_ स्क णषु आठवले इत्युपनामकविष्णुमटविरवितः थचिन्ताम [> पुरुषाथेचेन्तामणिः ष्का (8 एतत्पुस्तकं

वे० शाण सं रा० रा० भास्करलशास्री पावगी इत्येतैः संशोधितप्‌ 1 तष

हरि नारायण आपटे इत्यनेन पुण्याख्यपत्तने

आनन्दाश्रमसमुद्रणाख्ये आयसाक्षरैर्मु्रयित्वा

प्रकार्वितम्‌

शाटिवाहनशकाब्वाः १८२९

स्ि्ताब्दाः १९०७

( भ्य पर्वऽधिकारा राजशप्तनानुप्ारेण स्वायत्तीङ्ताः )

आदरशपुस्तको्ठेवपनिका

अथास्य पुरुषाथविन्तामणेः ` पुस्तकानि यैः परहिततव्रेः संशोध-

नार्थं प्रदत्तामि तेषां नामादीनि पुस्तकानां संज्ञाश्च प्राइयन्ते-

(क.) इति पत्तितमू--पुण्यपत्तननिवासिनां रा० रा० गंगाधर कष्ण आपटे इत्येतेषाम्‌ अस्य ठेखनकालः शक्रे १५१३

(ख) इति पेत्नितम्‌- अप्य टेखनकारः शके १७११.

(ग.) इति पेक्ितमू-बेढ्गावनिवासिमां रा० रा० महेश्वर लक्ष्मण गाड- गीढ वकीट इत्येतेषाम्‌ अस्य ठेखसनकालः राके १७१०

(घ.) इति प्तितम्‌- ,› अस्य लेखनकालः शके १५७७८

(च.) इति प्नि7म्‌-पण्यपत्तननिवासिनां वे. शा. रा० रा० कृष्णशाखी

| पाटणकर इत्येतेषाम्‌

(छ.) इति पंत्तितम्‌--पैराजयामनिवासिनां वे० रा० रा० अण्णंभड्‌ अभ्यं- कर इत्येषाम्‌ अस्य ठेखनकालः शके १७१३

(ज.) इति सत्ितम्‌-- मुबईस्थ रा० रा० तुकराम जावजी इत्येषां निर्णय. सागरमूुद्रणाटये मुद्रापितम्‌ अस्य ुदरणकालः शके १८२७

समापेयमादर्शपुस्तकोट्ेखपनिका

अथ परुषाथेचिन्तामणिस्थविषयानृक्रमः 1

विषयः महिकावरणम्‌ = ,,, कराद्दरैविध्यम्‌ ,,, ... काललश्षणम्‌ ,,, ,.. टष्ृक्षरादिकल्लक्षणम्‌ ... अहोरात्रलक्षणम्‌ ,., =. मासृश्वत॒धौ = „=: ` चानद्रमातद्रैविध्यम्‌ .,. वेश्रादिमासंशक्षणम्‌ ... मासविरोषे कर्मविशेषः ,,, मासकृल्यानि = ०० चैलम्‌ =... वैशाखङृदयम्‌ ,.. „~ ज्येष्टमासङृत्यम्‌ ,.. ,,. भाषादकृटयम्‌ ,,, ,.. भ्रावणमासङृखम्‌ ... भाद्पदङृखम्‌ सआशधिनमासङलम्‌ ... कातिक्रकृदयम्‌ ,,, ,,, सामेशीभकृ यम्‌ ,, ,.. धोषमासकृलयम्‌ .,. ,.. मायङ्ृत्यम्‌ = ,., ,, काल्गुनमादङृयम्‌ ... , ऋतुनिपेयः ... अयननिणेयः ,,, ,,. संवत्सरनिर्णयः ,,. -.. चान्द्रः संवत्सरः ,, ,,. समोर: घंव्रत्सरः ,.. ,,. मलमासनिणंयः ... .,., क्षथमासनिणेयः ,,. ^ मलमाते काथौकाथनिर्णय्ः मलमाते कमाम्यनुज्ञा ,.. महादानानि „= ,„. भधिमासे कतंग्यभ्‌ ,.. भनन्यगतिकाभ्यनुज्ञा +.

अठे महालयिणेय;ः „+

7 विषकः जम्‌ म्‌ ` विषबाः ` - ष्य

8,

~>

मये प्रथमल््दिकैनिणेयः ++ = „~+ , मटमासकमाविधानम्‌ =, == = „| अनन्यगतिक्र मके कथम्‌ ~ „~ 1 वृषोत्सजेनम्‌ ००० ७७ ७७७ ०९ मलमापे दानादि. , ०० ^ पक्षनिषेष्ो चन + | तिथिनिर्भयः .. = तिथीनां कमाङ्गता „० „० + घटण्डाकञण्डतिधिषिचारः (+ | दिवसस्वरूपपू ,., „५ , | गृदूतनामानि तद्विभागश्च. „.~ „| अद्र, प्धाप्रिममः .. ,. „, | चतुधी त्रिभागः. „~ ^ < | तिधा परिमाणः ~ = = „, | द्विषा विभागः = ०० = रात्रिगतपश्दश्एूतेनामाति ... „, | दिनद्वये तिथिसच्वे व्यव्रत्था ... , ९, तिभित्तामान्यनिभैग्रः ,,न + „^ „, | कर्माङ्गतिधिनिणेयः ,. ,, = +, |तिथिवष्रनिषणयः ,. = ^. „, | साकल्यापत्रादः ,.. ,.. १० | एकभक्ते रिथिनिर्णंयः ,,, ,,. नक्तव्रते तिथिनिणेयः .. ११ प्रदोष्रपररिमाणम्‌ .., + = ०, १२ नक्तभोजिनिग्रमाः र, ,,., अयाचिते तिथिनिर्णवः , ,, १३ अयाचिते भराखस॑द्मा ,,, ,, १५ उपवासे तिथिनिर्णयः „4 ..+ =^ १८ नक्षत्रनिणयः ,,५ =. + २२ |योगनिणंय$ ,५+ र. २५\ उपवःसे मद्राङरणनिर्णय्रः = „~ »» |एकभक्तादिसंकल = ०, ०० ०० २५ |पारणाकाठः ००, ०० ००० ०,

२५ [प्रतिपन्निणयः

„५ ।चेत्रुक्प्रतिपदि चवन्द्रबत्सराद्यारम्भः ,,,

२. पुरुषार्थचिन्तामणिस्थविषयानुकमः

विषयाः ^ पृष्ठम्‌ विष्रयाः पृष्ठम्‌ वत्सशधिप्रपूजा + .. . . ६९ चत्रशुककद्धितीयायामुमापूजनम्‌ न, तैकाभ्यङ्ग १० = "~ |अशुन्यव्रतम्‌ ... वाकवत्तरादिश्रवणम्‌ ... -~ “~ + [यमद्वितीया ... „+ ..„ „१०५ भत्र महाशन्तिः .^“ -; -* „= |बृदृस्पतौ द्वितीयायां ब्रह्मयूजनम्‌ ,.. +,

अपादानम्‌ ००० , ००५ ००० ००, ७2 तुतीयानिणयः ०५

धर्मषटदानम्‌ . + ~ रम्भाव्रते तुतीयाविबारः . ~ + „+

इशहरानिर्णध्ः ... ,.. ,.+ ... ५७१ भातामहत्राद्धम्‌ ... ... -.+ त्दाङ्ततीयायां गर श्चक्रपूजनम्‌. °. १०५ व्या अगर्रख्नम्‌ 0 ` 2 --

भवगरात्रारम्भः 8 १। ७०० ०००० ७०० 3) . [

ष्हाभिसारिकं कमे ... ... ` ५१६०५ 0 9 अशक्तो त्रिदितम्‌ .. + ..+ छर्‌ | सह्ेवानदिवित्रपूजनम्‌ "^ "ण 9

ततोऽप्यशक्ताव्म्याम्‌ ... ,.. .. , [अस्यां गङ्गाप्नाने महाफलम्‌ ^ "^ »

नवरात्रे प्रतिप्निणेयः ,.. .. ,५ ७६ |उद्कूग्भदनिम्‌ ^" "न प्रतिपक्निणये देवीपूजा „~ ~. + ८० | अत्‌ तानि महाक्ल्त्‌ "न" कटलशस्थापनम्‌ ,... ०. चनन ८१ युगारिनिणेयः ०० .*० ००००१०९ देन्यावाहनादिमन्राः ,.+ ,. ,, ८२ |अच्रध्राद्ध महाफलनम्‌ = “*“ ०० ११० सप्तशव्यादिजपप्रारः ,.. ... ... ८३ च्रे युधा पीवा) ज." = कुमारीपूजनम्‌ ,. "न "न ८४ कृष्णा ऽऽपाहिकी, + भअश्वपूजनं साश्वत्य =. + *= ८६ | वाह परह दनगवः **, 4११ रज्ञो लोदामिसारिकम्‌ ... ,.~ --. ८५ |युपरकिदयं रूलमासेऽपि कार्यम्‌ "~ ११ शन्नालादिपूजामन्राः ... „+ .= »» |परदुरामनयन्ती 8 2 0. ष्या बिल्वशालञायां देवीप्रबोधः ... ९१ |जयष्शृङकतृतीयायां रम्मात्रतम्‌ + “^ मूलनक्षत्रे षरम्वतीत्यापनम्‌ .. = जाब दयुत्तएतृनीयायां गोविन्दपूजा ,.. „+ भटम्यामुपवासः ,, ` ,.* = = ९२ |हरिताचिकव्रतम्‌ =. "+ ` "= „+

नवम्यां पूननम्‌ ,.. ... .^+ - ९३ |मागेश्षीषेर्कतृतीयायां रम्भावतम्‌ .-. बलिदानम्‌ .. न, +; | माघशचुक्कतुतीयायां रसदरल्याणिनीत्रतम्‌ ११३ पद्ाबलात्रितिकर्तव्यता ... ,, ,,„ | फाल्गुनङक्ठतृतीयार्यां सौभःगयतृतीयात्रतम्‌ „+ *

कूष्मराण्डादिबलिप्रतिनिधय्ः „.~ -.“ ९५ चतुर्भीनिणंयः 9)

सप्तशतीदोमनिगयः 9 9 @ @ 9 (82 गगरा न्न | > 5 999 ष्‌ #१ ८७. मवरात्र पारणानिणयः @ > 9 19 6। 9 ® 9 संकष्टचतु्थीत्रतम्‌ 18९, @@ 9 8, |

कातिक्ङङ्कप्रतिपदि बवलिपूजा ... -. १०१ ददुङ्धचतु्थीं ,.. „~ ११७ मागेशुहठप्रतिप दत्तया = ` = (विदन च्व =. "= कृष्णप्रातपाद्‌ गङ्गन्ानम्‌ ०० ०० $, |गणेश्चपजाविपि 9१८ तत्र श्वपचस्यैः, = 2० | चन्द्रररनानकध 2 , 9११

गोमहिष्यादिभूषा = - - °= „» | दशरथवतुर्थी ,., + = फालयानकृष्णप्रतिपद्धचिवन्दनम्‌ ... ,, १०२ नागत्रतम्‌ ००० ००० ०० ०० १२० भाघ्नकुमुमप्रारनम्‌ = . "= "~ [वरदवतुरथी्तम्‌... + "= = ^ द्विजसृतनन्दिभ्यो दानम्‌ =-= ° » |अन्न गौरी पूजनम्‌ द्वितीयानिणंयः ` "१०३ ।प्नम्यां ध्रीपूजनम्‌ =. "० ५,

पुरुषाथविन्तामाणिस्थविषयालुकमः

विषया शत्र दुण्डिराजपूजनम्‌ ... ..- गङ्गारिका चतुर्थी ... चतुर्थ्या भरर्णीशनिमोगे यमपृजनम्‌

पञ्चमीनिणंयः स्कर्ट पितरासः ध्ीपश्चमी नाणपश्चमी कषिपच्वमी इन्दण्या सह नागपूजनप्‌ .... उपङ्गठकटितात्रतम्‌

@ 9 @ @ 9 ® @ = 1१88. 9 ® [8 8. @

मागेीषङ्कप्वम्यां स्नानदाननीगलोकः

माघरुङ्कपचवम्यां "कुन्देक्ष्मीपूजनम्‌ अत्रैव वसन्तोत्सव्रः. ,, षष्ठी निर्णयः स्कन्दपुजा न. भाषाढदह्ृषष्ठी कोमारिकी भाद्वपददृ्कष्रटयां कार्तिकेयदशेनम्‌ अस्यामेव ज्ञानं भास्करपूजने भाद्रपदकृष्णपर्ठी कपिलाषष्टी कत्यामेव चन्रषष्टीत्रतम्‌ ˆ“ कातिकशुङ्कषष्ठी वहिषष्टी मागक्षीषश्कलषष्ठी गुहषष्टी

सत्तभीनिणंयः

चेत्रशुकलसप्तम्यां दमनकेः सूरपूननम्‌...

भव्रपदशुकठपरप्तम्यपराजिता

माभर्चषगुद्धक्षततमी नन्दासप्तमी इयमय भित्रसप्तमी रथसप्तमी हेयमेव रत्रियोगे विजया .,* भस्यां रविसंक्रमे महाजया ...

भ्यां रेवतीरवियोगेऽशोकेद गौपूजा, अशो-

ककलिका्राशनं ... पश्चकयोगः स्वेसप्तमीषु रविपृजनम्‌ अष्टमीनिणेयः

चेश्रदाङ्काश्म्यामरोककजिकाप्राशनम्‌ .

भ्यां मवानीयात्रा सनरपूर्णायात्रा ...

१२९

"न> ^

विषयाः ,

वैशाखशुष्का्टग्यां भआघ्नरसेन देषीनज्ञपनम्‌ ज्येष्टकृष्णाष्टम्यां त्रिलोचना ...

४. |

` ७)

® ®

» | आपाढदुक्काष्टम्यां दरिदोदकेन देवीज्ञपनम्‌ ,,

# 2

१२१ जन्मारमीनिणयः १२२ | जयन्तीनिर्णयः ... १२०५{ जन्मारमीव्तप्रकारः जन्माष्टमीपूनाप्रकारः ,.. अकरणे पापम्‌ जयन्तीजन्मा्टम्योपकियम्‌ त्रतस्वरूपम्‌ ग्राह्या्टमी द्विविधा

बृधवाणादि श") प्राशस्त्यम्‌

9 [८५

ˆ |निर्णीताथधग्रहः ... पारणानिणैयः ,,. ,,. 2. | रात्रावपि पारणम्‌ ...

महालक्षम्य2मीत्रतम्‌ ज्येष्ठापजा

माद्रपदशुङ्धा्टम्या दूवा्टमीवतम्‌

आश्िनदुङ्काष्टम्यां दुगोपूजनम्‌ ,..

भैरवाष्टभीं

माघदाङ्काष्टमी माष्माट्मी.

|नवमीनिणैयः

रामनवमी अस्यां भद्रकाटपूजनम्‌. .. वेशासनवम्याभुमापूजनम्‌ उ्येष्ठनवम्यां कुमारीपूजा 7 आषाढनवम्यामन्द्रीपुननम्‌ #,

१३४

१३२

कृष्णनवरम्ां देवीप्रवोधः

£ प्रशस्ता .,, ,.,

षापश्काष्टमी महाभद्राएमी

श्रावणनवम्यां चण्डिकापूजनम्‌ ,,. भाद्रपदशङ्कनवम्यां दुगापूजा

|कातिकदयुद्कनवम्यां पितृणामुरसवः

|माघश्ुक्कनत्रमी महानन्दा २. दृकशमीनिणयः

दशट्रानिणेषः.

ज्येष्टश््ददामी संवत्सरमस

आश्िनदक्कनवमी दुर्गानवमी, इयं दानेऽति-

१४०

ॐॐ

४.

भर्त्या गङ्गावतारः „~ ०, भत्र एश योगाः. , == ~~ बधहस्तयोगः भनन्दयोगः =...

त्रं प्रतिपदादिषु दशयश्वमेषे ल्लानम्‌

ददाश्वमेधेशदरोनफलम्‌ ... ... विजंयाददमी + ,,, ०, सीमोष्टद्वनम्‌ ~ ~~ ~ भपराजितापूजनम्ह्‌ ~~ °. शममीपूजनम्‌ ... -~ मदमन्तक्पूज्ञा ..+ एकादकीनिणयः दुद्धाविद्धाभिराः = = वैष्यवलक्षणन्‌ ..„ „~ ,,. वैष्णवैकादशीनिर्णयः ,.. ... स्मातौनां तुर्योदयोत्तरमेव्र ,.* एकादशी द्विविधा ०० ०, उन्मीरलिन्याचष्टमेदा स्मातैकाःरश्ञीनिणयः ..~ „~. एकादरया अषटादश्यभेदा संमन्यनद्राद्शिकायां व्यतंस्था ,. भ्यनद्वादशिकायां विरेषः °, बुवद गदीगामुपवासनिषेधः विद्धाधिकाक्षमद्रादशिकाधां परेव विदधाधिकायाः तु 3 गृहत्यविषये विचारः ,.. पकाद्रशीनिणेयकषग्रहः ०९ एकादद्यीमपदिमा..~ ,, विधवायत्यो्दाषविरोषः ,,५ “५ एकाद्दयामुपाहा विचारः *. एकादक्षी नित्या काम्याचै र. सेक्रान्दयादिनिमित्तकोपवासनिणैयः गहस्थन्र वारिणोप्रिशेषः 2 एकादशीव्रतं काम्यमपि०० ,९ सस्मिन्छते सर्वोऽप्यधिक्ेरी ,.. उपघारसंस्वरूपम्‌ ... ,,, »न+ उपत्रापे वजेनीयानि „^ ५५ ससामथ्यैः एक्मक्तादिकप्र्‌ .. इविष्यनिणेयः „^^ ०, ५, ातिनिधिद्वारोपवासः ५,

विषयकः - पटम्‌

` विषयाः *- प्म | -=* „» |पतिमलया उपवति पुष्पादिधारर्णेम्‌ ... २५४ ~> % |सूतकादिभ्राप्तौ कव्यम्‌ ... „= == + „०“ „+, | ज्नीणां रजोदश्चने..~ ,~ == न~ ०, १८५ |दशमीङृयम्‌ = ,,, ~ =. == पुष ..~ ,, |एकादशीङृःयम्‌ ,, ,० = "~= „> „, |प्रातःकृदनन्तरं संकल्पः = ... २५६ „५. ‰८६ | नित्यक्रते विशेषः. = ०० न्म „+ ), समश्रक्र एव संकल्यः ,.~ २५७ .-. १८७ | एकादश्यां देवोपरि पृष्पमण्डपिका = „.* रषैट ०० „> |अत्र पाष्ण्डथादिदशेने प्रायश्ित्तम्‌ ... - २५९ १९० | दादशीह्त्यम्‌ ..= = ,“ =. २६५ „^~ ,, | नित्योपवासप्रकारः == = = २६१४ ,. १६५ | समयस्य भोजने प्रायधित्तम्‌ ,.. ,, २६२ .,„ १९६ |तद्विकार ००, १६८ (पारणानिणयः ,,. ,.“ ,,„ ,,. दक्ष ०० २०१ |द्राददयां होमादिकं रात्रि रेषेऽनुदितंदारि- ००„ ६०३ नाम्‌ ,,, २६६ ०० २०५ | उदितहोपिनां तु द्रादद्यतिक्रमः.. = ); * „>. | तच्च द्वादशीप्रथमपादमतिक्रम्यं कैतेव्यम्‌ २६८ ०“ २०९ | संदेहे प्रह्यवचनाः ,,५ ०० „> १६९ ) ' [द्वादशी निर्णयः २७० . अनुराधादिषु संगवे भ्ैत्तव्यम्‌ ... २७१ .-~ २९ |ररणदवादशी | “० "= "= + अस्यां धु्रयोये महाफलम्‌ विष्णुशङ्कटगरोगः ,.. ०० ५; १७४ दा द्शीव्रतसद्ल्प ०. 4; ~ ,.. २३ | रणकुमयान्ते यम्‌ "= „^^ "२५० ... ,, | चयोदृ्लीनिर्णयः # ०० 2४० | अनङ्गत्रयोादक्ची .. „=, ५८१ ., २४३ | प्रदोष्रनिणेयः ,,+ ०, ००, ,,„ २८३ २८६ | शनिप्रदोषवतम्‌ ,,.„ „^ ,,„ ५९५ ०, २४८ |त्रथोददयां कथिष्धेशोष्छ ~ = „० « ०० , ,.. + | प्रदोषहयासच् उत्तरेव ,,, „=, ,. ४४८ ,५. ३४८९ | अन्न त्रिलोचनयान्ना ,.+ ,,„ = २६९ .,. २५० | अत्र काश्कलुण्डे ज्ञान कामेशदशेमं चै... (0 ,, | दारणीमहावारणीयोगौ ०. ००

२५ ° |आश्िनकृष्णत्रयोददयां यमदीपदनिय्‌ -.,.

०.०. २५ द्‌ क्ष्रविट्शुद्रल्णीर्णा ज्ञाननिषेधः ०.०. १५५

चतर्दशीनिर्णय चेश्रंशुकठचतुरदश्यां दमनकारोपणम्‌ दंमनकपूजाविधिः =... भङ्गारके गक्गास्नानम्‌ ... वैश खशक्चतुदेश्यां नृसिहजयन्ती ...

भादङुक्टचतुदे्यां शिषपृजनम्‌ ...

पविध्रारोपणम्‌ ,., ,. ,. » भन्यदेवपवित्रारोपणम्‌ ,.. पविश्रनि्माण प्रकारः हिवपवित्रप्रकारः.. ,.. भारपदशुङ्कचतुदर्यामनन्तव्रतम्‌ ,.. भ्िनटृष्णचतुदेद्ां दीपावलिः दिनत्रयं तेलाभ्यङ्गः सपामार्गन्नामणम्‌,.. ,,. ,, का्तिकज्ञानोत्तरं थमतपंणम्‌ नरक तारणार्थं यमदीषः,, ... दिनत्रयं बलिराञ्य दीपदनष्‌ ... महारतत्रिपूजा .,. तैवपिप्रमोजनम्‌ मषपश्रशाकमोाजनष्‌ ,.. .. ,,, भीभयोगे रिवाराधनम्‌ ,.. ... उल्कादानम्‌ ०, ,.० भमायां रात्री भोजनम्‌... ,., ,,, अदोष शन्दिरापूजनम्‌ ,.. .. ०. भभ्यङ्गे नियत्वं तत्कारश्च ,.. बलेराटेश्चनं पश्वरङ्गकेः ,,. 'बलिपुजा,.. = गाक्रीडकनम्‌ = ,,, ,,, रकष॑मीपूजननिणय कतिक वतर्दश्यां विश्वेश्वरोक्षततिः ,.. भक्षीपैशङचतदेश्यौ पिहाचमोचनेयाश्रा महाशिवरान्निनिणेयः ,,. , रिवरात्रिष्रतेऽधिकारिणः ,.* ९.. ब्रतविधिः + ब्रततेकस्यः प्रकार 4 श्यप्‌ जा ०५ 9 .सिविस्य स्तोतर्‌."

@ ® @ @ ® @ ® ® @

® @ ® (8१,

®» @

३०२

३६१ | निषेधः क्रचित्‌ ...

णषम्‌ विक्षयाः °

+> |तिथ्यन्ते पारणम्‌ -.. २९६ उदयापनम्‌... ,.. ^ २९७ | पारणानिणयः -. १९८ |यामत्रयोध्वेगामिन्याम्‌ ...

08 +

|मासशिवरत्निः ... „र २९९ |हिवरात्रित्रतप्रयोगः |बिल्वपत्रपुष्यादितंपादनम्‌ .. „» |शिवंपृजायां प्ररस्तृष्पाणि

9०९ परयँ्रितविचार

+ |निषिद्पृष्पाणि ६०१ |मासव्रेशेषाद्पुष्पापणे विदोषः .,, | पुष्पापैणमुद्रा ~ .. ^ ३०४ |पुष्पपत्राद्यपंणप्रकारः ... ,..

„› | बिल्वप्रदंसा ,, , ०.

9) धपदीपनैवेथा नि 1 (फलपैणम्‌ =...

® @ @. @ @ @

= ३०५ | प्रदात्तिणाप्रकारः०० ०० ००

[नमस्कारप्रकारः-... „, |लिक्षाचनं महाफलम्‌ ०. *. | पञ्वसूत्रीनिणेयः ... = ^" पीटलक्षणम्‌

पाथिवरिज्गे पञठसूत्री नैव

| 801 ® @

,, |उयोतिलिङ्गादी शूदादिस्पृष्टे दोषः -.. १५६ स्थापितलिैज्ञूदयोः स्पशःनधिकारः

दुद्रस्थापितचलिङ्ग प्रणमेत्‌ ^"

चरलिद्गुपजने फठतारतम्यम्‌ ..

वाणलिङ्गुपरीक्षा ,. ,, | युगभदादिक्गभेद्‌ ००० ०७. ३०७ पाथिवरिङ्ग प्रशस्यम्‌ ,.. ११० | पाथिवलिङ्गनिम।णभ्रकारः ९११ | प्राणग्रतिष्टापनम्‌ 3 ), ।पा्थित्रपूजविधिः -- “^ ३१९ | ज्ीशृद्राणामरशक्तस्य विधः ... ३९० | शिवपश्ाक्षरन्यासारिपूजाप्रयगः „, | श्रहरभेदेन यामप्‌जनम्‌ रिवप्रसादग्रहणनिणयः ,..

/। | +} ३१९२ | निषिद्धनिमील्थमक्षगे चान्द्रम्‌ ,, | देषतामेदेन प्रसाद्भदणे$भिकारि्ः

ह, ` . पुरुषार्थवचिन्तामणिस्थविषयानुक्रमः

विष्षयाः ` ष्ष्टम्‌ विषयाः निर्माल्यं षड्विधप्र्‌ = „= „= ~ भद्रानिषेधः .. = तीर्थं सवत्र प्राहम्‌ ... .-. ... ३५३ ।भदामुखादिनिर्णयः ... ... ,.. एभिमानिर्णयः ३५६ |चित्रादिमामक्षेयुत्पूणिमासु ज्ञानादि ... त्यां दमनकपृजा --- „~; `.“ ३५९ |पूर्गेन्दुजीवधागे महाफलम्‌ ण्येष्टथां वटघ्ताचित्री =... -~ “~ „^ |महाज्येष्ठी गुक॑दियोगि ,.. ... ... भाषाव्यां मारसतिश्वप्यान्ना --- - |महामषी मषगेसूर्यै ... ...

व्यासपुः भ, 29 ज्य सपृजा (88.। @ @ @ ०9७ @ 9 | © मदाचत्रा दादट्थाम वोः 1 महावैशाखी गङ्गायाम्‌ -.. ... 0 0. 9 9 ज्येष्ठी पसषोत्तमे... ,.. „~ ~ भाव्या भ्रवणाक्रम 188 ® @ @ 9 ® | ४. अपष्रादी क्‌ नखरे 9 वलन = =" » |श्रवणी केदरि ... „+ ~. णयस्म्रहः ०99 ००५ ००५ ००० | महामात्र दी बद्याम्‌ 9 भापस्तम्बादिसूत्रभेदादिशेषः ... . ३५७१ |आभ्रिनी कु्जायाम्‌ ति § # ® ® @ 99 भस्तादिनिमेषः... -.- ३५२ काकी पुष्करे ,.. „ल... कट @ 9 [8 ह) [ह ह। | ६9४ मा्मशिर्षी कान्य कल्ञे 1 श्र 4 7 "१ ° महापौषी, अयोध्यायमम्‌... „^, रा महामाघी प्रया. ., ,. भव्रपथां कुरास्तम्बयात्रा 4 3८2 श्िन्यामक्षे्जागरणम्‌ इ, ~ 2. (0 7 निभे नेर्णय पि कोजागरत्रतम्‌ 4 230 ५. 4 ३९६ भत्र निकुम्भागमनान्भागपरिष्कारादि ... ३८२ 0 कातिकल्ानारम्भः =... „. ,.. ३८३ | नावणानाया दभसप्रहः "^ ३९७ कातिक्यां दामोदरपृजनम्‌ „~ ~ + भर्या कुलस्तम्मयात्रा , "ल == क्षीरसागरदानम्‌ ... ... . „= ३८१ | ऋणमाचननानम्‌ = ^ "न "न कातिक्यां वृषोत्समेः ,. -- -“ »» किङ्तियदशनम्‌ "= त्रिपुरदाहोत्सवः ८5 > $ 9 | [4 वैतरणीलानम्‌ @ ® @ 8१. [ह @ 9 9 [| ( -4 कथो (५) गजच्छ कृतिकायोगे मदती =... „~ ~ „+ | पि महाकार्तिका 999 ७०० ००० ००७ 9 माध्यां नत्रनी पयुरनप्‌ ^ 1, मा्गशीष्यौ विधुपजनम, लवणदानं च॒ ३८६ | अस्यां हाततारकायोगे पितद्रलभा पीष्यां पुष्ययोगे गीरसषेपकल्कल्लानप्‌ ,. „+, अर्धोद्ययोगः -. ~ “न = + सर्वौषध्यः आद्रदिन्रत्रयक्ताऽमा श्राद्धेऽतिप्रशक्ता. *०५ भत्र मूखकमभक्षणे चान्द्रम्‌ ... ..- ३८७ मौमयु कतामा्यां जाहवीज्ानम्‌ ... ..~ + माध्यां तिलकापौसमेनुङम्बलरःनकश्शोपानरानानि |सोमादियुतामा सूयंपरवेशताधिक्ा “~ ^ भत्र शिवपूजा ... „~ - ~~ ^ | सू्भ्रहसमष्स्तिययः =" "~ मघायुतायां तिके; धाद्वम्‌ ... --. „+ | इ्टपुपयोगिपरवनिणयः -. „~ = „» माघ्यां जानम्‌ ,.. ,.. .., ... ३८८ | भपस्तम्बानां पवनिणेयः = „..- -. ५१५ फाल्गन्यां शय्यादानम्‌ ... ... .* + | अन्वाधानक्राखः ° = ०० == ४१५ दोठःस्थगोविन्ददशेनम्‌ ... ~ -* निर्णीतप्वसंग्रहः... ०. = ४१७ होलिकोत्सवः @ 9४ ® @ 9 ६6 ® @ ® @ [1 विकतिकाऊ @ 9 @ @ ® @ [ह 18१. 1 # | 8९.

होलिकादीपनमन््ः ` ~ ,.. -.: ३९० ।भाप्रयणेष्टौ काठविशषः .., “~ -"

७.

पुरुषारथविन्तामणिस्थविषयथातुक्रमः

विषयाः ° पिण्डपितयज्ञकालः श्राद्धेऽमावास्यानिणयः ... अमावास्यानिणयसंग्रहः ... ... प्रहणनिणेयः ,,. .,, ,^. वौ सूुयग्रदशरूडामगिषं

देवपिठ पनष्याः स्प्शादिष कमेण तैव्यन्ति ... »२५

ज्ञानदोमदानारिकाल सवेवणौनां सूतकम्‌ ... ... निलय चदं ज्ञानम्‌ अयनादिषुपवासः =... ०. पुजवटृग्रहिण उपवासनिषेधः ... प्रहणे सवैमुद्कं गङ्गासमम्‌ ... प्रहणे दानं पृथ्वीदानसमम्‌ प्रहणे प्रशस्ता नय; असमवे वाप्यादौ ल्ञानम्‌ भतुर उष्णोदकज्ञानम्‌ ... प्रहे मासविशेषेण नदीविशेषः भत्र श्राद्ध सवस्वेनापि ... धाद्व चाऽऽमेन देम्ना वा सूतकादौ प्रहणे ज्ञनादिकतंन्यानि दाने पात्रापात्रविंचारः ... स्वापनिषेवः ... भोजननिष्रेधः बाठादिविष्रये सम॑स्य भोजने प्रायधित्तम्‌ तत्छारपक्क त्याज्यम्‌ श्केषुचित्पयुषितदोषो नास्ति चन्द्रप्रस्तास्ते विशेषः .. नक्षत्नविशेष्र प्रयुक्तो विदोषः मण्डटठविरेषरेण शान्तिविरेषः जन्मराईयादिषु प्रहणे दोषः

प्रहणे तदोषशान्तये दानादि कथनम्‌

शज्यनक्षत्रे ग्रहे दान्तयः

सौवर्णं नागं राजतं बिम्बं ददात्‌

प्रहणङ्णन्तिः ., मनच्ररीक्षाप्रहणम्‌.० ,* =." पुरश्वरणप्रक्रारः .० ०, निर्णीतितम्रहुः संक्रान्तिनिणूयः ... ^.

ध्म

०० भ२० ४२३ ४३१

विषयाः वारनक्षत्रादिभ्रयुक्तो विशेषः धु्खद्रादिनक्षत्रसंजञाः ज्यादिघटिकाः पण्याः ,..

| ५३५

99

सक्रार्तिनिस्क्तिः ्ः अल्लाने दोषः ,,.

संक्रान्दयां दानप्ररंपा ,, | अपु्िणामुपवासः ,, | दृक्रसप्तम्यां क्रम विशेषः ४३६ | पृण्यकरालव्यवस्था ` ,..

| विष्णुपद्यां पू्रक्ःलः पुण्यतरः »„» | षडशातिमुषे चात्तरः कालः पुण्यतरः

|रात्रिसंक्रमे निगेयः ,.. अभित्रतिथौ विदसेषः ... |रानौ ज्ञनं प्रश्चप्तं कचित्‌

% |अयनादिप्रयु का अनध्यायः.

* | प्रहान्तरक्षकरान्तौ पुण्यकालः निर्णी तसंग्रहः भ्राद्धकाठनिणेयः 9 (सामान्यतः श्राद्धतिथिः ... एक्रादिष्टे मध्याहगा |पावेणेऽपराह्नगा ... . आमश्राद्धं पुवाहेऽपि . वृद्धिश्राद्ध भातः ... | साँतत्सरिकश्राद्धे तिथिः... |अक्ररणे दोष्रः ,,* मात्रश्राद्धे विरोषः 1 माप्तश्वान्धः ,.* | पित्रोरुपासने पार्वणमेव ,.. दत्तको द्विविधः! ... |यतरपि पावंणम्‌. .. द्यामुष्यायणानामेकाद्िषटम्‌ भ्रद्धे निषिद्रकालः

अष्टमो मृहरतैः कतप्रः .. दिनद्रयन्याप्तिविचारः .. सामान्यतः श्रादकाठः ... वृद्िश्राद्धकालः ..४ वद्धिश्राद्धाधिक्रारिणः

४.

( 8 4

9१

सायंक्राकप्यापि क्रविद्म्यनुज्ञा

मन्दादीनां वणेविशेषे शुभमनिष्टं

~ युर्कमविन्तामणिःस्णमिषयासु कमः + विषयाः प्रम्‌ विषयोः पपित्रमावे ज्येह्त्रात्रादिः०० += *९ + | एकरादशेऽहि वृषोत्छनैः , ओवतित॒ङकस्य स्वंसतसंस्कारे -विशेषकथ- सुवातिन्याः पयस्विनीदानम्‌ ,. गध, =: 3 भत्र जा एकादश कमोङ्मपि राद्धम्‌. ,, ७७ | इदमेव मदेकोदिष्म्‌

कृष्णपक्षे श्राद्धनिणयः ,,* पवम्यादेः सवासु तिथिषु ... अपमात्रादत्छथगिदम्‌ मधघायुकतत्रयोदरयम्‌ दु प्रतिपदा सह षोडश .,. कन्यातकमः सवः धेष्ठः... ,.. ,,, सवत्र भाद्धनन्दादिनिदेषो.न एकटिमन्दिने शद्धकरणे .नन्शदिनिषेशः अष्यापवादः ,,. मौणकालः , ,,+ =. „^. अकरणे प्रत्यतव्रायः ,,. भाद्धं पवगेनेव ,.. ... तरिवादप्रयुन्क पिण्डनिषेधष्ठत्र ,,. सन्यासिनां पार्वणं दादद्याप ... ... श्राद्धं पक्तेनेव ,., महालयश्राद्धे देवताः विधवाकठेकश्राद्धे विरोषः ,,., महालय; ङ्‌ तर पं परे ऽहनि

माध्यंदिनैः सङन्महदालये - तदिन एव कायम्‌ ,., + ,., ^. भरणीघ्राद्रं पिण्डराहितम्‌ ,.. ,,* भरम्यां ्रद्धम्‌ ... ०, ... „, मघात्रयोदशी्नाद्धम्‌ ,,.. ., ^ इर धाद्धं नित्यम्‌ 9. 4;

अयोददयां श्रादनिषेरः ... भसंतानेन कतेग्य्म्‌

भराद्धं विना मधु पयसादि देयम्‌... ,. दाददयादौ श्रद्धे फलम्‌... ..~ इदं .दशेवदेव कायम्‌ ,.. ...

चतुद शीक्नाद्वनिगयः तत्तु लच्रदतानामेव अत्र पितुरप्परेगोदिष्टम्‌ ... ,,. त्रयाणां शल्ञमरणे पार्वणम्‌ एकोरृष्टकालः ,,, ०, ,

86

@ * 9 @@ ® @

. चुद्धहतादां सयःशोवचेश्प्येक्यदिष्टम्‌ =... -

नवमिश्रसंज्ञकषाडशश्राद्रकाष्छः ,,. मा।सेकान। काः

तसापिण्डयनन्तरपावेणवदवागेकोदिश्म्‌ द्विञ्यादारनन्यनपक्षे नन्दादिनिषेधः

आदिरतन्निः भरतश्राद्धकलः असामर्थ्यं .. नवध्राद्रभोजने प्रायश्चित्तम्‌ निरभेः सपिण्डीकालः परोडश्राद्धानि कृत्वा सपिण्डनम्‌ अपकृष्टानां स्वकाठे पुनरावृत्तिः . . ब्रद्धि विनाऽपक्ष दोषः -.. .. साभिकसपिग्डव काकः ०० गौण ठल्निषज्ञादिः वत्सरान्तेऽपि सपिण्डनम्‌ पितामहे जीवति विवारः पिठसपिण्डनोत्तरं पितामहे मते...

अत्र वृद्ािनिमिते सपिण्डनं पुत्र

कुयात्‌ ... ,„. मातुब्वंकममरणे... =. षल्याः पदा पुत्राभावे पतिरेव आसरादित्िवादे मातामदहादिभि पुत्राभावे पतनी सपिण्डनं कुयात्‌

ज्येष्ठ एव कुयात्‌ कनिष्ठा ऋद्धि रामाशवेलप्र१क्‌ सूतकान्ते सवैवणनां सपिण्डी गुद्राणामपि द्वादशाहे पाणम्‌ ,.. संन्यातिनामेकरादशे पावेणम्‌ असिथक्षुपादि प्रथमेऽब्दे ०, ,,* अतीतकरियाश्ाकः .,.

तत्र नक्षत्रादिनिषेधः ,., र, युगादयः० ०० ०० एकत्रश्राद्धे निवहः ०, ०,

युगादिश्राद्धं मठेऽपि

सपिण्डनमपि ज्येष्ठ एव षोडशश्राद्धानि

दिनम्‌

` पुरुषा्थचिन्ताभणिस्थविषय्मनुकमः विषयः एठम्‌ विषयः

युगान्ताः... ०० === » पुंसवनम्‌ .. ०० ००० ०० मन्वादयः ००, „+ | अनवलोभनम्‌ र. ,, कस्पादय =, ०“ ... ,,„ ५, < | सीमन्तोन्नयनम्‌ ,,. ,. ,, काम्यास्तिथयः ००० ,,, ,., ५५९ | विष्णुपूजाक्राकः ,.+ + „० काम्यनक्षत्राणि ... ,.. „५ ,. ५१० |जातकमेकाठः ,० „न „^ काभ्यवाराः ०, ५११ | नामङ्रणकालः ०० ००० ०० तिथिवारादियोगाः ... + ,, |पर्ङ्कारोदणम्‌ .. आमध्राद्धकाकः .. ,.* ,.„ -. ५१२ | दुग्धपानम्‌ ,,५ = भायीयां रजस्वलायाम्‌ ,. ,.„ =“ | निष्क्रमणम्‌ ... = ,. श्रद्धक्या रजघ्वठायाम्‌ ... -. ५१९ |मूम्युपवेशनप्‌ ... पाकारम्भादुतरं रजसि... + प्रेर्‌ |कणेवेधः .. „० मापिकविपष्रय उत्तरमासे... ,,„ ., ५२३ | अन्नप्रारानम्‌ =... = ०० समावास्यादि टुप्यत एव॒... , |चृडाकमेकाठः .., ०० ०० आभक्नद्धेतिकरचैव्यता ,, ०“ „+ |अन्षरारम्भकालः.० ०० “° आभ तण्डुलारिकम्‌ ,,, ,,, ५२ | उपनयनम्‌ ००० ०७७ ०० पुत्र नन्मानि देमधराद्धम्‌ ,.. वेदादयारम्भकराखः... ... देभश्रद्धि एरदपाकालिण्डदानम्‌ ... ,, ,, | ब्रह्मचारिजतारम्भः “= ^" विप्राभवें नणयः ,, ,,, ५२५ अनध्यायाः 28 9४; ~ गृ गीतस्य प्रतिपत्तिः °,“ *.* गोदानकेम .“ अराक्तस्य तु -., ... प्रतिवेदं ब्रह्मचगेकालः ०, ०, ततोऽप्यशक्तौ तिलान्नलिः ,.„ समावतेनङालः शः नः - ततोऽप्यक्ञक्तावरण्ये रोदनम्‌, निर्णीतसंग्रहः ५२६ | छप्काबन्धनमर्‌ ०. क्षयाहापरिज्ञाने मिणः ... .. ,.* ५२६ | विवाकः = ०० तिथिमात्रज्ञाने ,. ,„ „.. ५२७ | विवादादुपयोगेनिणेयः ... “° तदभावे प्रध्थानदिनभा्ौ तदभावे वाताश्रवण-| एकोद्रयोः संस्कारनिणयः °^*

प्रतिकलङ्विचारः ,,*

® @ @ 9 तस्यःप्यमावे माममाघामत्रास्यायाम्‌ 1 विचारः गभः 49 यस्य वातौ श्रुते ... .. - »» | दिनवतुष्ये ्राद्धनिषेधः०.० ,** पालाशष्रिप्युत्तरमागते वि धिः ® ® @ 9 32 मािकादिनिणेयः 88, ७०७

भ्रद्धे क्विदाशौचापवादः श्राद्ध सनिपाति निर्णयः ,.. पावे$कोदिष्टयो युग्पत्पाप्तौ भ्राद्धाङृतिकतपेणकालः ,,, श्राद्वाे वैश्वदेव रालः निरमे्ेश्वदेवकालः ,,, दाने प्रशस्तकालः व्यतीपातोत्पत्तिः... ,* नदीनां रजोदोषः... ' गभौधानक्रौलः

,.„ ५२८ | धमाथविवाहकरणे फलाभिधानम्‌ कि क्रन्यागहे भोजने कि ०,., ५३० | वध्वा सह भोजने दोषाभावः *.*

३१ | अनिष्टनक्षत्रादौ विवाहङरणं दानम्‌

,.. ५३२ |वाग्दानोत्तरं वरमरणे °.“ ,.. ५३३ कचित्परिवेत्तत्वदोषाभःवः

,.. ५३५ | गृहप्रवेशरनीयद्ोमकालः -.“ देवक्रोत्थापनकालः

@ @ @

,.. ५३८ |देवकोत्थापनपय॑न्कै सपिण्डानां वज्योनि

,„ ५४० | तीयैविवाहादावस्पुदयस्पं दोषः

पुरुषार्थवित्तामणिस्थविषयानुक्रमः

विषयः पृष्टम्‌ विषयः जननिषेधः ,= .. „~ ५७२ |राजदशेने = ~ = मुण्डननिषेधः ..“ .. = + [क्रयविक्रयादौ .. = -. ^ गोपीचन्दननिषेधः ०० .* ०, »» |सेतुबन्धने = „च = नववभूभ्रवेशकालः ,,* 9 |पशचकत्ये + नः + द्विरगमनकालः ०. "== „= °, ५७ | गजदन्तच्छेदे ..* ०० भावसथ्याधानम्‌..* .~ -- „» | निक्षिप मृहूतैः = „= == असंभवे पितमरणोत्तरम्‌ ००० ०० „+ | ऋणमेक्षे,.. 9 3 पितरि ज्येष्ठे भ्रातरि वान दोषः ,., +, | राजमुद्रायाम्‌ ,.* ` दमश्चक्मकालः ,.+ ,न , ,०„ ,„, [नौकायाम्‌ ,, ०. दष्टति्यादौ क्षौरे दोषः = ,,„ „० ५७५ |मोगे मुहूतैः „= राजकायेनियुक्तानां दोषः ,.. |इन्धनसंग्रहे =.“ ०० ०० पुनः युदिने क्षीरम्‌ ,.. ,„ |नवान्नमक्षणे „न भभ्यङ्गकालः ,,, ,,. ,. „» |नवभोजनपात्र ४४ 4 अभ्यङ्ग तिथिवारयोर्मिषेधे वारो बलवान्‌ ५७५ |नवफलादिभक्षणे... „~ ,, साषपे वासिते चन दोषः ,.. ... ५७५ ज्वरादयुत्पत्तौ ,,, 4 भाम्टकलनक्ालः “= ~ °=» | ज्वरे मरणयोगः..+ „= === = दन्तधावनानेषेधः ° "^" |तत्र शान्तिः + = "= 4 भवि 1 9 9 कालविरोषे वज्यानि - |आेग्यज्ञानि .. = देवप्रतिष्टाक्राखः .. „० ,.* ५७८ रिवग्रतिष्ठाकालः =" "+" "^ ५८० अथ युगधमाः ,.. „ल विष्णुपरतिष्टाकालः =“ “"* -** ५८१ | युगमेदेन देवताराधनम्‌ ... ... ^ देवीप्रतिष्टाकालः.. = “*“ “* |ुगभेदेन तीथेसेवा .-. + „^. मातभेरवादिप्रतिषठायाम्‌..+ „.“ -*“ | युगभेदा्सपतिप्राबल्यम्‌ ., चतुःषषभ्रति्टायामू ˆ *** | युगभेदाहदिष्कारमेद्‌ः ... “^ वापीकूपादिपतिषटाकालः-“ “*“ “** ५८२ |माषणस्यद्नाननादानकमीभिः पातित्यम्‌... तिथिविशोषे देवताविशेषपूजा ,.. = , | ९, कामंनाविशषेषेण देवतापुजाकालः 8 1 9 कृषिलवनसंभहाहौ तैः . "| षडक्षरेण शिवपूजा _ - "= =" | युगक्रमेण ध्यानयागाचेनस्यृतयः ," वच्रधारणम्‌ „० ,== ५८५ | * | अलकारघारणम्‌..५ ०० „० „5 „, कठी हरिरसंकीतेनम्‌ सृनीकमोणि = .^„ „^ „^ .. ५८६ कलिवज्योनि # 8 शय्यायाम्‌ „. „.. „.. , ` | जारिणीपरिगर दास्रकारणम्‌ . चनन अस्थिसंचयनोत्तरं स्पशो _ ..“ ^“ स्वाभिसेवायाम्‌ ... ` ०, ५. ५. चतुश्वत्वारिशच्छतवर्षोत्तरमभिदोत्रादिनि- दास्यादिसंम्रहे ०,» , षेधकथनम्‌ ८, ०० == = गजाश्वदोलाद्यारोहणे .-. .., ,, |यावद्रणैविभागं सन्यासादि == ०” वृ्यसृदृतेः ०० , | ग्रन्थप्राशस्यम्‌ ,.* ०० ०० ००७

इति पुरुषाथेचिन्तामणिस्थविषयानुक्रमः

-----------=------

५८८

द्ध

५९०

तत्स द्रह्यणे नमः

विष्णमटरविरचितः पुरषाथचिन्तामणिः )

-9 + @ अद

( कार्खण्डाटमकः `)

बह्यविष्णुमहेशानां सर्वषां जगतां प्रभुः

देश्वंरो नित्यकालात्मा विभुर्विजयतेतराम्‌

अभेः समुधवाद्रामकृष्णसूरिरमूत्टात्‌ 1 _

आठवले इति ख्यातात्तन्नेचायन्धरमा इव २५

तदात्मजो विष्णुमह्ः पुरुषार्थप्रभासके

अन्थे चिन्तामणो कालस्षम्यग््तानपसिद्धये २॥

हेमादिणा माधवस्य विरोधः कालिये

इति ज्ञात्वा करृतास्तेऽतः परस्परषिरोधिनः ४1

नवीनविदुषां यन्थाः सुप्रसिद्धमिद्‌ं ह्यतः

सर्वैषामुषिवाक्याणां हेमद्वे्माधवस्य ५1

संविवाद्परीहारपरिष्कारपुरःसरम्‌

करोति कालखण्ड तु नत्वा विश्वेश्वरं प्रभुम्‌ तत्र कालो द्िविधो नित्यो जस्यश्च नित्यस्वरूपयुक्तं कूर्मपुरणे-

अनादिरेष भगवान्कालऽनन्तोऽजरोऽभरः

सर्वं गत्वात्स्वतन््रत्वात्सर्वात्मत्वान्महेश्वरः

ब्रह्माणो बहवो रुदा ह्यन्ये नारायणादयः

एको हि भगवानीशः कालः कविरिति स्यतः

बह्यनारायणेशानां चयाणां प्राकरुतों टयः 1

प्रोच्यते कालयोगेन पुनरेव संभवः

परं बह्म भूतानि वासुदेधोऽपि शंकरः

काटेनेव सृज्यन्ते एव ग्रसते पुनः

तस्मात्कालात्मकं विभ्वं एव परमेश्वरः इति विष्णुधर्मोत्तरेऽपि-

अनादिनिधनः कालो रुद्रः संकषणः स्यतः

कलनात्सवेमूतानां कालः परिकीर्तितः `

# रिरि

१क. ख. च} विसुत्राः |

दिष्यामहविरबितः-[ निमेषादिना कारपरिच्छदः ]

अनादिनिधनत्वेन महान्परमेश्वरः निमेषादपि सुष्ष्मत्वात्सृक्ष्मात्टक्ष्मतरो ह्यपि तस्य सुक्ष्मापिुक्ष्मस्य कालस्य परमेष्ठिनः दुर्विभाव्या महामाग योगिनामपि सूक्ष्मता पद्मपत्रसहस्रं तु सच्या वै भिद्यते यथा समकालं तु तद्धिन्नमवबुंद्धो मन्यते जनः कालक्रमेण तदिन्नं सा तस्य द्विज सृक्ष्मता॥.

यद्यप्येवंविधस्यानादिनिधनस्यापरिच्छिन्नतैवोचिता तथाऽप्यन्त- वतीभिः सूर्यादिगहक्ियाभिः परिच्छिन्नतोपपद्यते। तासां किया्णां संता- मस्य बीजाङ्करादिसिंतानवदनायन्तत्वाद्नादिनि धनस्यापि कालस्य परि- च्छेवः संभवतीत्युक्तं तनेव-

तस्य स॒क्ष्मातिसृक्ष्मस्य तथाऽतिमहतो द्विजाः मानं संख्या बुधेक्लेया य्रहगत्यनुसारतः इति

तथाऽस्मदादिप्रत्यक्षनिमेषादिक्ियाद्वारेण परिच्छेदस्तत्ैवोक्तः-

५७१9-० > ज~ ०।

दिवसस्य तदा हानिक्ञातव्या तावदेव तु

लष्वक्षरखमा माचा निमेषः परिकीर्तितः अतः सूक्ष्मतरः कालो नोपलभ्यो भृगूत्तम नोपटभ्यं यथा द्रव्यं खुस॒क्ष्मं परमाणुतः

द्रौ निमेषौ अरिर्ञेया प्राणो दृश्चुटिः स्मृतः विनाडिका तु षट्‌ प्राणास्तत्ष्ट्या नाडिका स्म्रता अहोराच्रं तु तत्पष्टया नित्यमेव प्रकीर्तितम्‌ चिहान्युहताश्च तथा अहोरात्रेण कातिताः तेऽ पञ्चदश प्रोक्ता राम नित्यं दिवाचराः उत्तरां तु यदा काष्ठां क्रमादाक्रमते रविः तथा तथा भवेदवृद्धिदिवसस्य महाभुज दिवसश्च यथा राम वृद्धि समधिगच्छति

तदाभितमुहूर्तानां तथा बद्धः प्रकीर्तिता

दिनव्रद्धिर्यथा राम दोषाहानिस्तथा तथा तदाभितयुहूर्तानां हानिज्ञेया तथा तथा दक्षिणां यदा काष्ठां कमादाक्रमते रविः

क्‌ ९.७० उका वमक = - ०9० -००- हि

ख. त्तरः स्मृतः! त" > क्ति क. धवुषो ग९।

[ मापतनिर्णयः ] परुषार्थविन्तामाणिः ` $

क्षीयन्ते तस्य हानौ पु तन्युहरतारतथेध रात्याभिताश्च वर्धन्ते राविवृद्धिस्तथा तथा यदा मेषं सहश्च प्तुखां चैव प्रपद्यते समराश्िदिवः कालो विषुवष्छब्ववाचकः इति एवं निमेषरूपक्रियाकाटेनावच्छिन्ना या सूर्यस्य किया तहया- वाच्छिन्नः काठरञ्चटिरिति व्यवहारस्य विषयः एवं प्राणविनाडिकादि व्यवहारा ज्ञेयाः षष्टिना डिकापसिमितस्याहोरा्स्य वेविध्यभुक्तं हेमा- बरी बह्मसिद्धान्ते- . सावनं स्यादहोराच्रभ्मुदयादोदयाद्रवेः रवेिशस्तु राहयंशस्तिथिसंभोग रेन्शवः इति विष्णुधर्मोत्तरे त्वहोराचस्य चातुर्विध्ययुक्तम- तिधिनेकेन दिवसश्वान्दमाने प्रकीतितः। अहोरात्रेण चेकेन सावनो दिवसः स्म्रतः# तिथिमागयोर्टक्षणं तनैव-- चन्द्राकंगत्या कालस्य परिच्छेदो यदा मवेत्‌ तदा तयोः प्रवक्ष्यामि गतिमाभित्य निणंयम्‌ भगणेन समग्रेण ज्ञेया द्वादश्च रारायः चिहांशश्च तथा राशेभाग इत्यभिधीयते आदित्याद्विपकृष्टस्तु भागद्रावकं यदा चन्वरमाः स्यात्तदा राम तिथिरित्यभिधीयते इति तस्य चातुर्विध्यात्तन्निष्पाद्ो मासोऽपि चतुर्विधः तदुक्त हेमारौ ज्योतिःसिद्धन्ते- प्रथमः सावनो मासो दितीयश्चान्त्‌ उश्यते नाक्षचस्तु ततीयः स्यात्सोरो मासश्चतुर्थकः इति विष्णुधर्मोत्तरेऽपि- चन्दमाः पौणमास्यन्ते भास्करादृतिरिच्यते शरिषट्कं तथा राम मासार्धेन संशयः मागद्वादहाकेनैव तिथ्यां तिथ्यां करमेण तु चन्द्रमाः कृष्णपक्षान्ते सूर्येण सह युज्यते

‡* ख. ग. पुस्तकयोरेतदधिकम्‌--भादित्यभागमोगेन सौरो दिवस उच्यते चन्धमक्षत्रभो. गेत नाक्षत्र दिवसः स्तः इति।

विष्णुमहविरवितः- [ मा्तनिर्णः

संनिकर्षादथाऽऽरभ्य संनिकर्षरतथा परः चन्दरार्कयो्बधैर्मासश्चान््‌ इत्यभिधीयते॥ सावने तु तथा मासि लिहत्सूर्योद्याः स्थताः आदित्यराहिभोगेन सौरो मासः प्रकीर्तितः सवेरक्षपरिव्तैसतु माक्ष्रो भास उच्यते \ हेमाद्रौ जिकाण्डमण्डनेन देक्ञव्यवस्थया चान्वरमासस्य द्वैविध्यसुक्तम्‌- चान्द्ोऽपि शुक्कुपक्षादिः कृष्णादिर्वेति द्विधा कृष्णपक्षादिकं मासं नाङ्गी कुवन्ति केचन ` . येऽपीच्छन्ति तेषामपीष्टो विन्ध्यस्य द्सिणे तथा तैत्तिरीयके-अमावास्यया मासान्संपाद्याहरुत्सुजन्त्यमावाः स्या हि मासान्संपदयन्ति पौर्णमास्या मासान्संपाद्याहरुत्सुजन्ति पौर्णं- मास्या मासान्संपरयन्तीति अयमर्थः--गवामयनस्य विकरतिरुत्स- शिणामयनं नाम सनं तच प्रकरतौ प्रतिमासं चिशत्स्वप्यहशसु विशतां सोमयागानामनुषठेयत्वान्न कस्याप्यह्वस्त्यागस्तथा विकृती प्राप्ते द्वितीयाः दिमार्सप्रथममहस्त्याज्यमिति विधीयते तत्र मासो दर्ान्तः पौर्णेमा- स्यन्तो वा याह्यः इति पूर्णभासादृण्वक्तव्य इति वाके पूर्णो मासोञ- स्यामिति शाब्दिकैरुक्तत्वाच। अदवयुक्करष्णपक्षे तु श्राद्ध कार्यं दिनि दिनि इति व्यवहारा विष्णुधर्मोत्तर- माने मासस्तु नाक्षत्र सपर्विशतिभिर्दनिः परिशेषेषु मानेषु प्रासशिहादिनः स्मृतः इति \ भाधवे हेमारौ बह्यसिद्धान्त- अमावास्यापरिच्छिन्नो मासः स्याद्वाह्मणस्यतु। संक्रान्तिपौणमासीभ्यां ब्रथेव नृपवैश्ययोः इति एवं सत्यपि- | पक्षौ पूर्वापरौ शङककृष्णौ मासस्तु ताबुभौ इति .कोकव्यणिमान्तवे मलमासादेरसंभवाच्छुक्रप्रतिपदादिवरदागन्त ` एव मुख्यश्वान्द्रो मासः चेजारिरशब्द शान््रचेजादावेव पङ्कजादिाष्वव-

9 ल, घ. "सस्य प्रः ख. मतु) |

[ माघ्रनिणयः ] . परुषाथंविन्तामाणिः

धोगरूढः अत एव नक्षत्रेण युक्तः काल इत्यधिकारे साऽस्मिन्पौर्णमा- सीति संज्ञायामिति यूत्रयता पाणिनिना साऽस्मिन्पयोणमासीत्यनेन प्रवृत्तिनिमित्तं चिज्ादिनक्षजयुक्तपौ्णमासीयोगं प्रद्य तस्याग्याप्त्यति- व्यापिवारणार्थं संज्ञायामित्यनेन रूढिः स्वीकृता तत्र रूल्याः प्रवत्ति- निमित्तमुक्तं ज्योतिय॑न्थे-

मेषादिस्थे सवितरि यो यो मासः प्रप्ते चान्वः

चे्रादिः वित्तेयंः पूर्ति द्वितेऽधिमासेऽन्त्यः ॥- इति

तथा मेषादिस्थसुयांधिकरणदृरशान्तत्वं सति चिच्रादिनक्षच्नयोग-

योग्यपीणमासीयुक्तत्वं चैचत्वादिकं चान्दचैत्रादिलक्षणं पर्यवसन्नम्‌ 1 नन्वेवमपि मेषार्काधिकरणदर्शान्तत्वस्याधिकवैशाखे सच्वाचेचटक्षणस्य त्ातिव्याक्तिरिति संभाव्यते ताहे मेषारकाधिकरणप्रथमदर्शान्तस्वे सतीतिवाच्यमिति काऽप्यनुपपत्तिः नन्वेवम्‌

अन्त्योपान्त्यौ जिमी तेयो फाल्गुनश्च चिमो मतः। शोषा मासा द्विभा ज्ञेयाः कत्तिका दिष्यवस्थया रे द्रे चिच्रादिताराणां परिपुरणेन्दुसगमे भासाश्चैत्रादयो ज्ञेयास्िकेःषष्ठान्त्यसप्तमाः इत्यादीनां हेमादिमाधवोदाहतवचनानां यस्मिन्मासि पएणिमा चिच्रा- नक्षत्रेण युज्यते चैत्रः। एवं वैशाखादिषन्नेयम्‌ चिघ्राविशाखादियोग- स्योपलक्षणात्‌ चिच्रादिपरत्यासन्नस्वात्यनुराधादियि चै्रवेशाखादि- संज्ञा विरुध्यते चै्ादिभ्रावणान्तानां पश्चानां मासानां चिच्रादि- नक्षबद्वद्ं धयुज्यते भाद्रपदाइवयुजोस्तु शतभिषगेवत्यादिक धिकम्‌ 'का्तिकादिमाधान्तानां कृत्तिकादि्रद्रम्‌ फोाट्गुनस्य पवाफात्गुन्या- दिन्रियमिति विवेक इति माधवस्य विशाखाद्यन्यतरेण नक्षत्रेण युक्ता पौर्णमासी वैशाख्यादिव्यपवेकशाभाक्‌ नक्षत्र योगश्चैकदेदोनापि व्यपदेश- हेतुः तथा शंकरगीता- आदिपादाधंमातरेण नक्ष्नस्यान्वये ह्यसौ तिथिर्धंऽपि सयुक्ता षिपरीतान सा पुनः इत्यादिहैमाद्रेश्च भिर्षिषयत्वमिति चेन्न यीगिका्थबोधकत्वेनैव सार्थ- कत्वात्‌ संज्ञायामिति सूत्रयन्पाणिनी रूढिजाब्दतां पुरस्करोति

च, "ण प्रथमद? ध, (न्िभैः ष०। ग. श्टयनराः। ज्ख., ग. घ, प्रयोजकम्‌

भा ५१, ववफल्गः

६. विप्युमहविरवितः- ` ॥ि { मातनिभवः-]

यज्ञ श््तिकारेण पुष्ययोगात्पौषीत्यादयुषाहृतं ` तच्छिष्याणां शखखबोधा- थम्‌ नायमभ्वकर्णादिश्ञब्दवत्सर्वथा लुतप्तावयवार्थः 1 कित्द्धिदादि शब्दवद्यथाकर्थविष्वाप्तप्रवृत्तिनिमित्त इति तस्याभिप्रायः इति वदतो हेमविरुक्तार्थं एव तात्पर्यात्‌ एवं चान्द्रमास एव चैवादिशष्वा मुख्याः सौरादिषु तुक्तप्रवत्तिमिमित्ताभावात्पसिद्धपाचुर्यामावाञ्च चेजादिशब्दा गौीणाः। मासविशेषस्य कमी्िशेषे भादास्त्यम्‌ तदाह हेमाद्रौ ज्योतिर्मा्ग्यः- सोरो मासो विवाहादौ यज्ञादौ सावनः. स्थतः आब्दिके पितका्ये चान्दो मासः प्रशस्यते आष्विके सांवत्सरिकगताहश्राद्धे पित्रकार्ये मासिकषण्मासिकादौ व- शाब्वादेवकार्येऽपि तथा पितामहः दैवे कमणि पिच्ये चं मासश्वान्द्रमसः स्मतः इति बृहस्पतिः- रवेरभ्युदये मानं चन्द्रस्य पितुकर्मणि यज्ञे सावनमित्याहुरारक्चं सर्वबतादिषु ज्योतिर्गाग्यः- आयुदांयविमागश्च प्रायधित्तक्िया तथा सावनेनेव कर्तव्या शचरुणां चाप्युपासना यथा पाण्डवैः कौरवाणाम्‌ अवर सौरो मासो विवाहादावित्या- दीनां प्रास्त्यपरत्वमेव तु विवाहादौ सौर एवेति नियमपरत्वम्‌ उद्वाहयनज्ञोपनयपरतिष्ठा तिथिवतक्षीरमहोत्सवायम्‌ पर्वक्रिया वास्तुगृहप्रवेशः सर्वं हि चान्द्रेण विगृह्यते तत्‌ इति विवाहवृन्दावने वसिष्ठवचनविरोधात्‌ यज्ञादौ सावन इत्य विवाहवतयज्ञेषु सौरं मानं प्रशस्यते पार्वणे त्वष्टकाभ्राद्धे चान्दमिष्टं तथाऽऽग्द्कि इति हेमान्दाव्रष्यशोङ्गवचनविरोधात्‌ भाब्दिके पितृकार्ये चान्त एवेत्यज यस्मिन्राशो गते सूर्ये विपत्तिं यान्ति मानवाः तेषां तनैव कर्तव्याः पिण्डदानादिकाः क्वियाः

' ग. बोधनाथैसष। २१. उान््नो माषः रमतो वुथैरिति।

[ मपङ्त्वाति पुरुषार्थचिन्तामणिः। `

इति व्याधपदंव्वभविरीधात्‌ ! अत पव #धाङास्त्यादेवं प्रेतमासस्य यः पशक्षस्तत्तिथौ प्रतिवत्सरम्‌ यावर्स्मरति पौनोऽपि तेषां तवैव दापयेत्‌ हति हेमाद्रौ प्रचेतस्षा तत्पक्षान्तर्गतस्रततिथावेव श्राद्धविधानान्म- हाटयपक्षान्तगतिशतप्थिौ निषिद्धवारादियुक्तायामपि शिष्टानां सक्र न्महाठयश्राद्धानुष्ठानं संगच्छते तस्मात्तौरो मासो विवाहादावित्या- कीनि प्राशस्त्यमाचत्रबोधकानी ति सिद्धम्‌ इति मासनिर्णयः अथ मासकृत्यानि तच चैचकरत्यं मत्स्यपुराणे- वजेयिंत्वा मधौ यस्तु द्धिक्षीरघूतैश्चवम्‌ दद्याद्रख्राणि सृक्ष्माणि स्वंवर्णयुतानि सप्रज्य विप्रमिथुनं गोरी मे पियतामिति। एतद्रीरीवतं नाम भवानीलोकदायकम्‌ हति मविष्योत्तरे- चेतरे चिरात नक्तारी नयां घ्रात्वा ददाति यः। अजाः पश्च पयास्विन्यो दरिद्राय कुटुम्बिने जायते पुनरसी जीवलोके कदाचन इति बामन पुराणे- चेते मासि विचित्राणि शयनान्यासनानि विष्णोः प्रीत्यथंमेतानि देयानि बाह्यणेष्वथ इति वैशाखक्त्यं महाभारते-- निश्रेदेकमक्तेन वैशाखे यो जितेम्दियः प्रातःस्नायी नरः खरी वा जातीनां भरष्ठतां वजेत्‌ इति ॥. वामनपुराणे- गन्धमाल्यानि तथा वैशाखे सुरभीणि देयानि द्विजमुख्यभ्यो मधुसूदनतुष्टये इति ज्येष्ठकत्यं भविष्योत्तरे- पिषिन कजजं क्त्वा ज्येष्टे मासि सवैदिकम्‌ पुष्यः सपज्य गन्धायैर्नानावख्रषिभषणैः धषेकोरिङातं सां सूयंलाके महीयते

[प

# एतदधिकमिति भाति

0 ता =-=

~~“ ग्व ^~ =-= +=

"णि

१२. घ. स्वेदिक््म्‌ > ध. ग्रं ब्रह्मं ३९।

विष्णुमहविरवचितः- [ भापत्यानि ]

क॑जजो बह्मा वामनपुराणे-

उवल्युम्माम्बु धेनुश्च ताटवृन्तं सचन्दनम्‌

भिविकमस्य प्रीत्यथं दातव्यं ज्येष्ठमासि इति आषाहकृत्यं महामारते-

आषाढमेकभक्तेन स्थिच्वा मासमतन्दितः

बहुधान्यो बहुधनो बहुप्श्च जायते वामनपुराणे-

उपानद्युगठं छै लवणामटठकानि

आष्यढे वामनप्रीत्ये दातव्यानि तु भक्तितः इति \

भ्रावणक्रत्यं महाभारते- भाव्णं नियतो मासमेकभक्तेन यः क्षपेत्‌ तत्र तज्रभिषेकेण पज्यते ज्ञातिवर्धनः \ वामनपुराणे- घृतं प्षीरकुम्भाश्च घुतधेनुफलानि श्रावणे भ्रीधरग्रीत्ये शातव्यानि विपश्चिता भादपदङ्कत्यं महाभारते- प्रोष्ठपदे तु यो मासे एकाहारो भवेन्नरः धनाद्यं स्फीतमतुटभेश्वर्यं प्रतिपद्यते वामनपुराणे--~ मासि भाद्रपदे दयात्वायसं मधुसप्िषा हृषीकेजप्रीणना्थं लवणं सगुडोदनम्‌ इति अश्विनकरत्यमाह यमः- धूतमाश्वयुजे मासि नित्यं दद्याष्टिजातये प्रीणयित्वा द्िजान्देषान्न्रपभागभिजायते वामनपुराणे- तिलास्तुरगडषभद्धिताम्रवशादिकम्‌ प्रीत्यर्थं पद्मनाभस्य दैयमाश्वयुजे नरैः इति वजा धेनुः कातिकङ्कत्यं पुष्करपुराणे-

79 7 [कि 71 11

----- [मी

ग्‌, युगट्य !

[ मापतकृत्यानि ] पुरुषाथचिन्तामणिः

मुलायां तिलतेटेन सायंकाटसमागमे 1 आकाङादीपं यो दद्यान्मासमेकं दिनं प्रति महतीं भियमाप्रोति रूपसौभाग्यसंपदम्‌

. विष्णुः- | कार्तिकं सकलं मासं प्रातःस्ायी जितेन्धियः जपन्हविष्यमुग्दान्तः सर्वपाप; प्रमुच्यते वामनपुराणे- रजतं कनकं दीपान्मणियुक्ताफटादिकम्‌ 1 दामोदरस्य प्रीत्यर्थं प्रदद्यात्कार्तिके नरः इति 1 मार्गहीर्ष॑क्रत्यं भारते- मागेशी्षं तु यो मासमेकभक्तेन संक्षिपेत्‌ भोजयेन्त द्विजान्भक्त्या सर्वपापैः प्रमुच्यते ङषिभागी बहुधनो बहुधान्यश्च जायते वामनपुराणे- खरोष्राश्वगजा गावः शकटादि अजाविकम्‌ 1 दातव्यं केशवप्रीत्ये मासि मागंशिरे नरैः इति। पोषकरत्यं महामारते- पौषमासं तु कौन्तेय एकभक्तेन यः क्षिपेत्‌ खुमगो दरशंनीयश्च यशोभागी जायते वामनपुराण- भासादनगरादी नि गृहप्रावरणानि नारायणस्य तुटयर्थं पोषे देयानि यत्नतः इति माघक्रत्यमाह विष्णुः- मापे मास्य प्रत्यहं तिलेर्हुत्वा सघृतं करंसरान्नं बाह्यणान्मोजयित्वा . दुीप्ता्िमंवति मविष्योत्तर-- पोणमास्याममायां वा प्रारभ्य घ्रानमाचरेत्‌ धिश्हिनानि पुण्यानि भकरस्थे दिवाकरे १६. कृषी भोगी ।२च. श्लो गोगी। उवच. कृष्णः च. शछ्करान्नं ) क्‌

१०. विष्णुमदुविरवितः- {[ खुनिणेयः ]

वामनपुराणे- अप्रावृतशरीरस्तु थः कष्टं सानमाचरेत्‌ पदे पदेऽश्वमेधस्य फलं प्राप्रोति मानवः एवं घ्लानस्याबसाने मोज्यं देयमवारितम्‌ भोजये्िजदांपत्यं भूषयेद्रखरमूषणेः -वामनपुराणे- मावे मासि तिलाः शस्तास्तिठधेनुश्च दानतः एवेन्धनादयश्चान्ये माधवप्रीणनाय फालत्गुनक्रत्य स्कन्दपराणे- एकमक्ते तु ङुर्बाणः फाल्गुने मासि नित्यशः सखीषु सोभाग्यमाप्रोति शिवश्च परमपरियाः वामनपुराणे- फाल्गुने वीहयो गावो वंशं कृष्णाजिनान्वितम्‌ गोविन्छुप्रीणनाथांय दातव्यं पुरुषर्षभ इति इति चै्रादिद्रादकषमासकरत्यामि | अथ ऋतुः चान्द्रसौरमानेन मासद्रयात्मकः तच्ाथिचर्येन ऋतव्येटकोपधानबाह्यणे भ्रूयते-द्रद्रमुपदधाति। तस्माहुद्रमतवः इति। नन्व धिकमासे सति कश्चन ऋतुर्मास्रचरयात्मक्ो भवति तत्कथं मास- हयात्मकत्वनियम इति चेत्करचिञ्योदशमास्षात्मकत्वेऽपि द्वाद मासाः संवत्सर इत्यत्र षष्ठया तु ईिवसेमाीसः काथेतो बाद्रायणेः इत्यनेनाधिमासस्य षशिदिनात्मकमासावयवत्वप्रतिपादनात्तवत्सरस्य द्रादक्षमासातमकत्वबहतोमांसद्रयातमकंत्वात्‌ द्िविधः सोरचान्- भेदात्‌ त्र सौरो पिष्णुधर्मोत्तरे दुर्शितः- | सौरं मास्यं राम ऋतुरित्यभिधीयते इति चान्स्तु बद्रवृचश्रुतौ दशितः--पूवापिरं चरतो माययैतौ शिशु क्रीटन्ती परियातो अभ्वरम्‌ विश्वान्यन्यो मुवनाऽमिचष्ट ऋर्तरुरन्या विद्धञ्नायते पुनः इति अचर भिकाण्डमण्डनः

------~~-. (7 रि) ८-0-09 १७०१

घ, एमन २.सल. एप्रेन्धेः ष, "त्त प्रा ग्घ. "यने कर्तन्ये च, कत्वं स०।

[ ऋतुनिनयः ] पुरुषार्थविभ्तामाभिः .१९१

| कती चन्द्रनिमित्तत्वं मन्त्रवर्णाप्पतीयते ि ऋततुरन्यो विदधज्जायते पुनरित्यतः। पुनः पुनर्यो जायते एषं विद्‌-

धहतून्‌ न्द्रः पुनः पुन्ज॑न्मा तस्माञ्न्द्रवाहतुः इति तै्तिरीयेऽपि- चन्द्रमाः षड्ढोता ऋनुन्कस्पयति इति अनयो- विनियोग उक्तथिकाण्डमण्डनेन-- भ्रोतस्मार्तक्रियाः सर्वाः ङ्यचिान्मसरतषु तदलाभे तु सौरफुष्विति ज्योतिर्विदां मतम्‌ इति द्विविधोऽपि प्रत्येकं पङ्िधः षडा कतव इतिश्रुतेः यत्तु द्वादश मासाः पञश्चर्तव इति श्रूयते तत्पयाजालुमन््रणोपयोगि- तया हेमन्तशिशिरयोरेकीकरणामिप्रायेण पश्चतवो हेमन्तशिशिरयोः समासेनेति बद्वु चबाह्यणात्‌। ते वसन्तोपक्रमात्‌ मुखं वा एतयहतुनां वसन्त इति श्रुतेः। तच चान्द्रा वसन्ताद्यश्चेवादिमासद्यात्मकाः.।. वथा. श्रुतिः-मधुश्च माधवश्च वासन्तिकावृतू शक्रश्च श्युखिश्च येष्मावृतु ।. नमश्च नमस्यश्च वाप्िकावृत् इषश्वोजश्च शारदावृतू सहश्च सहस्यश्च . हेमन्तिकावृतू तपश्च तपस्यश्च शैशिरावृतू इति अचर सर्वत्र कतृ इति दिवचनमृत्बवयवमासद्वित्वाभिप्रायम्‌ अन्यथा षडा कतव इति. षट्‌संख्यानियमवाधापत्तेः मध्वादिशब्दाश्चेचादिमासवचनाः। तथा चः हेमावो- चेजो मासो मधुः प्रोक्तो वैशाखो माधवो भवेत्‌ ज्येष्ठो मासश्च श॒क्रः स्यादाषाढटः शुचिरुच्यते नमो मासः भावणः स्यान्नमस्यों माद्र इष्यते इषश्वाऽऽभ्वयुजो मासः कातिकश्चो्ज॑संज्ञकः. सहोः मासो मार्गशिरः सहस्यः पुष्यनामकः माचमासस्तपः प्रोक्तस्तपस्यः फाल्गुनः स्मतः इति सौरास्तु वसन्तादयः मीनमेषयोषव्रषयो्वां षसन्त इति बौधाय- नोक्तेर्मीनादिसौरमासद्वयात्मको मेषादिसौीरमासद्यात्मको वा वसन्त इतिं एवं गीष्मादीनामपिं द्वैविध्यम्‌ ऋतूनां विनियोग. छक्तः श्रुतौ- वसन्ते बाह्यणोऽग्ीनादधीत अीष्मे राजन्यः शरदि वैश्य इति इति कतुनिणेयः अथायनम्‌ तच्च ॒तस्मादादित्यः षण्मासान्दक्षिणेनेति षडत्तरेणे- तिश्रुतावादित्यगतिमरुपजीष्य प्रवृत्तत्वात्सौरमेव "। सौरं मानमधिक्कत्थ

१२ ` रिष्णामह्विरवितः- ([ सवत्सरनि्भयः

विष्णाधर्मोत्तरि--ऋतुत्यं चायनं स्यादिति मास्करावचार्यः--कक्षि- भुगादिंषरकेनैवायने दक्षिणसोम्यके स्त इति तच्रोत्तरायणस्य कर्माङ्कत्वं ` श्रूयते-उद्गयन आपूर्यमाणपक्षस्य पुण्याहे द्वादशाहमुपसद्रती भूता इति आभ्वलायनश्च-उद्गयन आप्रयमाणपक्षे कल्याणे नक्षत्रे चौलक- मेपिनयनगोदान विवाहाः इतिं सत्यवतः वेवतारामवाप्याङ्प्रितिशोद्ङ्मुखे रवौ दक्षिणाभिमुखे डर्वन्न तत्फलमवाप्लुयात्‌ इति उशदेवतानां प्रतिष्ठा दक्षिणायने कार्या तथा वैखानसर्संहिता- मातभेरववाराहनारसिहविविक्रमाः महिषासुरहन्त्री स्थाप्या वे दक्षिणायने इति 1 ज्योतिर्यन्थ- गृहधवेशनिवकप्रतिष्ठा रिवाहचोटवतबन्धयपूर्वम्‌ सोभ्यायने कर्म शुभं विधेयं यद्ररहितं तत्व दक्षिणे इत्ययननिर्णयः अथ संवत्सरः! द्रादृश्च मासाः संवत्सर इतिश्रुतेः सम्यग्वसन्ति मासादयोऽस्मिक्नितिष्यत्पन्नेन स्वत्सरशब्देन रूढयाऽमि- धीयमानो ह।दकामासातमकः काठविशेषः चान्द्रसावनसौराख्य- चिषिधमासनिष्पायतेन विविधः तदुक्तं बह्यसिद्धान चान्दसावनसोराणां मासानां प्रमेद्तः चान््रसावनसोरास्त चयः संवत्सरा अपि इति। तत्र चान्द्रः संवत्सरश्रे्शुक्कुप्रतिपशादिः फाल्गुनदक्ान्तः यं कचन मासमारभ्य तसाक्तनमासान्तः षटयाधिककशतजरय तिथिनिष्पन्नत्वात्‌ यां कांचन तिथिमारभ्य तलाक्तनतिधथिपर्यन्तोऽपि चान्द्रः संवत्सर इति बोध्यम्‌ सावनः षष्टचुत्तरशतत्रयाहःराजात्मकः सोरस्तु मेषादि्मी- नान्तः 1 तत्न चान्दरसवत्सरस्य तिठकवतादावुपयोगः तिलकवतं मवि- ध्योत्तर उक्तम्‌-- | वसन्ते कि्युकाशोकरशोभिते प्रतिपत्तिथिः तिदिस्तस्यां प्रकुर्वीत घ्लानं नियममास्थितः ललाटपट़े तिलकं कुर्याचन्दनपङ्कजम्‌ ततः प्रभूत्यनुदिनिं तिलकालंकृतं मुखम्‌ धार्थं संवत्सरं यावच्छशिनेव नभस्तलम्‌ इति

ययया

घ, क्षिणायने

[ करन ] , पुरषार्थचिन्तामणिः। १९

अचर चान्द एव संवत्सरः शकुपक्षप्रतिपत्तिथ्योश्चान्द॒मान एव संम- धात्‌ सावनस्योपयोगो विष्णुधर्मोत्तिर उक्त सत्राण्युपास्यान्यथा सावनेन लोक्यं यत्स्याद्यवहारकर्म इति ` ''गोसन्रं वै संवत्सरो एवं विद्धांसः संवत्सरयुपयन्ति कध्वुवन्स्येवः' हति श्रुती गवामयनसच स्य संवत्सरशब्देन व्यवहारात्संवत्सरशब्दस्य तद्‌- क्गत्वं प्रतीयते तच्राहोराचसाध्य एकः सोमयागो वेदेऽहःशब्देनोच्यते ताद्रह्ञानामर्हीवकषेषाणां गणः षडहः द्विषिधः-अभिपरवः पृष्ठचयश्च तज चत्वारोऽभिप्रवाः षडहा एकः पृष्ठः षडह इति षडहपश्चकेनैको मासः सपद्यते तादृशेद्वदशभिमासिः साध्यं संवत्सरसच्म्‌ तस्य षष्टय- धिकङातजरयाहोराचात्मकसावनसंवत्सरणेव सिद्धिः, तु चान्द्रसवत्स- रेण तस्य षडहो मिन्यूनत्वात्‌ सौरस्य पश्चभिरहोरावैरधिकत्वात्सौरर्सव- त्सरस्य सुजन्मावापिवतादावबुपयोगः तच चतं विष्णाधर्मोत्तरे-- मेषसंक्रमणे भानोः सोपवासो नरोत्तमः पजयेद्धागवं देरव रामं शक्त्या यथाविधि इत्यारभ्य मीनसंक्रमणे मत्स्यं वासुदेवं पजयेदित्यादिना बतयुक्त्वा करत्वा क्ते वस्सरमेत दिष्टं म्लेच्छेषु तिष्ठ चापि जन्म हइत्युप- संहतम्‌ अत्र सौर एव संवत्सरः कथित्संवत्सरस्य पश्च विधत्वं परिमाणं चोक्तम्‌ ! तथा माधवादौी वचनम्‌- सोरत्रहस्पतिसावनशशधरनाक्षतिकाः कमेण स्युः मातुलपातालातुल षिमटवराङ्गाश्च वत्सराः पश्च इति अस्याथः--गणकप्रसिध्द्या कटतपया व्गांस्तज् वर्गाक्षरसंस्ययाऽङ- संहस्तेन मातुलेत्य्र पकारात्पश्चमेन मकारेण पथ्चसंस्या टलभ्यते टकाराच्छष्ठेन तकारेण षटूरख्या यवर्गत्ुतीयेन लकारेण चित्वसंख्या तजाङ्ानां वामतो गतिरितिप्रकारेण मेने पश्चषछट्यधिकरातच्रयसख्या सप्ते ताददृहोरा्रपएशिभितः सौरः संवत्सरः »# एवं पर्वोक्तप्रकारेण पाताटश्ब्द्‌ एकषषटयधिकशतञ्रयसंख्यामाह तावदहोराच् परिमितो बाह स्पत्यः संवत्सरः एवं गणकप्रसिद्धयाऽकारः शुन्यवचनस्तेनातुलशब्दः

0 1 1 1 8) क)

# पकार एकसंख्यावाचकः तकारेण षट्संख्या टच्ित्ववाचक्‌ इति ध. पुस्तकेऽ धिकं वतैते

3 रीरि 0 ०.०० का ०.०० का कोणके महि

्टो$ुच।२घ. श्त्सरं य” घ, मं भेक्त्या।

१५४ विष्णमहविरवितः- ( दैकतरनिरणवः 1

षषटथधिकदशातच्रयसंख्यामाह तेनैव तावदहोराचपरिमितः सावनः संव- त्सरः उक्तप्रकारेण षिमलटशब्दश्चतुष्पश्चाशदधिकङातत्रयसंख्यामाह तावदहोरात्रात्मकश्चान्द्रः संवत्सरः एवं वराङ्गशब्दश्चतुर्विंशत्याधेकशत- ज्रयसंख्यामाह तावदहोराच्रपरिभितो नाक्षचनः संवत्सर इति। तच नाक्ष्- सवत्सरस्य ज्योतिःशालपसिद्ध आयुदायादावुपयोग इति माधवः बाहंस्पत्यस्य तु सिहादिस्थन्रहरपतिनिमित्तके आद्या सा गौतमी गङ्गा द्वितीया जाहदी स्मृता सर्व॑तीर्थफलठं घानाद्धौतम्यां सिहगे गुरौ इत्यादिषि्हितगोदावर्यादिद्चानाडावुपयोगो वषटव्यः अनेन बादंस्पः- त्यमानेन कदाविदविंकषरव्छसे जायते तडुक्तं माधवे उत्तरसीरे- गुरोर्मध्यमसंक्रान्तिहीना यश्चास्रवत्सरः। अधिसंवत्सरस्तस्मिन्कारयेन्न सव्यम्‌ वजनीया प्रयत्नेन प्रतिष्ठा सवेनाकिनाम्‌ स्फुट संका न्तिहीनश्रेत्केऽप्याहूरधिमासवत्‌ इति यस्मिश्चान्दसवत्षरे मध्यममानेन गरोः संकान्तिर्नास्ति सोऽधिव- त्सरस्तत्र बृहस्पतिसवादिकं कार्यम्‌ स्फुटमानेन गुरुसंक्रान्तिरुन्य- श्ेततस्मिन्नधिमासवत्काम्यारि$ वज्यमिति केषिदुपय आहुः चान्दसं- वत्सरस्य चेशुङ्कपरातिप द्यारम्भः तड्ुक्तं हेमाद्रौ बह्मपुराणे- चे मासि जगदबह्या ससर्ज प्रथमेऽहनि शुङ्कपक्षे समयं तु तदा सूर्योदये सति प्रवर्तयामास तदा कालस्य गणनामपि यहान्नागानुतून्मासान्वत्सरान्वत्सराधिपान्‌ इति बह्मसिद्धान्ते- | चे्रसितादेरुद्याद्धानोर्दिनमासवर्षयुगकल्पाः सृष्ट्यादौ लङ्कायां समं प्रवृत्ता दिनेऽर्कस्य इति सौरसंवत्सरस्याऽऽरम्भस्तु- शिशिरो मकरे कुम्भे वसन्तो मीनमेषयोः इतिवचनात्‌,

क, केः

मीनमेषयोर्मेषवृषयोवां वसन्त इति वचनाद्रसन्तस्य मीनादित्वमे घादित्वयोधिकलत्पाद्रसन्तस्य ऋतुयुखत्वाद्रत्सरमुखस्यैव ऋतुयुखत्वोपप- रेति हेमाद्रशुकतेर्मीनसंकमे मेषसंक्रमे वा ज्ञेयः यत्च विष्णुधर्मोत्तरे

1 ~~~ ~~~ -

१ख.ग. धर, दविक्रः।

[ महमानिर्णयः ] पुरुषाथविन्तामणिः } १५

माघहुङ्कसमारम्मे चन्द्रार्कौ वासवक्षगौ | जीवयुक्तौ यदा स्यातां धषटयाऽब्दादिस्तदा स्थतः इति माघश्युककुप्रतिपदुपक्रमव्वं वत्वराणासुक्तं, तज्ज्योतिःजशाखपसिद्धद्- माद्ुभफलटप्रतिपादनार्थं तु धर्माचुष्ठानार्थमिति हेमादि; प्रमवादि- षषिसंख्यानां वत्सराणामादितः पञ्चानां पञ्चानां भुगादिसंज्ञकानां यथासंख्यं सवत्सरः परिवत्सर इदावत्सरोऽनुवत्सर उद्रत्सर इति पञ्च सन्नाः तदुक्तं हेमाद्रौ बह्यवैवर्ते-- सवत्सरस्तु परथमो द्वितीयः पयिित्सरः इदावत्सरस्तृतीयस्तु चतु्थश्चानुवत्सरः उद्वत्सरः पञ्चमस्तु तत्संघो युगसं्ञकः इति संवत्सरादीनामुपयोग उक्तो विष्णाध्मोत्तरे माधवे-- सवत्सरे तु दातृणां तिलदानं महाफलम्‌ परिप्वें तथा दानं यवानां द्विजसत्तम इदप तु व्राणा धान्यानां चायुपूर्वके उत्पूर्वे रजतस्यापि दान प्रोक्तं महाफलम्‌ इति तथा तद्धिष्ठात्रदेवतापूजादिरूपवतमुक्तम- सवत्सरः स्मरतो बह्िसरतथाऽकः परिवत्सरः उदापरवस्तथा सोमो ह्युप; प्रजापतिः इत्पवेश्च तथा प्रोक्तो देवदेवो महेश्वरः तेषां मण्डटविन्यासः प्राग्वदेव विधीयते प्राग्वत्स्यात्पूजनं कार्यं होमः कायो यथाविधि इति इति सवत्सरनिणंयः। द्वादश मासाः संवत्सरः आस्त चयोदकषो मास इति श्तौ अयोदकशमास उक्तस्तस्य मलमास विनाऽसभवान्मलमासो निर्णीयते तत्स्वरूपमाह हेमाद्रौ टघुहारीतः- इन्द्रायी यज हृयेते मासादिः प्रकीर्तितः अभ्ीषोमौ स्थिती मध्ये समापो पितुसोमकौ तमतिक्रम्य तु यदा रविगच्छेत्कदाचन आयो मखिम्ुचो ज्ञेयो द्वितीयः प्राक्रुतः स्यतः इति अचर प्रथमयोः पर्थसवर्णं इत्यत्रेव कभ्यवाहनगुणविशिष्टागन्यमिप्रायेण पित॒सोमकाविति द्विवचनं बोध्यम्‌ श॒ङ्कपरतिपदादिदर्शान्तं मासमति-

घ, पषटयड्द्‌ा?

१६ विष्छभडविरवितः- [ मटमाप्तनिणयः ]

कम्य यदा सूर्यो राश्यन्तरं गच्छति तदा पूर्वो मिम्दुचो द्वितीयः संका- न्तियुक्तः प्राकरत इत्यर्थः शातातपः वत्सरान्त्तः पापो यज्ञानां फलनाशङ्त्‌ नेकतेर्यातुधानादैः समाक्रान्तो विनारकैः मसिम्टचं समाक्रान्तं सूयंसंकान्तिवजितम्‌ मलिम्लुच विजानीयात्सवंकर्मखु गर्हितम्‌ इति बह्यसिद्धान्त- चान्द्रो मासो ह्यसंक्रान्तो मटमासः प्रकीर्तितः इति मटत्वं काटाधिक्यादुक्तम्‌ गद्यपरिशिशे- भटे वदन्ति काटस्य मासं काट विष्ोऽधिकम्‌ इति कालाधिक्यं विष्णुधर्मोत्तरे दरशितम्‌-

सोरेणाब्द्स्तु मानेन यदा मवति भार्भव सावने तु तदा माने दिवषदट्कं पूर्यते ऊनराच्राश्चते राम प्रोक्ताः सवत्सरेण षट्‌ सौरसवत्सरस्यान्ते मानेन शशिजेन तु एकादश्ातिरिच्यन्ते दिनानि भगुनन्दन समाद्ये साष्टमासे तस्मान्मासोऽ्तिरिच्यते चाधिमासकः प्रोक्तः काम्यकममंसु गदितः इति नन्दिपुराणे- अमावास्यामहोराच्े यदा संक्रमते रषिः तु मासः पकः स्यादतीते द्याधिको भवेत्‌ अमावास्यां प्राप्येति सेषः 1 तत्रैव ज्योतिःशाख- अमावास्याद्वयं य्न रविसंक्रान्तिवर्जितम्‌ मलिम्हुचः विज्ञेय उत्तरस्तूत्तमाभिधः॥ रविणा लडषितो मासश्वान्द्रुस्य तु मलिम्लचः वरुणः स्यो भानस्तपनश्चण्डो रविर्गभास्तिश्च अयमा हिरण्यरेता दिवाकरो मिचविष्णु एते द्वादश सुया माधादेषुद्यन्ति मासेषु निःसू्योऽधिकमासो मकिम्लुचास्यस्ततः पापः॥

कको छ) = ककः ऊक = ~=: "=-=

1 0

1

स. ग, च, मम्ल्चैः सः रघ न्न्द्रश्वातो मः।

~ [ भ्माप्तनिगयः 1 पुरुषार्थविन्तामागिः। ## |

मासेषु द्वविदाऽऽदित्यास्तपस्ति हि यथाक्रमम्‌ \ नपुंसकेऽधिके मासि मण्डलं तपते श्वेः . ` ` असंक्रान्त हि यो मासः कदाित्तिथिदृद्धितः। कालान्तरात्समायाति नपुंसक -उच्यते हति कालान्तरेयतोक्ता हेमाद्रौ वसिष्टठसिद्धान्ते- दाश्विशद्धिर्गतेमांसेिनेः षोडदाभिस्तथा ! घटिकानां चतुष्केण पतत्यधिकमासकः इति नन्वियं मलमासयोर्व्यवधायकक्ाठेयत्ता वचनान्तरेण विरुध्यते तथां काठकगृह्ये- |

यस्मिन्मासे सक्रान्तिः संक्रान्तिद्रयमेव धा मटमासः विज्ञेयो मासे धिक्त्तमे भवेत इति

अबोत्तराधं दिसंक्रान्तस्य परामरशोऽयोग्यत्वातं महामारतेऽपि--

पश्चमे पश्चमे वर्च द्री मासावधिमासक्रौी तेषं काटातिरेकेण ग्रहाणामतिचारतः

इति वेन्न वसिष्ठवचनस्य ज्योतिःशाश्प्रसिद्धमध्यममानलम्यभौत- स्मार्तक्मानुपयोग्यधिमासविषयसेन काठकवचनसय शरोतरम्रकर्मानु- छानोपयोभिस्फरमानलम्याधिक्रमासविषयत्वेन रिरोधाभावात्‌ तत्रापि मासे चिशत्तमे मवेदित्यादीनि वचनानि संमवाभिपरायाणि तु नियम- पराणि कदाचिष्पूर्वाधिकमासादारभ्य धिशस्यभकोनधिशसय कदाचि- कनिशामारभ्य पश्चचिशपयंन्तस्याधेकस्य द्श्चनन व्य(भिचारापरः। मेषादिस्थे सवितरीत्यनेन बोधितस्य मीनावधिकरणदशा.तत्वङूप- ` फाल्गुनलक्षणस्याधिक वेतेऽतिनव्यािरिति शद्करभ्‌

पूर्मिद्धिेऽधिमासोऽन्त्य इत्यनेनाधिक स्य प्राङतमासवेटक्षभ्यामिधां नात्तदुनुगुणतया मीनाकाधिकरणदशंस्य प्राथभ्यन िशोषणादुधिकवै चरस्य तदन्तत्वाभावेनातिव्यप्त्यमावात्‌ नवेवं मेषाकाधिकरणदर्शा म्तत्वामावेन तस्य चेघत्वं स्थादिति वाच्यम्‌

ष्ठा तु दिवसैमांसः कथितो षाद्शयणैः पूवर्धिं तु परित्यज्य कर्तव्या चोत्तरे क्रिया

== = ~ ~ ज, =, @ == = = = जो = ~~~ ~~~ ~= = ~ == ~~ ~ == 5 जनः =

फ. रवि'। अः रेरा. कलवदुः 1 3 निप्रायातः |

"न ° 9) ०20 कोषय -> ° = = भको नये कोन्यो

१६ | विष्णुभहविरयितः- [ स्षयमापतनिणयः ]

इत्यादिवचनैभेषाकौपिकरणवंशन्तिषर्दिनात्मकचेचपवारधत्वप्रतिपा- दनेनं तह्य चैवत्वात्‌। तत्विद्धमवक्रान्ते भङमासमारभ्या्टा्ेशान्मासा- र्वं षट्निशान्मासद्पूर्वं कश्चन हितीयोऽसंकरान्तो मलमास ः। दृक्षानां फाल्गुनादीनां प्रायो माधस्यं क्रचित्‌ नपुंसकत्वं भवतीत्येष शाखस्य निश्चयः इति वचनात्यौषातिरिक्तेषु मासेषु मध्येऽन्यतमों मलमासो भवतीति अतएव विहत्पटूचिदामासस्य बाह्याभ्यन्तरयोद्रयोः अधिमासोऽवकल्पेत बादरायणक्रेतितः | इति निर्णयामृते ज्योतिःराखरवचनं संगच्छते यस्तु द्िसंक्रान्तो मङमासः क्षयाख्यः कार्तिकादिषु चिष्वेवान्यतमो भवति नान्यः। तदुक्तं सिद्धान्तशिरोमणो- -- -अंसक्रान्तमासोऽधिमासः स्फुटः स्या- हिसक्रान्तिमासःक्षयाख्यः कदाचित 1 क्षयः कातिकादिचिये नान्यतः स्या- तदा घषमध्येऽधिमासद्रयं इति , “` तथा कार्तिकमा्गशीषपोरेष्वेवान्यतमः क्षयमासो भवति नास्य इत्यर्थः \ तदा क्षयमासाव्यवहितपर्वमाखत्रये क्श्वनेकोभासोऽपकान्तो मवति श्चयमासाव्यव्रहितोत्तरमाश्येऽपि कन्ययो मासोऽसंसान्तो भवतीति एकस्मारक्षयमासाहिलीयश्षयमाशस्य कियता कष्टेन संभवं इत्याकाडक्षायामुक्तं सिद्धान्तशिरोमणो-- गतो ऽन्ध्यदिनन्दैर्मिते शाककाले तिथीरनोर्भविष्यत्यथाङ्काक्षरयैः गजाद्यथिभूमिस्तथा प्रायोऽयं . कुवेदेन्दुवर्धः क्रायद्धोकुभिश्च इति “. अस्यार्थः-चतुःसत्तत्यधिकमनवश्ञतसं स्य कैर्वर्पः परिपिते शकस्य. काटे धिदुक्तटक्षणः क्षयमासो गतः अस्थयश्लारः, अद्रयः सप्त, नन्दा नवेति, ९७४ - अब्ध्यदिनन्शसस्यमेनोका संस्या लभ्यते तिथयः पथ्वदकष, ईशा एकादश, १११५ तथा तिथी्रित्यनेन पञ्चदृशयुक्तशताधिकसहश्वर्षपरिमितशकवरपे द्वितीयः क्षयमासो भवि- प्यति अङ्गा क्ष ९. सरयैः १२। तथाच षटूपञ्चारादधथिकङतष्रययुक्त-

-~-~--~-< = 9० गरिम 9०

“` पचे. श्यनक्रः?ः। घ्र पषमाचाति

= -~ = ०9४

[ सयमासरनिणयः ]. पुरुदा्थविन्तामाणिः ! १९

सहै ? २५६ वर्पपारमितशकश्ाल ईक्तठक्षणः -क्षचमासो भविष्यति गजा अष्टौ, अदयः दप, अन्नयश्नयः, भूरका, १३५७८। तथा चा्टसपत्याधि+ कडातत्रययुक्तघष्धवमपरिभिते शक्षव्षे कथित्क्षयमासो मविष्यतिः। इति क्षयमासचतुष्टययुदाहष्य तद्यवधायककखेयत्तामाह-ङवेदेन्दुवर्ध- रिति। कुमूमिरका, देशाश्चतवारः, इन्टुरेकः, १४१ 1 तथा चेकचत्वारिड- दुधिकशतवर्भैः पूर्धस्माकक्षयमासाष्टितीयः क्षयमासो मवति बहुधा क्रचिद्रोङुभिरिति एकोनर्विशतिवेद्धतीयः क्चयमासो भवतीत्यर्थः सिद्धान्तरशिरोमणिकृतमिताक्षरायां कुषेदेन्दुबर्धरिप्यादिस्ववाक्यं काला- वधिद्ठयपरतयेव व्यास्यातमर्‌ तदह माधवमदनरत्नादिभिः पूर्व- स्मात्क्षयमासाव्ृवेदन्इुपरिमितवषेष्वितीयः क्षयमासो भवति करदि- दरोढुभिरेकोनविहातिपरिभ्ितिवर्पैरमवतीत्युक्तम्‌, तथाऽपि शिरोमण्युदाहत- चतुर्थक्षयमसस्य तुतीयारक्षयमास्ताहार्बित्यधिकशतर्वर्षैर्जातत्वेन निय- मद्रयस्यापि व्यभिचारात्‌ अत एव मणिमरीच्याख्याशिरोमणिटीः कायां गोकुभिनन्युनः कुवेदेन्दुवर्धेश्चतुर्थः क्षयमास इति तृतीयावधि स्वीकारेण समाहितम्‌ कि वर्ष्रयाधिकषोडजशङ्ववर्षपरिमितक्क- काटेऽस्मदादिभिः स्मर्यमाणः क्षयमासः शिरोमण्युदाहत चतुर्थक्षयमासा- त्सपाद्षतद्वयवरषैजातः। तच्च पर्वोक्तनियमस्य कथमप्युक्तिसंमवाभावात्‌। तस्माद्रहगतिविशेषादयदा यस्मिन्दश्न्तचान्द्रमासे संक्रान्तिद्रयं मवति तका क्षयमास इत्येव वक्तव्यमिति बोध्यम्‌ यद्यपि क्षयः का्तिकादिच्थं नान्यत इति नियम उक्तः सोऽप्ययुक्त संक्रानिद्रयसयुक्तः मासोऽहस्पतिः. रप्रतः चेचादिसप्तमासेषु कदाचि्धवेद्यम्‌ ऊजांदिपश्चमासेषु कदाचन भवेद्वा तदा द्वावधिकौ स्यातां तस्मिन्नू्जादिपश्चकफे इति्ेमादरञ्चदाहूतज्यो तिथन्थव चर विरोधात्‌ कन्यादिस्थे सवितरि सवदाऽधिकमाक्चनिषधपरत्वे | मासः कन्यागते मानावसंक्रान्तो मवेद्यदा देवं पियं तदा कर्म तुटास्थे कर्तुरक्षयम्‌ इत्या दिज्योतिःपितामहादिविचनविरोधातक्षयमासात्पुर्व माविनोऽसक्ना- न्तस्याधिकमासत्वनिषरधे . ` घटकन्यागते सूर्ये बृथिके वाऽथ धन्तिनि। ` मकरे वाऽथ कुम्भे बा नाधिमासो विधीयते

+ पिष्णुभहविरदितः- . [ स्षथमानिभयः |

इति ज्योतिःसिद्धान्तवचनषिरोधाच् तस्माद्धारकरावर्विः संप्रति- काले मासान्तरस्य क्षयत्व उपपतिर्न छभ्धेति स्वोपन्ञाभिप्रायेणेव नान्यतः स्यादिव्युक्त ित्याभिप्रायेण विरोधः परिहर्तव्यः यच मासि रषिसंकरमद्रयं तच्च मासयुगलं क्षयाहूयम्‌ दुर्शान्तयोद्योर्मभ्येऽधिमासश्चन्न संक्रमः संक्रःन्ती क्षयः स्यात्स एकोऽपि द्यात्मको भवेत्‌ ` इपिरलनमालादिष्वपि संक्रान्तिद्रययुक्तक्षयमासत्वभुक्तम्‌ थथा यधिकषो उशशतपरिमितशकवर्षे माद्रपदान्त्यमागे कन्यासंकान्तिः ततोऽसंक्रान्त एकी मासः तत आश्विनश्ुङ्खप्रतिपदि तुलासंक्रान्तिः कापिकशुहप्रतियरि वथिकरसंकान्तिः। ततः कातिकदरशशोत्तिरपरतिपदि धटुःसंकरान्तिः उत्तरदशो मकरसंक्रान्तिः ततो माघान्त्यमागे इम्भसं- कान्तिः फाल्गुनान्त्यदश्ान्ते मीनसंक्रान्तिः। तत एको मासोऽसंक्रान्तः ततश्वैवश्युक्कपरतिपदि मेषसंक्राम्ति्जतेति तथा पू्वासंक्रान्तमारभ्य चारदुद्वादङ्ञमासात्मकवर्षमध्य एको द्विसंकान्ति्द्रौ मासावसंक्राताविति भास्यं जातम्‌ तज मेषादिस्थे सवितरीति वचनान्मेषार्काधिकरणद्‌- शान्तश्रेत इत्यादिक्रमेण व॒थिकार्काधिकरणदशान्तकार्तिकानन्तरं मक- रार्काधिकरणदुरशान्तस्य पोषत्वमेव संपन्नमिति धनुस्थार्काधिकरणवद्‌- शान्तरूपमार्गक्षीषस्याभावान्मार्गशीर्षस्य क्षयः संपद्यत इति बोध्यम्‌ यस्मिन्मासे संक्रान्तिः संक्रान्तिह्यमेव वा संसर्पाहिस्पती मासावधिमासश्च निन्दिताः इतिधाहस्पत्यज्योतिर््नथे व्यवहारात्पूर्वासक्रान्तस्य ससं हति दिस- कान्तस्यांहस्पतिरिति संक्ञा ज्ञेया संसर्पाहस्पत्योर्भिन्दितत्वं विवाहा- दि्चुमकार्यविषयम्‌ यस्मिन्व द्विसक्रान्तोऽधिकमासहयं तथा द्धि मासचर्यं दुष्टं सर्वेषु शुभकर्म॑यु यद्धषमध्येऽधिकमासयुग्मं तत्कातिकादिधितये क्षयास्यः | मासवयं त्याज्यमिद्‌ं प्रयत्नाद्विवाहयज्ञोत्सवमङ्गटेषु इति हेमाद्र्ुदाहतज्योतिर्थन्थथचनात्‌ तथा- | रविणा टदितो मासो द्यनर्हः सवेकमंसु ' इत्याशिववनानि क्षयमासा-

१६. नान्ये मी। ^त्दमासमाः।

[ मढमापतनिणकः¶ ` एुरुषार्थाविन्तामणिः २१

.स्माचीनरससप।स्येऽपसक्रान्ते प्रवतेन्ते कित्ूत्ततसंकान्तमास एव प्रवतन्ते तथा हेमादौ जाबालः

एकस्मिन्नपि वर्धे दौ मासावधिमासकौ

पुवों मासः प्रशस्तः स्याद्परस्त्वधिमासकः मासद्रयेऽब्दमध्ये तु सक्रान्तिनं यदा भवेत्‌ धाङ्तस्तच्र पूर्वः स्याद्ाधेमासस्तथोत्तरः इति

यत्तु पष्टया तु. दिवसेरित्यस्यापवादो मासद्रयेऽष्वमध्ये विति वष नम्‌, तथा चेकस्मिन्वपं यदा द्वौ मासावसंक्रान्तौ तदा षटिहिना- त्मकस्य मासस्य एवो मागः प्राक्रतः शुद्ध उत्तरो भागो मलिम्टुचः एकाब्डमध्यवर्तिनी द्वावधिमासो पूर्वमासोत्तरार्धत्वात्पर्वमाससंज्ञाधिति विभ्वमकाशकृद्रागतमपवादृकत्वम्‌, तन्नु परवोत्तरङहाब्दाभ्यामुपात्तमास- परिव्यागेनानुपात्तमागय्हणस्यायुक्तस्वादित्यादिना हेमादिणा हुषित्वाद्‌- युक्तमेव

तस्माद्िवाहाद्यतिरिक्तभ्रौतस्मातादिकर्मसु ससर्पो योग्य एव यस्तु त्मिन्नधिकशब्दृप्रयोगः सोऽसक्रान्तत्वाभिप्रायेण तु कर्मानहेत्वाभि प्रायेण अत तव-

चत्रादर्वाय्ाधेमासः परतस्त्वधिको भवेत्‌ हृष्टा हि सर्व॑शाखेषु तस्मिन्मूर्तिखयोद्की

इति बह्यसिद्धान्तवचने त॑स्मिन्चत्तरस्मिन्नेव मासे जयोदुश्षी भूर्तिनं तु पूर्वस्मिन्नपि विरोधादिति हेमाग्यादयः. संगच्छन्ते ` वचवनार्थंस्तु चत्रादर्वाक्क्षयभासाव्पर्वो योऽसंक्रान्तः नाधिमासः कितु क्षयमासात्प- रतो योऽसक्रान्तः एवाऽधिमास इति अन्यथा चै्रासाक्तनानां क्षय- मासोत्तरभाविनामप्यसंक्रान्तानामधिमासत्वनिषेधापत्तौ

प्राङ्कतस्तच्र पूर्वैः स्यादधिमासस्तथोक्षरः

इतिवचनविरोधापत्तेः नन्वेव ससंकरान्तिकमासानामेकाद्शत्वा- पत्ती संसक्रानिकद्ादक्षमासात्मकत्वबोधकद्वादक्ष भासाः संवत्सर इति- भ्रुतिविरोध इति चेन्न

[1 0 8 1 811 कक 1 1 ~~ ~~ ~~~ नकम

ध. व्वाद्क? घ. पूर्वोत्तः

न्ड [र [किरि 0२

२२ विष्ामहविरचितः-[ मरमाते कायाकामनिर्णयः |

विथ्यधं प्रथमे पवो द्वितीयेऽ५ं तदुत्तर मासाविति बुधभ्निन्त्यी क्षयमासस्य मध्यमो इति हेमाग्याद्युदाहतवचनेन क्षयमासस्य संक्रान्तिद्वययुक्तस्य मास- यत्वप्रतिपाद्नेन द्वादक्षत्वोपपत्तेः इति मटमासस्वरूपनिरूपणम्‌ अथ मलमासे कार्याकार्यनिणंयः तत्र हेमाद्री पेठीनसिः- श्रौत स्मार्तफियाः सर्वा द्वादशे माकि की तिताः। अयोदशे तु ताः सर्वा निष्फला इति कीर्तिताः तस्माच्चयोद्‌शे मासि कुर्यात्ता कथचन कुर्ल्लनर्थपे वाऽऽशु ऊुर्याङात्मविनाङ्नम्‌ इति गनः कर्यादधिके मासि काम्यं कमं कदाचन इति ! गह्यपरिरिष्टे- मलिम्तुचस्तु मासो वै मटिनः पापसमवः गहितः पितुदेेम्यः सवंकमसु स्यजेत्‌ तयेव बह्मसिद्धन्ते- यदा शशी याति गमस्तिमण्डटं दिवाकरः संक्रमणं करोत्युत तदाऽधिमासः कथितो विरिथ्िना विवाहयाचोत्सवयन्ञदोषक्रत्‌ ज्योतिःकाखान्तरे-- सवितुमण्डलमेति यदा शशी तदनु संकमणं छुरुते रविः ! मखमहोत्षवनाङ्ञाकरस्तदा मुनिवरैः कथितोऽधिकमासकः सिनीवाटीमतिक्रम्य यदा सक्रमते रिः भानुना छङ्धितो मासो ह्यनहंः सवकर्मसु इति सामान्यतः सर्वकममनिषेणे प्राप्ते कविद्भ्यनुक्ञामाह हेमाद्रौ

शङ्कः- कुर्यादधिके मासे कमोकमं कर्थचन .. भक्त्वा नैमित्तिकं कमे तद्धि तत्रैव कीर्तितम्‌ कर्माक्मेतिशब्देन काभ्यकमेच्यते तद्धिफलटकमेः कियमाणत्वा- त्कर्माफछकामेरङ्तियमाणत्वादकममं कमं तदकर्म चेति कर्मधारय इति हेमादविः तथा प्रजापतिः-

[निलमापे कार्थाकार्तिणवः] पुरुषार्थंचिन्तामणिः। . २३

कुयादधिते मासि कास्यं कमं कथंचन | मुत्वा गैमित्तिकं रद्धं तद्धि त~व कीतितम्‌ इति अयं काम्यानिषेषः काप्यारम्भसमािविपयः, तु मलमासातसा- कप्ररब्पाषमाप्तकास्यकर्मदिषयः तथा हेमाद्रौ बह्मसिद्धान्त-

प्रारब्धं कर्म यक्किचित्तत्तु कार्य मलिम्हुचे असूयां नाम ये मासान तेषु मम संमताः व्रतानां चेव यज्ञानां प्रारम्माश्च समाप्तयः इतिं यजतु काठकगृद्यपरिशिश- पवृत्तं मलमासात्ाग्यत्काम्यमसमापितम्‌ आगते मलमास्षऽपि तत्समाप्यमसंकशायम्‌ इतिवचनं, तत्सावनमासपव्त्तकृच्छरचान्द्रायणादहीनसघ्रादिविषयम्‌ अत एव एकादश्यां तु गह्लीयात्सक्रान्तो ककैटस्य वा आषाढादौ नरो मक्त्या चातुमास्यत्रतङ्तियाम्‌ कातिके शङ्कपक्षस्य एकादश्यां समापयेत्‌ | अधिमासरे पतिते एष एव विधिक्रमः इति मध्यपातिमलमासेऽलु्ठानं संगच्छते वेवं पश्चसु मासेषु चतादुष्ठाने चातुमौस्यततमितिस्रमाद्यापिरोधः, भेवाङ्िषार स्वपतीह किष्णावेष्णव्यमध्ये परिव्तमेति प्नावसाने सुरारेष्न्ता प्रध्यते मासचतुष्टयेन इतिवधमधिरोधश्वेति रङ्क्यप्र्‌ षष्ठ्या तु दिवसैर्मासि इति वचना- न्मास चतुष्ट्योपयत्तेः यत्तु काथ्यं संप्रतिकाल एव क्रियमाण प्रकरृतफलस्य साधकं यथा तीवज्वराभिभूतश्य ज्वरनिव तये विहितं भीस्व्रजपाविकं तम्मलमासेऽप्यारभ्य कार्यम्‌ ' तदाह मच रोगे चाटभ्ययोगे, सीमन्ते पुवेऽपि यदानादि समुद्दिष्टं कुर्वस्तच दुष्यति इति एवम्‌ ! अग्नये रक्षते पुरोडाश्चमष्टाकपाषं निर्वपेद्य रश्चा शसि स्ेर- न्न यमेव रक्षोहण>< स्वेन भागधेयेनोपधावति एवास्मादक्षा भस्यपह- न्तिः" इति सवेरन्समवेयुगरह्णीयुरिति याधत्‌ स्वेन मागपेयेनोपधावति

षी मम म्म ैःैःः

१४. ्त्रा्यप*। २. ग. घ. तेतेन पौ

"9 9 कनि = कि भोदि कनन

र४ ` विष्णुमहविरवितः- [ मदमा कायाकायनिणियः]

भरियेण हविभिगिण तोषयति तृप्तः सोऽस्माद्रक्षोगहीताद्रक्षांसि दूरी करोतीती्टिः। यो भुत्योर्बिमीयात्तस्मा एतां प्राजापत्या शतक्र- ष्णलां निर्रप्यजापतिमेव स्वेन मागधेयेनोपधावति पएवास्मिन्नायु- दधाति सर्वमायुरेति" इति। एवं कारीयां व्टिकामो यजेत ›` इत्यादी- योऽपि यदि मलमासे प्रसक्तास्ता्है त्रापि कर्तव्याः काटान्तरपर- तीक्षायां ज्वर्यादीनां मरणमेव स्यादित्यावश्यकत्वात्‌ हेमाद्रौ वृद्ध भनुब्रहस्पतिपेढीनसिज्योतिःपराशराः अग्न्याधेयं प्रतिष्ठां यज्ञदानवतानि. वेद्वतवृषोत्सरगचुडाकरणमेखलाः माङ्कल्यमभिषेकं मलमासे विवर्जयेत्‌ यहणादिनिमित्तकं दानं तु मलमासेऽपि कार्यम्‌ चन्दरसूयंग्रहे चैव मरणे प्च जन्मनि मलमाभरेऽपि देयं स्याहत्तमक्षय्यकारकम्‌ इति वचनात्‌ बाले वा यदिवा वृद्धे शक्रे चास्तमुपागते। मलमास इवेतानि वर्जयेदेवदश्शंनम्‌ इति वचनान्मटम।से निषिद्धानां शुक्रास्तादावपि निषेधः अग्न्या- पयं “वसन्ते बाह्यणोऽग्रीनादधीतः इत्यादिकमेव निषिध्यप। तेनाग्न्य- युगमनिमित्तकं प्रायाधित्तमूतमग्न्याधेयं मठ मासेऽपि काम्‌ एवं प्रति- मासंस्कारनाशे पुनः प्रतिष्ठाऽपि निषिध्यते यज्ञा वसन्तादौ विहितां उत्तरमासे कियमाणा ये स्वकाल एव कृता मवन्ति ते मठे निषिद्धाः दानानि कालान्तरे शक्यानुष्टानानि तेन नित्यदानादीमां निषधः वषोत्सर्गस्य नेकादश्शाहिकस्य निपेधः पोडशश्राद्धबत्तस्यापि प्रेतोपकारकत्वात्‌ 1 . वपीकूपतडागादिप्रतिष्ठां यज्ञकर्म कु्यान्मलमासे तु महादानवतामि महादानानि गास्स्ये-- आद्यं तर सर्वदानानां तुटापुंरुषसंितम्‌ हिरण्ययभदानं बह्याण्डं तदनन्तरम्‌ कल्पपादपकानं गोसहस्र तु पञमम्‌ हिरण्यकामधेनुश्च हिरण्याश्वस्तथव ` हिरण्याश्वग्थस्तद्दद्वेमहः(रेतरथस्तथा पञ्चलाङ्गलकं तद्रद्धरादानं तथेव

[ ममते कार्याक्र।यनिणंयः ] पुरुषाथंशिन्तामणिः

हाद विश्वचक्रं ततः; कल्पछतात्मकम्‌ सप्तसागरदानं रत्नधेयुरतथेव महाभूतघटस्तद्रत्पोडशः परिकीर्तितः इति कोथुमिः- अधिमासे कव्यं भाद्धं सांवत्सरादिकम्‌ वर्षवरद्ध्यभिषेकादि कतैव्यमधिकरे तु काठकगृद्ये- चृडां मौ ्नीबन्धनं अग्न्याधेये महालयम्‌ राजाभिषेकं काप्य कुर्याद्धानुटङ्धिते ज्योतिःकलाक्न- तच दत्तमदत्तं स्याद्‌ धुते चाहुतमेव चं सुजप्तमप्यजप्तं स्यान्नोपवासः क्रतो मवेत्‌ नयात्रान षिवाहंचन वास्तुनिषेशनम्‌ ! प्रपां देवानां प्रासादयाममभरुहाम्‌ दिरण्यं सुवासांसि कारयेडिति निश्चयः " हिरण्यं तद्धारणरित्य्थः पराशरः-

रषिणा लङ्धितो मासश्वान्द्रः ख्यातो भलिष्ट्चः )

तच यदितं कर्म उत्तरे मासि कारयेत्‌ भजत

उपाकर्म ह्यं कव्यं पर्वोत्सवं तथा

उत्तरे नियतः कुर्यात्पूवे तन्निष्फलं मवेत्‌ परारारः--

एवे पश्टिदिनो मासरतदधं मलिम्दु चः

त्यक्त्वा तदुत्तरे कार्याः पितुदेवादिकाः कियाः

सत्यवतः- मासि संवत्सरे चैव तिथिदेधं यदु भवेत्‌ \ त्ोत्तरोत्तमा ज्ञेया प्रवा तु स्यान्भवेष्टुचा अधिमासे कर्तव्यमाह हेमाद्रौ क्षातातपः~

१य्‌, ननरना )

२५

२६ विष्णु महविरवितः- [ मलमासे कायौकायैनिर्णयः ]

एकसंजौ यदा मासौ स्यातां संवत्सरे कचित्‌ तज्ाऽऽये पित्ुकायाणि देवकार्याणि चोत्तरे अङ्किराः- हरौ मासविकनामानावेक स्मिन्वत्सरे यदि पर्वस्मिन्पित्रकायांणि देवकायांणि चोत्तरे ज्योतिःशाखे- षटिभिर्दिवसेमांसः कथितो बादरायणः प्र्वस्मिन्देवकायांणि पितुका्याणि चोभयोः एवमादीनि मलमासेऽपि देवकायपित्रुकार्यप्रतिपादकवचनानि अत्या- वर्यकदेवकायेपितुकार्यविषयाणि ब्रहस्पतिः-

नित्यनैमित्तिके ढुर्यातमयतः सन्मलिम्तुचे तीर्थश्राद्धं गयाश्राद्धं प्रेतभ्राद्धं तथेव

अघ्रापि यस्य नित्यादेमंलमासेऽननुष्ठाने कालातिक्रममिमित्तं प्राय- धितं विहितं यथा तदाहूुयं आहिताभिरमावास्यां पौणंमासीं वाऽती- यात्का तच प्रायश्ित्तिरिति सोऽयये पथिकृते ऽशटाकपालं पुरोक्छारशं निर्व॑- पेत्‌ ' इत्यादि तस्येव नित्यस्य मलमासेऽृष्ठानं तु सोमयागादैस्तस्यो तरमाषेऽनुछानेऽपि तदङ्कभूतवसन्तादिकालस्यातिकमामावात्‌ तेन दर्शं पूर्णभासाधिहो्पश्चमहायन्ञादेमलमासेऽचुष्ठानं तु सोमादेः। एवं यस्य नेमितिकस्य दाहेषटयादेमिभित्तकालानन्तरकाल एव कर्तव्यव्वेन मासान्तरे विहितकालासमवस्तस्येव मलमासेऽवष्टान तु नैमित्तिकस्यापि जाते- एयादैिभित्तानन्तरकाले नालच्छेदाप्ूर्वं शिश्युरसरक्षणाथंमननुशितिस्य नालच्छेदानन्तरे शूतकेनानधिकारादननुष्ठौनेऽपि प्रायधिताभावात्‌ ततश्च जातेषटयादैः श्चद्धमासर एवानुष्ठानम्‌ एवं नित्यत्वं मैमित्तिकत्वं चाविवक्षितम्‌ कि तु यस्योत्तरमासेऽनुष्ठाने कालातिक्रमनिमित्तप्रायः श्ित्तापत्ति्िहितकाटार्समवेन लोपप्रसक्ति्वां तन्मलमासेऽपि कतव्य. भित्पत्रैव तात्पर्यम्‌

अनन्यगति यन्नित्यं ऊुया्ञेभित्तिकं तथा |

इति देमा्याश्युदाहतवचनात्‌ अनन्यगतिकामि कानिषिद्गरह्यपरि-

(भि

रिष्टे दरशिताभि-

१५. य. घ. गजच्छायां २. तथा। ३. छान इव मलमासेऽननष्ठाने५।

| [ भलमाके कायाकार्यनिणयः 1 पुरुषार्थचिन्तामणिः | २७

अवषट्कारहोमाश्च पवं चाऽऽग्रय्ण तथा | मलमासे तु कतन्यं काम्या इष्टीश्च वजयेत्‌ अवषट्‌कारहोमा अथिहोचौपासनवैश्वदेवादयः पर्वं दुरपुर्णमासं पावेणस्थाटीपाकश्च आगय्रयणमाग्रयणेषटिः संक्रान्तिरहिते मासि कु्यादाययण वा इति हेमाद्रौ पेठीनसिना विकल्प उक्तः तेन दुर्भिक्षादिना जीर्णधा- न्याभाव आययणं विना नवान्नभोजने .“ तदाहूयं आहिताभथि- राय्यणेनानिष्ठा नवान्नं प्राश्रीयात्का तच प्रायशित्तिरिति सोऽ्रये वैश्वा- नराय हादशकपाठं पुरोव्ठाशं निवपेत्‌ '“ इतिप्रायधित्ता्नानान्मट- मासे कार्यं धान्यसच्वे तुत्तरमास एवेति व्यवस्थितिकत्प एव काठक- गृ्यपरिशि्टे- . मठेऽनन्यगति नित्यां ु्यान्निमित्तिकीं सियाम्‌ सोमयागादिकर्माणि नित्यान्यपि मलिम्ुचे पुष्टीष्टयाययणाधानचातुमस्यादिकान्यपि महालटयाष्टकाश्राद्धोपाकर्मायपि कर्म यत्‌ स्पष्टमासविशेषाख्य विहितं वर्जयेन्मटे इति महाटयो मादपदापरपक्षः | प्रेतमाल्यादिमारभ्य भ्रद्धपिण्डोद्ककरियाः। सपिण्डीकरणान्ताश्च यथाकालमुपस्थिताः यवव्ीहितिदिहोमो जातकर्मादिकाः कियाः मघाचयोदक्षी राद्धं प्रत्युपस्थितिहेतुकम्‌ अनन्यगतिकत्वेन कर्तव्यं स्यान्मलिम्लुचे मृगुस्मृतिः-- वृद्धिश्राद्धं तथा सोममग्न्याधेयं महाटयम्‌ राजाभिषेकं काम्यं कुर्यद्धानुटङ्षिते ` ज्योतिःपराशरः- यातुधानप्रियो मासः कन्या जायते यदा देवं पिञ्यं तदा कर्म उत्तरे मासि युज्यते देवटः-- अके नभस्ये कन्यास्थे भ्राद्धपक्चः प्रकीसितः। सिनीवालीमतिक्रम्य यदा कन्यां बजेद्रुविः॥ ` तदा काटस्य वृद्धत्वादतीतेव पितुक्रिया

२८ विष्णामह्टषिरबितः ~ [ मलमासे कार्याक.यनिणयः ]

अतीता पञ्चम पक्षमतिक्रान्तेत्य्थः। एतेन महालयभ्राद्धस्य कन्यार्क- भितित्त्यान्नेमित्तिरभ्राद्धस्य मलमासे विधानान्पहाटयश्राद्धं ममास फार्यमिति केषांचिद्ुक्तिरयुकैव उदााहतवचनविरोधात्‌ अत एव अष्डोदङुम्ममन्वादिमहाठययुगादिपु इतिकालाद्शंकारिक्ायापमरपि मलमासङार्येषु मध्ये महाठयग्रहण- मुक्तोदाहरिष्यमागवचनिरोधादुयुक्तमेव हेमाद्रौ नागरखण्डे- आपाष््याः पश्चमे पक्षे कन्यासंस्थे दिवाकरे यो वै श्राद्धं नरः कुयदिकस्मिन्नपि वासरे तस्य संवत्सरं यावत्तृताः स्युः †पितरां वम्‌ नभो वाऽथ नभस्यो वा मटमासो मवेयदा सप्तमः पितुपक्चः स्यादन्यथेव तु पञ्चमः अत्र कन्याफैः प्राशस्त्यसंपादकों तु निमित्तम्‌ अन्यथा वतुर्द- खयासमायां वा यदा कन्यासंक्रान्तिस्तदा ततः पर्वं भाद्धाकरणापत्तावे- कस्मिन्चपि वासर इति सामान्येनाभिधानानुपपात्तिः तथा कार्ष्णा जिनिः- अन्तेवायरिवा मध्ये यत्र कन्यां रषिवंजेत्‌ . पक्षस्तु पञ्चमः पृञ्यः भाद्धषोडशकं प्रते बृहन्मनुरपि- | मध्ये वा यदि वाऽप्यन्ते यत्च कन्यां रविवंजेत्‌ पक्षः सकलः पुज्यः श्राद्धं तच विधीयते ` इति यत्त॒ जातूकण्यंवचनम्र- आषाढीमवधिं क्रत्व) यः स्यात्पक्षस्तु पश्चमः श्राद्ध तत्र प्रङकर्वीत कन्यां गच्छतु वा नवा इति तडदृाहूतवचनेकवाक्यत्वार्थं पक्षोपक्रमकाठे कन्यार्काभावेऽपि त्र श्राद्धं कर्तव्यमित्यभिप्रायकम्‌ अत एव कन्यागते सवितरि यान्यहानि तु षोडश | कतुभिस्तानि तुल्यानि पितृणां दत्तमक्षयम्‌ हति वचनमपि पक्षमध्ये यस्मिन्कास्मिन्नहमि कन्यासंक्रमेऽभि ततः प्राचीनान्पप्युपादेयानीत्यभिप्रायम्‌ यत्तु भाद्धीयेऽहनि सेपराप्ते मलमासो भवेद्यदि ्राद्ध्यं प्रङवीत एवं ड्वन्न यद्यति

[ मलमसि कामायनिर्गकः ] पुरुषार्थचिन्तामणिः २९

इति वुद्धवसिष्ठवचनं तन्मासिकविषयम्‌ सवत्सरमध्ये यदि मल- मासो भवेत्‌ [तर्द] मािकार्थं दिनमेकं वृरद्धि नयेदिति) अब्दमस्व॒ घटं दद्यादन्नं दयात्सुसंचितम्‌ सवत्सरे विवृद्धेऽपि प्रतिमासं मासिकम्‌ इति यसिष्ठकौथुभिवास्येकवाक्यत्वात्‌ षिष्ण़रपि- भासिकाग्ड चेदधिमासपातो मासिकार्थं दिनमेक वर्धयेदिति। अत एव हेमाद्रो- सेवत्सरातिरेके वे मासश्चैव चयोदश्षः असुराणां तु मासोऽसौ तस्मादेव विगर्हितः तस्माच्रयोदशे भाद्धं कुर्यान्नोपतिष्ठते इति कण्यष्ाङ्कोक्तः श्राद्ध निषेधः संगच्छते यानि तु उपाकर्म तथोत्सर्गः प्रसवाहोत्सवा्टकाः। मासषुद्धौ पराः कार्या वर्जयित्वा तु पेतुकम्‌ इति प्रातिसवत्सरे श्राद्धे नाधिमासं विवजंयेत्‌ इति मटमासेऽपि कतेव्यं श्राद्धं यत्मतिवत्सरम्‌ सांवत्सरं वर्धत भाद्धं तत्र मताहमि जातकमणि यच्छद्धं दुरशश्राद्धं तथेव प्रतिसंवत्सरं चवं पूर्वभागे प्रकीतितम्‌ पूर्वभागे मलमास इत्यर्थः इति ज्योतिःपराशरश्ातातप्पेदीनसिव- चनानि तानि मलमासय॒तानां कदाचित्स एवाधिरकस्तदा मलमासे प्राप्ता ब्दिक षिषयाणि, शुद्धमासम्रतानां प्रथमाब्दिकिबिषयाणि पेठिनस्या- दिुर्ववास्येकवाक्यत्वात्‌ तथा हि पेठीनसिः- मटमासस्रतानां तु भद्ध यत्मतिवत्सरम्‌ मलमासे तु कर्तव्यं नान्येषां तु कदाचन इति भाधवे सत्यतपाः- वपे वपे यच्छ्राद्धं प्ताहे तन्मलिम्टुवे कुयात्त् प्रमीतानां नान्येषायुत्तरत्र तु इति ग्रगः- | मलमासम्रतानां तु यच्छाद्ध प्रतिवत्सरम्‌ मटमसे तु कर्तव्यं नान्येषां तु कदाचन्न

१.१. घ. यच्च ।२ख.ग. घ. समेऽपि कृ°।

= -~~----------- ------- -

३० पिष्णुमदरृषिरचितः- 1 मखमाप्त कायाकार्यानिणेयः ]

व्यासः- मटिम्लुचे तु संप्राप्ते बाह्यणो भ्रियते यदि ऊनाभिषधेयो मासो वु कथं कुयादथाऽऽग्दिकम्‌ यस्मिच्राक् गते सूर्ये विपत्तिः स्याहिजन्मनः ! तस्मिन्नेव प्रकुर्वीत पिण्डदानोद्ककियाः अधिमासम्रृतानां तु सौरं मानं समाश्रयेत्‌ एव तस्य मासोऽपि भाद्धपिण्डक्रियादिषु एव दिविसस्तस्य भद्ध पिण्डोद्कादिषु इति उत्तरार्धे हेमाद्री पाठान्तरम्‌ इत्यादिपेठीनस्यादिवचनैमंतमास एव यदा मटमासो भवति तदा मटमासमतानामेव क्षयाहश्राद्धं मटमास एव कार्यमिति विधीयते नान्येषां त॒ कदाचनेति तु अधिमासे कर्तव्यं भ्राद्ध सवत्सरादिकम्‌ इति वर्षे वर्षे तु यच्छ्रद्धं मातापिनोप्रुतेऽहनि मटमासे कतेव्यं व्याधस्य वचनं यथा इत्यादिवाक्यविहितमिषेधानुवाद्‌ इत्यस्य निर्विवादत्वात्‌ एवम-~ गभे वाधंषिके प्रेतश्राद्धे भूत्येऽनुमासिके प्रथमे चाऽऽब्दिके चेव नाधिमासो विधीयते असक्रान्तेऽपि कर्तव्यमाष्दिकं प्रथमं द्विजैः तथेव मासिकं श्राद्धं सपिण्डीकरणं तथा आ्दिकं प्रथमं यत्स्यात्तक्ुर्वीति मलिम्लुचे चयोदृशे तु संप्राते कुर्वीत पुनराग्दिकम्‌ अष्े पर्णो सति द्वितीयाब्दप्रवेश्ातेथो कियमाणं प्रथमाष्डिकिम्‌ पुन- राष्दिकं द्वितीयाब्दिकं चयोदशे मासि सम्यक्पाप्तेऽतीते सति चवुदंश- मासप्रवेशतिथो कायमित्य्थः प्रत्यब्दं द्वादशे मासि कायां पिण्डक्रिया सुतैः क्रचिञ्चयोदशेऽपि स्यादाद्यं मुक्त्वा तु वत्सरम्‌ ससंक्रान्तचान्दद्वादक्मासात्मकप्रत्यब्दे द्वादशे मासि पूर्णे सति दिती- याब्दाद्यतिथी पिण्डकिया सांवत्सरिकश्राद्धं कार्यम्‌ कचित्तृतीयचतुरथां - यब्दायमासे मलमासे सति मटमासात्मके तरस्मिख्योदशे सति चतुदंश- मासाद्य तिथो स्यादित्यर्थः अस्यापवादमाह-आधं मुक्त्वा व्विति। यृत- मासमारमभ्य जयोदक्ञस्य द्वितीयाब्दाययमासस्य मटसत्वे तु प्रथसाब्दे पर्णे

[ मलमासे का थीष्ायैनि्णयः } पुरुषार्थविभ्तामाणिः ३१

द्वितीयाब्दाद्यतिथौ करियमाणं प्रथमाब्दिकं मलमासगतद्वितीयाब्दायति- थविव कायमित्यथः आब्दिकं प्रथमं यत्स्यात्तत्कुर्वीत मिम्लुचे इति असंकरान्तेऽपि कतव्यमाब्दिकं परथममि्येकवाक्यत्वात्‌ यदा शुद्ध कार्तिके गतस्य प्र॒तमासमारभ्य जयादृशो द्वितीयकातिक एव मटमास- स्तदा द्वितीयाब्दाद्यावयवे तस्मिन्मठमास एव कार्यम्‌ तु प्रथमवषां- न्तर्गतमासान्तरेऽप्यधिके भ्रतमासमारभ्य अयोदक आश्विने तस्य प्रथमा- ब्दान्तर्गतत्वेन द्वितीग्दाद्यतिथो विहितस्य प्रथमाद्दिकस्य तजानुष्ठान- स्याशाखरीयत्वात्‌ सर्वेषामेव भ्राद्धानां शरेष्ठं सांवत्सरं मतम्‌ कियते यत्खगशरेष्ठ मृतेऽहनि बुधे; सदा मृतेऽहनि पितुर्यस्तु कुर्याच्छ्राद्ध मादरात्‌ मातुश्च खगराष्ुख वत्सरान्ते ्रेतेऽहनि 1 नाह तस्य खगश्रेष्ठ पूजां गरह्णामि नो हरिः। बह्मानचवैरुद्रो चान्ये देवतागणाः तस्माद्यत्नेन कर्तव्यं वं वधं गतेऽहनि नरेण खग्ञादंल भोजेन विशरोषतः भोजको यस्तु वै श्राद्धं करोति खगाधिप मातापितुभ्यां सततं वर्षे वं मृतेऽहनि याति नरकं घोरं तामिच्ं नाम नामतः इत्यादिहेमाद्रञ्यदाहतभविष्यत्पुराणादिवचनेः ससंक्रान्त चान्द्रद्वादृश- मासात्मकवत्सरान्ते पर्णे सति द्वितीयवत्सराद्यतिथी मृततिधिसजातीयायां श्राद्धस्यात्याबद्यकत्वबोधनात्तदकरणेन ` प्रत्यवायापत्तेः द्वितीयाब्दे ्ाद्धसंबन्धामावेन प्रत्यब्दमितिश्रूयमाणव्यापिबाधापत्तेश्च अत एव वर्षे वरे तु यच्छ्राद्धं मातापिन्ोग्रुतेऽहनि मासद्रयेऽपि कुर्वीत व्याघ्रस्य वचनं यथौ इति कालाधर्रोदाहतगालटववचनमपि प्रथमाष्दिकं मले द्वितीया ष्क शद्ध इत्यभिप्रायकमेव आब्दिकं प्रथमं यत्स्यादित्याद्युवाहतवाङ्यैकवा- क्यत्वात््‌ मासद्रयेऽपि एकस्यैव श्राद्धस्य कतेव्यतापरमिदमस्तु ,एतदेकवास्यतयोदाहतवचनान्येव मासद्रयकतेव्यतापराणि- स्त्विति

१६्‌. त्नेप्र०) २ख. प, तथः!

९२ | विष्णुमहविरवितः- [ मक्माते कायौकायानेणयः ]

शङ्थम्‌ द्वितीयां याब्दिकिस्य मलसासे कर्तव्यतास्वीकार आष्दिकं प्रथमं यस्स्यादितियमवाक्येऽसंक्रान्तेऽपि कर्तव्यमान्दिकं प्रथममिति वासिष्ठे, आद्यं मुक्त्वा तु वत्सरमिति हारीतीये प्राथम्याविशेषण- वैयथ्यापत्तेः |

वर्षे वर्षे तु यच्छ्राद्धं मातापिचोग्रतेऽहनि

मलमासे कर्तव्यं व्याघ्रस्य वचनं यथा इति

वषे वर्षं तु यण्छाद्धं ्रृताहे मलिष्टुषे।

कुयांत्तत प्रमी तानामन्येषाग्रुस्रत तु इति

मटलमासप्रमीतानां भाद्धं यखतिवत्सरम्‌

मलमासरेऽपि तत्कार्य नान्येषां तु कदाचन

इति सत्यवतसत्यतपःपेठीनसिभृगुवाक्याणां विरो धापत्तेश्च गाल.

यवीयस्य प्रथमद्वितीयादित्यवस्थया मासद्रयकरत॑व्यतापरत्वे तु कस्यापि शाङ्कति तत्परत्वमेव युक्तमिति बोध्यम्‌ अत एव हेमादिमाधवादीनां गाटववचनानुपन्यासेऽपि न्यूनता अत एव मलमासग्रतानां प्रत्या- ब्द्कं भराद्धं मलमासेऽपि का्यम्‌। अन्येपामुत्तरमास्यवेति स्यरत्यथसारः, वषं वर्प इति सत्यव्रतवचनं मलमासादन्यचच गतस्य प्रथमाग्दिकान्य- भ्राद्धमिषयमिंति दहेमादिः शद्धमासप्रतानां प्रथमान्दक् मलमास कर्तव्यम्‌ द्वितीयादिकं शद्धमास इत्यनया विवक्चयोभयच्र कर्तव्यतेति माधवः

प्रतिमासं ताहे श्राद्धं यसतिवत्सरम्‌

मन्वादौ युगादौ मासयोरुभयोरपि

इति मरीचिवचने प्रतिसंवत्सरं श्राद्धं प्रतिसंवत्सरं क्रियमाण कल्पा-

दिपिभृतिश्राद्धं वुक्षयाहभ्राद्धं तंन्निषेधकवचनविरोधादिति मदुनरत्नः। गाटववचने मासद्रयेऽपीत्यनेन मासद्रयात्मकक्षयमासे श्राद्धं कायमि- त्यथः मलमासादन्यच्र म्रतानां श॒द्धमास पव कार्यम्‌ प्रथमाष्दिकं मलमास एव कार्यमिति निणयाग्र॒तश्च संगच्छते यन्नु कालाद मृगू- सत्यतपोवचनाभ्यां नियमावगतेमंलमासम्रतानां मलमास एव अन्यमास मरुतानायुत्तरतैति प्राचीनक्रतव्यवस्थां पर्वपक्चीक्रत्य मटमासभ्रुतानां मठ एवान्येषामुमयत्रेति निश्चयो गालवमरीचिवचनाभ्यामिव्युक्त तदवा लवमरीचिवचनविरु द्धाष्डिकं प्रथममित्यादियमवः.सेष्ठहारीतसत्यवतवच-

4 घ. यारिदूय ख. ग. च. मि तैवम्यादिश ३, ग. घ. -याद्राख्ि। इ. तत निषे

[मटम्‌। काथ।कानिमय :] पुरुषा्थंसिन्तामणिः २३

नादकषंननिबन्धनत्वाकालादशे पूर्वपक्षीकृतप्राचीनमतस्यव्र यमादि- वचनानुगुणस्य हेमादिमाधवाद्भिः पुरस्क्रृतत्वाचोपेक्ष्यमेव एतेन मासद्रयेऽपि कायोमित्यथंका अया चीनयन्था अप्युपेक्ष्या इति बोध्यम्‌ तस्मान्मठंमासश्तस्य यदा मरतमास एव मटमासस्तदा प्रथमाष्डिकं चेन्मठमासत एव द्वितीयाद्याभ्द्कं चेन्मठमासमतिक्रम्य शुद्धमास एव कामिति सिद्धम्‌ मलमास्मृतस्य प्रथमादययाष्डिकं तु यन्नामको मल- मास द्वितीयाब्दाये चुकुपक्षादिके तन्नामके मासि गतपक्षीयम्ततिथो कार्यम्‌ ) उद्ाहतस्ववचंनेन हेमादविमाध्वाद्यनुगतत्वात्‌। एतेन मलमास- सतस्य प्रथमा््िकि तद्राशिस्थे सूर्ये मृततिथो कार्यं सत्यतपोव्यासः वचनमटत्वारिति नन्दपण्डितादिसकलन्वीनोष्किः, सत्फतपीव्यासयच- नाथास्तानानवन्पनत्वादुदाहतानेकव चनहेमातिपाधव रिरोधाच साहसरू- एति चिन्तनीयम्‌ मासद्यातलकक्षयास्यमटमासे तु माखद्यभिभित्तक- भाद्र काप |

एफ एव यदा सासः संकामन्तिद्रयसंयुतः मासङ्रपगतं श्राद्धं मटभासेऽपि शस्यते दुनि टेयाद्धिमाघवनिर्णयामतमष्नरत्नाद्यदाहतसत्यततचरचनात्‌ हे 7दयाऽपि एसः एव यदा मास इतिवचनाच्छ्रसमारगएदः यापि प्रतिसं- यल्द्धरश्राद्धस्य क्षःयमाक्ष पिधानास््षयमासाघ्यवहिदिएवंभाव्यरः खः -तश्राद्धं प्राक्रतस्ततर पर्थ स्यादिति पवासषक्रान्त एकत पव यष्टा सःत इतिवचना- र्यमासे का्यस्र्‌ तन मलमासम्रतस्य यदा मलमास भ्दति तदा प्रधमान्डिके चेन्भसमास्र एव कार्य, शद्ध नाप्युभयोः णुद्धमासम- तस्य यदा मरणधासौ मटमासो भवति तदा प्रथमाष्दिकं चेन्मटमास एव कार्यन शुद्ध नाप्युभयोः द्वितीयांष्िफं चेच्छुद्ध एव कायन मटमासे नाप्युभयोः तर्भ्मिस्तु प्राक्त मासं कुयाच्छ्राद्धं यथोदितम्‌ तथेवाभ्युदयं श्राद्धं नित्यमेकं हि सवदा प्रक्रत शुद्धे सर्वं श्राद्धं नित्यं नियमेनेकमेव कुयान्न द्वितीयं परमाः सेऽपीलर्थः तथा

ग. ध. दा मच्पासण्व दृद्रमापण्रुनस्य यदु" शूनमा. एव गं 1 य्‌ न्य्‌. मर (वनः स. म. च. वायव" |

२३४ विष्णुमडविरचितः- [मलमापर कायाकायनिर्णवयः-]

सांवत्सरं वधेत राद्धं तत्र मृताहनि

इति वचनादपि न॒ सावत्सरिकमुमयजानुष्ठेयमिति सिद्धान्तयित्वा केचिदुमयतरेति तदुयुक्तमित्यादिनो मयच्रानुष्ठानं दूषितम्‌ स्यत्यर्थसार- माधवनिणयामतमदनरत्नादीनामिदमेव संमतमिति बोध्यम्‌

पिण्डवजंमसंकाश्तौ संक्रान्तौ पिण्डसंयुतम्‌ प्रतिसंवत्सरं श्राद्धमेवं मासद्येऽपि इत्यव चीनथन्थे क्र चित्पराशरनान्ना टिखितं तद्यदि आर्षं तर्हि पर्वा सक्रान्ते क्रतस्य क्षयमासेऽप्यनुष्ठानमिति हेमादिणोक्तत्वात्तद्विषयकमेवेति नेतद्रटादप्युमयव्रानुष्ठानमिति दिक्‌ मासद्वयसंबन्धीन्यन्यान्यप्यावहय- ककममांणि क्षयमासेऽनुष्टेयानि

मासद्रयोदितं कर्म तत्क्यादिति निणयः

एकस्मिन्मासि मासौ द्रौ यदि स्यातां तयोद्रयोः तावेव पक्षी ता एव तिथय्चिकदेव हि

इतिमदनरत्नोदाहतस्म्रत्यन्तरव चनात्‌ क्षयमास तिधिपूवाधं उत्प- न्नस्य म्रतस्य वर्षान्तरे वधापमोत्सवः क्षयाहश्राद्धं क्षयमासान्त- गते पूर्वमासे कार्यम्‌ तिथ्युत्तराधं जातस्य तस्य क्षयमासान्तगंत उत्तरमासे | तिथ्यर्धे प्रथमे पूर्वो द्वितीयां तदुत्तरः। मासाविति बुधैश्िन्त्यी क्षयमासस्य मध्यगो इतिहेमादिमाधवाद्युदाहतवचनात्‌ श्राद्धमपि पूर्वंमासम्रतस्य तिधिपूवाधं उत्तरमासम्रतस्योत्तराधं फन स्यादिति शङ्क्यम्‌, अपराह्ला- रिकाटकिधायकवचनविरोधापत्तेः अत एवान्यान्यपि मासद्वयविहि- तानि कार्याणि स्वस्वकाल एव कतंव्यानि 1 एवं विसंक्रान्ति्हीने यो वर्ज्यावज्यविधिः स्मरतः एव तु द्विसंक्रान्ते मलमासेऽप्युदीरितः इति वचनारक्षयमासेऽपि सामान्यतो वतारम्भनिषेधः प्रतीयते, तयाऽपि प्रथमारम्मविषय एव मासद्रयोदितं कर्मेत्यनेनैक वाक्यत्वात्‌ तेन मार्गशीर्षपोषयोः क्चयान्तःपातेऽपि चातुर्मास्यत्रतसमापिः पर्ववरष- पोप आरब्यस्य मापमासत्रतस्नानादेर्दितीयारस्भः क्षयेऽपि मवति एवं

' [मटमति कार्याकार्यनिर्णयः] पुरुषार्थविन्तामणिः ३५

कार्तिकस्य क्षयान्तःपातेऽपि चातुमौस्यत्रतसमापिस्तचैव कायो आर. * न्धस्य कर्मेणोऽसमाप्तौ पुनरनारम्भे चाऽऽरम्भानियमे दोषश्चासमाप्तो स्यादिति हेमाद्रचुदाहतकात्यायनवचनविरोधापत्तेश्च हेमाद्रौ यमः-- गर्म वाधंषिके भृत्ये श्राद्धकमेणि मासिके सपिण्डीकरणे नित्ये नाधिमासं विवजंयेत्‌ तीर्थस्नानं जपो होमो यवबीहितिलिादिभिः। जातकर्मान्त्यकर्माणि नवश्राद्धं तथेव मघात्रयोदरीभ्राद्धं श्राद्धान्यपि पोडश चन्दरसूर्यग्रहे घ्रानं राद्धं दानजपादिकम्‌ कार्याणि मलमासेऽपि नित्यं नैमित्तिकं तथा इति अचर तीथं्ानं दितीयादिकं प्रथमं तु मवति मलमासेऽप्यनावृत्तती- थया विव्जयेदितिनिषेधात्‌। गर्भे गर्ममासपंवृच्या विहितपुंसवनादी वाधुपिकेऽशीतिमागो वृद्धिः स्यादिति विहितवृद्धौ मृत्ये मासिकमृति- दाने श्राद्धेति प्रतिमासं कियमाणेऽमावास्याश्राद्ध इत्य्थः। मासिकस्य षोडशभ्राद्धान्तगंतव्वेनेव सिद्धेः स्पृत्यन्तरे- श्राद्धजातकनामानि ये सस्कारसवताः मलिम्ुचेऽपि कर्तव्याः काम्या इष्टीश्च वजयेत्‌ संस्कारा अन्नपाशननिष्कमणादय इति हेमाद्यादयः सवताः परवंसक- ल्पितचातुर्मास्यव्तविदोषाः यस्तु नामान्नप्राशनं चोलं विवाहं मोभिबन्धनम्‌ निष्कमं जातकमीदि काम्यं वरषविसर्जनम्‌ अस्तगे गुरौ शुके बाले वृद्धे मलिम्लुचे उद्यापनयुपारम्मं वतानां नैव कारयेत्‌ इति गार्ग्येण नामान्नभाह्ञननिष्कमणजातकर्मणां निषेध उक्तः जातकमादिविधायकोदाहूतवचनविराोधात्‌ नामकमं दर्ञषटि यथाकालं समाचरेत अतिपाते सति तयोः प्रशस्ते मासि पुण्यमे ¦

इत्यादिव चनेक वाक्यत्वाचच स्वकालातिक्रान्तनामकरणादिविषयः

१ख.ग. घ, प्रयक्त्या रघ. भमाोपित्रि'।

३६ पिष्णुभहविरचितः- [मदमाते कायीकानिणयः]|

मत्स्यपुराण आधानं यज्ञकमां {दे प्रायथ्ित्तं बतानि कुयोन्मलमासेऽपि शुक्रगुरवोरुपगप्रुवे इति बहस्पतिः- | नित्यनेमित्तिके कुर्यासयतः सन्मचिम्तुचे तीर्थश्राद्धं गजच्छायां परेतश्राद्धं तथेव अच तीथश्राद्धं गजच्छायाश्राद्धं चन नित्यमकरणे प्रत्यवायाभावात्‌। नापि नैमित्तिक तीर्थगजच्छायासंबन्धरूपनिमित्तस्य पुरुषप्रयतनसाध्यत्वेन निमेत्तत्वामावाद्तस्तयोः पथगुपादानम्‌ गजच्छायाऽच परमान्नं तु यो द््याय्यित्रणां मधुना सह छायायां डुखरेन्द्स्य पवंस्यां दक्षिणामुखः इति विभ्वामिच्ोक्ता गजस्येव च्छाया याद्यान तु यदेन्डुः पित्॒देवत्ये हैसश्चैव करे स्थितः! यास्या दिधिर्मवेत्साऽपि गजच्छाया प्रकीर्तिता इति तेनेव परिमाषितेति अधिकमाद्रपदे हस्तस्थसूयसिंभवेन तस्या असंभवात्‌ स्मृतिसंग्रहे- योगादिकरं मासिकं श्राद्धं चापऽऽरपक्षिकम्‌ मन्वािकं तैधिक्रं कुर्यान्मासद्रयेऽपि हति अव्ाऽऽपरपस्षिकं भ्रतिक्रप्णपक्षविहितं श्राद्ध मित्यथः। तु महा- ठयश्राद्धं तस्याधिमासे निपेधस्योक्तत्वाते एवं क्षयाहभ्राद्धस्य मसद्रये विधायकानि वर्प वषं इत्यादिगाटवादिवचनानि प्रथमाष्िकं मलमाससंभवे तवैव कार्य, द्रितीयायाष्दिकं तु शुद्धमास एवेस्येवं व्यव- स्थया मासद्रयविधायक्रानि। प्रतिसंवत्सरे श्राद्धे नाधिमासं विवर्जयेदित्या दीनि मलमासम्रतप्रत्याद्दिकाविषयाणि। भराद्धीयाहनि संप्राप्त इत्यादिभा- द्धद्रयविधायकानि मासिकश्राद्धपराणे ।पितुकार्याणि चोमयोरित्यादीनि दर्शभ्राद्धपराणीति मलमासे कर्तंब्यं व्याघस्य वचनं यथेति अन्येषा- मुत्तरत्र वित्यादामि शुद्धमासमतद्वितीयाद्याग्दिकदिषयाणीति विषयमे- दाससिद्धः सर्वेषामविरोध इति तथा सर्ववाक्याविरौधेन कृतस्य मल- मःसे कायःकार्यनिणयस्यायं संग्रहः-अनन्यगतिकानि नित्यजपः घ्रानं

१६. कृप्या |

[ममाते कार्याङायनिणयः] पुरुषार्थचिन्तामाणिः ३७

संध्या, आपासनदोमः, अथिहोत्रहोमः, देवपजा, पश्च महायज्ञा); अतिधि- पजा, नित्यदान, प्रवरिब्धस्थाटलीपाकदक्पोर्णमासेष्टयः, जीण धान्यामाव्र आयवणेशिः, अम्न्यनुगमनादिनिभमित्तामि पुनःसंधानादीनि, देवप्रतिमा- संस्कारनाशे पुनः प्रणिष्ठा, पुंसवनं, सीमन्तोनयन, यथाकाटप्राप्तजातकम- नामकरणनिष्करमणान्नपाशनानि, तदङ्गाभ्युदायिकश्राद्धं, तन्निमित्तक- दानं, मलमासात्ाक्मारम्धवतादयनुष्टान, यरहणनिमित्तकञ्चानजपहोमश्रा- द्दानानि, ज्वरादिरोगनिवर्तकं जपकशान्त्यादिकं, वृष्ट्यर्थं विहितजपादि

कमङभ्ययोगे बिहितदाना दिकं.पर्वदष्टानादिदेववृर्शनं, परवंहष्टतीरथस्नानम्‌। एतानि मलमासे ऽप्यन॒ष्टेयानि मरणकाले शुदध्यापाद्कप्रायधित्तदाना- रिफ, परेतदाहमारभ्य दश्षाहान्तविहितप्ेतक्निया, एकादङञाहे विहितेको

हिरभाद्धषुषोत्समांदिकं, मासिकभश्राद्धं, सपिण्डीकरणमब्दादृद्कम्भश्राद्धं चैतानि मटमासे प्राप्तानि चेत्तचानष्ठेयानि युगादिमन्वादेकल्पादिनि- भिचकशभाद्धं, मासिकभाद््ं, दर्शभ्राद्धम्‌, अहरहःराद्धं, चैतानि मास्ये कत यानि डहद्धमासमरतस्य म्रतमासनामको द्वितीयाद्ाब्दमास एव चेन्म- छमातस्तदा परथमाग्दिक्र मलमास एव कतेव्यम्‌ द्वितीयाग्दकि तु मलमा- समतिक्रम्य ्चद्धमास एव कार्यम्‌ मलमासे म्रतस्य तु प्रथमाष्दिकाद्भाद्ध तहितीयायाब्दाद्यमासादयतिथो कार्यम्‌ यदा कदावचिन्मृतमास एव मङमासस्तद्‌ा मलमास एव कार्यम्‌, शुद्धमास इति एवमन्यदपि यदनन्यगतिकं नित्यं नेमित्तिकमन्यद्वा कालान्तरेऽशक्यानुष्ठानं तदपि कार्यमिति यज्ञ नित्यादिकमपि कालान्तरे कर्तुं शक्यते तन्मटमासे सयात्‌ यथाऽगन्याधानम्‌, अथिष्टोमादियागान्‌, प्राथमिकदरशंपरणमास- पार्वणस्थालीपाकान्‌, अपर्वतीथंयाचा [म्‌ ] अनादिदेवप्रथमदृशेनम्‌, दैवतारामतटाकवाप्याद्पितिष्ठाम्‌, अथिहोत्रादिहोमारम्मम्‌, अथ वुषो- त्सर्जनम्‌, तच्च द्विविधम-काम्य नेमित्तिकं नेमित्तिकमेकादशाहिकम्‌ काम्यं कातिस्यां वैशाख्यां ग्रहणे संक्रमणे चेति बोधायनेनोक्तम्‌। काम्य- वृषोत्सगम्‌, प्रथमराजाभिषेकम्‌, अतिक्रान्तस्वकालटजातकर्मायन्नप्राज्ञ- नान्तानि, चौलोपनयनवेदबतसमावतंनविवाहान्‌, आभ्मस्वीकारं, गह ामाद्यारम्भपवेशौ, वसन्तमहोत्सवादिरूपदेवमहोत्सवान्‌, वतारभ्भो- यापने, पूरवाक्तानिमित्तकातिरिक्ताभ्युदयश्राद्धं, देशान्तरयाच्ां, जाते- छयादिकिम्बेष्टीः, अनापत्कालिकाययणम्‌, चातु्मस्यपञ्युबन्धादीनि सवंपापप्रायश्चित्तम्‌, उपाकर्मोत्सर्जनजन्मदिनोत्सवाच्‌, पविचारोपणं द्मत्तकप्रजाप्रष्टकाभ्राद्धम्‌, विष्णुश्यनपरिवर्तनोत्थापनामि, दुगगास्थाप-

३८ विष्णाभदविरयितः- [मखमाते कार्याकायनिर्णयः]

नकशक्रध्वजोत्थापने; महादानादिदानं, शद्धमासगरतद्धितीयायाग्विकम्‌, महाटयश्राद्धम्‌, स्पष्टमासविशेषाख्याविहितानि भवणाकमादीनि, दीपावल्यादीनि मलमासे विवर्जयेत्‌ आधानादि, स्वंप्रायाशित्तं, महादानं एतानि शुक्राद्यस्तादावपि वजंयेत्‌ बाले वा यदिवा वृद्धे शुके चास्तमुपागते मलमास इवेतानि वर्जयेेवदृङीनम्‌ इति वचनात्‌ गयायां नायं निषेधः गयायां सवंकाठेषु पिण्डं दृद्ा द्िचक्षणः अधिमास जन्मदिने अस्ते गुरुहक्रयोः त्यक्तव्यं गयाश्राद्धं नीचस्थे बृहस्पतौ इति वायुपुराणात्‌ अच श्राद्धस्य याचापर्वकत्वाया््ायां निषेध इत्यर्थः मलमासविशेषस्य द्विरापाठ इति संज्ञा तदाह माधवे वद्ध- मिहिरः णित्‌ (भ 9 माधवायेषु षटस्वेकमासि दरशद्रयं यदा द्विरापाढः विज्ञेयः शेते कर्कटकेऽच्युतः इति अचर विहोषमाह एव- मेषादिमिथुनान्तेषु यदा दुर्शद्भयं मवेत्‌ अब्दान्तरे तदाऽवहयं मिथुनार्कै हरिः स्वपेत्‌ इति अब्दान्तर उत्तरवर्षे कर्कटादिचिके वाऽपि यदा दरशंद्रयं भवेत्‌ अब्दान्तरे तदाऽवक्यं ककटाके हरिः स्वपेत्‌ इति। मटमासक्रत्यमुक्तं हेमाद्रौ पाञ्च- विष्णुरूपं सहस्रां मलमासे त॒ पूजयेत्‌ मटलमासस्तु मासानां मलिनः पापसंभवः तस्य पापविश्ुद्धयर्थं मलमासवतं चरेत्‌ दिनि दिने प्रदेयामि विविधान्नानि शक्तितः दृक्षिणाघुतयुक्तानि कांस्यपाचयुतानि अधिमास तु संप्राप्ते गुडसपिःसमन्वितान्‌ द्याद्नेन मन्त्रेण चय्खिशदपपकान्‌

१ग, घ. शत्रायामपि

[ प्तनिणयः ] पुरुषाथोचेन्तामाणिः ३९

विष्णुरूपी सहस्ांञ्चः सर्वपापप्रणारानः अपपान्नपदानेन मम पापं व्यपोहतु चन्द्रवन्निमलाः एपाः शाखितण्डुलमिभिताः आहारः सर्वदेवानां तन्मेकुर्थन्तु मङ्कटम्‌ यावन्ति तत्र च्छिद्राणि अपपस्य पाथिव तावद्रषसहस्राणि स्वर्गलोके महीयते अधिमासे तु संप्राप्ते जय््िशच्च दैवताः उदिश्यापएूपदानेन प्रथ्वीदानफटं मवेत्‌ अशक्तावुक्तं तवेव- अधिमास यदा राजन्द्रादृक्ी वाऽथ पणिमा। व्यतीपातादने वाऽपि दयादन्नं हि शक्तितः॥ साज्यपाच समुङं चयस्निहादप्पकान्‌ कांस्यपात्रे विनिक्षिप्य हिरण्येन समन्वितान्‌ उपानच्छसंयुक्तान्विपाय विनिवेदयेत्‌

मश््ः- यस्य हस्ते गदाचक्रे गरुडो यस्य वाहनम्‌

शङ्खः करतले यस्य मे विष्णः प्रसादत कलाकाष्ठादिरूपेण निमेषघरिकादिना यो वश्चयति भूतानि तस्मै कालात्मने नमः॥ कुरुस्ष्मयं देशः कालः पव द्विजो हारिः पुथ्वीसममिदं दानं गहाण पुरुषोत्तम मलानां विद्यद्धयथं पापप्रशमनाय पुच्रपौतामिव्रद्धयर्थं तव दास्यामि भारकर मन्त्रेणानेन वै दयात्वयसखिशदपएपकान्‌ गृहे तस्य स्थिरा लक्षीर्यो दयात्सूयसनिधी दारिद्यं भवेत्तस्य रोगङ्ककविवजितः इति इति आठवले इत्यपनामकश्रीमद्रामङ्ष्णसूरिसूनुविष्णाभटकृते परु- घार्थविन्तामणो कालखण्ड मलमासे कार्याकायानिणंयः

अथ पक्षनि्णंयः द्वेधा विभक्तस्य चान्दमासस्येको भागः। दिविधः श॒ङ्कपक्षः कृष्णपक्चश्च तत्र चन्द्ररकलावृद्धयकिकिरणकाटः श॒ङ्ख-

= ~. => . - ~ =-= ---- ---- (वं -~----

१४. तमे।२खग. घ, ठमेत्‌।

।#

` विष्णुमहविरवितः- [ तियिनिर्णयः ]

के

पक्षः कटाक्षयाधिकरणकाटः कृष्णपक्षः अनयोर्विनियोगो ज्योतिः शाख उक्तः-

पक्षौ निरुक्तो खलु शृङ्खकृष्णी इमाम कर्मणि तो प्रशस्तौ इति-

तेतत्तिरयि होत्रबाह्मणे-

यं कामयेत वसीयान्स्यादिति ते पूर्वपक्षे याजयेत वसीयानेव मवति यं कामयेत पापीयान्स्यादिति तमपरपक्षे याजयेत्‌ पापीयानेव मवति तस्माव्पर्वपक्षोऽपरपक्षात्करुण्यतरः'' इति श्ुभा्युमहेतुत्वबोध- नादृाभ्युदयिकदेवकार्यादौ श्ुककुपक्षः प्रशस्तः आभिचारश्कि कर्मणि पिच्य कर्मणि कृष्णपक्षः प्रशस्त इति इति पक्षनिर्णयः

अय तिथि्निर्णीयते तत्स्वरूपमुक्तं विष्णुधर्मोत्तरे-

चन्द्राकगत्या कालस्य परिच्छेदो यदा भवेत्‌ तदा तयोः प्रवक्ष्यामि गतिमाभ्रित्य निर्णयम्‌ भगणेन समयेण ज्ञेया द्वादश रारायः। चिशांराश्च तथा रारोभांग इत्यभिधीयते आदित्याद्विप्रकृष्टस्तु मागद्रादृक्षकं तथा | चन्द्रमाः स्यात्तदा राम तिधथिरेत्यभिधीयते इति \ स्कान्देऽपि- अमा षोडकभागन देवि प्रोक्ता महाफला सस्थिता परमा माथा देहिनां देहधारेणी अमादिपोर्णमास्यन्ता या एव श्ाशिनः कलाः तिथयस्ताः समाख्याताः पोडशोव वरानने इति अवत्रामापीर्णमास्योर्भद्‌ विवक्षया षोडशत्वं बोध्यम्‌ सिद्धान्तशिरो- मणौ- अकदद्विनिसृतः प्राचीं यद्यात्यहरहः शशी तच्वान्द्रमानमंशेस्तु ज्ञेया द्वादराभिस्तिथिः ॥इति अयमथंः-ऊंध्वषदेदावततिमन्दगामिसूर्यस्याधःप्रदेशवर्ती रीघधगामी चन्दृस्तयोगंतिविशेषवशादर्शे सूर्यमण्डटस्याधोभाग एव चन्द्रस्या- वस्थितिभेवति तदा सूर्यररिमिभिरभिभूतत्वाचन्द्रमण्डलमीपद्पि

| पितराशो

पकाशते ततो दृरशोत्तिरकाठे शीघ्रगामित्वाश्चिशदंशों सू्याधि-

१नग्ग प, तदा

[ तिथिनिगयः | पुरुषार्थविन्तामणिः

केरणराश्यश् त्यक्त्वाऽयिमांशं गच्छति। एवं कमेण जयोदशांशप्रवेशक्षणे ` चन्द्रस्य प्रथमा कला दशनयोग्या भवति सूयांधिकरणरादवेशादभि- मचत्रयोदकश्षांशप्रवेशस्तु अतिक्षीघगतो चतुप्पश्चाक्ता घरिकाभिर्भवति अतिमन्दगतो पश्चवप्स्या घरिकाभिर्भवति ततश्च प्रथमकलया स्वद्‌. दौनयोग्यत्वसंपत्यर्थं थावत्फालोऽपेक्ष्यते, काटः प्रतिपच्छब्दाभिधेयः एवं ह्ितीयादिपोणमासीपयन्तास्तिथयो बोध्याः अत एवोक्तं सिद्धान्त- शिरेमणौो- तन्यन्ते कलया यस्मात्तस्मात्तास्तिथयः स्मृताः इति तथा सूर्येण सहातिसंनिक्रष्टस्य चन्द्रस्य यावता कालेन सुयाहूा- दकभिरशैर्विप्रकर्षो मवति तावान्कालः फरप्मपष्षे प्रतिपच्छब्दवाच्यः एवं द्वितीयादिपूगिमान्लाः एवम(हित्यादतिविप्रकरष्टस्य चन्दुस्य यावता कालेन द्वादशभिः संरिक्पो भवति तावान्कालः कृष्णपक्षे प्रतिपत्तिथिः एवं मेणामावास्यान्ताः पौ्ममास्यां विप्रकपंतारत- म्यविभान्िः संनिकक्तारतम्यदिधाम्तिरमादास्यायाम्‌ तदुक्तं गोभि- ठटेन-यः परमो विप्रकपः सू्यावन्डमसोः सा पणमासी, यः परः सनि- क्षं; साऽमावास्येपति एतावता तिधिरवखूपे निघ्तिऽपि कर्माङ्गतया निणेयो वक्तव्यस्तच कर्माङ्कतामाह गाम्य॑ः- तिधिनक्षत्रवारादि साधनं पृष्यपापयोः प्रधानगुणभावेन स्वादन्व्येण ते क्षमाः इति कालाद व्यासः- यत्तिथो यञ्च नक्षचे वारे वाऽपि यद्यथा विहितं वा निषिद्धं वा पाट्य॑सिदिवं बजेत अपालयन्पुनमोंहाद्पविचं पदं चेत्‌ इति एवं कालो गुणो निमित्तं द्येतदेते मीमासामाप्य- मुपादेयो गुणो भवतीत्यभिप्रायकमन्यथा गाग्यवचनवषिरोधादसंगतं स्यादिति बोध्यम्‌ सा तिथि; संपूर्णा खण्डा चेति द्विपकारा तचाऽभद्या आदित्योदयव्ेलाया आरभ्य पिनाडिका तिधिस्तु यासा शुद्धा स्यात्सर्वतिथिष्वयं बिधिः ` सर्वां द्येताश्च तिथय उदयादोदय स्थिताः शुद्धा इति विनिश्चयाः पष्िनाञ्यो हि वै तिथिः

१६, याबवान्काः |

व्िष्णुमहविरवितः- [ तिथिनिणयः |

हति माधवीये नारदीयपुराणे सयं सिद्धान्तवाक्याभ्यां ददिीता सा च॒ यदा सूयाद्यमारभ्य परवत्ता तदोपवासेऽयाचित एकमभक्ते नक्ते शाने बते षड्ाविधे दैवकर्मणि, एकोदिष्टे पावंणे द्विविधे पिच्य, अभ्यद्गाद्िमिषेधे संदेहाभावान्न निर्णयापेक्षा

खवों दर्पस्तथा हिसा चिविधं तिथिलक्षणम्‌ धर्माधर्मवशादेव तिधिखेधा प्रवर्तते

इति गर्भेण तिथेवृद्धिक्षयाबुक्तो तद्वशादेका तिथिदिनष्ठयसंबन्धा मवति दिविसस्वरूपमुक्तं पिष्णाधर्मोतरे-

लष्वक्षरसमा माचा निमेषः परिकीतितः।

ष्ठी निमेषौ ञरिजिया प्राणो दकशद्चुरिः स्परुतः विनाडिका तु पर्‌ प्राणास्तत्पिनिाडिका स्पृता अहाराचस्तु तत्पष्ट्ा नित्यमेतस्की तितम्‌ विशान्युषहूर्ताश्च तथा अहोरात्रेण की तिताः तत्र पञ्चदश प्रोक्ता राम रािस्तथा द्वा उत्तरां तु यदा काष्ठां क्रमादाक्रमते रषिः तदा तदा भवेदवृद्धिर्दिवसस्य महीभज दिवसश्च यदा राम वृद्धि समधिगच्छति, तदाभितमयुहूर्तानां वृद्धिज्ञेया तथा तथा राचिश्च क्षीयते तत्र दिनं यावत्प्रवधते। राञ्याधितमुहूर्तानां हानिर्ञेया तथा तथा दक्षिणां यडा काष्ठां क्रमादाक्रमते रिः दिवसस्य तदा हानिज्ञांतव्या तावदेव तु

क्षीयन्ते तस्य हानो तु तन्युहृर्तास्तथेव इति मुहरतनामानि वु--रदश्चै्तश्च भेचश्च तथा सारमटः स्मृतः साविच्चश्च जयन्तश्च गान्धवंः तपः स्मृतः

रीहिणश्च विरिश्चश्च विजयो नैक्रंतस्तपाः माहेन्द्रो वारुणश्चैव मेदाः पश्चदङ स्मृताः

इति दाङ्धेन पश्चद्शमुहूतीतमकदिवसस्य पञ्च॑दश विमागा उक्ताः।

द्र, निरिञ्चिश्च घ. पश्च

[ तिथिनिणेयः ] पुरुषार्थचिन्तामणिः दः

मुह तंचितयं प्रातस्तावानेव तु संगवः मध्याह्सिमुहर्तः स्याषपराह्श्च ताहशः सायाह्वसियुहूतः स्यात्सवेक्मखु गर्हितः हति व्यासेन, रेखाभमृत्यथाऽऽदित्यां गुहर्ताखय एव वु पातस्तु स्म्रतः कालो भागश्चाह्नः पञ्चमः संगवलिमुदूरतोऽथ मध्याह्स्तत्समः स्मृतः ततखयो मुहरताश्च अपराह्लोऽभिधीयते पञ्चमोऽथ दिनांशो यः सायह इति स्मृतः | धयदेतेषु विहितं तत्तक्छुयांद्विचक्षणः इति वृद्धपराशरेण पश्चविधमागा उक्ताः। पूवाह्नः प्रहरं साधं मध्याह्नः प्रहरं तथा आत्रुतीयाद्पराह्नः सायाह्वश्च ततः परः हतिगोभिठेन चत्वारो भागा उक्ताः! कम्भः पएवह्नि दिवि देव ईयते यजुर्वेदे तिष्ठति मध्ये अह्वः सामयेदेनास्तमये महीयते वैदैरशुन्य- लिभिरेति सूर्यः '' इति सहघ्रसवस्सरनाह्मणेन ““ पूर्वाह्नो वै देवानां मध्यंदिन मदुष्वाणामपराह्नः पितृणाम्‌ ` इतिश्रुत्यन्तरेण चयो विभागा उक्ताः आवतनान्तु पूवाह्ली हयपएराह्वस्ततः परः

इतिस्कान्देन विभागद्रयमुक्तम्‌ एवं पश्चदृहधा पश्चधा चतुर्धा जिधा द्विधा चेति पश्चप्रकारा अदह्लो विभागा उक्ताः तथा दोकरश्चाजपादश्च तथाऽदहिर्ध्न्यमेचको आश्विनो याभ्यवाह्वेयौ वेधाजश्चन्द्र एव आदितियोऽथ जैवश्च वैष्णवः सौर एव बाह्यो नाभस्वतश्चैव मुहूर्ताः क्रमशो निशि

इत्येतन्नामकपश्चदकमद्रर्तातममकरातेः प्रदोषादयो विमागा उक्ताः तच प्रातरादिदिनादिविभागविशेषावर्छिन्नायां तिथो यत्कर्मं॑विहिते दिनद्वये तत्काले तत्तिथिसच्वेऽपि तिथिरूपाङ्गाचुरोधेन पधानावृत्तेरन्या- य्यत्वेन कर्मणः सक्रत्कर्तव्यत्वेनाव्यवस्थया प्राप्तौ व्यवस्थामाह गा्यः-

ग. घ. न्यान्मृहूः। रघ श्र धन्द्रएु।३ ध. "वस्था भ्र" +,

कषविः कदि कि

४४ , विष्पामडविराचेतः- [ तियिनिणयः |

निमित्तं कालमादाय व॒त्तिर्विधिनिषेधयोः। विधिः पूज्यतिथौ तत्र निषेधः कालमाच्रके तिथीनां पज्यता नाम कममानुषटानयोग्यता निषेधस्तु निवृत्यात्मा काटमाचमपेक्षते इति अथम्थः-निषेधवाक्येन कालविशेषे कर्मविशेषस्यानुष्ठानस्यान- थंहेतुत्वबोधनादययदा कदाऽपि तत्काले तत्कमयुष्ठानेऽनथपरसङ्गात्सवे- दैव तत्काले तद्ज नीयमिति तच नि्णयापेक्षा विधिवाक्येन तु विधे- यानुष्ठानस्याभ्युदयहेदखबो धनात्सक्रदनुष्ठानादेवाभ्युदयोत्पत्तिः सा पूञ्यतिथावनुष्ठान एव भवति नापूज्यतिथादिति ततश्च कर्मायोग्यतिथो कृतेऽपि कमाणि- अकाले यत्क्रतं कर्म विधिक्ञोचविवर्जितम्‌ अक्रुतं तद्विजानीयाव्पुन{रज्याश्रुतेच॑लात्‌ इति वचनेन तस्य वेयथ्यबोधनासिधिद्रधे कस्मिन्कर्मणि का तिधिर्येग्यिति निर्णयः कर्तव्य एव ननु कालादक्ादिन्थेषु निर्णयः कृत एवेति किमिदानीं तदययत्नेनेति चत्‌ कानिचिदेव वचनान्युपन्यस्य केपु.- चिदेव कर्म॑सु करृतघ्यवस्थाया वचनान्तरविंसेधेऽपि निणयत्वस्वीकारे सर्वेकवास्यता यज तदच तस भिनिण॑यः नान्यथा हि कचिद्वद्यननूनं तत्वतिनिश्वयः तसे पिप्रतिपश्चानःः वाक्यानासितरतरम्‌ पिरोधपार्हारस्तु निंण।वस्तच्वदशमम्‌ इत्यादिशिवरहस्यार्िवचनपिशधाएतेस्तत्क्रतव्यवस्थाया दहेमादिणा तत्र तच्र दरूपितत्वाचच ते्नि्वाहः नन्वेवं ताह हेमाद्विक्तनि्णयेनेव निवहे कृतमिदानीं निणयेनेति चेत्‌ अनेकक्रतानेकव्यवस्थासंवारितहे- भादिगन्थसिद्धान्तज्ञानस्य परक्षावतामपि सहसाऽसंमवात्‌। तथाऽपि यद्यपि कमाङ्तया हेमादिप्रप्रतियन्थेषु काटो निर्णीतिस्तथाऽप्यनेकच्न विप्रकीर्णस्येकच्र सयहार्थोऽयं यतन इति प्रज्ञाय कृतेन हेमादिसिद्धा- न्तसंग्रहरूपमाधवयन्धेनेवान्यथा सिद्धिरिति शदुन्यम्‌, हेमादिसिद्धान्त- विरुद्द्राथस्यापि तत्र तत्र बणितत्वात्‌ स्मरते्वेदविर'े तु परित्यागो यथा भवेत्‌ तथेव लोकिकं वाक्यं रमूतिबाधे परित्यजेत्‌

णम मि

= ~ ति 7. 7 7 1 1) क) 1

भ. 'हेऽटमिः।

[-तिथिनिणवः | पुरुषाथंचिन्तामाणेः . ४५

इति षचनात्स्मतिविरुद्धहेमादिकरृतनि्णंयत्यागेन तद्िरुद्धस्मरत्यनुरू- पन्यथानिर्णयेऽपि तस्यैव युक्तत्वान्न दोष इति राङ््यम्‌, वचनविरुद्धहे- माद्रियन्थस्य त्याज्यतेऽपि वचनानुगुणहेमाद्वियन्थविरुद्धार्थस्य वणित- त्वात्‌। अन्यथा तद्भन्थाथसंग्राहकस्थलान्तरस्थमाधवग्नन्थस्यापि त्याज्य- त्वापत्तेः माधवाचायांणामपि बहुद्‌ शिवाद्धेमाद्रश्चदाहतवचनवि- रुदद्धव चनान्तरानुरधेन तदिरुद्ध(थवणने तस्यापि गाद्यत्वान्न दोप इति वाच्यम्‌, वचनान्तरानुपन्यासात्‌ अप्रतिज्ञातेऽ्थं तात्पर्यं नास्तीति माध- वाचार्यैरपि अन्यत्र सिद्धान्तितत्वात्‌, अप्रतिज्ञातहेमाद्विभन्थदरूषण आचायतात्पयासंभवाच्च अत एव षिकीधितकालनिर्णयप्रतिज्ञावाक्य उव्जाव्याकरतया हमादवियन्थोपादाम कृतम्‌ तस्येदमेव प्रयोजनम्‌- वेदमःप्यादौ व्यासक्तान्तःकरणतया युक्तायुक्तदनेऽवसरामावेन हेमा- दिसिद्धान्तपिरुद्धार्थस्यापि वर्णनं संभाव्येत, तथाऽपि प्रासकद्धिके तस्मिन्न तात्पथमपि तु वचनानुगुणहेमारिनिर्णतिकाटसंयह एपेति रजोयुक्तभायायां भ्रद्धतिथावेव श्राद्धं कार्यमिति कालादर्शमतम्‌। पश्चप्रदिनि कायमिति देमादधिमतयुपन्यस्याच यदुक्तं तद्राद्यमिति पराक्र- माघवग्रन्थेनायम्थ उक्तप्राय एव तस्मान्माधवयन्येनापि नान्यथा- सिद्धिः किच हेमाद्वावपि प्रदोपनक्तवतनवराजदीपावलीहताङ्न्याय- नेकानुक्येषु विशिष्य निणंयस्याक्रतव्वाचच, तेनापि नान्यथासिद्धिः हेमा- दुक्तं तुच्छ, हेमाद्विबभ्राम, इति केचन हेमाग्याद्यो माधवोक्तं तुच्छ, माधवो बभ्राम अत्र हेमादिमतमेव सम्यङ्न माधवमतम, अचर माधव- मतमेव सम्यङ्न हेमादिमतम्‌ व्युत्पत्तिविरुद्धं वचनां वर्णयद्म्यो नमः प्राचीनेभ्यः।

यत्र माधवहेमाद्वी युयुधाते महागजो तत्र मां वारणं लोकस्तुतीयममिपास्यति

इति वाक्यानां हेमादयय्थज्ञानमाधवतात्पयज्ञानमूलकदेषनिबन्धन- त्वाद्यथासमषमेतद्राक्ययुक्ता हेमाद्रिद्रूषणोतमक्षोपक्रमयुक्तकाठतत्ववि- वेचनादि(द्यः) स्थ नवीनय्रन्था अपि हेमाद्य्थाज्ञानादिमूलकाः परस्परं विरुद्धाश्चेति तैः कमङ्गतिथ्यादेनिणंयसंभावनाऽपि नास्तीति उप- वासादयङ्गतिथ्यादेः सम्यग््ञानामावे-

(त 1 ~“

न्न = = नि भ्र

ध. संभाव्यते ख. व्रिक्षिष्टः। ग. ध. बिक्षिष्व।

४६ ` पिष्णुमहविरवितः- [ तिधिनिरभवः ]

` ज्ञात्वा तिथि नरः सम्यक्संवत्सरमुदीरितम्‌ कुर्यादुपवासं तु अन्यथा नरकं बजेत्‌ इति नारदीयपुराणे कोषाभिधानाकममाङ्गतिधिक्ञानार्थं निर्णयः कियते तनेतरेतरं विरुद्धवचनानि- खर्वो दृर्षस्तथा दिसा तिविधं तिथिटक्षणम्‌ खर्व॑दुर्पौ परो पूज्यौ हिसा स्याप्पर्वंकाटिकी इति हेमाद्रौ पितामहव्याघोशनसः खर्वः साम्यम्‌, अल्पक्षयोऽपि दर्पो वृद्धिः ईसा क्षय इति हेमादधिमाधवी खर्वः साम्यं तद्योगा- ्तिथिरपि खर्धः दर्पो ब्द्धिस्तयोगात्तिथिरपि दपः हिसा क्षयः, तथ्योगास्तिथिरपि दिसेति कालाद्शः अच खर्वादियुक्तोत्तरा कार्या हिंसायुक्ता पर्वा कर्योतिविधानात्साम्यवृद्धिक्षयां अाद्यतिथिगा एव पूतिथ्यपेक्षयेति वदतां हेमाद्धिमाधवमदनरतनानामप्ययमेव सिद्धान्तः कालादर्शस्वरसोऽप्यत्ेव एवं याह्य तिथ्यपेक्षवा तदुत्तरतिथेर्वेति काटतच्वविषेचनादयो नवीनयन्था उपेक्ष्याः। हेमाद्यादिविरोधादुत्तरति- धिगततराम्पादीनां पूर्वतिथिव्यवस्थापकत्वस्यायुक्तत्वाञ्च वर्धमानेन्दुपक्षस्य उव्ये पूज्यते तिथिः यदा चन्दः क्षयं यातितदा स्यादापराहिकी क्षये पूर्वा तु कर्तव्या वृद्धौ कायां तथोत्तरा तिथेस्तस्याशिक्षणायाः क्षयवुद्धित्वकारणम्‌ चिक्षणायालिषरहूतांया इत्यर्थः इति शिवरहस्यसौरपुराणयोलिगू- हतायाः क्षयव्रदध्योरनिणयकत्वमुक्तम्‌ दक्षः- चिशुहूर्ता कतव्य या तिथिः क्चषयगामिनी द्विथुहर्ताऽपि कर्तव्या या तिधिष्रद्धिगाभिनी माकण्डयः- शुक्कपक्षे तिथि्ांह्या यस्वाम्भ्युदितो रविः कृष्णपक्षे तिधिर्यांद्या यस्यामस्तमितो रविः ` इति निगमः- युग्मायथियुगभरूतानां षण्युन्योवसुरन्धयोः रुद्रेण. द्वादशी युक्ता चतुदंश्या पूणमा

०-७-99

क, याः पू

{ तिभिनिणेयः ] पुरुषाथोषन्तामाणेः ` ४७

प्रतिपद्यप्यमावास्यातिथ्योयुंग्मं महाफलम्‌ एतद्यस्तं महादोषं हन्ति पण्यं परा कृतम्‌ इति युग्मं द्वितीया अचिस्तृतीया युग चतुर्थी भूतं पश्चमी घट्‌ षष्टी मुनिः सप्तमी वसुर्टमी रन्धं नवमी रुद्र एकादशी अत्र तिथ्योयुग्ममित्यभिधानाहितीयादिप्रतिपदन्तासच क्रमेण दयोद्ैयो स्तिथ्योः परस्परं युग्मं महाफलं तत्तत्तिथिनिमित्तकतत्तत्कर्मविधिबोधि- ततत्ततफलदांत अनया स्तुत्या युग्मगता पूर्वा तिथिरुत्तरविद्धा याह्या, उत्तरा तिथिः पवंविद्धा याद्येति षिधिरन्नेयः। व्यस्तं विपर्यस्तम्‌ पूर्वां तिथिस्तत्वंतिथ्योत्तरा तदुत्तरतिथ्या युग्मीक्रतेत्यर्थः महादोषं कर्म वैगुण्यापादकमित्यथः पुराकृतं पुण्यं हन्तीति निन्दा नहि निन्दान्या- येन पर्वबिधिस्तुत्यथां अस्य पर्ववाक्येः सह तनं तच विरोधः! हेमाद्रौ विष्णुधमोंत्तर- एकादृश्यष्टमी पष्ठी पौर्णमासी चतुदश्षी अमावास्या तृतीया ता उपोष्याः परान्विताः॥ अन्याश्च तिथयः सवां उपोष्या; पर्वंसंयुताः इति तृतीयापौणंमास्यौ युग्मवाक्ये पूर्वे इत्युक्तम्‌ अच परे इति विरोधः हेमाद्रौ वद्धवसिषठः- द्वितीया पश्चमी बेधाहश्षमी अयोदृशी चतुदंशी चोप्वासे हन्युः पवापरे तिथी इति अस्य युग्मादिभिर्बिरोधः वेधश्च पेठीनसिना दुररितः- पक्षद्रयेऽपि तिथयस्तिथि पर्वा तथोत्तराम्‌ विभि्यहूतैषिध्यन्ति सामान्योऽयं विधिः स्मतः इति अयमर्थः-उदयोत्तरविद्यमानया धिमुहूतावरया परव तिथ्योत्तरा तिथि. ष्यते अस्तात्पूर्द विद्यमानया चिमुर्हृतीवरयोत्तरतिथ्या पूवां तिधथि- विध्यत इति तेमुहूर्तेरिवयुकतेर्मृहरतचयाल्यूनाया वेधकत्वं वा ॒वेध्यत्वं नास्तीति तथा दिवैव वेध्यवेधकभावो राचावपीति बोध्यम्‌ जन्मा हमीशिवराञ्योस्तु अष्टमी शिवराचिश्च अर्धरा्ाद्धो यदि हश्यते घटिकेका सा परवविद्धा प्रकीतिता

= -----~-~- षर = णी

१६. दादात्‌ २क.ग. श्रविः ३. दृतवः। ४. दूतव।

@< & ©

४८ ` विष्णुमहविरवितः- [ तिथिनिणेयः |

इति माधवोदाहृतवचनाद्रा्रावपि अत एवोद्यास्तमययोरेव वेधं इति द्वितीयापभरकरणे माधवः, पूर्वपरवेधोऽपि उदयास्तमयकालीन एवे- त्यवसीयत इत्युदाहरणप्रकरणे मिणंयाृतश्च संगच्छते तस्मात्सर्वो दपं इत्यादिवाक्यानां परस्परविरोधस्य दुष्पारिहायत्वात्‌ त्वे विप्रतिपन्नानां वाक््यानामितरेतरम्‌ विरोधपरिष्टारस्तु निणंयस्तत्वदशेनम्‌ इत्यादिवाक्यल षितो निणंयः कर्ठुमङ्ञक्य एवेति प्राते विधीयते- यस्मिन्काटे तु यत्कमम तत्काटव्यापिनी तिथिः

इति स्कान्दृम्‌ यो यस्य विहितः काटस्तत्काटव्यापिनी तिथिः इति गार्ग्यः

कर्मणो यस्यः यः काठस्तत्काठव्यापिनी दिधिः इतिव्रद्धयाज्ञवस्क्यः एषायुत्तराधंम्‌-

तया कमणि कुर्वीत ह्ासवृद्धी कारणम्‌ इतिक्मकाटठव्या्िश्ञाखम्‌

तिथिनक्षचवारादिसाधनं पुण्यपापयोः

परथानगुणमावेन स्वातच््येण ते क्षमाः इत्यनेन तिथेरङ्गत्वस्य कर्मणः शे पित्वस्य प्रतिपादनादङ्करखूपतिथिध-

मंक्षयादिविपयखर्वादिवाक्येभ्यः प्रधानविध्याकाद्धिततिथिविषयकर्मका-

लब्या्तिपाक्यस्य प्रावल्यादेतद्ररोधेनैव खवा दिवाक्यानां तरिमिस्तस्मि- न्विपये यथासंभवं प्रथत्तिरिति तच तच व्यक्ती भविप्यति आपाततः प्रतीयमानः परस्परविरोधस्त्विचित्करः अत एव व्यासनिगमः- द्वितीयादिकयुग्मानां पूज्यता नियमादिषु एकोदि्टादिव्द्धयादौ ह्वासवृदध्यादि चोदना इति नियमाद्न्बित्यादिश्षब्देन पितुकमेव्यतिरिक्तवतोपवासादिसिकलकः- प्रणां ग्रहणम्‌ एको दहिशदीत्यादिष्ब्देन विवाहादिमङ्गलाङ्गभूतवृ- द्धिशराद्धग्यतिरिक्तपार्बणश्राद्धादेः! वृद्ध्यादावित्यतद्गुणसंविज्ञानबहु- वीहिणा वृद्धिर्वृद्धिभाद्धमादिः प्रकरतियंस्येत्यथोत्‌ देवानुदिश्य कियते यत्तदैविकमुच्यते तन्नित्यभ्राद्धवत्कुर्याह्ादकयादिषु यत्नतः

~ ~~~ ~~~ ------ ~~

ध, (त्िशाख्रस्य प्राः

[ तिबिनिर्णयः ] परुषार्थचिन्तामाणिः ४९

इति विहितंदेविकश्राद्धं ग्राह्यम्‌ मुल्यवद्धिभद्धस्य तिथिनिमिततवा- भावेन तच्रोपयोगाभावादिति। यच्च तिथित्व एको दिष्टादिनिमित्तमूतापिथे- वंद्धिक्षयसाम्येषु तत्पयुक्ते सक्षय आपराल्िकेतरप्तुकृत्ये चन्दरबद्धिह्व- सोपलक्षितश्युङकुकृष्णपक्षचोद्ना नियामिका ! आपराह्िके तु तच ययाऽ- स्तमिति चोदनेति खर्व॑दुर्पवाक्यमाचार्यचूडामणिना द्श्राद्धविषयं व्याख्यातमित्याद्यक्तं तदेकोद्िष्टादीत्यस्य सृष्ट्या व्याख्यानस्य खर्वादि- चाक्यस्य दृक्षंमात्रविषयतयाऽतिसकोचेन व्याख्यानस्यायुक्तत्वादुपेक्ष्यम्‌ ! श्ककुपक्षे तिथिरिति माकंण्डेयवचनं तु एकैव तिथिरेकेन वचनेन पवौ ग्राह्येत्युच्यते द्वितीयवचनेन परयुता याद्येतिविरोपे व्यवस्थापकम्‌ वधमानेन्डुपक्षस्य उदये पज्यते तिथिः यदा चन्द्रः क्षयं याति यदा स्यादापराह्िकी

(क

इति षिष्युाधमोत्तराद्वि चनानि माकंण्डेयसमानार्थानीति सा तिथिस्तच नक्षत्रं यस्यामभ्युदितो रविः वर्धमानस्य पक्षस्य हानो त्वस्तमयं प्रति वधमानस्य पक्षस्य उदये पूज्यते तिथिः यदा पक्षः क्षयं याति तदा स्यादापराह्िकी इति बौधायनवृद्धवसिष्ठवचने अपि पक्षनिवाहकश्चन्दरः क्षयं सातीत्प- न्मारकण्डेयसमानार्थे यत्तु यदा पक्षो वर्धंते षोडशादिनात्मको भवति क्षयं याति चतुर्ददादिनात्मको भवति तदा तु पर्वति कालादरशं- क्रतं व्याख्यानं तदुभयथा वास्यस्योपपत्ती चनान्तरसंवादिन्यर्थं तात्पर्थ- कल्पनाया युक्तत्वादन्यथा मूलश्रुस्यन्तरकल्पनापत्तेरयुक्तमिति हेमादविणां बुषितिम्‌ विसुहूता कतंव्या या तिथिः क्षयगामिनी ! दविमृहूरताऽपि कर्तेव्या या तिथिवद्धिगामिनी इति दृक्षधचने पवार्धेऽप्य पिब्दान्वयान्न तस्य॒ भतिपेधे तात्पयम्‌, कितुत्तरार्धगवाुकल्पविधावेव क्षये पूर्वा तु कतव्य बृद्धो कायां तथोत्तरा \ तिथेस्तस्यािक्षणायाः क्षयवृद्धी त्वकारणम्‌ इति शिवरहस्यसौपुराणयोः स्कान्दे तुत्तराधंमेवं पञ्यते--

१ग. ध्‌. श्ट्बकरभे ३२८।

५० | विष्णामहविरचितः- [ तिथिनिणैयः ]

तस्यास्तु चिमुहूर्ताया ह्वासवृद्धी त्वकारणम्‌

इत्येतदेकवाक्यत्वादनयेव दिक्षाऽन्येषामप्येवंजातीयकवचनानां विरोधः परिहतेव्यः ननु तिथिविश्ेषविषयकयुग्मादिवाक्येम्यस्तिथिसामान्य- विषयकः यस्मिन्काठे तु यत्कमम तत्काटव्यापिनी तिथिः

इत्यस्य प्राबल्यसिद्धावेषेयं व्यवस्था युज्यते तत्रैव मानं पश्यामः,

नं प्रातिस्िकप्रतिपदायवस्थितपूर्णादिकालस्य कर्मणामावर्यकत्वा- द्युगमानाद्रेण क्मकालव्यापिनी तिथियांद्येति हेमाविखिद्धान्तः, कर्मकालव्याप्ती सर्व॑स्प्रतीनामत्यन्तनिर्बन्धदर्शेनात्कर्मकालटव्यापिशाञ्- मितरेभ्यः प्रबटमिति निश्चीयते, तदनुसारेण द्वितीयाद्यास्तिथय उप- वासादौ देव एकोदिष्टादौ पिव्यि कर्मकाटव्यातियुक्ताः स्वीकतंव्या इति माधवसिद्धान्तश्च मानमिति युक्तम्‌। बाप हटढेऽन्यद्पि बाध्यतामिति न्यायेन तज्रापि पर्यनुयोगस्य दुवारत्वात्‌, अत एव कालटतच्वविवेचना- दिनवीनयन्थेषु गौरीत्ुतीयादौ कर्मकालठ 1पिशशाख्रस्यापि बलवता घषचनेनापवादो वक्ष्यत इति प्रतिज्ञायाये तच तच्च कर्मकालन्यासिहा- खस्य बाध इत्युद्धोषः संगच्छत इति चेन्न यत्तच्छब्दयोर्विशोधरूपेणै- वोपस्थापकत्व भिति सिद्धान्तात्‌ , यस्मिन्काटे, अचर यच्छब्देन दिना- धानन्तर्काटप्रदोषादिकाटानां यत्कर्म, अच्रत्ययच्छब्देनेकभमक्तनक्तादि. कमणां तया कमणि, अचर तच्छब्देन प्रतिपदादितिथीनां विशेषर्- पेणेवोपस्थापनात्‌ तिथ्यपेक्षया कर्मणः प्राधान्यात्तिधेविशेषाविषययु- ग्माद्शाखरात्कर्म विशोषविषयकयस्मिन्काले तु यत्कमंतिवाक्यप्राबल्यस्य युक्ततरत्वादेतद्भिप्रायकहेमा दिमाधवय्न्थयोयुंक्त त्वात्‌ , नवीनग्रन्थास्तु हेमादिमाधवसिद््ान्ताज्ञाननिबन्धना इति बोध्यम्‌

संपर्णकादक्ी यत्र प्रभाते पुनरेव सा

सर्वेरेवोत्तरा कार्यां परतो दवादक्षी यदि

उद्यस्था सदा पज्या हरिनक्तवते तिथेः

इत्यादीनां यस्मिन्काले तु यत्कमेत्येतद्राधकत्वमावह्यकमिति

दाङ्कक्यम्‌ विधिः पूज्यतिथौ त्रेत्येतदेकवाक्यतया वचनान्तरपति- पादितपूज्यत्ववत्या एव तिथेः साकल्यवचनापादितमपि स्वमादाय प्रव-

१६. वणरः २क.ख, ग, ज्यत.या ए.।

` [ तिथिनिर्णयः ] पुरुषार्थचिन्तामणिः ५१

तिसंमवे तत्संकोचे प्रमाणामावात्संपूर्णे कावहीत्यादीनां तिथिपृज्य- व्वबोधकत्वेनोपपत्ती वचनबाधकत्वकल्पनस्यात्यन्तायुक्तत्वात्‌ अत एव पिच्येऽस्तमयवेलायां स्प्रष्टा पणां निगद्यते इति वचने यदि सा तिथिर्दिनान्तेऽस्ति तदा सा कुत्रपापराह्लयोर- स्तीति मत्वा तदुपलशक्षित एव दिवसे कतुपकालिकं श्राद्धं कतंव्यमिति हेमादिः, यवाऽपराह्नमारभ्य प्रवृत्ता संगवान्ता प्रतिपद्धवति, तदा रवेदयगौणकाठे सत्वमादायैक मक्तेऽनुष्ठेये तस्य मध्याहेऽवश्यानुषटेयत्वा- सतर स्वामाविकरप्रतिपदसत्वेऽपि साकल्यवचनापादितप्रतिपद्यािः स्वी- कुता मवतीति माधवश्च संगच्छते अत एव साकल्यप्रतिपादकवश- नानि सार्थकामि। तथा हेमाद्रौ सकान्दे- यां तिथि समनुप्राव्य यात्यस्तं प्मिनीपतिः। सा तिथिस्तदहिने परोक्ता चिमुहता या भवेत्‌ शिवरहस्यसीरपुराणयोः- यां प्राप्यास्तमुपेत्यर्कः सा चेत्स्याश्चेमुहूतिका धर्मक्कत्येषु सर्वेषु संपूर्णां तां विदुबंधाः वृद्धवसिष्ठः- यस्यां तिथावस्तमियात्सूर्यस्तु जिभहतंके यागदानेजपादिभ्यस्तामेवोपक्रमे्िथिम्‌ विष्णुधर्मोत्तरसीरपुराणयोः- उदिते दैवतं भानौ पियं चास्तमिते श्वौ दविभुहर्तं जिरह्नश्च सा तिथिहेव्यकव्ययोः भानावुदिते सत्युपरितनं मुदूर्तद्रयं वैवं देवदेवताकम्‌, अस्तमित इत्यत्र वर्तमाने क्तः, अह इत्युपादानात्‌ 1 तथा चास्तं गच्छति सति अस्ता- त्माचीनं मुहरतंजयं पितुदेवताकमतस्तावत्काठव्यापिनी या तिथिर्मवति सा कमाद्धव्यकव्ययो ग्राह्येत्यर्थः एतेर्वचनैः सायंतन्यास्तिथेरस्ताप्राक्‌ जिमुहूर्तसत्वमेव साकल्यप्रयोजकं, तु तल्यूनघ्रत्वमिति प्रतिपाद्यते तथौद्यिकतिथेः साकल्ये महूतंत्रयमपेक्षितमिति वचनान्तरं नास्ति अनेन तु भृहृतंद्रथसत्वमेव साकल्यप्रयोजकमुच्यते तथाऽपि द्विमुद्ूर्ताऽपि कतंव्या या तिधिवृद्धिगामिनी

घ. गतिसरवात्तदु" घ, “नत्रतादि°।

५२ विष्णामहविरयितः- [ तिथिनिनेयः ] `

इत्यत्रापिरब्दन दविमुष्तंसत्वस्यानुकूलत्वं सूच्यते अच्र सायंतन- तिथेः संपर्णत्वाभिधानं पुर्व॑किद्धोपादेयविषयम्‌ ओदयिक्याः संपुर्ण- त्वामिधानं परविद्धोपदेय तिथिविषयं ज्ञेयमिति हेमादिः यानितु हेमातो देवलः- यां तिथि समनुप्राप्य उदयं याति मास्करः सा तिभिः सकला ज्ञेया घ्ानदानजपादिषु यां तिथि समनुप्राप्य अस्तं याति दिवाकरः सा तिथिः सकला ज्ञेया दानाध्ययनक्म॑सु व्यासः-- उदयन्नेव सविता यां तिरि प्रतिपद्यते सा तिथिः सकला ज्ञेया दानाध्ययनकर्मसु पाद्म | ब्रतोपवासनियमे घरिकिका यदा भवेत्‌ उद्ये सा तिथिस्तत्र षिपरीता तु पेत्ुके पिष्णुधर्मोत्तर- वतोपवासस्नानादौ घरिकैका यदा भवेत्‌ उदये सा तिधथिगाद्या श्राद्धादावस्तगामिनी इत्यादीनि घटिकामाघ्ाया अपि तिथेः साकल्यप्रतिपादकानि तानि वैश्वानराधिकरणन्यायेनावयुत्यानुवादरूपतया द्विमृहृरततरमुहर्तव्याति- प्रहोसापराणि अन्यथोदाहतस्कान्दादिविरोधापत्तेः आदित्योदयवेलयां या स्तोकाऽपि तिथि्मवेत्‌ पणां सा त्ववगन्तव्या प्रभूता नोदयं विना इत्य दिर्वचनान्येकादशीविषयाणि साकल्यापवादो हेमाद्रौ स्कान्दे- अभ्यङ्ग चोद्धिश्नाने दन्तधावनमेथुने

>

जाते निधने चेव तत्काटव्यापिनी तिथिः

नारदीये वसिष्ठः-+ पारणे मरणे चरणां तिथिस्तात्कालिकी स्मृता पिच्यिऽस्तमयवेटायां स्पृष्टा पूणां निगद्यते

अश्र तात्कालिक्येव तिथिनं साकल्यवचनापादितेत्यर्थः

ख, ग, °युज्यानु? ध्‌, "दिवोधनव०। क. स्पष्टा

` [ एकमक्ते तिथिनिणेयः } पुरुषा्थ॑चिन्तामणिः

मन्वादौ युगादौ गहणे चन्द्रसूर्ययोः व्यतीपाते वैध॒त्यां तत्काटव्यापिनी करिया मन्वादौ या च्लानदानभ्राद्धादिका क्रिया सा मन्वादिकालव्यापिनी कार्यां कालान्तर इत्यर्थः हेमाठौ स्कान्दे- नक्तवते संप्राप्ते तत्काटव्यापिनी तिथेः इति तस्य नक्तवतस्य यः कालः प्रदोषाख्यस्तद्यापिनी तिथिगह्ि- त्यर्थः यदा पूर्वदिने कर्मसमाप्िकाटसवम्धिनी दवितीयदिनि कर्मोप- क्रमकाटसंबन्धिनी तदोत्तरा ग्राह्या तदाह हेमाद्रौ बीधायनः- यो यस्य विहितः कालः कमंणस्तदुपक्रमे विद्यमानो भवेदृङ्ग नोज्क्ितोपक्रमेण तु ॥इति। यदाऽपि स्वपूर्वतिथ्या युग्मीमूताऽपि पवैविद्धा तिधिष्ठितीया- स्तमयस्बन्धिनी भवति तदोत्तरेव चिसंध्याव्यापिनी यत्र सेव पूज्या सदा तिथिः इतिवचनात्‌ या तु पूर्वास्ताताङ्मुहतच्रयान्यूना द्वितीयास्तापूर्व- मेव समाप्ता साऽप्युत्तरेव अहःसु तिथयः पुण्याः कममा्ुष्ठानतो दिवि नक्तादितितयोगेषु राथियोगो विशिष्यते इति जावािवृद्धगोतमवचनात्‌ दिवाराेसाध्यं बतमुभययोभि- न्यामेव कार्यम्‌ तदुक्तं वृद्धयान्ञवल्क्यपोक्तपद्मपुराणयोः- दिवा राच बतं यच्च एकमेकातिथो गतम्‌ तस्याप्रुमययोगिन्यामाचरेत्तदवतं वती इति ¦ यासां तिथीनां वारनक्चषच्रयोगेण पुण्यत्वं तत्र युग्माद्रो नास्ति तदाह गोभिलः या तिथिकक्षसंयुक्ता या योगेन नारद्‌ मुहृतंद्यमाजाऽपि साऽपि स्वां प्रशस्यते सर्वाऽपि दुष्टयुग्मस्थाऽपीत्यशंः | इति भ्रीआठवठे इत्युपनामकभ्रीमद्रामकृष्णसृरिसनुविष्णुभट्रक्रते पुस- धार्थचिन्तामणौ काटखण्डे तिथिसामान्यनिर्णयः

(0 तिधथिरमिर्णयिते तरैकभक्तस्वरूपं तत्कालश्ोक्तो हेमादौ स्कान्दे-

५४ ` विष्यामहविरथितः- [ एकमक्ते तिषिनि्णयः ]

दिनारधंसमयेऽतीते भुज्यते नियमेन यत्‌ एक मक्त मिति प्रोक्तमतस्तत्स्यादिवैव हि देवलटः- दिनाधंसमयेऽतीते मुज्यते नियमेन यत्‌ एकमक्तमिति परोक्तं न्यूनं यासजयेण तु इति अचर दिनार्धस्योपरिसार्धमुद्रर्तपरिमितः कालः पश्चधा विभागे मध्याह्वस्यापरमाग एकमक्तस्य मुख्यः कालो दिनार्धऽतीते समनन्तर- माभित्वात्‌ ततोऽस्तमयावधिको गौणो दिवेव हीत्यभ्यनुज्ञानात्‌ उद्ये तुपवासस्य नक्तस्यास्तमये तिधिः मध्याह्वव्यापिनी याह्या एकभक्ते सदा तिथिः हति बौधायनपद्मपुराणयो्मध्याह्वशब्दो मध्याह्लोत्तराधेपरः अत्र निर्णेतव्या तिथिः षोढा भिद्यते--पर्वदिनि एव मध्याह्लोत्तरारधव्यापिनी दवितीयदिनि एव तद्यापिनी, उमयचर तद्यापिनी, मयापि तदस्पशिनी उमयच्र साम्येनेकदेशव्यापिनी, वैषभ्येणेकदेशव्यापिनी चेति तत्र प्रथमद्वितीययोर्थव मध्याह्वव्यापिनी सैव याह्या तुतीये पूर्वैव गोणका- व्याप्ेराधिक्यात्‌ चतुर्थंऽपि पूर्वैव गोणकाले सत्वात्‌ अत एव पञ्चमेऽपि पर्वेव षे यदा पर्वाधिकं कर्मकाठेकदेकशं व्याप्नोति तवाऽऽधि- क्याद्रौणकाे सत्वाच्च पर्वैव यदा तृत्तराधिकं कर्मकाठेकवेक्ं व्याप्नोति तवा पूर्वज गोणकाले सत्वेऽपि उत्तरतैवाधिककाठव्यापेः, यो यस्य विहितः कालः कर्मणस्तदुपक्रमे विद्यमानो भवेदङ्गः नोज्ितोपक्रमेण घु इति वचनाच्च तदहोरात्रावयवाधिकरणमोजनामावे सति अष्टमू- हर्तेत्तिरा्धादिसार्धमुहूतात्मकावयवाधेकरणं मोजनमेकमक्तम्‌ तच ज्योतिःशाखप्रसिदध्या ग्राह्यतिथ्यसच्वेऽपि तिथ्यादिषु मवेद्यावान्ह्वासो वद्धिः परेऽहनि तावान्याद्यस्तु पूवेद्युरहष्टोऽपि स्वकर्मणि

, इतिवचनेन पर्वतिथेरपि तावद्धासकल्पनेन साकल्यबोधकस्कान्वा- दिवचनैश्च मुरखुयकाटेऽपि याद्यतिथिसच्वप्रतिपादनात्ततैवैकमक्तं कार्यम्‌ ग्राह्यतिथिप्राप्तावेव गोणकाठे कार्यमिति मतं दूषयित्वा हेमाद्धिणा

१यख.ग. घ, "द्मम्‌

[ एकमक्ते तिथिनि्णयः ] पुरुषार्थविन्तामणिः \ ५५

माधवेन तिथ्यमावेऽपि मुख्यकाठ एव कार्यमिति सिद्धान्तितलाच 1 अयं काटः प्रतिपयेकमक्ताक्ी समाप्ते कपिलाप्रदः इत्यादिबह्यपुराणादिभिर्बिहितस्वतन्तन्ेकभक्तस्य यत्त॒ मध्याह्ने पूज- येन्नपेत्यादिभिः सिद्धि विनायकप्रजाद्युत्तरं विहितं तदन्याङ्ग, तत्र प्रधा- नेन पूजादिना मुख्यकाटावरोधेऽङ्कगुणविरोधे तादर्थ्यादितिन्यायेन गीणकालटेऽपि कतंव्यम्‌ यचु- एकभक्तेन नक्तेन बालवृद्धातुरः ध्िपेत्‌ इत्युपवासप्रतिनिधिख्पमेकमक्त तदुपवासदिने मध्या तत्तिथिस- त्वेऽपि तयैव कार्यम्‌

तिथौ यच्रोपवासः स्यदेकमक्तेऽपि सा तथा इति माधवे छुमन्तुव चनात्‌

नागो द्वादशनाडीभिर्दिक्पश्चदशमिस्तथा भूतोऽषश्टादशनाडीभिद्रषयत्युत्तरां तिथिम्‌

इतीदमपि वचनमुत्तरविने मुस्यकाले ओ्द्यतिथिसत्व एव प्रवर्तते नान्यथा यस्मिन्काले तु यत्कर्मेति विरोधादिति हेमाद्विः यद्यपि पुबाह्ने देवा अश्ञनमभिहरन्ति म्यंदिने मुष्या अपराह्न पितर इति भ्ुतेखिधा विभक्तस्य द्वितीयमागे मभ्याह्क्ञब्दो वर्तते, तथाऽपि दिना- धौदुपरितनो मध्याह्लो गुख्यः काटस्तदूर्वंमस्तमानावधिर्गोणो दिनाधं- समयेऽतीत इतिवचनाहिवेवेत्यभिधानाच मध्याह्वव्यापित्वं कर्मणो यस्य यः काल हइत्यादिपयांलोचनयैकदेशटक्षणया दिनार्धादुपरितनम- ध्याह्वञ्यापित्वं विवक्षितमिति हेमाद्वियन्थात्सा्धमुहूतंद्वयपरिमिताोऽपि मुख्यः काल इति प्रतीयते, तथाऽप्ययं दिनाधंसमयेऽतीत तिवचनषि- षये मोजन एव मध्याह्वष्यापिनी तिथिरिति निर्णयवाक्येऽपि तत्स्वी- कारे यदाऽ्टादृशघरिकानन्तरं प्रथृत्ता तिथिर्द्ितीयदिने षोडशधघटिका तदाऽधिककर्मकाटव्याप्त्या पर्वस्यायहणे मुदूर्तचयात्मको मध्याह्न इति व्यासपराश्रवाक्ययोर्बाधापत्तेः नचेष्टापत्तिरुभयथा वाक्यस्योपपत्तौ वेचनान्तरसंवादिन्यर्थं एव तात्प्यकल्पनाया युक्तत्वादिति वचनविरोध- परिहारपकरणगतहेमादियन्थोऽसंगतः स्यात्‌ एवमेकोद्िष्टं तु मध्याह्न

क, ख. ग, ततच।

- ५६ | विष्णामहविरवितः- [ नक्ततरते तिथिनिणेयः ]

इति वाक्येऽपि पञ्चमुहूरतात्मकस्य गहणे तावत्परिभितैवदध्यायसंभवेनै- कोदिषशदिक्मकाटष्यापिन्यास्तिथेहिनद्रये संभवेऽसंमवे वा हासवदध्या- दिवाक्य नियामकमिति वाक्ययन्थोऽप्यसेगतः स्यात्‌ मध्याहव्यापि- नी तिवाक्ये वियुहूतात्मकमध्याह्यहणेनोत्तरतिथिग्रहणे तु सर्ववाक्याणां संवाद एव मवति तस्माद्रन्यद्रयप्रामाण्यसरक्षणायुरोधादच्रत्ययन्थे मध्याह्वव्यापित्वं चेत्य मध्याह्नो मुहूतंत्रयात्मक एवाभिपेतो हेमादेः 1 तस्मात्कर्म॑णों यस्य यः काठ इत्यादितिधथिनिणायकवाक्ये दिनाधौदुप- रितनतार्धभद्रतात्मकमभ्याह्न एव हेमदवेस्तात्पर्यमिति पूर्वोक्तिक मक्ततिथि- निणंयो हेमदविरपि संमत एवेति सिद्धम्‌ अत एव मध्याह्वान्त्यदले चिभागदिवसे स्यादेकमक्तमिति दीपिका चिन्त्या हेमादितात्पर्यार्थाज्ञा- ननिबन्धनत्वात्‌। एतेन पश्चमुषहूतात्मक एव मध्य हो याह्य इति हेमादिस्त- दुयुक्तम्‌ सर्वष्वेव मध्याह्संशब्दनेष्वनेन न्यायेन बेधा विभक्तस्यैव यहण- प्रसङ्घ विधान्तरदिनिभागतस्संज्ञाकरणस्याऽऽनर्थक्यपरसङ्ादिति कालत- च्वविवे चनं वचनविरोधपरिहारप्रकरणगतहेमादवियन्थाथज्ञान निबन्धम्‌ यदपि दिनद्ये मुख्यकाठव्याप्ती युग्मवाक्यानिर्णयाभिधानं हेमदेरयुक्त- मित्युक्तं तदेवायुक्तप्‌, युग्मादिवाक्यबोधितपज्यव्वं तिधथिमादायेव विधिः पञ्यतिथो त्रत्येकवाक्यतयैव कर्म॑णो यस्पेत्यस्य प्रवृत्तेयुंक्ततरत्वात्‌ यदपि केन विशेषेणैव युग्मवाक्पाक्निणंयकरणमस्परशेकदेशसमण्या ष्त्योस्तु गोणकाटभ्याप्त्या तदिति जानीम इतीदमन्ञानं वेकदेशव्याप्तौ युग्मवाक्यमेव प्रवतते खर्ववाक्यमिति हेमादिग्रन्थस्य मुख्यासंमवे गौणस्य यहणभिति सिद्धान्तस्य चाज्ञाननिषन्धनमिति बोध्यम्‌ मध्या- श्चात्र बेधा पश्चपावा विभक्तस्याद्ो मध्यममाग इति मदनरलनेऽप्याद्यः पश्चस्तथैव अत एव पश्चधा विभागे मध्याह्स्यापरमागः सार्षमुहूर्तप- सिमित एकमक्तस्य मुख्यः काल इति माधवो निर्णयागुतश्च संगच्छते इति एकमक्ततिथिनिणंयः अथ नक्तवते तिथिनिर्णयिते नक्तस्वरूपं तु प्रकोषाव्माक्तहिनापि- करणक मोजना भावे सति तदहोराजावयवप्रदोषाधिकरणकं भोजनम्‌ तत्र प्रदोषव्यापिनी तिधिर्ाह्या। तदाह वत्सः- प्रदोषव्यापिनी याद्या तिथिर्नक्तवते संदा एकगदक्षीं विना सर्वाः शङ्खे कृष्णे समाः स्पताः इति

ध, "तहामव्‌'

[ नचत्रो तिषिनिर्भयः { पुरुषायंविन्तामाणिः | ५७

एकादशी तु नक्ते प्रदोषव्यापिनी माद्या कि तुपवासयोग्ये- बेत्यर्थः तच्रोपवासासामर्थ्भन नक्तविधानादुपबासदिन एव तत्कायेमिः त्यथं इति देमादिः एकादश्यां तु यन्नक्तं तचोदयव्यापिनी याद्या तदुक्तं स्कान्दे-- प्रदोषव्यापिनी याह्या सदा नक्तव्ते तिथिः उद्यस्था सदा पूज्या हरिनक्तवते तिथिः इति माधवश्च प्रदोपपरिमाणसुक्तं व्यासेन- चिमुहूर्तं प्रदोषः स्याद्धानावस्तं गते सति नक्त तु तच इ्लु्वींत इतिं शाखस्य निश्चयः इति प्रदोषोऽस्तमर्याह््वं घटिकाच्रयमिष्यते इति हेमादिमाधवयोवंचनान्तर तत्पाशस्त्यपरम्‌ अच्- उदयात्पाक्तनी संध्या घरिकाचयमुच्थते सायंसंध्या भिघरिका अस्तादुपरि भास्वतः इति घरिकाचयस्य संध्याकाटत्वात्‌ त्न- चत्वारीमानि कमणि संध्यायां परिवर्जयेत्‌ आहारं मेथुन निद्रां स्वाध्यायं चतुर्थकम्‌ इति भोजननिषेधात्तदुत्तरं भोजनं कार्यमिति केध्रिदुक्तं तत नक्षच्रदरशनात्संध्या सायं तत्परतः स्थितम्‌ तत्परा रजनी ज्ञेया तच धमांन्वि वर्जयेत्‌ दतिवचनान्नक्षत्रदशनात्माचीनस्यैव युख्यसध्याकाटलत्वेन ततैव मोज- ननिषधादयुक्तंम्‌ अस्तु वा घरिकाचरयं संध्याशब्दाथस्तथाऽपि नं तत्र॒ निषेधस्त॑द्रागपाप्तमोजनाविषयत्वादिति हेमादिः युक्ततरं चैतत, अन्यथाऽष्यघरिकात्रयपराशस्त्यबोधकवचनवैय्यथ्यांपत्तेः घटिकात्रयसं- ध्याकालस्मु संध्याग्जितनिमित्तकानध्याये द्रष्टव्यः अत एव रातिभो- जनेऽपि घटिकाज्रयमुत्तमः कालो घरिकाषङ्कं मध्यम इति माधवः संग- ष्ठते अतखिदण्डोत्तरं कार्यमिति निर्णयसिन्ध्वादय उपेक्ष्याः तस्मां- द्स्तानन्तरमुदहूर्तत्रयपर्यन्तो नक्तस्य मुख्यः काटोऽतस्तद्यापिनी तिधि- ह्या तत्र या पर्वदिन एवं परदिनि एवं वा तद्यापिनी सैव याद्या धरदोषव्यापिनीतिवच॑नात्‌ उमयत तद्याप्तावत्तरेव

१. श्चं संगच्छतेप्रण। रख. ग, ध. 'स्तस्यरागः। घ, स्मात्रक्द्शेवान' [ 4

~ विष्णायहविरयितः- [ नकते तिबिनिगवः |

यदेवं तिथ्योरुमयोः प्रदोषव्यापिनी तिथिः 1 तओोत्तर्र नक्तं स्यादुमयजापि सा यतः इति जाबालिवचनात्‌। उमयच दिवरात्रावित्यर्थः अतं एवं प्रवेप्रदो बेऽधिकब्यापतावुत्तरप्रदोषन्यूनव्याप्तावुकत्तरेव दिवा राजौ वतं यचेतिवच- नादुमयच प्रदोषास्परिन्यप्युत्तरेव अतथात्वे परत्र स्यादस्तादरवाग्यतो हि सा इति जाबालिवचनादुमयप्रदोषाव्याप्तावपि यतोऽस्ता्पूर्वं वियमा- नत्वात्तस्यापि गोणकाटलात्वादत एव कोम- प्रदोषव्यापिनी यत्र िमुहूता यदा द्वा तदा नक्तव्रतं कुयास्स्वाध्यायस्य निषेधवत्‌ इति यद्यप्यत्र सायकालव्यापिः प्रयोजिकेति प्रतीयते, तथाऽप्यनु- कल्पः सेति अतथातव इति जाबालिवचनाद्रम्यते तच प्रदोषव्याप्त्य- भाव एव सायंकाटन्यापेरहेतुतेनोपन्यासात्‌ मुहूर्तोनं दिनं नक्तं प्रवदन्ति मनीषिणः नक्षचदृक्षनान्नक्तमहं मन्ये गणाधिप इति मविभ्यत्पुराणात्तस्य गौणत्वनिश्चयात्‌ तत्रापि साकल्यवचनापा- दिततिथेमंखयप्रदोषेऽपि सच्वदेकमक्तवत्तयैव नक्तं कार्यमिति प्रसक्तो- प्रदोषव्यापिनी स्याहिवा नक्तं विधीयते आत्मनो द्विगणच्छायामतिक्रामति मास्करे तन्नक्तं नक्त मित्याहूनं नक्तं निशि मोजनम्‌ एवे ज्ञात्वा ततो बिद्रान्सायाह्वे तु भजिकियाम्‌ कु्यान्नक्तवतीं नक्तं फल भवति निश्चितम्‌ | इति स्कान्देन तिथिमध्य एव नक्तबिधानात्‌ अभ्यङ्घे चोदधिन्नानं इति प्रकरणे नक्तवते संप्राप्ते तत्काठव्यापिनी विधिरिति हेमाद्रञयुवा- हतस्कान्देन ज्योिःशाखप्रसिद्ध तिथेरेव प्रज्यत्वाभिधानात्कर्मकालव्या- धिशशाख्रस्य ततैव प्रवृत्तेः यत्यादिभिस्तु म॒ख्यप्रदोषे तिथिसस्वेऽपि मोणप्रशेष एव कार्यम्‌ तदाह माधवे देवलः नक्षत्रदशंनान्नक्तं गृहस्थस्य बुधः स्मृतम्‌ यतेर्दिनाश्टमे भागे तस्य राच निषिध्यते इति नक्तं निशायां कुर्वीत गहस्थो विधिसंयुतः _ यदिश्च विधवा चेव कुर्यात्तत्सदिवाकरम्‌ ग. पता वन्याप्तावः।

[ नकतवरते तिषिनिर्णवः ] पुरुषार्थविन्तामाणिः ५९

सदिवाकरं तु तत्मोक्तमन्तिमे घरिकाद्रये निशान्तं तु वि्भ्यं यामां प्रथम्रे सदा इति यदपि सप्तमीरविवाराहिनिमित्तिकं तदपि दिनि सायंकाल एकः कार्यम्‌ \ तदाह माधवे खमन्तुः- जिमुदहूर्तस्प्रगेवादह्धि निशि चैतावती तिथिः तस्यां नक्तं भवेत्सौरमहन्येव तु भोजने इति मविष्यत्पुराणे- ये तवादित्यदिनि बह्यन्नक्तं कुर्वन्ति मानवाः दिनान्ते तेऽपि अ्ञ्ीरन्निषेधाद्वाचिमोजने इति मदनरत्ने कालादौ कोर्मम- नरस्य द्विगुणां छायामतिक्ामेयदा रविः तेदा सौरं चरेन्नक्तं नक्तं निरि भोजनम्‌ इति सूर्यपरीत्युदेशेन कियमाणरविवारादिनिमित्तकनक्तस्येव राच्ौ निषेधः, जन त्वन्यतिथ्यादिनिमित्तकस्य रविवारादौी पराप्तस्थेकाद्इयुपवासस्थैव वैधत्वेन निषेधासंमवात्‌ अत एव प्रदोषव्याप्त्यमाव इव रविवा- रादावपि रािमोजननिषेधात्तच्रापि दिगेव कार्यमिति केषांचिदुक्तिर्मि- षेधस्य रागप्राप्तभोजनविषयत्वाद्िधिपरापे निषेधासंभवादिति हेमादिणा कूषिता ! कालादशेनिर्णयाग्रुतमद्नरत्नेष्वप्येवमेव नन्वेवमपि भाचुवार- संक्रान्त्यादिना गृहस्थस्यापि यदा राथिमोजननिपेधस्तदाऽपि दिविव कुर्यादिति माधवषिरोध इति चेत्‌, देमादिनिर्णतिकालसंगरहस्येव प्रति. ज्ञातवेनाप्रतिन्ञाते वैधभोजनविषयकोऽपि रविवारादौ राभिभोजननि- षेध इत्यमभ्युपेत्य वादप्रवृत्तयन्थप्रतिपायराचिनक्तनिषेधे माधवतात्पयांभा- -वेन तद्विरोधस्यादोषत्वात्‌ 1 यत्तु अयं नक्तवतनिर्णंयो न्यायाविहोषा- त्रयोदङीप्रदोषवतेऽपि योजयितम्य इति काटतत्व विवेचनं तदत्य- न्तायुक्त मिति प्रदोषवतनिणंये व्यक्ती भविष्यति यदा तु पृवतिधि- प्रयुक्तमेकमक्तयुत्तरतिधथिप्रयुक्तं, नक्तं चेकस्मिन्विने प्राघ्ुतस्तदा पूर्व प्रा्ैकभक्तस्यानुपसंजातविरोधित्वान्मुख्यकत्पेनावुष्ठानं नक्तस्य त्वनु- कल्पेन तच्ोत्तरतिथेः परदिने सायाह्काटे सच्वे गोणकाटसच्वात्स्वय- मेवोत्तरदिने तत्प्रयुक्तं नक्तं कतैव्यं काटस्यात्यन्तबाधामावे कर्बनुरोध- स्यापि. न्याय्यत्वात्‌ उत्तरविनि गीणकालटेऽप्यसत््वे तस्मिन्नेव दिनि

(मी

१.६, त॒त्र ष. त्वेन |

&० विष्णामट्ृविरवितः- [ अयाचिते तिधिनिर्णेयः ]

भार्यादिकर्जन्तरेण करणीयम्‌ अनुपादेयकालानुरोधेनोपादेयकतुप्रति-

निध्युपादानस्योितत्वादिति नक्तमोजननियमानाह व्यासः- हकिष्यभोजनं सानं सत्यमाहारलाघवम्‌ अथिकार्यमधःशय्यां नक्तभोजी षडाचरेत्‌ इति

स्रानं कमङ्गम्‌

मार्भश्शीषे सिते पक्षे प्रतिपद्या विथिभवेत्‌ तस्यां नक्तं प्रकुर्वीत रारो विष्णं पूजयेत्‌

होम तच कुर्वतितिवाराहे विहितनक्ताङ्गपूजाहोमौ पर्व॑काटे कार्यौ आहारलाघवमेकमक्ते दृष्टत्वाद्वासचयन्यूनता, अथिकार्थं होमः सच लौकिकाय्ावाज्येन व्याहूतिभिः सक्रत्‌ इति नक्ते तिधिनिर्णयः।

अथायाचिते तिधिर्भिर्णीयते तत्स्वरूपं तु-

'अयाचिताश्ी मितभ्रुक्परां सिद्धिमवाप्रुयात' इत्यजोपपदसमासङ्पा- याचिताकषीशब्देन नञ्समासे विशेोषविधिनिपेपौ विशेषणसुपसंक्रामतः सति बिशेष्ये बाध इति नियमादयाचिताशननिषेधप्रतीतेः याचित- मयाचितमिति नञ्समासं क्रत्वोपपदसमासेऽपि सन्त्येकपदान्यप्यवधार- णानि यथाऽब्मक्षो वायुमक्च इति महाभाप्यकारोक्तेः तजार्थापत्तिप्रमि- तमोजन उद्काद्यतिरिक्तसाधकत्वाभावे तात्प्यवत्माङ्मुखोऽन्नं भंीते- त्यस्य दिगन्तराभिभुखत्वत्यावृत्ताषिव प्रक्रते स्वयत्नसाध्यान्नारनस्य याज्ञां विनाऽन्यदत्ताश्नस्य रागतःप्राप्तावयाचितमेवाश्नातीत्यनेन स्वयत्नसाध्यान्नारानरूपविशिटाभाववषोधनात्तस्य याञ्जां विना टन्ध- स्याशनेऽनशनेऽपि सत्वात्‌ तथा संकल्पोत्तरं याञ्जनां षिना टन्धस्य दिने रा्ौ वा मोजनयोग्यकाठे सक्रदद्धोजनम्‌ अयाचितालाभ उप- वासर एतदन्यतरदयाचितस्वरूपम्‌ तच, अथापरं यहं कच याचे- तेति प्राजापत्यक्रच्च्रपमकरणे गौीतमोक्तप्रतिषेधपक्षे-

यहं प्रातख्यहं सायं उयहमयादयावचितम्‌ यहं परं तु नाश्रीयाताजापत्थं चरद्धिजः

इति बृहस्पत्युक्त पयुंदासपक्षेऽपि समानमेवेति पयदासोऽपि.संगत एव अत एव संकल्पोऽप्यस्मिन्नहोरातरेऽयाचितमन्नं भोक्ष्य इत्येवं कर्तव्यः अथवा यावितादन्यद््याचितमित्यप्रयत्नलमभ्यस्य परदत्तस्य मोजनं विवक्ष्यत इति माध्रवोऽपि संगच्छते एतेन केचित्तु उयहमद्याद्यावि-

[ _ 1 7 0 ~ = ==७ == = = ~ - - - -- --- ------ कर © > 0 === =-= --~- ~ 7 1

१ख.ग. ष. च, विशिष्टवि'

[ उपवाते तिषिनिणेयः ] पुरुषाथंचिन्तामाणिः ६१

लमिति वृषा याचनं विनाऽन्येन दत्तस्य भोजनमयाचितमित्याहूः अज्र कदाविक्यावितान्नालामेनोपवासे बतभङ्कापात्तिरिति मदनरत्नोग्धावितं भाधवदुषणं निरस्तम्‌ माधवतात्पर्याथाज्ञानमिबन्धनत्वात्‌ अयाचिते प्राससख्या तु प्रातस्तु द्वादश यासा नक्तं पश्चद्दोव तु अयाचिते तु द्रौ चाष्टौ प्राजापत्यो विधिः स्मरतः इति चतुर्विशतिमते दश थासा उक्ताः सायं तु द्वादक्ण यासाः प्रातः पश्चदश स्मरताः चतुविङ्तिरायाच्याः परे निरदानाखरयः इति पराशरेण, सायं द्वारविंशतिग्रांसाः प्रतिः षड्िङहातिः स्पृताः चतुर्विंशतिरायाच्याः परे निररानाख्रयः इत्यापस्तम्बेन चतुरविंशतियासा उक्ताः शक्ताशक्ताधिकारिमेवेन बोध्याः अस्यायावितस्याहोराजसाध्यत्वाहिवा रात्रौ वतं यचचेतिवचना- कृहोराचव्यापिनी तिधथिम्ुख्या यदा पूर्वदिनि रा्धिमाच्रव्यापिनी, उत्तरदिनि दिनमाच्व्यापिनी तदा अहःसु तिथयः पुण्याः कमौनुष्ठानतो दिवा नक्तादिनतयोग तु राचियोगो विशिष्यते इति जाबालिवचनादुत्तरा यदा तु पर्वमध्याह्लादी प्रवृत्ता द्वितीय- मध्याह्वादौ समाप्ता प्रतिपदारिस्तदाऽयाचितस्य नियमरूपत्वाहितीया- दिकयुग्मानां पूज्यता नियमादिष्वितिव चनाद्युग्मादिवाक्यवबोधितेव तिथिः धुज्या पुज्पतिथावेव कमणो यस्य यः काल इत्यस्य प्रव॒त्तेयुंगमदिनिगतेव ह्या अत एव प्रतिपद्याचिते प्रवविद्धा याह्या अयाचितस्य नियमरूपत्वाहितीयादिकयुग्मानामिति वचनादिति माधवः इत्यया- चितततिथिनिणयः 1 अथोपवासे तिथििर्णीयते उपवासश्च सर्वतिथ्षूक्तो माध्य नारदीये- | ङ्कान्वा यदि वा कृष्णान्प्रतिपसममतींस्तिथीन्‌ उपोष्येव बि दत्वा विधिना त्वपरेऽहनि बाह्मणान्भोजयित्वा तु सर्वपापैः प्रमुच्यते इति उपवासस्याहोराज्रसाध्यत्वात्वण्डा तिथिः का, कीवृशी याद्येत्या- काटृक्षा्यां निर्णय उक्तो हेमादो विष्णुधर्मोत्तरे-

६२ विष्णमहविरयितः- ` [ नक्षघ्रनिणेवः ]

एकाद्श्यष्टमी षष्ठी पौर्णमसिी चतुर्दशी अमावास्या तृतीया ता उपोष्या पराच्विताः॥ अन्याश्च तिथयः सर्वा उपोष्याः पूरव॑संयुताः इति विरेषस्त तत्तत्तिथिनिर्णये वक्ष्यते योदयगा तिधिमंध्याहं - व्याप्नोति सा खण्डा तस्यां बतारम्मसमापनं कुर्यात्तवाह निर्णयामरते सत्यवतः उदयस्था तिथिर्या हि भवेहिनमध्यगा | सा खण्डा वतानां स्यात्ततरारम्मसमापनम्‌ इति दिनार्धानन्तरं समाप्तायामारम्मसमाप्ती कार्ये तदाह वृद्धवसिष्ठः- अखण्डवर्तिमार्तण्डे यद्यखण्डा भवेत्तिथिः तत प्रारम्भणं तस्या नष्टगुरुश्ुकयुक्‌ इति यथनष्टगुरुश्चकयुक्स्यात्तदि तस्यामारम्भं समाप्ति कुर्यादि- त्यर्थः इव्युपवासतिथिनिणेयः अथानैव नक्षत्रं निर्णीयते तन्निणय उक्तो विष्णु धर्मोत्तरि- उपोषितव्यं नक्षच्रं यस्मिन्नस्तमियाद्रविः। युज्यते यत्र वा राम निरीथः शरिना सह इति येन वा युज्यते रामेति हेमाद्री पाठान्तरम्‌ यत्र वाऽ्होरा्नौ नक्षत्रेण शशिना सेयुज्यते तन्नक्षचयुपोपितव्यम्‌ अचाधंराचशब्देन तत्पुवैकालो -या्यः तथाच सुमन्तुः-- यत्रार्धरा्ादर्वाक्त नक्षत्रं प्राप्यते तिथौ तन्नक्षत्रे वतं द्र्यादतीते पारणं भवेत्‌ इति प्राप्यते प्रारभ्य इत्यर्थः अचास्तकालयोगो मुस्योऽधराचपूर्वका- छयोगोऽलुकल्पस्तेन पूर्वप्रदोषानन्तर प्रवृत्तं द्वितीयदिनेऽस्तानन्तरं समा- प्तमुत्तरमेव दिनद्रयेऽस्तमयव्याप्तावप्युत्तरमेवोदयास्तमययोगित्वात्संकल्प- कालसच्वादतीते पारणं मवेदित्यस्याऽऽनुगण्याच्च यदा दिनद्रयेऽप्यस्तम- ययोगाभावस्तदा मिशीथयपवंकाटयोगसत्वात्सुमन्तुवचनादपूर्थमेव एक- भक्तनक्ते अपि उपवासयोग्यनक्ष्र एव कार्ये। तदुक्ते माधवादौ स्कान्दे तत्र चोपवसेदक्षे य्निश्ीथादधो भवेत्‌ उपवासे यक्षं स्यात्तद्धि नक्तैकभक्तयोः इति

त्रै. निश्चीये॥

{ योगनि्णयः ] पुरुषाथचिन्तामाणिः ६8

माधवे मार्कण्डेयः- तन्नाक्षत्रमहोराजं यस्मिन्नस्तमियादरविः। यस्मिन्ुदेति सविता तन्नाक्षत्रं वेदिनम्‌ इति अयमर्थः-नक्षचनिमित्तकोपवासनक्तैकभक्तानामहोराचसाध्यत्वात्व- ण्डस्यापि नक्ष्रस्यास्तमययोगिनोऽहोरा्सच्वमाप्यते तेना- स्तमयसबन्धि नक्षच ततर याद्यम्‌ तदसभव तु निहीथप्राक्नाटसंब- न्ध्यपि दानवतश्राद्धानां दिनिमा्रसाध्यत्वादौद्यिकस्य नक्षत्रस्य सपर्ण- दिनसच्वमापद्यत इति कर्मकालव्यापिनक्षचलामे तु तदेव याद्यम्‌। तदाह माधवे स्मरतिः-- नक्षत्रे खण्डिते येन व्याप्तः कालस्तु कर्मणः नक्ष्रकममांण्यस्रेव तिथिकर्मं तथेव तु इति \ तथा कर्मकाटव्यापिनक्ष्ालामे दानततयोरोदयिकं भराद्धेऽ स्तमयस्योगि नक्षचं याद्यमिति भावः नन्वेवमेकमक्तं मध्याहव्यापि ` नक्षत्रस्य यहणे- उपवासे यहश्षं स्यात्तद्धि नक्तैकभक्तयोः इति बिरोध इतिचेन्न तस्योपवासप्रतिनिधिनक्तादिविषयत्वमेवा- न्यथा नक्च्रे खण्डित इत्यस्य विरोधापत्तेः यत्त विष्णाधर्मोत्तरं(रे) सा तिथिस्त्च नक्षत यस्यामभ्युदितिो रविः तया कमांणि कुर्वीत ह्वासवृद्धी कारणम्‌ इति, तन्नक्चचांश् उपवासाद्यतिरिक्तवतविषयम्‌ यच बौधायनं सा तिथिस्तच्च नक्षन्नं यस्यामभ्युदितो रविः वर्धमानस्य पक्षस्य हानौ त्वस्तमथं प्रति। इति, तप्पितुकार्यविषयमिति.हेमादिमाधवो यदपि माधवे स्पृति- चनं | तिथीनामन्तिमो भागस्तिथिकर्मसु पूजितः कक्षाणां पूर्वभागस्तु ऋक्षकर्म॑सु पूजितः इति, तत्र तिथ्यन्तपूज्यत्वं दानवतादिषिषयम्‌। नक्षत्रपूवंभागपूज्यत्व- इति नक्षत्रनि- यः अथ योगनि्णयः योगनिणायक विहोषवचनामावेऽपि पारणं व्यतिपातान्ते कुर्यात्संप्राइय गोमयम्‌ अथेकस्मिन्नेव दिने व्यतीपातो भवेद्यदि

विष्णुमहटविरचितः- [ मदाकरणनि्यः |

ततरैवादि तदा द्वा उपवासं समाचरेत्‌

, इति व्यतीपातवतप्रकरणे द्वितीयदिने व्यतीपातान्ते . पारणाविधानेन व्यतीपातस्य पू्वबिद्धस्योपोष्यत्वनिश्चयादयोगान्तरस्यापि पव॑विद्ध- स्यैवोपोष्यत्वकल्पमादुपवासे योगः पर्वविद्धो गाह्य: एकमक्तनक्ता- याचितवतदानेषु दिनद्वये कर्मङाले ससवेऽसच्वे वा यो यस्य विहितः कालः कर्मणस्तदुपक्रमे विद्यमानो भवेदङ्गमितिवचनादुत्तरमेव भाद्धे तु तिधिवन्िर्णयः। इति योगनिर्णेयः |

उपवासे मद्राकरणनिणयो माधवे भविष्योत्तरे भद्रावते- यस्मिन्दिनि मवेद्धद्वा तस्मिन्नहनि भारत उपवासस्य नियमं कु्यान्नारी नरोऽपि वा यदि रा भवेद्धिष्िरेकमक्तं दिनद्रये कार्यं तेनोपवासः स्यादिति पौराणिको विधिः प्रहरस्योपरि यदा स्याद्धि्िः प्रहरच्रयम्‌ उपवासस्तदा कायं एकभक्त' ततोऽन्यथा इति

यदोद्यमारभ्य विष्टिः प्रवर्तते तदोपवासे स्देहो नास्ति यषा ठै परवाह्न एव॒ मद्रासमातिः, अपराह्नमारभ्य प्रवृत्तिः, उदव्यानन्तरं प्रवृत्ता, अस्तात्पू्वमेव समाप्ता वा तदा यस्मिन्दिने मवेद्धदरेत्यनेनोप- वासो बिधीयते यदा त्वस्तानन्तरं परवृत्तोदयास्राथा्रावेव समाप्यते तदा दिनद्रय एकमक्तं कार्य तेनोपवाससिद्धिरित्यर्थः अभिमवाक्ये प्रहरत्रयशब्द्‌ एकदेशोपलक्चषकस्ततोऽन्यथेत्यतैकदेशव्याप्त्यभाव इत्यथांत्स एवार्थो मतान्तरत्वेनोक्तोऽत पएवेकदेशब्यापैः सद्धावादुपवासोऽनुष्ठेय- स्ततोऽन्यथेत्यनेनेकदेशष्याप्त्य मावो विवित इति माधवः; संगच्छते यस्तु मदावतं संकल्प्याहोराचमुपोषित शक्रोति मद्रायुक्तकाले भोजनं त्यजेत्‌ तावताऽपि बतसिद्धिस्तदुक्तं माधवे मविष्योत्तरे-- स्नातः संपूज्य तामेव बाह्मणं स्वशक्तितः ततो भश्ीत राजेन्द्र याबद्धद्रा जायते अथवाऽन्तेऽपि मद्वायाः कामतो वाग्यतः इचः किविद्धक्षयेत्माज्ञो यावद्धद्वा प्रवतंते इति यदा सायाह्ने मद्राप्रवृतिस्तदैकदेश मद्रायोगिनो दिनस्य बता- हेत्वादृशक्तस्य मोजनाभ्यनुज्ञाने पुजादेरभुक्तेनेवानुष्ेयत्वाद्धद्रारहितेऽपि काटे पजा कार्या यदा तु मद्ान्ते भुङ्के तवा मढायुक्तकाल एव पूजा.

