आ नन्द ५८ । + # खि |, ९ 1, + 1117 11 यन्थाङ्ः ५६ | वामकेश्वरतन्वान्तगेतनित्यापोडशिकाणेवः भरीभास्करराभोननीतसेतुबन्धास्यव्यास्यानसहितः । एतत्पुस्तकं वे० शा० सं० रा० रा० काीनाथश्ाखी आगाक्षे | इत्येतैः संरोधितम्‌ । | 0 ^ तच हारि नारायण आपे इत्येतेः पृण्याख्यपत्तने आनन्दाश्रममुद्रणीष्यये आयसाक्षर्मुद्यिता प्रकाशितम्‌ । शाटिवाहनशकाब्दाः १८३० चिस्ताब्दाः १९०८ किनिकिनि (भस्य परवेऽधिकारा राजशासनानुसरिण स्वायत्तीकृताः । ) मूर्वमाणकाषटकसहितं रूपकन्नयम्‌ (३८८) आदरशपुस्तको्ेखपन्निका. । >+ अथास्य सेतुबन्धाख्यव्यास्यानसहितस्य वामकेश्वरतन्त्रान्तर्भतनित्या- पोडशिकार्णवस्य पुस्तकानि यैः परहितेकपरतया संस्करणार्थं प्रदत्तानि तेषां नामादीनि पुस्तकानः संज्ञाश्च कृतज्ञतया प्रकारयन्ते- (क.) इति पत्ितम्‌-विश्रामपञ्चकपरिमितं कारञ्यामनिवासिनां रा०रा० दृत्तात्रयेगणेडा द्रवीड इत्येतेषाम्‌ । (ख.) इति संत्ञितम्‌-पपूर्णं पुण्यपत्तनस्थानां रा०रा० दाजीसहिवपटवर्धन इत्येतेषाम्‌ । (ग.) इति प्ञितम्‌-विश्रामपश्चकपरिमितं रा० रा० दाजीसाहेबपेदवर्धन इत्येतेषाम्‌ । समाप्तेयमादशपुस्तकोष्टेखपनिका । वौमकेश्वरतेन्नान्तगेतनित्यापोडरिकार्णवविषयानुकमणिका । । पू प प्रथमो विश्रामः) आयुधवीजानि „~ `. १५७ अनुवम्धचतुष्टयम्‌ . „.. १।चक्रपूना श अणि ०, १६० स्वोत्रष्‌ .“ ~ ~ ८ प्चमा विश्रमः । १६२ तेच्रनापानि .. ~“ ~ २२ जपपरकारः ~ ... „^ १६३ पाटशनिलयाकथनम्‌... „~ २५ |पालापरकारः .... „~ „~ १६४ चक्ररेखनपकारः; .... „^ २७ |होपभकार .. ~ „~~ १६६ चक्रमाहात्म्यष्‌ .-- “~ ४१ |सृकष्महोमः ~ ~~ „~ १७३ चक्ररखनकारान्तरम्‌ “^ ४३ षष्ठो भ्राम: । १७७ वार्देवताष्टकमन्रादारः © अन्तयांगकथनारम्भः .... १७७ पश्चद्शीं ४ संकेतत्रितयम्‌ .... „~ १८४ चक्रपजां .. == = ६९ पाचास्षदिनमरू ००७० ०००७ ५9 कः 9 व 2 १८९ आधार =. , १ न्तरचक्राद्भादना „~ १६८ करशुदि षडङ्न्यासः.... ..* ७३ सप्तमा विश्रामः । २२ ध्यानम्‌ .. ~~ „^ ७८ प्रसक्तः .... „^ „^ २२४ नवचकरश्वरीकथनम्‌ ० ~ -: भावाय; ००० ० ,.„ 1२७ आवरणानि .... „^ ८३ सेमदायाथेः क = [ कथ © काप्रकटारू्पक्यचम्र्‌... | 81}, ९.६ निमरमरायः 1/6 .। 1811, 18811 २०५८ हितीयो विश्रामः १५ कौलिकाः ००० =, ,, 2९५९ चक्रस्य दैवीस्वरूपता ..^~ २६१ पि 9० १ पर्भरमचकृता य्‌ ९९ स्न्छरस्प गणात्पकत्वमर्‌ .०== नद३ वश्च[करणादद 9 १0 १ देव्या प्रहाघालसकखम्‌ .... २६४ तृतीयो विश्रामः । सर्वरहस्यार्थः „~ ... २६८ मुदरानिरूपणम्‌ .. ~ १२५ | महातवा्थः.. ~ -.“ २६९ चतुर्थां विश्रामः । १३२ अष्टमो विश्रामः । २७४ निकूटसाधनम्‌ .... -“ १४२ ¦ ध अ. 42 २ व!मकेश्वरतन्त्रान्तगतनित्याषाडशिकाणववर्घ्वनुक्रनाणकता । ध्र 9 पोटान्यासः; .+ „५ „^ २७७ नवावरणध्यानम्र गणगेश्चग्रहयदिन्यासः .... =+ २७८ उपश्रिजपपरकारः चकछन्थाफ् .. ..-. . २८८ | विपुवत्पप्तकम्‌ इरणुदध्यादिन्यासः.... ~ ३०० |नैमित्तिकाचेनम्‌ सामान्याध्योदि ~ ~ ₹२०७।कोलाचारः -.“ \ क समापेथ विषयामनुकेमणिका । ध 9 „ ३१८ ,०.८ ` ३३६ „ १२९ ,,, धद ००० ३.४ 9 ॐ तत्सद्वह्यणे नमः । वामकेश्वरतन्वान्तर्गतनित्यापोडरिकार्णवः -----------~----- ० -- द --तन शीभास्कररायोन्नीतसेतुबन्धाख्पव्यारस्पानसहितः । ( ततरे प्रथमो बिश्रामः।) भ्रीगम्भीरविपश्वितः पितुरथुयः कोनमाम्बोदुरे विद्याष्टादज्ञकस्य मर्मभि(वि)दभुद्यः भरीनृरसिहाइरोः । यश्च भीरिवदत्त्युङ्कचरणेः पूर्णाभिषिक्तौऽभवत्‌ स तेता विपुर चयीति मन्नते तामेव नाथन्रयीम्‌।॥ ११४ दामकेश्वरतन््रस्थे भित्यापोडशिकार्णवे 1 पर्वोत्तरचतुःशत्यौ व्याच्छे भास्करः सुधीः॥ २1 नित्याषोडश्षिकार्णवनामनि तन्त्रे शिवैकपरतन्ते 1 अतिगहूने फएणिपट्छे स्पन्दितुमपि कः क्षमो मनुजः ॥ ३ ॥ यथ्प्येवमथापि तु पृवीचर्येः भरद्रीतं सेतुम्‌ । हदबन्धेरुद्धर्त गुरुभक्त्येव प्रव्तितोऽस्मि बठ्त १४१ नित्याषोडश्शिकाम्भोषेः परं पारं यियासवः । विध्रभिरषटभि्युक्तं सेतुबन्धं भजस्त्विमम्‌ ॥ ५॥ आ प्राचः कामरूपादहुहिणदतनदप्रादितादा प्रतीचो गान्धारास्सिन्धुसाद्राद्रघुवरचरि(रवि)तादा च सेतोरवाचः । आ केदारादुकीचस्तुहिनगहनतः सन्ति दिद्रत्समाजा ये ये तानेष यत्नः सुखयहु समजान्छश्वयत्कतुमीष्टे ४६१ इह खलु निखिलजनाभिलषणीयं सुखमेव पुरुषार्थः ! तच किम- अष्ुलिमं चेति द्विविधं क्रमेण काममोक्षपदाभ्यामभिटप्यते । वदुभय' साधनव्वाद्धर्मो धमसाधनव्वादर्थोऽपि स्शंभिलपित एवेति परस्परं तर- तममावापन्न अपि पुरुषैरथ्यंमानताविरोषगत्वारोऽपि पुरूषाथां एव । यत्तु स्वविमर्शः पुरुषार्थ इति कल्पचु्ं तन्मोक्षस्यैवाकृचिमसुखतवान्मु- स्यत्वाभिपषश्येणेत्यविश्द्धम्‌ । ते च ताहश्चज्ञानविज्ञानखाध्याः । तानि च ताहशतादशाचित्तेकखाष्यानि ! चित्तेषु वाहश्ष्तं तु जुद्धितारतम्यात्‌ । ततश्च विविधकर्मपरिपाकायचविवि पविच्ह्ालिनो जनाननुजिधु्चुः पररमरकारुणिको भगवान्परमेश्वरः परस्परविलक्षणा अपि साक्षात्परम्पस्या वा परमपुरूषा्थकथ्रदः जनिका विद्याः परकतेयामास । तथाच श्रुतिः-- ईशानः सर्वविद्यानाप्‌ । यो चह्माणं विदधाति पर्वं योवै वेदांश्च प्रहिणोति तस्मै । अव्र चज्ञारादितररिदयाससुच्चयः । तस्मे वेद्ान्पुराणानि दृत्तवानय्जन्मने । इत्यु पवृहणदशंनात्‌ स्मुतिरपि-अशादक्ञानपितासां वियानां स्मिन्नवत्मनाम्‌ ॥ आदिकतां कविः साक्षाच्छरटपाणिरिति श्रुतिः । ततश्च जगडात्तवरथशशिदप्रणीतत्वाविशेषेण सर्वासां बिद्यानामधिकारि- मेदेन प्रामाण्यमेवेति स्पष्टं सूतसंहितादो । अधिकारश्च यथा नास्तिकाना- मेवाऽऽहतादिदर्शनेषु वैवगिकाहदेरेव वेदिकमामेष्विति पुरूषमेदेनेव व्यव- स्थितस्तथैकस्यापि पुरुषस्य दित्तशुद्धिवारतम्पादपि कश्िद्यवस्थितः ! वर्णभेदनेवाऽऽध्रमयेदनापि धर्थञ्यदस्थादकशनात्‌ एवं च यानि तत्तद्धिया- प्रशंषकानि वचनानि तानि तत्तदधिकारिणं प्रत्येव प्रवतक्ानि। यानिच तचिन्दकानि तानि तत्तदनधिक्ास्णिं परति निवर्तकानि) न पुननहि रिन्दान्यायेन विषेयस्तावकानि। अतिवात्यदृश्षायां बालक्रीडनके प्रवर्त. यतामेव पिजादीनां तस्यैवाध्ययनाधिकारे तादुशक्छीडायां ताडनकतुत्व- दशनात्‌! तदयं बधितोऽ्थः-जातमाचस्य बैव्णिकस्य पुरुषस्य कीडाधि- कारे निवत्तेऽक्षराभ्यासः । ततश्छन्दोभाषाज्ञानार्थं काव्याध्ययनें प्रवर्तकान्यदषं गुगवत्काव्यभित्यादीन्यिपुराणवचनानि । व्युत्पन्नस्य तु कान्याङापांश्च वर्जयेदिति निषेधः । काव्याध्ययनजन्यप्रयोंजनस्य जातसखेनोत्तरभूमिकायामेवाधिकारात्तां विहाय पृवभूमिकायामेवाऽऽयुः क्वपयतोऽनिष भवतीति तदर्थः । ततो देहाद्यतिरिक्तत्वेनाऽऽत्मनो ज्ञानार्थः न्यायकशाखाध्ययने बिधिः श्ुङ्केनाऽऽव्मानमन्विच्छेत्यादिः । शाङ्ग हेतुर यवसथुद्‌ायात्मफन्याय इति यावत्‌ । देहादि भिन्नत्वेनाऽऽमु- स्मिकयातायातक्चषमतयाऽऽत्मरि ज्ञाते तु ताहश्फलककमंस्वधिकारादा- व्वीक्चिकीं तकविश्मनुरक्तो निरथकामित्यादषो निषधाः पूवेभूसिकां निषेधन्ति । धर्भेभेवाऽऽचरेराज्ञ इत्याङिदिघय उत्रभूभिकायां प्रवर्त -प्रन्ति । तङपयोगिष्वेन पृवे्मामांसाया वेदे कर्मकाण्डस्य चाध्ययनं , तेन धममयंङाभेषु सायितेषु चतुर्थपुरुषा्थदङिन्छया पू्वभूमिकात्यागाय नास्त्यङ्कतः कृुतेनेति कमेनिन्डा। एताश्च स्वां अज्ञानभूिका इत्युच्यन्ते । एताः प्रस्परन्तमवेन सतेवेति व्षिढः । एतहुत्तरास्तु ज्ञानभूमिकाः । अथतद्वित्तानार्थस गुरुमेवाभिगच्छेडासमा वा अरे कृष्टव्य इत्यादयो बह्मज्ञानविधय उत्तरभूमिकाप्रवतकाः । उत्तरम्‌ मिकास्तु बह्व्य इति केचित्‌ वदन्ति बहुभेदेन ज्ञानिनो योगभूमिकाः । इति वचनात्‌ । सैवेति तुं भगवान्वसिष्ठः । अवदोधं विदुर्तानं तदिदं सापतभूमिक- मिव्युक्तेः । तन्नामानि निविष्िषा विचारणा तनुमानसा सखापत्तिरस- सक्तिः पदाथांभावेनी दुर्यगेति । तहृक्षणानि तु वासिष्ठे ज्ञानशाखें व्रटन्यानि 1 तडपयों गितया च वेद्‌ उपभिषत्काण्डस्योत्तरमीमांसायाश्चा- ध्ययनन्‌ बह्स्तानं च॑ द्विविधं शाब्दुषपसेश्चानुभवद्पं च । राखहष्िगुरो्वस्यं तुतीयः स्वात्मनिश्चयः । अन्तगतं तमरछेनतं शाब्दो बोधो नहि क्षमः ॥ इत्वादिज्ञापकात्‌ \ तेन शाब्द भूमिकालाभोत्तरं तचाऽभ्य॒ष्श्षपणनिषेधार्थाः पाण्डित्या- निर्विद्य बाल्येन तिषठासेदित्यादयः । सप्तभूमिकान्तर्मतद्ितीयतुतीयः. योश्च मध्ये मक्तिरूयेका महती भूमिका तहुपयोभित्वेन मक्तिमीर्मासाः ध्ययनम्‌ ! भक्तिश्च पथ्चममूमिकान्तमनुवर्तते ¦! तह्ाभोत्तरमपरोक्षाचु- भवरूपषष्ठभूमिकालाभः । सेव च जीकन्ुक्तिः । तदड्यवहितोत्तरमेव चः षिदेहकैवल्य ज्ञानादेव तु -कैवल्यमित्य्र ज्ञानपदस्यानुभवपरतात्‌ ४ न्यायादिशान्ञेषु स्वस्वभूमिकालाभमा्रेण मोक्षप्रातिवर्णनं तूत्तरोत्तरम्‌- मिकानामपहवेनेव । पुरूषाप्राप्तौ विलम्बशङ्कया. प्रवृत्यभावनिरासेन तस्यादोषत्वात्‌ \ यानि च कर्णेव हि. संसिद्धिः, यमेवैष वृणुते तेन लभ्य इत्यादीनि वचनानि तेष्वेवकारः स्वस्वभूमिकास्ाध्य उत्तरमूमि- काषिकाररूपफले साधनान्तरनिसाथो न पुनरुत्तरभूमिकाभावबो- धकः 1. ज्ञानादेव लित्यत्र तनुभवात्परतः साधनान्तरखूपाया मूमि- काया अभावात्तदभावबोधक एषेति सर्वषां तत्तद्वियाप्रवतकानागुषीर्णां म मिथो विरोधः.) एतासां च भ्रभिकानामेकेकस्या अवान्तरभृमिका अपि भूयस्य एवेयत्तयाऽपरिच्छेया बुद्धिमद्धिरमुभवैकवेद्या, सन्प्येव । तडक्तम्‌--इत्यवस्था मया प्रोक्ताः सप्ताज्ञानस्य राघष । एकेका रातसंस्याऽ नानाविभवशूरिणी ॥ इति । एवमनेकासु भूभिकास्वेकेकाऽपि बहुभिर्जन्मभिरेव साध्यते । तदेव मपरिसितिर्जन्मभिर्महता प्रयत्नेन परबह्धणः शाब्दतस्वनिश्चयमूमिकाप- यन्तं क्रमेण सम्यगारूढस्य संसारे नात्यम्तमासक्तिनपि ददो सिद इत्या- कारिका विटक्षणा दित्तञ्युद्धिः संरद्यते 1. सोऽयं मक्तिमार्गेऽधिकारी \; न निर्विण्णो नचाऽऽसक्तो भक्तियोगोऽस्य सिद्धिद \. इति वसनात्‌ । साच भक्तिष्िदिधा-गौणी पय चेति । तजाऽऽ्या सगणस्य बह्मणो ध्यानाचनजपनामकीर्तनादिरूप संसवत्समुखयिक्षा । परभक्ति- स्तवेतज्न्यालुरागविरोषख्पा ! आद्याखा अपिं बहबौऽवान्तरभमिकाः ताह प्रथमा योषागर्चिं ध्यायीतेत्यादिभष्वनासिद्धिः! दितीया मनो बह्यत्युपासमीतेत्याहिविहितोपास्तिः। तृतीया त्वीश्वरोपास्तिः । ईश्वर- स्यापि सूर्यगणेहादिष्णुरुद्रपरशिवकश्क्तिभेदेन बहुतिधत्वपतत्तदुपास्त- योऽपि भिन्ना एद भूमिकाः । शक्तिररि च्छायावहलषालटक्ष्म्यादिभेदेना- नन्तविधेव । अनेन क्रमेणता भूमिका अनन्तेज॑न्मभिराखूटस्य पश्चाच्चि- पुरखन्दर्थः गोणमक्त्युदयस्तत्न सम्यङ््निरूढस्य तस्यां परमक्त्युदख इति स्थितिः । कैवतरैष्णवदौर्गाकगाणपत्यादिकैः कमात ९ मन्नेर्विशुद्ध चित्तस्य कोलन्ञानं पकाशते ५४ सर्वेभ्यश्चोत्तयः वेदा वेदेभ्यो वैष्णवं परम्‌ । वैष्णवादुत्तमं शेवं रैवाहक्षिणमुत्तमम्‌ ४ दुक्षिणाहुत्तमं बामं वामास्सिद्धान्तयुत्तमम्‌ । सिद्धान्तादुत्तमं कोटं कौलात्परतरं नहि ५ इति वचनात्‌ १ अन्यान्यपींहशे भूमिकाक्रमे सूलभूतानि वचनानि बहूनि ठेख्या- न्यपिं विस्तरभयान्न डिखितानि। कतिचिन्न सोभाग्यभास्करे प्रदशिताः- न्यस्माभिः । भीमहाजिपुरसन्दयांश्च गौणीं मि सेतिकर्तैन्यताक निरूपयितुमेदपर्येण सुन्दरी तापनीपश्चकं भावनोपनिषत्कीलोपनिषट्द्यो- पनिषन्महोपनिषचेत्यादयों वेदशिरोभागाः परवृत्ताः वेदे च पुव॑ंका- ण्डस्य रेषभूततसषऽऽभ्वलायनादिकल्पशवाण्प्ं भन्वादिस्य॒तीनां चं प्रव त्तिवदुपनिषत्काण्डशरोषत्वेन एरश्ुरामादिकल्पसूजाणां यामलादित- न््राणां च प्रवृत्तेः पुराणानां तुं काण्डद्रयं पत्यपि देषत्वेन पवुात्तिः ४ ततश्च स्थृतितन््रपुराणानां वेदमटकसेनेव प्रामाण्यम्‌ ¦ ये च प्रत्यक्ष श्रुतिविरुद्धास्तत्तदेकदेश्ास्तेषां विरोधाधिकरणन्यायेन यावन्मूटश्चतिः दृक्ेनमननुष्ठानटक्षणमपामाण्यम्‌ । यानि तु सर्वशोनापिवेद्‌विरुद्धान्येव कारिवितन्त्राणि पाञ्चुपतविक्षेषपाश्चरा्रषिशेबादीनि तानि नेहशीं [१अरण्विभरामः]भ्रीमास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानस हितः । ५ भूमिकामाखूढस्य । अपि तु पोतस्सारतक्ममूमिकारविष रिण _ एव केन चित्पापेन ततश््युतौ तेष्वधिकारः अत एव-पाञ्चरान्न भागवतं तथा वैखानसाङ्घम्‌ ॥४ वेद्श्र्टान्सयुहिदिय कमलापतिरुक्तद्ान्‌ -॥ इत्यादिनि कतिपयानामेव परिगणनमपपद्यक्ष । तेन--श्रतिभ्रष्टः श्रुतिप्रोक्तभायध्वेत्ते भ्यं गतेः-+ क्रमेण श्रतिसिदध्यथं मतुष्यस्तन्त्रमाभयेत्‌ ॥ इत्यत्र तन्त्रसामान्यपदं ताहशशविशेषपरम्‌ । पत्युरसामसरस्यादित्य- धिकरणमपि ताहशतन्वपरमेव ! यानि तु रामकरष्णनूर्सिहरु्रपरशिष- उन्दयाद्युपासनाषोधकान्यगस्त्यादितन्वाणि तन्मूल मूतानां रामतापन्या- द्ुपनिषदां पस्यक्षत्वादेव तेषां नाप्राभाण्यकशङ्मकूटङ्ावकाज्ञः । तच्च छन्वयुपास्तिस्तावहिविधा \ बदहिर्यागान्तयणमेदात्‌ । अन्तर्यागोऽपि जिविधः-सकलः सकलनिष्कलो निष्कलगश्ेति। तेनेताश्चतस्रो भूमिकाः एूर्वपूर्वभूमिकारूढस्यैवोत्तरोत्तरभूमिकायामधिकारः पूर्ववत्‌ । ये तु बहि गस्य भेदाः केवलो यामलो मिभ्रश्चक्रयुग्वीरसंकर इति पञ्चोक्ता अभिगमनादयो दौर्वोध्यादयश्च पञ्च पश्च तन्वभेदेनोक्तास्तैभदैविरिषशे बहिर्यागः सर्वोऽप्येकेव भूमिका देरकाटक्षक्त्यादिमेदुमाज्रेणेव तेषां व्यवस्था न पुनथित्तश्ुद्धिभेदेन । भूमिकाभेदे वचित्तद्यद्धितारतम्यस्यैव नियामकत्वात्‌ । एवं च सुन्द्रीतन््रेष्वपि यानि लाणवन्ञानाणव- स्वच्छन्दपरानन्दभरवीदक्षिणामूतिप्रभतीमि तेषु प्रायेण बहिधांगस्येव प्रपश्चो भूयान्‌ । आन्तरस्य व्वत्पः । बामकेभ्वरतन्ते तु तद्वेपरीत्यमेवेतिः स्वेतन्बोत्तमत्वाङान्तरोपास्तिशीलस्येवोपासकमूधन्यस्यानएधिकारः \ तदेतदुक्तं भीमदाचायमगवत्पादैः-- | | चतुःषष्ट्या तन्तनैः सकलमभिसंधाय भुवनं स्थितस्तत्तत्सि द्धिप्रसबपरतन््ः पश्युपतिः \ पुनस्तवच्चिर्बन्धादखिल पुरुषार्थकपटना- स्वतन्त्रं ते तन्त्रं क्षितितलमवातीतरदिद्म्‌ ॥ इति 1 चतुःष्टितन्त्राणि नाम्निरदैशेनानूद्य पनर्दवीक्र तप्रश्नस्यास्मिस्चेव तन्त्रे दरोनादिङ्गदिद्मेव तन्वमस्मिञग्टोके पथ्चषशितमत्वेनाभिप्रेतमिव्युन्नी यते 1 ज्ञानाणदपरं स्वतन्त्रपदमिति तु गौरीकान्तः। अन्ये तु-तन्न- राजतन्मेव पश्चष्ितमम्‌ । स्वतन्त्र विशेषणस्येहोक्तस्य तचैव दशना- लिङ्गात्‌ । & वामकेश्वरतन्त्रान्तर्गतनित्याषोडरिकार्णवः-[र्र °विश्रामः| तथा च स्मर्यते-तेषामन्योन्यसापेक्ष्याजजायते मतिविभ्रमः । तस्मात्तु निरपेक्षं मे तन्तं तासां वद्‌ प्रभो ॥ इतीत्याहूः । वस्तुतस्तु मोक्षस्य बहिरङ्गसाधने बहियगि तस्य तन्ा- न्तरोक्तकमानपेक्षव्वेऽप्यन्तरङ्साधनेऽन्तर्यागेऽस्येव नैरपेक्ष्यम्‌ । तन्नान्त- रेष्वेतावतोऽन्तर्यागप्रपञ्वस्याभावादेव । प्रत्युत तन्त्रराजस्याप्येतत्सापेक्ष- तैव हश्यते । यदुक्त तनरेव-नित्याहृदयसपो क्स्फुटोपायेन भावयेत्‌ । इति । नित्याहूदयमि्येतत्तन्योत्तरार्धंस्य योगिनीहूदयस्य संज्ञा । अत्र बहि ्यागाङ्खमनामल्यानां कथनेऽप्यन्तरङ्ञपास्तिदा्यरीलानां तावतैव परि. पूतिः कल्पयितुं शक्ष्यते } न च तन्नराजेऽन्येषां सपिक्षतायाः कथना- त्सर्ववेदान्तप्रत्ययस्यायेन गणोपसंहारस्याऽऽवर्यकत्वाचच कथं तावतैव पतिरिति वाच्यम्‌ \ सवतन्त्ोपसंहारस्याशक्यत्वादेव तथा कल्पनात्‌ ` अत एव सवेतन्बोपसहारस्यासंभवादेव- बह्वल्पं वा स्वगृद्योक्त यस्य यावत्प्रकीतितम्‌। तस्य तावति शास्राथं करुते सर्वः करतो भवेत्‌ ॥ इति न्यायसिद्ध वचनश्रुपपद्यते । सपिक्षत्ववचनं तु तन्बान्तरेण दीक्षितानां यावच्छक्यतन्वान्तरोक्ताङ्गोपसंहारे फल भूमाऽस्ति, तन्बरा- जोक्तदीक्षावतां तु तावन्मात्रेण फल भूमेत्यन्योपसंहारोऽनथक इत्येतत्प- रम्‌ । यान्यवश्यापिक्ष्याण्यज्भानि तानि इतल्पसूचरादेव यह्याणि । कल्पसू- जाणां तत्तच्छाखापेक्षिताथंसमपणार्थतवेनेव प्रणयनसिद्धान्तात्‌ । अत एव मन््रदीक्षापुरश्चरणादीनामनयोश्वतुःशत्योरकथनात्तदृथमन्यसपिक्षत्वे स्वातन्छ्यमङ्क इति निरस्तम्‌ । वस्तुतस्तु दीक्षादयोऽप्य्ेव तन्ते ध्वनिता इति तच्र तच्र वक्ष्यामः । नहि नित्याहदयोक्त पदार्थस्वीकारस्य ध्वनन- मात्रेण तन्त्रराजस्वातन्छ्ववादिनां तद्धङ्कः । गुणोपसंहारन्यायेनान्यदी यग्रहणस्थेव. सापेक्ष्यताशूपत्वात्‌ । कण्ठरवेण ध्वनितोऽ्थस्तु कथिताय एवेति तस्यान्यतो हणं न स्वातन्छ्यविवातकम्‌ । कल्पसूत्स्य तु कण्वा- दिपश्चद्शशाखास्वेकस्य का्यायनीयस्येव परञ्चुरामीयस्य निखिल- सन्द्रीतन्बेष्वङ्गतवाचन्राजादिष्वपि तदुक्तार्थय्रहणस्य निष्मत्युहतया समपधानभूततन्तान्तरसापेश्चत्वामावमाचेणानपेक्षतस्यप्युपपत्तरेतत्त- न्ेऽपि तडुक्ताथेस्य यावद्पेक्षमविरद्धं यहणमनगपोद्य(द्य)प्र \ अन्यथा [भणामः भी मास्कररयीन्नीतसेतुर्बन्धास्यन्थास्यानसदहितः ७ पदा्थव्युस्पत्तिसापेक्षत्वेनापि नैरपेक्ष्यभङ्गापत्तेः.। तेनं संध्याञ्चानादिकं कल्पसूज्ाद्‌ याद्यमेवेति दिक्‌ 1 तदिदं वामकेश्वरतन्त्रै पर्वोत्तरचतुःरती- युगलात्मकमरेव मन्यन्ते ! उपक्रमोपसंहारयोस्तन््ारम्भसमापिविह्द्- नात्‌ । परं तु तच्छरसारे चक्रसंस्कारषिधिर्वामकेश्वरतश्ोक्तं इत्युक्तम्‌ । स्तोघाणि च कानिविदेतत्तच््रनाभ्रेवोपटभ्यन्ते । सौभाग्यरत्नाकरे डिखिता षट्डाती छदितार्चनचन्धिकादौं लिखितवचनान्यप्येतत्तन्ना- न्नेष सन्ति । तेषामष्टशत्यामदशनाव्कर निवेद इति चिन्त्यभर ।! अत एवाः स्वरसाहञ्जविमरशिन्यामुक्तम्‌- भी वामकेश्वरं नाम शाखं तन्तं प्रकाशते । मध्ये ज्ञानस्य तस्यास्ति नित्याषोडशिका्णवः ॥ तच चद्व चतुःरात्याकिति। मनोरमायां तु- नित्यानां षोडरानां च नव तन्ाणि कृत्घ्ञः । इति श्छोकन्यास्यावसरे नित्याषोडरिकार्णवसुन्दरीहदयवामकेश्वर- तस्त्राणि पृथगगणितानि । परं तु तयो गिनीहदय एव वाभङेश्वरतन्ेऽ- स्मिन्नज्ञातार्थांस्त्वनेकश इति निरदैशस्वरसविरुद्धम्‌ । पूर्वोत्तिरचतुःशत्यो- रेकवाक्यता व्वविवादा , पर्वोत्तिरसमास्यावलात्‌ । पूर्वतन्ते कथितानां करश्च ङध्यादिन्यासानामुत्तरतन्वेऽकथनेन तचोदधूताया मूर्तिविद्यायाः पर्वतन्व्रेऽनुद्धारादिना च ज्ञापकेन परस्परसाकाङ्क्षव्वाच । उभे च चतुःशत्यी यद्यपि पाचीनेबंहुभिर्याख्याते एव परं तु ताष्टीशा अस्थाने विस्तृताः स्थाने संकुदिताः क्चिन्याय विरुद्धाः कचिस्संप्रदायविरुद्धाः क्रचिन्मूलस्वरसषिरुद्धाः क वित्यक्तमलश्टोकाः कचित्तन्वान्तरविरुद्धाः क चित्पक्चपातकलुषिता इति तत्तदंशान्परिहत्यातीव निष्करष्येतरांशेषु प्रदृकशषितदिशेव संक्षिष्य व्याख्यातुमयमुयोगः सफल इति सहदया विदांङर्बन्तु । ठत्यनुबन्धचतुष्टयनिरूपणम्‌ 1 अथाचोपास्यायाः परमेश्वर्थाश्रीणे हूपाण्युपास्तियोगम्यानि स्थलं सूक्ष्म परं चेति । तत्राऽयं करचरणाधथवयवशीलं गन्नसिद्धिमतां चक्ष रिन्दयपाणी न्दिययोयोंग्यम्‌ । | | ततः पद्मनिमां देवीं बालाककिरणारुणाम्‌ । इत्यादिना वक्ष्यमाणम्‌ । द्वितीयं मन्बात्मकं पुण्यवतां भ्वणेन्दिय- वागिच्दिययोर्योग्यम्‌ । ` कि भ | ट : वामक्केश्वरतन्त्रान्तगंतनित्याषोडशिकार्णवः-[ १ रविश्रामः| श्रीमद्राग्मवकूटेकस्वरूपयुखपङ्कजा । इत्यादिना रहस्यनामसुक्ते, सर्वमन््रग्रूलभूतमातुका सरस्वस्यादयास्कं च । अत एव--एतस्यां साधितां तु सिद्धा स्यान्मातका यतः । शति पश्चमपटलान्ते वक्ष्यति । व्रतीयं वासनात्मकं पुण्यवतां मनसो चौग्यं चेतन्यमात्मनो सूपमित्यादिना पठे पटले वक्ष्यमाणम्‌ । एतञ्चित- यातीतं तु बाद्रमनसातीतं मुकैरहतयाऽ्तुभूयमानमखण्डं रूपम्‌ । तचरं नित्याषोडशिकार्णवं पारिप्छमानः परमशिवस्तस्य निर्धध्रं परिसमा- प्त्य्थं मुख्यस्याप्यखण्डरूपस्य वागतीतवत्वेन साक्षास्स्तोतुमशक्षयत्वा- तस्थुलारुन्धतीन्यायेन सखक्ष्मरूपद्वारा तदाराघनरूपं मङ्गलमाचरति-गणे शथहनक्षघ्रत्यारभ्य नौमि भीचिपरामहभित्यन्तेद्रादराभिः ब्टोकेः । अस्य देष्याराधनरूपस्य स्तवस्याप्यनेकन्टोकसमुदायरूपत्वेन तदविध्रतायै मङ्गलान्तरमावदयक मित्यारयेन प्रथमतो मणे्स्मरणमाचरितम्‌ । नचैषरमनवस्थापत्तिः ! गणेदापदस्य द्वादशण्टोकीबहिभाविवेन तद्‌- नवतारात्‌ । नित्याषोडशिकार्णवाहादशश्टोक्या बहिभाविस्तिष्ट एव । देव्युवावेत्यादिनेव तदारम्म हव्यस्य सुवचत्वात्‌ 1 नद्येवं यहनक्षत्रेव्या- दिनिव श्छोकारम्म इति वक्तु शक्यम्‌ ! एतेन महागणपत्युपास्तेर्विघ्रनि- रासद्वारा बिद्योपास्त्यङ्खस्वं कल्पसु्ोक्तं ध्वनितम्‌ । | गणेशयहनक्षत्रयोगिनी सशिषशूपिणीमर्‌ । देवीं मन्यमयीं नौमि मातूकां पीठरूपिणीम्‌ ॥ १५ . गश विनरैन्वरदिगणेष्वयन्ता एकपश्चाश्ञह्िनायकमूतंयः । यहन- क्षत्रराश्पः प्रसिद्धाः! योगिन्यो उाश्िन्यायधाः सत्त देवताः ! पठानि क।(मदपार्च्छायाछजान्तान्येकपश्चाशत्‌ । एर्व सप्ताधिकं सार्धशतं देवताः । एतासभेव ल धुषोहःन्यासास्यः स्वदेहे प्रक्षेपः परमेश्वरभावा- पादकोऽषटमे पटले वक्ष्यत-गेै, प्रथमो न्यास इत्यादिना स एव पर- मेश्वर इत्यन्तेन । ईद्रुशदेवतासप्रहरूपिणीन्‌ । देवीं व्यवहारखूपाम्‌ । जमयीं मन्वप्रचुराभिति मातकादिशेषणामि। अकारादिशक्चकारान्तमैख- रीडफया सात कासरस्वत्या एव सततशोरिमहामन्बघटकतात्‌ ! टौक्धि- क्वेदिकभ्य वहारवरकत्वाच् । एवं गणेजादयाः पीठायाश्च पवयेकमेक्ैका- ` क्षरख्पाः । यहु तुः सूयः षोडशस्वर्यः । मङ्गलब्ुषगुरुशुकशनैश्व राः काडिविगपञ्चकरूपाः । चन्डराह अन्तस्थोष्मद्पी 1 . क्षकारं एकः केतुरूपः \ उकारस्तु लकारेणैव गतां इति संप्रदायः.। ` | [शगिपरानः+भीमास्कररायोन्नीतेतुबन्धास्यव्याख्यानसहितिः। ४ नक्चवेषु"यथा--युग्ममेक चयं वेदा एकमेकं प्यं ततः ॥ एकं युग्मं युगमेकं युग्मं युग्मं युगं कमात्‌ ॥ एकं युग्मं जय चकं चयमेककमेककम्‌ । युग्मभेकं युगे अणि युग्मं भिन्ुविसर्गयुक्‌ ॥ इति । अश्विन्याद्क्रिमेणाकारादिवर्णेषु कमादयुग्ममेकमित्यादि योज्यम्‌ ' अं , आं इत्यक्षरद्रयासिकाऽभ्विनी । इकारसूपा भरणी ई उं ॐ इत्यक्चरत्रय रूपा कृत्तिकेत्यादिररथः । परं तु शिन्दुविसर्भस्वरौ क्षकारान्ते योजनीयौ 1 तेनलंषक्षं अं अः इत्वक्षरचतुष्करूपा रेवती सिध्यति । योभिन्यस्तु डर- ककसहयाद्ययाख्याः सप्त । तासां स्वरूपं तु स्वराः षोडश, ककारायया दादश, उकाराया दश, बकाराद्याः षट्‌, वकारायाश्चत्वारो हकारक्ष- कारो समिश्चव्यवंरूपं क्माद्धव ति । उकारः पूर्ववत्‌ । राशिषु यथा--चतुष्कं चितये जीणि द्वितयं द्वितयं द्यम्‌ । पथ्चक पञ्चकं पञ्च पञ्चकं पञ्चकं ततः ॥ चत्वारि मेरर्मनि स्युः कन्यायां पञ्च शादयः इति । ` मेरुः क्षकारो यकारादिचतुष्कं चेति मीनराशिः । शकारादिपश्चकं रिन्दुषिसर्गौ च कन्याराशिरित्यर्थः। स्पष्टमन्यत्‌ । अच्रैकैकस्यानेकद्पा- त्मकत्वे परस्परविरुद्धानामपि रूपाणाममेदे च नं विप्रतिपत्तव्यम्‌ । देवतामदिश्रोऽप्रतक्धत्वात्‌ ! सन्बाणामविन्त्यक्ञक्तितेति कस्पसू्रात्‌ । उक्तं च मारतेऽपि- | अचिन्त्याः खटु ये भावा न तांस्तर्ेण योजयेत्‌ । इति । श्रुतिरपि-मेषा तर्केण मतिरापनेयेति । तस्मादीहशनिखिलप्रपश्वाम- कदेवतासमृहाभिद्चां मातुकासरस्वतीं स्तौमीति श्टोकार्थः । अत्र मातू- काया एव विशेष्यत्वे गणेशादिदेवतासमरहषद्करूपत्व विरोषणमपि लिङ्गं तस्यामेवोक्तरीत्या तत्संभवात्‌ । उत्तरश्टोके मातृकायाः . परमेश्वरत्ववि- शोषणत्वमपि खिङ्क छषुषोडढान्यासस्य परमेश्वरभावापादकत्वात्‌ । यास्तु देवताः प्रपञ्चो भुवनं मूिमन्तदैवतमातृका इत्युक्ते महाषोढा- न्यसे कीत्यमनास्तास्रामपि सर्वासां मातृकावर्णरूपत्वादसकरतम्टोके देवीमन््मात्रकाप्देस्तदेकदेशयरामरशािङ्गाहुपलक्षणविधया . महाषोढो- दितारोषदेवतागणसेषितमितिवचनान्तरोक्ततदमेदोऽप्य्रानुसं धेयः \ यच्च प्राः सहस्ाणि सहंदशो ये रुढा इति श्रव्योक्ताः भीकण्ठादयो सद्र गणाः पश्चाकश्शङ्हि गगेक्षपदृेनाभिधीयन्त इति व्याचख्युः । परे प इन्वः ज्येष्ठा मरुद्भा इति श्चत्युक्ता एकोनपश्चाशन्मरुद्रणा गणेश्षपदेन गद्यन्त इति व्याचश्चते ! तदुभयमपि चिन्त्यं, तयोः श्रुत्यो रु्रगणमरुदणसद्धावे प्रामाण्येऽपि प्रक्क्गगेश्षपदेन तेषामेकवेह यहणे मानामावात्‌ । न चाक्ा- रादिमातुकास्वरूपत्वात्तेवामिदह यहणम्‌ । मातुकास्वरूपतायाः केशवा- दिगणेषु कामादिगणेषु कामिन्वारिविपुरागणािप्वप्यविशिष्टत्वेन तेषा- मपि गणेशपदेन परामर्ञापत्तेः। न च शुद्रवाचके्पदेन गणपवस्य कर्म- धारये भीकण्ठादिगणपरव्वमेवास्य सिध्यति ¦ विप्रेश्वरादिपरतवे तु षष्ठी- तव्पुरुषापच्या निपाहस्थपव्यधिकरणविरोध इति वाच्यम्‌ । विप्रेभ्वरादिषु ग्ेश्ञरदृस्य रूढत्वेन रथकाराधिकर्णन्यायेन तेषामेव परामर्शं स्योचित- त्वात्‌ । निषादस्थपतिपदस्य पक्षटूयेऽपि यौगिकव्वेन वैषम्यात्‌ । च ग्रहादिपदानामपि गृह्णन्ति गह्यन्त इत्या दिन्युत्पच्या विपयेन्दियाद्पर- त्वमेवाऽऽपदेत न पुनः सृर्पादिपरस्वं तेषु सूर्यादिपरत्वमेवाङमङुषद्धिरपि भवद्धिराकस्मिङकतया तस्रायपादं लघुषोढादेदताप्रत्यभिज्ञां चानाहत्य कथमथान्तरे बण्येत इत्याश्चर्यम्‌ । अपि च देव्याराधनपरत्यूहमिरासकत्व- दयतनस्वारस्यभङ्गः। विघ्रमिरासकानां बहूनां सत्वेऽपि गणेशाराधनेनैव भरी विधयाराधनमत्यूहं निरस्य दिति नियमस्य कस्वथत्वेन योतनस्याऽऽव- श्यकत्वात्‌ । अत एव कल्पद्ञे वचनम्‌--इत्थं सहुरोराहितद्वीक्षो महाविधयराघनप्रव्यूहारोहाय माणनायकीं पद्धतिमामृशोरिति । एषं गगपतिभिष्टठा विधूतसमस्तवि्ठव्यतिकरः राक्तिचक्षिकनायिकायाः भीललितायाः क्रमभारमेतेति कल्पद्ू्रववचमे त्वाप्रत्पयेन वाजपेये- नेका ब्रहस्पतिस्रषेन यजेतेत्पादाकिषाह्नङ्किमावस्य स्पष्टं बोधनात्‌ । गणेशक्रमस्य ` लखिताक्रमोपकारकस्वकषथतेन लद्िताक्षमस्येव फएलव- स्थोर्वत्या -च विपरीताङ्काङ्किभावश्द्कायाः फलवदफछन्यायेन निरा. स्त ` 1 ` एतस्येवं रेवतीषु षारवन्तीयमश्चिष्टोभसाम कत्वा प्चकामो द्यतेन यजेतेतित्रत्‌ । इयांस्त्वितो विशेषः-ललितोपास्तेयवज्नीव- कतेष्यत्वेन ` बाह्मधुहूतत्थानादिकर्मन्च परस्परविरोधनोपास्स्यन्तरस्या- संभवाहछिताक्षमारम्भादर्वमेव कतिपयदिषतियंथाक् क्ति संस्याकजपरूपा महागगपतेरूषास्तिरन्वारम्भणीयावस्सक्ृदेव कार्या । अंत एवोक्तव- चने ` क्रममारमेतेत्यारभ्भस्येव परतः की्तनमपपद्यंते । ` नचैवं सति. [ज प्रन्विधामःगभी भास्कररायोन्नीतसेतुबन्धाख्यव्यास्यानसहितः ११ श्यामाक्ृमविपृष्टिः सदा कार्येतिवचनान्तरेण राजश्यामलोपास्तेरपि लङिताक्रमप्रकरणे विधानेन तदङ्कव्वादुक्तसैत्या विरो धात्सुखयरय कथ- भुपपानेरिति वाच्यस्‌ । श्याभलायान्तरपरकरणान्त एवं नित्यस पर्या कुर्व- क्षे जप्सेत्याषना लश्चजपर्थैव विधानेमोपक्रमस्थस्य सदेतिपदस्य तत्परिभितकालमाचपरत्वावश्यमषि पाठक्षमबापेन ललितोपास्तेः पदमेव इयामटोपास्तैः कवु खितत्वात्‌ । अत एव पघानह्वारा राजप्रसादनं हि ल्याय्यभितिवेचने राजोपास्तेः पूर्वं प्रानोपास्तिप्रदर्शन्ुपपद्यते । अज शिशब्डेन लोकप्रसिद्धिमनुखशता भगवता परद्युरामेण प्रधामोपसर्पणम- न्तरेणेव राजानुसरणस्यापि लोके दहरं वक्षनात्तदुपास्तेः कृताकरूतताऽपि सूचिता । पर तु तडुपास्तिपर्वकराजोपास्तौ फठभमा लौकषिकन्य्रायेन षोडारोग्रहणयपक्ष इव वेदिकन्यायेनापि . सिध्यति । एवमेव संगीतमाप कामिष्रा कोटरी विधिवह्रिवस्येदिति धिष्ठिता दण्डनाथोपास्तिरपि टक्षजपपरिमिता हइवामलोपास्त्या बद्धक्रभत्वात्तद्वदेव विकल्पितेति ज्ञेयम्‌ \ नद्येवं गणेश्ञोपास्तेविकल्पः। तस्याः प्रधानारम्भं प्रति नित्याङ्ख- त्वात्‌ । सस्मादीहशाथरयकाङ्कष्वननविरोधादपि न गणेशशपदस्य भीक. ण्ठा दिपिरत्ववर्णनं युक्तभिति दङ्‌ । यद्वा, उत्तरतन्ये. परथासदेवताया मल विद्यायाश्च प्रत्येक गणेशादिपश्चात्मकत्वं मूठ एष दक्ष्यते । प्रक्तश्टोके च लघुषोशोक्तदेवतासमहषटक प्राथभिकानां पञ्चानमेव पीठदेवताभ्यो विम्य कपीर्तनाहिङ्गहेवीमिस्य मन्वमयीभित्यस्य वा दिश्ेष्यत्वं सुवचम्‌. । तत्र देवताविशेषकप्तवतपक्षे मन्जनयीं मन्बप्रघानां मात्रकं जगर्मातरमिति व्याख्येयम्‌ , एकादुक्लाधिकशतदेवतात्मतया पुनः गणेक्त्वःमहादेष्याः . इत्यारिभिरतै राज्िस्वलूपिणीमित्यन्तेः साधः षट्भिः श्टोकैर्वक्ष्यमा- णया दिशा गणेशादिप्थ्वासिक्राभ्‌ \ मन्वस्य विशेष्यतापक्चे देवीं योतमानाभ्‌ 1 ˆ ` ` ` `: अकथादिचिपङ्क्त्यात्मा तार्तीयादिक्रिमेण च ।\ ` सा गणेशो महाकटि `. „इत्यादि भी. सशिखं. चान्स्यवानितैसित्यन्तेः. सार्थन्िभिः श्टोकर्वक्ष्य- ` माणया दिशा. मणेश्षादिर्श्ास्मिकाभित्यर्थः ! नचानयोः . पष्योगंणे शादिपदान्ं रूढ्य्थप स्त्या गस्याऽऽवरयकतवे भ्रीकण्ठादिपरत्वव्यास्यया १२ वामकन्वरतर्नान्तमत्ताचत्वपङ्खारानणवस एर तन्नामम किमपराद्धमिति वाच्यम्‌ । उक्तोपव्रंहणानुरोधेन रूटित्यागस्यादोप्रत्वातं । भीकण्ठादिपरत्वेनोपद्वंहणस्य तेरप्यठेखनात्‌ । पीठरूपिणीमित्यंस्य, आओजापूकाख्यपीठेषु स्वरूपमस्या इति देवी पक्षे, मन्यपक्चे तु लध्चषणया कूटरूपिणीमित्यर्थो व्णेनीयः । पीठे भ्रीचके रूपमस्या इति वाऽर्थः । एवं अय एवार्थाः प्रामाणिकाः 1 यच्च प्राश्चः-पीठदाग्वं जगदाधारपरत्वेन यो गिनीज्ाब्दं बाह्रम्यादिपरत्वेन गणेशशब्दं भी कण्ठादिपरत्वेनेतरयथाप- सिद्धमेव व्याख्यायेषा सकीलकर्स॑प्रदायसीत्येका व्यास्येत्युक्त्वा निष्को- लकसप्रदायरीत्या वन्या अपि पञ्चमिधा व्याख्या उच्यन्त इति प्रतिज्ञाय वणेमन्वसं विञ्चक्रधाभपरतवेनेमं श्टोकं पञ्चधा व्याचक्षते, तत्सर्वं मूर्खपरतारणमाचप्‌्‌ । तथाहि इच्छाज्ञानाक्कियाक्ञान्ताश्चतन्रो वामाग्ये्ारोयम्बिकाश्चतघ्नस्तत्समषी दवे एवं द्वे पञ्चके कमाद्कारहका- राभ्यां जाते इत्यकारहकारयोः साभरस्यमेकमित्येकादक्षसंख्या गणेश- कि च पदेनोच्यते । | तदुक्तम्‌-अकारः सर्ववणा्यः प्रकारः परमः शिवः । हकारोऽन्त्यः कलारूपो विमश्ास्यः प्रकीतितः ॥ इत्यादिरीत्या वर्णसंस्यामाचं श्टोक्ारूदं करत्वा वर्णोद्धारः । गणेशो हकारो यहः सकारः । नक्षचतपदे ककार एको बिवक्षितोऽन्यहुचारणा- थम्‌ । योगिनी छकारः राशिहंकारः । रूपिणीमित्यन्न रेफकारावेव विवक्षितारित्यादिरीत्या हादिषिदयोद्धारः । दैवीभित्येकमेव बिषक्षितम्‌ । इतरत्सवमुच्वारणा्थंम्‌। दयोतमानामित्यथंः । तेन सुषुम्णान्तवंतितेजोदण्ड- रूपायाः संविद्‌ उद्धारः । देवी पदेनैव तेजश्चितयमुपलक्षितमिति धामच- योद्धारः \ पीठपदेनेष चक्रोदद्धार इत्यादिपरकाराणां भवदुक्तानां सव॑त्र प्रदृशेयितुं शक्यत्वात्‌ । गणेशादिपदानां हकारादिपरते कोशाभाबेन यस्य कस्यापि पदस्य यः किदेव स्वाभिरपितोऽ्थः स्वानुपयुक्तः सर्वोऽप्युचारणमाघ्ा्थत्वादषिवक्षित इति कल्पनाया अत्यन्तमप्रामाणि- कत्वात्‌ । ततर संमतत्वेन यस्य कस्यचिदेव वचनस्यानन्वितस्य टेखोऽपि बाठसंमोहनमाच्रम्‌ 1 अत एव तददूषणाभिनिवेश्ोऽपि अम्थविस्तरमा- चरफलकत्वादनुचित एवेप्युत्तरत्र सवंचापि बहुरे हश्यमाना अपि . तादशो भ्याख्या नो हद्यन्तेऽस्माभिः । छोकवेदाधिकरणन्यायेन पद्ष- दाथेष्युत्पच्यनुरोधेनाऽऽपतत एवाथन्ञानस्याभ्युद्यकारित्वात्र । वैदुष्यब- छादुन्नीतस्य सकुलविद्र्मत्कारकस्याप्य्थस्याततथात्ीत्‌ 1 उपदशित- = स्योषहसनीयस्याथस्य तु कैयुतिकन्यायेनोपेक्ष्यत्वादिति दर्टव्यम्‌ \ [श्रनविभ्रामः भरी भारकररायोन्नीतसेतुबन्धास्यव्यास्यानसहितः ! १२ कररमीयस्तु गणेशः कालरूपी विनायको योगिन्यो वशिन्याद्या .इत्या- हरिति विशेषः 1 अच श्टोकते देवीस्तुतिः प्रतिज्ञाता । सा च गुणिनिष्ठ- गुणाभिधानम्‌ । तन्वस्य सर्वस्यापि गुणाभिधानरूपत्वात्तन्ं प्रस्तीमी- स्यप्यर्थः \ तत्र च विषयो देवीं मन्नमयीमिति पदाभ्यां दरतः) देव- सानिष्कर्पो मन्वमिष्कषंशेह षिषय इति यावत्‌ । उत्तरश्छोकैस्तु प्रयो- जनानि प्रपश्चयिष्यन्ते ॥ १ ॥ प्रणमामि बहदवीं मातकां परमेश्वरीम्‌ ! कालहलोहलोष्टोकलनाशमकारिणीम्‌ ॥ २१ काटस्य हछोहलो वेगस्तस्योष्टोटो छोटत्वमधरोत्तरकरणं तस्य टना तत्कर्तंको बन्धः । यद्वा--उष्टोठकटना पद्पूर्बात्तरसबन्धस्तस्य शमं नाद्यं करोतीति तथेति सप्रदायिकाः ! वस्त॒तस्तु हतं करोतीति हृत्‌ । तत्करोति तदाचष्ट इति ण्यन्ताद्धतरब्दाक्किप्‌ । स चासां. : लोहलश्च, लोहलः स्यादस्फुटवागित्यमरः । ददोहटश्चासाद्ुखोठश्च । ` अथोर्भिषु \ महस्घ्रूटोटकछोलावित्यमरः । तेन कलनाऽऽक्रमणमित्यपि सुव्याख्यम्‌ । सर्वस्यैव जगतः कटेन कवलीकारात्तदृविषयत्वप्रदानं कालातीतशिवभावे पर्यवस्यति । अत एव | शिव ]कतृंककाठक्मकक . ~ ठनाऽपि देवीप्रभावादेवेत्युक्तमाचारयः-- | करालं यस््वेडं कबलितवतः कालकलना न शंभोस्तन्मूलं तव जननि तारङ्कमहिमा ५ इति 1 समुद्रे स्थूकतरङ्स्य वेगनाऽऽपततः परावर्तनस्यासाध्यत्वात्कालटचपै- ` राया अपि ताद्रश्षत्वयोतनायोहछोटपदेन तदुक्तिः ॥ तरङ्काक्रमणमात्रेण तरणनिपएणस्यानिष्टादशंनाद्भतं करोतीति विशेषणम्‌ । हन्तुरपि स्फुट- वक्तत्वे पूर्वसूचनया तन्निरासोपायः संभाव्येतेति तद्र्ुदासाय लोहकेति। अचरापि पूर्वन्टोकवद्विशेष्यत्रे विध्यम्‌\ तेन महादेवीशब्दो महाविद्यापरः वदेदानीं महादेष्या एकेकाक्षरसाधनमिति चतुर्थपटले प्रयोगात्‌ । महा- देष्यादिपद्रय एकस्य विशेष्यत्वे, इतरदद्रयं विरोषणव्वेन योज्यम्‌ परध यद्क्षरेकमात्रेऽपि संसिद्धे स्पर्धते नः: 1 रविताक्ष्यन्दुकंद्परोकरानटविष्णुभिः ॥ २१ यस्या मात्काया विद्याया वेकमाच्स्याक्षरस्यापि संम्यक्सिद्धौ रव्यादेभिः सततभिनरः स्पधते तान्नेष्ठासाधारणगुणलाभात्‌ । मातुका- विषेकादावेकेकाक्षरस्यापि पाथंक्येन साधनप्रकाराणासुक्तेः \. विद्याया- मप्येकिकाक्षरसाधनस्य चतुर्थे वक्ष्यमाणत्वात्‌ । रवेस्तेजःप्रकपध्येयाधे- छानत्वकर्मप्रवर्तकत्वादयो गुणाः । तक्षकस्य विष्णुभारवोहूत्व विषहरत्व- वेगातिक्षयादथः । इन्दीर्दैवतातु्िकारसित्वनिसिलोषधिजीवकत्वाह्वाद्‌- कचवादयः ! कंदुर्पस्य मनःक्षोभकत्वान्तहितत्वसौन्दर्यादयः । शोकरस्या- खिलाक्दयिापिपत्वविष्डाधिकष्वविश्वसेव्यत्वादुयः ! अनलस्य ` प्राणिज- ठरान्तस्थितत्वहविर्बोहत्वसवंसंहारकत्वादयः । विष्णोर्विश्वपाठकत्वल- ्ष्मीपकिव्वमायिवादयः ।! एवमवयवफटैः केस तिक्रन्यायेनाव यिनः स्तुतिः । नन्वेवं सति शिवकिष्णोजंगद्यापारे नियुक्तसोधर्मस्य जगद्या- पारस्य लाम उपासकानामयुक्तः । जगद्यापारवर्जमितिवैयासिंकसूच- विरोधादिति चेत्‌ । न \ वहरादिषिद्योपासकानां जगद्यापारालामेऽपि भिपुरखन्दर्युपासकानां तस्यापि सुलभत्वात्‌ । इदं च तस्मे श्रीललिता देवी स्वसाग्राञ्ये प्रयच्छतीत्येतस्छलोकव्याख्यावसरे सौभाग्यभास्करे सोपप- त्तिकमुपपादितमस्माभिः \ मनोरमायां ववेकाक्षरमात्र इत्यस्याथो गुरु- ` मुखाद्वगन्तन्य इत्युक्तम्‌ ! नाथचरणास्तु धिभूर्तीशिाक्षरं तथात्वेनोपदि- शन्ति । तस्यैव देवीखूपतया परिणामस्य त्रेतहछयस्य च वक्ष्यमाण- त्वात्‌ । दवीपक्षे यस्या देव्या एकाक्षरमाचस्य बाग्भवादेः सिद्धावित्या- दिरिर्थः। मा्रपदेन शिन्द्रादिराहिव्येन बीजत्वमावेऽपीति ध्वन्यम्‌ ) अत एव मयदिकारमाच्रमुर्तिवतः सत्यवचसो वाङ्सिद्धिः । क्ीवपद्भ्रव- णेन विस्मयादादययाक्षरमाचमुचरितिवतः सुदरनास्यस्य देवी प्रसाद्‌ इति कथयोर्देवी मागवते तृतीयस्कन्धे भ्रसिद्धेः ॥ ३ ॥ ` ` शदुक्षरराशिज्योत्छ्राषण्डितं मूवनजयम्‌ । | वन्दे स्वेश्वरीं देवीं महाभी विद्धमात्काम्‌ ॥ ४५ यस्या मातृकाया अक्षरेषु यः शशी, अनुस्वारः! चन्दरपर्यायाणां सर्वै- पामवुस्वारे संकेतात्‌ । बिन्दुरिति यावत्‌ । तस्व ज्योतम्नेव ज्योत विस्ता- रस्तेनं चलोक्यं मण्डितम्‌ । बिन्दोः सकाश्ञादेव सकलजगदुत्यत्तेः कामक- छोविलासादौ कथनात्‌ 1 मुवनच्रयं ज्ञातृज्ञानन्ञेयरूपम्‌ । तन्नानारूपं ग्राह्ययाहकमेदादिति शक्ते तथेव विभागदर्शनात्‌ । यद्वा यस्या विद्यय अक्षरेषु ये शशिनो बिन्दुत्रयं तस्य ज्योच्नया शक्त्या मुव. न्यं मण्डितं व्यक्तवाच्यतामापन्नं रुदेश्वरसदेशाख्यां इत्यादिनो त्तरतन्वे बिन्दुत्रपस्य कातिपयतत्वबोधकत्वकथनात्‌ ! यद्रा यस्या देव्या अक्षर्य -नित्यस्य शारिनो माटस्थस्य -ज्योश्चया सर्वोध्वंस्थत्वातसकलयुव्रनत्रय- प्रकाश ईति + अक्षराण्येव शशिन इति तु पाश्चः\. विद्यान्तर्मतसकारस्य [्ररकिभामःश्रीभास्कररायोन्नीतसेतुबन्धाल्यव्याख्यानसहितः! १५ चन्द्रबीज॑त्वात्तस्येवा स्तुतिरित्यप्यन्ये तां महाभीसिद्धमातुक्षां भःक- ण्ठादिजननीं वा वन्दे ॥ ४॥ यदृक्षरमहासूजमोतमेतज्गश्चयम्‌ 1 बह्माण्डाद्किटाहान्तं तां बन्दे सिद्धमातुकाम्‌ ॥ यस्या मातृकाया अक्षररेकपच्वाशत्संस्येमंहास्ैर्बह्याण्डादिकटाह- पर्यन्ते स्थलतमादिसृष्ष्मतमान्तं प्रोतं स्यतम्‌ । सर्वस्यापि जगतो वाच- काः शब्डा मात्काद्घशिता एषेति भावः । बिद्यापश्चे तदन्तगेतावकार- हकारौ खाद्यौ । तयो्॑ध्ये सर्व॑स्य जगतो मिरूढताया वक्ष्यमाणत्वात्‌ । एतद्वै तदक्षरं गार्गि स्र््ाचन्द्रमसौ विधृती तिष्ठत इति श्रुतौ तथा निणं- यादित्युक्तमक्षरमम्बरास्तधतेरित्यधिकरणे । सिद्धमातृकाभिति सिद्धा च सा मात्रका च सिद्धा माका ययेति वा। सिद्धानां मातरमिति वाऽथः 1॥\ ५१ यदेकादक्माधारं बीजं कोणचयोद्धवम्‌ । बह्याण्डादिकटाहान्तं जगदद्यापि हश्यते ॥ ६ ॥ यस्या मातृकाया एकादृशमेकाराक्षरं काोणन्नयवदुद्धवा टेखो यस्य तत्‌ । नागरलिप्यां सांप्रदायिकैरेकारस्य धिकोणाकारतयेव लेखनात्‌ । तद्रह्याण्डाडिजिगव्मति आधारो दरीजं च सदथापि संधिशाखज्ञेहश्यते । अकारः परमशिवः । तस्य खरी, ई ! पंयोगलक्चषणो ङीष्‌ ! तयोः संयो गेनैकारनिष्पत्तिः । शिवराकतिसमायोगस्यैव जगद्रीजत्वात्तदभेदेन ताह- राक्षरस्यापि तद्वीजव्वम्‌ । खन्द्रीतापिन्ां प्रथमोपनिषदि गायञ्यन्तम- तस्य सवितुर्वरेण्यमितिपदद्यस्य जगदुत्पांदकोत्तमाथकस्यं पयाय एवै कार इति श्रवणात्‌ । आधारमभिति नपुंसकमा्षप्‌ \ आधारबीजसित्येक- पदत्वेन केषांदित्पाठस्तु ठीकान्तरा्समतत्वाचंन्राजविसवादाच नाऽऽ देयः । यत्तु धिक्षिकाशाखे वचनम्‌- अनुत्तरानन्दवितिचच्छाशक्तौ नियोजिता । ` चिकोणरिति तलाहु्विसगामदसन्दरम्‌ ॥ हति तजरएप्यनुचरेच्छापदयोरकारेकारावेवार्थौ सप्रदायिको । एवं कादि विद्यायामपि द्वितीयाक्षरस्येषा स्तुतिः । एतद्वे. तदश्चरभित्युक्तश्चुतावप्ये- कारस्तदिति च भिन्ने पदे । तेन तवाप्येकारस्येव सर्वजगद्ाधारसेन स्तुतिः । केवि तु--पदेकादृशमक्षरं योन्याकारं तस्मिन्सर्वं जगदद्यापि १६ वामकभ्वरतन्वान्तगंतांनत्याषाडाङोकाणंवः-] प्र रविश्नाषः| सिद्धेषथत इति योजयन्ति । योनिजन्यत्वांश्े प्रत्यक्षसिद्धत्वोक्तिरिति तु कारमीराः । अव मातृकाविद्यादेवीनां मध्ये यस्या विशिष्य यस्मि- ञण्टोके कथनं न हर्यते तस्यास्तदितिराभ्यां सहामेदाभिप्रायेण तस्या अपि स्तवनमुपक्रमाविरोधाय द्रव्यम्‌ ॥ £ ॥ अकचादिटितोनद्धपयशाक्षरव्गिणीम्‌ । ज्येाङ्कबाहुपाद्‌ा्रमध्यस्वान्तनिवासिनीम्‌ ॥ ७ ए आदिङब्दोऽकारादिचियेऽन्वेति तेनाकारादयः षोडश ककारादयश्च- कारादयश्च पश्च पच्च । एवमुन्नद्धशब्डः संनद्धबाचक आरम्भपरषटकारत- . कारयोरन्बेतीति तेऽपि पश्च पश्च । पयशाक्चरात्मक्षाश्च ते वर्गाश्च । फलशब्दस्य यश्चाऽऽदिवभराब्दा दिरेव च । मकारो मनुशब्दादिः पव इति कथ्यते ॥ इत्यादिकाटिकापुराणवचनात्पवर्मः पादयः पञ्च । यवर्ग यादयश्च ` खारः ! शवः शादयः षडित्यर्थः ¦ इहशवर्गा्टकवती वक्ष्यमाणस्था- नाशकवासिनीस्युक्त्या यथारसख्यन्यायेन ज्येषठङ्खे शिरसि स्वरा दृ्षिण- बाहौ कवर्भं इत्यादि सिध्यति । ज्येष्ठाङ्गं च बाहर्‌ च पादौ चायं चत्यादि- विग्रहः ! ज्ये प्रथममङ्क रीषादिवण्टिकान्तमागः । अभ्रं चरममङ्ग हदयादिसीवन्यन्तभागः । मध्यं कण्ठादिस्तनान्तमागः । शरीरपदवाच्यं दयतद्धागचयात्मकं प्रकाण्डमेव मुख्यम्‌ । केशा हस्तौ पादौ चेति कमेण मागत्रयस्य शाखाः \! अत एव काभकलान्यासे कूटच्रयस्य तत्तच्छाख विशिषटतत्तमददाभषु चिष्वेव कमेण न्यासः संगच्छते । तेनायपदस्य पार््व- दयप्र माजि(नाभि)जटरालसकस्तरतीयो भाग एवार्थो युज्यते ! एतद्यो- तनयिव शीस्य प्रथमाङ्गत्वेन निर्दश्षः 1 तेन बाह्ये पादाय चेत्यग्रपदस्य प्रत्येकमन्वयेन प्राचां व्याख्यानमपन्यार्यानम्‌ । प्रत्युत बाहोः पादयोश्च मलाद्यययान्तं कवगादेन्यसनीयत्वात्तद्विरुद्धं च 1 स्वान्तं हदयम्‌ । तन्न- राजे हि ज्येशङ्गबाहृहृप्युष्ठकरिपादनिवासिनीमिति पाठः! तहि शीषोदिपाद्‌न्तोऽवयवक्रम आभित इह तन्ते तु न्यासातुरोधेन मातका- कम आहतः ! तेन मातुकान्यासानुष्टानान्तमावरयकत्वेन सूचितम्‌ । ` मूतश्यद्धिपराणप्रातिष्ठयोस्तेन बद्धूकमत्वात्‌ । मनोरमायां व्वेतत्स्तोत्रव्या- स्यारम्भे नित्याषोडशिका्णवे महामभिः कारमीरादिभिर्याश्यातता- यामय १. (माभिजः। [१्रगिधमः भर भास्कररायोन्नीतसेतुबन्धाख्यन्याष्यातशहितः । १७ त्व व्याख्या स्वेन शिष्यत इति वदता इुममानन्दनायेन पाठ- भेदो नास्तीति ध्वनितम्‌ । अत्र श्टोक्षे मातुकषष्ेवदरोरन्दोन्यपमेहो वणितः ॥ ७ ॥ तामीकाराक्चरोद्धारसं खारास्छां दशस्थ्यय्‌ । प्रणसापि वहादेवीं परणामन्दहदिष्ष् ४ ८॥ दईंकारख्पेरक्चरे प्राधान्यनीद्धारो यस्यास्तां कारिकिशषपं महादेवीं महाविद्यां प्रणमामि । तथा च बहूवुचैरान्नायते-वत्वार ई बिश्रति क्षेम. यन्तो दराग्भं चरसे धापयन्ते ! भिधातवः परमा अस्य गावो दिवश्च रन्ति परि सद्यो अन्तानिति । अचर हि कादिविच्याया ईकारवतुष्टयव- स्वविशेषणद्रारोद्धारः कृतः । अथवा, ईैकाराक्षरसुत्कर्धेण धरतीत्यर्थे कमेण्यण्‌ । उदुपसृष्टाद्धाएयतेः पचाद्यच्युद्धारा, ईैकाराक्षरस्यो द्रारेति वा । अनरेकारवच्वस्य स्तुतिप्रयोजकगुणव्वेन कीर्तनात्ततीयग्टोकोक्तो महिमा स्मारिः ! वेदेऽपि तत्ाधान्येनोद्धारस्तादशषमहिमापतिशययो- तनाभिप्रायगभे इति ध्वनितम्‌ ! अङिन्दुकस्य तस्य कीर्तनात्‌ कादि- भि्ैवा्र तन्त्रे विषय इत्यपि सूचितम्‌ ! तस्या एव जिक्ञतीधटकवे- नात्युत्तमतात्‌ । सुन्दरी ताप्यं परथमोपभिषरि काहिक्यिाङशाना- मेव प्रत्येकं गायकीसमानाथकतवं प्रतिपद तसङतितयेदेतरयाशां दिथा- नायुद्धारा्च । तथा च बह्याण्डपुराणे-भीषि्ेव तु सन्ाणं तच सादि. यंथा परेति ! तदेतदाह-शारात्छारय परात्ण्ययिति ।! मथितो युण- पुः सारस्तद्रवानपि क्षारः । अरशआदित्वादच्‌ । सारदन्छस्यानपेक्षाथे- कसारवतीम्‌ । उक्करष्टद्धादिरिदिामन्वाषप्यत्कृष्ट चेत्यर्थः 1 पर्थ ्तमू- मिकामेदाः पूर्वेऽपि सारा उस्कृषटाश्च तेभ्योऽप्याधिक्योखूत्य तादश एवा. धिकारीत्यपि ध्वनितम्‌ । एवं प्रथग्नन्टोक्े सूचितं विषथश्षामान्यमिह विकशेषपरतवेनोपसंहतम्‌ । एतेन हारिश्यिायामेवास्मिस्तन्त्रे दिषयतां वण- यन्तो निरस्ताः । वक्ष्यमाणमश्रो द्वारतदथवणनपसण श्टोकानां कादि- विद्यानुगुण्य एव स्वारस्याच 1 षष्ठश्टोकषे तैरेव कियान्तर्मतवणस्येषा स्त॒तिरित्युक्तेश्च ! भिकोणाक्षरस्य हादिविद्यायासभावेनेतदुदिषयी भूत- विदान्तर्गतवणेस्तुतेरमुपयोगात । ईकातक्षर उद्ये पस्या हृद्धेखा- यास्तामिति मवनेश्वरीपरत्वेन व्याख्यायि बाती स्वरस्‌ ! एत त्न्वप्रयोजनमाह-परमेति । परम आनन्दो भोक्चः । एतस्येषाऽऽनन्द्‌- स्यान्यानि भूतानि सा्रायुपजीषन्तीति श्रुतेः ¦ ते खूययति प्रयच्छ ३ तीव्यथः । अत एषाऽऽहुः कारमीराः--ईकारस्य विन्दुविसगोत्मनः शिवशक्त्योः सामरस्यरूपस्य स्वात्मत्वेन मावनायां परमानन्दानुभव इति ॥ ८ ॥ अद्यापि यस्या जानन्ति न मनागपि देवताः । केयं क स्मात्क केनेति सरूपारूपभावनाम्‌ ॥ ९ ॥ एवं मन्बरूपं निष्कुष्य देवतारूपं विषयं निष्कुष्याऽऽहं-जयापीति । देवता अपि यस्याचिपुरखन्दुर्थयाः सरूपारूपमावनां मनागीषदपि अथापि अनादिकालमारम्याद्यावध्यपि न जानन्ति । मनुष्याः सामस्त्ये- नाटपकालेन न जानन्तीति किमु बक्तव्यमित्यथंः । देवतापद्मिन्दिपपर- मितितुप्रा्चः । देष्या मावना दिषिधा सरूपाऽरूपा चेति । स्थूलर- पानुसंधानात्मिका प्रथमा । पररूपानुसंधानास्मिका चरमा \! या तु सृक्ष्मशूपानुसंधानास्िका मध्यमा विधा सा पार्थक्येन पूर्वश्टोक एवोक्तेति नेहोइङ्किता । ततश्च चतुःशतीदये मानाय क्रमेण रिषय इति ध्वनितम्‌! ताषहज्ञं भावनाद्रयं प्रत्येकं चतुर्विधमित्याह-केयमित्या- दिना) इयं स्थूला देवी का स्वरूपा । इयं कस्मादुत्पन्ना । इयं क तिष्ठति । इयं केन सह तिष्ठति । एवं परायामपि चत्वारः प्रकारा योज्याः; । केयमिति नाम । कस्मात्कारणात्केन हेतुनेति चत्वार एष प्रकारा इति केचित्‌ \ तत्र हेतुक्षारणयोरभदशिन्त्यः । अन्ये तु अथापि दुशनयोग्यकलेऽपि न जानन्ति परशिवसामरस्यकाटे तु कथं तां जानीयुरित्यर्थं वर्णयन्ति तदरूपभावनया पुनरुक्तम्‌ । परशिषसमरस- ताया शूपान्तरेण सावंकालिकत्वादयुक्त च ॥ ९॥ वन्द्‌ तामहमक्चय्यामकाराक्षररूपिणीम्‌ । देवीं कुठकलोलोटप्रोहसन्तीं परां शिवाम्‌ ॥ १० ॥ अकारो वे सवां षागितिश्चत्याऽक्षराणामकारोऽस्मीत्यादिस्पृत्या च सर्वव्णानामङकार एवाक्षरमविनाश्िस्वरूपम्‌ । तदस्या एष रूपम्‌ । विम्ञेस्य प्रकाश्ामेदात्‌ ! अत एवाक्षय्यां क्षेतुमशशक्याम्‌ । डं षुषु- म्णामागेः । कलस्य नादाणवस्योलोला महातरङ्गः । तच तेषु चोह- सन्ती 1 द्ुलानि षटूथिशत्तत्वानि । कलाश्चतुःषरशिरिति षा ! ह्लं दारीरं परथिन्यां लीयमानत्वात्‌ । कटेकदेशः ! उलोटमूर्वोरध्वं परोह- सन्ती वेख्यात्मनेव्यर्थ इति तु कारमीराः ! इदश्षीं तामह वन्द्‌ इत्यर्थः । अश्चव्यक्षकाराक्षरहपिगीमिति कविस्पाठः । तत्पक्षेऽश्चय्यशब्दो ऽखण्डपरः [श्रणविध्रामः] भरी मास्कररायोन्नीतसेतुबन्धास्यव्याख्यानसहितः। १९ क्षकारधिशेषणं तस्य ककारषकारयोगात्मकत्वस्य तन्नान्तरसिद्धस्या- (स्य) मिरासायेति व्याख्येयम्‌ ॥ १० ॥ वगांनुक्रमयोगेण यस्यां माच्टकं स्थितम्‌ । वन्दे तामषटवर्गोत्थमहासिद्ध्यष्टकेभ्वरीम्‌ ॥ ११ ॥ वर्गाणां पर्वोक्तानामनुक्रमयोगेण कमानुसारिसेबन्धेन यस्यामेकवच- नादेकस्यामपि मातुकायामष्टी मातरो बाद्रभ्यादयः स्थितास्ताहरशाष्टव- जन्याणिमादिमहासिदध्यष्टकस्वामिनीं तां देवीं वन्दे । महासिदध्यष्टक- शाब्देन वाग्देवताष्टकं के चिदाहुः । स्वे वर्णात्मका मन्त्रास्ते च शक्त्या्मकाः परिये । हाक्तिस्तु माप्रुका्ञेयासा च ज्ञेया शिवास्मिका ॥ इति वचनाद्रणांभेदः । काश्मीरास्तु मातुकाया अश वर्गास्तद्धिष्टा अष्ट मातरस्तासां प्रत्येकोत्थाणिमादयष्टसिद्धयश्च संमूय चतुःष्िस्तार्सा ष्यष्टिशक्तीनां कारणमूता सम्टिशक्तिः स्वातमस्वेन सिद्धेति व्याचक्षते अन्योऽप्यस्य प्रपश्चः प्राचां ठीकाड्च द्टव्यः ॥ ११ ॥ कामपूर्णजकाराल्यभीपीठान्तर्मिवासिनीम्‌ चतुराज्ताकोशमूतां नौमि भी्िपुरामहम्‌ ॥ १२॥ सृ्िस्थितिलयकारिण्यो बह्यादिशपास्तिस्स्तस्समिरेकेत्येवं चतघ्ः शक्तयो वामाज्येष्टारोग्यम्बिके तिनामिकाः सन्ति । तासमेवधिष्ठानमु- ताश्चत्वारः पीठाः कामरूपं पणगिरिजाठं धरमुद्धीयानं चेति । तचाऽऽ्य- योनमिकदेशन्यायेन निर्देशः । जकारेणाऽऽव्यो युक्तः स्वघटित्तपदषा- च्यत्वरंबन्धेनेति त्रतीयः । अकाराख्येतिपाठ आस्याशब्दो नामधेयप्रथ- माक्षरपरः । जकार आख्या यस्येति समानाधिकरण एव बह्वी हिः जकार आख्यायां स्थेति व्यधिकरणस्तु नाऽऽदर्तव्यः । आख्यापदस्य पर्वनिपातापत्तेः । जकाराधेति तु तन्यराजे पाठः । भ्रीपीठपदैनोञ्यानं ग्यते । पीठानामनेकत्वेऽपि चतुणमिव प्राधान्यात्पार्थक्येन निर्देशः तेष्वव्यम्बिकापिष्ठानत्वेन प्रधानतमत्वा्िरुपपदेनैव पीठपदेन चतुर्थस्य निर्देशाः ! अभियुक्तानां नाम भ्रीपद्पूर्वं प्रयुश्ीत । भ्रीशैलभीचक्रभ्री- विद्याश्रीपुरादिकवदितिश्टोकोक्तम्यादातुरोधाय भ्रीकारः । चतस्र आज्ञाश्वत्वारो वेदाः । तथा च कोभ हिमवन्तं प्रति देवीवास्यम्‌- ममेवाऽऽज्ञा परा श क्तेर्वेदसंज्ञा पुरातनी । कम्यजुःसामखूपेण सगदो संप्रतेते ॥ २० वाथङेश्वरतन्ान्तर्मतनित्याधोडरिकार्णवः-[ प्र °विधामः|] इत्याहि ! ताः कोक्षशूताः खड्गधनादैरिवाऽऽपारमूताः प्रतिपादिका इति यादत्‌ । यल्याः सेति बहुकीहिः । तेन तस्सारभूतमखण्डं वद्येत्यर्थः। चतुराज्तानां कोक्षभूतेति का। वेदजनिंकत्वथंः । एतडुभयमपि परबह्मणोऽ- साधारणं लिङ्कभिति हि शाख्योरिस्वाधिकरणे व्णकद्रये प्रतिपादितम्‌ । अथवा वतराज्ञाश्चत्वार आश्चायाः पर्चदश्िजपथिमोत्तराख्यास्तेषमे- घोच्मत्वाद्पाधान्येनेष् निर्दुदः । तेन चास्य तन्वस्याऽऽश्ायसारमरतिपा- दकस्वोकव्या तस्विद्धान्वाद्सारिकल्पस््स्येतदषिरोधिव्वेनापेक्षितांशे तस्यैव थद वान्यस्य तज्यस्येति ध्वनितम्‌ । तथा च कल्पसू्रारम्मे रसर्थते-पश्ष्मिर्युैः पएश्वाऽऽन्नापान्परमार्थारमूतान्पणिनाय तत्रायं सिद्धान्त इत्यादि । उ््वाश्नायस्यापि चतुःपदमुपलक्षणम्‌ । तादृक्ष धिपुरादहं ष्ठीव्यर्थः । अच सर्वेषा वेदान्तानामद्वैते बह्यणि तात्पया- तद्टुशपिनामाश्यसानामव्यखण्डानम्द्‌ं वह्यैव प्राधान्येन विषयः । तदिदमाश्रादसारस्दोद्स्या सूवितम्‌। कोक्षपदेनापि श्टेषेण पञश्चकोशान्त- रतवेनाऽऽनम्दमयकोक्षातीतव्वेन तदेवोक्तम्‌ । विपुरेतिपदस्यापि स एवार्थः । तदुक्तमभियुक्तैः-- विभू्तिसर्गाच पुराभवत्वा- यी मयत्वाच्च पुरेव देव्याः । टये बिलोक्या अपि पृरकत्वा- | त्ायोऽगम्डिकायाश्चिपुरेति नाम ॥ इति । तेनास्मिन्स्तीते सगुणह्ारा निर्शणं बह्व स्तुतमिति ध्वनितम्‌ । अत एव तन्राजे द्वादृश्शश्टोस्युत्तरं प्यते इति दादरा भिः श्टोकैः स्तवनं सर्वसिद्धिक्रत्‌ । देष्यारत्वखण्डशरूपायाः स्तवनं तव तदतः ॥ इति । कि बहुमा सर्वस्मिञ्चस्विस्तस्ते सगुणाद्युपास्तिह्रारा मक्तोपसुषप्यं बह्येवोफास्यस्वेन्‌ प्रस्त्रयत इत्यपि ध्वनितम्‌ । तदिईं प्रथमश्टोके सूचित- मिहोपकहतुं नमामि जिपुरामित्यनुक्त्वा नीमि श्रीभिपुरामित्युक्तम्‌ । अहशब्द्श्वार्हकारवाचकः । वैकारिकस्तेजसश्च तामर्चश्चेत्यहं विधा । इति प्रयोगात्‌ \ स चाहंकारो द्विषिधः--परोऽपरश्येति । जीवैर्देहादा- ¦ वभिप्यमानोऽपरः । पर्सस्मिश्च बह्मणि षट्‌ धिशत्तच्ात्मकस्य जगतः सश्चनुङ्ठेषु जानेच्छायल्नेषु प्राथभिकसवंङिम्वविषयक उदितोऽहमि [प्रभविश्रामः]श्रीमास्कररायोन्चीतसेतुबन्धास्यन्याख्यानसदितः। २१ त्यभिमार्मः परः । ज्ञानरूपस्य - बह्यण दहशपराहंताविष्यकत्वमाचरेण धर्मधर्मिभावं प्रकत्प्य वाहश्षो प्थल्िपुरखन्दरीपदेन तदभिन्नो धर्मी कामेभ्वरपदेनेह व्यवहियत हस्येतदपि चिपुरापद्सामानाधिकरण्येनाहं- पदनिर्देशादष्वनितम्‌ । अन्यथा प्रथमनश्टोक इव नौभीत्येतावतैव कर्तु- टामारिह तदथंकतेऽहंपदे दैय्यापत्तेः । नचेवमहंपदाददहितीयापत्तिः । प्वरादेराकरतिगणववेनान्ययत्वस्वीकारिय तह्लीपाठ्‌ । अहमि प्रलयं कर्व चित्याद्यः प्रयोगस्तु दाष्दा्थयोरमेद्मभिपरेत्य नासि इुर्भं इत्यादिव- चछब्दपरा इत्यवपेयष््‌ \ १२\ एवं सङ्गलाचरणयुखेनव शाखस्य रिवय दःअम्रिकं निर्व्यं तदि ज्ञानार्थं ख गुरुमेवाभिगच्छेदित्याङ्िशुतिष्येदकारेण ध्वनितस्य पुस्तका- दयुपायान्तरपरिसंस्यापएूवकं गुदांवर्यकत्वस्य खो तताय स्वयसद्धितीयोऽपि परमशिषो दिविधं रिथ प्रकाश्ञविमरशभेदेन विरच्य विमर्शेन प्रवं प्रकादांशोन वक्तुत्वं द स्वीक्कत्य तन्यमवतारपितुभारभते- भीदेव्युवाच ¦ इति । तदुक्त स्वच्छन्द्तन्ते- गुरुशिष्यपदे स्थित्वा स्वयमेव सदारिवः । प्श्नोत्तरपरेवाश्येस्तन्जं समवतारयत्‌ ॥ इति । अ्राडागमस्वागमशाख्रस्यानिवत्यत्वान्च करतः । कल्पसन्रेऽपि मग- वान्परमशिवभट्वारकः श्रत्याथयष्टादश दद्याः सर्वाणि दर्शनामि लीलया तत्तदवस्थापन्नः प्रणीय संदिन्सस्या मगवत्या भैरव्या स्वात्माभिन्चया पष्टः पथ्चभि्मुखेः एश्चाऽऽन्नायान्परणिनायेति । तेन परमशिवः स्वयमेव विमक्षशोन स्वात्मानं प्रच्छतीस्यर्थः । श्रीभेरद उवाचेत्यस्यापि स्वयमेव पका राशन स्वात्मानयुत्तरयतीत्यर्थः । प्रकते लिट कथितं भूतत्वं त॒ वक्तव्यस्य सदातनलतात्‌ । अत एव तन्त्रराज उत्तररटलेषु वक्ष्यमाणोऽ- प्य्थः पर्वपरटेष प्रोक्त इति भता्थकपदेनेव तञ्च तञ्च नििश्यते । अन- यतनतं त्वकाटकलितत्वात्‌ । परोक्चत्वं वनिन्डियगोचरत्वादुपपद्यत इति स्प्रदायिक्ाः । एवं सर्वापि योज्यम्‌ । भगवन्सवंमन्वाश्च भवता मे प्रकाशिताः । चतुःषषिश्च तन्त्राणि माहणायरत्तसानि च \॥ १३ ॥ २२ वामकेश्वरतन्वान्तगंतनित्याषोडशिकार्णंवः-[ १ प्र °विश्रामन्‌ं सर्व॑मन्बाः सप्तको रिसंस्याः । मातृणां शक्तीनाम्‌ । उत्तमानि निखि- टपुरुषार्थप्रदत्वात ॥ १६॥ अथ सार्धरषटमिस्तन्बनामान्युदहिशति- महामाया शम्बरं च योगिनी जाच्छ्धःष्् । तच्वशम्बरकं चैव मेरवाष्टकमेव च ॥ १४ ॥ अच कज्ञविमशशिन्यां महामायातन्त्रं शम्बरतन्त्ं चेति तन्छद्रयपरं ठयाख्यातम्‌ 1 लक्ष्मणेन तु महामायाक्म्बराख्यमेकं तन्च मित्युक्तम्‌ । अ्भरतनावल्यां तु हयमपि नोक्तम्‌ । महालक्ष्मीमतं देवेत्यादि वक्ष्यमाणं श्टोकद्रयं कैशित्परित्यक्तम्‌ । अन्यैस्तु स्वीकृतं परं तु सर्वेषामेष मते घ्िसंख्यासंपत्तिदुरुपपादा । वस्तुतस्तु तत्संपत्यथेमेवा स्मिञश्टोके पूवाध चत्वारि तन्त्राणि । तच्वशम्बरकमेकं भैरवाष्टक वेकमिति षट्‌ तन्वाणि । केचित्त--असिताङ्ख रुरुश्वण्डः क्रोध उन्मत्त एव च) कपाली मीषणश्वेति संहारश्चाष्ट भैरवाः ॥ इत्युक्तानामष्टानां मेरवाणमष्टी तन््राणीत्याहः । अन्ये तु-सिद्धितै रवबटुकमैरवकंकालभेरबयोगिनीभेरवमहाभेरवशक्तिभेरवमायिकभैरवरं- काठाभिभमैरवाष्टक प्रतिपादकं तन्वाहटकमित्याहुः । तहुमयमपि संख्यासं- पतिविरोधाययामटाद्शब्दवद्धेश्वशब्दस्य तन्येषु क्रापि प्रयोगादर्श- नाच्च चिन्त्य । तस्मात्ोडशनित्यानमिकतन्ववदष्टमैरवाणामेकमेव तन्वमिति व्याख्येयम्‌ ! थदि भिन्नान्येव तन्वाण्युपलभ्येरंस्तदा तथाऽ. न्यान्यपि कोटिश इति वक्ष्यमाणेषु तेषामन्तर्मावः । यदि व्वष्टार्ना विमज्य तन्नान्तरेषु चतुःषाशेमध्य एव परिगणनं ह्येत तदाऽप्यविरोधः आदित्यन्रुसिहविष्छुमागवतादिपुराणानां कचित्पुराणेष्वष्टादक्शमहापुरा- णमध्ये परिगणनस्य क्रवचित्तदितरेषूपपुराणेषु परिगणनस्य च दक्ंनेन तद्रदिहोपपत्तेः । नचेवं भेरवा्टकप्राये पाठाद्रहुरूपा्टकयामलाष्टकयरि केकतन्वात्मक तापत्तिः । बहुरूपयामलपदयोर्भरवपद्वहेवताविरोषवाच- त्वाभावेन तन्वनामधयतया वेषम्येण प्रायपाठमाज्स्याप्रयोजकत्वात्‌ १ भेरवतन्व्रमिति क्विदहश्यमानस्यापि व्यवहारस्य भैरवपतिपादुकपर- तवेनोव्वरः । बह्मयामलरुदरयामलछादीनां कतिपयानां मेदेनोपलम्भाच् 1 यत्त कपाटं भैरवं चवेति कौम गणितं तन्वं तदेष्या विमखजनन्यामो- हायोक्तत्वाद्वे दिकाधिकारिकमिति तत्रैव प्रतिपादनान्नो्तमतन्बेषु तस्या- वसरः \ तस्मादिह श्टोके षडेव तन्ताण्युदिष्टानि ॥ १४१ {भरऽविधामः भी मासकररायोन्नीतसेतुबन्धाख्यव्याख्यानसदहितः। २३ बहुरूपाटकं चेव यामलाष्टकमेव च । चन्द्रज्ञानं वासुकि च महासंमोहनं तथा ॥ १५॥ बाद्रम्याद्यः सप्त मातरः शिबहत्येकेत्यष्टानां प्रातिपादकान्यष्टी बहुरू- पतन्त्राणीति व्याचक्षते । बह्मयामलं विष्णुयामलं शदरयामटं लक्ष्मी- यामलमरुमायामलं स्कन्दयामटं गणेकशयमलं जयद्रथयामलं चेत्यष्टावर्थं- रत्नावल्यामुक्तानि । वासुकिपदस्थाने माटिनीपदुस्य क्चित्पाठः । एवं पश्चरविरतिः॥ १५॥ | महोच्ुष्यं महादेव वातुलं बातुकोत्तरम्‌ हृम्धेदं तन्वमेदं च शृद्यतन्तं च कामिकम्‌ ॥ १६ ॥ महादेवेति संबुद्धिः । महोच्छुष्ममहादेवमिति पठन्तोऽष्टक्षरमेके नामेति तु केचित्‌ । यमपि भिन्मेवेति गोरीकान्तः । वामजुष्टं पहादै- यमिति पठित्वा वामज्खष्टं नाम वामकेश्वरवतुःरतील्युच्यत इत्यपि व्याचर्यौ । तचिन्त्यम्‌ \॥ १६ ॥ कलावाद कठलासारं तथाऽन्यत्कुष्जिकामतम्‌ । तन्वोत्तरं च बीणाख्यं तलं जोतलो त्तरम्‌ ॥ १४७ ॥ पश्चायतं रूपभेदं भूतोड़डामरमेव च \ कुलसार कुलोडडीहे कुलचूडामणि तथा ॥ १८ ॥ सवंन्ञानोत्तरं देव महाकालीमतं तथा । महालक्ष्मीमतं चैव सिद्धयोगेश्वरीमतम्‌ ॥ १९॥ कुरूपिकामतं देवरूपिकामतमेव च । सर्ववीरमतं चैव विमलामतभुत्तमम्‌ ॥ २०॥ अच प्रथमं देवपदं संबुद्धिः । द्वितीयं तु तन्वसंज्ञान्तःप्रविष्टमिति सुवचम्‌ । एवं पञ्चमिः श्टोकैरष्टाधिक्षतिस्तन्नाणि गणितानि संहत्य जिपश्चारात्‌ ॥ २० ॥ अवशिषटन्येकादशोहिशति सार्घेन- पर्वपश्चिमदक्षं च उत्तरं च निरुत्तरम्‌ । तन्त्रं वैरोषिकं ज्ञानं वीरावलि तथा परम्‌ ॥ २१ ॥ अरूणेशं मोहिनीशं विषुद्धेश्वरमेव च । पवादित्ियस्य समहारद्र्रः । पवाश्नायादिसंत्ताभिः प्रसिद्धाश्चत्वार आश्नायाः । निरुत्तरपदेनोध्वम्नायतन्तं तस्यानुत्तराम्नायपदेनापि २४ ` वाभकमन्वरतन्नान्वगवानत्याषाडारङल्ाण्दः-] ११० विधमः व्यवहारः । तनयं वेलेषिकमित्येकम्‌ । ज्ञानभिति स्ञानाणेवयदेून भसि- द्धम्‌ ! वीरावली्येकम्‌ ॥ २१ ५ एवमेतानि शख्ामि तथाऽन्यान्यपि कोशिश ॥ २२ ॥ भवतोक्ानि मे हैक खवंज्ञानयथापि च । एवम्‌, अन्युनारपिरिक्ानि। एतानि महामायाडिधिङ्खुद्धेष्वरान्ताति चतुःषशिस्तन्ञाभि । शक्ास्राणि बेदशपाभि । तन्याणामुपनिषच्छे- घत्वात्‌ ! शासनाच्छाञ्चभिति हि व्युत्पतिः । शानं तु प्रवर्तनानि वर्तनान्यतरदूपा शब्द्‌ मावनापरप्यांया ममवत्या्ञेव । तदुक्तमू--पवत्तिवां निवृ त्तिवा नित्येन क्कतकेन वा । पुंसां येनोरदिरियेत तच्छास्नम भिधीयते ॥ इति । तेन वेद एव मुख्यतया शाख्रपदवाच्यः। तथा च व्यासपादानां प्रयोगः-शाखयोनित्वातव, शाख्या तूपदेरो वामदेववदित्यादिः । शबष्दश्ाखच्छन्द्ःशाखादीनां तु तद्ङ्गतान्मानवस्यरत्यादीनां तदर्थानुवा- दृकत्वात्तद्याख्यानानामना्षाणामपि तदुपयोगित्वाच्छाश्जपदेन व्यवहार इति स्थितिः । तन्त्राणां तु साक्षादेव वेदवमद् गवद्‌ाज्ञारूपत्वाच्छखरत्वे न कोऽपि विवादः । अत एव प्रामाण्येऽपि न विप्रतिपत्तिः! वैदिकत्वा- देव । मगबान्परद्यरामोप्याह--पश्चाऽऽन्नायान्परभार्थसारदखू्यन्प्रणिना- येति । एवं स्थिते यत्योन्दर्यलदहरीव्याद्याने केरदितलपितमिमानि तन््राण्यवेदिकामीत्यादि तत्तारकरभ्रान्तान्यतरजल्पितत्वादुपेक्ष्यम्‌ । यत्त कोलघर्मनिन्दादिके तन्लान्तरे स्मर्यते तन्चहि निन्डान्यायेन तत्ततन्ब- स्तुतिमा्नपरम्‌ । कथमन्यथा-पज्ुश्षाच्छणि सवर्गणि सवेष कथितानि हि । मू्यन्तरं तु सपाप्य मोहनाय दुरात्मनाम्‌ ॥ महापापवश्षाश्रणां तेषु बाज्छाऽभिजायते । तेषां हि सङ्कतिर्नास्ति कल्पकोरिषतिरपि ५ इत्यादीनि रोटप्रकरणस्थानि परःशतं शिषवचनानि संगच्छेरन्‌ । वस्तुतस्तु कांलोपास्तेश्वरमभूमिकारूपतया तदृध्पिकारिदौलभ्यादधिकार- ` मन्ञात्वा तच प्रवतने च तद्विरुद्धाचारावश्यंभावात्तेषां निन्दा । अथि करस षेऽपि वाऽतिरहस्ये प्रवृ्तिर्मा भूदित्येतदथंमपि निन्दावाक्य- मिच्युपपयते.1 तदष्यक्तं कलाणव एव- १ ख. हिं महः । [र परणभरामः]भीभास्कररथोन्नीतसेतेबन्धाख्यन्याख्थानसहितः। २५ क क कि कुठमागरतो देवि न अरथा निन्दितः क्रचित्‌ । आचाररहिता येऽ निन्दितास्ते न चेतरे ॥ अन्य्रापि-डलधममिमं ज्ञाता मुव्येयुः सर्वमानवाः । इति मत्वा डुलेश्ानि मया ठोके विगर्हितम्‌ ॥ इति । तस्मात्--पुराकरततपोदानयनज्ञतीथंजपत्रतेः । सुद्ध चित्तस्य ज्ञान्तस्य धर्थिणो गुरुसेषिनः ॥ अगिगृप्तस्य भक्तस्य कोटन्ञानं प्रकाराते । इति वचनात्कुलतन्वाप्रामाण्यव चनं गौरीकान्तलक्ष्मणादेरतादृशव्वं ध्वनयति । तथा च शिववचन-- कुलधर्म हि मोहेन योऽन्यधर्मेण दुर्मतिः । सकरत्साघारणं बूयात्सोऽन्त्यजो नान्स्यजोऽन्त्यजः ॥ इतीति दिद । अन्यान्यपि कुलाणवदक्षिणामूतिसंहितासनव्छमारसंहितापरानन्द्‌ तन्तादीनि ॥ २२॥ | सवत्ञानमयानि सर्वज्ञव्वदानिकपधानानि अधिकारिभेदेन च॑दुिधपु- रुषाथप्रदानी ति यावत्‌ । नित्याः षोडश देवेश सूचिता न प्रकाशिताः ॥ २३ ॥ इदानीं श्रोतुमिच्छामि तासां नामानि शंकर एकेकं चक्रपूजां च परिर्णा समन्ततः ॥ २४ ॥ अनेकदेवतानाममन्ञम॒द्रागणेः सह । कथयस्व प्रसादेन यदि तुष्टोऽसि मे प्रभो ॥ २५॥ ्रीपरमरशिवाभिन्ना शक्तिरेव तावश्चिव्येप्युच्यते । तस्याश्च पञ्चदश किरणास्तदाकारा अपि तद्रव्कामेश्वराङ्कयन््रणमात्रविधुरा इतरधर्मैः सदुश्यः सन्ति । तेन कामेश्वराङयन्धितेका भिपुरसन्री महानिष्येत्यु- च्यते ! इतरास्तु नित्या एव । कामाङ्यन्जादन्यत भूषावणौयुधादिकमिः त्याद्निा तन्जराजेऽयम्थो निर्णीतः । संकेतयपद्धत्यामपि- एक एव प्रकाशशाख्यः परः कोऽपि पहेश्वरः । तस्य रक्तिधिमर्शाख्या सा मित्या गीयते बुधैः ॥ विम््ञाख्या तु नित्या सा पाश्चविभ्यं समागता, आकाक्ञानिटसता्िःसटिलावनिमेदतः ॥ एकेकगुणवद्ध्या तु तिथिर्ंख्यात्वभागता ॥ इत्यादि । २६ वामकेश्वरतन्न्ान्तर्गतनित्याषोडरिकार्णवः- [प्र °वित्रामः| आकाश एक एव गुणः । वायौ द्रा तेजसि जयो जले चत्वारः पधिष्यां पश्वेति संहत्य पश्चदश भेदा इत्यर्थः । सुमगोदयेऽपि नित्याः परकम्य- दशद्ाः परणिमान्ताश्च कलाः पश्चदृशेव तु । षोडशी तु कला ज्ञेया सञचिदानन्दरूपिणी ॥ इति । अत्र दशशब्दः शुङ्कपक्षप्रपिपद्ार्र इत्यादिक सोमाग्यभास्करे विभ्वरूपेतिनामनि्वचनावकषरे प्रतिपादितमस्माभिः । इदशस्वरूपमि- व्याख्याः षोडश श कथस्तन््रान्तरेषु तया सूचिता एव । शिष्याया विशेषभिज्ञासापतीक्चार्थं धर्थिज्ञानमाचरं कारितंन तु प्रकाशिता यावद्रि- शेषरूपेण नोक्ताः \ नापृटः कस्यविदवयादिति वेदानुशासनमिति निषे- धादिति भावः । एकेकभिति क्गिपाविशेषणप्र्‌ । निव्येतिसामान्यनान्नो ज्ञतत्वादृज्ञाततत्तदक्तिनामरिषयकोऽयं प्रश्नः । चक्रस्य भ्रीमञ्चिपुरषु- न्दुरीचक्राजस्य परजां बद्यान्तरमेदमिन्नाम्‌। समन्तत आवरणदेवताभेः परिपूरणम्‌ । अनेकासां बशिन्यादीनां देवतानां नामगगेर्मन्बगणेमुंदा- गणैश्च सह कथयस्वेत्यर्थः ॥ २३ ॥ २४ ॥ २५ ॥ अयथ परमरशिवबाक्पम्‌ । ततरेकेन तन्वभ्रवणे सावधानीकर्णं जिभि- नित्यानान्नायुपदेशशः 1 पश्चमेन महानित्यास्वदूपश्रवणाय सावधानीकर- णमिति विवेकः । | प्रीभेरव -उवाच- शुणु देवि महाज्ञानं नित्याषोडरशिकाणंवम्‌ । न कस्यचिन्भयाऽऽस्यातं सवेतन्ेषु गो पितम्‌ ॥ २६ ॥ तत्राऽऽदौ प्रथमा नित्या महा्चिपुरखम्दररः । ततः कामेश्वरी चित्या नित्याच भगमाणिनी ।॥ २७॥ निव्यङ्किन्नाभिधा नित्या भेरुण्डा बह्धिवासिनी । महापवेधेश्वरी दूती तरिता ङुलशन्दरी ॥ २८ ॥ नित्या नीलपताका च विजया सर्वमङ्गला । ज्वालामाछिनिका चिञेत्येवं नित्यस्तु षोडदाः ॥ २९ ॥ शृणु देवि महानित्यामादौ चिपुरखन्दरीम्‌ । | यय! विज्ञातया गौरि जगरक्चोमः प्रजायते ॥ ३० ॥ महाज्ञान भिति बहुवीहिः 1 अर्णवपदेन दुरवगाहत्वाइतीवावहिता भवेति ध्वनितम्‌ 1 . महाविदयेश्वर्यास्तन्त्रान्तरे महावजश्वरीत्यपि नाम । [¶अगविध्ामः भरी मास्कररायोन्नीतसेतुचन्धाख्यष्यास्यानसहितः। २७ दूती शिबदूती नान्न एकदेशः । कुलसुन्दयुंत्तरं मित्येतिपदं स्वतन्त्रं विशे- ष्यमेवान्यानि नित्यापदानि विशेषणानि । आदौ चतुःशतीह्वयात्मक्त ( क )यन्थावयवे \ यया विज्ञातया महानित्याज्ञानमातेण, जगतः क्षोभः स्वायत्तता ॥ २६ ॥ २७ ॥ २८ ॥ २९ ॥ ३० ॥ इदान सुन्दरीतापिन्यां दहितीयोपनिषदि श्रीचक्र व्याख्यास्याम इत्यादिचक्रे व्याख्यातमित्यन्तया कण्डिकयोक्तरीतिमदुसुत्यैव सार्धै- द्वादशभिः ग्टोकेः श्रीचक्रटेखनपरकारयुपरदिशति-शषक्त्या शक्ति विनि भियेत्यादिना चतद्वरोपदो भितमित्यन्तेन । तच भ्रीचक्रस्वरूपमवान्त- रनवचक्राव्मकमुक्तं यामटे- िन्दुिकोणवसकोणदहारयुग्म- मन्वस्ननागदलसंयुतषोडशारम्‌ । वृत्तचरयं च धरणीसदनच्रवं च भरी चक्रराजमुदितं परदेवतायाः ॥ इतिं । तन्नेरूपणोपयोगिनी परिभाषा चेत्थम्‌-यदाशाभिमुखो मन्ती चकराजं समुद्धरेत्सेव पुवां दकि । तामारभ्य पादक्षिण्येनेतराः सप्त दिशः + इईशषाना्या्रेयपर्यन्तामेकां ति्यभेखां कृत्वा तदीज्ञानायात्त- दायेयाय्राचाऽऽरभ्य पशिमदिस्पर्यन्ते दहे रेखे समाक्रष्य पश्चिमस्यां डिशि ते मेलयेत्‌ । तदिदं स्वाभिगुखाय्रतिकोणे वति । अस्य रशाक्ति रिति सज्ञा । पावेत्यादिकिब्वा अपि शक्तिपर्यायाः ¦ एवं बायव्यादिने- ` कीत्यान्तामेकां तिर्येखां कुत्वा तद्वास्वयात्तचिैत्य्राचाऽऽरभ्य पूर्वेति क्प्यन्ते दरे रेखे आकृष्य पूर्वस्यां दिर ते मेटयेद्‌ ¦ तदिदं पराङ्भुखाय- चिकोणं मवति ४अस्य वाहरिति संज्ञा) शिवादिशब्दाश्च वहिपर्यायाः। रा क्तिवहिपुरयोश्च घटके फश्वरेखे प्रत्येकं वामद्क्षिणसं्ञे । ऊध्वाधो- रेखे पर्वपथिभसंते । प्राश्चस्तु--रक्तेरूध्वरेखा पश्िमरेखाः वहरधोरेखा पूवरेखेति व्यवहरन्ति ! तव्पज्यपूजकयोर्मध्यं पराचीतिमानस्य भीचकेऽप- वादस्य ज्ञानार्णवादाबुक्तस्याज्ञानादिल्युपेक्ष्यम्‌ \ अत एव राक्तेः कोण- अयमीरािपधिमकोणसंज्ञम । बह्वेस्तु वायुराक्षसपूर्वकोणसंज्ञम्‌ । एकस्या रेखाया उपरि रेखान्तरस्याऽऽरोहणं भदनसंज्ञम्‌ ! ईदरभेदना- त्मको रेखाद्रयसंयोगः संधिः । तादरक्ञ एव रेखा्यसंयोगों मभ । संधि- ममणोद्योरपि यन्थिररिति संज्ञा शक्तिपश्चिमकोणवद्धिपर्वकोणयोः सपकेण ठेखो उभरुः । परणचन्द्राकारा रेखा वत्तम्‌ । भौमः परिवेषश्व चतुर्ररेखा मूपुरं यथाकथचित्कोणञ्रयं चरि कोणम्‌ । इति परिभाषा \ २८ वामकेश्वरतन्त्रान्तर्गेतनित्याषोडशिकार्णेवः-] ९ प्र °विश्रामः| अथ बिन्दुधिकोणवसुकोणानि चीणि चक्राण्याह सा्धपादहयेन- हाक्त्या शक्ति विर्मिभिद्यय मूयो बह्धिपुरेण ते । संपुटाक्रत्य \ अ।दावेकां शक्त षिलिख्य तां मध्यभागे तियंयेखान्तरेण निभिय मेदक्ररेखाया ईङाथिमागायसंश्ठिष्टे वामद्क्षिणरेखे आकृष्य प्रथमशाक्ते- पथिमकोणात्पभ्िसस्यां दिशि पशचिमकोणान्तरोत्पादनेन हितीयशकि रचयेत्‌ । ततः प्रथमशक्तेः पूर्वस्यां दिरह्यारभ्य कोणरचनयपूवंकं तद्वायुराक्ष- सदिक्प्यन्ते वामदक्षिणरेखे संधिममनुगुणे आङ्कष्य पर्वरेखां प्रथम- रशाक्तेपथिमकोाणसंश्टेषेण विरच्य वह्भिपुरं रचयेत्‌ 1 एवं सत्यु दिक्ष्व्टौ जिकोणानि मध्यत एकमिति नव िकोणानि षर्संधयोद्ध मर्मणी पा््व्ोरह्ौँ डमरू चेत्याकारः संपद्यते । अचर प्रथमरक्ति- वामदृक्षिणयो रेखयोर्वहिवामदक्षिणरेखाभ्यां द्वितीय क्तेपूर्वरेखया संयोगाबुत्तरस्यां दक्षिणस्यां च दिशि विद्यमानो मर्मणी अन्ये संधयः, अच्र मध्यमविकोणस्य मध्यभागे बिन्दुरवानुक्तोऽपि चक्रन्यासपूजाप- करणादौ बक्ष्यमाणव्वाहेस्यः । तेनेदं चक्र्रयं संपन्नम्‌ 1 प्रथमां शाक्तिं द्वितीयया शक्त्या विशेषेण निर्भिद्य भूयः पुनरपि मेदनक्रमेणेव वहि- पुरेण ते प्रधटिखिते द्व शक्ती उक्तरीत्या संपुरीक्रत्येव्यर्थः । शक्तिवह्ि. ( अता रब्दौ च ज्ञानार्णवे संकेतिती- ` ` ` | इईशानादयिपर्यन्ता्रज्जरेखां समाटिखेत्‌ । इईंशाद्येस्तदभ्राभ्यां रेखे आक्रष्य देशिकः \ एकं कुया वारुण्यां राक्तिरेखामतः पिये ! चिकोणाकाररेखेयमिति! रेखां कृत्वा महेशानि वायुराक्षसकोणगाम्‌ \ रेखे आकृष्य कोणाभ्यां तद्भ्रात्प्षगे कुरु । वद्विमण्डलमेतन्तु पूर्वाय वीरवन्दिते ! इति च । अथान्तवंशारलेखनोपायपुपदिश्ति सरवर््वामित्यारभ्य राक्तेमायां विभेदयेदित्यन्तेनावशिष्टसा्धश्छोकद्रयेन- ` ॥ सवार्ध्वां शक्ति विस्तारयेदधः \ ३१ ॥ तथेव वदिचक्रेण तामेवोध्वं विभेदयेत्‌ । ४ 4 अस्मन्नवयोनिचकर या प्रथमटिखिता शक्तेः सेव सर्वोरध्वा \ तस्यां अधः पश्चिममागे विस्तारणं नाम तदीयपूर्वरेवा्रद्यादारभ्य बामदश्ि- णरखवारपकषपरूयकं पश्विमस्यां दिशि मेलनम्‌ \ तचेह सिष्रमेवेति . [प्रगिघरामःभीभास्कररायोन्नीतसेतुबन्धाख्यप्याख्यानसहितः। २९ [+ क पुनर्विधिन्रैयथ्यापच्याऽन्य््किविदाक्षिप्यते 1 -तदीयपूरेखागह्रयमीश्ा- नाथिदिशोराकर्षणेनाभिवर््यं ततो जाताभ्यामभिनवाथाभ्यां कोणनि- माणप्वंकं वामद्क्षिणरेखान्तरे अधोऽपङरष्य द्वितीयज्क्तिपश्िमको- ` णात्पाश्चिमस्यां दिशि मेटयेदिति । इदं चेदुक्विस्तारणस्य शक्तिजन- कत्वादध्वर्युं वृणीत इत्यादौ .वरणेनाध्वर्यु कुर्या दित्य्थवच्छ क्ति विस्तार- ये डित्यस्य विस्तारेण रकि ढुर्यादित्य्थमभिपरेत्य सर्वोर्ध्वशक्तिषिस्तरिण शक्त्यन्तरं कुयीदित्यर्थमङ्खीकरत्य, शक्तिपदस्य वारद्यमन्वयस्तु न दुष्य- त्येव । सेयं हाक्तेनवयो निचक्रस्य पौरस्त्यत्रिकोणमाघ्रे परित्यज्येतरत्सर्व गर्भी करोतीति स्थितिः ॥ २१ ॥ ततो यथा तावदनया हक्त्या नवयोनिचक्रस्य गभींकारस्तिर्यमेखावि- स्तारादिना कारितस्तथेव वह्रन्यात्मकेन चक्रेण विकोणेनापि तद्रर्भीकारः करणीयः । बह्वः पथिमरेखायद्रयं वायुराक्षसदिकोराकषणेनाभिवध्य ततो जाताभ्बामय्रान्तराभ्यां कोणनिर्माणपूर्वक वामदक्षिणरेखान्तरे ऊ््वमाकृष्य वहिपूवकोणात्पूवेस्यां दिशि मेटयेत्‌ ! सोऽयं वहिर्नवयो- निचक्रस्य पाश्चात्यमेक भिकोणं परित्यज्येतरत्सर्थ गभी करोतीति यावत्‌ 1 अस्मिन्वह्वौ यः शक्तितो विकशेषस्तमाह-तामेवेति ! तां पर्वलि- सितां शक्ति विशोषण भेदयेत्‌ ! वदह्धिवामदश्षिणरेखाभ्यां शक्तिवामद्‌- क्षिणरेखाद्वयं शाक्तिपूवैरेखां च मेद्यब्ूर््वं विस्तारये दित्यर्थः । तेनेदमुम- यपाश्वयाोडमरुविशिष्टं षट्कोणं भवति । नवयोनिचक्रान्तर्गततिर्यमे- खात्रय आद्यान्तरेखे अभिव्यं षट्कोणं कुर्यादिति तु फटितोऽथः। यद्यप्याद्‌ावेव वहविप्रध्वं दिस्ता्थं शक्तेरधोविस्तारे फियमणे राक्तिरेव वद्धि भिनत्तीति विपरीतो विरेषरतथाऽपि चक्पूजारम्मे वक्ष्यमाणं चक्रटेखनमनेनेव क्रमेणादुष्ठेयं नियमादृष्टायुगुण्यायेतिद्योतनाथं एव- कारः ! तेन शक्त्या वह्धिमेद्नस्य नखविदलनदिरिवानुष्ठानं फएठति ! एवमत्तरचापि द्रष्टव्यम्‌ । तत उध्वेस्थितां शक्तिमर्वं विस्तारयेव्कमात्‌ ॥ ३२ \ पुनराद्यं वद्धिचक्रमधो षिस्ता्य सुन्दरि । गन्थिभेदक्रमेणेव शक्तिमायां विभेदयेत्‌ ॥ २३ \ घट्कोणनिर्माणानन्तरं सवो््वपदेनोक्ता परथमशक्तिमू्वं विस्तारयेत्‌ । यथा तावदधोविस्तारोऽस्याः . पूर्वरेखाभिवर्धनेन कृतस्तथोर््वविस्तारो वामदक्षिणरेखयोरीराथिदिगभिमुखममिवधनेन पूव॑रेखान्तरस्य . तत ३० वामकंभ्वरतन््ान्तगेतनित्याषोडशिकार्णेवः- धर विशामः लेखनेन च कार्यः । रेखयोरभिवद्धेरवधिस्तु प्रथमवहः एर्वकोणं प्रव । तेन पर्वरेखान्तरस्य प्रथमवह्धिपूवकोणाथसंश्टेषो भवति । एवमन्यत्राप्यवधि रुन्नेयः । तेन शक्तटेखने हि तच्छरान्तरे क्रमो विहित ईशानमारभ्य प्रादक्षिण्येनेक्षानान्तमिति। वामदक्षिणभागयोर्न्यासादिप्रसक्तावादां दक्ष- स्ततो वाम इत्यपि क्रमस्तच्न तच विहितः । तेनेहाऽभ्दौ दक्षरेखामाये- यंऽभिवध्ये पश्चाद्वामरेखामीशानेऽभिवध्यंशानादागरेयान्तं परवरेखां टिखे- दितिद्योतनायोक्तं क्रमादिति । अथरलनावलटीकारस्तु प्रथमवद्वेः पर्व दिशि स्थितस्य वहून्यन्तरस्य भेदनं कमपदेनोच्यत इति व्याचख्यौ । ऋजुविमरशिनीकारस्तु रेखाद्रयाभिवद्धेरुक्तरूपो ऽवधिः कमपदेन कथ्यत इत्याह । पुनः प्रथमशक्तेरूध्वं विस्तारबदेवाऽऽयं प्रथमटिखितं वष्िचक्र- मधो विस्तायं बहेदक्षरेखां राक्चसकोणे वामरेखां च वायुकोणे द्वितीय- शक्तिपधिमकोणावध्यभिव्ध्यं राक्षसाद्राय्वन्तं पथिमरेखां विलिख्य विरमेतेत्यथः । सुन्दरीति देव्याः संबुद्धिः । अतर प्रथमङ्क्तेरूर््व- विस्तारवदेव प्रथमवह्वरधोविस्तारस्य पुनरितिपदेन विस्तार्येतिपदेन च वणनेनेव सिद्धौ यन्थिभेव्क्रमेणेत्युत्तरा्थं व्यर्थभिवाऽऽमाति । प्राञ्चस्तु अस्मिन्नन्तदंशारपस्तारे तिः रक्तयो द्रौ बह्वी च सन्ति। क्व सर्वा धःस्थिता शक्तिरा्यकशशक्तेरुच्यते । प्रथमवद्रन्यधोदिस्तारदशप्यां लिस्य- मानेन पश्चेमरेखान्तरेण तस्या आद्यशक्तेरमेदनसुत्तरा्धेनोच्यत इतिः तत्साथक्यमाहुः । तन्नातीव चमत्कृतम्‌ । प्रथमशक्त्युष्वविस्तारदक्ायां टिख्यमानपूषरेखान्तरेण सर्वोध्व॑व द्धिभदनस्य कण्ठरवेण प्रथद्वथनादश- नात्‌ । शक्तेत्रये जातेऽप्य्॒वशक्तेरेवाऽऽयपदेनो पस्थितेश्च \, तस्मादन्त- दज्ञारारभ्मे लिखिता या शक्तिः सेवेहाऽऽदययपदेनोच्यत इति न सर्वोध्वश- क्ेराद्यपदेन परामशः 1 तस्याः प्रकृतदसश्ाराययावयवत्वामावात्‌ । अस्यां चाऽऽयश्क्तां प्रवरेखायां द्वे ममणी । वामदक्षिणरेखयोश्च द्वे मर्मणी तेषु प्रथमे द्वे प्रथमशक्तिविस्तारेणोत्यन्चे । द्वितीये दवे प्रथमवहिविस्ता- रेणेव्येतद्र्थं विस्तारबिधिद्रयस्य विरोषत्वेन व्याख्येयम्‌ । यन्थयः संधय स्तेषां चतुणां मेदो ममतया परिणामस्तेन कमेण प्रकारिणाऽऽयानन्तर्दश्ञा- `: राद्यावयवभूतां शक्ति मेद्येदित्यथः 1 अथवा, आद्यं वहधिवक्रमित्यस्य दिरन्वयः । तत्रैकं पृदवदेव व्याख्यायोर्ध्वाधोविस्ताराभ्यां कमादाद्ं सवोध्वं वद्धिचक्रमाद्यां सर्वाधस्तनीं शक्ति च भेद्येदित्यर्थो वर्णनीयः अस्मिन्पक्षे यन्धिमेद्क्रमः स्युत्पत्तिक्रम एवेति "1 इत्यन्तर्दश्चार- चिष्पत्तिः ॥ ६२ ॥ ३३ ॥ [प्रण्विघ्रामः]भीभास्कररायोन्नीतसेतुबन्धाख्यव्यास्यानसहितः। ३१ अथ बहिईशारटेखनोपाययुपदिशति तथा स्बोरध्येत्यारभ्याऽऽदययव- हिनेत्यन्तेन साधश्टोकद्रयेन- तथा सवोर्ध्ववद्रन्यन्तःशक्ति विस्तारयेदधः । तामादिचक्राधःशक्तिवहिनोध्वं विभेदयेत्‌ ॥ २४ ॥ यथा तावदन्तरदक्षारनिष्पस्यर्थं स्वस्मादाद्चिके नवयोन्याख्ये विय मानानां तिसणां तिर॑म्रेलाणां मध्ये प्रथमचरमतियमेखयोस्तिर्यगेवाभि- वर्धनादिना षट्कोणं निष्याद्य तत्र तियंयेखासंसृ्टवामदकषिणरेखाद्रये विदिक्ष्वभिवर्धनादिना कोणचतुष्कमधिकं करवा दृश्शारता संपादिता तथेव बहिर्दशारनिष्पत्यर्थमपि स्वादिचक्रेऽन्तर्दशारे विदयमानानां पञ्चानां ति॑येखाणां मध्य प्रथमचरमयोः सबोर्ध्वसर्वाधःस्थितयोस्तिर्य- गेखयोरेव दक्षिणोत्तरदिगभिमुखमभिवर्धनादिना षट्कांणं विधाय तस्त. ति्॑मरेखासंसृष्टवामदक्षिणरेखा द्वितये विदिक्ष्वभिवध्यं कोणद्वितये संपा- दनीये इत्याकारको दक्ारद्रयानुममस्तथेतिपदेनोक्तः । एवं सामान्ये. नाक्वा विशिष्याऽऽह-स्वरध्वत्यादि। सर्वं बिन्द्रायन्तर्दश्षारान्तं चिकी- वितपकरुतचक्रादादिमूतं चक्रं तस्थोर््वो यो वह्धिवंहिपुरस्थपर्वंकोणस्त- स्यान्त्मध्ये प्रथमवहिद्वितीयवह्वयोमेध्य इति यावत्‌ । तत्र विद्यमाना या शक्तिः शक्तेपुरस्थपूर्वरेखा तामधः सर्वाधःस्थितशक्तिपश्चिमको- णाधोभागपर्यन्तं विस्तारयेत्‌ ! प्रथमाक्तेः पर्वरेखान्तरं द्स्षिणोत्तरदि- क्ोराक्रुष्य तत्राऽश्येयेक्षानकोणोत्पादनपूर्वकं वामदसक्षिणरेखे निष्पाद्य सर्वाधोमेटनेन शक्त्यन्तरं मिष्पाद्येदित्यर्थः तामिति । आदिचक्रस्या- न्त्ृशारान्तस्याधो या शक्तिः शक्तिपुरस्थपधिमकोणस्तस्यां यों बहि- स्तन्मध्यस्थितं यलथमवहिपशिमरेखान्तरं तेन तामव्यवहितपवंटिखितां रक्तमूर्ध्वं सर्वोर्ध्वस्थितवहिपूधकोणोध्वंभागपयंन्तं विमेदयेत्‌, विस्तार्य भेदयेत्‌ । अन्तर्दशारस्य सवांधःस्थितश्चक्तिपथिमकोणाम्यवहितपृर्वा तिर्यभेखां दक्चिणोत्तरयोरभिवर््यं तदयाभ्यां वामदृक्षिणरेखे उध्वंमाक्रष्य अहिर्दक्ञाराद्यकशक्तेवांमदक्षिणरेखे ताभ्यां मउयन्सर्वोरध्वं तयोर्भलमेन वह्वयन्तरं रचयेदित्यर्थः 1 तद्द्‌ षटूकाण भवति ॥ ३४ ॥ ततः पर्ववदेवाऽऽ्यां शाक्त विस्ताय भेदयेत्‌ । ऊरध्ववहिमधोवदहिमध्यवदहविविवर्जितय्‌ ॥ ३५ ॥ विस्तार्य भेदयेच्छक्तिमधस्तादादययवहिना \॥ ३२ वामकेश्वरतन्तरान्तर्गतनित्याषोडशिकाणवः-[ १ ०विश्रामः| ततः षटरकोणनि्मीणानन्तरं पर्ववदवान्तदशारस्थपट्कोणीत्तरमि वाऽभ्द्यां सर्वप्रथमां शकि विस्तार्य वामदक्षिणरेखयोरीकशायिदिशमभि- म खमिव पापय्यो्ववहि चक्रोध्वमागे स्थितं वद्धि भेदयेत्‌ । पव रेखान्तरभिर्माणेनेति यावत्‌ । पुनः पूर्ववदेवेति केषांचित्पाठः । तंत आद्यवहिना स्वंप्रथमवहिना विस्तायं तदीयव(मदक्षिणरेखे वायुराक्चषस.- दिकशोरभिवध्यं स्थापितेनेति शोषः । अधस्ताच्छकक्ति सवाधःस्थितं शाक्ते पश्चिमकोणभागं मेद्येत्‌ । अभिवध्यं स्थापितस्य वहः पशिमरेखान्तर- निष्पादनेनेति यावत्‌ । अधोषहविमभ्यवहिविव्जितमिति पदं व्ववरशि- टम्‌ । तदिदं बाक्यद्रयमध्यमागे परडितत्वाक्कचित्पववास्यशेषतेनान्य उत्तरवाक्यशेषत्वेन व्याचक्षाणा विवदन्ते । ततर श्िवानन्द्नाथादयस्ता- वद्ाहुः पूर्ववाक्य ऊर्ध्वबहर्भदनयुक्तं तहाद्यपय मध्यवद्रन्यधोवहन्योभदनं निषिध्यते । प्रथमकशक्तिवामदकषिणरेखाभ्यां मध्यवदह्निपवेकोणाव्धिषिः- स्तारिताभ्वां तयोभदनस्यासंभवेऽपि नान्तरिक्षे न रदित्यथिश्चेतव्य इति- वद्प्रसक्तपरतिभध एवायं वहूनि्यास्तित्ववोधनमात्रफलक इति- बिद्यानन्दनाथादयस्त॒--उत्तरवाक्ये विस्तायेत्यस्य कर्मसापेक्षत्वादाद्य- वहूनिनेतितुतीयान्तस्य तदन्वयायोग्यत्वाद्व्यवहितपूवत्वेनोपस्थितामेद्‌- मेव पदं तवरान्वेति ।! तयाधोवद्निशब्दः सर्वोरध्ववह्िपरः । अस्यैव चक्रस्य दिपयासेनावलोकने सर्वाध्व॑तनस्यापि सर्वाधस्तनत्वसमवात्‌ \ तेनोष्वंमध्यवहिभिन्न आंद्यवहिरेवेति प्रथमवद्कि विस्तर्यत्यथः संपद्यत इत्याहुः । तदुमयमपि चिन्त्यम्‌ । क्ियान्यपिनो नजऽभविन प्रतिषिधायो- गात्‌ । अधःशब्दुस्य शङ्याथतिपयये लक्षणाया अयुक्तत्वात्‌ । तस्माद ध्वंवदनिपदृस्याधोबह्वीत्यादि विशेषणम्‌ । उ््वंपदं चक्रो्वपरम्‌ । ततश्च चयागामपि बह्वीनां नवयोनिचक्रान्तईशारचक्वटहि्दशारचक्रोष्वत्वा- द्‌ षिशेशेण यरहणे प्रापेऽधोवहिषध्यवहिभिन्नत्वं विशेषणम्‌ । तत्तस्ति- योगिकभेदबच्वं ` तदथः 1 न॒ त्वधोवह्धित्वावच्छिश्चप्रतियोगिताकमेदव- त्वादिकिम्‌ ! अत एव मध्यवह्धिवारणाय तद्धेदोऽपि निवेशितः । नच मध्यवहिपूवकोणावधिरिस्तुतरेखाभ्पामन्ययोर्भदनासभवादेव निरास विशेषणवेयथ्यं शङ्स्यम्‌ । आद्यशशक्तिमेद्यत्वस्य जिष्वप्यविशोषेणः सत्वात्‌ । नचान्ययोराद्यक्क्त्या भेदनस्य पर्वमेव ठृत्तसान्नेदानीं तत्मस- क्तिरिति वाच्यम्‌ । भिन्नयोरपि परवैरेखासुयापिरेवान्तरेण द्वि्िर्भदन- संमवात्‌ । प्रत्युत पुनः पृवेवदेवेतिपदानां द्विर्भेदन एवातुगणतात्‌ । सति त्वधोभष्यवद्धिभिन्नत्व विशेषणे तद्लादेव हि बहिश्चकस्य दश्षार- त्वसिद्धिरिति समञ्जसम्‌ । इति बहिरदशारनिष्पततिः ॥ २५ 1 | [प्रनिणामः]भीमास्कररायोन्नीतसेतुबन्धाख्यष्याख्यानसहितः।! द एवं ° द्षारद्रयभुक्तवा चतुदैशारचक्रठेखनोपायमुपदिशशति ततो मध्यादीत्यारभ्य सवाधस्ताद्िमेदयेदित्यन्तैः सार्धः पथभिः श्टोकैः- ततो मध्वादिशिक्व्यूध्वं शक्ति विस्तारयेदधः॥ ३६ ॥ तथैव संपुटी कुय।त्सर्वचक्रं सुरेश्वरि । तां च तेन सहेशामि वहिचकेण भेदयेत्‌ ॥ ३४ ॥ गन्थिभेद्क्रमेणेव सर्वर्ध्वं सवबाह्यतः । मध्योष्वशक्तिपयन्तमादिशक्स्यवधि भिये ॥ २८ ॥ (~, ० दकशारद्रपे हि तिर्थथखाद्ु प्रथमचरमयोरभिवधनेन षट्कोण रचि: तम्‌ । तद्रदिह न मवति । कितु बहि्दश्ञारचके स्थितानां सप्तानां तियं ग्रेखाणां मध्य आद्यन्तरेखे विहाय द्वितीयोपान्त्यरेखे एवाभिवध्यं षट्‌ कोणे रचयेहिति विशेष इत्याह-पध्येति । मध्या च साऽऽदिङक्तिश्च मध्यादिशक्तिः । प्रथम्क्तिरेव हिं सर्वमध्या दाक्तिः। बहिवशारारम्म- टलिखितक्ञक्तेरपि तदादित्वात्तदर्वशक्तिपदेन सर्वोपरितनतियेभेख। मा प्रसाङ्क्षीहितो मध्येति विशेषणम्‌ । ततश्च मध्यस्थप्रथमरक्तेरर्ध्व- शक्तिः प्रथमवहिपूरवैकोणस्पृष्टरेखाक्रैव । बहि्दशारारम्भकशक्तिरिति यावत ! तस्या ईशाथिकोणमागेऽभिवर्धनेन कोणान्तरे दे रिष्पाय ततो दक्षिणोत्तररेखे पश्चिमस्यां द्श्याकरूष्य सर्वाधःस्थितकशक्तिकोणा- त्पश्िमभागे कोणान्तरं निष्पादयेत्‌ । सेयं शक्तिः सर्वं चक्रं कैवटयती- त्याह-तयेवेति । तां साप्रतमभिषर्धितां बहिर्दशासरम्भकषटूष्येणघर- कशक्ति तेन तत्षटूकोणघटकेनैव वह्धिचकरेण भेदयेत्‌ ! सर्वाधःस्थित- तियभेखाग्यवहितपरवेदिग्व ति तिपंयेखां वायुरक्षःकोणयोरभिवध्यं कोणद्- यान्तरं निष्पाद्य ततो वक्षिणोत्तररेखे पर्वस्या दिह्याक्रष्य सर्वरध्वस्थि- तवबहनिकोणादूबेमागे कोणान्तरं रचयेदिति यावत्‌ 1 ३६ ॥ ३७ ॥ अस्य वह्नेः पञ्च विशेषणानि । तत्र सप्रतंटिखितशक्तेरभदनेन यन्थिर्यथा स्यात्तेन क्रमेण दृक्षिणोत्तरयोडमरुद्रयकरणेनेत्येकम्‌ । आदिशक्तिबहिर्दशारारम्भकशक्तिस्तदवधि तदीशाथिकोणस्युष्टं यथा भवति तथेति द्वितीयम्‌ । मध्या च सोर््वश्क्तिश्च मध्योर्ध्वशाक्तिः प्रथमश्चक्तिरेव सर्वमध्यस्था पययेणाभिवधिता सती या सर्बोध्वांऽभव- त्त्पयंन्तं तदुीशािकोणस्पृष्टं यथा स्यात्तथेति तृतीयम्‌ .। सर्वस्य च हिद्शारचकस्य' बाद्यतः कवलनक्पो यथा स्यात्तथेति चतुम्‌ । सर्वोर्ध्वं बहिष्शारोध्वैवहरप्वरध्वं यथा. तथेति पश्चमम्‌ 1 इमानि पद ३४ वामकेश्वरतन्बान्तमंत निव्याषोडाशिकाणंवः- [११ ° विश्रामः] विशेषणानि चतुर्द॑शारचक्रप्रकरणे कथनात्स्वपूरवेषु सर्पेषु चक्रेषु षट्को- णघटकशक्तिषहूनिदृक्षिणोत्तररेखामार्गप्रदृशनोपलक्षकंत्वेन साथकानि । तेन प्राचामेतच्छलोकोपेक्चाऽत्यविङेषणानां यथाकथंदिदन्यथा नयन- मपि न स्वरसमिल्युपेक्ष्यम्‌ ॥ ८ एवं षट्‌कोणनिमाणमुपदि्योर्ध्वभागे चतुरः कोणान्व्धयेदित्याहं द्राभ्याम्‌- तततो बाह्यस्थराक्त्यन्तःशक्तेमूध्वं विकासयेत्‌ । तथा विस्तारयेच्छक्तिमाद्यामप्यूध्व॑मीश्वरि ॥ ३९ ॥ सर्वोध्वैवद्रन्यधोवद्रनिपयन्तं वीरवन्दिते । तया विभेदयेद्रहनिचक्र सर्वोँध्वंसंस्थितम्‌ ॥ ४० ॥ बाह्यस्था शाक्तिः सप्रतंटिखितषरकोणधरककशशक्तिस्तदुन्तस्त- न्मध्ये स्थिता राक्तेद्ितीयदशारारम्भकषटूकोणघटकश क्तिरेव । तामुर्ध्व विकासयेत्‌, तदी दक्षिणोत्तररेखे अगरी शकोणाभिमुख्येनाभिवर्धयेत्‌ । ततो या प्रथमशक्तिः क्रमेणाभिश्रद्धा सती द्वितीयतृतीयवदन्योरन्तराठे समाप्ता हर्यते तामाद्यां शक्ति तथा बिस्तासयेत्‌ । यथा साप्रतमभिव- वितदक्षिणोत्तररेखासंस्पर्शः स्यात्तथा कुर्यात्‌ । सतप्ततियेखासु विद्- मानां सरवोरध्वा प्राच्यां ति्थपरेखां मागद्रयेऽप्यभिवर््यान्तःशक्तिदकषिणो- तररेख(भ्यां सहं बद्ध्वा कोणद्रयं निष्पाद्येदिति यावत्‌ । विकासये- दितिपदस्येषेतावानथं इति तु प्राश्चः। तत आदं राक्तिमूर्वमपि षिस्तारयत्‌, प्रथमशक्तेदक्षिणोत्तररेखे अ्रीक्कोणयो्व॑धयेत्‌ तद्भि- वृद्धेरव धिमाह-षर्वोर्ध्वेति । सघोध्वंवह्निः सपरतंलिखितषटरकोणध- ठकः 1 तस्याधःस्थितो वहनिद्टितीयदरारारम्भकषर्‌कोणधरकः। तत्मा- चयकोणावधि विस्तारयेदित्यर्थः। तया साप्रतमभिवधितंया प्रथम्ञक्त्या स्वोध्वंवद्रनिं विभेदयेत्‌ । तिय॑मेखन्तरनिष्पादमेनेति यावत्‌ ॥६९।४०॥ इदानीमनेनेव क्रभेणाधोमणगेऽपि कोणचतुश्यमभिवर्धयेदित्याह- सवोध्ववद्न्यधोभागयन्थिपयन्ततः भिये । | विस्तायं बाह्यशक्ति तु सर्वाधस्ताद्धिभेद्येत्‌ ॥ ४१ ॥ ` सवोध्ववद्धिः पक्रृतषट्कोणवरको वह्धिस्तस्याधोमागः पश्िमरेखा तस्या ये यन्ययो रेखात्रपसंयोगस्थानानि चत्वारि तेषां पर्थन्ततस्तत्मान्त- मामानारम्य विस्तायं ःरक्षोवायुदिगाभिमुख्येनेति शेषः; । अयं भावः- [भ्रषविभामः भ्रीमास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः१ ३५ श, ¢ क्षिणरेखाद्यं प्रथमतुतीयवद्रन्योदक्षिणरेखाद्रयं रक्षस्यभिवर्धयेत्‌। उत्तररेखाद्यं वायौ । प्रथमवद्धिरेखयोरक्तय्रन्थिस्थानादभिवुद्धत्वेऽपि ततोऽप्याधिस्येन चतुर्थ- राक्तेप्रशचिमकोणावधिविस्तारः, तुतीयवद्निरेखयोस्तु सवांधस्तनतिरय- ग्रेखाव धिविस्तारः कायं इति । एवं रेखा चतुष्टयं रक्षोवाय्वोरमिवर्ध्यं बा्यश्ञक्ति प्रककतषटर्‌काणघरकशाक्त सवधिस्तादधस्तन्फ तियगरेखयाः केटुप्तया ततोऽप्यधोऽन्यया तिय्॑ेखया कटप्यया च विभेदयेत्‌, विटक्ष- णतया भेदयेत्‌ । वैलक्षण्यं चेत्थम्‌-सवाधस्तनीमषटमीं प्रथमवहनिपा- श्चात्यरेखां मागद्रयेऽभिवध्यं ततीयवहूमिदक्षिणोत्तररेवागरेण मेटयेत्‌ । तदिद्मधक्लृप्तरेखया बाह्यशक्तेरभेदनं मवति । तथा चतुथ॑शक्ः पशिम- कोणाययस्पर्रोन सर्वाधो नवमीं तियंेखां निष्पाद्य तया प्रथमवहनिदकषि- णोत्तरे रेखाये संस्पक्चयेत्‌ । तदिदं कल्प्ययैव रेखया बाद्यशक्तेर्भेदनं मव- तीति । पाश्चस्तु-अस्मिञ्श्टोके पूवर्धनेव कोणद्रयमुत्तराधैनेवेतरत्को- णद्रययुक्तमिति व्याचक्षते तदिदं प्रतिज्ञामा्रमि्युपक्ष्यम्‌ । अर्थरता- वल्यां वयं श्टोकस्ततः सृषिमहाचक्रमितिवक्ष्यमाणश्टोकोतच्तरं व्याख्या- तः । ततोऽपि प्राचीनदीकायां विहेव व्याख्यातः संगतश्चेति स एष पक्षः स्वीकरतोऽस्माभिः । इति चतुर्दक्षारनिष्पत्तिः ॥ ४१.॥ एवं षटरचक्राणि मन्वच्ान्तान्युपदिश्ष्यावशिष्टं चक्रच्नयसुपदिषशति साधश्टोकेन- एतद्वाद्यमतं पद्यमष्टपञ्रं समारिखेत्‌ ? | तद्वाह्यतोऽपि देवेशि षोडदारं तथेव च ॥\ ४२ ॥ परिवेषं भूपुरं च चतुद्रारोपशोभितम्‌ ॥ | . अयं तु सार्घन्टोक एवमेतस्य चक्रस्येतिद्रस्थश्टोकोत्तरम्थरलना- वल्यां व्याख्यातः \ तदपि प्ाचीनरीकाविरोधादसंगतत्वाचोपेक्ष्यम्‌ । एतस्माचतुर्दशारद्राह्यमागस्थं यथा स्यात्तथाऽशटपत्रपद्मं सम्यगाछिखेत्‌। तस्यापि बाह्यतः षोडशभिररेः पतरयुक्तं पद्मं तथेव लिखेत्‌ । अषटदठप- श्रवदेवेत्यर्थः । अष्टदठे हि पद्मपदेनेव कर्णिकादत्तमाक्षिप्यते । कणि- कामन्तरेण दललेखनायोगात्‌ \ केसराणि तु नाऽऽक्षिप्यन्ते । अन्यथा- युपपत्तरमावात्‌ । तेन कणिकावृ्तसहितं केसररहितमष्टदलं यथा टेख्यं तथेव षोडश्चदलमपि क्णिकावृत्तकेसरसाहित्यराहित्याभ्यां ठेखनीय- मिति मावः । तथा च दुकषिणामूतिसंहितार्या- | वहिरश्दलं पद्मं सुञ्त्तेन समारिखेत्‌ 1 तद्रत्षोडदापन्नं हि षिटिखेत्पद्ममुत्तमम्‌ ॥ इति \ ३६ वामक्ेश्वरतन्नान्त्गतनित्याषोडशिकार्णवः-[१प्र०विधरामः] भूतमैरवतन्वेऽपि- योऽस्मिन्यन्तरे महेशानि केसराणि प्रकल्पयेत्‌ । योगिनीसहितास्तस्य हिसा कुर्वंन्ति भैरवाः ॥ इति । केसरदाब्दो दलद्रयमध्यावकाडवाची । तञ्चिषेधे शापकमपि वक्ष्यते ॥ ४२ ॥ ततः परिवेषं षोडशदलाद्रहिरेकं वृत्तं इयात्‌ । तद्रहिश्वतुदिष् चतु- भिद्रीररेरुपशोभितं मूपुरं कुर्यात्‌ । पाथिवं चक्रं चतुद्रारं भवतीति श्रुतेः। उक्तं च संहितायाभ्‌- सुवृत्तं परमेशानि ततो मूषिम्बमालिखेत्‌ । चतुर्रारविशोभाल्यमिति ॥ ततश्च कर्णिकावृत्ते द्वै तद्वहिभयाद्‌ावृतच्तमेकमिति संहत्य चीणि व॒त्तानि संपद्यन्ते । यन्तु वृत्तत्रयं च धरणीस्रदनञयं चेति यामलं यत्तृ(ख) ज्येष्ठारूप चतुष्कोणं वामारूपभ्रमिचयमिति षष्ठपटले वक्ष्यमाणं तत्सर्वं कणिकावुत्तद्रयमेलनेनैव धित्वाभिप्रायकमिति वहवो ग्याचक्षते । वस्तु- तस्तु--वक्ष्यमाणे प्रकारान्तरेण भरी चक्रकेखनावसरे- बहिः पद्मद्रये कुर्यादष्टपोडशकच्छदम्‌ । गुणवृत्तं ततः कुयाचतुरघं च तद्वहिः ॥ हति वचने ततःपदुस्वारस्येन पद्मदयाद्रहिरेव ऋणि वत्तानीति प्रती- तेस्तदनुरोधेनाचत्यस्य परिवेषमित्येकवचनान्तस्यापि पदस्य गहं संमा्टी- त्यादाषिवाविवक्षितार्थकतेव युक्ता। ततश्च वासनापरलटे भरमिचयमित्यमेन पद्मद्रयोपलक्षणाथं कणिकादत्तमेलनेन यथोक्तावपि यामले पद्महुयस्य पथम्गणनदश्षनादूवृत्ततच्रयपदेन कणिकातिरिक्तमेव तदव्याख्यातं युक्त- मिति पञ्चैव वृत्तानि । अत एव ज्ञानाणंवे- एतद्वाद्ये महेशानि वृत्तं पूर्णेन्दुसंनिभम्‌ । तद्युत कुरु मीनाक्षि वसुपत्रं मनोहरम्‌ ॥ तथा षोडशयच्न तु विटिखेत्युरवन्दिते ॥ तद्वाह्ये देवदेवेशि जिवृत्तं मातुकान्दित> । इत्यत्र तद्वा्य इति पदेन स्पष्टं कर्णिकावृत्तयुगलमन्तरेणैः- वृत्तय - मुक्तम्‌ । तद्यास्यातारस्तु केचिदाहुः--तद्वाह्य इतिश्टोकार्धं स्वपुस्तक | ५ क्र, भ्‌, भस्मिन्परत्े म्र | [प्रऽवि्ामः भी मास्करतयो.रीतसेतुबन्धास्यष्याख्यानसहितः ३५७ उपरिक्िषिखितत्वादक्षरलेखनप्रकारस्य तच््रान्तरसिद्धस्यापि प्रक्रततन्बे करसिमश्विदपि चक्रेऽकथनाद्कस्मादिहिव मात्रकान्वितत्वोक्तेरसांगत्याद्ु- हृषु पुस्तकेष्वनुपठब्धेश्च प्रक्षिप्तमेवेत्यध्यवसीयते । तेन ज्ञानार्णवमतेऽपि चीण्येव वृत्तानि न पञ्चेति । तद्युक्तम्‌ । तस्य प्रक्षिप्ते बहिर्वेत्तबोधक- वचनान्तराभावेन व॒त्तद्रयस्येवाऽऽपत्तेः । न चाक्षरटेखनस्याकथनातलस- क्षिप्तववनिश्चयो युक्तः चतुरस्रं मात्रकार्णै्मण्डितं सिद्धिहेतवे ! इत्युत्तरयन्थे तत्कथनद्शनात्‌ । न च तस्य- चतुःषिर्यतः कोस्यो योगिनीनां भवेल्िये । इत्याद्यर्थवाद्वाक्यपराये पठितवास्यत्वादौोदुम्बराधिकरणन्यायेनार्थ- चादत्वमिति तत्समर्थनं युक्तमिति भगितव्यम्‌ । दीर्घसोमे संहष्ठा धृत्या इतिविधिवाक्यान्त्तस्व प्रायपाठस्य विधुरस्य धतिपद्माचस्याप्य्थवा- दतवदृरनात्‌ ¦ उत्तरत्र षडध्वात्मकत्वोक्त्यवसरे वरण्टेखनस्य कण्ठरवे- णोक्तत्वा्च । ननु मल्पुस्तक उपरिलि खितत्वात्क लस्पितमिति चेत्‌! अस्म- पुस्तके मध्य एव छिखितत्वादकल्पितमेवास्त्विति न किदिदेतत्‌ । संहि- तादितन्नान्तरे स्पष्टं वृत्तयितयमेवोपलभ्यते न तत्पश्चकमिति वेदस्तु विकल्पेन सोऽप्येकः पक्षः \ अत एव विष्युद्धेश्वरतन्ने- एतद्राद्ये एृत्तमेकं टलिखेदष्टदलान्वितम्‌ । तद्ाद्येऽप्यकवृत्तं स्याहटषोडशकान्वितम्‌ ॥ तद्राद्ये वृत्तमेकं तु सीमार्थं साधकश्चरेत्‌ । पाथिवं मण्डलं डूर्याचतितयं द्वारसंयुतम्‌ ॥ द्वारद्वादशकं कुर्याचतुदिश्ु समाहितः । इत्यादिकं वचनमुपपद्यते । कादिमिते तु-वहिरषटदलाम्भोजं तद्र हिष्विगुणच्छदम्‌ । विधाय षडमिवृक्तेश्च ' इत्यादिना व॒त्तषटरकमुक्तम्‌ । परंतु तत्र भ्रमेण वृत्तं निष्पाद्य सुसमे चतुरस्क इत्यादिना चतुदेशारान्तचक्रटेखनाथमेकं वृत्तं यदुक्तं तेन सह षड्वत्तानीत्युक्तं मनोरमायाम्‌। तद्विमागश्वेव्यम-चतद॑शाराद्रहि रेकं मयांदाव॒त्तं त॑तोऽषटदठस्य कणिकावृत्तमष्टदटादहहिः षोडकश्ारकर्णि- ह ९. कावृत्तं तद्ुहिल्लीणि वत्तानीति । अन्ये तु--चतुदंशाराद्रहिमंयादावृत्त- ६८ वामकेश्वरतन्वान्त्मेतनित्याषोडशिकार्णवः-[ र रविश्रामःु मेकं तत्संलय्मषटदलकर्णिकावत्तं ततोऽटदटेषु केसरार्थं वृत्तमषटदलाद्हि घोडदादलटकर्णिकार्थं वुत्तं षोडददलोद्रेषु केसरार्थं वृत्तं षोडकदलो- परि मयाद्‌ावृत्तं चेति वर्णयन्ति) सोमाग्यरत्नाकरे वु चतुदंशारम्यांदाव- तातिरिक्तान्येव षडवत्तानीति तन््राजा्थंमभिप्रेत्य सप्त त्तान्युक्तानि। चतुदंश्ाराव्यवहितवृत्तेऽपि जयः पक्षाः सर्वकोणस्परः स्वेषां कोणाना- मस्पर्चैः षण्णामेव स्पश इतरेषामस्परश्वेति ! एवरीत्या वृत्ते खने पक्ष- मेदे सति यथासंप्रदायं व्यवस्था । तन््राणां बहुरूपत्वाक्तन्यं गुरुसंमतय्‌ \ इति वचनात्‌ । अथ भूगहलेखने पक्षमेदाः-मृगृहं नाम चत॒रम्‌ । तचेक- रेखात्मकमेकमेव । मूले भरूपुरमित्येकवचनात्‌ । चतुरघे चतुरद्रारि योगिन्यः सिद्धिदायका इति ज्ञानाणैवेन पथिमादिक्मेणेव प्रकटा- ्वतुरघ्क इति संहितया च संवादा । तेनैकरेखात्पकं प्रतिदिकश- मेकेकद्वारयुतं भूषिम्बमिव्यकः पक्षः । कादिमते तु प्रतिदिशं द्विरेवं प्राक्पत्यक्चेति दइरद्रययुते दकषिणोत्तरतः प्रत्येकं रेखाच्रयेण स्थान- दरथयुतं कोणेषु तिथक्षूतैश्वतुर्भिरद्विधाकृतचतुष्पदयुक्तमुक्तम्‌ । सोऽयं द्वितीयः पक्षः । प्रतिदिशं रेखाचययुक्तं द्वारसामन्यामाववदिति तृतीयः । यामलं तन्त्रं कल्पसूत्रे शिङ्कमूपालीया पद्धतिः प्रपश्च- सारसंयहो विदयारण्यपद्धतिः सेन्दर्यलदहर्युक्तिश्चास्मपिन्नेव पक्षेऽुकूलाः तेषु दारलेखनानुक्तेः । विश्युद्धेश्वरतन्त्रे तु प्रत्येकं चतुभिद्ररेः सहितानि णि मृगहाण्युक्तानीति द्वादशद्रारं चिरेख मूगहभिति चतुथः पश्च इत्या- हः । मूले तु सर्वेऽपि पक्षाः सूचिताः चतुरसभित्येकवचनादेकरेखापक्षः चक्रन्यासे रेखाज्रयकीतनात्‌[जिरेखापक्ष इति | द्रौ पक्षो सूचितो £ पूजाप्र- करणेऽणिमाद्विाम्यायोरेव पजनकथनादणिमां पश्चिमद्रार इत्यादिना बह्मयाणीं पशचिमद्वार इत्यादिना च पश्विमपू्वयोरेव द्वाराचुबादात्ततीयरे- खास्थमुद्रापजनस्याकथनाद्िरेखापक्षोऽपि सचितः! वस्तुतस्तु तन््- राजोक्तो दिद्वारकपक्च एकोऽतिरिकिः। अन्येषां चयाणां परस्परोपसहारा- देक एव पश्च इति द्विकोरिक विकल्प एव युक्तः । भिरेखात्मकेऽवयविनि चतुरभ्रत्वभूभिम्बत्वाद्यो हि धमां ग्यासज्ज्य व॒त्तयः। तिस्रो रेखास्त्ववयवा एव । अत एव चतुरभाद्यरेखाये चतुरथमध्यरेखाये चतुरभान्त्य- रेखायै नम इति चक्रन्यासस्थो व्यवहार उपपद्यते । चतुरभराद्यरेखे- . त्यर्थस्य स्वरसतो मानात्‌ । कमधारयाङ्गीकारे प्रथमचतुरभायेस्येव व्यवहारापत्तेः \ पाथिवं मण्डलं कुयान्नितयं द्ारसयुतमिति बिशयुद्धेश्वर- [-१ग्रण्वित्रामःभीभास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः। ३९ भितयपदपिं कि वचने भण्डलमित्येकवचनेन उयवयवाथंधितयपदविशेषणेन चावय- विन्यव भूगृहत्वसिद्धेश्च । ततश्च चतुरभे चतुारीत्यादिविचनेषु द्वारे चतुद्धुविशशेषणानि चतुर इत्याद्ेकवचनान्तानि पदान्यप्यवयव्यभिषा- येणोपपरद्यन्ते 1 बहुवचनान्तानि कचिदहश्यमानानि चेद्वयवबहूत्वाभि- प्रायेण पाक्ञाधिकरणन्यायेनोपपादयितुं शक्यन्त एवेति कत्यो विरोधः । एतेन द्ारद्रादङ्कषिधायकं विशद्धेश्वरवचनं व्याख्यातम्‌ 1 नहि तस्मि- सेव तन्त्रे श्रुतस्य पाथिवं मण्डठमित्येकवचनस्य द्वारद्रादशकत्वस्य च परस्परविरोधोऽवयवावयविमावाश्रयणमन्तरेण निर्वोदुं शक्यते 1 अन्य- येकस्यामेव रेखायां द्रादशद्रारापत्तेः । नच तत्केषामपीष्टम्‌ ! तस्माद्यत्सु- न्दरीमहोद्ये शंकरानन्वस्य विजृम्भणं संहिताज्ञानार्णववामकेभ्वरादि- वाक्यानामेकवचनयरितिानां बहुवचनघटितेन विद्युद्धेश्वरीयवाक्येण शाखान्तरोपसहारल्यायेनाऽभ्मेयं चतुधा करोतीतिवन्नोपसंहारः । तेषां वाक्यानामसंदिग्धत्वेन विरेषानपेधितत्वात्‌ । सामान्यविधिरस्पष्टः संहियेत षिशेषतः ॥ स्पष्टस्य तु विधेनीन्येरुपसंहारसंभवः \ इति तन््वातिकात्‌ । भण्डने चोपवासश्च सर्वतीय॑ष्वयं विधिः। इति बहुवचनघरित विधेः प्रयागे वपनं कुयोदित्येकवचनषरितवाक्ये- नोपसंहाराभावस्य धमेशाख्रषिदापिष्टत्वाञ्च ! चतुद दादशद्वारपदधरि- तवाक्ययोः परस्परबिरद्धरयोरिकवाङ्थताया बह्मणोऽप्यज्ञक्यत्वाच्चेति, तन्नाऽऽदर्तन्यम्‌ । उक्तरीत्या बिरोधामवेनोपसंहारसं मवेऽटदोषदु्टवि- कल्पायोगात्‌ । सर्तीर्थष्विति प्रयाग इति विध्योस्तु नैकवचनबहूुवचन- कृतो विरोधः, पुनः संस्कारमाचरेत्‌, संस्कारानाचरेत्पुनरिति विध्योर- कवाक्यताया इष्टत्वात्‌ त्र स्थित्वा जपेहक्षमित्यस्थैवं टक्षचयं जप्तवेति वचनेनापसंहारस्य सोभाग्यरत्नाकरेऽभिधानाज् । लक्षमेकमिमं जप्त्वेति भरीकरमसंहितावचनस्याप्युक्तज्ञानाणंबवचनेनोपसंहारोक्तेश्च । अपि तु सर्वपद्प्रयागपदोपात्तयावद्विरेषिकविराषकरतः। अत एव न र्िस्यात्सर्वा भूतानीत्यस्य न बाह्यणं हन्यादित्यनेन नोपसंहार इति प्रपाश्चितं मीमांसा- वाद्कौत्हलेऽस्माभिः। तस्मान्न चतुरभपद्निषटैकवचनबहुवचनयोश्वतुद्रा- रद्रादशद्वारकतवविक्ेषणयोश्च षिरोधलेशरोऽपि। द्रारसामान्यामावपक्षस्तु दवारपतिषेधपयुंदासान्यतरमन्तरेण यामरङकल्पसूच्ादौ द्वारानुक्तिमातरेण ४० वामक्षेश्वरतन््रान्तगेतनित्याषोडरिकाणवः-[१पररविध्ामः] कठ्प्यमानः साहसमा, चतुरभपद्माजघटितयामलादिकिधेः शद्रारचद- तुरभ्रविषिना सोष्णीषविधेर्छाहितोष्णीषविधिनेवोपसंहारस्य निराबाध- त्वादिति युक्तञुत्यश्यामः एवं भी चक्रटेखनमुपदिश्य पस्याकान्तरमेदेन नवचक्रात्मकत्वमुपरि- शति मध्यं यसमित्यध्युष्ट्टोकैः- मध्यं उयस्रे तथाश्टारं दरे दुक्लारे चतुदश ॥ ४३ ॥ तद्वह्यतोऽशपत्र च षोडशारं महीपुरम्‌ । सर्वानन्दमयं चाऽऽदो सर्वसिद्धिं परम्‌ ॥ ४४ ॥ सर्वरोगहरं चान्यत्सर्वरक्चाकरं तथा । सवथसा धकं चक्रं सर्वसोभाग्यदायकम्‌ ॥ ४५ ए सर्वसश्षोमणं चान्यत्सवाशापरिप्रकम्‌ । ैलोक्यमोहनं चेति नवधा नवभिर्भ॑वेत्‌ \॥ ४६ ॥ मध्यं मध्यस्थानं बिन्दुः । चतुदश चतुद॑ंशारम्‌ । धिवृत्तस्य प्रत्येकं चक्रत्वामावादगणनम्‌ । सर्वानन्दमयमित्यादीनि बिद्धादीनां नवानां उक्राणां कमेण नामानि । तत्निवेचनानि तु वासनापण्टे व्यक्ती भविष्यन्ति । इव्येवप्रकारिणेक चक्रं नवभिरवान्तरचक्षैर्नव विधं म्वेवि.- त्यथः । एतेऽध्युष्टश्टोकाः कविद्धीकायां न हश्यन्ते पुस्तकेषु तूपल- भ्यन्ते ॥ ४२ ॥ ४४ ॥ ४५॥ ४६ ॥ अथास्यैव उयात्मकत्वयुपदिराव्येकन- ततः सृ्िमहाचक्रं तुतीयं तु इताशनः मध्ये स्थितं द्वितीय तु संहारः प्रथमं च यत्‌ ॥ ४५ ॥ अच नजिन्द्रादिमृगहान्तानां नवानां प्रथमदहितीयततीयशब्देखेधा विभज्य निर्दशञः सर्म स्याद्श्चुतत्वादिति न्यायेन बिचिचक्राणामेकीकरणे - सेवेति पर्यवस्यति । तथा तुल्यन्यायेनैवेकस्यां - जिचक्न्यामपि अधा विभागोऽवान्तरः सिध्यति । तेन रिन्दुधिकोणवसुकोणात्मकं चक्रघ्र्थं संहारचक्रभित्युच्यते । हे दृश्ारे मन्वस्ं चेति स्थितिचक्रम्‌ ! दै प्ये भृगं चेति सृशिचक्रम्‌ । तथा मूगहं सृष्िस्टिः । षोडशारं सुशिस्थितिः। अष्टारं मशिसहारः । मन्वघ्रं स्थितिसष्टिः । बहिशशारं स्थितिस्थितिः) अन्तरदृश्षारं स्थितिसंहार । बसुकोणं संहारसष्टिः । उयप्र संहारस्थितिः। बेन्डुः संहारसंहार इति 1 तन्न्ान्तरे तु .िन्द्राद्वियच्रयस्य सोमसूर्या- [प्रणविभामःभीमास्कररायोन्लीतसेतुबन्धाख्यव्यास्यानसहितः। ४१ नलात्मकत्वं कमेणोक्तम्‌। तदपि स्वस॑मतमिति हइताशनपदेन ध्वनितम्‌ । एतासां संज्ञानां वासनावसरे सप्रयोजनकताऽवसेया ॥ ४७१ इदानीं चक्रराजाचनस्य महान्तं मह्हिमानमपदिशति एवमित्यादि सप्तदशभिः श्टोकैः- एवमेतन्महाचक्र महाभीतिपुरामयम्‌ । दनं द्रावणं चैव क्षोभणं मोहनं तथा ॥ ४८ ॥ आकषंणं महादेवि जुम्मणं स्तम्भनं तथा । व्याधिदारिद्यशमनं सर्वदुर्मीतिनाशनम्‌ ॥ ४९ ॥ शान्तिपुषटिधनारोग्यमन्नसिद्धिकरं परम्‌ । भोगदं मोक्षदं चैव खेचरखप्रषतंकम्‌ ॥ ५० ॥ स्वैरष्षाकरं देवि सर्वानन्दकरं'तथा । ¦ सर्वकर्मकरं चापि सवेकार्याथसाधकम्‌ ॥ ५१ ॥ सवविशषकरं देवि सर्ववेधकरं परम्‌ । सवेतमयं वेवि सवंज्ञानपदुं तथा ॥ ५२ ॥ सर्वं सिद्धपदं चेव स्व॑श्रेयस्करं परम्‌ । सव॑मन्त्रमयं देवि सवयोगीश्वरीमयम्‌ ॥ ५३ ॥ सर्वपीठमयं देवि स्व॑ज्ञानजयं पिये । सर्वदोषहरं देषि स्वंतीर्थमयं पुनः ॥ ५४ ॥ सवंव्रतमयं चेव सवर्भरितमयं तथा । सवेदुःखप्रकमनं सवंशोकनिवारणम्‌ ॥ ५५ ॥ सवोन्माद्करं देषि सवाह्ादनकारकम्‌ । सवंदो भाग्यङ्मनं सवं विध्रनिवारणम्‌ ॥ ५६ ॥ सदसिद्धिप्रदं चक्रं सर्वाशापरिपरकम्‌ । रोद्राभिचारकोदेण्डं परमन््रोघमक्षणम्‌ ॥ ५७ ॥ परसिद्ध्याकर्पणं च पराज्ञाकर्षणं तथा । परसेन्यस्तम्भकरं परविज्ञानमोहनम्‌ ॥ ५८ ॥ परवक्रस्तम्भकरं शख्रस्तम्भकरं तथा । महाचमत्कारकरं महाबुद्धिपरवतंकम्‌ \॥ ५९ ॥ महावाणीकरं देवि महासौख्यपदायकम्‌ । मह्मवश्यकरं देवि महासोभाग्यद्ायकम्‌ ॥ ६० ॥ १ क, ख.-ग, दद्ण्डप- | ४२ वामकेभ्वरतन्त्रान्तर्गतनित्याषोडरिकार्णवः-[ पर °विश्रामः] महाज्वरहरं देवि महादिषहरं तथा । महाग्र्युप्रशमनं महाभयनिदारणम्‌ ॥ ६१ ॥ महावहयकरं देवि महावेधकरं पुरम्‌ । महापुरक्षोभकरं महासुखश्ुमप्रदम्‌ ॥ ६२ ॥ महालक्ष्मीमयं देवि महामाङ्गल्यदायकम्‌ । महाप्रभावस्युक्त महापातकनाशनम्‌ ॥ ६२ ॥ एवमेतस्य चक्रस्य प्रभावो बणितो मया । न शस्यते महटादैषि कल्पकोटिशतैरपि ॥ ६४ ॥ महाचक्र्भवितमिति शेषः! मह पूजायामिति धातोः पूज्यं चक्र. मित्येव बा तदथः । चक्रपूननभिति तु पर्यवसितोऽर्थः । एजनात्मक- क्रियायाः फलप्रपश्च उन्तर्यन्थः । धिपुरामयं देव्या अभिव्यक्तिस्थानम्‌ । कद्नमनार्दैस्वभावस्याप्यार्द्र॑तासंपादकम्‌ । दावणं घनस्वभावस्यापि घृतवदृद्रवापादकम्‌ । क्षोभणमिच्छौत्कस्यजनकप्‌ । मोहनं क्रत्याकरत्य- योरस्फूर्तिक्रद । ज॒म्मणमगोमंहचवापाद्कम्‌ । स्तम्भनं निश्ेष्टीकरणम्‌ । सवविशकरमाणववेशशाक्ताषेश्चशभव वेश्ञानां जनकम्‌ । तहक्षणानि च माधि(लि)नीविजयतन्े- उचचारकरणध्यानवर्णस्थानप्रकत्पनैः । यो भवेत्स समावेशो बुधेराणव उच्यते ॥ उच्चारितं वस्तु चेतसैव विचिन्तयन्‌ य सपावेक्ञमाप्रोति शाक्तः सोऽत्राभिधीयते ॥ अक्रिचिचिन्तकस्येव गुरुणा प्रतिबोधितः । उत्पद्यते य आवेशः शांमवोऽखावुदीरितः ॥ इति । सवंवेधकरं सर्वव यवावच्छेक्षनरखनं वेधस्तत्करम्‌ । सवं सिद्धिप्रदम- णिमादिपदम्‌ । सर्वाग्रुतमयं पथ्चविधमोक्षावहं, ग्रतमनिं त्निवारकमिति केचित्‌ । सर्वोन्मादकरं भूताद्यविशाजन्यवित्तविकारकारि । सव॑ सिद्धि- प्रद्‌ चक्रमिति तु भिकोणचक्रस्य. निर्देशः । चक्रपदसामानाधिकरण्यात्‌। सवाशापरिप्ररकप्रायपाठाञ्च । तत्फलं स्ववयवद्वाराऽवयविनः स्तुतिः । अष्टाक्पालादिभिरिव द्वादृश्कपालस्य । तेन न पूर्वोक्त विशेषणेन पौन- स्क्त्यशङ्ावकाश्ः । परचक्रस्तम्भकरं रा्ुकृतयन्ाणएां मोघतापाद्‌- ५१ क्‌. ष, (दनं २०) [भण्विघ्रामः]भीमास्कररायोन्नीतसेतुबन्धाख्यष्यास्यानसहितः, ४३ कम्‌ । महावर्यकरं महच्च तदावरयकं च तद्रात्यादत्त इति विग्रहः । तेन न पौनरुक्त्यम्‌ । महावेधकरमजरस्यापि महाछिद्रूजजरीकरणम्‌ । महा- पुरक्षोमकरं वेद्कण्ठादैरपि क्षोभकप्र्‌ । स्पष्टमन्यत्‌ । अत्र वक्रराजार्चने- नेमानि फलानि मावयेदिति विधिः परिणमति । नच भाव्यानेकत्वकरतो वाक्यमेद्‌ः । सवेकायाथस्षाधक मित्येकेन पदेन सकरफठकथनेन तव्‌- मावात्‌ । क्रुदनादिपदानि तु सर्षपदस्यार्थपिवरणशूपाणीति न तद्रैय- थ्यम्‌ 1 सर्वेभ्यः कामेभ्यो ज्योतिष्टोम इरिवास्यस्थसर्वपदविवरणार्थ- ताया एकस्मै वा अन्ये यज्ञक्रतवः कामायाऽऽदह्ियन्त इतिवाक्यशेषेऽ- ङ्ीकारेणेवमेव वाक्यमेद्‌स्य तान्धिक्तेः दरिहतत्वात्‌ ॥ ४८॥ ४९॥५०॥ ५१1 ५२1 ५ ॥ ५४ ५५५1 ५६ ॥ ५७ ५८१९१ ६०॥ ६१ ६२ ॥ ६२ ॥ ६४ ॥ इदानीं प्रकारान्तरेण टघपार्भेण शभ्रीचक्रसाधनय्पदिशति अथात इत्यादिभिः सप्तदशभिः श्टाकैः अथातः संप्रवक्ष्यामि चिपुराचक्मन्यथा । तवुर्थ देवि छरर्वीत हस्तं मण्डलोत्तमम्‌ \॥ ६५ ॥ अस्य कार्या तुतीयेन कणिका चक्रलाज्छिता। पद्मद्रयं द्वितीयेन चतुरस्रं च रोषतः ॥ ६६ ॥ अथानन्तरम्‌ । अतः पूरवोँक्तप्रकारस्य दुरवगाहत्वात्‌ । अन्यथा पर्व ्तप्रकारवेलक्षण्येन । चिहस्तमित्यत्र हस्तशब्दश्वतुर्धिशत्यङ्कटवचनस्ता- वत्संख्याकमागमाच्ोपलक्षणम्‌ । ततश्च समपरिमाणकद्विसत्ततिमागा- सकं मण्डलोत्तमं चतुरघ्राकारं समं भूभागं परिगृह्णीयादित्यर्थः 1 अस्य मण्डलस्य तृतीथन भगेन चतुदैश्लारान्तचक्रविदहनिता कणिका कर्तव्या । मध्यभागे ककटिकाथं संस्थाप्य ततो द्रादशाङ्कटब्यवधानेन रेखामुत्पाश्च भ्रामयन्कर्णिकावृत्तमुत्पादयेत्‌ । तेनो्ध्वभागाधोभागयोरेकेकहस्तपरि- स्यागेन मध्यमागे हस्तमा्ना कणिका मवति ) सोऽयं ततीयो भागः ततश्च कणिकाया उपरि द्रादशाङ्खलमधश्च द्ादशाङ्कटं परिगरह्य संभय जातेन इस्तेनाषटदलषोडशश्दलपद्मौ छूर्यात्‌ । तच्र च समं स्यादश्रुतत्वादिः तिन्यायेन कणिको्ध्वाधःस्पृष्टाञ्यवहितपद्‌षडङ्कलभूभगेऽषटदलं तदुभ- यभागस्वृष्े तावत्येव भूभागे षोडशदृटं मवति । सोऽयं द्वितीयो मागः । रोषतोऽवशिष्टेन प्रथमेन हस्तेन चतुरघं कार्यम्‌ । षोडरारोध्वधो- भागसखयदादशङ्रादकश्षङ्खलमूभागे मूिष्वं भवति । तत्रापि समं +; वामकेभ्वरतन्ान्तर्गतनित्याषोडशिकार्णवः-[! प्र °विश्रामः] स्यादिति न्यायेनाभितश्चतुश्वतुरङ्कटे चतुरस्य तुतीया रेखा, तद्‌- व्यवहिते चतुरङ्कले द्वितीया रेखा, सव॑बहिमूते चतुरङ्ले भूग्रहस्य पथमा रेखेति संहत्यावयवचयात्मकं चतुरखं यत्र मवति सोऽयं प्रथमो मागः । अनाऽऽदिमिन चलुरघ्रफभित्यनुक्त्वा शेषत इत्युक्त्या वृत्त- चयस्य प्रथममागमध्य एषान्ते लेखन न द्वितीयसामदाषिति लब्धं गुणवृत्तलेखोत्तरं यावदव शिष्यते तत्रैवं चतुरभ्रचयस्य यथाविभागं ठेख इति तदर्थस्वरसात्‌ । अचर बहिर्भागमारम्यान्त्मागपयंन्तं क्रमेण प्रथम- द्वितीयतुतीयपदेग्यंवहारादमूगहावयवरेखाणामप्यनेनैव कमेण चक्रन्यासे निर्वशादावरणपूजादावयमेव क्रमो मुख्य दत्यवध्वनत्‌ । तश््रान्तरे तु मण्डलस्य दिसत्ततिमागववेऽप्यवान्तरविमागः प्रकारान्तरेणोपलमभ्यते- पञ्चवत्वाररिशवङ्गन्ले मूभागे मध्यकणका । तद्रहिरूष्वमधश्च पुथक्पुथ- क्सार्थ चतुरद्टमानेन मिलित्वा नवाङ्गलेऽ्वलप्‌। तद्र हिश्वतुश्वतुरङ््लेऽ- एाङ्गुलं(टे).षोडक्ञारं शेषम भृगृहमिति। प्रपश्चसारसयहे त्वेष एव प्रका- रोऽनुसूतः 1 ६५ ॥ ६६ ॥ अथ कणिकावत्तेऽष्टौ मागानारचयति सार्धन्टोकद्रयेन- बह्मसूत्रे पुरा वचवा कर्णिकाभ्रममध्यतः । याम्यसौम्यायतं दद्यात्तचस्थं ुच्रसप्तकम्‌ ॥ ६७ ॥ वत्तमध्ये प्ागािपिथिमान्तमेकं सूच द्वा रेखां षििखेत्‌ । तदेव बह्मदयूत्र मित्युच्यते । तखयोजनं तु शक्तिपशिमकोणानां बद्रानिपूवंको- णानां च स्थलनिणयेनाऽनुपृव्यसिद्धिः । याम्या दक्षिणा दिक्‌ । स म्योदीची । तदृवृत्तमध्ये तियंगेखासप्तकं टिखेदिति फटितम्‌ । एवे सति प्रथमरेखायाः पृ्वस्यां कणिकाथ्रमावधिक एको भागः । सप- मरेखायाः पश्विमस्यां कणिकाम्रमपर्यन्तोऽन्यो मागः । सप्तरेवासंधिभूताः षड्भागा इत्यष्टौ वीथ्यः संपन्नाः । ताश्च समं स्यादिति न्यायेन प्रत्येकं चिञ्यङ्खलाः संपद्यन्ते । तन्त्रान्तरे तु कणिकावृत्तस्य पश्चचता- रिरादङ््लत्वेऽपि तदृवकरास्य पुनरष्टाचत्वारिंशद्विमागान्क्रत्वा तेषु नव रेखा टिखेदिद्युक्तम्‌ । देवी स्तुतोमेगङ्गावह्ीस्तुतेति प्रदर्यत इति । कटपयवगेमवैरिहि पिण्डान्त्यैरक्षरेरङ्ाः नेजे शय्यं ज्ञेयं तथा स्वरे केवठे कथिते ॥ इति प्रसिद्धया वररुविपरिभाषया देषीत्या्यक्षराणि । तेन देवीप- द्नाष्टाचत्ारशदेश्चा उच्यन्ते । तेषु नवभिस्तिर्थ्ेखाभिर्जातानां दश- [१ प्रविधामः [भी मार स्छ्ोन्नीतसेतुबन्धास्यष्याख्यानसहितः। ४५ मागाना परिमाणगोधकानि स्तुतोम इत्यादिद्क्षाक्षराणे। षट्‌ षट्‌ पश्च अयञ्जयश्चत्वारख्रयः षट्‌ षट्‌ षट्‌ च प्राण्दिक्कमेण दक्ष बीथ्यंशा मवन्तीति तदर्थः । पएतत्तन््रेऽपि हस्तमाच्रवृत्तस्या्टाचत्वारिशद्धा विभागे सप्येकैर्कोऽदोऽ्थाङ्लात्मकः संपद्यते । ताहश्ञाः षटरष- डंशाः प्रथमद्वितीययो्वीथ्योरषटमादितिसृषु च मवन्तीति तावति विषये तन्लान्तरसंवादः स्पष्ट एव । इतरांशेऽपि संवादो मूलतो ष्यक्ती भविष्यति ॥ ६५७ ॥ तु्वसुन्रं ततो टुम्पेन्मध्यांशः स्यादृद्विभागतः । त॒तीयपञ्चमौ नागमू्पांशो द्रशव्जितौ ॥ ६८ ¶॥ ` तेन मानेन सपैव वीथ्यस्तन्त्ेषु मध्यमम्‌ । चतुर्थं सूत्रं ठुम्पेन्माजंयेत्‌ । तेन सपैव वीथ्यः संपन्नाः । परंतु तासु चतुर्थी वीधीतरवीथ्यपेक्षया द्विगुणपरिमाणा मवतीत्याह-दहिमा- गत इति । मागद्रयात्मक एको मध्यभाग इत्यथः । षडङ्गुला तुर्यवी- थीति यावत । इदमुपलक्षणं रेखान्तराणामंशतो मार्जनस्य ! तन्बान्तरे तुतीयपञ्चमरेखयोमभ्यभागो गङ्गावलीव्युक्त्रयोदकश्षांशात्मक इह तु हादशांशात्मको मवतीत्यतस्तद्षिरोधं मध्यभागाभिव्धनेनोपदिशति- तुतीयपश्चमादिति । तुतीयवीथ्या नार्गांशांिञियवात्मकानष्टावंक्षा- न्कृत्वा पञ्चमवीथ्या भूपांश्ान्साधेसार्धयवात्मकान्षोडर भागान्कृ- त्वाऽषटस्वेकः षोडशसु चैक इति द्वाभ्यासंश्षाभ्यां वजिताविमौ भागौ कुर्यात्‌ ! तृतीयवीथीं स्वा्टमांशेन ह्वासयेत्‌ › पश्चमी वीथीं स्वषोडरशां शेन ह्वासयेदिति पयव सितोऽर्थः ॥ ६८ ॥ तृतीयवीथ्याः स्वाष्टमांशन्यूनीकरणं द्वेधा संमाव्यते द्वितीयसृच्स्य [ भ्रागपसारणात्ततीयसू चस्य 4) ]प्रत्यगपसारणाचे ति । पञ्चमकीथ्या नूनी करणमपि द्वेधा । तर्योहितीय एव पक्षोऽनुसर्तष्य इत्याह-तेन मानेनेति \ तृतीयवीथ्यां निःसारितं [यवचन ]यं पश्चमवीथीस्थः सार्धयवश्चेति सार्धयव- चतुष्टयरूपेण मानेन षडङ्गुलात्मकं मध्यभागं पुनरपि विवर्धयेदित्यर्थः त॒तीयपञ्चमरेखे एव प्राक्प्रत्यगपसारयेदिति यावत्‌ । कणणिकावत्तसंबन्धि नामष्टचत्वाररेकञदृकानां मध्ये योद्ाशैरमध्यमागस्तन्नान्तर इह तवर्धंय- वाधिकेल्रयोदशभिरित्यल्पतरमन्तरं मवति । ततीयवीथ्यामेवेकांशान्यून- भावस्तन्ताः तरे) अचर तन्त्रे तु तृती यपश्चमवीथ्यो्मिटित्वा न्य॒नमाव इति वेटक्षण्यं तु तन्त्रमेद्‌ान्न दुष्यति । यन्त ततीयवीथीस्थांशाष्टकफे पश्चमवीथी ४६ ` वामङेश्वरतन्बान्तमैतनित्याषोडशिकार्णवः-[ प्र °विध्रामः] स्थांशषोडशके च द्रौ ह्वावशो पार्थञ्षयेन न्युनी ऊर्यादिति स्याख्यान तत्तन््ान्तरेण भूयोषिसंवादापत्तेरुपेक्षितम्‌ । अघेदं बोध्यम्‌-प्रथमसूत्र- म्टाचस्वारिशद्द्धा विभज्य तद्कुमयमागे पुथस्पथगशच्रयमिति मिटठित्वा तस्य षड्भागान्भाजयेत्‌ । एवं सत्तमरेखायामपि । दहितीयरेखाया उम- यतः पश्च प्रश्चाशानिति दर्शशान्मा्जयेत्‌ । षष्ठरेखायां व्यु (त्‌)भयतश्च- तुरश्वतुरों ऽशानित्यष्टावंशान्माजयेत्‌ । तदुक्तम- आये द्वितीये षष्ठे च सप्तमे च यथाक्रमस्‌ । माजयेह्णमभोगान्ते जिपश्च तु न मार्जयेत्‌ ॥ इति । सोञ्यम्थो मध्यांश स्यादद्धिभागत इति चरणनोक्तं इति सुव्या- स्यम्‌ । कणिकामध्यगतसुत्रान्तरांशोऽपि विभागतस्तन्वान्तरोक्तगुण- मोगाख्याविमागाङुसारेण लृष्पत्‌ । स्यात्पदमीषद्थकं नियमार्थकं वाऽव्ययामिति तदर्थात्‌ । मध्यांश द्विभागात्मकत्वस्य तुर्यदूजलोपाद््थ- सिद्धसेन तत्कथनस्यानावश्यकलारिति दष्टव्यम्‌ । तृतीयस्य द्वितीयस्य त्वाद्यसूु्रस्य चान्तयोः; ॥ ६० ॥ प्रसारयेदधोधःस्थं ततः सूचद्रयद्रयम्‌ । भीमे सप्तमके सूते बह्मस्थाने च संगतम्‌ ।॥ ७० ॥ एवं सप्तानां सूत्राणां मध्ये यत्तृतीयं सूरं तस्यान्तयोः करणिकावृत्त- स्पुष्टयोः प्रान्तमागयोरारभ्य पश्चिमस्यां दिशि मोमपयन्तं सूदय भसा- रयेत्‌ । अघोधःस्थं शतिजिकोणानुगुणं यथा मवति तथा । भोमं नाम क गिकावृत्तम्‌ ! तथा यदद्िर्तयं सूत्रमस्पृष्टकणिकमुभयतोमाजतपश्च- पञ्चांशं तस्यान्तयोरारभ्य पश्चिमस्यां दिशि सप्तमसु्रमध्यमागावधि दे रेखे विलिखेत्‌ 1 ततो यदाधं सू्रमस्पृष्टकणिकमुभयतोमाजित निधि. मागं तस्यान्तयोरारभ्य प्रत्य्दिशि माजिततु्सू्राद्धःस्थाने बह्मसूचच . संगतं यथा भवति तथा रेखाष्टयं छिखेत्‌ । अयं च कोणः पञ्चमसूज्रम- ध्यमागाप्पू्ंस्यां दिशि किविदधिकयवत्रयोपरे मिपततीति बोध्यम्‌ \ अन्ये तु अन्तशशब्दस्त्रतीयस्येत्यनेनान्वयदृशशाथां प्रान्तपरः । द्वितीया- . दयाभ्वामन्वयदृशायां समीपपर इव्याहुस्तदयुक्तम्‌ । पर्व) प्रथमादि खा[णा]म॑रातोमा्जनस्य मृलाशूदीकरणेनास्मन्मत्रीत्या स्वैत्र प्रान्ता- थकत्वेनवेरूप्यस्य संभवतस्त्यागायोगात्‌ ।॥ ६९ ॥ ७० १ | एवं प्राच्येन सूत्रत्रयेण शक्तिच्रयमुत्पाय प्रत व्येन "तेन वदहूनिच्यमु- त्पादयति आपश्चमरदिति द्वाम्याम्‌- [्रविघ्रसःभीमास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः ४७ आपञ्चमाद्धःस्थारां जचयाणां चान्ततो नयेत्‌ 1 भोमे प्राथमिके सू विभान्तं च त॒तीयके ॥ ७१ ॥ सूघद्रयं चान्य तस्तु] उयच्नाण्येवं भवन्ति षट्‌ । चतुदंशारं देवेशि दकारं चाच सिध्यति ॥ ७२ ॥ यथा प्राच्यतियंयेखाच्रयप्रान्तेम्यः पश्वरेखे दे हे अधो नीते एव- मन्ये अपि द्वेद्वे सूत्रे पथ्चममारभ्याधःस्थानां याणां तिर्यक्सूत्रा्णां प्रान्तत ऊध्व नयेत्‌ । ततों यत्वष्ठ सूत्रमस्पु्टकणिकमुमयतोमाभितचतु श्चतुभागं तस्यान्ताभ्यां पाश्वेरेखे आकरष्य प्राच्यां प्राथमिकतियक्सूच- मध्यभागे योजयेत्‌ । ततो यत्छप्त्म॒सूच्रमुभयतोमार्जितानेचि मागं तद्‌- ग्राभ्यां दवे रेखे आङ्कभ्य पवैस्यां दिशि ततीयति्यक्सू्स्य मध्यमभागे मेटयेत्‌ । एवं रीत्या पाश्वरेखायुगलानि षड्भवन्ति । बस्तुतख्यस्रा ण्येवं मवन्ति षडिव्युजुषिमरिन्युक्त एव पाठः साधुः । एवंप्रकारेण शक्तित्रयवहनित्रयाभ्यां मन्वस्रवदहिर्दृहारास्ये दै चके संपन्ने मवतः ॥ ७१ ॥ ७२॥ अथान्तदशारं द्वाभ्यामाह- सूचादद्धितीयकासखष्ठाष्ह्यसूचस्य पार्वयोः । सूद्रयद्रयं देयमधरध्वक्रमात्मकम्‌ ॥ ५२ ॥ तत्कोरिसंगतं पश्चात्सूच्रयुगमं प्रसारयेत्‌ । दशारं देवि संसिद्धमेतचक्रं ततीयकम्‌ ॥ ५४ ॥ ध क क. स दितीयसूच्स्य प्रान्ताभ्यामधो द्रे रेखे पूर्वमेव लिखिते इति पुनस्ततो रेखारम्भासंभवान्मध्यभाग एवाऽऽक्िप्यते । तेन द्वितीयसूस्य मध्य- मागादारभ्याधोभरुख्यो रक्षेवायुकोणाभिमुख्येन द्वे रेखे टलेश्ये । तयो. रवधिमाह-बह्यसूत्रस्येति । प्राक्पत्यगायतं यद्भद्रं तस्य पाश्वयोः पाश्व॑द्रयवर्तिरेख(व धिकतयेत्य्थः । सप्रतंिखितशक्ति्रये या मध्य शक्तिस्तदीयपाश्वेरेखाद्रयावधीति यावत्‌ । एषं षष्ठसूच्रस्यापि प्रान्ताभ्यां रेखाद्रयस्योष्वक्रमेण लिखितत्वात्तन्मध्यमागादारभ्यैवेश्ञाथिकोणाभिमु- ख्येन द्वे रेखे छिखेत्‌ । तयोरव धिस्तु साप्रतंदिखितवहूनिन्नये यो मध्यमो वद्रानेस्तदीयपाश्वद्रयमेव । तदिदमव धिद्रयं तन्त्रेण बोधयितुं बह्मस्‌ञ्स्य पाश्वयोरित्युक्तम्‌ । कजवस्तु--दितीयसूच्स्य षष्ठसू्रस्य च यो मध्य- भागस्तस्य बह्मसूचस्पृष्टत्वात्तत्पाश्वयोरित्यनेन तन्त्रेण बद्रनिप्राक्रोण- रशक्तिप्रत्यक्नोणयोरेव स्थाननिदेश इति व्याचक्षते । एवं सूव्रहयदर्य ४८ वामङ्ेश्वरतन्वान्तर्मतनित्याषोडरिकार्णवः--[ एम र विश्रामः] द्रवा पश्चाद्नन्तरं सूखयुग्मे तिर्थक्सू्नयुगलं प्रसारयेत्तियण्ठिखेत्‌ । हितीयसूत्रमध्यारन्धवद्रनिपाश्वंदूयरेखाकोरिस्पुष्ट पञ्चमसूत्रादुपरि यवच्न- यपरिमितष्ेशावर्तिं च यथा भवति तथा तिर्यक्सूत्ं वििख्य वर्धि साधयेत्‌ । षष्टसूजमध्यारब्धशक्तिपाश्वरेखाद्रयाय्रस्पशि तुतीयसूत्रादधो यवज्यपरिमितदेशबवति च यथा स्यात्तथा तिर्यक्सु विलिख्य शाक्त साधयेदिति यावत । एवं कृते सति यद्यपि षटरूकोणमेव मवति तथाऽपि षट्फोणस्य विदिस्वतुष्टयेऽपि चत्वारि अयस्राणि पूर्वमधसिद्धानि षटूकोणपार््वरेखामिरेब पर्णानि जातानीत्याक्शयेनान्तव॑श्षारं मन्वच्रापे क्षया तुतीयं चक्रं सम्यकसद्धमित्युक्तम्‌ ॥ ७३ ॥ ७४ ॥ अथ वुकोणत्िकोणचके द्वाम्यामाह- सुत्रात्पशच्चमकान्मध्याद्न्यत्सूवह्यं नयेत्‌ । ऊर्ध्वा धोमुखमध्यस्थञ्यस्रमर्मद्याव धि ॥ ७५ ॥ दयात्ततीयकं सच्चं तयोरन्योन्यसंगतम्‌ । एवं चतुर्थमष्टारं मध्ययोनिश्च पञ्चमी ॥ ७६ १ पश्चमसूचस्य मध्यमागादारभ्यैशानयेयामिमुख्येन दहै सूते टिखेत । बृक्षात्पतत्य्यात्यततीत्यादाविव क्ियावृस्योमयोरप्यपादानत्वम्‌ । अना- वृत्तौ वृक्षपदस्येव तत्संबन्धिनि ठक्षणा । तयोरवधिमाह-ऊर्ध्वति । ऊर्वी धोुखशब्दाभ्यां साप्रतंटि खितषट्कोणमुच्यते। तन्मध्यस्थं य्य प्रथमशक्तिरूपं तत्पाश्वरेखयोः प्रथमवद्धिपाश्वरेखाभ्यां संबन्धात्संिद्रयं तयोरेव द्वितीयवहिपार्श्वरेखाभ्यां योगे तुतीयशक्तिप्राच्यरेखयाऽपि योगान्मर्मष्यं चास्ति । ताहश्मर्मद्वयाधःसमीपदेशो लक्षणया निद र्यते । तदव धि छिखेदित्यथंः । वस्तुतस्तु संधिरेव मर्मपदेन लक्ष्यते । तस्यैव भाविमर्मत्वादिति युक्तम्‌। ततस्तयोः पार्श्वरेखयोरन्योन्यसंबद्दं यथा स्यात्तथा सूं ति्यस्सू्चं दद्यात्‌ । तच्च पाश्व॑रेखाद्रयमपेक्ष्य ततीयं मवतीति । एवं सति चतुदंशारमारभ्य गणनायां चतुर्थं वसुको णात्मकं पञ्चमं मध्ययोन्यात्सकं च चक्र सिध्यतीत्यस्यापकषंणान्वयः ॥ ७५ ॥ ७६ ॥ एवं सिध्यति देवोशि सर्वचक्रं मनोहरम्‌ । तच्छक्तिपश्चकं सरष्टा लपेनाथिचतुष्टयम्‌ ॥ ७७ ॥ पश्चशक्तिचतु्वहिसंयोगाचक्रसंभवः । . १ ख. एप । [परणविघरामःभ्रीभास्कररायोन्नीतसेतुबन्धाख्यव्याख्यार््गसदिवः। ` ४९ सर्व कणिकान्तर्मतं चतुर्दशारादिशिन्द्रन्तम्‌ । दिन्दे -ककटकरेन कर्मणकावृत्तनिर्माणदृशशायामेव सिद्धात्‌ ! अथवा-चिकोणे बैन्दवं श्टिष्टमष्टारेऽशटदलाम्बुजम्‌ । दृश्ारयोः षोडशारं भूगृहं भुषनाश्क ॥ इतिबह्यण्डपुराणोक्तरीत्या चतुणा चक्राणां पचस चक्घेष्वन्त्मावा- भिप्रायेणेतावत एव सर्वचक्कभिति व्यपदेशः । एतेन बहिरन्तर्दशारथो- द्वितीयतुतीयावरणत्वाभ्यां व्यपदेशी दूरे करिष्यमाणो संगच्छेते । सवंपदेन न्यूनमाचन्यवच्छेदो नाधिक्षस्येति तु केचित्‌ । आस्माभिमुखता सुशिस्तादृशायं शक्तेपश्चक, पराङ्मुखता टपस्ताहशायं वद्रनिचतु- एयम्‌ \॥ ७७ ॥ | एवं नवानायुक्तरीत्या सम्यग्योगाचकरोत्पत्तिः । ततनैकमश्कं देवि द्रे दृश्ारे चतुर्दशा ॥ ५८ ॥ चतुर्दशा दशद्दम्टावेकं महेश्वरि । स्िसंहारयोगेण शक्तिस्थानान्यनुक्रमात ५ ७९ ॥ स्थितानि चिपुराचक्रे यद्रोधाद्धैरवो भवेत्‌ । एकमित्यादिना सृश्क्रमेण भिचवत्वारंशतस्िकोणानां गणनम्‌ । चतुर्दरोत्यादिकिं तु संहारक्रमेण । शक्तिस्थानानि भिकोणानि । यत्तु सौोन्दुर्यलहयप चतुश्चत्वारिशद्रखदटकलास्रधिवलयेत्यादिगणनं तद्धिन्दु- साहित्याभिप्रायेण । चयश्चव्वाहिदित्येव वा तच पाठ इत्यविरोधः 1 ॥ ७& । ७९ ॥ यस्य चक्रस्य बोधात्साधकोऽपि भैरवः परमशिव एव मवति । अचर द्विविधऽपि चक्रोद्धरे भिन्दौः कण्ठरदेणान्रुक्तिस्तु यच्च कास्यप्रयोग- विशेषेषु पर्णं चक्रस्य नवयोनिचक्रमाच्स्य वा द्वितीयपटले चतु्थंपरटे च विनियोगो वक्ष्यते तन्न॒ मध्ये टेखनीयांशस्य चिन्तनीयांशञस्य वा विधानसच्वे बिन्दुरहितस्यैवोपस्थित्यर्था, तदसस्ये व्वर्था्न्ुप्रातिः सवशुन्यस्यैव बिन्दुरूपत्वादिति । | बहिः पद्मद्वयं कुर्थाद्टषोडशकच्छद्म्‌ ॥ ८० ॥ गुणव्रत्त ततः छुयाचतुरच्रं च तहुहिः ! चतुद्रारसमायुक्तमेवं स्थाचक्रमुत्तमम्‌ ॥ ८१ ॥ बहि्भध्यमं तुतीयभागमभितो द्वादशद्रादश्चाङ्गुले भूमाभे । तते द्वितीयभागं हस्तात्मकं परितो यथोचितभागे । तदित्यादि ५० वामकेश्वरतन््ान्तगेतनित्याषोडरिकार्णवः-[ रप्र रविश्रामः| क्षि विद्रना(यवा) धिक्षेकादशाङ्ग्लभूभागे । एवं सति शक्त्या शलक्तेमि- त्यादिपवोौक्तप्रकारपेक्षयो त्तमे सुलमटेख चरर भवतीत्यथः । मध्यस्य कर्णिकावृत्तस्य यावती क्षे्नफलसंख्या यवयूकादिपरमाण्वन्तानां भवति तस्याः सकाशाञ्जिचत्वाररिशञ्चिकोणानाक्रान्तमूमागक्षे्नफलसंख्यासप - नीयावशिष्टायाश्िचत्वारिशाता षिभमजने या ठब्धसख्या मवति ताकद्धिरयवादिभिः प्रमितायाः प्रथमरशक्तेर्भिर्माणस्य निपुणतरगणका- यण्येकसाध्यप्वेन प्रथमप्रकारस्येतरेषां इुस्तरत्वादिति भाषः एते च सप्तदश श्टोकाः कस्यां चिङ्ीकायां न हश्यन्ते । अन्यस्यां दरयन्ते च ॥ ८० ॥ ८१ ॥ एवं चक्रोद्धारमुपदिश्य वक्ष्यमाणप्जोपोदयाततया भन्ोद्धारसुप- दिशति संस्थिताञ्रत्याङिना चतुश्चलाररिशता त्रेडोक्यवशकारिणी- त्यन्तन- संस्थिताऽच महाचक्ते महाचिपुरसन्दरी।! ` शुणु देवि यथा साऽत्र प्रज्यते साधकोत्तमैः ॥ ८२ ॥ बाणलिङ्खादौ हि सार्वकालिकं शिवतेजःसांनिध्यम्‌ । पाष्थवालि- ङ्द तु यावदुर्चनकालमेषवेति स्थितिः । प्रकृते तूमयथाऽपी तिद्योतनाया- रेति वारद्रयं निर्दशाः । तेन स्थर्णादिनिमिते चक्रे सार्वकालिकं देव्याः सांनिध्यं, मुवि लिखिते तु यावदुर्चनकालभिति सिध्यति । ततश्चाऽऽ टिखेखथमं चक्रमिति वक्ष्यमाणवेऽपि न ठचैव एजाऽपि तु स्वर्णादि. निभितेऽपीति ध्वनितम्‌ । स्वर्णाध्ाधारमेदेन सांनिध्ये कालमेदास्त- न्त्रान्तरे इश्यमाना अग्यत्ुपता एवेति दटव्यभ्र्‌ । पतेन महाचक्रराजं सिन्द्ररङुङ्डुमटिलखितं चामीकरकटपोतपञ्चलोहरत्नस्फटिकादयुत्कीर्णं वा निवेशयेति कल्पसूत्र मुपपद्यते ॥ ८२ ॥ चज्र प्रथमं वशिन्यादिवाग्देवताष्टकमन््ानुद्धरति- वगानुक्रमयोगेण देवताष्टकसंयुता 1 अवर्गः प्रथमो देवि वशिनी तत्र देवता ॥ ८३॥ अकचटतपयजशाख्यवर्गाणामनुक्रमेण संबन्धोपटश्ितवशिन्यादिवाग्द- वताष्टकेन युक्ता सेति पूर्वान्वयि । अवर्गः षोडशस्वरात्मकः प्रत्य- क्षरं बिन्दुयुक्तः । शिन्दुयोगं एवेना बीजतायोगात्‌ । अत एव शुद्धमा- = तुकान्यास एकेकचिन्दुयुत; । सबिन्दुकमातुकान्यासस्तु द्विदिबिन्दुयुत [१ प्रणिघ्रामःभीभास्कररायो्नीतसेतुबन्धाख्यव्याख्यानसहितः! ५९ इति गुश्युसेकषेयः संप्रदायः । एवमुत्तर कवगीदिमाज निरदशेऽपिं सबिन्दुकतोहनीया । अत एव वशिन्यादिन्यासप्रकरणे कल्पसू्ं स्व॑र वगांणां बिन्दुयोग इति । करिष्यभाणवाग्मवपाङ्चापादिबीं जोद्धारेऽ प्येवमेव बिन्दुयोगो द््टव्यः ॥ ८३ ॥ तत्परस्तु कवर्गोऽयं तच्च कामेश्वरी स्थिता । मोदिनी तु चवर्मस्था टवर्ग विमला स्पृता ॥ <४ ४ अरुणा तु तवर्गस्था पवर्गे जयिनी तथा । सर्वेश्वरी यवर्गे तु शवर्गे रौोटिनीति च॥ ८५ ॥ एता वगांटके सम्यगष्टावेव हिं देवताः । अविताः पुरुषस्याऽऽश्ु प्रकुवंन्ति वशं जगत्‌ + ८६ ॥ कवगादुयः पश्च पश्चवणौः । यवर्गश्चतुर्वणेः। शवर्मः षटवणंः ४ अत एव यादिचतुष्कं शादिषट्कभिति कल्पसू्युपपद्यते । यवगंषवग- योरपि पश्चपश्चवर्णात्कमैवेति तु केचित्‌ \ तदर्णवसंहितादितन्बेमंहो- दृध्यादिवहुयन्थेश्च विरुद्धत्वादुपेक्ष्यम्‌ । कोटठिनीपश्चमं देर्वत्टुन्तत्छ न्थ- विरोधस्तु तपरैव परिहरिष्यते ॥ ८४ ॥ ८५ ॥ <& ॥ अथ वरिन्यादीनामस्ाधारणामि बीजामि कमेणोद्धरति- उद्धरेलखथमं रेफं तदधः कुरिलान्तकम्‌ । तदप्यवनिबीजस्थषष्टठस्वरसमन्वितम्‌ ॥ ८७ ॥ ऊर्ध्वमर्धन्दुषिन्द्राठ्यं कारयेत्परमेभ्वरि । एतन्न वशिनीबीजं योगिनीनां मुस स्थितम्‌ ॥ << ॥ आदौ रेफस्ततः कुरिलान्तकः । कुर्लिः पवगद्धितीयः फकारः ! फः शिखी इटलि धूम्रा वामपाभ्वों जनार्दन इति मातुकाकोज्ात्‌ । तस्यान्ते क्थिमानो बकारः । स्वार्थे कन्‌ । यद्यप्यधस्ता्निरूपितम्र्ध्वं वक्ष्यत इत्यादाबध्वां धःराब्डौ परपूर्बोचार्थवाचकत्वेन प्रसिद्धो तथाऽपि प्रकृतेऽधःशब्दों न पूर्वोचार्यपरः । तन्वान्तरविरोधात्‌ । अपि तु प्रथम- वर्णाधो द्वितीयवर्णटेखनस्य ठिपिसंप्रदायसिद्धत्वात्परोज्ायपर एव । तदपि रेफबकारोभयमपि अवनिबीजे प्रथ््यक्षरे तिष्ठति \ ठमित्यस्य समुदायस्यैव पुथ्वीदीजतवेऽपि प्रकते संप्रदााहकाररूपं व्यश्ननमेव ग्राह्यम्‌ । तस्स्थमित्यनेन बकाराधा लकारलेख उक्तः \ लो मांसं पृतना पृथ्वी माधवी शराकनामक इति कोशः । ततः षष्ठस्वर ऊकारः । तदुत्तरं १. मानवा । ५२ . वांमकेश्वरतन्त्रान्तर्मतनित्याषोडरिकाणवः-[ शप्र तविश्रामः भिन्दुरमुस्वारः । ततोऽधचन्द्रौ नादः । अर्धचन्द्रलक्षणं च षष्ठे पटले वक्ष्यते । अत्र हि नादुबिन्दुसहिताक्चरलेखेऽक्षरश्िरस्यर्धेन्दुं विठिख्य तदुपरि जिन्दुिख्यत इति लिपिसंप्रदायः । तदभिप्रायेण सृके बिन्द्र्थ- नदरोव्युक्कमेण निशः । अत एवोध्वैलब्डः परोचायपरः संमवन्नप्यक्षर- शिरोभागररत्ेनैव व्यास्येयः! अत एद च स्पष्टं सोदिनीषीजोद्धारे वक्ष्यति-अर्न्डुमस्दकाक्रान्तं शिन्युनोपरिभूदितमिति । यद्रा, अर्धै- नद्ृत्तरको पिन्डुरिति मध्यमपदलोपी समासः । वस्तुतस्तु-अवनिबी- जस्थपदेन टकाराकारङिन्दुनाद्ाल्मकसद्ुदाये विहिते छकारोत्तरांशस्य षष्ठस्वरवि धिनाऽपवाद सत्यनेन रिन्डनाद्योः परतिपरश्चवमाचं श्यत इति यथाप्राप्तस्यैव पुनर्धिधावस्य तात्पर्य न क्रमा्ञेऽपीत्यदोषः । तेन रेफब- कारठलकारोकारानुस्वारनादैः क्रमेण षटि कलृभित्याकारकं व शिनीबीजं मवति । तदिदं योभिनीनां तद्रावकवशिनीपदस्य मुखे स्थितमारम्भे प्रयोज्यम्‌ । इदमुपलक्षणं काभेश्वयांदिबीजानामपि तत्तद्राचकपदारम्भे प्रयोक्तव्यतायाः । तद्भिप्रायेणेव योगिनीनामरपि बहुवचनम्‌ । एतद्रखा- देव च तत्तदरीजोत्तरं तत्तक्नामापि प्रयोक्तव्यमिति सिध्यति । तच नाम वाग्देवतापदोत्तरकम्‌ । कल्पसूनानु सारात्‌ । तेनैकैको वर्म एकैकं बीजमे- केकं नामेति वर्मबीजनान्नां कमेणोचारं शिद्धरम्‌ । योगिनीनां वशि- न्यादिबीजाष्टकस्य शुखे स्थितं तेषु प्रथम मित्यर्थ इति केचित्‌ योगिनी- भिजंप्तमित्यथं इत्यन्ये । एवं शिवाश्िषिन्दबो देवीस्यादिना हष्टेखारमा- तकद्वितारयोगः स्वेषु शक्तियोगः कार्यं इति वक्ष्यते । स च छ्ुत्तक्रमेषु वगाद्षु मध्यभागे निवेष्टु्श्षस्यत्वादन्ते च वचनान्तरेण सप्ताक्षरी- योगस्य बिधानादादाेव कार्यः । अत एव बहिर्दृशारस्थदेवतपूजा- कथनावरूर आद्यरिययेति द्विताया निदेश उपपद्यते । अन्ते तु पादुकां पूजयामीति सत्ताक्षरः पाहुकामन्बो योज्यः । तदुक्त तन्वराजे-एवं सप्ताक्षरी प्रोक्ता शक्तितन्येवु सिद्धिदेत्वारभ्य- स्वांसामपि शक्तीनां देवतानां च नामभिः ।\ ` योजयेन्नामपृवां सा सिद्धये साधारमाऽन्यथा ॥ इति । = . यत्त॒ दक्षिणामूरतिसंहितायां सत्तविके पटले स्मर्यते- अत्युपहवरमेवेद ज्ञाला चक्रं समर्चयेत्‌ । पादुकां पूजयामीति नमस्कारोऽथवा भवेत्‌ ॥ स्वाहा होमे तपण तु तपेयामीति संस्मरेत्‌ ॥ इति, [श्रन्वित्रामः]भीभास्कररायोन्नीतसेतुबन्धास्यव्यास्यानसहितः\! ५३ तत्र °पादुकामन्वनयःशब्दुयोधिकल्पनेऽपि कल्पदजानुसाशन्न्यासे नमःराब्डोऽचने सत्ताक्षरीति व्यवस्थितविकल्प ज्ञेयः) तथा च सूवपथ- नमःस्थाने पजामन्वसंनाम इति । कादिमिते तु-शक्तितन््ाह्हिभूततन्त्रे तु नमसा स्थितिः । इति व्यवस्थोक्ता । । तेनहीशीअंओंईइईञउंऊक च्छद्र ओं ओ अं अः व वरिनीवाग्देदतापाहुकां पूजयामीत्याकारकञख्रयश्िशदक्षरो वशिनी- पुजामन््रः सिध्यति । एतदन्ते नमःपद्प्रयोगः प्द्धतिकाराणां त समुचये मानाभावात्सहिताद्युक्त रिकस्पषिरोधाच्च नाऽडदेयः । एवयुत्तर- जापि द्रष्टव्यस्‌ ॥ ८७ ॥ << † हितीयवगंप्रथममिन्द्राख्दं महेश्वरि । अधस्तान्नाभस बीजमाग्रेयस्थं समुद््ररेत्‌ ॥ ८९ ॥ चतुथस्वर्सयुक्त रिन्दुखण्डन्द्रलंकृतम्‌ । एतत्कामेश्वरीबीजं जेलोस्यक्षोभकारकम्‌ ॥ ९० ॥ द्वितीये कवग प्रथमः ककारः । सामान्ये नपुंखकम्‌ । अक्षराभिप्रायं वा उद्धरेदित्यनेनान्वयाहि तीयान्तं दा स ककार इन्द्रं लकारमारूढः । लकारस्याधस्तात्परतो नाभसं गगनसंबन्थि बीजं हामिति समुदायः ॥ हः रिवो गगनं हंसो नागलोकोऽस्बिकापतिः । इति कोशात्‌ । श 0, तद्रीजमाश्चेयस्थं रभित्यशिषीजस्थम्‌ रो रक्तः क्रोधिनी रेफः पावकस्तेजसो महः ॥ इति कोशः । अथि्देवताऽस्वाऽशय्रेवम्‌ । अ्रदंक । अजाऽ्थ्येये तिष्ठतीत्यनेन बीजयोय)गोक्तः सस्वरयोश्च स्वतन््योस्तदसभवादकारदिन्दुनादा उभयोस्तन््रमिति सिध्यति । सविशेषणे हि विधिनिषेधौ विशेष्ये बाधाद्विशेदणसुपसंक्षामत इति न्यायात्‌ । नामसबीजायेयश्ञब्दा व्यओ- नमाचपरा इत्यपि केचित्‌ । समुदाये हि दृष्टाः शब्दा अवथवेऽपि हश्यन्त इति न्यायादिति तदादयः एषमुत्तरच्ापि न्यायो व्याख्यामेदों वा संचारणीयः । अचर प्रथमस्वरमा्रमपवदति-चतुथंति । चतुथस्वर ईकारः ! तेन कलृह्वीमिति कटात्मकं बीजं मवति 1 ततश्च ह्वीं श्रीक खगं घंङ कल्ह्ीं कामेश्वरीवाग्देवतापादुकां पूजयामीति जयोविज्ञ- त्यर्णः कामेश्वरीमन्नः । अत्र वशिन्यादिमन्बाणामङ्कत्वं पश्चदश्षी विद्याया एवं प्राधान्यम्‌ 1 प वामकेग्वरतन्त्ान्तमेतनित्याषोडशिकार्णवः- यर रविश्रामः] अतः प्रधानिद्ेयं चिपुरा परमेश्वरी । । इति चतुर्थपटले वक्ष्यमाणत्वात्‌ । ततश्चाङ्कषु फलश्रुतिर्थवादः स्यादितिन्यायेन ओटोकषयक्षोभकारकभित्यादेरर्थवादत्वमेव यद्यपि मवति तथाऽपि वशिन्यादिमन्त्रमान्रोपासनायां तेषामेव प्राधान्यात्तदभिप्रा- येण फटश्रुतिः स्वाथंतात्यधिकाऽपि संभवति । अत एवाऽऽगमान्तरम्‌- एकञ्च तत्परार्णां च मन्वाणां शेषरेषिता । यद्यपि स्यात्तथाऽप्येते मन्वाः स्युः स्ंसिद्धिदाः॥ इति † अङ्कखेनोपास्यमानानामपि विद्यानां फएलटमस्त्येव । अङ्केषु फलश्रति- रिति न्यायस्य श्ष्ककर्भविषयत्वाठ्‌ । तदपवादायेव स्वामिनः फल- शुतेरित्यात्रेय इत्युत्तरमीमसिाधिकरणप्रव्तेः । मासाथिहोच्रादीर्नां श्त"“=स्यिनामयनं प्रत्यङ्कतेऽपि स्वतन्तायुष्ठाने प्राधान्यस्य स्यायसि- द्वस्याप्वादायेवेकन्च तत्पराणाभिप्पुक्तवचनप्रवृत्तेरिति तु मन्त्रदेवताप्र काश्चकारा आहुः ॥ ८९ ॥ ९० ॥ अरुणापश्चमस्याधो वारुणं विनियोजयेत्‌ । तद्धोऽपीन्द्रबीजं तु सवोध्वमिपरं पिये ॥ ९१॥ अर्धेन्दुमस्तकाक्रान्तं बिन्दुनोपरि भूषितम्‌ । एतत्तन्मोदिनीबीजं सवंसत्ववशंकरम्‌ ॥ ९२ ॥ अरुणावर्भस्तवभेः । अरुणा तु तव्गस्थेत्युक्तेः । ततन पश्चमो नकारः \ वारुणं वकारः। वो वाणी वारुणं मेद्‌ उत्कारीशोऽभमिरुद्धकः । इतिवचनात्‌ । इन्दबीजं लकारः । सर्वस्माढुक्ताक्षरसयुदायाद्ूर्ध्वमनन्तरमिपरमिः कारात्परं चतुथस्वरम्‌ । तेन न्वलीमिति कीजम्‌ । मोदिन्यादिसर्वेश्वयंन्ताः पश्च मन्वाः प्रत्येकं द्वार्षिक्व्यर्णा वेदितव्याः ॥ ९१ ॥ ९२ ॥ वायव्यमिन्द्रबीजस्थं षष्ठस्वरसमन्वितम्‌ । अधन्दुमस्तकाक्रन्तं पिन्दुनोपरि भूषितम्‌ ॥ ९२ ॥ एतत्ते कथितं देवि विमलाबीजावेगहम्‌ । सवंपापक्षयकरं सवापद्रवनाङनम्‌ ॥ ९४ ॥ वायुदेवताऽस्य वायघ्यं यीजम्‌ ! बच्वतुपिद्धषसो यत्‌ । यो वाणी वश्रुधा वायुर्विक्रतिः परुषोत्तमः । इति कोश्ायकारः य्टूमिति बीजम्‌ । विय्रहमिति सामान्ये नपुसकं बहूवीहिरेव वा । #॥ ९३ \॥ ९४ ॥ [भग्रगविघ्रामः)भीमास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः।! ५५ जकार काटमारूढं तदधो ज्वलनाक्षरम्‌ चतुथस्वरसंयुक्त भिन्दुनादसमन्वितम्‌ ॥ ९५ ॥ एतत्तदहणाबीजमरूणं सवंमोहनय्‌ । कालो मकारः, भः काली क्खेशितः कालो महाकालो यमोऽन्तकः । इति कोशात्‌ । ज्वटनाक्षरं रेफः । तेन ज्म्री मिति बीजम्‌ । अच मन्त्रे बीजस्या- रणापदेन न संधिः ॥ ९५ ॥ शिवबीजं तदादिस्थमधस्ताचेन््रवारुणौ ॥ ९६ ॥ वायत्यम्रुपरोद्धिन्नं संयोज्य परमेश्वरि जयिनीबीजमेवेद्‌ं कलाबिन्दुषिभूषितम्‌ ॥ ९७ ॥ शिवबीजं हकारः 1 तस्य हकारस्याऽऽदिः सकारस्तस्स्थम्‌। हसयोरध- स्तादिन्द्रौ ठकारस्तदधो वारुणो वकारः ! ततो बयव्यं यकारः । तदि~ दुमुपरेणोकारषष्ठस्वरेणोद्धिन्न, कला नादस्तेन बिन्दुना च युक्तं जयि- नीबीजं नामादिसपताक्षर्यन्तैः संयोज्य वदेदिति शेषः । तेन द्स्त्ब्यूमिति बीजं मवति ॥ ९६ ॥ ९७ ॥ उद्धरेन्मोदिनीवर्गे चतुर्थं परमेश्वरि । अधः कालाश्चिवायव्यान्क्रमेण बिनियोजयेत्‌ ॥ ९८ ॥ दी घायुर्बीजसंयुक्तान्यथानुक्रमयो गतः । उपरीश्वरमिन्द्रन्तानेकञ पिमियोजयत्‌ ॥ ९९ ॥ एतत्सर्वेश्वरीबीजं सर्वतरैवापराजितम्‌ ॥ मोदिनीवगंश्चव्गः । मोदिनी तु चवर्गस्थेत्युक्तेः ! त चतुर्थं ्चका- रमुद्धत्य तदधः क्रमेण कालछाथिवायन्यान्मकाररेफयकारानुपारि दीघोयु- तीजेन षष्ठस्वरेण संयुक्तान्‌, ईश्वरो नादो बिन्दुश्चान्ते येषां तानेकज योजयेदेकी कुर्यात्‌ । ऊ दीपिका रतिः शान्तिः क्रोधनो मधुसूदनः । अधीशः कामचारश्च दीघायुर्वामकणंकः ॥ इति कोरः । अधमाचेश्वरो नादः कलार्धन्हुः सदाशिवः इति च । तदिद सर्वेभ्वरीबीजं यथानुक्कमयेगतो यवर्गनामपादुकामन्बादिक- भानतिकमणेनोपटक्षितं पूजायां बिनियोजपेदित्यर्थः 1 तन इम्न्यमिति- दीजविशिष्टो द्राधिरात्यणों मन्तो भवति ॥ ९८ ॥ ९९ ¶ ५६ वामकेश्वरतन्त्रान्तर्गतनित्याषोडशिकार्णवः-[ र यविश्रामः]| कोलि नीपश्चमं देवि कालबीजोपरिस्थितम्‌ ॥ १०० ॥ सर्वाधस्ताडपि तथा बदहूनिबीजंः नियोजयेत्‌ । चतुथस्वरसयुक्तं नदेन्दुसमटंक्रतम्‌ ॥ १०१५ एतद्वीजवरे भद्रे कोठिनीरूपमास्थितम्‌ 1 कौलिनीवर्भः सकासदिषडक्चषरात्मरो वर्गस्तत्र वकारस्येव पश्चम- त्वेऽपि तस्य लकरिणामेदाद्रीजघटकसेन स्वतन्जतया ठककारमिरदैशस्य तन्त्रेषु प्रयेणायुपलम्माच्च तत्परित्यागेन गणनायां क्षकारात्मको मेरुरेव पञ्चमो भवति! अथवा कौलिनीति शकारनामेकदेशः । शकारनामस् कुलकोलिनीशब्डस्य पाठात्‌) तस्मात्पश्चभ इति षिथहे ल्यब्लोपे पञ्चमी ) शकारं परित्यज्य गणनायां यः पथ्वम इत्यर्थः । तेन सह षष्ठ इति यावत्‌ । यद्रा कौलिन्यारिपश्चममित्यत्राऽऽदिपदस्य मध्यमस्य लोपी समासः । कौरलिन्याददिपदै वतदगुणसंविज्ञानो बहुवीहिः । शकार आदिर्येषां षकारादीनां ते कोलिन्याद्यः षकाराद्यः पश्चेत्यथः । तेषु पश्चमः क्षकार इति । यद्रा कौोलिनीति देवीविशेषणं संबुद्धिः । देपश्च- मभिति च्छेदः 1 ईकारः पञ्चमो यस्मादिति विहः । मातुकाचक्रे क्षकारोत्तरं पुनरकारादिगिणनायामीकारस्य क्षकारपश्चमत्वादिह क्षकार ईंपश्चमपदेन सुय्रहः । यत्तु कौलठिनीवरंः षवर्भं इति मूर्धन्यादिवर्गपरसे- नार्थरलावटठीकतां व्याख्यानं तच्छवर्गे कोलिनीति चेतिगृर्वयन्थविरु- द्धम्‌ । वस्तुतस्तु--तन्बराजे सर्वश्वरीकौलिन्योयंकारषकारादिपश्चपश्चा- क्षरयोगस्याज्मीकार।त्तद्रीत्या कोलिनीपञ्मपदेन क्षकारस्य निदेशमा- चम्‌ । तन्मन्ययोस्तु यारिचतुस्शषक्षादिषरकयोग एव कार्यः । अन्यथा पू्॑यन्थ[स्य] योगविधानकफकस्य विरोधापतेः । अस्मादेव निदैशा- उज्ञापकाद्रिकल्पेन तन्राजपक्चस्याप्यनुष्ठानमनुमतमित्यपि सुवचम्‌ 1 तेन प्रथमं क्षकारस्ततः काटगीजं मकारस्ततो वहधिषीजं रेफएश्चतुर्थस्वर दकारः 1 इन्हुरनुस्वारः । बिन्दुः शुन्यं पश्चदश्ोऽनुस्वारश्चन्द्रनामकः । इतिं कोल्ञात्‌ । तथा च क्ष्रीमिति बीजम्‌ । चयोर्धिशव्प्णः कोलिनीमन्ः । यत्पक्ष दवाविशव्यर्णस्तदा पवेभन्नरल्लयोविशत्यण। ज्ञेयः ॥ १०० ॥ १०१ ॥ एर्व वाग्डेवतामन्वाषटकोपसंहारपूरवकष चलोक्यमोहनाडिवक्षेभ्वरीम- न्त्रा्परतिजानीते- एवमेतानि बीजानि करमादष्टो महेश्वरि ॥ १०२॥ [प्रनविामःभ्रीमास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः। ५७ कथितानि मयेदानीं शण विद्याङ्करूपिणीः 1 करद्युद्धिकरी विद्या तथाऽङ्न्यासरूपिणी \॥ १०३ ॥ आत्मासनगता चापि तथा चक्रासनस्थिता । स्वेमन्तासनगता साध्य सिद्धासनस्थिता ॥ १०४ ॥ देव्याबाहनविधाऽपि गूलविधां चणु प्रिये ॥ विद्यायाः पञ्चदश्याः प्रधानदेवतामन्बस्याङ्करूपिणीरशे वयाः लषु नवमीं मूठ विधां प्रधानविद्यां च श्ण्विति संबन्धः । अष्टावितिपदस्य काकाक्षिन्यायेचान्दयात्‌ । एवमेत द्विद्याष्टकं महामाय देष्यङ्कभूतमाचक्षत इति श्रतेः । अङ्करूपिणी रिव्यनेन प्रधानजपान्तेऽङ्गमन्वा अपि जप्तव्या इति ध्वनितम्‌ । करश्द्धिकरीत्यादीनि मन्वाणां कमेण नामानि। अङ्गन्यासरूपिणीत्यनेन मूल विद्याषडङ्कन्यासे तस्या विभियोग इति ध्वनितम्‌ । एतासु नवसु सप्तमी विदा मूर्तिषियेव्युच्यते । सा चेहैव वक्तव्याऽपि स्वतन्धलतात्मयोजनान्तरध्वननाथं बोतरतन्ये वक्ष्यत इति ना परिगणिता नाप्युद्धूतेति व्र्टव्यम्‌ ॥ १०२ ॥ १०३ ॥ १०४ ॥ वाग्भवं प्रथमं देवि कामराजं द्वितीयकम्‌ ॥ १०५ ॥ शान्तान्तं कादिसंयुक्तमेकारान्तान्तयोजितम्‌ । एषा विद्या महेशानि कर्युद्धिकरी स्मृता ॥ १०६ ॥ अच्ोद्धटिष्यमाणा नव सन्ताः प्रत्येकं चिधिबीजाः । तच प्रथमानां बीजानां वाग्भवमिति नियता संज्ञा । द्वितीयानां कामराजभिति परा णेषु तन्त्रेषु च तथाव्यवहारदछनात्‌ । तच्च यथा देवीभागवते चतुर्थ स्कन्धे- वाग्भवं कामराजं च मायाबीजं ततीयकम्‌ । चित्त यस्य भवेत्तं तु न कथिद्राधितुं क्षमः ॥ इत्यादि । ज्ञानाणवेऽपि द्वितीयपररे- घाग्भवेनेन्दुमहसा वागीकप्वपरद्ःधिनी । काभराजेन बीजेन शक्रगोपस्फुरत्विषा \ तरेटोक्यं मोहयन्तीयं शक्तिबीजेन सुजते । इत्यादि । ततीयानां तु माथा शक्तेरित्यादिरनियता सज्ञा । तच नियतेद्र संज विधातुमाह--वाग्भवमिति । प्रथमबीजोहेशोन वाग्भवसंज्ञादिधिः। एवमुत्तर । वाक्‌ , भवत्यस्मादिति वाग्मवं, कामों राजते यन्न तत्का ५८ वामकेश्वरतन्तान्तगंतनित्याषोडरिकार्णवः-[ प्र विश्रामः] मराजं, ततीयबीजस्य संज्ञाद्रयं तु मटदवियोद्धारदश्ायां ष्यक्तीः करि ष्यति । अथवा वाग्भवोहेशेन मातृकाप्रथमाक्षरगिधिः । कामराजमु- दिश्य मात्रुकाद्वितीयाक्षरविषधिः । ते चाक्षरे संपरदायात्सषिन्दुके । शुद्ध- मातुकाया अपि संप्रदायात्सषिन्दुकतया तत एव तस्सिद्धयभिप्रायेणं बिन्दोरनुक्तिः। संपदायेकसिद्धतेन स्वशासे सबिन्डुकाया एव शुद्धमात- कात्वमिति कण्ठरवेणाकृयनात्तद्भिपरायेण तत्र तत बिन्वोरुक्तिश्च । तेन तादुशशस्थले भिन्दुयुतसातुकान्यास इव षिन्दुद्रयोच्चारणमिति तु न भमित- व्यम्‌ । श क्तियदमध्याहू्य तदुष्ेशेन तुतीयं बीजगुद्ध रति-क्ञास्तान्तमिति। राकारस्यान्तः षकारस्तदन्तं सकाराक्षरमेकारस्यान्त ओकारस्तदन्त ओकारस्तेन योजितं ततः कादिना ककाराव्पूर्वेण विसर्गेण योजितं चेत्सौः, इति भवति । अयाणां पाठक्रमेण क्रमः । तेन-अं आं सोः, हति यक्षरी विद्या प्रथमचक्राधीशचिपुरादेष्या अनेन करञ्ुद्धि कृत्वेति- तापनीयानुस्रेण करश्ुद्धो षिनियोक्ष्यमाणा संपद्यते ॥ १०५॥ १०६॥ एओमध्यगतं बीजं वाशिधानाय केवलम्‌ । सुद्रयामटतन््रे तु नि्द्षट परमाक्षरम्‌ \ १०७ ॥ मादनं शक्रसयुक्त चतुथस्वरसंयुतम्‌ । ऊध्वम्धन्दुबिन्द्राद्यं कामराजं समुद्धतम्‌ ॥ १०८ ॥ शान्तान्तं कादिसंयुक्तमेकारान्तान्तयोजितम्‌ । एषा विथ महाविद्या योगिनीनां महोदया ॥ १०९ ॥ कुल विधया महेशानि सवेकार्याथस्ाधिनी । अनया विद्यया गौरि रक्षामात्मनि कारयेत्‌ ॥ ११० ॥ एकारस्य, ओक्षारस्य च मध्ये पठ्यमानं द्वादुशस्वरखूपं बीजं समि- न्दुकमेमिति वाग्भवम्‌ । एञङितिभहिग्वरसुत्र इवात्रापि भरक्रतिमावः । तदिदं केवलं बिन्दुहीनमपि वाचः सारस्वतस्य कवित्वस्य विधानाय भाप्ये भवति किमुत सबिन्डुकमिति मावः । तथा च देवीभागवते तुतीयस्कन्धे नवमेऽध्याये- अस्पष्टमपि यन्नाम प्रसङ्केनापि माषितम्‌ । ददाति वाञ्छितानर्थान्दुकंमानपि सवंथा ॥ ठ ए इति भयार्तेन हृष्टा व्याघ्ादिकतं वने। बिन्दुहीनमपि परोक्तं वाञ्छितं प्रददाति वै ॥ अनक्षरो महामूखो नान्ना सत्यव्रतो द्विजः श्रुत्वाऽक्षरं कोलमुखात्समरुचा्य स्वयं ततः \ [प्र°विघ्रामःभीमास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः। ५९ बिन्दुहीनं प्रसङ्केन जातोऽसौ विब्ुधोत्तमः । एेकारोच्ारणादेव तुष्टा भगवतीं तदा ॥ चकार क विराजं तं दयार्द्रा परमेश्वरी । अलोस्ये विश्रुतश्चाऽऽसीत्कविः सत्यवतो द्विजः ॥ अनाराध्य महाकालीं श्ुष्काद्राभ्यां महेश्वरीम्‌ । इत्यादि । अथवा केवलं बीजान्तरासहशृतम्‌ । अत एव वाग्बीजमा्रस्यैव पुर- श्र्यादिकं श्द्रयामलाख्ये तन्त्रे स्वेनेव मिष्टम्‌ । करशुद्धयादिविद्यानामेकेकं परमेश्वरि ¦ रुदयामलतन्ये तु कमं प्रोक्तं मया पुरा॥ इति चतुर्थे पटे वक्ष्यमाणत्वात्‌ \ मादनं मदनसंबन्धि, ककारः १ ककारो मदनो बह्मा क्तेधीशः ञ्ुटपालिनी । इति कोश्ञात्‌ । शक्रो लकारस्तेन संयुक्तम्‌ । चतुथस्वर इकारः । तदिदं कामराजाख्यं क्रीमिति बीजम्‌ 1 कामराजमित्यनेन राज्यप्रदृत्वमुक्त भवति । एतदपि तत्रैव सप्तदशेऽध्याये- एकस्मिन्समये तच विदं समुपागतम्‌ । क्रीवेति मुनिषुचस्तमाजुह्ाव तदन्तिके ॥ सुदशंनस्तु तच्छत्वा द्धारेकाश्षरं स्षटुटम्‌ \ अनुस्वारयुतं तच प्रोवाच स पुनः पुनः ॥ बीजं वे कामराजाख्यं गहीतं मनसा तदा । जजाप बाटकोऽत्यर्थं घृत्वा चेतसि सादरम्‌ ॥ कषिच्छन्दोषिहीनं च न्यासध्यानादिवजितम्‌ । इत्यादि । शान्तान्तमित्यादि पूर्ववत्‌ । तेन-दें कं सोः, इत्याकारको बाटा- मन्त्रः सिद्धः 1. ठ बिधेत्येतस्या एव सन्ञान्तरम्‌ । तथा च प्रयोक्ष्यते- ततो रक्षाँ प्रकुर्वीत पर्वाक्तकुटविद्यया। इति \ एतस्या विनियोग किधत्ते-अनयेति । आत्मनि रक्षामात्मषिषयक- रक्षणम्‌ । विधेयं रक्चाकरी रि श्रुतेः ! उत्तरच वक्ष्यमाणो विधिस्तु क्रमविधानार्थं इति नान्यतरवैयर्थ्यम्‌ ॥ १०७ ॥ १०८ ॥ १०९ ॥ ११०॥ एतस्या एव विद्यायाः शिंवमायाभिर्िच्ठ्टततः । बीजमादिपद युक्तं तद्ाऽऽत्भासनरूपिणी ॥ १११ ॥ एतस्याः छढरिद्याया एवाऽऽदिपद आद्यदीजस्य स्थाने यद शिवो हकारः, मायेकारः, अश्म रेफः, बिन्दुरनुस्वार एतेयुंक्तं हीमिति हटेखा. ६० वामकेभ्वरतन्तरान्त्मतनित्याषोडरिकार्णवः-[ रप्र °पि्रामः] बीजं योज्यते, इतरद्रीजद्रयमविक्रृतमेव तदा ह्वी ङी सोः, इति व्या तस्या देव्या आत्मासनस्वरूपा भवति 1 अच मायार्न्योव्य॑त्ययेन योगः । रिन्दोरभ्यवहिताप्‌ (च्प्)व॑तायाः स्वरेष्वन्यतःसिद्धत्वात््‌ । हः शिषो गगरे हंस इति, ई विमूर्तिमेहामायेति च कोशः ॥ १११॥ पुनविद्ाद्यमस्थोरध्यमन्तर तु शिवान्वितम्‌ । बेलोस्यमोहिनीयं सा विद्या चक्षासनस्थिता ॥ ११२ ॥ पुनर्ियाश्ब्दैन ततीयविदैवोच्यते । द्वितीयविद्याया एव पुनरुचरि- तत्वात्‌ । दकदेशपिङ्तमनन्यवद्धतीति न्यायात्‌ । तेन पुनर्विद्याया आल्ास्नदिद्याया यदाद्यं पैपरठितं बालाशिद्यात्मकं तदेवास्याऽऽसा- सनभन््रस्योध्वमुत्तरजच पठनीयम्‌ । द्वितीयविधेवेषद्रैलक्षण्येन चतुर्थ- विद्या भवतीत्य्थः । अन्तरं तु वैलक्षण्यं तु शिवान्वितं हकारयोग एव । सेयं चक्राखनविद्या संपद्यते । हकारयोगस्तु बिनिगमनाविरहा- तपरतिषीजं कायः । तत्रापि स्वरान्ते व्यञखनयोगासमवाक्क्लुप्तक्ष- माणां च व्यखनानयं विष्टे प्रमाणामाबासतिदीजमादौ हकारो योज्य इति फति । तथा च हैँ हङ्की सौः, इति मन््ो भवति, केचिन्न विद्याया बालाया अद्यं वीजभस्थोर्ध्वं द्वितीयं रीजम्‌ । अस्यान्तरमेतद्रहिविद्याक्शब्देन बारेव च कर्थं लब्धेति चिन्त्यम्‌ । अन्ये तु पुनर्विद्यादिमस्यो््वमन्तमन्तं शिवान्वितमिति पित्वा विद्यादिमस्य मल विद्याया आदिभूतस्य वाग्भवस्योध्वमन्तं सकारं दधर्यात्‌ 1 हंसमन्त्रे सकारस्यान्त्यत्वाभिप्रायेणेह तथा निर्दैशः । अन्तं तुतीयवबीजं तु शिवा- न्वितं ङुर्थादिति व्याचख्युः 1 तक्छिट्मखिटतन्बषिरद्ध यद्रा तद्रा चेत्युपेक्ष्यम्‌ ॥ ११२ ॥ पुनराद्यां महाविद्यां शिवचन्द्रसमन्विताम्‌ । छ्रत्वा कामप्रदा विद्या सवेमन््रासनस्थिता ॥ ११३ ॥ पुभ्टोक आद्यपदेन या विद्या निर्दिष्टा तामेव बालाख्यां महाविद्यां पुनरप्यस्य चतुर्थस्याप्यूध्वं॑पठेत्‌ । अस्यो््वेपदयोरनुवत्तिः । क्रियाया अध्याहार । यद्नयोरन्तरं तदाह-शिवचन्द्रेति । रिवो हकार श्न्धः सकारस्तार्भ्यां पतिवीजं प्रथमभागे समन्वितां कृतेत्यर्थः । तेन हसैं द्सङ्कीं हसोः ; इति पञ्चमो मन्न सिध्यति। सो हंसः सहना विष्णुमृग्बीशश्नन्दसंजञकः । इति नन्द्नकोशः । [प्रनवित्रामःभीभास्कररायोन्नीतसेतुबन्धाख्यन्यास्यानसहितः। ६१ चरमदीजे सकारान्तरयोगो नास्तीति स्प्रदाचः 1 मतान्तरयोस्तवाय- पदेन बाहव कथं पएराग्रुश्यत इति चिन्त्यम्‌ । सेयं स्व॑मन्वासनवियया भवति ॥ ११३ ॥ देव्यात्मासनकिदयायाः पर्वोक्ताया यथाक्रमम्‌ 1 अन्तदेशे तोय षिन्डुशक्छशक्तीरनुक्रभात्‌ ॥ ११४ ॥ संयोज्य परयेशामि साकथर्धन्दुनादतः । केवलाक्षरभेदेन साध्यसिद्धासनस्थिता ॥ ११५ ॥ देवीसबन्धिन्या आत्मासनदिद्ायाः पूर्व तृतीयस्थाने कथिताया यथा- कमं प्रथमद्वितीयभीजयोः कममनतिक्रम्यान्तदेशे तुतीयकीजस्थाने तोयं वकारः शक्रो लकारः राक्तिरेकरारो षिन्दुश्वेव्येतानधचन्देण नादेन रोधि- स्था दिसप्तकेन च साकमनुक्रमाससिद्धकमानुसारेण संयोज्य पठेत्‌ । सेयं षष्टी विद्या तुतीय विद्यातः केवलाक्षरमेदेनेव भिन्ना सती साध्यसि दद्वासनस्थिता मवति। न पुन्ितीयतुरीयपश्चमविद्यानामिवास्वतन्त्रन्य- अनमा्रमेदक्रतो मेद इति भावः । अच तोयश्षब्देन जलबीजं दन्तोष्ठ स्थानकं न तु वरिन्यामिष पवभेतुतीयम्‌ \ वकाराधिकारे- खद गीशो ज्वालिनी चक्रं कलशो बारिनामकः 1 इति कोशात्‌ ॥ एकारो वाग्मवः शक्तिरिण्टीक्ञो्ठे भं मरुत्‌ ॥ इति च । तन ह्वीं की व्ररेमिति मन्ः सिध्यति + ११४ ॥ ११५॥ सप्तम्या विद्याया उत्तरतन्ते वक्ष्यमाणव्वादषटमीमेदोद्धरति- हसबी जसमाखूढामाद्यामग्न्धासनस्थिताम्‌ । सवाथंसाधिका षिद्या देव्यावाहनकमणि ॥ ११६ ॥ हसो हकारः ! समस्य सर्वस्य बीजं बीजसमम्‌ । राजदन्तादित्वात्य- रनिपातः । तस्याऽऽकृतिगणत्ात्‌ । जगद्रीजमिति यादत्‌ । तच्च सकार एव । सकाराधिकारे- जगद्रीजं शक्तिनामा सोऽदहुंवेगवती भृगुः 1 इति नन्द्नोक्तेः । प्राश्चस्तु-हसमन्नषटकं व्यञ्नद्रयमित्येव हसपदार्थः । तेन हकार- सकार द्ावपि सिध्यत इत्याहुः ये तु सेति स्वरूपमेव न बीजनामेति दयाचक्षते तेषां मते गुहा हस्रा मातरिभ्वाऽभ्रमिन्तर्‌ इति भ्ुताविव प्रक्र तेऽपि . बिन्दुपाठे न स्यात्‌ । वस्तुतस्तु हैसशब्दोऽयं नानार्थः.। तथा च कोक्षः-हः हवो गगनं हस. इति । सो हंसः सहजा विष्णुरिति च । ६२ वामकेश्वरतन्बान्तर्गतनित्यापोडरिकार्णवः-[ रप्र °विश्रामः] धरं त्वेतत्पक्च एकपदोपात्तयोद्रंयोर्बीजयोः क्रमे संप्रदाय एव शरणम्‌ । हकारसकारावाखूढौ प्रतिबीजं यस्यां तामाद्यां बालाविद्यामथिखूपे रेफातमक आसने प्रतिबीजं स्थितां कृत्वा पठेत्‌ । अयं भावः-मन्नघट- कश्वर्रयस्याङ्भूतानि तेभ्यः पूर्वं पल्यमानानि यानि व्यखनानि तेभ्यः पर्व हकारसकारी ङुर्यात्‌ 1 तेभ्यः परं रेफ कुर्यादिति । हकारसकाराभ्यां परतो रेफा्पुर्वं पूर्वसिद्धव्यञ्नानां निवेश इति यावत्‌ । तेन वाग्भवे पूवं सिद्धव्यञ्जनस्यैवामावाद्धकारसकाररेफाणामनव्यवधानम्‌ । कामराजतु हसयोः परतः ककारट कारी तत्परतो रेफः । तुतीयबीजे तु हसयोः परतः पूवसिद्धसकारस्ततो रेफ इति क्रमः सिध्यति । कजवस्तु--दईैदशं कर्मं मृलायुक्तं मन्यमानास्तदर्थं संप्रदायमेव रारणी कुर्वन्ति । तेन मै हस्क्लरीं हस्सौः, इत्यष्टमो मन्वः सिद्धः 1 सेयं विद्या प्रधानवेव्या आवाह- नाख्ये क्मेणि दिनियोक्ष्यते । विदयेयमाहवानकर्मणि सवतोऽधिकेति श्रुतेः ॥ ११६ ॥ उक्तोपसहारपृवेकं प्रधानवियोद्धारं प्रतिजानीते- एवमेता महाविया देषि सर्वाथंसिद्धिदाः महाचिपुरखन्दयां मूलविद्यां शुणु पिये ॥ ११७ ॥४ स्प्टोऽथः ॥ ११७ ॥ मादनं तदधः शक्तिस्तद्धो बिन्दुमालिनी । एेन्दमाकाशबीजस्थमधस्ताज्ज्वलनाक्षरम्‌ ॥ ११८ ॥ मायानिन्द्रीश्वरयुतं स्वौपरिनियोजितम्‌ 1 अयं स वाग्भवो दैषि बागीरात्वप्रवतेकः ॥ ११९ ॥ यद्यपि प्रधानवषिदयया अपि तन्वान्तरे श्रुतिषु च मनुचन्द्रादिभेदेन बहुषिधा उपलभ्यन्ते। तासुच न परस्परमङ्ाङ्किभावः। मानाभावात्‌ । अत एव नोत्कर्षापकर्घो । तयोस्ताच्िकमेदव्याप्यत्वेन विद्यानां ताह- राभेदामावेन तदयोगाच । तच न तावच्छब्दान्तराद्धेदः। िद्धातोरेक- त्वात्‌ । नाप्यभ्यासात्‌ । तत्वमसीत्यस्य नवकरत्वोऽभ्यासेऽपि बह्यवि- याया एकत्वात्‌ । मन्वाद्युपासितत्वखूपगुणान्तरविधानेन पुनःश्रते- रन्यपरत्वा्च । अपः प्रणयतीत्यस्याथंवादभेदार्थं षडवारं श्रवणेऽपि पणयनभेदामावात्‌ । नापि संख्यया । द्रादश् महावा इति संख्याबो- धकवाक्य उपासकनिष्ठसंख्याया एव स्वाश्रयोपास्यत्वसंबन्धे तत्र कीत- नोपपत्तौ वास्तदिकसंख्यासद्धावे मानामावात्‌ । बह्यविष्णुमहेश्वराख्रय इति संख्यायाः सृष्ठयादिकृत्यनिष्ठसंख्ययैव संर्यावस्वबोधकतया तेषां [भप्रनदिधमःभरीमास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः। ६३ वास्तविकामेदविघटनामाबवात्‌ । नापि मनुचन्द्रादिसंज्ताभिः । तासाम- प्युपासक निष्ठानामेव तत्र भानात्‌ । क्रदित्तन्त्रे हादिविद्यायाः पश्चदश्या लोपामुदेति संञा, तन्तनान्तरे कादिविद्यायाः सप्तदश्याः सेति दक्षंनेन तासखामव्यव स्थितत्वाच्च । एकस्या एवागस्त्यलोपामुदारस॑ज्ञाद्रयदर्शनेन व्यभिचरितत्वाच्च । नापि गुणात्‌ । परस्परानन्वयिनां गुणानामदरशं नात्‌ 1 ये तु तन्नमेद्ादङ्खभेदा न ते भेदकाः । अथिहोचादीनां शाखा- भेदेनाङ्खवैटक्षण्यदकनेऽपि तद्भेदस्य शाखान्तराधिकरणसिद्धवत्वात्‌ यदाहुः-सवंशाखापत्ययमेकं कमति ! उत्तरमीमांसायामपि स्ववेदान्त- पत्ययं चोद्‌ना्ययविशेषादित्यधिकरण उपनिषद्धेदैनोक्ञानां दहरादिबि- यानामङ्खवेलक्चण्येऽप्यमेद्‌ एव हि साधितः । अत एव परस्परं गुणोप- संहारा युज्यते । न च तासां विद्यानां मानसक्कियाखूपाणां तदधथिकरण- न्यायेनेकजातीयत्वसंभवेऽपि प्रकृते मन्नात्मकावय विदव्यरूपाणां विद्या. नां तद्वयवाक्षरवेलक्षण्येन - भेदो दुरपह्नव इति वाच्यम्‌ ! स्वासां विद्यानां मेरुसमुद्धवत्वेनावयवमेदस्याप्यमावात्‌ । मूमिश्चस्वरः शिवो माया शक्तिः कृष्णाध्वमादनो । अर्धचन्द्रश्च बिन्दुश्च नवाणो मेरुरुच्यते ॥ इति ज्ञानाणवोक्त्या सर्वासां नवावयवातिरिक्तावयववरितत्वामा- चात्‌ ) कचिदीषदबयवमेदेन परिमाणभेदेऽपि दव्यमेदे मानाभावात्‌ । योऽहं बा्ये पितरावन्वभूवं सोऽहं स्थाविरे प्रणप्त्ूननुभवामीतिप्रत्यमिं र-ध्दु्छरेण तथा सिद्धान्तितत्वात्‌ । शिवविष्ण्वादिशिरीररूपद्रव्यमे- देऽपि तयोरभेददशेनाच । युञन्ति हरी इरिरस्येत्यच ऋक्सामयोः पाठ- भेदेऽप्येक्यस्य निदानस्चाद्यनुसारेण व॒त्तचन्द्रोदयेऽस्माभिः समथित- त्वाच्च ! अत एव न विरुद्ध ध्माधिकरणत्वमपि ताखिकाभेदे विरुद्धम्‌ । व्यावहारिकं मेदमादायेवेन्दा्जनयोरिवोपपत्तेः । एतेनैकविद्योपास्ताव- न्यासां जिरिद्यानामङ्गपनाञ्च विनियोगदरनात्तारतम्यमित्यपास्तम्‌ । एकस्या एव विद्यायाः स्थानभेदेन पूजाया दशंनेऽप्यभेदानपलापात्‌ । अत एव कल्पसूचम्‌--कामेभ्वयादिचतुर्थी नित्यानां षोडशी योगिनी. चक्रदेवीनां नवमी जिन्दुचक्रस्था चेत्येकेव न तत्र मन्बदेवताभेदः कार्यस्तन्महादेव्या एव चतुषु स्थलेषु विरोषा्चनमावतंत इति । तेन हादिविद्ा निष्कीला कादिषिदयया तु सकीटेत्यादिरीत्या हादिदियाया उत्कृशटत्वोक्तिः पक्षपातमाच्रमेव ! निष्कीटीकरणमन्वस्य हादिविद्या- ६४ वायकेश्वरतन्ान्तगेतानेत्याषोडशिकाणेवः-[ शप्र विभ्रापः] विकारे पाठेऽपि गुणोपसंहारन्यायेन स्वाङ्गतानपायात । भ्रीविद्येव तु मन्बाणां तन्न काडियंथा परेत्याहिवचनें तु रहस्यनामसाहस्रोत्कीतनषि- पिदोबशूपत्वान्नामन्छीतनप्राशास्त्येकतात्पर्थकं न स्वाथऽपि तात्पर्यक्षारि । गिश्वस्मादिन्द्‌ उत्तर इत्याहैरनम्यतात्पयंकान्मन्त्रादिन्दस्य सर्वात्तमत्वसि- द्धेरभावात्‌ । कादिरेवोत्तमा न हारिरित्याद्िविचनानां तत्तत्मरकरणे विद्य. भानानामपि न हि निन्डान्यायेन विधियस्तावकमाचस्मेन तैत उत्कर्षा- सिद्धः । एतेन किद्याह्यमिद्‌ं भद्र इकेभं मुवनजचचय इति ज्ञानाणेवादि- व चनात्का दिहादिपश्चष्श्यावेवोत्तमे । तयोरपि मध्ये कामराजोपासित- त्वात्छादिपश्वद्रयेवोत्तमोत्तमेत्यादय उक्यो भक्तेपारवरयमि मित्तका विज्ञेयाः । तथाऽपि तिपुरोपनिषद्ादावितरविदययाप्रकृतिष्वेन काडिवि- याया एव प्रथमभ्रुदध्रतसाष्टियाह्येकपरमहोपनिषद्यपि कामो योनिः कमलेत्यादिश्रुत्या तस्था एव प्रथममुद्धाराचत्वार ई बिभ्रति क्षिमयन्त इत्यस्याग्रच्यपि कदरेबोद्धारात्तादुशवहुशरुत्यानुगुण्याय तामीकाराक्ष- रोद्धाराभिति श्टोके तस्या एवोपक्ान्तत्वाज्च तामेव वि्यायुपद्शिति- मादनमित्यादिनिा | कामो योनिः कमला वज्चपाणिगुहा हसा मातरिश्वाऽभमिन्द््‌ः । पनगरुहा सकला मायया च पुरूच्येवा विभ्वमाताऽऽदिपिद्या ॥ इत्याथर्वणे शोनकशाखीया श्रुतिः! तचत्यकामादिपदचतुष्टयं माद्‌- नादिपदैः कमेण उ्याचष्टे । मदनसंबन्धि बीजं मादनं ककारः ख चाकारस्वरविशिष्ट एव । उक्तश्ुती हसाः सकला इव्येषामकारषेशि- एानामनुवाद्‌ाज्ज्ञापकाद्धृेखानन्त्गतहटखकूलानामकारयोगस्या ऽऽवदय- कत्वसिद्धेः । अस्मिन्नेव तन्ते षटशत्यां एश्चकटपश्चमी विधोद्धार- कामों विष्णुयुतः शक्तिमाया शक्रश्च पार्वति । पश्चाष्ेवि महामायाबीजं चान्त्ये नियोजयेत्‌ ॥ इति वाग्भवकटश्छोके कामस्य विष्णुयुतव्वविक्ेषणाच । अस्माक ज्ञापकान्ड्रटीविद्याक्ूटेषु स्वेषु सस्वरा एव वर्णाः पठनीया इति सौमाभ्य- रत्नाकरोक्तेश्च ¦ तेषु च हसो द्रौ द्रौ कटाञ्नयस्रय इति दशस्वकारयो गः तथा च सपदायाथप्रकरणे वक्ष्यति- | भीकण्टदुशक तददव्यक्तस्य हि वाचकम्‌ । इति । दा क्तिरेकाद्शस्वरः । षिन्दुमालिनीं चतुर्थस्वरः ¦ हेकाराधिकरि- शिवोत्तमः शेवा तुष्िश्चतुथीं शिन्दुमालिनीं । इति कोशात्‌ । [१ प्रणविध्रमः]भरीमास्कररायोन्नीतसेतुबन्धास्यव्याख्यानसहितः। ६५ कमलेति तस्या एवं संज्ञा । रससारसंयहे तु- मादनं प्राणरूपं तु विकासः शिव उच्यत्त इत्याद्युक्तम्‌ । हसपारमेश्वरेऽपि- मा शक्तेस्तु समाख्याता दनं रवीकारफ़च्छिवः । सेव माद्नमित्युक्त्या हकारः शिवरसंक्ञकः ॥ इत्याद्युक्तम्‌ । ऋजविमरशिन्यामपि--मादृयति हर्षयतीति मादनः प्राणो हकारः प्राणस्येव व॒त्यन्तरेऽपाने प्राणो वाय्रसोऽपानो मदन इति शुतेश्च । तस्य हकारस्याधः शक्तिः पूर्वोचार्यं बीजं सकारः । भिन्दुमािनीक्षब्देन ककार एव गृह्यते सप्रदायादिति व्याख्यातम्‌ । तत्सवं प्रमाणपथातीतं राजाज्ञाकल्पमिति शिष्यदृन्धनायेबालं न पुनर््यायषिदां प्रामाणिकानां तोषपिष्युपेक्ष्यम्‌ । कोटिका्थप्रक्र्णे व्योमबीजत्रयात्पाथंस्येन मादन- चयस्य निरदकष्यमाणत्वात्तद्विरुद्धं च । तस्मान्मादनः ककार एव । अत एव सोमाग्धरटनाकरेणास्य मन्थस्य कामराजयपक्षि स्फुटोऽ्थः ! लोपामु- द्रापक्षे च्विव्यादिनोक्तवचनान्येव लिखता पक्षान्तरमस््ुटा्थकमिति ध्वनितम्‌ । नचोत्तरतन्त्रे वक्ष्यमाणायाः षडर्थ्य हादिदियानुगुणत्वेन प्रकतश्टोकस्य कारिदियापरस्याप्यन्यथा नयन्चवचितमिति वाच्यम्‌ । तस्यामाद्ययोर्थयोः कादिकिदानुगुण्य एव स्वारस्यस्य वक्ष्यमाणत्वात्‌ । असंदिग्धाथंकोपक्रमानुसारेणेवोपसंहारपठितिवाक्येऽ्थवणंनस्य न्याय- सिद्धा । तस्मान्महतापमरपि वास्यमिदं स्वोपास्यविदयापक्षपातमूल- कतया लोभमरूलस्मुतिवद्प्रमाणपेवेत्यवधेयम्‌ । ठेन्द्रं वज्जपाणिकारः । आकाङ्ञबीजे हकरशिःसि विष्ठति । अधस्तात्‌, हकाराधो ज्वटनस्या- येरक्षरं रेफः माया, ईकारः । भिन्दुरयुस्वारः । ईभ्वरोऽधंचन्द्रः । तेयुंतं सवपारराब्देन रोन्यादिसत्ते तस्य सवोपरि पञश्यमानत्वात्‌ 1 तैरपि नितरां योजि करो द्धसेत । सोऽ वाग्भवो भवति ! वेदे गुहामाया- राष्दा ठटजनाकीजपरी । यरि हारिवेयापरतेनाप्येष मन्थो योजनीय इत्यागरहस्तदंवयुच्यताप्र~--माद्नं ककार एव । तदधः, तदेव मादनमे- वाधो यस्य तत्‌ । ताहश्मक्षरं शक्तिः सकारः । जगद्वीजं शक्तिनामेति सकारपयाये कोशात्‌ । तइ धःरब्दे पुनः पूर्ववद्रहवीहिः । बिन्दुमाटिनी बिन्दुमालावती बिन्धु्रद्रभियेव्यर्थः । हकार इति यावत्‌ । तथा च हका- राधिकारे कोशः षिन्वुद्द्भिया देषी मेघश्यामिश्वरः पुमान्‌ ॥ इवि, । | ६६ वामकेश्वरतस्कान्तगतनित्याषोडशिकार्णवः-[ पर विश्रामः] प्म ततश्च कसहा वैपररर्येर रछन्फैया हमि एटितार्थं इति । अस्सिन्चर्थ तात्प- य्॑राहकं तुती पङ्कटस्थं धाशुष्करक्धमेमेति पदं इुदचमिति वक्ष्यते । परं त्वष्टमे पटले जपाङ्छषुष्त्यवस्थाकिभावनकथनावसरे पएवार्णानां किलोमेने- त्यनेन प्राविलेमम्यनोद्धतपूर्वतं वुतीयक्ूटस्वासाधारण वियेषणत्वेनानृद्य ` मानं विरुध्येत । प्रथमकूटस्यापि प्रातिलोम्पेनोद्धारे इत्यस्ाधारण्यमङ्क- गापत्तेः ॥ ११८ ॥ ११९ ॥ एवं प्रथमकूटुद्धत्व द्वितीयज्टसद्धरति- शिवबीजं चिधा करत्वा सुषिस्थितिटयक्छभाद्‌ । छवयमायेन रहितयादययाधो मदनाश्चरम्‌ ॥ १२० ॥ पुनः स्थितिशिवाधस्वाहिन्दकीजं नियोजयेद्‌ । तथा लयरिकाधोऽपि ज्वलनार्णं भहैश्दरि ५ १२१ ५ चतुर्थस्वरसंयुक्त भिन्डुखण्डन्दुसयुतम्‌ ठवमेतन्महाबीजं कामराज सहद्रम्‌ ॥ १२२ ५ शिवबीजं हकारं चिषु स्थानेष्वधोऽधो निश्िपेद्‌ । तेषां प्रथमादि कमेण सृष्टिः स्थितिलंयश्वेति संज्ञा उपर व्यथय एयोजपमान्तराश च कूताः\आयेन रहिवभितिषदृष्यस्य द्विषारयम्बयस्सेव हद्ाराणां श्य आयेन रहितं द्रपमध्ेन रहितं शरि मि । प्रथस्रहृकरेग भिश्च इकारं द्ितीयत॒तीयोभयनधिन हकाराेन चक्षारेण रक्तं इुर्याङिस्वर्थः । अनेन द्वितीयत्रतीयहकारयोरमसक्छस्य सकारसहित्यस्य निषेधेन तदितरस्य प्रथमहकारस्य सकारसाष्ित्वमावर्यकूभिति सिध्यवि । करं बुणीते ष्टौ वृणीते चीन्वुणीते न चतुरो बृणणीते न पश्चातिषृण्छित इत्यत चतुःषडा्ा्ै- यवरण निषेयेन पश्चापेयवरणत्राहिदुमाद्‌ । न तु कस्यस्य तापनभितिश्ष- ङ्गस्परृतावीहश निषेधादेव कांस्येतरतापनप्रापेरपराकन व्यारयातत्वाञ्च । तच सकारसाहित्यं प्रथमहकारस्य पूर्वष्रेश्षावच्छेदेन न भवत्यपि तु परवै- वेति तु तस्य सुष्टिस॑ज्ञाबलभ्यं सृष्टेः पुं कूत्यान्तरस्वामावात्‌ । ठया त्यरतस्िरोधानादु्रहयोः स्वात्‌ । तेन छयश्िदात्परतो ज्वलनार्णनिवे- लानाञस्यं निरस्तभ्‌। इदमेव हि सश्यादिसंज्ञानां प्रयोजनप्र्‌ । व्यवहार- मात्रस्य प्रथमद्ितीयादिपदैरष्युपपत्तेः । स्थिपिश्षिवो द्वितीयो हकार- स्तदध इन्द्रबीजं लकारः । छयशिवस्तुतीयो हकारस्तदधो उवलनार्णं रेफमीकारबिन्द्र्धचन्द्रादियुक्त नियोजयेत्‌ । तदिदं कामराजक्कूटं भवति ॥ १२० ॥ १२९५ १२२१ [ (प्रनविभामः7्रीभास्कररायोन्नीतसेतुबन्धार्यन्याख्यानसहितः 1 ६७ तृतीयं कूटयुद्धरति- मायाबीजं पहेश्ानि भाइनं क्षक्रसंयुतम्‌ । चन्द्रवीजं केवट तु विनियोज्य बरानने ॥ १२३ ॥ त्यक्तवा सुधिकमे दैदि परागुद्धारक्रभेण तु । | संहारकभयागेण शाक्षिजं सथुद्धरत्‌ \॥ १२४ ॥ अचर माणगीजशककतियीजयेरल्यतसोहैश्ेनेतरसज्तादिष्िरित्येकः पकः । अस्मिन्पक्षे महेक्ानीति न संदुद्धिः {कितु कीजविहेषणत्वान्नपुंसकं सद्धृष्टेखापरम्‌ । अथवा भायादी्जं हृेखा । उक्तशरुत्ययुसारात्‌ । इद्‌- मेकमक्षरप्‌ । सादनं शकछक्तधुतं उकारयुक्तः ककारः कल, इति द्विती. यद्र । चन्द््षीजं सकारः केव आादनददश्षरान्वरेण युक्त न मवति। इद ततीयम्‌ । येतु शक्षदयुपिक्षि ययादीसविशेपणस्वेन व्याचक्षते तेवामनुस्वारोत्तरं हलन्वरयोगस्याप्रदकलव्वादव पृष योग इत्यस्य सुसम- धव्येऽपि चन्द्ररवीजे केवछबिक्षेपणस्वारस्यषहानिः 1 अस्मन्मते तु मादनच- न््रवीजयोर्मध्यपटितस्य दिशेदणस्योभयचापि पक्षतोऽन्वयप्रापतेस्तननि- रासाय केवलितिदिरेवणेनाथ्मतर्यवेदान्वय इति सिध्यति । किच माद्नपदेन व्यवहितस्य विशेषणस्य दूरान्वयो ध्युत्पात्तिविरुद्धः।न च भवत्पक्षे मादनादूर्वसपि राश्योगापत्तिरिति वाच्यम्‌ । पाठक्रमेण त्धिरा्षसं भवात्‌ । इुखविदयोष्धारे मादनं शक्रसंयुक्तमित्य्च सर्वैरपि पाठक्रमस्येव सारप्णीकारात्‌ । अथवा शाक्रसंयुतमिति मायामाद्नयोरु- मयोरपि विशेषणप्र ! तेन तयोर्भध्ये शक्तो टेख्यः । तथा सत्यचोमयच्र तद्योगनिष्पत्तेरिति । एतन्ञितयं वैपरीत्येन पठेदित्याह-त्यक्त्वेति । प्राचोऽत्यवहितपूर्वस्य कामराजङ्टस्योद्धरि यः कम आनुलोभ्वखूपोऽ- वलम्बितस्तं सश्क्िमं त्यक्त्वा संहारक्रमस्य प्रापिलोम्वरूपस्य योगेनेद्‌- मुदद्धरेदित्य्थः । हादिविद्यापक्षे प्राचः प्रथमङ्टस्योद्धारक्मेणेति संहार क्मयोगेभेत्यस्य विशोषणं सुवचम्‌ ॥ १२२ ॥ १२४ ॥ एवमेषा महाविद्या महाचिएुरछल्क्ष्यी । संस्मृतेव महेशानि वैलोक्यवकशक्ः{£पी ॥ १२५ ॥ महा चिपुरसुन्दरीदेवत्यायाः भी विद्यायास्तद षेद निवदृशो बवाच्यवा- दकयोरमेद् विवक्षया मन््रस्य देवताद्धक्ष्मषूपत्वामिप्रायेण षा} सेयं विधा संस्मरतैव जपितैव वेलोक्यं वशयति । लोक्रयषशरीकारस्य परारेवेकधत्वात्परशिषभावरछकोऽयं विद्याजप इति यादत्‌ । तथा च ६८ वामकेश्वरतन्तरान्तर्भतनित्याषोडरिकार्णवः-[!प्र<विश्रामः| सुन्दरीतापिन्यां श्रूयते--पश्चदशाक्षरं पुरं योऽधीते स॒ स्वान्कामा- नाप्रोति स सर्वान्मोगानाभोति सख सवीहीकान्सृजति स सवां वाचो जम्भयति स रुद्रत्वं प्रापोति स वेष्णवं भिच्वा परब्रह्म व्याप्ति य एवं वेदेति । इत्थं च सर्वेभ्यः कामेभ्यो दरशंपर्णमासावित्यत्र करणमाव्ययोः कीर्तनेन मावनाया इव प्रकरूतेऽपि तदृक्षेपाच्छ्ीषिद्याजपेन परशिव मावाविकं भावयेरिव्यथः । ततश्च फलटसंयोगाजपस्य प्राधान्ये सिद्धे फटवदफलन्यायेन वशिन्यादिमन््राणां भ्रीकिदययाङ्कलं सिध्यति । तेन च ततर तत्निधिपठितानामविताः पुरुषस्याऽयु प्रकुवंन्ति वं जग- दित्यादिषटटगोधस्वाक्यानामामनहोमार्थवादन्यायेन पराशस्त्यमाजबो- धकत्वं सपदयते न फलबिधित्वप्र । नच विनिगमना विरहः । शण देवि महानित्यामादौ जिपुरखन्दरीम्‌ । यया विनज्ञातया गौरि जगसक्षोमः प्रजायते 11 इत्युपक्रमात्‌ । त्वमेव तासां ख्पेण क्रीडसे विभ्वमोहिनी । इति तन्ब(न्त उपसहारात । संस्थिताऽच महाचक्रे महाविपुरख॒न्दरी ॥ इत्याद्निा मध्ये पुनः पुनः परामर्शस्य तन्ञस्य प्राधान्येन अिपु- रसुन्द्युपासना विधान एव तात्पयविगमात्‌ । सा चोपासना मानसक्षि- याविशेषसरूपा । जीदशुल्यप्राणलिङ्गाद्चेति चेन्नोपासावेतिध्यादाभित- त्वाद्हि तयो गादितिबह्यसुच्ादौ तथाव्याख्यादर्ञनात्‌ । देवताविषय- कोऽनुराग एबोपासनेति केचित्‌ । तन्न । मक्तिमानुपासीतेत्यादिविधौ मक्तेरुपासनातो भवेन िर्दैशातुपपत्तेः । अञ्ुरागस्येब भक्तिपदवाच्य- त्वात्‌ । अथातो भक्तिमिकज्ञासा, सा पराऽनुरक्तिरीश्वरे, इति शाण्डिल्य. सूत्रात्‌ ! तस्मादनुरागव्यावृत्ता कियेवोपासनाः। सा च द्विविधा तन्म- न््रजपखूपा तद्यन्त्रपूजाखूपा चेति । जप मानसे चेतिधातुपाटस्पृत्या जपस्य मानसकियारूपत्वावगमात्‌ । पूजाया अपि ध्यानादिरूपायास्त- धात्वात्‌ । उपचारसम्पणदपाया अपि न भमेत्याकारकमानससकल्पेक- रूपत्वात्‌ 1 ततश्च विपुरषुन्दरीयन्वरपूजनस्य सष्दकश्षभिः श्टोकेः फल- राः पूर्वं कथने जागरूके सति कथं फटवदफलन्यायस्य विनिगमना- विरहेण पराहतिः । नचैवं सति जपस्य पूजाङ्गत्वापत्ति; । नप्येनेव तु संसिध्येद्वाह्णो नान सशयः । कुयावन्यन्न वा कुर्यान्मे्ो बाह्मण उच्यते ॥ [१प्रणविध्ामः प्री मास्कररायोन्नीतसेतुबन्धाख्यन्यास्यानसहितः। ६९ इतिमवुस्मत्यादौ सिद्धिकरणताया निरपेक्चजप एव कथनाचक्रराजा- चनं विद्याजपो नाश्नां च कीर्तनमित्यादौ यज्ञानां जपयज्ोऽस्मीव्यादौ च जपाच्छान्तः पुनध्ययिद्धयानाच्छ्रान्तः पृनजपेदित्यादौ च प्रधान प्राये पाठाच्चोपांश्चुयाजादेरसि जपस्य प्राधान्यसिद्धः । तनोत्तरतन्बे चक्रपूजां दिधायेव्थं जपे कुयात्समाहित इति वचने कालाथं एव संयोगः 1 दर्शसोमयोरिि द्रयोरपि करतार्थतात्‌ । अन्यत्र स्वतन्ञस्यापि जपस्य पूजायां करणे तद्ङ्कत्वमेव वपनादिविदिति तु सप्रदायिकाः। अस्मिनश्नेवा्थें ज्ञापकमुत्तरपटले स्पष्टी मपिष्यति ॥ ९२५ ॥ एवं सपादकतश्टोकैश्वक्रोद्धारमन्योद्धारान्तयुपदिश्यदानीं प्रथमपट- लसमपिपर्यन्तमेकोनाङषीत्या श्टोकैश्चक्रपूजामुपदिशति एतयेतस्य चक्र- स्येत्यारभ्य क्षमस्वेति विसर्जये दित्यन्तेन- एतयेतस्य चक्रस्य साधकोऽ्चनमारभेत्‌ ॥ रतया काहिविद्यया हादिवियया वा, एतस्य पर्वाद् धृतस्यं चक्रस्य भीचक्रं शिवयोर्वपुरिति वचनाचक्रामिन्नायालिपुरसखुन्दयां इत्यथः । ततश्च महारिव्यर्चन एवास्या विनियोगो नान्यदेवताचंन इत्यथः । क क अथ प्रूजारम्म आवश्यकानि साधके कतिविद्िदोषणानि विधत्त- छुङभारुणदेहस्तु रक्तवखा दिसंयुतः ५ १२६ ॥ ताम्डूलपूरितमुखो नः नं चेदितराद्म । कपुरक्षोद्र्ग्धाङ्धो रक्ताभरणमण्डितः ॥ १२७ ॥ रक्तपुष्पावृतो योगी रक्तगन्धानुेपनः । रक्तास्तरोपविषटस्तु लाक्षारुणगरहे स्थितः ॥ १२८ ॥ सर्वशङ्गारवेषाव्यस्िपुरीकृतवियरहः । मनःसंकल्परक्ता वा साधकः र्थिरमानसः ॥ १२९ ॥ वल्नादीत्यादिपदेन रक्तङ्ूसमस्य खीवेषस्य वा परिग्रहः । यत्च रक्तपु- ष्पावृत इत्युत्तरत्र विरोषणं तस्य प्राथ(पाश्च)मिकङ्कुण्डगोलोत्थपरतया साप्रदापिकेव्यांस्यानान्न पौनरुक्त्यम्‌ । अचर तुरीयचरणेनाऽऽत्मपूजा- ध्वनिः । स च चरणो व्याक्रुलाक्षरः । तद्वाचनसंकेतस्तूत्तरतन् उद्घा- टयपिष्यतेऽस्माभिः । क्षोदश्रूर्णः । चिपुरीकरृतो न्यासादिना विरहो देही येन सः । इहर्पदार्थालामे वाह~-मनःसंकल्परक्त इति । पूर्वाक्तवि- १ चख, ध्वे दयस्‌" । ८१५ म्वरतन्वान्तगतानत्याषोडशिकाणंबः-[ प्र विश्रामः] शेषणानां मावनामानं इवाहित्यर्थः । ततश्च क्टप्ताकष्यः संकर्हपाकल्पो वेति कल्पसूत्रे वाङाब्दो व्यवस्थितधिकत्पपरः । स्थिरमानस इति भूयादिति शेषः । पलः साधकपदं पिशेषणवि पिषूहेश्यसमपंणार्थम्‌ ॥ १२६ ॥ १२७ ॥ १२८ ॥ १२९ ॥ भूप्रदेशे समे शद्रे गोस्येनोध्छेपिते । पुष्पप्रकरसंकीणं धूपामोदद्चुमन्धिते ॥ १३० ॥ सिन्दरूररजसा दरि कु ङ्कमेनाथवा पुनः । जआिखेवथमं चक्र सभरेखं मनोहरम्‌ ॥ १६१ ॥ समचिकोणक्षक्त्यय्ं समासं चातिदन्द्रम्‌ । समे समङकते । तव्करणप्रकारस्तु इष्डोद्योतादिषु द्रष्टव्यः १ अत्र सम इति पदेन भूप्रस्तार एवामिमतो गभ्यते । ज्ञानाणकेऽप्युक्त- भूप्रदेशे समे शुद्धे सिन्दरररजसाऽपि वा । कुङ्कुमस्य रजोभिर्वा भू चक्रं समाङिखेत्‌ ५ इति । अजासम इति पदच्छेदमाहुर्नम्याः । तदुत्तरतन्ये निरसिष्यते । शुद्धे पिपीिकाद्श्चुचिसंवाररहिते । अङ्कारतुषकेशास्थिङ्पमि्टना भवेच्छुषिः । भश्ुद्धिमजनाषहाहाष्छालद्नेक्वणादपि ॥ इत्यादिपरियोगदारयाज्ञवत्क्याद्युकतेः । गोमयेन न तु माहिषेण । पुष्प- प्रकरः पुष्पाञ्लिः । तेन संकीणे युक्ते । कलस्पश्रुजोक्तमन्नण पुष्पार्टि दत्वेति यावत्‌ । उत्तरतन्ते गोरोचनादिमिलनं वक्ष्यति । तदलाभे सिन्दररकुङ्कुमथोमिरपेक्षकरणत्वय्‌ । पथमं पाचासादुनतः पूवम्‌ 1 अत एव वक्ष्यति- श्री चक्तस्याऽऽत्मनश्चेव मध्ये स्वर्यं प्रतिष्ठयेत्‌ । इति ! स्यासाव्ूवेमिति वा । कल्पसूत्रारुगुण्यात्‌ । पाजासादनपुवतायाः पाठादेव लाभात्‌ । समान्यजुबह्मसूत्रानतिक्ान्तानि तरिकोणानां चतु- वह्नीनां पञ्शक्तीनां चायथाणे यस्मिस्तत्तथा। समान्यन्यनानधिकानि अस्राणे जिचत्वारिशसत्वरख्यानि यच्च तत्‌ ! अतिषन्द्रं संधिमर्म॑टक्चणे यंथोक्तैटक्षितप्‌ \॥ १६० ॥ १३१ ॥ हेमादिपात्रे साधारे स्थाययेदर्प्यमम्बना ! १३२ ॥ रोचनाचन्द्रुकारमीरलघुकस्त्‌रिकायुतम्‌ 1 मावयेद्रहिसयेन्दुभूतानि परमेन्दरि ॥ १३३ ॥ जपेच दुश्वार तत्तपयेत्तेन योगिनीः [१प्रणविभरामःभ्रीमास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः। ७१ सामास्यार्ध्यं विद्धाति-हेमाद्ीति । आहिना हप्यादिपरिग्रहः । तानि च कुलाणवे- स्वणंरूप्यशिलाट्मकपालालाबुद्न्मयय्‌ । नारिकेल राङ्कमुक्ताष्क्तिसचसयुद्धवम्‌ ॥ पुण्यवृक्षक्रतं रभ्यं एं कयाहिवक्षणः । अतिसूक्ष्ममतिस्थूलं भिन्नं छिद्रं दिवर्जयेत्‌ ॥ ताभ्रकस्यादिभिलेहिः पालं मैव तु कारयेत्‌ \ इति । अच कपा महाशङ्कम्‌ । महाशङ्खं विशेषेण शुल्तिगुक्तिषटप्रदम्‌ ॥ इति संहिवेकवाद्यस्दात्‌ । मुक्ताश्यक्तिशब्देन मुक्ताफलाजनक ्ुकिम्यवृत्तिः । पुण्यवृक्षपदेनाश्व- त्थपलाश्ादिकतिपयवृक्षेतरेषां स्नुही विभ्यैतक्तादीनां व्यावृत्ति; । अति- सृक्ष्मपदेन चतुरङ्ग्लोत्सेधात्तावद्िस्वासख स्यूनञुख्यते । वस्वङ्खग्ट विहीनं तु न पां कारयेद्बुधः ॥ इति तन्वान्तरे निपेधदृरछनात्‌ । उन्सेध्षिस्तारौ चतुश्चतुरञ्गलावेवं वस्व ङ्गटतेति सप्रदारिकस्तद्याख्यानात्‌ । चक्षे तपणपूजनार्थं हस्त- उ्यापारो यावता प्रतिवध्यते तदतिस्थूलम्‌ । तदाकारस्तु विशेषाष्याति. रिक्त पेच्छिकः। विशेषे तु भगाकारतेति भूतमेरदतन्मे हश्यते । यद्यपि-ुवर्णरोप्यपा्रापि सर्वसिद्धिकराणि च । कान्तिके च शिलापाघं स्तम्भे चेव म्रन्मयम्‌ ॥ नारिकेरं तु वश्याद्ावभिचारे वु दूमंजम्‌ । शङ्कं ज्ञानप्रदं युक्ताशुक्तेर्दिद्याप्रदायिनी ॥ कभपालालावबुपाच्रभि योगरिद्धिकराणि च । पुण्यवृक्षजपाज्ाणि सर्वपापहराणि च ॥ इतिवचनैटदकश्विधानामपि पाणां काम्यत्वं प्रतीयते, तथाऽपि खादिरवदुमया्थतवं संयोगप्रथक्त्वाविशेषाद्रक्न्यम्‌ । तथा च स्मर्यते-उक्तेष्केतेषु देवोश्षे षाचभेकं प्रकल्पयेत्‌ । इति । साघारे, आधारं चिषदं प्राहुः षटरपदं बा चतुष्पदम्‌ \ अथवा वर्तुलाकारं कुयष्टिषि मनोहरम्‌ ५ इत्युक्तलक्षणलक्षिताधारसहिते\ अच दिपदादिपक्चष्ये कमेण भिषटू्‌- चतुष्कोणताऽऽवश्यकी । वतुंटपक्षे पादामाव इति संप्रदायः । वतुलप- ७२ वामकन्वरतन्बान्तगेतनिस्याषोडशि काणेवः- [१ नविश्रामः| क्षेऽपि चिचतुःषद्‌पद्ानां विकल्प इत्यप्याहुः। तच्चाऽऽधारं ¢) वर्णरूप्य- ताश्रादिमियमिति ज्ञानार्णव । तलमाणं तु यावद्विशेषद्क्षनमेच्छिकमेव। पाचप्रमाणमेव तस्रमाणमित्यपि केचित्‌ । अम्बुना नतु कारणेन । तस्येव निरपेक्षकरणतापतीतेः । यच्वाद्पिविन्युमिभरणं तन्न्ान्तरे स्मर्यते तरत्स- स्कारमावं मेवावरुणं पयसा भीणातीस्याद्ठिवत्‌। अतो न नैरपेक्ष्यभङ्कः । एतन- शङ्खं तत्र तु संस्थाप्य जलपृणं सहेतुकम्‌ ¦ इति संहितावचनं व्याख्यातम्‌ ! रोचना गोरोचनम्‌ । चन्द्रः कर्पूरम्‌ । कारमीरं केसरम्‌ । लघरुरगुरः। रोचनादिपश्चकं घुष्ट जले मिश्रये दित्यर्थः । वहि सूषेन्दुभ्यो भूतानि तद्रुव्थाक्किरणानिति यावत्‌ । धूप्राधिराधा दक्ष वद्धिकला आधारे तपिन्याया द्रादृज्ञ सू्यकलाः पातरेऽप्ृताद्याः षोडश चन्द्रकला अम्बुनि दिभावयेदित्यर्थः । मनोरमायां तु आधारपाचज- लानि बवद्धिसूयसोमत्वेन रोचनादिपश्चकं पथिव्यादिपश्चभूतात्मकत्वेन भावयेदिति व्याख्यातम्‌ । रोचनादिपीतवर्णाीयानुगुण्यादिदमेष युक्तम्‌ । तदित्यव्ययं म्रलविधां पराम्रशति। जटं स्पृष्ट्वा तां दशवारं जपेदित्यथेः। विद्यातृतीयखण्डमात्रपरं तत्पदमिति तु मनोरमायाम्‌ । योगिनीः, तिपुर- सुन्दर्याः षडङ्कदेवताः । तेन सामान्याध्यजटेन तस्मिश्चेव. तपेदिति तु तत्सस्कारः । शुद्धोदकेन संपर्यं प॒जयेत्कारणान्वितम्‌ । घडङ्कः पजयेत्तच सामान्या्ष्यमिदं भिये \ इति ज्ञानार्णवात्‌। योगिनीपई डाङिन्यादिधातुदेवतापरं वा । उत्तरतन्त्रे तथेव वक्ष्य- माणत्वात्‌ । देवीपरिवारप्रतनिखिलशाक्तेपरमिति तुः मनोरमायाम्‌ । एवं सामान्यार््ये सिद्धे तद्धिनियोगोऽषटमे पट्टे सामान्यार््येण देवेशि मार्तण्डं परिपूजयेदित्यादिर्वक्ष्यते । यत्तु तमेव श्रीचकस्याऽऽतकनश्रेव मध्ये त्वर््यं प्रतिष्ठयेदित्यादिनाऽघ्यंसाधनमुच्यते तद्विशेषाध्यस्य, तस्य ` द्रव्येककरणकत्वात्‌ । अत एव तत्र विधते तु पुनदेभ्ये षोडशेन्दुकला यजेदिति द्रष्यधारणस्व सिद्धवत्छृत्यानुवादः संगच्छते । यदपि तदन्ते वचनं तथेवार्ध्व विशेषेण साधयेत्साधकोत्तम इति तदात्मपाचगुर- पा्ान्यतरकिधानपरम्‌ । यथेव सामान्यार्घ्यं तथेवेदं साधयेत्‌ । विशेषेणेति तु विशेष इति तद्थांत्‌ । अत एव . तदुत्तरमेव गुरु- ४ ९ ज्ञ, कपरः । [प्रनविश्रामः भी मास्कररायोञ्नीतसेवुबन्धाख्यव्यास्यानसहितः। ७४ पादाछिमापूज्येत्यादिनाऽऽसपूजाविधानं संगच्छते । अत एव च ज्ञानाणेवे-आत्मानं तु समभ्यच्यं मूतान्संनासयेत्तत इति वचने- नाऽऽत्मपूजाविधानादेवाऽऽत्मपा्ासादनस्याऽऽकषेपः । अन्यथा बिरोषा- ष्यदरव्येणेवाऽऽत्मपूजने प्रधानदष्ये मिवेद्नादपूरवमुच्छिश्टकरणदोषापत्तरि- त्याहुः शंकरानन्दनाथादयः । एतेन यदमुतानन्कैव्यख्यितं श्रीचक्र स्याऽऽत्मनश्चैवेत्यादिना सामान्यार््यस्यैव विधिः, विधृते तु पुनक्कव्य इत्यारभ्य तथैवार्यं विरोषेणेत्यभिव्याप्य विरोषाष्य॑स्य विधिरिति तद्‌- नादेयम्‌ । सामान्यार्ष्यतिकर्तव्यतायां सुयंकठापरजोत्तरांशस्य लोपापत्या परमुखनिरीक्षणापत्तेः । अर्ष्यद्रथमध्ये पूर्वस्य पृवौरामाजमुत्तरस्योत्तरां- शमं हयमपि मिलित्वा पूर्णेतिकर्तव्यता कीपितेति वर्णनस्य गन्थरसस- दु भविरुद्धत्वा्च । पूर्वोत्तिरचतुःरात्योरेकतन्छयस्य भवतामपि संमतत्वेने- कर्सिमस्तन्त्रे द्विःसामान्यार््यविधानस्य वैयथ्यांपततश्चेति न किविदेतत्‌ । एवं प्रक्रतचतुःरात्यामम्बुपद्स्योत्तरचतुःरात्यां द्रव्यपदस्य च स्वारस्य- मवलम्ब्यायं अ्रन्थो योजितः। यदि पुनरिव्थमाटोच्यते संहितार्णवकल्प सूत्रादिषु सामान्यार्ध्ये शङ्कस्यैव विधानाद्धमादिविकसल्पस्य विरोषा- ध्यादावेव विधानद्शोनादक्रृतश्टोकेऽपि तर्पयेत्तेन योगिनीरित्यनेन पर- देवतादितपेणकरणत्वप्रतीतेश्च छिङ्गगदयं यन्थोऽपि विशेषार्ध्यपर एवेति तद्‌ाऽग्बुनेति सहार्थ तृतीया । आष्टमिकथन्थे दव्येण विशेषार्ष्यविधिः प्रकृ तयन्थे त्रैव जलमिश्रणविधिरिति विवेकः । तत्पसिमिणं तु दक्षि. णामूतिसंहितायाम्‌-भागचयं दिदोषस्य मागमा्रं जठ क्षिपेदिति । सामान्याष्यंस्थापनं तु मातंण्डपजायां तस्य करणत्वेन विधानादेवाऽऽ- क्षिप्यत इति द्रष्टव्यम्‌ । अम्बुन एव करणत्वमिति तु मनोरमाशयः । मुरुयालामे प्रतिनिधिविधिरेष इति तु ठङितार्चनचन्दिकाकारः ॥१२२॥ १२३ ॥ ध्याता पृरजयं देदि बीज्रयसमन्वितम्‌ ॥ १६४ ॥ सवांद्यषिथया देवि करशद्धि तु कारयेत्‌ ॥ पुरत्रयं सूर्यसोमानल्रयरूपं भीचक्रं विद्याबीजत्रययुक्तं ध्यायेदि- त्यथं इति प्राञ्चः । पुर्रयमित्यस्य चिपुरमित्यर्थो बीजत्रयेत्यस्य करश्च द्धिन्यासेऽन्वयोऽपि उवचः । वस्तुतस्तु तन्त्रराज पर्वोक्तश्टोकद्वयो . तरमेतद्धसमानार्थकः श्टोकः पस्वते-- आधारे हृदये रन्धे विद्याखण्डचय स्मरेत्‌ । लोहितं तव्मभविधाहोहितं च निजं वपुः । इति ॥ तस्यार्थो मनोरमायागुक्तः-आधारस्थप्रथमकूटवहितेजसा खचितं हृदयगतं तद द्वितीयक्टसूर्यतेजःप्रसरं तेनानुषक्तं बह्यरन्धगततुतीयखण्ड- चन्दरतेजःप्रसरं चेत्यविभक्ताकारपिटितरूपमन्तबहिश्च तेजखयं प्राणा- यामं छरवन्मावयेदिति । आद्यविद्याशब्देन पूर्वं बालारिद्याया एव परा- मर्षः क्तः सोऽ मा प्रसाङ्क्षी दित्यत आह-स्वांयेति । सवासु पर्वा- क्तास्वष्टविधविद्यास्वादिभूतया करश्चुद्धिकर्याख्यया श्द्चया करद्युद्धि कारयेक्छर्यात्‌ । एतया निषादस्थपति याजयेदित्यतेवाऽऽचा्याभिष्रा- येण णिजन्तकीर्तनभ्‌ । तत्मकारश्च कल्पसूत्रे श्रीकण्ठानन्ततार्तयिमध्य- भादितलप्न्तं कृतकरशद्धिरिव्युक्तः । बीजचरयं दण्डकटितन्यायेनं द्विरावर्त्यं मध्यशाभ्यां नम इत्याहि जातिचयोत्तरमङ््टादिद्रयं पठित्वा ततः करतलकरणडाभ्यां नम इति कमेण पहवषटूक बीजषटरूकान्ते संयोज्य करशुद्धिं इुर्याहिव्यर्थः । सोऽयं करद्ुद्धिन्यास इत्युच्यते । यत्तु पद्धतिकरिः शिखायश्लान्तसष्येतेरेव बीजैन्थासो लिख्यते तत्र मूलं त एव जानते । करशुदध्यादित्यासानां कमः कालश्चोत्तरतन्त्र वक्ष्यते ॥ १३४१ तत आत्मासनं दद्याचकासनमथेश्वरि ॥ १३५ ॥ सर्वधन््रासनं देषि खाध्यसिद्धासनं तथा । आत्मासनादिपदानि तुतीयादिषिष्ठान्तवियानां नामधेयानि ! तासां विनियोगस्तु द्वधो पलक्ष्यते । तच्च कल्पश्रूते तावदुक्तम्‌--मायाकामद्रा त्तीरुचायं देव्यात्माक्षनाय नम इति स्वस्याऽऽसनं द्वा शिवयुग्बाला- मुचायं भ्रीचकासनाय नमः शिषमृगुयुग्बालाभु्चायं सवेमघ्रासनाय नमो भुवनामद्नो इ्धिथुचार्यं साभध्यसिद्धासनाय नम इति चक्रमन्नदेव- तासनं चिभिर्मन्बेश्चक्रे क्रत्वेति । संहितायां तु-करड द्धि क्रत्वा चतुरासनदेवताः । पादयोजङ्घयो्जान्वोरभूलाधारे च षिन्यसेत्‌ । इत्युक्तम्‌ ॥ ज्लानाणवे चानयोः प्रकारयोः सभ्यो हश्यते ! मूले व्वात्मासनस्य दातिना बिधानाद्वशिष्टासनज्यस्य च ततो रक्षां प्रकर्वतिव्युत्तरण्छो- १ ख. “ण्डक्रादिः | [ भप्रभविघ्रमःभीभास्कररायोन्नीतसेतुबन्धास्यव्यास्यानसाहितः। ५५ कस्थकरोतिना विधानेन च कत्पसुदैकवाक्ष्यतायामेव स्वारसिक तात्प यंमुन्नीयते ॥ १३५ ॥ ततो रक्षां प्रकुर्वीत पृवोक्तङ्टव्िदया ॥ १३६ ॥ षडङ्कन्यासयोगन नमस्कारादियुक्तया ॥ ततश्चतुरासनन्यासानन्तरं प्वोक्तया कुलवियिया बालावियया यक्षयां षडङ्ानां हदयशिरःशिखाकव चनेववचयाश्चाणां न्यासयोगेन न्यासदश्ायां याहो योगस्तेन चतुथ्यन्तहुदृयादिपदानि बीजान्ते धरयुज्येति यावत्‌ । तदन्ते नमस्कारः । नमःशब्द्‌ आदिर्येषां तेनमः स्वाहावषटूहवोषट्रब्देजा तिपद्वाच्यत्येन प्रसिद्धैयुक्तया तया रक्षा कुर्वतित्यर्थः । षडङ्लयोगेनैव बीजययस्य द्विरावृत्तिराकषिप्यते । ततश्च-पं हृदयाय नमः ! हीं शिरष्े स्वाहा । सौः शिखायै दषट्‌ । ए कवचाय हम्‌ । क्री नेचचयाय वौषट्‌ । सौः, अच्नाय फट्‌ । इति षडमिमन्तरेह- द्या द्षु तत्तन्धुद्रया न्यसेदिति फठिताथः । तथा च चतुरासनन्या- सान्ते कल्पसूत्रम्-बालाद्िराषस्या धिदयेकदशचिद्विरसख्याङ्कटिषि- न्यासैः स्टपषडङः इति । दस्षिणाप्तिसंहितायामपि- क निष्ठाङ्कछरहितैशिभिस्तु ह्‌ दि विन्यसेत्‌ । मध्यमानाभिक्षार्यां त न्यसेच्छिरासि मन्यपित्‌ ॥ शिखाऽङ्ख्ेन दिन्यसया दशभिः कवचं न्यसेत्‌ । हृुक्तैरने् विन्यासं विन्यसेप्परमेभ्वरि ॥ त्जनीमध्यमाभ्यां तु ततोऽन्नं किन्यसेष्पिये । आत्मरक्षाकरीं विद्यां द्विरुचार्यं न्यसेद्बुधः \ इति । एतेन-ङ़ मार्या अिपुरेश्चान्या षडङ्गानि च पूववत्‌ । इति ज्ञानाणंवे पूर्वपदेन यद्यपि करन्यासो हदयादिन्यासश्ेति दिदि- धोऽपि षडङ्न्यासः पराब्रष्ं शाक्यते ! बालाप्रकरणे द्विविधस्याप्यान्ना- नात्‌ । पश्चकामन्यासान्ते- एताच्विन्यस्य देवेशि करन्यासमतः परप मृलबिद्याद्दिराव्रस्या सर्वाङ्करितलेषु च ॥ षडङ्गकमयोगेणेत्युक्तेः । तथा नवयोनिन्यासान्तेऽपि- षडज्खमा चरेहेषि हिराढत्या क्रमेण च । विद्येफदशक चि द्वेसंस्यया शेलसंभवे \ १ ष, भ्रय,ज्येर ¦ ७६ वामकेश्वरतन्बान्तग॑तानित्याषोडरशिकाणवः-[२प्र०विश्नापः] ` अङ्कलीनामिल्युक्तेश्च ! तथाऽपि तन्त्रान्तरसवादाय हृदया दिषडङ्का- न्येव पराश्रहयन्ते । अत एव प्रकरततन्प्रेऽपि षडङ्गपदं हद्यादिपरमेव । नभस्कारादीत्याद्पिदस्वारस्या्च । केचित्त नमस्कारानियुक्तयेति मृं पठन्तः पत्यङ्गमन्त्रं देवतानामसंबोधनान्ते नमःपदं प्रयोज्यमिति व्याच क्षते 1 अन्ये तु नमस्कारादीत्येव पठन्तोऽपि स्व॑ज्ञता तुिरनादिबोधः स्वतन्त्रता नित्यमटुप्तशक्तिः । अनन्तशक्ति विमोविधिन्ताः षडाहुरङ्गानि महेश्वरस्य ॥ इति बचनात्सर्वज्ञताज्क्तिधाघ्न, इत्यादिपदान्यपि योजनीयानीत्याहूः । परे तु--बालां संपृणायुदत्रा भीमहाचिपुरसुल्दरि मां रक्ष रक्षेत्येकमेव मन्ते जातियुक्तं हृदयादिषु योजयन्ति । तदेतञ्चयमपि तन्त्रान्तरसंवाद्‌ एव विश्वसितुं योग्यम्‌ । अन्यथा परस्परवेमत्यादैव पराहतं वेदितव्यम्‌ । यज्ञ॒ करश्युद्धिन्यासान्ते कल्पसूञम्‌-डमारीमुञ्चायं महाचिपुरसुन्दरिपद्‌- भात्मानं रश्च रष्येति हृदपेऽअर्ि कृत्वेति, न तच्च षडङ्चर्चाऽपीति पूर्वोक्त एवेह न्यासो विवक्षित इति । अचर नव्याः-ज्ञानाणेवतन्त्रे हि मालाया तेव मिखिराङ्घोपदेशात्सेव प्रकृतिः । तदनन्तराश्नातािपुरभेर- व्यादिश्री विद्यान्तास्तद्धिक्रृतयः । ततश्च चोदकेन प्रातःकृत्यादिनिखिटा- ङ्वत्षडङ्कन्यासस्यापि तत एव प्रधिः । प्रकतौ च बालाबीजानां दिरा- वृत्तावपि विकरताच्रूहपरापकन्यायेः कूटद्िरावृत्तिरेव नाय्या। यत्तु प्राश्चः- न्यायेन प्राप्तस्थोहस्य बाधनार्थं कुमार्या लिपुरेशान्या षडङ्कमि. च पूर्व- वदिति वचनं मन्यन्ते, तन्न । प्रक्रृतितः प्राक्रुतस्यासकाण्डमध्यस्थत्वेन षडङ्गन्यासप्राप्तावपि प्राकरतन्यासोत्तरभाविवेङकतन्यासान्त्गतचतुरासन- न्यासोत्तरं तत्ाप्तौ प्रमाणाभावेन तन्माच्रपरत्वेन वचनोपपत्तावूहबाध- नेऽपि तस्य व्यापार इति कल्पनायोगादिंति वदन्ति । तदसत्‌ । षड- ङ्गानि च पू्वदिरत्यरोनापि भमवदमीषटसिद्धौ मायां चिपुरेशान्या, इत्यरास्योहबाधकत्वमन्तरेण सार्थक्यायोग इत्येव प्राचामाशयात्र्‌ । संहितासूत्रा दिषिरोधस्य स्पष्टत्वाच्च ॥ १३६ ॥ व शिन्यादिन्यासमाह--~ शिरीठलाटभूमध्यकण्ठहृश्नाभि गोचरे ॥ १३५७ ॥ उ वारे व्यूहकं यावल्यासमष्टभिराचरेत ॥ १ ख. (धृक्ययोः । ` [भप्रनविध्रामःृभीमास्कररायोन्नीतसेतुबन्धासख्यव्यास्यानसहितः ७७ अत्र गोचरशब्देन स्वाधिष्ठानं चक्रगरुच्यते । प्राण्य द्खत्वादेकवन्धावः। आधारे मूलाधारे । ब्यूहकं यावदित्यस्याऽऽधारात्पादाय्रान्तमित्यर्थमाहूः ` सप्रदायिकाः । अष्टभिर्वशिन्यादिवाग्देवतामन््ैरिति यावत्‌ । सूते रक्षाषडङ्कन्यासोत्तरं व शिन्याद्यष्टन्यासस्यैव विधानाच्छीषांदिस्थानेक्यद्‌- राना प्रक्रृतश्टोकेऽपि स एवेति निश्चीयते । उत्तरतन्ते तु द्विवारं कर- छुदध्यादिन्यासचतुष्टयं कर्तव्यत्वेन विधाय द्वितीयवारकरणदकशञायां रक्षा- घडङ्वाग्देवतान्यासयोमध्ये भरीकण्ठादिन्यास आश्नायत इति विशेषः । नव्यास्तु-गोचरपद्स्य लिङ्कार्थकलत्वं प्राचीनेरक्त प्रमाणामावपराहतम- भिप्रेत्य मृलाधारे सप्तमीं वाग्देवतामष्टमीं तु पादमूलादिपादायान्तं न्यसेदित्याहुः । तन्न । गोचरशब्दृस्य जलसंचारस्थानपरत्वेनोपस्थपरत्व- संमवात्‌ । मणिप्ररोत्तरमुपस्थितस्य स्वाधिष्ठानस्य त्यागायोगाच्च ! संहि ताणंववामङेश्वरतन्चा दिष्वेककण्ठथेन पठितस्य गोचरपदस्य कल्पसु- चोपवृहणवकशेन लिङ्घपरतया सार्थक्ये संभवति वैयथ्यायोगाच्च । तथा च सूत्रम्‌--यादिचतुष्कं इम्नयूमुचा्यं सर्वेश्वरीवाग्देवताये नम इति ठिङ्क इति । व्यहकं यावदिति तु न स्थानान्तरपरम्‌, अपि तु शिरोल- लाराद्युक्त स्थानसमूहपरमेव । शीर्षादिललाटान्तं टलाटादिभरमध्यान्तं भूमध्यादिकिण्ठान्तमित्यादिरीत्याऽऽधारादिपिपदान्तमिव्येवयुत्तरोत्तराङ्गा- वधिकत्वबोधनाथंमित्यपि उव्यास्यम्‌ ! चे ववेतन्न हर्यते । अयं च न्यासो बशिन्यादीनां मानसपरजां कृत्वा कार्यं इति नव्याः । ज्ञानाण॑वे न्यास्प्रकरणे वशिन्यादिमन्वोद्धारभ्टोकेषु- वशिनी पजयेद्राचां देवतां देवि सुवते । इत्यादेः स्मरणादिति तदङ्कूतम्‌ । तदसत्‌ । तेषां वचनानां मन्बो- दधार एव तात्पर्येण पूजाविधादपि तात्पर्यकट्पने वाक्यमेदात्‌। मन्ाणां पुजाकरणत्वस्य सत्तमातरणाचनविधाबुक्तस्यानुवाद्माच्रतवेन पजयेदि- त्यादेसपपत्तेः टवर्गान्ते वायुबीजं मूमिसंस्थ महेश्वरि वामकर्णेन्दुचिन्द्राढ्यं विमला वागधीश्वरी ॥ इति विमलामन्त्रो द्धारणश्छोके पुज नाम्नानेन तव्पूजानापत्तेश्च 1 तन्ना- न्तरे क्रापि न्यासद्क्ायां तत्पुजबुक्तेश्च । पूजाया भमानसत्वांशे साधका- नपन्यासाचेति न रिचिदेतत्‌ \ १३५७ ॥ इत॒ उत्तरमावर्यकानां षोढठान्यासादीनामुत्तराध वक्ष्यमाणत्वा- नपहाय तत्रावक्ष्यमाणं सगुणध्यानमाह-तत इत्यादिमिद्रार्विश- ७८ वामङ्ञेश्वरतन्त्रान्तर्गत नित्याषोडरिकार्णवः- [प्र °विश्चामः| व्या । तज श्रुतौ सर्वलक्ष्मीभयीनित्यस्यभ्े स्व॑लक्षणसंपन्नामिति यद्विः शोषणं तदादौ विवृणोति- ततः पञ्चनिभां देवीं बाछाकंङिस्मारुणाम्‌ ॥ १६८ ५ जपाङुखमसंकाशां दाडिमीकुषमोपमाप्‌ ¦ पद्मरागप्रतीकाश्लां कुङ्दङुमोदकर्सनिभाप्‌ ॥ १२३९ ॥ स्फुरन्मुकुटमाणिक्यकिङ्किणीजालमण्डिताम्‌ । कालालिकुलसंकाशङुरलाठककसंङलाम्‌ ॥ १४० ॥ प्रत्ययारुणसंकाश्चवदहतास्मोजगण्डलाम्‌ । किचिवर्धन्दुकुटिठललाटग्रहुपहिकाम्‌ ॥ १४१ ५ पिनाकधनुराकारश्रू्तां परस्मेष्दरीम्‌ । का अभे क आनन्द्युदितोहोलटीखान्दडितलोचनाम्‌ ॥ १४२ ॥ स्फुशन्पयुखसं घातविलशद्धेमङण्डलाम्‌ । सुगण्डमण्डलाभोगज्तिन्द्रश्रतमण्डलाम्‌ ॥ १४३ \ विश्वकर्मादिनि्माणस्नविस्पटनासिकामर । ताग्रविदुमषिम्बाभरक्तो्टीमम्रतोएमाम्‌ ॥ १४४ ॥ स्मितमाधुयंदिजितमाधु्यरससागराम्‌ । दाडिमीवीजवज्ाभदन्तपाङ्‌ विराजिताम्‌ ॥ १४५ ॥ रतनबीजजगद्धासिजिहामटस्माषिणीम्‌ । अनोपम्यगुणोपेतचिबुकोदेशशशोभिताम्‌ ॥ १४६ ॥ कम्बुभीवां महादेवीं मृणालललिते्जैः । रक्तोत्पलदलाकारसुकुमारकराम्बुजाम्‌ \॥ १४७ ॥ ` कराम्बुजनखज्योत्स्नाकितानितनभ्रस्थलाम्‌ । भुक्ताहारठतोपतसमुन्नतपयो धराम्‌ ॥ १४८ ॥ चिवटीवलसंयुक्तमध्यदेशसशोभिताम्‌ । ल ावण्यसरिदावतांकारनाभिरिभूषिताम्‌ ॥ १४९ ॥ अनध्यरतनघटितकाश्चीयुक्तनितभ्विनीम्‌ । नितम्बबिम्बद्विरदरोमराजिवराङ्कशाम्‌ ॥ १५० ॥ कद्र्टीललितस्तम्मसक्मारोरुमीश्वरीम्‌ । माणिक्यमुकुटाकारजानुद्यविराजिताम्‌ ॥ १५९ ५ स्वटण्ण्तक्छीतुल्यजङ्वायुगठमण्डिताम्‌ । गृहगुल्फपदटद्र प्रपदाजितकच्छपाम्र ॥ १५२ ॥ [१अरनविध्रमःुग्रीमास्कररायोद्नीतसेहुबन्पाख्यन्यास्यानसहितः।! ५९ तनदौ षाङ्गुटी मास्वश्रखचन्द्रविरामिताम्‌ । रीतांश्चुशतसंकाक्कान्तिसंतानहासिनीम्‌ ॥ १५३ ५ लौहिष्यजितसिन्दरजणदाडिमरागिणीम्‌ । रक्तवस्रपरीधानां # पाशाङ्कुशकरोयताम्‌ ॥ १५४ ॥ .. रक्तपुष्पनिविष्टां तां रक्ताभरण मूषिताम्‌ । चतुभज चिनयनां पश्चबाणधनुधंराम्‌ ॥ १५५ ॥ कपुंरशकलोन्िश्रताम्बूलापूरिताननाय्‌ । करण्डवाहिनेन्द्रेण दृत्तताम्बूलटपानिकाम्‌ ॥ १५६ ॥ महा्रगमदोहामङुङ्कुमारुण विरहाय 1 सदशूङ्गारवेषा््यां सर्वां कारमूषिताम्‌ ॥ १५७ ॥ बह्यविष्णुशिरोरत्ननिघुष्टचरणाञ्बुजाम्‌ । जगदाह्ादजननीं जगद्रञ्जनकारिणीम्‌ ॥ १५८ ॥ जगदाकषंणकरीं जगत्कारणरूप्णीप्‌ । स्वमन्वमयीं दैवीं सवसो माग्यस्॒न्द्रीम्‌ ॥ १५९ ॥ स्व॑लक्ष्मीमयीं रित्यं परमानन्दनन्दिताम्‌ । पदयनिमां संकोचविकासासकदरूपद्यवतीम्‌ । बाटार्ककिरणायैः पथ- मिरुप्ललदेरदलम्यते-यदिलक्षणरक्तिमाभिन्नप्रकारात्मकिग्धबहुटला- वच्यं देव्यां इति । कालैर्नलिरलिड्ुलतल्येः इरठैः संङुचिताथैरलकैः संकुला भ्याप्ताम्‌ । प्रत्य्रारुण उथ्त्सूयः । फिविवृर्धन्दुरषटमीचन्दो न तु द्ितीयादिस्थः । पिनाकाख्यं धनुः हवम्‌ । विश्वकर्मकृतं आदिनि- माणे यत्सू्ं तन्तुस्तद्वद्विस्पष्टा, ऋज्वी नासा यस्वास्ताम्‌ । गृहादि. निर्माणे प्रथमत ऋजुत्रह्मसूच निक्षेपस्य दशनात्‌ । यद्वा विश्वमेव कमं कार्यं तस्याऽऽदिनिमांणि यामि सूवाणिं सुचकवास्यानि वेदास्त श्वासखूपेण विस्पष्टा यस्यां तादृशी नासा यस्यास्ताम्‌ । यस्य निःश्वसितं वेदा इति श्रुतेः ! वेदानादौ निमाय ततस्तैरेव सृष्िरुत्पादितित्यपि सिद्धान्ता । ताप्रं नेपालदेशोत्थम्‌ । तस्पैवोत्तमत्वात्‌ । ओष्ठावच्छेदे- नामुतोपमाम्‌ । स्मितमाधूर्ेण मन्दहास्लक्ष्मीधीरेयेण । दाडिमीबीजमेव यदि वचं हीरकाख्यं रलनं स्यात्तदा तद्भुस्वा दत्ताः स्युः! यद्वा वनं ज छुरिरं दा्यार्थमेषोयना । अपि संचिता दन्ता जायन्ते वज्संनिभा # अश्र व्याख्यानानुरोधेन पशास्कशठ नत्करामिति पाठो ज्ञेयः । ० वामकम्वरतन्त्रान्तगतानत्याषाडांशेकाणवः-[ १प्र °विश्रामः| इति वैद्यके प्रयोगद्शंनात्‌ । भुजेलंश्षिताम्‌ । इत्थमूतटक्षणे तृतीया । वितानो चाख्यं बच्रमस्य संजातं वितानितम्‌ 1 निवटीरनां बलेनैव समायुक्तो यो मध्यदेशः करिभागस्तेन सुक्षोभिताम्‌ । एतेन मध्यस्य सौक्ष्म्यं निवलीनां कनकपडिकारूपत्वं च ध्वन्यप्र्‌ । आवतोंऽम्भरसां भ्रमः । नितम्बस्य बिम्बं मण्डलमेव स्थूलव्वाहिरदस्तस्य रोमराजिरेष वरोऽङ्कुशो यस्यास्ताम्‌ । माणिक्यमयं मुकुटं टोपिका 1 प्रपदेन पादायेणाऽऽ समन्ताजितः कच्छपः करूमां यया । पाशाङ्ङुशारभ्यां लसन्तौ करावृध्वैस्थितौ वामद्क्षो यस्याः । पञ्च बाणान्धनुश्च दृक्षवा- माभ्यामधःकराभ्यां धारयतीति तथा । तदुक्तं संहितायां--कमलाकारसंपन्नाः पश्च बाणा मनोहराः । मधुटिड्गुणसपन्नमेक्षवं हि शरासनम्‌ ॥ प्रवालवह्टीषटितः पाकः क्षीमगुणान्वितः । चन्द्रेखासमः स्वच्छः सृणिराकर्षणक्षमः ॥ दृक्षिणाधःकरे बाणान्वामाधस्तु शरासनम्‌ । वामोध्वे पाशमारक्तं दक्षोर््वे तु सूर्णि परम्‌ ॥ इति । पश्च बाणास्तु कादिमते- कमठ कैरव रक्तं कह्छारेन्दीवरे तथा । सहकारकमिव्युक्तं पुष्पपश्चकमीभ्वरि ॥ इति । तेन कमटन्येवाऽऽकारा इति संहितावाक्ये विग्रहः । अङ्कुशस्तु सौवर्ण इति गुरुमुखागमः । स्पष्टमन्यत्‌ । ईशं नित्यां महानित्यां चिपुरस॒न्दरीनान्नीं स्मृवेत्युत्तरेणान्वयः ॥ १३८॥ १३९॥ १४०॥ १४१ ॥ ॥ १४२ ॥ १४३ ॥ १४४ ॥ १४५ ॥ १४६ ॥ १४७ ॥ १४८ ॥ १४५ ॥ ॥ १५० ॥ १५१ ॥ १५२ ॥ १५३ ॥ १५४ ॥ १५५ ॥ १५६ ॥ १५७ ॥ ॥ १५८ ॥ १५९ ५ महाचिपुरमुदां तु स्पृत्वाऽऽवाहनरूपया ॥ १६० ५ विद्ययाऽऽबाह्य सुभगे नमस्कारादियुक्तया। एर्वोक्तया साधकेन्डो महाभिपुरखुन्दरीम्‌ ॥ १६१ ॥ | चक्रमध्ये तु संचिन्त्य ततः परजां समारभेत्‌ \ महाचिपुरमुद्रां चिखण्डाख्यां युद्धा बदध्वेति शोषः । पूर्वोक्तावाहन- विद्ययाऽन्ते नमस्कारादेर्नप इहाऽऽगच्छाऽऽगच्छेति वाक्यस्य योजनं कृत्वा चक्रस्य मध्ये बिन्दुस्थाने देवीमावाह्य बिन्दुस्थां पुनरपि ध्याता [परविधामः]भ्रीमास्कररायोन्नीतसेतुबन्धास्यव्यास्यानसहितः। ८? पूजमारमेतेति शंथीश्चुतं केविद्याचक्षते। अन्ये तु-प्हािपुरमुवां संक्षोभिण्यादियोन्यन्तमुदानवकं -मृटाधारादिविह्यरन्धान्तस्थाननवके स्मृत्वाऽऽवाहनविदययाया अन्ते सुभगे नम इति पश्वाक्षरीः संयोभ्य देवी माबह्य पूजयेदित्यथं इत्याहुः । नन्यास्तु- आवाह्यं चक्रमध्ये तु किदिया हि िखण्डंया । इति ज्ञाना्णवे चक्षमध्य हमि पदेन पष्पस वयर्गभिता्जलिनिभित- त्रिखण्डामुद्रामभ्यखण्डात्मकत्रिकोणयचक्रमध्यशचुच्यते । तेन पृष्पेष्वाहूय तच स्त प्रकल्प्य तां पीठे पुष्पाखजटलिदनेन भिकिष्टं संचिन्तय पएजये- दिति वदन्ति । युक्तं चेतत्‌ । आवाहनस्य परिच्छियेक्चषणदूपत्वेन परिच्छेदकमूर्तिसापेक्षत्वात्‌ । मूर्तिकल्पनस्य च मूर्पिषिद्याकरणकत्वस्य मूतिदिद्यान्नानान्यथादुपपच्याऽऽवह्यकतया हडन्तःस्थितचेतन्यमहसो चहिनिःसारणेन मन्त्रेण मूर्तिं परिच्छन्नतानापाय पठे भिवेश्षनस्यै- वाऽऽबाहनपदाथंतात्‌ । अवदानादिपरदानान्तस्य वहूवयवकस्याप्येक- पदाथत्वदशनात्‌ \ ततश्च पर्वैः पुरातनैगंरुभिरूक्तया वक्ष्यमाणमूर्तिषि यया चक्रमध्येऽओटिमध्यस्थधिकोणचकरे संचिन्त्य मति प्रकल्प्याऽऽवा- हनविद्यया बिन्दावावा्य एजयेदहित्यन्वयः। पाठक्षमस्यार्थक्रमेण काधा- दिति व्याख्येयम्‌ । तेन कल्पयुत्रेकवाक्यताऽरि संपद्यते । व॑स्तुतस्तु- सर्वतो ष्यात्ताया अपि परशिवदीपेः स्वबुद्धयनुसारेणेकदेक्षमाञ्यहण- स्यापि परिच्छिन्नतापादनरूपत्वेनाऽऽवाहनपदुवाच्यत्वसंमवेन न मृति कठपनमावाहनपदार्थस्यावयवः । ततश्च चिखण्डायामान्तरं तेजो नमो- स्तयाऽऽवाहनविद्ययाऽऽनीय पष्पद्वारा भिन्रे मिश्षिप्य त्न ध्यानण्टो कोक्तरूपां सूतिं संचिन्य एूनयेरिव्येधाङ्धिष्टःऽ्थंः । शविधायास्ते- तत्तन्वरीत्या न संलिन्तमाह्कसखद््‌। अत दव तस्याः पूर्वमनुद्धारः संगच्छते ! उतरतन्ये तटद्ास्स्त्‌ न्दम सिसः । मवोत्तरतस्ते तामुद्धृत्य ॥ ५१५६ इति संज्ञाकरणं सिरस शिधिमोगद्चापनेशफटकं वक्तव्यमिति वाच्यम्‌ ! आधारे बिन्यसेन्थूतिधित्यादिहरदु व्यवषहासर्थतवेन संज्ञायाः साफएल्यनान्यथास्द्धः । तस्मादुशरत्नादक लडका कमस्क्रण चुरू क. १, ततच्च! ८२ वामकेश्वरतन्त्रान्तर्गतनित्याषोडशिकाणंवः-[ शप्र०विश्चामः] येति पाठ एव स्वीकार्यः 1 इह पजाशब्दन पश्च वा दहा वा षोडश वा चतुःषिर्वोपचाराः समुदिता अभिधीयन्ते । तेन शक्तिमेदेन व्यव- स्थिते विकश्एः । ध्यानावाहनादिकतिपयपदाथान्तर्मावानन्तमांवाम्यां तन्भेदेन पोडशादिसख्याया बहुखूपत्वेऽपि संचिन्त्याऽऽवाद्येतिप- दाभ्यं ध्यानावाहनयोः प्रूजात्तः परथङ्निदेशादेव ज्ञापकात्तन्वराजादिषु गणितः पाद्याभ्यादिक्रम पएवेहाऽऽदतव्यः । ज्ञापकान्तरं चह पटलान्ते वक्ष्यामः ॥ १६० ॥ १६१ ॥ | रिवाभिषिन्द्‌वो देवि दिनिकृद्रहिषिन्दवः ॥ १६२ ॥ . युगय्क्रमरूपेण योजनीया महेश्वरि मायार्धन्डुकलायुक्तं बीजयुग्भं यदुल्थितम्‌ ॥ १६३ ॥ मायालक्ष्मीययं तेन यावप्पूज्यारतु मातरः ॥ शिवो हृषः । अश्िवेहधिश्च रेफः । दिनङ्च्छब्डेन शकारः । ज्ञका- राधिकारे- दिनिकरच्छयनं शास्ता भगा विस्ुटिद्किनी । इति कोशात्‌ । भाया तु्यस्वरः । स शिवाग्न्योदिनक्रद्ह्वयोश्च परतो देयस्ततो दिन्द्रधन्डुकखाः । इष्ज्ञक्नमेणोत्पन्नं यद्वीजयुग्पं मायाटलक्ष्मी- नामकं हीं भीभित्याकारकं तेन सर्वा मातरः प्रज्याः । यावदिति साक- ल्यार्थकमव्यथम्‌ । इदं च बीजद्रूयं तारह्रयमिति तान्विकैष्यंवहियते । अस्या द्विता्याः शक्तिय॒जामातरे विनियोगास्ठदेवतापजायां श्रीदेवत्य- न्यासादो वान विनियोगः । शक्तिपजायामि यत्र शिशिष्य मन्तान्त- रविधेयंथा वशिन्यादीनां कमेश्वयादीनां च पूजायां तापि न तार- दयप्रबात्तिः । अनाकाङ्क्षितस्व देब । विशेषविहितेन सामान्यस्य बाधा ! अत एव कामाकर्बिण्यादौ स्वराणां विधानेन तारद्रयबाधे प्राप्ते पुनबिधानं समुच्चयार्थमुपपदययत इति तु न्यायरिद्धोऽथः । तन्ना- न्तरे पद्धतिकारास्तु सर्वत्र द्वितारं पिनियुशते। कल्पसूत्रे तु स्वेषां मन्त्राणामादौ तितासीसंयोगञ्ितारी च वाङ्मायाकमला इत्युक्तम्‌ । त्रापि यागमन्दिरपवेशोत्तरमेवास्य पाटस्ततः पाक्क्रत्यमन्त्रेषु न तद्योग आवर्यक इति मन्तव्यम्‌ ॥ १६२ ॥ १६२ ॥ पएजनाया देवता मन्बशेषं चाऽऽह- चिपुरा चिपुरेशी च सुन्दरी पुरवासिनी ॥ १६४ \ श्रीर्मालिनी च दिद्धाऽप्बा महाभिपुरखन्द्री । प्रकटाश्च तथा गुप्तास्तथा गुप्ततराः पराः ॥ १६५ ॥ नवधा चक्रयोंभिन्यो नामभिस्ताः समर्चयेत्‌ । भिपुरादीनि नव पदानि चेलोक्यमोहनादिचकेश्वरीणां नामधेयाभि) बिपुरेशीत्यत्र चिपुरेति भिन्नं पद्म्‌ । तदिद्मीरीस्यादिषु सप्त पदेषु विशेषणत्वेनान्वितं समस्यते ! तेन पूवनिपातः पुवद्धावश्च । भरीपदेन सह समसे तुन पुंवद्भावः । प्रियादिगिणे तस्य पाठाङ्ीकारात्‌ ॥ पुरवासिनी पदे विशरोषणत्वेनान्वितमपि न समस्यते । िजब्द्‌ः पुरा पुवभागे यस्याः सा चिपुरेति तदर्थात्‌ । तेन चिपुरवासिनीति नामधेयं सिध्यति । तेनायमर्थः संपन्नः-चिपुरा १ तिपुरेशी २ चिपुरखन्दरी ३ चिपुरवासिनी ४ िपुराभीः ५ भिपुरमालिनी & भिपुरसिद्धा ७ भिपु- राम्बा ८ महाचिपुरसुन्डरीति नव चक्रेश्वरीणां नामानि) प्रकटः इत्यादिकं तु तत्त्कस्थितावरणदेवतानामणिमासिद्ध्यादियोगिनीनां समष्टिरूपं नाम ! परा इति पदेन सप्रदायाः इटकोला निगां रहस्या अतिरहस्याः पराधररहस्या इति षण्णां नाश्नां संग्रहः । तन््रान्तरेऽ्टमन- वमावरणदेदतानां परापररहस्याः परापरातिरहस्या इति नामद्यं स्मर्यते । तेन विकल्पः । चक्रयोभिन्य इत्यत्र सथहवाचफचक्रपदेनेतदष्व- नितम-पोगिनीसमष्िवाचकपरकटादिपदोत्तरमेव यो गियीपदस्य प्रयोगो नैकेकव्यक्तिवाचक्ाणिमादिपदोत्तरमिति । ताश्वङ्केन्वरीश्वक्रयोगिनीश्च। नामभिरिति चिपुरादिनामभिः प्रकटादिनामभिरणिमादिनामभिश्वेत्यर्थः। ततश्वाऽऽदो तारद्रयं ततस्तत्तन्नाम तदन्ते सत्तक्चरीति मन्बकल्पनाप्र- कारः । धिपुरादिपदोत्तरं चक्ेश्वरीपदं प्रकटादिपदोत्तरं योगिनीपदम- णिमाद्पदोत्तरं सिद्धपदं कामाकर्िण्यादिपदोत्तरं कलापदं च प्रयोक्तव्यमित्यादिकं तु संप्रदायसिद्धं ज्ञापकसिद्धं चेत्यपि त्न त्र व्यक्ती भविष्यति ॥ १६४ ॥ १६५ ॥ अथ प्रकटादियोगिनीनां विशिष्य नामधेयानि मन््रघरनार्थयुहिर- न्रखिलोपसंहारेण स्वात्मावकोषविभावनां प्रत्यनुगुणत्वाखयथमं चकत लोकमोहनं भमवतीत्यादिश्चतिगतप्रथमादिपदानुगुणववात्संहारक्रमे- णाऽऽवरणपूजाया मुख्यत्वं च ध्वनयन्नाह- अणिमां पश्िमद्वारे छधिमामपि चोत्तरे ॥ १६६ ॥ पूवंद्रारे तु महिमामीशिवाख्यां तु दक्षिणे । वशित्वाख्यां तु वायव्ये प्राकाम्यामीहादेशके ॥ १६५.॥ ८४ वामकेश्वरतन्तन्रान्तगतानसाषाडारशराणवः-। भ्र रवधश्रामः| भुक्तिसिि तथाऽस्यरेष्याभिच्छासिद्धि तु नेक्रते। अधस्तात्पाशिशिद्ि हु स्वक्ामां तथोर्ध्वतः ॥ १६८ 1 क, क, एवमता महुादष्या दुवि साथा द्द चतुरभ्रप्रथमरेखायपशिसादय इश्ञ 1सद्भदः पूज्यः । तास्वणिमा- दिचतुष्टयमाद्यं पश्विमाहिद्क्षिणान्मादिष् वक्ोखादिकमन्त्यं चतुष्टयं तु वाय्वादिनिककत्यन्तविषिक्घ । अषशिद्टुरयधरोर्ध्वयोह्िशोरिति विवेकः। अचर देवतान्तरपूजायां सिद्धं पएज्यपजकयोर्मध्यं प्राचीति नियममेव क्टप्तत्वादिहापि केचिदादियन्ते । अन्ये तु टोक सिद्धमेव प्राचीमाभ्र- यन्तो वदुन्ति-यदा पशिमाभिमुखः पूजकस्तदा देवीपृष्ठतः पश्िमं तत्पुरतः पूर्वम्‌ । यदा तु पूर्वाभिमुखस्तदा देवीपुरतः पथचिमं तप्पुष्ठतः पूवेमितरदिङःमुखपक्चे पएर्वाभिभ्ुखपूजावदेव द्ग्व्यवस्थेति गुरुमुखा- प्रायः । ततश्च पश्चिमाभिग्ुखपूजायां देव्याः पृष्ठमागेऽणिमासिद्धिरदैव्या वाममाभे टषिमासिद्धिरिव्यादि । तयोर्भध्यकोणे वशिता ! लपिमाम- हिमयोर्मध्ये प्राकाम्येत्यादिरीत्या पूजनमितरदिगभिमुखपूजायां तु देव्याः पुरतोऽणिमा दक्षिणभागे लथिमा तयोभध्ये वशित्वेत्यादिकमेण पूजन- मिति} तदुभयं तन््रान्तरादुर्शनपरयुक्तस्य निजदोषस्य श्रीदेशिकचरणे ष्वारोपमाच्नमर्‌ । तथा च ज्ञानार्णवे स्मर्यते- उत्तराकश्षामुखो देवि यदा चक्र समद्धरेत्‌ । उत्तराशा तदा देषि पूर्वाशोव निगद्यते ॥ दृशानकोणं देवेशि तदाऽऽ्ओेयं न संशयः पथिमाभिग्ुखो मन्बी यदा चक्रं समुद्धरेत्‌ ॥ पथिमाश्ञा तदा ज्ञेया पुवाक्िव स संशयः । वायुकोणं तदाऽभ्मेयमीशानं राक्षसं मवेत्‌ ¶ दृक्षिणाभिग्ुखो सन्ती यदा चक्रं समुद्धरेत्‌ । प्रवारैव तदा दक्षा रक्चषशकोणं तु बहिदिक्‌ ॥ इति । कुलाणवेऽपि-यद्ाश्ाभिमुखो मन्थी भिपुरां परिपूजयेत्‌ ॥ देवीपश्चात्तदा भावी प्रतीची भिपुरापुरः ॥ इति । तेन निव्यकाम्योभयरूपयर्वाभिगुख्येन वा द्वितीयपटले वक्ष्यमाणेन कामनाभेद्षयुक्तदिगन्तराभिमुख्येन वा क्रियमाणायां सर्वस्यामपि चिपु- रसुन्द्रीपजायां पृज्यपजकयो्मध्यं परतीचीति नियमः प्यवसन्नः ! ततश्च देव्याः पुरतोऽणिमाःसेद्धः देवी दश्षिणमामे लषिमा 1 अनयोमेध्वकोणे क वशिवेव्याद्याक्ारक एकरप एव नियमो ज्ञेयः । अधस्तात्‌, निक्ति- घरुणयोर्मध्ये ! ऊर्ध्वतः, ईशानपूर्वयोमध्ये । तदुक्तं तत्वविमररिीन्याम्‌- इन्देशानदिशो्मध्ये स्थानमूध्वंस्य कीर्तितम्‌ । निकत्यम्बुपयोर्मध्ये स्थानमन्वस्य कीपितम्‌ ॥ इति । ततश्च पश्चिमनिकत्योर्मध्ये प्रािसिरद्धि संपृज्येन्द्रश्षानयोमध्ये स्वं कामां शिद्ि एजयेडिति पर्यवस्यति। येतु पद्धविकारा अनयोः सिद्धयोः स्थानब्युक्छमभिच्छन्ति तेषां गूलदेव्याद्किन्यासे भुद्रान्पास- विधायकं वाक्य भ्रममूलम्‌ पुरः सव्ये च वैशे च वामे चैवान्तराटके । ऊध्वांधो दक्ष मुदाश्च! इति विधावृरध्वदिदाः प्रथमं कीर्तनात्‌ । पूर्व- दृक्षपथ्िमोत्तरेष्वन्तराल चतुष्के चोध्वंमधश्च दृश मुद्रा न्यसेदिति तव्‌- थात्‌ । नचैतावता विकस्प इति भ्रमितव्यम्‌ । वचनबलान्मुदान्यास एव तादुशक्रभस्याङ्खीकारेऽपि पजायां तदाश्रयणे मानामावात्‌ । ऊर््वाधो- दिशोः कमब्युक्मयोव्यवस्थितविकल्पस्य प्रपञ्चसारादौ हष्टत्वाच । तस्मादिह तन्मे मूगरहतरतीयरेखायां कण्ठरवेण प्रूजानान्नानेऽपि न्यास- ज्ञापितायां त्पूजायां सिद्धिषु क्तत एव क्रमो युक्तः । अस्तु वा धर्मिग्राह- कमानेनैव दिशोः कमस्य सिद्धत्वान्मुद्रापूजायामपि न्थासक्रम एव । सिद्धिप्ूजायां त्वधोदिश्येव प्रापिसिद्धिरिति । अचाणिमादि्ञष्दृचयं डाबन्तं नेमन्नन्तम्‌ । सिद्धिपदेन सह समासेऽपि न पुवद्धावः संप्रदा- यात्‌ । ईशित्वावशित्वाशब्डावपि पराकाम्यारब्द्धड्ावन्तावेवेत्यप्याहुः \ ुक्तेसिद्धि तथाऽश्येय्याभित्यादिन्ञापकास्पिद्धयन्ता इति कतपद्चाच सिद्धिराब्डो मन्ञावयव एव ॥ १६६ ॥ १६७ ॥ १६८ ॥ चतुरश्रद्धितीयरेखा्ां पूजनीया अष्टौ मातृरुदिरति- बह्याणी पश्चिमद्वारे माहेक्ञीमपि चोत्तरे ॥ १६९ ॥ पूवद्रारे तु कोमारीं दृक्षिणे वेष्णवीमपि । वाराहीमपि वायव्ये तथेन्दरीमिशदेशके ॥ १७० ॥ चायुण्डामपि चाऽभ्येये महालक्ष्मीं च नैते । मातृर्टो महेशानि पुजयेत्सवंकामदाः ॥ १७१ ॥ पूर्ववदेव ङ्भेदेन दवे चतुष्के पूज्ये । ऊर्ध्वाधोदेवतेतुनस्तः\ ` तथा च मूलदेष्यादिन्यासप्रकरणे वक्ष्यति-ऊरध्वा धोवजितं पुनः । बह्याण्याद्य्टकं दक्षजङ्घायां ताश्च पूर्ववत्‌ ॥ इति । ८६ वामकेश्वरतन्त्रान्तर्गतनित्याषोडशिकार्णवः-[ १ °विश्रामः] अचर पजनं नाम संप्रदायाप्पुष्पदिर्बिन्दोश्च प्रश्चेपः। तत्न पुष्पादे सकृत्पक्षिपखिभिखेभिर्विन्दुभिरेकैकं त्पणमित्येव बहुवचनं तिधा यजे- दिति ज्ञानार्णव बहूुबचनभिधाशब्दद्रये तर्पणानि मुखे देव्याशिवारं मलकिययेति स्वतन्यतन्यवचनमप्युपष्टम्भकं संभवति । सोऽयममयप्र- क्षेपः एजनत्पणोभयात्सक इति तन्मन्वे द्रयोरप्युलेखः । हां भां बह्या- णीपाहुकां पूजयामि तर्पयामीत्यादृयो मन्वा भवन्ति । कर्मकारकवाच- कस्य पदस्य तन्त्रेण क्िया्रयेनान्वयोपपत्तेः \ अत एव स्मातंकर्मसु भौरीमाकाहयामि स्थापयामि पूजयामि नम इत्यादीन्मन्ान्कल्पयन्ति शिष्टाः । नव्यास्तु बह्माणीपाहुकां पजयामि बह्याणीपाहुक्मं तपया- मीति प्रथोगमाहूुः । तवक्षे किमेती द्री मन्व्राबुत स्वऽयमेकां मन् इति विचार्यम्‌ । आये मानाभावः । हतायाः प्रत्येकं याजनापत्तिश्च । दुक्षि- णहस्तस्यान्य्च व्याप्रततादृश्ञायाभेव वामहस्तस्य प्राप्तत्वादिह मन्त्रभे- देन पूजातपंणयोः कालभेदे सिद्धे तर्षणेऽपि दक्षिणेत[र]स्या[प्रािः \ नच तपंणे तत्वभुद्राया ] एव करणत्वेन दिधानाद्वामहस्तप्रसक्तिरिति वाच्यम्‌ । | तपणं पूदंवहययाज्चिवारं तच्वघुद्रया । अङ्छानाभिकाभ्यां तु तच्छसुद्धेयमीसििा ॥ इति तन्जान्तरे वचनदृश्नेन तद्भसक्षेः । नचाङ्न्छाजाभिकायोगाह्वा- महस्तस्य पार्वति । तपयेत्परमेशशानी भिति स्वतन्चतन्ववचनेन तस्योपस- हार इति वाच्यम्‌ । अस्य पुजनतपणयोगपद्ये न्यायप्राप्तस्य वामहस्तस्या- युवादकत्वेनोपपत्तेरुपसंहारकत्वायोगात्‌ । अत एव सव्यः पाणिभिस्त्‌- णानि निरस्यन्तीति च्छन्दोगानां सूत्रे बहिष्पवमानीयप्रसपणऽध्वर्या- यन्वारम्भणे दक्चिणपाणीनां व्याप्रतत्वादेव सव्यप्राभेः सव्येरित्यनवाद- माम्‌ । तेन तात्काठिकप्रवृत्तहोमोऽपि सव्यपाणिनंवेति सामवेदिकानां सिद्धान्तः संगच्छते ! अपि च तपयामीत्येतदासङ्क्षयेव कल्प्यमानो दितीयान्तपदस्य प्रक्षेपो हि बह्याणीमित्याकारकस्येवाऽऽपद्येत, न पादु- कापद्गभितो मानाभावात्‌ । पादुकां पूजयामीति बोचरेदिति संहिता- वचनेन क्रियामाच्रस्यैव तर्पणमन्ते टाभात्‌ । अन्त्ये सक्रदुच रितिस्थेवो- मयाकाडक्षापूरकतेन तद्वृत्तौ मानाभावः। वरतुतस्तु-उक्तसंहितावाक्ये १ „2 म्‌, "्वोद्धरेः | [भश्रऽदिघामः [भी मास्कररायोन्नीतसेतुवन्धास्यव्याख्यानसहितः 1 ८ होमसमभिव्याहाराप्पुरश्यल्छ्छ्ः, एव तपेयामी तिपद्पक्षेपः। अस्य तु तपेणस्य पूजयतिनैव िर्दैशस्य जातत्वान्न पुनस्तद्वाचकपदापेक्षा । अत एव परूजयेदिप्येव विधिवाक्यानि द्यन्ते न पुनस्तर्षयेचेति 1 यन्त नव्याः पुष्पं समपयेहेवि भद्रया ज्ञानस्येति वचनस्यानया पुष्पपूजा स्यात्तथा तर्पणपूजनमित्यनेनोपसंहाराप्पुष्पपूजायां तपंणसाहित्यलाम इत्याहुस्तच पृष्पतपणपूजनयोद्रयोरपि म्रूलविद्याकरणकत्वमात्रविधा- नात्कथमुपस्रंहार इति विचार्यम्‌ । अस्तु संप्रदायादेव साहित्यप्रातिस्त- थाऽपि साहित्यस्यैककाटिकत्वरूपतया समानकालिकाङ्कतवबोधमे तद्रा- क्यस्य पर्यवस्रानावधानभूतपुष्पपूजाबोधकपूजयामिपदस्येव प्रयोगो न तपेयाीत्यस्य । अत एव नव्येरेव केवलतर्षणमधिकृव्योकम-वियमा- नेऽपि पुष्पाक्चतस्राहिष्ये तर्षणोपसर्जमनत्वेन त्पमेकप्रयोजनकव्वेन स्वत- भ््रपूजात्वाभावान्न तपेयामीति प्रयागे पूजयाधिपदस्राहित्यभिति \ किच ` तपेमय्याद्यदं एजावपदत्वाएूजयतिनैव निर्दट शस्यम्‌ । तथा च कल्प- सूरं सव॑चक्रदेवतार्चनानि वामकराङ्ग्ठानाभिकासेदद्धितीयराकलगृही- ` तभ्रीपाव्रप्रथमविन्दुखहपतिवेदक्चिणकराक्षतपुष्पक्षेपेः ुर्यादिति। नचास्य दयामाधरूरणे पाठाच्च लकितापरत्वम्‌ । एतदुत्तरथ्र ठलिताजापी नेश्षु- दण्डं भक्षयेदित्यादिना छङितोपएास्त्यङ्कानां कतिपयानां किधास्यमा- नतय। छलिताप्रकरमस्योत्तराप्यनुवृत्तेः । नच तथाऽप्यवान्तरप्रकरणेन तद्वा इति वाच्यय्‌ । अर॑ङुदितसर्वपदशरुत्यनुगहीतवाद्येन तस्यापि चाधसंभवात्‌ । कच तथा तपंणप्रूजनयित्युक्तवा्येऽपि तपणस्यापि पूजाषूपत्वेन कीतंनात्पजयागरिपदप्रयोगेणेवो भयलामो ध्वनितः! अन्यथा पुष्पैः पूजयामि श्िन्दुभिस्तर्पयामीति मवन्मते प्रयोग आपद्येत ! तुि- करणा्थकतर्पणपदस्य दिञ्डपरतसंमवात्‌ । मुख्यद्रव्यप्रतिनिध्युमयसा- धारण्येन संस्काराहिविधीनां सामानिध्यसिरद्ष्ये कारणादिपद्परित्या- गेन तपंणपद्प्रयोग इति सुवचत्वात्‌ । अत एव तपंणेः पएजयामीत्येव वा प्रयोगः स्यादिति यिकिषिदेतत्‌ । तसम्टेधपदानुयहाय बह्याणीपाहुकां पूजयामीव्येतावन्माचमेवोक्त्वा पुष्पं चिन्दुं च यथासंप्रदायं प्रक्षिपिदिति युक्तम्‌ । यदि पुनरित्थमारोच्यते-अत्युपहरमेवेद्‌ ज्ञात्वा चक्रं समचे- येदित्यधिङ्कत्य स्वाहा होम इत्यस्य पाठाद च॑नाङ्कहोमस्यापि नेवेद्यमध्ये विधानात्तत्ायपाठोऽप्यच॑नाङ्गतपंणस्येवोपस्थापक इति तदाऽपि यच तर्षयेत्तेन योगिनीभि (रित्यादिना तर्पयतिधातुतनैव तर्पणविधानं तचैव वा ५ गतं कतीारस्म्य । ८ वामकेश्वरतन्छान्तर्मतनित्याषोडशिकार्णवः-न ११० विश्रामः तर्षणाख्यस्वतन्ोपचार एव वाऽस्य दिषेः प्रसरः । नव सप्रदायाः दिहापि तत्सरः । पजयतेः पुष्पप्रक्षेपमाज्रवाचकत्निरासपूवेकं भिन्दुप्क्षपसमुचयाथकत्वबोधनेनान्यथािद्धेऽ(द्र)स्यं संप्रदायस्य तदू- ग (ङ)मन्ब (न्ते) पष्ान्तरपक्षेपनोधनेऽपि व्यापारकल्पने मानामा- ` वात्‌ । अत एव कल्पसूत्रे प्रकृतिभूतमहागणपत्यावरण एतावा- नेव मन्त्र उद्धूतः । यदाह-सर्वत्र देवतानामसु भरीपूर्वं पादुकामुचार्य पूजयामीत्यष्टाक्षरं योजयेदिति । भीपूवेषाुकोत्तरं एजयामीति योजने यदष्टाक्षरं वाक्यं निष्पद्यते तहेवतानामस योजयेदित्यथः । एतेनोचार्य- त्यन्तेन चतुरक्ष्या बिधानात्तदुत्तरं पुनधिधीयमानमषटाक्षरंतपयामिपद्‌- सहितमेव संपद्यत इति शङ्का परास्ता । अत एव कल्पसे रस्मिमाला- खण्डे ठलिताङ्पादुकामन्बोद्धारसूज्नावयवः स्वगुरुनामतोऽषटाक्षरीव्यु- पपद्यते । अष्टाक्षरपदस्य पूजयामि तर्पंयामीत्याकारकचेनेह परिमाषि- तत्वपक्षे पादुकामन्त्रे श्रीपाडकां पूजयामीत्वस्य यहणानापत्तेः । तेन नामखित्यस्योचार्येव्यनेनान्वय इत्युत्पेक्षणमपि पाडुकामन्व विरोधादेव परास्तमित्यलं विस्तरेण । परं तु बह्माण्यादिपदोत्तरं मातुपद्स्यः प्रक्षेपो यथासेप्रदायं निर्णयः । इति प्रथम!वरणम्‌ । न्नान्तरे मुद्राणामिंहैव पएूजनस्य कथनेऽपि प्रकरततन्े तच भ्ेधा- विकल्पस्याष्टमे पटले वक्ष्यमाणत्वेन तया रीत्या सिद्धिमातगणाभ्यमे- बाऽऽवरणसमात्तेः सुवचत्वात्‌ ! एतेन श्रुतौ प्रथमं चक्रे प्रकरत्य साणि- माद्य्टकं मवति समाजष्टकं भवति सप्रफटं भवतीति गणद्रयस्येव कीर्तनमुपपद्यते । नयु रेखाद्रयात्मकभरपुरपश्च एवैतत्समश्जसम्‌ + एकरे- खापक्षे तु सिद्धिमादुशुद्वागणानामेकस्यापरेव रेखायामनन्यगतिकत्वा- व्युलः पुनः पजन समञ्जसमेव । रेखाज्यगणञ्यपक्षे यथाससस्यन्यायेन निर्णयो युक्तः । रेखाञ्यं गणह्रयमिति भवत्पक्षे तु गणद्रयपजायाः स्थाननिणंयानापत्तिः । यथासशख्वन्यायाभावात्‌ \ अन्यतमरेखाद्रयय्- हण आदिमध्ये मध्यान्त्य आद्यस्त्ये वा रेखे याष्ये इत्य विनिगमना- दिरहः । चक्रन्यासते निर्णतस्वादादिषध्ययोर्थहणे तूपरस्थितव्वाविशेषा- नमुद्रागणस्यापि तुतीयरेखायां प्ूजनापत्तिरिति चेत्‌ । न, रेखात्रयमध्य- ` व्रीधीद्रये सिद्धि[मातु[गणयोः पूजने. दोषाभावात्‌ । यथासंख्यन्यायानु- शुण्यात्‌ ।-अत -एवोक्त सो भाग्यरत्नाकरे पर्णाभिषेकप्रकरणे-चतुरसरे- खात्रयान्तराटगतवीधीद्रयस्थेषु सिद्धिदशकस्थानेषु नाह्रम्यादयष्टकस्था- नेष्वित्यादि । नचैवं सति षोडशाषटदलष्द्मयोदैलद्रयमध्यावकाशाना- [प्रनविश्रामःभरीभास्कररायोन्नीतसेतुर्बन्धास्यव्यास्यानस हितः । ६९ भपि षोडशाष्टसंख्याकवाविशेषाद्रक्ष्यमाणदेवतापूजने ` स्थानसंदेहाप- त्तिरिति वाच्यम्‌ ! अतं एव ज्ञापकूद्लद्रयमध्येऽवकाशो न कायं इति कल्पनाद्‌ ¦! एतेन योऽस्मिन्यम्ये महेशामि केसराणि प्रकल्पयेत्‌ , इत्या- विना मूतमेरदतन्बोक्तो निषेषोऽप्युपपय्यते ) यदि पुनर्मे सिद्धिगणे मातुगणे च दृयोद्रेयोरेव द्रारयोरनुवावृत्तन्वराजसमतं द्विरेखमेव भूपुरं प्रक्कततन्जक्रतापिषटमिव्येवोच्यते तदा तन्बराजोक्तरीत्येव रेखाद्रये गण दयं प्रूजयेत्‌ । तयोश्च सध्य एकैक गण एवैत तन्जरीत्या प्रत्येकमावरण- मित्यपि वक्ष्याम इत्यवधेयम्‌ ॥ १६९ ॥ १७० ॥ १७१ \ अय षोडशदटे पूजनीया देवता उदिश्षति- कामाकषणरूपां च बुदध्याकषणरूपिणीम्‌ । अहकाराकर्षिणीं च शब्दाकषणरूरिणीम्‌ ॥ १७२ ॥ स्पर्शाकर्षणसूपां च रूपाकर्षणरूपिणीम्‌ । रसाकर्षणद्पां च गन्धाकषेणदूपिणीम्‌ ॥ १५३ ॥ चित्ताकषेणरूपां च धेयांकषेणरूपिणीम्‌ । स्मृत्याक्षणद्यां च नामाकबंणरूपिणीम्‌ ॥ १७४ ॥ वीजाकर्बणशूपां च तथाऽभ्त्माकर्षिणी पराम्‌ अघ्रताकर्षिणीं देवीं शरीरार्धं तया ॥ १७५ ॥ पोडशारे महादेवि वामावर्तेन पूजयेत । मायाटक्ष्मीकलाभिस्तु कटाषोडशकं लिदम्‌ ॥ १४७६ ॥। अत्र डपा रूपिणीत्यादयः शब्दाः श्टोकपुरणाथां नाश्नोऽनर्थकत्व- दयोतनार्थावा न पुनर्नामावयवाः । कामाकपिणीत्येतावन्माचमेब नाम धेयम्‌ । वामावर्तेनेति अप्रादक्षिण्येनेत्य्थः । देष्यय्रदटमारभ्येति तु तच्त्रान्तरसिद्धोऽ्थः । चतुरशारप्रकरणे पशिमादेवेति षक्ष्यमाणसप्यन्न ज्ञापकम्‌ । अत एव पूर्वदटमारभ्येति व्याख्याऽप्यसाध्वी । सप्रदाधादि- विरोधात्‌ । वाममगेणेति क्बित्पाठः । तत्पक्चेऽप्ययमेवार्थः । ये त्वर्थ रत्नावटीक्ूत श्वा तच्ाुवादास्सुन्द्रीपूजनं वाममार्भेणैव प्रशस्तं न ॒दक्षिणमार्भेणेत्याहस्ते मानाभावादुपेक्ष्याः । सव्यापसब्यमार्गसथा दक्षिणादक्षिणाराध्ये तिक ङितासहसनासषिरोधाच्ं । जायमानो वै बाह्य - णलिभिककणवा जायत इत्यादिश्रुत्या नित्यस्य करणापाकरणस्य वाम. माग विरहेण निन्दिततया मुक्तो विलम्बेन च शिष्टानां तच निष्कम्पभ- ५० वामङेभ्वरतन्बान्त्गतनित्याषोडशिकार्णवः-[ १० रिश्रामः| वृत्ययोगाच । यद्पि वीरद्रभ्यकरणकं पूननमेव वामो मागं इति व्यव- हरन्ति तदपि तन््रानाटोकनजनित॑भ्रमविलसितं दृक्षिणमागवचिनेऽपि कारणादेरेव करणत्वात्‌ । बीहियवयोरिव वैकल्पिकद्रव्यान्तरविधानाभा- वात्‌ । गुडोद्ादीनां प्रतिनिधित्वेन अुख्यालाभ एव तजाधिकारात्‌ । शाक्तः प्रथमकल्पस्य नानुकेट्पं समाचरेदिति मिषेधबटेन प्रथमाधिका- रिण इतरावुष्ानायोगात्‌ । कस्तहि वामो मार्थं इति चत्‌ । सौभाग्यभा- स्करेऽस्माभिर्निर्णीति एवेति गृहाण । मायालक्ष्मीकलाभिरिति 1 माया- लक्ष्म्यौ पूर्वोक्तं तारद्रयम्‌ । तस्य पुनः कीर्तनं कलाभिर्मा बाधीत्येतद्‌- थम्‌ । कलातः पू्वोचारणलामार्थं च । कलाशब्द इह षोडशसंख्याक- स्वरपर इति वृद्धाः । कलाषोडशकमिति । कटेत्येतासां देवीनां नाम । ` तच सप्रवायान्नित्यापदपूर्वकम्‌ । षोडकशपदं यथासंख्यन्यायेनेकेकस्यां देव्यामेकेकमक्चरं कमेण योजयेदितिद्योतनार्थम्‌ 1 तथा च हीं भीम्‌, अ कामाक्षिणीनित्याकलापादुकां प्रूजयामीत्याद्याकारका मन्त्रा भवन्ति । केचित्तु कटापदोत्तरं देवीपदमपि योजयन्ति । तचामुताक- पिणीं देवीमिति मूटस्थं देवीपदं ज्ञापकभित्यपि सुवचम्‌ ॥ १७२ ॥ १४३ ॥ १७४ ॥ १५७५ ॥ १५६ ॥ अथाष्टदले पूजनीया देवता उपदिकशति- अनङ्खकुसुमां पृं दक्षिणेऽनङ्गमेखलाम्‌ पशिमेऽनङ्गमद्‌नामुत्तरे मदनातुराम्‌ ॥ १५७५७ ॥ अनङ्खरेखामायेये नेकतेऽनङ्म्वेगिनीम्‌ । अनङ्गाङ्कशां वायव्य ईशानेऽनङ्गमालिनीम्‌ ॥ १५७८ ॥ अष्टपत्रे महापद्मवेिते वे प्रपूजयेत्‌ ॥ महापद्मवे्िते षोडशदलपद्मान्तर्मतेऽषटपत्रे पद्चे । ही भीमनङ्गकुसु- मापाडुकां पूजयामीत्यादयो मन्घाः । इति तुतीयाषरणम्‌ ॥१८७५।॥१५८॥ अथ चतुदंशारचकरे पूजनीया देवता आह-- सवंसक्षोभिणीं शाक्ते सर्वविद्राविणीं तथा ॥ १७९ ॥ सवाकषणश्ञाक्तं च सबाह्नादनकारिणीम्‌ । सवंसंमोहिनीं शक्ति सर्व॑स्तम्मनकारिणीम्‌ ॥ १८० ॥ ` सर्वैजम्भनज्ञस्ि च तथा सर्ववशेकरीम्‌ । सवंरखनशक्तिं च सर्वान्मादनरूपिणीम्‌ ॥ १८१ ॥ ह १ क, गण. °वैभञ्लन' । [ प्रभविक्रामः |भौंभास्कररायान्चतसतुबन्धास्यव्याख्यानसहितः । ९१ सर्वार्थसाधनीं शक्ति सवसंपत्तिपूरिणीम्‌ \ स्वेमन्वरमयीं शाक्रि सवद्रद्रक्षयकरीप्‌ ॥ १८२ ॥ वामावर्तक्ृमेणेव पश्िमादेव दक्षिणम्‌ । गहीत्वा पूजयेदेता देबीलिभुषनेश्वरीः ॥ १८३ # पथधिमादेव्ययमारभ्य । ल्यब्लोपे पश्चमी । दक्षिणं गृहीत्वा स्वदक्षि- णपूर्वादिक्रमेण, अप्रादक्षिण्येनेति तु पर्यवसितोऽर्थः । ये तु पशिमाभि- मुखपजायां देवीपृष्ठादारमभ्य देवीदकषिणं गहीत्वा पूजयेत्‌ । पूवांभिमुख- पूजायां देवीपुरत आरभ्य दक्षिणं गहीत्वा पूजयेदिति व्याचक्षते । तेषां महान्प्रमादः । इह पृज्यपूजकयोमंध्यं प्रतीचीति नियमस्य पूर्वमुक्तव्वेन, सव॑वेकरूप्यसंभवात्‌ ॥ १५४९ ॥ १८० ए १८१ ॥ १८२ \॥ १८३. ॥ अथ वहिदशारचकरे पूजनीया देवता उपदिशति- सवेसिद्धिपरदा देवी सवेसंपलसदा तथा । सर्वप्रियंकरी चापि सवेमङ्गलकारिणी ।॥ १८४ ॥ सवंकामप्रदा देवी सर्वसोभाग्यदायिनी । सवेगत्युप्रशमनी सवविघ्रनिवारिणी ॥ १८५ ५ सर्वाङ्गसुन्दरी देवी स्वेदुःखबिमोचिनी । तथेव देवदवेशि पुनरेवाऽऽयविद्यया ॥ १८६ ॥ द्वितीयावरणे देषि देवीद्रकमचयेत्‌ । अचर सर्वसिद्धिप्रदेत्यारिभिः प्रथमान्तः पदैर्गणयित्वा, इत्याकारके यदेव दृक्णकं॒तदर्चये दित्यन्वयः । तथेव वामावर्तनैव \ आधथविद्याः मन्त्रान्तरावयवत्वेनाऽऽदिभाग एव निविक्चमानया द्वितार्था न तु करञ्चु- द्धिकर्था बालया वेत्यर्थ इति भ्रमितव्यम्‌ । तत्करणस्य विच्छिन्नत्वेन तदनुपस्थितेः । पुनरस्याः कथनं तु तन्त्रान्तरोक्तेर्षासनादसरे ज्ञापयि- ष्यमाणेर्णकाराहिवर्णस्येमेन््ेद्धितारी मा बाधीत्येतदर्थम्‌ ¦ तेनास्मदेव ज्ञापकात्सर्वच तन्त्रान्तरोक्तमातुकायोग आवश्यक इति ध्यनितम्‌ । द्वितीयावरण इति। एवं सिध्यति देवेशि सवंचक्रं मनोहरमितिषर्वोक्तश्टोके सर्वं चक्रपदेन मन्वसरादिषिन्द्रन्तचक्रसमूहस्येव परामृष्टखाच्तच संहारक्न- ` मेण बहिर्शारस्यैव द्वितीयत्वादित्थमुक्तिः। एतेनोत्तरचक्रस्यान्तद॑शा- रस्य तुतीयत्वेन करिष्यमाणो निर्दैरोऽपि व्याख्यातः । नन्वनया सीत्य १ ग, भ्शक्तिस्वरूपिणी । ९२ ` वामिङ्ेश्वरतन्तरान्तर्गतनित्याषोडाशेकाणेवः- दपर वेन्रामः| घहिरन्तईश्षारयाष्वितीयतुतीयचक्रत्वोपपत्तावपि द्वितीयतुतीयावरणतवं नोपपद्यत इति चेत्र। अत्र मीनतुस्यमेव व्याचक्षते पराञ्ः। वय तु बूमः- नवावरणमर्यनमिदमिति तु तन्त्रेषु घण्टाघोषः । तानि चाऽऽवरणानि पुरादिषिन्द्रन्तचक्रस्थदेवतारूपाणीति बहवः । तदनुपपन्नम्‌ । चिन्दुदे- वतायाः प्रधानत्वेन स्वस्य स्वावरणत्वायोगात्‌ । नचैवं सति तस्या नवमयोगिनीव्वं बिन्दोर्नवमचक्रस्वं च कथमिति दाङ्क्यम्‌ । योगिनी- त्वावरणदेवतावचक्राधिष्ठातृत्वानां समनियतत्वे मानाभावात्‌ । अत एव धडङ्युवतिदेवता एव प्रथमावरणमिति ज्खानाणवानुयापिनो नव्याः । एतत्तच्छे तु मपुरे रेखाद्वयदेवतागणयुगलस्य पार्थक्येन गणनया बिन्दु चक्रानन्तमवितैव नवावरणसंस्योपपद्यते । वृत्तत्रये केरटसंप्रदाये कासां चिदेवतानां प्रथक्पजनदुरशनात्तदभिप्रायेण नवाऽऽवरणानीत्यपि केचित्‌ । आयुधदेवतानां पा्थक्येनाऽऽवरणसवकल्पनया वा सूपपादम्‌ | ऋजु विमरिन्यामायुधावरणपूनामाहेत्यवतास्किावाक्ये प्रयोगदशेनात्‌ । अनयाऽपि रीत्याऽऽवरणेषु प्रथमत्वादेरनियतत्वद्योतनार्थं मन्वस्रस्येव प्राथम्ये बहि्श्शारादेद्वितीयत्वाद्यपपत्तिरित्याक्षयेन द्वितीयावरण इत्युक्तिः यद्र चतु्थपटलान्ते संक्षेषार्चनयरकारस्य मन्वस्रादिषिन्द्रन्ताचैन- पक्षस्यापि कथनेन तद्भिप्रायेणेयमुल्िः । तेनाऽऽवरणपजासमपणमन्ते- अमीष्टसिदधि मे देहि शरणागतवत्सले । भक्त्याःसमपंये तुभ्यममुकावरणाचेनम्‌ ॥ इत्यतामुकपदस्थाने तत्तदावरणसंख्यापव्स्य प्रथमद्ितीयादिरूपस्य निवेरानीयतया भूपुरादिगिणनया चतुथेस्यापि मन्व्धस्य संक्षेपाचंने प्रथमत्वापथमाङशय्द्‌ एवबोहनीयस्वेन ध्वनिता.इति द्रष्टव्यम्‌ ॥ १८४॥ ॥ १८५ ॥ १८६ ॥ अथान्तदृहारदैवता आह सर्वता सर्वशक्तिश्च स्वैम्बथधरदा तथा + १८७ ॥ सवज्ञानमयी देवी सर्वव्याधिविनाशषिनी । सवांधारस्वरूपा च स्द॑पापहरया तथा ५ १८८ ॥ सवानन्देमयी देवी स्व॑रक्षास्वरूपिणी । पुनरेव महेज्ञानि सर्वैप्ितफलप्रदा ॥ १८९ ५ द्रौव दैवताः ख्याताः स्वनामसदृशोदयाः । एवमेता महादेष्यो देवि सर्वाथंसिद्धिदाः ॥ १९० ॥ पुवेक्तेन विधानेन तृती यावरणेऽर्चयेत्‌ । [प्रविधरामः]भ्रीमास्कररायोन्नीतसेतुवन्धाख्यव्याखस्यानसाहेतः । ९३ स्वमात्मीयं यन्नाम तत्सह उदय उद्योगो यासां ताः स्वनामसदुक्षो- याः । इदं च पूर्वोत्तरावरणदेवतासु सर्वासु यथायोग्यमन्वेति । नाश्नो याद्शार्थप्रतिपादकत्वं तादश्ाथंविषयकोयोगक्ञालिन्य इति यावत्‌ । पुबेक्तिन वामावर्तद्वितारीयोगादिरूपेण विधानेन “पकारेण । त॒तीया- वरणे, अणिमादितो गणनया विस्तृताचंने सप्तमेऽपि चतुर्दंशारादिसंक्षि- त्ार्चने तृतीयात्मक्ते ॥ १८७ ॥ १८८ ॥ १८९ ॥ १९० ॥ अथा्टास्देवतापजामाह- मध्यचकरे महेशानि शुणु पूजां यथाक्रमम्‌ ॥ १९१ ॥ वरिनीमपि कामेशी मोदिनीं विमलामपि) अरुणां जयिनी चापि सर्वेशी कीठिनीमपि ॥ १९२॥ एकैकं देवतानाम प्रोक्तबीजसमन्वितम्‌ । अधस्तादेवदेवोशे वामावर्तेन पूजयेत्‌ ॥ १९२३ ॥ यावहक्षिणमा्भं तु रक्तपुष््महेश्वरि । चक्रो द्रारदेशायां हि शक्त्या शक्ति विर्निभिद्य भूयो बह्धिपुरेणते संपुटीकृत्येत्यनेन नवयोनिचक्रमादाबुद्धृत्य तत्परितस्तत्तत्पसिश्चा- न्यामि चक्राण्युद्धतानि । अतः सर्वमध्यस्थत्वादष्टकाणमेव मध्यचक्र इत्यनेन कथ्यते । तत्र॒ वरिन्यादिकाः शक्तीः पूजयेदिति यत्तां पूजां शुण्वित्यन्वयः । प्रतिज्ञान्तरं च तत्तन्मन््ोद्धारस्य बहुयन्थान्तरितत्वेन तत्स्मारणाय सावधानीकतुंम्‌ । अधस्तापपूर्वय्न्थे प्रोक्तामि यानि बीजानि तैः समन्वितमित्यर्थः । एकेकं देवतानाम स्वस्वाधस्ताद्धागे स्वस्वबीजसमन्वितमिति रीर्पेहेवाधस्तात्पदं योजयन्ति केचित्‌ । परे तु परवैव योजयन्तोऽधस्ताहेवीपुरत आरभ्य वामावर्तेन दक्षिणान्तं पूज- येत्‌ 1 अत्र पू्वादिदिक्कल्पना नास्तीति भाव इति;ःव्याचक्षते । रक्तपुष्पै- ` रिति त्वनुवादुमाजमिति पभाचामाक्यः । वाग्देवतापूजायां रक्तपुष्पाव- इयकताद्योतनायेयसुक्तिरिति तु युक्तम्‌ ॥ १९५१ ॥ १९२ ॥ १९२ \ अथाष्टकोणच्रिकोणमध्यवीथ्यां चतुर्दिक्ष्वायुधपूजामुपदिश्ति- पथिमोत्तरपूर्वाशादृक्षिणाशशाक्रमेण तु \ १९४ ॥ चक्रमध्ये चतुष्के तु कमेण परिपुजयेत्‌ । कामबाणान्महेशानि धनुस्तत्ाश्चमेव च ॥ १९५ ॥ तै जग्भमोहवक्षस्तम्भपदैः सहितमङ्कुशम्‌ । पश्चिमत्तरपूवेषु प्रत्येकमाशापदस्यान्वयः । द्वद्रान्ते श्रूयमाणत्वात्‌ । चक्रयोमध्यं चक्रमध्यम्‌ । उपस्थितत्वाप्पर्वोत्तरयोरशटकोणबिकोणयोर्म- ५४ वामकेश्वरतन्त्रान्तगेतनित्याषोडदिकाणंवः-[ प्र ° विश्रामः] ध्यावकरादा इत्यथः । कामस्य कामेश्वरस्य बाणान्‌ । तत्पाशं कामेङपा- हाम्‌ । तत्पायपाटद्धबुरङ्कुशं च कमेभ्वरसंबन्ध्येवेह परागृश्यते । परं तु चकारात्कामेश्वया अप्यायुधानीह पृञ्यानि । उत्तरतस्ब आयुधा- न्युपक्रम्य त्वदीयाश्च मदीयाश्च पलीवह्यविधायिनः। दत्युक्तेवासनाप्रकरणे- आश्रयाभ्रयिभेदेन अष्टधाभिन्नहेतिमत्‌ \ इत्युक्तेश्च । कामयोषाणास्तयोः पाशभित्येव वा विहः । कामश्च कामी चेति विरहे पुमान्लियेव्येकशेषः । मन्नालुद्धरति-जम्मेति । जम्भादिभिश्च- तुभिः पदैः सहितं यथा तथा पूजयेत्‌ । साहित्यं च मन्यद्रारकमेव ५ त्मकारो यथा कत्पसूते--बाणर्बाजान्युचायं स्वेजम्भनेभ्यो बाणेभ्यो धं सवमोहनाय धनुषे हीं सवेवशीकरणाय पाशाय करो सर्वस्तम्भनाया- दद्चुशाय नम इति महाञ्यस्रबाद्यचतुर्दिक्चु बाणादयायुघपूजेति । उत्तरतन्बे--तवगसुड्नांसमेदास्थिम्नाणान्ताः सखरेश्वरि । द्वितीयस्वरसंयुक्ता एते बाणास्तवदीयकाः ॥ इति शक्तेथाण्बाजानायुद्धारादेकदेशक्तापकात्स्वयुषेषु तत्तदबीज- योग आवरयक इति ध्वन्यते । त पद्धतिकारास्तावच्छिवराक्त्यायुधवबी- जानि समुचित्याऽऽ्दाबु्वायं सवेजम्भनेभ्यः कामेश्वरकामेश्वरीवाणेभ्यो नम इत्यादिरीत्या मन्ान्कल्पयन्तस्तन्त्रेणाऽऽयुधयोः पूजां डिखन्ति \ तच्च कामेश्वरपद्योः पुमान्ध्ियेव्येकशेषो दुर्वारः । युक्तं तु प्रतिप्रधानं गुणावत्तेदवतभेदान्मन्वमेदेन परथक्पूजनम्‌ । अत एव कल्पसुञे धनुरा- दिपदेष्वेकवचनानि संगच्छन्ते । ततश्चदहींभींयांरांलांवां सां सर्व. जम्भनेभ्यः कामेश्वरीवाणेभ्यो नमः हीशीदांदरीङ्कींव््‌ सः सर्व- जम्भनेभ्यः कामेश्वराणेभ्यो नम इत्याद्याकारका मन्ना भवन्ति \ इदं च कल्पसूत्रानुगुण्येनो क्तम्‌ । वस्तुतस्तु बाणराक्तिपादुकां पूजयामीत्या- यन्त्याकारका एव । उत्तरतन्त्रे-आयुधा अपि रक्ताभाः स्वायुधोज्ञ्वठमस्तकाः । वरदाभयहस्ताश्च पूज्या ध्यातुफटप्रदाः ॥ इत्यत्र खीत्वेन निदेशात्‌ । द्वितारयोगोऽपि शक्तिदेषत्पत्वादेवाऽऽव- र्यकः संपद्यते । अथवा, एतत्पक्षे कत्पस्ननोक्तमन्त्रेण सहास्य विक- [प्रऽविभ्रामःभीमास्कररायोन्नीतसेतुबन्धाख्यम्यास्यानसहितः। ९५ त्पाएत्तिः । स चायुक्तः 1 कल्पस्य तन्वमूलकववेनैव प्रामाण्यात्‌ । आज्नायानुपक्रश्येव तस्य प्रवर्तः । मलिभूलयोश्च विरोधे समबलव्वाभा- वेन विकल्पायोगात्‌ । नच कल्पस्यापि ठतन्वव्वेनैव प्रामाण्यम्‌ । कलत्प- सूज्राधिकरणबषिरोधात्‌ । नच मूलित्वात्कल्पस्य मूलविरोधऽननुष्ानम्‌ । मूलमन्वस्य कल्प्यत्वेन मूलिमन्चस्य क्टप्तत्वेन वैषम्यात्‌ । अत एव न राणकोक्तप्रवर्यविधिनिषेधन्यायेन समवटत्वभ्र । अनुषठेयपद्ाथंस्य स्मारकाकाङ्क्षायां स्टप्स्यैव अटित्यन्वये सति कल्पनामूलोच्छेदेन कर्प्यस्याऽऽत्मला माभावात्‌ । तस्मात्सप्त कस्पसू्रसन्त एव प्रथोज्यः। नच बाणमन््रे बहुवचनस्य बाणदश्षक्रपरससंभकेऽपि पाशा दिमन्वेष्वे- कवचनस्य कथं पाशष्रये प्रघ्नत्तिः । पाश्ाधिकर्णन्यायेन लक्षणया द्विव्वथोघस्मवात्‌ । आवृत्तिरेव वा मन्स्यास्तु । प्रतिप्रधानन्यायात्‌ । सं प्रतिपन्नदेवताकतात्तम्त्रेण वा हयोः पूजा । देवताश्रीरे पाङत्वमा- अस्थेव निवेशात्‌ । कामेश्वरादिसंबन्धस्य तत्रामिवेरादित्यादि न्याय- विद्धिरूद्यम्‌ ॥ १९४ ॥ २९५ ॥ अथोत्तरचक्रयोः पएजनमाह- सवमध्ये चिकोणे च पूजयेन्मूटविद्यया ॥ १९६ ॥ केवलाक्षरभेदेन समस्तव्यस्तयेश्वरि । कामेश्वरीमयक्रोणे वेरं दक्षिणे तथा ॥ १९७ ॥। भगमालां तथा वामे मध्ये चिपुरन्दरीम्‌ । स्वमध्ये भिन्दो । केवलं समस्तयाऽक्षरमेदेन व्वस्तया मूकविद्यया कामेश्यादिदेवता चतुष्टयं पूजयेदित्यन्वयः । प्रवं परजां विधाय क्रमं पाठेनाऽऽह-कामेश्वरीमिति । तथा च कल्पसूच्रम-चिकोणे बाह्ाम- राक्तिसमस्तपूवाः कामेभश्वरीवनरश्वीभगमाठिनीमहादेष्यो बिन्दौ चतु थति । मृलेऽक्चरशब्देन वाग्भवादिकूटत्रयमुतच्यते । समस्तशब्देन पञ्चदशा । त॒रीयङ्टमेव समस्तपदेनोच्यत हइत्यतिरहस्यमिति केचित्‌ १ १९६ ॥ १९७ ५ एवं पूजाविधानं तु कृत्वाऽऽदौ साधकोत्तमः ॥ १९८ ¶ धूपदीपं च नेवेयत्पणादि मिवेदयेत्‌ । प्रघानङवतायाः षाडशापचारस्तन्व्रभेदनीपचारष षोडकशादसख्यानां तपणानन्तभव्रेनापि परिपूतदशनात्तदन्तभविनेव तन्बराजकलत्पसूजा- दुक्तं उपचार क्रम इह स्वीका इतिद्योतनाय तपंणय्रहणम्‌ । पूजोत्तर- ९६ वामकेश्वरतन्वान्तगंतनित्याषोडशिकार्णवः-[१प्र विश्रामः] मेवं सैव्याऽऽवरणानि संपूज्य पुनधृंपाद्किं दयात्‌ ! आदिपदेन बलिज- पादिपरामक्षंः । धूपादीनां वासनास्तपंणद्रव्यनिष्कर्षश्च प्राचां दीकासु द्रटव्यः ॥ १९८ ॥ संक्षोमव्रावणाक्षवर्योन्माव्‌महङ्कुशाः ॥ १९९ ॥ खे चरीवीजयोन्याख्या नव मुदास्तवनुकमात्‌ । षिरच्य साधकेन्द्स्तु ध्यानं इर्यात्समाहितः ॥ २०० ॥ नवमुव्रासु परत्यावरणान्तमेकेकां मुदां विर्चयेदित्यर्थं इति केचित्‌ इहैव नवापि प्रदशंयेदित्यर्थं इत्यन्ये । प्रथमपक्षेऽनुकमादितिपदमर्थ- साधकं द्वितीयपक्षे पूपादिविषेः पूर्वमस्य पाठाभावः साधक इति तयोर्भावः । ये तु दश्ञानां मुद्राणां मध्ये चिखण्डाया आवाहने बिनि- युक्तत्वान्नषैवेह प्रदश्या इति हेतुं वर्णयन्ति तेषां खेचर्या विसर्जने षिनि- योगादश्टानामेव पवृ्ंनीयतापत्तिः । योनिमुद्ायाः प्रणामे विनियोगा- त्सपतानामेव वा । ध्यानं ढुर्याक्कामकलां बिमाषयेत्‌ ॥ १९९ ॥ २०० ॥ बिन्दुं संकल्प्य वक्त्रं तु तद्धस्थं कुचद्वयम्‌ । तदधः सपरार्धं तु चिन्तयेत्तदधोमुखम्‌ ॥ २०१ ॥ एवं कामकलारूपमक्षरं यत्समुत्थितम्‌ । कामादि विषमोक्षाणामालछयं परमेश्वरि ॥ २०२ ॥ तदेव तस्वप्रवरं मिजदैहं विचिन्तयेत्‌ । दिमावनप्रकारमेवाऽऽह-बिन्दुमिति । शाखरारम्भे भरी विद्यायां यन्मुख्यं रहस्यमक्षरं कामकलास्यगुक्तं तच्च अयोऽवयवाः । ऊर्ध्वं कामास्यो विन्दुरेकः । तद्धोऽगीषोमात्मकबिन्दुद्धितयरूपोऽन्यः । तदधो हकारा- धरूपः कलाख्यस्तृ तीयः । तदिदं प्रत्याहारन्यायेन कामकटेत्युच्यते । दारीरेऽपि ` चय एवावयवाः । शीर्षादिषघरिकान्तः कण्ठारिस्तनान्तो हृदयादिसीवन्यन्तश्च । केशपाणिपादं तु तत्तच्छाखा इत्युक्तम्‌ । ततश्च यथाक्रममक्चरावयवान्देव्यवयवत्वेन परिणतान्विमाभ्य देव्यक्षरयोरमेदं विचिन्तयेत्‌ \ वक्वायेकेकावयवोक्तिस्तु तत्तत्समस्तावयवोपलक्षणम्‌ । बिन्दुतद्धस्थतदधःशब्दैरक्षरावयवत्यपरामर्ञः । सकारात्ुरो हका- रस्तदृर्धं सपरार्धम्‌ । अधोमुखशषब्दो योनिपर इति संप्रदायः । देव्याः स्वस्य चाभेद भावयेदित्याह-एवमिति । अक्षरं नाक्षरहितं व्यापकं बह्म । एव समुत्थितं देवीशरीरतया परिणतम्‌ । नित्याषोडशिका्णवमथ- नाद्‌ धृतमित्यथं इत्यन्ये । काम . आदिर्येषां तानि कामार्थधर्मखूपाणि [प्रणवित्रमःभ्रीमास्कररायोन्नीतसेतुबन्धाख्यव्यास्यानसहितः\ ९७ "अणि विषाणि च मोक्षोऽमृतं च तेषमालयं जनकम्‌ । एवं ध्यातं सच तु्थिधपुरुषार्थप्रद्मिव्यर्थः । तन्न चतुर्थस्यामृतत्वपरसिदभ्यैव तदिर- द्धस्य चिवगेस्य षिषत्वं प्रसिद्धमेव । तस्येह रीतंनं तु तेषां ठघ्रुफल- रूपत्वान्भुमुष्चुभिस्तानि फलानि नोहेष्टम्यानीति ध्वनयपितुम्‌ । जिवर्भ- ष्वपि कामस्य प्रथमतः कीर्तनं तु तेष्वपि तस्यातिहषुफलव्वय्योत- नार्थम्‌ 1 तदिदं स्पष्टमुक्तं भीमदाचार्यमगवत्पदैः- मुखं बिन्दुं क्रत्वा कुचयुगमधस्तस्य तदधो हराधं ध्यायेद्यो हरमहिषि ते मन्मथकलाम्‌ । स सद्यः संक्षोभं नयति वनिता इत्यतिलघु चिलोकीमप्याह्यु भ्रमयति रवीन्दुस्तनयुगाम्‌ ॥ इति । ` ईहशं यदक्षरं तदेव तचेषु सपदार्थेषु प्रवरं प्रें पारमाथिकसत्यं षट्‌- विशत्तचवातीतमिति यावत्‌ । निजं स्वकीयं देहं स्वरूपमपि तद्भिन्नं चिन्तयेदित्यर्थः 1 विषराब्दरोऽगुतपरः । विषजलामुतपदानां पर्यायत्वात्‌ तच्च मोश्चस्य विशेषणमिति प्राश्चो व्याचक्षते 1 रूपमेव स्यैतन्महिमानं व्याचष्टे । कामः कामकूटम्‌ । आदिर्षाग्मवकूटम्‌। विषमोक्षः शक्तिङूट- मिति तु ततोऽपि प्राश्चः। शक्तिकूटमात्रस्य साधने गरुडतुल्यो विष. हरो भवतीत्यस्य चतुर्थ पटले वक्ष्यमाणव्वादिति तदाक्ञयः॥२०१५२०२॥ ध्यात्वा चक्रेण सहितां ततस्िपुरसुन्दरीम्‌ ॥ २०३ ॥ स्वमुद्रया शक्तिचक्रं खेच्यद्याश्च योजयेत्‌ । क कि कि खेचर्या शक्तेचक्ं तु क्षमस्वेति विसजजयेत्‌ ॥ २०४ ॥ इति श्री नित्याषोडशिकाणंवस्य प्रथमः पटटः । ततः कामकलदिवीसाधकानामभेदृभावनोत्तरं चक्रेण संपणेन भरीच- केण सहितां चिपुरसुन्द्री ध्यात्वा सप्रहाटम्बनासकमानसक्ञानविष- यतां प्रापय्य तच स्थितं शक्तिचक्रमणिमादिश्क्तिकद्म्बं स्वमुद्रया योजयेत्‌ । यतस्ता निसृतास्तत्रैव ता सुदरयेद्ाच्छाद्येद्विलापयेदित्यर्थः । अणिमादीनां महादेवीमयूखखूपतया तासां करचरणादिरूपाणि किरणा- कारतया परिणमय्य तेजोषात्ररूपाणि विभाष्य तानि तेजांसि िपुरसु- न्द्या देहे प्रविष्टानि विभावयेदिति यावत्‌। अत्र सुभगार्चारलनादिपद्धः- तिकाराः सेचरीबीजमुद्राभ्यां प्रणमेरिति लिखन्ति । तदिदमाह-खेचय- दाश्च योजयेदिति ! आद्यशब्देन बीजयोनिमुदरे गद्यते 1 उक्तमुद्राक्रमेण ९८ वामङेश्वरतन्वान्तर्भेतनित्याषोडशिकार्णवः-[ रेदि विश्रामः] तेयोरेवोपस्थितेः । तेन खेचरीकीजाभ्यां प्रणम्य योनिमुद्रयाऽपि प्रणमे- दित्यर्थः । प्रा्चस्तु स्वां मुदमानन्दं राति बिषयीं करोतीति स्वमुद्रा स्वसंवित्‌ । खेचर्याद्या नव शुद्धा अणिमादिश्ञक्तिचकरे च स्वस्वसंबिदा योजयेत्‌, शद्धवेतन्यमात्रूपं भावयेदिति व्याचक्षते । अन्ये तु स्वभु्र- येति सहार्थे तृतीया । प्रत्यावरणमेकेकस्या एव मुद्ायाः पूजनद्योतनाय स्वस्वभुद्रया सहितं तत्तदावरणशक्तिचक्रं खेच्थाधास्तत्तन्मुद्राश्च योज- येत्‌ , एकी कुर्यादित्यथं इत्याहुः । पक्षद्रयेऽपि खेचर्या आद्यस्वेन निर्दशे खेच्यादियोजनस्य पार्थक्येन निर्दशो च बीजं चिन्त्यम्‌ । ततसल्िपुरसुन्द- ्वैक्यमापितं तिसृभिमुक्राभिः प्रणतं च शक्तिचक् क्षमस्वेति मन्बेण सखेचरीमुद्रया च विसर्जयेत्‌ । खे परमे व्यचि चरतीति खेवरीपदार्थ- वशात्तच्छक्तिचक्रं कवलितवतीं देवीं चिदाकाशशदूपां विभाव्य स्वात्मनि योजधेदिति सिध्यति । तथा च कल्पसृ्न--खेचरीं बद्ध्वा क्षमस्वेति विसृज्य तामात्मनि योजयेदिति शिवमिति! तन्व्रान्तरेष्वेतदमेऽपि पूजावि- स्तारस्य द्नेऽप्येतत्तन्वज्ञानाणंवकल्पसूच्ा दिरीत्याऽत्रैव पजासमाि- मन्तव्या । तेन तेषामङ्गानां कृताकृतता ध्वमिता । यानि तु हविष्परति- पर्यादिरूपाणि कतिपयकर्माण्यपेक्षितानि तानि तूत्तरतन्ञे मल एव ष्यक्ती भविष्यन्तीति सर्वं शिवम्‌ ॥ २०३ ॥ २०४ ॥ इति भी भास्करोक्नीते नित्याषोडशिकम्बुधेः । व्यास्याने सेतुबन्धाख्ये विभामः प्रथमोऽभवत्‌ ॥ १ ॥ अथ द्वितीयो विश्रामः) श्रीगुरुपाहुकाभ्यां नमः । एवं प्रथमपटलेन चतुरधिकद्विशतश्टोकेन इन्दयुंपासकानामाहिकं बणितम्‌ । एतेषां च मुभुश्चुत्वेन नित्यनैमित्ति- कैरव कुर्वाणो दुरितक्षयमिति वचनेन काप्यकर्मानादर एवाऽऽवहयकः । प्रारन्धवक्षतो जातायामपि कामनायां मनसस्ततः -परावर्तनमेव युक्तम्‌ । यतो यतो निश्चरति मनश्चश्चटमस्थिरम्‌ । ततस्ततो गियम्येतदात्मन्येव वक्षं नयेत्‌ ॥ इति मगवद्रचनात्‌ \ अथापि बहुशः काम्यपदार्थेभ्यः पुनः पुनः प्रत्याहियमाणं मनः कद्‌ाचिद्विक्षेपवशात्स्वाधीनतां जह्यादपि । अतः [द्वि०विप्ामः श्री मास्कररायोन्नीतसेतुबन्धाख्यष्यास्यानसहितः। ९१ प्रत्याहारपरम्परायामपि कतिपयकामितार्थप्रदानेन बाटस्येव समा धानमप्यावर्यकम्‌ ! अत एवोक्तं गीतासु-शनैः शनेरुपरमेदिति । ज्ञानवासिष्ठेऽपि-अञ्चुमेषु समाषिष्टं शुभेष्वेवाबतारयेत्‌ । स्वं मनः पुरुषार्थेन बलेन वखिनां वर ॥ अद्युमाच्ाछितं याति श्युभं तस्मादपीतरत्‌ \ जन्तो शित्त तु शिश्युवत्तस्मात्तचाटलयेट्रलात्‌ ॥ समतासान्त्वनेनाऽऽद्चु न दागतिरनैः शनैः । पौरुषेण प्रयत्मेन ठाटयेचित्तबाटकम्‌ ॥ इति । | अव्रातिकनैरित्यनेन शिद्यूपमया च मध्ये मध्ये कदाचिचित्तामिलािति पूरयताऽपि प्रत्याहर्तन्यमिति ध्वनितम्‌ । तस्माकरेनाप्युपायथेन मनः करणे निपङयेदिति वचनात्तु मिक्द्धिमप्यनुज्ञायत इति भक्तितन्चविदां सिद्धान्तः । उत्तरत्र सिषाधिषितपरत्वासमसात्करणेनोपायवशायं जातस्यापराधजातस्य सवंस्यापि महाभाष्योक्तकूपखानकन्यायेन परि हुं शक्यत्वादिति तदाशयः । तस्माज्ज्ञानीयभूमिकासु कतिपयभुभि- कारूपस्य मुमुक्षोरपि कदाचित्काम्यकर्मांणि प्रसज्यन्त एवेति कतिचि- तानि वणयितुमुत्तरो यन्थरसंदर्भः । तानि च चतुर्विधानि । साधनचा- तुर्विध्यात्‌ । भ्रीचक्तं करशदभ्यादिमिन््ाः प्रधानबीजवरयं तत्समशिद्पा मृलविद्या चेति चत्वार्येव हि साधनानि पर्वं निरूपितानि । तेषु--करदुदरध्यादिषियानामेकेकं परमेश्वरि । रुदुयामलतन्त्रे तु कम प्रोक्तं मया पुरा॥ इति चतुथपटले वक्ष्यमाणत्वादार्मस्तन्तरे न तन्निरूपणम्‌ । इतरेषु तु चक्रस्याचनद्वारा फलजनकव्वमन्ययोः शब्दरूपत्वाजपद्रारेति विशेषः । चक्रस्य मन्वाणां च काम्यकर्मसु विनियोगस्तत्तस्सिद्धिमन्तरया न संघटते । ताहश्ञविनियोगयोग्यताया एव सिद्धिपदार्थत्वात्‌ ! तदापा- दकानां च कमणां चक्रसाधनं बीजसाधने मन्वसाधनमिति क्रमेण नामधेयानि ण्यपि पुरश्चरणपदेनोच्यन्ते । यत्तु वायुसंहितायां- साधने मृलभन्धस्य पुरश्चरणमुच्यते । पुरतश्च्यमाणतवाद्विनियोगाद्धि कर्मणाम्‌ ॥ पुरतो विनियोगस्य चरणाद्रा तथोदितम्‌ । इति वचन त्र मन्वपदं यन्चस्याप्युपलक्षणम्‌ । तदुक्तनिवच- नस्योभयसाधारण्यात्‌ । विश्वालयकतन्त्रे च कथितस्य. नव क न्त्रस्य सपादलक्षवारं चम्पकटेखन्या विलिख्य विलिख्य प्रजनं यन्त्रपु- रश्वरणं मवतीत्यर्थस्य तत्रैव प्रसिद्धत्वात्‌ । सपादलक्षमेतस्य पुरश्चरणमुच्यते । दत्यादिशिवताण्डवादावप्ययमर्थः प्रसिद्धः ॥ एतेन--धर्माथकाममोक्षाणां शञाखमार्गेण योजनम्‌ । सिद्धमन्बस्य संप्रोक्तो विनियोगो विचक्षणैः ॥ इतिमन्जतन्नपरकाशोक्तविनियोगलक्षणे मन्त्रपदं ष्याख्यातम्‌ । अत एव काम्यकर्मफलटसिद्धिजनककियात्वं पुरश्चरणलक्षणभुक्ते सभाग्य- रत्नाकरे । तच चकसाधनेऽप्य विशिष्टम्‌ । अव्र लक्षणे काम्यपद्निवेश्ा- नित्यनेमित्तिककर्मविनियोगयोग्यतापादके गुरुमुखान्मन्त्रगहणे नाति- व्यापि; । ततश्च काम्यमनिच्छतो मुमुक्षोगगरूपदंशमाञ्रेण नित्यमैमि- तिकयोराधेकाराप्पुरश्चरणमनावर्यकमेव । तदिदं योतयितुमेव मूले चक्रमन्तरो द्वारमाच्रोत्तरभेवाऽऽद्धिकवणनं काल्वकम रम्भ एव परश्चर णवर्णनम्‌ । यत्तु वेशंपायनेनोक्तम- पुरश्वरणसंपश्नो मन्तो हि फलदायकः । किं होमैः कि जवैश्चैव क मन्नन्यासविस्तरः ॥ रहस्यानां हि भन्नाणां यदि न स्यात्पुरस्किया । वीयहीनो यथा देही सर्वकर्मसु न क्षमः ॥ पुरश्चरणहीनोऽपि तथा मन्तः प्रकी तितः । इत्यादि, तापि फलादिकशब्दाः काम्यधमांनधिकारितावच्छेद्‌कतवात्‌। तन्न चकसाधनास्यं पुरश्चरणं तावह्क्षत्रयातकविद्ाजपाङ्गकं चक्रपू- जनम्‌ । तथाहि-ज्ञानाणेवे चयोदशपटलान्तं भीचक्रपजेतिकर्तव्यता- ` मुक्त्वा चतुदेशप्टलारम्भे चक्रसाधनबीजसाधनमन्चसाधनानि बृहति ४८ तेषु प्रथमं वक्तुं जृणु सर्बाङ्कसुमगे भीचक्रदिधिमुत्तममिति प्रतिज्ञाय - अनेन विधिना यस्तु भीचक्रकममुत्तमम्‌ । पूजयेत्तत्र सकलठं वशी कुर्यान्न संशयः ॥ इतिश्टोकेन पूवोक्तविधिना चक्रराजस्य कपपूजनमेव पुन्िधाय वक्ष्यमाणवश्यकर्मादिफलान्येव सकट वशी कुर्यादिति सामान्येन फलत्वेन कीतितानि । तदुत्तरं चाक्षमाटां समा भित्येत्यादिना माटाभे- दानुक्त्वा विद्याजपस्य प्रथमदधितीयत्रतीयलक्षसंस्याः कमेण विधाय तत्तत्संख्याकजपसिद्धौ माघुषीदेवाङ्कनानागकन्याङतवित्तक्षोभरूपा- न्विघ्रानप्युक्वा- एवं टक्ष्रय जप्त्वा बतस्थः स्वस्थमानसः। संक्षोभयति मूर्लोकस्वर्लौकतलवासिनः ॥ पुरुषा योषितो वश्याश्चराचरभयाः पिये ॥ इत्युपसंहूतम्‌ । अच्र चराचरमयपदेन सवांणि फलानि संगृहीतानि चराचरातिरि. त्तस्य तुतीयस्याभावात्‌ । तेनेतदषिरोधनोपक्रमस्थस्य सकठं वशी कुयादिति वाक्यस्य सर्वाणि फलानि स्वात्मसाक्कुयां दित्यर्थः संदि- ग्धेषु वाक्यशेषादिति न्यायेन सिद्धः । तानि च फटामि वक्ष्यमाण काम्यकर्मजन्यफलान्येव सकठपदेनानूद्यन्ते न तदितराणि । एकस्मै वा अन्ये यज्ञक्रतवः कामायाऽऽद्धियन्ते सर्वेभ्यः कामेभ्यो ज्योतिष्टोम इति वाक्ये सवकामपदेन सवज्ञत्वाकाक्गमनाद्िफलानामनभिधान- सिद्धान्तात्‌ । इयांस्तु विशेषः-तञ वाक्यशेषेण सर्वक्रत॒फटसांनिधष्य- मज तु पाठत एवेति । इदं तु कं पुरश्चरणात्मकमेव । तदुक्तं सौभाग्य- रत्नाकरे-एतदुत्तरं वक्ष्यमाणानां कर्मणां काम्यप्रयोगतात्काम्यप्रयो- गस्य ॒विद्यासिद्धेरपेक्षितत्वाद्वि्यासिद्धेः पुरश्चरणम्रलकत्वाव्युरश्चरण- मनुस्त्वा काम्यप्रयोगकथनानोचिव्यादक्षमाठामेदनिदूपणादक्षमालायाः पुरश्चरणप्रकरण एव वक्तव्यत्वादिप्रबाहुल्यकथनादेवैविधदिघ्नानां सिद्धि- प्रतिबन्धकतया पुरश्वरणकाल एवानिष्टत्वात्काम्यकर्मसु तृक्तविघ्राना- मेव फएलत्वेनाभिधानाद्वतस्थः स्वस्थमानस इति नियममनःस्थेयंयोः पुरश्वरणकाल एवात्यन्तमावर्यकतवेनातैवं कथनस्यौ चित्यादित्यादि । सन्दरी महोद्येऽपि- तस्थ इत्यनेन चायं पुरश्चरणजप इति सूच्यते । अनन्तरं च तदृङ्गभूतदेकहेमाद्यनभिधायेव यत्काम्यप्रयोगाभिधानं तत्तेषां पुरश्चरणानन्तरमेव कतेव्यताद्ययोतनाथमित्युक्तम्‌ । ततश्चास्य कर्मणः पुरश्चरणदूपत्वेन काम्यकमविनियोगयोग्यतापादकत्वसामर््य- ` नेव फलाकाङ्क्षायाः शान्तेः सकट वशी कूर्यादित्यस्य सकटकाम्य- कमक्षमो भवतीत्येवाथः पयवस्यति। ततश्च कमपूजनेन ताहरायोग्यतां भावयेदिति पाथमिकविधेरर्थः । एवं फलसंयोगेन क्रमपूजाया एव प्राधान्येन सांग्रहणीवतकरणित्वे सिद्धे तत्रकरणपदठितेषु- समाभित्य जपेद्विद्यां लक्षमायं सदा श्युचिः 1 योषितो द्रावयन्त्येव मनस्तस्य छुनिश्ितम्‌ । १०२ वामकेश्वरतन्यान्तगेतनिः्याषोडशिकार्णवः-[रद्वि विश्रामः] इत्यादिविधिषु फलाश्रवणात्फटवदफलन्यायेनाऽऽमनहोमानामिव लक्चच्रयजपस्याङ्कत्वम्‌ । एवं च प्रत्यहं चक्रराजार्च॑नयूर्वकं कयाचित्सं- ख्यया जपं कुर्वश्निरन्तरमैकरूप्येण लक्षचयसमाभिपर्याप्तदिवसानमि- व्याप्याचनायुष्ठानं चक्रसाधनपदेनोच्यत इति सिद्धम्‌ । एतदु्तरं चोचादवचानि काम्यपुजनानि कथयित्वा तदन्ते पटलसमापिपयन्तं प्रायधित्तात्मकानि पुष्पविशेषकरणकपूजनान्युक्त्वा पश्चदशे पटले रत्ननिर्मितपुष्पधूजा विशेषान्फलविशेषाथंमुक्त्वा षोडशे पटले क्रम- प्रातं िकीजसाधनं तत्साध्यकाम्यकमाणि चोक्ता सत्तदश्े पटले मन्न- साधनभुक्तम्‌ । तत्स्वरूपं चा्चनाङ्गका नवलक्षसंख्याको विद्ाजपः । चक्र समचयहेषि सकट मियतवतः । बाह्यमध्यगतं वाऽपि मध्यं वा चक्रमर्चयेत्‌ ॥ उपचारैः समाराध्य सहस्रं प्रजपेदबुधः । तदे संस्थितो मन्त्री ततोऽनन्तफटं लभेत्‌ ॥ ध्यात्वाऽथवा चक्रराजं मनःपूजासमन्वितः । जपारम्भं सुधीः कुयान्महापातकहा भवेत्‌ ॥ इत्युपक्रम्य मानसपांश्वादिजपमेदै फट मेद्मुक्त्वा नवटक्षजपं विधाय- नवलक्षपमाणं हि जपेन्जिपुरसुन्दरीम्‌ । सुद्रमूतिः स्वयं कर्ता हरता साक्षान्न संरायः ॥ सर्ववन्यः सदा सुस्थः सर्वंसोभाग्यवान्भवेत्‌ ॥ इत्युक्त्वा देशहोमदेरामिधानात्‌ । अवार्चनस्य जपारम्ममाव्राङ्गत्व- मेवं गणपतिभिष्ा लटितोपास्तिमारभेतेति कल्पसूत्रवाक्य इव स्पषठं प्रत(यते । अत एवाल्पारम्भः क्षेमकर इति म्यायेन सहस्रं प्रजपेदित्युक्ति मव चक्राणां संहारचक्रस्येव वा स्थितिचक्रस्येव वा बाह्यपूजाया मानस- पूजायाश्च विकल्पः संगच्छते । ततश्च प्रथमदिवस एव क्षेत्रपरियरहा दिदं पकं पुवङ्कजातं संपाद्य पश्चादुक्तान्यतभरीत्या चक्रा्चनमवकाशानुसारे- णांऽऽरच्य सहञ्चभाचां विधां जप्ठा दितीयदिनमारम्याऽऽमध्याह्नं चिच- तुरायन्यतमनियतसंख्यया नवटक्चसमापिपर्यन्तं ततप्याप्तिदिवसेषु पूजनं रिनेव जपं कृवा हेमादिक कुर्यात्‌ । तदिदु- मन्ञसाधनमचनाङ्गके मवति ! चक्रसाधने तु..जपस्य प्राधान्पामावादेव तदङ्कहोमायमावा- [रद्विगविभरामः री मास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः। १०३ तत्प्रकरणे तदकथनं संगच्छते । मन्वसाधने जपारण्म एवार्चनरिधा- नािङ्कादेतद्विपरीते चक्रसा धनेऽचनस्य प्रात्यहिकत्वं लभ्यते । अनेन विधिना यस्त्ितिवचमेन नित्याचनस्येव सेतिकतंव्यताकस्य परामर्शा- चित्यार्चनस्य च प्रात्यहिकत्वात्तह्ाभः । अस्तु वा मन्साधनेऽप्यर्च- नस्य प्रात्यहिकत्वम्‌ । पर तु मध्यचक्रादिभेदेन विकल्पितम्‌ । चक्र साधने तु सकलचकरपूजेव कार्या न संक्षिपेत्येव विशेषः । अत एव मूटे सकलचकार्चनमाचमेकमुक्त्वा तद्धेदाननमिधायेव चक्रसाधनवर्ण- नम्‌ , अर्चनभेदानां तु चतु्थपटलान्ते कथन संगच्छते । तस्माचचक्रसा- धनमन्वसाधनयोर्चनजपयोरङ्ाङ्किभाववेपरीत्याद्धो मादिसदसद्धावाच वैलक्षण्यमिति ज्ञानणेवस्वरसतः सिद्धम्‌ । प्रकरततन्वमप्यस्मिन्नथं एव स्वरसभिति स्पष्टी मविष्यति । यदि परं संहितादितन्बान्तरेषु टक्षचनय- जपाङ्खत्वेनापि होमादिविधानमस्तीत्यालोच्यते तदा वाचनिकं होम- स्याङ्गत्वं स्वी क्रियताम्‌ । मन््रसाधने होमस्य साक्षाखधानाङ्कववेऽपि चक्रसाधने तस्याङ्ाङ्कत्वं व चनबंलाष्रै॒धाङ्खप्रयाजादीनामिव भविष्यति। संहितायां चक्रसाधनप्रकरणादहिलंक्षचरयजपविधानास्पकरणान्तरन्था- येन तस्य कर्मान्तरत्वं वा सुवचमिंति सिद्धम्‌ । प्राचीनास्तित्थं मन्यन्ते चक्रसाधनाख्यं कर्मैव नास्ति । पुरश्चरणमिति संज्ञा तु परिरोषान्मन््- साधनस्यैव । यत्तु ज्ञानार्णव चक्रसाधनकथनप्रतिज्ञानं तन चक्रसाधन- मितिपदं लक्चत्रयजपोत्तरवक्ष्यमाणकाम्यपूजानामेव वाचकम्‌ । प्रतिज्ञा व्यवहितोत्तरं कथ्यमानो जपस्तु मन्वसाधनमेव । स च सपद पटले वक्तु युक्तोऽपि स्वतन््रत्वादिहैव कथितः 1 अत एव सौमाग्यरत्नाकरे चक्रसाधनप्रकरणाह्टक्ष्रयजपयुत्करुष्य नवलक्षजपकथनप्रकरणे संख्यांशे विकल्पेनास्य निवेशः कृतः । सुन्दरीमहोदयक्रता तु तदुत्कषंमसहमा- नेन लक्षचयजधस्य मन्व साधनत्वमङ्गीकरत्यैव काम्यपूजाधिकारसिद्धथ- थमिहैव कथनमित्युक्तम्‌ । परं तु तत्पक्षे वैकरिपकनवलक्षजपस्याप्यत्रैव कथनापत्तिरिति चोदये काम्यपूजास्वेतावन्मात्रेणाप्यधिकार इति ध्वन- नाय तदृकथनमिव्युत्तरमित्यादि । तदिदं ज्ञानाणववामकेश्वरतन्तस्वा- रसिकार्थविरुद्धकल्पनमिति स्पष्टमेव 1 नन्वेवं सति मवन्मते दक्षिणा- मूतिसंहितास्वरसबिरोधः । तच हि एकोनधिद्ते पटले श्णु देवि प्रव- क्ष्यामि भीविद्यामन्यसाधनमिति प्रतिज्ञाय रत्नपृष्पपूजां, पूजये द्र॑लख- चितेश्चम्पकेः स्वर्णजैः पिये, इत्यादिना संक्षिष्योक्त्वा मन्तरसाधनाङ्ग- दें मालाश्चाभिधाय लक्ष्रयजपं तदृशांज्ञहोमादिकं चोक्त्वा पश्चात्‌, १०४ . वामङेश्वरतन््ान्तर्गतनित्याषोडशिकार्णवः-[रद्ि°विध्रामः] अथवा नवलक्ष तु जपेदिदं समाहित इत्यादिना नवलक्षजपतष्टशांरहो- भादिविध्ि विस्तरेण पटलठसमािपर्यन्तमुक्त्वा "छत्छस- | अथातः संप्रवक्ष्यामि चक्रराजस्य साधनम्‌ । एवं संसिद्धविद्याया विनियोगक्रमं गणु ॥ इति प्रतिन्ञाय काम्यपूजाः कथयित्वा तदन्त एव संक्षिप्य चि्षीज- साधनमुक्त्वा पटलः समापितः । अत्र च लक्षत्रयजपस्य मन्त्रसाधनतवं काम्यपूजानामेव चक्रसाधनत्वमिति स्पष्टं प्रतीयत इति चेद्‌। सत्यम्‌ । तन््र- कर्तु; स्वतन्ब्रेच्छत्वेन पर्यनुयोगानरहतमेवेह समाधानं कथमन्यथा रत्नपू- जाया मन््रसाधनप्रकरणे कथनं काम्यप्रूजप्राये बीजसाधनकथनं नवट- क्षविलक्चजपयोरेच्छिकविकल्पायोगन राक्ताशक्तमेदेन व्यवस्थायामाव- इ्यक्यां सत्यामादौ नवलक्षजपस्य पश्चाद्चिलक्षजपस्य कथने युक्तेऽपि वैप- रीत्येन तत्कथनं च संदर्मशुद्धिभुरी यत्‌ 1 ईंहशेके तन्नावलम्बनेन संद- मंशुद्धिमतोद्ंयोरन्यथा करणमयुक्तं च । लक्षत्रयजपश्च. चक्रसाधनात्म- कात्तस्मात्क्मान्तरमिति तूक्तमेव । यस्तु चक्रराजसाधनप्रतिज्ञाश्टोक- स्तत्र पूर्वार्धो्तिरं ततकथनप्रकारख्ुटितः सर्वज्ञत्वान्मनसेव वोपस्थापितः। अत एवोत्तरार्ध चक्रसाधनकथनोपसंहारविह्मेवं संसिद्ध चक्रस्य विनि. योगक्रमं शुण्विति । संसिद्धचक्रस्येति वक्तव्ये ` विधाय इत्युक्तिस्तु विद्याचक्रदेवीनाममेदामिप्रायेण बहुशो व्यवहारदह्ोनादविरुद्धेव । अथवा पूर्वोक्तटक्षत्रयमात्रस्याचत्येवंपदेनोत्कृष्य पराम इति तन्त्रा- न्तराविरोधाय व्याख्येयम्‌ । यद्रा माऽस्तु संहितातन्त्रस्पैवं व्याख्या \ नहि सर्वेषां तन्बाणामविरोधेनेकवाक्यता केनापि छकरा । ज्ञानार्णव- वामकेश्वरतन्वयोस्तु पूर्ववशितोऽर्थो युक्तियुक्त एवेति । ननु चिटक्ष- जपस्य चक्रसाधनाङ्गत्वे तदुत्तरसाध्यकाम्यार्चनानामिव नवठक्षजपड्प- मन्त्रसाधनोत्तरं काम्जपानामा नं कुतस्तन्तरेषु न हश्यत इति चेत्‌ ` ह्यत एव सौभाग्यरत्नाकरभते पञ्च चत्वारिंशदक्षजपरूपं काम्यम्‌ । अस्मन्मते तु ज्ञानाणवे सप्तदृशपटल एव होमेतिकर्तवष्यताकथनोत्तरं नित्यहोमं पुरा कृत्वा काम्यहोममथाऽऽचरेदित्या दिनोचावचद्व्यकरण- कहोनानाः चावचफलार्थतया विधानदरनात्तान्येवं मन्तसाधमोत्तरक्ति- यमापकाम्यकमेणि जपरूपमेव काम्यम्पेक्षितमिति निबन्धे मानामा- घात 1 नवटक्षजपविधानोत्तरं तहुपयुंक्तदेशानिधाय यत्पुनः स्मयते-- तजर स्थित्वा जपेक्षं साक्षादेवीस्वरूपकः । . ततो मवति विदेय ेलोक्यवक्षकारिणी ॥ .. [द्िणवरेमामः]्रीमास्कररायोन्नीतसेतुबन्धाख्यन्याख्यानस{-तः। १०५ इति तत्काम्यजपविधानपरमिति उखवचत्वाद्रा । यज्ञ सौभाग्यरत्ना- करेणोक्तम्‌-अजत्यलक्चशब्दश्वक्रसाधनप्रकरणोक्तलक्षत्रयस्मारकः, दक्षि- णामू्तिसंहितीकवा्यत्वादिति, तन्न । अव्यवहितपूर्वोक्तनवलक्षस्मार- कत्वं विहायातिदूरस्य स्मारकत्वोक्तेरतिसाहसत्वात्‌ । संख्या्नर्वजञाभा- वेनेकवचनान्यथामावस्य पक्षद्रयेऽप्यविरोषात्‌ । यद्यपि तन्मते पूर्वथन्थो न नवलक्षजपपरः कि तु पश्चचत्वारिशहक्चषकाम्यजपपरः। स च मात्र पराब्रष्टुं शक्यते । पुनःस्मारणे प्रयोजनाभावात्‌ । हुरस्थस्मारणस्य त्वनु- पदवक्ष्यमाणहोमादिसंबन्धलामः प्रयोजनमिति मवति दक्षिणामूर्मिसं- हितैकवास्यत्वमिति तथाऽपि भ्रीकमसंहितायां- लक्षमेकमिमां जप्त्वा सर्वपापहरो भवेत्‌ । इत्यादिनैकलक्षजपस्येव पुरश्चरणत्वमुक्तमिति भव द्विरेव पूर्वमाभे- हितत्वात्तदेकवाक्यत्वाज्ैकवचनभङ्गमन्तरेणेवेकलक्षजप एवा पुरश्र्या- तेनोक्त इति मवन्मतरीत्या सुवचमिति न किषिदेतत्‌ । सुन्द्रीमहोदय- मते तु पवग्रन्थो नवलक्षजपपर एव ! परं तुन स जपो विद्यासिद्धिफ- लकः कितु शिवसारूष्यफलकः ! चतुर्दशपरलोक्तलटक्ष्नयजयप एवेह पुनः सिहावलोकनन्यायेनोच्यते ! तस्य फलं विद्यासिद्धिः । एकलक्षजपपुर- रणस्यैव सतो योषितो द्रावयन्त्येव मनस्तस्य सुनिश्रलमित्यादिना विध सति द्वितीयलक्षतातृतीयलक्षतापयंन्तत्व विधानान्न लक्षमित्येकवचना- न्ततानुपपत्तिः । अये च किड्युकेहेवनं कुर्याहशांरोन वरानन इत्यादिना विधीयमाना निष्कामसकामहोमास्तु उमयविधपुरश्चरणाङ्कभूता जेयाः एदं च भिलक्षं विदासिदध्ये पुरश्चरणं कृत्वाऽनन्तरं नवटक्चपुरश्वरणं कार्यमिति सिद्धं पुरश्वरणद्रयम्‌ । एवं च दक्षिणामूतिसंहितेकवाक्य- ताऽपि टभ्यत इति, तदपि भीक्रमसंहितेकबाक्यत्वायिकलक्षजपस्यैव विधानसंभवाद्युक्तमेव । यन्तु एकलक्षस्येव सतो विघ्रे सत्युत्तरलक्षपर्य- न्तत्वविधानमिति, तन्न । तथा सति विश्नाभवे सव्येकलक्षस्येव द्विलक्ष- स्येव वा पुरश्चर्यात्वापत्तेः । तथाच त्वद्भिटषिंतैकवाक्यत्वभङ्गस्तद- वस्थः । किच नवलक्षचिलक्षयोर्विकल्पो हि दक्षिणाप्रतेरभिमतः। त्वया च समु्यः कथित इति कीहशपैकवाक्यत्वमिति विचारयतरां काम्यज- पान्तरपरत्वेन लक्षजपविधिन्याख्याने तु न कोऽपि दोषः \ नचास्मि- न्पक्चे नवलक्षजपाङ्होंमादिकथनोत्तरमस्य कथनापात्तिरिति वाच्यम्‌ । तथात्वे . तदशांशहोमादधिपराप्त्यथं नवलक्षविङ्कतिलस्वीकासापत्तिः ।॥ १९६ बामक्घेश्वरतन्त्रान्तमेतनित्याषोडरिकाणवः-[रेदविगविश्नामः] इष्टापत्तौ तु होमाभितगुणकामानामाष्टमिकन्यायेन प्राधिनं स्यात्‌ 1 अतो जप्यस्य समानविध्यलामायेहैव तत्कथनस्याऽऽवदइयकत्वादित्या- दिकं न्यायविद्धिरुद्यामित्यलं विस्तरेण । | प्रथमपटलठे च चक्रोद्धारस्य पूर्वं वर्णितत्वात्तत्पूजायाश्चान्यवहितपूै- भुपस्थितत्वाचक्रपूजा एव कतिचित्काम्याः प्रथमं विवश्चुस्तदधिकार- सिद्धये चक्रसाधनं प्रथममुपदिशति सप्तभिः श्टोकैः- प्रीभेरव उवाच- ` णु देवि प्रवक्ष्यामि मन््रयोगं यथाविधि, यच्रानेन विधानेन साधकेन प्रपूज्यते ॥ १ ॥ देशे वा नगरे मामे तच क्षोमः प्रजायते । ` मण््योभे चकैंनाहम्‌ । मन्त्र चकयोरमेक्भिप्रयेणेवमुक्तिः । योगः -संनहनोपायध्यानरसगतियुक्तिषित्यमरः । चक्रसाधनभिति यावत्‌ । अनेन परवोक्तिन, विधानेन प्रकारेण, साधकेन चक्रसिद्धीच्छुना । यच्च प्रपज्यते तच्च क्षमो पिघ्नो जायते । प्रपज्यत इत्यनेनाऽऽपुजनमेव चक्रसाधनस्वरूपमिति ददतम्‌ । इदं च मन्त्रसाधनमेवेति प्राचीनपक्षे मन्वयोक्षव्ो यथास्थितः । प्रपुज्यत इत्यस्य प्रजप्यत इत्यथ वर्णनीयः 1 पूजारम्ममात्रेण यामाणानां स्रीणां मनशक्षोमात्तकटाक्चषपा- तादिभिः साधकस्य चित्तव्यामोहाद्धेतुमङ्गो भवति 1 ततो धैर्थण दृगणने नागरभिर्विन्नः । तस्याप्यवहेलने तहेशवर्तिनी भिष्धस्स्थाभिरेत- स्षमीपमयाताभिर्वित्रो मवतीव्यर्थः। प्रा्चस्तु-देश्ाद्परहणेन स्वेच्छया यत्र कुजापि प्रथ्चर्णाथमवस्यातमभ्यभिति ध्वन्यते । तेन च पश्यश्ाल्लो- त्तायाः पर्वता्नङ्तीरतीःथयतनाद्यावश्यकताया बाध इति व्याचक्षते। तन्न। य्वा कुत्रचिदशे शिङ्कं वे पश्िमामुखभित्यादिनाऽस्मिन्नेव तन्मेऽन्यच च देशनियमिधानस्य बहुलमुपटम्मात \ १ ॥ पोभप्रकारमेवाऽऽह- | ज्वलत्कामािसतापप्रताणत्प्तमानसाः ॥ २१ पिपीटिकास्थिन्यायेन दूराद्ायान्ति योषितः मन््रसंमदहद्याः स्फुरजघयनमण्डलाः ॥ ३ ॥ तदशंनान्महादेषि जायन्ते सवेयोषितः तगस्रङ्मांसमेदो स्थिमज्नारूया हि धातवः पूवैपूवस्यान्तस्तिष्ठन्ति । [दिनपिभरामः] द द््योन्नी तसेतुबन्धाख्यग्यास्यानसहितः । १०४ ` एवमतिगुप्ततयाऽवस्थितोऽपि प्रृतकशरीरस्थो मजधातुः पिपीठिकाभिर- स्थ्नामन्तराक्रम्य श्ज्यत एव । सीऽयं पिपीटिकास्थिन्यायः । अनया रीत्या साधको गिरिगुहान्तरवस्थितोऽपि योषिद्धिराकम्य मोहरित्वा भुज्यत इत्यर्थः । स्पष्टमन्यत्‌ ॥ २॥ ३ ॥ | जपे लक्षैकमातरे तु क्षुभ्यन्ते मूतटाङ्गनाः ॥ ४ ॥ यदि न क्षुभ्यतीत्थं हि साधकस्य मनो मनाक्‌ १ संक्षुभ्यन्ति ततः सवां; पाताठे नायकन्यकाः ॥ ५ ॥ पर्वों क्ता हि पूजा नित्यं कायां । कोठाचारघुसंयुक्तर्वरिस्तु सह पूजयेत्‌ ४ नित्यमित्युस्तरतन्त्रे वचनात्‌ । एवं च चक्रसाधनाख्यपूजायास्तदमेवे तद्विकरतिरूपकर्मान्तरत्वे बा प्रात्यहिकतायास्तदङ्कजपस्य च तत एवः प्रा्िः । ततश्चोक्तरीत्याऽ्चने कियमाणे यद्येकलटक्षबिद्याजपपर्यप्तकाट- पर्यन्तमर्चनमविप्रं स्यात्तदा भूमण्डटवासिन्यः सवां अपि योषितः क्षोभयन्ति । टक्षैकमात्र इत्यत्र पूर्वकाटेकेति समासेऽपि बाहुटकः पर्वनिपाताभावः । एकमाचक्षब्देनैव वा लक्षराब्दस्य समासः । तथाऽपि साधक षदप्यश्चुब्धो यदि द्वितीयलक्षसमा्िपर्थन्तमर्चयेदिति सेषः । तवा नागकन्या भुवमागत्य विघ्रमाचरन्ति । अच जपस्याचंनाङ्गत्वेन प्रा्िद्योतनायैव जप्त इति सिद्धवन्निदैशः। द्वितीयटक्षजपस्य कण्ठ. रपैणाकथनेऽप्युत्तरयेवं टक्षचरयं जप्तवेव्युपसहारालिङ्गादितीयततीयल. क्षपद्‌ादेरभ्याहारः | स्पष्टं च ज्ञानार्णवे-तदा द्वितीयलटक्षच तु प्रजपेत्छाधकोत्तमः । तृतीयलक्षे संपाते भ्रामयन्ति सुराङ्कनाः \ इत्यादि ॥ एतेन लश्चेकमा्न इति माचपदस्वारस्याहितीयतृतीयलक्षयोरनु- पादानाचैकलक्षातमकमेवेदं कर्म॑! तवैव टोकवयङ्कनाकृता विघ्नाः कमेण भवन्ति ! एवं टक्षज्रयमिति कर्मान्तरमिति व्यास्या न)पादेया एका दीक्षा तिरो दीक्षा एकं वृणीते द्रौ वृणीत इत्यादाविव संभवत्ये- कवाक्यस्वे वास्यभेदायोगात्‌ । तचरान्तरविसंवादा च । यदपि व्याख्यान मिमानि ऋणि कर्माण्येकद्विधिक्चरूपाणीति तदप्यत एव नाऽ्दर्त- व्यम्‌ ! एवं सति यत्सोमाग्यरत्नाकरेणोक्तं .वामकेश्वरतन्व एकलक्षा- तमकमपि पुरश्चरणमुक्तमस्तीति वदन्तीति, तद्ययेतद्याख्याभिप्रायेण तदा तदृपि चिन्त्यमेव । पश्चमपटलठे वक्ष्यमाणयुक्त्यभिप्रायेण चद्युक्त- मेव ॥ ४ ॥ ५॥ ` तासामपि यदा नासौ क्षोभं याति मनागपि । ततः स्वर्गनिवासिन्थो विद्रवन्ति सुराङ्गनाः ॥ ६ ॥ ततं लश्चचयं जप्ठा वतस्थः साधकोत्तमः । क भ कन स संक्षोभयति देषेशि रलोस्य सचराचरम ॥७॥ तासामपि नागकन्याभिरपि । संबन्धसायान्ये षष्ठी । दशमेनेति शेष ह्यन्ये 1 ततस्तरत#यलश्चजपारम्भोत्तरम्‌ । एवभुक्तरीत्या लक्षत्रयं जप्तवा लक्षच्रयजपस्मातिपर्यन्तं कमपूजां करता । वतस्थो बलवत्तरषिश्नसमू- हेऽप्यस्वलित बह्यचयः । अत एव साधकेोत्तमश्चक्साधनकमठेष्वयगण्यः संक्षोभयति स्वायत्ती कुरुते । मनोरमायां तु चैलोल्यक्षोभणक्षमानिति- पद्मरोषसुवनपरथाकरानिति व्याख्यातम्‌ ॥ ६ ॥ ७ ॥ एवं सिद्धचक्रस्य काम्यार्चनाद्यालमकांसिचत्वाररिशसखयोगानाह लि- खिव्वेत्यादेना परलंसमासिपयंन्तम्‌ । तज कामनीयफलषाह्ष्यात्तत्सा- धनानि कर्माण्यपि षड्भवन्ति । शान्तिवर्यस्तम्भनविद्रेषणोचाटनमा- रणमेद्‌ात्‌ । तत्र शान्तिरुपद्रवनिवृत्तिः 1 वर्यं राजादीनां स्वायत्ती- करणम्‌ 1 स्तम्भनं प्रवृत्तिनिराधः । विद्वेषणं स्रेहमङ्खः । उच्चाटनं स्थानान्तरप्रापणम्‌ । प्रासिद्धमन्यत्‌ । परे तु रक्षाशान्तिजयलाभनिग्रह- निधनमेदात्षाद़विध्यमाहुः ।-परसज्ज्यमानोपद्रवप्रागमावपरसिपालनं रक्षा । ` प्रसक्तोपद्रव््वसः शान्तिः । रणद्यतादिषिजयो जयः । बाणिज्यादिभि- रिषिप्रातिर्लाभः । व्याध्युत्पाद्नं निग्रहः । शोषं प्रसिद्धम्‌ । अचर स्तम्भ. नस्य रक्षायां वह्याकषयोजंये पिर्देषोचाटनयोर्नियहेऽन्त्मावमिच्छन्ति । यद्यपि कामन नन्त्यात्तत्साधनानन्त्येन षट्सख्यातिक्रमेऽपि न ताक्िका- णामिव क्रापि हानिस्तथाऽपि षट्स्वेव कर्मसु प्रातिस्विकमङ्गविशेषाणां तन्ान्तरे विधानात्तत्तत्कमौन्तभौवे तत्तदङ्खपाधिः फलम्‌ । तामि चाङ्गानि सौमाग्यरतनाकरे जयोधवि्ञे तरङे द्रष्टव्यानि 1 ` तत्र वश्यप्रयोगमाह द्वाम्याम- ` लिखित्वा विपुलं चक्रं तन्मध्ये प्रतिमां यदा । नाश्ना ठिखति संयुक्तां ज्वलन्तीं चिन्तयेत्ततः ॥ < ॥ शतयोजनमाञस्था त्वहृ्टाऽपि च या भवेत्‌ । मयलज्नाविनिमक्ता साऽप्वायाति विमोहिता ॥ ९॥ बिन्दुस्थाने वक्षकमं्रतायाः प्रतिकृते्टे खनाय' बिन्दुविरहितं विपु भीचक्रं टछिखेत्‌ \ तत्र ठेखनकरणद्रव्याकाङक्षायां वश्ये सिन्द रादिरक्तद्रव्येण लेख्यमिति सामान्यविधिना वा सिन्द्रररजसा देवि कु ्कमेनाथवा पुनरिति भ्रक्रती विहितस्य चोदकाद्रा कृत्वा चिन्दूर- रजसा चक्र तत्र विचिन्तयेदितिदक्षिणाम्रतिसंहितायामस्मिन्नेव कर्मणि सिन्दररविध्ानाच्छाखान्तराधिकरणन्यायेन कर्मद्ये सति गुणोपसंहा- रद्रा सिन्द्ररादेरेव प्राप्तिः संभवतीत्याशयेन मे तदुक्तिः । यत्त गोरोचनादिभिर््रन्येश्वकराजं समाटिखेदिति ज्ञानाणवेऽस्यैव कर्मणः प्रकरणे वचनं तद्यद्यपि स्तभ्भनकर्मण एवानुगुणं पीतद्रव्यत्वात्तथाऽपि वाचनिकत्वात्तदपि वैकलिपिकं ठेखनद्रव्यम्‌ । अत एव ज्ञापकाद्रश्यादि षटूकमभेदेन नियतानामङ्कानां तन्ञान्तरेषु प्रकरणान्तरे कथिताना- मिह न प्रा्िरिष्यपि सुवचम्‌ । एतेन पट्कभमूतकाम्यचक्राचंनवि्ो- षाणां चक्रसाधनान्तराध्पेक्ारककास्यचक्रार्चनानां च अयोर्विशद्रा- विक्तरङ्योभदेन छेखनं सौभाग्यरत्नाकरे सगच्छते । नान्ना संयु- त्तामिति प्रतिमाविकषेषणम्‌ । नाश्नश्च कामराजक्टेन विद्भणमावश्य- कम्‌ 1. ज्वलन्तीं नामसहितां महाबीजषिदभितामिति तन्त्रान्तरात्‌ । महा- दीजशब्देन कामराजबीजमच्यत इति भरी विदयानन्दनाथो व्याचख्यौ । विद्‌- भप्रकारस्तु श्ारदातिलके-मन्त्रा्णद्रद्रमध्यस्थं साध्यनामाक्षरं टिखेत्‌ । विदर्भं एष विज्ञेय इति । तद्यथा षडक्षरस्य कूटस्य द्वितीयत्‌ती- याक्षरयो्म॑ध्ये लक्ष्मीति साध्यनान्नः प्रथमाक्षरं चतुर्थपश्चमाक्षरयोमध्ये साध्यद्ितीयाक्षरं लेस्यमिति । साध्यनामाक्षराधिक्ये तु प्रतिप्रधानमिति न्यायेन मन्त्रं पुनः पुनरावत्यं साध्यनामाक्षराणि' ` सर्वाणि ` बिद्भयेत्‌ । मन्नषिदर्भणस्य नामसंस्काररूपत्वात्‌ । अथरल्नावलीकारास्तु-प्रति- माया हृदेशे मूलविद्यां छिखिता तस्या हष्ेखाया हकारमध्ये साधकः नाम षष्ठचन्तं िटिख्य तदधो रेफहकारयोर्मध्ये साध्यनाम द्वितीयान्त- माकषयेति क्रियापदं च छिखेदिति व्याचक्षते । तच यलं त एव जानते । य्न््स्रामान्यविधितस्ततोऽप्यधिकानां ठलेखनीयाक्षराणां लामात्‌ + वदुक्तम-जीवः प्राणो जीवमन््रात्ममन्बी शक्तेन भरोचयुग्मं च जिह्वा साध्यः कत कमं तत्तखिया च दरे गायञ्यरौ मन्वयन्चप्रमेदाव्‌ ४. प्राणक्षेपो यन्वहद्‌ भूय(त्सूरय)बीजं रक्षाणां मात॒काभूतवर्णाः \ इत्यङ्खगानां विशतिर्टेखनीया यन्वे यन्त्रे संप्रदायानुसारात्‌ ॥ इति । अनयोः श्टोकयोरर्थस्त॒ तुचभास्करे सविस्तरं वणितोऽस्माभिः 1 एतस्यारि यन््रत्वाद्वंशतिलेखनस्येष्टत्वे तु नित्याचनेऽपि चक्रराज तषे सनापत्तिदुरद्धरा । तन्नापीष्टापत्ती संप्रदाय एव शरणमिति दिक्‌ । ज्वल- म्तीं कामागधिना दह्यमानां विचिन्तयेत्‌ । मन्वपावकशिखाविमोहिता- मित्येके । सा च शिखा तयोन्यन्तराटोदिता चिन््येत्यपि- केचित्‌ । तत्सवं तन्न्रान्तरसंवाद्‌ एव विश्रम्भणीयम्‌ ! शतयोजनेति हातङ्ब्दोऽ- नेकपरः । योजनानां सहं त॒ इति तन्वान्तरात्‌ । स्पष्टमन्यत्‌ । नच(स्मिखरयोगे चिन्तयेदितिविधिवशाचिन्तनमाच्मेव फलसंबन्धा- सधान नाचनमभ्रवणादिति वाच्यम्‌ । चक्रठेखनोक्त्येव तद्चेन- छामात्‌ । यथा तावत्सौर्यादिवाक्येषु निर्वपतिश्रवणं वायव्यादि- वाक्येष्वालट मतिभरवण च यजतेलक्षकंदशंदैक्षप्रकरतिकत्वे लिङ्गं च तथेह चक्रपदमात्रेण तदचनस्य नित्यार्चेनप्रकृतिकस्वस्य च टाम इति संपरदायात्‌ + एवयुतच्तरत्रापि । एते च सदं प्रयोगाः सत्तदिनावधिका इति फेचित्‌ । सकृदेव वा यावत्फलोदयमावत्तिर्वेति तु युक्तम्‌ । कवि- तयोगे सत्ताहाष्ासवत्किकरो मवेदित्युक्तमस्तीति चेत्‌ । क तावता बण्मासान्ध्यानयोगेनेत्यप्युक्तमस्त्येदेति ॥ ८ ॥ ९॥ प्रयोगान्तरमाह दवाभ्याम ` तन्मध्यगोऽथवा भूत्वा मन्ती संचिन्तयेद्यदा । सवमात्मानमरुणं साध्यमप्वरुणीकरृतम्‌ ॥ १० । ततः संजायते देषि स्ब॑सो माग्यसुन्दरः 1 वमः सर्वलोकस्य साधकः परमेश्वरि ॥ ११ ॥ अथेति प्रयोगान्तरारम्मे, वेति विकल्पे । तन्मध्यगः, चक्रमध्ये ` स्थितः । अरुणव्ट्टसहस्तुल्यम्‌ । साध्यं वशक्रियाक्ममूतम्‌ । अर- ` णीक्रतं स्वतेजसो व्याप्त्येति ख्विप्रत्ययटभ्योऽथः तन्नान्तरेऽपि-उयत्सुयंसहस्ाममातमानमरुणप्रमम्‌ । साध्यमव्यरुणी मूतं चिन्तयेत्परमेश्वरि ॥ इति । अथंरलावलीकारास्तु-स्वीयां कुण्डलिनी वहन्नाञ्या बहिरानीय साध्यनासिक द्वारा पवेशय तत्डुण्डिन्येकीङरत्य तयां कवटीङरतं साध्यः व {रदिगवितामःभीमास्केरर मोक्नीतसेतुबन्धास्यव्याख्यानसहितः 1 ` १११ जीवं स्वासन{भिन्न)तां नीत्वा स्वबह्मरन्धेन्दुमण्डलादारक्तामेव खधा- धारां निःसारं तया सर्वमात्मानं साध्यसहितमाप्रावयेदिति वर्णयन्ति । तवर्णवसंहितयोनं हर्यते । साध्यवक्ीकारशि पूर्वपयोगेण सहास्य विकल्पः; । सौन्द्यादिकमप्यस्य फलम्‌ ४.१० ॥ ११॥ सवंरक्तोपचारस्तु पूजयेन्धुद्रया युतम्‌ ! ` यस्य नाश्चैव संयुक्तं स भवेदासबद्ररी ॥ १२॥ ` ` सुक्रारब्दो यद्यपि नानार्थस्तथाऽपि प्रकते गुरुगुखेकवेद्य यद्योनिमु- भावन्धनाख्यं मन्त्रदोषनिरासाय यत्सपरदायिकेरनुष्ठीयते वदेह आह्यम्‌ । मुद्रासंनद्धविय्रह इति तन्वान्तरे स्वशरीरे मुवया संनाहवि- धानालिङ्गात । व्याख्यातं च तथैव कजुविमरिीन्यां नात्रैव संयुक्तं विदितं यथा तथा । तत्पकारश्च पूर्वमुक्तः । यस्य नाम विदुरभितमिति ज्ञानाणेवादियमेव व्याख्योचिता । ये तु साध्यसाधकयोर्नामहयं वक्षी कुर्विति कियापदं च ठेख्यमिति व्याचक्षते तेषां मूलं मृग्यम्‌ ॥ १२॥ . -. प्रयोगान्तरमाह निभिः- | ` अद्ृष्टायास्तु संयोज्य नाम चक्रस्य मध्यगम्‌ ¦ विरच्य योनिगुद्रां च तामाकर्षयति क्षणात्‌ ॥ १३ ॥ यक्षिणी वाऽथ गन्धर्वीं किनरीं वा सुरेभ्वरीम्‌ । सिद्धकन्यां नागकन्यां यक्षकन्यां च खेचरीम्‌ ॥ १४॥ दिद्याधसमप्सरसमपिकन्यामथोर्वंशीम्‌ मद्नोद्धवविक्षोभस्फुरनवनमण्डलाम्‌ ॥ १५ ¶ अह्टाया यक्षिण्याद्यन्यतमरूपाया यन्नाम ग्यवहारयोग्यं तक्रस्य मध्यगं यथा तथा संयोज्य चक्रमध्ये तद्राचकप्रातिपदिकमाचर विलिख्य न तु मन्वेण सह विद्भात्क इह संयोगः । अहर्यखीनामवणश्क्र- ` मध्ये विटिस्य विति संहितोक्तैः । एतावानेद च पूर्वपरयोगादस्य विशेषः । योनिभुद्राङ्स्चिने तु तन्त्रान्तरे विशेषो न श्रूयते \ ये तु मन्त्र दोषनिरासे कथितं योनिमुद्राबन्धनमपि पोक्तसंक्चोभिण्यादिद्क्षकान्तर्ग- तमेवेति मन्यन्ते ते त्वसाप्रदायिका इत्युक्तं श्रीहर्षदीष्ितैः । तस्मादिह संप्रदाय एव यावद्विशेषदुर्नं शरणम्‌ । यक्षिणी यक्षतो भिन्नैव जातिः। 'अतो न यक्षकन्यापदेन पौनरुक्त्यम्‌ । अप्सरसे सिद्धेऽष्युव- शीयरहंणं गोबरीवदैन्यायेन । इदं च यक्षिणीपित्यादिश्टोकहयस्थं ११२ पामकषेश्वरतन्त्रान्तगतनिष्वापोडशिकार्णवः- [द °विध्रामः] पदजातं तामित्येकवचनान्तस्य. पिरोषणम्‌ । केचित्तु वक्ष्यमाणप्रयोग- स्थस्य सर्वयोषित इत्यस्य विशोषणं मन्यमाना इमं प्रयोगं मानुषीमाच्न- विषयं मन्यन्ते तत्तन्त्रान्तरविरुद्धम्‌ ॥ १३ ॥ १४॥ १५ ॥ म्टोकार्धनैव प्रयोगान्तरमाह- महाकापकलाध्यानास्क्षोमनेत्स्वेयोषितः। यदेव कामकलाध्यानं कववर्थस्वेन पूर्वं विहितं तदेव कामनोहेशेन कियमाणं काम्बमपि मवति ! ततश्च संयोगप्रथक्तवन्यायेनोभयाशथमिवं ध्यानम्‌ । सवेयोषितो लोकच्रयस्थाङ्गनाः। महाकामकलाध्यानयोगान्चु सुरवन्दिति । क्षोमयेस्स्वर्गभूर्टोकपाताटतलयोषितः ॥ इति ज्ञानाणंवात्‌ । अव .तुशब्दबलात्मथमप्रयोगादेतस्य भिन्नता खष्चित्ता, तेन - प्रकरृततन्बेऽध्य॒ष्टश्टोकषरेकः एव प्रयोग इति भ्रमो. गल- हस्ततः अथार्चनमन्तरेणेव कतिपित्योगान्वक्त॒मारभते- रोचनाकुङ्कुमाभ्यां वा. सप्तभागे तु चन्दनम्‌ ॥ १६ ॥ अष्टोत्तरशतं जप्तवा तिलकं धारयेदबुधः ततो यमीक्षते वक्ति स्पृशते चिन्तयेच यम्‌ ॥ १४७ ॥ अ्थन चं दारीरेण स वशं याति दासवत्‌ । रोचना गोरोचन ढुङ्‌ङ्मं केसरम्‌ । अनयोरन्योन्य. मागसाम्यं सम स्यादश्र॒तव्वादिति न्यायात्‌ । चन्दने तु मिखिताभ्यानेताभ्यां सम- गम्‌ । रोचनाभागमेकं तु भागमेकं तु इद्ङुमम्‌ । अथ मागद्रयं दूषि चन्दनं मर्दयेत्समम्‌ । इति तन्नान्तरात्‌ । ये तु रोचनाकुङ्कुमयोभागद्रयं चन्द्नभागमेकमेव योजयेदिति व्याचक्षते ते निभूटव्वादुपेक्ष्याः । अर्थनेति सहार्थं ततीय ॥ १६॥१५७॥ तथा पुष्पं फं गन्धं पान वशं महेश्वरि ॥ १८ ॥ अष्टोत्तरशत. जप्त्वा यस्याः संपरेष्यते क्चियाः सद्य आकृष्यते सा तु विमूढहृद्या सती ॥ १९ ॥ हटाङ्रश्िरियं भद्रे न करिसतिहन्यते .। पुष्पमिति पत्रदेरुपलक्षणम्‌.। फलमन्नताम्बूकदेः ! गन्धं कर्षरादेः । पानं द्धिटुधादेः.। वन्ञं मूषणादेः 1 यस्या इत्यत विङ्गमविवक्षितम्‌ } [रदिगविधामः]भ्रीभास्कररायोन्नीतसेतुबन्धास्यव्याख्यानसाहेतः । ११ ६ (कि + एवं पवप्रयोभेऽपि यमीक्षत इत्यज । हठाकरशिरिति । यदि साध्येन पर- मन्जस्तस्भनाः प्रयोगा अनुष्ठीयन्ते तद तत्विद्धिप्रादल्यात्साधकप्रयो- मस्य प्रतिहतिः स्यदिव । अयं तु प्रयोगो बलवताऽपि न प्रतिहन्यत इत्यर्थः ! भद्र इति संबुद्धिः सप्तमी वा ॥ १८ ॥ १९॥ अथ सिरेकादक्षाभिः श्छोकेरेकं प्रयःगमुपदिकशिति- टिखेद्रौचनयेकान्ते प्रतिमाद्वनीतटे ।॥। २० ॥ सुरूपां चारूणृद्ारवेषाभरणभूषिताय्‌ । तद्धालगलह ्ाभिजन्मभ्रण्डलयोजितास्‌ ॥ २१ ॥ जन्मनामपहावियामङ्कदुक्ञान्तविद्धिताम्‌ । सबाङ्कसविसटःनमालिस्य मदनाक्षरद्र्‌ ॥ २२॥ तदाशाभिभुखे भूत्वा सिदुरीकतवियहुः । वद्ध्वा तु क्षेभिणीमुद्वां वियामरशतं जयेत्‌ ॥ २३ ॥ नियोज्य दहनागारे चन््सुयकूलालछषे । गोमयेन रहःस्थावे भ्रूभिष्धुपलिप्य तश्च गोसेवदेन साध्यखीप्रतिमां शङ्गररसाटुगरभेववेणाऽऽभस्णेध् दुं सल्यश्विखिय तस्या भालमारभ्य यो निपयन्तं तद्वजन्मनापदहता शावद्ः उम नल्यङ्कश्ाजनिद(भतां करता लिलि । अङ्कुशं जन्मलापादाद्धर दि याक्वर्ुयं पुनरङ्कशं जन्मनागष्ितीयाक्षरं विथाततीदवद्थरे दृस्यःहिरीत्या टलिसेत्‌। ततस्तत्मतिभाय देहे याचन्ति स पस्थालति वदरडु स्थटेषु पुनः पुन- द्वितीयक्नदमेव भििस्य तर्ज दाडिमीटुम्यायं तत्तत्संधिषु छीनं विभाव्य साध्वख्मी यस्यां दिशि विषति तदाभिपुख्येन देवतामावापाद- काल्यासान्क्रत्वा वक्ष्यमाणलक्षणां क्षभिगणीयुद्रां [वद्ध्वा] तद्वीजं [चन्ददूर्यककाटपे दृहनागद्रे नियोजय कियाबदरातं जपेदिति स|युदा- यार्थः । अचर गोभयरेपः संहितोक्तः- लिप्तगोमयभूमो तु लिखेदरोदनया ततः ॥ इति । जन्ममण्डलशष्डो योगिपरः । विक्त भालपदमान्ताचकोपलक्षके [जन्म]्ण्डलपदं मूलाधारपरभिति वदन्तः पट्चक्रेषु विधां टिखेदित्या- हः! तदयथाक्षरम्‌। ये त्वङ्‌ छुशोतरं वियाक्षरद्रयं तती जन्मनामाक्षरमिति व्याचक्षते तेषां पाठक्रमपरित्याभे मूं प्चन्त्यम्‌ । दाडिमीपुष्पप्रभव्वं त्व्णवोक्तमू- लीनं दाडिमिपुष्पामे चिन्तयेेहसंधिष्विति ! मद्नाक्षर- पदस्य क्रींबीजपरत्बेन व्याख्यानमनारेयन्‌ । १५ सवङ्खसधिसंटीनं काभकूरं समाटिखेत्‌ 1 इतिसंहिताविरोधात एवं -क्षोभिणीरीजयुद्राभ्यां वियामष्टश्ञतं जपेत्‌ । योजयेत्तां कामगेहे चन्द्रसयकलावृते ॥ इतिवचनान्भुटस्थो दहनागारकब्दो मदनमन्विरिपरः । तज योजने तु मुद्राया एव योग्यताबलात्‌ । ेवित्त-इडहनागारशब्देन साधकस्य मूलाधारमुच्यते \ त्र योजनं साध्याया इत्याहुः । परे तु चन्द्रसूयंकलायु- ्ताथिमण्डलं श्री चक्रभेवेत्याह्कः । तदुभयमपि संहिताषिश््म्‌ ॥ २० ॥ १२१५२२१ २२॥ अथाऽऽक्रष्यमाणां साध्यां दर्णयति- ततो विचलिवापाङ्गामनङ्गशरपीडिताम्‌ ॥ २४ ॥ दूरीक तस्वचारिजभवलज्नानयाङ्‌ङ्ुश्चाम्‌ । आछुषटहदवं यटपेयासङ्गीनजीविताम्‌ 1 २५ ॥ वप्रभाादमिगयदीवन्यदुर्धिदःद । प्रश<न्मद~ ~ व< ४ र ५ (दश्ीष्राम्‌ । अश्‌ \ २७ ॥ जनै। ४ ८ >| ६ १. 91111111 मवाद्धुवगद्दावदे पस्यायष्ुद्‌ धनो शिकयदहयन्धषपदन्रहपदुरषद्‌ धिथूखाधिर रिद्न्णामिव शाज्दािव हताम्‌ ५ ६८ ॥ सखिश्विवािव भिःसंज्ायिद प्रणथितामिव 1 गलितारिव संथ्रान्यमिवोङ्ायरितामिव ५२९१ विहस्वानिव संकीणसिवाऽऽडुलितमानसाम्‌ । .. रिदद्धीनाभिव भिश्वेशसिवान्यत्वं गताभिव भ २०.॥ भ्रयन्पहानिलेषह्मतवन्याकएरां नभस्थले । अरमन्तीधानयेश्चारीं योजनानां शतैरपि ॥ ३१ ॥ ` विदलितावपाङ्धं नेजयोरन्त। यस्यास्ताप्‌ । स्वे, आत्मीया जनाः । वारिजषाचारः ! नयो नीतिः! दुक्त आल्पीयाङ्नियान्ताः पश्ा- ङद्धश्ा यया तापर्‌ ! उरनं जवतं देहमानं यस्यास्ताश््‌। वप्रः पाकारः। प्रष्ादो भूष्ुजां गृहम्‌ । निगडः शह्कलादण्डो द्वारनिरोधकः । नदीव. न्ञमन्तगतितनदीका पएरिलिा 1 एतैः इुरश्िताषपि प्रोचरद्िमदमयेः क उोठेम॑हातरद्धैः प्रस्फुरन्तीः जश्नस्यद्टी यस्यास्ताम्‌ । शचक्तिवकात्सा- धकोपास्यदेर्वापरिवाराहुबलन्त्याः शक्तेश्चक्रान्तभतान्यतमाया वलनया व्याप्त्या कवलक्रतां स्वायत्तीक्रतां, शाक्त चक्रं तदयमूलाधारं तस्मादु- चटन्त्याः शक्तेः इृण्डलिन्पा इति केदित्‌ । सनसोऽप्यधिकवेगन मन्त्रवायुनाऽपहतमाक्कश्मंशचुकं यस्यास्ताम्‌ । पिमरूढामिवेत्याद्यश्चतुरदके वकाराश्चतर्दशधोलमक्षाथ(; | मन्ये शङ्कं धुवं पायो तूनभित्येवभादिभिः । उत्परक्षा घ्यञ्यते शन्देरिवक्ब्डोऽपि दादश ॥ इत्याटकारिकवचनेन तस्योयेक्चाव्यञ्जशूल्वात्‌ । उङ्ाभमरितां भूता- निष्टां, विहस्तां व्याकुला । विदहस्तव्यङ्कुरौ समारित्यभरः । अन्यत्वं गताव, अन्य्वु्ीभिव । स्वष्टमन्वत्‌ ॥ २४१ २५ ॥ २६ ॥. २७॥ ४२८ ॥ २९॥३०।॥ ३१ ५ अथ द्रा रद्लाक्ूसम (ऋ 0 ५ अथा (तुशा सथः 114 दक्वद्यतः।॥ चार. < ९८८ द, दन रन्ुद्ु ॥ ३२॥ भूजादिपने चक दन्य सार दिते दंषूञ्य यो धारयेत्सं व्याघराडिदु्टजन्तुष्ववध्यो भवि । उक्तं च सानामवे- मात्रका विटिखेचन्वबाद्यतः सकाः प्रिये । भूजंपन्रे स्वणपते रौप्यपन्रेऽथ तारके ॥ सोऽवध्यः सवेजन्त्नां व्याघ्ादीनां चिशषतः । इति ॥ संहितायामपि-अथवा मातुकाश्चक्रबाद्ये संवेष्ट्य मन्य षित्‌ । तच्चक्रं पूजयेत्सम्यगित्यादि ॥ ३२ ॥ | अथ निकायिन्यायेन पृथैपूर्वबिकारानुत्तरोचरान्प्रयोगान्कतिविदाह- तथेव हि महेशानि स्वसंज्ञाक्रमयोगतः चन्द्‌नागुरुकपूररजरामरतां बजेत्‌ ॥ २२ ॥ | तथेव पूर्वपयोगवदेव । स्वनप्मयोजनं चन्दनाधैरेव ठेखनमिति तु विशेषः । संहितायां तु कंस्तूरीकेसरयारपि मेटनमुक्तम्‌ । अचर नामटेखनादीतिकतंव्यताविस्तरो यन्थविस्तैरेकप्रयोजनकोऽथरत्नावल्यां द्रष्टव्यः ॥ २२ ॥ ` पुनर्वरयप्रयोगानेवाऽऽ्ह- एवं देषि विधानेन राचनागुरुकु ङ्कुमेः । ॐ ` ^ॐ ^~ हिखितं चक्रयोगेन(ण) यस्मिन्कस्मिन्नपि स्थितम्‌ ५२४१५. साध्यनाम स्वनाश्चा तु चक्रस्यान्तविद्र्भितम्‌ 1 करोति सकलाहीकानविरात्पाद्वर्तिनः ॥ ३५ ॥ पूर्वोक्तरीत्या मातृकावैषशितं चक्कं रोचनाद षिटेख्य तन्मध्ये स्वनान्ना विद्भितं साध्यनाम विदिद्य पूजयेत्‌ । सवे जनाः पादुसमीपवततिनो भवन्ति । चक्रयोगेन(ण) लेखनोपायेन भूजोद्याधारनियमा देहं धारणं च कृताकरतभित्याह-पस्मिञ्चिति-॥ २४ ॥ ३५ ॥ भध्यं गतेन बीजेन मह्‌ाकामकलातसना । एकमेकमवष्ठभ्य साध्यनादाक्चरं पिये \\*३६ ॥ ब टिरप्यसिद्ैरेव वेष्टयेन्मात्रकाक्षरेः । हैममध्यभतं छरुत्वा धारयद्वाश्के भजे ॥ ३४७ ॥ शिखायावथदा वश्ये धारयेखन तत्र वा । करोति दारयूतं हि लोक्यं स्चराचश्यु ५ २८ ॥ संभोषह्यपि राजानं बाजत हुष्टङ्कुञरद्‌ । चोरं केदरिणं द्वं पएर्चङ्कः महायहम्‌ ॥ ३९ ॥ दाश्चन्वज्ञाक्षधि सश्चं वेताल राक्षद्दं तथा । @ भूतप्रेतपिशार्वाश्च धारिता चक्षरूपिणी ॥ ४० ॥ महाकामकलात्छक रबौज चतुथंस्वरस्तैन मध्यंगतेन लिकोणान्त- छिसितेन साध्यनामाक्षसरभक्वेकप्रवष्टभ्य संपुटीङ्कत्य वहिश्वकार्थान्नद- योनि चक्राहुहिवातुकाभिवषटयेरिति तु कविमशिन्यां व्याख्यातप्न ! रत्नाव- लीकारस्तु-मध्यंगतेन मू विध्ामध्यस्थेन बीजेन्‌ कामराजकूटेन साध्य. नामाक्षराणि म्रथयित्वा चिकोणान्तर्धिषटिख्य बहिः कामङराद्हिखि- कोणमध्य एव मातृकाभिः साध्यनामक्षरयथनरीत्येव वेश्येदिति व्याचख्यौ । वस्तुतस्तु-भूले चक्रस्येतिपदाभषेऽपि निकायिन्यायेन पूवेयागपरक्रतिकववाद्धारिता चक्तरूपिणीत्युपसंहाराञ्च चक्रस्येत्यस्योप- स्थतो तस्य मध्यं तस्य बहिरित्येवाथंः । यत्तु संहितायां वचनम- कामक्टेन देपेशि संदभ्यं पथगक्षरम्‌- साध्यनान्नां चिकोणान्तवेशटयेन्मातुकाबषहहिः ।॥ इति तत्रापि चक्रं विलिष्येत्यस्य पवश्टोकाद्नुवृत्तेस्तद्विरोधेनेव चक्राद्र- हिरित्येव व्याख्येयम्‌ । तेन प्रकरतितः प्रास्य बाधो न कृतो भवति । तु्थस्वरावष्टम्मो मातुकावष्टम्भश्च मानाभावास्दंहिताविसोधाच् तोपा देय इति युक्तम्‌ । अजाऽऽदौ कामक्कूदं ततो देवदत्तप्रथमाक्षरं पुनः कूटं वकारः पुनः कूटं दकारः कूटँ त्कारः कूटमिति यथनक्रमः । संहितां साध्यनाघ्नामितिबडूुव चननिर्दृशादनेकसराध्योदेशेन सक्रदेवायं प्रयोग इति ध्वनितप्र्‌ । तदनुसारेण साध्वनान्नामक्षरमिस्येव प्रकृते विग्रहः । सचराचरमित्यत्र तच्छब्दश्चक्र पराग्रङतीति विमरिन्यायुक्त तदयुक्त- भिति स्पष्टम्‌ ॥ ३६ ॥ २७ ॥ ३८ ॥ २९ ॥ ४० ॥ तेन करभेण संदभ्यं पुराणां नाम सन्द्रि। मध्ये चतुष्पथे चापि चतुर्हि निधापयेत्‌ ॥ ४१॥ महान्कोटाहटस्तच ततो लोकस्य जायते । योषितां च विशेेण पिद्धि्टानामपीभ्वरि ॥ ४२॥ पर्वोक्तं एव प्रयोगे साध्यनाभाक्षराणां स्थाने सुघ्रपारलिपु्ादिनग- रनामाक्षरणीति विज्ञेवः 1 नन्वेवं सति नगरस्येव साध्यतवाप्ूर्वेणेव सिद्धमित्यत आह--पध्ये चेति । नगरस्य मध्यमाभे चहुष्यथे पूर्वादि- दिङवहुष्ये च निखननार्थं वष्वद्राणि काच त्ति विरोवान्न गतारथ- तेति भावः अत्र संहितायां रिद् पएूर्वाद्ु कमादित्बु क्तेः प्रकते चका- रभ्रवणाच्च षण्णां समुचय एव न विकल्पः । स्वं नगरमेव स्ववशे तिष्ठतीति तास्प्याथंः ॥ ४१ ॥ ४२॥ | एतन्मध्यगतां पृथ्वीं सरेठवनकाननाम्‌ । चतुःसमुद्रपयन्तां ज्वलन्तीं चिन्तयेस्िये ॥ ४२ ॥ पण्मासान्ध्यानयोगेन जायते सदनोऽपरः । दधवैवाऽऽकर्षयेष्छोकान्हष्ठैव ऊुरुते वदो ॥ ४४ ॥ इष्टया संक्षोभयेन्नारीं दृष्टैवापहरेद्विषम्‌ । हष्टया करोति वागीशं हष्टया सर्वं षिमोहयेत्‌ ॥ ४५ ॥ इष्टया करोति चाऽऽ्वेश दुष्टया स्वं विमोचयेत्‌ । हष्टया चातुथिकादीश्च नाशयेष्धिषमज्वरान्‌ ॥ ४६ ॥ एतस्य चक्रस्य मध्यगतां सर्वा प्रथ्वीं चिन्तयेत्‌ । षण्मासानित्यत्यन्त- संयोगे द्वितीया । ज्वरपदमस्राध्यरोगमाजोपलक्षणम्‌ ॥ ४३ ॥ ४४ ॥ ॥ ४५ ॥ ४६ ॥ | एतत्पपजितं राचौ चक्रं सिन्दरररशितम्‌ । करोति महद्‌ाकर्ष सुदूराद्पि योषिताम्‌: ॥ ४७.१५ ` सिन्दररेण रथितं लिखितम्‌ । राघ्रौ सिन्दररलिखितं पूजयेदेकवित्तत इतिसहितेकवाक्यतवात्‌ । तेन हरिद्रादिना विरिख्य सिन्दूरं पूरयेदिति व्याख्यानमनादेयमर । महदिति चक्र दिकेषणम्‌ । महतामाकषमिति वा \ महभुव्सवं ददातीति महः । स चासावाकषं इति घा ॥ ४७ ॥ सदा दिश्चु रिदिक्ष्वेवं यदा देवि प्रपूञ्यते । दिगनुक्रभयोभेन(ण) तदा खर्वं जगद्वशे ॥ ४८ पै यां दिकं स्वां वश्यिहुभिच्छ्रुस्तषहिमभिश्ुखः सदाऽखण्डं प्रजयेत्‌ ४ एवं क्रमेण सर्वं जगद्रशयहि । अत्र दिङ्नापेव खाध्यनामेत्याहुः॥ ४८ ।४ भूर्जपडे पिलिख्यैतन्नषे भिर्विवरोदरे । रोचनागुरूकाश्यीरेमंध्ये संदभपेत्युरम्‌ \॥ ४९ ॥ विपुलं दैशमयवा विषयं बण्डल तथा । स्षनामसषहितं करत्वा यदि भूषय निधापयेत्‌ ॥ ५० ॥ धारयेद्यक्षा हस्ते कण्ठे बा बाहुदहतः । शिखायाथथदा वदै यश्च तथ स्थितं चवा ५१ ॥ च्ेदव्यङ्ामामे वुरक्षोभणश्चुचमम्‌ । नूतने निरिछिङ भूजं चक्तं विलिख्य तन्मध्ये स्वनाच्वा विदरभितं नग- रदेशमण्डलखण्डान्यतमं कृत्वा विटिख्य संपूज्य निखननधारणाद्यन्य- तमं द्ुयांदिित्यथंः ॥ ४९ ॥ ५.० ॥ ५? ॥ अरकसीरं कुङ्कमं च धत्तूरकरसं तथा ॥ ५२॥ रोचनालक्तकं लाक्षारस मगमदोत्कटम्‌। एकीकरता चक्रमेतद्िष्यते यस्य संज्ञया ॥ ५३२ ४ तस्य चारयहव्याधिरिपुसिहाहिवाजिजम्‌ 1 ` यक्षराक्षसवेतालमूतपरेतपिशिाचजम्‌ ॥ ५४ ॥ लूतावृशिककीटानां कामलाक्ीतिकोद्धवम्‌ ¦ मयं न विदिते तस्य परमन््ाभिचारजम्‌ ॥ ५५ ॥ नित्यं संधारणादहेषि कामस्युयमादयः । न शक्ता हिसितुं सम्ययोमेकमपि सर्वथा ।॥ ५६ ॥ अकक्षीरादिद्रव्यसप्तकं मेलयित्वा तेन चक्रं विलिख्य यस्य नाम मध्ये छिख्यते तस्य स्वौपद्रवनिवुत्तिः । तेन तस्य नित्यं धारणे तु याव- च्छरीरसंपकस्तावत्काटसरल्युरपि तं न बाधत इत्यर्थः । . इहालक्तकपदेन {रषविधामः |भरीमास्कर रान न्नीतरेदुबन्धाख्यन्याख्यानसहितः। ११९ शश्र॑रत्वगादिद्रव्ययोगजन्यो रसः 1 लाक्षारसस्य प्रथगपादानात्‌ \ तयो चामानाधिकरण्यनान्वयस्तु नोपदुयः उन्मत्तरसलाक्षाकक्षीरकुङ्कुमरोचनाः । , कस्तूयलक्तसहिता एकीकरत्य तु संलिखेत्‌ ४ इति संहितापिरोधात्‌ । . ˆ कामला उ्वरपत्नी ।` शीतिका हीतज्वरः । अकारमपरश्लेषेण कों बह्मातमाभिटाकेष्वितिकोज्ञाद्रायुवाचककषकारेण चाङ्ीतिसंख्या बात- जन्या रखेगा वा गृह्यन्ते ॥ ५२॥ ५३॥ ५४५५५ ॥ ५६ ५ अथवा मध्यगो दृव चिकोणोभयगां तथः 1 अधस्ताञ्चामररयुक्तां रोचनाङङ्कमादह्ितामर्‌ ॥ ५७॥ . निधापयेच सघाहाहास्बत्किकशो मवेत्‌ १ विक्ोणस्य कोणवये मध्ये केति चत्वारर कथां विलिख्य तदधः स्थानचतुष्के साध्यनाभापि पुनः पुनहलिखेदिति व्याचक्षते । कामकटं चतुवारं छिखेदित्यरि केल्पत्‌ । पक्चद्रयेऽधि श्रखाक्चरारूढहा चिन्त्या । विकोण्तेदस्ग्धक्षिति (पच्छः ददः । तस्यदं अवः कोणा उदरं चेति खपषासः इुवदः ¦ दिखोग्यययनािस्वेयं हु दन्नान्तस्हंवादीं पाठः ॥ ५५७ ४ अदह्धितं छितं निष्प धारयेदु्िष््षताम्‌ ॥ ५८ धै नान्ना सर्व्ञसतऽपि शको मवति तस्क्षमाद्‌ ये तावसत्स्वेन सहोजिश्श्ान्त उद्शह कटभिच्छन्ति शासनीय लोकिके व्यवहारे बा दिवश्चितुशिच्छःन्वि तद्नापसहिवं चक्र पीतद्रव्येण भू्जादौ विलिख्य पूर्वाभिदुखः पीतेस्व पुष्पैः पूजयित्वा धारयेत्‌ । प्रति दादिमखस्तम्मो भवति । तड ज्ञानाणंवे- पीतद्रव्यैः समाष्िख्य पीत पुष्पः समर्चयेत्‌ । पवाशाभिमुखो भूत्वा स्तभ्भयेत्सवंवादिंनः ॥ सहस्रवदनो दौरे मूको भवति तत्क्षणात्‌ । नान्ना यस्य स वाग्मी हि पाषाण इव जायते ॥ इति । छ विदिन्ददिङ्घुख इति म्रूलपाठः ॥ ५८ \ मारणप्रयोगसाह- महानीरीरदेनापि साम संयोज्य प्रववत्‌ ॥ ५९ ॥ दक्षिणाभिमुखो वह्नो दण्ध्वा मारयते क्षणात्‌ । नीलीरसेन चक्र विलिख्य बाह्यणभिन्नस्याधार्भिकस्य देष्यस्य नाम पूर्वोक्तरीत्या संयोज्य दक्षिणाभिगुखोऽभ्यर्व्य' बह्नौ दहेत, रिपु यते ॥ ५९ ॥ महिषिाश्वपुरीषाभ्यां गोमूत्रेणाङ्कितं लिखेत्‌ ॥ ६० ॥ नान्नाऽऽरनालमध्यस्थं विद्विष्टः सवैजन्तुषु। ` पहिषपुरीषाश्वपुरीषयो रसं गोमूत्रेण संमेट्य तेन चक्रं वििरखय तत्र देवदत्तयज्ञदत्तौ विद्वेषयेत्यादि विलिख्याभ्यच्यं तञ्चक्रं सोवीरमध्ये निक्षिपेत्‌ । अथ काञिके 1 आरनालकसौवीरेव्यमरः ! यस्य नाज्नाऽ- द्भिते स सर्वजन्तुषु विद्धिष्टे भवतीत्यन्वयः । मदहिषश्वेति तु मिथोवै- रस्य गोग्याधादेरुपलक्षण पित्यन्ये । पुरीषद्रयमेव टेखनद्रव्ये । गोमू- तेण तु चक्रस्य सेचनमाच् मित्यपि केचित्‌ । तष्ुभमयमपि संहितादिषवि- रुद्धम्‌ ॥ ६० ॥ युक्त्वा रोचनया नाम काकपक्षेण संटिखेत्‌ ॥ ६१ ॥ नीहक्पटके समप्यग्रीटश्चुत्रेण वेष्टयेत्‌ । ठस्वप्रा्न तदाकाशे परयुचाटनं भवेत्‌ ॥ ६२५ नीटवखे गारोचनद्ष्येण काकपश्मोप्थलेखन्यः चक्र विलिख्य तच साध्यनाम संयोज्य एजयिवा तद्वशं नीलद्ञणाऽवेष्य यष्टौ बदध्वाऽऽ- कारो ठम्बयेत्‌ । उचचाटनं मवति ॥ ६१ ॥ ६२॥ दुग्धलाक्चारोदनाभिर्महानीलीरसेन च । रिखित्वा धारयेखक्त चातुर्वण्यं वश भवेत्‌ \ ६३ १ दुग्धादिद्रव्यस्येतरेतरयोगद्रद्वशाचकाराञ परस्परभिभितमेकमेवं ठेखनद्रव्यम्‌ । तदुक्तं संहितायाभ- महानीलीरसोद्धिन्नारोचनादुग्धमिभितेः । लाक्षारसेरखेचक्र चतुवंणान्वज्ञ नेत्‌ \॥ इति । अन्रोद्धिन्ला पञ्चभ दव्यं योजनीयं विधीयते । महानीलारोचनार्भ्यां दुग्लाक्षारसादिभिरिव्यजाऽऽदिपदेनाप्येतदेव द्रव्यं ज्ञानाणवेऽध्यभि हश्यते । तदनुरोधेन मूले चकारोऽपि तत्समु्याथं एव व्याख्येयः । सुरे- श्वरक्रतशाब्दप्रदीपाख्ये भिषल्नोशे--अद्धिन्नं क्षारिकायां स्यात्कडाह- लवणेऽपि चेति ! एतेन चत्वारि द्रव्याणि चतुणां वर्णानां वक्षीकरणे यथासंख्यमन्वियन्तीति विमशिनीकासोच्छिर्भिरस्ता ! श्वेतरक्तपीतनीलटः वर्णानां गरदादीनां स्पृत्यादिु विप्रादिभिदेन व्यवस्थादृशेनं तेषां भरममृलं; तत्त तन्त्रान्तरे विशेषदृशेनान्निवत्यम्‌ \ ६२ ॥ | नेव विधानेन जठमध्ये विमिक्षिपेत्‌ । सौ भाग्यमतुं तस्य स्नानपानादिना भवेत्‌ ॥ ६४ ॥ एतेनैव दुग्धादिद्रव्यपश्चककरणकठेखनादिरूपेणेव \. आदिपदेन युखप्रक्षाठ्नं ये ये पिविस्तितेते वक्षणा भवन्तीति तुं दन्त्रान्वरसि- दद्रोऽर्थः \ यत्तु पिमरशिन्यायुक्तं दक्षाभिषिकसमये कमकपडचक्रं कुम्भे निक्षेष्यस्‌ \ अभिष्रैकोत्तर च तक्रं गुरवे देयपित्ययमर्थाऽनेन ठब्ध. इति तत्तच्च्यान्तरे न हष्टम्‌ ॥ ६४ ॥ = ९) ` - एतन्मध्यगतां देवीं नागरी वा सुराद्धुनाय्‌ ) -सप्ाहार््रोभयेत्सत्यं ज्वलमानं दिचिन्त्य ताम्‌ ॥ ६५ ५ देदीं राजमहिषीम्‌ ! नागरी नगरे भवां यां कावित्‌ । तां चक्रान्त- ज्वछितां चिन्तयेदित्यादिरक्तवर एवाथः ॥ ६५ ॥ महापातकयुक्तात्मा यदि देवी प्रपूजयेत्‌ ! शमीदूर्वासिहाश्वत्थपह्टवैरश्च वाऽ्कजैः \ ६६ ५ मासेन हनि कलुषं सप्तजन्मकृतं नरः । राम्यादिपष्टव चतुष्टयं मिलि तमेव पूजायां करणम्‌ । दद्रावगतसाहित्य- स्योपादेयविोषणत्देन दिवक्षितत्वात्‌ । अत एव मदिकामातीजातीः कुन्दैश्च शतपच्कैरितिज्ञानार्णवश्टोकव्यास्यादद्रे महिकादीनां समुदि तानां पुजासाधनत्मिच्युक्तं रकरानन्देः \ सहा कुमारी तराणेरित्यमरः अकेजेरिदि तु तत्पुष्पस्याप्युपटक्षणामेति वदन्ति ॥ ६६ ॥ अथ सार्धैः सप्तभिः श्छेकिखयोदश् प्रयोगानाह-- लिखित्वा पीतवर्णेन चक्रभेतद्यहाऽचयेद्‌ १ ६५७.॥ ` पर्वाराभिघ्ुखो भूत्वा स्तम्भयेत्सवैषादेनः | सिन्द्ररेणाप्युद्धिखितं प्रूजयेदुत्तराघंखः ॥ ६८ ५ यदा तदाऽस्य वकगो लोको मवति सवधा । गेरिकेण तदा्टेख्य पजयेत्पश्चिमाय्ुखः ॥ ६९ ॥ सोऽपि सर्व ङ्नाकर्षवश्यक्षोभकरो भवेत्‌ । दृक्षिणाभिम॒खो भूत्वा कृष्णं चक्षे समर्चयेत्‌ ॥ ७० \॥ यस्य नाश्रा तस्य नित्यं मन्बहानिस्तु जायते । तद्रदिगस्तराेषु पूजितं परमेश्वारं ॥ ७१ ॥ १६ स्तम्भविद्रेषणव्याधिशनूचाटनकारकम्‌ । रोचनालिसितं देवि दुग्धभध्ये वक्षकरम्‌ \॥ ७२ ॥ क्षिप्तं गोमू्रमध्ये तु शनूञ्ाटनकारकम्‌ । तैलमध्यगतं चक्रं विद्रेषणकरं परम्‌ ॥ ७३ ५ तक्रमध्यगतं चापि दिद्रेषणक्षरं मवेत्‌ । | ज्वलज्ज्वलनमध्यस्थं सर्वश्षद्च विनाशनम्‌ ॥ ५४ ॥ ` त्र पीतपुष्पेरेवाचन, दिगन्तराटेषु विविश्ु, अभथिराक्षसवायव्यशं- भुकोणेषु पएजितमित्यणंववाक्याहोके क्टप्तत्वाचानेनेव क्रमेण स्तम्मः नादिफलानि 'योज्यानि। तेन पूर्वोत्तरापरदक्षिणक्रमस्य पू्दं स्लप्त्वादी शानाद्याश्चेयान्तः कम इति कत्पना परास्ता । ईरानादिवायञ्यान्तः कम हति रत्नावली कारस्य तु महान्प्रमादः, निर्युक्तिकलाद्‌ । तद्रदित्यनेन स्तम्भनादिकर्माज्गणं पीत्रेष्यादिकं लेखने करणय्चक्तम्‌ । तदनिर्णये प्रकरुतितःः पातं रोचनादिकमेव ज्ञेयम्‌ 1 ६७ ॥ ६८ ॥ ६९ ४ ७०॥ ५१ ॥ ॥ ५७२ ॥ ७३२।॥५४॥. अथवा देवदेवेशि यदेकान्ते चतुष्पथम्‌ । तत्समीपे लिखेचक्रं सिन्दूरेण महाप्रभम्‌ ॥ ७५ ॥ सवंबाह्यतः आरभ्य यावन्मध्यं महेश्वरि । अक्राशादिक्षकारान्तां मातुकां तत्र विन्यसेत्‌ ॥ ७६ ॥ पजयेव्रौचिस्रमये कुलाचारकमेण यः तत्श्षणात्स महेशानि साधकः खेचरो भवेत्‌ ॥ ७७ ॥ एकान्ते पञ्चुजनवरजिते चतुष्पथसमी पदेशे सिन्दूररजसा चक्रं पिि ख्य तत्र मातृका अपि बाह्यमारभ्य मध्यपयन्तं लिखिवा कुलाचार- रीत्या मपञ्कपाहित्येन राच पूजनेन खेचरत्वसिद्धि्भवति 1 मातुका- ठेखस्तु-अणिमायाः स्थाने- स्वाभिमुखाय्ं कोणं कृवेशान्रेयाभिभु- ख्येन द्व वामदक्षिणररेखे षिभाव्य सध्यबिन्दोरुपरि यथा तिंय॑गेखा पतति तथा पूवरेखां ` विभाव्य तास स्थनेऽकथाद्षोडशषोडश मात॒का शिटरिख्य कोणच्ये ह्टक्षोँहिखेदिति केचित्‌ । अणिमादययसिटदेवता- नामासनस्थाने प्रत्येकं वागुराकारेण स्वमातकाः पनः पुनटख्या इत्यन्ये । वस्तुतस्मु- चतुरं मातकाणेमण्डितं सिद्धिहेतवे भिवत मातुक्रान्वितमित्यांहिज्तानाणंवश्िज्ञपकात्केरछसंप्रदायसिद्धः भीचकरे मातरकाटेखश्कासऽस्ति, तस्यायं विधिरिति युक्तम्‌ । स च प्रकारः सुन्वरी महोदये व्रद्ेव्य; ॥ ७५ ॥ ७5 ॥ ७७ ॥ पूजयित्वा महेशानि तद्देकतरौ गिरी । अजरामरतां सत्यं ठमते नात संशयः ॥ ५८।॥ एक एव तरू्यस्मिस्ताद्रशे पर्वते प्रागुक्तरीत्येव पूजमादजरामस्त्वं भवति । एकतर इति पाठं स्वीङ्कत्यासहाय इदि व्याख्यानमर्णबादिः तन्नान्तरषिरुन््रम्‌ ॥ ७८ ॥ अथ समस्तपिद्धीनं साधकमेकमेव प्रयोगमाह महाभूतदिने वाऽपि इमश्ाने यदि प्रजयेत्‌ पूर्ववल्निशि देवेशि साधकः स्थिरमानसः # ५७९ ॥ पादुकाखडगवेतालसिद्धदव्यमनःशिटाः ४ अनं षिवरं चेटी यक्षी दूरगतिस्तथा ॥ €० ५ यक्कि चिस्सिद्धिसंतानं विद्यते मुवनच्रये तत्सवंमेव सहसा साधयेत्साधकोत्तमः ॥ ८१ ॥ ` इति भ्रीनित्याषोडशिकार्णवस्य द्वितीयः पटलः । महामूतदिनं चतुर्दशी । साऽपि कृष्णैवेति केचित्‌ ¦ साऽपि भोमयुक्तै- वेव्यपरे । स्थिरमानसो निर्भयः । पादुकाषूढस्य जलोपर्यपि गमनम्‌ । खड्गे स्वयमेव प्रहत्य पुनः स्वायत्तता \ देताटवशीकारः । सिद्धानां सहवासः । इच्छामाच्रेण द्रव्याणामनर्याणां निर्माणम्‌ \ मनसो नियहः । शिका चिन्तामणिलाभः । अखन भ्यवहितदृक्शनदम्‌ । विवरं पातालभि- लादि्पिवेशः ¦ चेदीयक्ष्योदवताविशेषयोः स्वाधीनीकरणर्‌ । दरदेशे क्षणेन गमनम \ अन्यदपि यस्सिद्धिसंतानसणिमादिरूपमनन्तविषधं भुवनञ्रयवति तत्छर्वमनेरेव प्रयोगेण शाधयेत्‌ । अद एव स साधके- त्तमः । संहितायां स्वस्मिन्नेव प्योमे मासषटकपयन्तमावृत्तिरेक्ता 1. त॑न््रान्तरेष्वेतदुत्तरं बहुजन्मकरतपापश्षयफलकानि यायशिच्ात्मकानि. पजनान्युक्तामि तान्यप्यनेनैव प्रयोगेण साधनीकानीत्याशयेन यक्किचि- दित्युक्तम्‌ । अनुक्तं सर्वमित्यर्थः । यक्किचित्याचीनम्नीषोमीयादित्यन्नः यत्तविचित्यद्स्य तथार्थवर्णनद्रनादिति सर्वं शिवम्‌ ४ ७९॥ <० १} ८१४ इति भीमास्करोन्नीते नित्याषोडरिकम्बुधेः ।. व्याख्याने सेतुचन्धासख्ये विश्रामोऽमूद्ितीयकः ४९५ पयायवचन अथ तृतीयो विश्रामः) ` जवयामनागाननाेः [नानये . एवमेकाङीतिम्टोख्ासकेन द्वितीयपटलेन ` चक्रसाधनं तत्साध्या ` खिचत्वारदित्मयोगांश्च निर्वण्यं मुद्राणामपि एलस्य चक्रसाधनोत्तरमेव सिद्धि दिष्वनयिपुरिहैव तासां विरवनप्रकारं दिदिद्रेयिषः ` परमशिवो विमर्शेन प्रश्चमवतारयति- . भीदेव्युवाच-मगवंखिपुराम्॒राः चिता न प्रकारिता : .. कथं विरचनं तासां कियते वद्‌ शंकर ॥ १ \ सूषिताः प्रथमपरटले पूजायां कर्तव्यत्वेन विहिताः ॥ १ ॥ ीभेरवः उवाच-णृणु देवि प्रवक्ष्यामि गुदाः सर्वार्थसिद्धिदाः याभिवरषिताभिस्तु संमुखा भिपुरा मवेत्‌ ॥ २॥ संमुखाति स्वाङ्गाचोपसर्जनादित्यनेन पक्षे टाप्‌ ॥२॥ आवाहनस्य प्रजायां प्रथमयुपस्थितत्वेन तदुपयोगिनीं वक्ष्यमाणमव- मुद्रासमष्टिरूपां चिखण्डायुद्रां प्रथममाह- परिवत्यं करौ स्पृष्टावङ्खषठो कारयेत्समौ । अनामान्तर्भते कुत्वा तर्जन्यौ. कुर्लिक्रती ॥ ३ ॥ कनिष्ठिके नियुश्ीत निजस्थाने महेभ्वरि 1 . विखण्डेयं महामदं चिपएराहानक्भणि ५४॥ परस्परान्तःप्रवेहिताङ्गलिकी हस्तौ मिथः समुखो कृत्व दक्षतजंन्या वामानामिकायं कमतज॑न्या दक्षानामिकायं च गह्लीयात्‌ \ ततः कनि- शिकायुगलं मध्यमायुगलमङ्ख्ठयुगलं च परस्पराभिमुस्येन सरलं कुर्यात्‌ । सेयं .युगलात्मक्रखण्डवयेण युक्ता त्रिखण्डा धिपुराया आह्वाने विनि- युक्ता.) अव्र परस्परान्तरङ्कटीनां परवेहा एव प्ररितंनपदेनोक्तः । स्पृष्टौ संयुक्ताषङ्क्टौ समी .सरटप्रससौ । अनाम अन्तर्गते. ययोस्ते तर्जन्यौ च्रिलाक्रती आश्कुखिताये करत्वा कनिष्ठिके द्रे नियुख्ीत परस्परं थोज- येत्‌ \. अचर. निजस्थानपदं टक्षणया मध्यस्थानस्थितमध्यमोङ्खटिपरम्‌ ॥ प्र्यमे अपि नियखीतेत्य्थः । चरिखण्डापदस्य योँभिकतय्रा वा तह्ामः ४ अत एवोक्तं ज्ञानाणवे- पाण्ष्टयें महेशानि परिवतंनसीमतः । इविषा तजसीम्पासनरापे धारयेल्िये ॥ [9दण्विघ्रानः रि मास्कररायीात्नतसतुविन्धास्यव्यास्यानसर्हितः । 5१२५ ` मध्यमे चोजयेन्मध्ये कनिष्ठे तद्धस्ततः । अङ्कशछवपि संयोज्य भिधा युग्मक्रमेण -तु.# चिखण्डाः नाय मुद्रेयं जिपुराह्लानकमेणि 4 इति ॥ नच प्रक्रततन्धरीत्या मध्यमायोगस्यः ` स्पषटमकथनाहिखण्डाया एव, चभिारिकलातितयस्वरूपताया वक्ष्यमाणत्वाञ्जिखण्डेति नामास्ुः। तन्न- भेदेन मन्वगन्मुदरादेरमेदुस्य बहुश. दरहानादिति बाच्यम्‌ \ अद्धितिधे संभवति पिरोधविकत्पयोरन्याय्यत्वात्‌ .। अत एदानामान्तगेते इत्यन्न बहुवीहि; \ अनामाभ्यामन्तगते इत्यपि काचित्‌ ॥ ३.॥ ४ ५ मध्यमे मध्यमे कृत्वा कनिष्टाङ्कटयेधिते । तर्जन्यौ दण्डवक्करता मध्यमोपर्यनामिके ॥ ५ ॥ एषा तु प्रथमा मुद्रा सर्वसक्षोमकारिणी । कनिषठाङ््टयोरय्रपवंणी परस्पराभिमुख्येन संमेल्य तदुमयपर्वमध्यमागे , मध्यमाग्रपवाफि योजयेत्‌ \ ऊनिष्टामध्यमाङ्ष्ठानामय्पवेत्रयं परस्पर- संलग्ं कुर्यादिति यावत्‌ । तादशं हस्तद्रयं संलग्नं कृत्वा दक्षानामिकां वापमध्यमामध्यपर्वोपरि वामानामिकां दक्षमध्यमामध्यपर्वोपरि गरवे येत्‌ । तजन्यौ तु सरले एव शुन्य(भूम्य)भिमुखाये कृत्वा संस्थापयेत्‌ । दं च मध्यमोपरीतिपदस्वारस्याह्छव्यम्‌ । सेयं मुदा सव॑संक्षोभिण्यास्या भवति । एषा तु प्रथमेत्यनेन यच मुद्राणां प्रद्नं . विधीयते ततेत आरभ्यैव प्दृक्शयेन्न चिखण्डामारभ्येति ध्वन्यते । इदं च रुद्राविरचनमक्षरस्वारस्य- ` छन्धमुक्तम्‌ । ज्ानार्णवोऽप्यस्मिन्नेवार्थऽनुकूलः | विगुखी तु करौ कृत्वा मध्यमे मध्यगेःङुस्‌ः\ अङ्गाभ्यां करिषाभ्यां चाऽऽपीडञ्य सरले ततः ॥ तजन्यो दण्डवक्छुयान्मध्यमस्थे दयनामिक । सर्वसंक्षोभिणी मुद्रा जैलोक्यक्षोमकारिणी ॥ इति तन्नराज त्वन्यथच्छम्‌-- कमिशठानामिकामध्या नखेरन्योस्यसगताः ) कृत्वाऽङ्कौ कमिष्ठास्थावजु ढुर्याच वर्जग्री ॥ सर्वसंक्चोभिणी मदा बैटोस्यक्षोभकारिणी ॥ इति पाश्चस्तु मध्यमे मध्यगे एव न तु स्थानान्तरगते कुर्यात्‌ ) तिजश्यान एव ते वसत इति यावत्‌ । कनिष्ठाङ््टरोधिते हत्य्ामिकाषकिणप्र ३ \द्‌ = अजत न्रप यर १५१९१ सत्वव्‌ 1७ [दा कणन च्‌ ० 141" तर्जन्यौ मध्यमोपरि दण्डवल्ींदिति व्याचक्षते \: सतत्पक्षे दुरान्वयः क तिपयपदवेयर्थ्वं तन्त्रान्तरविसंवादश्वेति स्पष्टम्‌ ५५.॥ एतस्या एव युद्रौया मध्यमे सरटे यंदि ६ ॥ किग्रते चेस्पहेशानि सवविद्राविणी तदः एतस्याः सेवंसंक्षोभिण्या मध्यमे अपिं तज॑नीवेत्सरछे ` भंवतथेदिं स्थिर्थः। न तुं मध्यमे एव सरले इतिं । मध्यमे तजंनीयक्त सरणे चेतरा(चदा) मवेत्‌ । सवंदिद्राविणी भदा दावयेततु चराचरम्‌ ॥ हति तन्ान्तरात्‌ \॥ £ ॥ मध्यमातर्जनीभ्यां तु कनिष्ठानामिके समे ॥\ ७॥ अङ्कशाकारखूपाभ्यां मध्यमे परमेश्वरे । ,. इंथमाकर्षिणी युदा बैलोक्याक्षंकारिणी ॥ ८ ॥ सर्वदिद्रादिण्यामेव तज॑न्योर्मध्यमयोश्चाऽऽ्ुशितायववे स्वाकर्विणीः व्राः भक्ति । | (1 तैईुक्तम्‌-मभ्यमातजेनीयुममेः वक्रः ङयोत्य॒लोचने । ` ' | तस्या एव अुद्रायास्तकद्ाऽऽकषणङकारिणी ॥ ईति ६ अनं मभ्यमातर्जनीम्यामिति तुतीयेत्थभूतलक्चषणे ॥ ` वक्ाभ्यां तीभ्याभुपंलक्चिता -देत्यन्वयः। कमिष्ठानामिके तु समे ! पएर्वमुद्रा- स्थाभ्यां स्वाभ्यामेव तुल्ये । मध्यम इति तु परमेश्वयां वेषणं । एतासां मुक्राणां मध्ये बासनारूपेण वामादिश्ञक्तिरूपतयाऽवस्थित हत्यर्थः । अन्यैः तु एतस्याः एव मुद्राया इत्यनुवत्यं अ मुदा- मध्यगे मध्यमात्जनीभ्यां समे च कार्ये इति योजयन्ति । अर साम्यं प्मेयत्वादिनव. निर्वाह्य वक्रत्वेन साभ्ये तु कनिष्ठानामिके ` अप्याकुथ्चये- दिति रिष्यर्थः स्वात्‌ । तथा च तन्तरान्तरविसोधोऽलुदृत्तिविरोधवै- यर्थ्ये च ॥ ५७॥८॥ पुटाकारो करो कत्वा तज॑न्यावङ्कज्ञाकृती 1 परिवत्यं कमेणेव मध्यमे तदधोगते ॥ ९ ॥ क्रमेण देवि तेनैव कमिष्ठानामिके अपि) संयोज्य निबिडाः सर्वा अङ्न्ठावयदेंशंतः ॥ १०१ भवेयं दरमिरानि -सवविशाकरी स्मूता ४ | [-वश्निभामःपभ्ामस्कररायन्नितसतुबन्ध्स्यव्यास्यानसाह ^ । {९५ करयोः पुटाकारतोक्तिः पगम्प्टतद युपसं † अन्यथाऽषह- शार्थतापत्तेः \ तेन संप्रदायादेव पराद्मुखत्वलाम इत्युक्तमपास्तम्‌ । एवं ग्ध परिवर्तयेत्परस्परान्तःप्रवेशिताङ्लिकौ र्यात्‌ । ततस्तर्जन्यौ परस्पराभिष्स्येन कथ्ितवाये कार्थ. तदधो मध्यमे तदधोऽनामिके तदधः कमिष्ठिके अपि तेनेव क्रमेणाद्कशाकारताक्रमेण संयोज्य निबिडाः सान्द्रा निरवकारा अङ्न्लीः कृत्वा सर्वोर्ध्वमङ्न्टो न्युन्जो निदध्यात्‌ । कर निष्ठानामिके इत्यत्राल्पास्तरमिति कनिष्ठायाः पूवनिपातः । सेयं मुद्रा सवविश्करी सवेवशेकरव्यप्युच्यते ॥९॥ १०॥ संमुखो तु करो करत्वा मध्यमामध्यगेऽनुजे ॥. ११ ॥ अनामिक ठु षछरले तद्हिस्तजनीष्रयम्‌। दण्डाकारै छतोऽङ्ृन्धौ मध्यमानखदेशगौ ॥ १२ ५ मुद्रेषोन्माङ्नी नाम छदिनी स्वंयोषिताम्‌ । दक्षकनिष्ठां दाममध्यमवा बामकनिष्ठां च दक्षमध्यमया हदं ग्नी यात्‌ ! तद्रहणं च द्वेष संमति अनामिकयोरुत्तानकनििकोध्वंमकव स्थापनेन तदधोऽवस्थापनेन खेरि । तत्र द्वितीयपक्षानुमतिद्ययोतनाय करो संमुखो कृववेस्युक्तम्‌ । अनामिकयोः परस्पराभिमुस्येन संटग्रताया अस्मिन्नेव पक्षे संरक्चणाद. ¦ मभ्वगेऽनुजे इत्यत्र संधिराषः । अनुजे कनिष्ठिके । अनुजशब्दः सतीसततम्येकवचनान्तो वा । ततोऽनामाद्यं सरले, तद्रहिस्तत्पा्वयोहैरेतनीद्रथमपि सरलम्‌ । मध्यमयोराकुश्विता- अयोन॑खोपरि न्युव्जौ दण्डाकारावङ््ठो चेदेषा सर्व्रौन्मादिनीः नाम मुदा अवति ४ ११॥ १२५ अस्यास्त्वनामिकायुग्ममधः कृत्वाऽङकश्ाकृति"५ १३ ॥ तजंन्यावपि तेनैव क्रमेण विनियोजयेत्‌! इयं महाङ्कशा मुदा सवकायाथसाधिनी ॥ १४४ अस्या उन्मादिनीमुद्राया अनारिषणष्टप्पदष्तात्तरं कृतवा तज॑न्या- चपि तेनैवाङ्कश्चाक्ारख्पेणेव कमेण योजयेत्‌ ¦ सेयं . महाङ्कशा नाम मुद्रा मवति ॥ १२५ १४॥ अथ न्वाभिः सेचरायुदामाहं सव्यं दक्षिणहस्ते तु दक्षिण सव्यहस्तः. ॥ बाह कृत्वा महेशानि हस्तौ संपरिवत्यं च ॥ १५ ॥ कनिष्टानाभिके देवि.युक्त्वा तेन कमेण तु ।. : ` तर्जनीभ्यां समाक्रान्ते सर्वोर््वमपि. मध्यमे ॥ १६ ॥. अद्ष्छीः तु महेशनि कारयेत्सरलावपि । हयं सा खेचरी. नाम मुद्रा सर्वोत्तमा, पिपे ॥ १५ ॥ वामबाहुं दक्षभ्रजोपरि दक्षं हस्तपरिवेष्टनक्षमेण ` वामहस्तोपर्यानीय मिथश्रवशितङ्गलिकौ कृत्वा दृक्षतर्जन्या वामे कनिष्ठानामे वामतर्जन्या दक्षःकमिष्ठानामे गह्लीयात्‌ \ मध्यमे त॒ सर्वोर्ध्विं सरले एव स्थापयेत्‌ \ ` सेयं खेचरी नाम मृदा भवति 1 तदुक्तं ज्ञानाणवे- कामं भुजं दृक्षश्चञे दक्षिणं वामदेरातः निवेश्य योजयेत्पश्वात्परिवस्यं क्रमेण हि ४ कनिष्ठानामिकायम्मे तजेनीभ्यौँ निरोधयेत्‌ । मध्यमे सरले क्रत्वा शोनिवत्सरलौ ततः ५ अद्धो खेचसीमुद्रा पाथिवस्थानय्येजिता \ इतिः। तन्न्रराजे तु-सव्यद्क्चकंरो सम्यण्व्यत्यसे्कर्परौ ततः ॥ मणिवन्धो च बश्रीवाद्रलि मध्ययृष्ठयोः विधाय भे त्जन्यावद्ख्ठौ कारेयदधंः ॥ कनिंठानाभिके कुर्यद्यत्यस्ते सरथुष्ठगे । इयं स्ा-खेचरी सुदा टलितभीतिंक्ारिणी ॥ इति । नवरामबाहुं दष्षिणबाहोरधा योजयेदित्यथरलनावटीव्याख्यानं त्वर्णवबि- . रोधादुपेक्ष्यमर्‌ । यदपि तजंनीभ्यां मध्यमे सम्राक्ान्ते सर्वोर्ध्वे कुयात्‌ ४ अङ्गौ तु सरटी सभ्यमाङ्गठीभ्यां संस्पृश दण्डवक्छुयीदिति, तदुरि" ज्ञानाणवंिर्द्धमेव ५१५१ ६६ ॥ १४७ ॥ मुद्रामहिमानं वर्णयति (तेयं महादेवि. सर्वतेजोपहारिणा 1 ब द्धयेवेतया देयं हश्यते छष्धकोत्तमः ४ १८ ५ योगिनीसर्ववन्दस्तु ज्वलत्यावकसंनिमः डाकिनीराकिणीचन्देलाकिनीकाष्िनीगणैः \ १९ ॥ साकिनीहाकिनीभिस्त ध्यति परमेश्वरि 1 ` पतया ज्ञातया देवि योगिनीनां मवेखियः॥ २०.५ प्रतः संमयनुद्ेयः सवासां परिकीर्तिता 1, [श्तृ०विमामः] श्रीमास्फरराथोन्नीतसेतुबन्धास्यव्याख्यानसहितः। १२९. एष सखेचरीमुद्रादन्धो यतः सवासां शक्तीनां समयबन्धरूपस्तस्मादे तदद्धवनेन सवेतेजोपहारादिकमेतज्ज्ञानेन देवताषहभव्वादिकं च मवती त्यथः 1 समयः सद्धेतः । यो यत्सङ्कत्तः स तत्दूटान्तमाबीति व्याप्तेः रिति भावः ॥ १८ ॥ १९५ २०॥ अथेतामेवाऽऽभित्य गुणफट सबन्धमाह- ` प्यतोऽप्रयतो वाऽपि शुचौ देशेऽथवाऽछ्चो ॥ २१ ॥ उत्थितो वोपविष्टस्तु च॑क्रयन्निश्वरोऽपि बा । उच्छिटो वा शुविर्भत्वा भडजानो भेथ॒ने रतः ॥ २२ ॥ मुद्राया मध्यमाङ्गुल्यौ परिवर्त्य क्रमेण तु । पाथिवे स्थानके युक्त्वा सद्यः खेचरतां जजेत्‌ ॥ २२ ॥ अस्या एव मुद्राया मध्यमयोः सरलतां निरस्य परिवर्तनं कूला पाथि- धस्थाने योजयेत्‌ । तावतैव खेचरत्दसिद्धिः । अ्ाधिकारिताबेदक प्रायत्यादिकमधिकरणतावच्छेदकं शुचिलादिकं कालनियमाद्यश्च प्रयोगान्तर इव नाऽऽवद्यकाङ्घानीव्यर्थः ! ज्ञानाणवमते तु पाथिव- स्थानयोगः सखेचरीशरीरघटकत्वान्चित्यो बामङेश्वरमते तु काम्य इति विशेषः । पाथिवस्थानं नाम पर्धस्थितमहाबिन्दुस्थानभित्याहुः 1 यत्तु प्राचां दीका खेचरीतरैविध्यमिह वण्यते । तत्तद्नुसारेण मुद्राया इति भ्टोकोऽपि योज्यते तसकृतानुप्योगाद्नोक्तमस्माभिः ! खेचरीहब्दस्य नाना्थतवेन तेष्वर्थेष्वेकस्य सेचरीत्वस्य सेन्धवत्वादेरिवामावेन मनो- निरोधविश्ेषदेस्तद्धिभाजकधर्मत्वाभावाच्च ॥ २१ ॥ २२॥ २३॥ परिवत्यं करौं स्पृष्टावर्धचन्द्राकरति पिये। तर्जन्यङ््युगुलं युगपत्कारयेत्ततः ॥ ९४ ॥ ` अधः कमिष्ठावष्टव्धे मध्यमे विगियोजयेत्‌ । तथेव कुटिले योञ्ये सवाधरतादनाभिके ॥ २५ ॥ बीजभरुद्रेयमचिरात्सवसिद्धिपरवतिनीं । आदौ मिथः स्पृष्टयोः करयोः परस्परान्तःप्रवेशिताद्गुलिकलवरूपं ` परिवतंनं कुर्यात्‌ 1 ततस्तजन्यङ्गु्ठयुगठमपचन्द्राक्रति कुर्यात, गल- स्तितवंदिति यावत्‌ । युगपदितव्यनेन युगलद्रयपपि तथा रचयेदिति लभ्यते ! ततः स्वाधोमागे कमिषटिकाभ्यामवषटन्पे करता मध्यमे अर्था- ` दृरभागे योजयेत्‌ । मध्यमानामिकां धिद्रये कनिंहटिकाग्रद्थं विनिम्येनं ` ५५ पवेश्य मध्यमयोः यरस्परनखायस्पर्शं कारयेदिति यावत्‌ । ततः सवां- धस्तादद्धागेऽनामिके वक्त्रे कृता यथा सौख्यं भवति तथेव व्यत्यस्ते योज्ये । सेयं बीजाख्या मुद्रा । अस्यामेव तजन्योरद्कुदशाकारताऽङ्गु- छयोनंखाययोगश्चोक्तस्तन््रराजे- मध्यमामध्यपाश्वांधः कनिष्ठाय विपर्ययात्‌ । अनामिकेऽधो व्यत्यस्ते तजजन्यावङ्कशचाकृती ॥ इतरे तन्नखाय्राये बीजमुद्रेयमीरिता ॥ इति । ` केचित्तु-रूमिशिकाम्यामवष्टन्धे मध्यमे अधो विनियोजयेदिति षद्‌- न्तस्तर्जनीमध्यमयोः संधो कमनिषटिकाप्रवेक्नं मन्यन्ते । परे तु-मध्य- मावष्टव्धे कनिष्ठिके इति व्याचक्षाणः कमिष्ठावष्टन्धपदे बहुर्व हिं मन्य- माना मध्यमाहयेनाऽऽकुश्चितेन कनिष्िकायुगलं गर्मी कुर्यादिति मेनिरे । तहूमयमपि तन्ान्तरविसंबादाद्नाहत्यम । संभवतः संवादस्य त्यागायोगात्‌ । ज्ञानाणवे तु भूयोषिसंवादाद्धिन्न एव प्रकारः यथा--परिवर्त्यार्टिं करत्वा कमिष्ठायगते ततः मध्यमे स्थापयेहेवि कमिषठे धारयेत्ततः ॥ अनामिकाभ्यां सुहदं तजंनीमध्यमायुगम्‌ । अङ््ाभ्यां समायोज्यम्धंचन्दाकरति प्रिये ॥ जशुद्रेयमाख्याता सवांनन्दृकरी शिषे \ इति ॥ २४।२५॥ चरमां योनिषुदामाह- मध्यमे ङुरिलिाकारतजेन्युपरिसं स्थिते ॥ २६ ॥ अनामिकामध्यगते तथेव हि कमिष्ठिके । सवां एकन संयोञ्या अङ्खपरिपीडिताः ॥ २७ ५ एषा तु प्रथमा मुद्रा योनिमुदेति या स्थिता, तज॑न्यौ कुरिलाकारावङ्कशाविव कृत्वा ताहरतर्जन्यययोरुपरि मध्यमे उत्ताने निक्षिपेत्‌ । ततः कनिष्ठिके व्यत्यस्ते कृत्वाऽनामिकाभ्यां गृह्णीयाप््‌ । एवमनामाकनिष्ठाचतुष्टयमेकीक्रत्याङ्गष्ाभ्यां निरुन्ध्यात्‌ । अनामिकयोनैखोपर्यङ्गष्ठौ न्युव्जौ निदध्यादिति यावत्‌ ¦ यद्यप्यक्षरस्वा- रस्यादीहश्ञ एवार्थो लभ्यते, तन््रभेदान्ुद्राभेदो न दोषयित्यपि सुवचं तथाऽपि तन्त्रान्तरसंवादायानाभिके मध्यगते ययोस्ते इति बहुबीहिरेव युक्तः । ततश्चानामिके . व्यत्यस्ते कृत्वाऽङ्शाकारतजन्युत्तानमभ्यमयो मध्ये प्रदेशयेत्‌ । तयोरधः क्निष्ठिके व्यत्यस्ते अनामिकापृष्ठसंटचे स्थापयेत्‌ । अङ्ष्टपीडनं तु मध्यमामध्यपर्वणोरिति सिध्यति । तदुक्तं तन्वराजे- | कनिषाङ्गसश्टेषान्महायोनिशिखण्डिका । इति । सेयं योनिमुद्रा मवति । अस्या नवम्याः प्रथमत्वेन कीर्तनं कथमि- त्याशङच बहूधा समादधते--तच्न प्रथमा प्रथमकीर्तनीया । सर्वत्तम- त्वादित्यथं इति केचिद्‌ । परे तु बहियिगि स्व॑संक्षोभिणीमुद्रायाः प्ाथ- म्यमन्तयगे तु योनिमुद्रया एवेति व्यवस्थाप्दकषनाथमित्याहुः । तत्र विनिगमनाविरहेण वैपरीत्यं तो नेति विचार्यम्‌ । यद्रा--वक्रनिमांणि बिन्दोः प्रथमयुत्यन्नतवाद्विन्दुचकरे प्रद्ंनीयत्वादस्याः प्राथम्यम्‌ । अथवा-एका चषा महामुद्रा योनिमुद्रात्वमागता । तया विभक्तः स्वात्मा तु संक्षोभादिप्रिमेदतः ॥ इत्यभियुक्तोक्त्या स्वेतरमुद्राजनकत्वाप्ाथम्पमित्यप्याहूुः ! अथवा- प्रथमपदेन देव्येव कथ्यते 1 अहमस्मि प्रथमजा कऋतस्येति तेः । पूर्वजा विपुराम्बिरकेति स्प्ृतेश्च । तत्र जननांशे गौणववात्सर्वकारणार्थकं प्रथ- मादिपदमेव तद्वाचकमिति मििवादम्‌ । ततश्ैषा सुदा प्रथमेव देवी- स्वखूपेवेत्यर्थः । यद्वा-पूर्वोक्तास दक्स मुदासु चिखण्डाया एव प्रथम- कीर्तनासथमरष्देन विखण्डोच्यते । ततश्चैषा योनिमुद्रा िखण्डेव ततः किरिद्विटक्षणेत्यथः । महायोनिल्िखण्डिकेति तन्वराजोक्तेः । इत्थमुक्तिश्चानामिकाममध्यगते इति पदै बहूबीही ताद्पर्यभ्ाहिका, तेन तत्पुरुषलघीयस्त्वन्यायस्य नात्र प्रसरः । अथवा--चक्रपूजायाः सहार क्रम इव सृिकमोऽपि तन्नान्तरसिद्धोऽस्त्येव । नहि सृशिक्रमेण पूज- नेऽपि संक्षोभिण्यादिकमेणेव मुद्राः पदृश्चंनीया इति नियन्तु युक्तं, नवसु चक्रेषु नवमुद्ाणां नियमितत्वात्‌ । अत एव मध्यचःत्टएलपू 1 दिसक्षेपपक्षे न संक्षोभिण्यादिकरमेगेव सुद्राप्रदुनम्‌ 1 अपि तु वश्यमुद्रादिक्रिमेणेव । तथा च सशिक्रमाभिप्रायेण प्राधम्योक्तिः \ तया च र शिक्रमेणा्चनध्व" ननमिति तत्वम्‌ ४ २६ ॥ २७ ॥ < द्रानिरूपणमुपसंहरति- एता मुद्रा महेशानि जिपुराया मयोदिताः \ २८ ॥ पूजाकाले प्रयोक्तव्या यथानुक्रमयोगतः \ इति मित्याषोडरिकाणवस्य ततीयः पटलः । 1} यथानुक्रमपदेन संहारकमे संक्षोभिण्यादिक्रमेण सृषिच्छमे योन्यादि- कमेण संक्षेपात्युरुषार्थत्वमातरे ता. भा भूहित्येतदृथ॑ः । तेन संयोगप्रथ- क्तवन्ययेनाऽऽसाघ्रुभयार्थत्वशिद्धिः । तच फलटक्ामप्रयोगस्तु सिद्धच- कस्यैव नान्यस्य चक्रसाधनोत्तरमस्याऽऽद्ामात्‌ । मच समिदादिफएलश्- वेणस्येव भुद्राफलश्चतिरथवाद्‌ इति मन्तव्यम्‌ । प्रकरणपाठबहिःपा- ठाभ्यां वैषम्यात्‌ । सुन्दसतापिन्यामपि तृतीयोपनिषदि स्वातच्येण मुद्राणां कथनादिति शिवम्‌ \॥ २८ ॥ हति भरीभास्करोन्नीते नित्यषोडशिकम्बुधेः । ` म्याख्याने सेतुबन्धास्ये विश्रामोऽभूत्तृतीवकः ॥ ३.॥ ` चतुर्थो विश्रामः 1 भीगुरुपाहुका विजयतेतराम्‌ । एवं सार्धाष्टार्विशत्या श्टोके्घंटितेन तुतीयपटलेन मुद्रास्वरूप निण्यं चक्रसाधने सपरिकरे समतेऽवसर प्राप्तं मन्वसाधनं विवक्षुस्तस्य कूटत्रयात्मकतया ततः पूर्वे विरेषणज्ञा- नविधयोपस्थिताननां कूटानां प्रातिस्विकं साधने वक्तुकामस्तेषां साधन- विषये तत्स्वरूपनिरूपणायान्येष्वपि विषयेषु प्रश्नमेवतारयति द्ाम्याभ- भीदेव्युघाच--भगवन्सर्वमार्यातं मुद्राणां ज्ञानमुत्तमम्‌ ' वदेदानीं महदेन्या पएकैकाक्षरसाधनम्‌ ॥ १ ॥ महाज्ञान प्रमावं च व्याप्ति स्थानं मवं ठयम्‌ । स्थूटसुक्ष्पविमे्ेन शरीरे परमेश्वर ॥२॥ ज्ञानमिति करणे ल्युट्‌ ! महादेव्याः श्रीमहाविद्या; । ,एककस्या- क्षरस्य कूटस्य साधनं प्रस्येकसि द्धि प्रकारम्‌ । महच तज्ज्ञानं च महाज्ञा- नथु । ्ानज्ञेययोरमभेदाभिप्रयेगेत्थगुक्तम्‌ - ! - महस्जानं `यस्य तमिति ` वा । ज्ञाने महं च स्वसिद्ध्युत्तरं क्षातव्यांशानवश्ेषात्‌ । यस्मिन्वि- ज्ञाते सर्वभिदं विज्ञातं स्यादिति श्रतेः प्रभावं ज्ञारमाहात्म्यम्‌ \ व्यापि विश्वात्मना परिणामम्‌ । स्थाने जगतः स्थितिष्‌। मर्दं जन्म! छयं संहारम्‌। भवस्थानयोश्छन्दोद्धसेधेन वेपर्रीव्यिनोक्तिः । शरीरे इति द्विवचनम्‌ । तेनेत एकादश प्रश्नाः । चक्रो ऽ्ुकतसमुज्ायकः । तेन करद्यद्ध्यादिषि- यानां साधनादिकमायुपमन््रादिकं च. कथयेत्यर्थः । अत्रेदं बोष्यम्‌- [ष्च °विन्रामः] श्रीभास्कररयोन्नीतसेतुबन्धाख्यष्याख्यानस हितः! १३६६ धोतोऽतिभ्वेतः सुसृषकष्मतमो महार्ह महापट इद मि्गुणः पररिव्रः । तस्यैवातिश्वेतेनान्नरसेन -सवशि लेपेन वनतापादने सर एव घटित इल्यु- च्यते । तत्तुल्यः शक्तियुक्त उच्यते .। तवैवं करिष्यमाणवितालुगण्येन सृष्ष्माकारेण लाञ्छनाहछाडञ्छितो भवति । तत्तुल्यः सक्ष्मसृशिषिशिष्टः परशिवः सजात्मेत्युच्यते ततो षिषिधरञ्जनेन योगाद्रखितः पटो विरा- ट्पुरुषो भवति । अचर परशिवाख्यं परबह्म स्वभावादनन्तशक्तिकम्‌ । तदुक्तं ज्ञानवासिष्टे-सर्वशक्ति परं बह्म नित्यमापूणमव्ययमित्यादि । तद्रतकश्कतिकद्म्बसमण्रिव भिपर्खम्दरी । देवात्मश्लाक्त स्वगणेविगढा- मित्यादिश्चितिभिः शकिकषकिमतोरभेदाञ्च न सह्यणो नि्धर्भकत्वभङ्खः । तदुक्तं भ्रापद्मपादाचा५ः--जनन्दो किपयानुभवो नित्यत्वं चेति सन्ति धर्माः! अपुथक्त्वेऽपि चेतन्यास्परथगिवावमासन्त इति । अत एव तादुश्च- शक्तिषिशिष्टमेब परं बद्धेति तान्विकसिद्द्रान्तः। तेन शक्तेरपि बह्मको- टावेव निवेशः । संक्षपशारैरकेऽपि- ` चिच्छक्तिः परमेश्वरस्य विमला चेतन्यभेषोच्यते \ इतिः। :. ततश्च शुद्धपटस्येव छाज्छनायसंभवात्छान्दरत्वापादिकाया अन्नरस- स्थानीयायाः शक्तेरेव सुशिजनकत्वम्‌. ! पररिवस्यः सांनिध्यमा्रेणैव कारणत्वं तच्च कारणतावच्छेद्कतायाः प्याय एवः । ततश्च शिवनिष्ठा शक्तिरेव सृट्यात्मना परिणमते । यथा चास्मिन्पक्षे विवर्तवादिभिरद्धा- विततानि दूषणान्यलय्यकानि स्युस्तथा - वरिषस्यारहस्यादौ विस्तरः अजाच्चरस्षस्य पटे सविन स बन्धो जनिष्यमाणसषशि्र्यात्सना पएरिणिा- भश्वः व्यापिः । लाञ्छन सुक्ष्मं शरीरम्‌ । रथन स्थूलम्‌ । हणैः शरीरयो- राद्यक्षणं रुंबन्धो भवः। तयोः कि वित्काटमव्रस्थानम्‌ । -सृक्ष्मरारीरमेवो- त्पत्तिः स्थूलशरीरमेव स्थितिरिति वा\.चिचस्य क्षाठनेन "पुनः परस्पा. न्नरसगन्धमाच्रदिशिष्टत्वेनावस्थानं लयः । एवप्रकारेण ` तत्वानुभवो महान्ञानम्‌ । तत्फलसरूपो मोक्षः प्रभा इति विवेकः । केचित्तु महाज्ञानं प्रकाशः \ प्रभावो विमरोः ! व्या्िस्तयोः सासरस्यम्‌ 1 स्थानं परा वाङ्‌ । भवः पश्यन्ती । टयो मध्यमा । स्थूलशरीरं वेखरीति व्याच- क्षते । तच भल मग्यम्‌ ॥ १५२१ श्रीभैरव उवाच-शृणु देवि महाज्ञानं सर्वज्ञानोत्तमं परम्‌ । येनानुष्ठितमाजेण भवाब्धौ म निमंजति ॥ ३ ॥ सवेषां परिणामानां ज्ञानान्यपेक्ष्योत्तमं ,परिणाभिविषयकं महाज्ञा- नम्‌ । परं परतत्वविषयकं शुणु । येन ज्ञानेन । अनुष्ठितमाच्रेण, उदितमा- त्रेण । तादशज्ञानस्य सहकार्यन्तरानपेक्चषणादिति भावः ॥ ३ ५ चिपुरा परमा शक्तिराद्या ज्ञानादितः पिये । स्थूलसक्ष्मविमेदेन टोक्योत्पत्तिमातुका ॥ ४ ॥ सर्व॑स्य जगतः प्रटयकाटस्याव्धिप्थन्तं हि बिनषटपराणिनां कर्माणि सृक्ष्मरूपणान्तनि्गीरयेकमेवाद्वितीयं बह्म तिष्ठति । तत्परिपाक्वैविञयव- शाद्व हि सिसृक्षादिख्पा बह्मशककतिः पूर्वमव्यक्ततया स्थिताऽपि तदा व्यक्ती मववि। सेयमेव िपुरास्या परमा शक्तिः सुष्टेराया प्रथमा कारण- भूतेति यावत्‌ 1 ततोऽप्याद्यं यद्यपि परं बह्यास्ति तथाऽपि ततलयप्रथम- क्षणमारभ्य तञ्चरमक्षणपरयन्तं विद्यमानमपि न सृशिक्षममासीत्‌ । इयं तु सिश्रक्षादिरूपा शक्तिः स्वयं व्यक्ता सल्युत्तरोत्तरं सूर॑ व्यधादित्याशये- नास्या रवाऽऽद्यत्वेन व्यपदेशाः करतः । इयं शक्तिरिच्छारूपाऽपि निधि- षयकाचिन्मा्र मवत्वात्तदूपाऽपि मवति । इयमेव हि त्तेयज्ञाचादिधिपु- टीकल्पनक्षमेत्यत उक्त ज्ञानादित इति । ज्ञानज्ञातुजेयखूपचिपुटीत इत्यथः । अत एव चिभ्यः पुरेतिब्युत्पत्तिध्वननाय चिपुरापदेन विषेष्य- निर्व । ज्ञानेति भिन्नं एदं चिपुराया विशेषणम्‌ । ज्ञानख्पेति तदर्थः \ आदित इत्यस्य स्वादिभूताद्रह्यणः सकाशादित्य्थं इति तु केचित्‌ \ जञानेच्छाकियात्मकशाक्तित्रितयस्याऽऽ्या तत्समटिरूपशान्तास्मिकेत्यर्थं इत्यन्ये । सेयं शक्तिः स्रकष्यमाणसूष्ष्मैटोक्यस्थूलजैलोक्ययोरुत्पत्तौ मातुका माता तज्निेति यादत्‌ । केचिन्न ेलोस्यं विद्याकूटचयं तदु- त्पादिका मातृका स्थूलसृष्ष्ममेदेन वैखरीमध्यमादिमेदेन द्विविधा ज्ञाना- दिति हकाररूपशिवाजातित्यथं इत्याहुः ॥ ४ ॥ | ननु प्रलयकालेऽनुपलमभ्यमानयोखेलोस्ययोरुत्प तर्न संमवति । सं मवे वा शश्चदृङ्गदेरपि तथात्वाविशेषादुत्पच्यापत्तिसित्यत आह- कवर्टकुतनिःरोषतच्वयामस्वरूपिणी । | प्रलंयका > कवटीकता निगीर्णा निश्लोषास्तखभ्रामाः षटूचिरत्त्व- सग्रहा येन ताहशस्वरूपवती । ततश्च सूष्ष्मख्पेण स्वान्तःस्थितमेव विश्वैः सृष्टिकाले प्रकटयति नान्यत्‌ । तदुक्तं भगवता वसिष्ठेन-- यथाऽण्डान्तजंले ब(म)दही सवाऽस्तीद्‌ं तथाऽऽत्मनि । फलटपत्रटतापुष्पशाखा विरपश्टवान्‌ ॥ ` वुक्षबीजे यथां वृक्षस्तथेदं बह्मा स्थितम्‌ । इति । | न्वण्विभामः| श्रांमास्करराया न तसेतुबन्धोख्यव्वौख्वानसो ;तः । १६५ तथा च फटवरोन शशणाङ्गादेः संस्काररूपेणाप्यसत्वकल्पनया न तदुत्प्निप्रसङ्ग इति भावः नसु निखिलं बिश्वं कवटयन्त्याः शक्तेरपि स॒क्ष्माकारेण परशिव एव निलीनतया सकशषक्तिकजगत्कारणत्वेनाभ्युपगन्तव्येन परेणेवोपपत्तेः किमन्तगंडना शक्तिकल्पनेन तद्धेतोरेवास्तु तद्धेतुत्वं किं तेमेतिन्याय- विरुद्धेनेत्यत आह- तस्यां परिणतायां तु न कथित्पर इष्यते ॥ ५ ॥ तुक्छब्द्‌ः पूर्वंपक्षव्यावतंक आवरईयकत्वनव्यखकश्च । र्द मकल्पनस्याऽऽवदयकत्वेन तत॒ एवोपपत्तेः प्रत्युत परशिवकल्यन- मेव व्यर्थत्वान्नेष्यत इत्यर्थः । अयं मावः-ओपनिषदानां पक्षस्तु परस्य चिद्रूपस्य बह्मणः शक्तिमांयाख्या ¦ सा च जडेव । सेव च जगतः परिणाम्युपादानम्‌ । परं बह्म तु षिवर्तोपादानम्‌ । अत एव जगतोऽपि मापिकत्वाजडत्वं मिथ्यात्वं च । अद्वतश्रतयस्तु पारमाथिकव्यक्तिरेकेवे्येवंपराः । सर्व॑ बह्येतिसामानाधिकरण्यं॑वु बाधायामित्यादिः । तान्विकाणां पक्षस्तु-परवचिचिष्ठा या चिच्छ- क्तेरोपनिषदानामपि संमता सैवानन्तखूपत्वान्मायेत्युच्यते । पराऽस्य राक्तेर्विविधेव श्रूयते । माया चाविद्या च स्वयमेव मवतीत्यादिश्चतेः। तत्परिणाम एव प्रपञ्चः । अत एव च चिद्रूपः । चिद्धिलासः प्रपश्चोऽय- मिति ज्ञानवासिष्ठात्‌ । अत एव च सत्योऽपि । सर्वं॑वह्येतिसामानाधि- करण्यस्यात्यन्तामेद एव स्वारस्यात्‌ ! नचद्वेतश्रुतिविरोधः ! विरोधा- पादकस्येकस्य भेदस्यैव मिध्यात्वाङ्गीकारादित्यादिः 1 प्रकृतिश्च प्रति- ज्ञाहषटान्तानुपरोधात्‌ ! आत्मकृतेः परिणामात्‌ । तदनन्यत्वमारम्मण- ङाब्डाहिभ्य इत्यादिवैयासिकसुचाणामप्यस्मिन्नेवार्थे स्वरस इति स्पष्ट- मेव । एवंच पक्षद्रयेऽपि प्रपश्चकारणतया शक्तेरावश्यकत्वे परशिव एवान्तर्गडवान्नोपनिषदैः कल्प्यः । नहि घटं प्रति परिणामिभृत्तिकापे- सया विव्रूपे किरित्ठ्छात्तरमपल मामहे । अत एवैक विन्तामेन सर्वविज्ञानं प्रतिज्ञाय यथा सौम्यैकेन मृतिण्डेन विज्ञातेनेत्यादिद््टान्त- प्रदशोनं श्ुतिषूपपद्यत इति ॥ ५ ॥ ननु दाहकत्वादिराक्तेर्वद्रन्यादिनिषठताया दरनेन धर्मिणमन्तरेण ध्म- १ सु. ठकदटन्‌ \+ १३६ वाँमङेश्वरतन्वान्तर्गतनिव्याषोडशिकार्णवः- [४च °विभामः| रूपाय कशक्तेरवस्थानायोगेन शक्तिव्वमिवांहायेव धर्मी परशिवः कल्प- नीय इत्यत आह- परो हि शक्तिरहितः शक्तः कर्तु न किंचन । शक्तस्तु परमेशानि शक्त्या युक्तो यद्‌ मवेत्‌ ॥ ६ ॥ अयं भावः-न वयं राक्तिव्यसनितया कल्पयामः । अपि तु क्षित्या- दिपरपश्चस्य कार्यत्वेन कारणमन्तरेण तद्योगाद्‌ । ताकिका अपि क्षित्यादेः ` सकर्तकत्वं कार्यतथेवानुमिमते । ओपनिषदानामप्ययमेवार्थः संमतः \ यद्ाहुभूतपश्चकविवेके विद्यारण्यश्रीपादाः निस्तचा कार्यगम्याऽस्य शक्तेमायाऽथिशक्तिवत्‌ । नहि शक्ि करचित्कश्िद्बुध्यते कारयतः एरा । इति॥ ततश्च कार्यत्वा्यथानुपयत्या कल्प्यमानः परशिवो निषमकश्येदचुप- पत्तेरपरिक्षयात्तयैका शक्तिरपि तत्परिक्षयाय कत्पनीयेव । उक्तं च देवीमागवते- शाक्तिः करोति बह्याण्डं सा वे पाठयतेऽखिदटम्‌ । इच्छया संहरत्येषा जगदेतच्चराचरम्‌ ॥ न विष्णुर्न हरः शक्रो न बह्मा न च पावकः । न सूर्यो वरुणः शाकाः स्वे स्वे कार्ये कथचन ॥ . तया युक्ता हि कुवेन्ति स्वानि कार्याणि ते राः कारणं सेव कार्येषु प्रत्यक्षेणावगम्यते ॥ इत्यादि । रितिः स्वतन्वा विश्वसिद्धिषेतुरिति शक्तिसूञ्ं च । -नैवं शक्तिकार- णतावादिनामस्माकं परशिवस्याकस्पने कार्यत्वानुपपत्तेरपरिक्चयोऽस्ति । धर्मलानुपपत्तिस्तवेकृस्येव वस्तुनो धर्मधम्युभयात्मकत्वकल्पनयाऽपि सुपरिहरा । राक्तिशक्तिमतोरमेदस्योपनिषदेरप्यङ्ीकारादिति । परः शक्ति. रहितश्वेन्न कार्य कर्व शक्तो मवति । उपादानगोचरापरोक्षविकीर्षाकति- मच्वस्यैव कतुत्वरूपतया तस्येच्छाज्ञानाकरियातसमककशक्तित्रयथटितत्वात्‌ । ताहशकशषक्तिसहितश्वेत्कार्यक्षमो मवति । नैवं शक्तेः शिवसाहित्येऽन्व- यष्यतिरेको संभवतः ! अतो न परस्याऽऽवर्यकतेत्यर्थः ॥ ६ ॥ ननु जगत्कतुत्स्यान्यथोपपत्तावपि कर्मठानां कर्मफएठडानार्थः ` न्तानिनां मोक्षार्थमुपासकानायुपास्त्यर्थं च प्रररिवः कल्प्यः । कर्मणां जडत्रेन .फएटदातृतायोगात्न, निगणस्येव मुक्तोपसरप्यत्वात्‌, उपास्य- मन्तरेणोपासनायोगादित्याशङ्न्य निरस्प्रति-- [ष्वग्विधामःप्रीमास्कररायोन्नीतसेतुबन्धाख्यन्यस्त्गत्छ<हितः । १३५७ राक्त्या बिना शिषे सूक्ष्मे नाम धामन षिद्यते। ज्ञातेनापि महादेवि रामं कमं न किचन-॥५७॥ ध्यानावष्टम्मकाले तु न रतनं मनःस्थितिः । उपासना हि नामकीतेनादिरूपा नि्धमंकस्य न संगच्छते । शक्य- तावच्छेदकलक्ष्यतावच्छेदकयोधमंरूपत्वेन तद्‌ भाववति नाश्नामप्रवृत्तेः । पदे बोधकत्वशक्तेरिवा्थं बोध्यत्वस्यापि शाक्तेषिरेषरूपतया तदङ्खी- कारेणैव त्िवाहि लाघवाच्छक्त्येवोक्तरीत्योपपत्तौ क्रतं परशशिवेन । हाक्त्या शक्यतावच्छेदृकादिङ्पेण धर्मेण । सूक्ष्मे प्त्र्तिनिमित्तशुन्य- तवाददुर्तेये, नाम बवाचकटक्षकाब्दजातम्‌ । धाम प्रकाराः पदजन्यं ज्ञानम्‌ । न विद्यते न संभवतीत्यर्थः । एतेन चक्रराजमध्ये यो बिन्दु दिस्यते स कामेश्वरस्य स्वरूपमिति रहस्यं ध्वमितम्‌ । तदङ्क देव्या यन्बणं गुरुमुखेकवेद्यमन्तरेण केवलस्य कामेश्वरस्य न पृथक्पूजनम्‌ । कामेश्वरस्य सूक्ष्मत्वेन नामधामोभयामावादैव । नेति नेतीतिशरुत्या सवै- निषेधश्ेषव्वेनेव तस्य ज्ञेयतया सगुणत्वाभावात्‌ । अत एव कामेश्वरायु- धानां गत्यन्तरामावेन देन्यायुधेः सहेव पूजनमष्टमपटले वक्ष्यति । चिकोणरूपा योनिस्तु रिन्दुना बैन्दवं मवेत्‌ । कामेश्वरस्वरूपं तद्िश्वाधारस्वरूपकम्‌ । इत्यादीनि तन्बान्तरव चनान्यमुमेवार्थं प्रतिपादयन्तीत्यन्यदेतत्‌ । ननु क ल्पितधमंसाहिर्येन शब्दानां प्रव्रत्तिस्तजन्यज्ञानविषयता च संभ- वत्येव । धर्मेषु धर्थिसमानसत्ताकत्स्यानावर्यकत्वादित्यत आह ~ ज्ञा- तेनापीति । परेणेति शेषः । यथाक्थदित्पररिवस्य ज्ञानोपपादनेऽपि तादृशज्ञाने मोक्षजनकतायाः कर्मोपयोगस्य चायोगः ! तादुशन्ञानस्य सावंदिकत्वेनातिदुलमत्वात्‌ । तमेव भान्तमनुभाति सर्वभितिश्रुतेरिति मावः । तथा ज्ञातेन परेण शमं सुखं मोक्षः कमं च किमपि न मवतीत्यथः । अत एव-शिवोऽपि शवतां याति कुण्डदिन्या विवाजतः । शक्तिहीनो हि यः कथ्िद्समर्थः स्मरतो बुधैः ॥ इति देवीमागवतमुपपद्यते। ननु घटमहं जानामीत्यादिज्ञानेषु बरह्मणो मानेऽपि सविकंल्पकरानरू" पुरुषार्थसाधनतां [ना]बरुमः । फि तु सक- | ५ छधर्मश्न्यैकविषयकनििकल्पकस्येत्यत आह--ष्यानेति ! श्चुमाश्ुम- १८ । १३८ वामकेश्वरतन्त्ान्तर्गत नित्याषोडरिकार्णवः-[ ४्च नरिश्राम| धमहीनस्याखन्द्र्वेन तञ्च भनसो रतेरयोगान्चः. ध्यानं संभवति ¦ बला- त्काराद्विना तत्र मनसः प्रवर्तनेऽपि कतिपयक्षणस्थापित्वमेव स्यान्न विरकालस्थितिस्तेन न ध्यानस्यावष्टम्मखूयं स्थेयं नििकल्पसमास्पपर- पायं स्यात्‌ । तद्मावे तु न पुरुषार्थसिद्धिरिति भाषः । शक्तेस्तु धमंधम्ुंभयात्मकत्वेन नाम धाम शरभं कर्मं रतिः स्थित्िशेति सर्व॑मय्यु- पपद्यत इत्यथादुक्तं भवति । अत एव मागवते- एवं सवगता शक्तिः सा बह्मेति दिदिच्यते । सगुणा निगंणा चेति द्विविधोक्ता मनीषिभिः ॥ सगुणा रागिभिः सेन्या निगुंणा तु दिराभिभिः । धमांथंकाममोक्षाणां स्वामिनी सा मिराङ्ला ॥ ददाति बाज्छितानर्थानिता विपिूर्वकम्‌ ॥ इति ॥ ७॥ एवं परशिषेमन्तरेण परा शक्तिर्नारत्येवेति प्रत्यवस्थातारं जल्पक- थया निरस्येदानीं वाद्कथामनुसरत्य ग्यापिभवशरीरद्यपश्ान्समाधत्ते- प्राविश्य परमागन्तः सृष्ष्माकारस्वरूपिणी ५.८ 1 कवलाक्रतनिःशेषवीजाङ्कुरतया स्थिता ॥ वामा शिवेतिपद्द्यमुत्तरभ्छोकस्थमिंहैवान्वेति ! परः परिव एव मागः \ स्वनव्याप्त्याधारत्वात्‌ । परस्य मार्मं इति वा । परशिवस्य याव।- न्मागों व्याधिस्थानं तावतः सर्व॑स्याप्यन्तः प्रवेरोन शछयन्याकारमपि पर- शिवेन्दुमुच्छूनतापादनेन विद्धतरमिव क्रुखा सु्माभ्यामाकारस्वर- पाभ्यां युक्ता सती कवलीक्तानां निःशेषाणां षट्थिशतस्तत्वानां यानि बीजानि सृक्ष्मरारीररूपाणि यानि च स्थूलशरीराणि तत्तदङ्कराणि तत्त- हपतया स्थिता सतीयं शिवा वामेत्युच्यते । वामा विश्वस्य वमनमादिति व्युत्पत्तिः । अवाऽऽकारोऽवयवसंस्थानम्‌ । यथा वृक्षस्य पञ्चपएष्पफल- शाखादिमत्ता । स्वरूपं वृक्षत्वमित्यनयोर्भेदः 1 परेः गन्धात्मनाऽवस्थि- तोऽन्नरसो घनतया सर्वं एटं व्याप्य पश्चादुत्पत्स्यमानविज्नषिन्दुमावेन तत्पश्चाह्लाञ्छनल्पेण च परिणत इवेति भावः ॥ ८ ॥ एवं व्याति मवं सृक्ष्मस्थूले शरीरे च कथयित्वा स्थानटलयपश्चौ समाधत्ते- वामा शिवा तथा ज्येष्ठाः शृङ्घाटाकारतां गता ॥ ९ ॥ रोद तु परमेलानि जमटसनङूपिणी-१ ` [अच्‌०विध्रामः श्री मास्कररायोन्नीतसेतुषन्धास्यव्यास्यानसदहितः। १३९ अङ्करादिफलान्तावयवकं यटूपं षड्भावविकारेषु विपरिणामान्तमे तदात्मना परिणाम एव स्थितिः ! इदं च रूपं प्रधानत्वाद्रा शिखरवत्स- वान्त्यत्वाद्रा दलद्रयरूपाङ्करस्य विषाणसाम्याद्रा शृङ्कपवेन व्यपदिश्यते । शरे ख्येऽतीति दाङ्ाटा देवी । यत्तु शङ्गाटपदेन जिकोणं व्यपदि र्यते तचाप्येषेव व्युत्पा्तिः । विषाणाकाररेखाद्रये तियंयेखाया अटनात्‌ । चतुणां पथां प्रेटने जलोद्धवफटपिशेषेऽप्येवमाकारवच्वादेव निरूढटल- क्षणेत्यन्यदेतत्‌ । ईहशशदृश्षापद्तिनिमित्तवती देवी ज्येठेत्युच्यते । एर्वे धपश्चस्थितिक्राछे समाप्ते जगतो यासेन या संहारं छ्युरुते सा तादशप्र- वृत्तिनिमित्तकतवाद्रौद्रीपदेन चिपुरेव व्यवहियत इत्यर्थः । दीपकाचा- यास्तु--स्वाय्रमारम्येशानायेयान्तं प्रसते रेखे वामाज्येष्टे ! षिन्दोः पर्वस्यां तिययेखा रोद । एतन्नितयस्षमशिरम्बिका शृङ्खाटाकारतां चिकोणाका- रतां यातेति व्याचक्षते ॥ ९॥ ननु प्रपश्चोत्पत्तेः पूवमेव चिपुरीतः पूर्वतवादस्या युक्तं चिपुरात्वं न स्थित्यादिदशायामित्याशङ्कय सर्वदैव महादेव्याश्िपुरात्वमनपनोदययमि- त्याह द्वाभ्याम्‌- एषा सा परमा शक्तिरेकेव परमेश्वरी ॥ १०॥ विधुरा चिरिधा देवि उह्यविष्ण्वीङूपिणी ॥ ज्ञानशक्तिः करियाशक्तिरिच्छारशक्त्यासिका पि ॥ १११५. चैलटोक्यं संसजत्येषा चिपरा परिकीत्यते ५ वामाज्येष्ठा एव पुवेषेणाऽऽविष्टा बह्मदिष्णारुढा मवन्ति । तच्छ- क्तिमूता भारतीपथिवीरुद्राण्य एव ज्ञानेच्छाङ्िया इत्युच्यन्ते \ कर्तंत्व- शरीरघरिका अप्येता एव तिद्ः । तदुक्तमू-या सा शक्तेजंगद्धातुः कथिता बह्यणः परा । इच्छात्वं तस्य सा देवी सिसृक्षोः प्रतिपद्यते ॥ पवमेतदिति ज्ञेयं नान्यथेति सुनिशितम्‌ । ज्ञापयन्ती ञ्र््यन्तज्ञानकक्तिनिगयते ॥ एवमूतमिद्‌ं वस्तु मवल्विति यथा पुनः ४ ज्ञाता तदेव तदस्तु इरुवैत्य्च कियोच्यते ॥ इति माटिनीषिजयतन्त्रे । स्वाभाविकी ज्ञानबलक्रिया चेति श्रुते- (म रपि । अन्न बलमिच्छेदि तद्याख्यातारः । एतास्ि्ोऽरि ` ह्मणः १४० वामकेश्वरतन्तान्तग॑तनित्यापोडशिकार्णवः-[४च °विभ्रामः] स्वभाव एव न ततो भिन्ना इत्यथः । ततश्च स॒षटिस्रमये ज्ञानादितरथरूप- त्ादितरकलेष्वपि बवामादिबह्यादिवियरूपत्वाश्चिपुरात्वमस्या न व्याह- न्यत इति भावः । पुरराब्डः शरीरार्थः । चीणि पुराणि यस्याः सेति विग्रहः ॥ १०॥ ११ ॥ ठयकालेऽप्येषा चिपुरैवेति दययोतयर्हैयप्रकारमाह सर्धश्चतुभिः- यदाहसति शुङ्खारपीटठाल्ुरिलरूपिणी ॥ १२ ॥ शिषार्कमण्डलं भिचा द्रावयन्तीन्दुमण्डलम्‌ । तदुद्धबागृतस्यन्दपरमानन्दनन्दिता \॥ १३ ॥ कुल योित्कुटं त्यक्वा परं पुरुषमेति सा । निलंक्षणं निगुंणं च कुट रूपदिवनजितम्‌ ४ १४ † ततः स्वच्छम्दरूपा तु पारिभधाम्य जगतपुनः । तेनाऽऽचारेण संतुष्टा पुनरेकाकिनी सती ॥ १५॥ रमते स्वयमव्यक्ता िपुराख्यातिमागता । तत्वचयविनिर्दिष्टा वर्णशक्तिजयास्मिका ॥ १६५ यदा स्थितिकालावधेः समारिस्तद्‌ा क्षित्यादिप्रपथ्वस्य स्थुलरूपतया प्रथनरूपाच्छरङ्ारपीढा्छरिटरूपिणी परावतंमानतया प्रत्यङ्मुखत्वा- दकरूपिणी सती शिवा देवी 1रोवखूपं चाकमण्डठमुच्छरनषिन्दुका- मास्यं रविमपि भिचा तदरूपं परिहृत्य ततोऽपि प्राक्तनं शून्याकारं षिन्दु- मगुतमयत्वादेन्डुमण्डलमपि किदाष्य तत्र विद्यमानो यः षीयुषघ्ना वनिभः परमानन्दस्तेन नन्विति तत्समरसभावमापद्यते । एतावान्हि प्रपश्चस्य ठयप्रकारः ! कामकलास्वरूपे हि यो मुखतेन परिणममानो बिन्दुः स सूर्वरूपः । ततोऽपि मृक्ष्मस्तुरीयविन्दुस्तु चन्द्ररूप इति तान्त कराणां समयरहस्यम्‌ । इममेवार्थं समासौक्त्यठंकारेण स्वैरिणीवत्तान्तं स्मार्यन्पुनर्व्णयति--कुलयोषििति । इलं सजात्ीयसम्रहः । साजात्यं चेकज्ञानविषयत्वेन चिपुस्याः । तत्संवन्धिनी योषित्‌ + स्धरटप्रपश्चात्मना परिणतेति यावत्‌ । पक्षे कुलीना शी, कुं प्रपञ्चं त्यक्त्वा, पक्षे स्वकीयं सद्रंरमविगणय्य, परं पर्र॑ परशिवम्‌ ) पक्षे जारम्‌ 1 निर्टक्षणमसाधा- रणघ्रमहीर्न, पक्षे सायुदिकोत्तसुलक्षणदीनम्‌ 1 निगंणं सलवादिगुणच्रया- तीत, पक्षे चातुर्थादिगृणरहितम्‌ + कुलं मातृमेयादि तद्युक्तं रूपं इवि भभ्रत्वं तेन बिवपजतं तिर्विषयाचिहूपमिति यावत्‌ } पश्षे इष्व्ंशोन्ञम, [वनवप्राम-]भ्रीमास्कररायोन्ची तसेतुबन्धास्यव्याख्यानसहितः\ १४१ सुन्दरं च । एति अभेदेन भाप्रोति । पक्षे तेन सह रमते । सृषिप्रटययो- मुहूर्युहरावरतनमाह-तत इति । ततः शशिवकषक्त्योः समरसमभावरूपा- नन्दैकनिकेतनस्य प्रलयस्यानन्तरम्‌ । पुनरपि स्वच्छन्दुरूपा स्वैरवत्ति खीला, स्वेच्छया स्वभित्तौ विश्वभुन्मीटयतीति राक्तिसु्ात्‌ । अज स्वपदं चिच्छक्तिपरम्‌ । चितिः स्वतन्ना विभ्वसिद्धिहेतुरिति परव॑स्े तस्या एवोपक्रान्तत्वात्‌ । जगत्परिभधाम्य प्रपञ्चासनाऽनेकधा परिणता । पुनस्तेनाऽऽचारेण स्वैरिण्याचारेण संतुष्टा स्वयमेकाकिनी त्यक्तानेक- ख्पा । पक्षे व्यक्तदास्यादिजना 1 अव्यक्ता वाड्नसयोरगम्या, पक्षे जनै रनाटोकिता सती रमते स॒ष्यादिक्रीडाः कुरुते । अष््रक्तत्वमेव स्फुट यति-तच्वेति । षरट्िशत्तच्वानि व्यक्तानि । तानि त्चच्रयरूपेणाऽऽत्- गिदयारशिवनामकेन प्रदिलापयति । तदुक्तम--मायान्तमात्मतच्वं विद्यातच्ं सदािवान्तं स्यात्‌ । शक्तिरिव शिवतत्वं तरीयतस्वं समशिरेतेषाम्‌ ॥ इति । 4 तथा शब्दुसर्िमेकपश्चाकन्मातकाख्पां स्वाभिञ्चविद्याङ्टचये प्रविं लापयति । कूटानां करमेणाकथादिहटक्चरूपत्वात्‌। तथा चक्रसुषटि शक्ति वुन्दरूपामिच्छाज्ञानकरियारूपसृक्ष्मशक्तिजये पषिलापयति । एवं व्यक्त- तापरिहारदश्ायामपि चििरूपत्वाञ्िपुरेतिख्यातिमागता । इह यन्थे मूलाधारपीठस्थतरिकोणगा कुलकुण्डटिनी सृक््मखू्पेण सुषुम्णामा- गन्तिः प्रबिदयानाहतमण्डट स्थं र्वि भिच्वा सहस्रारस्थे-.मण्डटं विद्रा- व्याटुलङ्कण्डलिन्या संगता तदुत्थागृतधाराभिराप्यायिता परावृत्य स्वस्थानमायातीत्यप्यथं उत्तरतन्ये वक्ष्यमाणः श्टेषेणोक्तः ॥ १२ ॥१३॥ ॥ १४ ॥ १५ ॥ १६ ॥ इहश्या तिपुरया सहाभेदं प्करृतविदयाया उपदिषशति- वागीश्वरी ज्ञानकक्तिवाग्मवे मोक्षरूपिणी । कामराज कामकला कामरूपा कियास्मिक्रा ॥ १७ ॥ राक्तिबीजे परा शक्तिरेच्छैव रिवरूपिणी । एवं देवी उयक्षरी तु महापुर सुन्दरी ॥ १८ ॥ वागभवकामराजशशक्तेबीजेषु चिषु ज्ञानशक्त्यासिका वागीश्वरी मोक्षप्रदा, सियाशक्त्यात्मिका कामकला कामप्रदा, इच्छाशक्त्यामिका परा शक्तिधमपरदा कमेण तिष्ठति । शिवरूपिणी धर्मप्रदा । एर्वप्रकारिण भीमहात्रिपुरखन्दर्धेव श्रीविद्यारूपेत्यर्थः ॥ १७॥ १८ ॥ १४२ वामकेश्वरतन्ान्तर्गतनित्याषोडरिका्णवः-[४च ° विश्रामः] इदानीं महाज्ञानप्रमावप्रश्चो समाधत्ते पारम्पर्येण विज्ञाता भववन्धषिमो चनी । संस्प्रुता पापहरणी जप्ता मरत्युविनाशिनी 1 १९ ॥ पनित हुःखदौरभाग्यव्याधिदारिश्यघातिनीं । हुता विघ्रौघकशमनी ध्याता सर्वाथसाधिका ॥ २० ॥ दंशं देवीतच्व विषयकं महान्ञानं परमशिषादिस्वगुरुप्यन्ताविच्छि- च्नपारम्पयो पदेशक्रमेण ठन्ध चेदेव मवबन्धं मोचयति । पुस्तकावलोकना- ¦ दिनोपायान्तरेण ठन्धं तु न फलति । प्रव्युतानर्थायेव । पारम्प्यविहीना ये ज्ञानमात्रेण गर्विताः तेषां समयलोपेन विकुर्वन्ति मरीचयः ॥ इव्युत्तरतन्ते वक्ष्यमाणत्वात्‌ । पारम्पर्थणल्युक्त्या विद्याया गुरुमुखा- त्सप्तावेधन्यतमद्‌क्षापुरःसरमेवोपदेशो याह्य इति ध्वनितम्‌ । एव गुरु- मुखाद्िज्ञाय ततः संस्मृता पुनः पुनधिन्तिता पापं हरति । जपपृजाहौ- मध्यानेमरत्युनाक्ञादिफलटप्रदा भवतीत्यर्थः । ज्ञानाणवेऽ्प्युक्तम्‌- एषा वया वरारोहे पारम्पर्यक्कमागता । भववन्धं नाङ््यति स्म्रता पापापहारिणी ५. जप्ता श्ुत्युजये्ञानि ध्याता सर्वा्थसाधिनी 1 दुःखदौ भाग्यदारि्यभयघ्रा पूजिता भवेत्‌ ॥ महाविप्नौघजश्मनी हवनान्नाति संशयः ॥ इति 1 अच्र षिधीयमाना जपहोमादयः स्वतन्त्रा एव । प्रत्येकं कफलान्वयात्‌) पुरश्चयाहोमादयस्तु जपाङ्मिति सिद्धान्तः । तत्रापि समप्रधानववं स्वीक्रुत्य राजसुयादिवित्परस्परसाहित्यमाच्रमङ्कमित्यपि सुवचम्‌ । अन्न प्राज्‌च्टीकाकारा र्विरातेः श्टोकानां व्याख्यामतीव विस्तुत्य यथेच्छमेव स्वातन्डयेण वर्णयन्तोऽत्यपारम्पयपदेन लोपामुद्रार्सतानकामराजसंतान- दिव्यासेद्धमानवोषतद्धेदा्किं बहु विस्तत्य ठिखन्तः स्वोसेक्षितारथं इदुशपरम्परायात इति वदन्ति । तत्सर्वं प्रामाणिकमप्यक्चरस्वारस्यानाक्षा- क क न्तत्वान्मूलानुपयुक्तस्वाद्यन्थमोरवमयाचोपेक्षितमस्मामिः ॥ १९।।२०॥ एदमषटो प्रक्नान्समाधायावरिषएटपश्रवयं. समाधित्सुः शिष्यावधाना- याऽऽह- क क क एतस्याः यणु देवे बीजजितयसाधनय्‌ ! [ स्दन्विभामः प्री मास्कररायोन्नीतसेवुबन्धाख्यव्याख्यानसहितः। १४३ स्पष्टोऽर्थः । तज्ाऽऽ्दौ बाग्भवबीजसाधनं पुरश्चरणमाह-- धवलाभ्बरसवीतो धवलावासमध्यगः ॥ २१ ॥