोधकम्‌ । मधुकं पुष्पहंसार्या शतपुष्पा मधूटिका .॥ रतावरीमधूके च पिप्पलं तालमेव च । आत्मगुप्ता कट्‌फलास्या दार्विका राश्षीष॑की ॥ राजस्षपधान्याकम्रष्यपरोक्ता तथोत्कटा। कालशाकं पद्मबीजं गोवही पवान्याकश््यभर।क्ता तथात्कटा । काल शाकं पद्मवीजं गोवली म्ुवधिका । ॥५० १ङ.च. कार्याः । २. च.ध्यं परव ।३ग.घ. ङ. ग्यश्राः। ग घ. कणन । ५ ग. . “येव पटहानां । ६ घ. इ. पष्िकानां । ७ क. च. मेरा च महामेदाफल्त्रः)८क. ख वारा) ९ ग. दद्रक्षाम'।घ. ठ. दाक्षद्रष म । १९ ग. °न्वला सदहदेव्या हया । ड, च. न्वनात०। ११ य, इ. च, प्रियालं । १२ इ, ग्जसारका । रा०। १५ ग, -शीरवैका । १२ ग, श्धुययिका। | । [ २१७ अध्यायः |] मत्स्यपुराणम्‌ । ४६९ शीतपाकी कुलिङ्घाक्ची काक जिह्योरेपुष्पिकौ । पव॑तच्रपुसौ चोभौ गुखातकपुनर्नवे ॥ ५१ कतेरुका तु काश्मीरी बिल्वशालूककेसरर् । शक धान्यानि सर्वाणि दामीधान्यानि चैवहि वीरं क्षोदं तथा तंकं तैं मलना वसाघुतर्म्‌। नीपश्चारिष्टकक्षोडवातामासोमबाणकम्‌॥५३ एवमादीनि चान्यानि विज्ञेयो मधुरो गणः । राजा संचिनुयात्सर्व पुरे निरवशेषतः ॥ ५४ दाडिमाग्रातको चेव तिन्तिडीकाम्ठवेतसम्‌। मव्यकरकन्धुल कु चकरभदंकरूषकम्‌ ॥ ५५ बीजपृरकौकण्ड्ूर मालती राजबन्धुकम्‌ 1 कीलकद्वयपर्णानि दयोरग्रातयोरपि ॥ ५६ पारावतं नागरक्ष प्राचीनारुकमेव च । कपित्थामटकं चुक्रफटं दन्तकठस्य च ॥ ५७ जाम्बवं नवनीतं च सौवीरकरुषोदके । सुरासवं च मद्यानि मण्डतक्रदधीनि च ॥ ५८ शु्कानि चैव सर्वाणि ज्ञेयमम्गणं द्विज । एवमादीनि चान्यानि राजा संचिनुयाव्पुरे सेन्धवोद्धिदुपटे॑पाक्यसामुद्रलोमकम्‌ \ कुष्यसौवचैलाबिल्वं बालकेयं यवाह्वकम्‌॥ ६० ओर्व क्षारं कालमस्म विज्ञेयो लवणो गणः एवमादीनि चान्यानि राजा संचियुयात्पुरे+ पिप्पली पिप्लीम्रल चग्यचिच्रकनागरम्‌ । दैवरकं च भरिकं शिगुमलातसषेपांः ॥ _ ६२ कुष्ठाजमोदा किणिही हिङुश्रूलक धान्यकम्‌ । कारवी कुशिका थीज्या सुमुखा कलमाछिका फाणिज्ककोऽथ लशुनं भृस्तणं सुरसं तथा । कायस्था च वयःस्था च हरितालं मनःशिला अग्रता च रुदन्ती च रोहिष कुङ्कमं तथा । जया एरण्डकाण्डीरं शाकी हिका तथा ॥ सवंपित्तानि मूत्राणि प्रायो हरितकानि च। #संगतानि च मूढानि यरिश्चातिषिषाणि च फलानि चैव हि तथा सृष्षमेटा हिङ्खपच्चिका ॥ | ६६ एवमादीनि चान्यानि गणः कटुकसंकितः । राजा संचिनुयाद्‌दुरग प्रयनेन च्रपोत्तम ॥६७ मुस्तं चन्दनह्धीषेरकृतमालकेदारवः । हखिनलदोश्ञीरनक्तमालकदस्वकम्‌ ॥ ६८ रथां पटोलकडुका दन्तीप्वक्पत्रक त्वचा । +किराततिक्तभूतुम्बी विषा चातिविषा तथाप तालीसपत्रतगरं सत्तपर्णविकद्ताः 1 काकोदुम्बरिका दिभ्यास्तथा चेव सुरोद्धवा ॥ ७० वट्यन्था रोहिणी मांसी परपटध्याथ दन्तिका । रसाखने मङ्गराजं पतङ्की प रिपेटवम्‌ ॥ दुःस्पशां गुरुणी कामा स्यामाकं गन्धनाङली । तषपर्णी व्याघनखं मञ्जिष्ठा चतुरङ्का "रम्भा चैवाङ्करस्फोता तालास्फोता हरेएका । वेवाग्रवेतसस्तुम्बी विषाणी लोधपुष्पिणी मालतीकरकैप्णाख्या वृश्चिका जीविता तथा । पणिका च गुदूची च स गणसितक्तसंज्ञकः * एतदर्धं न वियते क. ख. घ. पुस्तकेषु । + एतदधंस्थानेऽये पाठो ड. पुस्तङे-केतकानि च युग्मानि यष्टरा- यि विषाणि च, इति । « एतदर्थस्थानेऽयं पाठो ङ. पुत्तके-र्ञ चेवाट्कुशा भेत्तारस्यताहररेणुेति 1 ` ५ ग. ड. ण्ट्पतरिका ¦ उर्वारु । २ च. ण्का। वशेखत्रः, ३ ङ. भौ मृञ्ातकपुनभवौ । कालिरकं तु काङ्मरीरा विश्वासेनुकके०। «क. ख. भू । तुषधा-।५ ग. घ. ड. शक्र । ६ ध. मू । निष्कोचाभिष्णुकं क्षोडा वाता मांसोरश्चाण' । ७ ग, व्ककराण्डीरमाः । इ. छजम्बीरमा' । ८ ग. कोटक. । ५ घ. 'राम्लक्रयो?। १० घ कं बुक्ताफः । ११ ङ. ग्यदाक्षा साः! १२ क. ख. ्वेलबिडक्रा १३ ग, घ. कुठेरके ।१४ग. च. मारिवं। १५. "पाः । कृष्णाज। ङ. पाः । शुण्डया? । १६ ङ. ध्याश्वासु" । १७ ढ, जपा । १८ ड च णग यावकम्‌ । ए०। ५९ ङ. कसारणम्‌ । 4 ह" 1 २० ग. कबनपुक^ ॥ २१ ग, पगना । २२क, ख, रूषपर्णी । २३ ग. वेव कुसुम्भासा तारा स्याजाह 1 रर इ, च, लोद्षज्ञरी । २५ इ, %तिक्ताख्या । ४६४ शीमद्धैपायनमुनिपरणीतं- [ २१८ अध्यायः ] एवमादीनि चान्यानि राजा संचिनुयात्पुरे। अमयामलके चोमे तथेव च बिभीतकम्‌ ॥५७५ भियङ्कग्धातकीपुष्पं मोचाख्या चाजुनासनाः। अनन्ता खी वरिका इयोणाकं कटूफलं तथा मूजेपत्रं शिलापनरं पाटलापव्रलोमकम्‌। समद्भगाजिवृतामृलका्पासगेरिक्य श्नम्‌ ॥ ७७ विदुमं समश्रष्छिष्ठं कुम्भिका कुष्दोत्पलम्‌। न्वमोधोदुम्बराश्वत्थ्िशुकाः शिप! शभी॥ मियाटर्पीलुकासारी शिरीषाः पद्मकं तथा । भिल्वोऽधिमन्यः पक्षश्च श्यामाकं च वको घनम्‌ ॥ ७९ राजादनं करीरं च धान्यकं प्रियकस्तथा। कङ्ोलाशोकबदराः कद्म्बखदिरिद्रयम्‌ ॥ < एषां पत्राणि साराणि मुलानि कुञ्ठमानि च। एवमादीनि चान्यानि कषायार्यो गणा मतः प्रयत्नेन तरपभष्ठ राजा सचिदुयाप्पुरे ! # कीटाश्च मारणे योग्या व्धङ्कतायां तथैव च ॥ <२ तातधूमंम्बुमागौणां दूषणानि तथैव च। धार्याणि पाथम तानि वक्ष्यामि पाथिव ॥ विषाणां धारणं कार्य प्रयस्ेन महीमुजा । विर्विताश्चोगद्‌ा धार्या विषस्य जश्ञमनास्तथा ॥ रकषोमूतपिशाचद्नाः पाप्नाः पुषिवर्धनाः। कठाविद्श्च पुरुषाः पुरे धार्याः प्रयतनतः ॥ ८५ मीतान्यमत्तान्ड्फितांस्तथैव च विमानितान्‌ । कुमृत्यान्पापशीलांश्च न राजा वास पेत्पुरे ॥ यन्न्रायुधाह्वाट चयोपपन्न समय्रधान्यौषधिसंप्रयुक्तम्‌ । वणिग्जनेश्वाऽऽवृतमावसेत दुर्गं सुषुतं नृपतिः सदैव ॥ ८७ इति श्रीमात्स्ये महापुराणे राज्ञामोषध्यादेसं वयक्रथनं नाम सप्तदश्चाधिङद्विशततमोऽध्यायः ॥ २१५७ ॥ आदितः श्ोकानां समष्ट्यद्भाः ॥ ११४४८ ॥ भधा्टादशाधिकद्विक्नततमोऽध्याय्रः। मनुरुवाच-- रक्षो्नानि विषश्नानि यानि धार्याणि मूभुजा। अगदानि समाचक्ष्व तानि धमंभूतां वर ॥ १ ,, मत्स्य उवाच- १२ धिरवाटकी यवक्षारं पाटला बाह्किकोषणा । भीपणीं श्टकीयुक्तो निक्लाथः प्रोक्षणं परम्‌॥ सिषं प्रोक्षितं तेनं सयो मवति मि्िषम्‌। यवतेन्धवपानीयवख्रशय्यासनोदकम्‌ ॥ ३ कवचामरणं छत्रं वाटब्यजनवेकमनाम्‌ । शेलुः पार्ैल्यतिविषा रिग प्रां पुनर्नवा ॥ ४ समङ्गा घमू च कपित्थवृषशोषितंध । महादन्तशठं तद्रतमोक्षणं विषनाशनम्‌ ॥ ५ लाक्षाभियङ्खमजजिष्ठा सममेढा हरेणुका । यषटयाह्वा मधरा चेर ब्रु पित्तेन कल्पिताः ॥& * अत्रारषेऽयं पाठो ग. पुस्तके-काषट्च मरणे योग्यानङ्गजानि तथैत्र चेति । * अत्राषस्यानेऽयं पडो ड, च, पुस्तकयोः कल्पाश्च मारणे योग्या इषभाणां तथेव चेति । ~---(-(-(--(-----~-------(--ननन १ ढ्‌. पुनभामा 1 २ग. ठोषटकः । ३ ग. काक्षतम्‌ । वि । रग. ह, "भी । पिप्पली पी। ५. कल्क । ६ घ, वृषभाणां । ७ ग. माश्वमाः।८ ष. भित्राः श्वापडा। ९४. ख. ग्वाङ्गदा। १० ङ. च. वित्वादकी। ११ क. ख. पणाः । भी" ॥ 9२ ग. श्रीपणा। १९ ग. गात्रं । १५क. ख, ग्लाति । १ ५ग. स्म॑गात्रमृलतक्षपि? । १६ घ, ॥ अ. वृक्षमूलं त्वकार्यं विष ` । १७ ग, मू । सकरद । ध. भू । सददेवा्रिदे द प्रक्ष बिः! १८ ग. ङ. मधुना ॥ ` [ अध्यायः ९१८ | भतेस्यपुराणम्‌ । ४६५ ८५ क्रिखनेद्रोविषाणस्थं स्तरा महीतले । ततः करत्वा मणि हेश्ना धद्धं' हस्तेन धारयेत्‌ ॥७ संसृष्टं सविषं तेन सद्यो भवति निधिषम्‌ । मनोह्या रामीपतर तुष्बिका श्वेतसर्षपाः ॥८ कपित्थकुषठमसिष्ठाः पित्तेनै श्टक्ष्णकल्पिताः । श्चुनो गोः कापिलायाश्च सौम्याश्षिप्तोऽ- परो गदः ५ ९ विषजिरपरमं काथ मणिरत्नं च पूर्ववत्‌ । मूषिका जतुका चापि हस्ते बद्ध्वा विषापहा ॥ हरेणमांसी मखिष्ठा रजनी मधुका मधु । अक्षत्वकसुरसं लाक्षा श्वपिततं पवंवम्डु वि ॥११ वादित्राणि पताकाश्च पिषटिरौः प्रलेपिताः । श्रुत्वा दक्षा समाधाय सद्यो भवति निर्विषः यूषणं पञ्चलवणं मञिष्ठा रजनीदयम्‌ । सक्ष्मेठा विचृतापं विड ङ्ानीन्दवारुणी॥१२ मधुकं वेतस क्षोदे विषाणे च निधापयेत्‌ । तस्माष्णाम्बुना भच प्रागुक्तं योजयेत्ततः #विषभुक्तं जरं याति निधिषं पित्तदोपकरृत्‌ । शङ्कं सजरसोपेतं स्पा एलटवाटुकेः ११५ सुवेगा तस्करमुरौ कुसभैरयुनस्य तु । प्रपो वासगृहे हन्ति विष स्थावरजङ्गमम्‌ ॥ १६ न तत्र क्षीरान विषं दहरा न सरीसृपाः । न कृत्या कर्मणां चापि धूपोऽयं यत्र दह्यते कल्पितैश्वन्दनक्षीरपलाश्द्ुमवल्ककैः । र्वैलाव।टुसरसानाङलीतण्डुलीयकेः ॥ १८ क्राथः सर्वोदुकर्येषु काकमाचीयुतो हितः । रोचनापत्रनेपालीभ्ुङ्कमि स्तिकान्वहन्‌ ॥ विवैन बाध्यतेऽस्माच नरनारी नृपपियः । चूर्ईिरिदामखिष्ठाकिणिहदीकणनिम्बजेः ॥ २० दिं निर्िषतामेति गां संवविषार्दितम्‌ । शिरीषस्य फलं पत्रं पुष्पं त्वङ्कमूलमेव च ॥ गो्र्रघ्टो ह्यगदः सर्वकर्मकरः स्मृतः । एकवीर महौषध्यः कणु चातः परं चुप ॥ २२ वन्ध्या कर्कोटकी राज विष्णुक्रान्ता तथोत्कटा। शतमूली सितानन्दा बला मोचा पटोठिका सोमा पिण्डा निशा व तथा दृग्धरुहा च या । स्थले फमकिनी या च विशाला शङ्ख- भूलिका ॥२४ चाण्डाली हस्तिगधा गोऽजापर्णी कर्मिका । रक्ता चैव महारक्ता तथा बर्हिशिखा चया कोशातकी नक्तमालं प्रियालं च शलो चनी 1 वारुणी वसुगन्धा च तथा वे गन्धनाकुली ॐ दृश्वरी शिवगन्धा च श्यामला वंशनाछिका। जतुकाली महग्वेता श्वेता च मधुयष्टिका वज्जकः पारिमद्रश्च तथा वै सिन्धुवारकाः । जीवानन्दा वषुच्छिद्रा नतनागरकण्टकां ॥ नालं च जाली जाती च तथा च वरटप्िका। क .त॑स्वरं महानीला कुन्दुरुर्टसपादिका ॥ मण्डूकपर्णी वाराही द्वे तया तण्डुटीयक्रे । सपांक्च कवली बाह्यी विश्वरूपा सुखाकरा संजापहा बृद्धिकरी तथा शैव तु शल्यदा । पतिका रोहिणी चेव रक्तमाला मर्हषधी ॥ ~~~ ~~ * एतदर्धं न वियते क. ख. पुस्तकयोः । ~~~ -~ १ इ. “न सुरेमचूषिताः } २ ग. न्न तिण्डिकानिद्रवा । 3 इ. द्र मोविषणिनिः। ४ इ. द्दुदाम्युना चात्र भरारभक््यं यो?। च. दुष्(वनामन्रे प्रागु? । ५ ग. माघ्र्रारनस्थियोः । ६ च. न्तः । जतुसजरसोशःरसकपापत बार । ७ग, सुतेत्म । ङ. सुतल । ब. सुवरि्व। । ८ च. कीटाः सम्रिषा नोन्दुरा । ९ ङ. (कापा । विः । १० धर. च. "ते साध न+ ११. दष्टं। १२ ग स्वि । १३ च रशुह्तररं तथेवच।वं । १४ घ. ड. दतानन्दा 1११५. ~> धिष्विगी । घ. पिडटी 1 १६ च. गोचण्डारी च वबा | ५७ ग इ. वसुमती । १८ ग, इ. का ) तालना जाच्पाला ख त्‌ १९ ई. राजमाना। ५९ ४६६ | भीमहपायनमुनिप्रणीत- [ २१९ भध्यायः | तथाऽऽमलकवन्दाकं स्याभवित्रफला च या काकोली क्षीरकाकोली पीलृपणीं तथेव च केशिनी वृधिकाली च महानागा शतावरी । गरुडी च तथा वेगा जले कुमुदिनी तथा ॥ ३३ स्थले चोत्पछिनी या च महामूप्टिता च या । उन्मादिनी सोमराजी सर्वरत्नानि पार्थिव ॥ विंशिखाऽमरकन्या च कीटपक्ष विरोषतः। जीवजाताश्च मणयः सर्वे धार्याः प्रयत्नतः॥ २५ रक्षोप्राश्च विषघ्नाश्च कृत्या वैतालनाशनाः। विरोषान्नरनागाश्च गोखराट्रसमुद्धवाः ॥ ३६ सप॑तित्तिरगामायुबशरुमण्डुकजाश्च ये । सिहव्याघरक्षमार्जारद्रीपिवानरसंभवाः ॥ कपिला गजा वाजिमहिषेणमवाश्च ये ॥ ३७ इत्येवमेतेः सकलेरुपेतदव्येःपरार््यः परिरक्षितः स्यात्‌ । राजा वसेत्त्र गहे सुश्भ्रे गुणान्विते लक्षणसंरयुक्ते ॥ ३८ इति श्रीमात्स्ये महापुरणेऽगदराध्यायो नामशद्‌ गाधिक्रद्विराततमोऽध्यायः ॥ २१८ ॥ [कि म . आदतः श्टकराना समप्ट्यद्भूाः ॥ ११४८६ ॥ [र्मम ऋ अयक्रोरविशलधिकद्िशततमोऽध्याय; + मनुरुवाच-- | राजरक्तारहस्यानि यानि दुगे निधापयेत्‌ कारयेष्रा महीभर्ता ब्रूहि तत्वानि तानिमे ॥ १ मत्स्य उवाच-- रिरीषोटुम्बर्शमीकीजपूरं घृतप्लुतम्‌ । श्रुयोगः कथितो राजन्मासाधंस्य पुरातनैः॥ २ कशेरुफलम्रलानि दृश्चुलं तथा रिषम्‌ । द्रवाक्षीरधृतर्मण्डः सिद्धोऽयं मासिकः परः ॥ ३ नरं रस्रहतं प्राप्तो न तस्य मरणं भवेत्‌। कल्माषवेणुना तत्र जनयेत्तु विभावसुम्‌ ॥ 1 गृहे चिरपसभ्यं तु क्रियते यत्र पाथिव । नान्योऽभिर्ज्वलते तत्र नाच कायां विचारणा ॥ कार्पासास्थि भुजङ्गस्य तेन निर्मोचनं भवेत्‌। सषनिर्वासने धूपः प्रशरतः सततं गृहे ॥ ६ सामुद्रसेन्धवयवा विदयहग्धा च म्र्तिका । तयाऽनुिप यद्वेरम नायिना दह्यते नृप॥ ७ द्वि च दुर्गे रक्ष्योऽधिर्वाति वाते विशेषतः ¦ विषा रक्ष्यो नृपतिस्तत्र युक्ति निबोध मे ॥ कोडानिमित्त तरपतिधरियेम्भुगपक्षिणः । अन्नं वै भाक्परीक्षत बह्वी चान्यतरेषु च ॥ ९ वख पुष्पमलंकारं भोजनाच्छादनं तथा । नापरीक्षितपूर्व ठु स्प्रशोद्पि महीपतिः ॥ 8० स्याचासौ वकतरसंततः सोद्रेगं च निरीक्षते । विषदोऽथ विषं दत्तं यच तत्र परीक्षते ॥ ११ सस्तोत्तरीयो विमनाः स्तम्भकुञ्यादिभिस्तथा। प्रच्छादयति चाऽऽत्मानं लजनते त्वरते तथा भुवं विठिखति यीवां तया चालयते नप, कण्डूयति च मूर्धानं परिलोढ्याऽऽननं तथा ॥ १३ * एतदधत्थानेऽयं पाञे ड. पुस्तक्रे-वेषामरकतान्यन्न कोरीयक्षां विश्चषतः इति । * ~~~ ~~------------.--- १ ड. कड़ी । र्ग. घ. ह. तौ । तथा गदडवेगा च ज०३ क, ख, विरशेषान्मरकतादीनि की'। छक. ख, धवतं द्रव्ये सर्गैः स्वपरं सुराक्षतम्‌ । रा०।५क. ख, गृहं सुञ्घरं गणानितं सक्षणपप्रयुक्तमू । इ । ६ डः दृश्वत्थबौः । ७ग. ध. उद्योगः । ठ. दुगेण। < ग. घ. आप्य । ९ क, ख. ग्तास्थ्ना भृ।१०ग. छत्रम" इ, ल पत्रम्‌ ११. व्दोषो वि ह, द्दोयनितरेवायं यत्र यत्र) १२ ग.परीक्ष्ते । 7.निरी्ष्यते ।१३ ग. र्रिकेन्याऽऽन। §, रिकेययधरं त९। १ [ २२० अध्यायः || मत्ल्यपुराणम्‌ । ४६७ \* क्रियासु त्वरितो राजन्विपरीतास्वपि धुवम्‌ । एवमादीनि चिद्वानि विषद्स्य पर्क्षयेत्‌॥१४ समीपेर्विषिपद्रह्लौ तदन्नं त्वरयाऽन्वितः। इन्दरायुधसवर्ण तु रुक्चं स्फोटसमन्वितम्‌ ॥ १५ एकात्‌ तु दुर्गन्धि मृदो चटचटायते। तद धूमसेवमाजन्तोः शिरोरोगश्च जायते ॥ १६ सविषेऽन्ने विलीयन्ते न च पाथिव मक्षिकाः । निठीनाश्च विपयन्ते संस्पृष्टे सविषे तथा॥१७ विरज्यति चकोरस्य दुष्टिः पार्थिवसत्तम । विक्रति च स्वरो याति कोकिलस्य तथा नृप॥१८ गतिः स्खलति हंसस्व मृङ्गराजश्च कूजति । कौञ्चो मद्मथाभ्येति करकवाकु्िरौति च ॥ १९ विक्रोशति श्चुको राजन्सारिका वमते ततः। चामीकरोऽन्यतो याति मृत्यु कारण्डवस्तथा ॥ मेहते वानरो राजन्लायते जीवजीवकः । हृष्टरोमा मवेद श्रुः प्रषतश्चैव रोदिति ॥ २१ हषमा्ाति च शिखी विषसंदक्शनाश्रुप । अन्नं च सविषं राजंश्िरेण च विपद्यते ॥ २२ तदां भवति निःभाव्यं क्षपयुंषितोपमम्‌। व्यापन्नरसगन्धं च चन्दिकाभिस्तथा युतम्‌॥ २३ व्यजनानां तु च्ुष्क्वं दवाणां बुदबुदोद्धवः। सैन्धवानां व्याणां जायते फेनमाटिर्ता ॥ सस्यराजिश्च ताम्रा स्यान्नीटा च पयसस्तथा । कोकिलामा च मद्यस्य तोयस्य च नृपोत्तम ॥ धान्याम्टस्य तथा कृष्णा कपिला कोद्रवस्य च । मधुश्यामा च तक्रस्य नीला पीता तथैव च घृतस्योदकसंकाशा कपोतामा चं मस्तुनः। हरिता माक्षिकस्यापि तैलस्य च तथाऽरणा ५ फलानामप्यपक्रानां पाकः कषिप्रं प्रजायते । प्रकोपश्चब पक्ौनां माल्यानां स्लानता तथा ॥२८ मृदुता कठिनानां स्यान्यृदूनां च विपयंयः। सूक्ष्माणां रूपवलनं तथा चैवातिरङ्गता ॥ २९ रेयाममण्डलता चैव वख्राणां वै तथेव च । लोहानां च मणीनां च मलपङ्कोपदिग्धता ॥ ३० अनुरेपनगन्धानां माल्यानां च त्रपोत्तम । विगन्धता च विज्ञेया वणानां म्ठानता तथा पीतावमासता ज्ञेया तथा राजरलस्य तु ॥ ३१ दन्ता ओष्ठी त्वचः श्यामास्तनुसत्त्वास्तथैव च । एवमादीनि चिदह्वानि विज्ञेयानि नृपोत्तम ॥ तस्माद्राजा सदा तिषठेन्मणिभग्नौषधागदैः। उक्तैः संरक्षितो राजा प्रमाद परिवर्जकः ॥ ३३ प्रजातरोमूलमिहावनीशस्तद्वक्षणाद्राष्रयुपेति वृद्धिम्‌ । तस्मातसयल्नेन च्रृपस्य रक्षा सवेण कार्या रविवंशाचन्द्र ॥ ३४ इति श्रीमात्स्य महपुराणे राजधमे राजरक्षा नामैकोनविशलययिकद्धिङततमोऽध्यायः ।} २१९ ॥ आदितः श्लोकानां समणएयज्ाः ॥ ११५२० ॥ अथ विंशलयभिकद्दिद्चततमोऽध्यायः। जा यवय मत्स्य उवाच- राजन्पु्रस्य रक्षा च कर्तव्या परथिवीक्षिता । आचयैश्वात्र कतव्य नित्ययुक्तश्च रक्िभिः॥१ भः ७५) १ घ. समिद्धे विक्षिः। २ ग. ष. 0वर्तोऽथ दुगेन्धिमृशे 1३ ड, क्थ परिकू९। * ग. घ. राजन्नजिरेः । ङ, च. राजन्नविरेण विपच्यते । ५ ङ, च.व्दा तरति । ६ ग. पङ्कः । ड. च, पक्रं प०। ५ ड. भङाठि* । च. भ्नञा- ~ चिः ८ ग, घ. ड. "ता । रसस्य राजिष्ताम्रा । ९ ख.च सत्तनुः । ह" १० घ..तिरागता । ११ क, ख. दन्तङष्त्वग ११, घ. €, च. जपु”। १२६. च, चायेश्वास्य कर्तन्यं निययुक्तश्च रक्षणम्‌ । ध 1 ४६८ भीमहैपायनमुनिपणीतं- [ २९० अध्यायः ] धमकामार्थङाख्णणि धनुर्वेदे च शिक्षयेत्‌। रथे च कुरे वेनं व्यायामं कारयेत्सदा ॥ २ ५ शिल्पानि शिक्षयेच्चेनं नाऽऽतेरिथ्यापियं वदेत्‌ । शरीररक्षाव्याजेन रक्षिणोऽस्य नियोजयेत्‌ न चास्य सङ्गो दातव्यः करुद्धटुन्धावमामितैः। तथा च विनयेदेनं यथा यौवनगोच॑रे ॥ ४ दन्दियेनापकरष्येत सतां मागास्सुदुर्गमात ! गुणाधानमजक्यं तु यस्य कर्तं स्वभावतः ॥ ५ बन्धनं तस्य कर्तव्यं गु्देशे सखौ न्वितम्‌। अविनीतकुमारं हि कुलमाश्चु विशीर्यते ॥ & अधिकारेषु सर्वेषु विनीतं विनियोजयेत्‌ आदौ स्वल्पे ततः पश्चात्करमेणाथ महत्स्वपि ॥ ७ म्गयापानमक्षांश्च वज्येत्थिवीपतिः । एतास्तु सेवमानास्तु विनष्टाः पथिवीक्षितः ॥ “८ बहवो तरपशादूल तेषां संख्या न विद्यते । # बथाटनं दिवास्वप्नं विशेषेण विवर्जयेत्‌ ॥ ९ वाक्पारुष्य न कतव्य दण्डपारुष्यमेव च। परोक्षनिन्दा च तथा वर्जनीया महीक्षिता ॥ १० अथस्य दूषणं राजा द्विपकारं विवर्जयेत्‌ । अथांनां दरषणं चैकं तथाऽ्थषु च दूषणम्‌ ॥ ए भाकाराणां समुच्छेदो दुगांवीनामसक्किया। अर्थानां दूषणं परोक्तं विभरकीणत्वमेव च ॥ १२ ~ अदशकाके यदानमपारे इानमेव च। अर्थेषु दूषणं धोक्तमसत्कर्मपरवर्तनम ॥ १३ कामः क्रोधो मदो मानोलोमो हर्षस्तथेष च ¦ + एते वज्याः प्रयत्नेन सादरं पुथिवीष्षिता॥ एतेषां विजयं कृत्वा कार्यो भृत्यजयस्ततः। कृत्वा भूत्यजयं राजा पौराखानपदासरयेत्‌ ॥१५ त्वा च विजये तेषां शरून्बाह्यांस्ततो जयेत्‌।बाद्याश्च विविधा ज्ञेयास्तुल्याभ्यन्तरकचिमाः गुरवस्ते यथापूर्व तेषु यत्नपरो मवेत्‌। पितृपैतामहं मित्रममिन्नं च तथा रिपोः ॥ १७ क्ृनिमं च महाभाग मितं चि विधमुच्यते । तथाऽपि च गुरुः परव भवेत्त्रापि चाऽऽदरुतः ॥ १८ स्वाम्यमात्य जनपदो दर्ग दण्डस्तथैव च । कोशो मिं च धर्मज्ञ सप्ताङ्गं राज्यमुच्यते ॥ १९ सप्ताङ्गस्यापि राज्यस्य मूलं स्वामी प्रकीर्षितः। तन्म्रलत्वाचथाऽङ्गानांसतु रक्ष्यः प्रयत्नतः॥ षडङ्गरक्षा कतेव्या तथा तेन प्रयतनतः। अङ्गेभ्यो यस्तथैकस्य द्रोहमाचरतेऽल्पधीः ॥ २१ वधस्तस्य तु कतव्य: शीघमेव महीक्षिता । न राज्ञा मृटना भाव्यं प्दुहि परिभूयते ॥ २२ न भाव्यं दारुणेनातितीक्ष्णादुद्धिजते जनः। काले प्दुर्यो भवति काले मवति दारुणः ॥ २३ राजा लोकद्रयापेक्षी तस्य लोकद्वयं भवेत्‌ । मृत्यैः सह महीपालः परिहासं विवज॑येत्‌ ॥ २४ भूत्याः परिभवन्तीह सपं हर्षवशं गतम्‌। व्यसनानि च सवांणि भूपतिः परिवजयेत्‌ ॥ २५ लोकसंयहणार्थाय कृतकव्यसनी मवेत्‌ शोण्डीरस्य नरेन्द्रस्य नित्यञुद्विक्तवेतसः ॥ रदं जना बिरागमायान्ति सदा दुःसेव्यभावतः। स्मितपूर्वाभिभाषी स्वात्सर्वस्यैव मही पतिः ॥ वध्य्वपि महाभाग भद्रि न समाचरत्‌! माव्यं धमभृतां शरेठ स्थूललक्षयेण मूयुजा ॥ २८ स्थूललक्ष्यस्य वशगा सवां भवति मेदिनी । अदी घंशूचरश्च मवेत्सर्वकर्मसु पाथिवः ॥ २९ दीधंसूत्रस्य त्रपते कम॑हानि्धवं भवेत्‌। रागे दरे च माने च दोहे पापे च कमणि ॥ ३० * एतदभेस्थानेऽयं निय पाठो ड पुस्तके -दिवास्वपरं विना च ुरीनामसत्किय । इति । + एतस्मननर्थेऽयं पाञे ड. पुस्तके जतन्यमरिषड सुतरां पृथिवीक्षितेति । अर्चन्न (रनद ब्र ङ चयेदेवं नास्यमि।२क.ख. नाप्तो मिध्या।३ध. डः, च, गोमुले । इ । -* घ. भ्लावहम्‌ । अ । ५ ख. च. 'ते। दिवास्वापं क्षितीशस्तु वि? । ६ ग. "रोपद्रवता नित्यं वः । ७ ग. आकराणां घ. अकरणात्‌ । ८ ध, . ~ इ. च. ले भत्यानाम"। ९घ. ड, त्रिविधा । १० ख, धीः । बन्प्रप्तः। ११. न, ` मुत्सि्त । | (2 = ५७ [ २२१ अध्यायः ] मत्स्यपुराणम्‌ । ४६९ अप्रिये चेव कर्तव्ये दीर्घसूत्रः पास्यते । राज्ञा संवृतमन्त्रेण सदा माव्यं नृपोत्तम ॥ ३१ तस्यासंवृतमन््रस्य राज्ञः स्वांपदो धुवम्‌ । कर्तान्येव तु कार्याणि ज्ञायन्ते यस्य भूपतेः ॥ ३२ नाऽऽरन्धानि महाभाग तस्य स्याद्ररुधा वशे । मन्तनप्रलं सद्‌ा राज्यं तस्मान्मन्वः सुरक्षितः॥ कर्तंब्यः प्रथिवीपाठेर्मन्नमेदमयात्सदा । मन््वित्साधितो मन्ः शषपत्तीनां सुखावहः ॥ ३४ मग्नच्छलेन बहवो विनष्टाः पृथिवीक्षितः । आकरिरिङ्कनेरगत्या चेष्टया मांपितिन च ॥ ३५ नेचवक्त्रविकारेश्च गृह्यतेऽन्तर्गतं मनः। न यस्य कुकदैस्तस्य वजो सर्वा वसुंधरा ॥ ३६ भवतीह महीभतुः सदा पाथिवनन्द्न । तेकस्तु मन््रयेन्मन्रं राजा न बहुमिः सह ॥ ३७ नाऽऽरोहेद्विषमां नावमपरीषक्षितर्नाविकाम्‌। ये चास्य भूमिज यिनो भवेयुः परिपन्थिनः ३८ तानानयेद्रश्ञे सवरन्सिामादिभिरुपक्रमैः । यथा न स्यात्करशीभावः प्रजानामनवेक्षया ॥३९ तथा राज्ञा प्रकतंव्यं स्वराष्ट्र परिरक्षता । मोहादाजा स्वराष्र यः करायत्यनवेक्षया ॥ ४० सोऽचिराद्भश्यते राज्याज्नीविताच्च सबान्धवः भृतो वत्सो जात॒बटः कमेयोग्यो यथा मवेत्‌ तथा रा्महाभाग मृतं क्मसेहे मवेत्‌ । यो राष्टमनुगह्णाति राज्यं स परिरक्षति ॥ ४२ संजातमुपजीवेत्त॒ दिन्दते स महत्फलम्‌ । राघ्राद्धिरण्यं धान्यं च महीं राजा सुरक्षिताम्‌ ४३ महता तु प्रयत्नेन स्वराष्टूस्य च रक्षिता ! नित्यं स्वेभ्यः परेभ्यश्च यथा माता यथा पिता ॥४४ गोपितानि सदा छुर्यात्संयतानीन्दियाणि च। अजघ्नमुपयोक्तव्यं फलं तेभ्यस्तथेव च ॥ ४५ सर्वं कर्मेदमायत्तं विधाने दैवमानुषे । तयो्ैवम चिन्त्यं च पौरुषे विद्यते किया ॥ ४६ एवं महीं पालयतोऽस्य भतुर्लोकानुरागः परमो भवेत्तु । लोकानुरागप्रभवा च लक्ष्मीर्लक्ष्मीवतश्चापि परा च कीर्मिः ॥ ४७ इति श्रीमात्स्ये महापुराणे राजधर्मानुकीतंने प्रिशलययिकद्धिशततमो ऽध्यायः ।॥ २२० ॥ आदितः श्टोकानां समटङ्काः ॥ ११५६७ ॥ अयेकर्विशलययिकद्विरात तमोऽध्यायः । मनुरुवाच- देवे पुरुषकारे च वं ज्यायस्तद्गवीहि मे । अर मे संशयो देव च्छेन्ुमर्हस्यशेषतः ॥ १ मत्स्य उवाच- स्वमेव कर्म देवाख्यं विद्धि देहान्तराजितम्‌ । तस्मात्पौरुपमेवेह भष्ठमाहूर्मनीषिणः ॥ २ पतिकूलं तथा दैवं पौरुषेण विहन्यते । मङ्गटाचारयुक्तानां नित्यमुत्थानकालिनाम्‌ ॥ ३ येषां पूर्वक्रतं क्म सात्विकं मनुजोत्तम । पौरुषेण विना तेधौं केषां बिद्‌ दृश्यते फलम्‌ ॥ ४ कमेणा प्राप्यते लोके रार्जसस्य तथा फलम्‌ । कृच्छेण क्मेणा विद्धि तामसस्य तथा फलम्‌ १ ग. ङ. च. जेयाः।२ग. ध. 'ता्थान्येव च ३ ड. च. अदे भयं तथा।म। भग. घ. इ. संयतानां । ५. इ भाषणेन । ६ ध. च. भनायक्राः । ७ इ. च. पः । तत्समृतो जा०।॥ ८ ग, भ्मक्षमे भ०। ९ ठ. समाचरेत्‌ । यो । च. समावदेत्‌ । यो । १० ग. घ. स्वं । ११ इ. “ति । सदा तमुधजीवन्ति वि०। १२ इ. च. श्वा कदा निद्‌द १३. के फलं राजसङृपणः । छ । १* ध, च, "जरत त०। ४७० भीमदेपायनसुनिप्रणीतं- [ २२२ अध्यावः ] पोरुपेणाऽऽप्यते राजन्पार्थितव्वं फलं नरैः । दैवमेव विजानन्ति नराः पोरुषवर्जिताः ॥ ६ तस्मांिकालं संयुक्तं दैवं तु सफलं मवेत्‌ । पौरुषं दैवसंपतत्या काठे फलति पाथिव ॥ ७ दैवं पुरुषकारश्च कालश्च पुरुषोत्तम । तरयमेतन्मनुष्यस्य पिण्डितं स्यात्फलावहम्‌ ॥ < कृषितव्र्टिसमायोगाद्ष्श्यन्ते फलसिद्धयः। तास्तु काले प्रदृश्यन्ते नेवाकाले कथं चन॥ ९ तस्मात्सदैव कतेव्यं संधरमं पौरुषं नरैः । विपत्तावपि यस्येह परलोके धुवं फलम्‌ ॥ १० नाठसाः प्ा्ुवन्त्वथांन्न च दैवपरायणाः । तस्मात्सर्वपयत्नेने पौरुषे यत्नमाचरेत्‌ ॥ ११ त्यक्त्वाऽलसान्दैवपरान्मनुष्यानुत्थानयुक्तान्पुरुषान्हि लक्ष्मीः । अन्विष्य यत्नादृवृणुयान्ुपेन्द्र तस्मात्सदोत्थानवता हि माग्यम्‌ ॥ १२ ति श्रीमात्स्ये महप्रागे दैवेपुरुषक्ाखर्णनं नमिकविशयधिकद्विशततमोऽध्यायः ॥ २२१ ॥ आदितः श्टोकानां समष्टबद्ाः ॥ ११५७९ ॥ प्ण अथ दाबिशपिकद्विराततमोऽध्यायः । णिअ मनुरुवाच- . उपायास्त्वं समाचक्ष्व सामपूर्वान्महाद्युते। टक्षणं च तथा तेषां प्रयोगं च सुरोत्तम ॥ १ मत्स्य उवाच- साम भेदस्तथा दानं दण्डश्च मनुजेश्वर । उपेक्षा च तथा माया इन्द्रजाठं च पार्थिव ॥२ पयोगाः कथिताः सप्त तन्मे निगदतः शुणु । द्विविधं कथितं साम तथ्यं चातथ्यमेव च ॥ २ तत्राप्यतथ्यं साधूनामाकरोश्षायैव जायते । # तच साधुः प्रयत्नेन सामसाध्यो नरोत्तम ॥% महाङ्लीना ऋजवो धर्मनित्या जितेन्दियाः। सामसाध्या न चातथ्यं तेषु साम प्रयोजयेत्‌ « तथ्यं साम च कर्तव्यं कुलशीलादिविर्णनम्‌। तथा तदुपचाराणां कृतानां चैव वर्णनम्‌ ॥ & अनयैव तथा युक्त्या कृतज्ञाख्यापनं स्वकम्‌। एवे सन्ना च कर्तव्या वशगा धर्मतत्पराः ।॥७ सान्ना यद्यपि रक्षांसि गृह्णन्तीति परा श्रतिः तथाऽप्येतवसाधूनां प्रयुक्तं नोपकारकम्‌ ॥ ८ अतिरङ्कितमित्येवं पुरुषं सामवादिनिम्‌ । असाधवो विजानन्ति तस्मात्त्तेषु वर्जयेत्‌ ॥ ९ ये छद्धवंशा कजवः प्रणीता धर्मे स्थिताः चत्यपरा विनीताः । ते सामसाध्या पुरुषाः प्रदिष्टा मानोन्नता ये सततं च राजन्‌ ॥ १० इति श्रीमात्स्ये महापुरागे राजघ सामबोधो नाम दाविश्ञखधिष्द्धिश्चततमोऽध्यायः ॥ २२२ ॥ आदितः श्टोकानां समष्चङ्काः ॥ ११५८९ ॥ % एसदधंस्थान इमी पाठौ ग. इ. पुत्तकयोः-तच साधव प्रियं चैव सामषाध्या नरा मताः। तथा साधुकृत तेन सामसाध्य। नरौ मत इति ॥ (यर) न । १७ प्यतो रा०।२. ड. "जन्मापितः। ३ ड. स्मा कर्मणा युक्तो देवं । *र. सदैवं।५क.ख. न भदरद्धमेमुत्तमम्‌ । य" । ६ ग, घ. इ.वं सान्त्वेन कः । ५ ग, णीताः सले स्थित। धर्मप० । श ॥, धि 6 ` ५.४ { ९२६-२२४ अध्यायः | मत्स्यपुराणम्‌ । ४७१ अथ त्रयोधिशयधिकद्विशततमोऽध्यायः । मत्स्य उवाच- परस्परं तुये दुष्टाः कृद्धा मीतावमामिताः। तेषां मेषं प्रयु खीत मेदसाध्या हि ते मताः ॥ १ ये तु येनैव दोषेण परस्मौन्नापि बिभ्यति। तेतु तदोपपातेन मेवनीया मृक्षं ततः॥ र आत्मीयां दकषयेदाश्ञां परस्मादशंये्ध यम्‌ । एवं हि भेदयेद्धि न्नान्यथावद्रशमानयेत ॥ ३ संहता हि विना मेदं शक्रेणापि सुदुःसहाः । मेदमेव प्रशंसन्ति तस्मान्नयविशारदाः ॥ ४ स्वमुखेनाऽऽशरयेद्धेदं मेदं परमुखेन च । परीक्ष्य साधर मन्येत मेदं परमुखाच्छरृतम्‌ ॥ ५ सद्यः स्वकार्यभुदिश्य कुशठेर्ये हि भेदिताः । भेदितास्ते विनिर्दिष्टा नेव रीज्ञाऽथंवादिभिः ॥ अन्तःकोपो बहिः कोपो यत्र स्यातां महीक्षिताम्‌ । अन्तःकोपो महांस्तत्र ५०५ पथिवी- | ताम्‌ ॥` ७ सामन्तकोपो बाह्यस्तु कोपः पोक्तो मही मृतः । महिषी युवराजाभ्यां तथा सेनापतेनंप ॥ ८ अमात्यमन्विणां वैव राजपुत्रे तथेव च । अन्तःकोपो विनिर्षिषटो दारुणः पृथिवीक्षिताम्‌ ॥ बाद्यकोपे समुत्पन्ने सुमहत्यपि पावः! शद्धान्तस्तु महाभाग दीघ्रमेव जयी मवेत्‌ ॥ १० अपि शक्रसमो राजा अन्तःकोपेन नइयति। सोऽन्तःकोपः प्रयत्नेन तस्माद्रक्ष्यो महीमूता११ परतः कोपमुत्पाद्य मेदेन विजिगीषुणा । ज्ञातीनां भेदने कार्य परेषां विजिगीषुणा ॥ १२ रक्ष्यशचेव प्रयत्नेन ज्ञातिमेदस्तथाऽऽत्मनः। ज्ञातयः परितप्यन्ते सततं परितापिताः ॥ १३ तथाऽपितेषां कर्तव्यं सुगम्भीरेण चेतसा 1 ग्रहणं दानमानाभ्यां मेदस्तेम्यो म्यकरः ॥ १४ न ज्ञातिमनुगह्णन्ति न ज्ञाति विश्वसन्ति च। ज्ञातिभिर्भेदनीयास्तु रिपवस्तेन पाथिवे:॥ १५ भिन्ना हि शक्या रिपवः प्रमूताः स्वल्पेन सैन्येन निहन्तुमाजौ । सुसंहतानां हि तदस्तु भेदः कार्यो रिप्रणां नयश्ाखविद्धिः ॥ १६ इति श्रीमात्स्ये नद।पुराणे राजथ मदप्रशंता नाम त्रयोर्धिश.यधिकद्विशततमोऽध्यायः ॥ ३२३ ॥ आदितः श्टोकानां समष्टचङ्काः ॥ ११६०५ ॥ अथ चतुविदाय धैकद्वि शततमोऽध्यायः । करकौ मीक मत्स्य उवाब- ` सर्वैषामप्युपायानां दानं शरे्ठतमं भतम्‌ । छवत्तेनेह मवति .दानेनोभयलोकनजित्‌ ॥ १ न सोऽस्ति राजन्दानेन बकशशगो यो न जायते । दानेन वक्षगो देवा भवन्तीह सदा चृणाम्‌ दानमेवोपजीवन्ति प्रजाः सर्वा तुपोत्तम । प्रियो हि दानवाहैीकफे सर्वस्थैवोपजायते ॥ श दानवानचिरेणैव तथा राजा पराञ्जयेत्‌ । दानवानेव शाक्रोति संहतान्भेदितुं परान्‌ ॥ ४ यद्यप्यलुग्धगम्मीराः पुरुषाः सागरोपमाः। न गृह्णन्ति तथाऽप्येते जायन्ते पक्षपातिनः ॥ . भक नस्माद्राऽपराध्यति 1 ‰-घ, शयद्यम्य कुः । ३ य, ण. च, राजाथ । ४ ख.साम्नानं को*। षर, सामा ग्यक । ४५२ भीमहटिपायनमुनिप्रणीतं- [ २२९ अध्यायः ] अन्यत्रापि कृतं दानं करोत्यन्यान्यथा वो । उपायेभ्यः प्रंसंन्ति दानं ग्रष्ठतमं जनाः ॥६ ` ठानं भेयस्फरं पुंसां दानं भरष्ठतर्मं परम्‌ । दानवानेव लोकेषु पुच्ते [भयते सदा ॥ ७ न केवलं दानपरा जयन्ति भूर्लोकभेकं पुरुषप्रवीराः । जयन्ति ते राजसुरेनद्रलोकं सुदुर्जयं यो विब्ुधाधिवासः ॥ ~ इति श्रीमात्स्ये महापुराणे राजधर्भदानप्ररंसा नाम चदुिशयधिकृद्विश्ततमोऽध्यायः ॥ २२५ ॥ आदितः श्टोकानां समष्टवद्भाः ॥ ११६ १३ ॥ भथ पश्च्व्रिरययिङद्िक्षततमोऽध्यायः । मत्स्य उवाच- न शक्या य वशे कतुमुपायतरितयेन तु । दण्डन तान्वशी डवदिण्डो हि वहकृश्णाम्‌ ॥१ सम्यक्पणयनं तस्य तथा कार्यं महीक्षिता । धमशास्रायुसारेणं सुसहायेन धीमता ॥ र तस्य सम्यक्प्रणयनं यथा कार्थं महीश्षिता । वानप्रस्थाश्च ध्ज्ञाननिर्ममान्निष्परियहान्‌ ॥ स्वदृरो परदेशे वा धर्महाखविश्षारदान्‌ । समीक्ष्य प्रणयेदण्डं सर्वं दण्डे प्रतिठितम्‌ ॥ ४ आश्रमी यदि बा वर्णी पूज्यो वाऽथ गुरुमंहान्‌ । नादण्डचो नाम राज्ञोऽस्ति यः स्वधर्मेण विष्ठति ॥ ५ दृण्डचान्दृण्डयन्याजा इृण्डयां श्रेवाप्यदृण्डयन्‌ । इह राज्यात्परिभष्टो नरकं च पपद्यते॥६ तस्माद्राज्ञा विनीतिन धर्म॑शाच्रानुसारतः । दण्डप्रणयनं कारय लोकानुयहकाभ्यया ॥ ७ यत्र श्यामो छोहिताक्षो दण्डश्चरति निर्भयः। प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु परयति षालव्रद्धातुरयतिद्धिजखीर्विंधवा यतः 1 मास्स्यन्यायेन भक्षयेरन्यदि दण्डं न पौतयेत्‌॥ ९ दैवदैत्योरगग्णीः सर्वै भूतयतश्निणः । उत्कामयेयुर्म्यादां यदि दृण्डं न पातयेत्‌ ॥ १० एष बह्यःभिङापेषु सर्वप्रहरणेषु च । सर्वविक्रमकोपेषु व्यवसाये च तिष्ठति ॥ ,, ११ पूज्यन्ते दण्डिनो देवनं पूज्यन्ते त्वद्ण्डिनः। न अह्माणं विधातारं न पूषायंमणावपि ॥ यजन्ते मानवाः केचित्मशान्ताः सर्वक्भस । रुद्रमधि च शक्रं च सूर्याचन्द्रमसौ तथा ॥ विष्णु देवगणांश्चान्यान्द्ण्डिनः पूजयन्ति च । दण्डः शास्ति प्रजाः सवां दण्ड एवाभिरक्षति दण्डः सुषु जागत दण्डं धर्मं विदुुधाः । राजदृण्डभयादेव पापाः पापे न कुर्वते॥ १५ पमद्ण्डभयादेके परस्परभयाद्पि । एवं ांसिद्धिके लोक्षे सव दण्डे प्रतिष्ठितम्‌ ॥ १६ अन्धे तमाकि मजेयु्यादि दण्डं न पातयेत्‌ । यस्माहंण्डो दमयति दुभदारेण्डयत्यपि ॥ दमनादृण्डनाचैव तस्मादण्डं विदुर्बुधाः ॥ १७ १. च. वर्षी । २क.ख. श्ण ससहा १ ३. ड च. तथा। ॐ ग. निधानेन ५ कृ. पापहा, ६ ग. विवा नराः। मा'। घ. ड, विङ्कवा। जग. ङ्‌ पाठे । < इ, "णाः सिद्धम्‌ । ९ ड. सवांतिक्र" । १० इ, बराह्मणे | ११ ग. पि" । पूज्यन्ते मानैः ्ैशविश्रः। १२३. च, श्जेत यदि 1१३ च. दण्ड्यं दण्डय?। १४क्‌, "ति अदण्ड्या. - न्द" । ख. ति अदण्ड्यःन्द्मय० । १ ५ चे न्द्मय?। - [ २२६ -२२७ जध्याषः || मत्स्यपुराणम्‌ । ४७३ ` दण्डस्य भीतिखिदशैः समेतेरमांगो धृतः शुलंधरस्य यज्ञे । दैत्तं कुमारे ध्वजिनीपतित्वं वरं शिद्यूनां च भयाद्रल स्थम्‌ ॥ १८ इति श्वमात्स्ये मदापराण राजधर्म दण्डप्रद्यसा जाम पञ्र्विक्षलयिकद्िक्षततमोध्ध्यायः ॥ २२५ ॥ आदितः श्लोकानां समटयङ्काः ॥ ११६३१ ॥ अथ षड्वंशदयधिकद्विशततमोऽ्ध्याग्रः। मत्स्य उवाच- दृण्डप्रणयनाथाय राजा सृष्टः स्व्यमुवा ! देवमागानुपादाय सर्वमूतादिगुघ्तये ॥ १ [तेजसा यदम कशिन्नेव शक्रोति वीक्षितुम्‌ । ततो भवति लोकेषु राजा भास्करवतभुः॥ यदाऽस्य दशने लोकः प्रसादसुपगच्छति । नयनानन्दकारित्वात्तदा भवति चन्द्रमाः ॥ ३ +यथा यमः परियद्रेष्य प्रापे काले प्रयच्छति । तथा राज्ञा विधातव्याः प्रजास्तद्धि यमदतम्‌॥ वरुणेन यथा पाशब॑द्ध एव प्रहश्यते । तथा पापान्निगृह्णीयाद्‌ वतमंतद्धि वारुणम्‌ ॥ ५ परिपूर्णं यथा चन्द्रं श्वा हृम्यति मानवः । तथा प्रकृतयो यस्मिन्स चन्दरप्रतिमो चुपः॥& प्रतापयुक्तस्तेजस्वी नित्यं स्यात्पापकर्मसु । दुष्टसामन्तर्दिखेषु राजाऽऽभ्ेयवते स्थितः ॥ ७ यथा सर्वाणि भूतानि धरा धारयते स्वयम्‌ । तथा सर्वाणि मूतानि बिभ्रतः पाथिवं वतम्‌] इन्दस्याकंस्य वातस्य यमस्य वरुणस्य च । चन्द्रस्याग्नेः प्रथिव्याश्च तेजोवतं सुपश्चरेत्‌॥९ वार्षिकांश्चतुरो मासान्यथेन्द्रोऽप्यभिवर्षति । तथाऽभिवर्षत्स्वं रषं काममिन्द्रवतं स्मृतम्‌ अष्टौ मासान्यथाऽऽदित्यस्तोयं हरति रस्मिभिः । तथा हरेत्करं राष्ाित्यमकेवतं हि तत्‌ ¶ प्रविश्य सर्वभूतानि यथा चरति मारुतः। तथा चारैः प्रवेष्टव्यं तमेतद्धि मारुतम्‌ ॥ १२ इति श्रीमात्स्ये महापुराणे राजधर्मे राज्ञो लोकपालसाम्यनिरदेशो नाम षङ्विश्चद्यधिकदिशततमोऽध्यायः ॥ २२६ ॥ आदितः श्छोकानां सम्यमः ॥ ११६४२ ॥ अथ सक्तवेशदयधिकद्विश्चततमोऽध्यायः। मत्स्य उवाच-- निक्षेपस्य समं मूल्यं दण्ड्यो निष्षेपभक्‌ तथा 1 षञ्रादिकसमसतस्य तदा धमो न हीयते ॥ यो निक्षेपं नाययति यश्चानिक्षिप्य याचते। ताषुभौ चोरवच्छास्यौ दाप्यो वा द्विगुणं धनम्‌॥ उपधाभिश्च यः कथिष्परदव्ये हरेन्नरः । ससहायः स हन्तव्यः प्रकामं दिविधेर्वधेः ॥ ३ यो याचितं समादाय न तदद्याययथाक्रमम्‌। स निगृह्य षलाुप्यो दण्ड्यो वा पूर्वसाहसम्‌ अज्ञानाद्यदि वा क्यात्परद्रव्यस्य विक्रयम्‌ ¦ निदषो ज्ञानपर्वं तु चोरर्वद्रधमहति ॥ ५ # धनुधिह्ान्तयेतम्रन्थो ग. पुस्तके न विदयते । + इत आरभ्य अध्यायान्तम्रन्यो ङ. च, पुश्तकयोन)स्ति । १ च. चक्रः २ ड. स्त्ये ब शिशौ तच्च भ. । ३ ष.च. तदा जक. स. रास्य॑। ५ क. ख हप्यस्व। ५ 9 © ड © © ६ क. ख. “निक्षिप्य \ ७ ड. च. “इषो द्विगुगसाः । ८ ड, वदण्डम । ९१ ४७४ भीमहैपायनयुनिप्रणीतं- [ २२७ अध्यायः [| मूल्यमादाय यो विद्यां शिल्पं बा न पयच्छति। दण्ड्यः स मूल्यं सकलं धर्मज्ञेन मही ्षिता॥ द्विजमोज्ये तु संपाते प्र तेवेहममभोजयन्‌। हिरण्यमाषकं दण्ड्यः पापे नास्ति व्यातिक्रमः॥ आमन्नितो द्विजो यस्तु वर्तमानश्च स्वे गृहे । निष्कारणं न गच्छेः स दाप्योऽष्टतं दमम्‌ ॥ प्रतिश्रत्यापरदातारं सवर्णं दण्डयेन्नृपः ॥ छ भूृत्यश्चाऽभ्जञां न कुर्यायो दूर्पात्कर्म यथोदितम्‌ । स दण्ड्यः कृष्णलान्यष्टौ न देयं चास्य वेतनम्‌ ॥ ९ सगरहीतं न दयाः काले वेतनमेव च। अकाले तु त्यजेद्‌ त्वं दण्ड्यः स्याच्छतमेव च ॥१० यो यामदेशंसस्यानां कृता सत्येन संविदम्‌ । विसंवदेन्नरो लो मातत राषटाद्विपवासयेत्‌ ॥११ क्रीत्वा विक्रीयवा किषिद्यस्येहायुैयी भवेत्‌ सोऽन्तर्ददाहात्तत्साम्यं द्द्याचेवाऽ०दृदीत वा॥ १२ परेण तु दृश्षाहस्य न द्थाक्चैव दापयेत्‌ । आदूरदन्न ददच्चैव राज्ञा दण्ड्यः शतानि षट्‌ ॥ १३ यस्तु दोषवतीं कन्यामनाख्याय प्रयच्छति, तस्य ढूर्यान्नृपो दृण्डं स्वयं षण्णवतिं पणान्‌॥ अंकन्येवेति यः कन्यां नू्याहोषेण मानवः। स रातं प्राप्रुयाहण्डं तस्या दोपमदर्शयन्‌॥१५ यस्त्वन्यां दृशेयित्वाऽन्यां वीः कन्यां पयच्छति। उत्तम तस्य कुवीत राजा दण्डं तु साहसम्‌ वरो दोषाननाख्याय यः कन्यां वरये देह । दत्ताऽप्यदृत्ता सा तस्य राज्ञा दण्ड्यः शतद्वयम्‌ ॥ मदाय कन्यां यौऽन्यस्मे पुनस्तां संभ्यच्छति। दण्डः कार्यो नरेन्द्रेण तस्याप्युत्तमसाहसः ॥ सत्य॑कारेणवा वाचा युक्तं पण्यमसंशयम्‌। लुब्धो ह्यन्यत्र विक्रेता पटरातं दण्डमर्हति ॥ दुहितुः शल्कषिकेता सत्यकाराच्च संत्यजेत्‌ । दविगुणं दण्डयेदेनमिति धर्मो व्यवस्थितः।॥ मूल्येकदेशं दसा तु यदि केता धनं त्यजेत्‌। स दण्ड्यो मध्यमं दृण्डं तस्य पण्यस्य मोक्ष- णम्‌ ॥ २१ इ्याद्धं च यः पालो गृहीतौ मक्तवेतनम्‌। स तु दण्डयः शतं राज्ञा खुवर्णं चाप्यराक्षिता ॥ दण्डं दत्वा तु विरमेत्स्वामितः कृतलक्षणः । बद्धः काष्णायसेः पाहञोस्तस्य कम॑कसे भवेत्‌ धनुःशतपरीणाहो यामस्य तु समन्ततः। द्विगुणं तरिगुणं वाऽपि नगरस्य तु कल्पयेत्‌ ॥ २४ इतति तत्र प्रङुवींत यागुष्टौ नावलोकयेत्‌ ¦ शिरं धौ वारयेत्सर्व श्वशुकरमुखीनुगम्‌ ॥ २५ यन्नापरिवृतं धान्यं विरहिस्यु; पशवो यि । न तत्र कारयेदृण्ड पृपतिः पद्युरक्षिणे ॥ २ & मक्षित्वोपविष्टस्तु द्विगुणं दृण्डमहेति । विशं दण्ड्यादशगुणं विनाशे क्षञियस्य तु ॥ गृहं तडागमारामं क्षें शऽपि समाहरन्‌ । शतानि पञ्च दण्डः स्यादन्ञान हिशतो दमः ॥ स पा १६. हः, च. च. तवना । ९ ढ़ उच द ।२क.ख ध. ्षयोभः। ३. 1३४. प, गदवद्वरव पतच ~ । अददाद्रवद्ेव। ४क.ख 'दद्िदद` । ५ र" अनवेक्षयेति । ध. अनदोषवत क° ९ ष. ह, यादुदेषे ।७घ.द.वोदं। ८ घ.ङ वरे दोषमना?। ९च. 'रोऽप्येवं समाच्छाय यः; । १० <" त्वा । ११ ग. “त्वा तक्रवेः। १२ग. ड, -मिमिः क? । च. पभिना कृतरक्ष° । ०९... इ. वा धार्‌" । १ इ, "लागतमू } य०। १ ५२. घ. इ. वा भारय १६६. निदेण्ड्यान्मनु' । १७ ज, भापीमपाहरेत्‌ ! श० | [ २२७ अध्यायः | मत्स्यपुराणम्‌ । ४५७५ सीमाबन्धनकाले तु सीमान्तं यो हि कारयेत्‌ । तेषा संज्ञा द्दानस्तु जिहाच्छेदममा्ुयात्‌ अथेनामपि यो दद्यास्संविदं वाऽधिगच्छति । उत्तमं साहसं दण्ड्य इति स्वायं भुवोऽबवीत्‌ वणौनामानुपूव्येण चयाणामविशेषतः । अकार्यज्ञारिणः सर्वान्प्रायाश्चत्तानि कारयेत्‌ ॥ असत्येन प्रमाप्य खीं शदरहत्यात्रतं चरेत्‌ । दानेन च घतेनैकं सर्पादीनामश्क्लुवन्‌ ॥ ३४ एकैकं स चरेत्क्रच्करं द्विजः पापापनुत्तये । फठढद्‌ानां च वृक्षाणां छेदने जप्यमरक्डातम्‌ ३५ गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम्‌! अस्थिमतां च सत्वानां सहस्रस्य प्रमापणे र्णे वाऽनस्यवस्थातुं शूद्रहत्याव्रतं चरेत्‌ ॥ | २६ किविदेयं च विप्राय दद्यादस्थिमतां वधे । अनस्थ्नां चेव हिंसायां प्राणायामैरषिद्युध्यति अन्नादिजानां सत्वानां रसजानां च सर्वशः । फटपृष्पोद्रतानां च धुतप्राशो विशोधनम्‌ करष्टानामोषधीनां च जातानां च स्वयं वने वृथा छेदेन गच्छेत दिनमेकं पयोतती ॥३९ एतैर्रतेरपोद्यं स्यादेनो र्हिसासमुद्धवम्‌। स्तेयदीषापहर्तृणां श्रूयतां बतसुत्तमम्‌ \॥ ४० धान्यान्नधनचौर्याणि कृत्वा कामाद्धिजोसमः । सजातीयगृहादेव कर च्छार्धन विदयुध्यति मनुष्याणां तु हरणे खीणां क्षे ग्रहस्य तु। कूपवापीजलानां तु शुद्धिश्चान्द्राघणं स्मृतम्‌ दरव्याणामल्पसाराणां स्तेयं कृत्वाऽन्यवेदमतः । चरेत्सांतपनं कृच्छ्रं तश्नियीत्य विद्यद्धये भक्ष्यभोज्यापहरणे यानक्षय्यासनस्य तु । पुष्पमूढफलानां तु पश्चगव्यं विशोधनम्‌ ॥४४ तुणकाष्ठदुमाणां तु शुष्कान्नस्य गुडस्य च । चेटचमामिषाणां तु धिराचरं स्यादमोजनम्‌ मणिमुक्ताप्रवालानां ताग्रस्य रजतस्य च । अयस्कास्योपलानां च द्वादशाहं कणान्नभुक्‌ ॥ कार्पासकीटजोर्णाना द्विशफेकशफस्य च! पक्षिगन्धोष धीनां च रञ्ञ्वाश्रेव उयहं पयः॥४७ एते्वतिरव्यपोहेत पापं स्तेयकृतं द्विजः । अगम्यागमनीयं तु च रेभिरपायुदेत्‌ \\ ४८ गुरुतल्पवतं कुर्याद्रेतः सिक्त्वा स्वयोनिषु । सख्युः पुरस्य च खीषु कुमारीष्वन्त्यजोञु च ॥ 1 पैतृष्वस्लीय मगिनीं स्वस्यां मातुरेव चं । भररतदुहितरं चैव गत्वा चान्द्रायणं चरेत्‌ ५ ५० एताः खियस्तु मायर्थे नोपगच्छेततु बुद्धिमान्‌ । ज्ञातीं च जियो यास्तु पतितानुगताश्च याः ॥ ५१ अमानुषीषु पुरुषो उदक्यायामयोनिषु । रेतः सिक्त्वा जले चैव करच्छं सांतपनं चरेत्‌ ॥ मेनं च समालोक्य पुसि योपिति वा द्विजः, गोयनिऽपु दिवा चैव सवासाः स्नानमाचरेत्‌ चण्डालान्त्यखियो गत्वा युक्त्वा च प्रतिगृह्य च । पतत्यज्ञानतो विपो ज्ञानात्साम्यं तु गच्छति ॥ ५४ विप्रदुष्टां शियं भतां निरुन्ध्यादेकवेश्मनि । यत्पुंसः परदारेषु तञ्चैनां चारयेदवतम्‌ ॥ ५५ सा चेत्युनः प्रदुष्येत सह शेनोपमन्निता । कृच्छर चान्द्रायणं चेव तत्तस्या; पावनं स्मृतम्‌ ॥ यः करोत्येकरात्रेण वृषलीसेवनं द्विजः ! 1तंद्धक््यरग्जपेश्ित्य निभिवर्धैव्यंपोहति ॥ ५७ -~---- १ 9 सतदभस्यमि्यं याठः ख. पुस्तक ज्ञातश्च मातुलेयास्ते पतिता उपयन्ति य इति । * एतद्धंस्थनिऽयं पा इ. पुस्तके-जातियोनिषु ये यामति पतितास्ते पतन्त्यष इति । + एतदर्थस्यानेऽयं पये ङ. पुस्तके-भिक्तशी ऋ- ग्जपी नयं त्रिमिमािर्विमुच्यत इति । [क १ च. व्ारम्मे न गच्छेदादिन० । ड श्यारम्भान्न गच्छेदादिन- । २ क. ख. ग्यकत्रप। ३ ड, श्यात्याऽ5- त्मशः। ५ ग. घ. "दं फलन्न । ५७. ण्जादिषु । पैः । ६ ड. न. स्वसारं । ७ क. ख. च । मातु भ्रातुरायायां भः ॥ < ड, 'तुराप्तस्य त गत्वा चरेचान्द्रायणव्रतम्‌ । ए । ‰ ग. "ण्डा च लियं । १० ख. घ, तदेकभु । ४५७६ | भीमहेपायनमुनिपणीतं- [ ९२७ अध्यायः ] ५बा पापङतायुक्ता चतुर्णामपि निष्कृतिः। पत्तिः सपयुक्तानामिमां शृणुत निष्कृतिम्‌॥ संब्स्सरेग पतति पतितेन सहाऽऽचरन्‌। वाजनाध्यापनाद्यौनांुल्ययानाशनासनात्‌ ॥ ५९ बो येन पतितेनैषां संसर्गं याति मानवः । स तस्यैव वतं कुयात्तत्संसर्गविद्युद्धये ॥ ६० ¶तितस्वोदकं कायं सपिण्डै्बान्धषैः सह। निन्दितेऽहनि सायाहे ज्ञा तिभिरुरुसंनिौ ॥ दाली घटमपां पूर्णं पर्वस्येत्मेतवत्सदा । अहोरात्रमुपासीरन्नाशौचं बान्धवैः सह ॥ ६२ निषतयेरेस्तस्मात्ञ संमाषणसहाश्निनम्‌ । वायादस्य प्रमाणं च यात्रामेवं च लौकिकीम्‌ ॥ ज्येष्ठ मावान्निवर्तेत ज्येठावोसे च यत्पुनः। ज्येष्ठांशं प्राप्रुयाचास्य यवींयान्गुणतोऽधिकः॥ स्थापितां चापि मयां ये भिन्दुः पापकर्मिणः) सर्वे पर्थक्पथग्दण्ड्या राज्ञा शतं बाह्मणमक्रुश्य क्षश्चियो वण्डमहृति। वैश्यस्तु द्विशतं राजज्छ्रस्तु वधमर्हति ॥ ६६ ५ काशङ्राह्मणो दण्डयः किवस्याभिङंसने । ैयसयाएन्फएपकदे, सगुणा चकः ॥ स्थपिता चापि मया्वाये मिन्द्ः पापकर्मिणः सर्वे एर्थकयृथग्द्णज्या रन्रारप्तफासृद्गा वदु वल्यस्म्ुकाद्रहयः सहतं पुनरेव च । गुः क्षञ्नियमाक्रुश्य जिह्वाच्छेदनमाप्रुयात्‌॥ ६८ पथ्चारात्कष्नियो दण्डवस्तथा वैश्यामिशंसने। गूत्रे चेवारधंपञ्वाशत्तथा धर्मो न हीयते ॥६९ बेशयस्याऽऽकोरशाने वृण्डः शद वोत्तमसाहसम्‌। गृद्राकरोशे तथा वैश्यः शतार्धं दण्डमहति ॥ सवर्णाक्रोशने दण्डयस्तथा दवावराकं स्मृतम्‌ । वादेष्ववचनीयेषु तदेव द्विगुणं भवेत्‌ ॥ ७ १ एकजातिद्रिजाति तु वाचा दारुणया ्िपन्‌। जिह्वायाः भाणुय च्छेदं जघेन्यः प्रथमो हि सः नामजातिग्रहं तेषामभिद्रोहेण कुवंतः । निक्षेप्योऽयोमयः रङ्कञ्वंलन्नास्ये वशा ङगलः ७३ धमोपदशं गूदस्तु(स्य) द्विजानामभिङर्वतः। तप्तमासेचयेत्तेठं वक्त्रे भोरे च पाथिवः॥ ७४ धरते देशं च जापि चकर्म शारीरमेव य। वितथं च बुवन्दडचो राज्ञा दविगुणसाहसम्‌ ॥५५ पस्तु पातकरंयुक्तः क्िपेदर्णान्तरं मरः । उत्तमं साहसं दण्डः पात्यस्तस्मिन्यथाक्रमम्‌॥७३ राज्ञो निवेशानियमं वितथं यान्ति वै मिथः। सर्व द्िगुणवण्डयास्ते विप्रलस्मान्चुपस्य तु॥७७ पीत्या मयाऽस्वाभिहितं पमादेनाथवा वदेत्‌। भूयो न चैवं वक्ष्यामि सतु दृण्डाधेभाग्भवेत्‌॥ मातरं पितरं ज्येष्ठं भरातरं वद्र गुरुम्‌ । आक्रोशयजञ्छतं दण्डयः पन्थानं चादंयन्गुरोः ॥ <० गुरवर्ज्य तु मानार्ह यो हि मार्गं न पच्छति। स दाप्यः कृष्णलं राज्ञस्तस्य पापस्य शान्तये ८१ एकजातिरद्विजार्ति तु येना्गेनापराध्नुयात्‌। तदेव च्छेदयेत्तस्य क्षिपरमेवाविचारयन्‌ ॥ ८२ वर्पहाबोहौ च्छेद्येश्ुपः । अवमूच्रयतो मेदरमंपशब्द्यतो गुदर ॥ ८३ सहासनमभिपरप्छ॒रुत्ृ्टस्यापक्रष्टजः । कस्यां कृताङ्को निर्वास्यः स्फिचं वाऽप्यस्य कर्तयेत्‌ केशेषु गृह्णतो हस्तं छेदयेदविचारयन्‌ । पाद्योर्नासिकायां च गीवायां वृषणेषु च ॥ ८५ * एतच्छलोरऽथं पाठ पृस्तक-ज्येष्ट्नायानिवर्तेत ज्येष्टलभ्यं च यत्पुनः । ज्येष्टं संप्राप्मयाच।स्य यवीयान्गु- णतोऽपि वेति ॥ क 4 9. ध. 'नायजनाशनादालापादस्ष । २ क. ल. नादनुया९। ३ ग. श्धौ। दयाद्षट । * ग. प्टाशन° । ५ ड. (वाप्वं च निर्वृतः । ज्ये समाप्रुः 1 ६ क. स. "यग्दण्डनीया रा* | ५ ग. च. एषु ३०। ८ ग. क्षिपेत्‌ । ९ ष. च. धन्यप्रमवोदि।१०च न्नेन यजेद्ररोः । ११ ङ. च. "मधः श । १२ ष.ड. च. क्थ) १३१्‌.ड.च “वास्य एकं भैवार । ~~ कः ऊनन्णन --ननह क = -= ~ त त भन (पतौ ------र भेज ८१ ॥ 1 ि [ २२९७ अध्यायः | मत्स्यपुराणम्‌ । ४७७ त्वग्भेदकः शतं दण्डयो लोहितस्य च दकः । मांसभेत्ता च षण्निष्काल्निर्वस्यस्त्वस्थिमे- दुकः ॥ ८६ अङ्गभङ्ककरस्याङ्ं तदेवापहरेच्रुपः । दण्डपारुष्यकरृण्डयः समुत्थानव्ययं तथा ॥ ८७ अर्धपादकरः कार्यो गोगजाश्वोषटूयातकः । पशुषुदरम्रगाणां च शसायां दिगुणो वमः॥