[ मद्राकरणनिणंयः ] पुरुषार्थचिन्तामणिः ६५

दिकं कायम्‌ पक्ष्येऽपि मद्वायुक्तकाठे किचिद्धक्षयेत्तावताऽपि मदोपवासः पूर्यत इति भावः एवं बवबालवादिकरणेष्वपि यत्र निणा- यकविशेषवचनामावस्तचापि मद्वायां क्टटप्तस्य न्यायस्यातिक्रमे कारणा- भावादयमेव निर्णयप्रकारः सवाऽपि दष्टव्यः इति करणनिणंयः एकमक्तावीनां संकल्पस्तु

पातः संकल्पयेद्धिद्राचुपवासवतादिकम्‌

इति बवचनास्मातःकालज्योतिःशासख्रपरसिद्धयाह्यतिथिसत्वाभविऽपि

यां तिथि समनुप्राप्येत्यादिसाकल्यप्रतिपादकवचनापादिततिथिसत्वमा- दाय प्रातःकाल एव क्ेव्यः। तथा प्रातरारभ्य मतिमान्छुयान्नक्तवतादि- कम्‌ इतिवचनान्नक्ताद्वितसंकत्पोऽपि प्रातःकाल पव कायः तत्र यदाऽ- स्तोत्तरक्षणमारभ्य याद्यतिधथिप्रवुतिरतदा प्रातःकाटे साकल्यबोधकव- चनापादित तिथिसत्वस्याप्यभावेऽप्यङ्ककाटस्य प्रधानकालानुरोधित्वा- त्पातःकाट एव कार्यः उपवासोत्तरदिने भाोजनरूपं पारणमवश्यं कतव्य तदाह देवखः-

उपवासेषु स्वेषु पूर्वाह्न पारणं भवेत्‌

=

अन्यथा तु फलस्याधं धर्ममेवोपसपति इति धर्मो यमः

पारणान्तं चतं ज्ञेय बतान्ते तद्धि मोजनम्‌ असमाप्ते चते पूर्वे नैव कुया द्र तान्तरम्‌ इत्यारिभिस्तस्य वताङ्गत्वाभिधानात्‌ तचोपोष्यतिथ्याद्यन्ते कार्यम्‌ तदुक्ते माधवे निगभ- पूवे विद्धासु तिथिषु भेषु श्रवणे विना उपोष्य वि धिवत्छुयांत्त्तदन्ते पारणम्‌ इति अनेन तिथ्याद्यन्ते पारणाधधानात्पुवह्नि पारणवचनमुत्तरविद्धोपो-

[क्प

ध्यतिधथिविषयमिति तद्धेरोधः माधवे स्कान्दे-

तिथीनामेव सवांसायुपवासवतादिषु तिथ्यन्ते पारणं कर्याद्धिना शिवचतुदंशीम्‌ इति आदिशब्देनैकभक्तनक्तायाचितानि गृद्यन्ते यस्यां तिथौ पर्ववि- द्धायामेतान्यदु्ठितामि उत्तरदिने तां तिथिमतिक्रम्य पारणं कार्यमिति

भाधवः वेकमक्ताद्युत्तरदिनि पारणमन्यत्र दृष्टमिति शक्यम्‌ . %

६६ विष्युमहविरवितः- [ प्रतिषाणेवः ]

एकमक्तेन नक्तेन तथवायाचितेन ` उपवासेन हानेन निरादशिको मवेत्‌ इत्यादौ प्रसिद्धत्वात्‌ यदा तु रानी तिथ्यन्तो मवति तवा विषसे तिथिमष्येऽपि कार्यम्‌ सर्वेष्वेवोपवासेषु विवा पारणमिष्यते। अन्यथा पुण्यहानिः स्याष्टते धारणपारणात्‌ इति बह्मवेवर्तात्‌ अन्यतिथ्यागमो रात्रौ तामसस्तैजसो दिवा तामसे पारणं $ुव॑स्तामसीं गतिमरुते इति गारुड एवं | विथ्यन्ते चैव भान्ते पारणं यञ्च थोश्यते यामव्रयोध्वगामिन्यां प्रातरेव हि पारणम्‌ इति माधवोकाहृतवचनमनुकल्प इति बोध्यम्‌ इति आठवले उपनामकभीमवामकृष्णसूरिचूलुविष्णुमहकृते परुषार्थ- बिन्तामणौ काटखण्डे तिथिनक्षञ्रयो गकरणसामान्यनिर्णयः अथ प्रतिपनिर्णीयते सा शुककाऽमाविद्धा याद्या प्रतिपथयप्यमा- वास्येति युग्मवाक्षयात्‌ पञचमी सप्तमी चेव दुश्मी अयोदृश्षी प्रतिपल्नवमी चैव कर्तव्या संमुखी तिथिः इति पेठीनसिव शना संमुखी नाम सायाहव्यापिनी हश्यते यवा प्रतिपत्संमुखी कायां या मवेदापराह्लिकी इतिस्कान्वस्यासंजातविरोधतुतीयपदेन प्वार्धाक्तटक्षणलक्षितसंमु- खीहाब्दवाच्या पूर्वविद्धा विधीयते चतुर्थपादेन तु यदा संमुखी ग्यते तदुाऽऽपराह्निकी ग्ाद्येत्यज् कि वक्तव्यमित्यापराल्िकी स्तूयते असं- जतविरोधवाक्यं भ्रबठमिति सिद्धान्तात्‌ ।, एतदनाद्रेण समुख्यानुवा- देनाऽऽपराह्निकत्वाविधौ तात्पर्यकल्पने- भावणी दुर्गनवमी तथा दू्वाष्टमी या | पर्वविद्धा तु कतंव्या शिवराजिबंलेर्विनम्‌ | मुहूतेषटकव्यापिन्या एव बलिप्रतिपदोऽपि यह- णप |

[ प्रतिपजिनेवः ] पुरुषार्थकिस्तामाणिः ६७

चियामगा वर्शतिथिमवेचेत्सार्धतियामा प्रतिपदिवु्ौ कीपोत्सवे ते भुनिभिः प्रदिहे अतोऽन्यथा पूर्वयुते विधेये वर्धमानतिथौ नन्दा यवा सार्धजियामिका द्वितीया बुद्धिगाभित्वादुत्तरा त्र शोध्यते हत्यनयोर्थेयथ्यापत्तेः यामन्रयानन्तरं प्रवृत्ताया महूतंषटकष्यापि- त्वामावेन तदसक्तेरेवामावात्‌ एवं पूर्वापराह्लमारभ्य प्रघत्ताया दितीय- दिनि साधयामत्रयसच्वस्य बाधितत्वात्‌ एवं बहत्तपानामकवते काति- कमासान्तदो पायसमोजनादिनियमं विधाय मविष्योररे पठ्यते- ततो मासे मार्गीर्षे प्रतिपद्यपरेऽहनि प्रष्ठा गुरं चोपवसेन्महावेवं स्मरन्मुहूः इत्यज्राच्यापरािकी ग्हणापलो- शद्रवतेषु सर्वेषु कर्तव्या संमुखी तिथिः इत्यस्य शाधापत्तेश्य तस्य स्ताशकत्वस्वीकार उदाहुतवाक्यानां पार्थक्यादयनान्तरविरोधामावाच स्तावकत्वमेवोयितम्‌ उभयथा वाङ्यस्योपपलौ वथनान्तरसंवादिन्यर्थे तात्प्थकल्यनाया एव युक्तत्वा- विति वचनविरोधपरिहारपधहकगतहेमादिग्रन्थस्याप्य्चैव स्वारस्यात्‌ ्युङकपतिप्पर्वा ग्राह्या यद्यापराह्निकीति हेमादियन्थस्य पूर्वविद्धाण्या- वलो तात्पर्यं उवाहृततद्रन्थविरोधापत्तस्तस्यापि तु्थपाद्स्थस्य पाकश्- स्त्यपरत्वकल्पनाया एव युक्तत्वात्‌ एतेन शङ्खा स्यादतिपकसिथिः परथ- मतशेत्साऽपराद्के मवेविति दुीपिकोपेक्ष्या, उदाहतवचनविराधाद्धेमावि- तात्प्यांथांज्ञाननिबन्धनाञ्चेति अत एव यदा सायाहव्यापिन्यपि गृह्यते तताऽपराह्नब्यापिन्या ग्रहणे वक्तव्यमिति नान्तरीयकसिद्धया साया. हव्याप्त्याऽपराह्नव्यािः प्रहास्यत इति माधवः यदाः विनेवापराह्न- व्यात्तं सायाह्नमाचरं व्याप्यते तदाऽपि पूर्वविद्धायाः पृज्यत्वादिति। यदा शुकरुपक्षे सायाद्वमाचं व्याप्नोति नत्वपराह्णं तदानीमुत्तरा पसज्ये- तेति चेन्मैवम्‌ संमुखी नाम सायाह्ृव्यापिनी तिवचनेन तादे विषये पु्वंतिथेविधानादिति दितीयापञ्चमीवेधादिति दितीयायुक्तो पवासनिषे- धस्तु पूर्वदयुः प्रतिपदाजिमुद्रतवेधे सति व्रटव्य इति माधवः संगच्छते ।.

तास्सिद्धं या मवेदापराद्धिंकीत्यस्य स्तावकत्वात्मतिपत्स॑मुखी कार्येत्याढे-

मिर्िहितत्वाच्छुङ्का भरतिपत्पूवविद्धा भयेति एतेन पञ्चधा विमक्तस्णुं- विभक्तस्य -

१६्‌, नानां बि०। २. "दीति स्ताः ध, "येतिषिः

६८ विष्णाभहविरवितः- [ प्रतिपतिणयः ]

हश्चतुथंभागव्यापिनी तदेव पूर्वविद्धा याह्या या भवेदापराहिकीति स्कान्दादिति मदनरस्न उपेक्ष्यः उदाहूतवचनविरोधाद्वचनविरोधप- रिहारपकरणगतहेमा द्रिपविपत्पकरणस्थमाधवकालाददहीनिणंयामृतविरो- धाच्च अत एव यद्यपि सायाह्नमाचव्याप्त्याऽपि पृवेविद्धा मवति तथाऽपि तत्पु्व॑चिभुहूर्तासमकापराह्नेऽपि यदि वतते तदैव पर्वा ग्राह्याऽन्यथोत्तरेवेति कालटतस्विवेचनमपेक्ष्यम्‌ यदपि अपराषहिकव चनस्य पिञ्यकिषयत्वं गोहैरुक्तं तदयुक्तमिति सयाह्मात्रव्यापिन्या ग्राह्यत्वं माधवोक्तमुपेक्षि तभुत्तरार्धं आपराहनिकत्वषिधानेन पूवीर्धोक्तसंमुखत्वस्य तिथ्यन्तरविषय त्वपरतीतेरितीयं प्रतीतिरनुपसंजातविरोधिवा्यं प्रचलमिति सिद्धान्ताप- तिषंधनमूलकत्वादयुकतेब यथयप्यविशेषेण पूर्दविद्धत्वमुक्तं तथाऽप्य- पराह्नभ्यापिन्येव याद्येति स्म्रतिकोस्तुभः एवं निर्णय सिन्धुमयखादयो नवीनम्रन्था अय्युपेक्ष्या एवेति दिक्‌ कृष्णा प्रतिपदि तीयायुता याद्या प्रतिपत्सद्धितीया स्याहितीया प्रतिपद्यता इत्यापस्तम्बवचनात्‌ उपवासे तु करष्णाऽपि पर्वविद्धेव

प्रतिपत्पश्चमी मूतं साविचीवटपार्णमा नवमी दृकमी चेव नोपोप्याः परसंय॒ताः इति बह्यवैवर्तात्‌ ' प्रतिपत्पश्चमी चेव उपोष्या पूवसंयुता ` इतिमदनरले जाबालि- वचनात्‌ द्वितीया पश्चमी वेधाहशमी जयद चतुद॑शी चोपवासे हन्युः पूर्वोत्तरे तिथी इति बद्धवसिष्ठेन प्रतिपन्माचस्य पर्वविद्धस्योपोष्यत्वाभिधानादिति हेमाद्द्यकतेश्च करष्णप्रतिपस्परेद्युरुद्यादूर््वं चिमहूतां ततोऽधिका वा स्यात्तदा सेवोपोष्येति माधवस्तु श्रपिपत्पश्चमी चैव उपोप्या परवंसंयुता इतिं जाबालिवचनं यदि स्यादितिकरुत्वा चिन्ताभिप्रायेण प्रवत्त इति तद्विरोधो दोषावहः इति प्रतिपत्सामान्यनिणयः चेत्रशङ्कप्रतिपदि चान्द्रवत्सराद्ययारम्मः तदुक्तं माधवे बाह्ये- चेतरे मासि जगद्ह्या ससर्ज प्रथमेऽहनि शकरपसे समगं तु तदा सूयोंदये सति

घ, ५त्ति ध, "बापवादः।

प्रतिषननिर्णयः ] पुरुषार्थचिन्तामणिः 1 ६९.

प्रवर्तयामास तदा काटस्य गणनामपि |`

गहान्नागानरुतृन्मासान्वत्सरान्वत्सराधिपान्‌ इति अच प्रतिपदौ शयिकी याद्या दिनद्रय उदयकाले सच्वेऽसत्वे

ुर्वेव

वत्सरादौ वसन्तादौ बलिराज्ये तथैव

पर्वविद्धेव कर्तव्या प्रतिपत्सवंदा बुधैः ` | इति वृद्धवसिष्टव चनात्‌ अस्यां वत्सराधिपपुजोक्ता ज्योतिर्मिबन्धे-

यश्चेचश्यङ्कप्रतिपदहिनवारो चन्रपो हि सः

तस्य प्रजा विधातव्या पताकातोरणादिभिः

प्रतिगृहं ध्वजाः कायौः शक्त्या बाह्यणतपंणम्‌

निरीक्षण कतव्य दाकुनानां फलटेप्सुभिः इति तैलाभ्यङ्ग उक्तो वुद्धवसिषेन-

वत्सरादौ वसन्तादौ बलिराज्ये तथेव च। `

तेलाभ्यङ्गमङुवांणो नरकं प्रतिपद्यते इति

चेत्रमासि महाबाहो पुण्या या प्रतिपत्यरा

अस्यां वै निम्बपत्राणि प्राश्यं वै शुणुयात्तिथिम्‌

राकवत्सरमूपमन्तिणां रसधान्येभ्वरमेघपतीनाम्‌

भ्रवणात्पटनाच वै नृणां शुभतां यात्यल्युभं सह भिया इति वचनाच्छकादिश्रवणं कार्यम्‌ बाद्य-

तत्र काया महाशान्तिः सर्वकल्मषनाशिनी

तस्यामादौ तु संपूज्यो बह्मा कमलसंभवः

पादयार्प्यधूपदीपेश्च वखरालंकारभूषणेः

होमेबल्युपहारेश्च तथा बाह्यणतपंणेः

ततः क्रमेण देवेभ्यः पूजा कायां पथक्पुथक्‌

नमो बह्मणे तुभ्यं कामाय महात्मने

नमस्तेऽस्तु निमेषाय जुटये महात्मने

नमस्ते बहुरूपाय विष्णवे परमात्मने

अथ किं बहुनोक्तेन मन्त्रेणानेन पूजयेत्‌

प्राङ्ममखोदङमुखान्विभान्देवानुदिश्य पर्ववत्‌

१ख.ग., घ. च, दद्य संश्र'।

७७ विष्युमवुषिरवितः- [ परतिषरिणेवः ]

अनेनैव हु मन्त्रेण स्वाहान्तेन एथक्पूथक्‌ पविष्ठायाद्मये होमः कर्तंब्यः सर्वतुप्तये शादलाशोमा ततः कायां मद्गखाटम्मनं तथा मोजापित्वा दिजान्सर्वान्युहत्सं बन्धिबान्धवान्‌ विशेषेण मोक्तव्यं का्यश्चापि महोत्सवः एवं संवत्सरारम्मः स्वं सिद्धिपरवतंकः इति। चैत्रस्य मटठमासत्वेऽपि तकारमभ्यैव संवत्सरपवृत्तेस्तदिनवारस्येव संव- स्सराधिपत्वात्तत्पूनादेर्व॑त्सरादिनिमिसकस्याम्यङ्गादे नित्यनैमित्तिक कुर्यासयतः न्मलिम्ुचे इति व्वनाचतेवानुष्ठानं युक्तम्‌ मयूखादौ तु- षष्ट्या तु दिवसेमांसः कथितो बादरायणः पूर्वाधं तु परित्यज्य कर्तव्या चोत्तरे किया इतिवयनाद्भ्यङ्गादिकमुसर एवेत्युक्तं तदुपेक्ष्यम्‌। यस्य कर्मणो भास- हइयेऽपि निभित्लामः समानस्तदिषयत्वादयनस्याभ्यङ्गादिनिमिसस्य वत्सरादेषितीयेऽसंमवेन त्रानुष्ठाने प्रमाणामावन्िमिसकालेडनुष्ठा- नाभावेन प्रत्यवायापतेश्य अतेव पपादानमुक्तं भविष्ये- अतीते फादशुमे मासि पातत चेत्रमहोत्सवे पुण्येऽद्धि विपरकाथिते प्रपादा्नं समारभेत्‌ इति त्र मन््ः- प्पेयं सर्वसामान्य मूतेम्बः प्रतिपादिता अस्याः प्रदानार्पितरस्तुष्यन्धु हि पितामहाः इति। अनिवायं ततो देयं जटं भास्तुष्टयम्‌ इति पपां दातुमशक्तेन विशेषाद्धमंिष्डुना प्रत्यहं धर्मघटको वजख्ेण वेशिताननः बाह्मणस्य गृहे देयः शीतापलजलः छयुचिः ` तत्र मन्नः- एष धर्मघटो दत्तो बह्मविष्णाशिवात्मकः अस्य प्रवानात्सकला भम सन्तु मनोरथाः

ख, वल्मसवे(शेताननः ध. वे शितो षरः

[ प्रतिपतनिणपः ] पुरुषाथीचेष्तामणिः ! ७१.

अनेन विधिना यस्तु धर्मङ्कम्मं प्रयच्छति ` प्रपावानफलं सोऽपि पाप्रतीह हौशयः इति . उ्येष्ठदयुङुपरतिपत्ममतिदशमीपर्यन्ततियिषु वशाश्वमेधन्नानफलकघुकत काशीखण्डे- ज्येहे मासि सिते पक्षि परोच्य परतिपवं तिथिम्‌ दृहाभ्वमेधिके म्नात्वा मुच्यते सर्वपातकेः एवं सर्वास तिथिषु कमन्नायी नरोत्तमः आष्ुकुपक्षव्रामीं प्रतिजन्माधमुत्सूजेत्‌ इति अथाऽऽग्विनदयुक्रुपरतिपदि रिष्टाचारादौहित्रो मातामहभार्ं कर्यति। जातमाच्रोऽपि शौहि्रो जीवत्यपि हि भावुखे कु्यौन्मातामहमभ्माद्धं परतिपद्याभ्विने सिते इति प्रतिपद्याभ्विने शङ दौहिन्नस्त्वेकपार्वेणम्‌ भाद्धं मातामहः कर्यास्सपिता संगवे सति जातमाज्रोऽपि दौहिजो जीवत्यपि मातुले प्रातःसंगवयोर्मष्ये याऽभ्वयुक्धतिपद्धवेह्‌ इति शिष्टावारानुगुणामियुक्तवाक्येम्यः। अव सपितेति विशेषणाजी- वत्पितुक एवाधिकारी अत एव पिण्डरहितं संगवे कुर्यादं पार्व- णत्वात्‌ अपराह्ने सपिण्डकं कुर्यादिति केषांविदुक्तिरुदाहतवाक्य- विरुद्धेति दिक्‌ अत्रैव नवराच्रप्रारम्भः। तदुक्त बतखण्डे देमादशुदाहत- देवपपुराणे- आश्विने घातिते धोरे नवम्यां प्रतिवत्सरम्‌ भ्रोतुमिच्छाम्यहं तात उपवासवतादिकम्‌

घोरनामके दैत्ये मारिते सतीत्यथः बह्मोवाच-

गुणु शक्र प्रवक्ष्यामि यथा त्वं पारिप्च्छसि महासिद्धिपरदं धन्यं सवंशञ्जनिबहंणम्‌ स्वंलोकोपकाराथं विरोषादासिवुत्तिषु

ऋत्वर्थं बाह्मणाद्ेश्च क्षश्रियेश्रेमिपाटने गोधनार्थं विशा वत्स द्दरैः पुत्रयुखाथमिः सौ माग्यार्थं खिया का्॑मन्येश्च धनकाङ्किभिः

१क स. ग. सिति च. घदा।२क, ज, तिरैर्बत्स"।

७२ विष्णुमटविरवितः- [ प्रतिपरमिणेयः ]

महावतं महापुण्यं शंकराधैरनुितपर कर्तव्यं देवराजन््‌ देवीभक्तिसमन्वितेः कन्यासंस्थे रवी शकर शुक्कामारभ्य नन्दिकाम्‌ नन्दिका प्रतिपदिति हेमादिः। अयाची अथ एकाश्ञी नक्ताश्ञी अथवांऽन्नद्‌ः प्रातःक्लायी जितद्वद्रशिकाटं शिवपूजकः श्थिजायाः पजफ़ इति विपदे छन्दसो हस्वः जपटोमसमासक्तः कन्यका मोजयेत्सदा मदनरत्ननि्णयाग्रतयोस्त्वेषं पाठः- भूमौ शयीत चाऽऽमन्छय कुमारी मजयेत्संदा वख्रालकारदोनैश्च सतोप्याः प्रतिवत्सरम्‌ बि प्रत्यहं ददयादोदृनं मासिमाषवत्‌ चिकालं पजेहेबीं जपस्तोज्परायणः इति जपो देवीमन््रस्य स्तोत्रं सप्तश्तिकादि 1 हेमादो मविष्योत्तरे- अगश्वथुक््क्रुपक्षस्य अष्टमी मूलसयुता सा महानवमी नाम चलोक्येऽपि सुदुखंभा कन्यागते सवितरि श्चङ्कपक्षेऽ्टमी तु या। मूलनक्षवसयुक्ता सा महानवमी स्म्रता अष्टम्यां नवम्यां जगन्मोक्षप्रदाम्बिकाम्‌ पूजयित्वाऽऽश्विने मासि विशोको जायते नरः सा पुण्या सा पष्िजा खधर्मसुखदायिनी तस्यां सदा पूजनीया चामुण्डा मण्डमाणिनी तस्यां ये द्युपयुज्यन्ते प्राणिनो महिषाद्यः स्वे ते स्वर्गतिं यान्ति घ्रतां पापं विद्यते उदिश्य दुर्गां हन्यन्ते विविधा यत्र जन्तवः ते यान्ति स्वर्गं कौन्तेय घरतयन्तो यकस्विनः एवं बिन्ध्यवासिन्यां नवरा्ोपवासतः एक मक्तेन नक्तेन स्वशक्त्याऽयाचितेन वा पूजनीया जनै्द॑वी स्थाने स्थाने पुरे पुरे गृहे गृहे भक्तिपरे्यामे यामे वने वने

क. ख. ग, च. वाद्यदः। रग. घ. च.म॒दा।३घ. !दनयैः।

[ प्रतिपतिः ] परुषार्थविन्तामाणिः

स्नातेः प्रमुितेहधेनांद्यणैः क्षशिये्ेपेः वैश्यैः गढेभक्तियुतेरम्देच्छैरन्येश्च मानवैः खीभिश्च कुरुङादुंल तद्विधानमिदं शुणु

इति प्रतिज्ञाय प्रसङ्गात्‌ जयाभिटाषी चरुपतिः प्रतिपसभूति कमात्‌ लोहाभिसारिकं कमं कारयेयावदष्टमीम्‌

ल्वर् न्व लोहाभिसारकं कर्म कृत्वैवं मन्त्रपूर्वकम्‌ फलनेवेयकुसुमेधूपदीपेर्विटेपनैः

इत्यन्तेन लोहाभिसारकमुक्त्वा प्रतिज्ञातविधानयुक्तम- अष्टभ्यां नियमं क्रत्वा पूर्वाह्णे ानमाचरेत्‌ दुर्गां काश्चनमूर्तिस्थां रप्यां वा प्रन्मथीमपि दीलीं वार्षी तथा चेती ताम्री वा विभवात्करृताम्‌ दारुणि चि्रतोरणे न्यस्तां सुशोभने स्थाने पुरतो विन्यस्तसगां विचिच्रगृहमध्यगां देवीम्‌ चन्दनकुङ्कमचन्दरैः समे रसभूमिकैः शिटलापिषैः चचितगाां देवीं कुखमेरम्यर्चयेद्रूहुभिः कुयुदैः सपन्नगन्धैः खधूपदीपेः सुनवेयैः मासेर्बल्युपहारिमङ्गल शब्दैः समुच्छटितेः

विजयच्छैयनिः स्यन्दनसितशख्रधारिभिटेकिः

तुटर्वरवखादि खनिवेद्ते सर्वमेव भगवत्यै जयन्ती मङ््ला काटी मद्रकाटी कपाछनी दुगां क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तुते

इति पूजामन््ः अग्रतोधवे श्रीवृक्ष महावेवप्रियं सदा बिल्वपं प्रयच्छामि पविचं ते सुरेश्वरि दुर्गा सपूजयेचचवं तिने दोणपुष्पया सा चामीष्टा सुरेशान्यास्तस्या रूढा यतोऽयतः

७दे

9 क. नियतं ।२क.खन्ग. च. ्यींपिबा।३कर्गनचर् वनीं क.ख.ग, ब,

ष्टः समश्नग ) 6

“धै ` विष्णुमहविरवितः- [ भरिपननिर्भयः ]

ततः खड्गे नमस्कृत्य शाच्रणां वधसिद्धये इच्छेत विजयं राज्यं सुभिश्चे चाऽऽत्मनो चपः पुनः पुनः प्रणम्याथ संस्मरेद्धरषये शिवाम्‌ महिषद्रीं कुमारीं जु भुजगीं सिंहवाहिनीम्‌ कानवास्तजंयन्तीं खड्गोद्यतकरां शुभाम्‌ घण्टाग्जश्चग्धरां दुगा रणारम्भे व्यवस्थिताम्‌ ततो जयजयाटपेः स्तवं जूर्यादिमिं भुवा स्वंमङ्गटमाङ्गल्ये शिवे सघांथंसाधिके शरण्ये उयम्बके गौरि नारायणि नमोऽस्तु ते कुङ्कुमेन समालम्धे चन्दनेन विटेपने बिल्वपत्रमहामाले दुर्गेऽहं शरणं गतः

इत्यन्तेनाष्टमीं प्रकरत्यापि प्रतिपदादिसाधारणपूजाविधिममिधाय वैत्वैवमथ कौरव्य अष्टम्यां जागरं निशि नटनतंकगीतेश्च कारयेत्युमहोत्सवम्‌ हृषैर्सिहां ततो नीत्वा प्रमाते अरुणोदये

घातयेन्महिषान्मेषान्‌

इत्यादिनाऽ्म्यादौी जागरादिकमुक्तम्‌ प्रतिपदादिनिवसु तिथिषु पूजादिकरणासामर्थ्ये सप्तम्यादिषु कतंव्यम्‌ तदाह हेमाद्रौ धोम्यः-- ` आश्विने मासि शङ्के तु कर्तव्यं नवरा्कम्‌ प्रतिपदादिक्रमेणेव यावच नवमी मवेत्‌ चिरात्रं षाऽपि कर्तव्यं सप्तम्यादि यथाक्रमम्‌ इति अवाप्यशक्तावष्टम्यामेव कतैव्यम्‌ तदुक्तं हेमाद्रौ बाह्ये

तत्राष्टम्यां मद्रकाटी दक्षयज्ञविनाशिनी

प्रादुमता महाघोरा योगिनीकोरिभिः; सह अतोऽर्थ(तः सं) पूजनीया सा तस्मिन्नहनि मानवैः उपोषितेवंस्रधूपदीपेर्माल्यानुटेपनैः

आमिषेर्षिविधेः शकै्ोमिबाह्यणतपंणेः

बिल्वपतैः श्रीफटैश्च चन्दनेन धुतेन

नवम्यां तु कृतन्नानैः सर्वैः पूज्यास्तु बाह्मणाः इति

१, कृत्वे व्‌।

` [ परतिपनिर्णवः पुरुषार्थविन्तामणिः ५५

एतेन मृूलामावेऽपि केवलाष्टम्यामेव पजादिकं कर्तव्यम्‌ अत एव लिङ्गपुराणम्‌- मूलामावेऽपि सप्तम्यां केवलायां प्रवेशयेत्‌ { ` तथा तिथ्यन्तरेष्वेवसृक्षे वृत्ते फलटोचयः इति देवटोऽपि- विथिनक्ष्नयोयोगि इयोरेवानुपाटनम्‌ योगामावे विधिग्राद्या देव्या; पूजनकर्मणि इति इदं तस्यां सदा पजनीयेत्यदाहतमिष्ये सदाशब्दभ्वणा- नित्यम्‌ फटश्रवणात्काम्यमपि अचर नवराच्रशाब्द्‌ आश्विने मासि यङे तु कर्तव्यं नवरात्रकम्‌ भोतु मिच्छाम्यहं तात उपवासवतादिकम्‌ . महाव्रतं महापुण्यं शंकराधेरमुष्ठितम्‌ इत्याद्युदाहूतवाङ्येषु कतंव्यादिपद्सामानापिकरण्यादुपवासायन्यत- मनियमयुक्तकतुंकप्रतिपदा दिनवम्यन्तनवतिथ्यधिकरणकप्रजारूपकर्मना- मधेयम्‌ राचिकब्वस्य तिथौ लक्षणेव दोष इति वाच्यम्‌ नवराजशब्दस्य गुणविशित्ववादिनाऽपि तवन्तमतराचिकाब्दस्याहर्भण- नामधेयद्िराखतिरात्रादिष्टिव शषावनाहोरा्परत्वे तिधथिह्वासे नवम्यन्त- तिथिसमुदायेन वाऽछोरःश्स्यसंमठेन तिथिप्त्वस्यैव स्वीकारात्‌ अत एव (तिथिवृद्धौ विथिद्ासे र$राज्ग्पाथेकम्‌' इतिकेषादिदुक्तिः संग- च्छते चैवमपि कश्टपरत्द॑ः चिना रामासान्तानपपतेरिति शङधम्‌ काटपरतयेवोपपन्नस्य नरा ददाब्दुस्य द्विराादिषाल्दष्नां -गबोधकत्व- वञ्चवतिथ्यधिकरणपजादिगोधकत्वेनानुषपत्यभादात्‌ भासि चाऽऽभ्वयुजे शङ्के नवरा संपूज्य नवदुर्गा देत्यादौ नवरा इति सप्तमी- निर्दैशानुपपत्तिरेति वा्यम्‌ पूर्देदयुरमावःस्यायणं वेदिं करोतीत्यन्रेव तस्याप्युपपन्नत्वात्‌ + अत एव आश्विनस्य सिदे. पक्षे प्रारब्धे नवरां्नके शावे सूते ससुत्पन्ने किया कार्या कर्थं बुधः सूतके वर्तमाने तन्नोत्पन्नं यदा भवेत्‌ देवीपुजा प्रकर्तव्या जपयज्ञविधानतः

इति निर्णयाप्रतोदाहतवचनमयप्युपपन्नम्‌ एतेन नवराचरशब्दो गुण- विधिरेव कर्मनामधेयमिति काटतत्वविवेचनादियिन्था उपेक्ष्या

रा | विष्णुमडविरचितः- [ नवरातरवते प्रतिपर्निणंयः]

अत्र नवसराजन तरम प्रतिपन्निर्णीयते। तत्र “चिकाटठं पूजयेदेवीम्‌ ' इति काटत्रये पूजाविधानात्‌ यदा संध्याज्यव्यापिनी प्रतिपत्तदा कर्मणो यस्य यः काल इति वचनात्सेव यद्यति संदेहो नास्ति यदा पूर्वदिने मुहतचरयानन्तरं प्रवृत्ता द्वितीयदिने मुहूतंयादिपिरिमिता तदाऽषटम्यां नियम कृत्वा पूर्वाह्णे घ्नानमाचरेत, इति प्रकम्य च्वितगाचरां देवीं कुखभेरम्यर्चयेद्रहुभिरिति पूर्वोक्तहेमादिनिर्णयागुतमदनरलनाद्युदाहतम- विष्योत्तरे परवाह्के पूजादिधानातं यो यस्य विहितः कालः कर्मणस्तदुपक्रमे विद्यमानो मवेदङ्गः नोज्जितोपक्रमेण तु उदिति दैवतं मानौ पिच्यं चास्तमिते रवौ [हर्त चिरह्वश्च सा तिधथिहंव्यकव्ययोः इस्यादिव चनेरुत्तरव याद्या अत एष शरत्काठे महापजा कियते या वार्षिकीं सां कार्योद्यगामिनन्यां तच्र तिथियुग्मता प्रातरावाहयेहेवीं भातरेव प्रवेशयेत्‌ प्रातः प्रातस्तु संपूज्य प्रातरेव विसर्जयेत्‌ भगवत्याः प्रवेशादिविसर्गान्तश्च थाः कियाः तिथावुद्यगामिन्यां सवांस्ताः कारयेदब्ुधः इति तिधितच्वादिगोडनिबन्धोदाहतनन्दिपुराणमपिष्योत्तरदेवीपुरा- णववनानि संगच्छन्ते तथा आश्विनस्य सिते पक्षे प्रतिपत्सु यथाक्रमम्‌ सुञ्नातस्तिलतेलेन पूवां पूजयेच्छिवम्‌ इति देवीपुराणनाभ्ना, , प्रत्यहं पूजनं कुर्याञ्चिकाटं भक्तितत्परः अष्टम्यां जागरं चेव महापूजनपूर्वकम्‌ इत्यादीनि रुद्रयामलादिनान्ना, प्रविद्धातु या शङ्का मवेत्पमतिपदाभ्विनी नवराचवतं तस्यां कार्यं शुभमिच्छता देशमङ्गो मवेत्त्र दुर्भिक्षं चोपजायते नन्वायां दृशंयुक्तायां यच स्यात्यूजनं मम

"9 ध. सा सूयाद च. संपृञ्या

({ जवरात्रबते प्रतिपभिणयः ] पुरुषाथीचिन्तामणिः ७७

अमायुक्ता कतेव्या प्रतिपत्यूजने मम मुष्टूतंमाचा कर्तव्या द्वितीयादिगुणान्विता दुर्ञंकलया युक्ता प्रतिपचण्डिकार्चने उद्ये द्विमुहूतांऽपि याह्या सोदयगामिनी

इत्यादिमार्कण्डेयदेवीपुराणनान्ना द्वैतनिर्णयकाटतत््वविवेचननिर्ण- यसिन्ध्वाद्यवांचीनयन्थेष्रदाहतानि यदि वचनानि तहि तान्यपि संग- च्छन्ते 1 यदा पर्वदिनि मुहूतानन्तरं प्रवृत्ता द्वितीयदिने किचिनयूनमुहते- अयपरिमिता तापि दविमुहतांऽपि कर्तव्या या तिधिवृद्धिगामिनी इति वचनात्तरेव यदा पूर्वदिने यहूर्तपश्चकानन्तरं प्रध्॒ता द्वितीय- दिनि मुहूतंद्रयपरिमिता तदा चिसुहता कतेव्या या तिथिः क्षयगामिनी इति वचनेनोत्तरानिपेधात्पवेव यदा मुहूतांनन्तरं प्रवृत्ता द्ितीय- दिनि भहूतंद्यन्यूना तदोत्तरज् मध्याह्वादिपजाकाले साकल्यवचनापा- दिताया अपि तिथेरभावा्पर्वैव अत एव अमायुक्तैव कर्तव्या प्रतिपचण्डिकार्चने याद्या परसयुक्ता शुद्धसतानकाङ्किमिः द्वितीया शेषरसंयुक्ता प्रतिपचण्डिकाचंने मोहादथोपदृश्ञाद्रा कृता पचरविनाशक्रत्‌ आरम्भे नवराचस्य द्वितीया ञ्जरिसिंमिता केवटं तिथि हन्ति वेधात्सा पुचरसंपदम्‌ द्वितीयादिकलोपेता प्रतिपचण्डिकाचंने वर्जनीया प्रयत्नेन विषटेशो यथाऽम्मसि प्रतिपच्छेषसंयुक्तद्ितीयायां ममाचेनम्‌ क्रतं धर्म नाशयति संततिं पुच्पौचिकीम्‌ अमायुक्तैव सा यदा प्रतिपचण्डिकायेने अन्यथाकरणे तावद्राज्यमङ्कः प्रजायते

इत्यादीन्यर्वाचीनोदाहतानि यदार्षाणि त्यतद्विषयाणि यदाऽमा- विद्धा द्वितीयदिने नास्ति तदा कोर्यन्तराभावात्सेवेति निविवाद्मेव

विष्णमहविरचितः- ` [ नवराघ्त्रते परतिपनिर्णयः 1

यदोद्यमारम्य प्रवृत्ता द्ितीयदिनि किंचिन्युनमुद्रर्त्रयपर्यन्ता तदा पुणं- त्वादपरवैव यद्यति

आश्विने मासि मेघान्ते महिषासुरमदिनीम्‌ निशासु पजयेद्धत्त्या सोपवासादिकिं कमात्‌ इत्या्यर्वाचीनोदाहतानि यद्यार्षाणि, ताह त॒तीयपरूजायाः प्रदोष

एवायुष्ठानात्तद्विषयाणीति स्व॑वास्येकवाक्यतयैव नवरा्वतारम्मे प्रति- पाननिर्णयः सिद्ध इति नन्वेवं प्रदोषस्य कर्मकाटत्वसूचकस्य नवरा नक्तवतत्वादिमाधवस्यासंगतिरिति चेन्न! तस्य प्रदोषे मोजनप्रधानरूप- नक्तवतपरत्वे (अयाची ह्यथ वेकाशी नक्ताशी अथवाऽक्नद्‌ः चिका धूजयेेवीम्‌ ` हइत्याष्ठीनां नक्तादीनामधिकारिविशेषणत्वस्य पूजाया एव प्राधान्यस्य बोधकवाद्यानां विरोधापत्तेः पाक्षिकमन्याङ्कनक्तमेवामि- प्रेतम्‌ तच

अन्याङ्गस्यैकभक्तस्य कालस्त्वङ्गयनुसारतः

इतव्येकभक्तप्रकरणेऽभिधाय नक्तप्रकरणेऽचाप्येकमक्तवद्न्याङ्गनक्ते नि- णयो द्रष्टव्य इत्यभिद्धतो माधवस्यापि पूर्वोक्तनिर्णयः संमत एवेति तद्संगतिशङ्काऽपीति विभावनीयम्‌ एतेन माधवस्य नेहशं सिद्ध- वद्भमिधातुं युज्यतेऽभिद्धतो वा विभ्वसितुं, पद्वाक्यपरमाणपरे्मितरां ततरैवाभििवेष्ु धर्मकिनाशमीरुभिरित्यादि तथा माधवोक्त नक्तवत- निर्णयेन निर्णेयत्वमसंबद्धमेवेति द्वैतनिर्णयो माधवार्थाज्ञानम्रलकत्वा- दृयुक्त एव यत्तु यद्यपि रािकर्मकाटत्वबोधकानि पर्वाह्निकमंकालत्व- बोधकानि वचनानि माधवादिभिनं लिखितानि, तथाऽपि तदीयनक्त- बतत्वोक्तिर्सवादित्वाद्ाजिकर्मफालटवचनानि ते्टष्टानीति गम्यते अत्य- न्तोपयोगाभावात्त तेषामलेखनं देवीपूजाप्रकारविशेषङुमारीपूजाबवलि- दानादिवचनवत्‌ यद्यपि देवीपुराण भिकालं पूजयेदेवीमिति काटच्रये पूजोक्ता, तथाऽपि प्रातर्मध्याह्ययोः संस्तेपपूजनमङ्क, विस्तरपजनं प्रधान- भूतं रात्रावेव पूर्वाह्ने पूजयेच्छिवामित्यष्दिवचनं तत्सर्वं प्रथमकाठप्रूजा- ्थमुपपन्नमेव तिथिनिर्णयस्तु प्रामाणिकोक्तनक्तवतत्वबलेन प्रधानपू- जनस्य प्रदोषत्वमङ्मीक्रत्येव कतव्य इति मम मतिरिति काटतत्त्वविवेचने सिद्धान्तितम्‌ तन्नवमीवतपकरणे हेमादििणाऽटमीनिणयप्रकरणे निणे- याग्र॒तमद्नरत्नाभ्यां सेतिकर्तव्यताकदेवीपूजाङुमारीपएजाबलिदानादि- विधायकानां देवीपुराणमविष्योत्तरपुराणस्कन्द्पुराणानामुदाहतत्वात्‌;

[ नंवराश्रनते भ्रतिपनिणयः 1 पुरुषार्थवचिन्तामाणिः ७२

भवदुवाहतरािकर्मकाटत्वबोधकवाक्यानां हेमाद्यादिभिरस्प्र्टत्वात्‌, तद्विरुद्धानां चिकाटं पूजयेहेवीं पूवां स्रानमाचरेदित्यादीनामुपन्यासाव्‌, राविकर्मकाटत्ववचनान्येव तेर्टष्टामि तु परवषह्लकर्मकाटत्ववचनानी- त्युक्तेरत्यन्तानुचितव्वातर, माधवस्य स्वतन्नक्तपरत्वकल्पने त्याज्यतवा- पत्तेरुक्तत्वान्न तदृटेन प्रदोषस्य कर्मकालत्वासिद्धिरित्युपेक्ष्यमेव यदपि रात्रेः क्मकालत्वसाधकत्वेन

निशि भ्रमन्ति मूतानि शक्तयः शुलमृद्यतः

इतिवचनमुदाहृतं तदप्ययुक्तम्‌ अतस्तस्यां चतुदंश्यां सत्यां तत्यूजनं

मवेदित्युत्तरार्धं चतुद॑श्या एवोपादानेन तस्य ॒तिथ्यन्तरविषयत्वासंमवा- द्न्यथा गीरीतृतीयायामपि तत्वापत्तेः। तृतीयपूजेव प्रधानमित्युक्तं तदपि अथवैकाशीव्येकभक्तनियमपक्षे भोजनोत्तरं तत्कतंव्यतापत्तेरयुक्तमेव अत एव पुर्वदिनिऽमाविद्धा प्रतिपत्परदिनि द्वितीयाविद्धा त्र परस्पर विरुद्धानि वचनानि हश्यन्ते तथाऽपि रािपुजाया एव प्राधान्यात्तस्यां महामिबन्धेषु नक्तवतोक्तेः प्रदोषव्यापिनी याह्या सदा नक्तवते तिथिः रिति वचनात्मदोषस्य कर्मकालत्वमङ्गीक्रत्यैव निर्णय इत्यादिस्मुतिकौ- स्तुभादयोऽप्य्वाचीनयन्था अप्युपेक्ष्याः, हेमाद्रुदाहतपुराणविरुद्धत्वा- न्माधवगतनक्तश्चब्दाथान्ञानप्रटत्वाचच राचिप्रजाया एव प्राधान्ये पजा- चयप्राधान्यबोधकचिकालं पूजयेदेवीमित्यादिविरोधादेकमक्तनियमपक्षे भोजनोत्तरं कतैव्यतापत्तेश्चेति दिक्‌ तस्मादादित्योदयमारभ्य यावन्त दृश नाडिकाः काल इतिख्यातस्थापनारोपणादिष्वित्यादिविचनैः पर्वा- ह्नस्यापि कर्मकाटत्वात्तस्यैव प्राथम्याच् पूर्वोक्त एव निर्णयो युक्त इति विभावनीयम्‌ यत्तु

आद्यस्तु नाडिकास्त्याज्याः षोडश द्वादशापि वा

अपराधेऽपि कर्तव्यं श्द्धसतानकाङ्स्षिभिः

आयाः षोडश नाडीस्तु न्धा यः कुरुते नरः

कटशशस्थापनं तत्र अरिष्टं जायते धुवम्‌

इत्यर्वाचीनोदाहृतं प्रातिपदूयनाडीत्यागवचनं तदश्घटिकामध्ये

तत्पारिहारेण पूजासंमवे द्रष्टव्यम्‌ अन्यथा पएवाह्नपूजाविधायकवचन- विरोधापत्तेः एवं

प्रारभ्य नवरात्रं स्याद्धित्वा चिचां वेधूतिम्‌

त्वाष्ट्वे धतियुक्ता चेत्परतिपच्चण्डिकार्चने

ख. घ. च. (माद्राय॒दाः

9 विष्णाभडविरचितः- [ नवरात्रबते प्रतिपतिर्णयः 1

तयोरन्ते चिधातव्यं कटक्ारापणं शह प्रतिपदाण्विने मासि भवेद्धेध्रतिचिच्रया आद्यपादौ परित्यज्य प्रारभेन्नवरा्रकम्‌ चिच्रावेधृतिसंयु क्ता प्रतिपचेद्धवेन्नुप त्याज्या दय्ाश्रयस्त्वादयास्तुरीयांशे तु पूजनम्‌ इमानि सति संमवाभिप्रायाणि यत्तु सेपरणां प्रतिपहेव चिच्ायुक्ता यदा मवेत्‌ वैधृत्या वाऽपि युक्ता स्यात्तदा मध्यंदिनि रवी अभिनजिच्चु मुहूतं यत्त स्थापनमिप्यते इत्यर्वाचीनोदाहतं तद्नाकरत्वादुपेक्ष्यम्‌ प्रतिवन्धकवरशोन दशशधटि- कातिक्रमविषयं वा, अन्यथा हेमाद्रथ्ुदाहतपूर्वाह्नपजाविधायकवचनविः- रोधापत्तेरिति ! एवं निर्णतिायां प्रतिपदि देवीपूजा कार्या! तत्वैविष्यमुक्तं मविष्यि- | कारदी चण्डिकाप्जा विविधा परिगीयते सात्विकी जपयक्लाथेनेवेधेश्च निरामिषैः माहास्म्यं भगवत्याश्च पुराणादिषु कौीतितम्‌ पाठस्तस्य जपः प्रोक्तः पठेदहेवीमनास्तथा राजसी बाठेदानेन नेवेयेः सामिषेस्तथा सुरामांसाद्युपाहारिजपयज्ञेविना तु या विना मन्त्ैस्तामसी स्याक्किरातानां समता बाह्मणः क्षिय वैद्यैः यद्धेरन्येश्च मानवैः एवं नानाम्टेच्छगणेः पूज्यते सर्वदस्युभिः इति अन्र बाह्मणस्य साच्विकपुजेव अत एव कालिकापुराणम्‌- स्वगात्ररुधिरं दत्त्वा बह्यहत्यामवाप्रयात्‌ भ्यं दच्वा बाह्यणस्तु बाह्यण्यादेव हीयते इति क्षञ्नियवैहययोस्तु राजस्यपि शूद्रैस्यापि जपहोमयो्बाह्मणद्रार- व्लाधिकारः पूजायां त॒ स्वतोऽपि यन्तु पराशरवचनं दक्षिणार्थं तुयो विप्रः शुद्रस्य जुहुयाद्धविः। बाह्यणस्तु भवेच्छरः शुद्धस्तु फलभाग्भवेत्‌

$ घ. हतानि ययाषांणि ताह पर्बोक्त्सया सति संभवाभिप्रायाण्येव अ?

86.14

[नरश देवीपूनाविषानम्‌] पुरुषार्थविन्तामणिः ८१

इति तद्वौदिकमश्छ्रविषयम्‌ म्ठेच्छादीनां तु बाह्यणष्ठाराऽपि अपावौ नाधिकारः तु सराद्युपहारसहिततत्तदुपचाराणां पश्वादिबिठेश्च देवी- मुदिश्य मनसोत्सर्गमाचं तैः कर्तव्यम्‌। अनर बाह्मणादिभिः स्वाधिका- रानुसारेण पूजा कार्या कलशस्थापनं स्वदेशो कियमाणं देमाद्याद्युषा- इतपुराणाषिरुद्धत्वात्कर्तव्यम्‌ तद्विधिरुक्तो रुदयामलादौ- स्नानं माङ्गलिकं कृत्वा ततो देवीं प्रपूजयेत्‌ शुद्धाभिगुत्तिकाभिश्च पुषं क्रत्वा तु वेदिकाम्‌ यवान्वे प्रक्िपेत्तच गोधूमेश्चापि संयुतान्‌ तत संस्थापयेत्कुम्मं विधिना मन्त्रपूर्वकम्‌ सोवर्ण राजतं वाऽपि ताम्रं वा गन्मयंतु वा! हति ननु धमप्रमाणेष्वनन्तभूतत्वाकथं रुद्रयामलाद्युपन्यास इति चेत्‌ शिष्टाचारानुवाद्कव्वेनैव तदुपन्यासात्‌ स्म्रत्यादिविरुद्धार्थकस- व्रयामलडामराद्विचनानि त्ूपन्यासानहीण्येवेति बोध्यम्‌ त्र प्रति- पदि करूतनित्यक्रियो देशकालादि संकीर्त्य अमुकफलकामः, प्रीति- कामो वा प्रतिषदादिनिवमीपर्यन्तमेकभक्तादिनियमयुक्तः प्रत्यहं देवीषू- जने करिष्ये तत्राऽऽदौ कलशस्थापनं करिष्य इति संकल्प्य मही यौः परथि- बीति मन्त्रेण ममि स्प््रा, ओपधयः समित्यनेन यवा्िक्षिप्य, कलशेत्यनेन कलशं तच संस्थाप्य, इमं मे गङ्खति कटशं जटेनाऽप्पूर्य, गन्धद्वारामिति गन्धम्‌ या ओपधीरिति सर्वौषधीः, काण्डात्काण्डा- दिति दूर्वाः, अश्वत्थेवेति पञ्चपहषान्‌, स्योना परथिवी पि सप्त मृदः, याः फटिनीर्सिति फलम्‌, हि रत्नानीति पश्च रत्नानि, हिरण्यरूप इति हिरण्यं कलशे क्षिप्त्वा, युवा खवासा इति वखेणाऽभवे्टय, पण दुर्वी त्यनेन कटो प्रणपाचं निधाय, तच वरुणं तत्वायामीत्यनेन संपूज्य, दुगागरहं प्रकतंव्यं चतुरं सुशोभनम्‌ रहस्य स्वस्तिकाद्यैश्च चितं वख्रमण्डितम्‌ गोरम्रद्रोमयाभ्यां लिप्तं शस्रसमन्वितम्‌ तन्मध्ये वेदिकाकायां चदु्ंस्ता समा इामा॥ तस्यां सिहासनं क्षोमं कम्बलाजिनसंयुतम्‌ तच दुर्गां प्रतिष्ठाप्य सर्वंलक्षणसंयुताम्‌ सर्वदेवमयी प्रोढयौवनोन्मादशालिगीम्‌ भजेश्चतुरमी रुचिरे भिवा किभरषिताम्‌ घ, (वनाम्‌।द्‌ ११

<८२ विष्णामहृविरवितः- [नवरात्र देवीपुजाविषानम्‌।)

तप्तहाटकवणाङ्गीं भिनेचां कृतह्ेखराम्‌ पीताम्बरपरीधानां नीलकोरहयसंयुताम्‌ भेवेयहारकेयूरनरूपुराभरणान्विताम्‌ नानारत्नविचितरेण मुकुटेन विराजिताम्‌ अनेकङ्खमाकीर्णां कन्दर्पेण सु्ञोभिताम्‌ नितम्ब षिम्बसंबद्धकिद्धिणीक्राणनादिनीपर्‌ \ श्ूलचक्रदण्डशक्तिवज्चचापासिधारिणीम्‌ घण्टाक्षमालाकरकपानपाचलसत्कराम्‌ तदये छिन्नशिरसं महिषं रुधिराप्टुतम्‌ निःसृताधतनुं कण्ठमालाचमासिधारिणम्‌ देवीकरधृतय्रीवं श्रुटेनोरसि ताडितम्‌ दैत्यं करालदष्रास्यं विद्युत्क पिटमूधजम्‌ नागपाशे षिनिक्षिपतं हर्यश्षेणापि विद्रुतम्‌ वमदुधिरवक्ेण धुन्वन्तं सटा रुषा ऊर्वंटाङ्गलदण्डन देव्य धिष्ठानशोभिना सवेतो मातुचक्रेण सेव्यमानं सुरैस्तथा हति नि्णंयाम्तोदाहतम विष्योत्तरोक्तवेदिमध्यस्थ आसने संस्थापित- प्रतिमायां तदीशानदङ्ग्मागस्थापितङ्कुम्भे चं वेदिमध्यस्थापितकुम्म एव

वा यथोक्तलक्षणं हेनादपरितिमां संस्थाप्य, उक्तदेवीस्वरूपं ध्यात्वा स्श्रापितप्रतिमायां प्राणप्रतिष्टां कृत्वा

जयन्ती मङ्गला काटी मद्रकाली कपालिनी दुगा क्षमा शिवा धानी स्वाहा स्वधा नमोऽस्तु ते

इति पूर्वोक्तेन मन्त्रेण,

आगच्छ वरदे देवि देत्यदृपविनाशिमि

पूजां गृहाण सुमुखि नमस्ते शंकरमिये स्वतीथमयं वारि सर्वदेवसमन्वितम्‌

इमं चट समागच्छ सर्वदेवगणैः सह

दुर देवि समागच्छ सांनिध्यं चेह कल्पय बलि पूजां गहाण त्वमष्टाभिः शक्तिभिः सह

१४. मम्‌ खवः! रघ. बा।

[नवरात्र पक्तशल्यादिनपप्रकारः। |पुरुषाथंचिन्तामणिः ८३

इत्यनेन चाऽऽवाह्य, जयन्ती मङ्गटेति मन्घ्रान्ते दुगि नम ॒इव्‌- भासनमेवं पाद्याद्युपचारान्दयात्‌ पुष्पदाने जयन्तीति भण्नान्ते अशरुतोद्धवं श्रीवृक्ष शंकरस्य सदा प्रियम्‌ बिल्वप्रं प्रयच्छामि पतिं ते सुरेश्वरि इति वित्वपत्रम्‌, बह्मविष्णुशिवादीनां द्रोणपुष्पं सदा पियम्‌ तत्ते दुर्गे प्रयच्छामि सर्वंकामा्थसिद्धये इति कुरबकपुष्पं दद्यात्‌ ततो धृपाद्यपचारान्दत्वा पृष्पाखल्यन्ते छजचामरादिराजोपचारान्समरप्यं सर्वमङ्गलमाङ्गल्य इति पुवेक्तिन महिषभि महामाये चागुण्डे मुण्डमाछिनि। वव्यमारोग्यभेश्वर्यं देहि देषि नमोऽस्तु ते कुङ्कुमेन समालन्ये चन्दनेन विलेपिते बिल्वपत्रमहामाले दुर्गेऽहं शरणं गतः इति मण्धेरबद््रा टिः प्रार्थयेत्‌ ततो माषमक्तवरि कृष्माण्डावि- षटि वा यथाधिकारं वद्यात्‌ देवीगृहेऽहोरातं दीपः सेस्थाप्यः। अखण्डदीपकं देव्याः प्रीतये नवरा्के उज्ज्वाटयेदहोराचभेक चित्तो ध्रतवतः इतिवचनात्‌ सप्तदात्याविजिपप्रकार उक्तो मत्स्यस्क्ते- प्रणव चाऽऽदितो जप्त्वा स्तोत्रं वा सहितां पठेत्‌ अन्ते प्रणवं दयादित्युवाचाऽऽदि्पुरुषः आधारे स्थापयित्वा तु पुस्तकं वाचयेत्युधीः। हस्तसस्थापने चैव यस्मा्दैत्पं फलं भवेत्‌ स्वयं लिखितं यच्च श्द्रेण टिखितं यत्‌ अबाह्यमणेन टिखिते तच्चापि विफलं भवेत्‌ द्धेनानन्याचित्तेन पठितव्यं प्रयत्नतः कायांसक्तमनसा कार्यं स्तोत्रस्य वाचनम्‌ कषिच्छन्दादि विन्यस्य पठेत्स्तोच्ं विचक्षणः स्तोत्रे हर्यते यत्र प्रणवन्यासमाचरेत

१. भसूत्रे प्र २, सूक्तं ष. दुध फं लभेत्‌

८४

विष्णामहइषिरचितः- [नवर कुमारीपूननम्‌ ।|

सक ल्पतः स्तोचपः सख्यां करत्वा पटेत्सुधीः अध्यायं प्राप्य विरमेन्न तु मध्ये कथंचन करते विरामे मध्ये तु अध्यायादि पठेत्पनः

हत्यावि ज्ञात्वा पठेत्‌ |

शरत्काले महापूजा कियते या वाधिकी तस्यां ममैतन्माहात्म्यं श्रुत्वा भक्तिसमन्वितः सवंबाधाविनिसंक्तो धनधान्यसमन्वितः मनुष्यो मत्रसादेन भवष्यति सहायः

इति श्रवणेमुक्तं तत्तु बाह्यणादेव कर्तव्यम्‌

वाचकं बाह्यणं वियान्नान्यवणंजमाष्रात्‌

इति भविष्यत्पुराणात्‌ कुमारीप्रूजनमुक्तं हेमादौ स्काम्दे-

एकैकां पजयेत्कन्यामेकवध्या तथेव द्विगुणं अगुणं वाऽपि पजयेन्नवकं वरम्‌ नवभिठंमते मूमिमेश्वर्यं द्विगुणेन एकवुदद्धया मेतक्षेममेकेकेन भियं लमेत्‌ एकवषां तु या कन्या पूजार्थं तां विवर्जयेत्‌ गन्धपुष्पफलादीनां प्रीतिस्तस्या विद्यते दिवर्षकन्यामारमभ्य दृकवषांवधि कमात्‌

` पूजयेत्सर्वकारयेषु यथाविध्युक्तमाेतः

कुमारिका द्विवर्षा तु भिवर्षा चिमूर्तिनी पतुर्वषां तु कल्याणी पश्चवषां तु रोहिणी घङर्षा तु भवेत्काली सप्तवषां तु चण्डिका अष्टवषां शांभवी तु दुर्गा तु नवभिः स्मरता दङावषां सुमद्रेति नामभिः परिकीतिताः

अत ऊर्ध्वंतु याः कन्याः सर्वकारेषु वर्जिताः दुःखदारिद्यनाशाय शन्रणा नाक्नाय आयुष्यबलवृद्धधर्थं कुमारीं पूजयेन्नरः आयुष्कामलिमू्तिं तु वर्गस्य फलाप्तये अपधत्युष्याधिपीडादुःखानाभपलुत्तये

णफकलम्‌ |

[नवरात्र कुम।२पूननम्‌ .] पुरुषार्थचिन्तामणिः

कल्याणीं पूजयेद्धीमान्नित्यं कल्याणद्द्धये आरोग्यसुखकामी जयकामी तथेव यदहास्कामी नरो नित्यं रोहिणीं परिपूजयेत्‌ विद्यार्थी जयार्थी राज्यार्थी विशेषतः शाञ्चणां विनाश्षार्थी कालिकां पूजयेन्नरः सङ्घामे जयकामी च, चण्डिकां परिपूजयेत्‌ हूःखदारिव्यनाशाय नृपसमोहनाय महापापविनाङ्ञाय शांभवीं प्रपूजयेत्‌ सबलोत्कटशच्रूणाम॒गसाधनकमणि

दुर्गां दुर्गतिनाशाय पूजयेत्प्रयतो बुधः सौमाग्यधनधान्यादिवाच्छितार्थफलाप्तये छमद्रां पजयेन्मर्त्यो दासीदासविव्रद्धये प्रातःकाले वेरोषेण कृताम्यङ्के विशेषतः आवाहयेत्ततः कन्यां मन््ेणानेन भार्गव मन्राक्षरमयीं लक्ष्मीं मात्णां रूपधारिणीम्‌ नवदुर्गास्मिकां साक्षात्कन्यामावाहयाम्यहम्‌ ततः संपजयेद्धीमानेभिमन्वेः पथक्पुथक्‌ जगत्पज्ये जगद्भन्ये सर्वजक्तिस्वरूपिणीं

पूजां गहाण कौमारि जगन्मातनंमोऽस्तु ते चिपुरां जिपुराधारां चिवर्गां ज्ञानरूपिणीम्‌ ञैटोक्यपराजेतां देवीं चिम्रर्तिं प॒जयाम्यहम्‌ कलाम्मिकां कलातीता कारुण्यहदयां शिवाम्‌ कल्याणजननीं नित्य कल्याणीं पूजयाम्यहम्‌ अणिमादिगुणाधारामकाराद्यक्चषरामिकाम्‌ अनन्तङक्तिकां लक्ष्मीं रोहिणीं पूजयाम्यहम्‌ कामचारी शुभां कान्तां कालटचक्रस्वरूपिणीम्‌ कामदां .करुणोदारां -कालीं संपूजयाम्यहम्‌ चण्डवीरां चण्डमायां चण्डमुण्डप्रमओनीम्‌ पूजयामि सदा देवीं चण्डिकां चण्डविक्रमाम्‌

घ. "कां पूजयेभरः दु २. देवीं।

८५

< विष्णुमहविरचितः- [ नवरा ऽश्वपूननम्‌ |

सदाऽऽनन्दकरीं शान्तां सर्वदेवनमस्कृताम्‌ स्वमूतास्मिकां लक्ष्मीं शांभवीं पजयाम्यहम्‌ दुर्गमे दुस्तरे कार्ये अवदुःखविनाशिनीम्‌ पूजयामि सदा भक्त्या दुर्गां दुगतिनाशिनीम्‌ + छन्दरीं स्वर्णवर्णामां युखसो माग्यदायिनीम्‌ सुभव्रजननीं देवीं सुभद्रां पजयाम्यहम्‌ एवमभ्यचनं कुर्यात्कुमारीणां प्रयत्नतः कञ्चुकेश्चैव वखश्च गन्धपुष्पाक्षतादिभिः नानाविधैर्मक्ष्यभोज्येर्मोजयेत्पायसादिभिः हीनाधिकाङ्गं कुष्ठादिविकारां कुन॑रवां तथा गन्थिस्फुटितगमैङ्गीं रक्तपूयव्रणाङ्किताम्‌ जात्यन्धां केकरीं काणीं कुरूपां तनुरोमज्ञाम्‌ संत्यजद्रोगिणीं कन्यां दासीग्भसमुन्रवाम्‌ अरोगिणीं सुपुषटाङ्खगीं सुरूपां बणवनिताम्‌ एकवंशसमुम्दूतां कन्यां सम्यक्पपजयेत्‌ बाह्मणीं सर्वकायाथं जयार्थे नरपवंशजाम्‌ लामार्थे वैरयवंशोत्थां सुतार्थे शुद्रवेशजाम्‌ वारुणे चान्त्यजातीनां पूजयेद्विधिना नरः इति क्षुमासीपूजा एवं द्वितीयादिनिवमीपर्यन्तायु तिथिषु पूजादिकं कार्यम्‌ साभ्वस्य त्वभ्वपजनयुक्तं हेमाद्रौ देवीपुराणे- अश्वयुक्शयुद्खप्रतिपत्स्वातियोगे श्युमे दिनि पर्वमुचैःभ्रवा नाम प्रथमं भियमावहत्‌ तस्मात्साश्वेनैरैस्तच परज्योऽसौ श्रद्धया सह पूजनीयाश्च तुरगा नवमीं यावदेव हि शान्तिस्वस्त्ययनं कार्य तदा तेषां दिने दिनि धान्यं महातकं कुष्ठ वचा सिद्धाथकास्तथा पश्चवर्णन सूत्रेण यन्थि तेषां तु बन्धयेत्‌ धायव्यैवांरुणैः सौरेः शाक्तैर्मन्नैः सवैष्णवेः वेभ्वदेवेस्तथाऽभयेय्होमः कार्यो इने दिनि तुरगा .रष्षणीयास्तु पुरुषेः शखपाणिभिः दारिग्यतः कचित्तच वाद्याः कथंचन घ. भवद्‌: क, ख. ग. च- न्मद्रानः।

[नवरात्र ्रतडोहामिपतारिक कथनम्‌ | पुरुषार्थचिन्ताभणिः ८७

इत्यश्वपुजा राज्ञो लोहाभिसारिकयुक्तं हेमाद्रौ मरिष्योत्तर- जयाभिलाषी चुपतिः प्रतिपत्प्रमृतिक्रमात्‌ लोहाभिसारिकं कमं कारयेद्यावदृष्टमी प्रागुदृक्प्रवणे देशे पताकाभिरटक्कुते मण्डपं कारयेद्दिव्यं नवसप्तकरं श्चमम्‌ आ्रेय्यां कारयेत्कुण्डं हस्तमाचं तु शोमनप्‌ मेखलाचयसंयुक्तं योन्याऽश्वत्थदलामया राजचिह्वानि सर्वाणि शखाण्यस्राणि यामि आनीय मण्डपे तानि सर्वाण्येवाधिवासयत्‌ ततस्तु बाह्मणः ज्ञातः शुक्काम्बरधरः श्चचिः ॐकारपूवकेमन्नैस्तटिङ्कैजुंहुयाद्‌ घतम्‌ लोहनामाऽभवत्पर्वं दानवः सुमहाबलः देवेः समरे कुद्धैबंहुधा शकलीकरतः तद्ङ्गसंभवं सर्व॑ ठोहं यद्‌ वुश्यते क्षितौ लोहामिसारिकं कमं तेनेतरषिभिः स्मृतम्‌ हशाखाखमन्त्रर्होतव्यं पायसं घुतसंयुतम्‌

केवलं घतहोमस्तु राजविह्यमन्धरेरिति हेमादिः हुतशेषं वुरगाणां राजान्नमुपहारयेत्‌ बद्धपल्ययनांस्तजच गजाइवान्समलकरतान्‌ भ्रामयेन्नगरे नित्यं नन्दिघोषपुरःसरम्‌ प्रत्यहं नृपतिः च्लात्वा संपूज्य पितुदेवताः पजयेद्राजचिह्वानि फलमाल्यानुटेपनैः हतदोषं प्रद्ातव्यमोपनायनिके गजे तस्याभिसरणाद्वाज्ञो विजयः समुदाहृतः पजामन्त्रान्प्रवक्ष्यामि पुराणोक्तानहं तव येः पूजिताः प्रयच्छन्ति कीतिमायुयंशो बलम्‌ 1 यथा चन्द्र्छाद्यति शिवायेमां वसुंधराम्‌ तथाऽऽच्छाद्य राजानं विजयारोग्यवृद्धये

इति चछचमन्त्रः

गन्धवंद्ुखजातस्त्वं मा भूयाः कुटदूषकः बह्मणः सत्यवाक्येन सोमस्य वरुणस्य

<८ विष्णुमहविरचितः-[ नवरत्न रोहमिपतारिककथनम्‌।]

प्रभावाच्च हुताज्ञस्य वर्धयस्व तुरंगम तेजसा चेव चर्यस्य कषीणां तपसा तथा स्वस्य बह्मचर्येण पवनस्य बलेन स्मर त्वं शजपुत्ं कौस्तुमं मणि स्मर यां गतिं पितृहा गच्छेद्रह्महा मातृहा तथा भूमिहाऽच्र॒तवादी क्षञ्चियश्च पराङ्मुखः सूयां चन्द्रमसो वायुर्यावत्पश्यन्ति दुष्कृतम्‌ बज त्वं तां गति क्षिप्रं तव पापं मवेत्तदा विक्रुतिं यदिवा छन्नो युद्धेऽध्वनि तुरंगम रिपुन्विजित्य समरे सह भर्वा सुखी भव इति अश्वस्य शक्रकेतो महावीयं श्यामवणार्चयाम्यहम्‌ पानिराज नमस्तेऽस्तु तथा नारायणध्वज कारयपेयामृतभ्रातनांगारे विष्णुवाहन अप्रमेय दुराधषं रणे देवारिसूदन गरुत्मन्मारुतगतिस्त्वयि संनिहिता यतः अखचमायुधान्यच रक्ष वं रिपुन्दह इति ध्वजस्य कुमुवैरावणः पद्मः पुष्पदन्तोऽथ वामनः सुप्रतीकाऽञ्जनो नील एते वे देवयोनयः तेषां पुत्राश्च पोचाश्च वनान्यष्टौ समाभिताः मदो मन्दो मुगश्चेवं राजसंश्षीर्णं एव वने वने प्रञ्तास्ते स्मर योनिं महागज पान्तु त्वां वसवा रुद्रा आदित्याः समरुद्रणाः मतां रक्ष नागेन्द्र स्वामिवत्परतिपाल्यताम्‌ अवापरुहि जयं युद्धे गमने स्वस्तितो बज श्रीस्ते सोमाद्रठं विप्णोस्तेजः सयाजवोऽनिलात्‌ स्थर्यं मेरोर्जयं रुद्राद्रीयं देवात्पुरंद्रात्‌ युद्धे रक्षन्तु नागाश्च दिशश्च सह दैवतैः अश्विनौ सह गन्धर्वैः पान्तु त्वां सर्वतः सदा

१. जनतन ।२ष.थ्याद्णध्राः 1३ घ. मन्धो घ, (व्‌ गजः सै।

[नवराज्रवते लोहाभिसारिककथनम्‌ |] पुरुषार्थचिन्तामाणिः |

इति गजस्य

हूतभुग्वसवो रुद्रा वायुः सोमो महर्षयः नार्गकिनरगन्धर्वां यक्षमूतगणा यहाः प्रमथास्तु महादेव्यो भूतेशो मातुभिः सह शक्रः सेनापतिः स्कन्दो वरुणः पाश्व॑ंदास्त्विह प्रवहन्तु रिपृन्सर्वान्राजा विजियग्रुच्छतु

यानि प्रयुक्तान्यरिभिरायुधामि समन्ततः पतन्तुपरि शच्रुणां हतानि तव तेजसा कालनेमिवधे यद्रयद्राश्चिपुरघातने

हिरण्यक शिपोयंद्धे युद्धे देवासुरे तथा कोभिताऽसि तथेवाद्य शोमया समयं स्मर नीरां भ्वेतामिमां ह्वा नरश्यन्त्वाह्यु नुपारयः व्याधिभिविविधेर्षेरिः शस्ैश्च युधि निर्जताः सद्यः स्वस्था भवन्त्वस्मांस्त्वद्धातेनोपमाजिताः पूतना रेवती गोरी कालराचीतुयास्प्रता॥ दृहस्वाऽऽद्यु रिपृन्सर्वान्पताके त्वं स्मता मया

इति पताक्रामन््रः।

असिर्विशसनः खड्गो विकर्मा दुरासदः भीगमों त्रिजयश्चेव धर्माधारस्तथेव इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा छरत्तिका ऋक्षमाहस्ते गुरु्दैवो महेश्वरः हिरण्यं दारीरं ते धाता देवो जनार्दनः पिता पितामहो देवस्तन्मां पाटय स्वेदा

इयं येन धृता क्षोणी हतश्च महिषासुरः. तीक्ष्णधाराय खड्गाय तस्मे इद्धाय ते नमः

इति खद़्धगमन्छः

शारमप्रदस्त्वं समरे ब्म स्वायसो हदि रक्ष मां रक्षणीयोऽहं हन्तव्यो नमोऽस्तु ते

हति वर्भमस्मः

दुन्दुभे त्व सपत्नानां चोषाद्धूदयकम्पनः भव भूमिपसेन्यानां तथा विजयवर्धनः

<

9 क, ख. ग. च. र्तसुम क. ल. ग, च. %मि दूषणानि ष. ध्यास्माश्च संस्म

_-१¶र्‌

९० विष्णाभदषिरषितः- नवरात्रवते लोहाभिसोरिकयनेम्‌ }

यथा जीमूतघोधेण प्रहृष्यन्ति सुबर्हिणः तथाऽस्तु तव शब्देन हर्षोऽस्माकं सुखावहः यथा जीमूतज्ञब्देन खीणां सोऽभिजायते तथा तव शब्देन अस्यन्त्वस्महिषो रणे इति दुंदुभिमन््ः स्वायुध महामात्र सवेदृवारिसूद्‌न शिषमूमाऽसि सैन्यानां तथा विजयवर्धनः चाप मां स्वंदा रक्षं साकं सायकसत्तमेः धृतं कृष्णेन रक्षार्थं संहारार्थं हरेण यीर्मूतिगतं देवं धनुर नमाम्यहम्‌ इति चापस्य पुण्यस्त्वं सर्वपुण्यानां मङ्गलानां मङ्कटम्‌ विष्णुना विधृतो नित्यमतः शान्तिप्रदो भव इति शङ्कमन्ध्ः

दाशाङ्करसंकाश हिमड्ण्डिरपाण्डुर प्रोत्सारयाऽऽशु दुरितं चामरामरवहम इति चामरस्य सर्वायुधानां प्रथमा निर्मिताऽसि पिनाकिना। श्लायुधायान्निष्करष्य कृत्वा मुष्टिगहं शुभम्‌ चण्डिकायाः प्रदृत्ताऽसि सवंदुष्टानिबर्हिणी तया विस्तारिता चासि देवानां प्रतिपादिता सर्वसत््वाङ्कभूताऽसि श्ुम्भासुरनिबर्दिणी छरिके रश्च मां नित्यं शान्ति यच्छ नमोऽस्तु ते इति च्छुरिकामन््रः प्रोत्सारणाय दुष्टानां साधुसंय्रहणाय ्ह्यणा निर्मितश्चासि व्यवहारपरसिद्धये ग्रो देहि सुखं देहि जयदो भव भूपतेः ताडयाऽधयु रिपून्सवान्हेमदण्ड नमोऽस्तु ते

~ "~~~ नियमानि कि

१. ^र दुलभ

( मरात्रमते सरस्वयाबाहनादिविधानम्‌ ] पुरुषाथीवचिन्तामणिः ९१

इति कनकदण्डमन्च्रः विजयो जयदो नाम रिपुघ्रोऽतिपिर्यकरः दुःखहा धर्म॑द्‌ः शान्तः सवांरिष्टविनाशनः एतेऽष्टौ संनिधो भोक्तास्तव सिंहा महाबलाः तेन सिहासनेति त्वं विपरर्वेदेषु गीयते त्वयि स्थितः शिवः शान्तस्त्वयि शक्रः सुरेश्वरः त्यि स्थितो हरिर्दैवस्त्वदर्थ तप्यते तपः नमस्ते सवंतोमद्र स्वंदो मव भूएतेः ञ्ैटोक्यजय सर्वस्व सिंहासन नमोऽस्तु ते इति सिहासनमन््ः टोहाभिसारिकं कर्म कृत्वैवं विधिपवंकम्‌ फटनेवेयङ्खुसुमेधुपदीपविदटेपनैः इति इति टलोहामिसारिकम्‌ नवराजगतषष्ठयां बित्वश्ाखायां देवीप्रबोधः क्तव्यः तदुक्तं हेमा- बौ टेङ्गे- रावणस्य वधाथाय रामस्यानुगहाय च। अकाटे बह्मणा बोधो देव्यास्त्वयि कृतः पुरा अहमप्याभितः षष्ठां सायाहे बोधयाम्यतः भरीरीलशिखरे जातः श्रीफल श्रीनिकेतन नेतव्योऽसि मया गुच्छ पूज्यो दुर्गास्वरूपतः इति सप्तम्यां प्रातस्तां शाखां गहं प्रवेशये्दपि तवेव- मूलाभवेऽपि सप्तम्यां केवलायां प्रवेशयेत्‌ उभाभ्यां नवबिल्वस्य फलाभ्यां शाखिकां तथा दंति तां शाखां देष्युत्तरमागे स्थापयित्वा त्रापि देवीमावाह्य पूजयेत्‌ नवरात्रगतमूटनक्षवे सरस्वतीस्थापनमुक्त रुद्रयामठे- मूलकक्षे सुराधीश पूजनीया सरस्वतीं पूजयेत्मत्यहं देव "यावद्रेष्णवक्रक्षकम्‌ नाध्यापयेन्न टिखेन्नाधीयीत कदाचन पुस्तके स्थापिते देव विद्याकामो द्विजोत्तम इति संग्रहेऽपि- | आश्विनस्य सिते पक्षे मेधाकामः सरस्वतीम्‌ म्रलेनाऽऽवाहयेदेवीं भ्रवणेन विसजजयेत्‌ इति

९२ विष्णामदविरवितः- [ नवरात्रव्रतेऽषटभ्युपवासादिविभिः)

प्रतिपदादवेकमक्तादिनियमपक्षेऽपि अष्टम्यां पूर्ववलत्यूजां छरत्वोपवास एव कतंव्यः पुष्पैश्च द्रोणचिल्वाभ्नजातीपुन्ञागचम्पकेः त्रोणः कुरबकः विचिच्रां रचयेत्यजामष्टम्यामरुपवासयेत्‌ दर्गाग्रतो जपेन्मश््रमेकचित्तः सुमावितः तवर्धयामिनीहोषे विजयार्थं च॒पोत्तमः पथ्चाग्दं टक्षणोपेतं महिषास्रपजितम्‌ विधिवत्काटिकालीति जप्त्वा खड्गेन धातयेत्‌ ॐकालि कालि यज्ञेभ्वरि लोहदृण्डाये नम इति मन्तः तस्योत्थं रुधिरं मसं गृहीत्वा पतनादिषु नैक्रताय पदातव्यं महाकोशिकमन्नितम्‌ इति हेमाद्र्युदाहतदेवीपुराणात्‌ मन्ो वक्ष्यते तज्ा्टम्यां मवरकाली दश्चयज्ञकिघातिनी प्रादुमूता महाघोरा योगिनीकोरिभिः सह अतो्थं पूजनीया सा तस्मिन्नहनि मानवैः उपोषितेर्वख्रधूपदीपमाल्यानुटेपनैः आमिषै्रि विधिः शाकैहमिर्बाह्यणतर्पणेः बिल्वपत्रैः भीफलठेश्च चन्दनेन घतेन नवम्यां तु कृतघ्रानैः सर्वैः पूज्यास्तु बाह्यणाः हति हेमावशुदाहतबह्यपुराणात्‌ अच्र रातौ जागरणं पजा कर्तव्या देच्वेवमथ कोरष्य अष्टम्यां जागरं निशि नटनतंकगीतेश्च कारयेत्सुमहोत्सवम्‌ इति हेमाद्रच्ुदाहतमविष्योत्तरात्‌ कन्यायां कृष्णपक्षे तु पजयित्वाऽ्रमेऽपि वा नवम्यां पूजयहेवीं गीतबादिजिनिस्वनेः दाकरुपक्षे चतुर्थ्यां तु देवीकेशविशोधनम्‌ प्रातरेव तु पश्चभ्यां स्रापयेत्सटिकेः शुभैः सप्तम्यां पिकापजा अष्टम्यामप्युपोषणम्‌

ध. भवेत्तसमान्वितः ख. ष. पजना। ३. कृचैव।

[ नवरात्रततेऽष्टम्यां पूनाजागरणवियिः ] पुरुषार्थचिन्तामणिः

पूजनं जागरश्चैव नवम्यां विधिवद्रलिः संप्रषणं दशम्यां तु रथमारोप्य वै पुरे इति कालादकोदाहतदेवीपुराणात्‌ कन्यास्थे रवावीङश शुङ्काष्टम्यां प्रपूजयेत्‌ सोपवासो निशार्धे तु महाविमवविस्तरेः हति तिधितच्वोदाहतदेवी पुराणा अष्टम्युपवासफलटयक्तं तिथ- तत्वे वेवीपुराणे- एकादङ्ञी कोरिप्रहस्तुल्या सिताष्टमी पर्वतराजपुञ्याः ततोऽपि शुङ्खा गुणिता शतेन प्रराशरव्यासव सिष्ठमुख्येः इति

अच्र पूजादौ तिथिनिर्णयोऽशमीनिर्णयप्रकरणे वक्ष्यते नवम्यामपि पूजोक्ता हेमाद्रौ मविष्योत्तरे-

अष्टम्यां नवम्यां जगन्मोक्चप्रदाम्बिकाम्‌ पूजयित्वाऽऽभ्विने मासि विङ्ोको जायते नरः संतजयन्ती हुंकारेर्षिघ्रीषच्छेदकृत्परा नवम्यां एजिता देवी ददात्यनवमं फलम्‌ सा एण्या सा पवित्रा सुधर्मस्ुखदायिनीं तस्यां सदा पूजनीया चाम्रुण्डा मुण्डमालिनी तस्यां ये ह्युपयुज्यन्ते प्राणिनो महिषादयः स्वँ ते स्वर्गतिं यान्ति घ्रतां पापं विद्यते तथा बलिदानेन पष्पधुपविलेपनेः यथा संतुष्यते मेषेरभहिषेषिन्ध्यवासिनी

इत्याद्युपकम्य, अष्टम्यां पूजाजागरणे उक्तवोक्तम्‌- हृष्टैर्मिक्षां ततो नीत्वा प्रभाते अरुणोदये धातयेन्महिषान्मेषानयतो नतकं धरान्‌ शतमर्धशतं वाऽपि तदर्थं वा यथेच्छया सुरासव मतेः कुम्भेस्तर्पयेत्परमेश्वरीम्‌ कापाटिकेभ्यस्तदेयं तथा इष्टजनेष्वपि विभज्य सर्वं कौन्तेय सुहत्संबन्धिबन्धुषु ततोऽपराह्नसमये नवम्यां स्यन्दने स्थिताम्‌

णि ४.४४ कः ~ ---~ - =-= यन का णमि

१६. तत्रापि शः।

1

विष्णुमहविरषितः- नवरात्रतरते बलिदानबिभिः 1

मवानीं भ्रामयेवाष्टे स्वयं राजा स्वसेन्यवान्‌ सुविदग्धेः पूरषेर्वा रथयुक्तैः सुपूजितैः

शाने; शनेरम्बिकाया ज्वल द्धिर्दीपवृक्षकैः आकरृष्टखट्रगेर्योधिश्च धानुष्कः सुप्रवर्गितः नवद्धिः शङ्कपटहैर्नृत्यद्धिर्बहुवारकैः कथिचोपोषितो वीरो बिधृतोऽन्येन खडगिना भूतेभ्यस्तु बलि दद्यान्मन्वेणानेन सामिषम्‌ सरक्त सज चान्नं गन्धपुष्पाक्षतेरयुतम्‌ जीख्रीम्वारांिश्ुठेन दिग्विदिक्षु क्िपेद्रलिम्‌ भि गह्णन्त्विमं वेवा आदित्या वसवस्तथा मरुतश्वाश्विनी रुवाः सुपर्णाः पन्नगा गहाः असुरा यातुधानाश्च पिज्ञाचा मातरो गणः डाकिन्यो यक्षवेताला योगिन्यः पतनास्तथा ज॒म्मकासिद्ध गन्धर्वा मालाविद्याधराः पराः दिक्पाला लोकपालाश्च ये विघ्रविनायकाः जगतां शान्तिकर्तारो बह्याद्याश्च महर्षयः माविधधमाचमे पापंमा सन्तु परिपन्थिनः सौम्या मवन्तु उयाश्च मूतपरेताः सुखावहाः इत्येवं भ्रामयेद्राष्े दुर्गां देवीं रथे स्थिताम्‌ नरयानेन वा पाथं ततोऽविघ्ं समापयेत्‌

एवं ये कुवते यात्रां राजानोऽन्येऽपि मानवाः महानवम्यां नन्दायाः पुषिकाहृष्टमानसाः

ते सर्वे पापनिमुंक्ता यान्ति मागवतीं पुरीम्‌ नीरुजाः सुखिनो भोगान्मोक्तारो रोगवजिताः भवन्ति पुरुषा मक्ता भगवत्याः किमुच्यते

इति बलिदानादिकमुक्तम्‌ पश्चुरूपबलिदान इतिकर्तव्यतोक्ता

कालिकापुराणे-

उत्तराभिमुखो भत्वा बि पवमरुखं तथा मिरीश्षय साधकः पश्चाद्िमिं मन्त्रमुदीरयेत्‌ पञ्चस्त्वं बलिरूपेण मम भाग्यादुपस्थितः प्रणमामि ततः स्वरूपिणं बलिरूपिणम्‌

0 ~~~ ~ ~ ~~" नमाज

ख. घ, पृवामु

[ नवरात्रत्रते बकिद्ननिधिः ] पुरुषार्थविन्तामणिः | ९९५

ष्वण्डिकाप्री तिदानेन दातुरापदविनाङन चायुण्डाबलिरूपाय बले तुभ्यं नमोऽस्तु ते यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयं मुवा अतस्त्वां घातयिष्यामि तस्माद्यज्ञे वधोऽवधः ब्हीं भ्रीमिति मन््रेण बर्हि मरस्स्वरूपिणम्‌। चिन्तयित्वा न्यसेत्पुष्पं मूध तस्य तु मैरव अभिषिच्य बाट पश्चात्करवालं तु पूजयेत्‌ रसना दं चण्डिकायाः सुरटोकपरसाधक ही ह्वीं खड्गेति मन्वेण ध्यात्वा खड्गं तु पजयेत्‌ पूजयित्वा ततः खद्धगमां ह्मी फडिति मन्त्रकैः गृहीत्वा विमलं खड्गे छेवयेद्रलिसुत्तमम्‌

ई“ ह्वीं दं हीं कोशिकीति रुधिरेणाऽऽप्यायतामिति स्थाने नियोजयेदक्तं शिरश्च सप्रदीपकम्‌ एवं वत्वा बि पर्णं फलं प्राप्रोति साधकः बलिदाने तु दुर्गायाः सर्वनैष विधिः स्प्रतः। इति

हद बलिवानमीषोमीयपश्ुवद्वैधमपि तदधंयामिनीकशेषे षिजयार्थं नृपोत्तमः पञ्चाब्दं टक्षणोपेतं गन्धपुष्पस्रगर्वितम्‌ इत्यादौ क्षन्नियादेरेवाधिकार दत्युक्तत्वात्‌। तस्यापि काम्यमेव विज- यार्थमित्ुक्तेः बाह्यणस्य तु मवत्येव तस्य साचिकपूजायामेवाधि- कार इत्युक्तत्वात्तत् मांसादेर्मिषेधात्‌ छब्धाभिषेका वरदा शुङ्के चाऽऽश्वयुजस्य तस्मात्सा तन्न संपूज्या नवम्यां चण्डिका बुधैः॥ इति तिथितच्वे मविष्या्च प्रजेव कायां बाह्यणेनापि बिषानं कर्तव्यं चेन्माषमक्तादिना कार्यम्‌ माषकृष्माण्डमांसाेर्दैयो दिक्ु बलिर्निशि कृष्माण्डमिक्ुदण्डश्च मद्मासव एव एते बलिसमा ज्ञेया तुप्तौ छागसमाः स्मृताः इति कालिकापुराणात्‌

९६ विष्णामहविरवितः- [ नवरात्रत्रते बलिदनविधिः]

छागामवे तु कृष्माण्डं भरीफटं वा मनोहरम्‌, वस्रसंवे्टितं कृत्वा छेद्येच्छुरिकादिना इति रुद्रयामल।त्‌ होमेर्बाह्यणत्पंणैरिति पर्वोदाहतक्रह्यपुराणेन पूवां षाठायुताष्टम्यां पूजाहोमाद्युपोषणम्‌ इत्यनेन चाष्टम्याम्‌ नवम्यां बलिदानं चकर्तव्यं वे यथाविधि जपहोमं विधिवत्कु्यांत्तज्र विभूतये इति नवम्यां होमबषिधानात्‌ अष्टम्यामारम्य नवम्यां समापनीयः, शिष्टसमाचारात्‌ नवम्यामेव वा कार्यः होमद्रव्यं तिटाज्यादिकम्‌। पजयेतिठहामेश्च दधिक्षीरघ्रतादिभिः इति देवीपुराणात्‌ मन्त्रश्च जयन्तीत्यादिः अनेनैव तु मन्तरेण प्रजाहोमादि कारयेत्‌ इति देवीपुराणात्‌ पतिश्ोकं जुटरयात्पायसं तिटर्षिषेति रहस्येऽभिधानान्मार्कण्डे- यपुराणगतसप्तश्षत्याः परतिश्टोकेन स्वाहान्तेन तिलसर्पियुतपायसेन वा कार्यः अचर पूजाहोमादौ नवमी पूर्वविद्धा बलिदाने त्रत्तरेति नवमी- निर्णयप्रकरणे वक्ष्यते एवं नवम्यां पूजाहोमबलिदाने कृते हेमाद्र्रु- काहृतपुराणेषु नवम्यामुपवासबिधानामावात्‌ विभज्य सर्व॑ कौन्तेय सुहत्संबधिवन्धुषु ` इत्यनेन बिद्‌ नोत्तरं पूर्वाह्न एव सुरासवादिदानविधानात्‌, अपराह्ने विहितयाचाकाठे कथिच्ोपोषितो वीरो विधृतोऽन्येन खड गिना भूतेभ्यस्तु बि ददथयान्मन्नेणानेन सामिषम्‌ ` इत्यनेन बठिदानकर्तुरेव तात्पर्यं तमुपोष्यत्वाभिधानात्‌, ततो विच्नं समापयेदित्यये समािभ्रवणाञ्च नवम्यां पू्ववत्पूजा कतव्य भूतिमिच्छता दक्षिणां वखयुग्मं आचार्याय निवेदयेत्‌ ` इति तिधितच्वोदाहतमत्स्यसक्ते नवम्यामेव दस्षिणाविधानात्‌, बर्हिषि पूणपात्रं निनयेदेषोऽव भृथः पाकयज्ञानामेतत्तन्नं हविरुच्छिष्टं दक्षिणेति बरह्मणे दक्षिणा देया यत्र या परिकीर्तिता कर्मान्तेऽनुच्यमानायां प्रणपाघ्रादिका मवेत्‌

[ नवरात्रतरो बहिरानविधिः ] पुरुषार्थचिन्तामणिः। ९७

इत्याश्वलायनच्छन्दोगपरिशिष्टादिमिर्दक्षिणायाः कर्म॑समासिसमान- कालत्वप्रतिपादनात्पक्रृते नवम्यां दक्षिणाविधानेन नवभ्यामेव नवरा. वतसमापिनिश्चवयात्‌ पारणान्तं वतं ज्ञेयं बतान्ते तद्धि भोजनम्‌ इति वतान्ते विहित पारणमपि नवम्यामेव कार्यम्‌ अष्टस्यां समुपोप्येवं नवम्यामपरेऽहनि मत्स्यमांसोपहारेण देद्यान्नेवेद्यसुत्तमम्‌ तेनेव विधिनाऽन्नं तु स्वयं भखीत नान्यथा इति तिथितच्वोदाहृतदेवी पुराणेऽपि नवम्यामेव पारण विधानाच्च चात्र मासिश्रवणात्साच्विकपजाधिकारिवाद्यणविषयमिदं कथामिति शङ्क्यम्‌ मत्स्यमांसोपहारणेति ततीयया तस्योपसर्जनत्वबोधनास्ैवे- यस्य प्राधान्यात्त बाह्यणाधिकारस्य निर्विवादत्वात्‌ एवं विन्ध्यवाकिन्यां नवरा्ोपवासतः एक भक्तेन नक्तेन स्वशक्त्याऽयाचितेन वा॥ पजनीया जतै इति भविष्योत्तरेणोपवासायन्यतमनियमयुक्तैनंवराते देवी प्रजनी- येति विधीयत इति निर्विवादम्‌ तनचैकभक्तेनेत्यादि तुतीयान्तपाठादु- पवासत इत्यत्र, आद्यारित्वात्तृतीयान्तात्तसिः नवरात्र इति पृथगेव पदं संधिस्तु तददिनेकादृशीवतमित्यादापिव च्छान्दसत्वात्समासस्तु नं शङ्कनीय एव, उपवास्षत इत्यस्य कर्तृविशषणत्वेन नवरात्र इत्यस्य पूजनकरियाविकपणत्वन परस्परमन्वयासमवात्‌ रारदाीया महापूजा चतुष्कमंमयी श्चुभा। तां तिथित्रयमासाय कुर्यद्धिक्त्या विधानतः इति लिङ्कपुराणनापि सप्तम्यष्टमीनवमीपु स्नपनपजनबलिदानहोम- खूपचतुष्कमात्मकपूजेव विधीयते सा त॒ नदम्यामपि संपन्नेव तथाच तेन॑व विधिनाऽन्न तु स्वयं भरुशीतेति देवीपुराणेन नवय्यां विधीयमाना पारणा हेमाद्विनिण॑याग्तमद्नरत्नाद्यदाहतदेवी बह्मस्कन्दभविष्यत्पुरा- णसमत्वेति सद्धम्‌ दम्‌ यत्त दरेतनिणये शंकरभहेः- “वासन्त नवरचे तु पूज्या सा रक्तदन्तिका ` इति प्रकम्योक्तं रुद्रयामलठे- नवम्यां वा विशालाक्षि कार्य हामादिकाः क्ियाः। पारण पक्ुर्वीत देवीपूजनपृवकम्‌ इति

ध. ्ततरेव वा| ध. भमसममवा।३ग घ, च, ज्या स्याद्रक्तः। १३

९८ विष्णामहविरवितः- [ नवरात्र मलिद्रानविधिः ]

नारदीयपुराणे- हविद्रेव्याणि ज्हुयाद्‌दुग।टम्यां विशेषतः राचो जागरणं कुर्याद्र तवाद्यपुरःसरम्‌ ततः प्रभाते षिमलठे घ्रान कृत्वा यथार्िधि इत्यादिनाऽ्टम्युत्तरद्िनक्रत्यं विधायान्तेऽभिहितम- स्वयं पारणं कु्यादिष्टबन्धुजनेः सह अहःरोषं समासीत रिरिटः शिवाप्रियेः हति नवम्यां पारणा गम्यते रुदयामटेऽपि-

प्रत्यहं पूजनं कुयात्िकालं भक्तितत्परः अष्टम्यां जागरं चेव महापजनपूर्वकम्‌

होमं कुर्यान्महारातरे बकिदानं माधव प्रार्त्वै पारयेदेवीं बाह्यणान्भो जयेत्तंथा कुमारीणां नवकं संभोज्य विविधान्नकेः स्वयं पारणं कुर्याद्वाचौ जागरणे तथा दशम्यामभिपेकं कसा मतिं विसर्जयेत्‌ इति

अच्राष्टमीक्रुत्यानन्तरं दशम, क्रस्याभिपेकादैः पर्वं पारणा गम्यते स्व्रयामलेऽषटमेऽध्याये-

आश्विने मासि संप्राप्ते शक्रुपक्षे विधेस्तिथिम्‌ प्रारभ्यं नवरात्रं स्याददुर्गापूजा तच वे उपोषणेन नक्तेन एकभक्तेन वा पुनः हविष्यान्नेन वा देव प्रत्यहं पजयोच्छिवाम्‌ वतोपवासपूजाद दिनिहानिं कारयेत्‌ देव दिवसस्यात्र वृद्धिः कायौ विजानता तिथिव्रद्धि यः कु्यादृज्ञनाज्ज्ञानतोऽपि वा परलोके भवेत्प।डा प्रेतत्वज निता स्थिरा भगवत्याश्च पीडा स्यापवासेन केशव तस्मान्न वधयेदेव दिवसं दुगपजने

प्रत्यहं पूजने प्रोक्तो विधिर्दैवमहषिभिः तिथिवृद्धौ कायः स्यास्स्मान्नो वधयेदिनप्‌

१६ ततः} >ध. कयाय.

[ नवराघ्तत्रते पारणाविधिः ] पुरुषार्थचिन्तामणिः ९९

अ्ोपवासाधिक्यनिषेधादृष्टावेवोपवासा तु नवरात्रसमारख्यामा- तरेण नवम्युपवासः कर्तव्य इति वदन्ति तदेतद्वाल संमोहनमाच्रं देवारना- मिया आदियन्ते, नवण्युपवासिध्यभावे द्येतदेवं स्यादस्ति त्वसौ आश्विने प्रतिपन्मुख्याः पुण्यास्तु तिथयो नव देविक्रापूजने प्रोक्ताः सर्वकामफलप्रदाः इति देवीपुराणम्‌ अच देवीपूजायामिव फलिरसंस्कारकोपवासेऽपि नवसंख्या प्राप्नोति पिच एवं विन्ध्यवासिन्यां नवरायचोपवासतः इति अच्रोपवासे काटतत्संख्ययोरपेक्षितत्वान्नवरा ये नवसु तिथिषूपवासितः करृतोपवासर इति षिग्रहान्नवसंस्यापूरकनवमीरूपकाट देधिरुपवासे सिन इत्युक्तम्‌ इदमेव बालसंमोहनम्‌ तथा हि- तेनेव विधिनाभन्नं तु स्वयं मुओीत नान्यथा इति देवीपुराणवचनान्तरेण नवम्यां पारणाविधान।त्थमवाक्ये नवम्युपवासकल्पनाया बाधितत्वान्नवसु तिथिषु कृतोपवास रत्य्थकः- ल्पना तु उपवासत इत्यस्य- एकभक्तेन नक्तेन स्वशशक्त्याऽ्याचितेन वा पूजनीया जनैर्दैवीत्यथिमेणेवान्वयात्तच पुजनीयेति कर्मण्यनीयरप्रत्थ- यान्तोषस्थितपूजनयाक्रियायां प्रथमान्तोपस्थिताथस्यान्वयासमवाज्ञान- मूलत्वाद्धेम्िनिर्णयामतमदनरत्नादिषूपवासत इत्येव पाठेनोपवासित हति पाठस्य प्रामादिकत्वाचायुक्तेव तस्माद्युक्तो देतनिर्णयस्तदनुया- यिमयुखादिरपि अत एव लन्धाभिषपेका वरदा शयुक्ै चाऽऽभ्वयुजस्य तस्मात्सा तत्र संपरज्या नवम्यां चण्डिका बुधैः इति नवम्यां पजाऽऽवस्यकीत्यथादक्म्यां देवीविसर्ज॑नं नियमत्याग- श्वेति एवं सति यक्केषां चिद्धान्तानां नवमीपारणाचरणे तन्मूल मूतव- चनकल्पनं तत्सवं शिष्टैः कदाविद्र्टमीयुक्तनवम्यां नवमीकरत्ये जाते दितीयनवम्यां कियमाणां पारणामुपलम्य तच नवमीप्रयुक्त भ्रान्त्या प्रवु- त्मित्युपेक्षणीयमिति काटलतच्वाषिवेचनमपि नवम्यां पारणाविधायक- देवीपुराणादिवचनविरोधादुपेक्ष्यम्‌ अत एवैतन्मुटककालनिर्णयकृत्यर- तनावल्यावपि यस्तु करत्यरलनावत्याम्‌- तस्मादियं महापुण्या नवमी पापनाशिनी उपोष्या तु प्रयत्नेन सततं सर्वपाधथिवैः

१०० विष्णुमहविरवितः- [ नवराशरनते पारणाविषिः ]

इति श्टोको लिखितः सोऽपि पुवोादाहतवचनविर्द्धत्वादाकराटेख- नाचः निम एव सभूठश्चेत्ताहं स्वातच््येणोपवासविषयको तुं नवरा्रसबन्धित्वेन अत एव यानि तु केधिहिसितानि नवम्यां पार णविधायकानि वचनानि, तानि हेमाद्यादिविरुद्धत्वानिर्मलानीति निणंयसिन्पुर्हमास्द्युदाहूतसर्ववचनाविरुद्धमत्स्यसूक्तदेवीपुराणवचनव्‌- दौनामावप्रयुक्तत्वादुपेक्ष्य एव अत एव पर्वोदाहतवचनद्वेधादाक्षिणा- त्यानां नवम्यां पारणाचारदरनात्‌ प्राच्यानां तु दशम्यामेव तदर्शनाद्य- थाचारमेव व्यवस्थोचितेति स्मृतिकोस्तुभः एवं दशम्यां पारणबो-

(^,

धका अन्येऽप्यवाचीनयन्थां अपीति विभावनीयम्‌ तस्मात- अष्टम्यां समुपोष्येव नवम्यामपरेऽहनि मत्स्यमांसोपहारेण वद्यान्नेवयमुत्तमम्‌ तेनेव विधिनाऽन्नं तु स्वयं भुञ्जीत नान्यथा इति तिधथितच्वयोदाहतदेषीपुराणेनाष्टम्युपवासोत्तरदिने विधीयमानं पारणमषटम्युपवासनवमीसमातिद्चकानामष्टम्याय्रपवासयेदिति, नवम्यां तु कृतघ्रानिः सर्वैः पज्यास्तु नाह्यणा इति ततोऽविन्च समापयेदिति हेमादशुदाहतदेवीबह्यम विष्योत्तरपुराणवचनानाम्‌ नवम्यां पूर्ववत्पूजा कतंव्या भूतिमिच्छता दक्षिणां वञ्रयुगमं आचार्याय निवेदयेत्‌ इति मत्स्यसूक्तस्य चाविरोधेनैव विधीयत `इति नवम्यामेव पारणं युक्तमिति सिद्धम्‌ अत एष स्वयं पारणं कुर्यादिष्टबन्धुजनेः सह इति नवम्यां पारणाविधायकद्वेतनिर्णये नारदीयं संगच्छते यानितु अष्टम्या सह कार्या स्यान्नवमी पारणादिने इति नवम्यां पारणं कुर्यादश्ञमीमिभिता चेत्‌ इत्यादिवचनानि तानिं परव्त्ैवोपवासयोग्या शुद्धाधिका विद्धा- धिका वाऽ्टमी दशम्यां नवमी तद्विषयाणि उदाहतवचनादिरोधात्‌ अत एव अष्टम्यां जागरं कुयाज्नवम्यां पारणं तथा दशम्यां विसगंः स्यादभिषेकश्च माधव

१६. न्या इतिः ।२ धः "नि यदाप! ३घ. मी तर्तायदिनेद।

[ नवरातरत्रेते पारणाविधिः] पुरुषार्थचिन्तामाणिः १०१

नवम्यां विकालश्च कायां होमादिकाः करियाः पारणं प्रकुर्वीत देवीपूजनपवंकम्‌ यो मोहात्पारणं कर्याहृशमीदिवसे विभो तदवाप नाक्शमायाति दुर्भिक्षादिमयं मवेत्‌ नृपहीनं भवेदराष्र द्ञम्यां पारणे करते तस्मात्तु पारयेहेव नवम्यां भक्तितत्परः नवम्यां पारिता देवी कुलवृद्धिं प्रयच्छति दम्या पारिता देवी कुलनाश्ं करोति वे तस्मात्तु पारणं शुर्यान्नवम्यां विबुधाधिप इति नवमीपारणस्ाधकतया मडोजीदीक्षितलिसितडामररुद्रयामट- वचनानां स्वातन््येण प्रामाण्याभवेऽप्युदाहतपुराणवचनोपबृहणतया प्रामाण्यं संगच्छते इति नवरात्रपूजाविधिर्नवराचपार्णनिणयश्च विज- यादश्मीक्रत्यं तन्निणयश्च दक्ामीमिणंयप्रकरणे वक्ष्यते इत्याश्विनश्चकरुष- तिपन्निणयः। कापिक्ुकरुप्रतिपदि बल्युत्सवस्तच प्रातिपान्निणंयश्च चतुर्दशीप्रकरणे दीपावलीनि्णंये वक्ष्यते मा्गैशीरषप्रतिपद्‌ बहत्तपाभिधेति सामान्यनि- णेय उक्तम्‌- | रोहिणीप्रतिपद्युक्ता माभ मासि सितेतरा। गङ्गायां यदि लभ्येत सूरयग्रहरातेः समा इति तिथितच्वे भविष्यम्‌ हुताक्न्युकत्तरायां फाल्गुनकृष्णप्रतिपवि कतं- व्यमुक्तं हेमाद्री पाश्च-- चेतरे मासि महाबाहो पुण्या प्रतिपदा परा तस्यां यः श्वपचं हषा स्रानं कुयान्नरोत्तमः निणयामृते भविष्योत्तरे स्पष्वेति पाठः तस्य दुरितं किचिन्नाऽऽधयो व्याधयो नूप मवन्ति कुरुशाद्रेल तस्यां स्नानं समाचरेत्‌ दिव्यं नीराजनं तद्धि स्वरोगविनाहकम्‌ गोमहिष्यादि यत्कि चित्तत्सर्व भूषयेन्नरः। चूणंवखरादिभिः सर्वैस्तोरणाधस्ततो नयेत्‌ बाह्मणानां तथा मोज्यं कुर्याल्छुरुकुलोद्धव इति

१ख. ग्ध, च. "यन्नृप: २. न्यपतत्‌

१०२ विष्णामडविरवितः- [फास्गुनकृप्णप्रतिपस्कृयम्‌ |

भविष्योत्तरे-- परवृत्ते मधुमासे तु प्रतिपद्युदिते रवी करत्वाऽऽवहयककमांणि सतप्यं पित्देवताः वन्द्येद्धालटिकामूति सर्व॑दु्टोपज्ञान्तये मन्बश्- वन्दिताऽसि सुरेन्द्रेण बह्मणा शंकरेण अतस्त्वं पाहि नो देवि विभूते मूतिदा मव इति मण्डिते चाचत चेव उपटिपते गृहाभिरे चतुष्कं कारयेच व्णकेश्याक्षतैः श्युभेः तन्मध्ये स्थापयेत्पीटठं शुक्कवस्रोत्तरच्छद्म्‌ अग्रतः पू्णकलटकं स्थापयेत्पहवे्युंतम्‌ साक्षतं सहिरण्यं सितचन्दनचर्चितम्‌ आसने चोपविष्टस्य बह्यघोपेण मारत च्ययेचन्दनेनारी अष्यङ्काङ्की संशोभना पद्मरागोत्तरपटा भरष्ठांशुकविभूषिता वसुधां शिरोन्तं दधिदरवाक्षतान्वितम्‌ वर्धापयित्वा भरीखण्डमायुरारोग्यवृद्धये वसुधाद्यमिति चरणद्रयमारभ्य जानुद्यांसद्वयादिस्पर्शंक्रमेण दधिद्र वक्षितसहितं भरीखण्डं सुवासिन्यादिनोक्तक्रमेण रिरस्यारोपणरूप वधा- पनं फुत्वेत्यर्थः पश्चाच प्राहयेद्विद्रांश्रूतपुष्पं सचन्दनम्‌ मनोभवस्य सा पूजा कपिभिः परिकीतिता कूतमभ्य वसन्तस्य माकन्द कुसुमं तव सचन्दनं पिबाम्यद्य सवकामसभुद्धये इति प्रा्नमन्ः अनन्तरं द्विजेन्द्राणां सूतमागधबन्दिनाम्‌ दद्याहानं यथाशक्त्या कामा मे प्रीयतामिति ततो भोजनवेलायां श॒तं पाकेन तेन हि प्रा्ञयेतपथमं चान्नं ततो भात कामतः

१. श॒भागना।

[ द्वितीयानिर्णयः | पुरुषार्थ॑चिन्तामणिः १०३

एवं यः ज्युरुते पाथ शासखोक्तं फाल्गुनोत्सवम्‌ अनायासेन सिध्यन्ति तस्य सर्वे मनोरथाः इति पूराणसमुचयेऽपि- वृत्ते तुषारसमये सितपश्चवदृरयां प्रातर्वसन्तसमये समुपस्थिते सप्रारय चूतकुसुमं सह चन्दनेन सत्यं हि पाथं पुरुषोऽथ समां सुखी स्यात्‌ इति अत्र पूर्वाह्नस्य कर्मकालत्वात्क्मंणो यस्य यः काल इवि वचनात्मतिपत्सद्वितीया स्यादिति वचनाचौदयिकी प्रतिपद्राह्या दिनि- ये तथात्वे पूर्वैव वसन्तादावेव तद्विधानात्‌ निणयागृते तु परवंवि- द्वेव्युक्तम्‌ तच्च प्रातः पूणिमाकाटेऽनुष्ठाने प्रवृत्ते मधुमास इति प्रातर्वसन्तसमय इत्यादिविचनविरोधादपराह्नेऽनुष्ठाने प्रातर्वसन्तसमय इत्यत्र प्रातर्हणस्य प्राशनानन्तरक्रत्यविधायकततोमोजनवेलायामिः- त्यादिविरोधा चिन्त्यम्‌ . इति आठवले उपनामकभ्रीमद्रामकरष्णसूरिसूनुविष्णुमडकृते पुरुषार्थ- चिन्तामणी काटखण्डे प्रतिपान्नर्णयः

अथ द्वितीया निर्णीयते तत्र शुद्कद्धितीया तुतीथायुतैव याद्या यग्माग्नीतिनिगमवास्यात्‌ ननु युग्मेत्थनेन द्वितीयासामान्यस्यव प्रतीतेः कथं शुङ्कद्वितीयामाच्नपरत्वम- स्येति चेत्‌[न] प्रतिपद्यप्यमावास्येव्यच कृष्णप्रतिपदोऽमावास्यायुक्त- त्वासभवात्तिथ्योयुग्मं महाफलमित्यनेन शुङ्कप्रतिपदमावास्यायुग्मस्येव धराास्त्यबोधनात, शक्रुप्रतिपष्ि तीययोव्य॑सतत्वन, एतद्यस्तं महाघोरमित्य- नेनानिष्टत्वबो धनात, युगमानीति शयुङ्कद्धितीयात्रतीययारेव युग्मत्वेन प्राशञस्त्यमोधनाच्, द्वितीयाप्रतिपद्युतेत्यापस्तम्बव चनस्य निरवकाङात्वा- पतेश्च तुतीयया युता कार्या द्ितीया तु पूर्वयेति- माधवोदाहतव्या- सवचनम्‌ एकादश्यष्टमी पी द्वितीया चतुदृश्ी अमावास्या त्रतीया ता उपोप्याः परान्विताः इति मृगुस्पृतिवचनमपि शुद्खद्धितीयाविषयमेव कृष्णद्धितीया हु परवेयुतेव याह्या द्वितीया प्रतिपद्यतेत्यापस्तम्बवचनात्‌ एतस्य शूङ- द्ितीयाविषयत्वे निगमवाक्यविरोधापत्ते; कृष्ण विपयकमेवेदम्‌

१०४ ` विष्णामडविरवितः- [ दितीयानिणयः ]

त॒तीयेकादश्षी षष्ठी तथाचेवाष्टमी तिथिः वेधादधस्ताद्धन्युस्ता उपव।से तिथीस्त्विमाः इति नारद्ीयपुराणव चनमपि कष्णद्वितीयाऽपि अुहरतज्यात्मकप्‌- वौह्नस्परिन्येव पूर्वा पूर्वाह्लानन्तरप्रवत्ता तु कृष्णाऽप्ुत्तरेव प्रतिपत्समुखी कार्या या मवेदापराह्निकी पोर्बाह्निकी कर्तव्या द्वितीया तादृशी विभो इति हेमादिमाधवाद्युदाहूतस्कन्दृपुराणवचनात्‌ ताशी संमुखी तथा प्र्वाह्नस्पशिन्येव प्रवंविद्धेत्यर्थः। एतस्यापि शुङ्कदितीयावि- घयतवेऽप्राप्तस्य पर्वविद्धत्वस्य पीर्वाह्निकत्वस्य विधातव्यत्वेन गोर- वापत्तेः, कृष्णद्धितीयाविपयत्वे तु तस्याः पूर्वविद्धत्वस्य वचनान्तरेण प्राप्तत्वात्‌, अप्राप्तपीर्वाह्निकमाचकिधाने लाघवात्‌, तस्माप्पूवंदिनि उद्यानन्तरं प्रवृत्ता शुद्खद्ितीया पूर्वाह्नानन्तरं प्रवरत्ता कृष्णाऽप्युत्तरेव, शुद्धाधिका द्वितीयदिने मुहूतचयाञ्यूनत्वे पूर्वेवेति सिद्धम्‌ द्वितीया सर्वाऽप्युत्तरा पूर्वविद्धाबिधायकवचनानि यमद्धितीयाद्यून्यशयनद्िती- याविषयाणीति निणयागत उक्तम्‌, तत्सामान्यवपिषयकपवंविद्धाविधा- यकवचनानां विशेषमाच परत्वेन संकोचे प्रमाणाभावद्दधेमाद्िमाधवमद्‌- नरत्नारिषिरोधाचोपेक्ष्यम्‌ इति द्वितीयासामान्यनिणयः चेशुङ्कद्धितीयायामुमादिप्रजोक्ता निर्णयाग्रुते मविष्यात्तरे- चैवशक्रुद्वितीयायासुमापूजा फलाथिभिः शिवपूजाऽयिपजा कर्तव्या मुनिसत्तम इति हेमाद्रौ देवीपुराणे- उमां शिवं हुताशं द्वितीयायां प्रपूजयेत्‌ हविष्यमन्न नैवेद्यं देयं गन्धार्चनान्वितम्‌ प्रकरणाहमनकमित्यथंः फलमाप्नोति विपेन्् सवंक्रतुसमुद्धवम्‌ इति अचर दैविकत्वाव्पोर्वाह्निकी द्वितीया याद्या चतुर्प्वसितपक्षेषु मासेषु श्रावणादिषु | अशुन्याख्यं बतं कुयजियया तु फलापिकम्‌ इति भ्रावणादिकरष्णद्वितीयास्वश्ुन्यवतमुक्तम्‌ तच चन्द्राय चा्ष्यों दातव्यो दध्यक्षतफलादिभिः। इति चन्द्राष्यविधानात्‌ १ख.ग.घ. `मापृज्याक।

[ तृतीयानिणेयः ] पुरुषार्थचिन्तामणिः १०५

एकभक्ते दिव। नक्ते निशि चन्दोदयघते तिधिस्ताक्ताछिकी याद्या पारणे त्वपरा तिथिः इति मदनरतनाद्युाहतस्मृतिसंयदे चन्द्रोद्यव्यापिनी गाद्येव्युक्तत्वा- दपर्वदिनि एव तद्याप्तौ पूर्वा, उभयचर तद्याप्तावव्याप्तौ जयया तु फला- धिकमित्युक्तत्वात्परेवेति ऊजं श्ु्कद्वितीयायामपराह्ेऽर्चयेद्यमम्‌ घ्रान कृत्वा भानुजायां यमलोकं परयति इति स्कान्दे तथा- कातिङे श्ुङ्कुपक्षस्य द्वितीयायां तु नारद्‌ यमो यमुनया पूर्वे भोजितः स्वगृहेऽचितः अतो यमद्ितीयेयं जिषु लोकेषु विश्रुता अस्यां निजगृहे विप्र भोक्तव्यं ततो बुधैः सेहेन मगिनीहस्ताद्धोक्तव्यं पुशिवर्धनम्‌ दानानि प्रदेयानि भगिनीभ्यो विधानतः सवां मगिन्यः संपज्या अभावे प्रतिपन्नकाः इति प्रतिपन्नका मगिनीत्वेन कल्ल्पिता इत्यर्थः इयं मध्याह्वस्य भोज. नकालव्वाद्धोजने मध्याह्व्यापिनी यमपूजनेऽपराह्नव्यापिनी याह्या दिनद्वये तद्याप्तावव्याप्तो युग्माग्यीति वचनादुत्तरेव दहेमाव्रौ ब॑ह्या- ण्डपुराणे- बृहस्पतौ दितीयायां विधिवद्दिधिपूजनम्‌ करत्वा नक्तं समश्रीया्ठभते भूतिमीप्सिताम्‌ | विधि्ब॑ह्या तत्प॒जनं गायञ्याऽन्येन वा वेदिकिन नाममन्नेणषा कुर्यात्‌ इति आटठवले उपनामकश्रीमव्रामफरपष्णसूरिसूनुविष्णा मके पुरुषा- थचिन्तामणौ कालखण्ड द्वितीया्निर्णयः

अथ तुतीया निर्णीयते साच रम्भावत एव पर्वविद्धा, तदतिरिक्तवतादिषूत्तरेव तदुक्तं

हेमाद्रौ बह्यवैवर्त-

१ख.ग. घ. च. ब्रह्मवु।

१०३. विष्णाभहविरसितः- [ तुर्तःयानिणयः ] रभ्भाख्यां वर्जयित्वा तु तुतीयां दिजसत्तम अन्येषु सर्वकार्येषु गणयुक्ता प्रहास्यते

गणश्चतुर्थी ह्वितीययाऽनुकिद्धा तुर्तीया कदाचन कतंव्या बतिभिस्तात धर्मकामार्थतत्परेः विहयिकां तु रम्माख्यां तुतीयां पुण्यव्धिनीम्‌ तञ्च! ऋषिभिः प्रोक्तं वचनं कृत्तिकासुत बृहत्तपा तथा रम्मा साविनी वटपेतृकी कृष्णाष्टमी मूता कर्तव्या संमुखी तिथिः नान्येषु संमुखी कार्या तरतीया चाष्टमी द्विज युग्माग्रीति वुग्मवाक्यमपि रम्भात॒तीयाविषयमेव बह्मवैव- तृतीया तु कर्तव्या द्वितीयोपहिता विमो। द्वितीयया युतांतांतु थः करीति नराधमः संवत्सरकृतेनेह नरो धर्मेण मुच्यते दितीयाङषसंयुक्तां तृतीयां कुरुते त्रुप याति नरकं घोरं कालसं भयंङूरम्‌ द्वितीयादोषसंयुक्तां या करोति विमोहिता सा वेधव्यमवाप्रोति प्रवदन्ति मनीषिणः आपस्तम्बः- | ` चतुथसियुता याच सा तुतीया फलप्रदा री उवेधव्यकरी खीणां पुत्रपोत्रप्रवधिनी | | | तृतीया तु कर्तव्या द्वितीयासंयुता तिथिः या करोति षि्रडा खी पुरुषो बा शिखिध्वज द्वितीयासंयुतां तात पूर्वधर्माद्विलुप्यते विधवापवं दुभंगात्वं मवेन्नैवा् संशयः कट। काषछठाऽपि या चेव द्वितीया सप्रहश्यते ! सा तृतीया कतंव्या कर्तव्या गणसयुता यदीच्छेत्परमं पण्यं बतकतां शिखिध्वज इति मविष्यत्पुराणे- | कायां दहितीयशा साधं तृतीया कदाचन इति `

| [ तृतीवानिगयः ] धुरषार्थशिन्तामणिः १०७

अच्र शेषसंयुक्तेति कटा कष्टेति भ्वणाहशमीवदल्पोऽपि द्वितीया- योगो गौरीवतेषु त्याज्यः अत एव द्वितीयदिने मुषहतंमाश्चाऽपि गीरीषेत ग्राह्येति सूच्यते अत एव- भुहर्वमा्रसस्वेऽपि हिने गौीरीवतं परे शुद्धाधिकायामप्येवं गणयो गप्रशं सनात्‌ हति माधवेनोक्तम्‌ बतान्तरे तु चिसहूर्तद्ितीयावेध एव भिषिद्धः द्वितीयदिने अजिग्रहूर्ततुतीयासव्वं मुहूर्तद्वयासत्वं वाऽऽवर्यकं तथा द्वितीयदिने सुहूतंसस्वाभावे गोरीवते युहर्तद्यामायं वतान्तरेष्वपि पूर्ववि- देव ग्राष्या तदाह माधवे वासेष्ठः-- एकादृक्ञी तृतीथा षष्ठी चव जअयोद्ी पुवीबिद्धा तु कतव्या यादे रयात्परेऽहनि हति कष्णाष्टर्मः बृहत्तपा साविद्री वटपेत्रकी अनङ्कजयोदृकशी रम्भा उपोष्याः पवस युताः॥ इति निगमात्‌ एकाद्श्यष्टमी षष्ठी पौर्णमासी चतुर्दशी अमावास्या तृतीया च. ता उपोष्याः परान्विताः इति बृहस्पतिवचनाच्चोपवासेऽपि रम्भातृतीया पुषविद्धाऽन्या तुत्त रेति सिद्धम्‌ हति तृतीयासामन्यनिणंयः चेचशष्ुत्रतीयायाम्‌ तृतीयायां यज्वा शंकरेण समन्विताम्‌ कु ङमागरुकपुरमणिवसखसुगन्धकेः सरग्गन्धधूपदीभेश्च दमनेन विशेषतः आन्दोलयेत्ततो वत्स शिवोमातुष्टये सदा रात्रौ जागरणं कार्यं प्रातदेया दुक्षिणा इति हेमादिमदनरत्नोदाहते स्कान्दे, निणंयागृते देवीपुराणे- सौवर्णीं तु उमा कार्यां राजतः शंकरस्तथा चतुर्थजस्तु देवेश्चो द्विभुजा तु उमा मवेत्‌ इति देवीपूजनाद्युक्तं तत्र गणयुक्ता प्रशस्यत इति वथयनादुलषरा ग्राह्या | चैते भाद्रपदे माघे रूपसोमाग्यसोख्यष्म्‌ तृतीयाच्रयमेतन्मे कष्ण कस्मान्न कीर्तितम्‌ - इति मविष्योत्तरे चेच मादपदमाघश्ुङ्कतुतीयासु गीरीवते विहि

१०८ विष्णुभहविरवितः- { तृतीयानिभयः }

त्र गहर्तमात्राऽप्युत्तरेव इति चेचत॒तीया अथ वैहाखतृतीया साऽक्षय्यत॒तीया युगादिश्च त्-

१२६ . 1

वैशाखस्य तर॒तीयायां भीसमेतं जगद्गुरुम्‌ नारायणं पूजयेथा पृष्पधूपविटेपनैः इति निणंयामते भविष्योत्तरे विष्णुपूजोक्ता तथा- वैशाखे शुक्कुपक्षे तु तुतीयायां तथेव गङ्खातोये नरः स्नात्वा मुच्यते सर्वकिल्विषेः तस्यां कार्यो यवर्हमो यवैर्विष्णुं प्रपूजयेत्‌ यवान्दृयाहिजातिभ्यः प्रयतः प्रारयेयवान्‌ इति तथा- उदकुम्भान्सकनकान्सान्नान्सर्वैरसेः सह यवगोधूमचणकान्सक्ून्द्ध्योद्नं तथा | भराभ्मिकं स्वंमेवान्नं सस्यं दाने प्रास्यते इति देवीपुराणे- तरतीयायां तु वैशाखे रोहिण्य प्रपूज्य च। प्रकरणाद्रौरीमित्यथः उदकुम्भप्रदानेन शिवलोके महीयते इति मन्वस्तु- एष धर्मघटो दत्तो बह्यविष्णाशिवात्मकः। अस्य प्रदानात्सकला मम सन्तु मनोरथाः इति पि्ुवेशेन वाने तु पवां तदेव अस्य प्रदानात्तुप्यन्तु पितरोऽथ पितामहाः गन्धोदकतिकैर्मिश्र सान्नं कुम्भं फएलान्वितम्‌ | पित्ुभ्यः संप्रदास्यामि अक्षय्यमुपतिषठतु इति यमः- क्रतोपवासाः सतिलं ये युगादिदिनेषु तु! दास्यन्त्यन्नादिस्हितं तेषां देका महोदयाः इति पानीयमप्यत्र तिलेर्धिमिभं दृद्याप्पितुभ्यः प्रयतो मनुष्यः इति विष्णुपुराणम्‌ अचर समुद्रस्नानं महाफलम्‌ तदुक्तं सौरपुराणे- युगादौ तु नरः स्नात्वा पिधिवह्वणोद्धों गोसहघप्रदानस्य ऊुरक्षेते फटं यत्‌ तत्फलं लभते मर्त्यो भूमिदानस्य धुवम्‌ इति

[ तृतीयानिणयः } पुरुषार्थीचिन्तामाणिः १०९

अच्र तुतीया पोवाद्निकी याद्या तदुक्तं मविष्योत्तर- द्रे शङ्के दे तथा कृष्णे युगादी कवयो विदुः दके पोर्वाह्लिके याष्ये कष्णे चेवाऽऽपराह्निके नारद्रीयेऽपि-

वैशाखे शक्कुपक्षे तु तृतीया रोहिणीयुता

ुर्लमा बुधवारेण सामेनापि युता तथा रोहिणीबरुधयुक्ताऽपि पूवंविद्धा विवर्जिता

भक्त्या कृताऽपि मांधातः पुण्यं हन्ति पुराकृतम्‌ गोरी विनायकोपेता रोहिणीबुधसंयुता

विनाऽपि रोहिणीयोगात्पुण्यकोरिप्रदा सद्‌ा इति

गौरी तुतीया पिनायकश्चतुर्थी इयं -करिमिथित्कल्पे कृत- युगादिः कस्मिधित्कस्पे वेतायुगादिः तदुक्तं हेमाद्रौ स्कान्दे मवि- ष्यत्पुराणे च- नवम्यां शुङ्कपक्षस्य काति निरगात्करतम्‌ राधे सिततुतीयायां चेता वे समपद्यत रशे तु माघमासस्य प्रवृत्तं द्वापरं युगम्‌ कटिः करष्णचयोदश्यां नभस्ये मासि नितः युगादयः स्म्रता दयता द॒त्तस्याक्षयकारकाः इति नागरखण्डे- अधुना शुणु राजेन्द्र युगाद्याः पित्वह्छभाः यासां संकीतनेनापि वीयते पापसंचयः नवमी कातिके चक्रा ततया माधवे सिता। अमावास्या तपसि नभस्ये चयादश्ी ओता कतकलीनां तु द्वापरस्याऽऽदयः कमात्‌ छ्लाने दाने जपे होमे विशेषाप्पितुतपणे कृतस्याक्षयक्रारिण्यः सुक्रतस्य महाफलाः माधवे वेखाखे तपसि माये तच्चैव विष्णुभविप्यत्पुराणयोः- वैशाखमासस्य तु या ततीया नवम्यसो कातिकष्ङ्कपस्षे नमस्य मासस्य तु कृष्णपक्षे जयोदृह्ी पञ्चदुक्षी तु माघे॥ एता युगाद्याः कथिताः पुराणा अनन्तपुण्यास्तिथयश्चतस्रः \ इति।

११० विष्णुमहविरयितः- [ तृतीयानिणयः }

बह्मपुराणे-- वैशाखे शुङ्कुपक्षस्य तृतीयायां कृतं युगम्‌ ! कामिके शुङ्कपक्षि तु ता नवमेऽहनि अथ भाद्रपदे कृप्णज्रयोदृहयां तु द्वापरम्‌ भाघे तु पौर्णमास्यां घोरं कलियुगं तथा युगारम्भास्तु तिथयो युगाद्यास्तेन कीतिताः फलं दृत्तहुतानां अनन्तं परिकीतितम्‌ तत्रेव मविष्यत्पुराणे- वैदाखस्य त॒तीया या समा कृतयुगेन तु नवमी कातिकियातु ञतायुगसमातु सा चयोदशशी नभस्ये तु द्वापरेण समातुसा। माधे पश्चद्की राजन्कटिकालसमा स्मता उपवास्षस्तपा दानं श्राद्धं होमो जपस्तथा यदासु कियते फिवचित्सवं कोटिगुणं भवेत्‌ इति कृतयुगेन समेति समयेऽपि कृतयुगे प्रत्यहं कियमाणेन कमणा यावत्पुण्यं भवति तावदस्यामेकस्यामेव तिथावित्यर्थः अचर कररिमभि- त्कल्पे माघस्य पो्ममास्यां कलियुगपवुत्तिः, कस्मिशिदमावास्याया- मिति कल्पभेदेन व्यवस्था त्रागि- नमस्यमासस्य तु कृष्णपक्षे जयोदृश्शी पश्चवश्ी तु माघे इत्यचामावास्यान्तमाद्रपदकृष्णपक्चस्य तद्रहणान्माघस्याप्यमान्तस्येव कृष्णपक्षस्य ग्रहणान्माप्युत्तराऽमावास्यवेति योध्यम्‌ क्रतं राद्धं विधानेन मन्वादिषु युगादिषु हायनानि द्विसाहस्रं पितृणां तृपिदं भवेत्‌ इत्यादिमातस्यादिवचनेः , एतांस्तु श्राद्धकालान्वै नित्यानाह प्रजा. पतिसत्यादिभिश्च युगादौ भाद्धस्य नित्यत्व द्वैशाखत॒तीयायां भद्ध नित्यम्‌ भ्राद्धेऽपि- इाङ्के पौवालनिके ग्राह्यं कृष्णे चेवाऽऽपराहि के इति भविष्य।तरवचने पुवाह्लापराह्नयोर्योरेव भवणात्‌ ङ्गपक्षस्य पुर्बह्निं भद्ध कुयादिचक्षणः कृष्णपक्षापराज्ञे तु रोहिण तु रखङ्बयत्‌

[ तृतीयािणपः ] पुरुषार्थाधेन्तामाभः १११

इति वचनाच द्वेधा विमक्तस्याह्नः पूर्वो मागः पएर्वाह्नो द्वितीयमागोऽ- पराह्नस्त्ापराह्नः पितृणां तु याऽपराह्नाुयायिनीत्यादिनाऽऽपराहिक- त्वस्य कृष्णायामिव शुङ्कायामपि प्रसक्तौ शङ्के पौर्वाह्लिक इत्यनेन एर्वाह्नगाया एव ॒विधानाद्रान्धवकुत॒परोहिणेतिमृहूतैचयस्यैव युगादि- भ्राद्धकाठत्वाद्रान्धर्वादिकुत्रपपूर्वार्धान्तसारधमुद्र्वव्यापिनी शङ्का, कतु. पोत्तराधादिव्यापिनी कृष्णा याह्या उभयत्र व्याप्तावव्याप्तौ छ्चक्नोत्तरा यदोत्तरतर गान्धर्वात्यूयै समाप्ता पूर्वत्र तद्वयापिनी, तदा कर्म- कालश्ञाख्रस्य प्राबल्याद्पर्वा याद्या अत एव शुङक्कपक्षस्य पुवाहे भ्राद्ध- मिति माकंण्डेयवचनं युगादिविषयमिति हेमापिः युगादिमन्वाद्भा- देषु श॒ङ्पक्ष उमयव्यापिनी तिधिर्ाह्या कृष्णपक्षेऽपराह्नव्यापिनीति स्पूत्यथसारः धैकाखस्य बुतीयां यः पृ्ंविद्धां करोति वै हव्यं देवा गृह्णन्ति कव्यं पितरस्तथा इति दिवोदासीये गोभिः पूर्वाह्ने तु सदा काया श्युक्का भनुयुगाद्यः। दैवे कर्मणि पिच्य कृष्णे चेवाऽऽपराह्निके हइत्यर्वाचीनोदाहूतपद्यं संगच्छते भाद्धेऽमावास्याऽऽपराह्निकी एवं मन्वन्तरादीनां युगादीनां विनिर्णयः इति काटाद्रशः, मिर्णयाग्तश्च कृप्णपक्षीयत द्िषयतया नेयः अन्यथोदाहूतवचंनादिषिरोधापत्तेः अत एव श्राद्धे युगादीनां शङ्खाना- मभप्यापराह्लिकव्वबोधककालतच्वविवेचनक्रत्यरत्नावल्याद्यवां चीनयन्था उपेक्ष्याः वेव कृष्णपक्षीया युगादिः पर्वदिने दशममुहूर्तमारभ्य पवृत्ताऽप्यपराह्लव्यापेः पुरवा स्यादिति वाच्यम्‌ रौहिणं तु लङ्घये- दित्यनेन कुतपोत्तराधंमारभ्य रःहिणान्तसाधेमुद्रूतात्मकापराह्लादिभाग- स्येव कर्मकालत्वप्रतिपाद्नादुत्तरतैव तद्यातिसत्वाहितीयेव याह्या अयनद्ितये श्राद्धं विषुटद्धितये तथा युगादिषु सर्वासु पिण्डनिषपणादरुते इतिवचनाप्पिण्डरहितं श्राद्धं कर्तव्यम्‌ इदं युगादिङत्यं युगादि- तिथिमध्य एव कार्यम्‌

` ग. ष. “न्त्या रग. घ. द्वेमाध्रपहृतन्या। ३. (तराधरगाः। “च. (्वनवि।

११२ विष्णमहविरचितः- [ तृतीयानिमयः ]

मन्वादौ युगादा यहणे चन्दसूर्ययोः व्यतीपाते वैधृतौ तव्कालव्यापिनी किया इति स्कान्दात्‌ तथा मलमासेऽप्यवरय कार्यम्‌ दृशहरासु नोत्कर्षश्चतुष्वंपि युगादिषु इति कष्यशुङ्गव चन द्वैकशाखादिशब्दाश्चान््रमासवचना एव, तथाऽपि युगाद्युत्क्षनिषेधपर्थालो चनया प्रसिद्ध्यानुगुण्यादनुष्ठानाद्रार्थं सौरमा- सगतैव युगादिप््यिति हेमाद्रञुक्तेश्च यौ गादिकं मासिकं श्राद्धं चाऽऽपरपकषिकम्‌ मन्वादिकं तेथधिकं कुर्यान्मासद्वयेऽपि इति स्पुतिचन्धिकावचनाच्छद्धमासेऽप्यभ्युद्यकरमिति बोध्यम्‌ अपरपक्षः कृष्णपक्ष तु महालयस्तस्य तत निपेधात्‌ इयमेव तुतीया परश्युरामजयन्ती सा प्रदोषव्यापिनी याद्या तदुक्तं मा्ग- वाचनदीपिकायां स्कान्दे- वैशाखस्य सिते पक्षे ततीयायां पुनर्वसो निकायाः प्रथमे यामे रामाख्यः समये प्रभु; रेणुकायास्तु यो गभाद्वर्तणो भुवि स्वयम्‌ इति दिनद्रये प्रदोषे कार्त्स्येन साम्येन वैषम्येण वेकदेशम्याप्तौ परव संकल्पकालमारभ्य सस्वादिवाराजरियोगाच इति वैशाखततीया ज्येष्ठश्ुङ्कतुतीयायाम्‌- | भदे कुरुष्व यत्नेन रम्भाख्यं बतमुत्तमम्‌ ज्येष्ठञ्ुङ्कततीयायां स्लाता नियमतत्परा इत्यादिनि भाविष्ये रम्मावतभुक्तम्‌ ततर बरहत्तपा तथा रम्भेत्यादि पएवोदाहतवचनाप्परवं विद्धेव तृतीया ग्राह्या आषादन्ुत्तरततीयायाप्‌- त्तीया श्रावणे कृष्णा या स्थाच्दरूवणसंयुता तस्यां सपज्य गोविन्दं तु्टिमथ्यां विन्दति इति विष्ुाधमोत्तरे गो विन्दृपूनोक्ता नत दिनद्वये भवणयुक्ता चेत्‌, रम्माख्यां वर्जयित्वेति पृवोद्ाहतवचनादुत्तरा माद्या माद्रपदश्चङ्कतती - यायां हरिताटिकावतं लोकप्रसिद्धम्‌ तत्रापि रम्भाख्यां वर्ज॑यित्वे- त्यादिपूर्वोदाहतवचनैभंहर्तमात्रसच्वेऽपि दिने गौरीवतं परे इति माधवो केश मुद्रतेमा्ाऽप्युत्तरेव याद्या मार्भ्ञी्षशुङ्कततीयायामपि रम्भा- बतमुक्तं मविष्योत्तर-

[ चतुथीनिणेयः ] पुरुषाथंवित्तामणिः ११३

ˆ रम्भात्रतीयां वक्ष्यामि सर्वपापप्रणारिनीम्‌ मार्गरीर्षे छ्यमे मासि तृतीयायां नराधिप शुक्रायां प्रातरुच्थाय दन्तधावनपूर्वकम्‌ उपवासस्य नियमं गृह्णायात्‌ ` इत्याद्युक्त्वाक्तम- सौभाग्यार्थं पुरा चीर्णं रम्मया राजकन्यया तेन रम्भातूतीयेयं पर्संभाग्यद्‌ायिनी इति इयं पर्वविद्धा याद्या ब्रहत्तपा तथा रम्भेति वचनात्‌ माघमासे तु संप्राप्य तृतीयां शुक्कुपक्चतः प्रातर्गव्येन पथसा तिः घ्रानं समाचरेत्‌ छ्लापयेन्मधुना देवीं तथेवेक्षुरसेन गन्धोदकेन पुनः पूजनं कुङ्कुमेन वै इत्याडिना मात्स्ये रसकल्याणिनीवतमुक्तम्‌ ततापि रम्भाख्यां वजं- चित्वेति वचनादुत्तरा। फाल्गुनश्ुङ्कतुतीयायां वाराहयुराणादौ सौमाग्य- तृती यावतादीन्युक्तानि तत्रापि परविद्धेव इति आठवले उपनामकश्रीमद्वामङृष्ण मडसूरिसूनुषिष्ण॒ महकरते पुर- घार्थचिन्तामणौ काटखण्डे तुतीयानिर्णयः

अथ चतुथी निर्णीयते तत्र- विनायकं समभ्यर्च्य चतुथ्यां यदुनन्शन सवं विघ्रविनिम्ुक्तः कार्यसिद्धिमवाप्रयात्‌ निदा रति शिवां मदां कीतिं मेधां सरस्वतीम्‌ प्रजां तुरि तथा कान्ति तचेवाहनि पूजयेत्‌ विद्याकामो विषेण पजयेञ्च सरस्वतीम्‌ इति माधवीये भविष्यत्पुराणे चतुर््या तु गणेशस्य गोर्याश्चैव विधानतः पूजां कृत्वा लमेस्सिदि सोभाग्य नरः फमात्‌ इति तयैव लेङ्के विनायकवते गौरीवतं विहितम्‌ तिथी युगाह्यायां समुपोष्य यथाविधि काङ्कपालादिनागानां शेषस्य महात्मनः पूजा काया क्षीरगन्धपुष्पाप्यायनपर्वकम्‌ विषाणि तेषां नह्यन्ति तान््नस्ति पञ्चगाः

24

११४ विष्णुमहषिराचेतः- [ शतर्थानिणेयः ]

इति माधवीये कौर्म नागवतं विहितम्‌ एतानि गणेक्षगौरीनागव- तानि विहायान्यस्मिन्वते चतुर्थी युगभूतानामिति युग्मवाक्यात्पश्चमी- विद्धेव याह्या एकादशी तथा षष्टी अमावास्या चतुधिका उपोष्याः परसंयुक्ताः पराः पूर्वेण संयुताः इति वृद्धवसिष्ठवचनाञ्च गणेशगौरीबहुलाग्यतिरिक्ताः प्रकीर्तिताः चतुर्थ्यः पश्चमी विद्धा देवतान्तरयोगतः इति मदनरत्नादौ बह्यवैवर्ता्च विनायकनागवतयोस्तु मध्याह्व्या- पिनी ग्राद्या त्र मध्याह्वस्य कमकाटत्वात्‌ पातः शु्कतिखैः स्नात्वा मध्याह्ने पूजयेन्चुप इति गणपतिकल्पे युगं मध्यंदिने यत्र तत्रोपोष्य फणीश्वरान्‌ क्षीरेणाऽऽप्याय्य पञ्चम्यां पारयेखयतो नरः इति वचने मध्याह्न एव पूजाविधानात्‌ चतुर्थीसंयुता काया तुतीया चतुर्थिका तुतीयया युता नेव पश्चध्या कारयेत्कराचितर्‌ इति चतुर्थी चेव कर्तव्या तुतीयासंयुता विभो इति हेमाद्रनुदाहतबह्यवैवर्तस्कान्दवचने षिनायकचतुर्थीषिषये एव अत एव हेमाद्रौ बह्यवैवतम- चतुर्थीसयुता यातु तृतीया सा फलप्रदा) चतुर्थी तृतीयायां महापुण्यफलपरदा कर्तव्या वतिभि्वेत्स गणनाथसुतोषिणी इति माधवीये स्कान्दे- विनायकवते कायां सर्वमासेषु षण्मुख चतुर्थी तु जयायुक्ता गणनाथसुतोषिणी इति चतुर्थी गणनाथस्य मात॒विद्धा प्रहास्यते मध्याह्व्यापिनी सा तु परतश्चेत्परेऽहनि इति बृहस्पतिवचनाच। अच परतश्चेत्परेऽहनीत्यनेन पूर्वमध्याह्मव्याप्त्य- पेक्षया द्वितीयमध्याहेऽधिक्याप्तावेव परविद्धाविधानादितरेषु पक्षेषु तती यायुतैव गणनाथतते ग्राह्याः+ अत एव-

[ शतुधीनिणेयः | पुरुषार्थचिन्तामणिः ११५

भातुविद्धा प्रशस्ता स्याञ्चतु्थीं गणनायके मध्याद्वात्परतश्चेत्स्यान्नागविद्धा प्रशस्यते इति माधवे स्युत्यन्तरम्‌ तीया पञ्चमी वेधाहशमी चयोदश्ी चतुदकशी चोपवासे हन्युः पूर्वोत्तरे तिथी इति पञ्चम्यामुपवासे चतुर्थीदषकत्वमपि पूर्वविद्धोपोष्यचतुर्थीविषय- मेव नागवते तु पूवंदिनि एव मध्याह्वव्यापतौ पूर्वा कर्मकाटब्यापिशासखप्रा- बल्यात्‌ अन्येषु पक्षेषुत्तरेव पञ्चम्या नागतिथित्वेन तद्योगस्य नागवते प्ाहस्त्यात्‌ तुतीयायोगपराशस्त्यस्य विनायकवतविषयत्वेनैव व्यवस्था. पनात्‌ गोरीवते तु गीरीदैवत्यमतीयायोगस्यैव प्रशस्तत्वात, गणेशगोरी- धहूुटेतिवचनात्‌ गोर्याश्चतुर्थी वरथधेनुपूजा दुगार्चनं दुर्भरहोठिके वत्सस्य पजा शिवराचिरेताः परा षिनित्रन्ति नृपं सराष्रम्‌ इति निर्णयामतमवनरतनयोः पुराणसमुचयव चना पूर्वैव जया यदि संपूर्णा चतुर्थी हसते पनः जया सेव हि कर्तव्या नागविद्धा कारयेत्‌ इति वचनमपि कैमुतिकन्यायेन पूु्वापाशस्त्यबोधकमू अत एव यद्यपि जया संपूर्णा, तथाऽपि नागविद्धा हेया किमुत जयायुक्तचतुर्यां संभवन्त्यामिति माधवः तस्माद्विनायकनागगोरीवतेषु चतुर्थी पृव॑विद्धा व्रतान्तरे तृत्तरषिद्धेति सिद्धम्‌ इति चतुर्थीसामान्यनिर्णयः गणेशे कारयेत्यजां लडका दिभिराव्रात्‌ चतुर्थ्यां विघ्रनाश्ाय सर्वकामसमृद्धये इति हेमाद्रौ निणयामृते देवीपुराणे चैश्ङ्कुचवुर्या गणेहाप्जोक्ता तजोत्तरत्रैव मध्याह्वव्याप्तावधिकैकदृशशब्याप्तौ चोत्तराऽन्यथा पूर्वेति ` ज्येष्ठदचक्चतुर्थ्या तु जाता पूरव॑मुमा सती तस्मासा तत्र संपूज्या सीभिः सोभाग्पवृद्धये उपहारश्च वििंैर्गतिन्रत्योत्सवादिभिः। हमै; पयोनिवैदैश्च पठपुष्पः सुगन्धिभिः

निम कक ~, (नान _ >~ =

१कृ. च, ग्रसते

११६ विष्णुमहविरचितः- [ चनुधोनिर्णयः ]

इति बह्मपुराणे ग्येषठशुङ्कचतुर्थ्यां गौरीपूजोक्ता तच पूर्वाविद्धाया अलाम एवोत्तरा याद्येति भावणकरष्णचतुथ्याम्‌ श्रावणे बहुले पक्षे चतुर्थ्यां तु विधूद्ये गणेश्ञं प्॒जयित्वा तु चन्द्रायार्ध्यं प्रदीयते चतु््यां प्रातरुत्थाय दन्तधावनपरवंकम्‌ राद्यं बतमिदं पुण्यं संकष्टतरणं श्भम्‌ छर्तभ्यमिति संकल्प्य वतेऽस्मिन्गणपं स्मरेत्‌ निराहारोऽस्मि देवे यावचन्दोडयो भवेत्‌ मोक्ष्यामि पूजयित्वाऽहं संकष्टात्तारणाय इत्यादिना पुजामभिधाय--पथ्चैव मोदकान्‌ मक्षयेन्चि शि चन्वस्य अर्ध्यं दत्वा विधानतः क्षीरसागरसंभूत सुधारूप निशाकर गहाणार्ध्यं मया दत्तं गणराप्री तिवधंन एवं वरतं तु कर्तभ्यं प्रतिमासं त्वयाऽदविजे इति स्कान्दे संकट चतुर्थीवितमुक्तम्‌ तच्च चन्द्रोदयकालस्य कर्मका- टत्वात्यूर्वदिन एव तद्याप्तौ पूर्वा दिनद्वये तद्याप्तावव्याप्ती परेव दिवा राचौ घतं यच एकमेव तिथौ गतम्‌ तस्यामुमययो गिन्यामाचरेत्तद्‌ बतं वती यो यस्य विहितः कालः कर्मणस्तदुपक्रमे विद्यमानो मवेदङ्खः नोञ्ज्ितोपक्रमेण तु इत्यादिवाक्यैरुत्तरस्या एव विधानात्‌ पूर्वचन्द्रोदयानन्तरं प्रवृत्ता द्वितीयचन्द्रोद्यादर्वक्समाप्ता तच द्वितीयचन्द्रोदयकाले ज्योनिःशाख- प्रासिद्धतिथ्यसस्थेऽपि साकल्यवचनापार्ितितिथेसत्वात्प्वेचन्दोद्यकाले साकल्यवचनापाद्ततिभेरप्यभावाङुत्तरदिनि एव बतं कार्यम्‌ एतेन दिनद्वये चन्द्रोदयकाटे सच्वेऽसच्वे वा परयैव चतुर्थीं तुतीयायां महापुण्यफलप्रदेत्यादिवचनेः ^ततीयाविद्धाषिधायकवचनानि दिवाभिमुहूतवेधे सत्येव प्रवर्तन्ते त॒ राियोगमात्र इति वाच्यम्‌ रािसाध्ये कर्मणि राचिवेधस्यापि जन्माष्टमीप्रकरणे माधवादिभिर्द- रितत्वादिति कृत्यरत्नावटीमयूरवाद्यवाचीनयन्था उदाहतवचनवि- रोधादुद्यास्तमययोरेव वेध इति द्वितीयादिप्रकरणगतमाधवजाबाठिवि- ष्णाधमंसुमन्तुवचनेरुदयारतमयव्या पिनीमेव सामरत्येन पराक्ञस्त्याभिधाना-

[ कतुर्थीनिगयः ] पुरुषार्थचिन्तामणिः ११५७

त्ुर्षपरवेधोऽप्युदयास्तमयकाटीन पवेत्यवसीयत इति निर्णयाश्र॒तविरो- धात, जन्माष्टम्यादा रा्िवेधप्रतिपादक-

अष्टमी शिवरािश्च अधेरात्रादधो यदि। हश्यते घटिका या सा परवविद्धा प्रकोतिता॥

इति माधवोदाहूतवचनादृकशंनमूलत्वाच्चायुक्ता एव हति संकष्टव- त्थी माद्रपदड्ुचतुथ्याम्‌- शिवा शान्ता सुखा राजश्चतुर्थी चिविधा मता मासि माद्रपदे शुक्रा शिवलोके सुपूजिता तस्यां ञ्नि दानं उपवासी जपस्तथा मवेत्सहस्रगुणितं प्रसादाहन्तिनो नुप

इति हिमाद्विनिर्णयाभृतयो्भविष्यर-राणे स्षानादिकमुक्तं तत्र पौवा- हिकी याह्या अस्यामेव सिद्धिविनाथकबतमुक्तम-

गजवक्चं तु श्युक्कायां चतुर्थ्यां तु प्रप्‌जयेत्‌

यदा चोत्पद्यते मक्तिरतद्‌ा पृज्यो गणाधिपः

प्रातः शुङ्कुतिलैः स्नात्वा मध्याह्वे पूजयेन्नुप

स्वशक्त्या गणनाथस्य स्वर्णरीप्यादिनि्मिताम्‌

अथवा पुन्मयीं कुर्याद तशाज्यं षिवजयेत्‌ स्वरूपमुक्तम्‌-

एकदन्तं शयुपकर्ण गजवक्त्रं चतुर्भुजम्‌

पाराङ्कुशधरं देवं ध्यायेस्सिद्धिविनायकम्‌ हति

कुयत्पूजां प्रयत्नेन स्लाप्य पश्चामतः प्रथक्‌

गण (ध्यक्षेति नाश्ना वे गन्धं दया भक्तितः

विनायकेति एष्पाणि धपं चोमासताय

दीपे रुद्रपरियायेति नवेद्यं विघ्ननाःशने

वख वखप्रदे रक्तै युग्मं दद्यात्सुभावितः

ततो दरवाङ्कुरान्गृह्य विंशतिं चैकमेव

पूजनीयः प्रयत्नेन एभिनामपदेः पथक्‌

दुर्वायुगमं गहीत्वा तु गन्धयुक्तं प्रपूजयेत्‌

ध, देवमययेव्‌

११८ विष्णुभह्वविरवितः- [ चतु्धीनिणेयः |

एकैकेन नान्ना वै दत्वैव स्वनामभिः तथेकर्विंङति गृह्य मोदकान्धूतपाचितान्‌ स्थापयित्वा गणाध्यक्षसर्मपि कुरुनन्दन वहा विप्राय दातव्या स्वयं चाद्यात्तथा दश एकं गणाधिपे दद्यात्सनेवे् नृपोत्तम विप्राय मोजनं दद्याग्दुशजीयात्तेटवजितम्‌

इति स्कान्दे सिद्धिषिनायकप्जोक्ता तत्र मध्याह्ने पूजयेदिति मध्याह्वे पूजाविधानात्‌, चतुर्थी गणनाथस्येत्यादिवचनैः परदिनि एव संपूर्णमध्याहव्यातिः पू्वौपिक्षयाऽधिकमध्याद्वैकदेशबव्या्ि्वां तदैव परा, अन्यदा तु पूर्वैव याह्या अत एव युग्मादिवाक्यस्यैव कर्मकाटवास्य- विषयपरिहारेण प्रवुत्तिरिति हेमाव्यादयः कर्मकाटलव्याप्तौ सर्व॑स्परृती- नामत्यन्तनिर्बन्धदक्षनात्कर्मकाटवाक्यं सर्वेभ्यः प्रबलमिति निश्चीयते तदनुसारेणैव द्वितीयादयो याह्या इति माधवश्च संगच्छते यत्वनो- तरच महत्वेऽपि मातुविद्धा अा्येति माधवेनोक्तं तदृभ्युपेत्यवादृः अन्यथा मुहरतसप्तकानन्तरं प्रवृत्ता द्वितीयदिने किवचिदधिकमुद्ूर्तनवक- परिमिता चतुर्था त्रापि पूर्वायहणापत्तौ

मध्याह्ात्परतश्रेत्स्यान्नागविद्धा प्रशस्यते

इति माधवोदाहतवचनविरोधापत्तेः ` मध्याह्वानन्तरं प्रवृत्त- अतुर्थीविषयं वाक्यमिति तद्विरोध इति वाच्यम्‌ उमयच् मध्याह्वास्स्प- हीऽप्युत्तराग्रहणापत्तौ मातुविद्धेत्यादिविरोधापत्तेः एतेनोत्तरदिन एव मध्याहव्याप्तावत्तराऽन्यथा पूर्वेति काङतत्वविवेचनस्पुतिकोस्तुभाद्यः सर्वेऽप्यर्वाचीना यन्थ, उपेक्ष्या इति बोध्यम्‌ अच्र संक्षेपेण प्रयोगः कृतनित्यक्षियः शङ्कुतिलिः पूजाङ्खं घ्रानं कृत्वा देशकाटाद्यहिख्या- भुकफलसिद्धिद्रारा भीगणेहप्रीत्यर्थं सिद्धिषिनायकव्रतं करिष्य इति सकल्प्य प्रतिमायाः प्राणप्रतिषठां कृत्वा, सिद्धिविनायकाय नम इति मन््ेणाऽऽवाहनाद्याचमनान्तं क्त्वा पश्चाम्रतेः पथक्घापयित्वा शयद्धोद्‌- कद्धानाचमने दत्वा, गणाध्यक्षाय नम इति गन्धं विनायकाय नम इति पुष्पाणि उमासुताय नम इति ध्रपं रुद्रपियाय नम इति दीपम्‌ विघ्रनाशिने नम इत्येकमोदकसहितनेषेयम्‌ सर्व॑प्रदाय नम इति रक्त-

१६. प्रतिमायां।.

[ चतुर्थनिणयः | पुरुषार्थचिन्तामणिः। ` ११९

वखयुर्म दद्यात्‌ ततः सगन्धा एक्विंशतिद्र्वा गहीत्वा, ॐ, गणाधिपाय नम इति द्रर्वायुग्मं दद्यात्‌ एवम्‌ उमापुत्रायनमः, अघनाशनाय विनायकाय 3 इशपु्राय ॐॐ सवंसिद्धिप्रदायकाय० एकद्‌- न्ताय० इभवक्त्राय मृषकवाहनाय० कुमारगुरवे ततोऽव - शिष्टामेकां गणाधिपेत्यादिभिर्दशभिर्नामभिः सम्य विक्तिमोदकान्दे- वारे सस्थाप्य तेभ्यो दश मोदकान्सदस्षिणान्बाह्यणाय दत्वाऽन्नेन बाह्मण मोजयित्वा दश मोदकसहितमतेलपकं युश्ीतेति अस्यां चन्द्र दशनं कार्यम्‌ तथा मार्कण्डेयः- सिहादित्ये श॒ङ्कुपक्षे चतुर्थ्या चन्द्रदृशनम्‌ मिथ्याभिद्रूषणं कर्यात्तस्मात्पश्येन्न तं सदा पराशरः- कन्यादित्ये चतुर्थ्यां तु शङ्के चन्द्रस्य दर्शनम्‌ मिथ्याभिद्षणं कुयात्तस्मात्पर्येन्न तं सदा दोषस्य शान्तये सहः प्रसेनमिति वै पठेत्‌ अचर सिहादित्य इत्यनेन कन्यादित्य इत्यनेन चान्द्रो भाद्रपद्‌ उप- लक्ष्यते श्टोकस्तु- सिंहः प्रसेनमवधील्सिहो जाम्बवता हतः सुकुमारक मा रोदीस्तव ह्येष स्यमन्तकः इति विष्णुपुराणे पठितः तिथितच्वे-

पञथ्चाननगते मानी पक्षयोरुमयोःपि चतुथ्यांमुदितश्चन्दो नेक्षितव्पः कैथचन इति निणयास॒ते वाराहे- मादे शुङ्खचतुथीं या मौमेनार्केण वा युता महती साऽ विप्रेशमर्चित्वेष्टं लमेन्नरः इति माद्रपवद्युकुचतु्थीं कातिकशुङ्कचतुर्या संवत्सरपदीपे- आश्विने कृष्णपक्षस्य चतुर्थ्या राचियोगतः मन्मयेऽव स्थितः पज्यो राजा दशरथः शिया दुगां तत्र संपूज्या सवं सौख्याविव्रद्धये

स. ग्‌, घ. कदाचन्‌ |

१२० विष्णुमदुविरवितः- [ चतुथीनिगयः | ]

इयं प्रदोषव्यापिनी ग्राह्या इयमेव चतुर्थी करकामिधा सा चन््रो- दूयव्यापिनी याद्या उभयत तद्याप्तावव्याप्षे परोति कार्तिकशुङ्क- चतुर्थ्या तिथौ युगाह्वयायां तु इत्युदाहतव चनेन गवतमुक्तमू तत्र युर्ग मध्यंडिनि यतेति स्कान्देन मध्याद्े पूजाविधानान्मध्याह्वव्यापिनी ग्राह्या पूर्वत्रैव मध्याह्वव्यापौ पर्वाऽन्ययोत्तरेत्यनुपदमेवोक्तम्‌ मार्ग- रशीषंशयुङ्टचतुथ्यांमारमभ्य वरद चतुर्थीवतमुक्तं स्कान्दे तत्र मातुविद्धा प्रशस्यत इतिव चनात्पूर्वविद्धा याद्या माघश्चुङ्कचतुर्थ्यां तु कुन्दपुष्पैः सदाशिवम्‌ संपूज्य यो हि नक्ताशी संप्राप्नोति भ्रियं नरः इति कोभ कुन्दपुष्पैः शिवपुजोक्ता। तच नक्त प्रदोषष्यापिनी याद्या विधित्वे मविष्योत्तरे- चतुर्थीं वरदा नाम तस्यां गोरी सुपएूनिता। सोमाग्यं मङ्गं ुर्याव्पश्चम्यां भीरपि स्वयम्‌ इति गौरीपूजोक्ता तत पथविद्धा याद्या अत्र दुण्डिराजपूजोक्ता काशीखण्डे

माषद्टाङ्कचतुर्थ्यां तु नक्तव्रतपरायणाः

ये त्वां दुण्डऽर्चपिष्यन्ति तेऽ्च्याः स्युरखुरररिषाप्‌

विधाय वार्षिकीं याचां चतुर्थी प्राप्य तापसीम्‌

शुङ्कां शुङ्कतिखान्वद्ध्वा प्राश्नरीया्डड्कान्वती

तां यातां नात्र यः ऊु्यननिवेदं तिललडडुकेः

उपसर्गसहेस्तु हन्तभ्यो ममाऽऽन्ञया

होमं तिलाज्यद्रष्येण यः करिष्यति भक्तितः

तस्यां चतुर्थ्यां मन््ज्ञस्तस्य मन्त्रः प्रसेत्स्यति इति इति माघश्चङ्कचतुर्थी हेमाद्रौ भाविष्यत्पुराणे-

यदा शुक्कुचतुर्थ्या तु वारो भौमस्य वे भवेत्‌

तदा सा सुखदा ज्ञेया सुखा नामेति कीतिता

स्ानदानादिकं कर्म सवंमक्षय्यमर्नुते इति

चतुर्थ्यां भरणीयोगः शनेश्चरदिनि यदि

तदाऽम्य्च्यं यमं देवं मुच्यते सर्वकिल्विषैः इति

१. ग. घ. शसृच्यते

[ पमीनिणेयः ] पुरुषार्थविन्तामणिः १२१ शङ्ख सोमेन सप्तमी मातुना सह चतुर्थी भूमिपृष्रेण सोमपुत्रेण चाष्टमी चतस्चस्तिथयस्त्वेताः सूय॑ग्रहणसंनिमाः हति इति आढवले नामदभीमद्मङ््सूपिसनवि्ुमङ्त पुरुषा-

अथ पञ्चमी निर्णीयते साच स्कम्दोपवासातिरिक्तोपवास पर्वविद्धा ग्राद्या तदाह

हेमाद्रौ गार्यः- एकादशो तथा घष्ठी अमावास्या चतुधिका \ उपोष्याः परसंयुक्ता; पर" पर्वेण सयुताः

परः पञ्वम्याद्यः तथैव स्कान्‌ पञ्चमी त॒ तथा काय चतुर्थासियुता विभो \ इति

थी कार्या षष्ठवान युता इति

प्रतिपञ्नवमी चेव

प्रतिपतयश्चमी चैव उपोष्याः पवैसंयुताः हति मदनरत्ने जाबालिरपि

प्रतिपपश्चमी भूतसावित्री वटपूणिमा

नवमी चैव दक्षमी नोपाप्या परसंयुताः

तृतीधैकादक्ी षष्ठी तभा चेवा्टमी ति

¦

इ्याभ्यामुत्तरानिषेधाच। स्कान्दोपवासे तृत्तरा तदत काटादज्ञं बह्म-

दैवते निर्णयामृते स्कान्द स्कन्दीपवासे स्वीकायां पञ्च

तिमु्रूता तु षष्ठया

१.१.६५, णतु मदनग्ते स्का

पैयुताऽन्यथा इति

१६

१२२ विष्णुमहविरचितः- [ पमीनिणिवः ]

पञ्चम्यामपि स्कन्दोपवास उक्तो निणवामूते वाराहे- आषाडे शु षी तु तिमिः कौमारिकी स्मृता, ्ुमारमर्चयेत्तव पूर्थनोपोष्य वे दिनि इति पञ्चमी तु प्रकतञ्या षष्ठया युक्ता तु नारद्‌ इति हेमाद्रौ बद्ययैवर्तमप्येतद्विषयम्‌ स्कन्दोपवासनागपजाभिन्नदे- वकार्ये तु शिनिद्रये कर्मफाञ गिपिषस्ेऽप्तसे वा पञ्चमी तु तथा कार्य त्यारिस्कान्डादिवचनेः पूर्वयिद्धेव नागधूजायां त्रततरविद्धेव भावणे पञ्चमी श्युङ्का संप्रोक्ता नागपश्चमी तां परित्यज्य पञ्चम्यश्चतुर्थसिहिता हिताः इति निणंयामूतम इनरत्नोदाहूत तं य्रहवास्यात्‌ एतच्च नागपश्चमी- मात्रोपलक्षणं तथेव (ऽऽचारारिति मद्नरत्नो क्तेः, पर्ची तु प्रकतंञ्या षष्ठया यक्तातु नारद्‌ इति वचनाच्च नन्वेवं श्ुङकपत्चमी परचिद्धा कष्णपञश्चमी तु पूर्ववि- द्धेति पञ्चमी प्रकरणस्थपश्चमी चतुर्थीयुतोपोष्येत्युपवासतिधिप्रकरणग- तहैमादिविरोधः, एवं युगभूतानाभिति पिरोधात्पश्चमी पूर्वविद्धा याद्येति प्रतिज्ञाय प्रायः प्रातरुपोष्या हि तिथिर्दृवफलटेप्तुभिः इत्येतद्विरोधमाशल्क्य | चतुर्धासंयुता कायां पश्चमी परयानतु। हवे कर्मणि पिञ्ये शुक्लपक्षे तथाऽसिते इति हेमाद्विणाऽजिखितं हारीतवचनभुपन्यस्यात्र पिच्यग्रह्णं हष्टान्तार्थं यथा पिज्य उत्तरा तथा दैवे सर्वस्मिन्नपि तत्र परवह्नि ज्यो तिःशाख्परसिद्ध तिथ्यमावेऽपि साकल्यव चनप्रतिपादिततिथिसच्वात्‌। अतः स्कन्दोपवास एव पश्चमी परविद्धाऽन्यत्र पूर्वविद्धेति माधव- विरोधोऽपि। फिचोपवासे सर्वाऽपि पूर्व विद्धा तदतिरिक्तं दैवे शुक्टोत्तरा कृष्णा पूरवेति हेम द्वेः, स्कान्दोपवासा तिरिक्तसर्वदैवे शुक्ठपक्चऽपि पूर्वेति माधवस्य परस्परं विरोधोऽपि दुष्परिहर इति चेन्न स्म्तेवेंद विराधे तु परित्यागो यथा भवेत्‌ तथैव लोकिकं वाक्यं स्मृतिबाये परित्यजेत्‌ इति वचनाल्स्मृतिविरुद्धं पुरुषवाक्यं प्रमाणमिति हेमादिमाधवा- म्थामप्यन्यत्र सिद्धान्तितत्वात, विशेषवचनविषयपरिहारेणीव सामान्य-

[ पक्चमीनिणयः ] पुरुषार्थकिन्तामणिः १२९

वाक्यप्रवृत्तेः परविद्धेति हेमादिगन्थे शुक्कुपक्षगतपश्चमी सामान्यग्रहणे श्रावणे पश्चमी शङ्केति स्पतिसंप्रहाविरोधात्‌ ! एवमुपवासे पश्चम्याः सर्वस्याः पर्वविद्धाया यहणे हेमाद्यनुदाहतकालादशौद्युदाहतस्कन्दोप- वासे स्वीकार्येति विशरेषवचनविरोधात्‌, शुङ्खा पराविद्धेति हेमाद्वियन्थ- स्यैव शक्रुपश्च मीविशेष एव तात्पर्यस्य युक्ततरत्वेन हेमादि विरोधामावात्‌, स्कन्दोपवासे परविद्धाऽन्यज पूर्वविद्धेति माधवस्य नागपश्चमीविष- यत्वे स्प्रतिसंगहविरोधात्तदृतिरिक्तपश्छभ्पामेव तात्पर्यस्य युक्तत्वेन माधवविरोधोऽपि नन्वेवमपि युग्मवाक्यस्येव कमंकाटव्यापिक्ञाखरवि- षयपरित्यागो युक्तः संपर्णत्वामिधनेनाऽऽरोपितकर्मकालीनतिथिग्रहणस्य मुख्यक्मकालीनति्धिव्यासिसे मवेऽन्याय्याश्रयणादिति हेमाद्धिणा सह हायीतवचनात्साकल्यव चनापादितिपश्चमीसत्वमादयिवानुष्ठानमिति माध- वस्य विरोधो दुष्परिहर इति चेन्न हारीतवचनस्य प्राबल्यमभ्युपेत्य तथोक्तवेऽप्यव तात्पर्याभावात्‌, अन्यथा कर्मकालव्यापिशासं सर्वेभ्यः प्रबलमिति मिश्वीयते तदञ्सरणेव तिथिग्रांद्येति द्वितीयाप्रकरणस्थस्य, मन्तव्यं परेऽहनि सत्यामपि मध्याह्न(पराह्व्याप्तो तत्परित्यागाय ुर्वविद्धात्वविधानमिति मुह्य ्मकालव्यापैः पर्त्यागायोगात, अन्यथा मूषकभिया सरग दहतीति न्याय अपतेरिति षष्ठीपभरकरणस्थस्य माधवस्ारसगत्यापत्तेसिति एवं देमादिमाधवयःस्तात्यय विषयीभूता- भस्यषिद्धौ तयोः - परस्परविरोधः तत्सिद्धं दिनद्रये कर्मकाले पञ्चमीसच्वेऽसच्वे वा नागपूजायां स्कन्द्‌पवासे पश्चमी परविद्धाऽ न्य पूर्वविद्धेति एतेन पश्चभीविषया हेमाप्रश्ुक्ती निर्णयो सम्यक्‌, माधवोक्तषट्टान्तताऽप्ययुक्तेति द्ेतनिणंयो हेमा दिमाघधवतास्पर्यविषयीभू- ताथीज्ञाननिवन्धनव्वादयुक्त एव अत एव पश्चमीविषयं विरुद्ध ॒वच- नदयं शुङ्खकृष्णमभेदेन व्यवस्थितमिति दमादिमांधवोदाहतहारीतषचन- विरुद्ध इत्यादिकाटतच्वषिवेचनक्तं दूषणं निरस्तं हेमादिितात्पयंविष- यार्थाज्ञाननिबन्धनत्वात्‌ इति पश्चमीसामान्यनिणयः हेमाद्रौ भवि- ष्यत्पुराणे- दुक्कायां परथ पञ्चम्यां चैत्रे मासि शुमानना श्री्विष्णुक. कान्मानुष्यं संप्राप्ता केशवाज्ञया

१८. ग. च. प्येष" ।२७ द. ब. द. न्यां बाधय

१९४ विष्णुमहविरवितः- पञ्चभनिर्णयः 1

तस्मात्तां पूजयेत्त्र यस्तं लक्ष्मीनं भु्चति एषा श्रीपश्चमी कार्या विष्णुलोकगतिप्रदा इति निर्णयामरते देवीपुराणे चेचमासतिथिप्रकमे- पञ्चम्यां पूजयेन्नागाननन्ताद्यान्महोरगान्‌ क्षीरं सिस्तु नेवेद्यं देयं स्वंसुखावहम्‌ इति नागपजोक्ता हेमाद्रौ भविष्यत्पुराणे- भरावणे मासि पञ्चम्यां शुकरुपक्षे नराधिप द्वारस्योभयतो टेख्या गोमयेन विषोल्बणाः पूजयेद्विधिवद्रीर दधिदूर्वाङ्करेः कुरोः गन्धपृष्पोपहारेश्च बाह्मणानां तर्पणेः एतस्यां पूजयन्तीह नरा मक्तिपुरःसराः तेषां सप॑ंतो वीर भयं भवति क्रचित्‌ तथा भाद्रपदे मासि पञ्चम्यां श्रद्धयाऽन्वितः समालटेख्य नरो नागार्शुक्टक्रष्णा दिवर्णकैः पूजयेद्रन्धयुष्पेश्च सपिगुग्गुलटपायसैः तस्य तुष्टि प्रयान्त्याशु पन्नगास्तक्षकादयः आसप्तमात्छुलात्तस्य भयं सपंतां भवेत्‌ पुण्या भाद्रपदे परोक्ता पञ्चमी नागपश्चमी

इति नागपूजोक्ता तत्र उत्तरविद्धाया अलाभ एव पूर्वा, तल्लाभे तत्तरेव माद्रपदश्चक्टपश्चमी कषिपश्चमी तत बह्मपुराणे-

नभस्ये श्क्टपक्षे तु यदा मवति पञ्चमी नयादिके तदा घ्रात्वा कृत्वा नियममेव बाद्यणी क्षञ्चिया वैद्या श्यूद्धा वाऽपि वरानने करत्वा नैमित्तिकं कर्म गत्वा निजगृहं पुनः वेदि सम्यक्प्रकर्वीत गोमयेनोपलेपिताम्‌। रङ्वलटछीसमायुक्तां नानापुष्पोपदोभिताम्‌

` तच सप्तक्रषी न्दिव्यान्भक्तियुक्ता प्रपूजयेत्‌ गन्धैश्च विविधैः पुष्पैधूपदीपेः सुशोभनैः ततो नेवेद्यं संपन्नमर्ष्यं दद्याच्छुभैः फलैः

१६, मासि

[ पञचमीनिर्णयः ] पुरुषा्थंविन्तामणिः १२५

अष्यमन्नः- कर्यपोऽचिभरद्राजो विश्वामित्रोऽथ गीतमः जमद्थिवसिष्ठश्च सततैते कषयः स्मरताः गृहीत्वाऽर्घ्यं मया दृत्तं तुष्टा मवत सर्व॑ंदा इति। एवं पूजां विनिवर्त्य कषीन्ध्यात्वा समाहिता अकरषटपथ्वीसंजातक्ाकाहारं प्रकल्पयेत्‌ आदौ मध्ये तथा चान्ते कुर्यादुयापनं बुधः इत्या दिनिर्षिपश्चमीवतमुक्तम्‌ तत्र पएजावतेषु सवेषु मध्याह्नव्यापिनी तिथेः इति माधवोदाहूतवचनान्मतष्यदेवत्यत्वान्मध्याहव्यापिनी पश्चमी ग्राह्या तत्र परदिनि एव मध्याहव्याप्तौ परा दिनद्रये तद्याप्तावव्याप्तौ पूर्वैव निर्णयामृते मविष्योत्तरे- तथा चाऽऽश्वयुजे मासि पञ्चम्यां कुरुनन्दन क्रत्वा कुशमयं नागमिन्द्राण्या सह पूजयेत्‌ करुतोदकाभ्यां पयसा स्नापयित्वा विशां पते गो धूमः पयसा सिकैरभक्षयेश्च विविधेस्तथा पजयेत्छुरुशादंलट तस्य शेषाद्यो चुप नागाः प्रीता भवन्तीह शान्तिमाप्नोति वे विभो इति अत्र परविद्धाया अलाभ एव पर्वा, तामे तृत्तरेव आश्वि- नशुकुपश्चम्यामुपाङ्गटलितावतमुक्तं स्कान्दे-- इाक्कुपक्षस्य पश्चम्यामिषे मासि चरेद्रतम्‌ गजिते संध्ययोस्त्याज्यं दिनवृद्धौ क्षये तथा निर्व्या ऽऽवरयकं कमं शुची रागविवनितः चत्वारिशत्तथा चाष्टौ कल्पितानि विधानतः दन्तकाष्टान्युपादाय तडागं वा नदीं वजेत द॒न्तधावनपुरवांणि मज्नानि समाचरेत्‌ आयुर्बलं यको वर्च॑ः प्रजाः पशुवसूनि बह्य प्रज्ञां मेधां त्वं नो देहि वनस्पते मुखदुगन्धिनाश्ाय दन्तानां विशुद्धये क्षीवनाय गात्राणां कुरवेऽहं दन्तधावनम्‌

ध. जववनाय |

१९६ विष्णुमदविरबितः- [ प्मीनिर्मयः ]

इति दुल्तधावनमन्नः ततो यथाविधि घ्रात्वा शुद्कुवासा गृहं वजेत्‌ श्युचौ देशो मण्डापिकां क्रत्वा चातिमनोहराम्‌ सौवर्णीं प्रतिमां कृत्वा स्थापितां त्र पूजयेत्‌ अथ दूवाङ्करान्पायां ्त्वारिशत्तथाऽष्टमिः अधिकान्हस्त आदाय मन्त्रमेनं जपेद्बुधः बहूुपरोहा सततमघ्रता हरिता टता यथेयं टित मातस्तथा मे स्वुर्मनोरथाः इति दू्वापूजामन्त्रः इत्युक्त्वा पूजयेहवीमेवमेवंविधां सुधीः चत्वारिशतिकरुत्वस्तु अष्टकृत्वः समाचरेत्‌ ततो बाणकमादाय वित्या वटकादिकम्‌ पठ्यमानेन मग्त्रेण आचार्याय निवेदयेत्‌ मन्धश्च उपाङ्कलटितादेव्या बतसंपणहेतवे वाणकं द्विजवयाय सहिरण्यं ददाम्यहम्‌ ततः कथां समाकण्यं वाणकान्नस्य सख्यया स्वयमद्यात्तदेवान्न वाग्यतः सह बान्धवैः रात्रौ जागरणं कुर्याद्गीतनत्यादिमङ्गलेः प्रभाते पजयेहेवीं ततः कुयाद्धिसजंनम्‌ सवाहना शक्तियुता वरदा पूजिता मया मातमौमनुगह्यंथ गम्यतां निजमन्दिरम्‌ तामच{ गुरवे दयान्निशे वा स्याद्विसजनम्‌ घरतमेवं तु यः कुयात्सुतबान्धववान्भवेत्‌ विद्यावान्योगनिभंक्तः सुखः गोमांश्च जायते अवधव्यं टमते खरी कन्या वरमुत्तमम्‌ विजयं पु्िमायुष्यं यच्चान्यदपि वाज्छितम्‌ इति

अस्मिन्ञुपाङ्गलकितावते- तां परित्यज्य पश्चप्यश्चतुर्थीसिहिता हिताः

१७. ग. धु. दष्थःमः।

[ बष्ठोनिरणयः | परुषा्थशिन्तामणिः १२७ इति सेग्रहवाक्याद्युगभूतानामिति निगमा पृषंविद्धा गद्या, तदलाभे तत्तरेव हेमारौ स्कान्दे- श्ुक्टा मागिरे पुण्या भावणे या पश्चमी खानदानेबंहुफडा नागलोकप्रदायिनी वाराहे- माघड्युक्टवचतुर्थ्या तु वरामाराध्य भियमू पश्चम्यां ुन्दङ्कसुभेः पजा काया समद्धये इति अवेव वसन्तोत्सवारम्म उक्तो निणयाप्रते पुराणसयुखये- माघमःसे च्ुपश्रेष्ठ शुक्लायां पश्चमीतिथौ रतिकामो तु संपूज्य कर्तव्यः सुमहोत्सवः दानानि प्रदेयानि तेन तुष्यति माधवः। अन्रोत्तरदिनि एव पूर्वाह्नव्याप्तोत्तरा, अम्यदा तु पृैवेति।

इति आठवठे उपनामकश्रीमद्रामकृष्णसूरिसूटाषिष्णुमडकृते पुरुषा- चिन्तामणौ काटखण्डे पञथ्चमीनिर्णयः

अथ षष्टी निर्णयते-

सा स्कन्द्वबतातिरिक्ते सप्तमीविद्धा याह्या तदुक्तं षण्मुन्योरिति युग्भवाक्ये हेमाद्री स्का नागविद्धा कतेव्या षष्ठी चेव कदाचन सप्तमीसंयुता कार्या षष्टी धर्मार्थविन्तकेः बह्मवेव्ते- हि पधी नागविद्धा कतेव्या तु कदाचन नागविद्धा तु या षष्ठा कृता पुण्यक्षया मवेत्‌ सप्तम्या सह करतंव्या महापुण्यफलटप्रदा इति तत्रैव निगमः- नागविद्धा तु या षष्टी शुद्रविद्धो दिवाकरः, कामविद्धो मवेद्िष्णनं याद्यास्ते तु वासराः नागः पश्चमी रुद्रः षष्टी दिवाकरः सप्तमी कामखयोदृक्षी

विष्णुद्रादृशी द्वितीया पञ्चमी वधादशमी चेत्यनेनापि पूर्वविद्धानिषे धात्‌ विष्णुधर्मोत्तरि--

०० -ज०-

(नयम 9 कत

जक

१ख. ग. ददरः अषटपी

१२८ विष्णुमहविरवितः- ` [ षष्ठानि्नयः ]

एकादश्यष्टमी षष्टी पीर्णमासी चतुदंश्ी अमावास्या तुतीया ता उपोष्याः परान्विताः नागविद्धा या षष्ठी शिवविद्धा सप्तमी दृशम्येकादश्ीविद्धा नोपोष्याः स्युः कर्थचन इति शिवरहस्यसोरपुराणवचनाञ्च स्कन्दवते पूर्वविद्धा याह्या

तदाह वसिष्ठः-- कृष्णाष्टमीं स्कन्द्षष्टठी शिवराधिचतुर्दे एताः पृवंयुताः कायांस्तिभ्यन्ते पारणं भवेत्‌

यत्त- नागो द्वादृश्नाडीमिर्दिक्पश्चदषशभिस्तथा भूतोऽशटादश्ञनाडी भिर्द्ंषयत्युत्तरां तिथिम्‌

इतिवचनं नैतस्य स्कन्द्व्रतविपयत्वं तच पर्वविद्धाया एव विधानात्‌। नाप्युत्तरविद्धायामनुषटेयस्कन्दबता तिरिक्तवतविषयव्वं पूर्वदिने षण्मुहूतं- परिमितपश्चम्यां सत्यां मुहतंत्रयाधिकक्षयामावेन द्वितीयादि मुहर्तत्रय- परिमितषष्ठया अवश्यभवि-

एकादृक्षी तरतीया षष्ठी चेव जयोदश्ी पूवविद्धा तु कतेव्या यदि स्यात्परेऽहनि

इति माधवोदाहतवसिष्ठव चनस्य निर्विषयत्वापत्तेः कि तु एकमक्ते

दिनिद्रये मध्याह्ने षष्ठयादितिथिसच्वेऽसत्वे वा गौणकाट सत्वेन पूर्वत्र ्रसक्तावनेन पूवां निषिध्यते अत एव दिनष्टयेऽपि कर्मकाटव्यापितिधथि- संभव इदं द्र्टव्यमुपवासादिविषयता नास्य युक्तेति हेमादिः संगच्छते यन्नु यदि उत्तराविद्धा लभ्यते तदा बतान्तराण्यपि स्कन्द्बतवत्पूरववि- द्धायामवुष्ठेयानि, एकाद्ञी ततीयेति वसिष्ठवचनादित्युक्त्वा नागवेधः षण्मुदूतात्मकः, नागो द्वादृशनाडीभिरिति वचनादिति माधवाचार्थेरुक्तं तदेकभक्ताभिप्रायेणैव नेयम्‌ अन्यथा तइदाहतवसिष्ठवचनहेमाद्िविरो- धापत्तेः सप्तमीविद्धाया अलामे तु स्कन्दबतातिरिक्तवतान्यपि वसि. छवचनात्पूवं विद्धायामेव कर्तव्यानि इति षष्ठीसामान्यनिर्णयः हेमाद्रौ बह्मपुराणे-

जातः स्कन्दश्च षष्ठयां तु शुङ्कायां चेजनामनि

सेनापत्ये ऽभिषिक्तश्च देवानां बह्मणा स्वयम्‌

| [ पृष्ठोनिर्णवः] ` पुरुषार्थचिन्तामणिः १२९

जित्वास्तारकं दैत्यं कौञ्चं शक्त्या बिभेद सः। तस्मात्सर्वत्र विधिना स्कन्दो माल्यैः सुगन्धिभिः दी षालंकारवसखान्नकुकऋरटेः परज्य एव हि सकुक्कटक्रीडनकेर्धण्टाचामरदूर्पणेः इति स्कन्दपुजोक्ता निर्णयामते वाराहे- आषाढी श्चङ्कुषष्षी तु तिथिः कोमारिकी स्मृता कुमारमर्च॑येत्तच पूर्वजोपोष्य वे दिने इति हेमाद्रौ मविष्यत्पुराणे- येथं माद्रपदे मासि षष्ठी तु मरतर्षभ कषानदानादिकं सवंमस्यामक्षय्यमुच्यते षष्ट्यां फलाक्नो राजन्विरोषात्कार्तिके नरप करृष्णश्ुङ्कासु नियतो बह्यचारी समाहितः घष्टयां फलाङानो यस्तु नक्ताहारो भविष्यति इह चामुत्र सोऽत्यर्थं लमते ख्यातिमुत्तमाम्‌ राज्यच्युतो विशेषेण स्वराज्यं लभतेऽचिरात्‌ योऽस्यां पश्यति गाङ्धयं दक्षिणापथवासिनम्‌ बह्महव्याहिरापेस्तु भुच्यते नार संशयः तस्यां षष्ठयां सदा पश्येत्कार्तिकेयं सदेव हि भिः करवा दक्षिणामाशां गत्वा यः श्रद्धयाऽन्वितः पूजयदेवद्वेशं गच्छेच्छान्तिमन्दिरम्‌ इति चिः कृत्वा दक्षिणामाशां गव्वे्युक्तेर्बिन्ध्योत्तरतो गच्छतामेतत्फल- मिति हेमादिः अचर स्कन्दवते सवच पुवविद्धा याद्या शुक्र भाद्रपदे षष्ठयां सान मास्करपूजनम्‌ प्राशनं पञ्चगव्यस्य अश्वमेधफलटप्रदम्‌ | इति मास्करपुजोक्ता। तत्र पौर्वाह्लिकी याह्या निणंयाग्रते षाराहे- नभस्ये कृष्णपक्षे चा रोहिणीपातभूसुतेः युक्ता षष्ठी पुराणज्ञैः कपिला परिकीतिता वतोपवासनियमेमस्किरं तञ पूजयेत्‌ कपिलां द्विजाग्याय दत्वा करतुरटं टमेत्‌

# ध, एतं २. नान्यम्र।

१३० विष्णुमहाषिरेचितः- ` [ षष्ठीनिणेयः ]

पुराणसमुचये-- माद्वे मासि सिते पक्षे मानी चेव करे स्थिते पाते कुजे रोहिण्यां सा षष्ठी कपिला मवेत्‌ सूर्यस्य हस्तस्थितत्वं सति संभवे प्रारस्त्यातिशयसंपादकम्‌ अत इयं पवा परा वा योगवशेन याह्या तद्रद्धाद्रपदे मासि षष्ठयां पक्षे सितेतरे चन्द्रषष्ठीवतं कुरयाप्पर्ववेधः प्रास्यते चन्द्रोदये यदा पष्ठी पवां वापरेऽहनि चन्द्रषष्टयसिते पक्षे सवोपोष्या प्रयत्नतः इति इति माद्रषष्टी कातिकषष्ठीक्रतं मास्स्ये-- वृश्विकाके शुङ्कुपष्ठी भोमवारेऽप्युपस्थिते महाषष्ठीति सा प्रोक्ता स्वंपापहरा तिथिः तस्यां स्वपिति वे वद्धिः पूर्व्ोपोष्य वै दिनि! घटां वद्धिं समभ्यच्यं कुयाद्रहिमहोत्सवम्‌ इति 1 अच षण्मुन्योरिति वचनादुत्तरा याह्या मार्गशीर्षशङ्कषष्ठीक्त्यं मदनरत्ने भविष्योत्तरे- येयं मागंशिरे मासि षष्ठी भरतसत्तम पुण्या पापहरा धन्या शिवा शान्ता गुहमिया निहत्य तारकं षष्ठयां गुहस्तारकराजवत्‌ राजते तेन द्‌येता तारकेयस्य सा तिथिः स्रानदानादिकं कमं तस्यामक्षय्यमुच्यते। येऽस्यां पश्यन्ति गाङ्घेयं दक्षिणाडासमाभितम्‌ बद्यहत्यादिप पेस्ते मुच्यन्ते नात्र संशयः तस्मादस्यां सोपवासः कुमारं स्वणैसंभवम्‌ इत्यादिना स्कन्दृपूजादुक्तम्‌ तच पूर्वविद्धा याद्या कृष्णाष्टमी स्कन्दषष्टीतिव चनात्‌ ष्या प्र॒जा गुहस्य चेति वचनेन सर्वास्वपि प्ठीषु स्कन्दपजोक्ता, तवापि पर्वविद्धा याद्येपि इति आठउवटठे उपनामकरश्रामदामकृष्णसूरिसूनुविष्णुमटक्रते पुरुषार्थ- चिन्तामणौ काठखण्डे षष्ठीनिर्णयः

१. धर, °न्‌ रराज

[ सप्तमीनिणंयः ] पुरुषार्थविन्तामाणेः १३१

अथ सप्तमी निर्णीयते- सा पक्षद्वयेऽपि सर्वषूपवासादिषु पूर्वविद्धेव षण्मुन्योरिति युग्म- वाक्यात्‌ हेमारौ स्कान्दे च- षष्ठचा युता सप्तमी तु कतंव्या तात सवदा षष्टी सप्तमी यत्र तत्र संनिहितो रिः मविष्वत्पुराणबह्यपुराणयोः- षष्टी सप्तमी तात अन्योन्यं तु समाश्रये पर्वविद्धा दिजभेष्ठ कर्तव्या सप्तमी तिथिः वेदीनसिः-- पथ्वमी सप्तमी चेव दशमी अयोदक्ी प्रतिपन्नवमी चेव कर्तष्या संमुखी तिथिः उत्तरबिद्धाप्रतिषेधः स्कान्दे-- पष्ठयेकादश्यमावास्यां परव विद्धा तथाऽष्टमी सप्तमी परविद्धा नोपोष्यं तिथिपश्चकम्‌ इति त्र संनिहितो रविरित्यनेन सूर्यव्रत एव पर्वविद्धेति शङ्का कार्या तदुक्तं बह्मवेवते माधवे- सप्तमी नाष्टमीयुक्ता सप्तम्या युताऽष्टमी सर्वेषु वरतकल्पेषु अष्टमी परतः श्चुभा इति यवा पुवंदिनेऽस्तमयपर्यन्ता षष्ठी, द्वितीयदिने क्षयवशशाद्पराह्लान्तप- यन्ता सप्तमी, तदा पूर्वविद्धाया अमावादुत्तरषिद्धायाः प्रतिषेधात्कुच्ा- नुष्ठानमिति चेत्‌ नागविद्धा तु या षष्ठी दशम्येकादशी तथा भूतविद्धाऽप्यमावास्या निष्फलं स्यात्तिथित्रयम्‌ नागविद्धा तु या पष्ठी सप्तम्या तथाऽष्टमी भूतक्द्धाऽप्यमावास्या ग्राह्या मुनिपुगवेः नागविद्धा तु या पष्ठी भानुविद्धो महेश्वरः तुद॑शी कामविद्धास्तिञ्स्ता मकिनाः स्मृताः एतानि वथन।नि पर्वविद्धानिषेधमुखेन परविद्धापूज्यतापराणीति काटादृश्ंसिद्धान्तात्‌ " पवविद्धा कतंव्या तुर्तीया षष्ठयपि द्विज अष्टम्येकादशी भूता धर्म॑कामा्थमोश्षिभिः

१३२ विष्णामहूविरयितः- [ पप्तमीनिणेयः ]

अतैकावहयादयः परषिद्धा उपोष्याः प्रतीयन्त इति विद्धाधिक- समद्रादशिकाप्रकरणे हेमाद्युक्तेश्च सप्तमी नाष्टमी युक्तेत्यादिनोत्तरवि- द्धानिषेधमुखेन पुव विद्धाप्राशस्त्यगोधक्रतेन पवंविद्धाया अभाव उत्तर- विद्धानिषेधकत्वामावात्तिथ्यन्तरपारास्त्यबोधकत्वमेव युक्तम्‌ अन्यथा पूज्यतिधिप्रररणे पाठस्यासामश्नस्यापत्तेः तत्र॒ प्रशस्तपूज्यतिथ्य- लामे पुज्यतिथावेवानुष्टानस्य एकादृक्ञी तृतीया षष्ठी चेव जयोदृक्षी पूवविद्धा तु क्त॑व्या यदि स्यात्परेऽहनि इत्यादिषु दृष्टत्वादष्टमीविद्धायामेव सप्तम्यामनुष्टानं कर्तव्यम्‌ इति सप्तमीसामान्यनिणंयः चैजशुङ्कसप्तम्याम भास्करस्य बु सप्तम्यां पूजा दमनकादिभिः क्रुत्वा प्राप्रोति भोगादीन्विगतारिर्महातपाः इति देवीपुराणे सूरथपजोक्ता मिणंयागृते बह्यपुराणे- आषादशयुक्सप्तम्यां विवस्वाञ्चाम मास्करः जातः सांस तस्मात्तं व्नोपोष्य यजेत्सदा रथचक्राकरती रम्ये मण्डले सर्वकामदम्‌ मक्षे मोज्यैस्तथा पेयः पुष्पधूपविटेपनैः इति सूर्यपूजोक्ता हेमाद्रौ भविष्यत्पुराणे-- मासि माद्रपदे शुङ्का सप्तमी या गणाधिप अपरानजितेति विख्याता महापातकनाशिनी यातु मागंशिरे मासि शुक्रपक्षे तु सप्तमी नन्दा सा कथिता वीर सर्वानन्दकरी शुमा स्रानदानादिकं कर्म अस्यामक्षय्यमुच्यते निणेयामृते बह्मपुराणे-- नन्दा मागं।शेरे शक्टा सतप्तम्यानन्ददायिनी जयन्ती नाम सा परोक्ता पुण्या पापहरा स्मृता यद्िष्णोदं क्षिणं नेजं तदेवाऽऽकृतिमलत्पनः अदितेः करयपाजनातो भिच्ो नाम दिवाकरः सप्तम्यां तेन सा स्याता लोकेऽस्मिन्मि्सप्तमी षष्ठयां प्रपनं कार्य तस्मे मित्राय भानवे

[ सक्तमीनिणंयः | पुरुषार्थाचिन्तामाणिः १३

तच्नोपवासः कर्तव्यो मक्ष्याण्यथ फलानि

रात्रौ जागरणं कार्य. गीतनरुत्यपुरःसरम्‌

सप्तम्यां वपनं कार्य ततः ज्नात्वा यजेदरविम्‌।

नानाङुखमसं भारिभश्थिः पिषटिमयेः छ्यमेः

मधुना प्रभूतेन होमजाप्यसमाधिमिः

ब्राह्यणान्भोजयेतश्राहनानाथांश्च मानवाच्‌

अष्टम्यां सौकिमोज्याश्च तथा नटकनतेकाः

दिनद्वये मोक्तव्यं पिष्टमन्नं मधुष्लुतम्‌ इति माघशुककसप्तमी रथसप्तमी मन्वादिश्च तदुक्तं हेमाद्रौ मात्स्ये-

यस्यां मन्वन्तरस्याऽऽदौ रथारूढो दिवाकरः

माघमासस्य सप्तम्यां सा तस्माद्रथसप्तमी तनैव विष्णुः-

सूर्ययहणतुल्या तु शङ्खा माघस्य सप्तमी

अरुणोदयवेलायां तस्यां घ्रान महाफलम्‌ तथा

माघमासस्य सप्तम्यामुद्यत्येव भास्करे

विधिवत्तच ल्लानं महापातकनाशनम्‌

माघमासे सिते पक्षे सप्तमी कोटिभास्करा।

कुयत्त्रानाष्यदानाभ्यामायुरारोग्यसंपद्‌ः अष्यदानमन््रश्च-

यय्जन्मक्रुतं पापं मया जन्मसु सप्तसु

तन्मे रोगं शोक माकरी हन्तु सप्तमी इति हेमाद्रौ मविभ्यत्पुराणे-

शङ्कपक्षस्य सप्तप्यां रविवारो भवेद्यदि

सप्तमी किजया नाम तत दत्तं महाफलम्‌

शुक्कपक्षे तु सप्तम्यां नक्षत्रं सवितुभवेत्‌#

ताम्रुपोष्य नरो मीरु बह्यलोकमवाग्रुयात्‌ वितुर्नक्षत्रं हस्तः तथा

शक्पक्षे तु सप्तम्यां यथक्षं तु करो मवेत्‌

तस्मात्सा सुमहापुण्या सप्तमी पापनाशिनी

* ख. ग. पुस्तकेषु-अये पदेतु देश तदासा भद्रतां जेत्‌ जपनं तत्र देवेश पूतेन कथितं बुधैः इयेषा कथिता वोर भद्रा नामेति सप्तमी इदयधिकं वर्तते

१३४ विष्णुमहविरवितः- [ अष्टमीनिणेयः |

तस्यां संपूज्य देवेशं वचि्रभानुं दिवाकरम्‌ सतप्तजन्मकृतात्पापान्मुच्यते नाज संङायः यश्रोपवासं रुते तस्यां नियतमानसः स्व॑पापविशुद्धात्मा स्वगलाके महीयते शुक्कपक्षे तु सप्तम्यां यदा संक्रमते रषिः महाजया तदा स्याद्धे सप्तमी मास्करपिया स्नानं दानं तथा होमः पितुदेवादिपूजनम्‌ सर्वं कोटिगुणं भोक्त मास्करस्य वचो यथा हेमाद्रावादित्यपुराण- रेवतीरविसंयुक्ता सप्तमी स्यान्महाफला रेवती यत्र सप्तभ्यामादित्यदिविसे भवेत्‌ अश्ोकेरर्चयेददुर्गामशोककलिकां पिबेत्‌ इति अनोपवासे सप्तमी पर्वविद्धालामे पुवंदिद्धा यद्याऽ्लामे तृत्तरा पूजादौ दिनद्वये कर्मकाटव्याप्तौ पूवी, उत्तरदिनि एव तद्याप्ताबुत्तरेति निर्णयासते- घष्ठीसप्तमीसयोगे वारश्चर्दश्माछिनः पद्मको नाम योगोऽयं सहस्रार्कयदहेः समः इति हेमाद्रौ मविष्यत्पुराणे- | पष्ठयाभुपोष्य यः सम्यक्सत्तम्यां सूयंमर्च॑येत्‌ रोगमुक्तो षित्तवांस्तु संप्राप्रोतीप्तितं फलम्‌ इति सर्व॑ंसप्तम्यां सूर्यप्रजोक्ता तच दिनद्वये कर्मकालव्याप्तौ पू्वाऽन्य- थोत्तरेति इति आठवले उपनामकश्रीमद्ामकङृष्णसुरिसूनुविष्णुभटकरते पुरु- घार्थचिन्तामणौ काटखण्डे सप्तमीनि्णयः अथाष्टमी निर्णीयते सा चोपवासातिरिक्तवतादौ श्॒ङ्कोत्तरा, कृष्णा पूर्वा तदुक्तं निगमे- शुङ्कुपक्षऽ्टमी चेव शयक्रुपक्षे चतुदंशी पुवेविःद्ा कतेव्या कतंव्या परसंयुता

च, .सषष्ठासप्तमीयोगे

[ अष्टमोनिणेयः | पुरुषार्थं चिन्तामाणिः १६३५

उपवासादिकार्येषु येष धर्मः सनातनः करष्णपक्षेऽष्टमी चेव कृष्णपक्षे चतुर्दशी पूवेविद्धेव कतेव्या पर विद्धा ऊुाचित्‌ उपवासादिकार्येषु ह्येष धर्मः सनातनः इति यानितु सप्तमी नाष्टमीयुक्ता सप्तम्याऽपि सहाष्टमी सर्वेषु बतकल्पेषु अष्टमी परतः श्चमा अष्टमीं नवमीमिश्रा कतेन्या भूतिमिच्छता सप्तमीसयुता चेव कर्तव्या शिखिध्वज इत्यादिबिह्यवेवरतस्कान्दादिविचनानि, तानि शुङ्काष्टमीविपयाणि करष्णाविषयत्वे कृष्णपक्षेति निगमविरोधापत्तेः शिवशक्तिमहोत्सवे तु पक्षद्रयेऽप्युत्तरेव तदुक्तं पद्मपुराणे- अष्टमी नवमीविद्धा नवमी चाष्टमीयुता अधंनारीश्वरप्राया उमामाहेभ्वरी तिथिः अ्टमीनवमीयुगमे महोत्साहे महोत्सवः शिवशक्त्योः शिवश्च पक्षयोरुभयोरपि इति महानुत्साहो यस्मादिति बहुबीहिः अष्टमीनवमीयुग्मविशेष- णमिदं शिवश्च इत्यपि तथा महोत्सवकारक इत्यर्थः चतुदृकीयुपोषन्ति शिवमक्ता नराधेप अपरे त्वष्टमीं सन्तः शिवंभक्तेसमाभ्याः इत्यादिमारकण्डेयादिवास्यविहितशेवोपवासातिरिक्तोपवासे तु पक्ष हुये ऽप्युत्तरेव उपवासे सप्तमी तु वेधाद्धन्त्युत्तरं दिनम्‌ पक्षयोरुभयोरेष उपवासबविषधिः स्प्रतः इति। पवेविद्धा कर्तव्या षष्ठयेकादृरयथाष्टमी एकादशी (शी) तु कुवीत क्षीयते द्वादशी यदि इति घष्ठयेकादृश्यमावास्या पूवंविद्धा तथाऽषटमी पूर्णिमा परविद्धा नोपोध्यं चेव पञ्चकम्‌ तिहेमाङुदाहतव्द्धव सिष्ठनारदीयपुराणक्रप्यशङ्गपद्मपुराणादिवचनैः सप्तमी विद्धानिषेधात्‌

१क, ख. ग, च, ्वम्या र्ध. वशक्िमः। घ. प्दन्नीन क्‌ |

१९२६ विष्यामहविरषितः- [ अष्टमीनिणियः ]

एकादश्यष्टमी षष्ठौ उभे पक्षे चतुदंशी अमावास्या तृतीया ता उपोष्याः परान्विताः

इत्यारिभिर्दमाङ्कदाहतपद्यपुराणपिष्णुधममोत्तरादिभिर्वसुरन्धयोरिति युग्मवाक्येन चोत्तरस्या एव विधानात्‌ चेवं श॒क्रुपक्षेऽटमीति वाक्ये शुङ्कपक्च इत्यस्यापादानं व्य्थभिति शङ्क्यम्‌ उपवासादीत्यत्राऽऽदि- पद्गाद्यवतादौ कृष्णपक्षव्यावृत्तये तस्याऽऽवश्यकत्वात्‌ चैवमपि क्ृष्णपक्षेऽष्टमीति पूर्वैविद्धाविधायकमिगमवाक्य उपपासादिकार्येष्वि त्यच्नोपवासय्रहणात्कृष्णपक्षे विकल्प एव युक्त इति शङ्भन्यम्‌ उपवासादिसकलवतविषयकमनिगमवास्यात्‌ उपवासमात्विषयकना- रदीयादिवाक्यानां विश्ेषवचनत्वेन तद्पवादकत्वस्येव युक्तत्वात्‌ चवं पर्वविद्धाविधायके, उपवासथ्रहणवेयथ्यापत्तिः रुद्रचतेषु सर्वेषु कर्तव्या संमुखी तिथिः अन्येषु बतकल्पेषु यथोदिष्टामुपावसेत्‌ इत्यनेनैकवाक्यतया रुद्रोपवासविषयत्वसंभवेन वेयथ्यामावात्‌ नन्वेवमपि उत्तरविद्धाविधायकवाक्यानि शुक्रपक्षिऽटमीति निगमेकवा- क्यतया ङ्कपक्षविषयाणीति पवेविद्धाविधायकानि तु कृष्णपक्ष इति निगमातुसारात्कृष्णपक्षविषयाणीति सिद्धान्तयद्भ्यां हेमादि- माधवाभ्यां सह विरोधो दुर्वार इति चेन्न अष्टमीनिणयप्रकरणे हेमा- दिणेवमुक्तत्वेऽप्युपवासतिथिनिणैयप्रकरणेऽष्टमी तु पक्षद्रयेऽपि परयुतैष 1 उपवासे सप्तमी तु वेधाद्धन्त्युत्तरं दिनम्‌ पक्षयोरुभयोरेष उपवास वेधिः स्मृतः इति वचनात्‌ करष्णपश्षोऽष्टमी चेव कृष्णपक्षे चतुदक्शी एर्वविद्धा तु कर्तव्या परविद्धा कुजचित्‌ उपवासादिकायेषु द्यष धर्मः सनातनः इति वचनं पु रुद्रवत विषयम्‌ रुद्रवतेषु सर्वैष्वितिवचनादिति उप- वासे पक्षद्वयगताया अपि उत्तरस्या एव सिद्धान्तितत्वात्‌ अष्टमी- प्रकरणस्थो हेमाद्टिरुपवासमभिन्नवत विषय इति तद्धिरोधामावात्‌ उप- वासपरकरणस्थहेमाद्यविरोधाय माधवस्यापि उपवासातिरिक्तव्रतेऽटमी-

= छो-क 9 भा > मकि 9०0 भन 99 ->--न-~ = ~ नर ~~न -- [1 1 1

१६्‌. के गग, |

पन 1 ~ ~

[ जष्टमीनिणवः ] पुशूषाथंचिन्तामाणिः १३७

निर्णय एव॒ तात्पर्येण तद्धिरोधस्याप्यभावात्‌ चोपवासप्रकरणस्थ- हेमादियन्थोपमदाथभेव माधवप्रवत्तिरिति शङ्क्यम्‌ उपवासे सप्तमी तु वेधाद्धन्त्युत्तरं दिनम्‌ पक्षयोरुमयोरेष उपवासवि घेः स्मतः हत्यादिवाङ्यविरोधापत्तेः यथाश्रुतार्थं माधवयन्थप्रामाण्य- निर्वाहार्थं नारदीयारिवाक्यान्यनादुर्तव्यानी ति वाच्यम्‌ स्य्रतर्वद्विरोधे तु परित्यागो यथा भवेत्‌ तथैव लौकिकं वाक्यं स्मतिबाधे परित्यजेत्‌ इति वैजवापवाक्येनेव वचनबलाबलव्यवस्थेति हेमादिणा, माध वेन सिद्धाम्तितत्वान्न तद्धिरोधसंभावनेति अत पएवोपवासे तु पक्षद्वयेऽपि अष्टमी परयुतैव याद्या, उपवासे सप्तमी विति नार- दीयवचनेन पक्चद्रयेऽपि सत्तमीविद्धानिपेधात्‌, एकादश्यष्टमी षष्ठीति वचनाचेति मद्नरत्नः संगच्छते यन्न॒ कालतत्वविवेचने, अष्टम्या नवमी विद्धेतिं यः पजोपवास।दिरुत्सवः पक्चद्रयगतायामष्टभ्यां नवर्म्या विहितः, नवभीयुतायामषटम्यामष्टमीयुतायां नवम्यां कर्तव्य इतव्येतावद्विवक्षितमिस्युपवासपरत्वयुव्सवविधायकपाद्मस्योत्परक्ष्योपवासे सप्तमीतिनारदीयवचनं शिवशक्तिप्रीत्यथोपवास विषयमेव नतु फष्णाष्ट- म्या उपवासे सामान्यवचनप्रापे पएवषि्धत्वमपोद्य पक्षद्रयेऽप्युत्तरायाद्यत्वं प्रतिपादयतीति युक्तम्‌ 1 कृष्णाष्टम्याः प्रव॑विद्धत्वप्रतिपादकानिगमवाक्य आहत्योपवासयहणात्‌ चेतस्य रुद्रतेष्वितिवचनवशाद्ुद्रोपवास- विषयत्वेनोपसंहारो युक्तः, उपवासादिका्येषु ह्येष घर्मः सनातन इति सर्वविषयत्वस्य स्पष्टत्वात्‌ रुदवतेष्विस्यस्य रुद्रवतमाच्रविपयत्वे- नोपवासमाचविषयत्वाभावात्समानविपयत्वाभावादिति हेमाद्िमदनरतने सिद्धान्ते दूषणोत्मेक्षणं क्रतं तदत्यन्तानुचितम्‌ तथाहि यन्महोत्सवह्- ब्द्स्योपवासपरत्वकल्पन तत्तिथ्यन्ते वोत्सवान्ते वा चती कुर्वति पारण- मिति वाक्य उत्सवः प्रातस्तनदेवपूजेति माधवमदनरल्नादि विरोधात्‌ अष्टम्यां पूज्यते रुद्रौ नवम्यां शक्तिरच्यते दयोयोगे तु संप्राप्ते पूजायां तु महाफलम्‌ इति निर्णयाम्रतोदाहतमोजराजीवस्य, अतश्ोमामहेश्वरपजा कृष्णा-

१ख. ध्‌. तिष्य यः)

१९८ विष्णुमहविरबितः- [ अ्टमीनिणैवः ]

हम्यामपि नवमीयुक्तायामेवेति सिद्धमिति निणयाग्रतस्य विरो- धादृयुक्तमेव यदृप्युपवासे सप्तमीत्यस्य पुवंविद्धापवादकत्वे पूर्वाविधाय- कनिगमवाक्य आहत्योपवासग्हण बिरोधोद्धावनं, तत एकादरश्यष्टमी षष्ठी उमे पक्षे चतुर्दशी अमावास्या तुतीया ता उपोष्याः परान्विताः इति हेमावरश्ुदाहतवृद्धवसिष्ठवाक्येऽप्याहत्येवोपत्रासयहणाद्युक्तम्‌ यदुपि स्वबिषयक्रष्णपक्षेऽष्टमीमिति निगमस्य बतसामान्यविषयकेण सत्र ब्रतेष्वित्यनेनोपवास उपरसंहारो युक्तः, अस्योपवासमात्रविषयत्वामा- वेन समानविषयत्वामावादिति दषणं तूपवास उपसंहारं वदतां मवतामेव तु नारदीयादिविशेषव चनेनान्योपवासेऽस्य बाधितत्वाद्रुद्रषतेष्वित्यने- मेकबाक्यतया कृष्णपक्ष उपवासादिरुदवतसामान्य एतस्य पर्यवसान- भित्यर्थककरष्णपक्षेऽष्टमीति वचनं रुदवबतिषयं रुदवतेष्विति वशथनादिति हेमारिसिद्धान्त इति यर्िकिचिदेतत्तस्माच्छुक्का्टमी नवमीयुतेव कृष्णा- टमी पृर्वयुतेवेति निणंयामतः, काटतस्वविवेचनम्‌, अष्टमी तु सर्वमते कृष्णा पवां सिता परेति निर्णयसिन्धुः, एवं स्पृतिकौस्तुममयुखावयः सर्वे न्वीनग्रन्था नारदीयादिवचनविरुद्धा एवेति बोध्यम्‌ हत्यष्टमी- सामान्यनिर्णंयः चेत्रकरष्णाष्टम्याम्‌ ` अशशोककटिकाश्चाष्टौ ये पिबन्ति पुनर्वसौ चेतरे मासि सिताष्टम्यां ते शोकमवाप्रुयुः त्वामक्षोक नमामीह मधुमाससमुद्धवम्‌ पिबामि शोकसंतप्तो मामशोकं सवा कुरु इति लिङ्कपुराणऽशोककटिकाप्रारानमुक्तम्‌ तत्र नवमीयुताष्टमी ग्राह्या | चेवाष्टप्यां महायाचां मवान्याः कारयेत्सुधीः अष्टाधिकाः प्रकर्तव्याः शतकृत्वः प्रदक्षिणाः प्रदक्षिणीकृता तेन सप्तद्वीपवती मही सहोला ससमुद्रा साभ्रमा सकानना कुर्याज्।गरणं रात्रो महाष्टम्यां वती नरः प्रातभंवानीमभ्यच्यं प्राप्रुयाद्राच्छितं फटम्‌ इति स्कान्दे

[ अष्टभीनि्णयः ] पुरुषार्थचिन्तामणिः १३९

मवानीं यस्तु पद्येत्तु शङ्काष्टम्यां वती नरः जातु शोकं टमते सदानन्दमयो मवेत्‌

इति काशीखण्डे चान्नपूर्णायाचोक्ता तच्र पूर्वविद्धाटाम उपवास- जागरणे तजन कृत्वा पूजाप्रदकषिणादिकं नवमीयुतायामेव पर्व- विद्धायाः संमवे तु सर्वसुत्तरत्रैव कार्यम्‌ इति चेव्राष्टमी वैशाख- दाष्काष्टम्याम्‌ | सहकारफलैः स्नानं वैशाखे ह्यष्टमीदिने आत्मनो देवतां घ्राप्य मांसी गाटकवारिभिः लेपनं फलकर्पूरं धूपं चापि सुगन्धकम्‌ फलं जातीफलमिति नि्णयासृते देव्याः पजा प्रकर्तव्या केतक्या चम्पकेन दा्कराक्षीरनेवेयं कन्याविप्रेषु मोजनम्‌ आत्मनः परणं तद्रहक्षिणां शक्तितो ददेत्‌ हति देवीपुराण आभ्रफलरसेन देव्याः न्नानपूजादिकमुक्तम्‌ तत पोर्वाह्निकी याह्या ज्येष्ठे मासि द्विजभेष्ठ कृष्णाष्टम्यां भिटोचनम्‌ यः पूजयति देवेशं शिवलोकं वजेन्नरः इति भविष्योत्तरे ज्येष्ठकृष्णा्टम्यां शिवपूजोक्ता तज सायाह्वव्या- पिनी ग्या रुद्रवतेषु सवेंष्वितिवचनात्‌। आषादह्यङ्काष्टम्याम्‌ अष्टम्यां तथाऽऽषाढे निशातोयेन घ्राप्येत्‌ स्वयं घ्नात्वा करपूरेश्वन्दनेस्तां विटेपयेत्‌ धूपैश्चन्वनकपुंरवालकेः सितसिह्कैः मक्ष्याणि शर्करापर्णान्यनेकानि शुभानि दापयेत्कन्यकाविप्रमोजनं चाऽऽत्मनस्तथा शक्तितो दक्षिणां श्यान्महिषघ्री कीतयेत्‌ दीपमाला घृतेनैव स्वान्कामान्प्रयच्छति

इति देवी पुराणे महिषघ्न्या हरिद्रातोयेन स्रानपूजादिकिमुक्तं तवर हपमालाविधानात्मदोपव्यापिनी याद्या इत्याषाहांष्टमी अथ जन्मा-

१ख.ग.घ. च. पतां प्रकुर्वीत

१४० विष्णुमदरविरवचितः- [ अ्टमनिगयः ]

टमी निर्णीयते-सा दरान्तमासामिप्रायेण भरावणकृष्णाष्टमीति पूथिमान्तमासाभिप्रायेण माद्रपदकृष्णाष्टमीति वाक्येष व्यवद्धियत इति भावण्य॒त्तरकेवाषटमी यत्तु- रावणे वा नभस्ये वा रोहिणीसहिताष्टमी यदा कृष्णा नरेटंब्धा सा जयन्तीति कीर्तिता श्रावणे भवेद्योगो नभस्ये तु भवेद्ध्रुवम्‌ तयोरभावे यागस्य तस्मिन्वर्षे संमवः॥ इति माधवे वसिष्ठसंहितावचनं तच सा जयन्तीत्य्न सेत्यनेन भाव- णगतैव परामदयते तु नभस्यगता रोहिणी यदाऽष्टम्यां कृष्णायां भावणे मवेत्‌ जयन्ती नाम साप्रोक्तान तु माद्रपदेऽष्टमी इति कालाद्ोदाहतवाराहव चनविरोधात्‌ दृक्ान्तमासामिप्रायेण श्रावण इति परिमान्तमासाभिप्रायेण माद्रपद्‌ इत्युच्यत इति एके वाष्टमीति हेमाद्िमाधवकाटादशां दिषिरोधाच एतेन भ्रावणकृष्णा- म्यां रोहिणीयोगामावे माद्रपदकरष्णा्टम्यां रोदहिणीसच्वे ततैव जयन्तीवतं कार्यमिति स्मतिकौस्तुम उपेक्ष्यो वाराहवचनादययदकेननिष- न्धनत्ात्‌ अस्यां हेमादविमदनरलनादुदाहतभवष्यात्तर- कीहशं तद्वतं देव देवैः सर्वैरनुष्ठितम्‌ जन्माषटमी तिसंक्ञं पवित्रं पापनाद्रानम्‌ इति युधिष्ठिरेण पृष्ठः कृष्ण उवाच- मासि मादपदेऽषटम्यां निशीथे कृष्णपक्षगे शराङ्ङे वृपराशिस्थ कक्षे रोहिणिसं क्षिते योगे ऽस्मिन्वसदेवाद्धि देवकी मामजीजनत्‌ तस्मान्मां पूजयेत्तच शुषिः सम्यगुपोषितः॥ भगवत्याश्च तनैव कियते सुमहोत्सवः योगेऽस्मिन्कथ्तिऽष्टम्यां सिंहराशिगते रवो इत्युपक्रम्य सूतिकागरहनिमाणाययभिधाय प्रणवादि नमोन्तं प्रथग्मामानुकीर्तंयन्‌ कुयत्पूजां षिधिज्ञश्च सर्वंपापापनुत्तये देवक्यै वसुदेवाय वासुदेवाय चैव हि

(कीतयेत्‌

[ अष्टमीनिणेयः | पुरुषा्थचिन्तामणिः | १४१

बलदेवाय नन्दाय यशोदायै परथक्पुथक् इत्यादिपजामभिधाय

भन््रेणानेन नेवं दयाचन्द्रमसे नरः

तथेवार्ध्यं मन्त्रेण अनेनैव तु दापयेत्‌

क्षीरोदाणवरसमूत अचिनेत्रसमुद्धव

गृहाणार्ध्यं शशाङ्कं रोहिण्या सहितो मम

ज्योत्न्नापते नमस्तुभ्यं नमस्ते ज्योतिषां पते

नमस्ते रोहिणीकान्त अर्घ्यं नः प्रतिगरद्यताम्‌

स्थाण्डिले स्थापयेदेवं शशाङ्गं रोहिणीयतम्‌

देवक्या वसुदेवं नन्दं चेव योदया

बलदेवं मया साधं मक्त्या परमया नप

सपूज्य विधिवदेही किं नाऽऽप्रोत्यतिदुटमम्‌ ततो नालच्छेददिनामकरणपयन्तसस्कारान्नवमीप्रातःपजां चोक्त्वा

बाह्यणान्भोजयेद्धक्त्या तेभ्यो दया दक्षिणाम्‌

हिरण्यं मेदिनीं गावो वासांसि कुसुमानि

यद्यदिष्टतमं त्च कृष्णो मे परियतामिति। इत्यादिपारणान्तमभिधाय

एवं यः कुरुते देव्या देवक्या समहोत्सवम्‌

प्रतिवर्षं विधानेन मन्धक्तो धमंनन्दन

नरोवा यदिवा नारी यथोक्तं फलमाप्रुयात्‌

पत्रं संतानमनघं सौभाग्यमतुलं मवेत्‌

इह धर्मरतिभूत्वा मतो वेद्ुण्ठमाप्रुयात्‌ इत्यायनेक फलान्यु क्तानि अचर प्रतिवपंमिति वीप्साभ्रवणात्‌

भावणे बहुले पक्षि कृष्णजन्माष्टमी वतम्‌

करोति नरो यस्तु भवति कूरराक्षसः

जन्माष्टमी दिने परापे, येन भुक्तं द्विजोत्तम

ञैटोक्यसमवं पापं तेन भुक्तं द्विजोत्तम इत्यादिमाधवाद्युदाहतभविप्यत्पुराणादिवचनेरकरणे प्रत्यवायभ्रवणा-

त्करणे पु्ादिफलश्रवणाच नित्यं, काम्यं [च] जन्माष्टमीवतं रोदहिणी- युताष्टम्यां विहितम्‌ अथिपुराणे वसिष्ठ उवाच-

क, “मौत्रते प्रा

१४२

विष्णुभह्वविरचितः [ अष्टपोनिणवः ]

कृष्णाष्टम्यां भवेद्यत्र कलेका रोहिणी नप जयन्ती नाम सा ज्ञेया उपोष्या सा प्रयत्नतः सप्तजन्मक्कतं पापं राजन्यञ्चिविधं नृणाम्‌ तत्क्षाटयति गोविन्दस्तिथो तस्यां सुमावितः उपवासश्च तन्नोक्छो महापातकनाशनः जयन्त्यां जगतीपाल विधिना नाच संशयः बरेतायां द्वापरे चैव राजन्करतयुगे पुरा शोहिणीसहिता चेयं विद्रद्धिः समुपोषिता वियोगे पारण चक्रुमुनयो बह्मवादिनः सांयोभिके वते प्राप्ते यत्रैकोऽपि वियुज्यते त्न पारणकं ऊुर्यादेवं वेदविदो विदुः

अतः परं महीपाल संप्राप्ते तामसे कटो जन्मनो वासुदेवस्य मविता वतमुत्तमम्‌ आराधितः देवक्या विष्णुः सर्वेश्वरः पुरा समायोगे तु रोहिण्यां निङीथे राजसत्तम

. समजायत गोविन्दो बालरूपी चतुर्ुजः

तं हृष्ा जगतां नाथ प्रणम्य गरुडध्वजम्‌ देवकी प्राजटिरमत्वा इदं वचनमव्रवीत्‌ नाहं वियोगं संसोढुं हा्दप्रसुतलोचना तवेहश्रुपमालोक्य शक्रोमि मधुसूवन

वासुदेव उवाच-

त्वं मां दरक्ष्यस्यसदिग्धं दिनेऽस्मिन्नेव मामके

तव दरानमेष्यामि बालरूपेण देवि

ये त्वां एष्पादिभिर्दवि पूजयिष्यन्ति मानवाः। विनेऽस्मिन्मां महामागास्तवोत्सङ्खे व्यवस्थितम्‌ दस्यन्ति ये निशीथऽ्ष्यं रोहिण्या सहिते विधौ ` सुवर्णन कृते पात्रे राजते वा नरोत्तमाः सर्वान्कामानवाप्स्यन्ति इह लोके परत्र सप्तमीसंयुताष्टम्यां निज्ञीथ रोहिणी यदि

१६्‌. प्रोक्ता `

[ अष्टमीनिर्णयः ] पुरुषाथौविन्तामणिः. १४९

मविता साऽष्टमी पुण्या यावचन्ददिवाकरी यत्पुण्यं सम्यगिष्टेन राजसूयेन पाथिव तत्पुण्यं सकलं लब्ध्वा विष्णोः सालोक्यतां वजेत्‌ नापु्री नाधनो दुःखी वियोगी नापि रोगवान्‌ मवेन्नाकालतो ्ुत्युयोवज्नन्मशतं त्रप शङ्के तोयं समादाय सपुष्पफलकाशथ्चनम्‌ जाचुमेक धरां क्रत्वा चन्द्रायार्ध्यं निवेदयेत्‌ ्षीरोदाणेवरसभ्रत अजिगोज्रसमुद्धव अष्यं गरह्ण शशाङ्कदं रोहिण्या सहितो मम ततोऽनुपूजयेत्तां तु सक्रष्णां देवकीं नुप गन्धपुष्पैः सनेवेधर्वल्ैरामरणेस्तथा इत्यादिना पजामभिधाय र्वेतिहासेः पौराणैः क्षपेत्तां शर्वरीं नुप द््यात्स्वकशक्तितो राजन्पभात उदिति रवौ बाह्यणेभ्यो यथाङक्ति धेनुं बख्राणि काञ्चनम्‌ दक्षिणां तु द्विजेभ्यस्तु सर्व॑ तदक्षयं मवेत्‌ मान्ते कुर्यात्तिथेवाऽपि शस्तं भारत पारणम्‌ व्रतेनानेन पतात्मा राजसूयफलं .लमेत्‌ यः कुर्याद्‌ बतमेतन्ञु पुण्यवान्भक्तितः सदा इहामु खख विद्रान्परात्परतरं बजेत्‌ इत्यादिना जयन्तीवतमुक्तम्‌ अचर फल भ्रवणात्काम्यत्वम्‌ करोति यदा किष्णोजंयन्तीसंमवं चतम्‌ यमस्य वक्ामापन्नः सहते नारकीं व्यथाम्‌ जयन्तीवासरे प्रापे करोत्युदरेप्रणम्‌ संपीङ्यतेऽतिमाच्रं तु यमदूतः कलेवरम्‌ इत्यादिवाक्थैरकरणे प्रत्यवायंस्मरणानित्यत्वं चास्य स्पष्टम एतस्य पर्वोदाहतमविष्योत्तरोक्ताजन्माष्टमीवताद्धेदस्वीकारे

शूद्रान्नेन तु यत्पापं शावहस्तस्थमोजने तत्पापं लभ्यते पभिजयन्त्यां भोजने कृते

क. रपोधणमप्‌ सं २च. ध्यु प्रवणानिः।

१४४ ` विष्णुमडविरवितः- [ अष्टमीनिर्ण्ः |

गधमसिं खरं काकं इयेनं मुनिसत्तम

मांसं वा द्विपदां भक्त भक्तं जन्माष्टमीदिने

कृष्णाष्टमीदिने प्राप्ते येन अक्तं द्विजोत्तम

बेलोक्यसंभषे पापं तेन भक्तं संहायः

बह्यघ्रय सुरापश्च स्ीवधो गोवधोऽपि वा

ठोको मुनिशाद्रुल जयन्तीविमुखस्य

ये कुर्वन्ति जानन्तः कृष्णजन्माष्टमी वतम्‌

ते मवन्ति नराः प्राज्ञ व्याला महति कानने

रावणे बहुले पक्षे कृष्णजन्माष्टमीवतम्‌

करोति नरो यस्तु भवति कूरराक्षसः

भरावणे बहुले पक्षे करोति यदाऽष्टमीम्‌

करूरायुधाः क्रूरसुखा हिंसन्ति यमफिकराः

करोति यदा विष्णोर्जयन्तीसंभवं वतम्‌

यमस्य वशमापन्नः सहते नारकीं व्यथाम्‌

जयन्तीवासरे प्रापे करोत्युदृरप्रणम्‌

सपीडञ्यतेऽतिमाचं तु यमरदूतैः कटेवरम्‌

यो मश्रीत वि्रूढात्मा जयन्तीवासेरे च्रृप

नरकोत्तरणं नास्ति द्वाद तु प्रङ्कवंतः

यदा सह जयन्त्या तु करोति द्वादश्ीवतपर्‌

तस्य शौरिपुरे वासो यावदाभूतरसप्रुवम्‌

रटन्तीह पुराणानि भूयो सूयो महासने

अतीतानागतं तेन कुटमेकोत्तर शतम्‌

पातितं नरकं घोरे भश्ता करष्णवासरे

इति हेमादिणा, मि्णंयामरतेन, मद्रनरत्नेन चोदाहूते स्कन्दपुराणे

एकस्यैव वतस्य जन्माष्टमीराब्देन, जयन्तीशब्देन बहुशो व्यवहारवि- रोधापत्तेः। अथ जयन्तीवतनित्यत्वनिर्णय इति प्रस्तुत्येतान्येव स्कान्द्‌- वास्यान्युदाहत्य त्याज्यमोजनप्रतिषेधस्य नित्यजन्माष्टमीवतस्तुत्यर्थता वेदितघ्या मोजनमनिन्दावाक्यानां नित्यवतजिधिशेषत्वं स्पष्टमेव फटसंबन्धवचनात्काम्बत्वमप्येतद्‌बतस्यावगम्यते विष्णुरहस्ये-

१६. व्हा व्याघ्राश्च काः

[ अष्टमीनिर्णयः ] पुरुषार्थचिन्तामणिः १४५

प्राजापत्य संसंयुक्ता कृष्णा नमसि चाष्टमी मुहृतंमपि लभ्येत सेवोपोष्या महाफला स्कान्दे- वतेनाऽऽराध्यते देवं देवक्भीसहितं हरिम्‌ त्यक्त्वा यमपद्‌ घोरं याति विष्णोः परं पद्म्‌ जन्माष्टमीवतं ये ,वै प्रकुर्वन्ति नरोत्तमाः कारयन्ति विगरन्द्रा टक्ष्मीस्तेषां सदा स्थिरा ममाऽऽज्ञया कुरुष्व त्वं जयन्तीं मुक्तयेऽनघ भविष्योत्तर- प्रतिवर्षं विधानेन म्दधक्तो धमेनन्दन नरो वा यदिवा नारी यथोक्तफलमाप्रुयात्‌ इत्यादिवाक्यान्युदृात्य तस्मादेतद्व्रतं नित्यं काम्यं चेति सिद्धमिति हेमाद्विसिद्धान्तविरोधापत्तेः अकरणे प्रत्यवायबोधकजन्माषटमीपव्‌- युक्तजयन्तीपदयुक्तानि पूर्वाक्तानि वाक्यान्युदाह्येतेवाक्येजंन्माषटम्यां भोजने महादोषः श्रूयत उपवासे महाफल संबन्धश्च तदुक्तं विष्णुरहस्ये- प्राजापत्यक्षसंयुक्तत्यादिफलसंयुक्तबोधकान्युदाहत्य तस्मात्सवरंवोपवा- सवतं कार्यमिति मिणयामरुतस्य, `अथ जन्माष्टमी वतनित्यकाम्यतानिणय इत्युपक्रम्य जन्माष्टमाजयन्तं।श्ब्दयुक्तान्यकरणे प्रत्यवायस्य, करणे फल संबन्धस्य बोधकानि वाक्यान्युद्ाहत्येति जन्माष्टमीवतनित्यकाम्य- तानिर्णय इति मदनरत्नस्य विरोधापत्तेः अत एव यदा श॒द्धाऽधि- काष्टमी द्वितीयदिनि एव रोहिणीयुक्ता तत्न नोपवाससदेहा राहिणी- युक्तद्ितीयकोटेरमावादिति यदा विद्धाऽधिका द्वितीयदिनि एव रोहिणीयुक्ता ततोपवासः परवंतिथौ युक्तो रोदहिणीयोगाभावात्परे- दयुस्तु तत्सद्धावात्माजापत्यर्चत्यादिना तत्ैवोपवासो विधीयत इति रोहिणीयोगे तु केवलायास्तिथेरनुपादेयत्वादिति अष्टमी निशी थावर्व भवत्ता रोहिणी निशीथादूर्व॑, परवृत्ता तच्र परेद्युनं्षच्रबाहृल्येऽप्यषटमी- योगस्याप्यल्पत्वादनुपादेयत्व्ङ्का पद्मपुराणे व्यावतेते एर्वविद्धाऽ्टमी या तु उद्ये नवमीदिनि भुहर्तमपि संयुक्ता संपरणां साऽष्टमी मवेत्‌ कला काष्ठा महूर्तांऽपि यदा कृष्णाष्टमी तिथिः ¦

नवम्यां सेव काया स्यात्सप्तमीसंयुता नहि

१४६ विष्णुमहविरवितः- [ अष्टमीनिणयः ]

इति माधवः संगच्छते। मविष्योत्तरे यशोवानन्दबलदेवप्ूजोक्ता तु वदहिपुराण इत्यनुषटेयपदारथन्यूनाधिकभावेन प्रयोगविध्येकत्वासं- मवात्कथं वतैक्यमिति वाच्यम्‌ पर्वोक्तरीत्या बतैक्ये निर्णति स्वंशा- खाङ़नेपसंहारन्यायेन चात्रापि यशोदादिपूजाया उपसं हरणीयत्वात्‌ अशक्तौ तु बह्वल्पं वा स्वगरद्योक्तं यस्य कमं पचो दितम्‌ तस्य तावति शासनार्थे कृते स्वं कृतं मवेत्‌ इत्यैव वद्धिपुराणोक्तकृष्णदेवकीपूजने कृतेऽपि प्रत्यवायपरिहारो भवत्येव अत पव प्राजापत्यक्षसंयुक्ता कृष्णा नभसि चाष्ट्म। सोपवासो हरेः प्रजां तत्र कृत्वा सौदति इत्यादिषु हरिप्जामाजमेवोक्तम्‌ स्माजयन्तीशब्देन जन्माषटमीश- ब्देन चो चयमानं बतमेकमेव तु बतद्रयमिदं भवितुमर्हतीति प्रतिज्ञाय नामनिमित्तरूपद्यद्धमिश्रतनिदुशमेदैः पश्चभिरहैतुभिम॑हता प्रयत्नेन बत- मेदं प्रसाध्य सर्वथा बतमेदोऽङ्गीकायं इति माधवयन्थस्तु स्वरूपासिद्ध- हेतविषयकनिगमनरूप एव तथाहि-अथेव ज्योतिरित्य्ाथदाब्देन प्रकरणान्तरत्बनिश्चये सति, ज्योतिःशब्देन ज्योविषटोमज्ञब्द्स्यानुवादा- संमवाद्यागान्तरकल्पना युक्ता प्रक्रत उदाहतस्कान्द्संदर्भ- तत्पापं लभ्यते पमिर्जयन्त्यां मोजने कृते इति, मांसं वा द्विपदां भुक्त भुक्तं जन्माष्टमीदिने इति, ये कुर्वन्ति जानन्तः कृष्णजन्माष्टमीवतम्‌ इति, करोति यदा रिष्णार्जयन्दीसंभवं वतम्‌ इत्यादिष्वेकस्येव वतस्य राब्दद्रयेन बहुशोऽनुवादेन जन्माष्टमीव- तज्ाब्दजयन्तीवतशशब्दयोः पर्यायत्वनिश्चयेन वतभेदृकल्पनासमवात्‌ अन्यथा सोमयागकशब्डज्योतिष्टोमक्षब्दयोर्भेदेन तच्ापि भेदकल्पनापत्तरि- ति नाममेदरूपहेतुः स्वरूपासिद्ध एव मासि मादपदेऽष्टम्यां निङ्ञीथे कृष्णपक्षगे दाशाङ्क वृषराशिस्थ ऋक्षे रोहिणिसंज्ञिते योगेऽस्मिन्वसुदृवाद्धि देवकी मामज जनत्‌ इत्यादिजिन्माष्टमीकथावचनैः,

| [ अष्टमीनिगेयः ] पुरुषार्थचिन्तामणिः १४७

वासरे वा निशायां वा यत्र स्वल्पाऽपि रोहिणी विशेषेण नमोमासे सेवोपोष्या मनीषिभिः॥ , इति वचनात्‌[च]यो जयन्तीवते योगनिर्णयो जन्मा्टमीवते एव ग्राह्य इति निर्णयता माधवेनापि जन्माष्टमीवते रोहिण्या निमित्तत्वप्र- तिपादनाजन्माष्टमीवते तिथिरेव निमित्तं, जयन्तीवते तु रोहिणी- योग इति निमित्तभेदाद्वत भद्‌ इत्यज निमित्तमेदहेतुरपि स्वरूपासिद्धः। जन्माष्टमीकथायामेव भाष्ष्योत्तरे- देवक्या वसुदेवं नन्दं चैव योदया बलदेवं मया सार्धं भक्त्या परमया नुप संपूज्य विधिवहेही किं नाऽऽप्रोव्यतिदु्ट भम्‌ बाह्मणान्भोजयेत्पश्चात्तेभ्यो दद्याच्च दक्षिणाम्‌ हिरण्यं मेदिनीं गावो वासांसि कुसुमानि इति परजादानादिषिधानात्‌ उपवासा दिमाच्ं जन्माष्टमीवतस्वरू- पम्‌ , जयन्तीवतस्य तु दानादिसिहितोपवासः स्वरूपमितिरूपमेदाद्वत- भव्‌ इत्यत्र शूपमेदाोऽपि स्वरूपासिद्धः अकरणे प्रत्यवायमाच्नभ्रवणा- च्छुद्धं नित्यं जन्माष्टमीवतम्‌, जयन्तीवतं नित्यं काम्यमपीति शद्धमि- भत्वमेदृाद्धद्‌ इत्युक्तं त्- जन्माष्टमीवतं ये वे प्रकुर्वन्ति नरोत्तमाः कारयन्ति विप्रेन्द्रा टक्ष्मीस्तेषां सदा स्थिरा सिध्यन्ति सर्वकार्याणि करुते जन्माष्टमीवते इति स्कान्द, पुत्रसतानमारोग्यं सौभाग्यमतुलं ठट मेत्‌ इत्यादि भविष्योत्तरे चानेकफलश्रवणाजन्माष्टमीवतमपि नित्यं काम्ये वेति शुद्धमिभ्रत्वहेतुरपि स्वरूपासिद्धः जन्माष्टमी जयन्ती शिवरा्िस्तथेव इत्य जन्माष्टमीजयन्त्यो्िर्देशमेदादवतमेद्‌ इत्युक्त तच रोहिणी- युक्ताष्टम्यां विहितस्यैव बतस्य यस्मिन्वर्ेऽष्टम्यां रोहिणीयोगो नास्ति, तच वर्षे तु कर्तव्य इत्यनेन केवलाष्टम्यां विधानादेकस्मिन्नेव वते वर्षभेदेनोभय विधानार्थं निर्देश मेदस्याऽऽवश्यकत्वेन तस्य वतभेदापाद्‌-

१,

१ग्‌, च, न्तेऽ्पिसः।२ख.ग. घ. च. व्वास्पाः। वख. ग, ध, च, निद्यकाम्यमेवेः।

१४८ विष्णुमहविरचितः- [ अष्टमीनिणवः ]

कत्वासंमवा दिति पथङ्निर्दशरूपहेतुरपि स्वरूपासिद्ध एवेति बतमेदो निष्पमाणङ््‌ एव वतद्रयस्वीकारे तु यस्मिन्वर्षे रोहिणीयोगो नास्ति तत्र जयन्तीवतलेपे जन्माष्टमीषतप्रवृत्तिरूपप्रयाोजनसुक्तं तवन्यथासि- द्धम्‌ रोहिणीयुक्तायां विहितस्यैव वतस्य प्रतिवर्षं विधानेन मद्धक्तो धभनन्द्न नरोवा यदिवा नारी यथोक्तं फटमाघ्रुयात्‌ प्राजापत्यक्ष॑संयुक्तां भावणस्यासिताष्टमी वर्प वर्षे तु कतंव्या तुश्चर्थं चक्रपाणिनः इत्यादिवचन रोहिणीरहिताष्टम्यामपि विधानात्‌ श्रावणे बहुले पक्षे करोति यदाऽशमीम्‌ यमस्य वशमापन्नः सहते नारकां व्यथाम्‌ इत्यार्निा केवटाषटम्यतिक्रमेऽनिषटबोधनाच केवटाष्टम्यामपि जयन्तीवतस्यानुठेयत्वात्‌ इति निष्पयोजनश्च वतमेदुः एवं स्थिते तिधिनिर्णयप्रतिपादृकमाधवयन्थस्य बतमेद्पतिपादकमाधवयन्थस्य[ च] परस्परविरोधात्‌ विरोधे प्रतिपत्तिवोंभयोरितिमहाभाष्यकारोकतेर्मन्थ- दरयस्यापि व्यागप्रसक्तौ सर्वनाशे समुत्पन्ने ह्यर्धं त्यजति पण्डितः इत्यभियुक्तोक्तेरेकस्य प्रौ डिवादत्वकल्पनं विना विरोधस्य परिहर्तुम- शक्यत्वात्‌ कस्य तत्कल्प्यमित्याकाङक्षायाम- ` स्मरतेर्वेदविराधे तु परित्यागो यथा मवेत्‌ तथेव लौकिकं वाक्यं स्म्रतिबाथे परित्यजेत्‌ हति जाबाटिवचनाद्रवनविरुद्धं पौरुषेयं वास्यं त्याज्यमिति प्रमाण- बलाबटविचारे, प्रधानस्य जगत्कारणताविचारे चाप्रतिज्ञतिऽ्थे तात्पर्यं नास्तीति माधवेनापि व्यवस्थापनात्‌ प्रकृते हेमाद्यादिनिर्णी तकाटसंगरहा्थं ममायमुद्योग इति यन्थोपक्रमे माधवेन प्रतिज्ञाना- ्तिथिनिर्णय एव माधवतात्पर्य वतभेद्‌ इति निश्चयादुदाहतसक- टवचनानुक्टत्वाच्च तिथिनिर्णयय्यन्थे तत्कल्पनस्यायुक्तत्वात्‌ वचन- िरुद्धमासङ्किकवतमेद्प्रतिपादकयन्थस्यैव प्रीढिवादत्वं युक्तम्‌ विधाने वाऽनुवादे वा यागः करणमिष्यते

१७ पपेश्पिजः। र्म क्ता कृष्णा नभसि चाष्ट

[ अष्टमीनिणयः | पुरुषार्थचिन्तामणिः १४९ इतिमीमांसावार्तिकवदिति विभावनीयम्‌ तास्सिद्धं जन्माष्टमीवत- काब्देन जयन्तीवतशब्दैन व्यवह्धियमाणं बतमेकमेवेति एतेन युक्ते- विरुद्धं माधवहेमाद्यादिमहानिबन्धविरुद्धं जन्मा्टमीौजयन्तीवतयोरे- क्यमिति जयन्तीयोगसचे तु जन्माषटमीवते तन्त्रेण करिष्य इति संकल्प्य, इत्यादि स्मृतिकोस्तुमः, कृतादिषु जयन्ती स्यात्कटौ जन्मा- टमी स्पृतेति नन्दपण्डितोक्तिः शेद्धाधिका विद्धाधिका द्वितीयदिन एव रोहिणीयुक्ता, तदा युक्तं तुपवासद्रयं द्रयोरमित्यत्वादिति निणय- सिन्धुः, जन्माष्टमी नित्या, जयन्ती नित्या काम्याचेति मयूख एवं वत- हयबोधका अन्येऽप्य्वाचीनथरन्थाः सर्वेऽप्युपेक्ष्या हेमादिमाधवादिसे- द्धान्तस्कान्दादिविचनाथान्ञानगिबन्धनत्वात्‌ नन्वेवम्‌ मासि माद्रपदेऽष्टप्यां निङ्ीथे करष्णपक्षभ शशाङ्के बुषराशिस्थ कक्षे रोहि संरिति इत्यादिविचनै रोहिणीयुक्तायाभेवाष्टम्यां जन्माष्टमीवतविधानादय- स्मिन्वषेऽष्टम्यां रोहिणी नास्ति तदा कथमिति चेत्‌ प्रतिवर्षं विधानेन मद्धक्तो धर्मनन्दन नरोवा यदिवा नारी यथोक्तफलटमाप्रुथात्‌ इति जन्माष्टम^कथायामेव रोदहिण्यभावे<टस्यां विधानात्‌ रावणे बहुले पक्षे करोति यदाऽटमीम्‌ क्रूरायुधाः कूरमुखा हिंसन्ति यमर्किकराः। इत्या दिव चनैरकरणेऽनिष्टबोधनाच केवलाष्टप्यामपि बतानुष्ठानम्‌ हेमाद्विणाऽ९ प्राजापत्यक्ष संयुक्ता भ्रावणस्यासिताष्टमी वर्षे वर्धं तु कर्तव्या तुषटचर्थं चक्रपाणिनः अयम्थः-रोहिणियुक्ताष्टस्याम्‌- तुष्ट्यथं देवकी सूनो्जयन्तीसं भवं वतम्‌ कतव्य वित्तमानेन भक्त्या भक्तजनैरपि इत्यादिवाक्ये्षिहितं जयन्तीवतं तद्रषँ वर्षे कर्तव्यमिति सिद्धान्ति- तत्वात्‌ मदनरत्नादिभिरप्येवमेव तस्सिद्धं रोहिणीयोगामावे केवटा- म्यां जयन्तीवतं कतेव्यमिति वतस्वख्पं तु

१४ कागश्छमी। रख. ग. घ, व्वेप्यष्टः |

१५० विष्णुमङविरचितः- = [ अषटमोनिेयः ]

उपवासश्च तत्रोक्तो महापातकनाह्नः तस्यामभ्यर्चनं शीरेहैन्ि पापं चिजन्मजम्‌ ( )ङ्यजागरणं तु यः अर्भरसत्रयुताष्टम्यां सोऽश्वमेधफलं लमेत

इत्यादिविचनैखरयाणां फलसंबन्धबोधनादुपवासपूजाजागरणानि केवठेनोपवासेन तस्मिशन्मदिने मभ

इत्यादयस्त्वयुकल्पा अशक्तविषयाः एतेनेवोपवास एव प्रधानमिति स्म्रतिशोस्तुमः, पूजैव प्रधानमिति मयुखश्च उपक्ष्यी खन्दोपसन्व॒न्या- याच्च अस्मिन्वते ग्राह्याऽणमी द्विविधा श्चद्धा विद्धा च। नात्र तिथ्यन्तर इव द्विव वेधः अपितु

अष्टमी शिवराचिश्च अधंरान्रादधो यदि इश्यते घटिकंका सा पर्वेविद्धा प्रकीतिता

इति माधवोदाहतवचने धरिकाशब्देन (अधंरा्ादधश्चोर्ध्वं कट- याऽपि यदा मवेत्‌। जयन्ती नाम सा प्रोक्ताः इत्यायेकवाक्यतयाऽर्धरा- चात्पूर्वमष्टमीकलामाच्रस्याप्युपलक्षणादितीयय मान्त्यकलामारभ्य प्रव ताऽपि प्रवचिद्धा मवति। तन्न शद्धा विद्धा रोहिणीसहिता तव्रहि- ताऽपि वा यदा द्वितीयसूयोदयानन्तरं नास्ति तदा सेवेति संदेहो नास्ति ` दितीयसूर्योदयोत्तरं मुहृर्तापेक्षया न्यूना विद्यते तदाऽपि परवैव भुहूरतन्यूनाया विधायकामावात्‌। यदा शुद्धा द्वितीयदिने मुहृतां- दिपरिमिता वर्धते रोहिणी सूर्योद्यसारभ्यार्धरा्रमारमभ्य रात्रेरन्तिम- क्षणमारभ्य वा प्रवृत्ता तदा पूर्वैव

मासि मादपदेऽष्टम्यां निशीथे कृष्णपक्षगे दाशाङ्के वृषराशिस्थ कक्षे रोहिणिसंषिते योगेऽस्मिन्वसुदेवाद्धि देवकी मामजीजनत्‌ तस्मान्मां पूजयेत्त शुचिः सम्यगुपोषितः इति ) अर्धरात्रे त॒ रोहिण्यां यदा कृष्णाष्टमी भवेत्‌ तस्यामभ्यर्च॑नं शौरे्न्ति पापं चिजन्मजम्‌ इति मुहतंमप्यहोरारे यस्मिन्युक्तं हि लभ्यते

अष्टभ्यां रोहिणीऋक्षं तां सुपुण्यामुपावसेतर

| लष्टमीनिणेयः |] पुरुषार्थविन्तामाणिः १५१

कृष्णाष्टम्यां मवे्त्र कठेका रोहिणी यदि

जयन्ती नाम सा ज्ञेया उपोष्या सा प्रयत्नतः इति मविष्यत्पुराणविष्णुधर्मविष्णुरहस्यवद्धिपुराणवचनेभ्यो यदवा तु

ह्वद्धाऽधिका द्वितीयदिन एव रोहिणीयुक्ता तदा तूत्तरे तदुक्तं हेमाव्रौ विष्णारहस्ये-

प्राजापत्यक्षंसयुक्ता कृष्णा नमसि चाष्टमी

मुहूत॑मपि लभ्येतं सैवोपोष्या महाफला

मुहूर्तमप्यहोराते यस्मिन्युक्तं हि लभ्यते

अष्टम्यां रोहिणीकक्षं तां सुपुण्याभरुपावकेत्‌ त्रैव विष्णुधर्मोत्तर-

रोहिण्यक्षं यदा कृष्णपक्षेऽ्टम्यां द्विजोत्तम

जयन्ती नाम सा परोक्ता सवेपापहरा तिथिः सनकत्कृमारसहितायाम्‌-

रावणस्य तु मासस्य कृष्णाष्टम्यां नराधिप

रोहिणी यदि टभ्येत जयन्ती नाम सा तिधथिः॥ स्कान्वे-

प्राजापत्येन संयुक्ता अष्टमी तु यदा भवेत्‌

भरावणे बहुले सा तु सवंपापप्रणाशिनी

जयं पुण्यं कुरुते जयन्ती तेन तां विदुः विष्णाधर्मे-

जयन्त्यामुपवासश्च महापातकनाशनः

सर्वेः कार्यो महामक्त्या पूजनीयश्च केदावः वह्धिपुराणे-

कृष्णाष्टम्यां मवेद्ययत्र कटेका रोहिणी यदि

जयन्ती नाम सा प्रोक्ता उपोष्या सा प्रयत्नत,

सप्तजन्मक्रतं पापं राजन्याञ्निकिधं नृणाम

तत्क्षालयति गोविन्दस्तिथौ तस्यां सुभाषितः

उपवासश्च तत्रोक्तो महापातकनाडनः इत्यादिवचनैः,

यि

= = == अ~ ---=-- - ------------- -~-------~~. -=~----~~ ° ~ ° - ~ = ~~ -~- ----=--- --- = क. =>

खे =

१कृ.द्य.गग्च, क्षापष्यास्ाम |

१५२ विष्णुमटविरचितः- [ अष्टमीनिर्णयः 1]

अहोरात्रं तयोर्योगो ह्यसंपुणो भवेद्यदि ` मुहतमप्यहोरातरे योगश्चेत्तामुपोषयेत्‌ वासरे वा निशायां वा यच्च स्वहपाऽपि रोहिणी विशेषेण नमोमासे सेवोपोप्या मनीषिभिः दिवा वा यदिवा रात्रो नास्ति चद्रहिणीकटा। राचियुक्तां प्र्र्वीत विक्षेषेणेन्दुसंयुताम्‌ इति माधवोदाहतवसिष्ठसंहितादिव चनैश्च स्वल्पाया अपि रोहिणी युताया एव विधानात्‌, विधिः पुज्यतियौ तत्र निषेधः काटमाच्चकः इति वचनात्‌ संपूर्णीकादक्शी यत्न प्रभाते पुनरेव हि सवैरेवोत्तरा कार्यां परतो द्वादकी यदि हत्येतद्वचनविहिताया एव तिथेम्रंख्यमपि संपूर्णाहोरात्रसत्वमुपेक्ष्य साकल्यवचनबोधितमपि स्वमादाय कर्मणो यस्य यः काल इति कम- कालकां प्रवर्तते तथा प्रकृतेऽपि महूतंमाचाया अपि रोहिणीयुताया एव विधानादर्धरात्रे कर्तव्यपूजादाव पि साकल्यवचनापादितसत्वमादयो- तरदिनि एव कमकालन्ञाखप्रवत्तेः अत एव- “मुहूतंमपि संयुक्ता संपूर्णा साऽशटमी भवेत्‌ प्राजापत्यं द्वितीयेऽदहि महतीर्धं भवेयदि तदाऽटयामिक ज्ञेयम्‌ इत्यादिवचनानि साथकानि श्द्धाधिकायां द्वितीयदिनि एव रोहिणी योग॒ उन्तरेवेति हेमादिमाधवमदनरत्ननिर्णयाग्तादयश्च संगच्छन्ते तास्सिद्धं द्वितीयदिन एव रोहिणीयुक्ता शु द्धाधिकोत्तरेवेति एवं विद्धा- धिकायां पूर्वदिनि एव रोहिणीयोगे सेव याह्या अर्धराते तु रोहिण्यां यदा कृष्णाष्टमी मवेत्‌ तस्यामभ्यचनं शोरहंन्ति पापं चिजन्मजम्‌ सप्तमीसयुता्टम्यां निशीथे रोहिणी यदि भाविता साऽष्टमी पुण्या यावज्न्द्रदिवाकरौ तस्मात्करष्णाष्टमी पूज्या सप्तम्यां नुपसत्तम रोहिणीसयतोपोष्या सर्वाघोघविनाशिनी कार्याः विद्धाऽपि सप्तप्या रोहिणीसंयुताऽ्टमी तत्रोपवासं कुर्वीति तिधिमान्ते पारणम्‌

डा 9 ~ =

(=> = > ~ ०-००-७ "9 चहो

स. रा

-[ अष्टमीनिर्णयः ] पुरुषाथविन्तामणिः १५३

इति मकिष्यत्पुराणविष्णुधमवहविपुराणपाश्चादिविचनेभ्यः। यदा दिनिद्‌- येऽप्यधेराते रोहिणीयोगस्तदा- सकक्षाऽपि कत॑व्या सप्तमीसंयुताऽष्टमी इतिहेमादिमाधबोदाहूतबह्यवै वतव चनेन पूर्वस्या निषेधात्‌, अविद्धायां सकक्षायां जातो देवकिनन्दनः इतिमाधवे बह्यवैवतव चनात्‌, मासि माद्पदेऽष्टम्यां कृष्णपक्षेऽर्धराचके दाशाङ्क वषराशिस्थे कक्षे रोहिणिसं्िते योगेऽस्मिन्वखदेवाद्धि देवकी मामजीजनत्‌ तस्मान्मां पूजयेत्तच श्युचिः सम्यगुपोपितः इति वचनाद्रुत्तरेव यदोत्तरदिनि एवार्धरातरे रोहिणीयोगस्तदोदाहत- वचनादुत्तरेवेति संदेह एव नास्ति यदा पवौर्धराचाप्पूर्व प्रवृत्ताऽशमी द्वितीयार्धरातरे विद्यते, अधंराचात्पर्वं वा समाप्ता, रोहिणी चार्धरात्रा- र्ध्वं प्रवक्ता, द्वितीया्धराच्रादर्वागेव समाप्ता, यदा वाऽश्मीरोदिण्या- वधंरात्राद्वं प्रवृत्ते, द्विती याधेराच्ाद्पर्वं समाप्ति, तदा वर्जनीया प्रयत्नेन सप्तमीसयुताऽशमी सकक्षाऽपि कर्तव्या सप्तमीसंयुताऽश्टमी यनेन पर्वस्या निषेधाटदाहतानेकवचनादुत्तरेव यदाऽधंरात्रानन्तरं पवत्ताऽष्टमी द्वितीया धराचाप्पू्वं समाप्ता, रोहिणी चार्धरात्ाप्पू्वं परवत्ता द्वितीयदिने स्वल्पेति शङ्का निवत्यंते हेमादिषाधवोदाहतस्कान्दे- सप्तमीसंयुता्टम्यां भूत्वा कश्च द्विजोत्तम प्राजापच्यं द्वितीयऽ सुहता्धं भवेयदि तदाऽ्टयामिकं ज्ञेयं पोक्तं व्यासादिभिः पुरा इति यदा बिद्धाधिकाऽ्टमी द्विर्तीयदिनि स्वल्पा, तत्रैव रोहिणीयुक्ता्टम्या अल्पत्वशशङ्का व्यावर्त्यते हेमादिमाधवोदाहूतपाद्- पर्वविद्धाऽ्टमी या तु उद्ये नवर्मादिने मुहतमपि संयुक्ता संपरणा साऽटमी मवेत्‌ कला काष्ठा मुहूर्ताऽपि यदा कृष्णाष्टमी तिथिः नवम्यां सेव काय स्यत्सप्तमीसंयुता नहि इति

१४. तवं वष ३.।

यस्मिन्वर्बेऽष्टम्यां रोहिणीयोगो नास्ति, तदा केवलायामपि प्राजापर्यक्षसंयुक्ता कृष्णा नभसि चाष्टमी वर्षे वर्षे तु कर्तव्या तुषटयर्थं चक्रपाणिनः इत्यादिवाक्येर्जयन्तीवतं विधीयते तत्र शुद्धायामनधिकविद्धा्यां वा संदेह एव नास्ति विद्धाऽधिका तु पूव॑दिन एवाधराजव्यापिनी, तवा सैव याद्या राचियुक्तां प्रकुर्वीत विशेषेणेन्दुसंयुतामिति वचनात्‌ दिनि- दयेऽर्ध॑रात्रव्याप्तावव्याप्तो वर्जनीया प्रयत्नेन सप्तमीसंयुताऽटमी इति प्रवंस्या निषेधात्‌, दिवा रात्रौ वतं यच्च एकमेकतिथौ गतम्‌ तस्यामुभययोगिन्यामाचरेत्तद्‌वतं वतीं इत्यादिवचनात्‌ , | दिवा वा यदिवा रा्ौ नास्ति चेद्रोहिणीकला राचियुर्ता प्र्र्बाति विशेषेणेन्दुसंयुताम्‌ इतिव चनाचोत्तरेवेति यदा निर्णीतितिथिदिने बुधवासरादिभंवति, तदा प्राहस्त्यमुक्तं स्कान्वे- उद्ये चाष्टमी शि चिन्नवमी सकला यदि मवेन बुधसंयुक्ता प्राजापत्यक्षंसंयुता अपि वर्षशतेनापि टभ्यते यदिवा नवा। पाद्येऽपि- परेतयोनिगतानां तु प्रेतत्वं नाशितं नरैः येः कृता भावणे मासि अष्टमी रोहिणीयुता कि पुनबरुधवारेण सोमेनापि विशेषतः पुननवमीयुक्ता ुठकोस्यास्तु मुक्तिदा इति अत एव यदा द्वितीयदिवस एव रोहिणीयोगस्तदा तत्रेव वत- मिच्युक्तं तत्र बुधवाराद्योगे पा्ञस्त्यातिशय इति हेमादिमाधवनि- णयामृतमद्नरतनादिसिद्धान्तः संगच्छत इति दिक यत्तु पर्वदिने रोहिणीरहिता निश्ीथगाऽशटमी द्वितीयदिने रोहिणीसहिताऽपि निज्ीथा- त्ागेव सभाप्रा; तदाऽपि पूर्वैव कर्मकालक्षाखस्य सवपेक्षया प्राबल्यस्य स्व्न्थसिद्धस्वात्‌ रोहिणीयोगे न्तु प्राशस्त्यात्फलातिशयो तु तस्य निणेयोपयोगिव्वं नवमीबुधवारवत्‌ अन्यथा प्रेतयनिगतानां विति

[ अष्टमीनिर्णयः ]] पुरुषार्थचिन्तामणिः १५५

वचनाव्ू्वेदयुरधंरात्रे विद्यमानां सरोहिणीमप्यष्टमीं त्यक्त्वा बुधनवमी- युता परैव कार्या, आपद्येतेति मयूखे देतनिर्णये चोक्तम्‌ तत्र कमेकाल- वाक्यस्य तत्तत्तिथेविषयक विरोषवाक्यानुयहेणैव प्रवृत्तिरित्येव हेमादि- भाधवादिसिद््रान्तः विदेषवाक्यापेक्षयाऽपि प्राबत्यकल्पने तु एकादश्यां तु नक्तं नरः कुयांद्यथाबिधि मार्गशीषषे श्क्कपक्षादारभ्याग्दं विचक्षणः तद्वतं धनद््रे्ठ कतं वित्तं प्रयच्छति | इति पुण्येकादक्शीप्रकरणे हेमाद्यादौ वारादाद्युक्तनक्तादावुदयावूर्ण्व पवत्तविद्धाधिकेकादश्यादितिथी पूर्वदिने कर्मकाटवाक्यप्वृत्त्यापत्तौ प्रदोषव्यापिनी याद्या सदा नक्तवते तिथिः उदृयस्था सदा पूज्या हरिनक्तवते तिथिः इत्यादिस्कान्दादिवचनानां, तत्रत्यहेमादिमाधवादीनां निर्विषयः त्वापत्तेः तस्माद्विधिः पूज्यतिथो तचरेतिवचनादुदयस्थेत्यादिविहोषवच- नविहिताया एव तिथेः साकल्यवचनापादितमपि कर्मकाटसरवमादाय तनैव कर्मकालवाक्यप्रवृत्तेस्ततरैवानुष्ठानमिति यथा हेमा्रिमाधवादिभिः सिद्धान्तितम्‌, तथा प्रकरृतेऽपि- प्राजापत्यक्षसंयुक्ता कृष्णा नभसि चाष्टमी मुहतंमपि लभ्येत सोपोष्या सा महाफला त्रेतायां द्वापरे चैव राजन्क्रुतयुगे पुरा रोहिणीसहिता चेयं बिद्रद्धिः समुपोषिता वासरे वा निक्षायां वा यत स्वल्पाऽपि रोहिणी विशेषेण नमोमासे सेवोपोप्या मनीषिभिः अहोरा तयोर्योगो द्यसंपू्णो मव्ेद्यदि मुषहूतंमप्यहोरात्रे योगश्चेत्तासुपाोषयेत्‌ इत्यादिवाक्येः स्वल्पाया अपि रोहिणीयुताया एव विधानादुर्ध- रात्रे पजाकालेऽष्टमी नास्तीति शङ्कायाः पर्वविद्धाऽष्टमी या तु उद्ये नवमीदिनि मुहूतंमपि संयुक्ता संपूर्णा साऽष्टमी भवेत्‌ इत्यादिवचतैर्निवरमितव्वान्मृहृतंमा्ाऽपि रोहिणीयुतेव यद्यति हेमा- द्विमाधवकालादर्ादिभिः सर्वैरुक्तत्वात्पर्वदिनि एवाधेराचव्यापिनी हिती- यदिन एव रोहिणीयुता पूर्वेदयुरुक्तिरुदाह तवचनहेमाद्यादिनिबन्धवि

१५६ विष्छमहविरविर्त- [ जष्मीनि्भेयः

रोधादुपेक्ष्या रोहिण्या निर्णायकत्वे बुधवारस्यापि निणांयकत्वापत्ति- रित्याद्युक्तिस्त्वष्टसम्यां विधायकयावद्रवने रोहिणीविरिष्टाया एवोपवा- सादिनिमित्तत्वविधानाद्‌बुधवारस्य तु केनापि तेनास्परशात्‌

प्रेतयोनिगतानां तु प्रेतत्वं नाशितं नरैः येः करता श्रावणे मासि अष्टमी रोहिणीयुता

इत्यनेन रोहिणीयुताया एव फलमुक्त्वा किं पुनवरुंधवारेणेत्या-

दिना बुधवारादेः प्राक्षस्त्यसंपाद्‌कस्थेव प्रतिपाद्नाद्धेमाद्विमाधवमदनर- लननिर्णयास्रताकिभिः सरस्तथेव सिद्धान्तितत्वाद्युकतैव अत एव दैत- निणये-

र्वविद्धाऽष्टमी या तु उद्ये नवमीदिनि

इत्यादिवाक्येषूदयपदं चन्द्रोद्यपरं, कठा कठा मुहूतां ऽपीत्यत्र कला-

किपिदमर्धराचवतिकलादिपरमित्यथन्तरोत्परक्षाऽप्ययुक्ता वचनात्स्वार- स्येन तथा प्रतीतिरभावात्संपूर्णां साऽ्टमी मवेदित्यस्य वेयथ्यापत्तेः, हेमाद्विमाधवादिविरोधाच्च अत एव यदि तु जयन्तीवतं जन्माष्टमीव- ताद्धिन्ने, तदा भवतु परेऽहनि तु जन्माष्टमीमिति पक्षान्तरमनुसुतं मयुखे, अत्र संदिग्ध्वेनोक्तिवंतनिश्चयबोधक- तत्र जन्माष्टमी नित्या जयन्ती नित्या काम्या चेतिस्वोक्तिविरुद्धा, जन्माष्टमीजयन्तीशब्दा- भ्यां व्यवद्धियमाणवतस्यैकत्वयोधकानेकवचनमूलकदेमादियन्थाथाोप्रति- संधाननिबन्धना चेत्यसेगतैव तस्मादनेकवचनैः प्रतिपादितस्य हेमाि- माधवनिर्णयामरतमदनरलनाद्भिः पुरस्तस्य रोदिण्या निणांयकत्वस्य जन्मकाले सद्धावमात्रेण रोहिण्या मिमित्तत्वे बुधवारस्यापि निमित्त त्वापत्तिरिंति परोहिवादरूपमाधवयन्थदरशंनमाचेणापहवस्य साहसरूप- त्वादुपेक्ष्यो द्वैतनिर्णयो मयूखश्चेति यत्वल्पकालरोदहिणीयोगे जयन्ती नामाष्टमी, अर्धरात्रे योगे तु रोहिण्यष्टमीति केशिदुक्तं, तदर्धरात्राद्‌- धथोध्वं कठयाऽपि यदा भवेदित्यादिविचनाकिरोधेन दूषयित्वा

भाषणस्य तु मासस्य कृष्णाष्टम्यां नराधिप

रोहिणी यदि टभ्येत जयन्ती नाम सा तिथिः

इत्यादिवचनाद्रोहिणीयुताष्टमवचन एव जयन्तीशब्द इति हेमा- दिणां सिद्धान्तितम्‌ एतेनार्धराञरे रोहिणीयुक्ता जयन्तीति निर्णयामुत-

ध. "णापि सिः

[ अष्टमीनिर्णयः ] पुरुढथचिन्तामाणिः १५७

उपेक्ष्य उवाहतवचंनहेमादिमाधवविरोधादिति दिक्‌ इत्थं हेमादि- माधवयोः परस्परं विरोधपरिहारपुरःसरं सर्ववाक्याविरोधेन निर्णाताया जन्माष्टम्या अयं संप्रहः-॒द्धसमायां, शद्धन्यूनायां, क्द्धसमायां, विद्धन्युनायां वेषद्रोहिणीयोगेऽपि संदेह एव नास्ति श्ुद्धाधिकायां र्वदिनि एव दिनद्वयेऽपि वा रोहिणीयोगे पूर्वैव यदोत्तरदिनि एव रोहिणीयोगस्तदा मुद्रूतमाजाइुत्तरेव विद्धाधिकायां पर्वदिनि एव निशीथात्पर्वं निशीथे वा रोहिणीयोगे पूर्वा दिनद्रयेऽपि निशीथे निकीथं विहाय वा रोहिणीयोगे तूत्तरेवेति यस्मिन्वर्षे रोहिणीयोगो नास्ति तत्रापि शद्धाविद्धयोः समान्युनयोः संदेह एव नास्ति ! दुद्धा- धिकाऽपि पूर्विव विद्धाधिका तु पूर्वदिनि एव निकशीथव्यासौ पूवी दिनदयेऽपि निशीथव्याप्तावव्याप्तौ चोत्तरेवेति संक्षेपः एवं निर्णीतायां तिथावुपवासादि करत्वा पारणान्तं बतं ज्ञेयं ॑वरतान्ते तद्धि मोजनमित्या- दिवाक्यद्वितीयदिनि मोजनरूपं पारणं बताङ्कतया विधीयते तच सति सामर्थ्ये पारणविनेऽनुवर्तमानामष्टमीं रोहिणीं चातिक्रम्य कार्यम्‌ तदुक्तं पद्मपुराणे- कार्या विद्धा तु सप्तम्या रोहिणीसहिताऽष्टमी त्रोपवासं कुर्वीति तिथिभान्ते पारणम्‌ इति उमयान्तप्रतीक्षायां सामथ्यांभावे त्वन्यतरान्ते कतेव्यमर्‌ तदुक्तम- पुराणे कथायाम्‌-- ` मान्ते कुर्यात्तिथेवाऽपि शस्तं भारत पारणम्‌ इति। तथा | रोहिणीसहिता चेयं विद्रद्धिः समुपोषिता वियोगे पारणं चक्कुमुंनयो बह्यवादिनः सांयोगिके चते प्राप्ते यत्रैकाऽपि वियुज्यते तत्र पारणकं कुयादेवं वेदविदो विदुः इति यत्त॒ वचनम्‌- याः काधित्तिथयः प्रोक्ताः पुण्या नक्षजसयुताः ऋक्षान्ते पारणं ज्ुयाद्विना भरवणरोहिणीम्‌

घ्‌, (चनाद्धेमाः

१५८ विष्णुमहविरकितः- ` [ अष्टमनि्णयः

इति-तन्नक्चत्रान्तापेक्षया तिथ्यन्तस्य धाशस्त्यद्योतकं तु नक्ष्ा- हशस्यानुकंल्पत्वामावा्थं पारणे नक्षत्रान्तप्रतीक्षामावार्थं वा मान्ते छु्यादिति वाक्यविरोधात्‌ एतेना्टम्यन्ते पारण काथं, रोहिण्यन्तो नापेक्षित इति निर्णंयाग्रत उपेक्षणीयः। अत एवोमयान्तमुख्यत्वद्योतना- येदमिति मदनरत्नः केवलनक्षनोपवासविषयमिदमिव्युक्त्वा तव याः काशित्तिथय इत्यस्य स्वारस्यमङ्गाभिया पूर्वोक्तानुकल्पविषयं वेदमिति माधवश्च सगच्छते तथा चोमयान्त उत्तमः, तिथ्यन्तो मध्यमः, नक्ष- चान्तो जघन्य इति फटितम्‌ अन्यतरान्तप्रतीक्षायामिति सामर्थ्या- मवे तु मविष्योत्तरे कथायाप्रुक्तम्‌- शान्तिरस्तु शिवं चास्तु इत्युक्त्वा मां विसर्जयेत्‌ ततो बन्धुजनौधं दीनानौथजनं बहु मोजयित्वा ठु शान्तात्मा स्वयं भुशीत वाग्यतः इति देवविसर्जनानन्तरं पारणविधानात्‌। माधवोदाहते गारुडेऽपि- जयन्त्यां पवविद्धायामुपवासं समाचरेत्‌ तिथ्यन्ते चोत्सवान्ते वा ती कुर्वत पारणम्‌ इति नन्वेवम- अष्टम्यामथ रोदिण्यां कुर्यात्पारणं क्रचित्‌ हन्युः पुराकृतं कमं उपवासाजितं फलम्‌ तिधथिरश्गुणं हन्ति नक्षचरं चतुशुणम्‌ तस्मात्मयत्नतः कुयात्तिथिभान्ते पारणम्‌ इति बह्यवैवर्तवचनविरोध इति चेन्न सायमाद्यन्तयारह्ोः साय प्रातश्च मध्यमे उपवासफलं प्रष्सुजद्याद्ध क्त चतुष्टयम्‌ इत्यादिवचनेषु फलं पद्श्रवणात्काम्यव्रतविषयाण्येवेतानीत्येकादश्ी- प्रकरणे हेमाद्यादिभिः सिद्धान्तितत्वात्‌ प्रक्रतवास्येऽपि फटनाशक- त्वश्रवणेन काम्य्ताङ्गपारणविषयत्वस्थेवोचितत्वेन नित्यवबतविषयत्वा- मावादन्यथा पूरवोदाहतवाक्यविरोधेनाव्यवस्थापत्तेः काम्यवताङ्ग- पारणं तु अष्टम्यामथेतिवचनादुमयान्त एव मुख्यं तच्च रात्यष्टममु-

ग. घ, शक्षत्रान्तस्या } 0कत्पाभा' ध. न्नानां ज०। * क, ख. '्ठग्रद्‌ घ, "लमेप्सप

[ अष्टमीनिर्णवः ] पुरुषाथीविन्तामाणिः १५९

हतरूपनिशीथात्पागुमयान्तं एव यदा तु निशीथाव्यव हितपूर्वकाटेऽन्य- तरान्त एव तदाऽन्यतरान्तेऽप्यधंरात्रे पारणं कार्यम्‌ | विथ्य॒क्षयोर्यदा छेदो नक्षत्रान्तमथापि वा अ्धराचेऽपि वा कुयात्पारणं त्वपरेऽहनि इतिहेमादरिमाधवाद्युदाहतवचनात्केवलतिथ्यन्ते मान्ते पारण- विधानमसमर्थविषयमुभयान्तपारणं तु समर्थविषयमिति सिद्धान्तयतो हेमाद्रेरप्युक्ताथं एव तात्पर्यं सर्वाङ्गावुष्टानसमथस्यैव काम्याधिकारि- त्वात्‌ ।नच सर्वेष्वेवोपवासेषु द्वा पारण मिष्यते अन्यथा पुण्यहानिः स्याहते धारणपारणम्‌ इतिरािपारणनिषेधकव चन विरोध इति वाच्यम्‌ जयन्ती शिवराचधिश्च कार्ये मदाजयान्विते क्रत्वोपवासं तिथ्यन्ते तदा कुर्वीति पारणम्‌ इत्यादिविशोषवचनविषये सामान्यविषयकनिषेधाप्रवृत्तेः यद्पि- रा्ौ पारणं कुर्याद़ते वै रोहिणीवतात्‌ तत्र निश्यपि तत्छुयद्विर्जयित्वा महानिक्ञाम्‌ इतिमदनरत्नोादाहतवचनं तत्सार्धप्रहरादुपरितनमहानिक्ातः एवैमुम- यान्तरूपकाटठसंभवे तैव कार्यमित्याभिप्रायकम्‌ , अन्यथा--अष्टम्या- मथ रोदिण्यामित्यादिविरोधापत्तेः। चेवं यदा रा्ौ तिथ्यायन्तस्तवा द्विव पारणं कुर्यादिति कालादृक्शनिर्णयामतविरोध इति शङ्कचम्‌। तयो- नित्यवताङ्गपारणविषयत्वेन तद्िरोधामावात्‌ तयोनित्यविषयत्वं कथं निशितामिति वचेदृष्टम्यामथेत्यादिवचनानुपन्यासात्‌ अन्यथेतद्चन- विरोधेन नयोरुपेक्षणाीयत्वमेव स्यात्‌ अराक्तस्य तिथिनक्षचरयो- रनुवर्तमानयोरपि प्रातर्देव संपूज्य क्रियमाणं पारणं दुष्यतीति वदतो माधवस्याप्युक्ताथं एव तात्र्यकल्पनसंमवात्‌ एवं हेमाद्यादीनां कालादशशादीनां परस्परविरोधोऽपि परिहत इति विभावनीयम्‌ एवं सति पर्वोक्तहेमादिमाधवमदनरत्नय्रन्थाननृद्य . तदेतन्मतच्रयमप्य-

ग. ध. <न्त संभव उभयान्त

१६० विष्णुमहविरिषितः- [ अष्टमीनिर्नयः ]

युक्तम्‌, दिवैव पारणमिति कालादर्शुमतमेव युक्तमिति दैतनि्णयः साहस रूपत्वादुपक्ष्य एवेति बोध्यम्‌ |

ति आठवले उपनामकभीमद्वामङ्कष्णसूनुषिष्णुमहकरते पुरुषाथ- चिन्तामणो काटखण्डे जन्माष्टमीनिर्णयः

माद्रपदद्यष्धाषटम्यां विष्णुरुवाच- बह्यन्माद्रपदे मासि शुक्काष्टम्यामुपोषितः पजयेच्छकरं भक्त्या यो नरः भद्धयाऽन्वितः याति परमं स्थानं यच देवलिलोचनः

अच्राष्टम्यां पूजयेदित्यन्वय।दर्थात्सप्तम्यामुपवासं; कृतोपवासः सत्त-

म्यामित्यगेऽभिधानाच

गणेशं पूजयेद्यस्तु दूवया सहितं मुने

गणेशो महेश्वरः फठेर्नानाविधेदिव्येगेन्धपुष्ेर्विटेपनैः दुर्वामभ्य्च्य चेशानं मुच्यते सर्वपातकैः शुचो देशे प्रजातायां दूवांयां बाह्यणोत्तम स्थाप्यं लिङ्खः ततो गन्धैः पुष्पेधपेः समर्चयेत्‌ खजुरेरनारिकिलेश्च मातुलिङ्कफलेस्तथा प्जयेच्छंकरं भक्त्या द्रूवंया विधिना द्विज दध्यक्षतेद्विजश्रेष्ठ अर्यं दद्याच्चिलोचने दूवांङामीभ्यां संपूज्य मानवः श्रद्धयाऽन्वितः वे सुक्रतजन्मी स्यात्सर्वदेवेस्त॒ वन्दितः विद्यां प्राप्रोति विद्यार्थी पुत्रार्थीं पुञ्रमाघ्रुयात्‌ धनार्थी धनमाप्नोति भार्यार्थी ठमते च. ताम्‌। मनसा यदयदिच्छेत्त तत्तदाप्रोति मानवः एवं पूजयेददूर्वा भूतेशं मानवः फलैः सप्तजन्मपापौधे्युचयते नात्र संदरायः क्रुतोपवासः सप्तम्यामष्टम्यां पूजयेच्छिवम्‌ दुवांसमेतं विपेन्द्‌ दध्यक्षतफलठेः श्यभेः

१६, न्यात्स-ः। २. सः सप्त"

{ अष्टमीनिभेयः ] पुरुषाथचिन्तामभिः १६१

त्वं दर्वेऽपुतजन्माऽसि वन्दिताऽसि घरासुरेः सौभाग्यं संतति देहि सर्वकार्यकरी भव यथा शाखापरशाखाभिर्विस्तुताऽसि महीतले तथा ममापि संतानं देहि त्वमजरामरम्‌ इति वुवापूजामन्न्नः स्वलिङ्गमन्ेरीङानमर्च॑येत्मयतः शुचिः ततः संपूजयेद्विपरान्फलैर्नानाविधैर्िज अनथिपक्रमश्रीयादन्नं दधिफलं तथा अश्षारटवणं बह्यन्नश्रीयान्मधुनाऽन्वितम्‌ दयात्फलानि विप्रेषु फलाहारः स्वयं भवेत्‌ प्रणम्य शिरसा दुर्वां शिवं शिवमवाध्रुयात्‌ एवं कुरुते मक्त्या महादेवस्य पूजनम्‌ गणत्वं पात्यसी बह्मन्मुच्यते बह्महत्यया एवं पुण्या पापहरा अष्टमी दृर्वसंिता चतुर्णामपि वणानां स्रीजनानां विशेषतः

इति हेमादिमदनरत्नाद्युदाहतमविष्यत्पुराणे दवौ्टमीवतं खीपुंसा- धिकारिकं काम्ययुक्तम्‌ भविष्योत्तरे तु-

अष्टम्यां फलपुष्पैश्च खज्रनांरिकेरकैः दराक्षामलकापिण्डिश्च बद्रेठकुचैस्तथा

नार ङेजम्बुकैराभरर्बीजपुरेश्च दाडिमैः दध्यक्षतैः खजोभिश्च धूपनेवेद्यदीपकैः मन््ेणानेन राजेन्द्र शृणुष्वावहितो मम

त्वं दर्धऽगृतजन्मा ऽसि वन्दिताऽसि खरासुरः सौभाग्यं सतति दत्त्वा सर्वसौख्यकरी भव यथा शाखाप्रश्ाखाभिर्विस्तताऽसि महीतले तथा ममापि सतानं देहि त्वमजरामरम द्स्वा पिष्टानि विषेभ्यः फलं विविधं प्रभो तिल पिष्टकगोधूमधान्यपिण्डाश्च पाण्डव मोजयित्वा सुहृन्मे सब म्धिस्वजनांस्तथा

- ~~ नररा

१६, "कतस्थैष्न )

२१

१६२. विष्णुभहविरवितः- [ अष्टमीनिणयः 1

ततो भुीत तच्छेष स्वयं भ्रद्धासमन्वितप्‌ दूर्वा्टमी्रतं पुण्यं यः करोतीह मानवः तस्य क्षयमाप्रोति सततिः साप्तपौरषम्‌ नन्दते मोदते नित्यं यथा दुर्वा तथा कुलम्‌ इति दूवीपूजामाचं प्रतीयते तथाऽपि शिवपूजाया अप्युपसंहा्यंत्वादेक- मेव वते तु वतान्तरम्‌। अत एवैतच पिष्टादिकमनथिपक्रमेव भक्षणी- यम्‌ (अनयिपक्रमश्चीयात्‌' इति मविष्यस्पुराणवचनादिति मदनरतनः संग- च्छते एतच खीणां नित्यमपि यान पूजयते दूर्वां मोहादिह यथाविधि त्रीणि जन्मानि वैधव्यं लमते नात्र सशयः तस्मात्संपजनी या प्रातिवर्ष वधूजनेः सुखसंतानजननी मर्त॑ः सौख्यकरी सदा इति मव्नरत्नादयुदाहतपुराणसमुच्चयेऽकरणे दोपश्रवणाद्रीप्साश्रुतेश्च रीहिणेऽम्यां पूर्वांवा यदिवा परा। दूर्बाषटमी तु सा ज्ञेया ज्येष्ठां मूलं वज॑येत्‌ इति पुराणसमुचयान्नवममुहर्तस्येव कर्मकाटलत्वाद्पूरवैजैव दिनद्रयेऽपि वा तद्याप्तौ दिनद्वये सैहिणास्पर्ञे वा पर्वेव याद्या

श्रावणी दुर्गनवमी दवा चेव हताशनी

ूर्वविद्धेव कर्तव्या शिषराचिबेटेदिनम्‌ इति बरहद्यमव चनात्‌

शुक्राष्टमी तिथियां तु मापि भाद्रपदे भवेत्‌

(कि , @ =

दूवा्टमी तुसा ज्ञेया नोत्तरा सा विधीयते

इति पुराणसमुचयाच उत्तरदिनि एव रोहिणव्याप्तौ मुद्र्ते रादिण इति घचनादुत्तरेव तचापि दन्दकं पूजिता द्वा हन्त्य॑पत्यानि नान्यथा भतुरायु्हरा मूले तस्मात्तां परिवजंयेते इति पुराणस्मुचये ज्येष्ठामूटयोरनिशटफटबोधनात्‌ दरवाश्मी खदा त्याज्या ज्येष्ठामूलक्षंसयुता

----~--- ~ *~ = [1

०० 9 चकि = => ~ ` ~= ~

१. वन्तितः > न4यप्र | पस. ग.च. नयापस्ताप्र २. ठक विक |

[ अष्टमीनि्णेयः ] पुरुषा्थचिन्तामाणिः १६९

तथा प्राप्ते माद्रपदे मासि शुङ्काष्टम्यां मारत दूर्वामभ्य्च॑येद्धक्त्या ज्येष्ठां मूलं वजंयेत्‌ ` इति निषेधा पर्वदिने रौहिणे च्येष्ठादिसत्च उत्तररौीहिणे तदमा - वश्येत्तदोत्तरमैव यदा ज्येष्ठामृलरहिताऽ्टमी लभ्यते तदाऽपि कतं- व्यभुक्तं पुराणसमुचये-- कर्तव्या त्वेकभक्तन ज्येष्ठामूलं यदा मवेत्‌ दूर्वामभ्यर्चयेद्धक्त्या वन्ध्यं दिवसं नयेत्‌ इति अनेननथिपक्रमश्रीयादितिविहितानथिपक्र मोजनस्थानेऽपिपक्षान्न- मोजन्पैक भक्तै विधीयते अन्यत्पूजाफलटदानादिकं स्वयमेव कर्त- व्यम्‌ अत एव दर्बामभ्यर्च्येकमक्तं कार्यमिति निर्णयागरृतः संगच्छते अतो बाह्यणद्रारा पूजां कृत्वेति मदनरत्नः कालतच्वविवेचनादृयश्च चिन्त्या कर्तव्या स्वेकभक्तेनेत्यनेनानथिपक्राकन एव निषेध हति धोध्यते पूजायामपि तत्स्वीकारे दर्वामभ्यच॑येद्ध क्येव्येत द्विरोधात्‌ चन्द्रश्च पूनजितेत्यनेन पूजनेन प्रजायामप्यानिष्टफलश्रवणद्‌ बाह्यणदारेत्यु- क्तमिति राङ्कवम्‌ बाह्यणक्रुतादपि पूजनादययथन्द्रशद्खुः स्वरतोऽपराधावि- त्यत्रेव यजमानस्यैव तदापत्तेः , या पूजयते दर्वा मोहादिह यथाविधि इत्यत्र यंथाविधीतिविशेषणत्यागापत्तेश्च नन्वेधमंपि शङ्का भाद्रपदे मासि दूवासंज्ञा तथाऽ्टमी सिहाक एव कर्तव्या कन्याके कदाचन सिंहस्थे सोत्तमा सूर्यऽनुदिते मुनिसत्तम

तथा अगस्त्य उदिति तात पुजयेदगृतोद्धवाम्‌ वैधव्यं पुचशोकं दृश जन्मानि पञ्च च॥ इति निर्णयाश्रताद्युदाहतस्कान्देः उद्यामिकाशिवपविचरकमेघपुजा- दूवां्टमीफलविरूढकजागराणि

सीणां वतानि निखिलान्यपि वार्पिकाणि कुर्यादृगस्त्य उदिति श्युमानि शिष्सुः

ध. क्र भ्चणस्था

१६४ विष्णुमहविरबितः- [ भष्ठमीनिणयः ]

इति हेमाव्धुदाहतलौगाक्षिणा कन्यागतेऽरकेऽगस्त्योदये च॒ निषे- धाद्धावद्यक्रष्टम्याः पर्वं कन्याकीऽगस्त्योदयो वा मवति तदा कि कार्यमिति चेत्‌ प्राजापत्यक्षसयुक्ता श्रावणस्याष्टमी सिता वर्षे वर्षे तु कर्तव्या तुष्ट्यर्थं चक्रपाणिनः

इति वाक्यं रोहिणीयुक्ताष्टम्यां चक्रपाणितुश्यर्थं वाक्यान्तरेण वतं विहितं तद्रोहिणीरहितायामप्यष्टम्यां विधीयत इति यथा हेमाद्विमदनर- लादिमिः सिद्धान्तितं, तथा प्रकृतेऽपि शुक्का माद्रपदे मासीति स्कान्देन भाव्रद्यङ्काष्टम्यां वचनान्तररयददरर्वा्टमीसंकं बतं विहितं तस्सिहाकं एव तंब्यमिति विधीयते, तथा सिहार्कबहिमूंतहयक्कपक्षपरित्यागेन धिदा- कंयुक्तमादरकरष्णाष्टम्यामेव कार्यमिति पर्यवसानान्नानुपपत्तिः चाष्ट- मीहाब्दस्य वते लक्षणेव दोष इति शङ्क्यम्‌ लक्षणां विनाऽपि वाक्योपपत्तावेव लक्षणादोष इति सिद्धान्तात्‌ प्रक्रेते कन्यार्कगता- ्टम्याः सिहाके कथमपि कर्तुमश्शक्यत्वेन वाक्यस्यैव वैयरथ्यापत्तेः एवमगस्त्योदयेऽपि

अधिमासे तु संप्राप्ते नमस्ये तूद्ये मुनेः अवाग््रर्वावतं कार्यं परतो नेव इुजचित्‌

इति निणंयदीपोदाहतस्कान्व्‌ाक्करष्णाष्टम्यामेव कर्तव्यम्‌ दर्वा्टमी ष्व सिहस्थे सूर्ये माद्रपद्युक्का्टमी भवति, यदि चाष्टम्याः पूर्वमगस्ति - सदेति तवा प्राग्बहुठे पक्षे कायेति हेमादिसिद्धान्तोऽप्युक्ताथंतात्प्यक- त्वाद्युक्त एव अत एव

कन्यारवौ कुम्भजनावनस्तगे वूवाष्टमी याऽस्ति नमोपराष्टमी

इति ज्योतिविवामरणे कालिदासः संगच्छते एतेन कन्याकागस्त्यो- क्यरूपदोषेऽपि दूर्वामभ्य्च्यैकमक्तं कार्यमिति निर्णयामतः , बाह्मणद्रारा पूजां कारयित्वेकमक्तं कार्यमिति मद्नरत्नः, कालतत्व विवेचनादयश्ो- पेक्ष्याः 1 स्वोदाहत-ह्यङ्ा माद्रपदे मासीतिस्कान्द्वैय्थ्यापत्तेः , हेमादि षिरोधाञ्चेति दिक्‌ ।.इति दर्वाष्टमी

मासि भाद्रपदे शुङ्कपक्चे ज्येष्ठायुताऽष्टमी आरब्धव्यं वतं तज महालक्ष्म्या यतात्मभिः

[ भष्टमीनिगेयः ] पुरुषार्थचिन्दामणिः १६५

करिष्यामि बतं देवि त्व्धक्तरत्वत्परायणः। तद्विघ्ेन मे यातु समाति त्वत्पसादतः हत्युञ्चार्य ततो बद्ध्वा दोरकं दक्षिणे करे षोडकाय्रन्थिसहितं गुणैः षोडकदाभिर्युतम्‌ ततोऽन्वहं महालक्ष्मीं प्रजयेन्नियतात्मवान्‌ गन्धपुष्पैः सनेवेदयैयावत्कृष्णाष्टमीदिनम्‌ तस्मिन्दिने तु संप्राप्ते कुर्यादुयापनं बती इत्यादिस्कन्दपुराणे षोडदातिथिसाध्यं महालक्ष्मी वतमुक्तं, तस्यारम्मः संपर्णायां मध्याह्वादूरध्वं नवमीयुक्तायां वा ज्येष्ठानक्षत्रयुतायां मादसि- ताष्टम्यां सिंहाकं एव कार्यः उद्यापनं तु वक्ष्यमाणदोषचतुष्टयरहिता- श्विनकरष्णाष्टम्यां कार्यम्‌ भासि माद्रपदे शङ्कपक्षे ज्येष्ठायुताष्टऽमी इत्यादिस्कान्वात्‌ कन्यागतेऽकै पारभ्य कर्तव्यं भियोऽ्चनम्‌ हस्तपान्तदलस्थेऽके तद्वतं समापयेत्‌ इति पुराणसमुचयात्‌ निणंयापृते बह्याण्डपुराण- सप्तमीपुष्यसंयुक्ता कतंव्या चाभ्विनाष्टमी दुर्गोत्सवे सिते पक्षे बहुले भरीवते शुमे इत्यत्र सत्तमीपुष्यसेयक्तेति बहुलाष्टम्या एव विशोषणं सिंता्टभ्याः पुष्ययोगासंमवात्‌ दुर्गोत्सिवे सितपक्षगाऽशटमी श्यभेत्येवा्थः अधधरा्रमतिक्रथ्य वर्तते योत्तरातिधिः। तदा तस्यां तिथौ कार्यं महाटक्ष्मीवतं शमम्‌ इति पुराणसमुचये पूजनीया गृहस्थेन अष्टमी प्रावृषि भियः दोषैश्चतुभिः संत्यक्ता सवंसंपत्करी तिथिः पुत्रसो भाग्यराज्यायुनांशिनी सा प्रकीतिता तस्मात्सर्वप्रयत्नेन त्याज्या कन्यागते रवौ विशेषेण परित्याज्या नवमीदूषिता यदि चिदिने वाऽवमे चेव अष्टमीं नोपवासयेत्‌ पुत्रहा नवमीविद्धा स्वघ्नी हस्ताकेगे रवौ कंमप्री जिंदिनि प्रोक्ता त्याज्या चेवावमेऽपि सा

कन = ~ - = ~ >> 9० ~ ----~------- (9-0-09 = "9 9 -9 का

१, तिताष्टम्यां।२क.ख.ग. ध, धर्मेत्री।

१६६ विष्णुमडविरचितः- ( अष्टमीेणेवः 1}

इति दोषचतुष्टयम्‌। अचर कन्याकनिषेधो बतारम्भविषयः भिदिनाव- मावुमयाषिषयौ नवमीवेधो हस्तार्धगाक॑श्च समाप्िविषयाविति बोध्यम्‌ विदिनावमयोर्लक्षणं रलनमालायामुक्तम्‌- यत्नेकः स्पृशति तिथिद्रयावसानं वारश्चेदवमदिनं तदुक्तमौयेः यः स्पर्शाद्धवति तिथिज्रयस्य वार- | सिषुस्पुक्षथितमिदं हयं नेष्टम्‌ इति एतदोषचतुष्टयवर्जनं प्रायेणाऽऽरम्मोद्यापनयोरेवेति अन्यथा षोड- शवषंसाध्यवतस्य मध्ये दोषसंमवेऽकरणं स्यात्‌ अतो मध्ये सति संमवे त्याज्यं, नियमतः अत एव- भियोऽ्च॑नं भाद्रपदे सिताष्टमीं प्रारभ्य कन्यामगते सूर्ये समापयेत्तत्र तिथौ याव्सूर्यस्तु पूवीकंगतो युवत्या इति पुराणसमुचयेऽप्युक्तम्‌ आश्विनकृष्णाष्टम्यां प्रयोगसमापि- स्त्र- | अर्धराचमातिक्रम्य वतते योत्तरा तिथिः तदा तस्वां तिथौ कार्य महालक्ष्मीनतं मम्‌ इति पर्वोदााहतवचनेनार्धराच्रोर्वकाटसरपरिन्या उत्तरस्या एव विधा नात्‌ प्रवा वाऽपरषिद्धा वा याह्या चन्द्रोदये सदा चिभुहर्ताऽपि सा पज्या परतश्चोध्वगामिनी इति पुराणसमुचये परविद्धाऽपरविद्धे ति पर्युदासेन नवमीवेधयोग्य- नवम्यविद्धायाश्रन्दोदयव्यापिन्या विधानात, घोडरोरुपचारेश्च धूपदीपादिभिस्तथा जागरं तजर कर्तंग्यं गीतवादितिनिस्वनैः ततो निङीथे संप्रापतेऽभ्युदितिऽगरतदीधितीौ द्यादुर्ध्यं रागेण वती तस्मै समाहितः इतिस्कान्देन चनश्रोदयात्पूर्वकाट एव पजाविधानात्पूर्वदिनि एव चन्द्रोद्यव्याप्तौ पर्वा, उत्तरदिनि उमयत्र वा चन्द्रोदयव्याप्तौ तृत्तरेव यदा पूर्वचन्द्रोदयानंन्तरं पवृत्ता द्वितीयचन्द्रोदया्पूर्वं समाप्ता, तदोत्तरत्र

१, '^स्ताप्रार्ध'। रभ. मर्थः यः

[ अष्टमीनिणयः ] पुरुषार्थचिन्तामणिः १९७

पूजाकाले चन्दाध्यदानकाले ज्योतिःशाख्रप्रसिद्धतिथरभावेऽपि साकट्यवचनापाद्ितितिथेः सत्वात्‌ . कर्मणो यस्य यः कालस्तत्काटव्यापिनी तिथिः

इति वचनेनोत्तरस्या एव विधानात्‌[च] चियुहर्ताऽपि सा प्रज्येत्य- नेन द्वितीयदिनि उदृयोध्वं गामिनी चिमुहर्ताऽपि पूज्या, #ि . पुनः कर्म- कालव्यापिशिाख्रविषयी भूतेति सेव प्रस्तूयत इति सिद्धम्‌ पर्वदिनि एव चन्द्रोदयष्याप्तो पूवा, उभयत चन्द्रोदयव्याप्तावध्यापतौ परैवेति यत्त॒ मदनरल्नेऽस्य समापनं चन्द्रोदयत्रते चेव तिधिस्तात्काछिकी स्मृतेति वचनाचन्दोदयव्यापिन्यामेव कार्यम्‌, उभयत्र चन्द्रोदयव्याप्तौ कृष्णप- क्षेऽ्टमी चैवेत्यादिवचनाव्पवंस्यां कतेव्यम्‌, उमयन्न चन्दरोदयव्यापि- त्वेऽप्युत्तरदिनि चन्द्रोदयोत्तरमुहू तचयनव्यापिनी, तदोत्तरस्यां समापनीयम्‌, पूवा वाऽपरभिद्धा वेतिवचनाद्त्युक्तम्‌, तदृन्यतरदिनेऽपि चन्दो द्यव्याप्त्यभावे समानलोपापत्तेर्दिनद्रये निशीथव्यापिनी जन्माष्टमी कृष्णपक्षेऽष्टमी चेवेत्यादिभिर्न निर्णेतुं शक्या, तेषामहर्वेधविषयत्वात्‌, अन्यथा बतान्तरेष्व पि निशीथे वेधः प्रसथग्येतेति माधवादिभिः सिद्धान्ति- तत्वेन, कृष्णपक्षेऽष्टमी ति सामान्यवचनस्य प्रकते प्रवृच्यसंभवात, अष्ट- धटिकापरिमिततिथिवरद्धेरसंभावितत्वेन तदेकसाध्यस्य पूर्वचन्द्रोदयमा- रभ्य प्रवृत्ततिथेरुत्तरचन्द्रोदयोत्तरमुह्ूतं्यसच्वस्य बाधितत्वात्‌, चिगु- हूताऽपीत्यपिशब्द्‌ विरोधात,

पवां वाऽपरचिद्धा वा याह्या चन्द्रोदये सदा

इति पूर्वाधेविरोधाच्ात्यन्तासंगतमेव अत एव मदनरत्नप्ष्ठानुया- यिनः कालतच्वविवेचनस्म्तिकोस्तुमाद्यः सर्व नवीनयन्था उपक्ष्याः पूवा वाऽपरविद्धा वेतिवचनाथांज्ञानमूटत्वाचच एतेन चन्द्रोद्यादरध्वं चिमुहूतंव्यापित्वे तूत्तरेव नवमी विद्धाऽपि कार्येति निर्णयामतोऽप्ययुक्तः। अर्धराजानन्तरवेधस्वीकारस्तु चिभिर्हर्तेविध्यन्तीति वचनस्य वेधक- तिथेरुदयेऽस्तमये वा िगुहूतंस्वं वेधप्रयोजकं वेध्यातिथेरपि जिगुहूर्त- सद्धावोऽपेक्षितस्तेनोदयास्तमययोरेव वेध इति माधवस्य विरोधात्‌, उद्ाहतवचनेरुदयास्तमयव्यापिनीनामेव तिथीनां सामस्त्येन पाशस्स्या- भिधानात्‌ , पूर्वपरवेधोऽप्युदयास्तमयकाठीन एवेत्यवसीयत इत्युदाहरण- प्रकरणस्थय्नन्थविस्मरणमृटत्वाचायुक्तमेव इति महाटक्ष्मीवताष्टमी

लिङ्गपुराण-

तेन सा जलसंस्तरे

६८ ` विष्णुमहविराचेतः- [ अष्टवीनिभयः |

| गामे क्कटबाह्ये तु नित्यमास्ते छयुभा पुनः इत्यन्तेन ज्येष्वानामिकाया अलक्ष्म्या उत्पच्यादि उक्त्वा अनाथाऽहं जगन्नाथ वृक्षि देहि नमोऽस्तु ते इत्युक्तो मगवाच्विष्णुः प्रहस्याऽऽह जनार्दनः ज्येष्ठामटक्ष्मीं देवेशो माधवो मधुसूदनः ` ये रुद्रमनघं शर्वं शंकरं नीटलोहितम्‌ अर्म्या हेमवती वाऽपि जनि्चीं जगतामपि मद्धक्ता निन्दयन्त्यत्च तेषां वित्तं तवैव हि ये तमेव महादेवं विनिन्येव यजन्ति माम्‌ मूढा ह्यमाग्या मद्धक्ता अपि तेषां धनं तव ये विनिन्य यजन्ते मामत्यन्तभ्रंशकारकाः मद्भक्ता नैव तद्भक्ता एवं वतंन्ति दुमेदाः तेषां धनं गृहं क्षेजमिषटापूर्तं तवेव तस्भात्परदेयस्तस्यैवं बलिर्भिन्यो चेभ्वरः षिष्णुमक्तेनं संदेहः सवंयत्नेन सवथा अङ्गनाभिः सदा पूज्या बकिभिर्विविधैर्दिजाः इति ग्येठापूजोक्ता तत्कालोऽपि लिङ्गपुराणे- कन्यार्के याऽष्टमी शुङ्का ज्येष्ठक्षं महती स्पृता अलक्ष्मीपरिहाराय ज्येष्ठां त्र प्रपजयेत्‌ इति कन्यार्काव्यभिचारिद्शांन्ते माद्रपद्‌ इत्यथः तच पजाव्रतेषु सर्वेषु मध्याहव्यापिनी तिधिः इति वचनान्मध्याहव्यापिन्या यह्यतवादययदा दिनदयेऽपि मध्याह्म. व्यापिनी, तदा शुक्रपक्चगतत्वेनोत्तरस्या एव गहणे प्रापे पूर्वतेव ज्येष्ठा- योगे ज्येष्ठ्चं महती स्मरतेत्यनेन पूर्वैव याद्येत्यथंः यदा पूर्वदिने मध्या- ह्वानन्तरं नक्षत्रं प्रवत्तं द्वितीयदिने मध्याह्ने मध्याद्यूव॑ वा समापिस्तदा यस्मिन्नस्तमियाद्धानुस्तद्क्षचमुपोषणे \ इत्युपवासेऽस्तगामिनो विधानात्‌, उपवासे यक्षं स्यात्तद्धि नक्तैकभक्तयोः इत्यनेनैकमक्ते तस्यैव गरायत्वात्‌

~

०-- = ---- ~ --~

१. नरेश्वः।॥ २६. ध्याहयत्‌'। ध, भमाप्तं,

{ अष्टभोनिणयः ] पुरुषाथोचिन्तामाणिः १६९

सां तिथिस्तच्च नक्षत्रं यस्मिन्नस्तमियादविः इति वचनापादितनक्ष जमादाय पूर्वदिनि एव 1 यदा पर्वमध्याहमारभ्य भवृत्तद्वितीयदिनिऽपराह्ं स्प्शति, तदा यथा नक्षजरमेव प्रधानतया निभि- चमाभित्य | मासि भाद्रपदे शङ्क पक्षे ज्येषठक्चसंयुते स्मिन्कस्मिन्दिनि कुर्याजेष्ठायाः परिपूजनम्‌ इति स्कान्दृतिहितवतस्य यस्मिन्दिने भवेऽज्येष्ठा मध्याह्वादर्वंमप्यणुः तस्मिन्हविष्यं पूजा न्यूना चेत्पवंवासरे इति स्कान्दादुत्तरदिन एवायुष्ठानं, तथा नक्षत्रविरिष्टतिधथिनिमित्तक- बतेऽप्युपसर्जनीमभूतस्यापि नक्ष्रस्योचितत्वादुत्तरदिनि एव यदा पवंम- ध्याह्लानन्तरं तिथिनक्षचरं प्रवत्तं द्वितीयमध्याह्यात्पर्वं समाप्तं, तवा साकल्य- वचनापादिततिधिनक्चषच्रसत्ताया उभय सत्वेऽपि तिधिप्राधान्यात्तस्याः शङ्काया उत्तरस्या एव पूज्यत्वात्तनैवानुष्ठानम्‌ यदा तु विनद्रयेऽपि कर्मकाले तिथिनक्षच्रसत्ता समाना, एकच रविवारयोगस्तदा तचाष्टम्यां यदा वारो भानोर्ज्यषठक्चमेव नीटच्येष्ठेति सा प्रोक्ता दुर्टमा बहुकाटिका इति स्कान्देन रविवारयोगे प्राशस्त्यबोधनाद्रविंयुक्तेैव याद्या एवे पर्वमध्याह्नमारभ्य नक्षते प्रवत्तयुत्तरमध्याह्याद्यर्वं समाप्ते तिथिस्तु दवितीयदिन एव मध्यान्हव्यापिनी, तदा तिथः प्राधान्यादुत्तरेव याष्येति। पजा तु ज्येष्ठाय ते नमस्तुभ्यं श्रष्ठाये ते नमो नमः हर्षाय ते नमस्तुभ्यं शांकर्यै ते नमो नमः इतिमन्त्रेण कर्मव्या यत्तु कालतच्पदिवेचने तते पयसि दध्यानयति सा वेश्वदेव्यामिक्षित्यच् वैश्वदेवीशब्दान्वयटभ्यदेवतान्वयेन यागवि- नियोगलाभेन पयःपाधान्यात्सेति शब्देन परामश्ेसं मवाद्ामिक्षाङब्व- स्तस्य नामधेयमिति युक्तं तु त्थाऽष्टम्याः प्राधान्यं सभवति, येन नीटज्येष्ेति तन्नामधेयं स्यात चाचापि क्रतघ्नानो नरः कुयात्तस्यामन्यच्े वा दिनि मक्तेयुक्तः शुचिभूत्वा ज्येष्ठायाः परिपूजनम्‌ ष. न्ठत्रे भः २. प्रवृत्े। ध. समाप्त ।* घ. तविवारय॒ 1 दे

१७०. विष्णुमङविरचितः- ` [ अष्टमीनिर्णयः {

इत्यत्तरवाक॑ये तस्यामित्यष्ठम्या विनियोगात्सं मवत्येव तदिति वाच्यम्‌ उपक्रमे व्येष्ठायुक्तस्य यस्य कस्यापि दिनस्य कर्मकाटत्वावगमेन तद्विरुद्धस्याभ्यास्तज् विमियोगस्यासंमवात्तेनोपक्रमानुरोधान्नक्षन्रमेव सेति शब्देन पराप्रश्यत इति तस्यैव नामधेयं नीलज्ये्ेति खीटिङ्ग सा वैभ्वदेव्यामिष्षेतिवत्‌ माधवस्य तु तिथावेवेद योजयतोऽभिप्रायं विद्म इत्युक्तम्‌, तत्र यस्मिन्कस्मिन्द्िनि इत्युपक्रमवाक्येऽपि तिथ्य- न्तरवदृष्टभ्या अपि परामशत्तिस्यामन्यत्र वादिनि इत्यत्रा्टम्या एव॒ मुख्वत्वपरतीतेरुपक्रमाविरोधेनेवान्वयसंमवात्सेति जओीलिङ्गशब्देन तत्परामशंस्यैव युक्तव्वान्नीटज्यषठेति तस्या एव नामधेवमुचितम्‌ फिच सा वैश्वदेव्यामिक्षेत्यञ्च विधेयबोधकामिक्षापदसामानाधिकरण्या- स्वेति खौलिङ्गत्वोपपत्तावपि सा परोक्तेति वाक्यारथस्येवेतिकरणा- न्तनीटज्यषतिशब्देन बोधनेन खीलिङ्कवाचकविधेयपदसामानाधिकर- ण्याम(वार्पतिशब्देन नक्ष्रपरामर्ासंभवान्नीलज्येष्ेति नक्ष्रस्येव नाम- थेयभित्युक्तिः कथमिति चिन्त्यम्‌ तस्मान्माधवाशयं विद्म इति न्थ एव यथार्थक इति दिक यत्त मासि माद्रपदे पक्षे शङ्के ज्येष्ठा यदा मवेत्‌ रात्री जागरणं कृत्वा गीतवादिजनिस्वनैः

=

एवं विधविधानेन एमिर्मन्तसतु पूजयेत्‌ इति मव्नरल्नाद्युदाहृतमाविप्योत्तरपुराणे, मासि भाद्रपदे पक्षे शङ्खे ज्ये्ठक्षेसंयुते यस्मिन्कस्मिग्दिने कुर्याजेष्टायाः परिपूजनम्‌ 1 इति हेमाद्रौ, स्कान्दे उयेष्ठानक्षतरं प्राधान्येन निमित्तीकृत्य ज्येष्ठा वतमुक्तम्‌, तत्र यवा परवंमध्याह्मारभ्य परवृत्ता ज्येष्ठा द्वितीयमध्या मध्याहयादय्घं वा समाप्यते, तदा मासि माद्रपद इति स्कान्दादर्वदिनि एव यदा पर्वभभ्याह्वानन्तरं प्रवृत्ता, द्विती यमध्याह् समाप्यते, तदा क्रतश्नानो नरः कुर्यात्तस्यामन्यच्च वा दिनि इति स्कान्दादष्टमीयुता याह्या यदा मध्याह्वमारभ्य, परवत्ता ्ितीयदि- नेऽपराह्नं स्पुशति, तदा यस्मिन्दिने भवेजेष्ठा मध्याह्नादूध्वंमप्यणाः तार्मिन्हकिप्यं पजा न्यूना चेत्पवैवासरे

[ अष्टमीनिगेषः ] पुरुपार्थचिन्तामाणेः 1 `, ‰७

इति स्कान्दादुचरदिनि एष ¦ मेजेणाऽऽवाहयेहेवीं ज्येष्ठायां प्रपजयेत्‌ मूठे विसजंयेदेवीं चिदिनं बतमत्तमम्‌ इतिवचनात्पूजादिना पूर्वदिनि आवाहनमुत्तरदिने विसजनं कायम्‌ प्रत्यान्दिकं तिथाबुक्तं यज्ज्येष्टादेवतं वतम्‌ पतिज्येष्ठावतं यञ्च विहितं केवटोडनि तिथावेवाऽऽचरेदाद्यं द्वितीयं केवटक्षके इति कालादर्शोदाहृतमास्स्ये च्येष्ठायोगाभावे केवल तिथौ काय॑मि- त्यथंसिद्धः सर्ववाक्याविरोधेन ज्येष्ठाष्टमीनिर्णयः इति मावपवश्यङ्चा- टमी आश्विनञ्यङ्ाष्टम्याम्‌ अश्वयुक्ड्यक्कुपक्षि या अष्टमी मृटसयुता सा महानवमी परोक्ता बेटोक्ये तु सदुकमा कन्यागते सवितरि श॒क्रुपक्षेऽ्टमी तु चा ग्रटनक्षचरसयुक्ता सा महानवमी स्मृता अष्टम्यां नवम्यां जगन्मातरमम्बिकाम्‌ पजयित्वाश्विने मासि विशोको जायते नरः इति हेमारौ स्कान्दे प्रमासखण्डऽम्बिकापूजोक्ता तत्राष्टम्यां महाकाटी दक्षयज्ञविनाशिन प्रादुमृंता महाघोरा योगिनी कोरिभिः सह अतोध॑(तः सं)पूजनीया सा तस्मिन्नहनि मानवैः , उपोषितेधुंपदीपवखमाल्यापरुटेपनैः इति बह्यपुरांण उपवासोऽप्युक्तः अयं पुच्रवता कायः उपवासं महाष्टम्यां पुत्रवान्न समाचरेत्‌ यथा तथा पूतात्मा वती देवीं प्रपूजयेत्‌ इतिकाठिकापुराणात्‌ तचोपवासपूजादावष्टमी नवमीयुता याद्या वसुरन्धयोरिति युग्मवाक्यात्‌, शुङ्खपक्षेऽष्टमी वैज शुकुप्षे चनुदंशी पूवंकिद्धा कतंव्या कतेव्या परसंयुता उपवासादिकार्येषु एष धर्मः सनातनः हति निगमा मदनरलने स्यृतिसमुचये- -. शरन्महाष्टमी पूज्या नवमीसहिता सदा सत्तमीसषयुता नित्यं शोकसंतापक्रारिणी

१७२ विष्णुमहविराचितः- [ मष्टमेनिणयः 1

जम्भेन सप्तमीयुक्ता एजिता तु महाष्टमी इन्द्रेण निहतो जम्मस्तदा दानवपुंगवः तस्मात्सर्वप्रयत्नेन सप्तमी मिभिता्टमी वर्जनीया प्रयत्नेन मयुजैः शुमकाङ्क्षिमिः सप्तम शल्यसं विद्धा वर्जनीया सदाऽष्टमी स्तोक्राऽपि सा तिथिः पुण्या यस्यां सूर्योदयो मवेत्‌ इति! अचर मौमवारयोगोऽतिप्रशस्तः। ` अष्टम्यायुदिते सूर्ये दिनान्ते नवमी मवेत्‌ कुजवारो मवेत्त्र पूजनीया प्रयत्नतः इति निर्णयाभ्रताद्युदाहतवचनात्‌ निर्णयापृते- मूलेनाऽऽगमनं देव्याः पू्वाषाढाञ पूजनम्‌ उत्तरासु बर्टि दद्याच्छ्रवणन विसर्जयेत्‌ इति ततैव देवीपुराणे- सूयोंदये परं रिक्ता पणां स्यादपरा यदा बलिदानं प्रकतंव्यं तत्र देशः श्चभावहः बलिदाने कृतेऽष्टम्यां राष्टमङ्भे मवेन्नुप इति अयं निषेधो नवम्यां विहितस्यैव बटेनं तु वक्ष्यमाणाष्टम्यां विहितस्य बलेः अत्र सत्तमीविद्धानिषेधकवाक्यानि दितीयदिने परजो- पवासयोग्याऽटमीस्च्व एव प्रवर्तन्ते द्वितीयदिनि उपवासादियोग्या- छम्यलामे तु सप्तमीयुताऽपि कार्यां कर्मकाटव्यापिकशाखस्य तचैव प्रव॒त्तेः महाष्टम्याभ्विने मासि शङ्खा कल्याणकाररिणी सप्तम्यां तु युता कायां मूलेन तु विशेषतः अहं मद्रा मद्वाऽदहं नावयोरन्तरं कचित्‌ स्वारसे्धि प्रदास्यामि मदायामर्विता ह्यहम्‌ मदायां मदकाल्याश्च मध्ये स्यादर्चनक्रिया तस्मद्वि सप्तमी विद्धा कायां दुगशटमी अधेः विटि त्यक्तवा महाष्टम्यां मम पूजां करोति यः तस्य पूजाफलं स्यात्तेनाहमवमानिता

णण ~ -~------~---*~----- ---

क. ख.ग. घ. शमे चापराजिता ई“।२६्‌. भ्याऽपियुः।

[ अष्टमीनिर्भवः ] पुरुषा्थीविन्तामाणिः 1 १७६

इति निणयागताद्युदाहतविभ्वरूपनिबन्धादिवचनेभ्यश्च यवा सार्ध- च्रयसूदर्तां सप्तमी द्वितीयदिने मुहर्तद्यमषटमी, तुतीयादिने सुहता नवमी, तवा जिकालं पूजयेदेवीति वचनात्‌ पूजायाः कालच्रयसा- ध्यादुपवासस्य चाहोरात्रसाध्यत्वात्तत्र मुख्यतिथ्यभावे साकल्यबोधक- वचनायपादिततिथिसत्ताया अवश्य मपेक्ष्यत्वात्‌ द्विमुहताऽपि कतेव्या या तिधथिवृद्धिगामिनी ` इत्यादिभिवृद्धावेव द्विमुदहतीयाः साकल्यप्रतिपादनात्क्षयगामिन्यां तिथौ द्विमुहर्तायां साकल्याभावेन पर्य कर्मणो यस्य यः काल इत्यस्य प्रवृत्तेः उत्तरास्तिथयो यच्र क्षयं यान्ति नराधिप पवांऽ्टमी तदा कुयद्न्यथा त्वद्युमं मवेत्‌ इति दुर्गोत्सववास्यन पर्वस्या एव विधानात्‌ सप्तम्यामुदिते सूयं परतश्चा्टमी भवेत्‌ तत्र दुर्गोत्सवं छुर्यान्न कुर्यादपरेऽहनि यदाऽष्टम्यां तु संप्राप्य अस्ते याति दिवाकरः तत्र दुर्गोत्सवं कुर्यान्न कुर्यादपरेऽहनि दुर्भिक्षं तच्च जानीयान्नवस्यां यर पूज्यते इत्यादिनिणंयागतमदनरत्नाद्युदाहतवचनेर्नवमीयुक्ताया निषेधाच्च पूर्वैव चैवं याऽ्टमी सप्तमीविद्धा सती तिथिक्चषयवदाहितीयदिने वर्धते तद्विषयत्वातपूर्व विद्धाबिधायकवचनानां तदुक्तं स्म॒तिसंप्रहे- यदा सूर्योदये स्यादृष्टमी चापरेऽहनि तदाऽषटमीं कुर्वीत सप्तम्या सहितां चुप इति द्वितीयदिनेऽष्टम्या भाव एव पूवैविद्धावचनानां प्रवृत्तिरिति निणंयाम्रतविरोध इति वाच्यम्‌ प्रकते द्वितीयदिने वाऽश्मीस्वीकारे कर्मकाटव्यातिशाखरविरोधान्नवमी युक्ता निषेधकवाक्यानां निर्विंषय- त्वापत्तेश्च चाऽऽगश्विनक्रष्णनवस्यां विहितो देवीप्रबोधस्तदङ्गत्वेन कृष्णाष्टम्यां क्ियमाणदेवीपूजाविषयाण्येतानीति निर्णयाम्रत उक्त- त्वान्न निविषयत्वमिति शङ्कयम्‌ महाष्टमीपकरणपटितवाक्यानामन- न्यथासिद्धं वचनं विना प्रकरणविरोधेन कृष्णाश्मीविषयत्वासंमव

१, विदयते ।२क्‌.ख.ग. ध, "तीया्ट०।

१७४ विष्णामहविरथितः- [ अरमीनिभेयः ]

त्सग्रहवाक्यस्व. नवमीयुक्तानिषेधकवाक्याविरोधेनेवं विद्धानधिका- म्यां चरितार्थत्वात्‌ तृतीयदिनि नवम्यमावे पू्विद्धाविधायकानीमा- नीति मदनरत्नादिविरोधापत्तेश्च अतः तथेव लौकिकं वाक्यं स्मतिबाधे परित्यजेत्‌ इति बेजवापवाक्यात्‌ प्रक्रेते निर्णयागरत उपेक्ष्य एव यदा वादश्च घटिका सप्तमी द्वितीयदिनि वृद्धिक्षयौ स्तः परमौ तिथौ यदा व्यधा रसाः साङ्धिरसाश्च नाडिकाः इति ज्योति्विदामरणोक्तेः, सपाद्षद्धषटिकाऽटमी नवमी सूर्यो- द्ये समाप्ता, तदा शयङ्कपक्षेऽष्टमीत्याविसामान्यवचनेः, मूलेनापि हि संयुक्ता सदा त्याज्याऽष्टमी बुधैः लेकषमाजेण सप्तम्या अपि स्याद्यदि दूषिता इति निणंयामताद्युदाहूतरूपनारायणादययनेकव चनविशेषैश्च सप्तमीवि- द्वानिषेधात्‌, दारन्महाष्टमी पज्या नवमीसंयुता सदा इति पवोदाहतेन- नवमी यवा देव्या मरिर्दैत्यविनाशिनी अत एव हि पज्या स्यादष्टमी नवमीयता इत्यादिदगोत्सवादिविशेषवचनेरपि नवमीयुताया एव पूज्यत्वप्रतिपा- दुनात्युज्यतिथेरेव साकल्यबोधकवथनापादितमपि सत्वमादायेव कर्म॑ काठनव्यापिशाश्रपव॒त्तिरमाद्विमाधवादिसंमतेति जन्माष्टमीप्रकरणे प्रति- पादनात्‌, प्रकृते उत्तरदिनि एव तत्पवृत्तिरिति नवमीयुतेवाष्टमी याह्या एवं सप्तमीविद्धाऽशमी द्वितीयदिने मुहूतंद्वयाक्किविदधिका तुतीयदिनि न्रमी नास्ति द्वितीयदिनि एव मूलनक्षचं, ततापि अश्वयुकूद्युङ्कपक्षे या अष्टमी म्रटसं युता सा महानवमी प्रोक्ता चेटोक्ये तु सुदुर्टभा इत्याद्युदाहृतवाक्येग्रल युतायामेव पूजादिविधानात्‌, उदिति दैवतं भानो पिञ्यं चास्तमिते रवौ

तिथिहंव्यकष्ययोः ,

दविमद्रतं सुद्ूतश्च सा

पी

-~ ~~ ---* == -----~ =-= ---~ ~~ ~~

१कृ.च, 'वसिद्धाः। >कर्ख. घ. ङ्तोनिः।३क.ख गध. न्तं निरदशच

[ जष्टमानिणेवः | पुरुषाथ॑चिन्तामाणिः १७५

इत्यनेनीदयिक्यास्तिथेद्िमुहूर्ताया अपि साकल्यप्रतिपादनाहिती- थेव ग्राह्या चेवं द्वितीयदिनेऽष्टमीलामेऽपि यदा तुतीयसूर्योदुये नवमी नास्ति तदा सप्तभीविद्धेव कार्या यदा सर्योदये स्यान्नवमी चापरेऽहनि | हत्यादिरस्प्रतिसंग्हवाक्यादिति मदनरत्नविरोध इति वाच्यम्‌ निर्ण- याम्रतेऽष्टमीत्येव पाठेन नवमी तिपाठस्येवाभावात्‌ भवतु नाम नवमीति पाठस्तथाऽपि यवा दितीयदिने बुहूतंद्रयाल्य॒नाऽष्टमी तत्र स्तोकाऽपि सा तिथिरित्यादिना प्रसक्तो सप्तमीविद्धाबिधानेन चरितार्थत्वात्‌ साकल्यबोधकवचनविषयी भूतनवमीयुक्ताष्टमीस्थले तत्वत्तेरसं मवात्‌ अन्यथा द्रादृशघरिका सप्तमी द्वितीयदिनि मूलयुक्तमुद्र्तजयाष्टम्यामपि नवम्य॑सं मवे सप्तमीविद्धायहणापत्तो पूर्बोक्तानेरुवचननिणंयायताविथ्- न्थविरोधापत्तेरतस्मात्मक्रतपिषय उपेक्ष्य एव मदनरतनः एतेन मदनर- लपृष्ठानुयायिनः काटतच्व षिवेचनकरत्यरष्नावलीस्मतिकोस्तुभनिणयासि- न्धुमयूखादयः सपं नकीनयन्था अप्ययुक्ता एव यत्त निकश्ायां पजिता देवी वैष्णवी पापनाशिनी तस्मात्सर्वप्रयत्नेन अष्टम्यां मिशि पए॒जयेत्‌ इति निर्ण॑यागुते मिष्य रात्रौ पजोक्ता तदर्धयाभिनीशोषे विजयार्थं नृपोत्तमः पश्चाब्दुं टक्षणोपेतं गन्धधूपस्गवितम्‌ विधिवत्कालिकाटटीति जप्त्वा खड्गेन घातयेत्‌ 1 इति देवीपुराणे राज्ञोऽधरातरे बलिदानमष्टम्यामुक्तं तत्तत्काटष्यापि न्याभेव कार्यम्‌, कमकाटव्यापिशाखं सर्वेभ्यः प्रबलमिति हेमादिमाध- वादिभिः सिद्धान्तितत्वात्‌। अतः क्मकाटव्यापिशशाखं बाधित्वा नवमी- युतायामेव रात्रावसत्यामप्यष्टम्यां नवमीप्रूजया सह तन्त्रेणाष्टमीपूजो- चितेति काटतत्वविवेचनस्मृतिकौस्तुभादय उपेक्ष्याः इति -दृग्र्टमी- निर्णयः कार्मिक्युत्तराष्टम्यापर्‌ ` मार्मरीषां सिताष्टम्यां कालमेरवसनिधी उपोप्य जागरं कुर्वन्सवैपापेः प्रमुच्यते ॥. इति काशिखण्ड उपवासजागरणे उक्ते

१क् च, म्यल्ाभस्'। > च, 'संवन्परन

१७६ "1 विष्णौमहविरवितः- ` || अष्टपीनिणेयः 1

क्रत्वा चं विविधां ` पूजां महासंभारविस्तरेः; नरो मारगांसिताष्टम्यां वार्षिकं विध्रमुत्सृजेत्‌ तीर्थ काटोदके स्नात्वा कृत्वा तपणमत्वरः विलोक्य काटराजानं निरंयादुद्धरेष्पितृन्‌ ` इति काशितच्वप्रकाशिकायां प्रजाघ्नानाद्युक्तम्‌ तत्र कृष्णपक्षेऽष्टमी शेवेति निगमात्‌ रुद्रवतेषु सवषु कर्तव्या संमुखी तिथिः इति बह्यवेवर्ताच अस्तात्माचीनयुदूर्तचयव्यापिनी प्र्वविद्धा याह्या, पर्वविद्धाया अभावे तूत्तरेव एतेनेयं मध्याह्वव्यापिनी याद्येति कमटा- करभटोक्तिः, राचिव्यापिनी याद्येति नन्द्पण्डितोक्तिः[च उपेक्ष्या, करष्णपक्षेत्या दिवचन विरोधात्‌ इति भैरवाष्टमी हेमाद्रौ बह्याण्डे- पोषे मासि यदा देवि श्ङ्काष्टम्यां बुधो भवेत्‌ तदासातु महापुण्या महामद्रेति कीर्तिता तस्यां स्नानं जपो होमस्तर्पण विप्रमोजनम्‌ मत्मीतये कृतं देवी शतसाहसिकं मवेत्‌ तस्मात्तस्यां सदा देवि पज्योऽहं षिधिवन्नरेः पोषे मासि सदा देवि अष्टम्यां यमदैवतम्‌ नक्ष जायते पुण्यं शिवे शेलात्मजे श्ुमे तदा तु सा महापुण्या जयन्ती चाष्टमी स्म्रता तस्यां स्नानं तथा दनं जपो होमश्च तपणम्‌ सर्वं कोटिगुणं देवि कृतं मवति कृत्स्नशः इति पोषशुङ्का्टमी मापे मासि सिताष्टम्यां सकठिठैर्मास्मितर्पणम्‌ भ्राद्धं ये नराः कुर्युस्ते स्युः संततिभागिनः तपणमन््रः- | भीष्मः शांतनवो वीरः सत्यवादी जिते न्दियः आभिरद्धिरवापरोतु पुत्रपौ्ोवितां कियाम्‌ वेय्याघ्रपादगोच्राय साक्रत्यप्रवराय अपुच्ाय दृदाम्येतत्सटिलं भीष्मवर्मणे

१क.ख.ग. च. लिलमभीः।॥२क.ख. ग. च, °्मवर्मगः भ्रा

[ ननिकषः ] पुरुषार्थचिन्तामणिः १७५

इति हेमाद्र वाराहपुराणे भीष्मतर्पणं भाद्धं चोक्तम्‌ अच भद्ध काम्यम्‌ तपेणे नित्यम्‌, ब्राह्मणाद्याश्च ये वर्णा दृद्युमीष्माय नो जलम्‌ संवत्सरकरतं तेषां पुण्यं नयति सत्तम इत्यकरणे प्रत्यवायभवणात्‌ जीवपिताऽपि कुर्वीति तपेणं यममीष्मयोः इतिव चनादज् भ्राद्धस्येकोदिष्टत्वान्मध्याह्नव्यापिन्यष्टसी याद्या इति आठवले उपनामकश्रीमव्रामकृष्णसूरिसूनुविष्णुमहकरते पुरुषार्थ- चिन्तामणौ काटखण्डेऽषटमीनिणंयः समातः |

अथ नवमी निर्णयते-सा चोपवासवतादिषु पुर्यविद्धा याह्या वसुर- न्धयोरिति युग्भवास्यात्‌, कुर्यान्नवमीं तांत दकशम्यां तु कदाचन ¦ इति हेमाद्रौ स्कन्दात्‌, नवम्येकादशी चैव दिक्षा विद्धा यदा भवेत्‌ तदा वर्ज्या विहोषणः गङ्गाम्भः श्वहती यथा इति तच्रैव पाद्मात्‌,

द्वितीया पञ्चमी विद्धा दामी जयोदश्षी चतुदंशी चोपवासे हन्युः पर्बापरे तिथी

इति ब॒हद्रसिष्ठाचच चेवश्ुक्नवमी रामनवमी चेतरे नवम्यां प्राक्पक्षे दिवा पुण्ये पुनर्वसौ उद्ये गुरुगोरांश्वोः स्वोच्चस्थे यहपश्चके मेषं पूषणि संप्राप्ते लग्ने कर्कटकाहये आविरासीत्सकलया कौसल्यायां परः पुमान्‌ तस्मिन्विनि तु कतैर्वर्वमुपवासवतं सदा तत्र जागरणं कुर्याद्र घुनाथपरो भवि प्रातर्ईशम्यां कृत्वा तु संध्यायाः काटिकाः कियाः सथूज्य विधिवद्वामं भक्त्या वित्तानुसारतः

[ 00 1 मीणणिगीरीषपिषिणीषी यगि

१६. राजन्‌ ' क. ख. ग. घ. वेधरात्‌ घ. दिने। २३

१०८ विष्णुमडविरचितः- [ कवमीनिमवः |

बाह्मणान्मोजयेद्धुत्वा वक्षिणामिश्च तोषयेत्‌ रामभक्तान्प्रयत्नेन प्रीणयेत्परया सुवा एवं यः कुरुते भक्त्या श्रीरामनवमीवतम्‌ अनेकजन्मसिद्धानि पातकानि बहन्त्यपि मस्मीकरुत्य वजत्येव तद्धिष्णोः परमं पद्म्‌ ` सर्वेषामप्ययं धर्मो भुक्तियुक्त्यैकसाधनम्‌ यस्तु रामनवम्यां तु भङधेस नराधमः कुम्भिपाकेषु धोरेषु पच्यते नात्र संशयः इति भवृनरलत्ने मत्स्यसंहितायां रामनवमीवतमुक्तम्‌ अचर सदाङ्ञब्व्‌ - स्याकरणे प्रत्यवायस्य, फलस्य भर वणान्नित्यकाम्यमिदम्‌। अचर टये कर्कटकाह्य इत्यनेन मध्याह्नस्य जन्मकालाभिधानात्‌, सैव मध्याहमयोगेन महापुण्यतमा मवेत्‌ | इति वचनाच मध्याहव्यापिनी याद्या उमयच्र तद्यातावव्याप्तौ षा

पुनवंस्वृक्षसंयोगः स्वल्पोऽपि यदि हश्यते चेजशयुक्कुनवम्यां त॒ सा पुण्या सवंकामदा इति भवनरलनेऽगस्तिसंहितावचनाद्या पुनर्वसुयुता सैव याद्या यदैक भध्याह्वे पुनर्व॑दयोगोऽन्यच्र मध्याह्नं॑विहाय पुनर्वसुयोगस्तदा मध्याह्ने पुनर्वसुयुता याद्या यदादिनद्रयेऽपि . मध्याह्ने पुनर्वसुयोगः मध्याह्नं विहयिव वा पुन्खयोगस्तदोत्तरा यदा पुनर्वसुयोगो नास्ति केवटनवम्पेव दिनद्रये मध्याह्वव्यापिनी तकैकदेशब्यापिनी मध्याह्नास्प- शिनी वा, तदाऽप्युत्तरेव नवमी चाष्टमीविद्धा त्याज्या विष्णुपरायणः उपोषणं नवम्यां वै दश्षम्यां पारणं भवेत्‌ इति माधवोकाहूतागस्तिसंहितावचनात्‌ इति रामनवमी हेमाद्रौ बह्मपुराणे- वैच्र्ुककनवम्यां मव्रकाटी महाबला योगिनीनां तु स्वांसामाधिपत्ये विनिश्चिता तस्मात्तां पूजयेत्तज साोपबासो जितेन्द्रियः विविरर्बछि भिर्भक्त्या सर्वांस नवमीषु इति निर्णयामुते भकिप्योत्तरे-

| [ तवमीनिर्भयः ] पुरुषार्थचिन्तामणिः। २५७९

वैशाखे भासि राजेन््र नवम्यां पक्षयो्योः ।. उपवासपरो भक्त्या पूजयेद्यस्तु चण्डिकाम्‌ हसकन्वेन्दुसंकाशस्तेजसा सूर्यसंनिभः विमानवरमारूढो देवलोके महीयते इति उपवासपरो भक्त्या नवम्यां पूजयेदुमाष्‌ `` ब्ह्माणीविति वे नान्ना साक्षाद्रह्मसवरूपिणी ज्येढे मासि नुपभेष्ठ कृत्वा नक्तस्य वै विधिम्‌

उपवासपर त्यत्र दिवेति शेषः अन्यथा नक्त विधिविरोधात्‌

शाल्यन्नं पयसोपेतं स्वयं भुखीत वाग्यतः छुमारीर्मोजये्ा पि स्वशक्त्या बाह्मणांस्तथा इति उपवासपरो भक्त्या नवम्यां पक्षयोद्योः

आपे मासि राजेन्द्र यः कुर्यान्नक्तमोजनम्‌ पूजयेछद्धयां दग मिन्द्रीनान्नेति नामतः। . ` वेरावतगतां शुभ्रां श्वेतरूपेण रूपिणीम्‌

पेरावतमारुद्य इन्द्रस्यानु चरो भषेत्‌ इति रावणे मासि राजेन्द्र यः कुर्यान्नक्तमोजनम्‌ ्षीरष्टिकमक्तेन सवं भूतहिते रतः

उपवासपरो वारे नवम्यां पक्षयोष्ठंयोः

वारे वासर हइत्यथः-

कुमारीमिति वे नान्ना चण्डिकां पजयेत्सदा

करत्वा रोप्यमयीं मक्त्या घोरपापविनाश्िनीम्‌ करवीरस्य पुष्पस्तु गन्धेश्वागरुचन्द्नेः

धूपेन दृशाद्गेन मोद्कैश्वापि पजयेत्‌

कुमारी मोजयेच्छक्त्या जियो शिपरांश्च शक्तितः भश्जीत वाग्यतः पश्ाद्विल्वपश्चकृताशनः

एवं यः पूजयेदार्याः भ्रद्धया परया युतः

याति परमं स्थानं यत्र केवो गुहः स्थितः इवि अथ भाद्रपदे या स्यान्नवमी बहुटेतरा

सातु नन्दा महापुण्या कीतिता पापनाशिनी

अ. ध्या युके क. ख. ग, ध, केरवारल्य।

१९१ पिष्युभ्रषिगाचितः-- [ नवमीनिर्णयः 1

तस्यां यः पजयेददु्गां विधिवत्छुरुनन्द्न सोऽश्वमेधफलं विन्यादिष्णुलोकं गच्छति इति देवीपुराणे- कन्यायां कृष्णपक्षे तु पूजयित्वाऽऽर मेऽम्बिकाम्‌ नवम्यां बोधयेहैवीं गीतवादित्रनिस्वनैः इति अत्र दुर्गापुजादौ नवमी पूर्वविद्धैव यह्या। रावणी दुर्गनवमी दूर्वां चैव हृताशनी परव विद्धेव कतेव्या शिवराचिकटेदिनिम्‌ इति बृहद्यमवचनात्‌ दुगोपूजासु नवमी मृलाद्युक्षत्रयान्विता महती कीतिता तस्यां दुर्गां महिषमर्दिनीम्‌ चण्डिकामुपहारस्तु पजयेद्राज्यवृद्धये इति लिङ्कपुराणातव्र-मूलादयृक्षयोगेऽतिप्रशस्ता बछिव्‌ानेतत्तरेव सूर्यये परं रिक्ता पर्णास्यादपरा यदि बलिदानं प्रकर्तव्यं तच देषः श्चभावहः बलिदाने कृतेऽ्टम्यां रा्टमङ्गा मवन्नुप इति देदीपुराणेन बलिदाने दृक्मींयुताविधानातर, अष्टमीयुतानिषे- धाच्च चैवम्‌ कायां दृक्ामीक्द्धा नवमी तु सदा बुधेः। नवमीं दुकामी विद्धां ये र्वन्ति विमोहिताः वथा तेषां भवेत्सर्वं बङिपूजाविधानकम्‌ इति भदनरतन लिखितवचनविरोध इति वाच्यम्‌ एतच्छुद्धाधिका- विषयमिति तजेवोक्तेः नवम्यामएराण्डे तु बलिदानं प्रहस्यते दृङामीं वजंयेतत्र ना काया विचारणा इति बहयवेवरतादिवचगान्यप्येतद्धिषयाण्येवेति तस्यां ये द्युपयुज्यन्ते प्राणिनो महिषादयः सर्वे ते स्वर्गति यान्ति घ्नतां पापं विद्यते

धु. कटाचन्‌ |

[ दृशचीमिणवः ] पुरुषार्थचिन्तामणिः) १९

यावन्न चालयेद्वा्रं पद्यस्तावन्निहन्यते ने तथा बलिदानेन पुष्पधूपानुरेपनैः यथा संतुष्यते मेषे्महिषेर्बिन्ध्यवासिनी इति हेमादिनिर्णयासृताद्दाहतम विष्योत्तरोक्तेः इति दु्गोनवमीः- निर्णयः हेमाद्रौ देवीपुराणे- आश्विनस्य तु मासस्य नवमी शुङ्कुपक्षगा जायते कोटिगुणितं दानं तस्यां नराधिप शुक्कपश्चे नवम्यां तु कार्तिकस्य समाहितः घ्रायाहयान्नमस्कुयादृक्षय्य लभते फलम्‌ तत्रैव पाद्ने- कार्मिके नवमी शक्ा पिवृणामुत्सवाय तस्यां स्नातं हृतं दत्तमनन्तफलदं भवेत्‌ इति इयं युगादिरिपि तज्निर्णयोऽक्षय्यतुतीयाप्रकरणे बोध्यः निणेयागृते भविष्योत्तरे भासि मागिरे पाथं इकुपक्षे तु या मवेत्‌ सा नन्दिता महापुण्या नवमी परिकीतिता यस्तस्यां पजयेहेवीं धिराचोपोषितो नरः सोऽभ्वमेधमवाप्येह विष्णलोके मह्यते इति माघमासे तु या शङ्का नवमी लोकपूजिता महानन्देति सा प्रोक्ता सदाऽऽनन्दकरी च्रुणाम्‌ तस्यां स्नानं तथा दानं जपो होम उपोषणप्र्‌ सर्वं तदक्षयं प्रोक्तं यदस्यां कियते नरे;

इति आठवले उपनामकविष्णुमटक्ते पुरुषार्थचिन्तामणौ कालखण्ड नवमीनिर्णेयः

अथ दशमी निर्णीयते-सा चः पूर्वविद्धा याद्या तदुक्तं हेमाद्रौ स्कान्दे | दशमी चैव कर्तव्या सदुर्गा द्विजसत्तम 1 इति यदा तु दिनद्रयेऽपि कर्मकाटव्यापिनी, तदा पूवाः षरा वा गाद्या

१, पूवण ध्ये कः

१२ किष्णुमहविरचितः [ दशमीतिणयः ]

संपूर्णा दशमी ग्राह्या पुरवंया परयाऽथ वा युक्ता करूषिता यस्मादतः सा सर्वतोभुखी | इति हेमाद्रावङ्किरसो मविष्यत्पुराणंस्य वचनादहिनद्रयेऽपि कर्मका- छास्पशिनी तरेकदेशब्यापिनी वा, तदा पूर्वैव | पञ्चमी सप्तमी चेव दशमी चयोदक्षी प्रतिपन्नवमी चैव कर्तव्या संमुखी तिथिः . इति कालावरंहेमाद्ाद्युदाहतपेटीनसिवचनादुपवासे तु सर्वाऽपि

प्रतिपत्पश्चमी भूतं सावित्रीवटपूर्णिमा नवमी दशमी चेव नोपोष्याः परसंयुताः नन्दाविद्धातु या पूर्णा द्वादक्ी.मकरे सिता। भृगुणा नष्टचन्दा एता वै निष्फटाः स्पृताः नन्वाः प्रतिपल्षष्टयेकादर्यः, प्रणाः पश्चमीद्श्मीपञ्वदरश्यः, तथा चेकादशीविद्धा दङ्ामी नोपोष्येत्यर्थः नागविद्धा तु या षष्ठी सप्तम्या तु तथाऽष्टमी रुद्रेण दकम बिद्धा नोपोप्या मलिनाः स्मताः इति काटादर्शोदाहतबह्यवेवर्तकूर्मस्कन्दपुराणवचने ततीयेकाशी षष्ठी तथा चेवाऽष्टमी तिथिः वेधादधस्तात्ता हन्युरुपवासे तिथीस्त्विमाः नागक्द्धातु या षष्टी शिवविद्धा ठु सप्तम।। दशम्येकादशी च्द्धा नोपोष्या स्यात्कथं चन इत्यावि हेमाद्रच्युदाहतनारदीयशिवरहस्य सौरपुराणादि वचनैरुप- वासरूपवत विशेषविषयकैवंतसामान्यविषयकसपर्णां दशमी कार्येति- वाक्यस्योपवासे बाधात, काटाददहेमाद्िनिणंयाम्रतमदनरत्नादिभि- रुपवासे पूर्वेवेति सिद्धान्तितत्वा्च नन्वेवं दामी संपर्णावतपर्वविद्धा परविद्धा वा कर्तव्येति सपणां दामी कार्यत्यनेन विधीयते तत्र वच- नामाव एवैच्छिकविकल्पस्य स्वीकतंव्यत्वात्‌ प्रकृते- शुकुपक्षे तिथिर्याह्या यस्यामभ्युदितो रविः कृष्णपक्षे तिथिर्ग्राह्या यस्यमस्तामितो रविः

१६. कायौ) २्क.घ, च, णः 3 ग. घ. च. (कालस्य

[ दश्मीनिर्णयः 1 पुरुषाथीशिन्तामणिः १८

इति भाकंण्डेयवयनाच्छुककुपक्षे परयुता, कृष्णपक्षे पएवैयुता कार्या, पुवं शिद्धाविधाकवचनानि उपवास उत्तरविद्धा निषेधकानि वच- नानि कृष्णपक्षविषयाणि, तस्माच्छुक्ो्रविद्धा, कृष्णा पवंविद्धेति भाधवविरोध इति चेत्‌ मूटवचवनानुगुणहेमाद्यादिसंवादिमाधवाचा- यतात्प्यविषयीमूताथप्रतिपाव्ककर्मकाटष्याप्तावनेकस्प्रतीनामत्यन्तनि- बंन्धदशंनात्कममकाटव्यापिशाखं सर्वेभ्यः प्रबलमिति निश्चीयते तेन तवृन्ुसारेणेव द्वितीयाद्यास्तिथयो ग्राह्या इति दितीयाप्रकरणस्थग्मन्थः

दृङ्ञम्यामेकमक्तसतु मांसमेथनवजितः।

इत्येकादङीप्रकरणस्थमाधवमग्रन्थः एताभ्यां विरुद्धस्य तत्तात्प्यार्थ- विषयाप्रतिपादकमग्रन्थविरोधस्यावोषत्वात्कथं प्र्वापरमाधवग्न्थाभ्यामे- तस्य विरोध इति चेत्‌। यथा हकुपक्षे पर्वविद्धेव कर्मकाटव्यापिनी- नोत्तरविद्धा कृष्णपक्ष उत्तरविद्धेव कर्मकाटष्यापिनी प्वविद्धा, तदा पक्षमेदेन व्यवस्था स्वीकारे क्मकाटव्याप्त्येव निर्णय इति यन्थवि- रोधस्य शुङ्कपक्ष उत्तरविद्धदशशम्यागुपवासापत्ती दशम्यामेकमक्तबोधक- गन्थविरोधस्य स्पष्टत्वात्‌ नचैवमपि विचारपूवैकत्वेन प्रवृत्तदमीनि- णययन्थस्य प्रतीयमानेऽथ माधवतात्पर्यं नास्तीति कथं निश्चय इति चेत्‌। अप्रतिन्ञातेऽथ यन्थकठुँस्तातपर्यं नास्तीति माधवाचार्येरेव निर्णीतमिति जन्माष्टमीप्रकरणे प्रतिपादितित्वात्यक्रते हेमाद्यादिभिः कर्माङ्गतयाऽपि निर्णीतकालस्य संकलीकरणार्थं ममायमुद्योग इति माधवाचार्थेहेमाद्या- दिनिर्णीतसंग्रहकाल स्यैव प्रतिज्ञातत्वात्त्ैव तेषां तात्पयं तु महत्स्वभा- वतया प्रसङ्घेन वि चासितिऽ्थं इति सुनिश्चयात्‌ किच यत्रैव तिथिरेकेन वचनेन पुवंविद्धा याद्येत्युच्यते, द्विर्तयेन परयुतेति, तत्र विरोधे सति तजर व्यवस्थापकं मार्कण्डेयवचनमिति हेमाद्रिणा सिद्धान्तितवात्करृते विरोधाभावेन तस्याः प्रवृतेः अपि द्वितीयादितिथिष्विवात्रापि तत्य- वुत्तिस्वीकारे तिथ्यन्तरे तिथ्यन्तरा्टिञोषः प्रतिपाव्कोऽतः सा सर्वतो भुखीत्यस्व वैय्य्थापत्तेश्च तस्सिद््रं हेमाद्यादिक्कतदकामी निर्णय एव माध- वाचार्थसंमत इति एवं सति वामी शुङ्कोत्तरा कृष्णपूर्वेति माधवकत- निर्णयो समीचीनः एव समीचीन इत्यादिपरस्परविरुदद्धाथंपति- पादकाः काटतस्वविवेचननिणंयसिन्धुमय खादयः सर्वे नवीनयमन्था हेमा- दिकालावृकछमाधवनिणयामरतमदनरतनविरोधादुपेक्ष्या इति दिक. इति वकमीसामान्यनि्णयः हेमाव्रौ स्कान्दे-- ` `

` १६, व्रणे माधवभ्रः 1 घ.-न्वयग्रति+. ` -.

=-=

१०४ विष्णुमहविरावितः- [ इशमीनिगेयः |

ज्येष्ठस्य -शुकुदशमी संवत्सरमुखी स्पृता तस्यां ञानं प्रङुर्वीत दानं चैव विशेषतः यां काचित्सरसितं प्राप्य दथाहर्भतिलोदकम्‌ मुच्यते वराभिः पापैः .सुमहापातकोपमेः बाह्य | ज्यष्ठे मासि सिते पक्षे दशमी हस्तसयुता हरते श्च पापानि तस्मादशदहरा स्प्रता तस्यां क्षानं प्रकुर्वीत दानं चैव विशेषतः `` दृष्ठ पापान्याह मलुः-- पारुष्यमनरतं चेव पेशयुन्यं चेव सर्वशः असंबद्धप्रलापश्च वाड््रयं स्याचतुर्विधम्‌ अदत्तानामुपादानं हिसा चैवाविधानतः परदारोपसेब। कायिकं भिविधं स्प्रतम्‌ परद्रव्येष्वमिध्यानं मनसाऽनिशचिन्तनम्‌ वितथाऽभिनिवेशश्च चिविधं कमं मानसम्‌ मविष्ये- ज्येष्ठे शुद्कदशम्यां भवेद्धौमिनं यदि ज्ञेया हस्तक्षंसंयुक्ता सर्वपापहरा तिथिः विष्णधर्मोरे-- दकाम्यां शु्पक्षे ज्ये मासे कुजे दिने गङ्काऽवतीणां हस्तक्षं सर्वपाहरा स्म्रता इति मिर्णयाद्रते वाराहे-- हकशम्थां शुक्कुपक्षे तु ज्येष्ठे माधि कुजऽहनि अबरतीर्णा यतः स्वगाद्धस्तरक्ष तु सरिद्ररा हरते दृश पापानि तस्मादङहरा स्प्रता दङ् योगा उक्ता सकान्दे- ज्ये मासि सिते पक्षे दशम्यां बुधहस्तयो गरानन्दे व्यतीपाते कन्याचन्द्रे वृषे रवौ दशयोभे नरः स्नात्वा सर्वपपेः प्रमुच्यते इति , बुधहस्तयोग आनन्दयोगो मवति अक्र बुधमोमवारयोः कल्पमे- देन व्यवस्था बोध्या अस्याः खण्डत्वे यज योगाधिक्यं सा ग्राह्या

[ इ्शभीनिर्भयः | पुरुषार्थविन्तामणिः १८५

नमः शिवाये नारायणय दापापहरायै गद्धनयै नमो नम इति भण्नेण गद्भनपूजा कार्था काशीखण्डे विशेषः जेषे मासि सिते पक्षे प्राप्य प्रतिपदं तिथिम्‌ दृशाभ्वमेधिके सात्वा मुच्यते सवैपातंकेः एवं सर्वासु तिथिषु करमस्नायी नरोत्तमः! आद्ुद्कुपश्षदृश्मीं प्रतिजन्माद्यसत्य॒जेत्‌ इति तथा | लिङ्गं दशाश्वमेधं ष्टा दशहरा तिथो दशशजन्मार्जितैः पापेस्त्यज्यते नात्र संहायः इति ` ज्येष्ठे मले तवेवेदं कर्तव्यम्‌- दृशहरासु नोत्कर्षश्चतर्ष्वपि युगादिषु उपाकर्म महाषष्ठयोर्धतदिषटं वृषादितः इति हेमाद्रौ कष्यशृङ्गवचनात्‌ अथाऽऽग्विनद्यकवशम्यां राजानं त्युक्तं गोपथव्ाह्मणे- राजा निर्गत्य भवनात्पुरोहितपुरोगमः प्रास्थानिकं विधि कृत्वा भ्रतिषठत्पर्वतो दिशि 1 गत्वा नगरसीमान्त बास्तुपजां समारभेत्‌ संपूज्य चाथ दिक्पाठान्पूजयेत्पथि देवताः मार शमीतरुमठे दिक्पालपूजनपूर्वकं वास्तुपूजनं कुर्यादिष्यर्थः मर््रवैरिकपोराणेः पूजयेच शमीतरुम्‌ अमङ्गलानां क्ञमनीं शमनीं दुष्करुतस्य दुःखप्रहामनीं धन्यां प्रपयेऽहं शमीं शुभाम्‌ ततः कृताशीः पृवैस्यां दिशि विष्णुक्रमान्कमेत्‌ रिपोः प्रतिक्रतिं क्रत्वा ध्यात्वा मनसाऽथ तम्‌ रारेण स्वणंपुङ्कैन विध्येद्‌ धुद्‌यवमंणि दिशां विजयमन्नाश्च पठितव्याः पुरोधसा पर्वमेव षिध कूर्याह॑स्षिणादिदिश्चास्वपि पुज्याद्दिजां श्च संपूज्य सांवत्सरपुरोहितौ गजवाजिषदातीनां प्रेक्षाकोतुकमाचरेत्‌ जयमङ्गटशब्डेन ततः स्वभवनं विशेत्‌

[1 9 9. =- साजा जा ७००३.०-> => -० १" कणकककककककवककक 9 = |

१४, दु -स्वप्रशमनीं। घ. एवमेव ३. "पप्रतीनां

१९९

विष्णुमहविरवितः- [ दशमीनिगयः ]

नीराज्यमानः पृण्याभिर्गणिकाभिः समङ्कटम्‌

एवं ्ुरुते राजा वर्षे वधं सुमङ्गलम्‌ आयुरारोग्यमेश्वर्य विजयं गच्छति नाधयो व्याधयस्तस्य भवन्ति पराजयः

भियं पुण्यमवाप्नोति विजयं सदा मुषि इति

सर्वे जना अपि तस्यां सीमोहछङ्घनं कुर्युः

उलङ्चथेयुः सीमानं तदहिनक्ष ततो नराः

इति कड्यपवचनाद्पराणजितां पूजयेयुः

दृ्ाम्यां नरैः सम्यक्पूजनीयाऽपराजिता एेङानीं दिङ्घामाभरित्य अपराण्डे प्रयत्नतः

इति पुराणसमुचयवचनात्‌ यामादैशान्यामपराह्नेऽपराजितापुजां कू्युः तत्र चन्दनादिना टिखिताऽषटदृलपद्ममध्येऽपराजिताये नम इत्यपराजितां तहक्षिणे क्रियाशक्त्यै नम इति जयां, तद्वाम उमायै नम इति विजयां प्रतिष्ठाप्य, अपराजित नमो जयाये नमो विजयाय नम इत्यावाहनाद्युपचारेः संपूज्य नमस्कृत्य

इमां पूजां मया देवि यथाशक्तिनिवेदिताम्‌ रक्षणार्थं समादाय वज-स्व॑स्थानमूत्तमम्‌

इति विसर्जयेत्‌ राजा तु नमरकारानन्तरम्र्‌

चारुणा मुखपद्मेन विचिजकनकोज्ज्वला जया देवी शिवे भक्त्या स्वान्कामान्ददातु मे काथ्वनेन विचित्रेण केयूरेण विराजिता जयप्रदा महामाया शिवभागितिचेतसा

विजया महाभागा ददातु विजयं मम हारेण सुविविञ्रेण भास्वत्कनकमेखटा अपराजिता रुद्रमक्ता करोतु विजयं मम

इति प्राथनां कृत्वा हरिद्ारक्तवखे दूवायुक्तसिद्धार्थकान्पदक्षिणव- छयाकारेणाऽऽबध्य

सदाऽपराजिते यस्मात्वं टतासृत्तमा स्मता सर्वकौामार्थसिध्यर्थं तस्मात्वं धारयाम्यहम्‌

१. ध्‌. नक्ता

[ देशमीनिभयः ] पुरुषार्थविन्तामणिः १८७

भवापराजिते देवि मम स्वैसमरद्धये

पुजितायां त्वयि भ्रेयो ममास्तु दुरितं हतम्‌ इति तद्रटयममिमन्छय

जयद्‌ वरदे देवि दृश्म्यामपराजेते

धारयामि युम दक्षे जयलामाभिवृद्धये

षलमाधेहि वटय मम श्रौ पराभवम्‌

त्वद्धारणाद्धवेयुमें धनधान्यसथ्द्धये

इति मन््ेण दक्षिणबाहौ धारयित्वा पुरववद्पराजितां विसर्जयेदिति

सर्वे जना यामाद्रहिरीशानदिगवस्थितां शमीं संपूज्यामङ्गलानाभिति एर्वोक्तमन्त्रेण प्राथयेयुः ज्योतिर्मिबन्धे स्कान्दे--अभ्वगजादिमूषणम- भिधाय

ततस्तु पूजयेदेवान्गन्धपुष्पौक्षपरलम्‌

आहूय बाह्यणान्सर्वान्वाचयेत्स्वस्ति मङ्गलम्‌

ततस्तुरगमारुह्य तूर्यघोषसमन्वितः

वन्द्भिस्तूयमानस्तु सन्मानशकुनेर्वजेत्‌

ज्योतिःशासख्रोदितां काष्ठां सुहद्धिः परिवारितः

सप्राप्य तु शमीवृश्चमद्रमन्तकमथापि वा

अवतीयं नृपो वाहाद्वेगात्सह पुरोधसा

संनिषण्णः शमीमूले बिदध्यात्स्वास्तिवाचनम्‌

कायदिशान्दिजैः साकं प्रयोगकुशटेर्धदन्‌

ततः प्रक्ष्य शमीमूठे भूमि मूमिपतिश्ुवम्‌

उत्कृत्य भत्तिकां तच प्रक्षिपेत्तण्डुलाञ्डा मान्‌

सपृगं हेमहाक्त्या अभावे ताम्नमुत्तमम्‌ .

ततः प्रदक्षिणं कुर्यात्तस्य वृक्षस्य भूपतिः

दामी रामयते पापं शमी शञ्चविनाशिनी

अञ्जनस्य धनुर्धाजी रामस्य प्रियवादिनी

करिष्यमाणयान्रा्यां' यथा कालं सुखं मम

तत्न निविघ्रकर्ची त्वं भव भरीरामपूजिते॥ इति

शम्या अटामेऽदमन्तकपूजा कार्या

१, माये ध. ण्वादिकैरः। क.ख.ग.घ, जनैः। * क.ष.ग.घ,च, धौरी रा?

१८८ विष्णुमहविरचितः- ` [ दक्षभीनिगवः ]

अहमन्तक महाघरक्ष महादोषनिवारण इष्टानां द॑ने देहि शच्रूणां विनाहानम्‌ इत्यरमन्तकप्रार्थनामन्त्र इति ज्यो तिर्निबन्ध उक्तम्‌ मविष्ये-- ` गृहीत्वा साक्षतामा््रा शमीमूगतां सदम्‌ गीतवादिजिनिघेषिरानयेत्स्वगृहं प्रति ततो भूषणवसखादि धारयेत्स्वजनैः सह इति! ज्योतिषे | कृत्वा नीराजनं राजा बलब्रध्ये यथाक्रमम्‌ शोमनं खंजनं पर्येजटगोगोष्ठसंनिधो तिथितच्वे मन््रः- नीट्ीव श्ुमय्ीव स्वकामफटप्रद्‌ पथिव्यामवतीणोऽसि खंजरीट नमोऽस्तु ते त्वं योगयुक्तो मुनिपुजकस्त्वमहश्यतामेषि शिखोदरमेन संदुश्यसे प्रावृषि निर्गतायां तवं खजनाश्चर्यमयो नमस्ते इति दहनफलं तिथितच्वे- अब्जेषु गोषु गजवाजिमहीरगेषु राज्यप्रदः कुशलदः शुचिशाडवठेषु ` मस्मास्थिकेशनखलोमतुषेषु दष्टो दुःखं ददासि बहशः खलु खंजरीटः . वित्तं बह्याणि कायसिद्धिरतुला हके हताशे मयं याम्यामथिमयं सुरद्धिषि कलिर्लामः समरुद्राटये \ वायव्यां नववल्रगन्धसलिलं दिव्याङ्गनाश्चोत्तरे पेङ्ान्यां मरणं धुवं निगदितं तह्क्षणं खंजने अचर याचासीमोङ्‌चनापराजिताप्रजासु दमी भवणनक्षच्रयोगामावे नवमीयुता ग्राह्या

या पूर्णां नवमीयुक्ता तस्यं पूज्याऽपराजिता क्षिमार्थं विजयार्थं प्रसिद्धविधिना नरैः नवमीहोषसंयुक्ता दृहाम्यामपराजिता ददाति विजयं देवी पूजिता जयवर्धिनी

क, ध, दाकुनद्‌ः। २क.ख. ग. घ. "तं दि्टक्षः

[ दशमीनिर्णवः ] पुरुषाथ॑चिन्तामणिः १८९

आश्विने शुङ्खपक्षे तु दङ्ञाम्यां एजयेन्नरः एकादयां कुर्वति पुजनं चापराजितम्‌ इति पुराणसमुचयवचनात्‌ दुक्मीं यः समु्ङ्‌घ्य प्रस्थानं कुरुते नूपः तस्य संवत्सरं राज्ये क्रापि विजयो भवेत्‌ | इति निर्णयामृते स्कान्दात्‌ दिनद्वये भ्रवणयोगेऽपि नवमीयुतैव यदा तत्तरदिनि एव श्रवणयुक्ता, तदोत्तरेव उदये दामी किचित्संपूर्णीकादक्षी यदि भवणर््वं यदा काले सा तिधिर्विजयाभिधा भवणरष तु पूर्णायां काकुत्स्थः प्रस्थितो यतः उदयङ्वयेयुः सीमानं तद्िनक्ष ततो नराः इति कङ्यपवचनात्‌, भटेनाऽऽगमनं देव्याः पूवाषाढासु पूजनम्‌ उत्तरासु बि वद्याच्छूवणेनापराजिता पूज्येतिशेष इति पूर्वोदाहतवचना् अचापराह्नादिकाठे ज्योतिः- शाखप्रसिद्धदज्म्यमावेऽपि साकल्यवचनापादिततत्सत्वमादवायोसरदिनि एवानुष्ठानं, पज्यतिथेरेव साकल्यवचनापादितिमपि सत््वमादाय कर्म काटव्यासिशाज्ञप्रवृत्तिरित्येव हेमाग्यादिसिद्धान्त इति पूर्वमुक्तत्वात्‌ एतेन दिनद्रयेऽप्यपराह्नव्याप्तौ पर्वा, दिनद्वये प्रदोषव्याप्तौ परा, उमय- ैकदेशस्पर्होऽपि पर्वैव, परदिनिऽपराह्ने भ्रवणसत्वे परेति निर्णयसिन्धुरु- पेक्ष्य; द्वितीयदिनि एव भरवणयुक्तायां दिनार्धंपर्यतद्शम्यां पूर्वाग्रहा- पत्तावुदाहूतवष्ननि्णंयाप्तमदनरत्नादिविरो धापत्तेः अत एव पर दिनि एकावृश्षमुहूर्ते दृ्ञभ्यमावेऽपि श्रवणं चेत्तव यात्रा, पजातु ूर्वदिनि एवेति मयूखोऽप्युपेक्ष्यः एवमन्ये नवीनयन्थाश्चेति अत्र चन्द्रायानुकूल्यामवेऽपि याच्ोक्ता ज्योतिर्मिबन्धे- | आश्विनस्य सिते पक्ष दङाभ्यां सवंराशिषु सायंकाले श्चुभा यात्रा दिवा वा विजयक्षणे एकादशो भहूतों विजयः ईषत्संध्यामतिक्रान्तः किचिदुद्धिन्नतारकः विजयो नाम कालोऽयं सर्वका्यार्थसाधकः

, घ. तथिद्धये घ. ष्यः दिनद्रयेऽपि ध?। घ. पूरवे"

१९० विष्णुमहविरवितः- [ एकादश्चीनिणपः ]

अथ दषस्य दृश्मीं शङ्कां पएवविद्धां कारयेत्‌ भवणेनापि संयुक्तां राज्ञां पडाभिषेचने सूर्य दिये यदा राजन्द्रयते दक्मी तिथिः आश्विने मासि श्क्ा तु विजयां तां विदुञ्खुधाः इति इति विजयादशमी

इति आठवठे उपनामकविष्णुमहकृते पुरुषार्थचिन्तामणी काट- खण्डे दकमीनिणंयः समाप्तः अथेकादक्ी निर्णीयते-सा द्विविधा शद्धा विद्धा शुद्धाऽ- पि द्विविधा, असंपूणा संपूर्णां संपूर्णाऽप्युदेयमारम्य चिहान्मुदहूतां- तमकत्वारुणोदंयमारमभ्य द्वाचिदान्मुहर्तात्मकत्वमेदेन द्विविधा तचाऽभ्या आदित्योदयवेटाया आरभ्य षष्टिनाडिका सा तिथिःतातु संपूर्णा कथिता पर्वसूरिभिः इति हेमाद्रौ नारदीये प्रतिपादिता द्वितीयाऽपि उदयात्माग्यदा विप्र मुहूतंद्रयसंयुता तंपूर्णेकादशी नाम तदैवोपवसेद्गही आदित्योद्यवेलायां प्राङ्मुहर्तद्वयान्विता एकादशी तु संपुणां विद्धाऽन्या परिकोंतिता इति गारुडमविष्यत्पुराणाभ्यां हेमाद्रौ प्रतिपादिता तेन दिविधेका- द्री संपूर्णाहोरात्रव्यापिनी, अरुणोदयाद्‌ारभ्यं द्वितीयसूर्योदयपर्यतमव - स्थिता ततापि स्वातिथेसाधारणः पर्वस्यां संपणशब्दो मुख्यः, द्वितीयायामनेकार्थत्वापातात्‌ उदयात्माग्धरिकाचतुष्टयेऽपि विदयमा- नायाः संपर्णेत्यमिधानं चारुणोदयवेधनिराकरणार्थम्‌ प्रतिपत्पमूतयः सवां उदयादोदृयाद्रवेः संपर्णा इति विख्याता हरिवासरवाजताः इत्यपि चेति हेमाद्विसिद्धान्तादपि पूवंस्यामेव भुर्यत्वं प्रतीयते सूर्योदये दृशमीयोगरहिता शद्धा उदयात्माचीनसूह्र्तद्रयव्यापित्वाभि- धानं तु वेष्णवैस्तत्कालवर्तिदकशमीयुक्ताया अपि त्याज्यत्वं ज्ञापयितुं,

9 ग. घ. इयोत्तरात्रः ग. '्द्योत्तरद्रा" घ, °भ्य प्रवता द्विः

| [ एकदशीनिर्णयः ] पुरुषार्थचिन्तामाणिः १९१

तु प्रकरृतेऽस्य कशिदुपयोग इति मदनरलतनादपि तथा विद्धाऽपि सूर्योदयोत्तरदृशमीसद्धावारुणोदयोत्तरवदामीसम्दावरूपवेधदेविध्याहि- विधा यस्तु- नागो हादशनाडीभिर्दिक्पश्चदकशभिस्तथा भूतोष्टावशनाडीभिद्ंषय्रल्युत्तरां तिथिम्‌ इति स्कन्दपुराणे पश्चदृशनाडीवेध उक्तः, सतु सर्वप्रकारवेधोऽयमुपवासस्य दूषकः साधसप्तमुहर्तस्तु वेधोऽयं बाधते वतम्‌ इति माधवीये निगमव चनेनं घतविषयत्वेनैव व्यवस्थापितो, तप- वासविषयकः योऽपि अर्धरा्रात्परा यर एकादश्यां तु लभ्यते तच्ोपवासनं कतुं नचेच्छेदशमी कला इति हेमाद्रौ स्मृतिवचनेऽधराचादूर््वं दृशामीकलारूपे वेष्रः प्रतीयत, सोऽधराेऽपि केषां विदहशम्यां वेध इष्यते अरुणोदयवेलायां नावकाड्ो विचारणे कपालवेध इत्याहूराचायां ये हरिप्रियाः तन्मम मते यस्भाश्चियामा रा्िरिष्यते तत्रातरेव वचनं दैविकं धममंसाधनम्‌ मुख्यमाहूुरतस्त्यागस्तत्र बेधस्य निशितः इति हेमाद्रौ बह्यवैवर्तव चनेनेव केमुतिकन्यायेनारुणोद्यवेधपरत्वेनैवं प्रतिपादितः दृकशम्याः सङ्गदोषेण अधंराचात्परेण तु वजंयेचतुरो मासान्सकल्पाचनयोस्तदा इति हेमाद्रौ नारद्वचनात्संकल्पाद्‌ावुपयुज्यते वेधस्त्व्र चिम तातमकः, कितु. सूयोंदयस्पुशा दयषौ दशमी गदिता सदा दशम्याः प्रास्तमादाय यदोदेति दिवाकरः इति हेमाद्रौ स्म॒तिवाक्यामभ्यां सूर्योदयोत्तरकालस्पक्माचस्यैव प्रतीतेः कलाधंमा्ोऽपि

१, प्न एक भक्ता द्विः क, ख. ग. वचनः ३, दिन।

१५९

विष्णुमहविरवितः- | एकाद्रशोनिरभयः 1

` अरुणोदयकाले तु क्षमी यदि ह्यते `

तत्रैकादक्षी कार्या ध्म॑कामार्थनारिनी अरुणोदये वङामी.गन्धमाचं भवेद्यदि प्रष्टव्यं तत्मयत्नेन वर्जनीयं नराधिप

इति तैव नारदीयमविष्यहाक्याम्यामरुणोदयेऽपि कलामात्र एव

वापि

अतिवेधा महषेधा ये वेधास्तिथिषु स्मताः स्वेऽप्यवेधा विज्ञेया बधः सूयोंद्ये मतः

हति हेमादिमाधवादौ स्मृतिवचनात्सर्योदयोत्तरकालस्पशिनी सूर्यो दुयस्पुशाशब्डेनोक्तेति गम्यते तस्मात्सूर्योदयोत्तरकालदशमीस्पक एव सवंविषयो षेधः

दृरामीशेषसयुक्तो यदि स्यादरुगोद्यः वैष्णवेन नं कर्तव्यं तदितैकाद्ीवतम्‌

इति हेमाद्यादौ मविष्यत्पुराणवचनादृरुणोद्यवेधो वैष्णवविषय एव

उद्यात्माक्विधरिकाव्यापिन्येकादशी यदा 1 संदिग्धेकादक्षी नाम व्या स्याद्धर्मकाङ्िभिः॥ उद्यात्माङ्मुहूर्तन व्यापिन्येकादृश्ी यदा संयुक्तेकादशी नाम वजयद्धर्मवृद्धये आदित्योदयवेखाया आरभ्य षषिनाडिका संकीर्णकादश्ी नाम त्याज्या कर्मफलटेप्सुभिः

` पु्पोत्प्रवध्यर्थं द्वाद्श्यासुपवासयेत्‌

तत्न कतुक्तं पुण्यं जयोदश्थां तु पारणम्‌

इति हेमाद्रौ गारुडादिव चनैर्धरिजयत्रेधसुहूर्तवेधसूर्योदयकालवेधा उक्तास्ते काभिकोपवासविषयाः नन्वरुणोदयकाटे कलटाधंमाचवेधों बकतुमजाश्स्योऽरुगोद्यकाटस्याग्यवस्थितत्वात्‌ तथाहि-

चतस्रो घरिका प्रातररुणोदयनिश्चयः अरुणोद्यवेधः स्यात्साधं तु घरिकाचयम्‌

इति हेमादधिमाधवयोवंह्यवेवतवाक्याभ्यां,

निशि प्रान्ते तु यामां देववाद्चिवादने सारस्वतानभ्ययने चारुणादय उच्यते

इति हेमाद्रौ स्थृतिवचनेन चारुणोदयस्यानेकत्वप्रतीतेः कि षटिका- चतुष्टय जआद्यमागे कलार्धमुत्तरसायं वटिकाचयाव्यवाहेतपूवकारे कटा.

पकादशीनिर्णयः ] पुरुषार्थचिन्तामणिः १९९

धंमथवा यामार्धौययमागे कलार्धमित्यच्च विनिगमकामावादरुणोदयङा- व्वुस्यानेकाथत्वापत्तिश्च तस्मादरुणोदयस्याव्यव स्थितत्वात्‌

कलटार्धनापि विद्धा स्याष्टशम्येकादृक्ी यदि

तदाऽप्येकादशीं हित्वा द्वादशीं सञ्ुपोषयेत्‌

इत्यादिवचनैः कुज कटार्पवेधो बोधनीय इति निशथेतुमशस्य-

मेवेति चेन्न

चतस्रो धटिका प्रातररुणोदय उच्यते

यतीनां ्रानकालोऽयं गङ्गम्भःसहशः स्प्रतः

चियामां रजनीं प्राहुस्त्यक्त्वाऽऽद्यन्तचतुष्टयम्‌

नाडीनां तहुमे संध्ये दिनस्याऽऽयन्तसंजिके

तद्दिवे धरहितामुपोष्यामाहः इति हेमाद्रौ बह्यवेवर्ते रातेः प्रथम. यामार्धस्य दिनान्तत्वेनान्त्ययामाधंस्य दिनादित्वेन स्पष्टं प्रतिपादनादष्टा- विशद धरिकापरिमितराचिमाने यामाधंचतुथाङ्वाचकत्वेन घरिकाना डीरशब्दर्योिश्ितत्वायामार्धन्यूनाधिकभावेऽपि तचतुर्थीकशवाचकत्वमेव स्वीकर्तुमुवितम्‌, अन्यथा द्वाचिङद्‌ घरिकाराञ्यतिरिक्तकाठे चियामां रजनी मित्यायसगतमेव स्यात्तस्मात्पश्चदशमुहर्तात्मकराचिचतुर्थाशपा- दोनमुहूतंचतुष्टयात्मकयामस्यार्धमर्धपादन्यूनमुहृतंद्रयमेवारुणोदयस्ततरैव कटार्धनापीत्यादिवचनानि कलाधंमाचदक्मीसदद्धावरूपं वेधं बोधयन्ती- तिन काचिदनुपपत्तिः एवं सति सप्तविशतिघरिकाराधिसमये साध॑. घरिकाच्रयान्यूनराञ्यष्टमभागः, अष्टाविशतिरािमानविषया सार्ध- धटिकाजयोक्तिः, महत्तररा्चिं विषयीक्रुत्य चतस्रो घरिका इत्युक्तमिति मिशि प्रान्ते तु यामार्धं इतिवचनघटिताथिमप्रघटडकान्तरे हेमाद्रञुक्ति- रपि चतस्रो घटिकेति बह्यवैवर्तम्रूलकलत्वाद्युक्ततरेव एवं सति किं भवता विनिगमकमध्यघसितं, येन॒ राञ्यन्त्ययामा्धवेधवाक्यमेवाऽऽदियते मुहृतद्वयवाक्यमिति दैतनिणयः, राञ्यन्त्याष्टमभागरूपस्यारुणोदयस्य कालमेदेन घरिकाचतुष्टयादिङूपत्वसंमवात्तद्वेधोपलश्कत्वेनेकार्थत्वमे- वोक्तं हेमादिणा, तद्वेधातिवेधमहावेधयोगाख्यवेधानां भेदस्य स्पष्टं प्रतीते- रयुक्तमिति कालतत्वविवेचनम्‌, एवं हेमाद्विदरूषणो सक्षायुक्ता निर्णयसि न्ध्वादृयोऽपि अयुक्ता हेमाद्ञ्ुकाहतबह्यवेवतंदृरनामावमूलटकत्वात्‌ माधवीयेऽपि नाडिकाघरिकाराब्दौ यामाधंचतुर्थाशवाचकावेवेति तजा- प्वतिप्रामाणिकेन हेमादिणाऽनिविष्टाकरतया किखितेन निशि परान्ते तु

२५

` १५४ ` पिष्णुमहषिरचितः- [ एकादश्चीनिणयः }

यामार्धं इतिवाक्येन सपादद्ण्डचतुष्टयाद्सित्वरूपा अपि वेधाः उक्ता माधवेन संगृहीता इत्यादिमाधवदरूषणपरदैतनिर्णयो निरस्तः

अरुणो दयवेधः स्यात्सार्धं तु.घरिका्रयम्‌ इति वचनम्‌ मुहर द्वादृक्णी स्याश्रयोदृरहयां यवा मुने उपोष्या दकमीमिश्रा सदैवेकादशी तिथिः

इत्यादिहेमाद्रञयुवाहतविष्णारहस्यादिवचनेषु पारणाहे लभ्येत दवादृक्षी कलयाऽपि चेत्‌

इति वचनान्महूतादियहणम विवक्षितं, तु द्वादश्ीसद्धावमाच्- मेव विवक्षितमिति हेमाद्रौ सिद्धान्तितं स्वरपि स्वीकतं तथा प्रङृतेऽ- प्यरुणोद्यकाले दृशामीसद्धाव एव वेधस्तन्यूनाधिकमावोऽविवस्षित इति समञसमेव माधवाचार्येरपि अरुणोदयस्य प्रथमधघटिकायां दक्षमीस- द्धावो बेध इत्युक्तः द्विविधः, घटिकाप्रारम्मे कृत्घ्धरिकायां दृकशमीवुत्तिमेवात्‌। तजर प्रारम्भे दशमीयुक्तेकादशी संपुक्तेत्युच्यते कृत्स्- चटिकावर्तिदशमीयुक्तेकादक्षी संदिग्धेति गारुडे- उदयात्माकन्नि धरिकाव्यापिन्येकादङ्गी यदा संदिग्धेकादश्ी नाम वर्जयेद्धमंवरद्धये इति ययपि पूर्वत्र वेधवाक्ये साध॑ तु घरिकाचयभित्युक्त, अत तु संदिग्धे- कावृशीवाक्ये चिघरिकित्युक्तं, तथाऽपि नैतावता वैषम्येण विरोधः शङ्क- नीयः, शाखद्वयस्यापि वृक्ञमीवेधत्यागपरत्वादिति सिद्धान्तितस्वाञ्च

उदयात्माग्यदा विप्र मृहृतंद्रयसयुता

इतिगारुडवाक्ये, अचर संप्णंत्वमहोराचव्यापित्वं विवस्सितम्‌, अन्यथा परतो द्वादशी चेदित्यसंगतं स्यात्‌ अरुणोदयमारभ्य प्रवृत्ता या द्वितीयदिनि एकघटिकासक्वं घरिकापश्चकवृद्धावेव संभवति! अस्यां परमवद्धो समनन्तरदिने षडघरिकाक्षयस्य ज्योतिःशाखविरुद्धत्वादिति हेभादिमदनरतनाभ्यां सिद्धान्तितवाग्युहूतेद्रययहणमपिवक्षितमेव तस्मात्सर्ववचनसामञओ्स्याद्धपादन्यूनमुहरतद्रयात्मकार्धयाम पएवारुणो- कयकाब्दवाच्य इति सिद्धम्‌ अत एव नानार्थत्वशङा ऽपि व्युदस्ता एवं सति मुहर्तद्रयस्यारुपोदयत्वबोधकवचनाभावेऽपि तस्यारुणोदयत्वस्वी- कारे यो ह्यत्घू्नं कथयेन्नादो गद्यत, इतिमहाभाष्यविरोधः स्पष्ट॒एव एतेनार्धया भवाक्यस्येव तल्पान्तरत्वेन मुहृतंद्वयोपलक्षणत्वोचित्याद्धेमा-

[ एकदशोनिर्यः ] पुरुषार्थचिन्तामणिः १९५

दशुक्तमयुक्तमिति काटतत्वविवे चनमुपेक्ष्यम्‌। भरहेमाद्शुदाहतबह्यवेवर्ता- धथापर्याटोचनम्रटत्वात्‌, | अरुणोदये तु दृक्मी गन्धमान्रं मवेद्यदि व्र्टव्यं तत्प्रयत्नेन वजंनीयं नराधिप इत्यादिविचनविरोधाच्च अपि मुहूरतद्रयायपादार्धस्यारुणोदयत्वा- भावेन तच दृदामीकलासद्धावमा्ेण द्वितीयदिनि उपवासस्वीकारे शाखार्थाननुष्ठानाशाखानुष्टानापत्तिश्च घरिकाचतुष्टयात्मकारुणोव्य- स्वीकारे तु चतुश्निशद्घरिकरािसमये सपादघरिकाचतुष्टया्धयामा- दयपादघ रिकापयंन्तदृशमीसद्धावयुकतेकादशयां विद्धस्वं स्यात्सपादध- रिकाचितयात्मकयामार्धसमये षरिकाचतुष्टयाद्यपादे दृशमीसद्धावमा- त्रेण विद्धत्व स्यात्‌, चेष्टं तत्‌, बियामां रजनी मित्यादिवचनैर्विरोधा- पत्तेरिति दृङ्‌ अयं चारुणोदयवेधः पूर्वोदाहतमिष्यत्पुराणवाक्यात्‌ दृशमीशेषसंयुक्तो यदि स्यादृरुणोदयः नैवोपोष्यं वेष्णवेन तदिमेकादक्गीवतम्‌ इति गारुडाच वैष्णवविषय एव वेष्णवलक्चषणं च- वेखानसायागमोक्तदुीक्षायुक्तो हि वैष्णवः इति मदनरत्नोद्ाहतायां स्मृती, परमापदमापन्नो हर्षे वा समुपस्थिते नेकादशीं त्यजेथस्तु यस्य दीक्षाऽसित वेष्णवी समात्मा सवेजीवेषु निजाचाराद्विष्टुतः विष्ण्वर्पितसवाचारः हि वैष्णव उच्यते चलति निजवर्णधर्मतो यः सममतिरात्मखहदिपक्षपश्ष हरति हन्ति किविषुचैः सितमनसं तमवेहि विष्णुमक्तम्‌ इति माधवोदाहतस्कान्दवाक्ययोविष्णाएराणवाक्ये चाभिहितम्‌ अज्र यथोक्तगुणसंपन्नो वेष्णवद्ीक्षां प्राप्तो वैष्णव इति माधवाविभि- स्तं, तथाऽपि अनेकवाक्येषुपादानाद्विष्णुदीक्षेव वेष्णवलक्षणं, अन्ये गुणाः सति संमवाभिपाया इति बोध्यम्‌ अत एव वैष्णवदीक्षा- युक्त एव वैष्णव इति मदनरत्नादयः संगच्छन्ते तस्मात्स्कान्दादिवाक्यो-

क, सख. ग. च. छ. पुस्तक्रेष्वयं हेतुर्नास्ति

१क.ख.ग. घ. नना ष्ः।

१९६ | षिष्णुमदविरचितः- [ एकादशरीनिणैयः ]

क्तगुणसंपन्ना वेष्णवदुक्षायुक्ता वैष्णवास्तान्प्रति अरुणोदयोत्तरदरामी- कलार्धनापि युक्तेकादशी कद्ध, अरुणोद्यमारभ्य प्रवृत्ता शुद्धा विद्धाऽपि द्विविधा-आधिक्येन युक्ता, तदहिता आधिक्यं चिषिधम्‌-एकाद्रयाधिक्यं, द्वादश्याधिक्यसुमयाधपिक्यं चेति आधिक्यं न्यूनत्वं समत्वं चोत्तरसूर्यादयावधिकमेव सर्वत्र तजारुणोदयमारभ्य परयुत्ताया द्वितीयसूर्योदयोत्तरं कठादिकालावच्छेदेन विद्यमानत्वरूपमा- धिक्ष्यं फिषिद्धिकचतुःषरिषरिकात्मकतिथिमोगे सत्येव संमवति, नान्यथा तत्र प्रवेतिथिभोगापेक्चयोत्तरतिथिमोगस्य सार्धघरिकापेक्षया न्यूनाधिकभावस्य ज्योपिःशाखेऽपरसिद्धत्वात्‌, #िविदधिकचतुःषशटिध- रिकापरिमितायामेकादृक्यां समनन्तरदादशय।ः सुयोदृयपर्यन्तत्वरूपं सम~ त्वमपि संभवतीति ज्द्धाधिकाधिकद्रादशिकेव एवं शुद्धसमाऽपि समद्र दशिकाऽपि संमवतीति साऽप्यधिकद्वादशिक्रैव शुद्धहीना त॒ द्िविधा-अधिकद्वादशिकाऽनधिकद्वादशिका चेति शुद्धा चतुर्विधा तत्राऽभ््या संपरेव परोपोष्या तदाह हेमाद्रिमाधवयोभगुः-

संपूर्णेकादृशी यत्र प्रभाते पुनरेव सा

त्ोपोष्या द्वितीया तु परतो द्वादशी यदि इति

अचर यदिशब्दः 3 यदि वेदाः प्रमाणं यदि सोमं बिमक्षायिषेत्‌ इत्यादाविव निश्चयपर एव एकादश्याः परमवृद्धौ द्वाद्र्यनाधि-

क्यस्य पूवे (क्तरःस्या बापितःवात्‌ तत्रैव नारदोऽपि-

संपर्णेकादश्षी यत्र प्रभाते पुनरेव सा सर्वरेवोत्तरा कार्या परतो द्वादश्शी यदि

यसु कालतत्वविवेचने, अरुणोदयवेधो वैष्णवविषयोऽपीति प्रकम्य मृग्वादिवचनं वेष्णवेतरविषयमेव युक्तं, वैष्णवानां विद्धत्वमाेणीव पर- चान्यतरस्या अलाभेऽप्युत्तरत्रोपवाससल्वादिल्युक्तं, तत्संपूर्णा चात्र सूर्योदयद्रयमातरव्यापिनी, कितूदयात्मागिति परिमाषितेवेत्युत्तरयन्थे स्वयभेवोक्तत्वादृरुणोदयमारभ्य प्रवृत्तायास्त्यागे विद्धत्वस्य कथं हेवुत्व- भिति विचरणीयम्‌ हेमाद्री वचनान्तरमपि-

एकादृङ्ी विष्णुना चेहुादश्ी परतः स्थिता उपीष्या द्वावशी तत्र यकीच्छेत्परमं पदम्‌

[ एकादश्चीनिणयः } पुरुषार्थचिन्ताभाणिः १९७

विष्णुद्रादशी सहार्थे तुतीया द्वादशीयुक्तेत्यर्थः। #एताषटंश्ञानि सवंषि- पयाण्येव श्चद्धहीनानधिकद्वादशिकायामपि | उपोष्येकादृशी नित्यं पक्षयोरुमयोरपि एकादशी सदोपोष्या पक्षयोः शक्रुकृष्णयोः इत्यादिहेमाद्यादौ गारुडसनत्ुमारादिवचनेः शद्धेकादद्यामेवोप- घासः सर्वेषाम्‌ शद्ध समाधिकद्वादशिकाशद्धन्युनाधिकद्वाद शिकयोस्वु वैष्णवानां परन्रैवोपवासः तदाह हेमादो स्कन्दः- एकादशी मवेत्पुणां परतो द्वादशी यदा तदा दयेकादशीं त्यक्तवा द्वादृ्ीं सम्रुपोषयेत्‌ विष्णुरहस्ये- एकादशी तुं संप्रणां सदक्षा चोत्तरा भवेत्‌ पूर्वा तु पूर्ववज्ज्ञेया तिथिवृद्धिः प्रशस्यते॥ उत्तरा द्वादशी सहशा सरोषा चयोदरयामपि स्यादित्यर्थः पर्धै- कादृश्ी, पुर्ववहशमीवदनुपोष्येत्यथ॑ः तत्रैव गारुडपुराणे- पणां मवेद्यदा नन्वा भदा चेव विवधंते तदोपोष्या तु मद्वा स्यात्तिथित्रद्धिः परशस्यते तत्रेव मागवतादितन्ने- संपूर्णेकादश्ी त्याज्या परतो द्वादशी यदि उपाष्या द्वादशी शुद्धा द्वाद्श्यामेव पारणम्‌ गर्भे विशते जन्तुरित्याह मगवान्हरिः तेव मविष्यत्पुराणे- उपोष्या द्वादशी शद्धा द्वावह्यामेव पारणम्‌ निर्गतायां जयोदृश्यां कला वा द्िकलाऽपि वा द्विकलायां तु द्वादश्यां पारणं यः करोति हि ताम्रुपोष्य महीपाल गर्भे विते नरः एवमादिशुद्धद्रादश्युपवास विधायकानि वेष्णवविषयाण्येव विद्धा- यामपि, एकादृक्याधिक्यम्‌. द्राशदयाधिक्यम्‌, उमयाधिक्यं चेतिन्नैषिध्य बोध्यम्‌ तच्रोभयाधिक्ये सर्वेषां परत्रैवोपवासः तदाह हेमाद्रौ स्कन्दः

#* ध. पुस्तक इद्‌ नास्ति

- ~ कणः

च. "थिशुद्धिः भ्र"

१५८ विष्णुमहविरयित= [ एकादशीनिणैयः ]

एका लिप्त्या समायुक्ता याति वृद्धि परा तिथिः। द्वादृक्ी पारणाथा नोपोष्यं पुवेवासरे | एकेकादश्ी ठेशमातरेण द्वादश्या युक्ता, परा द्वादश्षी वरि याति, तदा परव॑निषेधस्योत्तरविधानार्थत्वादुत्तरनोपंवास इत्यर्थः तजेव नारदोऽपि- दवादरयेकादशी यतर द्वादशी परतोपि द्वादृह्यां पारणं कु्याक्कतुकोरिषफटं टमेत्‌ तजैव पाद्मम्‌- एकादृश्शीकलायुक्ता येन द्वादश्युपोषिता तस्य बहुभि््तेरश्वमेधादिभिन्रेप एकादशी द्वादशी तत्र संनिहिता हरिः उपोष्य रजनीमेकां बह्यहत्यां व्यपोहति मदनरत्ने तच्वसारसंहितायां- द्रादृश्येकादशी यत्र ह्ादक्षी परतोऽपि हि द्वादश्यां पारणं कृत्वा क्रतुकोरिफलं मेत्‌ इत्येवमादिवचनानि सर्वसाधारणान्येव पतावान्परं विरहोषः स्मातानां सूयोवयोत्तरमेव दशमीयुक्त। विद्धाधिका ततः पूर्वं॑तद्युक्ता दधाधिकेवेति अनुष्ठाने तु समानमेव द्वादकशणेमाजाधेक्येऽप्युव्‌- यत्पूर्वं वेधे वेष्णवानाम्‌, उद्यवेधे तु सर्वेषां परतेव तदाह हेमाद्रौ नारव्‌ः शुद्धा तु द्रादृज्ञी राजन्समुपाष्या सदा तिथिः दृकश्षम्येकादशीमिश्रा कर्तव्या कदाचन हेमा दिमाधवयोव्यांसः- एकादशी यदा लुप्ता परतो द्वादृक्षी मवेत्‌ उपोष्या व्रादशी तजर यदीच्छेत्परमं पदम्‌ पूवं दशमी बिद्धत्वात्पर्र व॒ध्यमावाच्ोपोष्यत्वेन लुप्ता, तु स्वरूपेण उद्योत्तरवेधे तु स्वरूपेणैव टपा क्षयं गतेति यावत्‌ हेमादौ बह्मवेवर्त- | नन्दा शरीरं देवस्य मद्रा ह्यात्मा द्यजोऽब्ययः तस्मात्सरागं त्यक्त्वाऽङ्गमात्मानं तूपवासयेत्‌

प्ण ---

१६.वा1२र्क्र ग. घ. छ. सागर ।३क. ख. ध. घ, छ, दद्क्षीपार।

[ ए्काद्षीनिर्भयः] पुरषार्थविन्तामाणिः १९९

इति स्मातनिामसाधारणवचनं तत्मकरण उदाहरिष्यते एकादश्ी- भात्राधिक्येऽपि वैष्णवानां परत्रैव चोपवासमाह हेमाद्रौ माधवीये विष्णुरहस्यम- एकादशी कलाप्राप्ता येन दादृश्युपोषिता तुल्या क्रतुशतेन स्याञ्नयोदृ्यां तु पारणम्‌ ततैव स्प्रत्यन्तरम्‌- एकादशी तु संपुणां परतः पुनरेव सा पण्यं क्तुरातस्योक्तं चयोदृइयां तु पारणम्‌ %[अरुणोद्यविद्धायामप्युद्यादुद्यपरथन्तत्वरूपं संपुणत्वं तिष्ठत्येव ।] हेमादौ बौधायनः- एकादृक्णीकलायुक्तामुपोष्य द्वादशीं नरः चयोद्श्यां तु मुखानो विष्णुसायुज्यग्रच्छति माधवीये नारदः- संपूर्णैकादृश्शी यच हादृक्ष्यां बृद्धिगाभिनी दवाद्श्यां लङ्घनं कार्यं जयोदृश्यां त॒ पारणम्‌ इति नयु विद्धामेदकल्पनं, तन्नं वचनान्तरोपन्यसनं, वेधातिवेधमहाबे- धयोगाख्यवेधचतुष्टयकथनं प्रकृते व्यर्थम्‌ दृकशमीशेषसयुक्तो यदि स्याद्रुणोदयः वेष्णवेनं तु कर्तव्यं तदहिनेकादशीवतम्‌ इति वचनेनेव वैष्णवानां परजानुष्ठानसिद्धेः, अरुणोदयवेलायां या स्तोकाऽपि तिथिर्भवेत्‌ पर्णा इत्येव मन्तव्या प्रभूता नोदय विना तज चेदशमीवेधोऽतिवेधो वाऽपि जायते महावेधोऽथवा योगो रक्चसां सफलं भवेत्‌ इति हेमाद्रौ बह्यवैवर्तवचनेन रक्चषःफल मागित्वेन चतुर्विधवेधस्यापि साम्यत्वप्रतीतेर्वेधत्यागेनेव स्वेषां त्यागसंभवात्‌ दृकमीशेषसंयुक्तां तु कुर्यात्कथंचन जम्मस्येये पुरा दत्ता दृरामीशेषसंयुता

= (योपि गीषे

# ध. पुस्तक इदं नास्ति

१अ.ग ध. छ, श्रतन्रवः। घ. "थमेव द्‌ः।

२०० विष्णुमहविरवितः- [ एकादश्टीनिणेयः } अज्ञानाद्यदि वा मोहात्कुववेश्नेकावश्षीं नरः दुकामीशेषसंयुक्तां प्रायध्ित्तमिवं मवेत्‌

तप्तकृच्छ्र नरश्चीत्वां गां वृद्यात्सवत्सकाम्‌ \ छुव्णस्याधंकं देयं तिटद्रोणस्मन्वितम्‌

इति प्रायथित्तम्‌

यातुधानवतं यागे महावेधे तु बाष्कलेः जम्मासुरस्यातिवेधे मोहिनी वेधलेशिनी

इव्रीदै चतुष्टयमुक्त्वा जभ्मकासुरमागितया निन्दितातिवेध एव पर्वोक्तं प्रायधित्तं वेधान्तरे तु प्रायधित्ताल्पत्वमहत्वस्य(योः) कल्प- नीयत्वाद्वेधमेदस्योपयोगः स्पष्ट एवेति वाच्यम्‌ षष्ठे परकरतिपुराक- ल्पम्‌ इति सूरे बटकुर्वाप्णिर्माषान्मे पचतेत्य्र बाप्णिय्रहणस्येव जम्भ- कस्येति निन्वार्थवाद्गतजम्भथ्रहणस्योपटक्षणत्वेन प्रायश्वित्ततारतम्यब्य- वस्थापकत्वासमवात्‌

प्रायि प्रकर्तव्यं शुद्ध्यर्थं तु तस्य वै। निश््िद्रं जायते येन धमंसंतानमेव ब्राह्मणान्भोजयेत्विद्खं दद्यात्सवत्सकाप्‌ धरणस्याधकं वेयं तिलव्रोणमथापि वा॥

इति हेमाद्रौ स्परत्यन्तरे साधारणस्यैव प्रतीतेः चाल्पत्वादिवं वेध एवातिवेधमहावेधादौ महत्वं कल्पनीयमिति वाच्यम्‌ वैपरीत्यस्यापि छवचनत्वात्‌ पुरुषदोषतारतम्यात्मायाश्चेत्ततारतम्यमिति शङ्कयम्‌ दोषतारतम्यबोधकस्यानुपटमन्पेः चःचावचप्रायश्वित्तस्य भ्रवणमेव तत्कल्पकम्‌, उचावचप्रायाधित्तभ्रवणास्पुरुषदोषतारतम्ये, पुरुषदोषता- रतम्याज्च प्रायथित्ततारतम्यमित्यन्योन्याश्रयापत्तेः। अपि एष यज्ञायुधी यजमानोऽसा स्वर्गलोक याति इत्यर्थवाद्‌ एतानि वै यज्ञायुधानि, इति यज्ञायुधन्यपदेशस्योपयोगवंत्‌, जम्भकस्येयं पुरा दत्तेति निन्दार्थवादे वेधातिवेधमहावेधयोगाख्यचातुर्विध्यप्रतिपाद्कस्पृतेरुप- योगसं मवेनं तद्रलाहोषतारतम्यकल्पना युक्ता तस्मादिद्धामेदादिकथ- नस्य प्रकते कोऽप्युपयोगो नास्तीति चेन्न मेदृदृशंनं विना पूर्वोक्तवच-

१६्‌. छ, वटक ।२क.ख.च. नत

[ एकादशानिरगयः ] पुरुषाथंचिन्तामाणिः २०१

नानां व्यवस्थापयितुमशस्यत्वाद्धेदकथनमावर्यकम्‌, अन्यथा दृ्ामी- विद्धां वैष्णवो कुर्यादित्येतावत एव नैवोपोष्य॑वैष्णवेनेतिवना- त्पतीतेर्यवा वेधरिता लभ्यते तदानीमेव इूर्यादिति संमाध्येत यनु कदाविद्तिक्रमेदितिव चनादेकादश्युपवासस्य नित्यत्व प्रतीतेरेताहशी संभावना युक्तेति चेत्‌ तथाऽपि वशमीविद्धामिषेधस्यैव शब्दात्प- तीतेः किमुत्तरवोपवासः कल्पनीयः कि वा

उपोष्या दष्मी तच द्वादशीं ठभेदयदि

दृशम्याऽपि हि मिभेव एकाद्श्येव धर्मकरत्‌ 1

इत्यादिहेमाद्री स्प्ृत्यन्तरव चनेर्दृशमीविद्धायामेवोपवास इति संदेह

एव स्यान्न तु निश्चयः चेतादशानि वैष्णव भिन्नविषयत्वेन संको चनी- यानीति दोष इति वाच्यम्‌ आर्थिकोपवासकल्पनया स्पष्टानेकववचः- नसंकोचस्यायुक्तत्वात्‌ तस्माद्विरुद्धवचनेर्विना चनान्तरसंको चस्य करतुंमशक्यत्वात्तेषामावरयकत्वे तेषामेवोत्तर्ोपवास विधायकत्वसुचितं, नेवोपोप्यम्‌ एतस्य तु वेधनिषेधकत्वमेव युक्तम्‌ एवं सव्येके कार्थ- विधानेनानेकशासख्रोपपत्ती नेकमस्तके बहुभार आरोपणीयस्तसमादुत्तर- चपवासविधानार्थं वचनोपन्यासो युक्ततर एव वेधमेदाऽपि |

अरुणोदये तु दशमी गन्धमाच मवेय दि

ष्टव्यं तत्प्रयत्नेन वर्जनीयं नराधिप

इतिवचनेन दक्मीसदद्धावस्य प्रयत्नेन दरष्टव्यत्वप्रतिपादनात, गन्ध.

माधवस्य द्रष्टमशक्यत्वेन तत्र पुरुषापराधः स्वल्प उत्तरोत्तरं दशं- नस्य सुकरत्वात्तदनाद्रेण निषिद्धकाले कर्मायुष्ठाने कमवेगुण्यवत्पुरुष- दोषस्यापि बहुषु वाक्येषु भ्रवणात्पुरुषदोषतारतभ्य, तत्तारतम्याताय- भित्ततारतम्यमपि युक्तमेवेति सर्वं समखसमेव माधवाचार्येरपि वैष्णव प्रति तिथिरेव निर्णेतव्या एकादशी द्िविधा--अरुणोदयधेधवती, शुद्धा चेति तत्र वेधवती सर्वथा त्याज्या तदिनेकादृश्लीवतमिति सामान्येन प्रतिषेधात्‌ विशेषतस्तु सपक्तादिमेदेन प्रतिषेधो व्ष्टव्य इत्यभिधाय संपरक्तादिभिदावुक्त्वोक्तं- तदेवं सामान्यविशेषाभ्यां प्रतिषि द्धत्वादरुणोदयविद्धेकादक्ी वैष्णवेन त्याज्या यस्तु योगसंज्ञकश्चतु्थो वेधस्तस्य त्याज्यत्वमथांस्सिद्धमित्यादिना क्द्धानिषेधं प्रद्श्यं शद्धा

१क. ख. ग. च्‌. नच्‌। ९६

२०९ विष्णुमहविरचितः- [ एकादशानिणयः ]}

छक्चयितुमुक्तम-या तु चतु्विधवेधरहिता श्द्धेकावशी सा दिविधा- आधिक्येन युक्ता, तद्रहिता चेति यद्यपि वेधरहितत्वमेव लक्षण तथाऽपि शिष्यबुद्धिवैश्षयार्थमुक्तिवोचिञ्यार्थं वा चातुर्धिष्योपादानम्‌ त्रया तु चतु्बिधवेधरहिता, सा शयद्धेत्यन्वंयः। अनेन शुद्धालक्षर्णं कृत्वा मेदान्तरं दक्षं यितुमेकादश्ी द्विविधेति प्रवाक्ता विद्धा, इय शद्धा चेति द्विबिधेकादशीत्यर्थः द्वैविध्यं दश्यितुमाधिक्येन युक्ता तद्रहिता चेतीत्याधिक्यस्यापि मेद्‌ उक्तः आधिक्यं चिविधम्‌--एकादृह्या- धिक्यं, दाद्श्याधिक्यमुभयाधिक्यं चेति यद्यपीदमाधिक्यं विद्धाश्चद्धो- मयस्राधारण्येन प्रतीयते, तथाऽपि विद्धायामेव चिविधमाधिक्यम्‌ यदि शृद्धायामपि विवक्षितं स्यात्त स्मार्तप्रकरणे शुद्धायां चत्वारो भेदा

इति यथोक्तं, तथाऽचाप्युक्तं स्यात्तदनुक्तेः पूर्वाक्तरीत्याऽरुणोदयमारभ्य परवृत्तेकाद्शशीमात्राधेक्यस्य ब{धितत्वाहुादश्याधिक्यमुमयाधिक्यं चेति द्विषिधमेवाऽऽधिक्यम्‌ आधिक्यस्य प्रयोजनमुक्तम्‌-चिष्वप्येतेषु पक्षेष्व- रुणोव्यमारभ्य प्रव॒त्तां शुद्धामप्येकादकशीं परित्यज्य परेदयुरुपवासः कतव्य इति विद्धाविषयेषु धिषु पक्षेषु शद्धामपीत्यपिशब्दसमुखितां विद्धां चिष्वपीत्यपिशब्दसमुचिते श्युद्धाविषयपक्षद्रयेऽरुणोदयमारभ्य प्रव॒त्तां शुद्धामेकादक्शीं परित्यज्य परेद्युरुपबासः कतव्य इत्यथः यद्यत्रापि शुद्धेकादशशीमाजाधिक्यं विवक्षितं स्यात्तहिं स्मातंप्रकरणे शुद्धायमे- कादृश्याधिक्य इति यथोक्तं, तथाऽचप्युक्तं स्यात्तदृनुक्तेस्तस्य बाधि- तत्वाच्च विद्धाभेवाभिप्रत्येत्युक्तम्‌-तेकाद्र्याधिक्ये नारद्‌ इत्यादि वैष्णवानां वेधमात्रेणेवोत्तरंसिद्धत्वाद्रचनवेयर्थ्यशङ्ग तु पर्वमेवं निरा- करता ततापि विद्धायां दादश्षीमात्राधिक्ये वेष्णवस्मार्तसाधारणत्वा- द्ेष्णवासाधारण एकादशीमाच्ाधिक्ये परवंप्रमाणोपन्यासः विद्धायां द्ादक्शीमाचाधिस्ये प्रमाणयुक्तम-द्रादश्याधिक्ये व्यास आह-एकादृक्शी यदा तेति द्धायां द्वादकशमाज्राधिक्य एवेदं प्रमाणमिति शङ्का तु माधवाचार्यरेव स्मार्तानां विद्धायां दादृङ्ञामात्राधिक्ये प्रमाणत्वेनोपन्य- स्यमनघ्यास्तवचनस्य वैष्णवानां श्चद्धायां द्वादक्षीमा्लाधिकये प्रमाणत्वे- नोपन्यासस्यात्यन्तासगतेरव निरस्ता विद्धाया द्वादकशीमाज्ाधिक्यस्य वेप्णवस्मार्तसाधारणत्वादेकस्यैव प्रमाणवचनस्योभयच्राप्यपन्यासो युक्त

~ -- ~~~ -- - ----- ----~ ~ ~ ~~ ~---------~----

१४. रत्रोपवाप्षस््रसि 1२६. दूरीकृता बोद्धव्यातत३क.ख ग. क्य प्रमा गमम्‌ निः ग्ख छ. चतुपरध्यतिपादकम्म्रतेषपयागमा

[ एकद्शीनिगयः ] पुरुषा्थविन्तामणिः | २०३

इति करतः विद्धाव्वमेव परं वैष्णवस्मार्तभेवेन भिन्नम्‌ पतेन यत्तु शुद्धायां दादश्षीमा्नाधिक्ये वेष्णवानामप्येतस्माद्चनारपरे- द्युरुपवास इति माधवस्तन्नेति मयूखे दूषणमुक्तं तत्‌, शद्धापवाध- रितान्माधवात्परावृत्तं शद्धायामितिपदघटितमयुखाद्‌विवावस्थितम्‌ एवं यो दूषणसमथेनाय वताके परिद्िशः सोऽपि दषणपृष्ठानु- यायित्वात्तत्रैवावतिष्ठत इति बोध्यम्‌ उमयाधिक्यस्य वैष्णवस्मा- तविद्धाशुद्धासाधारणत्वात्पश्चात्ममाणमुपन्यस्तमुभयाधिक्ये मृगुराहे- त्यादिना अत एवोभयाधिक्यवत्यां द्विशिधायां यथान कस्यापि सदेहस्तथा तद्रहितायां तस्यां तत्पमसक्तिमाङङ्योक्तम-उमयाधिक्य- रहितायां तु शुद्धायां कोऽपि संदेह इति तुभिन्नकमः शद्धायामि- त्यस्याये बोध्यः उमयाधिक्यरहितायां शुद्धायां वित्यर्थः उमया- धिक्यरहितायां विद्धायां स्मार्तानां पूर्वा, वेष्णवानायुत्तरवेति व्यवास्थि- तविकल्परूपसंदेहस्य सत्त्वादुक्तं शुद्धायां विति कोऽपि संदेहोऽ- स्तीति चेति योजनया यथाश्रुतयन्थदृशंनप्रसक्तबाधितार्थकत्वरूपङ्केशसा- गरं प्रतीर्णो माधवगन्थः सुस्थ एव अथौनुसारेण यन्थयोजनस्यैवोचि- तत्वात्‌ अन्थानुसारेणाथंकल्पनायां तु हि शब्दृकरतेन नामार्थन मवितव्यम्‌, अर्थक्रतेन नामकब्देन भमवितव्यमित्यादिमहामाष्यविरोधः स्पष्ट एवेति एवं सति यथाश्रुतमाधवयन्थमाजवरशंनपवृत्तशुद्धायामे- कादकशीमात्राधिक्य हत्याद्यावुपूर्वीघटितनवीनयन्थाः सर्वैऽप्ययुक्ता इति विभाव्यतां सद्सद्यक्तेहेतुभिः सूरिभिः अथोन्मीखिन्याद्यष्टौ मेवा हेमाद्रौ बह्यवैवर्ते- | एकादशीवतं संयतानां प्रवरं स्प्रतम्‌

विशोधनमिदं पुंसां शुष्काद्रंस्याहसः परम्‌

तत्स्वरूपं श्रुतं तीथ्नानादप्यधिकं विदुः

एतत्सारमिवं त्वमिदं सत्यमिदं वतम्‌

प्रायधित्तमिदं सम्यग्यदेकादर्युपोषणम्‌

विशेषस्तत्र विज्ञेयो द्वादशीषु दिजोत्तम

मवन्त्यष्टौ परिख्यातास्ताः शृणुष्व यथोदिताः

उन्मीकिनी वञ्जुटी चिस्पृश्ा पक्षवर्धनी

१६. नथिक्ये वैः ।२.व, इति श्रद्धापद च|

२०४ ` विष्णुमहविरवचितः- [ एकाद्शीगिणयः ]

जया विजया चेव जयन्ती पापनाशिनी द्रादश्योऽष्टौ महापुण्याः सर्वपापहरा द्विज तिथियोगेनं जायन्ते चतश्चश्चापरास्तथा नक्षजयोगात्मबलं पापं प्रशमयन्ति ताः एकादृक्षी तु संपूर्णां वर्धते पुनरेव सा उन्मीकलिनी भूगुभेष्ठ कथिता पापनारिनी द्ादरयामुपवासस्तु द्वादश्यामेव पारणम्‌ वञ्जी नामसा प्रोक्ता हत्यायुतविनाशिनी अरुणोद्यं आया स्वाहुादह्ी सकट दिनम्‌ अन्ते जयोदृकी प्राताछिस्पुशा सा हरेः परिया कुहूराके यदा वद्धि प्रयाते पक्षवधनी विहायेकाद्शीं तच द्वादशीं समुपोषयेत्‌ पुष्यश्रवणपुष्याद्यरोहिणीसयुतास्तथा उपोपिताः समफला द्वादहयोऽष्टी पथक्प्रथक्‌ बह्यघ्नमपि सा प्रवां विशोधयति भार्गव वञ्जुटीति द्वितीया सा हत्यायुतविनारिनी महापापानि चत्वारि शोषयेत्तिस्पुशा कृता कुरुतेऽदोषकटुषविच्छेद्‌ं पक्षवधिनी जया जयं तु विजया प्रेतमोक्षं तथा परा जयन्ती नरकच्छेदमपि दुष्करुतकारिणाम्‌ अष्टमी मृगश्रेष्ठ महापातकनाशिनी

इत्य्टावुन्मीलिन्याद्यः तदित्थं वेष्णवैररुणोदयादिवेध एकादक्षी- मा्राधिक्ये द्वादृकीमाच्ाधिक्य उमयाधिक्येऽनुभयाधिक्ये वा पूर्व त्यक्त्वा द्वितीयैव कायति सिद्धम्‌ अच्र केचन रशौवाद्योऽपि गताुग- तिकन्यायेन वेष्णववहितीयामेव र्वन्ति

वैष्णवो वाऽथ शेवो वा सौरोऽप्येतत्समा चरेत्‌

इति सौरपुराणादिमिः शेवादीनामप्वधिकारबोधनात्तेषां वक्ष्यमाण- वा्येः प्रथमाया एव विधानाहितीयदिनि उपवासे विहितत्यागाविदहि- तानु्ठानजन्यपत्यवायंः,

१. गताज्ञेयाश्चतः। २क. "य प्याया स्याः) घ. प्द्यवे'।

[ एकाडशोनिणेयः ] पुरुषारथंविन्तामणिः.। २०५

एकाद्श्यामहांरां भक्त्वा चान्दायणं चरेत्‌ `. इति प्रायथित्तापत्तिश्च दुर्वारेवेति बोध्यम्‌। इति वैष्णवान्पत्येकादकीं निर्णय तदितिरान्स्मार्तशब्वव्यवहार्यान्परत्येकादृक्णी निर्णीयते तच सूरयोद्यपर्यन्तदशमीवेधस्यं वैष्णवविषयत्वेन व्यवस्थापनात्‌ ` ` | सवे ऽप्यवेधा विज्ञेया वेधः सूर्योदये स्मृतः सूर्योद्यस्प्रशा ह्येषा दशमी गर्हिता सदा ` इत्यादिवचनबोधितो वेधः परिशेषात्स्मार्तविषयः तत्र सूर्योद्योत्तरं दृहमीसद्धावरहिता शद्धा दशमीयुक्ता विद्धा तत्रापि समन्युनाधि- कमेदेन शुद्धा भिविधा एवं विद्धाऽपि तच्च द्वितीयसूर्योदियपर्यन्ता समा, ततः पूर्वमेव समाप्ता न्यूना, तत ऊर्ध्वं विद्यमानाऽधिका 1 तत्र शद्धसमा, समद्रादरीका, अधिकद्वादक्ञीकेति चिविधा एवं शुद्धन्युना, शद्धाधिकाऽपि प्रत्येक िविधेति शद्धा नवविधा विद्धसमाऽपि समद्राद्लीका, न्यूनद्राददीकाऽधिकद्वादरफिति चिविधा एवं विद्ध न्यूना विद्धाधिका प्रत्येकं त्रिविधेति विद्धाऽपि नवविधव्येकादश्य- छादशाधा यद्यपि निर्णये सर्वेधामसांक्येणोपयागो नास्ति, तथाऽपि इद्धा यदा समा हीना समक्षीणाऽधिकोत्तरा इत्याद्वचनेषु व्यवहतत्वादुपन्यस्ताः तंच शुद्ध समाष्द्धन्यूनयोः समद्रादक्ीकयोन्युनद्रादशीकयोश्चैकादश्यामेवोपवास इति संदेह एव नास्ति ! अधिकद्वादक्षीकयोरपि एकादश्यामेवोपवास उत्पत्तिशिेका- दृश्यवरुद्ध॒ उपवासे द्वादशी समवायासं मवात्‌ अत एव हेमाद्रौ दवादश्युपवासप्रकरणे द्वादश्यागुपवासः कार्य इति वदन्तं माकंण्डेयं प्रति प्रयुम्नवचनम्‌- उपोष्या व्याहृता बह्यंस्त्वया दयकादृक्षी शुमा द्वादश्यां पारणं कार्यमेकादश्यां हि लङ्घनम्‌ पुराणविहिते मागे बिरुद्धं वदसे कथम्‌ इति संगच्छते हेमाद्विणाऽपि के चिदाहुरित्यादिना धकरुते विषय एकादृ्यामेवोपवासर इति सिद्धान्तयित्वा एकादशी त्वहोराचं दादी कलाधिका।॥ जयोददयां यदा प्रातरुपोष्या द्वादज्ञी तदा

१, षां मेदानाम।

२०६ विष्णुमहविरचितः- [ एकादशीनिणयः

इतिवचनविरोधमाराङ्य तदक्षामी विद्धेकादक्षीविषयं, हाददयां विद्य- भानकियन्मातैकादीविषयं वेति समाहितम्‌ अहोरा्व्यापिन्य प्येकादकी येषां दकामीविद्धेकादङ्षी तद्भिषयं वेष्णव विषयमिति यावत्‌ स्मार्तान्पति वै यवा हादश्यां किंविदेकादश्ी विद्यते, तदेव प्रवर्तेते परक्रतेऽपीति तदाशयः तथा स्मतौनामेकाद्रयामेवोपवासो वेष्ण- वानां ्वादुक्यामिति सिद्धान्तः पर्यवसन्नः केचिदिति वदतो हेमाप्रेर्न॑यं रिद्धान्त इति शङ्क्यम्‌ एतान्यरुणोदयवेधानिषेधकवच- नान्यपि यदा द्वादश्यां कियन्माच्राऽप्येकादशी दश्यते, चयोदयां कियन्मात्रा हादक्षी तदा परित्याज्येव्येवंपराणि दष्टव्यानि, काम्येका- दृक्ीवतविषयाणि वा वैष्णवविषयाणि वा, शैवानां तु तच्ोपवासे नास्ति दोष इति हेमादिणेवाये निष्करष्यमाणत्वात्‌ अत एव एकादशी मवेत्पूणां पश्तो द्वादज्ञी यदा तवा द्येकावृक्शीं त्यक्त्वा द्(दृशीं समुपोषयेत्‌ इत्यादिस्कान्दादिवचनानां प्रक्रते विरोधमादाङ्क्य वैष्णव विषयाण्ये- बेतानीति माधवः, द्वादश्यां किद्यमानकियन्मातैकादशीविषयाणीति मद्‌- नरत्नश्च संगच्छते प्रक्रेते तद्विषयत्वाभाव उमयोस्तात्पर्यात्‌ कालाद निर्णवादुत्मवनरल्नेषु स्कान्दमपि- शुद्धा यदा समा हीना समक्षपणाधिकौत्तिरा एकादशीमुपवसेन्न शुद्धां वेष्णवीमपि इनि वैष्णवीं दवादक्षीमित्यर्थः माधवमद्नरलनयोनारदः-

चेदेकादशी विष्णी द्वादक्षी परतः स्थिता उपोष्येकादशी तत्र यदीच्छेत्परमं पदम्‌ इति नचैवमपि विद्धाऽप्यिद्धा विज्ञेया परतो द्वादशी चेत्‌ अविद्धाऽपि तथा विद्धा परतो द्वादशी यदि॥ इति पाद्मविरोध इति वाच्यम्‌ तच पूर्वार्धं दशमीशेषसंयुक्त इत्या- दिवचनविरोधात्स्मातीविषयमेव उत्तरार्धं तु शद्धा यदा समा हीनेत्यादिषिरोधद्विष्णव विषयमेव उत्तरार्धं शुद्धापिकाविषयमिति मदनरत्नादयः वस्तुतस्तु

----~ ~ --*--

१क. ख. ग. धर. छ. तु भ्रकृतेयः।

[ एकदशीनिणेयः ] पुरुषा्चिन्तामणिः २०१७

किद्धाऽप्येकादशशी याद्या परतो द्वादश्ती चेत्‌ | ददश द्वादक्तीर्हन्ति चयोद्रयां तु पारणम्‌ इति बिद्धेव याद्येति पर्ववाक्येणोक्तं, तत्र विद्धानिषेधविरोधाङ्ष- यां परत द्राद्श्यमवे सेव ग्राद्येत्यथकेन परवार्धेन तां दूरीकृत्य परत्र दादर्श चेदरिद्धाऽपि माद्या किमुत चिद्धेति केमुतिकन्यायेन वि्वा- निषेध एव ददी कियत उत्तरार्धनेत्येव युक्तमप्रक्ृतार्थकल्पने प्रमाणाभा- वात्‌ अत एव प्रक्रते परत द्रादृशासच्वेऽपि पूवां याद्येति हेमादिपम- विसिद्धान्तः संगच्छते इदं वाक्यमनुपन्यस्यतां माधवादीनांच न्यूनता तथा प्रकृते तद्विषयस्यैवाभावात्‌ एतेनैकस्य वाक्यस्यो- मयत्वासंभवात्सर्वेषामेव प्रकृते द्वादर्यामुपवास इति स्परतिकौस्तुमः पाद्मप्रकर्णविरोधाज्ञानमूटकः स्कान्दादिवास्यविरद्ध एवेति पोध्यम्‌ यदा प्रकृतेऽरूणोदयमारभ्येकाद्शी प्रवृत्ता, तदाऽपि वैष्णयानां द्वाद इ्यामेवोपवास इति प्रतिपादनार्थं हेमादविणा मतान्तरभुपन्यस्तम्‌ परे त्वाहुः-पस्तो द्वादशीसद्धवे श॒ द्रद्वादश्यामेवोपवासो नेकाद्श्याम्‌ एका चलिप्त्यातु संयुक्ता यदि वृद्धा परा भवेत्‌ अथवेकादृशी नास्ति दशम्या चाथ संयुता कलाऽथ काष्ठा द्वादश्या यदि स्यादपरेऽहनि। द्रादृक्ष दादशीरंन्ति पर्वस्मिन्पारणे करते इति विष्णुपुराणम्‌, एकादशी मवेत्पूर्णैत्यादीनि मागवततन््रान्तानि वेव्णवप्रकरणोदाहतानि वचनान्युपन्यस्य, तस्मादेवंविधे विषये द्वाद- सयामेवोपवासः सिद्ध ॒इत्युपसंहत्य, अपरे त्रुदयात्माग्यदेति वाक्या- द्गृहिणां प्रवा, एकादशी मवे्पर्णेत्यादिस्कान्दादिमिमुभुश्चूणां परा एतद्धिश्नानामपि बवाक्यविरोधेन संदेहो जायते यदा ददृक्ञी तु तदा याद्या जयोद्श्यां तु पारणम्‌ इत्यादिना तुतीयमतमुपन्यस्य बहुवाक्येति वाक्यम्‌ विवादेषु तु सर्वेषु द्वादश्यां समुपोषणम्‌ इति पथयुन्नवा्यं चोक्तवेधविषयत्वेन व्याख्येयमित्यादिना ततीयं मत प्रदूष्य, तस्मायययोक्तमेव साधीय इत्यनेन मतद्रयमेव व्यवस्थापितं त्यर्थसारकालादशंमाधवनिर्णयाप्तमदनरत्नेरपत्थमेव सिद्धान्तितम्‌। एवं सर्वपभिकमत्ये सति

२०८ विष्णामहविरवितः- [ एकादक्नीनिभक. ]

शुद्धोनाऽम्यधिका समा भवतु वा विद्धा तथेकादशी येदद्वादश्यधिका तदोपवसने या्याऽखिलेद्रादिशी इति दीपिकिा प्रकरुतविषपये फिमूलकेति चिन्तनीयम्‌ अत एव श्य द्धोनाभ्यधिकप्षमायसु द्रादश्याधिक्ये सर्वेद्रद्श्येवोपोष्येति महडोजीदी- क्षितोक्तिरप्युपेक्ष्येव 1 यत्त हेमद्विणा प्रकरृतपिषय एकादश्यामुपवासवि- धानगुदयात्ाग्यदेति वाक्याद्गुहि विषयं, शुद्ध द्रादश्यामपवासविधानं संप्र्णकूदशी यति वाक्याद्यतिविषयमिति स्वसंमतं व्यवस्थान्तरमुक्तं तह मयाधिक्यवषिषयत्वेन वेष्णवविषयत्वेन वा व्याख्येयमिति कालतत्व- विवेचनं, प्रयुश्नवचनादेव हेमािणा सिद्धान्तः करतः सोऽनुचित इति निर्णयसिन्धुः, प्रदयुश्नव चनाद्धेमाद्धिङ्ृतः सिद्धान्त एवोचित इति स्पृति- कौस्तुमश्चोपेक्ष्यो हेमाद्यर्थाज्ञाननिबन्धनत्वात्‌ एतेन हेमाद्विणा श॒द्ध- समा शुद्धन्यना वाऽप्यधिकद्वादशश्ीका चेत्सर्वर्षां परेवेति उक्तमिति निर्ण यसिन्धरक्तिर्टेमारिलिद्धान्तापयांलोचनमूटिकेवेति बोद्धभ्यम्‌ यदपि स्प्रतिकोस्तुमे सर्वैः स्मार्तः भरकरृत विषये द्वादरयामेवोपोषणं कार्यामित्य- भिप्रायेण हेमारधिणा द्विरतःयमतपरुपन्यस्तमिति निश्चित्य तच माधववि- रोधमाशङ्क्य, चनेकवाक्यानां माधवोदाहूतवचनद्रयेन संकोचो युक्त- स्तस्मान्माधवोदाहूते चेदेकादृश्ची विष्णाविति वास्ये यदीच्छेत्परमं पद्भितीन्ादिपदकामामिप्रायमेव प्रतीयत इत्यादिना दूषणमुद्धान्य गुहियतिन्यवस्थेति हेमाद्धिणा दूषितं तुतीयमतमेव सिद्धान्तितम्‌ तजर संवादार्थं संगच्छते चेवं पथ्वीचन्द्रोदये बहन्नारदीयवाक्य- ` सपर्णौकादशी शद्धा द्रादश्यां नेव किचन द्रादृज्ञी अयोदक्ष्य(मस्ति कथं भवेत्‌ पूवा गृहस्थैः कार्यां स्याहुत्तरा तिभिस्तथा इति ये तु हेमादिसंमताथकमप्येतद्वाक्यं हेमाद्यटिखनािमूलं हेमाद्यालि-

सितत्वे वुल्येऽपि शद्धा यदेति माधवलिखितं वाक्यद्वयं समूलमिति वदन्ति, नमस्तेभ्यो निष्फलायहश्ीलेभ्य इत्युक्तम्‌ तच सिद्धान्तस्त॒तीय- मतदूषणपरहेमादिसिद्धान्तविरुद्धः स्प्त्यर्थसारकालादृर्ानिणंयागत- माधवमद्नरत्नादिसकलयथन्थेः, शुद्धा यदेत्यादिवचनैश्च विरुद्ध एव यदपि परमपद्शब्दादिन्द्रादिपद्मेव प्रतीयत इत्युक्तं, तदप्यभियुक्तानां तथा प्रतीतावेव संगच्छते, नान्यथेति माधवदरूषणाभिनिवेशाप्रयुक्तमेव तस्मात्करते स्मार्तान्परति चन्द्रोदयर्टिखितवचनं विरुद्धं प्रथममतमेव सिद्धान्तयता हेमादिणा, स्प्रत्यथसारादिभिश्च माधवोदाहतवचनद्रया-

[ शकाद्शीनिर्भयः 1 पुरुषार्थचिन्तामणिः। २०९

थ॑स्येव सिद्धान्तितत्वाद्धेमाश्यलिखितत्वे तुल्येऽपि चन्दोदयटिखितं निर्मलं, माधवलिखितं सम्रटमिति वदतां निगंतफलायहशीटानां नम- स्कार एव युक्त इति बोध्यम्‌ ब्रहन्नारदीये वाक्यस्योपलम्मानि मुंलत्वकथनमयुक्तमिति वौच्यम्‌ स्भातान्पत्यपरवर्तकमिति तदायात्‌ अत एव-उपोष्येव द्वितीयेति केचिदाहुश्च भक्तितः इति वृहन्नारदीयवाक्यशोषश्च संगच्छत इति दिक्‌। या तु शुद्धाधिका समद्वादङीका, न्यूनद्रादृक्षीका वा तत्र व्यवस्थामाह देमाद्री कर्म पुराणम्‌- संप्र्णीकाद्शी यच प्रभाते पनरेव सा उत्तरां तु यतिः कुर्याप्पूवांमुपवसेदगृही | गृह्यत स्मार्तः, तु वैष्णवः पूर्वोक्तवचनविरोधात्‌ गृह्यत वैष्णव. इति मयूखोक्तेस्तु शुद्धाधेकायां वेष्णवस्य पवघ्ोपवासासमवाद्स- गतैव हेमादौ स्कान्दे तु- प्रथमेऽद्धि तु संप्रणा व्याप्याहोराजमास्थिता द्वाद्र्यां तथा तात वुश्यते पुनरेव धटिका प्रदुश्येत द्वादश्यां शिखिवाहन पूवा कार्या गृहस्थस्तु यतिभिश्च तथा विमो द्रादश्ीसंयुता कार्या सदा वे मोक्षकाङ्गिमिः। इति यतीनामपि मक्तीच्छायायुत्तराऽन्यथा तु पूर्वेति व्यवस्थामाह माधवेतु पर्वा कार्या गृहस्थस्तु यतिभिश्चोत्तरा विमो इत्येव पाठः हेमादौ गारुडे- उदयात्माम्यदा विप्र मुहूतेद्रयसंयुता संप्र्णकादकशी नाम तजरैवोपवसेद्गृही पुनः प्रभातसमये घरिकेका यदा भवेत्‌ अन्नोपवासो विहितश्रतुथाभ्रमवासिनाम्‌ विधवायाश्च ततैव परतो द्वादशी नचेत्‌ चशब्देन वनस्थस्य संग्रहः, अज गृहस्थयतिशब्दौ यथाश्ुप्ता्थावेवेति स्प्रत्यथसारहेमादिमाधवनिर्णयाम्रताः यत्तु

१८९. ख. ग. ष. छ. चत्‌ ।स्गघ.सा। २७

२१०. विष्णुमवुविरवितः- ` [ एकादशीनिणेयः ] |

संपूर्णीकादृश्शी यच्र परत्र पुनरेव सा पवामुपवसेत्कामीं निष्कामस्तत्तरां वसेत्‌ इति माकण्डेयव चनाद्‌गहस्थयतिपदे सकामनिष्कामपरे, अन्यथा निष्कामस्तु गही ऊु्यादुत्तरेकादृशीं सदा प्रातमवतु वामा वा द्वादुक्ी द्विजोत्तम इति स्कान्दवचनान्निष्कामगृहस्थस्योत्तरयोपवा सविधानं विरुध्येतेति हेमाद्रौ मतान्तरं, मदनरत्ने काठतच्वविवेचने तदेव पुरस्कृतम्‌ , तदुपोष्ये दे तिथी इतिवाक्ये तरस्मिश्लयोवृे तहि यदा द्वादज्ञी नास्ति र्वोक्तगृहस्थाश्रमिचतु्थाश्रम्यधिकारिमेदेन दं तिथी उपोष्ये त्वेकेने- स्यथ इति चसिद्धान्तयतो हेमादेमांकंण्डेयादिवाक्यदहयमदुपन्यस्यतो माघवस्य, गृहियत्योर्व्यवस्थेति सिद्धान्तयतोः स्युत्यर्थसारनिणंयामृत- योश्चानभिमतमेव निष्कामस्त्विति स्कन्दवाक्येन कामसामा- न्यामावो विशेषण तद्रन्तं प्रति वचनशतेनापि प्रवतयितुमशक्यत्वात्‌ शुद्धाऽप्येकादश्षी यत्र तया विदधातु दादश्षी स्वर्गदोपोषिता पवां द्वितीया स्वर्गमोक्षदा इति हेमाद्रौ बह्मपुराणवचने द्वितीयस्या अपि फलभ्रवणाद्रस्तुमहि- न्नोऽन्यथयितुमशशक्यत्वाच्च राज्यादिकामाभाव एव विदोषणत्वेन विव- क्षितः सोऽपि स्मार्तंगहस्थं विशिनष्टि यश्चयहःस्पुगहोराचं नोपोष्यं तत्सुता्धिमिः उपवासं कुर्वीत पुत्रपो्रसमन्वितः एकदृज्ञी द्वादशी राचिशशेषे जयोदृक्षी द्वाद द्वादश्षीहेन्ति जयोदृश्यां तु पारणम्‌ इत्यादिविचनेस्तस्योपवासनिषेधात्‌, नोपवासो गृहाश्रम इति गृह- स्थमात्रस्योपवासनिषेधदृक्षंनादिति हेमादिसिद्धान्तात्पु्रहितस्यापि निषेधनिश्रयात्‌, द्वादक्शीदिनक्षय उपोषणं वैष्णव विषयं यतिविषयं वा वटञ्यं, गुहस्थे तु तनिरिद्धभिति माधे गृहस्यश्षब्दस्य वैष्णवभिन्नग- हस्थपरत्वानिश्याच तस्मात्‌- एकादशी कलाऽप्येका द्वादश्ची यतर ष्यते तत्रोपवासं कुर्वीति निष्कामो विष्णुतत्परः इति हेमाव्रुदाहतवचनान्तरेण समानार्थत्वात्‌

ध. रमपन्यस्तमः)

[ एकदशौनिर्णयः ] पुरुषार्थविन्तामणिः। २११

सपुत्रश्च समार्यश्च स्वजनेर्मक्तिसंयुतः एकावहयामुपवसेत्पक्षयोरुमयोरपि इति संसारसागरोत्तारमिच्छन्विष्पापरायणः- देश्वर्यं संतरति स्वर्गं मुक्ति वा यद्यदिच्छति एकादरयामुपवसेत्पक्षयोरुमयोरपि इत्यादिवचनैरवेष्णवानां दिनक्षयेऽप्युपवासविधानान्निष्कामास्तविति वचनं वैष्णवविषयमेव तथा तस्य स्शार्तविषयवचनस्य गहस्थयति- पदयोः सकामनिष्कामपरत्वसाधकत्वं खपुष्पायमाणमेवेति विभाव्यतां सूरिभिः। तस्मात्षकामनिष्कामहग्दावेव गृहस्थयतिपराविति बोद्धभ्यम्‌। अत ए्व- आदित्योदयवेटायामारभ्य षषटिनाडिका संपुर्णैकादकि नाम त्याज्या धर्मफलेप्सुभिः इत्यादिवचनानि काम्यैकादृशीविपयाण्येव वेष्णव विषयाणि वेत्यथ हेमादिसिद्धान्तः एतेन दरादशयस्ति समाऽस्पिकोत परतः शुद्धाधिकिकादक्षी काम्याऽऽ्ययां समुपावसेत्परदिने वाञ्छाविहीनस्तवा विष्णुप्रीणनङ्ृहुयोरुप्रवसेत्‌ इति दीपिका देमाद्रञयुपन्यस्तमतान्तरमूटिका हेमादिसिद्धान्तविर- द्धेति बोध्थम्‌। एतेन मदनरतनकाठतच्वविवेचनादिसर्वनवीनयन्था अप्यु- पेक्षया एव निष्कामस्तु गरही कुर्यादिति स्कान्दे निष्काम एवोत्तरामिति निष्काम उत्तरामेवेति वा नियमस्य संकीर्णकादश्ी नाम त्याज्या धर्मफलटेष्सुमिः। पुत्रपोतप्रवध्यर्थं द्वादह्यामुपवासयेत्‌ इति सकामस्योत्तराविधानेन, दिस्प्रगेकादशी यत्र तत्र संनिहितो हरिः तामेवोपवसेत्काममकामो विष्णुतत्परः इति निष्कामस्यापि परकाविधानेन वक्रमशक्यत्वाञ्चेति दिक्‌ न्यून- दादक्गीकायां तु शुद्धाधिकायां विरोषमाह हेमाद्रौ वद्धवसिष्ठः- संपर्णौकादङ्गी यत्र प्रमाते पुनरेव सा लुप्यते द्वादशी तस्मिन्चुपवासः कथं मवेत्‌ उपोष्ये हे तिथी तत्र विष्णुप्रीणनतत्परः इति

२१२ विष्णुमहरविरवितः- [ एङदशीनि्णेयः ]

अच्र गृहस्थयतिरूपाधिकारिभेदेनैव व्यवस्था त्वेकेनाधिकारिणा समुचिते दवे तिथी उपोष्ये इति स्पत्य्थसारकालावङंहेमादिमाधवनिणं- याग्ृताः विष्णुपीतिकामेनेकेनैव तिधिद्रयसुपोष्यमिति हेमात्रो मता- न्तरं, मदनरत्ने कालतस्वविदेचने चेदमेव पुरस्कृतम्‌ चद्धाधिकाऽधि- कद्वादी चेत्सर्वैः परा कर्तेव्या सेपूर्णैकादक्षी यच प्रभाते पुनरेव सा | सर्वैरेवोत्तरा कार्या परतो द्वादृश्शी यदि॥ ` इति पूर्वीदाहतनारदा दिवचनेभ्यः; सेपर्णीकादशी यच प्रमाते पुनरेव सा वैष्णवी अयोदश्यां घटिकेकाऽपि वरयते गृहस्थोऽपि परां कुर्यात्पूर्वा नोपवसेत्तदा इति माधवीये स्पृत्यन्तराच यदा -विद्धसमा समद्वादक्षीका न्यून हादक्ीका वा, तदैकाद्श्यामेवोपवासः तदाह हेमादिमाधवयोक्ष- ष्यशुङ्गः- पारणाहे लभ्येत द्वादकश्शी कलयाऽपि चेत्‌ तदानीं दकषमीविद्धाऽप्युपोष्येकाद्श्ी तिथिः हारीतोऽपि- ्रयोदयां यदा स्याह्‌ाद्क्षी घरिकाद्रयम्‌ द्शम्येकादशीमिश्रा स्वोपोष्या तदा तिथिः ` हेमादौ व्रद्धवसिषठः- . यदाऽकोदियमाचाऽपि द्वादशी ह्यपरेऽहनि त्रयदद्श्यां तदा कायां दृशमीरशषसंयुता हेमादिमाधवयोः स्प्रत्यन्तरम-- उपोष्येकादरी तत्र द्वादङ्ी मवेद्यदि दशम्याऽपि दिमिश्रेव एकाद्श्येव धमंकरुत्‌ ततैव वुद्धवसिषठः- दादकशी स्वल्पमल्पाऽपि यदि स्यात्परेऽहनि दृक्मीभिभिता कार्या महापातकनाशिनी , हेमाद्रौ तच्वसागरसंहिता-- दृ्ञम्येकादश्षी यत्र नोपोष्या सा ऊुटापहा सेवोपोष्य! कलामावा द्वादश्यां चेन्न विद्यते १. शीनं प।२घ्‌. द्वादशी

[ एकादश्चीनि्णयः ] पुरुषाथौचिन्तामणिः २१३

हेमा मविष्यम्‌- एकादशी कलाऽप्येका परतो वर्धते गहिभिः पु्रवद्धिश्च सेवोपोष्या तदा तिथिः ऋष्यशुङ्ः- | एकादशी ठभ्येत सकला द्वादशी मवेत्‌ उपोष्येकादकशी विद्धा कपिरुहाटकोऽजवीत्‌ हेमाद्रौ पद्मपुराणम-- दिनक्षयश्ते देवि नोपोष्या दङामीयुता सेवोपोष्या तदा पुण्या परतश्वेञ्चयोदशी इति प्राद्श्यां सूर्योद्यात्पर्व यदि चयोदशशीत्यर्थ इति हेमाद्िः निगमः- पुवेविद्धा कर्तव्या षष्ठयेकाद्श्यथाष्टमी एकादशीं तु कुर्वीत क्षीयते द्वादशी यदि इति एतेन विद्धसमा, समद्रादकीका, न्यूनद्रादक्ीका सकामे- रुपोष्या, निष्कामेस्तु द्वादशीति मडोजीदीसक्षितोक्तेरुपेक्ष्योदाहूतवचन- विरोधादिति बोध्यम्‌ यानि तु- दृकमीभिभ्िता पूर्वा द्वादशी यदि लप्यते एकादश्यां महाप्राज्ञ उपवासः कथं भवेत्‌ शद्धैव द्वादशी राजच्चुपेशष्या मोक्षकाङ्क्षिभिः इत्यादीनि हेमाद्रौ व्यासादिवचनानि, तानि सर्वाणि वैष्यवविषः- याणि मुञुश्चविषयाणि बोद्धव्यानि विद्धाऽप्येकादशी गाद्या परतो द्वादशी चेत्‌ दवादश द्वादश्षीहंन्ति जयोदृर्यां तु पारणम्‌ इति हेमाद्रौ पद्यपुराणादिवचनविरोधात्‌ यदा तु विद्धसमाऽधिक- द्वादशीका, तदा सर्वेषां शुद्धद्रादृश्यामेवोपवासः तदाह देमादविमाध- वयोव्यासः एकादृक्ञी यदा दृप्ता परतो द्वाद्ञी मवेत्‌ उपोष्याद्रा दक्ी तच यदीच्छेत्परमं पद्म्‌ इति यदौच्छेदित्यायथवादमात्रम्‌। उदाहतवचननिचयपर्यालोचनया सर्वषां दाद्हयुपवासावगमादिति हेमादिः हेमाद्रौ नारदः-

भयकय हुहििमनाकामनकुकनकान ~ - ---------~-------~--------- ------------~---==------------“~----------ाणयाणणिकयकोामयायायायाययको

१६. पद्रः तन्नेव निः घ. नः

२१४ विष्णुमह्वविरितः- [ एकादशीनिर्णयः ]

शद्धा तु द्वादक्षी राजन्समुपोष्या सवा तिथिः दश्ञम्थकादक्षी मिश्रा कतव्या कदाचन हेमादौी पाद्यप- दरामीगर्भिता पूवां ृप्यतेकादश्ी परा उपोष्या द्वादशी तर दृहाम्यां कथचन पलार्धनापि विद्धा दशम्येकादशी यवा तदा द्येकादृक्षीं त्यक्त्वा द्वादशीं समुपोषयेत्‌ इति हेमाद्रौ नारदीयपुराणम्‌- उपवासदिनं विद्धं यदा मवति पवेया द्वितीयेऽद्कि यदा स्यात्स्वल्पाऽप्येकादक्शी तिथिः तत्नोपवासो विहितः कथं तद्वद्‌ सूतज सूत उवाच- यदा भराप्यते विप्रा द्वादश्यां पूर्ववासरः। रविचक्राधमाचोऽपि तदोपोष्यं परं दिनम्‌ उपोष्या द्वादृक्ी शुद्धा द्वादश्यामेव पारयेत्‌ निर्गतां चेश्रयोदश्यां कला बा द्विकलाऽपि वा इति नन्वेकादृश्शीनिमित्त उपवासो द्वादइयां कथं युज्यते चकि हि वचनं कुर्यान्नास्ति वचनस्यातिमार इत्यभियुक्ताक्त्या समा- धानस्य कालतच्वषिषेचने स्पष्टत्वात्रश्न एवानुपपन्न इति वाच्यप्र्‌ असाधारणवचनविषायिण्या अभियुक्तोक्तर्वष्णवविषये सावकाहोकादृही यढा लुषैत्यादिवचनविषयत्वस्यैवामावात्‌ स्मातविषयेऽपि प्रवृत्ती धाधकामावः चेदेकादशी विष्णाविति नारद्वचनस्य बाधकस्य सत्वात्‌ इदमपि श्द्धाविषये सावकाशमिति चेत्‌ एकादशी कलाऽप्येका परतो वते। गहिभिः प्रव द्धिश्च सेवोपोष्या सदा तिथिः इत्यादिभविष्यादिव चनानामेव बाधकत्वात्‌ नन्वनधिकद्वादक्षी- विषय एतान्यपि सावकाक्ञानीति चेत्ता परस्पराविरोधेन सावका- शानां विरोधस्थले कस्य प्रवरत्तिरिति संप्रधारणायां स्मातान्पति तद्वि षयक मविष्यवाक्यपवत्तेरवाचितत्वात्‌ मवतु तहि विद्धायामेव स्मात- गृही णाभिति चेन्न पारणाहे ठभ्येत द्वादश्ञी कलयाऽपि चेत्‌ १क.ख.ग. च. छ. प्रप्यतां २क.ख.च.;प्ता चत्रः। ष, -स्परविः।

[ एकादश्चीनिर्णषः ] पुरुषार्थचिन्तामणिः २१५

इत्यादिभिद्रादद्यमाव एव विद्धाम्यनुज्ञानात द्ादशीव्रद्धौ विद्धा भ्यनुज्ञामाषेन नोपोष्या दृह्मीयुतेत्यादिवाक्यस्तस्या निषिद्धत्वात्‌ चेते दादश्शीविद्धाविधिप्रसाथा निषेधसरूपा निन्दार्थवादा इति दोष इति वाच्यम्‌ परवंविद्धा कर्तव्येति कष्यशुङ्गवचनेऽ विधिर्गृह- स्थविषयो निषेधो तिविषय इति माधवय्मन्थविरोधापत्तेः कुरव॑न्नेकादृज्ञीं नरः दकामीशेषर्सयुक्तां प्रायश्ित्तमिदं चरेत्‌ तप्तकृच्छ्रं नरश्चीर्त्वा गां दयात्सवलत्सिकाम्‌ इत्यादिप्रायथित्तविरोधापत्तेश्च नायुयाजेष्वितिवत्पयुदास- रा दकामीविद्धाभिन्नामुपवसेदित्य्थान्नानुपपत्तिः पर्युदासस्यापि षेधे पयंवसानान्न माधव विरोधः प्रायशवित्तविधिश्चोपपन्न इति वाच्यम्‌ मर्तः पश्चमिर्विद्धा याद्यैवेकादशी तिथिः इत्याद्यनेकवाक्यविरोधापत्तेः अपि दृशम्यादावतिप्रसङ्खवार- णार्थं दहामीविद्धाभिन्नामेकादक्षीयुपवसेदित्यथस्याऽऽवश्यकतया प्रक्रूते ह्वादशीमा्रवदधावनुपपत्तिस्तदवस्थेव द्वादक्ीक्षये द्वादश्या इव दवाद्ीव॒द्धौ दशमी विद्धाया निमित्तत्वामावान्नैमित्तिकोपवासस्याप्य .. मावादृव नायुपपत्तिरिति वाच्यम्‌ शुक्कामेव सदा गृही वेष्णवो वाथं रैवो वा कुर्यादेकाद्शीवतम्‌ एकादृक्षीमुपवसेन्न कदाचिद्‌तिक्रमेत्‌ इत्याद्यनेकवाक्यैरेकादश्युपवासस्य नित्यत्वपतिपादनात्‌ नन्वेवमपि स्मार्तानाप्‌ एकादक्ी कलाऽप्येका परतो वधते गृहिभिः पु्रवद्धिश्च सेवोपोष्येत्यादिभिर्विद्धायामेवोपवासो युक्तो तु द्वादर्यामत एव मदनरत्नेन प्रकृते मुमु्ुव्यतिरिक्तानां विद्धाया- मेवोपवास इति सिद्धान्तितम्‌ तस्माद्वाधे दृटेऽन्यदपि बाध्यतामिति न्यायास्स्प्रत्यर्थसारकालाद्रहेमादिमिर्णयाग्रतमाधवादिसिद्धान्त उपेक्ष्यः प्रमाणाभावादिति चेन्न विद्धाग्रहणे पारणाहे टलभ्येतेत्यादिवाक्ये- विदय मावस्य हेतुत्वोक्तेमंविष्यादिवचनानां दिनक्षये" गृहिण उपवास-

= ०-9-9०

१क. च, '्दाथैवादा ₹° घ, "तत्वस्यैवाभा'

२१६ विष्णुमहविरदितः- [ एकादशीनिणेवः ]

निषेधात्तस्य तिथित्रयसबन्धतिथ्यन्तद्रयमाजसंबन्धरूपत्वेन देविष्यादूम- यत्र निषेधप्रसक्तौ तिथ्यन्तद्वथमाजरूपे तस्मिन्चुपवासविधानेन चारिता- ध्येन तेषां द्वादश्शीव॒द्धौ विद्धाम्यनुज्ञापकत्वासंभवात्‌

एकादर१ दिशा विद्धा द्वादहयां प्रतीयते \

द्वादशी अयोदृश्यामस्ति तज कथ भवेत्‌

उपोष्या द्वादशी इद्धा सर्वैरेव संशयः

केषिदाहुश्च पूर्वां तु तन्मतं समस्‌

इति वहन्नारदीयवचनेन-पेन्श्या गाहंपत्योपस्थान इव प्रकृत एकाद्‌-

श्युपवासे द्वादश्या एव विधानाह्ादृह्यामेवोपवासः कायः. अत एव स्मत्यर्थसारहेमादिमाधवादिसिद्धान्तः संगच्छत इति बोध्यम्‌ नन्व मुभुश्चुव्यतिरिक्तानां बिद्धायामेवोपवास इति मदनरतनः किमित्युपेक्षितः, तत्र साधकामावः।

स्व॑तैकादकश्षी कार्या दश्मीमिभिता नरे; 1.