८८ पञ्चाश भवेहण्डयस्तथैव भुगपशक्िषु । कृमिकीरेषु दण्डचः स्याद्रूजतस्य च माषकम्‌॥८ > तस्यानुरूपं मूल्यं च प्दय्ास्स्वामिने तथा । स्वस्वामिकानां सकलं शेषाणां दण्डमेव तु॥९० वृक्षं तु सफलं छिव सुवणं दण्डमर्हति) द्विगुणं दण्डयेश्ैनं पथि सीश्चि जलारये ॥ ९१ छेदनादफलस्यापि मध्यमं साहसं स्थतम्‌ । गुल्मवलीटता्नां च सुवणस्य च माषकम्‌ ॥ ९२ वृथाच्छेदी तुणस्यापि दण्डयः कार्षापणं भवेत्‌। विभागं कृष्णला दैण्डथाः प्राणिनस्ताने तथा॥ ९३ देशकालानुरूपेण ल्यं राजा दुमादिषु । तत्सवामिंनस्तथा दण्डा दण्डमुक्तस्तु पिव ९४ यत्रातिवतंते युग्यं वेगुण्याखाजकस्य तु । त्र स्वामी भवेदण्डधो नाऽऽपश्रेत्ाजको मवेत्‌ ॥ प्राजकश्च मवेदाप्त प्राजको दण्डमर्हति । नासि दण्डश्च तस्यापि तथा वै हेतुकल्पकः ॥ ९६ द्रव्याणि यो दरे्स्य ज्ञानतोऽज्ञानतोऽपि वा । स तस्योत्पादयेति राज्ञो दद्यात्ततो द्मम्‌ ॥ यस्तु रज्जुं घटं कूपाद्धरेद्धिन्या्च तां प्रपाम्‌ । स दण्डं प्रा्ुयान्मापं तच्च संप्रतिपादयेत्‌ ॥\९८ धान्यं दृशम्यः कुम्मेभ्यो हरतोऽभ्यधिकं वधः । हेषेऽप्येकादश्चगुणं तस्य दण्डं प्रकल्पयेत्‌ ॥ तथा मक्ष्यान्नपानानां न तथाऽप्यधिके वधः । वर्णरजतादीनायुत्तमानां च वाससाम्‌ ॥ पुरुषाणां कुटीनानां नारीणां च विशेषतः, महापद्यूनां हरणे शखराणामोषधस्य च ॥ १०१ मुख्यानां दैव रत्नानां हरणे वधमर्हति । ध्रः क्षीरस्य तकस्य पानीयस्य रसस्य च॥ १०२ वेणुवैदल माण्डानां लवणानां तथैव च । मृन्मयानां च सर्वेषां घदो भस्मन एव च ॥ १०३ कालमासाद्य कार्य च राजा दण्डं प्रकल्पयेत्‌ । गोषु बाह्यणसंस्थासु महिषीषु तथैव च॥१०४ अश्वापहारकश्रैव सद्यः कार्योऽर्धपाद्‌कः । सूत्रकापांसकिण्वानां गोमयस्य गुडस्य च १०५ मत्स्यानां पक्षिणां चैव तैलस्य च घृतस्य च । मांसस्य मधुनश्चैव यच्चान्यद्रस्तुसंभवम्‌ ॥१०६ अन्येषां ठबणादीनां मद्यानामोदनस्य च । पक्रान्नानां च सर्वेषां तन्पूल्याद्धिगुणो दमः ॥ पुष्पेषु हरिते धान्ये गुल्मवल्टीक ताञ च । अन्नेषु परिपूर्णषु दण्डः स्यात्पश्चमाषकम्‌ ॥ परिपूर्णैषु धान्येषु शाकमूलफटेषु च ॥ १०८ निरन्वये शतं दण्डयः सान्वये द्विशतं दमः! येन येन यथाङ्केन स्मनोऽन्येषु विचेष्टते ॥ १०९ तत्तदेव हरेत्तस्य प्रत्यादेशाय पाथिवः। द्विजोऽध्वगः क्षीणवरत्तिद्ां विश्च द्रे च मूलके ॥ ११० जपुसोवरुकौ द्रौ च तावन्मानं फठेषु च । तथा च सर्वधान्यानां सुषटिग्राहेण पाथिव ॥१११ शाके शाकभमाणेन गृह्यमाणे न दुष्यति । वानस्पत्यं फलं मूलं दावंन्य्थं तथेव च ॥ ११२ तृणं गोम्यवहारार्थमस्तेयं मनुरबवीत्‌ 1 अदेववाटिजं पुषं देवतार्थं तथेव च ॥ ११३ आददानः परकषत्रान्न दण्डं दातुमर्हति । शुङ्गिणं नखिनं राजन्दंष्टिणं च बधोद्यतम्‌ ॥ ११४ १४. ङ. च. हिखाणां। २ इ. च. दण्डः। ३ ध. इ. च. (मिने तथा दयः्हण्डमुक्तं च पाथिवः । य । ॐ घ. च, पै द्ितजल्पतः । द्रः । ४७८ भीमहैपायनभुनिप्रणीत- [ २२७ जष्यायः ] यो हन्यान्न स पापेन ठिप्यते मनुजभ्वर। गुरुवा बालवृद्धं वा बाह्मणं वा बहुश्रुतम्‌ ॥ ११५ आततायिनमायान्तं हन्यादेवाविचारयन्‌। नाऽऽततायिवधे दोषो हन्तुर्भवति कश्चन ११६ प्रकाश वाऽप्रकशंवा मन्युस्तं मन्यु्रच्छति। गृहक्षेचाभिहतारस्तथां ऽगम्यामिगामिनः॥ अभिदो गरदश्चेव तथा वाभ्युद्यतायुधः। अभिचारं तु छर्वाणो राजगामि च पेद्यनम्‌ ॥ ११८ एते हि कथिता लोके धर्मज्ञेराततायिनः । कभिश्चकोऽप्यथवा नारी योऽपि वा स्यत्कुरी- लवः ॥ ११९ प्विरोत्मतिपिद्धस्तु भराग्ुयाद्‌ दविगुणं दमः। परखीणां तु संभाषे तीर्थऽरण्ये ग्रहेऽपि वा॥१२० नदीनां चैव संमेदेस संयहणमाप्रुयात्‌ । न सभाषेत्परख्रीभिः प्रतिषिद्धः समाचरेत्‌ ॥ १२१ प्रतिषिद्धे समाभाष्य खवर्णं दण्डमर्हति । नेष चारणदारेषु विधिरात्मोपजीविषु ॥ १२२ सन्नयन्ति मनुष्यैस्ता निगूढं वा चरन्त्युत । किंविदेषतु दाप्यः स्यात्स भापेणापचारयन्‌ ॥ पर्यास चैव सर्वास गृहमवरजितासु च। योऽकामां दूषयेत्कन्यां स सद्यो वधमर्हति ॥ १२४ सकाम दूषयाणस्तु परा्याहिशतं द्मम्‌ । यश्च संरक्षकस्तत पुरुषः स तथा मवेत्‌ ॥ १२५ पारदारिकवदण्ड्यो योऽपि स्याद्वकाशद्‌ः । बलात्संदूषये्यस्तु परभार्या नरः कचित्‌ ॥ वधो दृण्डो मवेत्तस्य नापराधो भवेष्छ्रियाः। रजस्पुतीयं या कन्या स्वगृहे प्रतिपद्यते ॥१२७ जद्ण्ड्या सा भवेद्राज्ञा वरयन्ती पतिं स्वयम्‌ । स्वदेशो कन्यकां द्वा तामादाय तथा वजेत्‌ परदेरो मवेद्रध्यः खरीदोरः स यतो भवेत्‌। अद्रव्यां श्रतपलनीं वु संगृह्णन्नापरध्नुते॥ १२५ = २१ सदरव्यां तां संयहीता दृण्डंतु क्िप्रमर्हति । उक्छर्टया भजेत्कन्या देया तस्यैव सा भवेधरं ॥ नवन्यमुत्तमा नारी सेवमाना तथैव च ॥ | १३१ भतार लङ्वये्या श्री ज्ञातिभिर्बलदपिता। श्रौ च निष्कासयेव्राजा संस्थाने बहुसंस्थिते ॥ हृताधिकारां मलिनां पिण्डमा्रोपजी विनीम्‌ । वासयेत्स्वैरिणीं नित्यं सवर्णेनाभिदूषिताम ज्यायसा दूषिता नारी मुण्डनं समवाप्नुयात्‌ । वासश्च मलिनं नित्यं शिखां सपाप्नुयाहश ॥ बाह्मणः क्षियो वैश्यः क्षच्च विटरद्युदयोपितः। वजन्दाप्यो मवेद्राज्ञा दृण्डमुत्तमसाहसमर्‌ ॥ वेश्यागमे च विप्रस्य क्ष्चियस्यान्त्यजागमे । मध्यमं परथमं वैश्यो दण्डयः शयुद्रागमा्धवेत्‌ ॥ बाह्यमणश्च भवेहण्ड्यस्तथा राज॑श्वतुगुणम्‌। + अशुास भवेदण्डः सगुप्तास्वधिको मवेत्‌ ॥ माता पितृष्वसा श्वशरमातुलानी पित्रृव्यजा । पितृव्यससिशिष्यखी भगिनी तत्सखी तथा ॥ भात॒भावांगमे पूर्वाहण्डस्तु द्विगुणो मवेत्‌ ॥ १३९ # इत रभ्य द्म इत्यन्तमन्थः क. पृत्तकं एव वतेते । + एतद्र्थ्यनेऽयं पाटो ड. पुस्तके-गुपाशे्तद्वे- ण्ड अगुप्तास्वधिकं भवेदिति । 1 वनन नदन्चच्न~------- च, ड, च. -न्युस्तमनुषएच्छ । २ घ, ड, च. था पल्यभि?। ३ च, संमरादमवाघ्रः। * ग.ष. ड. च, -वेत्सदज्ी° । ५ च. श्रः पुमान्किल । यस्तु संभाषते ्नीभिः स॒ । § घ. ङ. "ठं विचरन्त्यतः + किः । ७ क. ध. च. सचारक०।८क.ख.ग. घ, राध्यति । स०। ९ग. घ्‌, इ. ता गृहाणस्तु दण्डमईति सत्तम । उ* । १०७. शल्कृष्टं यो भजेत्कन्यां दे । ११ ष. (त्‌ । जघन्यं से । १२ ध. इ. घरी स्वज्ञातिबक*। १३ घ. €, तां श्वभिः खादय" । + ५ ॥ 1 1 1 ] „~~. - ~-~--~+~~------- [ २२७ अध्यायः ] मत्स्यपुराणम्‌ । ४७९ + आमितेयी तथा चैव राजपत्नी तथैव च । तथा प्रबजिता नारी वर्णोत्छृष्टा तथेव च ॥ १४० इत्यगम्याश्च निदिष्टास्तासां तु गमने नरः । शिश्नस्योत्कर्वनं कृत्वा ततस्तु वधमर्हति ॥ १४१ चण्डाली च श्वपाकीं च गच्छन्वधमवाप्रुयात्‌ ॥ १४२ तिर्यग्योनि च गोवरं मैथुनं यो निषेवते । वपन प्राध्ुयाण्डं तस्याश्च यवसोदकम्‌ ॥ १४३ सुवर्णं च मवेदृण्ड्यो गां बजन्मनुजोत्तम 1 वेर्यागामी द्विजो दण्ड्यो वेश्याद्युल्कसमं पणम्‌ गृहीत्वा वेतनं वेश्या लोभादन्यत्र गच्छति । वेतनं द्विगुणं दद्यादृण्डं च द्ियु्णं तथा ॥ १४५ अन्यमुदिश्य यो वेश्यां नयवन्धस्थ कारणात्‌ 1 तस्य दण्डो मवेद्राजन्छुवणस्य च मापकमू ॥ [> + नीत्वा मोगान्न यो दद्याहाप्यो द्विगुणवेतनम्‌ । राज्ञश्च द्विगुणं दण्डं तथा धर्मो न हीयते ॥ बहून बजतमिकां सरवे ते द्विगुणं दमम्‌ । दद्युः परथकपरथंक्सर्वे दण्डं च द्विगुणं परम्‌ ॥\ १४८ नमातान पतान सखी न कखिग्याज्य॑मानवाः। अन्योन्यं पतितास्त्याज्या योगे दण्ड्याः | क्तानि षट्‌ ॥ १४९ पतिता गुरवस्त्याज्यानतु माता कर्थं चन। गभेधारणपोषाभ्यां तेन माता गरीयसौ ॥ १५० अघीयानोऽप्यनध्याये दण्ड्यः काषापणत्रयम्‌ । अध्यापकश्च द्विगुणं तथाऽऽचारस्य लङ्घने अनुक्तस्य भवेहण्डः सुवर्णस्य च कृष्णलम्‌ । भार्या पुश्च दासश्च शिष्यो भ्राता च सोदरः ॥ करतापराधास्ताञ्याः स्यू रज्ज्वा वेणुदलेन वा । पृष्ठतस्तु करारीरस्य नोत्तमाङ्क कथ चन ११५३ अतोऽन्यथा प्रहरतः पर पुयाचोरक्षिस्विषम्‌ दूतीं समाह्वयश्चैव यो निषिद्धं समाचरेत ॥१५४ परच्छन्नं वा प्रकाशं वास दण्ड्यः पाधिवेच्छया । वासांसि फलके, श्टक्ष्णर्निणिज्याद्रजकः दानैः ॥ १५१ अतोऽन्यथा हि कुर्वस्तु दण्ड्यः स्यादुक्ममाषकम्‌ । रक्षास्वधिक्रैतानां च प्रदेयं येर्विटुप्यते ॥ कर्षकेभ्योऽथमादाय यः कुर्यात्करमन्यथा । तस्य सवंस्वमादाय त राजा विप्रवासयेत्‌ ॥ १५५ ये मियुक्ताः स्वकार्येषु हन्युः कार्याणि कािणाम्‌ । निर्घृणाः क्रूरमनसः स्वे कर्मापराधिनः॥ धनोष्मणा पच्यमानास्ताननिःस्वान्कारयेन्न पः! कूटश्ासनकर्तुश्च प्रकृतीनां च दूषकान्‌ ॥ खीबाल बाह्यणघ्रां श्च वध्यात्तत्सेविनस्तथा।अमात्यः प्राविवाको वा यः कुर्यातकार्यमन्यथा तस्य सर्दस्वमादायतं राजा विप्रवासयेत्‌ । बह्यघ्नश्च सुरापश्च तस्करो गुरुतल्पगः ॥ १६१ एतान्सरवान्परथशवस्यान्मृहापातकिनो नरान्‌। महापातकिनो वध्या बाह्मणं तु विवासयेत्‌ रुत विहं स्वदेशा जृणु चिहवाङ्धि ततः । गुरुतल्पे मगः कार्यः सुरापाने सुराध्वजः ॥ १६३ स्तने तु श्वपदं तद्र द्रह्महण्यशिराः पुमान्‌ । असंभाष्या ह्यसंभोज्या असंबाह्या विशेषतः ॥ त्यक्तव्वाश्च तथा राजञज्ञातिसंबन्धिवान्धवैः। महापातकिनो वित्तमादाय नृपतिः स्वयम्‌ \\ ~~ ------- % इत आरभ्य वधमदहंति इव्यन्तग्रन्थः ख. ग. पुस्तकयोनौरिति । + एतदपेस्थानेऽय पाठो ड. पुस्तके-- नीत भुकत्वाऽग्यस्य दद्याद्यो द्विमु गवेतनम्‌ । 4 7 , ड न्यत्र कार । २ ड. न्नां म॒ज्ञता। 3 घ. श्थग्भागे द्‌" । च. शथम्परासं द्‌ । ४ग. घ. ङ च, (ज्यसू- नवः । अ । ५ क. ग. प्रष्ठ स्याच्चो" । ड- प्राप्तेः स्याद्वोर । ६ क, ल, ०त्‌ । आच्छन्नं | ७ क, ख. (कृतेशवैव प्रः । ८ ड. व्रन्ति। ९ क. ख, ^ध्याद्धिटु तेति । १० इ, "यक शन्म' । ११ ध, चिहकमं त०। १२ घ. स्तेयकतैः पदं छिन्या द्रह्मदश्तुः सिरः पु । ४८० भ्रीमहपायनमुनिप्रणीतं- [ २२७ अध्यायः ] अण्ड भवेशयेदण्डं वरुणायोपपादयेत्‌। हों न विना चोरं घातयेद्धार्मिको चपः ॥ १६६ सहोढं सोपकरणं घातयेदविचारयन्‌ । य्ामेष्वपि च॑ये केचिञचोराणां भक्ष्यदायकाः ॥ १६७ भाण्डावकाशदृाश्रैव सर्वांस्तानपि घातयेत्‌। राषटेषु राज्ञाऽधिक्रताः सामन्ताश्चैव दषकाः ॥ अभ्याघातेषु मध्यस्थाः किप शास्यास्तु चोरवत्‌ । रामघाते मठाभङ्के पथि मोषाभिमदंने ॥ शक्तितो नाभिधावन्तो निवस्याः सपरिच्छदाः। राज्ञः कोशापहर्तृश्च प्रतिकूठेषु संस्थितान्‌ अराणायुरपकर्वृश्च घातयेद्रिविधेवषैः । संधि करत्वा तु ये चौर्यं रातौ कुर्वन्ति तस्कराः ॥ तेषां चित्वा तपो हस्तो तीक्ष्णशूले निवेशयेत्‌ । तडागभेदकं हन्याद शुद्धवधेन तु ॥ यस्तु पूर्वं निविष्ट स्यात्तडागस्योद्कं हरेत्‌। आगमं चाप्यपां ्भिन्यात्स दाप्यः पए्वसाहसम्‌॥ कोढठागारायुधागारदेवागारविभेदकान्‌ । पपान्पापसमाचारान्धातयेच्छी धमेव च ॥ १५४ समुत्छृजद्राजमारग यस्तवमेष्यमयौपदि। स हि कार्षापणं दण्ड्यस्तत््वमेध्यं च शोधयेभ्नं १५५ आपद्रतोऽथवा वृद्धो गर्भिणी बाल एव च। परिभाषणमर्हन्ति नच शोध्यमिति स्थितिः॥ प्रथमं साहसं दण्ड्यो यश्च मिथ्या विङित्सते। पुरुषे मध्यमं दण्डमुत्तमं च तथोत्तमे ॥ १७७ छेतस्य ध्वजयष्टीनां प्रतिमानां च भेदकाः । प्रतिकुर्ुस्ततः वे पश्च दण्ड्याः शतानि च ॥ अद्रूषितानां द्रव्याणां दूषणे भेदने तथा। मणीनामपि मदेन दण्ड्यः प्रथमसाहसम्‌॥ १४७९ समं च विषमं चैव कुरुते अ्रल्यतोऽपि वा, समाभुयात्स वे पूरं दमं मध्यममेव च ॥ १८० बन्धनानि च स्ांणि राजमार्भे निवेषयेत्‌ । कर्षन्तो यत्न वुश्यन्ते विक्रृताः पापकारिणः॥ भाकारस्य च भत्तारं परिखाणां च मेद्कम्‌। द्वाराणां चेव भेत्तारं क्षिपं निर्वासयेत्पुरात्‌ ॥ मूलकमांभिचारेषु करतवय द्विशतो व्मः। अबीजविश्वियी यश्च बीजाकषक एव च॥१८३ मर्यादामेक्कश्वापि विरते वधमाभुयात्‌ । स्व॑संकरपापिष्ठं हेमकारं नराधिप ॥ १८४ अन्याये वतमानं च च्छेद्येह्टवकशः रेः । दष्यमादाय वणिजामनर्थेणावरुन्धताम्‌॥ १८५ द्भ्यार्णां दूषको यस्तु परतिच्छन्नस्य विक्रयी । मध्वभं भा्ुयाहंण्डं कूटकं तथोत्तमम्‌॥ १८६ राजा प्रथक्प्रथछ्खर्याहण्डं चोत्तमसाहसम्‌। शाखाणां यज्ञतपसां ज्ञानां क्षेपको नरः॥ १८७ देवतानां सतीनां च उत्तमं दण्डमहंति। एकस्य दण्डपारुष्ये बहनां द्विगुणो दमः ॥ १८८ कलहो यद्रतो दाप्यो दण्डश्च द्िगुणस्ततः। मध्यमं बाह्यणं राज पि पयाद्विपरवासयेत्‌ ॥ लद्यनं च पठाडं च शकर यामङद्कटम्‌। तथा पश्चंरसं सर्द भक्ष्याद्न्यत्तु भक्षयेत्‌ ॥ १९० शिवासयेल्किभमेव बाह्मणं विषयत्स्वकात्‌। अभक्ष्यभक्षणे दण्ड्यः शूद्रो भवति कृष्णलम्‌ बाह्मणक्षज्चिथविशां चतुखिद्विगुणं स्तम्‌ । यः साहसं कारयति स दण्ड्यो द्विगुणं दमम्‌ ॥ यस्त्ेवमुक्त्वाऽहं दाता कारयेत्स चतुगरंणमर्‌ । संदिष्टस्यापरदाता च समुद्रगृहमेदकः॥ १९३ श संकमाप्रामय? । १५ ग, क्रपरप्य । १६ ग. घ. ड, सव । १७ ग. कयाचैव दी*। १८ ग. घ, ड. “जोत्कृषटस्तयैव | ५९, तं बन्धमाः। २०. घ्‌. यतीनां! २१, गृज्ननं । २२ ग. नलात्सवमक्ष्यादन्यत्र भक्षिणम्‌ । परि ॥ [ २२७ अध्यायः |] मत्स्यपुराणम्‌ । ४८१ <) पश्चाश्ञस्पणिको दण्डर्तयोः कार्यो महीक्षिता । अस्पुकयं च स्पुशन्नार्यो द्ययोग्यो योग्य- क्मकरत्‌ ॥ १९५ पुस्त्वहर्ता पशनां च दासीगभविनाक्रत्‌ । शूद्प्रचाजितानां च दैवे पित्ये च भोजकः॥ १९६ अव्जन्वाहमुक्त्वा तु तथेव च निमन्छणे । एते कार्षापणशतं सर्वे दण्ड्या महीक्षिता ॥१९७ दुःखोत्पादि गृहे द्रवयं क्षिपन्द्ड्यस्तु कृष्णकम्‌ । पितापुत्रविरोधे च साक्षिणां द्विशतो द्मः ॥ स्यान्नरश्च तथाऽ्यः स्या्तस्याऽप्यष्टङातो दमः ॥ १९८ भतुटाक्ासनमानानां कूटकं ्लानकस्य च । एभिश्च व्यवहरतां च स दण्ड्यो दमयुत्तमम्‌ ॥ विषाथ्धिदां पतिगुरुनिजापत्यप्रमापणीम्‌ । विंकणनासिकां व्यो्ठीं कतवा गोभिः प्रमार्धयेत्‌॥ गरोमस्य दाहकाये चये चक्षित्रस्य वेदमनः। राजपलन्यभिगामी च दृग्धव्यास्ते कटाग्निना ॥ ऊनं षाऽप्यधिकं चापि खेयो राजक्ञासनम्‌। पारदारिकचोरं वा मुश्चतो दण्ड उत्तमः अभक्ष्येण द्विजं ष्य दण्ड्य उत्तमसाहसम्‌ । क्षन्नियं मध्यमं वैरयं प्रथमं शूद्रमर्धकम्‌ ॥२०३ म॒ताङ्गठग्रविकेवुरमुरं ताडयतस्तथा । रीजयानासनारोदुदेण्ड उत्तमसाहसः ॥ २०४ यो मन्येताजितोऽस्मीति न्यायेनापि पराजितः । तमायान्तं पुनजित्वा दण्डय हिगुणं दृमम्‌॥ आह्वानकारी मध्यः स्यादनांह्ाने तथाऽऽहयच्‌। दाण्डिकस्य च यो हस्ताद्भियुक्तः पलायते हीनः पुरुषकारेण तं दृण्ड्याहाण्डिको धनम । प्रेष्यापराधात्मेध्येस्तु स दण्ड्यश्चाधंमेव च ॥ दण्डाश्च नियमार्थं च नीयमानेषु बन्धनम्‌ । यदि कशचित्पलायेत दण्डश्चाष्टगुणो भवेत्‌ ॥ अनिन्दिते विवादे तु नखरोमावतारणम्‌। कारयेद्यः स पुरुषो मध्यमं दण्डमर्हति ॥ २०९ बन्धनं चाप्यवध्यस्य बलान्मोचयते तु यः। वध्यं बिमोचयेद्यस्तु दण्ड्यो द्विगुणदण्डमाक् दु्ट्यवब्यवहाराणां सभ्यानां द्विगुणो दमः। राज्ञा निशद्धणो दण्डः प्क्षेण्य उदे भवेत्‌ ॥ अल्पदण्डेऽधिकं कुर्याद्विपुटे चाल्पमेव च । उनाधिकं तु ते दण्डं सभ्यो दृ्यात्स्वकाद्‌ गृहात्‌ यावानवध्यस्य वये तावान्वध्यस्य रक्षणे । अधर्मो वपतेह एतयोरुभयोरपि ॥ २१३ ब्राह्मणं नैव हन्यात सर्वपापेष्ववस्थितम्‌ । प्रवासयेत्स्वकाप्रष्रात्समयधनसंयुतम्‌ ॥ २१४ न जातु बाह्यणं वध्यात्पात त्वधिकं मवेत्‌ । यस्मात्तस्मात्मयन्नेन वह्यहत्यां विवजंयेत्‌ ॥ अद्ण्ड्यान्दृण्डयन्राजा दण्डयांश्चेवाप्यदृण्डयन्‌। अयशो महदाप्नोति नरकं चाधिगच्छति # एतदर्धस्यानेऽय पठि घ. च. पुस्तकयोः -तुलानां कूटङृत्स्तेनः पिशूनघे पिरोषत इति । ५ क ख. स्स्तन्न काः । २ ग. शस्पृह्यां च स्पृश्न्ररभियोग्ये यो?। ६ घ. भधरप्तथा । दाः । इ. 'भङूर- स्तथाङू।ष्ग. घ. भः । सान्तरश्र तयोः) ५ कङन्मान । ग. ङ्न ।६ड विकृत्तकणनासोष्टीं । ७ घी गमि सह पिन।सपरे ८ ग ड. च प्रवास्रत्‌ । ९ ख. ध. खलस्य । १० ग. अभीक््णेन । ११ ग. ष्यन्दण्डथय । १२ख. (तुरगा तुता।१३ग. रु कवरायतुह्त 1१४ ग. राज्ञध्चवासि । १५ ग. नदूतत ॥ १६ के.ख. ङ. न्‌! दण्ड । १७. घ, भीतः । १८ ग. प्रेष्योपचारपेध्यः । १९ घ. श्यस्य स दण्डश्वा-। २० ग. ध. चाथवध्ये वाब २१ ग, मध्य। क २२ क. ख. दण्डाद्द्विगणभाग्भवेर ! दु २३ घ. दुर्दिट २४ क. ख. ग. घ. त्तथा वध्यस्य मोक्षेण तब्रा1स्५ब, ष,० म्‌ । सदयो विवासयद्रा ` । ६१ ४८२ भरीमहैपायनमुनिप्रणीत- [ २२८ अध्यायः ] ज्ञात्वाऽपराधं पुरुषस्य राजा काट तथा चानुमतं द्विजानाम्‌ । ् क [१ येच कक्‌ दण्ड्येषु देण्डं परिकल्पयेन्च यो यस्य युक्तः स समीक्ष्य कुयात्‌ ॥ २१५७ इति श्रीमात्स्ये महाप्रणे राजधर्मे दण्डप्रणयनं नाम सप्तविशवययिकद्विशततमोऽध्यायः ॥ २२५ ॥ आदितः श्टोकानां समष्टयङ्काः ॥ ११८६० ॥ सथाष्टाविश्नलयधकदद्रिशततमोऽध्यारः । मनुरुवाच- दिव्यान्तरिक्षभमेषु या शान्तिरभिधीयते । तामहं भोुमिच्छामि महोत्पातेषु केशव ॥१ मत्स्य उवाच-- अथातः सेप्रवक्ष्यामि चिविधामदभतादिषु। विश्चेषेण तु भोमेषु शान्तिः कार्या तथा मवेत्‌ अभयाचान्तरिक्षेषु सोम्या दिग्यिषु पाथिव। विजिगीषुः परं राजन्भूतिकामस्तु यो मवेत्‌॥ यिजिगीषुः परनेवमभियुक्तस्तथा परैः । तथाऽभिचारशङ्कायां श्रुणामभिनाकने ॥ ४ भये महति सप्रापते अभया शान्तिरिष्यते। राजयक्ष्मामिमभूपरस्य क्षतक्षीणस्य चाप्यथ ॥५ सोम्या प्रशस्यते शान्तिर्य्॑ञकामस्य चाप्यथ । भूकम्पे च समुत्पन्ने प्रापे चान्नक्षये तथा ॥ & अतिबष्टयामनाक्रष्टयां शलमानां मयेषु च । "मत्तेषु च चौरेषु वेष्णवी शान्तिरिष्यते ॥ ७ पञ्चूनां मारणे प्राप्ते नराणामपि दारुणे । मूतेषु इर्य॑मानेषु रोद्री शान्तिस्तयेष्यते ॥ < वेद्नाशे समुत्पन्ने जने जाते च नास्तिके । अपूज्यपूजने जाते बाह्यी शान्तिस्तथेष्यते ॥ ९ भाषेष्यत्याभिषेके च परचक्रभयेऽपि च । स्वरषटरमेदेऽरिवपे रौद्री शान्तिः प्रशस्यते ॥ १० उयहातिरिक्ते पवने भक्षये सवेषि गर्हिते । वेकृते वातजे व्याधौ वायवी शाम्तिरिप्यते ॥ ११ अनावृष्टिभये जाति प्राप्ते विक्रुतिवषंणे। जला शयविकारेषु वारुणी शान्तिरिष्यते ॥ १२ अभिश्ापभये प्राप्ते भार्गवी च तथेव च । जपि प्रसववैक्ृव्य प्राजापत्या महाभज ॥ १३ उपस्कराणां वैक्रत्ये व्वाष्ी पाथिवनन्द्‌न । बालानां शान्तिकामस्य कोमारी च तथा न्प १४ कुयांच्छान्तिमथाऽभ्येयीं संप्रति वाहिवेक्रते। आज्ञामङ्गे तु संजाते तथा मृत्यौ दिसंक्षये ॥१५ अश्वास शान्तिकामस्य तद्विकारे स्चुस्थिते। अश्वानां कामयानस्य गान्धर्वी शान्तिरिष्यते गजानां शान्तिकामस्य तद्विकारे समुत्थिते! गजानां कामयानस्य श्ान्तिराद्किरसी भवेत्‌ ॥ पिश्ञाचादिभिये जाते शान्निर्वे नैकती स्मृता । अपम्रत्युभये जाते दुःस्वप्रे च तथा स्थिते ॥ याम्यां तु कारयेच्छानित प्रापे तु मारके तथा । धननाशे समुत्पन्ने कोबेरी शान्तिरिष्यते ॥ १९ वृक्षाणां च तथाऽथौनां वेकृते समुपस्थिते । भूतिकामस्तथा जञार्ति पाथरी प्रतियोजयेत्‌ ॥ प्रथमे दिनियामे च रा्ो वा मनुजोत्तम । हस्ते स्वातौ च वि्रायामादित्ये चाऽऽभ्विने तथा ॥ अयौप्ण सौम्यजातेषु वायव्यां त्वद्युतेषु च। द्वितीये दिनियामे तु रा्नौ च रविनन्दन ॥ २२ १ ड. च. ` पापस्य य्यच्छमनं च. कु* । २ ग. घ. प्रवृत्तेषु । ३ ग, मारके । * ढ. द्यते सौ यमश्चा° । ५ग. नने रक्ते सवेदिगुध्थिते । वै । घ. °ने रक्षे सर्वदिगुच्थिते । वै? । ६ घ. व्यभि । ७ क. ख, नरके1 ध. र. मरकं । < इ, वीं संप्र्रोः।९ग. घ. पम्णि सोमजा° ^ / | | | | १ -# ख. शवेदव" । ६. मूल्ये । ७ ध, ङ. 'ता। भित्र [ २२९ अध्यायः ] मत्स्यपुराणम्‌ । ४८३ ¶ पुष्याग्रेयविश्ञाखास पिञ्यासु भरणीषु च। उत्पौतेषु तथा माग आभ्रेयीं तेषु कारयेत्‌ ॥ २३ तुतीये दिनयामे च रात्रौ च रविनन्द्न । रोहिण्यां वैष्णवे बाह्ये वासवे वैश्वदेवते ॥ २४ वयेष्ठायां च तथा नेत्रे ये मवन्त्यद मुताः कवित्‌ । देन्द्री तेषु प्रयोक्तव्या शान्ती रविङलो दह ॥ चतुर्थे दिनयामे च रात्रौ वा रषिनन्दन । सपि पोष्णे तथाऽऽद्रायामहिर्ुध्न्ये च दारुणे ॥२६ ले वरुणदैवत्ये ये भवन्त्यदृुतास्तथा । वारुणी तेषु कर्तव्या महाशश्ान्तिमही क्षिता ॥ २७ [कमिवमण्डलवेलाघ ये भवन्त्यद्‌मुताः कवित्‌ । तत्र शान्तिद्रयं कार्य निमित्तेषु च नान्यथा निर्मिमित्तकृता शान्तिनिमित्तेनोपयुञ्यते ॥ २८ बाणप्रहारा न भवन्ति यद्वद्राजन्‌ वणां संनहनेयुतानाम्‌ । दैवोपघाता न भवन्ति तदद्धमौत्मनां श्ान्तिपरायणानाम्‌ ॥ २९ ॥ इति ्रीमसस्ये महापुराणे ऽद्भुतशान्तिनामाषट्विशशल्यविकद्विशततमे ऽध्यायः ॥ २२८ ॥ आदितः श्छोकानां समषएवङ्काः ॥ ११८८९ ५ अयेकोन्रिशदधिकट्धिक्ञततमो ऽध्यायः । मनुरुवाच-- अदूभतानां एलं देव शमने च तथा वद्‌ । + त्वं हि वेस्सि विशालाक्ष ज्ञेयं सर्वमशेषतः ॥ १ मत्स्य उवाच- | अच्रते वर्णदिष्यामि यदुवाच महातपाः । अत्रये वृद्ध गस्तु सवंध्ममूतां वरः ॥ र + सरस्वत्याः खखासीनं ग्ग स्रोतसि पाथिव । पप्रच्छासो महातेजा अचिभुनिजनमियम्‌ ॥ अचिरुवाच- | नक्यतां परवरूपाणि जनानां कथयस्व मे । नगराणां तथा राजां त्वं हि सर्वं वदस्वमाम्‌॥ ४ ग्गं उवाच- पुरुषापचारान्नियतमपरज्यन्ति देवताः । ततोऽपरागादेवानामुपसभेः प्रवर्तते ॥ ५५ % दिव्यान्तरिक्षमौमं च चिषिधं संप्रकी तितम्‌ । गरहक्षवैकरतं दिव्यमान्तरिक्षं निबोधमे ॥ ६ उल्कापातो दिशां दाहः परिवेषस्तथेव च । गन्धवेनगरं चेव वष्टिश्चविकरतातुया॥ ७ एवमादीनि लोकेऽस्मिन्नान्तरिक्षं विनिर्दिशेत्‌ । चरस्थिरभवो भोमो मूकम्पश्चापि मूमिजः जलाशयानां व्क भौमं तदपि कीपितम्‌। भौमे त्वल्पफलं ज्ेयं चिरेण च विपच्यते ॥ ९ ० ३ जभरजं मध्यफलदं मध्यकालफलप्रदुम्‌ । अदरमते तु समुत्पन्न यदि वृष्टिः शिवा भषेत्‌ ॥ १० सप्ताहाभ्यन्तरे ज्ञेयमद्‌ युतं निष्फलं मवेत्‌ \ अद्‌ सुतस्य विपाकश्च विना शान्प्यान हर्यते ॥ * घनुश्चहान्त)तम्नन्धो ड पुस्तके नास्ति। + एतस्मिन्न्थेऽय पाठो इ. पृस्तकरे-यथा वेत्स्याम्यहं सम्य कप्रनहि वदतां वरेति । # न विद्यतेभयं श्रोको ड. पुस्तके । २ग. चित्रषु। ह. “याजम० । 3 ग. त्वाता येत. भ्क.ख, भाग्ये । ५क. १क.ख. भ्ये वि । मः । ८ घ, ड. च. वतय ९ क, 'स्वलां सु \ घ. स्वत्यापुपासीः। ५० घ, ज चाप्यफल्दमल्यकालफ' \ ११ द सान्या चैवोपरयाम्यति । अ । ४८४ भीमहैपायनमुनिप्रणीतं- [ २३० अध्यायः ] चिभिर्वपैस्तथा ज्ञेयं सुमहद्धयकारकम्‌। राज्ञः शरीरे लोके च पुरद्वारे पुरोहिते ॥ १२ पाकमायाति पुरेषु तथा वै कोशवाहन । कतुस्व मावाद्राजेन्द मवन्त्यद्‌ भुतसंज्ञिताः ॥ १३ श्भावहास्ते विक्ञेयास्तांश मे गद्तः शुणु । वजाङ्ञनिमहीकम्पसंध्यानिर्घा निःस्वनाः १४ परिवेषरजोधूमरक्तार्कस्तभयोदयाः । हुमोद्धेदइकरसरेहो बहुशः सफटोदरमः ॥ १५ गोपक्षिमधुवर द्धि श्च भानि मधुमाधवे । कक्षोल्कापातकलुषं कपिठारकेन्दुमण्डलमं ॥ १६ कृष्णश्वेतं तथा पीतं धूसरध्वान्तलोहितभ । रक्तपुष्पारुणं साध्यं नमः छुन्धाणंवोपममर्‌ ॥ सरितां चाम्बुसंशोषं दक्वा यीप्मे शुभं वदेत । शक्रायुधपरीवेषं विदयुदुल्काधिरोहणम्‌॥ १८ कम्पोद्ररतनवेक्ृत्यं ह्वसनं दारणं क्षितेः । नदयुदपानसरसां विधूनतरणपुवाः ॥ १९ दाङ्किणां च वराहाणां वषांसु श्चुभमिष्यते। हीतानिठतुषारत्वं नद॑नं मगपक्षिणाम्‌ ॥ २० रक्षोभूतपिशाचाना द्ञनं वागमानुषी । दिशो धूमान्धकाराश्च सनमोवनपरवताः ॥ , २१ उचैः सूर्योदयास्तौ च हेमन्ते शोमनाः स्मरताः । दिव्यखरीरूपगन्धवंविमानाद्‌ भ्तदर्शंनम्‌ ॥ ग्रहनक्ष्रताराणां दुक्णंनं वागमानुषी । गीतवादिवरनिर्घोषो वनपवंतसानुषु ॥ २३ सस्यव् द्धौ रसोत्पत्तिः शरत्काले श्युमाः स्म्रताः। हिमपातानिलोत्पातविरूपाद्‌ुतदर्शनम्‌ कृष्णानाभमाकाशं तारोल्कापातपिञरम्‌ । चित्रगमोंद्धवः खपु गोजाभ्वमृ गपाक्षिषु ॥ पत्नाङ्कुरठतानां च विकाराः शिशिरे श्चभाः ॥ २५ ऋतुस्वभावेन विनाऽद्‌मुतस्य जातस्य दष्टस्य तु शी प्रमेव । यथागमं शान्तिरनन्तरं तु काय यथोक्ता वसुधाधिपेन ॥ २६ इते श्रीमात्स्ये महापुराणेऽद्ुतश्ान्तिकोःपत्तिनंमेकोनघ्रिशदभिकद्धि शततमोऽध्यायः ॥ २ २९ ॥ [3 4 आदितः श्टोकानां समणट्ङ्काः ॥ ११९१५ ॥ अथ विशदधिडद्रिरततमोभ्ध्यायः । व > गर्ग उवाच- देवता्चाः प्रसृत्य न्ति वेपन्ते प्रज्वलन्ति च। वमन्त्यिं तथा धूमं घ्रं रक्तं तथा वसाम्‌ ॥ १ आरटन्ति रुद्न्त्येताः प्रस्वियन्ति हसम्ति च । उत्तिष्ठन्ति निषीदन्ति प्रधावन्ति धमन्तिच\ मुखते विश्षिषन्ते वा कोलप्रहरणध्वजान्‌ । अवाङ्खा वा तिष्ठन्ति स्थानात्स्थानं भ्रमन्तिच॥ ३ वमन्त्य्थि तथा ध्रमं लेहं रक्तं तथा वसाम्‌ । एवमादया हि ह्यन्ते विकाराः सहसोत्थताः ॥ लिङ्धायतनविपरेषु तत्र वौसं न रोचयेत्‌ ॥ ४ राज्ञो वा व्यसनं तव स च देशो विनर्वति। देवयावा चत्पातान्दृषटा देश मयं वदेत्‌ ॥ ५ * एषोऽध्यायो न विद्यते ड. च. पुस्तकयोः । वि क # कु | १. ठ. च. पुरे दारे।२ ध. ङ. भमनोद्‌० । ३. च द्रमेभ्यो भवतिने'ः। गक. -फञ्टरमः। ५ध. ड, मू ; अनश्निज्वलनस्फोथधू' । ६ क. ख. घ. नथोरई०॥ ७ घ. श्लोयक्षपिः। ङ. च, 'क्षोयक्षादसच्वानां । < इ, न्ताः । देवगन्धवेर्पं च वि । ९ च. श्वुगजा । १० घ.ण्न चित्रेषु । ११ घ, वासो न रोचते । २ । ^ ~ 9९ "0 -20 ५७ ०८५५८०० [ २६१ अध्यायः ] मत्स्यपुराणम्‌ 1 ४८५ पितामहस्य हर्म्येषु तत्र वासं न रोचयेत्‌ । पद्यूनां रुद्रजं ज्ञेयं वृपाणां टोकपाठजम्‌ \॥ १ ज्ञेयं सेनापतीनां तु यत्स्यात्स्कन्ुविज्ाखजम्‌ । लोकानां त वम्‌ |॥ ७ विनायकोद्धवं जञेयं गणानां ये तु नायकाः । देवपरेष्यान्नुपपरष्या देवखीमित्रेपखियः ॥ < वासुदेवो द्वं जञेयं ग्रहाणामेव नान्यथा । देवतानां विकारेषु श्ुतिवेत्ता पुरोहितः # २ देवतार्चा तु गत्वा वे स्रानमाच्छाद्य मुषयेत्‌ । पूजयेच्च महामाग गन्धमाल्यान्नसंपदा ॥ १० मधुपर्केण विधिवदुपतिषठेदनन्तरम्‌ । तदिङ्केन च मग््रेण स्थाटीपाकं यथाविधि ॥ पुरोधा जुहुयाद्रह्ली सप्तराजमतन्वितः ॥ ११ विप्राश्च पज्या मधुरान्नपानैः सदक्षिणं सप्तदिनं नरेन्द्र । प्राप्तेऽ्टमेऽद्धि क्षितिगोप्रदानेः सकाश्चनेः शान्तिमुपैति पापम्‌ ॥ १२ इति श्रीमात्स्ये महपुरणिऽटुतशान्ताव्चयिकारो नाम त्रिशदधिकद्विशततमोऽध्यायः \। २३० ॥ आदितः श्छोकानां समष्टबद्भाः ॥ ११९२७ ॥ भयेकथिशद्‌कथिकटदविशततमो ऽध्यायः । गर्ग उवाच- अनभिर्दीषप्यते यत्र राष्ट यस्य निरिन्धनः । न दीप्यते चेन्धनवास्तद्वा्र पीञ्यते नृपैः ॥ १ पज्वलेदृष्सु मासं वा तेदर्धं वाऽपि श्िचन। प्राकारं तोरण द्वारं नृपवेश्म सुरालयम्‌ ॥ २ एतानि यत्र दीप्यन्ते तत्र राज्ञो मयं भवेत्‌। विद्युता वा पद्यन्ते तदाऽपि नृपतेर्मयम्‌ ॥ ३ अनेशानि तमांसि स्युर्विना प्रजां सि च । धूमश्चानथिजो यत्र तत्र विध्ान्महामयम्‌ ॥४ तर्डिंर्वनभ्रे गगने मयं स्यादरुक्षवजिते। दिवा सतारे गगने तथैव भयमादिरित्‌ » ५ गहनक्षत्रवेकृत्ये ताराविषमवृने । पुरवाहनयानेषु चलुष्पान्मृगपक्षिषु ॥ ६ आयुधेषु च दीपेषु धूमायत्सु तथेव च । निर्गमत्सु च कोशाच सङूय्रामस्तुमुलो भवेत्‌ ॥ ७ विनाऽ विस्फुलिङ्गाश्च ह्यन्ते यत्र कु चित्‌। स्वमावाच्ा पि पूर्यन्ते धनप षिक्रूतानि च विकारश्चाऽभ्युधानां स्यात्तत्र सङ्याममादिशेत्‌ । चिरा्ोपोपितश्चाचर पुरोधाः सुसमाहितः समिद्धिः क्षीरवृक्षाणां सर्ष॑पैश्च घतेन च। होमं कुर्याद थिमन््र बह्यणाश्रेैव भोजयेत्‌ ॥ १० दद्यात्सुवर्णं च तथा द्विजेभ्यो गाश्चैव वख्राणि तथा भुवं च। एवं कृते पापमुपैति नाह यद्थ्िवकरत्यभवं द्विजेन्द्रं ॥ ११ इपि श्रीमात्स्ये महाप्रागेऽद्धुतशान्तावभ्रिवैहृत्यं नामिकरतिशदपिकद्धिशततमो ऽध्यायः ॥ २३१ ॥ आदितः श्टोकानां रमटयडूाः ॥ ११९३८ ॥ < “~----------~-~-~-~--~-------------*- ~~~ ------ - ~~~ ~ भामाय १ ग, `धृन'ऽने । २ छ. र भृशमनिश्टदः । न च. रे भृशमनिष्टङृत्‌ । न । ३ ड, श्ठेदाह् मार्गे बा तथार्थे वासिकेन च । असादतोः।४क. ख. मांसं।५क. ख. तथाड्दरं वाः) ६ ग. दह्यन्ते।५क, ख, विन्यान्मर। ८ य, “इिद्धमन्ते गगने भयं स्यान्मेधव* । ९ इ, च ^त्‌ । अनारोप्याभे पृ” । १० इ, च, वरपेन्द्र । ४८६ श्रीमहपायनमुनिप्रणति- [ २३२ अध्यायः ] अथ द्वात्रिश्षदधिकद्िश्ततमोऽध्यायः । [भी गगं उवाच-- एरेषु येषु हश्यन्ते पादपा देवचोदिताः । रुदन्तो वा हसन्तो वा स्रवन्तो वा रसान्बहून्‌॥१ अरोगा वा विना वातं शाखां मुश्वन्त्यथ दुमाः। फलं पुष्पं तथाऽकोले दर्शयन्ति जिहायनाः पर्ववत्स्वं दक्शंयन्ति फलं पुष्यं तथाऽन्ते क्षीर सरं तथा रक्तं मधु तोयं वन्ति च ॥ ३ ज्ुष्यन्त्यरोगाः सहसा छयष्का रोहन्ति वा पुनः। उत्तिष्ठन्तीह पतिताः पतन्ति च तथोष्थिताः तन्न वक्ष्यामि ते बह्मन्विपाकं फलमेव च । रोदने व्याधिमभ्ये ति हसने देक्ञाविभ्रमम्‌ ॥ ५ लाखापपतनं र्यात्सद्कग्रामे योधपातनम्‌। बालानां मरणं यरकाले पुष्पिता दरुमाः ॥ ६ स्वराष्रभेदं रुते फट पुष्पमथान्तरे । क्षयः सवत्र गोक्षीरि घेहे दुरभिश्चलक्षणम्‌ ॥ ७ वाहनापचयं मदे रक्ते सङ्गाममादिशेत्‌। मधुस्रावे मवेद्रयाधिजंलस्नावे न वर्षति ॥ ८ अरोगक्षोषणं ज्ञेयं बह्मन्दुर्भिक्षलक्षणम्‌ । शुष्केषु संपरोहस्तु वीय॑मन्नं च हीयते ॥ ९ उत्थाने पतितानां च मयं मेदकरं मवेत्‌ । स्थानात्स्थानं तु गमने देशमङ्कस्तथा मवेत्‌ ॥ १० ज्वलत्स्वैपि च वृक्षेषु रुदत्स्वपि धनक्षयम्‌ । एतत्पुजितवृक्षेषु सर्वं राज्ञा विपद्यते ॥ ११ पुष्ये फठे वा विकृते राज्ञो पत्यु तथाऽऽदिशेत्‌ । शन्येषु चैव वृष्षेषु वृक्षोत्पातेष्वतन्वितः॥ १२ आच्छादयितवा तं वृक्षं गन्धमाल्ये भूषयेत्‌ । ृक्षोपरि तथा छं र्यात्पापपरशञान्तये ॥ १३ शिवमभ्यर्चयेदेवं पश्यं चास्मे निवेदयेत्‌ । रुढेभ्य इति वृक्षेषु इत्वा रुद्रं जयेत्ततः॥ १४ मध्वाज्ययुक्तेन तु पायसेन संपूज्य विप्रश्च भवं च दद्यात्‌ । गीतेन नृत्येन तथाऽर्चयेत्तु देवं हरं पापविनिाश्शहेतोः ॥ १५ इति श्रीमात्स्ये महापुराणेऽदधतशान्तौ वक्षोत्पातप्रशमनं नाम द्वाभिशदयिकद्विशततमोऽध्यायः ॥ २३२ ॥ आदितः श्टोकानां समष्ट्यङ्काः ॥ ११९५३ ॥ अथ श्रय{जशदाधिकद्विशततमऽधप्राय, गर्ग उवाच-~ अतिवृष्टिरनावृष्टिदुभिक्षादि मयं मतम्‌। अनृतौ तु दिवाऽनन्ता वृष्टिर्तेया मयानका ॥ १ अनभ्रे वैकृता चैव विज्ञेया राजगरुत्यवे । शीतोष्णानां विपयसि नूपाणां रिपुजं मयम्‌ ॥ २ ङोणितं वर्षते यत्र तत्र शख्रमयं भवेत्‌! अङ्कारपांश्युवर्धषु नगरं तद्विनश्यति ॥ ३ मजनास्थिस्नेहमांसानां जनमारमयं भवेत्‌ । फलं पुष्पं तथा धान्यं परेणातिमयाय तु ॥ ४ पांशुजन्तूपलानां च वर्षतो रोगजं मयम्‌। # दधि बाऽन्नप्रवर्षेण सस्यानां मीतिवधनम्‌ ॥५ * एतदभस्थनेऽयं पाे ङ. पुस्तके--चित्रं तत्न रवषांतः शस्यानामातिवर्धनम्‌ । इति । १ क. ख.मृलं । क. ख. घ. कालं। ३ क. ख. घ. कुयांदवालानां फलपृष्पता । स्व? । ४ ग. भक्षणं परम्‌ +- वा। ५ ड. ^तस्वल्पेषु इ । ६ घ. ङ. ^त्‌ । मुलेभ्य इति ष्ड्गमन्कृता । ७ घ, न्ये हिरण्यःन्यमयानि तु । ८ ग, छिद्रमत्रप्रवषे च स । घ. छिद्रं सनव च स" । # „+ व [ अध्यायः २३४-२६५ |] मत्स्यपुराणम्‌ । ४८७ विरजस्के रवौ व्यग्रे यदा छाया न हश्यते । दश्यते तु प्रतीपा वा तच देश्यं मवेत्‌ ॥ ६ निरभ्रे वाऽथ रात्रौ वा श्वेते याम्योत्तरेण तु! इन्द्रायुध तथादष्रा उल्कापातं तथैव च ॥ ७ दिग्दाहपरिवेषौ च गन्धर्वनगरं तथा । परचक्रभयं बूयादेशोपद्रवमेव च ॥ ~ सर्यन्दुपजन्यसमीरणानां चागस्तु कार्यो विधिवद्टिजेन्दर्‌ \ धनानि गौः काञ्चनदष्षिणा च देया हिजानामघनाङहेतोः ॥ ९ इति श्रीमात्स्ये मह।पुरागेऽुतशान्तौ वृिवेक्ृतिप्रशमनं नाम त्रय्ञिक्लदधिकद्रेशततमोऽध्यायः ॥ २३३ ॥ आदितः श्टोकानां समष्ट्यङ्ाः ॥ ११५६२ ॥ भथ चतुल्िशतधिकद्विशततमोऽध्यायः । ॐ गगं उवाच- नगरादपसपैन्ते समीपमुपयान्ति च । नद्यो हवदपरस्रवाणि विरसाश्च मवन्ति च॥ १ विवर्णं कलुषं तप्तं फेनवजन्तुसंकृलम्‌ । सेहं क्षीरं सुरां रक्तं वहन्ते वाऽऽङुलोद्काः ॥ २ घण्मासाभ्यन्तरे तत्र परचक्रभयं मवेत्‌ । जलाराया नदन्ते वा प्रज्वलन्ति कथचन ५३ विमुश्चन्ति तथा बह्मङूवाठाधूमरजांसि च । अखति वा जलोत्पत्तिः सुसत्वा वा जलाह्याः संगीतशब्वाः शरयन्ते जनमारमयं मवेत्‌ । दिव्यमम्मोभय सर्विमंधुतैलावसेचनम्‌ ॥ ५ जक्तव्या वारुणा मन्त्रासतैश्च होमो जले भवेत्‌ ॥ ६ मध्वाज्ययुक्तं परमान्नमच्र देयं द्विजानां द्विजमोजनाथम्‌ । गावश्च देयाः सितवखरयुक्तास्तथोदृकुम्भाः सखिलाधशान्त्ये ॥ ७ इति श्रीमात्स्ये मह्‌।पुराणेऽद्ध तशान्तौ सलिलाशयवकृयं नाम चतुलशदधिकद्िरततमोऽभ्यायः ॥ २३२ ॥ आदितः श्टोकानां समष्टचङ्काः ॥ ११९६९ ॥ 1 णी भथ पश्वभ्रिशशदधिकदिशषततमोऽ्ध्यायः । १ ग ^ गभ उवाच- अकालप्सवा नार्यः काटातीतप्रजास्तथा । विकरतपरसवाश्चेव युग्मसप्रसवास्तथा ॥ ` १ अमानुषा ह्यतुण्डाश्च संजातव्यसनास्तथा । हीनाङ्गा अधिकाङ्गाश्च जायन्ते यदि वा खियः पश्वः पक्षिणश्चैव तथेव च सरीसृपाः। विनां तस्य देशस्व कुलस्य च विनिर्दिशेत्‌ विवासयेत्ताननुपतिः स्वराषटरास्वियश्च पूज्याश्च ततो द्विजेन्द्रः । सिमिच्छकेब्राह्मणतपैणीश्च लोके ततः शान्तिमुपेति पांपम्‌ ॥ ) इति श्रोमार्स्ये महापुरणेऽद्ृतशान्तौ नी प्रसववेकृलयं नाम पञ्चभ्रिशदधिकद्विशततमोऽध्यायः ॥ २३५ ।। आदितः श्टोकानां समष््यङ्ाः ॥ ११०५२ ॥ [1 ~ ~= =-= ~~ ------------~ ~-----~--------------* # इत अआरभ्याध्यायचतुष्यं न विद्यते च. पुस्तके । = ५ ध, "सिः सस्व ! ह. त्तिः ससिन्धवो ज० । २ ग. च. त्‌ । निवासि । ३ क. स, °द्राः° । कश्येच्छः । च, ग्रा: । एवं कृतैत्रौ' । * क. स, ग. व्वणं च लो" । ५ च. सलयम्‌ । ४८८ भरीमहैपायनमुनिप्रणीते- [ २६१-२३७ अध्यायः ] अथ पटूत्रिशदधिकद्विशततमोऽध्यायः 1 गगं उवाच-- यान्ति यानान्ययुक्तानि युक्तान्यपिन यान्ि च । चोद्यमानानितच स्यान्महद्ध यमुपस्थि- तम्‌ ॥ १ वाद्यमाना न वाद्यन्ते वाद्यन्ते चाप्यनाहताः। अचलाश्च चलन्त्येव न चलन्ति चलामि च॥ आकाशे तूय॑नादाश्च गीतगन्धर्वनिःस्वनाः। काष्ठद्वीकुठारादि विकारं कुरुते यदि॥ ३ गावो लाङ्गूलसंधेश्च शियः खरी च विघातयेत्‌ । उपस्कारादिविकृतौ घोरं शंख मयं भैवेत्‌॥ वायोस्तु पूजां द्विजसक्तुभिश्च कृत्व नियुक्तां श्च जपेच्च मन्त्रान्‌ । द्या सभूतं परमार््न॑मत्र सदक्षिणं तेन ्मोऽस्य भूयात्‌ ॥ ५ इति भरीमास्स्ये महापुगणेऽदतशान्तावुपस्करवैकृयं नाम धटत्रिरद्भिकदिशततमो ऽध्यायः ॥ २३६ ॥ आदितः श्टोकानां समष्स्यङ्काः ॥ ११९७८ ॥ अय सप्तत्ररदभिकट्विशततमो ऽध्यायः । योहि जायाय गर्भं उवाच- भविन्त यदा याममारण्या मृगपक्षिणः । अरण्यं यान्ति वा ग्राम्याः स्थटं यान्ति जलो- ध | द्वाः ॥ १ स्थलजाश्च जलं यान्ति घोरं वाशन्ति निर्भयाः । राजद्वारे पुरद्वारे शिवा चाप्यशिवपदा ॥२ दिवा रात्रिचरा वाऽपि रा्ञावपि दिवाचराः । याम्वास्त्यजन्ति यामं च शुन्यतां तस्य नििशेत्‌ ॥ ३ दसा वाशन्ति संध्यासु मण्डलानि च कुर्वते । वाशन्ति विस्वरं यत तदाऽप्येतत्फठं लमेत ४ परदोषे कुङ्कटो वारे द्धेमन्ते वाऽपि कोकिलः । अर्काद्येऽकाभिमुली शिवा रति भवं वदेत्‌ ॥ गृहं कपोतः प्रथिशेत्कष्यादो मूध लीयते। मैधुवा मक्षिकाः कुयुंर॑तयुगृहपतेभेवेत्‌ ॥ &€ पराकारहारगेहेषु तोरणापणवीधिषु ।केतुच्छतरायुधाचेषु क्यादं प्रपतेद्यदि ॥ ७ जायन्ते वाऽथ वत्मीका मधु वा स्यन्दते यदि। स देशो नामायातिराजावा भ्रियते तथा ॥ मूपकाञ्छलभान्ह्वा पमूतं छद यं भवेत्‌। काष्ठोल्मृकास्थिशृङ्गाल्याः श्वानो मर्कटवेवनाः दुरभिक्षवेदना ज्ञेया काका धान्यमुखा यदि । जनानभिमवन्तीह निर्भया रणवेदिनः ॥ १० काको मेथुनसक्तश्च श्वेतस्तु यदि हश्यते । राजा वा भ्रियते ततर स च दो विनर्यति ॥ ११ उलो वाशते यत तुपद्वारे तथा ग्रहे । ज्ञेयो गृहपतेर्मतयर्धननाङस्तथेव च ॥ १२ छगपक्षिविकारेषु कुर्याद्धोमं सदक्षिणम्‌ । देवाः कपोदा इति वा जतव्याः पञ्चभिर्जेः १८. न्तिच चाकिताः। भ? २ ग. शत्रुम" । > ङ. च. स्मृतम्‌ । ४ ठ. ब. पूजापरिहवं च कुयाद्रायोस्तु भचरेजपमरव निम्‌ । दत्वा प्रभू” । ५ ग. स्वा तदक्ता> । ६ ठ. च. श्रव्यं स॒" । ५ ग. मक्षिकाः पटलं कु०। ८ ग, “नो मारक्वेदकाः । दु" ! ९ क, ख. ग, दरेयते । [ २३८ अध्यायः | मत्स्यपुराणम्‌ । ४८९ गावश्च देया विधिवहिजेभ्यः सकाश्चनां वख्रथुगोचरीयाः। एवं क्रते शान्तिमुपेति पापं मगेद्रजैवा विनिवेदिते यत्‌ ॥ १४ इति भ्रीमात्स्ये महपुराणेऽङडुतशान्तौ मूगपक्षिवेकृलये नाम सप्तात्रकशषदयिकष्टिश तमोऽध्यायः ।। २३० ॥ आदितः श्टोकानां समष्ट्यङ्ाः ॥ ११९९२ ॥ [कन भधाद्मत्रिशदपिग्द्विश्चततमोडऽ्ध्यःयः। ष गगं उवाच-- परासाषतोरणाद्वालद्वारमाकारवेश्मनाम्‌ । निर्मिमित्तं तु पतनं हढानां राजग्रत्यवे ॥ १ रजसा वाऽथ धूमेन दिशो यत्र समाङ्खलाः । आदित्यचन्दताराश्च विवर्णां मयवृद्धये॥रे राक्षसा यत्र वरश्यन्ते बाह्मणाश्च विधर्मिणः । कतवश्च बिपयंस्ता अपू्यः पूज्यते जमेः॥ नक्षत्राणि वियोगीनि तन्महद्धयलक्षणम्‌ । केतूदयोपरागौ च च्छिद दा शशिसूर्ययोः ॥ यहक्षविकृतियेत तत्रापि भयमाद्शेत्‌ । लखियश्च कलहायन्ते बाला निघ्रन्ति वाटकान्‌॥ कियाणामुचितानां च विच्छित्तिं जायते । हूयमानस्तु य्रथि्दीप्यते न च शाम्तिषुग पिपीलिकाश्च क्र्यांडा यान्ति चोत्तरतस्तथा । पूर्णकुम्भाः घ्रवन्ते च हविर्वा शिपह्ुप्यते भङ्गल्याश्च(लाश्च)गिरो यत्र न श्रूयन्ते समन्तर्तः। क्षवथुर्बाधते वाऽथ प्रहसन्ति नेद्स्ति च ॥ न च दैवेषु वतेन्ते यथावद्वाह्णेषु च । मन्दघोषाणि वाद्यानि वान्ते विस्वरामि त्त गुरुभिचद्विषो यत्न शद्खपूजारता नराः । बाह्यणान्सुहृद्ी मान्यानो यज्नादस्नन्यते ॥ १० शान्तिंमङ्गलहोमेषु नास्तिक्यं यज जयते। राजा वा भ्रियते तज स देशो या विनर्ति ॥ राज्ञो विनाशे संप्रति निमित्तानि निबोध मे। बाह्यमणान्पथमं द्वेरि बाह्यणेश्च विरुध्यते ॥ बाह्मणस्वानि चाऽऽदृत्ते बाह्यणांश्च जिघांसति। न च स्मरति कृत्येषु या विर्तश्च परञ्ुप्यति ५ रमते निन्द्या तेषां पशसा नौभिनन्दति। अप्व तु करं लोभात्तथा पातवे जने ॥ १४ एतेष्वभ्यर्ययेच्छक्रं सपत्नीकं द्विजोत्तम । भोज्यानि चेव कार्याणि खराणां पटवस्तथा॥ सन्तो विप्राश्च पूज्याः स्युस्तेभ्यो दाने च दीयताम्‌ ॥ १५ ग(वश्च देया द्विजपुंगवेभ्यो भुवस्तथा काश्चनमम्बराणि , होमश्च कार्योऽमरपूजनं च एवं कृते पापमुपेति शान्तिम्‌ ॥ १६ इति श्रीमात्स्ये मदापुराणेऽद्रतशन्तादृत्पातप्रशमनं नामा्टा्िश्चदयधिकद्रिशततमोऽध्यायः ॥। २३८॥ वो ३ आदितः श्लोकानां समष्ट्यङ्ूाः ॥ १२००८ ॥ १ग. घ. ङ. च्छिद्रतारा। २ ड. च. व्यादाः प्रयान्ति चान्तरे तथा । ३ घ. गन्ति चान्तरः। ड च, तः। केषु । ५ ख. ग. खबन्ति। ६२. च. द्दोऽमांयाञ! ७ ड न्न्यान्यतो यत्रावमानिता । चाः । <स, `भण्डल' । ९ इ. च. प्तशवाम्यसूयेते । रः । १० च, नाधिगच्छति । ११ ग, च्यद्िपर स । ड. च, `येच्छुक । ६२ ४९० श्रीमहैपायनमुनिप्रणीत- [ २३९ अध्यायः | अयेकोनचःवारिङिदभिकद्रिश्ततमोऽध्यायः ) मनुरुवाच-- ग्रहयज्ञः कथं कायो लक्षहोभः कथं सूपेः । कोटिहोमोऽपि वा देव सर्वपापप्रणाशनः १ क्रियते विधिना येन यददृष्टं श्ान्तिचिन्तकेः । तत्सर्वं विस्तरादैव कथयस्व जनादन ॥ र मत्स्य उवाच- इदानीं कथयिष्यामि प्रसङ्गादेव ते नृप । राज्ञां धर्मपरसक्तंन प्रजानां च हितेप्सुना ॥ ३ ग्रहयज्ञः सदा कार्यो लक्षहोमसमन्वितः । नदीनां संगमे चेव सुराणामयतस्तथा ॥ ४ षम भूमिभागे च दैवज्ञापिष्ठितो तरपः । गुरुणा चैव कविग्मिः सार्धं मभि परीक्षयेत्‌ ॥ 4 खनेत्कुण्डं च तत्व सुषभं हस्तमात्रकम्‌ । द्विगुणं टक्षहोमे तु कोरिहोमे चतुगुणम्‌ ॥ ६ युग्मास्तु कवविजः प्रोक्ता अटौ वै वेदपारगाः 1 कन्दम्रलफलाहारा द्धिक्षीराशिनोऽपिवा॥ ` वेद्यां निधापयेैव रत्नानि विविधानि च सिंकतापरिवेषाश्च ततोऽ च समिन्धयेत्‌ ॥ ८ गाय्या दशसाहस्रं मानस्तोकेन प॑डगुणः। लिशद्र्हाणां मन्त्ेश्च चत्वा विप्पादेवतः ॥९ कृष्माण्डेजुहुयात्पश्च कुसुमायस्तु षोडश । होतव्या दशसाहस्र बादरे्जातवेद्सि ॥ १० भियो मन्त्रेण होतव्याः सहस्राणि चतुद । शोषाः पश्चसहस्रास्तु होतव्यास्विन्दुदैवतेः ॥ हृत्वा शतसह तु पुण्यल्लानं समाचरेत्‌ । कुम्भेः षोडशसंख्यैश्च सहिरण्यैः समङ्गलैः ॥ १२ ह्वापये्यजमानं तु ततः शाम्तिर्भविष्यति। एवं कृते तु यक्किचिद्रहपीडासमुद्धवम्‌ ॥ १३ तत्स नाशमायाति दसा षै दाक्षणा नृप । तस्मात्सवेपरयल्नेन प्रधोना दक्षिणा स्मृता ॥ १४ हस्त्यश्वरथयानानि मूमिवख्रयुगानि च । अनडद्रौशतं दुद्यादुत्िजां चैव दक्षिणाम्‌ ॥ १५ यथाविभवसारं तु वित्तक्षाठ्यं न कारयत्‌। मासे पूण सम॑पिस्तु लक्चहोमो नराधिप ॥ १६ टश्चहोमस्य राजेन्द्र विधानं परिकीतितम्‌ । इदानीं कोरिहोमस्य शृण स्वं कथयाम्यहम्‌ १५ गङ्खातटेऽथ यमुनासरस्वत्योनरेभ्वर । नर्म॑दादेविकायास्तु तटे होमो विधीयते ॥ १८ त्रापि ऋविजः कार्या रविनन्दुन षोडश । सर्वहोमे तु राजपें ददयाद्विभेऽथवां घनम्‌ ॥ १९ ऊविगाचायसहितो दीक्षां सांवत्सरी स्थितः। चैत्रे मासे तु संप्राप्ते कार्तिके वा विशेषतः ॥ प्रारम्भः करणीयो वा वरं वत्सरं त्रप। यजमानः पयोभक्षी फलाशी च तथाऽनघ ॥ _ २१ य्वैदि्ीहयो माषास्तिलाश्च सह सपंपेः। पालाशाः समिधः शस्ता वसोधरा तथोपारे ॥ मासेऽथ प्रथमे दद्याहविग्भ्यः क्षीरमोजनम्‌ । दितीये कृसरं दर्याद्धभ॑ कामा्थंसाधनीम्‌ ॥ तुतीये मासि संयावो देयो वे रविनन्दन । चतुर्थे मोदका देया विभ्राणा प्रीतिमावहन्‌ ॥ २४ पञ्चमे दधिभक्तं तु ष्ठे वै सक्कमोजनम्‌ । पूपाश्च सप्तमे देया ह्यष्टमे धुतपूपकाः ॥ २५ ~-~--------~---~-* ~~~ क १ =-= १ ड, शाख्राचि"। २ ग. ङ. सममे । 3 ड. च. प्म तत्र मण्डपे । द्विः । ङ. च, स्िितवन्ञेः परिवेष्ट्य त" । ५. र्रेयेयाश्च। ६ ड. केषडेव चिः । ७ न. षण्मनुः। < क. ख. श्दादि्म। ९ ग. घ. मायास्त्‌ 1. च. भ्मायांतुषाः। १० ग. ड. च. शं तदा वै जातः। ११ ग. "श । षोडशः पत्रसादल्ा होः? १२ ग. पृष्पज्ञानं विधी. यते ) कुः । ड. च. पुष्यक्ञानं विनिीद्शेत्‌ । कुः । १३ ष. इहांशः) १४ इ, न्माते तु लक्षहोमे न । १५ . ङ वाऽवनीप्‌ । ऋ । १६ ग, त्सर वत्सरे नृ° } १७ ग, शवावास्तण्डुलाः शाल्यास्तिः । १८ ग. छ, च, °यात्सवंका° 1 ++ ~अ, [ २४० अध्यायः | मत्स्यपुराणम्‌ । ४९१ षष्टयोद्नं च नवमे दशमे यवषष्टिका । एकादशे समाषं तु भोजनं रविनन्दन ॥ २६ द्वाद त्वथ संप्रात्ते मासे रविकुटोद्रह । षट्रसेः सह भक्ष्यश्च भोजनं सार्वकामिकम्‌ ॥ २७ देया द्विजानां राजेन्द्रं मासि मासि च दक्षिणाः । अहतवासःसंबीतो दिनार्धं होमयेच्छरा्िः तस्मात्सदोच्थितैभाव्यं यजमानः सह द्विजैः । इन्द्राद्यादिखराणां च प्रीणनं सावंकामिकम्‌॥ करत्वा सुराणां राजेन्द्र पश्चुघातसमन्वितम्‌ । सर्वदानानि देवानामथिष्टोमं च कारयेत्‌ ॥ ३० एवं कृत्वा विधानेन पूर्णाहतिः शते शते। सहस्रे द्विगुणा देया यावच्छतसहस्रकम्‌ ॥ ३१ पुरोडाशस्ततः साध्यो देवतार्थे च क्विजैः। युक्तो वसन्मानवैश्च पुनः पाप्ताचनान्दिजान्‌ ॥ प्रीणयित्वा सुरान्सवांन्पितनेव ततः क्रमात्‌ । कृत्वा ज्ञाख्विधानेन पिण्डानां च समपणम्‌॥ समाप्तौ तस्य होमस्य विप्राणामथ दक्षिणाम्‌ । समां चैव तुलां करत्वा बद्ध्वा रिक्यद्रयं पुनः आत्मानं तोटयेत्तर पत्नीं वैव द्वितीयकाम्‌ । सुवर्णेन तथाऽऽत्मानं रजतेन तथा प्रियाम्‌ ॥ तोलयित्वा ददेद्ाजा वित्तक्ञाठयविव्जितः। ददेच्छतसहसरं तु रूप्यस्य कनकस्य च ॥ ३६ सर्वस्वं वा ददत्तव राजसूयफठं ल मत्‌। एवं कृत्वा विधानेन विप्रास्तांश्च विसजयेत्‌ ॥ ३७ प्रीयतां पुण्डरीकाक्षः सवंयज्ञेश्वरो। हरिः । तस्मिस्तुष्टे जगज्ष्ं पभीणिते प्रीणेतं भवेत्‌ ॥ ३८ एवं सर्वोँपघाते तु देवमायुषकारिते। इयं शान्तिस्तवाऽऽख्याता यां कत्वा सुकृती भवेत्‌॥३९ न शोचेजन्ममरणे कृताक्रतविचारणे । सर्वतीरथषु यत्स्नानं खवयज्ञेषु यत्फलम्‌ ॥ तत्फलं समावाप्रोति कृत्वा यक्ञतयं नुप ॥ ४० इति श्रीमात्स्ये महापुरणि प्रहयज्ञविधानं नामेकोनचत्वारिशदपिकद्विशततमोऽध्यायः ॥ २३९ ॥ आदितः श्टोकानां समष्ट्यङ्ाः ॥ १२०४८ ॥ अथ चलत्वारश्दपेकाद्रिशततमोऽध्यायः । मनुरुवाच-- इदानीं सवेधर्मज्ञ सर्वशाख विशारद । या्ाकालविधानं मे कथयस्व महीक्षिताम्‌ ॥ १ मत्स्य उवाच- यदा मन्येत नृपतिराकन्देन बलीयसा । षाप्णियाहाभिमूतोऽरिस्तदा यात्रां प्रयोजयेत्‌ ॥ २ योधान्मत्वा प्रभूतांश्च प्रभूतं च बलं मम । मूलरक्षासमर्थोऽस्मि तदा यातां प्रयोजयेत्‌ ॥ ६ अद्युद्धपाष्णि्ंपतिनं तु यां प्रयोजयेत्‌ । पाप्णि्राहाधिक सैन्यं म्ले निष्षिण्य च बजेत्‌॥ चैच्यां वा मार्गशीर्ष्या वा यात्रां यायान्नराधिपः चैज्यीं पश्येच नेदाघं हन्ति पुं च शार- दम्‌ ॥ ५ एतदेव विपर्यस्तं मार्गरीष्य नराधिपः । शचोर्वा व्यसने यायात्काठ एव सुदुलेमः॥ & दिव्यान्तरिक्चक्षितिजैरुरपातेः पीडितं परम । षडक्षपीडासंतकतं पीडितं च तथाग्रहः ॥ ७ ज्वलन्ती च तथेवोल्का दिशं यः च प्रपद्यते । भूकम्पोल्कादि संयाति यां च केतुः प्रसूयते॥ + दुतदर्दयनेऽयं पलो ड. पुस्तकर-अज्वलन्तीभिरल्कामिर्सय देशः प्रपीज्येत । = ` १क. ्वासाः सं । २ ङ. "हतिश्तेन वा । स" । 3 ड. तस्वविव । « ङ. पुनश्च प्रेपयेद्िजा०। ५ ग. ड. च, शुद्धस्य । ६ ख. (त्‌ । दुष्य योधा मृता भूयाः सांप्रतं । घ. त्‌ । पृष्टा योधा भताभूयासंमूते। ७ ग.घ.ड.च, °या नयति नैः! ८ ग, घ. यिप । दाः ९ ग, मू । यदक्षया बासंः।इ.च, मू । यदृवृक्ष'। ४९२ भरीमहेपायनमुनिपरणीत- { २४१ अध्यायः ] निर्घातश्च पतेयत्र तां यायाद्रसुधाधिपंः। स्वबलग्यसनोपेतं तथा दुरभिक्षपीडितम्‌ ॥ ९ संभूतान्तरकोपं च क्षिषरं परायादरिं सुपः । यकामाक्षीकबहुं बहुपङ्कं तथाऽऽविलम्‌ ॥ १० नास्तिकं भिन्नमयांदं तथाऽमङ्गटवादिनम्‌। अपेतप्रक्रति चेवं निःसारं च तथा जयेत्‌ ॥ ११ विदटिष्टनायकं सैन्यं तथा भिन्नं परस्परम्‌ । व्यसनासक्तनृपति वलं राजाऽभियोजयेत्‌ ॥ १२ सेनिरानां न शाणे स्फुरन्त्यङ्गानि यत्र च । दुःखप्रानि च पदयन्ति बलं तदभियोजयेत्‌ ॥ उत्साहवटठ संपन्नः स्वानुरक्तबलस्तथा। तुष्टपुष्टबलो राजा परानभिमुखो बजेत्‌ ॥ १४ दारीरस्फुरणी धन्ये तथा दुःस्वप्रनाशने। निमित्ते शुने धन्ये जाते शदचुपुरं वेत्‌ ॥ १५ कस्षेषु षट्‌ शुद्धेषु यहेष्वनुगुणेषु च । प्रभ्रकाटे शुभे जाते परान्यायान्नराधिपः॥ १६ एवं तु दैवसंपन्नस्तथा पौरुषसंयुतः । देशकालोपपन्नां तु यात्रां इूर्यान्नराधिपः ॥ १७ स्थठे नक्रस्तु नागस्य तस्यापि सजले वशे । उलूकस्य निरि ध्वाङ्खः स च तस्य दिवा वशे॥ एवं देशे च कारं च ज्ञात्वा यात्रां प्रयोजयेद्‌ । पदातिनागबहुलां सेनां प्रावृषि योजयेत्‌॥१९ हेमन्ते शिश्रे चेव रथवानजिसमाकूलाम्‌। खरोषट्बहुलां सेनां तथा यीष्मे नराधिपः ॥२० चतुरङ्गबलोपेता वसन्ते वा श्रद्यथ । सेना पदातिबहुला यस्व स्यात्पथिवीपतेः ॥ २१ अभियोज्यो भवेत्तेन श्चुर्विषममाभिप्रः । गम्ये वृक्षावते देशे स्थितं शत्रं तथैव च॥ २२ फिचित्पङकं तथा यायाद्रहुनामो नराधिपः । रथाश्ववहुलो यायाच्छद्ं समपेथस्थितर् ॥ तमाश्रयन्तो बहुंलास्तांस्तु राजा प्रपूजयेत्‌ । खरोष्बहुलो राजा शाबरु्षन्धेन स स्थितः ॥२४ बन्धनस्थोऽभियोज्योऽरिस्तथा प्रक्षि मूमुजा । हिमपातयुते देशे स्थितं यीप्मेऽभियोजयेत्‌ य्रसेन्धनसंयुक्तः कालः पाथिव हिमनः। शरद्रसन्तौ धर्मज्ञ काटो साधारणौ स्मतौ ॥२६ विज्ञाय राजा द्विजदेशकालौ दैवं भिकालं च तथैव बुद्ध्वा । यायात्परं काठविदां मतेन संचिन्त्य साथ द्विजभन््र विद्धिः ॥ २७ इति श्रामात्स्ये महापुराणे याच्रानिमित्तकालयञ्य.चेन्ता न'मचत्वा(;शदयिकद्विशततमोऽध्यायः ॥ २५० ¶# आदितः श्टोकानां समष्ङ्काः ॥ १२०५५ ॥ मयेकनेत्वाःरशदधिकद्विरतत मोऽध्यायः । मनुरुवाच- वू हि मेत्वं निमित्तानि अ्चमानि श्युमानि च। सव॑धर्ममृतां शरेय त्वं हि सर्व विदुच्यसे ॥ १ मत्स्य उवाच- अङ्गदेक्षिणमामे तु शस्तं प्रस्फुरणं मवेत्‌ । अप्रशस्तं तथा वामे पृष्ठस्य हदयस्य च ॥ २ मनुरुवाच- अङ्गानां स्पन्दनं चेव ज्ुभाञ्युमभिचेष्टितम्‌। तन्मे विस्तरतो बहि येन स्यां तद्विदो भरवि।॥३ हि 1 १ क.ख, पः । सवः) २ ठ, च. ङं विनायकं तथा बल । ३ ड. प्व निराक्षं च तथा त्रजेत्‌। वि? । ४. तः | प्रम्प्रवृः । च. "तः । सस्यवृ' । ५ ड, प्पथश्नितर । ६ ग. भम्‌? । समा" । ७, हुलंस्तदः रजाऽभि। ८क.ख. “जा हितदे"। ९ ड, ठ सवे वेत्सि यथातथम्‌ । म १०८ग दि धर्मनि । [ २४२ भध्यायः || मत्स्यपुराणम्‌ । ४९३ मत्स्य उवाच- | ९“ प्रथ्वीलामो मबेन्मूश्चि ललाटे रविनन्द्न । स्थाने विवृद्धिमायाति ब्ूनसोः परियसंगमः॥ भूत्यलमन्धिश्चाक्षिदेशे हगुपान्ते धनागमः । उत्कंण्ठोपगमो मध्ये षटं राजन्विचक्चषणैः॥ ५ दृगबन्धने संगरे च जयं शीघमवाश्ुयात्‌। योषिद्धोगोऽपाङ्कदेशे भ्रवणान्ते पियश्रुतिः॥ ह नासिकायां प्रीतिसोर्यं प्रजािरधरोष्ठजे। कण्ठे तु भोगलामः स्याद्धोगवृ द्धिरथांसयोः॥ सुहत्महश्च भ्वाहुभ्यां हस्ते चेव धनागमः। पृष्ठे पराजयः सद्यो जयो वक्षःस्थले मये त्‌॥< छक्षिभ्यां प्री तिरुदिष्टा शिया: प्रजननं स्तने। स्थानभरंहो नाभिदेशे अन्त्रे चेव धनागमः॥ जातुसंधौ परैः संधि्बंलवद्धिमवेन्ुपै। देोकदेशनाक्ञोऽथ जङ्घाभ्यां रविनन्द्न ॥ १० उत्तमं स्थानमाप्नोति पद्भ्यां प्रस्फुरणान्चुप । सलाभं चाध्वगमनं मवेत्पाद्‌ तले न्प ॥ ११ लाञ्छनं पिटकं चेव ज्ञेयं स्फुरणवत्तथा । विपर्ययेण विहितः सर्वः सीणां फलागमः॥ १२ +अभरशस्ते तदा वामे त्वप्रशस्तं विशेषतः । वक्षिणेऽपि प्रशस्तेऽ प्रशासतं स्याद्विशेषतः ॥ ४ अतोऽन्यथा सिरद्धिपजल्पनान्तु फलस्य शास्तस्य च निन्दितस्य । अनिष्टचिद्वोपगमे द्विजानां कार्यं सुवर्णेन तु तर्षणं स्यात्‌ ॥ १४ इति श्रीमात्स्ये मदापुराणे याच्रानिमि्तकदेदस्पन्दनं नामेक चत्वारिशदयिकद्विशततमो ऽध्यायः ॥ २४५१ ॥ आदितः श्टरोकानां समष्टयङ्काः ॥ १२०८९ ॥ अथ द्विचत्वारिशदधिकद्विश्नततमोऽ्ध्याग्रः। मनुरुवाच- स्वप्रार्यानं कथं देव गमम प्रत्युपस्थिते । हरश्यन्ते विविधाकाराः कथं तेषां फटं भवेत्‌ ॥ मत्स्य उवाच- इदानीं कथपिष्यामि निमित्तं स्वप्रदृशेने । नाभि विनाऽन्यगारेषु त॒णवृक्षसमुद्धवः॥ २ चूणने मूध्नि कांस्यानां मुण्डनं नद्मता तथा । मठिनाम्बरधारित्वमभ्यङ्गः पडःदिग्धता ॥ ॐ उज्ात्मपतनें चेव दालारोहणमेव च । अर्जन पेङ्कलोहानां हयानामपि मारणम्‌ ॥ ५ रक्तपुष्पद्रमाणां च मण्डलस्य तथैव च 1 वराहक्षखरोषटणां तथा चाऽऽरोहणक्षिया ॥ ५ भक्षणं पाक्षिमत्स्यानां तैलस्य कृसरस्य च । नर्तने हसनं चेव विवाहो गीतमेव च॥ ६ तन्नीवाययविहीनानां वाद्यानामभिवाद्नम्‌ । सोतोबैगाहगमनं स्नानं गोभयवारिणि१ ॥ ७ पङ्कोद्केन च तथा मही तोयेन चाप्यथ । मातुः प्रवेशो जठरे चितारोहणमेव च ॥ < शक्रध्वजाभिपतनं पतनं शशिधूयंयोः। दिव्यान्तरिक्षभौमानामुत्पातानां च दलनम्‌ ॥ ९ * सप्तम्यर्थं पञ्चमी ज्ञेया + एतदर्धं न विद्यत आदशेपुस्तकेषु । १८. "च । पूजा" । २ ड. श्चुभाय [>° । च. श्रुदेशे श्रि" । ३ ङ. पतकण्ठाप०। = ग, इ. विह्यभोऽपा' । ५ग. ठ. च. ह्यं प्रियाप्तः। ६ ड. शदो मेदे च मिथुना । ७ क. ख. "प । दिशै०। ८ ह. गे शस्तं स्याद्रामपा्॑तः। \ ढ “था सद्धिजपूजनं च फ । च. श्था सदद्भिजजल्प?। १० ष. द्विरज ११ इ, च. पञ्चलोहानां तत्तानामपि धार , .१२्ग. इ, चण्डारस्य। 9३च. पक्षमांपानां। १५६. स्रोतसो रोधर। १ 4 ग. ववतरण । ४९४ भीमहैपायनमुनिप्रणीतं- [ २४२ अध्यायः | देवद्विजातिभूपाठगुखूणां कोध एव च । आलिङ्गनं कुमारीणां पुरुषाणां च मेथुनम्‌॥१० .~ हानिश्चैव स्दगाज्ाणां विरेकवमनक्रिया । दक्षिणाशाभिगमने व्याधिनाऽभिभवस्तथा ॥ फलापहानिश्च तथा पुष्पहानिस्तथैव च । गृहाणां चेव पातश्च गृहसंमाजंनं तथा ५१२ कडा पिदाचक्रव्यादृवानरश्चनरेरपि । परादभिभवश्चैव तस्माच व्यसनोद्धवः॥ १३ काषायवख्रधारित्वं तद्रत्खीक्रीडनं तथा । घ्ेहपानावगाहो च रक्तमाल्यानुटेपनम्‌ ॥ १४ एवमादीनि चान्यानि दुःस्वप्रानि विनिदिशोत्‌ं । एषां संकथनं धन्यं मूयः प्रस्वापनं तथा । कल्कस्नानं तिङर्होमो बाह्मणानां च पजनम 1 स्तुतिश्च वासुदेवस्य तथा तस्येव पूजनम्‌ | नागेन्द्रमोक्षभरवणं ज्ञेयं दुःस्वप्रनाङानम्‌ । स्वप्रास्तु प्रथमे यामे संवत्सरविपाकिनः ॥ १५७ । षडमिर्मासैद्वितीये तु चिभिर्मासिस्तुतीयके। चतुर्थं मासमात्रेण पश्यतो ना संशयः ॥१८ अरुणोदयवेलायां दश्शाष्ेन फलं भवेत्‌ । एकस्यां यदि वारा्री शुभे वा यदि वाऽद्छमम्‌ ॥ पश्चादृष्टस्तु यस्तत्र तस्य पाकं विर्निदिरोत्‌। तस्माच्छो भनके स्वपने पश्चात्स्वभो न शस्यते दीलप्रासादनागाश्ववृष मारोहणं हितम्‌ । हुमणणां श्वेतपुष्पाणां गमने च तथा द्विज ॥२१ हुमतुणोद्धवो नामौ तथैव बहुबाहुता । तथैव बहुशीषत्वं फठितोद्धव एव च ॥ २२ सुदयुङ्कमाल्यधारितवं सुद्ङ्काम्बरधारिता । चन्द्रार्कतारा्रहणं परिमार्जनमेव च ॥ २३ शक्रध्वजालिङ्खनं च तदुच्छायक्विया तथा । मूम्यम्बुधीनां यसनं शत्रूणां च वधक्रिया॥ जयो विवादे चयते च सङ्घामे च तथा द्विज । भक्षणं चाऽध्रेमांसानां मत्स्यानां पायसस्य च दर्शनं रुधिरस्यापि घ्रानं वा सथिरेण च । सुरारुधिरमद्यानां पानं क्षीरस्य चाथ वा ॥ २६ अन्तरर्वा वेष्टनं भूमौ निर्मलं गगनं तथा । खेन दोहनं शस्तं महिषीणां तथा गवाम्‌॥२७ सिंहीनां हस्तिनीनां च वडवानां तथैव च । प्रसादो देव विप्रभ्यो गुरुभ्यश्च तथा श॒मः॥२८ । अम्मसा वमिषेकस्तु गवां जंङ्गषुतेन वा । चन्दराद्धषटेन वा राजञ्ज्ञेयो राज्यप्रदो हि सः २९ राज्याभिषेकश्च तथा छेदनं शिरस्तथा । मरणं विदाहश्च वद्विदाहो गृहादिषु ॥ ३० लब्धिश्च राज्यटिङ्गानां तन्ीवाद्याभिवादनम्‌ं । तथोद्कानां तरणं तथा विषमलङ्घनम्‌ ॥ ५ हस्तिनीवडवानां च गवां च प्रसवो गहे । आरोर्ह॑णमथाश्वानां रोदनं च तथा श्चुभम्‌ ॥ ३२ | वरखीणां तथा लामस्तथाऽऽलिङ्गनमेव च । निगडेर्बन्धनं धन्यं तथा विष्ठाुठेपनम्‌ ॥ ३३ ` जीवतां भूमिपालानां सहदामपि दशनम्‌ । दशनं देवतानां च षिमलानां तथाऽम्भसाम्‌॥३४ युमान्यथैतानि नरस्तु ह्वा प्राप्रोत्ययत्नाद्धुवमथलामम्‌ । | स्वप्नानि वै धर्मभूतां वरि व्याधेर्विमोक्षं च तथाऽऽतुरोऽपि ५ ३५ | इति श्रीमास्स्ये महापुराणे याजानीरमतते स्वप्रध्यापो नाम दवि चलवारिंशदधिकद्विशततमो ऽध्यायः ॥ रण्ये ॥ | आदितः श्टोकानां समष्टचडूमः ॥ १२१२४ ॥ | १ ग. य. ड. ^त्‌ । तषामङ° । २ ग. °ण प्राप्यते । ना? । ३ घ. च. "तवं पलि । ड, लं पत्तितोः । » क. ~ | ख. शृङ्कानिते' । ५७. म्‌ । तीरादिः । ६ ड, च. (हणं णजाश्वाः । । { २४३ अध्यायः | मत्स्यपुराणम्‌ । ४५५ अथत्रिचत्वारिशदधिकद्िशततमोऽध्यायः । ` जा माः मुरुदाच- गमगः प्रति राज्ञां तु संमुखादर्शने च किम । प्रशस्तां शवैव सं भाष्य सवनितांश्च कीर्तय 1 १ मत्स्य उवाच- ओषधानि खयुक्तानि धान्यं कृष्णं च यद्भवेत्‌ । कार्पासश्च तृणं राजन्दुष्कं गोमयमेव च ॥२ इन्धनं च तथाऽङ्गारं गुड तेलं तथाऽश्चुमम्‌। अभ्यक्तं मलिनं मुण्डं तथा नमं च मानवम्‌ ॥ ३ मुक्तकेशं सुजातं च काषायाम्बर धारिणम्‌ । उन्मत्तकं तथा स्वं दीनं चाथ नपुंसकम्‌ ॥ ४ अयःपद्कस्तथा चमं केङवन्धनमेव च । तथेवोष्टरतसाराणि पिण्याकादीनि यानिच॥ ५ चण्डालश्वपचाश्चैव राजबन्धनपाठकाः। वधकाः पापकर्माणो गभिणी खी तथैव च ॥ ६ तुषभस्मकपाठास्थि भिन्नमाण्डानि यानिर्चं। रिक्तानि चैव भाण्डानिरतं शाङ्घिकमेव च एवमादीनि चान्यानि अशस्तान्यभिदरशाने । अक्षस्तो काधश्ब्दश्च भिन्नभेरवजर्जरः ॥ ८ पुरतः शब्द्‌ एही ति शास्यते न तु प्र्ठतः। गच्छेति पश्चाद्धर्मन्ञ पुरस्तात्त विगहितः॥ ९ क्र यासि तिष्ठ मा गच्छ तेत्र गतस्य तु। अन्ये शब्दाश्च येऽनिष्टास्ते विपत्तिकरा अपि ॥ ध्वजादिषु तथा स्थानं कभ्यादानां विर्गाहितम्‌ । स्खलनं वाहनानां च वखसङ्कस्तथेव च ११ निगंतस्य तु द्वारादौ रिरसश्वाभि्ौतिता । छरध्वजानां वखाणां पतनं च तथाऽद्युमम्‌ १२ हृष्टे निभि प्रथमममङ्गल्यविनाश्ञनम्‌ । केशवं प्रनयेद्धद्वान्स्तवेन मधुसूदनम्‌ ॥ १३ दवितीयेतु ततो हरे प्रतीये प्रविशेदगृहम्‌ । अथेष्टानि प्रदक्ष्यामि मङ्गल्यानि तथाऽनघ।॥ १४ श्वेताः सुमनसः ष्ठाः पू्णकुम्भास्तथेव च । जलजाः पक्षिणश्चैव मांसमत्स्याश्च पाथिव १५ गावस्तुरगमा नागा र्बद्ध एकः पड्यस्तवजः, चिदृश्ाः सुष्टदो विप्रा ज्वलितश्च हुताशनः ॥ १६ गणिका च महामाग दुर्वा चाऽऽ च गोमयम्‌। रुक्मं रूप्यं तथा ताम्रं सर्वरत्नानि चाप्यथ ॥ ओषधानि च धम॑ज्ञ यवाः सिद्धार्थकास्तथा । नवाह्यमानं यानं च मद्रपीठं तथेव च ॥ १८ . खड्गं छं पताका च मृद्श्वाऽऽयुधमेव च । राजलिङ्गानि सर्वाणिं शवं रुदितवर्जितम्‌॥१९ धृतं दधि पयश्चैव फलानि विविधानि च। स्व स्तिकं वर्धमानं च नन्द्यावर्तं सकौस्तुभम्‌॥२० वादि्राणां सुखः शब्दो गम्भीरः सुमनोहरः । गान्धारषद्जक्रषभा ये च शस्तास्तथा स्वराः 9 वायुः सकशकैरो रुक्षः सवत्र समुपस्थितः । प्रतिलोमस्तथा नीचो विज्ञेयो भयक्राहिज ॥ २२ अनुकूलो गहुः निग्धः सुखस्पर्शः सुखावहः । रुक्षा ङक्षस्वरा मद्राः क्यादाः परिगच्छताम्‌ मेधाः शास्ता घनाः न्निग्धा गजब्रंहित निःस्वनाः! अनुखोमास्तडिच्छैस्ताः श कचापं तथैव च॥ २४ अप्रशस्ते तथा ज्ञेये परिवेषप्रवपंणे । अनुलोमा यहाः शस्ता वाक्पतिस्तु विशेषतः ॥ २५ आस्तिक्यं भ्रहधानतं तथा प्रूज्याभिपूजनम्‌ । जञ स्तान्येतानि धर्मज्ञ यञ्च स्यान्मनसः प्रियम्‌ १. (ति यने तु सन्मुखे दशने बहु प्रः। २ ग. “म्यान्सर्वा ३ इ. हं सर्विस्तथा । च, ^डं सरप॑स्तथा ॥ - प्क. ख. च । रक्ताः। ५ ग. इ. मरतं सङ्गमे । ६ क. ख. वाह्यकः । ७ ग. ण्वातनम्‌ । छ । ८ क,ख. बुद्ध । ॥ ९क. ख, "णि सर्वे रदितवजिताः । घ १० ग.वैविष्नतमग्वितः । ह, "वं रिघनक्षमुदितः । ११ क स. “छन्नाः श ४९६ भ्रीमहै पायनमुनिप्रणीर्त- [ २४४ अध्यायः | मनसस्तुश्टिरिवात्र परमं जयलक्षणम्‌। एकतः स्वंलिक्कानि मनसस्तुष्टिरिकतः ॥ २७ < यानोत्छुकव्वं मनद्ः प्रहषः शुमस्य लाभो विजयप्रवाद्‌ः । मङ्गल्यलग्धिः श्रवणं च राजञ्ज्ञेयानि निप्यं विजयावहानि ॥ २८ हति श्रीमात्स्ये महपुराणे यात्रानिभित्ते मङ्गखाध्यायो नाम त्रिचतारिशरधिकद्धिशततमोऽध्यायः ॥ २४३ ॥ आदितः श्टोकानां समषङ्काः ॥ १२१५२ ॥ भथ चनुश्वत्वारिंशदधिकद्भिशततमोऽध्यायः । कषय ऊचुः- राजधर्मस्त्वया सूत काथेतो विस्तरेण तु । तथेवान्दुतेमङ्गल्यं स्वप्रदकञनमेव ख ॥ १ विष्णोरिदानीं माडात्म्यं पुनव॑क्त मिहाहं सि। कथंस वामनो मूता बवन्ध बलिवानवम्‌ ॥ २ ` - क्रमतः कीदुशं रूपमासीलोकजये हरेः ॥ सूत उवाच- एतदेव पुरा पृष्टः कुरुक्चे्े तपोधनः । शौनकस्तीर्थयाज्ायां वामनायतने पुरा ॥ ड यद्र सभयमेदित्वं द्रौपद्याः पाथिवं प्रति । अज्जुनेन कृतं त्र तीथंयाजां तदा ययौ ॥ ४ धर्मक्षेत्रे कुरुक्षेत्रे वामनायतने स्थितः । हषा स वामनं तत्र अज्गुनो वाक्यमजवीत्‌ ॥ ५ अजुन उवाच-- कि निभित्तमयं देवो वामनाकरतिंरिज्यते । वराहरूपी मगवान्कस्मात्पज्योऽभवत्पुरा ॥ कस्माच्च वामनस्येदमिष्टं क्ष्रमजायत ॥ ६ रौनक उवाच- वामनस्य च वक्ष्यामि वराहस्य च धीमतः । त्यक्त्वाऽतिविस्तरं भूयों माहात्म्यं कुरुनन्दन पुरा निवां सिते शक्रे सुरेषु विजितेषु च । चिन्तयामास देवानां जननी पुनरुदद्धवम्‌ ॥ < अदितिर्दवमाता च परमं दुश्चरं तपः । तीवं चचार वर्षाणां सहं परथिवीपते ॥ ९ आराधनाय क्रष्णस्य वाग्यता वायुभोजना । दैव्यैर्निराक्रतान्दृष्टा तनयान्कुरुनन्दन ॥१० वुथापु्राऽहमस्मीति निर्देदात्णता हरिम्‌ । तुष्टाव वाग्भिरिष्टाभिः परमा्थावबोधिनी +देवदेवं हषाकेशं नत्वा सर्वगतं हरिम्‌ ॥ ११ अदितिरुवाच- नम॑ः सर्वातिनाश्ाय नमः पुष्करमालिने । नमः परमकल्याणल्याणायाऽऽदिवेधसे ॥१२ नमः पङ्कजनेत्राय नमः पङजनाभये । भियः कान्ताय दान्ताय दुन्तहश्याय चक्रिणे १३ नमः पङ्कजसंमूतिसंमवायाऽऽव्मयोनये>८ । नमः शङ्क सिहस्ताय नमः कनकरेतसे ॥ १४ # इतः प्र्टतिं कुरुनन्दनेखन्तग्रन्थो ग. पुस्तफे न वियते । + एतदधंस्थनेऽयं पाठो ग. पुस्तके-स्वाभिनं देव. दैत्यानां गत्वा सर्वगतं हरिम्‌ । इति । ८ इत उत्तरमेतद्धं ग. पुस्तके-नमः कान्तपदान्ताय परमाथोय चक्रिणे । इति । १ ग, सुखस्य । २ इ. (तशान्तिश्च स्व"! 3 ग. “मनो व्यर्तिरेच्यते । ४ इ. ¶तेरुच्यते ) ५ क. स, 7 निवारिते । ६ घ. इ. च. वाता हारा तभोः।७क, ख, इ, भमः स्मृतार्तिः। ८ क. परमाथाय । [ २१४ भध्पायः ] मत्स्यपुराणम्‌ । ४९७ † तथाऽऽत्मज्ञानविज्ञानयोगिचिन्त्यात्मयोगिने । निगुणायाविेषाय हरये बह्यरूपिणे॥ १५ जगव्यतिितं यत्न जगता यो न हश्यते। नमः स्थुलातिसक्ष्माय तस्मै देवाय राङ्किने॥१६ यं न परयन्ति पर्यन्तो जगदप्यसिटं नराः । अपदयद्धिर्जग॑त्यतं स देवो हदि संस्थः ॥ तस्मिन्नेव विनश्येत यस्यैतद विलं जगत्‌। तसमै समस्तजगतामाधाराय नमो नमः ॥ १८ जयः प्रजापतिपतिः प्रभूणां पतिः परः। पतिः सुराणां यस्तस्मै नमः कृष्णाय वेधसे ॥ यः प्रवृत्त निदृत्तौ च इज्यते कर्मभिः स्वैः स्वर्गापवर्गफलदो नमस्तस्मै गदा्ते॥ २० यधिनत्यमानो मनसा सद्यः पापं व्वरोहनि । नमस्तस्मै विशयुद्धाय पराय हरिवेधसे॥२१ य बुद्ध्या सर्वश्ठतानि देयदेषेशमव्ययम््‌ । न पुनर्जन्ममरणे प्राप्रुवन्ति नमामि तम्‌ ॥ २२ यो यतते यज्ञपरमेरिञ्यते यज्ञसक्तितः । ते यज्ञपुरप विष्णुं नमामि प्रभरमीश्वरम्‌ ॥ २३ गीयते स्ंषेदेषु वेदविद्धिर्धिदां पतिः । यस्तस्मै वेद्वेयाय दिष्णवे जिष्णवे नमः ॥ २४ यतो विश्वं सप्ुत्पन्नं यस्मिश्च उयनेष्यति। विभ्वागमप्रतिष्ठाय नमस्तस्मे महात्मने ।। २५ बह्मा द्स्तम्बमर्यन्तं येन बिम्वमिदं तेतम्‌ । मार्याीजालं समुत्त्तु तमुपेन्द्रं नमाम्यहम्‌॥ २९ यस्तु तोयस्वरूपस्थो बिभत्यंखिल मीश्वरः । विभ्वं विश्वपतिं विषं तं नमामि प्रजापतिम्‌ यतनाराभ्य विशुद्धेन मनसा कर्म॑णा, गिरा । तरन्त्य वियाम खिदा तश्रुपेन्दरं नमास्यहम्‌ ॥ विगादतोपरोपाद्यै्योऽजघ्रं युखदुःखजैः। तत्यत्यलिलमभूतस्थस्तमुरेन्द्रं नमाम्यहम्‌ ॥ २९ [कशतं तनोऽघुरनयं तैहधरंद्भिनिहन्ति यः। रातिजं सूरयरूपीव तमुपेन्द्रं नमाम्यहम्‌ । ३० कापिलादिस्वषूपस्थो यश्वाज्ञानमयं तमः। हन्ति ज्ञानप्रदानेन तमुपेन्द्रं नमाम्यहम्‌ ]॥३१ यस्वाक्षिणी चन््रर्थौ सर्व॑लोकश्चभाश्युभम्‌ । पर्यतः कमं सततमुपेन्द्रं तं नमाम्यहम्‌ ।३२ यस्मिन्सर्वेश्वर सर्वं सत्यमेतन्षयोदितम्‌ । नातरुते तमजं विष्ण नमामि प्रभवाप्ययम्‌ ॥३९ यच्च तत्सत्यमुक्तै मे भूयांश्वातो जनार्दनः। सव्येन तेन सकलाः पूर्यन्तां मे मनोरथाः ॥ शौनक उवाच- एवं स्तुतः स भगवान्वासुदेव उवाच ताम्‌ । अदृश्यः सर्वभूतानां तस्याः संदर्ने स्थितः श श्रीभगवानुदाच- मनोरथस्त्वमदिति यानिच्छस्यभिवाञ्छितान्‌ । तास्त्वं प्राप्स्यसि धमम॑ज्ञे मत्पसादान्न संशयः शृणुष्व सुमहाभागे वरो यस्ते हृदि स्थितः । तमाश्चु वियतां कामं श्रेयस्ते संमविष्यति ॥ महशंनं हि विफलं न कदाचिद्धविष्यति ॥ ३७ अदितिरुवाव- यदि देव प्रसन्नस्त्वं मनद्धक्तया भक्तवस्सल । चैटोक्याधिपतिः पुत्रस्तदस्तु मम वासवः ॥ # धनुश्विहान्तगग्रन्थो ग. ध. पुस्तकयोनांस्ति । १ड.च श्र यतो योगेन.। २ च. “गय॒शेदूटश्यते ह" । ३3 ड. त्र यतोदेवोहः ग्क.ख.ष्तः।य. सिमिशनत्र पयश्चैव नदयश्रेवाते" ५ (तिस्मातितुणां परमः पतिः । सुराणां यः पतिस्त। ६ ग. ड. च. "संस्थितः ।५ ग. ड. च. गतिः । < ग. च. विश्वद्धवप्रः। ९ ड. कृतम्‌ । १० इ. "यानालकमुत्पन्न यमश्च टयमेष्यति । विश्वाङ्गाय अविषय तमु । ११ढ. “यैरजेयं सु°। १२ ड, "जः निदं निश्विलमूतस्थं तपु" । १३३. च, त्वधः विनि" १४ ख, धान्विनि" । १५ कृ. ख, ग, 'वाग्यय'। ६२ ४९८ भ्रीपह पायनमुनिप्रणीतं- [ २४९ अध्यायः ]| हतं राज्यं हृताश्चास्य यज्ञभागा महासुरः । त्वपि प्रसन्ने वरदे तान्प्राभ्रोतु सुतो मम ॥ े हृतं राज्यं न दुःखाय मम पुत्रस्य केशव । सापननादायनिर्रज्ञो बाधां नः कुरुते हदि ॥ भ्रीगवानुकाच-- कृतः प्रसादो हि मया तव देषि यथेप्तितः। स्वांशेन चेव ते गमे संभविष्यामि कञ्यपात्‌॥ तव गर्मसमुद्भूतस्ततस्ते ये सुरारयः । तानहं भिहनिष्यामि निवृत्ता भव नन्दिनि ॥ ४२ अदितिर्वाच- प्रसीद दैवदेवेश दमस्ते विश्वभावन । नाहं त्वामुद्रे देष दोहं शक्ष्यामि केशव ॥ ४३ यस्मिन्प्रतिष्ठितं विभ्वे यो विश्वं स्वयमीश्वरः । तमहं नेद्रेण तवां वोह शक्ष्यामि दुर्धरम्‌ ४ श्रीभगवानुवाच सत्यमात्थ महाभागे मयि सवमिहं जगत्‌ । प्रतिितं न मां शक्ता वों सेन्द्रा दिवौकसः ४५ कितवहं सकला कान्सदैवायुरमाद्ुपान्‌ । जङ्गमान्स्थावरान्सर्वास्त्वां च देवि सकरश्यपान्‌॥ `` धारयिष्यामि भद्रं ते तदलं संभ्रनणतं ॥ ४६ नतेग्ठामिर्नते सेड गभस्थे मिता मपि। दाक्षायणि प्रसा ते करोम्यन्येः सुदुटैमम्‌ ॥४७ गर्भस्थे मपि पुत्राणां तव याऽसभविष्यति । तेजसस्तस्य हानि च करिष्ये मा व्यथां कृथाः ॥ रोनक उवाच- एवमुक्त्वा ततः सयो यातोऽन्तधांनर्मायरः । साऽपि काठेन तं ग्ममवाप ईरुसत्तम ॥ ४९ गभस्थिते तदः कृष्णे चचाल सकला क्षितिः। चकम्पिरे महाशैलाः क्षोमं जभ्मुस्तथाऽन्धयः यतो यतोऽडितिवा नि ददाति ठलितें पदर । ततस्ततः क्षितिः खेदान्ननाम वरुधाधिप ॥ ५१ दैव्यानामथ स्वयां गभस्थे मधुद्ुदने। बभूव तेजसां हानिंथोक्तं परमेष्ठिना ॥ ५५२ इति श्रीमातस्य मदयापृराण वामनप्रादुमाप्रेऽदितिवरप्र हानं नाम चतुश्वन्वारिंशदधिकद्विशततमोऽप्यायः। २४४ ॥ आदितः श्लोकानां समषटयङ्काः ॥ १२२०४ ॥ अथ प्रवचव्वारशदयिक्रद्विशदतमोऽ्ध्यायः । रोनक उवाच- ॥ निस्तेजसोऽपुरान्डङ्ा समस्तानसुरेभ्वरः। प्रह्वावुमथ पप्रच्छ बछिरालमपितामहम्‌ ॥ १ बटिरुवाच- तात निस्तेजसो दैत्या निर्दग्धा इव विना । किमेते सहतैषाय बह्मदण्डहता इव ॥ र अरिष्टं फिवु दैत्यानां पि करृत्या वैरिनिर्भिता। नशायेषा समुष्टता यया निस्तेजसोऽसुराः सीनक उवाच- इति देत्यपतिर्धीरः पष्टः पौदेण पाथिव। चिरं ध्यात्वा जगदनमषुरनदं बलि तदा ॥ ५४ -- -------- ~~ # न वियतेभ्यं शको ड, च. पृस्तकयोः । १. हतं स्बराम्यंयः । ङ. च. हतयास्य यज्ञनाणो म। २ ग, व्ट्नाय । प्रतिपनसो वाय ड, 'व्रिभ्रंशो + व्‌, ङ्‌. दुनप्रानृप्रय । म । ५4. च. इ, `निर्कीर; । ` -म_ [ २४९ अध्यायः || मत्स्यपुराणम्‌ । ४९ प्रह्णाद उवाच-~~ चलन्ति गिरयो भूमिजंहाति सहजां धरंतिम्‌ । सर्वे समुद्राः क्चभिता त्या निस्तेजसः कतः: सूर्योदये यथा पूर्वं तथा गच्छन्ति न यहाः! देवनां च परा लक्ष्मीः कारणेरटुमीयते \ ् महदेतन्महाबाहो कारणं दानवेश्वर । न ह्यत्पमिति मन्तथ्यं खया मार्यं सुरार्दन ॥ ७ शौनक उवाच- इत्युक्ता दानवपात प्रह्वाः सोऽदुरोत्तमः । अत्वन्तमक्तो देधेङ्ञं जगाम मनसा हरिम्‌ ५८ स ध्यानयोगं कृत्वाऽथ प्रहवादः सुमनोहरम्‌ । विचारयामास तती यतो देवो जनादन; ॥ ९ स ददशोंद्रेऽरित्याः प्रह्वादो वामनाक्रतिम्‌। अन्तःस्थान्िभ्रतं सत्त छोकानाद्धिपिजापतिम्‌ तदृन्तःस्थान्वसुनरुद्रानग्विनौी मरुतस्तथा । साध्यावन्विश्वांस्तथाऽऽदित्यान्गस्धर्वोरिमरा- सान्‌ ॥ ११ विरोचनं स्वतनयं बण चासुरनायकम्‌ । जम्भं कुजम्मं नरकं बाणमन्यांस्तथाऽखरान्‌ १२ अ्मानुमुर्वीं गगनं वायुमम्भो हुताशनम्‌ । समुद्रान्वे हुमसरित्सरांसि च पशुन्मृगान्‌ं ॥१३ वथोमदुष्यानखिलांरतथेव च सरीसृपान्‌ । समस्तलोकसष्टारं बह्ाणं भवरत च ॥ यहनक्षजना्गांश्च दृक्षाद्यांश्च प्रजापतीन्‌ ॥ १४ स पश्यन्विस्मयापिष्टः प्रकृतिस्थः क्षणाप्पुनः। प्रह्लादः पाह दैत्येन्द्रं बहि दैरोचभ्षितकदा ॥ प्ह्वाद्‌ उवाच- वत्सज्ञातं मया सर्वं यवुर्थं मवतामियम्र्‌। तेजसो हानिरत्पन्ना तच्छणु तमशशेषतः ॥ १६ देवदेवो जगद्योनिरयोनि्जंगदादिषरत्‌। अनादिरादिरिभ्वस्य वरेण्या वरदौ हरेः ॥ १७ परावराणां परमः परः परवतासपि । प्रमाणं च प्रमाणानां सत्तलोकगुेरगुरः ॥ १८ प्रभुः प्रभूणां परमः पराणामनादिमध्यो भगवाननम्तः ¦ अटोक्यङलन सनाथे कर्त महात्नाऽदिपिजोऽवतीर्णः ॥ १९ न यस्यरद्रौन च पद्मयोनिनग्न्डोन सूवन्दुमरीचिमुख्याः । जानन्ति दैत्याटिध यत्स्वरूपं ख वासुदव कट्या प्वतीर्णः ॥ २० योऽसौ कलांशेन सुश्विहरूपी जवान पर्व दितरं ममेश्षः ¦ यः सर्वेयगीक्मनोनिदासः स वासुदेवः कलयावतीर्णः ॥ २१ यक्षरं वेदृविद। विदित्वा पिक्ञम्ति यञ्ज्ञानविधूतपापाः। यस्मिन्प्रविषश्टा न पुनर्भवन्ति तं वासष्टेवं प्रणमामि नित्यम्‌ ॥ २२ भूतान्यङोषाणि यतो भवन्ति यथोमेयस्तोयनिधेरजस्म्‌ ) लयं च यस्मिन्प्रटये प्रयान्ति तं वासुदेवं प्रणमाम्यष्चिन्त्यम्‌ ॥ २३ न यस्य रूपं न बलप्रभावो न यस्य मावः परमस्य पुंसः | विज्ञायते शर्वपितामदायेस्तं वासुदेवं प्रणमाभ्यजघशर्‌ ॥ २४ -+~ ` १. स्थितिम्‌ । २ख.घ. चे. (द्योय।३ड. दः स्वमनोटस्मि। वि"! * इ. तो देवदेवे जनाईनम्‌ | छ ।५य. नन्‌ । देवान्म। ६ क. ख. परपरा" 1 ७ ग. घ. प्रापरा> ८ ग. घ. प्रभः प्रमाणं मानानां। ९, निनेन्दुः मरिन सनुमनुष्याः ! जा? । १० इ, "देबो भुवनेऽव" । ११ ग. घ. ड, देवम्‌ । ५०० भ्रीमहेपायनमुनिप्रणीतं- [ २४५ भध्यायः ] रूपस्य चश्रुगरंइणे व॑गिष्टा स्पर्शे ग्रहीची रसना रसस्य । भोर च शब्द्रहणे नराणां घाणं च गन्ध्रहणे नियुक्तम्‌ ॥ २५ येनैकवंष्रा्रसमुद्धतयं धराऽचलान्धारयतीह सर्वान्‌ ! यर्रिमश्च देते सकलं जग तमीशमायं प्रणतोऽस्मि पिष्णुम्र्‌ ॥ २२६ न प्राणचक्षुःभषणारिभिर्यः सर्वेश्वरो वेदितुमक्षयात्ा । शाक्यस्तमीङ्यं मनव देवं राद्यं नतोऽहं हरिमीशितारम्‌ ॥ २७ अंशावतीर्णेन च येन गर्भे हृतानि तेजांसि महासुराणाम्‌ । नमामि तं देवमनन्तमीशमशेषसंसारतरोः कुठारम्‌ ॥ २८ देवो जगदयो निरयं महासा स षोडशिन महासुरेन्द्र । स देवमातुर्जदठरं प्रविष्टो हृतानि वस्तेन ब्लाद्रपषि॥ ९ वरिरुवाच- तात कोऽयं हरिनि यतो नो भयमागतम्‌ सन्तिमे शतो दैत्या वादुदेववलाधिकाः ॥ ९० विप्रचित्तिः शिभिः शङ्करयःशङ्कुस्तथेव च । अयः शिराश्चाश्वरिरा भङ्गकारी महाहनुः ॥ प्रतापः प्रघसः शुम्भः कुङ्करश सुदु्जयः। एते चान्ये च म सन्ति दैतेया दानवास्तथा ॥ ३२ महाबला महावीर्यां भूभारोद्धरणक्षमाः । एषामेकेकशः कृष्णो न वीयांघन संमितः ॥ ३३ शोनक उवाच- पौतस्यैतद्रचः श्रुत्वा प्रह्वादो दैत्यपुंगवः। धिग्धिगित्याह स बढि वैशयुण्ठाक्षेपवादिनिम ॥ प्रह्णाद्‌ उवाच- विनाङमुपयास्यन्तिर्मन्ये दैतेयदानवाः । येषां त्वमीदुक्षो राजा दुद्धिर विवेकवान्‌ ॥ ३५ देवदेवं महाभागं वासुदेवमजं विभुम्‌। तवाम्रते पापसंकल्पः कोऽन्य एवं वदिष्यति ॥ ३६ य एते भवता प्रोक्ताः समस्ता दैत्यदानवाः । सबह्मकास्तथा देवाः स्थावरानन्तभमयः॥ ३५७ त्वं चाहं च जगचेदं साद्विष्ुमनदीनदम । समुद्रद्वपलोकार्शवं न समं केशवस्य हि॥ ३८ यस्यातिवन्यवन्यस्य व्यापिनः परमात्मनः । एकांशोन जगत्सर्वं कस्तमेवं प्रवक्ष्यति ॥ ३९ फते विनाशाभिमुखं त्वामेकमविवेकिनम्‌। कुबुद्धिमजितात्मानं वृद्धानां शासनातिगम्‌ ॥ ५ ज ० दोच्योऽहं यस्य मे गेहे जादस्तव पिताऽधमः। यस्य त्वमी््शः पुरीं देवदेवस्य निन्द्‌ कः॥४१ ५९९ [ #तिष्ठत्वेष! हि संसारसंभृताघविनाशिनी । कृष्णे भक्तिरहं तावदेवेक्ष्यो भवता न किम्‌ ॥ .. न मे प्रियतमः कृष्णाद्‌ पि देहो महात्मनः । इति जानात्ययं लोको न मवान्दितिजाघम ५४३ जानन्नपि परियतरं प्राणेभ्योऽपि हारे मम । निन्दां करोपि तस्य त्वमकर्दन्गौरवं मम ॥ ५४४ विरोचनस्तव गुरुगुंरुस्तस्याप्यहं बले । ममा पि सवज गतां शंरोनौरायणो गुरुः ॥ ४य्‌ नेन्दां करोषि यस्तस्मिन्कृष्णे गुरुगरुरोगुरी । यस्मात्तस्मादिहैश्वर्यादचिराद्धशमेष्यासि ॥ # धनुधिष्ान्तमतम्नन्थो ग. पुस्तके नास्ति । १४. च. त्वर्बास्प ।२ ग. ङ. स्मतः । ३ ङ. (कुण्ठस्यापः। * इ. मन्दा। ५ इ. (वाक्‌ । दे ५१ ६ग. “श यच्चेङ्गं यच्च नेद्वितम्‌ । य । घ. “ब यच्दं यच्च नेकृतिम्‌ । यस्या०। ७ म. श्रो दुरासा षवि < च. (देवापमानकः । ९ ग. ङ. (द्पेक््यो । १० घ. गुदेन* । ~ ४ [ २४९ अध्यायः | मत्स्यपुराणम्‌ । ५०१ ९. #मम देवो जगन्नाथो बले तावजनादृंनः। मवत्वहमुपेक्ष्यस्ते प्री तिमानस्तु मे गुरुः ॥ ४७ एतावन्मात्रमप्येवं निन्वितिखिजगहुरुः । न वेष्ितं त्वया यस्मात्तस्माच्छापं वदामि ते॥४८ यथा मे रिरसश्छेदादिषं गुरुतरं वचः । त्वयोक्तमय्युताक्षेपि राज्यभ्र्टस्तथापत ॥ ४९ यथा च कृष्णान्न परं परित्राणं मवार्णवे । घथाऽिरेण परयेयं भवन्तं राज्यविच्युतम्‌ ॥ ५० शौनक उवाच-- इति दैत्यपतिः भुत्वा गुरोर्वचनमपियम्‌ । प्रवादयामास गुरं प्रणिपत्य पुनः पुनः ॥ ५ १ बलिरुवाच- प्रसीद तात मा कोपं कुरु मोहहते मपि । बलावटेपमत्तेन मयेतद्वाक्यमीरितम्‌ ॥ ५२ मोहोपहतविज्ञानः पापोऽहं दितिजोत्तम । यच्छ्तोऽस्मि दुराचारस्तत्साधु मवता कृतम्‌ ॥ राज्यभ्रशं वसुभ्रशं संपाप्स्यामी ति न त्वहम्‌। विषण्णोऽस्मि यथा तात तवैवाविनये कृते५४ ` 4. बैलोक्यराज्यतैभ्वर्थमन्यद्वा नाति दुर्ठमम्‌। संसारे दुर्टभास्ते तु गुरवो ये भवाद्विधाः ॥ ५५ तत्पसीद्‌ न मे कोपं कुमति वै्यप । वत्कोपद्ट्या ताताहं परितप्ये न ्ापतः ॥ ५६ प्रह्ाद्‌ उवाच-- वत्स कोपेन महो मे जनितस्तेन ते मया । शापो दत्तो विवेकश्च मोहेनापहतो मम ॥ ५७ यदि मोहेन मे ज्ञानं नाऽऽक्षि्ं स्यान्महासुर । ततकथं सर्वगं जानन्हरे भि चिच्छपाम्यहम्‌ ॥ योऽयं शापो मया दत्तो मवतोऽसुरपुंगव । भाव्यमेतेन नूनं ते तस्मान्मा त्वं विषीद वै ॥ ५९ अद्यप्रभुति देवेशे मणग्वत्यच्युते हरौ । भवेथा भक्तिमानीशेसते जाता मिध्यति ॥ ६० शाप प्राप्याथ मां वीर संस्मरेथाः स्म्रतस्त्वया। यथा तथा यतिष्येऽहं भ्रयसा योज्यसे यथा एवमुक्त्वा स दैत्येन्द्रं विरराम महामतिः । अजायत स गोविन्दो मगवान्वामनाकृतिः ॥६२ अवतीर्णे जगन्नाथे तस्मिन्सर्वामिरेभ्वरे ! देवाश्च मुभचुदःखं देवमाताऽदितिस्तथा ॥ ६३ ववुबाताः सखस्पर्शां विरजस्कममृन्नभः। घम च सर्व॑मूतानां तदा मतिरजायत ॥ ६४ नोद्टगश्चाप्यभूत्तत्र मनुजेन्द्र सुरेष्वपि । तदादि सर्वभूतानां मूम्यस्बरदिदौकसाम्‌ ॥ ६५ तं जातमात्रे भगवान्बह्या लोकपितामहः । जातकमां दिकं कृत्वा कृष्णं हषा च पाथिव % दृष्टाव देवदेवेशमुषीणां चेव गुण्वताम्‌ ॥ | ६६ बह्मोवाच- . जयाऽ०्येक्ञ ज्याजेय जय स्वत्मिकात्मक । जय जन्मजरापेत जयानन्त जयाच्युत ॥६७ जयाजित जयामेच जयाव्यक्तस्थिते जय । परमाथार्थं सर्वज्ञ ज्ञानज्ञेयाऽऽत्मनिःसृत ४६८ जयाशेषजगत्साक्षिखगत्कतर्जगदुरो । जगतोऽस्यन्तक्रहेव स्थितिं पालयितुं जय ॥ ६९ जय शेष जयाशेष जयाखिलहदिस्थित । जयादिमध्यान्त जय सर्वज्ञाननिपे जय ॥ ७५ मुमृष्छभिरनिर्देशय स्व्ंहष्ट जयेश्वर । योगिनां मुक्तिफटद्‌ दमादिगुणमूषण ॥ ˆ ७९१ जयातिघष्ष्म दुर्ञेय जय स्थूल जगन्मय । जय स्थूलातिसृक्ष्म त्वं जयातीन्दिय सेन्दरिय॥ # एतदध॑स्थानेऽयं पाठो घ. इः. पृस्तक्रयोः-मा देवा मा जगन्नाथो बले मा वा जनादन इति । ~-------- ----- ~~~ ~~~ १ ठ. “वेराजानं दारकं च शपा । २ क. योज्यते! ३ ध. "भूदेहे मनुजानां नरेश्वर । त । * ङ, ^्याज्ञेय ज? । ५ ड, ^त्मनिशवव्र । ज?॥ ६ क. “ऽप्य जयाःते ष स्थिः। ५५०२ भीमहैपायनमुनिप्रणीतं- [ २४६१ अध्यायः ] जय स्वमायायोगस्थ शेषमोगङायाक्षर । जयेकदंषटाप्रान्ताय्समुद्धतवसंधर ॥ ७३ यकेसरिथयारातिवक्षःस्थलविदारण ! सांप्रतं जय विभ्वात्मओरय वामन केङवे ॥ ७४ ` निजमायापरच्छन्न जगन्मरते जनार्दन । जयाचिन्त्य जयानेकस्वरूपेक मिध प्रभो ॥ ५७५ वर्धस्व वधिताशेषविकारमक्रते हर । कय्येषा जगतामीशो संस्थिता ध्मपद्धतिः॥ ७६ न त्वामहं न वेक्षानो नेन्द्रायाखिदश्ा हेरे। न ज्ञातुमीश्चा मुनयः सनकाद्या न योगिनः त्वन्मायाप्टसंवीतो जमत्यत्र जगत्पते । कस्त्वां वेत्स्यति सर्वेश त्वत्पमरसादं विना नरः ॥ व्वभेवाऽऽराथितो येन प्रसादयुमुखप्रमो । स एव केवलो देव वेत्ति तां नेतरे जनाः ॥* ७९ नन्दीश्वरेष्यरेश्षान प्रभो वधंस्व वामन । प्रमवायास्य विश्वस्य विभ्वात्मन्पुथुलोचन॥ ८० शौनक उवाच- एवं स्ततो हृषीकेशः स तदा वामनाक्र रिः ! प्रहस्य भाव गम्भीरमुवाचाग्नसमुद्धवम्‌ ॥ स्ततोऽहं भवता पर्वमिन्द्ाेः करयपन च । मया च वः प्रातिज्ञातमिन्द्धस्य भुवनत्रयम्‌ ॥ | भूयश्चहं स्तुतोऽरि्या तस्याश्चापि प्रतिश्रुतम्‌ ।वथा शक्राय दास्यामि अटोक्यं हतकण्टकम्‌ सोऽहं तथा करिष्यामि यथेन्द्रो जगतः पतेः । भविष्यति सहस्राक्षः सत्यमेतद्‌ त्रवीमि वः ॥ ततः कृष्णाजिनं बह्मा हृषीकेशाय दत्तवान्‌ । यज्ञोपवीतं भगवान्ददौ तस्मे बृहस्पतिः ॥ आषाढभदद्हृण्डं मरीविर्बह्यणः सुतः । कमण्डलुं वसिष्ठश्च कोशं वेद्मथाङ्किराः ॥ ८६ अश्षद्धतं च पुलहः पुटस्त्यः सितवाससी । उपतस्थुश्च ते वेदाः प्रणवस्वरमूषणाः ॥ शाखण्यशेषाणि तथा सांख्ययोगोक्तयश्च याः ॥ ` ८७ स वामनो जटी दण्डी छी धृतकमण्डलुः । स्वेदृवमयो म्रप पलेरध्वरमभ्यगात्‌ ॥ ८८ यतर यत्न पदं भूयो भूभागे वामनो ददौ । ददाति भूमिर्विवरं तच्च तज्नातिपीडिता ॥ ८९ स वामनो जडगतिभ्रंह गच्छन्पपवंताम्‌। साच्धिद्रीपवतीं सर्वां चाटयामास मेदिनीम्‌ ॥ इति श्रीमास्स्ये महापुराणे वामनप्रदुभावे वामनोत्पत्तिनौम पञ्चचला।रशदायञद्विशततमोऽघ्पयः ॥ २४५ ॥ आदितः श्टोकानां समष्ट्यङ्ाः ॥ १२२९४ ॥ जकन काको अथ षट्चत्वारिशद्‌धकद्विश्षततमोऽध्यायः । ~ गौनक उवाच- सपव॑तवनायुर्वी हृष्टा संक्षोभितं बलिः । पप्रच्छोशनसं सदं प्रणिपत्य कृताः ॥ १ आचायं क्षोभमायाता सान्पिमूमद्रना मही । कस्माच नाऽऽसुरान्भागान्प्रतिगह्न्ति बह्मयः इति प्रशोऽथ बिना काश्यो वेद्षिदां वरः । उवाच दैत्याधिपातिं चिरं ध्याता महामतिः ॥३ अवतीणों जगधयो निः कश्यपस्य गृहे हारिः। वामनेनेह रूपेण जगदात्मा सनातनः ॥ ४ स एष यत्ञमायाति तव दानवपुगव । तत्पादन्यासविक्षीभादियं प्रचखिता मही ॥ कम्पन्ते गिरयश्चामीं श्चुभितो मकराटयः ॥ ५ नेमं भूतपति भूमिः समर्था वोहुमीश्वरम्‌। सदेवासुरगन्धर्वयक्षराक्षसे किंनरा ॥ & तान्तः । २ ख. मर्दन्द्रा । 3 ङ. च, स्क्ष(भता। ग ख. ग. घ्‌. अक्र । ५. दामान अ" 1६ ग, इ, (सप्रन्नगण । अ न ~ } [ २४६ अध्यायः | मत्स्यपुराणम्‌ । ५०३ अनेमैव धता भूमिरापोऽभिः पवनो नमः। धारयत्यस्िलान्देवो मन्वादीश्च महासुर ॥ ७ इयमेव जगद्पेतोर्माया कृष्णस्य गह्वरी । धा्यधारकभविन यया संपीडतं जगत. ॥ < तत्सपनेधानादसुरा भागाहां नासुरोत्तम । भुञ्जते नाऽऽद्खरान्मागानमी तेनेव चाग्नयः ॥ ९ घठखिरुवाच- धन्योऽहं कृतपुण्यश्च यन्मे यज्ञपतिः स्वयम्‌ । यत्ञमभ्वागतो बह्मन्मत्तः कऽन्योऽधिकः पुमान्‌ ॥ १० यं योगिनः सदा युक्ताः परमात्मानमव्ययम्‌। द्रष्टुमिच्छन्ति देवेशं स भऽध्वरमुपेष्यति ॥ ११ होता भागप्रदोऽयं च यमुद्र।ता च गायति। तमध्वरेश्वरं विष्णुं मत्तः काऽन्य उपेष्यति ॥ १२ सर्वेश्वरेश्वरे कष्णे मद्ध्वरमपागते । यन्मया काव्य कतेव्यं तन्ममाऽभ्दष्टुमहंसि ॥ १३ शुक्र उवाच- यज्ञभागभुजो देवा वेदुप्रामाण्यतोऽघुर । त्वया तु दानवा देव्या मखभागञ्चजः कताः ॥ १४ अयं च देवः सच्वस्थः करोति स्थितिपालनम्‌ । विसृष्टरलु चान्नेन स्वेयमात्त प्रजाः प्रभुः ॥ त्वत्कृते भविता ननं देवो विष्णुः स्थितो स्थितः। विदित्वेतन्महामाम कुरु यत्नमनागतम्‌ ॥ त्वया हि दैत्या पिपते स्वल्पकेऽपि हि वस्तुनि ।प्रतिक्ञा न हि वोढव्या वाच्यं साम वृथाफलम्‌ नालं दातुमहं देव दैत्य वाच्यं त्वया वचः । कृष्णस्य दृव मूत्यथ प्रवृत्तस्य महार ॥ १८ बलिरुवाच-- बह्यन्कथमहं ब्रयामन्येनापि हि याकितः) नास्तीति किमु देवेन संसाराघोघहारिणा ॥१९ वतोपवारसैर्विर्विषिः प्रतिसंग्ाह्यते हरिः । स चेद्रक्ष्यति देहीति गो वेन्दुः किमतोऽधिकम्‌॥२० यद््थ॑मुपहाराव्यास्तपःशौ चगुणान्वितैः । यज्ञाः करियन्ते देवेशः स मां देहीति वक्ष्यति ॥ २१ तत्साधु सुकृतं कमं तपः सुचरितं मम ! यन्मया दत्तमीशेशः स्वयमाद्‌ास्यते हारेः॥ २२ नासि नास्तीत्यहं वक्ष्ये तम॑प्यागतमीभ्वरम्‌ । यदि वच्मिते प्राप्तं वथा तजन्मनः फटम्‌ ॥ यज्ञेऽस्मिन्यंदि यज्ञेशो याचते मां जनादंनः। निजमुूधानमप्यत्र तद्दास्याम्यविचारतम्‌५२४ नास्तीति यन्मया नोक्तमन्येषामपि याचताम्‌ । वक्ष्यामि कथमायाते तदनभ्यस्तमच्युते॥ २५ श्ट ध्य एव हि वीराणां दानादापत्समागमभः \ नाबाधकारि थहानं तदृमङ्कलवस्स्मृतम्‌ ॥ २६ मद्राज्ये नासुखी कथन्न दरिद्रो न चाऽऽतुरः। नाभूषितो न चोदि न सरगादिविवाजितः॥ हृष्टस्तुष्टः सुगन्धिश्च तपतः सवंसुखान्वितः। जनः सवा महाभाग केमुताहं सदा सुखा ॥ २८ एतद्िशिष्टपा्नोऽयं दानबीजफलं मम । विदितं मृगुश्ाद्रैल मयेतच्वत्मसादतः॥ २९ एतद्विजानतो दानबीजं पतति चेरी । जनादंनमहापात्रे कि न प्राप्तंतती मया ॥ ३० मत्तो दानमवाप्येश्षो यदि पुष्णाति देवताः । उपभागाहुश्शगुणं दानं श्छाष्यतंम मम ॥ ३१ १ग. घ. महासुरान्‌ ह. च महासरः। २८. कोऽप्यऽधिको भवेत्‌ ।यं। च. कोऽभ्यधिः१३ग. घ ङ सदोद्यक्ताः । भग. घ. चान्ते च स्वः।५ घ. त्वयाऽनुरन्धी भविता नुनं वि 1 ह. च. त्वेयाऽनुष्न्धी भविता नृनं वि ६ ग. यले मनोग० । ७ ग. शज्ञानाधिप्तोढ ड. च. शज्ञानाधिवो-। < ग. घ विधेयः प्रतिग्रा ९ इ. “मभ्याग^ १० च. °म्‌ । वश्चयेयदि मां प्राप्त तदा मे जन्मः । ११ क. ख.यदा। १२ ग. “मः । नो वाच्यका"।१३ग. च "दङ्गमसवत्कथम्‌ । म? । घ. 'दङ्गमक० । १४ ङ. शधिन्नातुरो नैव याचकः । नाः । १५ ग. न शमादिः । १६ च, पद्विसू- ~ [व + + क ©. १ ` मात्रं यदानवीजं महाफलम्‌ । वि? । १७ ग. इ, तरं मम । ५०४ भरीमहैपायनमुनिप्रणीतं- [ २४६ अध्यायः ] मत्साद्परो नूनं यज्ञेनाऽऽराधितो हरिः। तेनाभ्येति न संदेहो दृकंनादुपकारक्रत्‌ ॥ ३२ अथ कोपेन चाभ्येति देषभागोपरोधिनम्‌। मां निहन्तुम॑नाश्चेव वधः श्टाष्यतरोऽच्युतात्‌ ॥ तन्मयं सवंमेवेदं नापराप्यं यस्य वियते। स मां याचितुमभ्येति नानुग्रहमुते हारः ॥* ३४ यः सृजत्यात्मभूः सर्धं चेतसैव च संहरेत्‌ । स मां हन्तु हृषीकेशः कथं यनं करिष्यति ॥ ३५ एतद्धिदिलां न गुरो दानविन्नकरेण मे। त्वया मात्यं जगन्नाथ गोविन्दे समुपस्थिते ॥ ३६ शौनक उवाच- इत्येवं वदृतरतस्थ संप्राप्तः स जगत्पतिः। सर्वेदेवमयोऽचिन्त्यो मायावामनरूपधृक्‌ ॥ ३७ तं हषा यज्ञवाटान्तः प्रविष्टमसुराः प्रमुम्‌ । जग्मुः समासदः क्षोमं तेजसा तस्य निष्पभाः ॥ जेपुश्च मुनयस्तत्र ये समेता महाध्वरे । बलिश्चैवाखिलं जन्म मेने सफठमात्मनः ॥ ३९ ततः संक्षोभमापन्नो नं क शरिक्किचिषुक्तवान्‌ । प्रत्येकं देवदेवेशं पजयामास चेतसा ॥ ४० अथासुरपतिं प्रह हटा युनिवरां श्च तान्‌ । देवदेवपतिः सक्षी विष्ण़बामनरूपधृक्‌ ॥ ४१ दुष्टाव यज्ञवद्धि च यजमानमथचिजः। यक्ञकर्माधिकारस्थान्सदस्यान्दव्यसपदः ॥ ४२ ततः प्रसन्नमखिलं वामनं प्रति तत्क्षणात्‌ । यज्ञवारस्थितं वीरः साभ्रं साध्वित्युदीरयन्‌ ॥ स चार्धमादाय बिः परोद्‌भूतयुलकस्तदा । पुजयामास गोविन्दं प्राह चेदं महासुरः॥४४ बरिरुवाच- सुवणेरत्नसघातं गजाश्वैममिते तथा । खियो वखण्यलर्कारंस्तथा ग्रामांश्च पुष्कलान्‌ ॥ स्वंस्वं सकलायुवीं मवतो वा वदीप्ित्‌ । तदृङामि वृणुष्व त्वं येनार्थी वामनः पियः॥ शौनक उवाच-- ,. इत्युक्तो दैत्यपतिना प्रीतिगर्मान्वितं वचः। प्राढ सस्मितगम्मीरं मगवान्वामनाकरतिः ॥ ४७ वामन उवाच- ममाभिश्चरणाथय देहि राजन्पद््षम्‌ । छुवर्णंपरामरत्नानि तदर्थिभ्यः प्रदीयताम्‌ ॥ ४८ बलिरवाच-- विभिः प्रयोजनं छि ते पादैः पदृवतां वर । शतं शतसहस्राणां पदानां मार्गतां मवान्‌ ॥ ४९ वामन उवाच -- धरमेवुद्ध्य। दैत्यपते कृतक्रत्योऽस्मि तावता । अन्येषामथिनां वित्तमीहितं दास्यते मवान्‌ +ज्ञोनक उवाच- एतच्छत्वा तु गदित बामनस्व महालमनेः। वृदौ तस्मै महाबाहूवांमनाय पदत्रयम्‌ ॥ ५१ पणौ तु पतिते तोये वामनोऽभूदवामनः । सर्वदेवमयं रुपं दर्शयामास तक्क्षणात्‌ ॥ ५२ * एतदनस्थानेऽयं पाठो ग. पुस्तके--एतावतिव देयेन्द्र॒कृतज्योऽस्मि माग॑ताम्‌ । + एतज्नं वियते क. न्यतिरिक्त पुस्तकेषु । ७२ ~ १ ध. इ. मतोऽपि स्याद्रधः । २ ग. (रिः सृजयातलेच्छया स । ३ घ. श्सेवोपहन्ति यः; स।* ग. श्यं स्वयमुपेष्य । ५ ग. त्वा तवै दानधमेपेरेणच।त्व'। ६ ङ्‌. च. सक्षद्धिष्णुः। ७ ग. श्वरथसंहतिः। नि०।८ च. कारान्गाशच प्रा ९ग. न्न्‌ । राज्यं सकरुमेवस्तु क्रमंवावो य 1१० ग, तिमानच्युतस्ततः । प्राः । ११ घ. नः+. वाचयामास तत्तस्मै वामः | ‰. [ [ २४६९ अध्यायः | मत्स्यपुराणम्‌ । ५०५ अन्द्रसू्ौ च नयने यौमूधौ चरणी क्षितिः । पादाङ्ल्यः पिशाचास्तु हस्ताङ्कल्य श्च गुह्यकाः॥ विष्व देवाश्च जानुस्था जङ्घे साध्याः छुतेत्तमाः । यक्षा नखेषु संभूता रेखाश्चाप्सरसस्तथा हैष्टौ कक्चाण्यक्ञेषाणि केशाः सूर्यांशवः प्रमोः। तारका रोमकूपाणि रोमाणि च महर्षयः ॥ बाहवो विदिज्षस्तस्य दिशः भरो महात्मनः ! अश्विनौ श्रवणे तस्य नासा वायुम॑हात्मनः ॥ प्रसादश्चन्द्रमा देवो मनो धर्मः समाभरितः। सत्वं तस्यामवद्वाणी जिह्वा देवी सरस्वती ॥ ग्रीवाऽदितिरदेवमाता विध्ास्तद्वलयस्तथा । स्वर्गद्वारममून्मैतरं तष्टा पषा च वै भुवौ ॥५८ मुखं वेश्वानरश्वास्य वृषणौ तु प्रजापतिः । हृदयं च परं बह्म पुस्त्व वे क्यपो मुनिः॥५९ ृषठेऽस्य वसवो देवा मरुतः सवंसंधिषु । सवं्ुक्तानि दशना ज्योतींषि षिमलप्रभाः६० वक्षःस्थले मह दिवो पेर्थे चास्य महाणेवाः। उदरे चास्य गन्धवाः संभूताश्च महाबटाः॥ लक्ष्मीर्मेधा धृतिः कान्तिः स्व॑ विद्याश्च वै कटिः सर्वज्योतींषि जानी हि तस्य तत्परम महः॥ तस्य देवाधिदेवस्य तेजः परोद भूतमुक्तमम्‌ । स्तनौ छुक्षी च वेदाश्च उद्रं च महामखाः इष्टयः पशुबन्धाश्च द्विजा चेरितानि च । तस्य' देवमयं रूपं इद्वा विष्णोमंहाबलाः१६४ उपासर्पन्त देव्येन्दाः पतङ्खा इव पावकम्‌ । प्रमथ्य सर्वानसुरान्पादहस्ततलेधिमुः ॥ ६५ करत्वा रूपं महाकायं जहाराऽऽश स मेदिनीम्‌ । तस्य विक्रमतो भूमि चन्द्रादित्यौ स्तनान्तरे॥ नामी विक्रममाणस्य सकिथदेश्षस्थिताबुभौ । परं विक्रमतस्तस्य जानुमूले प्रभाकरो ॥ ६७ विष्णोरास्तां महीपाल देवपालनकर्भणि । जित्वा लोकत्रयं कृत्रं हत्वा चासुरपुंगवान्‌ पुरंदराय त्रैलोक्यं ददौ विप्णरुरुकमः । सतं नाम पातालमधस्ताद्वसुधातलात्‌ ॥ ६९ बलेर्त्तं मगवता विष्णुना प्रमविष्णुना ! अथ दैत्येश्वर प्राह विष्णुः सर्वेश्वरेश्वरः ॥ ७० भ्रीमगवानुवाच-- त्वया सिलं दत्तं गहीतं पाणिना मया । कल्पप्रमाणं तस्मात्ते मविष्यत्यायुरुत्तमम्‌ ॥ वैवस्वते तथा ऽतीते बठे मन्वन्तरे ह्यथ । सावणिके तु संप्राते भवानिन्दरी भविष्य ति॥७२ सांप्रतं देवराजाय वैटोक्यं सकटं मया । दत्तं चतुर्यंगाणां च साधिक! दह्येकसप्ततिः॥५३ निवन्तव्या मया सदे ये तस्य परिपन्थिनः । तेनाहं परया भक्त्या पूवेमाराधितो वले ॥ सुतलं नाम पातालं त्वमासाद्य मनोरमम्‌ । वसासुर ममाऽ०देशं यथावत्परिपालयन्‌५५५्‌ तन्न दिष्यवनोपेते प्रासादशतसंकुले । भोत्फुलपश्चसरसि खबवच्छरुद्धसरिद्ररे ॥ ७द्‌ सुगन्धिधूपस्रग्वखवराभरण भूषितः । घक्चन्द्‌नादिमुदितो गेयनरत्यमनोरमे ॥ ७७ पानान्नमोगान्विदिधानुपथङकष्व महासर । ममाऽऽज्ञया कालमिमं तिष्ठं खीशतसंवृतः ॥ यावत्सुरेश्च किरश्च विरोधं करिष्याकि। तावदेतान्महाभोगानवाप्स्यसि महासुर ॥ ५९ यदा च देवपिप्राणां विरोधं लं करिष्या । बन्धिष्यन्ति तदा पाशा वारुणास्त्वामसंश्यम्‌। एतद्विदिखा मवता मयाऽऽज्ञप्तमशेषतः। न विरोधः सरैः कार्यो किपर्वा दैत्यसत्तम ॥ ८१ क्ञोनक उवाच- इत्येवमुक्तो देवेन विष्णुना प्रमविष्णुना । बलिः प्राह महाराज प्रणिपत्य मुदा युतः ॥ ~~~ ~~~ ~~~ ------- तग. दष्ि्रिठप्राण्य । घ. इर्धिधष्ण्यान्यङ्ञे' 1 २ ग. घ. शध ओष्ठौ चास्य म ।२.क. स, नां वीक्षिताः + ४ इ, निहन्त' ॥ ५ क. ख. त्प सततं वुं । ६४ ५०६ भ्रीमहपायनयुनिधणीत- [ २४७ अध्यायः ] बलिरुवाच- तजाऽऽघतो मे पाताले भगवन्भवद्‌ाज्ञया । कि मविष्यव्युपादानमुपमोगोपपादकम्‌ ॥ भी मगवानुवाच- कानान्यविधिदत्तानि भाद्धान्यभोचियाणि च । हुतान्यभ्रद्धया यानि तानि दास्यन्तिते | फलम्‌ ॥ <४ अदुक्षिणास्तथा यज्ञाः करियाश्वाविधिना करता: } फलानि तव दास्यन्ति अधीतान्यवतामि च ॥ ८५ शौनक उवाच- बले्वरमिमं दत्वा शक्राय चिद्वि तथा । व्यापिना तेन ख्पेण जगामादनं हरिः ८& पशशास यथापूर्वमिन्दखेलोक्वंपूजितः । सिपेवे चं परान्कामान्नलिः पाताटसंस्थितः ॥ | इहेव देवदेवेन बद्धोऽसौ दानवोत्तमः , देवानां कायकरणे भूयोऽपि जगति स्थितः ॥ संबन्धी ते महाभाग द्वारकायां व्यवस्थितः । दानवानां विनाशाय मारावतरणाय च ॥ यतो यदुकुले कृष्णो भवतः श्चनिगरहे । सहायभूतः सारथ्यं करिष्यति बलानुजः ॥ ९० एतस्सवं समाख्यातं वामनस्य च धीमतः । अवतारं महावीर भोतुमिच्छोसतवार्जुन ॥ ९१ अज्जुन उवाच-- शरुतवानिह ते पृष्टं माहास्म्यं केशवस्य च । गङ्गाद्वारमितो यास्याभ्यनुज्ञां देहि मे विमो सूत उवाच- एवमुक्त्वा ययौ पार्थो नेमिषं शौनको गतः ]। इत्येतहेवदेवस्य पिम्णोर्माहात्म्यञुत्तमम्‌ वामनस्य पठेदयस्तु सर्वंपापैः प्रमुच्यते ॥ बालषह्वाद्संवादं मन्नितं बठिशुकयोः । बरेषिष्णोश्च कथितं यः स्मरिष्यति मानवः ॥ नाऽऽधयो व्याधयस्तस्य न च मोहाङलं मनः। भविष्यति द्विजभ्रेशाः पुंसस्तस्य कदाचन 1 च्युतराज्यो निनं राज्यमिष्टाति च वियोगवान्‌। अवाप्नोति महाभागो नरः शरुत्वा कथामि- _ _ | . माप ॥ ९६ रात श्रानात्स्य महापुराणे दामनश्रादुभावो नाम पट्‌ चत्रा्शदपिकद्विशततमोऽध्यायः । । २५६ ॥ आद्तिः श्टोकानां समशट्यङ्ाः ॥ १२३९० ॥ पयमरक अथ सप्तचलत्ाररशदपिकद्टिरततमोऽध्याय; । यिनी 1 "क अजुन उवाच- प्रादुमावान्पुरागेषु विष्णोरमिततेजसः ।. सतां कथयतां विप्र वाराह इति नः भरतम्‌ ॥ 4 जानेन तस्य चरिते निधिनच विस्तरम्‌। न करम गुणंस्थानं न चाप्यन्तं मनीषिणः ॥ २ किम(त्मको वराहोऽसी किमूर्तिः कास्य देवता । क्षिप्रमाणः किंप्रभावः किंवा तेन पुरा क्तम्‌ एतन्मे शंस तसेन वाराहं शुतिविस्तरम्‌। यथार्ह च समेतानां दविजातीनां विरोषेतः॥ ४ -----------------~_ => = ----~- ---- = - ~+ ------ --~ ३ = +# एतचिद्ान्तःतग्रन्धो घ. ड, पुस्तकयोर्नास्ति । = "1 ~~ = . = € * डः र भ ८. ११, च. क्वमितः। २. च. च करा ३क. संख्यानं} जग. च. न्सोका मृ।५च. महात्मनाम्‌) [ २४७ भध्यादः ] मत्स्यपुराणम्‌ । | ५०९७ रौनक उवाच- एतत्ते कथयिष्यामि पुराणं बह्मसंमितम्‌ । महावराहचरितं कृष्णस्यादभुतकर्मणः॥ ५ यथा नारायणो राजन्वाराहं वपुरास्थितः । देष्ट्वा गां समुद्रस्थामुजहारारिमर्दनः ॥ & छन्दोगीभिरुदाराभिः श्रुतिभिः समठंकरतेः। मनःपरसन्नतां कृत्वा निबोध विजयाधुना ॥ ७ इदं पुराणं परमं पण्यं वेदैश्च संमितम्‌ । नानाश्रुतिसमायुक्तं नारसितिकाय न कीर्तयेत्‌ ॥ < पुराणं वेदमखिलं साख्यं योगं च वेद्‌ यः। कार्स्न्येन बिधिना परोक्तं सोऽस्यार्थं वेदयिष्यति विभ्वे देवास्तथा साध्या रुद्रादित्यास्तथाऽश्विनी । प्रजानां पतयश्रैव सप्त चैव महषयः ॥१० मनःसंकल्पजाश्चेव पूर्वजा ऋषयस्तथा । वसवो मरुतश्चैव गन्धवा यक्षराक्षसाः ॥ ११ दैत्याः पिशाचा नागाश्च भूतानि विविधानि च । बाह्मणाः क्षञ्चिया वैश्याः शृद्रा म्लेच्छाश्च ये मुषि ॥ १२ चतुष्यदानि स्वांणि तियग्योनिङ्गतानि च। जङ्गमानि च स्वामि यचान्यज्नीवसंन्ञितम्‌ ॥ पर्णे युगसहस्रे तु बाह्ये ऽहनि तथागते। निवाणे सर्वभूतानां सर्वोत्पातसमुग्धवे ॥ १४ हिरण्यरेता शि खस्ततो भूत्वा वृषाकपिः । शिखा भिर्विधमहीकानशोषयत वहधिना ॥१५ वृह्यमानास्ततस्तस्य तेजोराशिभिरुद्रतेः । विवर्णवर्णा दग्धाङ्गा हतािप्मद्धिराननैः ॥१६ साङ्गोपनिषदो वेदा इतिहासपुरोगमाः । सर्वविद्याः कियाश्चैव सर्वधर्मपरायणाः॥ १७ बह्माणमयतः कृत्वा प्रभवं विश्वतोमुखम्‌ । सर्वदेव गणाश्नेव चयिषशत्तु कोटयः ॥ १८ तस्मिन्नहनि संप्राप्ते ते हसं महदक्षरम्‌ । प्रविशन्ति महात्मानं हरिं नारायणं प्रभुम्‌ ॥ १९ तेषां भूयः प्रवृत्तानां निधनोत्पत्तिरुच्यते। यथा सूयस्य सततमुदयास्तमने इह ॥ २० पूर्णे युगसहस्रान्ते कल्पो निःशेष उच्यते । यस्मिीवकरतं सर्वे मिःशोषं समतिष्ठत \\ २२ संहत्य ठोकानखिलान्सदेवासुरमानुषान । करता सुसंस्थां भगवानास्त एको जगद्ुरुः ॥ २१ स ष्टा सवभूतानां कल्पान्तेषु पुनः पुनः । अव्ययः शाश्वतो देवो यस्य स्वमिदं जगत्‌ ॥ २३ नष्टाकंङिरणे लोके चन्दररहविवर्जिते। व्यक्तपूमाथिपवने क्षीणयज्ञवषट्‌ किये ॥ २४ अपक्षिगणसंपाते सवं प्राणिहरे पथि । अमर्यादाकुठे रौद्रे सर्वतस्तमसा ५०यृते ॥ २५ अहरश्ये सवेलोकेऽस्मिन्न भाषे सर्वकर्मणाम्‌ । प्रशान्ते सर्वसंपाते नषे वैरपरिग्रहे ॥ २६ गते स्वभावरसस्थाने लोके नारायणात्मके) परमेष्ठी हषीकेडः शयनायोपचक्रमे ॥ २७ पीतवासा लोहिताक्षः कृष्णो जीमूतसंमिभः । शिखासहस्रविकचजराभारं समुद्रहन्‌॥२८ भीवत्सलक्षणधरं रक्तचन्दनमूषितम्‌ । वक्षो षिभ्रन्महाबाहुः स विद्युदिव तोयदः ॥ २९ पुण्डरीकसहस्रेण स्रगस्य शुशुभे श्युभा । पनी चास्य स्वयं लक्ष्मीदेंहमादृत्य तिष्ठति॥३० ततः स्वपिति शान्तात्मा सर्वलोकश्चुभावहः। किमप्यमितयोगात्मा निद्रायोगमुपागतः॥ ततो युगसहस्रे तु पूर्णे स पुरुषोत्तमः । स्वयमेव विभरभूत्वा बुध्यते विबुधाधिपः ३२ ततश्चिन्तयते भूयः सृष्टि टोकस्य लोकक्रुत्‌ । नरान्देवगणांश्रैव पारमेष्ठयेन कर्मणा ॥ १ ग. शतः । शाचिः प्रयतवागमूत्वा । ड. तः । शुचिः प्रसन्नवाग्भूत्वा । २ क. ख. चकं सोर्यार्थं वै वदिष्य @ ऋ ककि, ३ ग. ड, स्वानि ।४्च पते हंसं व्यापकमग्ययम्‌ । प्रः । ५. दहंसम्जनव्ययम्‌ । प्र: ॥ ६ च. भेप्विह्‌। ७, प्रतितिष्रति) ५०८ श्रीमद पायनमुनिभरणीतं- [ २४८ अध्यायः ] भ क [की ततः संचिन्तयन्कार्यं देवेषु समितिंजयः । संभवे सर्वलोकस्य विदधाति सतां गतिः॥ ३४ कर्ता चेव विकर्ता च संहर्ता वै प्रजापतिः । नारायणः परं सत्यं नारा्णः परं पदम्‌।॥३५ नारायणः परो यज्ञो नारायणः परा गतिः । स स्वयंभूरिति ज्ञेयः स सरष्टा भवनाधिपः॥ स सर्वमिति विज्ञेयो द्येष यज्ञः प्रजापतिः । यद्वेदितव्यखिदहीरतदेष परिकीर्यते ॥ ३७ यन्नु वेधं भगवतो देवा अपि न ताद्िदुः । प्रजानां पतयः सर्वे कपयश्च सहामरैः ॥ ३८ नास्यान्तमधिगच्छन्ति विचिन्वन्त इति श्रुतिः। यदस्य परमं रूपं न तत्परयन्ति देवताः॥ # प्रादुभावे तु यदूपं तद्चंन्ति दिवौकसः । +दर्ितं यदि तेनैव तद्वेक्षन्ति देवताः ॥ ४० यन्न दृरितवानेष कस्तदन्वेष्टुमीहते । भरामणीः सर्वभूतानामभ्मिमारुतयोर्गतिः ॥ ४९१ तेजसस्तपसश्चेव निधानमग्रृतस्य च । चतुरा्रमधर्भश्षश्चातुर्होचफ लीनः ॥ ४२ चतुःसागरप्यन्तश्वतुयुग निवर्तकः 1 तदेष संहृत्य जगत्करत्वा गर्भस्थमात्मनः ॥ भुमोचाण्डं महायोगी धृतं वर्पसहश्चकम्‌ ॥ ` ४३ सुराञुरद्विजभ्रजगाप्सरोगणेदुंमोपधिक्सितिधरयक्षगुद्यकैः । प्रजापतिः श्रतिभिरसंकुलं किल तद्‌ाऽसृजज्गदिद्मात्मेना प्रभुः ॥ ४४ इति शरामात्स्ये महापुराणे वराहप्रादु्भवे सप्तचःवारिशदायिकरद्रशततमोऽध्यायः ॥ २४५७ ॥ आदितः श्टोकानां समष्स्यङ्काः ॥ १२४३४ ॥ भयाष्टरत्वारिशदधिकद्िरततमोऽ्ध्यायुः । = प शौनक उवाच- जगद्ण्डमिदं पूरवंमासी दिव्यं हिरण्मयम्‌ । प्रजापतेरियं सतिरितीयं ६ दिकधी शरुतिः ॥ १ तत्तु वषसहस्रान्ते बिभदोध्वमुखं विभुः । लोकसर्जनहेतोस्तु बिभेदाधोमुखं पुनः ॥ २ मूयोऽष्टधा बिमेद्षण्डं विष्णुं लोकेजन्मक्रत्‌ । चकार जगतश्चाज विभागं स विमाभंकरत्‌ ॥ यच्छिद्रश्रभ्वमाकाशशं विवराकरृतितां गतम्‌ । 1वोहितं विश्वयोगेन यद्धस्तदसातलम्‌ ॥ ४ यदृण्डमकरोः्पूवं देवो लोकचिकीर्षया । तत्र यत्सलिलं स्कन्नं सोऽमवत्काञ्चनो गिरिः॥ शेलैः सहसैम॑हती मेदिनी विषमाऽभवत्‌ ॥ ६ तैश्च पर्वतजालोवै्बहुयोजनाविस्तुतैः । पीडिता गुरुभिर्देवी व्यथिता मेदिनी तदा ॥ ७ महामते भूरिबलं दिव्यं नारायणात्मकम्‌ । हिरण्मयं समुत्संज्य तेजो वै जातरूपिणिम्‌॥ ८ अशक्ता वे धाराधेतुमधरतीत्माविशत्तदा । पीड्यमाना मगवतस्तेजसा तस्य सा क्षितिः॥ ९ ्थ्वीं विरान्तीं दृष्ठ तु तामधो मधरुसूदनः। उद्धारा्थं मनश्चके तस्या तै हितकाम्यया ॥ # न विद्यतेऽ शोको ग. पुस्तके । + इतः अभूति तयो$ैतिरिखन्तग्रन्यश्च पुस्तके न विद्ते । "~> ~= ~~ ------ १ग.घ. च. यणपर्‌ स^ रग. व. 4. श्यणपरं प०।३ग.ध. ङ. यणपरो।ग्ग.चघ. च, “यणपरा । ५ ग. तत्पद्यन्ति । च. तदिच्छन्ति । ६ क. ख. प्राम्याणां । ७ च. श्लातिगः। च०।८क. ख, व्ल तदासवे सृ" । ९ ङ्‌. त्मनः प्रः । १० क.ख. वप । घ. च. ततः। ११ ग.ध. व्कयोनि कृ । १२ ग. ग. शगवित्‌ ! य ङ्‌, विवेकध॒क्‌ । १३४. ह. ल्ृषटं । ते ¦ १५ बलस्पिणम्‌) इ. जलसूपिगम्‌ । 4५ च. स्ल्तालरभिवेश्च । सा । पौ । छ 0१ -~4 १ [ २४८ अध्यायः | मत्स्यपुराणम्‌ । ५०९ मगवानुवाच- मत्तेज एषा वसधा समासाद्य तपसििनी । रसातलं प्रविशति पङ्कं गौरिव दुर्बला ॥ ११ पथिव्युवाच-- | विषिक्रमायामित विक्रमाय महावराहाय सुरोत्तमाय । श्रीश्ाङ्गचक्रासिगदाधराय नमोऽस्तु ते देववर प्रसीद ॥ १२ (क) तव देहाजगज्नातं पुष्कंरद्रीपुस्थितम्‌ । बह्याणमिहटोकानां भृतानां शाश्वतं विदुः ॥१३ तव प्रसादाहिवोऽयं दिवं भुङ्के पुरंदरः । तव को घीद्धि बलवाञ्नार्दन जितो बालेः ॥१४ [क्रधाता विधाता संहर्ता त्वयि सर्द प्रतिष्टितम्‌ मनुः क्रतान्तोऽधिपतिज्वंलनः पवनो घनः वर्णाश्चाऽऽ्रमधममौश्च सागरास्तरधोऽचलाः। नयो धर्मश्च कामश्च यज्ञा यज्ञस्य च क्रियाः विद्या वेद्यं च सच्चं च हीः श्रीः कीरतिधतिः क्षमा । पुराणं वेदवेदाङ्खः सांख्ययोगौ मवाभवौ जङ्कमं स्थावरं चेव भविष्यं च भवच यत्‌ । सर्वं तच्च चिटोकेपु प्रभावपहितं तव ॥ १८ विदश्ोदारफलद्‌ः स्वर्गस्ीचारुपटबः । सवंलोकमनःकान्तः सवंसच्वमनोहरः ॥ १९ विमानानेकविटपस्तोयदाम्बुमधुखर्वः। दिव्यलोकमहास्केन्धः सत्यलोकप्रज्ञाखवान्‌ ॥ २० सागराकारनियसि रसातलजलाभ्रयः। नागेन्द्रपादृपोपेतो जन्तुपक्षिनिषेवितः॥ २९१ कीटाचारार्यगन्धस्त्वं सर्वलोकमयो वरुमः। द्वादशार्कमयद्वीपो रुदरैकादक्षपत्तनः ॥ २२ धस्वष्टाचलटसंयुक्तखेलोक्वाम्भोमहोद पिः सिद्धसाध्योभिकलिलः सुपणानिलसेवितः ॥ दैत्यलोकमहाय्राही +रक्षोरगेश्चषाकुलः । पितामहमहाधेथः स्वरगखीरत्नमूषितः ॥ २४ धीश्रीह्लीकान्तिभि्भित्यं नदीभिरुपरोभितः। कालयोगमहापवं्रयागगतिवेगवान्‌ ॥ २५ त्वं स्वंयोगमहावीर्यो नारायण महार्णवः । काटो भूत्वा प्रसन्नाभिरद्धिह्छादयसे पुनः ॥ त्वया चृष्टाख्रयो लोकास्त्वयेव प्रतिसंहृताः । विशन्ति योगिनः सवे त्वामेव प्रतियोजिताः युगे युगे युगान्तापिः कालमेघो युगे युगे । मभ भारावताराय देव त्वं हि युगे युगे ॥ २८ त्वं हि शुकः कृतयुगे बेतायां चभ्पकप्रभः । द्वापरे रक्तसंकाशः कृष्णः कलियुगे मवान्‌॥ बैवण्यमभिधत्ते त्वं प्रपतिषु युगसंधिषु । देव्य स्वधर्माणासुत्पादयसि वेद्वित्‌ ॥ ३० मासि वासि प्रतपति वं च पासि विचेष्टसे । क्ुष्यसि क्षान्तिमायासि ववं दीपयसि वर्षसि त्वै हास्यसि न निर्यासि निवपयसि जायसि । निःङेषयसि मृतानि कालो भूत्वा युगक्षये दोषमात्मानमालोक्य विहोषयसि त्वं पुनः । युगान्तारन्यवटीदेषु सर्वभूतेषु किचन ॥ ३३ यातेषु शेषो भवसि तस्माच्छेषोऽसि कीर्मितः ! च्यवनोत्पत्तियुक्तेषु बह्न्द्रवरुणादिषु ॥ # धनुश्िहान्तगेतग्रन्थो घ. पुस्तके नास्ति । + अत्र संधिराषः । ~~~ = ~~~ = ----- १ ग. ग. ष्द्‌ । एतत्तव जगद्भूतं पुष्कराद्वीजमः । २ ध. “ष्करादीजमु' । ङ. च, ध्कराद्रीजमुच्छरित + ३ ग. घ, ढ. 'दावयवादवं । « च. धद्विनिधैताः । सयं दैत्या जनादेन \ धा"! ५ क. ख. वो जलम्‌ । न ।६ ग, ड. च. ण्वः । दैललो° । ७ ग. स्कन्धो मलैलो । ८ ग. वसवोऽष्टदलोपेता्च' । ड. वसवोऽशचरेपेतन्नै । ५ च. "हो यक्षोरगगणाकु ' । १० ह. "गसमाकु? 1११ ग. ` प्रयो पग । ह. ्रयोगमतिकययेवा" । च. भयोगपतिरेकराद्‌ । अस्य यो} १२ ग. स्वर्योगः। ९3 क. ख, महाभाः। १४३. से | क्षरकान्तिमयोऽति त्वं प्रदी । च, "से । कऋोधशान्तिमयोऽसि एवं प्रयः । ५१० श्रीमद पायनसुनिप्रणीतं- २४८ अध्यायः ] यस्मान्न च्यवसे स्थानात्तस्मात्संकी््यसेऽच्युतः । बह्माणमिन्द्रं च यमं रुद्रं वरुणमेव च॥ निगृह्य हरसे यस्मात्तस्माद्ध रिरिहोच्यसे । संतानयासे भूतानि वपुषा यशसा भिया ॥३६ परेण वपुषा देव तस्माचासि सनातनः । यस्माद्‌ बह्मादयो देवा मुनयश्चोगरतेजसः।॥ ३७ न तेऽन्तं तधिगच्छन्ति तेनानन्तस्त्वमुच्यसे । न क्षीयसे न क्षरसे कल्पकोटिशतैरपि॥ १८ तस्मात्वमक्षरत्वाच अक्षरश्च प्रकीर्तितः । विष्टन्धं यत्वया सव॑ जगत्स्थावरजङ्गमम्‌ ॥ ३९ जगद्विटम्मनाच्चैव पिष्णुरेवेति कीत्यसे । विष्टभ्य तिष्ठसे नित्यं ्ेलोस्यं सचराचरम्‌ ५ *यक्षगन्धवेनगरं सुमहद्‌ भूतपन्नगम्‌ । व्याप्तं त्वयैव विशता त्रैलोक्यं सचराचरम्‌ ॥ ४ १ तस्माद्विष्णु रिति प्रोक्तः स्वयमेव स्वयंभवा। नारा इत्युच्यते ह्यापो द्य षिभिस्तत्वदरिभिः अयनं तस्य ताः पूर्व तेन नारायणः स्मृतः । युगे युगे प्रनष्टां गां विष्णो विन्दसि लच्वतः ॥४ ३ गोविन्देति ततो नाभ्ना प्रोच्यसे कपिभिस्तथा। हषीकाणीन्द्रियाण्याहुस्तच्वज्ञानविकशारदाः ईशिता च त्वमेतेषां हषीकेशस्तथोच्यसे। वसन्ति त्वयि भूतानि बह्मादी नि युगक्षये ॥ ४५ त्वं वा वससि भूतेषु वाुदेवस्तथोच्यमे। संकर्पयसि भूतानि कल्पे कल्पे पुनः पुनः ॥ ४६ ततः संकषणः प्रोक्तस्तत्वज्ञानविारदैः । प्रतिव्य॒हेन तिष्ठनि सदेवासरराक्चसा; ॥ ५७ पविद्युः सवंधमांणां प्र्यु्नस्तेन चोच्यमे । निरोद्धा विद्यते यस्मान्न ते भूतेषु कश्चन ॥ ४८ अनिरुद्धस्ततः प्रोक्तः पूर्वमेव महिभेः। यत्वा धार्यते विश्वं त्वया सं हियते जगत्‌ ॥ ४९ खं धारयसि भूतानि भुवनं त्वं भिभ्षि च । यत्वया धार्यते शिचित्तेजसा च बलेन च ॥५० मया हि धार्यते पश्चान्नाधृतं धारये त्वया।न हि तद्िधते भूतं त्वया यन्नाच धार्यते ॥ ५ १ त्वमेव इ्ुरुषे देव नारायण युगे युगे । महाभारावतरणं जगतो हितकाम्यया ॥ ५२ तवेव तेजसाऽऽक्नान्तां रसातलतलं गताम्‌। चायस्वमां सुरश्रेष्ठ त्वामेव शरणं गताम्‌ ॥५३ दानवैः पीञ्यमानाष्ं राक्षसैश्च दुराव्मभिः। त्वामेव शरणं नित्यमुपयामि सनातनम्‌ ५४ तावन्मेऽस्ति भयं देव यावन्न खां ककु्निनम्‌ । शरणं यामि मनसा रातरोऽप्युपलक्षये ॥ ५५ उपमानं न ते शक्ताः कुं सेन्दा दिवौकसः । तच्वं वमेव तदरेस्सि निरुत्तरमतः परम्‌ ॥ ५ शौनक उवाच- ततः प्रीतः स भगवान्पथिंव्ये शार्चकधृ्‌ । कामर्मस्या यथाकाममभिपूरितवान्हारिः ॥५७ अबवीच महादेवि माधवीयं स्तवोत्तमम्‌ । धारयिष्यति यो मर्त्य नास्ति तस्य परामवः ५८ लोकाननिप्कल्मषां शैव प्ेष्णवान्प्रतिपत्स्यते। एतंदाश्च्यसर्वंस्वं माधवीयं स्तवोत्तमम्‌ ॥५९ अधीतवेदः पुरुषो मुनिः प्रीतमना भवेतर। ६० माभेर्घरणि कल्याणि कान्ति वज ममायतः । एप व्वामुचितं स्थानं प्रापयामि मनीषितम्‌ ५ शोनक उवाच- । ततो महात्मा मनसा दिव्यं रूपमविन्तयत । किं तु रूपमहं कृत्वा उद्धरयं धरामिमाम्‌ ॥ ६२ ~ ^~ # न विद्यतेभ्यं शीकरो ड. प॒स्तके । १ क. ख, संमानः 1 २क. ख. ग. च विष्णुरिलेव कीर्यते ।वि'।३ द, सनातन । ४.ढ, (तः । त्वमेव सततं वेति । ५ इ, शयिन्पाः शटूखच ६ इ, च. शस्ये यर । ७ ग.न्तरेशर्यः । [ ९४९ अध्यायः | मत्स्यपुराणम्‌ । ५११ जलक्राडारुचिस्तस्माद्राराहं वपुरास्थितः 1 ] अधृष्यं सर्वभूतानां वाङ्मयं बह्य संस्थितम्‌ ॥ दातयोजनविस्तीणैमुचदरतं द्विगुणं ततः। नीलजौमूतसंकाजं मे घस्तनितनिःस्वनम्‌ ॥ ६४ गिरिसंहननं मीत श्वेततीक्ष्णाग्दंिणम्‌ । विद्युदयिभतीकाङमादित्यसमतेजसम्‌ ॥ कपीनवुत्तायतस्कन्धं हप्शाद्रुट गामिनम्‌ ॥ ६९4 पीनोन्नतकटीदेशं वषलक्षरणेपू जितम्‌ । रूपमास्थाय विपुलं वाराहमनजितो हरिः ॥ ६६ यृथिव्युद्धरणायेव प्रविवेश रसातलम्‌ । वेद्पादो यूपदंषः क्रलुदन्तथितीमुखः ॥ ६७ अग्निजिह्वो द्भेलोमा बह्यशीरषो महातपाः । अहोरतरक्षणधरो वेदाङ्गश्तिभूषणः ॥ ६८ आज्यनासः शुवतुण्डः सामघोषस्वनो महान्‌ । सत्यधर्ममयः भरीमान्क मंविक्रमर्सत्करतः॥६९ प्रायधित्तनखो घोरः पञ्युजानुम॑खाकरृतिंः । उद्रीधहोमलिङ्गोऽथ बीजौषधिमहाफलेः ॥ ७० वौय्वन्तरात्मा यज्ञास्थिविकरृतिः सोमशोणितः। बेदस्कन्धो हविर्गन्धो हव्यकनव्यविभाग- वान्‌ ॥ ७१ भ्राग्वेशकायो दयुतिमान्नानादुक्षाभिरन्वितः। दृक्षिणाहृदयो योगी महासचमयो महाभ५२ उपाकमो्ठरुचकः प्रवग्यांवतंभूषणः। नानाछन्दो गतिपथो शुद्योपानिषदसनः ॥ छायापत्नीसहायो वे मणिजङ्खग इवोच्छ्रितः ॥ ७ रसातलतले मग्नां रसातलतलं गताम्‌ । प्रभुर्लोक हितार्थाय रष्रयेणोजहार ताम्‌ ॥ ७४ ततः स्वस्थानमानीय वराहः परथिदी परः । मुमोच पू मनसा धरितां च वसुंधराम्‌ ॥ ७५ ततो जगाम निर्वाणं मेदिनी तस्य धारणात्‌ । चक्रार च नमस्कारं तस्मे देवाय शंभवे ॥ ७६ एवं यज्ञवरषहिण भूत्वा भूतहिताथिना। उद्धूता परथिवी देवी सागराम्बुगता पुरा ॥ ७७ अथोद्‌धृत्य क्षिरतिदेवो जगतः स्थापनेच्छया । पथिवीप्रविभागाय मनश्चकरेऽप्बुजेक्षणः ७८ रसां ग्तामेवमचिन्त्यविक्रमः सुरोत्तमः प्रवरवराहरूप धृ । वृषाकपिः प्रसभमयेकदंष्रया +समृद्धरद्भरभिमतुल्यपौरुपः ॥ ७९, इति श्रामात्स्ये मदापरःण वराहप्रदभावो नामाष्टवलवारदद्यिकद्विशततमोऽ्ध्यायः ॥ २५८ ॥ आदितः ब्टोक्रानां समष्ट्यङाः ॥ १२५१२ ॥ अथकःनपश्चादादतरिरद्ररततम्‌[ऽधप्रायः । कषय ऊचः- नारायणस्य माहास्म्ं श्रुखा सूत यथाक्रमम्‌ । न तुति जायतेऽस्माकमतः पुनरिहोच्यताम्‌॥ कर -- ~ ~ ~~~ # एतदर्धं नास्तिक. ख. पुस्तकयोः । + अत्राडभाव अर्षः । ~~~ १ग. च. हं रूपमास्थिः 1 २ घ.च. अददयं। 3 द. सेत्लितम्‌ । ४ ग. णमुजजितः। ङ. "णलक्षित० ! ५ ड. (मान्सलयचिक्रमसक्कियः । प्रा? । ६ क. ख. शसत्करमः । प्रा । ७ ग, पतिः । भद्गतानो दोमलिद्गो की । € क, ख. उद्वाथादो?। ९ ड. “छः । भावानामन्तरात्मा यो विकृतः सो°। १० ग. वाद्यन्तरात्मा यन्तास्थिविकृतः सो? । घ. बा्यन्तरात्मः यच््रास्यि विक्रीतः सो?। ११च. नन्‌ । ततः कमष्टिवरकः । १२ग. ददावृतः | छा" । घ, द्दाश्नः $ १३ग. घ. धारयित्वा) १४क, ख, न्तामवनिमः। ५१२ भरीमहवैपायनमुनिपषरणीत- [ २४९ भष्वाषः ¶ कथं देवा गताः पूर्वममरत्वं विचक्षणाः । तपसा कर्मणा वाऽपि प्रसादात्कस्य तेजसा ॥ ट सूत उवाच- यत्न नारायणो देवो महदवश्च शूट धृक । तजा भरते सर्वषां सहायौ तवती स्पती ॥ 3 पुरा देवासुरे युद्वे हताश्च शतशः सुरैः । पुनः संजीवनीं विद्यां प्रयोज्य भृगुनन्दनः ॥ ४ जीवापयपि देवयन्दरान्यया सुपतोत्थितानिव । तस्य तुष्टेन देवेन शंकरेण महात्मना ॥ ५ षृतसंजीवनी नाम विद्या दत्ता महाप्रमा। तां तु माहे्वरीं विया महेभ्बरमुखोद्गताम्‌ ॥ ह भागवे संस्थितां हक्षा ममुः सर्वदानवाः। ततोऽपरतं दैत्यानां कृतं श्॒क्ेण धीमता ॥ ७ या नास्ति सर्वलोकानां देवानां यक्षरक्षसाम्‌ । नं नागानाप्रपीणां चन च बह्यन्दविष्णाषु॥८ तां लब्ध्वा शंकराच्छुक्रः परां निवुंतिमागतः। ततो दैवासुरो घोरः सभरः समहानमूत्‌ ॥ ९ तञ देपेहेतान्दैत्याञ््ुको रिंद्याबलेन च। उत्थापयति दैव्येन्दराीटयैव विचक्षणः ॥ १० एव विधन शकस्तु बृहस्पतिरुदारधीः # । हन्यमानास्ततो देवाः शतशोऽथ सहद्रशः ॥ ११ विषण्णवदनाः सर्वे बभूवुधिकलेन्धियाः। ततस्तेषु विषण्णेषु भगवान्कमलोद्धवः ॥ मेरुप्े स॒रेन्द्राणामिदमाह जगत्पतिः ॥ १२ बह्मोवाच-- दैवाः शुणुत मद्वाक्यं तर्तथेव निरूप्यताप्‌ । करियतां दानक्षैः सा सख्यर्भजाभिधायतीम्‌ १३ कियतामभ्रतोयोगो मथ्यतां क्षीरवारिधिः। सहायं वरुणं कृत्वा चक्रपाणिर्षिवोध्यताम्‌१४ मन्थानं मन्द्रं क्रूता शोषनेत्रेण वेटितम्‌ । दानवेन्द्र बठिः स्वामी स्तोककालं मिवेश्यताम्‌ भ्रा्यतां कू्मरूपश्च पाताल विष्णुरव्ययः । प्रार्थ्यतां मन्द्रः दीलो मन्थकौर्यं परवर््वताम्‌ ॥ तच्छत्वा वचन देवा जग्मुदानवमन्विरम्‌। अलं विरोधेन वयं भूत्यास्तव बलठेऽधूना ॥ १५७ क्रियताममरतोद्योगो नियतां शे पन्चकम 1 त्वया चोत्पादिते दैत्य असरृतेऽगृतमन्थने ॥ १८ भविष्यामोऽमराः सर्व तत्मसादान्न संशयः । एवमुक्तस्तदा देवैः परितुष्टः स दानवः ॥ १९ यथा ववृत हे देवास्तथा कार्यं मयाऽधुना । शक्तोऽहमेक एवाच मथितुं क्षीरवारिधिम्‌ ॥ २० आहरष्यिऽग्तं दिभ्यममरतव्वाय वोऽधुना । सुदूरादाशयं प्रात्ान्प्रणतानपि वैरिणः ॥ २ १ यो न पूजयते भक्त्या परेत्य चेह विनश्य ति। पाल पिष्यामि वः सर्वानधरना स्रेहमास्थितः॥२२ एवमुक्त्वा स दैत्येन्द्रो देवैः सह ययौ तदा । मन्द्रं पराथयामास सहायत्वे धराधरम्‌ ॥ २३ मन्था भव त्वमस्माकमधुनाऽग्रतमन्थने । सुरासुराणां सर्वेषां महत्कार्येमिदं धतः ॥ २४ तथेति मन्द्रः प्राहू ययाधारो मन्म । यत्र स्थित्वा ग्रमिष्यामि मथिष्ये वरुणालयम्‌ ॥ कल्प्यतां ने्कार्थे यः शाक्तः स्याद्धमणे मम । ततस्तु निर्गतौ देवौ कूर्मशेषौ महाबलौ ॥ २६ विष्णोर्भागो चतुर्थाशाद्धरण्या धारमे स्थितौ 1 ऊचतुर्ग्वसंयुक्तं वचनं शेषकच्छपौ ॥ २५७ कूमं उवाच- जैलोक्यधारणेनापि न ग्लानिर्मम जायते। किमु मन्द्रका्षुद्रादगुटिकासंनिमादिह ॥२८ 1 # अनयोरुत्तरक्रियायामन्वयो बोध्यः । -~--~---~--- १ ख. जीविनी ।२क. युय॒ध॒ः।3ग,न नराणामृः। ४ ग.घ. "त्तदेव।५क. ख. क्षिपतां ।६क. ख. ग. "मत्र प्वतेता-। ७ ग.ध. ड. च. करयं प्रः।<ग. त्रकः। त्वः। ९ख. सला) १० इ, च, व्वेषामिदं कार्थ महोयतम्‌ । त" 1 ११क, ख. जत्‌) १स्प. ह्येव शक्तस्त्‌ फणी मम। ५८ (५ 6 { २४९ अध्यायः | मत्स्यपुराणम्‌ । ५१६३ शेष उवाच- बह्माण्डवेष्टनेनापि बह्माण्डमथनेन वा। न मे ग्टानिर्भवेदेहे किमु मन्दुरवतंने ॥ २९ तत उत्पास्य तं शेलं तरक्षणाव्क्षीरक्रागरे । चिक्षेप लीठया नागः कूर्मश्चा धः स्थितस्तदा ॥ ३० निराधारं यदा शेलं न शेकु्ँववानवाः। मन्द्रभ्रामणं कर्तु क्षीरोदमथने तदा ॥ ३१ नारायणनिवासं ते जग्युर्बलिसमन्विताः। यत्राऽऽस्ते देवदेवेशः स्वयमेव जनाद॑नः ॥ ३२ तच्रापश्यन्त तै देवं सितपद्धप्रमं छ्युमम्‌। योगनिद्राञुनिरतं पीतवाससमच्युतम्‌ ॥ ३९ हारकेयूरनद्धाङ्गमदहिपयंङसंस्थितम्‌ । पाद्पद्मेन पद्मायाः स्पृशन्तं नाभिमण्डलम्‌ ॥ ३४ स्वपक्चभ्यजनेनाथ वीज्यमानं गरुत्मता । स्त्यमानं समन्ताच्च सिद्धचारणकिंनरेः ॥ ३५ आंज्नाये्ूतिमद्धिश्च स्तूयमानं समन्ततः सव्यबाहूपधानं तं सुषटवर्दैवदानवाः ॥ कृताञअ्टिपटाः सवे प्रणताः सर्वतोदिशम्‌ ॥ षद्‌ देवदानवा ऊचः- रपो टोकत्रयाध्यक्ष तेजसा जित मास्कर। नमो विष्णो नमो जिष्णो नमस्ते कैटमार्दन ॥३७ नमः सगेक्तियाक्तै जगव्यालयते नमः । रुद्ररूपाय शवाय नमः संहारकारिणे ॥ ३८ नमः शूलायुर्पाघरुष्य नमो इानवघातिने। नमेः; कमच्याकान्त बैटोक्यायामवाय च ॥ ३९ ममः पचण्डडैत्येन्द्रङ्लकालमहौनल। नमो नाभिहदोद्धूतपद्मगभ महाबल ॥ ४० पञ्मभूत महाभूत कर्ज द्वे जमस्मिय । जनिता सर्वलोकेङ्ञ क्रियाकारेणकारिणे ॥ ४१ अमरारिविनाशाय महासमर्शाटिने । टक्ष्मीयुखाग्जमधुप नम॑ः कीतिनिवासिने ॥ ४२ अस्माकममरत्वाय भियतां धियतामयम्‌ । मन्द्रः सर्वशेलानामयुतायुताविस्तुतः ॥ ४३ अनन्तब्रटबाहुभ्यामवष्टभ्येकपाणिना । भथ्यतामगरृतं देव स्वधास्वाहाथंकामिनाम्‌ ॥ ४४ ततः श्रुत्वा स भगवान्स्तोचपूर्वे वचस्तदा । विहाय योगनिद्रां तामुवाच मधुददनः ॥ ४५ श्री मगवानुवाच- स्वागतं विबुधाः सवं किमागमनकारणम्‌ । यस्मात्कार्यादिह प्राप्तासतद्न्रूत विगतस्वराः ॥ नारायणेनैवमुक्ताः परोचुस्तच दिवौकसः । अमरत्वाय देवेश मथ्यमाने महोदधौ ॥ ४५ यथाऽधरंततवं देवेश तथा नः कुरु माधव । त्वया विना न तच्छक्यमरमाभिः कैट मार्दन ॥ ४८ प्रापु तदभरतं नाथ ततोऽये भव नो विभो । इत्युक्तश्च ततो विष़्रप्धृष्योऽरिमरद॑नः ॥ ४९ जगाम देवैः सहितो यत्रासौ मन्दराचलः । वेशितो मो गिमोगेनं धृंतश्चामरदानवैः ॥ ५० विषमीतास्ततो देवा यतः पुच्छं ततः स्थिताः । मुखत दैत्यस॑घास्तु सेहिकेयपुरःसराः ॥५१ सहस्रवदनं चास्य हिरः सव्येन पाणिना । दक्षिणेन बलिर्देहं नागस्याऽऽङु्टवांसतथा ॥ ५२ दुधारायुतमन्थानं मन्द्रं चारुकंद्रम्‌। नारायणः स मगवान्भुजयुम्मदयेनतु॥ ५३ ततो देवासुरैः स्वैरजयशब्डृुरःसरम्‌। दिव्यं वर्षशतं साग्रं मथितः क्षीरसागरः ॥ ५४ ततः श्रान्तास्तु ते सर्वे देवा देत्यपुरःसराः 1 भान्तेषु तेषु देवेन्द्रो मेघो मूत्वाऽम्बुशीकरान्‌ ॥ १ च. श्प्मोपमे शु? । २ ग. शश्रसमप्रभ?। ३ग. घ. ङ. आयुधमृः! ४ ग. चाद्श्यन'। ५ इ. नमा मन्त्र) ६ ग घ. ड. शाप । ७. ख. श्टाचल।८ ग, घ. ङ, "तारेषलो") ९ इ. °रकंका। १० ग. 'रलोमिने । घ. शरलोसिनिं । ११ ग. ^मः कृत्तिनि९ ! १२ ग.घ. ड विस्तरः अ०। १३ ग.घ. ड्‌ मरुतं स्याह} १४. नन बलनाम" । १५ र. च. धृतेनाम?। १६९ ग. वः | बिमीष्रिताः | ६4 ५१४ ` श्रीमहपायनमुनिभणीते- [ २४९ अध्यायः | १ ववर्षाश्रतकल्पांस्तान्ववो वायुश्च शीतलः मयप्रायेषु देवेषु शान्तेषु कमलासनः ॥ ५६ मथ्यतां मथ्यतां सिन्धुरिस्युवाच पुनः पुनः अवश्यमरुदखो गवतां भरीरपारा भवेत्सदा ॥ ५४ बह्यपरोत्साहिता देवा ममन्थुः पुनरम्बुधिम्‌। भ्राम्यमाणे ततः रीठे योजनायुतश्ञेखरे ॥ ५८ निंपेतुर्दस्तियुथा नि वराहशरमभाद्यः । श्वापद्‌ायुतलक्षाणि तथा पृष्पफलदुमाः ॥ ५९ ततः फलानां वीर्येण पष्पौषधिरसेन च क्षीरमम्बुधिजं सर्वं दृधिरूपमजायत ॥ ६० ततस्तं सर्वजीवेषु चूणितेषु सहसः तदमभ्बुमेदसोत्सरगाह्वारुणी समपद्यत ॥ ६१ वारुणीगन्धमाघधाय मुरमदुर्दैवदानवाः । तदास्वादेन वहिनो देवदैत्यादयोऽभवन्‌ ॥ ६२ ततोऽतिवेगाजगृहुर्नागेन्द्रं सर्वतोऽदुराः । मन्थानं मन्थयष्टेसतु मेरस्तजाचलोऽभवत्‌ ॥६३ अभवच्ायतो विष्णुभंजमन्श्रबन्धनः। सवासुकिफणाटयपाणिः कृष्णो व्यराजत ॥ ६४ यर्था नीलोवियुंक्तो बह्यदण्टोऽतिदिस्तरः। ध्वनिर्मेवसहस्रस्य जलधेरुत्थितस्तदा ॥ ६५ भाने द्वितीये मक्षवानादित्यस्तु ततः परम्‌। ततो रुद्रा महोत्साहा वसवो गुद्यकाद्यः ॥ ६६ - . पुरतो विप्राचिततिश्च नमुचिषवक्ञम्बरो ! द्विम वचदंषश्च सेहिकेयो बटिस्तथा॥ ६५ एते चान्ये व बष्ठवो युखभानेभुपास्थताः । ममन्धुरण्बधि हत्ता बटतेजोविभूषिताः ॥ ६८ वभूबाञ महापोगे महामेषरवोपमः। उदपेमंथ्यमानस्य मन्द्रेण ररासुरेः ॥ ६९, तत्र नानाजदछचरा विनिर्धूता म॑हादधिणा। विलयं समुपाजग्मुः रातश्षोऽथ सहद्रशः ॥ ७० वारुयःतिच भूतानि षिषिधानि महीधरः) पातालतलवासीनि विलयं समुपानयत्‌ ॥ ४१ तस्मिश्व ्रःप्यमागेश््रौ संघु्टाश्च परस्परम्‌ । न्यपतन्पतगोदेताः पर्वताान्महाहमाः ॥ ७२ तेषां संद्थगाखायेरः वधिः प्रज्वलन्बुहुः। विदयुद्धिरिवि नीटाभमावृणीस्मन्द्रं भिरिम्‌ ॥ दुह ुअतंश्रैव सिहयैव विनिःसृतान्‌ विगतासूनि सर्वाणि स्वानि विधधामि च ॥ तमधिमसरभ्रे्ठः प्रदहन्तधितस्ततः। वारिणा मेघजनेन्दः शमयामास सर्वतः ॥ १९ तती नानार्सास्तच सुः सागराम्भासि। महाहुमाणां नियसि। बहवश्चौप धीरसाः ॥ ७६ तेषामदुतक्रीयांणां रसानां पयव च । अमरत्वं सुरा जभ्मुः काञ्चनच्छविसंनिभाः॥ ७५७ अथ तस्य सवर्स्य तञ्नाततथुषकं पयः । रसान्तरेरविमिध्रं च ततः क्षीरादृभूदध्रतम्‌ ॥ ८ ततो बह्माणपास्मैनं देता वचमनमत्रुवन्‌ । श्रान्ताः स्मसुभ॒श्ं बह्यद्रोद्धवत्यगतं च यत ॥ ७५ कते नाराय गात्सर्वे दैव्या देवोत्तमास्तथा । चिरायितभिदं चापि सागरस्य तु मन्थनम्‌।। ८० ततो नारायणं देवं बह्मा च चनवमवीत्‌ । विधरस्स्वेषां वटं विष्णो भवानेव पराथणम्‌ ॥ ८१ पिष्णुरुवाच- बलं ददामि सर्वां कर्मेत्े रतास्थिताः। क्षोभ्यतां करमशः सरवैशन्दरः परिवर्त्यताप्‌ ॥ दर दाति श्रीमाटय महापुराणञ््रतमन्थन एकोनपन्चाशदधिकद्विशततमोऽध्यायः ॥ २८९ ॥ आदितः श्छोकानां समषटयहूमः ॥ १२५९५ ॥ मयि १२. देचेषु। घ. इ. च्व ध्रान्तेः। च. धु अघ्रान्तः क । २ ड, ^त्तताम्‌ ; ब्र । 3 च. निजगृहे! ग्ग, ड. स्तु जलजीः। ५ग. उ. प्मृदुद 1 ६ ग. घ. ड. च. “धा पद्मोत्प"॥ ७ ग, "गव्य्वत्थिः 1 ड. च. 'गमवािथ" । <ग. ड. च. टृढा वल्बन्तोषि। ९८. च, "घोषः प्रल्परे च धनापेः 1 १०ग. महात्रणाः} ड, महास्टाः। ११च. कृ 9 । प्‌} व्रियतत्तरमोपेः । १२द्‌, च कर्मगाऽसमिन्समाः। १३ क. ख. क्षम्यतां । 1; [ २१० अध्यायः | मत्स्यपुराणम्‌ । ५५१५ सथ पश्वाशद्यिकदिशततमोऽध्यायः । सूत उवाच- नारायणवचः भत्वा बलिनस्ते महोदधों । तत्पयः सहिता भूत्वा चाकरेरे भुशमाकुलम्‌ ॥ १ ततः दातस्रहस्राश्चुसमान इव सागरात्‌ । प्रसन्नाः समुत्पन्नः सोमः शाताश्चरुज्ज्वटः॥ र श्रीरनन्तसमुद्पन्ना घृताव्पाण्डुरवासिनी । सुरादेवी समुत्पन्ना तुरगः पणण्डुरस्तथा ॥ २ गैस्तमश्च मगिश्व्यश्चोत्पन्नोऽग्तसंभवः। मरीचिविकचः श्रीमान्नारायणडउरःगतः॥ ४ पारिजातश्च विकचङ्कखमस्तबङाश्ितः। अनन्तरमपश्यस्ते धूममम्बररुनेमम्‌ ॥ प आप्ररितद्िश्ाभागं दुःसहं सर्वदेहिनाम्‌ । तमाघराय सुराः सव ए्‌१दछताः ए।र्लाम्बताः॥ दं उपाविशशक्नन्धिते शिरः संगद्य पाणिना । ततः कमेण दुवारः सोऽन लः प्रत्यहस्यत ॥ ७ ज्वाखामाटाकुखाकारः समन्ताद्धीषणोऽचषा । तेनाथिना परिक्षा प्रायज्शेस्तु शरासुराः एुग्याव्वाप्यपद्ग्धाश्च बभ्रमुः सकला दिशः । प्रधाना देवदैत्याश्च मीपितास्तेन वहह्धिना॥ ९ अनन्तरं ससङ़भतास्तस्माडण्डुभजातयः। छृष्णसप महाद्रा रक्ताश्च पवनाशनः ॥ श्येतपीतास्तथा चान्ये तथा गोनसजातयः। मक्का भ्रमरा दा मष्हिकाः शटभास्तथा ॥ कर्परात्याः करकलासा अनेके चेव बभ्रुः । प्राणिनो दृष्टिणो रोद्रास्तथा हे वेषजातयः ॥ शा हालाहलार्युस्तवव्सकैगूरुमस्मगाः । नीटपवादुयश्चान्ये शतशो बहुभेदिनः ॥ येषां गन्धेन द्यन्ते भिरिशङ्काण्यपि दतम्‌ ॥ १३ अनन्तरं नीटरसोषभङ्मिन्नाखनामं विषम श्वसन्तम्‌ । कायेन लोकान्तरपूरकेण केशश्च वहिप्रतिमेज्वल द्धिः ॥ १४ सुवर्णमुक्ताफल भूषिताङ्गं किरटिनं पीतदुक्‌टयुष्टम्‌ । नीलोत्पलामं कुस॒मेः कृतार्ध गर्जन्तमम्भो घरभीमवेगम्‌ ॥ १५ अद्राश्चुरम्भोनिधिमध्यसंस्थं सविग्रहं दृहिभियाश्रयं तम्‌ । विलोक्य तं मीषणमु्नेतरे भूताश्च दिचेसुरथापि सवे ॥ १६ केचिद्धिटोक्यैव गता द्यभावं निःसंज्ञतां चाप्यपरे प्रपन्नाः । वेम॒मंसखेभ्योऽपि च फेनमम्पे केचिचवात्ता विषसामवस्थाम्‌ ॥ १७ ॐ श्वासेन तस्य निर्दग्धास्ततो विच्छिविन्ददानवाः। दग्धाङ्कारनिमा जाता ये भूता दिव्यरू- पिणः । तवस्त संभ्रमाद्धिप्णस्तम्वाच सुरात्मकम्‌ ॥ १८ श्रीभगवान॒वाच-- को मवानन्तकथस्यः किमिच्छसि कतोऽपि चक्षि करत्वा ते भि जायेदेवमा चक्ष्व मेऽखिलम्‌ तच्च तस्य वचः श्रत्वा विष्णोः कालाथिसंनिभः। उवाच काटक्ूटस्तु भिन्नदुडुाभानस्वनः॥। # इत आरभ्य सुरात्मकभिलयन्तग्रन्यो घ. पुस्तके न विद्यते । कन ~~ [ १ र्रोनगः । पा २ ग. ड. 'कावृतः। ३ ग. इ. "परयन्तधृः । ग्ग. ङ. च. तदाघ्रा ।५ड रि म्पिताः 1६ ग. वेरयाम्बधितटे स्वरिरो ९} ७ ग. शशस्प सुरा । < ध. सुस्ताधत्म 1 ९ ग, क गृमुव त्स॒काः 1 नी? । घ, "क गुरुतस्मकाः । नी} १९ ग. ङ, प्रकेगनु । ११ ध, यत्तद्‌ । ५१६ श्रीमहपायनमुनिप्र्णीत- [ २९५ अध्यायः ] | कालक्ट उवाच- अहं हि कालकूटख्यो विष्णोऽम्बुधिसयुद्धवः। यदा तीवतरामर्पैः परस्परवयैपिमिः ॥ २१ सुरासुरेर्विमधितो दुग्धाम्भोमिधिरदयतः ¦ संभूतोऽहं तदा सर्वान्हन्तु देवान्सदानवान्‌ ॥२२ सर्वानहं हनिष्यामि क्षणमात्रेण देहिनः । मां वा यसतवै सवे यात वा गिरिजशाभ्तिकम्‌ ॥२३ भुत्वेतद्रचनं तस्य ततो मीताः स॒रासराः। बह्यषिष्ण्‌ पुरस्करत्य गतास्ते दांकरान्तिकम्‌ ॥ २४ निवेदितास्ततो दराःस्थेस्ते गणेशैः सुरासुराः । अयुकज्ञाताः क्ञेषेनाथ विविश्युशिरिश्ान्तिकम्‌ मन्द्रस्य गुहां हैमीं मुक्तामणि विमूषिताम्‌ । सुस्वच्छमणिसोपाना वैदूर्यस्तम्भमण्डिताम्‌ ॥ तच देवासः सरवैजानुभिर्धरणि गतैः । बह्याणमयरतः कृत्वा इद स्तोचसुदाहतम्‌ ॥ २७ देवदानवा अचुः- | नमस्तुभ्यं विरूपाक्षं नमते दिव्यचक्षुषे ! नमः पिनाकहस्ताय वज्रहस्ताय धन्विने ॥ २८ ` तमचिश्चलहस्ताय दण्डहस्ताय धूर्जटे । नमखेलोद्यनाथाय भूतय्रामशरीरिणे ॥ २९ नमः सुरारिहन्त्रे च सोमागरन्यकोयरयचक्षुषे । बह्मणे चेव रुद्राय नरस्ते विष्णुरूपिणे ॥ ३० बह्मणे बेदरूपाय नमस्ते देवरूपिणे । साख्ययोगाय भूतानां नमस्ते शंमवायने॥ ६१ मन्मथाङ्गविनाश्ाय नमः कालक्षयंकर। रंहसे देवदेवाय नमते वसुरेतसे ॥ ६२ एकवीराय सवाय नमः पिद्गकपदिने। उमामर्ज नमस्तुभ्यं यज्ञ्िपुरघातिमे।॥ ३३ शद्धबोधप्रबुद्धार्य मुक्तकेवल्यरूपिणे । लोकय विधा च वरुणन्द्रािरूप्णि ॥ ३४ छग्यज्ःसामवेदाय पुरुषायेश्वराय च। अग्रयाय चैव चोग्राय विप्राय श्रुतिचश्चुपे॥ ३५ रजसे चेव सत्वाय तमसे तिमिरात्मने । अनित्यनिष्यभावाय नमो नित्यचरात्मेने ॥ ३६ व्यक्ताय चैवाव्यक्ताय व्यक्ताव्यक्ताय वैनमः। मक्तानामार्तिनाश्ञाय परियनारायणाय च॥ उमाप्रियाय शर्वाय नन्दिवक्चाध्विताय च। कतुमन्वन्तकल्पाय पक्षमासदिनास्मने ॥ ३८ नानारूपाय मुण्डाय वरूथंपृ्ुदण्डिने। नम. कपाठहस्ताय दिग्वासाय शिखण्डिने ॥ २९ धन्विने राधिने चेव यतये बह्मचारिणे। इत्येवमादिचसतैः स्तुत तुभ्यं नमो नमः ॥ ४० एवं सुरारेः स्थाणुः स्तुतस्तोषमुपागतः। उवाच वाक्यं भीतानां सितान्वितद्माक्षरम्‌ ॥ श्रीहोंकर उवाच- किमथंमागता वृत त्रासम्लानमुखाम्बुजाः। फं वाऽभीष्टं ददाम्यद्य कामं परनूत मा दिरम्‌॥ इत्युक्तास्ते तु देवेन प्रोउस्तं ससुरासुराः ॥ ४२ सुरासुरा ऊचः- अग्रताथं महादेव मथ्यमाने महोदधौ । विषम्दुतभुप्दुतं लोकर्सक्षयकारकभ्‌ ॥ ४३ स उवाचाथ सर्वेषां देवानां भयक्ारकः। सर्वान्वो भक्षपिष्याभि अथवा मा पिबन्तवथ ॥४४ तमशक्ता वय यस्तु सोऽस्माञ्छक्तो बलोत्कदः। एष निःग्वासमाघेण शतपवंसमद्युतिः॥४५ ~ ~~~ ~~~ ~~~. ----~- ~ १फ, ख. घ. निषोऽम्बुः ।२क. ख. 'वानिह हनि" । ३ क. ख.भनः। मामां प्र! ४ ग. भ्व यूयं देवा- सुराः सुर । श्र“ । च. "वें युयं सर्वे सवासवाः ।श्रु९।५ ड. क्ष सरवत्तोऽनन्तच। ६ ग प्स्तेऽनन्तच०। च. शस्ते तिग्म । ७ क. ख. स्स्ते च सुरत्तम । ८०1 ८ ग. व्यजय्कै। ६९ ग किनताह्याय।घ डः कत्र्ता} १० ग. ९। ©. . ॥ ११ ९ 3 ॥ 5 धरःप्रयद') ड, शंमण्ट दे ॐ सदः ड +> ड. च {>> ` टौ "= लव ल ध = सषवरथर } ११८. अव्र । १२ =. छः, ॐ !१ ३१. 2. कातिनं } १२, सा [ल्द 1 [ २९१ अध्यायः ] मत्स्यपुराणम्‌ । ५१७ विष्णः कृष्णः छत स्तेन यमश्च विषमात्मवान्‌ । म्रष्ठिताः पतिताश्चान्ये विप्रणाहं गदाः परे॥ अर्थोऽनर्थक्ियां साति दुर्मगाणां यथा विभो। दु्थ॑लानां च संकल्पो यथा भवति चाऽऽपदि॥ विषमेतत्सभुम्दूतं तस्माद्राऽ्यृतकाङ्कया । असर्म्ाद्भयःन्मोचय त्वं गतिस्त्वं च परायणम्‌॥४८ भक्तानुकम्पी मावज्ञो भुवन॑ादीश्वरो विभुः । यज्ञायमुकधर्धहमिः सौम्यः सोमः स्मरान्तक्रत्‌ त्वमेको नो गतिर्देव गीर्बाणगणजर्भक्रत्‌ । रक्षास्भान्मंक्षसंकस्पाद्िरूपाक्ष विषज्वरात्‌ ॥ ५० तच्छत्वा भगवानाह भगनेच्रान्तक्ृद्धवः ॥ | ५१ वेवदेव उवाच- मक्षपिष्याम्यहं घोरं कालकूटं महाविषम्‌ । तथाऽन्यदपि यल्करत्यं कृच्छ्रसाध्यं सुरासुराः ॥ तेखापि साधयिष्यामि तिष्ठध्वं बिगतज्वराः ॥ ५ इत्युक्ता हृष्टरोमाणो बाष्पगदूदकण्ठिनः। आनन्दाश्रपरीताक्षाः सनाथा शव मेनिरे ॥ सुरा बह्मादयः स्वँ समाश्वस्ताः सुमानसाः ॥ ५३ ततोऽवजद्‌दुर्तेगतिना कङुश्चिना हसोऽभ्बरे पवनगतिर्जगत्पदिः । प्रथाविमैरसरसुरेन्दनायकेः स्ववाहमैयिचटितश्युधरचामरेः ॥ पुरःसरः स तु शुशुभे श॒भाश्रयैः शिवो वशी शिखिकपिशोध्वजूटकः ॥५४ आसाद्य दुग्धसिन्धुं तं काटकटं विषं यतः। ततो देयो महादेवो विलोक्य विषमं चिषम्‌॥५५ छायास्थानकमास्थाय सोऽपिबिद्रामपाभिना। पीयमाने विषे तरस्मिस्ततो देवा महासुराः ॥ जगुश्च ननृतुश्वापि सिंहनादांश्च पुष्कलान्‌ । चक्क: शक्रमुखाद्याश्च हिरण्याक्षादयस्तथा ५७ स्तुवन्तश्चैव देषेषं प्रसन्नाश्चाभवंस्तदा । कण्ठदेक्ो ततः प्राप्ते विषे देवमथान्चुवन्‌ ॥ ५८ विरिश्िभयुखा देवौ बिप्रमुखतोऽदराः। शोभते देव कण्ठस्ते गात्रे कुन्द्निमपमे ॥ ५९ मूङ्गमालानिभं कण्ठेऽप्यतरैवास्तु विषं तव । इत्युक्तः शंकरो दंवस्तथा प्राह पुरान्तकरृत्‌॥ ६० पीते विषे देवगणान्विमुच्य गतो हरो मन्दरशेटमेव । तस्मिन्गते देवगणाः पुनस्तं ममन्धुरभ्थि विविधप्रकरिः ॥ ६१ इति श्रीमात्स्ये महापुराणिऽगतमन्थने काठकूटोत्पत्तिनःम प्चाशदधिकरद्विशततमोऽध्याय्रः ॥ २५० ॥ आदितः श्लोकानां समष्स्यङ्ाः ॥ १२६५६ ॥ कात नण भयैकरपश्चाश्द्रधिकहिरततमोऽ्ध्याय । 7) जयायान, सूत उवाच- मध्यमाने पुनस्तसिमिञखल धौ समस्यत । धन्वन्तरेः स मगवानायुर्वेद परजापतिः ॥ १ ® क 9 ४ पहा मदिरा चाऽऽयताक्षी सा लोक वित्तपरमाथिनी । ततोऽयं च सुरभिः सवंभूतमयापहा » २ ---~~ १८७. च. विमनात्मकः । मू` । २ ग. भ्पी सर्वज्ञो मगवानीश्वः। 3 घ. शनाधीश्वः । चग. स्मान्क्ष । ठ. „ क"स्मान्मुडश सं । ५ घ, श्मव ति । ६ ग. तत्स्व सा । घ. ठ. तथाऽपि । ७ ग. (तवटिनाकससदां द ।॥८ क, भादान्पूपु?। ५ क ख. पदेशो तः! ११० ङ. श्वा नघ्रमोविमुखास्तथा । शसोः! ११ ग. भेवचात्रभ्प्रे मा तवं विषं कुष । द* । १२ गर, (कारम्‌ , इः । १३२ ग, इ. च. पटम्‌ । जः । ५१८ श्रीमहूपायनमभुनिप्रणीतं- [ २५१ भध्यायः } जग्राह कमलां विष्णुः कौस्तुभं च महामणिम्‌ । गजेन्द्रं च सहस्राक्ष हयरत्न च भास्करः॥३ धन्वन्तर च जग्राह टोकारोग्यप्रवतंक । छथ जयाह्‌ वरुणः कुण्डले च शचीपतिः ॥ ४ पारिजाततरं वायुर्जथाह मुदितस्तथा । धन्वन्तरिस्ततो देवो वपुष्माुदतिष्टत ॥ ५ श्वेतं कमण्डलुं विभ्रदुमृतं यत्र तिष्ठति । एतद्त्यद्धतं हृष्टा दानवानां समभुस्थितः ॥ ६ अमृतार्थं महानादो मभद्भिति जल्पताम्‌ । ततो नारायणो मायामास्थितो मोहिनीं प्रभुःऽ स्रीरूपमतठं कता दानवानभिसृतः । ततस्तदपरतं तस्ये ददु ते म्रूउचेतनाः ॥ चये दानवदैतेयाः सरवे तद्रतमानसाः ॥ < अथास्नाणि च मुख्यानि महाप्रहरणानि च । प्रगद्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः ॥ ९ ततस्तदमृतं देषो पिष्णुरादाय वीर्यवान्‌ ! जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभः ५ १० ततो देवगणाः सर्वे पपुस्तदगतं तदा । रिप्णोः सकाज्ञास्संप्राप्य सङ्कामे तुमुले सति॥ ११ ततः पिबस्सु तक्रालं दवेष्वमरतमीप्सितम्‌ । राहुर्विबुधरूपेण दानवो ऽप्य पिबत्तदा ॥ १२ तस्य कण्ठमनुप्रापि दानवस्या्रते तडा । आस्यातं चन्द्रसूयाभ्यां सुराणां हितकाम्यया ॥१३ ततो मगवता तस्य शिर ्छिन्नमर्टकरतम्‌। चक्राय॒येन चक्रेण पिधतोऽग्रूदनीजतस्ा ॥ १४ तच्छैखशङ्खप्रतिमं दानवस्य शिरो महत्‌ । चक्रेणोल्छत्तमपतजाठयद्रखुधातठभ ॥ १५ ततो वैरमिनिरेन्धः करतो राहुमुखेन वे ! शाश्वतश्वन्द्सयांभ्या प्रसद्चायापि बाधते ॥ १६ विहाय भगवांश्चापि खीरूपमतुलं हरिः । नानाप्रहरणेशमिद्निवान्तमकम्पयत्‌ प्रासाः सवि पुलास्तीक्ष्णाः पतन्तश्च सहस्रशः ॥ १७ तेऽसुराश्चकरनिभिन्ना वमन्तो रुधिरं दहु । असिक्शक्तिगदाभिन्ना निपेतुर्धरणीतले ॥ १८ भिन्नानि पड्रिश्चापि शिरांसि युधि दारुणैः । तप्तकाश्चनमाल्यारि निपतुरनिक्ञं तदा॥१९ रुधिरेणावठिप्ताङ्खा निहताश्च महासुराः । अदिणानिवर कूटानि धातुरक्तानि शेरते ॥ २० ततो हलहलाशब्दः संबभूव समन्ततः। अन्योन्यं छिन्दतां शेरा दिष्य टो हितायति ॥ २१ परेषैश्चाऽऽ्यसेः पातैः संनिकर्पैश्च मुष्टिभिः निघ्नतां समरेऽन्योन्यं शब्दो दिविमिवास्पृश्षत्‌ छिन्दि मिन्पि प्रधावेति पातयाभिसरेति वै \ विश्रुयन्ते महा पोराः शब्दास्तत्र समन्ततः ॥ एवं सुतुमठे युद्धे वतमाने महाभये । नरनारायणो देवो समाजग्मतुराहवम्‌ ॥ २४ तत्र दिव्यं धनुदहंष्रा नरस्य मगवानपि । चिन्तयामास वे चक्रं विष्णुदनवसूदनः॥ २५ ततोऽम्बरािन्तितमात्रमागतं महाप्रभं चक्रममिच्रनाङ्नम्‌ । विभावसास्तुल्यमङुण्ठमण्डलं सुदर्शनं भीममसद्यविक्रमम्‌ ॥ २६ तदागतं ज्वलितहुताङ्ञनप्रभं भयंकरं करिकरबाहुरयच्युतः । महाप्रभं दनुकुट दैत्यदारणं तथोज्ज्वलज्ज्वठनसमानविग्रहम्‌ ॥ २७ मुमोच वै तंदतुलमुयवेगवान्महापरभं रिपुनगरावदारणम्‌ । संवतकज्वलनसमानवचंसं पुनःपुनन्यंपतत वेगवत्तदा ॥ २८ # अत्र परस्मैपदं भवितं युक्तम्‌ । ६ 3 6.५ ५ 1 सृदनम्‌। त । ५ ग. 'मरातितापन' ! ६ श, म दानवदैः 1७ क, ख, तपनमुद्प्र। ८ घ, €, भे दितिजगणावर + ९, ङ, 'दातिदाः। + ६. [ २९२ अध्यायः | मत्स्यपुराणम्‌ । ५१९ यदारयहितितनयान्सहस्रशः करेरित पुरुषवरेण संयुगे । दहत्करचिज्ज्वलन इवानिटेरितः प्रख्य तानशुरगणानः>करन्तत ॥ २९ तत्मेरितं वियति मद्कः सितौ तदा पपौ रणे रुधिरमयो पिडा चवत्‌ । अथासुरा गिरिभिरदीनमानसा मुहुमुहुः खरगणमर्देयस्तद्‌ा ॥ ३० महाबलं विमलितमेघवर्चसः सहस्रशो गगनमहाप्रपःतिनः अथोसुरा भयजननाः प्रपेदिरे सपादपा बहुविधमेघरूपिणः \ २१ महाद्रयः प्रविगलिताप्रसामवः परस्परं दुतमभिपत्य सस्वराः ततो मही प्रचटितसाद्धिकानना तदाऽदिपाताभिहता समन्ततः ॥ ३२ परस्परं समभिनिग्जतां महू रणाभिरे भृशमभिसं प्रवेतिते । नरस्ततो दरफनश्ाश्भपणे मंहेषभिः पवनपथ समाघ्रणोत्‌ ॥ ३२ विदारयन्गिरिकशेखराणि प्िभिर्महाभये खरगणबियहे तदा । ततो मरं ठवणजटं च सागरं महासुराः प्रविविशुर्दिताः सुरैः॥ ३४ वियष्तं जडितदुताक्चनप्रभं सुदु परिकुपितं निस्य च । वः सुरज एवाप्य मन्द्रः स्वमेव देर गमितः उटःदतः ॥ ३५ धिनत्य द सविमथध चैव सर्वशस्ततो गताः सदिकपरा यवथागतयर्‌ । ततोऽ सुनिहितमेव चकिरे सुराः परां भ्रुदमभिगस्य पुष्डटाम्‌ ॥ ठडश्च तं निधिममृतस्य रक्षितुं किरीटिनि ब्खिभिरथामरं; तह ॥ ९६ दति शोमःत्स्मे मदाप्रणेऽ्यनमन्यनं न।मैकपचाशदधिकद्िशततमोऽध्यायः ।! २५१ ५ आदितः श्टोकानां समषटयडाः ५" १२६९२ ॥ मथ दिपन्रा्चदधिकद्धिश्रठतमोऽ्ध्यायः ॥ कपय ऊनुः- धासादभवनादीनौं निवे विस्तराद्रद । दुयत्केन विधानेन कश्च वास्तुरुदाहतः ॥ १ सूत उवाच- भरगरनिर्वसिष्ठश्च विश्वकर्मा मयस्तथा । नारदो नग्नजियैव विशालाक्षः पुरदरः ॥ २ बह्मा कुमारो नन्दीशः शौनको गग एव च । वासुदेवोऽनिरुद्धश्च तथा छुक्ब्रहस्पती ॥ अष्टादशैते शिख्याता वास्तुक्षाखरोपदेश्काः । संक्षेपेणोपदिष्टं यन्मनवे मत्स्यरूपिणा ॥ ४ ~--~-~~--~ ~~~ ------ ~---. ----~--~-- ~~~" ----------- --.----~-----------------------~------ ---- -~---“ ० अत्र परस्मेपदं भवितं युक्तम्‌ । १कर स, घ्र. `त। प्रवेरिः। ग. "त । प्रबितं । २क. ख. ्हाचला 1 ३ ग. (ला रपिगतः | »* ग, नगति प्रतप्यद्‌ ! अ । ड. "नमं प्रतप्य च । अथातुरा 1५ क. ख. “थान्तरा 1 ६ क. ख. भास्वराः 1 ५क.से.ना मही धरर; पवनदहताः स? । ८ क. ख. रं श्क्षममिगजते मु 1 ९ क. ख. वतते । १० ढ. च. परममहाभयेस्तद्‌ा । ततो । ११ क. ख, घ. निशाम्य । १२ क, ख. विनादयन्स्वदिशमुपेय स । १३ ग. धनां निवाप्तंविः। इ. च. नां वेद गरिघ्तरतो दद । ५२० श्री महैपायनमुनिप्रणीत- [ २९३ अध्यावः ] तदिदानीं प्रवक्ष्यामि वास्तुशाखरमनुत्तमम्‌। पुरान्धकवधे घोरे घोररूपस्य लिनः ॥ ५ कलटारस्वेदसटिलमपतद्धषि मीषणम्‌ । क गट वदनं तस्माद्‌ मूतमुदृ भू तमुल्बणम्‌ ॥ £ [ श्रसमानमिवाऽऽकां सप्तद्रीपां वसुंधराम्‌ । ततोऽन्धकानां रुधिरमपिवित्यतितं क्षितौ ॥ तेन तत्षमरे सदं पतितं यन्महीतले \ तथाऽपि तुपिमगमन्न तद्मूतं यदातदा॥ < सदाहिवस्य पुरतस्तपश्क्रे सुदारुणम्‌ ! क्षुधाविषे तु तद्भूतमाहतुं जगतीच्रयम्‌ ॥ ततः कालेन संतुष्टो भेरवस्तस्य चाऽऽह वे \ चरं वृष्णीष्व मद्रं ते यद्भीष्ट तवानघ ॥ १० तमुवाच ततो मूतं भलोक्ययसनक्षमम्‌ । भवेयं देवदेवेश तथेत्युक्तं च शुलिना ॥ ११ ततस्तच्चि दिवं सर्वं मूमण्डलमशोषतः । स्वदेहेनान्तरिक्षं च रुन्धानं प्रपतद्धषि ॥ १२ मीतमीतेस्ततो देवेर्बह्यणा चाथ शुिना । दानवासुररक्षोभिरवषटष्थं समन्ततः ॥ १३ येन यज्नैव चाऽऽकान्तं स तनैवोवसत्पुनः । निवासात्सर्वदेवानां वास्तुरित्यमिधीयते ॥१४ अवष्टब्धन तेनापि विज्ञपताः सर्वदेवताः । प्रसीदध्वं सुराः सर्वे युष्माभिनिश्चटीङुंतः॥ १५ स्थास्याम्यहं किभाकारो ्यवषटब्पो ह्यधोमुखः । ततो बह्यादिभिः परोक्तं वास्तुमध्ये तुयो लिः ॥ १६ आहारो वैश्वदेवान्ते नूनमस्य मविष्यति । वास्तुपशमनो यक्ञस्तवाऽऽहारो भविष्यति ॥ यज्ञोव्सवादौ च बङिस्तवाऽऽहारो मविष्यति। वास्त॒पजामकुर्वाणस्तवाऽऽहारो भविष्यति +अज्ञानान्न कृतो यज्ञस्तवाऽऽहासे मविष्यति । एवमुक्तस्ततो हृष्टः स वास्तुरमवत्तदा ॥ वास्तुयज्ञः स्मृतस्तस्मात्ततःप्रमृति शान्तये ॥ १९ इति श्रीमत्स्ये महापुराण वस्तुभृतोद्धवा नाम द्विपश्वाररथिकद्धिशततम ऽध्यायः ॥ २५, ॥ आदितः श्छोकानां समणटचङ्काः ॥ १२७११ ॥ भथ त्रिपत्राशदधिक्ट्िश्ततमोऽध्यायः। दूत उवाच - अथातः संप्रवक्ष्यामि गृहकालकविमिर्णयम्‌। यथा कालं शुभं ज्ञात्वा सदा भवनमारभेत्‌ ॥ चेतरे व्याधिमवाप्नोति यो गृहं कारयेन्नरः । वेश्ञाखे येतुरत्नानि ज्येष्ठ भृतय तथैव च ५२ आषाढे मृत्यरत्नानि पञ्युवर्गमवाघ्रुयात्‌ । श्रावणे मृत्यटाम तु हानिं माव्रपदे तथा ५३ पतीर्नशिश्चऽऽश्वयुजे कार्तिके धनधान्यकम्‌ । मार्गराीर्षे तथा भक्ते पौषे तस्करतो मयम्‌ लाम च बहुशो विन्द्याद्थि माधे विर्निदिशेत । फाल्गुने काश्चनं पुत्रानिति काटबलं स्मर॒तम्‌ ॥ ५ अश्विनी रोहिणी मूलमुत्तरात्रयमेन्द्वम्‌ । स्वाती हस्तोऽनुराधा च गृहारम्मे प्रहास्यते ॥ आदित्यभामवेजं तु सवे वाराः श्चुभावहाः। वर्ज(ज्ये)भ्याघातशूले च व्यतीपातातिगण्डयोः * धनुिहान्तमेतम्नन्थो ग. पुस्तरे न विदयते । + एतदर्षं नास्ति ष. ङ. च. पुस्तेषु । १४. ङ. च. मपायि पति? । रक. ख. ङ. मवामि। ३ ष. इ, च. व्वाऽभवस्पु?॥ * घ. कृतम्‌ । स्था? ५ क. ख. (मस्मिन्भवि? । ६ इ. च. “खे धनर' । ७ इ, ढे मृतिर० । ८ क. ख, "नाशोऽश्िने वि्ात्कात° । ९ क, 9 € † ख. "वज्य।स्तु स<। [ ९९६ अध्यायः ] भत्स्यपुराणम्‌ । ५९१ विष्कभ्मगण्डपरिधवज्जयोगेषु(न)फारयेत्‌। स्वातौ तेऽथ मिन्ध गान्धर्षाभिजिति सैहिणे तथा वेराजसाविचर सुहत गरहमारमेत्‌ । चन्द्रादित्यवले ठब्ध्वा छ्युमटम्ं निरीक्षयेत्‌ ॥ ९ स्तम्भोच्छरायादि कतैव्यमन्यन्तु परिवजयेत्‌। प्रासादेष्वेवमेवं स्यातूपवापीषु धैव हि॥ १० पूर्वं भूमिं परीक्षेत पश्चादस्तं भरकल्पयेत्‌ । श्वेता रक्ता तथा पीता कृष्णा चेवानुपर्वश्षः ॥ विपरादेः शस्यते भूमितः कायं परीक्षणम्‌ । विप्राणां भुरास्वादा कटुका क्ष्चियस्य तु ॥ तिक्ता कषगया च तथा वेदयच्रषु शस्यते । अरनिमा्े वै गर्ते स्वनुटि्ते च सर्वशः॥ १ ूतमामज्ञरावस्थं कृत्वा वर्ति चतुष्टयम्‌ । ज्वाठयेद्‌ मूपरीक्षाथं तद्पूर्णं सर्व दिङ्प्मखम्‌॥१४ दी पूर्वादि गरह्णीयाद्र्णानामतुपूर्वंशः। वास्तुः सामूहिको नाम कीप्यते सव॑तस्तु यः ॥ शयुमदः सर्ववणानां प्रासादेषु गृहेषु च । रल्निमाञ्नमधोगते परीक्ष्यं खातपरणे ॥ १६ अधिके भियमाभोति न्युने हानि समे समम्‌। फालकृरेऽथवा देशे सवंबीजानि वापयेत्‌ ॥ सेपश्चसप्तरारे च य्ाऽऽरोहन्ति तान्यपि । ज्येष्ठोत्तमा कनिष्ठा मूर्वर्जनीयतरा सदा ॥ पश्चगव्यीषधिजटैः परीक्षित्वा च सेचयेत्‌ । एकाश्ञीतिपवं कृत्वा रेखाभिः कनकेन च ॥ पश्चाषपि्टेन चाऽऽर्दिंख्य सूत्रेण! ऽऽलरेञ्य सर्दतः। दष पवांयता टेखा दह चैवोशरायताः सर्ववास्तुविमागेषु विज्ञेया नवका नव । * एकीशीतिपदं कृत्वा वास्तुषित्सर्ववास्तुषु ॥ २१ पद्स्थान्पूजयेदेवांशिशत्पश्चव्रोव तु । द्राचिशद्ाह्यतः पूज्याः पूज्याश्चान्तखरयोदश ॥ २२ नामतस्तान्धरवक्ष्यामि स्थानानि च निबोधत । ईशानकोणादिषु तान्पूजयेद्धविषा नरः ॥२३ शिखी चैवाथ पजंन्यो जयन्तः कुलिशायुधः । सूर्यः सत्यो भृशश्रेव आकाशो वायुरेव च ॥ पूषा च वितथश्चैव गृहक्षतयमावुमो । गन्धर्वो मृङ्गराजश्च सृगः पितुगणस्तथा ॥ २५ दौवारिकोऽथ सुग्रीवः पुष्पदन्तो जलाधिपः। अघुरः शोषंपापौ च रोगोऽदहिमुरुय एव च २६ मह्लाटः सोमसर्पौ च अदितिश्च दितिस्तथा । ब हिदर्िशदेते तु तदन्तस्तु ततः शुणु ॥ २७ इशानादिचतुष्कोणसंस्थितान्पूजयेद्बुधः। आपथेवाथ सावि्नो जयो रुवसतथेव च ॥२८ मध्ये नवपदे बह्मा तस्याष्टौ च समीपगान्‌ । साध्यानेकान्तरान्विदयात्पू्वी्यान्नामतः शुणु ॥ ` अर्यमा सविता चैव विवस्दान्विबुधाधिपः। मित्रोऽथ राजयक्ष्मा च तथा पृथ्वीधरः कमात्‌ राविष्ट न्पूवां । १२ क. ख स्तः । १३ ङ. पका" । च. पदक? । १४६. ननः। खादम्‌” । १५ इ, च. ष्या अष्टमश्चाऽऽपवत्सस्तु परितो बह्मणः स्मृताः । आपश्चैवाऽऽपवत्सश्च पर्जन्योऽभनिर्दितिस्तथा पंदिकानां तु वर्गोऽयमेवं कोणेष्वशेषतः) तन्मध्ये तु बहिविशद्िपदास्ते तु स्वक्षः ॥ ३२ अर्यमा च विवस्वांश्च मितः पृथ्वीधरस्तथा । बह्मणः परितो दिश्चु जिपदास्ते तु सर्वशः ॥३३ वंशानिदानीं वक्ष्यामि ऋजूनपि प्रथक्पथक्‌। + वायुं यावत्तथा रोगापितुभ्यः शिखिनं पुमः मुख्यादृमृङं तथां शेषाद्वितथं यावदेव तु । सुभीवाददितिं यार्धन्मगात्पर्जन्यमेव च ॥ ३५ # इत आरभ्य {बोधत इव्यन्तम्रन्थो न घ. दृस्तके । + एतद न ङ. च. पुस्तकयोः । ध १क. ख. श्वते।२ ड. च. श्रे गन्ध भगरोदिणीं । राजन्घाविः। 3 इ, च. 'रीकष्य च । स्त०। ष, ®. च. कषाया । ५. इ, च. तु । कषाय कटुका तद्दश) ६५. दापता। ७ इ. च. केसुखमा०। < क, विर्व मू” 1 ९ इ. च. "षणवेव रोगोऽदिमख्य । १० ष. ङ. च (पदो ब्र" । ११. क्‌. च. ०पगाः । सव्ये शैकान्त. वविद्राद्दितीयं याः । क. ख, था शोषा" । १६ ह, 'वद्भङ्गी यखन्तमे"। १६ ५२२ पीमहैपायनमुनिप्रणीत- [ ९५९४ ध्यायः | एते वशाः समाख्याताः क्रचि जयमेव तु । एतेषां यस्तु संपातः पदं मध्यं समं तया ॥ ६६ ममं चेतत्समाख्यातं रिद्यूलं कोणगं च यत्‌ । स्तभ्थं न्यासेपु षज्यानि तुलाषिधिषु सवंद्१ ३७ कीलोष्छिषटोपघातादि वर्जयेद्यत्नतो जनः। सर्वत्र वास्तुर्मिर्दि्टो पितूुवैश्वानरायतः ॥ ३८ मून्ययिः समादिष्टो मुखे चापः समाभितः। प्रथ्वीधरोऽयंमा चैव स्कन्धयोस्तावधिष्ठिती ॥ वक्षःस्थले चाऽऽपवत्सः एजनीयः सदा बुधैः । नेत्रयोितिपजन्यौ भोत्रेऽदितिजियन्तक्रो ॥ सर्यन्द्रावंससंस्थो तु प्जनीयौ प्रयतः । सूर्वसोमादयस्तद्द्वाह्ोः पश्च ष पश्चच॥ ४१ रुद्रश्च राजयक्ष्मा च बामहस्ते समास्थितौ । सावित्रः सविता तद्रद्धस्तं दक्षिणमास्थितौ४२ विवस्वानथ मित्रश्च जठरे संभ्यवस्थितौ । पूषा च पापयक्ष्मा च हस्तयोमंणिषन्धने ॥ ४३ तथेवासुरंशेषौ च वामपाग्वं समाभितौ । पार्श्व तु दक्षिणे तद्द्वितथः सगृहक्षतः ॥ ४४ अवो्यमाम्बुपौ ज्ञेयौ जान्वोरगन्धर्वपुष्पकौ । जङषयोभूङ्गसुपीवौ स्फिक्स्थौ दौवारिको मृमः ॥ ४५ जयकरी तथा मेदे पादयोः पितरस्तथा । मर्ध्ये नवपदे बह्मा हृदये सतु पूज्यते ॥ ४६ %चतुःषिपवो वास्तुः प्रासादे बह्मणा स्मृतः । + बह्मा चतुष्पदस्तत्र कोणेष्वर्धपद्‌ास्तथा ॥ बहिष्कोणेपुं वास्तौ तु साधश्चोभयसंस्थिताः। धिङतिष्टिपदाश्रैव चतुःषरिपदे स्मृताः ४८ गहारम्भेषु कण्डूतिः स्वाम्यङ्ख यच्च जायते। शल्यं त्वपनयेत्तच्न प्रासादे भवने तथा ॥ ४९ सशल्यं भयदं यस्मादशाल्यं श्युभदायकम्‌। हीनाधिकाङ्कतां वास्तोः सर्वथा तु विवर्जयेत्‌ ५० नगरग्रामदेशेषु सर्वत्रैवं विवर्जयेत । चतुःशालं तिज्ञालं च द्विशालं यैकङ्ञाठकम्‌ ॥ नामतस्तान्परवक्ष्यामि स्वरूपेण द्विजोत्तमाः ॥ ५१ इति श्रीमात्स्ये महापुराण एकाः) तिपदवास्तुनिभयो साम त्रिपश्वाशदयिकद्विशततमो ऽध्यायः ५२५१ ॥ आदितः श्छोकानां समषटयद्ाः ।॥ १२५६२ ॥ अथ चतुष्पन्नाद्ादधिकद्वितततमोऽध्यायः। पिर सूत उवाच- चतुःशालं प्रवक्ष्यामि स्वरकपान्नामतस्तथा । चतुःशारं चतुद्रारिररिन्देः सर्वतोयुखम्‌ ॥ ए नान्ना तत्सवतोभद्रं शुम देवनुपालये । पश्चिमष्टारहीनं च नन्यापर्तं प्रचष्ते ॥ २ वृक्षिणद्रारहीनं तु वधंमानमुदाहतम्‌ । पूर्वद्रारविहीनं तत्स्वस्तिकं नाम विश्रतम्‌ ॥ २ रुचकं च।त्तरद्रारविहीनं ततचक्षते । सीम्यशालाविहीनं यश्िदालं धोन्यकं च तत्‌ ॥ ४ ्षेमवद्धिकरं नृणां बहुपुत्रफलप्रदम्‌ । शाटया पूर्वया हीनं सु्षेत्रमिति विश्रुतम ॥ ५ धन्यं यशस्यमायुष्यं शोकमोहविनाशनम्‌ । श्ालया याम्यया हीनं यद्विशाटं तु श्ाछया ॥६ [1 # एतदगेस्थानेऽयं पाठो ऊ. पुस्तङे--चतुःपष्टिपदं वास्तु प्रासादे ब्रह्मणः स्प्रतम्‌ । इति । + इत भारभ्य स्मृत श्यन्त्रन्यो न विद्यते ङ. च. पुस्तकयोः) ~ -- ----------*- क १क.ख.श्व स्तनयो" 1 रक. ख ररशोपौ !३क. त. मृगमुः । "द. श्प्येतु वरदोत्रः। ५, शेष्ये कुपदस्त०। ६ ष. ष्व चाष्टौतु 1७ ङ, च. प्रकृह्यये। < क, सूपं नाम" । ९ क, ख. धन्यकं । [ २१४ अध्यायः | मत्स्यपुराणम्‌ । ५२३ कुलक्षयकरं नृणां सरधव्याधिमयावहम्‌ । हीनं पथिमया यजन पक्षघ्रं नाम तत्पुनः ॥ ७ मित्रबन्धुसतान्हन्तिं तथा सर्वमयावहम्‌ । याभ्यापराभ्यां शालाभ्यां घनधान्यफटप्दम्‌ ॥८ ्षमवृद्धिकरं नृणां तथा पुन्रफलपद्म्‌। यमसूर्यं च विञेयं पश्ेमोत्तरशालकम्‌ ॥ ९, राजाभनिभयदं नृणां कुलक्षयकरं च यत्र । उदक्पूर्वे तु शे दर दण्डाख्ये यत्न तद्धपेत ॥ १० अकालमरत्युभयदं परचक्रभयावहम्‌। नाख्यं पुयैयाम्याभ्यां कालाभ्यां यद्िशालकम्‌ ॥ ११ तच्छख्मभयदं नृणां पराभवभयाहवम्‌ । ची पूवापराभ्यां तु सा भवेन्पृत्युसूचनी॥ १२ वैधव्यदायकं खीणामनेकभयकारकम्‌ । कार्यमुत्तरयाम्याभ्यां शालाभ्यां मयदं नृणाप्र्‌ ॥ १९ सिद्धा्थवैज्जवर्ज्यानि विश्षालानि सदा बुधेः। अथातः संप्रवक्ष्यामि भवनं पृथिवीपतेः ॥ १४ पश्चप्रकारं ततसोक्तमुत्तमादिषिभेदतः। अष्टोत्तरं हस्तराते विस्तारश्चीत्तमो मतः ॥ १५ चतुर््वन्येषु विस्तारो हीयते चाष्टभिः करैः । चतुर्थी शाधिकं देयं पञ्चस्वपि निगद्यते ॥ १६ युवराजस्य वक्ष्यामि तथा भवनपश्चकम्‌ । षड्भिः षड्मिस्तथाश्ीतिरहीयपे तच विस्तरात्‌ ॥ उर्यशोन चाभिक रध्य पश्चस्वपि निगद्यते । सेनापतेः प्रवक्ष्यामि तथा भवनपञ्चकम्‌॥ १८ चतुःषशटिस्तु विस्तारात्यद्ृभिः पद्कभिस्तु हीयते । पश्चस्देतेु दैष्यं च षद्मागेनाधिकं मवेत्‌ मन्निणामथ वक्ष्यामि तथा भवनपश्चकम्‌। चतुश्चतुभिर्हीनिा स्यात्करपष्टिः प्रविस्तरे॥ २० अष्टशिनापिकं दैर्ध्यं पश्चस्वपि निगद्यते । सामन्तामात्यलोकानां वक्ष्ये मवनपश्चकम्‌॥ २१ चत्वारिंशत्तथाऽष्टौ च चतु{भर्हीयते कमात । चतुर्थाशाधिकं दैर््यं *पञ्चस्वेतेषु शस्यते ॥२२ शिल्पिनां कैञ्चुकीनां च वेश्यानां गृहपश्चकम्‌। अष्टाविश्त्तराणां तु विहीनं विस्तरे कमात्‌ दविगुणं दैष्यमेवोक्तं मर्यमेष्वेवमेव तत्‌ । दूती कमो तकादीनां वक्ष्ये मवनपञ्चकम्‌ ॥ २४ चतुर्थाशाधिकं दैर्ष्यं विस्तारो द्रादङ्ेव तु । अधांधंकरहानिः स्याद्विस्तारात्पश्चशः कमात्‌ ५ देवज्ञगुरवैद्यानां सभास्तारपुरोधसाम्‌। तेषामपि प्रवक्ष्यामि तथा भवनपश्चकम्‌ ॥ २६ चत्वाररशत्त विस्ताराख्तुरभिर्हीयते कमात्‌ । पश्चस्वेतेषु दैर्ध्यं च षट्‌ भागेनाधिकं मवेत्‌ ॥२७ चतुर्वण॑स्य वक्ष्यामि सामान्यं गृहपश्चकम्‌ । दरानिशतः कराणां तु चतुभिर्हीयते कमात्‌॥ २८ आपोडशादिति परं तरनमन्त्यादसायिनाम्‌ 'दशषंशेनाष्टमागेन तरि मागेना(णा)थ पौदिकम्‌ अधिकं दैष्थंमित्याहुबाह्यणादैः प्रशस्यते । सेनापतेन्रंपस्यापि गृहयोरन्तरेण तु ॥ ३० नृपवासगहं काय॑ भाण्डागारं तथैव च । सेनापतेगृंहस्यापि चातुवेण्यस्य चान्तरे ॥ वासाय च गहं कार्यं राजपृज्येषु सवेदा ॥ ३१ अन्तरप्रभवाणां च स्वपितुगृहमिष्यते । तथा हस्तहोताद्धं गदित वनवासिनाम्‌ ॥ ३२ ------~ ~~~ _-~~*~-----------~-----~---~---~- ~ --------~ ~~~ १ ध. गन्ति यथा सर्पभः। > क. ख. दाछिकः ¦ ३ प. वायथ्यं। ह. च. पेनाख्यं। ४च. व्यदायक। ५ ध. (वय॑ वञ्योनि द्विशाः । ६ घ. 'डूभिः प्रहरी ॥७ इ. च, पश्चकानां ्‌। < ड. "ध्यमाष्टकमेव तु । भृखयक्ः । च. "ध्यम,ष्टकमेव तु । य॒तक° । ९ क. ख. “मोन्तिकाः । १० घ अध्यष' । ११ ध, पच्किम्‌ । १२ च. ध्यंम्यामिधर ब्रह्म । १३ ङ. स्य चोत्तरम्‌ । वासको शग्‌ृ? । १४ इ, जयान्तरप्रभावान। मृ । १५ इ "एतं इला रदिता तन्तुश्रा- यिमा' । ५६ ङ. शिताः स्ताः । च॑ ॥ अन्न ५२४ भ्रीमहैपायनयुनिप्रणीतं- [ २९९ जध्यावः ] विप्रस्य महती शाला न द्ध्व परतो भवेत। वशाङ्गलाधिका तद्ररक्ष्नियस्यै विधीयते ॥ ३५ पञ्च धिशत्करा वैश्ये अङ्खलामि जयोदृश । तावत्करैव श्ुद्रस्य युता पश्चदशाङ्कठैः ॥ ३६ शाकायास्तु रिं मागेन(ण) यस्याये वीथिका मवेत्‌। सोष्णीषं नाम तद्वास्तु पश्चाच्छेयो- च्छरयं भवेत्‌ ॥ ३७ पाश्वयोर्वीथिका यज सावष्टम्मं तदुच्यते। समन्ताद्रीथिका यत्र सुस्थितं तदिहोच्यते ॥ ३८ शुभवं सवेमेतत्स्याचापुवण्ये चतुर्विधम्‌। विस्तारात्षोडश्ो मागस्तथा हस्तचतुष्टयम्‌ ॥ ३९ प्रथमो मूमिकोच्छराय उपरिष्टापहीयते। द्वादृश्ांशेन सर्वासु भूमिका तथोच्छूयः ॥ ४० पक्का मवे द्धित्तिः षोडशांशेन विस्तरात्‌ । दारैरपि कल्प्या स्यात्तथा श्न्मयमित्तिका ॥ गभेमानेन मानं तु सवेवास्तुषु शस्यते। गरहव्यासस्य प्वा्ादष्टाव्शभिरद्गुटैः ॥ ४२ संयुतो द्वारविष्कम्मो द्विगुणशोच्जूयो मदेत्‌ । द्वारङाखासु बाहुल्यमुच्छायकरसंमितैः ॥ अद्धगुलेः सवैवास्तूना प्थत्वं शस्यते षुधैः। उदुम्बरोसमाङ्गः च तदार्धार्प्रविस्तरात्‌ ॥ ४४ इति भौनाष्स्ये महपुराणे वस्तुविधासु गृहमाननिणैयौ नाम चतुष्पश्चाशादधिकद्िशततमोऽध्यायः ॥ २५० ॥ आदितिः श्छोकानां समष्ट्यङ्काः ॥ १२८०६ ॥ भय पञ्रपक्रारादधिकदिशततमोऽध्याकः । सूत उवाव- अथातः संप्रवक्ष्यामि स्तम्ममानविनिर्णयम्‌। कृत्वा स्वभवनोच्छरायं सदा सप्तयुणं बुधैः ॥ अशीत्यं्ञः पथुववे स्याद नर्वगुणे सति \ सुचकश्चतुरः स्याच्च अष्टास्नो वज उच्यते ॥ २ दिवज्रः षोडशषाघस्तु दराचिशाघः प्रलीनकः। मध्यप्रदेश यः स्तम्भो वृत्तो वत्त इति स्मृतः॥३ एते पञ्च महास्तम्भाः प्रशस्ताः सवंवास्तुषु । पद्मवदछीटताङकुम्मपत्रदु्पणरूपिताः॥ ४ स्तम्मस्य नवमांहेन पद्मङुम्मान्तराणि तु । स्तम्मतुल्या तुल? भोक्ता हीना चोपतुला ततः ॥ जिमागेनेणि)ह सर्वत चतुमांगेन(ण) वा पुनः। हीनं हीनं चतु्थशात्तथा स्वसु भूमिषु ॥ वासगेहानि सवेषां भविरोदक्षिणेन वु । क्ाराणि तु परवक्ष्यामि प्रदास्तानीह यानितु॥ ५७ पर्ेणेन्दं जयन्तं च द्वारं सर्वत्र शस्यते। याम्यं च वितथं दैव दक्षिणेन विदुबुधाः ॥ < पथमे पृष्पदन्तं च वारुणं च प्रशस्यते । उत्तरेण तु महादं सौम्यं तु शुभदं मवेत्‌ ॥ ९ तथा वास्तुषु सवं वेधं द्वारस्य वज॑येत्‌। दवारे तु रथ्यया विद्धे मरेत्सर्वकुलक्षयः ॥ १० तरुणा दवेषबाइल्यं शोकः पङ्केन जाग्रते । अपस्मारो मवे्रूनं ्रूपवेधेन सर्वदा ॥ ११ यथा प्रञ्वणेन स्यात्कीठेनाभिमयं मवेत्‌ । विनाशो देवतादि द्धे स्तम्भेन खीकरतो मवेत्‌ ॥ गृहमतुर्विनाशः स्याव गहण च गृहे कृते । अमेध्यावस्करेषिद्धे गृहिणी बन्धकी मवेत्‌ ॥ १३ तथा श्मयं विन््याव॒न्त्यजस्य ग्रहेण तु ! उच्छरायाहिगुणां भूमि त्यक्त्वा वेधो न जायते ॥ स्वयगुंद्‌ घाटित दवार उन्मादो गहवासिनाम्‌। स्वयं वा पिहिते विद्यात्कुलनाशं विचक्षणः ॥ १ क, सर्स्यन वियते । २ ठ. "रेवै । 3 ष. ठ. च. विभागेन । क. ख. घ. पएयुत्वं। ५ क. ख. श्रेणाकगुणेः स्ट । ई । ६ ष. "वप्रः स' । ७ घ. भभो महागृतः । ८ क. ख, इ, पेश दक्षि ९ क, च, 'मूत्पाटि०। ति रच # \ [ २९१ ध्यायः ] मर्स्यपुराणम्‌ । ५२५ माना धिके राजमयं न्यूने तस्करतो मवेत्‌ । द्वारोपरि च यष्ारतदन्तकमुखं स्मृतम्‌ ॥ १६ अध्वनो मध्यदेशे तुअधिको यस्य विरतरः। वजं तु संकटं मध्येसयो मतुंर्विनाहानम्‌ ॥ १७ तथाऽन्यपीडितं द्वारं बहुदोषकरं मवेत्‌ । म्रलद्वारात्तथाऽन्यच्चु नाधिकं शोमनं मवेत्‌ ॥ १८ # कुम्मश्रीप्णिवह्वीभिभ्रलद्रारं तुं'तेभ्रयेत्‌ । पजयेचचापि तन्नित्यं बलिना चाक्षतोदकेः ॥ [ [ + मवनस्य वटः पूर्वे दिग्भागे सार्वकामिकः । उदुम्बरस्थता याम्ये वारुण्यां पिप्पलः शुमः ॥ २० क्षश्चोत्तरतो धन्यो विपरीतास्त्व सिद्धये । कण्टकी क्षीरवृक्षश्च आसनः सफलो दरुमः ॥ २१ मार्याहानौ प्रजाहानौ मवेतां कमशस्तदा। न च्छिन्याद्यदि तानन्यानन्तरे स्थापयेच्छुमान्‌ पुन्नागाशोकवंकुलशभी तिलक दम्पकान्‌ । काडिमीपिप्पटीद्राक्षास्तथा कुरममण्डपान्‌ ॥ जम्बीरपगपनसदुमकेतकीभिर्जार्तीसरोज्तप्िकमदिकाभिः ॥ यन्नारिकेलकदलीदटपाटलाभियुंक्त तद्ज मवनं.भियमातनोति ॥ २४ इति श्रीमात्स्ये महापुराणे वास्तुविथासु वेधपरिवजंनं नामं पश्चपन्ारदभिकद्विशततमोऽध्यायः ॥ २५५ # आदितः श्टोकानां -समष्टयङ्काः ॥ १२८३० ॥ गय षृट्पशाशदाभेकद्रेशततमोऽध्यायः । सूत उवाच-- उदगादिपरुवं.वास्तु समानारिखरं तथा । परीक्ष्य पूर्ववत्कुर्यात्स्तम्मोच्छायं विचक्षणः ॥ १ न देवश्रतसाचिवचत्वराणां -समीपतः। कारयेद्धवनं प्राज्ञो दुःखङोकमयं ततः॥ र तस्य प्रदेशाश्चत्वारस्तथोत्सर्गोऽयतः श्मः । पृष्ठतः पृष्ठभागस्तु सत्यावतः प्रहास्यते ॥ ३ अपसव्यो विनाश्ञाय दक्षिणे शीषकस्तथा । सर्वकामफलो नृणां संपूर्णो नामं वामतः ॥ ४ एव परदेशमालोक्य यत्नेन गरृहमारमेत्‌। अथ सांवत्सरपोक्ते मुहूर्ते ्ुमलक्षणे ॥ ५ रत्नोपरि शिलां कृत्वा सवं्बाजसमन्विताम्‌। चतुभिबांह्यणैः स्तम्भ कारयित्वा सुपूजितम्‌ ॥ शयङ्काम्बरधरः रशि स्पिसदहितो वेदपारगः । स्नापितं विन्यसेत्तदरत्सर्वोषधिसमग्वितम्‌ ॥ ७ नानाक्षतसमोपेतं वसख्याठंरारसंयुतम्‌ । बह्मघोषेण वायेन-नीतमङ्गलनिःस्वनैः ॥ ८ पायसं मोजयेदिान्होमं तु मधुसपिषा । वास्तोष्पते प्रतिजानीहि मन्नेणानेन सर्वदा॥ ९ सूजरपाते तथा काय॑मेवं स्तम्मोद्ये पुनः । द्वारवंशोच्छये तद्रत्मवेशसमये तथा ॥ १० वास्त्ूपशमने तद्रद्वास्तुयज्ञस्तु पञ्चधा । दंशानेः सू्रपातः.स्यादायये स्तम्भरोपणम्‌ ॥ ११ पक्षिणं च कुर्वीत वास्तोः पदविलेश्वनर् । तजनी मध्यमा चेव तथाऽङ््टस्तु दक्षिणे ॥ भवाटरत्नकर्नकफटं पिष्वा कृतोदकम्‌ । सर्ववास्तुंविमागेषु शस्तं पद्विलेसैने ॥ २१३ # इत भारभ्य विपरीतास्स्वाकषद्धय इदन्तप्रन्थो घे. पुस्तके नास्ति । + भनृधिहान्तगेतप्रन्थो ङ. पुरस्ते वियते । १ 1 9 ध, भात्मानं 1 ड, च. भध्वाने । २ कृ, ख. खमन्ततः । ३ घ, दा्णिक० ४ घ, 'मतः स्मृतः । ५ घ. भ्म चज्नारंकारष्‌ । ६ घ, चकं फर्पृष्पक्षतोः । ७ घ, “ननम्‌ ।न ` ˆ 1 ~+ ~~ ५२६ भरीमहे पायनसुनिप्णीर्त- [ २९७ अष्यायः ] न मस्माङ्गगरकष्टेन नखशखेण चर्मभिः । न शृङ्कास्थिकपाटेश्च कचिद्रास्तु विटेखयेत्‌।॥१ एभिर्बिलिखितं कुयाददुःसश्ोकभयादिकय्‌ । यषा गृहप्रवेशः स्याच्छिल्पी ४. टक्ष- | त्‌ ॥ १५ स्तम्मसूत्रादिकं तदच्छुमाश्चमफलप्रदम्‌ । आदित्याभिमुखं रौति शकुनिः परुषं यदि वुल्यकाटं स्पशेदङ्गं गरहभतुर्यदात्मनः । वास्तवद्धः तदिजानीयान्नरशल्यं मयप्रद्म्‌ ॥ १७ अङ्कनानन्तरं यत्रे हस्त्यश्वश्वापद्‌ भवेत्‌ । तदृङ्कसं भर्व विन्यात्तच शत्यं विचक्षणः११८ परसा्यमाणे सूत्रे तु श्वा गोमायु्िलङ्घते । तन्तु शल्यं विजानीयात्सरशष्देऽति भैरवे ॥ यदीशाने तु दिग्भागे मधुरं सौति वायसः। धनं तत्न विजानीखाद्धागे वा स्वाम्यपिषिते ॥ खचच्छेदे मवेन्पत्युव्याधिः कीले त्वधोमुखे । अङ्गारेषु तथोन्मादं कपालेषु च संभ्रमम्‌ ॥ कम्बुडात्येषु जानीयां ल्यं सखीषु वास्तुवित्‌]] गहभर्त्गृहस्थापि विनाशः शिष्पिसंभ्रमे स्तम्भे स्कन्धच्युते कुम्भे शिरोरोगं विनिर्दिशेत । कुम्भापहरे सर्वस्य कुलस्यापि क्षयो मवेत्‌ मृत्युः स्थानच्युते कुम्भे मग्ने न्धं विदुबंधौः। करसख्याविनाहो तु नाशं गृहपतेर्विदुः॥ अीजोषधिविहीने तु मूतेभ्यो भयमादिशेत्‌ । +पराग्वक्षिणेन विन्यस्य स्तम्भे छञचं निवे्ायेत्‌ ततः प्रद्क्षिणेनान्यान्यसेस्स्तम्मान्विचक्षणः ॥ २५ यस्माूयंकरा नृणां योजिता छयपरदृक्षिणम्‌ । रक्षां कुर्वीति यल्नेन स्तथ्मोपद्रवनाशिनीम्‌१ तथा फलवतीं शाखां स्तम्मोपरि निवेशयेत्‌ । प्रागुद्क्मवणं कुयौदिङ्प्रदं तु न कारयेत्‌ स्तम वा मवनं वाऽपि दारं वासगृहं तथा] । दिद्मूढे कुलनाश्शः स्थान्न च संवरधयेद्‌ गम्‌ ॥ यदि संवरधयेद्ेहं सर्वमेव विवर्धयेत्‌ । पूर्वेण वितं वास्तु कुयद्विराणि सर्वदा ॥ २९ दक्षिणे वाधितं वास्तु श्रत्यवे स्यान्न संशयः। पश्चादिवृद्धं यद्रास्तु तदथक्षयकारकम्‌॥ ३० वधापितं तथा सौम्ये बहुसंतापकारकम्‌। आग्नेये यत्र वृद्धिः स्यात्तद्‌परिभयदं मेत्‌ ॥३१ वाधितं राक्षसे कोणे शिड्क्षयकरं मवेत्‌ + । वधापिते तु वायव्ये वातव्यापिप्रकोपङ्रत्‌ ॥ देशान्यामन्नहानिः स्याद्रास्तौ संवर्धिते सदा । ईशाने देवतागारं तथा ज्ञान्तिगृहं मवेत्‌ ४ महानसं तथाऽऽ्ये तत्पा्वे चोत्तरे जम्‌ । गृहस्योपस्करं सर्व॑ कत्य स्थापयेद्बुधः॥३४ वेन्धस्थानं वहिः कुर्यात्स्रानमण्डपमेव च । धनधान्यं च वायव्ये कर्मशाटां ततो यहिः॥ एवं वास्तुविरहोषः स्याद्गहमतुः मावः ॥ ३५ इति न्नीमाल्स्ये महापुराणे वास्तुबिद्यागृहनिगेयो नाम षर्प्ाशदधिकद्विशततम) ऽध्यायः ॥ २५६ ॥ आदितः श्छोकानां समप्स्यङ्ाः ॥ १२८६५ ॥ * एतदधस्थानेऽयं पाठो क. पृष्तके- रत्यु स्यानच्च्युते कुम्भे स्तम्भभम्ने तथा विदुरिति । + एकदं न बवि- यते कृ. ख. ङ. पु्तशषु । +< इद उत्तरमेतदं ठ. पुस्त स्तम्भो वा भवनं वाऽपि द्वारं वा च गृहं भेत्‌ । १ घ. फलोदयम्‌ । भाः । २ घ. स्तम्भस्कः। ठ स्तम्भस्कन्धाच्च्युते । ३ ष. ^्याः । कुम्मसं०। ४. स, दयकरनुः । घ. दयङ। ५७. 'सूनेतु। ६ क. ख, प्ेदिश्चवि'। ५ ग. वधितेचतः। < ठ. श्शान्यातु ` महादहानिवांस्तौ । ६ क, ज, वधस्यानं । प, सर्वस्या । । | क र ॥॥ ५ [ २९७ अध्यायः | मत्स्यपुराणम्‌ । ५२७ भथ स्पश्चाशशपिकटदिषततमोऽध्यायः । सूत उवाथ- अथातः संप्रवक्ष्यामि दार्वाहरणयुसमम्‌। धमिष्ठापश्चकं मुक्त्वा ववि्ट्यादिकमतेः परम्‌ ॥ ततः सांवत्रादिषटे हिने यायाद्टरं घुधः। प्रथमं षटिपूजां च कुरयादधृक्षस्य सव॑दा ॥ र पर्वोत्तरेण पतितं गहदारं प्रशस्यते । अन्यथा न शुभं विद्याद्याम्योपरि निपातनम्‌ ॥ ३ क्षीरब्षोद्धवं दारु न गहे विनिवेशयेत्‌ । कृताधिवासं विहभेरनिलानलपीडितम्‌ ॥ ४ गजावरुभ्णं च तथा विद्न्निषपतपीडितम्‌ । अर्धशुष्कं तथा दारु भय्रहयष्कं तथेव च॥५ खेत्यदेवालयोस्पन्नं नदीसंगमञं तथा । दमश्ञानकूपनिलयं तडागादिसमुद्धवम्‌ ॥ & वयेत्सवंथा दारु यदीच्छेदिपुकां भ्रिपमर्‌ । तथा कण्टकिनो वृक्षान्नीपनिम्बवि मीतकान्‌॥ म्ेष्भातकानाञ्नतरून्व्जये व्रूहकर्मणि । आसनाश्ोकमधुकसर्जक्षालाः शुमावहाः ॥ ८ चन्दनं पनसं धन्यं सुरदारु हरिद्रषः । दाभ्यामेकेन वा इयां श्चिभिर्वा भुवनं शभम्‌ ॥९ बहुभिः कारितं यस्मादनेकभयवृ भवेत । एकेकरदिशपा धन्या श्रीपर्णी तिन्दुकी तथा ॥ हैता नान्यसमायुक्ताः कदाचिच्छुभकारिकाः 1 स्यन्दन: पनसस्तद्रत्सरलाञ्जनपद्मकाः ॥ एते नान्यसमायुक्ता षास्तुकायंफलपदाः। तरुच्छेदे महा पीते गोधा विन्धाद्विवक्षणःः॥१२ आजिवर्णे भकः स्यान्नीठे संपदि निर्दिशेत्र । अरुणे सरटं विद्यान्मुक्तामे ह्कमादिशोत कपिटि भ्रषकान्विद्यात्वड्‌ गामे जलमादिशेत्‌ । एवंविधं सगर्भं तु व्जयेद्रास्तुकमंणि ॥१४ परवव्छिन्नं तु गरह्णीयान्निमित्तशकुनेः शभः । व्यासेन गुणिते दर्ये अष्टा्िर्वे हृते तथा ॥ यच्छेषमायतं विन्यादृष्टमेदं वदामि षः । ध्वजो धूमश्च सिंहश्च खरः श्वा वृष एव च ॥ हस्ती प्वांक्षश्च पर्वाद्याः करदोषा भवन्त्यमी । ध्वजः सर्वमुखो धन्यः परत्य्द्रारो विशेषतः उदङ्युसो भवत्विह: प्राङ्मुखा वषभ भवेत । दक्षिणाभिमुखो हस्ती सप्तभिः समुदाहृतः एकेन प्वज उदिटखिभिः शिः भकीतितः। पश्चभिवंषभः भोक्तो विकोणस्थांश्च वर्जयेत्‌ तमेवाष्टगुण कृत्वा करराशि विचक्षणः । सपर्विङ्ञाहते भागे ऋक्षं विद्याद्विचक्षणः ॥ २० अशभिर्माजिते चछक्षे यः शेषः स व्ययो मतः। व्ययाधिकं न छुर्वीति यतो दोषकरं मवेत्‌ ॥ आयाधिके भवेच्छान्तिसत्याह भगवान्हरः ॥ २१ कृरवाऽग्रतो द्विजवरानथ पणकुम्भे दध्यक्षताग्रदटपुष्पकलोपक्षोभम्‌ । दत्वा हिरण्यवसनानि तष द्विजेभ्यो माङ्कल्वशान्तिनिलयाय गृहं विशेत्तु ॥ २२ गह्योक्तहोम विधिना बछिकमं कु यांसासाद्वास्तुङमने च विधियं उक्तः । संतपयेहिजवरानथ भक्ष्यमोज्येः चुङ्काम्बरः स्वभवनं प्रविशेत्सधूपम्‌ ॥ २२ दति श्रीमात्स्ये मदापुरणे वास्तुविदानुकीपेन नाम सप्तपश्वाशदधिकद्विशततमोऽध्यायः ॥ २५०७ ॥ आदितः श्टोकानां समष्यद्ूः ॥ १२८८८ ॥ 1 „~... --- --- ~ ~ ~ ---+----~-~-----~------~~ ` ---“~-~----------~-- न ० ००००००० १४. द. च. श्क्षायस"। रग. ध. ऊष्वंशुष्छ । ३सखे.ग एते। ५ च. युक्ता वास्तुका्यं गुभप्रदाः। ०१२५ ग. २. सपं विनिः, ६९. च. विथादषटमेदं दथा मिथः) ध्व ७ग. ङ, भूमश्च । अ ~ ५२८ भीमहैपायनघुनिप्रणीतं- [ २९८ अध्यायः | भयःष्टप्वाशदविकदिशततमो ऽध्यायः । [मी कषय ऊचुः- ्कियायोगः क सिध्येद्गहस्थादिषु सव॑दा । ज्ञानयोगसहस्ना द्धि कर्मयोगो वि शिष्यते ॥१ सूत उवाच- क्रियायोगं प्रवक्ष्यामि देवताचीनुरीतंनम्‌ । क्तिगुक्तिपदं यस्मान्नान्यलोकेषु विद्यते ॥ प्रतिष्ठायां सुराणां तु देवतार्चानुकीर्तनम्‌ । देवयज्ञोत्सवं चापि बन्धनाघेन मुच्यते ॥ विष्ोस्तावस्मवक्ष्यामिं याह्पं परशस्यते । शङ्खचक्रधरं शौन्तं पद्महस्तं गदाधरम्‌ ॥ छञाकारं शिरस्तस्य कम्बुग्रीवं शुमेक्षणम्‌ । तुङ्गनासं शक्तिकणं परजान्तोरुजक्रमम्‌ ॥ कविदष्टमुजं विद्याच्तु्युजमथापरम्‌ । द्िजश्चापि कतेग्यो मंवनेषु पुरोधसा ॥ देवस्याष्टमुजस्यास्य यथास्थानं निबोधत । खड्गो गवा शरः पद्मं देयं दक्षिणतो हरेः ॥ धनुश्च सेटकं चैव शङ्कचक्रे च वामतः । चतुभुजस्य वक्ष्यामि यथेवाऽऽयुधसंस्थितिम्‌ ॥ कक्षिणेन गदा पद्मं वाघुदेवस्य कारयेत्‌ । वामतः शङ्खचक्रे च कर्तव्ये भूतिमिच्छता ॥ कृष्णावतारे तु गवा वामहस्ते प्रशस्यते । यथेच्छया शङ्कचक्रे चोपरिष्टात्मरकल्पयेत्‌ ॥ १० अधस्तात्पथिवी तस्व कतंव्या पादमध्यतः। वृक्षिणे प्रणतं तद्रव्ररुत्मन्तं निवेशयेत्‌ ॥ ११ चामतस्तु मवेहक्ष्मीः पद्महस्ता शुभानना । गरुत्मानयतो वाऽपि संस्थाप्यो मूति मिच्छता श्रीश्च पुष्टिश्च कर्तव्ये पाश्वंयोः पद्मसंयुते । तोरणं चोपरिष्टान्तु विद्याधरसमन्वितम्‌ ॥ १३ देवदुदुभिसयुक्तं गन्धर्व मिथुनान्वितम्‌ । #पचरवह्ीसमोपेतं सिहव्याघसमम्वितम्‌ ॥ १४ तथा कल्पटृतोपेतं स्तुवद्धिरमरेभ्वरेः। एवंविधो मवेद्धिष्णोखिमागेणास्य पीठिका ॥ १५ नव॑ताटपमाणास्तु देवदानवकिंनराः । अतःपरं प्रवक्ष्यामि मानोन्मानं विशेषतः ॥ १६ जालान्तरप्राविष्टानां मानूनां यद्रजः स्फुटम्‌ । चसरेणुः स विज्ञेयो वालाग्र तैरथाष्टभिः॥ १७ तदृष्टकेन लिख्या तु यूका टिख्याष्टकै्मता। यवो युकाष्टकं तद्रदष्टमिस्तैस्तदङ्गलठम्‌ ॥ १८ स्वकीयाङ्कलिमानेन मुखं स्याह्ादृशाङ्गलम्‌ । मुखमानेन कतंष्या सव वियवकल्पना ॥ १९ सौवर्णी राजती वाऽपि ताम्री रन्रमयी तथा । शैली दारुमयी चापि लोहसी समयी तथा॥२० रीतिकाधातुयुक्ता वा ताभ्रकास्यमयी तथा । श्युमदारुमयी वाऽपि देवतार्चा प्रशस्यते ॥\ २१ अङ्ख्टपवादारमभ्य वितस्तियावदेव तु । गृहेषु प्रतिमा कार्या नाधिका शस्यते बुधैः ॥ २२ आषोडक्ञा तु प्रासाद कर्तव्या नाधिका ततः। मध्योत्तमकमिष्ठा तु कार्या वित्तानुसारतः २३ दवारोच्छायस्य यन्मानमष्टधा तज्ञ कारयेत्‌ । मागमेकं ततस्त्यक्त्वा परिशिष्टं तु यद्भवेत्‌॥ २४ मागद्रयेन प्रतिमा विं मामीकरत्य तव्पुनः। पीठिका मागतः कार्या नातिनीचा नचोच्छरिता प्रतिमामुखमानेन नव मागान्धकल्ययेत्‌। चतुरङ्न्छा मवेद्रीवा मागेन हृद्यं पुनः ॥ २६ 2 न & ~ = ० ५ ९ #* एतदर्धं न ङ, च. पुस्तकयोः । १ङ. च. “पि स्थापनाचेनमु"। २. च. शमि यथास्थानं प्र । 3 ङ. च. शाङ्गपद्महः। "ग. "ज कुया. तुभजमथापि वा । द्विः) ५, च. भुवनेषु । ६ क. ख. दिव्यं ।५क, ख. प, “स्वितिः। दः <. ड, च. देवी। [ २५८ अध्यायः | मत्स्यपुराणम्‌ । ५२० नाभिस्तस्मादधः कापा मगेनिकेन श्ञोभना । निन्नत्वे विस्तरत्ये च अङ्कं परिकोर्षिरम्‌ ॥ नामेरघस्तथा मेरे भागेनैकेन कल्पयेत्‌ ¦ द्वि भागेनाऽऽयतावृख जानुनी चतुरङ्के ॥ २८ जवे द्विमागे विस्यति पादौ च चतुरङ्गलौ । चतुर्ंशाङ्कब्टस्तदुन्मोलिरस्य प्रकीर्तितः १२९ ऊध्यमानमिदं प्रोक्त प्रथुत्वं च निथोर्धत । सर्वावयवमानेषु विस्तारं गुणुत द्विजाः ॥ ३० चतुरङ्गुलं लाट स्याूरध्व नासा तथव च 1 दरथङ्गलस्तु हनुज्ञेय ओष्ठो द्वयङ्लसंभितो ॥ ३१ अष्टाङ्गं लां च तावन्धात्रे भ्रवौ मते । अधाङ्गछा श्रवो्ंखा मध्ये धनुरिवा ऽऽनता १३२ उन्नताया मवेत्पार््वे श्छक्ष्णतीक्ष्णा प्रक्षस्यते \ अक्षिणी द्रथङ्गलायामे तदधं चैव धिस्तरे ६९ उन्नतोदरमध्ये तु रक्तान्ते श्च मलक्षणे । तारकार्धविभागेन दरषटिः स्यात्पञ्चभागिंकी ॥ ३५ द्थङ्गखं तु भ्रवोमध्ये नासामूलमथाङ्गलम्‌। नासा्रविस्तरं तदंतपुटद्रयमथाऽऽनतम्‌ ॥ ३५ नासापुरबिलं तद्रदर्धाङ्खलयुदाहतम्‌ । कपोठे दघङ्कले तद्रत्क्णम्रलाद्विनिेते ॥ ३६ ह॒न्वयमङ्गन्ं तद्वदिस्तारो दङ्कगटो मवेत्‌! *अधाङ्खष्का श्ुवो राजी प्रण{लसदहशी समा ३७ अ्ीङ्कलसभस्तद्र ुत्तरो्ठस्तु विस्तरे । प. † तद्र्नाञ्रापुटदटं भवेत ॥ ३८ चृल्षिणी ज्योतिस्तुल्ये तु कणेभूटात्वडङ्कले । कर्णौ तु भरूसमो ज्ञेयावु्ध्वं तु चतुरङ्कलो ॥ ३९ ्रबङ्क्ठौ कर्णपार््यौ तु माच्रमिकां तु विस्तृतौ । कर्णयोरुपरिष्टाच मस्तकं दकाल म्‌ ४० लटरं प्रठतो ऽर्धेन पो क्तम्टावशाङ्गछम्‌ । पट्‌विक्षदङ्लश्चास्य परिणाहः शिरोगतः ॥ ४१ सकेशमि चयो यस्य द्विचत्वारिंशदङ्कलः। केशशान्ताद्धनुका तद्रवङ्गलानि तु षोडश ॥ ५४२ ीवामध्यपरीणाहश्वतुविश्शतिकाङ्कलः। अष्टाह्ला मवेद्रीवा प्रथ॒त्वेन प्रशस्यते ॥ ४३ स्तनग्रीवान्तरं परोक्तमेफं तालं स्वयंभुवा । स्तनयोरन्तरं तद्रहादह्याङ्गुठमिप्यते ॥ ४४ स्तनयोमण्डलं तद्हयङ्गुं परिकीतितम्‌ } +चूचुको मण्डलस्यान्तर्यवमाावुमो स्मृतो ॥ द्वितालं चापि विस्ताराद्रश्चःस्थलमुदाहतम्‌ । कक्षे षडङ्गुले प्रोक्ते बाहुमूलस्तनान्तरे ॥ ४६ चतुर्दशाङ्गुौ दावद्ृषठौ तु विरदद्िर)्गुलौ । पश्चाङ्गुलपरीणाहमङ्गुष्ठाय तथो- ज्नतम्‌ ॥ ४५७ अङ्गु्ठकसमा तद्रदायामा स्यास्पदेशिनी । तस्याः षोडशमागेन हीयते मध्यमाङ्गृली॥४८ अनामिकाष्टभागेन कनिष्ठा चापि हीयते । पर्वत्रयेण चाङ्गुल्यौ गुल्फो ्यङ्गुटकों मतौ ॥ पाष्णिद्र्बङ्गुलमाचस्तु कलयोः प्रकीपितः। द्विपवंङ्गुष्ठकः प्रोक्तः परीणाहश्च द्ववङ्कटः प्रदो्ञिनीपरीणाहखचद्गुलः समुदाहृतः । फनिष्ठिकाष्टमागेन हीयते मशो दविजाः ॥ ५१ ..._-----------------~~~~--- ~ % एतदर्धं न विद्यते ण. च. पुत्तक्योः। + एतदधस्यानेऽ्यं पठा ड. च. पुस्तकयोः } चुके मण्डलस्य न्तः पादमात्रे उमे स्मरते इत । १ग. ज्लोभिना 1 छ. च शोभिता। २ ड. च. ^त्‌ । त्रिभागमाय। ३ इ. च. "ठे } द्विभागेनाऽभ्यते न्ष पाः । र्म. ण्धमे। सः । ५क. ख. मोषः स्वारगृल संमितः) चतुरङ्गु ६क ख. शगिका। द्वः ॥ ७. पुरद्रयमूप्रत- । ८ इ. च. न्पोखौद्य। ९ ह. च. "गैतौी । हः । १० ध. "णारकीसदटृशी तथाः । अ । ११ च. "त्‌; उमे त्‌ सक्तिगी तुल्ये का! १२क. ख. शछारात्पष्ठ+ १३ ड. च. द्गुलं प्रीवा पथु) १२. च, विशिष्यते । १५ छ, प्व. न्कनालं । १६ च. अजिता | १७ इ, च, पादाक्् ग्यड्गक्तः स्मरतो । प । १८ गं रगष्रस्तु दिरट्गलयः । पर । १९ ग्‌. घ, च. यामेस्याः। & \9 ~ . _.------- ~----~-----~-~-~---+~--~-~----~--~-~- ५३० भरीमह्ुपायमसुनिपभरणीत- [ २९८ अध्यायः |] अद्गुलेनोच्छयः कार्यो ह्यङ्गुषटस्य विशेषतः तदर्थन तु शेषाणामङ्गुलीनां तथोच्छरयः ॥ जयाम परिणाहस्तु अङ्गुलामि चतु्दश्च । जङ्घामध्ये परीणाहस्तथेवाषटादृशाङ्गुलः ॥ जानमध्ये परिणाह एकरविश्षतिरद्गुलः। जात्रच्छरयोऽङ्गुलः प्रोक्तो मण्डठं तु चिररगुटम ऊससध्ये पसेणाहो ह्यएार्विशपतिकाद्रालः। एकचिंजोपरिष्टाच वृषणौ तु चिरद्गलौ ॥५५ तचल च तथा मेर परीणाहे षडङ्ूगरलम्‌ । मणिबन्धादधो विद्यात्केशरेखास्तथेव च॥५६ मणिपरक्चपरणाहश्वतुरङ्गल इष्यते । विस्तरेण मवेत्तद्रत्करिरादशाङ्शला ॥ ५७ ाधिश्नति तथा श्रीणां स्तम च द्वादशाङ्गी! नाभिमध्यपररीणाहो द्विचत्वारिशद्ङ्गलः स्य (3 नभत ५५ ^ परपे प्चपश्चाशप्कर्यां चैव तु वेष्टनम्‌ । कक्षयोरुपरिषशाच स्कन्धौ प्रोक्तो षडङ्गलो ॥ ५९ अष्टारं तु विस्तारि ीवां चैव विनिर्दिशेत्‌ परिणाहे तथा ग्रीवां कला दवादज्ञ निरदिशत्‌ आयामो भुजयोस्वष्ट हि चत्वारि शदद्गरलः। कार्यं ठु बाहुशिखरं भ्रमाणे षोडज्ाद्ालम्‌ ५ | ऊर्ध्व यद्वाहुपर्न्ते वेयादषटदक्षा्लम्‌ । तथैकाङ्गलदहीनं तु द्वितीयं पव उच्यते ॥ ६र 8 बाहुमध्ये परीणाहो भवेद्टादशाद्धलः। षोडशोक्तः प्रबाहुस्तु षटूकलोऽगकरो मतः ॥६६ सपतारगलं करतले पश्च सध्यादगलीं मता। अनामिका मध्यमायाः सप्तमागेन हीयते ॥ ६४ तस्यास्तु पञ्चभागेन कचिष्ठा परिहीयते । भध्यमायास्तु हमि वै पश्चमागेन तजनी ॥ ६५ अङ्मुष्टस्तर्जनीमूलादधः भोकषस्तु तत्षमः । अङ्कग्ठपरिणाहस्तु विज्ञेयश्चतुरद्रालः ॥ ६६ शेपाणागङ्गलीनां तु भागो भागेन हीयते । भध्यमापवमध्यं तु अङ्गुलद्वयमायतम्‌ ॥ ६७ यदो यवेन सर्बाक् तस्यास्तस्याः प्रहीयते । अ९घपवंमध्यं तु तजंन्या सहश मवेत्‌ ॥ ६८ यधद्रयायिकं तद्रूदणपव उदाहृतम्‌ । पर्वा्धिं तु नखान्विद्याबङ्गुलीषु समन्ततः ॥ ६ न्निश श्लक्ष्णं प्कुर्वीत $वद्रक्त तथाऽद्रतः । निन्नपृष्ठं मवेन्मध्ये पार्श्वतः कलयो च्छितम्‌ ॥ तथेव क्षि शयीयं स्कन्थोपरि दकश्ञाङ्गका। एश्िवः कायास्तु तम्वङ्गयः स्तनोरुजधनाधिकाः वता्दशाङ्गुलायामशुदरं तख निरदिशत्‌ । नानामरणसंपद्ाः फिचिच्छटक्ष्णसुजास्ततः ॥ | शिचिह्ीर्वं मवेद्वक्वभलकावलिशतषा । नासा यीवा ललाटं च सार्धमाच्रं िरङ्गलम्‌ ॥ | अध्यर्घाङगुलविस्तारः शस्यतेऽधरपलवः। अधिकं नेत्रयुग्मं तु चतुमगिन निदिशेत्‌ ॥ । गीवावलिश्च फर्तष्या फिचिदांङ्गुलोच्छया ॥ ७१ 4. एवं नारीषु सर्वासु देवानां प्रतिमासु चं । नवतालमिद्‌ं परोक्तं लक्षणं पापनाशनम्‌ ॥ ५५ इति श्रीमात्स्ये महापुराणे देवाचानुकीतने प्रमाणानुकीतनं नामाष्टपश्वाशादधिकद्धिशततमो ऽध्यायः ॥ २५८ ॥ आदितः श्छोकानां समनव्स्यङ्ाः ॥ १२५६६ ॥ (न--कक जि) ^~ = नमे अथ नव्रपद्चाश्दाधेकष्रैसदतमोऽध्यायः । [री सूत उवाच-- | अतः परं प्रवक्ष्यामि देवाकाराग्विक्ेयतः। दशतालः स्मरतो रामो बर्लिर्वैरोचनिस्तथा ॥ १ [81 १. गध्ररशचोपरिष्ो वुः} रग. ग्वोषटपः ! ३ ग. "व्या वे तन्तुपे.।४क. ख. "टङ्गृलं शतम्‌ । त {क ५२. घ ध्मामध्यभातंतु ) ६ क. ख. नाम । ७क्.ख.च। ततर चा? । (बव #। { २९९. अध्यायः | मत्स्यपुशणम्‌ । ५२१ वाराहो नारसिंहश्च सपतालस्तु वामनः । मल्स्यकरर्मो च निर्दिष्टौ यथाङ्ञोभं स्वर्यभुवा ॥ अतः परं परवक्ष्यामि शुद्राद्याकारमुत्तममं । स पीनोरुमुजस्कन्धस्तप्तकाञओ्चनसप्रभः ॥ यङ्कोऽकेरस्मिसंघातश्चन्द्ाद्कितजटो विमुः1 जरायुद्ुटधाय च दयष्टवर्षाकरतिश्च सः बाहू वारणहस्ताभौ वृत्तजङ्योरुमण्डलः । ऊष्वंके शश्च कर्तव्यो दीर्धायतविलो चनः व्याघ्रचमंपरीधानः कटियूत्रच्यान्वितः। हारकेयूरसंपन्नो भुजङ्गाभरणस्तथा ॥ बाहवश्वापि कतंव्या नानाभरणमूषिताः। पीनोरुगण्डफटकः कुण्डलाभ्यामटंक्रतः ॥ आजानुलम्बबाहुश्च सौम्यश्ना्गैः खज्ञोमनः। सेटकं वामहस्ते तु खङ्गं देव तु दक्षिणे ॥ शक्ति दृण्डं चिद्युलं च दक्षिणेषु निवेशयेत्‌ । कपालं वामपाश्वं तु नागं खट्ाङ्कमेवच॥ ९ एकश्च वरदो हस्तस्तथाऽक्षवलयोऽपरः । वैशाखं स्थानकं करत्वा सृत्याभिनयसंस्थितः॥ १० नृत्यन्दशमभुजः कायो गजचर्मधरस्तथा। तथा तिपुरदाहे च बाहवः बषोड्ञेव तु॥ ११ शङ्खः चक्रं ग्‌ा शाङ्ग घण्टा तजाधिका भवेत्‌ । तथा धनुः परिनाकश्च शरो विष्णुमयस्तथा ॥ # चतुथंजोऽषटबाहुरवा ज्ञानयोगेश्वरो मतः । तीक्ष्णनासायदृश्नः करालवदनो महान्‌ ॥ १३ भैरवः शस्यते लोके परत्यायतनसं स्थितः। न मूलायतने कार्यो मैरवस्तु भयंकरः ॥ १४ नारसिंहो वराहो वा तथाऽन्येऽपि भयंकराः । नाधिकाङ्गा म हीनाङ्काः कर्तव्या देवताः कचित्‌ ॥ १५ स्वामिनं घातयेशयूना करालवदना तथा । अधिका शिल्पिनं हन्याक्कशा दैवा्थनाशशिनी ॥ कृशोदरी तु इमिक्षं निमसा धननाश्िनी । वकनासा तु दुःखाय संक्षितताङ्घी भयंकरी ॥ १७ चिपिट दुःखशोकाय अनेवा मेचनाशिनी । दुःखद्‌ हीनवक्चा तु पाणिपादक्कश्ञा तथा ॥ हीनाङ्गा हीनजङ्घा च भ्रमोन्मा्करी नृणाम्‌ । ज्युप्कवक्वा तु राजान करिषहीनाच या | भषेत्‌ ॥ १९ पाणिपाद्विहीनो यो जायते मारको महान्‌। जङ्धाजासुविहीना च शद्चकल्याणकारिणी एुजमिजविनाशाय हीनवक्षःस्थला तु या । संपूर्णावयवा या तु आयुलंक्ष्मीप्रदा स्दा ॥ २१ एवं ठक्षणमासाद्य कतेव्यः परमभभ्वरः। स्तूयमानः सरैः सर्वैः समन्ताहशंवेद्धवम्‌ ॥ २२. शक्रेण नन्दिना चैव महाकालेन शं दरम्‌ । प्रणता लोकपालास्तु पार्श्वे तु गणनायकाः ॥ २३ तरत्यद्ुङ्किरिटिश्चैव भूतवेताठसंवरताः। स्वँ हृ्ास्तु कर्तव्याः स्तुवन्तः परमेश्वरम्‌ ॥ २४. गन्धववियाधरकिनराणामयाप्सरोगुद्यकनायकानाम्‌ । र ३ र ४५ ६ ७ गणेरनेकैः शतदी मदहेन्द्रयुनिप्रदरिरःपे सम्यमानम्‌ ॥ २५ धृताक्षसजेः शतञ्चः प्रदटपुष्पोपहारप्रचयं ददृद्धिः । संस्तूयमानं मगवन्तमाड्यं नेच्रच्रयेणामरमर्त्यपूञ्यम्‌ ॥ २६ इति श्रीमात्स्ये महापुराणे प्रतिमालक्षण एकोनषष्यिकद्विरततमो ऽध्याथः ॥ २५९ }) वकी (4 आदितः श्टोकानां समष््वङ्काः \॥ १२९८९ ॥ था # न विदतेऽवं शोको ग पुस्तके । ग. भम्‌ । भवी २ क, ख. (शाखस्था"।३ग. साक्षनष्री 4 ४ ५, शोऽपि संवतः सुरेनरमख्यैरभि. चन्यमानः । धृः! ५ ङ. च, 'णापरमं प्रजानाम्‌ । इ । ~~ ३२ भरीमहे पायनभुनिपरणीत- [ २९० अध्यायः | अथ दषटययिकदिशततमोऽ्ध्यायः } ~~~ सूत उदाच-- अश्रुना संप्रवक्ष्यामि अ्धनारीभ्वरं परम्‌ अर्धेन देवदेवस्य नारीरूपं छशोभनम्‌ ।॥। ईशार्धै तु जटाभागो बालेन्दुकलया युतः। उमार्ध चापि दातव्यौ सीमन्ततिलकाबुमी ॥ वासुक्षि दक्षिणे कर्णे वामे कुण्डलमादिरोत्‌\ आछिका चोपररिष्टान् कपाटं दक्षिणे करे ॥ चिद्यं वाऽपि कर्तव्यं देवदेवस्य शूलिनः 1 ३ वामतो दूर्पणं द्यादुत्पलं च विश्ञेषतः। वामबाहुश्च कर्तव्यः केयूरवठयान्वितः ॥ ४ उपवीतं च कत॑व्यं मणिमुक्तामयं तथा ॥ ५ स्तनभारं तथातु वामे पीतं प्रकल्पयेत्‌ । हाराध्ुज्ज्वटं छु्ीच्छरोण्यधं तु तथेव च ।॥ ६ लिङ्ारधमूधंमं इूर्याद्यालाजिनकरृताम्बरम्‌ । वामे लम्बपरी धानं करिसूचच् यान्वितम्‌ ॥ नानारत्नसमोपेतं दक्षिणं भुजगान्वितम्‌ । देवस्य दक्षिणं पादं पश्रोपरि सुसंस्थितम्‌ ॥ ८ किचिद्र््व तथा वामं मूषितं त्रपुरेण हु) रतैर्धि प्रपितान्कुथांदङ्गलीष्वङ्कलीयकान्‌ ॥ ९ साटक्तकं तथा पादं पार्वत्या दक्षयेत्सदा \ अधनारीभ्वरस्षेदं रूपमसि्मिन्ुदाहतम्‌ ॥ १० उमामहेश्वरस्यापि लक्षणं श॒णुत द्विजाः । संस्थानं तु तयोवक््य लीटाललितविभ्रमम्‌ \ चतुर्भुजं द्विबाहुं बा अटा मारेनदुमपेतम्‌ । छोचनच्यसंयुक्तमुमेकस्कन्धपाणिनम्‌ ॥ १२ दृक्षिणेनोचलं शूलं यामे कुचभेर करम्‌ । ह्वीपिचर्मपरीधार्न नानारत्नोपक्ोभितम्‌ ॥ १३ सुप्रतिष्ठ खवेष च तथाऽन्त सनम्‌ । बामे तु संस्थिता दैवी तस्योरौ बाहुगहिता ॥ १४ ल्लरोभूषणसंयुक्तैरछकैठंलितानना । सदाछिका कणवर्द ठलाटतिटकोऽञ्वला ¶ १५ पणिकुण्डलसंयुक्ता कणिकाभरणा करायित्‌ ! हारकेय्रबहुला हर्वक्वावलोकिनी ॥ १६ क्ष्मांसं देवदेवस्य स्पृशन्ती लीलया ततः दक्षिणं तु बहिः हृता बाहुं दृ क्षिणतस्तथा ५ स्कन्धे वा दक्षिणे कुक्षौ स्पृशन्त्यद्ध॑ठिजैः कचित्‌।वामे तु दर्पणं दद्यादुत्पलं वा सुक्षोमनम्‌ कटिद्धखचयं चैव नितम्बे स्यास्मलम्बकम्‌ । जया च विजया चेव कार्िकेयविनायको ॥ पा्व॑योरदयित्तश् तोरणे गणगुद्यकान्‌ ! माठ विदयाधररास्तद्रद्रीणावानप्सरोगणः॥ २० एतटूपमुमेक्षस्य कतेव्यं परतिमिच्छता श्िवनारायणं वक्ष्ये सवपापप्रणारनम्‌ ॥ २१ दारां माध्यं दियाहक्षिणे शूलपाणिनम्‌ । बाहुहयं च कृष्णस्य मणिक्ेयुरभू पि तम्‌॥ रर शङ्ख चक्रधरं लान्तमारक्ताङ्गुठिविभ्रमम्‌ । शचक्रस्थाने गदां वाऽपि पाणौ दयांदधस्तले शध दंवोत्तरे द्दयाच्कस्यधं । भूषणोज्ञ्वलम्‌ । पीत वद्परीधानं चरणं मणिभूषणम्‌ ॥ २४ दक्षिमां जटाभारमर्धनदुद्रत भूषणम्‌ । भ्जङ्गहारवलयं वरदं दष्िणं करम्‌ ॥ २५ __ ._ ---------~---------~-------‡--- ----- ----------- =-= --- ------------- * इत आरभ्य क्ृत्तिवाससमित्यनतग्रन्धा ड च पुस्तशयोन । - ------ ~ .=_-------- --- ५क. ख. पनं २ क. ख. न्त्‌ । परा०। ३ छ. मत्परं । *ग. "योयोन्यपंचत"। 4 घ. ड. ^प्यपं तु। _-------~-=----------~-- ६ ग. पन कु ७ क. ख. म्‌ । कंविद्षतः।८ग. जपमाणेन्दु । ९ क. ख. श्मुषणम्‌ । लो । १० क. स, < #। न्ताननम्‌ 1 घाः । ११ च. 'कोदश्का । मः 1 १९ ङ. च, वामाङ्गं । १३१. न््ाटीभिः 21 १८६, च. वं कृयोट्‌\.^ ९५ क. च. 'याद्वदामृतः । शे । १६ ग, ्ैत्नोत्तरे { १७ ग, घ, (तक्षन । ~+ [ २६० अध्यायः ] मत्स्यपुराणम्‌ । ५३१३ दिती चापि कुर्वीति िद्यूलवरधारिणम्‌ 1 ष्यारोपवीतसंयुक्त कस्य कृतिवाससम्‌ ॥र६ मणिरत्नैश्च संयुक्त पादं नागविभूषितम्‌। शिवनारायणस्थवं कल्पयेदरूपमुत्तमम्‌ ॥ २७ महावराहं वक्ष्यामि पद्महस्तं गदाधरम्‌ । तीक्ष्णदं्ाग्रघोणास्य मेदिनी वामकरे ॥ २८ दैष्ायेणोद्‌ध्रतां दान्तां धरणीमुत्पलाभ्विताम्‌ । विस्मयोत्फुलटवदनामुपरिष्टात्परकल्पयेत्‌ ॥ दक्षिणं कटिसंस्थं तु करं तैस्याः प्रकल्पयेत्‌ । कर्मोपरि तथा पादमेकं नगेन्द्रम्‌ ध॑नि॥३० संस्तूयमानं लोकेडीः समन्तात्परिकलपयेत्‌। नारसिंहं तु कर्तव्यं भजा्टकसमन्वितम्‌ ॥ ३१ सौत्रं सिंहासनं तद्रद्विदारितिमुखेक्षणस। स्तन्धपीनसटाकर्णं दारयन्तं दितेः सृतम्‌ ॥ ६२ विनिर्गतान््रजालं च दानवं परिकल्पयेत्‌ । वमन्तं रुधिरं घोरं भ्रङ्धुटीवदनेक्षणम्‌ ॥ ३३ युध्यमानश्च कर्तव्यः क्रवित्कतरणयन्धनैः । परिभ्रान्तेन दैत्येन तर्ज्यमानो सुहुसहुः ॥ ३४ दैत्यं प्रदशयेत्तत्र खड्गखेटकधारिणम्‌ । स्त्रयमानं तथा विष्णुं दृशयेद्मरा विषैः ॥ ३५ तथा चिषिक्रमं वक्ष्ये बह्याण्डक्रमणोल्बणम्‌ ! पादपा्व तथां बाहूयुपरिष्टासमकस्पयेत्‌ ॥ अधस्ताद्रामनं तद्रत्कल्पयेत्सकमण्डलुम्‌ । दक्षिणे ईचिकां दृद्यान्मुखं दीनं प्रकल्पयेत्‌ ॥ भृङ्घारधारिणं तद्द्ण्ठि तस्य च पाश्वैतः । वन्धनं चास्य कुर्वन्तं गरुड तस्य दयेत्‌ ॥ मत्स्यरूपं तथा मत्स्यं कूर्मं कर्माकृतं न्यसेत्‌ । एवरूपस्तु भगवान्कार्यो नारायणो हरिः ॥ बह्मा कमण्डलुधरः कर्तव्यः स चतुभुखः। हंसारूढः कचित्कायः कवि कमलासनः॥ ४० र्गतः पद्मग्मामश्वतुर्बाहुः शुभेक्षणः । कमण्डलुं वामकरे सुवं हस्ते तु दक्षिणे ॥ ४१ वामे दण्डधरं तद्रस्पुवं चापि परदयेत्‌ । मुनिभि्देवगन्धर्पैः स्तूयमानं समन्ततः ॥ ४२ ङूर्वाणमिव लोकांखीञ्छुष्काम्बरधरं विभुम्‌ । म्रुगचम॑धरं चापि दिव्ययक्ञोपदीतिनम्‌ ॥ आज्यस्थाठीं न्यसेत्पाश्वें वेदांश्च चतुरः पुनः । वामपार््वऽस्य साविघीं दक्षिणे च सरस्व- तीम्‌ ॥ ४४ अगे च कऋषयस्तष्टत्कार्याः पैतामहे पदे । कारिकेय प्रवक्ष्यामि तरुणादित्यसप्रमम्‌॥ ४५ कमलोद्रवणांभं कुमारं सुकुमारकम्‌ । दण्डकैश्चीरकेयुक्तं मयूरवरवाहनम्‌ # ॥ ४६ स्थापयेत्स्वे्टनगरे भजान्दव शा कारयेत्‌ । चतु्ैनः खवटे स्याद्रने याम द्विवाहुकः॥ ४७ शक्तिः पाकषस्तथा खड्गः शरः द्युटं तथेव च । वरश्चैव हस्तः स्यादथ चाभयदो भवेत्‌ ॥ एते दक्षिणतो ज्ञेयाः केयूरकटकोज्ज्वलाः । धनुः पताकामुषटिश्च तर्जनी तु प्रसारिता ॥४९ खेटकं ताप्रचूडं च वामहस्ते तु शस्यते । द्विजस्य करे शक्ति्वामे स्याकु्ुटोपरि॥ ५० चतुर्भुजे शक्तिपाशौ वामतो दक्षिणे त्वसिः। वरदो भयदो वाऽपि दक्षिणः स्यान्नरीयकः ॥ विनायकं भरवक्ष्यामि गजवक्त्रं त्रिलोचनम्‌ । लम्बोदरं चतुर्बाहुं ष्यालयज्ञोपवीतिनंभ॥५२ ध्वस्तकर्ण बरहन्चुण्डमेकदंषटरं प्रथूदरमर ! स्वषुन्तं दक्चिणकर उत्पलं चापरे तथा॥ ५३ कम ---~---~ -------~--~-- # इतः परं साधश्टेको न वियत ङ. पृस्तङे । १ क. ख. प्पैरम्‌ । दं" । २ ड. दंषटयोद्तमात्रांतां घ । ३ ग. घ. तस्य)! ग्ग. म्‌ । उच्चपौ?।५ग. ङ, च. धा कृतलक्ष । ६ ग. ऊ. च. %धिपम्‌ । त ! ७ ग. ठ. च. ध्याराहु- । < ड. छतमाविया । ९ ह. प्रदरेयेत्‌ । फ १०ग. ह. च. वर्णेन । ११ ङ, श्लसंनिमपू ! षड्भिस्तु वदनैय” । १२क ख. न्यक । १३ घ. भम्‌ । स्तन्धक् ॥ ~~ 0 पक्र © ह. म्‌ । दूषक । ~-------~-~+ मोष्षकं परशुं चैव वामतः परिकल्पयेत्‌ । बह स्वाश्किप्तवदुर्न पीनस्कन्धाङ्थिपाणेकम्र्‌ ॥ युक्तं तु कद्धिवुख्धिभ्यामधस्तान्मूषकान्वितम्‌। कात्यायन्या; एवक्ष्यामि रूपं दशभज तथा जयाणामरि देवानामनुकारानुकारिणीम्‌। जटाजूटसम। युक्तामघन्दुकरृतटक्षणाम्‌ ॥ “६ लोचनत्रयसंयु्कं परणेन्दुसदुशाननाम्‌ । अतसी पुप्पवर्णामां सुपरतिष्ठां सुलोचनाम्‌ ॥ ५५ नववौवनरसपन्नां सर्वाभरणप्र षिताम्‌ । सुचारुद्शनां तद्रत्पीनोन्नतपयोधराम्‌ ॥ ५८ जिभङ्कस्थानसंस्थानां महिषासुरमर्दिनीम्‌ । चिद्यं दृ क्षिणे दद्यात्खडगं चक्रं क्रमादधः॥ तौस्णवबाणं तथा शक्ति बामतोऽपि निबोधत । खेटकं पूर्णं चापं च पाशमङ्कुशमेव च॥ ६० भ्रण्ठां वा परश्च वाऽपि वामतः संभिवेशयेत्‌। [* अधस्तान्महिषं तद्वद्विशिरस्कं प्रदशयत्‌ शिर्छेदो द्धवं तद्रदानवं खड्गपाणिनम्‌ । हदि शूलेन निभिन्न निय॑दन्वपिम्‌ पितम्‌ ॥६२ रक्तरक्तीक्कताङ्खं च रक्तविस्फारितिक्षणम्‌। वेष्टितं नागपाशेन भ्रकुटी मीषणाननम्‌ ॥ ६३ +सपाकावामहस्तेन ध्तके्षं च दुर्गया । वमहुधिरवक्त च देव्याः सिहं पदशंयेत्‌ ॥ _ ६४ देव्यास्तु दक्षिणं पादं समं सिहोपरि स्थितम्‌ । किवदर््वं तथा वाममङ्गृष्ं महिषोपरि ६५ स्तयमानं च तदू पममरः संनिवेशयेत्‌ |। इदानीं सुरराजस्य रूपं वक्ष्ये विशेपतः ५ ६६ सहस्रनयनं देवं मत्तवारण्सस्थितम्‌ । परथूरुवक्षोवदनं सिंहस्कन्धं महाभूजम्‌ ॥ ६७ किरीटकुण्डलधरं पीवरोरुभुजेक्षणम्‌ । व्ोत्पल धरं तद्रन्नानाभरण मूषितम्‌ ॥ ६८ पूजितं देवगन्धर्वैरप्रोगणसेवितम्‌ । छतचामरधारिण्यः चयः पार्श्व प्रदक्ंयेत्‌ ॥ ६९ िहासनगतं चापि गन्धर्वमणसेयुतम्‌। इन्द्राणी वामतश्चास्य कुयाँदुत्पल धारिणीम्‌ ५५० इति श्रीमास्स्ये महापुराणे प्रतिमाठक्ष° पछभिकद्विशततमोऽध्यायः ॥ २६० ॥ आदितः श्टछोकानां समष्टचद्ाः ॥ १३०५९ ॥ अय कपद्ययधिक्रदिशततमो ऽध्यायः ॥ सूत उवाच- प्रभाकरस्य प्रतिमामिदानीं शुणुत द्विजाः । रथस्थं कारयेद्धेवं पद्महस्तं खलो चमम्‌ ॥ १ सत्राश्वं चैकदक्रं च रथं तस्य प्रकल्पयेत्‌ 1 युकुटेन विचित्रेण पञ्मगभेसमपरभम्‌ र नानाभरणंमूषाभ्यां जाम्या धरृतपुष्करम्‌ । स्कन्धस्थे पुष्करे ते तु छीलयैव धृते सदा चोलकच्छन्नवपुपषं कचिचितरेपु दशयेत्‌ । वछयुग्मसमोपेतं चरणौ तेजसाऽऽवतौ ॥ ४ तीहार च करव्यौ पा्ववोदैण्डिपिद्कलौ । कत॑व्यौ खद्धगहस्तौ त पाश्वयोः पुरुषाबुभो लेखनीकरतहस्तं च प्व धातारमव्ययम्‌। नानददिवगण) युक्तं कुर्याहिवाकरम्‌ ॥ ६ अरुणः सारयिश्रास्य पञ्चिनीपत्रसंनिमः। अश्वौ सुवलयग्रीवावन्तस्थौ तस्र पार्ण्वयोः ॥७ 1 (न * धनुशिहान्त्मतग्रन्थो घ. पुस्तके नास्ति 1 + एतदर्थ न वियते ग. ड, च. पुस्तकेषु === ~~~ १ ग, लडुक? । ~ ग. ९दत्सकषिप्तगदनं । ङ. च्‌. । 'दृत्कुकषि प्रहसनं । ३ ग. ध. ड. च. "क्त वुद्धिकृबुद्धिभ्यः ५ चग, ध. ङ. न्तं पच्चेन्दु । ५ द- च. दवलिसडन्नां म॑ । ६ग. प्रिण्यौ न्नियौ पा ७ ड, 'गशोभाभ्यां म 1 ८ इ. . अश्वाश्च वरछितम्रीवाः प्रस्थितास्तस्य । [य । [ २६१ अध्यायः | मत्स्यपुराणम्‌ । 4 प्रजङ्गरज्जभि्॑द्धाः सप्ताश्व रक्मिसंयुताः । पद्मस्थं वाहनस्थं वा पद्महस्तं परकश्पयत्‌ ॥ ८ वद्वे्तु लक्षणं वक्ष्ये सर्वकामफलप्रदम्‌ । दीपं शुवर्णवपुषमधंचन्द्रासने स्थितम्‌ ॥ ९, वालाकसहटश्ं तस्य वैदनं चापि दरयित्‌। यज्ञोपवीतिनं देवं लम्बक्ूर्चधरं तथा ॥ १० कमण्डलुं वामकरे दक्षिणे व्वक्षसूत्रकम्‌ । ज्वाठावितानसंयुक्तमजवाहनमुज्ज्यलम्‌' # २१ छुण्डस्थं वाऽपि कुर्वीत सूत्र सप्तशिखान्वितम्‌ । तथा थमं प्रवक्ष्यामि द्ण्डपाशधरं विभ्र्‌॥ महामहिषमारूदं करष्णाश्जनचयोपमम्‌ । सिंहासनगतं चापि दी प्तागेसमलोचनम्‌ ॥ १२ महिषभ्िचगुप्तस्य करालाः फिकरास्तथा । समन्ताहशयेत्तस्य सौ्यासोम्यान्सुरासुरान्‌ १४ राक्षसेन्द्रं तथा वक्ष्ये छोकपालं च तेकतम्‌। नरारूढं महाकायं रक्षो भिवेहुभिवृंतम्‌ ॥ १५ ख्गहस्तं महानीलं कज्जलाचलसनिममर । नरयुक्तविमानस्थं पीतामरणभूषितम्‌ ॥ १६ वरुणं च प्रवक्ष्यामि पाशहस्तं महाबलम्‌ । शङ्कस्फरिकवणाभं सितहाराम्बरावृतम्‌ ॥ १७ इषास्नैगतं शान्तं किरीटाङ्गदधारिणम्‌। वायुरूपं प्रवक्ष्यामि धृद्भं तु मृगवाहनम्‌ ॥ १८ विचाम्बरधरं शान्तं बुवानं कुशितभ्रवम्‌ । प्रगाधिरूढं वरदं पताकाध्वजसंयुतम्‌ ॥ १९ ङवेरं च प्रवक्ष्यामि कुण्डलाभ्यामटंकरतम्‌ । महोदरं महाकायं निध्यष्टकसमन्ितम्‌ ॥ २० गु्यकेर्वहुभियुंक्तं धनव्ये्रकरस्तथा । हारकेयूररचितं सिताम्बरधरं सद्‌ा ॥ २१ गदाधरं च कर्तव्यं वरदं मुकुटागम्वितम्‌ । नरयुक्तविमानस्थमेवं रीत्या च कारयेत्‌ ॥ रर तथैवेह परवक्ष्यामि धवलं धवलेक्षणम । चिश्यूकपाणिनं देवं उयक्षं वृषगतं प्रभम्‌ ॥ २३ मातृणां लक्षणं वक्ष्ये यथावदनुपूर्वशः । बह्माणी बह्मसहकी चतुवक्वा चतुभजा ॥ २४ हसाधिरूढा कर्तव्या साक्षसू्रकमण्डलुः । महैश्वरस्य रूपेण तथा माहेष्वरी मता ॥ २५ जटामुकुटसंयुक्ता व॒षस्था चन्द्रशेखरा । कपाटशुलखन्राङ्कवरदाव्यचतुभजा ॥ २६ कुमारखूपा कौमारी मयूरवरवाहना । रक्तवखधरा तद्रच्छरूटशक्तेधरा मता॥ २७ हारकेयुरसंपन्ना कृकवाङुधरा तथा । वेष्णवी विष्ण़सहशी गरुडे समुपस्थिता ॥ २८ चतुर्बाहुश्च वरदा शङ्खचक्रगदाधरा । #्सिहासनगता वाऽपि बाठकेन समन्विता ॥२९ "वाराहीं च प्रवक्ष्यामि भहिषोपरि संस्थिताम्‌ । वराहसद्ी देवी शिरश्वामरधारिणी ॥ गदाचक्रधरा तद्रहानवेन्दविनाशशिनी । इन्द्राणीमिन्द्रसहशीं वजश्ूलगदाधराम्‌ ॥ २१ गजासनमतां देवीं लोचरैर्बहुभिव्ताम्‌ । तप्तकाञ्चनवणांभां दिव्यामरणभूपिताप्‌ ॥ ६२ तीक्ष्णखड्गधरां तद्वद्रक्षये योगेश्वरीमिमाप्‌ । दौषंजिहाप्ष्वंकेशीमस्थिखण्डेश्च मण्डि- ताम्‌ ॥ २१४ देष्राकरारवदनं कुयश्चिव कृश्ोदरीम्‌ । कपाटमालिनीं देवीं मुण्डमालाविभपिताम्‌ ॥ कपाठं वामहस्ते तु मांसकशोणितपूरित । मस्तिष्काक्ते च विभ्राणा शक्तिकां दक्षिणे करे ॥ ~----~-~~-~-~-~~-~-~--*---~----~----- ~~ -~ ---~------------~-~~-~--~ ~~~ ~~~ ---- ~~ --- # एतदर्धं न विते ग. घ. च. पुस्तकेषु । [यी ^ , ~ ~ 0 ति्‌ भ न १ घ. ७. वस ( २ च. °म्यान्देवासुरांस्दथा | राः । ३ म. भार कब्चीवृते शभम्‌ । न्न । * घ. नवर दा०।५क. ख. ‹न्ययकः। ६ इ, च. श्तं चित्राम्ब' | ७ ग, “नस्थं पुष्पके वापिका । ८ य. ङ.च. "वी घण्टां चाम} ९ ग. न्नाकृष्णां चैव। १०६. च, भू । सकरशं च रिरोऽन्यस्मिञ्शल्नीकां दक्षिणे तथा। एूः। ११ ग. मि ाचक्षमालां च बि"। ५३६ भ्रीमदषायनमुनिपणीत- [ २६२ अध्यायः ] गृधस्था वायसस्था वां निर्भा षा षिनतोदुरी ! करालवदना तद्रत्कतेष्या सा चिलो चना चामुण्डा बद्धघण्टा वा द्वीपिचमधरा द्मा । दिग्वासाः काठिका तद्रव्रासमस्था कपा- छिनी ॥ ३७ सुरक्तपुष्पा मरणा वरधनीष्वजसेयुता ! विनायक च कुर्वीत मातृणामन्तिके सदा ॥ = ३८ वीरेश्वरश्च मगवान्द्रषारुढो जटाधरः । वीणाहस्तखिद्यूली च मातृणामय्तो भवेत्‌ ॥ ३९ भियं देवीं प्रवक्ष्यामि नवे वयक संस्थिताम्‌, सुयौवनां पीनगण्डां रक्ती कुच्ितशरुवम्‌ ॥ पीनान्नतस्तनतटां मणिद्ुण्डल धारिणीम्‌ । स मण्डलं मुखं तस्याः शिरः सीमन्तर्ूषणम्‌ ॥ पश्चस्वस्तिकराङ्करवा मू षिता दण्डलालक्षेः । कञ्चुकाबद्धगात्री च हारमूषौ पयोधरो४२ नागहस्तोपमौ बाहू केयूरकटकोज्ज्वलौ । पशं हस्ते प्रदतं श्रीफलं दक्षिणे भुजे ॥ ४३ मेखलाभरणां तद्त्तपत्तकाथ्चनसपमाम्‌ । नानामरणसपन्नां शो मनाम्बरधारिणीम्‌ ॥ ४४ वार््वे तस्याः खियः कार्याश्चामरव्यग्रपाणयः। पद्मसनोपविष्टा तु पद्मरिष्टासनस्थिता करिभ्यां ्ञाप्यमानाऽसौ मृङ्गाराभ्यामनेकशः । क्षाकयन्तौ करिणो मृङ्गाराम्यां तथाऽ- परौ ॥ ४६ स्तूयमाना च लोकेशेस्तथा मन्धर्वगुह्यकैः । तथैव यक्षिणी काया सिद्धासुरमिषेविता ॥ ४७ पार््वयोः कलक्ञौ तस्यास्तोरणे देवदानवाः । नागाश्चैव तु कतंव्याः खद्गखेदकधारिणः ॥ अधस्ताखकरतिस्तेषां नामेरुर्ष्वतु पौरुषी । फणाश्च मूर कर्तव्या द्विजिह्वा बहवः समाः५४९ रि्ञाचा राक्षाश्चेव मूतवेतालजातयः निर्मासिाश्चैव ते सवे रदा विक्रतरूपिणः ॥ ५० ्ष्रपालश्च कर्तव्यो जटिलो विकृताननः । दिग्वासा जयिलस्तद्रच्छरगोमायुनिषेवितः ॥५९१ कपालं वामहस्ते तु शिरः केशसमावृतम्‌ । दक्षिणे रीश्चिकां द्यादसुरक्षयकारिणीम्‌ ॥ *२ अथातः संभवक्ष्यामि दिथजं कुसुमायुधम्‌ । पावे चाश्वमुखं तस्य मकरध्वजसंयुतम्‌ ॥ ५२ दक्षिणे पुभ्पवाणं च वामे पुस्पमयं धुः । प्रीतिः स्यादक्षिणे तस्य मोजनोपस्करान्विता१५४ रदिश्च वामपार्श्वे तु क्ञयनं सारसान्विदम्‌। पटश्च पटदहश्चैव खरः कामातुरस्तथा ॥ ५५ पराश्चतो जलवापी च वनं नन्दनमेव च। सुशोमनश्च कतैव्यो भगवन्कुसुमायुधः ॥ ५६ संस्थानमीषद्रकतं स्याद्िस्मयस्मितवक्त्रकम्‌। एतदुद्देशतः परोक्तं प्रतिमालक्षणं म्या ॥ विस्तरेण न शक्रोति ब्हस्पतिरपि द्विजाः ॥ ५७ इति श्रीमात्स्ये महागुराणे देव पाचणनुकीतेने प्रतिमालक्षणं नामेकप्रटथयिकद्विशततमोऽध्यायः ॥ २६१ ॥ आदितः श्टोकानां समषयङ्ाः ॥ १६११६ अथ दह्िष्टचयधिषृद्धिशततमोस्प्यायः। १ 1 णर सूत उवाच- पीटिकालक्षणं वक्ष्ये यथावदनुपुवशः। पीटोच्छरायं यथावच्च मागान्षीडश्च कारयेत्‌ ॥ १ _.-~ “~~~ -----~ १च. वामधस्था ङ. वा शवस्था । २. वा कुनासा बिगतोः। 3 ग. सुगण्डं चमु" । ग ह, च, षि तम्‌ 1 प१०।५७, कृिताल० ¦ ६ प्रिपाल्यतौ कार्यो गङ्गाः 1 ७ क. स. शक्तिकः\ ८ ग ३. पिण्डिका । निर त (१ ) [ ति ) + *“ [ २६३ ध्यायः | मत्स्यपुराणम्‌ । ५३७ भूमावेकः प्रविष्टः स्याञ्चतुभिजेगती' मता । वृत्तो मागस्तर्थकः स्यांद्‌व॒तः पटटभागतः॥ भगेलिभिस्तथा कण्ठैः कण्ठपैस्तु मागतेः। मोगाभ्यामूर््वपटश्च रोषभागेन पष्टिका ॥ ९ पविष्ट मागमेकैकं जगतीं यावदेव तु ¦ निग॑मस्तु पुनस्तस्य यावद्वै रेोर्षपषिका॥ ४ चारिनिगंमनार्थं तु तत्र कायंः प्रणाटंकः। पीठिकानां तु स्वांसामेतत्सामान्यलक्षणम्‌॥ ५ विशेषान्देवताभेदाञ्छरपाध्वं द्विजसत्तमाः । स्थण्डिला वाऽथ वापीवषा पष्ठी वेदी च | मण्डला ॥ ६ पूर्णचन्द्रा च बजा च पद्मा वाधंशश्ची तथा। कोणा दशमी तासां संस्थानं वा निबोधत स्थण्डिला चतुरा तु वजिता मेखछादिभिः। वापी द्विमेखला ज्ञेया यक्षी चेव तरिमेखलटा॥ दतुरस्ायता बेदी न तां लिङ्खंषु योजयेत्‌ । मण्डला वर्तुला या तु मेखलौभिर्गणपरिया ॥ ९ रक्ता द्विमेखला मध्ये पूर्णचन्द्रा तु सा भवेत्‌। मेखलात्रयसंयुक्ता षडा विका भवेत्‌ ॥ धेडशांखा मधेत्पद्मा फिचिद्धस्वा तु म्रटतः। तथेव धयुषाकारा सार्धचन्द्रा प्रशस्यते ॥११ रेशूलसदशी तद्रि रोणा द्यर््वतो मता । प्रागुद्क्मवणा तद्रत्शस्ता लक्षणान्विता ॥ परिवेषं विभागेन (ण)निगंमं तव कारयेत्‌ । विस्तारं तत्ममाणं च प्रठे चाये तथोर््वतः॥१३ जटमार्गश्चं कर्तव्यसिभमागेन(ण)घकशोमनः । लिङ्कस्यार्धवि मागेन स्थोल्येन समधिष्ठिता मेखला ताञ्चेमागेन(णखातं चेव प्रमाणतः । अथवा पादहीनं तु रोमन कारयेत्सदा ॥ उत्तरस्थ प्रणालं च प्रमाणादधिकं मवेत्‌ । स्थण्डिकायामथाऽऽरोग्यं धनं धान्यं च पुष्कलम्‌ गोप्रदू च मवेदयक्षी वेदी संपत्मदा भवेत्‌। मण्डलायां मवेत्कीिर्वरद्‌ा पूणं चदन्दिका ॥१७ आयुष्प्रदा भवेवज्ञा पद्या सोमाग्यद़ा भवेव । पुचप्रदाऽध॑चन्द्रा स्याच्चिकोणा शङ्नाशिनी॥ देवस्य यजनार्थं तु पीठिका दश की्पिताः। हैके रोलमयीं दद्यात्पाथिवे पाथिवीं तथा॥ १९ दारुजे दारुजा कुर्यान्मिशरे भिश्रां तथेव च। नान्ययोनिस्तु कर्तव्या सदा शछ्भफलेप्साभिः ॥ अचायोपसमं दैर्ध्यं लिङ्कायामसमं तथा । यस्य देवस्य या पत्नी तां पीठे परिकल्पयेत्‌ ॥ तत्सर्वं समाख्यातं समासाव्पीठलक्षणम्‌ ॥ २१ इति ीमास्स्ये महापुराणे देवताचोनुकीतैने पीठिकानुकीतेनं नाम द्विषषठभिकरद्वि शततमोऽध्यायः । २६२ ॥ आदितः श्टोकानां समष्टयङ्काः ॥ १६१६७ ॥ अथ (नेषथ्यपिकाद्धिशचतमोऽध्यायः । सूं उवाच अथातः संप्रवक्ष्यामि लिङ्केक्षणयुत्तमम्‌ । सुधिग्धे च सुवर्णं च लिङ्ग कुर्याद्विचक्षणः॥१ भासाद्स्य प्रभाणेन लिङ्गमानं बिधीयते । लिङ्कमानेन वा विध्ात्मासादं शुभलक्षणम्‌ ॥२ १ ड. यैवास्य वृत्तेणागस्तु मगः । भाः । २ षै. सस्वादु्तपप्तु भा. । ३ इ, "ण्ठः पिण्डानिपण्डस्तु । *क. ख. शलिमौ? । ५ ग. "तः । षस्य न वुंतप्टः। ६ ड. च. श्वपिष्डिका । ५ च. काया प्रणालिका पि१८ ङ. न. वक्री। ९६. श्ल त्रिगुणानि" ह. (लौ दिगुगा प्रिः। १०७. ण्या प्रोक्ता! च, "यां ) तेरक्ता। १११. (रि्ता। १२ क. ख. ्यकारयेत्‌ । स्थः! १३ कं, ख. यामासमं। ६८ ५२८ भीमहै पायनयुनिपरणीते- [ २६६ अध्यायः ] चतुरस्रे समे गर्ते बह्युतरं निपातयेत्‌ । वामेन बह्मसूजस्यै अर्चीया लिङ्गमेव च ॥ ३ पागुक्तरेण ीनं तु दक्षिणापरमाभितम्‌ । पुरस्यापरदिग्भागे पूर्वद्वारं प्रकल्पयेत्‌ ॥ ४ पूर्वेण चापरं हारं महेन दक्षिणोत्तरम्‌ । दरार विभज्य पूर्वं तु एकर्विशतिभागिकम्‌ ॥ ५ ततो मध्यगतं ज्ञात्वा बह्सू प्रकल्पयेत्‌ । तस्यार्धं तु चरिधा कृत्वा भागं चोत्तरतस्त्यजेत्‌ एवं वृक्षिणतस्त्यक्तवा बह्मस्थानं प्रकल्पयेत्‌! मागारन तु य लिङ्ग कार्यं तदहि शस्यते ॥ $पश्चमागविभक्तेषु ति मागो ज्येष्ठ उच्यते। भाजिते नवधा गरम मध्यमं पाश्चमागिकम्‌ एकस्मिन्नेव नवधा गर्भे लिङ्गानि कारयेत्‌ । समसु विमज्याथ नवधा गभभाजितम्‌॥९ उवे्ठमधं कनीयोऽ तथा मध्यममध्यमम्‌। एवं गभः पमास्यातसिभिागेविमाजयेत्‌ ॥ जयेष्ठं तु तिषिधं ज्ञं मध्यमं त्रिविधं तथा । कैनीय्िषिधं तद्रटिङ्कमेदा नवेव तु ॥ ११ नाभ्यधंमष्टमागेन विभज्याथ समं बुधैः। मागच्रवं परित्यज्य विष्कम्मं चतुरघ्कम्‌ ॥ १२ असं मध्यभ ज्धं भागं लिङ्गस्य वै धुवम्‌ । विकीर्णे चेत्ततो गृह्य कोणाभ्यां काञ्छयेदढुधः अशासं कारयेत्तददुष्वमप्येवमेव तु । षोडशास्रीकृतं पश्चादर्तुलं कारयेत्ततः ५ १४ आयामं तस्य देवस्य नाभ्यां वै कुण्डटीकरृतम्‌ । महश्वरं ति मागं तु ऊष्ववरतत त्वव स्थितम्‌ ॥ अधस्ताद्‌बह्मभागस्तु चतुरस्रो विधीयते। अष्टास्रो वेष्णवो भागो मध्यस्तस्य उदाहतः ॥ एवं प्रमाणसंयुक्तं लिङ्क वुद्धिपवे मवेत्‌ । तथाऽन्यदपि वक्ष्यामि गभेमानं प्रमाणतः ॥१५ ग्मानपरमाणेन यलिङ्कमुवितं मवेत्‌ । चतुधां तद्विमज्याथ विष्कम्भतु प्रकल्पयेत्‌ ॥ १८ देवतायतनं स्रं भाग्रयविकल्पितम्‌ । अधस्ताचतुरखं त॒ +अष्टासरं मध्यमागतः॥ १९ पूञ्यभागस्ततोऽर्धं तु नाभिमागस्तथोध्यते। आयामे यद्धवेत्सुतरं नाहस्य चतुरस्रके ॥ २० चतुरस परित्यज्य अषटाख्रस्य तु यद्भवेत्‌ । तस्याप्यर्धं परित्यज्य ततो वृत्तं तु कारयेत्‌ ॥ २१ हिरः प्रदक्षिणं तस्य संश्चिपं मूलतो न्यसेत्‌ । + भरंपूजं भवेलिङ्गमधस्ताद्विपुं च यत्‌॥ २२ शिरसा च सदा निन्नं मनोत्ञं लक्षणान्वितम्‌ । सौम्यं तु इश्यते यत्च लिङ्ग तद्वृद्धिवं मवेत्‌ ॥ अथ म्ले च मध्ये तु प्राणं सर्वतः समम्‌ । एवंविधं तु यलिङ्ग मवेत्तत्सा्वकामिकम्‌ ॥ २४ अन्यथा यद्धवेिङ्गं तदसस्संभचक्षते। एवं रत्नमयं दुर्यात्स्फारेके पाथिवं तथा ॥ युं दारुमयं चापि यद्रा मनसि रोचते ॥ २५ इति श्रामात्घ्परे महापुरणे देवताच नुकोतंने नाम त्रिषट्यधिकद्विश्रततमोऽध्यायः ॥ २६३ ॥ आदितः श्टोकानां समष्ट्यङ्ाः ॥ १३१६२ ॥ त नकम ककय -----~------ .__- .. --------- ~~ - ~ -----~ -~------- ~ =-= ~~ # एतदंल्यानेऽयं प ठशच पस्तके-पमाःन भक्तं तु त्रिभाग जयेषटमुच्यत इति । + इत आरभ्य चतुरष्क इ्यन्तग्नन्थश्च पुस्तके नास्ति । + इत गारभ्य न्यसेदिलयन्तम्नन्था ग. पुस्त नास्ति । ------ ~ ध, शत्य कृत्वा वालि? । २क.ख.श्वावा लि) ३ ग. खिङ्गि। *्क. ख. णते वा त्रिभागे ज्येष्टधमुच्य" । ५. ड. ज्येष्टां कन्यसार्थं च त! ६ म. ट. च. कनिष्टं निवि०। ७ ग. ग्य नागि" । < ग. ध. वैष्णव । «ग. १४ क्‌ ख. प्रमाणे । „ `न - ड. शचं ततः प १० क. ख. घ, शखाप्र प ११२. सूत्रितं 1२१. ङ. च. मवेत्‌ । १३९. ख. च. उयेष्टपूज्यं । १ [ २९४ अध्यायः | मत्स्यपुराणम्‌ । ५३१ . भथ चतुःषष्टकाधेकद्विशततम्पेऽध्याय॒ः । णण कषय ऊचुः- । देवतानामथैतासां प्रतिष्ठापिधिमुत्तमम्‌। वद्‌ चूत यथान्वायं सर्वेषामप्यक्षेषतः ५ १ सूत उवाच- अथातः संभवक्ष्यामि प्रतिष्ठाविधिमुत्तमम्‌ । कुण्डमण्डपवेदीनां रमाणं च यथाक्रमम ॥ २ चेतरे वा फाल्गुने वाऽपि ज्येष्ठे वा माधवे तथा । माचेवा स््रहेवानां प्रतिष्ठा यमदा मवेत्‌ ॥ ३ भाष्य पक्षं मं शयु्कमतीते दक्षिणायने । पञ्चमी च द्वितीया च तुतीया सप्तमी तथा ॥ ४ दशमी पौर्णमासी च तथा भेष्ठा ्रयोदृशी । आसु प्रतिष्ठा विधिवत्रता बहुफला मवेत्‌ ॥ ५ आषा द्वे तथा श्रलयुत्तराद्यमेव च । ग्ये्ठाभवणरोहिण्यः पूर्वामाद्रपवा तथा ॥ ६ हस्ताश्विनी रेवती च पुष्यो श्गशिरस्तथा। अनुराधा तथा स्वाती प्रतिष्ठादिषु शस्यते ॥ ७ बुधो वरहस्पतिः छ॒कख्योऽप्येते छमयहाः। एभिर्मिरीक्षितं टमं नक्षत्रं च परक्षस्यते ॥ < ग्रहताराबलं टब्ध्वा यहपूजां विधाय च निमित्तशकुनं लण्ध्वा वजपिलवाऽ्ुताष्ठिकभ्‌ ॥९ शमयगे शु मस्थाने क्ृरेधहाविवर्जिते। ल्म कक्षे परकुर्वीतं परतिषठादिकुत्तममू ॥ १० अयने विषुवे तद्रत्वडज्ीतिमूखे तथा। एतेषु स्थापनं कार्यं विधिदृष्टेन कर्मणा ॥ ११ प्राजापत्ये तु शयन श्वेत तुत्थापनं तथा । महते स्थापनं कुर्थात्पुनबह्नि विचक्षणः ॥ १२ प्रासादस्योत्तरे वाऽपि धूर वा मण्डपो मवेत्‌। हस्तान्षोडश् कुर्वीति वृ द्रावक वा पुनः ॥ मध्ये वेद्किया युक्तः परिक्षिप्तः समन्ततः । पश्च सप्तापि चतुरः अ त वेदिकाम्‌ ॥ १४ चतुर्भिस्तोरणेयुक्तो मण्डपः स्याचतुमंखः। पक्षद्वार मवेत्ुवं याम्ये चौदुम्बरं मवेत्‌ ॥ १५ पश्चावश्वत्थघटितं नैयगोधं तथोत्तरे । मूमौ हस्तपविष्टानि चतुरहंस्तानि चोच्छरये ॥ १६ खूपलिपं तथां श्क््णं भूतलं स्यात्युशो मनम्‌ । व्चर्नानाविचैस्त्ुष्यपलशशोमितम्‌ ॥ १७ कर त्वेवं मण्डपं पर्वं चतुद्रारेषु विन्यसेत्‌! अवणान्कलशानष्ौ ज्वटत्काश्चनगार्भितान्‌ ॥ १८ चूतपह्वसंछक्नान्ितवसगुगान्वितान्‌ । सर्वौपिधिफलोपेतांश्न्दनोदकपूरितान्‌ ॥ १९ एवं निवेशय तद्गर्भे गन्धधूपार्चनादिभिः । ष्वजदिरोहणं कार मण्डपस्य समन्ततः ॥ २० ध्वजांश्च लोकपालानां सवदिश्चु निवेशयेत्‌ । पताका जलदाकारा मध्ये स्यःन्मण्डपस्य त ॥ गन्धधूपादिकं छूयातस्वैः सवै्॑न्नरनुकमात्‌। बि च ठोकपालेभ्यः स्वमन्त्रेण निवेदयेत्‌ ॥ ऊर्वं तु बहणे देयं त्वधस्ताच्छेषवासुकेः। संहितायां तु वे मन्त्रास्तदैवत्याः शुभाः स्थताः ॥ तैः पूजा लोकपालानां कर्तव्या च समन्ततः। चिरात्रमेकरा्ं वा पश्चराचमथापि वा ॥ २४. अथवा सप्तरात्रं तु कायं स्याद्धिवासनम्‌। एवं सतोरणं कृत्वा अपिवासंनेमुत्तमम्‌ ॥ २५ तस्याप्युत्तरतः कुयात्स्नानमण्डपयुत्तमम्‌ । तदर्धेन ति मागेने(ण) तुमागिन(ण)वा पुनः ४ १ ड, प्रमाणेन । २. ठ. “त्वा ब ।३य.घ. ठ. च. '्रात्रय। ग्घ, ड. दाभावहाः । ५ इ. श्रयो. गवि? 1 ६. ग. (ल्यषु शः । ७ ड, “व॑ सततं च सदा भवेत । मू । < ह. वमि।९ग. "थार रथस्याध्वसु शोः । १० ग. 'दरतन्रप । ११ च. बपृरिन्न" । ५२ घ, जाधिरोपणं.1 १३ ग, ध. ब्ह्मणो। १५ द ख. ध. क, श्रुतौ । १५ घ. इ, च. नमण्डपम्‌ । त° । ५४० भीमहपायनमुनिप्रणीतं- [ २१५ अध्यायः ] आनीय लिङ्गमर्चां वा शिल्पिनः पूजयेपूबुधः। वखाभरणरतेश्च येऽपि तत्परिषारकाः॥\ २७ क्षमध्वमिति तान्बूयाद्यजमानोऽप्यतः परम्‌ । देवं प्रस्तरणे कृत्वा नेचज्योतिः प्रकल्पयेत्‌ ॥ अष्ट्णोरुद्धरणं बके लिङ्गस्यापि समासतः सर्वतस्तु बलि दधास्िद्धार्थषृतपायसेः॥ २९ शुद्कपु्यैरलंकरत्य घुतगुग्णुलधूपितम्‌ । वि प्राणै वाचनं कुयादधाच्छक्त्या च दक्षिणाम्‌ ॥ गां मही कनकं शद स्थापकाय निवेदयेत्‌ लक्षणं कारये द्धक्त्या मन्न्नेणानेम्‌ वै द्विजः ॥३१ ओंनमो मगवते तुभ्यं शिवाय परमात्मने । हिरण्यरेतसे विष्णो विश्वरूपायते नमः ॥ ३२ भन््ोऽ सर्वदेवानां नेचज्योतिःष्वपि स्मृतः! एवमामच्य देवेशं काश्चैनेन विटे खयेद्‌ ॥३२ मङ्गल्यानि च वाद्यानि बह्मघोषं सगीतकम्‌। वर्थ कारयेष्ठिद्रानमङ्कल्थविनादानम्‌ १ लक्षणोद्धरणं वक्ष्ये लिङ्गस्य सुसमाहितः! चिधा विभाज्य पज्यायां लक्षणं स्याद्विमाजकम्‌ ठेखाचयं तु कर्तव्यं यवाष्टान्तरसंयुतम्‌ । * न स्थूलं न कृशं तद्वच वक्र छेदवजितम्‌ ॥ ३६ निनं यवभमाणेन ज्येष्ठारिङ्गस्य कारयेत्‌ । सृष्ष्मास्ततस्तु कर्तव्या यथा मध्यसके न्यसेत्‌ ॥ २ अष्टमक्तं ततः कृत्वा स्यक्त्वा मागचयं बुधः । ठम्बयेत्सप्त रेखास्तु घा््वंयोरुमयोः समाः ५ तावत्लम्बयेद्विद्रान्यावद्भागचतुष्टयम्‌ । भ्राम्यते प्रश्चमागार्वे कारयेत्संगमं ततः ॥ ३५ रेखयोः संभमे तद्रतयष्ठे भागद्वयं मवेत्‌ । एवमेतत्समाख्यातं समासाहक्चणं मया ॥ ४१ इति श्रीमास्म्ये महापुर प्रतिष्टानुकीतेनं जाम च नुःष्टुघयिक्द्धिशततमो ऽध्यायः ५ २६४ ॥ आदितः श्टौकानां समषटचङा; ॥ १२२०२ १ १. , गग भय प्रद्मष्टच्रधिकद्विशतत्मोऽ्प्ययः। सूत उवाच-~ अतः परं परवक्ष्यामि मूतिपानां तु लक्षणम्‌ । स्थापकस्य समासेन लक्षणं शृणुत द्विजाः ॥ १ सववयवसंपर्णो वेदमन्त्र विशारदः! पुराणवेत्ता तत्वज्ञ दम्भटोभविवजितः ५ २ करृष्णसारमये देहो य उत्पन्नः शयुमाङ्रतिः। शीचाचारपरो [नित्यं पाषण्डडुटनिःस्पहः ॥ १ समः शत्रौ च मिते च बह्मेन्द्रहरमियः। उहापोहारथंतच्ज्ञो वास्तुक्ञाखरस्य पारगः ५४ आचार्यस्तु मवेच्निव्यं सर्वदोषविव जितः 1 मूतिपास्तु द्विजाश्चैव कुटीना कऋजवस्तथा ॥ दाशिशप्पोडक्ञाथापि अष्ट वा श्रुतिपारगाः। ज्यष्ठमध्यकनिष्ठषु ्रूतिपा वः प्रकीर्तिता 8 ततो लिङ्गमथार्चा वा नीत्वा क्ञपनमण्डपम्‌ । गी तमङ्गलशब्देन प्रपत तत्र कारयेत्‌ ॥ ७ पश्चगव्यकषायेण प द्धिरम॑रमोदंकेन च । शौचं तत्र परकुर्वीत वेदमन्त्र चतुष्टयात्‌ ॥ (- समुद्रज्येष्ठमन््रेण आपौ दिव्येति चापरः । यासां राजेति मन्त्रस्तु आपो हि हेति चापरः ॥० न्न # दत आरभ्य चतुष्ट्रमिदन्तश्रत्थो न विदयते ड. प्तक 1 रा १. त्‌ । लक्षणोद्रर० । इ, च. %त्‌ । तक्षणोद्धार'। २ क ख. णा चायनं । २ म.ध. ड. च. मम्‌ः। गतनज्ञा ९० । २ घ. प्ल्यनिंव्हैणम्‌ । लः । ५ ग. घ. इ. णै कुयालिङ्ग' । ६ ग पूजञाय लः ! व. पूजा क। ७ ग, छन्धवा विशतिरेखां तु पा । ८ ग. समाम्‌ । ९ ग. च. "गमं तद्द भागी धृषतो खं ॥ १९१. “ञो विषयादिवि^\ ` ११ ध्‌. द्िाचैव। ॥ ॥ कि # जी ८ \/ [ २६१ अध्यायः ] मत्स्यपुराणम्‌ । ४१ एवं घाप्य ततो देवं पृज्य गन्धानुटे पनैः। प्रच्छाद्य वखरयुग्मेन(ण) अभिवखेप्युदाहतम्‌ ११० उत्थापयेत्ततो देवमुत्तिष्ठ बह्मणस्पते' । आगमूरजेति च तथा रथे तिष्ठेति चापरः ५ ११ रथे बह्मरथे बाऽपि धृतां शिल्पिगणेन तु । आयोप्यं चाऽऽनये द्िद्वानाकरृष्णन प्रवेशयेत ५१२ ततः पास्तीर्य शय्यायां स्थापयेच्छनकैबुंधः । कुशानास्तीय पुष्पाणि स्थापयेत्पाङमुखं ततः ततस्तु निद्राकलज्ञं वज्लकाश्चनसंयुतम्‌ । शिरो मागे तु देवस्य जपन्नेवं निधापयेत्‌ ॥ १४ आपो देवीति मन््ेण आपोऽस्मान्मातरोऽपि च । ततो दुकूल पद्वैश्च च्छाद्य नेनोपधानकम्‌ दद्याच्छिरसि देवस्य कौरोयं वा विचक्षणः । मधुना सपिषाऽभ्यज्य पूज्य सिद्धार्थकेस्ततः ॥ आप्यायस्वेति मन्त्रेण चा ते रुदर शिवेति च । उपविदयार्च॑येदेवं गन्धपुष्पैः समन्ततः ॥ १७ सितं प्रतिसरं दद्याद्वार्हस्पत्येति मन्तः 1 दुकूठपटैः कापसि्नांनाचिबेरथापि वा ॥ १८ आच्छाद्य देवं सर्व च्छन्न चामरवर्पणम्‌। पाभ्व॑तः स्थापयेत्तत्र वितानं पुष्पसंयुतम्‌ ५ १९ रसनान्योप्रधयस्तच् गरहोर्धकरणानि च । भाजनानि बिविच्ाणि शयनान्यासनानि च ॥ २० अभि ता शुर मन्त्रेण यथा विमवतो न्यसेत्‌ । क्षीरं कषोद्रं घृतं तद्वदक्ष्यमोच्यान्नपायसैः॥२१ षड विधेश्च रसैस्तद्रत्समन्तात्परिप्ूजयेत्‌ । बि दद्यात्मयत्नेन मन््रेणानेन भूरिशः॥ २२ उयम्बकं यजामह इति सर्वतः शनकै्भुवि । मूर्पिपान्स्थापयेत्पश्चात्सर्वदिष्च विचक्षणः ॥ २३ चतुरो द्वारपालं श्च द्वारेषु विमिवेशयेत । श्रीसूक्तं पावमानं च सोमसुक्त सुमङ्गलम्‌ ॥ २४ तथा च शान्तिकाध्यायमिन्द्सूक्त तथेव च । रक्षोघ्नं च तथा सूक्त पर्वतो द्रवं चो जपेत्‌ २५ रौद्रं पुरुषसूक्तं च श्टोकाध्यार्यं स्युभियम्‌। तथेव मण्डलाध्यायमध्वयुदं क्षिणे जपेत्‌ ॥ २६ वामदेव्यं बृहत्साम ज्येष्ठसाम रथंतरम्‌ । तथा पुरुषसूक्त च सुद्रसूक्त सक्षान्तिकम्‌ ॥ २७ भारुण्डानि च सामानि च्छन्दोगः पभिमे जपेत्‌ । अथवीङ्किरसं तद्र्नीठं रौद्रं तथेव च ॥ तथाऽपराजितादेवीसपसूक्तं सरौद्कम्‌। तथेव रान्तिकाध्यायमथरवा चोचरे जपेत्‌ ॥ २९ शिरःस्थाने तु देवस्य स्थापको होममाचरेत्‌ । लान्तिकैः पौिकैस्तद्रन्मन्नेव्यहतिपूर्वकेः ॥ पलाङ्गोहुम्बराश्वत्था अपामार्गः शमी तथा 1 हुत्वा सहस्रमेकैकं देवं पादे तु संस्पुरोत ॥ ३१ ततो हीमसहस्रेण हुत्वा हूत्वा ततस्ततः । नाभिमध्वं तथा वक्षः शेरश्चाप्यालमेत्पुनः ५ ६३२ हस्तमात्रेषु कुण्डेषु मूिपाः सर्वतोदिशम्‌ । समेखठेषु ते कुया निवक्तरेषु चाऽऽद्रात्‌ ॥ ३३ वितस्तिमाचा योनिः स्याद्रजोष्ठसदहशी तथा । आयता छिद्रसंयुक्ता पाश्ेतः कलठयोच्छिना ण्डात्कलानुसारेण सर्व॑तश्वतुरङ्गला । विस्तारेणोच्छूयाततद्र्चतुरसखा समा मवेत्‌ ॥ ३५ वेदिभित्ति परित्यज्य जयोदशभिरङ्ैः । एवं नवसु फुण्डेषु लक्षणं चैव हश्यते ॥ ३६ आध्चेयश्ाकयाम्येषु होतव्यमुदननेः । शान्तये लोकपालेभ्यो मूर्तिभ्यः कमशस्तथा ॥३७ तथा मर््यधिद्रेवानां होमं कुर्यास्षमाहितः। वसुधा वसुरेताश्च यजमानो दिवाकरः ॥ ३८ जलं वायुस्तथा सोम आकाङश्चाष्टमः स्थतः । देवस्य प्रर्तयस्स्वष्टावेताः कुण्डेषु संस्मरत॥३९ १७. च. प्ते । आवो राजे । २ क्‌. ख ध्य च ततो विद्वाः। ६३ ग. (तः ्रस्तीयं सस्यानि स्थाः। ४ च. नियोजयेत्‌ । ५ ग, पूप्य । ६ घ. च. पपस्करः । ७ ग, च. “प्तिमास्था । ८ ड. मित्रम । ९ग. ७ च. हवः पठेत्‌ । रौर । ११ घ्र. कुण्डकूला० | ११ ग, घ “गायनैः । ड, शान्वितैः । शा" । १२ क, ग. भूतिपा । १३१. घ. इः समस्ततः + ५४२ भरीमहैपायनमुनिप्रणीत- { २९१ अध्यायः ] एतासामपिपान्वक्षये पवित्ान्सर्तिनामतः। पृथ्वीं पाति च हावश्च पशुपश्चाभिमेव च ॥ ४० यजमान तथेवोयो रदश्वाऽऽदित्यमेव च \ भवो जलं सदा पाति वायुमीश्चान एव च ॥ ४१ महादेवस्तथा चन्द्रं मीमश्वाऽऽकाकामेव च । सवंदेवभतिष्ठाखुशू्तिपाद्येतएव च ॥ ४२ तेभ्यो वैदिके्मन्नेर्यथास्वं होममाचरेत्‌ । तथा शान्तिघटं कुर्यापरतिकुण्डेषुं सर्वतः. ॥ ४३ वतान्ते वा सहस्रान्ते संपर्णाहुतिरिष्यते \ समपादः प्रथिव्यां तु परशान्तात्मा विनिष्िपेत्‌४४ आहुतीनां तु संपातं पूर्णकुभेषु वै न्यसेत्‌। शलमध्यो्तमाज्गषु दें तेनावसेचयेत्‌ ॥ ४५ स्थितं श स्नापयेत्तेन संपाताहुतिवारिणा। प्रतियामेषु धूपं तु नैवेधं चन्दनादिकम्‌ ॥ ४६ पुनः पुनः प्रुरवीत होमः कार्यः पुमः पुनः । पुनःपुनश्च दातव्या यजमानेन दक्षिणा ॥ ४५७ सितवश्चश्च ते सर्वे पूजनीयाः समन्ततः । विचिरर्हमकटकेहैमसत्राङ्गलीयकेः ॥ ५८ वासोभिः शयनीये प्रतियामे च शाक्तितः। भोजनं चापि दातव्यं यावेत्स्यादधिवासनम्‌ ५ बलिेसंध्यं दातव्यो मतेभ्यः सर्वतोदिशम्‌ । बाह्यणान्मोजयेदूर्व शेषान्वर्णास्तु कामतः ॥ राजौ महोत्सवः कार्यो त्॒त्यगीतकमङ्गलैः । सदा पूज्याः प्रयत्नेन चतुर्थीकर्मयावता ॥ ५१ तिराज्रमेक्रराच्नं वा पञ्चराज्मथापि वा । सप्तराज्रमथो कुर्या्रचित्सद्योऽधिवासनम्‌ ॥ सर्वयज्ञफलो यस्मादधिवासोत्सषः सदा ॥ ५५२ इति श्रीमात्स्ये महापुरागेऽथिवासनव्रिधिनाम पञ्चषश्यधिकद्िरततमोऽध्यायः ॥ २६५ " आदितः श्छोकानां समष्टचद्ाः ॥ १२२५४ ॥ अथ षटूषष्टथधिकदिरशतंतमोऽ्ध्यायः। [र्मी र सूत उवाच-- कुत्वाऽधिवासं देवामां शुभं कुयत्सिमाितः। प्रासादस्यानुरूपेण मानं छिङ्गस्य वा पुनः ॥१ पुष्पोदकेन प्रासादं प्रोक्ष्य मन््युतेन तु । पातयेत्क्षसूं तु द्वारसूचं तथेव च ॥ २ आश्रयेत्किचिदीशानीं मध्यं ज्ञात्वा दिशं बुधः । ईंशानीमा भरितं देवं पूजयन्ति दिवौकसः आयुरारोग्यफलदमथोत्तरसमाभितम्‌ । छं स्यादद्युमं भोक्तमन्यथा स्थापनं बुधैः ॥ ४ अधः कूर्मशिका प्रोक्ता सदा बह्मशिलाधिका 1 उपर्यव स्थिता तस्या बह्मभागाधिका शिला ततस्तु पिण्डिका कार्या परवक्तैर्मानलक्षणेः । ततः प्रक्षाटितां कृत्वा पञ्चगव्येन पिण्डि- काम्‌ ॥ ६ कषायतोयेन पुनर्मन्नयुक्तेन सर्वतः देवतार्चाध्रयं मन्त्रं पिण्डिकासु नियोजयेत्‌ ॥ ७ तत उत्थाप्य देवेशमुत्तिष्ठ बह्मणेति च । आनीय गर्भभवनं पीठान्ते स्थापयेत्पुनः ॥ < अर्ध्यपाद्यादिकं तजर मधुपक प्रयोजयेत्‌ । ततो गुहर्तं विश्रम्य रत्नन्यासं समाचरेत्‌ ॥ ° वजमोक्तिकवेदूयेशङ्कस्फटिकमेव च । पुष्परागेन्दनीठं च नीलं पूर्वादिदिक्करमात्‌ ॥ १० तालकं च शिलावजमओ्नं इ्याममेव च । काक्षी कारी समाक्षीकं गेरिकं चाऽऽदितः क्रमात १ग. श्याह हो । २ क, ख. “षु सन्यसे । श । ३ ङ. सवैदा । * ड, च. “न्ते.स्क्पूणा? 1 ५ ठ, (तिम भनु" । ६ ग, घ, ड, %त्तस्यापि° । ७ ग, श््मात्सवैयजञोत्सवस्तथा । € । ८ ग. काञ्जी कौयुम्भमा , [ २९९ अध्यायः ] मत्स्यपुराणम्‌ । ५४१ गोधूम च यवं तदत्तिलमुद्धं तथैव च \ नीवारमथ श्यामाकं सर्षपं वीहिमेव च ॥ १२ न्यस्य करमेण प्वादि वन्दनं रक्तचन्दनम्‌ । अगरं चाञ्जनं चापि उशीरं च ततः परम्‌॥१३ वेष्णर्वःः सदेवीं च लक्ष्मणां च ततः परम्‌ । स्वर्लोकपालनाश्ना तु न्यसेदोकारपएर्वकम्‌ ॥ सर्वबीजानि धातूंश्च रत्रान्योषधयस्तथा । काश्चनं पञ्मरागं तु पारदं पञ्ममेव च॥ १५ कूर्म धर वृषं तञ न्यसेदपू्वांदितः क्रमात्‌ । बह्स्थाने तु दातव्याः संहताः स्युः परस्परम्‌ ॥ कनकं वितुमं ताम्रं कांस्यं चेवाऽऽरकृटकम्‌ । रजतं विमलं पुष्पं लोहं चेव कमेण तु ॥ १७ काश्चनं हरितालं च सवांभाषेऽपि निक्षिपेत्‌। ददयाद्रीजोषा पेस्थाने सहदेवी यवानपि॥ १८ न्यासमन्त्रानतो वक्ष्ये लोकपालातभकानिह । इन्वरस्तु महसा दी षः सर्वदेवाधिपो महान्‌ ॥ | वज्रहस्तो महासत््वस्तस्मै नित्यं नमो नमः । आग्ेयः पुरुषो रक्तः सर्वदेवमयः शिखी २० | धूमकेतुरनाधरष्यस्तस्मे नित्यं नमो नमः । यमश्चोत्पलवणांभः किरीरी द्ण्डधुक्सदा ॥ २१ धमंसाक्षी विद्युद्धासमा तस्मै नित्यं नमो नमः, निक्रतिस्तु पमान्करृष्णः सर्वरक्षोधिपो महान्‌ ॥ २२ खड्गहस्तो महासच्वस्तस्मै नित्यं नमो नमः। वरणो धवलो विष्णः पुरुषो निन्नगाधिपः ॥ पाशहस्तो महाबहुस्तस्मै नित्यं नमो नमः । वायुश्च सर्ववर्णोधर सर्वगन्धवहः श्ुभः॥ २४ पुरुषो ४वजहस्तश्च तस्म नित्यं नमो नमः। गौरो यश्च पुमान्सौम्यः सर्वोषयिसमन्ितः॥ २५ नक्षचाधिपतिः सोमस्तस्मे नित्यं नमो नमः। दंशानपुरुषः शङ्कुः सर्वविद्याधिपो महान्‌॥२६ चलहस्तो विरूपाक्षस्तस्मे नित्यं नमो नमः। पद्मयोनिश्चतुम्र्तर्विदवासाः पितामहः ॥ ९७ । यज्ञाध्यक्षश्चतुवक्त्रस्तस्मे नित्वं नमो नमृः। योऽसावनन्तरूपेण बह्माण्डं सचराचरम्‌ ॥२८ पष्पवद्धारयेनमूरध्रि तस्मे नित्ये नमो नमः। ओंकारपर्वका छेते न्यासे बलिनिवेदने ॥ २५ मन्त्राः स्युः सवंकार्याणां व्र द्धिपु्रफलप्रदाः । न्यासं कृत्वातु बैन््राणां पायसेनानुेपितम्‌॥ पटेनाऽऽच्छाद्येच्छरभ्रं शुङ्कनोपरि यलतः। तत उत्थाप्य देवेशमिष्टदेशे तु शोमने॥ ३१ धुवा द्यौरिति मन्तरेण श्वभ्रोपरि मिवेशयेत्‌। ततः स्थिरीकृत स्यास्य हस्तं दत्वा तु मस्तके ॥ ( ध्यात्वा परमसधावादैवदेव च निष्कलम्‌ । देववतं तथा सोमं रुदरसूकते तथैव च॥ ३३ आत्मानमीभ्वरं करत्वा नानाभरण भ्रुषितम्‌ । यस्य देवस्य यद्रूपं तद्धयाने संस्मरेत्तथा ॥ ३४ अतसीपुष्पसंकाशं शङ्खचक्रगदाधरम्‌ संस्थापयामि देवेशं देवो ्रत्वा जनार्दनम्‌ ॥ ३५ अक्षरं दशबाहुं च चन्दरार्धकृतकशेखरम । गणेशं वरषसंस्थं च स्थापयामि बिलोचनम्‌ ॥ ३६ कषिभिः संस्तुतं देवं चतुव॑क्त्रं नटाधरम्‌। पितामहं महाबाहुं स्थापयाम्यम्बुजोद्धूवम्‌ ॥ सहस्रकिरणं शान्तमप्सरोगणेसंयुतम्‌ । पद्महस्तं महाबाहू स्थापयामि दिवाकरम्‌ ॥ ३८ देवमन्त्रस्तथा रौद्रान्रुक्रस्य स्थापने जपेत्‌ । विष्णोस्तु वैष्णवास्तद्द्‌ बाह्यान्वै बह्मणो बुध सौराः सूवंस्य जप्तव्यास्तथान्येषु तदाभ्रयाः । वेदमन्त्रप्रतिष्ठा तु यस्मादानन्ददायिनी ॥ स्थापयेद्यं तु देवेशं तं प्रधानं प्रकल्पयेत्‌ । तस्य पाश्व॑स्थितानन्यान्संस्मरेत्परिवासिः॥ ४१ गणं नन्दिमिहाकाटं वषं प्रङ्गिः रिं गम्‌ । देवीं विनायकं चेव विष्णुं बह्माणमेव च ॥ शः १ इ. च. सेतप्रणभ्प्‌। रग, ङ्‌. च. "रुणः सबलो! ३ ग, ध, ड, रलानां । * भषशाद्कशमुनं देवे च । ` ५ इ, "णसेवित। ५४४ श्रीमहेपायनमुनिपरणीतै- २१६ अध्याय, ] सद्र शकं अयन्ते च छोकपालान्समम्ततः। तथैवाण्सरसः सर्वां गन्धर्बगणगुद्यकि ॥ ४६ यो यच स्थाप्यते देवस्तस्य तान्परसििः स्मरेत्‌ । आवाहयेत्तथा रुद्रं मन्त्रेणानेन यत्नतः ॥ यस्थ श्विहा रे युक्त व्वाघप्र तास्तथोरगाः। कषयो लौकपालाश्च देवः स्कन्द्स्तथा वृषः परियो गणो मातरश्च सोमो विष्णु; पितामहः । नागा यक्षाः सगन्धर्वाये च दिव्या नभश्चराः तसेहं चयक्षमीज्ानं शिवं रुदयुमायतिम्‌ । आवाहयामि सगण सपत्नीकं वृषध्वजम्‌ ॥ ४५७ आगच्छ भगवन्रद्ालुयहाय शिवो भव । शाश्वतो मव पूजां मे गृहाण त्वं नमो नमरः ॥ ओं नमः स्वागतं मगधते नमः, ओं नयः सोमाय सगणाय सपखिाराय प्रतिगरह्णातु मगवन्मन्नपूतमिदं सर्व॑मष्यपा्यमाचमनीयमासनं बह्मणाऽभिहितं नमो नमः स्वाहा१४९ ततः पुण्याहघोषेण बह्यवोषेश्च पुष्करैः । ्ापयेज्न ततो देव द्धिक्षीरघरतेन च ॥ ५० मधु करा तद्ध्ुष्पगन्धोदकेन च । शिवध्यामैकविततस्तु मन्त्रानेताचुदीरयेन ४ ५१ यजायत दरमुदेति ततो विराडजायत इति च ॥ सहस्रशीर्षा पुरुष इति च ॥ अभि स्वा श्र नोभुम इति च ॥ पुरुष एवेद सर्वमिति ॥ निषादरध्वमिति ॥ येनेदं भूतमिति # नत्वारवः अन्य इति ॥ ५२ स्वश्वेतान्परविष्टासु मन्ाओप्त्वा पुनःपुनः चतुष्करत्वः सपुरोदद्िरंडे मध्ये शिरस्यपि ॥ स्थापिते तु ततो दषे यजमानोऽथ मूर्षिपम्‌ । आचाय पूजयेद्धृक्त्या वखाटंकारमूषणेः ॥५४ दीनान्धक्कृपर्णास्तद्वये चान्ये समुपस्थिताः। ततस्तु मधुना वेवं प्रयमेऽहनि केपयेत्‌ ॥ ५५ हरिद्रयाऽथ सिद्धार्थैद्ितीयेऽहनि तच्चतः। चन्वुनेन यवैस्तद्वतुतीयेऽहनि ठैपयेत ॥ ६ मनःकिलापियङ्कभ्यां चतुर्थेऽहनि ठेपयेत्‌ । सौ माग्यद्यमदं यस्मालेयनं व्याधिनाशनम्‌ ॥ पर प्रीतिकरं नृण मेतद्वेदविदो विदुः \ कृष्णाञनं तिं तद्रत्पश्चमेऽपि निवेदयेत्‌ ॥ ५८ षष्ठे तु सघरतं दद्याचन्द्नं पञ्मकेसरम्‌ । सेचनोगरुपुष्पं तु सप्तमेऽहनि दापयेत ॥ ५९ यत सद्योधिवासः स्यात्त सर्वं निवेदयेत्‌ । स्थिते न चाटयेहेवमन्यथा दोषमाग्मवेत्‌॥&० पूरयेस्पिकताभिस्तु निश्छिद्र सर्वतो भवेत्‌ । लोकपालस्य दिग्भागे यस्य संचलतें विभुः\६१ तस्य लोकपते; शान्िदेदाश्चमाश्च दक्षिणाः । इन्द्रीय वारणं दद्यात्काश्चनं चाल्पवित्तवान्‌ - - . अग्नेः सुवर्णमेव स्याद्यमस्य महिषं तथा । अजं च काश्चन द्याने राक्षसं भति , ६३ दरुणं प्रति मुक्तानि सश्च क्ती नि प्रदापयेत्‌ । रीतिकं वायवे दयाहरखयुग्मेन(ण) सर्परतम्‌ १६४ सोमाय धेलदौतव्यौ राजतं वषं शिवे । यस्यां यस्यां संचठंनं शान्तिः स्यात्तच तत ठु ॥ ६५ अन्यथा तु भवेद्‌घोरं मयं छुलबिनाशनम्‌। अचलं कारयेतस्मात्सिकताभिः सुरेश्वरम्‌ ॥ ६६ अन्नं वखं च दातव्यं पुण्याहजयमङ्गलम्‌। तिपश्च सप्तदश वा दिनानि स्यान्महोत्सवः + ६७ चतुर्थेऽहि मदा्ानं चतुर्थकम कारयेत । दक्षिणा च पुनस्तद्रहेय त्ातिमक्तित्‌; ॥ ६८ कानन १क. ख. °्पदमरक्षः । २ ग. (तीं म ३ग. ड, भ्मुपेति । ४ गर. ङ, पत्‌ । मनप्रीः 1५ ग. ध °्नानागपु । ६ क. ख. श्द्रायामरः। ७ ख. च, अगं <. ड ग्यद्ुसे रा । ९ ग. कपिलां ध. ड. च. रीति .. काम्‌। १०ग घ. हः, संयुतम्‌ । ११ क,ख. ध, “या रजतं क्षवृषं शि" । १२ १, इ, “लत दा! १६'ग. घ, च ¦ "यात्तत्रापि साक्ति°। न [ २६९७ अध्यायः || मत्स्यपुराण ५४५ देवप्रतिष्ठाविधिरेष तुभ्यं निवेदितः पापविनादाहेतोः । यस्माद्ुपैःपूर्वमनन्तमुक्तमनेकविद्याधरदैवपूज्यम्‌ ॥ ६९ दति श्रीमात्स्ये महापुराणे प्रतिष्ठनुकीतेनं नाम षटूषषटयधिकद्विशषततमोऽध्यायः ॥ २६६ ॥ आदितः श्टोकानां समष्ट्यद्काः ॥ १६३२२३२ ॥ अथ सप्तषटरथयिकद्विराततमोऽध्यायः । ज भ भजय सूत उवाच- अथातः संप्रवक्ष्यामि देवरस्रपनमुत्तमम्‌ । अर्षघस्यापि समासेन शण त्वं विधिमुत्तमम्‌ ॥ हुृध्यक्षतकुशाथ्राणि क्षीरं दूबस्तिथा मधु । यवाः चिद्धार्थकास्तद्रदष्टाङ्नेऽषंः फरैः सह॥ २ ~ मजान्वरथ्यावल्मीकवराहोत्वातमण्डलात्‌। अग्न्यगारात्तथा तीथाद्रजाद्रोमण्डलाद्पि ॥ छुम्मे तु तिका दयादुदद्धताऽसीतिमन््रवित्‌। शं नो देवीत्यपां मन््रमापो हि ेतिवै तथा साविञयाऽऽदाय गोमूत्रं गन्धद्वारेति गोमयम्‌ । आप्यायस्वेति च क्षीरं द्धिक्राच्णेतिवै दधि तेजोऽसीति घतं तद्रहेवस्य त्वेति चोदकम्‌ । कुशमिभ्रं क्षिपेद्धिद्रान्पश्चगव्यं भवेत्ततः ॥ ६ स्राप्याथ पश्चगव्येन दृध्रा शुद्धेन वे ततः। दृधिकाष्णेतिमन्त्रेण करतैन्यमभिमन्वणम्‌ ॥ ७ आप्यायस्वेति पयसा तेजोऽसीति धुतेन च । मधुवातेति मधुना ततः पुष्पोदकेन च॥ ८ सरस्वत्ये मेषज्येन कार्यं तस्याभिमन््रणम्‌। हिरण्याक्षेति मन्तरेण स्रापयेद्रलवारिणा ॥ ९ कुशाम्भसा ततः श्रानं देवस्य त्वेति कारयेत्‌ । फलोक्केन च क्लानमश्र आयाहि कारयेत्‌॥१० ततस्तु गन्धतोयेन साविञ्या चाभिमन्त्रयेत्‌ । ततो घटसहस्रेण सहस्रार्धेन वा पुनः ॥ ११ तस्याप्यर्धेन वा कु्यात्सपादेन शतेन वा । चतुःषष्ट्या ततोऽर्धन तदर्धार्धेन वा पुनः ॥ १२ चतुभिरथवा कुरयादूषरानामल्पवित्तवान्‌ । सौवर्णे राजतैवाऽपि तावा रीतिकोद्धषेः॥ १३ कास्थिरवा पाथिवैवांऽपि स्नपनं शक्तितो मेत्‌ । सहदेवी वचा व्याघ्री षट चातिबला तथा ॥ (शङ्खपुष्पी तथा सिंही ह्यष्टमी च सुवर्चला । महौषध्यष्टकं द्येतन्महान्नानेषु योजयेत्‌ ॥ १५ वगोधूमनीवारतिलर्यामाकश्चालयः। पियङ्कवो बीहयश्च क्नानेषु परिकल्पिताः ॥ ?६ स्वस्तिकं पद्मकं शङ्कयुत्पलं कमलं तथा । भरीवत्सं दपण तद्रन्नश्ध्ावर्तमथाष्टकम्‌ ॥ १७ एतानि गोमयैः कुर्यान्णृदा च शुमया ततः । पञ्चवर्णादिकं तद्रत्पश्चवर्णं रजस्तथा ॥ १८ र्वाः कृष्णतिलान्दद्यान्नीराजनविषिमंतः। एवं नीराजनं कुत्वा दद्यादाचमनं बुधः १९ मन्दाकिन्यास्तु यद्वारि सर्वपापापहं ्ुमम्‌। ततो वस्रयुगं दद्यान्मन्येणानेन यलनः ॥ २० देवसञ्समायुक्ते यक्ञदानसमन्विते । सर्ववर्णं श्ुमे देव वाससी ते षिमिर्भिते ॥ २१ ततस्तु चन्दनं द्यात्समं कषूरङुङ्कमेः। इममुचारयेन्मन्तं दर्भपाणिः प्रयलतः ॥ २२ शारीरं ते न जानामि चेष्टां नैव च नैव च। मया मिवेदितान्गन्धान्परतिगद्य विदिप्यताम्‌ ॥ चत्वारिंशत्ततो दीपान्दयाचैव प्रदक्षिणान्‌ । तं स्यचन्दज्योतींपि विद्यदथिस्तथैवच॥२४ १ ड. ररसघजुषरम्‌ । इ" । रग, घ. = श्यीदथाऽग। ङ. "पपी च बारा ह्य । ४ ग, श्वादानं तः स्ततः । म । ५ग. घ. शक्षिणम्‌ । तं। ६९ ५४६ ` श्रीमद्वेपायनमुनिपरणीतं- [ २१८ अध्यायः | त्वमेव सर्वज्योतींषि दीपोऽयं प्रतिगृह्यताम्‌ । ततस्त्वनेन मन्त्रेण ध्रपं दद्याद्विचक्षणः 1 २५ वनस्पतिरसो दिव्यो गन्धाढ्यो गन्ध उत्तमः! मथा निवोदितो मक्त्या धूपोऽयं प्रतिगृह्यताम्‌ ततस्त्वामरणं दद्यान्महामूषाय ते नमः। अनेन विधिना करता सप्तरात्र महोत्लवम्‌ ॥ २७ देवकुम्मैस्ततः कुर्याद्यजभानोऽमिषेचनम्‌ । चतुधिरषटभिर्वाऽपि द्वाभ्यामेकेन वा पुनः ॥ २८ सपश्चरलनकलदौः सितवखाभिवेष्टितैः । देवस्य त्वेति मन्त्रेण सान्ना चाऽऽथर्वणेन च ॥ २९ अभिषेके च ये मन्त्रा नवग्रहमखे स्पृताः । सिताम्बरधरः घ्रात्वा देवान्संपूज्य यन्तः ॥ ३० स्थापकं पजयेद्धक्त्या वखरालंकारज्नुषणैः । यज्ञमाण्डानि सर्वाणि मण्डपोपस्करादिकम्‌ ॥ यच्चान्यदपि तदवे तदाचार्याय दापयेत्‌ । सुप्रसन्ने गुरो यस्मात्तष्यंन्ति सर्वदेवताः ॥ ३२ | तैतद्विशीटेन च वाम्मिकेन न लिङ्किना स्थापनमत्र कायम्‌ । विप्रेण कार्थं श्रतिपारगेण गहस्थधर्मामिरतेन नित्यम्‌ ॥ १३ | पापण्डिनं यस्तु करोति भक्त्या विहाय विप्राज्छुतिध्युक्तान्‌ । ए गुरु प्रतिष्ठादिषु तच नूनं कुलक्षयः स्यावुचिरादुपूज्यः ३४ | स्थानं पिशाचैः परिगह्यते वा अपूज्यतां यात्यचिरेण लोके । | वितरैः कृते यच्छुमषं कुले सेयास्पूज्यतां याति चिरं च काठम्‌ ॥। ६५ इति श्रीमास्स्ये महापुराणे देवतास्नानं नाम सप्ठषष्टथधिकद्िशततमो ऽध्यायः ॥ २६५ ॥ । आदितः श्छोकानां समश्यङ्काः ॥ १३३५८ ॥ | (कर 2) षणी अथा इ९ वि एदि शततमो ऽध्यायः । कनाया ऋषय ऊतुः-- प्रासादाः कीदशाः सृत कर्तघ्या भूतिमिच्छता । परमाणं लक्षणं तद्वद्द्‌ विस्तरतोऽधूना ॥ ? | सूत उवाच- ४ | अथातः संप्रवक्ष्यामि प्रासाद्विधिनिर्णवम्‌ । वास्तौ परीश्िते सम्यग्वास्तुदेहविचक्षणः॥ २ _ | ^ वास्त्रपशमनं ूरयात्समिद्धिषंलिकमंणा जीणो द्वारे तथोद्याने तथा गहनिवेशने ॥ १ क ॥ नवप्रासाद मवने -परासाद्परिवर्तने। द्वाराभिवर्तने तद्वत्ासादेषु गृहेषु च ॥ ४ ` वास्तपरामने कुर्यादूर्वमेव विचक्षणः । एकाशीतिपदं लिख्य वास्तुमध्ये च प्ष्ठतः।॥ ५ होमचिमेखले कायः कुण्डे हस्तपमाणके । यवैः कृष्णतिकैस्तद्रत्समिद्धिः क्षीरवृक्षनैः ॥ पाटाजञे; खादिश्थापि मधुसपिःसमम्वितैः। डुशदर्वामयेर्वाऽपि मधुसधिःसमन्वितेः ॥ ७ कास्तु पश्चमिर्वितर्षिल्वबीजेरथापि वा। होमान्ते भक्ष्य मोष््येस्तु वास्तुदेशो बि हरेत्‌# तद द्विशेषनैवे्यमेवं दद्यात्कमेण तु । ईैशकोणे पुत्॑तं तु शिखिने विनिवेवयेत्‌ ॥ ५ ओदनं सफलं दद्यात्पज॑न्याय घ्रतान्वितम्‌ । जयाय च ध्वजान्पीतान्पैष कूर्म च संन्यसेत्‌ । इन्द्राय पञ्चएतनानि पेद च कुलिशं तथा । वितानकं च सूर्याय धूम्रं सक्तं तथेव च ॥ ११ । क र € (न त १ ग, घ. भमानाभि" । २ क. ख. घ. 'प्यन्ते स^ । ३ ङ, बुध्या । « ग. भेनिषठान्‌ गु ॥ ५ ग.ङ्‌.च. "स्यात्तू" ॥ ६ ग. घ. श्वकः । पा" । ७ ग, विलवः पवी । < इ, बानिरन्पैरः। ९ ष, तन्ते नवमो । १ ४9 । ख. "तातते तु । ११ ग. जयन्ताय ध्व । - [ २९१९ अध्गयः | मस्स्यपुराणर् । | 4%७ सत्याय घुतगोधूमं मत्स्यं दाद्‌ म शाय च । शष्छुलीश्चान्तरिष्षाय वद्यात्सक्ूश्च वायषे॥ १२ । लाजाः पष्णे तु दातव्या वितथे चणकोदनम्‌ । गरहक्षताय मध्वन्न यमाय पिरितौदनम्‌ ॥ १३ अन्धोदनं च गन्धर्व भृङ्गराजस्य म्र द्गिकाम्‌। म्रगाय यावकं दद्याप्यितुभ्यः कसरा मता ॥१४ दौवारिके दन्तकाष्ठ पं कृष्णवलि तथा । सु्ीवेऽपूपकं दद्यात्पुष्पवन्ताय पायसम्‌ ॥ १५ कुशस्तम्बेन संयुक्तं तथा पद्मं च वौरुणे । पिष्ट हिरण्मयं दद्यावसुराय सुरा मता॥. १६ धतीद्नं च शोषाय यवान्नं पापयक्ष्मणे । घृतलद्भडूकास्तु रोगाय नागे वुष्पफलानि च १५ सर्पिमुंख्याय दातव्यं मुद्रौदनमतः परम्‌ । महाटस्थानके वुद्यात्सोमार्यं घृतपायसम्‌ ॥ १८ भगाय ज्ञाटिकं पिष्टमदित्ये पोठिकास्तथा । दित्ये तु पूरिका दद्यादित्येव बाह्यतो बिः ॥ क्षीरं यमाय दातव्यमापवत्साय वे दधि! साित्रे लड्डकान्व्यात्समरीचं छुशौवनम्‌ ॥ २० सवितुगुडपरपांश्च जयाय घतचन्दनम्‌ । विवस्वते -पुनद॑याद्रक्तचन्दनपायसम्‌ ॥ २१ ॑ हरिताटौदनं दद्या दिन्द्राय घतसंयुतम्‌ । घृतौवनं च मित्राय रुद्राय प्रतपाथसम्‌ ॥ २२ आमं पक्त तथा मासं देयं स्याद्राजयक्ष्मणे । पृथ्वी धराय मांसानि कृष्माण्डानि च दापयेत्‌ ॥ शर्करापायसं दद्यादुर्यम्णे पुनरेव हि। पञ्चगव्यं यवाश्चैव तिला क्षत मयं चरुम्‌ ॥ २४ भक्ष्यं मोज्यं च विविधं बह्मणे विनिवेदयेत्‌ । एवं संपूजिता देवाः शान्ति कुवन्ति ते सद्‌ा ॥ ¦; सर्वेभ्यः काश्चन वद्याद्वाह्यणे गां पयस्विनीम्‌ । राक्षसीनां बिर्दुयः अपि याहग्यथा शुणु ॥ मांसौदनं घतं पद्मकेसरं रधिरान्वितम्‌ । दशान मागमाभरत्य रस्ये विनिवेदयेत्‌ ॥ २७ मांसौदनं च रुधिरं हरिद्रौदनमेव च । आग्नेयी! दिश्माभित्य विदुर्ये विनिवेदयेत्‌ ॥ २८ दध्योदनं सरूधिरमस्थिखण्डैश्च संयुतम्‌ । पीतरक्तं बलि दद्यासपूतनाये सरक्षसे ॥ २९ वायन्यां पापराक्चस्यै मत्स्यमांसं स॒रासवम्‌। पायसं चापि दातव्यं स्वनाम्ना सवतः कमात्‌ ॥ नमस्कारान्तयुक्तेन प्रणवादयेन संयुतः । ततः सर्वो धीस्नानं यजमानस्य कारयेत्‌ ॥ ३१ ऋद्धिजान्सुपजयेद्धक्त्या ये चान्ये गहमागताः। एतद्रास्तुपशमनं कृत्वा कर्म सभारमेत्‌ ॥ ३२ प्रासादमवनोद्यानप्रारम्भ विनिवर्तने । पुरवेरमप्रवेशेषु सवंदोषापनुत्तये ॥ ३३ (~ रक्षोध्वपावमानेन सक्तेन मवनादिकम्‌ । तरत्यमङ्गलवायेन कुया द्राह्मणवाचनम्‌ ४ ३४ ` अनेन विधिना यस्तु प्रतिसंवस्परं बुधः । गहे वाऽभयतने कुयान्न स दुःखमवाघ्रुयात्‌॥ ३५ न च व्याधिभयं तस्य न च बन्धुधमक्षयः। जीवेद्रषशातं स्वगे कल्पमेकं च तिष्ठति ॥ ३६ इति श्रीमात्स्ये महापुराणे बस्तुदोषोपशमनं नामषश्यधिकद्वि शतत मोऽध्यायः ॥ २६८ ॥ + आदितः श्टोकानां समष्ट्यङ्काः ॥ १३२६३५४ ॥ अयेकोनसप्तयधिकद्धिशततमोऽध्यायः । सूत उवाव- एवं वास्तुबारिं कृत्वा भजेत्मोडशभागिकम्‌। तस्य मध्ये चतुर्भिस्तु मागेगं्भ तु कारयेत्‌ ॥ १ कक ~ न # इत आर्य सवैदोषापनत्तय इदयन्तग्रन्थो ध. पुस्तके न विदयते । ॥। | १ ग. गन्धोदकं । २ क. ख. पुष्पकं । ग. पुरिकां } ३ क. ख. वारुणम्‌ । » क. देषाय । ग, ड. सोमाय । ग. शुष्य फलान्वितम्‌ । भक्ष्यसुख्या९ । ६ ग, "य मधुपा । ७ घ. तदविश्वरः । ८ ड. शरव । ५४८ भ्रीमहैपायनमुनिप्रणीत- [ २६९ अध्यायः ] भागद्रादक्णकं साधं ततस्तु परिकल्पयेत्‌ । चतुर्दश तथा ज्ञेयं निर्गमं तु ततो बुधैः ॥ २ चतुमांगेन(ण) भित्तीनासुच्छायः स्यास्ममाणतः । द्विगुणः शिखरोच्छ्रायो भिच्युच्छरायपर- माणतः॥ ३ शिखराधेस्य चार्थेन विधेया तु प्रदक्षिणा । गरमस्ूबयं चाये विस्तारो मण्डपस्यतु ॥ ४ आवतः स्याजजिभिमोगमदयुंक्तः सशोमनः । पश्चमागेन संभज्य गर्भमानं विचक्षणः॥ ५ भागमेकं ग्रहीता तु पराग्ीवं कल्पयेद्बुधः) गर्भसुत्र्तगो मागावृयतो मुखमण्डपः ॥ & एतत्सामान्यमुदटिष्ं पासादस्येह लक्षणम्‌ । तथाऽन्यं तु परवक्ष्यामि परासादं लिङ्कमानतः ॥ ७ लिङ्कपूजाप्रमाणेन कर्तव्या पीठिका बुधैः । पिण्डिकार्धेन भागः स्यात्तन्मानेन तु भित्तयः बाह्यमित्तिपरमाणेन उत्सेधस्तु भवेत्पुनः! भिच्युच्छरायातु द्विगुणः शिखरस्य समुच्छ्रयः ॥ शिसैरस्य चतुर्भागात्कतैव्या च पद्‌ क्षिणा । प्रदक्षिणा स्तु समस्त्वग्रतो मण्डपो मवेत्‌ ॥१० तस्य चार्धेन कर्तत्यस्त्वग्रतो मुखमण्डपः । परासाद्‌ा्निभेतौ कार्यौ कपोलौ गभ॑मानतः ॥ ११ ऊर्ध्व भिच्युच्छयातस्य मरी तु प्रकल्पयेत्‌ । मखर्याश्चार्धमागेन शुकनौसां प्रकल्पयेत्‌ ॥ ऊर्ध्वं तथाऽर्धभागेन वेदीबन्धो भवेदिह । वेद्याश्वोपारे यच्छेष कण्ठश्चामलसारकः ॥ १३ एवं विज्य प्रासादं शोभने कारयेद्बुधः । अथान्यच् प्रवक्ष्यामि प्रास देस्येह लक्षणम॥१४ गर्ममानप्रमाणेन प्रासादं शुणत द्विजाः । विभज्य नवधा गमं मध्ये स्यालिङ्कपीरिका ॥ पादाष्टकं तु रेचिरं पार्वतः परिकल्पयेत्‌ मानेन तेन विस्तारो भित्तीनां तु विधीयते १६ पाद्‌ पञ्चगुणं करता भित्तीनासुच्छयो मवेत्‌ । स एव कशिखरस्यापि द्विगुणः स्यात्समुच्छयः॥ चतुर्धां शेखरं मज्य अर्धमागद्रयस्य तु! श्ुकनासं प्रुर्वीति वतीये वेदिका मता॥ १८ कण्ठमामलसारं तु चतुर्थ परिकट्पयेत्‌। कैपील यास्तु संहारो द्विगुणोऽच विधीयते ॥ १९ शोमनैः पच्नवह्ीभिरण्डकैश्च विभूषितः । प्रासाव्ोऽयं तुतीयस्तु मया तुभ्यं निवेदितः ॥ सामेन्यमपरं तद्रतमासादं शृणुत द्विजाः) तिमेदं कारपेरक्षेत्रं यत्र तिष्ठन्ति देवताः ॥ २१ स्थौङ्कस्तेन मानेन बाह्यमागविनिर्गतः। नेमी पादन विस्तीर्णा प्रासदिस्य समन्तत; ॥ २२ गर्भं तु द्विगुणं कुर्यात्तस्य माने भवेदिह । स एव मिततेश्त्सेधा द्विगुणः शिखरो मतः ॥२३ 7ग्यीवः पञ्चभागेन .निष्कासस्तस्य चोच्यते । कारयत्सरिरं तद्रप्धकारस्य चिमागतः १ स्थीय पञ्चभागेन निप्काषेण विशेषतः! कुयाद्वा पञ्चमागेनपरौग्परीवं कणंमूलतः ॥ ९५ यापेत्कनकं तञ गर्भान्ते द्रारमूलतः। एषं तु निपिषं ुर्याञ्ज्येऽमध्यकनौयसम्‌ ॥ २६ ` उेङ्गमानानुभेदेन रूपभेदेन वा पुनः एते समासतः प्राक्ता नामतः गुणताुना ॥ = म~ रुमन्दरकेलासङुम्भसिहमगास्तथा । विमानच्छ न्दकस्तद्रचतुरखस्तथेव च \ २८ --------~--------~-----~ ---~ -------~-~~ ---*+--~ -----------------*-------*+----- ~~~ ५ घ. ड, "ड्ल्स्य 1 रग. इ. युक्तं सुशोभनम्‌ ।प।३क. ख. प्समद्धगाः (ग. च स्ममां | ४ क. | [> ¡ पिभा? \ ५च श्खरार्थस्य चात्रन विधयातु प्रः । ६ क. ख. ड. कपालै। जग. च. व्वसेःप्रः ।८ ग. कण्डे -मखकारकरम्‌ । एः । ५ ग. शिखरं । उ. सुचिरं । १० ग. ङ. तएव च शिः । ११क. ख कपाः । १२ ड. मा. गेन १०।१३ च. ड. ्थाह्कितेन। १४ ड. च. रतम्‌ । ने" । १५ ध. "तः । एक्पार। १६ क.ख. सादः स्यामः । ७, न्तः । (मित्तिशच त्रिगुगरा काय; तघ्यामा। इ. च, (तः । [भत्ति द्विगुणा कायौ तस्यामा। १८ ग. प््रार्मीदं ०} १९, निष्ातेन 1 २० क. ख. प्रात्पे । २१ ग. ध ड. च. न्ते दार। ५ ९ + [ २९१९ अध्यायः | मत्स्यपुराणम्‌ । ५४९ अष्टास्रः षोडशास्रश्च वर्तुलः सर्वभद्रकः। सिंहास्यो नन्दनश्चैवं नन्दिवर्धनकस्तथा ॥ २९ हंसो वैष वर्णे शः पद्मकोऽथ समुद्धकः। प्रासादा नामतः परोक्ता विभागं नुणुत दिजाः३० कातशुङ्कश्चतुद्ारो मूमिफाषोडशोच्छ्ितः। नानापिवि्रशिखरो मेरुः प्रासाद्‌ उच्यते ॥३१ मन्द्रो द्रादकश्ष परोक्तः कैलासो नव मूमिः ..। विमानच्छन्दकस्तद्रदनेकश्िखराननः ॥ ३२ स चाष्टमूमिकस्तद्रत्सर्घभिनंन्दिविधंनेः । विषाणकसमायुक्तो नन्दनः स उदाहृतः ॥ ३२ पोडशास्रसमायुक्तो नानारूपसमन्वितः । अनेकशिखरस्तद्रत्सवंतोमद्र उच्यते ॥ ३४ वि्नश्षालासमोपेतो विज्ञेयः पश्चमूमिकः । वल मीच्छन्वकस्तदंदनेकशिखराननः ॥ ३५ वृषस्योच्छरायतस्तुल्यो मण्डलश्चास्रवजितः । सिंहः शिष्टाक्रतिर््धो गजो गजसमस्तथा ॥ कुम्मः कुम्माकृतिस्तद्द्‌ मूमिकानवकोच्छरयः । अङ्गी पुटसंस्थानः पञ्चाण्डकविभूपितः॥ कषोडक्ञास्रः समन्ताच्च विक्ञेयः स समृद्रकः। पाश्वेयोश्चन्द्रशाठेऽस्य उच्छ्रायो मूमिकाद्र- यम्‌ ॥ ३८ तथेव पद्मकः प्रोक्त उच्छ्रायो मूमिकात्रयम्‌। षोडशास्रः स विज्ञेयो विचेचशिखरः छुमः॥ भ्रगराजस्तु विख्यातश्वनवरकाठो विभूषितः ।प्राग््रीवेण विज्ञाठेन भूमिका षटुन्नतः॥४० अनेकश्चन्वश्ालश्च गजः प्रासादं इष्यते । पर्थस्तगरहराजो वै गरुडो नाम नामतः ॥ ४१ सतमूम्युच्छरयस्तद्वचन्दशालात्यान्वितः मूमभिकाषडशोतिस्तु बाह्यतः सर्वतो मवेत्‌ ४२ तथाऽन्यो गरुडस्तद्रहुच्छयाहश मूमः । पश्मकः षोडज्ासरस्तु मूमिद्रयमथाधिकः ॥ ४३ पदातुल्यप्रमाणेन श्रीवृक्षक इति स्तः । पञ्चाण्डको द्विमूमिश्च गभे हस्तचतुष्टयम्‌ \॥ ४४ वृषो मवति नान्नाऽयं प्रासादः सावंकामिकः। सप्तकाः पञ्चकाश्चैव प्रासादा वे मयोदिताः॥ सिहास्येन समा ज्ञेया ये चान्ये ततमाणकाः। चन्द्शाठैः समोपेताः सवे प्रा्य्रीवसंयुताः ॥ रेष्टठका दारवाश्चैव दौला वा स्युः सतोरणाः ॥ ४६ मरः धड्चाशद्धस्तः स्यान्मन्द्रः पञ्चहीनकः। चत्वारिशन्त केलासश्चतुखिङ दविमानकः ॥ नन्दिवर्धनकस्तद्र्टाधिंशत्समुदाहतः। चिदाता नन्दनः पोक्तः सर्वतोमद्रकस्तथा ॥ ४८ वतुंलः पद्मकश्चैव विशद्धस्त उदाहृतः । गजः सिहश्च कुम्भश्च वलभीच्छन्दकस्तथा ॥ ४९ +एते षोडश्दस्ताः स्युश्चत्वासो देववलमाः ¦ केलास म्रगराजश्च विमानच्छन्दकों मतः ॥ एते द्रादश्षहस्ताः स्युरेतेषामिह मन्मतम्‌। गरुडोऽ्टकरो क्षेयो हंसा दश उदाहतः ॥ ५१ एवमेते प्रमाणेन कर्तव्याः श्ुमलक्षणाः । यक्षराक्षसनागानां भातुहस्तात्मशस्यते ॥ ५२ तथा मेर्वादयः सप्त ज्येष्ठलिङ्क श्च भावहाः। श्रीवृक्षकादृयश्चाष्टौ मध्यमस्य प्रकीतिताः ॥ ५३ तथा हेसादयः पश्च कन्यसे मदा मताः । वल भीच्छन्द्के गौरी जटामुकुटधारिणी ॥ ५४ # इत॒ आरभ्य षडुन्नत इदयन्तग्रन्थो घ, पस्तके नात्ति । + इत अरभ्य मन्मतमिदयन्तग्रन्णो इ, पुस्तके नास्ति । => ~ ~^ = =+ १च श्व निधिव*। २ च, वृषभवर्णथ प०। ३. ड. सुपश्च १०।*ग. तमून?। ५ग. “नः । विज्ञ" तिकः स ढ. "नः । नरिश्ाण्डकं* । ६ घ. ^ते । चन्द्राः । ७ ग. घ. ङ. "दच्छुकनासं चयान्वितः । ब्रू ॥ < ग. यों ॥ नन्दिनन्दिस० । ९ ग. शत्क्यकस? । १० इ, च, पदुच्छरायो दच्च" । ११ के. ख, (कः । भूमिकाषो" {१२ ग. इ, च, ग्रञ्घसदृखः स्याः । १३ ग. कनिष्ठे । ५५० भ्रीमहैपायनमुनिप्रणीतं- [ २७० अध्यायः | वरदाऽमयदा तद्रत्साक्चसूजकमण्डटुः । गृहे तु रक्तयुकुटा उत्पलाद्कुकधारिणी १ वरदाऽमयदा चापि परजंनीया समतुंका ॥ । ५५ ््‌ क तपोवनस्थामितरां तां तु संपजयेदबुधः। देष्या विनायकस्तद्द्रलमीच्छन्दके शमः ॥ ५६ इति श्रीमात्स्ये पष्ाप्राये प्रासादानुषीतैने नामैकोनसप्तयधिकद्विशततमोऽध्यायः ॥ २६९ ॥ आदितः श्टोकानां समङ्क ॥ १३४५० ५ धथ सष्ठलयपिकट्विशततमो ऽध्यायः । सूत उवाच अथातः संप्रवक्ष्यामि मण्डपार्ना तु टक्षणम्‌ । मण्डपप्रवरान्वक्ष्ये प्रासादस्यानुरुपतः ॥ १ विकिधा मण्डपाः कार्या ज्येष्ठमध्यकनीयसः! नामतस्तान्धवक्ष्यामि शणुष्वभृषिसत्तमाः॥र - पुष्पकः पुष्पमद्रश्च सुवरतोऽग्रतनन्दनः कौशल्यो बुद्धिसंकीर्णो गजमद्रो जयावहः ॥ ३ प्रीवत्सो विजयश्चैव वास्तुकीर्िः शरु्तिजयः। यज्ञमद्रो विशालश्च सुश्लिष्टः शङ्मर्दुनः ॥ ४ मागपश्चो नन्द्नश्च मानवो मानमद्रकः । सुग्रीवो हैरितश्चेव कर्णिकारः शतर्धिकः ॥ ५ सिह र्याममदश्च समद्र तथैव च । सप्तविशतिराख्याता लक्षणं शुणुत द्विजाः॥ & स्तम्मा यत्र चतुःषटिः पुष्पकः समुदाहृतः । द्विषष्टिः पुष्पमद्रस्तु षष्टिः सुत उच्यते ॥ ७ अष्टपश्चाङाकस्तम्भः कथ्यतेऽपतनन्दनः । कोशल्यः षट्र्‌ च पश्चाच तुष्पञ्चाराता पुनः#८ नाश्ना तु बुद्धिसंकीर्णो विहीनो गजमद्रकः 1 जयावहस्तु पश्चाशच्छरीवत्सस्तद्विहीनकः ॥ ९ विजयस्तद्विहीनः स्याद्रास्तुकीतिस्तथेव च । द्वाभ्यामेव प्रहीयेत ततः श्रतिजयोऽपर\ ॥ १० चत्वारिशयन्ञमद्रस्तद्विहीनो विक्ञाठकः। षटरचिशचैव सुभ्लिषटो दिहीनः दाञ्खमदंनः ॥ ११ दवाधिश्धागपञ्चस्तु रिश द्धिर्नन्दनः स्मृतः । अष्टार्विशन्मानवस्तु मानमद्रो द्विदीनकः १२ चतुर्विशस्तु खुभीवो दाविशो हरितो मतः। विकतिः कणिकारः स्यादश्टदक्ष शत्धिकः॥१३ सिहो भवेद्टिहीनश्च श्याममदरो द्विदीनकः । सभव्रस्तु तथा प्रोक्तो द्ाद्ञस्तम्मसंयुतः ॥१४ वत्तमेर्धन्दुमष्ट | _ ~ मण्डपाः कथितास्तुभ्यं यथावहक्षणान्विताः । चिकोणं वृत्तम्धन्दुमषटकोणं दविरषटकम्‌॥१५ ` -4 चतुष्कोणं तु कतेष्यं संस्थानं मण्डपस्य वुं 1 राज्यं च विजयश्चेर्वं आयुर्वर्धनमेव च ॥ १६ पुत्रलाभः भियः पुशिखिकोणादिकमाद्धवेत । एवं तु मदाः पोक्ताश्चान्यथा त्वद्युमावहाः चतुःषरिपदं कृत्वा मध्य दवारं प्रकल्पयेत्‌ । विस्तारादिगुणोच्छ्रायं तञ्चिमागः करिमंवेत्‌ ॥ विस्तारार्धो मवेदरर्भो भित्तयोऽन्याः समन्ततः । गर्भपादेन विस्तीणं द्वारं चिगुणमायतम्‌ १९ तथा द्विगुण विस्तीर्णमुखस्तद्रदुदुम्बरः। विस्तारपादपरतिमं बाहुल्यं शाखयोः स्म्रतम्‌ ॥२० चिपश्चसप्तनवभिः शाखाभिद्वारमिष्वते । कनिष्ठमध्यमं ज्येष्ठं यथायोगं प्रकल्पयेत्‌ ५ २१ अङ्कलानां शतं सार्धं चत्वाररत्तथोन्नतम्‌ । चिशदविशोत्तरं चान्यद्धन्यमुत्तममेव च ॥ २२ # एतदर्धस्यानेऽयं पाठो भ. ड. च. पुस्तकेषु-उच्छ्रायः प।द्विस्ती५ शाखा तद ुदुम्बर इति । स्यकृभेः ।.८ ग. ९र्‌ं षन्यमृत्तमं पच्चमेन तु । श । ~ १७. षद सूपद्‌ा । २ ग. ग्येत्ुनः । देव्यो वि" । ह. यत्पुनः । देव्यौ विनायकौ तदवदर॒ । ३ ङ. शमौ › + ९ = घ. हणैः । ५क. ख. प्म तु ह्यष्ट०। ६ ग, "व शत्रूचाटनः । ७ घ. शद्िर्तम्‌ । घन्यमुत्तममायुष्यं घनवा ध [ २७१ अध्यायः ] मत्स्यपुराणप्‌ । ५५१ रातं चारी तिसहितं वातनिगंमने मवेत्‌ । अधिकं दृङभिस्तदत्तथा षोडङहाभिः शतम्‌ ॥ २३ ङातमानं तुतीयं च नवत्याऽशीतिमिस्तथा,। दश्शद्वाराणि चेतानि कमेणोक्तानि स्वका ॥२४ अन्यानि वर्जनीयानि मानसोष्ेगदानि तु । हारबेधं प्रयल्ेन सर्ववास्तुषु वर्जयेत्‌ ॥ २५ वृक्षकोणभ्रमिदरारस्तम्मकूपध्वजादिभिः। कुड्यभ्वभ्रेण वा विद्धं दवारं न श्ुमदं मवेत्‌ ॥ २६ क्षयश्च दुर्गतिश्वैव प्रवासः श्ुदद्धयं तथा 1 कौर्म्यं बन्धनं रोगो दारिद्यं कलहं तथा ॥ २७ विरोधश्चार्थनाश्श्च सव॑ वेधाद्धवेत्कमात्‌ । पूर्वेण फटिनो वृक्षाः क्षीरवक्षास्तु दक्षिणे ५ २८ पथिमेन जलं शर्ठं पद्मोत्पलविभूषितम्‌। उत्तरे सरठैस्ताठैः श्चुमा स्याप्पुष्पवारिका ॥ २९ सवेतस्तु जलं श्रेष्ठं स्थिरमस्थिरमेव च । पार््वतश्चापि कर्तव्यं परिवारादिकालयम्‌ ॥ ३० याम्ये तपोवनस्थानमुत्तरे मातुकागरहम्‌ । महानसं तथाऽऽगरये नैकत्येऽथ विनायकम्‌ ॥ ३१ वारुणे भ्रीनिवासस्तु वायव्ये गहमाछिका । उत्तरे यज्ञशाला तु निर्माल्यस्थानमुत्तरे ॥ ६२ वारुणे सोमदैवत्ये बछिनि्व॑पणं स्मृतम्‌ । पुरतो वृषमस्थानं शोषे स्याल्डुखुमायुधः ॥ ३३ जटवाषी तथैशाने विष्णुस्तु जलशाय्यपि । एवमायतनं कुर्याक्कुण्डमण्डपसंयुतम्‌ ॥ ३४ घण्टावितानकसतोरणविच्रयुक्तं नित्योत्सवप्रमुदितेन जनेन सार्धम्‌ । यः कारयेत्सुरगृहं विविधध्वजाङ्कं भीस्तं न मुश्चति सदा दिवि पज्यते च ॥ ३५ एवं गहाचैनविधावपि शक्तेतः स्या््संस्थापनं सकलमन्त विधानयुक्तम्‌ । गोवख्रकाञ्चनदहिरण्यधरापवानं देयं गुरुद्धिजवरेषु तथाऽन्नदानम्‌ ॥ २६ इति श्रीमात्स्ये महापुराणे प्रासादानक्रीतेने नाम ॒सप्तयधिकद्विशततमोऽध्यायः ॥ २७० ॥ आदितः श्टोकानां समणटयङ्काः ॥१ २४८६ ॥ अयेक्रसप्तययिकद्विशततमोऽध्यायः । ऋषय उचुः- पूरोर्वशस्त्वया सूत समविष्यो निवेदितः । सूर्यवंशे चपाये तु मविष्यन्ति हि तान्वद॥ १ तथैव यादवे वंशे राजानः की तिवधंनाः। कलो युगे मविष्यन्ति तानपीह वदस्व नः॥ २ वैशान्ते ज्ञातयो याश्च राज्यं प्राप्स्यन्ति सुवताः। बहि संक्षेपतस्तासां यथाभाव्यमनुक्रमात्‌॥ सूत उवाच- बृहद्रखस्य वायादो वीरो राजा ह्युरक्षयः। उरुक्षयञ्चतश्चापि वत्संदोहो महायशाः ॥ ४ वत्सदोहासतिव्योमस्तस्य पुत्रो दिवाकरः! तस्येव मध्यदेशे तु अयोध्या नगरी शुमा ॥ ५ दिवाकरस्य मथिता सहदेवो महायशाः । सहदेवस्य मविता धुवाश्वो वे महामनाः ॥ & तस्य भाव्यो महाभागः प्रतीपाश्वश्च तत्सुतः। प्रतीपाश्वसुतश्चापि सुप्रतीपो भविष्यति ॥ ७ मरुदेव सुतस्तस्य युनक्षत्रस्ततोऽमवत्‌। किंनराभ्वः सुनक्षचादद्ध विष्यति परंतपः ॥ ८ कफिनराश्वादन्तरिक्षो भविष्यति महामनाः । सुषेणश्वान्तरिक्षाच सुमिच्रश्वाप्यमि्ाजेत्‌॥ ९ १ क. ख, घ. 'जाद्पि । कु" । २ ग. स्वेमेतत्रमाद्भवेत्‌ । ¶-। 3 ग. ङं, च, °ररुस्ताठः हु" । ४. "राथा" । इ. च. °रालयादिक्मू । या" । ५ इ. संशान्ते । ६ ग. इ, च, ^सन्यूहो । ५५२ श्रीमहैपायनमुनिपरणीर्त- [ २७९ अध्यायः ] सुमिजजो बरहदाजो वृहद्राजस्व वीयंवान्‌ । पुनः कृतंज यो नाम धार्थिकश्च भविष्यति ॥ १९ कृतंजयसुतो विद्रान्मविष्यति रणेजयः। भविता संजयश्चापि वीरौ राजा रणेजयत ॥ ११ संजयस्य सुतः शास्यः शाक्याच्छुद्धोदनो तरपः! शुद्धोदनस्य भविता सिद्धार्थः पुष्कलः सुतः ॥ १२ परसेनजित्ततो माष्यः श्ुद्रको भविता ततः । श्ुदकाच्छुलको भाव्यः कुलकात्सुरथः स्पत: ५ समि्ः सुरथाज्नातो ह्यन्त्यस्तु मविता नृपः । एते चेक्षवाकवेः प्रोक्ता ५। वेष्या ये कटौ युगे ॥ इहद्रलान्ववाये तु भविष्याः कुलवर्धनाः । अघरानुवंशश्छोकोऽयं कितरर्गीतः पुरातनैः ॥. १५ {क्वाङ्णामयं वशः सुमिच्रान्तो मविप्यति । छमिच् प्राप्य राजानं संस्थां प्राप्स्यति वे कलो इत्येवं मानवो बश्च प्रागेव समुकाहृतः । अत ऊध्वं भवक्ष्यामि मागधा वे वृहव्रूथाः ५ १५७ पूर्वेण ये जरासंधारसहदेवान्वये चरुपाः ' अतीता वतंमानाश्च मविष्यांश्च निबोधत ॥ १८ सङ्घामे भारते वृत्ते सहदेवे निपातिते । समाधिस्तस्य दायादो राजाऽमूत्स गिरिजे ॥ १९ पश्चाश्ञतं तथाऽष्टौ च समा राज्यमकारयत्‌ । शरुतश्रवाश्चतुःषर्ि समास्तश्यान्वयेऽभवत्‌॥२० अध्रतीपी च षट्धिज्ञत्समा राज्यमकारयत्‌ । चत्वारंशत्समास्तस्य निरमिन्नो दिवं गनः २१ पञ्चाशतं सम); षट्‌ च सुरक्षः प्र्तवान्महीम्‌ । व्रहत्कर्मा चयोर्विरशद्ब्दं राज्यमकारयत्‌ ॥२२ संनाजित्सप्रयातश्च मुक्त्वा पञ्चशतं महीम्‌ । श्रतंजयस्तु वर्षाणि चत्वाररिङद्ध विष्यति २२ अश्टािश्चतिवर्षाणि मही पराप्स्यति वै विभुः । अष्टपश्चादातं षद्‌ च राज्ये स्थास्यति वै शुचिः अष्टा्विक्ञस्समा राजा क्षेमो मोक्ष्यति वै महीम्‌ । अनुवतश्चतुःष्ि राज्यं प्राप्स्यति वीयंवान्‌ पञ्चक्विातिवर्षाणि सनेजो मोक्ष्यते महीम्‌ । मोक्ष्यते निवुंतिश्वेमामष्टपश्चारातं समाः ॥ २६ अषटाधिज्ञतषमा राज्य तरिने्ो मोक्ष्यते ततः चत्वारिरात्तथाऽष्टौ च धुमत्सेनो मविष्यति ॥ जयिशत्त वषाणि ैहीनेवः प्रकाश्यते ।द्राश्िशन्ञ समा राजा ह्यचलस्तु मविष्याते ॥ २८ रिपुंजयस्तु वर्षीणि पश्चाङात्प्ाप्स्यते महीम्‌ । द्राधिशत्त चपा दयते भवितारो बहव्रधाः ॥ २९ पर्ण वर्षसहस्रं तु तेषां राज्यं भविष्यति । जयतां क्षच्नियाणां च बालकः पुलको भवेत्‌ ॥ ३० इति %्रःमास्स्ये महापुराणे राजवंशानुकीतेन एकसप्तयधिकक्षिशततमो ऽध्यायः ¶ २७१ ॥ आदितः श्टोकानां समष्स्यङ्काः ॥ १३५१६ ॥ अथ द्विसक्तव्ययिकद्िशततमोऽध्यायः । माध यनः कि न सूतं उवाच- शहद येष्व तीतेषु वी तिहोत्रेष्ववन्तिषु । पुकः स्वामिनं हत्वा स्वपु्भिषेक्ष्यति\ ¦! तिषतां क्षद्चियाणां च बालकः पुककोद्धवः । स वै प्रणत्तसामन्तो ्मविष्यो नं च धर्मतः॥ २ चयोविंशत्समा राजा मविता स नरोशमः। अटारविंशतिवपांणि पालका भविता बरुपः॥ ३ विदाखयपो भविता तिपश्चाश्चत्तथा समाः। एक्थिदात्समा राजा सूर्यकस्तु मविष्यति१४ ५ग.च. -प्रतापी । २ घ. सैनजि०। ३ ग..घ. पश्वाशतं। ४ ध. ष्ढतेनो ।'५ ग. महा नेत्रः भराघ्यते। घ सहं नेत्रः प्ररस्यते । ६ ग. शये व्यतति तु बी ७ग.घ. ड. परिघः! < ग. मविष्ये । ९ इ, च, नयवाजतः ! € `} 1 [ २७२ अध्यायः ] मत्स्यपुराणम्‌ । ५५५३ भविष्यति नृपसिशत्त्छुतो नन्दिवर्धनः । द्रिपञ्चाशत्तत्तो भुक्तवा प्रनष्टाः पश्च ते तपाः ॥५ हत्वा तैषां पशः कृत्रं शिश्नाको भविष्यति। वाराणस्यां सुतं स्थाप्य श्रयिष्यति गिरिवजम्‌ शि नाकस्तु वर्षाणि चत्वारिराद्ध्‌ विष्यति ॥ ६ काकवणैः सुतस्तस्य षड्र्विशत्पराप्स्यते महीम्‌ । षटूर्धिश्ञयैव वर्षाणि क्षेमधर्मा भविष्यति ॥ चतुविशत्समाः सोऽपि क्षेमजित्पराप्स्यते मही प्रअष्टा्धिकशतिव्षाणि विन्ध्यसेनो भविष्यति भविष्यति समा राजा नवंकान्वायनो च्रषः। भूमिभिः तस्तस्य चतुर्दा मविष्यति ॥ ९ अजतशञ्चमोषिता सपतर्विरात्समा च्ुपः। चतुर्विशरसमा राजा वङशकस्तु भविष्यति ॥ १० उदासी भविता तस्माच्रयशिशशव्समा व्रृपः। चत्वारिंशत्समा भाव्यो राजा वै नम्द्विधनः चत्वारिराच्चयश्चेव महानन्दी मविष्यति। इत्येते भधितारोऽच वेरो वे रिद्युनाकतः ॥ १२ रातानि त्रीणि पूर्णानि ष्टिविषाौधेकानि तु। शिश्ुनाका मविष्यन्ति राजानः क्षश्चजन्धवः॥ एतेः साधं मदिभ्यन्ति यावत्कलि सरुपाः परे। तुल्यकालं भविष्यन्ति सर्व ह्येते मही क्षितः॥१४ चतुरषविशत्तथेक्ष्वाकाः पाश्चालाः सप्तविंशतिः । काशेयास्तु चतुर्विंशवष्टार्वि्ञतिर्हैहयाः ॥ कलिङ्गाशरेव द्राधिश्शदह्मकाः पश्चर्विशतिः। कुरवश्चापि षट्‌ धिशद्टाविशास्तु मेथिलाः॥ ूरसेनाछ्रयोविंराद्रीतिहोतराश्च विश्ञतिः। एते सर्वे भविष्यन्ति एककालं महीक्षितः ॥ १७ महानन्दिद्धतश्वापि शयुद्रायां ककिकाडाजः । उत्पत्स्यते महापद्मः सववक्षन्नान्तको नृपः ॥ ततः प्रभ्रति राजानो भविष्याः च्युद्रयोनयः। एकराट्‌ स महापद्मो एकच्छजो भविष्यति ॥ अषशज्ञीतिस्तु वर्षाणि प्रथिव्यां च मविष्यति। *सर्वक्षेत्रमथोस्साद्य माविनाऽर्थेन चोदितः॥ सुकल्पादिदुता ह्यो समा द्वादश्ञ ते चुपाः। महापद्मस्य पयाये मविष्यन्ति नृपाः कमात्‌॥ उद्ररिष्यति कौटिल्यः समेदरादशभिः सुतान्‌ । मुक्त्वा महीं वर्षशतं ततो मौर्यान्गमिष्यति॥ भविता शतधन्वा च तस्य पुत्रस्तु षर समाः । ब्रहद्रथस्तु वषांणि तस्य पुश्च सप्ततिः॥ २९ षट्विकशन्ञ॒ सभा राजा मविता शक्र एव च। सप्तानां वशश वषांणि तस्य नप्ता भविष्यति ॥ राजा दश्शरथोऽष्टौ त तस्य पुतो मविष्यति। मविता नव वर्षाणि तस्य पुत्रश्च सप्ततिः ॥ इत्येते दृङा मो्यास्तु पे मोक्ष्यन्ति वसुंधराम्‌ । सप्तधिश्च्छतं पर्णं तेभ्यः इङ्गान्गमिष्यति ॥ पुष्यमित्रस्तु सेनानीरुद्‌ धत्य स बरहद्रथाम्‌ । कारायेष्यति वे राज्यं षट्‌ ध्रिशन्न समा त्रुपः॥२५ भविताऽपि वसुज्येष्ठः सत्त वर्षाणि वे नृपः । वसुमिच्रस्तथा माग्यो दश्च वषाणि वै ततः॥२८ ततोऽन्तकः समे दे तु तस्य पुरो भविष्यति । भविष्यति समास्तस्माच्रीण्येवं स पुटिन्दकः। मविता वज्जमि्रस्तु समा राजा पुनमंवः। द्वाधिशत्तु समाभागः समाभागात्ततो तृपः॥ ३० भविष्यति सुतस्तस्य देवमूमिः समा द । व्शैते श्ुद्रराजानो भोक्ष्यन्तीमां वसुंधराम्‌॥३१ हातं पूर्ण शते द्वे च ततः छ्ङ्गान्गमिष्यति। अभात्यो वसुदेवस्तु प्रस ह्यवनीं नृपः ॥ ३२ देव भूमिमथोत्साद्य शौद्कस्तु मिता तपः। भविष्यति समा राजा नव काण्वायनो रपः ॥ # इत आरभ्य गमिष्यतीलन्तग्रन्पो नास्ति ष. पुस्त । १ ड. "वकण्ठाय* । २ घ. काधाय। 3 क.ख. "रोवे दश द्रौ रिग्रुनाकजः:। श" । * घ. विशास्तु हैः । ५ग. च. क्षत्र तथोत्याव्यं भा । .6 ग. ड. ^तो मोक्षो भविष्यः! ७ ग. ध. पुत्रस्तु। ८ ङ. तु मविष्यन्तिच तत्युताः । भः । ९ ग. समाः सप्त त'। १०, तः! स्वग गमिः । ११ ग. इ, च, ष्ट्य ्यसनी वृप।दे०। घ. छ च्यत्तन,तुरम्‌ । दे" । १२ ग. ड, द्विजः । | ५१ 0 ५.१४ श्रीमहैपायनमुनिप्रणीत- [ २७३ अध्यायः | मूमिमिच्रः सुतस्तस्य चतुदश मविष्यति। नारायणः सुतस्तस्य मविता दवादहोव तु ॥ ३४ द्म तत्सुतश्चापि भविष्यति दोव तु इत्येते शङ्गभूत्यास्तु स्मृता; काण्वायना नृपाः चत्वारि शद्धिजा येते कण्वा मोक्ष्यन्ति तै महीम्‌ \ चत्वारिंशत्पश्च चेव मोक्ष्यन्तीमां वसंध- | । राम्‌ ॥ ३६ एते प्रणतसामन्ता भविष्या धार्मिकाश्च ये) येषं पर्यायकाले तु मू्मिंरान्धान्गमिष्यति ॥३७ इति धीमारस्ये महापुर राजवंशानुक्रीतेने द्विसप्तयभिकद्भिशत तमोऽध्यायः ॥ २७२ ॥ आदितः श्टीकानां समघ्यदमः ॥ १२५५२ ॥ [प्ण अथ तिसप्तदक्षिकद्िरशततमो ऽध्यायः । सूत उवाच- काण्वायनास्ततो भपाः सुङामीणः प्रसद्य ताम्‌ । शङ्खानां चेव यच्छेषं क्षपित्वा तु बटीयसः¶ शिश्चकोऽन्धः सजातीयः प्राप्स्यतीमां वसुधराम्‌त्रयोविज्समा राजा शिद्चकस्तु मविष्यति क ककरष्णभ्राता यवीयांस्तु अष्टादश भविष्यति श्रीमहकणिभविता तस्य पुत्रस्तु वै दश ॥ पणोत्सङ्गस्ततो राजा वर्षांण्यष्टादृक्ेव तु ॥ ३ पश्चाङाच समाः षट्‌ च कान्तर्काणर्भविष्यति। दश चाष्टौ च वर्षाणि तस्य लम्बोदरः सुतः" आ्पीतको दश द्वे च तस्य पूतो भविष्यति । दृश चाले च वर्षाणि मेवस्वातिभविष्यति॥ ५ स्वातिश्च मिता राजा समास्ववष्टादशेव तु । स्कन्दस्वातिस्तथा राजा सप्तैव तु भविष्यति॥ [क मृगेन्द्रः स्वातिकर्णस्तु भविष्यति समाश्रयः । कुन्तलः स्वातिकणंस्तु भविताऽ्टौ समा चपः एकसंवत्सरं राजा स्वातिवर्णो भविष्यति ॥ ~ भविता रिक्तवर्णस्तु वर्षाणि पश्चधिशातिः। ततः संवत्सरान्पश्च हालो राजा भविष्यति ॥ ९ पश्च मन्दुलको राजा भविप्यति समा चृपः। पुरीन्द्रसेनो भविता तस्मात्सौम्य भविष्य ति १ सुन्दरः शान्तिकर्णस्तु अब्दमेकं भविष्यति ! चकोरः स्वातिकणंस्तु षण्मासान्वै भविष्यति अष्टाधिद्ातिवर्णि शिवस्वातिभेविप्यति। राजा च गौतमीपुत्रो द्येक विज्ञत्यतो नृपः ॥ अष्टा्विराः सुतस्तस्य पुलोमा भविष्यति) शिवर्रर्वि पुलोमा तु सपैव भविता व्रुपः ॥ १३ शिवस्कन्धः द्ान्तिकर्णाद्धषिता ह्यात्मजः समाः । नवविक्तिवर्पपणि यज्ञश्रीः शान्तिक- | णिकः + १४ घडेव भविता तस. द्विजयस्तु समास्ततः। चण्डश्रीः शान्तिकणंस्तु तस्य पुः समा दश ॥ पुलोमा सतत वर्षाणि अन्यस्तेषां अपिष्वति। एकोनधिशतिरेति आन्धा मोक्ष्यन्ति वे महीम्‌ तेषा बधङातानि स्युश्चत्वारि षष्टिरेव च । आन्धाणां संस्थिता राग्ये तेषां भूत्यान्वयेनरुपाः ॥ सततैवाऽऽन्धा मविष्यन्ति दक्ञाऽऽमीरास्तथा वृषाः । स्त गरक्मिलाश्चापि क्षकाश्चाष्टादशेव तु १८ "न -..-~-~----~~-------- „कात = न ~ # एतदर्धं न पयते क. ख. पुस्तकयोः 1 ~~~ ._.-----~---------~------- १ ग. "मिरिद्रा भविष्य । २. प्रगुद्य ॥ „~ _ ~~~ जनक ज ~ | [ २७३ अध्यायः ] ` मत्स्वपुराणम्‌ । ५५५्‌ यवनाष्ट भविष्यन्ति तुषाराश्च चतुर्दश । योदश गुरुण्डाश्च हणा द्येकोनाविंरातिः ॥ १९ यवनाष्टो मविप्यन्ति सप्ताीति महीमिमाम्‌ । सप्त गदभिला भूयो भोक्ष्यन्तीमां वसुधराम्‌॥ सप्तवषसहस्राणि तुषाराणां मही स्पृता । शतामि चीण्यश्ीतिं च शतान्यष्टाद्हौव तु ॥ २१ शातान्यधचतुष्काणि भवितव्याख्रयोदक्ञ । गुरुण्डा वृषलैः साधं भोक्ष्यन्ते म्ठेच्छसंमवाः ॥ रातानि जीणि मेक्ष्यन्ते वषौण्येकाददेव तु 1 आन्धाः श्रीपार्वतीयाश्च ते द्विपश्वारतं समाः सप्तषषिस्तु वर्षाणि दृश्ञाऽऽभीरास्तथेव च । तेषूत्सन्नेषु काठेन ततः किलकिला नृपाः ॥ २४ भविष्यन्तीह यवना धर्मतः कामतोऽर्थतः । तैषि मिश्रा जनपदा आया म्लेच्छाश्च स्वंशः २५ विपर्ययेण वतन्ते क्षयमेष्यन्ति वै प्रजाः । टुम्धानुतब्ुवाश्चैव भवितारो न्रपास्तथा ॥ २६ कल्किना तु हताः सर्वे आया म्लेच्छाश्च सर्वतः! अधार्मिकाश्च येऽत्यर्थं पाष्ण्डाश्चैव स्वंशः प्रन ृपवंशे.तु संध्याशिष्टे कलो युगे । किषिच्छिष्टाः प्रजास्ता वै धर्मे न्ेऽपरियहाः ॥ २८ असाधवो ह्यसच्वाश्च व्याधिशोकेन पीडिताः। अनावृषिहताश्चैव परस्परवपेप्सवः ॥ २९ अशरण्याः परित्रस्ताः संकटं घोरमाभिताः। सरित्पवतवासिन्यो मविष्यन्त्यखिलाः प्रजाः # नृपवंशेषु नष्टेषु प्रजाः स्वगृहाणि च । नष्टस्रेहा निरापतरास्त्यक्तभ्रात्तखुहद्रणाः ॥ ३१ वणाभ्रमपारे्रष्टा अधर्मनिरताश्च ताः। पघम्रलफएलाहाराश्चीरपचानजिनाम्बराः ॥ वत्य्थमभिटलिप्न्त्यश्चरिष्यन्ति वरसधराम्‌ ॥ . २२ एवं कष्टमनुभात्ताः प्रजाः कलियुगान्तके । निःरेषास्तु भविष्यन्ति सार्धं कलियुगेन तु ॥ ३२ क्षीणे कटियुगे तस्मिन्दिव्ये वषंसहखके । ससंध्यांरो सुनिःशेषे कृतं तु प्रतिपत्स्यते ॥ ३४ एवं वशक्रमः कृत्घः कीतितो यो मया क्रमात्‌ । अतीतो बतंमानश्च तथेवानागतश्च यः ॥ २५ महापद्माभिषेकान्तु यावजन्म परीक्षितः । एवं वषंसहस्रं तु ज्ञेयं पश्चाशदुत्तरम्‌ ॥ ३६ पाटोमास्तु तथाऽऽन्धास्तु महापद्मान्तरे पुनः । अनन्तरं शतान्यष्टौ षट्‌थिशात्त समास्तथा ॥ तावत्कालान्तरं माऽ्यमान्धान्तादा परक्षितः। मविष्ये ते प्रख्याताः पुराणज्ञैः श्रुतषिभि सप्तषयस्तदा प्रंश्युप्रदीपेनायिना समाः) सप्तर्विज्ञतिभाव्यानामान्धाणां तु यदा पुनः ॥ {३९ सर्पषंयस्तु वर्तन्ते यत्र नक्षचमण्डले । सप्तर्षयस्तु तिष्ठन्ति पयायेण दातं शंतम ॥ ४०५ सपतर्धाणामुपर्यतस्स्मृतं वे दिव्यसंज्ञया। समा दिव्याः स्मृताः षष्टिदिव्याब्दानि तु सप्तभिः४१ एभिः प्रवर्तते काटो दिभ्यः सप्तर्षिभिस्तु वे! सप्तर्षीणां च॑ यौ पर्व ह्येते ह्यदितौ निरिर तयोमध्ये तु नक्ष हश्यते यत्समं दिषि 1 तेन सप्तषंयो त्तेया युक्ता व्योश्चि शतं समाः ॥ ४२ नक्षत्राणापरर्षीणां च योगस्येतन्िदरशनम्‌। सप्तयो मघायुक्ताः काटे पातीश्षिते शतम्‌ ॥४४ बाह्मणास्तु चतुर्विंशे भविष्यन्ति शतं समाः। ततः रमत्ययं सवां लोको ठयापत्स्यते भृशम्‌ अनतोपहता लब्धा धमतः कामतोऽथतः । भरोतस्मार्तऽतिशिथेले नष्टवर्णाभ्रमे तथा ॥ ४६ संकरं दुबंलात्मानः प्रतिपत्स्यन्ति मोहिताः । बाह्यणाः शुदयोनिस्थाः चयुद्रा वै मन्नयोनयः॥ % इतः परं साधको न विद्यते क ख. पुस्तकयोः । १ य; ष्दा म्लेछप्रायाश्च सवतः । अ) २ ग. (जास्यक्का गृहाणि च वनानि च) नष्टस्नेहनिवास्तग्यास्य- भ्रातृ स॒हद्णाः । अ? । च. न्तरे ।नि'।* ५. इ. प्र्विशतिपयन्ते कृत्स्ने न । ५ ग. समाः। ६ग.घ. ड, च यः पूतमुयन्वरै टरपरते नि। ५५६ प्रीमहेपायनमुनिधणीरत- [ २७३ अध्यायः ] उपस्थास्यन्ति तान्विपस्तद््थमभिरिप्सवः। करमेणैव च दृश्यन्त रवव्णीन्तरदायकम्‌॥४८ क्षयमेव गमिष्यन्ति क्षीणङोषा युगक्षये \ यस्मिन्कृष्णो दिवं यानस्तस्मिन्ञेव तद्ाऽहनि१४९ प्रतिपन्नं कलियुगं प्रमाणं तस्य मे वाणु । चतुःरतसह्ं तु वषौणां वे स्मृतं बुधेः ५ ५० चत्वा यंष्टसहस्राणि संख्यातं मानुषेण तु । दिव्यं वषसह तु तदा संध्या प्रवर्तते ॥ ५१ निःशेषे तु तदा तस्मिन्कृतं वै प्रतिपत्स्यते । ठेलग्यक्षवाकुवंशश्च सहदेवः प्रकीर्तितः ॥ ५२ इक्ष्वाकोः संस्थृतं क्ष्नं उमित्ान्तं मविष्वति। रेल क्षज्न चमाक्रान्तं सोमवंशविदो षिदुः ॥ एते विवस्वतः पुत्राः कीर्तिताः कीतिवधंन(ः \ अतीता वर्तमानाश्च तथैवानागताश्च ये ॥५५ बाह्यणाः क्षञ्चिया वेदयास्तथा शद्राश्च वै स्मरताः । वैवस्वतेऽन्तरे तस्मिनिति ववैज्ञः समाप्यते देवापिः पौरवो राजा देक्षवाको यश्चतेमतः। महायोगवबलोपेतौ कलापय्ाममाश्ितो ॥ ५६ एतौ क्षत्रप्रणेतारी नवर्विशे चतुर्युगे । सुवर्चा मनुपुचरस्तु देक्ष्वाकाद्यःे मविष्यति ॥ ५७ नवि युगेऽसौ त वंशस्याऽऽविभोवेष्यति । देवा पिपुन्रः सत्यस्तु ठेटानां मङितान्रपः ॥ ्षन्नपवर्तकावेतौ मषिष्ये तु चतु्गे । एदं सर्वषु विज्ञेयं संतानार्थं तु लक्षणम्‌ ॥ ९ क्षीणे कलियुगे चेव तिन्तीति करते युगे \ सतर्षयस्तु तैः साध॑ मध्ये चेतायुगे पुनः ॥ ६० रद्ीजार्थ वे मरिष्यन्ति बह्मक्षन्नस्य वै पुनः । एवमेवं तु सर्वेषु तिष्यान्तेष्वन्तरेषु च ॥ ६१ सप्तर्षयो चेः सार्धं संतानार्थं युगे युगे । एवं क्षन्नस्य चोत्सेधः संबन्धो वै दिजः स्मुतः॥६२ मन्वन्तराणां संताने संतानाश्च श्तौ स्मृताः । अतिकरान्तयुगाश्रैव बहमक्षञ्चस्य संमवाः 1 यथा परहान्तिसतेषां रै प्रक्र तीनां यथा क्षयः \ सत्तषंयो विदुरस्तेषां दीघायुषट क्षयोदयौ ॥ ६४ एतेन कमयोगेन(ण) एला इक्ष्वाकवो सरुपाः। उत्पद्यमानाखेतायां ्वीयमाणाः कलो युगे ॥ अनुयान्ति युगाख्यं तु यावन्मन्वस्तरक्षयम्‌। जामदग्न्येन रामेण क्षत्रे निरवेषिते ॥ ६६ रिक्तेयं वसुधा स्वा क्षनचियेव॑सधाधिपेः। दिवं र करणं सवं कीते पिष्ये निबोधमे ॥ ६७ तेल वैश््वाङुवंशं च परकरति परिचक्षते । राजानः प्रेणिबद्धाश्च तथाऽन्ये क्षन्चिया भवि) ६८ एलवंशास्तु मूरयांसो न तथेक्ष्वाकवो नुपाः \ एषामेकशतं पर्णी कुलनामेभिरोचते ॥ ६९ तावदेव तु भोजानां षिस्तारादिगुणं स्मृतम्‌ । भोजां दविगुणं क्षश्च चतुधा तद्यथातथम्‌ ॥ ते यतीता; सनएसानो व्रवतस्तान्निबो धं से। शतं वै प्रतिविन्ध्यानां रातं नागाः श ते हयाः ॥ शतमेकं धार्तराषर द्यीतिजनमेजयाः । शतं वे बह्यदृत्तानां वीराणां कुरवः शतम्‌ \ ५७२ तत; शतं च पञ्चालाः शतं काशिकुश्षादयः। तथाऽपरे सहसे ये नीपाः शशबिन्दवः \\ ५३ इष्टवन्तश् ते सर्व सदे नियुद्‌ क्षिणाः। एवं राजप॑योऽतीताः शसशोऽथ सहक्षशः ॥ _ ४ मनोर्दैवस्वतस्याऽऽसस्वतमानेऽन्तरे विभोः 1 तेषां तु {नि धनोत्पत्तौ लोकसंस्थितयः स्स्थताः न क्यो विस्तरस्तेषां संतानस्य परस्परम्‌ । तपूरवा परयो गेण वु वर्षशतैरपि ६ ५६ ----------~ ~~ # इत आरभ्यं युभे युग इलन्तम्रन्थो इ, पुस्तक्रे मं चिदयत्‌ । ह गप्रा वेदाथ) २. गान्ति बबलम । क्षः '३ष. (तुष्ट । चण. ष. इ. त्ये; । षष्टिषैस ° । ५क.ख.ग. घ. सद्या ६ ड. रो निवृततेतु चः) ७ग.घ. ति कलो य । ड. ख. तति चतुरे) < घ. वीयाय । ५ ध. 'मतिसोपितम्‌ । ता" 1 ड च. सचिरोदताम्‌ । तः ' | व०्ण च. ङ च धद)! ११ग घर. करणं ।ड कुर्ग , उर्व वृ । यरजत्तमाव्रतेषनतु सनिः । [ २७४ अध्यायः | मत्स्यपुराणम्‌ ! ५५७ जष्टाविशसमाख्यात। गता वैवस्वतेऽन्तरे । एते देवगणैः साधं शिष्टा ये तान्निबोधत ॥ ७७ चत्वारिंशश्चयश्चैव भविष्यासते महात्मनः । अवश्िश युगाख्यास्ते ततो वेवरवतो ह्ययम्‌ ॥ एतद्वः कोतितं सम्यक्समासव्यासयोगतः। पुनर्जतं बहुत्वान्च न शक्ष्यं विस्तरेण तु ।! ५७९. उक्ता राजर्षयो येतु अतीतास्ते युः सह । ये ते ययातिव॑श्यानां ये च वंशा विक्लापते ॥ ८० कौ तिता दयुतिमन्तस्ते य एतान्धारयेन्नरः। लभते स वरान्पश्च दुं मानिह लोकिकान्‌॥ <१ आयुः-कीरति-धनं स्वर्ग पुत्रवांश्वाभिजायते। धारणाच्छरवणाच्चैव परं स्वर्भस्य धीमतः॥ ८२ इति मात्स्ये महापुराणे मविष्यराजानुकी वैनं नाम तरिसप्तयधिकद्विशततमोऽध्यायः ।। २७३ ॥ आदितः श्टोकानां समष्ट्यङ्गः ॥ १३६२५ ॥ भथ चतुःसप्तत्याधेकद्रिशततमोऽध्यायः । "सणि कषय उचः- न्यायेना्जनमथानां वर्धनं चाभिरक्षणम । सत्या प्रतिपात्तश्च सर्वशाखेषु पठते ॥ १ कृतक्रत्यो भवेत्केन मनस्वी धनवान्बुधः । महादानेन दत्तेन तन्नो विस्तरतो वद्‌ ॥ र सूत उवाच-- अथातः संप्रवक्ष्यामि महादानानुकीतंनम्‌। दानधर्मेऽपि च॑न्नोक्तं विष्णना प्रभविष्णाना॥ ३ तदहं संप्रवक्ष्यामि महादानमनुत्तमम्‌ । स्वंपापक्षयकरं नृणां दुःस्वप्रनारानम्‌॥ ४ यत्तत्षोडङाधा प्रोक्तं वासुदेवेन भूतले । पुण्यं पवित्रमायुष्यं सर्वपापहरं शुभम्‌ ॥ ५ पूजितं देवताभिश्च बह्मविष्णुकशिवादिभिः। आं तु सर्वदानानां तुलापुरुषसंज्ञकम्‌ ॥ £ हिरण्यगर्भद्‌रनं च बह्माण्डं तदनन्तरप्‌। कल्पपादपद्‌ानं च गोसहस्रं च पञ्चमम्‌ ॥ ७ हिरण्यकामधेनुश्च हिरण्याश्वस्तथैव च । हिरण्याश्वरथस्तद्रद्धेमहस्तिरथस्तथा ॥ ८ पञ्चलाङ्गलकं तद्र द्धरादानं तथैव च । दरादह्ञ विश्वचक्र तु ततः कल्पलतात्मकम्‌ ॥ ९ सप्तसागरदानं च रत्धेयुस्तथेव च । महामूतघटस्तदरत्वाडशं परिकीर्तितम्‌ ॥ १० सवाण्येतःनि कृतवान्पुरा दाम्बरसरदनः। वासुदेवस्तु मगवानम्बरीपोऽथ मामवः । ११ कातेवीयाजंन नाम प्रह्वादुः पृथुरेव च । कुरयुरन्ये महीपालाः चिच्च भरतादयः॥ १२ यस्माद्विप्रसहस्रेण महादानानि सर्वदा । रक्षन्ते देवताः सवां एकैकमपि भूतल ॥ १३ एषामन्यतमं कुयाद्राखदेवपसाद्तः। न शक्यमन्यथा कर्तुमपि रकेण भूतले ॥ १४ तस्मादृराध्य गोविन्दमुमापतिविनायकौ । महादानमखं कुयाद्विरशवैवानुमोदितः॥ १५ एतदेवाऽऽह मनवे परिपृष्टो जनार्दनः ॥ यथावद्नुवक्ष्यामिशुएुध्वभुषिसत्तमाः॥ १६ मनुरुवाच- | महादानानि यानीहं परित्राणि श्चुभानि च । रहस्यानि प्रदेयानि तानिमे कथयाच्युत ॥ १७ मत्स्य उवाच-- 7 यानिनोक्तानि गद्यानि महादानानि षोडश तानिते कथयिष्यामि यथावदुनुपवंशः॥ १८ १ ग. यत्प्रोक्तं । २ ग. ड. च. स्स्ञितम्‌ हि} ३ ड, ` विष्णचकरं ¦ ५५८ भ्रीमहूपायनमुनिप्रणीत- [ २७४ अध्यायः | त॒लापुरुषयोगोऽयं येषामा बिधीयते) अयने विषुवे पुण्ये व्यती पाते दिनक्षये ¶ १९ युगादिपरपरागेषु तथा मन्वन्तरादिषु । संक्रान्तौ वेधृतिदिने चतुदद्यष्टमीषु च १ २० प्सितपश्चदशीप्वद्रादरीष्वष्टकासु च । यज्ञोस्सवविवाहेषु दुःस्वप्राद्धतदशेने \\ २१ द्रव्यब्राह्मणलामे वा श्रद्धा वा यत्न जाय ते । तीर्थं वाऽऽयतने गोठ कूपारामसरित्छु च ॥ २२ गृहे वाऽऽयतने वाऽपि तडागे रिरे तथा । महादानानि देयानि संसारभयभीरुणा ॥ २३ अनित्यं जीवितं यस्माद्रसु चातीव चञ्चलम्‌) केशेष्वेव गृहीतः सन्मृल्युना धर्ममाचरेत्‌ ॥ २४ पुण्यां तिथिमथाऽऽसाय कृत्वा बाह्यणवाचनम्‌। पोडश्षारल्निमाचं तु दज द्वादश वाक्यान्‌ मण्डपं कारयेदिद्रांश्चतुमदानन बुधः । सप्तहस्ता भवेद्रदी मध्ये पञ्चकरा तथा ॥ २६ तन्मध्ये तोरणं कुयीस्सार दारुमयं बुधः कु्यत्छुण्डानि चत्वार चतुश्च विचक्षणः ॥ २७ [क [न ४9 समेखलायोनियुतानि सूर्यात्संपूणंकुम्मानि महासनाने सुताश्रपाचद्रयसंयुतानि सुयन्ञपाचाणि सुविष्टराणे २१ हस्तप्रमाणानि तिटाच्यधरषपष्पोपहाराणि सुक्णोभनानि । पूर्वोत्तरे हस्तमिताऽथ वेदी यहाडिदैवेश्वरपूजनएच ५ २९. अन्रार्चनं बह्यशिवाच्युतानां त्रैव काय फलमाल्यवसैः । लोकेङाव्णाः परितः पताका मध्ये ध्वजः किङ्किणिकायुतः स्यात्‌ ॥ २० दारेषु कार्याणि च तोरणानि चस्वार्थपि क्वीरवनस्पर्तीनाम्‌ 1 दारेषु कुम्भद्रयमच्र कार्यं घ्रगन्धधूपाम्बररत्नयुक्तम्‌ ॥ ३१ शालेङ्गदीचन्द्‌नदेवदारुभ्री पाणिवित्वप्रियकाश्चनोच्थम्‌ । स्तम्भद्रयं हस्तयुगावखातं कृत्वा हदं पश्चकरोच्छितं च १ ३२ तदन्तरं हस्तचतुष्टयं भस्याद्थोद्रङ्गश्च तद्ङ्कमेव । समानजातिश्च तलाऽवलम्ब्या हैमेन मध्ये पुरुषेण युक्ता ॥ ३६ दर््येण सा हस्तचतुष्टयं स्यादयृशत्वमस्यास्तु दृश्ाङ्काने । सुवर्णपट्वामरणा तु कायोसा लोहपाराद्रयश॒ ङ्कल भे; ॥ २४ युता सवर्णेन तु रत्नमाला विश्रषिता माल्यविरेपनाभ्याम्‌ । चक्रं टिखेद्रारिजगर्भयुक्तं नानारजोभिभुवे पुष्पकीणेम्‌ ४ ३५ वितानकं चोपरि पश्चवर्ण संस्थापयेत्पुष्पफलोपज्ञोभम्‌ \ अथ्विजो वेद्‌ विदश्च कार्याः सुखूपवेश्ान्वयशील युक्ताः ५ ३६ विधानदक्षाः पटवोऽुक्कूला ये चाऽऽयदेश्प्रभवा षिजन्दाः । गुरुश्च वेदान्तविदायवंशससुः्धवः कीखश्लाभिरूपः \ ३७ पुराणज्ञाखाभिरतोऽतिदक्षः प्रसन्नगम्भीरसरस्वतीकः \ सिताम्बरः कुण्डलहेमचजकेयूर्‌कण्ठाभरणाभिरामः ॥ ३८ # अन्न अथोनत्तरं यच्च तदङ्गमेवेति भवितुं युक्तम्‌ । 1 १. च ब्‌]ऽपिदडागादौ रचिरे विधिवत्तथा । २ क. ख. 'द्रासनं । 3 च. ण्ण कृता शरदानुपम बु ' च, छ. ण्णः । समे । ५ घ, श्थोत्तरं प्रत । च. न्येत्तरं मां च त° । ६ ग, 'रतरस्वभावः । धि । ऋनेह- ` 9 अ व ५ [ २७४ अध्यायः ] मत्स्यपुराणम्‌ । ५५९ पूर्वेण ऊग्वेद्‌विदावथाऽऽस्तां यजुर्विदौ दक्षिणतश्च शस्तौ । स्थाप्यौ द्विजो सामविदौ तु पश्चादाथर्वणाबुक्तरतस्तु कार्यो ॥ ९६९ विनायकादियहलोकपालवस्वष्टकादित्यमरुद्रणानाम्‌ । बह्माच्युतेशाकंवनस्पतीनां स्वमन्ध्रतो होमचतुष्टयं स्यात्‌ ॥ ४० जप्यानि सूक्तानि तथेव वैषामनुकरमेणापि यथास्वरूपम्‌ । होमावसाने कृततूर्यनादे गुरुगहीत्वा बछिपुष्पध्रपम्‌ ॥ आवाहयेटोकपतीन्करमेण मन्तैरमी भियेजमानयुक्तः ॥ ४१ एद्येहि सवांमरसिद्धसाध्यैरभिष्टतो वजधरोऽमरेशः । संवीज्यमानोऽप्सरसां गणेन रक्षाध्वरं नो भगवन्नमस्ते ॐ इन्द्राय नमः॥ ४३ एद्योहि सवां मरहव्यवाह मुनिप्रवीरैराभितोऽभिजु्टः । तेजस्विना लोकगणेन सार्धं ममाध्वरं रश्च कवे नमस्ते ॐ अग्नये नमः ॥ ४३ एह्येहि वैवस्वत धर्मराज स्वौमेररधचित दिव्य्ते । शमा्युभानन्दञ्चुचामधीडश शिवाय नः पाहि मखं नमस्ते ॐ यमाय नमः ॥ ४४ एद्येहि रक्षोगणनायकस्सं विकालवेतालपिशाचसंधैः । ममाध्वरं पाहि शुभाद्िनाथ लोकेभ्वरस्त्वं भगवन्नमस्ते ओं निकक्रतये नमः॥ ४५ एद्येहि यादोगणवारिधीनां गणेन पर्जन्थमहाप्सरोभिः । विद्याधरेन्द्रामरगीयमान पाहि तमस्मान्भगवन्नमस्ते ओं वरुणाय नमः॥ ४ & एद्येहि यज्ञे मम रक्षणाय ्रगाधेरूढः सह सिद्धस पैः । प्राणाधिपः कालर्कवेः सहायो गृहाण पूजां भगवन्नमस्ते ओं वायवे नमः॥ ४७ एद्यहि यज्ञेश्वर यज्ञरक्षां विधत्स्व नक्षत्रमणेन सार्धम्‌। सवौषधीभिः पितुभिः सहैव गृहाण पूजां भगवन्नमस्ते ओं सोमाय नमः! ॥४८ एद्येहि विश्वेश्वर नखिद्यूलकपालखट्वाङ्परेण सार्धम्‌ । लोकेश यज्ञेश्वर यज्ञसिद्धये गृहाण परजां भगवन्नमस्ते ओं ईशानाय नमः ॥ ४९ प्द्येहि पातालघराधरेन्द्र नागाङ्कनाकिनरभीयमान । यक्षोरगन्द्रामरलोकसाधमनन्त रक्षाध्वरमस्मदीयम्‌ ओं अनन्ताय नमः ॥ ५० एद्येहि विभ्वाधिपते मुनीन्द्र ठोफेन सार्धं पितुदेवताभिः । सर्वस्य धाताऽस्यमितप्रमाव विशाध्वरं नो भगवन्नमस्ते ओं बह्मणे नमः॥ ५१ चेलोक्ये यानि मूतानि स्थावराणि चराणि च । बह्यविष्णुशिवैः सार्ध रक्षं ढर्वन्तु तानिमे देवदानगन्धवां यक्षराक्षसपश्चगाः। कषयो मदनो गावो देवमातर एव च ॥ ५३ सवे ममाध्वरे रक्षां प्रकुर्वन्तु मुदाऽन्विताः । इत्यावाद्य सुरान्दद्याह विग्भ्यो हेममूषणम्‌ ॥५४ कुण्डलानि च हेमानि सूत्राणि कट कानि च ! अङ्गलीयपविचाणि वासांसि शयनानि च ॥ दविगुणं गुरषे दद्याद्धषणाच्छादनानि च। जपेयुः शान्तिकाध्यायं जापकाः सर्वतोदि्ञम्‌ ॥ १ग. न्द्मुधाम।२क. ख. "स्वं सवै्तुवेः। ३ ग. घ. ड. °्न्यतहा०। च. न्यतदाऽप्ब। ४ इ, "कलास । ५ घ. ड, मनयो । ५५६० श्रीमहैपायनमुनिप्रणीतं- | [ २७५ अध्यायः ] तन्नोषितास्त॒ ते सव कृत्वैवमधिवासनम्‌। आदावन्ते च मभ्य च कुया दराह्यणवाचनम्‌ ॥ ५७ ततो मङ्गलक्षब्देन भ्नापितो वेव्‌पुंगवैः। निशवक्षिणमावत्य गृहीतकुसुमाञ्जलिः ॥ _ ५८ शयुद्कुमाल्यास्रो भूत्वा तां तुलामभिमन््रयेत्‌। नमस्ते सर्ववेवानां शक्तिस्त्वं सत्यमास्थिता साक्षिभूता जगद्धात्री दिर्मिता विश्वयोनिना । एकतः सर्वसत्यामि तथाऽतरृतङातानि च ॥ धर्माधरमक्रतां मध्ये स्थापिताऽसि जगद्धिते । त्वं तुले सर्वभूतानां प्रमाणमिह की तिता ॥ ६१ माँ तोयन्ती संसारादुद्धरस्व नमोऽस्तु ते । योऽसौ तत्वाधिपो वेवः पुरुषः पश्चर्विदाकः ॥ स एकोऽधिष्ठितो देवि वपि तस्मान्नमो नमः! नमो नमस्ते गोविन्द्‌ तुलापुरुषसज्ञक ॥ ६२ लव हेरे तारयस्वास्मानस्मास्संसारकदंमात्‌ । पुण्यकाटं समासाद्य कृस्वेवमधिवासनम्‌ ॥ ६४ पुनः प्रदक्षिणं कृत्वा तुलामारोहयेद बुधः सखडगचर्मकैचः सर्वामरणमभूषितः ॥ ६५ र्मराजमथाऽऽदाय हैमं सूर्येण संयुतम्‌ । कराभ्यां बद्धमुषटिभ्यामास्ते पर्यन्हरेमुखम्‌ ॥ ६६ ततोऽपरे तुलाभागे न्यसेयुद्धिजपुगवाः। समाद्भ्यधिकं यावत्काश्चनं चातिनिमेलम्‌ ॥ ६७ पु्टिकामस्तु कुर्वीत मू मिसंस्थं नरेभ्वरः । क्षणमात्रं ततः स्थित्वा पुनरेवमुदीरयेत्‌ ॥ ६८ नमस्ते स्वमृतानां साक्षिभूते सनातनि । पितामहेन देवि त्वं निनिता परमेष्ठिना ॥ ६ त्वया धृते जगत्सर्व तुले स्थावरजङ्गमम्‌ । सर्वमृतात्मभूतस्थे नमस्ते विश्वघारिणि ¶॥ ७० ततोऽवतीयं गुरवे पर्वम५ निवेदयत । ऋतिविरभ्योऽपरमर्धतु दद्यादुद्कपूवेकम्‌ ॥ - ७१ गुरवे यरामरत्नानि कऋविविरभ्यश्च मिवेद्येत्‌ 1 प्राप्य तेषामनुज्ञा तु तथाऽन्येभ्योऽपि द्षयेत्‌ ॥ दीनानाथविशि्टादीन्पूजये द्राह्यणेः सह । न चिर धारयेद्रहे सुवर्णं प्रोक्षितं बुधः ॥ ५९ तिरद्धयावहं यस्माच्छोकव्यायिकरं नुणाम्‌ । शध परस्वीकरणाच्छेयः प्राप्नोति मानवः ॥ अनेन विधिना यस्तु तुला पुरुषमाचरेत । प्रतिक! पिपस्थाने प्रतिमन्वन्तरं वसेत्‌ ॥ ५५ विमानिनाक्वर्णेन किङ्किणी जालमालिना 1 ूज्यमानोऽप्सरोभिश्च ततो विष्णुपुरं ब्रजेत्‌ ॥ कल्पकोटिशतं यावत्तस्मिंलोके महीयते ५ ५५६ क्क्षयादिह पुनर्भव राजराजो भूपामौलिमणिरञितपाद्पीठः । श्रद्धान्वितो भवति यज्ञसहस्रयाजी दुीपप्रतापजितसवंमहीपलाकः ५ ७७ यो दीयमानमपि पयति भक्तेयुक्तः कालान्तरे स्मरति वाचयतीह लोके । यो वा श्रुणोति पठतीन्द्रसमानरूर्षः प्रप्नोति धामस पुरंदर्देवजुष्टम्‌ ॥ ७८ इति श्रीमात्स्ये महाप्राण महादानानुकीतने तुखापुरुषदानं आम चतुःसप्तयधिकद्िशततमोऽध्यायः ॥ २५८ ॥ आदितः श्टोकानां समष्टयङकगः ॥ १३७१३ ॥ अथ पश्वः प्तयधिकद्विशततमीऽध्यायः । मत्स्य उवाच--~ | अथातः संप्रवक्ष्यामि महादानमनु्षमम्‌ । नान्न हिरण्यगमांस्यं महापातकनाशनम्‌ \ !? १, च्‌. तो विभ्रपु०। २ ग भन्ररधरस्तां तुरग. इ. च. ववी. स ।* ज. ग्वार च करयोन्धैस्य भक्तिमान्‌ । क । ५क ख.ष. "वतहष्याः ६ ग. इ, षदे सर्व ५ इ, च, दे देमप्ररकितं। < इ. ज, ण्प्‌ः तोऽपि प्रमोदशतसयुततत्स्वरूपः प्राः । २७१ अध्यायः | भत्स्यप्रराणम्‌ । ५६? पुण्यं दिनमयाऽऽसाय तुलापुरुषदानवत्‌ ! कविद्ण्डपसंमारमूषणाच्छादनादिकम्‌ ॥ २ कु्यादुषो षितस्तद्रल्ोकेशावाहनं बुधः । पुण्याहवाचनं कला तद्रत्ृत्वाऽधिवासनम्‌ ॥ ३ बाह्मणेरानयेन्डुम्भं तपनीयमयं ह्यम्‌ । द्विसप्त्यङ्कलोच्छरायं हेमपङ्जग्मवत्‌ ॥ ४ जिभागहीनविस्तारमाज्यक्षीराभिपरितम्‌ । दशंखाणि च रत्नानि दिसूचीं तथेव च॥५ हेमनालं सपिटकं बहिरारित्यसंय॒तम्‌। तथैवाऽऽवरणं नामेरुपवीतं च काञ्चनम्‌ ॥ ६ पाभ्वेतः स्थापयेत द्वेमदृण्डकमण्डल्‌ । पद्याकारं पिधानं स्यात्समन्तादृङ्गलाधिकम्‌ ॥ ७ मुक्तावटी समोपेतं पञ्मरागसमंन्वितम्‌। तिलद्रोणोपरिगतं वेदिमष्ये ्यवर्थितम्‌ ॥ ८ ततौ मङ्गलशब्दैन वह्मघोपरवेण च । सर्वौषध्युदकघ्ानघ्नापिधी वेद्पुंगवैः ॥ ॥ यङ्कमाल्याम्बरधरः सवांभरणभूषितः । इममुचास्येन्मन्ं गृहीतछुखमाञ्रशिः ॥ १० नमो हिरण्यगर्भाय हिरण्यकवचाय च । सप्तलोकसराध्य्च जगद्धात्रे नमो नमः॥ ११ भूलोकप्रयुखा लोकास्तव गर्भ व्थवस्थिताः) ब्रह्मादयस्तथा देवा नमस्ते विश्वधारिणे ॥ नमस्ते भृवनाधार नमस्ते भवनाश्रय ! ननो. दहिरण्यग्मा्य मर्भे यस्य पितामहः ॥ १३ यतस्त्वमेष भूतात्मा भूते भूते व्यवस्थितः। तस्मान्मासुद्धरशेषदुःखसंसारसागरात्‌ ॥ १४ [क एवमामन्य तन्मध्यमाविर्याऽऽस्त उदङ्मुखः । मुष्टिभ्यां परिसंगृह्य धर्मरा जचतुमुखी।। १५ जानुमध्ये शिरः कृत्व! तिष्ेदुच्छरवासपश्चकम्‌। गर्माधानं पुंसवनं सीमन्तोन्नयनं तथा ॥ १६ कुद्दिरण्यगमंस्य ततस्ते द्विजपुंगवाः । गीतमङ्गलघोषेण गुरुरुत्थापयेत्ततः ॥ १७ जातकमदिंकाः कुरः क्रियाः पोडक्ञ चापराः) सूच्यादिकं च गुरये दद्यान्मन्बमि् जपेत्‌॥ नेमो हिरण्यगर्भाय विभ्वग्मांय वै नमः। चराचरस्य जगतो गृहभूताय वै नमः ॥ १९ यथाऽहं जनितः पूर्वं मत्यर्म सुरोत्तम । व्वद्र्भसंभवादेष दिव्यदेहो मवाम्यहम्‌ ॥ २० चतुभिः कलशेभूयस्ततस्ते द्विजपुंगवाः । स्नापपेयुः प्रसन्नाङ्काः सर्वाभरणभूषिताः ॥ २१ देवस्य त्वेति मन्बेण स्थितस्य कनकासने । अद्य जातस्य तेऽङ्ग नि अभिवेक्ष्यामहे वयम्‌ ॥ दिव्येनानेन वपुषा चिरं जीव सुखी भव । ततो टिरण्यगर्भ तं तेभ्यो दयाद्िचक्षणः ॥ २३ ~~ ते प्रज्याः सर्वभावेन बहवो वा तदाज्ञया। तयोपकरणं सर्व गुरवे विनिवेदयेत्‌ ॥ २४ ५. पाढुकोपानहच्छजवामरासनमाजनय्‌। यामं वा विषयं वाऽपि यदुन्यद्पि संमवेत्‌ ॥ २५ अनेन विधिना यस्तु पुण्येऽहनि निेद्येत्‌। हिरण्यगर॑दानं स बह्मलोक्े महीयते ॥ २६ पुरेषु लोकपालानां भरतिभन्बन्तरं वसेत्‌ । कल्पकोटिशतं यावद्बह्मलोके महीयते ॥ २७ कठिकलुपविगुक्तः प्रजितः सि द्धसाध्यैरमरचमरमालावीज्यमानोऽप्परोभिः। पितुशतमथ बन्धून्पुतपौचान्पपौचानपि नरकनिमद्ांस्तारयेदेक एव ॥ २८ इति पठति य हत्थं यः बणोतीह सम्यञ्छधरिपुरिव लोभ पूज्यते सोऽपि सिद्धैः । मतिमपि च जनानां यो ददाति परियार्थः विबुधपतिजनानां नायकः स्यादृमा पम्‌॥२९ हति श्रीमात्स्ये महापृराभे मह्दाननुकीतम>े दिर्ण्यग्मभ्दानविधिनमि पञ्चसप्तव्यप्रिकदि रततमो ऽध्यायः ॥२५५५ आदितः श्टोकानां समवकुाः ॥ १३७४२ ॥ ~-----~---~---~-~- -^~---~-~--~--~~----+~-# --+ ११. च. पुनः 1 रग. ष. ङ्‌. म्‌ । द्राः । ३. श्लाखण्डानिर'। भ्क. ख. दारी) ५4 ग.घ “गद्‌ ` अन्वि" ।६ ध. ड. श्टमे ततोञ्चवेद्‌। त जय. पतो द्विनपु। ८7, श्य यश्च टोकषि।९ग्‌, धृ, न्नः ! मात्रा्दरं ' १० ग. शदवसंषेरमखचः। ७॥ ५६२ भरीमहेपायनयुनिष्रणीते- [ २७६ अध्यायः } भथ पटटसप्त्यधिकट्वि शततम ऽध्यायः । मत्स्य उवाच- अथातः संप्रवक्ष्यामि बह्याण्डविधिमुत्तमम्‌ \ यन्छर्ठं सर्वदानानां महापातकनाशनम्‌ ५१ पुण्यं दिनमथाऽऽसाय तुलापुरुषदानवत्‌। ऋलिद्धण्डपसेमारमूषणाच्छादनादिकम्‌ ॥ २ लोकक्चावाहंनं कुयोदधिवासनकं तथा \ कुयाद्विज्ञपलादृध्वंमा सहसाच्च शाक्तितः॥ ३ कलक्द्र यसंयुक्तं बह्याण्डं काञ्चने बुधः) द््गिजाष्टकसंयुक्त षड़वेदाङ्गसमन्वितम्‌ # ४ भलोकपालाष्टकोपेतं मध्यस्थितचतुमुं खम्‌ । शिवाच्युताकंशिखरमुमालक्ष्मीसमन्वितम्‌ ॥५ वस्वादित्यमरुद्र्मं महारत्नसमन्वि तम्‌ । वितस्तेरङ्लश्चतं यावदायामविस्तरम्‌ ॥ £ क्ैरोयवखरसंवीतं तिलद्रोणोपरि न्यसेत्‌ । तथाऽ्टाद्रा धान्यानि समन्तात्परिकट्पयेत्‌ ॥ पर्वेणानन्त्ञयनं प्रद्युञ्न पूर्वदक्षिणे । प्रकृतिं दक्षिणे देशे संकर्षणमतः परम्‌ # ~ पथिमे चतुरो बेदाननिरुद्धमतः परम्‌ । अश्चिमुक्तरतो हेमं वाखुदेवमतः परम्‌ ॥ ९ समन्तैदडंपीठस्थानर्चधेत्काश्चनान्बुधः । स्थापयेद्रखरसंवीतान्पूणोदधम्मान्द्‌ शेव तु \ १० वृहीव धेनवो देयाः संहेमाम्बरदोहनाः \ पादुकोपानहच्छववामरासनद्पेणेः १ अश्ष्यमोज्यान्नदीपिश्चुफल माल्यानुटेपनेः ॥ ११ होमाधिवासनान्ते च क्ापितो वेद्पुगवैः । इममुचार्येन्मन्त् निः कृत्वाऽथ प्रदक्षिणम्‌ नमोऽस्तु विश्वेश्वर वि््वधाम जगत्सवित्रे मगवन्नमस्ते । सप्तपिलाकामरभृतलेङा गर्भेण सार्ध वितराभिरक्षाम्‌ ५ १३ ये दुःखितास्ते सुखिनो मवन्तु प्रयान्तु पापानि चराचराणाम्‌ \ सहानकषखाहतपातकानां बरह्माण्डदोषाः प्रठयं जन्तु \ १४ एवं प्रणम्यामरविभ्वगर्भ दद्याष्िजेभ्यो दश्ञधा विभज्य । मागद्रयं तत्र गुरोः प्रकल्प्य समं मजेच्छेषमनुक्रमेण ॥ १५ स्वल्पे च होमं गुरुरेक एव कुर्यादथेकाभिविधानयुक्त्या । स एव सेएज्यतमोऽल्पवित्त यथोक्तवशञाभरणादिकेन १ १६ इत्थं य एतदखिलं पुरुषोऽ ुर्थाद्बह्याण्डदानमधिगम्य महदिमानम्‌ \ निधूतकलमपविशद्धतदु्ररेरानन््कत्पदमुपैति सहाप्सरोभिः ॥ १७ संतारयेतितुपितामहपुतरपौचवन्धुभियातिथिकलचङ तीक सः । बह्याण्डदानक्षकलीक्ृतपातकौघमानन्द येच जननीकुलमप्यशेषम्‌ ॥ १८ _ ____ म * इत आरभ्य महारत्नसमन्वितमित्यन्तप्रन्थो न नि्ते ग. पुस्तके । „थक +, घ ड. न्नंतद्रदः। २ ग, दिकगखष्टः। ३ ग. भन्तादरपीः। ४१. (डपिण्डाद्याः पदेश्च सम चिविक्ञाः। स्याः । ५ग. सषण्यम्बर । ६ 9 च श्थरहर विशश तधरार जगस्वित्रे । सः । ५७ घ, ^वित्तेय" । ८ ग. | न्तान्यभीक्ष्णम्‌ 1 ब्र: । [ २७७ अध्यायः | मत्स्यपुराणम्‌ । ०१६३ इति पठति श्रुणोति वा य एतत्मुरमवनेषु गृहेषु धार्मिकाणाम्‌ ५ | मतिमपि च ददाति मोदतेऽस्ावमरपतेर्भवने सहाप्सरोभिः ॥ १९ इति ध्रीमस्स्वे महापुराणे महादानानुकीतेने ब्रह्माण्डप्रदानविधिनीम षट्समलयधिकद्विशत तमोऽध्यायः ॥ २५६ ५ आदितः श्लोकानां समषटङ्काः ॥ १२७६१ ॥ भध इप्तपप्ययिकद्विशततमोऽध्यायः ॥ गीर मत्स्य उवाच- | कल्पपादपदानाख्यमतः परमनुत्तयम्‌ । महादानं प्रवक्ष्यामि सर्वपातकनाङहनम्‌ ॥ १ पुण्यं दिनमथाऽऽसाद्य तुटापुरुषदानवत्‌ । पुण्याहवाचनं कृत्वा छोकेशशावाहनं तथा ॥२ छविड््रडपसं भारभूषणाच्छादनादिकम्‌ । काञ्चनं कारयेदेवृक्षं नानाफलसमन्वितम्‌॥ ३ नानाब्हिगवच्राणि भूषणानि च कारषेत ¦ शक्तितशिपलादरध्वंमासहस्रं प्रकल्पयेत्‌ ॥ ४ अर्धक्लृप्तसुवणैस्य कारयेत्कल्यपादपम्‌ । गुडप्रस्थोपरिष्टा्च सितवख्युगान्वितम्‌ ॥ ५ बह्मविष्णुशिवोपेतं पञ्चहाखं सभास्करम्‌ । कामदेवमधस्ताच्च सकलं प्रकल्पयेत्‌ ॥ & संतानं पर्वतस्तदरन्ुरीयांशेन कल्पयेत्‌ । मन्दरं दक्षिणे भागे भिर्या सा धूतोपरि ॥ ७ पथ्िमे पारिभद्रं तु साविऽया सह जीरके । सुरभीसंयुतं तद्रत्तिठेषु हरिचन्दनम्‌ ॥ ८ वरीयांशोन कुर्वीति सौम्येन फट संयुतम्‌ । कोशेयवखसेवीतानिश्ुमाल्यफलान्वितान्‌॥ ९ तथाऽष्टौ पूर्णकटश्चान्पादु्कोशनमाजनम्‌ । दीप्किपानहच्छ्नचामरासनसेयुतम्‌ ॥ १० फलमाल्ययुतं तदडुपरिषटाद्वितानकम्‌ । तथाऽष्टाद्ञ धान्यानि समन्तात्परिकल्पयेत्‌ ॥ ११ होमाधिवासनान्ते च श्वापितो वेदपुंगवेः। चिः प्रदक्षिणमावरत्य मन््रमेतमुदीरयेत्‌ ॥ १२ नमस्ते कल्पवृक्षाय चिन्तिताथेप्रदा विने । विश्व॑ मराय दैवाय नमस्ते विश्वमूर्तये ॥ १३ यस्माच्वमेव विश्वात्मा बह्मा स्थाणु्िवाकरः 1 शूरतामर्तपरं बीजमतः पाहि सनातन॥१४ त्वमेवासृतसवंस्वमनन्तः पुरुषोऽत्ययः । संताना्यैरुपेतः सन्पाहि संसारसागरात्‌ ॥ १५ एवमामच्छय ते दद्यादरवे कल्पपादृपम्‌ । चतुभ्यश्चाथ कवििग्भ्यः संतानादीन्पकल्पयेत्‌ ११६ स्वल्पे त्वेकाथिवत्कुयोहुरवे चामिपूजनम्‌ । न वित्तशाव्यं कुर्वीत न च विस्मयवान्भवेत्‌ ।¦ अनेन विधिना यस्तु प्रदद्याकल्पपाढपम्‌। सर्वपापविनिमुंक्तः सोऽश्वमेधफलं वेत्‌ ॥ ४८ अप्सरोभिः परिवरतः सिद्ध चारणकिनरेः। भूतान्मर््याश्च मनुजास्तारयेदोत्रसेयुतान्‌ । १९ स्तूयमानो दिवः प्र पुत्रपौच प्रपोच्रकेः । विमानेनाकवर्णेम विष्णुरोकं स गच्छति ।॥ २० दिवि कल्पशतं तिष्ठेद्राजराजो मवेत्ततः। नारयणबलोपेतो सारायणपरायणः ॥1 नारायणकथासक्तों नारायणपुरं वजेत्‌ ॥ २; ~~~" न" ------~--~--ातमननक स १ ग, अधिक्षि सुः । ह, अधैटृष्णसुः । २ क, ख. परे! ३ ध. ध्या परमया युतम्‌ \प। * क.ख, 'रिजिातंतु। ५ ग. कारयेत्‌ । ६ ग. घ. तृतीयांशेन । ७ग. ध. ड. (कासन । ८ क. ख. मूर्ताऽम्‌"। ९ ग. घ. `, 9 (प नर > क 9 = ~न ` भूतेः । पः। १० ख. य. ध. श्तु महादान. निवेदयेत्‌. । सखः । ११, ग. घ. धयेदोमतंभि्"। १२ क. ख. रे पिदपुत्र- शयीश्रकान्‌ । विः । ५६४ भरीमहैपायनसुनिभणीतं- [: २७८ अध्यायः | यो वा पदठेत्सकलकल्पतरुपदाने या बा जुणोति पुरुषोऽल्पधनः रमरेद्रा । सखोऽपीन्द्रलोकमधिगम्य सहाप्सगोभिमेन्वन्तरं वसति पापविभुक्तदेहः ५ २२ 1, शंत श्रीमात्स्ये महापुराणे महादानानकीतने ल्पपादपश्रदापव्रिधिनाम सप्तसप्तत्या द्विश्तदमोऽ्ध्यायः ॥ २७७ ॥ आदितः श्टोकामां समष्टवा ॥ १६०८९ ॥ अयाषटसक्तस्वयधिकद्विशततमोऽध्यव्रः । मत्स्य उवाच- | अथातः संप्रवक्ष्यामि महादानमरुत्तमम्‌। गोसह्प्रदानाख्यं सव॑पापहरं परम्‌ ॥ ए क्ष्ण ($ पुण्यां तिथि समासाद्य युगमन्वन्तरादिकीम्‌ । पयोवतं {निरा स्यदेकराच्रमथापि वा ।र छोकेश्चावाहनं कुयोच्चलापएुरुषद्ानवत्‌ । पुण्याहवाचनं कुयाद्धोमः कार्यस्तथेव च।॥ ३ -लविङ्धण्डपसं मारमूषणाच्छाद्नादिकम्‌ वृषं लक्षणसंयुक्तं वेदिमध्येऽधिवासयेत. ॥ ४ भ + मोसहस्राद्विनिष्करष्य गवां दश्षकमेव च! गोसहस्रं बहिः शर्याद्रखमाल्यविमूषितम्‌ ॥। सुवर्णलुङ्ाभरणं सैप्यपादसमन्वितम्‌ ॥ ५ अन्तः भरवेश्य दशकं वखमाल्येश्च पूजयेत्‌ । सुवर्णवण्टिकायुक्त कास्यदोहनकान्वितम्‌ ॥ £ सुवर्णतिलकोपेतं हेभपदैरलं क्रतम कौशेयवस्रसंवीतं माल्यगन्धसमन्वितम्‌ \। ७ हेमरत्नमयेः शुङ्ैश्वामरैरुपश्ोभितम्‌ \ पादुकोपानहच्छच्र माजनासनसंयुतम्‌ ॥ ८ गवां दृशक मध्ये स्यात्काश्चनो नन्दिकेश्वरः । कौशेयवखसं्वातो नानामरणमूषितः\॥ ९ टवणद्रोणकशिखरे माल्येश्ठफलसंयुतः। कुर्यात्पलश्ञतादुरध्व सर्वभेतदशेषतः ५ १० श्षक्तितः पठसाहस्रतितयं यावदेव तु 1 गोशतेऽपि दशांशेन सर्वमेतत्समाचरेत्‌ ॥ १९१ पुण्यक्राटं समासाद्य गीतमङ्कल निःस्वनैः । सर्वोषध्यदकस्रानघ्नापितो वेदुपुंगवैः \ १२ इममुचारयेन्मन्त्ं गहीतश्ुखमाखिः । नमोऽस्तु विश्वमू्तिम्यो विश्वमातभ्य पव च ॥\ लोकाधिवासिनाम्यश्च रोहिणीभ्यो नमो नमः! गवामङ्गेषु तिष्ठन्ति मूवनैन्येकर्विक्षतिः ॥ [14 ब्रह्मादयस्तथा देवा रोहिण्यः पान्तु मातरः। गावो मे अतः समतु गावः पृष्ठतषएव च॥ {५ गावः क्लिरसि मे नित्यं गवां मध्ये वसाम्यहम्‌ च स्मास्वं वृषरूपेण धमं एव सनातनः ५ १९ अष्टसूतेरधिष्ठानमतः पाहि सनातन \ इत्याम्नच्छ्य ततो इद्याह्ुरवे नन्दिकेश्वरम्‌ ॥ १७ स्वोककरणोपेतं गोयुतं च विचक्षणः! ऋत्विग्भ्यो धनुमेकेकां द्शकाद्िनिषेदयेत्‌ ५ १८ गवां च शतमेकं तदु धं वाऽथ धिक्तिम्‌ । दश पञ्चाथवा दद्यादन्येभ्यस्तदटुज्ञया # _ १५ भका बहुभ्यो दातव्या वतो दौषकरी मवेत्‌ 1 बह्यश्चेकसय दातव्या धीमताऽऽरोग्यवृद्धये पयोवतः पुन स्तिषठदैकाहं गोसह्द्‌* । भ्रावयेच्छुणुयाद्रऽपि महादानादुकोतेनम्‌ ॥ २१ ---------------- ---~-----~ -~---- ~~~“ + एतदर्धं न पेयते क ख. पृस्तकयाः । ~~~ ` ~~~ -- ---------- -----~---- __ ____-----------_-~ ५म.घ. इ. प्दिकम्‌ 1 पः रग. घ. इ न्त ताघ्रदोः। $ ग. °्नानि चतुदश! ब्र \ * ड, "समूतिः स" १ ५३. 0पष् । ९. 5 ध्युगे च । ९ [ २७९ अध्यायः ] मत्स्यपुराणम्‌ । ५६५ सि तादने बह्मचारी स्यायदीच्छेद्विपुलां भियम्‌ । अनेन विधिना यस्तु गोसहचपरदो मवेत्‌ ॥ सवंपापविनिमुंक्तः सिद्धचारणसेवितः ॥ २२ विमानेनार्कवर्णेन किङ्किणीजालााछिन।। स्वेषां लोकपालानां लोक संप्ज्यतऽमरेः ॥ २३ भतिमन्वन्तरं तिठतपु्रपौत्रसमन्धितः। सप्त लोकानतिक्रम्य ततः शिवपुरं बजेत्‌ ॥ २४ शतमेकोत्तरं तद्रपिितणां तारयेद्ब्ुधः । मातामहानां तद्र पु्रपौचरसमन्वितः ॥ यावत्कल्परातं तिषठेद्राजराजो भवेत्पुनः ॥ २५ अश्वमेधशतं कुर्याच्छिवध्यानपरायणः। वैष्णं योगमास्थाय ततो मुच्येत बन्धनात्‌ ॥ २६ पितरश्चाभिनन्दन्ति गोसहस्रपरदं सुतम्‌। आपं स्यात्स कुलेऽस्माकं पो दौहिन एव वा ॥ गोसहस्रप्रदो मूत्वा नरकादुद्धरिष्यति ॥ २७ तस्य कर्मकरो वा स्यादपि दरष्टा तथैव च। संसारसागरादस्माद्योऽस्मान्सं तारयिष्यति ॥ २८ इति पठति य एतद्रोसहस्रप्रदान सुरभुवनमुपयःत्संस्मरेदराऽथ पर्येत्‌ । अनुभवति मुव वां मुच्यमानो निकामं प्रहतकलुषदेहः सोऽपि यातीन्दलोकम्‌ ॥ २९ इति श्रीमत्स्य महापुगणे महादानानुकीर्तने गोसहखप्रदानविधिर्नामाष्टसप्तय- धिकद्विदाततमोऽध्यायः 1 २७८ ॥ आदितः श्टोकानां समष्ट्यङ्काः ॥ १३८१२ ॥ अथ नवरसप्रयधिकद्विशततमःस्ध्यायः । यि म=न, मत्स्य उवाच-- अथातः संप्रवक्ष्यामि कामधेलुविधि परम्‌ । सर्वकामप्रद नृणां महापातमनाङ्ानम्‌ ॥ ? लोकेशावाहनं तद्रद््धोमः कार्योऽधिगसनम्‌ ¦ तुलापएरुषवव्छु्यात्कुण्डमण्डपवेदिकम्‌ ॥ २ स्वत्पे त्वेकागिवक्छुयद्िरूरेकः समाहितः। काश्चन स्थातिश्चद्धस्य धेनुं त्सं च कारयेत्‌ ॥ ३ उत्तमा ण्लसाह॑सा तदर्धेन तु मध्यमा। कनीयसी तदर्धेन कामधेनुः प्रकीर्तिता ॥ ४ शक्तेतच्िपलादरष्वेमराक्तोऽपीह कारयेत्‌ ¦ वेद्यां कृष्णाजिनं न्यस्य गडप्रस्थसमन्वि.गम्‌ ॥ न्यसदुपर तां पेतं महारलेरलंक्रताम्‌ । कुम्माष्टकसमोपेतां नानाफलसमन्विताम्‌ ॥ ६ तथाऽष्टादृश्न धान्यानि समन्तात्परिकल्पयेत । इ्चदण्डाषटकं तद्रन्नानाफलसमन्ितम्‌ ॥ ` भाजनं चाऽऽसनं तद्रत्ताग्रदोहनकं तथा ॥ ७ कोरोयवसखष्यसंयुतां गां दीपातपचामरणाभिरामाम्‌ । सचामरां कुण्डलिनीं सघण्टां सुवणं ङ्खी परिरूप्यपादाम्‌ ॥ ८ रसैश्च सर्वै. परितोऽभिुष्टां हरिदया पृष्पफलैरनेषः । अजाजिकुस्तुम्बुरुरार्करा दिभिर्वितानकं चोपरि पश्चवर्ण॑म ॥ ९ १. ध. ह. वं ठोकमासादयतः!२ग ध, इ, वाच्यमानो ३क, खे. दंस्नी त ।४ग. णण्डादिकं । ५ग. घ, णण्टां रणित्निकाचम्द्रकसैप्यपाः। कन. ५६६ भ्रीमहैपायमसुनिपरणीतं- [ २८० अध्यायः ] भ्रतस्ततो मङ्लवेद घोषैः प्रदक्षिणीकृत्य सपृष्पहस्तः ! आवाहयेत्तां गुरुणोक्तमन््रेद्विजाय दृद्यादथ दृ्भपाणिः ॥ १० लं सवदेवगणमन्द्रिमङ्ग मूत विश्वेश्वरि विपथगोदधिपर्वतानाम्‌ 1 कृतपातक्तैधः प्राप्तोऽस्मि निवृंतिमतीव परां नमामि ११ लोके यथेप्सितफलाथेविधायिनीं त्वामासाद्य को हिं मवदुःखमुपेति मर्त्यः । संसारदुःखामनाय यतस्व कामं त्वा कामथेनुमिति देवगणा वदन्तिक्े १२ आमन्त्य इीलढुलरूपगुणान्वितार्यं विप्राय यः कनकयेतुमिमां प्रदद्यात्‌ । प्राप्नोति धाम स पुरंव्रदेवजुष्टं कन्यांगणैः परिवृतः पदमिन्दुमौटेः ॥ १९ इति श्रीमा्स्ये महापुराणे महादानानुकरीतेने दिरण्यकामयेनुप्रदानविथिनाभेकोनायीः लयधिकद्विशतत्तमोऽध्यायः ॥ २७९ ॥ आदितः श्टोकानां समष्टचङ्काः ॥ १६८२५ ५ अथाश्रीययिकद्विशततमो$ध्यःयः । षं मत्स्य उवाच- अथातः संभ्वक्ष्यामि हिरण्याश्ववि परम्‌ । पस्य ्रवानाद्दुवने चानन्तं फल मदनुते ५ ! न तिथिमथाऽऽसाद्य कृत्वा बाह्यणवा चनम्‌ । लोकैश्लावाहनं इ्या्लापुरुषदानवतणर । । स्वल्पे त्वेकाथिवत्कुयद्धिमवाजिमखं बुधः ॥र स्णापयेदेदिमध्ये तु करष्णाजिनतिलोपरि। कोोयवखसंवीतं कारयेद्धेमवाजिनम्‌ # ४ वमा सहस्रपलाद्बुधः। पादुकोपानहच्छ्रचामरासन भाजनैः ॥ ५ पूणकुम्माष्टकोपेतं माल्येश्वपलसेयुतम्‌ । शय्यां सोपस्करां तदद्धेममातंण्डसयुताम्‌ ॥ £ ततः सर्वौषधिक्लानन्नापितो वेदपुंगवैः । इममुच्चारयेन्मन्त् गहीतकुसुमाखलिः ५ ७ नमस्ते सर्वदेवेश वेदाहरणलम्पर । वाजिरूपेण मामस्मात्पाहि संसारसागरात्‌ ॥ < खमेव सप्तधा भूत्वा छन्दोरूपेण भास्कर । यस्मौँद्धासयसे लोकानतः पाहि. सनातन एवमुच्ारयं गुरवे तमभ्वं विनिवेदयेत्‌ । द्वा पापक्चयाद्धानोर्लोौकमम्येति शाश्वतम्‌ ॥ १० गोमिविभवतः सर्वनूतिजश्चापि पूजयेत्‌ । चर्वधान्योपकरणं गुरवे विनिवेदयेत्‌ ॥ ११ सर्वं शय्यादिकं व्वा भश्जीत तिलमेव हि । पुराणश्रवणं तद्रत्कारयेद्धोजनदिनु ५ १२ इमे हिरण्याश्वविधि करोति यः पुण्यं समासाद्य दिनं नरेन्द्र विसूक्तपापः स पुरं मुरारेः प्राप्नोति सिद्धैरभिपूजितः सन्‌ ॥ १३ इति पठति य एतद्धेमवाजिभदानं सकठकटूषयुक्तः सोऽश्वमेधेन युक्तः । कनकमय विमानेनाकंलोकं प्रयाति निवयपतिवधूभिः पूज्यते योऽभिपर्येत्‌ ¶ १४ १ग.घ. ज्ञानं ततो।२क. ख. हि भुवि (पय, प भदिदो। जग. ।३ क वेदविदो ।४्गनश्ययः कारयेत्कन° 1 ड. च्य यः श्रद्धया कनः । ५. <न्यारातैः परिवतं प । ६ ग, घ. इ. प्रसादाद्ध। ७ ग, ङ. च 'स्मादृभ्रामय०। < कर ख. "तादिकम्‌ । ₹ । र { २८१ अध्यायः | मत्स्यपुराणम्‌ । ५६७ योवा शुणोति पुरुषोऽल्पधनः स्मरेद्रा हेमा.वदानमभिनन्द्‌ यतीह लाके । साऽपि प्रयाति{हतकल्मषश्ुद्धदेहः-स्थान पुरंद्रमहेभ्वरदेवज्चष्टम्‌ ॥ १५ इति श्रीमात्स्ये महापुराणे महादानानुकीतैने दिरण्याश्वप्रदानविधिनामासीदयधिकद्विश्चततमोऽध्यायः ॥ २८० ॥ आदितः श्टोकानां समष्टयङ्काः ॥ १३८४० ॥ अयेकाशीययिकद्िश्षत्तमोऽध्यायः । अत्स्य उवाच- अथातः संप्रवक्ष्यामि महादानमनुत्तमम्‌। पुण्यमश्वरथं नाम महापातकनाशनम्‌ ॥ १ पुण्यं दिनिमथाऽऽसाद्य कृता बाह्यणवाचनम्‌ । लोके शावाहनं कुर्यात्तलापुरुषदानवत्‌ ॥ २ कविद्यण्डपसं मारभषणाच्छादनादिकिम्‌ । कृष्णाजिने तिलान्क्रत्वा काश्चनं स्थापयेद्रथम्‌ संपाभ्वं चतुरण्वं वा चतुभ्नकं सकूबरम्‌ । पेन्दनीलेन कुम्भेन ध्वजरूपेण संयुतम्‌ ॥ ् लोकपाठाषटकोपेतं पद्मरागदलागन्वितम्‌। चतुरः पूर्णकलजशान्धान्यान्यशदरैव तु ॥ ५ कोशेयवखमंयुक्तमुपरिषटाद्धितानकम्‌ । माल्येक्षुफटर्स॑युक्तं पुरुषेण समन्वितम्‌ ॥ ६ यो यद्धक्तः पुमान्छु्यात्स तन्नाश्नाऽधिवासनम्‌। छ नचामरकोरशेोयवसख्ोपानहपादुकम्‌ ॥ ७ गोभिर्विभवतः सार्धं दया रायनांदिकम्‌। अमावान्निपलादूर्ध्वं शक्तितः कारयेदबुधः ॥ ८ अश्वाष्टकेन संयुक्तं चतुर्भिरथ वाजिभिः, द्वाभ्यामपि युतं दद्याद्धम सिहध्वजान्वितम्‌ ॥ ९ चक्ररक्षावुभो तस्य तूरगस्थावथाभ्विनो । पुण्यकाटमथावाप्य पूर्ववत्म्नापितो द्विनैः ॥ १० चिः प्रदक्षिणमावृत्य गरहीतकुखमा्रलिः । शुक्ुमाल्याम्बरो दद्यादिमं मन्त्रमुदीरयेत्‌ ॥११ नमो नमः पापविनाशनाय विश्वात्मने वेदृतुरंगमाय । धाश्नामपीश्ाय दिर्वाकराय पापौघदावानल देहि ज्ान्तिम्‌ ॥ १२ वस्वष्टकादित्यमरुद्भणानां त्वमेव धाता परमं निधानम्‌ । यतस्ततो मे हृदयं प्रयातु धर्मैकतानतमघौघनाशात्‌ ॥ १६९ इति तुरगरथप्रदानमेतद्धवभयसुदनमत यः करोति । स कटुषपटलेर्विमुक्तदेहः परमयुपैति पदं पिनाकपाणे; ॥ १४ देदीप्यमानवपुषा विजितप्रभावमाक्रम्य मण्डलमखंण्डितचण्डभानोः । सिद्धाङ्गनानयनषटरपद्पीयमानवक्वाम्बुजोऽम्बुजभवेन चिरं सहाऽऽस्ते ॥ १५ इति पठति शणोति बा य इत्थं कनकतुरगरथप्रदानमास्मिन्‌ । न स नरकपुरं बजेत्कदाचिन्नरकरिपोभंवनं प्रयाति भूषः ॥ १६ इति श्रीमात्स्ये महापृरःणे महादानानुकीतेने दिरण्याश्वरथप्रदानविधिनीमेकाशौ. त्याधकाद्श्ततमाश्ध्यायः ॥ २८१ आदितः श्छोकानां समष्टयङ्ाः ॥ १६८५६ ॥ 1 ""---~-~-------+~----------------------_-~~~~~~~~~~~~~~~~__~_~~~~~_~_~~~~~~~-~~~~~~~-~~-~-~~--~-~-~--~-~- ~~ १४. च. नं कारयेः। २क. ख.अष्टश्चं। ३ ग.घ. ड, च. नासनम्‌ ।अ7?। ४ क.ख, भ्‌ ओ भाराश्रेः। ५ ग. मबाजिध्व० । ६.े, च. भवाभवाय ¦ ७ ग. इ, "खण्डमच* । ¦ ५६८ महैपायनमुनिमणीत- = [ २८२-२८६ अध्यायः भथ दऋरील्यधिकष्विरततमोऽध्यायः । मत्स्य उवाच- अथातः संप्रवक्ष्यामि हेमहस्तिरथं शुभम्‌ । यस्य ्रदानौद्धवनं वैष्णवं याति मानधः॥ पुण्यां तिथिमथाऽऽसाद्य तुलापुरुषद्ानवत्‌। विप्रवाचनकं कुर्याहटोश्ञावाहनं बुधः १ कलिखण्डपसंभारभूषणाच्छादनादिकम्‌ ॥ २ अव्राप्युपोषितस्तदरद्वाह्मणेः सह भोजनम्‌ \ कुर्यास्पुष्परथाकारं काञ्चनं मणिमण्डितम्‌ चलमीभि्विविजाभिश्चवुश्चक्रसमन्वितम्‌ । कृष्णाजिने तिलद्रीणं कृत्वा संस्थापयेद्रथम॥\४ लोक पालाष्टकोपेतं बह्माकशिवसंयुतम्‌। मध्ये नारायणोपेतं लक्ष्मीपुशटिसमन्वितम्‌ ॥ ५ तथाऽष्टदश्ञ धान्यानि भाजन।सनचन्दुनैः। दीपिकोपानहच्छवदुर्पणं पादुकान्वितम्‌ \॥ & ध्वजे तु गरुडं कुर्याटङूबरापरे विनायकम्‌ । नानाफटसमायुक्तमुपरिशाद्वितानकम्‌ ॥ कौशेयं पश्चवणं तु अम्लानकुखुमान्वितम्‌। चतुभिः कलशिः सा गोभिरटाभिरन्वितम्‌ ॥८ चतुभिर्हममतङ्खेक्तादामविभूषितेः । स्वरूपतः करिभ्यां च युक्तं करत्वा निवेदयेत ॥ ° ऊुर्थापश्चपलादृध्वंमा भारादपि शक्तितः तथा मङ्गलक्ब्देन ्लापितो वेदपुंगवैः ५ १०. जिः प्रदक्षिणमावृत्य गृहीतकुष॒माशलिः। इममुचारयेम्मन्त्ं बाह्मणेभ्यो निवेदयेत ॥ १९१ नमो नमः शंकरपद्मजाकलोकेशाक्याधरवासुदेषैः \ ` त्वं सेव्यसे वेदपुराणयभेस्तेजोमयस्यन्व्‌न पाहि तस्मात्‌ ॥ १२ यत्तत्पदं परमगुद्यतमं मुररशनन्दहेतुगुणदपविमुक्तरमज योगेकमानसहशो मुनयः समाधौ पश्यन्ति तमसि नाथ रथाथिषखूढ ॥ १३ यस्मास्वमेव भवसागरसंप्टुतानामानन्दर्माण्डमुतमध्वरपानपाच्रम्‌ । तस्मादचौयश्षमनेन कुरु प्रसादं चामीकरेभरथ माधव संपर्दीनात्‌ ॥ १४ इत्थं प्रणम्य कनकेभरथग्रदानं यः क्ारयेत्सकटयापगिमुक्तदेहः । किद्याधरामरमुनीन्द्रगणाभिजुष्ठ प्राप्रात्यसतौ पदमतीन्दियमिन्युमोठेः ५ १५ [क तदित बितं'नपरञ्वलद्रह्विजालव्यतिकरकृतदाहेद्वेगभाजो ऽपि बन्धून्‌ 1 ^~ १३ २ ति $ क नयते स पितुपुश्चान्बान्धवानप्यशेषान्कतगजरधरदी नाच्छाभ्वतं सद्म विष्णोः॥१६ इते धःमास््ये महापुरणि महाद्ानानुरक तेने हेमहस्तिरथप्रदानविधिनांम द्मरीत्यधिकद्धिक्चततमोऽ्ध्यायः .। २८२ ॥ आदितः श्छोकानां समष्य्यदुाः ॥ १२८५२ ५ भथ उयरीध्यायिकद्विरततमोऽध्यायः 1 भत्स्यं उवाच-~ अयातः संभरवक्षयामि महादानमयुत्तमम्‌ । पश्चलाङ्गलकं नामं महौपातकनरिनम्‌ ॥ ४ ~~~ ~~~ १ ग. प्रसादाद्भः । २ ध. 'नात्सततं वैधत्वे या । ३ घ. स्ोभनम्‌। »* ग. घ. ड. च. 'षितम्‌ । स्व? । ५.घ. श्ध्वैममावाद- 1 ६ क.ःख.ग. घ, ण्भन्तः । योः । ७ क. ख. °मागस्रूतमध्वगपारपत्रः । ८ ग. घ. ¶्दानम्‌ । इ । ९ब. द, तानादुङ्खद्र' १ १०क. ख, (तददय । १९ग. प. । १२ घ. शव्रान्तैरवादप्य? । १३ ग, ध्दानः शाश्च 1 ॥ ^) [ अध्यायः २८४ ] मरेस्यपुराणम्‌ । ५६९ पुण्यां तिथिमथाऽऽसाद्य युगादिग्रहणादिकाम्‌ । भूमिदानं नरो कृधात्पश्चलाङ्गलका- न्वित ॥ २ खव॑दं सेटफं वाऽपि भ्रामं वा सस्यशाछिनम्‌ । निवर्तनशतं वाऽपि तवं वाऽपि शक्तितः ॥ १ सारदारुमयान्करत्वा हलान्प शं विचक्षणः । सवोपिंकरणेयुंक्तानन्यान्पश्च च काश्चनान्‌॥ कुयीत्पश्चपलादृर्वमासहस्पलावधि ॥ | ४ वषार्हक्षणसंयुक्तान्वश चेव धुरंधरान्‌ ! सुवर्णङाङ्गामरणान्युक्तालाङ्गृटमूषणान्‌ ॥ ५ रूप्यपाद्‌ाग्रतिलकात्रक्तकोशेवमूषणान्‌ । घरग्दामयन्द्‌नयुताञ्शालायामधिवासयेतं ॥ £ पर्मन्यादित्यरुदरेम्पः पायसं नि्वपेचरुम्‌ । एकस्मिन्नेव कुण्डे तु गुरं स्तेभ्यो निषेदयेत्‌॥ ७ पटाशसमिधस्तष्टदाज्यं कृष्णतिलास्तथा । तुलापुरुषवत्कुर्याल्ोकेशावाहनं बुधः ॥ < ततो मङ्गलशब्देन श्ुकमाल्याम्बरो बुधः । आष्ट द्विजकांपत्यं हेमसूत्रङ्गलीयकैः॥ ९ कौरोयवखरकटकेमणि भिश्वामिप्जयेत्‌ । शर्ययां सोपस्करां दद्याद्धेनुमेकां पयस्विनीम्‌ ॥ तथाऽष्टादश धान्यानि समन्ताद्धिषासयेत्‌ । ततः प्रदक्षिणीकृत्य गृहीतकुसुमाटिः ॥ इमभुचारयेन्मन्त्रमथ सर्वं निवेदयेत । यस्माहेवगणाः सव स्थावराणि चराणि च ॥ १२ धुरंधराङ्गे तिष्ठन्ति तस्माद्धक्तिः शिषेऽस्तु मे । यस्माज्च भूमिदानस्य कलां नार्हन्ति | ` प्रोढशीम्‌ ॥ १९ दानान्यन्यानि मे मक्तेरधमं एव हंढा मवेत्‌ । दण्डेन सप्हस्तेन भिङाण्डं निवर्तनम्‌ ॥१४ जि मागहीनं गोचमंमानमाह प्रजापतिः । मानेनानेन यो वद्यान्निवर्तनङातं बुधः ॥ विधिनाऽनेन तस्याऽऽशचु क्षीयते पापसंहतिः॥ १५ तद्र्धमथवा दयादपि गोचर्ममा्रकभ्‌। मवनस्थानमातरं वा सोऽपि पपिः प्रसुच्यते ॥१६ यावन्ति लाङ्गलकमार्गमुखानि भूमे्मासां पते्ुहितुरङ्गजरोमकाणि । ` तावन्ति शंकरपुरे स समा हि तिषेद्‌मूमिपरदानभिह यः कुरुते मनुष्यः ॥ १७ गन्धव्रिनरघुरासुरसिद्धसधराधूतचामरमुपेत्य महद्विमानम्‌ । | सेपूज्यते पितुपितामहबन्धुदुक्तः शंमोः पदं बजति चामरनायकः सन्‌ ॥ १८ इन्द्रत्वमप्यधिगतं क्षयमभ्युपेति गोभूमिलाङ्गल धुरधरसंप्रदानात । तस्मादघौघपटलक्षयकारि भूमेक्नि विधेयमिति भूतिमवोद्धवाय ॥ १९ दति श्रीमास्घ्ये मदापूराणे महादानानुकीतेने पश्चल्यङ्कलप्रदानरिधिनाम त्यज्व्यधिकद्वितत.ोऽध्याग्रः ॥ २८ ३॥ आदितः श्छोकानां समष्ट्यङ्ाः ॥ १३८९१ ॥ अथ यतुरश्ीत्यधिकटद्विशततमे)ऽध्यायः। मरस्य उवाच-~ | अथातः संभवक्ष्यामि घरादानमनुत्तमन्‌ । पापक्षयकरं नृणाममङ्ल्य विमाङमम्‌ ॥ ? कारयेद्राथिवीं दैमीं जश्बदरपानुकारिणीम्‌ । मर्यादापवंतवतीं मध्ये मेरुसमग्विताम्‌ \ २ ~ ` ~----~----~-~--~~-~--~--~------~ भा अअक १ ग. प्पस्करसंयुक्ता? 1 २क.ख. त्‌ । षरण्यादिः। 3 ग. ष. ङ. प्रस्मैीनि। ग्ग.ष, ङ षण्डा निर। # ष, चै. 'यमतिभू? । ऊ. ध्यममिमूतिमवाभवाः । ग ५७० भरीमहेपायनमुनिप्रणीतै- [ अध्यायः २८९ [| लोकपालाष्टकोपेतां नववषेसमन्विताम्‌ । नदीनदृसमोपेतां सप्तसागरवेषटिताम्‌ ॥ ३ महारत्नसमाकीणा वसुरुद्राकसंयुताम्‌ । देज्नः पटसहस्रेण तदर्धेनाथ शक्तितः ॥ ४ दातत्रयेण वा छूर्याहिश्ञतेन शतेन वा 1 कर्यातश्चपटादूरध्वमश्ञक्तोऽपि विचक्षणः ॥ ५ वुलापुरुषवनत्ुर्याहलोकेश्चावाहनं बुधः । कविड्ण्डपसंमारभूषणाञ्छादनादिकम ॥ ६ वेद्यां कृष्णाजिनं करत्वा पतिठानुपरि दिन्यसेत्‌ । तथाऽष्टादृक् धान्यानि रसांश्च लवणा | दिकान्‌ ॥ ७ तथाष्टौ पूर्णंकटठक्लान्समन्तात्परिकल्पयेत्‌। वितानकं च कौशेयं फलानि विविधानि च॥ तथां ऽश्युकानि रम्याणि भीखण्डशकलानि च । इत्येवं कारयित्वा तामधिवासनपूवेकम्‌॥९, छयङ्कमाल्याम्बरधरः शुङ्कामरणभूषितः। परदक्षिणं ततः कृत्वा गृदीतकुसुमाखलिः ॥ १० पुण्यं कालमथाऽऽसयद्य मन््ानेतानुदीरयेत्‌ । नमस्ते सर्वदेवानां त्वमेव भवनं यतः ५ ११ धात्री तवं सर्वमूतानामतः पाहि वसुंधरे । वसं धारयसे यस्माद्रसु चातीव निमलम्‌ ॥ १२ वसुंधरा ततो जाता तस्मात्पाहि भयादलम्‌। चतुर्युखोऽपि नो गच्छेद्यस्माद्न्तं तवाचले॥ अनन्तायै नम॑स्तस्मात्पाहि संसारकरदंमात। त्वमेव लक्ष्मीगोविन्वे शिवे गौरीति चाऽऽस्थिता गायत्री बह्मणः पाश्वं ज्योत्त्रा चन्दे रवौ प्रमा । बुद्धि््हस्पतौ ख्याता मेधा मुनिषु संस्थिता विभ्वं व्याप्य स्थिता यस्मात्ततो विश्वंभरा स्मृता । धृतिः स्थितिः क्षमा क्षोणी प्रथ्वी | वसुमती रसा ॥ १६ एताभिग्तिभिः पाहि देवि संसारसागरात्‌ । एवमुचा् तां देवीं बाह्मणेम्यो निवेदयेत्‌ ॥ धराधै वा चतुर्भागं गुरवे प्रतिपादयेत्‌ । शेषं चैवाथ कलिविग्भ्यः प्रणिपत्य विसर्जयेत्‌ ९८ अनेन विधिना यस्तु दद्याद्धेमधरां श्चभाम्‌। पुण्यकाले तु सेप्राप्ते स पव्‌ याति वैष्णवम्‌॥१९ विमानेनाकेव्णेन किङ्किणीजालम्रलिना । नारायण पुरं गत्वा कल्य्रयमथाऽऽवसेत्‌ ॥ पितृनपुतरांश्च पौत्रांश्च तारयेदेकर्विञ्चतिम्‌ ॥ २० इति पठति य इत्थं यः शुणोति प्रसङ्गादपि कलृषवितानैभंक्तवेहः समन्तात्‌ । दिवममरवधूभिर्याति संप्राथ्यमानो पदममरसहसेः सेवितं चन्द्रमौटेः ॥ २१ हति भ्रीमात्स्ये महापुराणे महादानानुकीतैने हेमए्यिवीदानमाहातम्यं नाम चतुरशी- यविकद्विश्चततमो ऽध्यायः ॥ २८५ ॥ आदितः श्टोकानां समश्वङ्ाः ॥ १२९१२ ॥ मणाय पायन ० भथ पश्चाक्ीदयधिकदटिशततमोऽध्यायः । श , 8 श मत्स्य उवाच-- अथातः संप्रवक्ष्यामि महादानमनुत्तमम्‌ । षिश्वचक्र मिति स्यातं महापातकनाङ्ञनम्‌॥ १ तपनीयस्य छयुद्धस्य विश्वचक्रं तु कारयेत्‌ । भष्ठं सहस्रेण तदर्धेन तु मध्यमम्‌ ॥ २ १ क, स. लानामुपरिन्यः 1 २ ग. भवणेवरात्‌ । च'। इ, भयाचछात्‌।च। ङ, रौ सतीस्विः। \ ४ ग. षः पितृपुवप्रप"। ५ क. ख. विषु्रारेषु कार । ८९ 1 [१ न। [ अभ्यायः २८६ ] ` मत्स्यपुराणम्‌ । ५७१ तस्यार्धन कनिष्ठं स्याद्वि्वचक्रमुद्‌ाहतम्‌ । अन्यद्विशत्पलाटूध्वंमशक्तोऽपि निवेदयेत्‌ ॥ १ षोडशारं ततश्चक्रं भ्रमन्नेम्यष्टकावृतम्‌। नाभिपदय स्थितं विष्णुं योगारूढ चतुभुजम्‌ ॥ ४ रङ्खवक्रेऽस्य पार्श्वे तु कैव्यष्टकसमावृतम्‌ । द्वितीयावरणे तद्रतपव॑तो जलशायिनम्‌ ॥ ५ अिर्भुगुवंसिष्ठश्च बह्मा क्यप एव च । मरस्यः कूर्मो वराहश्च नरसिंहोऽथ वामनः ॥ ६ रामो रामश्च कृष्णश्च बुद्धः कल्कीति च क्रमात्‌ तृतीयावरणे गौरी मातुभिर्वसुभियुंता ॥७ चतुथ द्वादशाऽऽदित्या वेदाश्वत्वार एव च । पश्चमे पञ्च भूतानि रुद्राश्रेकाद्रैवतु॥ ८ छोकपालाष्टकं ष्ठे दिख्ातङ्गास्तथैव च । सप्तमेऽचाणि सर्वाणि मङ्गलानि च कारयेत्‌ ॥१ अन्तरान्तरतो देवान्विन्यसेवृष्टमे पुनः तुलापुरुषवच्छेषं समन्तात्रिकल्पयेत्‌ ॥ १० कव्विण्डपसं भारभूषणाच्छादनादिकम्‌। विश्वचक्रं ततः कुर्यात्कृष्णाजिनतिलोपरि ११ तथाऽटादृश धान्यानि रसांश्च लदणादिकान्‌ । पूणंकुम्माष्टकं चैव वखाणि विविधानि च ॥ माल्पेश्चुफलरतनानि वितानं चापि कारयेत्‌ । ततो मङ्गलशब्देन घातः शङ्काम्बरो गही होमाधिवासनान्ते वे गृहीतकुसुमाश्चलिः ॥ १३ दममुचारयन्मन्तरं चिः कतवा तु प्रदक्षिणम्‌ । नमो विश्वमयायेति विश्वचक्रात्मते नमः ॥ १४ परमानन्दरूपी त्वं पाहि नः पापकर्द॑मात्‌ । तेजोमयमिदं यस्मात्सदा पश्यन्ति योगिनः ॥ १५ हृदि तत्वं गुणातीतं विश्वचक्रं नमाम्यहम्‌ । वासुदेवे स्थितं चक्रं चक्रमध्ये तु माधवः ॥ १६ अन्योन्याधारशूपेण प्रणमामि स्थिताविह। विभ्वचक्रमिदं यस्मात्सर्वपापहरं परम्‌ ॥ १५७ आयुधं चापि वासश्च मवादुद्धर भामतः। इत्यामन्त्य चयो द्द्याद्विश्वचक्तं विमत्सरः ॥१८ विभुक्तः सव॑पापिभ्यो विष्णुलोके महीयते । वैकुण्ठलोकमःसादच चतुर्बाहुः सनातनः ॥ १९ पेव्यतेऽप्सरसां संधेसि्ेतकल्परतत्रयम्‌ । प्रणमेद्राऽथ यः कूत्वा विश्वचक्रं पिनेदिनि ५ तस्याऽऽयुवंधंते नित्यं लक्ष्मीश्च विपुला मवेत्‌ ॥ २० इति सकलजगल्सुराधिवास्ं वितरति यस्तपनीयषोडशारम्‌ । हरिभवनमुपागतः स सिद्धैिरमभिगम्य नमस्यते शिरोभि; ॥ २१ अखुद्रंनतां प्रयाति श्ोमंदनसुदर्शनतां च कामिनीभ्यः । स सदशंनकेशवानुरूपः कनकसुदशांनदानदग्धपापः ॥ २२ करतगुरुढुरितानि षोडज्ारप्रवितरणे प्रवराक्रतिरमरारेः। अभिभवति मवो्द्धवानि भित्वा मवमभितो भवने मयानि भूयः॥ २३ इति श्रीमात्स्ये महापुराणे महादान्मनुकर्तने विश्वचकरप्रदानविधिनीम पच्चाशीयधिक्िततमोऽध्याय- 1, २८ ५॥ आदितः श्टोकानां समष्ट्यङगः ॥ १३९३५ ॥ अथ षडहीदयधिकद्विरतलमोऽ्ध्यायः । मत्स्य उवाच अथातः संप्रवक्ष्यामि महादानमनुत्तमम्‌। महाकल्पटतानाम महापातकनाशनम्‌ ॥ १ [1 १ ग. मामितः । २ ग. द्ैरमरकरैश्च न। डक. ख. भिः । शूमद०। = क. ख. शद्वन्ति भीलया मवम. मतो भव० | ५ ५७२ भ्रीमहेपायनमुनिप्रणीतं- [ अध्यायः २८७ | पण्यां तिथिमथाऽऽसाद्य कृत्वा ब्ाह्मणवायनम्‌ । कविद्यण्डपसं मारभूषणाच्छादनादि- कम्‌॥ २ वुल्ापुरुषवत्कुयांहोकेशाकहनं षरुधः । चामीकरमयीः $ुर्यादृङ कल्पलता. समाः ॥ र नावापुष्पफलोपेता नानांद्युकवि भूषिताः । विश्य\धरदपर्णानां भिशथनेरुपकोभिताः ॥ ४ पुष्पाण्यादित्छुभिः सिद्धैः फलानि च विहंगमैः \ छोकपालानुकारिण्यः कर्तेब्यास्ता | देवतां; ॥ ५ बाह्मीमनन्तश्कि च लबणस्योपरि न्यसेत । अधस्ताह्वतयोमेध्ये पदाशङ्ककरे शुभे ॥ ६ हृ मासनस्था तु गुडे पूर्वतः कुठिशायुधा। रजन्यजस्थिताऽय्रायी श्ुवपाणिरथानले ॥ ७ याम्ये च महिषाखूढा गदिनी तण्डुलोपरि । घृते तु नेती स्थाप्या सखद्कगा दक्षिणापरे ॥८ वारुणे वारुणी क्षीरे क्चषस्था नागपाशिनी । शपताङिनी च वायव्ये म्रगस्था शरकरोपरि ॥९ सौम्या तिलेषु संस्थाप्या शङ्किनी निधिसंस्थिता । माहेश्वरी वुषारूढा नवनीते जिद्यलिनी मोलिन्यो वरदास्तद्रत्कतंष्या बाछकान्विताः । शक्त्या पश्चपलादर््वमा सहस्नात्पकल्पयेत्‌॥ हर्वासाञुपरि स्थाप्यं पञ्चवर्णं वितानकभ्‌ । धेनवो दश कुम्भाश्च व्जयुग्माणि चैव हि ॥ १२ मध्यमे द्वे तु गुरवे क विगभ्योऽन्यास्तथेव च । ततो मङ्गलशाब्येन स्नातः दयुङ्काम्बरो बुधः ॥ तिः प्रदक्षिणमावृत्य मन्प्रमेतमुदीरयेत्‌ \ १२ नमो नमः पापविनाश्षिनीभ्यो बेह्याण्डलेकिश्वरपालिनीभ्यः । आज्ञंसिताधिक्यफलप्रदाम्यो दिरभ्यस्तथा कल्प्लतावषूभ्यः ४ १४ हति सकलदिगङ्गनाप्रवानं भवभयसूदनकारि यः करोति । अभिमतफलढे स नागलोके वसति पितामहदत्सराणि चश्त्‌ ५ १५ पितुश्तमथ तारयेद्धवाम्येर्भवदुरितौघविघातद्द्धदेहः # सुरपतिवनितासहस्रसंख्वेः परिवृतमम्बुजसंसव्‌ाऽमिवन्यः ॥ १६ हति विधानमिदं दिगङ्कनानां कनककल्पल ताषिनियिवकम्‌ । पठति व स्मरती तथेक्षते स पद्भेति पुरंव्रसेवितम्‌ \ १७ हति श्रीमात्स्ये महापुराण महादानानुकीतेने कन ककल्पलताप्रदानविधिनीम षडश्ीलयिकद्विद्गततमीऽप्यायः ॥ २८६ ॥ आदितः श्लोकानां समष्टयङ्काः ॥ १३९५२ ॥ इ पं ञ्जय सप्राह्मीयपिकद्धिरततमीऽध्यायः) मस्स्य उवाच- अथातः संप्रवक्ष्यामि महादानमनुत्तमम्‌। सप्तसागरकं नाम सर्वपापप्रणाशनम्‌ ॥ १ ककन -नन्--------~- # एतदभरस्थनेध्यं पाठो घ. पुस्तके--पिनाक्रिनी च वायग्ये श्रृणपरंसक्त तत्परोति । ~~ ~~ = ~ १. इ. च नानाशु?। र्ग. च. ड. शनुसारेष्यः 1३३. च. नाः › ब्रह्मणं च ततः श्वि ल । ४ क °्जनीसास्यि' 1 ५ घ. बलिका । ६ ङ. त्रबमनरया । ५. } ह + जज कत ॥ | 1. --- --------------- ल भाुणकतन्ण्् ~ -- 4 ज 1 [1 [ अध्यायः २८८ ] मत्स्य पुराणम्‌ । ५७ पुण्यं दिनमथाऽऽसाद्य करत्वा बाह्यगवाचनम्‌। तुलापुरुषवत्कुर्यालोकेशावाहनं बुधः ॥ २ ऋविद्रण्डपसंमारभूषणाच्छादनादिकम्‌। कारवेत्सत कुण्डानि काश्चनानि विचक्षणः ३ परादेशभात्राणि तथाऽरल्निमाजाणि वै पुनः । कर्यात्सप्तपलाद्रष्वमा सहस्राच शक्तितः ॥ ४ संस्थाप्यानि च सर्वाणि कृष्णाजिनतिलोपरि । प्रथमं प्रयेत्कुण्डं टवणेन विचक्षणः! ५ दविर्यं पयता तद्रत्तृतीयं सिषा पुनः । चतुर्थं तु गुडेनेव दध्रा पञ्चममेव च ॥ ह षष्ठं दाकंरया तद्रत्सततमं तीर्थवारिणा । स्थापयेष्टवणस्थं तु बह्माणः काञ्चनं ्चमम्‌ ॥ ७ केशवं क्षीरमध्ये तु घूतमध्ये महेश्वरम्‌ । मास्करं गुडमध्ये तु वपिमभ्ये निशोपिपम्‌॥ ८ शक॑रायां न्यसेलक्ष्मीं जलमध्ये तु एा्वंतीम्‌। सर्वेषु सर्वरत्नानि धान्यानि च समन्ततः ॥९ वुलापुरुषवच्छेषमत्रापि परिकल्पयेत्‌ । ततो वारुणहोमान्ते ्रापितो वेदपुंगवैः । १* चिः प्रदक्षिणमावृत्य मन्त्रानेतानुदीरयेत्‌। नमो वः सर्वसिधरनामाधारेभ्यः सनातनाः ॥ जन्तूनां प्राणदेभ्यश्च समुद्रेभ्यो नमो नमः ॥ ११ क्षीरोद काज्यदृधिमाधुरलावणेष्ुसारागुतेन म॒वनजयजीवसं घान्‌ । आनन्दयन्ति वसुभिश्च यतो मवन्तस्तस्मान्ममाप्यधविधातमलं दिशन्तु ॥ १२ यस्मात्समस्तमुवमेषु मवन्त एव तीर्थामरासुरंसुबद्धम णिप्रेदानम्‌ । पापक्षयाग्र॒त विरपनमूषणाय लोकस्य बिभ्रति तदस्तु ममापि टक्ष्मीः॥ १३ इति ददाति रसामरतसंयुताञ्छाचिरविस्मयवामिह सागरान्‌ । अमलकाञ्चनवर्णमयानसी पदमुपैति हररमरा्वितः ॥ १४ सकटपापविधो तविराजितः पित्रुपितामहपुर्वककत्रकम्‌ । नरकलोकसमाङुलटमप्ययं करिति सोऽपि नयेच्छिवमन्दिरिम्‌ ॥ १५ इति श्रीमात्स्ये महापुराणे मह।दानानुकीतेन सप्तसःगरप्रदानविधिनाम सतारीत्यधिकद्विशततमे ऽभ्यायः ॥ २८५७ ॥ आदितः श्टोकानां समषटयङ्काः ॥ १३९६५ ॥ भवाशरत्यधिकद्िशततमोश्ध्प्रायः) [क मत्स्य उवाच- अथातः संप्रवक्ष्यामि महादानमनुत्तमम्‌ । रत्नयेन्विति विख्यातं गोखोकफलदं नृणाम्‌ ॥ १ पुण्यं दिनमथाऽऽसाद्य तुलापुरुषदानवत्‌। लोकेशावाहनं कृत्वा ततो धेनुं प्रकहपयेत्‌ ॥ २ दमौ कृष्णाजिनं कृत्वा ठवणद्रोणसंयुतम्‌ । घेन रत्नमयीं कुर्यात्स कल्प्य वि धिपृ्ंकम्‌ ॥ ३ स्थापयेत्पद्मरागाणामेकाशीतिं मुखे बुधः । पुष्परागश्तं तद्वद्‌ घोणायां परिकल्पयेत्‌ ॥ ४ ठलाटे हेमतिठकं भुक्ताफलशतं ब्रृशोः भूयुगे विद्वुमशतं शक्ती कर्णद्रये स्पते ॥ ५ काञ्चनानि च शृङ्गाणि शिरो वज्रशतात्मकम्‌ । यीवायां नेन्नपटलं गोमेदकशतान्वितम्‌ ॥ ६ १ ध. ध्येऽमरापि"। २ ग. सुराधिपम्‌ । ३ ग. आजीवयन्ति, ४ ढः. (स्तमवनेषु भवत्तषए्र। ५ ग, 'रनिबः । घ, रनिदृद्धरयितरनावान्‌ 1 पाया ६ ड प्रतनम्‌ ।पा५७ग. इ रावृनः। < ङ च. त्रशतत्रम्‌ । न [) | ५७४ भ्रीमदहपायनसुनिप्रणीत- ` { अध्यायः २८९ | । इन्द्रनील शतं ठे वेदूयशतपा्वके । स्फाटिकैरुदरं तद्रत्सौगन्धिककतेः करिम्‌ \ ७. सुरा हेममयाः कायाः पुच्छं मुक्तावरीमयम्‌ । सर्यकान्तेन्दुकान्ती च च्राणे कपुरचन्दने ५८ । कुद्कुमानि च रोमाणि सैप्यनामि च कारयेत्‌ गारेत्मतशतं तद्रद्पाने परिकल्पयेत्‌ ॥ ¡ तथाऽन्यानि च रत्नानि स्थापयेत्सर्वसंपिषु । कर्याच्छकेरया जिह्वां गोमयं च गुडात्मकम्‌ १ गोमूत्रमाज्येन तथा द्थिदुरधं स्वरूपतः। पुच्छामरे चामर दद्यात्समीपे ता्रदोहनम्‌ ॥ १९ कुण्डलानि चेमानि भूषणानि च शक्तितः कारयेदेवमेवं तु चतुथशिन वत्सकम्‌ ॥ २९ तथा धान्यानि सर्वाणि पद्ाश्श्चुमयाः स्षृताः' नानाफलानि सवाणि पश्चवर्णं वितानकम्‌ ! एवं विरचने करत्वा तद्र द्धोमाधिवासनम्‌ । ऋविग्भ्यो दक्षिणां दद्याद्धेनुमामन्त्रयेत्ततः ५. गुडधेनुवदावाह्य इद चो दाहरेत्ततः ॥ . १४ तवां सर्वदेवगणधाम यतः पठन्ति रुदेन्रसर्ैकमटासनवासुदेवाः । तस्माट्छमस्तभुवनच्रयदेहयुक्ता मां पाहि देवि भवसागरपीड्यमानम्‌ ॥ १५ ध आमन्छय नेस्थमभितः परिवृत्य भक्त्या दुद्याह्िजाय गुरवे जलपंिकां ताम्‌ । 99 हि ^ 2 ८० ४ ; युण्यमाप्य दिनमच्र कृतोपवासः पापिविमुक्त सुरेति पदं सुरारेः १ १६ । इति सकलविधिन्ञो रत्नधेनुभवानं वितरति स विमानं प्राप्य देदीप्यमानम्‌! सकलठकलृषयुक्तो बन्धुभिः पृ्चपौवैः स हि मवनसरूपः स्थानर्मम्येति शंभोः ॥ १४७ | इति भ्रीमहस्ये महपुराणे महादानानुकीतेने रनभेनुप्रवानवरििनो माघी साधिक दविसतत मोऽध्यायः ॥ २८८ ॥ 4 आदितः श्लोकानां समष्टयङ्ाः ॥ ३५८५ ४ अथैकोननवस्यविकद्रिशततमरोऽध्यःयः । नयी न. जिः जण नि ~ मत्स्य उवाच- अथातः संप्रवक्ष्यामि महादानमनुत्तमम । महाभूतघटं नाम शहापातकनाशनम्‌ ॥ १ पुण्यां तिथि मथाऽऽसाद्य कृतवा ब्राह्मणवाचनम्‌ । ऋविधण्डपसंभारभूषणाच्छादना- (रावितं दिकम्‌ ॥ २ तुलापुरुषवत्कर्यालिकेशावाहनादिकम्‌ । कारयेत्काश्चनं कुम्भं महारत्नाचितं बुधः ॥ ३ प्रादेश्षादङ्लशतं यावत्कुर्यास्ममाणतः। क्षीराज्यपररितं तद्वप्कतपवृक्षसमन्वितम्‌ ॥ ५ यदासनगतांस्तत्र बह्यविष्णुमहेग्बरान्‌ । लोकपालाम्महेन्द्राश्च स्वसववाहनमास्थितान्‌ ॥ चराहेणोद्धूतां तद्रतकुरयातपुथ्वीं सपद्कजाम्‌ ॥ | ५ वरुणं चाऽऽसनगतं काश्चनं मकरोपरे। हुताशनं मेषगतं वायुं कृष्णमुगासनम्‌ ॥ £ तथा कोज्ञापिपं कुर्यान्मूषकस्थं विनायकम्‌ \ विन्यस्य चटमध्ये तान्वेदपश्चकरसंयुतान्‌ ॥ “~ ऋग्वेदस्याक्सत्ं स्याय्ुर्ेवस्य पङ्कजम्‌ । सामवेदस्य वीणा स्द्रेणुं दक्षिणतो न्यसेत्‌ ४८ अथर्ववेदस्य पुनः चुक्घुवौ कमलं करे । पुराणवेदो वरदः साक्षसूत्रकमण्डलुः॥ > ~~~ ~ १ च, धयोः । स्फा' 1 २ घ. शशताक्रटि ! ३१... र्वकतौ ! यः । भच. (व म याति दई ।५.च विष्णोः । ६ ग. ध. ध्दयादधेनं द । 4 तू अध्यायः २.० | अत्स्यपुशणय्‌ । ५५.७९ परितः सवं धान्याभनि चामरासनदृरपणम्‌ । पादुकोपानहच्छचं दीपिकाभूषणानि च ॥ १० काय्यां च जलकुम्भां श्च पश्चवणं वितानकम्‌ । घ्नात्वाऽधिवासनान्ते तु मन्त्रमेतमुदीरयेत्‌ -॥ नमो वः सवदेवानामाधारेभ्यश्चराचरे। महामूताधिदेवेभ्यः शान्तिरस्तु शिवं मम ॥ १२ यस्मान्न किचिवप्यास्ति महाभूतेविना कृतम्‌ । बह्याण्डे सर्वभूतेषु तस्माच्छ्ीरक्षयाऽस्तुमे ॥ 8 @ £ इत्यु चायं महामूतधटं यो विनिवेदयेत्‌ । सर्वेपापविनिमंक्तः स यति परमां गतिम्‌ ॥ १४ विमानेनाकवर्णेन पितुबन्धुसमन्वितः। स्तूयमानो वरच्रीभिः पदमभ्येति वैष्णवम्‌ ॥ १५ षोडरोतानि यः दुर्यान्महादानानि मानवः । न तस्य पुनरावृत्तिरिह छोकेऽभिजायते ॥ १६ इह पठति य इत्थं वासुदेवस्य पाश्वं ससुतपितृकलजः संशुणो तीह सम्यक्‌ । युररिपुमवने वे मन्द्रे वाऽकलक्षम्या त्वमरपुरवधूभिर्मोदते सोऽपि कल्पम्‌ ॥ १७ इति श्रीमात्स्ये महापुराणे महादानानृकीतेनं नामैशोननवत्यधिकद्वि शततमोऽध्यायः ॥ २८९ ॥ आदतः श्टोकानां समष््यङ्ाः ॥ १४००१ ॥ भय नवस्फायकद्विश्ततमोऽ्ध्यायः । म मर्तुरुवाच- कल्पमानं त्वया पोक्तं मन्वन्तरथुगेषु च। इदानीं कल्पनामानि समासत्किथयाच्युत ॥ १ मत्स्य उवाच- कल्पानां कीत॑नं वक्ष्ये महापातकनाशनम्‌ । यस्यामुकीर्तनादेव वेदपुण्येन युज्यते ॥ रं प्रथमः श्वेतकल्पस्तु द्वितीयो नीललोहितः। वामदेवस्तृतीयस्तु ततौ राथतरोऽपरः॥ रौरवः पञ्चमः पोक्तः षष्ठो देव इति स्मृतः सततमेऽथ बृहत्कल्पः कम्द्र्पोऽष्टम उच्यते ॥ ४ सद्योऽथ नवमः प्रीक्तं ईशानो दशमः सम॒तः। तेम एकावशः प्रोक्तस्तथा सारस्वतः परः ॥ ५ योदश उदानस्तु गारुडोऽथ चतुर्दशः। कौर्म पञ्चदशः परोक्तः पोर्णमीस्यामजायत ॥ £ षोडराो नारसिहस्तु समानस्तु ततोऽपरः + आेयोऽषाइराः प्रोक्तः सोमकल्पस्तथा परः ॥ ७ मानवो विशतिः प्रोक्तस्तत्पुमानिति चापरः। वेकुण्डश्चापरस्तद्रहलक्ष्मीकल्पस्तथापरः ॥ < चतुर्विरातिमः परोक्तः सावित्रीकल्पसंज्ञकः। पश्च विंश्षस्ततो घोरो वाराहस्तु ततोऽपरः ॥ ९ सप्तविश्लोऽथ वैराजो गोरीकल्पस्तथा परः । माहेश्वरस्तु स प्रोक्तशिपुरं यत्र घातितम्‌!॥ १० पितुकल्पस्तथाञन्ते तँ या कटूर्बह्मणः पुरा । इत्येवं बह्मणो मासः सर्वपातकनाकशनः॥ ११ आदावेव हि माहात्म्यं यस्मिन्यस्य विधीयते । तस्य कल्पस्य तन्नाम विहितं बह्मणा पुरा ॥ संकी्णास्तामसाश्वैव राजसाः साच्िकास्तथा । रजसत मोमयास्तद्रदेते धिशदुदाहताः# ॥ संकीणेषु सरस्वत्याः पितृणां वयु्टिरुच्यते । अग्नेः शिवस्य माहार्यं तामसेषु दिवाकरे ॥ राजसेषु च माहात्म्यमधिकं बह्मणः स्यतम्‌ ॥ १४ -~ ~ ~~~ ~ #* एतदधंस्थनेऽप्रं पाठो ग. घ. पुस्तकयोः - राजपास्तामतास्तद्रश्रयश्चिशदुदाहूता इति । १३. गनिद्रनादन्त्स्या वचिरमर्मेर। ग. घ. इ. षषः प्राणद दग. घ. स व्परान ¦ ग्घ, इ, माधी गायतत ! भे" । ५७६ भीमहैपायनमुनिपरणीतं- [ ५, आयः २९१ ] यस्मिन्कल्पे तु यत्रोक्तं पुराणं बह्मणा पुरा । तस्य तस्य तु माहात्म्य तत्स्वरूपेण वण्यते ॥ १५ साचिकेष्वधिक तद्रद्िष्णोर्माहाक्यसुत्तमम्‌। तथेव योगसंसिद्धा गमिष्यन्ति परां गतिम्‌ ॥ बाह्यं पाद्ममिमं यस्तु पठेत्पवणि पवीणि । तस्य धर्मे मतिबह्य करोति विपुलां भियम्‌ ॥ १७ यस्तु दद्यादिमान्कृत्वा हैमान्परवेणि पर्वणि । बह्मविष्युपरे वासं मुनिभिः पूज्यते दिषि॥ १८ सर्वपापक्षयकरं कल्पवानं यतो मवेत्‌। सुनिरूपां स्ततः कृत्वा दद्यात्कल्पान्िचक्षणः ॥ १९ पुराणसंहिता चेयं तव भूप मयोदिता । स्वैपापहरा नित्यमारोग्यभ्रौफलप्रदा ॥ = २० बह्मसेवत्सरशतादेकाह शवमुच्यते । शिषवरषश्शतादेकं निमेषं वैष्णव विदुः ॥ २१ यद्‌] स विष्णाजीगति तदेदं चेष्टते जगत । यदा स्वपिति शान्तात्मा तदा सर्वं निमीटति ॥ सूत उवाच- | इत्युक्त्वा देवदेवेशो मत्स्यरूपी जना्नः.। पश्यतां सर्वेभरतानां ततरैवा्तरधीयते ॥ २९ वैवस्वतो हि मगवान्विसृज्य विविधाः प्रजाः । स्वान्तरं पाठयामास मार्तेण्डञ्ुलवर्धनः ॥ यस्य मन्वन्तरं चेतदधुना चानुवर्तते । पुण्यं पवित्रमेतद्वः कथितं मत्स्यभापितम्‌ ॥ पुराणं सर्व॑शाखराणां यदेतन्मूरभि संस्थितम्‌ ५ २५ इति ध्रौमारस्ये महापुराणे कत्पानुकीतैने नाम नव्याधकद्विरततमो ऽध्यायः ॥ २५० ॥ अदितिः श्लोकानां समष्ट्यङ्काः ॥ १४०२६ ॥ अयैकनवर्तयाविकदि शततमो ऽध्यायः ¦ सूल उवाच-~ एतदः कथितं रवं यदुक्तं विभ्वरूपिणा । मात्स्यं पुराणमसिलं धर्मकामार्थसाधनम्‌ ॥ १ यत्राऽऽदौ भनुसंवादो बह्माण्डकथनं तथा । सांस्यं श्ारीरकं प्रोक्तं चतुंखमुखोद्धवम्‌ ॥ देवाञ्राणायुत्पत्तिमरुतोत्पत्तिरेव च ! मवनद्रादक्षी तद्वष्ठोकपाटाभिपूजनम्‌ ॥ २ मन्वन्तराणामुदेशषो ैन्यराजाभिवर्णनम्‌ । सू्यैवैवस्वतोत्पत्तिबुधसेगमनं तथा ॥ ४ पितृव॑शानुकथने भ्ाद्धरालस्तयेव च । पितृतीर्थप्वासश्च सोमोत्पत्तिस्तथेव च ॥ ५ कीर्तनं सोमव॑शस्य ययातिचरितं तथा । कातेवीर्यस्य माहास्मयं वरष्णिषंशानुकीर्तनम्‌॥ ६ मृगुज्ञापस्त था विष्णोर्दैर्यश्ञापस्तथैव च । कीतनं पुरुषेशस्य वशो हौताह्नस्तथा॥ ७ पुराणकीत॑नं तद्रक्कियायोगस्तयेत्र च । वैं नक्षत्रसख्याक मातेण्डशयनं तथा ॥ ८ कृष्णाष्टमीवतं तद्र दोहिणी चन्द्रसंज्लितम्‌ । तडागविधिमाहात्म्यं पदपोत्स्गं एव च॥ ९ सोमाग्यशयनं तद्वदगस्त्यवतमेव च । तथाऽनन्ततृतीया तु रसकल्याणिनी तथा ॥ १० आद्रानन्दकरी तद्रद्रतं सारस्वतं पुनः। उपरागाभिषेकश्च सप्तमीस्रपनं पुनः ॥ ११ मीमाख्य द्वादशी तद्कदनङ्गशयनं तथा । अश्यन्यङायनं तद्र्तथेवाङ्गारकवतम्‌ ॥ १२ सप्तमीसत्तकं तद द्विशोकद्वादशी तथा । मेरुप्रदानं दशधा ग्रहशान्तिस्तथेव च ॥ १३ # इतः परमेतद्प ग. पुस्तके-गौयौ नामाष्टशतकं पितृवंशानु ेतंनम्‌ । इति । १ इ. प्रलीयते । २ ग. विश्वयोनिना । घ. विष्ण । ३ ग. धर. व्रतनक्षत्रपुरुषं माः । ए ॥ ˆ ५ =^" "` न कव्चि >>. . 5०. ~ रल म. र वि सि ` ण [ अध्यायः २६१ मत्स्यपुराणम्‌ । ५७७ अहस्वरूपकथनं तथा रिवचतुर्दशी । तथा स्वंफलत्यागः सूरयवारवतं तथा ॥ १४ संकरान्तिघ्रपनं तद्दि मूतिद्वावशीवतम्‌ । षटिषतानां माहात्म्यं तथा घ्ानविधिक्रमः ॥१५ प्रयागस्य तु माहात्म्यं वनस्यानुकीतंनम्‌। एेलोभ्रमघतं तद्हीपलोकानुकीतैनम्‌ ॥ १६ सूर्यचन्त्रगतिस्तद्रदादित्यरथवर्णनम्‌ । तथाऽन्तरिष्षचारश्च धुवमाहात्म्यमेव च ॥ १७ एुवनानि इुरेन्दाणां चिपुराघोषणं तथा। पिवुप्रचारमाहात्म्यं मन्वन्तरषिनिर्णयः ॥ १८ वञाङ्कस्य ठु संमूतिस्तारकोत्पत्तिरेव च । तारकासुरमाहारमयं बह्मदेवानुमच््णम्‌ ॥ १९ पारवतीसंमवस्तद्रत्तथा रिवतपोवनम्‌ । अनङ्कदेहदाहस्तु रतिशोकस्तथैव च ॥ २० गीरीतपोवनं तद्ठुद्िश्वनाथप्रसादनम्‌ । पावेतीक्पिसंवादस्तथेवोद्राहमङ्गलभ्‌ ॥ २१ छमारसंमवस्तद्रतुमारविजयस्तथा । तारकस्य वधो धोरो नरसिंहोपवर्णनम्‌ ॥ २२ पद्मोद्धवविसर्स्तु तथेवान्धकघातनम्‌ । वाराणस्यास्तु माहात्म्यं नर्म॑दायास्तथेव च ॥ २३ परवरानुक्रमस्तद्रव्पितुगाथानुकीतनम्‌ । तथोमयमुखीदानं दानं कृष्णाजिनस्य च ॥ २४ तथा सारिच्युपास्यानं राजधर्मास्तथैव च। याजामिमित्तकथनं स्वप्रमाङ्कल्यकीतंनम्‌ ॥२५ वामनस्य तु माहार्म्यं तथेवाथ वराहजम्‌ । क्षीरोदमथनं तद्त्कालकूटाभिश्चासनम्‌ ॥ २६ देवासरविमर्द॑श्च वास्तुविद्यारतथेव्‌ चं । प्रतिमालक्षणं तद्टृहेवताराधनं ततः ॥ २७ प्रासादलक्षणं तद्न्मण्डपानां तु लक्षणम । मविष्यद्ाजनिर्वेरे महादानासुकीर्तनम्‌ ॥ कल्पाजुकीरतनं तद्व्रन्थानुक्रमणीं तथा ॥ ` २८ #एतत्पवित्रमायुष्यमेतत्की तिषिवर्धनम्‌। एतत्पवित्रं कल्याणं महापापहरं शुभम्‌ ॥ २९ +अस्मात्पुराणाल्सुङ्कतं नराणां तीथांवलछीनामवगाहनानाम्‌ । समस्तधमांचरणोद्धवानां सदेव लामश्च महाफलानाम्‌ ॥ ९० एतत्पुराणं परमं सवंवोषविधातकम्‌। मत्स्यरूपेण हरिणा कथितं मनवैऽर्णवे ॥ ९१ अस्मात्पुराणादपिं पावमेकं पठेत यः सोऽपि वियुक्तपापः । नारायणस्याऽऽस्पदमेति नूनमनङ्गवदिष्यवपुः सुखी स्यात्‌ ॥ ६२ > पुराणमेतत्सकलं रहस्यं श्रद्धान्वितः पुण्यमिदं श्रुणोति । | स चाश्वमेधावभथपरभावं फलं समाप्नोति हरप्रसादात्‌ ॥ ६३ शिवं विष्णुं समभ्यय्यं बहणं सदिविाकरम्‌ । श्ोकं श्टोकार्धपादं वा प्रद्धया यः श्रुणोति वा॥ भरावयद्वाऽपि धर्म्ञस्तत्फटं ल॒णुत द्विजः ॥ ३४ # एतच्छलोकस्थानेऽयं पाठम घ. पुर्तङ--पोक्तं पुराणं मत्स्योक्त सवेषभसमन्वितम्‌ । तत्पं तक कल्याण तत्पापं मम्‌ + इति । + एतचिक्षम्तगतम्न्यो ध. पुस्त टव वतते । >< इत आरभ्य अपराजित द्यन्दमन्थश्व स्तके वर्षते । १क खल. त्म्यं संनती्नुः। २क क, कैलाश्रतफरे , २ क. ल. तुषिण्डद्माः \ " क. ख. म्‌ । पृष्शेतु [ संरोक्ं भविष्यद्राजवणेनस्‌ । ट्नादनादिहुशो । ५ घे, -प्यराह्ञमृदेललो । 1, ७३ ५७८ श्रीमहपायनमुनिपरणीतं [ अष्थायः २९१ ] जाह्मणो लमते विधां क्षियो लमते महीम्‌ । वेदयो धनमवापोति सरं शुदस्वु भिन्दति आयुष्मान्पुत्रवां भेव लक्ष्मीवान्पापवजितः} श्रत्वा पुराणमखिलं शच्चभिश्चापराजितः इति श्रीमार्स्ये महापुराणेऽनुक्रमणिका नासेकनवलयधिकद्विशततमोऽध्यायः ॥ २९१ ॥ आदितः श्छोकानां समषटयद्ूाः ॥ १४०६२ १ 9 १ वी अथ पुराणभ्रवणकालीनधमाः । ्रश्रद्धामक्तिसमायुक्ता नान्यकार्येषु लाटसाः । वाग्यताः श्ुवयोऽग्ययाः तारः पुण्वमा- गिनः॥ १ अभक्त्या ये कथां पुण्यां शुण्वन्ति मनुजाघमाः। तेषां पुण्यफलं नासि दुःखं स्याज्नन्मज- न्मनि॥ २ पुराणं ये च संपूज्य ताम्बूलायैरुपायनैः । शुण्वन्ति च कथां मक्त्याऽद्रिद्राः स्युनं संशयः ॥३ कथायां कीत्य मानायां ये गच्छन्त्यन्यतो नराः । भोगान्तरे प्रणश्यन्ति तेषां दाराश्च संपदः ५ सोष्णीषमस्तका ये च कथां शुण्वन्ति पावनीम्‌ । ते बलाकाः प्रजायन्ते पापिनो मनुजाधमाः ताम्ब्लं मक्षयन्तो ये कथां शुण्वन्ति पावनीम्‌ । श्वविष्ठा खाद्यन्त्येतान्नयन्ति यमर्किकराः१ ये च तुङ्गासनारुढाः कथां शृण्वन्ति दाभ्भिकाः।अक्षय्यनरकान्भुक्त्वा ते मवन्त्येव वायसाः चेत्रै वरासनारुढा ये च मध्यासनस्थिताः \ शुण्वन्ति सत्कथां ते वै मवन्त्यजनपादपाः ¶ < अप्रणम्य शुण्वन्ति विषमक्षा भवान्ति ते\ त्था ज्ञयानाः शुण्वान्त मवन्त्यजगरा नराः ९ यः शुणोति कथां वकरः समाना्नसंस्थितः। गुरुतल्पसमं पापं संप्राप्य नरकं व्रजेत्‌ ॥ १० ये निन्दन्ति पुराणज्ञान्कथां वै पापहारिणीम्‌। ते वै जन्मशतं मर्त्याः सुकराः संमवन्ति हि ॥ कथायां कीर्यमानाथां ये व्रदन्ति दुरुत्तरम्‌। ते गरईमाः प्रजायन्ते कृकलासास्तथव च ॥ १२ कदाचिदपिये पुण्यां न इरण्वन्ति कथां नराः। ते भक्ता नरकान्घोरान्मवन्ति वनद्कराः ५ ये कथामनुमोदन्ते कीव्यमानां नरोत्तमाः । अश्नण्वन्तोऽपि ते यान्ति शाश्वतं परमं पद्म्‌॥१४ ॐ @), 4 विघ्नं वन्ति ८ रे ५4 (०) कथायां कीरत्यमाना्ां विन्नं कुर्वन्ति ये शठाः \ कोटचब्दुं नरकान्धुक्त्वा मवत ग्रामसूकराः (3 पौराणिकीं [९ ५ ५ 9 9 क ये श्रावयन्ति मनुजान्पुण्यां पौराणिकीं कथाम्‌ ! कल्पकोटिशतं सागरं तिष्ठान्त बरह्मणः पदे ¶ आसना प्रयच्छन्ति पुराणज्ञस्य ये नराः। कम्बला जिनवासांसि मश्चं फठकमेव च ॥ १५ स्वर्गलोकं समासाद्य भक्त्वा मोगान्यथेप्सितान्‌ । स्थित्वा बह्मादिलोकेषु पदं यान्ति निरा- मयम्‌ १८ पुराणस्य प्रयच्छन्ति ये वरासनमुत्तमम्‌ । भोगिनो ज्ञानसंपञ्चा मवन्ति च मवे भवे ५ १५ ॐ € क क (> 9 ये महापातकैर्युक्ता उपपातकिनश्च ये । पुराणभ्रवणार्दव त प्रयान्ति पर पदम्‌ ॥ २० एवविधविधानेन पुराणं गुणुयाच्चरः। भुक्त्वा भोगान्यथाकामं विष्णुलोकै प्रयातिसः ॥ पुस्तक परजयेत्पश्चाद्र्रालंकरणादिभिः । वाचकं विप्रसंयुक्तं पजयीत प्रयत्नवान्‌ ४. २२ गोमूमिहेमवखाणि वाचकाय निवेदयेत! बाह्मणान्मोजयेत्पश्चान्मण्डलद्कडकपायसेः ॥२६ .------------- + अयं भ्रन्थो घ. पुस्तकेऽधिक़ उपरन्धः। । ८ व श (1 ( ~~ ~ * - -- =-= मरस्यपुराणम्‌ । | ५ तवं व्यासरूपी मगवान्बुद्ध्या चाऽऽङ्गिरसोपमः। पृण्यवाञशीलसंपन्नः सत्यवादी ` न्दियः ॥ २ प्रसन्नमानसं कुयादानमानोपचारतः। त्वत्मसादादिमान्परमान्सिपू्णाञ्ुतवानहम्‌॥ २ एवं प्राथनकं कृत्वा व्यासस्य परमात्मनः। यशस्वी च भवेन्नित्यं यः कु यादेवमाद्रात्‌ ॥ २६ नारदोक्तानिमान्धमन्यः कु्यंन्नियतेन्दियः।करत्स्नं फलमवाभोति पुराणश्रवणस्य वै ॥ २७ सूत उवाच-- भत्स्यरूपी स मगवान्मनवे बुद्धिकशाटिने। अवापोद्‌ घातसहितरुक्त्वा हयन्तर्दधौ तदा॥२८ इति पुराणश्वणकाटीनथमाः। इति श्रीमदुदेपायनमुनिपणीतं मत्स्यपुराण समाप्‌ ।