प्रातर्भवतु वा मा भूदतो नित्यमुपोषणम्‌ ॥.

इति कालादृश्षंस्थक्रष्यशङ्गवचनस्य मदनरत्नेनोपन्यासात्‌ काटतत्वविवेचन एव मद्नरल्नकरुतव्याख्यां दूषयित्वा प्रातरेकादृक्षी मवतु मा वेति व्याख्यामशङ्चैकाद्क्ीमाचाधिक्ये विद्धायायुपवासः' स्यात्तदपि बहुवचन विरुद्धमिति दूषितमद्नरत्नोपन्यास्र एवानुचित इति वाच्यम्‌ |

एकादशीं तु कुर्वीत क्षीयते दादक्ञी यदि!

इत्यादिवांक्यैर्विहित स्येकादक्षीमाजाधिक्ये विद्धोपवासस्य स्परुत्यर्थ-

सारकाटादशनिणंयागतहेमादिमाधवादीनां संमतत्वेन तत्मतिबन्धाददर- षघणस्य भूषणपर्यबसायित्वादिति चेन्न कालादृशशहेमाद्विमाधवोदाहत- वचनपुगविरुद्ध सिद्धान्तस्यात्यन्तानुचितत्वात्‌ नच कऋष्यशुङ्गवचन- विरोधः कथं पर्याटोच्यत इति वाच्यम्‌ कालादर्शमाबोदाहतवाक्य- स्य विद्धहीनात्रयविपयत्वेनेव ततैव व्यवस्थापनात्‌ अत एव विद्धस- मायां द्वादश्या धिक्यवत्यां परवचोपवासः स्मरत्युक्तः

कटार्धनापि विद्धा स्याहशम्येकादशी यदा

तदा हंकादृह्ीं त्यक्त्वा द्वादशीं समुपोषयेत्‌

१क्‌ च, दीदक्षाविर।

[ एकादशीनिर्णयः ] पुरुषा्थचिन्तामाणिः २९७

इति कालाद्ञंसिद्धान्तः संगच्छते चैवमपि भहर्तेः पश्चभिर्विद्धेति वाङ्यस्यापि तेनोपन्यासात्कथमनोवित्यमिति शङ्क्यम्‌ पुर्व विद्धा कर्तव्या षष्ठयेकाद्श्यथाष्टमी एकादशीं तु कुर्वीति क्षीयते इदृशी यदि इत्यादिहेमाव्याद्युदाहतानेकवचनाविरोधेनेवास्य प्रवृत्तौ संमवन्त्यां तद्विरोधेन प्रवृत्तेरनुचितष्वात्‌। शद्धा यदा समा हीनेति स्कान्दे छद्धेति- विशेषणवेयथ्यांपत्तेरित्यलं बहूना या तु विद्धन्यूना, समद्वादशीका, न्युनद्रादशीका वा तञ पुत्रव- दिन्ञानां सर्वेषां पूर्वैव तदाह हेमाद्रौ वृद्धवसिष्ठः- यदाऽकोद्यमाचाऽपि द्वादक्षी द्यपरेऽहनि तयोदृश्यां तदा कार्या दरामीरोषर्सयुता हेमाद्रौ कष्यशृङ्गः- एकादशी खभ्येत सकला द्वादृश्ली मवेत्‌ उपोष्या दकमीविद्धा कषिरुदाटकोऽनवीत्‌ स्कगन्द्म्‌-- एकादृर्यां प्रदरर्येत दशमी घटिका ह्यपि दितीयेऽद्धि चाऽ<प्रोति यदा चैकादशी तिथिः तदा कार्या विद्रद्धिर्दैशमीसंयुता तिथिः॥ इेमादौ नारदः- दशामीशेषसंयुक्ता नोपोष्येकादशी तिथिः एकादश्यां रािशेषे द्वादक्षी चेन्न ईरयते यदि दैवान्त संसिध्येदेकाद्इयां तिथिच्रयम्‌ तत्र क्रतुशतं पुण्यं द्वादृश्णीपारणे भवेत्‌ आदौ दामी, मभ्य एकादशी, अन्ते द्वादशी, एतत्तिथित्रयम्‌ हेमाद्रौ कोमम्‌- दिस्प्रगेकादशी यत्र तत्र संमिहितो हरिः तामेवोपवसेत्काममकामो विष्णुतत्परः दशामीं दादक्षीं या स्प्रशत्येकस्मिन्वासरे सा दिस्पृक्‌ हेमाद्रौ पादमम्‌-

वि

१. ठभ्थते।

[4-

२१८ विष्णुभहविराचेतः- [ एकारशीनिणेयः }

एकादङ्ी दिशा विद्धा परतोन वर्धते। यतिभिगुहिभिश्वैव सेवोपोष्या क्षये तिथिः यानि तु- दिनक्चयेऽपि शद्धेव द्वादशी मोक्षकाङ्क्षिभिः उपोष्या दशमी विद्धा नोपोप्येकादशी सदा दिनिवयवती जाता तिधिरेकादशषी यदा। प्रथमा तच नोपोप्या उपोष्या चोत्तरा भवेत्‌ इत्यादीनि समन्तसत्यवतमविष्यत्पुराणादिविचनानि, तानि मुमुश्चु- विषयाणीति हेमादयादयः हेमाद्रौ पाञ्चम-- दिनक्षयमते देति नोपोप्या दुक्शमीयुता सेवोपोष्या तदा पण्या परतश्च चयोदकी परतो द्वावश्यां सूय।द्यात्पवं यदि चयदशाव्यथं इति हेमादिः। अबै- वकार आरेय्येव मनोता कार्यत्यतरैवायोगव्यवच्छेदार्थक एव कालाद्‌- रहिमाद्िमाधवमदनरत्नादिसकटनिबन्यप्वनधिकद्वादशीकविद्धसमावि- धायङकत्वेनोपन्यस्तानां पारणाहे टभ्येत द्ादक्ी कलयाऽपि चेत्‌ इत्यादिक्रभ्यशुङ्खाद्िविचनानां विशेधान्नान्ययोगव्यवच्छेदाथंकः एतेन दिनक्षयमिति वचनं दिनक्षयातिरिक्तदृशशमी विद्धायामुपवासनिव्रत्ति विनाऽनर्थकमिति बताक उपेक्ष्य उदाहूतवचनाथाज्ञानमूलकत्वात्‌ ` पवविद्धा कतेव्या पष्ठयेकादृह्यथाष्टमी एकादशीं तु करवीत क्षीयते द्वादशी यदि इति निगमवचनं हेमाद्धिणोपन्यस्तम्‌ धदययपीदं षष्ठयादिनिमित्तका- नुषटेयलोपप्रसङ्खद्विद्धानपिकायां पष्ठयादीं प्रवर्तेते, तु विद्धाधि- कायामेव प्रवर्तते तत्साहचर्यादेकादरश्यामपि बिद्धाधिकायामेव प्रतते उत्तरार्धन पूर्वार्धो पात्तविपय एव द्वादश्णीक्षये प्रतिप्रसवः कियत इति विद्धाधिकाविषयमेव निगमवाक्यं, तथाऽपि द्रादङपैक्षये विद्धाधिकाऽपि चेत्पर्वा याह्या, तदा विद्धानधिक्रा पवा याद्येत्यच्च कि वक्तव्यमित्याभि- प्रायेणा्रोपन्यस्तामिति बोध्यम्‌ पुचवदगहिणामच्रोपवासनिपेधमाह हेमाद्रौ पितामह एकादृक्ञी दिनक्षये उपवासं करोति यः तस्य पुचा विनश्यन्ति मधायां पिण्डदो यथा

[ एकादश्तीनिणयः ] पुरुषा्थचिन्तामणिः २१९

पिण्डद इति षष्ठी दिनक्षये तु संप्राप्े नोपोष्या दक्मीयुता यदीच्छेव्पु्पौचाणा्धि संपदमात्मनः

हेमाद्रौ व्यासः-

एकादशी दिनक्षय उपवासी तु चेदूगही अन्नामावेऽवरुद्धो वा संकल्पाद्रा विशेषतः धमहानिश्च भवति संततिनश्यते धुवम्‌

तस्यायुः क्षीयते नित्यं संवत्सरमिति श्रुतिः एकादृरीषु कृष्णासु रविसंक्रमणे तथा

पारणं चोपवासं कुयात्युचवान्गृही इति

दिनक्षयनिमित्तोपवासस्यायं निपेध इति शङ्कयम्‌ एकादशी- पद्वैयर्थ्यप्रसङ्खद्धेमादविणाऽपि तथेव सिद्धान्तितत्वाचच एषमुपवासे निषिद्धे पुचवाद्धः कार्यमित्यच हेमाद्रौ गोभिलः-

एकादश्यां यदा बह्मन्द्निक्चयतिथिभवेत्‌

तदा द्येकादश्ीं त्यक्त्वा द्वादशीं समुपोपयेत्‌ इत्यादिविचनाहूदरयामुपवासः अथवा

उपवासनिपेधे तु भक्ष्यं फिचित्रकल्पयेत्‌

दुष्यत्युपवासेन उपवासफलं टमेत्‌

हति वायुपुराणवचनार्किचिद्धक्षयित्वेकादर्यामेवोपवासः कार्यः विद्धन्यनाधिकद्वादशीकायां तु द्वादर्याभेवोपवासः सर्वेषां तषाह हेमादिमाधवयोव्यासः |

एकादशी यदा लुप्ता परतो द्वादृक्षी भवेत्‌ उपोष्या द्वादक्शी तच यदीच्छेत्परमां गतिम्‌ ल॒प्ता क्षयं गता। परतसख्रयोदक्ष्याम्‌ शुद्धा तु द्वादशी राजन्समुपोप्या सवा तिथिः दशम्येकादशी मिश्रा कतंव्या कदाचन | इत्यादिविद्धसमाधिकद्वादशा कानिर्णय उदहाहतनारदादिव वनान्यपि एकादशी दिरा विद्धा द्रादृहयां प्रतीयते द्वादशी अयोद्रयामास्ति तत्र कथं मवेत्‌

[9९ 9

उपाष्या द्वादशा शद्धा सवरव सरव,

२२० विष्यामद्रविरवित- [ एकादशीनिर्णयः }`

इति ष्रहन्नारदीये द्वादह्यामेव सवेषां विधानादिति यत्वत्र सर्वत्रैकादृक्शी कार्या दकामीमिभिता नरे; प्रातमंवतु मा वाभूद्यतो नित्यसुपोषणम्‌ इतिवचनाद्विद्धायामेवोपवासः सर्वेषामिति कालादर्शो गृहस्थानामेव विद्धायाम- कदामीशेषसंयुक्ता नोपोष्येकादक्षी तिथिः एकादश्यां रािशेषे द्वादशी चेन्न दुरयते | इतिनारदवचनादिति मदनरत्ने सिद्धान्तितम्‌, तत्र(तत्‌) सर्वज्र हवादह्याः साभ्ये हानो प्रातर्दविकमुहर्तद्वयमध्य एकादशी प्रवर्ततां मा वा तथाऽपि दृ्णमीमिधिता कार्येत्यथंककष्वशङ्गवाक्यनारदवाक्ययो- वयांसादिवाक्याविरोधेनैवानधिकद्रादवश्ीकायामेव विद्धायां परवृत्तेरुचि- तत्वात्स्मुत्यथसारहेमादिमाधवविरोधाचोपेक्ष्यम्‌ यातु विद्धाधिका समद्वादश्शीका, तच सर्वेषां परेव तदाह हेमाद्रौ नारद्‌ः- दादरश्येकादक्ञी यत्र संगता चिदशाधिप तामुपोष्य ततः कुर्यात्नयोदृरयां तु पारणम्‌ एकादशी कटा यत्र परतो द्वादङी चेत्‌ तच क्रतुशतं पुण्यं चयोदृदयां तु पारणम्‌ बोधायनोऽपि- कलाऽप्येकादृ्ी यच परतो द्वादक्ीन चेत्‌ . त्र क्रतुङातं पुण्यं जयोद्र्यां तु पारणम्‌ देमाद्रो पाद्मम्‌- द्वादक्षीमिभिता काय। सर्वत्रेरादश्ी तिथिः द्वादशी अयोदश्यां विद्ते यदिवानवा॥ सर्ववेकादशी कार्या द्वादश्गीमिभिता नरः प्रात्भवतु वामा वा यतो नित्यं हि पारणम्‌ यद्यप्यस्मिन्प्रकरणे हेमाद्रौ नित्यगुपोषणमिति पाठो दश्यते, तथाऽपि प्रघट्कान्तरे पारणमित्येव पाठस्तत्र द्विती यदिनि प्रातरद्धादशी मवतुमा वेव्यर्थात्पर्वोत्तरवाक्यानुगणत्वाद्यमेव पाठो युक्तः अथवा यत्रोपोषणं नित्यं तचरं त्बन्त्यक्षणोपलक्षिताहोरा्न एव मुख्यः काटः, तु प्रक्र-

7 18, कि)

---- ~ = = ००

ध, ध्येन एकाददयनाधिक्येऽपि द्वादशीवद्ध द्वादद्यामेवोपवासविधानादिति ।२ घ, शत्रत्यक्ष

( एकादशीनिर्णयः ] पुरुषार्भविन्तामणिः २२१

तेऽस्त्येव पारणं त्वङ्धः तर जयोद्श्यां द्वादशी लभ्यते चेत्सम्यगेव नो चेत्व- योदश्यामपि भवविवित्यर्थकल्पनया, उपाषणमिति पाठः संगमनीयः यथाश्र॒तस्तु विद्धाधिक्षाप्रकरणे संगतः हेमाद्रौ स्थलान्तरे रकान्वम- दृहामीशेषसंयुक्ता यादि वृद्धिमती मवेत्‌ तदोपोष्या द्वितीया स्यात््रयोदश्यां तु पारणम्‌ हेमाद्री खमन्तुसनत्छुमारो- तुतीयेकादश्ी षष्ठी चतुर्थी चयोदशी अमावास्याऽशटमी चेव ता उपोष्याः पराचिताः हेमाद्रौ पेठीनसिः- एकादृक्षी तथा षष्टी शुक्ुपक्षे चतुरदंश्शी तुतीया चतुर्थी ता उपोष्याः परान्विताः इत्यादी नि वचनान्युत्तरामेव विदधति नच पर्वविद्धा कर्तव्या षष्ठी चेकादृकी तथा विद्धाऽप्येकादक्षी कार्या परतो द्वादशी चेत्‌ इति विद्धन्यनसमद्रादङ्ञीकाप्रकरणे देमाद्रद्युदाहतस्पृत्यन्तरवचनेन विद्धेव भवत्विति शङ्धू्यम्‌ एकादक्ी टभ्येतं संकला द्ादश्ची मवेत्‌ उपोष्या दृशमीविद्धा कषिरुदाटकोऽनवीत्‌ इति ततेवोदाहतक्ष्यशङ्गदिवचनविरोधापत्तेः ! किं च- अविद्धामि भिषिद्धेश्वेन्न ठभ्यन्ते दिनानि तु। महर्तेः पश्च भिषिद्धा याद्यैवैकादशी तिथिः इत्यष्यशद्धवचनेनाविद्धाया अलाम एव विद्धाभ्ययुज्ञावचनानां पवृत्तोर्भियमितत्वात्‌ तदलाभस्तु- एकादशी कटाऽऽप्येका परतो वधते गृहिभिः पु्रवद्धिश्च सैवोपोष्या तदा तिथिः इत्यादिप्रतिपादितः स्वरूपेण एकादशी द्वादशी राचिरोषे जयोदङही तञ्यहस्पगहोराच्रं नोपोष्यं तु सुताथिमिः इत्यादिकशाखरान्तरनिषिद्धत्वेन वा प्रकते स्वरूपेण सच्वाच्छाखनान्त- रेणानिषिद्धत्वाचाविद्धालामसंभवेन विष्दाभ्यनुक्ञावचनानामपवृत्तेरौ-

२२२ विष्णुमद्रविरचितः- [ एकादशीनर्णयः ]

दयिकद्वादश्शीयक्तैकादर्या एव मुख्यत्वाच्च यत्त॒ माधवाचारयैर्िर्णय- प्रकरण एकादश््याधिक्ये गहियत्योव्यवस्थेव्युक्तं, चनव्यवस्थान्ते यत्तु कष्यशङ्गवचनम्‌-

अविष्दानि निषिष्दैश्ेन्न लभ्यन्ते दिनानितु।

मुहर्तैः पश्चभिर्विष्दा याद्यैवेकादशी तिभिः

तद्धविष्दान्यन्यानि दिनान्युपवसेदबुधः

पर्वविष्दा कर्तव्या षष्ठयेकादरयथाष्टमी

एकादशीं तु कुर्वीत क्षीयते द्वादशी यदि

अच निषेधो यतिविषयो विधि्गहस्थविपयो वेधबाहल्येन हेयत्व-

शङ्का मा भूदिति पश्चभिशहतीरिव्युक्त मित्युपसंहतम्‌ तत्र॑ चत्वारो भेदा इति पूर्वयन्थानुरोधावपश्चभिशरहर्तरित्यस्य षिध्दोपलक्षणत्वे तद्धवि- ध्दान्यन्यानीत्यायिमवाक्येऽपि तथात्वापत्तौ सर्वोौपपरुव एव स्यात्‌ अवि- ध्दाया अलाम एवं पश्चमान्तमुहं्रेव विध्दा याद्या तधिकविष्ठेति नियमाथकतयेव देमाद्यादिभिर्व्यवस्थापितस्याविष्दानीतिवाक्यस्येव वैयथ्यापत्ती तथेव लौक्षिकं वाक्यं स्म्रतिबापे परित्यजेदितिवचनान्मा- धवथन्थस्यैव त्याज्यत्वापत्तेः तस्मान्माघवाचायांणामपि पूर्वोक्तनियम एवाविध्दानी ति वाक्यस्य तात्पर्यात्‌ \ न्यनतरूपद्रादृश्णीक्षय एव गृहिय- त्योव्यवस्था द्वादशीसाम्ये तु गृहिणामपि पंरेवेति पर्यवसितम्‌ चत्वारो भेदा इति अन्यस्य पश्चममेदृस्याप्युपलक्षणसवेम सर्ववाक्यानुग्रह एव संपद्यत इति महाष्धाभः अत एव

रुध्वा यदा समा हीना समक्षीणाधिकात्तरा

इति वाक्यगतद्राद्श्या न्यनत्वे समत्वेऽधिकत्वेऽपि परवति माधवयन्थः संगच्छते परिगणनपरत्वे त्वसगत एव स्यात्‌ एवं सति स्प्त्यथसार- काटादर्षंनिर्णयासतहेमाद्विमदनरत्नय्न्थेरप्येकवाक्यता भवतीति सवंसं- प्रतिपन्नत्वादुत्तरेवेति सिध्दम्‌ पतेनोपसंहारयस्थतात्पयार्थमपर्यांलोच्यै कादृकशीमा्राधिक्ये गहियत्योव्यवस्थत्येतावदेव इष्टा परवत्ता माधवेनोक्ता व्यवस्थाऽसंगतेति केचित्‌, व्यवस्थैव संगतेत्यन्येऽप्यवाचीनय्रन्था अयुक्ता एवेति दिक या तु विद्धाप्धेका न्य॒नद्रादशीका, तस्यामपि गहस्थव्यति- रिक्तानां परत्रैव दाह हेमाद्रौ पाद्मम-

क. ख. ग. च. छ. यिक्याः द्वा घ, ध्र विद्धायां च|

[ एकादशीनिर्णयः ] पुरुषार्थचिन्तामाणिः २२९

द्रादशीसंयुता भवत्येकादक्ी कटा दिनिक्षयेऽपि सा पुण्या दृक्म्या कर्थंचन हेमाद्रौ नारदोऽपि- एकादशी द्वादक्शी राचधिशेपे योदश चिस्परश्षा नाम सा प्रोक्ता बह्यहत्यां व्यपोहति इत्याद्यनेकवाक्यानि हेमाद्रश्चुदाहतान्यपि गहस्थस्य त॒विद्धेकाद- इयामेवोपवासस्तदाह काठादृक्षं एकादश्ीप्रकरणे प्रघड़कान्तरे वायु- पुराणम्‌- एकादशी यदा विद्धा द्वादशी चक्षय गता। दृकषमीमिभिता तत्र उपोष्या मुनिसत्तम इति हिमादिमाधवयोक्रप्यशङ्गः- पूर्वपिद्धा कतव्या षष्ठयेकाद्श्यथाष्टमी एकादशी तु कुवीत क्षीयते द्वादृक्शी यदि

चानेन परक्ृते द्वादश्षीसाम्येऽपि तिथ्यन्तद्याधिकरणरूपादिनक्षंय एवं हेमन्तादिसमये सार्धपश्चमुहूतांदिविधोऽपि द्वादज्ञीन्यूनत्वसंभवेन तिथिचयसंबन्पाधिकरणषूपदिनक्षये विद्धायहणापत्तौ

दादशीमिभिता काया सर्व्ेकादशी तिथिः द्वादशी अयोदश्यां विदयते यद्िवानवा॥ इत्यादिभिद्रादक्षीसाम्य उत्तराविधायकपाद्मादिवाक्यैरनभ्यनुज्ञातवे- धपरशल्यशब्दयुक्त तिधथिहानी प्रयोक्तव्या सश्ल्येकादृक्षी यदीति हेमा- दरथुदाहतवचनेन विरोध इति वाच्यम्‌ तिथिच्रयसंबन्धाधिकर- णरूपद्रादशीक्षय इव तिथ्यन्तद्रयाधिकरणशूपेऽपि द्वादृशीक्षये, एव पश्चमान्तमू्ूर्तविद्धाया इव पश्चम॒हर्ताधिकदक्षमीविद्धाया अपि पृव- विद्धेत्यनेन यहणप्रसक्तौ नियमार्थन अषिद्धानि निषिद्धश्च टभ्यन्ते दिनाभि तु मर्ते; पञ्चभि्िद्धा यादयैवेकादकश्शी तिभिः एतिक्ष्यशुङ्कव चनान्तरेणोत्तरदिन उपवासयोग्येकादश्यलाम एव पश्चमुदहूर्तविद्धाया्राद्यत्वप्रतिपादनात्‌ एतदेक्रवाक्यतयेवानयोर्बि धाय- वेन द्वाद्शीसाम्य अविद्धालामसंभवेनाधिकवेषे वचनान्तरनिषि-

€, ~~ 0

क्षयदड

[2 ^

दे" इतिन। रष

५. पोष्यो

२२४ विष्णुमहविरचितः- [ रकादशौनिभैयः ]

द्धत्वेनं चातिप्रसङ्गामावात्‌ अत एव दद्धिकामविष्णुसायुज्यकाममुमु- श्चुऽयतिरिक्तगृहस्थदिषयग्रष्यशुङ्गवचनद्यं निषिद्धे द॑श्म्यादिमिरविद्धा- न्येकादर्यादिदिनानि एकादशी द्वादक्षी राचिशेषे अयोदश्ी तदयहस्प्रगहोराच्रं नपोष्यं तत्सुताथिभिः इत्यादिवयनादुपोष्यत्वेन टभ्यन्ते स्वरूपेण चेत्यथं इति हेमादिः, विद्धानिषेधकानेकवचनोपन्यासानन्तरं विद्धेकादरयाममावे द्वादश्याश्च जयोद्श्याममवेऽपि एकादशीं दिशा विद्धां पक्षवृद्धौ विवजयेत्‌ पक्षहानौ स्थते सोमे कुर्वीति दशमीयुताम्‌ इति श्रतेः शुद्धद्वादश्येव तिथिहानी प्रमोक्तव्या सशल्येकादशी यदि इत्य नुसारादुपोष्या विहीनश्ञल्याऽपि विवर्जनीया यद्यतो वृद्धिमुपेति पक्षः इति तु यथपि स्मार्त, तथाऽप्यकादृ्शीं दिक्षा विद्धामित्यस्य, सशल्यैका- दृक्ी यदीत्यस्य विशेषणस्यान्यथानुपपतेर्विहीनजब्दस्य चात्यन्ताल्प- वाविव्वेनाप्युपपत्तेः, अचिद्धानि निषिष्दैरित्यविद्धाठामनिमित्तविध्वा- नुक्ञास्म॒त्युक्त रिकाद्शकापेक्षयांऽप्यधिक विध्दा तिथिवं्जनीयेत्येव व्या- ख्येयभित्यथिमो हेमादिश्च संगच्छते यत्तु समदादरछीका वि द्धन्यूनापरक- रणे हेमादिणा- | एकादशी ठभ्येत सकला द्वादशी मवेत्‌ उपष्या ददामीविद्धा कषिरुहालकोऽजवीत्‌ पारणाहे ठभ्येत द्वादक्षी कलयाऽपि चेत्‌ तदानीं दकम विद्धाऽप्युपोष्येकादशी तिधिः इत्यृष्यशुङ्गव चनद्रयमध्ये--अविद्धानि निपिद्धेश्वेति वाक्यमुपन्य- स्यारुणोद्यवेधान्तभाविन मुहू तंपश्चकवेधे षड़घषटिकात्मकक्चये द्वादश्या मेकाद्श्यमावेन, जयोदश्यां द्वादश्यमावेनोक्तवक्ष्यमाणवाक्यपयया- लोचनया दकमीयुताया अपि ग्रहणोपपत्तेरित्युक्त, तन्निषिष्दयुहर्तेरषि- द्धानि दिनानि यदिन ठभ्यन्ते, तदैकादक्षी विभिद्रौभ्यां वा मुहूताम्यां

ध, "न वातिप्रसतात्‌ ।अ०। घ, 'याभ्याचिः।

[ एकादशीनिनियः ] = पुरूषार्थविन्तामणिः रर

विद्धा याद्यैव व्यस्तयोरपि संख्ययो्लाधवार्थं पश्चशब्देनाभिधानं न॒ ववेतदुपपद्यते एर्विधे विषये द्वादृश्याभेकादृश्शीलाभान्न तस्यां छभ्यमानायामपि दक्तमीविद्धा यायेति कचित्स्म्यत इति केचि- न्मतमुपन्यस्य तदयुक्तमिति प्रकम्येवोक्तमिति नास्य मुख्यो विषयः सः अत एव तत्रोक्तवक्ष्यमाणवचनानां याहकनस्वोक्त्यैतस्यान्य- थासिद्धत्वं सूचितम्‌, तदपि विशद्‌्घटिकाधिकदिनिमानसमये संभवतीति तत्र व्याख्यासुपेक्ष्य विद्धाधिकामाचरविषयपूर्वविद्धेविक्रष्य- शुङ्गवचनान्तरसुपन्यस्या्ैव व्याख्यातम्‌ युक्तं चेतदेवारुणोदयवेधनिषे- धस्य वैष्णवमाचविषयत्वस्य हेमाद्यादिभिः सर्वैः सिद्धान्तितत्वाद्वैष्ण- वानां विद्धाभ्यनुक्ञाया अभावाद्दिद्धाभ्यनुन्ञावाक्यानां स्मातंमा्रविष- यत्वात्स्मारतानां सर्वेऽप्यवेधा विज्ञेया इत्यादिवाक्येः सयोदयोत्तरदक्षमी- सद्धावस्येव वैधत्वप्रतिपादनात्सूयःदयोत्तरमेव मुहूतंपश्चक विद्धायहण- मिति विभावनीयम्‌ अत एवैकादृकी तु मुहूतंपश्चकविद्धाऽप्युपो- ष्यैवेति तिथ्यन्तरनिणैयप्रकरणे स्म्रत्यथंसारः संगच्छते अचर निषेधो यतिविषयो विधिगृहस्थविषयो वेधबाहल्येन हेयत्वशङ्का मा भूदिति पञ्चभिर्युहूर्तेरिव्युक्तमिति माधवसिद्धान्तादपि सूर्योदयोत्तरमेव महतं पश्चकविद्धाया एव गराद्यव्वप्रतीतेः, अन्यथा मुहू तंचयवेधस्य तिथ्यन्त- रसाधारण्येन वेधवाष्ुल्येनेत्यस्य वेयर््यापत्तेस्तस्मान्मुह्तं पश्चकाधपिक- दृरामीविद्धाभ्यनुन्ञामावात्सा त्याज्येव

विद्धाऽप्यविद्धा विज्ञेया परतो द्वादशी चेत्‌

इत्यभ्यनुज्ञापकं तिष्ठत्येवेति वाच्यम्‌ कऋष्यशङ्गादिवाक्येकवाक्यत-

यैवास्याभ्यनुज्ञापकत्वसंभवेन तद्विरुद्ध विषयेऽभ्बनुज्ञापकत्वे प्रमाणामा- वादिति चिन्तनीयम्‌ अत एव दकमी विदद्धेकादशी द्वादश्यां किविदस्ति रा्िशेषे चयोदश्ी, तदा यतिभिरुत्तरा, गहिभिः पूवे ति स्मरत्यथसारः, द्ादकीहानियुक्तायां विद्धापिक्ायां गहियत्यो्व्यवस्थेति कालाद, निर्णयाप्रृतश्च संगच्छते यत्तु तिथितच्वाख्ये गोडयन्थ-

एकादृङ्ञीमुपवसेद्टादशीमथवा पुनः

विमिश्रां वाऽपि कुर्वीत दृश्या युतां कचित्‌

कु्यादलामे संयुक्तां नालामेऽपि प्रवेशिनीम्‌

उपोध्या हादी तत्र चयोदश्यां तु प्रारणम्‌

उदृयात्पाग्दृक्म्यास्तु शेषः संयोग इष्यते

उपरिष्टाप्परवेश्ञस्वु तस्मात्तां परिवजयेत्‌ २२

२२६ विष्णभटविरचितः- [ एकादशीनिणेयः ]

इति काटविवेकसंवत्सरपरदीपाद्युदाहतसूर्मपुराणव चनयुपन्यस्य द्वादश्यां कलार्धमा्मकादश्या अनि्गमे यदि दक्मी नोदयं स्पशति, उदया- = एवावतिष्ठते, तदा संयुक्तोच्यते सैवोपोष्या अचैव विषये- एकादशी दिकशाविद्धा परतोऽपि वधते गृहिभियंतिभिश्चैव सेवोपोष्या सदा तिथिः हतिमविष्यत्पुराणादिवचनेद्वीदश्यामेकादश्यलाभ पएवारुणोदयवि- द्वायाः कतेन्यतापदृशाहादर्यामेकादक्ीलामे ताहण्विधानं कुर्यादि- त्यर्थतोऽवसीयते ततस्तत परोपोष्येति गम्यते अच्रापि जयोद्रश्यां व्ादक्षलाम एव परोपोष्येत्यवधेयम्‌ नचेत्तज पवर्ुपोष्य परदिने द्वादृ्याययपादमुत्तीयं पारणं कुर्यात्‌ विद्धाऽप्येकादश्षी याह्या परतो द्वादशी चेत्‌ इत्यादिमात्स्यादिवचनेभ्यः अथोदयानन्तरव्िनी दशमी यदयेका- दक्षं स्प्रकति, सा प्रवेशिनी तां विहाय द्रादकषीमेवोपवसेत्तदिदयुक्तम- नालाभेऽपि प्रवेशिनीमिति, अलाभेऽपि परदिनि एकादृश्यलटामेऽपि अत एव- उदयोपरिविद्धा तु दशम्येकादक्ञी यदि दानवेभ्यः प्रीणनार्थं दत्तवान्पाकश्ासनः इत्यादिकण्वादिवचनानि अथारुणोद्यविद्धपशिद्ण्डेकादकषीपूर्णै- कादुश्योव्यवस्थायाम विशेष इति चेन्न पर्णा ऽप्येकादक्ी त्याज्या वर्धते द्वितयं यदि द्वादश्यां पारणोालामे पूर्णेव परिगद्यते इतिप्राचेतसप्ष्णवेनापि पर्णोपोष्येति अरुणोदयविद्धा तु दादक्षी- पारणस्यालामेऽपि वेष्णवैर्नोपोष्या, किं तु खण्डेकादश्युपोष्येति दृरामीशेषसंयुक्तो यदि स्याद्रुणोदयः नेवोपोष्यं वैष्णवेन तदिनिकादरीवतम्‌ इतिगारुडे वैष्णवेनेत्यभिधानात्‌। तापि कृष्णपक्षिऽरुणोदय विद्धेव एकादक्षीं दिशा युक्तां वधंमाने विवर्जयेत्‌ पक्षहानौ स्थिते सोमे लङ्षयेहशमीयुताम्‌ हतिभविष्यत्पुराणेकवाक्यत्वात्‌ तदयं संक्षेपः-यदा तु पर्वदिने दुक्ञभ्या उत्तरदिनि द्वादश्या युतैकादशी, तदोत्तरामुपोष्य द्वादृश्यां पारणं

1

१६. दसतच्वत्रि ध. देयामला @. णाभवप्‌।

[ एकादशीनिणयः ] पुरुषा्थविन्तामणिः २२७

छूर्यात्‌ पारणादिनि द्वादह्यमिगमे तु जयोदश्यामपि यदा सूर्योदयान- न्तरं दृशशमीयुतैकादशी, अथ परदिने निःसरति, तदा तां विहाय परदिने द्वादश्ीमुपवसेत्‌ यदा तु सूर्योदयपूर्वकाले दश्षमीविद्धैकादज्ञी पराद्नि निःसरति, तदा तागुपवसेत्‌ यदा तु तथा विद्धा सती पर. दिनेऽपि निःसरति तत्परदिनि द्वादशी, तवा तां विहाय खण्डामुपोष्य द्वादश्यां पारयेत्र या चोमयदिनि तद्रिद्धेकादरी, तत्परदिनेि द्वादश्ली, तदा षिदण्डास्मिकां विद्धामरुपोप्य परदिने द्वादशष्याद्यपाद्‌- मुत्तीयं पारयेत्‌ वेष्णवस्तु तापि श्ुककुपक्षे परामुपोष्य जयोदश्यां पारयेदिति सिद्धान्तितम्‌ तचारुणोदयमारमभ्य प्रवृत्ताहोरा्रव्यापिन्या एव पूर्णत्वस्य तिधितच्वेऽप्युक्तत्वात्पर्वतिथिमोगापेक्षयोत्तरतिथिभोगस्य साधधरिकापेक्षया न्यूनाधेकभावस्य ज्योतिःशाखेऽप्रसिद्धत्वाचतुःष्ि- घरिकापरिमितैकादृश्यां सत्यां समनन्तरद्राद्श्या वृद्भ्यषर्यं मावेन ह्वाद्‌- इयां पारणालाभ इत्युत्तराधंस्यानन्वयापत्तेः प्रचेतोवाक्ये पूणत्वमहो- राचव्यापित्वमाचरभित्येव स्वीकर्तव्यत्वेन तस्य वेष्णवविषयत्वासंभवाहा- दृश्यवृद्धौ प्रचेतोवाक्याद्यूर्णाधिकायां वेष्णवैः पूर्णोपोष्येत्युक्तेः, तिथि- तचेऽप्युदाहतदकशमीशेषरसंयुक्त इति वचनविराधात्‌ एकादृकीकलायुक्तामुपोष्य द्वादश नरः। अयोदृश्यां तु भुआानो विष्णुसायुज्यमच्छति इत्यादिबौधायनाद्यनेकवाक्य विरोधाचिन्त्यैव कृष्णपक्षे वैष्णवैरस- णोद्यविद्धेवोपोष्येत्युक्तिरपि, पक्चहानी स्थिते सोम इत्यस्य तदा कार्यां विद्रद्धिदंशमीसंयुता तिथिः तिथिक्षये तु सेनानीरन व्रद्धो तु कथंचन इति विहीनशल्याऽपि विवर्जनीया यदाऽयतो वृद्धिमुपेति पक्षः इति हेमाद्र्ुदाहतस्कान्दायेकवाक्यतया तिथिक्चषय एव विद्धाभ्यनु- ज्ञापकत्वेनोपपन्नत्वात्पक्षहानिसंपादकरी घधगामिचन्द्र इत्यथकपक्षहानौ स्थिते सोम इत्येतस्माव्सोमहानिपक्ष इत्यथंस्य कथमप्यलामेन कृष्ण- पक्षपरत्वस्य वक्रुमशक्यत्वद्विष्णवानां कुचापि विद्धाभ्यनुज्ञाभावेनं तेवो- पोष्यं वेष्णवेनेत्यस्य संकोचाभावादिति चिन्त्यंव

अत पव

घ. विद्धाभ्यनृन्ञावचनानां स्मातमात्रविषयत्वाञ्चानेन नै"

२९८ विष्णुमहविरवितः- [ एकादशीनिगेयः |

द्वादशी दक्भीयुक्ता यर शाखे प्रतिष्ठिता तच्छाख्रमहं मन्ये यदि ह्या स्वयं वदेत्‌ वरभेकाद्कीत्थागो कायां दृश्मीयुता इति बह्यवेवर्तादिवाक्यानि संगच्छन्ते नाटामेऽपि प्रवेशिनीमि- त्यस्य सर्वस्मातविषयस्वीकारस्तु- एकादशी यदा विद्धा द्वादशी चक्षय गता। दृशभीमिभधिता तत्र उपोष्या मुनिसत्तम इति काटादर्शोदाहतवायुपुराणस्य, स्व॑त्रैकाद्शी कार्या दशमीमिभिता नरेः। प्रातमवतु मा वा भूदयतो नित्यमुपोषणम्‌ इति कालादरमदनरत्नोदाहतचऋष्यशृङ्कस्य, पूवंविद्धा कतव्या षष्ठयेकादृहयथाष्टमी एकादक्ीं तु कुर्वीत क्षीयते द्वादशी यदि इति हेमादिमाधवोदाहतकष्यशुङ्गवाक्यस्य, अविद्धानि निषिद्धेश्वेन्न लभ्यन्ते दिनानि तु। मुहूर्तः पश्चभिर्विद्धा यादयवेकाद्शी तिथिः इत्याचायं चूडामणिप्रमृतिगोडेरप्युदााहतस्य चादशनमूलक रइत्युपेक्ष्य एव कस्तदा तकोमंस्य विषय इति चेत्‌ एकादङ्ञीमुपोष्थेव द्वादशशीमथवा पुनः विमिभ्रां वाऽपि कुर्वीत दशस्या युतां कचित्‌ इत्यादि सोरधर्मोत्तरादिवाक्यानाम्‌ पारणाहे लभ्येत द्वादशी कलयाऽपि चेत्‌ तदानीं दशमीविद्धाऽ्प्युपोप्धेकादृकशी तिथिः इत्याद्यनेकवाक्याविरोधाथमननुज्ञातविद्धापरत्वस्य हेमाययादिमिर्व्य- स्थापितत्वात्तत्समानार्थकं प्रथमवाक्यं तद्विषयमेव कुर्यादलामे- संयुक्तामित्येतद्पि प्र्वोक्तरीत्या वेष्णवविषयत्वासंभवात्‌ आदित्योद्यवेलाया आरभ्य ष्िनाडिक संकीर्णेकादश्ी नाम त्याज्या धममेफलेप्डुभिः उदृयोत्तरविद्धा तु दङम्येकादशी यदि। दानवेभ्यः प्रीणनार्थं दत्तवान्पाकशासनः इत्याद्गारुडकण्वादिवचनानि काम्येकादशी विषयाणीतिहेमव्यादि भिः सिद्धान्तितस्वात्फलकामस्मातविषयकमेवेति सिद्धा सर्ववाक्याना-

[ एकादश्चीनिणेयः ] पुरुषार्थचिन्तामणिः २२९

मेकवाक्यतेति विपथितो विदांडुर्वन्ध्विति दिक्‌ एतेन यन्तु माधवेन छयद्धाधिकावद्विद्धाधिकायामपि द्ादश्यनाधिक्ये- . एकादशी विवृद्धा चेच्छुङ्क कृष्णे विरोषतः उत्तरां तु यतिः कु्यत्पिवीमुपवसेदगृही इति प्रचेतोवाक्याद्गरहियत्योव्यंवस्थेत्युक्तं तत्परचेतोवाक्यस्यापि संपु- णैकादश्ीत्यादिवच्छुद्धाविषयत्वस्यैव युक्तत्वादयुक्तमिति कालतच्ववि- वेचनोक्तं दूषणं परास्तम्‌ एकादशी यदेति वायुपराण-पूर्वविद्धा न॒ कर्तव्येतिकरष्यचङ्गवचनदर्शनाभावप्रयुक्तताच्छुक्े कृष्ण इत्यनेन पक्षद्रयसयहे श॒द्धाविद्धोामयसयाहकामिशषत इति पदयुक्तस्य शद्धा- माजाविषयत्वस्य वक्तु महक्यत्वाच्च यत्तु बताके माधवाद्युक्तिरयुक्तेति विद्धेकावश्शीमात्रे किचिदुच्यत इत्युक्तं तत्र माधवे वरषणोद्धावर्न माधवा्थाज्ञानमूलकमेव कि चिदुच्यत इत्यादिकं तु-- पवविद्धा कतव्या षष्ठयेकादृशयथाष्टमी एकादशीं तु बरवत क्षीयते द्वादशी यदि इत्यादिकष्यशङ्गादिवाक्यतद्यवस्थापकदेमादिमाधवाथोदरनमूलक- त्वाहङामी विद्धेकादश्ली द्वादश्यां किचिदरित राचिशेषे जयोदृश्लीं तदा यतिभिरुत्तरा गहिभिः पूर्वेति स्पृत्य्थसार-द्वादशीहानियु- क्तायां विद्धाधिकायां गृहियत्यो्व्यवस्थतिकालादुरशनिर्णयामृतविरु- द्त्वा यत्किाविदेव यदपि मदनरत्ने कालतच्व विवेचने पुजवद्धिन्नग- हिभिरपि परा कायां पारणाहे टभ्येत द्वादशी कलयाऽपि चेत्‌ तदानीं दशमी विद्धाऽप्युपोष्यैकादशी तिथिः इत्य दिक्रष्यशुङ्कादिवचनानिं विद्धाधिकातिरिक्तविषयाणि पूरवो हाहूतवचनविरोधादित्युक्तं तदप्ययुक्तम्‌ ! यत्यादिविषयकेः एकादशी द्ददी राचिशोषे जयोदशी इत्यादिभिः पारणाह इत्यादेर्यथाकथंवित्सकोचकल्पनेऽपि विद्धा धिकामात्रविषयेऽविद्धानीत्यस्य तद्विषयत्वस्य वक्ुमशक्यत्वात्‌ ।न हेमाद्विमाधवविरोधेऽप्यरुणोदयमारभ्य मुहूर्त पश्चककल्पनया विद्धानधि- काविषयमेवेदमिति वदता तद्विषयत्वं वक्तु शक्यमिति वाच्यम्‌ वेष्ण- वानां कुत्रापि विद्धाभ्यनुज्ञानाभावेन स्मार्तमाच् विप्रयकमेवेद्मित्यस्येव युक्तत्वेनारुणोदयमारभ्य तत्कल्पनाया असंमवात्‌, एवमपि तत्कल्पने

~~ न~~ ~ न= नन ~

१क. ख. ग. च. छ. “मि तानि बिः।

२९२७ विष्णुमडविरचितः- [ एकाद्श्षीनिणयः ]

तदृर्धविद्धन्यन्यानीत्ययिमवाक्यस्यासंगत्यापत्तेश्च अपि चोत्तरदि्नि गाह्यतिधिलाम एव पूर्वानिषेधपरवृत्तिरित्येव स्वीकार्यमन्यथा प्रधानलो- पापत्तेः। ततश्च पूर्वविद्धा कतेव्येत्यादिक्रष्यशङ्गादिवाक्यस्य एकाशी दिशा विद्धा द्वादक्णी च॑ क्षयं गता। दुक्ञमीमिभिता तच उपोष्या मुनििषित्तम इति वायुपुराणस्य विद्धाधिकामाचरधिषयत्वमनिच्छद्धिरपि स्वीका- यमिति वद्विरोधस्य स्पष्टत्वादिति विक्‌ गहस्थस्यापि यदा-- एकादङी द्वादशी रािशेषे जयोदशी चिर्भिभिश्रा तिथिः प्रोक्ता सवपापहरा स्म्रता उपवासः करृतस्तस्यां महापातकनाशनः दादयां तु यदा भूप दिनक्षयतिधिमेवेत्‌ तदोपवासः कर्तव्यो विष्णुसायुज्य मिच्छता इत्यादिवाक्यविहितकाम्योपवास्रचिकीषां तद्‌ पूर्वदिने नित्योपवासं कृत्वोत्तरजापि मवत्यव तचापि- एकादरी द्वादशी राचिरोपे जयोदशी तञ्यहस्पगहौराचं नोपोष्यं तत्युताथिभिः इत्यादिपाद्मादिवचनैः पुत्रवडुपवासनिषिधो नित्योपवासविषयः। एतेन विद्धाधिकन्यूनद्रादृश्ीका तु सकामानां पर्वा, निष्कामाणां परेति मड्वोजीदीश्षितोक्तिरुपेक्ष्या उदाहतवाक्यवेपरीत्यादिति बोध्यम्‌ या त॒बिद्धाधिकाऽधिकद्वादशीका सा सर्वैरुत्तरेव कायां तदाह हेमाद्रौ नारदः- द्वादश्येकादशी यच दवादश परतोऽपि उपोष्या द्वादशी तच्च यदीच्छेत्परमं पदम्‌ हेमाद्रौ माकिष्यत्पुराणम्‌- तृतीयेऽहनि सपापे द्वादृश्ी यदि हश्यते द्ितीयेकाद्ञीं कुयासथमां तु विवर्जयेत्‌ द्वादश्येकादशी युक्ता द्वादशी परतो यदि! दादक्ीमिभ्चितोपोष्या तिधथिरेकादक्षी तदा

१५, कर्तव्या।२ ख. ्शीयतच्र द्रा

[ एकादशीनिणयः ] पुरुषार्थचिन्तामणिः २९३१

द्वादश्येकादशी यतर द्रादज्ञी परतो मवेत्‌ तत्नोपोष्या द्वितीया तु द्वादश्यां चैव पारणम्‌ इति तदेवं वचनध्यवस्थापकशिरोमणिहेमादिभाधवयोरेकमत्यप्रदशनपरि- ष्कारपूवंकमष्टादशस्वपि मेदेषु निर्णीताया एकादश्याः संक्षेपतोऽयं निणंयसयहः शुद्धसमाभद्चये शुद्धन्यूनामेदजये सर्वेषामेकादहयामे- वोपवासः द्यद्धा यदा समा हीना समश्चीणाऽधिकोत्तरा एकादृशीमुपवसेन्न शद्धां वेष्णवीमपि _ इति स्कान्दात्‌ छुद्धाधिकायां द्वादश्याः समत्वे न्यूनत्वे गृहिय- त्योर्व्यवस्था संप्र्णेकादक्षी यत्र प्रमाते पुनरेव सा उत्तरां तु यतिः कुर्याप्पूरवामुपवसेद गृही इति कौर्मात्‌, पुनः प्रभातसमये घटिकैका यदा भवेत्‌ अव्ोपवासों विहितो वनस्थस्य यतेस्तथा विधवायाश्च तन्नैव परसो द्वादक्षी चेत्‌ इति गारुडाच द्राद्र्याधिक्ये तु सर्वेषां परमेव संपर्णैकादशी यच्र प्रभाते पुनरेव सा तचोपोष्या परा पुण्या परतो द्वादशी यदि इति आरुडात्‌ विद्धसमायां द्वादश्याः समत्वे न्यूनत्वे सर्वेषा विद्धायामेव यदाऽर्कोदयमा्राऽपि द्वादशी त्वपरेऽहनि त्रयोदश्यां तदा कार्या दरामीशोपसंयुता इति बद्धवसिष्ठात्‌ एकादशी दिशा विद्धा परतो वर्धते। यतिभिर्गहिभिश्चैव सेवोपेोप्या क्षये तिथिः इतिपाद्मात्‌[च]। वर्धत इत्यनेनैकादृश्याः समत्वसूचनात्‌, द्वादश्या एव श्चयः परिशेषात्‌ द्वावदयाधिक्ये तु सर्वेषां दादश्यामेव

१, त्वेष्पे गः!

२३२ विष्णुमदविरवितः- [ एङादश्ीेणयः ]

एकादशी दिशा विद्रा दादश्यां प्रतीयते द्वादशी अयोद्श्यामस्ति तज कथं मवेत्‌ उपोष्या द्वादशी शुद्धा सर्वैरेव संशयः इति ब्रहन्नारदीयात्‌ विद्धन्यूनायां दादृक्ष्याः समत्वे न्यूनत्वे पुत्रवद्धिल्लानां स्वेषां विद्धायामेव दृकमीशोषसयुक्ता नोपोष्येकादृश्ी तिथिः एकादश्यां राधिशेषे द्वादशी चेन्न टभ्यते। इति नारदीयात्‌ प्रवता तुं फिविद्धक्चषधित्वोपवासः कार्यः उपवासनिषेषे तु भक्ष्यं कि वित्मरकल्पयेत्‌ दुष्यत्युपवासेन उपवासफलं लभेत्‌ इति वायर्वीयात्‌ द्वादश्याधिस्ये तु सर्वषां द्वादश्यामेव उपोष्या द्वादशी शद्धा द्वादश्यामेव पारयेत्‌ निर्गता चेञ्जयोद्श्यां कला वा द्विकलाऽपि वा इति नारदीयादूब्रहुनारदीये विद्धायां द्वादक्षीवद्धौी स्वेषां दाद्श्या- मेव विधानाच्च विद्धाधिक्रायां द्वादकीसाम्य उत्तरतैव सर्वेषाम्‌ द्वादश्येकादशी यज संगता चिदह्ाधिप तामुपोष्य ततः कुर्यात्वयोवशयां तु पारणम्‌ इति नारदीयात्‌ दकशमीकशेषसयुक्ता यदि वद्धिमती भवेत्‌ तदोपोष्या द्वितीया स्यात्नरयादश्यां त॒ पारणम्‌ इतिस्कान्दाच विद्ध(धिकायां द्वादश्या न्य॒नत्व एव विद्धाभ्यनुज्ञानात्‌, व्रदशीसाम्ये बिद्धाभ्यनुक्ञानाभावात्‌, उदयकाटिकद्रादशीयुक्तैकादश्या एवोपवासे मुख्यत्वाच्चेति दिङ्‌ विद्धाधिकायां द्वादक्ञीन्युनत्वेपक्ष गृहिणां पर्वमेव परवविद्धा कतेव्या षष्ठयेकाद्र्यथाटमी एकादशीं तु ज्ु्वीत क्षीयते द्वादशी यदि इति कष्यशङ्कवाक्यात्‌ पश्चसुहूर्ताधिकदक्षमीविद्धा तु त्याज्येव { पश्चभिषिद्धेति नियमात्‌ यतीनामुत्तरतरेव

+~ =-= ~~ -~-क

१.तु द्दराद्दयामेव एकादश्यां यदा ब्रह्मन्दिनक्षयतिधिभेवेत्‌ तदा छकादकशीं त्यक्त्वा द्वादशीं सम॒पोपयेत्‌ इति गोभजेयात्‌ एकादद्ग्रामेव < कख, ग. चछ, -त्वरूपक्षये ग्‌"

[ एकाद्शचीनिभवयः ] पुरुषार्थवचिन्तामणिः २९

वकोादश्ची द्वादशी राचिशेषे जयोदक्षी | चिस्पज्ञा नाम सा परोक्ता बह्महत्यां व्यपोहति इति नारदीयात्‌ कलाऽप्येकादृश्ञी यच द्रादश्यनुगता भवेत्‌ दिनिक्षयेऽपि सा पुण्या ्यतीनासुत्तमा तिथिः इति हेमाद्रयुदाहृतवचनाच् विद्धायामुभयाधिक्य उत्तरव सर्वेषाम्‌ द्रादश्येकादशी यच द्वादश्शी परतोऽपि दवादृश्यां पारणं ङय।त्कतुकोरिफटं लभेत्‌ इति नारदीयादिति यानि तु- दुकामीशेषसयुक्तां यः करोति विमूढधीः एकादश्चीफलें तस्य नश्येद्रादरावाषिकम्‌ इत्येवमादीनि दशमी विद्धानिषेधकानि बह्यवेवतां दिवचनानि तानि या विद्दधोपोष्यत्वेनोक्ता तद्यतिरिक्तविषयाण्येव विद्धाविधायकपूर्वोदाह- तवचनविरोधात्‌ यान्यपि एकादृश्यायुपोष्येव द्वादश्यां पारणं स्पृतम्‌ चयोद्रयां तत्छुयाहुदशद्वादश्षीक्षयात्‌ एवमादित्रयोद्गीपारणमिषेधकानि कूर्मपुराणादिवचनामि तानि खस्यां जयोद्रयां वचनान्तरेण पारणं पूर्वमुक्तं तद्भचतिरिक्तविषयाणीति बोध्यम्‌ इति संक्षेपः अथेकाद्क्षीमहिमा तच हिमाक्री नारदीय- पुराणे वसिष्ठः- एकादृशीसमुर्थेन वदहिना पातकेन्धनम्‌ भस्मतां याति राजेन्द्र अपि जन्मरातोद्धवम्‌ नेदृशं पावनं फिचिन्नराणां भूप विद्यते याहश्शं पद्मनामस्य दिनं पातकहानिदम्‌ तावत्पापानि देहेऽस्मिस्तिष्ठन्ति मनुजा धिप यावन्नोपवसेजन्तुः पद्मनौभदिनं श्चुमम्‌ अश्वमेधसहस्राणि बवाजपेयकतानि एकाद्ह्युपवासस्य कलां नार्हन्ति षोडशीम एकादशोन्दियेः पापं यत्कृतं भवति प्रभो एकादृश्युपवासेन तत्सर्व विलयं वजेत्‌

९२४ विष्णुमङ्कषिरवितः- = [ एकाशीनिभयः ]

एकादकीसमं किचित्पापन्राणं विद्यते स्वगमोक्षप्रदा द्येषा राज्यपु्रप्रदायिनी सुकटचप्रदा ह्येषा हारीरारोग्यदायिनी

गङ्गान गया भूषन काली नं पुष्करम्‌ चापि कोर्वं क्षें नरेवानं देषिका। यमुना चन्द्रभागा तुल्या भूप हरेदिनात्‌ व्याजेनापि कृता राजन्न दरयति साऽन्तकम्‌ अनायासेन राजेन्दर प्राप्यते वैष्णवं पद्म्‌ चिन्तामणिसमा दहयषा ह्यथवाऽपि निधेः समां सा कल्पपाद्पप्रख्या बेद्वादोपमा तथा इति

हेमाद्ी स्कान्दम- अमोज्यमोजनाजनातमगम्यागमनाच यत्‌ अयाञ्ययाजनायच अभक्ष्याणां मक्षणात्‌ अस्पुश्यस्पशंनादयच परेषां निन्दनाच यत्‌ आत्मसंस्तवनायच पारदायंक्रतं यत्‌ विहिताकरणादयच परवित्तापहारतः ज्ञानाज्ञानक्रतं पातकः चोपपातकम्‌ त्सर्वं विलयं याति एकादृर्यामुपोषणात्‌ इति अस्यामेकादश्यां पक्षद्रयेऽप्यष्टवषाधिकवयस्कैररीतिन्युनवय- स्वश्च सर्वैरपि भोजनं कार्यम्‌ तदाह हेमाद्रौ नारदपुराणे- अष्टवर्षाधिको मर्त्यो द्यशीतिर्नहि पूर्यते यो भुङे मामके राष्ट्रे विभ्णोरहमि पापभाक्‌ समे वध्यश्च दण्ड्यश्च निर्वास्यो देदातःसमे। हेमाद्रौ विष्णुस्म॒तिः- एकादश्यां भुशीत कदाचिदपि मानवः हेमाद्री देवलः- शङ्केन पिषेत्तोयं खादेत्कुर्मसूकरौ एकादश्यां मुञ्जीत पक्षयोरुभयोरपि

पकं खन. च. ङ. पमाः संक्त्प।

[ एकाद्शीनि्णयः | पुरुषार्थविन्तामणिः २२

हेमादौ नारदीयम्‌- यानि कानि पापानि बह्महत्यासमानि अन्नमाभित्य तिष्ठन्ति संप्रातते हरिवासरे * हेमादौ स्कन्द्पुराणे- मातुहा पित्रुहा चैव भात्रहा गुरुहा तथा एकादश्यां तु मुानो विष्णलोकाच्च्युतो भवेत्‌ इति विधंवायास्तु कोषविशेषमाह हेमाद्रौ कात्यायनः विधवा या भवेन्नारी भुशीतेकादृश्शी दिने तस्यास्तु सुकरतं नद्येद्बह्यहत्या दिने दिनि इति हेमाद्री नारदीयम्‌-- एकादश्या विना रण्डा यतिश्च सुमहामुने | पच्यते ह्यन्धतामिस्रे यावदाभूतसंप्रुवम्‌ 1 हेमाद्रौ अथिपुराणे- गहस्थो बह्यचारी आहिताथिस्तथेव एकादृश्यां भुञ्जीत पक्षयोरुभयोरपि एवमादिवाक्येषु पयुंदासाश्रयणकारणवतादिषशब्द्सामानाधेकरण्या- मवात, खादेत्करर्मसूकरावित्यादिनिथितनिषेधसाहवर्यान्नजः प्रधा. नाख्यातान्वयत्यागे कीजाभावाच् निषेधपरत्वमेव अत एव तस्मात्स्व- तस्त्रनजर्थविधिपरमेवमादिवचनमितिमतं समीचीनमिति दहेमादिसि- द्धान्तोऽपि अन्नरशब्दस्य अन प्राणन इति धातोः कृवजसिद्वपन्यनिस्व- पिभ्यो निदिति सूजरेण प्रत्यये निष्पन्नत्वात्‌, अन्नमोद्न इति वृत्तिकार विवरणाद्धिःसा खी मक्तमन्धोऽन्नमित्यमरात, अन्नं भक्ते भुक्ते चेति मेदिनीकोकश्ादपि ओदन एव रूढत्वात्‌ कषंमात्राणि भक्ष्याणि लाजा मुटिमिता मताः अन्नं याससम याह्य शाकं यासाधमात्रकम्‌ व्टिसक्रुकणादीनां मृगीमुद्राप्रमाणतः इति सिद्धान्तदोखरवाक्येषु भक्ष्यादीनां पथगुपादानाचौदन एवा- क्रपदवाच्यः मोजननिन्दापरेषुत्तरवास्येष्वपि-

=== ~~~. - म-9- ~ 0 = भभा भकः

# ध. पुस्तके ऽधिकं वतंते तानि--पापान्यवाप्नोति मुन्नानो हरिवासरे रटन्तीह पुराणानि भूयो मृयो वरानने मोक्तव्यं भोक्तव्य संप्राप्ते हरिवासरे

जनमि क-म न्न

१क.ख.ग, घ. छ. 'दयदज्रूगह।

२९६ विष्णुमह्ृविरवितः-. [ एकादशीनिणेवः |

सताम्बरलमताम्बूलं समोजनममोजनम्‌ साहार निराहारं चतुविधमुपोषणम्‌ यावत्क्रताद्धिको स्याद्यावन्नाचंयते हरिम्‌ गृही ताम्बूलदहीनः स्यात्तत्सताम्बूटमुच्यते पूजयित्वाऽच्युते एर्व पूर्णांभुक्त्यां भुनक्ति यः भद्राभुक्त्यां पुनरंङे तत्समोजनसुच्यते पएव॑विनि दङामीमध्य एव भुस्तवा द्वितीयदिन एकादश्ीमतिक्रम्य ्राद्यां प्राप्तायां पुनभुङ्‌ हत्यर्थः तुणधान्याशनं मूलपयसाऽऽज्येन वा फट; हरेरह्वश्ुपवासं तत्साहारमदाहतम्‌ यदेते रहितं शद्धमुपायेः समुपोषणम्‌.। अताम्ब्रटमनाहारममोजनमतो हितम्‌ इति हेमाद्रौ मविष्यत्पुराणद्वादकीकल्पवास्येषु भुजिविरषस्याभ्य- मुन्ञानात्‌ मूलं फलं पयस्तोयग्रुपमोग्यं मवेच्छुभे नत्वे भोजनं केथिदेकाद्श्यां बुधैः स्प्रतम्‌ इति नारदीथं मोजनविशेषस्येव " सर्वथा निषेधात्‌, फठादिमक्षणे लोकेऽपि मोजनङब्दप्रयोगाभावात्‌ | कायने मदुत्थाने मत्पार्भ्वपरिवर्तने नरो मूलफलाहारी हृदि शल्य ममार्पयेत्‌ इति कालविदरोष एव निन्वातिायशभ्रवणाच्च, ओद्नकमेकभोजननि- न्देवाध्यवसगीयत इति तत्सर्वथा सर्वर्वर्जनीयम्‌ यत्तु कालतत्वविवेचने कृष्णविद्धैकाद्रयादिषु बतशूपोपवासनिषेये मोजननिषेधवकशौत्सकला- द्नीथवज॑ने प्रापते- उपवासनिधेधे तु फिचिद्धक्ष्यं प्रकल्पयेत्‌ इति वचनेन फलादिमक्षणविधानादौत्सशिकस्य भोजननिषेधस्य सकलादनीयाभ्यवहरणविषयताऽवसीयते एतद्वचनवशादपि वति- ध्यतिरिक्तः सर्वपुरुषसाधारणः, सर्वैकादक्षीसाधारणश्च निषेधोऽवर्य- मङ्गीकरणीयः अन्यथा संक्रान्तिरविवारादिष्विवोपवासनिषेधेऽपि

१क.ख.ग. घ, च. श्ाच्च सः)

[ एकादशीनि्भयः ] पुरुषार्थचिन्तामणिः २३७

मोजनस्यैव संमवात्किचिद्धक्षणविधानस्यानपेक्षितत्वादनुपपत्तेः। अनपे- क्षायामपि विधो संक्रान्त्यादावपि तदापत्तेः सति तु निषेधे तत्परि- पालनाय प्रवृत्तस्य निवृत्तेरपि - संकल्पाविनामावस्य प्रजापतिवतनय उक्तत्वात्‌ इति विज्ञाय ढुर्वीतावश्यमेकाददीवतम्‌ विशेषनियमाशक्तीऽहोराचं भुक्तिवजितः इति वचनाद्धिशेषनियमरषितिमोजनद्यव्जनसंकल्परूपनित्यवतस्या- प्यनुषङ्गातसक्तेरुपवासनिषेधातिक्रमराङ्कानिवृत्तये युक्तः किचिद्धक्षण- विधिः अत एव तस्यैवोत्तरार्ध- दुष्यत्युपवासेन उपवासफलं टमेत्‌ इत्युपवांसेन निषेधेऽनुष्ठीयमान आनुषङ्किकनित्यवतरूपतदनुष्ठानेन निषेधातिक्रमायो शोषः प्रसक्तस्तं प्राप्नोति उपवासफलं भोजननि- वुत्तिरूपनिषेधफलं पएत्यवायपर्हिररूपं लमेदित्य्थः तु विभ्वने. तेव सचफलं किचिद्धक्षणेन बतरूपोपवासफलटं पापक्षयरूपमकरणप्रत्य- वायपरिहाररूपं वा प्राप्नोतीति कृष्णविद्धादावुपवासप्राप्तेरेवाभावात्‌ प्राप्तौ वा दुष्यतीत्येतद्धिरोधादित्यादिना महता दोन भोजननिषेधस्य सवांदनीयाभ्यवहरणविषयत्वं साधितं, तच्च तावद्धोजननिषेधस्य सकला- दूनीयाभ्यवहरणविषयत्वसिद्धौ फलादिभक्षणविधानम्‌, अस्माच विधा- नाननिषेधस्य सवाभ्यवहरणविषयत्वमित्यन्योन्याभयः, पूर्वदिनि फलादि भक्षणेन निषेधपरिपालनमुत्तरदिने वरतमित्युत्तरयन्थविरोधश्च स्पष्टः ।` सक्रान्त्यादाविव मोजनापादनं तु संक्रान्त्याद्युपवासस्य केवलकाम्यत्वेन तद्विधिः पुत्रवतां निषेधं पर्यालोच्य पु्रवद्धिन्नमेवाधिकरोतीति केवलं फलेच्छयेव तेषां प्रसक्तिः पयुंदस्तेति तेषां भोजनं युक्तम्‌ परकरते संकल्पा- धयङ्गसहितस्वमोगवर्जनरूपोपवासे निषिद्धेऽपि भोजनस्य मूलं फलं पयस्तीयमुपमोग्यं भवेच्छुभे त्वेव मोजनं कैशिदेकाददयां बुधैः स्म्रतम्‌ भुक्त्वा चन्द्रायणं चरेदित्यायनेकवाक्येनिपिद्धत्वेनानुवितमेव। पक्ष- दरयेऽपि सर्वेषां भोजनमाच्रवजंनं निषेधपरिपाटनाथंमिति देमादिदेः,) पक्षद्वयेऽपि मोजनषर्जनमाच्रं वक्ष्यमाणेतिकर्तव्यताद्यून्यमेकादश्यां स्वैः कायंमिति मदनरर्त्नास्य च[विरोधाञच अत एव िचिद्धक्षविधानानु-

१६्‌. व्वाप्तनः।

२९८ विष्णामहविर्विंतः- [ एकादश्चीनिणयः ]

पपत्तिरपि परास्ता सवं मोगवजंनरूपोपवासे निषिद्धे तस्याऽऽवहयक- स्वात्‌ अत एव संक्रान्त्यादौ किचिदद्धक्षापादनं निरस्तम्‌ अत्यावह्यकोप- वासनिषेथे विहितस्य किचिद्धक्षस्य तच्र प्रसक्तेदरुरापास्तत्वात्‌। निवृत्तेः संकल्पव्याप्यत्वादिस्वीकारेण किचिद्धक्षणविधेयुक्तत्वोक्तिस्तु निवृत्तेः संकल्पव्याप्यत्वस्य कलञ्ज मक्षणनिवृच्यादौ व्यभिचारस्य स्पषटत्वात्संक- ल्पद्यून्यमोजननिषेधपरिपाटनाय प्रवृत्तस्य संकल्पाङ्गकनित्यवतस्यानुष- क्ाससक्तेः खपुष्पायमाणाया उपवासनिषेधातिक्रमहङ्कोत्थापकत्वासं- मवेनायुकतैव विशेषनियमाशक्त इति वाङ्यप्रतिपादितात्यावश्यकनित्य- वतस्यापि मोजननिषेध एव पर्यवसानेन, तस्य सर्वेषां नित्यत्वेन तच्नोपवासनमिपेधविषयत्वासं भवाच्च अत एव वताकरणे चान्द्रायणं चरेदिति प्रायशित्तमिति माधवः, मोजन इवं प्रायधित्तमिति मदनरत्नश्च संगच्छते अपि यत्सत्वं बिना यदनुपपन्नं, यस्मिन्नाक्षिप्तेऽवश्यमुपप- द्यते, तस्यैव तदाक्षेपक्षत्वात्‌ प्रकते खण्डतिथौ बतमोजननिषेधयोदिनि- भेदं वदतां मवतां मते यदोत्तरदिनि एवोपवासः, मोजननिषेधः पूर्वदिनि तच्ोत्तरदिनि एवोपवासनिपेधातिक्रमवारकस्वेन #किचेद्धक्षणस्य चरि तार्थत्वेनेकदिनि उमयप्रसक्तावपि सवंमोगवर्जनखूपोपवासनिषेधस्य चन्द्‌- नाद्युपमागेनापि संपादनसंमवेन भोजनृनिषेधस्य स्वभ्यवहरणविषयत्वेऽ- पि किचिद्धक्षस्य वेयथ्याच्च पूर्वदिनिनिषेधपरिपालनार्थप्रवृत्तस्याप्यानु- धङ्किकोपवासस्य दुर्वारत्वेनोपवासनिषेधातिक्रमस्यावर्यंभावाच्च अत एव मोजननिषेधव्याप्यनित्यवतेनोपवासनिषेधातिक्रमङाङ्काऽपि निरस्ता सवंभोगवजनरूपोपवासनिषेधस्यात्यावक्यकमोजनवर्जनरूपनित्योपवास - विषयत्वस्येवाभावात्‌ उपवासफलप्रत्यवायपरिहारजामोक्तिस्तु यद्यपि मुख्योपवासे निषिद्धे #िचिद्धक्षणेनोपवासषिधानादुचिता, तथाऽपि कृष्णविद्धादाब्ुपवासपराप्तेरेवाभावादिति मवदुत्तरयन्थविरुद्धेव मव- न्मते सवभ्यवहरणविषयकमोजननिषेधस्य तु तचराविहितकिंचिद्धक्षणे- नातिक्रम त्तजनितपरत्यवायस्यैवाऽऽवश्यकत्वेन तज्ननितप्रत्यवायपरिहा- रोत्परक्षाऽनुचितेव चतुर्थपाद उपवासहब्देन मोजननिवुत्तिरेव गह्यत इति दोष इति वाच्यम्‌ प्रथमतुतीययोस्तदापत्ताव्थासिंगतेः पापक्षयरूपफटसाधकोपवासप्रापतेनं दुष्यन्तीत्येतद्धिरोधात्‌ मावनेनापह्- वस्तु तादशस्थटेऽधिकारिषिरोषं प्रति किचिन्धक्षणेनेवोपवासविधाना- तस्मादेव पापक्षयरूपस्यापि फटस्योपवासफलं टमेदित्यनेन बोधना- जिषेधविषयोपवासान्तराननुष्ठानेन निषेधातिक्रमाहोषस्तु परिोषादेव

[ एकादशीनिर्णयः ] पुरुषार्थचिन्तामाणिः २३९

नास्तीति दुष्यतीत्यनेन बोध्यत इति विरोधस्यैवाभावाद्युक्तः तस्मान्नोपवंसेदित्यादिनिषेधेन नोपवासादििब्ववाच्यं सामान्यं निषेद्धं शक्यते भमोजननिवत्तावपि नारदादिवास्येषुपवासशब्दप्रयोगात्तस्यापि निषेधापत्तेः अविद्धानामलामे तु पयो दधि फलानि वा सकरदेवाल्पमश्रीयादुपवासस्त्वसौ भवेत्‌ इतिक्रष्यशङ्गवचनेन, अलामस्त्व्ोपोष्यत््ेन तु स्वख्येणेति अविद्धानि निषिद्धरिति वाक्ये हेमादिणा सिद्धान्तितत्वाद्यच यत्र कृष्ण विद्धाद्ाबुपवासनिषेधस्तज्र स्व॑त्ैव दुग्धादिमक्षणेनोपवासविधा- नाद्विधिस्प्ष्टे निषेधायोगाच अपि तु संकल्पादयङ्गकटापसहितसर्वभो- गवर्जनरूपोपवासविशेष एव निषिध्यत इत्येव स्वीकार्यम्‌ तथा ऋष्यशुङ्कवाक्यैकवाक्यतापन्नमेवोपवासनिषेधे विति वाक्यमिति तत्सा- मयेन भोजननिषेधस्य स्वांभ्यवहरणविषयत्वसाधनमष्यशुङ्गवचनवि- स्मरणमूटं हेमाद्यादिसर्वनिवन्धविरुद्धमन्योन्याश्रयायनेकदोपथस्तमिति विभाव्यतां सूरिभिः किं च- शङ्केन पिबेत्तोयं खादेत्कर्मद्करो इदं व्यथं स्यात्‌ अपिच अष्टौ तान्यवतघ्रानि आपो मूलं फटं पयः हवि्बाह्यणकाम्या गुरोवंचनमोपधम्‌ इस्येतेषां बतवेधातकानामपि निषेधविघातकापत्तौ दुग्धादिमक्ष- णेऽपि एकादश्यामहोराचं मुक्त्वा चान्द्रायणं चरेत्‌ इति प्रायधित्तापततिदुर्वारा इष्टापत्तिस्तु केनवि्निमित्तेन मक्षि- तानां नित्यबतविधातकानां नित्यवतासमर्थकतुकनिषेधपरिपाटनविघा- तकस्याभियुक्तसंमतत्व एव स्यान्नान्यथेति भवन्मते लोकपर- सिद्धभोजनस्येव निषेधविषयत्वेन फलादिभक्षणस्य तदृविषयकत्वेन [च]तच उपवासनिषेधे तु भमक््यं किचित्पकल्पयेत्‌ दुष्यत्युपवासेन उपवासफलं मेत्‌ + इतिवचनवेयर्थ्यमिति वाच्यम्‌ सर्वमोगवज॑नरूपोपवासे निषिद्धे प्रत्यवायपरिहारमाच्रफटकमोजननिषेधपरिपालनेन पापक्षयाद्यधिकफ-

८२४० विष्णुमहविराचेतः- [ एकादशीनिरणयः ]

छकस्योपवासस्य सिदृध्यमावादुपवासमिषेधाद्धोजनातिरिक्तसकलमो- गेऽनुष्टीयमाने ताम्ब्रूलादिभक्षणस्योपवासनाश्कत्वस्मरणेन वतसंकल्प- बाध इति संकटे प्राप्त एकादश्यां ्रद्धपाप्तावघधाणवयेन भक्षितेनोमय- सिद्धिस्ताहशमेव किचिन्धक्षणीयमित्येतद्रोधना्थत्वेन वाक्यस्य सार्थ- क्यात्‌ अतएवोत्तरार्धेन- दुष्यत्युपवासेन उपवासफठं मेत्‌ इत्युक्तम्‌ उपवासे करत उपवासनिषेधातिक्रमाससक्तं दोषं प्राप्रोति। उपवासफलं संकल्पसिद्धिपापक्षयादि तदपि लमत इति तस्यार्थं इति दिङ्‌ स्वेषां पक्चद्रयेऽपि भोजनमाच्रवजनं निषेधपरिपाटनाथमिति सिद्धान्तयतो हेमाद्वेरुपवासनिषेधेऽप्यशननिवृत्तिरेभिर्वचनेरध्यवसीयत इति काठादशंस्य, पक्षद्रयेऽपि मोजनवर्जनं सर्वैः कार्यमितिमव्न- रत्नस्य लोकप्रसिद्ध एव मोजनहाब्दस्यार्थः संमत इत्यलं प्रस- क्तानुपरसक्त्या प्रकृतमनुसरामः ननु विष्ण॒वचनगतमानवपदेनेव सर्वेषां मोजननिवृत्ती सिद्धायां गृहस्थ इत्यादिवचनं किम्थम्‌ तदु- पसंहाराथंत्वान्न वैयथ्यमिति शङ्क्यम्‌ निषेधस्य निवृत्तिफलत्वेन विशे- पानपेक्षत्वादुपसहारानुपपत्तेः अन्यथा हस्यात्सवैमभूतानीत्यस्य बाह्यणो हन्तव्य इत्यनेनोपसहारे क्चञ्जियादिवये प्रायध्ित्तविधर्वेयथ्यी- पत्तेः एवमप्युपसहारे वनस्थादीनां भोजननिषेधो स्यादिति चेन्न आहितािरनज्जांश्च बह्मचारी ते जयः अश्चन्त एव किध्यन्ि नैषां सिद्धिरनश्नताम्‌ यो गृहस्थो भीत आहिताथिस्तथेव प्राणािहोचटोपेन अवकीर्णी भवेत्तु सः इत्येवमादिवचनपर्यालोचनया मानवपदसंकोचपरिहारार्थत्वेन तस्य सार्थक्यादिति दिक्‌ एकादशीव्रतं दिषिधं नित्यं काम्यच तत्र नित्यं पूर्वोक्तैगृहस्थव्यतिरिक्तीः सर्वैः पक्षद्रयेऽपि कर्तव्यं तदाह हेमाद्रौ देवलः- एकादश्यां भु्ीत पक्षयोरुभयोरपि घनस्थयतिधमोंऽयं शयुङ्कामेव सद्‌ा गरही उपवसेदिपि शेषः हेमादौ काव्यायनः- अश्टव्षाधिको मर्त्यो ह्यपूर्णाश्ीतिवत्सरः एकाद्र्यामुपवसे त्यक्षयोरुमयोरपि

[ एकादशीनिणेयः } पुरुषार्थचिन्तामाणिः २४१

सवंनियमानामुपनयनोत्तरकाटत्वस्मरणादष्टवर्षपर्यन्तयुपनीतस्याप्य- नधिकारोऽषटवर्षाधिक्रशब्देनोक्त इति हेमादिः हेमाद्री मविष्यम- एकादश्यां भुञ्जीत पक्षयोरुभयोरपि बह्यचारी नारी शुक्कामेव सद गही नारी विधवा पतिमत्या विशेषस्य वक्ष्यमाणत्वात्‌ हेमादिभविष्ययोः- एकादश्यां निराहारो यो मुङ्के ्वादशीतिथौ वा यदि वा क्रृष्मे तद्धतं वेष्णवं महत्‌ हेमाद्ावायेयम्‌- एकादश्यां भुश्ीत बतमेतद्धि वैष्णवम्‌ हेमाद्रौ नारदः- नित्यं भक्तिसमायुक्तैनरेर्विष्णुपरायणेः पक्षे प्रक्षे तु कतेव्यमेकादश्यायुपोषणम्‌ सपुत्रश्च सभायंश्च स्वजनेभक्ते संयतः एफादृश्यामुपवसेत्पक्षयोरुभयोरपि इति हेमाद्ो गारुडम- उपोष्येकादृक्षी नित्यं पक्चषयोरुमथोरपि सनत्कुमारपोक्त- एकादकी सदोपोष्या पक्षयोः शुङ्ककृष्णयोः एकादश्यायुपवसेन्न कदाचिवृतिकमेत्‌ करोति हि यो मूढ एकादश्यामुपोपणम्‌ नरो नरकं याति रोरवं तमसाऽऽवृतम्‌ हेमाद्रौ नारदः- एकादश्या विना रण्डा यतिश्च सुमहामते पच्यन्ते द्यन्धतामिसे यावदाभूतसंपुवम्‌ एषु वाक्येषु सदा नित्यं नातिकरमेत्‌, इति भ्रवणात्पक्षे पक्ष इति वीप्साश्रवणात्करणे दोषसंकीर्तनाचेकादृशीवतं नित्यम्‌ अचर केषुचि- द्ाक्येषु भुश्नीतेति श्चयमाणो न्र्‌ भोजननिषपेधार्थः किं तु बतश- व्दुमोजनशब्वधर्मशब्दसामानाधिकरण्यान्नेक्षतोद्यन्तमादित्यामितिवत्पय दासवच्या भोजन विरुद्ध स्याभोजनरसंकल्पस्य प्रतिपादकः तेनैतैवां- स्येरमोजनसकल्पाङ्खकमुपवासाख्यं वतं विधीयत इति सिद्धम्‌ नु

वर टवादतक्रतन्यतास्महतम्‌

२४२ विष्यामहविरवितः- [ एकादशीनिणेयः ]

तद्वतं वैष्णवं महदिति भ्रवणद्विष्णवानाभिवाऽऽवश्यकं तु शौवादीना- मिति चेन्न तस्य विष्णुसंबन्धकीतंनमुखेनेकाद्श्युपवासप्रदं साथत्वातर अत एव- वैष्णवो वाऽथ दहौवो वा कुर्यदेकादृशीवतम्‌ इति हेमाद्रौ मत्स्यपुराणम्‌ अपि रीवानामप्यावद्यकम्‌ तदाह हेमाद्रौ विष्णुधर्मोत्तरम- लिङ्गार्चनं रुद्जपो चरतं शिवदिन्रये वाराणस्यां मरणं मुक्तिरेषा चतुर्विधा इत्युक्त्वोक्तम्‌- एकादृश्यष्टमी चेव पक्षयोश्च चतुर्दशी शिवस्य तिथयः प्रोक्ता मुनिभिः शौनकादिभिः तासामादयामुपवसेहिवा नादययात्तथाऽन्त्ययोः इति हेमाद्रौ सौरम- वैष्णवो वाऽथ होवो वा सौरोऽप्येतत्समाचरेत्‌ इति गृहस्थेस्तु शुङक्कायामेव संकल्पादीतिकरतन्यतासहितं बतं कतै. व्यम्‌ शायनीबोधिनीमध्यगतायां कृष्णायामपि तदपि पुत्ररहितैरेव तदाह हेमाद्रौ मविष्योत्तरे युधिशिरं प्रति कृष्णः- यथा शङ्का तथा कृष्णा द्वादक्षी मे सदा प्रिया शुक्रा गरहस्थेः कतंव्या मोगसंतानवर्धिनी मुुश्ुभिस्तथा कृष्णा तेन तेनोपदृशिता हेमाद्रौ स्म्रत्यन्तरम्‌- रायनीबोधिनीमध्ये या कृष्णेकादशश्ी मवेत्‌ सेवोपोष्या गहस्थेन नान्या कृष्णा कदाचन ` हेमाद्रौ मविप्यप-- नित्या शुक्का तदा ख्याता कृष्णा नैमित्तिकी मवेत्‌ शङ्का याऽथ सदा काया त्याज्या संकटेष्वपि शङ्कायां यस्तु वै भुदे भुङे किल्विषं नरः इति निमित्तमिह शयनीबोधिनीमध्यवर्तीत्विमिति हेमाद्विमाधवो पुत्रा भावे निमित्तमिति हेमाद्रौ मतान्तरम्‌ ननु कृम्भेकादृश्युपवास -

"~~ = ~> = ~~ ~=

ध, "पदेहिताः।

[ एकादशीनिगेयः ] पुरुषार्थचिन्तामाणिः २४३

निषधानां श्यनीबोधिनीवास्यविहितोपवासव्यति रिक्ताविषयत्वेनोपपत्ते पुत्रवतोऽपि शयनीबोधिनीमध्यर्वतिकरृष्णेकावृर्यां वते किं बाधकमिति चेन्न परं करत्वोद्धिय मित्यस्य गिरापद्स्थानं इरापदविधित्ववत्‌, शुष्का- मेव सदा गहीत्यनेन सर्क्स्याः कृष्णाया व्यावतितत्वाच्छयनीबोधिनी- त्यनेन तन्मध्यगताया एव कृष्णाया शरिधानात्‌ नान्या कृष्णेत्यस्य नित्यानुवादत्वाद्यस्यां कृष्णेकादृर्यां गृहस्थसामान्यस्योपवासः प्राप्तस्त स्यामेव पु्रवतो गृहस्थविशोषस्य पुत्री नोपवसेद्गृहीत्यादिनिषेधस्यो- पपत्तेः ! तथाऽपि प्रतिषिधः प्रदेशेऽनारभ्य विधाने प्राप्तप्रतिषि- द्भत्वाद्विकल्पः स्यादित्यच दमे सामान्यरूपस्यापि विधर्बिरोषख्पे- णापि निषधेनोपजीष्यत्वात्समबटत्वमिति सिद्धान्तितत्वेन विकस्प एव स्यादिति वाच्यम्‌ सक्रान्त्यामुपवासं कृष्णैकादशिवासरे चन्द्रसूर्यग्रहे चैव डुर्यात्पुजवान्गृही

इत्यादिवाक्येषु तद्धिकरणसिद्धान्तेनानुयाजेष्वितिववृच पर्युदासाभ- यणेन नञः पुच्रवद्गृहिपवान्वयेन पुत्रवद्‌ गहिमिन्नसंक्रान्तिरविवारय- हणकरष्णेकादर्यादिषुपवासं कुर्यादित्य्थाभरयणान्न विकल्पशङ्काऽपि तस्माद्विकल्पभयात्यरयुदास एवाय. नानुयाजेपु ` येयजामहं करोतीतिव- दिति हेमादिसिद्धान्ताच संकल्पादीतिकर्तव्यतासहितस्थैव नित्यो- पवासस्यायं विचारः `मोजननिवृतिमाचं तु पु्रवदादिभिंरपि स्वा स्वपि कृष्णीकादक्शीषु कर्तव्यमेव भोजननिषेधस्य सार्वदिकत्वस्य सर्व- साधारणत्वस्य सर्वसंमतत्वात्‌

विशोषनियमाशक्तोऽहोतं भुक्तिवजितः

इत्यादिवचनैरावर्यकनित्यवतस्यापि भोजननिव॒त्तावेव पर्यवसान- बाधनादिति बोध्यम्‌ संक्रान्त्यादिनिमित्तकमुपवासमाह हेमादिमाध- वयोः सवतः- अमावास्या द्वादशी संक्रान्तिश्च विशेषतः एताः प्रशस्तास्तिथयो भायुवारस्तथेव अच्र घ्नं जपो होमो देवतानां पूजनम्‌ उपवासस्तथा दानमेकेकं पावनं स्यतम्‌

१क. च, एन्द्रं घ. भः सः।

२४४ विष्णामहविरचितः- [ एकादशीनिणेयः ]

अन्यत्र- सप्तवारानपोष्येवं सप्तधा संयतेन्द्रियः सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति इति तननिषेधमाह हेमाद्रौ वृद्धवसिषठः- | आदित्यवारे संक्रान्तावसितेकादक्षीदिने व्यतीपाते क्रते शराद्धे पुत्री नोपवसेद गही ठेमादरी कोम॑म्‌- द्री तिथ्यन्तावेकवारे यस्मिन्स स्यादिनक्षयः तस्मिन्स्नानं जपो होमो नोपवासो गृहाश्रमे अच विथ्यन्तद्वयमाचं प्रतीयते तथाऽपि तुतीयतिधिप्रवेशोऽपि बोध्यः; अन्यथा- एकादशी कलाऽप्यका परतो वर्धते गृहिभिः पुत्रवद्धि श्च सेवोपोष्या सदा तिथिः इत्यादिभविप्यादिभिस्तिथ्यन्तद्यरूप उपवासविधानविरोधापत्तेः एक स्मिन्सावने त्वद्धि तिथीनां चितयं यदा तदा दिनक्षयः भोक्तस्ततः साहसिकं फलम्‌ इतिवासिष्ठेकवाक्यत्वात्‌ हेमाद्री नारदः- संक्रान्त्यामुपवासं तु कृष्णेकादश्ीवासरे चन्द्रसूययहे चैव कुर्यात्पुजचवान्गही एकादृरयां कृष्णायां संक्रान्त्यां तथा रवौ पारणं चोपवासं कु्याव्पुच्रवान्गही हेमाद्रौ गौतमः आदित्यवारे संक्रान्तो व्यतीपाते दिनक्षये पारणे चोपवासं कु्यात्पुजवान्गृही अयं पारणोपवासयोर्मिषेधस्ततयुक्तयोरेव, नैकादशीनिमित्तकयोः तदाह हेमाद्रौ जैमिनि आदिव्येऽहनि संक्रान्तौ यहणे चन्द्रसूर्ययोः पारणं चोपवासं कुयात्पुख्वान्गृही

घ, "पातदिने तथाः पाः

[ एकादशौनिर्णयः ] पुरुषार्थचिन्तामणिः २४५

तन्निमित्तोपवासस्य निषेधोऽयमुदाहतः नानुषङ्गक्रते गराद्यो यतो नित्यमुपोषणम्‌ आदित्यवारादिनिमित्तस्यायं निषेधो पुनरेकादर्यामादित्यवारा- यन्वयनिबन्धनोपवासस्य,` यत॒ एकादृश्यां नित्यमुपोषण मित्य्थं; कात्यायनोऽपि- | तत्मयुक्तोपवासस्य निषेधोऽयमुदाहतः परयुक्त्यन्तरयुक्तस्य विधिनं निषेधनम्‌ अत एव हेमाद्री सनल्छ्मारः- भानुवारेण संयुक्ता तथा संक्रान्तिसंयुता एकादशी सदोपोष्या सर्वसंपत्करी तिथिः हेमाद्रौ कात्यायनः- व्यतीपातो वैधूर्तिर्वा एकादश्यां यदा भवेत्‌ उपोष्या सा महापुण्या पु्रसंतानवधिनी योऽपि- श्रद्ध करवा तुयो विप्रो भुङ्‌क्ते पतुसेषितम्‌ हविदेवा गृह्णन्ति कव्यानि पितरस्तथा इति हेमाद्रौ वचनेन श्राद्धदिन उपवासनिषेधः प्रतीयते तच्ाऽम्ह हेमाद्रौ याज्ञवल्क्यः- | उपवासो यदा नित्यः श्राद्धं नैमित्तिकं भवेत्‌ उपवासं तदा शूर्यादाघाय पितुसेवितम्‌ हेमाद्रौ स्कान्दम्‌- यस्मिन्दिने पितुः भराद्धं मातुर्वांऽथ मवेदृगुह तस्मिन्नेव दिने तात भवेदेकादक्षीवतम्‌ अन्यद्वाऽपि बतं स्कन्द्‌ तदा कायं तच्छृणु लुप्यते यथा भराद्धमुपवासस्तथा गुह तदा कृत्वा तु वे भ्राद्धं भुक्तशेषं तु यद्भवेत्‌ तत्सर्वं दृक्षिणे पाणौ गृहीत्वाऽन्नं शिखिध्वज अवनिघधत्यनेनार्थस्तेन भाद्धं शिखिध्वज पितृणां तुिदं तात बतभङ्खो विदयते योऽपि- श्राद्धे जन्मदिने चेव संक्रान्त्यां राहुसूतके उपवासं कुर्वीति यदीच्छेच्छ्रेय आत्मर्नः

१क.ख.ग. च, छ, न्ते तथा।२क. ख. ग. चं, छ. °वासेऽथवा गु!

२४६ | विष्णुमहविरवितः- [ एकादशौनिर्मयः ]

, इत्यन जन्मदिन उपवासमिषेधः, एकादशीव्यतिरिक्तविषय इति हेमादिः यदपि- वृद्धि कृत्वा तु षण्मासान्नोपवासा विधीयते एतद्‌गृहीतवतविषयमिति प्राश्चः \ अगृहीतमप्यावशयकं कार्यमित्य- पर इति हेमादधिः ननु बह्यचारिगृहस्थयोरप्युपवासस्वीकारे ` गृहस्थो बह्यचारी वा योऽनश्च॑श्च तपश्चरेत्‌ प्राणाथिहोचलोपेन अवकीर्णी भवेत्तु सः इति हेमाद्याद्युदाहतवचनविरोध इति चेत्‌ सप्तकषयस्तपसे ये निषेदुः तपसा ये अनाधृष्यास्तपसा ये स्वर्ययुः तपो ये चकिरे महस्तांशिदेवापिगच्छतात्‌ प्रजापतिरकामयत प्रजाः सूजेयेति तपोऽतप्यत ` इत्यादी गृहस्थस्य सतस्तपोनुवादाद्गरहस्था- न्तरस्यापि तपो युक्तमिति गम्यते तस्मान्नेदं गृहस्थस्योपवासनिषेधकम्‌ पूवीमुपवसेदगृही शङ्खामेव सदा गरहीत्यादिवचनविरोधाच तपोविषशेधेविवियेर्बतैश्च विधिचोदितैः वेदः करत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना इत्यादि्ेमादशयुदाहतवचनैर्बह्यचारिणोऽपि तपःसंबन्धावगमाव, बह्म- चारी नारी चेति वचनविरोधाच् ` तस्यापि निषेधः दहेमादिस्तु प्राणान्तिकानङहानादिरूपतपोनिषेधपरं वचनं, प्राणाग्निहोत्रलोपिनेति द्द्रगर्मस्तत्पुरुषः, इत्थंभूतलक्षणे तुतीया, विहितकमौपटक्षणार्थश्ाभि- होचाब्द्‌ः तथा चायमथंः-यो गृहस्थो बह्मचारी वा प्राणबाधया; विहितकर्मबाधया वा तपश्चरति, सोाऽवकीरणिदोषं प्रतिपद्येतेति यदपि- कारीरं पीडचते येन श्चुमेनापि सुकर्मणा अत्यन्तं तन्न कतंव्यमनायासः उच्यते इति तदत्यन्तपीडानिवारकं, तु पीडामाचस्येति अत एव धर्माथकाममोक्षाणां प्राणाः संस्थितिहेतवः ता्िघ्नता किंन हतं रक्षता फं रक्षितम्‌ इति कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः इतिवाक्याभ्यां , प्राणकर्मणामबाधनीयत्वप्रतिपाद्नाद्वानप्रस्थादेस्तु प्राणािहोत्रादयुपरोधेनापि तपः कुर्वाणस्य नातीव दोष इति सिद्धा-

घ्‌, पालयत

[ एकादश्ीनिणयः ] ` पुरुषार्थचिन्तामाणिः। ` २४७

न्तितत्वात्‌। नलु तथाऽप्यस्त्वन्यस्य गरहस्थस्य आहितायेस्वु भवति

आहिताथिरनडवांश्च बह्मचारी ते चयः अनन्त एव सिध्यन्ति नैषां सिद्धिरनरनताम्‌

इत्यापस्तम्बवचनादिति चेन्न किमनेनाऽऽहिता्ेभोजनं विधीयते, उतोपवासः प्रतिपिध्यते नाऽऽद्यः पक्षो रागप्राप्तभोजने विधिवेयथ्यौत्‌। शा्राननुज्ञातकाठेऽनेन मोजनं प्रतिप्र॑सूयत इति वक्तु युक्तं यह- णादावपि भोजनापत्तेः तत चन्द्रसुयंयहे नाद्यादितिनिषेधान्न भविष्यतीति चेन्न अवाप्याहिताथिस्तथेव च, एकादश्यां भुीतेति निषेधस्य जागरूकत्वात्‌ अस्तु तर्हि विहितप्रतिष्द्धित्वाद्विकल्प इति चेन्न अशनन्त एव सिध्यन्ती ति वत॑मानापदेज्ञात्कल्प्यो विधिः, एका- दृश्यं भुीतेति निषेधस्तु प्रत्यक्ष इति विकल्पासंभवात्‌ अत एव द्वितीयोऽपि तथाऽपि-

सायं प्रातद्विजातीनामरानं श्रुतिचोदितम्‌ नान्तरा भोजनं कुयाद्यिदोच्रसमो विधिः

इत्येतदद्धोजनवषिधिविरोधो दुष्परिहर इति वाच्यम्‌ रागप्राप्तभोज- नस्य सायंप्रातःकालान्तरे प्रतिषेधमाचमनेन कियते प्राङ्मुखोऽन्नानि भु्तिति दिङ्धनियमवस्सायं प्रातरेवाङानं नान्तराल इत्येतावताऽगिहो असाम्यस्तुत्युपपत्तेः ननु भवतु तार्है नित्यं, काम्यं तवाहिताग्नेनं मवति साधक्ामावादिति चेत्‌। अत्र हेमाद्िः-नित्योऽप्युपवासोऽनेन वारयितुं शक्यते चेत्‌, कर्थं काम्यो निवार्येत काम्यो हि नित्याद्रुटीयान्‌, वाक्यस्य तहिं का गतिरिति चेत्‌, यदा क्षीणशक्तेराहितायेरुपवासाद्यनु- छटानं निवार्यते, तत्पमतिपादना्थंमेतद्राक्यमाहितायिरनद्वां शेति आप- स्तम्बेनापि तथा चाऽऽत्मनोऽनुपरोधं र्यायथा कमेसु समर्थः स्यादिति प्रक्रम्येदं वचनं पठितं, तस्मादाहिताथिनाऽप्यथिहोचाद्यवाधेनोप- वसितुं शक्यते चेदेकाद्श्यामुपवासनियमे वेति सिद्धान्तितत्वात्‌ एतेन यत्तु काम्यस्य नित्याद्रलटीयस्त्वान्ित्यस्येव बाधो तु काम्यस्येति हेमा- दविणोक्तं तदयुक्तम्‌ परस्परविरोधे हि तदिति काटतच्वविवेचंनमुपेक््य नित्यस्यैव बाधो तु काम्यस्येति हेमादियन्थस्येवाभावात्‌ तावत्पुर- णेन दूषणदानस्य हेमादविसिद्धान्तविरोधेनानुचितत्वातै परस्पर-

पकाना ~ न~~ = =-=

१ख.ग. घ. प्रस्नयते। व्वनोभावितं दषणपभित्तावन्रमिववेति बोध्यं ति०।

२४८ विष्णुभङविराचेतः- ` [ एकादंशीनिणयः }

विरुद्धरमित्यकाम्यविषयस्य काम्यो हि नित्याद्रुटीयानिति न्यायस्य परकरते तयो्विरोधामावेऽपि तेनोपन्यासात्तावत्पूरणेनापि दूषणं युक्तमिति शङ्यम्‌। नित्ये प्रवृत्ति स्वीकरत्यैव यदा समथ आहिताथिः फल कामनायां सत्यां काम्ये प्रव॒त्यन्मुखोऽनेन वचनेन निवावंत इति पूर्वपक्षे कृते पर- स्परविरोधे प्रचटलाक्काम्याद्‌दुबलस्य नित्यस्यानेन बाधोऽदाक्यश्चेत्कथ नाम॒ काम्यबाधः स्यादित्यभिप्रायेण तदुपन्यासस्य युक्ततरत्वादिति दिक इदं चेकादक्षीवतं काम्यमपि तदाह हेमाद्रौ विष्णुरहस्यम्‌- इच्छेद्धिष्णाना वासं श्रुतसंपदमात्मनः। कोर्म-य इच्छेद्विष्णासायुज्यं भियं संपत्तिमात्मनः अनयोरुत्तरार्ध- एकादृर्यां ञ्जीत पक्षयोरुभयोरपि हेमाद्रो स्कान्दम्‌- यदीच्छेद्विपुलान्मोगान्मुकति चाव्यन्तदुटं भाम्‌ एकादृर्यासुपवसेत्यक्षमोरुमयोरपि

माधवीये स्कन्दः

पितणां गतिमन्विच्छन्करुष्णायां समुपोपयेत्‌ हेमाद्रौ नारद्‌

स्वर्गमोक्षप्रदा दयषा शरीरारोग्यदायेरन।

सकठचप्रदा द्येषा राज्यपुचप्रदायिनी

“तमेतं वेदानुवचनेन बाह्यणा विविदिषन्ति यशेन दानेन तपसाऽनाश- केन''इति तपसोविद्याङ्तलावगमात्पारम्पर्येण मोक्षाथत्वमस्तीति मन्यमा- नेनोक्तं मोक्षपदेति, इति हेमादिः अस्मिन्काम्यवते तत्तत्फटकामः सर्वं एवाधिकारी इद्‌ काम्यवतं तु पुचवतोऽपि सवकरष्णायामपि भवत्येव तदाह हेमादी स्य॒त्यन्तरम-

पुचवांश्च सभायंश्च बन्धुयुक्तस्तथेव उभयोः पक्षयोः काम्यं बतं कर्य वैष्णवम्‌ इति गहिणः पुत्रवत रुक्माङ्दस्योभयेकाद्श्युपवासरमरणमक्तवाक्य- पयाटोचनया काम्यकिषयमिति विज्ञेयम्‌ तस्मात्पत्रवतो गहस्थस्य काम्यकरष्णेकाहयुपवास्षिषियो निषेधः, तु नित्यैकाद्हयुप- वासविषय इतिं हेमादिसिद्धान्तात्‌, नेमित्तिककाम्यों तु गहस्थस्य

[ एकादृशीनिणेयः ] पुरुषार्थदिन्तामणिः २४९

करृष्णायामपीति माधवसिद्धान्ताज्च वैष्णवानां तु नित्येऽपि वते कृष्णायां पु्रवतामप्यधिकारस्तदाह हेमाद्रौ नारदः- नित्यं मक्तिसमायुक्तेर्नरोविष्णुपरायणैः पक्षे पक्षे तु कर्तेव्यमेकादृश्यामुपोषणम्‌ हेमाद्रौ मविष्यत्पुराणम्‌- एवं ज्ञात्वा सदोपोष्य! द्वादशी शुक्कुकृष्णजा तयोर्भेदं कुर्वीति भेदनान्नरकं बजेत्‌ वावश्शीशब्दनेकादश्येवोच्यते प्रकरणवशात्‌ हेमाद्रौ गारुडम्‌- श्यक्ठा वा यदिवा कृष्णा विशेषो नास्ति कश्चन विशेषं कुरुते यस्तु पितुहास तु कीर्तितः हेमाद्रौ तच्वसागरः- यथा श्युक्का तथा कृष्णा यथा क्कृष्णा तथेतरा वुल्ये ते भन्यते यस्तु हि वैष्णव उच्यते सर्वेषामिह पापानामाभ्यः तु कीर्तितः विवेचयति यो मोहदेकादरयी सितेतरे

इत्येवमादीनि हेमाद्रौ काटिकापुराणादिवचनानि वेष्णवविषयाणि तु स्मार्तगृहस्थविषयाणि शुकमिव सदा गृहीत्यादिविचनविरोधात्‌ उपवासस्वरूपमुक्तं हेमाद्रौ वद्धवसिष्ठकात्यायनविष्णाधर्मोत्तरेपु-

उपावृत्तस्य पापेभ्यो यस्तु वासो गुणैः सह उपवासः विज्ञेयः सवंमोगविवजितः पापेभ्यः परिवजंनीयेभ्य उपावृत्तस्य निवृत्तस्य गुणेस्तदिनविहितनि-

यमेथुक्तस्य मोजनादिस्कलमोगवर्जनेन यदहोराच्रं सकल्पपूवंकमव- स्थान उपवास इत्यर्थः यत्तु इदं फलसाधनस्योपवासस्य स्वरूपमुपवासपदा्थस्तु स्म्रतिपुराणव्यवहारे रूढो निराहारावस्थान- मामिति कालटतत्वविवेचन, तत्कालादशंहेमाद्यादिसिद्धान्तविरूद्धमिति स्पष्टमेव यत्व्ोपष्टम्मकमुक्तमेकाद्श्यां निराहार इति सकल्पवाक्ये तावदेव ध्रतीतिरिति तैव हेमाद्याययविरोधायोपलक्षणपरत्वस्यैबोचित- त्वादन्यथा भवन्मते काम्योपवास इदं सकल्पवास्यं विरुद्धमेव स्यादिति बोध्यम्‌ वर्जनीयान्याह हेमाद्रौ समन्तुः-- `

घ. मनुत ३२

२५० विष्णुभहविरवचितः- [ एकादशीनिगेः ]

विहितस्यानवुष्ठानमिन्दियाणामनियहः निपिद्धसेवनं नित्यं वर्जनीयं प्रयलतः , हारीतः-पतितपाषण्डिनास्तिकादिसंमाषणानुतादिकमुपवास दिनि वज- नीयम्‌ हति आदिरब्डेन हसेन्धियचापटादि गद्यत इति हेमाद्रिः गुणास्तु विष्णुधर्मोत्तिर उक्ताः तज्प्यजपनं ध्यानं तत्कथाश्रवणादिकम्‌ तदु्च॑नं तन्नामकीतनशभ्रवणादिकम्‌ उपवासकरतां येते गुणाः प्रोक्ता मनीषिभिः विष्णुधर्मेषु-- उपवासी हरिं यस्तु भक्त्या ध्यायति मानव तजाप्यजापी तत्क्मरतस्तद्रतमानसः निष्कामो दैत्यव द्रह्यन्पद्माप्रोत्यसंश्षयम्‌ इति अत्र समर्थस्यैवाधिकारः तदाह हेमादौ बह्यवैवतेम-- एकादशीं विना विप्र संसाराद्िमोक्षणम्‌। तत्राप्ययं विहोषोऽस्ति कायां शक्तिमताचसा॥ तु वें विदुः प्राज्ञाः पीडनीयमिहाऽऽग्रहात्‌ कारीरं पीडयते येन सुश्चभेनापि कर्मणा ` अत्यन्तं तन्न रवीति अनायासः उच्यते धमसाधनमाद्यं यच्छरीरं षहुपुण्यक्रुत्‌ यथाकर्थचिन्मौख्यान्न तत्छ्षपेदेकहेटया मूढग्राहेणाऽऽत्मनो यत्पीडया कियते तपः | सुखमवाप्रोतिन सिद्धि परां गतिम्‌ इति। नित्यैकाद्श्युपवासासम्थनेकमक्तादिकं कार्यम्‌ तदाह हेमाद्रौ माकण्डेयः-- एकभक्तेन नक्तेन तथेवायाचितेन \ उपवासेन दानेन निद्रादशिको मवेत्‌ एकमक्तेन नक्तंन बालब्रद्धातुरः क्षिपेत्‌ पयोमूलटफे्वाऽपि निद्भादिको मवेत्‌

[ एकादृशीनिगेयः ] पुरुषार्थविन्तामणिः २५१

बौधायनोऽपि- उपवासे त्वशक्तानामशश्शीतेरूर्ध्वजीविनाम्‌ एक मक्तादिकं कायेमाह बोधायनो मुनिः हेमारौ मविष्यत्पुराणे द्वादकीकल्पे- एकादश्यां प्रमु विष्णु समभ्यर्च्य फदाचन उपोषितेन नक्तेन तथेवायाचितेन एकमक्तेन वा तात निद्रांदशिको मवेत्‌ तदेकनियमी नित्यं सीदति मवार्णवे कायङक्तिबलादेव बलाद्ध्ममाचरेत्‌ उपोषितो वा नक्ती वाऽयाचितैकाङानोऽपि षा द्विदिनं पूजयेत्तात हरिं ससारपारगम्‌ एकाहारपदानेन एकाश्नफटं स्प्रतम्‌ अयावितफलटं विद्धि दक्षिणासहितेन नक्तस्य चतुगुण्यं चतुरगुणम्रुपोषणम्‌ सवस्षिणं फलं शानादवतमभङ्कऽपि छभ्यते तिथितचखे बह्यवैवतम- उपवासासमथंश्वेदेकं विग्रं तु मोजयेत्‌ तावद्धनाद्ि वा दथाद्धंक्स्या तदद्विगणं मवेत्‌ सहश्रसंमितां देवीं जपेद्वा प्राणसंयमान्‌ ्र्याहुादशसंख्याकान्यथाशाक्ति घते नरः इति हेमारौ व्यासः- हविष्यभोजनं चानं सत्यमाहारलाघवम्‌ अथिकार्यमधःज्ञाय्यां नक्तमोजी षडाचरेत्‌ विष्यमुक्तं मविष्ये- हेमन्तिकं सितास्िन्नं धान्यं मुद्रा यवास्तिलाः कलायकंगुनीवारा वास्तुकं हिलमोचिका पिकाः कालशाकं मूलकं केमुकेतरत्‌ कन्दः भेन्धवसासमुदे गव्ये दधिसर्पिषी

१्‌. नक्ताक्ीयाः।२क ~. ग. च्‌. छ. (तगैणं च(३ग घ. द्क्त न°।

२५२ विष्णुभहविराचेतः- [ एकादशीनिणेयः ]

पयोऽनुदृधृतसार पनसाभ्रहरीतकी तित्तिखी जीरकं चेव नागरङ्गाकपिष्पटी कवली लवटी धाच्री फलान्यगुडमेक्षवम्‌ अतेटपक्तं मुनयो हविष्याणि प्रचक्षते इति सितास्विन्नं गोडेषु प्रसिद्धो धान्यविरशोषः, हेमन्तोत्यन्न एव कालान्तरोत्पन्नः कलायं कुलित्थः कङ्कः काङ्ग इति माषाप्र- सिद्धः हिटमोचिका गौडेषु हिखासा इति प्रसिद्धः पचशाकः काल- शाकः पवंतदेशे प्रसिद्धः केमुकं गौडेषु केम्ब इति प्रसिद्धम्‌ मूलकं कन्वुः सुरण; नागरं श्युठिः ठवलटी रायआवब्टीति महाराष्ट हरफररेव- डीति मध्यदेशे प्रसिद्धा अतिटपक्रमित्युक्तानां विशेषणम्‌। तिथितच्वेऽ- गस्त्यसंहिता- नारिकेलफटं चेव कदली लवली तथा आभ्नमामलकं चैव पनसं हरीतक्य घतान्तरपकस्ते हविष्यं मन्वते बुधाः इति काम्यवते तु यद्यपि काम्ये प्रतिनिधिर्नास्ति नित्ये नेमित्तिके सः काम्ये ऽप्युपक्रमाद्रध्वं के चित्परतिनिधि विदुः इति माधवीये स्परृत्यन्तरम्‌। तस्यार्थः- नित्यं नेमित्तिकं प्रतिनिषधि- नाऽप्युपक्रम्य कारयेत्काम्यं तु स्वसामर्थ्यं विचार्यं स्वयमेवोपक्रम्य कुर्यात्‌ उपक्रमादरध्वमसामर्थ्य पतिनिधिनाऽपि तत्कारयेत्‌ तवाह हेमाद्रौ वाराहः- असामर्थ्ये शशीरस्य वते तु समुपस्थिते कारयेद्धर्मपत्नीं वा पत्रं वा विनयान्वितम्‌ भगिनीं भ्रातरं वाऽपि बतमस्य टुप्यते माधवीये पेदीनसिः- भाय। पत्यु्॑तं कुर्या द्वार्यायाश्च पतिर्वतम्‌ ¦ असामर्थ्ये परस्ताभ्यां तमङ्ग जायते हेमाद्रौ कात्यायनः- राज्यस्थक्षश्चियार्थे एकादश्यामुपोषितः पुरोधास्तु क्षश्रियो वा द्योः सममितीरितम्‌

ध, किप्यते

[ एकाश्शीनिर्णयः ] पुरुषार्थविन्तामणिः २५१

उपवासफलं ताभ्यां समयं समवाप्यते |

शुणु यश्चान्यमुदि्य एकादश्यामुपोषितः

यमुदिशय छतो विप्रास्तस्य पूर्णं फलं मवेत्‌

कर्ता दृक्गुणं पुण्यं पराप्रोत्य्न संदायः हेमाद्रौ वायुराणम्‌-

उपवासे त्वहाक्तस्तु आहिताथिरथापि वा

पुव्ाद्रा कारयेदाप्ताद्‌बाह्यणाद्वाऽपि कारयेत्‌

अथवा विप्रमुख्येभ्यो दानं दद्यात्स्वशाक्तितः

उपवासफलं तस्य समग्रं समवाप्यते

तच्च मोजनदोषोऽपि तत्क्षणादेव नङ्यति

हेमाद्री कात्यायनः-

पितुभतुर्मातुर्थं आचार्याय विदोषतः

उपवासं प्रकुर्वाणः पुण्यं शतगुणं मेत्‌

यमुदहिश्य कृतः सोऽपि संपूर्णं लटमते फलम्‌

व्यसंभतिपत्तौ षा एकादश्यामुपोषितः

कव्यदातोपवासस्य फट प्राप्रोत्यसंङायः

कर्ता नक्तमवाप्रोति नात्र कार्या विचारणा

नारी स्वपतियुदिश्य एकाद्दयामुपोषिता

पुण्यं शतगुणं प्राहुुनयः पारर्दाशिनः।

उपवासफलं तस्याः पतिः प्राप्रोत्य्सदायम्‌ यत्तु हेमाव्री मनुः-

नासि ख्मीणां पथग्यक्ञो बतं नाप्युपोषणम्‌ विष्णुरपि-

पत्यौ जीवति या नारी उपवास्षबतं चरेत्‌

आयुः संहरते मतुनरकं चेव गच्छति तद्धर्नाद्यननुमतोपवासविषयमाहतु्ेमाद्रौ शङ्कटिखितौी-कामं मर््-

बुज्ञया वतोपवासादीनारमेत। इति हेमाद्रौ मार्कण्डयपुराणम्‌-

नारी खल्वनचुज्ञाता पिचा मरा सुतेन.वा

निष्फडं तु मवेत्तस्या यत्करोति वतादिकम्‌ इति 1 पातिमत्या उपवासे पृष्यादिनिषेधो नास्ति तदाह ध्वे मनुः--

२५५४ विष्णुमहविरवितः- [ एकादश्चीनिगयः ]

पुष्पाठंकारवखादिगन्धधूपानुटेपनम्‌ उपवासे दुष्यन्ति वृन्तधावनमओनम्‌ इति \ सूतकादिमाप्तौ कर्तव्यमाह हेमाद्रौ विष्णुरहस्यम- परमापदमापन्नो हरषे वा समुपस्थिते सूतके शतक्षे वेव त्याज्यं दादशीवतम्‌ हेमाद्रौ वाराहः- सूतके तु नरः स्नात्वा प्रणम्य मनसा हरिम्‌ एकादश्यां मुत वतमेवं लुव्यते ह्वादृक्यां ततो मुक्त्वा सूतकान्ते जनादनम्‌ पूजयित्वा विधानेन पूजयेच द्विजोत्तमान्‌ मतकेऽपि भीत एकादश्यां सदा नरः द्वादश्यां तु समश्नरीयत््नात्वा विष्णुं प्रणम्य पूर्वसंकल्पितं यत्तु बतं सुनियतवतैः तत्कर्तव्यं नरः श्राद्धदानार्चनविवर्जितम्‌ 1 माधवे मत्स्यः- सूतकान्ते नरः स्नात्वा पूजयित्वा जनादृनम्‌ दानं द्वा विधानेन वतस्य फलमश्नुते इति अन्यत्ापि- | सुतकात्माक्समारब्धमनेकाहं तु यद्रतम्‌ कायिकं तत्तु कुर्वीति तु दानाचंनं जपम्‌ सूतक!हे तु यत्किचिहानाद्यन्तरितं मवेत्‌ सूतानन्तरे तद्धि तत्कतंव्धमतन्धितेः इति जीणा रजोदृश्ञनेऽपि बतत्यागः तदाह माधवे पुलस्त्यः- एकादृर्यां सुञ्ीत नारी दष्टे रजस्यपि ततैव कष्यशङ्गः- संपरव॒त्तेऽपि रजसि त्याज्यं द्रादृशीवतम्‌ इति माधवे सत्यवतः- प्रारन्धदीघंषषपसां नारीणां यद्रजो मवेत्‌ तच्रापि वतस्य स्यादुपरोधः कदाचन घ्रात्वा मतुश्चतुर्थऽदहि शुद्धा स्यात्पारिचारणे . पञ्चमेऽहनि शद्धा स्याहैवे पित्ये कमणि

[ एकादशीनि्यः ] परुषार्थविन्तामाणिः २५५

इति वचनाच्छुष्यनन्तरं देवार्चनाषि कुर्यादिति माधवः अन्तरा तु रजोयोगे पजामन्येन कारयेत्‌ इति मात्स्यमिति मदनरत्नः काम्योपवसे हेमादिमाधवयोरक्किराः- सायमादयन्तयोरह्मोः सायं प्रातश्च मध्यमे उपवासफलं प्र्ठुर्जद्याद्धक्षचतुषटयम्‌ इति तत्र दक्मीनियमानाह हेमाद्रौ वेवलः- दृक्षम्यामेकमक्तस्तु मांसमेथुनवर्जितः एकादृश्यागुपवसेत्पक्षयोरुमयोरपि हेमाद्रो स्पतिः- दशम्यामेकमक्तं तु कुर्वीत नियतेन्द्रियः आचम्य दन्तकाष्ठं तु खाद्येत्तदनन्तरम्‌ ततश्चानन्तरं विप्र बह्यचारी जितेन्धियः। राथ नयेत्ततः पश्चासातःसल्लाथां समाहितः उपवासं तु संकल्प्य मन््पूतं जटं पिषित्‌ हेमाव्रो स्कान्दम्‌- कास्यं मासि मद्राश्च चणकान्कोरदृषकान्‌ . ` शाकं मधु परान्नं त्यजेदुपवसन्धियम्‌ उपवासं करिष्यान्ेत्यर्थं इति दैमादिः- दरूतमत्यम्बुपानं दशम्यां वैष्णवस्त्यजेत्‌ माधवे नारद्‌ः- अक्षारलवणाः सर्वे हविष्यान्ननिषेषिणः अवनीतल्पशयनाः प्रियासङ्कविवलजिताः | क्षारो यवक्षारादि ठकवणविशेषणं वा क्षारयहणम्‌ तेन सेन्धवविर- निषेध इत्याशौचप्रकरणे मनुस्मृतिटीकाकारो मेधातिथिः अथेकाद्‌- शीक्रत्यम्‌--एकादश्यां प्रातदेन्तधावनं कार्यम्‌ प्रातःसंध्यायुपासीत दन्तधावनपूर्वकम्‌ इति वचनात्‌ उपवासे तथा श्राद्धे खदेहन्तधावनम्‌ दन्तानां काष्ठसंयोगो हन्ति सप्कुटानि वे इति हेमाद्रौ बृद्धवसिष्ठवचने काष्टसंयोग एव दोषभ्रवणात्प्णादिना दन्तधावनं कार्यमेव अत एव हेमाद्रौ पेदीनसिः- १क. हेमाद्रौ `

२५६ वि्णुमहविरचितः- = [ पायः ]

अलाभे वा निषेधे वा काष्ठानां दन्तधावने पणादिना विश्चद्धेन जिहोद्ेखः सदेव हि इति पक्षान्तरमाह हेमाद्री व्यासः- अलामे दन्तकाष्ठानां निषिद्धायां तथा तिथौ अपां द्वादकषगण्डूषेर्विवध्याहन्तधावनम्‌ ततः प्रातःक्रत्यानन्तरं संकल्पः कार्यस्तत्रमन््रमाह हेमारौ वेवलः- एकादश्यां निराहारो भूत्वाऽहमपरेऽहमि मोक्ष्यामि पुण्डरीकाक्ष गतिमेव ममाच्युत अच्र विशेषमाह निर्णयामते देवलः- गृहीत्वौदुम्बरं पां वारिपणमुदङ्मुखः उपवासं तु गृह्णीयाययथा संकल्पयेद्‌बुधः ओदुम्बरं ताम्रमयम्‌ .। यथा संकल्पयेद्यत्फलं कामयेत तत्फलकाम हप्युटेखं कुर्यात्‌ विशेषान्तरमाह हेमारौ स्कन्दः- रा्चिं नयेत्ततः पश्चात्मातःच्लायी समाहितः उपवास तु संकल्प्य मग््रपुतं जलं पिबेत्‌ राधि दृशशमीराचि मन्त्रेणाष्टाक्षरेण जिरभिमन्नितं जलं पिबेदित्य्थः। तथा हेमाद्रौ मार्कण्डेयः अष्टाक्षरेण मन््ेण चिर्जपतेनाभिमन्नितम्‌ 1 उपवासफलटगेष्सुः पिवेत्तोयं समाहितः इति अत्रफटप्रेष्युरिति लिङ्काव्काभ्योपवास एव जलपानमिति बोध्यम्‌ अत एव उपवासफल्रेप्सुर्जद्याद्धक्तचतुषटयम्‌ इत्यत्रेदं काम्य विषयमिति सर्वेषां सिद्धान्तः संगच्छते नित्यवते तु हेमाद्रौ मार्कण्डयः- देवार्चनं ततः छरुत्वा पुष्पाखटिमथापि वा संकल्प्य मन्त्रमुच्चायं देवाय विनिवेदयेत्‌ अचर वाहाब्द ठेच्छिकविकल्पा्थंक इति यद्यपि हेमादयादियन्धेभ्यः प्रतीयते, तथाऽपि व्यवस्थितविकस्पार्थक एव युक्तः पूर्वोक्तरीतेरित्यवधे- यम्‌ अत एव नित्य्रत एकाद्श्यामिति मन््ेणोपवाससंक ल्पमीरयेत्‌ मानसिको व्यवसायः संकल्प इति काटादुर्शः, नित्ये मनसेव मन्बेण

{ एकादशी निर्णयः ] पुरुषां चिन्तामणिः २५७

सेकल्पयेदिति नि्णयामतश्च संगच्छते शवानां त॒ संकल्पमन्धो हेमाद्रौ रिवधमषूक्तः तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो सुद प्रचोदयात्‌ इति सौराणां हेमाद्रौ सोरपराणभ- साविच्या त्वथ नान्ना वा संकल्पं तु समाचरेत्‌ इति यदा पु्वाधराचानन्तरं दश्शम्यनुवर्तते, तदेकादश्याः पर्वं त्यक्त्वा पुजासंकल्पावनुष्टेयौ तदाह हेमादिमाधवयोः स्मृतिः- दशम्याः सङ्गदोषेण अधंरा्ात्परेण तु वजयेचतुरो यामान्संकल्पाचनयो स्तदा यदा तु दिनोदये दश्णम्यनुवर्तते, तदा रानी पूजसंकल्पौ कार्या तदाह हेमाद्रौ नारदः- विद्धोपवासेऽनश्चस्तु दिनं त्यक्त्वा समाहितः रात्रौ संपूजयेद्विष्णं संकल्पं तदाऽऽचरेत्‌ इति [पुनः] हेमाद्री नारदः- वजंयन्ति नरास्तज्ज्ञा यार्माश्च चतुरो द्विज तदरूध्वं स्रानपूजादि कर्तव्यं तदुपोपितेः दिवा शुद्धिमाप्रोति तदा रा्ो बिधीयते) दिनिका्यंमशेषं कतव्य शावरीयुखे \॥ इति उपवासप्रतिनिधिपु भक्ताद्ष्वपि समन्यक एव संकल्पः कार्यः तथा हेमाव्री स्कान्द्‌ः- उपोष्य नक्तेन विभो चत्वारः कुसंयुताः इति एकभक्तेन यो मत्यं उपवासवतं चरेत्‌ इत्यादिव चनेष्वेक मक्तादिषूपवासधमांतिदेशाथमुपवासशब्दप्रयगः कुण्डपायिनामयनगते कर्मणि मासमथिहोत्रं जहोतीति वचनेऽभिहो अधर्मा तिदेशा्थमथिहोवरब्डप्रयोगवत तेन संकल्पमन्ये निराहारपद्‌ स्थान एकादश्यां नक्ताहार इव्याद्यूहितंपठितेन तन्मन्वेणेव संकल्पः कर्तव्य इति बोध्यम्‌ इदं चोपवासस्थानीयमेकमक्तादिकमुपवासयो ग्यायामेवेकादक्यां कार्यम्‌ तदुक्त हेमाद्रौ भकिष्यव्पुराणे द्ादक्शीकल्पे-

१क. ख. ग. छ. (तपदप'। २३

२५८ विष्णामहविरचितः- [ एकादशीनिणेयः ]

पर्णाविद्धां पटार्धेन नन्दां पुर्णामपि त्यजेत्‌

यदीच्छेदात्मसंतानं चतुषु नियमेष्वपि

नोपोषितं नक्तं नेकभक्तमयाचितम्‌

चन्दार्यां पूर्वविद्धायां कुयदिश्वयंमोहितः

एकादशी युता शस्ता द्वादश्या सम्ुपोषणे

नक्ते वाऽयाचिते नित्यमेकभक्ते तथाऽचने

नक्तं वाऽयाचितं तात नैकमक्तमुपाहरेत्‌

वङामीसहितं दानमनर्थं हरिवासरे इति एकादश्यां देवस्योपरि पुष्पमण्डपं कुयात्‌ तदाह माधवे बह्य-

पुराणम्‌--

एकाद्श्यायुमे पक्षे निराहारः समाहितः

नानापृष्येनेरशरेष्ठ विविच पुष्पमण्डपम्‌

क्रत्वा चाऽऽवरणं पश्चाजागरं कारयेन्निि तस्मिन्मण्डपे देवं पजयेत्‌ तदाह बह्यपुराणम्‌-

एकाद्रयामुमे पक्षे निराहारः समाहितः

छ्लात्वा सम्यण्विधानेन सोपवासो जितेन्दियः

संपूज्य विधिवद्धिष्णुं श्रद्धया खसमाहितः

पुष्पे्गन्धेस्तथा धूपैरदौपिनविद्यकेः परेः

उपचरिर्बहुविधेजपेहोमिः प्रदश्षिणेः

स्तोतधैननाविधेरिव्येर्गतिवायैर्मनोहरेः

दृण्डवत्मणिपातैश्च जयशब्दैस्तथोत्तमेः

एवं संपूज्य विधिवद्वाच्रौ कृत्वा प्रजागरम्‌

याति विष्णोः परं स्थानं नरो नास्त्यत्र संशयः इति मव्नरले बुहन्नारदीयम्‌-

पश्चाग्रतेन संस्नाप्य एकादश्यां जनादनम्‌

द्वादश्यां पयसा श्नाप्य हरिसायुज्यमश्नुते इति संकल्पप्रमुतिपारणपर्यन्तं पाषड्यादिभिः संभाषणादि कार्यं तदुक्त

हेमाद्री विष्णुधर्मेषु- पाषण्डिभिरसंस्पर्श समं माषणमेव विष्णोराराधनपरिनेव कार्यमुपोषितिः

१ग. च, "चाचरः।

[ एकादशीनिर्णयः } पुरुषार्थचिन्तामणिः २५९

हेमाद्री विष्णुपुराणे- तस्मात्याषण्डिभिः पापेराखापस्यरशंने त्यजेत्‌ विशेषतः कियाकाठे यज्ञादौ चापि दीक्षितः वेदबाह्यागमविहितकारिणः पाषणण्डिन इति हेमादिः। हेमारौ कूर्मः- घहियामान्त्यजान्सुतिं पतितं रजस्वटाय्‌ खशेन्नामिमापेत नेक्षेत वतवासरे विष्णुरहस्यम्‌- न॒त्याटोकनगन्धादिस्वादनं परिकीतंनम्‌ अन्नस्य वर्जयेत्सवं सानां चाभिकाङ्कणम्‌ गाजाम्यङ्ग शिरोभ्यङ्गं ताम्बटं चानुटेपनम्‌ वतस्थो वर्जयेत्सर्वं यञ्चान्यद्रटरागङ्कत्‌ हेमादो देवटः- बह्यचर्यम्हिसा सत्यमामिषवर्जनम्‌ बतेष्वेतानि चत्वारि चरितव्यानि नित्यः स्रीणां तु प्रक्षणात्स्पशत्ताभिः संकथनादपि भिद्यते बह्मचर्यं तु दारेष्वतुसंगमात्‌ असक्रज्जटपानाच ताम्बूटस्य मक्षणात्‌ उपवासः प्रदुष्येत दिवास्वापाच् मेथ॒नात्‌ अत्यये चाम्बुपानेन नोपवासः प्रणयति

अशक्तावसक्रदपि पानेनेत्यर्थः पाषण्ड्यादिदरनादो प्रायधिसगुक्तं

विष्णुपुराणे- तस्यावलोकनात्सूर्यं पश्येत मतिमान्नरः संस्पर्ो तु बुधः स्नात्वा श्ुचिरादित्यदशंनात्‌ संभाष्यतां शुचिषदं चिन्तयेद्च्युतं बुधः इदं चोदाहरेत्सम्यक्रत्वा तसवणं मनः क्ारीरमन्तःकरणोपधघातं वाचश्च विष्णुर्मगवानशेषम्‌ शमं नयत्वस्तु ममेह शर्म पापादनन्ते हदि संनिविषटे अन्तःशरद्धि बहिः ्चु्धि श्यद्धो धमममयोऽच्युतः करोत्वमटे तस्मिञ्छयचिरेवास्मि सर्वदा बाद्योपघाताननघो बोद्धांश्च मगवानजः

२६० | विष्णामहविरचितः- . { एकादक्षीनिणयः ]

दामं नयत्वनन्तात्मा विप्णाश्चेतसि संस्थितः

एतत्समाष्य नप्तव्यं पाषण्डिभिरुपोपितेः

नमः श्युविषदेत्युक्त्वा सूर्यं पश्येन्न दुीश्ितः इति माधवे विष्णुध-

असभाष्यान्हि समाप्य तुटस्यतसिकादलम्‌

आमलक्याः फठं बाऽपि पारण प्राश्य शुध्यति कालाद तु तुलस्या विभलं दलभिति पाठः हेमाद्रौ या्ञवल्क्यः-

यदि वाग्यमषछोपः स्यात््लानदानजपादिषु

व्याहरेद्ेप्णयथं मन्त्रं स्मरेद्वा विष्णुमव्ययम्‌ काटादरशे बिष्णरहस्ये-

श्राद्धोपवास्षदिविसे खादित्वा दन्तधावनम्‌

गायश्याः शतरसपूतमम्बु प्रार्य विश्युध्यति कालाद शङ्कः-

कृत्वा स्तेयं तथा दिसं यथाथ शाख्रचोदितम्‌

प्रायशित्तं चती कृत्वा जपेन्नामकषतचयम्‌ कालाद कात्यायनः-

मिथ्यावादे दिवा स्वापे बह्वरोऽभ्बुनिषेवणे

अष्टाक्षरं वती जप्त्वा शतमष्टोत्तरं शुचिः कालादङे पेदीनसिः-

ताम्बूलचवंणे खीसंभोगे मांसनिषेवणे

व्रतलोपो भवेत्लुयादृष्टाक्षरमनोजंश्म्‌ इति द्रादशशीक्रत्यमाह हेमादौ कात्यायनः--

प्रातः घ्रात्वा हरिं पूज्य उपवासं समथयेत्‌

अनज्ञानतिमिरान्धस्य बतेनानेन केशव

प्रसीद सुमुखो नाथ ज्ञानहशिप्रदो भव

पारणं तु ततः कुर्याद्यथासभवमामतः यथासमवत्वं बाह्यणमोजनादिषु तान्याह बहन्नारदीयम्‌ --

बाह्मणान्मोजयेच्छक्त्या ददयाद्वे दक्षिणां तथा

ततः स्वबन्धुभिः साधं नारायणपरायणः

कृतपश्चमहायज्ञः स्वयं भशीत वाग्यतः

[ एकाद शीनिणेयः ] पुरुषार्थविन्तामणिः २६१

तिथितचवे कात्यायनः- दरादृश्यां पारणं कुयांद्रजयित्वा द्युपोदकीम्‌ उपोदकीं पूतिशाकम्‌ माधवे स्कान्द्म्‌- कुत्वा चेवोपंवासं तु योऽश्नाति ददादश्ीदिने नैवेयं त॒कसीभिश्रं हव्याकोटिविनाङ्नम्‌ हेमाद्रौ बह्माण्डपुराणम्‌- कास्यं मांसं सरां क्षों लोभं वितथमापणम्‌ व्यायामं प्रवासं दिवास्वापमथाञ्नम्‌ तिटपिष्टं मसुराश्च द्वादकोतानि वैष्णवः ह्रादश्यां वर्जयेन्चित्यं सर्वपापैः प्रमुच्यते पुनर्मोजनमध्यायो भारमायासमेथुने ¢) उपवासफलं हरन्युदिवानिद्धा पञ्चमी हेमाद्रौ बहस्पतिः- दिवानिद्रा परान्नं पुनर्मोजनमेथुने क्षौद्रे कास्यामिषं तैलं द्वादश्यामष्ट वज॑येत्‌ कास्यं मांसं सुरां यूतं व्यायामं क्रोधमेथुने द्वा स्वापं पृनभुक्तं चणकान्कोरदूषकान्‌ देमाद्वी स्कान्वम्‌- क्षौद्रं मांसं खरां तें व्यायामं कोधमेथुने परान्नं कास्यताम्बूठे लोम निमांल्यलङ्घनम्‌ हवादश्यां द्रादहोतानि वैष्णवः परिवर्जयेत्‌ इदं सर्व॑ नियमजातं कचिदुपवासफलपेप्छुरिति, कविदुपवासफलं हन्युरिति भ्रवणात्काम्यवतविषयमेवावसीयते येषु वाक्येषु फलटसं- बन्धो श्रुयते तत्रापि काम्यविषयसाहचयेण पाठात्संकल्पनीय इति बोध्यम्‌ नित्योपवासप्रकारमाह माधवे विष्णारहस्यम्‌- अथ नित्योपवासी चेत्सायं प्रातभ्ुभिकियाम्‌ व्ज॑येन्मतिमान्विप्रः संप्राप्ते हरिवासरे माधवे बह्मवेवतंम- इति विज्ञाय डुर्वीतावक्यमेकादृशशीवतम्‌ विडोपनियमाशक्तोऽहोराचं भुजिवजितः

---- ---~ चा जय वयन

~ योजनया

घ्‌, भत्ति.व?।

२६२ विष्णुमष्टविरचितः- [ एकादश्चीनिणयः ]

निगृहीतेन्दियः श्रद्धासहायो विष्णुतत्परः उपोष्येकादृश्शीं पापान्मुच्यते नाच संशयः शक्तौ सत्यां नियमावश्यकतामाह माधवे कात्यायनः- शाक्तिमास्तु पुनः कुर्याल्नियमं सविशेषणम्‌ इति अशक्तस्य तु-

एकमक्तेन नक्तेन बाटवद्धातुरः क्षिपेत्‌ पयोमूलफलैर्वाऽपि निद्रांदकशिको भवेत्‌ #

इत्यनुकल्पः पर्वमुक्त एव मोजनमाजवर्जनसमर्थ प्रति आवश्यक नि-

त्यवतस्यापि विशोषनिथमाशक्तोऽहोराचं भुक्तिर्वाजतः

इत्यादिविचनैर्मोजनमाचवजंनपर्यव सापित्वपरतिपादनात्‌ अत एवै- कादृश्यामुपवासाकरणे प्रायाधित्तं स्मयंत इति माधवस्य, एकादश्यां भोजने प्रायश्चित्तं स्मर्यत हति मदनरत्नस्य परस्परं विरोधः शब्दमे- देऽप्यर्थस्येकत्वात्‌ अन्यथा विरोधः स्पष्ट एवेति बोध्यम्‌ समर्थस्यैका- हश्यां मोजने प्रायधित्तमाह माधवीये स्य्रतिः- अष्टम्यां चतुद॑श्यां दिवा भर्त्वैन्दुवं चरेत्‌ एकाद्श्यामहोरात्रं नक्तं चेव तु पर्वणि स्प्रत्यन्तरमपि- अर्की पर्वद्रये यजो चतुर्दर्यष्टमी दिवा एकादृह्यामहोराचं भक्त्वा चान्द्रायणं चरेत्‌ इति अत्रेदं चिन्त्यते-किमेकादृङ्णीवतयोग्याहोरा्राधिकरणके मोजन इदं प्रायधित्तमुतेकादृह्यधिकरणके भोजन इति तत्र॒ ताव- एव युक्तम्‌ तथा प्रतिपत्पकरणे माधवे वृद्ध गर्ग्यः निमित्तं काटमादाय वत्तिर्विधिनिषेधयोः। विधिः पूज्यतिथौ तत्र निषेधः काटमाच्रकः इति तिथीनां पूज्यत्वं नाम कर्माचुष्ठानयोग्यता निषेधस्तु निवृच्यात्मा कालमाचमपेक्षत इति तस्यार्थः-न्यायसिद्द्रोऽप्ययमर्थो केवलं बाच- निकः 1 तथा हि विधिवाक्यात्काट विशेषे विधेयानुष्ठानस्याभ्युदयहेतुत्वं प्रतीयते तज सकदूनुष्ठानादेवामभ्युदयसिद्धेर्षिदोषणकाटानुरोधेन प्रधा-

[ एकाद्श्षीनिणयः ] पुरुषार्थचिन्तामाणिः २६३

नावृत्तेरनुचितत्वात्सकृदेवानुष्ठानं, निषेधवाक्या काट विरोषाचुष्ठानस्या- नर्थहेतुत्वं प्रतीयते, यदा कदाऽपि तत्काले तत्कमानुष्ठानेऽनथीपत्ते सर्वस्मिन्नपि तत्का तद्र्जनीयमिति तस्माटाक्यानयायाव्कादविसाह- चर्याञचैकाद्हयधिकरणक .एव भोजने प्रायथित्तम्‌ अत एव सिद्धि- स्तस्याथंतो वते अस्यार्थः-उपवासवतेऽनुष्ठीयमानेऽर्थतः प्रसङ्गगत्तस्यां नं निषेधस्य सिद्धिर्थथा काम्यानुष्ठाने प्रसङ्गान्नित्यसिद्धिरिति काटादर्शा- तसर्वेषां पक्षद्रयेऽपि मोजनमाजवजंनं निषेधपरिपालनार्थं पुच्रवदगहस्थ- व्यतिरिक्तानां पक्षद्रयेऽप्युपवासवतं, गृहस्थस्य शुङ्कायामेव वतं, शयनी- बोधिनीमध्ये कृष्णायामपि, तदपि पुजरहितस्येति हेमाद्िसिद्धान्तादपि ब्रतभाजननिषेधपरिपाटनयोरेकदिनि एवानुष्टानं सवेदा प्रतीयमानमप्युपे- क्ष्यम्‌ एकस्मिन्दिनि उभयोः प्राप्तौ बतानुष्ठानेनेव निषेधपरिपाटन- सिद्धिर्निषेधपरिपाटनस्य तिथ्युपक्रमावसानपरिच्छिन्नवाद्रतस्य पूज्यतिथिगामित्वात्‌ परवापरदिनयोनिषेधव्रतयोः प्राप्तौ कृष्णपक्षे गृहस्थानां केवलनिषेधस्य प्राप्तौ पर्वदिने फलटादिभक्षणेन निषेधपरिपा- लनमुत्तरदिने बतानुष्टानमिति काटतत्वविवेचनसिद्धान्तः संगच्छत इति चेन्न धर्मि्राहकमानविरोधापत्तैः तथा हि-

अष्टवर्षाधिको मत्यं अशीतिनं हि पूर्यते

यो भुङ्के मामके राष्ट्रे विष्णोरहनि पापमाक्‌॥

समे वध्यश्च दण्डचश्च निर्वास्य देकतः समे।

एतस्मात्कारणाद्विपर एकादृयामुपोषणम्‌

कुर्यान्नरो वा नारी वा पक्षयारुमयोरापे

इति हेमाद्रौ नारदीयपुराणं मिषेधविधायकमिति सर्वेषां संमतम्‌ अचर मोजननिषेध उपाषणशष्दुप्रयोगस्य मासाथिहोचशब्दस्याथिहोच- धर्मापिदेशार्थत्ववदुपवासधर्मातिदेशार्थत्वाडूपवासयोग्यायोमेवकादृश्यां

निषेधप्रतिपाद्नात,

पु्णाचिद्धां पलार्धेन नन्दां पर्णामपि त्यजेत्‌

यदीच्छेदात्मसंतानं चतुषु नियमेष्वपि

नोपोपितं नक्तं नैकभक्तमयाचितम्‌

नन्दायां पर्वविद्धायां ङयदिभ्वर्यमोहिर्तः

इतिहेमादिमाधवयोद्रादक्ीकल्पव चनेन विद्धायां तन्निपेधाञ्च

२६४ विष्णमहविरावितः- [ एकादशीनिर्भयः ]

शङ्का वाऽथ सदा कायां त्याज्या संकटेष्वपि शुङ्कायां यस्तु वे भुङे भङ्क्ते किल्विषं नरः इति हेमाद्रौ मविष्यो त्तरवचनाद्‌ पि तथेव प्रतीतेः प्रातहंरिदिनं लोका स्तिष्ठध्षं चैक भोजनाः इति हेमाद्रौ पुराणान्तरवचने स्पष्टतरं तथेव प्रतीतेः उपवासयो - ग्यदिनि भोजन एव पूर्वोक्तं प्रायधित्तमित्येव स्वीकर्तव्यम्‌ अन्यथा कास्यं मांसं मसूराश्च पुन्भोजनमेशुने यूतमत्यम्बुपानं द्यां सप्त संत्यजेत्‌ इत्यादीनां विद्धाधिकायामप्रवृत्तेः, दिवा निदा परान्नं पुनमेभजनमेथने। क्षीं कास्यामिषं तेलं द्वादरश्यामष्ट वर्जयेत्‌ इत्यादीनां चात्पद्रादशीयुक्तच्रयोद्श्यां चाप्रवृत्तेः, बतदिनाव्पूवदिनि गत एकादश्ीयुते मध्याह दृश्म्यामेकमक्तस्तु, दुशाम्याभकमक्तं तु कुर्वीत नियतेन्द्रियः इत्यादीनामप्रवृत्तेरविद्धानधिकद्रादशौकायामेकाद्शयां निराहार इति संकल्पवाक्यविलोपापत्तेश्च सर्वौपपुव एव स्यादिष्टापत्तो विधिस्पृष्टे निषेधायोग इति सिद्धान्तो बिरुष्येत अत एंव प्रायपाठोऽप्यर्िचित्कर एव अपि चातुमस्यिनन्तगंतायामुभयाधिक्यवत्यां शद्धायामपि करृष्णायामुपवासयोग्य उत्तरदिनि एव शिष्टानां विदुषां निषेधपरिपाल- नाचारोऽपि विरुध्येतेति ङ्ङ 1 तस्मद्धमादिणा प्रवकान्तरे नारदीय- प्रयमवाक्यस्येवोपन्यासात्तन्माचदृश्शंनपरयुक्तो दितीयवाक्यादृ्ेनपयुक्त एव काटतच्वविवेचनसिद्धान्त इति बोध्यम्‌ तथा चेकाद्शीप्रकरण- स्थानेकवाक्याबिरोधाय निमित्तकालमादायेति वाक्यस्येवेतञ्चितयातिरि- क्त विषयत्वं, दृशमीशब्दस्य बतदिनाव्यर्वर्नोपलक्षकव्वमेकादशीश- व्दुस्य वतदिनोपठक्षकत्वं, द्रादशीकशब्डस्य पारणदिनोपलक्षकत्वमेष स्वीकर्तुं युक्तम्‌ अत एवोदाहतकालादरहिमाद्यादयः संगच्छन्त इति विभावनीयं सूरिभिः पृवोक्तिपु द्वदशीनियमेषु मध्ये नित्य्रते पारणमे- वाऽभव्यकमन्येपामनुष्ठनेऽभ्युदयोऽननुष्ठाने प्रस्यवायाभाव इति बोध्यम्‌

{[ रकादशीनिणेयः ] पुरुषा्थचिन्तामणिः २६५

नित्यव्रताङ्कमपि पारणं द्वादह्यल्पा चेद्ाधिशेष एव स्नानादि सवंमनुष्ठाय द्वादशीमध्य एव कार्यम्‌ तदाह हेमाद्रौ पद्मपुराणम्‌- यदा मवति स्वल्पा तु द्वादशी पारणादिने। उषःकाठे हयं कुर्यात्मातमीध्याद्धिकं तदा नारदीयपुराणम- अल्पायामथ विपरन््र द्राद्इ्यामरुणोदये स्ानार्चनकिया कार्या दानहोमादिसंयुता ` हेमाद्रौ कूर्मम- एकादहयामुपोष्येवं द्वादश्यां पारणं स्पृतम्‌ 1 ्रयोद्इयां त्छुयाहूावह् द्वादज्ञीक्षयात्‌ हेमात्री विष्णुरहस्यम्‌-- दृङ्ञम्यन॒गता हन्ति द्वादृशद्रादशीषएलम्‌ धमांपत्यधनायूंषि जयोदृश्यां तु पारणम्‌ हेमाद्रौ कूर्मः- कलाद्रयं जयं वाऽपि द्वादशीं ततिक्रमेत्‌ अतिक्रान्ता द्रादक्ली तु हन्ति पुण्यं पुरा कुतम्‌ मविष्यत्पुराणम्‌- | यो द्वादश्ीमतिक्रम्य पारणं कुरूते नरः द्वादशाब्दं बतं तस्य तत्क्षणादेव नश्यति ननु हादश्यतिक्रमेऽपि दोषः, सा तिथेः सकला स्ेयेति वनेन साकल्यबोधनादिति चेन्न स्रानदानजपादिष्विति वाक्यशेषेण ्ञाना- दिष्विव तद्रोधनात्‌ अतएव हेमादौ वसिषठः- पारणे मरणे नृणां तिथिस्ताकाकिकी स्मृता \ इति यदा जयोदश्यां कियन्माचा द्वादृक्ी संपूणंपारणपर्यात्ता; तज साकल्यमाह हेमाद्रौ पाद्मम्‌-- जयोद्रह्यां यदा राजन्द्रादश्यास्तु कला भवेत्‌ सा तिथिः सकला चेति वसिष्ठः प्राह धर्मवित्‌ 1

हेमाद्रौ स्कान्दे-- कलाट्यं जयं वाऽपि द्वादश्याः समतिक्रमेत्‌ एकादृहीमुपोषित्वा तत्र धर्मं फलं वजेत्‌ ३४

२६९ विष्णुमहविरचितः- [ एकादश्चीनिर्णयः ]

. धर्म यमगित्यथः हेमाद्रौ पाञ्मम- यदि फिचिव्वयोदश्यां द्वादशी चोपरभ्यते द्रादश्यां पारणे तच वजंयेच जयोद्शम्‌ महाहानिकरी ह्येषा द्वादशी लङ्ाश्ता नरः करोति धमम॑हरणमस्रातेव सरस्वती अथवा द्वादृक्षी स्यात्स्वल्पाऽपि रविसंयुता पारितन्यं चयोदृश्यां महापुण्यविवृद्धये इति एतेन अयोदश्यां पारणनिषेधवचनानि चयोद्र्यां द्वादरीसम्दाव- विषयाणीति जेयम्‌ क्षतं यस्यां साऽन्नाताऽधिकरणे क्तः गङ्खा- दिसरिष्टुत्तीयं परस्मिस्तीरे घ्नातभ्यं, सरस्वत्यां तु छ्नात्वा परपारे गन्त- व्यभित्यर्थः ललने विना लङ्ष्यमाना सरस्वती यथा ध्महरणे करोति, एवं पारणलङ्धिता द्वादश्यपीत्यर्थः यस्यारुणोदयकाटाधिककाल - साध्यं जयपादिकमावकश्यकं, तेनापि तदहनि संल्पासंकोचनाप्यावश्यकं वा द्वादक्षीमध्य एव पारणं कतेन्यमित्यर्थो महाहानिकरीत्यनेन बोधितः यानि तु- कठा काष्ठा यहूर्तं तु यदि चेच परेऽहनि दादश द्वादक्षीहन्ति चयोदृश्यां तु पारणम्‌ इति जयोद्र्यां द्द्क्यसंमवमनूय पारणनिषेधकानि तानि विद््राऽप्येकादक्ी याह्या परतो द्रादक्शी चेत्‌ द्वादश द्वादक्शहन्ति चयोदश्यां तु पारणम्‌ इस्यादिभिः समनार्थसस्स्मार्तविपयाणीति बोध्यम्‌ हेमाद्री नार दीयम्‌- एतस्मात्कारणाद्विप्राः प्रत्यूषे स्नानमाचरेत्‌ पितुतपणसंयुक्तं हश्चाऽल्पां दादृश्शीतिभिम्‌ हेमाद्रौ मविष्यत्पुराणम्‌- अल्पायामथ भूपाल द्वादृहयामरुणोद्ये छ्लानार्चनकिया कार्यी दानहोमादिसंयुता अव होमो वेभ्वदेवहोमः, उपासनहोमश्च अथिहो्रहोमोऽप्यनुदि- तहोमिनाम उदितंहोमिनां त्वभिहोत्रहोम उद्यावपूर्वं भवतीति

च. "यां जवदोः

[ एकादश्ीनिणयः ] पुरुषार्थविन्तामणिः २९७

पौराणधर्मानुरोधेन भोतकालबाधस्यायुक्तत्वात्‌, अनाहिताग्न्यादिवि- षयत्वेन तस्य सावकाशत्वाच 1 हेमाद्र स्कान्दम्‌- कलाद्वयं जयं वाऽपि द्वादशी यञ इयते स्ानाचनार्श्कं कमं तदा रातौ विधीयते इति एर्व चनैर्विहितस्य मोजनपूवैभाव्यौपासनहामदेवाचनवेश्वदेवायपक- घस्य भमोजनापकषेविधायकवाक्यविषयतामपि दर्शयति हेमाद्रौ कात्यायनः- क्रमवत्सु करत्येषु यद्यन्तमपकरष्यते तदा सवापकर्षः स्यादन्यथाक्रमबाधनात्‌ इति अचर करमबाधो षिपरीतपोर्वापर्यमावेन पदार्थानामनुष्ठानात्तेषामननु- (नाद्वा तच प्रकरते- यो मोहाद्थवाऽऽलस्यादक्रता देवता चनम्‌ भुङ्क्ते याति नरकं सुकरेष्व भिजायते अङ्कत्वा वैश्वदेवं तु भुते ये द्विजाधमाः सर्वे ते निष्फला ज्ञेयाः पतन्ति नरकेऽशुचो इत्यादिभूमेपराशरादिवचनेरमेजनाूर्वमेवावरयानुष्ठानबोधनाद्धोज- नोत्तरमनुष्ठानासंमवात्‌ हेमाद्रौ जैमिनिः- तदादि वाऽभिसवन्धात्तद्‌- न्तमपकर्षे स्यात्त प्रक्रत हविषि आसादिते प्रयाजाः करियन्ते तेषामययी- पोमीये पशावपकर्षः श्रयते तिष्ठन्तं पञ्च प्रयजन्तीति तत्र वचनाद्धवलतु प्रयाजानामपकषस्तत्पूवैमाव्याघारादीनामपकषं ना वचनं परधानसं निधिबाधः स्यादित्याक्चेपे, प्रकरतौ पदा्थांनुष्टानकमस्य क्ठपतत्वात्सक्रमा- णामेव पदाथानां चोदकेनातिदेशशादव्युत्कमे सति पवंपदार्थनोत्तरस्य बुद्धावयुष्ठापितत्वात्तस्यानुष्टानं न॒ स्यात्तस्माखयाजान्तस्याङ्गसम्रह- स्यापकषं इति न्यायश्शसीरम्‌। प्रक्रेतेऽपि मोजनोत्तरं देवपजादीनां लोपः स्पष्ट एषेति न्यायविषयता स्पष्टैव एतेन यन्न हेमाद्धिणा जमिनीयसु- जस्य कातीयवचनस्य चोपन्यासेन भोजनापकपे तत्पूर्वभाविनेसगिक- नित्यक्रत्यापकर्षस्य न्यायसिद्धत्वमेवाक्त, तद्श्वदेवादेरन्नसंस्कारत्वेन मोजनार्थत्वात्‌ तदभावेऽपि बा दर्शंपर्णमाससोमयागवद्राचनिकयपौ वापयमा्रसद्धावात्तदपकषे कथंचिद्धवतु नाम, प्रातरोपासनहोमदेव-

२६८ विष्णुमहविरवितः- [ एकाश्शीनिनेवः ]

पूज्नदेस्तु तदमावात्तदपकर्षे तद्‌ युक्तमेवेति वाचनिक एवायमर्थं इत्येव युक्तमिति कालतत्वविवेचने दूषणोद्भावनं, तद्धेमादिदूषणाभिनिवेश- मात्रपरयुक्तमिति स्पष्टमेव अपि चापकषेविधायकानेकवचनोपन्यासे हेमाद्रौ स्पष्टे न्यायसिद्धत्वमेव हेमादविणोक्त मित्युक्तिरोपासनहोमदेवपजा- वैश्वदेवानां समाने पू्वंमावि्वे वैभ्वदेवांशेऽपकर्षाभ्युपगमोऽन्यत्र तदनम्यु- पगमोऽपि कथमिति विन्तनीयमिति दिक्‌ पारणं द्वादृज्ीप्रथमपाव्‌- मतिक्रम्य कर्तव्यम्‌ तदाह निणयागृतमद्नरलनयोर्विष्णुधर्मोत्तिरम-

द्वादइयाः प्रथमः पादो हरिवासरसंज्ञकः तमतिक्रम्य कुर्वीति पारणं विष्णुतत्परः इति इदं वेष्णवानामावहयकं वचनस्वारस्यात्‌ अत एव हेमादिमाधवा- हीनामस्यानुपन्यासेऽपि न्यनतेति बोध्यम्‌ यदा तु मागद्रयोच्तरं पारणप्यापा दादी, तदा समर्थेन भागद्रयानन्तरमेव पारणं कार्थम्‌ दिवा मागद्रयाद्ूरध्वमानिश्लीथान्ु चेन्चिशि द्विजमोजनकाठोऽयं बालवृद्धातुरं विना इति विद्धन्यूनसमद्वादश्शीकापकरणे हेमाद्रञुदाहतवचनबाधे प्रमाणाभा- वात्‌। प्रातरेव हि पारणमिति तद्वाधकमिति शङ्कयम्‌ मोजनप्रक- रणगतपातःशब्दो मध्याह्वपर एवेति सवंसिद्द्रान्तादिति विभावनीयम्‌ एतेन माध्याह्धिकापकषस्तु भूयस्यामपि द्वाददणं मवत्येव सर्वेषायुपवासानां प्रातरेव हि पारणम्‌ इषि वचनादिति कालतच्वविवेचनं चिन्त्यम्‌ यदा तु जयोदश्ीनिमित्त- कस्षयाहभाद्धादिक सकटान्तरं वा भवि तदा स्वल्पायां द्वादश्यामद्धिः पारणं करवा भ्राद्धादयनन्तरं भोक्तव्यम्‌ तदाह माधवे देवटः- सकटे विषमे प्राते दादहयां पारयेत्कथम्‌ अद्धिस्तत्पारणं ढु्यत्पुनभुक्तं दोषकरत्‌ तत्रैव कात्यायनोऽपि- संध्यादिकि भवेन्नित्यं पारणं तु निमित्ततः अद्धिस्तु पारयित्वाऽथ नैत्यकान्ते भुजिर्भवेत्‌ इति अथेकादश्यादिधर्मसंदेहे निणाीयकत्वेन येषां वचनमुपादेयं तानाहतु- हैमात्रौ पुटस्त्यवत्यवतो-

[ एङ्कादश्चीनिणय ] पुरुषार्थविन्तामाणेः २६९

धर्मेषु नियता ये धर्मशालाथवचिन्तकाः वेदशाख्रविदो ये तेषां वचनमोषधम्‌ हेमादी व्यासः- वेदवेदार्थतत््वज्ञा धमंशासखरार्थचिन्तकाः सदाचारपरा ये वै तेषां वचनमोषधम्‌ हेमाद्रौ देवीपुराणम्‌- ये न्यायविदः शान्ता धममंशाखाथवेदिनः स्वकर्मनिरता दान्तास्तेषां वचनमोषधम्‌ आओषधमिवोपदेयमित्यर्थः हेमादावापस्तवः- य॑ रिष्टा बाह्यणा ब्रूयुः धर्मो मानुषः स्मृतः आधधर्मोपदेशं वेदशाख्राविरोधिना यस्तकेणानुसधत्ते धर्म वेत्ति तत्वतः हेमाद्री शारदापुराणम-- पुराणन्यायमीमांसाधमशास्राथ चिन्तकाः सदाचारपरा ये वे तदुक्तं यत्नतश्चरेत्‌ अनुपादेयवचनान्वर्हदायति हेमाद्रौ स्कन्द्ः- वेदाधिगमहीना ये दयेचाचारविवर्जिताः नास्तिकाः पण्डितंमन्यास्तेषां वाद्यं दिवर्ज॑येत्‌

वेभ्वदेवविहीना ये जयपयज्ञविवजिताः देवताविमुखा ये तेषां वाक्यं विवज॑येत्‌ हेमाद्रौ पाद्मम-

वाचं व्याकुरुते नैव मीमांसान्तं तथाऽध्वरम्‌

शुष्कतक॑रता ये वे तेषां षाक्यं विवर्जयेत्‌ हेमाद्रौ स्कान्दम्‌-

येषां विश्वेश्वरे विष्णो शिवे भक्तिनं विद्यते

तेषां वचनं यादय धर्मनिणय सिद्धये इति हेमाद्रौ काटिकापुराणे-

वेद देवतायां कर्मण्यपि वैदिके

्रद्धा नास्ति येषां वै तेषां वाक्यं िवजयेत्‌

इति आठवले उपनामकश्रीमद्वामकृष्णसूरिसूनुषिष्णुमहकरते पुरुषार्थचिन्तामणौ काटखण्ड एकादङषेनिणणयः

२५७० विष्णुमडविरचितः- [ द्वादक्षीनिणयः ]

अथ द्वादशी निर्णीयते सा रुद्रेण दादह्णीयुक्तेति युग्मवाक्यात्‌ द्वादश्शी प्रकर्तव्या एकादश्या युता प्रमो सदा कार्या विद्रद्धि्िष्णुभक्तैश्च मानवैः इति हेमादौ स्कान्डाचैकम्दरषयुतैव याद्या उपवासेऽप्येकादश्ली- युतैव तदाह हेमाद्रौ गार्ग्यः-- एकादशी तथा षष्ठी अमावास्या चतुथिका उपोष्याः परसयुक्ताः पराः पर्वेण संयुताः इति द्वितीया पञ्चमी वेधादशमी चयोद्गी चतुर्दशी चोपवासे हन्युः पर्वोत्तिरे तिथी इति बृहद्वा सिष्ठादिवचनेरुत्तरविद्धानिषेधाच वेवमेकादरश्युप- वासो द्वादश्यपवासश्वेव्युमयमेक स्मिन्दिने पराप्नोति तचेकेन संपादयतु मशक्यमिति चेन्न परिरोधाभावेन सहेवानुष्ठानात्‌ असमाप्ते बते पूर्वे नेव कुर्याद्वतान्तरम्‌ ` इति तु एकस्य वतस्य मध्ये बतान्तरं निषेधति प्रकृते तु बतद्रयस्यापि सहैवोपक्रम इति तन्त्रेणानुष्ठानात्‌ चैवमपि संपूर्णतिथावेकादश्यु- पवासस्य पारणान्तं बतं ज्ञेयं वतान्ते तद्धि मोजनम्‌ इत्यनेन पारणं विना समाप्त्यभावबोधनाषटद्रादश्युपवासोपक्रमो संभवतीति वाच्यम्‌ यद्नाश्वानुपवसेतक्षोधुकः स्याद्यदश्ीयादुदरोऽस्य पञ्चूनभिमन्येतपोऽश्नाति तन्नेवाशितं नेवानशशितमिति याजमानबाह्मणे- नाक्नस्यो भयर परतवप्रतिपादनाददिः एारणं कृत्वेव. द्वितीयोपवासोपक्र- मसंमवात्‌ इवं सवेपवाससाधारणम्‌ ! पकरते तु- एकादक्षीमुपोष्येव द्वादशीं समुपोपयेत्‌ ` तत्र विधिलोपः स्यादुभयोरदैवतं हरिः इतिं भविष्योत्तरे नैरन्तर्येणोपवासद्रयविधानाज् उपवासद्रयाश्क्ती दादश्युपवसेनेवोभयफलमप्रापिस्तथा हेमादिमाधवयोः स्पृतिः-- एकामेकादृकशीं त्यक्त्वा द्वादशीं समुपोषयेत्‌ पर्ववासरजं पण्यं सर्व प्राप्रोत्यसंश्षयम्‌ इति नतु निव्येकादशीत्यागोऽद्नाचित इति चेन्न माकंण्डयेनेकादज्ीमु-

9१६्‌. ति अनन्त

{ द्वद्शीनिभेयः ] पुरुपार्थचिन्तामणिः २५१

पोष्य द्वादृरयां पारणभित्युक्त्वा द्वादृश्यामुपोभ्य अयोद्श्यां पारणमि- युक्त, तच्छृत्वा परयुन्नः- ` “` उपोष्या व्याहृता बह्यस्त्वया द्येकादक्ी श्चुमा

` द्वादृहयां पारणं कायमेकादृयां हि टङ्घनम्‌

पुराणविहिते माभ निषिद्धं चरसे कथम्‌ इति पृष्टेन मार्कण्डयेन-

गणु भूपाल सकलं यद्पुष्टं साधुना त्वया जगद्धिनारितं दुषटर्हेतुवादकथान्वितेः द्वादश्या निणंये भूष म्रटमच्न जगच्चयम्‌ नष्टभावेन स्थिरतां रहस्यं याति भूमिप समटेष्वच्र देहेषु पीतं चैवीषधं यथा ये शुद्धास्तेषु तद्याति स्थिरत्वं धम॑संयहात्‌

- विफलारिक्तदेहानामोषधं स्थिरतां बजेत्‌ चतुद॑ंशीमुपोषन्ति शिवमक्ता नराधिप तेषां गमनं भूप नरके हश्यते क्रचित्‌ अपरे त्वष्टमीं सन्तः शिवभक्तेसमाश्रयाः एकादरी क्षीणां तु द्वादज्ञी चक्रपाणिनः तत्कथं द्वादशी भूप नोपोष्या कियते जनैः एकादशी शरीरं तु पुरुषो द्वादरी स्मरता द्ादृरश्यामुपवासेन सिद्धा भूप सहद्श्ः चक्रवर्तित्वमतुलं संप्राप्ता अवनीश्वराः चतुदैशेते संजाता बलिनश्चकवर्तिनः

इत्यादिना चतुद॑शोक्तवा, अथे- एते राजषंयो मूष द्वादश्यां समुपोषणे सिद्धि परमिकां प्राप्ता ये दिजास्ताञ्डयुणुष्व मे याज्ञवल्क्यश्च रेभ्यश्च माण्डव्यः कोशिको मुनिः भरद्राजस्तथा कण्वः कुम्भयोनिस्तपोनिधिः मया सह गता भूप कथं ते संशयाऽभवत्‌ तस्मादभूप संदेहः कतेव्यो द्वादृक्ीं प्रति विशेषफलदा प्रोक्ता द्वादशी पापनाशिनी ध, वदसे।

२७२ विष्णुमडविरवितः- [ दवादशीनिशषः ]

` इति हेमाद्रौ मार्कण्डेयेन द्वादश्यां काम्योपंवासविधानात्काम्यं नित्यस्यं बाधकमिति न्यायेनासंकल्पितेकादशीवतस्योपवासद्वयासमर्थस्य कामिनो दादश्युपवासेनैकादश्युपवाससिद्धियुंक्तैव एकादशीसंकल्योत्तरमसाम- ध्यज्ञाने एकादश्यामेवोपवासः कर्तव्य इति "बोध्यम्‌ आषाढमाद्रष- ठुकार्तिक्यङ्कद्रादशीषु अनुराधाश्रवणरेवतीयुक्तासु आमाकासितपक्षेषु मजश्रवणरेवती सगवे नेव मोक्तव्यं द्वादक्ष द्वादक्षीहरेत्‌ इति वास्यसारोदाहतमविष्यवचनेन मुहृतंचितयं प्रातत्स्तावानेव तु संगवः इति पश्चधा विमक्तस्याह्नः संगवाख्ये द्वितीयमागे पारणनिषेधात्सं- गवोत्तरसप्तमभुहर्तादौ सगवात्माचीनतुतीयमुहूते वा पारणं कार्यम्‌ संगम इति पाठं कल्पयित्वा प्रवृत्ता नवीनयन्था वचनविरोधरसंपावृकाः परस्परविरुद्धाश्वेति जेयम्‌ अथ श्रवणद्वादशी हेमाद्रौ विष्णुरहस्ये- उपवासासमर्थानां किं स्यदेकमुपोषणम्‌ महाफलं महादेव तन्ममाऽऽचक्षव पृच्छतः या राम भवणोपेता द्वावह्णी महती तुसा! तस्यागुपोषितः घ्रातः पूजयित्वा जनादंनम्‌ प्रापभोत्ययतनाद्धमंत् दादह्णद्रावृ्ीफलम्‌ हेमाद्रौ भविष्योत्तर- उपवासासमथांनां सदेव पुरुषोत्तम एषा या द्वादशी पुण्या तां वदस्व ममानघ मासि माद्रपदे श्यङ्का द्वादशी भ्रवणान्विता सवंकामफला पुण्या उपवासे महाफला संगमे सरितां ्लात्वा द्वादश्यां समुपोषितः समयं समवाप्रोति द्वादशद्रादशीफलम्‌ हेमाद्रौ विष्णुधर्मत्तरि- भ्रवणद्रादश्शीयोगे बुधवारो भवेद्यदि) अत्यन्तमहती नाम द्वादशी सा प्रकीमिता सानं जप्यं तथा दानं होमः भाद्धं सुरार्चनम्‌ सवेमक्षय्यमाप्रोति तस्यां मृगुङुलोद्धव

१६. पविः

{ इादश्षीनिणयः 1 पुरुषार्थचिन्तामणिः . २७३

तस्मिन्दिने तथा स्रातो यञ्च कुज संगमे गङ्गाघ्नानजं राम फलं प्राप्रोत्यसंशयम्‌ बुधश्रवणसंयुक्ता द्वादशी सगमोद्कम्‌ दानं द्ध्योद्जं शस्तमुपवासः परो विधिः हेमाद्रौ पोष्करपश्चरातरे च- सर्वकामपुवे विष्णु्वुधश्रवणवासरे 1 द्रादहयां प्रीणनीयः स्यानिञ्चगासंगमे कचित्‌ हेमाद्रौ नारदीयविष्णुरहस्ययोः- द्ाद्ङ्यामुपवासोऽच चयोद्हयां तु पारणम्‌ भिष्द्धिमपि कर्तव्यमित्याज्ञा पारमेश्वरी निकिद्धमापाततो निषिद्धस्मन प्रतीयमानमित्यर्थः पूर्वोक्तमार्कण्डेये- कवाक्यत्वात्‌ इयं द्वादशी भ्रवणयोगमा्नेणापि करत्घ्रा पुण्या मवति तदुक्तं हेमाद्रौ मत्स्यपुराणे- द्वादशी भव णायुक्ा कृत्छा पुण्यतमा तिथिः नतुसा तेन संयुक्ता ताघत्येव प्रश्षस्यते \ भरवणश्लब्दखीटिङ्गऽपीपि हेमादहिः भ्रवणस्पुष्टेति पाठान्तरं ष। हेमाद्वादिमां प्रक्रुत्य नारदीयएराणे-- तिथिनक्षत्रयोर्योग्यं योगश्चैव नराधिप द्विकलो यरि ठभ्येतस्रज्ञेयो ध्याटयामिकः योगः शिवयोगादिः शिवयोगस्य योगे वै सा भषेदुत्तमोत्तमा 1 इति शिवराञ्यादो प्राक्स्त्यसंपादकः हेमाद्रौ रिष्णिपुराणे- याः काश्ित्तिथयः प्रोक्ताः पुण्या नक्षचवयोगतः तास्वेव तद्वतं कुर्यास्टरवणद्रादकशों धिना यन येन नक्षचरयोगेग या या विधिः पुण्या प्रोक्ता तासु पिषितं यद्‌- वतादिकिं तत्तास्वेव कुयःन्न तु तिथ्यन्तरेऽयं नियमः भवणद्वादुर्ीं विना भवणद्रादृर्शीवतं तु भ्रवणयुक्तेकादृश्वामपि भवतीत्यथः अत एब हेमादो नारदीयम- यदा प्राप्यते क्षं द्वादश्यां भवणं क्रचित्‌

एकादशा तदोपोधष्या पापघ्नी भवणान्विता इति ३५

२७४ विष्णामहविरयितः- [ द्वादक्ञीनिभेयः ]

द्वादश्यां भ्रवणयोगे तु पूर्वोक्तविष्णुरहस्यादिवचनैद्रांदर्यामेव कार्यम्‌ यदा भ्रवणयुक्तद्रादह्येकादरयां चेत्तदाऽतिपरशस्ता तदुक्तं हेमाद्रौ मास्स्ये- दादी भवणास्पृष्टा स्परशेदेकादकशीं यदा एव वैष्णवो योगो विष्णुशुङ्कलसं्तितः तस्मिन्चुपोष्य विधिवन्नरः संक्षीणकल्मषः प्राप्रोत्ययुत्तमां सिद्धि पुनरावृत्तिदुलं माम्‌ भवणशब्वः सीटलिङ्गोऽप्यस्ति भ्रवणास्पषटेति वदन्स्वल्पश्रवणयोगे- नापि द्वादद्युप्वासयोग्या मवतीति देमाद्रश्ुक्तेः माविदिनशेषे रानौ धा भ्रवणयोगस्तदा प्रातः सकल्पकाले तदमावाद्ुपोष्येव सा तिथिरिति केवितस्द्युक्तम्‌ भवणयोगेन कृत््रतिधिपुण्यत्वाभिधानादिष्णाशङ्कलयो- गेनास्यामेकाद्रयां तत्क्षणमेव दिवसपुण्यत्वान्नानादद्रादशीवतय्रहणसं- कठ्पः कियते तथा चास्तमयसबन्धिनो नक्षत्रस्योपोष्यत्वात्तस्यं प्रातरप्राप्तावपि ब्रतग्रहणम्कस्पंः पणेत्वातरातरेव युक्त इत्ययेऽपि देमा- दिणा सिद्धास्तितच्वाज् एकादशीशब्देन यदि दैवात्ु ससिध्येदेकादृश्यां तिथिच्रयम्‌ हइत्यादिष्वहोरात्र इव प्रक्रत एकाद्रयुपवासयोग्यो दिवस एव ग्राह्यः बुष्टान्त इवाहोरात्न एव याह्य इति वाच्यम्‌ प्रकते द्वादृहयुपवास- सिद्रेरप्यावश्यकत्वात्‌ तत्र तद्योग्यद्वादश्या अपेक्षणात्‌ अहःसु तिथयः पुण्या इत्यादिना दिवा विद्यमानाया पव योग्यत्वबोधनाहिवा सस्वस्याऽऽवश्यक तवादत एव स्पशेदेकादशीं यदीति सार्थकम्‌ तथा ष्व दिवस एव द्वादशीयोगः सोऽपि मुद्रूतंजयात्मक उत्तमः तवृमावे द्विकलो यदि टभ्येतेतिवचनादेकमुहूतांत्मकोऽपि थाह्यः एकादशी द्वादशी वेष्णव्यमपि तच चेत्‌ तद्िष्णशुङ्खं नाम विष्णुसायुज्यक्रद्धवेत्‌ हति विष्णाधर्मोत्तिरवाक्येऽपि तचशब्देन दिविस एव परामर्यते समुखबार्थकापिशब्द्स्वारस्यात्‌ 1 निणेयामृते तु-

हादी भ्रवणरक्षं स्परोदेकादङीं यदि

१. शस्यपघ्राः।२ ष्‌. त्यश्चपुः ३. द्धे रवः। "ध. ठं वियाद्धिः ५क. ख. ग. च. छ. (क्रमेत

[ द्वादशीनि्णयः 1 पुरुषांचिन्तामणिः २७५.

इति मात्स्यपुर्बाधंपाठस्तत्राप्येकादृशीशब्दस्य दिवसपरत्वावेक एवार्थः एतेन हेमादिमते भ्रवणयुक्तद्वादशीयोगमानेण विष्णुजुङ्खलं भवति निर्णंयामरुतमते तु भरवणस्येकादृश्ी द्वादक्ञीभ्यां योग एव विष्णु- शृङ्खलं नान्यथेति नि्णंयसिन्ध्वाद्युक्तमुपेक्ष्यम्‌ मतमेद्कल्पनस्यायुक्त- त्वात्‌ तचप्येकाद्र्या द्वादक्शीशभ्रवणाभ्यां योग इति वक्तव्ये प्रक्रतो- क्तिरपि चिन्त्या। यदा तवेकस्मिन्नेव दिवसे भवणमेकादरीं स्पटया व्रावीं स्पुदाति, तदा फलाधिक्यम्‌ तदुक्तं हेमाद्रौ नारदीयपुराणे- सेस्युश्येकादक्णीं राजन्द्वादशीं यदि सस्पदोत्‌ भवणं ज्योतिषां भष्ठं बह्यहत्यां व्यपोहति इति। यत्त्वत्र यदैक स्मिन्नहोरात्रे भरवणमेकादरशीं स्पृष्टा द्वादशीं स्प्शति तदा फलाधिदष्यमुक्तं नारदीय इति मदनरलनेनोक्तम्‌। तत यदा पुवदिनेऽ- स्तानन्तरमेव ष्वादरयां भ्रवणयोगो द्वितीयदिने सूर्योवयमारभ्य भ्रवणयो- गस्तवा

तिथिनेक्ष्संयोगे विहितवतकमेणि प्रदोषव्यापिनी याह्या त्वन्यथा निष्फलं मवेत्‌ इति सामान्येनोक्त्वा भवणविषये उकयव्यापिनी याह्या भवणद्वावक्षीतते इति प्रदोषापवादकवृहन्नारदीयस्य द्वादशी भ्वणस्पृष्ेत्यादिमात्स्या- दिभिर्विरोधापादकत्वाहितीयसूर्योदया्ूर्वमर्धवरिकामाच्रेण पवृत्तश्रव- णस्य पाद्घरिकामाजेण प्रवृत्तद्वादश्याश्च तुतीयसूर्योव्यपर्यन्तसस्वेऽपि विष्णुशुङ्कलत्वापत्तौ भ्रवणद्वादृश्शीबतलोपापत्तेहैमाविनि्णयामूतादिवि- रोधाञ्च रात्रयो विवक्षणीयः। विष्पुशयङ्कके वतद्रयस्य तग्र णाचुष्ठानमिति मदनरतनेनोक्तत्वे कथं द्वादशीवतलोपापत्तिरेति वाख्यम्‌ शृङ्खल एकादरयुपवासेन द्वादइ्युपवाससिद्धिबोधकवचनामावेन परते तस्याप्यसंगतत्वात्‌ नन्वेवं श्ङ्खले तन्न्ेणेवानुष्ठानमिति हेमादचाद्यु- क्तिरष्यसंगता स्यादिति चेन्न एकादशीविद्धाया एव व्रावश्याः खण्ड- तिथावुपोष्यत्वात्तस्यां दिवा मुहूर्तीद्यवच्छेदेन भ्वणसत्व एव तेर्िष्णु- शुङ्कलत्वस्वीकारात्‌ एकेन पुरुपेणकस्मिन्दिन उपबासद्रयाबुष्ठानासं - मवात्सहेवानुष्ठानमित्यभिप्रायकदेमाद्र्ाद्युक्ते रमणी्रत्वात्‌, अस्तोल्तर-

सत ्यदा `

न्ध

१क.ख., ग, च, छ, “लस्वीः २कृ. ग, च, छ, यानुघ्ननमिः।

२७६ विष्णुभहविरवितः- . [ दवादशीनिणेवः ]

प्रवृत्तद्रादहया द्वितीयादिन एवीष्पोष्यत्वात्तयैकादृश्युपवासेन दादह्युपवा- सासिद्धेस्तद्छोपापत्तेदुवारस्वात्‌

उपोष्य द्वादशीं पुण्यां पिष्णुकक्षेण संयुताम्‌

एकाद्युद्धव पण्य नरः प्राप्रोत्यस्कायम्‌॥ इत्यादिवाक्यैर्धपरीत्यस्येव प्रतिपादन नन्वेवं तर्द मवतु भरकृते भ्रवणद्रादश्युपवासो द्वितीयदिने तथाऽपि यदा शद्धाधिका दादरी द्वितीयदिनि एवोद्यकाठे भ्रवणयुता तद्विषयमेव बृहन्नारदी यमिति वदतो मद्नरत्नस्य मते मात्स्यादिभिबृंहन्नारदीयस्य विरोधोद्धावनं कथमिति चेत्‌ संपणद्रादृश्यां दिवा मुहूतीयवच्छेदेन भरवणयोगऽपि कृत्त्रायाः पुण्यतमत्वप्रतिप।दनात्ततरेव कर्मकालशाखप्रवृत्तेस्तद्विरोधादृबृहन्नारदी- यस्य त्ोत्तरविषयत्वासंमवात्‌ बृहन्नारदीयमनुपन्यस्यतां हेमा- व्यादमनां तेन सह मत्स्यादीनां विरोधस्तदवस्थ इति वाच्यम्‌ उद्यव्यापिनीत्यस्य सावंचधिकत्वे मात्स्यादीनां निविषयत्वापत्तेः सामा- न्यतो नक्षचयुता तिथेः प्रदोपारिव्यापिन्येव यद्यति पूवमुक्तत्वादुद्य- व्यापिनीत्यनेन वस्येवापवाद्‌ः कियत इत्येकादशीविद्धभ्व णद्रादृश्यास्त- दबिषयत्वेन विरोधाभावात्‌ तस्मान्मदनरत्नीयाहोराचरशब्दो दिवसपर- त्वेनेव नेयः अन्यथा द्विनद्रये[यदा ]भ्रवणद्रादक्गीयोगस्तदेकाद्शी- गस्य प्रशस्तत्वादिति पवंमद्नरल्नभन्थः, विष्णाशुङ्कलयोग एकाद्‌- इयुपवासः , भ्रवणद्वाद्हयुपवासश्च तन्त्रेणेवानुषेय इत्युत्तरयन्थश्चासंगतः स्यात्‌ अत एव यदा `विद्धाधिकायां दिनद्रयेऽपि भ्रवणयोगस्तवै कादृक्ीयुता याह्या तदा तन्धेणोपवासद्रयम्‌ तथेव यदा भ्रवणमेका- दृशी स्पृष््वा द्वादशीं स्प्रशति, तदाऽतिप्रा्ञस्त्यमिति मदनरत्नानुयायि काटतच्व विवेचनं संगच्छते अत एव लाघविकैमांधवाचार्ेद्रादरीश्रव- णस्पृष्ेत्यादिवास्यानि उपवासयोग्यद्राद्रहयां भ्रवणयोगे प्राह्ञास्त्यमात्र- बोधकानीति पर्यालोच्य तान्यनुपन्यस्यैव द्वादशी पूवंविद्धा याद्येत्युप- कम्य, नन्वेवं सत्येकादश्यपवासो द्वादृश्युपवासश्चेत्युभयमेकस्मिन्विने प्राप्रोति, सत्य बिरोधाभावात्सहेवानुष्ठानमिति सिद्धान्तितम्‌ संगह- वाक्येऽपि-

भरवणेन युता चेस्स्यादद्वादक्षी सा हि वैष्णवैः

स्मार्तेश्वोपोषणीया स्यास्यजेदेकादकषीं तदा

ध. स्तच्रान॒पपत्ेः घ. "तुदिपरिच्छेद्‌

[ द्वदश्चीनिणेयः } पुरुषाथंचिन्तामणिः २७७

इत्युक्तम्‌ तज न्यूनताशङ्काऽपि निरस्ता अत एव भाद्रश्युकु्रादशषीं भ्रवणद्रादश्ञी। सा यद्ेकादश्यामेव स्यात्तदा विष्ण़ारङ्कलयोग इति निर्ण- यामरुतश्च संगच्छते तस्मान्मात्स्यादीनां बृहन्नारदीयस्य वा सांकयणाप्यु- पपत्तेहमाय्यार्दौनामेकवाक्यत्वाचेकादश्शीयुक्ते दिवस एकयुहुर्ताद्यवच्छे- देन भ्रवणयुक्ताया द्वादश्याः सच्च एव विष्णुशङ्कलयोग इति सिद्धम्‌ एतेन मदनरत्नेऽहोराचशब्ददरशनमाचप्रवृत्ता यदा निशीथे तदनन्तरं सर्यो- हूयावधि वा द्विकलामाचत्रमपि भ्रवणं भवति, तदाऽपि पूर्वैवेति प्रतिपा- हका निर्णयसिन्धुस्पतिकोस्तुमभटोजीदीक्षितादियन्थाः, गोविन्दार्णवा- यश्च ब्रहन्नारदीयहेमाद्यादिविरुद्धाः, पूर्वोक्तरीत्या भ्रवणद्रादक्षीवत- लोपापादृकाश्चेति बोध्यम्‌ नन्वेवमपि द्विकलो यदि लभ्येतेति नारदी- यपुराणमूलकमद्नरत्नोक्ताथस्येव कालतत्वविवेचनातिरिक्तसर्वनवीनय- न्थकारिः स्वीकारात्क्थं बतलोपापाद्कत्वमिति. चेन्न श्राजापत्यक्षेसयुक्ता कृष्णा नमसि चाष्टमी मुहर्तमापि लभ्येत सोपोष्या इति स्कान्दात्सप्तम्यामर्धरावादृरध्वं सर्यो- दयास्रागेवाष्टमीरोहिणीयोगेऽप्यनुष्ठानापत्तेः इष्टापत्तिनिरासस्तु तत्मक- रणे द्रशटव्यः नार्यस्य तहि का गतिरिति चेन्न साकल्यबोधकवचनानां व्यवस्थापकत्वे सर्वत्राव्यवस्थापत्तेः तच नि्णांयकवाक्यैस्तिथ्यावौ निर्णीते यच पूर्वाङ्गायवुष्ठाने, प्रधानैकदेश्ायुष्ठाने तत्तत्तिथ्याद्यसच्वे कथमन॒ष्ठानमिति दाङ्काब्युदासार्थत्वस्येव सकलकाटतत्वविद्धिः सिद्धा- न्तितत्वेन तस्य निणायकत्वासंभवात्तच्छङ्ाव्युदासार्थमेव तत्‌ अन्यथा बरहन्नारदीयादिविरोधापत्तेरिति दिक्‌ अस्मिन्विष्णुशुङ्कलयोग एकाद्‌- इय॒पवासो द्वादश्युपवासश्च पूर्वोक्तरीत्या सहैवानुष्टेयः यदा त्वेकादृश्ी- भरवणद्वादश्युपवासी पृथक्प्ाप्ुतस्तदा नैरन्तयेणोपवासद्यं कायम्‌ तदुक्तं हेमाद्रौ मविष्योत्तर- एकाद्र्यामुपोष्यैव द्वादद्यामप्युपोषयेत्‌ चात्र विधिलोपः स्यादुभयोदँवतं हरिः इति यस्तूपवासद्वयासम्थंः संकल्पितेकाद्क्ीवतस्तस्येकाद्श्यामपवासो द्वादश्यां तु पूजामाच्म्‌ तदुक्तं हेमाद्रौ मस्स्यपुराणे- द्वादश्यां श्चङ्कपक्षं तु नक्ष श्रवणं यदि उपोष्यैकादशीं तच द्वादरयां पूजयेद्धरिम्‌ इति

केरध्‌नवा)

२५८ विष्णुमहविरथितः- [ हदश्चौनिणेयः-]

हेमाद्रौ यमः- भरवणेन सिता द्वादशी लभ्यते क्षचित्‌ उपोष्येकादृक्षी तत्र द्वादश्यां पूजयेद्धरिम्‌ इति यस्तुपवासद्रयासमर्थोऽसंकल्पितेकादशीवत श्च द्वादश्यामेवोपवसेत्‌। तदुक्तं हेमाद्रौ नारदीयपुराणे- उपोष्य द्वाद पुण्यां विष्णुकक्षेण संयुतम्‌ पकादहयुद्धवं पुण्यं नरः पराप्रोत्यसंशायम्‌ वाजपेये तथा योगे कर्महीनोऽपि दीक्षितः सर्वं फटमवाप्रोति अच्नातोऽप्यहतोऽपि सन्‌ इति

यदा तु शुद्धाधिका, विद्धाधिका वा द्वादशी पूर्वदिनि सूर्यास्तमारम्य भवणयुक्तोत्तरमपि मुहुतादवच्छेदेन भ्रवणयुक्ता भवति, तदोत्तरेव श्राद्या तथा बृहन्नारदीये-

तिथिनक्षचसयोगे विहिता घतक्मणि प्रदोषव्यापिनी याद्या त्वन्यथा निष्फलं मवेत्‌

इति सामान्येनोक्त्वा भवणे विहोष उक्तः- उदयव्यापिनी याद्या भ्वणद्वादृश्ीवते इति

अनिन पूर्वादिनि प्रदोषे भवणयुक्तायुपेक्ष्पात्तरदिनि उदयोत्तरभ्रवण- युक्तैव ग्राह्येति प्रतिपाद्नापूर्वदिनेऽस्तात्पूवं श्रवणयोगश्रेत्तदा श्रवण- योगमातरेणेव कृत्प्रायाः पुण्यत्वप्रातिपादनाद्रहुकमंकाटव्यापित्वेन कर्म- काटशाखानुयदहाच सेव ्ाद्येति परिशेषणाव्पर्वोक्तहेमादिसिद्धान्तो युक्ततर एव शछुद्धाधिकाऽपि द्वादृश्ी परदिन एवोद्यकाटिक- भवणयोगवती, पूर्वदिने बरुदयकालातिरिक्तिकाठे भ्रवणयोगवती, तदो- त्तरा याह्या # यदा त्रूमभयत्ोद्यकाटिकश्रवणयोगवती, तदा पूर्वव बहूकर्मकाटनव्याप्त्वादिति बोध्यम्‌ यदा द्वादश्यां भवणं नास्ति कित्वेकादश्यामेव, तदेकाद्रयामपीदं बतं कार्यमित्युक्तम्‌ त्रापि दशमीविद्धायामेवेकादश्यां श्रवणं नोत्तरस्यां तदा दशमीदिद्धायामपि कार्यम्‌ तदुक्तं सामान्यप्रकरणे हेमाद्रचयुदाहतलिङ्गपुराणे-

* ध. पुस्तक इदमथिकं ह्यवयेवं परं यद्‌! तृभयत्रोदयका लिकः श्रवणयोगस्तदा पूर्वव बदुकम- काकन्यापित्वादितिमद्‌नरलने कालतत्वविवेचननेक्तं तदूबदन्नारदीयभ्रकरणहेमाद्विविख्दधमितिबोध्यम्‌

[ दवादशीनि्णयः } पुरुषार्थविम्तामाणिः २७९

दृकाम्येकादश्ली यत्र सा नोपोष्या मवेत्तिथिः रवणेन सेगुक्ता छ्युभा सर्वाथंकामवा इति मदनरत्न इदँ वचनं विजयैकादृशीवते वदह्धिपुराणस्थमित्युक्तम्‌ यन्न नारदीयपुराणे- ` एकादश्यां तु विद्धायां संप्राते भ्रवणे तथा सोपोष्या द्वादक्षी पुण्या सर्वपापक्षयावहा इतिवचनं, तदहितीयदिनि भ्रवणसच्े वेष्णवविषये वा बोध्यं वैष्णव- परकरणस्थत्वात्‌ उत्तरदिनि भ्रवणयोगाभावे दृक्मीविद्धाऽपि शराद्या दुङम्येकावृश्णीति वह्धिपुराणात्‌। तदाऽप्येकाद्श्युपवासस्तन््रमेवेति काट. तत्वविवेचनम्‌। तज भवणद्वाद्इयुपवासेनेव दशमी विद्धोपवासेनेकादृश्यु- पवाससिद्धिगोधकवचनाभावात्कथामिति चिन्त्यम्‌ भ्रवणद्रादरयुपवा- साङ्गपारणं तु द्वितीयदिनि उमयानुवृत्तावुभयान्त एव तिधथिनक्षचरनियमे तिधथिमान्ते पारणम्‌ अतोऽन्यथा पारणायां बतमङ्खमवाघ्रयात

इति हेमाव्रश्ुदाहतसाधारणस्कन्दपुराणवचनस्याप्यनुयहात् उभ- यान्तासंमवे तिथ्यन्त एव याः काश्चित्तिथयः प्रोक्ताः पुण्या नक्षतरसयुताः ऋश्षान्ते परण कुयाद्धिना भ्रवणरोहिणीम्‌

इति हेमाद्रौ स्कन्द पुराणात्‌ तिथ्यन्तासंभवे न्षत्रान्तेऽपि मवति

सांयोगिके वते प्राप्ते यत्रैकोऽपि वियुज्यते

तजैव पारणं कु्यदेवं वेदविदो षिदुः

तिथिनक्ष्रसयोग उपवासो भवेद्यदा

पारणं तु कर्तव्यं यावन्नेकस्य संक्षयः

इतिंहेमादरद्ुदाहतवहिपुराणान्नारदीयपुराणाचचेति यदा तु विष्णुञ्यु-

ङ्टयोग एवोपवासस्तदा द्वितीयदिने भवणान्तस्य सत्वेऽपि द्वादशी- मध्य एव पारणं कर्तव्यम्‌ एकाददयुपवासाङ्गपारणस्य द्वादरह्यामे- वाऽऽव्यकत्वात्‌। ्ितययोगनिमित्तोपवासाङ्गपारणस्य द्योरनुवरत्तावपि बद्धिपुराणनारदीयपुराणाभ्यां विहितत्वा अत एव

१क.ख.ग. च. छ. ष्द्विः।२र्ख.ग.ध. चे सछेऽपि।

२८० विष्णुमहविरवितः- [ तरयोदशीनिर्भयः }

तिधिनक्षच्रसंयोग उपवासो यदा भवेत्‌ तावदेव भोक्तव्यं यावदेकस्य संक्षयः विशोषण मर्हीपाल श्रवणं वधते यदि तिथिक्षये .भोक्तव्यं द्वादशीं नेव टङ्घयेत्‌ इति निणयाम्रुतोदाहतनारदीयद्धितीयवचनं सावकाङ्ाम्‌ अतर भव- णादद्वादशीन्युनव्वे पूर्ववाक्यात्तिथिक्षय एव भोक्तव्यमिति प्रसक्तौ विथेक्षये भोक्तव्यमित्यनेन निषिध्यते तिथिक्षये मोक्त- व्यमित्युक्तेऽप्यत्र मोक्तव्यं तु नक्षवान्त पएवेतिक्ङानिरासार्थ दवादश नैव लङ्षयेदिव्युक्तम्‌। तत्ापि-आमाकेत्युदाहतवचनात्संगवा- र्ध्वं सप्तमयुहूतादौ संगवत्पराक्तुतीयमदू्ते वा पारणं कार्यम्‌। तिथितच्वे प्विदमेव मविष्योत्तरनान्ना लिलिखा तिधिक्षपेणे कादशीक्षयेण मोक्तव्यं दादृश्यां पास्येरित्यथंः अवत दहेतुद्रद्शीमित्यादिरिति व्याख्यातम्‌, अन्यथा तद्रेय्यं स्पष्टमेवेति विभावनीयम्‌ इति आठवले उपनामकश्रीमद्रामकरष्णश्चरिसू नुषिष्णाभटफरते पुरुषा- चिन्तामणौ काटखण्डे द्वादक्ीनिर्णयः

अथ चयोदशी निर्णीयते- साच शुङ्ककृष्णपक्षमेदेन व्यवस्थितेव तच शुङ्कचयोदकशी पूव विद्धा याद्या जयोद्क्षी तु कतंव्या द्ादृशौसदहिता मने भूत विद्धा कर्तव्या दुक्षः पूर्णां कदाचन वजयित्वा मुनिश्रेष्ठ सारिजीवतमुत्तमम्‌ इति हेमाद्रौ बह्मवैवर्तात्‌ एवमेकादृक्षी याद्या ह्ादृश्या तु चयोदक्ी इति हेमाद्रौ पाश्मात्‌, तुश्वाथं एकादशी जयोद्शी द्ादक्ञीयुता दयेत्यर्थः चयोदशी तु कर्तव्या भवेया चाऽऽपराह्निकी इति हेमाद्रौ स्कान्दाच। अत्र प्रतिपद्‌ इवापराह्संबन्धोऽपे क्षित इति माधवेनोक्तम्‌ तच प्रतिपद्‌ इवेत्यनेन तस्यानावश्यकत्वमपि सूचितम्‌

9 घ. “वेनःप्यपराह्नमंवन्ध्यानावरयक्त्ववचनात्‌ अः

[ बरोदशीनिभेयः ] पुरुषार्थविन्तामणिः २८१

अत एवाऽऽपराह्धिकी पूथ॑विद्धेत्यर्थ इति हेमाद्रिमदनरल्नौ युक्तं शैतत्‌ ` = द्वितीया रिमता चेत्पतिपद्यापराह्लिकी इत्यादौ तथा निर्णीतत्वात्‌ यद्यप्येषु वाक्येषु शूक्कपक्षोपादानं नास्ति तथाऽपि | षष्ठ्ष्टमी त्वमावास्या कृष्णपक्षे अयोदक्ी | एताः परयुताः पज्या पराः पूर्वयुतास्तथा | इतिविशेषरूपनिगमवाक्येन कृष्णजयोद्श्याश्चतुरक्ीयुताया एवं विधानात्सामान्यरूपाणां तेषां शुक्कजयोदश्शगीविषयत्वमेव परिशिष्यते षष्ठयष्टमी तथा दर्शः कृष्णपक्षे जयोदशी एताः परयुताः पुज्याः पराः पर्वयुताः शुभाः इत्यमाप्रकरणे हेमाद्रौ पादमा कृष्णाऽपि परदिनि ठभ्यते चेत्पर्वैव एकादशी तृतीया षष्ठी चेव तयोदशी पएरवविद्धातु कर्तव्या यदिन स्यात्परेऽहनि इति हेमाद्रौ वद्धवसिष्ठादुपवासेऽप्युत्तंरेव एकादहयष्टमी षष्ठी द्वितीया चतुर्दशी चयोदरशी अमावास्या उपोष्या; स्युः परान्विताः इति हेमाद्रौ विष्णुधर्मोत्तरातं अत कृष्णशब्दाभावेऽपि अयोद्रीि विविति बह्यवेवर्तेन सावित्रीवते पूर्वविद्धदर्शादिसाहचर्येण जयोदश्या उप- वासेऽपि पर्वविद्धाया षिधानात्‌। इदं कृष्णज्रयोद्श्ीविषयकमेवेति परि- शिष्यतेऽन्यथा द्विरीधापत्तेः। अत एवानङ्गत्योद्इयाः शद्कुत्वात्तदुपवा- सस्य बह्मवैवतदिव पर्वविद्धायां सिद्धत्वात्संवतवचनं स्पष्टार्थमिति माधवसिन्धान्तः संगच्छते द्वितीया पश्चमी वेधाहश्षमी जअयोदृशी चतुर्दशी चोपवासे हन्युः पूर्वोत्तरे तिथी इति वुदद्धवसिष्ठवचनम पि विष्णुधर्मोत्तरविरोधाद्रह्यवेवर्तैकवाक्यत्वाच शुङकुत्रयोदृक्ीविषयमेवेति एतेन मदनरत्ने कालतत््वविवेचनादौ चेत- द्विरोधपरिहारार्थं निगमवचने पुनरपि भारारोपणं कृतं, तद्रहमवैवर्तनै- वा वरोपितमिति बोध्यम्‌ अनङ्गतयोदश्यपि पूर्वविद्धैव तदाह हेमाद्रौ मिगमः- ३९

२८२ विष्णुमहविरावितः- [ त्रयोदश्ीनिणेयः ]

कृष्णाष्टमी बृहस्पा सावित्री वटपैतुक्षी अनङ्गल्योदशी रम्भा उपोष्या पूर्वसंयुताः इति ¦ मार्गीर्षश्युङ्जयोद्श्यनङ्गजयोदशी ततर बह्मवैवर्तेनैव सिद्धतया हिवि विरशेषवचनमिति बोध्यम्‌ माधवोऽप्येतत्समानार्थकं संवर्तवाक्य- मुपन्यस्यैवमेव सि्ध(न्तितवान्‌ एवं शुङ्कजयोदशी पर्वविद्धा कृष्ण अयोदृक्षी परविद्धेति सामान्यतो निर्णयः सिद्धः। इद्‌ नीमिदं विचायते- पक्षद्वये जयोदरयां निराहारो मवेहिवा घटीजयादस्तमयाप्पूव क्लां समाचरेत्‌ शुक्काम्बरधरो मृत्वा वाग्यतो नियमान्वितः करुतसंध्याजपविधिः शिवपूजां समारमेत्‌ इत्युपक्रम्य पूजाविधिममिधाय एवमाराधयेहेवं प्रदोषे गिरिजापतिम्‌ बाह्मणान्मोजयेत्पश्चाहक्षिणाभिश्च पूजयेत्‌ सर्वपापक्षयकरी सर्वदारिद्यनारिनी शिवपूजेयम!रव्याता सर्वाभीष्टफटप्रदा बहुनाऽत्र किमुक्तेन श्टछोकाधंन बवीम्यहम्‌ बह्महव्याक्ञतं वाऽपि शिवपूजा विनाङ्येत्‌ ` मया कथितमेतत्ते प्रदोषे शिवपूजनम्‌ रहस्यं स्वजन्तूनामज नास्त्येव सहायः इत्यन्तेन पक्षद्रयसाधारण्येन जयोदश्यां दिनावच्छेदेनाऽऽहारामाववि शिष्टकतरुकं प्रदोषे शिवपूजाप्रधानकं प्रदोषव्रतं बह्योत्तरखण्डे विहितम्‌ एवं यदा जयोदशी शद्धा मन्दवारेण संयुता आरब्धव्यं बतं तत्र संतानफट सिद्धये ईत्वाद्युपक्रम्य ततस्तु लोहिते भानो स्नातः नियतो वती पूजास्थानं ततो गत्वा प्रदोषे शिवमचयेत्‌ इत्यादिनि पजाममिधाय निवेद्य कर्मजातं तु दयाद्वित्तानुसारतः , दक्षिणां बाह्मणेभ्वश्च ततो मोनं विंसयेत्‌

घ. विवेभयेत्‌

, [ त्रयोदक्षीनिर्भयः ] पुरुषार्थचिन्तामणिः २८३

` इंत्याद्यन्तेन मन्ववारादियुक्तजयोदश्यां शिवपूजाप्रधानं शनिप्रदीषा- दिवतं स्कन्दपुराण उक्तम-तदङ्कज्योदक्ीनिर्णयः कि परातिस्विकज्नयो- दुकश्षीवचनेनोत निराहारो भवेदिवेत्युक्त्या पूजोत्तरं रात्री रागपाप्तभमोलन- परिरोषणाहवा मोजनाभावविशिष्टराचिमोजनस्येव नक्तत्वान्नक्ततिथि- निणयिकवचनेर्मिर्णयः, अथ वा हेमाद्यादिभिर्धिशिष्यानभिधानात्तत्सं- मतसाधारणकर्मकालकशासखरेणेवेति अचर कथं मिणय इति विचा्यते- त्न तावत्मातिस्विकवाक्येनेव निणंयो युक्तस्तस्य शीघोपस्थितिकत्वात्‌, ` प्राचीनसंमतकमंकाटकशाश्ञादिना तस्य विटम्ोपस्थितिकत्वात्‌। अत एव समयमयुखे दिनद्वये प्रदोषव्यापित्वेऽव्यापत्वि वा पर्वा जयोद्श्ी तु कतेव्या द्रादह्ञीसहिता मुने इति सुमन्तुवचनादिति सिद्धान्तितम्‌ हेमाग्यादिभिरनुपन्या- सावस्य सौमन्तवच्वे फि मानमिति वाच्यम्‌ तथाऽप्येतत्षमानार्थकबह्यवे- वर्तस्य हेमाद्रिणोदाहतत्वात्‌। तस्माहिनद्वये प्रदोषव्याप्तावव्याप्रावपि पुर्ध- वेत्येव निणंय इति चेन्न षयष्टमीति निगमपद्यपुराणवाक्याभ्यां कृष्ण- त्रयोदश्याः परपिद्धाया एव "विशेषतो बिधानात्तद्विरोधपरिहारार्थं बह्म- वैवतेस्य शुक्रामात्रविषयत्वात्तेन पक्षद्रयेऽनु्धीयमानप्रदोषवते तिथिनिर्ण- यस्यात्यन्तासंभावितत्वात्‌ शुककुपक्ष एवेदं निर्णायक कृष्णपष्षे वाक्यान्तरेणोत्तरकिद्धाप्रभक्तावस्तोत्तरमनुष्टीयमानवते तस्यायोग्यत्वा- हनेनैव तच्ापि निर्णय इत्याशय इति शङ्स्यभर। प्रदोषट्रये सतत्वेऽसस्वेऽ- पि स्कान्दाद्येकवाक्यतया पर्वविद्धाबिधायकस्य तस्यास्तोत्तरम- नुष्टीयभाने वते श॒क्काविषयत्वस्याप्यसंमवात्‌ अपि यदा स्यात्तिथ्योरुमयोः प्रदोषव्यापिनी तिथिः ` तचोत्तरच नक्तं स्यादुमयचापि सा यतः दिवा रा्ो बतं यच एकमेक तिथौ गतम्‌ तस्यागुभययोगिन्यामाचरेत्तद्वतं धती कर्मणो यस्य यः काटस्तत्काटव्यापिनी तिथिः यो यस्य विहितः काटः कर्मणस्तदुपक्रमे विद्यमानो मवेदङ्ध नोज्ज्ितोपक्रमेण तु इत्यादिविचनैरुत्तरपरदोषगताया एवाङ्गत्वबोधनात्काटरूपाङ्गस्यानुपा- देयत्वात्‌ प्रव॑प्रदोषे विद्यमानाया अपि विधिः पृज्यतिथौ तत्न निषेधः

१के ग. च. छ. (त्युक्ला पू

२<८४ विष्यामहविरसितः- [ वरयोदश्चीनेभेवः ]

कालमात्रक इत्यनेन तिथ्यन्तरवल्निषेधाविशेषात्‌ , तत्ानु्ठानादपर्वोत्पत्ती प्रमाणामावाच अत एव प्रदोषद्व॑याव्याप्तौ पूर्वेति त्वत्यन्तासंगतम्‌

अतथात्वे परत्र स्यादस्तादुर्वाग्यतो हि सा।

इतिजाबाटिषिरोधान्नक्तपरकरणे दिनद्रये प्रवोषव्याप्तावव्याप्तावपि

परेवेति हेमाद्यादिसकटविरोधाच अपि पूर्वदिनि एव प्रदोषव्याप्ता- वव्याप्तावपि - पर्वविद्धाविधाय्रकस्य तस्थ निर्णायकत्वासंमवादिति यवर्पीदं दषणं ज्ञत्वा काटतच्वविवे चनानुसारेण मयुखानुयायिकस्पितं पाठान्तरं तन्निरासेनेव निरसिष्यत इति दिक्‌ नन्वेवमप्ययुक्तत्वादसं - भवाच माऽस्तु बह्मवैवर्तादिना नियः परं सकलटानुष्ठेयसकटतिथ्यावि साधारणकमंकाटकश्ाश्ापेक्षया

प्रदोषव्यापिनी गाद्या सदा नक्तवते तिथिः

इत्यारिभिर्वतविशेषं पुरस्कृत्य तिथिविधायकैरेव निर्णयो युक्तः प्रदोषवतस्याप्याथकनक्तत्वात्‌ तु कर्मकाटशशासख्रेण तस्यात्यन्तसा- ध(रणत्वात्‌ अत एव स्वरसानिर्णयाशतमदनरलनाम्यां कर्मकाटनशाखा- देव निगय इत्यभिप्रायेण नक्त काटवाक्यषनुपन्यस्योदाहते स्कान्दपुराणो- क्तशनिपदोषवते काटतच्वविवेचनादौ नक्तकालवाक्पैरेव निर्णयः पुर-

स्करृतः तथाहि-अय चयोद्श्यां कश्चिद्विशेषः शनिवारादियुक्त्नयो- दुक्षीषु कर्तव्यं तत्यदोषसमये शिवप्जानक्तभोजनातमकं परदोषवपर्‌ तत्र प्रदोषव्यापिनी जयोदशी ह्या तस्य प्रदोषकाटत्वम्‌-

ततस्तु लोहिते भानी च्नात्वा सनियमो वती पुजास्थानं ततो गत्वा प्रदोषे शिवयचंयेत्‌

इति तद्विधावुक्तम्‌। नक्तमोजनस्य प्रदोषकालत्वं नक्तनिर्णये वक्ष्यते दिनिद्रये प्रदोषव्याप्तौ साम्येन तदेकदेशस्पर्शो वोत्तरा संकल्पमारभ्य

बात्‌ वेषम्येणोकदेकशस्पशे आधिक्यवती पूर्वाऽपि ग्राह्या यदि देव- पजा(मोजनपर्याप्तमाधिस्यं नो चेदुत्तरेव सायाह्वरूपगोणकालव्याप्तेरपि खछामाष्िनद्रये प्रदोषस्पर्शाभावेऽप्युत्तरेव नचानैकमक्तवन्युख्यकालेऽन्‌- हानं कितु गोणकाल एव सायाह्ने तु भुजिकरिथामितिवचनातत्पुर्वस्य पूजादेरप्यपकर्षण तयैव कर्तभ्यत्वादिति कालतस्वविवेचने द्विनहये साम्येन वैषम्येण वा तदेकदेशस्परशिन्यप्युत्तरेव गीणकाटब्यातेरधिक-

१ख. चछ. ्रयव्या २ष.श्ट्तुसः। ष."ेषतः शः

[ तरयोदशौनिणेयः ] पुरुषार्थविन्तामाणिः + २८५

त्वादिति नक्तप्रकरणस्थस्वय्मन्थविरोधेऽप्यत्राऽऽधिक्यवती परवा . गायेति सिद्धान्तः कुतः अतो नक्त तिथिनिर्णायकवाक्येनैव निर्णयो युक्तोन तु कर्मकालवाक्यात्तस्माद्धेमाद्याद्यमिप्रायानुरोधोऽयुक्तं एषेति चेन्न परदोषवतस्य नक्तवतत्वसंभव एव तदृङ्गतिथिनिर्णायकवाक्यैरस्य निर्ण- यसंभावना नक्तवतत्वं त्वस्य बाधितम्‌ यतः- एकमक्तेन नक्तेन बालवृद्धातुरः क्षिपेत्‌ इत्यादिवाक्ये, सकलनिबन्धकारेश्च दिवावच्छिन्नामावप्रतियोगिराि- भोजन एव नक्तशाब्दरुूढेः प्रतिपादनात्ताहशरान्रेमोजनमेव नक्तम्‌ प्रदोषवतं तु- कृतसध्याजपविधिः शिवपृजां समारभेत्‌ प्रदोषे शिवमर्चयेत्‌, | एवमाराधयेहेवं प्रदोषे गिरिजापतिम्‌ इत्यादिवाक्येर्दिवावच्छिन्नमोजनामाववत्कव्रकप्रदोषकालिकरिवपू- जन एव निरूढिबोधनेन प्रदोषे रिवपुजाङूपमेवेत्यन्तवेटक्षण्येनास्य नक्तत्वासंमवात्‌ चास्य पूजारूपत्वेऽप्ययं प्रदोषव्याप्त्या निणेयः प्रदोषसाध्ये पुजादिरूपेऽपि वष्टव्यो न्यायाविशेषादिति न॑क्तप्रकरणे काल तत्वविवेचन उक्तत्वान्न दोप्र इति वाच्यम्‌ प्रदोषव्यापिनी स्याहिवानक्तं विधीयते इत्यादिना दिवा पुजौयुष्ठानापत्तेः प्रदोषद्रये जयोदश्यमावे पुजादिकिं कृतवा द्विव मोजनं कार्यमिति काटतच्वविवेचने सिद्धान्ति- तत्वादिष्टापर्तिरिति बाच्यम्‌ अङ्ककालानुरोधेन प्रधानकाटबाधस्याङ्ग- गुणविरोधे ताद्यादित्यादिन्यायविरोधनायुक्ततवेऽनङ्गा¶थिकमोजन- काटानुरोधेन प्रधानकालबाध इष्टापत्तेरत्यन्तानुचितत्वात्‌ मोज- नस्यानङ्भत्वे | प्रदरो शिवभमभ्यच्यं नक्तं भोक्ष्यामि शंकर इति स्कान्दुविरोध इति शङ्यम्‌ अयावितव्ते उयहमद्यादयाबि- तमित्यस्य याजितनिषेधपरत्ववदहिवाभोजननिषेधपरत्वेन राधिभोजनपरः- त्वासंमवाव्‌ 1

अपि चैवं मोजनानुरोधेन दिवा पूजने कृतेऽपि `

घ. ^रतत्तः

२८६ विष्णुमहविरचितः- [ त्रयोदश्रीनिर्भयः ]

पक्षद्रये जयदृश्यां निराहारो मवेहिवा ` कृतसंध्याजपविधिः शिवपूजां समारभेत्‌

इति प्रधानविधिबाधे बतमङ्कः एव स्यादिति। एतेन चान भुख्यका- लेऽनुष्ठानं कितु गोण एवेति यन्थोऽपि किमाशयक्र इति चिन्तनीय- मिति दिक्‌ तस्मान्नक्तकाटविधायकवाक्येनिणंयस्याप्ययुक्तत्वाद्धेभा- व्यादिसकटनिबन्धामिपरेत-

` ` कर्मणो यस्य यः कालस्तत्काटव्यापिनी विधिः।- .

इत्यादिकर्मकालकश्ाखेणेव प्रदोषवते जयोदृशी मिर्णेतब्येति .॥ ननु कर्मकाटव्यापिङाख्रेणापि निणयः कर्तुमशक्यः कर्मकाटपरिमाणनिश्च- याधीनत्वात्तस्य प्रकृते तन्लिश्चयासभवात्‌ तथाऽपि प्रदोषे शिवमच-

येदिति विधेर्धिधेयपरदोषपरिमाणबोधकवाङ्यान्तरसापिक्षत्वात्‌ छि तदित्याकाङ्कायाम्‌ अस्तमानं समारभ्य साधाः सप्त नाडिकाः + प्रदोष इति विर्यातस्त्वर्धयाममतः गणु इति नेमित्तिकदेवपूजाकालप्रकरणे हेमाद्रश्ुदाहतविष्णाधरममोंत्तरस्य निमुहूरतं प्रदोषः स्याद्धानावस्तंगते सति | नक्तं तु तत्र कुर्वति इति शाखस्य निश्चयः इति हेमादिमाधवाद्युदाहतस्य , यजनं प्रति मानं तु उत्तमं व्विति कीर्तितम्‌ उद्ये चेव मध्याह्वे प्रदोषे चार्धयामकय् | इति हेमाद्रौ रिष्णुधर्मोत्तरस्य, प्रदोषो रजनीमुखमिति कोशस्य, प्रदोषोऽस्तमयादूर्ध्वं घटिकात्रयमुच्यते इति हेमादिमाधवोदाहूतस्य, प्रदोषोऽस्तमयाद्र्वं घरिकाद्रयमुच्यते | इति पिधितच्वाद्युदाहतवाक्यस्य युगपदुपस्थितत्वात्परस्परविरु- द्वार्थकत्वेन सर्वेषां परृतेरसंमवादेकस्येव प्रवृत्तौ नियामकामावेन परि माणविशेषन्ञ(नासंमवारिति चेन्न प्राकरणिकनेभित्तिकपुजाङ्गप्दोष- विधायकबाक्याक्राङ्क्षपूरणेन विष्णुधर्मोत्तरस्य नैराकाडक्ष्यात्‌ नक्तं ॑तु तज कुर्वतिव्युत्तराधंविहितनक्ताङ्कपदषे परिमाणबोधनेन विषुदूतेभित्यस्य नेराकाङ्क्ष्यान्नाच प्रवृत्तिः त्वनारभ्याधीतं यजनं प्रतीति षिष्णाधर्मोत्तिरम्‌

~+. ~~~ -क््---==~

|>

[ प्रमोशशौनि्णवः ] परुषार्थविन्तामणिः। २८७

त्रियामां रजनीं प्राहुमंक्त्वाऽऽद्यन्त चतुष्टयम्‌ ` नाडीनां तदुमे संध्ये दिनस्याऽऽदन्तसं लिते इति बहयवेवर्तेनेकादृक्ीप्रकरणोक्तरीत्या राच्यन्तयामार्धस्य ` दिना- दित्व प्रतिपादनात्‌ प्रत्युषोऽदह्ुखमितिकोशोनापि यामार्धमेव प्रतिपा. यत इति सिद्धान्तः एवं राजेराद्ययामार्धमेव रजनीमुखमित्यभिप्रायक (कः).प्रदोषो रजनीमुखमिति कोशश्च तदाकाङक्चापूरक इति नानुपपत्तिः \ -चेवमपि घटिकात्रयघरिकादयब्ोधकवाक्ययोरप्यनारभ्याधीतत्वावि- दोषाद्विनिगमनाविरहस्तदृवस्थ एवेति वाच्यम्‌ एतयोः प्रदोषपरिमाण- बोधकत्वस्वीकारे विष्णुधर्मोत्तरस्य कोशस्य वैयर्थ्यापत्तेः पर- स्परविरुद्धा्थत्वेन तथात्वासंमवाच तस्यैव प्रवृत्तावेतद्वियथ्य- मिति शङ्कयम्‌ तदन्तर्गतधरिकाव्रयधरिकाद्वयस्य प्रशस्ततरत्वपरशस्तत- मत्वबोधकत्वेन तयोः सार्थकत्वात्‌ अत एवावान्तरावधिवचनस्य महा- वधिवचनपरतीतप्र्वाह्णिकदेशनिवतंकत्वेन वा स्वाभिधयस्यातिप्रादास्त्य- प्रतिपादनपरत्वेन वाऽ्थवत्वं वक्तव्यम्‌। तचराऽऽयपक्षे महावधिवचमनाना- मानथक्यबाधीः स्याताम्‌ अतोऽवान्तरावधिवचनं प्रशस्ततरत्वार्थमिति निश्चीयत इति हेमादिसिद्धान्तः संगच्छते रािभोजनेऽपि घरिकाच्रय- मुत्तमः कालो घटिकाषटकं मध्यम इति नक्तप्रक्ररणे माधवश्च तस्मा- यामाधंपरिमित एव प्रदोषकाल इति कर्मकाटब्यातिशाखेणेव अयोदृक्षी निर्णेतव्येति सिद्धम तच्नैकस्मिन्नेव दिने साकल्येनैकदेद्रोन वा प्रदोष- व्यापिनी तदा संदेह एव नास्ति यदा दिनद्वयेऽपि प्रदोषव्याष्निी साम्येनेकदेशब्यापिनी. वा तदोत्तेरेव संकल्पदिनावच्छिन्नोपवासपजा- काटेषु वियमानवेनातिप्रशस्तत्वात्‌ यदा तु पूर्वप्रदोषेऽधिकव्यािद्ध तीये स्वल्पा तदाऽष्युत्तरेव . द्वा रा्ी बतं यज्च एकमेकतिथी स्परुतप्र तस्याञ्ुमययोगिन्यामाचरेत्तद्वतं बती इति स्कन्दात्‌ यो यस्य विहितः कालः कर्मणस्तदुपक्रमे विद्यमानो मवेदङ्क नोज्छितोपक्रमेण तु इति बौधायनोक्तेः यदैक स्मिन्िनि कर्मोपक्रमकालव्यापिनी तिथि- रपरस्मिन्दिने कर्मसमापिकालसंबन्धिनी तद्विषयमेव ` बौधायनादिवचन-

(००५9 जम "न => तमक सकन

घ. °र आरभ्याधीतं यजनं तरतीति वि ध. "कत्वेन 3 घ, ¶मू अषंयामान्त"।

+~ ति विष्णुभडविर्वितः- [ श्रयोदशौनिभियः 1

मिति हेमा्रयुक्तेश्च अत एवासौ नक्तेषु साम्येन वैषम्येण वा विनह्ये प्रदोषैकवेशब्याप्तौ परेद्युरेव नक्तं कार्यमिति नक्तप्रकरणे माधवः यदा नक्तवततिथिः पूर्वदिनिऽधिकं प्रदोष स्पशति, परदिनि स्वल्पं, तदाऽप्युतत- रव नक्तस्य दिवाराच्िवतत्वेन दिवारा्ेरए्श्येव तिथौ विधेयत्वादिति नि्णयामृतश्च संगच्छते पुवास्तात्पर्वं परवृतैताहशी दिवारा- वित्यस्यानुयहात्संपएर्णपरदोषव्यापेश्च पूर्वा कुतो नेति शङ्कयम्‌ विवा. रात्नावित्यस्य जिसंभ्यव्यापिनी यच्रेत्येकवास्यतयोत्तरवेव प्रवतत पूर्वत्र तसखवुत्तेरसंमवात्‌ विधेयसमंथका मध्याह्वादिशषब्दा मध्याह्मायेकदेेऽ- पि मुख्या इति हेमाद्यादिभिः सिद्धान्तितत्वात्‌ प्रदोषिकदेशे पजनेऽपि भ्रदोषे पूजनात्‌ निराहारो मवेदिषेत्यारिषिहितवतस्योद्यादिपरदोषा- न्तकाटसाध्यत्वात्संकल्पदिनोपवासादयङ्गकपरादोषिकपुजनस्य द्वितीयदिने विहितकाटलभेन ततैव कर्मकालशाख्परवृत्तेः पूर्वत्र संकल्पादी चरयो- दृक्यमवेन संपूर्णप्रकोषव्यात्तेरपयोजकत्वात्‌ संकटे विहितजलपारणस्य संकटामावेनाप्रवृत्तेः एकादृशीवतसमाप्तौ तच प्रदोषवतस्य नेव दुर्याद्र- तान्तरमितिमिषेधाचेति दिङ्‌ प्रदोषद्रयासचेऽप्युत्तरेव पूजाकाट सत्वे ऽ- प्यङ्गभूतसंकल्पदिनावच्छिन्नोपवासकाठे सत्वात्‌ रुद्रवतेषु सर्वेषु कर्तव्या संमुखी तिथिः इति वचनाच अत किं जयोद्श्यनुंरोधेन दिन एव पूजनमुत जयोद्‌- इयुपलक्षितप्रवोष एव तजान्यतरत्यागावश्यकत्वे नक्तवते क्लृप्तत्वाद. दोषानादुरेण दिनि एव जयोदृश्यां पूजनम्‌ अत एव नावैक मक्तवन्मु- खकालेऽनुष्ठानं कितु गोण एवेति काटतत्वविवे चनं संगच्छत इति चेन्न पक्ष्ये जयोदश्यां निराहारो मवेदहिवा इतिप्रधानविधिविरोधस्यानुपवमेबोक्तत्वात्‌ अपिच केलासहीलमवने बिजगन्ननिन्रीं गोरीं निवेश्य कनकाश्ितपीठमध्ये चेत्यं विधातुमभिवाञ्छति गुलपाणौ देवाः प्रदोषसमयेऽनुभजन्ति सर्व वाग्देवी धृतवलकी शतमखो वेणुं क्रणन्पद्मज- स्तालोलिद्रकरो महाभगवती गेयप्रयोगान्विता

१. ख. वृत्तो त्ता २क. ख. य. च. छ. म्पकाः ।३ष."रेरमामः।

[ व्रयोश्श्षीनिणेयः ] पुरुषार्थविन्तामणिः ९२८९

विष्णुः सान््रय॒दङ्गबादनपटुर्देवाः समन्तास्स्थिताः स्षवन्ते तमनु प्रदोषसमये देवं मृडानीपतिम्‌ गन्धर्वंयक्षपतगोरगसिद्धसाध्य- विदयाधरामरवराष्सरसां गणाश्च येऽन्ये चिलोकनिलयाः सहमरूतवगांः प्रापे प्रदोषसमये हरपाभ्वंसंस्थाः अतः प्रदोषे शिव एक एव पुज्योऽथ नान्ये हरिपद्मजादयाः तस्मिन्महेशे विधिनेज्यमाने सर्वे प्रसीदन्ति सराधिनाथाः

इति प्रदोषकाठं प्रस्तुत्य तस्मिन्पूजामभिधाय तस्थाः बह्यहत्याशतं वाऽपि शिवपूजा दिनायेत्‌

इति फटमुष्षत्वा भया कथितमेतत्ते प्रदोषे शिवपूजनम्‌ हत्युपसंहतम्‌ काम्यातिथेविशिषपूजप्रकरणे हेमाद्रौ कूर्मपुराणे घ्यासः- च्रयोदरयां तथा रारो सोपहारस्िलोचनम्‌ हष्टेरो प्रथमे यामे 'सं्वंपापेः प्रमुच्यते इति निर्णयामुतमद्रतनयोः. स्कान्दम- प्रथिव्यां यानि तीर्थानि सागरान्तानि खानि च। अण्डमाभित्य तिष्ठन्ति प्रदोपे गोवृषस्य स्पृष्ठा तु वृषणौ तस्य शुङ्खमध्यं विलोक्य पुच्छं ककुदं चैव सवंपापैः परमुच्यते त्यादि सर्वसंभवाद्राजावेव पूजोचिता एवं सति तच दिवषाकूता- त्पूजनात्मदोपक्रृतपूजनफलटं भवतीत्यत्र कचिन्मानं भत्युत ये नार्चयन्ति गिरिशं महिते प्रदोषे येऽभ्यर्वितं शिवपदं प्रणमन्ति नान्ये ये तत्कथां श्रुतिपुैर्न पिबन्ति मूढा- स्ते जन्मजन्मसु भबन्ति नरा दरिदाः

घ. पे वृषमष्य

विष्णुमडविरवितः- [ त्रयीदरीनिरणयेः ]|

इत्यनिष्टापततिश्च तस्माञ्जयोदृश्यां सत्यामसत्यां वा पूजनं सायं संध्योत्तरमेव नच तत्र अयोद्र्यभावात्केवलप्रदोषकरतात्पूजनात्कथ विशिष्टफलमिति शङ्न्यम्‌ अङ्कमूतसकल्पोपवासयोखयोदशरीसंबन्धस्य स्पष्टत्वात्पूजाकाठे ज्योतिःशाखपसिद्ध्रयोद्रंणसच्वेऽपि साकल्यवचना- पादितायाः सच्वात्ताटशस्थठे तार्या एव वैरिष्ट्यसंपादकत्वस्य शाखा- नुगतत्वात्‌ अत एवापराह्लद्यास्पदां तत्तिथ्युपटाक्षितपूवांपराल् एव पार्वणश्राद्धानुष्ठानमिति हैमाद्रयादिभिः सिद्धान्तितं तस्सिद्धं प्रदोष एव पजनं दिविति तस्मादुमयच्न प्रदोषव्यापतावव्यासौ साम्येनेक- देशाव्याप्तौ पूर्वप्रदोषेऽधिकव्याप्तावुत्तरपरदोषपे न्यूनव्याप्तावप्युत्तरदिनि एव प्रदोषवतातानुष्ठांनमिति सिद्धमिति विभावनीयमिति दिक अत्र विलोचनयाचोक्ता काशीतत्व प्रकाशिकायां स्कान्दे

क्षमां प्रद्षिणीक्रत्य यत्फटं समवाप्यते

प्रवोषं तत्फलं कायां हषा देवं त्रिलोचनम्‌

यः प्रदोषे जयोदशयां शनिवासरसंयुजि

सेन्नास्यति नरो धीमान्कामक्कुण्डे त्वदूास्पद्‌

त्वत्स्थापितं कामेशं लिङ्गः दरक्ष्यति मानवः

वै(तस्य)कामक्कतात्पापाद्यामी नश्यति यातना॥ इति।

करष्णादिचैचच्रयोदश्यां शततारकानक्षत्ं चेत्सा वारुणीत्युच्यते शामि-

धारयोगे महावारुणी ह्भयोगस्यापि योगे महामहावारुणी तस्यां गङ्ख: स्लानमतिपुण्यदुं तदुक्तं तिधितक्वे स्कान्दे-

वारुणेन समायुक्ता मधो कृष्णचयोदशी गङ्का्ां यदि लभ्येत सूर्यग्रहशतेः समा शनिवारसमायुक्ता सा महावारुणी स्मृता गङ्गायां यदि लभ्येत कोरियुर्ययहैः समा न्ुभयोगसमायुक्ता शनौ शतभिषा यदि महामहेति विख्याता तैकोरिकुलमुद्धरेत्‌ इति पुणिमान्तमासाभिप्रायेण निणंयाम्रतादयुदाहतस्कन्दपुराणे- कार्पिकस्यासिते पक्षे जयोदकश््यां निशामुखे यमदीप. बहिर्दयादपयरत्युर्विनश्यति

ठाने सर्वैथापरदिने प्रदोप्रवप्राप्त्यामावे पू्वत्रैवेःते"

[ भयोदरोनिणवः ] पुरुपार्थविन्तामणिः २५१

इति गृहाद्रदिर्दीपिदानं विहितम्‌ तच्च मन््ः अ्त्युना पाङदण्डाभ्यां कालेन श्यामया सह चरयोद्हयां दीपद्‌ानात्सु्यंजः प्रीयताम्‌ इति यस्तु- (न, जयोद्श्यां ततीयायां दहाम्यां चेव सर्वषः द्युद्रविरक्षन्नियाः घ्रानं नाऽऽचरेयुः कथंचन स्नानं छवंन्ति या नायंश्चन्दरे शतभिषां गते सप्तजन्म मवेयुस्ता दुर्भगा विधवा धुवम्‌ इति हेमाद्रौ जाबाल्याद्युक्तः क्लाननिपेधः, यादुल्छिकस्नानपरः तथा हेमाद्रौ स्मृत्यन्तरम- मोगाय कियते यत्तु छ्लानं याहच्छिकं नरः तन्निषिद्धं दृक्षाम्यादी मित्यनेमित्तिके तु हेमाद्री गर्गजाबाली

कियते वान वा यत्र शाखयन््रणया विना मटनव्यपोहनफटं चानं यादुच्छिकं तु यत्‌ तन्न कुयत्तितीयायां चतुदंश्यां तथा निशि _ शाश्वतीं भूतिमस्विष््छन्दृश्म्यामपि पण्डितः इति एवं सत्यन्यत्रापि यच्च यच्च ्लाननिषेधः, सोऽपि याहस्छिक- स्नानपर एव योऽपि रा्नौ घ्ाननिषेधः, सोऽपि गङ्खातिरिक्ते दिवा राजौ संध्यायां गङ्गायां प्रसङ्गतः घ्रात्वाऽश्वमेधजं पुण्यं गृहेऽप्युद्‌ धृततननलैः इति बह्याण्डपुराणात्‌ श्राद्धहेमाव्रौ मरीविः- भूमिष्ठमुधृतं वाऽपि शीतमुष्णमथापि वा | गाङ्ख पयः पुनात्या पापमामरणान्तिकम्‌ इति इति भरीमदाठवले उपनामकरामकृष्णसूरिचूनुविष्छ मटकरते पुरुषाथ- चिन्तामणौ काटखण्डे अयोदक्षीनिर्णयः

अथ चतुर्दशी निर्णीयते-

गभिष्ग्णत

२९२ विष्णुमहविरवितः- [ चतुर॑सानिर्णयः ]

` तज श्ुक्रचतुदंशी परणिमायुता ग्राह्या चतुदैश्या पूरणिमेति युग्मवा- क्यात्‌ हेमाद्रौ मविष्यत्पुराणेऽपि-

एवमेकाद्शी कार्या द्वादश्या तु जयोदृश्षी

सदा कार्या अयोदश्या तु युक्ताः चतुदंशी

पोर्णमासीयुता साम्याचतुदंश्या पूणिमा इति हेमारौ पद्मपुराणे-

एकादृश्यटमी षष्ठी शुक्कुपक्षे चतुदंशी

एताः परयुताः कायाः पराः पूर्वेण संयुताः माधवे व्यासः- माकरी शुका चतुर्दशी याद्या परविद्धा सवा वते इति हेमाद्रौ नारदीयपुराणे-

तृतीयेकादश्ी षष्ठी शुक्कुपक्षे चतुदंशी

पर्वविद्धा कर्तभ्या कर्तव्यां परसंयुता इति हेमाद्रौ वाराहपुराण-

एकादशयष्टमी षष्ठी शेक्रपस्से चतुर्दशी 1

ग्राह्या परेण संयुक्ता नतु पूर्वेण संयुता इति हेमाद्रावष्टमीप्रकरणे निगमः-

शयुक्कुपष्षेऽशटमी वेव शुद्खपक्षे चतुर्दशी

पू्वविद्धा कते्या कर्तव्या परसंयुता

उपवासादिकार्येषु ह्येष धर्मः सनातनः इति कृष्णचतुदंशी तुपवासभिन्नवतेषु परवविद्धा याह्या तदाह हेमाद्रा- वापस्तम्बः-

कृष्णपक्षेऽ्टमी चेव कृष्णपक्षे चतुर्दशी

पूवैविद्धेव कर्तव्या परविद्धा किचित्‌ इति उपवासे तु परा-

एकादृश्यष्टमी षष्ठी उमे पक्षे चतुदश्ी

अमावास्या तुतीया ता उपोष्याः परान्विताः 1 इति हेमाद्रौ .पद्मपुराणवद्धवसिष्ठवचनात्‌

अष्टम्येकादशी षष्ठी कृष्णपक्षे चतुदशी

अमावास्या तुतीया कतंव्या परसंयुता

"न~~ ~~ ~ ननन

१ख. ग, घ. छ, शुष्का चेव च-।२क, ख, ग. घ.छ, कस्यित्‌

[ चतुदशीनिणयः] पुरुषार्थचिन्तामणिः २९३

इति हेमाद्रौ नारदीयपुराणं , चतुर्दशी दहोयुक्ता पीणमास्या युता विमो इति बह्यवेवर्तं चाऽऽपस्तम्बाविरोधाय पद्मपुराणेकवाद्यतया चोप- वासविषयमेव करष्णपक्षेऽष्टमी चेव कृष्णपक्षे चतुदैशी पर्वविद्धेव कर्तव्या परविद्धा किचित्‌ उपवासादिकार्येषु ह्येष धर्मः सनातनः इति हेमाद्रावष्टमीप्रकरणस्थनिगमवचनं तुपवासविषये पद्मपराणादि- वाक्याविरोधाय, एकादरयष्टमी षष्ठी अमावास्या चतुर्दशी तुतीया पुर्वैविद्धा ता उपोष्याः परेऽहनि हत्युपवासप्रकरणे हेमाद्रशयुदाहृतनिगमबह्यपुराणवाक्याविरोधाय , रुद्रवरतेषु सर्वेषु कतेव्या संमुरवी तिथिः अन्येषु वतकल्पेषु यथोदहिष्टमुपावसेत्‌ इति बह्यवैवतेवाक्थकवाक्यतया सव्रबतविषयमेव अत पवद वचनं रुद्र्तविषयं सव्रवतेष्विति वचनादित्य्टमीनिर्णयस्थहेमाविः संगच्छते शुक्ाऽपि पूर्वदिनापसाद्रणव्यापिनी वेत्ति रुदवतेषु पूर्वैव चतुर्दशी तु कतंव्या जयोद्श्या युता विभो मम मक्तेमंहाबाहो भवेद्या चाऽऽपरा्निकी दृविद्धा कर्तव्या राकाविद्धा कदाचन इति स्कन्द्पुराणात्‌। यदा शुङ्खकृष्णचतुर्दश्यौ पूर्वदिनापराह्नं ्याष्नुत- स्तदा अयोद्शीयुते एव याह्य इति हेमाद्रञुकतेरपि शङ्कायामेव तात्पर्यम्‌ अन्यथाऽपराह्नव्यापित्वाभावेऽपि पर्व॑विद्धात्वमातेण कष्णचतुर्दृश्याः शिववते पूर्वविद्धाया एव गाह्यत्वप्रतिपादकपूर्वाक्तहेमादिसिद्धान्तविरो- धापत्तेः अत एवापराह्नव्यापित्वि तु शुङ्खचतुदंरयपि पूर्वविद्धा यायेति अन्न भम मक्तैरितीभ्वरोक्तिलिङ्गाच्छिवचतुदंशीविषयत्वं द्रष्टव्यमिति माधवः, मदनरत्नः , तिथितत््वं संगच्छते तथा शुक्कुचतुर्दै्य- पराह्लव्यापिनी चेच्छिववत एव पर्वाऽन्यवतेषत्तरा अपराह्व्यापिनी तु शिवव्रतेऽप्युत्तरेव कृष्णा तूपवासातिरिक्तसवेवतेषु रिववतरूपोपवा-

१क, ख. ग. घ. छ. कृस्याभित्‌

२९४ विष्णुमहविरचितः- [ चुर्दशीनिर्णयः ]

सेऽपि पूर्वविद्धव अन्यवतरूपोपवास एवोत्तरेति सिद्धः सामान्यतो निणंयः चैचभ्रावणमासयोः शुङ्काऽपि चतुदंदी पूर्वविद्धैव ग्राह्या मधोः भरावणमासस्य शङ्का तु चतुर्दशी सा राचिष्यापिनी याह्या परा पूर्वाह्नगामिनी इति बओधायनवचनात्‌। ननु राचिव्यापिनी ति पद्युक्तस्यास्य कथं पूर्व- विद्धाबिधायकत्वमिति चेत्तत्कल्पनं विनाऽस्य वैयर््यापित्तेः तथा हि नद्यस्य- | निशीथव्यापिनी याद्या शिवराचिवते तिथिः इत्यादाविव कर्मविहोषोपादानेन राचिव्यापिनीविधायकत्वसंभवः कर्मविहोषानुपादानात्‌ नापि- चेव्रशुकरे चतुर्दश्यां यथावत्पूजयेच्छिवम्‌ इत्यादि प्रीयतां शिव इत्युक्त्वा नक्तं ुीत स्वयम्‌ वर्षे वर्षे प्रकर्तंव्यमेतचेजोत्सवै महत्‌ हिवभक्तेस्तथाऽन्येश्च कीर्तिभ्रेयोभिवृद्धये इत्यन्तस्कन्दपुराणविहितप्रदोषकालिकदमनमहोत्सवादौ राचिव्यापि- नीविधायकत्वमस्य पूर्वीस्तोत्तरक्षणमारभ्य प्रुत्ता चतुदृश्ी द्वितीया- स्तोत्तरदविमहृतैपरयन्ता तच प्रदोषसत्वस्योभयत्वतुल्यत्वेऽपि संकल्पकालठे सत्वात्‌, दिवाराियोगाच्च दिवा राचौ बतं यच्वेत्यादिभिरुत्तरतरैवानु- कछानेनास्योपयोगाभावात्‌ यदा द्वितीयास्तादिपियन्ता ताहश्ञी तच पर्वै- जानुष्ठानस्योमयत्र प्रदोषासच्वे साकल्यप्रतिपादकवचनबोधितसच्वेनो- तरत्रानुष्ठानस्य मासान्तरगतायामप्यविशिष्टत्वेन परा पूर्बाह्नगामि- नीत्यस्यासंगत्यापत्तेः नाप्युभयच्र प्रदोषासत्व एव परवच्ायुष्ठापकत्वं, कर्मकाटव्यापिशाखविराोधापत्तेः तस्मात- 'पुव॑विद्धा कर्तव्या कतंव्या परसंयुता उपवासादिकारयेषु ।' इत्यादिदुङ्कचतुरदशीसामान्यभिषयकवाक्यानामजापि प्रसक्तो विशेष- विषयकेणानेन तेषां मासान्तरगतद्यङ्कचतुवंश्यां संकोचः कियत इत्यर्थ- स्येव परा पुबीह्नगामिनीत्यनेनास्येव विशेषेण प्रतिपादनात्‌ त्र यस्यां तिथौ यस्मिन्कालविशेषे यत्कर्म विहितं, तत्क्माचुष्ठानकाले तत्ति-

१क. घ. छ, "क मदनम्‌ ष, "यस्य पः

[ चहुदशानिर्णयः ] पुरुषार्थचिन्तामणिः २९५

थिसस्वस्वाऽऽवश्यकत्वात्‌, खण्डत्ववशाञ्च दिनद्रयेऽपि तत्काटे तत्तिथेः सत्वे पूवा ग्राह्या परा याद्येत्यादियुग्मादिवाक्ये्यवस्था क्रियते। यदा तु दिनद्रयेऽपि ततकाठे ज्योतिःशाखप्रसिद्धतत्तिथिरभावस्तज तस्यां तिथौ विहितस्य तिथ्यन्तरेऽनुष्ठौनारसमवात्धानस्य तुपवासादेरवरयानुष्टेय- त्वात्‌, सा तिथिः सकटेत्यादिषाक्यप्रतिपादिततिथिसच्वमादाय विहि. तपूर्बाह्नादिकाल एव॒ तस्यानुष्ठानमर्‌ तत्र ज्योतिःशाखप्रसिद्धतिथेः प्राबल्येऽपि यत्र प्रदषव्यापिनी याह्याः सदा नक्तवते तिधिः उदयस्था सदा पज्या हरिनक्तवते तिथिः

इत्यादिविशेषव चनं, तच तदनादत्य साक ल्यवचनबोधिततिथेरेव ह- णमिति वस्तुस्थितिः एवं सत्युपवासस्याहोराजसाध्यत्वाहमनकप्रजावेः प्रातःकाटमारभ्य प्रदोषान्तकालसाध्यत्वात, तस्मिन्काठे चतुदंश्या मुख्यायाः साकल्यवाक्यबोधिताया वाऽऽवश्यकत्वात्‌ , अस्तोत्तरं, प्रदो- घोत्तरं वा यत्र चतुदृश्लीषवुत्तिस्तच पर्वदिन उपवासाद्यधिकरणदिनादि. प्रदोषान्तकाले साकल्यवेचनबोधिताया अपि चतुदृश्या अस्षमवेन तानि- मित्तकापवासादेस्तज्ानुष्ठानास अवात्‌ , उत्तरािने राचिमागे मुख्यतिथ्य- भावेऽपि साकल्यव चनबोधितायाः सत्वात्ततैवानुष्ठानमिति ष्यर्थमेवेवं वचनं स्यात्‌ तस्मात्साकल्यवचनबोधिताहोरा्रसच्वचतुदैश्या एवोप- वासादियोग्यत्वात्‌, दर्यास्ताव्पृवंमुह्रतं्रयादयवच्छेदेन विद्यमानाया एव साकल्यबोधनात्‌, उपवास।दियोग्य चतुदैशीपरत्वं वविनाऽस्य सा्थक्या- संभवात्पर्वविद्धाया एव विधायकं बौधायनव चनम्‌ एवं सति चेत्र. भावणश्युक्कचतुदशीविषयकेणानेन बिशेषश्ाख्ेण पूर्वविद्धायामस्यां विहितायां शुङ्कचतुदंशीसामास्यविषयकरनिगमादिवाक्यानां मासान्तर- गतचतुदंशीविषयत्वं परिशेषसिद्धमेव परा पूर्वाह्नगामिनीति चतुर्थचरणेन स्पष्टी क्रियत इति सूुपपन्नमस्य पर्वविद्धाविधायकत्वम्‌ एतेन बोधा- यनवचनगतराचिशब्दानुवादकचेजश्रावणचतुर्दश्यौ शुके अपि राचियो- गिन्यौ याह्य इति हेमाद्विमाधवथन्थगतराचिशब्दोऽपि व्याख्यातः चात्रैवार्थ तयोस्ताव्पर्यमित्यज किं नियामकभिति शङ्कयम्‌ युम्मवाक्य- स्येव कर्मकालभ्या पिक्षाल्रविषयपरित्यागो युक्तः संपूर्णत्वाभिधानेनाऽऽ-

२९६ पिष्णुमद्रबिरवितः- [ चतुदशीनिर्गयः 1]

रोपितकर्भकालिकतियिग्रहणस्य मख्यकर्मकालिकतिधिसंमवेऽन्याय्या- ्रयणत्‌ यदा युग्मदिनिऽस्तमयसंबन्धिनी, अयुग्मदिनि उव्यास्तमयसं- बन्धिनी, तत्ोमयसंबन्धिन्याः प्राञस्त्यात्सैव ग्राह्या युग्मदिनसंब- न्धिन्याः क्ियनर्हाया असत्कल्पत्वादित्यहोरा्रसाध्यं वतमुभययोगि- न्यमेव कार्यं तु युग्मत्वद्र इति प्राग्येमादविणा सिद्धान्ततत्वात्‌ उद्ाहतव चनवशाच्छिवरा्िचतुशी पूर्वविद्धा गह्यते अत एव शिव- राजिवतस्य राधिप्राधान्यगुक्तं स्कन्द्पुराणे-

निशि भ्रमन्ति भूतानि शक्तयः श्ूलमृद्यतः अतस्तस्यां चतुर्दश्यां सत्यां तत्पूजनं मवेत्‌

इति शिवराजिप्रकरणे पुर्वविद्धाय्राद्यत्व उपष्टम्मकत्वेनोपन्यस्य मान- वव चनस्येहाप्युपन्यासाच् प्रकते द्विती यास्तोत्तरं विद्यमानायां पूर्वप्र- दोषोत्तरम, अस्तोत्तरं वा प्रवृत्तायां चतुर्दश्यां पूर्वर तात्पयैकल्पने तस्या- संगतत्वापत्तेः कर्मकाटव्याप्तौ सव॑स्मुतीनामत्यन्तनिवेन्धदृशनात्कर्म- काटव्यापिशास्ञमितरेभ्यः प्रबलमिति निश्चीयते तदनुसारेण तिथय उपवासादौ दैव दकोदिश्टादौ पिच्ये कर्मकाटबव्याप्ता याह्येवि माध वेनापि प्राक्सिद्धान्तितत्वात्पङ्कते राजिमाचग्यापिन्यां तात्पयंकल्पने तद्ि- रोधापत्तेः एव॑विद्धाविषयकमेव बोधायनवचनमस्मिन्नेवाथें हेमादिमाध- वयोस्तात्पयनिश्चयादिंति दिक्‌ तस्षिद्धं चेच श्रावणचतुर्वश्याः शङ्काया अपि पुर्वाक्तङ्कष्ण चतुर्दश्ीवदेव निणंय इति यत्तु मदनरत्ने बौधायन- वाक्यं विनैव चतुदंशीनिर्णीयं कूत्वा प्रदोषकाछिकंद्मनकपूजापविच्न- पूजे अभिधायेमौ महोत्सवौ राियोगिन्यां कार्यौ तथा बौधायन इत्यादिनाऽस्य दमनकपवित्रपुजामाच्रविषयकव्वं स्वीकृत्य परा चेचश्रा- वणव्यपिरिक्तमासस्य श्युङ्क चतुदर्श्युक्तं तवूर्वो क्तरीत्या प्रवोषकाटठिके कर्मणि मासान्तरगतशुङ्कचतुदश्या अपि प्रदोषकाणिक्या एव याद्यत्वेन परा पुकह्नगामिनीति चतुर्थचर्णस्यासांगव्यापत्तेशिन्त्यम्‌ अत एव द्मनकपविच्ररोपणयोस्तु शङ्के अपि चेश्रावणचतुरदैर्यौो रात्रियोगि- न्यौ पूर्वँ एव गाह्य तूत्तरे इति काटतच्वविवेचनम्‌, चेचद्यङचतुर्दशी दूमनकरोपणे राधियोगिनी पर्वा याद्या मधोः भ्रावणेतिवचनादिति- [ बोधायनोक्तिः] कृत्यरत्नावलि श्च चिन्त्ये दिनद्वये प्रदोषव्याप्तावव्या-

१क. ध, 'कमदन कः

[ शतुश्थीनिर्णयः ] पुरुषाथंचिन्तामणिः २९७

ती पूरवाग्रहणापत्तेश्च चेष्टापत्तिः दिवारात्रौ वतमिति कर्मणो यस्येगिवाक्यविरोधापत्तेः अत एव चेच भावणद्युक्कचतुर्दशी राचिमाचरे विद्यमानाऽपि पूर्वैवेति हेमादिमाधवपर्यालोचनेनाऽऽपाततः प्रतिमाति न्याय्यस्त्वयं निष्कर्षः-पूरवैदिनेऽपराह्नव्यापिनी मुख्या तवमावे मुहर्त्- यव्यापिन्यपि पवां राजिम!चसच्वे तृत्तरेवेति प्रतिनज्ञायोपवासे कष्ण चतुदश्यप्युत्तरेत्यथकेकावहयष्टमीत्यादिवाक्यमनाहत्य तुतीयेति नार- दीयवाक्याच्छुङ्कोत्तरा कृष्णपक्ष इत्यापस्तम्बात्करृष्णा पर्वा चतुर्ष शीति स्कन्द शुङ्कायामुत्तरविद्धात्वापवाद्कं कृष्णायां तु पर्वविद्धात्वा- नुवादेनापराह्नव्यापित्व विधायकमिति सिद्धवत्कृत्वा मधोः भावणेति वाक्ये सा रािव्यापिनी याद्येत्यन्तस्य विधायकत्वं खण्डयित्वा परा पर्वाह्गामिनीवत्यशस्येव विधायकत्वसाधनार्थं प्रवृत्तो द्रैतनिर्णंयथिन्त्यः हेमादिमाधवतात्पयांथादृहीनमूलकत्वात्‌ शोवविषयकस्कान्वस्यान्य- विषयकनारदीयापवाद्कत्क्स्य, अ।पस्तम्बोक्तपर्वविद्धत्वानुवादिनापरा- ह्ृव्यापित्वविधायकत्वस्य चारसभवाद्विधिकेखूष्यापत्तेश्च एतेन बौधा- यनवाक्यं यथाश्ुताथमिति हेमादधिमाधवौ सप्रवायविद्स्त्वाहुः- स्कान्दमुत्सर्गः तदपवादो नारदीयम्‌ तदपवादो मधोः भावणमास- स्येति तज्नापवादामावे पुनरुत्सर्भस्थितिन्यायेन पूर्वविद्धेव ययेति मि्णंयसिन्धुरपि चिन्त्यः शवाकिषयकस्कान्दस्योत्सर्गेत्वासंमवाद्धे मादिमाधवतात्पयांथांपयांछोचनमूलत्वात्‌ हेमादिमाधवयोः सप्रदाया- ज्ञत्वकल्पनानोचित्याच्च श्ुङ्कायामप्यापराह्निकत्वमा्रं विधातुं पूर्व- विद्धत्वप्राप्तिमपेक्षमाणं स्कान्दं बोधायनीयस्य परवंबिद्धाविधिपरत्वमा- पादयतीति राचिष्यापिनीपदस्य पर्वं विद्धापरत्वमुचितमिति स्पृतिकोस्तु- मोऽपि चिन्त्यः शेवविपयकस्कान्दस्य स्वविधेयापराह्निकत्वसपत्य्थम- न्यविषयकनारदीयायपवादकबोधायनवाक्यगतराचिष्यापिनीति पवस्य पूवंविद्धत्वपरत्वाक्षेपकत्वासंभवात्‌, स्मृतेः स्प्रुत्यन्तरसपेक्षत्वेऽपामा- ण्यापत्तेश्च तस्मात्सर्ववाक्याविरोधार्थं पूर्वोक्तरीतिरेव स्वीकार्येति सिद्धम्‌ दमनकपूजाविधिर्मदनरलने स्कान्दे- दमनकचतुर्दंशीं वक्ष्यामि हितकाम्यया लोकानां पुण्यजनिकां स्व॑सोख्यप्रदायिकाम्‌

१४. च्वाद्‌ः कक खग व्वादं | र्ग. घ. "वृत्तौ दैः ३८

२९

विष्णुमहविरवितः- [ चतुर्दश्तौनिशयः ]

तस्यां दमनकः पजा चतुर्दश्यां विधानतः

ज्यते शंकरो राच्ो तस्मादमनचतर्दशी ` चेतरे शुक्कुचतुर्दृश्यां यथावत्पूजयेच्छिवम्‌ प्रासादकश्ोभां क्र्वेवं सम्यक्संमार्जनादिभिः॥ सन्नाप्य षिधिवदहेवं क्षीराग्येक्षुरसादेभिः भीखण्डागुरुकधृरेः कुङ्कुभेश्चालुठेपयेत्‌

ततो दमनक्षर्वित्वैः एवर्मरुयकेः शभः

आिङ्क पीठपर्थन्तं प्जणेद्धल्थितैस्तथा

तगरं दैवद्ार्‌ भरीफजान्यथ चिदुकम्‌

अगं स्हिपारव्यं धृपं मिदहेततः॥ राखिषिशोद्धपर्दपिः पर्दभिनवभिस्तथा कृ्यादारार्मिकं शभः कांस्यपाते सभञ्ज्वटेः विविल्रवश्लपएजा कर्तंञ्या महती शिवे पुष्पमण्डपिका चिधां सषितानोज्ज्वलां शुभाम्‌ महोत्सवेन सिधिवद्धेयतूयंस्वरेण विविर्भक््यभोज्येश्च नैवेधं योपकल्पयेत्‌ संभषे सति कतव्या रथयाचा पिनाणिमः प्क्षणीयेस्तथा नेर्वाययन्ध्रेश्च सोभनेः पजयेच्छिवभक्तांश्च किप्रानन्यांश्च शक्तितः प्रीयतां शिव इल्युक्वा नक्तं सुरत स्वयम्‌ वपे वपे प्रकत॑ऽ्यमेतचेचोत्सवं महत्‌

@\ @0ि

शिवभक्तेस्तथाऽन्येश्च कीर्िश्रेयोभिवद्धये इति

वषं वर्षं इति वीप्साभ्रवणात्‌

चैत्रे द्मनारोपमङकर्वाणो बजत्यधः

हति पाद्माच नित्यमिदम्‌ इति दमनकमहोत्छवः। हेमाद्रौ षाराहे-

चेतरे कृष्ण चतुर्दश्यामङ्खारकदिनं यदि पिक्ाचत्वं पुनन स्याद्रङ्घायां स्लानभोजनात्‌ इति

इति चेजचतुदंशी वैशाखशचङ्खचतुरदश्यां नसिहजयन्ती सा चास्त- मयकाटव्यापिनी याद्या

जक ०9 >= ==>

[ चदुदशीनिर्णयः ] पूुरपार्थचिन्तामाणिः २९१

वैशाखश्युङ्कपक्चस्य चतुर्दश्यां विवस्वति अस्तंगामिनि सर्वेषां पुरतः स्तम्भमध्यतः प्रबभूव महाविष्णुनरसिहाकरृतिनंप तस्यां बतं नरेः कार्यं महाषिष्णोरतिपियम्‌ इति नुसिहप्रसादोदाहतन॒रसिहपुराणवचनात्‌ दिनद्रयेऽस्तमयका- लब्याप्तावव्याप्तौ चोत्तरेव संकल्पकालोपक्रमकालसक्वात्‌ इति वैशाख- चतुवंशी हेमाद्रौ बाह्य आपाहे मासि भूतादि शिवं संपूज्य मानवः सवंपापविनिमंक्तः सवंसंपद्माघ्रुयात्‌ इति शिवपरज। क्ता तच चतुर्दशी परवविद्धा ग्राह्या रुदवतेष्वितिव- चनात्‌ हेमाद्रौ कालोत्तर- आपषाटान्ते चतुदैश्यां नभस्यनमसोस्तथा पविवारोपणं कार्यं रतु कालान्तरे स्थिरम्‌ नित्यमित्यथंः अयव यश्चपि क्िवफतिवारोपणे मार्यं प्रतीयते, तथाऽपि भ्रावणश्ुञ्चतुदश्येय मुख्या वक्ष्यमाणव वनात्‌ विष्णुपवि्रा- रोपणकालस्तु हेमाद्रौ रिम्गुर्हस्ये- भावणस्य सिते पश्चै'ककटस्थे दिवाकरे द्रादश्यां वाुदेवाय पपिधारोपणं स्यूतघ्‌ तथा- शारद्र्षायु दुर्ध पविवारोयणं श्भम्‌ हादर्यां श्रावणे वाऽपि पश्चम्यामथवा द्विज इति अन्यदेवतापविारोषणकाटः प्रतिपद्धनदस्योक्ता द्वितीया धिये मता तुतीया पा्वतीदेव्याश्चतुर्थी विप्नहारिणः पश्चमी शशिनः प्रोक्ता पष्ठी प्रोक्ता गुहस्य तु सप्तमी मास्करस्याक्ता दुगायाश्चाष्टमी स्मृता मातृणां नवमी प्रोक्ता वासवे दशश्मी स्म्रता एकादशी मुनीनां द्वादक्णी चक्रपाणिनः जयोदशी त्वनङ्कस्य शिवस्योक्ता चतुदंशी पौर्णमासी सुरश्रेष्ठ पितुं कथिता तिथिः

३०० विष्णुमहविरवितः- [ चतुरशीनिर्णयः 1

यथोक्ताः श्ुद्कुपक्षे तु तिथयः भरावणस्य तु सर्वेषामेव देवानां कार्यं तासु यथाविधि इति पविज्निमाणप्रकारस्तु- हेमरौप्यताभक्षौमस्ैः कौशोयपद्मजैः कुशैः काङ्ञोश्च कार्पामिनाह्यण्या कर्तितः शुभैः करत्वा विगुणितं ञं निगुणीक्रत्य शोधयेत्‌ तञोत्तमं पवित्रं तु षष्टया सह शतेखिभिः सप्तत्या सहितं द्वाभ्यां शताभ्यां मध्यमं स्मृतम्‌ साश्ीतिना शतेनैव कनिष्ठं तत्समाचरेत्‌ साधारणपविकाणि निभिः सूतैः समाचरेत्‌ उत्तमं तु शतयन्थि पथ्चाशद्रन्थि मध्यमम्‌ कनिष्ठं तु परितं स्यात्प्डशद्रान्थश्ोभितम्‌ षटूधिशच चतुपिशहादशेन केचन चतुर्विशदादश्षा्टावित्येके मुनयो विदुः इति एतच्च नित्यम्‌ करोति विधानेन पविवारोपणं तु यः। तस्य सांवत्सरी पूज! निष्फला मुनिसत्तमाः इति अधिवासनं तु पूर्वेदयुस्तद्िने वा कार्यम्‌ . गोदोहान्तरिते काले परवेदयुर्बाऽधिवासनम्‌ इति वचनात्‌ गीणकाल उक्तो हेमादौ मन््रतन्तप्रकाज्ञे- अथ चेद्धित्रयोगेन मुख्यकालो लभ्यते कन्यायां चापि कुर्वीति यावन्नोत्तिष्ठते हरिः शिवपविज्रनिमांणप्रकारस्तु तत्रेव शोवागमे- एकादृक्ञभिर्वा सूजखिशतं चाष्टयुक्तया पञ्चाशता वा करतव्यं तुल्यय्यन्थ्यन्तराटकम्‌ द्ादश्ाङ्लमानानि व्यासादष्टाङ््लानि वा लिङ्कविस्तारमानानि चतुरङ्गटकानि वा इति मन्नस्तु- देवदेव नमस्तुभ्यं गृहाणेदं पक्िजिकम्‌ पवित्रकरणार्थाय वषपूजाफटप्रदम्‌

[ भु्शौनिभयः ] पुरुषार्थविन्तामणिः १०१

पाव्नक कुरुष्वाद्य यन्मया दुष्कृतं कृतम्‌ शद्धा मवाम्यहं देव त्वत्मसाद्‌ान्महेश्वर इत्यनेन तत्तदेवतामूलमन््रसंपुरितेन दद्यात्‌ इति पवित्रारोपणसुक्तम्‌

तत्न स्व्रवतेषु सर्वेष्विति भधोः भावणमासस्येत्युदाहतवचनेन पूर्वविद्धा चतुदंशी गाद्या इति भावणचतुर्दशी भाद्रपदश्युञ्क चतुर्दशी मविष्योत्तर- बिहितानन्तवतेऽपि परयुतेव पर्वोदाहतनिगमादिभिः सामान्यवचनैः

तथा माद्रपदस्यान्ते चतुदृश्यां दिजोत्तम

पाणभास्याः समायोगे वतं चानन्तके चरेत्‌

मुहृतंमपि चेद्धि पीर्णिमायां चतुदंशी

संप्रणां तां विदुस्तस्यां पूजयेद्विष्णुमव्ययम्‌

इति मिर्णयागतोदाहतमविष्योत्तरस्कन्दपुराण वास्याभ्यां अव्र मुहूर्तभ्रपद्वणान्मुहतैमाचसस्वेऽपि परेति मन्तव्यम्‌ आदित्योदयवेला्यां या स्तोकाऽपि तिथिभेचेत्‌ पणां सा त्वेव मन्तव्या प्रभूता नोद्यं षिना इति बौधायनीये अच्रोद्यकालिक्याः संपर्णत्वाभिधानं परविद्धोपा- देयविषयमिति उदिति दैवतमितिवाक्य उदयोत्तरमहर्तद्रयव्यापिनी तिधिैवये ्ाह्येति हेमाद्र्ुक्तर्बौधायनीयाद्ेकवाक्यत्वार्थं चापिदाबदुयुक्तं मुद्रतपवं मुहूरतद्वयादिपरम्‌ः। तेनोदयोत्तरं महर्तद्यादिव्यापिनी परेव यदा पु्वंसूर्योदयमारभ्य प्रवृत्ता तादरशी, तवा संप्रणत्वेन संदेहाभावात्‌, अर्धं- भात्मनि मोजनमिति वताङ्केकमक्तमध्याह्वकाटसत्वाच पूर्वैव अत एव चिमुह्र्तति मुख्यः कल्पाद्विमृदर्तत्यनुकल्पं इति माधवः संगच्छते ननु मध्याह्वे मोज्यवेलायामिति कथायां मध्याह्वस्य कर्मकाटत्वप्रतीतेः कम॑का- टबव्यासिशाखविरोधः नच मध्याह्ने मोज्यवेलायामिति लिङ्गस्या्थवाद्‌- गतत्वेन विष्यनुमापकत्वासेमवान्नमध्याह्वः कर्मकाट इति माधवे, कालत- त्वविवेचनादौ सिद्धान्तितत्वादुपेक्ष्य एवार्थवाद्‌ इति युक्तम्‌ प्रतिपदो- ्तमध्याह्न इतीतिहासस्य पुर्वार्धं देविकमित्यादिसामान्यविधिना सवंथा बाधायोगात्‌ अत एव वैश्वदेवहब्दः कर्मनामधेयं यद्विश्वे देवाः समय- जन्तेत्यर्थवादरूपतत्मख्यशाखादेवेति मीमसेकदेशिमतं संगच्छते चाऽऽथंवादिकबिधिकल्पने ददं शीटा सा खीणां समूहमित्यनेन खीणा-

, १क. खम. त्यं सखाऽपि। घर. द्द्‌ कैमुतिकन्यायेन मु"

०२ विष्णुमहविरवितः- [ चतुरंशोनिणेयः |

मेवाधिकारकल्पनापत्तिरिति स्पृतिकोस्तुमोक्तदूषणापत्तेन मभ्याहविधि- कल्पनमित्यपि युक्तम्‌

पठिष्यति नरो यस्तु कुबन्बतमिद्‌ं श्चुमम्‌ सोऽचिरात्पापनिर्मुक्तः, इत्यादिना कथायामेव पुंसोऽप्यपधिकारोक्तेः खीसमूहेनेवेदं कार्यमि- व्यापत्तेरयुक्त त्वात्‌ तस्माततिपदोक्तेतिहासान्मध्याहषिधिकल्पने दष- णामावात्कथं पर्वोक्ता व्यवस्थेति चेन्न पवन दैधिकमिति सामान्य- विधेरेतदपवादृकत्वास मवेऽपि म॒हतैमपि चेद्ध इति प्रतिपदाोकषिधि- विरोधनाऽऽथंवादिकविध्युश्चयनास्ंभवात्‌ नचेवमप्यर्थवाद्स्य निर्विषय- त्वापत्तावानर्थक्यप्रतिहतानां तिपरीतं बटाचटमितिसिद्धान्तविरोध इति वाच्यम्‌ भनुज्ञपेव स्रीगां वतादयपपिकारेण मर्धकार्यव्यापतत्वव- शेन पूवाह्नातिक्रमेऽपि बताङ्घभृतैकभककाले सभ्याह्विऽ्प्ययुष्टानसंभवेन निर्विषयलाभावात्‌। ततश्च केनविश्चिभितेन प्रवाक्चिऽ्नदाने गोणकाल- तया मध्याहोऽपि स्वीकायं इस्येव मध्याद् सोज्यवेखायामितीतिहासातस्सि- ध्येन्न तु पुर्वाह्नवाघफतेया मध्दाह्वशिधिक्षस्पप्रेति दिर यत्तु सध्याह्वेति कथायां भ्रवणात्‌ पूजावतेयु सर्पयु स्यःङ्व्यरापिमी पिः इति वचनात्‌, मध्याह्वव्वापिनी स्धिति गिदस्य प्रतापमार्तण्डे चोक्त, तत्पवाक्तरीत्या भौोगणासखाभमिप्रायेण मेवम्‌ सध्याहव्यापिनीति वाक्यस्य कालान्तरनिधायकरमतियद्न तापन द्वुर्यन्छपिपश्चम्यादा साव- क(शस्वेन प्रकृते तववु्पसतंमयात्‌, मध्याद्वं मोज्यवेलायामित्यस्य गौण- कालपरत्वचेति तत्सिद्धं पूरवसूर्योद्योत्तरं प्रवृत्ता दितीयसूर्योदयो- तरं मुहतद्रयायवच्छेदेन वियमानाऽनन्तचतुश्श्युत्तरा पूर्वसयोदयमारभ्य प्रवृत्ता ताडश्यपि पूर्ति इत्यनन्तचतुदशी दीपावठीचतुदंशी वु- कातिके क्रम्णपक्षे तु चतुर्दश्यां विधूदये तिलतेटेन कर्तव्यं सानं नरकमीरुभिः इति चतुदंशीप्रकरणे मद्नरत्नाद्युदाहतभविष्योत्तरे तेलघ्नानमुक्तं निणयायृते-कातिकङकृम्णचतुरदशी प्रेतचतुरशी ततोषस्यभ्यङ्ः कृत्वा यतपंणादिकं कार्यमित्युक्खेद्भुदाहतममप्रकरणे मविष्योत्तर-

पूर्वै्रोते। २, क्वेदं ववनपु “|

[ चतुदरशीनिर्णयः ] पुरुपार्थविन्तामणिः ३०३ पुरा वामनरूपेण प्रार्थयित्वा धरामिमाम्‌ वदादतिथिरिन्द्राय बकं पाताठवासिनम्‌ करत्वा दैत्यपतेर्दत्तमटहोराचच्रयं नप सरहस्यं तदेतत्ते कथयामि शुणुप्व मे

इत्यादिना ्रावितयुधिष्ठिरपश्नानन्तरम्‌ कार्मिके कृष्णपक्षे तु चतुदंश्यां दिनोद्ये अवश्यमेव कत॑व्यं समनं नरकभीरुभिः इत्यत्र दिनोद्य उद्यासश्चष्वकाल इत्यर्थः विधृदय इति पर्व- वाक्येकवाक्यत्वास्‌ 1 तधा कृप्यचतुदुर्यामाग्विमेऽकोद्यात्पुरया 1 याभिन्याः पथमे याम तेखामभ्यङ्कने विशिष्यते

>

>

दवन तनः साधमतत्त्ानं समायरेत्‌ 1 ततो मङ्ःलवासांसि परिधा्याऽऽत्नमूपणम्‌ क्रुत्वा तिखकं धुसवा फार्मिकश्लानमा चरेत्‌ इति सनत्छभारसं हतायां उपशीतितमेऽध्वाये कातिकमाहास्म्ये सूर्यो- द्‌यात्पू्वमेकाभ्यद्वि षानात्‌ च.पाश्चमयाम इत्यनेन चन्द्रोदयात्पूव- मपि स्यादिति शाद्व अषूणोदयतां ऽन्यत्र 1रक्ायां स्लापते यां नरः। तस्थाऽभ्ब्दिकभवों धमो नरयस्येव संक्षयः इति भमविष्यनान्ना द्वोदासोदाहूतसनक्कुमारसहितावाक्येऽरुणोद्‌- यकाटस्येव मुख्यत्वप्रतिपादनात्‌ केनचिन्निमित्तेनारुणोद्यकाटेऽति- कान्ते सूर्योदयोत्तरमप्यभ्यङ्कः कर्तव्यः

इषासितचतुरदशयामिन्दुक्षय तिथावपि उजांदौ स्वातिसयुक्ते तदा दीपावटी मवेत्‌ तेले टशक्ष्मीजंले गङ्गा दीपावछितिथो वसेत्‌ अटक्ष्मीपरिहारा्थमभ्यङ्कस्लानमाचरेत्‌ इन्दुक्षयेऽपि संक्रान्तावारे पाते दिनिक्षपे तत्राभ्यङ्कमदोषाय भरातः पापापनुत्तये

इति ज्योतिनिबन्धे नारदृसहितायाम्‌,

३०४ विष्णामहिरचितः- [ चतुदैश्चीनिगयः ]

हषे भूते दर्शे कार्िकप्रथमे दिनि मानवो मङ्गलस्नाये नैव लक्ष्म्या वियुज्यते इति सनत्डुमारसंहितायां लक्ष्मीकामस्य दिनत्रयेऽप्यभ्यङ्गविधव- नात्‌ बह्यपुराणे- तैठे टक्ष्मीर्जठे गङ्ख कीपावल्याश्चतुदंशीम्‌ प्राप्य वसतीति शेषः

प्रातःन्नानं तु यः कुर्याद्यमलोकं पश्यति

अपामागमथो तुम्बीप्रुन्नाटमथापरम्‌

भ्रामयेत्प्रानमध्ये तु नरकस्य क्षयाय वै। इति

भ्रामण समन््रकं िवारं कार्यम्‌

वार्यं निवार पठित्वा मन्त्रमुत्तमम्‌

सीतालोष्टसमायुक्त सकण्टकदलान्वित

हर पापमपामागं भ्रम्यमाणः पुनः पुनः

इति सनत्कुमारसंहितायां वारज्रयमित्युक्तेः, पुनःपनरिति मन््रलि-

क्गाच सौतालोष्टमपि याह्य लिङ्गादेव प्रपुन्नाटश्चक्रमर्दकः, तरवण्टा ( तरवड )इति माषायागुच्यते समता लाङ्गलयपदद्धतिः कातिकञ्ाना- नन्तरं यमतषणं कर्तव्यम्‌ तदुक्तं सनक्कृमारसंहितायाम-

न्नानाङ्गतर्षणं कृता यर्म भंत्षयेत्ततः

यमाय धमेराजाय म्रत्यवे चान्तकाय

वैवस्वताय काटाय सर्वभूतक्षयाय च।

ओदुम्बराय दध्राय नीलाय परमेष्ठिने

वृकोदराय विताय विजरगुप्ताय ते नमः

चतुदंशेते मन्त्राः स्युः प्रत्येकं नमोन्विताः

एकेकेन तिरैर्भिश्रान्दयाञच्रीनुदकाखलीन्‌

यज्ञोपवीतिना कार्यं प्रचीनावीतिनाऽथवा

देवत्वं पितुत्वं यमस्यासिति द्विरूपता

जीवविपिताऽपि कुर्वीति तपंणं यमभीष्मयोः

नरकाय प्रदातव्यो दीपः संपज्य देवताः इति। (7 इत्यथः # अयं दीपः प्रातःपुजोत्तरमेव मवि

* भर्योभिधयेरेवस्मु प्रयोजननिवृत्तिषवितिकोशानिवत्तिरूपाथंशग्राधं ऽपि ताद्य चतुथी वक्तव्याते चतुर्थःविधानान्‌ इद्यधिकं वतते

[ चतुरेक्षीनिणयः ] पुरुषार्थचिन्तामणिः। ३०५

ततः प्रदोषसमये दीपान्दद्यान्मनोहरान्‌ बह्यविष्णुशिवादीनां भवमेषु मठेषु प्राकारोद्यानवापीषु प्रतोटीनिष्करुटेपु न्दुरासु विन्िवासु हस्तिक्षाटाषठ चेव हि इति) प्रतोली त्राधिः} निष्कुट गहारामः सनक्छुमारसहितायाम्‌-- तस्मादैतद्ुटे राज्यमस्तु षञ्चचयं तु मे। मद्ाज्ये ये दीपदानं भुवि कुवेभिति भातवाः तेर्षा गहे तव सीय सदा तिष्ठत सुस्थिरा इति दिष्णुं प्रति बलिकरुतवरयाचनम्‌ महारातिप्जाऽप्युक्ता-- महाराधिः समत्पन्ना चतुदह्यां मुनीश्वराः अतस्तदुत्सवः कार्यः शाक्तप्जापरायणेः इति निर्णयाग्रते ठेङ्म- ततः परेतचतुदेश्यां भोज धित्वा तपोधनान्‌ दैवान्विप्रान्धर्मपराञ्शवलोके महीयते हानं दत्वा तु तेभ्यश्च यमटोकं गच्छति) तथा--मापपत्रस्य शाकेन भुक्त्वा वैतदिने नरः प्रेतचतदशीकाले सवपापः प्रमुच्यते तथा- नक्तं प्रेतचतुदृक्ष्यां यः कुया च्छवतुष्टये 1 तव्कतुक्षवेनापि परप्यते पृण्यमीटहशम्‌ इति हेमा लिङ्पुराणे- कार्तिके भौमवारेण चित्राकृष्णचतुर्दृशग तस्यामाराधितः स्थाणमंयेच्छवपुरं धुवम्‌ इति उल्कादानमुकतं सनस्छुमारसंहितायाम्‌ - तुलासंस्थे सहस्रांशो प्रदोषे मूतदशेयोः उंल्काहस्ता नरः कयः पितणां मार्मदशेनम्‌ इति वतुद॑रयामभ्यङ्गल्लानयमतपणदीौपद्‌ानप्रदोषदीपदानोल्कादानिर्षपु- जमरहारा्िपएजानक्तमोजनानि विहितानि अमावास्यायामपि- एवं प्रभातसमये त्वमायां मुनीश्वराः स्ात्वा देवान्पित्‌न्भक्त्या संपूज्याथ पणम्यथ।॥ क्रुत्वा त॒ पार्वणं भाद्धं दधिक्षीरधतादिंभिः। \

दिवा तन्न मोक्तव्यशृते बालातुराजनात्‌ ६४९ # "न.

९०४

विष्णुमडविरवितः- [ ऋुर्दशीनिर्गेयः |

ततः प्रदोषसमये पूजयेदिन्दिरां शुमा

दीपदानं ततः कुयासदोषे तथोल्मुकम्‌ भ्रामयेत्स्वस्य शिरसि सर्वारि्टनिवारणय्‌ दीपवृक्षास्तथा कायाः शक्त्या तेवगृहादिषु बाह्यणान्भोजयपित्वाऽऽदौ संमोज्य बुभुर्टितान्‌ अटैकरुतेन मोक्तव्यं नववस्रोपशो भिना

इत्यादिना सनल्कुमारसंहितायां मद्नरत्नोदाहृतादित्यपुराणे वाम्य" ्गन्नानादि विहितम्‌ तदुत्तरप्रतिपद्यपि-

प्रतिपद्युदयेऽभ्यङ्कं कृत्वा नीराजनं ततः सुवेषः सत्कथागीतैदनिश्च दिवसं नयेत्‌ तस्माद्द्यूतं प्रकर्तव्यं प्रभाते त्र मानवैः तस्मिन्यूते जयो यस्य तस्य संवत्सरं जयः विशेषवच भोक्तव्यं प्रशास्तैबांह्यणेः सह दयिताभिश्च सहितैर्नया सा मवेलिक्षा बलिमालिख्य दैत्येन्द्रं वर्णकैः पश्चरङ्गकैः मन्त्रेणानेन संपूज्य षोडरशोरुपचारकैः बलिराज नमस्तुभ्यं देत्यदानवपूजित हन्द्रशत्ोऽमराराते विष्णुसांनिध्यदो मव बलिमुदिश्य दीयन्ते दानानि मुनिपुंगवाः यानि तान्यक्षयाण्याहूमंयेतत्संप्रदशितम्‌ यो यादुशेन भावेन तिष्ठत्यस्यां मुनीश्वराः हषवेन्यादिरूपेण तस्य वं प्रयाति हि षटिपजां विधायैवं पश्वाद्वौकीडनं चरेत्‌ इति।

सनत्कुमारसंहितायां भविष्योत्तरे प्रतिपद्यप्यभ्यङ्गादि विहितम्‌-

तस्मादेतद्रले राज्यमस्तु घस्रचयं तु मे मद्वाज्ये ये दीपदानं अवि कुर्वन्ति मौनवाः॥ तेषां गृहे तव सखीयं सदा विष्ठतु खस्थिरा दीपिर्नीराजनादज सेषा दीपावलिः स्थता बलिराज्ये तु ये लोकाः शोकानुत्सवकारिणः तेर्षां गृहे सदा शोकः पतेदिति वान्यथा ॥.

[ चुदशीनिणेयः ] पुरुषार्थवचिन्तामाणिः \ ०७

येजवेष्णवा वैष्णवा वा षटठिराज्योत्सवं नराः

र्वन्ति वृथा तेषां धर्माः स्युर्नात्र सशयः

बलिराज्यं समासाद्य येन दीपावलिः कता

तेषां गृहे कथं दीपाः परज्वङिष्यन्ति फेदाव इति

वत्सरादौ वसन्तादौ बलिराज्ये तथेव

` तैटाभ्यङ्गमङुर्बाणो नरकं प्रतिपद्यते इत्यादिसनलत्ञुमारसंहितावुद्धवसिष्ठादिवचनेरकरणेऽनिष्टस्य करणे

कलस्य बोधनाित्यं काम्य चेदम्‌ तत्र चतुरदश्यभ्यङ्गस्य राञ्यन्त्य- याममारम्यारुणोद्यात्पवंः कालो जघन्यः, तदुत्तरश्चन्रोद्यावधिर्मध्यमः, ततः सुयदियावधिरुत्तमः तज यदाऽरुणोवयमारभ्य चतुर्वंशी परवृत्ता, ततः पूर्वं वा प्रवृत्तोत्तरदिनेऽस्तोत्तरं मुहूतादिपरिमिता चतुदंशी, तवा सवेह एव नास्ति यदा पर्वविद्धोत्तरचास्ताद्पर्वं समाप्ता, तवा कौप दाननक्तादिषु प्रदोषव्यापतेव अभ्यङ्घः तुषःकाटव्यात्ता ग्राह्या

पर्वविद्ध चतुदंश्यां कार्तिकस्य सितेतरे

पक्षे प्रत्युषसमये घ्रानं ुयोत्यत्नतः |

इति मविष्योत्तरसनत्कुमारसंहितायां वचनात्‌ पूर्वेविद्धाशब्वः पर्वो-

पलक्षकोऽपि तेनास्तानन्तरं प्रवृत्ताऽपि तादृशी पूर्वैव यवा सूर्योव्‌- यानन्तरं प्रवुत्ताऽरुणोवयात्पूरवं सभाप्ता तदाऽरुणोदयादूर्वमपि चतुर्थयामि वतुदृरयामेवाभ्यङ्कः

अभ्यङ्घ चोदधिल्लाने तिथिस्तात्कालिकी स्परुता

इति पर्वद्हतषाकल्यवचनापवादवचनादययामिन्याः पाथिमे यामः इति प्रकृतोदाहतवचनाच्च अरुणोदयतोऽन्यच्रेति वचनं त्वरुणोवया- गतायाः प्राक्स्त्यपरम्‌ यामिन्याः पश्िमे यामे तात्काटिकीति वन विरोधातः सूर्योदयात केनचिन्निमित्तेन जातश्वत्सूर्योदयोत्तरगौण कालेऽपि चतुदंश्यामेव कार्यः यत्तु- चयोदी यदा प्रातः क्षयं याति चतुर्दशी राचिषशेषे त्वमावास्या तदाऽभ्यङ्ख जयोदृक्षी इति केन चिषटिखितं तदाषं चेदौदयिक्रयोद्श्युपलक्षिताहोराश्रा- श्णोदयपरभुदाहतवचनविरोधादिति बोध्यम्‌ अमायामपि प्रातरभ्यङ्कः परदोषे दौीपदानटक्ष्मीपूजादि [ ] विहितं तचोत्तरदिनेऽस्तोत्तरं चटि- काद्यवच्छेदेन विद्यते तवा सेव ग्राह्या

६०८ विष्णुमहविरवितः- [ भतुर्क्चीनिनवः

दण्डेकरजनीयोगे दर्शः स्यात्त परेऽहनि 1 तदा विहाय पूर्वेद्युः परेऽदहि सुखराचिके इति भविष्यनान्ना तिथितच्वादयुदाहतसनत्छुमारसंहितावचनात्‌ यदा सायाह्वमारभ्य प्रव तोतरदिने किं चिल्यूनथामच्यममावास्या तदुत्तर- दिनि यामच्रयमिता प्रत्तिपत्तदाऽमावास्याप्रयुक्तदीपदानलक्ष्मीपुजादिकं पर्वत अमाप्रयुक्तोऽम्यङ्ग उत्तरदिनि प्रतिपत्मयुक्तदीपदानबटिपूजादिकि- ममाविद्ध प्रतिपदि अभ्यङ्क उत्तरप्रतिपदि। ततैव कर्मकाटशाखप्रवृत्तेः \ यदा तु दितीयदिनि यामच्रयममावास्या तदुकत्तरदिनि सार्धयामत्रयं प्रति- पत्तदा ` वियामगा दर्शतियिरमवेचेत्सारधवियामा प्रतिपद्विवृद्धौ। दीपोत्सवे ते मुभिभिः प्रदिष्टे अतोऽन्यथा पूर्वंयुते विधेये इति वर्धमानविथो नन्दा यदा सार्धचियामिका। द्वितीया वृद्धिगामित्वादुत्तरा तत्र चोच्यते इति निर्णयाग्रुतमदनरत्नो दाहतपुराणसमुचयसनत्कुमारसंहितावा- क्याभ्यामुत्तरयोरेव विधानाद्विधिः पज्यतिथावितिवचनादृत्तरतरैव कमं कालशाखपरवृततेर्दिनद्रयेऽपि परातरभ्यङ्के ज्योतिःशाल्नपरसिद्धतिधथिटामः स्पष्टः प्रदापे ज्योतिःशाख्रप्रसिद्धसिध्यमावेऽपि साकल्यवचनप्रतिपा- दितितिथेसस्वमादाय दीपदानलक्ष्मीपजादिकममावास्योपटक्ितप्रदोष एव कार्यम्‌ द्वितीयदिनि दौीपदानवचिप्रजादिकं प्रतिपदुपलक्षित- प्रदोषे कर्तव्यमिति सिद्धः सर्ववाक्यैकवाक्यतयेव दूपोत्सवचतुर्दरया- हितिधित्रयनिर्णयः यत्तु काटतस्वविवेचनक्रुत्यरत्नावल्यादिषु दिनद्वये चन्द्रोदयकाठे चतुरद॑श्यमावे पू्ैव चतुदंशीत्युक्तम्‌, तत्सूर्योद्यानन्तरं परवृत्ता चन्द्रोद्यात्माक्तनारुणोदयकालव्यापिनी चतुर्दशी, तज परवरुणो- द्येऽम्यङ्गायुष्ठानापत्ताबुदाहतानेकव चनषिरोधाद्युक्तम्‌ यदपि स्पूति- कोस्तुमे चतुरदंशीक्षये परतैव स्नानं कार्यम्‌ अमाया वृद्धिसच्वे विथ्यादि. मवेदयावान्हासो वृद्धिः परेऽहनि तावान्याष्यः पर्वेद्यरदश्ोऽपि स्वकर्मणि इति वचसा चतुदैश्यां तत्पक्षेपतया चन्द्रोदयव्यापिसंभवात्‌ अमायां वृद्धयसच्वे चन्द्रोर्देयव्यापिन्याममायां स्रानीचित्यात्‌

१६. "मचतष्टग्रमः। ष, के तिथेः)

[ च्शीनिर्णवः ]. पुरुषार्थविन्तामणिः ३०९

इषासितचतुदंश्यामिन्दुक्षयतिथावपि

इति वाक्येऽपिशब्देन चतुर्वशीस्थानेऽमाया असुकल्पत्वेन विधेरीवुश- विषय एव प्रवरत्यौदित्यादित्युक्तम्‌ , तदप्यनुचितम्‌ चतुदैश्ीनिमित्ते कर्मणि अमावास्यागतवद्धिपरक्षेपस्वीकारे दिनद्वये भुख्यकर्मकाठैकदे दोऽपि राह्यतिथ्यभावस्तज गोणकाठे सच्वादूर्ववेवेकमक्तम्‌ अस्माद्रच- नादुत्तरदिनि विद्यमानयाद्यतिथिगतक्षयस्य पूर्वदिनिऽनुष्टीयमाने स्वनिभि- तके कर्मणि प्रक्षेपे सति मध्याह्वकालेऽपि तत्तिथिलामान्मध्याह् एवेक मक्त कार्यमिति हेमादिमद्नरत्नादिषिरोधापत्तेः नच व्युत्पत्तिवि- रुद्धं वचनार्थमाश्ित्थैकमक्तादितिथेः कर्मकाटव्यापिं व्णयद्धयो नमः प्राचीनेभ्य इत्युक्त्या हेमाद्यादीनुपहसतो यन्थक्रतो हेमाद्यादिषिरोधो कोष इति शङ्चम्‌ स्वकर्मणीति स्वशब्दयुक्तवचनेन याह्यतिथर्दिन- हयेऽपि कर्मकाटलासत्वे वचनान्तरेण यच पूर्वा विहिता तत्र कर्मकाले ज्योतिःरा।खप्रसिद्धतिथ्यमावात्कथमनुष्टानमिति शङ्गव्युदासाय साक- ल्यबोधकवचनवद्नेन वाचनिकी सत्ता प्रतिपाद्यते उमयन्न सत्त्वे तु षचनान्तरेणोत्तरा यत्र विहिता तच कर्मकालज्ञाखाद्यूवैच कुतो नानुष्ठानमितिकशङ्काम्युदासा्थं पूर्वतिथावुत्तरविनिगतस्वीयवृद्धिप्रक्षेपेण ग्राह्य तिथ्यसक्वं प्रतिपाद्यत इत्येव वचनार्थः तिथिनिणेये त्वस्य व्यापारामाव एव अन्यथा -तुरेतिःशाखप्रसिद्धामेव तिथिमुपजीष्य निर्णायकानेकव चनविरोधापत्तेःश्रेअतोऽत्यन्तप्र्व णब्युत्पत्तिटम्यवग्वन- स्वारस्यसिद्धमर्थं नि्णयद्भ्यो हेमाद्यादि्भ्यो नमस्कार एव युक्तः। चतु- दृक्ीकार्ये चतुर्दश्याममागतव्द्धयादिप्क्षेपेण कर्मकाठव्याप्त्या निणेयः कायं इति स्मरतिकौस्तुमस्तु वचनार्थाज्ञानमूलत्वात, ज्योतिःशाख्रोपजी- घनेन नि्णायकानेकवचनविरुदद्धव्वादयुक्त एव चतुर्दशीनिमितकब्नान- स्यामावास्यायामौचित्योरेश्चा तु इन्दृक्षयतिथावपीत्यस्य

इपे भूते दशो का्तिकप्रथमे दिनि भानवो मङ्गलघ्नायी नेव लक्ष्म्या वियुज्यते

इत्यायेकवाक्यतया समुखयार्थकत्वस्येव युक्तत्वेनानुकल्पविपित्वा- संमवाददुरुत्मेषैवे ति दिक्‌ इति दीपावर्ठ. चतुदंश्ीनिणयः कातिकष्च- कुचतुरदरी च-

१क.ख. ग, घ, छ, व्भयद्ध्थो ष. “नवैएयापाकदुत्वा

वभयमहिरचितः- = [ पीर ]

वर्षे वै हेमटम्बाख्ये भासे भीमति कातिके शु्ुपक्षे चतुर्दश्यामरुणाभ्युदयं परति महादेवतिथी बाह्ये महते मणिकर्णिके निवासस्थानतोऽभ्येत्य सां विश्वगणेभ्वरेः घ्रात्वा विभ्वेभ्वरो देव्या विश्वेश्वरमपजयत्‌ संक्षेपं ज्योतिषस्तस्य प्रतिष्ठाख्यं तदाऽकरोत्‌ ` स्वयमेव स्वमात्मानं चरन्पाशुपतं वतम्‌ जपन्वै शतरुद्रीयं पुजयंस्तमहर्मिहाम्‌ स्वयमेव स्वमात्मानं तत्ैवोषवास शंकरः ततः प्रमाते विमले कृत्वा परजां महादमुताम्‌ समस्तसारमेकस्थं कृत्वेवाद्‌मुतदशीनम्‌ दण्डपाणेमंहाधाश्चि वनेऽस्मिन्क्रतपारणः इति सनक्कुमारसंहितायां पिभ्वेश्वरमाहातम्ये षष्ठाध्याये विश्वेभ्वरप्र- विषठाङ्गतया भीविषश्वेश्वरकतुकमणिकणिकास्नानं पा्युपतवताचरणम- होरा्रपूजां द्वितीयारुणोद्यकाठे महापूजां ततः प्रतिष्ठासमा्िमुक्त्वा पारणभुक्तम्‌, तत्र परकर तिरूपेणानेनार्थव देनान्योऽप्येवं ञ्ुयादिति विधिः. कल्प्यते तेन चतरद॑श्यामरुणोदयोत्तरं मणिक्णिकायां घ्रात्वा विभ्वे- श्वरपूजां कृत्वोपवासं संकल्प्य राच्ौ फशाजागरणे विधाय दिितीयारुणो- . हये क्नाता महापां कृत्वा पारणं धपर्मत दितीयार्णोवये ` पूजायां मानामाव इति शङ्कचम्‌ ` -. | छस्मिन्वषें कदा मासे तिथौ कस्यां मुहतंङे विश्वेश्वरो महादेव्या विश्वेश्वरमपुजयत्‌ संक्षेपं ज्योतिषस्तस्य प्रतिष्ठाख्यं कवाऽकरोत्‌ | इति प्रश्स्य वर्षे वै हेमटम्बाख्य इत्यादिना प्रतिषठाख्यं तदवाऽकरोदि- . त्यन्तेन सामान्यत उत्तरं दत्वा स्वयमेवेत्यथिमो ग्रन्थ उत्तरवाक्यस्य प्रपञ्च इति निर्विवादम्‌ तज पजयंस्तमहर्भिरशमित्यादिनां तवैवोवास हकर इत्यन्तेन इतिकर्तव्यतामुक्त्वा | ततः प्रमाते विमठे कृत्वा पूजां महाद्धताम्‌ इत्यस्यैव प्रमाणत्वात्‌ तच्रोपवासपुजादौ रुद्रवतेष सर्वेषु कतंव्या संमुखी तिथिः इति वचनाद्पूरवंविद्धैव याह्या पर्वविद्धाया अलामे तु--

( ऋमुदशीनि्णवः ] पुरुषार्थचिन्तामाणिः १११

शुकरुपक्षेऽष्टमी चैव शुङ्पश्षे चतुदंशी | इति वचनादुत्तरेव याह्या एतेनोपवासादावरुणोदयष्यापिनी यायेति निणेयसिन्धुः, कृतोपवासजागरणेन तस्यामरुणोदयव्यापिन्यां विश्वे- श्वरमभ्यच्यं पारणं कुर्यादिति स्पृतिकस्तु मः, उपवासचतुर्दश्ीयुक्ताख- णोधयवत्यहोराते कायं इति मयूखश्चोपिक्ष्यः अरुणोद्यमारभ्य पवु- सायां द्ितीयारुणोदयपर्थन्तायां चतुद्यां सत्यामपि जयोयामुपवासा- पत्तः नचेष्टापत्तिः उद्ाहतवचनविरोधात्ममाणामावाचेति दिक्‌ इति कातिकड्ञ्कपतुर्दशी मार्गशुककचतुरदंइयाम्‌- | अद्य हक्रचतुर्द्यां मार्गे मासि तपोनिषे अत्र न्नानादिकं कार्यं वेशाच्यपरिमोचनम्‌ . भागेशुङ्कचतुदंश्यां कपर्दीश्वरसंनिधौ ` घ्रात्वाऽन्यत्रापि मरणान्न पैशाच्यमवापरुयात्‌ इमां सांवत्सरी यां ये करिष्यन्ति मानवाः तीथंप्रतिग्रहात्पापात्ते तरिष्यन्ति मानवाः पेशाचमोचने नात्वा कपर्दी समर्च्य करत्वा ततान्नदानं इहामु निभयः पिशाचमोचने तीर्थं लोष्टदोणं # समुद्धरेत्‌ पीड्यते परे टोट कुःजल्पयाऽपि पिपासया इति काश्शीतक्वप्रकारिकरायारिकफान्दसनत्छमारसंहितावचनैः पिदिा- अमोचनयावोक्ता तत्र ` | पौर्वाह्निकास्तु तिथयो देवकार्ये शुमपदाः इतिवचनात्पोवांह्निकी चतुदृशी याह्या इति मारग्युकुचतुर््षी अथ शिवरातिर्भिर्णीयते सा च- जयन्ती शिवराजिश्च काये मद्राजयान्विते इति! ` कृष्णाष्टमी रोहिणी शिवरािस्तथेव एर्वविद्धेव कर्तव्या तिथिमान्ते पारणम्‌

इत्यादिषचमैः पूर्वविद्राविधानात्‌

.# पलं कुडवः प्रस्थ भादको द्रोण एव धान्यमनिषु बोद्धन्याः.कमशोऽमी चतुर्गुणाः

१८. भथ

8१२ ` विष्णुमहूविरवितः [ चतुर॑सीनि्णयः 1

तस्माद्ा्रौ हि मे पूजां यः करिष्यति मानवः मन्तरैरेतैः सुरेष्ठ विपाप्मा भविष्यति इत्यादिवचन राच्देव पजाविधानाच्पर्वविद्धरा ह्या तच श्री वेधस्वीकारे चिभिभदरर्विध्यन्तीत्यादिविचनकिरिधापत्तेरुदयानन्तरमस्ता- सपर्वमेव वेध इति देमादिमाधवनिर्णयामतादिभिरुक्तत्वाद्रा्ी वेधो नास्ति तथाऽप्यच अष्टमी शिवराच्िश्च अधंराचादधो यदि दुरयते घटिकैका या पूर्वविद्धा प्रकीर्तिता इति माधवोद्ाहूतवचनेनार्धराावपुर्व प्रवृत्ताया अपि पूवविद्धात्व- बोधनात्‌, अव्र घरिकायहणस्य - मुहूर्तं द्वादशी स्याञ्नयोद्श्यां यदा मुने तदानीं दक्ञमीविद्धा माद्येवे कादरी तिथिः इत्यादौ मुहर्तग्रहणस्येवाधंराचात्पुरस्ताचेज्नयायोग इत्येकवाक्य- तया कलार्धसद्धावोपटस्षणत्वात्‌, राञ्युत्तराध^त्थर्व. कटा्धंमात्रेण प्वृत्ताऽपि पूवेविद्धा मवति | व्याप्याधराचं यस्यां तु लभ्यते या चतुदश अर्धराचादधश्चोर््वं युक्तय चतुरशी इत्यादिष्वधराचरशब्देन राचिसंक्रप~ ..

अधेराताद्धस्तस्मिन्मष्याह्स्थपरिक्रिया पूर्णे चेदर्धराघरे तु यदा संक्रमते रविः इत्यादाविव मात्रापरिमितकाट एद याद्यः अत एव संधौ यजेते-

त्यादौ पञ्चदश्या अन्त्यार्घमाचा प्रतिपदश्चायार्धमात्रेति माजापरिमितः संधिकाल इति हिमादिमाधवाद्िभिः सिद्धास्तितप्‌ तथा प्रक्रतेऽपि पएवाधन्त्यार्धमाताद्वितीयाधायार्धम।त्ा चेति मातातक एवाधंरात्रकाल इति स्वीकर्तव्यम्‌ तत्र यडा पूवास्तमय्पूवेमस्तमानमारभ्य धा प्रवृत्ता, तदोवाहतपर्वविद्धाविधायकवाक्येः,

जयोदश्ी यदा देवि दिनयुक्तिप्रमाणतः। |

जागरे शिवराचिः स्यान्निशि पर्णा चतुदंशी इति

प्रदोषव्यापिनी याह्या शिवरा्िचतुर्दक्ी

रात्रौ जागरणे यस्मा्तस्मात्तां समुपोषयेत्‌

[ चतुरशीनिणेवः ]. पुरुषार्थविन्तामाणिः ` ‰१३

इत्यादिभिश्च विधानातषेव याह्या यदा पूर्वप्रदोषानन्तरं प्रवृत्ता, "द्वितीयप्रदोषात्पर्वं समाप्ता तदा पूर्वविद्धाविद्धायकवचनैः अधंराात्पुरस्ताच्ेज्जयायोगो यदा भवेत्‌ पर्वविद्धेव कैतेव्या शिवराचिः शिवपियेः इतिव चना पूर्वैव यदं ' तु पर्वप्रदोषानन्तरं प्रवत्ता, दितीयदिने प्रदोषव्यापिनी, तदाऽप्य्धरा्नात्पुरस्तादितिवचनात्पर्वैव नन्वर्धरा्ा- दित्यस्य द्वितीयप्रदोपाव्याप्तौ सावकाशत्वाहितीयप्रदोषव्याप्तौ प्रदोष- व्यापिनीत्यनेनोत्तराय्हणमेव युक्तम्‌ अत एव काठादर्ञे- अयोद्श्यस्तगे सूर्ये चतसुष्वेव नाडिषु मूतविद्धा तु या तच्च शिवराचि्रतं चरेत्‌ इति वचनाञ्ुर्नाडवूर्ध्व. प्रत्ता द्वितीयदिनेऽपिकप्रदोषव्यापिन्यु- तरेव | माधांसिते भूर्तदिने हि राजच्चपैति योगं यदि पश्चद्रयाः जयाप्रयुक्तां नतु जातु कुयोच्छिवस्य रायि पियकरच्छिवस्य इति वचनात यानि तु- मवेयत्र चयोदृश्यां मूतन्याप्ता महानिशा शिवराभिवतं तत्र कूर्याज्जागरणं तथा इत्यादिवचनानि तानि.महाचिज्चाषेधोऽपि यादयः किमुत चतुर्नाडीवेध इत्येवंपराणीति तद्विरोध इति सिद्धान्ततम्‌, निणंयार्मृतज्योति्निब- न्धादी तदेव पुरस्करतपिति चेन्न हेमादविमाधव्रमद्नरतनतिथितत्वकाराद्यु- दाहूताधंरावाव्परस्तादिति पद्मपुराणवचनस्य माधवादितिथितत्वकारा- न्तेरुदाहतवचनानामधंराच्ाद्धश्चोध्वंमित्यादीशानसहितावचनानां प्रदोषव्य।पिस्तावकत्वस्य वक्ुमप्यसंभवेन तद्विरोधस्य दुष्परिहरत्वेन तथेव ठौ किङ वाक्यं स्म्रतिवाधे परित्यजेत्‌ इति वचनेनैव कालादशादीनां त्याज्यत्ाभिधानात्‌ हेमा- दिणाऽपि प्रकृते पर्ववेति सिद्धान्तितम्‌ तथा हि ननु यदा द्वितीयदिनि एव प्रदोषव्यापिनी, तदा किमर्धराचात्पुरस्ताञचेदिति- चनात्पूवां याद्योत प्रदोषव्यापिनीतिव चनादुत्तरेति कथं निणंयः

१क.ख.घ. दापू :२ष. नेऽपिप्रः ! ३के.ख.गन्ध. छ. दिनं हि ग्य. “मृते ज्यो ५.घ. "दीचत'।

8

४१४ विष्णुमहविरवितः- [ भतु्वशीनिणेयः |

उश्यते यद्यप्यर्धराचिदिनि प्रदोषव्यापित्वामावेऽप्युपपद्यते प्रदोष- ब्यापिनीतिवाक्यं चार्धरा्रादुपरिजयायोगेऽपि तथाऽप्येवंविधे विषये द्वितीयचतुदृशीगहणे प्रागुदाहतपर्वैविद्धशिवराचिप्रतिपादकबहूवाक्यसं- कोचप्रसङ्गः पृर्वशिवराचि्रहणे तु तदमाव इति सैव याह्या किच पवां बहुकर्मकाटव्यापिनी, उत्तरा तु तथेति सेव ग्राह्या यत्तु माघासि- तेति वचनं तवृर्धरात्रात्पुरस्ताजचेदितिवाक्यपयांलोचनयाऽधंरा्रादु- परि जयायोगनिंषेधकमिति अचर हेमादिणाऽपीशानसहितावचनानुप- न्यासात्पूर्वा याद्येत्यत्र पर्वविद्धाविधायकबहूुवचनरसकोचप्रसङ्गामावो हेतुत्वेनोपन्यस्तः ! तु-

दिवाराजौ वतं यच्च एकमेकतिथो गतम्‌

तस्यामुमययोभिन्यामा चरेत्तदवतं वती

यो यस्य बिहितः कालः कर्मणस्तदुपक्रमे

विद्यमानो भवेदङ्ख नोगज्ज्ितोपक्रमेण तु

आदित्यास्तमये काले अस्ति वेद्या चतुदश

तद्रा्िः शिवराधिः स्यात्सा मवेदुत्तमोत्तमा

इत्याद्युत्तराविधायकरानेकवचनसंकोचप्रसङ्केन सस्तिपक्षित इत्य- स्वरसा्किचेत्यनेन बहुकर्मक्राटव्यापित्वमेष हेतुरित्युक्तम्‌ द्िती- यद्नि एव प्रदोषमाच्रव्यापिन्यप्युक्तरेत्यच्र प्रमाणव्वनोपन्यस्तवचन- विरोधमाशङ्कयोत्तरदिने प्रदोषमाच्रव्यापतौ ज्र तदुर्धरात्रात्पूवं जयाः योगनिषेधकमपि तु अधंराज्ञानन्तरमिति समाहितम्‌ यन्त॒ माघासिते- त्यनेनेति तस्मादृद्वितीयदिनि प्रदोषमात्रव्याप्तौ पूर्वैव यदा दिनद्येऽ प्यधराच्रव्यापिनी, तदा शिवराचिवते भूतां कामविद्धां विवर्जयेत्‌ इति निगंयामृततिधथितचखाद्युडाहतलिङ्गपुराणवचनेन निशाद्वथे चतुद॑श्यां पूर्वा त्याज्यापराद्युमा॥ इति माधवमदनरत्नाद्युदाहतक।मिकव चनेन चोत्तरार्धरात्रव्याि- मात्रविषयकेगोतगर्धरात्राव्याप्तौ सावकाश्ानामर्धरात्रात्पुरस्ताजेदित्या- दिविचननां बाधेनोत्तराविधानात्‌ प्रदोषव्यापिनीति, दिवाराचौ बतं यश्चेति, यो यस्य विहितः काट इति, आदित्यास्तमये काट इति

रात्रात्पुरस्ताचचेदिति वनाद्द्वितीयदि' ध. ररात्रग्ाप्तिविष्रये सा

[ चहुदशीनिणयः ] पुरुषार्थचिन्तामणिः ११५

पर्वोदाहृतानेकवचनाचोत्तरेव बहूकमकाटव्यापिन्येव ग्राह्येति वदतो हेमादेः कालादृकश्माधवनिणयाग्रतज्योतिर्भिबन्धतिथितच्वादियन्थक्षारा- णां संमतत्वाच्च यत्तु माधासितेतिवचनमधरा्ादुपरि जयायोगनिषेधक- मिति हेमाद्विणोक्तम्‌, तहितीयदिनि प्रदोषमाजव्यािविषयकमित्युक्तमेव। अन्यथोपवासपूजाजागरणानि शिवरािवतशब्दवाच्यानीति सिद्धान्त- यतो हेमादर्हितीयार्धराच्रव्याप्ती तत्ैवोपवासकालाधिकव्यािसच्वेन फिच पूर्वां बहुकमंकाटव्यापिन्युत्तरा तु तथेति यन्थस्य सर्दथाऽसं- गत्यापत्तेः शिवराचिवते मृतां कामविद्धां विवर्जयेत्‌ इत्यादिलिङ्कपुराणादिवचनविरोधेन तथेव लौकिकं वाक्यं स्परुतिबाधे परित्यजेत्‌ इतिहेमाद्रयुदाहतजाबाठवचनेन हेमाद्वियन्थस्येव त्याज्यत्वापत्तेः हेमाद्विनिर्णीतकालसंकलीकरणा्थं ममायमुद्योग इति परतिज्ञाय पवृत्ता- चिशीथद्रयव्यापिनी शिवराच्चिचतुर्दशी प्रदोषनिज्ीथोमयव्यापिलामा- त्संकल्पकालमारभ्य सच्वादहोरा्रोभययोगाच परेवेति माधवात्‌ यदा तूत्तरदिने प्रदोषव्यापिनी निङ्ीथव्यापिनी पएवदिनि निशीथव्यापिनी प्रवोषव्यापिनी, तदोत्तरस्याः प्रदोषव्यापित्वेऽपि पूर्वव अधंरावात्पु- रस्ताञचेदिति हेमादिनिबद्धस्प्त्यन्तरवचनादितिमदनरत्नाच्च दिनद्रयेऽर्ध- रात्रव्यापिनी परवेत्येव हेमादिसिद्धान्त इति निश्चयात्‌ तस्मात्तदिन- हये ऽर्धरात्रव्याप्तौ परेवेति सिद्धम्‌ एतेन युक्ता चेजयया निश्ीथसम यादृ्व॑तदाऽन्त्योदिता पर्वैवाऽपरथेति कालनिर्णयदीपिका, पर्वा बहूकर्मकालटव्यापिनी, उत्तरा तु तथेति हेमादिग्रन्थाथन्ञानामावप्रयु- ्तत्वात्कालादकशभाधवनिणयामृतज्योतिर्निबन्धतिथितत्वादिगोडयन्थवि- रोधाञ्ोपेक्ष्येव यत्तु मद्नरल्नेन दिनद्रयेऽ्धरात्रव्यापिन्यपि पुैवेति प्रतिज्ञायानेकववनेः पुर्वविद्धाविधानात्‌। भवेद्यत्र जयोदश्यां भूतब्यापतेति चनात्‌ महतामपि पापानां दष्टा वै निष्कृतिः पुरा हृष्टा कुर्वतां पुसां कुहृयुक्तां विथ विविमाम्‌ इत्यनेनोत्तरानिषेधादिति दहितत्रयमुपन्यस्तं तस्य यस्यापि हिती यार्धरा्ष्याप्त्यभावे सावकाहास्य

[1 रीररषः कात

१क. घ. छ. "बन्धस्मू | ..

2१६ विष्णुभहविरचितः- [ चतुरईशीनिर्णयः ]

शिवराविवते भूतां कामविद्धां विवजयेत्‌ इति, निशाद्रये चतुहयां पूवा त्याज्या परा छमा

हतिनिरवकाशेन वचनद्रयेन बाधितत्वात्स्वरुपासिद्धव्वेन तत्साधक- त्वासंमवात्तिज्ञामाचस्य साध्यसाधकत्वाभावात्कालादरहिमादिमाधव- निर्णयासतज्योतिर्भिबन्धपिथितच्वादिग्रन्थविरोधाचायुक्तमेव अत एव दिनष्ठयेऽधैराचिष्यापिनी पूर्वेति काटतत्वविवेचनम्‌, तदयुयायिक्रुत्यर- तनावल्याव्योऽप्युपेक्ष्याः

शिवराधिवते भूतां कामविद्धां षिवजंयेत्‌ इत्याङ्विचनविरोधात्‌। अत एवोमयचार्धराचव्याप्तावुत्तरेति माधवस्तन्न सम्यगिति हेमािरिति स्य॒तिकोस्तुभोऽप्ययुक्तः हेमाद्य्थाज्ञानमिबन्ध- नतवाच। अत एवात्र हेमाद्िमाधवयोर्धिप्रतिपत्तिरित्युपकभ्य तस्मादुपेक्ष्यो हेमादिकृतो निर्णय इत्युपसंहारयुक्तो दवतनिर्णयः दिनिद्रयेऽर्धराच्रव्याप्तौ हेमािमते एव माधवमते परेति अनुष्ठातरणां व्यामोहापादिका निर्णय सिन्धुमयुखक्षारमडोजदीक्षितादीनामुक्तिरप्युपक्ष्या हेमाद्यथानवबो- धप्रयुक्तखादिति विभावनीयम्‌ यवा तु पर्वदिने राधितुतीययाममारभ्य परवत्ता द्वितीयस्तानन्तरं षष्ठे पश्चमे वा भहूर्ते समाप्ता, तदा पव विद्धत्वा- मावेन परवविद्धाविधायका्धराज्ाप्पुरस्ताखेदित्यादिवचनानामप्रवुत्ते प्रदोषव्यापिनी याद्येत्याद्युदाहतानेकव चनैरुत्तरस्या एव विधानादुत्तरेव मवेद्यत्र जयोदृश्यां मृतव्याप्ता महाजिहोतिवचनाव्पूर्वा कुतो मव- तीति शङ्क्यम्‌ परवेविद्धाविधायकवचन विषय उपपन्नस्यास्य वचनस्यो- तराविधायकानेकवचनानां विरोधेन तज प्रवृत्तेः शद्धितुमप्यशक्यत्वा- त्काटादरंहेमादिमाधवनिर्णयाय्रतमदनरत्नादियन्थविरोधापत्तेश्च यदा त॒त्तरदिनि एवार्धराक्रव्यापिनी, तदा प्रदोषव्यापिनीत्यादिवचनेभ्यः, पू्वेदयुरपरेदयुवा महानिशि चतुर्दशी ध्याप्ता सा हश्यते यस्यां तस्यां कुयाद्‌वतं नरः

इतीशानसंहितावचनाच् परेवेति निर्विवादमेवेति तथा सर्व॑व- वनानां हेमादिमाधवयोश्रकवाक्यतापदर्शनपर्वकं कृतस्य रिवरानि- निर्णयस्यायं संग्रहः--पूर्वदिनि एवाधंरात्रव्यापिनी पूवी, उत्तरदिन एवा- धराच्व्यापिनी दिनद्रयेऽप्य्धराचव्यापिनी, दिनद्रयेऽप्यधंरा्ास्परिनी चोत्तरेवेति ज्ञेयम्‌ विस्तरस्तु मत्कृते हेमाविमाधवेकमत्यप्रदुर्शनेऽनुरसं- धेयः अस्यां रविवारादियोगे प्राश्चस्त्यसुक्त. स्कान्दे-

[ शरतुरदशीनि्णयः ] पुरुषा्थीविन्तामाणिः ३१७

भाधकरष्णचतुदंश्यां रविवारो भवेद्यदा भौमो वाऽपि मवेहेवि कतेव्यं बतमुत्तमम्‌ शिवयोगस्य योगे वै तदद्धवेत्तूत्तमोत्तमम्‌ तथा-जयोदश्षीकलाऽप्येका मध्ये चेव चतुर्दशी अन्ते. चव सिनीवाली चिस्पदयां रुदसर्ययेत्‌ इति घतस्वरूपं तुपवासपूजाजागरणरूपपरधानव्रयसमुदायः। तदुक्तं हेमाद्रौ नागस्खण्ड- उपवासप्रसङ्केन बलादपि जागरात्‌ शिवराेस्तथा तस्यां लिङ्कस्यापि प्रपूजनात्‌ अक्षर्योहमते भोगाज्डिवसायुज्यमाप्रुयात्‌ इति जयाणामपि फलसंबन्धबोधनात्‌ स्कान्दे- एवं द्वाद वर्षाणि शिवराचिमुपोषकः यो मां जागरते राधि मनुजः स्वर्गमारुहेत्‌ शिवं पएजयित्वा यो जागति चतुंशीम्‌ मातुः पयोधररसं पिबेत्स कैर्थचन इति हेमाद्रौ नागरखण्डे-- स्वयं मूलिङ्गमभ्यच्यं सोपवासः सजागरः अजानन्नपि निष्पापो निषादो गणतां गतः इत्यादिवचनेखयाणामपि प्राधान्यप्रतिपादनात्‌ तथा--माचे कृष्णचतुदैश्यां कर्तव्यं बतमुत्तमम्‌ इत्युपक्रम्य--तयोदश्यां विशालाक्षि एकभक्तं समाचरेत्‌ उपोषितो वरारोहे चतुदैश्यां वरानने इत्यादिमिरङ्गप्जायुक्त्वा- (= वे शुध्यति पापेन चिविधेन वरानने इति प्राशस्त्यमभिधाय-- जागरं तच्र कर्तव्यं गीतवादित्रमङ्गटेः कतंव्या यामपजा घ्रानं पश्चाग्रृतेन तु इत्युक्तं त्रापि याणां प्राधान्यं समानमेव एवं सति स्नानेन वखरेण धूपेन नचार्चया वुष्यामि तथा पृष्पेयंथा तच्रोपवासरत॑ः ॥.

न्धनात्‌। 2 ध, कदाचन

३१८ विष्णुमहविरचितः- [ शत्दशीनिर्णवः ]

, डति ववनादुपवास एव प्रधानमिति तिथितत्वमुपिक््यम्‌ उपवासप्रा- कशास्त्यबोधक्वचनस्य पूजदेः प्राधान्यबाधकत्वासभमवात्‌ \ अन्यथा- तथा बछिदानेन पृष्पधूपानुटेपनेः यथा संतुष्यते मेमं हिरेर्षिन्ध्यवासेनी इत्यादीनामपि पजादिपराधान्यविघातकत्वापत्तेखयाणां प्राधान्यमिति हिमादिमाधवविरोधाच अत एव-

अथवा शिवरा्चि पूजाजागरणेनंयेत्‌ कथित्पुण्यविश्ेभण वतहीनोऽपि यः पुमान्‌ जागरं कुरुते तच सुद्रसमतां वजेत्‌। इत्येवमादीनि केवलपूजादिषिधायकानि तान्यनुकल्यत्वादङ्क्तविष- यणीति हेमादिभाधवादयः इदं शिवराजिवतं संयोगप्रथक्त्वन्यायेन नित्यं, कार्म्य तत्र नित्यत्वप- परात्परतरं नास्ति रिवराचिवतात्परम्‌ पूजयति भक्त्येशं रुद्रं चिभुवनेभ्वरम्‌ जन्तुजन्मसहसेषु भ्रमते नात्र संशयः वषे वर्षे महादेषि नरो नारीं पतिवता शिवराचौ महादेवं कामं भक्त्या प्रपूजयेत्‌ माघकरुप्ण चतुर्दश्यां यः शिवं संशितव्रतः मुमक्षुः प्रजये्नित्यं लभेदीप्सितं फलम्‌ अर्णवो यदि शुष्येत क्षीयेत हिमवानपि मेरुमन्द्रलङ्काश्च भरीशेलो विन्ध्य एव चलन्त्येते कदाचिद्धे निश्चलं हि शिववतम्‌ इत्येवमादिषु हेमादिमाधवयोः स्कन्द्पुरणादिवाक्येष्वकरणे प्रत्यवा- यथवणेन वीप्सानित्यनिश्वलशब्देश्च नित्यत्वं निश्चीयते शिवं पजयित्वा यो जागति चतुदंशीम्‌ मातुः पयोधररसं पिबेत्स कदाचन मम भक्तस्तु यो देवि शिवराचिमुपोषकः गणत्वमक्षयं दिव्यमक्षयं शिवशासनम्‌ सर्वान्ुक्त्वा महाभोगान्परुतो भूया जायते

इत्यादिवाक्येषु फल भ्रवणात्काभ्यत्वं

[ सतुर्दशीनिर्भपः 1 पुरुषार्थचिन्तामांणिः ६१९.

एवमेतद्वतं ङुयात्मतिसंवत्सरं षती

दवावशशाष्िकिमेतत्स्याचतुर्विंशाष्दिकं तुवा

सवान्कामानवाप्रोति प्रेत्य चेह मानवः इतीशानसंहितायामपि फटश्रवणात्‌ वैष्णवादीनामपीदं नित्यम-

हैवो वा वैष्णवो वाऽपि यो वा स्यादन्यपूजकः

सर्वपूजाफलं हन्ति शिवराचिबहिगंखः इति तिथितच्वोदाहतेश्वरसंहिताव चनात्‌ ततैव यमं प्रतीश्वरवखः-

वेदसारेण संपूज्य शिवरा्ौ महेश्वरम्‌

शिवराचिवतं करत्वा बह्या बह्यत्वमागतः

विद्यासारेण मन्त्रेण शिवरात्रौ महेश्वरम्‌

शिवरािवतं कृत्वा विष्णुर्विष्णात्वमागतः

शिवरात्रौ शिवं पज्य मत्युमोचनविद्यया

कल्पायुरमवव्पूरवं माकण्डेयो महामुनिः

अष्टौ वसवः पर्वं रुद्रा एकादृश्च स्मृताः

वेदसारेण मां पूज्य सर्वे देवत्वमागताः

बहुनाऽत्र किमुक्तेन सारभूतं वचः शृणु

आचाण्डालं मनुष्याणां पापसंदहनक्षमम्‌ इति अस्मिन्वतेऽधिकार्युक्तो माधव दश्ानसंहितायाम्‌-

रिवरािवतं नाम सर्वपापप्रणाशनम्‌

आचाण्डालं मनुष्याणां भक्तिमुक्तिषवायकम्‌ इति उपवासस्वरूपं तु-

उपावत्तस्य पापेभ्यो यस्तु वासो गुणेः सह

उपवासः विज्ञेयः सवंभोगविवजितः इत्यायेकादक्ीपकरणोक्तं दष्टव्यम्‌ अधिकारिनियमाश्च वतहेमाद्गी

माधवे स्कान्दे दुर्दिताः-

माघमासे तु या कृष्ण फाल्गुनादौ चतुदंश्ी

सा पुण्या तिथिज्ञंया सर्वपापप्रणाशिनी

अहिंसा सत्यमस्तेयं बह्मचर्य दया क्षमा

शान्तात्मा कोधहीनश्च तपस्वी ह्यनसूयकः

तस्मे देयमिदं देवि शुरुपादानुगो यदि

अन्यथा यो इदातीदं दाता नरकं वजेत इति

६२० ` विष्णुमहविरवितः- [ चतुचीनिर्णवः ]

, बतविधिमाहेशानरसंहितायामीश्वरः- गुणा बह्यन्वतविधि श्रृणु विष्णो गदाधर मम परियकरी चेषा माधकरृष्णचतुदशी महानिश्यन्विता यत्र तत्र कुयादूवतं वििदभ्र्‌ ` ` सा तिथिः सकलाज्ञेयादिवावा यदिवा निशि ू्वेदयुरेकदाऽश्रीयादन्तधावनपूरवंकम्‌

अद्रोहेणान्वितः कुयादबद्यचर्यवती वतम्‌ बाह्ये मूर्ते चोत्थाय कृतशौचविधिक्रियः संध्यागुपास्य विधिवत्रातःस्रानपुरःसरम्‌ अभिवाद्य गुरुं मक्त्या तदूनुन्ञामवाप्य शिवस्य संनिधिं गत्वा परणम्य वुषकेतनम्‌ घतं सकल्पयेत्तत्र स्वाचान्तः सुसमाहितः शिवराचिवतं देव करिष्ये शिवसंनिधौ निर्विघ्नं कुरु देवेश मक्तियाह्य महेश्वर एवं संकल्प्य विधिवच्छान्तो भूत्वा(त)हिते रतः पूजोपकरणद्रव्यं सर्वं संपादयेत्ततः मध्याह्काले संप्राप्ते नदीं गत्वा समुद्रगाम्‌ सरित्कुल्यादिकं गत्वा प्रायादेव विधानतः नित्यदेवार्चनं कुयाद्‌ गृहमागत्य भक्तितः शिवस्य यजनस्थानमलं कुयोत्समाहितः संमार्जनानुटेपादयेः शोधयेन्मध्यमेव वितानध्वजमाल्यैश्च फटपक्रान्नरम्बितैः अलं कुर्याचतुर्दिष्ु वखकांस्यादितोरणेः अटंक्त्य सुचिरेण सायंसंध्यामुपास्य पूजोपकरणद्रुव्यमादाय सुसमाहितः प्रक्षाल्य पादौ हस्तो कुर्यादाचमनं द्विजः पूजागरहं प्रविर्याथ प्रणम्य शिवमीश्वरम्‌ उपविश्याऽऽसने शयद्धे प्राणानायम्य वाग्यतः वामहस्ते विनिक्षिप्य भसितं सितमुत्तमम्‌

१क. खं. घ. त्वा समाहितः पू

[ षत्शीनिभेयः] पुङषार्थचिन्तामणिः १२६. दस्षिणेन स्प्रशेददस्म जयपन्नग्न्यादिसत्तकम्‌ क्षिपेच मस्म शिरसि मन्तितेऽप्यथ भस्मनि शिवं देवं संस्मृत्य विगज्याङ्गानि संस्प्शोत पुनर्भस्म समादाय वामपाणौ विनिक्षिपेतं पणवेनाथ साविञ्या वेवीसुक्तेन वा पुनः उयम्बकेण वाऽऽमन्डय ततः संयुज्य पाणिना चिपुण्ड्‌ं धारयेद्यस्तु टलाटादिष्वनुक्रमात्‌ मणिबन्धे शिखास्थाने कण्ठे चेव विशेषतः रुद्वाक्चान्धारयेत्पथ्ाद्धती नियतमानसः मदक्तांश्च समाहूय दद्याद्यजनसाधनम्‌ मक्तेः संभूय देवें एजयेत्सुसमाहितः स्वगुरूक्तेन मार्गण यजेहेवं प्रयत्नतः आसनं पाद्यमर्घ्यं मधुपकोदिकिं ततः 1 पथ्चाम॒तेन संस्नाप्य घरापयेच फलोकेः युष्पोद्केगेन्धतोयेः घ्रापयेत्कु ङ्कमाम्बुभिः रत्नोद्कषैश्च देवेशं तथा कपुंरजाम्बुभिः छेपयेयववुर्णेश्च ह्य र्चयेद्िट्वपञकेः उष्णोदकेन संस्राप्य सघ्रापयेच्छीतटलाम्बुभिः वसं दद्याच देवाय सा।पवीतं भक्तितः दयादाचमनं भक्त्या पाद्यम्यादिक ततः # कपूंरकु मोपेतं गन्धं दृद्याच्छिवाय तु भूषणे मूषयेदेवं हेमरत्नादिनिर्मितेः अखण्डविल्वपतरैश्च मुदुकोमठ पन्रकेः पुष्पेः सं पूजयेदेवं कमटोत्पलपूर्वकेः महिकामालतीभिश्च चम्पकैः शाप्तपत्रकेः छन्द पुन्नागबदडट शिरीषाश्ोककिञ्यकेः अकैपुष्पैरपामागेबरिहतीशमिपूर्वकेः अन्यैर्नानाविधैः पुष्यैरच॑येत्परमेभ्वरम्‌ घृताक्तं गुग्गुलं दद्याद्वीपमाज्येन जयेत्‌ \ गोधूमप्िष्टपचितं पक्रान्नादि संयुतम्‌ लेद्यचोष्यादिसंयुक्माज्येनान्वितमादरात्‌ \

, नानाविधणूछोपेते दयान्नेवेयमास्तिकः

# &।

३९२ विष्णुमष्टविरावितः- [ शषुरशीनि्णयः ]

कपुंरकस्तुरीयुक्तं दात्ताम्ब्रलमास्तिकः

ततो नीराजयेदिष्येर्मक्त्या कपुंरदीपकेः

` चामरं व्यजनं श्खा दपण चापि दयेत्‌ ततः प्रदक्षिणं कुर्यात्सव्यासव्यविधानतः कातमष्टोत्तरं चापि प्रणम्य पुनः पुनः तत्तो बादिज्िघोरैश्च गीतस्तोत्रादिपाठकेः पुराणवचनैश्चेव कुर्याजागरणं वती एवं द्वितीययामेऽपि पजयेव्म्बिकापतिम्‌ प्राणानायम्य विधिवव्रात्नो संकल्पनं जपेत्‌ रात्री भित्यादिमन््ाभ्यां संकल्प्य सुसमाहितः एवभेव यजेदेवमुपचिर्महानिशि जागरं चोपवासं तस्मिन्कुयांद्रती पुमान्‌ एवमेव तथा रात्र पूजाजागरणै्नयेत्‌ पूजन्ते जयेत्स्तोत्रं नामभिश्चा्जछि क्षिपेत्‌

ऋषय ऊचुः- क्षि तत्स्तोतर महाभाग कानि नामानि खुवत तत्स्व कथयास्माकं लोकानां हितकाम्यया सूत उवाच- | |

शण्वन्तु ऋषयः सर्वे व्यासेनोक्तं वदाम्यहम्‌ खस्य वै पाठमात्रेण वतस्यैव फलं मेत्‌ नमः सकलटकल्याणदायिने श्ूटपाणये विष्ष्याणेवमद्मानां समुद्धरणहेतवे अमेहक्नेहरूपाय वाताोतिकान्तव्तिने स्वभावोवारधीराय चिद्रूपाय नमो नमः यज स्थं यतः सर्वः यत्सर्वं तन्न संदायः लोककष्लोटक लितं बन्दे शंभ्रं महोरगम्‌ दैशिकेक्षणमारुद्य धीपद्म।नि विकासयन्‌ उदिति माति योऽभ्यन्तस्तं वन्दे शंभमास्करम्‌ हद्याकाशमाक्रान्तो महामोहाहिमाहिकाम्‌ छेदयेद्यस्वु तरसा बन्देः मगेमहानिलम्‌ वामद्कषिणपार्श्ये तु संजातो हरिविधसौ यस्य देवस्य तं षन्दे सवंकारणकारणम्‌

{ षतर्हशीनिर्णयः ] पुरुषार्थदिन्तामाणिः हषे

मवामयपरिक्षीणमर्त्यानां स्पृतिमान्रतः ! भयं हरति यो नित्यं बन्दे मवयिषक्तमम्‌ यस्मिन्सूर्यो भातीशे चन्द्रमा अनलोऽपि धा। यस्य भासा विमातीदं तं वन्दे शिवमघ्ययम्‌ आत्मारामं महात्मानं सवं मूतहदि स्थितम्‌ चेतःसेष्यं स्वपदरदं महावेवं नमाम्यहम्‌ एकोऽपि बहुधा माति प्रतिदेहसमुद्धषः हदिस्थोऽपि हि यो रस्तं नमामि सदाशिवम्‌ बह्यविष्ण्वादिदेवेषु नुपश्षिमरगयोनिषु योऽन्तरे निवसत्येकस्तं नमामि सदाशिवम्‌ भक्तानां सुलभोऽतीव विज्ञेयश्च विवेकिनाम्‌ ह्यो ज्ञानहशां नित्यं तं नमामि महेश्वरम्‌ यत्पादपद्मनभ्राणामल्पं विष्ण्वादिक पदम्‌ .4' असरेणुपमं प्राहुस्तं वन्दे शिवमव्ययम्‌ ` ` सरष्टा त्वमेव लोकानां पाटको जगतामपि अन्तकोऽसि त्वमेवेश नमामि त्वां महेश्वरम्‌ अपराधसहस्राणि करियन्तेऽहर्निशं मया ` पाहि भामपराधेभ्यः पिता पुजमिवौरसम्‌ एतत्स्तोजं पठेद्यस्तु भक्त्या यस्तु शुणोति शिवराच्िधतफलं प्राघ्रुयात्सोऽपि मानवः.

सूत उवाच- . कथयामि युनिभरेष्ठा नामानीमानि यत्नतः

बतस्य परिपृत्य॑र्थं शिवपरियकराणि वै

शिवो सुवः पड्यपतिनींलकण्ठो महेश्वरः

हरिकेशो विरूपाक्षः पिनाकी जिपुरान्तकः

शंमुः शटी महादेवो नामान्येतान्ययुकमात्‌ चतुर्थ्यन्तं समुचार्य दद्यात्पुष्पा्रटि वती

एवमेव समुचार्य यामे यामे गते निशि। स्तोत्रैः स्तुत्वाऽञ्जञिं बद्ध्वा नमस्छुर्यातु नामभिः

[ "गिरिरिव मीर ििििििििरमम ह]

घ, शिवनामानि क, ख, ९रि पृथार्थं

॥... विष्णुमहविरवितः- [ चतुक्ीनिभेषः ]

भरभाते समनुधापे शिवपूजां समाप्य न्नात्वा तु विधिवत्संध्यामुपास्य यथाविधि आगत्य देवसदृनं शिवं संपूज्य भक्तितः बाह्मणान्द्रादश्ाऽऽहय पादौ प्रक्षाल्य भक्तितः अभ्यर्च्य गन्धपुष्पाद्ेद्रादश्ेश्चव नामभिः कुम्ममेकेकशो वद्यात्िठपक्रान्नसंयुतम्‌ प्रस्येकं दक्षिणां दयाच्छिवं स्थत्वा विसर्जयेत्‌ ` भ्रातःपजां विधायैवं शिवाय विनिवेदयेत्‌ यत्करतं मन्त हीनं यच भक्त्या बिना कुतम्‌ यच्च दक्षिणया हीनं पूर्णं कुरु महेश्वर समर्पयित्वा देवाय बाह्यणान्भोजयेत्ततः तिथ्यन्ते पारणं श्लुयद्वन्धुपुजादिसंयुतः एवमेतद्रतं छूर्याद्‌वती संवत्सरं परति सर्वान्कामानवाप्रोति परेत्य चेह मानवः इति इति शिवरानिवतविधिः अथोद्यापनम्‌- एवमुक्त विधानेन वतं कुर्याद्विधानतः चतुरविंशतिवर्षाणि यद्वा द्वादशवत्सरम्‌ चतुर्विदातिमे वर्षे ऊुर्यादुयापनं बती अथवा द्वादशे वर्षे कुर्यादुद्यापनं बुधः उमामहेभश्वरस्यार्चां पठमातरां हिरण्मयीम्‌ श्रताध्ययनसंपन्नाञ्शोचाचारसमन्वितान्‌ शिवमक्तिसमायुक्तान्द्रादश बाह्यणाञ्छुचीन्‌ आचार्यं वरयेदेकं भार्यापुजादिसिंय॒तम्‌ श्रताध्ययनसंपन्नमात्मनिष्ठं जितेन्दियम्‌ तस्मि्ुद्यापने चेव कव्विग्वरणमिष्यते मधुपक ततः कुयोत्तस्मिन्नहनि संयमी तेषामामरणं ददयाद्रश्जमङ्गमलि मूषणम्‌ पूजोपकरणं सर्वं ततः संपाद्येद्ती नदीं गत्वा विधानेन कुर्यन्माध्यादहिकं ततः उपास्य पश्चिमां संध्यां पुजोपकरणानि आदाय संयतो मत्वा प्रा्षेशोच शिवाखयम्‌ 9 ध. पुत्रसमन्वित्तमू?

[ सदशीनर्णवः ] = पुरुषाथंचिन्तामाणिः ३९५

आचार्येण कविविग्भिः सहितः शिवमर्चयेत्‌ पूजासाधनकं दरव्यं तेभ्यो इद्यात्पुथक्पुथक्‌ कृतस्यास्य महादेव शिवराजिवतस्य उद्यापनं करिष्यामि निर्विघ्नं रु शंकर मन्त्रोणानेन संकल्प्य मस्म धृत्वा विधानतः पर्वोक्तिन विधानेन यजेहेवं चियम्बकम्‌ शिवसुक्तजपेश्चैव रद्रसूक्तजपेस्तथा नृत्यगीतैस्तथा वादेः पुराणश्रवणादिभिः यामे यामे यजेहेवं कर्यजागरणं वती प्रमाते समनुप्राप्ते शिवपूजां समाप्य प्रातः स्नात्वा विधानेन कर्यादयिगुखं वती तस्मिन्नावाहयेदेवं हरिव्रह्मादिवन्दितम्‌ श्कुवर्णं चिनेचं जटाचन्दकलाधरम्‌ मगरङ्कधर देवं वरदाभयपाणिनम्‌ गन्धपुष्पैः समभ्यच्यं हूनेचैव विधानतः कपिलायाः सवत्साया घुतमच्र प्रशस्यते कृष्णधेन्वाः सवत्साया घृतं वा जुहूुयाद्रती कनुदायेति मन्ेण ते पितर इत्यपि इमा ुव्रायसूक्ताभ्यां परत्यचं जुहुयाद्ती

तम शीति मन्ञेण तथा वै उयम्बकेण वेद्मााऽथ जुहूयादाज्यमषटोत्तरं शतम्‌ अष्टोत्तरदातं पश्चात्तिटैर्व्याहतिभिहनेत्‌

ततः स्विष्टकृतं हृत्वा पायभ्ित्ताहूतीर्वती ततोऽथ पूजयित्वा तत्रस्थं मस्म धारयेत्‌ विसजयित्वा देवें बाह्यणान्पूजयेत्ततः गन्धपुष्पैः समभ्यस्य शिवाय विनिवेदयेत्‌ फट मक्ष्यसमायुक्तं तिलेरपि समन्वितम्‌

तेषां दक्षिणां दद्यात्मत्येकं निष्कमाच्तः छञं चोपानहौ चेव दद्याच करपचिकाभू उमामहेग्वरस्यार्वा सर्वोपकरणेयुताम्‌ \

१क.ग.घ.छ. क्िवि चवि.

३२६ ..` विष्णुमहविरषितः- | चतु्दशीनिर्णेयः ]

गां महीं हेम रत्नं आचार्याय प्रकल्पयेत्‌

दत्वा तु दक्षिणां तस्मे बाह्यणान्परार्थयेत्ततः

भवन्तो हि ज्ुवन्त्वच बतं संपणमस्त्विति

उद्यापनेन सहितं शिवरािवतं स्विवम्‌

यत्करतं मवतामद्य परिपूर्णं तदस्तु मे

ततः संप्रार्थयेदेवं कृताथरिपुरः स्थितः

यत्करतं मन्तो हीनं साधनेश्च विवर्जितम्‌

भक्त्या दक्षिणया हीनं संपूर्णं कुरु शंकर

बह्यत्वं पराप्तवान्बह्या . विष्णुर्विष्णुत्वमाप सः .।

त्वां समाराध्य देवेश देहि मे मक्तेुत्तमाम्‌

एवं संप्रार्थ्य देवेशं घतं तस्ये निवेदयेत्‌

धतं शिवात्मकं त्वेतत्कतांऽहं महभ्वरः

घ्रतेनानेन सुप्रीतो भूयान्मम सदाशिवः

विसर्जयित्वा देवेक्षं बाह्यणान्भोजयेत्ततः

संबन्धिबान्धवेः सार्धं स्वयं कुर्यान्न पारणम्‌ इवि

इति शिवराधिवतोद्यापनम्‌ अथ पारणिर्णयः तन्न यद्यप्यत्रे-

शानसंहितायाम्‌- नि

जन्माष्टमी रोहिणीं शिवरा्िस्तथेव

पूर्वविद्धेव कर्तव्या तिथिमान्ते पारणम्‌

इत्यादिपूर्वक्तेषु वाक्येष्वपि तिथ्यन्ते पारणं प्रतीयते, तथाऽपि-

अष्टम्यामथ रोहिण्यां कुयात्पारणं क्रचित्‌ हन्यात्पुरा कृते कमे उपवासाजितं फटम्‌ इत्यादिनिषेधस्या्टम्यादाविव प्रकरतेऽमावात्‌ , तिथीनामेव सर्वासायुपवासवतादिषु ।. . तिथ्यन्ते पारणे कुर्याद्धिना शिवचतुर्वशीम्‌ इति माधवोदाहतस्कन्दवाक्ये पयुदासात्‌ , उपोषणं चतुदृश्यां चतुदंशयां पारणम्‌ कृतिः .चुशृतटष्षेश्च टम्यते यद्िवान वा बह्या स्वयं चतुर्वक्चैः पश्चवक्ैस्तथा यहम्‌ सिक्थे सिक्थे फटं तस्य शक्तो वक्तुं पार्वति

[ चतुदेशीनिर्णवः ] पुरुषार्थंचिन्तामणिः ` -2२७.

बह्याण्डोव्रमध्ये तु यानि तीर्थानि सन्ति वै1 संस्थितानि भवन्तीह भूतायां पारणे करते.

इति माधवीये स्कन्द्वाक्यैः पुण्यातिहायप्रतिपादनात्‌,

दिनमानप्रमाणेन या रात्रौ चतुर्दशी शिवराचिस्तु सा ज्ञेया चतुदश्यां तु पारणम्‌

इति तिधितत्वोदाहृतगौतमीयेऽपि चतुवंश्यां पारणविधानाच चतुुशीी- मध्य एव पारणं प्रशस्ततरम्‌ तत्र यदा नित्यकरत्यपृर्वकं पारणापर्यात्ता चतर्दंशी नास्ति, येषां वा पार्वणादिश्राद्धपसक्तिस्तत्र संकटे विषम इत्यादिबिचनेन जटपारणप्रसक्ते तिथ्यन्ते पारणविधायकानि वाक्या- नीत्येव व्यवस्था युक्ततरेति विभावनीयं सूरिभिः! हेमाद्विणा तत्र जयन्त्येकादशीपारणनिर्णयव्रचनिर्णयो -न कृतः, स्कान्दवचनान्यपि लिखितानि, किंतु यदा द्वितीयदिनि . पारणप्याप्ता सायंकटेऽमा- वास्या, तदा पूर्घा नो चेत्परा रात्री भुक्तवा तु पर्वणीत्यनेन रात्रौ भोज- ननिषेधात्‌ | जयोदशी यदा देवि दिनथुंक्तिपमाणतः

इति वाक्याहिवसभोजनानुरोधेन यस्यां अयोद्यायुपोषितायां ति- थ्यन्ते विहितं पारणं राजौ नोपपद्यते सा जयोदशी दिनभुक्ति- भरमाणत इत्यनेनोच्यत इति मतमुपन्यस्य तदयुक्तम्‌ भुक्तिश- ष्दुस्य मोजनवत्कालप्राप्तावपि तिधथिनक्ष्रवारभक्तिरित्यादिषु ज्योति शाखरनिशरूढत्वात् एवं युक्तिशब्धेन मोजनग्रहणेधंराचात्पु- रस्ताञ्चेदिति संकोचप्रसद्घः इत्यादितदरदूषणपरस्तावेऽथ तिथ्यन्ते विहितं भोजनं यदा दिवा संभवति, तदा पवां यायेति तन्न लक्ष- णाप्रसङ्गात्‌, राधिभोजनेऽपि बाधकामावाच्च निषेधस्य रागप्राप्त मोजनविषयत्वाद्रागपराप्तटामे विधिस्पृष्टे निपेधाप्रवृत्तेरित्यन्तेन तन्मत- हूषणमाचं कृतं तद्युक्ततरम्‌। अन्यथा पूर्वंसूयांस्तमारभ्य प्रवृत्ता चतुर्वक्षी द्वितीयसू्यास्तिपराक्क्षणे समाप्ता, तच्रोत्तरायहणे, अङ्कमूतपारणानरोधेन प्रधानान्यथाकरणानौचित्यादिति एवं सति निरवकाश्शिवराि- मात्रविषयकस्कान्दवचनविहितपारणस्वीकारेण हेमाद्िविरोधः एतेन चततिथेरन्ते निशीथेऽपि वाऽश्रीयादिति दीपिका तु- , विथ्यन्ते पारणं कुर्याद्धिना शिवचतुदैशीम्‌

-२८ विष्णुमदविरदितः- . [ षहुईशीनिर्णवः ]

इत्यादिरस्कान्द्वाक्षयैः, रात्रौ पारणं कुर्यादृते वे रोहिणीवतात्‌ तत्र निश्यपि षा कुर्याद्जयित्वा महानिशाम्‌ # इति मदनरत्ने गौडनिबन्धोदाहतमविष्योत्तरवाक्येण विरुद्धेव यदा चतुर्दशी यामच्रयमतिक्रामति, तदा चतुर्दरीमध्ये . पवाह्ये पारणं कुर्यादिति माधवय्रन्थे भ्राद्धादेरप्रसक्ताविति शेषस्याऽऽवश्यकत्वात्‌ यदा यामजयादुर्वागेव चतुर्वक्ी समाप्यते, तदा तिथ्यन्ते पारणमिति पूरवथ- न्थेऽपि पार्वणभ्राद्धादिपरसक्ताविति शोषादिकलत्पेनायाः कर्थविप्पर्वो- क्तार्थ एव तात्पर्यं कल्प्यम्‌ अन्यथा- तिथ्यन्ते पारणं कुर्याद्धिना शिवयतुर्दशीम्‌ शिवराचिस्तु सा ज्ञेया चतुदैश्यां तु पारणम्‌ इति परकीदाहतस्कान्दगौतमीयवचन विरोधापत्तेरिति बोध्य यसु यदोत्तरविने दिवैव चतुर्दश्शीसमापिस्तदा तिथ्यन्ते पारणम्‌, यवा तु रात्रौ तिथ्यन्तस्तदा चतुदक्ीमध्ये प्रातरेव पारणम्‌ सा त्वस्तमयपर्यन्तव्यापिनी चेत्परेऽहनि दिवेव पारणं कुर्यात्पारणाननेव दोषभाक्‌ इति कालदक्शटिखितशिवराचिप्रकरणपदितस्य्रतिवचनादितिमदनरल्ने कालतत्वविवेचनादौ चोक्तं तदुपेक्ष्यम्‌ यतो यस्यामष्टम्यादितिथो- अष्टम्यामथ रोहिण्यां कुर्यात्पारणं क्रचित्‌ इत्यादिनोपोष्यतिथिमध्ये पारणं निषिद्धम्‌ सा त्वस्तमयप्यन्ता तदा रातौ पारणे प्राप्ते त्रापि अन्यतिथ्यागमो रात्रो तामसस्तैजसो दिवा तामसे पारणं कुर्वस्तामसीं गतिमरनुते इत्यनेन रात्रौ तञ्भिषेधात्पारणस्य चाऽऽवरयकत्वादिवेवेत्युक्तं दोष- भागिति अनेन यतर दोषप्रसक्तेस्तवेवाभ्यनुक्ञाबोधनाच्छिवरा्नौ चतुरवृश्ीमध्ये पारणस्यातिप्राश्ञस्त्यप्रतिपाद्नेनास्य वाक्यस्य शिवराि- विषयत्वासं मवेन प्रकरणाललिङ्कस्य प्राबल्येन शिवराडयन्यविषयत्वस्यै- वौचित्यादिति दिक्‌ निणयसिन्ध्वादौ तु तिथ्यन्ते पारणमिदं शिवरा्नौ संबध्यते तस्मात्तिथिमध्य एव पारण मित्युक्तम्‌ ततैताः पवंयुताः

१क.ग. ध. छ. ह्पनया कः

[ बतुदंशीनिणयः ] पुरुषाथचिन्तामणिः ३२९

कायां इत्येकशेषेणोपस्थितासु भध्य एकस्यामनन्वयस्य वक्तुमहञक्यत्वा- च्छिवराल्निमाच्नविषयकतिथ्यन्ते पारणमितीक्ानसंहितावास्यविरोधा- चोपेक्ष्यम्‌ यच्च मयूख उक्तं तिथ्यन्ते गौणकालः स्वकालादुत्तरो गौण इति मण्डनोक्तेरिति तच्योत्तरत्वं स्वकालत्वाभ्रयनिरूपितं चेन्मुख्यकाला- न्तर्गतोत्तरक्षणादीनां गीणत्वापत्तेः स्वोदेशेन विहितकाटत्वावच्छिन्ननिः- रूपितोत्तरत्वस्येव वक्तव्यत्वात्‌ प्रकते तिथ्यन्तस्याप्यनेकवाक्यैर्विहि- तत्वाद्रीणत्वोक्तेः कथमीचित्यमिति चिन्तनीयम्‌ तस्मातकालद्कयस्य मुख्यत्वेऽपि चतुर्द्ञीमध्ये पारणे पुण्यातिङायभवणात्तस्य मुख्यतरत्वमि- त्येव स्वीकतुमुचितमिति बोध्यम्‌ इति शिवराचिपारणनिणैयः यच्-यदीच्छेचाक्षयान्भोगान्दिषवि देवमनोरमान्‌ आगमोक्तविधि क्रुत्वा प्राभोति सकट फलम्‌ आदौ मार्गशिरे मासि दी पोत्सवदिनेऽपि वा। गह्णीयान्माघमासे वा द्वादशैवमुपोपयेत्‌ निशि जागरणं करत्वा दीपद्योतितदिङ्मुखः गीतवादयविनोदेन पूजाजाप्यैः रिवे रतः इत्यादिना स्कान्दपुराणे शिवराचिप्रकरणमध्य एव द्वाषश्ञस्वपि कुष्ण चतुर्दशीषु शिवराचिवरतवदेव काम्यं वतं विहितम्‌ तचाप्युपवास- पूजाजागरण विधानाद्रातिप्राधान्यस्य सच्वाद्रहूरािष्यापिनी षतुर्दशी ग्राह्या यदा दिनद्वयेऽपि भिीथव्यापिनी तदा पूर्वोक्तरीत्योत्तरेव बहुकर्मक!लव्यापिनी यायेति हेमाद्विसिद्धान्तादपि तथेव प्रतीतेः एतेन साम्ये तु पूर्वा स्म्रतेति दीपिका साम्ये पर्ैवेति हेमादिरिति नि्णय- सिन्धुश्च हेमादिविरुद्ध एव यस्ु- चतु्दृशीभुपोषन्ति शिवभक्ता नराधिप तेषां गमनं भूप नरके दुरयते क्रचित्‌ इत्यादिमार्कण्डेयादिवचनैविहित प्रतिमासं कृष्णचतुर्दश्यां शिषैर- नुष्ठीयमानमुपवासमाचं तत अखण्डितव्रतो यो हि शिवराचिम्रुपोषयेत्‌ सव।न्कामानवाप्रोति शिवेन सह मोदते इत्यादिनित्यरिवराधिवतेऽनुकल्पवत्काम्ये चनुदश्शीववेऽनुकल्पासभ- वास्स्वतन्बमेव तच चतुदश

ध. णे फटातिश्च भृयो। ष्र्‌

३३० विष्णुमहविरचितः- [ चतुशीनिर्भवः |

एकाद्रब्टमी षष्ठी उमे पक्षे चतुर्वह्ी अमावास्या तृतीया ता उपोष्याः परान्विताः इतिवुद्धवसिष्ठवचनादमाषास्याविद्धा प्राप्ता क्रष्णपक्षेऽ्टमी चेव कृष्णपक्षे चतुर्दक्ञी पूवविद्धा तु कर्तव्या परविद्धा कस्यचित्‌ इति निगमवचनाञ्रयोदश्ी विद्धा प्राप्ता तत्र व्यवस्थामाह हेमा+ दिमाधवयोबंह्यवेवतम्‌- रुद्रघतेषु सर्वेषु कर्तव्या संमुखी तिथिः अन्येषु वतकल्पेषु यथोदिष्टामुपावसेत्‌ इति यथोदिष्टामुत्तरामित्यर्थः तत्र संमुखीशब्वः संमुखी नाम सायाह्न, व्यापिनी या तिथिभेवेदिति वचनात्पारिभाषिकः तेन यदा प्र्बविद्धा लभ्यते, तदा पूर्वैव नो चेदुत्तरैवेति विभाव्यतां सूरभिः इति आढठवटे उपनामकश्रीमद्रामकृष्णसूरिसूनुविष्णुमहकरते पुरुषार्थं चिन्तामणौ काटखण्डे शिवरातिनिणयः

अथ हिवराचिवतप्रयोगः जआहिसा सत्यमस्तेयं बह्यचर्यं दया क्चमा शान्तात्मा कोधहीनश्च तपस्वी दयनसूयकः इतिगुणयुक्तख्योदश्यामेकभक्तं विधाय चतुर्दइ्यां दन्तकाष्ठवजं जिह्वो्ेखनपरवकं मुखं प्रक्षाल्य प्नानसंध्यादिनित्यक्रियां विधाय करता- चमन देवसंनिधौ सत्वा शिवं नमस्कृत्य- शिवरािवतं देव करिष्ये शिवसंनिधौ निर्विघ्नं ऊरु देवेश भक्तिशराह्य महेश्वर इतिमश्ेण वतं सकल्पयेत्‌ ततोऽहिसादिभिः पवेक्तैः तद्ध्यानं तज्जपः चानं तत्कथाभ्रवणादिकम्‌ उपवासकरतां ह्येते गुणाः प्रोक्ता मनीषिभिः इत्येन श्यतुगुणैयक्तः सन्‌ समित्पुष्पद्ुशादीनां द्वितीयः प्रहरो मतः इति दक्षोक्तेद्दिरतीय प्रहरे बित्वपत्रपुष्पादिपूजोपयोगि सर्वं सेपादयेत्‌ आदित्यपुराणे- |

[ शर्चौनिणेयः ] षुरुषार्थीविन्तामणिः ! ९९१

शिल्वपतरैरखण्डेश्च सकृत्पूजयते शिवम्‌ ! सवंपापविनिभुक्तः शिवलोके महीयते पञ्चाक्षरेण मन्वेण बिल्वपत्रैः शिवार्चनम्‌ करोति श्रद्धया यस्तु गच्छेदेश्वरं पदम्‌ दृशंनादविल्ववृक्षस्य स्प्ानाद्वन्दनाद्पि अहोराचक्रतं पापं नरयत्येव हि नारद्‌ अन्तकाले नरो यस्तु षिल्वमूलस्य मृत्तिकाम्‌ आलिप्य सर्वगाजाणि मुतो याति परां गतिम्‌ रिल्वपत्रैरखण्डेस्तु पूजयेदिन्दुशेखरम्‌ क्रष्णाष्टम्यां संयतात्मा बह्यहत्यां व्यपोहति मात्रा पितृहा वाऽपि युक्तो वा सर्वपातकैः माघकरुष्णचतुदैक्यां प्रूजये दिन्दुशेखरम्‌ भक्त्या बिल्वदलेमनी शिवनामजपन्निशि सर्वपापविनिगुंक्तो याति दीवं परं पदम्‌ शुष्कैः पर्युषितेर्वाऽपि पञेबिल्वस्य नारद्‌ पूजये द्विरिजनाथं मुच्यते सर्वपातकैः शिवरहस्ये- नित्यं सर्दिरनारदैरवा बिल्वपत्रैः सदाशिवम्‌ पूजयस्व महादेवं तस्मान्मा प्रमदो मव बिल्वपचाणि श्चद्धानि स्वतः पयुंषितान्यपि क्करार्यनयोग्यानि मवन्तीत्यस्ति हि श्रतिः सुवर्णं बिल्वप्रं रत्नं रजतं तथा नहि पयुंषितं यस्माच्छुद्धमेव स्वयं यतः अपितान्यपि षित्वानि प्रक्षाल्य पुनः पुनः शंकरायापणीयानि नवानि यदि क्रचित्‌ छयष्कं खाण्डितमार्द वा बिल्वपत्रं रिवपरियम्‌ पाद्मीयशिवगीतायाम-

बिल्वमूलमृदा यस्तु शरीरमुपलिम्पति

अन्तकाटेऽन्तकजनेः दूरी कियते जरः

बिल्ववृक्षं समाभित्य यो मन्वान्वि धिवजनपेत्‌ , एकेन दिवसेनैव पुरश्चयां करता भवेत्‌

7. = जी [ चहु्शीनिर्णयः ]

बह्मोत्तरखण्डे-- ` माघमासे महापुण्या या सा कृष्णा चतुरश्च ले शिवलिङ्खः बिल्वपत्रं दुर्भ हि चतुष्टयम्‌ इति टेङ्- मणिमुक्ताप्रवालेस्तु रत्नेरप्यर्चनं कृतम्‌ गृह्णामि विना देवि बिल्वपनेवंरानने मविष्ये- सर्वकामप्रदं त्वं दारिग्यस्य विनाङ्ञानम्‌ जिल्वपत्ात्परं नास्ति येन तुष्यति शकरः इति बिल्वमहिमानं ज्ञात्वा अग्रृतोद्धव श्रीवृक्ष महादेव पियः सद्‌ा ! गृह्णामि तव पत्राणि रिवपूजाथमाद्रात्‌ इति मन्त्रेण वृक्षं नमस्कृत्य विचिनुयात्‌ शिवपूजायां प्रश्ञस्तानि पुष्पाणि मविष्यत्पुराण उक्तानि- करवीरो बकश्चेव अक उन्मत्तकरथा पाटला बृहती चैव तथा वे गिरिकर्णिका तथा काशस्य पुष्पाणि मन्दारश्चापराजिता ङामीपुष्पाणि वन्यानि कुबजकः षष्ठिनी तथा अपामागंस्तथा पञ्च जातिपुष्पं सवोकनम्‌ चम्पकोश्ीरतगरास्तथा वे नागकेसरम्‌ पनागं किंकिरातश्च द्रोणपुष्पं तथा शछ्युभम्‌ शिरश्चोडुम्बरश्चैव जपा मही तथेव पुष्पाणि यज्ञवृक्षस्य तथा बिल्वं पियं श्युभे कुसुम्भस्य पुष्पाणि तथा वे कुडूष्ुमस्य नीले कुमुदं चैव तथा रक्तोत्पलानि सुरभीणि पुष्पाणि तत्तत्कालोद्धवानि पुष्पेरेतेयंथालाभं सततं पूजयेच्छिवम्‌ इति

श्वेताकंकुसमे साक्षाचतुर्वक्च्ः प्रजापतिः \ कर्णिकारस्य कुसुमे मेधा साक्षाद्यवस्थिता

घ, श्टवपन्रमः। २ख.ग. घ. "दाशाउम्बर"

[ च्रीनिर्णवः पुरुषार्थयिन्तामाणिः ` 7. “$

करवीरे गणाध्यक्षो बके नारायणः स्वयम्‌ सुगन्धिषु तु सर्वेषु नगात्मजा व्यवस्थिता बिल्वपत्र स्थिता लक्ष्मीर्दैवी लक्षणसंयुता नीटलोत्पलेऽग्िका साक्षादुत्पले षण्मुखः स्वयम्‌ पद्म गणर्महादेवः सर्वदेवपतिः स्वयम्‌ तस्मात्सर्वप्रयत्नेन श्रीपं त्यजेद्बुधः नीलोत्पठं चोत्पलं कमलं विशेषतः

स्कान्वे-

चतुर्णा पुष्पजातीनां गन्धमाघ्राति शंकरः अकंस्य करवीरस्य बिल्वस्य बकस्य इति

मविष्ये-

तपःशीलगुणोपेते पारे वेदान्तपारगे द्त्वा सुवणशश्तकं तत्फलं कुमुदस्य अकपुष्पे तथेकस्मिड्शिवाय विमिवेदिते दङा दत्वा सुवणेस्य यत्फलं तदवाप्नुयात्‌ अकंपुष्पसहस्रेभ्यः करवीरं विशिष्यते करवीरसहस्रेभ्यो बिस्वपचं विशिष्यते विल्वप्रसहशेभ्यो द्रोणपुष्पं विशिष्यते द्रोणपुष्पसहसेभ्यो बकपुष्पं विरिष्यते भकपुष्पसहसेभ्य एकं धन्तूरकं भहत्‌ धत्तरकसहसेभ्यः शमी पन्नं विशिष्यते रामीपुष्पसहसेभ्यः भ्रीमन्नीटोत्पलं वरम्‌ सवासां पुष्पजातीनां प्रवरम्रषिभिः स्पृतम्‌ नीलोत्पलसहस्रस्य यो मालां संप्रयच्छति शिवाय विधिवद्धूक्त्या तस्य पुण्यफलं शुणु कल्पकोटिसहस्राणि कल्पकोरिशतानि वसेच्छिवपुरे श्रीमाग्डिवतुल्यपराक्रमः धत्तूरकेस्तु यो लिङ्क सक्रत्यूजयते नरः

गोलक्षफलं प्राप्य शिवलोके महीयते

१ख,.गरघ. शुभं। २क.ख. ग. छ, “मी युष्पवि'।

, 2 ९४ विष्णुमहविरवितः~ [ चैरदश्रीनिणेयः |

बुहतीकुसभेर्मक्त्या यो लिङ्ग सकरद च॑येत्‌

गोलक्षस्य फलं प्राप्य ततः शिवपुरं बजेत

करवीरसमा ज्ञेया जाती बकुटपाटलटी

श्वेतमन्दारण्ुसुमं सितपद्ं तत्समम्‌

नागचम्पकपुंनामा धत्तूरकुसुमाः स्म्ुताः

कनकानि कदम्बानि रात्रो देयानि शंकरे भवृनरत्ने केतकानि कद्म्बानीति पाठः

हिवि शेषाणि देयानि दिवा राजो मिका ।. मषिष्ये-~

प्रहरं तिष्ठते जाती करवीरमहनिशशम्‌

तुलस्यां बिल्वपतरेषु सर्वेषु जटजेषु

पर्युषितदोषोऽसिति माटाकारगृहेऽपि ।. जाती प्रहरात्करवीरमहोराचात्‌ पश्चाहैवादत्तारणीयमित्यथः

हेमादी कामिककारणयोः-

बिल्वपृष्पं शामीपुष्पं करवीरं मालती ।`

उन्मत्तकं चम्पकं सद्यः प्रीतिकरं मम

चम्पकाक्ोकपुनागाः सकह्ारास्तथा मम

सा हृष्टा द्विजशाद्ल ये चान्ये बहुगन्धिनः

एतहि पूजितो नित्यं प्रीतिं शीघं वजाम्यहम्‌

यैः कैर्वाऽपीह कुसुमेजटस्थलरुहैः शिवम्‌

संपूज्य तोषितेर्भक्त्या शिवलोके महीयते

अमावेन हि पुष्पाणां पाण्यपि निवेदयेत्‌

पत्राणामप्यलाभे तु फलान्यपि निवेदयेत्‌ तवेव स्कान्वे-

अभावे पत्पुष्ाणामन्नायेनापि पूजयेत्‌

शाटीतण्ड़ल गो धूमेर्येर्वाऽपि समर्चयेत्‌

गाणपत्यमवाप्रोति रुद्रलोके वसेचिरम्‌ इति 1 शिवधर्मोत्तरे निपिद्धान्युक्तानि-

सजबन्धूकपुष्पाणि छऊुन्दयुथी मदन्तिका

केतक्यै चातिभुक्तश्च श्वेता चैवापराजिता

~~~ ~ भो = =

१४, सुमे; समाः कः ¦ क. कुन्दो यू`।

[ चतु्दशीनिर्मयः ] पुरुषा्थचिन्तामाणिः। ३३५

कपित्थं बकुले त्की शिरीषं बिभीतकम्‌ धातकीं निस्वपन्नं गनं विवर्जयेत्‌ अत्र कुन्दनिषेधो माघातिरिक्तकाठे तदुक्तं हेमाद्रौ देवीपुराणे- वैशाखे मासि कर्तव्या प्र॒जा पाटलया तथा स्वान्कामानवाप्रोति ज्येष्ठे पद्माचंनात्तथा आषाे बिल्वकलह्नारेरीप्सितं टमते फलम्‌ नवमिकया पूजा नमोमासि महाफला कदम्बेश्चस्पकेरचां नमस्ये सर्वकामदा पूजा पङ्कजमाटत्या इषेऽभ्युदयदापिनी दातपिकया पूजा कातिके सर्वकामिकी मार्भे नीलोत्पछेः पूजा पुष्ये स्यात्कुन्जकैः श्युभा मापे कुन्दृद्कुसुमेम॑रुबकेन फाल्गुने दातप्रैस्तथा चैते यः कुर्यात्सुरसत्तम लमते सर्वयत्ञानां सक्दानफलं तथा एवं मासानुरूपेण यस्तु पुष्पं प्रकल्पयेत्‌ शिवाय मवेद्रत्स शिवस्थानरतस्तथा इति मापे डुन्दपुष्पविधानात्‌ कुन्द्पुनागबकुटशिरीषाश्षोकर्किश्युकेः इतीकशानसंहितायां शिवराच्ी बङटशिरीषयोर्विधानान्िषधस्तदति. रक्तकाले येषां तु कालषिशेषपुरस्कारेण विधानं नास्ति, कितु सामान्येन विधानं निेधोऽपि तथेव, तेषां विकल्प इति बोध्यम्‌ मुकुटैनवचयेदेवं चम्पकैजंलजर्बिना इति वचनाचम्पकजटजभिन्नमुकुलेर्नार्चयेत्‌ मध्यमानामिकाङ्ग्छैः पुष्पं संगृह्य पूजयेत्‌ अङ्खष्त्जन्यय्ाभ्यां नि्माल्यमपनोदयेत्‌ अपनीतं निमाल्यं चण्डेशाय निवेदयेत्‌ अश्यून्यमस्तकं टिङ्ध सदा छयुर्वीत पूजकः इति वचनादनामिकामध्यमाङ्खषैः पुष्पाद्यपेणं डर्यात्‌ तच पुष्पा- दिकम्‌- '

२, चम्प्रकमाः॥

ए२६ विष्णुमहविरचितः- [ चतुईशीनिणेवः ]

पच पुष्पं फलं चैव यथोत्पन्नं तथाऽर्पयेत्‌ इति वचनात्स्वामिगुखमुत्तानमपंयेत्‌ बिल्वपचं तु- वामपच्रे वसेद्बह्या पद्मनाभस्तु दक्षिणे मध्यपतरे स्थितः साक्षात्साम्बः स्वर्थदायकः इन्ादयो लोकपाला वृन्ताथे परिकीर्तिताः पृष्ठभागे स्थिता यक्षा अमक्ानां निषेधकाः॥ पूर्व मागेऽग्रतं न्यस्तं देवेबह्यादिभिः पुरा तस्माद्वै पर्वमागेण पूजयेद्धिरिजापतिम्‌ इति शिबरहस्यवचनद्भ्ययं न्युग्जमपंयेत्‌ अगरु शतसाहस्रं द्विगुणं चासितागरुम्‌ गुग्गुलं घृतसंयुक्तं साक्षाद्‌ गह्णाति शंकरः धतदीपं यो दृद्याद्रसेष्छिवपुरेतु सः॥ तेटेनापि हि यो दद्यादधृतामावे तु मानवः तेन दीपप्रभावेन शिववद्राजते भुवि इति अथ भक्त्या शिवं पूज्य नैवेयसुपकल्पयेत्‌ यद्यदेवाऽऽत्मनः भ्रेयस्तत्तदीशाय कल्पयेत्‌ एकमाग्रफलं पक्त यः शंमोर्विनिवेदयेत्‌ वर्षाणामयुतं मागः कीडते शिवे पुरे एकं मोचाफलं पक्त यः शिवाय निवेदयेत्‌ वर्षटक्षं महामोभेः शिवलोके महीयते मोचा कदली शिवरहस्ये- प्रदक्षिणाप्रकारस्तु द्विषिधो वेदसंमतः सव्यापसव्य सव्यश्च तज्ाऽभ्ये विधिरुच्यते वषं चण्डं वृषं चेव सोमसूत्रं पुनर्षम्‌ चण्डं सोमसूत्रं पुनश्चण्डं पुनर्वषम्‌ प्राग्द्वारं देवदेवस्य वृषस्थानं प्रकीर्तितम्‌ इशानभागे विज्ञेयं चण्डस्थानं द्विजोत्तम उपविदय वृषस्थाने संकल्प्य विधिपूर्वकम्‌ कृताश्टिपटो मोनी चण्डस्थानं वजेत्ततः पुनवृषेशमागत्य सामसूत्ं बजेत्ततः पुनवृषेङामागत्य चण्डस्थानं बजेत्ततः १६, समाम

[ बतुदशीनिर्णयः}] पुरुषार्थविन्तामाणिः \ ३३७

ततो वुषेहामधाप्य सोमसूत्रं घजेष्टिजः सोमसूत्रमनु्टदष्य चण्डस्थानादवृषं वजेत्‌ सन्यं सन्येन कतव्य तदपि श्चतिचोदितम्‌ इति दैवीपुराणे- = सव्य बजेत्ततोऽसव्यं प्रणाटं नैव छङ्घयेत्‌ एकीभूतमना रुद यः कुर्यालिः प्रदश्षिणम्‌ छिन्नस्तेन मवय्यन्धिन तस्य पुनरुद्धवः इति प्रकारान्तरमुक्तम्‌ चरलिङ्के ठु सव्येनेवेति बोध्यम्‌ उरसा शिरसा दुष्ट्या मनसा वचसा तथा पयां कराभ्यां जानुभ्यां प्रणामोऽष्टाङ्ग उच्यते दृण्डवत्मणमेत्तत इति चनाहदण्डवद्रा नमस्कारः गन्धधुपनमस्कारर्मुखवांयेश्च सवशः यो मामचयते भक्त्या तदा त॒प्याम्यहं सदा इति एवं बिल्वपल्पुष्पा दिपजोपकरणं संपादय मध्याह्वल्नानादि कुयात्‌ पूजोपकरण द्रव्यं सर्वं संपादयेत्ततः मध्याह्काले संप्राप्ते क्षायादेव विधानतः नित्यदेवार्चनं कुयीद्‌ गृहमागत्य भक्तितः इत्युदाहतवतविधौ मध्पाह्वन्नानाय्यनन्तरं नित्यदेवार्चनयुक्तम्‌ देवा चं नस्य नित्यत्वं पराशरेणाप्युक्तम- घटूकमांभिरतो नित्य देवतातिथिपूजकः हुतशेषं तु भुशानो बाह्यणो नावसीदति संभ्या प्रानं जपो होमो देवतानां पूजनम्‌ आतिथ्यं वेश्वदेवं षट्‌कमांणि दिनि दिनि इति अत्र दिनि दिनि इति वीप्पया नित्यत्वबोधनात््‌ वरं प्राणपरित्यागः शिरसो वाऽपि कतंनम्‌ त्वसंपज्य भुञीत भगवन्तं चिटलोचनम्‌ इति मदनरतनोदाहतभविष्यपुराणवचनेन वरं प्राणपरित्यागः शिरसो वाऽपि कर्तनम्‌ चेवापूज्य मुखीत शिवलिङ्घे महेश्वरम्‌

१च मटर ध, ब्रासाच्च। ४९

२१८

विष्णुभश्टविरवितः~ ` [ चतुर शीनिणयः 1

इति शलपाणिमाऽप्युदाहृतलेङ्गवचनेन लिङ्गपूजां विना मोजनेऽनि- प्रतिपाषनाच

लिङ्गाचनं रुत्रजपो बतं शिवदिनिचये वाराणस्यां मरणं मुक्तिरेषा चतुर्विधा इति यः प्रदृद्याद्रवां टक्चं दोग्धीणां वेद्पारणे ¦

एकाहं योऽ्चये्िङ्ख तस्य पुण्यं ततोऽधिकम्‌ सकृत्पूजयते यस्तु भगवन्तमुमापतिम्‌ अस्याश्वमेधादधिकं फष्टं भवति मूसुराः इति यस्तु पूजयते नित्यं शिवे चिभुवनेश्वरम्‌

स्वगगराज्यमोक्षाणां शीघं भवति माजनम्‌ नहि लिङ्कार्चनात्कि चित्पुण्यमम्यधिकं क्रचित्‌ इति विज्ञाय यत्नेन पूजनीयः सदा शिवः

हति हेम।दिमधवमव्नरत्नोदाहतकिष्णुधर्मोत्तिरन न्दिकिश्वरमविष्यपु- £ ® राणवचनीर्नःभ्रेयसादिहेतुव्वप्रतिपादनाच्च लिङ्घार्चनं नित्यं कतेव्यम्‌। तद्‌-

नन्तर--

रिवस्य यजनस्थानमटं छुयात्समाहितः वितानध्वजमाल्येश्च फलटपक्रान्नलम्थितेः अक्रत्य सुचिच्रेण सायं संध्यामुपास्य पूजागहं प्रविहयाथ प्रणम्य शिवमीश्वरम्‌

इत्यवापि शिषारिशब्डेन लिङ्गमेव यद्यं प्रतिमादिकिम्‌।

लिङ्केषु समस्तेषु स्थावरेषु चरेषु संक्रमिप्याम्यसदिग्धं व्धपापविश्चुद्धये

इत्यु दृाहूतवाक्यषु

माघक्रष्णचतुर्दैहयामुपवासो हि इलंभः तत्रापि वुलंभं मन्ये राच्रौ जागरणं तथा अतीव दुर्लभं तत्र शिवलिश्चःस्य दशंनम्‌ लभ्यते वा पुनस्त बिल्वपत्राचनं विभोः वर्षाणामयुतं येन क्षातं गङ्गसरिज्नले

सक्र दिल्वाचंनेनेव तत्फलं मते नरः

क्‌. खरग. नृणां

[ चतुर्दशी निर्णयः | पुरुषार्थचिन्तामाणिः ३३०

एकेन विदटबपत्रेण शिवलिङ्गाचनं कृतम्‌ त्रैलोक्ये तस्य पुण्यस्य को वा साहश्यमर्हति इत्यादिबह्योत्तरखण्डादिवास्येषु लिङ्कपजाया एव प्रतीतेश्च लिज्खः एव पूजा कर्तव्या तच लिङ्ग द्विकिधि-स्थावरं, चरं तञ पश्चसुञं कार्यम्‌ पश्चसूचलक्षणयुक्तं गोतमीतन्े- लिङ्मस्तकविस्तारो लिङ्गोच्छरायसमो मतः। परिधिस्तञ्चिगुणितस्तद्रत्पीटठं व्यवस्थितम्‌ प्रणाछिका तथेव स्यात्पश्चसु्र विनिर्णयः इति पीठलक्षणं बृहद्वासिषठलेङ्गे-- वृत्तं वा चतुरं वा मध्ये कण्टसमन्वितम्‌ द्विगुणं लिङ्गनाहाच कण्ठनाहं समाचरेत्‌ विमेखटमधश्चोर्ध्वं समं चाथ द्विमेखलम्‌ लिङ्गमस्तक विस्तारं पडभागं विभजेत्ततः मेखलामेक भागेन ुयांत्लातं तत्समम्‌ लिङ्कदैर््यसर्भं कुयातस्णालं पीठबाद्यतः विस्तारं तत्समं मृटे तदर्धं तदयतः॥ जटमाभः प्रकरतंव्यस्तस्य मध्ये चिभागतः। कुर्यात्पीटाधंदीर्घं वा प्रणाटं शिवोदितम्‌ इति अयमर्थः-लिङ्गोचताप्रमाणस्रजसमानसूचं लिङ्गमस्तकं कृत्वा चिगु- णिततत्यूच्रवे्टनार्ह लिङ्कस्थील्यं, स्थोल्यसूचपरिमितं पीठोचत्वं, पीठ- विस्तारं क्रुत्वा चिगुणिततस्यूजवेष्टना्ह पीठस्थौल्यं पीठोचतासुच्र- ततीय दोन पीटोच्रतामध्यप्रदेशे लिङ्गस्थोल्यद्विगुणस्थील्यमेकवप्र, द्विवप्र, चिवप्रं, समं वा पीठकण्ठं कृत्वा पीठस्योत्तरदिग्भागे लिङ्गोचता- समदीर्ध, पीठाधंदीर्घं वा मूठे तत्समविस्तारम्‌, अये तषर्धविस्तारं गोभयु- खाकारं प्रणाठं कुर्यात्‌ रिङ्गमस्तक विस्तारष्टांशोन पीठस्य, प्रणाल- घष्ठांशोन प्रणालस्य समन्तादुपरितनबहिभागं त्यक्त्वाऽऽसमन्तात्तत्परि- माणकं खातं कुर्यादिति पश्चसूजविधानं पाथिवे विचारयेत्‌ यथाकथंचिद्विधिना रमणीयं तु कारयेत्‌ पक्रजम्बूफलाकारं सर्वकामप्रदं शिवम्‌

१६. उयमच्छात क. ख.ग. छ. रयच्छतत ॥२ क, गुणाद्गालनाहाच क.

, ३४० विष्णुभटविरचितः- [ चतुर्शीनिणयः 1

इतिवचनात्पा्थिवलिङ्गगतिरिक्तलिङ् पश्चसूजविधानमावर्यकमिति वोध्यम्‌

अखण्डं स्थावरं लिङ्ग द्विखण्डं चरमेव

ये कुर्वन्ति नरा मूढा पूजाफटुभागिनः इत्यादिवचनात्स्थावरं द्विखण्डमेव वरलिङ्मखण्डमेव कार्यम्‌ ततर

देवादिभिः प्रतिष्ठापिनि ज्योतििङ्गदो खीरद्रादिभिः स्पष्टेऽपि

अर्चकस्य तपोयोगात्पूजनस्यातिशायनात्‌

अ{भिरूप्याच चिभ्यानां देवः सानिष्यमुच्छति इत्यादिवचनात्सर्वंद देवसांनिध्वात्‌

यस्तु पुजयते लिङ्ग देवादि मां जगत्पतिम्‌

बाह्मणः क्षियो वैरयः शयो वा मत्परायणः

तस्य प्रीतः प्रदास्यामि श्युमं लोकानतुत्तमान्‌ इति

ब्राह्मणस्यैव पूज्योऽहं शुचेरप्यद्चाचेरपि

पूजां गृह्णामि द्युद्ाणां पुनः स्वाचारवतिनाम्‌ तिधथितच्वे स्कान्दे-

शूद्रकर्माणि यो नित्य स्वीयानि कुरुते परिये

तस्याहम्चा गृह्णामि चन्दरंखण्डविभूषिते इति सतसंहिताया-

बह्यचारी गृहस्थो वा वानप्रस्थश्च सुवते

तवं दिने दिनि देवं पजयेद्म्बिकापतिम्‌

संन्यासी देवदेवेशं प्रणवेनैव पूजयत्‌

नमोन्तेन शिवेनैव स्रीणां पूजा बिधीयते

विरक्तानां तु शूदाणामेवं पूजा प्रकीतिता इत्यादिवाक्येभ्यश्चतुवर्णः पूजा कायां

लिङ्गं गही यतिवांऽपि संस्थाप्य बु यजेत्सदा इत्यादिवचनात्पुरुषप्रतिष्ठापिताल्ङके तु

यदा प्रतिष्ठितं लिङ्गः मन्त्रविद्धिर्यथाविधि।

तदाप्रभृति शुदश्च योषिद्वाऽपि संस्पुशोत्‌

सरीणामनुपनीतानां शुद्राणां नरेश्वर

स्थापने नाधिकारोऽस्ति विष्णोर्वा शंकरस्य

देवदेवम॒मापति* त्राः

[ चतुदशीनिर्णयः ] परुषार्थविन्तामाणिः ३४९१.

शदो वाऽनुपनीतो वा खियो वा पतितोऽपि वा केदावं वा रिवं वाऽपि स्पृष्ठा नरकमदनुते यः शृद्रणाचितं लिङ्क विष्णुं वा प्रणमेन्नरः तस्य मिष्कृति्ष्टा प्रायधित्तायुतैरपि नमेयः ्युद्रसस्पुष्टं चिङ्खः वा हरिमिव वा सवेयातनाभोगी यावदाचन्दरतारकम्‌ पाखण्डिपूजितं लिङ्खं नत्वा पाखण्डतां बजेत्‌ आमीरपूजितं लिङ्गः नत्वा नरकमदनुते योषिद्धिः पूजितं लिङ्क विष्णुं वाऽपि नमेत्त यः। कोरिकुलसंयुक्तमाकल्पं रौरवं बजेत्‌ यः शूद्रसंस्क्रते लिङ्गः विष्णा वाऽपि नमेत्तु यः इहेवात्यन्तहुःखानि पर्यत्यामुष्मिके किमु इत्यादिवाक्येभ्यो बाह्यणादिस्थापितलिङ्गः शूदादिस्प्लानन्तरं शुढा- दिस्थापितिटिङ्क वा पूजाऽनिष्टावहत्वान्न कार्यां चरलिङ्केषु यद्यपि रत्नलिङ्कसहस्स्य पूजया यत्फलं भवेत्‌ ततः शतगुणं पुण्यं धातुलिङ्कस्य पूजने धातुलिङ्केष्वपि भरषठं हेमलिङ्घः श्रुतिश्रुतम्‌ तच संपूजितः शंभुः प्रसीदति संशयः धातुलिङ्गसहश्स्य पूजया यत्फलं मवेत्‌ तत्रः शतगुणं पुण्यं मृत्तिकालिङ्कप्‌जने म्रलिङ्गानां सहञ्स्य पूजया यत्फलं ठमेत्‌ ततोऽनन्तगुणं पुण्यं बाणलिङ्खस्य पूजने अनन्तबाणलिङ्कानां पूजया तत्फलं लमेत्‌ ततोऽनन्तगुणं पुण्यं रसलिङ्कस्य पजने रसलिङ्समं लिङ्क नास्ति श्रूयतेऽपि वा। इति शिवरहस्ये पारदणिङ्धः श्रे्ठमित्युक्तम्‌, तथाऽपि केवलपारद्‌- लिङ्गस्य दुं मत्वात्‌ सप्तकरत्वस्तुलाखूढं वृद्धिमेति हीयते बाणलिङ्कमिति परोक्तं शेषं नामंदमुच्यते

~ ~--+ = जनमा 9 == कक ०१ अधा <> नकन ००७७० ~ ~

१ख.ग. घ. छ. खभेत्‌

३४२ विष्णुभहविरवितः- [ चतुदश निणेयः ]

, इति लक्षणलक्षितबाणलिङ्गस्यापि इुकंमत्वात्सुवणांदिलिङ्गे पञश्च- सूत्रसपादनस्याऽऽवहयकत्वात्तस्य दुःसंपादकत्वात्‌ ` | क्रते रत्नमयं चिङ्घः तायां हेमसंभवम्‌ दवापरे पारदं शरेष्ठं पार्थिवं तु कटौ युगे इति वचनेन कलियुगे पाथिवस्येव भेष्ठत्वप्रतिपादनात्तच् पश्वसूत्र- त्वाभावेऽपि होषाभावाच् | आयुष्मान्बलवाञछ्ीमान्पुच्रवान्धनवान्सुखी वरमिष्टं टभेिङ्कं पाथिवं यः समर्चयेत्‌ तस्मात्तु पाथिवं लिङ्क ज्ञेयं सवांथसाधकम्‌ इति तिधितचादिष्वप्युदाहतनन्दिपुराणे प्रास्त्यप्रतिपादनात्याथि- वलिङ्गपूजनं प्रशस्ततरम्‌ तत्कारश्च-अरण्यतडागनदीतीरादिदयद्ध स्था- नममिलक्ष्योक्तम्‌- गत्वा स्थानं नमस्कुर्यान्मम्नमेतं समुखरेत्‌ सर्वाधारधरादेव त्वद्रूपां मुत्तिकामिमाम्‌ लिङर्थ तु प्रगह्णामि पसन्नो मवमे प्रभो इति मन्त्रेण मृत्तिका याह्या मृत्तिकापरिमाण तु- यावत्स्यादालमनः शक्तेरदं तावत्समुद्रेत्‌ तदर्धं वाऽथ तस्यार्धं तदर्धं वा तद्धंकम्‌ एवं पटद्याल्य॒नं तु कुयात्कदृए्वन इति शक्त्यनुसारेण प्रदमानीय तदुपरि आप्रेतार्थं जलं दत्वा, ॐ” सद्योजातं प्रपद्यामि, इति मन्त्रेण मदं हस्ते गृहीत्वा वामदेवाय नमो ज्येष्ठाय, इति मन््ेण मदि जलं निषिच्य, अघोरेभ्योऽथ धोरेभ्य इति मन्त्रेण पीठं कृत्वा, तत्पुरुषाय विद्महे, इति उपरिभागस्थग्रदोप- रितनपीठमध्यदशे जलबुद्‌बुदमस्तकाकारमस्तकं सति संभवे पञ्वसू्र- टक्षणयुतं, तदसंभवे अतिरमणीयं लिङ्क छ्यात्‌ ततः-ॐॐ ददानः सवैविद्यानाम्‌ इति मन्त्रेण विङ्गभस्तकेऽक्षतानपयित्वा, पूजापीठे बिल्वपत्रं निधाय, तदुपरि लिङ्क स्थापयेत्‌ ततः, अस्य प्राणप्रतिष्ठाम- न्घ्रस्य बह्मविष्णुरुद्रा कषयः, कम्यज्जुःसामानि च्छन्दांसि, चिद्रूपिणी प्राणशक्तिदेवता, आं बीजं, ह्वीं शक्तिः, कां कीलकम्‌, अस्मिन्पाथिव- टिङ्के साम्बशिवप्राणप्रतिष्ठापने विनियोगः ततो लिङ्गमस्तकोपरि पाणितलं कृत्वा, आं ह्ींकों यंरलंवंशंषंसं हं हंसः साम्बहिव-

[ चतुरशी नि णयः ] पुरुषार्थचिन्तामणिः ३४३

प्राणाः इह प्राणाः साम्बशिवजीव इह स्थितः साम्बशिवसर्वन्दियाणि वाङ्मनश्चक्षुः भाच्रत्वग्जिह्लाघाणानि इहाऽऽयान्तु खुखं चिरं तिष्ठन्तु स्वाहा, इति चिवारं पठेत्‌ ततः- कपरगोरं करुणावतारं संसारपारं भुजगेन्द्रहारम्‌ सवारमन्त हृदयारविन्दे भवं भवानीसहितं नमामि इति ध्यात्वा वक्ष्यमाणमरूलमन्त्रेण मानसोपचारैः संपज्य, उत्तानह स्ताग्रेण लिङ्गः स्पशन्नस्मििङ्ख 32 पुरुषं साम्बाशोवमावाहयामि भ्रुवः पुरुषं साम्बशिवमावाहयामि स्वः पुरुषं साम्बशिवमावा- हयामि उॐ भूर्भुवः स्वः पुरुषं साम्बशिवमावाहयामि, इति पठित्वा चेतन्यवियहं देवं स्थितं हृदयपङ्कजे भ्वासमार्गेणाऽऽगतं तं चिन्तयेत्कुसुमाञ्रलो इति वचनान्मूलमन्त्रं पठन्कुसुमाश्जलावागतं ते संचिन्त्य, स्वामिन्सवेजगन्नाथ यावत्पूजावसानकम्‌ तावच्वं प्रीतिभावेन लिङ्गेऽस्मिन्संनिधि कुरु इतिमन्न्ेणाञ्जटिस्थपुष्पाणि लिङ्कमस्तके स्थापयेत्‌ ततः गोभूदहिरण्यवखादिबलिपुष्पनिवेद्ने ज्ञेयो नमः शिवायेति मन्त्रः स्वार्थसाधकः सर्वमन््राधिकश्चायं प्रणवादययः षडक्षरः

हति नन्दिपराणादिव चनात्‌ , नमः शिवाय, इति मलमन्न्ान्ते सदयोजातं प्रपदयामि सदयोजाताय वै नमो नभः साम्बकशिवा- याऽऽसनं समर्पयामि, इत्यासनं दयात्‌ एवं पायाद्युपचारष्वपि मूल- मन्न्रपाठानन्तरं वक्ष्यमाणमन्त्रान्तरं पठित्वोपचारान्दृययात्‌ यस्मि- ज्रपचारे मन्त्रान्तरं नास्ति, तच मूलमन्त्र एवेति बोध्यम्‌ भवे भवे नाति भवे मवस्व माम्‌ इति पायम्‌ भवो- दवाय नम इत्यर्ष्यम्‌ वामदेवाय नमः, इत्याचमनीयम्‌ ग्येष्ठाय नम इत्यन्त. आपोदिष्ठेति तिसृभिः, हिरण्यवणाः छ्युचयः पावका इति चतयमिः, सति सामथ्यं पवमानः खुवजंन इत्यनुवा- केन, रुद्राध्यायेन पुरुषसकेन चाभिपिच्याऽऽचमनं दत्वा ॐॐ> भवं देवं तयाम, शर्वं देवं तर्पयामि, दशान दवं तपयामि, पञ्चुपति देवं तर्पयामि, उयं देवं तर्पयामि, रुद्र देवं तर्पयामि, भीमं देवं तपयामि, 3ॐ महान्तं ॒देवं तपयामि, ॐॐ> भवस्य देवस्य

३४४ विष्णुमडविरवितः- [ चतुर्दशचीनिभेयः

पत्नीं तर्पयामि, शर्वस्य देवस्य पत्नीं तपयामि, ॐॐ इंशानस्य देवस्य पत्नीं तर्पयामि, पश्चुपतेदेवस्य पत्नीं तपयामि, उय्स्य देवस्य पत्नीं तपयामि, रुद्रस्य देवस्य पत्नीं तपयामि, ॐॐ> भीमस्य देवस्य पत्नीं तर्पयामि, इति तपंयिता, श्रेष्ठाय नम इति वखमाच- मनीय, रुद्राय नमः, उत्युपवीतमाचमनीयम्‌, काटाय नम इति गन्धम्‌, क्टविकरणाय नम इत्यक्षतान्‌, बलविकरणाय नम इति पुष्पाणि, बलाय नम इति धूपम्‌, बलप्रमथनाय नम इति दीपम्‌, सर्व॑मूतष्मनाय नमः, इति नैवे, मूलेन फलम्‌, मनो- न्मनाय नम इति ताम्ब्रलम्‌, मूलेन नीराजनम्‌, दश्ानः सवंविद्या- नाम्‌ इति मन्त्रेण पुष्पा्जणिं दत्वा, शर्वाय क्षितिमूतेये नम इति लिङ्गस्य पूर्वदिग्भागे वेद्याम्‌ मवाय जलमूर्तये नम इती- रान्याम्‌, रुद्राय तेजोमूर्तये नम इत्युत्तरस्याम्‌, उयाय वायुमूतये नम इति वायव्याम्‌, भीमायाऽऽका्मूतेये नमः, इति पथिमायाम्‌, 32 पशुपतये यजमानमूर्तये नम इति नैकरत्याम्‌, महादेवाय सोममूतेये नम इति दक्षिणस्याम्‌, ईशानाय सूर्यमूतये नमः, इति जघेय्याम्‌ इत्यष्टसु दश्च वेदयामष्टमू्तिपूजां कृत्वा, मवाय देवाय नमः, रार्वाय देवाय नमः, इङ्ानाय देवाय नमः, पञ्युपतये देवाय नमः, उॐ उथाय देवाय नमः, रुद्राय देवाय नमः, भीमाय देवाय नमः, महादेवाय नमः, इति लिङ्गमस्तङेऽष्टौ पुष्पाण्यर्पयित्वा लिङ्खवाम- भागे भवस्य देवस्य पल्य नमः, शवस्य देवस्य पल्य नमः, ईशानस्य देवस्य पल्न्ये नमः, प्चुपतेरदेवस्य पल्न्ये नमः, उय्यस्य देवस्य पल्य नमः, रुद्रस्य देवस्य पल्न्ये नमः, मीमस्य देवस्य पल्न्थे नमः, महतो देवस्य पल्य नम इत्यष्टमिरष्टौ पुष्पाणि दद्यात्‌ ततः-उॐ अधघोरेभ्य इत्यारभ्य मन््र्नयं दशवारं जप्त्वाऽ्टोत्तरसहंस्रमट- तरशतं वा मूलमन्त्रं जप्त्वा गुह्यातिगुद्यगोप्ता ववं गृहाणास्मत्कृतं जपम्‌ सिद्धिभंवतु देवेश वत्मसादान्मपि स्थिरा

इति मन्त्रेण देवाय जपं समर्प्यं पञ्च प्रदक्षिणा नमस्कारांश्च कृत्वोप- विश्य, पुनः प्रणम्य, दै्ञानः सर्वविद्यानामिति मन्त्रेण टिङ्कमस्त- करस्थं पुष्पमाघ्राय शिरसि श्रत्वा हदि प्रविष्टं देवं संचिन्त्य _मूखेन

५६५. दय आचमनीयमः। २क.ख. ब. ध. छ. दषं शतं ,

[ चतुरशीनिणेयः ] पुरुषाथचिन्तामाणिः २४५ `

मानसैः पश्चोपचरिः संपूज्य, कृतेन पाथिवलिङ्गपजनेन श्रीपरमेश्वरः प्रीयतामितीश्वरायापंयेत्‌ इति बौधायनकल्पवृहद्रासिष्ठटैङक्ानुसारिपा- थिवलिङ्गप्ूनाविधिः विस्तरेण पजाकरणासामर्थ्ये खीद्युदाणां पर्वो- वेदिकमन्त्रेष्वनधिकाराल्युराणानुसारी पाथिवपजाविधिः। हराय नम इति प्रदं गहीलवा, महेश्वराय नम इति लिङ्गं करत्वा, शूलपाणये नम इति प्रतिष्ठाप्य ध्यायेचित्यं महेशं रजतगिरिनिमं चारुचन्द्राचतंसं रत्नाकल्पोज्ज्वलाङ्क परशचुप्गवराभीतिहस्तं परपन्नम्‌ पद्मासीनं समन्तात्स्तुतममरगणेव्याधक्रत्ति वसानं विश्वाद्यं विश्ववन्यं निखिलभयहरं पशथ्चवक्चं चिनेचम्‌ इति ध्यात्वा, पिनाकधुषे नमः भीसाम्बसदाशिवेहाऽऽगच्छेह तिष्ठेह संनिहितो मवेत्यावाहनम्‌ अचर स्वं मूलमन्नसमु्चयः ततो मूलेनैव ` नमः शिवायेत्यासनं पाद्यमर्घ्यमाचमनं पञ्चपतये नम इति नमः शिवायेति घ्रानं , वस्रमाचमनम्‌ , उपवीतमाचमनं, गन्धम्‌ , अक्षतान्‌ , पुष्पाणि, धूपं, दीपं, नवे, फलं, ताम्बूकं, नीराजनं, मन्तरपुष्पाखटि [च ]दत््वा शर्वाय क्षितिमूर्तये नम इत्यादिपर्वोक्ताष्टमूर्तिपजां कृत्वा यथाशक्ति मूलमन्वजपं कृता प्रदृक्षिणानमस्कारान्क्रत्वा महादेवाय नम इति विसर्जयेत्‌ ख्रीभिः शुद्धश्च प्रणवरहितः शिवाय नम व्येव मन्यः पठितव्यः नमोन्तेन शिवेनेव स्रीणां पजा विधीयते विरक्तानां ठु शद्राणामेवं पूजा प्रकीर्तिता इति सूतसंहितावचनात्‌ इति पाथिवप्रजा आस्तामिदं प्रासद्कधि- कमू प्रकृते सायं संध्यां षिधाय विना मस्मचिपुण्डेण विना रुदराक्षमाटया एजितोऽपि महादेवो स्यात्तस्य फटप्रद्‌ः इतिमविष्यवचनेनीप्यावश्यकत्वबोधनात्‌, धृतचिपुण्ड्ररुद्राक्षमालः पूवंमलङ्करतस्थानं गत्वा योग्यासने छविरासीनो मनी निश्चरलोद्‌- ङ्प्मखः सुधीरिति सूतसंहितावचनात्‌ रात्रावुदङूम॒खः कु्य्दिवकार्ं सदेव हि हिवार्चनं सदाऽप्येवं श्युचिः छुयादुदङ्मुखः

१६. नालयाव

३४६ दिष्णुमडविरवितः- [ चतुरश्चीनिणेयः ]

इतिगौतमीयाचोदङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य शिवराचौ प्रथमयामे पूजां करिष्य इति संकल्प्य मूलटमन्स्य नग्दिकिश्वरमताद्युक्तसर्वन्यासकरणासाम्ये षडङ्कः न्यासं कुर्यात तथाहि-अस्य श्रीशिवपश्चाक्चषरमन्स्य वामदेवक्षिः, अनुष्टण्ठन्द्‌ः , भरीसदाशिवो देवता, न्यासे पजने जपे विनियोगः शिरसि वामदेवाय ऋषये नमः मुखेऽनुष्टुष्छन्दसे नमः हदये सदाशिषदैवताये नमः तज॑न्योः नं तत्पुरुषायनमः मध्यमयोः मम्‌ अघोराय नमः। कं निष्ठिकयोः शि सद्योजाताय नमः अनाभिकयोः वां वामदे- धाय नमः अङ्ख्टयोः यम्‌ इंशानाय नमः मुखे नं तत्पुरुषाय नमः 1 हवये मम्‌ अघोराय नमः 1 पादयोः शि सद्योजाताय नमः। गद्ये वां वामदेवाय नमः मूर्धि यम्‌ दशानाय नमः मुखे नं तत्पुरुषाय प्राग्वक्चाय नमः दृक्षिणकणें अघोराय दक्षिणवक्त्राय नमः चूडाधः डि सद्योजाताय पश्चिमवक्त्राय नमः वामकर्णे वां वामदेवायोत्तरवक्वाय नमः मर्धि यम्‌ इङ्ानायोध्वंवक्वाय नमः स्वं्ंधाश्ने हृदयाय नमः नं नित्यतुसिंधान्ने शिरसे स्वाहा मप अनादित्रोधेधाश्ने शिखाय वषट्‌ शि स्वतन्वशक्ति- धान्ने कवचाय वाम्‌ अलुघ्तशक्तिधान्ने नेचचयाय वौषट्‌ यम्‌ अनन्तक्षक्तिधाञ्न अखराय फट्‌ नमोऽस्तु स्थाणुरूपाय ज्योर्ति्टिङ्काग्रतात्मने चतुमूं्तिवपुस्थाय भासिताङ्गाय शंभवे इति मन्त्रेण मूर्धादिपादपयंन्तं व्यापके न्यसेत्‌ इति न्यासं क्रत्वा, ध्यायेन्नित्यं महे रजतगिरिनिमं चारुचन्द्रावतस रत्नाकल्पोजवलाङ्खः परश्यमगवरामी तिहस्तं प्रसन्नम्‌ पद्मासीनं समन्तास्स्तुतममरगणेरव्याघ्रकरत्ति वसानं विश्वाद्यं विभ्ववन्यं निखिलभयहरं पश्चवक्तरं चिनेचम्‌ इति ध्यात्वा, पाथिवलिङ्क प्रजनं चेत्‌। उक्तप्रकारेणाऽऽवाहानपयन्तं दत्वा, स्थावरलिङ्क, परव॑संस्करत चरलिङ्ख चाऽऽवाहनान्तं वजयित्वा

दिनान्ते छपनं ु्याच्छिवनान्ना प्रपूजयेत्‌ द्वितीरे प्रहरे चैव नाञ्ना शंकरमर्चयेत्‌

ध. अनाभिकयोः ध. कनिष्ठिकयोः घ, प्रीवापश्वाद्धागे घ. छ, "जशक्तिधा ५, छ, (त्तिक्ञकिघाः ।॥ ६, छ. 'धश्चरक्तिध।

[ शतुशीनिरणयः ] पुरुषार्थविन्तामाणिः ३४७.

तुतीये प्रहरे देवं नाश्ना माहेश्वरं तथा यामे चतुथ प्राप्ते तु रुढनाश्ना प्रपूजयेत्‌

इति स्कान्दात्‌ , प्रथमप्रहरे श्रीहिवायाऽऽसनं समधयामीति वाक्येनैव सर्वोपचारान्दयात्‌ तथां सयोजातं प्रपद्यामि सयोजाताय वै नमो नमः नमः शिवाय श्रीशिवायाऽऽसनं समर्षयामि खरी ्यूद- श्चेच्छरीशिवाय नम इति मन्त्रेणैव सर्वोपचारान्दद्यात्‌ भवे मवे नातिभवे भवस्व माम्‌ नमः रिवाय भ्रीहिवाय पायं स०। भवोद्धवाय नमः नमः शिवाय शीशिवाय अर्ध्यं स० वाम देवाय नमः नमः शिवाय भीशिधायाऽऽचमनं स० ज्येष्ठाय नमः नमः शिवाय श्रीशिवाय छान स० ततोऽनेन मन्त्रेण, मन्वन्तरेण पश्चाग्रुतेन सं्नाप्याऽऽपोदिष्ठेति तिसुभिदिरण्यवर्णा इति चतसुभिः पवमानः सुवर्जन इत्यनुवाकेनेकादृशावृत्येकावृत्त्या धा रुद्रेण, पुरुषसूक्तेन यथासंभवं चन्दनक्पूरकुङ्कमवासितज- लेनाभिषिच्य नमः शिवाय श्रीहिवाय स्रानान्त आचमनं स० इति आचमनं द्वा, भवं दवं तर्पयामि शर्वं देवं तर्पयामि ईशानं देवं त्थयामि पञ्चुपति देवं तपयामि देवं तर्पयामि रुद्रं देवं तपयामि। भीमं देवं तर्पयामि > महान्तं देवं तर्षयामि ॐॐ भवस्य देवस्य पत्नीं तपयामि शर्वस्य देवस्य पत्नीं तर्पयामि ॐॐ दैशानस्य देवस्य पत्नीं तर्पयामि पष्कापतेर्दवस्य पत्नीं तपंयामि। ॐॐ उग्रस्य देवस्य पत्नीं तर्पयामि रुदृस्य देवस्य पत्नीं तपयामि भीमस्य देवस्य पत्नीं तपयामि महतो देवस्य पत्नीं तर्पयामि श्रेष्ठाय नमः नमः रिवाय श्री शिवाय वसं समर्पयामि मृले- नाऽऽचमनम्‌ रुद्राय नमः नमः शिवाय भीशिवायोपवीतम्‌ मृले- नाऽऽचमनम्‌ कालाय नम नमः शि० भी ° चन्दनम्‌ कलविकरणाय नमः नमः शि० अक्षतान्‌ बलविकरणाय नमः नमः शि° पुष्पाणि अष्टोत्तरसहस्रं शतं यथासमवे वा बिल्वप्राणि सहसनाञ्ना मूलेन वा दृदयात्‌ बलाय नमः ॐ> नमः शि० धृपं० बलप्रमथनाय नमः नमः हि दपं स०। सर्वभूतदमनाय नमः नमः शि ° नैवेद्यं स० मूटेनाऽऽयमनीयम्‌ तेनेव फलम्‌ मनोन्मनाय ताम्बूलं मूटेन वैदिकमन्त्रेण नीराजनम्‌ ईशानः स्वंकिद्यानामीश्वरः सवभूतानां बह्माधिपति- बेह्यणोऽधिपतिर्बह्या शिवो मे अस्तु सदाशिवोम्‌ नमः शिवाय

३४८ विष्ण॒महविरवितः- [ सतु्शीनिभैवः ]

श्रीक्षिवाय मन्त्रपुष्पं दत्वा, पाथिवलिङ्के चेत्पूजा, तदा शर्वाय क्षितिमूर्तये नम इत्यष्टमूतिपूजां यादिति विशेषः ततः भवाय देवाय नमः हार्वाय देवाय नमः ईशानाय देवाय नमः पञ्युपतये देवाय नमः उग्राय देवाय नमः रव्राय देवाय नमः ! मीमाय देवाय नमः ॐ> महते देवाय नमः भवस्य देवस्य पल्न्यै नमः। शर्वस्य देवस्य पल्न्ये नमः। ईशानस्य देवस्य पल्न्यै नमः पशुपतेर्देवस्य पल्य नमः उदयस्य देवस्य पल्न्ये नमः रुदस्य देवस्य पल्न्ये नमः मीमस्य देवस्य पल्न्यै नमः महतो देवस्य पल्न्ये नमः 1 इति पजयित्वाऽशटोत्तरसदहंस्रं शातं वा भ्रलमन्वं जप्त्वा नमः सकट- कल्वाणवायिने गुलपाणय इत्यादिपर्वोदाहतस्तोतं परित्वा शिवाय नमः, रुद्राय नमः, पञ्युपतये नमः, नीलकण्ठाय नमः महेश्वराय नमः, हरिकेशाय नमः, विरूपाक्षाय नमः, पिनाकिने नमः, विपुरान्तकाय नमः, हांभवे नमः, शूलिने नमः, महादेवाय नम इति द्वादशनामभिद्रीदश् पुष्पा- शलीन्दत्वा प्रदक्षिणानमस्कारान्करत्वा कृतेन शिवराचौ प्रथमयामपूजनेन श्रीसाम्बरिवः प्रीयतामिति समर्प्यावरिष्टकाठं तत्कथाश्रवणादिना नयेत्‌ द्वितीयप्रहरे प्राप्ते पूर्ववच्छिवरा्ी द्ितीययामप्रूजां करिष्य इति संकल्प्य प्रथमयामपूजावत्पूजां कुर्यात्‌ एतावान्विशेषः -- भी शि- वायेदमासनमित्यादिसर्वोपचारषु भीहोकरायेदमासनमित्यादिहिवनाम- स्थाने शंकरनामपरयोगं कुर्यादिति दितीययामपूजां समाप्य प्राणायामं कृत्वा राचीं प्रयये जननीं सर्वम्‌तनिवेशिनीम्‌। मद्वां मगवतीं कृष्णां विश्वस्य जगतो निशाम्‌ संवेशिनीं संयमिनीं अहनक्षच्रमालिनीम्‌ प्पन्नोऽहं शिवां राचीं भदे पारमश्ीमद्योक्नम इति जपेत्‌ ततो महा- निशि पूजां करिष्य इति संकल्प्यैवमेव पूजां कुयात्‌ ततस्त्ुतीययाम- पजा करिष्य इति संकल्प्य सद्योजाते प्रपद्यामीत्यायन्ते भीमा श्वरायेदमासनमित्यादि तत्तन्मन्वान्ते माहेश्वरनामप्रयोगेणःपूजां कुयोत्‌ ततश्चतुर्थयामेऽपि संकल्पपूर्वेकं तत्तन्मन्त्रान्ते भ्रीरुद्रायेदमासनमित्यादि- रुद्रनामप्रयोगेण परजां कुर्यात्‌! पूजान्ते पूर्वोक्तस्तोत्रपाठं द्वादशनामभिः पुष्पाखलीः्र सर्वपंजासु कुर्यात्‌ ततः प्रभाति पूजां समाप्य प्रातःस्नानं,

१६, `सख्रमष्ोत्तरशः

[ बतुईशीनि्णयः ] पुरुषार्थचिन्तामाणिः 1 २४९ .

संध्यां कृत्वा पुरन्दवं संपूज्य पूर्वोक्तशिवो रुद्र इत्यादिद्ाद्चमिनां- मभिद्रांदृक् बाह्यणानशक्तावेकं वा संपज्य तिटपक्रान्नपूरितान्द्रादक कुभ्भानेकं वा दत्वा दृक्षिणां दद्यात्‌ ततः यत्करतं मन्त्रतो हीन यच्च मक्त्या विना कृतम्‌ यञ्च दक्षिणया हीन पर्णं कुरु महेश्वर इति पठित्वा कृतेन रशिवराजिवतेन भ्र साम्बसदाशिवः प्रीयतामिती- श्वरार्पण करत्वा यथाकति बाह्यणान्मोजयित्वा सति संम्वे चतुदैक्ली- भध्येऽसंम्वे तिथ्यन्ते पारणं कुर्यात्‌ इति शिवराचिवतानुष्ठानप्रयोगः अथ शिवप्रसादग्रहणनिर्णयः शिवतीर्थप्रसादादिग्रहणे तु परस्परम्‌ विरुद्धानि पुराणेषु हश्यन्ते वचनानानि वै तद्विरोधं पराकर्तुं यत्नोऽयं विष्णुङ्ामंणा करियते शिवसंप्रीत्ये विदुषां स॑शायच्छिदे तच ब्रहज्नाबाटलोपनिषदि रुद्र्॒क्तं भशीयाहुदरपीत पिबेतरुव्राघातं जिधेदिति बह्मयोत्तरखण्डे- आरोग्यं ज्ञानमेभ्वर्यं वधते स्वेदेहिनाम्‌ रुद्राध्यायेन ये देवं स्नापयन्ति महेश्वरम्‌ तजलैः कुर्वते स्नानं ते मत्युं संतरन्ति इति तत्रेव प्रकरणान्तर- न्रत्यवादि्रगीतादि यथावत्परिकल्पयेत्‌ नमस्क्रत्वाऽथ विधिवस्मसादं धारयेत्ततः अभेऽपि--तावमद््‌वनमद्राक्चं द्ग्धमिव सुस्थितम्‌ अधुना देवपूजान्ते प्रसाद्‌ लन्धुमागताः इति

स्कान्द्‌-

शिवस्वामिकमेवान्नं शिवाय विनिवेदयेत्‌ विनियोगोपचारेण संतुप्याते सदूांशेवः सर्वलोकेकनाथस्य शंभोः कः प्रयच्छति उपचारपरियः शं भुस्तेनेवायं प्रसीदति शिवोपमुक्तस्ग्गन्धमन्रपानादिकं तथा निवेदितमिति प्रोक्तं सर्वपापहरं परम्‌

५० दिष्णुमटहविरवितः- [ चतुर्दीनिणैयः ]|

पत्रं पुष्पं फलं तोयमन्नपान्नाद्यमोषधम्‌

अनिवेद्य भुश्ीत यदाहाराय कल्पितम्‌

तथा पादोदकं पुत्र पतं पुष्पं सुखावहम्‌

तथैव धूपदोषश्य दीपरशेषो संश्ञयः

निर्माल्यं धारयेद्धस्त्या शिरसा पार्वतीपतेः

राजसूयस्य यन्ञस्य फट प्राभरोति निथितम्‌ इति तिधितच्ऽप्युदाहतस्कान्दे- |

बह्यहाऽपि श्चुविभूत्वा निमांल्यं यस्तु धारयेत्‌

तस्य पापं महच्छीधं नाङ्ञयिष्ये महावत इति

शिरसा धारयेद्धक्त्या यो नि्माल्यमलोभतः

अहमेव धृतस्तेन सोमः सोमकलाधरः इत्यादीनि विधायकानि निषेधाश्च-

स्पृष्ठा रुद्रस्य निमाल्यं सवासा अष्टतः शुचिः इति कालिकापुराणे स्कान्दे

शिवनि्माल्यभोक्तारः शिवनि्माल्यलङ्घकाः

शिवनिममांल्यदातारः स्पर्शस्तेषां हि पुण्यहत्‌

लोभान्न धारयेच्छमोर्निमाल्यं मक्षयेत्‌

स्पुशोदपि पादेन लङ्घयेन्नापि नारद इति

अनर्हं मम नैवेद्यं पच पुष्पं फटं जठम्‌ मद्यं निवेय तत्सवं कूप एव विनिक्षिपेत्‌ मक्षिकापादमाचरं यः रिवस्वमुपजीवति मोहाह्छोभात्स पच्येत कल्पान्तं नरके नरः इति सूतसंहितायां यज्ञवैमवखण्डे षोडङाध्याये- विशिष्टमन्नं सुीत वित्तश्ुद्ध्यथमात्मनः निर्माल्यं निवेद्यं विशेषेण विवर्जयेत्‌ इति एतटीकायां माधवीयायामागमे सर्व॑ज्ञानोत्तरे- विसजितस्य देवस्य गन्धपुंष्पनिवेदनम्‌ निर्माल्यं तद्विजानीयाद््ज्यं वख्रविभूषणम्‌ अर्चयित्वा तु तदमूयश्चण्डेशाय निवेदयेत्‌

ध. "पुष्पं निवेदयेत्‌ निः

[ चतुदशीनिर्भयः ] पुरुषार्थचिन्तामणिः ९५१

कालोत्तरे- स्थिरे चरे तथा रले सिद्धलिङ्के स्वयंभुवि लौहे चिच्रमये बाणे स्थितश्चण्डो नियामकः सिद्धान्ते नोत्तरे तन्ते वामेन दक्षिणे चण्डद्रनव्यं गुरुद्रव्यं देवद्रव्यं तथेव रीरवे ते तु पच्यन्ते मनसा येतु भते। इति सिद्धान्तमतपर्यालोचनया गन्धपुष्पादेर्नवेद्यस्य चण्डदव्य- त्वेन सर्वथा वर्ज्यत्वावगतेस्तन्न भरशीतेत्यर्थः वामदक्षिणादितन्नान्त- रमते तु यत्र चण्डाधिकारो नास्ति तच्च निमांल्यस्वीकारेऽपि दोषो नास्ति तथा चोक्तम्‌- बाणलिङ्के चरे ठह सिद्धलिङ्के स्वयंभुवि), प्रतिमासु सर्वास चण्डोऽधिकरतो मवेत्‌ इति बैविक्रम्यां प्रतिष्ठाप्द्धती तु बाणछिङ्के टह वेति प्रथमच रणपाठः अयमेव युक्तो बाणलिङ्कस्य परथगुपादानात्‌ पुरुषाथप्र- बोधे भविष्ये- लिङ्क स्वायंभुवे बाणे रत्नजे रसनिर्मिते सिद्धप्रतिष्ठिते चेव चण्डाधिकृतिर्भवेत्‌ यत्र चण्डाधिकारोऽस्ि तद्दरोक्तव्यं मानवैः चण्डाधिकारो नो यत्र भोक्तव्यं त्र भक्तितः इति परिशिष्ट- अग्राह्यं शिवनिमांल्यं पतं पुष्पं फटं जलम्‌ शाटथामशिलासङ्गात्सर्वं याति पविच्रताम्‌ तिथितचे मविष्ये- द्त्वा नेवेयवखरादि नाऽऽददीत कथंचन त्यक्तं यच्छिवमुदिश्य तदादाने तत्फलम्‌ इति स्म्रत्य्थसारे-रोवसौरनिमाल्यनैवेयमक्षणे चान्द्रम्‌ अभ्यासे द्विगुणम्‌ अत्यन्ताभ्यासे पतनम्‌ अन्यनिमल्यिऽप्यनापद्येवमिति

अपराके-गोयासदानान्तरं बह्मपुराणे-

ध, °न्ते चोत्तः घ, (स्तद्‌न्नं न०।

. ३५२ विभ्णुमदविरवितः- [ चतुर्दशीनिगेयः |

विपरेभ्यस्त्वथ तदेयं बह्यणे यन्निवेदितम्‌ वैष्णवं सात्वतेभ्यश्च भस्माङ्कभ्यश्च शांभवम्‌ सौरं म्रगेभ्यः शाक्तेभ्यो देवभ्यो यन्निवेदितम्‌ सरीभ्यश्च देयं मातुभ्यो यदयर्किचिन्निवेदितम्‌ भूतप्रेत पिशाचेभ्यो यत्तद्‌ भूमौ निधापयेत्‌ इति स्थुतिसारे- विप्रेभ्यस्त्वथ तह्य बह्यणे यल्िवे रितम्‌ वेष्णवं सात्वतेभ्यश्च भस्माङ्कभ्यश्च शांभवम्‌ सौरं स॒गेभ्यः शाक्तेभ्यस्तापिने यन्निवेदितम्‌ तापी बोद्धावतारः देयं कुमार्ये मात्रुभ्यो यत्किचिद्धिनिवेदितम्‌ वाडवेभ्यस्तु तदेयं गणेशाय निवेदितम्‌ भूतप्रेतपिशशाचेभ्यो यत्तहीनेषु निक्षिपेत्‌ यदयोनिदानं नेवे्यं दातुश्वानवधानतः दाता तद्यो निमाप्रोति तस्मादयं तदुत्तमे इति सर्वदेवनेवेद्यपरतिपत्तिरुक्ता तं निमाल्यं षद्खिधम्‌ तदुक्तं सिद्धान्तशेखरादौ- देवस्वं देवताद्रव्यं निवेदं निवेदितम्‌ चण्डद्व्यं बहिः क्िप्तं निमाल्यं षड़िधं स्मृतम्‌ देवस्वं याममभूम्यादिदासीदासचतुष्टयम्‌ हेमरूप्यकरत्नादि देवद्रव्यमिति स्प्रतम्‌ यत्पंकल्पितं देवाय पत्र पुष्पं फं जलम्‌ अन्नपानादि तत्सर्वं निवेदयमिति कीतितम्‌ शिवोपभुक्तघखग्गन्धमन्नपानादिक तथा निवेदितमिति प्रोक्तं सवंपापहरं परम्‌ स्थापितं विधिना लिङ्ग सिद्धेर्दवषिभिस्तथा एतचव्विविधनिमाल्ये चण्डशाधिक्रुतः शिषः बहिः स्िप्तमनर्हं स्यादन्यद्रव्यत्वकारणात्‌ पिशाचानां सवँषामधिकारोऽत् सर्वदा

ध, संकल्पितं यदेवा?

[ चतुरेशीनिणेयः ] पुरुषार्थविन्तामणिः ३५३

इति षड्िधनिमल्यिस्य विहितप्रतिषिद्धत्वेनैच्छिकविकल्पस्वीकारे शुतिद्रैधं तु यत्र स्यादुमौ धर्मादपि स्पती स्म्तिद्रेधे तु षिषयः कल्पनीयः पृथक्पुथक् इतिवचनविरोधापततेव्यवस्थितबिकल्पकल्पनयेव बिरोधः परिह तव्यः तत्र व्यवस्थापकाकाड्श्चायां वायुसंहितायां भ्रीक्रष्णं प्रति च, उपमन्युना रशिवपजायभिधायोक्तम्‌-

ततः स्वर्यं मुश्ीत श्॒द्धमन्नं यथासुखम्‌ निवेदितं यदहेवाय तच्छेषं चा तिश्ुद्धये

भरहधानो लोभेन चण्डाय निवेदितम्‌ गन्धमाल्यादि यच्ान्यत्तत्राप्येष समो विधिः इति

अनेन लोभश्युन्यस्य श्रद्धावतोऽधिकारिणोऽतिशुद्धिमाप्तये चण्ड- निवेदितभिन्ननिषेदितसंज्ितनिमाल्यविशेषस्य विधानदेतद्विषयाण्येव रुदमुक्तं भुखीयादिति।

(आरोग्यं ज्ञानमेभ्वर्यं वर्धते सर्वदेहिनाम्‌ रुद्राध्यायेन ये देवं च्ापयन्ति महेश्वरम्‌ तजः डूर्वते ्लानम्‌' इत्यगदीन्युदाहतवचनानि अत एव- येषां पुनभवच्छेदं चिकीर्षति महेभ्वरः शलिङ्गचने भवेदूतरुद्धिस्तेषामेवात्र मास्कर स्वे तीथाभिषेकः स्यािङ्गस्ानाम्बुसेवनात्‌ इति कार्ीखण्डोत्तरार्धकपश्चाशत्तमाध्याये तत्रैव निपश्चाशत्तमा- ध्याये- शापयित्वा विधानेन यो लिङ्कस्षपनेदकम्‌ जिः ष्मिचिषिधं पापं तस्येहाऽऽश्ु विनश्यति जिक्रन्लपनवाभियंः कुर्यान्मूध्न्यभिपेचनम्‌ गङ्खाल्नानणफलं तस्य जायतेऽत्र विपाप्मनः तस्यास्तदैकया नीतं रलेशश्षपनोदकम्‌ तदुक्षणारक्षणादेव तन्मूर्धा विरराम ह.॥

क. ख. ग. छ. प्ट्‌रयतः। च. द्वेन 8.4

, ३५४ विष्णुमडविरवितः- [ चहुदश्ीनिणयः ]

श्रद्धावतां स्वभक्तानायुपसगे महत्यपि नोपायान्तरमस्त्येव विनेङचरणोदकम्‌ ये व्याधयो हि दुःसाध्या बहिरन्तः शरीरिणाम्‌ श्रद्धयेशोदकस्पशांते नरयन्त्येव (नान्यथा सेवितं येन सततं भगवचरणोदकम्‌ तं बाह्याभ्यन्तरद्युचि नोपस्पेति इगंतिः आधिमौतिकरतांपं तापं चाप्यधिदेविकम्‌ ¦ आध्यास्मिकं तथा तपं हरेच्छ्रीचरणोद्कम्‌ इत्यादिकाशीखण्डव चनान्यपि स्वारस्येन संगच्छन्ते बाणलिङ्के स्वयंभूते चन्द्रकान्ते हदि स्थिते चान्द्रायणसमं ज्ञेयं शंभोनविद्यभक्षणम्‌ पादोदकं दधयस्तु लिङ्मूर्तेः शिवस्य तु प्रक्षाटयति तत्तोयं बह्यहत्यादिपातकम्‌ इत्यादिभि विष्यादित्यपुराणवचनानि तथा लोभश्ून्यश्रद्धायु- क्तस्य शुदध्यादिपराप्तये निवेदितर्स्तितनिमल्यविशेषस्यैव विधानात्‌, निवेदितिमिन्नपश्चविधनिमास्ये निपेधव चनानां प्रवृत्तेः सुव्णादेदांनाद्येव लोभयुक्तस्य तु- लोभान्न धारयेच्छभोनिम।ल्यं भक्षयेत्‌ इत्यादिभिर्मिवेदितस्यापि निपेधात्तस्वापि दानमेव इदं नेवेय- गरहणं चरलिङ्ग एव स्थावरलिङ्के त॒ स्वथं निवेदितेऽप्यन्नादौं देवलका- दिदिवसेवकानामेव स्वत्वात्तद्रहणे स्वतो नाधिकरारः। देवटकादिना प्रसादत्वेन दत्तं चेत्तदपि ज्योतििङ्गस्येव नैवे्यमक्षणं नान्यस्य ज्योतिर्लिङ्गं विना लिङ्गं यः पूजयति सत्तमः तस्य नैवेयमिर्माल्यभक्षणात्तपकरच््रकम्‌ इति निषेधाद्धक्षणा्हई याह्यप किंतु धार्य पुष्पादयेव याद्यम्‌ तीर्थं तु श्रद्धायुक्तेन सवं स्वयमपि ग्राह्यम्‌ छघ्ापयिला विधानेन यो लिङ्ग स्नापनोदकम्‌। भिः पिबेत्‌। इत्यादीनां स्वंटिङ्कविषयत्वात्‌ प्रायश्चित्तव चनान्यपि विहिताति- रिक्तनिर्माल्यविषयाणि नन्वेवं चराछेदरगे सर्व नेवेथादेर्याह्यतवे

१क.ख.ग. छ, देवतम्‌ अ०।

[ चनुर्दशीनिर्णयः ] पुरुषार्थविन्तामाणिः ३५५

अग्रा्यं शिवनिमरल्यं पं पुष्पं फलं जलम्‌ दालथामरिलासङ्गात्सर्वं याति पवित्रताम्‌

इतिव चनविरोधो इष्परिहर एवेति चेन्न शवे जैमिनिः-

अनर्ह मम नेवेयं पादाम्बु ङुखमं जलम्‌ इतीश्वरेण कथितमिति केचिन्महर्पयः वदन्ति तत्कथं स्वामिन्यथार्थं कथयस्व मे

व्यास उवाच

देवदेवस्य वचसो विषयोऽयं हि जेमिने

ये वीरमद्शपिताः शिवमक्तिपरादसमुखाः रं भोरन्यच्र देवेषु ये भक्ता ये दीक्षिताः तेषामनहमीशस्य तत्मसाद्चतुष्टयम्‌

इत्यनेन बविविधानामेषां शिवप्रसाद्यहणानहत्वं प्रतिपादितं तदे- वाथाह्यमिति पृवर्धिनामूद्यतैरपि यदा पश्चायतनपजादौो शालग्ामेण सह॒ शिवपूजा क्रियते, तशा तैरपि ग्राह्यमिति शालग्रामेत्युत्तरार्धेनं बोध्यत इति विपयमेदान्न पिरोधशङ्ाऽपीति तस्माहो मदन्येन भ्रद्धा- वता पूजकेन शुद्ध्यादिफलप्राप्तये चण्डांशातिरिक्तनैवेयदिर्यहणं कार्य- मिति स्व॑वाद्याविरोधेनेव सिद्धमिति षिपथितो विदांकुवेन्तु यत्त बह्यहाऽपि शुचिर्भूत्वेति वचने शुचिः स्रानादिनिव्यर्थः एवं स्पृष्ठा रुदस्येति वचनमश्ुचिषिपयम्‌ अनुपनीतविपयमिपि भरीदत्तः। अयाय शिवनिर्माल्यमिति वचनातव्पश्चायतनपजायामेव ग्राह्यमिति तिथितस्व उक्तम्‌ तददहष्ा काटतच्वविवेचननिर्णयसिन्ध्वायर्वाचीनयन्थेऽपि तथे- वोक्तम्‌। त्र प्रथमपक्षे घ्लातस्य लब्धस्यापि यथेच्छाचारापत्ती टोमान्न धारयेच्छ॑भोर्भिर्माल्यमिव्यादिवचनवैयथ्यांपत्तिः द्वितीयपक्ष उपनी- तस्य सर्वस्य यथेच्छाचरणापत्तौ नि्माल्यग्रहणादौ प्रायश्ित्तवचनवे- यथ्यापत्तिश्वानुपनीतस्य कामचारकाममक्षस्याभ्यनुज्ञानात्तद्विषयत्वासं- भवात्‌ त्ुतीयपक्षे केवलशिवपूजायां बिनियुक्तनेवेद्यादिविधायकोदा- हूतानेकव चनवैयथ्यंमिति बोध्यम्‌

इति आठवले उपनामकश्रीमद्रामकरष्णसुरिसनुविष्णुमडक्ते पुरुषा- थंचिन्तामणौ कालखण्ड शिवराथिपजाशिवप्रसादथहणनिर्णंयः

२५६ विष्णुभहविरचितः- [ पूणिमानिर्णयः ]

अथ पूणिमा निर्णीयते- ` सा सावि्रीवतातिरिक्तोपवासादौ परैव याह्या तदुक्तं हेषद्रौ भाधवाद्यदाहतविष्णाधमोत्तर- एकाद्श्यष्टमी षष्ठी पौर्णमासी चत्ुदशी अमावास्या त्रतीया ता उपोष्याः परान्विताः इति भूतकिदद्धा करतेव्या दुरः पणां कदाचन वर्जयित्वा मुनिश्रेष्ठ साविन्नीवतमुत्तमम्‌ इति तदुदाहततरह्यवेवतव चनेन पूरवषिद्धानिषेधाच साविवीवते तु पवंवि- द्धेव याद्या चतुर्दश्या पूरणिमेति युग्मवाक्यात्‌ पर्वविद्धा तु कर्तभ्या सप्तमी बतिभि्नैरेः। पीणमासी महीपाट पुराणे निश्चयं गता इति बृहत्तपा तथा रम्भा साविन्री वटपेत्रकी कृष्णाष्टमी भूता कर्तव्या संमुखी तिथिः इति साविच्रीवतसंबन्धिनी प्र्णमा वटपेतुकी वटसाविच्ीवतसंबन्धिन्य- मावास्येत्य्थः करम्णाष्टमी ब्रहत्तपा साविची वटपेत्रकी अनङ्गचयोद्श्ी रम्भ! उपष्याः पर्वसंयुताः इति हेमाद्रुदाहतपाद्मस्कान्द्नेगमवाक्येश्च पूर्वविद्धाया एव विधा- नात्‌ प्रतिपत्पश्चमी मूतस्ावि्रीवरपूर्णिमा(माः) नवमी वृमी चेता नोपोष्याः परर्सयुताः इति निणयामुतमदनरत्नोदाहतव्ह्यवैवर्तेन घष्टयेकादृर्यमावास्या पू्वंविद्धा तथाऽषटमी पूर्णमा पराविद्धा नोपोष्यं चैव पथ्चकम्‌ इति हेमादिमवनरत्नोदाहतपाञ्चेन चोत्तर बिद्धानिषेधाच् अवटा पूणिमा चामा शपरान्विता सदा पूज्या साविञ्यमा पौर्णमासी उपोप्याः पूर्वसंयुताः इति कालादर्शे हेमादिनिर्णयामतमदनरत्नेषु चेत्थमेव व्यवस्थापितम्‌। एवं सति सावित्रीवते पौर्णमासी पूर्वविद्धा याह्या, बतान्तरे तु परविद्धैवं कर्तंऽ्येति परस्परविरुदद्धस्य विष्णुधमत्तरपद्मपुराणवचनस्य व्यवस्था | # सद्‌ा पुञ्या परान्विता इति पाट्शेत्समी चीनः १क, ग. घ, छ. "मारि मा

[ पूणिमानिर्णयः ] पुरुषाथचिन्तामाणिः। ` ३५५७ ,

यदा तु चतुर्दशयष्टादशनाडिका भवति, तदा साविज्रीवतमपि तच परित्याज्यम्‌ भूतोऽष्टादृक्नाडी भिदूषयत्युत्तरां तिथिम्‌ इति स्परृतेरमावास्या्मपि सावि्ीवतं पूवंदिने बतान्तराण्युत्तर- दिनि, पोणमासीवदेव व्यवस्था अच प्रमाणं पर्वकिद्धा कर्तव्येति बह्यवेवर्तवचनम्‌ स्कन्दपराणेऽपि- भतव्द्धा सिनीवाली तु तच्च चतं चरेत्‌ वजंयित्वा तु साविच्ीवतं तु शिखिवाहन इति एवं सति युग्मशाखं साविञ्ीवतव्यतिरिक्तवतेषु द््टव्यम्‌ प्रचेता अपि-नागव्द्धा तुया पष्ठी सप्तम्या युताऽ्टमी दशम्येकादश्ञीविद्धा जयोद्र्या चतुर्दशी भूतविद्धाऽप्यमावास्या याद्या युनिपुगव उत्तरोत्तरषिद्द्रास्ताः कतेव्याः काठकी श्रुतिः पाग्ये-

पष्ठवष्टमी तथा दर्शः क्रष्णपक्षे जयोदक्ी एताः परयुताः कायां; पराः पूर्वेण संयुताः यत्त॒ नारदीयपुराणम्‌-

दुरो पोणंमासं पितुः सांवत्सरं दिनम्‌ पव विद्धमङुर्वाणो नरकं प्रतिपद्यते इते, तत्सा वि््र(्रतविषयमिति माधवयन्थस्तु यथाश्चतः परस्पर- व्याधाताद्बोधक एव तथा हि यदा वित्यादिस्मृतेरित्यन्तय्रन्थादष्टाद्‌- दानाडीचतुरदश्षासच्वे साविच्नीवतमप्युत्तरविद्धायां कर्तव्यमिति प्रतीयते तत्स्वीकारे साविच्रीतं पूर्वविद्धायां, बतान्तरमुत्तरविद्धायामिति व्यव- स्थाप्रतिपाद्कपूवेग्रन्थ उत्तरयन्थश्चास्तगतः स्यात्‌। एतस्स्वीकारे मध्यम- यन्थोऽसंगतः। एवं व्याघातादबोधकत्वधाप्ती तत्परिहारार्थमेकस्य यथा श्रुताथपरत्वमन्यस्य यथाकथवचिन्नयनमित्येवाङ्गीकार्यम्‌ तच्च नियामका- काङ्कायां व्यवस्थायामनेकवाक्यानुयहादविप्रतिपिद्धं धर्मसमवाये भूयसां स्यात्सधर्मत्वमिति न्यायाद्यवस्थाय्नन्थ एव यथाश्रतार्थक इति निश्चये यदा तु चतुदृश्यष्टादृक्नाडिका भवति, तदा सावित्रीवतमपि तत्र

ऋ, घ. द्रकमम। घ. शवयतिद्धं यः|

३५८ विधष्णुमहविरचितः- [ पूर्णिमानि्णैयः ]

मौ

त्याज्यमेतदये किमुत बतान्तरमिति शेषपूरणेन कैमुतिकन्यायेन साविज्ी- वरतभिन्नवतविषयव्वेनेव योज्यः एवंसति स्वंवचनैः, स्वनिबन्धैश्च माधवस्यैकवाक्यता भवतीत्यतरेवार्थं माधवतात्पर्यमिति बोध्यम्‌ पूर्वविद्धेव साविद्ीवते पश्चदश्ी'तिथिः। नाञ्योऽादह् म्रतस्य स्युश्चेत्तच परेऽहनि

इति माधवसंयहवास्येऽपि मूतस्याष्टादक्ञ नाञ्यश्चेस्स्युस्तत्तथाऽपि परेऽहनि साविच्चीवतेऽङ्गतया विहित इष्टे पूर्वे ऽहनीत्यर्थः। परशब्दस्येष्ट- परत्वस्यापि विप्रतिषेधे परमिति सूते महाभाष्य उक्तत्वात्‌ नु बहत्तपा इत्यादिस्कान्दादीनामुत्सर्गत्वकल्पनया मूतोऽछादृज्ञनाडीभिरित्यस्यापवा- दैकत्वकल्पनया माधवथन्थस्य बोधकत्वं सूपपन्नमेव अत एव पूर्ववि- द्योः पश्चदृश्योः कतंन्यत्वेनोक्तमपि साविच्ीवतं नवमुहूतेचतुदशीवि- द्धयोन कतेव्यं भूतीऽष्टादृक्नाडीभिरितिवचनादिति माधव इति, काल- तत्वविवेचनादिनिवीनयन्थाः संगद्यन्त इति चेन्न स्कान्दादीीनां प्रतिपद्‌- वाक्तेन भूतोऽष्टादृशेत्यस्य सामान्यवाक्यतया स्कान्दायपवाद्कत्वस्य माधवेन वकुमदाक्यत्वात्‌ प्रतिपद्वाक्यानां माध्वेनानुपन्यासा- न्नानुपपत्तिरिति शङ्ग्यम्‌ साची बतस्याप्युत्तरविद्धायां स्वीकारे बह्यवैवर्तस्य व्यवस्थापकत्वास्भवेन परस्परविरोधे सति या व्यवस्था, सा बह्यदेवतं दर्शितेति यन्थस्य प्रतिपद्यप्यमावास्येति शाखं सावि्नी- ्रतातिरिक्तविषयमिंति गन्थस्य चासंगत्यापत्तेः तस्मात्सवेवाक्याणां हेमादिमाघवादीनां चेकवाक्यतयेव साविच्रीवते पूर्णिमा पूर्वविद्धा, वतान्तर उत्तरेति निर्णयः सिद्धः एतेन यद भूत उत्तरां तिथि दूषयति तदृष्टादृश्ञनाडीभिरिति यच पूर्वविद्धा निषिद्धा, तजैवायं विशेषविधिः। इति भूतविद्धा कर्तव्येत्यस्य देषो लाघवादिति साविव्रीवरत एतस्य परवृत्तिनं युक्ता किवितरवतेष्वेव चियुहूर्तसामान्यवेधवाधेनेति काल- तच्वविवेचनोक्तं माधवदूषणमुपेक्ष्यम्‌ माधवतात्पयांथापयालो चनमूल- त्वात्‌ बतान्तर उत्तरविद्धाविधानेनैव पूर्वविद्धासामान्यनिवृत्तेराथि- कत्वाद्विशोषोपपादनस्य वैयर्थ्यात्‌ अत एवाष्टादङाद्ण्डचतुदृशीसततवे साविच्रीचते माधवेनापवाद्‌ उक्तो तु हिमाद्धिणा 1 अस्यां विप्रतिपत्तौ

१क. च. 'द्ङ्ल्पः। ख. ग. धु, 'दत्कत्')} २कृ. ख. ग, च. छ. सगच्छन्ते। च. प्वेचिद्धा

[ पूर्णिमानिभयः ] पुरुषा्थंचिन्तामणि;

माधवमतमयुक्तमिति द्रैतनि्णंयो निरालम्बन एव ।. माधवतात्पयर्थ- पयालोचने विप्रतिपत्तरेवामावादिति दिक्‌ इति पूरणिमासामान्य- निणंयः सवत्सरक्रताचायाः साफल्यायासिटान्युरान्‌ 1 दमनेनाचयेचेञयां विशेषेण सदाशिवम्‌ इति वायुपुराणे चेञ्यां द्मनेन पूजोक्ता तत्र पौर्बाह्निकास्तु तिथय इत्युदाहृतवचनात्पौवांह्निकी पृणिमा याद्या इति चेची ज्यष्टपूर्णिमायां ज्येष्ठमासे तु संप्राप्ते पोणंमास्यां पतिवता घ्नात्वा चैव शुविरभत्वा वटं सिश्वेद्रहद्कैः इत्यादिना स्कान्दे पूणमायाम्‌ अमायां तथा ज्येष्ठे वटमूले महासती भिरा्ोपोपिता नारी विधिनाऽनेन पूजयेत्‌ - अशक्त तु अयोदर्यां नक्तं डर्याजितेन्दिया अयाचितं चतुरदैश्याममायां समुपोपणम्‌ ? इति भविष्येऽमायां साविजीवतमुक्तम्‌ तत्र पूर्णिमाऽमावास्ये पूवविद्धे पराद्य बृहत्तपा तथा रम्भा साविची वरपेतुकी करप्णाष्टमी भूता कर्तव्या संमुखी तिथिः इत्याद्युदाहतवचनात्‌ इति. ज्येष्ठी आपाठ्वां भारभूतेभ्वरयाचोक्ता काङ्ीखण्डे-- | उदीच्यां भारभूतेशमापाटेशं समच्येत्‌ आपाद्यां पञ्चदश्यां वे पपिः परितप्यते क्रत्वा सांवत्सरी याचामनेना जायते नरः इति तत्रापि पीर्वाह्िक एकरात्रं वसद्वामे पत्तने तु द्िनिचयम्‌ पुरे दिनद्रयं भिश्ुनंगरे पञ्चरात्रकम्‌ वर्प†स्वेकञच तिष्ठेत स्थाने पुण्यजनान्विते आत्मवत्सर्वभूतानि परयन्भिश्ुश्वरेन्महम्‌

घ. पटम्‌ इति सन्यामष्द्रती आः

, २६० विष्णुमहविरचितः- [ पूणिमानिणेवः ]

आषाठ्यां पौर्णमास्यां कारयेद्रपनं यतिः चातुमास्यस्य मध्ये तु वजंयेद्रपनं यतिः इत्यादिभिः संन्यासिनामेकवावस्थानं वपनं व्यास्षपूजा चोक्ता तच्रीदयिकी पूर्णिमा याद्या विमुहताधिकं ग्राह्यं पर्व क्षौरपमणामयोः इति विनश्वेभ्वर्यामुदाह तवचनात्‌ इति आषादी भ्रावण्यां ततीऽपराह्नसमये रश्चापोरलिकां शुभाम्‌ कारयेदक्षतेः शरास्तैः सिद्धधर्हेमभषिताम्‌ वस्ने धचितैः कार्पासः क्षौमेर्वां मलवर्जितः विचित्र्रन्थिय्न्थितां स्थापयद्धाजनोपरि उपटिप्ते गहे चैव सुचतुष्े न्यसेद्धवि तस्योपरि विशेद्राजा सामात्यः सपुरोहितः पुरोधा नृपते रक्षां बश्नीयान्मन््रतः सुधीः येन द्धो घटी राजा दानवेन्दधो महाबलः तेन त्वामनुचध्ामि रक्षेमाचलमा चट! बाह्यणैः क्षचियवेश्येः शुद्ैरन्येश्च मानैः कतंव्या रक्षिकाचारा द्विजन्पपज्य यत्नतः अनेन विधिना यस्तु रध्िकावन्धमाचरेत्‌ स्वदेपरहितः युखं संवत्सरं नयेत्‌ इतिं भकष्योत्तरे रक्षावन्ध उक्तः अवापराह्ल हइत्यक्तत्वादपराह्लो म॒ख्यः काठः तचोभयदि्निऽपराह्नसत्छे पर्वबिद्धा कतध्या दृशः पूणां कदाचन वजधित्वा मुनिश्रष्ठ सापित्रीवतमुत्तमम्‌ इति, भूतोऽशादृङ्ञनाडीभिदूपयव्युत्तरां तिथिम्‌ इत्याभ्यां परवानिपेधाककर्मणो यस्य यः काल इत्यस्मादृत्तरा याद्या यदा द्विर्तीयापराह्नाप्पूर्वं समाप्ता, तदाऽपि न्रवणी दु्गेनवमीति वचनं पविवारोपणविषयमिति निर्णयाग्रतसदनरत्नादिभिरुक्ततात्‌ भद्रायां द्वे कतंष्ये भ्रावणी फाल्गुनी तथा भरावणी नपति हन्ति यामं दहति फाल्गनी

क्क === =, ^ ~ ---~-------- “~~ ~~~ ~~ ~ = मा्‌ जके

घ. सिना क्षौरं मादखचतष्टयं मासद्वयं बा ध, रक्षाबन्थनमाः।३ ष. तिनिणयामतायदाहनमः

[ पूमिभानिणेवः ] पुरुषा्थचिन्तामाणिः ३६१

इति मद्रायां निषेधादुत्तरेव तजापराह्नाप्पूर्वमनुष्ठानेऽपराह्नस्य सर्वथा बाधः अपराह्ने तु साकल्यवचनापादिततिथिसत्वात्तत्रेवानष्ानम्‌ यदा त्त्तरदिनि महतंद्रयान्यूना तदाऽपराह्ने साकल्यवचनापादिताया अप्यमावात्‌ + प्रदोषपशिमौ यामी दिनवत्क्मे चाऽऽचरेत्‌ इति पराशरात्‌, भद्रन्ते प्रदोषयामेऽनुष्ठानम्‌ चानुपादेयाङ्गकाल- बाधो युक्त इति शङ्क्यम्‌ मद्रान्तगतस्य निषिद्धव्वनाङ्कत्वाभावाद्‌- ङ्मूतकाटबाधस्यैवायुक्तत्वात्‌ एतेनोभयव्ापराह्नव्याप्तौ पर्वति कृत्य- रत्नावकि मद्रायां द्रे कतव्य फाल्गुनी रावणी तथा श्रावणी नृपतिं हन्ति यामं दहति फाल्गुनी इतिनिषेधादुपेक्ष्या भ्रावणपोर्णमास्यामपि पविच्रारोपणमुक्तं हेमात्रौ। शिवधर्मभविष्यव्ुराणयोः- पौणमास्यां तथो षष्ठयां शिर्वं संपूज्य यत्नतः उपवीतं रिवे दद्याच्छिवभक्तांश्च भोजयेत्‌ पुनरेव कार्तिक्यां पूज्य शंभर क्षमापयेत्‌ यतिभ्यो दक्षिणां ददयातव्सत्रवखादिपूर्विकाम्‌ यः कुयात्सक्रदप्यवं चातुर्मास्यं पवित्रकम्‌ कल्पकोरिशतं दिव्यं रुद्रलोके महीयते इति हेमाद्रौ शिवरहस्ये- पविच्रारोपणं शंभोः कुर्यान्नभसि वा शुचो चतुर्दृश्यामथाष्टम्यामधिवास्य विधानतः श्रावण्यां प्रोष्ठपद्यां वा पविचारोपणं तु यः कुरूते नापविनं स्यात्तस्य संवत्म्ररान्तरा शंभोः पवि्रमारोप्य रिक्तः संपूर्णतामियात्‌ पवित्रं तु पविाख्यं सान्वयं भृगुनन्दन अपवितं पवि स्यादेहक्माखिलं नृणाम्‌ इपि तत्र कर्मणो यस्य यः काट इति वचनात्ूजाकाटव्यापिनी पौर्ण- भासी यद्यति अत्रैव भ्रावण्यां भ्रवणाकर्मेति आभ्वलायनेन

घ, “लरत्र मृहूतेद्रयमध्ये श्चिन्यना पणमासी च, ध्याऽटम्वां रि। ४६

६३६२ विष्णामहविरवितः- [ पूरणिमानिर्णवः

श्रवणाफर्मोक्तम्‌ तचास्तमिते स्थाटीपाकं श्रपयित्वेत्युक्तत्वात्पूर्वदिनि एवास्तमयव्यापौ पूर्वाऽन्यथोत्तरेति केचित्तु पूणिमाशब्दस्यान्त्यक्षणो- पलक्षणत्वात्तपलक्षितेऽहोराओ कार्यमिति वदन्ति तच्रोपलष्षणत्वे प्रमाणं चिन्त्यम्‌ अथोपाकर्मकाटनिणयः तज याज्ञवल्क्यः

अध्यायानामुपाकमं श्रावण्यां भ्रवणेन तु हस्तेनोषधिभावे वा पश्चम्यां भरवणस्य तु \॥ इति

अधीयन्त इत्यध्याया वेदास्तेषासुपाकम प्रारम्भः श्रावर्ण्या भ्राव- णमासस्य पौणमास्यां भ्रवणेन युक्तायां कस्यां चित्तिथौ हस्तयुक्तायां तत्पश्चम्यां वा कार्यः ओषधिप्रादुमवि भावणस्येति सर्वत्र संबध्यते एतेषां कालानां स्वगृह्यानुसारेण ग्राह्यत्वं बोध्यम्‌ तत्राऽऽभ्व- लायनगृद्यम्‌--अथातोऽध्याथोपाकरणमोषधीनां प्रादुमवि भ्रवणेन श्रावणस्य पश्चम्यां हस्तेन वेति तत्कालमाह-ओषधीनामिति भ्राव- णमासस्य भ्रवणेन कतैव्यम्‌ ओषधीनामितिवचनं यदा भावणे प्रादु- मावो स्यात्तदा भद्रपदे भ्रवणेन कतैव्यमित्येवमर्थम्‌ भ्रावणादपर्व वृष्ट्वपकर्षे माद्रपषादु्वमुत्कषं वोपाकर्मापकर्षोककर्षशङ्का कार्या तद्वार्षिकमित्याचक्षत इति वक्ष्यमाणसमभाख्याबलात्‌ पञ्चम्यामित्य्रापि भ्रावणस्येति संबध्यते मध्यगतत्वात्रयोजनवत्वा्च भ्रावणमासस्य पश्चमी यदा हस्तेन युज्यते, तदा वेत्यर्थः एवं काटजयमुक्तं मवति तन्त वच्िगन्थात्‌ यद्यपि कालत्रयस्य साम्यं प्रतीयते, तथाऽपि | धमिष्ठापतिपदयुक्तं व्वाष्कक्षसमन्वितम्‌ भावर्णं कम कुर्वीरच्रग्यज्चःसामपाठकाः इप्यायनेकस्प्रतिवाक्येषु श्रवणपौणमासीहस्तानामेव प्रतीतेर्बद्त्रचा-

दीनां भ्रवणाद्यो मुख्यतरा इति बोध्यम्‌ # भ्रावणस्तु मासप्रकरणो- क्तभेषादिस्थे सवितरीत्यादिवयनात्सिहस्थे सवितरि समाप्तदक्षकः शुक्कादिर्बोध्यः + तत्र

भवेदुपाकृतिः पौणमास्यां पूर्वाह्न एव तु

बाह्मणान्भोजयेत्तत्र पितुनुदिश्य देवताः

# घ. पुस्तके बोष्यमियस्मादृध्वै, कारिकाऽपि-अध्यायानामुपाकभं श्रावण्यां श्रवणेन तु तन्मि इस्तयुक्तायां पश्चम्बां वा'तदिष्यते अवृध्योषधयस्तत्मिन्मासे तुन भवन्ति चेत्‌ तदा भादपदे मासि क्नतणेन तरदिष्रते इति इयधिन बतेते + घ. पुस्तके बोध्य इदयस्मादृध्वं तत्रापि संपुर्ण शरवणं कमैकःः 0 तु पूतहे दैविकं कर्मयारिपृर्वराहतप्ादान्परवाक्रयादित्याविकं वतेते

[ पूणिमानिणयः | पुरुषार्थविन्तामणिः २६२

. इति हेमाद्री बाहैसचेतसात्‌ , | संप्राप्ते भ्रावणस्यान्ते पौर्णमास्यां दिनोदये छ्नानं कुर्वति मतिमाङशरुतिस्प्तिविधानतः ततो देवानषीश्चेव तपयेत्परमाम्भसा उपाक्मादि चेवोक्तमृषीणां चैव तर्पणम्‌ कुर्वीति बाह्यमणैः सार्धं वेदानुदिश्य शक्तितः इति भविष्योत्तराचोपाकर्मणः पोर्वाह्निकत्वनिश्वयात्‌ पएरवाह्नस्तु यद्यपि चतुर्विधः पूर्वमुक्तस्तथाऽपि योऽयं कालमपेक्ष्य सृष्ष्मः, तस्मा- रखङास्त इति पश्चधाविभागपक्चादन्येऽनुकल्पत्वेन ग्राह्या इति हेमादिमाध- वादिभिः सिद्धान्तितत्वात्‌ महूतं्रयात्मकः पातःकाठ एव मुख्यः ूर्वाह्नः तद्वच्छिन्नस्यैव मुख्यं कर्मकालत्वं तच यदा पूर्वसूर्योदयमा- रभ्य श्रवणं प्रवृत्तं द्वितीयसू्योदयोत्तरं मुहूतत्रयपरिमितं मवति, तदा यद्यपि पर्वण्यौदयिके क्यः श्रावणं तैत्तिरीयकाः बह्वृ चाः भ्ववणे श्यहैस्तक्ष सामवेदिनः इति गोभिलवाक्यम्‌ पर्वण्योदयिके कुर्युः भराव तेत्तिरीयकाः बहव चाः भरवणे कुधु्यहसक्रान्तिवरजिते इति बद्व चपरिरिष्टवाक्यमुमयत्र समानपक्षपाति, तथाऽपि तच पवानुष्ठाने धनिष्ठासंयुतं कुयाच्छावणं कमं यद्भवेत्‌ तत्कमं सफटं बिद्यादुपाकरणसं जितम्‌ धनिष्ठाप्रतिपद्युक्त त्वार कक्षसमन्वितम्‌ श्रावणं कमं कुर्वीरन्नुग्यज्ुःसामपाठकाः इति व्यासपरिरिष्टवाक्ययोरमिर्विषयत्वापत्तेरत्तरवेवानुष्ठानम्‌। चा- चैव यदा पूर्वसूर्योदयं विहाय भ्रवणप्रवृत्तिस्तच्ानयोः सावकाशतेति दाङुन्यम्‌ तजर पूर्ववाक्याभ्यायुत्तरवेव विधानेनानयोरसाधारणविषय- लाभासंमवात््‌। संपूर्णत्वाद्रौणकाठंसत्वाच्च पूर्वदिन एव भव- विति शङ्कयम्‌ प्रातःकाटावच्छिन्नस्थेवाङ्गत्वेन संपूणरस्य प्रकृतानुप-

१. ज, "टमा

१६४ विष्णुमहविरवितः- [ पू्णिमानिर्णयः |

योगाद्रौणकालण्यापेर्विरुद्धवचनामाव उपष्टम्मकत्वेऽपि प्रकरेते धनिष्ठा- संयुतमित्यादिवचनविरोधेनोपष्टम्भकत्वासेभवात्‌ अत एव भ्रवण आदौ घटिकाचतुष्टयमाभेजिन्नक्ष्रांशं वर्ज्यमिति स्मरृत्यथसारः संगच्छते। यदा सूर्यादयमारम्य प्रवृत्तं द्वितीयदिनि किचिज्यूनगुहूरतचयं मवति, तदा युह- तै्यस्येव मुख्यत्वात्तस्योत्तरत्वाभावासपर्वदिने संपूर्णत्वसंभवेऽनुकल्पङूप- मुहृतेद्वयसच्वमादाय धनिष्ठासंयुतमित्यादेरपवृत्तेः पू्वदिनि एवानुष्ठानम्‌ एव्रं यदा मुदहूर्तचरयानन्तरं प्रवृत्तं द्विती यादिनि नास्ति, तजरापि

उपाकमं प्रकुर्वन्ति क्रमात्सामग्यंजुविद्‌ः गहसंकान्त्ययुक्तेषु हस्तश्रवणपरवसु

इति हेमाद्रश्ुदाहतवचनात्तचैव पूर्वाह्ने भ्रवणाभावात्कथम- नुष्टानमिति शङ््चम्‌

तन्नाक्चच्रमहोराचं यस्मिन्नस्तमियाद्रविः यस्मिन्चुदेति सविता तन्नाक्षत्रं मवेदिनम्‌

इति माधवदाहूतमार्कण्डयव चनापादितस्य सत्वात्‌ यदा तु पुर्वदिनि मुहूर्तानन्तरं प्रत्रत्त, द्वितीयदिनि मुद्रतंद्रयपरिमितं श्रवणं तत्रापि उदिते देवतं भानो पिञयं चास्तमिते रवौ दिमुद्रूत चिरह्श्च सा तिधि्हव्यकन्ययोः इतिं वचने भानावुदिते सव्युत्तरकालेश्ह्लो मुद्रतद्रयं देव ॑देवदैवत्यं तास्मिश्चास्तमिते तव्पूर्वकाठेऽद्वो मुद्ररत्॑रयं प्िञयं पितुदेवत्यम्‌। अतस्ता- वत्कालभ्यापिनी या तिधि्भवति, सेव क्रमा द्धव्यकव्ययो्याद्येति हेमा- दिमाधवाभ्यां * सिद्धान्तितत्वात्तिथिवन्नक्षचस्यापि निर्णेयत्वात्कर्म- कारुष्याक्षिव चनानुग्रहसाम्ये व्यवस्थापकप्रवृत्तेयुक्तवाद्धनि्ठासंयुतमि- त्यादि चभरुत्तरदिन एव अत एव्र भ्रवणं धनिष्ठासंयुतं प्रयोगपयर्ि ग्राह्यमिति स्मृत्यथसारे प्रयोगपयािपयंन्तानुधावनं सार्थक मिति नन्वेव

#* घ. ज. पुतकयोः-उदयद्विमहूरतव्यापिन्यां दैवं कमे, अस्तमयनमृहूतंग्यापिन्यां पितयं कमे कामिति निणयामुतेन, इदं चोदयाप्तमयक्रालिकतियेः सेपुणेत्वाभिधानं यदोदथाद्ध्वं मुहूतेश्रयं मृदू

तद्वयं वा बिदहिततिधिर्मवति, अस्तास्प्राङ्महूरत॑त्रयं तदावगन्तव्यमिति मदनरत्नन चेदधिकं वतेते

9 ५.

१. तन्नः घ. -न्नक्षः। घ. अ. "तिबोधनोक्तबिष्णुधर्मोदरयोः।

[ पूणिमाविरणयः ] पुरुषार्थविन्तामणिः। ३६५

पूर्वदिने मुहतद्रयानन्तरं प्रवृत्तं भवणं द्वितीयदिने मुहूतमात्रें विद्यते, तच्राप्युत्तरय्हणापत्तिः

उद्यव्यापपिनि त्वेव विष्ण्वृक्षे घटिकाद्वयम्‌

तत्कमं सफलं ज्ञेयं तस्य पुण्यं त्वनन्तकम्‌

इति प्रयोगपारिजातोदाहूतवचनादिति चेन्न

वतोपवासनियमे घरिकैका यदा भवेत्‌ उदये सा तिथिगीद्या षिपरीता तु पेतुके

इत्यादीनामिवास्यापि कैमुतिकन्यायेन दविमुहतादिव्यािस्तावकत्वेन विधायकत्वासमवांदिति दिक एवं पूरणिमाऽपि यदा पूर्वसूर्यादयमारम्य परवृत्ता, तदा संदेह एवं नास्ति यदा पूर्वदिने महूर्तायनन्तरं प्रवा द्वितीयदिने महर्तद्वयादिपरिमिता मवति, तदा

धनिष्ठाप्रतिपदुक्तं त्वाष्कश्चसमन्वितम्‌ श्रावण कम कुर्वीरन्नुग्यजुःसामपाठकाः इति चनादुत्तरद्नि एव सर्वेषां प्राप्तम्‌ तच पर्वण्योदयिके कुः भ्राव्णं तेतिरीयकाः बद्रवचाः भरवणे कुयुग्रहसक्रान्तिविजिते इतिषद्वचगद्यपरिशिष्टवचनात्तेत्तिरीयकैरुत्तरदिने तैत्तिरीयकभिन्नया- जुषैः पर्वदिने कर्तव्यमिति हेमादिणाऽपि नेतद्यज्यते पर्वण्यीदयिके यदुपाकर्म तैत्तिरीयका एव छ्ु्युरिति वक्तं विशिष्टाुवादे वाक्यमेदप्रस- ङ्ादिति मतमरुपन्यस्य, तदयुक्तम्‌, उदेश्यविशेषण विवक्षायां हि सनतु विशिष्टोहेशशे प्रपश्चितं चेतद्धवदेवेन- योऽ विप्रतिपद्यते तं प्रति विशिषशटविध्याश्रयणन परिहारो वक्तथ्य इति अपि परवोदाहतवच- नेरीदयिके पवेण्युपाकमंप्राप्ेरनुवादोपपत्तः कमण्यपि चं कतुविधिरुप- पन्नोऽप्राप्तषिपयत्वाद्विधेः नच संबन्धद्रयविधानाद्राक्यभेदो विशि एविध्याश्रयणाद्रन्थकतमेदेन पोनरुक्त्यपरिहारात्‌ अन्यथा सवेस्मुत्यु- च्छेदापत्तरित्यादिरना परिहत्य तस्मादेवं व्यवस्था यदेकस्मिन्नेव दिनि कर्मकाटव्यापि पर्वं तदा सर्वेषां तच्ोपाकमं यदा लु दिनद्रयेऽपि कम- कालव्यापि वा तदा तैत्तिरीयाणामोद्यिके पर्वण्युपाकमे, अन्येषां

9 ड. पिनीत्वेन 1 २घ. ज. वात्‌ अन्यथा व्रतोपवासेत्यादीनामपि तथातापत्तौ सवीपष्रव ® ~

एव स्यदद्भत्र ३. चाध ग्घ नात |

, ३६६ विष्णुमट्विरचितः- [ पू्णिमानिर्णयः ]

त्वन्यतरत्युपर्सहतम्‌ त्र भ्रावणपौर्णमास्याः सूर्योदयमारभ्य प्रवृत्ताया द्वितीयदिने भहूवैत्रयसच्वस्यासंभवादिनद्रये संपू्णीकर्मकालव्यापीति नार्थः #िंतु द्वितीयेऽपि प्रयोगपर्याप्तमित्यर्थः नं वेति पूर्वदिने मुहर्तन- न्तरं प्रवृत्त द्वितीयदिने महरतद्वयापरिमितं वेत्यर्थः यथाश्चुताथपरत्वे पूवंदिने मुहतेचयानन्तर परवृत्तं ह्वासवशाद्ितीयदिने नास्ति तच्राप्युत्त- रत्रापत्तौ यदेकस्मिन्दिने कर्मकालव्यापि तदा सर्वेषां तचैवेत्यसंगतं स्यादिति एतेन दयाहगा क्मसमयं ष्याप्रोति सा चेन्न वा कायां तित्ति. रशाखिभिः परदिनि पूर्वतरैरयाजुषेरिति दीपिका यथाकथंचिदुक्ताथं- परतया नेया यथाश्रुता त्वसंगतेति बोध्यम्‌ तथा कमकाटव्याः सिवास्यानुयहसाम्ये धमिष्ेतिवाक्यविदहितं यत्प्रतिपद्युक्तोद्यिके पवै- ण्युपाकर्मण्युपाकमं तेत्तिरीयका एव कुर्युरिति वाक्यार्थे सिद्धेऽन्येषाम्‌

उपाकमं प्रकुवंन्ति कमात्सामरग्यजुविदः गहसंक्रान्त्ययुक्तेषु हस्तश्रवणपर्वसु

इति वचनात्पवोदिन एवेति व्यवस्था युक्तेत्याशयः एतेन तैत्तिरीय- कातिरिकरयज़्ःदाखीयेः पूर्वविद्धैव पणंमासी याद्या भावणी दुर्गनव- मीति वचनादिति मदनपारिजात उपेक्ष्य उदाहतोदाहरिप्यमाणवच- नहेमायादि विरुद्धत्वात्‌ अत एव ते्तिरीयेतरयाज्षाणां तु पूर्वविद्ध- मेव पर्व भावणीति वचनादिति द्रेतनिर्णयः 1 अन्ये याजुषाः पूर्वविद्ध एव भ्रावणीति वचनादिति हेमा्िरिति मयूखः, भावणीति वचनं तेत्ति- रीयकभिन्नयाजुषपरामिति मडोजीदीक्षितोक्तिः, वाजसनेयिभिः पृतवि- द्ध गर्णमास्याभिदं कार्यमिति हेमादिः, स्प्रतिकीस्तुभाद्यश्च हेमादधिता- तप्यांथ्ञानमूटकत्वाुपेक्ष्या एव यत्तु मदनरत्ने बहव चकारिकाकारस्य बहव चसंबन्धिधर्मविधानार्थमेव प्रवृत्तत्वात्‌, बद्रवृचाः भ्रवण इत्युत्तरार्धं- मेव विधायकम्‌! पर्षण्योदयिक इति पएवीर्षं तु बद्रवुवैः प्राशस्त्यलामाच्चर- वणपरित्यागेन पर्व्मो्रयादहीव्येतदर्थमनुवाद्‌ इति तद्वतं तैत्तिरीयपदं सर्व॑. याजुषाणामुपलक्षणम्‌ तेन दिनद्रयेऽपि कर्मकालव्याप्तावव्यापतौ सर्वै रपि यजर्वेदिभिरोदयिके पर्वण्युपाकमं करतेव्यम्‌ भ्रावणीति वाक्यं तु पवितवारोपग।दिविषयभि्युक्तं, तत

=+ ~= --- ~ , ~

१. 0व्याभिनीति।२ख.धघ. चेति। ३. तं मृहूतेत्रयद््रा। * क.ख ग. ध. च. छ. "माप्राः

[ पूणिमानिगवः ] पुरुषार्थविन्तामणिः ! ३६७

° धंनिष्ठार्सयुतं कुर्याच्छावणं कम यद्भवेत्‌ तत्कमं सफटम्‌' इत्यादिवाक्येन तद्गद्यविहितभ्वणे प्राहास्त्यबोधः नात्‌ , भ्रवणत्यागेन पर्वग्रहणशङकाया असभावितव्वेनाुवाद्वेयर्थ्या- पत्तेधिन्त्यम्‌ अत एव तेत्तिरीयकयहण सवंयाजषाणामुपलक्षणमिति कालतत्वविवेचनमपि उपंक्ष्यम्‌ तस्माद्धेमादिसिद्धान्तस्थैव य॒क्तत्वा- तयर्वसू्योदयानन्तरं मुहरतादध्वं प्रत्रा पौर्णमासी द्वितीयोदयानन्तरं मुहूतंद्रयादिपरिमिता भवति, तत्र तैत्तिरीयेरुत्तरा, तेत्तिरीयान्ययाजुषै पर्वा याद्येति सिद्धम्‌ यदा द्वितीयदिने मुद्रूतपट्कपरेमिता पौर्णमासी तदा तैत्तिरीयभिन्नेरप्युत्तरव याह्या भवण्यां प्रौष्ठपद्यां वा प्रतिपत्पण्युहूर्तकैः विद्धा स्याच्छन्दृसां तचोपाकममत्सि्जनं मवेत्‌ इति काटादकशंमदनरत्नोदाहतमिगमवचनात्‌ श्रावणी पौर्णमासी तु संगवात्परतो यदि तदैवौदयिकी ग्राह्या नान्यदौद्यिकी भवेत्‌ इति माधवोदाहतनिगमवचनाच अनेनापि संभावितमध्याह्स्पशा- विधानात यत्तु- उद्ये संगवस्पर्शे श्रुतौ पर्वणि चार्कमे कुय्नमस्युपाक्मं कण्यजुःसामगाः कमात्‌ इति चन्दोदयोदाहतस्याऽऽपत्वेऽपि नियामकत्वस्वीकारे मध्याहमारभ्य भ्रव॒त्तं द्वितीयदिने मुहूर्तं पर्वं, भरवणं भवति, त्रापि पूवदिनेऽनु- छानापत्तौ पर्वोक्तबिरोधापत्तेः, तपो हन्त्युत्तराषाढा उपाकर्मणि वैष्णवे रवणेन तु यत्कर्म उत्तराषाढसयुतम्‌ संवत्सरक्रतोऽध्यायस्तत्क्षणादेव नश्यति धनिष्ठासंयुतं ङुर्याच्छावणं कमे यद्दधषेत्‌ तत्कमं सफलं ज्ञेयमुपाकरणसंसितम्‌ इत्यादिवाक्यविरोधापत्तेश्च #ितु धनिषटेत्यादिवाक्यविषयेकदेशे पप्च मूतमेव माधवस्याप्यत्रैव तात्प्थं कल्पनीयमन्यथाऽसंगतिप्र- सङ्गात्‌ इत्थं सर्ववाक्यविरोधेन संपन्नस्योपाकमंकालनि्णैस्यायं

"9 कनका ००.०.०७ = = ~ " ~ =-= ~ ~=

जा जा 1 = ~

[दि प)

१४. क्ष्यं सरक्षणात्त। २, याऽ्पिषपः। ष. नेन सं ष, (क्तवचनतिः

६६८ विष्णुमह्विरवितः- ` [ पएूणिमानिर्णयः |

संगरहः--पूर्वसूरयोदयमारम्य प्रवृत्तं श्रवणं द्वितीयदिने मुहूतेरयात्कि- चिद्धय॒नं मवति, तदा पुर्वदिनि एवानुष्ठानम्‌ यदा तु ताह द्विती- याद्नि संपुणमुहतैचय तदा यदा वा पूवदिने मुहृतांध्नन्तरं प्रवुत्तं द्वितीयदिने सुहतंद्रयादिपरिमितं भवति, . तदोत्तरदिनि एव मुहते- दयाल्यूनं चेप्पर्वदिनि एवेति पर्णिमाऽपि यदा पूर्वसूर्याद्यमारभ्य परवृत्ता, तदा पूर्वव सर्वेषाम्‌ यदा तु पूर्वदिने महतायनन्तरं प्रवृत्ता द्वितीयदिने महर्तद्वयादिपसिमिता भवति, तदा तैत्तिरीयेरुत्तरा याद्या तद्धिन्नयाजुषैः पूर्वेति व्यवस्था यदा द्वितीयदिने पण्मुहूर्तपरि- मिता, तदा सर्वेषामुत्तरेव यदा पूर्वहि मुहूरतानन्तरं प्रवत्ता, द्वितीयः दिनि युहतद्रयान्यूना, तडा सर्वेपां पूर्वेति हस्तनक्षचमपि यदा दिनद्वये संप्रणौपराह्नव्यापि, साम्येन, वैषम्येण वा तदेकदेङव्यापि, दिनद्रयेऽप्यपराह्नास्पशि वा तदोत्तरमेव। यदा पर्वदिन एवापराह्व्यापि, तदा पूर्वमेवेति कर्मकालव्याप्तयैव निणंय इति स्मृरव्य्थसारदेमादिप्रभू- तिभिः सिद्धान्तितत्वादिति एवं सति ओदयिकानि पवादीनि प्रातःसंगवात्मकषण्मुहूतंव्यापीमि याद्याणीत्यादिकाटतच्वविवेचनादि-

¢

नवीनयन्था उपेक्ष्या एव पर्वदिने मध्याह्मारभ्य प्रवृत्तं श्रवणादिकं द्वितीयदिने मुहृतंपश्चकपरिमितं मवति, तदां पूर्वदिनेवुष्टानापत्तौ पूर्वो दाहतनेकवचनस्प्त्यर्थसारहेमाद्यादिनिबन्पविरोधापतेरिति बोध्यम्‌ एतेन सामगानां त्वपराह्लोपाकार्भेणां वचनात्तत्कालव्यापिनमि पूर्वंहस्त बाधित्वोत्तरदिनि एवानुष्ठानमिति कालतच्वषिवेचनयुपेक्ष्यम्‌ उदा- इतवचनानां कर्मकालज्ञाखाविरोधेतैवोपपत्तो क्मकालबाधस्यानुचि- तत्वात्‌ अत एव- |

पण्युहूर्तोत्तिराषाढायुक्तः स्याच्छरवणो यदि

तदाऽसौ भ्रवणस्त्याज्यो गृह्यते भ्रवणोऽपरः

षटक्षणाचोत्तराषाढा संगवात्परतो यदि

तदाऽसौ भ्रवणस्त्याज्यो गृह्यते भ्रवणोऽपरः

इत्याद्पियोगपारिजातनाश्ना परस्परविरुदद्धार्थकवचनं कल्पयन्गो-

विन्वार्णव उपेक्ष्यः वचनानां पारिजातेऽभर्वादिति ज्ञेयम्‌ गहसं- कान्तिवर्जितेत्यजच पर्वादिशब्डोत्तरसप्तम्याः पर्वाद्िगिताधिकरणत्वपरतया पवादिषु जायमानयो्रहस्करान्त्योदूषकत्वम्‌, उत-

9१ ध. "दाऽपि पूः २. "वात ३. ्त्वंय'।

[ शूणिमानिभेयः ] ` पुरुपार्थचिन्तामणिः २६१

यदि देवात्तु संसिध्येदेकादरयां तिथित्रयम्‌ इच्यादिष्वेकादृश्यादिशब्वानामिव पर्वादिशब्दानामनुष्ठानयोग्यपएर्वा- द्युपलक्षिताहोराचपरतयोपाकमःधिकरणाहोरा्रे जायमानयोरिति तजर तावदुपलक्षणष्वे प्रभाणाभावात्पर्वाद्गतयोरेव दूषकत्वं, पर्वोत्तरति- ध्यादिगतयोः + अन्यथा यहे संकरान्तियोगश्च यस्मिन्दिनि उपाकर्म, तदि नाधराचात्पर्वमेवोक्तेषु काटेषपजायमानस्तेषां दूषको तु तस्मात्परस्ता- दिति कालतत्वविवेचनस्य पवेश्रवणगतयोरेव यहणसक्रान्त्योः पयुंद्मस- प्रयोजकता तत्सामानाधिकरण्येन श्रतत्वात्‌ , तिथ्यन्तरनक्षचान्तरगत- योरपि। तेन चतुदरीप्रतिपहृत्तराषाठाधनिष्ठादो गहणे संक्रान्तौ षा पबौणि भवणे चोपाकमं कार्यमेवेति मयुरवस्य यहसंकान्तियोगश्चोपाकमेसंबन्धि- न्यहोरात्रे माव्य्धरा्रात्पूर्वं नक्चचपर्वणोवियमानस्तयोदंपको त्वर्ध- राघ्रात्परस्ताद्वियमानः नाप्युपाकमाङ्गमूततिथिनक्ष्रयोः पूर्वोत्तरका- लीने तिथ्यन्तरे नक्षत्रान्तरे, वा विद्यमान इति स्मतिकोस्तुमस्य चासं- गत्यापत्तरेति चेन्न अर्धराच्रात्परवं संगवादिकाले धनिष्टठादौ जायमाने संक्रान्त्यादावपि प्रातःकाटानुष्ठानापत्तावर्धंराचाद्धस्तादित्पुदाहरिष्य- माणवचनस्य संक्रान्तौ यहणे चेव सुतक्रे मतके तथा गणस्नानं ूर्वात नारदस्य वचो यथा इति हेमाद्याद्युदाहतवचनस्य च॒ कर्स्मिशिद्िने यहसंकान्तिव- जिते कायंमिति स्परत्यर्थसारस्य विरोधपरिहाराथमुदाहतवाक्यगतपवबो- दिकब्दानां पवोौद्युपठक्षिताहोराच्रपरतयोपाकर्माधिकरणाहोरात्रगत- योरेव यहसंक्रान्त्योर्ईूषकत्वं तु परवादिगतयोरेवेत्यत्रैव तात्पर्यस्य कल्पनीयत्वात्‌ तेन पूर्वाहोराच्गतभ्रवणादौ संक्रान्त्यादिसत्वेऽपि द्वितीयदिनगतश्रवणादेन दुष्टत्वमिति बोध्यम्‌ स॑क्राती गहणे चेवेत्यने- नोपाक्मीधेकरणाहोरात्े संकान्ती यहणे चोपाकर्म कर्तव्यभित्यु- क्तम्‌ तत्न विशेषमाह गार्ग्यः- अधराचाद्धस्ताचेत्संकराग्तिर्थहणं तथा उपाकर्म कुर्वत परतश्चन्न दोपकरत्‌ इति भयोगपारिजाते काव्यायनो वृद्धमनुश्च-- यदाऽधंराचादर्धाक्चेद यहः संक्रम एवं नोपाकर्म तदा कुयाच्टरावण्या भवणेऽपि इति #॥ 8.

२७० विष्णामहविरचितः- [ पूणिमानिणेयः ]

अव्र श्रावणीय्रहणमाषादीप्रीष्ठपद्योः, भवणय्हणं पंश्चमीहस्तयो- ईपलक्षणमित्यवगन्तव्यम्‌ यत्त॒- वेदोपकरणे प्राप्ते कुटीरे संस्थिते रवो उपाकमं कतेव्यं कतेव्यं सिंहयुष्तके इति नमंदोत्तरभागे तु कतव्य सिहयुक्तके करकट संस्थिते भानावुपाकुर्याज्त दक्षिणे इति माधवेनोपन्यस्तं वचनद्रयं, तचाऽऽ्यं छन्दोगविषयं प्रोष्ठपद हस्तेनोपाकरणम्‌ इति सुत्रेण, सिंहे रवो तु पृष्यक्षं इति गार्ग्येण तेषां सिंहस्थ एव वधानात्‌ श्रावण्यां भरावणीकमं यथाविधि समाचरेत्‌ उपाकर्म तु क्तत्यं ककेटस्थे दिवाकरे इति हेमाद्रौ निगमवचनेन विरोधाच्च द्वितीयेन तु भ्रावण्यां प्रोष्ठ- पद्यां वोपाकरत्याधेपञ्चमान्मासानधीयीरन्‌ इति कोशिकगद्यादिषु भ्रावणपिरष्ठपदयो विहिते तत्र॒ ककैटस्थश्रावणीव्यावृत्तिरेव क्रियते साऽपि नर्मदृत्तरदेश एव, तु तदहक्षिण इति चिन्तनीयम्‌ एतेन नमे- दोतरमागार्यावतनिवासिनां शिष्टानां कर्कटस्थे रवावप्युपाकमांनुष्ठानपा- माण्यम्‌ अस्मिन्वचनद्रयेऽनाश्वासात्‌ आश्वास तु निषेध एवेति कालतच्छविवेरनसिदद्रान्तिताऽ्यवस्थाऽपि परिहता अत एवेदं वचन- दयं छन्दोगं विषयमेव तेन नर्मदा दकषिणदेशे कर्कटस्थे रवविव च्छन्दोभे- रुपाकर्तभ्यमिति द्वैतनिर्णनिर्णयसिन्धुमयुखसिदद्धान्त उपेक्ष्यः 1 प्रोठपदीं हस्तेनोपाकरणम्‌ इति सूते सहे रवावित्याङ्विचनन्रिधात्‌ अत इद्‌ सर्वशाखासाधारणमिति केचित्‌ छन्दोगविषयमित्यन्थ इति मडो- जीदीक्षितिक्तिप्पीति बोध्यम्‌ भ्रवणायपक्ष ओषधीषु जातासु हस्तेन पोणमास्पां वाऽध्यायोपाकर्म, इति हिरण्यके शिघूत्रात्तैत्तिरीयकैः श्रावण्यां हस्तै वा कार्यम्‌ भ्रवणायुक्तः पक्षः भ्रावणशयुङ्कपक्ष इत्यर्थः अव पौर्णमासी मुख्यः कालः पर्वण्योद्पिके कुर्यः भरावणं तेत्तिरीयकाः इत्यादिवाक्येषु तस्या एबोादानात्‌ खण्डते निणंयस्तु परवो- तोऽव गन्तव्यः

पणी णि ~=

ध, प्पाक्रमे तु द्‌"

[ पूर्णिमानिणैयः | परुषार्थविन्तामणिः ३७१

संकरान्तिग्रहणं वाऽपि पो्णमास्यां यदा भवेत्‌ उपाकतिस्तु पश्चम्यां कार्या वाजसनेयिभिः ` इतिवाक्ये हेमादविणा त्तेत्तिरीयगृह्ये पञश्चम्युपादानाभमावात्तैत्तिरीयकैः प्रोष्ठपद्यां कार्यमिन्युक्तम्‌ ।*तद्धस्तनक्षतासंमव इति बोध्यम्‌ तेषां गये हस्तस्योपादानात। एतेन तेत्तिरीयाणां पोष्ठपद्यामिति हेमादविमतमयुक्तम्‌ िरण्यकेशिसूते पश्चम्युपादानात्तेः पश्चम्यां कार्य, हिरण्यकेशिभिन्नतै- त्तिरीयाणां परोष्ठपद्यामिति दैतनिणंयो हेमादिदरूषणसंरम्मपरयुक्तं एव हिरण्यकेशिसूते पञ्चमीयहणामावादिति 1 उपाकरणोत्सर्जनयोः पीर्ण- भासीहस्तरोहिणीनक्षत्राणि षण्मुहूर्तान्युद्यव्यापीनि अद्याणीति महे- दाभटोक्तिरुपेक्ष्या मध्याह्ममारभ्य प्रवृत्तानि पौर्णमास्यादीनि द्विती- यदिन किचिजयूनषणमुदूर्तपारिमितानि भवन्ति तत्र पर्वदिनिऽनुष्ठाना- पत्तो धनिष्ठाप्रतिपद्युक्त मित्या दिपर्वोदाहतानेकवचनस्म्रत्यथंसारहेमाया- दिविरोधापत्तेरिति भ्रावण्यां पोणमास्यामध्यायमुपाकरुत्य मासं प्रदोषे नाधीयीत, सिंहस्थे सवितरि याऽमावास्या तदन्ते चान्द्रमसे या मध्य वर्तिनी पौर्णमासी सा श्रावणी, भ्रवणयोगस्तु भवतुमा वा तस्या- मध्यायगुपाकरत्य गृह्योक्तेन विधिनोपाकमं कृत्वा स्वाध्यायमधीयीत अधीयानश्च मासमेकं प्रदोषे प्रथमे राचिभागे नाधीयीत प्रदो- षग्रहणाद्राचावप्यु्वं दोप इति हरदत्तविवरतादापस्तम्बस्रचादाप- स्तम्बः भ्रावणपोौर्णमास्यामुपाकर्म कार्यम्‌ खण्डत्वे निर्णथस्तु दितीयसूर्योदयोत्तरं गहतंयादिपरिमितोत्तराऽन्यथा पूरवैवेति पर्व क्तोऽवगन्तव्यः। अथातोऽध्यायोपाकर्मौपधीनां प्रादुभवि श्रवणेन श्रावण्यां पोर्णमास्यां पश्चम्यां हस्तेन वेति कात्यायनसूत्र ओषपधीप्राहभीवि भवणे पौर्णमास्या विशेषणे तयोस्त प्रायशः संभवात्‌ तस्माद्ि- दोपणाभावे पौर्णमास्यां भवति एवं पञ्चम्यां हस्तोऽपि प्रायशो भवती त्युपन्यस्तः अतः श्रावणी पौर्णमासी, पश्चमी वा विशिष्टा, अवशिष्टा वोपाकर्मकालः एवं स्वमतेन व्याख्याय परमतमुदाजहार श्रवणेन वा पौर्णमास्यां वा हस्तेन वेति हरिहेरेण कर्कोपाध्यायाश्चयस्य वर्णित- त्वा्तातीयेः भ्रवणयुक्तश्रावण्यां केवलायां वा हस्तयुक्तपश्चम्यां, केव- छायां वोपाकर्म कार्यम्‌ खण्डत्वे निर्णयस्तु पूवाक्तो वेदितव्यः 1 प्रोष्ठ-

१६. "यदः संभः। २१, "कमःपाः।

१७२ विष्णामहविरचितः- [ एूर्णिमानिर्भेवः ]

ध्वी हस्तेनोपाकरणम्‌ इति गोभिलसूतरे प्री्ठपदीमिति दितीया प्रति- शाब्दाध्याहारार्थां तेन प्रतिवष॑मुपाकमं कतेव्यामिति ज्ञायत इति तद्धाष्योक्तेः प्रीठपदीं प्राप्येत्य्थं इति टेमाद्रावपि प्रौष्टपदमास- संबन्धिनीं कांवित्तिथि प्राप्य हस्तनक्षचच उपाकरणं कार्यमित्यथः तत्र संक्रान्त्यादिदोषे श्रावण्यामुपाक्रत्य माद्रपदद्यक्कुहस्तनक्षजपर्यन्तं ने पठेयुः श्रावण्यामेक उपाकरत्यैतमासाविव्ात्ाटं काङ्कन्त इति गोभिटसूचात्‌ सावित्रं हस्तनक्ष्रम्‌

हे रवो तु पुष्यक्षं पूर्वाह्णे विचरेद्रहिः

छन्दोगा मिटिताः कुरयरुत्सर्गं सवे च्छन्दसाम्‌

श॒करपक्षि तु हस्तेन उपाकमाऽऽपराह्निकम्‌

इति गार्भ्येण सिंहस्थे रवावेवोत्सर्जनोपाकरणयोर्विधानात्‌ तच्रापि

यदा सहस्ये सूर्ये हस्तनक्षत्राययर्वः पुष्यः कर्कटे रयै मवति, तदा

मासे प्रौष्ठपदे हस्तात्पुष्यः पर्वा मवेद्यदा

तदा तु श्रावणे कुर्यादुत्सर्गं छन्दसां दविज

इति च्छन्दोगपरिशिष्टेन भावणगतपुष्य उत्सर्जनविधानस्य सौरमासप-

रत्वं विनाऽनुपपन्नत्वादत्र प्रौष्ठपदश्रावणकशब्दौ मीनादिसौरमासाभिप्राये णेति मदनरलत्नादिभिरुक्तत्वात्सामगानायुत्सजंनोपाकरणयोः सौरमास एव ग्राह्यः तथा च्छन्दोगे; सिहस्थे ककटस्थेऽपि दा रवौ पुष्यनक्ष्न उत्स- जनं कृत्वा सिंहस्थ एव सूर्ये हस्तनक्षत्र उपाक कतेव्यम्‌ हस्तनक्षचस्य खण्डत्वे निर्णयः पूर्वोक्तो द्यः भावण्यां पोणमास्यामाषाढ्यां वोपाङ्रत्य च्छन्दां स्यधीयीत इति बोधायनवचनाद्रौधायनेः भ्रावण्यां कार्यप्‌ दोषादिसंभावनायामाषाद्यां कर्तव्यम्‌ द्वितीयदिने मुहूतं- जयादिपिरिमिता चेदुत्तरदिने मुहूतंजयान्यूना चेत्परवेदिन एवावुष्ठान- मिति निर्णयः पूर्वोक्त एवेति इदं चोपाकर्मभावण ओषधीप्रादुर्मा- वामावे भाव्रपदे कर्तव्यम्‌ तदुक्तं बद्रवचकारिकायाम्‌-

अवुष््वौषधयस्तस्मिन्मासे तु भवन्ति चेत्‌

तदा भाद्रपदे मासे रवणेन तदिष्यते इति

अचर भ्रवणयहणं भाद्रपदगतपश्चमीहस्तपवणामुपलक्षणम्‌ तद्वा-

सवा।

[ पूभिमानिर्णयः ] पुरुषार्थचिन्तामणिः। ३५३

िकमित्याचक्षित इति सूत्राद्रषांकाटे मवं वार्षिकमित्येषा समास्या वर्षाकाटश्च भावणमाद्रपदौ तत्रेतत्समाख्यावचनमनन्या्थं सच्छावणे साक्षाद्विधानेनेव सिद्धे माद्रपदविधानार्थम्‌ मासे विहिते तत्र स्मिन्द्नि इत्याकाङ्क्षायां पूर्वत्र क्टप्तश्रवणपश्चमीहस्तानां पूवंवदय- हणम्‌ भावण्यां प्रोष्ठपद्यां वाप्युपाङ्त्य यथाविधि युक्तश्छन्दांस्यधीयात मासाच्विप्रोऽधपश्चमान्‌ इति मनुवचनाच ओषध्यसुत्पत्तिश्रहणं चाऽऽशीचादीनासुपलश्षणम्‌ तेन येन केन वि्तिमित्तेन भ्रावणातिक्रभेऽप्यपोक्षिताबोधेटा मादेव भाद्रप. गताः भबणादय एव काटा इति बोध्यम्‌ अत एव गुरुश्ुकास्ते निषेधेन भावणातिक्रमः तच्राप्यपेस्सितविधिवलादेव माद्रपद्गतभ्रवण- पवादिग्रहणम्‌ तथा प्रथमोपाकरणऽप्यपेक्ष्याया अविशेषात्मवृत्तिनिर्बा- धैव नु गौणकाटे कथमारम्म इति चेन्न ! सर्वेषां कालानां स्मतिषु विधानमस्ति तत्र केवट व्यवस्थेवपिश्सिता वचनान्तरेण कियत इति तेषां गोणत्वश्षङ्काऽपि तेन भ्रावणभ्रवणादो संक्रान्त्यादिदोषे तत्पश्चमीविषधिः प्रथमोपाकर्मण्यपि यथा प्रवतते, एवं माद्रपदभ्रवणा दि- विधिरपि अस्तादिना भ्रावणातिक्रमेऽपि प्रवतत इति बोध्यम्‌ अस्ता- दिनिषेधश्च शुके मृटेऽप्युपाक्रत्य वि या वित्तविनाशनम्‌ आयुःक्षयमवाप्रोति तस्मात्तत्कमं वजेयेत्‌ इति प्रयोगपारिजाते मनुवास्यात्‌, गुरुद्यक्रतिरो धाने वजंयेच्छूतिचोद्नात्‌ इत्याह भगवानचिः भ्रावणं तु विशेषतः इति तत्रेव काश्यपा अयं निषेधः प्रथमोपाकरणविषय इति गुरुमार्भवयोमल्वि बाल्ये वा वार्धकरेऽपि वा तथाऽधिमासससर्पमलटमासादिपु द्विज प्रथमोपाक्ृतिनं स्यात्क्रते कर्मं विनाहकरत्‌ इति संग्रहकारोक्तेः प्रतीयते तथाऽप्याषव चनानुपलम्भाहितीया- दिप्रयोगेऽपि सति संमवे बोध्यः अत एव श्रावण्यां प्रौष्ठपद्यां वा

द्विजः। क. ख. ग. छ. द्वजै।

२७४ विष्णामहविरचितः- [ पूणिमानिणेयः ]

शुक्रास्तमयादिपरतिबन्धस्तदानीमाषाठ्यां कामिति माधवः, मलमास- प्रकरणगतहेमाद्यादिग्रन्थाश्च संगच्छन्ते अधिमाससंसपंरूपो मटमासा- वादिशब्देन सिहस्थगुरवक्वातिचाराविग्रहणम्‌ मलमास उपाकर्मनि- षेधमाह हेमाद्री कात्यायनः- उक्कर्ः कालवृद्धौ स्यादुपाकमौदिकर्मणि अभिषेकादिवृद्धीनां तूत्कषों युगादिषु ज्योकिष्पराङरोऽपि- उपाकर्म तथोत्स्भः प्रसवाहोत्सवाष्टकाः मासव्द्धौ पराः कार्या वर्जयित्वा तु पेतुकम्‌ इति थंत्त--दृशहराख नोत्कषश्चतुर्ष्वपि युगादिषु उपाकमं महाषश्टयोयतदिष्टं वषादितः इति कष्यशृङ्गवचनमनुत्कषविधायकं, तत्सामगविषयम्‌ तेर्षा पुवोक्तरीत्या हाक एव विधानात्‌ यन्त काठलादरश- अध्यायानासुपाकमे भ्रावण्यां तेत्तिरीयकाः ब्रवु चाः भ्रवणे डुः सिहस्थोऽको भवेद्यदि अर्सिहाके प्रीपयां श्रवणेन व्यवस्थया इल्युक्तं, तत्‌ उपाकर्म तु कर्तव्यं कर्कटस्थे दिवाकरे आषाल्यां प्रीष्टपयां वा वेदोपाकरणं स्यतम्‌ भ्रावण्यां पीणंमास्यामाषाटठ्यां वोपाकृव्येति निगमकूमंपुराणबोधा- यना दिविचनविरुद्धामिति स्पष्टमेव माधवे काष्णाजिनिः- उपाकर्मणि चोत्सर्गे यथामालं समेत्य कषीन्द्‌ भंमयान्क्रुत्वा पूजयेत्तपयेत्ततः इति त्रौधायनोऽपि-

गोतमादीन॒षीन्सतपत कृत्वा दर्ममयान्पुनः

पूजयित्वा यथाशक्ति तर्पयेदरचमुचरन्‌ इति अथोत्सजनकालः तच्च यान्ञवत्क्यः-

पौषमासस्य रोहिण्यामष्टकायामथ।पि वा

जलान्ते छन्दसां कुयादुत्सर्गं विधिवद्रहिः

स्र, घ, ज, “रशुक्राति

[ एूमिमानिर्णवः ] पुरुषार्थचिन्तामाणिः ३७५

पौषमासस्य रोहिण्यां कृष्णाष्टम्यां वा जलसंनिधौ यामाद्रहिर्वदाना- मुत्सजनं छयाद्येन प्रकारेणोपाकमेपभ्रत्यध्ययनं कृतं, तं प्रकारमिदानीं परित्यजेन्न तु सवात्मनेत्यथः मनु- पुष्ये तु च्छन्दसां ङुयाद्रहिरत्सर्जनं द्विजः माधश्ुङ्कस्य वा प्राप्ते परवाह्णे प्रथमेऽहनि भरावण्यां चेदुपाकमं तदा पोषशङ्मतिपदि प्रवाहणे, यदा प्रौ्टपद्याभु- पाकमं तदा माघश्युककुपरतिपदीति व्यवस्थितो विकल्पः श्रावण्यां प्रौष्ठपद्यां वाऽप्युपाकृत्य यथाविधि युक्तश्छन्दांस्यधीयीत मासान्विप्रोऽधपश्चमान्‌ इति उपाकर्मोत्तरं श॒ङ्खकृष्णपक्षद्रयसाधारण्येन सार्धचतुमांसपयंन्तम- भ्ययनमुक्त्वोत्सजेनानन्तरमध्ययनप्रकारमाह मनुः- अतः परं तु च्छन्दांसि शुङ्केषु नियतः पठेत्‌ अङ्कानि रहस्यं कृष्णपक्षेषु वे पठेत्‌ इति आश्वटायनगृद्यम्‌-मध्यमाष्टकायामेताभ्यो देवताभ्योऽन्नेन हुत्वाऽ- पोऽभ्यवयन्त्येता एव देवतास्तर्पयन्त्याचार्यानषीन्ितंश्ेतदुत्सजंनम्‌ , दति अचर व॒त्तिकरता मध्यमा्टकायहणं षण्मासान्तलक्षणाथम्‌ तेन तस्याः समीपे माध्यां पौर्णमास्यामित्यथं इत्युक्तम्‌ छन्दोगानां तु सिहे रवावित्यादिनोक्तम्‌ तत्र तदा िहस्थार्कहस्ता्पूर्वं पुष्यनक्षत्रं कर्कटस्थे रवौ भवति, तदा ततैवोत्षर्भस्तदुक्त छन्दोगपरिशिश- मासे प्रोष्ठपदे हस्तापुष्यः पूर्वो भवेद्यदा तदा तु श्रवणे कुर्यादुत्सर्गं छन्दसां द्विज इति प्रोष्ठपदश्रावणहाब्दौ चाच्रत्यौ सिहकर्करूपसोरमासपराविन्युक्तं पराङ्‌ यदि वर्षपर्यन्तमप्यध्येतव्यमिति बुद्धिस्तदा संवत्सरान्ते प्रागुपा- करणादुत्सूजेत्‌ यत्स्वाध्यायमधीयतेऽब्दमिति श्रुतेरिति माधवः वर्ध वाऽधीत्योपाकर्मदिनि उत्सजन कार्यन वा तपणं तु कार्यमेवेति स्षृत्य- थंसारः उपाकमोत्सजने प्रशंसति कात्यायनः- प्रत्यब्दं यदुपाकमं सोत्सर्गं विधिवद्िजैः। करियते छन्दसां तेन पनराप्यायनं मवेत्‌ अयातयाभैश्छन्दोभिर्यत्क्मं करियते द्विजैः ` क्रीडमातैरपि सदा तत्तेषां सिद्धिकारकम्‌ इदि

३७६ पिष्णमहविरचितः- [ पूमिमानिर्णवः ]

उत्सर्जनं वेदानायुपाकरणकर्मं अकृत्वा बेदजाप्यस्य फलं नाऽऽप्रोति मानवः इति प्रयोगपारिजाते वचनान्तरम्‌ नन्विदं बह्यचारिध्मं एवोपा. कृत्याधीयीतेति तस्य यहणाध्ययनाङ्खत्वपरतीतेहणाध्ययनं बह्यया- रिण एव वेदमधीत्य द्रायादिति स्नानात्माचीनत्वावगमादतः कथं गह- स्थधमत्वभिति चेन्न अधीयीतेत्यनुवृत्तौ समावृत्तो बह्मचौरिकिल्पेन यथान्यायमितरे जायोपेतोऽपीव्येक इत्याश्वटायनसुते गहस्थस्यापि यह- णाध्ययनेऽधिकारदङ्ंनात्‌ अस्यार्थः-येन नियमविशेषेण युक्तो बह्य- चार्यधीते तेनेव नियमेन समावत्ताऽप्यधीयीत समाव॒त्तादितरे बह्म चारिणस्तु यथान्यायं स्वविध्युक्तप्रकारेणाधीयीरन्‌ , तथा जायोपेतो गहस्थोऽपि बह्यचारिवन्नियमोपेतोऽधी यीतेति अध्येष्यमाणोऽध्याप्यै रन्वारन्ध इति सूतेऽध्याप्यपद्समभिव्याहारादध्येष्यमाणपद्मध्यापक- परमिति गृहस्थधमीऽप्युपाकर्म अत एव बह्रवचकारिका- अन्वारन्धोऽधुना शिष्ये; स्वयमेव सन्ति चेत्‌ इति शिष्याभावे स्वयं कर्तव्यतोक्तेरिति दिक्‌ इति आठवले उपनामकभश्रीमद्रामकृष्णसूरिसनुविष्णुभटकृते पुरुषार्थ- चिन्तामणी कालखण्ड उपाकर्मोत्सजनकालनिणंयः

अथ माद्रपदपीर्णमास्यां- नान्दीमुखानां प्रत्यब्दं श्राद्ध कन्यागते रवौ ! पौर्णमास्यां तु कर्तव्यं वराहवचनं यथा इति बह्यपुराणे नान्दीमुखसंनज्ञकानां प्रतिवर्षं राद्धं विहितम्‌ तज कन्याराशिस्थरव्यधिकरणकपोर्णमासीस्वीकारे यदा माद्रपदीम तिक्रम्य कन्यासक्रान्तिस्तदाऽऽश्विन्यां तदापत्तौ, यदा पौर्णमासीद्रयमपि कन्यागते रवौ भवति, तदा विकल्पांपत्तौ प्रोष्ठपद्यामेव कतंव्यमिति हेमा- दिमदनरस्नप्रयोगपास्जिातादिवियेधापत्तेः यदैष्ाऽपि श्रद्धयोग्या पीणंमासी कन्यारवो मवति तदा श्रद्धलोपापतेश्च कन्यागतसु्थ- समाप्तदशन्तमाद्पदपीणंमास्येवर याह्या एतेन यदा माद्रपयाः कन्याकयोगाभवस्तडाऽऽश्वयुज्यां कन्याकेयुक्तायां कायम्‌ हेमाद्रुक्तस्य

ध. वचारी! २क.ख.ग. च, छ. ज, "बरं कन्याराश्चिणते।

[ पूणिमानिणेयः ] पुरुषाथचिन्तामणिः द७५७.

भाद्रषद्युपटक्षणत्वस्यायक्तत्वादिति कत्यरत्नावल्येवायुक्ता आश्विन- स्याधिकत्वे तत्रेव भराद्धापत्तेश्ेति बोध्यम्‌। के नान्दीमुखा इत्यपेक्षाय्प्‌ ये स्युः पितामहादरर्ण्वं ते स्युर्नान्दीमुखाखरयः प्रसन्नमुखसंज्ञास्तु मङ्गटलीया यतस्तु ते अत पितामहशब्देन प्रपितामहो विवश्ितः पिता पितामहश्चैव तथेव प्रपितामहः तरयो ह्यश्रुमुखा ह्येते पितरः संप्रकीतिताः ¦ तेभ्यः पुँ जयोयेतुते तु नान्दीमुखाः स्मृताः इत्ययिमबह्यपुराणवचनेन टलेपभाष्षु नान्दीमुखशब्दसंकेतबोधनात्त एवात्र देवताः, तु जनकादयो टेपभाजां नान्दीयुखरसज्ञाविधानवेय- ्यापत्तेः ! वृद्धिश्राद्धोपयोगिवान्न संज्ञाविधानवैय्थ्यमिति शद्कयम नान्दीमुखानां प्रत्यब्द्मिति परोष्ठपदीनिमित्तकशभाद्धविध्येक- वाद्यतापन्नवाक्यबोधितसंज्ञायाः प्रकरणान्तरे विहितवद्धिश्राद्धोपयो- गिलासंमवात्‌ अपिच

क्मण्यथाभ्युद्यिके माङ्गल्ये चातिक्ोभने जन्मन्यथोपनयने विवाहे पुत्रकस्य पितृक्नान्दीयुखान्नाम त्पयेद्धिधिपूवंकम्‌ इति प्रकरणान्तरबोधकाथशब्द्युक्तायिमवाक्यविहिताभ्युदयिक श्राद्ध तस्मात्पर्वद्युः पितुभ्यः कियत उत्तरमहर्दवान्यजन्त इत्यादिश्च॒तौ, भमायां पितुभ्यो दद्यापपितृंस्तपंयेदिंति स्मरती पितुशब्द्स्य जनकादिष्वेवाना- दिशिक्तेः पितुशब्द्स्य सामानाधिकरण्यात्‌ , मातृध्राद्धं तु पूर्वं स्याप्पिनतूणां तदनन्तरम्‌ ततो मातामहानां बद्धौ भराद्धचयं स्मरतम्‌

इति शातातपवचनाच अर नान्दीमुखशशब्दस्यापि जनकादिष्व- नादिसंकेतासथमोपस्थितजनकादय एवात्र देवता इति वाक्याथबोधप- यंवसाने पुन्नान्दीमुखशब्दाेपमागुपस्थित्यसंभवेन तेषामत्र देषतात्व- संभावनाया अप्यसमभवात्‌ माचादिष्वपि नान्दीमुखदाब्द्‌सकतस्याना- दित्वेन विश्वेषां देवानामित्यादाविव संज्ञात्वाभावात्‌ नखमुखात्संन्ञा- याभितिनिषेधापरवृत्तेः स्वाङ्गाचोपसर्जनादिति व्रैकल्पिको डीषूभव-

१क. ख. ग. ध, छ. दियादिस्म्‌"।

: #

३७८ विष्णुमहविरवितः- [ पूर्णिमानिणेयः 1

स्मेव पुयोगादाख्यायामिति नित्य एव डषस्त्विति शङ्कथम्‌ नान्षीमुखशब्दस्य दिव्यिपितुषु

ऊर्ववक्त्र(स्तु ये ते नान्दीयुखसंज्ञिताः

इति हेमाद्रश्ुदाहतवाराहवचंनवज्ननकादिषु ' शक्तियाहकवचनाभावेन

पितु्ञब्दपरतन््रत्वान्मातरश्च पितरश्च पितर इत्येकशेषेण पितुशब्दादुप- स्थितपितृर्णां मातृणां नान्दीमुख्यश्च नान्दीमुखाश्च नान्दीमुखा इत्ये- कशेषेण नान्दीमुखत्वरूपेण शक्त्यैव योधकतवात्पुंवाचकस्य दाब्द्स्य पुयोगास्थियां प्रवृत्तो विधीयमानस्य ऊषोऽासंभावितत्वात्‌ अन्यथा प्रथमोपस्थितपिादिभिरेव विधिनैराकाङ्श्षये पश्चादुपस्थितमा- तृणां तत्रान्वयासंमवान्मात्भ्राद्धं तु पूर्वं स्यादित्यादिना वेय्थ्यापत्तेः अत एव -

प्रपितामहीपर्यन्ता नान्दीमुख्यश्च मातरः इति

अथ नान्दीमुखीभ्यश्च मातुभ्यः भाद्धसुत्तमम्‌

निदो

इति हेमाद्रञ्ुदाहतव्ह्यपुराणे नान्दीमुखीमभ्य इति निदेशो मातुपिता- महीप्रपितामद्यो नान्दीमुखा इति पद्धतिकाराणां निर्दैशश्च संगच्छते इत्यास्तां प्रासङ्धिकम्‌ तस्मेपमाजां वद्धिभ्राद्धदेवताव्वासंमवा- तेषां प्रौ्ठपदीश्राद्ध एव देवतात्वं वृद्धिश्राद्ध वा जनकादीनां गरोष्ठपदीश्राद्धे देवतात्वं टेपभाजां नान्दीमुखसंज्ञाविधानवेयर््यापत्तेः अतएव

तेभ्यः पुव जयोयेतुते तु नान्दीमुखाः स्मृताः।

इति नान्दीमुखवचनस्य नान्दीयुखानां प्रत्यब्दमिति पो्पदीनिमि- तकश्रा द्ध वि धिनैकवाक्येनोपात्तवात्‌ भाद्धान्तरे नान्दीमुखकशब्देन प्रपितामहात्परतरे याद्या इति दहेमादिसिद्धान्तः संगच्छते एतेन यत्तु बह्मपुराणे टेषभाजां नान्दीभुखत्वमुक्त, तजीवविितादिचिकस्य श्राद्धकर्तबद्धिश्र द्धे देवताव्वसिद्धयर्थम्‌ मत्स्यपुराणादिषु पित्रादीनां नान्दीमुखङवतासमुक्तम्‌ बह्म युराणे लेपभाजामुक्तमतः परस्परविरोध- परिहारः पूर्वोक्त विषयभेदेन घटते, नान्यथा ततश्च विद्यमानपिवादिः यस्यापि वृद्धौ नन्दीश्राद्धमावश्यकमिति गम्यते, पार्वणादिश्राद्धम्‌। पितरि पितामहे प्रपितामहे जीवति नैव कुर्थारिति विष्णुना निपधात्‌

च. -खसुन्ञकाः इति २क. ज. "चनाजः।

[ पणिमानिणेयः ] पुरुषार्थचिन्तामणिः ३७९ .

एवं यतकैशिदुक्तं पितादिषु धिषु विद्यमानेषु पितुवर्गनान्दीयुख- श्राद्धमवं मातुश्राद्धाद्ष्विपीति, तद्‌बह्यएराणवचनापरिज्ञानानिबन्धन- मित्युपेक्षणीयमिति मद्नपारिजात एवोपिक्ष्यः नान्दीगुखानां प्रत्यब्द्‌- मिति प्रोष्ठपदीश्राद्धविधायकबह्यपुराणवचनापरिज्ञाननिबन्धनत्वात्‌ लेपमाजां नान्दीश्राद्धान्वयासंभवस्योक्तत्वाजीवपिवादिनिकस्य जीवपिपित्ुकः कुर्यादिति निषेधेन पार्वणश्राद्धाप्रसक्तेः, नेव ङुर्यादिति विष्णावचनस्य , जीवाप्पितुकः कुर्याच्छ्राद्ध मथिते द्विजः येभ्य एव पिता दयात्तेभ्यः कुर्वीत साधिकः पितामहेऽप्येवमेव डर्याज्ीवति साधिकः साथिकोऽपि ढुर्वीति जीवति प्रपितामहे इतिकालादृशशमदनरतनाद्युदाहतवृद्धिभाद्धमा्रविषयसुमन्तुवचनस्य, हेमाद्यादिनिबन्धानां विरोधापत्तेश्च अत एव वषिष्णुक्तो निषेधो दर्शादिविपय इति कल्पतरुः, अचर ॒विष्णावचने जीवद्पित्रादितिकस्य यः श्राद्धनिषेधः, वद्धिभाद्धव्यतिरिक्तविषय इति मदनरलश्चोपेक्ष्यः र्वोक्तदोषापत्तेः अत एव पितरो यत्र पूज्यन्ते तत्र मातामहा अपि इत्यत्र पितुराब्दस्य जनकपरत्वे बहुवचनानुपपत्तेः सपिण्डीकरणान- न्तरपित्रमावापन्नानामेव वाचकः पितुशब्दस्तेन चतुर्थादुहेश्यकपोषठप- दीश्राद्धेऽपि मातामहा अपि कार्यां इति निर्णयसिन्धुस्प्रतिकोस्तुभमडो- जीदीक्षितोक्तयोऽयुक्ता एव पितुशब्दस्य पित्रभावापन्नपरत्वकल्पने, सपि ण्डीकरणे, तप्पू्वभाविश्राद्धेषु मातामहानां प्रसक्त्यभावात्‌ कपुंसमन्वितं मुक्त्वा तथाऽऽयं श्राद्धपोडज्ञाम्‌ पत्याष्दिकं शेषेषु पिण्डाः स्युः षडिति स्थितिः इति काव्यायनवाक्ये षोडशश्रा द्धपयुंदासासंगत्यापत्तेः, किंच पितुमा- वापन्नपरत्वे मातामहानामपि पितुभावापन्नत्वापिपितुभ्यो द्यादित्यनेनेव सिद्धौ पितरो यच्र पूज्यन्त इत्यस्यैव वेयथ्यापत्तेश्च तस्माजनकादुदे- दोन कियमाणश्राद्धे मातामहा अप्युदेश्या इत्येव वचनव्यक्तेटपभागुहे- श्यकश्राद्धेऽपि मातामहाः कार्यां इत्युक्तेर्व चना्थाज्ञाननिबन्धनत्वात्‌ बहुवचनस्य तु

घ्‌, °वोवेक्ष्यों

. 2८० विष्णुमहविरवितः- [ पूनिमानिर्भयः ]

वसवः पितरो ज्ञेया रुदाश्चेव पितामहाः प्रपितामहास्तथाऽऽदित्याः श्रुतिरेषा सतातनी वसुन्वदृन्ति तु पितृन्रद्राश्चेव पितामहान्‌ परपितामहास्तथाऽऽदित्याञ्छरूतिरेषौ सनातनी हति मन्वादिवाक्यगतबहुवचनवत्पूजा्थत्वेनेवोपपत्तेश्य अत एव बृद्धिश्राद्धोहेश्या अपि प्रीष्टपदीभराद्धे देवता इति गोविन्दार्णवोऽप्ययुक्त इति दिक तत्सिद्धं टेपमाग्माचोदेश्यकस्य प्री्ठपदीश्राद्धस्य श्राद्धत्वादपराह्नव्यापिनी तत्र पौर्णमासी यायेति अच्ापि कुटस्तम्भ- यात्रोक्ता कारणतत्वप्रकाशिकायां स्कान्दे- नभस्य पञ्चदश्यां ञुलस्तम्मं समचंयेत्‌ हुःखं रुद्रपिशाचत्वे मवेत्तस्य पूजनात्‌ इति इति माद्रपद्पुर्णिमा आग्विनपीर्णमास्यां अक्षैर्जागरणं निशि कोमुदी सा समाख्याता कार्या टोकविभूतये कोयुद्यां पजयेहक्ष्मीमिन्द्रमैरावते स्थितम्‌ सुगन्धे सिरितैः सर्वैः साक्चर्जागरणे भवेत्‌ ` हति हेमाद्रौ छङ्गपुराणे रात्री लक्ष्मीन््रयोः पूजा, जागरणम्‌, अक्षैः क्रीडा विहिता) तिथितच्वे तु सुगम्धिर्भिशि सद्वेषो ह्यक्षजांगरणं चरे- दिति पाठः तिथितच्वे ठेङ्ग- मिरीथे वरदा लक्ष्मीः को जागतीतिभाषिणी तस्मै वित्तं प्रयच्छामि अक्षैः कीडां करोति यः॥ नारिकेटैश्िपिटकेः पितृन्देवान्संभर्वयेत्‌ बन्धुश्च प्रीणयेत्तेन स्वयं तदृश्चनो भवेत्‌ चिप्टिकाः पुथुकाः। तचैवाऽऽदित्यपुराणे- पाज्ञाक्षमलिकाम्माजस्णिभिर्याम्यसोम्ययोः पद्मासनस्थां ध्याये धिर्यं टोक्यमातरम्‌ गौरवर्णां सुरूपां सर्वाटं कारभूषिताम्‌ रोक्मपद्मव्ययकरां वरदां दक्षिणेन तु दक्षिणो््वकरे पा्ञाक्षमालाम्यां वामे पद्माङ्कशाभ्यां भूषितां वानाधः- करे हेमपड्ं, दक्षिणे वरं दधतीमित्यर्थः इति ध्यात्वा लक्ष्म्ये नम इति मन््ेण षोडकशोपचारेः सपृज्य,

[ पूिभानिणेवः ] पुरुषार्थविन्तामणिः १८१

नमस्ते सर्वदेवानां वरदकाऽसि हरिभ्रिये या गतिस्त्वदपन्नानां सा मे भूयात्वदर्चनात्‌ इति पुष्पां दृतत्वा प्रणमेत्‌ चतुदृन्तसमाख्ढो वज्रपाणिः पुरदरः काचीपतिश्च ध्यातव्यो नानाभरणभूषितः। इति ध्यात्वा इन्द्राय नम इति मन्बेण संपूज्य विविनैरावतस्थाय भास्वत्छुलिदापाणये पौलौम्यालिङ्किताङ्गाय सहस्राक्षाय ते नमः इति पष्पाथर्टि दत्वा प्रणमेत्‌ सनत्कुमारसंहितायां नवसप्ततितमे- ऽध्याये कातिकमाहास्म्ये- आश्विने श्॒द्कपस्से तु भवेया चैव पुणिमा तद्रा्ौ प॒जनं कूर्याच््धियो जागुतिपूवंकम्‌ नारीकेलोदृकं पीत्वा अक्षक्रीडां समारमेत्‌ निशीथे वरदा छषश्षमीः को जागर्तीतिमाषिणी तस्मे वित्तं प्रयच्छामि यो ्रगतिं महीतले इत्युपक्रम्येतिहासममिधायान्ते- बहुरात्रव्यापिनी या साऽ पूर्णा विशिष्यते एवं टक्ष्भीवतं करत्वा दरिद्रो दुःखभाक्‌ इत्युपसंहाराद्रहुरािव्यापिनी याद्येत्युक्तेः पूर्वदिनि एव निरीथ- घ्याप्तौ पूवां, उत्तरदिनि एवः दिनद्रयेऽपि वा मिहीथव्याप्तो दिनद्वयेऽपि निशीथस्पशांभावेऽप्युत्तरेवेति सिद्धम्‌ एतेन यदा पूरवदिनि निज्ञीथ- व्याः परदिने प्रदोषव्यापिस्तदा परेदयुस्तत्क्रत्यं प्रधानपूजाकालव्याप्त्य- नुरोधादिति तिथितत््वम्‌, एतन्मूलिका कृत्यरत्नावलिश्च बहुराचि व्यापि- नीतिवचनविरोधात तस्मे वित्तं प्रयच्छामि अक्षैः कीडां करोति यः इति वाक्येन कीडाजागरयोरेव फलसंबन्धबोधनात्तदपेक्षया प्जायाः प्राधान्ये, प्रदोषस्यैव पूजाकाटत्वे प्रमाणामावाच चिन्त्येति दिक्‌ नित्यमाश्वयुजे मासि पूर्णिमायां गणश्वरः फेरावतसर्मारूढः शक्रो लोकायुकम्पया

घ. प्रदास्यामि

१८२ विष्णुमहविरचितः- [ पूर्णिमानिर्णयः ]

परिभ्रमति लोकांखीन्पर्यन्भक्तवरपदः को जागरविधानेन मामाराधयतीत्युत तेन कोजागरं नाम बतं लोकेषु विश्रुतम्‌ 1 विधानं तस्य वक्ष्यामि गुणष्वेकायमानसः पूिमाऽऽभ्वयुजे मासि कौमदी परिकीर्तिता तच्राऽऽराध्य महाटक्ष्मीमिन्द्रं चैरावते स्थितम्‌ उपवासं प्रकुर्वीत दौीपान्ददययाचच मक्तितः लक्षं तदधंमयुतं सहस्रं शतमेव वा घतेन दपयेद्ीपां स्तिलतैठेन वा बवती रान्न जागरणं कुरयान्नुत्यगीतपुरःसरम्‌ यथाविभवतो देयाः पुरवीथ्यासु दीपकाः ततः प्रभाते सुस्नातः संपूज्य शतक्रतुम्‌ बाह्मणान्मोजयेचान्नं शकराधतपायसेः वासोभिरदक्षिणाभिश्च ततस्तान्पूजयेदहि जान्‌ यथाशक्ति दातव्या दीपाः स्वणविनिर्मिताः। एवं निव॑त्यं विधिवत्ततः पारणमुच्यते घतस्यास्य विधानेन कल्पान्वे दीपसंस्यकान्‌ अप्सरोभिः परिवृतः सूर्यलोके महीयते इह चाऽऽयुष्यमारोग्यपुच्रपौ्ादिसंपद्‌ः भवन्ति बतमाहात्म्याक्कुलभेष्ठयं गणेश्वर इति निणंयागतोदाहतस्कन्दपुराणोक्तं कोजागरवतम्‌ तत्र जागरो- पवासयोर्बिधानाईुपवासस्य चाहोराचसाध्यत्वात्तच ज्योतिःशास्रपरसिद्ध- विथ्यमावे साकल्यवचनापादितितिथेरावश्यकत्वात्पूवंषिद्धपोर्णमासीलाम एव पर्वा, अन्यथोत्तरेव याह्या 1 आश्वयुज्यां पौर्णमास्यां निकुम्भो वालुकाणंवात्‌ ` आयाति सेनया सार्धं करता युद्ध सुदारुणम्‌ तस्मात्त नरिर्मागांः स्वगहस्य समीपगाः शोधितव्याः प्रयत्नेन भूषितव्याश्च मण्डनः वेहमानि मूषितव्यानि नानारङकैर्विशेषतः सुसातैरनुखिषैश्च नरर्माव्यं सबाटकेः दिवा तत्र भोक्तव्यं माटुषेश्च विवेकिभिः खीवद्धमखंबालैश्च मोक्तव्यं पूजिपेः सुरैः ,

[ पू्भिमानिणेयः ] पुरुषा्थचिन्तामणिः ३८४

इत्थमूतलक्षणे तुतीया तेन पूजितसुरेरित्यथः पूज्याश्च सफठेः पुष्पैस्तथा द्वारोर्ध्वभित्तयः द्ारोपान्ते प्रदी प्तस्तु संपूज्यो हन्यवाहनः यवाक्षतघ्तोपेतेस्तण्डुलेस्तु सत्पितः संपूजितव्यः पर्णन्दुः पयसा पायसेन रुद्रः सभार्यः स्कन्दश्च तथा नन्दीश्वरो मुनिः गोमद्धिः खरभिः पूज्या छागवद्धिहंताङनः ररिभ्रवद्धिवंरुणो गजवद्धिर्विनायकः पज्यः साश्वेश्च रेवन्तो यथावि भवविस्तरे; 1 ततः पूज्यो निकुम्भश्च समांसेस्तिलतण्ड्लेः सुगन्धिभिषृंतोपेतेः कासराक्षेश्च भूरिभिः कासराक्मौ माहिषास्यो गुग्गुलः बाह्यणान्भोजयित्वा तु मोक्तव्यं मांसवजितम्‌

निणयाग्रते बह्यपुराण-अस्तोत्तरं चन्द्रादिनिकुम्मान्त देवप्रजोत्तरं भोजनभुक्तम्‌ तच पूर्वैदिन एव चेत्प्रदोषव्यापिनी पौर्णमासी तदा पूर्वा दिनद्रयेऽपि प्रदोषव्याप्ती प्रदोषस्पाभावे चोत्तरेव याह्या अस्यामेव शरद्याग्रयणं कार्यं पर्वणि स्यात्तदुच्यत इति शोनकेनाऽऽगरयण- मुक्तम्‌ तच पूर्वर इष्टौ पूणिमायामिष्टेः पूर्वं कर्तव्यं प्रतिपदि इष्टी पु्वेदिनि पूणिमायां कतैन्यम्‌ अमायां चेदिश्दयुत्तरमेव कायमितीशिप्रक- रणे वक्ष्यते अवरैवाऽऽश्वयुजीकर्मेति आग्वलायनेनाऽऽभ्वयुजीकर्मोक्ति तदपि प्वेष्टौ तदुत्तरं प्रतिपदीष्टी पूर्वदिने परवणि कार्यम्‌ आगश्वयुज्या- मभ्विनी गते चन्द्रमसि घृतपूर्णं माजनं खवणेयुतं विप्राय दच्वा दीप्ता्ि- भवतीति विष्णाक्ते दाने पोवाह्निकी पोणेमासी याद्येति अस्यामपि कार्तिकस्नानवतारम्म उक्तो हेमाद्रावादित्यपुराणे- पर्णं आश्वयुजे मासि पौणमास्यां समाहितः मासं समभं परया भक्त्या समाप्यते कातिकपोणमास्याम्‌ इति इत्याभश्विनी पूरणिमा अथ कातिकी तस्यां ७७५ तु संपूज्यो मक्त्या दामोदरः सदा ततश्चन्द्रोदय पूज्यास्तापस्यः करत्तिकास्तु षट्‌

१६, आंरघ्रवद्धिवंः

६८४ विष्णुमहविरवितः- [ पू्भिमानिर्णयः ]

कार्तिकेयस्तथा खड्गो वरुणश्च हुतादानः धान्येः सशुकैद्रारोर्ध्वं मूषितव्यं निक्ञागमे माल्येधुचेस्तथा गन्धैर्मश्यरुचावचेस्तथा परमान्नैः फलैः शाकैर्वहिबाह्यणतपणेः एवं देवांस्तु संएज्य दीपो देयो गहाद्रहिः दीपोपान्ते तथा गर्तश्चतुरस्रो मनोहरः चतुर्विशाङ्गुलः कार्यः सिक्तश्चन्वनवारिणा गवां क्षीरेण संपूर्णः समन्तात्परिरश्षितः त्र हेममयो मत्स्यो मुक्तानेज्मनोहरः प्रक्षेप्तव्यो विधानेन नमोऽस्तु हरये पठेत्‌ बाह्यणायाथ योग्याय दद्यात्तं क्षीरक्षागरम्‌

इति निर्णयापरते बह्यपुराणे क्षीरसरागरदानयुक्तम्‌ तत्र चन्द्रोदय इति निशागम इत्युक्तत्वाव्मदोषव्यापिनी पोणंभासी याह्या कार्तिस्यां तु वषोत्सरगो विवाहः पुण्यलक्षणः कार्यः कुरुकुलश्रेष्ठ हरेनीराजनं तथा राज्ञा रथदानं घुतधेन्वाद्यस्तथा प्रदेयाः पुण्यकरद्धिस्तु तास्ताः सकलदेवताः इति मविष्योत्तरे कातिक्यां तु वृषोत्सर्गं करत्वा नक्तं समाचरेत्‌ रीवं पदमवाप्नोति शिवबतमिदं स्म्रतम्‌ इति मात्स्येऽपि काम्यवषोत्सगां विहितः तत्र भविष्योत्तरोक्तवषो- त्स्गादी पीबांह्लिकी पौर्णमासी याह्या मात्स्योक्ते वृषोत्सर्गे तु रुद्रवतेषु सर्वषु कर्तव्या संमुखी तिथिः इति वचनात्पुवंकिदद्धा याद्या यदा तु पर्वविद्धा नास्ति द्वितीय- दिनि तु दिवैव समाप्ता, तदा पएवाह्न एव पौर्णमास्यां करत्वा, अङ्कमूतं नक्तं प्रदोषे प्रतिपद्यपि कार्यम्‌ तस्याङ्कत्वे नक्तं समाचरे- दिति प्राधान्येन गिर्दशोऽनुपपन्न इति शङ्कयम्‌ 1 वाजपेयेनेष्ा बृहस्पति सवेन यजेतेत्यत्रेवोपपन्नत्वात्‌

नीठं वृषभं दद्याचतुवेत्सतरीयुतम्‌ सवंसस्यचरं रम्यं सर्वं गन्धसमन्वितम्‌

[ कूभिमानिर्णयः ] पुरुषार्थयिन्ताभणिः द८्ष्‌

चुवाससं बाह्यणाय महाकान्तारतारकम्‌ यावन्ति तस्य रोमाणि शरीरे सन्ति संख्यया तावद्युगसहस्राणि स्वग वसति तत्पद्‌ः एजयित्वा तुते विष्णुं रक्तमाल्यानुठेपनैः भोक्तव्यं गोरसप्रायं स्वप्तव्यं स्थण्डिले ततः इति बह्यपुराणे नीटबषदानभुक्तम्‌ तच्च पौर्वाह्निक्येव पौर्णमासी नीटवषलक्चषणं तु- लोहितो यस्तु वर्णेन मुखे पुच्छे पाण्डुरः | श्ञेतः खुरविषाणाभ्यां नीलो वष उच्यते इति बोध्यम्‌ अस्यां चिपुरदाहोर्सवो मविष्ये- पर्णमास्यां तु संध्यायां कर्त॑व्यखपुरोत्सवः द्द्यादनेन मन्त्रेण प्रदीपाश्च सुराटये कीटाः पतङ्गा मश्ञकाश्च वृक्षा जले स्थले ये विचरन्ति जीवाः 1 हृष्टा प्रदीपं जन्मभामिनो भवन्ति नित्य श्वपचा हि विप्राः \ इति ¦ अच परणिमां पदोषव्यापिनी याद्या ! दिनद्वये पदोप्याप्तावन्यापौ चा परेव याह्या अस्या महत्वमुक्तं हेमाद्रौ पाञ्च- आग्रेयं हि यदा कश्ं कार्तिक्यां तु भवेत्कचित्‌ महती सा तिधिज्ञेया छ्लानदानादिपृत्तमः

आयं क्रत्तिका यदा तु याम्यं भवति कक्षं तस्यां तिथो कचित्‌ !

तिथिः साऽपि महापुण्या कपिभिः परिकीतिता याम्यं भरणीं

प्राजापत्यं यदा कक्षं तिथी तस्यां नराधिप

सा महाका्तिकी परोक्ता देवानामपि दुलंभा प्राजापत्यं रोहिणी बह्यपुराणे-

पुण्या महाकातिकी स्याज्ीवेन्द्रोः कृत्तिकास्थयोः इति इति काकी मारग॑शीषंपौणमास्यां

पीणंमास्शं त॒ तस्मात्तं पूजयेत्तच सवदा

श्वेः पुष्पेश्च पयसा श्रद्धया परया युतः

रलैर्दपिश्च चह भिहोमित्राद्यणतर्पणेः \\

, ३८६ विष्णामहविरचितः- ` [ पूर्णिमानिणेयः ]

गोभ्यश्च टवणं देय तस्मिन्नहनि स्वेदा

यस्मात्तु ठलवणं चन्द्राहक्चशापाद्विनिःसृतम्‌

कान्तं ख्पं भवेत्छ्ीणां पूर्णेन्दोः प्रजनांत्सदा

इति निर्णयापते स्कान्दे चन्द्रपूजोक्ता ।.तच् चन्द्रोद्यव्यापिनीं

ग्राह्या मार्ग्शीषंशुङ्कपश्चदृश्यां म्रगशिरोयुतायां चूणितटलवणस्य सुवर्णेन प्रस्थमेकं चन्द्रोदये बाह्यणाय प्रतिपादयेत्‌ अनेन कमणा रूपसीभाग्यठामो जायत इति विष्णुनोक्तं सुवर्णसहितच॒णितलव- णदानम्‌ तचापि चन्द्रोदयव्यापिन्येव याद्या मार्गक्शीर्या प्रत्यवरोहणं चतुर्दश्यां पौणमास्यां वेति आग्वलायनेनोक्तम्‌ तत्पौणमास्यां चतु. दश्यां वा कार्यम्‌ अथ पोष्यां पुप्यनक्षचय॒तायां-

इदं जगत्प॒रा लक्ष्म्या त्यक्तमासीत्ततो हरिः

पुरन्दरश्च सोमश्च तथा पुष्यवृहस्पती

पथ्वेते पुष्ययोगेण पौर्णमास्यां तपोबलात्‌

अलंकृतं पुनश्रङ्कः सौभाग्योत्सवटक्ष्ममिः

तस्मान्नरेः पुष्ययोगे तच सौ भाग्यवृद्धये

गीरसर्षपकर्केन समाठलभ्य स्वकां तनुम्‌

क्रतघ्ननैेस्ततः कायंमटक्ष्मीनाशनं परम्‌

उद्वर्त्यं देवं तथा स्वौपधियुतैजंटेः

स्नापयित्वा नवं वरं गहीत्वाऽऽच्छादनं ततः

द्रष्टव्यं मङ्गलशतं धूपसग्माल्यश्ञोभितम्‌

ततो नारायणः शक्रश्चन्द्रः पुष्यवुहस्पती

संपूज्य धरप॑दीपेश्च नेवेयेश्च पुथक्पुथक्‌

प्रशस्तेतदिकेर्मन्वेः करत्वाऽथिहवनं श्भम्‌

धनैविपांश्च संतप्यं नवैर्वैखेश्च शोभितान्‌

ततः पुष्टिकरं हयं भोक्तव्यं घूतपायसम्‌

पुष्ययोगे तु करव्यं राज्ञा प्रानं तु सवंदा

इति बह्मपुराणेऽलक्ष्मीनारकं स्रानादिकयुक्तम्‌ तत पीर्वाह्लिकी

पौर्णमासी यायेति पौषी

कुष्ठं मांसी हर्दि दवे शरा दौटेयचन्ट्नम्‌

वचा चम्पकमुस्ते सर्वौषध्यो दशं स्मृताः

घ, नात्तदा ।२कर, ख. ग. छ. ज, "पपघ्यैश्च

[ पूर्णिमानिणयः ] पुरुषार्थचिन्तःमणिः ! ३८७

इति सर्वौपिध्यः परणिमान्तमासमुपक्रम्य तिथितच्वे स्कान्दे पितृणां देवतानां मूकं नेव दापयेत्‌ ददन्नरकमाप्नोति मभुशजीत बाह्यणो यदि बाह्यणो मूलकं भुक्त्वा चरेचान्द्रायणं वतम्‌ अन्यथा याति नरकं क्षचविदरशूद् एव इति अथ माध्या- माघे मासे तु संप्राते पौर्णमास्यामुपोपितः बाह्यणेभ्यस्तिलान्दत्वा सर्वपापेः प्रमुच्यते इति हेमाद्रौ संवर्तेन तिलद्‌ानमुक्तम्‌ अचर दानं पोर्णमास्यां विधी- यते प्राधान्यात्ततश्चार्थाचतुरद॑श्यामुपवास इति हेमादिः निणंयामते मविष्योत्तरे- माघ्यां मघासु तु तिलैः संपूज्य पित्रदेवताः विटपाजाणि देयानि तिले; सपललौद्नम्‌ कार्पासदानमवेव धेनुदानं तु शस्यते कम्बलाजिनरत्नानि कञ्चृको पापमोचको उपानहानमनैव कथितं सर्वकामदम्‌ इति तिलाः स्वणंसमायुक्ता दुरितक्षयकारकाः विष्णाप्रीतिकरा नित्यमतः शान्ति प्रयच्छमे॥ इति तिलदानमन््रः देव देव जगन्नाथ वाच्छिता्थफटप्रद्‌ तिलपात्रं प्रदास्यामि तवाङ्के संस्थितेरहम्‌ इति तिटपाचमन््रः ओर्णपटमनुध्येयं स्वर्णबीजं तव परमो दृत्तं गृहाण देवे पापे संहर सत्वरम्‌ इति कम्बलमन्त्रः निर्णयाग्रते मविष्योत्तर- पीणंमास्यां तु यो मापे पजयेद्धिधिवच्छिवम्‌ सोऽभ्वमेधमवाप्येह शिवलोके महीयते इति दानादिकं विहितम्‌। तत्र पौर्वाहनिकी पौर्णमासी याह्या माधी मधायुता चेत्स्यात्तस्यां, तिरः भद्ध करता पूतो भवतीति विष्णुक्ते श्राद्ध व्वापराह्निकी याह्या अस्यां क्ानादिकमाौवरयकमिन्युक्तं भवि- ष्योत्तरे-

३८८ विष्णुमहविरवितः- [ पूर्णिमानिनेयः |

वैशाखी कार्तिकी माघी तिथयोऽतीव पूजिताः ज्ञानदानविहीनास्ता नेयाः पाण्डुनन्दन इति इति माधी पौर्णमासी अथ फाल्गुन्यां फाल्गुनी फल्गुनीयुता चेत्स्यात्तस्यां बाह्मणाय संस्कतं स्वास्तीर्णं शयनं निवेद्य भार्यां मनोरमां पक्षवतीं दविणवतीं दाऽऽप्रोति, नार्यपि भर्तारमिति विष्णृक्तं शयनदा- नम्‌। अचर मन््रस्तु- यस्मादद्यून्यं शयनं केङवस्य शिवस्य शय्या ममाप्यशुन्याऽस्तु तस्मा्नन्मनि जन्मनि अशून्यं शयनं नित्यमन्यूनां भियमुन्नातिम्‌ सौभाग्यं देहि मे नित्यं शय्यादानेन केराव इति \ कृत्यचिन्तामणौ बाद्ये- नरो दोलागतं हषा गोविन्दं पुरुषोत्तमम्‌ फाल्गुन्यां संयतो भूत्वा गोविन्दस्य पुरं वजेत्‌ इति अच पौर्वाह्निस्येव पौर्णमासी याह्या अनैव होलिकोत्सवः कर्तव्यः तदुक्तं मद्नरत्नोदाहतभविष्यपुराणे कृष्णडउवाच- शुणु राजन्प्रवक्ष्यामि विस्तरेण पुरातनम्‌ चरितं हाोछिकायास्तु पारम्पर्येण चाऽऽगतम्‌ आसीत्कृतयुगे पार्थ रघुनाम नराधिपः इत्याद्युपक्रम्य- नाधर्मरुचयः पौरास्तस्मिञ्छासति पार्थिवे तस्यैवं शासतो राज्य क्षचधर्मरतस्य वे सर्वे पोराः समागभ्य जाहि जाहीति चाङ्खुवन्‌ पीरा अचुः- अस्माकं तु गहे काचिद्ट्रण्डा नामेति राक्षसी दिवा रात्री समागम्य बालान्पीडयते बलात्‌ रक्षया दृण्डकेनापि भेषजर्वा नराधिप मन्त्रज्ञैः परमाचार्येः सा नियन्तुं शक्यते इति तेषां वचः श्रुत्वा पुरोहितमथानवीत्‌ दुण्ठेति राक्षसी केयं किंप्रभावा द्विजोत्तम कथमेषा नियन्तव्या मया दुष्करतकारिणी

ख, ज. मनूनां घ. 'मगन्य। नि" घ, जणे युपिष्ठिरिण धृष्टः °

[ पूर्णिमानिणेयः ] पुरुषार्थचिन्तामणिः ६८९

वसिष्ठ उवाच-

दण्डा नामेति विख्याता राक्षसी माटिनः खता

तया चाऽऽराधितः शोभरुरुगेण तपसा पुरा इत्यादिना वरपार्थनानन्तरम्‌-

एवमस्त्विति तामुक्त्वा पुनः प्रोवाच शूलभृत्‌

उन्मत्तेभ्यः रिद्युभ्यश्च प्रभवस्ते भविष्यति प्रभवः परामव इत्यर्थः, योग्यत्वात्‌

ऋतुसंधो महाभागे नान्यथा हृद्ये कृथाः इत्याययभिधाय

एवं लब्ध्वा वरं सा तु राक्षसी कामरूपिणी मित्वं पीडयते बालान्संस्म्त्य हरमाषितम्‌ एतत्ते सवंमाख्यातं दुण्टायाश्चरितं मया सांप्रतं कथयिष्यामि येनोपायेन हन्यते

अद्य पञ्चदशी शक्रा फाट्गुनस्य नराधिप दीतकालो विनिष्कान्तः प्रातर्यीष्मो भविष्यति अभयं त्वद्य लोकानां दीयतां पुरुषम्‌

यथा ह्यशङ्किता लोका रमन्ति हसन्ति दारुजानि खडगानि गृहीत्वा समरोत्सुकाः योद्धार इव निर्यान्तु शिशवः संप्रहर्षिताः संचयं शङ्ककाष्टठानामरुपलानां कारयेत्‌ तारि विधिवद्धुत्वा रक्षोध्रर्मन््र विस्तरः तत्र किलकिलाज्ञव्देस्तालशब्देमंनोरमेः तमि चिः परिक्रम्य गायन्तु हसन्तु तेन शब्देन सा पापा होमेन निराकृता भयेन तेन सा रण्डा पलायेह्जिता सती मरिष्यति संदेहो भस्मीभूता तु एतना ¦

तस्य तद्चनं श्रत्वा सन॒पः पाण्डनन्द्‌न

सर्वं चकार विधिवद्यदुक्त तेन धीमता

गता सा राशसी नाहं तेन चोयेण कमणा ततःप्रभृति लोकेऽस्मिन्होलिका ख्यातिमागता सवंदुष्टापहो होमः सवंरागोपश्ान्तिद्‌ः

३९० विष्णामहविरचितः- ` [ पणिमानिर्णयः ]

क्रियतेऽस्यां द्विजैः पार्थं तेन सा हीरिका स्म्रता \ अस्यां निशागमे पाथं संरक्ष्या; शिदावो गृहे गोमयेनोपलिप्ते सचतुष्के गृहाङ्गणे आकारयेच्छिद्युप्रायान्बहुव्ययकरान्नरान्‌ ते काषठखद्गेः संस्प्रश्य गीतैर्हास्यकंरेः शिच्यन्‌ रक्षन्ति तेभ्यो दातव्यं गुडपक्रान्नमेव एवं दुण्डेति राक्षस्याः दोषः प्रशमं वजेत्‌ बालानां रक्षणं कार्यं तस्मात्तस्मिन्निशागमे उपलाः श्ष्कगोमयानि सु चतुष्के चतुरस्रे शिश्प्रायाः रिद्य॒बहुलाः। ते काष्ठेति शिश्चभिन्ना नरा इत्यर्थः रक्षोघ्रा मन्त्रा रक्षोहणं वाजिन- मित्याद्यो वैदिकाः होमे पूजामन््रस्तु- असुक्पा मयसंचस्तैः कृता त्वं होलि बालिशैः अतस्त्वां पूजयिष्यामि भूते भूतिप्रदा भव इति ज्योर्तिनिबन्धे- फाल्गुने मासि संप्राप शुङ्कपक्षे सुखास्पदे पञ्चमीप्रमुखास्ताः स्युस्तिथयोऽनन्तपुण्यदाः दृह स्युः शोभनास्तासु काष्ठस्तेयं विधीयते अपत्ेर्वाऽथ वद्ध्वा युवभि्वां दिनात्यये प्राप्तायां प्र्णिमायां तु इुयांत्तत्काष्टदीपनम्‌ चण्डालसूतिकगेहाच्छिश्चहारितवहधिना भद्रासुख परित्यज्य होलाया दीपन शुभम्‌ स्नात्वा राजा शुचिर्भूत्वा स्वास्तिवाचनतत्परः द्त्वा दानानि भूरीणि दीपयेद्धोटिकावितिम्‌ ामाद्रहिश्च मध्ये वा तूयंनादसमन्वितम्‌ .. दीपनमन्न्रः-

दीपयाम्यद्य ते घोरां चितिं राक्षससत्तमे हिताय स्वंजगतां प्रीतये पावेतीपतेः ततोऽभ्युक्ष्य चितिं स्व साज्येन पयसा धीः गन्धपुष्पैः समभ्यर्च्य कृत्वा चेव दक्षिणम्‌

क. "यान्खङ्गच +कः ग, ध. छ. ध्या इन्ड्गव्य,

[ पर्णिमानिर्णेवः ] पुरुषार्थचिन्तामणिः ३९१

` नारिकेलानि देयानि बीजपूरफलानि दाक्षेश्चुकदटादीनि फलानि समपंयेत्‌ अचैयित्वाऽक्षते रक्तैः ऊुङधमेन खसंस्क्रतेः गतिर्वयेस्तथा नृत्यैः रािः सा नीयते जनैः ` तमर्थं चिः परिकम्य शब्दिङ्कमगाद्कितैः तेन शब्देन सा पापा राक्षसी तुिमाप्रुयात्‌ इत्युक्तम्‌ अयं ही लिकोत्सवो मद्वारहितपूणिमायां प्रदोषे कतव्य; अस्यां निक्षागमे पाथं संरक्ष्याः रिशशषो गहे ! बालानां रक्षणं कार्य तस्मात्तस्मििश्ागमे इति तद्धिधानोक्तलिङ्गात्‌ तच मद्रासच्वे- भद्रायां दीपिता होली राजमङ्कं करोति वे। नगरस्य नेवेष्टा तस्मात्तां परिवर्जयेत्‌ इति पुराणसमुचये भमद्ायां निषपेधात्दोषाद्ररध्वं निशीथात्माक्म- दासमािश्चेत्तदा प्रदोषाद्रभ्वमपि निक्ीथात्रागभद्रासमाप्तावेव कर्तव्यः दिनाधात्परतोऽपि स्यात्फाल्गुनी पणिमा यदि रा मद्रावसाने तु होलिकां तच दीपयेत्‌ इति निणयाग्र॒तमद्नरत्नाद्यदाहतपुराणसमुचयवचनात्‌ हो टिकाशान्तिकं क्म जनारोग्योत्सवाय त्यक्वा भद्रां निशीथेऽपि ज्वाल्या मद्ायिदाहक्रत्‌ इति ज्योतिनिबन्धे नारदवचनाच यदा तु निशीथादूर््वं मद्रास- मापिश्चतुर्थप्रहरमारभ्य पूणिमाप्रवृत्तिस्तदा निज्ीथादररध्वं तदनुष्ठाने नार- द्वाक्ये निशशीथऽपीत्यस्य वैयथ्यापत्तेः, राकायामद्रयादर्वं चतुदंश्यां यदा मवेत्‌ हीलां मद्वावस्राने निशीथान्तेऽपि दीपयेत्‌ इति मविष्योत्तरवाक्ये यामद्वयादित्यस्य वैय्यापत्तेः प्रहरद्रयात्परतः फाल्गुनी परणिमा यदा होटिका तु तदा पूज्या रा्ौ भद्राव्ोषतः॥ इति ज्योति्भिबन्धोद्‌्तवास्यवेयथ्यापत्तेश्च प्रदहोपध्यापिनी याद्या परणिमा फाल्गुनी सदा तस्यां भद्रामुखं त्यक्त्वा पज्या होला नि्ञामुखे

३५२ विष्णुमहविरचितः~ [ ूिमानिर्णयः ]

इति ज्यो्तििबन्धे नारदवचनेन मद्वमुखोत्तरं मद्रायामेव प्रदोष एव वदिधानात्ततैव कार्यः मुखपरिमाणमुक्तं नारदसंहितायां- मुखे पश्च गले वेका वक्षस्येकादृश्च स्पुताः नाभी चतः षट्‌कस्यां तिः प्रुच्छाख्यनाडिकाः॥ इति इदं पञ्चनाडीपरिमितं ुखमादिमाग एव निरामुखसाहचयात्‌ दिनमुखमित्यादौ तथेव निश्चयात्‌ निषिद्धस्य स्वस्य त्यागासंभवे-- प्रतिपद्याभ्विने मासि भावो वेधृतिवित्रयोः। आद्पादौ परित्यज्य प्ररमेन्नवरा्रकम्‌ हइत्यादावादिभागत्यागस्यैव दशनात्‌ यत्तु पश्चद्रयदविक्रताष्टरामरसमू- यामादिषस्यः शराविष्टेरास्यमसदिति मुहूतं चिन्तामणाबुक्त तत जटश्िखिक्षशिरक्षःशर्वकीनाशवायुषिदृश्पतिकञ्ुष्सु परोक्तमास्यं हि विष्टे नियतस्नषिभिराक्ासंरव्ययामक्रमेण स्फुटमिह परिहार्यं मङ्गटेष्वेतदेव इति रलनमाटोक्तेर्मङ्लकायंविषयकमेव हूताशनीषिषयम्‌ तद्धि. षयत्वे पर्णिमायां चतुथप्रहरे विषशिमुखस्वीकारे प्रदोषव्यापिनीति नार- दृवाक्यस्य निविषयत्वापत्तेः यदा चतुदक्ञी प्रहरमाचं तदा पूर्णि- माप्रवृत्तिस्तदा प्रदोषे तन्मुखसंभवात्सावकाशशे वचनमिति वाच्यम्‌ निरशीथान्तात्पर्वं भद्वावसानसमभवे हलां भद्रावस्राने तु निशशीथान्तेऽपि दीपयेत्‌ इति नारदवचनान्तरेणावसान एव तद्विधानेनास्य वेयर्थ्यात्‌ चं निशीथानन्तरं भद्रासमािस्थले सावकाश्चमिति शङ्क्यम्‌ तत्रापि प्रदोषे मुखप्रसक्त्यभावेन वेयथ्यंस्य स्पष्टत्वात्‌ तस्मान्मङ्लादिवि- षयकमेव तन्मुखं इताशनीविषयमिति सिद्धम्‌ अत एव तदेतदावश्य- ककार्यसंभवे सति मुखदिङ्मुखयाजानिपेधकमितित्तद्वीका संगच्छत इति दिक्‌ चेवम्‌ प्रतिपद्भूतमद्रासु याऽविता होढिका दिवा संवत्सरं तद्रा पुरं दहति सा द्रुतम्‌ इति मदानिपेधकनारदपूर्ववाक्यषिरोधः उत्तरवाद्येण भुंखोत्तरं मद्रायामेव तद्धिधानाद्िधिस्पुष्टे निषेधायोगाव्पर्ववाक्यगतमद्राशब्दस्य भद्रामुखपरत्वस्याऽऽवहयकतेन तद्धिरोधामावात। अत एव व्यत्क्वा मदां

[ पूर्गिमानि्णेयः ] पुरुषार्थचिन्तामणिः ३९३

निशीथेऽपीत्यादिनारदादिवाक्याविरोधार्थं वाक्यान्तरगतराभिदाब्दस्य रािपूवोधंपरत्वस्याऽऽवर्यकत्वाद्रा्ौ मद्रावसाने वितिपुराणसमुच्चयव- चनस्यापि निङ्ञीथादर््वं बिधायकत्वासंमवान्न तस्मादपि तच प्रातिः अत एव~ इताशनीं फाल्गुनपी्णमास्यां निशीथपूर्वं ज्वलयेच्छुमार्थी पश्चात्तमी तज्ज्वटने द्वा वा नृपभयं हन्त्यपि पक्षतिर्वा

इति ज्योतिर्विदाभरणे रञ्युत्तरार्धस्यानिष्टकारकत्वबोधककालिदा- सोक्तिः संगच्छते ! नारदाद्िविचनमूलकलत्वात्‌ 1 विष्टिस्तदा नित्यतया दोषकरदिति कालिदासोक्तिरपि विष्टिब्दस्य विषिमुखोत्तरविषिपर- तया संगतेव भद्रायां विहितं कार्यं होटिकायाः प्रपूजनम्‌ इति मध्यराचमतिक्रम्य विशिपुर्तिर्यदा भवेत्‌ प्रदोषे ज्वालयेद्रदि युखसोमाग्यदायकम्‌ प्रदोषान्मध्यराचान्तं होटिकापूजनं श्चुमम्‌ इति दैतनिर्णयमयूखोदाहतवचनमपि संगतमेव प्रदोषादिति ल्यब्लो- पपश्चम्या नारदादिवाक्यसंवादित्वात्‌ एवं सतीदं निमृंलमिति दैत- निर्णयः, अनाकरमिति मयूखश्चोपेक्ष्यो नारदादिविचनार्थापयालोचनमू- लकत्वात्‌ एतेन रकायामद्रयादिति वचनाल्निशीथात्परमपि कार्य- मिति दवैतनिणयः, शेषः सूर्योदयः स्मरत इतिपरिमापितसूर्योद्या्पूरवं मद्रावसाने कार्यमिति स्मरतिकीस्तुमः, कृत्यरत्नावलिः पूर्वेद्युरेव रात्रौ मद्वां विहाय कार्येति मयूखश्च नारदादिविचनकालिदासाद्यमियुक्तोक्ति- विरुद्धत्वादुपेक्ष्या एव यदा पर्वप्रदोषो मद्रामुखन्याप्त उत्तरत्रास्ता- तूर्वमेव पूर्णिमा समाप्ता प्रतिपद्श्च वृद्धिर्नास्ति, तदा प्रदोषानन्तरमपि निशषीथात्मागेव मद्रामुखोत्तरं कतन्यः प्रदोषव्यापिनी स्यात्तद्‌। पूवदिनि भवेत्‌ ` भद्रामुखं धवजं पित्वा होलिकाया; प्रदीपनम्‌ इति ज्यो्तिनिबन्धे नारद्वचनात्‌ एतेन यदा "पूर्वरा्ौ मद्रारहितः कालो लभ्यते, तदा भद्रपुच्छे कार्यम्‌

१९४ विप्णुमहविरचितः- [ पूणिमानिभेयः ]

प्रथिव्यां यानि कर्माणि श्युमामि तज्लभानि च। तानि सर्वाणि सिध्यन्ति विष्टिपुच्छे संशयः इति वचनादिति द्वैतनिर्णयादयः सवै नवीनयन्था उपेक्ष्या नारदव चनविर्‌द्धरत्वात्‌ असिते सर्पिणी सेया सिते विष्टिस्तु वुध्िकी सर्धिण्यास्तु मुखं त्याज्यं वशशिक्याः पुच्छमेव इति वाक्यादश्शंनम्‌टत्वाच्च यदा पूर्वतर प्रदोषे मद्रामुखोत्तरकालला- भेऽपि द्वितीयदिने साधेयामज्यपरिमिता ततोऽधिका वा पूर्णिमा प्रति पदश्च वृद्धिः, तदा सार्धयामघ्रयं वा स्याहितीये द्विसे यदा प्रतिपद्रर्घमानातु तदा सा होलिकास्म्ता॥ ति निर्णयाग्तमदनरत्नादयुदाहतनिरवकाशमषिप्योत्तरव चनादुत्तर- दिनि एव तच मुख्यप्रदाषायुरो धेन प्रतिपदि तदनुष्ठाने प्रतिपन्दूतमद्रास्च याऽविता होष्ठिका दिवा इति नारदवाक्ष्यस्य दलि कनाया प्रतिपदं वजंयदित्यर्थकवह्वी व्क विवर्जयेदिति निणयागुतमदनरलायुडाहतपुराणसयुचयवाक्यस्य विरोधापत्तेः पर्णिमन्त्यमागे सायाह्न एवालुष्टानम्‌ नच तवापि याऽधिता होलिका दिविति नारदृवाक्यबिरोधो हुष्परिहर इति ङरुयम्‌ सायाहे होलिका ङूर्याप्पर्वाह्नि कीडनं गवाम्‌ दीपं दद्या्ङषे तु एष धमं; सनातनः इति निर्णयाम्रतज्योतेर्निषन्धाभ्यां बलिराजप्रतिपत्मकररणे मद्नरत्नेन चोदाहतेन निरवकाशपराणसमुचयवरनेन सायाद्वे तद्विधानाद्विधि- स्पृष्टे निपेधायोगादहिवाङ्ब्डस्य सायाह्न मागातिरिक्तदिविसपरत्वकल्पन- स्याऽऽवश्यकत्वेन तद्िरोधाभावात्‌ अत एव- सूयास्तकालावधिरेव पूणिमा- धिकोनगा वा कलया तदा करते भ्राद्धे तच ज्वलिता हृताङ्ानी नन्दातिथो स्याद्रजरउत्सवः भिये इत्यापराह्निकश्राद्रोत्तरं सायाहेऽनुष्टानबोधङज्योतिर्विदाभरणे का-

टिदासोखिः संगच्छ सायाह्वे होलिकावचनमरूटकत्वात्‌ एतेन प्रदोषे

िणगषरिरौ

१. प्ट तद्विधायौ्याि। रघ, 'तेएः।

[ पृर्णमानिर्णयः ] पुरुषार्थविन्तामाणिः ३९५

प्रतिपद्येव कार्येति द्वतनिर्णयो मयूखो निर्णयसिन्धुः स्मतिकोस्तुभः कृत्य रत्नावल्याद्यश्चोपेक्ष्याः नारदवचनपुराणसमुचयवचनादिविरुद्धत्वात्‌ अत एवं बह्व वद्धि परित्यजेदिति वचनं सायंकाले मद्वारहितप्रणिमासंमवे तामतिक्रम्य प्रतिपदि कर्तव्येत्येतत्परमिति निर्णयागतः संगच्छत इति दिङ्‌ इत्थं सर्ववाक्याविरोधेन कृतस्य हािकानिणेयस्यायं संगहः- यदा पर्वदिने निरीथान्तात्मागद्रावसानोत्तरकाटलामस्तदा तनैव होटिका दीपनीया यदा निहीथानन्तरं भद्रासमापिस्तदा मद्ामुखो- त्तरं भद्रायामपि प्रदोष एव यदा प्रदोषो भद्रामुखव्याप्तस्तदा प्रदोषाः नन्तरमपि भद्राम्रुखोत्तरमेव यदा तु द्वितीयदिने सार्धयामच्रयं पूणिमा, प्रतिपद्श्च बुद्धिस्तदा पूणिमान्त्यभागे सायाह्नकाल एव दीपनीया इति होटिकानिणंयः चिच्रादिमासक्षयुक्ताश्चेत्याद्य(ऽतिप्रञस्ताः तदुक्त हेमाद्रौ विष्णाधर्मोत्तर-

पोणंमासीषु सवस मासक्षसहितासु

दृत्तानामिह दानागां फठं दुक्षगुणं भवेत्‌ तच्चैव स्कान्दे-

यस्यां प्रणन्दुना योग याति जीवो महाबलः!

पौर्णमासी त॒ सा ज्ञेया महापुवां द्विजोत्तम

खान दानं तथा जप्यमनन्तफटद्‌ स्यतम्‌

एन्द्रे गरुः शी चेव प्राजापस्ये रविस्तथा

पूर्णिमा ज्येष्ठमासस्य महाज्येष्ठीति कौ तिता रन्द्र ज्येष्ठा प्राजापत्यं रोहिणी तत्रेव बह्यपुराण-

मेषराशो यदा सौरिः सिंहे चन्द्रबहस्पती

भास्करः भवणरक्षं स्यान्महामाधीति सा स्मरता

शालयामे महाचेची कृता पुंसां महाफला

गङ्खायां चेव वेशाखी ज्येष्ठी वे पुरुषोत्तमे

आषादी वै कनखले केदारे भ्रावणी तथा

महाभाद्री बदर्या कुब्जायामेव चाऽऽग्विनी

पुष्करे कातिकी कान्यकुभ्जे मार्गरि़ी तथा

अयोध्यायां महापोषी कृताः स्युः सुमहाफला,

, महामाघी प्रयागे तु नैमिषे फाल्गुनी तथा इति

३५8 ` निष्णुमडविरवितः- [ अमावस्यानिर्णयः ]

स्थटान्तरेऽप्येताः प्रहास्तास्तवाह निर्णयाग्रते गार्म्यः- आसु यक्कियते श्राद्धं यच दानं यथाविधि उपवासादिकं यच तदनन्तफलं स्म्रतम्‌ इत्याठवले इत्युपनामकश्रीमदामकरष्णसूरिसुनुविष्णुभडकृते पुरुषार्थ- चिन्तामणौ काटखण्डे पौर्णमासीनिर्णयः

अथामावास्या निर्णीयते- सा सावित्रीवतातिरिक्तवतोपवासादावुत्तरविद्धेव याह्या भरतिप- दयप्यमावास्येति युग्मवाक्यात्‌ हेमादौ पद्मपुराणेऽपि- षष्ठयष्टमी तथा दं कृष्णपक्चे जयोदशी एताः परयुताः पूज्याः पराः पूवंयुतास्तथा इति प्रचेताः- नागविद्धा तु या षष्टी सप्तम्या तथाऽष्टमी दशम्येकादशी विद्धा जयोदश्या चतुदश भूतविद्धा त्वमावास्या याद्या मुनिपुंगव उत्तरोत्तरविद्धास्ताः कर्तव्याः काठकीश्रुतिः मद्नरले ब्रहद्रसिषो हेमाद्रो पद्मपुराणं च- एकाद्र्यष्टमी षष्टी उभे पशे चतुरदंडी अमावास्या त्॒तीया ता उपोष्याः परान्विताः इति सावि्रीवते तु पूर्वैव भ्रूतविद्धा कर्तव्या दृशः पणां कदाचन वजंयित्वा मुनिश्रेष्ठ सावि्ीव्रतमुत्तमम्‌ इति बह्यवेवर्तात्‌ भूतविद्धा ह्यमावास्या कत॑व्या कदाचन वर्जयित्वा तु साविच्ीवतं तु शिखिवाहन इति हेमाद्रौ स्कान्दा् कृष्णा षष्ठी बृहत्तपा साविज्ी वटपेतुकी अनङ्ग्योदशी रम्भा उपोष्याः पूङ्गंसंयुताः इति निगमा तवि धिस्तु निर्णयामतमद्नरत्नादाहतमविष्योत्तरे- अमायां तथा ज्येष्ठे वटमूले महासती चिरान्नोपोषिता नारी विधिनाऽनेन पूजयेत्‌

[ अमावास्यानिर्णवः ] पुरूषार्थचिन्तामणिः ३९५

अहाक्तौ तु जयोदश्या नक्तं कुर्यानितेन्दिया अयाचितं चतुदश्याममायां सञुपोषणम्‌ इत्यादिनोक्तः अचर पूणिमान्तज्येष्ठमासस्यामावास्या पूर्वविद्धा ग्राह्या तदनुरोधेन चयोदंश्ीचतुदरयौ यद्ये इति ज्येष्ठामावास्या

मासे नमस्यमावास्या तस्यां दर्मोचयो मतः अयातयामास्ते द्मां विनियोज्याः पुनः पुनः इति हारीतेन दभंसंयह उक्तः नभाः श्रावणः दशन्तिश्रावणे

जन्मा्टम्युत्तरामावास्येति ठमभ्यते मासे नभस्येऽमावास्या तस्यां दर्भो- चयो मत इति मरीवचिवाक्ये नभस्यो भाद्रपदः दरश॑न्ते तस्मिन्महाल- यान्तग॑ताऽमावास्येति लभ्यत इति केचित्‌ वस्तुतो दर्शन्तः परणि- मान्तो वेति चान्द्रस्य दैविध्याजन्माष्टम्यादौ व्यवहारदेविध्येऽप्येकैव जन्माष्टमीति सिद्धान्तः तथा भक्रतेऽपि दशन्ताभिप्रायेण हारीत- वचनं परणिमान्ताभिप्रायेण मारीचमिति जन्माष्टम्युत्तरेफैवामावास्येति युक्तम्‌ तत्न

समित्पुष्पकुश्ञादीनां द्वितीयः प्रहरो मतः

इति द्वितीय प्रहरे तद्िधानात्तद्यापिनी याद्या अस्यां कुलस्तम्म-

याच्ोक्ता कारीतच्वपकाशशिकायां टेङ्- कपाल पतितं तच स्नातस्य मम सुन्दरि तस्मिन्त्रातो वरारोहे ह्यद्यं व्यपोहति कपालेश्वरनामानं त्स्मिस्तीथ व्यवस्थितम्‌ अभ्वमेधमवाप्रोति दर्शनात्तस्य सुन्दरि तस्यैव चोत्तरे पार्श्व तीर्थं वेटोक्यविश्रुतम्‌ तच स्नात्वा वरारोह कणेर्ुक्तो भवेन्नरः कणमोचनकं नाञ्ना विख्यातं भवि सुन्दरि णि लिङ्खामि तिष्ठन्ति तथैव मम सुन्दरि तानि दृष्टा तु उश्रोणि नह्यते चिविधमुणम्‌ तस्मास्सितोदकं नाम लोके ख्यातिं गमप्यति मयाऽपि बाच्र स्लातव्यं बह्यणा विष्णुना सह

सिंतोदकं पापमोचनम्‌

१६, ज, 'स्मत्ीतोः। २, ज, पीतोदकं

९९८ विष्णुभडविरवितः- [ अमातरास्यानिर्णयः ]

यत्र स्तम्मे सदा देषि अहं तिषामि सुन्दरि तत्र गत्वा तु यः प्रजां मम देवि करिष्यति सवंपापविनिभुंक्तो गच्छेच परमां गतिम्‌ छलस्तम्भंस्थलठेऽन्नं यो दद्यादामलकोन्मितम्‌ परलोकेष्वशेषेषु श्ुधया नैव पीड्यते तत्र वैतरणी नाम दीर्धिका पश्विमोन्मुखी तस्यां सातो वरारोहे नरकं नैव गच्छति इति महालयगताऽमावास्या हस्तनक्षचरयोगे गजच्छायाभिधा तदाह बोधायनः हसे करास्थते या तु अमावास्या करान्विता सा ज्ञेया कुञरच्छाया इति बोधायनोऽजकीत्‌ इति कार्तिकामावास्यानिर्णयस्तु दीपावटीप्रकरण एवोक्तः अमायां माघमासस्य पजयिला पितामहम्‌ साविञ्या सहित देवं वेद्वेदाङ्कभूषितम्‌ नवनीतमयीं घेन फठेर्मानापिर्युताम्‌ | सहिरण्यां सथघ्ां वाङ्मगाय निवेदयेत्‌ इति निर्णयामरते बह्यपुराणे नवनीतपेत्रदानमनक्म्‌ तच दैविकवा- }वाह्निकौ याद्या हेमाद्रौ पिष्णुपुराणे- माघासिते पञ्चदशी कदाविदुपैति योगं यदि वारुणेन कक्षेण कालः परः पितृणां नद्यल्पपुण्थ॑ंप लभ्यतेऽसौ वारुणमुक्ष शततारका निणंयाम्रते षिष्णुपुराणे- तत्रेव चेद्ध्‌ाद्रपदस्तु पूर्वः काटे तदा यक्रियते पितुभ्यः ¦ श्राद्धं पर तुिमवाप्रुवन्ति युगान्सहस्रं पितरश्च तेन इति पुवाभाद्रपदायोगोऽपि प्रशस्त उक्तः। धनिष्ठायो गोऽतिपरस्तस्त- दुक्तं निण्यामते भारते- काठे धनिष्ठा यदि नाम तास्मिन्भवेन्च भूपाल तदा पितुभ्यः दत्तं तिलान्नं पददाति त॒रति वषीयुतं तत्कटजै्नुष्यैः इति अस्या रविवारभ्रवणनक्षत्रव्यतीपातयोभेऽधेक्षियनाभको योगो भवति तदुक्तं निणंयाग्रतमर्दनरलनयोमंहाभारते-

-~~-------------~ ~~

क. खर गर घ. छ. म्भस्य मूलेऽत्रै द्‌" ध. कोपम्‌ प? ज.माप्रासिता

[ अमावास्यानिणेयः ] पुरुषार्थचिन्तामणिः। ` ३९९

अमार्कपातश्रवणेर्युंक्ता चेत्पीषमाघयोः अर्धोदयः विज्ञेयः कोटिसू्यग्रहैः समः इति

निर्णयापरते तिथितच्वे चास्य शेषः-

दिवेव शस्तो"योगोऽयं तु राच्ौ कदाचन

इति पठ्यते एतेन राच्ावपि कदाचनेत्यवांचीनोदाहतपाठोऽयुक्त-

त्वादुपेक्ष्यः

मद्नरले स्कान्दमपि-

माघामायां व्यतीपात आदित्ये विष्णादेवते अर्धोद्यं तदित्याहुः सहस्ाकंयहेः समम्‌ तथा-माघमासे क्रुष्णपक्षे पञ्चदश्यां रवेर्दिनम्‌ वैष्णवेन तु क्षेण व्यतीपातस्तु दुठंमः 1 इति

निणंयाप्रते स्कान्दे-

.. मन्त्र

अधोद्ये तु संप्राप्ते सर्वं गद्धगसमं जलम्‌ शुद्धात्मानो द्विजाः सवं भवेयुर्द्यसंमिताः यत्कि चेत्क्रियते दानं मेरुसं मि भामिष्यते चतुःषशिपलं युख्यममन्र तञ्च कारयेत्‌ चत्वारिशात्पलं वाऽपि पञ्ाविंशतिमेव वा। निधाय पायसं तच पद्ममष्टदलं लिखेत्‌ पद्मस्य कणिकायां तु कषमा सुवर्णकम्‌ तद्भावे तदधं वा तदर्धं वाऽपि धारयेत्‌ क्रुत्वा तु तण्डुटेः शुद्धेः पद्ममष्टदलं शुभम्‌ अमं स्थापयेत्तच बह्यविष्णुरिवात्मकम्‌ तेषां प्रीतिकरार्थांय श्वेतमात्येः सुशोभनैः वखरारिभिरटंक्रत्य जाह्यणाय निवेदयेत्‌

सुवणंपायसामच्रं यस्मादेतञ्चयात्मकम्‌ आवयोस्तारकं यस्मात्तद्‌ गहाण द्विजोत्तम इति समुद्रमेखटा पृथ्वी सम्यग्दत्तस्य यत्फलम्‌

तत्फटं लभ्ते मर्त्यः कत्वा दानममञ्रकम्‌ इति

इत्यर्थोद्यः आद्रादिनक्षचयुक्ताऽमावास्या 'भ्रद्धेऽतिप्रशस्ता + तदुक्तं हेमाद्िनिणयामृतयोर्विष्णापए्राणे-

४०७ विष्णुमद्कविरवचितः- [ इष्टयुप्योगि पवनिर्णयः ]

अमावास्या यदा भच्रविहाखास्वातियोगिनी श्राद्धे पित्रगणस्त्रपि तदाऽऽओोत्यष्टवापिकीम्‌ अमावास्या यदा पुष्ये रीद्रक्षं वा पुनवंसौ द्वादशाब्दं तदा तुति प्रयान्ति पितरोऽविताः इति हेमाद्रौ शातातपः- अमावास्या भवेद्धारे यदा भूमिस्तस्य वै जाहवीस्लानमाचरेण गोसह्फलं टमेत्‌ तवैव महाभारत- अमा सोमे तथा भौमे गुरुवारे यदा मवेत्‌ तत्तीर्थं पुष्करं नाम सूर्यपर्वशताधिकम्‌ भावणाभश्विधनिष्ठाद्र नागदेवतमस्तकेः अमा चेद्रविवारेण व्यतीपातः उच्यते तच दत्तं हुत जप्तं सर्वं कोटिगुणं भवेत्‌ इति शङ्कः- अमावास्या तु सोमेन सप्तमी भानुना संह चतुथी मूमिपुतेण सोमपुत्रेण चाष्टमी चतस्स्तिथयस्त्वेताः सूर्थग्रहणसंनिभाः। छघ्रानं दान तथा श्राद्धं सर्वं तचाक्षयं भवेत्‌ इति इत्याठवलेउपनामकश्रीमदामक्रष्णासुरिसूतुषिष्ण मड विरचिते पुरुषार्थचिन्तामणो काटखण्डेऽमावास्यानिर्णंयः

अथेष्टनयुपयोगि पवं निर्णीयते- तत्र पर्वं द्विधा पोर्णमासी, अमावास्या चेति तयोः स्वरूपं गोमि- टेन दृर्दितम्‌--पः परमो विप्रकर्षः सूर्याचन्द्रमसोः सा पौणमासी। यः परमः संनिकर्षः साऽमावास्ये तच पूरणिमानिर्वचनं मत्स्यबह्मा- ण्डपुराणयोः- कलाक्षय व्यतिक्रान्ते दिवा पूर्णौ परस्परम्‌ चन्द्रादित्यो पराह्ने तु पुर्णत्वात्पूणिमा स्म्रता इति। अपराह्ने सूयास्तमयकाटे यथाऽऽदित्यः शपर्णमण्डलः सन्नस्तमेति तथोत्तरक्षणे चन्द्रः संपूर्णमण्डलः सन्ुदेतीति दषटान्तदाष्टान्तिकमाव-

१६, तथा|

[ शृष्ुषयोगि परवनिरणयः ] पुरुषाथेविन्तामणिः ! ४०१

विवक्षयाऽऽदित्यचन्दरमोरुपन्यासः अमावास्थानिर्वचनै मत्स्यवायु- ब्रह्माण्डपुराणेषु- अमा वसेताध््षेषु यदा चन्ददिवाकरौ एषा पश्चदश्ी राचिरमावास्या ततस्तु सा.॥ इति शतपथबाह्यणे तु ते देवा अद्रुवन्‌ अमा वै नोऽद्य वदुरवंसति यो नः प्रावात्सीत्‌ ` इत्यादिना देबेन््रसमागमनिमित्तकमपि नि्वंचनम्‌ एवमादिबहविधं हेमाद्रौ तत्मकृतानुपयोगान्न टिखितम्‌ 1 ते पीर्ण- मास्यमावास्ये द्विदिधे तयोः स्वरूपं कठश्चाखायामेतरेयबाह्यणे ध्या पुर्बा पोणमासी साऽनुमति्ेत्तरा सा राका या पएर्वाऽमावास्यास् सिनीवाली योत्तरा सा कुहूः इति तह्क्षणमुक्तं व्रहद्रसिषिन- राका संपृण चन्द्रा स्यात्कलोनाऽनुमतिः स्मृता पोणमासी दिवि दृष्टे शशिन्यनुमतिः स्मृता रािदष्टे पुनस्तस्मिन्सेव राकेति कीतिता हृष्ट चन्द्राममावास्यां सिनीवां प्रचक्षते एतामेव कुट माहून्टचन्द्रां महषयः इति तज कुहूमिन्नानां तिसृणां लष्वक्षरोचारणपरिमितः कालः सेधिरिः त्युच्यते कुह्वास्त्वक्षरद्रयपरिमितस्तदुक्तं हेमाद्रौ मगवतीपुराणे- अन्ुमत्याश्च राकायाः सिनीवाल्याः कुट विना एतासां द्विलवः कालः कुहूमाचा हः स्मता इति टवस्वरूप माधवे स्य॒त्यन्तरे- ठष्वक्षरचतु्मागश्चुटिरित्यभिधीयते ुटिद्रयं लवः प्रोक्तो निमेषस्तु टवद्रयम्‌ तथा लवद्रय लषध्वक्षरं भवति ठष्वक्षरपरिमिते काट पकः पवणो मागो द्वितीयः षतिपदस्तदुमयं मिलितं संधि्भवति ङ्प तिपदोः संभिस्तु द्विगुणो हेमाद्रौ मत्स्यबह्याण्डपुराणयोः- कुद्धिति कोकिटेनोक्ते यावान्कालः समाप्यते तत्कालसंत्िता चेषा अमावास्या कुटूः स्मृता इति

संधिस्वखूपे ज्ञाते स्र॑धौ यजेत इति श्तेः संधौ यागः कतेव्य- स्तस्य चातिसक्ष्मत्वेन क्मानुष्ठानायोग्यत्वात्संधिशब्दः संधिपार््वहयं

१, त्वं ऋक्शा१।२क.च. नेको) १५

४०२ विष्णुमटविरवितः- [ इष्टशुपयोगि पवेनिर्गः ]

लक्षयति तथा संधिपार्श्वद्रये संधौ यजेतेति श्रुतियागं विधत्ते

अत एव श्रुत्यन्तरम्‌-संपिमभितो यजेत, इति हेमाद्रौ बीधायनोऽपि-

सृक्ष्मत्वात्संधिकाटस्य संघोर्विषय उख्यते

सामीप्यं विषयं प्राहुः पर्वेर्णाथ परेण वा इति ` . अच पूवांपरराब्दाभ्यां संधेः प्रा चीनं पर्वदिनिमुत्तरं प्रतिदिनं चाभि- धीयते अचरं व्यवस्थामाह श्रुतिः-पर्वेद्ुरिष्मावर्दिः करोति यज्ञ- मेवाऽऽरभ्य गहीत्वोपवसति, इति अन्वाधानं नाम, इध्मावर्हिःस- पादनमथिपसिथिह उपस्तरणं चेत्येवमादिः प्रयोगप्रारम्भः पूर्वेद्यु ` कर्तव्यः शतपथेऽपि-ूर्वेदयुरथि गह्वाव्युत्तरमहर्यजति, इति अचाथि- गहणं नामाध्वयुंणाऽऽहवनीयगाहपत्यदक्षिणाथिषु " ममाग्ने वचं ˆ इत्या- द्यग्भिः समिदाधानलक्षणेऽन्वाधाने क्रियमाणे पाश्वंवतिना यजमाने नाथ गह्नामीत्यादिमन््रपठनम्‌ तदिदं पर्वदिने क्रियते प्रतिपदहिने तु

कर्मणे वां देवेभ्यः शकेयम्‌ इत्यादिभिरध्व्यंहस्तप्रक्षालनतण्डुलनिवां-

पपुरोडाशप्रदानादिलक्षणं प्रयोगं करोति तदिईं यजनम्‌ एतदेवाभि- प्रेत्य गोभिलः ' पक्षान्ता उपवस्तव्याः पक्षादयोऽभियष्टत्याः ` इति अजोपवासशब्डैनागन्युपस्तरणादिर्विवक्षितः तस्मिन्कियमाणे यजमान- समीपे देवानां निषास्रात्‌ पतत्तेत्तिरीयबाद्यणे--उपास्मिञ्छो यक्ष्य- माणे देवता वसन्ति एवं विद्रानिमुपस्तरणाति, इति। लौ विहोषो दर्तः

चीनशानोपवस्तस्य यागस्य चतुरो विदुः

दरावेशवत्सृजेदन्त्यो यागे बतकमंणि इति

जपवस्तस्याग्न्यन्वाधानादेल्लीनंशाच्विदुर्यागस्य चतुरोंऽशान्विदुर-

न्त्यावंशौ पश्चदशी प्रतिपत्‌ संबन्धिनावुत्सूजेत्परित्यजेत्‌। पञ्चदृश्या अन्त्य- मंशं बतक्रभराणे, प्रतिपद्न्त्यं याग इत्यर्थः तत्रापि पवंचतुर्थाश्- त्यागः सथयस्कालातिरिक्त विषयः ततर चतुर्थश्च एव सयो वा सद्य- स्काटायापित्यादिना तद्धिधनत्‌ ते के चत्वार इत्याकाङ्क्षायां यज्ञपाभ्वः- |

पञ्चदश्याः परः पादः पक्चादेः प्रथमाखरयः

काठः पार्वणयागे स्यादन्यथा तु विद्यते॥

3

१४. णाप्यषः।२ख.ग.ध. छ. तत्न क. ग. शशादुत्सु 1

[ इष्टयुपयोयि पर्वनिर्भयः ] पुरुषार्थचिन्तामाणिः ४०६

कात्यायनः यष्टव्यं चतुर्थऽशे यागेः प्रतिपदः क्राचेत्‌ रक्षांसि तद्धिटम्पान्ति श्रुतिरेषा सनातनी तथा-प्रतिपदंशाख्रयो भूताः पादश्वेकश्च तिष्ठति यातयामः विज्ञेयो हि भस्मनि द्रूयते

पर्वचतुथशिादिस्भातं यागकाले गृह्यमाणे संधौ यजेतेश्यादि- श्रुतिविरोधः संधरतिसष्मत्वेन तत्न साङ्गप्रयोगानुपपत्तेः संध्यादिश्च- त्यपेक्षितसधिस्ामीप्यावधिविषयत्वात्स्मरतेः यथा स्वयं विशेषाक्षिपस- मर्थोऽपि अक्ताः शर्करा उपदधातीति विधिर्वाक्यशेषोपस्थापितं घृतं यथा वा पञ्युना यजेतेति विधिरमन्घ्रधर्णप्रापितं छागं स्वी करोति, तथा संधौ यजेतेति श्रतिः स्पतिवाक्यप्रापितं पर्वचतुथीशादिकं संधिपरि- च्छेद्कं स्वी करोत्येव पोर्णमास्यां पौर्णमास्या यजेत, अमावास्याया- ममावास्यया यजेतेति श्चविद्रयमुक्तसंधिपरं प्व चतुर्थाशपरं वा बोध्यम्‌ तच्राप्यहन्येव यागः ` पर्ेद्युरथि गृह्णात्युत्तरमह्येजतीत्यहवि धानात्‌ तत्रापि पूर्वाह्न एव परवाह्नौ वे देवानामिति श्र॒तेसतच्रापि प्रातरेव

पर्वणो यश्चतुर्थाश आद्याः प्रतिपद्स्रयः यागकालः विज्ञेयः प्रातरुक्तो मनीषिभिः

इति वृद्धशातातपवचनात्‌, प्रातयंजध्वमिति मन्घ्रलिङ्घाच 1 तथाऽ- ङ्िरसो माऽस्य यज्ञस्य प्रातरनुवकिरवन्त्विति श्रुतेश्च अच प्रातरिति विशेषणास्सूरयादयोत्तरमहूत्रयं यागकाल इत्युक्तं भवति, तस्य सायमश्रीयायेन प्रातर्यक्ष्यमाणः स्यादिति प्रातःकाटस्येव यागसबन्धा- गमाच काल्यायनेनापि- सयो वा प्रातरिति प्रातःकाट एवोक्तः हेमाद्रौ श्ुत्यन्तरेऽपि-तत्र यजेत यैनं पश्चाद्स्तमितं पुरस्तादादित्योऽ- भ्युदेति ` इति आदित्योद्यकाल एव यजेतेत्यवगम्यते उदिति आदित्ये पोर्णमास्यास्तन्त्रं बवीमीत्युद्यानन्तरमेव यागायुष्टानमापस्त- म्बेनोक्तम्‌ प्रागुद्यादमावास्यायामित्यचोद्‌ या्पू्वेमुपक्रम एव विषिरहबिधानविरोधात्‌ हेमाद्री स्म्रत्यन्तरं च-

परवोंदिते कलाहीने चन्द्रे पर्वा विचक्षणः

उपवसेदिति शेषः तदेवं पर्वण्यन्वाधानं प्रतिपदि चेशिरिति संधिषा-

वयोः प्रारभ्भसमाप्ती { यदा राची पर्वसमासिस्तदा व्यवस्थित एष सर्वे-

ज, क्पाचच |

४०४ विष्णुभ्विरवितः- [ इ्टयुषयोगि पवेनिण॑यः ||

षाम्‌ दिवा संधौ तु उदितानुदितहोमवत्तत्तच्छाखोक्तविशोषानुरोधेनेव ध्यवस्था वक्तव्या तत्र तावद्धोधायनमतायुखारिणां राचिसंपौ तदहर- न्वाधानसुत्तरेदयु्यागो दिवासंधौ पूर्वेदयुरुपवासस्तदेहर्यागः तदाह कमन्तिसुत्रे बौधायनः-- .. |

अथेमौ दृक्षंपर्णमासों पौर्णमास्युपक्रमावमावास्यासंस्थानावाचायां बुवते त्ोदाहरन्त्यरध्वमर्धरा्रात्पोर्णमास्यां चन्द्रमाः पयते एतं चापरराच्रं पूणो भवति सर्वं चाहरुत्तरस्याश्च शत्रेरामध्यराच्ादमा- वास्याया उषवसथीयेऽहन्युर्धुं मध्यंदिनाचन्दमसमादित्यो लमते एतं चापराह्लं ठन्धो भवति स्वां राचिमुत्तरस्य चाह आम- ध्यविनिादेतं संधिमभियजेतेति राह पोर्णमास्यां संघेया मवत्य- हरमावास्यायां दे पी्णमास्यी ठै अमावास्ये पूर्वां पर्वं पौर्णमा- सीमुत्तरामुत्तराममावास्यामिति अबोदाहरन्ति श्रुतिमिति शेषः पौर्णमास्यामिति विषयनिर्दृशः ऊर्ध्वं मध्यरा्ाचन्दमाः पर्यते पौर्णमासी प्रवर्तेत इत्युक्तं भवति सेतमपरराचमनन्तरं सवं महरुत्तरस्या रात्रेरामध्यरात्राद्नुवतेतेऽतो विच्छिद्यते सोऽयं राचिसं- धिरुक्तः अथामावास्याविषय ओपवसथीयेऽहनि यागदिनापर्वद्युरूर्ध्वं मध्यविनाचन्द्रमसमादित्यो छभते, अमावास्या प्रवर्तते, सेतमपराह्लमन- म्तरां सर्वां रािमुत्तरस्याह्न आमध्यंदिनादनुवर्तते ततः प्रतिपद्धवति एष . हिवासंधिरुक्तः एतं रािस्थिमभिटक्ष्य संधेः पूर्वेद्युरयीन- न्बाधायोत्तरेद्युयंजेत तथेत दिवासंधिमभिलक्ष्य तदहर्यजेतेति एवं श्ुतिग्रुवाहत्य तद्रतौ मध्यराजमध्यंदिनशब्दौ राजिसंधिदिविासं- ध्योरुपलक्चषको विवक्षिताविति प्रतिपादितं मवति अनयोश्च पीणंमा- स्यमावास्याकिषयश्रुत्योः प्रदशौनार्थत्वं वक्तुमुत्तरसूतरे दे पौर्णमास्यौ अमावास्ये पूर्वा पूर्वा पीणंमासीयुत्तरायुत्तराममावास्यामित्यस्यायमर्थः राचिसंधिदिवासंधिमत्यौ द्रे पौर्णमास्यौ दिवासंधिरा्िसंधिमत्यी ढे अमावास्ये तज दिवासंधिः पएवाऽमावास्या पौर्णमासी वा| रातिसंधिस्तुत्तरा अत्र पु्वाऽमावास्योक्ता तु पौर्णमासी तासुपमा- व्याजेनाऽऽह पूर्वौ पूर्वां पौर्णमासीमिति अयमर्थः-पूर्वाममावास्यामिव पूर्वां पौर्णमासीं जानीयादिति ततश्च दिविसिंधिमत्यां पौर्णमास्यां यागः पूर्वेद्युरुपवास इति सिद्धम्‌ तथोत्तरा पौर्णमास्युक्ता त्वमा- वास्या तां पीणेमासीं निरूपय त्नाह--उत्तरामुत्तराममावास्यामिति

[ इष्टगुपयोभि पर्वनिर्णयः †] पुरुषार्थचिन्तामणिः ४०५

उत्तरां पोर्णमासीयुक्तामिवोत्तराममावास्यां जानीयादिति ततश्च राि- गतममावास्याप्रतिपत्संधिभुपवासयागयोर्मध्ये ऊुर्यादित्यर्थः इति हेमा- विणेत्थं व्याख्यानात्‌ नन्वेवं ग्रीष्मकाले सूयांस्तासन्नसंधिमदिने प्रातःकाले पवेद्धितीयांशतुतीयांशयोयीगानुष्ठानं प्राप्रोति तच्च पर्वणो यश्चतुरथादा इत्यादिस्मतिविरुद्धम्‌ मवतु तर्हिं पर्वचतुथाशि संधिसमीपे- ऽलुष्ठान तस्यापि प्रातर्यजध्वमिति श्रुतिविर द्भत्वात्‌। अत एवैताहशविषये माधवावार्येः- संधिर्यत्रापराह्ये स्याद्यागं प्रातः परेऽहनि कुवांणः प्रतिपद्धागे चतुर्थेऽपि दुष्यति इत्यनेनोत्तरवेवेत्युक्तम्‌ इदमप्युदाह तबो धायनसूत्र उदाहरिष्यमाणा- नेकवचनविरुद्धमेव यदपि मवनरत्ननिर्णयाग्ताभ्यां केथिदाधुनिकेश्च संधियत्रापराह्ने स्यादिति वचनमेव निर्णायकत्वेन पुरस्कृतं तत्सुतरामेव कालतत्वविवेचने चोत्तरदिनि प्रतिपच्चतुथशिऽपि पौणमास्यां शातात- पवचनाद्याग इति माधवादिबहूनां संमतम्‌ हेमाद्वे स्त्वस्य वचनत्वासं- मतेरुत्तरत्र प्रतिपत्तृतीयांशसत्व एव यागोऽन्यथा तु पूर्वचैवेत्युक्तमिदमपि सर्वं तथेव प्रातर्यजध्वमिति मन्नलिङ्ासातःकाठे वाऽऽदर्तव्यमिति युक्तमप्राकरणिकमन्त्रलिङ्गात्संधो यजेतेति श्रुतेबंलवस्वात्‌। अत एव प्राय- थित्तपदीपे-पर्वण्यस्तमयात्पर्वं सप्ताष्टनाडिकापरिमितप्रतिपत्तिथिश्चेख- विष्टस्तस्मिन्नहनि यागः पूर्वेद्युरन्वाधानम्‌ यथाऽऽह मवस्वामी- इ्टिप्रयोगपयापे प्रविष्टे प्रतिपत्तिथो यष्टव्यमपराह्नेऽपि नालं चेदुकत्तरेऽहनि गोपाटकारिकायामपि- अन्यो दिनान्ते राञ्यां वा प्राहेर्टिं संधियागयोः संनिधानमतस्तेन काले होमोऽप्यनादतः इत्युक्तम्‌ तत्तरस्मरत्युक्तं तत्तस्स्यतिक्वुस्बन्धिनामेवाऽऽवह्यकं नान्येषामिति तद्विरोध इति वाच्यम्‌ अनुभानग्यवस्थानात्तत्सयुक्त प्रमाणं स्यादिति सु प्रथमे स्मृत्याचाराणां सवंसाधारण्यव्यवस्थापनात्‌। परकृतिपुराकल्पमिति सूरे षष्ठे वुंटिकरतंको ह्यत्र माषपाकः स्तुयते तस्मात्तद्रोचैरेव कर्तव्य इति पूर्वपक्षे माषपाकमात्रं विधीयते तत्ववि- शेषात्सर्वं पुंसां धमं हति" तन्त्ररत्ने सिद्धान्तितत्वाच बौधायन- शाखोक्तं कर्म भिन्नमेव त्- १, बृद्धिकः। ब्दिकः ` `

४०६ विष्णुभहविरवितः- [ इष्टदुषयोगि पवनिर्णयः ]

बहलं वा स्वगृह्योक्तं यस्य कर्म प्रचोदितम्‌ तस्य तावति शाखार्थं करते सर्व क्रतं मवेत्‌ इति बेजवापव चनान्न दोष इति वाच्यम्‌ एकं वा संयोगरूपचोदना- ख्याविशेषात्‌, इति खतरे द्वितीये- नि सवं प्रत्यभिज्ञानात्सज्ञारूपगुणादिभिः . एककर्मत्वविज्ञानं शाखास्वपि गच्छति इति वतिकेनेव शाखामेदेन कर्मभेदस्य निरस्तत्वात्‌ बेजवापवच- नस्य त॒ सवंशाखोक्ताङ्घोपसंहरेण कतुंमसमथनापि स्वशाखोक्तमाच्रम- प्यवश्यं कर्तव्यमेवेत्यत्र तात्प्यात्‌। यदि शिष्टाकोपाधिकरणोक्तरीत्याऽ- प्रस्णधीतस्मार्तदक्षिग(चरादेरिविप्राकल्णिकबधितस्यापि प्रातःका- लस्य दुर्बटत्वभिव्युञ्यते, तथाऽपि श्रुतिद्रयस्यापि प्रवृत्तिस्वीकारेऽ- छदो षदुष्टाकिकल्पापत्तेरप्रतिपत्तिर्वोमयोरिति महाभाष्यकारोक्तरीत्या प्रक्र- ते परस्परविरोधाच्छूतिद्रयस्याप्रवत्तौ व्यवस्थापकप्रवृत्तेनिर्बाधत्वात्‌ तस्मात्तव प्रातःकाे पव चतु्था्ादिकालाभावास्ातयागाबुानं स्पृति- विरुद्धमेवेति चेन्न श्रोतानां कर्मणां क्टपिः कल्पसूत्रं तदुच्यते तथेव गह्यकल्पानां स्मातानां तूपसंगरहः शाखानां बिप्रक्पर्णत्वाप्पुरुषाणां परमादतः नानाप्रकरणस्थत्वास्स्मृतेरमूलं लक्ष्यते | इति संस्कारपारिजाते हेमादो पौलस्त्यवचनेन स्मरतेः सूरस्य बल- वच्वप्रतिपादनात्सूचोक्तेऽपि प्रातःकाठे यागायुष्ठाने स्प्रतिविरोधो दोषावहः बोधायनोदाहतश्रुतिविहिते प्रातःकालानुष्ठाने तु तत्संभा- वनैव वस्तुतस्तु बौधायनसूतरे दिवासंधिः पौर्णमास्याम्‌- यज्ञकाटस्तिथिद्रेधे षट्‌कालो यदि लभ्यते पर्वं तच्रोत्तरं कार्य हीने पवमुपक्रमेत्‌ इत्यादिहेमाद्रञयुदाहतगार्ग्या दिवाक्येकवाक्यतयोत्तरदिनि षडघटिका- न्यूनप्रतिपत्ततीयांशे यागप्रसश्रको यादयः अमावास्यायां दिवासं- पिस्तत्तरदिनि चिमुहसंद्धितीयायुक्तप्रतिपदि यागप्रसथरको बोध्यः द्वितीया चिभुहूतां वचेत्रतिपद्यापराह्िकीत्यादिवाक्येरेकवाक्यत्वात्‌ पर्वणो यश्चतुर्थाश इदं तु गाग्यांदिवाक्या्िरुष्धो विषये सावकाङा- मिति कस्यापि विगोध इति बोध्यम्‌ अत एव- |

ख, छ, लभ्यते

` [इष्टशयुपयोगि पवैनिर्णयः ] पुरुषार्थवचिन्तीमणिः ४०७

` श्चविस्थरतिविरोधे तु श्रतिरेव बलीयसी ` अविरोधे सदा कार्यं स्मार्तं वैदिकवत्तथा

स्मरतर्वदविरोधे तु परित्यागो यथा भवेत्‌

तथैवं लौकिकं वाक्यं स्मतिषाधे परित्यजेत्‌ इति चतुर्विशातिमतबैजवापवचनयोनं विरोधः अत एव विरोधे त्वनपेक्षं स्यादसति ह्यनुमानमिति सृते प्रथमे-

स्वातन्डयेण प्रमाणत्वं स्मृतेस्तावन्न संमतम्‌ वेदमूलान्ुमानं प्रत्यक्षेण विरुध्यते इति मीमांसकसिद्धान्तः संगच्छते चेतावताऽपि बोधायनमता-

नुसारिभिर्दिवा पर्वसंधो पर्वसंधिदिने यागः कर्तव्य इत्येव सिद्धं, पर तु प्रातःकाल उतापराह्ने संधिसमीप इत्यत्र विनिगमनाविरहेण घड- कुटीप्रमातन्यायापात इति वाच्यम्‌ अपराह्नस्य कथमपि प्रातरिति वक्तमशक्यत्वेन तचानुष्ठाने हे मदीयाः पुरुषा अभ्विना अश्विनौ प्रातः प्रातरेव यजध्वं प्रजयध्वं स्तुध्वम्‌ हिनोत प्रहिणुत हवींषि सायं सायके ह्विर्दवया देवगामि नास्ति देवा स्वी कुर्व- न्तीत्यथः अजष्टमसेध्यं तद्दधवति, इत्येतद्थंक ` प्रातयजध्वमभ्विना हिनोत सायमस्ति देवया अज्ञष्टम्‌ ` इति श्रुतिविरोधः स्पष्ट एव ननु सायमस्तीत्यनेन सायंकाटस्यैव निषिद्धत्वेन विदोषमिषेधस्य शषाभ्यनुज्ञापरत्वादपराह्लोऽपि नात्यन्तं निषिद्ध इति चेन्न एकस्य वाक्यस्योभयपरत्वे वाक्यमेदृप्रसङ्गादेकमेव विधेयमितरांशे नित्यानुवाद्‌ इत्येव स्वीकार्यम्‌ तत्न निषेधतात्पर्यं सायंकालभिन्नाश्रत्वारोऽपि काटाः पाक्षिकत्वेन यागे प्राष्ुदन्तीति प्रातःकालस्य नित्यवद्यागसंबन्धानुवादो नोपपद्यते। विधितात्पर्ये तु प्रातःकालातिरिक्तानां सर्वेपां निषेधात्सायका- लटमनिषेधो नित्यानुवाद्‌ इति संगण्छत इति विध्य एव ताप्तयकल्पनात्‌ प्रातर्यागासुष्ठाने वु संधिश्शाख्लस्य सामीप्यपरत्वात्सामीप्यस्य चाऽऽपे- क्षिकत्वात्मातःकाटोऽप्यन्यापेक्षया समीप इति वक्तु शक्यत एषेति तचा- चृष्ठाने संधिश्चतिषिरोधाभावात्‌। किचापराह्ने यागानुष्ठाने पू्वाह्लप्रातःका- लतन्त्रोपक्रमकाला अपि. धाध्येरन्‌, प्रातरनुष्ठाने तु कस्यापि बाध इति प्रातरेव यागानुष्ठानं कतंव्यम्‌ एतेन यष्टव्यमपराह्लेऽषीति वस्वामिम-

विः

तम्‌, अन्यो दिनान्ते रात्यां वा प्राहं संधियागयोरिति गोपालकारि-

४०८ विष्णुमहविरवितः- [ इष्ट्ुपयोगि पवेनिणेवः ]

कक्तमतान्तरमपि परातर्यजध्वमितिश्चतिविरुद्धमेवेति वेदितव्यम्‌ अत ठव पर्वणो द्वितीयांशेऽपीष्टिः कर्तव्या तथा हेमावावाश्वला- यनवचनम्‌- पवैर्णोऽखे द्वितीये तु कर्तव्ये्टिष्िजातिभिः द्वितीयासाहितं यस्माद्‌ दूषयन्त्यांश्वलायनाः इति प्रयोगपारिजातः संगच्छते अत एव यः पूर्व॑ः पूर्वो यष्टां मवति वनीयान्देवानां संमजनीयः संभाव्यो मवतीत्यर्थकपूवं [: पर्वों यजः मानो वनीयानिति श्रृतिरप्यनुकूडिता मवति अत पवेतवेव बोधा- यनमतमुपोद्रटयति श्रुतिः-यस्मिन्नहनि पुरस्तात्पश्चात्सोमो हश्यते तदृहयंजेतेति माधवय्मन्थः, अ्वागस्तमयाद्यत द्वितीया तु प्रदुक््यते 1 तत्र यागं कुर्वीति विभ्वेदेवाः पराङ्मुखाः यदहः पश्चाचन्द्रमा अभ्युदेति तदहर्यजिमालोकानम्युदेति एषा वै खुमना नामेष्ियमयेजानमितिश्रुतिद्रयं बौधायनमतानुसारिव्यतिरिक्तवि- षयम्‌ एतदेवाभिपेत्य प्रतिपचतुर्थाशचे याग उदात इति माधवग्रन्थश्च संगच्छते | द्वितीया तियुह्रतां चेतपरतिद्यापरालिकी अन्वाधानं चतुदश्यां परतः सोमदशंनात्‌ चतु्द्ी चतुर्यामा अमावास्या हश्यते श्वोभूते प्रतिपचचेत्स्यात्पर्वा तत्रैव कारयेत्‌ चतुदशी संपूणां द्वितीया क्षयकारिणी चरुरिष्टिरमायां स्याद्‌भूते कव्यादिकी क्रिया इत्यादिमाधवोदाहतत्रोधायनादिवचनानामप्युदाहतश्रुतिमूटकत्वमे- चोचितम्‌ निशायां परथमे मागे इश्यते पूणिमा तथा तद्यत्ययो दिवा नास्ति तत्र यागः परेऽहनि इत्यादिवचनाद्रा्िसंधौ परदिन एवेति हेमादिसिद्धान्तात्‌ एतेन हेमाद्िस्तु निशासेधावंत्यन्तायचये तिथेः द्वितीयाप्रभूतेर््ति पूर्णे दशे यजेः कृतिम्‌ इति काटतत्वविवेचनमयुक्तम्‌ हेमादिसिद्धाम्ताज्ञानमृटस्वादिति योध्यम्‌ चन्द्रदृक्षेनदिन इष्टिनिपेधविरोधं इति शङ्न्यम्‌ गति- विशेषवरात्कद्ाचिखरतिपच्छेषऽपि चन्द्रदुर्शनस्य जायमानत्वेन तादशष- | घ. व्यन्ावयते

[ इष्टयुपयोगिपवनिर्णयः ] पुरुषार्थचिन्तामणिः ४०९

स्थले पव॑ राभिसंधिमदहिने यागविधायकामावेन यागलोपापत्तिभिया संधो यजेतेत्यादिश्च॒तिषोपिते काले यगेऽनु्ठिते पश्वाकदाविचन्द्रदर्श- नेऽपि श्चतिविरहात्‌ च-

कि 9

यजनीयेऽदि सोमश्वेद्रारुण्यां रिक्ते हश्यते तच व्याहतिभि्टुवा दण्डं ददयाहिजातये इति कात्यायनवचनं निर्विषयं स्यादिति वाच्यम्‌ प्रायधित्तस्य पुस- घापराधानिभित्तकत्वेन पुरुषापराधप्रयुक्त चन्द्रद्क्षनदिनयागस्यैव तदिषय- त्वात्‌ नच तथाऽपि प्रतिपदयप्रविष्टायं यदि चेष्टिः समाप्यते पुनः प्रगीय क्त्सेशिः कतेष्या यागवित्तमैः इति गाग्यवचर्नपिरोपः। अन्वाधानादिजिद्यणमोजनान्तव्यापारसम्‌- दायरूपयागस्य वाह्यणभोजनरूपा न्तिसपद्‌ार्थंस्य आवतनेऽथवा तस्प्राग्यदि पवं समाप्यते तच पवाक एव स्यात्दषेखध्वं दिजाशनम्‌ इति का्तयप(रशिषटवचमनासतिपद्ेव कत॑प्यस्यन तद्धिरोधाभावात्‌ नच तथाऽपि धिगसव्वसंपस्यथं सर्यासिस्पदाधस्योत्कर्पावश्यकत्वे प्रयो- गवचनवोधितनैरन्तयमापा्थमन्वयाधा्नाद्चतिरि दव्याएारस्तोमस्येवोत्कषं उचित दति व्यत्‌! पसोगश्चरे दा थद्ाद्कप्यमाणनेरम्तयस्य स्पष्टवि- विचोधितपधाल पातिः ाउतन्न्यपद्ानकादछटपाधषस्वानौ चित्यात्‌ तस्मा- द्रोधायनसूघानुसयेभे्ितीया्दने सुद्ुतवयपारिमितप्रतिपत्ततीयाक्ञलाभ पौर्णमास्याम्‌, अमादास्यायां तु पतिपदि सा्यश्ाटे मृहूतंवयान्यूनद्िती याप्रवेक एव द्वितीयदिने, अन्यथा हिवासंधां पषह्यऽपि पवद्युरन्वाधानं क्रत्वा संधिदेने यागः कर्तव्य इति प्सेद्धम्‌ अभ्युदये िदकनादकालो- पक्रमे दोप उपसत्समासदरनादकालापवर्भं दोपः तस्मात्तथा यतित. व्यम्‌, यथोपक्रमापवर्भो नश्यतः अन्यथा-- दुरिशेर्दुरधीतेश्च इराचारेटुरागभः विप्राणां क्म॑दोपेस्तेः प्रजानां जायते भयम्‌ इति स्थ्रस्यक्तो दाप दति ज्योियभाप्यं संगच्छते। आश्वलायनाना- मपि तच्छाखावामाध्वर्यवदेरलुक्तव्येन शाखःन्तरोक्तस्यैव याद्यते-

{ ^) ++

५स ग. ("नाद्रा

४१० विष्णुमहविरवचितः- [ इष्टश्चपयोगिपैनिणयः ] तत्र बोधायनं ग्राह्यं बहूव चादिभिराद्रात्‌ ` इति वचनाद्रौधायनोक्तस्यैव कर्तव्यत्वेन तेषामपि बौधायनमतायुसा- रित्वादयमेव नि्णंयः। यैरपि तत्र बौधायनं या्यमिति वचनमनादृत्याऽऽ- पस्तम्बोक्तमाध्वर्यवादिकं स्वीकृतं, तेषामपि यः स्वक्षाखां परित्यज्य परशाखां समाचरेत्‌ अप्रमाणग्रापं कृत्वा सोऽन्धे तमसि मज्जति इति हेमाद्र्दाहतलीगाक्षिवचनात्स्वशाखाप्वर्तककष्युक्ताविरुद्ध- स्येव परकीयस्य ग्राह्यत्वेन परकरते- पवंणोंऽशो द्वितीये तु कर्तव्येि्दिजातिमिः द्वितीयासहितं यस्माददूषयन्त्याश्वलायनाः इति हेमादिपयोगपारिजातोदाहताभ्वलायनाचायंवचनबोधितस्यैव कालस्य ग्रहणौचित्यात्‌ नच तथाऽपि अध्वयुप्रत्ययं तु व्याख्यानं कामकालदेश्षदक्षिणानामित्याष्टमिकाश्वलायनसू्ेणाऽऽपस्तम्बानुयायि- नामापस्तम्बोक्तकालस्येव बोधनात्तद्विरोध इति वाच्यम्‌ अध्वयुपरत्यया- नामस्मिञ्छाखे यदभिधानं तस्येदं प्रयोजनम्‌ यद्यस्मिञ्छास्रे विशेष- विधिस्तेषां सामान्यविधिस्तदाऽस्मदीय एव विधि््रद्य इत्येवमथमिति वृत्तिकृता तद्ाश्चयस्य वर्णनात्पक्रृत आश्वलायनाचा्यवचनानां निरव- काङत्वात्तदुक्तकालयहणस्थैवोचितत्वात्तस्माद्वद्व॒चैरपि पर्वदिनेऽन्वा- धानं कृत्वा कौधायनवत्संधिमहिन एव यागः कर्तव्य इति सिद्धम्‌ अन्यथा उदितो यदिवा हीनो हश्यते यदि चन्द्रमाः प्रतिपत्सु कायः स्याद्धेश्वे देवाः पराङ्मुखाः इत्यादिहेमाद्रचुदाहतवचनेस्तन्मूलभूतोदाहतश्रत्या,

यस्तु प्रारमेतेष्टिमन्त्यांशे पर्वणो द्विजः प्रतिपद्याचतुर्थाशात्राम्यश्च समापयेत्‌ करता वाऽप्यक्रतेवेषिस्तयोः स्यान्नात्र संशयः पुनरेवाऽऽचरेदििं शुभेऽहनि यथाविधि इति प्योगपारिजातोद्‌ाहताश्वलायनवचनैश्च सह विरोधः स्पष्ट एवेति दिक्‌ आप॑स्तम्बानां तु यदहः पुरस्ताचन्द्रमाः पूर्णं उत्सर्पेततां चोर्णमासीभुपवसेत्‌ श्वः पूरितेति वा सर्विकां तुतीयां वा बाजसने-

[ इष्टश्ुपयोगिपवेनिणेयः ] पुरुषार्थायिन्तामणिः ४११

यिनः समामनन्ति यदह हर्यते तदहरमावास्यायां श्वो दष्टार इति वेति ख्विकामल्पिकामिति यावत्‌ अल्पत्वं दिनाधंव्यापित्वामा- वात्‌ यदहः पुरस्ताचन्द्रमाः पूर्णं उत्सर्पेयदहनं हश्येतेति सूजद्वयस्या- यमर्थः सर्वदा तावद्राकाकुह्लोरेव चन्द्रमसः पर्णत्वमदर्शनं चेति ज्योतिःशाखप्रसिद्धम्‌ यच यस्मिन्पुरस्ताचन्द्रमाः पूण उत्सपेदुदियान्न दुश्येत वा यज्ापराह्ने रा्ौ वा पर्वसंधिस्तदा तां पीर्णमासीममावास्यां चोपवसेदिति श्वः पररिताश्वो द्रष्टार इति वेति सूचद्रयस्यायमर्थः यदा तु पूर्वाह्ने मध्यंदिने वा पवंसंधिस्तदवा तास्मिन्नहनि चन्द्रमाः परिता पर्णो मवतियस्यवा द्रष्टारो नेक्षितारो भवेयुस्तामनुमतिं सिनी- वाटी चोपवसेदिति टौगाक्षिरपि-

पुवाह्ने वाऽथ मध्याह्ने यदि पवं समाप्यते !

उपोष्य तच पूर्वेद्युस्तदृहर्यांग इष्यते

अपराह्लेऽथवा रात्रो यदि पर्वं समाप्यते

उपोप्य स्मिन्नहानि श्वोभूते याग इष्यते इति

संधिनिर्णयस्तु परेऽदि घटिका न्यूनास्तथेवाभ्यधिकाश्च याः तद्धक्लप्त्या पवंस्मिन्हासवद्धी प्रकल्पयेत्‌ तिथेः परस्या घटिकाश्च याः स्यु- न्यनास्तथेवाभ्यधिकाश्च तासाम्‌ अर्धं षियोज्यं तथा प्रयोज्यं ह्वासे बृद्धो प्रथमे दिने तत्‌ इति कात्यायनटौगाक्ष्यादिवचनादुत्तरदिने प्रतिपदो यावत्यो घरिकाः

पुवं दिनि पर्वघरिकापेक्षयाऽधिका न्यूना वा भवन्ति, तदर्धं वृद्धौ पर्व- दिने पर्वणि संयोज्य ह्वासे वियोज्य ज्ञेयः एतेन पञ्चदक्ञीमोगपि- क्षया प्रतिपदो ह्ासवृद्धिकल्पनेति स्प्रतिकौस्तुभो मयूखश्चोपेक्ष्यः पु्वतिथिभोगापेक्षयोत्तरतिथिभोगस्य सपाद्घटिकापेक्षया न्युनाधिक- भावस्य प्रसिद्धत्वेन परेऽद्धि घटिका इत्यादिबहवचनासंगतेः 1 एवमुक्त- रीत्या परवाह मध्याह्न वा यदा पर्वसंधिर्भवति, तदा पर्वद्रयेऽपि संधिदिनि एव यागः कालशाखपर्वह्नादिक्ञाखरोभयानुयहादपराह्नसंधा- वपि यदोत्तरदिने प्रतिपत्ततीयांशस्तदा पौणंमार्यं तत्रेव यागः। यदा तु ह्वास्रवकशादुत्तरदिने प्रणिपचतुर्थाशस्तदाऽपराहल्संधिराखाचतु्थाशे पर

४१२ विष्णुमटविरचितः- [ इष्टश्चपयोगिपर्वनिणवः | दिनि यागः प्राप्रोति काठङाखाच पूरवेद्युस्तच्र पवणो यश्चतुर्थोऽक्ञ इत्या- शिबोधितकाटस्य यागान्वयावगतेस्तदनाद्रेण कालान्तरे यागानुष्ठाने- अक्राले यत्क्रतं क्म विधिोचधिवर्जितम्‌ अक्रत तद्धिजानीयास्पुनरिज्याश्रुतयंलात्‌ इति हमाद्रयुद्‌ाहतवचनात्‌ प्रतिपद्याचतुथश्ास्मागम्यश्च समापयेत्‌

कि

करता वाऽप्यक्रतैवे्टिस्तयोः स्यान्नात्र संशयः `

इति पारिजात आश्वलायनवचनाच संधिदने यागो युक्तः नन्वेवं तर्यपराह्नसंधावुत्तरद्युयागव्यवस्थापकलौगाक्षिवचनपिरोध इति चेद हेमा दिः-वच्र(पराह्नपवंसंधाडुत्तरेदयुः पतिपच्चतुथल्ञि यागो मवति, तथाभूतस्यैवापराह्वस्या् म्रहणपित्यविरेधः युक्तं चेतत्‌ अन्यथा हेमन्तकालटेऽतिखर्थरं तदहस्तत्र फििदूने चलुदशपणिकामात्र आवतनं भवति, तथा तत्रैव विथिष्रदट्रौ पोडशषरिकोऽपि पथचहुधशिस्तच्ाऽऽ- वर्तनादुपरिघरिकामाने संयादुतरेद्यु्वामः प्रसज्येत नच तदुक्त तच विहितकालाभाब्न यष्टव्यमिति ननिपधाञ्चालापराद्धरब्ुसंक)ोच एव ज्यायानिति स्वीक्त एवायमथ।ऽपराह्दरंपौ चतुथस्येणावप्राप्ततादिति सिद्धान्तयद्धिमीध्ाचरपि यन्तु अपराष्कसधी प्रतिपचतुथश्िऽपि याग इत्युक्तं तत्सर्ववचम्यनां हेमादिसिद्धान्तस्य संबापे तद्‌ ग्नन्थविरो- धास्परौटिवाद्‌ इति बोध्यम्‌ नचेवम्‌

संधियञ्चापराह्ल स्याद्यागं प्रातः परेऽहनि र्वाणः प्रतिपद्धागे चतुथेऽपि दुष्यति

इति माधवोदाहतशातातयवचनरशिराय इति वाच्यम्‌ चतुर्थऽपि छ्ुवणा दुष्यति, किमुत तुतीय इति कैमुतिकन्यायेन त्ुतीयभागस्येव प्रशस्त्यबोधकत्वेन विरोधाभावात्‌ अन्यथा विधिविभक्ति श्ून्यवतंमा- नापदैरारूपव चनस्य विधि्णाब्द्‌घरित(ताया)न यष्टव्यमिति भुतितिः)- बांधकत्वापत्तेः इष्टापत्तिस्तु सर्वंशाखरपिरुद्धेव अत एवास्य चनस्य प्रतिपचचतुश।शविधायकत्वसमर्थनार्थपवृत्तचिकाण्डमण्डनेन पवंणो यश्च- तुथाश् इत्यपि प्रसिद्धक्षातातपव चनस्य शातातपीयत्वाप्रतिसंधानाया- ज्तिककारिकेवेयमित्युक्तम्‌ पूर्वाह्नापराह्ना दिप्वसंधिसाधारणस्य यष्ट- व्यमिति पयुंदासस्यापराह्नसंधिरासखं प्रति विशेषशाखरता संभवती- पयुषवा पयुदासशास्ररय श्रुतित्येन प्रा्ल्यमाशद्कच भाप्यकारेण चतुर्था

[ इष्टञुपयोगिपर्षनिशवः ] पुरुषार्थचिन्तामाणिः 1 ४१२

रानिषेधः कात्यायनवचनादित्युक््वा यष्टव्यं ॑चतुर्थऽशा इति श्छोकः पठितः तस्माच्छ्रतिम्रठत्वाच्छरतिरित्युक्तमिति तद्‌ यन्थः संगच्छते स्म॒त्या श्चातिबाधने त्वयं थन्थोंऽसगत एव स्यात्‌ भवत तर्हि चिकाण्ड- मण्डनमतमेवेति चेन्न परं तदेत्िकाण्डसण्डममतमन्ये नान्नमन्यन्ते कस्मात्पवाह्नापराह्नसध्योरुभयोरप्युपवासे द्वितीयेऽहनि यागेऽनुष्ठीय- माने पक्षाः प्रतिपचतुथारस्य संभवात्पक्षाद्योऽभियष्टव्या यष्टव्यं चतुर्थऽश इति शाखद्रयस्याप्यनुप्राद्यत्वान्मध्याहसंधारेकमपराह्- संधावपर्भिति व्यवस्थायां प्रमाणाभावात्‌ नच लोगाक्षिवचनद्रयं प्रमाणं तस्य पवोत्तरदिनियागव्यवस्थापरत्येन पिधिभिपेधव्यवस्थायां तात्पयांभावात्‌ यत्तु प्रतिपचतुर्थाशान्पिधस्य श्रतत्वमसिद्धमिव्युक्त, तन्न कात्यायनेन श्चतिरेषपा सनातनीत्पभिधानात्‌ यत्त॒ भाष्यकारेण कात्यायनवचनारित्यक्त, तचरतिसखऽ्प्यविर द्ध श्रतिरेषा सनातनी- त्यस्य कात्यायनवचनाङित्या्िना हेमाहमिष दपितव्वात्‌ पिय मत्पश्च संधिसामीप्यं, भवत्पक्षे तन्नास्तीत्यपरो विशेपः तस्मान्न प्रातिपचतु- थांशे यागो युक्तः ननु पूथपिनि प्रातः पर्धवतुधलसस्वे भयतु तिने यागः यदा तु प्रातः प्वद्ुतीयांशस्तदा तस्य िधःयकाभावास्मतिपचतु- थाश एव याग इति चेन्न यष्टव्यमिति श्रुत्या तस्य निद्धववात्‌

पर्वणोऽशे ष्िताये तु कतव्यटिष्विप्तापेमिः

द्वितीयास्चितं यस्माद्दूपयन्त्याश्वलायमनाः

इत्यादिहेमाद्रदयुदाहतानेकव चनानां विधायकानां सत्वाप्पूर्वादेन एव

यागः एवं सति विधित्यकत्पनाविसेेशरद्(तिकम्यायपरव्त्तत्वदययोतका- पिशब्दघरितस्य षिधिविमाक्ति शुन्यस्य वत॑मामापदेश्चपस्य

संधिर्यत्रापराह्ने स्यायागं प्रातः परेऽहनि

कुर्वाणः प्रतिपद्धागे चतुऽपि दुष्यति

३ति वद्धशातातपनाश्ना माधबोदाहतस्य केवलं मणिमन्न्रादिन्यायेन

संधो यजत संधिमभिता यजेत पीर्णमास्यां पीणंमास्या यजेत, अमावा स्यायाममावास्यया यजेत यस्मिन्नहनि परस्तात्परतः सोमो हश्यते तदृहुयजत तच यजेत यैनं पश्चादस्तामितं परस्तादादित्योऽभ्यदेति।

यदहृश्च मन हश्येत संपर्णश्च यदा भमवेत्‌।

एव काटो यागस्य एतेन हविषा यज

यावत्पवंस्य हीनत्वं यावन्नास्तमितोदयः

ओपवस्तं यागं ताषद्धिदुरिति श्रतेः

१४ विष्णुमहविरचितः- [ इश्युषयोगिपर्वनिगेयः ]

विप्रकर्ष परे यागः संनिकषं परे तथां

शोषक्षेन्द्रोः समाख्यातो मुनिभिस्तत््वद्रहिभिः

आदित्येऽस्तमिते चन्द्रः. प्रक्षीण उदयादयदा

प्रतिपद्यतिपत्तिः स्यात्पश्चदशयां यजेत्तदा

यष्टव्यं चतुर्थऽो-

उदितो यदिवा हीनो हश्यते यदि चन््रमाः।

प्रतिपत्सु कार्यः स्याद्धिश्वे देवाः पराङ्मुखाः

अवागस्तमयायच द्वितीया तु प्रहश्यते

तच यागं ङूर्वीति विश्वे देवाः पराङ्मुखाः

पञ्चदश्याः परः पादः पक्षादेः प्रथमाखयः

काटः पार्वणयागे स्यादन्यथा तु विद्यते

द्ावंशाबुत्स॒जेदन्त्यो यागे बतकर्मणि

यजनीयेऽह्निं सोमश्वेद्रारुण्यां देशि दश्यते

तत्र व्याहृ तिमिहुत्वा दृण्डं दद्याद द्विजातये

पतिपद्या चतुथ{शात्माग्यश्च समापयेत्‌

करता वाऽप्यक्तेवेश्िस्तयोः स्यान्नात्र संशयः

पुनरेवाऽऽचरेदि्ि श्चुभेऽहनि यथाविधि

इत्यादिपुर्वादाहतविधिनिपधरूपानेक श्वुतिस्यतिवचनानां बाधकत्वक-

ल्पनाऽव्यन्तानुचितेव नच पषा वे सुमना नामेषियंमयेजानं पश्चा- चन्द्रमा. अभ्युदेत्यास्मिन्नेवास्मे टोकेऽरधुकं मवति ` इत्यादिश्चतिसत्वाचन्व- दहोनदिने यागेऽपि दोष इति वाच्यम्‌ "दवे -पीणमास्यौ द्वे अमावास्ये यजेत यः कामयेतध्लुयाम्‌ ` इति सूतरेणोक्तो दपूर्णमासयोगुणविक्र- तिरूपः काम्प्रयोगः। एवानाहसत्य तत्‌, द्वे एव यजेतेत्यादिना सिद्धा- न्तयित्वा द्वितीयायां क्ियमाणद्वितीयप्रथोगस्यैव एषा वै समना नामः इत्यादिना स्त॒तिः कृतेति प्रकृतदरंप्र्णमासधिषयतेवास्य नास्तीत्यवधे- यम्‌ अत एव द्वितीयायामिष्टवन्तं यजमानमभिटक्ष्य पश्चाचन्दमा अभ्युदेति, तस्येयमिष्टिनाँश्ना समना इत्युच्यते वर्धिष्णुचन्द्रोद्यस्य सौमनस्यहेतुत्वादिति वेदभाष्यं माधवीयं संगच्छते. नच तथाऽपि तस्माद्यदैवेनं परस्तान्न पश्रात्पश्येत्त्िं वोपवसेदिति श्रुतिश्वन्दादशन- दिनिऽन्वाधानं विदधती, अ्थाचन्द्रद्शंनाईिने ` यागविधानमाश्षिपतीति वाच्यम्‌ यस्मिन्नहनि पुरस्तात्परतः सोमो दश्यते तदृहयजेतेत्यनया श्रुत्या यागस्यापि चन्द्रादशंनदिनि एव विधानात्‌ तत्र ॒सपूण।मावा-

[ इष्टशुपयोगिपवनिणेयः ] पुरुषार्थचिन्तामणिः ४१५ स्याप्रतिपत्स्थले दिनद्रयेऽपि चन्ददशेनामावाहुमयानुयह एव यदा तु एकस्मिन्नेव दिने चन्दादकशैनं, तदैकजावश्यं भाविनि चन्ददरनिऽङ्गगुण- विरोधे तादर्थ्यादिति न्यायेन चन्द्रादशशंनष्दिनस्य याग एवान्वयादथां- व्युवंस्मिश्चन्द्रदृक्षंनदिनेऽप्यत्वाधानस्य युक्तत्वाद्नेकश्च तिविरोधाच चन्द्‌ दर्शनानि विध्याक्षिपकत्वासंभवात्‌ अत एव तद्धैक हष्टोपवसन्तीति श्रुत्यन्तरं नि्विषयमित्यलं बहना अमावास्यायामपि यदा परदिने चिमुहर्तद्वितीयापवेशामावस्तदा यदहर्न॒हश्येतेति सूचात्संधिदिनेऽन्वा- धानयुत्तरदिने यागः यदा तु परदिने द्वितीयापवेशेन चन्द्दर्शनं तदा तच यागस्य इन्दौ निरुप हविषि पुरस्तादुदिते विधो यद्वेगुण्यं हते तास्मिन्पश्चाद्पि हि तम्धषेत्‌ इत्यादिव सिष्ठादिवचनेनिषिद्धत्वात्‌ श्वो द्रष्टार इति सू्ात्पवं- दिनिऽन्वाधानं संधिदिनि एव याग इत्येव युक्तमिति विपश्चित एव विदां खुवन्तु यन्न॒ मदनरत्ननिर्णयाग्रतादिषु, स्म्रतिकीोस्तुभादिनिवीनय्रन्थेषु चापराह्नसंधो शातातपव चनात्परादिने प्रतिपचतुथशि याग इत्युक्तं, तदु- पेक्ष्यम्‌ उदाहतवचन विरोधात्‌ पर्वंदिन उक्तस्यान्वाधानस्य क्रबि- यागदिनिऽनुष्टानमाह कात्यायनः संधिश्वेत्संगवादूर््व पराक्चेदावतंनाद्रवेः सा पौर्णमासी विज्ञेया सद्यस्कालविधो तिः इति वैकल्पिकीयं सद्यस्कालता सद्यो वा सदयस्कालायां सर्व॑ क्रियत इत्यापस्तम्बस्जात्‌ वाजसनेयिनां यद्यपि खविकां तुतीयां वाजसने- पिनः समामनन्तीत्यापस्तम्बेनोक्तम्‌ मध्यंदिनात्स्यादहनीह यस्मिन्प्राक्पर्वणः संधिरियं त्ुतीया सा खर्विका वाजसनेयिमत्या तस्यायुपोष्याथ परेद्युरिष्टिः इति भाष्याथरसंयहकारेणोक्तं तदनुसारेण आवर्तनादधःसंधिर्यद्यन्वाधाय तददिने 1 परेद्युरिषटिरित्याहूुषिप्रा वाजसनेयिनः इति कालाद्क। यस्तु वाजसनेयी स्यात्तस्य संधिदिनात्पुरा क्राप्यन्वाहितिः कितु सदा संधिदिन भवेत्‌

पननम यनक 0 ०--

१. विधेः |

चद विष्णुमडविरवितः- [ इषटपयोगिपर्षनिर्णयः ]

इति माधव्रेनायप्युक्तप्र्‌ तथाऽपि आवर्तनेऽथवा तस्ाग्यदि पवं समाप्यते तन्त्रं पूवांद्ध एव स्या्सधेरूध्वं द्विजाश्नम्‌ इति कातीयगृद्यपरिशिष्टवचनात्‌ यजनीयेऽहि सोमश्ेद्रारुण्यां दिशि हश्यते तच व्याह तिभिर्हुत्वा दण्डं दृयाष्िजातये इति कात्यायनेन चन्दर्शानदिनि यागे प्रायध्ित्तविधानात्‌ अपराह्ने पिण्डिपितुयशशश्चन्द्रादरोनेऽसावास्यायामिति सतर ककमाष्ये चन्द्रादशनेन परमः क्षयो लक्ष्यते तस्विन्गीभे ददातीति श्रुतेः एवं ख्विकामावा- स्यायां हष्टेऽपि चन्द्रि अपराद्ध परमक्षय इति क्रियत एव काटे पिण्डपित्रुयज्ञ इत्यु क्तस्वात्‌ संमिश्रा या चतु्र्या अमायास्या भवेत्क्रावित्‌ खि तं दिद्ुः फेचिद्धताध्यामिति चरपरे इति च्छन्दौगयरिश्िशोक्ता दिवाचतुरदश्ीयुक्तेव खर्विकाऽमिपरेता.नतु आवर्तनारधं प्रतिपशु चन्द्रक्षयः कस्मिन्काठ इत्याकाङ्कायामुक्तं परिशिष- अष्टमऽशे चतुदय्याः क्षीणो मवति चन्द्रमाः \ अमावःस्याष्टयस्डे तु पुनः फिट भवेदृणुः इति

तस्माप्‌ यज्लकालस्तिथिद्रेधे पर्कलो यादे लभ्यते

@ कषे

पवं तथोतरं कार्यं हीने एव्ुपक्रम इति वचनाद्वाजसनेपिभिरपि पौर्णमास्यां द्वितीयदिने षटूधरिकादिषि- तिपत्तृतीयांशखाभ एवोत्तरदिनेऽन्यथा प्रूवदिन एव अमायां तु द्वितीया

चिसुहता चेदित्यादिवचनामुसाराहितीये दिनिऽस्ता्पर्वं िमुहूर्तादिद्धि- तीयासच्ये दिवासंधीं संधिदिन एव राचिसंधौी भिगरहृर्वन्यनद्वितीयासच्वे चोत्तरदिनि एवेष्टिः कर्तव्येति बोध्यम्‌ सामगानामपि दश्यमानेऽप्येकदा गत्ध्वा भवतीति गोभिलसूच्ात्‌, समिधा या चतुदृश्येति तत्परिशि- छात, उतरस्यां दोपवास यजनतवतिथो पश्चाचन्द्दरहनेन भवितव्यं तचा- निष्टमिति तद्धाष्वाचं यत्तकालटस्तिथिद्रैध इति वचनबोधितव्यवस्थेव युक्ता तेन पौर्णमास्यां द्वितीयरिनि पट्‌परिकाप्रतिपत्तृती्यांशसच्छ

[ इष्टभुप्योगि र्वनिर्णयः ] पुरुषार्थचिन्तामणिः ४१७

एवोत्तरदिने यागोऽन्यथा पूर्वदिनि एवं अमाथां राजिसंधौ चन्ददरौ- नेऽपि द्वितीय एव दिवासंधौ तु द्वितीयदिने सायाहे बियुहर्तन्यूनदि- तीयासत्व एव द्वितीयदिने जिमुह्र्वदिद्धितीयायां पूवेदिनि एव यच्च तद्दाष्यक्रताऽग उक्तम--

वर्धमानाममावास्यां मेचेदपरेऽहामि

यामांखीनधिकां वाऽपि पिवियज्ञस्तषा मवेत्‌

हति तहितीयदिने प्रतिपदोऽपि वृध्यां चिमुद्र्तैन्यूनद्ितीयासस्वं एवं

घोध्यम्‌ अन्यथोदाहतवचनविरोधापत्तेरिति ! इत्थ स्व॑वाक्याजि. रोधेन हेमादिमाधवयोरकार्थकत्वप्रदरशंनेन फतस्ये्टिकाटनिणंयस्यायं संक्षपः--आेयोऽशटाकपालोऽमावास्यायां पौणमास्यां चाच्युतो भवति अमावास्यायाममावास्यया यजेत पौणमास्यां पीर्णमास्या बजेत संधौ यजेत संधिमभितो यजेत, इत्यादिश्रुतयः पर्वप्रतिपदोयागं विव्धते तजान्वाधानादिबाह्यण मोजनान्तपदार्थसमुदायरूपयागस्य कः पदाथः, कानुषेय इत्याकाङ्क्षायां पर्वेद्युरधि ग्रहन स्युत्तरमहयजति पक्षान्ता उपवस्तव्याः पक्षादयोऽभियष्टव्या इति श्रुतिकल्पाभ्यां व्यवस्थापितम्‌ तन्नापि संपर्णपवंणोऽन्वाधाने संपृर्णप्रतिपदो यागे प्राप्तौ

जीनंशानोपवस्तस्य यागस्य चतुरो शिदुः ह्ावंशादुत्सुजेवन्त्यी यागे वतकर्मणि इतिव चनेन पर्वचतुर्थाश्षस्यं घते प्रतिप्तुर्थाशस्य यागे निषेधात्‌, यष्टव्यं चतुर्थेऽक इति श्रुत्या प्रतिपञ्चतुर्थाशस्य यागे निषेधात्‌, पश्चद्र्याः परः पादः पश्चादेः प्रथमास्रयः कालः पार्वेणयागे स्यादन्यथा तु विद्यते पर्वणो यश्चतुर्थाश्च आद्याः प्रतिपद्खरयः \ यागकाटः विज्ञेयः प्रातरुक्तो मनीषिमिः॥ इत्याद्विचनानि संधिश्चुत्याकाष्कितकाठपरिच्छेदकानी ति चतुरशन्त- गते प्रातःकालावच्छिन्ने काले याग इति सिद्धम्‌ तञ्च. रा्िसंधौ परदिनि एव यागः मध्याहवे तत्पूवेकाटठे वा संधो संधिदिनि एब याग इति पवंद्रयसाधारणमेष 1 अपराह्नसंधौ पाणंमास्यां यदोत्तरधिनि “क्नो- ्रकाललामस्तदोत्तरतरैव यदा तु हेमन्तकाले िविद्धिकघ्योददाध-

१क. ध, व्यो चष्ः। क्‌. च, स्मया ५,

४१८ विष्णुमहविरचितः- [ इष्टयपयोगिपवनिर्भयः ]

रिकापरिमितमावतंनमुत्तरदिनि प्रातरारभ्य प्रतिपच्चतुर्थाशस्य प्रवत्या पूर्ंदिनि एव तहामस्तदा तत्रैव यागः पूर्वोक्तपिषये सावकाहास्य व्यवस्थापक्रापराह्नशाखस्य श्रतिविहितकालातिरिक्तकालषिधायकत्वा- संमवात्‌, पवैचतुयशिऽन्वाधाननिषेधा्पवेद्यरभथे गह्णाती तिश्रतिबाध- प्रपङ्गा्च अतेव यद्‌ पर्वदिने पोडशधघरिका पूणिमा, द्वितीयदिने विशतिधरिक।परिमिता प्रतिपत्तदाऽरि पूर्वदिनि एव यागः यज्ञकालस्तिथिद्रेभे षटूकलो यदि लभ्यते पवं तचोत्तरं कार्य हीने पूर्वमुपक्रभेत्‌ इति गार्ग्यवचनात्‌ तस्मात्पौर्णमास्यामुत्तरदिनि षद्घटिकापरिमि- तप्रतिपततुतीयांश्क्षचच एव परदिने यागोऽन्यथा तु संधिदिन एव। अमावास्यायामपराह्नसंधो ततररनि पण्मुहूतपरिभितप्रतिपत्ततीयश्ि- सख एवोत्तरद्नि यगोऽन्यथा तु पू्थदिनि एव यज्ञकाल स्तिथद्रधे पण्मुहतेस्तु विद्यते पवं तत्रोत्तरं गायं हीने परवेमुपक्रमेत्‌ इति हेमाव्रुदाहतपराक्षरव चनात्‌ चिशुहूतां द्वितीया चेखतिपद्यापराह्िकी अन्वाधानं चतुर्दहयां परतः सोमदशनात्‌ इत्य(दिव चनान्यापि पराशरवचनसमानकिषयाण्येव चन्द्रदशेनशब्देन प्रतिपरि- निसुष्तादिपरिच्छिज्नापराल्लिकद्वितीयोपटस्षणमेव अन्यथा चन््रदृशेनस्य कदाविततिपच्छेषेऽपि जायमानतवाकककदापिल्तिमुहर्तदि- तीयायामप्यजायमानतादष्यवस्थापत्तेः एवं सति प्रतिपद्या चतुर्थाक्षालाग्यश्च समापयेत्‌ करता वाऽप्यक्कतेवेशिस्तयोः स्यान्नाच संशयः पुनरेवाऽऽचरेदिि श्युमेऽहानि यथाविधि इत्यादिसवंव चनान्यनुकरुलानि भवन्ति सर्वैकवाक्यता यत्र तच तच्वविनिणंयः नान्यथा हि कचिद्रह्मन्नूनं तच्च विनिश्चयः इत्यादिवचनात्सर्वैकवाक्ष्यतया लम्यमान एवार्थोऽनुष्ेयः तस्माद्‌- मावास्यायामपराह्नसंधीः परदिने षण्ुहूर्तप्रतिपत्त॒तीयांशसत्व एव पर- दिनि यागोऽन्यथा तु परवंतवेवेति सिद्धमिति बोध्यम्‌ पार्बणस्थालीपा-

[ विकृतिकाठनिरभयः ] पुरुषा्थचिन्तामणिः ४१९

ककाटस्यापीत्थमेव निणंयः अथ पावंणस्थालीपाकस्तस्य दशपणं मासाभ्याञुपवास इत्याश्वटायनगह्यात्‌ अथ विक्रतिकाटः विक्रतयशिविधाः-नित्या नैमित्तिकाः काम्याश्च तच नित्या आग्रयणचातर्मास्यपभ्वाद्याः नैमित्तिका जाते- शिगृहदाहेष्यादयः। काम्याः सीर्योष्याः तत्र यद्यपि दृशंपृणमासावि- टीनां प्रकरृतिरित्यनेन दारछपीणंमासिकविध्यन्तापिदेशात्तचापि पर्वं चतुर्थाशादिलक्षण एव काल इति प्रतीयते तथाऽपि इषा पञ्चना सोमेन यजेत सोऽमावास्यायां पोर्णमास्यां वा यजेतेत्याप- स्तम्बेन पुनः कालविधानात्पश्चदश्यामेवानुष्टानम्‌ तच यदा पञ्चदशी प्रतिपच संपूर्णा, तदा पश्चद्शयां विकृतिं समाप्य पकरतरग्न्यन्वा- धानादि कार्यम्‌ खण्डतिथी तु यदा पर्वाह्नं पर्वसंधिस्तवा पुवेद्य- विहितकालासंभवादेकदेशे संभवेऽप्युपक्रमकाले संभवेन साङ्गप्रधानव्या- पित्वासंभवात्सहाङ्कैः प्रधानं देशो काठे कतरि निर्दिश्यत इत्यापस्तम्बेन साङ्गस्येव विहितकाटसंबन्धविधानादुत्तरेद्युरपि अपर्वमन्ते स्यादित्याप- स्तवेन प्रक्रतेरनन्तरमेव विकृतिविधाना्मक्रतेरुत्तरकाल एवाऽऽतिदेशिक- प्रतिपद्य मागतयसखूपे काठे विक्रत्यनष्ठानम्‌ यदा त्वपराह्वे रानी वा प्वसंधिस्तदा इष्टया पञ्युनेत्यनेन पश्चदशीरूपकाट विधानाव्पर्वत्रेव विकरत्यनुष्ठानम्‌ आवर्तनास्राग्यदि पर्वसधेः क्रत्वा तु तस्मिन्प्रक्रति विकरत्याः तदैव यागः परतो यदि स्या- तस्मिच्विक्रत्याः प्रक्रतेः परेद्युः इति हेमाद्रश्युदाहतवचनमेतद्भिप्रायकषम्‌ अ्धादह्ना भवति नियतः पवंसंधिः परसतात्‌ क्रत्वा तस्मिन्नहनि पश्च सय एव दहे वा आरभ्याऽथ प्रक्रतिरथ चेत्पर्वसंधिः पुरस्तात्‌ क्रुत्वा तस्मिन्प्रक्रृतिमथ तु स्यात्पद्युः सद्य एव इति हेमाद्रौ वचनात्पशावप्ययमेव काठनिर्णयः अयं कालनि- णयोऽविहितविशेषकालासु पविक्रतिषु पश्चुषुच यतु काटुविशेषो द्यहकाटता वा श्रूयते! तत्र तंथवानुष्ठानमिति हेमाद्धेः पार्थसारथिना

दाना कक =-= ----- ~ = " ०० ~= -+ = ~ ~ ~ ~ --~ कि

१क.ख.ग. घ. छ. इष्ट्याः,

४२० विष्णुमहविरवितः- [ पिण्डमिवुयन्तकालः

तु तन्ध्ररत्ने इष्ट्येति साङ्गाया विक्रतेः पर्वकालत्वादावर्तनात्माक्पवं- संधौ संधिमभितो यजेतेति प्रकृतेः प्रतिपदि समात्तिनियमात्परकरत्यनन्तरं प्रतिपदि विक्रत्ययोगादूर्बदयुर्विक्रतिरित्युक्तं, तत्‌ पर्वणो यश्वतुर्थादा आद्याः प्रतिपदखयः इत्यादिवचनैः प्रतिपदाद्यमागत्रयस्य यागे विधानात्तच्यागेनाविहित- चतुर्दृश्वां यागस्यानौवित्याचिन्त्यम्‌ आग्रयणेष्टौ काटविशेषमाह हेमाद्रौ श्रुषिः-' यस्मिन्काठेऽमावास्या संपद्यते, तयेष्ठाऽथेतया यजेत यदि पौणंमासी स्यात्तयेष्टाऽथ पीर्णमासेन यजेतेति यस्मिन्काल इत्याव- तैनातपूर्व बयेत्यमावास्ययंतयेव्याय्यणे्या यदि पौर्णमास्यावर्तनात्परवं सद्यस्काला स्यास्तदा तयाऽऽययणेष््याऽथ पौर्णमासेन यजेतेत्यर्थः तदुक्तं वातिककृता- पोर्णमास्यां तु पूर्वः स्याहितीयेऽद्वि शशिक्षये यजेतूर्व पर्णमासादर्ध्वं दर्शो चेद्यजेत्‌ इति अनरेज्याशब्देनाऽऽग्रयणेोशटरिति हेमारिः उपवस्तदिनवर्ज्यारि परि- शाकं भासं मसूराश्च चणकान्कोरदरषकान्‌ ! माषान्मधुपरान्नानि वज्येदौोपवस्तके इति पर्वज्ञानोपायमाह हेमादी गोभिलः- अधीयीत तद्िदम्यो वा पर्वावगमयेहिति ` ` इष्टयादिविक्रृतिः सर्वां पर्वण्येवेति निर्णयः इति माधवेनोक्तं तपर्वाह्नसंधिमत्पर्वमिन्नपर्वविषयं बोध्वम्‌। अन्यथा पर्वाक्तदोषापत्तेः इति विकरतिकाटः इति आठवले उपनामकभश्रीमद्ामकृष्णसूरिसूनुविष्णुमडविरचिते पुर- पा्थचिन्तामणौ काटखण्ड इ्िकालटनि्णयः

अथ पिण्डपित्रुयज्ञकालटः- तत्र यङा रात्रावमावास्यासंधिस्तदाऽन्वाधानानन्तरं स्वैः कार्थः। पक्षान्तं क्म निवत्यं वेश्वदेषं साथिकः ~ फिण्डियज्घं ततः कुर्यात्ततोऽन्वाहार्यकः .मवेत्‌ इति टोगाक्षिवचनात्‌ पक्षान्तं कर्मान्वाधानम्‌ अन्वाहार्यं रिण्डपितृयज्ञानन्तरं क्षियमाणं दुक्शश्राद्धमिति हेमादिमाधवाद्यः

[ पिण्डपितुयज्ञकाडः | पुरुषार्थचिन्तामणिः। ४२१

यदाऽपि सायाह्वमारभ्य प्रवृत्ता द्वितीयदिनिऽपराह्नान्तपर्यन्ता, ततोऽधिका वाऽमावास्या दितीयदिनेऽपराह्ने गद्रतंजयाल्युना द्वितीया, तदाऽपि द्वितीया मूहूर्तं चेदित्यादिमिर्विहितान्वाधानापकर्षस्याभावात्‌, ` वर्धमानाममावास्यां टक्षयेदपरेऽहनि यामांच्ीनधिकान्वाऽपि पित्रयज्ञस्तदा मवेत्‌ इति हेमाद्रौ हारीतवचनाचान्वाधानानन्तरमेव यदा तु प्रतिपदि चिमुद्रतंदितीयापवेशोन द्वितीया चियुहूतां चेत्पतिपद्यापराहिकी अन्वाधानं चतुदंश्याम्‌ ` इत्यादिभिश्चतुदेश्यामन्वाधानं, तदा काती- येयांगदिनात्परवद्युः कायः "पूर्वो वाऽङ्गत्वापिपिण्ड पितरयज्ञः' इति तत्सू्रा- तपरं एव दृश्ाप्पण्डपितुयज्ञो पश्चात्छुतः, अङ्खत्वात्‌ तथा श्रतिः ' तस्मात्ूर्वेद्युः पितरुभ्यः कियत उत्तरमहर्देवान्यजन्ते ` इति ककंमा ष्यात्‌ अपराह्ने पिण्डपित॒यक्ञश्चन्द्रादहेने अमावास्यायाम्‌ ` इति कात्यायनसुते अवादुर्शानशब्देन चन्द्रक्षथ॒ एवोक्तः तस्मिन्क्षीणे ददातीति श्रुतेरिति ककक्तिश्च पिण्डान्वाहायकं श्राद्धं क्षीणे राजनि शस्यते वासरस्य तृतीयांशो नातिसंध्यासमीपतः इति हेमाद्रौ कात्यायनेनेव चन्द्रे क्षीण एव पिण्डपित्रयज्ञानन्तरं दृकशश्राद्धविधानात्‌ 1 सृचादिषु प्रयुक्तोऽदृशनङाब्दोऽपि क्षयपर एवेत्याह कात्यायन एव- यदुक्तं यदहस्त्वेव दर्शनं नैति चन्द्रमाः तत्क्षयोपटक्षणं ज्ञेयं क्षीणे राजमि इत्यपि यदुक्त हश्यमानेऽपि तच्चतुदंरयपेक्षया अमावास्यां प्रतीक्षेत तदन्ते वाऽपि निवपेत्‌ तदृन्ते चतुदृश्यन्ते अस्यां संध्यागतः सोमो प्रणालमिव इरयते अपराह्ने क्षयस्तस्यां पिण्डानां करणं धुवम्‌ यदा चतुदंशी यामं तुरीयमनुपूरयेत्‌ अमावास्या क्षीयमाणा तदैव श्राद्धूमिष्यते चन्दरक्षयकालमाह एव-

४२२ विष्णुमडविरवितः- [ पिण्डपितयज्ञकारः ||

चतुर्द्यष्टमे भागे क्षीणो मवति चन्त्रमाः अमावास्याष्टमेऽशे तु पुनः किल भवेदणुः इत्यादिकात्यायनवचनेभ्यश्च पर्वंदिन एव तेषां पिण्डपितरयज्ञः यदै- वेष परस्तान्न पश्राहदुशेऽथ तेभ्यो दृदातीत्या दिश्रतिगतादुर्शनशब्द्स्य चन्द्रक्षये तात्पर्थस्य कात्यायनेनोक्तत्वाद्धेमादिणाऽपि तथेव सिद्धान्ति- तत्वात्‌

चतुरद्ी यत्र अर्धे पश्चदश्शी भवेत्‌ चतुदंश्यवसाने तु पितयज्ञं तु कारयेत्‌ चतुद॑श्याश्चतुयमे अमावास्या दश्यते भ्वो मूते प्रतिपद्य मूते कव्यादिकी किया

इति हेमाद्ुदाहतयज्ञपाश्वेषोधायनाम्यामपि परवदिनि एव विधा- नात्‌ ˆ अमावास्यायामपराह्ने पिण्डपितुयज्ञः ` इत्याश्वलायनसुू्रात्‌ पितृयज्ञं तु निवेत्यं विप्रश्चन्द्क्षयेऽभिमान्‌ इति मन्नक्तेश्च सर्वेषामप्ययमेव पिण्डपितृयक्ञकालो युक्तः यथा- भ्रुतार्थानुसारेण तु अमावास्यायां यदृहश्चन्द्रमसं परयन्ति तदहः पिण्डपितृयज्ञं कुरुत इत्यापस्तम्बसूतरे पिण्डपितुयज्ञः कमान्तरं, दुर्श- डोषः यथा वक्ष्यति-पिण्डपित्रयज्ञः स्वकाले विधानादनङ्गं स्यादिति ते यदृहश्चन्दमसं पश्यन्ति पञ्चदश्यां प्रतिपदि वा तदहः कुरुते यदृहस्तयोः संधिस्तदहरित्यथं इविरुद्रदत्तेन व्याख्यानात्‌, प्ण्डिपित्र- यज्ञः संधिमदहोरा्ापरादण इति रामाण्डारोक्तेश्च संधिदिनापराह्े वा कार्यः अमावास्यायामपराह्न पिण्डपितुयज्ञ इत्याश्वलायनसत्रेऽ- मावास्याह्ञब्द्‌ः- प्रतिपत्पश्चद्श्योः संयिवचनोऽप्यत्रापराह्वशशब्दसमवा- यात्तद्रत्यहोराे वर्तते तस्यापराह्नेऽह्यचतुर्थे भागे कार्यः ओप- वसथ्ये यजनीये वाऽहनि यदा त्वहोराचसंधौ तिधिसंधिः स्यात्तदौप- वसथ्य एवाहनि कियत इति नारायणव॒त्ताबुक्तत्वादिष्टयुत्तरं वाऽऽश्व- लायनैः कार्यः यत्तु प्रयोगपारिजते- मुहतंमप्यमावास्या प्रतिपयपि चेद्धवेत्‌ तदानीयुत्तमं ज्ञेयं पवशेषस्तु पर्ववत्‌ ` उत्ति हेमाद्रौ वचनं पिण्डपितुयज्ञपरमित्युक्तम्‌ + तदिदं तुलापुरुषादि- विषयं, पिण्डपिकरग्ज्ञादिकिषयमिति हेमादिसिद्रान्तविरुद्धमिति ज्ञेयम्‌ इति पिण्डपितुयज्ञकालः

[ अद्धेऽपावास्यानि्भयः ] पुरुपार्थचिन्तामणिः ४२३

अथ भ्राद्धेऽमावास्यानिणंयः। तत्र शातातपः- दृरशश्राद्धं तु यत्प्रोक्तं पार्वणं तत्मकीरितम्‌ अपरादणे पित्णां तु तत्प्ान प्रशस्यते इति नेत्य चेदम्‌ निवपति यः श्राद्धं प्रमीतपित्रुको द्विजः इन्दुक्षये मासि मासि प्रायश्ित्तीं यतो हिसः॥ इति व्याघधवचनात्‌ इदं चाऽऽहितायिभिररिशिदिनाप्पर्वदिने कार्यम्‌ तस्माच्परवद्यः पितुभ्यः कियत उन्तरमहदेवान्यजन्त इति श्रुतेः पिण्डान्वाहार्यक श्राद्धं क्षीणे राजनि शास्यते वासरस्य तूती याहे नातिसंध्यासमीपतः इति कात्यायनवचनात्‌ राजनि चन्द्रे क्षीणे चेधाविमक्तदिनत्रतीय- भागेऽपराद्ण इति हेमाद्धेः सायाह्वात्ाचीनोऽपरादण एवाभिपरेतः। ईष- ङय्‌नोऽपरादणः सायाह्सहितस्तृती यंशा इत्यनेनोच्यते। तत्र नातिसंध्या- समीपत इत्यनेन सायाहनिषेधादपराद्रणः कर्मकालः शिष्यत इति माधवः, सायाह्वादर्वाक्तन इति मदनरत्नश्च एतेन यत्त माधवेन सायाह्वालाची- नोऽपराहणो याद्य इत्युक्तं तद्युक्तम्‌ अतिसंध्येतिशब्दास्वारस्यादितिं खलतच्वविवेचनमुपेक्ष्यम्‌ सायाह्न शखिमुहरतस्तु सवंरूमसु गितः इतिवचनहेमाद्विमद्नरत्नादिविरोधात्तचोपकरमकालेऽमावास्याया अ- प्रवत्तावपि साकल्यप्रयुक्ततत्सस्वमादायाप्यनष्ठानमित्यभिप्रायेण पवाऽऽह- यदा चतुदंशी यामं तुरीयमनुपूरयेत्‌ अमावास्या क्षीयमाणा तदैव श्राद्धमिष्यते इति यस्यां संध्यागतः सोमो णालमिव वुह्यते अपराहूणे क्चयस्तस्यां पिण्डानां करणं धुवम्‌ इति सायाह्ममारभ्य प्रवृत्तावपि ततरैवेत्याह हेमाद्रौ वृद्धबोधायनः- चतुर्दशी चतुयामे अमावास्या हश्यते श्वोभूते प्रतिपद्यत भूते कव्याद्क किया इति संपरणं चतुर्थे यामे" हश्यते रितु सायाह्वमारभ्येत्यथं इती प्रकरणे माधवः तथा साथिकेरिरिविनावृ्तछदेने द्शेभ्राद्धं क्त- व्यम्‌ यानित

४र४ं विष्णुमहविरचितः- | रदधेऽमावा्यानिगियः ]

भूतविद्धाममावास्यां मोहादज्ञानतोऽपि धा श्राद्धकर्मणि ये कुयंस्तेषामायुः प्रहीयते मध्याह्वात्परतो यज चतुर्दक्यनुवतंते सिनीवाटीतु सा ज्ञेया पित्रकार्ये तु निष्फला मध्याह्वाद्या त्वमावास्या परस्तात्संपवतते भ्रतक्द्धातु सा ज्ञेया नच पञ्चदशी भवेत्‌

इपि हेमाद्री काष्णाजिनिबौधायनश्रहस्पतिवचनानि भूतोऽष्टादशनाडीभिद्रंषयत्युकत्तरां तिथिम्‌

इत्येकवास्यतयाऽपराह्ने चतुर्दशीवेधनिषेधकानि, तान्याहिताभि- सिन्नविषयाणे उदाहतषचनविरोधात्‌ अपराह्द्रयाव्यापी यदि दश्शैस्तिथिक्षये आहिताग्नेः सिनीवाली निरग्न्यादेः कटूमेता इतिमाधवाद्यदाहूतजाबािवचनेनापराह्नास्पशंऽपि साथिकानां चत- दशी विद्धाया अपि सिनीवाल्या एव नियमनाज्च क्रचित्त अपरा- ह्वद्रथव्यापति षठः टेलकपरमादात्षंपणापराह्नद्रयभ्यापित्वस्य वृध्ययेकसाध्यत्वेन तिथिक्षय इत्यस्य हेतुत्वासंगतेः अत एव दिनद्रयेऽ- प्यपराह्नं स्पुशति तदा सागन्यनयेन्यवस्थेति माधवः, मद्नरत्नश्च संगच्छते तिथितच्वेऽप्यपराह्लद्वाव्यापीति पाठः एतेनोमयत्रापरा- ह्व्यापिन्यामाहिता्थिभिः पर्वेत्यादिनिर्णयाग्रतादिरपपाठदुर्षननिषन्ध- नत्वादुपेक्ष्यः अमावास्या तं या हि स्याद्पराह्लद्रये समा क्षये पूर्वोत्तरा वृद्धौ साम्येऽपि परा स्पृता " इति माधवादाहूतशिवराघवसंवादवचनविरोधात, उभयापराह्संब- न्धस्य साम्थऽपि संमवेन विशिष्य क्षयोपादानवेयथ्यापत्तेश्च अनेन वच- नेन द्वितीयापरादणस्पर्शामाेऽपि तिधिक्षयेऽपि निरग्न्यादीनागुत्त- रस्या एव नियमनात्तिथेः साम्ये बद्धौ चोत्तराग्रहणमर्थसिद्धम्‌ सिनीवाली द्विजः कायां साथिकैः पित्रुकर्मणि खीभिः शुदरैः कुहः कार्या तथा चानशिकैष्धिजः हष्टचन्द्र. सिनीवाली कार्या किपस्तु साथिकैः नष्टचन्द्रा कुहूः कार्या शुदरैरविपरनयिकैः

[ आद्धऽमवास्यानिर्भयः ] पुरुषा्थचिन्तामणिः ४२५

सिनीवाली कुह शैव श्रुत्युक्ते भ्राद्धकर्मणि साथिकेस्तु सिनीवाली ऊहः कार्याऽप्यनथिकैः इति हेमादिमाधवोदाहतलोगाकषिष्यासबौोधायनवचनेरपि तान्प्रति सामान्यत एवोत्तरानिथमाच अपि दृक्ष पौर्णमासं पितुः सांवत्सरं दिनम्‌ पर्वविद्धामङकु्बाणो नरकं प्रतिपद्यते इत्यनेन प्राप्तं दरशंस्य परवेविद्धत्वम्‌ शहव्यापिनी चेत्स्यान्म्रताहे तु यदा तिथिः पर्वविद्धेव कर्तव्या चिभमुहूतां मबेयदा इति मन्वादिवचनैभ्तविथेरपराह्लद्रयास्पदोऽपि परवस्या एव विधानात्‌। अपराह्लद्रयनव्यापिन्यतीतस्य या विधिः क्षये पूर्वा तु कर्तव्या बद्धौ कार्यां तथोत्तरा हति माधवे बौधायनेन क्षये म्रताहतिथेः पर्वस्या एव विधानात्‌ जाबाणिना क्षयेऽप्यपराह्नास्पर्शेऽपि मिरथिकान्प्रति द्ेस्योत्तरस्थेव विधानात्तस्य पूर्वविद्धत्वनियमः साथिकविषयः सोऽपि बहत्रचतैत्ति- रीयभिन्नययुर्धेदिनां नियत एव सामगानां वैकल्पिकः चिञ्महूताऽपि करतैव्या पूवा ख्व तु बह्वचः कुहूरध्वयुंमिः कायां यथेष्टं सामगीतिभिः पवैणाऽशे द्वितीये तु कायां इर्शिद्धिजातिभिः द्वितीयासहितं यस्मादद्षयन्त्याश्वलायनाः इति सिनीवालीमुपोष्याथ कृव्वेष्टि चापरेऽहमि पितुयन्ञं तथा जूर्यः स्वकाले तेत्तिरीयकाः इति हेमाद्ञुदाहतहारीतवौधायनवचनान्निरथिकानां स्व॑र भतवि- द्धानिपेये प्रापेऽनुज्ञामाह हेमादिमाधवयोजाबाटठिः- प्रतिपत्स्वप्यमावास्या परवाह्लव्यापिनी यदि भूतविद्धेव सा कार्या पिञ्ये कर्मणि सवंदा इति, प्रतिपदि यामद्रयपरिमितेत्यर्थः अह्यो मुहूतां विख्याता दृह पश्च सर्वदा तच्राष्टमो मुद्रैता यः कालः कुतुपः स्मरतः इति हेमाद्रौ मास्स्योक्तङ्कत॒पार्धपर्यन्तेति यावत्‌.+अत एव हेमादि- माधवयो्बौधायनेन-

४२६ विष्णुमहविरचितः- [ श्राद्धेऽमावास्वानिणयः ]

धरिकैकाऽप्यमावास्या प्रतिपत्सु चेत्तदा भूतविद्धेव सा याह्या दैवे पिच्ये कर्मणि

इति कृतुपोत्तराधव्यापित्वामाव एव भूताविद्धा विहिता अत एव निरथिकानां ङ्ुतुपव्याप्त्यव निर्णयमाह हेमारिमाधवयोहारीतः

भूत विद्धाऽप्यमावास्या प्रतिपन्मिभिताऽपि वा। पिव्यि कर्मणि विद्रद्धिमद्या कुुपकालिकी इति दिनद्रयेऽपि कतपकाडव्याप्तौ क्ये पथा, वद्धिस्ाम्ययोः परा। तदाह हेमाद्रां प्रचेताः सिनीवाली ङु्कश्चेव श्रुत्युक्ते भ्राद्धकर्मणि स्यातां ते चेत्त मध्याह्नं भ्राद्रारि स्यात्कथं तदा तिथिक्षये सिनीवाखी तिधिथद्ध इ्हः स्प्रता सम्येऽपि कुष्टसतंया बद्बेद्ाङ्ओदिभिः इति कात्यायमोऽपि- क्षीयमाणामम वास्यां प्रयमेऽहुमि टश्चयद्‌ वर्धमानाममावास्यां द्वितीयेऽहृष्ने टश्चथेत्‌ इति यदेकादशघटिकानन्तर प्रवुत्ता चतुरशी द्धितीव्िने चतुद॑शघरि कापरिमिता तदनन्तरं प्रवत्ताऽमावास्या प्रधिपमि पोडश्घरिका भवति तदा धिवशिवटिकापरसिभितचतुर्दरयपेश्षया द्धिपशिषरिकापरमि- तामावास्यायाः क्षीयमाणल्रादूर्वा याद्या एवं तिथिप्रवुत्तिवेचिच्या- तकारान्तरेणापि चतुर्दश्यपेक्षयाऽमाधास्याक्षयेऽपि बोध्यम्‌ यदातु द्रादशषरिकानन्तरं प्रवत्तोत्तरडिनि चत॒दशघरिका चतुर्दशी द्वितीयषिनि पोडशयरिकाऽपरावास्या तद तिधिसाम्यम्‌ यदा पूवदिने चतुदश्धटि- कापेक्षया फिचिन्यूना चतुर्दशी द्ितीयदिनि पोडज्ञ किवचिदृधिक्रषोडश- घरिका वाऽमावास्वा तदा तिधिव्रद्धिः एषं प्रकारान्तरेणापि वृद्धि- साम्ययोः कुरेवेत्यथः काछाषृश्चेतु स्यातां ते चत मध्याह्वादिति पाठः तच ल्यब्छोपे पञ्चमीति मष्वाह्वं व्याप्य स्यातामित्यथात्तचाप्युक्त एवार्थः द्वितीयदिने इतपानन्तरममाया अमावात्कथं तच पवेणभ्ा-

कि

वुछनमिति शङ्कामपाकूपेति हेमादिमापकयाहरीतः

पूवाह्े रेदमावास्या अपराह्णे चेद्यदि प्रतिद्यपि कर्तत्यं श्राद्धं वेदविद विदुः इति

[ श्राद्धेऽमावास्यानिणयः ] पुरुपार्थचिन्तामाणिः ४२७

साकल्यवचनापादितामावास्यायाः सत््वात्ततैवानुष्ठानमिति भावः अत एव म्रताहश्राद्धतिथेर्विहिताया अपराहणेऽसत्वेऽपि साकल्यवच- नापादिततिथिस्रचवादपरादण एव भाद्धावुष्टानमिति सांवत्सरिकश्रा- द्धप्रकरणे हेमादिमाधवादिसिद्धान्तः संगच्छते तस्मात्‌ भूत विद्धाममावास्यां मोहादज्ञानतोऽपि वा भ्राद्धकमाणे ये छ्लुयुस्तषामायुः प्रहीयते इत्याद्युदाहतकापष्णाजिन्यादिविचनेरभिरथिकानां निपिद्धाया भूतवि- द्धायाः प्रतिपत्स्वप्यमावास्या पूर्वाह्वव्यापिनी यदि भूतयिद्धेव सा माद्या पिच्ये कर्माणि सर्वंदा

इत्यादिजाधाल्यादिवचनेरुत्तरदिने द्लुतुपोत्तरार्धाव्यापित्व एव पर्ववि- द्धाभ्यनुज्लानात्‌ पवाह्ने चेदृमावास्या अपरादूणे चेदयद्‌ा इत्यादिवचनाहूधाषिभक्तदिनिस्य कतुपोत्तरार्धादिरूपापरादूणव्यापि- न्यमावास्या मिरथिश्षः शराद्धे याद्येति सिद्धम्‌ यत्तु कालाद, तदनु यायिनिर्णयाग्रते भूतविद्धामिति काप्णाजिनिवचनं प्रतिपयेवापरा- हणिऽमावास्यासच्ये साथिकानामपि भूतपिःद्रानिपेधकम्‌ , प्रतिपयपरा- दूणासच्वे प्रवापराद्रणस्पशिनी चेत्सर्वेपां एवे मध्याह्वात्परतौ यच चतुदश्यलुवतेते इति बोधायनववचनं चधा विभक्तस्याद्धो मध्यमभागादूरध्वं सायंकाले चतुर्दैश्यनुवरत्तिनिपेधकम्‌ उभमयचापराद्रणसंबन्धे त्वपरादणद्रयतव्यापीति जाबालिवचनातिथिक्चषय एव साथिकानां पर्वा, निराथेकानामुत्तरेव तिथिसाम्बे, वुद्धौ सर्वेषायुत्तरेव। सिनीवारी छट्श्ेवति प्रचेतोवाक्ये, स्यातां ते चेतु मध्याह्वाहिति, पाठं धता मध्याह्वाह्रध्वमपराद्रणि स्याता- मिति व्याख्यायेदमपि साग्न्यनथिव्यवस्थापरमेव जाथालिवचनवदि- त्युक्त्वो भयव्ापराष्रूणे स्पर्शाभावे तु भूतविद्धाऽप्यमावास्येति हारीत- वचनाक्छुतुपकालव्यपिन्युक्तरेव स्वेपाम्‌ तच छत्पे परारन्धस्य श्राद्धस्य प्रतिपदि समाप्तो दोप पवाह्रणे चेदमावास्या अपराद्रूणे न, ज्ञेय दि इति जाबाटिवचनात्‌

४२८ विष्णुमडइविरचितः- [ श्रादधेऽमावास्यानिणयः ]

पूर्वाह्णे चेत्पतिपदो मूता सायममा यदि प्रारभ्य कुत्रपे राद्धं र्यादारी हिणं बुधः इति गोतमवचनादिति सिद्धान्तितम्‌ तत्‌ [तस्मात्‌| चतुर्दशी चतुयमि अमा यच हर्यते श्वो मूते प्रतिपचचेत्स्यात्पूर्वा तचरैव कारयेत्‌ इत्यादीनां परैत्रापराद्णव्याफ्त्वाभावेऽप्याहिताय्यीनां पएवाविधायक- बोधायनाङिविचनानां निर्विषयत्वापत्तेः मध्याह्वात्परत इत्येतस्माद्‌ मूतोऽ- छटादक्षनाडीभिरित्यनेनेकवाक्यत्वाद्पराह्णस्येव प्रतीतेस्तं त्यक्तवा सायं काल हणे प्रमाणाभावात्‌ अपराद्रणद्रयव्यापीति पाठस्त्वपपाठ इत्य- नुपदमुपपादितत्वात्‌ प्रचेतोबाक्ये स्यातां ते चेत्तु मध्याह्वादिति पाठेऽपि ल्यव्लोपपश्चम्या मध्याह्न इति पाठेनेका्थ॑त्वसरंभवे तद्िरुद्धापराद्ण इत्यर्थकल्पनानौचित्येन तस्य जाबालिवास्येकवाक्यत्वासंमवात्‌ उम- यत्रापर्रणस्पक्शभावे द्ुतुपव्यापिन्युत्तरेव साथिकेर्ादयेव्युक्तिः साथि- कानां सिनीवार्लाविधायकानेकवचनविरुद्धत्वात चियुहूर्ता तु कर्तम्या पूर्वा खवा बदवुचैः कुषरध्वयुभिः कायां यथेष्टं सामगीतिभिः इति शाखामेदेन व्यवस्थाबोधकहारीतवचनविरोधाचोपेक्ष्येव माध- वीं येऽपि व्यवस्थापरचिमरहूतेति वाक्यमनुपन्यस्य हेमाद्रयाद्यनुदाहतस्य | अस्पापराद्रणे त्याज्या सा याह्या स्याद्याऽधिका मवेत्‌ इति शिवराघवसंवाद्वचनस्य सामगविषये सावकाशस्य सवंविषय- त्वमभिपरेत्य साधारण्येनैव निर्णयमुपक्रम्य सामगविषये सावकाशम्‌, अमावास्या तु याहि स्यादपराहणद्रये समा क्षये पूर्वां परा वृद्धौ साम्येऽपि परा स्पृता इति शिवराघवसंवाद्वचनमुपन्यस्य सिनीवाली कुहूश्चैव भुत्युक्ते श्राद्धकमाणि स्यातां ते चेन्न मध्याह्वे भाद्धादि स्यात्कथं तदा इति प्रथमवाक्यं त्यक्त्वा तस्योत्तररूपम्‌ विधिक्षये सिनीवाटी तिधिवद्धौ कुहः स्म्रता साम्येऽपि कुहूर्तेया वेद्वेदाङ्खवेदिभिः इति प्रचेतोद्टितीयद्धाक्यं शिवराघवसंवाद्वास्यैकवाक्यतया संयोज्या-

09, (कसु

परादहणद्रयास्पशे तिधिक्षयेऽपि अपराह्लद्रयाव्यापीति जाबालिवचना-

[ आद्धेऽमावास्वानिणयः ] पुरुषार्थचिन्तामाणिः ४२९

त्साभिकानथिकबव्यवस्थेति सिद्धान्तितम्‌ तत्र, अमावास्यातु याहि स्यादित्यस्य निरथिविषयस्वस्वीकारि तिधिक्षये तेन॒ भिरथिकानां पूर्वा प्राप्रोति अनेन तृत्तरा इति विरोधः स्पष्ट एव किच सर्वाहिताथिवि- षयत्वे विमुहूतां विति हारीतेन-

चतुदंशी चतुयामे अमा यतर हश्यते

इत्यादिभिरिषिप्रकरणे माधवेनाप्युदाहतबोधायनाद्यनेकवाक्येश्च वि रोधोऽपि मध्याह्नव्याप्त्या व्यवस्थापक प्रचेतोवाक्यस्याहिताथिविषयत्वे तिथेः क्षये पवा साम्ये वद्धा चाऽऽहिताययीनामप्युत्तराग्रहणापत्तावुदाह- तानेकवाक्यविरोधः प्रसज्येत यदपि विरुद्धवाक्ययोजनाथम्‌ 1 मध्याह्लाया त्वमावास्या परस्तात्सपवतते भूतविद्धातुसान्ञेयान सा पश्चदृशी मवेत्‌

इति ब्रहस्पतिवाक्ये मध्याह्वादूरध्वभपराह्नमतिक्रम्य परस्तात्पवर्तत इति व्याख्येयमित्युक्तं तन्मध्याह्वात्परस्तादित्यस्मात्स्वारस्यात्‌, मतोऽ छटादशनाडीभिरित्यनेनेकवाक्यतवाचापराह्नस्यैव प्रतीतेः, अपराह्न मतिक्रम्पेत्यादिव्याख्याने प्रमाणाभावात्‌, प्रतिपत्स्वप्यमावास्येति जाबा- ठिवाक्ये पुकद्युरपराह्नव्यापित्वाभावे साथिकैरव भूतविद्धा कार्यत्युक्त्या

कि कि

निरथिकषः पूर्वाह्व्यापिन्युत्तरेति परिशेषितं तत्‌ घरिकेकाऽप्यमावास्या प्रतिपत्स चेत्तदा भूतिद्धेव सा याह्या दैवे पिव्ये कर्मणि इति बौधायनवास्ये घरिकेकाऽपि कर्मकाटसंबन्धिनी यदिन स्यादिति स्वोक्त्या

भूतविद्धाऽप्यमावास्या प्रतिपम्मिभिताऽपि वा श्राद्धे कमणि विद्रद्धिर््राद्या ऊुत्रपकाटिकीं इति ङुतुपोत्तराधव्यापिन्येव प्रपिपन्मिश्रा कार्येति हारीतवचनेन

विरुद्धम्‌ यद्प्यनेन वचनेनोभयतापराह्नस्पर्शाभावे निरथिकानां कुत॒- पव्याप्त्या प्रतिपन्मिभ्रा बिधीयते भूतविद्धङ्कत॒पकालिक्युपादानं द्टा- न्तार्थम्‌ यथा कुतुपकालिकी भूतविद्धोपादेया, तथा प्रतिपन्मिभ्राऽपि कुतुपकालिकील्युक्तम्‌ ।' तेच टरशन्तोक्तिः

सिनीवाठीं कहृश्चेव श्रव्युक्ते श्राद्धश्र्भणि

स्यातां ते चेत्तु मध्याहे श्राद्धादि स्यात्कथं तदा

४३० विष्णुमहविरवितः- [ ध्राद्धेऽमावास्यानिणयः]

तिधिक्षये सिनीवाटी तिधिव्रद्धौ इद्रः स्पृता साम्येऽपि ढुट्र्तेया वेदवेदाङ्खवे दिभिः

इति प्रचेतोवचनपिरोधादयुक्तैव परवापराह्लादूर्ध्वं प्रवत्ताया द्विती. यदिन रीहिणयुहूर्तव्यापेरवश्यंभावितेन इ्ुतुपोपाशनवेय्यापत्तेश्च तस्मात्कालादश्नुसररेण निर्णयं जुवद्किमाधवाचा्थरुपसंहारे देमादि.- करृतव्यवस्थामनुसरद्धिषंथा पराशरमाधवे मायायां रजोवत्यामपि श्राद्ध. तिथिदिनि एव भद्ध कार्यमिति कालादर्शमते पश्चमाद्ने कार्यमिति हेमा- दिमतं चोपन्यस्य यदृ युक्तं तद्राद्यमिन्युक्ष्या स्वस्योदासीनता स्पषोक्ता तथा प्रकते निणंपे सा ध्वमितेत्येव युक्तमिति विभावनीयम्‌ अत एव माधबानुसरगोपकरभ्य काटाद्क्षानुखारेणोपसंहरन्मदमरत्न उपेक्ष्यः अतएव मूतयिद्धेति हारीतघचनस्योभयचापराह्वस्पर्शाभावे सावकाङास्य निरथिकान्पति कुतुपव्याप्त्या निर्णयकखं संभवति तत्र भूतविद्धो- पादानं दटान्ताथंभिति काठतच्वविषेवनयुपेक्ष्यभर्‌। हश्ान्ततासंमवात्तस्य वचनविरुद्धवात्‌ हेमाद्धिणा तु निरथिक्षेः दुत्पकाटव्याप्त्येव याद्ये- त्युक्तं तद्दूषणं कालतच्वयिवेचने द्रशटव्यभिति तदृद्कयायिराममडोक्तिरप्यु- पक्ष्पा हेमाद्य्थांज्ञ(नानियन्धनत्वात्‌, उद्ाहतानेकवचनविरुद्धताच।तस्मा- द्वोधायनव्रहस्पतिहारीतप्रयचेनोजाबाल्यादिवचनानामप्रामाणिकेन मध्या- ह्वातपरमपराह्नम तिक प्येत्याङिव्याख्यानेनाऽऽहिताधिसाधारण्यस्य वक्तुम- शक्यत्वातेषां भिरथिकमिपयत्वमेव वक्तव्यम्‌ तच हारीतवचनस्य {नधायकत्वेऽन्येवां तदृनुयाहकतव्व एव संभवती ति पूवाक्तव्यवस्थया कुतु- पव्याप्तयेव निरथिकान्प्रत्यप्रावास्या निणेतव्येति सिद्धम्‌ अत एवेतचा- पराह्नव्यापिन्यां सिनीवाल्यां ्द्धकिधिनमयिमद्धिपवम्‌ अनथिकानां तु इ्ुतुपकालभ्यापिन्यां कुह्वामेव अत एव बौधायननव्रहस्पतिकाष्णां- जिनिवाश्येत्तेपां पर्वबिदद्धा भिपिध्यते छोगाश्चिसलोरपुराणव्यासबौ- धायनवाश्यैतहितायीनां शिनवारी, निरशिकानां कद्रेति व्यवस्थ- येव षिघानम। साच टः छुतुपक्नालव्यापिनी याह्या मूतचिद्धाऽप्वमा- वास्पेति हारीतथचनात्‌ एवं सति दिनष्यक्तचन्धिन्याममावास्यायां सत्यां या कुतपकाटव्यापिनी सेवानथिकर्याधेव्यक्तं भवति यदोभय- चापि कुतुपकाटसंबन्धाभावस्तद्‌ा घरिकेकेति बौधायनप्रतिपत्स्वप्यमा- वास्येत्यादिजाबाल्यादिव चरेः पूर्वविद्धेव याद्या" यदा तु दिनद्रयेऽपि कुतुपकालव्यापिनी, कटा सिनीवाली कुहश्चेवेति प्रचेतोवचनात्‌, क्षये पवा; बद्धा साम्ये चोत्तरा यायेति देमादिसिद्धान्तः संगच्छत

[ श्रद्धेऽमावास्यानि्णयः ] पुरुषार्थचिन्तामणिः ४३१

विमावनीयम्‌ एतेन भिरथिकानां दिनद्रयेऽपराह्लस्पश्ांमाव एव कुतुपकालभ्यापिनीति प्रतिपादका यथाश्रुतमाधवादयनुसारेण प्रवृत्ताः कालतच्विविचनादयः सर्वेऽपि नवीनगन्था उपेक्ष्या उदाहतानेकवच- नविरोधात्‌, हेमादिषिरोधाचेति बोध्यम्‌ तथा सवेवाक्येकवाक्य- तया, हैमाद्धिससततया निर्मतिाया अमावास्याया अयं निर्णयसंहः- बद्व चयायुधैराहिताधिभिः पूर्यरविनिऽपराङ्क ससेऽससये वेशिदिनात्प्‌- वदिन एव दश्शधाद्धं कारयत्‌ (तस्मादार्थेदयुः पितृभ्य कियत उत्तरम वान्यजन्तेः हि शुतिः, | पिण्डयक्षं तु निर्व॑त्यं विपरश्चन्द्रक्षयेऽयिमान्‌ पिण्डान्वाहाय॑कं श्राद्धं कुयान्मासानुमासिकम्‌ इति मनूक्तेश्च भिसुहूतां तु कर्तव्या पूर्वा खर्वा वद्रवचेः कुहूरध्वयुभिः काया यथेष्ट सामगीतिमिः इति हारीतवचनेऽध्वर्युशाब्दुस्तैत्तिरीयपरः सिनीवाटीमुपोप्याथ करत्वे चापरेऽहनि पिण्डयन्ञं ततः कर्थः स्वकाठे तेत्तिरीयकाः

. इति बौधायनवचनेन तैत्तिरीय उपसंहारात्‌ तच्च यदा कार्त्स्येनो- भयापराह्लव्यापिन्यमा, तदा प्रतिपदिन एषेशिरिति सर्वेषामुत्तरेव एक- देहोनापराह्लद्रयव्याप्तावपि प्रतिपद्वृद्ध्या प्रतिपदि यागस्तदाऽप्युत्तरेव सर्वेषाम्‌ यदा तु द्ितीयदिनि एवापराह्नव्याप्तावपि प्रतिपत्क्षयात्तदिनि एवेिस्तदा वह्वुचादीनां परवा, तेत्तिरियाणामुत्तरा, सामगानां पूवी, उत्तरा वेति विकल्पः एवं साभ्येनोभयापराह्नव्याप्तावपि तैत्तिरीयाणा- मुत्तैरैव सामगानां तु अमावास्या तुया हि स्यादिति वचनारक्षये पूर्वा, साम्ये वृद्धो चोत्तरा यदा पूर्यदिनिऽधिकापराह्व्यापिद्िती- यदिनेऽत्पापरादणव्या्सिस्तदाऽल्पाऽपराहणे त्याज्येतिवचनास्सामगानां बदद्धावपि पूर्वा, तेत्तिरीयाणामुत्तरा यद्ाऽप्युमयापराहणस्पर्ञाभाव- स्तदाऽपि सामगानां पर्वा, तैत्तिरीयाणागुत्तरेति

आदहितायरेस्तु यो धमा गृह्याय्ेरपि स्मृतः इति वद्धप्रवादाद्गृद्याथिमतामप्ययमेवामावास्यृनिणयः निरग्रीनां द्विजानां, स्रीणां, शदाणां

४३२ विष्णुभडविरचितः- . [ श्रद्धेऽमावास्यानिर्णेयः ]

धटिकेकाऽप्यमावास्या प्रतिपत्स चेत्तदा पुवंविद्धेव सा याद्या दैवे पत्ये कर्मणि इति बोधायनादिवचै्रितीयदिने देधाषिभक्तदिनस्योत्तराधीयघ- रिकाग्याप्त्यमाव एव पूर्वविद्धाभ्यनुज्ञानादहितीयदिने कुतुपोतच्तरार्षव्याप्तौ ततैव श्राद्धम्‌ भ्रूतविद्धाऽप्यमावास्या प्रतिपन्मिधिताऽपि वा} ` श्राद्धे कर्मणि विद्रद्धिः कार्यां ऊुतुपकाटिकी इति हारीतव चनात्‌। यदा दिनद्रयेऽपि ह्ूतुपङूपमध्याहव्यापिनी, तदा सिनीवाली ङुहशरैव श्रत्युक्ते श्राद्धकर्मणि ¦ स्यातां ते चेत्त॒ मध्याह्ने भाद्धादि स्यात्कथं तदा तिथिक्षये सिनीवाली तिथिवृद्धौ डहुः स्पृता साम्येऽपि शजहूर्ञेया वेदवे दाङ्गवे दिभिः इति वचनात्पूवोंक्तरीत्या चतुर्दंशीभोगापिक्षयाऽमावास्याभोगस्य न्यूनत्वे पूर्वा, आधिक्ये, साभ्ये चोत्तरेति संक्चषपः अरुणोदृयवेलायाममावास्या यदा भवेत्‌ स॒ कालः परमो ज्ञेयः पित्णां दत्तमक्षयम्‌ इति वुद्धव सिष्ठवचनं स्रानपितुतपणादिविषयम्‌ अत एव हेमाद्रौ पाद्मम्‌- अमावास्या प्रतिपद्युक्ता सर्वपापहरा तिथिः! चन्द्रसूर्ययहेस्तुल्या श्लानदानजपादिषु इति यानितु | कन्यामकरमीनेयु तुलायां मिथुने तथा एूर्वविद्धेव सर्वेषां पज्या भवति यत्नतः इत्यादीनि हारीतादिविचनानि, तानि बतविषयाणि तुलायां मिथुने मीने कन्यायां मकरेऽप्यमा भूतविद््धा बते याद्या शेषेषु प्रतिपद्युता इति जाबाटिव चनादिति हेमादिमाधवाद्यः इति ^." इत्ये(ठवटेत्युपनामकश्रीमव्रामकरष्णस्रिसूनुविषणामद्क्रते पुरुषाथंवि- न्तामणो कालखण्ड श्ादद्धेऽमावास्यानिर्णयः

[ प्रहणनि्णयः ] पुरुषार्थविन्तामाणिः ४३२

अथ ग्रहणं निर्णीयते तत्र वृद्धगाग्यः-- | | पूर्णिमा प्रतिपत्संधो राहुः संपर्णमण्डलम्‌ सते चन्दमक पर्वप्रतिपदन्तरे इति तच पुण्यकालमाह जाबवाठिः- संक्रान्ती पण्यकालस्तु षोडडोभयतः कटाः चन्द्रसूर्योपरागे तु यावदहर्शंनगो चरे इति अत्र दहोनगो चरशब्द्‌ः राञ्यन्तयांमनाडी दवे सं्यादिः काट उच्यते ददोनाद्रविरेखायास्तदन्तो मुनिभिः स्थतः आभण्डलदशंनान्नक्ष्ं हषा वाचं विसुजीतेत्यादिविक्येष्विव चाष्षु- घज्ञानविषयतायोग्यपरः तेन यावति काले चाक्षुषनज्ञानयोग्य उपरागः, तावान्कालः पुण्यकाठ इत्यर्थः दृशेनस्य विशेषणत्वे यदा मेधादिनां रविरेखादेदंर्शनामावस्तदा संध्यासमप्त्यभवेन होमादिकर्मान्तरायुष्ठा- नामावापत्तेः रजसो दने नारी चिराचरमश्यविभवित्‌ इत्यजान्धस्रीणां सवेदा रा्ाववलोकनामावेन दरनामावे दशंनका- हपर्यन्तमन्यासां चाश्चुचित्वं स्यात्‌ उपरागदरशनानन्तरं मेधादिना दृंनावे श्राद्धदानायभाव पत्तेः | नेक्षेतोयन्तमादित्यं नास्तं यन्तं कदाचन नोपरक्तं वारिस्थं मध्यं नभसो गतम्‌ इति मनुना गशरहस्थस्य यस्तादित्यदशेननिषेधात्तेषामन्धस्य प्राना- यभावापत्तेश्च नच योग्यत्वविवक्षायां द्वीपान्तरजातय्हणस्य दर्श- नयोग्यत्वानपायात्तत्रापि स्नानाद्ापत्तिरिति वाच्यम्‌ सूयंयहो यदा रात्रो दिवा चन्दरहस्तथा त्र स्नानं इुर्वीत दद्याददानं कवित्‌ इति हेमाद्विमाधवाद्यदाहतषट्धिशन्मतवचनेनेव वारणात्‌ तथा मेघादिवशादक्शनमवेऽपि दक्ञंनयोग्यतायाः सच्वाद्यावति कार पराभ ज्योतिःशाखान्निथितस्तावान्पुण्यकाल इति सिद्धू नचैवं द्वीपान्तर- जातोपरागस्य वचनेनैव वारणे दकशनगो चर इत्यस्य वेयथ्याप्तिरनादेश्यरू-

७५,५

४१४ विष्णुमद्रविरचितः- [ अरहणनिभैयः

पच्छायाग्रहणब्यावृत्तये तस्याऽऽवद्यकत्वात्‌। अत एव हेमाद्रिणा चाक्ुष- शानविषयस्येव निमित्तत्वाचाश्चुष एव ज्ञाने दशनपदस्य भुख्यत्वात्तेन मेषादिच्छनने स्रानादिकं कार्यमिति केषांचेदुक्ति दूषयित्वा मेधादिपरति- बन्धकेन दर्शननिषेधेन वा स्वस्य दरनामावेऽपि दर्शनयोग्यतायास्तत्ा- पि सत्वात्तथेव रशिष्टाचाराच मेघादिच्छन्नेऽपि श्रानादानादिकं कायंमेवेति सिद्धान्तितं माधवाचार्थेरपि ननु मेधाद्यन्तधाने दृर्शेनं संभवतीति चेन्न दरशंनशब्देन शाख्रीयन्ञानस्येव षिवश्षितत्वादित्युक्तं तेषामप्यु- क्तार्थ एव तात्पयांत्‌ मद्नरल्नेनापि चा्ुषज्ञानयोग्यताया मेघाच्छन्नेऽ- पि सच्वात्तदाऽपि स्नानादिकं कार्यमेव हेमाद्यादिद्कषिणात्यानामिद्मेव मतम्‌ मेघादिवशादर्शानामावे स्नानादिकं कार्यमिति कल्पतरुकार- पक्षे सकरद दृष्टस्य यहणस्य मेघाद्यावरणेन पुनरदश्षंने स्नानायकरणापत्तेः सकलशिष्टव्यवहारविरोधापत्तेरिति कल्पतरूदषितः एतेना दृशेनं चष्छुष्यांपार एव तु शाखरतोऽवगतिः तथा सति राची सूययहे, दिवा वा चन्द्रग्रहे स्नानादयापत्तैः तेन यस्य राशी यहणं मवति, सोऽप्ये- कवारं दृषा मस्स्यपुराणोक्तशशान्तिविधिना स्नायात्‌ पुननं पर्योदिति नि्णेयाग्रत उपेक्ष्यः अल्पकाटिकानादेर्ययहणवही पान्तरमतस्यापि तस्येतहीपावास्थित पुरुषस्य दुर्शनयोग्यताया एवाभावात्‌, सूर्यग्रहे यदा रा्रारित्यादिना निषेधाच्च अत एव दृकषंनपदाचा्चुषन्ञानस्येव मिमि- त्ता बिधीयते तच चाक्षुष स्नानाद्िकतुंनिष्ठमेव निभित्तम्‌ अन्यथा पुत्राद्मुखद्शने नान्दीमुखं पितिगमं पूजयेदित्यत्र्यन्यकतुंकस्वपुचद्‌- दंनज्ञानेऽपि नान्दीभाद्धं प्रसज्येतेति तिथित्वादिगोडयन्था अप्यु- पक्ष्याः 1 पितुकतुकपुत्मुखकमेकदर्शनस्य स्वरूपत एव निमित्तत्वस्वी- करे राञयन्धस्य पितू रात्रौ, तस्मिन्काले कंचित्कालं रगेण प्रतिबद्ध- दृशंनस्य पितुर्दश्ञंनकटपयेन्तमन्धस्य पितः काऽपि पु्रजन्मनिमित्त- कनान्दीश्राद्धाकरणापत्तौ राञयादविव तद्धिधायकवचनषिरोधात्‌ किंच तन्मुखदृक्॑नकाले श्राद्धस्य कर्तुमशक्यत्वात्तन्निमित्तकश्राद्धस्यैव लोपा- पत्तेः। मुक्तं हणा तु मुीतेत्यादिषहेमाद्रञुदाह तविष्ण्वाद्वाक्येष्वपि दुशं - नस्यव ग्राह्यत्वापत्तौ मेघवशादर्शनामावे मोजनामावापसेश्च तस्मा- दापि दुर्शनयोग्यताया एव निमित्तत्वमाभित्य श्राद्ध स्यानुेयत्वात्‌ गतं प्रधिबिन्याऽपि दर्शनस्य निमित्तत्वसाधनप्रत्यांशायेति विपश्चितो बिदां- तत्सिद्धं बङ्रनायोग्येऽप्युपरागे स्नानादिकं कार्यमिति हेमाद्रो माकण्डयपराणे- | |

[ ्रहणनिर्णः ] पुरुषार्थविन्तामाणिः ४६५ चन्द्रे वा यदिवा सूर्ये दृष्टे राहौ महायहे

अक्षयं कथितं पुण्यं ताक तु विशेषतः दृष्टे दुर्शनयोग्य इति हेमादिः व्यासः-रविगहः सूयवारे सोमे सोमयरहस्तथा ` चुडामाणिरिति ख्यातस्तच्रानन्तफले टमेत्‌ वारेष्वन्येषु यत्पुण्यं गहणे सूयचन्द्रयोः तत्पुण्यं कोटिगुणितं यासे चूडामणौ स्प्रतम्‌ इति तत्रैव बह्यवैवर्ते-- विदश्ाः स्परशसमये तुष्यन्ति पितरस्तथा मनुष्या मध्यकाले तु मोक्षकाले तु राक्षसाः वुद्धवसिष्ठः-घ्नानं स्यादुपरागादौ मध्ये होमः सुरार्चनम्‌ इति गस्यमाने मवेत्घ्रानं यस्ते होमो विधीयते मुच्यमाने मवेदानं मुक्ते लानं विधीयते इति पाद्मे--उपमदं टक्षगुण यहणे चन्द्रसूययोः पुण्यं कोरिगुणं मध्ये मुक्तिकाठे त्वनन्तकम्‌ इति ातातपः-अयनादौी सदा देयं दव्यमिषटं गहे तु यत्‌ षडशीतिगुखे चैव विमोक्ष चन्द्रसूययोः विमोक्ष वर्तमान इत्यथः 1 यावहशनगोचर इति वचनात्‌ षटूर्चि- शन्मते- | सर्वेषामेव वणानां सूतकं राहुदशने सचैटं तु मवेत्प्नान सूतकान्नं विवजंयेत्‌ राहुसूतकान्नमित्यथः ग्रहणे संक्रमे चेव च्चायायस्तु मानवः सप्तजन्मनि कुष्टी स्याददुःखमागी जायते इति वुद्धवसिष्ठवचनान्नित्यं चेदं घ्रानमर मुक्तावपीद्मावर्यकम्‌ विमुक्ते यदि च्ायाचन्द्रसूर्यग्रहे तु यः। तस्य तावदशीचं स्याद्यावत्स्यादपरो यहः इति बह्यवेवर्तात्‌ दैक्षः- उषस्युषसि यत्स्नानं संध्यायामुदिते रवो चन्त्रसू्योपएरागे प्राजापत्येन तत्समम्‌

३६ विष्णुमहविरवितः- | गहणनिणेयः ]

विष्णाः--अयने विषुवे चेव चन्द्रसूर्यग्रहे तथा अहोरा्ोषितः स्नात्वा सर्वपापैः प्रमुच्यते पुवेस्मिन्दिने करतोपवास इति केचित्तन्न चन्द्रसूर्ययहसंबन्धाहीराच- परित्यागेनाहोरा्ान्तरयहणे प्रमाणामावादिति हेमाद्िः युक्तं चेदम्‌ उषित इत्यत्राऽऽदिकर्मणि क्तोन तु मूतकठे। गत्यर्थाकर्मकेति सूञेण कर्तरीति प्रारब्धोपवास इति पर्यवसितोऽर्थः अतः ग्रहणे चन्द्रसूयंयोः उपवासो कर्तव्यो गहिणा पुविणा तथा इति निषेधोऽप्युपपद्यत इति बोध्यम्‌ बह्यपुराणे- नित्यं दयोरयनयोस्तथा विषुवतोद्धेयोः चन्द्राकेयोथहणयोव्यतीपातेषु पवेसु अहोरा्नोषितः स्नानं श्राद्धं दानं तथा जपम्‌ यः करोति प्रसन्नात्मा तस्य तस्याक्षयं तत्‌ यमः--अयने विषुवे चेव चन्द्रस्ूयंयहे तथा क्रतोपवासो यः स्नायात्सर्वपापेः प्रमुच्यते लैङ्कलिरात्रं समुपोष्येवं यहणे चन्द्रसूर्ययोः ! स्नात्वा दद्याच विधिवन्मोदते बह्मणा सह इदं चोपोषणं पुचवतो निषिद्धम्‌ आदित्येऽहनि संक्रान्तो हणे चन्द्रसूर्ययोः पारणं चोपवासं कुयात्पुत्रवान्गृही इति वचनात कात्यायनः- स्वर्धुन्यम्भःसमानि स्युः सर्वाण्यम्भांसि भूतले कृपस्थान्यपि सोमाकंयहणे नात संशयः स्वर्धुनी गङ्धा हेमाद्रौ व्यासः- सर्वं भूमिसमं दानं सर्वे बह्यसमा द्विजाः सर्वं गङ्गासमं तों राहयस्ते दिवाकरे इन्दोटठंक्षगुणं पुण्यं रवेद॑शागुणं ततः गङ्गातोये तु संप्राप्त इन्दोः कोटी रवेदेक्ष गङ्खाकोए्रिसहस्स्य यत्फलं टभते नरः तत्फलं जाहवीस्नाने राहूथस्ते दिवाकरे

[ प्रहणनिणेयः ] पुरुषार्थविन्तामणिः ४९७

चन्द्रसूर्यग्रहे चैव योऽवगाहेत जाहकीम्‌ स॒स्नातः सर्वतीर्थेषु किमर्थमटते महीम्‌ इति बह्यपुराणे- तिस्रो नदयो महापुण्या वेणी गोदाऽथ जाह्ववीं गां हरीज्ञाङ्गतः पराप्ता गङ्ख इति हि कीर्तिताः इति गां हरीक्षाङ्धिकात्पाप्ता इति पाठान्तरम्‌ हरेश्वरण दंशस्य शिरस्तस्माद्वां प्राप्ता इत्यर्थं इति माधवः गङ्खा- स्नानासमवे नद्यन्तरे स्नायात्तदुक्तं महाभारते- गङ्खस्नान तु कुर्वीति हणे चन्द्रसूर्ययोः महानदीषु चान्यासु स्नानं छर्याद्यथाविधि इति महानद्य उक्ता बह्यपुराणे- गोदावरी भीमरथी तुङ्गमद्रा वेणिका तापी पयोष्णी विन्ध्यस्य दक्षिणि तु प्रक्भेतिताः भागीरथी नमदा यमुना सरस्वती विशोका वितस्ता विन्ध्यस्योत्तरतस्तथा इति तद्भावे तु शङ्कः- वापीकूपतडागेषु गिरिप्रस्वणेषु नद्यां नदे देवरवाते सरसीपषूदधृताम्बुनि उष्णोदकेन वा स्नायाद्रहणे चन्द्रसूर्ययोः इति अवोष्णोद्कमातुरषिषयम्‌ तदाह व्याघ्ः- आदित्यकिरणेः पूतं पुनः पूतं वद्धिना अतो व्याध्यातुरः स्नायाद्ग्रहणेऽप्युष्णवारिणा इति अत रवोष्णोद्कमारभ्य समुद्रजटलपर्यन्तेषृत्तरोत्तरप्राशस्त्यमाह ` मार्कण्डेयः--शीतमुष्णोदका्पुण्यमपार क्यं परोद्कात्‌ भूमिष्ठसुदधुतात्पुण्य ततः परस्रवणोदकम्‌ ततोऽपि सारसं पुण्यं ततः पुण्यं नदीजलम्‌ तीर्थतोयं ततः पुण्य महानदयम्बु पावनम्‌ ततस्ततोऽपि गङ्खगम्ब पुण्यं पुण्यस्ततोऽम्बुधिः इति ग्रहणे मासविषोषेण नदीविशेषस्य प्राहस्त्यमुक्तं हेमाद्रा देवीपुराणे- कातिके यर्हणं भरष्ठं गङ्धायम्रुनसंगमे गङ्गायमुनमिति सर्वो द्द्रो विमाषेकवद्धवतीत्येकवद्धावः

ध, ^व]ऽपि दं?

४६८ विष्णुमहविरवितः- [ ्रहणनि्णयः ]

मार्गे तु हणं भरष्ठं देविकायां महामुने पौषे तु नर्मदा पुण्या मापे संनिहिता शुभा फाल्गुने वरुणा पुण्या चैत्रे चैव सरस्वती वैशाखे तु महापुण्या चन्दभागा. सरिद्ररा ज्येष्ठे तु कौशिकी पुण्या आषाडे तापिका नदी प्रावणे सिन्धुनामा तु तथा मद्रे तु गण्डकी आश्विने शरयुः श्रष्ठा भूयः पुण्या तु नर्मदा गोदावरी महापुण्या चन्द्रे राहुसमन्विते सूर्ये राहुणा यस्ते तमोमूते महासने नर्मदातोयसस्पर्शात्क्रतक्रत्या भवन्ति ते ये सूर्ये सहिकेयेन अस्ते रेवाजलं जनाः स्पृशन्ति चावगाहन्ते सा प्रक्रतिमा(मा)नवी समृत्वा करतुदातफलं दुष्टा गोदानजं फलम्‌ स्प्रष्टा गोमेधतुल्यं तु पीत्वा सौत्रामणी लभेत्‌ घ्रात्वा वाजिमखं पुण्यं प्राप्नुयाद्‌ विचारतः रविचन्द्रौपरागे तु अयने चोत्तरे तथा एवं गङ्कगाऽपि ष्टव्या तद्वदेव सरस्वती तत्रैव. मास्स्ये-गङ्गाकनखले पुण्ये प्रयागे पुष्करं तथा कुरुक्षेचं तथा पुण्यं राहूुयस्ते दिवाकरे माधवे महाभारते- | सर्वस्वेनापि कर्तव्यं श्राद्धं वै राहदर्शने अङ्कर्वाणस्तु नास्तिक्यात्पद्के गौरिव सीदति कऋष्यक्रङ्गः-चन्वरसूयग्रहे यस्तु भाद्धं विधिवदाचरेत्‌ तेनैव सकला प्रथ्वी दत्ता विप्रस्य वै करे विष्णुः-राहुदरनदत्तं हि श्राद्धमाचन्दतारकम्‌ पुण्यं सवंकामीये पित्रणामुपतिषठते .शातातपः--घ्नानं दानं तपः श्राद्धमनन्तं राहृदरोने आघ्ुरी राच्रिरन्यत्र तस्मात्तां परिवर्जयेत्‌

नावः =

१८. सरयुः

[ अ्रहणनि्णयः ] पुरुषार्थचिन्तामणिः | ४१९

देवलः-यथान्नानं ठानं सूर्यस्य हणे दिवा सोमस्यापि तथा रारो स्नानं दानं विधीयते इति कोर्म- नेमित्तिकं तु कर्तव्यं गहणे चन्दरसूयंयोः बान्धवानां मरणे नारक स्यादतोऽन्यथा अचर श्राद्धमामेन देन्ना वा कार्यम्‌ तथा हेमाद्रौ मविष्यत्पुराणम्‌। माधवे बौधायनश्च- अन्नामावे दविजामावे प्रवासे पुत्रजन्मनि हेमशभ्राद्धं यहे चेव कुर्याच्छरद्ः सदेव हि शातातपः-आपदयनय्मो तीर्थे चन्दसूर्यग्रहे तथा आमश्राद्धं तरकुर्वीति हेमश्राद्धमथापि वा इति। प्रयोगपारिजते गोभिलः- | दर्शे रविग्रहे पित्रोः प्रत्यागन्वििकिमुपस्थितम्‌ अन्नेनासंभवे देना कुयादामेन वा सतः इति यामि तु-अन्नेनैवाऽऽष्दिकं कु्यदधिश्ना चाऽऽमेन क्रचित्‌ इत्यादिविचनानि, तानि यहदिनातिरिक्तविषयाणि यानि तु- ग्रहणात्तु द्वितीयेऽद्धि रजो दोषान्न पश्चमे | गरस्तोद्ये तु चन्द्रस्य यस्तास्ते परे दिनि इति केशिहिखितानि, तानि नि्मूलान्येव प्रयोगपारिजातनिर्णयागम- तमद्नपारिजाताद्युदहूतवचनविरोधात्‌ सुतकादौ विद्यमानेऽपि गहणं चछानश्राद्धदानानि कर्तव्यानि तथा चः हेमादो टेङ्-- चन्द॒सूर्ययहे घ्नायास्सूतके ्रतकेऽपि वा अक्ायी मरत्युमाप्रोति क्लायी पापं विन्दति सूतके मृतके चैव दोषो राहदृने तावदेव मवेच्छुद्धिर्यावन्भुक्तिनं दश्यते इति अच प्रथमवचनेनेव क्लाने विहिते द्वितीयवचनं दानादेविधानार्थम्‌ माधवे वृद्धवसिष्ठः- सूतके ग्रतः चेव दोषो राहदृरशने तावदेव भवेच्छुद्धियांवद्राहुनं मुश्चति

---~ ~ भजक = = -"०-> के ।।

[3

१४. प्रसवे।र्च. द्द सप्रहेचक्‌'। च. प्रकुर्नति।

४४० | विष्णुमष्टविरचितः- [ प्रहणनिणेयः ]

हेमाद्रौ स्प्रत्यन्तरम्‌-- सूतके मतके चेव यदि स्याद्राहुसूतकम्‌ तावत्तत्सुतकं नास्ति यावद्राहूनं मुश्चति इति कालादर्शेऽङ्खिराः- सर्वे वर्णाः सूतकृऽपि मतके राहदृरशने स्नात्वा श्राद्धं प्रकुर्वीरन्दानं शाढठ्य विवजितम्‌ इति। हेमादिभाधवकाटदर्शनिर्णयाग्तमदनरत्नादिष्वपीत्थमेवोक्तम्‌ एतेन-- सूतके मतके चैव दोषो राहूदृशेने स्लानमाच्ं तु कतंव्यं वानश्राद्धविवनजितम्‌ इति संवत्सरपरदीपार्िगोडयन्था उपेक्ष्या आहत्य श्राद्धदानविधाय- काङ्किसेवचनयावत्तवच्छब्दयुक्तलिङ्गनपुराणाद्िविचनहेमायारिनिबन्ध- विरोधात्‌ दानविषये स्वे बह्मसमा द्विजा इत्युक्तम्‌ तथाऽपि- ` हातव्यमिति यद्दानं दीयतेऽनुपकारिणे देशे काटे पात्रे तहानं साच्विकं स्थतम्‌ इति वचनात्‌ पात्राठामविषयं तदिति बोध्यम्‌ तत्र पाव्रलक्षण- माह याज्ञवल्क्यः- विद्यया केवलया तपसा वाऽपि पाता यत्र वृत्तमिमे चोभे तद्धि पाचं प्रचक्षते इति पात्रतारतम्येन फलटतारतम्यग्गह दक्षः- सममबाह्यणे वानं द्विगुणं बाह्यण्रुवे भरोधिये शतसाहस्रं पाते त्वानन्त्यमश्नुते इति भारते-मूमिगांवः सुवर्णं वा धान्यं वा यद्यदीप्ितम्‌ तत्सर्वं यहणे देयमात्मनः भरेय इच्छता इति ग्रहणकाटे स्वापादिनिपेधः शिवरहस्ये- सूरयन्दु्हणं यावत्तावलत्कुयांज्नपादिकम्‌ स्वपेन्न भुशीत न्नात्वा भरीत मुक्तयोः॥ इति।

मोजनं तु ग्रहणपू््रकृाठे यरस्तास्ते चोत्तरकाठेऽपि निषिद्धम्‌ तदुक्तं माद्र मास्स्य-

[ ग्रहणनिर्णयः] पुरुषाथ॑विन्तामणिः ४४१

चन्वसूयग्रहे नायादद्यात््ात्वा तु क्तयोः अविभुक्तास्तगतयोहैष्ा ल्लात्वा परेऽहनि तत्रैव बाह्ये-नाश्रीयादथ तत्काठे स्तयो श्वन्द्रसूर्ययोः मुक्तयोस्तु क्रुतक्लानः पश्चाद्‌ भञयात्स्ववेरमनि अचर स्ववेरमनीत्युक्त्या परान्ननिपेधो गम्यते पिष्णुधर्मोत्तिरि- चन्द्रस्य यदि वा भानोयोस्मिन्नहनि भागव "आहणं तु मवेत्तच पूर्वं भोजनक्िया ` नाऽऽचरेत्सय्हे चेव तथवास्तमुपागते यावत्स्यान्नोदयस्तस्य नाश्रीयात्तावदेव तु मुक्तं ष्ठा तु मुशीत स्नात्वा चेव यथापिधि। अच्र चन्द्यहे समस्तदिने भोजननिषेधो यस्तोदयविषयः। मस्तोद्ये विधोः पूर्वं नाहमभाजनमाचरेत्‌ इति वुद्धवसिशैकवाक्यत्वात्‌ अर्धराचादधश्चोर्ध्वं यदा चन्दयहो भवेत्‌ पूवं पंच मोक्तव्यमुत्तरे चोत्तरेञपि इति हेमाद्रौ पाद्माच अर्धरात्रात्पूर्वं ग्रहणे पूर्वत्र पूवाह्णे, अर्धरावा- दूरध्वं यहण उत्तरेऽपराह्नेऽपि यामच्रयपयन्तमित्यथः नादययात्सुयग्रहात्पू्वंमद्वि सायं शारियहात्‌ गहकाटे नाश्नरीयास्स्नावाऽश्रीयान्न मुक्तयोः मुक्ते शशिनि भुशीत यद स्यान्महानिशा स्नात्वा दष्ठा परेऽहययशूयस्तास्तमितयोस्तयोः यत्तु हेमाद्रौ स्कान्दम्‌- यदा चन्द्रहस्तात निङीथात्परतो भवेत्‌ भोक्तव्य तच पूर्वाह्ने नापराह्ने कथंचन पूर्वः निशीथादयहणं यदा चन्द्रस्य वै भवेत्‌ तदा दिवा कर्तव्यं भोजनं शिखिवाहन इति अचर प्रथमवास्यम्‌- चन्द्रसूर्यग्रहे नादयादाद्यं यामचतुष्टयम्‌ केचिच्चितयमित्याहूुंनयो भगुनन्द्‌न

१क. खग. ज. तात्‌

¢ `9

४४२ विष्णुमटविरवितः- [ ग्रहणनिणेयः ]

इति हेमाद्रञुदाहतबह्यवेवतक वाक्यत्वात्पाक्षिकयामचतुष्टयवेधाभि- रायम्‌ द्वितीयं तु- ग्स्तोदये विधोः पूर्वं नाहमभौजनमाचरेत्‌ इत्याद्येकवाक्थत्वाचिश्ीथात्परत इति . प्रथमवाक्ये निराश. ब्देन राचिपूर्वारधस्यैव यहणाप्पूर्वं निशीथादित्युत्तरवास्येऽपि तस्यैव हणं तेन तस्मा्पू्वदिनिशेष इत्यर्थाद्यस्तोद्यविषयमिति ज्ञेयम्‌ अत एव- ग्रहणं तु भवेदिन्दोः प्रथमादधियामतः भुशीताऽऽवर्तनाद्पर्वं प्रथमे प्रथमाद्धः आवतेनं दिनमध्यम्‌ सूर्यग्रहे तु नाश्चरीयात्पर्वं यामचतुष्टयम्‌ चन्द्रग्रहे तु यामांखरीन्वालवृद्धातुरेषिना इति माकण्डयवृद्धगौतमवाक्याभ्यां चन्दयहापूर्वं यामच्रयमेव मो- जनं निषिध्यते अत एव यस्मिन्यामे चन्दरयहणं ततः पर्वं याम्यं त्यक्त्वा भु खौतेति हेमाद्यादिसकलनिबन्धाः संगच्छन्ते बालादिविषये त्वाह हेमाद्रौ माकंण्डयः सायाह्ने गहण चेत्स्याद्पराह्ने भोजनम्‌ अपराह्ने मध्याह्ने मध्याद्वे तु संगवे भुखीत संगवे चेत्स्यान्न पूर्वं भोजनक्रिया इति ईषदसमर्थं प्रत्युक्तं हेमाद्रौ स्म॒त्यन्तर- सायाह्ने संमवेऽश्रीयाच्छारदे संगवादधः मध्याहयं परतोऽश्रीयान्नोपवा्ो रविगहे इति शारदोऽपराह्लः गार्म्यः- संध्याकाले यदा राहूर्यसते शशिभास्करौ तदहूर्नैव भुशीत रात्रावपि कदाचन सायं संध्यायां सूर्यस्य यस्तास्ते पूर्वस्मिन्नहनि, उत्तरस्यां राच्ौः मोक्तव्यमित्यथंः समर्थस्य तु भोजने प्रायध्ित्तयुक्तं षरार्चिज्ञन्मते- चन्द्र सु्यग्रहे मुक्त्वा प्राजापत्येन शुध्यति तस्मिन्नेव दिनि मुक्त्वा चिरा्रेणैवः शुध्यति इति तस्मिन्विनि निषिद्ध पूरवोत्तरकालयोरित्यर्थः मुक्त्यनन्तरमपि गह णतत्पूवकालपक्र मोक्त्य शुतमन्नं विवजयदित्युदाहतव चनात्‌

[ अहणनिणेयः ] पुरुषा्थचिन्तामणिः ४४३

नवश्राद्धेषु यच्छिष्टं णहपर्युपितं यत्‌ इति मिताक्षरायां वचनाच केषु केषुचित्पयुंषितत्वदोषो नास्ती- त्याह ज्योतिनिबन्धे मेधातिधेः- आरनालं पय॒स्तक्रं दधिष्नेहाज्यपाचितम्‌ भणिकस्थोइकं चेव दुष्येद्राहुसूतके इति मन्वथमुक्तावल्याम्‌- अन्नं पक्रमिह त्याज्यं स्नाने सवसनं गृहे वारितक्रारनालादितिलदर्भनं दुष्यति जले प्षितत्वं गङ्गाजलातिरिक्तस्वल्पजटल विषयं बोध्यम्‌ चन्द्र्- स्तास्ते विशेषमाह मदनरत्ने उशना- शस्ते त्वस्तं गते विन्दौ ज्ञात्वा भुक्त्यवधारणम्‌ स्नानहोमादिकं कार्यं भुश्नीतेन्दरदये पुनः इति नक्षव्रविोषेषु ग्रहणेषु शुमाश्चमफलटमाह हेमादो गर्मः- तिष्यश्चैवाऽऽजपादं याम्यं माग्यं पैतुकम्‌ देन्द्रागन्यमथिदेवत्यं सपैतान्यानटो गणः आजादं पूवौमाद्रपद्‌ा याम्यं भरणी माग्यं पूर्वाफाल्गुनी पेतकं मघा देन्दाय्यं विशाखा अथिदैवत्यं करुत्तिका आनले मण्डले हृष्टं यहणं रविसोमयोः राज्ञो भयकरं विद्यास्जानां बहुदोषकरत्‌ अहिवुष्न्यं तथा पौष्णं मूलमाप्यं शांकरम्‌ वारुणं सपदेवत्यं वारुणं मण्डटठं स्मृतम्‌ अदहिवुध्न्यमुत्तरामाद्रपदा पौष्णं रेवती आप्यं पूर्वाषाढा शांकर- माद्रां वारुणं शततारका सर्पदेवत्यमाश्टेषा एतस्मिन्लपरागे स्यान्मण्डले सोमस्ययोः दुर्भिक्चामयनाज्स्तु प्रजानामिति निश्चयः कक्षाणामायंमादीनां चतुणा पुनवयु सौम्यं चाऽऽभ्विनदैवत्यं वायव्यं मण्डलं भवेत्‌ अर्यमादीन्युत्तराफाल्गुन्यादीनि सोम्यं मगर्ञीषम्‌ अभ्विदेवत्य- मश्विनी |

कर, च, राक्चाणां

४४४ विष्णुमहविरचितः- [ ग्रहणनिभयः

समरं सभयं चेव दुर्भिक्षं छुरुते चिरात्‌ व्याधिहखाथिकोपश्च मण्डलेऽस्मिन्युपप्लुते ज्येष्ठा बाह्यं तथा मेचं प्राग्देशं वासवं तथा वैष्णवं वैश्वदेवं पुरुहूतस्य मण्डलम्‌ ाह्यं रोहिणी मेजमनुराधा प्राग्देशमभिजित्‌ वासवं धनिष्ठा वैष्णवं भवणम्‌ वैेभ्वदेवमुत्तराषाढा मण्डलेऽस्मिन्समुत्पन्चे यहणे जगतां श्चुभम्‌ आनन्दं सर्वभूतानां विदधाति विशेषतः मण्डटविशेषेण शान्तिविकशेषमाह काहयपः- आयीं कारयेच्छान्ति शान्ति कुर्यां वारुणीम्‌ वायव्या श्ञान्तिरिभ्येत माहेन्द्रीं त्न कारयेत्‌ इति तत्तहेवतापूजाजयपहोमारिकमभुक्तं तद्राजभिर्छोकहितार्थं कार्यम्‌ जन्मराङ्यादिषु यहणे दोषमाह गर्गः- जन्मस प्ाष्टरिष्का दुःदृश्मस्थे निशाकरे हष्टोऽरिष्टप्रदो राहजंन्मक्च निधनेऽपि रिष्कं द्रादृश्म्‌ अङ्का नव निधनं सप्तमतारा यन्नक्षत्रगतो राहूर्गसते शशिभास्करौ ! तजनातानां भवेत्पीडा ये नराः शान्तिवर्जिताः यस्य निजन्मनक्षतरे तस्य रोगोऽथवा म॒तिः जन्मदृशमेकोनर्षिश्ानि निजन्मनक्षचाणि तस्य दान होमं देवार्यनजपौ तथा उपरागाभिषेकं कुर्याच्छान्ति्भपिप्यति स्वर्णेन वाऽथ पिष्टेन करत्वा सर्पस्य चाऽऽृतिम्‌ बाह्यणाय ददेत्तस्य रोगादिश्च तच्करतः सथस्य सपांकारस्य राहोरित्यर्थः अदृमुतसागरे भार्गवः- यस्य रास्यस्य नश्चनरे स्वमाुरुपरज्यते राज्यभङ्ख उहन्नाकशं मरणं चात निर्दिशेत्‌ राज्टस्य नक्षत्रं राज्याभिषेकनक्षचमिति तत्रैवोक्तम्‌ ज्योतिःसागरे- सवण कारयेन्नागे पठेनाथ पलार्धतः तद्धतस्तदधेन फणायां मौक्तेकं न्यसेत्‌

[ अहणनिणयः ] पुरुषार्थविन्तामणिः ४४५

ताश्रपाचरे निधायाथ घृतपूर्ण विशेषतः

कांस्ये वा कान्तलोह वा न्यस्य दद्यात्सदक्षिणम्‌ चन्द्रुयहे तु रूप्यस्य बिम्ब द्यात्सदृक्षिणम्‌

नागं रुक्ममयं सूयय्यहे विम्बं तु हेमजम्‌ तुरंगरथगो प्रमिति सर्पिश्च काश्चनम्‌

काटकिविके-सुवर्णनिर्भितं नागं सतिटं कास्यमाजनम्‌

सदक्षिणं सवखरं बाह्यणाय निवेदयेत्‌

सौवर्ण राजतं वाऽपि षिम्बं क्रत्वा स्वशक्तितः

उपरागमवङ्केशच्छिदे विप्राय कल्पयेत्‌ मश््रस्तु-तमोमय महाभीम चन्द्रसूयविमदृन

हेमताराप्रदानेन मम शान्तिप्रदा भव

विधूंतुद नमस्तुभ्यं सिहिकानन्द्‌नाच्युत

क्षानेनानेन नागस्य रश्च भां वेधजाद्धयात्‌ इति शान्तिरुक्ता मात्स्ये-

यस्य राशि समासाय म्वेदयहणसंभवः स्नानं तस्य प्रवक्ष्यामि मन्नोपधिसमन्वितम्‌ क्रोपरागं संप्राप्य क्रत्वा बाद्यणवां चनम्‌ संपूज्य चतुरो विप्राञ्छङ्कमाल्यायुटेपनैः पुवेमेवोपरागस्य समानीयोपधादिकम्‌ स्थापयेचतुरः कुम्मानवणान्सटिलान्वितान्‌ गजाश्वरथ्यावत्मीकसममादधद्गोकुलात्‌ राजद्रारपरदृश्ाच ग्रदमानीय निशषिपेत्‌ पञ्चगव्यं पञ्चरत्नं पञ्चत्वक्पञ्चपट्वम्‌ रोचनं पद्मक शाङ्खं कुङ्कुम रक्तचन्दनम्‌ श्युक्तिस्फटिकतीथाम्बुसितस्पपगुग्गुलम्‌ मधूकं देवदारुं विष्णुक्रान्तं शतावरीम्‌ बलां सहदेवीं निशाद्धितयमेव गजदन्त लुङ्कुमं तथवोक्ीरचन्दनम्‌ एतत्सर्व विनिक्षिप्य कुम्भेष्वावाहयेत्सुरान्‌ स्वे समुद्राः सरितस्तीथांमि जटदा नदाः

४४६ विष्णुमडविरवितः- [ अ्रहणनिणेयः ]

आयान्तु यजमानस्य दुरितक्षयकारकाः योऽसौ वज्ञधरो देव आदित्यानां प्रभ्म॑तः सहसनयनः शक्रो यहपीडां व्यपोहतु

मुखं यः सर्वदेवानां सप्ताविरमितद्युतिः ` चन्द्रोपरागसंमतामथिः पीडां व्यपोहतु

यः कर्मसाक्षी लोकानां धमो महिषवाहनः यमश्चन्द्रोपरागोत्थां यहपीडां व्यपोहतु रक्षोगणाधिपः साक्चान्नीलाश्ननसमप्रमः खद्धगहस्तोऽतिभीमश्च यहपीडां व्यपोहतु नागपाश्चधरो देवः सदा मकरवाहनः

जलाेपतिरदवो यहर्पीडां व्यपोहतु प्राणख्पो हि मृतानां सदा कृष्ण्गप्रियः वायुश्चन्द्रोपरागोत्थां ग्रहपीडां व्यपोहतु योऽसौ निधिपरतिर्दवः खद्धगद्यूठ गदाधरः चन्द्रोपरागकटुषं धनदौऽच व्यपोहतु योऽसा विन्दुधरो दैवः पिनाकी वषवाहनः चन्द्रोपरागपापानि नाक्ञयतु शंकरः

लो क्ये यानि भूतानि स्थावराणि चराणि च॥ बह्मविष्ण्वकरुद्ाश्च वृहन्तु मम पातकम्‌ एवमावाहयेेवान्मन्तरैरेभिश्च वारुणेः एतानेव तथा मन्त्रान्स्वणंपट्े विटेखयेत्‌ ताश्रपडेऽथवा ठेख्या नववखे तथेव मस्तके यजमानस्य निदध्युस्ते द्विजोत्तमाः कलशञान्दन्यसंयुक्तान्नानारूपसमन्वितान्‌ गहीत्वा स्थापयेद्गरढं भद्रपीटोपरि स्थितम्‌ पवरेव तु मन्त्रश्च यजमानं द्विजोत्तमाः अभिषेकं ततः कयर्मन्नर्वारुणसूक्तकेः आचार्यं वरयेत्पश्चात्स्वर्णपडं निवेदयेत्‌ आचाय दक्षिणां दयाद्रोदानं स्वशितः। होमं चापि प्रकुर्वीत त्हिर्व्याहूतिभिस्तथा

[ अरहणनिभयः ] पुरुषार्थवचिन्तामाणिः 1 ४४७

वानं शक्तेतो वद्या्यदीच्छेदात्मनो हितम्‌

सूयंग्रहे सूर्यनामयुक्तान्मन्त्रांश्च कीर्तयेत्‌

अनेन विधिना यस्तु यहणे श्रानमाचरेत्‌

तस्य ग्रहणे दोपः कदाचिदपि जायते॥ इति शान्तिः

सारसंग्रहे-सत्तीथऽकबिधुयासे तन्तुदामनपर्वणोः मन्त्रदीक्षां प्रक्रवाणो मासक्चादीन्न शोधयेत्‌ रामाचनचन्दिकायाम-

चन्द्रसूयं ग्रहे तीथं सिद्धक्षेत्रे शिवाटये मन्त्रमाचप्रकथनमुपदेशः उच्यते इति पुरश्वरणचन्दिकायाम्‌- अथवाऽन्यप्रकारेण पुरश्चरण मिष्यते गहणेऽकंस्य चेन्दोवां शुचिः पूर्वमुपोपितः ग्रहणादिविमोक्षान्तं जपेन्मन्त्रं समाहितः अनन्तरं दशांशेन क्रमा द्रोमादिकं चरेत्‌ होमाश्ञक्तो जपं कूयद्धोमसंख्याचतुगंणम्‌ पट्गरणं वाऽ्टगुणितं यथासंख्यं द्विजातयः तेपां स्रीणां तु रिज्ञेयस्तेषामेव समो जपः यं वणंमाभरितः शुद्रस्तजपस्तस्य कीर्तितः जपाहशांश्ञतो होमस्तथा होमान्न तपंणम्‌ नमोन्तं मन्चमुचायं तदन्ते देवताभिधाम्‌ द्वितीयान्तामहं पश्चात्तपयामि नमोन्तकम्‌ तपणस्य दशांशेन मार्जनं कथितं किल तचेवं देवतारूपं ध्यात्वाऽऽत्मानं प्रपूज्य नमोन्तं मन््रमुज्ञायं तदन्ते देवताभिधाम्‌ द्वितीयान्तामहं पश्चाद्भिषिश्चाम्यनेन तु यरथटिना शुद्धेरभिपिश्चेत्स्वमूर्धनि माजनस्य दशांशेन बाह्यणानपि भोजयेत्‌ विप्राराधनमातरेण ग्यङ्कः साङ्ग भवेयतः ततो मन्त्रप्रसिदध्यर्थं गुरं संपज्य तोषयेत्‌ एव मन्वसिद्धिः स्यहेवता प्रसीदति इति।

४४८ विष्णुमहविरवितः- [ संक्रान्तिनिर्णयः ]

इदं पुरश्चरणं यस्तोदये यस्तास्ते मवति यहणादिविमोक्षान्तमि- त्यभिधानादिति। निर्णीतिस्प यहणनत्करुत्यस्यायं संयहः-तदेशस्थपुरुषस्य चाष्ुषन्ञानयोग्यमेव हणं स्नानादौ निमित्तम्‌ तत्र यस्मिन्यामे चन्द्र ग्रहणं तस्म (द्पूर्वयामच थं त्यक्त्वा मोजर्नं कार्यम्‌ सूर्ययहाव्यर्वं यामचतुष्टयं त्याज्यपर सूर्ययस्तोद्ये पर्वरायौ चन्द्र्स्नोदये संपूर्णदिने भोक्तव्यं गस्तास्ते तु पुनरुदयपर्यन्तं शक्तेन मोक्तव्यम्‌ बाटव्द्धातुरि्थंहणपा- मात्पूवेमेकं यामं त्यक्त्वा भोक्तव्यम्‌ स्पर्शोत्तरं सचेलं त्रष्णीं मज्जनं क्रत्वा पश्चात्सकल्पपवकं स्नानभ्राद्ध जपहोमदेव पुजादानानि कतेव्यानि आश्ोचादौी विदयमानेऽपि यहणमिभित्तकस्नानभ्राद्धादिकं कर्तव्यमेव मुक्त्यनन्तरं स्नानं कतेव्यमिति

इति आठवलेउपनामकभीमद्वामकरृष्णसरिसनुविष्णुमहकृते पुरुषा- थचिन्तामणो कालखण्ड यरहणनिर्णयः

अथ संक्रान्तिर्भिर्णीयते-

ताश्च संक्रान्तयो द्वाद तदाह हेमाद्रौ वसिषः- अयने दवे वपुषे द्वे चतस्रः षडशीतयः चतस्रो विभ्णुपयश्च संक्रान्त्यो द्वादृश्न स्पृताः ङ्पकूकंटसक्रन्ती द्वे त्दग्दक्षिणायने। विषुवती तुलामेषी तयोर्मध्ये ततोऽपराः वृषवशिककुम्भेषु 1संहे चेव यदा रविः। एतद्विष्णुपदं नाम विषुवादाधेकं फलम्‌

यायां मिथुने मीने धनुष्यपि रवेगंतिः

पडरीतिमुखी प्रोक्ता पडशीतिफला गुणैः

हषो मकरस्तयो्धिपुवायनयोभध्येऽपरा विष्णुपद्यः षडशीतिमुख्यश्च वारविशेषयोगेण नक्ष्रविशेषयोगेण चेकेकस्याः संक्रान्तेः सत्त नामान्यु- क्तानि हेमाद्रौ देवीपएराणे-- सप्तधा सा तु विज्ञेया एकेकेव यथा शुणु मन्दा मन्दाकिनी ध्वाङ्क्षी खोरा चेव महोदरी राक्चसी मिभधिता प्रोक्ता संक्रान्तिनेप सप्तधा सूर्ये घोरा विधो ध्वाङ्क्षी भोमवारे महोदरी

[ धैक्रानिनिभयः ] पुरुषा्थचिन्तामणिः। ४४५

` खुधे मन्दाकिनी नाम मन्वा सुरपुरोहिते मिभिता शक्रवारे स्याद्राक्षसी शनैश्चरे ` मन्दा धुवेषु विज्ञेया रदो मन्दाकिनी तथा क्षिप्रे ध्वाङ्क्षी विजानीयादुभेघोरिा प्रकीतिता ` . चरर्महोव्री ज्ञेया कूरेकंश्ेस्तु राक्षसी मिभिता चेव निर्वि्टा मिभ्रक्रक्षैस्तु संक्रमे धुवग्रदादीनि नक्चचाण्युक्तानि रत्नमाटायाम- रोहिणीसहितमुत्तराचयं कीर्तयन्ति मुनयो धुषाह्यम्‌ त्वाष्मित्रशशिपूषदैवतान्यामनन्ति मुनयो पुद्धन्यथ अश्विनी गुरुममकंदेवतं साभिजिष्टघु चतुष्टयं मतम्‌ मूलशक्रशिवसर्पदैवतान्यामनन्ति ननु तीक्ष्णसंज्ञया . वेष्णवत्रययुतः पुनर्वसुर्मारुतं चरपश्चकं त्विदम्‌ पर्विकाचितयमन्तकं मघेत्युयपश्चकमिदं जगु्ुधाः हव्यवाहनयुतं द्विदैवतं मिभ्रसंज्ञमथ मिश्रकर्मसु इति त्वाष्र विचा ! मिचश्चशिप्रषदेवतानि क्रमेणानुराधास्गक्ी्षरेवत्यः गुरुभं पुष्यः \ अर्कदैवतं हस्तः शक्रश्िवसर्पदैवतानि ज्येष्ठा््राश्टेषाः। वेष्णवच्रयं भरवणादिवियम्‌ मारुते स्वाती पर्विकाचयं पूवोद्जरियम्‌ अन्तकं भरणी हव्यवाहनं क्र्तिका द्विदैवतं विशाखा िचतुष्पश्च सप्ताष्ट नव द्वादश्च एव , कमेण घटिका दहयतास्तत्पुण्यं पारमाधिकम्‌ यथासंख्यं सवासु संक्रान्तिषु एते सप्त काला द्रष्टव्याः पारमाथिकं सूस्मतमसंक्रान्तिकाठे धर्माचुष्ठानायत्पुण्यं लभ्यते, तदेवेतासु घटिका छभ्यत इत्यर्थः, इति हेमाद्रिः \ तस्मिन्पुण्यं तत्पुण्यमित्यथः मन्दावीनां जाह्मणादीनां इुखसू चकत्वमुक्तं हेमाद्रौ देवीपुराणे- मन्दा विप्रजने शस्ता मन्दाश्िन्यस्तु राजनि ` ध्वाङ्खी वेश्येषु विज्ञेया घोरा शुदे ्मप्रका॥. महोदरी तु चोराणां क्लौण्डिकानां जयावहा चण्डाट पुल्कसानां ये चान्ये कूरकर्मिणः सर्वेषां कारुकाणां मिभिता व॒त्तिवधिनी शौण्डिकानां जयावहैत्यत्र राक्षसीति ज्ञेया तेन या यस्य लयावहा तस्यां जातायामभ्युद्यसाधनानि कर्माणि र्यात्‌ अनिष्टस्‌ चकत्व- सक्तं तत्रेव- |

४५१. विष्णुमद्रविरचितः-. [ पंकान्तिनिभेयः ]

चरपाः पीड्यन्ति परवाह मध्याह्ने पु दिजोत्तमाः अपराह्ने तथा वैश्याः शवा अस्तमये रेः.॥ पिशाचा अस्तमये वाऽपि अर्धरात्रे तु राक्षसाः अर्धरात्रे व्यतीपाते पीड्यन्ते नटनतेकाः उषःकाले तु सक्रान्तिर्हन्ति गोस्वामिनो जनान्‌ हन्ति प्रबजितान्सर्वान्संध्याकाटे विशेषतः संक्रान्तिजायते भास्करे भूसुते शनी विदुर्मासि भयं तच दुर्भिक्षाव्रशिचोरजम्‌

` भ्रद्योतनस्य संक्रान्तिर्याहशेनेन्दुना मवेत्‌ तन्मासि तादश प्राहुः श्ुमाद्चुभफटं नणाम्‌ इति

तत्रैव नागरखण्डे--रवेः संक्रमणं राक्ष संक्रान्तिरिति कथ्यते स्लानदानजपभराद्धहोमादिषु महाफला शातातपः-रविसंकमणे प्राप्ते स्रायाद्यस्तु मानवः

सप्तजन्मनि रोगी स्यान्चिर्धनश्चैव जायते संक्रान्ती यानि दत्तानि हव्यकव्यानि दातुभिः। तानि नित्यं ददात्यककः सहस्रगुणितानि वे अयनादौ सदा देयं व्रव्यमिषटं गहे यत्‌ पडशीतिमुखे चेव विमोक्षे चन्द्रसूर्ययोः तत्रैव देवीपुराणे-- विषुवेषु यज्जप्तं दृत्तं भवति चाक्षयम्‌ एवं विष्णापदे चेव पडशीतिमुखेषु भारद्वाजः-पडशीत्यां तु यदृत्तं यहानं विषुवद्रये हश्यते सागरस्यान्तस्तस्यान्तो नैव हश्यते शातमिन्दुश्चये दानं सहसरं तु दिनक्षये विषुवे शतसाहस्रं व्यतीपाते त्वनन्तकम्‌ ।॥। इति अयने विषुवे चैव बिराचोपो षितस्तु यः श्षात्वा योऽचेयते मातुं सवंकामफलट लेत्‌ आपस्तम्बः-अयने विषुवे चेव चन्द्रसूर्यग्रहे तथा अहोरा्ोषितः ल्लातः सर्वपापैः प्रमुच्यते इति

अयं चोपवासः पुचवता कार्यः

[ सकरन्तिनिणेवः ] पुरुषार्थविन्तामणिः ४५१

आदित्येऽहनि संक्रान्तौ गहणे चन्द्रसूर्ययोः उपवासो कतंव्यो गृहिणा पुणा तथा इति निषेधात्‌ तत्रेव काटिकापुराणे- कनकं कुलि नीलं पद्मरागं मौक्तिकम्‌ एतानि पञ्च रत्नानि न्यसेहेवस्य मूरधौनि रत्नानां चाप्यमावे तु कर्प कर्षार्धमेव वा। वर्णं योजयित्वा तु तस्मिन्नेवोत्तरायणे विधिवच्च तथाऽभ्य्च्यं गव्येनाऽऽज्येन भूरिणा प्रक्षाल्य मदीपित्वा तु प्रदद्याद्‌घुतकम्बलम्‌ दत्वा चोपस्करं भूयो बाह्यणान्यतिभिः सह संभोज्य दक्षयित्वा तु कल्पयेदनिवारितम्‌

कुलिश्चं हीरकम्‌ दुक्षयित्वा दक्षिणया संतोष्य कल्पयेद्धोजनमितिं शेषः उपोष्य सर्वमेवेतत्कुर्याद्धक्ति पुरःसरः पञ्चगव्यं तिलियुंक्तं पीत्वा वै पारयेत्स्वयम्‌ तिकः घ्रानं प्रकर्वीति तैरेवोद्रर्तनं बधः देवतानां पितृणां उभाभ्यां तपेणं तथा पारयेत्पारणं इर्यात्करमोऽच तु विवश्षितः

उभाभ्यामिति तादर्थ्ये चतुर्थीं

होमं तिः प्रकुर्वीत स्वैदेवोत्तरायण़ो

तान्वै देवाय विग्रेभ्यो हाटकेन समं ददेत्‌ यत्नादेव करोत्येवं चित्तं शंभी निवेश्य यः उत्तरायणमासाद्य नरः कस्मात्स शोचते शक्कपर्षे तु सप्तम्यां यदा संक्रमते रविः महाजया तदा सा वै सप्तमी मास्करभ्रिया श्नानं दानं जपो होमः पितुदेवादिपूजनम्‌ सर्वं कोटिगुणं प्रोक्तं तपनेन महौजसा यस्त्वस्यां मानवो मक्त्या चुतेन स्रापयेद्रविभ्‌ सोऽश्वमेधफलं प्राप्य ततः सूर्यपुरं वजेत्‌ पयसा क्षापयेयस्तु भारकरं भाक्तेभान्नरः विमुक्तः सर्वपापेभ्यो याति सुयंसटीकताम्‌

५२ विष्णुमहविरचितः- [ पैकरान्तिनि्णेवः ]

शिवरह्ये-तस्मात्तस्यां तिलैः घनान कार्य चोद्र्तनं तिः दैवतानां पितृणां सोद्कैस्तपंणं तिलैः विटा देयाश्च विप्रेभ्यः सर्व॑देवोत्तरायणे पिटतेटेन देयाश्च दीपाः शिवगहे शुभाः सतिलैस्तण्डुलैश्ैव पूजये द्विधिवदिजः घूताभिषेकं वा कुर्यान्महापुण्यफलेप्सया गव्येनाऽऽज्येन वा शंमोः प्रदद्याद्‌ घूतकम्बटम्‌ सर्पिषा रूपकं रम्यं करत्वा भ्रेयोमिव्ृद्धये इति हेमाद्री वसिष्ठः--संकान्तिसमयः सुष्ष्मो दुर्ञेयः पिरितेक्षणेः तद्योगाचप्यधश्चोर््वं विहान्नाञ्यः पविधिताः ज्ञातातपः-अवाक्षोडदा विज्ञेया नाड्यः पश्चाच्च षोडदा कालः पुण्योऽकसंकार्न्ताविद्रद्धिः परिकीर्तितः देवीपुराणे-अतीतानागतो भोगो नाञ्यः पञ्चदश स्मरताः संक्रान्ती निभित्ते विहितस्य घ्ानदानादेर्मिषिद्धस्य चाध्ययनादेः पालनं मोग इति हेमादिः यत्तु बह्मवैवर्ते- विषुवे षण्मुहूर्तः स्यात्पडश्ीतिमुखे चयम्‌ तथा विष्णुपदे चीणि पुण्यानि कवयो विदुः इत्यल्पकाटस्य प्रतिपादने, तत्पुण्यतमत्वप्रतिपादनार्थं तु नियमा- थम्‌ अत एव शातातपः या याः संनिहिता नाङ्यस्तास्ताः पुण्यतमाः स्मृताः इति। धमांद्विवधते हयाय राज्यं पु्रसुखादयः अधर्माद्याधिशोकादि विषुवायनसंनिधौ इति देवीपुराणेऽपि संनिधावि्युक्तेश्च एवं संक्रान्तेः पूर्वमूर्ण्व चिशन्नाञ्यः पुण्याः षोडश पुण्यतराः, ततो न्यूनाः पुण्यतमा इति जेयम्‌ तदेवं संक्रान्तिसंनिहितपर्वोचरकालयोः पुण्यत्वेऽपि दक्षिणायने विष्णुपद्यां पर्वकालः पुण्यतरः उत्तरायणे षडशीतिमुखे चोत्तरः काटः पुण्यतरः विषुवे तु प्रवं पश्चाच दरा घटिकाः पुण्यतराः त्र बोधायन, मविष्यत्ययने विष्णौ वर्तमानं तथा विषौ षडशी तिमुश्चेऽतीते व्यतीते चोत्तरायणे

{ षैक्ानिनिणेयः ] पुरुषार्थविन्तामाणिः ४इ्‌

अयने दक्षिणायने विष्णौ विष्णुपद्याम्‌ विषौ विषुवति वसिष्ठः--मध्ये तु विषुवे पण्यं प्राण्विष्णौ दक्षिणायने षडशी तिमुखेऽतीते अतीते चोत्तरायणे छोगाक्िः--याम्यायने विष्णुपदे तथाऽऽ्दौ हानाद्यनन्तं विषुवे तु मध्ये वदृन्त्यतीते षडशीतिवक्तरे | | महषयः खल्वयने सौम्ये इति \ ` वुद्धवसिष्ठः- अतीतानागते पुण्ये दे त्रदग्द्क्सिणायने धिङ्त्कर्कटओे नाड्यो मकरे विशतिः स्मृताः ब्रह्मवैवर्ते तु-चिङात्कर्कटके नाड्यो मकरे तु दश्ाधिकाः भविष्यत्ययने पुण्या अतीते चोत्तरायणे दुशश्ाधिकाश्चत्वाररिशदित्यर्थः। बृषस्पतिः-अयने विंशतिः पर्वा मकरे विशतिः परा वतमाने तुलामेषे नाड्यस्तूमयतो दृश वुद्धव सिष्ठः-षडशीत्यामतीतायामष्टियुक्तास्तु नाडिकाः. पुण्यारव्या विष्णापद्याश्च प्राक्पश्चाद्‌पि षोडश अष्टिः षोडश क्रचित् ष्ठिरुक्तास्तु नाडिका इति पाठः तत्र षड- शीतिगुखानां चतसणामेकेकस्याः पश्चदश पश्चदशेति ष्टिनाञ्यो जेयाः षडडीतिमुखेऽतीते नाड्यः पञ्चदश स्मृताः इति स्कान्देकवाक्यत्वादिति हेमादिः मिथुनादौ द्विस्वमाव उत्तराः ष्िनाडिकाः इति माधवोऽपि चतुष्टयाभिप्रायकतया बोध्यः एतेन यथाश्रुतमा- धवदहीनेन प्रत्ता अवौचीनयन्था उपेक्ष्याः अन्र विष्णुपद्याः पराः घोडा घटिकाः पण्याः, पूर्वाः - पोडदा घटिका पुण्यतमा इति बोध्यम्‌ याम्यायने विष्णापदे तथाऽऽदावित्युदाहतवचनेषु पूर्वकालस्य पुण्यतमत्वप्रतिपादनात्‌ | कन्यायां मिथुने चैव मीने धनुषि द्विजाः घटिकाः पोडश जेयाः परतः पुण्यदायकाः

[1

नक काज ०७०००००० ००9

भक कयाय

१ख. ग, छ. पएण्यदीप्काः। घ, ुण्यदीपि छाः

४५४ विष्णुमद्विरवितः- [ प॑कान्िनिणेयः

वषमे वृश्चिके चेव सिहे कुम्भे तथेव चं पूर्वमष्टसृहूर्तं तु यादय स्नानजपादिषु इति बृहन्नारदीयवचनाच्च एतादृशानि पुण्यातिङायप्रतिपादकानि तु नियमाथनि। तद्योगाश्चाप्यधश्चोध्वं चिहान्नाङ्यः पविचिताः इत्यायसंगतं स्यादिति हेमाद्धिः एताश्च संकरान्तयों यदा मध्याह्वा- दिकाले मवन्ति, तदा पूर्वोत्तरकाटयोः पुण्यतमयो्दिवसे लाभात्तचैव स्नानाद्यनुष्ठानम्‌ यदा तूदयानन्तरमेव दक्षिणायनं पिष्यापदी षा भवति, तदा- अद्धि संक्रमण पुण्यमहः कत्स्न प्रकीतितम्‌ राचों संक्रमणे मानोद्नाध स्नानदानयोः इति वचनेन राच संक्रान्तौ रा्ो स्नानादिनिषेधसूचनादहन्येव स्नानदानाद्युष्ठानम्‌। एवं सूर्यास्तासागेव उत्तरायणम्‌, षडडाीतिमुखं वा भवति, संक्रमणोर्ध्वं कियानपि दिनिभागो ठम्यते, तदा संकरान्त्यास- म्नपुर्वकाटेऽहन्येवायुष्ठानम्‌ विषवति तु पूर्बोत्तरयोरपि कालयोः पुण्य- तमत्वान्न रा्रावनुष्ठानप्रसङ्गः यदा तु रात्री पवार्धंसंक्रान्तिस्तदा पर्वदिनस्योत्तरार्धे क्नानदेरयुष्ठानं यदा तु राचिपर्वात्तरार्धयोाः संधौ संक्रान्तिस्तदा पूर्वदविनिस्योत्तराधं, परदिनस्य पुर्वांधं बवाऽनुष्ठानं, तदाह वुदद्धवसिष्ठः रानी संक्रमणे पुण्यं दिनार्धं स्नानदानयोः अधरावाद्धस्तस्मिन्मध्याहस्योपरि क्रिया ऊर्ध्वं संक्रमणे चोर््वमुदृयाद्हरद्रयम्‌ पणं चेदधंराच्रे तु यदा संक्रमते रषिः प्राहूर्दिनद्रयं पुण्यं मुक्त्वा मकरकर्कटौ इति अचर दिनद्रयशब्देन दिनद्रयारधं गद्यते रात्रौ संक्रमणे पुण्यं दिनार्धं स्रानदानयोरिति वचनेकवाक्यत्वात्‌ गोभिटोऽपि- राच्ी संक्रमिते मानौ दिवा कुर्यान्न तक्कियाम्‌ पूर्वस्मात्परतो वाऽपि प्रत्यास्तेस्तु तत्फलम्‌ निगमे-

णे भानो रि। २. सन्नेतु

{ संक्रान्विनिणयः ] पुरुषार्थविन्तामणिः। ४५५

विष्णुपद्यां धनुर्मीननुयुक्नन्यासु वे यदा 1 . पर्वोत्तिरगतं राजौ मानोः संक्रमणं मवेत्‌

एणल्नि पश्च नाज्यस्तु पुण्याः प्रोक्ता मनीषिभिः अपराह्ने तु वै पश्च भरते स्मार्ते कर्मणि इति

देवीपुराणे- संपूर्णे अर्धरात्रे तु उदयेऽस्तमयेऽपि मानार्धं मास्करे पुण्यमपरणे शर्वरीदलटे

उदयः प्रातःसंध्या अस्तमयः सार्यसंध्या मासं करोतीति मास्कैरो दिविसस्तस्य मानं प्रहरचतुष्टयं तस्यार्धं यामद्रयमित्यथः अपूर्णे शर्वशीदठे दलमर्धं पूरवमुत्तरं तस्मिन्नपू्णे पवार्धस्योत्तरार्धस्य वा. मध्यं इत्यथः एवे चाधंराते प्रातःसंध्यायां सायंसंध्यायां रातेः पूर्वदले उत्तरदले वा यदा संक्रान्तिर्मवति तदा दिनार्धं पुण्यमित्यर्थः रा्ौ कस्मिन्भागे संक्रमणे कस्य दिनिस्यार्धं पुण्यमित्यपेक्षायां ततवैवोक्तम्‌--

अधंरात्रे त्वसंपर्णे दिवा पुण्यमनागतम्‌ संपूर्ण उभयोज्ञेयमतिरेके परेऽहनि रावरर्दलद्रयसंधिरूषारक्षणात्मकादर्धरात्रावपूर्व संक्रान्ती आगतमिति

नपुंसके मावे क्तः विद्यत आगतमागमनं यस्य तदना गतं पर्वदि- नार्धमित्यशः संपूर्णे दलद्रयसंधी संकमणरूपकियाया दलद्रयेनापि संबन्ध इति यावत्‌ तदा पूर्वोत्तरादेनयोरुत्तरपएवाधंयोः पवदिनिस्यो- त्रार्धमत्तरदिनिस्य परवीर्थं ज्ञेयमित्यर्थः अतिरेके यदा संक्रमणक्ियायाः पवर्थ संबन्धो नास्ति, उत्तराधं एव संक्रान्िस्तदोत्तरदिनाधं पुण्य- मित्यर्थः यत्तु माधवे राधिखरेधा भिद्यते मध्य्वतिघदिकाद्रयात्मक एको मागस्तस्माव्यर्वोत्तरी द्रौ मागाविति मागच्रयं कल्पयित्वा द्वितीयया- मान्त्यघरिकाद्यपादे्‌ऽपि संक्रान्तांवपि संपूर्णैऽधरा् इत्यनेनोत्तरदिनपूर्वा- पेऽपि पुण्यम्‌ एवं त्रतीययामादययघरिकान्त्यक्षणेऽपि संक्रान्तो पर्वदिनि- स्योत्तरार्थऽपि पुण्यभि्युक्तं तहितीययामान्त्यक्षणाप्पर्वं संक्रान्तौ पूर्व दिनार्धस्वैव पृण्यत्वप्रतिपादकार्धरातरे त्वसंपूर्णे दिवा पुण्यमनागतमिति दृवीपुराणवचनस्य-

राचौ संक्रमिते. भानी दिवा कुर्यात्तु तक्कियाम्‌

पर्वेस्मात्परतो वाऽपि प्रत्यासत्तस्तु तत्फलम्‌

४५५६ - विष्णुभष्टविरवितः- [ स॑क्रन्तिनि्णवः ]

इत्यादिमागद्रयध्यस्थयेव प्रत्यासश्नङिनिस्येव पुण्यत्वबोधकगोभिटा- दिवचनानां हेमाद्िमदनरतनमिणयायतादिनिबन्धानां विरुद्धमिति अप्रतिन्ञातेऽस्मिन्न तसात्पर्यम्‌ अप्रतिज्ञाते तात्पर्यं नास्तीति माधवसि- द्धान्तादिति ज्ञेयम्‌ एतेनेतन्माधवयन्थानुसारेण प्रवृत्ताः स्पृतिकोस्तु- माद्यवांचानयन्था उपेक्ष्याः एवमर्धरा्रसंकऋीन्ती दिनद्रया्धंस्य विक- स्पेन ग्राह्यत्वे पराप्ते व्यवस्थोक्ता देवीपुराणे-

आदी पुण्यं विजानीयादययदयभिन्ना तिथिभेवेत्‌ अधरात्रे व्यतीते तु विज्ञेयमपरेऽहनि इति

अर्धरात्रे संकान्ती संकान्तकालिकी तिभिः पर्वदिनस्योत्तरार्धं वर्तते

तेवा प्वेदिनस्थोत्तरार्धं याद्यम्‌ यदि संक्रान्स्यधिकरणीभूता तिथि पर्वदिने नास्ति, तद्‌। तत्तिथियुक्तोत्तरदिनस्य पूर्वार्धं या्यमित्यथीसि द्धम्‌ यदा तु अ्रावादूर्ध्वं संक्रान्तिस्तदात्तरदिनि संकरान्तिकाछिक- तिथिनांस्ि तथाऽप्युत्तरदिनपूरवाधंमेव याह्यम्‌ यदा त्वर्धरा्रसंकान्ति- काठिकी तिथिर्दिनद्रयेऽपि भवति, तदा विष्णुपद्यां परवंदिनोत्तरार्धं गह्यम्‌ षडशीतिभुखे तूत्तरदिनपूवीर्धं माद्यम्‌ विषुवे तु पूर्वोत्तरस्य वा दिनिस्यार्धं याह्यप इयं रािसंक्रान्तो पुण्यकालव्यवस्थाऽयना- तिरिक्तविषया भुक्त्वा मकरकर्कटावित्यभिधानात्‌ अयनयोस्तु मकरसं- क्रान्तौ रात्रौ जातायामुत्तरदिनार्धमेव पुण्यम्‌ ककक॑टसक्रान्तौ रात्रौ जातायां पर्वदिनार्धं पुण्यम्‌ तदाह वद्धगार्म्यः-

यदाऽस्तमयवेटायां मकरं याति भास्करः)

प्रदोषे वाऽर्धरातरे वा घ्रानं दानं परेऽहनि

अर्धरा्रात्तदूर्ध्यं वा संक्रान्तौ दक्षिणायने

पर्वमेव विनं यद्यं यावन्नोदयते रविः मविष्योत्तरे--मिथुनात्ककेसंक्रान्तियंवा स्यादृद्चमालिनः

प्रमाते वा निशीथे वा इुयोदृहनि पू्वंतः कारुकं तु परित्यज्य क्षषं संक्रमते रविः प्रदोषे वाऽधरातरे वा स्नानं दान परेऽहनि इति

दषो मकरः बोधायनोऽपि-

अस्तं गते यदा सूरये क्षं याति दिवाकरः प्रदोषे वाऽधरात्रे वा तदा पुण्यं दिनान्तरम्‌

[ संक्रान्िनिर्णयः 1 पुरुषा्थविन्तामणिः ४०५७

दिनान्तरमुत्तरदिनिम्‌ एवमयनभिन्नसंक्रान्तिषु राजौ जातासु यथायर्थं पर्वोत्तरदिनार्धस्य दक्षिणायने पर्वदिनाधंस्य, उत्तरायण उत्तरदिनाधस्य पुण्यत्वे सत्यपि पूर्वदिनस्थान्त्याः पञ्च घटिका उत्तरदिनिस्याऽऽद्ययाः पञ घटिकाः पृण्यतमाः तदुक्तं निगमे- विष्णुपद्यां धनुर्मीनन्रयुक्लन्यासु वै यदा पर्वोत्तिरगतं राच्नौ भानोः संक्रमणं भवेत्‌ पूवां पञ्च नाञ्यस्तु पुण्याः परोक्ता मनीषिभिः अपराह्ने पञ्चैव श्रौते स्मातें कर्मणि इति चयुम्मिश्नम्‌ स्कान्दे- धनुर्मीनावतिक्रम्य कन्यां मिथुनं तथा पूवापिरविमागेन राच संक्रमते यदा दिनान्ते पश्च नाड्यस्तु तदा पुण्यतमाः स्मरताः उदये तथा पश्च भरोते स्मार्ते क्मीणि भकरककेटसंक्रान्तिविषये पर्वापरषिभागेनेव्येतन्न संबध्यते एवमास- हसंक्रमं पुण्यमित्याद्यप्ययनविषये संवध्यते, अन्यसंक्रानितिषिषये साव- काञ्ानामेषां मकरककटमाचविषयकयदाऽस्तमयवेलायामित्यादयुदाहत- विरोषवचनेर्गाधात्‌ एवमेतेर्वचतै राच संक्रान्तौ तन्निमित्तकस्लानादेषनि विधानाद्राचो तन्न कर्तव्यमिव्यथास्सिद्धम्‌ पराहुर्दिनद्यं पुण्यं मुक्त्वा मकरकरकेटो इति पयुदासोऽपि मकरककटयोर्दिनद्रयं पुण्यं कितु मकर उत्तर- दिनिमेव, कर्कटे पूर्वमेवेति प्रतिपादनेनोपपयते तथाऽपि पुत्रजन्मनि यत्ते तथा संक्रमणे रवेः राहोश्च दर्शाने स्नानं प्रशस्तं नान्यथा निहि राहुदशेनसंक्रान्तिविवाहात्ययव्द्धिषु सानदानादिकं शस्तं निशि काम्यतव्रतेषु ग्हणोद्राहसंकान्तियाचातिप्रसवेपु श्रवणे चेतिहासस्य रात्री दानं प्रशस्यते विवाहवतस्रंकान्तिप्रतिष्ठाक्रतुजन्मसु तथोपरागपातादौ स्राने दाने निका श्चभा।

9 ~ १क.स.ग.घ. पुव रष. स॒क्रमणे।

४५८ विष्णुमहविरवितः- [ पंकानिनिणवः ||

ऋतुगंभांधानम्‌ पातो व्यतीपातः इति वृद्धवसिष्ठयांत्तवल्क्य- सुमन्तुविष्णुवचनानां रा्रावेव संक्रान्तिनिमित्तक्लानादिविधायकानां निरवकाशस्वेन सर्वसंक्रान्तिविषयत्वे प्राहुर्दिनद्रयं पुण्यमित्यस्य वैय- ध्यापत्तेः मुक्त्वा मकरकर्कटावित्यनेनेकवाक्यतयाऽयनसंक्रान्तिरेवा- वकार्ञः पयवसितः एवं मकरसक्रान्तेः संनिहितोत्तरराचिभाग- स्येतेवेचनेरुत्तरदिनार्धस्य यदाऽस्तमयवेलायापित्याद्युदाहत वचनैः पुण्य- त्वम्‌ ककेटसंक्रान्ती तु संनिहितराचिपूर्घभागस्य पूर्वदिनोत्तराधंस्य पुण्यत्वं राच घ्नाय कुर्वीति दानं चैव विशेषतः इति निपधवाधेन सिद्धं मवति राजिसंक्रान्तो राचोदिवा पुण्यम्‌! आसत्तिविशेषान्न फलटविशेष इति हेमाद्ररपि अयनसंकान्तावेव तात्पयंम्‌ स्धसंक्राम्तिविषयव्वे या याः संनिहिता नाड्य इत्यनेन रा्ी संक्रान्तौ संनिहितराचिपूर्वभागस्यैव पुण्यत्वं प्रसक्त, तद्पवादार्थं भवुत्तस्य राजौ संकमणे भानोदनाधे स्लानदामयोः इत्यादिनिाऽधरावाव्यरवं पर्वदिनार्धस्य, अर्धराजानन्तरमुत्तरदिनाधस्य पूर्णोऽर्षराे पर्वोत्तिरदिनियोः पुण्यत्वपरतिपादकवाश्यस्य विरो धापत्ेः अयनविपयत्वे तु मुक्वा मकरककंटाषिति वा्यशेपणायनभिन्नदृशसक्रा- न्तिविषयत्वं पूव(क्तस्य प्रतिपाद्यते एष सति अयनयोः अतीतानागते पुण्ये द्वे उदग्दक्षिणायने इत्यायेकवास्यतया या याः संनिहिता नाड्य इत्यनेन, यदाऽस्तमयवेला- यामित्यादिवाक्यैश्च मकरसंक्रान्त्युत्तरराधिभागस्योत्तरदिनिस्य पुण्यत्वं प्रतिपाद्यते कर्कटे तु संक्रस्तिपूर्वरा्िभागस्य तत्पूवोदिनस्य पुण्यत्वं प्रतिपाथते एवं सति संक्रान्तिमिमित्तकस्रानादे रातो विधायकवच- नानां मुक्त्वा मकरककंटावितिपर्युदासायुगहीतवाक्येकवाक्यतयाऽय- विषये चरितार्थत्वेनायनातिरिक्तिसंक्रान्ती पूर्ोत्तरदिनाधपुण्यत्वबोधक- षचनबाधकत्वासेभवेन तद्विषये दिनार्धंयुण्यत्वप्रतिपाद्‌कवाक्यविरोधा- पत्तेः! तस्म द्धेमादेरवनसंकान्ताषेव त्पर्यम्‌ श्रत एवायनयोरेव राि- भागस्यापि पुण्यत्वात्तयापि ज्ञानादिकं कतेव्यम्‌ अत एव दक्षिणस्यां दिशि रात्रावयनसंकाल्तौ राचावपि प्रामादिकं शिष्ठा; कुर्वन्तीति माध-

[ पंक्रनििनिर्णयः | पुरुषार्थचिन्तामणिः ४५९

वमदनरत्नाभ्याम्‌, अयनयोराजाव पि पुण्यत्वमिति निर्णयामृतेन सहैक- वाक्यता भवतीति बोद्धव्यम्‌ संकान्तिप्रयुक्तयाादिनिषेधा अप्यु- तेषु पुण्यकालेषु परिपालनीयाः तदाह हेमाद्रौ लौगाकषिः- याचानिषेधा अपि सुक्ष्मकाले पदं स्थिरी कतुमकक्लुवन्तः आलोच्य तत्तुल्यतयोपदि्ं भवन्ति नित्यं परिपुणकामाः इति अयन विपुवत्मयुक्तानध्याये विशेष उक्तो हेमाद्रौ स्प्रत्यन्तरे- दिवा चेद्रावियुगमं स्याद्राच्ो चेद्रासरद्रयम्‌ संक्रान्तिः पक्षिणी ज्ञेया दानाध्ययनकर्मसु इति अचर शानं वेदस्याध्यापनरूपम्‌ वचनान्तरं मदनरले- मिशाद्रयं दिवा रानी संक्रमे वासरद्यम्‌ अनध्यायं प्रङकर्वति अयने विषुवे तथा इति ग्रहान्तरसंक्रान्तिकाटस्यापि पुण्यत्वमाह हेमाद्रौ जेमिनिः- नक्षचरराशो रविसंकमे स्युर्वाक्परत्रापि रसेन्दुनाञ्यः पुण्यास्त्वथेन्दोखिधरापलेयुगेकेवनाडी मुनिभिः श्चभोक्ता नाञ्वश्चतस्ः सपलाः कुजस्य बुधस्य तिखो मनवः पलानि साधश्चतसः पटलसप्तयुक्ता गुरोश्च युके सपलाश्चतसः द्विनागनाञ्यः पठसप्तयुक्ताः शनेश्वरस्यामिहिताः सुपुण्याः आद्यन्तमध्ये जपदानहोमं कुवेन्नवाप्रोति सुरेन्द्रधाम इति नक्षते राशो वा सूयंस्य संक्रमणे सति पर्व॑तः परतोऽपि रसेन्दु- नाड्यः षोडश धरिकाः पुण्यकालः इन्दोलिधरापलठेयुंक्त्रयोदश्- पठेधृक्ैकघरिका कुजस्य मङ्गलस्येकपलयुक्ताश्चतस्रो घरिकाः बुधस्य चतुर्दंशपलयुक्तास्ति्ः गुरोः सप्त्चिशत्पलयुक्ताश्चतघः शुकस्य पलयुक्ताश्चतस्ः शनेश्चरस्य पलसप्तयुक्ता द्विनागा द्विरावृत्ता नागाः पोडश् घटिकाः पण्या इत्यर्थः इत्थं सर्वेवचनानामेकवाक्यतया हेमादिमाधवादिमिवन्धानामेकवाक्यताप्रदशेनेन निर्णीतस्य संक्रान्ति- कालस्यायं निर्णयसंयहः- तच मेपतुटासंकान्ती विपुवसंज्िके व॒ष- सिहवशिकङम्भसंक्रान्तयो विष्णुपदीसंसिकाः मिशथुनकन्याधनुर्मीन- संक्रान्तयः षडकशीतिसंज्ञिकाः कफमकरसंक्रान्ती इस्षिणायनोद्गयन- सं्ञिके तत्र सर्वस्याः संक्रान्तेः पृवयुत्तरं शतिशद्‌घरिकाः पुण्याः

४६० विष्णुभहविरचितः- [ भाद्धकाछनिणेयः ]

पोडदा पोडका घटिकाः पृण्यतराः पुण्यतमास्तु मेषतुलयोः पएुवां दश घटिकाः, उत्तराश्च दृ तापि संकान्तिरसनिहिता अतिपुण्यतमाः। वुषसिहव्थिकङुम्भेषु पूर्व॑ षोडश, पश्चादपि षोडश मिथुनकन्या- धनुर्मीनिषत्तराः पोडडा कर्कटके पूर्वांखिरात्‌ मकर उत्तरािश- दृघटिकाः। पुण्यतमास्वपि घटिकाख मध्ये यां याः संनिहितास्ता अति- पुण्यतमा इति सर्वच बोध्यम्‌ इदं दिने संकान्तौ राविसंकान्तौ. तु रातिपूर्वदले संक्रान्तौ पूर्वदिनोत्तरार्धम्‌ राञयुत्तरदठे संक्रान्ताबुत्तरदि- नप्रवार्धम्‌ दलद्यसंधौ संक्रातौ तु प्र्वदिनोत्तरार्धम्‌, उत्तरदिनपूवाधं पुण्यम्‌ संक्रान्तिकाछिकी तिधिश्वेत्प्वदिने नास्ति, तदोत्तरदिनपूवाधं- मेव अयनभिन्नसंक्रान्ताविदम्‌। अयनरसक्रान्तौ तु ककंसंक्रान्ती राज्यु- तरार्धे सूर्योद्यादपर्वं जातायामपि पूर्वदिनोत्तरार्धसंनिहितराचरिभागोऽपि पुण्यः मकरसंक्रान्तावस्तमयमारभ्य जातायामुत्तरदिनपूर्वाधसंनिदहि- तरा्िमागश्च पुण्यः पर्वदिनार्धस्यान्तिमा उत्तरदिनार्धस्याऽऽयाः पञ्च नाञ्यस्त्वतिप्रश्षस्ततरा इति राचिसंक्रान्ती सवं ज्ञेयम्‌ तत्र स्नानदा- नभ्राद्धादि कर्तव्यम्‌ अच श्राद्धं पिण्डरहितं तदाह पुटस्त्यः- अयनद्धितये श्राद्धं विषुवद्धितये तथा युगादिषु छूर्वति पिण्डनिववंपणाहते इति

अत्रायनय्रहणं स्व॑संकान्त्युपलक्षणम्‌ संक्रान्त्यन्तरेऽपि वचनान्त- रेण श्राद्ध विधानात्‌

इति आठवलेडपनामक भ्रीमद्रामकृष्णदुरिसुनुविप्णमडकृते पुरुषाथं- चिन्तामणी काटखण्डे संक्रान्तिनिणंयः

अथ भ्राद्धकालो निर्णीयते तत्र सामान्यतः श्राद्धतिथिनिर्णयः- एकमुदिश्य यच्छाद्धमेकोदिषं प्रकीतितम्‌ ीनुद्िश्य तु यच्छ्राद्धं पार्वणं मुनयो विदुः इति वचनाभिपुरुषोदेश्यकं श्राद्धं यस्यां तिथी विहितं, सा चेदिन- तदा याऽपराह्संबन्धिनी, सा याह्या तथा हेमाद्री गमः- , पौर्वाह्निकारतु तिथयो दैवकार्ये फएटप्रदाः अपरालिकास्तथा ज्ञेयाः पितुकार्ये श्यमप्रदाः इति यदा तु दिनद्वयेऽप्यप॑राह्संब न्धिनी, तदा पूर्वा तदाह तत्रेव मनुः-

[ ्राद्धकारनिणेयः] पुरुषार्थविन्तामणिः ४६१

यस्यामस्तं रवियांति पितरस्तामुपासते ~ सा पित्रुभ्यो यतो दत्ता ह्यपराह्े स्वयंभुवा इति ˆ ` ` यस्यामपराह्संबन्धे सत्यस्तमयानुवृत्तिः सा पितुकार्ये प्रशस्ता नं त्वस्तमयमाचसंबन्धिनीत्यथंः अत एव हारीतः अपराह्नः पित्रणां तु याऽपराह्नानुयायिनी सा ग्राह्या पित॒का्येँ तु परवीऽस्तानुयायिनी यदा दिनद्वयेऽप्यपराह्नसंबन्धो नास्ति तदा पूर्वैव तदुक्त तनैव नारदवीये- तिथेः प्रान्तं सराख्यं हि उपोष्यं कवयो विदुः पिञ्यं मूलं तिथेः परोक्तं शाखन्ञैः काटकोविदैः पिञ्येऽस्तमयवेलायां स्पृष्टा पर्णा निगद्यते तच्ोदयिकी याद्या दैवे द्यीद पिकी तिथिः इति गोभिलः-सायाहव्यापिनी या तु पार्वणे सा उदाहृता इति . ननु ' सायाह्वलिगुहूतैः स्यात्सवंकर्मसु गर्हितः इति सायाह्वस्य निषेधादपराह्ने तु निमित्तभूत तिथ्यमावेऽपि तचानु- छाने कर्मणो यस्य यः काट इति वचनविरोध इति चेन्न

विधिः पूज्यतिथो तच निषेधः काटमाचकः इति वचनाद चनान्तरबोपितपूज्यत्वाया एव तिथेः कर्मकाटे ज्योतिः- शाश्ञप्रसिद्धसच्वाभावेऽपि साकल्यवचनबोधिततिथिसच्वमादायेव कम~. काटव्यापिक्ञाखप्वृत्तेः। अत एव- पिच्येऽस्तमयवेलायां स्पृष्टा पूर्णां निगद्यते इति वचनानां सार्थक्यम्‌ | तिथ्यादिषु भवेयावान्ह्वासो वृद्धिः परेऽ्टनि तावान्याह्यः पूर्वेद्युरदूष्टोऽपि स्वकर्माणि इति वचनादधिककालकल्पनयाऽपराल्नेऽपि निमित्तमूततिथिसभवा- दिति सिद्धान्तयतां हेमाद्यादीनायुक्ताथं एव स्वारस्याच इय तिथिक्षये, तिथिवृद्धो, षिधिसाम्ये चोत्तरा याह्या तथा व्युघः- खर्वो दुर्पसतथा हिसा जिविधं तिथिलक्षणम्‌ खर्वदर्पौ परौ पज्यौ हिंसा स्याद्पूर्वकाछिकी इति

४६२ विष्णुमहविरवितः-[पपित्सरिकश्नाद्धतिषिनिर्भयः]

उभय साम्येनैकदेकव्याप्तावप्येवमेव यदा तु वैषम्येणोमयचैकदे- "शाव्यानिस्तवा यन्राधिककाटव्यापिनी सेव याद्येति 1 एकोदिषटभ्रद्धे तु मध्याह्नव्यापिनी तिथिर्याह्या तथा वृद्धगोतमः- भष्याह्व्यापिनी या स्यात्सेकोरिषटे तिथिर्भवेत्‌ अपराह्नव्यापिनी तु पार्वणे सा तिथिभवेत्‌ इति शासतः-आमभ्राद्धं तु पएरवाह्न एकोदिटं तु मध्यतः पार्वणं चापराह्ने तु प्रातरवृद्धिनिमित्तकम्‌ भनुः--पुवह्नि दोषिकःं भ्राद्धमपराह्े तु पार्वणम्‌ एको दिष्टं तु मध्याह्ने प्रातब्रद्धि निमित्तकम्‌ इति दैदिकश्राद्धमाह हेमाद्रौ पारस्करः देढानुहिश्य कियते यत्तदैविकमुच्यते तज्लित्यश्राद्धवन्छुर्याहादश्यादिषपु यत्नतः इति अचर र्बणो यस्य यः काल. इति वचनाक्क्मकालन्यापिनी विधि- प्राह्या इदि सामान्यतः श्राद्धतिथिनिर्णयः अथ सवप्सरिकश्राद्धे तिथिनिर्णीयते तर प्रतिसांवत्सारिकं भाद्धमुक्तं हेमाद्री बह्मपुराणे- प्रतिसंवत्सरं कार्यं मातापिचोमृतेऽहनि पितृव्यस्याप्यपुत्रस्य भ्रातुर्ज्यष्ठस्य चेव हि मात्रादीनां भाद्धं कार्यमिव्युक्तेऽर्थाव्पुचादीनां कत्रत्वमुक्तम्‌ पत- श्ाधिकारमाचोष्लक्षणं भरातुरित्यचापुचस्येत्यनुषशथनीयम्‌ ज्येष्ठस्येत्य- नेन कनिष्ठस्य भरातः भराद्धेऽनावहयकता सूच्यते अत एव- पुरस्य पिता दयास्नानुजस्य तथाऽगजः यदि स्नेहेन कुर्वीत सपिण्डीकरणं षिना इति वचनेन नियताधिकारः प्रतिपिध्यते तेनापुचस्य कनिष्ठभ्रातुरपि ज्ये्ठभ्रा्रा पस्य पिच्राऽपि सति सरेहे सांवत्सरिकं श्राद्धं कतेव्यमेव हेमाद्रौ प्रसासखण्ड- भ्रताहनि पितुर्यस्तु ढु्याच्द्ाद्धमाद्रात्‌ मातुश्रैव वरारोहे वत्सरान्ते मृतेऽहमि नाहं तस्य महादेवि पूजां गह्णामि"नो हरिः भविष्यत्पुराणे-सवेषामेव भाद्धानां भरष्ठं सांवत्सरं मतम्‌ करियते स्वगश्रेष्ठ मतेऽहनि सदा बुधेः

{ प्तवित्सरिकश्चाद्धतिथिनिणेयः ] पुरुषार्थचिन्तामणिः ४६९

म्रतेऽहनि पितुस्तु छुर्याच्छराद्धमाद्रात्‌ मातुश्च खगशशाद्रूल वत्सरान्ते मृतेऽहनि नाहे तस्य खगश्रेष्ठ पूजां गह्लामि नो हरिः नबह्यानववै रुदो चान्ये देवतागणाः तस्माद्यत्नेन केतंव्यं वर्धे वर्षे म्रतेऽहनि नरेण खगश्षाद्ूल भोजकेन विशेषतः भोजको यस्तु वे भ्राद्धं करोति खगाधिप मातापितुभ्यां सततं वर्षे वं मृतेऽहनि याति मरकं घोरं तामिखं नाम नामतः इति मातुभ्राद्धे विशेषो मारकण्डेयपुराणे- भतुरथे शृता नारी सहद्ाहेन वा मृता तस्या स्थामे नियोक्तव्या विपः सह वासिनी इति अं मरणाहोरातान्तगंतमरणापिकरणमूता तिथिविवक्षिता नतु साकल्यवचनगोधिता पारणे मरणे नृणां तिथिस्तात्काछिकी स्मरता हति वचनात्‌ तेन संवत्सरान्तर- भासपक्चतिधिस्प््टे यो यस्मिन्प्रियतेऽहनि प्रत्यब्दं तत्तथामूतं क्षयाहं तस्य तं विदुः इतिटक्षणयुक्ताहोराच्ान्तर्गतमरणाधिकरणतिथो सवत्सरिकं भाद्ध कतंव्यम्‌ अचर मासश्चान्छ एव आष्ठिकि पित्ुकायं मासश्चान्रमसः स्यतः हति वचनात्‌ यत्न वचनम्‌ यस्मिन्राङी गते सूर्यं विपत्ति याति मानवः। तद्वाश्ञायेव कतव्य पित्रकार्यं मृतेऽहनि इति तन्मटमास विपयम्‌ अधिमासमग्रतानां तु सौरं मानं समाभ्रयेत्‌ एव दिवसस्तस्य श्राद्ध पिण्डोदकाद्षु इति वचनादिति मलमासनिणय उक्तम्‌ इदं क्षयाहभ्राद्धं दिविध मेकोदिष्ट, पार्वण कतैकोदिष्टुक्तं मात्स्ये-- ततः प्रभृति संकान्तावुपरागादिपवसु नितिण्टप्राचरस्द्रद्धयकोदिष्ठं मृतेऽहनि

४६४ विष्णुमद्रविरवितः- [सांषत्सरिकश्ाद्धतिषिनिणेयः]

एकोदिष्टं परित्यज्य म्र॒ताहं यः समाचरेत्‌ सदेव पितृहा स्यान्मातुभ्रातुषिनाहाकः प्रतिसंवत्सरं तस्मादेकोदिष्टं समाचरेत्‌ इति पार्वणरूपतोक्ता कोभ- ये सपिण्डीकृताः प्रेता तेषां श्यात्पथक्क्रतिः। यस्तु कुषत्पथक्िपण्डं पितृहा सोऽभिजायते पार्वणेन बिधानेन सांवत्सरिकमिष्यते प्रतिसंवत्सरं कार्यं विधिरेष सनातनः इति शातातपोऽपि-- | सपिण्डीकरणं करत्वा कुर्यत्ार्वणवत्सदा प्रतिसंवत्सरं विद्राञ्छागलटेयोदितिां विधिः इत्यारिभिरिपेरतरनिन्दानिषेधभुखेन स्वस्वविषयमप्राशस्त्यबोधकवचनैः सामान्यतः क्षयाहे विकल्पः प्रतीयते, तथाऽपि वक्ष्यमाणविशेषवचनवि- षयपरिहरेणेवायं विकल्पः अन्यथा तेषां वेयर््यापत्तेः तथाहि- आपाद्य सहपिण्डत्वमौरसो बिधिवत्सुतः कुर्वीति दृशंवच्छराद्धं मातापिचोग्रुतेऽहनि इति हेमाद्रौ जमद्थिवचनादौरसमाचस्य पार्वणं प्रतीयते, तथाऽपि सपिण्डीकरणकर्तुः सभ्रेश्चौरसस्य नियतमन्यस्य तु विकल्प एवाऽऽपा- देति क्त्वाप्रत्ययेनेकक त्रंकत्वबो धनात्‌ सहपिण्डक्रियायां तु यः प्नोऽधिक्रतः पितुः एव दशेवच्छाद्धं विदधीत शृतेऽहनि इति ततैव शाठ्यायनवचनाच् पेत्रयत्लिको होमो लौशिकामौ विधीयते दर्शेन षिना श्राद्धमाहितायेद्धिजन्मनः इति मनुवचनात्‌ दर्शोपटस्षितपार्वणविधिना वजितं भ्राद्धमाहिता- भिना कार्यं किंतु दरशभराद्धविधिनेवेत्यर्थं इति दठेमादिः युक्तं चैत. हर्शश्राद्धभिन्नश्राद्धस्य निषेधे क्षयाहश्रादद्धाययभावापत्तेः, तत्रेव- ्राद्ध कियैकतां तेषु प्रशस्तां मतुरनवीत्‌ दर्तेन विना भ्राद्धमाहितागररद्िजन्मनः इति यमवचनाच्च सपिण्डीकरणकर्तुः स्रेश्च क्षे्जस्यापि पार्वणमेव

[सायरतरिकश्राद्धतिषिनिर्गयः] पुरुषार्थविन्तामणिः ! ४६य्‌

आओरसक्षे्रजौ पु्ो विधिना पार्वणेन तु

भत्यब्दमितरे कुयुरेकोदिष्ठं सुता दश्च

पितुः फपितगणस्थस्य कुर्यातां दुरछवत्युतौ!

प्रत्यब्दं प्रतिमासं विधिज्ञ क्षित्रजौरसीं

इति जाबालिना तयोः सहरनिर्दैश्षषत्‌ 1 प्रस्य्दं सताहानि प्रतिमासं

दुाष्िदित्यथं इति हेमादिः दत्तकपुचो दिविधः-अद्याञुष्यायणो दयासुष्यायणश्रेति संस्कारखण्डे सापिण्ड्यनि्णंये विस्तरः तत्रा्ा- सुष्यायणदृत्तकस्य

उपपन्नो गणेः सर्वेः पुत्रो यस्यतु वन्चिमः

हरेतैव तदिक्थं संप्राप्ोऽप्यन्यगोत्रतः

इति मनुनौररेन सह समधनगाहित्वस्योक्तत्वादद्यामुष्यायणदत्तक- स्यापि सारैः पावेणमेव, दर्शेन विनेति मनुनैकोदिष्टनिषेधात्‌ बह्ग्रयस्तु ये विप्राय चेकाग्नय एव च। तेषां सपिण्डनादूर््वमेकोदिष्टं पादेणम्‌ इति भरगुणाऽपि साथेरेको हिष्टनिषेधेन पार्वणस्येव परिशेषात्‌ चेदं सायनः पावंणनिषेधकमस्त्विति शङ्क्यम्‌ उदाहतमन्वादिवचनेः,

वषे वर्धे तु कुयद्वे पार्वणं योऽयिमान्दिजः करुयाद्नथिमान्वीर एकोदिषठं म्रताहमि इत्यादिभविष्यत्पुराणादिवचनेश्च विरोधापत्तेः \ नच पावेणानेषेधञ्ु- खेन पाक्षिकेकोष्टिष्टविधायकमिदं मात्स्यादिवचनव दिति अङ्न्यम्‌ तस्य निरायिसाधारणतये बह्व्य इति परवार्धवेयथ्यांपत्तेः तस्मादेकोदिष्टमिषे- धकमेवेदम्‌ पार्वणे कतेव्यमिति हुं वचनान्तरप्राप्तानुषाद्‌ इत्येव स्वीक- तेव्यत्वात्‌ अत एव तेपामकोदिष्टं नेति संबन्ध इति हेमादिः संगच्छते अयिप्रधाने स्वेषामनष्ठानं गहाश्रमे तदयोगाक्करतसममथ्याः स्व॑ चाहं न्ति पवेणस्‌ इवि काष्णांजिनिनाऽपि साः पार्वणस्येव विधाना 1 एवे काट. विशेषे मतयो शिवोनिरिनाऽप्योरसाद्‌ीनां पावेणमेव कार्यम्‌ तदाह शङ्कः-पवेकाले गताहश्च यदेक दय भवेत्‌

पार्वणं तन्न कर्तव्यं नैकोदटिष्टं कदाचन ५५,

४६६ ` विष्णुमहविरवितः-[पावत्परिकथाद्धत्िपिनिर्णयः]

अमायां तु क्षयो यस्य परेतपक्षे तथा भवेत्‌ पार्वणं त्न कर्तव्यं नैकोदिष्टं कदाचन इति यतेरपि पावंणमेवेत्याह प्रचेताः- एको दिष्टं यतेनांस्ति चिदृण्डग्रहणादिह सपिण्डीकरणामावात्ार्वणं तस्य संदा इति उक्तविधान्येषामोरसादीनां तु पार्वणेकोष्ठिष्टयोधिकल्पः। सोऽपि भ्रतिद्रिधं तु यतर स्यादुभी धर्मावपि स्पती सशृतिद्रेधे तु विषयः कल्पनीयः प्रथक्पुथक्‌ इति हेमाद्रौ जाबाटवचनात्‌ , देशधर्म समाभित्य कुलधर्म तथा परे सूरयः श्राद्ध मिच्छन्ति पार्वणं क्षयाहनि इति पृथ्वी चन्द्रोदये ब्रद्धपाराश्ञरवचनाच् देशवंशसमाचाराद्यवस्थित एव, तवैच्छिक इति द्यः्रुष्यायणदृत्तकादीनां तु इतरे कुयुरेको दिष्टं सुता दृश्ष, इति जाठ्कर्ण्यव चन एवकारो भिन्नक्रमः क्षेवजौरसावित्यनन्तरं बोध्यः अन्यथा सपिण्डीकरणकतुरेव सायेरेव चोरसादेः पावंणनि- यामकोदाहतदचने्िरोधायपत्तेः। तथा यत्क्षयाह पाक्षिकं पार्वणं वचना- न्तरेण बोधितं तस्ेजोौरसयोरेवेत्यर्थात्‌ ओरसक्षेजी पुनी विधिना पार्वणेन तु प्रत्यब्द्मितरे कु्यरेको दिष्टं खता दृ पितुः पित्रगणस्थस्य कुर्यातां दंशंवत्सुतो प्रत्यब्दं मतिमासं विधिज्ञ क्षेजोरसौ प्रत्यब्दं मृताहनि प्रतिमासं दर्शादाविति हेमादिष्याक्रतजाबाङिवच- नेन समानार्थकमेवे ति 1 एतेन प्रत्यब्द्भिति जात्ुकरण्यवचनादौरसक्षेच- जाभ्यां मातापित्रोः क्षयाहे पावैणमेव, दत्तकादिभिरिकोदिष्टमेवेति दाक्षिणात्या व्यवस्थामाह: तदसत्‌ द्यत क्षयाहवचनमस्त्यपि तु परत्य- ब्दूभिति सन्ति प्रत्यब्द्मक्षस्यत॒तीयादिश्रद्धानीति नेतक्क्षयाहे पा्वणेकोदिष्टयोव्यंवस्थापनायालमिति विज्ञानेश्वरोक्तिरयुक्ता, पत्यन्दु राद्धं कार्य मित्युक्ते सर्वेषामेव श्रद्धानां भें सांवत्सरं मतमित्यादिविच- नेस्तस्यैव प्राधान्यप्रतिपादनात्मधाने कार्यसंप्रत्यय इति न्यायेन शीघधोप- स्थितक्षयाहश्राद्धपरित्यागेनाप्रधानाक्षय्यतृतीयादिभ्राद्धकल्पनाया अथु-

[ सवित्सरिकश्राद्धतिथिनिणेयः] पुरुषार्थविन्तामणिः ४६५

क्तत्वात्‌ फिचेकोदिष्टमितरे इुय॑रिव्युत्तरार्धऽपि क्षयाहातिरिक्तश्राद्ध- स्येवेको दिष्टत्वापत्तौ ततः प्रमति संक्रान्तावुपरागादिपवंसु चिपिण्डमाचरेच््राद्धमेकोदिष्टं क्चयेऽहमि

इति मात्स्यादेवचनविरोधापत्तेः यदापि सानः पार्बणमेवेति नियमे बह््मयस्तु ये विपरा इति वचनेन सायेरप्येकोदिष्टबेधानादिति दूषणं दत्तं, तदपि पर्वोक्तसैत्याऽस्य वचनस्येकोदिषशटविधायकत्वासंभवात्‌, दर्रेन विना श्राद्धमिति मन्वादिवचनप्रतिसंधाननिबन्धनत्वाचासंगतमेव यदपि संन्यास्यमावास्याग्तयोरेव पार्वणमन्येषां पार्वणेकोदिष्टयोर्विकल्प एव॒ बीहियववदिति सिद्धान्तितं तदपि सपिण्डीकरणकवुर्निरयेः सा्ेश्च पार्बणनियामकवचनविरोधास्स्मृतिद्रेधे तु विषय इति व्यवस्थि- तविकल्पविधायकवचनविरोधाच्ायुक्तमेवेति चिन्तनीयम्‌ अत पएवौ- रसक्षेच्जयोः पार्वणं दृत्तकादीनामेकोदहिष्टमित्येकः पक्षः, साग्नेः पार्वणं निरग्ेरेकोहिष्टमित्यपरस्तद्‌ दूषणं भिताक्षरादौ ज्ञेयमिति निर्णयसिन्ध्वा- यर्वाचीनयन्था उपेक्ष्याः दर्शन षिनेत्यादिवाक्यादृक्ंननिबन्धन- त्वात्‌ अत एव सायः पार्वणं निरग्ेरेकोदिष्टमिति व्यवस्थेति केचित्‌ तदसद्रह्यय इति वाक्येन सायरेरप्येकोदेविधानात्‌ अन्ये तु प्रत्यब्ब पार्वणेनेवेति जातूकरण्यवचनादौरसक्षे्रजाभ्यां पार्वणमन्येस्त्वेकोदिष्ट- मिति व्यवस्थापयन्ति तदप्यसत्‌

एकोषिष्टं तु कतेव्यमोरसेन स॒तेऽहनि।

सपिण्डीकरणादूर््वं मातापित्रोनं पार्वणम्‌

इति पेठीनसिनोरसस्याप्येकोद्िष्टविधानादिति मद्नरत्नोऽप्ययुक्तो

मन्वादिवाक्यविरोधेन बह्लग्रय इति वाक्यस्येको दिष्टविधायकत्वासंभवस्य दुशितत्वात्‌ |

सुतस्य पिता दद्यान्नानुजस्य तथाऽयजः

इत्यनेन नियताधिकार एव प्रतिषिध्यते तेन ताभ्यामपि सुताद्यभ्यु- दयेच्छया श्राद्धं कर्तव्यमिति सिद्धान्तवत, मातापिच्रोनं पार्वणमिति पैठीनसिनाऽपि नियतपार्वेणस्येव मिषेथेन तद्विरोधाभावात्‌ अत पव बहग्रय इति मगुणा सा्रीनामप्येकोदिष्टविधानादित्यादिकार्टतत्ववि- वेचनाद्य्वाचीन्रन्था अयुक्ता दर्शेन विनेति मन्वादिवाक्या्थाज्ञान- निबन्धनत्वादिति तस्मात्सपिण्डीकरणकर्जा सागिनां चौरसादिना

४६८ विष्णुमहविरेवितः- [सावत्परिकश्ाद्वतिथिनिणेयः]

क्षयाहे पार्वणमेव कार्यम्‌ \ एवममावास्यायां प्रेतपक्षि मृतस्य निर- भिनाऽपि पार्वणमेव कालान्तरे मृतस्य निरथिना सपिण्डीकरणकतुभि- न्नेन चौरसादिना देशङुलाचारव्यवस्थयेव पावैणमेकोदिष्टमेव वा कायम्‌ नतु कदावित्पार्वंणं कदाचिषेकोदिष्टमिति पेच्छिकविकल्पेनेति सवेवा- क्याविरोधेन सिद्धमिति विभावनीयम्‌ अचर भाद्धे कमकालनव्याप्त्यां तिर्थिनिर्णेतव्येति कर्मकालो निर्णेतव्यः तच निष्द्धिकालमाह मनुः- रानी श्राद्धं कुर्वीति राक्षसी कीर्तिता हिसा) संध्ययोरुमयोश्चैव सूर्ये चेवाचिरोदिते इति बोधायनः-- चतुर्थे प्रहरे पातत वः श्राद्धं रुते नरः आसुरं त्दवेच्छाद्धं दाता नरकं कजेत्‌ माधके शिवराघवसंवादे- प्रातःकाले तु भराद्धं प्रकुर्वीत कदाचन नैमित्तिकेषु भ्राद्धेषु काटनियमः स्यतः हति ग्रहा॑दित्यतिरिक्तस्य प्रकभे कुतुपः स्प्रतः कुत पादथवाऽप्यवागासनं कुतुपे भवेत्‌ इति माधवे शिषराघवसंवादवचनेन गान्धर्वेऽप्यारम्मस्योक्तत्वेनार्था- त्संगवनिषेधः। तथा संगवकालादू्वं सायंकाला्माक्तनोऽनेमित्तिक- ्राद्धस्य काट इत्यथौदुक्तं मवति तच्रापराह्नस्य प्राक्स्त्यमाह मनः यथा चैवापरः पक्षः पूर्वपक्षाद्विरिष्यते तथा ्राद्धस्य पूवाह्लादृपराह्लो विशिष्यते इति अपराह्लः पितृणां तु या पराधांजुयायिनी विथिस्तेभ्यो यतो दत्ता द्यपराह्े स्व्यमवा इत्यादिपूर्वादाहतवचनेश्वापराह्नस्य मुख्यकाटलवत्वं प्रतिपाद्यते भख्य- त्वेन निषिद्धस्यापि सायाह्वस्य गोणकाठत्वमाह व्यासः- स्वकालातिक्रमे कु्याद्राेः पर्वं यथाविधि इति पु्वंमारन्धस्य रा्ावपि समातिमाहाऽऽपस्तम्बः-न नक्तं भाद्धं कुर्वी ता<<र्धे भोजनसमापनादिति एकोष्ष्टं तु मध्याह्े प्रातर्वद्धिनिमित्तकम्‌ इति पुर्वादाहतव चनादेको दिष्टस्य मध्याह्यो मुख्यकालः मास्स्ये-अह्वः मुहूतां. विख्याता दृश पञ्च सर्वदा तत्राष्टमो मुहूर्तो यः काटः कुतपः स्मृतः

[ सावर्तरिकश्ाद्धतिधिनिभेयः] पुरुषार्थबिन्तामणिः ४६९

अष्टमे भास्करो यस्मान्मन्दी मवति सवदा तस्मादनन्तफलदस्तचाऽऽरम्भो विशिष्यते ऊर्ध्वं मुहूरतत्छुतपायन्मुहूतंचतुष्टयम्‌ मुहूतंपश्चकं द्येतत्स्वधाभवनमिष्यते इति तन्नापि पादन्यूनापराह्ान्त्यमुहतस्य चतुथप्रहरान्तमतत्वाच्तु्थ- प्रहरस्य चतुर्थे प्रहरे पापे यः श्राद्धं ङुरुते द्विजः आसुरं तद्धवेच्छ्रद्धं दाता नरकं वजेत्‌ इति निषिद्धव्वात्कुतपमारभ्य मुहूतं चतुष्टयं पाबेणस्य मुख्यः काटः अत एवाच्रापराह्नादिशब्दा अपराह्नायेकदेक्षपरा इत्यपराह्लादिविनियोगे हेमादिः संगच्छते एकोदिषटस्य तु आरभ्य छ्ुतपे भराद्धं रोहिणं तु लङ्घयेत्‌ इति षचनाल्डुतपादिदहर्तद्रय मुख्यः काटः तत्र पावंणे या मुख्यापराह्व्यापिनी पूर्वा परा वा, सेव याद्या अपराह्नव्यापिनी या पार्वणे सा तिथिभवेत्‌ इति वृद्धगोतमवचनात्‌ यदा दिनद्वये संपर्णयुख्यापराह्नव्यािस्तवा तदाह मनुः- यस्यामस्तं रविर्यावति पितरस्तामुपासते सा पितुभ्याो यतो दत्ता द्यपराह्न स्वयंभुवा इति छमन्तुरपि-द्यहे तु व्यापिनी चेत्स्यान्प्रताहस्य तु या तिथिः पूवंस्यां निवेपेषिण्डमित्याङ्किरसभाषितम्‌ इति दरा पोर्णमासं पितुः सांवत्सरं दिनम्‌ पर्वविद्धामङ्वांणो नरकं प्रतिपद्यते इति नारदीयाच यदा -दिनद्वयऽपि साम्येनेकदेशव्यािस्तदा तिथि- वृद्धाबुत्तरा, तिथिक्षये पूवा तदाह बोधायनः अपराह्लद्रयव्यापिन्यतीतस्य या तिथिः क्षये पवां तु कतेव्या व॒दद्रौ कायां तदोत्तरा इति \ तिथिसाम्येऽपि पर्वैव यस्यामस्तमिति, दर्शं परणंमासं चेतिवच- नात्‌ अत एव खर्व॑श्चाखं तु क्षयाहविषयबहुवाक्यानुरोधाचैद्रयतिरि- ्तविषयमिति हेमादिः, खवों दपं इति क्षयाहृव्यतिरिक्त व्यतिरिक्त भाद्धतिथिवि- षयं द्वह तु व्यापिनीत्याद्यदाहतवचनविराधादिति मद्नरलत्नादंयश्च

४७० विष्णुमटविरवितः-[ सांवत्सरिकश्चाद्धतिथिनि्णयः]

संगच्छन्ते वेषम्येणोभयापराह्नेकदेशव्याप्तो तु यत्राधिकापराह्व्यािः, सा ग्राह्या तदाह माधवे मरीचिः- द्रयपराह्नव्यापिनी चेदाब्डिकस्य यदा तिथिः महती यत्र तद्विद्रान्प्रशंसन्ति महर्षयः इति यदा दिनद्येऽप्यपराह्नसंबन्धामावस्तदाऽपि पूर्वव तदाह मनु- द्रयहव्यापिनी चेत्स्यान्प्रताहस्य यदा तिथिः पर्वविद्धेव कर्तव्या विहृतां मवेद्यदा इति माधवे सुमन्तुरपि- द्चहव्यापिनी चेत्स्यान्प्रताहस्य तु या तिथिः पएरवेस्यां निवेपेतिपिण्डमित्यङ्किरसभाषितम्‌ इति नन्वत्र चतुर्थं प्रहर इत्यनेन चतुर्थप्रहरस्य निषेधात्त्पूर्वकाटे याह्य- तिथ्यसच्वेऽप्यनुष्ठाने कर्मणो यस्य यः काल इत्यादेर्विरोध इति चेन्न विधिः पएज्यतिथो तत्र निषेधः कालमाच्रकः

इति वचनाद्रचनान्तरबोधितपूज्यत्वाया एव तिथेः साकल्यवचनाबो- पितसत्तामादायापि क्मकाठशाखप्रवृत्तिनं तु अपूज्यतिथेर्ज्योतिःशाख- प्रसिद्धसत्तामादाय विधिः पूज्यतिथाविति विरोधात्‌ अत एव वस्टु- तजियुहूरतया अपि | विथ्यादिषु मवेयावान्हासो वद्धिः परेऽहनि तावान्याह्यः पर्वेद्युरदशोऽपि स्वकमणि इति वचनादधिककाटस्य कल्पनयाऽपराह्नेऽपि संभवादिति ्राद्धति- यिप्रकरणे हेमादिः यदा तमे अपि मध्याह्लोत्तरार्धकदेकमपि व्यार तस्तदाऽपि गौणकाठे सच्वा््पर्वैव तत्रापि मध्याह्न एवैकभक्तं तिथ्या- दिष्विति वचनाद्यस्यां तिथौ यत्कमम विहितं, तस्याः स्वं कमं तेन मध्याह्- कालेऽपि तत्तिथिलामात्तत्रैवेक भक्तं कार्यमिति हेमादिरेकभक्तादिप्रकरण- स्थमदनरतनादयश्च संगछन्ते युक्तं चेतत्परेऽहनि विद्यमानतिथ्यादिग- त्षयादिः पर्वदिनेऽनुष्टीयमाने स्वनिमित्तके कमणि ग्राह्य इत्युक्त उत्तर- दिनिषिदयमानस्वगतक्षयादेः पूर्वदिनिगतस्वपवंतिथ्यादविव स्वारस्येन याह्यत्वप्रतीतेः यत्त॒ माधवाचार्येरुत्तरतिथिगताषेव बद्धिक्षयौ नतु गाद्यतिथिगतौ माद्यतिथेरपराह्लद्यव्यापित्वं मुहूतैचयव्रद्धावेव मवति तथा क्षये पूर्वेति नोपपद्यते तेन यदा द्वितीयोत्तरदिनि सायां भ्रविहाति, तदा तिथिव्राद्धस्तत्र परेदयुरेवानुष्ठानम्‌। यदा दितीयापरेद्युर-

[छवस्तरिकश्राद्धतिषिनिर्णयः] पुरुषार्थचिन्तामणिः ४७१

पराह्लेऽपि कियती क्षीयते, तदा प्रतिपत्पूवैविनद्धा ग्राह्या उत्तरस्याः प्रतिपदो ज्योतिःशाखपरकरिययाऽपराह्नव्यापित्वेऽपि पारिमाषिक्या स्मा- तक्रियया तदृव्यापित्वादित्युक्तं तच्छिष्यबुद्धिपरीक्षार्थमेव; तु तेषां तत्र॒ तात्प्थं कल्पनीयम्‌ अप्रतिज्ञातेऽथ तात्पर्यं नास्तीति वेदान्ता- धिकरणमालायां निर्णीतत्वास्पकरते हेमाद्यादिनि्णीतकाटसंकलटीकरणा- थमेव ममायमुद्योग इति प्रतिज्ञातत्वेन प्रासङ्किकविचारे तेषां तात्पर्या- भावाद्‌ बाणवद्धिरसक्षय इति ज्योतिर्विदुक्तमहर्तजयतिधिव्रद्धेरसम. मवाद्पराहणद्रयव्यापिन्यां प्रतिपडि सत्यां प्वैतिथिभोगापेक्षयोत्तरतिथि- भोगस्य सा्धघटिकातो न्यनाधिकमावस्यासंभवेन तुतीयापराद्रणे द्िती- यायाः क्षयस्य ज्योतिःशाखेऽप्रसिद्धत्वेन बाधिताथक एवायं यन्थः स्यादिति सूरिभिधिन्तनीयम्‌ एतेन यथाश्चतार्थं एवाऽऽचार्यतात्पर्यं निथित्य तदुनुसारेण निर्णयार्थं प्रवृत्ताः कालतच्वविवेचनाद्यः सवंऽपि नवीनयन्था उपेक्ष्याः अच क्षयाहश्राद्धं पितुपावेणमेव, नतु मातामह पार्वणमपि।

पितुगंतस्य देवत्वमीरसस्य चिपोरुषम्‌

सर्ववानेकगोच्राणामेकस्यैव मतानि

इति पारस्करवचनाष्टौहिचादीनामपुत्रमातामहाद्ाद्धमेकोहिष्टमेवे- त्यर्थ इति हेमाद्धिः कपंसमन्वितं मक्त्वा तथाऽयं भाद्धषोडशम्‌ प्रत्याब्दिकं शेपेषु पिण्डाः स्युः षडिति स्थितिः

इति कात्यायनवचनाचच क्षयाहे मात्रभ्राद्धस्य परथग्विधानाव्पितुक्ष- याहे पित्रादीनां केवलानामेवोहेशषः कायं इति मरणदिनिक्येऽपि सपत्नीकानां निर्देशः किंतु मरणपो्वापयंण द्वयोः श्राद्धं तन्नरेण श्रपणं क्रुस्वा प्रथगेव कार्यम्‌। यदा तु मरणपीवांपर्य ज्ञातं, तदा पितुपुरवमिति हेमादिः एको दिष्टखूपक्षयाहश्राद्धेषु मध्याह्नव्यापिनी तिथियद्या

मध्याहव्यापिनी या स्यात्छेकोदिषटे तिथिर्भवेत्‌

इति पर्वोदाहतवचनात्‌ अव मध्याह्वशब्देन मध्याह्ैकदेशः ऊुतपरौ- हिणाख्यं महृतंद्रयं गृह्यते अत एव श्टछोकगोतमः आरभ्य कुतपे भाद्धं कयादारोदहिणं बुधः गिधिज्ञो विधिमास्थाय रौहिणं दर लङ्घयेत्‌ इति

४५२ विष्णुमहटविरवितः- [मान्यः ्राद्धकाढनिगवः्‌

दुतपपुवभाग एवाऽऽरम्मस्तवाह व्यासः-- कुतपप्रथमे भाग एकोदिष्टमुपक्रमेत्‌ आवर्तनसमीपे वा तवैव नियतात्मवान्‌ ततैव कुतप एव अत्रापि तिथिद्रधे पार्वणतिथिवन्निर्णयो ज्ञेयः एतत्क्षयाह श्राद्धं सूयग्रहणदिने भोक्तबाह्यगाभावेऽपि तदिन एवाऽऽमा- दिनिा कायम्‌ तदाह गोभिलः- | रशे रविश्रहे पित्रोः प्रत्याग्दिकमुपास्थितम्‌ ! | अन्नेनासमवे हेन्ना कुर्यादामेन वा सुतः इति आठवकेउपनामकभ्रीमद्रामकृष्णसूरियखनुषिष्णुमहकरते पुरुषा- थंचिन्तामणौ कालखण्ड क्षयाहकालनिणंयः

अय सामान्यतः भाद्धकाटः। तजर याज्ञवल्क्यः- अमावास्याऽ्टका वृद्धिः कृष्णपक्चोऽयनद्यम्‌ दध्यं बाह्यणसपत्तिर्धिषुवत्सुयसंक्रमः व्यतीपातो गजच्छाया यहणं चन्द्रसूययोः राद्धं प्रति रुचिष्येव भ्राद्धकाटाः प्रकीर्मिताः इति तत्रामवास्या पूर्वं निर्णीता अका मगंश्शीषदिमासानामपरपक्षा- शम्यो हेमन्तशि शिरयोश्चतुण।भपरयपक्षाणमष्टमीष्वश्का इत्याश्वलायन- सूत्रदावुक्ताः ब्रद्धिः पु्जन्मादिस्तेन तद्धिशिष्टः कालो लक्ष्यते। करष्णपक्षोऽपरपक्षः सवस्य सूयेसंक्रमस्य वचनान्तरेण श्राद्धकाटता- प्मेघानादयनाद्युपाद्नि फलातिश्यार्थमर दरव्यं पायसादि बाह्मण. संपत्तिर्बिशिष्टबाह्यणलामः व्यतीपातो योगविशोषः भरवणाशविधनिष्ठार््रानागदेवतमस्तकैः यदयमा रविवारेण व्यतीपातः उच्यते इति बृद्धमन्रक्तोऽपि गजच्छाया तु- यदेन्दुपितुदैवत्ये हंसश्चैव करे स्थितः याम्या तिथिभेवेव्सा हि गजच्छाया प्रकीर्तिता इत्युक्ता यदा श्राद्धं प्रति रुचिस्तदाऽपि श्राद्धं कार्यम्‌ हेमाद्रौ विष्णुना तु तिच एवा्टका उक्ताः अमावास्या तिस्रोऽष्टकां इति तिच्ोऽ- न्वष्टका इति अन्वष्टका अष्टकानामुपरितना नवम्यः तत्रैव कौर्म-

---- * - -= ~~-~---~-~-~----न न~ नि

~> ०.

~~~

११. ख,ग. छ. "का ति।

[शृद्धिभादधकाठनि्गयः] पुरुषाधविन्तामणिः ४७३

अमावास्याऽशटकास्तिखः पोषमासादिषु विषु | विस्रश्चान्वष्टकाः पुण्या माधी पञ्चदशी तथा इति ` अष्टकाचतुष्टयातिरिक्ता माद्रपदापरपक्षाष्टम्यष्टकोक्ता हेमाद्रौ विष्णा- धर्मोत्तरे-प्ठपद्य्टका भूयः पितृलोके मविष्यसि आयुरारोग्यदां नित्यं सवंकामफलप्रदा इति वायुपुराणे-अथ काट प्रवक्ष्यामि भाद्धूकर्मेणि पूजितम्‌ पुचदा घनमूला स्युरषटकास्तिख् एव क्ृष्णपक्षधनिष्ठादिपर्वां चेन्द्री उदाहूता ्राजापत्या द्वितीया स्यात्तृतीया वैभ्वदेषिकी आद्याऽपषेः सदा कायां मांसैरन्या मवेत्सदा शाकेरन्या ततीया स्यादेवं द्रव्यगतो विधिः अन्वष्टका पितृणां तु नित्यमेव विधीयते या चान्या तु चतुर्था स्यात्तां कुयोत्प्रयत्नतः तास भाद्धं बुधाः कुर्युः सव॑स्वेनापि नित्याः हेमाद्रौ विष्णधर्मोत्तिरे- अन्वष्टकासु खीणां श्राद्धं कार्यं तथेव च। अष्टकाविधिना हूत्वा कमेणेतास पश्चकम्‌ मात्रे राजन्पितामद्ये श्राद्धं कार्य यथाविधि तथेव प्रपितामद्ये वेश्वदेवपुरःसरम्‌ पिण्डनिवंपणं कायं तथेव पितुवन्चुप इति आश्वलायनानामपि भाद्रपदृक्रष्णाष्टस्यामदुष्ठानं ताहशमेव एतेन माध्यावर्षं प्रोष्ठपया अपरपक्ष इत्यतिदेशात्‌ शाकादि्रव्यमेद्‌ इन्वरा- दिदिवताभेद्श्चाऽऽभ्वलायनव्यतिरिक्तविषयः तेषां पञ्चस्वपि दव्याणां देवतानां मेद एव ाकादिहटव्योपादानं तेषां प्राधान्यार्थम्‌ तथाव तत्पधानं सवमन्नं देयम्‌ इत्यष्टकाः अथ वृद्धिभ्राद्धकालः- वृद्धिनाम पुच्रजन्मादिनिमित्तोपठाक्षितकालः तथा हेमाद्रौ जाबालिः- यज्ञाद्राहप्र विष्ठा भेखलाबन्धमोक्षयोः पुत्रजन्मवषोत्सगे वृद्धिश्राद्धं विधीयते इति तनैव विष्णपुराणे-- "जातस्य जातकमादिक्रियाकाण्डमरोषतः पुत्रस्य कुर्वीति पिता भाद्धं चाऽऽभ्ुदयात्मकम्‌

४७४ विष्णुमद्रविरवितः- [वृद्धिश्राद्धकाडनिणेयः]

कात्यायनः-स्वपित॒भ्यः पिता दद्यालत्सुतसस्कारकमंसु पिण्डा नोद्राहनात्तेषां तस्याभावे तु तत्कमात्‌ जातकर्मनामकरणनिष्कमणान्नप्रानचूडोपनयनवतचर्याध्ययनसमा- वर्तनगोदानविवाहाः संस्काराः। तच विवाहपर्यन्तसंस्कारेषु पितैव स्वपि- तभ्यो दद्यात्तस्यामावे तु पितुरभावे तु असंस्कृतास्तु संस्कायां भरात॒मिः पर्वसंस्करृतेः इस्यादिवचनायः संस्कारकर्ता ज्येष्ठभ्रात्ादिः संस्कायंपिवादिभ्यो दद्यात्समावर्तनस्य विवाहप्राक्तनसंस्कारत्वादिति हेमादिः अच्राभावो नाश एव दे रान्तरगतत्वेनासांनिध्ये, रागेणाशक्तौ, संन्यासेन पाति- व्येन वाऽनधिकारितवे चान्यः सङ्कुल्यादिवंचनलन्धाधिकारः करोति, तदाऽपि संस्कायंपितुभ्यो दद्यात्‌ यदा वचनोक्तसकुल्यादिर्नास्ति, तदोपनयनासूर्वम्नविगेव;, उपनयनाद्रूष्वं संस्कायों वा स्वपित्रुभ्यो दयात्‌ अत एव पितरो जनकस्येउया यावद्‌्वतमनाहितम्‌ समाहितत्रतः पश्चास्स्वान्यजेत पितामहान्‌ इति यमनाश्ना नवीनोदाहतव चर संगच्छते अधिकारिनिर्णये हेमा- परिणा पितुरभावे वचनेन लन्धाधिकारः सकुल्यादिरपि तस्याभावे तु तक्करमादित्य्र स्वपित्रभ्यं इत्यस्यानुपदङ्गास्धानेऽधिक्रत एवाङ्घेऽधिका- रीति सङ्कुल्यादिः स्वेभ्य एव द्थयाद्ल्युपसंहतम्‌, तद्यदा सकुल्यादिः स्वेन द्रव्येण धर्मार्थं करोति तद्धिपयमिति तच्च वचनविरोध इति जेयम्‌ पितुरभावे स्ये्ठध्रा्ादिदयात्‌ तद्भावे स्वयमेव स्वपि. तभ्यो दयात्‌ उपनयनोत्तरमधिकारस्य जातत्वाषदेति प्रयोगपारिजातश्च विष्णुपुराणाद्विचनमूलक्व्वाद्युक्ततर एव एतेनोपनयनोत्तरं स्वयमेव वु द्धिभराद्धं कामिति धमप्रकाशाद्य्वाचीनयन्था उपेक्ष्या विष्णुपुरा- णादिविचनविरोधात्‌ वसिष्ठः-पूर्वयुर्मातुकं श्राद्धं कमह पेतुकं तथा उत्तरेद्युः प्र्र्वीत मातामहगणस्य तु द्श्ञातातपः- | पृथण्दिनेप्वशक्तश्चेदेकस्मिन्पूर्व॑वासरे श्राूचयं घु करर्वीति वेभ्वदेवं तान्निकम्‌

[ वृदधिश्रादधकाढनिर्णयः] पुरुषा्थीचिन्तामणिः ४७५

पूवाहे मात्रकं भ्राद्धं मध्याह्वे पेतुकं तथा। ततो मातामहानां वे बद्धो ्राद्धजयं स्पृतम्‌ मिन्नकालासंभवे बृहन्मनुः- अलाभे भिन्नकालानां नान्दीभ्राद्धव्यं बुधः ॥०५९. [५ (क्त पवेदयुवे प्रकुर्वीत पएवाह्ने मातुपुवेकम्‌ इति जीवप्पित्रुक स्य खुतसस्कारे विशेषो गह्यपरिशिष्टे-जीवप्पिता सतसं- स्कारेषु मातुमातामहयोः कुयांत्तस्यां जीवन्त्यां मातामहस्येव कुर्यात्‌ इति अनेन मातामहेऽपि जीवति नानिश्वा तु पितृज्राद्ध वेडिकं फिंषिडाचरेत्‌ इति निषेधस्तं प्रति प्रवतत इति सूच्यते अत एव कात्यायनः- सपितुः पित्करत्येषु अधिकरो विद्यते जीवन्तमतिक्रम्य फिचिहयादिति श्रुतिः इति ! जीवे पितरि वे पृः भ्राद्धकाटं विवर्जयेत्‌ येषां वाऽपि पिता दद्यात्तेभ्यो दानं प्रचक्षते इति मदनरलने हारीतः- जीवेत्तु यदि वर्गाद्यस्तं वर्गं तु परित्यजत्‌ इति नवीनोदाह्‌ तवचनं अत एव पिप्ाः- पितरि जीवति यः श्राद्धं छ्रुयांद्येषां तेषां पिता कुर्यात्‌ पितरि पितामहे जीवति येषां पितामहः कुर्याप्पितरि पितिमहे प्रपितामहे जीवति नैव छुरयात्‌ यस्य पिता प्रेतः स्यात्स पित्रे पिण्डं निधाय पिता- महात्पराभ्यां दयात्‌ यस्य पिता, पितामहश्च प्रेती स्यातां ताभ्यां पिण्डौ दत्वा पितामहपितामहाय दद्ान्मातामहानामप्यवं शराद्धं कुयौ- द्विचक्षणः अनन्ताहितेभ्योऽन्तार्हितेभ्यो वा धचिभ्यः क्रमेण श्राद्धं कर्तव्य मिति अत्र यः कुर्यादिति यच्छब्द प्रयोगाजीवपपित्रक स्याकरणे प्रत्य- वायः, किंतु इूर्वाणस्य फल विशेषो भवतीति हेमादिः संगच्छते \ एतेन पिता पितामहश्चैव तथेव प्रपितामहः त्रयो ह्यश्रूम्रखा द्यते पितरः संप्रकोतिताः तेभ्यः पवंतरा ये प्रजावन्तः सुखेधिताः ते तु नान्दीमुखा नान्दी सम्ुद्धिरिति कथ्यते ,

१ग. घण्ट. मभ्यांद्राभ्यांद )

४५७६ विष्णुमहविरचितः- [ृद्धिश्ाद्धकनिणवः |

इति प्रपितामहात्परेषां नान्दीमुखसंज्ञामभिधाय कर्मण्यथाऽऽग्युदायिके मङ्खले चातिशोभने जन्मन्यथोपनयने विवाहे पु्कस्य पितन्नान्दीमुखान्नाम पूजयेद्विधिपूवंकम्‌ इति तेषां नान्दीमुखानां वद्धिश्राद्धे देवतात्वमुक्तम्‌ तेन जीवष्पि- ्ादि्िकेण व॒द्धप्रपितामहाद्च्रियाणां नान्दीश्राद्धं कतेव्यम्‌ विष्णुक्तो निषेधस्तु वृद्धिभ्राद्धातिरिक्तविषय इति मदनरत्नो मदनपा- रिजातश्वोपेक्ष्यः नान्दीमुखानां प्रत्यब्दं कन्याराशि गते रवौ पौणमास्यां तु कर्तव्यं वराहवचनं यथा इति पर्ववचनेन प्रोष्ठपद्यां भाद्धमुक्तं प्राकरणिके तस्मिन्नान्दीमख- संज्ञकानां प्रपितामहपिादीनामन्वयेन कर्मण्यथाऽऽभ्युद्यिक इति प्रकर. णान्तरोक्ते वृद्धिश्राद्ध तेषामन्वयस्य वक्ुमहक्यत्वात्‌ पितामहप्रपि- तामहादीनां नान्दी युखसंज्ञायाः प्रोष्ठपदीश्राद्धार्थत्वेन व्रद्धिभ्राद्धनैते्षां संबन्ध इति हेमादिविरोधात्‌, जीवप्पितरकस्य दर्शादिश्राद्धप्रसक्त्यमा- वेन विष्ण्वाद्युक्तनिपेधस्य वुद्धिभ्राद्धा्तिरिक्तविषयत्वस्यायुक्तत्वाद्रक्ष्य- माणसुमन्तुवचनविरोधाच अत एवैतन्प्रलका गोविन्दार्णवस्प्रतिको- स्तुमाद्यवांचीनयन्था अयुक्ता इति प्रोष्ठपदीप्रकरणे प्रति पादितम्‌ यत्त॒ विवाहे पु्जनने पिञ्ये्यां सौमिके मखे तीर्थे बाह्मण आयाते षडेते जीवतः पितुः इति मे्ायणीयपरिशिष्टव चनं, तत्‌ जीव्यित्रकः कुयोच्छ्राद्धमभथिम्रते द्विजः येभ्य एव पिता ददयात्तेभ्यः कुर्वीत साथिकः पितामहेऽप्येवमेव कूु्याजीवति साथिकः साधथिकोऽपि कुर्वीति जीवति प्रपितामहे इति सुमन्तुवचनेकवाक्यत्वात्साभरेविषयमेव एवं बद्धौ तीर्थं संन्यस्ते ताते पतिते सति येभ्य एव पिता दद्यात्तेभ्यो दद्यात्स्व्यं सुतः अनभिक।ऽपि कुर्वीत जन्मादौ वृद्धिक्मणि येभ्य एव प्रिता दयात्तानेवोदहिश्य पार्वणम्‌

[ इष्णप्श्राद्धकाङनिणवः ] पुरुषार्धचिन्तामणिः ४७७ इत्यादिविचनानि फलथजीवप्पित्रकादिविषयाणीति बोध्यम्‌

एतेन जीववप्पिता सुतसंस्कारेषु मातुमातामहयोरेवेति बहवुचपरिशिष्टः बहव चविषयमेवेति नि्णंयसिन्ध्वादय उपेक्ष्या विष्ण्वादिवचनहेमाद्य- थलज्ञाननिबन्धनत्वात्‌ यत्त यदा जीवव्पितकः पितामहादीनां श्राद्धं करोति, तदा येभ्य एव पित दयादितिवचनाप्पितरेव मावादीर्ना, माता- महादीनां कुयादिति केथिदर्वा चीनरुक्तं, तदयुक्तं जीवप्पिता मात्र मातामहयोरेव कु्यादित्यादिभिर्मात्रादिश्राद्धस्य विधानात्‌ मात्रादिज्ञि- श्वानां संबन्धिशब्दत्वेनोपस्थितस्वमाचादिपरित्यागेनातुपस्थितपितुमा- घ्रादिग्रहणस्यायुक्तत्वादिति ज्ञेयम्‌ कर्माङ्गमपि श्राद्धमाह हेमाद्रौ पारस्करः- निषेककाटे सोमे सीमन्तोन्नयने तथा जेयं पुंसवने भद्ध कमाङ्ग वुद्धिवलत्करतम्‌ इति मिषेककालो ग्माधानकालः। तत्र तदङ्क भाद्धं कार्यम्‌ सोमग्रह- णमाधानाथिहोजाद्िकिमंणामुपलक्षणार्थम्‌ यत्तु नान्दीमुखे विवाहे प्रपितामहपूवंकम्‌ नाम संकीर्तयेद्विद्रानन्यच पितुप्वेकम्‌ इति वृद्धवसिष्ठवचनं, तन्नादीमुखाः पितर इदं वोऽष्यामित्यध्यपर- वानमन््ो यथालिङ्कमित्याश्वलायनसूच-- नान्दीमुखास्तु पितरः प्रीयन्तामिति मन्त्रतः इममेव वदेन्मन्त्रं पितामहपदान्वितम्‌ इति तत्कार्का- नान्दीमुखाः पितरः पितामहाः प्रपिता- महा इतिकात्यायनगोभिलसूजविरोधाद्यस्यां शाखायां पि्रादित्व- घोधकवचनं नास्ति, तद्धिषयं जेयम्‌ नान्दीमुख पुचादिप्रयोजक- त्वेन हर्षसंपादक इति विवाहस्यैवेदं विशेषणमिति विवाहतत्वकारः इति वृद्धिभ्राद्धकालः अथ कृष्णपक्ष्राद्धकालबनिणंयः तच हेमाद्रौ कात्यायनः-अ- परपक्षे श्राद्धं डुर्वतिोर्ध्वं वा चतुर्थ्या यदृहः संपद्यत इति भ्रतिप- सभरत्यमावास्यान्ते पक्षे चतुथ्यां ऊर्ध्वं कररिमथिदहिने यस्मिञ्भाद्धसा- धनसंपत्तिस्तस्मिन्डर्यात्‌, गौतमः-अमावास्यायां पित्रभ्यो दद्यात्पञ्च- मीप्रभति वाऽपरपक्षस्य यथाश्रद्धं सर्वस्मिन्वा द्रव्यदेशबाद्यणासभवे

१क.ख.ध्‌,च,.छ. ज, था भादः

४७८ विष्णुभद्विरवितः- [ छृष्णपक्षश्राद्धकारानेणेयः |

काट नियमः शक्तित इति नित्यं चेदम्‌ तथा तत्रैव कात्यायन -दाकेनापि नापरपक्षमतिक्रामेत्‌ इति प्रतिपद्धनलामाय द्वितीया द्विपदपरदा इत्यादिफलश्तेः काम्यमपि इद्ममावास्याभ्राद्धात्पुथगेव कार्यम्‌ अमावास्याऽटका वृद्धिः कृष्णपक्षोऽयनद्रयम्‌ इति प्रथर्यिर्दशादिति हेमाद्रौ स्म॒तिचन्दिकाकारः अपरपक्षे यदहः संपयेतामावास्या विशेषेणेति निगमवचनात्केचित्त॒ बिकल्पमेव मन्यन्त इति तत्रैवोक्तम्‌ तथा शक्त्यङ्ञक्त्यपेक्षया व्यवस्थेति बोध्यम्‌ भाद्र पदापरपष्षे त्वकक्तेनापि करष्णपक्षभ्राद्धममावास्याभ्राद्धाव्पथगेव कार्यम्‌ \ तथा हेमाद्रौ विष्णुधर्मोत्तरम- उत्तरादयनादाजञ्छेषठं स्यादहक्षिणायनम्‌ याम्यायनाचतुर्मासं तच सुपे तु केशवे प्र्ठपद्याः परः पक्षस्त्ापि विशेषतः पञ्चम्युर्ध्वं तु तापि द्म्यूरध्वं ततोऽप्यति मघायुक्ता तु तचापि भरेष्ठा राजख्रयोदृक्षी इति ततेव बाह्ये-अभ्वयुक्कप्णयक्षे तु भराद्धं कार्य दिनि दिनि। चिभागहीनं पश्च वा चिमागं वधमेव वा॥ इति आदित्यपुराणे-पावृडतौ यमः प्ेतान्पित्श्चापि यमालयात्‌ विसजंयति मानुष्ये करत्वा श्यून्यं स्वकं पुरम्‌ ष्वुधातोः कीतंयन्तश्च दुष्करतं स्वयंकृतम्‌ काङ्कन्ति पचपोतेभ्यः पायसं मधुसंयुतम्‌ तस्मात्तांस्तत्र विधिना तपेयेत्पायसेन तु मध्वाज्यतिटमिश्रेण तथा शीतेन चाम्भसा भिक्षामात्रेण यः प्राणान्संधारयति वा स्वयम्‌ श्राद्धं तेनापि कर्तव्यं तेस्तैद्रन्यैः सुसं चितेः इति। नागरखण्ड-अ।पाठ्याः पश्चमे पक्षे कन्यासंस्थे दिवाकरे यो वे श्राद्धं नरः कुर्यादेकस्मिन्न पि वासरे तस्य संवत्सरं यावत्तुप्ताः स्युः पितरो धुवम्‌ शास्यायनिः-नमस्यस्यापरे पक्षे तिथिषोडशकस्तु यः कन्यागतान्वितश्रेत्स्यात्स कालः ्रद्धकमणि

[ कष्णपक्ष्राद्धकालनिणैयः ] पुरुषार्थचिन्तामणिः ४५७९

तनैव बाह्ये-कन्यागते सवितरि यान्यहानि तु षोडश कतुभिस्तानि तुल्यानि देवो नारायणोऽनवीत्‌ इति अच पश्चमपक्षस्येव श्राद्धकाटत्वम्‌ पश्चदृङतिथ्यात्मकोऽपि तिथि- बुद्धौ कदावित्मोडशदिनात्मकोऽपि भवति ततरैकदिनिहानिमां मूदित्य- भिप्रायेण तिथिषोडक्क इत्युक्तमथवा शुङ्कप्रतिपदा सह षांडात्वम्‌ तदाह माधवे देवलः- अहःपोडशकं यत्त शुक्कुप्रातिपदा सह चन्द्रक्षयां विशेषेण साऽपि दशांसिका स्म्रता \ इति अन्न कन्याः प्राश्स्त्यर्सपादको नतु निमित्तम्‌ तदाह जाबालिः- आगतेऽपि रवी कन्यां राद्धं कुर्वीत सर्वथा आपाठ्याः पञ्चमः पक्षः प्रशस्तः पित्ुकर्मसु पुजानायुस्तथाऽऽरोग्यमेश्वर्यमतुलं तथा प्राप्रोति पञ्चमे दत्वा श्राद्धं काममांस्तथाऽपरान्‌ बहन्मनुः-आपाीमवधि करत्वा पञ्चमं पक्षमाश्रिताः काङ्कन्ति पितरः ङ्किष्टा अन्नमप्यन्वहं जलम्‌ तस्मात्तत्रैव दातव्यं दत्तमन्यच निप्फलम्‌ आपाटीमवर्धि कुला यः पक्षः पञ्चमो मवेत्‌ तच भराद्धं प्रर्वीति कन्यास्थोऽकों भवेन्न वा इति रास्यायनिः-पुण्यः कन्यागतः सूयः पुण्यः पक्षस्तु पञ्चमः कन्यास्थार्कान्वितः पक्षः सोऽत्यन्तं पुण्य उच्यते नगिः-आद्‌ मध्येऽ्वसनि वा यच कन्यां वजद्रविः। पक्षः सकलः पूज्यः श्राद्धषोडशकं प्रति इति वृद्ध मनुः-नमस्यस्यापरः पक्षो यज कन्यां बजेद्रविः। महाटयसंज्ञः स्याद्रजच्छायाहयस्तथा इति अचर प्रतिपत्ममृत्यमावास्यापर्यन्त्राद्धकरणे नन्दादिनिषेधो नास्ति। तदाह काष्णाजिनिः- नमस्यस्यापरे पक्षे श्राद्धं कुर्यादहनि हिने नैव नन्दादि वर्ज्यं स्यान्नैव वर्ज्या चतुदंशी इति नन्वेवं--प्रतिपत् भुप्तिप्पेकां वजपित्वा चतुद॑शीम्‌

[क्र

काम्ग[

१६. यात्मश्टेन साः।

४८० विष्णुमहविरवितः-[ ङष्णपक्षभाद्धकाछनिर्णयः ]

इति याज्ञवल्क्यविरोध इति चेन्न अपरपक्षे श्राद्धं $वीतोध्वं चतुथ्यां यदहः संपयेत सप्तम्या ऊर्ध्वं यदहः संपद्यत कते चतुर्दशीम्‌ इति कात्यायनवाक्येकवाक्यतया पश्चम्यादिसप्तम्यादिपक्षविषयत्वेनाप्यु- पपत्तेः भाद्धषोडशकत्वापवादत्वासंभवात्‌ अत एव प्रतिपदादिस्वं- तिथिश्राद्धेऽपि चतुदंशी वर्जनीयेति केचनार्वाचीनयन्था उपेक्ष्याः हेमादिमाधवमदनरत्नादिविरोधाच्च अत एव मनुः-कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुद्हीम्‌ श्राद्धे प्रशस्तास्तिथयो यथेता तथेतराः इति अव्राप्यशक्तावाह यमः- हसे वषासु कन्यास्थे शाकेनापि गृहे वसन्‌ पञ्चम्योरन्तरे दद्याहुमयोरपि पक्षयोः इति करष्णपश्चमीमारभ्य श्कूपश्चमीपयंन्तं कस्यां चित्तिथावपि कुर्यादि- त्यर्थः एकस्मिस्दिने श्राद्धकरणे नन्दादिनिषेधमाह गा्य॑ः- नन्दायां भार्गवदिनि चयोदरयां चिजन्मसु एषु श्राद्धं कुर्वीत गही पुत्रधनक्षयात्‌ बद्र गा्यंः-पाजापस्ये पीष्णे पिव्यर्षं मार्गवे तथा यस्तु भाद्धं प्रकुर्वीत तस्य पु्ो विनश्यति हति नन्दाः प्रतिपत्षष्ठ्येकादक्यः आद्यदशमेकोनर्विशानि चिजन्मनक्ष- ज्ाणि प्राजापत्यं रोहिणी पौष्णं रेवती पिञ्यरक्षं मघा अस्याप- वाद्‌ः प्रयोगपारिजाते सथहे- अमापाते भरण्यां प्रादर्यां पक्षमध्यङे तिथिवारं नक्षत्रं योगं विचारयेत्‌ इति। इदं निषेधतत्म िप्रसवप्यालोचनं महाटयपक्षान्तर्गततिथी सकृन्महा- लयासमवेन यदा तिथ्यन्तरेऽनुष्ठानं, तदैव महालयान्तगंतग्रततिथौ सक्रन्महाठयानुष्ठानं मुख्यम्‌ तच निषेधादिविचारः सौरो मासो विवाहादाकिति प्रकरणे हेमादौ- प्रेतमासस्य यः पक्षस्तत्तिथौ प्रतिवत्सरम्‌ , यावर्स्मरति पौत्रोऽपि तेषां त्रैव दापयेत्‌ इति प्रवेतोव चनेन म्रततियविव पिधानात्‌ अत एव निवेधपरयोज- कनक्षरदियुक्तायामपि कृत्तिथौ सकलदेशीयशिष्टानाभयुष्ठानम्‌

[ इष्णपलश्ाद्धकाडनिर्णयः ] पुरुषार्थविन्तामणिः ४८१

आषाढ्याः पश्चमे पक्षे कन्यासंस्थे दिवाकरे मृताहनि पितुर्यो वै भाद्धं शास्यति मानवः तस्य संवत्सरं यावत्संतुप्ताः पितरो धुवम्‌ या तिथिर्यस्य तातस्य मृताहे तु प्रवर्तते सा तिथिः पितुपक्से तु पजनीया प्रयस्नतः अशक्तः पक्षमध्ये तु करोत्येकदिनि यदा निषद्धिऽपि दिनि कुर्याप्पिण्डदानं यथाविधि इति नागरखण्डे कात्यायननान्ना कैशिदर्वाचीनेटिखितानि षच. नानि संगच्छन्ते प्रचेतोवचनसमानार्थत्वात्‌ एतान्यनाकराणि महा- निबन्धेष्वदृदीनादिति ङत्यरत्नावल्या््वाचीनयन्था उपेक्ष्याः प्रचेतो- दचनादक्षननिबन्धनत्वात्‌ गीणकालोऽप्युक्तो हेमाद्रौ बाद्ये- यावच्च कन्यातुटयोः क्रमादास्ते दिवाकरः तावच्छ्राद्धस्य कालः स्याच्छून्यं पेतपुर तदा कन्यागते सवितरि पितरो यास्ि वै सुतान्‌ द्यून्या प्रेतपरी सवां यावद्वृश्चिकदक्शनम्‌ ततो बूशिकसंपाप्ती निराशाः पितरस्तदा पुनः स्वमवनं यान्ति शापं इत्वा सुदारुणम्‌ सुमन्तुः--कन्यारारोौ महाराज यावत्तिष्ठेद्धिभावसुः तस्मात्काढाद्धवेदेय वृशिकं यावदागतः येयं दीपान्विता राजन्ख्याता पश्चदशी भुवि तस्यां दद्यान्न चेहत्तं पितणां वे महालये यत्तु जातुकण्यवचनम्‌-- तस्मात्तव दातव्यं दृत्तमन्यच निष्फलम्‌ इति, तत्पश्चमपक्षस्य मुख्यकाटत्वबोधकम्‌। अकरणे दोषो हेमाद्रौ बाद्ये- सूये कन्यागते कुर्याच्छ्राद्धं यो गृहाश्रमी नः पित्ुनिभ्वासपीडया पितरश्येति कृत्वा मनसि यो नरः श्राद्धं ङ्ुरुते तच तस्य रक्तं पिबन्तिते॥ इति। माकंण्डेयः-कन्यागते सवि तारि दिनानि दक पञ्च पार्वेणेनिव विधिना श्राद्धं ततर विधीयते इति `

१६. नषवनना ६१

४८२ विष्णुमहविरवितः- [ङष्णपक्षश्रादकाटनिभैयः]

यस्तु--विवाहवतचूडायु वषमधं तदर्धकम्‌ पिण्डदानं भरदा घ्राने कुर्यात्तिठतर्पणम्‌ इति पिण्डवानमिषेधस्तस्यापवादः संयहे- महालये गयाश्राद्धे मातापिच्ोर्तेऽहनि यस्य कस्यापि मर्त्यस्य सपिण्डीकरणे तथा क्रतोद्राहोऽपि कुर्वीति पिण्डनिवंपणं सुतः इति संन्यासिकिषय उक्त वायुपुराणे- संन्यासिनोऽप्याग्दिकादि पचः ूर्यायथाविधि महालये तु यच्छ्राद्धं द्वादश्यामेव तद्धवेत्‌ इति मतां सपिण्डं गयाश्राद्धं महाटयम्‌ आपन्नोऽपि कुर्वीति भाद्धमामेन कर्हिचित्‌ इति चनात्पक्रान्नमेव मुख्यम्‌ अच सवथा तदसंभवे वु अकरणान्म- न्दकरणं धेय इति न्यायात्‌ | अन्नाभावे द्विजातीनामामभ्राद्धं विधीयते इति वचनाचाऽऽमेनापि करतैव्यं तु सवथा लोपः कार्य इति बोध्यम्‌ अच देवता दिनि दिनि पार्बणेनेव विधिनेव्युक्ततवेऽपि मातुपार्वणं परथगेव का्यम्र्‌ अन्वष्टकासु बद्धौ प्रतिसंवत्सरे तथा महालये गयायां सपिण्डीकरणात्पुरा मातुः भाद्धं पथक्कयादन्यचर पतिना सह ` महालये गयाध्राद्धे वुद्धौ चान्वष्टकासु नवदैवतमवेष्टं शोषं षट्पोरुषं विदुः इत्यादिवचनात्‌ महालये गयाश्राद्धे श्राद्धे चान्वष्टकासु

क) भक

जञेयं द्वादशदेवत्यं तीथ प्रोष्ठे मधा इति

निगमे तु मातामहिपावेणमपि प्रथगुक्तम्‌ सकरन्महालये देवतास्तु संयह उक्ताः

ताताम्बाितयं सपत्नजननी मातामहादिचियं

साचि खीतनयादि तातजननीस्वभ्रातरः सखियः ताताष्वात्मभागिन्यपत्यधवयुक्जायापिता सद्गुरुः शिष्याप्ता{ पितरो महाटयविधौ तीर्थे तथा तर्पणे इति।

[ कृष्णैपक्श्राद्धकाठनिर्भयः 1 एरुषार्थविन्तामणिः ४८३

अच्रापि पार्वणत्रयमेवोक्तम्‌ विधवाकत्ंकभ्राद्धे विशेषः संग्हे- चत्वारि पा्वंणानीह विधवायाः सदेव हि | स्व मतुश्वश्युरादीनां मातापिन्नोस्तथेव हि ततो मातामहानां. श्राद्धदानमुपक्रमेत्‌ स्वमनुप्रभृतिचिम्यः स्व पित्रुभ्यस्तथेव विधवा कारयेच्छराद्धं सवेकालमतन्द्रिता इति स्मृतिरत्नावल्यां तु पार्वंणद्भयमेवोक्तम्‌ इति महाटयदेवताः महाटयभ्राद्धाङ्गतपणकाल उक्तो नारदीये- पक्षभाद्धं यदा कुर्यत्तिपणं तु दिनि दिनि सक्रन्महालटये चैव परेऽहनि तिलोदकम्‌ इति माध्यंदिनः सक्रन्महाटयेऽपि तदिन एव कार्यम्‌ इदं महाटय- भाद्रं मलमासे कायंमित्युक्तं मटमासनिणेये महालयपक्षान्तगेत- मरण्यां श्राद्धे फलमुक्तं मात्स्ये- भरणी पित्रपक्षे या महती परिकीतिता तस्यां श्राद्धं कृतं येन गयाश्राद्धकरमदधवेत्‌ इति इदं पिण्डराहेतं कायम्‌ अयनद्धितये भाद्धं विषुवद्ितये तथा भरणीषु कुर्वीत पिण्डनिवंपणं हि इति पुटस्त्यव चनात्‌ अष्टम्यां भराद्धे फलमुक्तं बह्याण्डपुराणे- आषाल्याः पश्चमे पक्षया मध्याश्टमी स्मृता जयोदृकी गजच्छाया गयातुल्या तु पेतुके इति एतत्पक्षीयत्रयोदश्यां भराद्धमाह मनुः- यक्किचिन्मधुना मिश्रं प्रदद्यात्तु चयोदृशीम्‌ तदप्यक्षयमेव स्याद्रा मघासु इति विष्णुः-अथ पित्तुगाथा मवति- अपि जायेत सोऽस्माकं कुरे कथिन्नरोत्तमः प्रावुटूकाठेऽसिते पक्षे चयोदहयां समाहितः मधूत्तरेण यच्छ्राद्धं पायसेन समाचरेत्‌ महामारते-अपि नः कुठे मूयाद्ो नो दद्याञ्रयोदृज्ञीमर्‌ मघासु सर्पिषा युक्तं पायसं दृक्षिण।मुखः

४८४ विष्णुमहविरिवितः- [ छष्णपक्ष्ाद्धकाषनिणेयः ]

याज्ञवल्क्यः-यहदाति गयास्थश्च सर्वमानन्त्यमहनुते तथा वर्षाज्रयोदृश्यां मघासु विरोषतः। प्रौष्ठपदययामतीतायां मधायुक्तां जयेदक्शीम्‌ प्राप्य भ्राद्धं प्रकर्तव्यं मधुना पायसेन प्रजामिष्टां यज्ञः स्वगंमारोग्यं धनं तथा नृणां भ्राद्धे सदा तुप्ताः प्रयच्छन्ति पितामहाः इति \ नित्यमपीदम्‌ प्रीषठपद्यामतीतायां मघायुक्ता जयोदृक्षी इत्युक्त्वा विष्णुधर्मोत्तरे-- एतानि श्राद्धकालानि नित्यान्याह प्रजापतिः। भराद्धमेतेष्वकुर्बाणो नरकं प्रतिपद्यते इत्युक्तक्तवात्‌ अङ्किराः- चयोद्रयां कृष्णपक्षे यः श्राद्धं कुरुते नरः पश्चत्वं तस्य जानीयाज्ज्येष्ठपुजस्य निशितम्‌ नागरखण्डे-यो वाञ्छति नरो मुक्ति पितुमिः सह चाऽऽत्मनः असतानश्च यस्तस्य भराद्धे परोक्ता चयोदश्शी संतानयुक्तो यः कुयत्तिस्य वंडाक्षयो भवेत्‌ अद्य प्रभृति वै राद्धं जयोदश्यां कर्ष्यिति कन्यागते सहस्रांशो तस्य स्याद्रशसंक्षयः इति शापेन देवानां नि्दग्धेयं महातिथिः ततः प्रभृति नेतस्यां कियते भराद्धमुत्तमम्‌ इत्यादिभिस्त पुत्रवतः काम्यश्राद्धमेव निषिध्यते, तु नित्यमपि भ्राद्धमेतेष्वक्रुवांणो नरकं प्रतिपद्यते इत्यादयुदाहतवचन विरोधात्‌ काम्यमप्युत्तमविशेषणाव्‌ावाहनाभ्यं- वानादीतिक्तव्यता विशिष्टमेव निषिध्यते अत एव अतः श्राद्धं विना देयं तिने मधुपायसम्‌ खड्गमांसं कालक्षाकं मासं वार्धीणंसस्य तस्याभावे तु दातव्यं क्षीरीदनमनुत्तमम्‌ तस्मिन्नहनि विपरभ्यः पितृणां तु्तये नरप इत्ययिमवचनेन बाह्यणमोजनविधानात्‌ अत एव

~~ ~~~ -- ----- --- ^~ === "~~~ [वि

११, घतपायस्रः। २. घ. णकस्य

[ कभ्णपरल्षधाद्वकारनिणगयः ] पुरुषार्थविन्तामणिः ४८५

प्रजां मेधां प्यं पुटि स्वातच््यं वृद्धिमुच्माम्‌ दीर्घमायुरथेश्वर्यं ङुर्बाणस्तु जयोदरीम्‌ अवाप्रोति संदेहः श्राद्धं श्रद्धापरो नरः इति, द्रादइयां मतिसंपन्नस्रयोद्रयां बहुप्रजः आयुष्मतीं प्रजां चेव धनं वद्यं विन्दति इति, प्रोष्ठपद्यामतीतायां मघायुक्तां जयोदशीम्‌ पराप्य श्राद्धं तु कतव्यं मधुना पायसेन प्रजामिष्टां यशः स्वर्गमारोग्यं धनं तथा चरणां श्राद्धे तथा प्रीताः प्रयच्छन्ति पितामहाः इति माकेण्डेयवद्धमनुशाङ्खटिखितवचनबोधितं फलम्‌ अयनद्वितये राद्धं विषुवहितये तथा युगादिषु सवासु पिण्डानिवंपणादुते इति पुट स्त्यवचनादसंतानस्य पिण्डदानरहितेनापि श्राद्धेन मवति तथा प्रवत इतिकर्तव्यतयाऽपि रहितेनेतेन फटसिद्धावपि बाधकाभा- वात्‌ अत एव ज्ञातीनां त॒ मवेच्छेष्ठः कुवञ्छ्राद्धं चयोदकश्शीम्‌ नावश्यं तु युवानोऽस्य प्रमीयन्ते नरा गहे इति महामारतस्य- संतानयुक्तो यः कुर्यात्तस्य वंशाक्षयो भवेत्‌ इत्यादिनागरखण्डादिवचनैनं विरोध इति बोध्यम्‌ एतेन वयं तु परयामो निषेधवचनानि सपुत्रविषयाण्येवासंतानस्तु इति नागर- खण्डवचनादित्यादिनिणयसिन्ध्वाद्यर्वाचीनय्न्था उपेक्षया मारतादि.- वचनविरोधात्‌ इदं श्राद्धं दीश्राद्धवदेव कार्य क्षयाहभाद्धवत्‌ तदाह हेमादतो काष्णार्जिनिः- श्राद्धं तु नेकवर्भस्य जयोदृर्यामुपक्रमेत्‌ अतुपतास्त्न येऽस्य स्युः प्रजां हिंसन्ति तस्य ते इति स्थृत्यन्तरं--नेच्छे्योदशीभ्राद्धं पुचरवान्यः सुतायुषोः एकस्यैव तु नो ददयात्पार्वणं तु समाचरेत्‌ यः पुत्रवान्युतायुषेरभिवृद्धिमिच्छेत्स एकवर्गस्येव श्राद्धं नो दद्या- दपि तु मातामहवगदिशेनापि पावंणं समाचरेदिति हेमादिमाधवा- दयः नन

४८६ विष्णुमहविरवितः- [ ङष्णवक्श्राद्धकाषनिरणयः |

पितरो यत्र पुज्यन्ते त्र मातामहा धुवम्‌ अविहेपेण कर्तव्यं विशोषान्नरक बजेत्‌ इतिवेचनाद्मावास्यादिकाटिकपितुव्गभाद्धे मातामहपार्वणस्याऽऽ- वरयकत्वेनैकवगेभ्राद्धस्यापरसक्तत्वात्कथं वचनप्रामाण्यम्‌ द्विती यबाह्यणमोजनासामर्थ्येन तत्मसक्तिरिति शङ्कयम्‌

एकेनापि हि विप्रेण षट्‌पिण्डं श्राद्धमाचरेत्‌

षडरष्यान्दापयेत्तच षड्भ्यो दद्यात्तथाऽदानम्‌

पिता भुङ्क द्विजकरे मुखे मुङ्के पितामहः

प्रपितामहस्तु तालस्थः कण्ठे मातामहः स्मृतः

प्मातामहस्तु हृदये वद्धो नामो तु संस्थितः

एवमप्याचरेच्छ्राद्धं षडदेवत्यं महामुने

विभक्तं कारयेद्यस्तु पितहा निगद्यते

इति हेमाद्रौ देवलस्पृतिषिरोधात्‌ तस्मदेकवर्भश्राद्धप्राप्त्यभावाः-

त्कथं प्रामाण्यमिति चेत्‌ येन पुरुषेण सवंशाखोक्ताद्धोपसंहारेणैव कमं कतंव्यमित्यादिसिद्धान्तः षण्णां विधायकानि सूच्रान्तरादीनिच ज्ञातानि, किंतु पितरिदं तेऽर्ध्य पितामहेदं तेऽ्ण्य प्रपितामहेदं तेऽध्यंमिति सूत्रमेव इष्ट, तस्य पिादिचयाणामिव कर्तव्यमिति प्रसक्तो तावन्माचं कतेव्यं कितु मातामहपार्वणमप्यवश्यं करतंव्यमित्येतद्विधा- यकत्वेन वचनसामओस्याद्व्यामोहप्राप्तमेकव्गभ्राद्धमनेन निषिध्यते हेमादिमाधवयोरप्युक्ता्थं एव तात्पर्यात्‌ एतेना विशेषेणेति तु येन माता- महेन सह मातुः सपिण्डीकरणं इतं, तद्धिषयमेव तेन भाद्रकृष्णचयो- दश्यां दर्शादौ पितुवर्गश्राद्धमाच्रेणापि निव्यक्षाखार्थसिद्धावपि ताव- न्माच्रं कतव्य, किंतु मातामहपार्वणमपि, इति काठतत्वविवेचनाद्‌- योऽवाचीनयन्था उपेक्ष्याः उदाहूतानेकवचनहेमादिमाधव विरोधात्‌ यस्तु प्रतिदिनं पक्षपर्यन्तं सपिण्डकं महालयश्राद्धं करोति तेन जयोद्‌- इ्यामपि तथेव कार्यं नेव नन्दादिवर्ज स्यादित्युदाहतव चनात्‌ इति अयोदृकीमिर्णयः। अथ महाठयान्तर्गतचतुद॑शीश्राद्धनिणयः तत्र याज्ञवल्क्यः

प्रतिपतमूतिष्वेकां वर्जयित्वा चतुर्व्षीम्‌

दारेण तु हता ये वै तेभ्यस्तच प्रदीयते

[ कष्णक्षश्राद्ध काङनि्णेयः पुरुषार्थविन्तामणिः ४८७

ब्ह्माण्डपुराणे- प्रायो नाहकशस्रािविषोद्धन्धनिनां तथा चतुदश्यां तु कर्तव्यं तुप्त्य्थमिति निश्चयः नागरखण्डे-अपसृत्युभवेत्तेषां शखमत्युरथापि वा उपसगान्वितानां विषगरत्युमुपेयुषाम्‌ वद्धिना प्रदग्धानां जलग्रुत्युञुपेयुषाम्‌ सर्पत्याघ्हतानां मरतस्योद्रन्धनैरपि श्राद्धं तेषां प्रकरतंव्यं चतुर्दश्यां नराधिप इति अपमत्युरकालम्रत्युः अत एव माकंण्डयः- युवानः पितरो यस्य गताः शख्रेण वा हताः तेन कार्य चतुदृश्यां तेषां तुिममीप्सता इति उपसगों ग्हभूतादिप्रवेशः बह्यवैवर्ते- युवानस्तु गृहे यस्य भ्तास्तेषां प्रदापयेत्‌ शसेण हता ये वे तेभ्यो दद्याचतुर्दृशीम्‌ मरी विः-विषराख्रभ्वापदादितिर्यग्नाह्यणधातिनाम्‌ चतुद॑यां करिया कार्या येषां म्त्युधिगर्दितः इति विषादिकरतो धातो येषां ते तथोक्ताः प्रचेताः- वृक्षारोहणलहायेर्विद्युजललविषादिभिः। नखिदंटिविपन्ना ये तेषां शस्ता चतुरदक्षी आदिज्ञब्देन भृगुपतनादयो गृह्यन्ते हेमादौ मनुः- ज्ञातिशरष्ठयं जयोव्रयां चतुर्दश्यां तु सप्रजाः प्रीयन्ते पितरश्चास्य ये शख्रहता रणे ये तु शाखानुज्ञातजलायिप्रवेशादिना म्रतास्तेषां चतुदैश्यां भरद्धंन कायम्‌ अत एव श्ाकटायनः- जलाभिभ्यां विपन्नानां संन्यासे वा ग्रहेऽपि वा श्राद्धं कुर्वीति तेषां वे वर्जयित्वा चतुदंशीम इति जलाथिग्रहणं विधिपरिगृहीतम॒गुपतनादिमरणहेतूनासुपलक्षणम्‌ उद्ाहूतवचनानि तु अविहितजलादिमरणविषयाणि अत एव पति. मरणानन्तरं विहिताभचिपरवेदोन प्रतानां खरीणामपि चतुदश्यां श्राद्धं कार्यम्‌ इदं श्राद्धं पित्रादीनामप्येकोदिषटमेवाऽऽह गारम्यः-

४८८ विष्णुमहविरवितः- [ रष्णप्श्राद्वका्निणवः ]

चतुदंश्यां तु यच्छ्राद्धं सपिण्डीकरणात्परम्‌ एकोदिषश्विधानेन तत्कार्यं शख्घातिनः मविष्यत्पुराणे-समत्वमागतस्यापि पितुः शख हतस्य वै एकोधिष्ठं सुते; कार्य चतुर्दश्यां महाटये इति अचत पितुसुतयहणं श्राद्धदेवतातदधिकारभात्रोपटक्षणम्‌ मनुरपि-एकपिण्डीकृृतानां तु पृथक्त्वं नोपपद्यते सपिण्डीकरणाद्रर्ध्वमते कृष्णचतुर्दशीम्‌ शति अव शख्रादिहतानामेव चतुदैश्यां तेषां चतर्वैरयामेवेति दिष्धो नियम इति केचित्तद्युक्तम्‌ भ्राद्धं कार्य दिनि दिने। नैव नन्दादिवर्ज्यं स्यान्नैव वर्ज्या चतुर्दशी इति वचनविरोधात्तेषामेवेत्यस्यायुक्तत्वात्‌ आहवेषु विपन्नानां जलाथिभूयुपातिनाम्‌ चतुर्दश्यां मवेत्पूजा अमावास्या तु कामिक इति मद्नरत्नोदाहतदेवी पुराणे प्रजा भाद्धरूपा, अमावास्याग्रह- णस्योपटक्ष गत्वादमावास्यादिकाटेष्वपि तेषां तुष्त्यर्थं श्राद्धविधाना- त्तषां चतुदैश्यामेवेस्यस्याप्ययुक्तत्वात। शखादिहतानां बचतुरवश्यामेकोदि- एमेवेत्यत्र कारणमुक्तं हेमादो नागरखण्डे- यदि प्रेतत्वमापन्नः कदाचित्तत्पिता मवेत्‌ तृप्त्यर्थं तस्य कर्तव्यं भाद्रं तत्र दिनि नुप पितामहायास्तत्राहि भ्राद्धं नाहन्ति कुजात्‌ अथ चेद्भाम्तितो दद्याद्धियते राक्षसैस्तु तत्‌ बह्मणो वचनाद्राजन्मूतप्रेतेश्च दानवैः तेनेकोदहे्टमेवाच कर्तव्यं त॒ पार्वणम्‌ पितपक्षे चतुदंश्यां कन्यासंस्थे दिवाकरे एतस्मात्कारणाद्राजन्पार्वणं नेव कारयेत्‌ इति अत एव शश्रहतस्य पितुश्चतुदश्यामेकोिष्टे कृतेऽपि तेन पितामहा- ेस्तप्त्यसिद्धे काङ्खन्ति पुज्रपौेभ्यः पायसं मधुसंयुतम्‌ तस्मात्तांस्तत्त विधिना तप॑येत्पायसेन हि

[ कष्णपक्षश्राद्धकाडनि्णयः | पुरुषार्थचिन्तामणिः ५८९

इत्यादिवचनापितामहादित्प्त्य्थं दिनान्तरे पादंणविधिना महालय श्राद्धं कतंव्यमेवेति हेमादिः संगच्छते पितामहोऽपि चेच्छलादिना हत स्तदा तस्प्रापि चतुर्दश्यामेकोदिष्टं कार्यम्‌। तथा हेमाद्रौ स्मत्यन्तरम्‌ एकस्मिन्द्र्योर्वैको दिष्टविधिरिति। यत्तु इदं वेकोदिष्टमपि देवयुक्तं कार्यम्‌- | प्रेतपक्षे चतुर्दद्यामेकोदिषटं विधानतः | | दैवयुक्तं तु तच्छ्राद्धं पितूणामक्षयं भवेत्‌ इति प्रयोगपारिजात उक्तम्‌, तचानिर्दष्टमूलकेन वचनेनेकोदिषट देवहीनमित्यादिविचनानां बाधः कथमिति चिन्त्यम्‌ यदा पिच्रादयख- योऽपि शखादिना हतास्तत्र चयाणां पार्वणमेव कार्यम्‌ तवाह मदन. रले ब्रहत्पाराह्रः- चतुदृश्यां तु यच्छाद्धं सपिण्डीकरणे कृते एकोदिष्टविधानेन तच्छुर्याच्छस्रघातिनाम्‌ पि्रादयश्रयो यस्य शस्रघातास्त्वनुक्रमात्‌ भूते पार्वणं कुर्यादाष्दिकानि पृथक्पुथर्‌ इति

अत एवेकस्मिन्द्रयोर्वैकोदिष्टविधिरिति विकशेषाभिधानाञ्रयाणां शाखादिहतवत्वे पार्वणमेव अनेनैवाभिप्रायेणापरारणापि पार्बणमेवोक्त- मिति केचित्‌ अन्ये त्वाहुरयुक्तमेतत्‌ एकस्मिन्द्रयोर्वैत्यस्योपलक्षण- त्वात्‌ अत एव देवस्वामिनोक्त-बिष्वपि शखहस्तेषु एकाटिष्टवयमेव कार्यं नतु पार्बणमाहत्यवचनाभावादिति तदुयुक्तप। उपलक्चषणत्वे टक्ष- णाप्रसङ्गादिति हेम्विक्रृतं मपतान्तरदूषणं संगच्छते अतएवेक स्मिन्दयो- वैकोदिष्टविधिरिति विहेषोपादानाञ्याणां तथात्वे पार्बणमेवेति चन्वि- कापरार्कयोर्मतमिति माधवश्च यत्त जयाणां शखहतव्वेऽपि एकोदहि- जयमेव कार्यमिति देवस्वामिमतमेव युक्तमिति प्रतिभाति, इति माध- वेनोक्तं तद्यदि पार्बणविधायकपरारवचनं स्यादिति करखाचिन्तया देषस्वाम्याशषयवर्णनमाचं नतु वस्तुस्थितिः भूते पावंणं कुयादिति परा- शरवचने लक्षणाप्रसङ्गादिति हेमाद्योर्विरोधादिति बोध्यम्‌ अत एव चयाणां शखहतव्वेऽपि एकोदिष्टत्रयमेव कार्य, पार्वणमिति काटवच्व- विवेचनाद्योऽर्बाचीनय्रन्था उपेक्ष्या चन्दिकापराकमदनरत्नादिविरो- धादिति। यस्तु अस्यां चतुर्दश्यां शक्लादिना मृतस्तस्य चतुर्दशी निमित्तमे- कोदिष्ठं क्षयाहनिमित्तं पाणं वेकोदिषं ,वा यथाद्ुलाचारमिति

४९० विष्णुमडविरचितः- [ एकादिष्टकार्निगेयः ]

श्राद्धद्वयं प्राप्रोति इत्यापाततो हेमादिणोक्तं विज्ञानेन्वरादिभिश्च क्षया- हनिमित्तपार्वणेकोदिश्योर्धिकल्प एवेव्युक्तम्‌, तथाऽप्यये हेमादगिणा क्षयाहनिमित्तं पार्वणमेवेति सिद्धान्तितम्‌ युक्त चेदमेव अभावास्याक्षयो यस्य परेतपक्षेऽथवा पुनः इति क्चयाहपरकरणोदाहतवाक्येन प्रेतपश्चे ` मतस्य क्षयाहे पार्वणस्थैव विधानात्‌ तेनातरैव चतुदश्यां यः शखादिनिा मृतस्तस्य क्षयाहनिमित्तं पार्वणमेव कार्यम्‌ चतुर्दशषीनिमित्तेको दिष्टस्य प्रसङ्गादेव सिद्धिरिति) इति महालयचतुदशीभ्रद्धानिणयः अथेकोरिटकाठः तचैकोदिषट दिविधं नवं नवमि चेत्याह हेमा- व्रावाश्वलायनः- नवश्राद्धं दृश्षाहानि नवमिभ्रं षड़तून्‌ इति तत्र नवान्यनेकविधानि- जीणि संचयनस्या्थ तानि वे शुणु सांप्रतम्‌ यच स्थने भवेन्मव्युस्तत्र भ्रद्धं तु कारयेत्‌ एकोहिष्ट ततो मागे विश्रामे यत्र कारितः ततः संचयनस्थाने ततीयं भ्राद्धमिष्यते पश्चमे सप्तमे तद्टदष्टमे नवमे तथा दशमैकादशे चेव नवश्राद्धानि तानिवै॥ कात्यायनः- चतुर्थं पश्चमे चेव नवमेकादशे तथा यत्तु वे दीयते जन्तोस्तस्नवभ्राद्धमुच्यते राङ्कः-अयं भराद्धमश्युद्धोाऽपि कुयदिकादशेऽहमि ¦ कतुंस्ताक्काटिकीौ ज्ुद्धिरशद्धः पुनरेव सः सिष्ठः-प्रथमेऽद्धि तृतीये पश्चभ सप्तमे तथा नवभेकादशो चेव नवश्राद्धानि षट्‌ तथा इति मरणाद्धिपमेषु दिनेप्वेकेकं नवश्राद्धं कुर्यादानवमाद्यत नवमं विच्छि- यतैकादशेऽद्वि तच्छुयादिति बौधायनेन पश्चोक्तानि अत्र व्यवस्थोक्ता शिवस्वामिना- नवभाद्धानि पश्चाऽऽहुराश्वलायनशासिनः , आपस्तम्बाः षडित्याहुर्विभाषामितरयिणः इति वृ द्धवसिष्ठः-जलन्ध्वा तु नवश्राद्धं परेतत्वान्न विमुच्यते ` अर्वाक्तु हादश्ाहस्य लण्ध्वा तरति दुष्करतम्‌ इति

[ नवश्राद्धका्निणयः ] पुरुषार्थविन्तामाणिः ४९१

अचर पूर्वपूर्वश्राद्धं स्वकाले कृतं चेदुत्तरेण सह तत्कु यात्तदाह कण्वः नवश्राद्धं मासिकं यद्यदन्तरितं भवेत्‌ तदुत्तरेण सातन्ञ्यादृनुष्ठेयं प्रचश्चते सातश्छयं समानतन््रता हेमाद्रौ कोौम- पञ्चमे सप्तमे "चेव नवमेकादशे तथाः युर्मांस्तु भोजयेद्विप्रान्नवभ्राद्धं तु तद्विदुः शूलपाणी तु अयुग्मान्भोजयेद्िप्रानिति पाठः बह्मपुराणे- चतुथं बाह्मणानां पञ्चमेऽहनि भूभृताम्‌ नवमे वैश्यजातीनां श्ूदाणां दक्मात्परे तचनैवाविः-पेतार्थ सूतकान्ते तु बाह्यणान्भोजयेत्ततः नवश्राद्ध निमित्त तु रकमेकादशेऽहनि एवं वेकादक्षादिकान्नवश्राद्धादाकशोचान्ते विधीयमानं बाह्मण मोजनं कर्मान्तरमिति हेमादिः युद्धहतादौ सद्यः शोचेऽप्पेकोदिष्टादिकमेकाद्‌- हादिनि एव तदाह हेमाद्रौ पेठीनसिः- सद्यः शौचे प्रदातव्यं प्रेतस्येकादशेऽहनि एव दिवसस्तस्य श्राद्धशय्यासनादिषपु इति धृहस्पतिः- चतुर्थेऽहनि विपभ्यो देयमन्नं हि वान्धवः गावः सुवर्णं पित्तं प्रेतमुहिश्य शक्तितः चतुर्थेऽहनि संचयाह इति हेमाद्रिः यदिष्ठं जीवतश्चाऽऽसीत्तहदयात्तस्य यत्नतः इति ` एको हिष्ट विधानेन यदेकस्य प्रदीयते आवाहना्यीकरणरहितं देवर्वाजितम्‌ वस्राटंकारशय्यायं पितुयद्राहनायुधम्‌ गन्धमाल्यैः समभ्यच्यं श्राद्धभोक्ये तदप॑येत्‌ इति मात्स्येऽपि-सूतकान्ते द्वितीयेऽद्वि शय्यां द्दयास्सुलक्षणाम्‌ काश्चन पुरुषं तन्न फटपुष्पसमन्वितम्‌ संपज्य द्विजदांपत्यं नानारत्नविभूपणेः वृषोत्सर्गं कुर्वीति देया कपिला ज्युभा इति अचर वृषोत्सगं आदयः ` एकादशेऽह्नि प्रेतस्य यस्य नोत्सूज्यते वृषः प्रेतत्वं सुस्थिरं तस्य दत्तेः श्राद्धशतैरपि

४९२ विष्णुमहविरवितः- [षोडशश्राद्धकारनिगेवः]

इति षट धिदान्मते मिन्दाश्चतेः खीषु विशेष उक्तः संग्दे- पतिपुच्वती नारी भमतुंरये गता यदि वृषोत्सर्ग कुर्वीत गां वद्यात्सवत्सकाम्‌ इति अस्मिस्त्वेकादश्षाहे तु द्विजा एकादशेव तु इति मास्स्य एकादृङ्ञ बाह्यणा इत्युक्तं मुख्यः कल्पः। एको बाह्मण इत्यनुकल्पः। अत एव विष्याना शक्त्यपेक्षया बहव इत्युक्तम्‌ इदँ चेका- दृक्ञाहिकं महेकोदिषटसंज्ञं क्षञ्चियादिभिरप्येकादक्ञाह एव कायम्‌ आयं भ्राद्धमञयद्धोऽषीति, सद्यःशौचे प्रदेयमिति शङ्खपेटीनसिवचनात्‌ यत्तु अथाक्ौ चापगम इति विष्णुनोक्तं तत्कतुँस्तात्काटिकी छद्धिरिति- वचनोक्ततात्काटिकाशश्ौचापगम इति व्याख्येयम्‌ अन्यथा मन्चवर्ज हि श्युदरस्य द्वादशेऽहनि कीतितम्‌ इति सपिण्डीकरण विषय विष्यावाक्य विराधापत्तेः, शङ्का दिवाक्यवि- रोधा एतेनैकाहाद्याशोचे द्वितीया पदिदिने कर्तव्यमिति गोडादियन्थाः क्षन्चियादिभिः स्वाकश्ोचान्ते चयोदशाहादौ कार्यमिति कालतत्वविवेच- नाद्यवाचीनयन्थाश्चोपेक्ष्याः उदाहतवचन-- एकादृशेऽद्धि यच्छ्राद्धं तत्सामान्यमुदाहूतम्‌ चतुणाम पि वर्णानां सूतक तु प्रथक्पथक्‌ इति पेटीनसिंवचनहेमाद्यादिनिबन्धविरोधात्‌। इति नवश्राद्धकाटः। अथ नवमिश्रसंज्ञकषोडशश्राद्धकालः तत हेमाद्रौ बाद्यम- नृणां तु त्यक्तदेहानां श्राद्धाः षोडदा सर्वदा चतुथं पश्चमे चेव नवमेफाद्दो तथा॥ ततो दवादक्षमिमसिः भादरा द्वादज्ञसंख्यया कव्याः श्रुतितस्तेधां तत्र विप्रास्तु भोजयेत्‌ माधवे जातूकण्यस्त्वाह- द्वादश्चे प्रतिमास्यानि आयं षाण्मासिकं तथा जैपक्षिकाष्दिके चेति भराद्धान्येतानि पोडज्ञा इति

अत्रा्यषाण्मासिकाग्दिकिाब्दा ऊनमासिकोनषाण्मासिकोनाष्दिक- पत द्वाद्शानामपे मासिकानां पथग्यहणात्‌ हेमाद्रौ तु-

१६, मासनां |

[ षोडशशराद्धकाटनिणेयः ] पुरुषार्थविन्तामणिः ४९३

क्ादङ् प्रतिमास्यानि आच्षाण्मासिके तथा सपिण्डीकरणं चव इत्येतच्छाद्धषोडश्ाम्‌ इति जात्रुकणण्यवचनपाठः। तच्ाऽऽयमूनमासिकम्‌ षण्मासिक ऊन- षाण्मासिकोनाष्दिके सपिण्डीकरणमूनाब्दिकिमित्यथादिकाथंकत्वमिति बोध्यम्‌ नवभ्राद्धं दशाहानि नवमिभ्राणि षडतून्‌

इत्याश्वलायनोक्तेरेतान्येव नवमिश्राणि पोडज् भाद्धानि। बाह्यं तु नवमिश्रगतषोडकषत्वबोधकमरशक्तविषयमिति बोध्यम्‌ मासिकानां काट उक्तो याज्ञवल्क्येन--~

मृतेऽहनि तु कर्तव्यं प्रतिमासं तु वत्सरम्‌ प्रतिसंवत्सरं चेवमायमेकादशेऽहनि मासश्चाच्र मततिधथिमारम्य धिङत्तिथ्यात्मकश्चान्द्रौ याह्यः वत्सर पर्यन्तं मासि मासि मृतेऽहनि शराद्धं कतेव्यम्‌ सपिण्डीकरणाद्ध्वं प्रतिसंवत्सरं म्रतेऽहनि श्राद्धं कर्तव्यम्‌ आयं तु मासिकमेकादशोऽद्ि कर्तव्यमिति हेमादिमाधवादयः। तेनैकादज्ोऽद्धि आदयमासेक, नवभ्राद्ध, महैको दिष्टं चेति श्राद्धवयमिति बोध्यम्‌ एतेनाऽभद्ाग्विकिमेकादृङ्ञाहे कतंव्यमिति केषां विदर्वाचीनानामुक्तिरुपेक्ष्या आब्दिकं प्रथमं यत्स्यात्तत्ुर्वीति मलिम्लुचे इत्यादिव चनाथाज्ञाननिबन्धनत्वाच अत एवाऽऽद्याष्द्िकिमेकादशाहे कार्यमिति शलपाण्यादृयोऽप्युपेक्ष्याः

सपिण्डीकरणं कृत्वा कुर्यत्पार्वणवत्सद्‌

प्रतिसंवत्सरं विद्राञ्छागलटेयोदितो विधिः

आपाद्य सह पिण्डत्वमोरसो विधिवत्सुतः

कुर्वीत दुर्शवर्छ्ाद्धं मातापिच्ोभ्रंतेऽहानि

मृताहनि पितुस्तु कुयाच्छ्राद्धमाद्रात्‌

मातुश्चैव वरारोहे वत्सरान्ते ग्रतेऽहानि

नाहं तस्य महादेवि पूजां गह्णामि नो हरिः

प्रथममासिकोनमासिकद्वितीयमासिक्रैपाक्षिकतुतीयमासिकथतुथ॑मा-

सिकपश्चमषाण्मासिकोनषाण्मासिकसप्तमाष्टमनवमदङमेकादङद्रादश्- मासिकोनाष्ठिकानि षोडश भराद्धानि कमेण दद्यादिति हेमाद्रशुदाहतज्ञा-

४९४ विष्णुमहविरवितः- [ षोडशश्राद्धकाशनिर्णयः ]

तातपप्रमासखण्डादिवचनकल्पसु्ैः संवत्सरान्ते म॒ताहसंबन्धिन्यां तिथौ "सांवत्सरिक श्राद्धं कतेव्यमिति हेमादिमाधवादिभिश्च सह विरोधात्‌ अत एव- चक्रवत्परिवर्तेत सूयः काटवश्ादयतः अतः सांवत्सरं श्राद्धं कतंव्यं मासचिद्धितम्‌ मासचिहं तु कर्तव्यं पोषमाघाद्यमेव हि यतस्तत्र विधानेन मासः परिकीर्तितः इति लघुहारीतव चनं संगच्छते तस्मान्मासाद्यतिथी मासिकावुष्ठा- नमब्दे जति द्वितीयाब्दाययतिथावाब्दिकिभ्राद्धानुष्टानमिति हेमाद्रञुक्तमेव युक्तमिति बोध्यम्‌ अत एव- मासादौ मासिकं कार्यमाब्दिकं वत्सरे गते आदयमेकादकशे कार्यमधिके त्वधिकं भवेत्‌ इत्यवां चीनोदाहतलोगा्षिवचनं संगच्छते ऊनषाण्मासिकदेः काटमाह हेमादो पेदीनभिः घाण्मासिकाष्दिके भराद्धे स्यातां पूतेद्युरेव ते मासिकानि स्वकीये तु दिवसे द्वादशेऽपि वा इति माधवे गोभिलः- ऊनषाण्मासिकं षष्ठे मासेऽधन्यूनमासिकम्‌ तर पश्षिकं तुतीये स्यादनाब्दं द्वादशे तथा मदनरत्ने भविप्ये- ञैपक्षिकं भवेदरवत्ते चिपक्षे तदनन्तरम्‌ इति श्लोकगोतमोऽपि- | एक द्विवि दिनेरूने सचिभागेनोन एव वा भ्राद्धान्य॒नाष्दिकादीनि यादित्याह गोतमः ऊनमासिकस्य कालान्तरमाह गोभिलः- मरणाहूाद्श्षाहे स्यान्मास्य॒ने वोनमासिकम्‌ इति द्विञ्यादिदिनन्यनयपक्षे नन्दारिनिषरधमाह माधय गार्यः- नन्दायां भागवदि्नि चतुदश्यां जिपुप्करे ऊनश्राद्ध कुर्वीति गही पचधनक्षयात्‌॥ मरीवचिः-दिपुष्करे नन्डासु सिनीवाल्यां भगोह्नि ` चतुदृश्यां नोनानि कृत्तिकासु चिपुष्करे इति

[ सपिण्डोकरणक्ाखनिणधः ] पुरुषार्थचिन्तामणिः ४९५

मद्ातिथयस्निपाहक्षाणि भादुमौमङानैश्चरवारा एषां चयाणां योग- खिपुष्करं दयोर्योगो द्विपुष्करमित्य्थः हेमाद्रौ पठीनसिः- सपिण्डीकरणादर्वाह्र्याच्छाद्धानि षोडश एकोदिष्टविधानेन कुर्यात्सर्वाणि तानि इति आहिताः परेतश्राद्धकाषमाह कात्यायनः- भ्राद्धमथिमतः कार्यं दाहादेकादरोऽहनि धुवाणि तु प्रकुवंन्ति प्रमीताहनि सवेदा ैपक्षिकादूर्ध्वानि धुवाणि अत एव जातूकण्यंः-- ऊर्ध्वं विपक्षायच्छाद्धं मताहन्येव तद्धवेत्‌ अधस्तु कारयेहाहादाहितायर््विजन्मनः इति असामथ्यं आह हारीतः- मुस्यं भाद्धं मासि मासि अपयपिमतुं प्रति दादशाहे वा भोज्या एकाहे द्वादशापि वा इति नवभ्राद्धादौ भोजने प्रायधित्तमाह हारीतः- चान्द्रायणं नवश्राद्धे प्राजापत्यं तु मासिके, एकाहस्तु पुराणेषु भायधित्तं विधीयते इति इति नवमिभ्रसनज्ञकानां षोडकशश्राद्धानां काटः। अथ सपिण्डीकरणकालः तच निरयः प्रेतस्य निरयिः कर्ता संवत्सरे पर्णे तदुत्तरम्ताहे सपिण्डने दयुर्यात्‌ तदुक्त मविष्यत्पुराणे- सपिण्डीकरणं कुयादययजमानस्त्वनथिमान्‌ अनाहताः प्रेतस्य पर्णेऽष्दे भरतम इति हेमाद्रौ एलस्त्यः- निरथिकः सपिण्डत्वं पितुर्मातुश्च धर्मतः पूणे संवत्सरे छ्ुर्यादवृद्धिर्वा यदहर्भवेतर वद्धिनिमित्तं चोलादिकम्‌ शास्यायनः- प्रेतश्राद्धानि शिष्टानि सपिण्डीकरणं तथा अपक्रष्यापि ज्र्वीति कतुं नान्दीमुखं दिजः अनेन प्रेतकर्मकर्तुस्तत्समातेः पर्व वद्धिश्राद्धेऽनधिकारोऽपि सूचितः अत एव हेमाद्रो टपुद्ारीतः

१खग ग्‌, ज. कता

४९६ विष्णुमहविरवितः- [ पपिण्डीकरणकाडनिणवः |

भ्राता वा भ्रातुपु्ो वा सपिण्डः शिष्य एव वा सह पिण्डक्रियां कृत्वा कुर्यादाभ्युदयं ततः इति नागरखण्डे--ततः सपिण्डीकरणं वत्सरादरध्वंतः स्थितम्‌ वद्धिर्वाऽऽगामिनी चेत्स्यात्तद्वांगपि कारयेत्‌ उक्षना-- पितुः सपिण्डीकरण आब्दिके भुतवासरे आधानाद्युपसंप्राप्तावेतत्मागपि वत्सरात्‌ ततर चापकृष्यमाणे सपिण्डीकरणे तदन्तमपकर्षे स्यादिति न्यायास्- त्यवतनानि षोडश श्राद्धानि कृत्वेव सपिण्डीकरणं कार्यम्‌ अत एव वद्धवरशिषठः- भ्राद्धानि षोडश्ादच्वा नेव कुर्यात्सपिण्डनम्‌ तद्धानी तु कृते प्रेतः पितुत्वं नोपपद्यते पोडश्राद्धहानौ करते सपिण्डीकरण इति शेषः शाटयायनिः-परेतश्राद्धानि स्वांणि सपिण्डीकरणं तथा अपकृष्य प्रकरर्वीति कुयौन्नान्दीमुखं ततः सपिण्डीकरणाप्पर्वमपकर्षेण करृतानामपि मासिकानां स्वकाटेषु पुनरप्यनुष्ठानमाह टोगाक्षिः- यस्य संवत्सरादवांक्सपिण्डीकरणं भवेत्‌ मासिकं चोदकुम्भं देयं तस्यापि वत्सरम्‌ माधवे गोभिटः- यस्य संवत्सराद्वण्विहिता तु सपिण्डना विधिवत्तानि कुर्वीति पुनः भ्राद्धानि षोडश पेदीनमिः-पपिण्डीकर्णादर्वाङ्कर्थाच्छ (दधानि षोडश एको दिष्टविधानेन कुर्यात्सबणि तानि तु सपिण्डीकरणाद्रध्वं यदा कुर्यात्तदा पुनः पत्यब्दं यो यथा कुथांत्तथा कुयांत्सदा पुनः आवर्तनं चोध्व॑भाविनामेव नाधोभाविनाम्‌ तदाह कार्ष्णाजिनिः अर्वागब्दाद्यत यत्र सपिण्डीकरणं कृतम्‌ , तद्व मासिकानां स्वा्यथाकालमनुषटितिः इति गालवः-अर्वात्संवत्सराद्यस्य सपिण्डीकरणं कतम्‌ षोडज्ञानां द्विरावुति, कुर्बादित्याह गौतमः

[ सपिण्डाकरणकलः] पुरुषाथचिन्तामणिः ४९७

षोडशानां मध्ये यान्यपकरष्य कृतानि, तेषां द्िरावृत्तिः पर्ववचनेक- वाक्यत्वात्‌ सपिण्डीकरणाद्ूध्दं स्वस्वकाले .पुनरनुषठेयानां वृद्धिपरा्तौ पुनरप्यपकषंमाह शास्यायनिः- सपिण्डीकरणादर्वागपक्रुष्य कृतान्यपि पुनरप्यपक्रष्यन्ते वुद्ध्युत्तरनिपेधनात्‌ इति निषेधमाह कात्यायनः- | निर्व॑त्यं वद्धितन्त्रं मासिकानि तन्त्रयेत्‌ अयातयामं मरणं भवेत्पुनरस्य तत्‌ इति बृदूध्यनन्तरं मासिकाुवतेने नूतने मरणं भवेदिति मावः। बद्ध विना पुनरपकपें दोषमाह शास्यायनः- अन्तरेणेव यो वृर प्रेतश्राद्धानि कर्षति। श्राद्धी नरके घोरे पित्ुभिः सह मज्नति इति हेमाद्राबुशना- द्धिश्राद्धषिहीनस्तु प्रेतश्राद्धानि यश्चरेत्‌ श्राद्धी नरके घोरे पितुभिः सह पच्यते असमर्थं प्रत्याह हेमाद्रौ गोभिलः- पर्णे संवत्सरे षण्मासे िपक्षे वा यदह्वृद्धिरापदयेत, इति अत्र बृद्धिरागामिनी चेत्स्यादित्यनेनेकवाक्यतवार्थं यदहवृद्धिः संनिधीयेतेति व्याख्येयम्‌ अन्यथा वृद्धिभराद्धस्य पर्वाह्नकालवत्वात्सपिण्डीकरणस्या- पराह्कालत्वेनैकदिनिऽसंमवात्तेन पवदिनि कर्तव्यमित्यथंः चतुर्विश्ञ- तिमते- सपिण्डीकरणं कुयादयजमानस्त्वनगिमान्‌ अनाहितायेः परेतस्य पूर्णेऽब्दे भरतर्पम द्वादशेऽहनि षष्ठे वा चिपक्षे वा बिमासिके एकादशोऽपि वा मासि मङ्गलं स्यादुपस्थितम्‌ इति, व्याघ्रः-आनन्त्याक्छुठ धमाणां पुसां चेवाऽऽयुषः क्षयात्‌ अस्थिरत्वाच्छरीरस्य द्वादशाहः प्रशस्यते इति निरथिकसपिण्डीकाटमिणंयः अथ साधिकसपिण्डीकालः तत्र टघुहारीतः- अनथिस्तु यदा वीर मवेत्छुयात्तद्‌ा गरही परतश्चेद्थिमांस्तु स्याल्निपक्षे वै सपिण्डनम्‌ ६३

४९८ | विष्णुमडविरवितः- [ प्पिण्डीकरणकाठः]

शताहमारम्य पक्षत्रये पूणे सपिण्डीकरणं कुर्यादिति हेमादिः। सुमन्तुः-परेतश्चेदाहिताथिः स्यात्करतांऽनथिर्यदा भवेत्‌ सपिण्डीकरणं तस्य कुय।त्पक्षे तुतीयके ठधुहारीतः-यजमानोऽप्निमान्राजन्प्रेतश्चानथिमान्मवेत्‌ दादशाहे भवेत्कार्यं सपिण्डीकरणं सुतैः कात्यायनः-एकाददााहं नि्व॑सथं पूर्व दरशाद्यथाविधि प्रकुवीतायिमान्विपो मातापिचोः सपिण्डनम्‌ अस्याभिप्रायः-आहिताथिनाऽमावास्यायां पिण्डपितुयज्ञः प्ण्डा- न्व हार्यकं श्राद्धं कतेभ्यं तद्धि प्रमीतमातापितुकस्य सपत्नौकपितुवे- वत्यम्‌ एकत्वमागता भवतु; पिण्डे गोते सूतके इत्यादिवचनाप्पितरुपिण्डे मातुरप्यं शमागित्वात्‌ चाक्रृतसपिण्डी- करणयोस्तयोदर्श्राद्धादो देवतात्वम्रुपपद्यते तस्य सपिण्डीकरणोत्तरका- लिकव्वनियमात तदाह हेमाद्रौ प्रजापतिः- नासपिण्ड्यायिमान्पुच्ः पितुयन्ञं समा चरेत्‌ पा्वेणं नाभ्युदयं कुर्वन्न लमते फलम्‌ इति 1 अतः पिण्डपित्रयज्ञदर्शश्राद्धयोर्लोपो मा मूदित्येकादङ्ाह एको. छारिक्रत्यानन्तरं द्रदक्षाहे वा षोडशश्ाद्धपू्वकं सपिण्डीकरणं करता दर्शे पिण्डपितुयज्ञादिकं कुर्यादिति पक्षान्तरमाह हारीतः- या तु प्रव॑ममावास्या मृताहादशमी भवेत्‌ सपिण्डीकरणं तस्यां कुयादेव सुतोऽथिमान्‌ ग्ताहमव धीक्रत्य दशमी मताहमारभ्येकादृश्शीत्यर्थः तस्यामेकोदिष्टं सपिण्डीकरणं करत्वाऽनन्तरं पितृयज्ञादिकं कुयात्‌ अत एव जाबाकिः- सपिण्डीकरणं कुयात्पूर्वे दर्ञोऽभिमान्छुतः 1 परतो दृकशरा्रस्य पूर्णेऽब्दे तथाऽपरः ग्रताहमारभ्य यहशममहस्तस्मात्परतो यो दर्शास्तिस्मिन्नित्यर्थः दज्ा- रात्र्हणमाक्ौचोपलक्षणार्थम्‌ अपरो निरथिकः तदेवं साभिकस्य चयः सपिण्डीकरणकालाः-दरादश्ाहः, दादशाहादूर्ध्वमाविनी याऽमा- वास्या तस्याः पूर्वं यकिथिदेकमहः, दशाहास्पुराऽमावास्या चेति साथिकोक्तेषु विषु कालेषु प्रतिबन्धकवशात्सपिण्डीकरणं कृतं, तदा विपक्षादिषूचरकाटेषु कर्तभ्यम्‌ तदाह साच्च प्रकृत्य गोभिलः-

[ सपिण्डीकरणकारः | पुरुषाथचिन्तामणिः 1 ४९९

द्वादक्षाहादिकालेषु प्रमादाद्ननुष्टितम्‌ सपिण्डीकरणं कुर्यात्काटेषूत्तरमाविषु इति बत्सरान्तेऽप्यननुष्ठाने साभिनिरगिसाधारण्येन मीणकाटमाह माधव ऋष्५नुङ्खः- सपिण्डीकरणश्राद्धमुक्तकाले चेत्करतम्‌ ! रीदे हस्ते रोहिण्यां मे्रभे वा समाचरेत्‌ इति इवं सपिण्डीकरणं वत्षरान्ते प्रेताय त्पित्रे तव्पितामहाय तत्पपिता- महाय बाह्मणान्देवपूवं भोजयेत्‌ प्रेतपिण्डं चार्धपा्ोदकवत्पिण्ड- अये निदध्यादिति विष्ण्वादिवचनेस्तव्पि्ादिभिः सह विहितम्‌ तत्र पितामहे जिवति कथं कार्यमित्याकाङ्कायां हेमादिमाधवोदाहनबह्मपु- राण उक्तम- श्रते पितरि यस्याथ विद्यते पितामहः तेन देयाखयः पिण्डाः प्रपितामहपर्वकाः तेभ्यश्च पेतुकः पिण्डो नियोक्तव्यश्च पूर्ववत्‌ इति एतेन प्रेतस्य प्रपितामह्िण्डं चधा विभज्य पिण्डजयेण संयोजये- दिति केषां चिदुक्तिस्पेक्ष्योदाहतवचनविरोधात्‌ यदा पितामहप्रपिता- महौ जीवतस्तदा प्रेतप्रपितामहपूवंकाख्रयः पिण्डा देयाः पितामह हणस्योपलक्षणत्वात्‌ अत एव- चयाणामपि पिण्डानामेकेनापि सपिण्डने पिततुत्वमश्चुे प्रेत इति धमो व्यवस्थितः इति निर्णयागृते सुमन्तुव चनं संगच्छते प्रेतस्य पितुपितामहप्रपितामः- हसंबन्धिनां याणां पिण्डानां मध्येऽन्यतमेनेकेनेत्यर्थः अत एव यदा प्रेतस्य पितामहरप्रपितामहों जीवतस्तदा प्रेतपितरे पिण्डि इत्वा तस्पितामहात्परयोद्रैयोदया दिति हेमाद्रौ स्य॒तिवचनं संगच्छते अत एव व्युत्क्रमेण मतानां सपिण्डीकरणं नास्तीति विज्ञानेश्वरादीनायुक्ति- रुपेक्ष्या उदाह्तवचनविरोधात्‌ ! यत्त॒- व्युक्रमाच् प्रमीतानां नैव कार्यां सपिण्डना इति तत्‌ व्युत्कमेण मृतानां सपिण्डीकृतिरिष्यते। यदि मात्‌! यदि पिता भतां नेष दिधिः स्मृतः इति माधवनिर्णयागतोदाहतस्कन्दपुराणवचनोप।समातापितुपतिभि- भरविषयमिति बोध्यम्‌ हेमारौ बह्मपुराणे-

५५९० विष्णुमहविरचितः- [ पपिण्डीकरणकारः ]

मातयंथ प्रमीतायां विद्यते पितामहं 1

प्रपितामहीतः सर्वाः कार्यस्तचाप्ययं विधिः इति पित्रसपिण्डीकरणोत्तरं पितामहमरणे तस्य पुत्ान्तरामावे तत्सपि

ण्डीकरर्णं पौत्रेण कार्यम्‌ तदाह ततैव कात्यायनः-

पितामहः पितुः पश्चात्पश्चत्वं यदि गच्छति

पौतरेणेकादृङ्णाहादि कर्तव्यं श्राद्धषोडशम्‌

नेतत्पौत्रेण कर्तंघ्यं पुञ्रवांश्चेत्पितामहः इति निर्णयाय्तेऽप्येवम्‌ यचु-

असंस्कृतौ संस्कार्यो पूर्वौ पौत्रपपौच्रकेः

पितरं षच संस्कुयांदिति कात्यायनोऽनवीत्‌

इति छन्दोगपरिशिष्टव चनं, तद्धिद्यमानपुत्रपितामहप्रापितामहविषयं तैतत्पौजेण कतेव्यमित्यनेनेक वास्यत्वात्‌ यदपि

पाण्षठिमपि श॒द्धेन शद्ध पापक्कताऽपि वा।

पितामहेन पितरं संस्छर्यादिति निश्चयः इति कात्यायनवचनम्‌ अत्र पापिष्ठत्बं संस्काराभावेन प्रेतत्वरूपे,

तु पातित्यं पापकर्मिणो संसूजेत्लियश्चातिचारिणीरिति गोतमेन तस्य निषेधात्‌ तदेकस्मिन्पक्षे मासि वा पितामहप्रपितामही मतो, तत्पुज्रा- भ्यमिकोदिष्ट क्रत्वा वत्सरान्ते सपिण्डीकरणयपक्षोऽवलटस्वितः ततः पिता शृतोऽशक्त्यादिना द्वादशाह एव पितुः सपिण्डीकरणं कतुमि- च्छति, तदाऽषपिण्डीक्रतेनापि पितामहादिना सह कुर्यादित्यथकं बोध्यम्‌। यदा त्वावर्यकबद्धयादिना पितुः सपिण्डीकरणापकर्षमिच्छति पितामहादिपु्ौ चासंनिहिती तदा तत्सपिण्डीकरणं कृत्वेव पितु सापिण्डयं कृत्वा नान्दीमुखं कुर्यात्‌

पुत्रः पोः प्रपौचो वा ज्राता वा भ्रातुसंततिः।

सपिण्डसंततिवांऽपि कियाहां नुप जायते

इति पिष्णापुराणात्‌ पेतकमाण्यनिर्वत्य चरेन्नाम्युदयक्ियाम्‌ , आचवु्थं ततः पसि पश्चमे श्चभदं भवेत्‌

इतिमेधातिथिवचनादिति संपन्नो वचनानामविरोध इति चिन्त- नीयम्‌ नान्दीभराद्धावुएस्थितौ तु

[ पिण्डीकरणकल.] पुरुपार्थविन्तामणिः। ५०१.

श्राद्धानि षोडशादत्वा डुर्यान्नतु सपिण्डनप्‌ प्रोषितावसिते पज्रः काटादपि चिरादपि . [र इति वायुपुराणात्पु्र एव कूर्यात्‌ पवासावसाने चिरादपि काला- तपुत्रः सपिण्डनं कुर्याच षोडशश्राद्धपूर्षकमेव यदि कनिष्ठभ्राजा- दिनि षोडश श्राद्धानि कृतौनि, तदा सपिण्डनमेव कुर्यादित्यपरार्कीः मातुरपि मात्य प्रमीतायामिव्युदाहूतबाह्यव चनासपितामहादिभिः का तस्यामपि जीवन्त्यां चयाणापि पिण्डानामित्युदाहतवचनाप्पितुः प्रपिता- मह्यादिभेः कुर्यात्‌ अन्वारोहणे तु पल्यादिभिरेव सपिण्डनं कार्यम्‌ तदाह हेमाद्रौ शातातपः- श्रता याऽनुगत्ा नाथं सा तेन सह पिण्डताम्‌। अहेति स्वर्गवासं यावदाभूतसंपुवम्‌ यमोऽपि-पत्या वेकेन कर्तव्यं सपिण्डीकरणं खियाः सा शृताऽपि हि तेनैक्यं गता मन्त्राहुतिततैः पत्या वैकेन पतिवर्गेणेकेनेत्यर्थः अथवा पत्नी पिण्डं पतिपिण्डे तृष्णीं संयोज्य पश्चात्तपिपिण्डं पिण्डजयेण विधिना संयोजयेत्‌ मरते पितरि मातुस्तु कायां सह पिण्डता पितुरेव सपिण्डत्वे तस्या अपि क्रतं भवेत्‌ इति हेमाद्रौ शातातपवचनमेतद्विषयमिति ज्ञेथम्‌ पत्राभावे पतिरेव पलन्याः सपिण्डनं कर्यात्तदाह पेर्दीनसिः- अपुच्ायां म्रतायां तु पतिः कुयात्सपिण्डनम्‌ भ्वश्वादिमिः सहेवास्याः सपिण्डीकरणं भवेत्‌ यज्ञ - पुत्रेणेव तु कर्तव्यं सपिण्डीकरणं छियाः पुरुषस्य पुनस्त्वन्ये भ्रात्ुपु्ादयोऽपि ये इति। सपिण्डीकरणं स्रीणां पु्राभावे विदयते इति टयघुष्टारीतमार्कण्डेयपुराणबचनानि, तानि पतिभिन्नेन क्त- व्यमित्येवपराणि उदाहतवचनविरोधात्‌ इदं बाह्यादिविवाहोढाबि- धयम्‌ आसुरादिविवाहविषये त॒ खमन्तुः- पिता पितामहे योज्यः पर्णे संवत्सरे सुतः माता मातामहे तद्रदित्याह भगवाञ्छिवः हातातपः-तन्मात्रा तत्पितामद्या तच्छरश्वा वा सपिण्डनम्‌ आसुरादिविवाहेषु विन्ञानां योण्तिां भवेत इति

५०२ विष्णुमद्दिरकषितः- [ षपिण्डकरणकारः

तत्र मातामहादिमिमांतामद्यािर्भिर्वा कुर्यात्‌ अपुत्रस्य तु पत्नी कुर्यात्‌ तदाह माधवे लौगाक्षि सर्वाभावे स्वयं पल्न्यः स्वमतेणाममश््रकम्‌ सपिण्डीकरणं क्युस्ततः पार्वणमेव इति सुमन्तुः-अपुते प्रस्थिते कतां नास्ति चेच्छराद्धकमंणि तत्र पल्न्यपि कुर्वीत सापिण्ड्यं पार्वणं तथा इति ! यत्त आपस्तम्बवचनं- अपुचा ये मृताः केचित्पुरुषा षा जयोऽपि वा तेषां सपिण्डनामावादेकोदहिष्टं पावंणम्‌ इति एवमन्यान्यपि वचनानि, तानि पुजोत्पादनविधिप्रकशंसार्थानीति माध- वाद्यः अत एव- सपिण्डीकरणादूध्वमेको दिष्टं विधीयते अपु्राणां सर्वेषामपतीनां तथैव ` इति हेमाद्रौ प्रचेतोवचनं संगच्छते अपुत्राणामकृतवषिवाष्ानामिति हेमादिः एतानि षोडश श्राद्धान्यनेकेषु पुतेषु विभक्ते्वपि ज्ये एव कुर्यात्तदाहापराके प्रचेताः- एकादकायाः क्रमशो ज्येष्ठस्तु विधिवक्कियाः कुर्यानैकेकशः श्राद्धमाग्डिकं तु पथक्‌ युथक््‌ इति सपिण्डने त्वाह हेमाद्रौ मरीविः- | सर्वैरनुमारं कृत्वा ज्येठेनेव तु यत्कृतम्‌ ` ` दन्येण चाविभक्तेन सर्वैरेव कृतं मवेत्‌ इति। ज्येष्ठासंनिधी तु तदमुजः कुर्यादनुमतति कर तवेत्यनेन सर्वैरेव कृतं भवे- दित्यनेन सपिण्डनाकरणजन्यप्रत्यवायाभावप्रतिपादनेन तस्याप्यधि- कारबोधनात्‌ अत एव- यवीयसा क्रतं कमं प्रेतशब्डं विहाय तु। तज्ज्यायसाऽपि कतंव्यं सपिण्डीकरणं पुनः इति भ्राता वा भरात्रपु्ो वा इत्युदाहतब चनानि काड्यार्षु गयायां तु प्रेतकार्यं करत्‌ यत्‌ सपिण्डेरसपिण्डेर्वा कृतं तद्व मषेत्सुतैः

- ~~~ ~ णय णिनिना

१क.ख.ग. च. छ. ज. “नितु^

1

[ प्पिष्डोकरणकालः |] पुरुषार्थचिन्तामणिः ५०३

इतिशाद्धकल्यलतायां बह्मवेवतवचन[ [संगच्छते विभक्ताः सधनाः पुन्ना कद्धिकामाः प्रथक्सपिण्डनं कुयुरिति स्मुत्य्थसारः दव्यदवानानु- मत्यमावे कनि्ठरपि पृथक्रार्यमिति शूलपाणिः, वाचस्पतिश्च प्रेतब्बं विहायेत्यनेन कनिष्ठक तेनेव पेतत्यनिवृत्तिमोधनाच क्रतं कनीयसा वाऽपि यस्य भ्राद्धं सपिण्डनम्‌ ज्येष्ठोऽपि हि सुतः छर्यात्सपिण्डीकरणं पुनः पुनः सपिण्डीकरणश्राद्धं पावंणवद्धवेत्‌ अर्ध्यसंयोजनं नेव पिण्डसंयोजनं इति श्राद्धकल्पटतायां संवतंव चनम्‌ मातापिच्ोग्र॑तेः काटे ज्येष्ठे देशान्तरे स्थिते कमिष्ठेन प्रकतेव्यं सपिण्डीकरणं तदा इति निर्णय सिन्धुदाहत संवतव चनं संगच्छते, उदाहतवचनसूषि- ताथंकत्वात्‌ अत एवेदं निमरुलमिति निर्णयसिन्धुरुपेक्ष्यः एतेन ज्येष्ठ- पुत्रै देशान्तरस्थेऽपि सति कनिष्ठस्य सपिण्डीकरणेऽधिकारो नास्तीति केषां चिदर्वाचीनानामुक्तिरूपेक्ष्या 1 उदाहतवचनविराोधात्‌ द्वादक्षाहः प्रहास्यत इत्यत्र द्वादक्ञाहग्रहणमाशशोचान्तोपलक्षणम्‌ अत एव कात्या- यनः- सर्वेषामेव वणीनामाशोचान्ते सपिण्डनम्‌ इति द्वादशेऽहनि विप्राणामाक्ञोचान्ते तु मूभरताम्‌ वैश्यानां विपक्षाक्ावथवा स्यात्सपिण्डनम्‌ इति निर्णयायुते वृद्धमनुश्च चुदाणां द्वादशाह एव सपिण्डीकरणम्‌ तदाह हेमाद्यषदौ विष्णुः- मन्त्रवर्जं हि शुद्राणां द्वादशेऽहनि कीर्तितम्‌ इति वचनबलादा्ञौचमध्य एव कार्यमिति हेमाद्यादयः सर्वेषामेव वर्णानामिति वचनं जवणिकविषयमिति बोध्यम्‌ संन्यासिनां सपि- ण्ड़ीकरणं नासि तदाहोशना- एकोद्दिष्टं कुर्वीत यतीनां चेव सर्वदा अहन्येकादशे प्राप्ते पार्वणं तु विधीयते इति शातातपः--एकोदिष्टं जलं पिण्डमाशशौचं प्रेतसक्कियाम्‌ कुर्यात्पर्वणाद्न्यद्रह्मी भूताय भिक्षवे इति ।, यसु-प्रमीतौ पितरौ यस्य देहस्तस्याञ्चषिभेवेत्‌ दैवं नापि वा पित्र्यं यावप्पूर्णो वत्सरः॥

7 विष्णुमटविरचितः- ` [परेतक्रियानिरिद्काः

इति माधवे देव्टीयं, तद्वव्छरान्तसप्िण्डकरण विषयम्‌ या तु - पुर्व- ममावास्येत्युदाहतवचनैः सथः कतुर्दशाहानन्तरामावास्यायां ` पिण्डपि- तृयज्ञदृशेभ्राद्धविधानानत्‌ प्रतभ्राद्धानि सर्वा" सपिण्डीकरणं तथा अपकरृष्यापि कुर्वीत कर्तुं नान्दीमुखं ततः इत्यादिभिनिरयेरप्यावरयकनान्दीश्राद्ध विधानात्‌ अवांक्संवत्सरायस्य सपिण्डीकरणं मवेत्‌ पेतत्वं तस्य विज्ञेयं यावत्पु्णो वत्सरः इत्यादीनि तानि- वद्धिभद्धविर्हानस्तु परेतथराद्धानि यश्चरेत्‌ भादी नरके घोरे पितिः सह मजति इति तथेव काम्यं यत्कर्म वत्सरासथमाहते

यायेकवाक्यतया वद्ध भिनाऽपकषंरिषयाणि काम्यकर्मविषयाणि चेति

अस्थिक्षेपं गयाश्राद्धं श्राद्धं चाऽऽपरपक्षिकम्‌ प्रथमेऽब्दे कुर्वीति कृतेऽपि हि सपिण्डने इत्यादिव चनं वृद्धिनिभित्तापकपषोविषयम्‌

अस््थिक्षेपं गयाश्राद्धं भाद्धं चाऽऽपरश्सिकम्‌ प्रथमेऽब्देऽपि कुर्वीति यदि स्याद्धक्तेमान्सुतः इत्यादिकं तु बृद्धि षिनाऽपकर्षविषयमिति। मक्तिमानित्य्र मस्त्या- रूपं श्राद्धं करस्वेति केषांचिदुक्तिश्चिन्त्या प्रमाणामावादिति सिद्धः सर्वे ` धांमविरोध इति चिन्तनीयम्‌ इति सपिण्डीकरणकालः अतीतस्वकालस्य प्रेतक्म॑णः कालान्तरेऽनुष्ठाने विशेषमाह गाग्यंः- प्रत्यक्चहावसंस्कारे दिनं नेव विशोधयेत्‌ आशक्लौचमध्ये क्रियते पुनः सस्कारकमे चेत्‌ दोधनीयं दिनं ततर यथा्घमवमेव तु . आशशौचविनिवृत्तो तु पुनः स्कियते मृतः ` सक्ोध्येव दिनं याद्यभर्ध्वं संवत्सराद्यदि प्रतकायाणि कुर्वति श्रेष्ठ तच्ोत्तरायणम्‌ कृष्णपश्चस्तु तापि वजयेचच दिनक्षयम्‌ इति

ितकियानिविदधकाढः] पुरुषाथेचिन्तमणिः 1 ठ्य

` नन्वायां भार्गवदिनि चतुर्दश्यां जिपुष्करे | तत्र श्राद्धं खुर्वाति गृही पुच्रधनक्षथात्त इति भेतश्राद्धं प्रकृत्य भारते- नक्षत्रे कुर्वीत बस्मिखातो भवेन्नरः पोष्टपदयोः कुयोत्तथाऽभ््ेये भारत दारुणेषु सर्वेषु प्रत्यरे विवर्जयेत्‌ जन्मनक्षत्र कतुः पोष्ठपदयोः पवामादपदाद्ये आग्येये कृत्तिका करुणानि अग्द्रोश्टेषाज्येष्ठाम्रलानि पत्यरं जन्मनक्षत्रात्पञ्चमं चतुर्दशे अ्योविश्ञे चेति हेमादिः तवेव ज्योतिःषराशरः- साधारणे धुवोये मेते शस्यते मनुष्याणाम्‌ | प्रेतक्रिया कर्थचिच्िपुष्करे यमधिष्ण्ये इति 3 साधारणे करत्तिकाविश्ाखे धुवाण्युत्तराचरयरोहिण्यश्च उग्राणि यू्वा्यं भरणी मका च! मेज्ाभि म्रगचिचानूराधारेवस्यः निषादश्च मद्रातिधिर्मावुभौमक्ञनिवारा एतेषां मध्ये जराणां योगखिपुष्करः। य~ शधेष्ण्यं धनिष्ठा वाराहे- चतुर्था्टमगे चन्दे द्वादशे विवजयेत्‌ प्रेतक्रस्यं व्यतीपाते वैधी परिघे तथा करणे विष्टिसंज्ञे शनैश्चरदिनि तथा 1 चरयोदश्यां विशेषेण जन्मताराचये तथा जन्मवृक्णमेकोनर्विश्लानि जन्मताराचयय्‌ कश्यपः-मरण्याद्रामघण्टेषा मूलं त्रिचरणानि प्रतकरव्येऽविदुशटानि धमिष्ठाद्यं पञ्कम्‌ फल्गुनीद्धितयं रोहिण्यनुराधा पुनर्वसू दे आषडे विशाखा तानि द्विचरणानि एतानि किंचिददुष्टानि संभवे सति वर्जयेत्‌ स्वकालेऽवुष्ठाने नायं निषेधः तदाह हेमाद्रौ गोभिलः-~ नन्दायां शुक्रवारे वा चयोदश्पां चिजन्मसु एकादकश्ाहभ्रमूति नैकोदिष्टं निषिध्यते तथैव वेजवापः-गप्रेतस्य साक्षादग्धस्य प्रापे त्वेकादृशे ऽहनि \ नक्षव्िथिवारादि शोधनीयं फिचन \

ध. कृष्णचनुदस्या 1

५०६ विष्णुमद्रविरवितः- [ युगादिनिगेयःनू

युगमन्वादिसंक्रान्तिवर्शे प्रेतकरिथा यदि ` दैवादापतिता तत्र नक्षत्रादर्न शोधनम्‌ इति प्रतक्रियायामुपस्थितायां देवाद्यदि युगादविप्रमृत्युपस्थितिस्तदा नक्ष जादिशोधनं नास्ति नतु श्ुद्धकाटेऽनुष्ठानसंमवेऽपि तत्र निषेधामाव इति दैषादापतितेत्यनेन प्रतिपाद्यत इति चेयम्‌ इति पेतक्रिया- निषिद्धकालः अय युगादयः तज हेमाद्रौ स्कान्दम्‌- नवम्यां शुङ्कपक्षस्य कातिके निरगात्करुतम्‌ राधे सितत्रृतीयायां ता वै सभपद्यत दशं तु माघमासस्य प्रवृत्तं हापरं युगम्‌ कलिः कृष्णजयोदृश्यां नमस्ये मासि निगंतः, युगादयः स्मृता दयता दत्तस्याक्षयकारकाः मात्स्ये-वैश्ाखस्य तुतीयायां नवमी कार्मिकस्य तु पश्चद््यपि माघस्य नमस्ये जयोदृक्ी युगादृयः स्मृता दयता दत्तस्याक्षयकारकाः तत्रैव नागरखण्डे-नवमी कार्तिके शुका तृतीया माधवे सिता अमावास्या तपस्ये नभस्ये अयोदश्शी तरेताक्रृतकटीनां तु हापरस्याऽऽवृयः क्रमात्‌ शुक्रादिमासाभिप्रायेण मापस्येत्युक्तम्‌ कृष्णादिमासामिप्रायेण तपस्य इत्युच्यत इति माध्युत्तरेकेवामावास्येति ज्ञेयम्‌ बह्मपुराणे- वैशाखे शयुद्कपक्षस्य तुतीयायां कृतं युगम्‌ कातिक्रे शु्खपक्षे तु जेता नवमेऽहनि अथ माद्रपवे कृष्णचपोषृश्यां तु द्वापरम्‌ माघस्य पौर्णमास्यां घोरं कलियुगं तथा युगारम्भास्तु तिथयो युगाद्ास्तेन क्िश्रुताः मविष्यत्पुराणे--षेशाखस्य तृतीया या समा कृतयुगेन तु नवमी कार्तिके या तु ञतायुगसमा स्मूता माद्रे जयोदृश्षी कृष्णा द्वापरेण समातुसा। मापे पश्चदक्षी राजन्कटिकाटसमातु सा एताश्चतस्रो राजेन्द्र युगानां प्रमवाः छ्चभाः। युगादयस्पु कथ्यन्ते तेनेताः पूर्वसूरिभिः

ध. कष्णचतदै्यां

[ बुगान्तमनादिनिभेय ] एरषाथपनिन्तामप्णेः ५०७

उपवासस्तपो दानं श्राद्धं होमो जपस्तथा यदासु कियते फिचित्सर्वं कोटिगुणं भवेत्‌ समा कृतयुगेनेत्यनेन सकले कृतयुगे प्रत्यहं कियमाणेन कर्मणा याव- स्पुण्यं भवति, तावद्स्यामेकस्यामेव तिथौ भवतीति प्रतिपाद्यते अच्र स्कान्दे-कातिकनवमी कृतयुगादिः, वेश्षाखतुतीया चेतायुगादिरित्या- दयुक्तम्‌, नागरखण्डादौ तु नवमी तादः, तृतीया कृतयुगादिरित्याद्युक्त- मिति विरोधः प्रतीयते, कररिमश्चित्कल्पे नवम्यां कृतयुगपवृत्तिः, कररिमशित्कल्ये तृतीयायां कृतयुगप्रवृत्तिरित्यमिषायेण दाषः एवं करस्मिभित्कल्पे माध्यां कलिप्रवृत्तिः, करस्मिथित्तदुत्तरामावास्यायाभिति तज्रापि विरोधः चेवमुमयोययगादित्वेन युगादीनां पश्चत्वापत्तौ दृशहरायु नोत्कर्षश्चतुर्ष्वपि युगादिषु \ इति तच्चतु्टबोधकवचनविरोध इति वाच्यम्‌ मापपश्चद्क्षीत्वेन परि- गणनात्पञ्चत्वापत्यमावात्‌ चेवमप्युभयत्रापि भषद्धापत्तिरिष्टापत्ते- रङक्तावन्यतरस्यां कृतेनापि प्रत्यवायपरिहार इति काऽप्यसुप- पातिः इवं युगादिनिमित्तं श्राद्धं मलमासपाते मासद्वयेऽपि कर्तत्यमिति मटमासप्रकरणे प्रतिपादितम्‌ + इति युगाद्यः अथ युगान्ताः तत्र हेमाद्रौ बह्मपुराणे- सूर्यस्य सिहसंकान्त्यामन्तः करतयुगस्य तु अथ वुभिकसंक्रान्त्यामन्तखरेतायुगस्य तु जेयस्तु वुषसक्रान्तयां द्वापरान्तस्तु संज्ञया तथा तु कुम्मसंकान्त्यामन्तः कछियुगस्य तु युगादिषु युगान्तेषु भ्राद्धमक्षय्यमुच्यते इति मनुः--सहस्गुणितं दानं भवेहत्तं युगादिषु कमं श्राद्धादिकं चैव तथा मन्वन्तरादिषु इतियुगान्ताः अथ मन्वादयः हेमाद्रौ मात्स्ये- अभ्वयुक्शुङ्कवमी दादशी कार्तिकस्य तु चेचस्य लु तुतीया या तथाः माद्रपवस्य

भ्म 00

धृ, (तको सिता

५०८ विष्णुमषटविरवितः- [ कलादिनिगैवः ग]

फाल्गुनस्य त्वमावास्या पोषस्थेकादश्शी सिता भरावणस्या्टमं कृष्णा तथाऽऽषाटस्य पुार्णम्मा आषादेशुक्कदश्शमी मा षड्यङ्स्प सप्तमीं कातिकीः फाल्गुनी चेती ज्येष्ठी पञ्चदशी तथा ` मन्वन्तरादयस्त्वेता वत्तस्याक्षयकारकाः 1 अत्रामावास्याऽटमींव्यतिरिक्ताः शङ्का एव काप्िकादयो दर्शान्ता हति मन्वन्तरादयः षण्णवतिश्राद्धसंयदः-

9 ¢= 3३२

#अमीमनुंयुगक्रँन्ति तिपांतमहोलयाः ॐन्वष्टकंयं पूर्वेद्यं: षण्णवत्यष्टकास्तथा इति 9 अथ कल्पाद्यः हेमाद्रौ नागरखण्ड- अय कल्पादयों राजन्कथ्यन्ते तिथयः ह्याभाः ? यासु भद्ध करते तुिः पितृणामक्षया भवेत्‌ चेजशुङ्कप्रतिपदि श्वेतकल्पः पुराऽभवत्‌ ! तस्य शुकुचयोदृहयाम्रुदानः समजायत कल्पस्तु नारसिहाख्यः कृष्णायां प्रतिपद्यभूत्‌ अथ करष्णज्नयोदश्यां गोरीकल्पो ऽप्यकल्पत वैशाखस्य तुतीयायां शङ्कायां नीललोहितः चतुर्दश्यां तु शङ्कायां प्रवृत्तो गारुडाभिधः समानस्तु ततीयायां कृष्णायामुपपद्यते माहेश्वर श्चतुदृश्यां कृष्णपक्षे समागमत्‌ ज्येष्ठश्चङ्कतुतीयायां वामदेवस्तु संभवः पीणेमास्यां तु तस्यैव कूः पववुते चुप कृष्णपक्षतुतीयायामायेयः समगच्छत पश्चदृश्यां तु कृष्णायां पितुकल्पः समागमत्‌ शङ्कां चतुर्थीमाषाहे प्राप्य नारायणोऽभवत्‌ ` चतुर्थ्यां तस्य कृष्णायां सोमकल्पः समापतत्‌ भावणे शकुपश्वम्यां गौरवः समवर्तत तस्परैव कूष्णापश्वस्यां मानवः प्रत्यपद्यत

[ , कि, + 1 ७9 => ~> -9 न्क क्कि" ~~~ -- + " ` -* :

लनो

# ध, पृस्तकेऽङ्कपाठः।

घ्‌, ^ढध्यापि नवमं माः।

[ क्श्राद्धकष्ः | पुरुषार्थविन्तामणिः ५०९

षष्ठीं प्रोष्ठपदे शङ्कां प्राप्य प्राणामिधोऽमवत्‌ सितेतरायां षष्ठयां तु तस्य तत्पुरुषाह्यः बृहत्कल्पस्तु सप्तम्यां शु्कायामाश्विनस्य कृष्णायामपि वैकुण्ठः प्रविवेश विशांपते कातिकस्य सिताष्टम्यां कल्पः कंदर्पसज्ञकः असितायां पुनजंन्े लक्ष्मीकल्पस्य कल्पना मागंश्क्कुनवम्यां तु कल्पः सद्योऽभ्यपद्यत असितायां साविच्ीकल्पः प्रारम्ममभ्यगात्‌ पौषे दाम्यां शुङ्कायामीकशानः प्रादुरास असितायामघोरस्य कल्पस्योपक्रमोऽभवत्‌ एकाद्हयां तु शुक्कायां माघे व्यानः प्रजज्िवान्‌ तस्यामेव तमिच्ायां वाराहः प्राप भूपते सारस्वतस्तु द्रादृरयां शङ्कायां फाल्गुनस्य क्रष्णायामपि वैराजो विरराज महामनाः ` हति विशदमी कल्पास्तिथयः परमेष्ठेनः आरम्भतिथयस्तासु शुङ्ाः पुण्यतमा मताः आस श्राद्धे कृते पृण्यमाकल्पस्यापि कल्पते इति

इति कल्पादयः अथ काम्यास्तिथयः तत्र मनुः-

कुवेन्प्रतिपदि भाद्धं उरूपार्टभते सुतान्‌ कन्यकां तु द्वितीयायां तुतीयायां तु बन्दिनि; बन्विनिः स्तावकः प्यन्क्षुद्ां चतुर्थ्या तु पञ्चम्यां शोभनान्सुतान्‌ षष्ठयां यूतं कर्षि चेव सप्तम्यां टभते नरः अष्टम्यामपि वाणिज्यं लमते भ्राद्धतः सदा स्यान्नवम्यामेकखुरं द्ञप्यां द्विखुरं बहु एकादश्यां तथा ख्प्यं बह्मवचीस्विनः सुतात्‌ द्रादर्यां जातरूपं तु रजतं ङरुप्यमेव जातिभरष्ठधं जयोद्श्यां चतुद्श्यां तु सप्रजाः प्रीयन्ते पितरश्वाज ये शख्ण हता रणे भाद्धदः पश्चदृरयां तु सवान्कामानवाप्नुयात्‌ इति

५१० विष्णुमहाविरवितः- [ काग्यभाद्काटः ]

भाकण्डेयः-- कन्यागते सवितरि दिनानि ददा पञ्चच पार्वणेनैव विधिना श्राद्धं तत्र विधीयते प्रतिपद्धनलामाय द्वितीया दिपदप्रदा वराथिनां तुतीया चतुर्थी शच्चुनाशिनी भियं प्राप्रोति पञ्चम्यां षष्ठयां पूज्यो मवेन्नरः गणाधिपत्यं सप्तम्यामष्टम्यां बुद्धिमुत्तमाम्‌ जियो नवम्यां प्राप्रोति दशम्यां पुर्णकामताम्‌ वेदांस्तथाऽऽप्रुयात्सवानेकादशष्यां कियापरः द्वादश्यां हेमलामं प्राप्रोति पित्ुपुजकः प्रजां मेधां पञ्च पुटि स्वातच्रयं वृद्धिभुत्तमाम्‌

` दीधमायुरथेभ्वर्यं कुर्वाणस्तु जयोदशीम्‌ अवाप्नोति सदेहः भ्राद्रं श्रद्धापरो नरः युवानः पितरो यस्य भृताः शसेण वै हताः तेन कार्यं चतुरवैह्यां तेषां तिम मीप्सता द्धं कुर्वन्ञमावास्यामन्नेन पुरुषः शुचिः सर्वान्कामानवाप्रोति स्वर्गवासं समदलुते इति नक्षत्रफलान्याह याज्ञवल्क्यः-

स्वर्गं ह्यपत्यमोजश्च शौर्यं क्षेत्रं बटं तथा पुत्रं भष्ठचं सौभाग्यं सग्धि मुख्यतां शमम्‌ प्रवृत्तचक्रतां चेव वाणिज्यप्रभृतीनपि अरोगित्वं यशो वीतशोकतां परमां गतिम्‌ धनं वेदान्भिषक्सिद्ि कुप्यं गा अप्यजाविकम्‌ अश्वानायुश्च विधिवद्यः भाद्धं संप्रयच्छति कूुत्तिकादिमरण्यन्तं सकामान्पराघ्रुयादिमान्‌ आस्तिकः अदधानश्च व्यपेतमदमत्सरः इति

माकंण्डेयोऽपि-कृत्तिकाद पितूनच॑न्स्वगेमाप्रोति मानवः अपत्यकामो रोहिण्यां सोम्ये तेजस्वितां लभेत्‌ आद्रायां शौर्यमाप्रोति क्षेजादि पुनर्वसौ पुष्टि पुष्ये पित्नचन्नाश्टेषासु वरान्पुतान्‌ मघासु स्वजनं श्रेष्ठ्यं सोमाग्यं फाल्गुनीषु प्रदानीलो मवति सापत्यश्चोत्तराछ परापोति भष्ठतां सत्छु हस्ते श्राद्धप्रदो नरः

[ कान्यन्रदङगकषिः ] | पुरुषार्थचिन्तामणिः ५९१

शूपवन्ति चित्रासु तथाऽपत्यान्यवापघ्ुयात्‌ वाणिज्यलामदा स्वाती विशाखाः पृत्रकामदाः कुर्वतां चानुराधाश्च दधुश्चक्रप्रवर्तनम्‌। ज्येष्ठास्वथापिपत्यं तु मूले त्वारोग्यमुत्तमम्‌ आषाढाय यश्यःप्रािरुत्तरासु विशोकता भरवणे छ्युमाटीकान्धनिष्ठासु धनं महत्‌ वेद्वेत्ताऽभिनजिति तु मिषक्सिद्धि वारुणे अजाविकं प्रोष्ठपदे विन्देद्धार्यां तथोत्तरे रेवतीषु तथा रीप्यमभ्विनीषु तुरंगमान्‌ श्राद्धं डर्व॑स्तथाऽऽप्रोति मरणीष्वायुरुत्तमम्‌ तस्मात्काम्यानि डूर्वीत ऋक्षेष्वेतेषु तत्ववित्‌ इति काम्यानि नक्षज्ाणि अथ वाराः हेमाद्रौ विष्णुः-सततमा- दित्येऽहनि श्राद्धं कर्वन्नारोग्यमाप्रोति सौभाग्यं चान्द्रे समरावेजर्यं कौजे सर्वान्कामान्तुधे वियाममीष्टां जीवे धनं भवति वै शुके जीवितं शनैश्वरे, इति करर्मपुराणे- आदित्यवारे त्वारोग्यं चन्द्रे सोभाग्यमेव कुजे सर्व विजयं सर्वान्कामान्बुधस्य त॒ विद्यां विशिष्टां गुरी धनं वै भार्गवे पुनः दानैश्चरे भवेदायुरारोग्ये सुदुटंभ इति वाराः हेमाद्र स्कान्वे- | अमायां यदि सोमः स्यात्सप्तम्यां वे दिवाकरः चतुदंश्यां चतुर्थ्यां वा वारः स्यान्मङ्गगलस्य तु तदा श्राद्धं प्रकतेव्यं पितृणां तुपिमिच्छता घटिर्वर्षसहस्ाणि षिवंर्षशतानि नन्दन्ति पितरः स्वर्भे विमानवरमास्थिताः तावन्तमेव कालं हि श्राद्धकतुस्तथा फलम्‌ इति मघासु द्वा विधिना चतुरो ठमते वरान्‌ धनमन्नं खुतानायुरदंदाति पितरोऽचिताः

शातातपः-विभक्ता -वाऽविभक्ता वा कुर्युः श्राद्धं सदैव हि\* , भधासु ततोऽन्यत्र नाधिकारः पृथग्विना

५१२ किष्णुसहविरवितः+ [ आमश्राद्काठः | यथक्त्वं विना विभागं विनेतयथेः। इति काम्यभ्राद्धकालः। अथाऽ5ऽ- मभ्रद्धकगटः। तन्न आमश्राद्धं तु प्रवाह्न एकोदिष्टे तु मध्यतः। पावेणं चापराह्ने तु प्रातृद्धिमिमित्तकम्‌ इति ` हेमाद्री शातातयपहासीताभ्यामामभ्राद्धे परवाह्लो विहितः तत्ाफणि- प्रातःकाले तु भाद्धं पर्र्बाति द्विजोत्तमः) नैमित्तिकेषु श्रद्धेषु कालनियमः स्मृतः इति माधवीये शिवराघवसंवादव चनेन प्रातःकाटस्य निषेधात्‌, काटास्मातस्तनादूर्ष्वं चिमहूतातु या तिथिः आमश्राद्धं ततर श्ुयादहिमुहूताऽपि या भवेत्‌ इति मदनरत्ने व्याघपाद्वचनाच तदृध्वंभाविसंगवकाटठी याह्यः तचाऽऽमभ्राद्धम- भाद्धविघ्रे द्विजातीनामामभ्राद्धं प्रकीतितम्‌। अमावास्यादिनियतं माससंवत्सराहते यावत्स्यान्नाथिसंयुक्त उत्सन्नाथिरथापि वा आमश्राद्धं तदा ङर्याद्ध स्तेऽग्नौकरणं मवेत्‌ आपद्यनयी तीर्थे चन्दरसुयंग्रहे तथा ¦ आमश्राद्धं द्विजैः कार्य शयुः कु्यत्सिदैव हि 1 खरी शदः स्वपचश्चैव जातकर्मणि चाप्यथ आमश्राद्धं सदा कुयांदिधिना पावंणेन तु \ स्वयं पचतीति स्वपचोऽपत्नीक इत्यर्थः -इति हेमाद्रौ हारीतजम- दुग्न्युङानोवचनेः, पाकाभावेऽधिकारः स्याद्विमादीनां नराधिप अपत्नीनां महाबहो विदेक्षगमनादिभिः सदा चेव तु शुदाणामामभ्राद्धं विदुङुधाः इति ततैव समन्तुवचनेन- अपत्नीकः प्रवासी यस्य भायां रजस्वला सिद्धान्नेन कुर्वीत आमे तस्य विधीयते

इति माधवीय ओौश्नसेन-

आतवेन द्िजामवे अहे देङाविधके

आमश्राद्धं दिजः कुर्याच्छूवः कर्यात्संदैव हि इति मदनरत्ने वेयाघधपाद्वचनेन,

अनयश्च प्रवासी यस्य भार्या रजस्वला

आमश्राद्धं प्रकुर्वीत तच्छुयान्म्तेऽहनि

इतिकालादर्गो मरीचिवचनेन द्विजातीमां नेमित्तिकत्वेन शूद्स्य नित्यत्वेन षिहितम्‌ तच पाक्ाभाव एव साक्षान्निमित्तमन्यानि सर्वाणि तदुपपादकानि उत सर्वाणि साक्षादेव निमित्तानीति दिन्तनी य्‌ तच तावद्नेकेषां निगित्तकस्पने प्रमाणाभावात्पाकामाव एव साक्षाल्निमित्तम्‌। अन्यानि तद्पपादकान्येवेति यक्त प्रतिमाति। अत एव पाकाभाव एव द्िजातीनामामभ्राद्धम्‌ पाकसभवे तु अन्नेनैषेति युक्त- मिति नि्णयसिन्धुरन्येऽपि न्वीनयन्थाश्च संगच्छन्त इति चेन्न पल्य. भावविदेशगमनादीनां पाकाभावसंयादृकवेऽपि गृद्यागन्यमावतदुत्साद्‌- योस्तदुत्पाद्क्लवामावेन तद्पाङानवेयथ्यापत्ेः अस्तु तद्यनन्यगत्या तयोरपि साक्षाज्िमित्तत्वमन्येषां तु तथाकंल्पने प्रमाणाभावः अत एव कालतखविवे चनेऽगन्यभावस्येव पाकामादसंपाइकत्वाभावेन स्वात- च्छ्येणव निमित्तत्वमन्येषां तु पाकाभावसंपादकव्वेनेवेति सिद्धान्तित- मिति चेन्न यस्य भायां रजस्वला सिद्धाचेन कुर्वीत आभं तस्य बिधीयते इत्यादिव चनवैयथ्य {पत्तेः अत एव पाणिध्रहणाद्धि सहव्वं कर्मस्विति चचनाद्गरहमेधिनः भ्राद्धेऽपि पल्न्या सहेवापिकारात्पत्नीगतरजोदहन- मपि स्वातच्छ्येण निमित्तमिति हेमादधिणा सिद्धान्तितम्‌ यत्तु पाणिय- हणाद्धीति वचनं तु न्यायप्राप्तसहत्वानुवादस्तेन पु्कामभ्राद्धादौ मवतु न्या अप्यधिकारो तु सर्व्ा्िसाध्येऽपि। नित्यनेमिच्तिकश्रा- द्धेषु पल्याः फटभागित्वं संभवतीति फलटमागित्वरूपों ऽधिकारः पल्न्या नास्त्येव पल्न्याज्यमवेक्चत इत्यादौ पल्नीशब्दो मार्यापरस्तेन यज्ञसवामि- यजमानमार्याकर्तकत्वेनावगतानामाज्यावेश्चषणादीनां यजमानमा्याकतं- कत्वमात्रँ तच्च सेभवतरत्यागायोगाद् गद्यत इत्यादिना कलितत्वविवेचने हेमादिसिद्धान्ते दूषणोद्भावनं तद्युक्तम्‌ तस्मात्साधारणो धर्मः श्तौ पल्या सहो्िति इति मनुव्रचनविरोधापत्तः) अपि पल््याः फलठमागि

५१४ विष्ुमहविरकितः- [ जामधाद्धकालः |

त्वरूपापिकारामावे 'अथेतां पत्नीं योक्त्रेण संनह्यति एनां गा्यपत्ये संमिधताधापयति एनामाञ्यमवेक्षयतिः इत्यादिगौधायनमूरे फठिस- स्कारविधानपेयथ्यापत्तेः अत एव तत्प्चमाष्ये माधवेनावेक्षणस्याऽऽनज्य- स्ारते (अमेध्यं वा एतत्करोति यत्पल्न्यवेक्षते गाहेपत्येऽधिश्रयति मेध्वत्वायःइति वचनविरोध(त्पत्नी संस्कार एवावेक्षणम्‌। अतः पटन्यनेकत्व दमास्यमयक्षप दित्यारिशाटःक्युपमन्प्वापमन्यवीपुचव चनः सवा गिरय केर्तवथभिति सिद्धान्तितम्‌। अत एव कयस्य धर्ममाचरत्वमिति षाष्ट - सुज भाष्ये परेणेयस्थदु पारिणयम्‌ तदेव परिगेग्यं परिणेतुः स्वं तस्ये स्द मतीत्येतद््थकपत्नीपारिणेय्यस्येष्ट इति श्रुतिः, भसदा वा एताः परग्रङाणामेश्वयंमवरुन्धत इति स्ववतोरतु वचनादैककर्म्यं स्यादित्यु्- रसते सवन्ताञुमावपि दपती यस्त्वया कचिद्धभः केभ्यः सोऽनया सहति मौीरमासामाप्पनर्‌, उद्रादकाल एवानयोर्थचनेन द्रध्यसाधारण्यं प्रतिपादितं धर्मे चार्थं कामे नातिचरितव्येव्यनेनति यस्यागः इतरेतरसस्य- यर द॑पत्योनं हि साधारणमेफन व्यक्त श्यते पल्न्याज्यमवेक्षते यज मानश्च पि 3षहितविक्षणद्भयस्य स्वामिद्धयकतंकस्य प्रयोगव चनेन समुशि तस्थ पडगात्स्वामिभ्यां सवचिताभ्यामवेक्षितस्वाऽऽज्यस्य कमाङ्गत्वात्‌, तथा मेखलया यजमानं दीक्षयति योक्वेण पल्मीमित्यादिविचनाच तस्मा रितिरर्तञयतालो-वनया द्रव्यसाधारण्यान्न मतां सह पविभजद्िति किमाग- प्रतिपधात, धमं चार्थं कामे नातिचरितव्येति वचनाच संसर्गाभिप्रा- यमे छत वनमिति नास्ति म्मिन्नयोः करतुतेति तञ्चरत्नशिद्धान्तः यथेव ह्य <; तद्छरतान्स्नानोद्तंनपरिषेका मते यथेव द्य सावकव॑ती फचित्पापं तटदरतान्धधवन्धनपरिङ्कशाद्धैमते, एवं प्र्ठशब्दमपीति महाभाष्य चन वि रु४ते। चापे्चगध्याऽऽञ्यसंस्कारत्े पत्नी संस्कारत्वं माधवोक्तं विरु- ध्येतति बाख्पम्‌। गयाभ्राद्धाश्विद्ेकस्योभयर्वस्कारकत्वे बाधकामायात्‌। अत एव संकल्पे कर्तृनिर्णयस्िकाण्डमण्डनेन कृतः त्यागं तु सवथा कुयत्तिवाप्यन्यतरस्तयोः। उमावप्यसमर्थ चेन्नियुक्तः कश्चन त्यजेत तयो- दपर्योर्मधष्येऽन्यतरः कुयादित्यर्थं इत्यन्नसमर्पणप्रकरणे हेमादिः संगच्छते यनु भिताक्षराद बतेशटापूतांदावन्यतरस्याप्याधिकार इत्युक्तम्‌, तद्न्य- तरस्य सामध्यांभावे तदनुमत्याऽन्यतरेण।पि कार्यमिति वषिरुध्यते। सनम विनाऽप्यधिकार--

नास्ति श्नीणां परथग्यज्ञो बतं नाप्युपोषणम्‌

[ भामश्राद्धकषरः | पूरुषार्थचिन्तामणिः | ५१य्‌

इत्यारिस्प्रतिवाक्यानां वैयर््यापत्तेः अत एव पाणिग्रहणा सहतं कर्मस्विति सहग्रहणं बटीवर्दवत्समानाधिकार इति दङानार्थम्‌ ततश्च म्जाऽसौ वक्तश्या, अहं दानादि वर्तयामि, वमपि संकल्पं कुर्विति, तथाऽपि तथैव कायंमन्यथा दोष इति सहापिकारस्ततश्चैकफलठभोक्तृतवं फठान्तरोद्दूतिप्रातिवन्धश्चेति दारकर्मणि भैथुन इति मनुव चनेऽपरार्कः संगच्छते तस्माद्धर्यपा सहैवाधिकार इति हेमादिसिद्धान्तस्यातिरम- णीयदवात्‌, आतवस्याप्यामश्चाद्धनिमित्तत्वं युक्तमेवेति सिद्धम्‌ एव श्रद्धविघ्न इति वचनं भा्यरजोदशेनविषयमिति माधवसिद्ध्‌।न्तः,

रजस्वलाङ्कनोऽनयिर्विदेश्षस्थोऽपि वाऽऽद्दिके दराश्िमिव नाऽऽमेन त्वन्नेन श्राद्धमाचरेत्‌

दति कालादर्शश्च संगच्छते तस्माद्धार्णारजोदर्शनमामभ्राद्धस्यानि- मित्तमेवेति कालतचस्वाद्यवा।चीनयन्थास्तु पतनी पारिभेभ्वस्ये इत्यारिश्रु- तिमन्वादङ्विचनमीमांसामाष्यतन्नररत्नापराकंदेमादिमाधवायर्थाज्ताननि- बन्धनत्वाङुपेक्ष्या एवेति दिक अपरभिदं चिन्तनीयत्र्‌। किएयं चमसवः त्साधनभि धित प्रथम मक्षवत्कममान्तरमिति अचापि साधन ि्ित्वमेव तावद्य कं भिशिष्टकम।न्तरकल्पने गोरवात्‌! अत एवाऽऽमभ्राद्धं तु पूर्वाह्न इति प्रकरणे तदा ह्ययं स्यायः प्रकृते स्याद्यदि अन्नश्राद्धाद्धिन्नमामभ्राद्धं नाम कम स्यादिति हेमादिदरषणे कालतच्वविवेचनं संगच्छत इति चेन्न तत यड राजन्यं वैश्यं वा याजयेत्स यदि सोमं मिमक्षयिपेक्ययोधस्ति- मनीराहृस्य ताः संपिष्य दधन्युन्मुज्य तमस्मे क्षं प्रयच्छे सोममिति वचनेन यागेदहरीभैव सोमश्थान एव तद्विधानाद्युक्तं साधनयि। 3त्वम्‌ पक्त आमश्राद्धमित्यनैकस्मिन्पद्‌ उहेश्यविधेय मावेनान्वयस्य वक्ुमह- कपतवेन तथाखासेम भरात्‌ अतोऽनन्यगत्या प्रथममक्षवद्धिशि्टकमांस्तर- वियिव्वभेव स्वीकर्तव्यम्‌ चेकपद्‌ उदश्यविधेयभावयोधस्वी्ःर पाध- काम(वि एक्प्रसरतामङ्गस्य दूपकत्वबीजानिरुक्तेरिति वाच्यम्‌ साम थ्येमङ्कस्येव द्गीजत्वात्‌ सर्वत्रोहेश्यवि धेयभावस्थल उदेरथं विधेयाः न्वथाप्पु मे द्दिशयस्य तेन कि पान्वयोऽवहयं वक्तव्यः यथा यागेन स्वर्गं भावपेदित्यादौ यागपदायागोपस्थिती स्वर्मपदात्स्वर्गोपस्थितौ स्वर्गस्योदैश्यस्वेन यागस्य विधेयत्वेन कियान्वये प्रथममवगते पश्चादेव विपेयस्य यागस्योदिश्म स्वर्गेऽन्वयः, तद्वच प्रथममक्षपदेऽपि, वक्तय- स्तत प्राथन्येनैकार्थामावापन्नस्य मक्षस्य निष्कृष्य क्रियान्दयासंभवस्यैव काधकत्वात्‌ यत्तु कारतच विवे चमे पक्तान्नासंमव अएममित्यादयुक्तः

५१६. विष्यामहइविरबितः-. [ भामधांद्वकाढः }

तदुक्तार्थामिपराच्रकहेमादियन्थाथानवबोधपयुक्तत्वादयुक्तमिति ज्ञेयम्‌ अत एव परञ्यमावे तद्रजोदोषे अहणतीथसंक्रमादष पल्न्यद्मी संनिधा- नेऽपि पाक्रसभवेऽप्यामभश्राद्धमेव मुख्यमिति काटतत्वविवेचनोपन्यस्त- स्प्रतिरत्नावली संगच्छते भुक्तवत्सु विप्रेषु दत्वा पिण्डन्यथाक्रमम्‌ इति तीर्थभ्राद्धे हेमाद्रौ पाञ्मवचनात्तो्थेऽन्नभ्राद्धासंभव एवाऽऽमशभा- द्धमिति विभावनीयम्‌ तस्सिद्धमामश्राद्धं कर्मान्तरमेवेति तस्यापि नैभित्तिकत्वनिव्यत्वमेदन द्वेविध्यादामश्राद्धं तु पूर्वाह्न इति परवीह्नषि- धेरामश्राद्धत्वावच्छिश्नषिषयत्वे मध्याह्वात्परतो यस्तु कुतपः समुद्ाहतः आममात्रेण तनैव पितृणां दत्तमक्षयम्‌ इति हेमादिनिर्णयाग्तमदनरत्नेषु शातातपवचनस्य निर्धिषयत्वापत्तेः। चाऽऽमभराद्धं विति दहिजक्रतंकनेमित्तिकामश्राद्धविषयम्‌ मध्याह्ा- दितितु द्यूद्रकर्तंकमित्थामश्राद्धविषयमिति व्यवस्था युक्ता वैपरीत्यस्यापि सुवचत्वात्‌ अत एव पवाह्नविधिस्तु शुद्रामश्राद्धविषय एवेति कालत- रवविवेचनसिद्धान्तः संगच्छते चाऽऽमभ्राद्धमित्यस्य शातातपहारीत- प्रणीतत्वेन प्राबल्यं, मध्याह्वादिव्यस्य शातातपमाच्प्रणीतत्वेन दुबेलत्वम्‌। एव हेमादिमात्रोपज्ञमिदं यदि साकरं, तर्हि सव्राऽऽमश्राद्धे पर्वाह्न- विकल्पितं कुतपोत्तरार्धादिकालं विधत्तामिति कालटतच्वविवेचनं संगच्छत इति वाच्यम्‌ शातातपमान्नप्रणीतानां वचनान्तराणा- मचघ्यप्रामाण्यापत्तेः नवेतस्यनाकरत्वेन शातातपीयत्वसंदेहादप्रामाण्यं वचनान्तराणां तसरखेन निश्वयात्मामाण्यभिति युक्तम्‌ देमादिनि- णयाग्रतमदनरत्नलिखितस्यानाकरत्वे सवेत्रैव तथात्वापच्या सर्वो- पपुव एव स्यात्‌ तस्मात्कथं निर्णय इत्याकाङ्क्षायामनच् हेमादिः- आमश्राद्धं तु पूर्वाह्न इति षिधेद्धिजकर्तृकनेमित्तिकामश्राद्धश्यद्रकर्त- कनित्यामश्राद्धोभयविषयत्वे पार्वणं चापराह्ने व्वित्यनेन विधीयमानोऽ- पराह्लो दिजकर्तंकजाह्यणमोजनात्सकरनित्यमुख्यपार्वण पवायिष्टोम- संस्थाङे उयोतिषशटोमे दुीक्षणीयादिधर्मवत्सोमद्रभ्यके नित्यज्योतिष्टोमे कथादिवदुपदेशत एवाऽऽयाति द्विजकर्तंकनेमित्तिकामश्राद्धे ' त्वतिराचरे दीक्षणीयादिवत्फलवमसे कयादिविदतिदेशेनव शु्॒स्य बाह्मण मोजना-

[ आमश्राद्धकः ] पुरुषार्थचिन्तामाणेः) ` ५१७ त्मकश्राद्धनिषेधावामशाद्धमेव नित्यमिति तजप्युपदेशत एवाऽध्याति, इति स्थितिः तत्रानेन विधीयमानः पर्वाह्लो नेमित्तिकामशाद्ध आति-' देशिकापराह्नस्य नित्यं बाधं करत्व। नित्यं प्रवर्तेत शगुद्कतं काम॑भद्धे तु ओपदेशिकापराह्नस्य नित्यं बाधासंमवात्पाक्षिकबाघेन पाक्षिकी प्रवु- त्तिरिति वैषष्यं स्यात्‌ अतेश्चायं पूवाह्नविधिरुमयच्र भवन्नेकत्र नित्य- त्वमन्यच्च पाक्षिकत्वमित्येवं विधवेषम्यादुटीकृतः सन्नन्याय्यविकल्पदुरस्थं शुद्रामभ्राद्धं परिहत्य द्विजामश्राद्धमेव विषयी करोतीति सिद्धा- न्तितवान्‌ यत्व तदा ह्ययं न्यायः प्रकृते स्यायदि अन्नभ्राद्धाद्धिन्नं नामाऽऽमश्राद्धं स्यादित्यादि काठतच्वाविवेचने दूषणो द्धावनं तवपूर्वाक्त- रीत्या भ्राद्धमेदस्याऽऽवश्यकत्वादेवायुक्तमिति बोद्धव्यम्‌ तस्मादामभाद्ध तु पूर्वाह्न इति पृवाह्विधिद्विजकतुंकामश्राद्ध एव शुदकतेकामश्रद्धे तु ङुत्रपोत्तराधप्रभूत्यपराह्न एवेति सिद्धम्‌ अत एव शुद्रकतुकामश्राद्ं मध्याह्लादिति वचनाद्पराह्ले कार्यम्‌ आमश्राद्धं तु पूर्वाह्न इत्येतच्च द्विजकतकानित्यामश्राद्धविषयमिति निर्णयागतः, एतच्चाऽऽमभ्राद्धस्य पव।ह्विधानं दहिजातिविषयमिति मदनरतनश्च संगच्छत इति दिक्‌ इदं चाऽऽमभ्राद्धं शूदस्य

पक्तं भोजयेद्विपान्सच्छद््‌)ऽपि कथंचन

भोजयन्प्रत्यवायी स्यान्न तस्य फलं लमेत

~ (~ दः

इति हेमादिनिणयाग्तयोः खमन्तुवचनेन बाह्यणमोजननिषेधात्‌

मध्याह्वात्परतो यस्तु छ्ुतुपः समुदाहृतः आममात्रेण तत्रेव पितृणां दत्तमक्षयम्‌

इति शातातपवचन एवकाराथकमाघश्ञब्दस्वारस्याञ्च नित्यमेव एतेन माचरशब्दादामस्यानुकल्पत्वप्रतीतेर्विजान्प्रत्येव कालविधायकमिदमिति काटतच्वविवेचनं हेमाद्यर्थाज्ञानाद्युक्तं बोध्यम्‌ द्विजानां पूर्वोक्तेषु निमित्तेषु विधानान्नेमित्तिकम्‌ तदपि यत्र मासिकसांवत्सरिकभिन्नेऽमा- चास्यादिश्राद्धे कालान्तरविधानं नास्ति तवेव भवति अमावास्यादि नियतमिति नियतपदस्वारस्यात्‌ यन्त-मासिकानि सपिण्डानि अमावारया तथाऽऽब्दिकम्‌ अन्नेनैव तु कर्तव्यं यस्य मार्या रजस्वला | इति निणंयसिन्धो काटिकानान्ना वचनं टिखितं, तन्मूलाठेखनाद्धे- माद्यादिमिहानिबन्धेष्वदृकनादनाकरं प्रमाणें चेदुमावास्यायां बाह्मण-

५१८ विष्यामहविरकितः- [ आमभ्राद्धकालः ]

निमन््रणपाकारम्मोतररजोविषयमिति तद्विरोधः एतेन पाकासंमवं ` एव सर्वत्राऽऽमभ्राद्धमिति निर्ण॑यसिन्ध्वादय उपेक्ष्या एव यन्तु इदानी- घनानां पल्न्यां रजस्वलायामपि क्वचिदमावास्यादावन्नश्राद्धार्छानं तन्मासिक आमश्राद्धासु्टानवद्धोध्यम्‌ महालटयविप्ये तु सर्वस्मिन्नपि पक्षे श्राद्धं ङुर्यात्तदशंक्तावषटम्यादि, तदङक्ती दशम्यादिद्।न्तं तद्‌- शक्तावनिषिद्ध एकस्मिन्वा दिनि डुर्यादिति विष्णुस्मूत्यादिषु पञ्च पक्षा उक्तास्तव पथमाईिपक्षे चिकीर्पिते पाकारम्माप्पर्वं पनी रजस्वला चेदुत्त- रात्तरपस्ष एव स्वीकर्तव्यः पाकारम्भोत्तरं चेव्रजःप्रवत्तिरतदा तामप- रुध्य यजेतेत्वादिवचनदनुठानं भवत्येव अनिषिद्ध एकस्मिन्वा दिन इति पक्षेऽपि पूर्वस्मिन्पूर्वसिमिन्दिने रजःप्रवृत्तिश्यत्तदोत्तरममावास्यापयेन्तमेक दिनं याद्यम्‌। अमायामपि तत्सभावना चेदृद्वादश्या दिपूर्वतिथौ कतंव्यम्‌ यदि फिचिन्निभित्तवज्ञादृद्रादृश्यादी कृतममायां रजोतुवुत्तिस्तदा हेसे वर्षा कन्यास्थे शाकेनापि गृहे वसन्‌ पञ्चम्योरन्तरे दद्यादुभयोरपि पक्षयोः इति हेमाद्रौ यमवचनासतिपदादिपश्चम्यन्तेषु एकस्मिन्दिनि कर्त-

व्यप्र इवं महाटयभ्राद्धमामश्राद्धस्य नियतकाखिकेष्वेवाभ्यनुत्ञानात्‌

म्ताहं सपिण्डा गयाभाद्धं महालयम्‌

आपन्नोऽपे कुवोत भ्राद्धमाभेन कर्हिचित्‌ . इति क्रविश्नवीनयन्थे स्प्रतिदुर्पणछिखितगाठववचनाचाऽऽमेन भवति पूर्वोक्तरीत्या पल्न्यां रजस्वलायां पक्रान्निन भवत्येव तरमादर्‌- जस्वलायां पत्न्यां तच्छुद्ध्यनन्तरमेव कर्तव्यमिति सिद्धम्‌ प्रत्याब्दिक- भरद्धतु |

रशे रविग्रहे पित्रोः प्रत्याग्दिकमुपस्थितम्‌

अन्नेनासंभवे हेम्ना कुयांदामेन वा सुतः इति निर्णयागरुतमद्नरत्नयोगोभिटवाक्यादरशशब्देन प्रणिमाऽप्युपषट- क्ष्यते रविग्रह इत्यनेन चन्द्रणहणमपीति ताभ्यामुक्तव्वात्‌। यहणं विनाऽऽ- मेन मवत्येव तवाप्यन्नभ्राद्धासंमव एवाऽऽमभ्राद्धं तस्याप्य क्ष भवे हेमश्राद्धमिति बोद्धव्यम्‌ आमभाद्धविधायके माससंवत्सरादत इत्य- नेन मायारजोवृर्शनरूपे विन्न आमभाद्धस्य प्युवासात्पत्याब्दिकस्याव-

1 रि

1 8, 11

[त

१क, ख. घ, इ. ज. (शक्तो पञ्म्यादि

[ भामश्राद्धकालः ] पुरुषाथंशिम्तामणिः। ५१९

स्याुष्ठेयत्वात्‌ तदिन एवान्नश्राद्धं कतेव्ययुत छयद्धाविति चिन्तनी- यम्‌ तत्र तावकत्कालादर्ञः- | रजस्वलाद्गनोऽनौर्विदेक्ञस्थोऽपि वाऽऽष्िके हुकादािव नाऽऽमेन चन्चेन भराद्धमा चरेत्‌ तदाह टो गाक्षिः- पुष्पवत्स्वपि दारेषु विदेशस्थोऽप्यन भिकः अन्नेन वाऽऽब्दिकिं कुर्याद्धे्ना नाऽऽमेन क्रचित्‌ नतु-आपद्यनयरी तीर्थं प्रवासे पुत्रजन्मनि ¦ आमश्राद्धं प्रकुर्वीत माया यस्य रजस्वला आतंवे देक्ञकालानां विपरुवे समुपस्थिते \ आमभाद्धं द्विजः का शदः कु्यात्सदेव हि इति कात्यायनवेयाघ्पादव वनाभ्यां स॒ताहेऽप्यामभ्राद्धं प्रतीयते भवं विशेषवचनवबलास्सामान्यवचनयोरनयोराष्दिकम्यतिरिक्तविषयत्व- सवसीयत इत्यविरोधः फिच अनिशर प्रवासी यस्य भायां रजस्वला 1 आमश्राद्धं प्रकुर्वीत त्छुर्यान्मृतऽहनि इति मरीबिवचनान्मृताह आमश्राद्धनिपेधः प्रतीयते अतोऽन्नेने- वाऽऽब्डिकश्राद्धं कर्तव्यम्‌ नन आष्ड्कि समनुप्राप्ते यस्य माया रजस्वला एश्चमे खष्धि तत्का्थं तत्कुर्यान्मृतेऽहनि इति स्प्रत्यन्तरवचनाद्धार्यायां रजस्वलायां प्रताहे श्राद्धनिषेधः प्रतीयते तत्कथय तरम्‌ अपुचा पत्नी पत्युराष्डिके स्वयमेव कर्त्री रज- स्वा यदि स्यात्तद्विषयमिद्‌ं वचनम्‌ तदाह गांतमः अपुच्ातु यश मार्या संप्रात्ते भतुराग्दिके रजस्वला भवेत्सा त॒ कर्यात्तत्पश्चमेऽहनि इति केचिदिदं वचनमन्यथा पठन्ति- भ्राद्धीयेऽहनि संप्राप्ते यस्य भाया रजस्वला श्राद्धं त्न कर्तव्यं कततैव्यं पञ्चमेऽहनि इति | अस्मन्नि पक्षे प्रत्यग्दिकव्यतिरिक्तविषयमिदं वचनम्‌ अत्र पक्ष भार्यां रजस्वला तनिभितते श्राद्धविप्नेऽमावास्याश्राद्मेव पञ्चमेऽहनि

५२० विष्णुमहविरचितः~ . [ भामधरद्रकारः

कर्तैव्यभिति व्यवस्यापितवान्‌ ततर पुत्रेति वाक्यस्य भाद्धकर्जीं मायां ` रजस्वदटा चेत्तस्यास्तदहिने श्राद्धप्रसक्त्यमावात्‌ , आपन्नोऽप्याब्दिकं नैव कुथादामेन किचित्‌ अन्नेन तदमायां तु कृष्णे वा हरिवासरे इति कार्णाजिनिवास्यवत्पश्चमदिनरूपकालान्तरबिधायकत्वेन सार्थ- कत्थान्प्रतेऽद्धि रजस्वलाभायांकत्ंकशभाद्धे निषेधकस्पयृत्यन्तरवचनस्वाय- त्तीकरणे सामर्थ्यमेव नास्ति चापुतेति वाक्येऽपुत्रा मतुराष्दिक इति समभिव्याहरेण भायीशशब्दादाब्डिकिदेवतासंबन्धिमायरप्रितीतावपि यस्य भार्या रजस्वलेत्यादौ सर्वच कुर्यादिति कियाक्षिप्तकतुभायांया एव प्रतीतेः स्वारसिकत्वाद्धिन्नार्थत्वमेव युक्तम्‌ नच मूटेककल्पनालाघवादयस्य मार्येत्यत्रापि देवताभार्याप्रतीतिस्वीकारस्तद्रलादेव वचनभङ्खोऽपि दोष इति वाच्यप्र्‌। लाववम(तरेण भिन्नाथंयरेक्रार्थकत्वकल्पनस्य सिद्धा- न्तविरुद्धत्वात्‌ 1 एवमपि तल्डकुयन्परतेऽहनीत्यंशे तथात्वस्य कथमपि वक्ुमशक््यत्वात्‌ नचेतदंशो नित्यानुवाद्‌ एव पश्चमे त्वह्धि तत्कायमि- त्येव विधेयांश् इति दोष इति वाच्यम्‌ स्मरत्यन्तरवचनाद्धायांयां रजस्वलायां मृताहे श्रद्धनिषेधः प्रतीयत इति ओन्थाविरोधापत्तेः \ अपिच यस्य भार्यां रजस्वठेत्यत्र भार्याश्ष्दस्य म्रतमायापरत्वेऽन- यिकः प्रवासी यस्य भायां रजस्वलेत्यादावपि तथात्वापत्ती सर्वोप- पुव एव स्यात्‌ अत एव कालादर्शे- भाद्धीयेऽहनि संप्राप्ते यस्य भायां रजस्वला इति पाठान्तरं लिखितम्‌ हेमादधिभाधवारिभिरप्ययमेव पाठो धृतः। अस्मिन्पक्षे तु परत्यास्दिकिव्यतिरिसपिषयमिदं वचनमिति भाय।रजदृरश- नद्य विरेऽमरवास्यादिश्राद्धमेव पश्चमदिने कर्तव्यमिव्युक्त तत्‌ भ्राद्धविघरे दह्विजातीनामामश्राद्धं परकोतितम्‌ इत्यादिवचनैः स्प्तिचन्द्िकापराकंहेमायादिभिः रजस्वलाङ्नोऽनिषिदेशस्थोऽपि वाऽऽब्द्कि दृशांडाविव नाऽऽमेन इति स्वोक्त्या सह विरुद्धतादमावास्या- ग्रहणादिनिमित्तकभ्राद्धस्य पञ्चमद्निऽनुष्टानस्य कस्याप्यसंमतत्वादुयुक्त एव कालाद इति विभावनीयम्‌ अत एवापुत्रा तु यदा मारयति प्रथमपाष्ठदशंनेन प्रवृत्तो निणंयायुत उपेक्ष्यः तस्माद्पुष्पवत्स्वपि वृरि- ष्विति श्रार्द्धयिऽहनीति वचनयोर्विरेधपरिहारा्थं वीहियत्तवद्िकल्पः स्वीकर्तव्यः च--~. | . -

[ भामभाद्धकाः ] पुरुषार्थविन्तामणिः ५२१

श्रतिद्वेधं तु यत्र स्यादुभौ धर्मावपि स्मरती स्म्तिद्रेथे तु विषयः कल्पनीयः परथक्पुथक्‌ इति चनविश्द्ध इति कथं निर्णय इति चेद हेमादिः- गृहमेधः

नस्तु भार्यया सहेवाधिकारात्तस्यां रजोदशेननिबन्धनाञ्युचित्वदूषितायां मुख्यकालमतिकरम्याञ्चचितनिवृत्तावेव श्राद्धं कर्तव्यम्‌, अधिकारिमा्या- न्तरयुक्तेन तु परृताह एव कतंव्यामिति सिद्धा न्तितवान्‌ युक्ततरं चेतत्‌ सहाधिकारस्तु पत्नी पारिणेय्यस्येष्ट इति श्रुत्या

तस्मात्साधारणो धमः रतौ पल्न्यां सहोदितः

इति मनुना चोक्तो मीमांसामाष्यतन््ररल्नस्मृ तिचन्दिकापरार्कादिभि पुरस्कृतो युक्ततर इति परवैमुक्तप्वात्‌ यन्न॒ कालतत्वविवेचने मतेऽहनी- पिवचनमूलक एव सहाधिकारो हेमद्रेरभिपरेतः, सऽपि साभिकस्येव निरथिकस्यापीति तु दीपिका भ्रममूलिकेत्युक्तं तत्सहाधिकारप्रतिपादक- शरुव्याद्यदृकशननिबन्धनत्ादयुक्तम्‌ यदपि फलभागित्वरूपोऽधिकारः पल्या नास्तीति तदपि पर्वोदाहूतानेकवचनादर्शानप्रयु कत्वात्तथेव अत एवाऽऽथिकसहाधिकारवशात्पल्यां रजस्वलाया श्राद्धं भवतीति यत्कि विदेत दित्युक्तम्‌, तदपि तथेव ्ुतेऽहनी ति पुप्पवत्स्वपीति वचनाभ्या- मभेकमभार्यस्य तदिन एकमभार्थस्य पञ्चमदिन इपि व्यवस्थेति चेद्धायी- न्तरस्याधिकारोक्तिवैयर्थ्य मेत्युक्तं तदप्ययुक्तम्‌ यदाऽनेका अपि युग- पद्रजोयुक्ता गुणवत्यां ज्येष्ठायां वा रजस्वलायां निगंणा कनिष्ठा वाऽर- जस्वला तद्यावच्य्थं तस्याऽऽवश्यकतात्‌ अत एव-

धर्मपत्नी समाख्याता निर्दोषा यदि सा भवेत्‌ दोषे सति दोषः स्यादृन्या कार्या गुणान्विता

इति स्म्रतिचन्द्रिकायां दक्षव चनं संगच्छते तस्मात्कालतच्व विवेचने यावन्ति दूषणान्युद्धाकितानि, सर्वाणि तानि हेमाग्यथाज्ञाननिबन्धन- त्वात्साहसरूपाणीति विभावनीयम्‌ यदपि निणयसिन्ध्वादा सहाधिकार सहत्वश्ुत्या वैकफलमभोक्त्वेन वा पाककत्त्वेन वेति नाऽऽयः, ज्येष्ठया विनेतरेति बिरोधात्‌ द्वितीयः, अविभक्तभ्रातुषु एकस्याश्चुषित्वेऽ- प्यन्यतरस्याधिकारापत्तेः ततीयः, निदशसूतिकारोगिण्यादावप्यकर- णापत्तेरित्युक्त तदप्य्रयुक्तम्‌ पत्नी पारिणेय्यस्येष्ट इत्युद्बहतश्रत्या- द्यदशननिबन्धनवाद्धर्मपत्नी समारष्यातेति वाक्यविरोधेन योग्यां समर्थाँ ज्येष्ठामनाहत्य कनिष्ठा नियोक्तव्यत्यथकञ्येधया षिनेतेरति.

५२२ दिष्णुमहविरचितः- [ आमश्राद्धकाट्ः ]

वचनविरोधोद्धावनस्य दक्षवचनादहनप्रयुक्तत्वात एकस्य शंवालगम- ननिमित्ताशः पेऽन्यस्याधिकारस्व युक्तत्वात्पाककतत्वेन सहाधिकारस्यो- क्तेसंमबाभावासेत्यच देमादिर्बभ्रामेव्युक्तिः प्रतारणैवेति अत एव धवेन भःद्ःयेऽहनीति वचनाद्धायायां रजस्वलायामपि तदिन एवाऽऽ- ब्द्कि कार्यमिति केनित्‌ अधिकारिमायांन्तरयुक्तेन तिनि एकमार्येण प्चमाङन इत्यन्य इति कालादशैभतं, हेमादिमतं चो पन्यस्य युक्ताय॒क्त- रे 1 ऋयनाणे काटठादशेस्यासगतव्वं स्फुटं मपिष्यतीति गृढाभिसं- धिना दत्र युक्तं तद्राद्यभित्युपसंहतम्‌ तस्माद्धार्यायां रजस्वलाया- मपिर. 7ायरन्तरयुक्तेनैव म॒ततिथों श्राद्धं कर्तत्यम्‌ अपिकारिमाम न्तरा तनः तु पश्चमदिनि एवेति सिद्धम्‌ एतेन रजस्वलायःऽपि मार्या यां ६..तिथाकेव भराद्ध कर्तञ्यमिति कालतच्वधिपिचनाद्यर्वाचीनधन्थाः पत्ना पारिणेय्यस्ये्ट उव्याद्युराहतानेकव चनादिदक्ञेनाभावरिदन्धनत्वा- द्युक्ता एवेति चिन्तनीयम्‌ श्राद्धक्र्थी भार्या रजस्वला चेत्तथा पश्च- मङनि एव कार्यम्‌ सुचिभूतेन दातव्यं या तिथिः प्रतिपद्यते सा तिथिस्तस्य कत॑व्या चान्या वे कदाचन इति हेमाद्यायु शाहतकम्यशङ्कव चनात्‌ वेधवाह्यणनिमन्नणोत्तरं पाकारम्भोत्तरं भाया रजस्वला चेत्तदा तामपरुध्य यजेतेति वचना- पदिन एव कतंञ्यमर्‌ श्राद्धक्थीं मार्या पाकारम्भोतरं रजस्वला चघत- षिन बाष्यणा भोजनीयाः सति सामर्थ्ये पञ्चमदिने श्राद्धं कर्तम्यम्‌ विदृश्णगो वा विग्त।थिको वा रजस्वटायामपि धमंपट्न्याम्‌ राद्धं मृताहे पिडघीत पाकेर्नाऽऽमेन हेरा तु पञ्चमेऽदि इति बोपद्वोकतिः, रजस्वल्ायां भार्यायां क्षयाहं यः परित्यजेत्‌ सवे नरकमाप्रोति यावदाभूतसंपुवम्‌ इति पारिजातेऽनिद्ष्टाकरं वचनं पाक्रारम्भोत्तररजो विषयम्‌, अधि- क्रृनभायन्तरयुक्तविषयं चेति ज्ञेयम्‌ मासिकषिषय आहातिः- तदृहश्रेसखदुष्येत केनवचिस्सूतकादिना + सुतकानन्तरं कुर्याप्पुनस्तदहरेव वा

१, छ, "वा कतेभा

[ आमश्राद्धकारः |] पुरुषार्थविन्तामाणिः ५२९

सूतकानन्तरदिन उत्तरमासगततत्तिथो वा कर्तव्यम्‌ देये पितृणां श्राद्धे तु आश्ोचं जायते यदा आशौचे व्यतिक्रान्ते तेभ्यः श्राद्धं प्रदीयते इति कष्यशङ्खव चनादाश्ोचरूपविन्ने तदनन्तरं रजोदरञनादिरूपविन्न उत्तरमासगतस्रततिथो कतंदयमिति हेमादिमाधवी आब्द्िकिमासिकाभे- न्नममावास्यादिनिमित्तक तु सूतकादिविघ्े लुप्यत एव \ दानं प्रतिग्रहो होमः स्वाध्यायः पितुकमं प्रेतकर्थं क्ियावर्जमाशशोचे विनिवर्तते इति हेमाद्रौ शङ्कव चनात्‌ सूतकान्तेऽपि विघ्नान्तरवश्षान्न क्रतं चेत्तदाऽमायां कृष्णेकादक्यां वा कर्तव्यम्‌ मासिके्ब्दे तु संपा अन्तरा मतसतक्ष। वदन्ति शुद्धौ तत्कार्यं दक्षे वाऽपि विचक्षणाः भ्राद्धविच्रे सयुत्पन्ने अषिज्ञाते मतब्टनि एकादरयां तु तत्कार्यं कृष्णपक्षे धिज्ञेषतः इति माद्र षट्विशन्मतवचनान्मरीधिदयनाच्च तापि मुख्य-

दिमाधवो आक्ञौचाहि विना तिथ्यतिक्रमो कर्तष्यः तिधिच्छेदाों कतंव्यो बिना शोचं यद्रच्छया पिण्डश्राद्धं दातव्यं विच्छति नैव कारयेत्‌ \ हति हेपाद्री स्म्त्यन्तरवचनात्‌ इति भायरजोदरने ५.-ब्दिका- दिविचारः 1 प्रकत आमश्राद्धं इतिकर्तेव्यतामाह हेम प्यासः-- सिद्धान्ने विधिर्यः स्यादामश्राद्धेऽप्यरः {<धिः। आदाडहनादि सर्वं स्याप्पिण्डदानं भारत दश्रायच द्विजातिभ्यः शतं वाऽहतमरद्‌ = तेनाश्रीकरणं र्या व्पिण्डांस्तेनेव दापयेत तद्धेव पटधिङ्ञन्मते-- आमश्राद्धं यदा ढूर्यापिपिण्डदानं कथं मवेत्‌ गृहपाकात्समुद्‌ धृत्य सक्तुभिः पायकन वा पिण्डान्दद्यादययथालामं तिठेः सह विमत्सरः प्वेताः--आमश्राद्धप्रदः पिण्डांस्तथाऽय्मोकरणं यत्‌ यद्यात्तत्र तेनैव यत्किचिच्छराद्धिकं मवेत्‌

५२४ विष्णुमहविरवितः- [ आमश्रद्धकाढः ] किविद्िकिरादिकमिति हेमादधेः आमं दददधि कौन्तेय तद्ानं द्विगुणं भवेत्‌ द्वि्िचतुगंणं शस्तं तवेकगुणमरप॑येत्‌ इति अशक्तावुक्तं वाराहे

असमर्थोऽन्नदानस्य धान्यमाशं स्वशक्तितः प्रदद्यात्तु द्विजातिभ्यः स्वल्पामपि दुश्षिणाम्‌ अशयत इत्याकश्ो बाहलकात्कम णि घज्‌ आभं तण्डुलादिकम्‌ तकाह बसिष्ठः- सस्यं क्षे्गतं प्राहुः सतुषं धान्यमुच्यते आमं वितुषमित्युक्तं स्विन्नमन्नसुदाहतम्‌ इति अत्र केषुचिन्मन्त्रेपूहमाह हेमाद्रौ मरीविः- आवाहने स्वधाकारे मन्त्रा ऊह्या विंसजने अन्यकर्मण्यनूह्याः स्युरामभ्राद्धःवेधिः स्मृतः इति उश्न्तस्त्वेतिमन्् अत्तव इत्य स्वीकतैव इति नमो वः पितर हष हव्यत्र आमायेति बाजे वाजे तुता इत्यत्र तप्स्यथ, इत्यहः कायं इति हेमादिः पुत्रजन्मनि तु हेमभ्राद्धं मुख्यं तदाह हेमाद्रौ संवतः- पुत्रजन्मनि कुर्वीति श्राद्धं हेक्षैव बुद्धिमान्‌ पक्रेन नचाऽऽमेन कल्याणान्यभिकाङ्कक्षयन्‌ इति एतेन पुचजन्मनि पक्रान्नमोक्वस भवकरृतः पाकभ्राद्धासं मव इति नवा- नोक्तिरुपेक्ष्या पुचजन्मभिन्नेष्वामभ्राद्धनिमित्तेषु तु आमासंभव एव हेमश्राद्धम्‌ तदाह मरीचेः- | आमान्नस्याप्यमवे तु शद्ध कुर्वीत बुद्धिमान्‌ आमाचतुर्गृणिनेव हिरण्येन सरोचिषा इति भामान्नमरल्याचतुगंणनेत्यर्थः हेमाद्रौ मविष्ये- ग्रहपाकात्समुद्धुत्य सक्तुभिः पायसेन वा पिण्डप्रदानं कृर्वीति हेमश्राद्धे करते सदा इति। दूढस्तु गहपाकेन तव्पिण्डान्निर्वपेत्तथा सक्र्मृलं फलं तस्य पायसं वा मकेत्स्मृतम्‌ नाऽऽमन््रणा्नौकरणे विकिरो नैव दीयते तुिप्रश्रोऽपि नैवार कर्तव्यः केन चिद्धवेत्‌ इति

[ जआमश्राद्धकाङः | पुरुषार्थचिन्तामणिः \ ५२५

द्युवरमाच्रस्य निषेधे प्राते सच्छरद्रस्य प्रतिप्रसव उक्तो मविष्योत्तर- धर्मेव्सवश्च धर्मज्ञा यदि गशढाः प्रकुर्वते अग्मौकरणमन्श्च नमस्कारो विधीयते आवाहनादि कतव्य यथा श्युद्रेण तच्छृणु देवानां देवनान्ना तु पितिणां नामगोत्रतः सर्वाः प्रजाः कार्यपीया इति श्रतेः जुद्राणामपि कार्ईयपं गोजरमिति हेमादिः 1 विप्रामावे वाह हेमाद्रौ देवलः- पात्राभावे पर करत्वा पितुयज्ञविधि नरः नि्श्याप्यन्नमुद धत्य यच्च पाच ततो गतिः पाचामावे क्षिपेदयो गवे ददयात्तथाम्प्ठु वा तु प्राप्तस्य लोपोऽस्ति पेतृकस्य विशेषतः इति बाह्मणेन गृहीतस्य पिनियोगमाह हेमाद्रौ व्यासः- हिरण्यमामं श्राद्धीय टब्धं यत्प्रञ्चियादितः यथेष्टं विनियोज्यं स्यादभश्नीत बराह्यणात्स्वयम्‌ यथेष्टमित्यक्तवेऽपि लौकिके भोजनादो, दकषिणादानादो विनि- योज्यं, बाह्मणाह्यब्धं तु स्वयमेव भोक्तव्यमिति हेमाद्िः। षट्‌्िग्रशन्मते- आमं शयुदस्य यक्किचिच्छराद्धीयं प्रातिगृद्यते तत्सर्व भोजनायाठं नित्यनेमित्तिके नतु हिरण्यं तत्फनः श्राद्धे गहीतं नेव दुष्यति तेन नित्यक्रियाः कार्या हिरण्यं नान्नमुच्यते इति इति प्रतिगरहीतप्रतिपत्तिः अशक्तावाह हेमाद्रौ व्याघः- अङ्गानि पित्तुयज्ञस्य यदा कतुं शक्नुयात्‌ ! तदा वाचयेद्धिप्रान्सकला सिद्धिरस्त्विति पिण्डमात्रं प्रदातव्यमलामे द्रव्यविप्रयोः। ्राद्धाहनि तु संप्राप्ते मवेन्निरशनोऽपि वा अथिना वा दहेत्कक्षं ्राद्धकाटठे समागते तस्मिन्वोपवसेदद्ि जपेद्वा श्रद्धसंहिताम्‌ संहिता सर्वमन््रसरहितः श्राद्धकल्पः वाराहे-ततराप्यसंमर्थ्ययुतः कराग्राय्स्थितांस्तिलान्‌ " प्रणम्य द्विजमुख्येभ्यो दयादुदिर्य वे पितृन्‌

५२६ विष्णामह विरचितः- [षांवत्रिकश्राद्धकारनिणयः]

तिलः सप्ताष्टभिर्वाऽपि समवेतं जलाशटिम्‌ भक्तिनभ्रः समुदिश्य पितृन्दुद्यात्समाहितः यतः कुतथित्संप्रप्य गोभ्यो वाऽपि गवाद्धिकम्‌ पितनदिर्य विप्रेभ्यो दयाद्वा सुसमाहितः सवांभावे वनं गत्वा स्कन्धमृल प्रदश्कः पर्वदिलोकपाटानामिदयुचेः पठेदबुधः नमेऽसिि वित्तं धनं चान्यच्छ्राद्धोपयोग्य स्वापितन्नतोऽस्मि तुप्यन्तु मक््या पितरो मयेतौ कृती भजौ वत्मेनि मारुतस्य हव्येतत्कथितं सर्व पित्रुभक्तिपरायणः यः करोति कृतं तेन श्राद्धं भवति वै द्विज इति पराधीनः प्रवासी निधनो वाऽपि मानवः। मनसा भावयुक्तेन श्राद्धं कर्यात्तिटोद्‌कम्‌ हेमाद्रौ पुराणव चनम्‌ इति श्राद्धायुकल्पः इत्थ सर्ववाक्येकवाक्ष्य- तया करतस्याऽऽमभ्राद्धकाटनिर्णयस्यायं संग्रहः-पिप्रादिकतैकने मित्ति- कामभ्राद्धं हिरण्यश्राद्धं च, आमभ्राद्धतु परव इति कालास्मातस्तनाद्रष्वं चिमुहूतां तु या तिथिः आमश्राद्धं तच कुर्या्िमुहूत।ऽपि या भवेत्‌ इत्यादिव चनात्संगवकाले कतंव्यम्‌ श्यूदकतुकनित्यामगभाद्धं तु- मध्याह्वातरतो यस्तु कुतपः समुद्ाहूतः इति वचनाद्टममुहतोत्तरापादिकारे कतव्यमिति सिद्धम्‌ अत्र पवाह्नादिब्डाः परव।ह्ादयेकदेशेऽपि म॒ख्ययेतव वत्या प्रवतैन्ते यथा हिम- वत्कुहरादारभ्य पुवंसयुद्रसीन्नो जलप्रवाहविशेपस्य वाचको गंगाराष्द्‌- ` स्तदेकदेरोऽपि मस्योऽतस्तदेकदेरो स्रनेऽपि गंगाघ्रानं भवति तथा पर्दा ह्नायेकदेशेऽ्ुष्ठानेऽपि तदचष्ठानं भवतीति ज्ञेयम्‌ इत्यामश्राद्धकाल- निर्णयः, भार्यायां रजस्वलायां प्रतिसांवत्सरिकश्राद्धकाठ्निर्णयः, भ्राद्धानुकल्पाश्च अथ क्षयाहापरिज्ञाने सावत्सरिकश्राद्धे मरणमासगताऽमावास्या ग्राह्या तदाह हेमाद्रौ बहस्पतिः- ज्ञायेत मरताहश्चेत्परमीते प्रोषिते सति) मासश्रेतरतिविज्ञातस्तद स्यान्परृताहनि इति ग्रता नि यत्कतंव्यं तदमायां स्यादित्यथः प्रोषित इति अन्ञानकार- णोपलक्षणम्‌ तथा मविष्योत्तर-

[ पावत््रिकश्राद्धङाङनिणयः ]पुरुषार्थविन्तामणिः ५२७

प्रवासमन्तरेणापि स्यातां ती विस्थतौ यदा इति मरणपिधभिमास्तौ मासाज्ञाने भविष्यत्पुराणे-- दिनिगव विजानाति मासंनैवतु यो नरः। माम॑ तथा मादे माये वाऽपि समाचरेत तव बहस्पतिः- यदा सासो विज्ञातो विज्ञातं दिनभेव तु तदा माग॑शिरे मासे मावे वा ताहिनं भषेत्‌ दिनिमासो विज्ञात मरणस्य यदा पुनः। प्रस्थानदिनिमासां तु यादयो पूर्वोक्तया िज्ञा॥ देशान्तर भरतस्य दिनमासौो द्वावप्यज्ञाती, तदा प्रस्थानकाठिकौ ती याद्यापित्पर्थः पर्व क्रिया दिकञेव्यस्यायम्थः-प्रस्थानतिधिज्ञाने, मासा- नि मा्ग॑शीर्पे मापे वा तत्तिथौ कायम मासज्ञाने तिथ्यज्ञाने तन्म तामावास्यायामिति प्रस्थानतिथिमासयोरप्य विज्ञाने मरणधाता- भ्रवणकाटलिकयोस्बिथिमासयोः कुर्यात्‌ तदाह प्रचेताः- अपरिज्लानेऽमावास्यायां भ्रवणदिवसे वा, इति भ्रवणकालिकयो- रप्यविज्ञने तु प्रभाखखण्ड- म्रृतप्याहन जानाति मासरं वाऽपि कथंचन तेन का्यममायां तु भाद्धं माघेऽथ मागेके॥ इति। यस्य प्रोरितस्य मरणवातां जीवनवार्ताऽपि वा भूयते, पश्चवश- वचपथन्तमागननं नास्ति, तस्य पालाशीं कुशमयं वा प्रतिकृति क्रुत्वा यथारिपि दाहा{संस्कारं करत्वा दाहकाटीनमासगततिथो तत्सां- वत्र कार्यम्‌ तदाह तवेव जातूकण्यः- पितरि प्रोपिते यस्यन वातां नेव षा गतिः। उध्वं पश्चदशाद्र्पात्करत्वा तस्रतिरूपकम्‌ कुयातस्य सस्कारं यथोक्तविधिना ततः तदादीन्येव सर्वाणि शेषकार्याणि संचरेत्‌ परतिकृतिसंस्कारानन्तरमागते विधिः- जीवन्यदि आगच्छेद्‌ घुतक्कुम्भे नियोजयेत्‌ ," उद्धत्य स्रापयित्वाऽस्य जातकमांदि कारयेत्‌ द्वादशाहं व्रतचर्यां चिरा्मथवाऽस्य तु

५२८ ` विष्णामहविरचितः- [ श्राद्ध आशोचाप्वद्रः ]

श्र त्वोद्रहेत तां मायामन्यां वा तदुमावतः। अद्मीनाधाय विधिवद्वात्यस्तोमेन वा यजेत्‌ इति वतचर्यां बह्मचर्थखूया स्नात्वा समावर्तनं कृत्वेत्यर्थः इति क्षयाहा- परिज्ञाने, पश्चदशवषांनन्तरं प्रतिकृतिसंस्कारे सांवत्सरिकशभाद्धकाल- निण॑यः अथ श्राद्धे कविदाङ्ञोचापवादः। देये पितणां श्राद्धे तु आश्ोचं जायते यदा आशोचे तु व्यतिक्रान्ते तेभ्यः श्राद्धं प्रदीयते इत्यनेनाशो चानन्तरं कतेव्यमित्युक्तं तन्मुख्यकाटिकश्राद्धोपकरमाता- गाशोचज्ञाने मुश्यकालिकोपक्रमानन्तरं दातगृहान्यस्थलमरृताक्ञौ चज्ञाने तु राद्धं समापनीयम्‌ तदुक्तं हेमाद्रो बह्मपुराणे- निमन्नितेषु किपरेषु प्रारब्धे श्राद्धकर्मणि मिमन्नणाद्धि षिप्रस्य स्वाध्यायाद्विरतस्य देहे पित॒षु तिष्ठतु नाशौचं विद्यते क्राचित्‌ अपि दात॒यहीवोश्च सूतके मतके तथा अविज्ञाते दोपः स्याच्छरद्धादिषु कथंचन विज्ञाते भोक्तरेव स्यास्रायध्ित्तादिका किया मोजनाथं तु सभक्त विपरेदतुर्विपद्यते। यदि कथित्तदाच्छ्िष्ठं शेषं त्यक्त्वा समाहितः आचम्य परकीयेन जेन ्ञाचयो द्विजाः इति

दातुगृहेऽपि मरणे तज्जानाभावे मोक्षो नास्ति। यदि ज्ञानानन्तरं भुङ्क्ते तदा बाह्यणस्येव दोपः मोजनारम्भोत्तरमपि ज्ञाने तदनन्तरं भोक्तव्यमिति भोजनाधेत्यनेनोच्यत इति वेदितव्यम्‌ इति श्राद्ध आशौचापवाद्‌ः अथेदं चिन्तनीयम्‌ - अमावास्यासंक्रास्तियुगादिषु भ्राद्धानि विहितानि तचामावास्यासंक्रान्त्याशीनामेकतच संनिपाते कि सक्रवनुष्ठानमुत ताशनिमित्तकस्य तस्य तस्य प्रथगनुष्ठानमथवा तन््रेणेति तदथभिदं विचारणीयम्‌--अमावास्यादिश्ाद्धविधायकानि वाक्यानि उत्पन्ने कमणि कालरूपगुणविधयः, उत विशिष्टकर्मविधय इति तच यथपि गुणविधो भावार्थं विधानं, वाक्या्थविधाने चाऽऽपद्यते, तथाऽपि विशेषणे बिधिशक्त्युपसंकान्ते गोरवादिदोधयुक्तविशिष्टविध्यपेक्चषया लाववाद्रुणविधिव्वमेव तथा सङकदेवानुष्ठानम्‌। अत एवैकादशे दीक्षि तस्य मेध्यदशनेऽबद्धं मनो दर्रिद्ं चक्चुरिति मन्न्रस्य जप उक्तस्तत्रानेका-

[ आद्र आोचापवादः ] पुरुषार्थचिन्तामणिः ` ५२९

मेध्यद्शंभे निमित्तमेदाङ्ेमित्तिकावृत्तिप्राप्तौ विशेषद्रहणामावास्स- करुज्ज॑प इति सिद्धान्तः

नैकः श्राद्धद्रयं ङयात्समानेऽहनि ऊज वित्‌ |

इति हेमाद्रौ हारीतवचनं संगच्छत इति चेन्न यत्र हि कमोँत्पत्ति- विषिसंनिधिरस्ति, तच्च गुणयुक्तेषु वाक्येषु तत्मत्यभिन्ञानाद्रणमाच्रषि- विभवति यथाऽधिहोचं जुहोतीति वाक्यसनिधिमत्सु दधा जुहोत्तीर्थाः दिवाक्येष्वच् ्राद्धोत्पत्तिबोधकवाक्पसेनिष्यभावेन गुणविधित्वस्यासंम- चात्‌ सोमेन यजेतेत्यध्रैव विशिष्टविधित्वस्यैव युक्तत्वात्‌ उत्पत्तिवा- क्यकल्पने तु सर्वत्रैव तथाच्वापत्तो विशिष्टविध्युच्छेवापत्तेः तस्माद मावास्याष्टकाक्षयाहापरपश्चसंक्रान्प्युपरागयुगादिमन्वाङिभ्राद्धविधाय- वाक्यानां विशिषशटविपितवाद्मावास्यानिमित्तकश्राद्धार्छक्रान्त्यादिनिः मित्तश्राद्धानां मेदादेकनिमित्तकानुष्ठानेऽपि द्वितीय निमित्तकानुष्ठाने पत्व- वायापत्तेरेतल्िमित्तकस्यायु्ठानं नेतन्निमित्तकस्येत्यच्च विनिगमकामाः चात्संनिपतितयावान्निमित्तकानां सवेषामेवानुष्ठानं युक्तम्‌ अत एव

द्रे बहूनि निमित्तानि जायेरन्नेकवासरे

नैमित्तिकानि कायोणि निमित्तोत्पस्यनुक्रमात्‌ . इति कात्यायनवचनं,

भराद्धं करत्वा तु तस्येव पुनः भराद्धं तहने

नैमित्तिकं तु कर्तव्यं निमित्तानुकमोव्यम्‌ इति जाबाटिवचनं संगच्छते चानेकामेध्यदृरशनेऽपि सकृन्मण््-

जप इति सिद्धान्तविरोधः अमेभ्यत्वावच्छिन्नदकषंनस्यैव मिमिसत्वेन तस्यैकनेक मेध्यत्यक्तिदशनेऽपि समानस जपावृत्तिप्रसङ्कामावात्‌ अत एवामेध्यदरछनवर्ङकिदनयोः संनिपाते ज्ेदननिमित्तकस्य उदन्ती- टं धत्त इति मन्त्रान्तरस्यापि जपः कर्तव्य इति सिद्धान्तः संगच्छते नैकः श्राद्धद्रयं इयदिति वचनंतु श्राद्धं कृतवा तु तस्थेषेस्येकवा- क्यतथेकोदेरयकेककालिकैककततकश्राद्धस्यैवं पुनःपयोगनिषेधकमिति तद्विरोधोऽपि 1 अत एवोदाहृतनिपेधस्तु भ्रद्धाजडारभ्यमाणेकनिमि- तथ्राद्धब्रात्िविषय इति देमाद्धिः संगच्छते

एककाठे मतासुूनां बहूनामथवा द्वयोः

तन्ेण.भरपण कृत्वा कुयाच्च्राद्धं पृथक्पुथकू

११. छ. उदचदोर्वः |

# विप्णुमहविरवितः- [ श्राद्ध मासौवापवादः

धर्वंकस्य भुतस्याऽऽदौ द्वितीयस्य ततः पूनः तुतीयस्य ततः कुर्यात्ंनिपाते त्वयं कर्मः इति हेमाद्रौ भगुवचनम्‌ भवेद्यदि सपिण्डानां युगपन्मरणं तवा संबन्धाससिमालोच्य तत्करमाच्छ्राद्धमाषरेत्‌ इति बहनामथवा द्वाभ्यां भाद्धं चेरस्यात्समेऽहनि 4. 4 तन्त्रेण श्रपणं कृत्वा पृथक्श्राद्धानि कारयेत्‌ :. -अधिः--पिजरोः श्राद्धे समं प्राप्ते नवे पर्यषितेऽपि वा। पित्रयुर्वं सृतः कुर्यादन्यत्रासति योगतः इति काष्णाजिनिः अत्र पितुपूर्वमित्यनेन मातुः पूर्वं मरणेऽपि पितुभ्राद्धं पर्व पश्चान्मातुः श्राद्धमित्युच्यते विप्रकरष्टस्य पुर्वं भरणे संनिक्रशटस्य पश्चान्मरणे ऽपि संनिक्कष्टस्याऽऽवो पश्चाष्टिपरङृ्टस्येति जेयम्‌ पार्वंणेकोद्िष्टयोयुंगपत्माप्तावाह जाबालिः- यदेकत्र मषेयातामेकोदिष्टं पाक्णम्‌ पार्वणं तवभिनिर्वत्यं एकोद्दिष्टं समाचरेत्‌ इति अनेकोदिष्टमभिनिर्वत्यं पार्वणं समाचरेदित्यन्वयो युक्तः कमानुरोधेन काटबाधस्य सिद्धान्रविश्द्धत्वात्‌ यैकेन पाकेनानेकश्राद्रानुज्ञा तज वृशदौ पित्तुभराद्धमातामहश्राद्धवत्तन््रेणानुष्ठानमुक्तं गारुडे- एकेनैव तु पाकेन भाद्रानि कुरुतेऽ्र हि | विकिरं त्वेकतः कुर्थाप्पिण्डान्वद्यात्पुथकपुथक्‌ इति पर्वं यदाऽनेकोदेश्यकनामपि भ्रद्धानां काठेक्ये तन्न्ेणानुषठानं तवा वक्तञ्यमेकस्मिन्काटेऽनेकनिमित्तसमवाय एकादेश्यकभ्राद्धानां तन्नेणानुष्ठानम्‌ यत्त॒ नैकस्मिर्कियमाणे तु नानाकर्म समाचरेत्‌ . इति हेमाद्रौ वचनं तत्सहैवानुष्ठानस्य निषेधकं नतु तन्बेणेति बोध्यम्‌ अत एवामावास्यानिमित्तकं, संक्रान्तिनिपित्तकं, युगादिनि- तकं चेत्येतानि भ्रद्धानि तश्त्रेण करिष्य इति संकल्पं कुर्यादिति हेमादि संगच्छते कालादर्होऽप्युक्तम- नित्यस्य चोदछुम्भस्य नित्यमासिकयोरपि वुश्ेस्य चोदकुम्भस्य दक्ंमासिकयोरपि

[ भाद्धाङ्गतिकतपणकारः ] पुरुक चिन्तामणिः पर

नित्यस्य चाऽऽष्दिकस्यापि वारिकाथ्विकयोग्पि।. ` युगाद्याष्िकयोश्ेव मन्वाद्याष्दिकयोस्तथा परत्याब्डिकस्य चाटभ्य योगेषु विहितस्य + संपाते देवतामेदाच्छ्राद्धयुग्मं समाचरेत्‌ निमित्तमियविश्चाच पूर्वादुष्ठानकारणम्‌ पिच्रोस्तु पितुपूर्वत्वं सर्व॑ भाद्धकर्मणि इति देवतेक्ये क्विदेकनिमित्तकानुष्ठानेनाप्यन्यमिमित्तकस्य पसद्गतः सिद्धिर्मवति तवप्युक्त तत्रैव- | नित्यदाररीकूयोश्वोदृङ्कुम्ममासिकयोरपि काशिकस्य युगदेश्च दाशिकालभ्ययोगयोः दाशिकस्य मन्वादेः संपाते भाद्धकमणः } भरसङ्गादितरस्यापि सिद्धेरुत्तरमाचरेत्‌ इति। . ` अनरोपात्तयो्ैयोद्रेयोर्मध्य उत्तरस्यानुष्ठानेन पूर्वस्यापि सिद्धिरित्यर्थः \ स्तिसंगरहे-काम्यतन््रेण नित्यस्य तन्नं भ्राद्धस्य सिध्यति इति इति भाद्धसंनिपाते काटर्मिर्णयः अथ भराद्धाङ्गतिटतपंणकालटः तत्र प्रयोगपारिजाते ग्ग॑ः-- | पूर्वं तिलोदकं दख वक भाच्ं तु कारयेत्‌ प्रत्यष्वे मवेद्पूर्वं परेऽहनि तिलोवकम्‌ पक्षश्रा्ध हिरण्ये अनुव्य तिलोवकम्‌ | नित्यतर्पणविषयकमेवेदमस्तु भ्राद्धाङ्गतर्पणे भ्रमाणामाव इति दाङ्कचम्‌-- यस्तर्पयति तान्विधः भाद्रं करत्वा परेऽहनि | पितरस्तेन तप्यन्ति चेत्करुप्यन्ति वै चरृणाम्‌ | इति प्रत्याग्पिकं पक्रम्य गर्गेणेव फलनिन्वाथवादाम्यायङ्गत्वबोधनात्‌। आण्िकं प्रकृत्य बृहन्नारदीयेऽपि- परेद्युः भ्राद्धकरन्मत्यौ यो तपंयते पितृन्‌ तस्व ते पितरः कुद्धाः शापं दत्वा वरजन्ति हि इति अत्रं पितुशब्दुः कृतश्राद्धोदेश्यपित्रपरः वृद्धिभाद्धै सपिण्डे प्रतभाद्धेऽनुमासिके ' संवत्सरविमोके कुयात्तिटतर्षणम्‌

५६९ विष्णुमहविरवितः- [ भराद्धदिने भश्वदेवकाकः]

इति बृद्धिभाद्धादौ कार्यम्‌ ` सप्तम्यां भानुवारे मातापिच्रोरभतेऽहनि ` तिर्यस्तर्पणं कुर्यात्स मवेतिितुघातकरः इत्यादिवचतैः श्राद्धदिने तिलतपंणस्यैव मिषेधात्िटैर्षिनेव भाद्ध- दिनेऽपि नित्यत्पणं कतंभ्यमेव प्त्यष्वाङ्गं तिटं दद्यान्निषिद्धेऽपि परेऽहनि इति वचनाच्छाद्धाङ्गतिलतपंणं निषिद्धदिनेऽपि कायम्‌ क्रृष्णे भाद्रपदे मासि श्राद्धं प्रतिदिनं मवेत्‌ पितणां प्रत्यहं कार्य निशिद्धाहेऽपि तपेणम्‌ तिलोदकं पर्वं पश्चाहयान्महाटये क्षये पूर्वं परं परेऽहानि तिलोदकम्‌ सक्रन्महाटये चेवं परेऽहनि तिलोदकम्‌ माध्यंदिनानां सकृन्महाटयेऽपि तदिन एव उपरागे पितुः श्राद्धे पातेऽमायां संक्रमे निषिद्धेऽपि हि सर्वन्न तिटेस्तपणमाचरेत्‌ इति तच्ाद्धाङ्गत्षणविषयं श्राद्धकरणाशक्तौ शराद्धानुकल्पतिलतपं- णविषयं चोदाहतववनविरोधात्‌। मित्यतपंणे तिलमिषेधमाह गाग्येः-- भानौ ममे चयोद्श्यां नन्दाभगुमधासु पिण्डदाने मृदा स्नानं छुर्यात्तिट तर्पणम्‌ - मरीचिः- सप्तम्यां रविवारे गृहे जन्मदिन तथा निशासंध्यासु पुराथ कुर्यात्तिटतपंणम्‌ इति अस्यापवादः- तीर तिधथिविशेषे गयायां प्रेतपक्षके ` निषिद्धेऽपि दिनि क्यात्तर्पणं तिलमिभितम्‌ इति भाद्धाङ्कतर्पणकालः अथ श्राद्धदिनि वैश्वदेवकालः। वैश्वदेव- श्वाऽऽहिताथिना परथक्पाकेन भराद्धाप्ूर्वं कर्तव्यस्तदाह हेमाद्रौ छौगाक्षिः- | पक्षान्तं कमं निर्वत्यं वैश्वदेवं साधिकः पिण्डयज्ञं ततः डुर्यात्ततो ऽन्वाहार्थकं बुधः पक्षाभ्तमन्वाधानम्‌ अन्वाहायेकं दक्षश्राद्धम्‌ अचर पक्षान्त पिण्ड- पितुयज्ञयोर्मध्ये विधानादेव साथिककतुंकत्वावगमात्साभ्रिकग्रहणं पश्षा- दिस्थाटीपाकपिण्डपितुयज्ञकतु्गृह्याभिमन्िवृत्यथमिति हेमािः

[ भदान केशदेवकाटः ] पुरुषार्थचिन्तामणिः। ५४९.

पितरं निर्वपेत्याकं वेश्वदेवा्थमेव , ` वेभ्वहेवं पिचर्थं दार वैश्वदेविकम्‌ इति पितुपाकेन भाद्ाद्पर्व वेभ्वदेवं निषेधति हेमाद्रौ वैदठीनसिः- पितुपाकार्समुद्धुत्य वैश्वदेवं करोति चेत्‌ आसुरं तवरवेच्छराद्धं पितणां नोपतिष्ठते इति। परिरिष्टे-संप्रतते पार्वणभ्राद्ध एकोदिषटे तथैव ` अग्रतो वैश्वदेवः स्यात्पश्चदेकादहशोऽहनि ` पावंणग्रहणमनेकवेवत्यश्राद्धोपलक्षणम्‌ ततश्निकादशाहिकभाद््- भ्यतिरिक्तेषु भाद्धेषु साशिकेन पूर्वमेव वैश्वदेवः कर्तव्यः अत पष दलका वनर्= भ्राद्धासागेव ष्टुर्वीति वैश्वदेवं तु साभ्चिकः। एकादृज्ञाहिकं मुक्त्वा तच ह्यन्ते विधीयते इति इस्याहितारचर्वभ्वदेवकालः भिरभिकस्य तु भाद्धात्पर्वं मिन्नपाकेन वैश्वदेवकरणे दोषः पित्रुभ्राद्धमकरत्वा तु वैश्वदेवं करोति यः। अकृतं तद्धवेच्छराद्धं पितृणां नोपतिष्ठते इति बुद्धगीतमेनोक्तः बेभ्वदेवमकरृतवैव श्राद्धं हूर्यादनमिमान्‌। लौकिकाग्नौ हते शेषः पितणां नोपतिष्ठते इति वसिष्ठेन वेश्वदेवहोषाक्नेनैव श्राद्धनिषेधात्पाकान्तरेण पर्वमनु छाने दोष इति शङ्कयम्‌ आहिताभ्निविषयेऽस्योपपन्नत्वेन निषे धापवादत्वासंमवात्‌ तथा हेमाद्रौ बाह्यपराणम्‌- वेभ्वदेदाहूतीरद्रावर्वाग्बाह्यण मोजनात्‌ जहूया द्‌ मूतयज्ञाद्ि श्राद्धं कृत्वा तु तत्स्मृतम्‌ इति अर्वाग्बाह्मणमोजनादित्यनेनाय्यौकरणानन्तरं बाह्मणमोजनादय्वं वैश्वदेवविधानात्‌ निरग्ेरयमेको वैभ्वदेवकालः द्वितीयोऽपि हेमाद्रौ मविष्यत्पुराणे- पितृन्संतप्यं विधिवद्बण्ि द्वा विधानतः वैश्वदेवं तत॑ः कुर्यात्पश्चाद्राह्यणवाचनम्‌

१६४, 'तमोन्त

५३४ विष्युमषटविरवितः-~ [ धादधदिने वेश्वदेवकाल ]

अचिद्ग्धेति मन्बेण भूमौ निवंपेद्बुधः जानीहि तै बलि वीर भाद्धकमंणि सर्वदा हति अनेन विकिरसंज्ञबछिदानानन्तरं स्वस्तिवाचनात्पूरवं कर्तव्य ह्युक्तम्‌ + तुतीयमाह मर्त उच्छेषणं तु तत्तिष्ठेद्यावद्विपविस्जनम्‌ \ ततो गहब कुर्यादिति धर्मो व्यवस्थितः जह्यणभोजनकाठे यद भूमावन्नं पातितं, तदेशाद्राक्यणगमनाद्पुवं मार्शय्यं ततो निष्पन्ने भादधे वैश्वदेवादिकं कार्यं बलिग्रहणस्योपलक्षण- त्वदिति मेधातिथिः | मस्स्यपुराणेऽपि-उच्छेषणं तु तत्तिष्ठे्यावद्धिपरा विसर्जिताः वैश्वदेवं ततः क्र्याद्चिवृत्ते भराददकमाणि हेमाद्रौ भविष्यत्पुराणे- - करत्वा श्राद्धं महाबाहो बराह्मणा विसज्यं ६. ` वैश्वदेवाविकं कर्म ततः कुर्याक्षराधिप पेठीनासिः-श्रादं निर्वत्यं विधिवद्रेभ्वदेवादिकं ततः छुयांद्िक्षां ततो दद्ादधन्तकारादिकिं ततः माकंण्डेयः-ततो नित्यक्रियां इुयद्धोजयेच् तथाऽतिथीन्‌ + ` ` ततस्तदन्नं मुशीत सह मृत्यादिभिनंरः नित्यक्रियां बटिहरणनित्यशाद्धादिकाम्‌ तवेवमनाहिता्ेरमोकरणा- नन्वरं विकधिरानन्तरं, समापतेरनन्तरं चेति जयो वैभ्वदेवकाटाः बुत्ति- कारेण विसजनानन्तरमेव, उच्छेषणमिति मनुवचनस्योवाहरणात बहवु~ चानां भराद्धान्त एव पक्षान्तरं शाखान्तरविषयमिति गोपदेवेनोक्तत्वात्‌ , ` व्यवस्थितविकल्पस्येव युक्तत्वादिति ज्ञेयम्‌ नित्यश्राद्धं शेषेणेत्युक्तम्‌ पथक्पाकेनं नित्यभराद्धं कर्तव्यं पार्वणादिभराद्धे करुते नित्यभाद्धं कतं- ग्यमित्यन्य आहुरिति.स्पष्टमुक्तम्‌, तत्रैव- नित्यक्रियां पितणां केचिदिच्छन्ति मानवाः पितृणां .तथेवान्ये -शेषं पू्वदाचंरेत्‌ इति अमावास्यादिसाधारणकालिकेषु श्राद्धेषु नित्यशाद्धदेवताना- मिषटत्वाकासङ्ख सिद्धतया नित्यभाद्धं कत्य. सांवत्सरिकिभाद्धादौी

१क. दख. ग, धन्छ, नवकः)

[कनि परीौकाठः ] पुरषा्थचिन्तामणिः ५६५ नित्यथाद्धदेवतानां सर्वासामनिष्टत्वाद्वश्य तत्कर्तभ्यमिति वष्यवस्थित- विकल्प एव युक्तः अत एष हेमारौ नागरखण्डे-- ` नित्यश्राद्धं कुर्वीति प्रसङ्गायच्च सिदध्यति भराद्धान्तरे कृतेऽप्यन्न नित्यत्वात्तछ्च हापयेत्‌ इति वेभ्वदेवकाट निर्णयः हति आठवले उपनामक्रीमद्रामकृष्णसूरिपूनु विष्णुमहक्रते पुरुषा- चिन्तामणौ काटखण्डे भरादकालनिणंयः अथ कने प्रशस्तकालः तच हेमाद्रौ याज्ञवल्क्यः- ङातमिन्दुक्षये दानं सहचरं तु दिनक्षये विषुवे दृशसाहघरं ध्यतीपाते त्वनन्तकम्‌ इति तत्रैव वाराहपुराणे- रशो शतगुणं दान तच्छत्रं दिनक्षये कातरं तस्य संक्रान्तौ शत्रं विषुवे तथा युगादौ तच्छतगुणमयने तच्छताहतम्‌ सोमयहे तच्छतपघ्नं तच्छतघ्नं रषिग्रहे असंख्येयं भ्यतीपाते वानं वेदविदो षिदुः इति रात्रं शतगुणम्‌ ष्यतीपातोऽच दिष्कम्भाद्योगेषु सप्तदशो योगः अस्योत्पत्तिमाह गालवः चन्दरार्कयोनयनवीक्षणजातस्र्वि कालानलद्युतिनिमः पुरूषोऽतिरोदः इति अस्य चोत्पत्तिभ्रमणपतनपतितकाटेषु मध्ये पतितकाठे न्नानः कानादिकं महाफलम्‌ तदाह हेमाद्रौ याज्ञवल्क्य उत्पत्तौ लक्षगुणं कोटिगुणं भ्रमणनाडिकायां तु अबद गुणितं पतने जपदानाद्यक्षयं पतिते उत्पस्यारिकाटमानं ज्योतिषे- विशिर्दियतोत्पत्तौ भ्रमणे चैकर्विातिः। पतने दश नाड्यस्तु पतिते सत्त नाडिकाः इति 1, .. वृद्धमनुः-प्रवणाभ्विधनिषटाद्रानागदेवतमस्तकेः यदयमा रविवारेण व्यतीपातः ङख्यते इति

५९६ विष्णुमहविरचितः- [दनि प्रशलंकाढः ]

रविधारयुक्तामावास्यैषु नक्षत्रेषु मवति व्यतीपातसंज्ञकौ योगः पञ्चाननस्थो गुरुभूमिपुत्रौ मेषे रविः स्याद्यदि शुङ्कपक्षे = पाशामिधाना करमेण युक्ता तिधथिर्व्यतीपात इति प्रयोगः अस्मिन्हि गोमूमि हिरण्यवखदानेन स्वं प्रविहाय पापम्‌ सुरत्व मिन्द्रत्वमनामयत्वं मत्याधेपत्यं टमते मनुष्यः पाशाभिधाना तिधिद्धदिक्ी हेमादौ पञ्चपुराणे--

मन्दे वाऽ गुरौ वाऽपि वरेष्वेतेषु तु िषु चीण्येतानि ऋक्षाणि स्वयं पाक्तानि बरह्मणा अश्वमेधाधिकं पुण्यं स्नातस्य तु मवेन्ुप वानमक्षय्यतां याति पितणां तपण तथा

ऋक्षाण्याय्रेययाम्यप्राजापत्यानीति हेमादिः। मास्स्ये--यदा मुगशिरे ऋक्षे शशी सूर्यो बहस्पतिः विष्ठन्ति सा तिथिः पुण्या अक्षय्या परिगीयते हेमावो स्कान्दे- ग्रहणं चन्द्रसर्याभ्यामुत्तरायणमुत्तममर विषुवं व्यतीपातः षडशीतिमुखं तथा दिनिच्छिद्राणि संक्रान्तिर्ञेयं विष्णुपदं पुनः इति कालः समाख्यातः पुंसां पुण्यविवधंनः अस्मिन्दानानि दत्तानि स्नानहोमतर्पांसि अनन्तफलदानि स्युः स्वगमोक्षप्रवानि तु शातातपः-अयनेषु तु यद्टत्तं षडशीतिमुखेषु चन्द्रसूयोपरागे दत्तं मवति चाक्षयम्‌ हेमावौ शङ्खः- यदा विष्टिव्यतीपातो मानुवारेण संयुतः पद्मक नाम तस्र क्तमयनाच चतुगुणम्‌ यदा षष्ठथां व्यतीपातो मानुवारस्तथेव पद्मक नाम तत्मोक्तमयनाच चतुगुंणम्‌ विशाखा यदा भानुः कृत्तिकासु तु चन्द्रमाः योगः पद्मको नाम पुष्करेष्वतिदुलंमः विष्णधर्मोत्तर- काटः सर्वोऽपि निद्ष्टः पां सर्व॑मुदाहतम्‌ अवाप्तस्य प्रवाने तु नात्र कार्या विचारणा

{[ शने प्ररस्तकालः ] परुषार्थकिन्तामणिः ५९७ तवेव दानकालस्तु यदोमयसुपस्थितम्‌ काटनियिमो ष्टो दीयमाने प्रतिभये तदैव दानमस्योक्तं यदा पात्रसमागमः। हि काठ पतीक्षेत जलं दातुं तुषान्विते अन्नोदकं सदा देयमित्याह भगवान्मनुः। स्कान्वे-अर्धप्रस॒तां गां दृद्यात्कालादि विचारयेत्‌ काटः एव यहणं यवावे द्विमुखी तु गौः हेमाद्रौ ष्यासः-आसन्नयुत्युना देया गीः सवत्सा तु पर्ववत्‌ तद्मावे तु गोरेव नरकोत्तारणाय वे तदा यदिन शक्नोति दातुं वैतरणीं तु गाम्‌ शक्तोऽन्यस्तु हि तां ष्वा भेथो दद्यान्युतस्य तत्रैव वाराहे-ऽयतीपातोऽथ सकान्तिस्तथेव ग्रहणं रवेः पुण्यकालास्तदा सर्पे यदा रुव्युरूप्थितः तदा मोमूहिरण्यादि दत्तमक्षय्वताभियात्‌ = अदृष्टमश्रुतं दानं भुस्त्वा चेतन्न विद्यते इति ` विष्णुधर्मोतरे-अच्छिश्ननाडचां यदत्तं पुत्रे जाते द्विजोत्तमाः! संस्कारेषु पुत्रस्य तदृक्षय्यं प्रकोर्तितम्‌ विष्णापुराणे-यदा धा जायते वित्तं चित्तं भद्धासमन्वितम्‌ तदैवं दानकाटः स्याद्यतोऽनित्यं हि जीवितम्‌ रातौ दानं कर्तव्यं कदाचिदपि केनचित्‌ हरन्ति राक्षसा यस्मात्तरमाहतुर्भयावहम्‌ विशेषतो निशीथ तन शुम कम शर्मणे अतो हि व्ज॑येत्माज्ञो दानादिषु महनिशाप्‌ वसिहः-पहणोद्राहसकान्तिप्राणार्तिप्रसवेषु वानं नैमित्तिकं ज्ञेयं रात्रावपि तदिष्यते यज्ञे विवाहे यात्रायां तथा पुस्तकवाचने हानान्येतानि शस्तानि रातो देषाटये तथा

अहाभारते-रात्रौ दानं शोसन्ति विना त्वयनेदक्षिणम्‌ विद्यां कन्यां दिजभ्रष्ठा दीपमन्नं प्रतिश्रयम्‌ पजनं चातिथानां पान्थानामपि पुजनम्‌ तन्न राजौ तथा ज्ञेयं गवामपि पूजनम्‌ ६८ |

\ ~ विष्वुमहविरयितः- [ नदीनां रभःकानिधवः

हेमात्री माकण्डेयपुराणे- महानिशा तु विज्ञेया मध्यस्थं प्रहरद्रयम्‌ स्नानं तत्र कुर्वीत काम्यनेमित्तिकाहते इति दानकाटः अथ नदीनां रजःकाट निर्णयः तच हेमारौ माक- ण्डेय द्विमासं सरितः सर्वा भवन्ति हि रजस्वलाः अप्रशस्तं ततः स्नानं वर्षादौ तत्र वारिणा कात्यायनः-मासद्रयं श्रावणादौ सवौ नयो रजस्वलाः तासु स्नानं कुवत वजयित्वा समुद्रगाः धनुःसहश्चाण्यक्मे गतिर्यासां पियते न-ता नदीशब्डवहा-गर्तास्ते परिकीतिताः सिंहककटयोर्मध्ये सर्वा नयो रजस्वलाः रसनानादीनि कर्माणि ताञ कुर्वति मानवः हि निपेधोऽगस्त्यो दयावा तदाह याज्ञवल्क्यः- यावन्नोदेति भगवान्दक्षिणाक्ञाविभूषणम्‌ ताबदैतोवहा नयो वर्जयित्वा तु जाह्वीम्‌ कात्यायनः-याः रोषमुपगच्छन्ति यीष्मे कुसरितो मुवि तासु प्रव्रषि स्नायादपूणें दशवासरे ककटादौी रजोदुष्टा गोतमी वासरचयम्‌ चन्द्रभागा सती सिन्धुः शरयुनमदा तथा मवनरल्ने भविष्यत्पुराणे- आदौ कर्कटके देवि महानद्यो रजस्वटाः चिदिन तु चतुथऽह्वि छद्धाः स्युजाह्नवी तथा बह्यपुराणे-गोदा भीमरथी चैव तुङ्गभद्रा वेणिका तापीः पयोष्णी .विन्भ्यस्य दक्षिणे तु प्रकीर्तिताः भागीरथी नम॑दा-च यमुना सरस्वती विशोका वितस्ता बिन्ध्यस्योत्तरसंस्थिताः एवमन्या अपि महानद्यः पुराणान्तरतो ज्ञेयाः। महानद्यो देवकि कावेरी शस्युस्तंथा . रजस्तु पङ्शटाः स्युः ककरौीदौ अयं नुप + इति

( क्षणा रनःकाठनि्णयः पुरुषार्थङन्तामणिः

काञ्चः चिन्महानदीषु रजोदोषामावमाह देवल गब्खन यमुना चेव पुक्षजाता संरस्वती रजसा नाभिभूयन्ते ये चान्ये नद्संज्ञकाः # गङ्ख धमेद्रवी पुण्या यमुना सरस्वती +. अन्तर्गतरजोयोमाः सषाहेष्वपि चामटाः प्रतिस्रोतो रजोयोगो रथ्याजलनिवेशनम्‌ गङ्खगायां नैव दुष्यन्ति सा हि धर्मद्रवः स्वयम्‌ कात्यायनः-जाहव्यादित्यसंभूता परक्षजाता सरस्वती सजसा नाभिमूयन्ते नदाः कृष्णा वेणिका यत्तु-परथमं ककटे देवि यहं गङ्गा रजस्वला इति हेमादौ वचनं, तजनाह्ववीव्यतिरिक्त गोदावेण्यादिगङ्गान्काषि अयम्‌ -उदाहूतवचनविरोधात्‌ यदपि- प्रावटूकाले महानद्यः सन्ति नित्यं रजस्वलाः चतुर्थेऽहनि संप्राप्ते शुद्धा भवति जाह्मवो इति हेमाद्रौ कात्यायनवचनम्‌ तदप्युदाहतवचनाविरोधायैवं व्याख्येयम्‌ प्रावटररकालटे रजस्वटा महानयश्चतुर्थऽह्धि . तथा शुद्धा मवन्ति, यथा जाह्नवी सर्वदा शद्धा मवतीति। हेमाद्रौ योगयाज्ञवल्क्यः-~ अग्राह्यास्त्वागता ह्यापो नद्याः प्रथमवेगिकाः [त परक्षोभितास्तु तेनापि वाः स्वतीथांद्विनिशसताः तीर्थं जलावतरणमार्मः तवेव स्म्त्यन्तर- अजा गावो मदिष्यश्च बाद्यण्यश्च प्रसूतिका, दृारा्ेण शुष्यन्ति भूमिष्ठं नवोदकम्‌ इति भमविष्यत्पुराणे- | महदम्बु समानं वा यदि तिष्ठेत्पुरातनम्‌-॥ चाम्बमिभितं तेन दुष्टमिति सूरयः रजोदोषेऽपि वाप्याद्यम्मोमावे तत्तीरवासिमिर्जठें याष्यम्‌ ! तदाह इयाघरपाद अमावे कूपवापीनामनुपायपयो मृताम्‌ रजोदोषविपयांसे यामभोगो बाध्यते इविः\

कथिदैपवादमाह कात्यायनः:

५४० विष्णुमविरचितः-. . [ गमाषानक्रः ]

उपाकर्मणि चोत्सरभ प्रेतस्नाने तथैव खन्वसूर्योपरागे रजोदोषो विद्ते इति नदीरजोदोपकाटलः अथ गमाधानकालः याज्तवल्क्यः- गर्माधानभरुती पुंसः सवनं स्यन्द्नात्पुरा इति ऋतावुतुकाल इत्यथः कतुकाटमाह एव- धोडशरतुर्मिंहाः खीणां तस्मिन्युम्मासु संविशेत्‌ बह्म चार्येव पर्वाण्यादयाश्चतञ्चश्च वञजयेत्‌ एवं गच्छम्लिय क्षातां मघां मूं वर्जयेत्‌ सुस्थ इन्दी सकृत्पुजे क्षणयं जनयेस्पुमान्‌ यश्ु-- स्नातां षतुर्थे डिवि रात्रौ गच्छेद्विचक्षणः इति महामारतादिवचनं, तवजोनिवत्तौ दोषामावपरम्‌ अत एवं अनुः--रजस्युपरते साध्वी स्नानेन स्री रजस्वला .हति याज्ञवल्स्यवचनपपत्यदोपामावपरम्‌ अत एव लेङ्े- चतुय सान गम्या हि यतोऽल्पायुः प्रमुयते विद्याहीनं बतभ्रषटं पतितं षा प्रसूयते इति व्यासश्च-रात्ी चतुथ्यः पुः स्यादल्पायुर्धनवर्जितः पश्चर्म्यां पुचिणी नारी षष्ठयां पुत्रस्तु मध्यमः सप्तम्यामप्रजा योषिदष्टम्यामीश्वरः पुमान्‌ नवम्यां मध्यमा योषिदशम्यां पण्डितः पुमान्‌ एकाद्ह्यामधम्या खी दादश्यां पुरुषोत्तमः चयोदुश्यां सुता स्याद्र्णसंकरकारेणी धर्मध्वजः क्रतज्ञः स्यादात्मवेदी हढवतः प्रजायते चतुर्दश्यां गुणाल्यो जगतः परभुः राजपत्नी महाभागा सारा धनवतीतुवा॥ जायते पञ्चदश्यां तु बहुपुत्रा पतिवता विथयाटक्षणसंपल्नः सत्यवादी जितेन्दियः आश्रयः सर्वभूतानां षोडश्यां जायते पुमान्‌ इति विष्णुपुतणे- | कतायुषनमः करकः स्वपरन्यां मण्ध्रतो हिज इति

(भ पुरुषार्थविन्तामणिः ५४१ |

कश्यपः--षषठचष्टम्यो पशचदशीं चतुर्थीं तुवंशीमप्युभयत्र हित्वा शोषाः शुभाः स्युस्तिथयो निषेके वाराः शशाङ्कायसितेन्दुजानाभ्‌ ।\ वसिष्ठः--पौष्णद्टये पिञ्यमयाम्यसार्पविष्णुद्रये नैव जन्ममेषु उत्पातपापय्रहदूषितेष कार्यमाधानमनिष्टटघ्ने उपपुवे वैधृतिपातयोश्च विष्ठां दिवा पारिषपुर्वमागे इति गर्माधानकालः अथ पुसवनकाटः तत्र याज्ञवस्यः-पुंसः सवनं स्यन्दनास्पुरेति प्रागग्म चलनात्पुसवनं कार्यमित्यर्थः हेमाद्रौ यमः-गृहीतगर्मांयां पथमे भाषि द्वितीये तुतीये वा यदहः पुसा नक्षत्रेण चन्द्रमा युक्तः स्यादिति नक्षव्राण्युक्ता।=> रल्नकोशे--हरता मूलं भवणः पुनर्वसुपभंगशिरः पृष्यः धुसं्तितेषु काय॑ष्वेतानि शुमदानि पिष्ण्यानि तत्रैव बृहस्पतिः- पसवन स्पन्दति शिशाषिति। इति पंसवनकाटः अथानवलो मनकालः आश्वलायनगह्यपरिशिषटे-चतुर्थऽनवलो मन- भिति हेमादी बेजवापगद्यम्‌- गथ पेसवनानवटोभमने करोति मासि द्वितीये वा पुरा स्यन्दतश्चाऽऽयमाणपक्चे यदा पंसा नक्षत्रेण चन्द्रमा युक्तः स्यादिति इत्यनवलोमनकालः अथ सीमन्तोन्नयनकालः त्र याज्ञवल्क्यः षहेऽ्टमे वा भासि सीमन्त इति हिमाद्रौ विष्णुः--ष्षठेऽष्टमे षा मासि सीमन्तोश्चयनम्‌ आश्वलायनगृ्ये-चतुर्थ ग्ममासे सीमन्तोन्नयनं षष्ठा्टमयोर्वाऽपूर्यमा- णपक्षे यदा पुंसा नक्षत्रेण चन्रमा युक्तः स्यादिति पराशरः आपृर्थमाणो मुख्यः स्यात्सर्वस्मिञ्ज्युभकर्मणि कृष्णो गीणो दक्षान्तः स्यान्नागान्तो वतबन्धने हृक्षान्तो द्षाम्यन्तः नागान्तः पश्चम्यन्तः पूनक्ष्राणि पसवमे वुरदितानि हेमावौ शङ्कः- गर्भस्वन्दमे सीमन्तोन्नयनं यावद्रा प्रसव इति नारदीयसंहितार्ण- वटोपपलचे दंपत्योश्न््रताराबलछान्विते आरिक्तपर्रीदिवसे कुजजीवार्कवासरे

१७. शेषु ,.

` विष्युमद्वविरवितः-- [.विष्णुप्भानाहकनकाडः

तीक्ष्णमिभोयवर्ज्येष मेषु पुंसंज्ञमांशके ज्जीणां तु प्रथमे गमे सीमन्तोन्नयनं शमम्‌ व्यासः--पुरुषग्रहवाराः स्युः शुभाः सीमन्तकर्मणि मध्यौ खीग्रहवारी तु वर्जयेत्तु नपुंसकं पु्रहाः दर्यभीमायां आीयहौ शशिमार्गवौ ` ` न्पंसको सोम्यसौरी शिरोमाचं विधुंतुदः इति बृहस्पतिः-रोदहिण्यामेन्दवादित्यपुष्यहस्तोत्तरादिषु पौष्णवेष्णवयोश्चेव शुभं सीमन्तकमं सिहाली वर्जये यरहैरष्टमवजितेः ` अहरब्देनात्र चन्दः कूरयहाश्च गह्यन्ते अत एव मारद्राजः-- घतबन्धे सीमन्ते जन्मन्यपि श्चमय्यहाः अष्टमचन्द्ररहितास्तदाऽऽयुवृद्धिरीरिता इति। हर्द सीमन्तोन्नयनं खीसंस्कारत्वात्मथमगमं एव कार्यम्‌ तथा चं हारीतः सकरृत्संस्करृतसंस्काराः सीमन्तेन द्विजशियः यं यं गर्भं प्रसूयन्ते सर्वः संस्कृतो मवेत्‌ ॥. यत्तु विष्णुः-सीमन्तोन्नयनं कमं सखीसंस्कार इष्यते केचिद्रर्भस्य संसकारात्मतिगर्भं प्रयुते इति तत्कस्यांचिच्छाखायां कर्सिमिथ्िदेष्ो वाऽऽचारस्तद्विषयम्‌ अक्रृतसीमन्तायाः प्रसवे त्वाह हेमाद्रौ सत्यवतः | स्री यदाऽकरतसीमन्ता प्रसूयेत कथंचन गहीतपुत्रा विधिवत्पुनः संस्कारमहाति इति सीमन्तोन्नयनकाटः. - . अथ विष्णुपूजाकाटलः भ्रीधरः रोहिण्यां वा वैष्णवे प्वेपक्षे द्वादश्यां वा सप्तमे वा तिथीच।. मध्ये चाह्वः पर्वमागे रानी विष्णोः पूजां कारयेद्रर्मपुष्ठशरे इति विष्णुप्रूजाकाटः अथ जातकमकालटः तच्च श्टोकविष्णु ` जातकर्भं ततः कुर्यात्पे जाते यथोदितम्‌ यथोदितं स्वस्वगृद्योक्तम्‌ ततः ज्ञामानन्तरम्‌

[-नामकरणकाष्ःः ¶.... प्रुषार्थचिन्तामणिःः। ५४

संवर्तः--जाति पुरे पितुः म्नानं सचैषटं तु विधीयते मनुः-प्राङ्नामिच्छेदनाद्यंसो जातकमं विधीयते इति हारीतः-पाङ्नाभिच्छेदनात्संस्कारः पुण्यार्थान्छुर्वन्ति च्छिन्ना यामाज्ञोचमिति वेजवापः-- जन्मतोऽनन्तरं कार्य जातकर्म यथाविधि दैवादतीतकालं चेदतीते सूतके मवेत्‌ इति विष्णाधममात्तरे-अच्छिल्चनालठे कर्तव्यं भाद्धं वै पु्जन्मनि आशश्ोचोपरमे कार्यमथवा नियतात्मभिः ` इदं चाशोचमध्येऽपि कार्यम्‌ तदाह प्रजापतिः- अशौचे तु समुत्पन्ने पु्जन्म यदा भवेत्‌ कर्तृस्तात्काणिकी शुद्धिः पूर्वाशोचेन शुध्यति इति जातकर्मकालः + = अथ नामकरणकालः तत्र यान्ञवल्स्यः-- अहन्येकादशे नाभ, इति -खङ्खः- . आशोचे तु व्यतिक्रान्ते नामकर्म विधीयते.। चहस्पतिः--दशहे द्वादशाहे वा जन्मतोऽपि अयोदृशे पोडदैकोनर्थिशो वा द्रा्विशे वर्णतः क्रमात्‌ अचर द्वादशाहे व्यतीते सतीति ज्ञेयम्‌ वचनान्तरविरोधात्‌ गृध रिशिे-जननादक्रात्रे व्युष्टे शतराे संवत्सरे वा नामकरणम्‌ इति अबाज्ीरान्ते नामकरणभिति मुख्यः कालः, तदसभव तृत्तरोत्तर इति जतम्‌ प्प्तकालेऽपि व्यतीपातादीनां निषेधमाह गगः- | व्यतीपाते संक्रान्तो यहणे वेधृतावपि | प्राद्धं कुर्याच्छुभं नेव प्राप्तकाटेऽपि मानवः इति

नारद्ः--देशकालोपंधातायैः कालातिक्रमणं यदि अनस्तगेज्ये †सिते तत्का चोत्तरायणे चरस्थिरग्रश्िपरनक्षत्रे शमवासरे 1... .. चन्द्रताराक्लोपेते दिवसे शिशोः पितुः शमले शुभांशे नेधने शद्धिसंयुतेः) . ... ' लग्ने त्वनैधने सोम्यै; संयुक्ते वा निरीक्षते इति

५४६ विष्णुमहविरवितः- [षकारो दनुनपपाननिन्मनशालः

पितुरसंनिध्यादावन्यो योग्यः कुर्यात्‌ 1 तदाह हेमाद्रौ शङ्खः~कुट -वैवतानक्षत्रामिसेबद्धं पिता कुर्यादन्यो वा कुखवृद् इति व्रसिष्ठः--उ्षरारेवतीहस्तमूटतिष्याः सवारुणाः। भवणादितिमेते स्वाती भुगशिरस्तथा धाजापत्यं धनिष्ठा प्रशास्ता नामकमंणि पक्षच्छिद्वां नवमीं पश्चमी चेव वर्जयेत्‌ शेषास्तु तिथयः सर्वाः प्रशस्ता नामकू्मणि इति नामकरणकालः 8 अथ पयङ्कारोहणम्‌ तत्र बृहस्पतिः-- खटरारोहस्तु करतेष्यो दृश्शमे द्वादशेऽपि षा! षोडशे दिवसे वाऽय द्वात दिवसेऽपि वा इति मरिष्ये--अमीटे पुण्यङ्विसे चन्द्रताराबलान्यिते मृदुधुवक्िप्रभेषु माता कुटयोषितः | योगशा हरिं स्मृत्वा प्राक्शी्षं विन्सेच्छिद्युम्‌ इति 1 अयथ दुग्धपानम्‌ भ्रीधरीये- एकर्थिकशे वासरे वा द्वितीये जन्मक्षंवा शुद्धलगेऽनुक्ठे राङ्क क्षीरं संनिदध्याच्छश्यूनां वक्ते धानी पुञ्यजां विधाय इति दुग्धपानम्‌ अय गिष्कमणम्‌ हेमाद्रौ वाराहे- | द्रादहोऽहनि कर्तव्यं शिशोनिष्कमणं गृहात्‌ शङ्कछठिवितो-अत ऊर्ध्वं तुतीये मासि निष्कमणिक्रा। याज्ञवल्क्य बहस्पती- मासे चतुर्थं कर्तव्यं शिशोतिष्फमणं गृडात्‌ तत्र करतेभ्यभित्याकाङ्क्षायां टोगासिः-तर्तीये त्वर्धमासे दर्ञन- भादित्यस्य यमः-वतुथे मासि कतव्यं शिशभन्वस्य दशन्‌ बृहस्पतिः-जीषमार्गवसोम्यानां शिश्चुनिष्कपणक्रिया दिवसे शस्यते नित्यं आयुरवृद्धिधनप्रदा अश्विनी रेवती हस्त धनिष्ठा रोहिणी तथा अरषणं हस्तसंयुक्तं भूगेणोत्तरफाल्गुनी

[पूुेशनकमेदेषकाठः] पुरुषाथदिन्तामाणिः ५४५

अनुराधोत्तराषाढा तथा वेव पुनर्वसुः , इमानि मानि स्तानि शिश्चनिष्कमणे विधौ मुष्तसंहे- पूर्वपक्षः शमः परोक्तः कृष्णश्वान्त्यचिक्ं विना रिक्ता षष्ठयष्टमी दर्शो द्वादशी विवर्जिताः कषषालिमेषतर्ज्याः स्युस्तथेवाधोमुखानि कफेन्द्रधिकोणगाः सौम्याः पापाः षष्टविलटामगाः उपक्रमणे शस्ताः स्युर्मातुखो वाहये च्छि्चुम्‌ अन्नप्राहानकारठे वा कुर्यान्निष्कमणक्रियाम्‌ इति निष्करमणकालः अथ मृम्युपवेशनकालंः। पञ्चमे तथा मासे भूमौ तमुपवेक्येत्‌ तत्र स्वँ गहाः शरेष्ठा भौमो राम विशेषतः तिथि षिवर्जयेदिक्तां शस्तानि शृणु भानिमे॥ उत्तराचितयं सौम्यं - षयश्च राकदैरतम्‌ प्राजापत्यं हस्तं शस्तमश्विममित्रमम्‌ इति ` अथ कणवेधकालः तच वसिष्ठः- मासे षषे सप्तमे वाऽ्टमे वा वेध्यौ कर्ण द्वावक्षो षोडशोऽङ्नि मध्ये वाऽद्वः प्वभागे राचो नक्ष्ेद्रे द्वे तिथी वर्जयित्वा इति यस्मिन्विनि नक्षचद्यं, तिथिद्रयं षा तद्दिनं षजयेदित्यर्थः व्यासः-कातिके पौषम(सिवा चै वा फाल्गुनेऽपि वा। कणवेधं प्रशंसन्ति शुक्कुपक्षे शमे दिनि दिनिच्छिद्रव्यतीपातविष्टिवैधरतिवजिते। शिशोरजातदन्तस्य मातुरुत्सङ्कसर्पिणः सोचिको वेधयेत्कर्णौ सूच्या द्विगुणसूजरतः शुहस्पतिः--द्वितीया दमी पष्ठी सप्तमी चयोदृश्शी वादक्षी पञ्चमी शस्ता तुतीया कर्णवेधने भूमिज(कांत्मजाकाणां दिवसान्परिवर्जयेत्‌ करयपः-हस्ताश्विनी स्वातिपुनवंसू चिचरेन्दुतिष्ये भ्रवणे पौष्णे चन्दरेऽवुकूठे गुरुद्यक्रवारे कणौ तु वेध्यावमरेज्यट्चे वसिष्टः-न कथिदिष्टोऽष्टमराशिसंस्थस्तिथिद्रयं चावमसंज्ञकं - त्र कुयादिवसे विशोषाद्रात्नौ कुर्यौत्खल्य कंण्वेधम्‌

क) + 1 विष्यामहविरिवितः- { अतप्राशमकः | सौवर्णीं राजपुञ्रस्य राजती विप्रवैश्ययोः द्युद्स्य चाऽऽयसी सूची मध्यमाऽहाङ्कलासिका इति।

संपूज्य देवे देवेन्द्रं भिपजां श्रेढमेव चं

विदुषो बाह्यणांश्चेव कर्मकारं तथेव च॥ इति कर्णवेधकाटः।

अथान्नप्राशनकालः 1 तजाऽऽश्वलायनः-षष्टे मास्यद्चप्राशानम्‌ इति यमः-ततोऽन्नप्राङ्णनं मासि पठे कार्यं यथादिधि।

अष्टमे वाऽथ कतंञ्यं यदे मद

छौगाक्षिः--पष्ठे मास्यसभर्षानं जातेयु दम्तेयु वा इति

नारदीयसहितायां--

धषठे मास्यष्टमे वाऽथ पुंसां खीर्णां तु पञ्चमे सप्तमे मासि वा कार्यं नवान्नप्राश्नं छचभम्‌ बुद्ध गाग्येः--ष्ठे मासि तु कुर्वीत बालस्येवान्नभोजनम्‌ तदमाषेऽछमे वाऽपि कृष्पिंबत्धर्ऽ्पि वा इति नारवृः--रिक्तां दिनक्षयं नन्डां दद्‌ एपहटमीमिमाप्र्‌ त्यक्त्वाऽन्यतिथयः भ्रष्टाः प्राने श्ुमषासराः भीधरीये--आदित्पतिष्यवसुसोम्यकरानिराभ्वि-

विवाजपिष्णवरुणोत्तरपोष्ममिचाः बाटान्नभोजनविधो दकम षि छिद्रां बिहाय नवमीं तिथयः श्चुभाः स्युः वाराशकाश्च गुरुड्युकशश।न्डुजानां मेषालिमीनरहितानि हितानि भानि। भक्तो शिशोः श्ुभकसाः परिहृत्य सौम्यं भौमं सितं नवमनेधनसप्तमेषु इति नारद्ः--पडवन्धन चीटान्नप्राशने चोपनायने ह्युभदं जन्मनक्ष्मश्चमं त्वन्यकर्मणि वसिष्ठः-द्ुभग्हाणां मवने बलये तदंशके पर्वदटे दिनस्य नैधने क्मविश्चद्धिथुक्ते दोषेविहीने श्महषश्ियुक्ते

नोत्पातपापहदरषितरक्षं वेनाशिंताख्वक्षविवाजिते _ इत्यञ्नपाङनकालः

चे, दशमीं २१. शिष्यः

[च्‌डाक्माक्षरारम्भकाङः ] परषार्थविन्तामणिः ` ` ५४७

अथ च्ुडाकर्मकालः तचाऽऽश्वलायनः-उद्गयन आपूर्यमाणपक्षे कल्यणि नक्षत्रे चौलकर्मोपनयनगोदान विवाहाः, इति ततीय वर्षे चोरं यथाङुट धर्म वा इति। यमः---ततः संवत्सरे पूर्णे चूडाकमं विधीयते द्वितीये वा त्ततीये वा कतेव्यं स्मुतिदशंनात्‌ # शङ्ककिखिती--त॒तीये वर्षे चूडाकरणं पञ्चमे वा। इति बृहस्पतिः-त॒तीेऽग्पे शिशोर्गभांजन्मतो वां विशेषतः पश्चमे सप्तमे वाऽपि क्ियाः पुंसोऽपि वा समम्‌ ईति हेमाद्री व्यासः--आगभ्धिनं भ्रवणं स्वाती विजापुष्यपुनर्व॑च्ु धनिएारवतीज्येष्ठाश्रगहस्तेषु कारयेत्‌ ज्योतिर्थन्थे--वारनक्षञ्रयोगेषु शुभेषु करणेषु हस्तच्यं पगशिरः भरवणचयं पुप्याश्िनी छ्युभमानि पुनर्वसौ क्षेरि कर्मणि हितान्युदयेक्षणे युक्तानि चोडपतिना यादि शस्ततारा अिः-अब्दायनर्तमासान्ते वषान्ते दिनक्षये क्रष्णपक्षे करुते क्षौरे देहारोग्यं विद्ते धृहस्पतिः--दावक्षीं चाष्टमी रिक्तां षष्ठीं प्रतिपदं तथा हित्वा शेपा तिथिषु चोकम द्युभावहम्‌ नारदः--खमनाोमातार्‌ मनमया चङप्विन्मि मन कारयत्‌ पश्चाब्दादःगथोष्वं तु गरभ्रुयामपि कास्येत्‌ इव्‌ जन्ममासे कतध्यम्‌ यो जन्ममासे श्चुरकम या्रां कणस्य वेधं कुरुतेऽतिमोहात्‌ इति व्याक्षेनाभिधानात्‌ इति चडाकमंकालः अथाक्षरारम्भकाटः तन्न हेमादो माकंण्डयः- प्रापे तु पश्चमे वषं अप्रसुपते जनादंने। षष्ठीं प्रतिपदं चेव वर्जयित्वा तथाऽषटमीम्‌ रिक्तां पश्चदशशीं चेव सोरिभौमदिनं तथा एवं सुनिध्िते काले षिद्यारम्भं तु कारयेत्‌ एजयित्वा हारे लक्ष्मीं देवीं चापि सरस्वतीम्‌ स्वविध्ासूचकारांश्च स्वां षिद्ां विशेषतः

५४८ विष्णुभहविरवितः- [ उपनयनकाढः एतेषामपि देवानां नाज्ना वै जुहुयाद्‌ धूतम्‌ दक्षिणाभिरद्िजन्वाणां कतेव्यं चा पूजनम्‌ प्राङ्मुखो गुरुरासीनो वरुणाभिमुखं शिम अध्यापयीत प्रथमं द्विजाश्ीर्भिः प्रपूजितम्‌

इत्यक्षरस्वीकारकालः अथोपनयनकाषटटः तज याज्ञवल्क्यः-- गमाष्टमेऽष्टमे वाऽग्दे बाह्यणस्योपनायनम्‌ गमदिकषादके राज्ञो गमत द्वादशे विडः इति काम्यकाटमादहाङ्किराः- बह्यवचसकामस्य पश्चमेऽब्देऽग्रजन्मनः। आयुष्कामस्य नवमे कार्यं मोीनिबन्धनम्‌ षष्टे द्वादशे राज्ञो वृद्धिमिच्छोबंलायुषोः। धनायुषोस्तु वैश्यस्य अष्टमे चतुरदैशे इति विष्णाः-षषठे तु धनकामस्य भिद्याकामस्य सप्तमे अष्टमे सवेकामस्य नवमे कास्तिमिच्छतः आपस्तम्बः- सप्तमे बहावचंसकाममष्टम आयुष्कामं नवमे तेजस्कामं दुङभऽन्नादयकाममेकादृ्न इन्धियकामं दादश पद्युकाममुपनयेत्‌ इति। गोणकालावधिमाह याज्ञवल्दयः- आषोडशादा द्वा्िश्चाचतुर्धिशाच् वत्सरात्‌ बह्यक्षन्च विशां काट ओपनायनिकः परः अत ऊर्ध्वं पतन्त्येते सर्व॑धर्मबदटिषकरृताः साविन्नरीपतिता द्यते वात्यस्तोमाहते क्रतोः इति आभ्वलायनः- अष्टमे वर्षे बाह्यणमुपनयेद्र्मा्टमे वेकावशे क्षिय वावशे वेश्यमाषोडजशाद्राह्यणस्यानतीतः काल आ्विंशात््षन्नियस्याऽऽ चतुर्विंशद्वैश्यस्येति, उवृगयन आपूर्यमाणपक्षे कल्याणे नक्षत्रे चौल- कर्मोपनयनगोदानविवाहा इति बृद्धगार्यः-माघदिमासषटूके तु भखलाबन्धनं मतम्‌ इति नारद्‌ः-इश्यमाने गुरौ शुक्रे शावेशे चोत्तरायणे काशेशे वेदाधिप वेदाधिपानाह एव-

वेकुनाभगिपा जीवहुक गौमबुधाः कमात्‌

{ उकतयनकाहः ] पुरुषार्थचिन्तामाणिः-4 ५४९

क्रीमरहश्वेदादिकमात्‌ 1 हेमादवौ ज्योतिषे- शुरुभंगसुतो धातीपुजः शङधरात्मजः स्युरेते कम्यज्ःसामाथर्वणामधिपाः कमात्‌ इति मार्ग्यः विप्रं वसन्ते क्षितिप निदाषे वैश्यं घनान्ते बतिनं विदध्यात्‌ भावादिष्ङ्कादिकपश्चमासाः साधारणा वा सकट दिजानाम्‌ रत्नकोशो-~-ज्येषठे मासि विशेषेण सर्वज्येष्ठस्य चेव हि उपनीतस्य पुत्रस्य जडत्वं मुल्युरेव वा जन्मोद्ये जन्मसु तारकासु मसिऽथवा जन्मनि जन्मचन्दरे घतेन विप्रो बहुश्रुतोऽपि प्रज्ञाविशोषः प्रथितः परथिष्याम्‌ गर्भाष्टमे गगेपराश्राद्यैः फलं यदुक्तं वतबन्धनेन ततोऽधिकं जन्मसु तारका मासेऽथवा जन्मनि बाटकानाम्‌ गस्तु जन्ममासनिषेधमाह- विवाहे मेखलाबन्ध जन्ममासं विवर्जयेत्‌ इति राजमातंण्डे-जातं दिनं दुषयते वसिष्ठो ह्यष्टौ ग्गो नियतं दृशाचिः जातस्य पक्षं किल भागुरिश्च शोषाः प्रहास्ताः खलु जन्ममासे पराकारः-आपृयंमाणो मुख्यः स्यात्सवंस्मिञछ्युभकमणि कृष्णो गौणो दशान्तः स्यान्नागान्तो बतबन्धने बहस्पतिः-द्वितीया पञ्चमी षष्ठी सप्तमी दुरामी तथा चयोदक्षी तुतीया शुङके भेष्ठाः प्रकीर्तिताः हाददयेकादशी चेव मध्यमास्तिथयस्तथा कृष्णे पश्च प्रहंसम्ति तिथयश्चोपनायने | करुष्णे प्रथमाः पूज्याः कदाचिच्छुमगे तिथो प्रथमाः पञ्चमीपयन्ताः नारद्ः-ड्ुकरुपक्षे द्वितीया तुतीया पश्चमी तथा। ज्योदृश्ची दशमी सप्तमी बतबन्धने भरष्ठास्त्वेकादृशीषष्ठीद्वादश्यस्तु हि मध्यमाः एकां चतुर्थीं संत्यज्य कृष्णपक्षे तु मध्यमाः आपश्चम्यस्तु तिथयः पराः स्युरतिनिन्दिताः बयासः-या वे्रवेशाखसिता तुतीया माघस्य सप्तम्यपि फाल्गुनस्य कृष्णे तूतीयोपनये प्रशस्ता भोक्ता मरप्राजमुनीन्दयुश्येः

|

५५५९ | विष्णुमहविरवितः- [| उपनयनकाडः }

नारद्ः-विनर्तुना वसन्तेन कृष्णपक्षे गलग्रहे अपराह्ने चोपनीतः पुनः संस्कारमर्हति कृष्णपक्षे चतुर्थी सप्तम्यादिदिनित्रयमू चयोदृशी चतुष्कं अष्टावेते गलग्रहाः मानवीयसंहितार्या- सर्व॑देशषु पूवांह्ले मस्यं स्याचोपनायनम्‌ मध्याह्वे मध्यमं प्रोक्तमपराह्ले गितम्‌ पापांशक गते चन्द्रे अरिनीचस्थितेऽपि वा अनध्याये चोपनीतः पुनः संस्कारमर्हति धहस्पतिः-पापग्रहाणां वाराः स्युनं शुभाश्चन्द्रवासरः सिते पक्षे प्रशस्तः स्याक्करष्णे वारो विधो हि शुभो बुधो नास्तमितः पापय्यहयुतो च। नारद्‌ः-शारवाधिपतिवारश्च शाखाधिपबलं तथा शाखाधिपतिलयं दुम चितयं वते अ्िः-पराजिते नीचस्थे नीचे शुक्रो गुरी तथा \ तिनं यदि कुर्वीति मवेद्रेदृवजितः वद्धगाग्यंः--राखाधिपे बिनि केन्द्रगते मौओी- बन्धस्तदीयद्वसेषु खखाप्तये इति पराहारः-पती सितेज्यौ विणा न॒पाणां कुजभास्करौ वैश्यानां शथस्छःम्यानिपति व्णांपिपाः स्मरताः सद्ाऽयरखे यप स्विन्दजश्चे बाहकशाजखिनि। बाह्यणादैः प्रदुर्दीति षार वतचारिणय्‌ राजमातण्डः-नषटे शफऽथवा जीपे निरंशे चैव भास्करे उपनीतस्य शिष्यस्य जडत्वं शुत्यरेव वा जिषत्तरेषु रोिण्यां हस्ते मे वासवे त्वाष्ट्रे सौम्ये पुनर्वस्वोरुत्तमं ह्यीपनायनम्‌ वारुणे देष्णवे पुष्ये वायव्ये पीष्णमे तथा अश्विन्यां षट्सु मेषूक्तं मध्यमं बतबन्धनम्‌ शोषेषु वर्जयेद्धिद्रान्दिजातेरीपनायनम्‌ नारद्ः-शरेषठान्यकचयान्त्येज्यचन्द्रादित्युत्तराणि विष्णु्र्याभ्विमिज्ाग्जयोनिमान्युपनायने

[ उषनयनकाडः ] ` पुरषार्थचिन्तामणिः ५५१

जन्ममाहकशषमं कमं संघातर्षं षोडशम्‌ अष्टादहां सामुदायं जयोर्विक् विनारमम्‌ | मानसं पञ्चर्विशक्षं नाऽऽचरेच्छुमभेषु तु ! ञ्योतिनिबन्ध- मूले हस्तचये सां रषे पूरवातये तथा . क्वेदाध्यायिनां कार्यं भे<दःसन्यमं बटौ पुष्ये पुनत पाप्म दयत हदु धुवेषु प्रशस्तं स्यादय पा दो वन्दयसर्‌ पुष्यवासवहस्ताश्विःशवरूणों पराजयत प्रशस्तं मेखलाबन्पे बहूनां सामगापिनामर्‌ घरगमेन्राभ्विनीहस्तरेवत्य दितित्ासवम्‌ अथर्वपाठिनां शस्तो भगगोऽयं बतापंणे बराह्मणस्य पुनर्वसुनिषेधो राजमातण्डे- ताराचन्द्रानुशेषु यदहाधेवु श्चमेप्व पुनर्वसौ कृतो विप्रः पुनः संस्कारम्दति वसिष्ठः--पापग्रहेक्सिते लये मोच्ये गुरु्ुक्रयोः त्वन्ते चैव मासान्ते तिथ्यन्ते किपनाडिषु नक्ष्रान्ते विद्यां पडक्ञीतियुखे तथा दिनक्षये व्यतीपाते सहे गरहर्पीडिते शयुन्यमासविनि राक्ञौ यरहदोषसमन्विते काटलक्णिकलौ वे विष्कम्भे परिधे तथा श्यूले वैधृतौ चेव कण्टके स्थूलककण्टके अष्टम्यां चेव रिक्तायां स्वेत्पातादिदूपिते उक्तादन्यक्षंसंयोगे चन्द्रे गण्डातिगण्डयोः उद्पक्षीणकाठे वर्जयेदुपनायनम्‌ इति लष्लः-वतादहि पूर्वसंध्यायां वारिद यदि गर्जति तदिन स्याद्नध्यायं वतं तत्र विवजयत्‌ बृहस्पतिः--ऽयाघाते परिधं वं व्यतीपातं वैध्रतिम्‌ गण्डातिगण्डञ्ूले विष्कम्भं चैव वजेयेत्‌ अन्ये विशेषा ज्योतिःशाखादवगन्तव्याः इत्युपनयनकालः

५५२ विष्णुमडविरवितः- ( वेदन चारिवतारम्भकाडः]

अय वेदायारम्मकालः तत्र वसिष्ः-- रिक्ताऽ्टमी पञ्चदशी निषिद्धा चयोदशी सप्तमिका मध्या विद्यागमे विस्सितमन्त्रिणां स्यु- वाराः छ्युभा मध्यम इन्ुमान्वोः हस्ताश्वयुक्शभ्रवणतिष्यसमीरमिज- विजादितेयपुरनजिन्भुगठलाञ्छनेषु हास्तोत्तरासटलिलसंमवपौष्णभेषु सिध्यच्छरतिस्मतिसमावगतिरद्विजानाम्‌ वियारम्मे हिस्वमावा विशिष्टा मध्याः प्रोक्ताये चरा राशयश्च। पुराणाद्यारम्भे एवाऽऽह- हस्तादिपिश्चाश्विप्रुगेज्यपूषा बल्या विभ्वचितये ताराः पुराणधमश्चतिशाखनियावतारिकानां हमशा मवन्ति हाञृशाल्लारम्मे-अभ्विनी रोहिगी सोम्यं पुष्यं हस्ताविपश्चकम्‌ अदितिकंशताराः स्युः शब्दशास्ेषु पूजिताः गभितारम्मे--गजणिते रेवतीहस्तमेततिष्यादरबासवाः ज्योरिःशाख्निभित्ते रोहिगीवारुणे शुभे आदित्यं वैष्णवं स्वती पुन्यहस्ताश्विदारुणाः युत्त रोहिणी चेव स्वंशाज्ञेषु पूजिताः अष्टमस्था गहाः सर्वे सर्वविद्यासु वजिताः इति वेरृायारम्भकलः। अथ बह्मच(रिवितारम्मकालः। तिथिनक्षत्रवारांरावर्गोदियनिरीक्षणम्‌ चौलवत्स्वंमाख्यातं सगोद्ानवतेषु इति वतारम्भकालः अयनध्यायाः तज्ानध्यायाध्ययने दोषमाह हेमाद्रौ रखिखितः-- छिद्राण्येतानि विप्र गामनध्ययाः प्रकीर्तिताः छिद्रेभ्यः स्वति बह्म बाह्यणेन यदृजितम्‌ तत्काले तस्य रक्षांसि भियं बह्म यशो बलम्‌ सर्वमादाय गच्छन्ति व्जयन्तीप्सि्तं फलम्‌

[ अनध्यायः | पुरुषाथेविन्तामणिः ५५

हारीतः -छिदाण्येतानि विप्राणां येऽनध्यायाः प्रकीतिताः हिंसन्ति राक्षसास्तेषु तस्मादेतान्विवजंयेत्‌ व्रिष्णाः--पस्मादनध्यायाधीतवेदो नामुत्रफलदस्तत्राध्ययनेनाऽऽयुषः परिक्षयो गुरुक्चिष्ययोश्च तस्मादनध्यायान्वजजयेत्‌ तवेच्छनारदसंवदे- अनध्यायेष्वधीयानाञ्शक्र फि हनिष्यसि। असुरास्ते दुरात्मानो बह्यघ्ना बह्मदूषकफाः अनध्यायेष्वधीयन्ते ते यान्ति स्ववेदिकम्‌ मताः स्वर्गं मच्छन्ति फ्रि नारद नते हताः यमः--अनध्यायेष्वध्ययने प्र तामायुः प्रजां जियः बह्यवीर्यं श्रियं तजे मिक्रन्तति यमः स्वयम्‌ मन््रवीयक्षयभयादिन््रौ वज्ेण हन्ति च। बह्यरक्चषसतां यान्ति नरत्वं शुभ मवेत्‌ आयुरस्य निकृन्तामि प्रजां मेधां हराम्यहम्‌ उच्छिष्टः प्रवदति स्वाध्यायं चाप्यधीषते अष्टमी हन्त्युपाध्यायं शिष्यं हन्ति चतुरक्षी हन्ति पश्चदरशी मेधां तस्मात्सर्वाणि वर्जयेत्‌ मनुः-अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुदंशी बह्माहटमी पोर्णमास्यी तस्मात्ताः परिवर्जयेत्‌ 1 ह्य वेदः रामायणे--रामं पति हयुमद्चः- सा स्वभावेन तन्वङ्कि त्वद्वियोगाच रिता प्रतिपत्पाठश्लीटस्य विद्व तनुतां गता इति .. हारीतः--प्रतिपत्सु चतुदंश्यामष्टम्यां पर्वणोदरंयोः श्वोऽनध्यायेऽद्शर्वर्या नाधीयीत कदाचन हेमाद्रौ स्युत्यन्तरम्‌--एकानध्याययुग्मे त्वपररात्रापरराते मानध्यायः॥ अभध्याययुग्मषूवदिनापरराते चेव्यके-- उदयेऽस्तमये वाऽपि मुहूतंजयगामि यत्‌ 1 भेदितं तदहोरा्रमनध्यायवषिदो विदुः केचिदाहः करविदैशे यावद्देदितनाडिकाः ! तावदेव त्वनध्यायो तन्मिश्रदिनान्तरे इति उश्चना--अयमे षिषुवे चेव दायने बोधने तथा अनध्यायं प्रकुर्वीत मन्वादिषु युगादिषु .॥

$ ®

५५४ विष्णुमद्विरधितः~ [ भनध्यायाः

मन्वाषुयः पर्वमुदाहताः याज्ञवल्क्यः-- छयहं प्रेतेष्वनध्यायः शिष्यत्विग्गुरुबन्धुषु उपाकर्मणि चोत्सर्गे स्वशाखाभोचिये मरुते संध्यागर्जितनि्घातमूफम्पोल्कानिपातने समाष्य वेदं द्युनिकामारण्यकमध्रीत्य पश्चंदश्यां चतुरद॑श्यामष्टम्यां राहुसूतके ऋतुसंधिपु भुक्तवा भाद्धिकं प्रतिगृह्य च॥ पञ्चुमण्डकनकुलश्वाहिमाजांरमूषकेः कृतेऽन्तरे त्वहोरात्रं शक्रपाते तथोच्छ्रये संध्यागजितेऽहोराज्मनध्यायः प्रातःसंप्यायामेव सार्यसध्यागर्जिते तु रा्ावेव तदाह हारीतः--

यंसंध्यास्तनिते राधिः प्रातःसंध्यायामहोराचम्‌ ! इति राहुसूतकं गहणम्‌ तत्राऽऽकाटलिकाहोरा्नविरा्ाणां विकल्पः आकालिका निर्वातमुकम्पराहुदशनोल्कापाताः इति निभिसकाला- वारभ्थ परद्युस्तत्कालपयैन्तमाकाछिकः इति गोतमेनाऽऽकाछिकस्य,

प्रतिगृद्य द्विजो षिद्वानेकोदिष्टस्य केतनम्‌ उयहं कीर्तयेद्रह्म राज्ञो राहोश्च सूतके इति मनुना विरा्रस्योक्तत्वात्‌ केतनं निमन्त्रणम्‌ तजरैको दिष्ट विराजविधानाद्होराचं प्रत्याब्दिकादिविषयम्‌ रलनावल्याम्‌- अद्ुराधक्षमारमभ्य षोडशारं मास्करः। यावच्चरति वै तावद्काटं मुनयो षिदुः विद्युद्नितश्रटीनां संनिपातो यदा मवेत्‌ स्वकछवृष्टो ततकालमकाले. तु जिरा्रकम्‌ अतिमाच्ाऽथवा वशटिनाधीयीत दिनिच्चयम्‌ ह्योस्तु दिदिनिं पोक्तं विमाने दिनं स्मृतम्‌ ` यहि वर्षेष्वनध्याये तेनेव सह गच्छति `. मेषे व्रषमे चेव तुणायात्छवते जलम्‌ अत ऊर्ध्वं चिपादेषु तुणप्रच्यवनं स्युतम्‌ एतदाकाठिकं विद्याच्छेषे तात्कालिकं विदुः बुसिहपुराणे-महानवम्यां द्वादश्यां भरण्यामपि चेव हि तथाऽक्षय्यतुतीयायां शिष्यान्नाध्यापयेकरयित्‌ .॥

[ अनध्यायाः ] परुषाथसिन्तामाभिः ¦ ५५५

माधासे तु सप्तम्यां रथाख्यायां विवजैयेत्‌ अनध्यायमथाभ्यक्तः स्नानकारे वर्जयेत्‌ व्रावर्याषाठकार्तिकद्यक्रद्वादश्षी मरणी पितुपक्षगता महाभरणी अत एव हेमाद्रौ स्म्त्यन्तरम्‌-माद्रपदे मधाभरण्योरमध्यायः, शयनोत्था- नयोश्र द्वादश्योः आषाढीकार्तिकीफाल्गुनीसमीपस्थद्ितीयायां च; इति नारदीये- महाभरण्यां विप्रेन्द भवणद्वादशीदिने भाद्रपदापरपश्चद्धितीयायां गर्जिते बह्माण्डपुराणे-रा्ो यामद्रयावर्वाग्यदि परयेशच्योवृक्शीम्‌ प्रदोषः तु विज्ञेयः सर्वस्वाध्यायवजितः॥ षष्ठी द्रावृक्षी चेव अर्धरात्रोननाडिका। ` | प्रदोषे त्वधीयीत त्ुतीया नवनाडिका॥ हेमाद्रौ-मेधाकामख्रयोदृर्यां चतुथ्यां चेव सर्वदा सप्तम्यां प्रदोपे तुन स्मरेन्नापि कीतेयेत्‌ चतुथ्याः परवरा तु नवनाडिषु रहने नाध्येयं परयरातरे स्यात्सप्तमी जअयोदृक्ी इति अष्टमी हन्त्युपाध्यायं शिष्यं हन्ति चतुर्व्षी अमावास्योभयं हन्ति प्रतिपत्पाठनारिनी अष्टका तु समाख्याता सप्तम्यादिदिनित्रयम्‌ शाखं तु त्र नाध्येयं वतबन्धं वजयेत्‌ नारदीये--अयने विषुवे चेव शायने बोधने हरेः अनध्यायस्तु कर्तव्यो या सोपपदा तिथिः सिता ज्येष्ठे द्वितीया तु आश्विनी शमी सिता चतुर्थीं द्वादशी माघ एताः सोपपवाः स्यूताः हेमाद्री स्परत्यन्तरभ- निशाद्रयं दिवा रात्रौ संकमे वासरष्ुयम्‌ अनध्यायं प्रकुर्वन्ति अयने विषुवे तथा दिवाऽयने विषुवे संक्रमे पूर्वोत्तरा राधिः रा्ी संक्षमे पूर्वदिनि उत्तरदिनि चेत्यर्थः धिराज्मित्यनुवत्तो गोतमः-वषीविद्युत्स्तनितसंनि- पात इति तद्रपौकालादन्यत्र \ अत एवाऽऽपस्तम्बः--विदयुत्स्तनयिलनुव-

५५६ विष्णुमहविरथितः- [ भनध्यायाः ],

शिथापर्तौ यज संनिपतेथुस्तच उयहमनध्यायो यावद्दुमिष्युदकेर्येके ` एकेन हाभ्यां चेतेषामाकालम्‌ मनुः--विद्युत्स्तनितवर्षषु महोल्कानां संपरुवे आकाटिकमनध्यायमेतेषु मलुरबवीत्‌ एतेषु विद्युदादिषु प्रत्येकमाकालिकं तदपि वर्षाकाटादन्यत्र \स एव- चरेरुपप्टुते यामे सासे चाथिकारिते आकाटिकमनध्यायं विद्यात्सर्वा्दतेषु नि्घति ब्रूभिचटने ज्योतिषां चोपसज॑ने एतनाकारिकान्विद्यावनध्यायानूतावपि | निधतिोऽन्तरिश्षे ध्वनिविशेषः उपसजन सर्याचन्रमसोः परिवेषः, ग्रहयुद्धाडि वा, इति हेमापिः चण्डालादिव्यवाये षण्मासमनध्यायमा- हाऽऽपस्तम्बः-चण्डाटलश्वपाकशशस्य षण्मासानध्याय इत्यनुवतैते \ हस्तिष्याघ्रयोस्स्वन्तरागमने संवत्सरमनध्याय इत्याह एव~-यदि हस्ती संवत्सरं व्याघ्रे तथेषेति मनुः-पञ्चुमण्डूकमार्जारण्वसर्पनङुलाखुभिः अन्तरागमने विद्यादनध्यायमहर्मिशम्‌ हेमारौ स्मृत्यन्तरम्‌- सवंकस्सितगन्धे पारखाते समासु च। अभ्यङ्धे स्नानकाले मह वेदेऽतिकम्पने गो विप्ररोदुने सर्वराषरेषु भाद्धपङ्किषु शाल्मलस्य मधकस्य कोविदारकपित्थयोः श्टेष्मातकस्य च्छायायामिति तात्कालिका विदुः याज्ञवल्क्यः-श्वक्रोष्टुगर्दृभोलूकसामबाणातंनिःस्वमे अमेध्यशवशुद्ान्त्यदमज्ञानपतितान्तिके देशेऽश्यचावार्भनि विद्युत्स्तनितसेप्रुवे भुक्तार्रपाणिरम्मोन्तरर्धरा्रेऽतिमारुते पांव दिशां दाहे संध्यानीहारमीतिषु धावतः पूतिगन्धे शिष्टे गहमागते। खरोष्यानहस्त्यभ्वनोवक्षेरिणरोहणे सप्र्िशदनष्यायानेतांस्तात्कालिकान्विद्धः

ध. समवे २. 'हावातेति' मगानार्तः * ज, भुक्वा"

[ अनध्यायाः | पुरुषार्थचिन्तामाणिः ५५७

श्वाकनां शबः भ्रूयमाणे तावत्काटमनध्यायः कष्टा गोमायुः मनुरपि- सामध्वनाव॒ग्यज्जुषी नाधीयीत कदाचन अचर हैतुमाह-कग्वे्ो देवदृवत्यो यजुषदस्तु मानुषः सामवेदः स्थतैः पिञ्यस्तस्मात्तस्याश्ुचिर्वनिः इदं निन्दार्थवादमाचम्‌ कण्वेदादिनिःस्वने सास्नामनध्यायः तदाः हाऽऽपस्तम्बः--शाखान्तरध्वनौ साश्नामनध्याय इति बाणो कीणावि- रोषः, वेण्वादीनामुपलक्षकः तथा गोतमः-वेणावाणामेरिद- क्गगद्तंशब्देषु इति गः शकटम्‌ आर्तो इःखी विद्युव्स्तनितसंप्र- वेऽबुवृत्तौ यानं रथादि इरिणमुखरम्‌ बौधायनः--नूत्यगीतवादिन्न- रुदितिशब्देषु तावन्तं कालमिति काङ्कः-नाधीर्याताभियुक्तोऽपि यानगो गोगतः। देव (यतनवलत्मीकर्मश्ानवनसंनिधो मनुः-शयानः प्रीढपाद्श्च कूत्वा चेवाऽऽवसश्िथकाम्‌ नाधीयीताऽऽमिषं जग्ध्वा सूतकान्नाद्यमेव इति

आवस्ङ्थिका करिजानुवे्टनम्‌ बह्ययज्ञादी तु नानध्याय इति एवाऽऽह- वेदोपाकरणे चेव स्वाध्याये चेव नैत्यकं नानुरोधोऽस्त्यनध्याये होममन्न्ेषु चैव हि वेहोपाकरणमुप क्रियतेऽनेनेति व्युत्पत्या व्याकरणाद्यङ्गम्‌ नैत्यकः स्वाध्यायो नह्मयज्ञः होममस््रग्रहणं होमकाटिकस्तोवश्ञख्रादिमश्त्ो- परलक्षणार्थम्‌ अत एव हौनकः- मित्ये जपे काम्ये क्रतो पारायणेऽपि च। नानध्यायोऽस्ति वेवानां हणे याहणे तु सः इति जत एव मनुः- इमान्ित्यम्नध्यायानधीयानो विवर्जयेत्‌ अध्यापन्‌ कुर्वाणः शिष्याणां विधिपूर्वकम्‌ चतुर्दश्यष्टमी पर्व परतिपर्स्वेव सर्वदा दुमेधसामनध्यायस्त्वन्त रागमनेषु

५५५८ विष्यामहरिरवितः- | [डेशान्तकमे्मावरेनकानः |

तञ रिस्मतिश्ीलानां बहूवेदप्रपाठिनाम्‌ चतुदैश्यष्टमीपवेप्रतिपद्वर्जितेषु वेदाङ्कन्यायमीमांसाध्मशास्ाणि चाभ्यसेत्‌। इत्यनध्यायाः। अथ केैश्ञान्तकमकालः तत्र याक्ञवत्क्यः-केशान्तश्चेव पषोडकवा हति केशान्तो गोदानाख्यं कर्म मनुः--ॐशान्तः षोडशे वषं बाह्यणस्य विधीयते राजन्यबन्धोहर्विशे पैश्यस्य पएयधिके ततः हेमाद्रौ ज्योतिःशाखे यान्युक्तानि क्षौरेषु मानि तान्येव चुडाकरण उपनयने केशान्ते शस्तानीति गोदानास्यकममंकाटः याज्ञवत्क्यः-~ | प्रतिवेदं बह्मच्थं द्वादशाब्दानि पञ्च वा ग्रहणान्तिकमित्येक इति आश्वलायनः- द्वादङ्वर्पाणि वेवब्रह्मचयं यहणान्तं वा इति ¦ इति बह्यचयकाटः अथ समावतेनकालः तत्र दक्षः--स्वी करोति यदा वेवं धत्ते वेदव्रतानि बह्मचारी मवेत्प्ातः ततः पश्चाद्‌ गही मवेत्‌ . वेष्ग्रहणं वेदाथस्याप्युपलक्षणम्‌ तथा हेमाद्रौ व्यासः- वेदपाठमान्रेण संतोषं कारयेद्गुरुम्‌ ` पाठमान्रावसानस्तु पङ्के गौरिव सीदति यथा वञ्चुमारहारी तस्य छमते फलम्‌ द्विजस्तदथांनाभिज्ञो वेदृफएट महुते वेदस्याध्ययनं सर्वं धर्मशाखरस्य वाऽपि यत्‌ अजानतोऽर्थं तत्सर्वं तुषाणां कण्डनं यथा योऽधीत्य वेदविद्धिप्रो वेदाथ विचारयेत्‌ सान्वयः पश्लुसमः पातां प्रपद्यते अधीत्य यक्किचिदपि बेदाथांभिगमे रतः बह्मलोकमाप्नोति बह्यावु्टानसिद्धितः पाठमाच्रतान्नित्यं द्िजातींश्चाथंवर्जितात्‌ पञुनिव तान्प्राज्ञो वाड्याचेणापि नाच॑येत्‌ ऋग्पाद्मप्यधीत्यातो न्यायतस्तु तदुर्थवित्‌ सम्यग्बतानि संकषेव्य समावर्तनमहंति

[ समानतनगरिकाबन्धनविवाद कालः | पुरुषाथंविन्तामणिः | ९५५१

अश्क्तावाह याज्ञवल्क्यः- गुरवे तु वरं वत्वा स्षायीत तदनुज्ञया वेदबतानि वा पारं नीत्वा ह्युमयमेव वा इति नारशः-अभोत्तरायणे जीवश्कयोर्हेहयमानयोः जातीनां शुरोभहान्निवृत्तानां यतात्मनाम्‌ रत्नसयहे- वागीशारितिसोम्यपौप्णदिनकरम्मि्ोत्तरारोहिणी- गोविन्देषु शशाङमानुगुरुविच्छुक्रांशवारादिषु रिक्तां पर्व तथाऽटमीं प्रतिपदं मेष कीटं हरि हित्वा शद्धियुतेऽ्मेऽद्धि विमले कुयत्सिमावतेनम्‌ हति समावर्तनकालः अथ क्षन्चियस्यच्छुरिकाबन्धनकालः तत नारदः- चरिकाबन्धनं वक्ष्ये नुपाणां प्राक्षरगहात्‌ विवाहोक्तेषु मासेषु शयुक्कुपक्षेष्वनस्तगे जीवे शुक्रे भूपुतरे चन्दरताराबलान्विते। सोओखीबन्धक्षतिथिष कजर्बाजतवासरे छुरिकाबन्धनं कार्यमचोयिव्वाऽपरान्दित॒न्‌ इति च्छरिकाबन्धनकालः अथ विषाहकालः तच चतुर्णामाभ्माणां समुचयमाह मनुः- बह्यचारी गृहस्थश्च वानप्रस्थो यतिस्तथा एते गृहस्थप्रमवाश्चत्वारः पृथगाश्रमाः गृहस्थप्रभवास्तदुपजीषिनः ! पिकत्पमाह हेमाद्रौ उशना- आचार्येणाभ्वनुज्ञातश्चतुणःमेकमाश्रमम्‌ आविमोकाच्छरीरस्य सोऽलतिष्ठदयथापिधि इति बृहस्पतिः- वेदानधीत्य विधिना समावृत्तोऽच्युतवतः समानागुद्रहेत्पत्नीं यशःशीलवयोगुणेः वेदानधीत्य वेदी वा वेदं वाऽपि यथाक्रमम्‌ अविष्लुतबह्यचर्यो गृहस्थाश्रममाविरोत्‌ सहटशामाहरहारान्मातापितुमते स्थितः विवाहे वर्षमाह नारदः-

| ५६० | विष्णुमहविरवितः- [ विवाहकाछटः ]

युग्मेऽब्दे जन्मतः सीणां प्रीतिदं पाणिपीडनम्‌ एतत्पुंसामयुग्मेऽब्दे व्यत्यये नानं तयोः संवर्तः-अष्टमे तु भवेद्रौरी नवमे नथिका मवेत्‌ दृशमे कन्यका पोक्ता हादशे वरषली स्थता ुषली रजस्वला | यमः-तस्मादुद्राहयेत्कन्यां यावन्नतुमती भवेत्‌ यत्न वचनं-काममामरणात्तिष्ठेदृगरहे कन्यतुमत्यपि व्वेवेतां पिता दद्याव्छुटष्टीनाय कि चित्‌ इति तत्ञ्ुलदहीननिन्दापरम्‌ अत एवाऽऽग्वलायनः-“ कुलमगर परीक्षेत ' इति मासफटमाह व्यासः- माघमासे मवेदरूढा कन्या सौभाग्यसंयुता फाल्गुनोढा भवेत्साध्वी वैशाखे पुचिणी मवेत्‌ \ धर्मयुक्ता भवेज्ज्येष्ठे धनिनी कातिके मवेत्‌ वरपजारता नित्यं मासे स्यात्सोमदेवते सोमदैवते मार्गी उक्तवर्जमथान्येषु मासेषु प्राप्रुयाद्यदि विवाहं कन्यका सा स्यास्सुतक्ीलाथव जिता नारदः माघफाल्गुनवैशाखज्येष्ठमासाः श्युमप्रदाः मध्यमः कातिक्रो मा्ंश्शीर्पो वे निन्विताः परे रत्नमाटार्यां-नाऽऽषादप्रभृतिचतुष्टये विवाहो नो पौषे मधुसंज्ञके विधेयः इति भरद्राजः-माघफाद्गुनवेशाखज्यष्टाषाठमगाहयाः षडेते परजिता मासाश्वातुवेण्यस्य नित्यश्ञः इति अव िहितनिष्द्धाषाढादीनां देशभेदेन व्यवस्थेति केचित्‌ वस्तुतस्तु-पौषेऽपि कुर्यान्मकरस्थितेऽके चेते भवेन्मेषगतो यदा स्यात्‌ प्रशस्तमाषाढक्रतं षिवाहं वदन्ति गगा मिथ॒नस्थितेऽ इति वसिष्ठेन मकरा्कादियोगेनेव प्राशस्त्याभिधानात्‌ अमावास्यापरिच्छिन्नो मासः स्याद्वाद्यणस्य तु संक्रान्तिपौणमासीभ्यां स्यातां क्षद्चियवैशययोः इति चनात्पौषचेत्राषाढाः क्षन्नियाणामेव युक्ता इति. बोध्यम्‌ यतु सावंकाठिकमिच्छन्ति विवाहं गोतमाय इति तदधमम्यषिवाहकि-

[ विषाहकषटः 1] पुरुषार्थचिन्तामणिः ५६१

षयम \ धर्म्यष्वेव विवाहेषु काटकाटपरीक्चषण नाधर्म्यष्डिति शै परिशिष्टात्‌ अत्यासन्नकरतुकालटबिषयमेवेति केचित्‌ ।. | श्यक्रुपक्षं प्रहसन्ति विशेषेणोत्तरायणम्‌ हेमात्रौ वसिष्ठः-- आपर्यमाणपक्षे तु विवाहो बाह्मणस्य तुं इतरेषां वणानां कृष्णपस्ये विधीयते ॥' लष्टः--प्रतिपद्‌ दुःस्जननी दितीया प्रीतिषरभनी 1 सोमाग्यवा तुतीया स्वाखतुर्थी शार्थनाशिनी पञ्चम्यां उलदित्तानि षष्ठी विघ्रपवायिनी विधाक्ीलङखाष्िः स्यात्सप्तम्यामफलाऽषटमी नवमी शोकफटदा चाऽऽनन्वो दक्षमीदिने दुःखदैकादृश्ी ज्ञेया कुफला द्वादशी स्मृता मानपुचौ जयोदृश्यां चतुरद॑श्यौ तु वुःखदे फलं बहुविध नित्य पश्चदृ्यां विहोषतः पञ्चवृह्ी पूणिमा। अच्रापि कृष्णपक्षस्य दशमीमविवाहिकाम्‌ वदन्त्यन्ये तु दङामीमुभयोरविवाहिकाम्‌ \ गुरुषश्ुकेन्दुपुचाणां दिनेषु परिणीयते या कन्यासा भवेन्नित्यं भर्तुश्चित्तानुवर्तिनी अर्ककिंमौोमवारार्णां दिनेषु कलहप्रिया सापल्न्यं समवाप्रोति तुषारकरवासरे क्षीणेन्दुः कुलनाशाय खीषिनाञ्ञाय भागेवः जीवः पुरुषनाक्ञाय यदि पाणिगहो मवेत्‌ छहटः-त्रहस्पती शोभनगोचरस्थे विवाहमिच्छन्ति हि दाक्षिणात्याः रदौ छुभस्थे प्रवदन्ति गौडा गोचरा माटवके प्रमाणम्‌ गर्गः-चन्द्रताराबलं मुख्यं दपत्योः पाणिपीडने मुख्यं गुरुबटं वध्वा उरस्येष्टं रवेबंटम्‌ उयोतिर्भिबन्धे-द्विपश्चसप्तनन्देशस्थितो जीवः श्युभप्रद्‌ः दिजाना मेखलाबन्ध कन्यायाश्च करग्रहे जन्मिदृक्मारिस्थः पूजया श्युमदो गुरुः विवाहेऽथ चतुथाटद्रादक्स्थो मृतिप्रद्‌ः ७१

१६२. विष्णुमहव्रिरचितः-.-[ पिवाहायुपयो निरूपणम्‌ ]

वसिष्ठः तिखो तरा, मूलंमघान्त्यमन्प्राजेशचन्दरार्कसमीरणेषु ` सदा प्रशस्तः खलु कन्यकानां पाणियहो वेधविवजितेषुं

वैधुतके परिणीता कम्या विकलेच्िया व्यतीपाते

विशां मरणं नित्यं सुभगाः षट्स्वपि करणेषु ठ्मादिविशेशो ज्योरिःशाखाद्वमन्तव्यः,। इति विवाहकालः अथ विवाहाद्युपयोगिनिरूपणं तव वद्धगाग्यः-

मीने धनुषि सहे स्थिते सप्ततुरगमे

क्षीरमन्न कर्तव्यं विवाहं गृहकमं

वसिष्ठः-आद्रादिके स्वातिषिरामकाठे नक्चचवृन्दे दृशके स्थितेऽक विवाहयोटवतबन्धदीक्षासुरप्रतिष्ठादि कार्यमेव

वृत्तशत- जन्मधिष्ण्ये जन्ममासरे जन्मकाटीनदिनि किद्ध्यात्‌ ज्येष्ठे मासि प्रथप्रस्य सूनोस्तथा सुताया अपि मङ्गलानि नारदः-~न जन्ममासे जन्मर्चं जन्म दिवसे तथा

आदयगर्मस॒तस्याऽऽयदुहितुवां करग्रहम्‌ यानि तु--बिवाहश्च कुमारीणां जन्ममासे प्रक्ञस्यते \ इति

पूजामङ्गलवसखाणि विवाहो वास्तुसयहः जन्ममासे कर्तव्यं क्षोराध्वान(नी)तु वर्जयेत्‌

इत्यादिवचनानि तानि द्वितीयादिगमोत्पन्नापत्यविषयाणि। पराहरः-अज्येष्ठा कन्यका यच च्येष्ठपुजो वरो यदि

व्यत्ययो वा तयोस्त ज्येष्ठो मासः शुभप्रदः मिहिरः ज्येष्ठस्य ज्येष्ठकन्याया विवाहो प्र्ञस्यते

तयोरन्यतरे ज्ये ज्येष्ठमासः प्रशस्यते

द्वी ज्येष्ठो मध्यमो प्रोक्त विकञ्येष्ठं सुखावहम्‌

ज्येष्ठ्यं कुर्वीत विवाहे सवंसंमतम्‌ जन्ममासलक्षणमाह वृद्धगागग्यः-

आरभ्य जन्मदिवसादयावञ्चिशदहिनं मवेत्‌

जन्ममासः विज्ञेयः स्वकर्मसु गितः इति जन्ममासेऽपि विवाहस्यात्यावश्यकत्वे ज्योतिर्गन्थे--

जा दिनं वर्जयते वसिष्ठः अष्टो गार्म्यो नियतं द्ञातिः तजन्मकक्षं कि भागुरिश्च बते पिवाहे गमने श्चुरे ॥" इति

[विषाहायुपयागिनिर्पणम्‌ परुषार्थकिन्तोमणिः। | ५६३

धसिष्ठः--विवाहे वतबन्धे याजायां गहकर्मणि गुरावस्तमिते शुके धुवं मत्युं विमि्िशेत्‌ रविक्षेज गते जीवे जीवक्षेजगते रवौ वजंयेत्सवेकार्याणि वतस्वस्त्ययनानि ज्यो तिनिबन्धे--रविक्षित्रं तु पेचक जीवक्षेत्रं तु रेवती इति लद्वः-वक्रे चैवातिचारे ्िदशपतिगरी दैत्यपज्ये विदु गुरवादित्येऽधिमासे दिवसकरविधोः संगमे चेच्रपौषे पिष्ण्ये केत्द्रमे बा शरदि सुरगुरौ सिहसंस्थे मनोज्ञे वर्षे लुप्तेऽपि चोक्तं नियतमरणं कन्यकायाश्च भर्तुः अतिचारगतो जीवस्तं राशि नैति चेत्पुनः ल॒ प्तः संवत्सरो ज्ञेयः सर्वकर्मसु गहितः इति ज्यो तिर्मिबन्पे--र्सिहस्थिते गुरौ राजन्विवाहं नैव कारयेत्‌ मकरस्थेऽपि कतव्य यदीच्छेदात्मनः शुभम्‌ मकरस्थेत्यत्रापि नेत्यस्यानुषङ्गः ल्यः नीचस्थे वक्रसंस्थेऽप्यतिचरणगते बालवृद्धास्तगे वा सन्यासो वेवयाचा बतनियमविधिः कर्णवेधश्च दक्षा मोशीबन्धोऽथ चुडा परिणयनिधेवांस्तुदेवप्रतिष्ठा वर्ज्या सद्धिः प्रयत्नाञ्चिदशपतिगुरो सिहराशि स्थिते ज्यो तिनिबन्धे-सिहस्थेऽपि मघासंस्थं गुरुं यत्नेन वजंयेत्‌ अन्यत सिंहभागेषु विवाहादि विधीयते स्प्तितच्तवे नारक्ः- माध्यां मघा यदा स्यात्सिहे गुरुरकारणम्‌ राजमातण्डे दक्षः-- गुरी हरिस्थे विवाहमाहुर्हारीतगर्भप्रमुखा मुनीन्वाः यदा माघी मघसंयुता स्यात्तदा कन्योद्रहनं वदन्ति कालविधाने- सिहस्थितः सरगुरूर्यदि नमदाया- स्तद्रजयेत्सकलकर्मसु सौोम्यमागे विन्ध्यस्य दक्षिणदिशि प्रवदन्ति चाऽऽ्याः सिहांराके सगपतावपि वजनीयम्‌ इति पराशरः-गोदा मागीरथीमध्ये नोद्राहः सिंहभे गुरो `" ' मधघास्थे सवंदेशेषु तथा मीनगते रवौ इति

यद विष्णुमहूविरवितः- [-एके।दरयोः क्रियाकाढः

हरिनीचारिमागेऽपि वतोद्राहादिमङ्करटम्‌ | निषिद्धं यदा स्याचेत्स्वमे चेत्संस्थितो गुरुः स्थभं पुष्यनक्षच्रम्‌ 1 मकरस्थे विशेषमाह लहः- नमंदापूर्वमागे तु शोणस्योत्तरद्स्सिणे गण्डक्याः पथ्िमे पारे मकरस्थ दोषकृत्‌ शौनकः--दिन्ध्यस्योत्तरदेशे तु नीचारिस्थो बृहस्पतिः व्रतादौ माख्मेदं तु परित्यज्य ततः छ्युममर्‌ इति ! नीवस्थे दिकोषमाद वसिष्टः-- अतिचारगते जीवे व्रजेयेरदनन्दरम्‌ ब्रतोद्राहादिकार्यष्ठ अष्टाविशतिवासरान्‌ नीचराशिगतो कीटः प्रशास्तः सर्वकर्मसु नीचांशक गतस्त्याज्यो यस्माटंशेषु नीचता शाऽभ्वात्यसो यद्यपि पर्वराशि माप पाणिग्रहणं वसिष्ठः \ वु मेषे इषे ङुम्भे कद्यतीचारगो गुरुः तक्र काललोषपः स्थादिःप्राह गालवो भुमिः इति \ ज्योतिष्प्रदषले--अर्वक्योडफा नात्रस्ु संटनन्तेः परतः पराः उपनय्नवतयाजादिवाादी विवर्ज्यास्ताः ग्पः-- दिवा दिनमेकं गृहे सषदिनानि तु भूकम्पे प्रपन्ने उयाःमेव दुं वजंयेत्‌ उल्कापाते चिदिदं मूमः एथ दिनानि तु वज्रएाते रेकदिन गर्जयेत्सर्वकर्मसु हति विकाटशद्धुप्योर्णी निर्णरःः अथैकोद्रथौः ह्ियाकटः तय मिहिरः एकःठ्रषसूतानामेकसिः>व वत्सरे दिवे भद कर्तव्यो गर्भ॑स्य वचनं यथा गर्गः---पुन्रीपरिणयाद्रध्वः याददिनचतुष्टयम्‌ पुञयन्दरस्य कूर्वीत नोद्वाहामिति सूरयः भिदिरःन्पजोपनयनादुष्वे षण्मासाभ्यन्तरे तथा पुञ्युद्राहं कुर्वीति-नोद्वाहाद्‌बतबन्धनम्‌ 1 वराहमिहिरः |

[एिकेदरयोः क्रियाकारः] पुरुषार्थवचिन्तामणिः धि ५६५

पुंविवाहोध्वूतु्रयेऽपि विवाहका्यं दुहितुः प्रकल्प्यम्‌ मण्डनाञ्चापि हि मुण्डनं स्यान्मुण्डनान्मण्डनमन्वगव इति संकटे तु कपर्दिकारका, .मिदिरश्च-

उद्वाह्य पुचीं पिता विदध्यात्पुञ्यन्तरस्योद्रहनं कदाऽपि

यावचतुर्थं दिनम पूर्वं समाप्य चान्योद्रहनं विदध्यात्‌

मवृनरत्ने नारद्‌ः-

पुत्रोद्राहात्परं पजीविवाहं कऋतुजरये

कार्यं बतमुद्राहान्मङ्गलेनाथ मङ्कटम्‌ एकोद्रभरात्रुषिवादकरत्यं स्वसुर्न पाणिग्रहणं विधेयम्‌ षण्मासमध्ये मुनयः सप्रचुर्न मुण्डनं मण्डनतोऽपि कायम्‌

एकमात्ुजयोरेकवत्सरे पुरुषखियोः

समनकिर्था दूर्थान्मात्रुमेदे विधीयते

कन्यायुगे भ्रातुदुगे कन्यप्रात्युमे तथा

जातु मह्टं इर्यादेकस्मिन्मण्डपेऽहनि

ऋतुरयस्य पध्ये चेदन्याष्दुस्य प्रवेशनम्‌

तदा द्येकोद्रस्प्रापि विबारस्तु भश्चस्यते

विवाष्टश्चैकलन्यासां पण्मासाभ्यन्तरे यदि

असंशयं जिभिवैषैस्टने.ता विधवा मवेत्‌

वेदिकायां गृहे {खे उण्डये युग्मकरग्रहौ तु यथा पाये पत्यभिधरने <= तदा द्रयोरेकतरं जहाति प्रत्युद्राहो नैव कार्यो रे दुहितुद्रयम्‌ नं चेकजन्ययोः पुंसोरेकजन्ये तु कन्यके ननं कद्ए्चिद्रद्रःद्ये नकटा मुण्डनद्यम्‌ इति

चतुर्थी दिनादर्वाग्विषये तत्रैवं वसिः

एकट्े द्विलघ्े वा दवे गहे यच शोभने

तयोरेको विनष्टः स्याद्रर्धते इति स्थितिः

यज गहे दवे शोमने द्रौ विवाहाविति संबन्धः

१४, श्दीनेन।२क., ख,ग. ध, छ. भनवैक०।

१६६ विष्युमहषिरवितः- { दशेदरयोः करयाकाढः ]

द्विश्लोमनं त्वेकग्रहेऽपि नेष्टे शमं तु पश्चान्नवमिर्दिनैस्तु आवश्यकं शोमनयुत्सवो का द्वारेऽथवाऽऽचार्यविमेदतो षा सारावल्यां-फाल्गुने चेजमासे वा पुञोद्राहोपनायने मेदादब्दस्य कुर्वीत नतुं्यविटम्बनम्‌ ॥. संहिताप्रवकषपि- | ऊर्ध्वं विवाहात्तनयस्य नेव कार्यो विवाहो दु्ितुः समाम्‌ अप्राप्य कन्यां श्वद्युराटयं वधूं प्रविश्यात्स्वगृहं चाऽऽदी अन्तमांवितण्यर्थो विशिः। तेन प्रवेशयेदित्यर्थः। मद्नरलेऽरिः- कुले ऋतुत्रयाद्वाङ्मण्डनान्न तु मुण्डनम्‌ प्रवेशान्निर्गमं चेव कुर्यान्मङ्गटजयम्‌ पु्ीपरिणयादूर्ण्वं पुच्स्योद्राहनकिया निदं्टा स्यान्मातुमेदे गुरुभेदेऽपि चेव हि भ्रावो्युगे युगे स्वद्ोर्भातुस्वसुयुगेऽपि वा विवाहोऽब्दलाद्‌ विक स्मिन्मण्डये गहे एकः कर्ता शमं कुर्यान्न पुञ्योः पुत्रयोरपि ` षण्मासे वा चतुर्मासे पूर्णे वषं छ्भावहम्‌ इति कात्यायनः-पुजोद्राहः प्रवेशाख्यः पुञ्युद्राहस्तु निगमः मुण्डनं चौटमिव्युक्तं बतोद्राहौ तु मङ्गलम्‌ चौलं मुण्डनमेवोक्तं व्जयेन्मण्डनात्परम्‌ मशी चोभयतः कार्यां यतो मशी मुण्डनम्‌ इति मव्नरल्ने तु मुण्डनमुपनयाद्युक्तं, तचिन्त्यमुडाहतव चनविरोधात्‌ ५. अतर कुटं पुरुषत्रयपर्यन्तमेव तथा मेधातिधिनिबन्धे- पुरुषद्यपयंन्तं प्रतिकूठं सगोबिणाम्‌ प्वेशानिगंमौ तदत्तथा मण्डनमुण्डने इति भिन्नमातुजयोस्तु एकवारेऽपि बिवाहमाह मेधातिधिः- पथ्यातुजयोः कार्यो विवाहस्त्वेकवासरे एकस्मिन्मण्डपे कार्यः पथग्वेदिकयोस्तथा पुष्पपदिकयोः कार्यं दुरोनं शिरस्थयोः मगिनीम्यामुमाम्यां यावत्सप्तपदी मवेत्‌ यमलजयोरपि मवति तदुक्तं महकारिकायाम-

[पि्निर्णवः ] पुरुषार्थचिन्तामणिः पृ

एकस्मिनन्व॑त्सरे चेकवासरे मण्डपे तथा कर्तव्यं मङ्गलं स्वघ्ोभ्रनियमलटजातयोः हेमारौ वात्स्यः- कण्डनदटनयवारकमण्डपगद्रेविविणंकाद्यखि्टम्‌ तत्सबन्धिगतणतय्क्षे वैवाहिके कुर्यात्‌ यवारकं चिकसा इति प्रसिद्धम्‌ | वैवाहिके तु दिवसे श्यमे वाऽथतिथौ श्ुमे जामिचराक्ौ कन्याया टये श॒मसमच्विते चतुथिकां प्रकुर्वीत विधिहष्टेन कर्मणा इति विवाहोपयोगिनिर्णयः अथ प्रसङ्ासतिषूलमुष्यते तज ज्योर्तिनिवन्पे गर्भः-- करते तु निश्चये पश्चान्युत्युमंवति कस्य चित्‌ तदा मङ्गलं कृत्ते वेधव्यमाप्रुयात्र ज्योतिनिबन्धे मेधातिथिः- वधुवरार्थे घटिते सुनिश्चित वरस्य गेहेऽप्यथ कन्यकायाः मृत्युर्यदि स्यान्मनुजस्य कस्यचित्तदा कार्य खलु मङ्गलं बुधैः मङ्न्टं विवाहः स्प्रतिचन्दिकायाप्‌- क्रते वाङ्निश्चये पश्चान्परत्युमंत्यस्य गोविणः तदा मङलं कार्यं नारीवैधष्यदं धुवम्‌ मृगुः-वाग्दानानन्तरं यत्र कुलयोः कस्याचिन्परुतिः तदोद्वाहो नैव कार्यः स्ववंशक्षयदो यतः इौनकः-वरवध्वोः पिता माता भ्रातुष्यश्च सहोदरः एतेषां प्रतिकरटं महाविध्नप्रदं भवेत्‌ पिता पितामहश्चैव माता चेव पितामही पितुष्यखरी सुतो भराता मगिनी चाविवाहिता एभिर विपन्नश्च प्रतिकरुटं बुधैः स्मृतम्‌ माण्डव्यः--वाग्दानानन्तरं माता पिता भराता विपद्यते विवाहो नैव कर्तव्यः स्वर्वंदहाहित मिच्छता सकटे तु मेधातिथिः वाग्दानानन्तरं यत्र कुलयोः कस्यचिन्शुतिः तदा संवत्सरादूर््वं विवाहः शुभदो मवेत्‌

५६९ विच्यामहविरवितः- - [ रनेदोषविवारः .]

स्श्ृतिरत्नावल्यां--पितुरब्दमरशौचं स्यात्तदर्धं मातुरेव ! मास्यं तु मार्यायास्तदर्धं भ्रातुपुच्रयोः अन्येषां तु सपिण्डानामाशौीचं मासमीसितिम्‌ तदन्ते शान्तिकं करत्वा ततो ल्यं विधीयते ज्योतिष्पकाशे-प्रतिकूटेऽपि कर्तव्यो विवाहो मासतः परः शास्ति विधाय गां दत्वा वाग्दानादि चरेत्युनः मेषातिथिः-संकठे समयुप्रापते याज्ञवल्क्येन योगिना शान्विरुक्ा गणेशस्य कृत्वा तां ज्यममाचरेत्‌ ज्योदिःसारे-दर्भिष्षे राष्रमङ्के पिघ्ोवा प्राणसंशये प्रोढायामपि कन्यायां नानुकूटं प्रतीक्षते इति प्रतिकूलदोषः पुरुषज्नयपर्यन्तं सपिण्डमध्य एव तदाह मेधातिथिः पुरुष्रयपर्यन्तं प्रतिकूलं सगोखिणाम्‌ इति स्प्रत्यन्तरे-दीर्घरोगाभिमूतस्य दूरदृश्स्थितस्य उदासवतिनश्चैव प्रतिकूलं विद्यते इति प्रतिकरूटवि चारः अथ रजोदोषविचारः ! तत्र माधवीये- प्रारम्मात्ाण्विवाहस्य माता यदि रजस्वला निवृत्तिस्तस्य कर्त्या सहत्वश्चतिचोद्नात्‌ इति अचर प्रारम्मो नान्दीमुखं भाद्धं नान्दीमुखं षिवाहादाविति वचनात्‌ मेधातिथिः- चोटे वतबन्धे विवाहे यज्ञकर्मणि ` मायां रजस्वला यस्य प्रायस्तस्य शोभनम्‌ वधूवरान्यतरयोजननी चेद्रजस्वला तस्याः शुद्धः परं कार्य माङ्गल्यं मनुरबवीत्‌ वृद्धमनुः विवाहवतचूडासु माता यदि रजस्वला तदा मङ्गलं कार्य शद्धो कार्यं श्भेप्युभिः गगः-यस्योद्राहादिमाङ्गल्ये माता यदि रजस्वला तदा तखकर्तव्यमायुःक्षयकरं यतः नान्दीभ्राद्धोत्तरं रजोदपषे तु कपर्दिकारिकायुक्त- अलामे सुमरह्र्तस्य रजोदोषे तु संगते भियं संथूज्य तच्छु्यात्पाणिग्राहादिमङ्गटम्‌

आद्धिनविषारः} " पुरुषाथविन्तामणिः ५६९

हैमीं माषमितां पद्मां भीसुक्तविधिनाऽययेतं परत्य॒चं पायसं दस्वा अभिषेकं समाचरेत्‌ इति हति रजोदोषविचारः विवाहस्बन्धिदिनचतुष्टयमध्ये भ्राद्धदिनिा- दिसंमवे दोष उक्ते ज्योतिर्भिबन्ये- विवाहमारभ्यं धतुथिभध्ये श्राद्धं दिने दरदिनं यहि स्याति वैधव्यमाप्ोति तदा तु कम्पा जीवेत्पतिश्चेदनपत्यता स्यात्‌ विवाहमध्ये यदि चेत्क्षयाहस्तत स्वमुख्याः पितरो थान्ति ` चते विवाहे परतस्तु कुयाच्छ्राद्धं सखधाभिनं घु हुषयेत्तम्‌ - इति भाद्धदिनिविचारः मासिकादिविषये त्वाह श्ाग्यायनिः-~ प्रेतश्राद्धानि सर्वाणि सपिण्डीकरणं तथा अपकरृष्यापि कुर्वीति कर्तुं नान्दीयुखं दिजः मेधातिधिः-परेतकर्माण्यनिर्वत्य चरेन्नाभ्युद्यक्रियाम्‌ आचतुर्थं ततः पसि पश्चमे श्युमदं मवेत्‌ इति मासिकविचारः धर्माथविवाहकरणे फलमुक्तं भारते- . . ज्ञात्वा स्ववित्तसाम््यादेकं चोद्राहयेहिजम्‌ तेनाप्याप्रोति तत्स्थानं शिवभक्तो नरो धुवम्‌ अपराके दक्षः--मातापितुविहीनं तु संस्कारोद्राहनादिभिः। . यः स्थापयति तस्येह पुण्यससंख्या विदयते . . मदनरत्ने मविष्ये- विवाहादिष्वियाकाठे तक्कियासिद्धिसाधनम्‌ यः प्रयच्छति धमम॑ज्ञः सोऽश्वमेधफलं लभेत्‌ कन्यागृहे मोजने.च तवेवोक्तम्‌- अप्रजायां तु कन्यायां भखीत कदाचन 1 दौहिचस्य.मुखं दृषा किमथमनुङ्णोचति अपराकं आदित्यपुराणे- विष्णुं जामातरं मन्ये तस्य कोपं करयेत्‌ अप्रजायां तु कन्यायां नाश्रीयात्तस्य वै गहे इति ! नववस्रविषये तनैव .करयपः अहतं यन्ननिमुक्तं वासः प्रोक्तं स्वयेभुवा ! कस्तं तन्माङ्गलिभ्येषु तावत्कालं सववा !

५२

५७० दिष्णुमहविरवितः- [विंवादेऽनिषटे दइानादिषिबारः]

यन्नियतं विवाहकाल एव तदूरध्वम्‌ वध्वा संह भो ननि वोषा- 'आवभाह प्रायभित्तपकरणे हेमाद्रौ गालवः विवाहकाले या्ायां पथि चोरसमाकुटे असहायो भवेष्टिप्रस्तदा कार्यं द्विजन्ममिः ठकयानसमारोह एकपात्रे भोजनम्‌ विवाहे पाथे यात्रायां कृता विप्रो दोषभाङ़ अन्यथा दोषमाप्रोति पश्चाचान्द्रायणं चरेत्‌ इति अनिष्टनक्षतावौ विवाहकरणावशयकत्वे दानयुक्तं ज्योतिर्न्थे- विपत्तारे गुडं दयानिधे तिखकाश्चनम्‌ प्रत्यरे टवणं वद्याच्छागं दद्याञ्जिजन्मसु न्वे दाङ्कुःटव्णं तारे तिथो विरुद्धे त्वथ तण्डुलाश्च धान्यं दृद्यात्करणे वारे योगे विरुद्धे कनकं प्रदेयम्‌ इति दुष्टनक्षचादौ दानम्‌ वाग्दानोत्तरं वरमरणे वसिष्ठः- अद्धिर्बाचा दत्तायां भ्रिशेतोर्ध्वं वरो यदि। मन््रोपनीता स्यात्कुमारी पितुरेव सा यत्तु नारद्ः--उद्वाहिताऽपि सा कन्या चेत्संप्राप्तमेथुना पुनःसंस्कारमर्हेत यथा कन्या तथेव सा इति, तद्युगान्तरविषयम्‌, ऊढायाः पुनरुद्राहमित्यनेन कलौ तन्निषेधात्‌ बरणोत्तरं वेशान्तरगमने नारदः- प्रतिग्रह्य तु यः कन्यां वरो वेशान्तरं बजेत्‌ ्ीनूत्रन्समतिक्रम्य कन्याऽन्यं वरयेष्टुरम्‌ इति ह्ल्कदाने तु मनुवसिष्टौ- कन्यायां दत्तशुल्कायां भ्रियेत यदि शुल्कदः देवराय प्रदातव्या यदि कन्याऽनुमन्यते कात्यायमः--प्रदाय द्युल्कं गच्छेद्यः कन्यायाः सीधनं तु तत्‌ धार्या सा वर्षमेकं तु देयाऽन्यस्मे विधानतः अनेकेभ्योऽपि दत्तायामनूढायां तु त्र वै पएवौगतश्च सर्वषां लमेताऽऽयवरस्तु तापर पश्चाद्वरेण यहत्तं तस्याः प्रतिलमेत सः अथाऽऽगच्छेश्नवोढायां दत्तं पूर्ववरो. हरेत्‌ इति

ध. पनरव

{ देवकोत्वापनकाशः ] . पुरुषार्थविन्तामणिः1.-- `~ ५०१

यत्तु याज्ञवल्क्यः--दत्तामपि हरेत्पूवाच्छेयांशेद्रर आषजेह इति तव्पु्वंस्य दोषसच्वे बोध्यम्‌ वसिष्ठ कुटशीटविहीनस्य पश्चाद्धि पतितस्य ख। अपस्मारिविधर्मस्थरोगिणां वेषधारिणाप्‌ दृत्तामपि हरत्छन्यं सगो्नोढां तथेव इति वाग्दत्ताया अप्यन्यस्मे दानम्‌ कचित्परिवेतृत्वदोषामावमाह मनुः- षण्डान्धबधिरादीनां विवाहोऽस्ति यथोचितप्‌ विवाहासंभवे तेषां कनिष्ठो विवहेतदा पित्व्यपुत्रे सापले परवारस॒तेषु विवाहाधानयक्ञादो परिवेदो दूषणम्‌ इदि एरिवेत्तत्वाभावः गृहपवेरानीयहोमकाठे विहोषमाहाऽऽश्ब- लायनः- अर्धरात्रे व्यतीते तु परेद्युः प्रातरेव हि गृहप्रवेश्नीयः स्यादिति यज्ञविदो विदुः इति आओपासनहारे विशेषमाह शोनकः- यदि रात्री विबवाहाथिरुत्पन्नः स्यात्तथा सति \ उपक्रम्योत्तरस्याह्ः सायं परिचरेद्मुम्‌ अथ देवकोत्थापनकाठलः-- समे दिवसे कुयांहेवकोत्थापनं बुधः षष्ठं विषमं नेष्टं मुक्त्वा पश्चमसप्तमो इति \ देवकोत्थापनपयंन्तं सपिण्डानां वर्ज्यान्याह गार््यः- नान्दी भराद्धे कृते पश्चाद्ययावन्मातुकिसिजंनम्‌ वुशंभराद्धं क्षयथाद्धं क्ञानं शीतोदकेन तु अपसव्यं स्वधाकारं नित्यश्राद्धं तथेव बह्ययज्ञं चाध्ययनं नदीसीमातिटङघनम्‌ उपवासवतं चेव श्राद्ध मोजनमेव नैव कयः सपिण्डाश्च मण्डपोद्रासनावधि अजापि सप्िण्डाश्चतुष्पुरुषावधीति ज्ञेयम्‌ अस्पुर्यस्पर् दोषा- भावमाह ब्रहस्पतिः- तीर्थे शिवहि याचाय सङ्घामे देशविप्रुवे ' नगरय्ामकाहे स्पष्टास्प्ष्टेनं दुष्यति

4०२ विष्टुभहृविरवितः- शूषवेधकडः

स्नाननिषेधमाह योगयाज्ञवल्क्यः-- `. स्नायादुत्सषेऽतीते मङ्गलं विनिवस्यं $ अनुवज्य सुहृद्वन्धूनर्चपिव्वेष्टदृवताएम्‌ गृहमाण्डत्यागमुण्डननिषेधः मासषटकं विवाहादौ बतप्रारम्मणेन जीर्ण॑माण्डादि त्याज्यं गृहसंमाजेनं तथा पै दर्घ्यं विवाहाव्पचरस्य तथा घतबन्धनात्‌ आत्मनो मुण्डन नैव वर्षं वषांधंमेव \॥ गोपी चन्वननिषेधः | अभ्यङ्क सूतके चेव विवाहे पुचजन्मनि माङ्कल्येषु सर्वेषु धार्यं गोपिचन्दनम्‌ विवाहात्मथमे पौषे आषाढे चाधिमासके सा मतुगृहे ति्ठेचेत्रे पित्रगृहे तथ इति अथ वधूपवेशकालः- मा्गंशीरषं तथा माघे माधवे ज्येष्ठसं न्क सुप्रशस्तो भवेद्वेरमप्रवेहो नवयोषिताम्‌ सारव्‌ः-आरभ्योद्वाहदिवसातषष्ठे वाऽप्यष्टमे दिनि वधूप्रवेशः संपत्ये दकामेऽथ समे दिनं समे वषं समे मसि यदि नारी गृहं बजेत्‌ आयुष्यं हरते मतुः सा नारी मरण वजेत्‌ ज्योतिष्प्रकाशे-वामे शुक्ते नवोढायाः सुखं हानिश्च दृक्षिणे धने धान्यं पृष्ठस्थे सर्वनाशः पुरस्थिते ॥\ नवोह्ायास्तु वैधव्यं दुक्तं संमुखे भृगी तद्व विवुधेर्तेयं केवलं तु दिरागमे पूवेतोऽभ्युदिते शुक्रे यायादक्षिणपश्चिमे धश्च[दभ्युदिते चेव यायात्पर्वोत्तरे दिशो पौष्णादेधाजाच्छरवणाच युग्मे हस्तत्रये म्रलमघोराखु वुष्ये भे वध॒पवेशो रिक्ते रव्याकिड्ुजे शस्तः रव्यादिभिन्न इत्यथः गगः व्यतीपाते संक्रान्तौ हणे वैधतावपि द्रं विना शुभं नैव प्राप्त शाटेऽपि मानवः ।९ अमसंक्रान्तिविश्ट्यादौ प्राप्तकाटठेऽपि नाऽऽचरेत्‌

(.क्िसयनकरः ] - पुरुषार्थविन्तामणि ता इति.वधूपवेशः अथद्विरागमनम्‌- माघफाल्गुनवैशाखश्चङ्कपक्षे शमे दिनि

गुर्वादित्यविश्ुद्धौ स्यान्नित्यं पत्नीद्विरागमः नीहार्युदिनोत्तरादितिगुरुबह्मानराधाऽश्विनी शक्रे भास्करवायुविष्णावरुणं त्वाच्च प्रशस्ते तिथी कुम्माजालिगते रवौ श्ुभकरे भराप्तोदये भार्गवे जीवज्ञासुरपुजिते नववधूवेहमपवेाः श्मः

इति द्विरागमनकालः अथाऽऽवसथ्याधानकालः तत्र पारस्करः--

आवसथ्याधानं दारकाले दायाद्यकाल एकेषामिति आभ्वटायनः पाणिग्रहणादि गद्यं परिचरेदिति तस्मिन्काठे गहीतशेत्काटान्त- रमाह व्यासः- `

अ्िर्वैवाहिको येन गृहीतः भ्रमादिना

पितयुंपरते तेन यहीतत्रयः प्रयत्नतः |

योऽगहीत्वा विवाहार्थं गहस्थ इति मन्यते

अन्नं तस्य भोक्तव्यं वथापाको हि स्परुतः

पितरि ज्येष्ठे भ्रातरि वा साद्व विनाऽपि दोषामावमाह स्प्रतिचन्दिकायां गाग्यंः- पितुपाकोपजीवी भातुपाकोपजीवकः विद्याज्ञानरतश्चैव दुष्येताथिना विना अथ ईमधरुकमेकालः तत्र श्रीपतिः- पुष्ये पौष्णे चाश्विनीष्वेन्दवे ` शाक्रे हस्ताद्यधिके भेऽप्यदित्याः क्षौरं कार्यं वेष्णवादिच्रये भुक्वा मोमादित्यपातद्किवारान्‌ स्नातभुक्तोत्कटमूषिताना- मभ्यक्तयाचासमरोत्सुकानाम्‌ क्षोरं विद्ध्यान्निहि संध्ययोर्वा जिजीविषणां नवमे चादह्धि गाग्यः-रव्यारसौरिवारेषु रात्री पाति व्रताहनि भ्राद्धाहं प्रतिपदिक्तामद्राः क्षोरेषु वर्जयेत्‌

५५४. विष्णुभदरषिरथित [- इमधकाडभ्यङकने ]

तजमार्तण्डः- देवकार्य पितुः भाद्धे रवेरदापरिक्षये ` क्षोरकर्मं कुर्वीत जन्ममासे जन्मभे भाकण्डयः-अष्टमी तथा षष्टी नवमी चतुदंश्षी ष्ुरकर्मणि वर्ज्याः स्युः पवंसंधिस्तथैव गर्गः-मानुरायुः क्षपयति मासं सप्तशनेश्चरः भौमो मासाष्टकं रेति ज्ञो यच्छेन्मासपश्चकम्‌ सप्त मासान्ददातीन्दुः खुरेज्यो दृकमासकम्‌ एकदश कवि्दयात्करृते क्षरे तु कर्मणि हयासः-न प्रीष्ठपदयोः कार्यं तथाऽम्रेये भारत दारुणेषु सर्के दुष्टतां वज॑येत्‌ भरद्राजः-निषिद्धातिधथिवारादौ सोजनानन्तरं यः क्षौरं करोति तद्रेहे नाश्नन्ति पितरः सुराः नैमित्तिके क्षीर नायं निरेशः- क्षौर नैमित्तिकं कुर्णाहिषेरे सत्यपि धुवम्‌ इति बृहस्पतिः-राजकावनियुक्तानां नटानां रूपजीविनाम्‌ इमश्रलामनखच्छेदे नासि कालविधिन्रंणाम्‌ निभिद्धतिध्यदौी क्षरे कृते तदहोषश्लान्त्य्थं पुनः श्ुभकाठे क्षरं कायम तदाह गर्भः निषिद्धिषु काटेषु क्षौरकर्मं यदा मेदे तहोषश्ान्तये क्षिप्रं कुयौत्तच शुभे दिनि इति इमश्चकमंकालः अयाभ्यङ्गकाटः तत व्यासः- पञ्चमी दशमी चैव तीया चयोदशी अभ्यङ्ात्स्पर्शनात्पानायस्तु तेटं निषेवते चतुर्णां तस्य वद्धिः स्याद्धनापत्यबलायुषाम्‌ कात्पाप्रनः--यक्षादौ रवौ षष्ठयां रिक्तायां तथा तिथौ तेठेनाम्यज्यमानस्तु चतुर्भिः परिहीयते गाग्यंः--पत्तम्यां स्पृशेत्तैलं नवम्यां प्रतिपद्यपि रे पौर्णमास्यां पश्चस्वपि पर्वसु ज्योतिष्पराशरः- , संतापः कान्तिरल्पायुर्धनं निधनमेव चै.। दारिद्य सर्वकामातिरभ्यङ्गे मास्करादिषु

| [भामनकलानदन्भाबन पार 1 पुरुषार्थचिन्तामणिः ५७

षटूविदान्मते-हत्तापः कान्तिमरणे धनमारोग्यमेव उत्तरार्धं पूर्वोक्तमेव प्र्ववाक्ये गुरुवारेऽनिषटं फलमुक्तम्‌, अस्मिन्वाश्ये छ्यममुक्त तस्माद्ररुवारे विकल्पः हेमाद्रौ स्प्रत्यन्तरे-- ` उपोपितस्य ज्किन्नस्य कृत्तकेशस्य नापितैः तावच्छरीस्तिष्ठति प्रीत्या यावत्तेलं संस्पशोत्‌ अभ्यङ्ग तिथिवारयोनिषेपे वारो बलवानिन्युक्तं काटादर्शे- तिधथिवारस्मायोगे बलीयान्वार इष्यते इति वारदोषेऽप्युक्तं वाक्यसारे-- रवी पुष्पं गुरो दर्वा मौमवारे सुत्तिकाम्‌ मृगो तु गोमयं क्षिप्त्वा तैलाभ्यङ्गो दोषङकत्‌ इति प्रचेताः- सार्षपं गन्धतेलं यच्ान्यत्पुष्पवासितम्‌ द्रव्यान्तरयुतं तेटं दुष्येद्रहणं विना इति इत्यभ्यङ्गकालः अथाऽऽमरटकस्नानम्‌ तच ग.ग्यंः- तेटक्नानं सदा पुण्यं कु्यादामटकेः श्रिये सप्तमीनवमीदेकरविरसक्मणाहते इति मरीविः-अमायां देव सप्तम्यां संक्रान्तो रवेश्नि चन्द्रसूर्योपरागे न्नानमामटके स्त्यजेत्‌ इवि इत्यामलकन्चानकाटः अथ दन्तधावने निषिद्धकालः तत्र व्य(सः प्रतिपहश्षेषष्ठीषु नवम्यां हरिवासरे दन्तानां काष्ठसंयोगो दहत्यासप्तमं कलम्‌ मरी विः-पश्चपर्वसु नन्दाखु व्यतीपाते संक्रमे लियं तें मांसं दन्तकष्ठं वजयेत्‌ हेमारौ व्यासः-भ्राद्धाहे जन्मदिवसे विवाहे मुखदूषिते ! ब्रते चेवोपवासे वर्जयेहन्तधावनप्र्‌ सर्वोऽप्यसं निषेधः काष्ठस्यैव पणिः तदाहैकादक्षीप्रकरणे हेमाद्रौ पेदीनसिः--अलामे वा निषेधे वा कष्टानां दन्तधावने प्णादिना विश्चुद्धेन जिह्लोष्टिखः सदेव हि व्यासः--अलामे दन्तकाष्ठानां निषिद्धायां तथा तिथो अपां द्वादश्षगण्डूषेविदध्याहन्तधावनम्‌ इति

कन विष्युभष्टविरवितः~ त्वक 4

इषे पक्षान्तरमिति हिमादिस्तक्ष्पि तुणपर्णेः सदा कुर्यादममेकादशीं विना इति वाक्यसारोदाहतवचनाव्मेकादश्ीविषयं बोध्यम्‌ यत्तु ` यो मोहात्प्ानवेटायां भक्षयेहन्तधावनम्‌ निराशास्तस्य गच्छन्ति देवताः पितरस्तथा इति तन्मध्याह्श्ानविषयम्‌ 1 पाटाशमासने यानं दन्तकाष्ठं पादुके वर्जयेन्न प्रयत्नेन सममाभ्वत्थमेव इति इति वुन्तधावनकाटः अयथ संध्याकालः } अयथ संध्योक्ता हेमा- बथुदाहतश्रुती- ` | एवं विद्वान्सायं प्रातश्च संध्याग्रुपास्ते इति याज्ञवल्क्यः-- ` जपन्नासीत सावित्रीं प्रत्यगातारकोदयात्‌ संध्यां प्राक्पातरेवं हि विष्ठन्नासूयंदर्शनात्‌ तत्काटमाह एव- अहोरात्रस्य यः संधिः सूर्यनक्षचरवजितः | सा तु संध्या समाख्याता मुनिभिस्तच्वदृशिभिः इति संध्याकाटवरज्यान्याह भतः- चत्वारीमानि कमाण संध्यायां परिवर्जयेत्‌ आहारं मथनं निद्रां स्वाध्यायं चतुर्थकम्‌ \॥ इति हेमाव्रो वृद्धमदुः-- ` आहारं मथनं निद्रां संध्याकाले विवर्जयेत्‌ 1 कर्म चाध्ययनं वाऽपि तथा दानप्रतिग्रहौ आहाराज्न।यते व्याधेग्॑भो रौद्रश्च मेथुनात्‌ स्वपनात्स्यादलक्ष्मीकः कर्मं चेवा निष्फलम्‌ अध्येता नरकं याति दाता नाऽऽप्रोति तत्फलम्‌ प्रतिय्ाही मबेत्पापी तस्मात्सध्यां विवर्जयेत्‌ दाता वे नरकं याति य्रहीताऽषो निमजनति। यच्ु--उद्यात्पाक्तनी संध्या घटिकाजयमिष्यते सायं संध्या चिघरिका अस्ताडूपरि भास्वतः

{ काडविशेवे व्याति 1 " पुरुषार्थचिन्तामाणिः

इति "घरिकाच्रयं संध्याकाल उक्तः, संभ्यागजितनिमित्तकानभ्याः यावाबुपयुज्यते गोणकालाभिपायं वेति बोध्यम्‌ इति संध्याकालः + अथ कटविहेषे वज्यानि ततर हेमाद्रौ मविष्यत्पुराणे-

सप्तभ्यां स्पशेत्तैटं नीटवसखरं धारयेत्‌ नं चाप्यामलकेः क्रायान्न कुर्यात्कलहं नरः सप्तम्यां नेव कुर्वीति ताम्रपात्रेण मोजनम्‌ बंधंः- निम्बस्य मक्षणं तेटं तिलठेस्तपंणमञ्नम्‌ सप्तम्यां नैव करवीत ताग्नपातरेण मोजनम्‌ हेमाद्रौ मात्स्ये- छिनत्ति वीरुधो यस्तु वीरुत्संस्थे निक्षाकरे यत्रं वौ पातयेत्तेषां बद्यहत्यां विन्दति भनुः-चतुदेश्यष्टमी दर्शः पौणमास्यर्कसंक्रमः एषु खीतेटमांसानि दन्तकाष्ठ वर्जयेत्‌ हारीतः-तैलं मासं मं क्षौरं पर्वकाले विवर्जयेत्‌ एतेष्वटक्ष्मीर्वसति पवकाटेषु नित्यशः हेमाद्रौ स्कान्दे- शिरःकपाठमाण््ाणि नखचर्मतिलास्तथा एतानि क्रमशो नित्यमटम्यादिषु वर्जयेत्‌ शिरये नारीकेलम्‌ ¦ कपालमलाब्ु आन्चं दीघंपटोलम्‌ नखा निष्पावाः चम मसुरा तिला वार्ताकमिति हेमाद्धेः ऽ्यासः-षष्टयष्टमी त्वमावास्या पक्चद्रयचतुदंशी अच संनिहितं पापं तेटे मसि मगे क्षुर मनुः-मांसाशने पश्चदशी तेलाम्यज्खेः चतुर्दशी अष्टमी ग्राम्यधर्मेष ज्वलन्तमपि पातयेत्‌ ग्राम्य धर्मो मेथुनम्‌ ¦ तटं स्पृशेदाश्रवक्षादीरछेदयेन्न पक्षादौ तथाऽष्टम्यां रिक्तायां तथा तिथी चतुरदश्य्टमी चेव अमावास्या पृणिमा। वज्यन्यितीनि पवाणि रविसंक्रातिरेव ' तैेटसख्नीमांसरसभोगी पर्वस्वेतेषु यो नरः विण्मूच मोजनं नाम प्रयाति नरक नुप॥

3

| विष्णामषटविरवितः~ [ देपपरविष्ठकाडः 1

बुहस्पविः-अमावास्येन्बुसंकान्तिचतुर्दश्यष्टमीषु | नरश्चण्डालयोनो स्यात्तेटश्जीमां ससेषनात्‌ षटूधिशन्मते-संकान्त्यां पश्चदश्यां द्वादहयां भरद्धवासरे ` वलनं निष्पीडयेञ्चैव क्सुरेण हिंस्यते कवित क्षारेण योजयेदिति चतुथच्ररणयादः बामनपुराणे-वि जास हस्ते भरवणे तेठं क्षौरं विशाखाप्रतिषल्सु वज्यम्‌। यच्च॒-न प्रच नोदकं वाऽपि निशायां तु गामयम्‌ गोमूत्रं प्रदोषे तु गह्णीयादबुद्धिमान्नरः इति वचनं, तदह ्टार्थघ्दादिग्रहणविषयमिति हेमादिः तनैव मवि

ष्यत्पुराणे-- छते विष्णौ निवर्तन्ते कियाः सर्वाः श्युमादिकाः विवाहवतबन्धादिचडासस्कारदीक्चषणम्‌॥ यज्ञो गहपवेशश्च प्रतिष्ठा देवभ्रमृताम्‌ \ पुण्यानि यानि कमणि स्युः खुते जगत्पतौ-॥ षट्‌चशन्मते-द्ूयंकक्षे गते सोभ परान्न यस्तु भक्षयेत्‌ तस्य भासगतं पुण्यं यस्यान्नं तस्य तद्धवेत्‌ स्धुत्यन्तरे-उपोषितस्य ज्किन्नस्य कृत्तकेशस्य नापितैः ` तावच्छरी स्तिष्ठति प्रीत्या यावत्तेटं संस्पुशेत्‌॥ हेमाद्रौ स्कान्वे- ` स्नानं चेव महावानं स्वाध्यायं पितुतर्पणम्‌ प्रथमेऽब्दे कुर्वत महागुरुनिपातने स्नानमजापूवेतीथ इदं चाफरतरसपिण्डन विषयम्‌ हथासः-प्रध्यदिन उषःकाले अधेरातरे सर्वदा चतुष्पथं सेवेत उमे संध्ये तथेव इति * इत्यम्यङ्कादिषु निषिद्धकालः अथ देवप्रतिष्ठाकाटः मात्स्ये चेते वा फाल्गुने वाऽपि ज्ये वा माधवे तथा माघे वा सवेदेवानां प्रतिष्ठा शुभदा भवेत्‌ बिन्णुधर्मोततरे-ङृष्णपक्षनिमागे वु प्रथमे स्याच्छुमावहा मध्या द्वितीयमागे तु तुतीये कतुनाशिनी शुङ्धजिमगे प्रयमे देशनाशाय कीर्तिता द्वितीये मध्यफटदा तुतीये तु शुभावहा

{[ देक्तिश्ः रुषाथोविन्तामणिः

धनधान्यवती स्फीता वरदा यथा मवेत्‌ + तेजस्विनी सूर्यविने चन्दे क्षेमावहाः भवेत्‌ मौमेऽभिना प्रदह्येत बुधे धनदा मवेत्‌

गुरो सदबुद्धिदा नित्यं टोकानन्वकरी स्ति॥. आचन्द्रार्क स्थिरा सोरी प्रतिष्ठा समुदाहता ढा धनयुता स्फीता तथा प्रतिपदं स्पृता द्वितीयायां धनोपेता तुतीयायां वरपरवा चतु्या नाशमाप्रोति यमस्य स्यात्सुखाबष्टा विनायकस्य देवस्य सा तु तत्र हितप्रदा

पञ्चम्यां भीयुता कतुर्वरदा तथा मृवेत्‌ - षष्ठयां ठक्ष्मीयुता नित्वं सप्तम्यां रोगनाशिनी : अष्टम्यां धान्यबहूला नवम्यां तु विनाशिनी

भद्रकाल्याः कृता तज कतुर्भव ति पुष्टये

` धर्मवद्धिकरी र्या दृङाम्यां तु कृता तथा

ठकादरयां तथा युक्ता द्वादरयां सर्वकामदा अयोद्इयां तथा ज्ञेया चतुवृश्यां विनश्यति कृष्णपक्षे पञ्चदश्यां कतुः क्षयकरी भवेत्‌ पञ्चदश्यां तथा शुके सवंकामकरी भवेत्‌ इयहस्पशा विज्ञेया तथा दोषकरी नुप ! इति।

भात्स्ये-आषाहे हे तथा मूलमुस्तरा्यमेव

ज्येष्ठाभ्रवणरोहिण्यः परवांमाद्रपदा तथा हस्तोऽश्विनी रेवती पष्यो मगशिरसतथा

अनुराधा तथा स्वाती प्रतिष्ठासु प्रहास्यते इति

व्ष्णुधर्मोत्तरे

जन्मराइ्युदये कवः क्षिप्रनाह्करी भवेत्‌ द्वितीये धननाश्चाय तरतीये कत्बद्धितता चतुर्थे गहनाज्ञाय पश्चमे व्याधिदा भवेत्‌ षष्ठे शच्चषिनाशशाय सप्तमे धननाशिनी अष्टमे मृत्युदा जेया नवमे धर्मनाशिनी दशमे कमणां वद्धो टामे ट्मकरा भवेव

पुस्तके शोक्रषिमाधिकं वतेते चतदशी त्माश्ररस्य प्रतिष्ठायां दाभप्रर

१क, ख. ग. ध. छ. ज, प्रपतन

५५७९

५८० विष्णुमहविरथितः- [ रिष्पफ्ठारलः ]

हादे भयवा ज्ञेया प्रतिष्ठा तु तथा करता जन्मल्योदये भ्रष्ठा धनधान्यवती मवेत्‌ जन्मराशिफलं पर्वं शेषस्थानेधु निर्दिशेत्‌ ! मेषोदये तथा क्षिप्रं नाङ्ञमायाति पार्थिव वुषोदये स्थिरा पोक्ता धनधान्यवती मवेत्‌ लछोककानां मिथुने षहुकल्याणकारिणी कुटीरे क्षिप्रनाश्ाय सिंहे सुदृढा भवेत्‌ कन्यायां लोककान्ता स्यान्ञुरे मवति चास्थिरा चुशिके तु स्थिरा पोक्ता कल्याणाय धनुर्धरे मकरे क्िप्रना्ा स्यात्छुम्भलये स्थिरा मवेत्‌ मीने गुणावहा कर्तुः कल्याणाय सदा भवेत्‌ इति

तथा-रविरदैशभिषटूसंस्थो राहाशिवशसं स्थितः षष्ठस्थानगताः शस्ता मन्दाङ्खारककेतवः चमुराश्च स्वे पापाश्च एकादङ्ञस्थिताः छ्यभाः 1

इति वेवप्रति्ठा अथ रिवप्रतिष्ठाषिषये हेमादौ लक्षणसमुचये- उत्तराशागते मानौ लिङ्गसंस्थापनं श्युमम्‌ दक्षिणे त्वयने पूज्य चिवषद्धि मयावहम्‌ सयहे स्थापनं नेष्टं तथा वै दक्षिणायने ग्रहे स्थापिते छिङ्धः व्याधिना पीड्यते प्रजा कुमाराः संप्रपीड्यन्ते कुलनाङ्ञश्च जायते तस्मान्न स्थापयेदेव सगरे दक्षिणायने स्थापन तु प्रकर्तव्यं शिशिरादावतुजये प्रावृषि स्थापितं सिद्ध्ये मवेद्धरदयोगवृम्‌ हेमन्ते ज्ञानदं लिङ्ग शिरिरे सवंभूतिदम्‌ टक्ष्मीपर्षु वसन्ते यीष्मे जयङ्ान्तिदम यतीनां सर्वकाठे लिङ्कस्याऽऽरोपणं मतम्‌ इति हिमाद्रौ रलावल्याम्‌-

सौमाग्यः शो भनोयुष्मान्तिद्धः साध्यः हिषः छ्युमः। वृद्धिः प्रीतिर्धृतिः सिद्धिधुवः शः शोभनः

योक => > [च , |

ग्र. सप्रमे।

[ विष्ुगेवीभरतिाकाडः ] पुरुषार्थविन्तामाणिः \

बवं बाठवं चेव कौलवं तेतिलं शमम्‌ मेत्रं परममेतरं संपत्क्षेमं तथा इमम्‌ ठग्रं वुथिकः सिंहो मेषो मिथुनकर्कटीः.॥ तथा कन्या तुला कुम्भो वृषभश्च प्रशस्यते रविहस्ते भवेस्सिद्धिः सोमे भृगशिरसतथा क्रतिका मौमवारे स्यादनुराधा बुधे तथा ` रेवती शुरुसंपन्ना शुकवारे पुनर्वसुः

भवणं शरिवरे सिद्धियोगाः श्भा मताः। हति रिवप्रातिष्ठाकाटः दिष्याप्रतिष्ठाविषये हेमाद्रौ नृर्सिहपुराणे-

पूर्वपक्षे श्ुमे काले स्थिरे चोध्यमुखेऽपि मे अनुकूले लग्रे हरिः स्थाप्यो नरैस्तथा नक्षच्े तिथौ युग्मे प्रशस्ते विषिवजिते गुरूष्क्रबुधेन्दरनामेकवारयुते श्ुमे

ग्रामस्य यजमानस्याप्यनुकूले तच वैं चररि विवर्ज्याथ स्थिररारि प्रगृह्य युप्रशस्ते मुहूर्ते वे प्रतिष्ठां कारये द्धरः इति।

वेवीपतिष्ठा हेमाद्री देवीपुराणे-

गुरी मेषगते शके देवीं चाथ प्रतिष्ठयेत्‌

इदेव भवेद्धन्यो मतो गच्छेत्परं पवप्‌ तस्मान्मेषगते इक्र उत्तमा नवमी स्मृता तथा माघाश्विनो मासावुत्तमी परिकीर्तितौ देवी तत्र सदा शुक्र पां्ाजाऽपि प्रतिष्ठिता मवते फलदा पुंसां ककंस्थे वृषस्थिते

तिथिनं नक्षत्रं नोपवासोऽत्र कारणम्‌ मातुमेरषवाराहनरसिहचि विक्रमाः मदिषासुरहण्यश्च स्थाप्या वै दक्षिणायने

हेमाद्री चतुःषिप्रतिष्ठायां बह्मवचनम्‌-

स्थापनं प्रवक्ष्यामि सर्वकामप्रसाधकम्‌ , सवंकाटं प्रकतेव्यं करष्णपक्षे विशेषतः

3 1 7) = =-= ~~ - = ~~

१४. गु्॑युक्ता। ध, (नमिव शुः

५८१

५८२ , ` विष्यामह्िरजितः- ` [ वा्पकूातडागगराति्यदस | देवताविशेपरपजने पधिविदेषांः 1 शचिरुपा थतो देवी दिवारूपो महेश्वरः अतः स्वकालपुजाभिः सिद्धिदा परमेश्वरी इति देवीप्रविष्ठाकालः.\ ~ अथ वापीकूपतडागप्रति्ठाकालः वद्धिपुराण-

व।पीकूपतडागानां तस्मिन्काले विधिः स्प्ूतः ` सादिन शुमनक्षत्रे प्रतिष्ठा श्युभवा स्मृता कर्कटे पु्रलामस्तु सौख्यं तु मकरे भवेत्‌ मीनि यशो्थलामस्तु कुम्मे वसुबहूवकम्‌ धृषे मिशुने वद्धिवथिकेऽल्पजलं मवेत्‌ पितुतुभिस्तु कन्यायां तुलायां शाश्वती गतिः # सिंहे मेषे धननाशं लक्ष्म्याश्च द्विज यच्छति मदिष्योत्तरे-तस्मिन्सटिलर्संपूर्णे कापिके तु विशेषतः तडागस्य विषं कार्यः स्थिरनक्ष्रयोंगतः मुनयः केविदिच्छान्ति व्यतीते चोत्तरायणे काटनियमस्तत्र सिं तच कारणम्‌

इति आठवले इत्युपनामकश्रमर्मदरामङ्ष्णसुरिसूनुविष्णा महविरचिते पुरुषार्थचिन्तामणी कालखण्ड प्रतिष्ठाकालनिर्णयः

अथ देवताविदोषप्रजने तिधिविशेषाः हेमाद्री भविष्यत्पुराणे वादक्षीकत्पे- प्रतिपत्पावकी प्रोप्ता द्वितीया शमनस्य तुतीया गिरिपुञ्यास्तु चतुर्थी विघ्रहारिणः पञ्चमी नागराजानां षष्ठी स्कान्दी तिथिः स्म्रता) सप्तमी सप्तसपेस्त॒ अष्टमूतेस्तथाऽष्टमी नवमी योगिनीनां तु दृकामी तु दृश्ामयी एकादशी धनेशस्य चक्रिणो द्वादशी तथा जयोदकी त्वनङ्गस्य मृतेशस्य चतुर्दशी पौर्णमासी प्रजेशस्य पितृणां दुदी उन््यते

क(मनांविषेण तिथिविरेपे देवताविदोषप्ूनोक्ता हेमाद्रौ मविष्य- दुराण- |

[ 7 पुरुषार्थचिन्तोमणिः। =. ५८१

अभिमिष्टा हत्वा प्रतिपद्यत धतम्‌

` हविषा सर्वधान्यानि प्राप्रुयादमितं धनम्‌ द्वितीयायां बह्याणं संपूज्य ब्रह्मचारिणः भोजयित्वा विद्यानां सर्वासां पारगो भवेत्‌ तृतीयायां वित्तदा वित्तेशो जायते धुवम्‌ गणेक्षः पूजितः कुर्याचतुथ्यां सर्वंकमंसु अविघ्नं विदुषां विघ्रं कार्यनाहोन कषटिचित्‌ नागानिश्वा तु पश्चम्यां विपेरभिभूयते ` सपृज्य कातिकेयं तु द्विजः षष्ठ्यां प्रजायते मायावी खूपसंपन्नो वी घांयुः कीतिवर्धनः सप्तम्यां पूजयेदद्धानुमारोग्यं समवाप्रुयात्‌ अष्टम्यां पूजितो देषो गोचन्द्रामरणं हरः ज्ञानं ददाति धिपुटं कामजान्यच्छते गुणान्‌ दुर्गां संप्रज्य दुगाणां नवस्य तरणेच्छया सङ्गमे व्यवहारे सदा विजयमादिषशेत्‌ दशम्यां धर्मराजस्य सर्वष्याधिमयं हरेत्‌ एद्ादश्यां यथादिष्टा विभ्व देवाः प्रपूजिताः प्रजां बुद्ध धान्यं प्रयच्छन्ति महीं तथा॥ द्वादश्यां प्जयेदेवं सर्वैश्वयं गुणान्वितम्‌ हु पुचो बहुधनो मदिष्यति संशयः उययोदश्यां तु संपूज्य कामं देवं महाबलम्‌

पूजितः परया भक्त्या धनं पुत्रांश्च दापयेत्‌ चतुदंश्यां महादेवमुमाकान्तं जगद्‌ गुरुम्‌ पूजयेच महाभक्त्या सर्वान्कामान्ददात्यसो पौणमास्यां यः सोमं पूजयेद्धक्तिमान्नरः बहपत्यं मवेत्तस्य इति मे निशिता मतिः अमायां पितरः प्ण्डिरिष्टाः कुवन्ति सवदा प्रजां रक्षां धनं वद्धिमायुष्यं बलमेव उपवासं विनाऽप्येते मवन्त्युक्तफटप्रदाः पूजिता जपहोमेश्च तोषिता मक्तेतः सदा इति।

हेमे कौम -देवताम्पर्चनं नृणामशेषाघोघनाशनम्‌

अमावास्यां तिथि प्राप्य आराधयते भवम्‌

विष्णु मद्वविरितः- [ कषिकठः ].

बह्याण पु. येत्वा तु सर्वपापैः प्रमुच्यते करष्णाष्टम्यां महादेवं तथा कृष्णचतुदंशीम्‌ संपृज्य बाह्मणमुखे सवंपापेः प्रमुच्यते चयोदशी तथा रात्रौ सोपहारजिटोचनम्‌ हष्शं प्रथमे यामे मुच्यते सर्वपातकैः षष्ठयामुपोषितो देवं इङ्कुपक्षे समाहितः सत्तम्याम्च॑येन्ा्ुं मुच्यते सर्वपातकैः मरण्यां चतुर्थ्या इनिश्चरदिनि यमम्‌ पूजयेत्सप्तजन्मस्थर्भुच्यते पातकैर्नरः एकादहयां निराहारः समभ्यय्यं जनारदैनम्‌ दवावश्यां शङ्कपक्षस्य महापापैः प्रमुच्यते इति हेमाद्रौ विष्णाधर्मोत्तर- | बह्याणं पजयेहेवं सततं प्रथमेऽहनि पक्षद्वये महाभाग पश्चदृश्यामुपोषितः संवत्सरेण धर्मज्ञ विधां बहुद्वर्णकम्‌ चेचमासस्य या शङ्के प्रथमा प्रतिपद्धषेत्‌ तदा हि बह्यणः कृत्वा सोपवासस्तु पूजनम्‌ संवत्सरमवाभ्रोति सौख्यानि भृगुनन्दन शुङ्कपक्षे द्वितीयायां बाठचन्द्स्य पूजनम्‌ | कृतवा दत्वा लवणं भायाजौ शोभनो मवेत्‌ इति कामनाविशेषेण देवतायजाकालः अथ करषिः-राजमातंण्डः कक्षषूत्तरपौष्णवैष्णवमघाप्रलानुराधाभ्विनी- प्राजापत्यकरद्धिदैवतगुरुप्राटेयपादेषु निदेषि्व षभेहंठैश्च सुमनोमालाभिरम्यधितै- दृंत्वा क्षिपतेबं दि हलधरः क्षें ततः कथयेत्‌ प्राजेशशभ्रवणोत्तरादितिमघामार्तण्डतिष्याश्विनी- पोष्णाचुष्णमरीचयः शतभिषक्स्वाती बिराखा तथा जीव ्कन्दुसितन्दुनन्द्मदिनि टये सौम्थोद्ये सस्यानां वपने तथेव टवने शस्तास्तथा रोपणे चण्डेश्वरः-हस्तचि बादितिस्वात(रवत्यां भ्रवणक्छ्ये ` स्थिरलमे गुरोर्वारे बीजं धार्यं ज्ञशुक्रयोः

= ०5०५००० => = ण्डक -~- ~ ---~-------~-~ १7 1 1 `

१६ ब्राह्मण

[ ब्ाछकारषारणक्ाडः 7 पुरुषाथविन्तामणिः 1 अय्‌

धनदाय सवैलोकहितायं देहि मे धा" ङेखपित्वां इमं मरनं धान्यायारे निधांपयेव्‌ सस्यदुरद्धि परां कु्यात्पूजितमं प्रतिपूजयेत्‌, # कृक्षिणदिङ्मुखगमनं यमनममिनवासुं नारीषु ! च्ययमपि सस्यधनानां बुधा बुधवासरे कुयुंः - दानिवारे नो कायौ धनपान्यण्ययेो बुधैः सखधारणे भीपतिः- ¢ 4 | रोहिणीषु करपञ्चङेऽन्विमे च्युत्तरासु पुनवंखुद्वये रेवतीषु सुदैवते भे नव्यवस्जपरिधानमिष्यते जीर्णं रवौ सततमम्बुभिरादरमिन्वौ भौमे श्चे बुधदिने तु मवेद्धनाय ज्ञानाय मन्निणि मृगौ पियसंगमाच मन्दे मलाय नवाम्बरधारणं स्यात्‌ रोहिणीगुरुपुनर्व॑खत्तरे या बिभति नववसखरमूषणम्‌ सा.न योषिद्वलम्बते पर्ति स्लानमाचरति वारुणेऽपि या अलेकारादौो दैवज्ञवलमः- नासत्यपूषवसुभिः करपश्चकेन मार्तण्डमोमगुरुदानवमन्तिवारे 1 मुक्तासुवप्पमणिविहुमश्शङ्कदन्तरक्ता . म्बराणि विधरतानि मवन्ति सिद्ध्ये ज्योतिनिबन्ध- हस्तानुराधाश्रगपुष्यधनिष्ठयुक्ते विजोत्तरासु पुनर्वसुरोहिणीषु लपे स्थिरे रविसुतेन्दुजर्जाववारे हेमादिधारणिधिः कथितो नराणाम अपतिः-पोष्णाभ्विनीवसुकरादिषु पञ्चमेषु कौसुम्महेममणिविदह्ुमकाचशङ्काः 1 नार्या धुताः उुतसुखार्थकरा मवन्ति बह्मोज्नरादितिगुरुश्च सुखाय मतुः ॥। शङ्कादिवररत्नानि पुष्यगदित्युत्तरासु रोहिण्यां नैव गह्णीत मतुर्जौ वितकाङ्क्षिणी

५०९ . विष्णुमहविरेचितः- ` [भूना }

चीकमंणि-वासवादितिमत्वाषटमेजचन्द्राभ्विनीषु | सुवीरम तनु्ाणमेभिकेश्येः प्रहास्यते शय्यायाम्र-हस्तादितिबह्यगुरूत्तराणि पोष्णाग्विभूलेन्दुमवित्रमानि वारेषु जीवेन्दुसितेन्दुजानां शय्यासनारम्मणमुत्तमं स्यात्‌

ज्ञधारणे -पुष्ये चादितिचिज्रपद्मतनये शक्रोत्तरारेवती- स्वातीवाजिविकश्ाखमिच्रसहिते मानौ गुरी मार्गवे कुम्मे कीटगृहे वृषे मगपती चेन्दौ छयुभेर्वीस्षिते संनाहः शरखद्गङुन्तद्रिका धार्या चुपा्णां हिताः

स्व(मिसेवायां चण्डेभ्वरः रोदिण्युत्तरपौष्णेषु वसुवारुणयोरपि सेवेत स्वामिनं भृत्यः शुमवारोद्ये तथा

ज्यो तिनिबन्धे--वासीवासादिभृत्यानां कर्यात्संग्रहणं बुधे स्थिरलग्ने शुभे मन्दवारे विरोषतः

गजाश्वदोलारोहणे- | पोष्णप्रजेशादितिमटयानि हस्तादिषर्‌कश्रवणोत्तराणि कोटादिमिातङ्गतुरङ्गमाणामारोहणेऽमीषटफलटप्रदानि च्रृत्पे--हस्तः पुष्यो वासवं रोहिणी ज्येडा पोष्णं वारुणं चोत्तराश्च पवाचर्प्यैः की तितश्चकवर्तीं तरत्यारम्मे शोमनोऽयं मवगंः रांजदृकशने भीपति पगाश्वितिष्यभवणभ्विष्ठहस्तधुवत्वाष्टमपुषभानि भेवेण युक्तानि प्रजेन्वशणां िलोकने मानि श्ुमपरदानि॥ कयादौ--मादद्वयविदङामे चिदिवाकरेषु मूल(निलेोत्तरतुरङ्गमरेवतीषु सारङ्कपाणिरजनीकरमेचमेषु लामः सदैव मवति क्रयविक्रयाभ्याम्‌ विचा शतभिषा स्वाती रेवती चाश्विनी श्युमा। भवणश्च तथा प्रोक्तो वल्नाणां क्यणे छ्युमः॥ सेतीो--ष्वातीयुक्ते मन्दवारे वृषले छ्ुमे दिति सेतूनां बन्थनं कार्यं धुवमे चाकजीवयोः पशुङकत्ये श्रीपतिः-

विच्ोत्तरादैष्णवरोहिणीषु चतुर्दशीदक्षदिना्मीषु स्थानप्रवेशं गमनं विवृध्यात्पुमान्पश्ुनां कदाविवेव चण्डेभ्वरः-हस्तमृल विशाखाय रेवत्यां भवणे तथा + ` मेते वारुणे भरष्ठं प्युप्रापणमुच्यते पूवात्रयागरतमयुखहूताज्ञनेषु इन्द्राथिवाजिवसुवारुणकशंकरेषु एतेषु गोमहिषदन्तितुरङ्गमादि- नानप्रकारपञ्चजातिगतिः प्रशास्ता ¶१ गजदृन्तच्छेवे ज्योतिर्भिबन्धे-- त्वाष्मे वैष्णवेऽग्विन्यामादित्ये वसुदैवते दन्तिनां शुभवं कर्म पुष्ये हस्ते कीर्तितम्‌ निक्षेपे-- मरणी चीणि पूर्वाणि आद्रीऽऽण्टेषा मधा तथा॥ ` ` विचाज्येष्ठा विशाखा मूलं ्गयपुन्वेसू एमिर्दृत्तं प्रयुक्तं यद्यलिश्षिष्यते धनम्‌ पठतो धावमानस्य धनिनो नोपपद्यत ऋणमोक्षे भीधरः- वागीशमन्ददिवसांशकलग्रयुक्ते रिक्तासु मन्ददिवसे कुटिकोवृरे भेच्रद्धितीयपदमेचमुहर्तयुकते राश्युद्रमे कऋणमेोष्ष्मुशन्ति सन्तः राजसुव्रार्यां-प्रदुधुवस्िप्रचरेषु भेषु योगे प्रशस्ते शानिषन््रवजंमर्‌ वारे तिथो पूर्णजयाहये मुद्राप्रतिष्ठा शुमदा हि राज्ञाम्‌ नावि चण्डेश्वरः- पोष्णाभ्विनीतुरगकारुणमि्रचित्रा- . ङीतोष्णरस्मिवसवोऽनटवन्त्यग्रनि वारे जीव मृगुनन्वनके पास्ते नौका दिसंघटनवाहनमेषु कुयात्‌ मोगे-गुरुमरविमायुराधाविधातृपोष्णाश्विनिरोदहिणीषु स्वाल्युत्तरास कर्याच्छयनाश्नभमोगमोगादि इन्धनसग्हे-

५८ रिष्णुमद्विरकितः-- ` नेवाभमवफलभहने स्वरावुत्यसो | 4 | कालनिणेयः बह्यानिलाकंगमृटविपूर्वरीद- चौष्णानुराधगरुविष्णुषिहाखयुक्ते ` बारे कुजार्कमृगुनन्दनसोमजानां भरधेन्धनस्य करणं मवति प्रशस्तम्‌ नवान्ने भीपतिः- | रेवतीश्रुतिपुनववेसुहस्तनाह्यतः पथशपि द्वितये युत्तरेषु गदितं पृथुकानां णराहानं नवनवान्नविधानम्‌ नवमोजनपाने ज्योतिनिबन्धे- मोज्यपां खुधासिन्धो घंटयेद्रा समाहरेत्‌ तजान्नप्राक्नं परोक्तकालठे भोजनमाचरेत्‌ नवफलादिसक्षणे चण्डेश्वरः- _ मूलाभ्विमेत्रकरतिष्यहरीन्दुभेषु पौष्णोत्तरेन्दवपुनर्वंय॒ वासवेषु वारेषु भरतितनयार्कजवारवज्यं ताम्बूलनूतनफलाद्यश्षनं हिताय ज्वराद्युत्यत्तौ ज्योतिग॑न्थ- एकाहो निधनं दक्षाहमनिलछा बाणा विपत्पर्वताः सप्ताङ्गा विलयश्च मासयुगुले मासो पतिः पक्षकः ह्रौ मासावथ धिशतिर्दश निशाः पक्षान्तपक्षा नखा मासौ पक्षदशान्तपक्षककुभः पीडादिनान्यभ्विमात्‌ दैवज्ञः--उरगवरुणरोदा वासवेन्द्र चिपवां समवुहनविक्षाखाः पापवारेण युक्ताः तिथिषु नवामि षष्टी हावी वा चतुथी सवति मरणयोगो रोगिणां काहेतुः ` दारुणं येत्तत्तद्मक्षच्रदेवताप्रतिमां सौवर्णीं द्वादशदलपद्ममध्ये स्थापि- तकटश्ोपरि पएतिषठाप्य ्षाद्रादटेषु द्वादक्षाऽऽदित्यां श्च संपूज्य दरवांस- भित्तिलक्षीराज्येगायञ्या तत्तदेवताया अष्टोत्तरशतं हृत्वा दध्योदनं बि ठस्वाऽऽचायांय गां भरतिमिां द्वा बाह्यणान्भोजयेदिति संक्षेपः भेषज चण्डेश्वरः-- भूठानुराधमरगतिष्यपुनवंषछठो पौष्णाश्विनीभ्रवणशशक्रकरत्ये वारेषु वाङ्पतिसितेन्दुिने प्रशस्तं भेषज्यमक्षणममीषु हितं नराणाम्‌

[नानाकर्यकाढो युगपर्वभु पुरुषार्थविन्तामणिः 1 ५८९ आसेग्यच्चाने भरीपतिः-- ` इन्वोवोरे मागेवे ध्रुवेषु सर्ादित्यस्वातियुक्तेषु मेषु पिये चान्त्ये वाऽपि कुर्यात्कवाविन्नैव म्नानं रोशनियंक्तजन्तुः चठे विलघ्ने रविमौभवारे रिक्तातिथौ स्याद्रहुले पक्षे पिष्ण्ये चरे रोगनिएीडितानां चानं नराणां निरुजत्वकारि काम्यहोमाहुती ज्योतिर्न्थ- | | | तरणिविद्‌ मृगुमास्करिचन्द्रमःकुजसुरेज्यविधुंतुदकेतवः रविमतो विनिम गणयेत्कमातस्मतिखगं चितयं चित्यं म्यसेत्‌ दिनकरार्कितमःद्ुजकेतवो हृतयुजो श्ुभास्त्वितरे हमा दुहन चक्रमिदं प्रविलोक्यतां हवनकमंणि सर्वसथ्ुद्धये अस्यापवाद्‌ः कियासरे-- ` | नित्ये नैमित्तिके दु्गांहौमादौ विचारयेत्‌ \ इति नानाकार्यकालाः | | अथ युगधर्मः हेमाद्रौ भारते- तपः परं कृतयुगे बेतायां ज्ञानमुत्तमम्‌ द्वापरे यज्ञमेवाऽऽहृदांनमेव कलो युगे ` बृहस्पतिः-तएो धमः कृतयुगे ज्ञानं तायुगे स्मृतम्‌ द्वापरे चाध्वरः प्रोक्तरितष्ये दानं दया दमः मनुढहस्एती-्ृते यदृब्दा द्धर्मः स्यात्स तेतायामतुत्रये द्वापरे तु जिपक्षिेण कलावह्वा तु तद्धवेत्‌ ब्रह्मण्डे--ेतायामाग्दिको धमो द्वापरे मासिकः स्मरतः यथाशक्ति चरन्पराज्ञस्तदह्वा प्रा्याकटौ विष्णुपुराणे-- यत्कृते दश्शभिवर्पेखेतायां हायनेन तु ह्वापरे तत्तु मासेन अहोरात्राक्टी युगे हेमाद्रौ स्कान्दे-- बह्मा कृतयुगे देवखतायां मगवान्रविः द्वापरे मगवाव्विष्णुः कलौ देवो महेश्वरः विष्णुधर्मोत्तरे पुष्करं तु कृते सेव्यं त्रेतायां नैमिषं तथा द्वापरे तु रुषं कठो गङ्धां समाश्रयेत्‌ ` पराहरः-कृते तु मानवो धर्म॑ख्ेतायां गौतमः स्मृतः , द्वापरे शङ्कटिखितः कटौ पाराशरः स्मृतः

५१५

त्यजेदेशं कृतयुगे तायां यामधुत्सृजत्‌ दवापरे ुटमेकं तु कतारं तु की युगे करुते सं माध्य पतति चतायां स्परनेन तु दवापरे त्वन्नमादाय कलौ पतति कर्मणा इति अथ कटियुगधर्माः हेमाद्री मारसे- यस्त्वां नमः शिवायेति मन्त्रेणानेन क्षंकरम्‌ सङरत्काठं समम्यर््यं सर्वपापैः प्रमुच्यते सवविस्थां गतो वाऽपि युक्तो वा सर्वपातकैः यस्त्वं नमः शिवायेति मुच्यते सकटो नरः श्ाव्येनापि नमस्कारः प्रयुक्तः द्लपाणये संसारदोषसंधानामुक्तो नाहकरः कटौ सदा तं यजते यस्तु भद्धया मुनिपुंगव लिङ्गे वा स्थंडिले वाऽपि कौतुकाद्िपिपुर्वकम्‌ युगदोषं विनिर्जित्य रुद्रलोके महीयते छेङ्ग--कलौ रुद्रो महादेवः शंकरो नीललोहितः प्रकाशते प्रतिष्ठार्थं धर्मस्य विकृताकरतिः ये ते विप्रास्तु सेवन्ते येन केनापि शंकरथ्‌ कलिवोषं विनिजित्य प्रयान्ति परमं पदम्‌ हेमावौ ष्यासः--ध्वायन्क्रते यजन्यज्ञेखेतायां द्वापरेऽर्चयन्‌ - यदाभरोति तदाऽऽपोति कटौ संकीत्यं केशवपर्‌ अिपराण-नास्ति भेयस्करं नृणां विष्णोराराधनात्परम्‌।॥ युगेऽस्मिस्तामसे घोरे यज्ञवेद्‌ विर्वाजिते कलौ कलिमटध्वंसं सर्वपापहरं हरिम्‌ येऽर्चयन्ति नरा नित्यं तेऽपि वन्धा यथा हरिः ` धन्ये कटो भवेद्धिपा अल्पङ्केशे महत्फलम्‌ ` इति कलियुगधगांः

विष्ठुमडविरमितः- [ इरियुगममाः कदस्यः9 ]

अथ कठिवर्ज्यानि हेमाद्रावादित्यपुराणे नियोगं प्रकृत्योक्तम-

अयं कातंयुगो धर्मो क्तव्यः कलौ युगे दीषंकाटं बह्मचर्यं धारणं कमण्डलोः गोत्रान्मातुसपिण्डाच्च विवाहो गोवधस्तथा नराश्वमेधो मद्यं कलो वर्ज्यं द्विजातिभिः

ऊढायाः पुनशद्राहं ज्येष्ठं गोवधं तथा पञ्च क्षर्वीति भ्रातुजायां कमण्डलुम्‌ शपथाः शकुनाः स्वप्नाः सामुदिकमुपशुतिः उपयावितमादेशाः संमवन्ति कलौ युगे तस्मात्तन्मा्रढामेन कार्यं किंचिन्न कारयेत्‌ तथा धर्मसमावेशादन्यान्यपि कलौ युगे विहितान्यपि वर्ज्यानि कर्मभोगमयादबुधैः। विधवायां प्रजोत्पत्तौ देवरस्य नियोजनम्‌ घालिकाक्षतयोन्यास्त वरेणान्येन संस्कृतिम्‌ कन्यानामसवर्णानां विवाहश्च द्िजन्माभिः आततायिद्विजाग्याणां घभयुद्धन दिंसनम्‌ द्विजस्यान्धी तु नौयातुः शोधितस्यापि संग्रहः सदीक्षा सर्वेषां कमण्डदु विधारणम्‌ महाप्रस्थानगमनं गोसंज्ञपिश्च गोसवे सौत्रामण्यामपि सुराग्हणस्य संग्रहः अगिहोज्हवण्याश्च लेहो रीढापरिगहः वानप्रस्थाभ्रमस्यापि प्रवेशो विधिचोदितः वरतस्वाध्यायसापेक्षमघक्षको चनं तथा प्रायथित्तविधानं विभराणां मरणान्तिकम्‌ संसगंदोषस्तेयान्यमहापातकनिष्क्रतिः धरातिधिपित्रुभ्यश्च पद्यूपाकरणक्रिया दृत्तीरसेतरेषां तु पुत्रत्वेन परियहः सवणीन्याङ्गनादु्टेः संसर्गः शोधितेरपि

असवणाङ्गनादु्ैः करतप्रायथित्तेरपि संसर्गो कायं इत्यर्थः अयोनौ संग्रहे वृत्ते परित्यागो गुरुखियाः

अथोनौ हीनयोनौ गुरुखिया बाह्मणखियाः संग्रहे ग्मधारणे वृत्ते सति. तस्थाः संमोगादाविवान्नवखरविषयेऽपि परित्यागो कायः

परोदेशात्मसंत्याग उदिष्टस्यापि वजंनय्‌ प्रतिमाम्यौवंनार्थाय सकल्पश्च समकः

एकैव .परतिमो यावज्जीवं पुज्येत्येवंसुपः

५९२ विष्युमह्विरबिता~ [ कंलिविभ्यानि ]

अस्थिसययनादरष्वमङ्गस्पशोनमेव चं दामि चेव विप्राणां सोमविक्रयणं तथा षद्धमक्तानशने चान्नहरणं हीनकमेणा बुयुकठितरूयहं स्थित्वा धान्यमबाह्यणादद्धरेत्‌ इति विहितं तन्नेत्यर्थः माधवीये-- शुद्धेषु दासगोपाटंङुटमिल्ाधंसीरिणा मोज्यान्नता एृहस्थस्यर तीथयाचाऽतिदूरतः शिष्यस्य गुरुदारेषु शुरुवद्व॒त्तिरीरिता आपदवृत्तिर्दिजाभ्याणामश्वस्तनिकता तथा प्रजार्थं तु द्िजाग्याणां प्रजारणिपरिगहः कस्याविच्छाखायां जातक ्होमे प्रजाजीवनार्थमराणिपरियह उक्तः नेत्यर्थः 7 बाह्मणानां प्रवासित्वं मुखाभिधमनक्रिया बलात्कारारिडष्टल्ी संग्रहो विधिचोदितः यतेस्तु सर्ववर्णेषु भिक्षाचर्या विधानतः भुग्बधिपतंनेश्ेव ब्रद्धस्य मरणं तथा गोतुसिशिष्टे पयसि शिष्टेराचमन क्रिया पितापु्रविरोधे तु साक्षिणां दंण्डकल्पनम्‌ नवोद्के दशाहं दक्षिणा बिधिचोदिता जाह्मणादिषु शुद्धस्य पचनादि क्रियाऽपि यतेः सायंगहव्वं मुनिभिस्तत्वदृरिभिः एतानि लोकगुप्त्यर्थं कलेरादौ महात्माभिः ` निवत्ितानि विद्र द्धिष्येवस्थापूर्वकं बुधः इति ।. माधवीये विश्वेश्वर संन्यासपद्धती- चत्वार्यब्दसहस्राणि चत्वायेब्दशतानि कलटेर्यदा गमिष्यन्ति तदा ते तापरियहः संन्यासश्च कतब्यो बाह्यणेन विजानता इति व्यासवचनेन चतुश्चत्वार्रिदाद्वषेशातानन्तरमप्निहोजादिनिषेष ऊकः त्र यद्यपि- अर्धौधानं स्पृतं भौतस्मार्ताग्न्योस्तु प्रथक्रतिः \. सर्वाधानं तयोरेक्यकृतिः पुर्बयुगा भरिता

[ करिवश्पौनि | पुरुषार्थविन्तमणिः। ५९३.

इति लौगाक्षिवचनं व्यासवचनैकवाक्यतयोपपयते तथाऽपि- यावद्र्णषिमागोऽस्ति यावद्वेदः प्रवर्तते संन्यासं चाग्निहोत्रं तावल्डुयाकलो युगे

इति देवलवचनाद्रणविभागव्यवस्थापर्थन्तमप्यधिहोत्रादिकं काय-

मिति इति कटियुगवर्यानि `

विदुषा विष्णुभहेन पुरुषाथप्रकाशके चिन्तामणौ कर्मकाटसम्यग्ज्ञानपरसिद्धये सर्वेषायुषिवाक्याणां हेमादेमौधवस्य च। विसंवाद्परिहारपरिष्कारपुरःसरम्‌ रचितः कालखण्ड यस्तेन तुष्यतु शंकरः हेमाद्रिणा माधवस्य विरोधः का्टनिर्णये इति ज्ञाता कृतास्तेऽतः परस्परविरोधिनः नषीनविदुषां यन्धाः सुप्रसिद्धमिदं ह्यतः गुणगृद्यविपश्चिद्धिरयुग्राह्यो ह्ययं सद्‌ा धर्मसंस्थापनायेहावतीरणेरीश्वरां शतः प्रवर्त्य जगतीपालैः सदा धमीविवृद्धये भ्रीमजगज्न्द्रवर्यकृतेशाधिपसत्तमेः अवदय तु प्वर्त्योऽयं सदा धर्मविवृद्धये इति

इति आठवले उपनामकश्रीमदरमङ् गपूरिपूनुविष्णम करते परु-

घार्थविन्तामणो कालखण्ड समाप्तः

समाप्तोऽयं पुरुषार्थचिन्ताम्णिः