` पजयेद्धवटेः पष्येबह्यचर्यरतो नरः । धवलठेरेव नेवेयेर्दपधिक्षीरोदनादिभिः ॥ २२॥ संकत्पधवदैवांऽपि यथाकामफलप्रदाम्‌ । संपज्य परमेशानि ध्यायेद्रागीश्वरीं पराम्‌ ॥ २३॥ धवलावासः सोधगृहम्‌ । इवुयुपलक्षणं श्चुङ्काकल्पादेः । अत एवोक्तं तन्नान्तरे- शुकाम्बरपरीधानो गन्धकस्तूरिकायुतः । मुक्ताफलटस्फुरद्द्रारभूषणः शुक्खुमास्यधृत्‌ । इति । बह्म चर्यरतः, अष्टविधमेथुनत्यागी । क्षीरोदनादिभिरिस्यादिपदेन धृत- गोटकनारिकेलोदकादिपरियहः ! धवटपदाभसंय्रहासमथस्य व्वाह- संकस्येति । यथोपपन्नानेव पदार्थान्धवटत्वेन विभावयेदित्य्थः । ध्यायेदिति ! ध्यायञ्जपेदित्यर्थः) अचर प्राश्चः-द्विभुजा श्वेतवर्णा बाला- रूपा पुस्तकाक्षमालाधारिणी ध्येयेत्याहुः । तदिदं स्वकपोठकल्पितं तन्बान्तरानवटोकनक्रतमित्युपेक्ष्यम्‌ । तथाच ज्ञानाण्वे- वागभवाख्यां जपेद्विद्यां वागीशीं सस्मरन्बुधः । कर्पूरघवलठां श्युभ्रपुष्पाभरणभूषिताम्‌ ॥ अत्यन्तश्चुभ्रवसनां वज्रम किकभूषणाम्‌ मुक्ताफएलामटमणिजपमालालसक्राम्‌ ॥ पुस्तकं वरदानं च दधतीममयप्रदाय्‌ । एवं ध्यायेन्महेशानि सर्व विद्याधिपो भवेत्‌ ॥ इति । जपसंख्या तु विशेषादर्शनादक्षरलक्षन्यायेनेकलक्षरूपा यावद्धि पदन मिर्णेया ॥ २१ ॥ २२२३२ ॥ एवं सिद्धमन््स्य काम्यपयोगमाह- पीजखूपायु्टसन्तीं ततोऽनङ्पदावापे । बह्ययरन्थि विनिर्भिद्य जिह्मे दी परूपिर्णमर ॥ २४ ॥ ततो मन्नरसिद्ध्यत्तरं वाग्भववीजाभिन्नां इण्डटिनीरूपां वागी. भ्वरीं बह्यय्रन्थि मलाधारचकोपरि विद्यमानं यन्थि विनिाभिद्य, अन- १४४ वामकेश्वरतन्तान्तगेतनित्यार्पोडरिकाणवः- [श्च गविश्रामः]| रो ऽशरीरः कामेशात्मा परशिवस्तस्य पदं बह्मरन्धं तदवध्युहटसन्ती- मूर्ध्वं यान्ती ततोऽयतं संघाध्य जिह्वाये ज्योतीरूपतया स्थितां चिन्तये. दित्युचरश्टोकस्थेनान्वयः । यद्यपि ज्ञानाणवे- मूलादिव्ह्यरन्धान्तं स्रवत्पीयूषवषिणीम्‌ । तस्माज्ज्योतिमंयीं ध्यायेजिहायेऽगतधारिणीम्‌ ॥ पाषाणेन समो वाऽपि मूखों जीवसमो मवेत्‌ । इत्यत्र प्रकृततन्त्े वा द्खुण्डङलिनी न भूयते तथाऽपि मूले बह्मयभ्थि- विमेदनाष्टिङ्गात्तन््ान्तरेऽषुतस्ावोक्त्या च साऽनुमीयते । बह्ममान्थिपवं बह्मरन्धपरमिति तु केचित्‌ । प्राञ्चस्तु पुरश्चवरणकाम्यप्रयोगयोरसंसर्गायहा- विवि सवमेकप्रयोगत्वेन व्याचक्षते 1 तत्तश्नान्तरानाक् नादुपेक्ष्यम्‌ ॥ २४॥ अथ नवभिः श्टोकिरस्य प्रयोगस्य फलं वर्णयति- चिन्तयेन्नष्टहृदयो याम्यो मूर्खोऽतिपातकी । राठोऽपि यः पदं स्पष्टमक्षरं वक्तुमक्षमः ॥ २५ ॥ जडो मूकोऽतिदुर्भेधा गतप्रज्ञो विनष्टधीः । सोऽपि संजायते वाग्मी वाचस्पतिरिवापरः ॥ २६ ॥ नष्टं कटु षितं हृदयं चित्तं यस्य सः । त्यक्तधेर्थं इत्यन्ये । याम्यो नागरिकचातुयेहीनः । अतिपातकी पातककरृतप्रतिवन्धवान्‌ । जडः, अलसः । अतिदुमेधा इुःसाधतरधारणः । गतपज्ञः प्रतिमाञुन्यः । विन- हीरभ्रान्तवबुद्धिरप्यपरो बाचस्पतिरिव वाग्मी सम्यभ्जायते ॥ २५।॥२६॥ सत्पण्डितघटायोपजेताऽप्रतिहतप्रभः । , सत्तकपद्वास्यार्थशब्दाठंकारसारवित्‌ ॥ २५७ ॥ वाताहतसयुद्रोर्भिमालातुल्येरुपन्यसेत्‌ । घकुमारतरस्फारवृत्ताटं कारपरवंकम्‌ ॥ २८ ॥ पदगुम्फेमंहाकाव्यकर्ता देवेशि जायते । सत्पण्डितानां पणण्डितोत्तमदिग्गजानां घटा समूहस्तस्याऽऽटोपो मर्व~ स्तस्य जता हता । स्वयमप्रतिहताऽङ्ण्ठिताऽम्डाना वा प्रमा प्रतिभा मुखश्रीवां यस्य सः ! शाखं चतुर्विधं पद्शाखं पदाथंशाखं काक्या वाक्याथंशाखं चेति 1 अन्येषां शाल्ञाणामिहैवान्तर्भाद इति वु वृत्तच- न्द्रोदयादौो विवेचितमस्माभिः 1 तेषामिह पदवाक्यार्थपडेन यहम्‌ । तेषं सत्तकत्वं विशेषणम्‌ । वेदाविरद्धाबाधितयुक्तेमन्तीति तदृरथंः । [रदगविभ्रामःभीभास्कररायोद्गीतसेतुयन्धास्यभ्याख्यानसहितः। १४५ अथत्रा पदवाक्यपदेनैव तेषां परामर्शः । अर्थश्चब्द्‌ उत्तरचान्वयी, अर्था. टंकाररब्दाठंकाराषिति ! एतेषां सार निष्कषं वेत्तीति तथा । सत्पदं तकादिषटरके केचिदन्वियन्ति । तत्पक्षे पदवाक्यातिरेकेण शब्दः कीहश्च इति प्रश्ने ध्वन्यात्मकगीतरूप इत्युत्तरं वाच्यम्‌ । वातेति । चण्डवातनि- धतोदधितरङ्गसम्रहतल्यैः शब्दैरुपन्यसेत्‌ । शाखनिर्माणमुक्ता काव्य- निर्माणमप्याह-सुकुमारेति । सोकुमार्यं शब्दगतो गुणविशेषः । वत्तं गुरुलष्वारनुपूर्वीविशेषः-1{अटकारा यमकोपमादयः । पदानां युम्के- थनविरोषैः । महाकाव्यमिति दशानां ख्पकाणामष्टादश्षान्धभ 'प्त्रस्त५॥ संकीोणादीनामप्युपटक्षणम्‌ ॥ २७ ॥ २८ ॥ वेद्वेदाङ्गवेदान्तसिद्धान्तज्ञानपारगः ॥ २९ ॥ ज्योतिःशाख्रेतिहासादिमीमसास्म्तिदाद्यबित्‌ । पुराणरसवादादिगारुडानेकमन्वित्‌ ॥ ३० ॥ पातालक्षाख्विज्ञानभूततन्नार्थतत्व वित्‌ । विविच्रचिच्रकर्मादिशिल्पानेकविचक्षणः ॥ ३१ ॥ महाव्याकरणो वारशब्दसंस्कृतस्वगीः । स्वंभाषारुतक्ञानी समस्तटि पिकर्मक्रत्‌ ॥ ३२ ॥ नानाशाखाथरशिक्षाद्वित्ता भवनविश्रतः । सवंवाड्यवेत्ता च सवज्ञो देवि जायते ॥ २३ ॥ वेदा कग्वेदादयः कर्मकाण्डाः । वेदाङ्गानि च्छन्दःकल्पनिरक्तानि घ्रीणि । अन्येषां प्रथग्यहणात्‌ । वेदान्ता उपनिषदः । सिद्धान्तः पथा- न्नायात्मकं शाखम्‌ । ज्योतिःराखं गगयष्टादशसिद्धान्तरूपम्‌ । इति- हासो भारतादिः । आदिना रामायणवासिष्ठादिकाव्यानि । मीमांसाः पर्वोत्तिरभक्तिभेदेन तिस्रः । स्म्रतयो मन्वादिप्रणीताः । वाक्य वरसचि- क्रतं लौ किकं बा । पुराणानि षटूधिशत्‌ ! रसवादः पारदादिविषयकः । आदिना चरकसुश्रतादि । गारुडमेन्दरजालम्‌ ! पातालशास्च षिलद्वार- परवेद्विषयकम्‌ । विज्रकम चित्रटेखः। आदिना गृहनिमौणादिविष- यकं विभ्वकर्मशाखम्‌ । शिल्पानेकेत्यत्र विरेषणस्य बाहुलकः परमि पातः । महाव्याकरणं महाभाष्यादि । सर्वमाषा महाराष्टाया मागध्या- दययाश्च । रुतानि पञ्युपक्षिभाषाः । समस्तदिपयो यवनान्यादयोऽशादह् छिपयः । न साक्षस्ाणि जेनबौद्ध चार्वाकादीनि । तदर्थं शिक्षादि ९ १४६ वामकेश्वरतन्रान्तगंतनित्याषोडशिकाणवः- [४च °विश्रःमः] अध्यापनोदयाहणादिः पाणिन्यादिशिक्षप्रातिशास्यादिवां । सवै. धाङ्मयानि यावनादीनि । स्व्तथिकालस्ञः ॥ २९ ॥ ३० ॥ ३१ ॥ ॥ ३२ ॥ ३३ ¶ वाग्मवस्ाधनोपसंहारपर्वकं कामराजसाधनं प्रतिजानीते-- एवमेतन्महादेवि वागभवस्य तु साधनम्‌ । ततस्वु शृणु वक्ष्यामि कामराजस्य साधनम्‌ ॥ ३४ \ स्पष्टम्‌ ॥ २४ ॥ तथा कामकलारूपा मदनाङ्ङुरगोचरे । उदयदादित्यधिम्बाभा समुज्ज्वटवपुः परिये ॥ ३५ ॥ स्फुरहीपशिखाकारा षिन्दुधाराप्रवधिणी । अच प्राश्चः साधः स्तभि; श्टाकेरक प्रयोगमाह: । अन्ये तु तथेत्ये- केन पदैनेव वग्मवसाधनधर्मातिदेक्षं बदन्तस्तावतैव कामराजस्ाधनम- ्तप्रायं मन्यमाना इतरांश स््रमेककाम्यप्रयोगपरतरेन. योजयन्ति वस्तु- तस्तु-आदौ सार्धश्टोकेन पुरश्चरणं ततः षड्भिः श्टोकषेः काम्यप्रयोगौ द्रौ वर्ण्येते इति युक्तम्‌ । ज्ञानार्णदेरवाक्यत्वलाभात्‌ । तद्यथा-अथ कामकलास कः साधकः परेन । रक्तां कार भगो रक्तगन्धातुटेपेश्चः रक्तवखावु पः सम्यङ्ूमध्यकामकलाद्भस्ना । रक्तपुष्पेश्च विविधैः कुङ्कुमा दिभिर्चयेन्‌ ॥ मूलादिबिह्यरन्धान्तं स्णरद्ीपस्वरूपिणीम्‌ । वन्धूककुखुमाकारकान्तिभूषणमू्‌ षिताम्‌ ॥ इक्छुवेः।द्ण्डपुष्पषुवरदामयसतकराम्‌ । इति ज्ञानाणंवोक्तः पुरश्चर्याप्रकारः. । स एवेहोच्यते । मद्नाङ्करो गोचरो यच्च तन्मद्नाङ्नुरगोचर कामबीजम्‌ 1 अथवा _ मदनाङ्ङरः कामबीजम्‌ । बीजस्याङ्ङुररूपत्वात्‌ । तद्विषये - कामकलाऽपि तथा वामीश्वरीवत्साधनीया । सा यथा स्ववर्णंसमानवसनाभरणगन्ध- पष्पनैवेयादिभिः साधेता तथ्यमपि स्ववर्णानुगुणैरेव साध्येति. यावत्‌ । ` मद्नमन्दियन्तर्वति्मांसविज्ञेषो मदनाङ्छर . इति प्रादां व्याख्यानममू- . ककत्वादनादुत्यम्‌ । पुरश्चरणे. वनितासूलाधारे रक्तधारावर्धणविम्पव- नाया .अपरस्तुतत्वाच \ तन्त्रान्तरे प्रकृतबीजविषयककाभ्यप्रयोगेऽपि तव्‌- [रचनविभामः्ी मास्कररायोन्नीतसेतुबन्धांख्यव्याख्यान सहितः । १४७ सुकतेश्च 1 परकरतदेव्याश्च को वर्णं इत्याकाङ्क्षायामाह--उद्यदादित्येति । विम्बं पक्रतुण्डीफलम्‌ । ताभ्यां सदृशी । सादृश्यं तु रक्तेश्नेव भिम्बपद्‌- समभिव्याहारात्‌ । तेनोदययदादिव्यबिम्बमित्येकमेवोपमानं मन्यमानानं प्राचामादित्यदीपरिखयोः परस्परविरुद्धत्वादुभय्तुल्यताः कथमित्या- क्षिप्य तत्समाधानार्थं व्यवस्थादिकल्पनमपास्तम्‌ । स्फुरन्त्या मूलादि ब्ह्मरन्धपर्थन्तं व्यात्ताया दीपकलिकाया इवाऽऽकारो यस्याः । अन्त- यगि विभाव्यमानतेजस्तन्तुवदिति यावत्‌ । दिन्धोरमृतस्य धारां प्रवर्ष तीति तथा } अनया भङ्ग्याः तन्वान्तरोक्तभिहैव सूचितमिति, व~ व्यम्‌ #॥ ३५ ॥ 8" ' ` 4 | एवं सिद्धमन्त्रस्य काम्ये विनियोगमाह-- समस्तथुवनामोगकवलीकरतजी दिता ॥ ३६ ॥ महास्वमहिमाक्नान्तिस्वस्थार्हकरतिभूमिका । क्रमेण तु ततोऽनङ्कपर्यन्तं प्रोह्टसन्त्यपि ॥ ६७ ॥ शारीरानङ्गपयन्तमेकेवमुभयास्मिका । समस्तथरुवनेषु लोक्य आभोगो विस्तारः स्वकीयारक्तकान्तिभारः तता । ताद्शध्यानमिति यावत्‌ । तेन कवलीकृतानि स्ववशो कृतानि जीवितानि समस्तप्राणिनां यण सा ! तच्रोपपत्तिमाह-महेति। महत्या स्वमहिमाक्रान्त्या स्वीयमहच्छब्याप्त्या स्वस्थाया यथास्थान्‌स्थिताया अचश्चलाया वाऽहक्ृतेः पराहंताया भूमिकाऽऽधारः । अयं -मावः- पुरश्चरणदशायां मूटादिबदह्यरन्धान्तं यो ध्यातः सावयवो रक्ततेजस्तन्तु- स्तन्महसा सर्वं जगदरुणीकरतं भावयेत्‌ । तेन अलोक्य वकं मवति ४ कुतः । स्वविभुत्वस्य सर्वत्राऽऽक्रान्त्या सवेस्यापि स्वक्षरीरत्वेन सर्व॑त्राः हताबुद्धेरुदयेन स्वशरीरस्येव सवंशरीराणां स्ववकशंवदत्वावर्यंभावात्‌ ४ ध्वस्ताहंकरतीति पाठेऽहं करतिशब्देन तत्तसाणिनामहकारां याह्या नः परा- हंता । अहं स्वतन्नो नान्याधीन इत्यभिमानस्यप्राटितत्वादित्यथैः } .. अयं वेटोक्यवक्षीकएरफलक एकः प्रयोगः । तथाच ज्ञानाण्वै- तदीयकान्तिसिन्दरमरितं भुवनजयम्‌ । _ चिन्तयेत्परमेशामि चैलोक्यं मोहयेत्क्षणात्‌ ॥ राजानो वशमायान्ति पन्नगा राक्षसाः सराः । कन्दं इव देवरे योषितां मानहास्कः ॥ मनसा चिन्तयेयोषिहासीव वडागा भवेत्‌ । इति । १४८ वामकेश्वरतन्त्ान्तर्गतमित्वतयोकशिच्ततचः- [४च °विश्रामः| अच्र तदीयेत्यस्य पूर्वोपक्रान्ततेजस्तस्तुरूपदेवीसंबन्धीत्यथंः । राजान इति भलोकस्य पन्नगा राक्षसा इति पातालस्य सरा इति स्व्मस्योप- लक्षणं सञ्रेटोक््यपद्किवरणम्‌ । कन्दपं इत्यादि चिन्तयेदित्यन्तेन प्रयोगान्तरम्‌ । तस्य एलं योिहित्यादिनोक्तम्‌ । तच चिन्तनीयाथस्य स्पष्टमकथनेऽपि प्रकृततन्ते तव्कथयति--कमेणेति । तुक्ञब्द्‌; पृवंप्रयोग- व्यावृच्यर्थः । ततो मूलाधारमारम्यानङ्पयन्तमशरीरकामेश्वरश्िवपयंन्तं मेण स्वाधिष्ठानादिचकक्रमेण परो हसन्त्यपि प्रकर्षणोध्वं गच्छन्ती पुनरपि बह्यरन्धाच्छरीरानङ्पयंन्तमायान्ती विन्तनीयेति । स्वाभिल- षितायाः खियाः इरीरे मूलाद्रह्यरन्धान्तं तस्माद्पुनमूंलान्तमेवे पुनः पुनयातायातं कुवंता कामकलादेवी चिन्तनीयेति यावत्‌ । अच शरीरा- नङ्पदेन मदनशरीर शरीरवान्मदन इति वा प्रतिपाद्यते । तच योनि- मण्डलमेवेव्येतदुा दिदं चिन्तनं खीशरीर एवेति छभ्यत । एद॑प्रकरि- पीकेव देवी, उभयासिका प्रयोगमेदैन द्विविधा, चिन्सनीयेदि शेषः प्राश्वस्तु--पुरश्चरणं प्रयोगद्रयं च दिविच्याजानाना इमाञ्न्टोकान्प्का- रास्तरेण व्याचक्षते । तद्विस्तरमयादनुपयोगाच न प्रद्हीतम्‌ ।! अस्मदू- क्रोऽथः द्धिषटोऽपि तच्त्रान्तरसंवादादादर्तंव्य इति ॥ ३६ ॥ ३७ ॥ अथ द्ितीयप्रयोगस्य फलमाह त्तो मवति देवेशि सवंशुङ्गारमानिनाम्‌ ॥ ३८ ॥ गगिणां साधको देदि बाधको मदवाधिकः तदहृष्िपथगा नारी सुरी वाऽप्यथवाऽऽसुरी ॥ ३९ ॥ विद्याधरी कश्िनरी वा यक्षी नागाङ्गन्मऽथवा । प्रचण्डतरमूपालकन्यका सिद्धकन्यकां ॥ ४० ॥ ज्वलन्मद्नदुःपरक्ष्यदहनोत्तप्तमानसा । ` किन्न प्रचलितापाङ्ा विमृढा मदुविहिलः? ॥ ४१ ॥ निवेदितात्मस्वेस्क वशगा देवि जायते । कामदीजस्य साधको रागिणां सोन्दर्याद्यमिमानवर्तां बाधको मवति । यतोऽयं मद्नादप्यधिकः सौल्वूर्यादिगुणविशिष्टः, अत एव सुरासुरादिकन्यक्मः स्वां अपि साधकष्य्ानोपनीतमद्नज्वादु;सह दहनातितघ्तमानसाः सत्यः स्वलनेनः ङ्धिन्नवल्ता विमूढहदया मद्व्याः- छटाः सत्यः सवंस्वभ त्मानं च साधका समयं दासीभ्रूय वशे तिष्ठन्ती त्वर्ध; ॥ ३८ २९ ॥४०॥५४१॥. [ स्वन्िभामनुश्री मास्कररायोन्नीतसेतुबन्धाख्यग्यारुयानह्हितः। १४९ प्रयोगान्तरमाह- चलज्लेन्दुसहशी बाठाकंकिरणारुण्णा ॥ ४२.॥. ` चिन्तिता योषितां योनो संक्षोभयति तत्क्षणात्‌ 1. चथ्लोदकान्तःप्रतिबिम्बितारक्तचन्द्रमण्डलवदेषेव देवी साध्याया योनौ चिन्व्येव्यर्थः ॥ ४२॥ प्रयोगान्तरमाह-- सेव सिन्दरर्णामा हदये चिन्तिता सती ॥ ४३ ॥ ` संमोहोन्मादनाविचित्ताकषकरी स्मता । योषिताभित्यनुवर्तते । [तच] हदय इत्यनेनान्वीयते । संमोहोन्मादना" दिष्ट चित्तं यस्यास्तादशीं करत्वा तदाकर्षिकेत्यथः ॥ ४३ ॥ प्रये गान्तरमाह- नियोजिताऽथवा मूः वषेन्ती रक्तबिन्दुभिः॥ ४४ ॥ योषितां मधि शोणितबिन्दरन्वर्षन्ती स्थितेव विन्तिताऽप्याकषंण- करी भवति ५ ४४॥ घारणासप्रयोगेण करोति वश्गं जगत्‌ । उक्तरूपाया देव्या हटढध्यानाभ्यास्ममात्रेणापि विभ्ववश्शीकार इत्यपि परयोगान्तरम्‌ । प्राश्वस्तु--अनेनार्धद्रयेनेकं प्रयोगं व्याचक्षाणः स्वमूधं- न्येव स्थितां रक्तथिन्दुवर्पिणीं दृढं ध्यायेदित्याहुः । तत्तस्या मभि स्मरे- द्वीजमितिज्ञानाणवविरोधादुपेक्ष्यम्‌ । . अथ रहस्यतरं प्रयोगं वक्तु प्रतिजानीते- अथान्यं शण वक्ष्यामि प्रयोगं मुवि दुकंमम्‌ ॥ ४५ ॥ येन विज्ञातमज्रेण साधको र्त ज्ञातमात्रेण किमुतानुशितेनेत्यथः ॥ ४५ ॥ सन्दरी तापिन्यां तु तीयोपनिषद्युक्तं कामकलाचक्रमुपदिशति- कामस्थं काममध्यस्थं कामओदृरपुटीकृतम्‌ ॥ ४६ ॥ कामेन कामयेत्कामं कामं कामेषु निक्षिपेत्‌ । कामेन कामितं करत्वा कामस्थं क्षोमयेद्धुदम्‌ ॥ ४७ ॥ पशकामेन्वरीमन्तने यानि पश्च बीजानि हृष्टेखा कामबीजं वाग्मवं १५० वामकेश्वरतन्त्रान्तर्गतनित्यापोडरिकाणवः- [च °विधामः] चतुर्थबाणः खीबीजं चेति । तेषां कमेण संज्ञा क्षानाणवे बटान्यासप- करणे कथिताः कामो मन्मथः कंदर्पो मकरध्वजो मीनकेतुश्वेति । दक्षि णामूर्तिसंहितायां तु मीनकेतुरिति मकरध्वजस्येव संज्ञान्तरम्‌ । खीबी- जस्य त॒ महाकाम इति संज्ञा! अस्येव तन्त्रान्तरे मोहन इति संज्ञा । एवं स्थिते कामराजवीजसाधनप्रसषरणे पठितस्य कामं मन्मथमध्यस्थं कुयांक्द्प॑वेरमगम्‌ । तद्पुटस्थं मीनकेतुं महाकामे समस्तकम्‌ ॥ इतिसंहितण्छोकस्यायमर्थः--पूर्वपुववीजयुत्तरोत्तरयीजेनाऽ<०वेष्टये- दिति । इदमेव च स्पष्टमुक्तं तन्बरान्तर- कामं प्राणं प्रकुर्वीत मन्मर्थं कारयेत्तयम्‌ । कर्प मन्िरं कृत्वा द्विधाभूतं च पार्वति ॥ मकरध्वज न्यसदेषि षट्‌स्थानेष्वस्य सुवते । मोहनाभ्यन्तरे कृत्वाऽऽवेष्टयेत्तस्य मायया ॥ इति । अस्याथः-आदौ कामं हृदेखाबीजं षिटिख्यः तद्भितो. मन्मथं की कारं छिखेत्‌ । तथा सति कामोऽन्तःस्थितत्वास्राणस्थानीयो मन्मथस्तु बदिष्ठत्वाच्छरीरस्थानीयो भवति । तत्परितो द्विधाभूतं ंदर्षमेम)कारं िसेत्‌ । एकारस्य धिकोणाकारत्वेन तहगुण्ये षटरकोणता फलति । ततश्च मन्मथ गमे संस्थाप्य षटरकोणं दिखेदिति सिध्यति। तदिदं प्राणिनो मन्द्रस्थानीयं भवति । ततोऽस्य षटरकोणेषु मकरध्वज इं(बदर)बीजं षडवारं लिखेत्‌ । तञ्च वचनान्तरात्कोणानां गर्भं एव टेस्यं न बिभि? तदिदं सर्वं मोहनस्य खी मितिबीजस्याभ्यन्तरे कुर्यात्‌ । खीदीजाम्यन्तरेऽ- पीकारीयरेखाद्रयमध्य एव टेख्यमित्यत उक्तं तस्य माययाऽऽवेष्टयेदिति ५ के चिततु-एतद्हिमौययाऽध्युक्टवारं वेष्टयेदिति व्याख्यन्‌ । तच प्रमाणं मृग्यम्‌ । सौमाग्यरत्नाकरकारास्तु-अच पञ्चमकूटाक्चरलेखने तदक्षरव- हिस्थानगं सकठयन्त्ं यथा मवति तथा गुरुमखाद्विज्ञाय समारे- ख्यमिति तु संप्रदायरहस्यमित्याहुः ! तेनैतेषां -पक्षे तकाररेफमध्यावकाश एव मकरध्वजान्तं समस्तयन्नं ठेखूयं मव्रति । ज्ञानाणवे तु विशेषः कामराजकूटसाधन प्रस्तुत्य ,. | एतत्कामकलटाध्यानात्पश्च कामा दरानेने । मोहयन्ति जगत्सवं प्रयोगं शुणु पार्वति ५ . ` [स्वग्वेषाम्‌ः भी भास्कररायोन्नी तसेतुबन्धाख्यग्यास्यानसहितः 1 १५१ पर्वोक्ताः कामा देवेशि ज्ञातव्याः पश्चसंत्तकाः \ ` विवृभ्यांऽभयेन कामेन मन्मथान्तर्मतं रु ॥ कद्पसपुटं कृत्वां कोणगभगतं ततः । मकरष्वजसंज्ञार्णं सर्वमेतद्ररानने ॥ मीनकेतुगतं कुर्यान्मोहयेज्गतीमिमम्‌ 1 ञैटोस्यमोहनो नाम प्रयोगोऽयं प्रकीर्तितः ॥ इति । अच प्राथमिककामबीजेन यो विदभं उक्तः स यद्यपि विदर्भो द्यन्तरः परोक्त इतिलक्षणलस्ितो द्विर्तवपरले कथितस्तथाऽपि प्रकृते ममामुकं वशं कर्वितिवाक्यस्यैव भुवनेभ्वरीगभे टलेखनमिति संप्रदाय इति ध्वनितं रत्नएकरे । तष्ेखने तु यद्यपि चत्वारः पक्षाः पुरश्चरणकौरतुमे परमगुरुच- रणेः ध्रपश्ितास्वथाऽपि पक्षद्रय एव ते पर्यवस्यन्तीति निरूपितं त॒च- मास्करेऽस्मारभेः । एवं च बहुतन््रसंमतेतदययन््रपरव्वेनेव मलस्थो यन्थ- संदृभां योजन्मयः \ यथा, कामेन कामत्योपलक्षितः साधको यं कामं कामनीयं देवदत्तादिकं कामयेद्रशीकतमिच्छेत्तं कामं साध्यं ङ्ामस्थं कुर्यात । पञ्चसु कामेषु प्रथमोपस्थितहृद्धेखागभ उक्ता- स्यतररीत्या लिखे ! ततस्त हृद्ेख.र्णं द्वितीयस्य कामस्य मन्म यवीजस्य मध्वस्थं कुर्यात । अथ तं मन्पथार्ण तुतीयकामयोः कंद्पंयोः षट्कोणतामापज्नयोरुद्रे गभं पुटीकृतं -संपुरितं कुर्यात्‌ । ततस्तस्य कंदुपस्य कामेषु मद्नमन्िरेषु षर्‌ योनिषु चतुर्थं कामं मकरध्वज निक्षिपेत्‌ । ततस्तं षट्कोणं ` कामेन मीनकेतुना पश्चमबीजेन कामितं वेशितं कुर्यात्‌ । घक्चन्दनादीनां हि कामनागर्भेऽवस्थानमेवेच्छा- विषयत्वमतः कामितपदस्व वेशितिमित्यर्थो युज्यते । एवं इत्वा साधकः कामस्थं प्रथमकामान्त्छिखितं साध्यं धुवं निश्वरलमपि क्षोमयेद्रकशये- दिवि \ अच पञ्चानामपि कामानां षिशेषरस॑ज्ञान्तरसच्वेऽपि यः समा न्यसंज्ञयव दुबोधो ष्यवहरः स पुनरस्य यन्त्रस्य क इदं करमा अदा- दितिश्रुतिगम्यताध्वननेन तस्या अर्थविवरणार्थः । इवं साध्यत्वेनाभि- मतं वस्तु कः कस्मा अडद्‌दिति प्रश्षः ।. कामः कामाय, प्रथमकामो द्वितीयकामायादादित्युचरम्‌ । हींबीजे स्थितं साध्यं करीबीजे स्थितं मवतीति यावत्‌ । कामो कता, . अयं कामः स्वयमप्यस्मै दत्तवान्‌ । कामः प्रतिग्रहीता; तदचमिदं तृतीयकामल्िकोणरूपः स्वयमेव स्वस्य १५२ वामकश्वरतच्त्रान्तर्मतनित्याषोडशिका्णवः-~- [४अ शविश्रापः| प्रतिकूलो मूत्वा गृहीतवान्‌ । प्रत्यगयस्य प्रागयत्वमेव प्रातिकूल्यम्‌ । एकोऽप्यकारो द्विधा मूत्वा प्रातिकूल्यं चावलम्न्य षटूकोणो भूत्वा स्वगभ सवमस्थापयदिति यावत्‌ । कामं सयुद्रमाविर । बहुकोणत्वा- त्ृतीयकाम एव समुद्रः । तदन्तः भरविरेति चतुर्थं कामं धरति वक्ष्यमाण- संबो धनपरवंकमुक्तिः । कामेन त्वा प्रतिगृह्णामि कामेतत्ते । हे काम लकार, एतत्ते कृत्यम्‌ । यत्समुद्रमाविश्य तमपि बहुरूपः समुद एवाजा- यथाः । नेव हि कामस्यान्तोऽस्ति न समुद्रस्येति श्रत्यन्तरात्‌ । अत, समृद्रे मय।दाया आवहयकत्वास्वामहं कामेन खींबीजेन प्रतिवधामि! एषा तै काम दक्षिणा, हें काम कामुक साधक, एषा, एतदयन्बेण साधिता ज्रीव्यक्तिर्वा तव दुक्षिणाऽनुकूलाऽस्तितिशरुत्यर्थात्‌ । केविनु-कामं साध्यं कामस्थं मृटाधारस्थं बिभाभ्यं ततः काममध्यस्थं स्वाधिष्ठानस्थं दिमाव्य पश्चात्कामोदरेण भणिपरोद्रेण पुटितं विचिन्त्य तदनु कामेनानाहतेन वै शितं कामयेचिन्तयेत्‌ । ततः कामेषु ` कण्ठवद्नभूमभ्यलटलाटवबह्यरन्धेषु कामं यथेच्छं साध्यं कमेण निक्षित ' विभावयेत्‌ । इति नवसु स्थलेषु साध्यविमावनमेकः प्रयोगः ! प्रयोगान्तरमाह--कामेन कामितमिति । कामेन स्वेच्छयोक्तनवकान्यदमस्थले कामितं चिन्तितं कृत्वा कामस्थं स्वेच्छा विषयं क्षोभयेदित्यथं इत्याहुः \ परे तु कामं ह्वीकारं मूलाधारे बह्मरन्धे च संचिन्त्याधस्थेन ज्वालाभिदह्यमानं साध्यसुपरिस्थेनागुत- धाराभिः प्राव्यमान चिन्तयेद्‌ । एवमेव मन्मथकंदरपाभ्यां प्रत्येकं दद्य- मानं प्राव्यमानं च विन्तयेत्‌ । सोऽयं कामस्थमित्यादिपदन्नयस्याथंः ¦ कामेन कामयेत्कामम्‌ । पूर्वोक्तबीजच्रयेण साध्यसुक्तरीत्या वशयेत्‌ । कामं कामेषु निक्षिपेत्‌। मकरध्वज षडाधारेष्वपि निक्षिप्य दृहनाप्रावने कुर्यात्‌ । मीनकेतुनाऽनाहत एव साध्यं वेष्टितं कृत्वा कामस्थविषयं क्षोभयेदित्यरथं इति वदन्ति। तडुमयं शिष्यप्रतारणमाज्रमिति मनीषिण एव जानन्तु ! अन्ये तु-कामराजक्रटसाधनप्रकरणे पाठालिङ्गादन्यच ` कामपवैः प्रकरतविद्या- द्वितीयकूटमेव याह्यभिव्याहुः । तवर्वोपदृरितस्पष्टतरक्ञानार्णववचनषि- रोधादनादेयम्‌ । शरुतिविरोधोऽपि यथा-अथातः कामकलाचक्रं व्याख्या- स्पामो ही क्कीं ९ ब्ल खीं एते एश्च कामाः सर्वचक्रं व्याप्य वतन्ते मध्यम कामं सर्वावसाने संपुरीक्गत्य बूलंकारिण व्यातं संपुटषटरचक्रं कृत्वाऽऽदि. मद्येन मध्यवर्तिनं साध्यं बद्ध्वा भूर्जे यजति तकरं यो वेत्ति स सक- रटोकं कषति स -सर्वविषं स्तम्भयति नीटीयुतं च शचरून्मारयति गर्ति स्तम्मयति. छाक्चायुतं कृत्वा सकटलोकं वी. करोतीति 1 ततश्च मूले [ -व्वभ्रामःभरी मास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः। १५९ स्षोमयेदिति पदमाकषणादिफलोपटकश्चषणं व्याख्येयम्‌ ॥ ४६ ॥ ४७ ॥ कामराजबीजसाधनोपसंहारपूर्वकं शक्तिवीजसाधनं प्रतिजानीते-- स्तद्धि देवदेवे कामराजस्य साधनम्‌ । प्रवक्ष्यामि समासेन राक्तिबीजस्य साधनम्‌ ॥ ४८ ॥ स्पष्टम्‌ ॥ ४८ ॥ वागभवादिसाधन इव शक्तिसाधने दूपादिकतविशेषामावान्भन्ध- साधनसामान्यप्रकार एवास्याः साधने प्रकार इत्यभिप्रेत्य पुरश्चरणे ध्येयदेव्या इच्छाङक्तेः स्वूपनिष्कषमात्रमाह- दाक्तिबीजस्वरूपा तु सषा संहरते यदा । विपुरख॒न्दरी सर्व॑ जगत्मृष्ठा परिपाल्य संहारोन्मुखी यदा भवति तदा तादहशसं जिहीर्षा प्रवृत्तिनिमित्तीकरुत्य क्षक्तिबीजपद्वाच्यतां सेवं पतिपद्यत इत्यर्थः । पुरश्चरणकालेऽस्या ध्यानमुक्त ज्ञानाणवे- | सृ्टिसंहारपयंन्तं शरीरे चिन्तयेत्पराम्‌ । स्रवत्पीयूषधाराभिर्वभन्तीं विपहारिणीम्‌ ॥ हेमपरभाम।(समानां रिद्युचिकरसुप्रमाम्‌ । स्फुरचन्द्रकटापूर्णं कलशं वरदाभये ॥ ज्ञानमुद्रां च दधतीं साक्षादमृतरूपिणीम्‌ } इति । अचर तन्त्रे कूटजयेऽपि ध्यानानुक्तिरुक्तध्यानमाचेण निर्वाहं ध्वनयति । एवं पुरश्चरणयुक्त्वा सिद्धमन्त्रस्य क्राम्यप्रयोगमाह- सष्टिसेहारपयंन्तं शरीरे परिचिन्तयेत्‌ ॥ ४५ ॥ कुलपद्यादकुटपद्यपर्यन्तं कुण्डलिन्याः प्रवाणं सृष्टिः । अकुठपद्मा. रे ,खपद्मपर्यन्तं परावर्तनं संहारः । तयोरवधि स्वश्षरीरे चिन्तयेत्‌॥४९॥ एतस्य फलमाह निभिः- | ततो मवति दैवेशि वैनतेय इवापरः । नागानां दहोनदिव जंडीकरणकारकः ॥ ५८ ४ देहिनामभ्रुतासारधीरधाराधरोपमः । स्थिरफरचिमशङ्ादिविषोपविषनाशनः \॥ ५१ ॥ दुटव्याधिग्रहानीकडाकिनीरूपिकामणैः ! भूतपेतपिदाचायैशिनेज इच दैदयरे ॥ ५२ ॥ जङ्मविषवत्स्थावरादीन्यपि हरतीर्याह- स्थिरेति । स्थिरं काको- छादि, करृतिमं द्रुव्ययोगोद्ध्वं, शङ्का मेद्‌ मक्षितमिति भ्रमः । ठस्याप्यु- १. श्शाचौवैन्नि" 1 [४] 3, १५४ वामक्षेश्वरतन्बान्तर्गतनित्याषौडश्िकाणंवः-[४च गविश्नमः] पद्वकारित्वादहिषतम्‌ । नागादिषिषाणि महाविषाणि, कृम्यन्तरमवा- न्युपविषाणि । भिनेच इवेति तु परिकराङ्ङुराटंकारेण प्रलयकाढाभि- साहित्याभिपरायगर्भ सत्तक्नाशकत्व- ध्वनयति । सुगममन्यत्‌ ॥ ५० ॥ ॥ ५१ ॥ ५२॥ अथ कुटत्रयसाध्यं प्रयोगमाह अथवा येन विधेयं परिपणां विचिन्त्यते । जन्ममण्डलहूत्पञ्चमुखमण्डलमध्यगा ॥ ५३ ॥ केवठैव महेशानि पद्मरागसमप्रभा । तस्याष्टगुणभैभ्वर्यमिरत्सिप्रवतंते ॥ ५४ ॥ कुट्रयस्य प्रातिस्िकसाधनोत्तरं क्रियमाणाः पूर्वोक्ताः प्रयोगा एकेककूटेनेव भवन्ति । अयं तु प्रयोगख्याणां कूटानां मेलनेन भवति । अत एव चेकेकङटस्योक्तरीत्या प्रत्येकं कृतपुरश्वरणच्रयस्यैवाधाधिकषारः । न पुनः संपूर्णविद्यापुरश्चरणोत्तरमेवाच्ाधिकार इति भ्रमितव्यम्‌ । तथाल उत्तरपटल एव तत्पुरश्चरणस्य कथनीयतापत्तेः 1 अत एवा्राथ- वेत्युक्तिः केवठेवेत्युक्तेश्च संगच्छते । परिपूर्णा विधेत्युक्तिस्तु कूट्रयस- मुच्ये सत्यर्थात्परिपर्भेव भवतीत्याशयेनेति ज्ञेयम्‌ । अत एवार्णवेऽथ विकटा संपूर्णैत्यत्र जिकूटेति. विशेषणमुक्तार्थयोतक सत्सार्थकम्‌ । एतेन पश्चमपटले वकु योग्योऽपि प्रसङ्नत्स्वतन््रखाचेहैव परशिवेनोक्त - हृति समाधानमपास्तम्‌ ! अथवेति 1 प्रत्येकं कूटत्रयं साध्पितवता प्रत्येक वोक्तरीत्या कूटानि कामनायां बिनियोजनीयानि वक्ष्षमाणरीत्य समुचिव्येव वा दिनिथोज्यानीच्य्थः । परिपूर्णा परस्परसमुदितकूटञजया। जन्ममण्डठं मूलाधारपद्मम्‌ । हृत्पञ्चमनाहतपद्यम्‌ । अुखमण्डटमध्य- माज्ञापश्चप्र । एतानि जीणि स्थानानि गच्छतीति तथा । भिषु स्थलेषु क्रमेण चीणि कूटानि पश्चरागप्रमाण्येव चिन्तनीयानीत्पर्थः । पर तु पूर्व कूटसाधनानन्तरं स्म(स्व)स्थना(छा)वधि स्पष्टं चिन्तनीयम्‌ । ततीयं त बह्मरन्धावधि । अत एव ज्ञानाणंवे प्रस्येशकूटभुसये तरकूटसाधनानन्तरं स्मर्यते- अथ चिकूटा संपणौ महाचिपुरसुन्द्री । चिन्तिता साधकस्याऽऽश्रु तरैरोक्यवराकारिणी ॥ १७, न्ते । नाभिमः। [र्वण्विघ्रामःीमास्कररायोन्नीतसेतुबन्धा व्यन्वाख्यानसहितः। १५५ क्रमेण नाभिहद्रक्च्रमण्डलस्थाऽरुणप्रमा । पद्मरागमणिस्वच्छा चिन्तनात्सुरवमन्दिति ॥ तस्याष्टगुणमैश्व्यं सौमाग्यं च प्रजायते ॥ इति । अन नाभिमण्डठे वारभवचिन्तनोक्तिरुक्तरीत्या सूलाधारविन्तनौ क्त्या न विरुध्यते 1 इदं च कञुविमशिन्यनुसारेणोक्तम्‌ । अर्थरत्नावल्यां तु मूलेऽपि नाभिमण्डठेत्येव पाठ आदृतः । केवेकेति पूर्णविद्या पुरश्चरणं वक्ष्यमाणं विनैवेत्यर्थः। अष्टगुणमणिमादिविशिवान्तमर । ये तु कूटत्रयस्य चिन्तने रूपमेदमाहुस्ते तन्त्ान्तरापिरोधेऽपि परक्रृतप्रयोगे तथात्वे माना- मावा दुपक्ष्याः ॥ ५३ ॥ ५४ ॥ अथ चिक्टाबीजामि प्रत्येकं साधितक्तामतिरठमसाध्यानि कति्षि- त्फलानि पञ्चभिराह- मनसा संस्मरत्यस्या यदि नामापि साधकः । तवेव मातृकाचक्रे विदितो मवति भिये ॥ ५५ ॥ यदैव जपते विद्यां महाधिपुरसुन्दरीम्‌ । तदैव मातुचकान्ञा संक्रामत्यस्य विग्रहे ॥ ५६ ॥ सर्वासां स्व॑संस्थानां योगिनीनां मवेसियः । न्न्रवत्वरभशामि ध्यानादेव हि साधकः ॥ ५७ ॥ यश तु परमेशानि परिपूर्णां प्रपुजयेत्‌ । प्रयच्छन्ति तदेवास्य खेचरी सिद्धिमुत्तमाम्‌ ॥ ५८ ५ चतुःषशियंतः कोस्यो योगिनीनां महौजसाम्‌ 1 चक्रमेतत्समाभित्य संस्थिता वीरवन्दिते ॥ ५९ ॥! च न्तञ्नान्नो मानसस्मरणमासेण मातुकाचक्रसारस्वतसमृहविषये षि- दितो ज्ञानवान्‌ । अथवा मातृणां मण्डले प्रसिद्धं इत्यथः । अस्या जपमात्रेण मातृणामाज्ञा साधके संक्रामति । आज्ञा कठेति केचित्‌ । मन्नसिद्धिरित्यन्ये । मातणामाज्ञा यथा लोकेष्वप्रतिहता तथाऽस्यापी- त्यपरे । वस्तुतस्तु-क्नार्णवे दीक्षाप्रसरणे- दृष्टयाऽवलोकयेत्तं वु हषयाः हष प्रमेटयेत्‌ । 4 -1 7बेन्चि आज्ञासंकमण -.वत्याबंन्िश्चटता मवेत्‌ ॥ इत्यनोक्तमाक्तासंकछमणनामकं यद्धरोः कृत्यं तन्मातर एव स्वयं कुर्वं १क्र ग, "चर्रीसि' | १५६ वामकेभ्वरतन्त्रान्त्गतनिस्याषोडरिकार्णवः-[ ४ विश्रामः] + „9 ध ॥ + न्तीत्यर्थः । भ्रीगुरुः शिष्यहषयन्तः स्वहष्टया पश्यन्योगमहिभ्ना स्वतनोः सकाश्चात्स्वचेतन्यं स्वनेचद्रारा बहिर्भिष्काश्य रिष्यनेवद्रारा तचैतन्य- रूपः स्वयं शिष्यस्य मनो वेधयेत्‌ । तदिदिमाज्ञासंकमणं गुरुमुखेकवेद्यं रहस्यम्‌ । अस्या ध्यानमाच्रात्सर्वाषां यो गिनीनामसमिन्पुत्रवात्सल्यं मवति । स्वसंस्थानं भूजलाकाशपातालादिनिवासिनीनाम्‌ । अस्या- श्वक्रपुजनमा्रेण खेचरीतिद्धिः । परिपूर्णा प्रपूजयेदित्यनेन तद्तिमायाः पजा मा प्रसाङ्क्षीदत आह-चतुःषशिरिति । एकैकमिति रोषः \ अलोक्यमोहनादिस्वानन्दमयन्त चः नवके प्रतिचक्रं चतुःषष्टिः कोस्यो योगिन्यः सन्तीत्यर्थस्य तन््रराजे स्पष्टत्वात्‌ ॥५५।॥५६।५०५॥५<८॥५९॥ ददशस्येव परयोगान्तरमाह-- आदौ संबन्धिनि पदे मध्ये बीजाषटकं वहिः । करटा ध्यात्वाऽङ्गनारङ्क.जायतेऽनङ्कवस्ियः ॥ ६० ॥ अचर यद्यप्यादिमध्यान्तेषु व्यवस्थया किविदहिधीयत इति बाक्य- च्छायया मासते तथाऽपि वरद्धेरन्यथा व्याख्यातम । आदौ संबन्धिनि पदे पथमनिष्पन्ने चक्रो नक्योनिचक्र इति यावत्‌ । भरीचक्तटेदधनावर्रे तावत एवाऽऽदो निष्पन्नत्वात्‌ । मध्ये बिन्दुस्थाने । कटां कामकला । बहिरष्टयोनिषु बीजा्टकं वशिन्यादिर्बाजा्टकं चेत्येवमङ्कनाया रङ्गे यीनिमभ्ये विचिन्त्य स्वयं तस्या अनङ्कवस्ियो मवतीव्यर्थः । ज्ञाना- पवि स्वञ्ैव श्टोके कामराज इवापरं इति चतुर्थश्चरणः पठचचत इत्येव विशेषः। अत्र भिन्दुचिन्तनं नास्ति) कामकटया तस्यापोदितत्वात्‌॥६ ०१ _ एवं कण्ठरवेणोक्तानेकादश् प्रश्रान्समाधाय चकारेण क्तोडी --तान- न्यान्पश्नान्समाधत्ते- करदुदध्यादिविद्यानामेक्षिकं परमेश्वरि । दद्रयामटतन्छे तु कर्म प्रोक्तं मया पुरा॥ ६१ पूरवेमस्मिन्नेव तच उद्धूतानामपि करश्युदध्यादिविद्यानां पुरशरणंः काम्यकमाणे च नात कथनीयामि । अस्य तन्धस्य पधानविद्याथंमेव भव॒त्तेः। अन्यासासुद्धारमान्नं तावश्यकं ताश्चामिहाङ्कत्वेन विनियोगात्‌ सुद्धश्रामटतच््रस्य तु बहुदेवताविष्यकत्वाचच्रैवैतासां विदाना साध- नादिकं कमे मया प्रत्येकं पुरेव कथितं ताव्न्भात्रोपासकैस्तदेव तन्तं द्रव्यमिति मावः । एकैकपदं प्रत्येकार्थक्तम्‌ । शट्रयामलोक्तस्तासां [स्वन्विभामः]भरीमास्कररायौन्नीतततुबन्धाख्यव्याख्यानसदहितः । १५७ साधनप्रकारः सन्दुयुंपास्ताषनुग्लुघ्ल्यादिृत्प्क भिरपि नेह परवृरितः॥ ६१॥ अथ शिवशक्त्योरायुधबीजान्युहिधीर्स्तव्यमावं वर्णयति- मावुनेर्मदनो मूत्वा पाश्ाङ्कशधनुःररः । ्षोभयेत्स्वर्गभूर्लोकपाताटतटयोषितः ॥ ६२ ॥ तथेव शाक्तेदेवेशि बिपुरीक्रतविग्रहः । साधयेस्सिद्धमन्धवदेव विद्याधरानपि ॥ ६३ ॥ मदनः शिवकामेश्वरः । तत्संबन्धिभिमादनैः । शक्तिखिपुरसुन्दरी तत्संबन्धिमिः शक्तैः । रौवायुधमन्बसाधनास्नियो वर्या मवन्ति । शाक्तायुधमन्नसाधनाव्पुरुषा इति भावः ॥ ६२ ॥ ६३ ॥ तच शाक्ता महावञ्जपरस्तारे जनिताः शराः । मादनास्त्वादिपरतः सवांधस्तान्नियोजिताः ॥ ६४ ॥ म-वज्परस्तारनामा तन््रविरशेषः । तर्सिमस्तन्ते, सर्वाधस्तात्सवंम- न््रोद्धारान्ते, आदिपरतः शाक्ता माद्नाश्च शरा जनिताः । आदौ शक्तिबाणवीजान्युदधृत्य पश्चाच्छिवबाणबीजान्युद्धतानीत्यथं इति प्राश्चो व्याचक्षते । वस्तुतस्तु-प्रक्कततन्व आदिचतुःशतीतः पराया चतुःशती तस्यां सवांन्ते शाक्ताः शरा उद्धता इत्यथः 1 उरत्छत्नश्=. उद््ररिष्यन्त इति यावत्‌ । मादनास्तु तन््रान्तर उद्धृतास्ततैव वरष्टव्या इति व्याख्यातुं युक्तम्‌ । उत्तरतन्वान्ते राक्तिबाणवीजानामुद्धारवक्ष- नात्‌ । तन्वान्तरे वदुद्धारो यथा- , थान्तद्यं समालिख्य वहिसंस्थं कमेण तु । भुखवृत्तेन नेत्रेण बिन्दुनोपरिमूषितम्‌ ॥ बाणद्रयमिदं पोक्तं भाद्नं भूमिसंस्थितम्‌ । चतुर्थस्वरबिन्द्राठ्यं नादरूपं वरानने । फान्तं शक्रेण संयुक्तं वामकर्णविभूषितम्‌ ॥ बिन्दुनादसमायुक्तं सर्गवांश्नन्द्रमाः पिये । पश्च बाणानिमान्विद्धि नामानि शुणु पावंति । क्षोभणो द्वावणो दैवि तथाऽकर्षणसं्ञकः । वरयोन्मादौ क्रमेणैव नामानि परमेश्वरि ॥ इति । अस्यार्थः-थान्तो दकारस्तहूयं वहविसंस्थं रेफारूढं कृत्वा तथोराधं मुखवृत्तेनाऽऽकारेण द्वितीयं तु नेत्रेण वामनेतेण दीर्धकारेण र) ज॑भित्ना १५८ वामक्ेश्वरतन्त्रान्तर्भतनित्याषोडशिकार्णवः- [च °विध्रामः] सथिन्दुकौ कुर्यत्‌ । द्रां द्रीमिति सिद्धं बीजद्वयम्‌ । मादनं ककारो भूमिसंस्थितं ठटकाराशूढं तुर्यस्वरबिन्दुन दयुतं क्रीम्‌ । फान्तं बकारः । शक्रेण टकारेण बामकर्णेन षष्ठस्वरेण षिन्दुनादाभ्यां च युक्तं बलम्‌ । खन्दरमाः सकारः सवान्विसगंसहितः सः । एवं पश्च बीजानि ॥ ६४ ॥ शिवशक्त्योः पाशबीजे उद्धरति- आद्न्तमो महापाशः पौरुषेयः परकीर्तेतः । रुदरदाक्तेः ुण्डलाख्या माया खीपाश उच्यते ॥ ६५ ॥ आदि्मात॒काप्रथमोऽकारस्तस्यान्तग आकारः पोरुषेथः पुरुषसंबन्धी महापाश्ञः । बिन्दुयोगप्रािस्तु पएरवमेवोक्ता न विस्मर्तश्या । रुद्रः शिव एव शक्तिः सामर्थ्यं यस्य स हकार इति केचित्‌ रुद शक्तिर्यस्य वर्णस्य स सुदरवाचको हकार इति युक्तम्‌ । द्युण्डलबान्द्युण्डलः । मत्वर्थीयोऽ च्प्रत्ययः । तेन कुण्डली सर्पं इत्यर्थः । तस्याख्या यस्य ताको युजगेशो मुजगेक्ो रेफः । भीकण्ठादिन्यासे हि रेफस्थाने भुजगेशो न्यस्यते । तेन कण्डलाख्यरब्देन रेफो गद्यते । माया, हकारः तेन मुबनेश्वरीबीजमेव खीपाश्च इत्यर्थं इति पञ्चः । वस्तुतस्तु-माया- पदमेव संपू्णबीजस्य लाभसंभवाचनेयं ुचृशियुंक्ता ! ङण्डलास्येतिखी लिङ्गानुपपत्तिश्च स्यात्‌ । अतो शुद्रस्येवापरा शक्तिः कुण्डलि नीव्युखयते। तद्भिन्नेति मायायाः स्तुतिः । अथवा कुण्डलं दूरीकरणम्‌ । संहार इति यावत्‌ । विषमा कुण्डलनामवापिता । तदा बिधिः इुण्डटंनां बिधोर- पीति प्रयोगात्‌ । तेन शिवनिष्ठा संहारास्या शक्तेरित्यथः। हजहरण इति धातोरेव हींबीजमिष्पत्तेरिति ॥ ६५ ॥ चापाङ्कुशावबुद्धरति- तुरीयमरुणावगे द्वितीयमपि पार्वति । पुलीकोदण्डयुगलं कामोऽथिव्यांपकोाऽङ्कुशः ॥ ६६ ॥ वशिन्यायष्टकेऽरुणावर्गस्तवर्भः \ तन्न चतुमक्षरं धं शिवधनुः । दितीयं थं शक्तिधनुः ¦ कामः ककारः । अगरी रेफः .। व्यापकञख्रयोदश- स्वरः -ररादिन्दुश्चेत्यथं इति प्राश्चः । अत्र ष्याएकङब्दस्य चयोदश्ष- स्वरबोधकत्वे कोरो मृग्यः 1 वस्तुतस्तु-प्रणवाधिकारे सवबीजोत्पाद्कं चेति नन्द्नीयमातुकाकोशदरनासणव एवेह सर्वात्पादकत्वाद्यापकशा- देने परामृश्यते । तेन विन्द्र संभदायोऽपि न प्रार्थनीय इति 1 एकमेव [ ग्वशविभ्रामः्रीभास्कररायोन्नी तसेतुबन्धाख्यव्यास्यानस हितः! १५९ चेदमङ्कशबीजं खीपुंसयोरुभयोरपि विरोषानुक्तेरिति प्रामाणिकाः । तेन ष्टस्वर्रयोदश्ञस्वरभेदेना्नापि दैविध्यं वद्न्वियानन्दुनाथः किमूलक इति विचार्यम्‌ ॥ ६६ ॥ अथाऽऽयुधबीजवन्मुद्धाणामपि बीजानि ङतो चोद्धतानीत्याश- दयाऽऽह- मुद्रा याखिपुरायास्तु देवि सिद्ध्यष्टकान्विताः ता एव सवं चक्रेषु पूजाकाले प्रवुरायेत्‌ ॥ ६७ ॥ भिपुरासंबन्धिन्यो या मुद्रास्ताः स्वरूपेणैव सिद्धयष्टकपद्‌ा न पुनम- म््रसाधनादिसापेक्षतया । अतः पूजाकाले प्रतिचक्रं ता एव प्रदशयत्‌ । एव- कारेण मन््रानावश्यकत्वध्वननाद्मन्त्रकमेव प्रदरोयेदित्यर्थः । फेचित्तु- मुद्राप्रदशंनविधिमाचमेतदिति व्याचक्षाणा मन्वराहित्यसाहित्ययोस- दासीन एवायं श्छोक इति मन्यन्ते । परेतु सिद्धयोऽणिमादिद्‌- शकम्‌ । अष्टकं बाद्रम्याद्यष्टकमर्‌ । आमभ्यामन्विता इत्यनेन तत्पूजनोत्तर- काल उच्यते । प्रपूजयेदित्येव तु पाठः । तेन काट्षिशिष्टमुद्रापूजा- विधिरेवायमित्याहूुः । परं तु प्रकृत पटे मन्वसाधनकथनप्रकरणे मुदाद्‌- रानपजनगिध्योरसंगतत्वस्य कः परिहार इति विचार्यम्‌ । सिद्धयष्टका- न्विता इत्यनेन कालपःधनं दिष्टं च । प्रथमपटलान्ते मुद्राप्रदनस्या्टम- पटलान्ते तस्यूजनस्य च कथनास्पुनरुक्तं च ॥ ६७ ॥ ननु करलुदध्यादिविद्यानां साधनादिप्रकारस्तन्त्रान्तर इवेहापि इतां न वण्य॑त इत्यत आह- अतः प्रधानकियियं चिपुरा परमेश्वरी । नेतस्याः सदशी काविद्धिद्या देवेशि विद्यते ॥ ६८ ॥ अत इति निर्धारणषष्ठचास्तसिः । एतत्तन्त्र उद्धूतानामाां विद्यानां मध्य इयं विपरा प्रधानिया । अन्या अङ्गभूताः । तेन प्रधानविदयो- पास्तिप्रकरणेऽङ्गकयोपास्तिकथनस्यासगतत्वापत्तेस्ता इह न वर्णिता इति भावः 1 न केवलमियमास्वेव प्रधाना, अपि तु स्व॑मन्त्रेष्वपीत्याह- नैतस्या इति ॥ ६८ ॥ अत एव हरिस्मरयोरेतदपास्तिक्कतमेव माहिनीरूपधारणकत॑त्वा दे माहात्म्यं ब्ह्माण्डपुराणकाटिक्रापुराणयोः कमेण स्मर्यत इत्याह- एतामेव पुराऽऽराध्य विद्यां जेटोक्यमोहिनीम्‌ । ` चैटोक्यमोहनं खूपमकार्षीद्ध गवान्हरि; ॥ ६९ ॥ १६० वामकेश्तत््छररर्गतनित्याषोडशिकार्णवः- [४च विश्रामः] कामदेवोऽपि देवेशि महाचिपुरखन्दसीम्‌ । समाराध्यामवह्ोके सवंसोमाग्यसुन्दरः ॥ ५७० ॥ एतच्छ्लोकट्रयविषरणपर एव भगवत्पादैः सौन्दर्यलहर्या हरिस्तवा- माराध्य प्रणतजनसौभाग्यजननीमिति श्टोक उक्तः । उक्त व ज्ञानारणवे- एतामाराध्य देवोशे कामः सोभाग्यसुन्द्रः हरिश्च परमेशानि चिपुराराधनास्मिये । जलो क्यमोहनो भूत्वा स्थितिकर्ताऽमवत्सदा । एतत्समाराधनात्तु बह्या सुशिकरोऽभवत्‌ ॥ । चन्द्रसूर्यौ वरारोहे सष्टिसंहारकारकौ ॥ इति ॥६९।॥७०॥ एतस्या विद्याया अत्युत्तमत्वादेवात्युत्तमोऽप्यहमस्या उपासकोऽस्मी. स्याह मयाऽप्येतद्वतस्थेन कियतेऽदयापि सुवते । जप्यं चिसंध्यमेतस्यास्तदेतत्पदसिद्धये ॥ ७१ ॥ विसंध्यं संध्यावन्दनाख्यकर्मच्रयकाठे ! एतद्वतस्थेन प्रत्यक्षपरिहश्य मानक्नानादिनियमयुक्तेन मयाऽपि कर्मपाशशविनिमुक्तेनापि लोकसंग्रहार्थं जप्यं क्रियतेऽतोऽस्येन कर्मपाराबद्धेन लोकेनेहशव्रतग्रहणपवेकं संध्याव- न्वुनाहिकर्माणि जपविश्िष्टानि यावजीवं कतेञ्यानिं । तद्रह्यरखूप यदेत. त्पद्‌ मडभ्भेन्नं स्थानं तस्य सिद्धये प्राप्त्य । अशमिस्तन्त्रेऽयमेव सानसंष्यादिकमविधिः । तदितिकतव्यता तु कल्पसजादयाद्येयुक्तं भराक्र १५७११ इदानीं चक्षराजस्यार्चनभेदान्फलसहितानाह- मध्यप्रपजनाहेषि वाक्पतिजायते नरः तथेवापरकंदपों बाह्यमध्यान्तपूजनात्‌ ॥ ७२ ॥ सर्वेण सव॑दा सवंदेवीयुक्तेन पार्वति । ` साधयेत्वेचरीं सिद्धिमणिमादिगुणान्विताम्‌ ॥ ७३४ इति नित्यषोडशिका्णंवस्य चतुर्थः पटलः । [अ लन्बराजे हि पूजामेद्‌ः पश्चविध उक्तः पूजाविक्ेषान्देवेशि शुणु नित्यः मोदितान्‌ । अशक्तानां तु विस्तारे तथाऽऽपत्मु च शस्यते ॥ [स्ब्विघरमः]भीमास्कररायोन्नीतसेतुबनमपटनन््टय्ः सहितः । १६१ अन्यथाऽनर्थकारि स्थात्छंकोचार्चनमीश्वरि । हेतिभिर्मध्यमायं स्यादह्ितीयं नकयोनिषु ॥ चतुर्क्षारान्मध्यान्ता चतुर्थं परोक्तरूपतः । पश्चमे सवंदुःखा्तिनाक्षनं वाञ्छितपरद्म्‌ 1 तत्मकारं तु देवेशि कुरुकुलाचने गणु ॥ इति पश्चप्रकाराऽ्चा परोक्ता सर्वाथसिद्धिदा१ इति। आयुधादिषिन्द्रन्ता १ वशिन्यादिबिन्द्रन्ता २ चतुर्ह्णारादिषिन्द्रन्ता २ भूगृहादिषिन्द्रन्ता चेति चतुर्विधा पजा । पञ्चमी एना तु ऊुरुडु्टा- पटले वक्ष्यते । सा च भृगहा्टदलनवयोनिपूजारूपा । आस्वेका संप्र णेव । अन्याश्चतदघः संक्षिप्ता: । विस्तुतपूजासमर्थस्य संक्षिप्तार्चैनेन न फलं प्रत्युतानथयिति सपरदायाथः । एवं पति म्रटे विधीयमाने मध्यच- क्राचैनबाह्यमध्याच॑नसवार्चनभेदेन भचैविष्ये मध्यार्चनपदेनाऽऽयुधाचेनं नवयोन्यर्चनं वा प्रतिपाद्यत इति व्याख्यातुं युक्तम्‌ । तेन यदुजुषिमरि- न्यायुक्तं भिकोणनिन्दुगतदेवताचतुषटयमाच्रपूजनमेव मध्यपदेनोच्यत इति तन्मानामावाव्नादेयम्‌ । वस्तुतस्तु षषे पटटे- नवयोन्यात्मकमिदं चिदानन्दघनं महत्‌ 1 ष्वक्र नवात्मकमिदं नव धाभिन्नमन्तरकम्‌ ॥ इतिवचनेन नवयोनिचकरमातचस्येव बेटोक्यमोहनादिसवानन्दमया- न्तचक्रात्मकताया वक्ष्यमाणत्वादिहत्यमध्यपदेन नवथोस्यात्मकं चक्रमेव ग्राह्यम्‌ । एवं बाह्यमध्यार्चनपदेन मन्वञ्ादिचिन्द्रन्तपूजा विवक्षिता भध्यपदेन नवयोनिरूपसेहारचक्रस्य बाह्यपदेन तद्हिःस्थितस्थितिच- क्स्य चोपादातु युक्त्वा । चिकोणे बैन्दवं श्ठिष्टमष्टरेऽघदटाम्बुजम्‌ । दश्ारयोः षोडशारं भूगृहं श्चवनास्के ॥ इति वचनानुगुण्येनास्येव सर्वचक्रत्वेन पर्वं व्यवहतत्वाच । तेन यत्मु- न्द्रीमहोद्यकारेणोक्तं ब्यमध्यगतपदेन टस्थितिचक्रमाचमुच्यत इति, यदपि रत्नावल्यागुक्तं पोडशारायन्तदंशारान्तविहितं चक्र मध्यपदेनो- च्यते षोडरादंलाष्टदटपदयमाच विमिमुक्तं तु बाह्यमध्यगतपदेनोख्यत इति, तदुमयमपि परास्तम्‌ । षडे पटले वक्ष्यमाणस्य चक्रवैविष्यस्याज्ञानेनैवे- इशोक्तः । तस्य पदस्य तावन्मात्रे रूढो स्वेनापि प्माणान्तरस्यालेख- १६२ वामकेश्वरतन्तान्तर्गतनित्याषोडरशिकार्णवः-[१प र विध्रामः] नाच । प्रथमपक्षे प्रधानदेवतापूजानापत्तेश्च । मध्यान्तेत्यत्रान्तपदमव- ध्यर्थकम्‌ । बाह्यान्मध्यपर्यन्तमित्वर्थः । सर्वदेवीयुक्तेन, अणिमादि क्तियुक्तेन । स्पष्टमन्यत्‌ । ज्ञानार्णवेऽपि वेविध्यमेवोक्तम्‌- चक्रं समर्चयेहेवि सकट नियतव्रतः । बाह्यमध्यगतं वाऽपि मध्यं वा चक्रमचेयेत ॥ इति । अच्राऽऽदौ नवाऽऽ्वरणानि मुख्यानि । तद्भावे मन्वस्चादिषडावर- णानि । तदम्रोभे चीण्यावरणानि पूजयेदित्यर्थः । इदं च संश्चिप्तार्चनद्रर्य प्रथमपटलान्त एव संगतमपिं नोक्तम्‌ । तत्रोक्तो हि चक्रसाधनादिष्वपि तदुत्तरं कथ्यमानत्वादुर्चन आवरणविकल्पः प्राप्यते । अतो मुख्यपक्ष एव चक्रसाधनादिषु यथा स्यादित्येवमर्थं तावन्भाचस्थेव त्रोक्तो ` भुश्यार्चनसापेक्षेषु कभसामान्येषु गोणार्चनकथनस्यावसर इत्याक्षयेना- वैवार्चनविभागः करत इति सर्वं शिवम्‌ ॥ ५२. ७३ ॥ इति भरीभास्करोन्नीते नित्याषोडशिकाम्बुधेः । व्याख्याने सेतुबन्धासख्ये बिभ्रामोऽभूचचतुथकः ॥ ४ ॥ भी गुरुचरणारिन्दमिटिन्दोऽहम्‌ ॥ भीः ॥ भथ पञ्चमो विश्रामः । एवं धिसप्तव्या श्टोकेश्चतर्थपटलेन बीजसाधनादिरहस्यजातं प्राते पाद्यावसरप्राप्तं मन्यसाधनादिकं विवक्चुजत्तङथनपूर्वकं वरिष्यमाणपर भ्रमवषतारयति- | भीदेव्युवाच-सवमेतच्वया परोक्त िपुराज्ञानमुत्तमम्‌ । कामतच्वविधिज्ञानं मोक्षतच्वपदाव्पि ॥ ? ॥. इदानीं जपहोमानां विधानं वद्‌ शांकर । येनानु्ितमाचेण मन्दभाग्योऽपि सिध्यति ॥ २॥ कामः पराशेवस्तस्य त्वं वास्तवस्वद्पं तस्य विधिः प्रकारः सोप- `. पात्तिकमिति यावत्‌ । मोक्षात्मकं तच्वं तस्य भावो बह्यभावः । स एव पदं तदवधि । अथवा काम इति िवरगोपलक्षणम्‌ । चतुर्विधपुरुषा्थ- साधनज्ञानमुक्तम्‌ । सांप्रतं जपहोमादिप्रकारं वद्‌ । येन पुरश्चरणेन ैवहीनस्यापि मन्बरसिद्धिर्भवति किमुतान्पेषां वक्तत्यम्‌ ॥ १ ॥.२॥ [परविधामः भरी भास्कररायोन्नीतसेवु्वन्धाख्यव्यास्यानसाहितः 1 १६३ श्रीभेरवउवाच- लणु देवि प्रदक्ष्यामि विपुरामन्वसाधनम्‌ । जपहोमरिधानं च समीहितफटप्रदम्‌ ॥ २ ॥ मन्वसाधने हि द्वावुपायो यावजीवं नियतो जपः पुरश्चरणरूपश्च । एेहिके काम्यप्रयोगे तु पुरश्चरणं विना नाधिकारः । आमुष्मिकमाार्थे पुरश्चरणं बिनाऽपि नित्यजपमाच्रेण निवांह इति स्थितिः ॥ ६ ॥ तत्राऽऽयमाह- चक्रमभ्यच्यं सकलं दिधिवत्परमेभ्वरि । मध्यं वा केवठं देवि बाद्यमध्यगतं चवा ४॥ तवयसस्थितो मन्ी सहस्रं यदि वा जपेत्‌ । वतस्थः परमेशानि ततोऽनन्तफद्दं मवेत्‌ ॥ ५ ॥ निविधचक्रा्चनेषु पूर्वोक्तेषु शक्त्यनुखरेणैक कत्वा प्रत्यहं सहस्रं नियमदिरिष्टो जपेदित्यर्थः । अच श्टोके यदि वेत्युक्तिस्वारस्यादित्थं ए्यास्यातम्‌ । यदि तु वतस्थ इतिपदस्योत्तरश्छोक आरमतेतिपद्स्य च स्वारस्यमवलोक्यते तदा ज्ञाना्णवैकवाक्यत्वाय पुरश्चरणजपारम्भमा- परमिति तु द्वितीयपटलोक्तमास्थेयम्‌ । केचित्तु योनिमुद्रामावध्ययो जपो मन्वदोषनिरासार्थतवेन सक्रत्सह्संख्याक स्तन्त्ेषु विहितो द्यते स तावन्मात्र एवेह पुरश्चरणव्वेन विधीयत इत्याहुः ॥ तद्रहनामस मतं मिमनित्वात्‌ ॥४॥ ५॥ मध्यचक्रमाचपूजनेऽप्यसमथस्याऽऽह- ध्यात्वा वा हृद्रतं चक्रं तजस्थां परमेश्वरीम्‌ । पर्वोक्तध्यानयोगेन संचिन्त्य जपमारभेत्‌ ॥ ६ ॥ पव॑ प्रथमपटल उक्तं ततः पद्मनिमामित्यादिनाऽभिहितम्‌ ॥ ६५ स्वरभेदेन जपभेदानाह- निगदैनोपांश्चुना वा मानसेनापि सुवते । पूवांक्तन्याससयुक्तो मुदासनद्ध विग्रहः ४ ७॥ नितरां गद्यत इति निगदः । उच्ैर्मिगदेनेतिश्रुतिषिहितोचारणेने- स्यथः । उपांद्युना स्वकर्णमा्रगोचरेण, सानेन मनरेवोञ्चा रितिरक्षरेः । ` तदुक्ते ज्ानाणवे- | निगदः परमेशानि स्पष्टवाचा निगद्यते । अव्यक्तस्तु स्फुरदक्च् उपांश्युः परिकीरितः ॥. मानसस्तु वरारोहे वचित्तान्तर्गतदूपवान्‌ ॥ इति । १६४ वामकेशत्तच्टरन्त्भतनित्याषो डशिकार्णवः-[९प °िभामः] एतेषु बिष्रत्तरोत्तरमधिकफटम्‌ 1 उक्तं च- विधियज्ञाजलपो यज्ञो षिशिष्टो दशभिर्गुणैः । उपांशुः स्याच्छतगुणः सहघ्रो मानसः स्मृतः ॥ इति ! जप मानस इतिधात्व्थदुगुण्यादन्त्यो भुख्योऽन्यौ तु गौणादिति वृष्टव्यम्‌ । परवोक्ता न्यासा वरशिन्याद्यः । मदा योनिमुद्रा गुरुमुखेक- वेद्या ॥ ७ ॥ जपोपयोगिनीं मालामाह- मुक्ताफलामङमणिस्फीतवेदर्यसंमवाम्‌ ! पु्रजीवकपद्माक्षरद्राक्षस्करिकोद्धवाम्‌ ॥ ८ ॥ प्रवालपन्रागादिरिक्तचन्दननिर्भिताम्‌ । कुङ्कुमागुरुकपृरमगनामिविमाविताम्‌ ॥ ९॥ अक्षमालां समाहत्य चिपुरीकरृतवियहः । पद्म तगादीत्यादिपदेन माणिक्यहीरकादिपरियहः । कुङमादिनिा विभावनं तु माठासंस्कारोपलक्षणम्‌ । अक्षमालां प्रपूज्याथ चन्दनेन विटेपयेदिति ज्ञानाणवा । एतेषां मणिमेदानां फएलमेदस्याऽऽगमाम्त- देषु कथनेऽपि संयोगपथक्तवार्थत्वं ज्ञेयम्‌ । तथा च ज्ञानारण्वे- अथ भुक्ताफएटमधी सा्राज्यफलटदायिनी । तथा मुक्ताफटमयी तथा स्फरिकर्मिमिता ॥ रुद्राक्षमालिका मोक्षे भवेत्सर्बसमृद्धिदा ! प्रवाठमािका वरये सर्वकायार्थसाधिका ॥ माणिक्यमाला विमला साग्राज्यफलदायिनी । पुत्रजीवकमाला तु लक्ष्मीविद्याप्रदापिनी ॥ पद्माक्षमाटया टक्ष्मीज यते च महद्यक्ञः । रक्त चन्दनम टा तु मोगदा वङ्यदा मवेत्‌ ॥ इत्यादि । अक्षमा यएत्दात्तल दिश्चक्रारान्तमात्ुकामालोच्यते । अक्षमालां समाभ्य मातुक्ावणंरूप्िणीमिति ज्ञानार्णवात्‌ ¦ एतेन मालामणिस- ख्यायां विकर्पस्तत्संस्कारादिजातं च तन्वान्तराद्याद्यमित्यक्तं भवति ४८१५९ | इद नीं नवटक्षजपासकं पुरश्चरगमाह सर्धैः सप्तभिः- लक्षमेकं जयेम महापयेः प्रञुश्यते ॥ १० ॥ [सपण्विघ्रापः भी मास्कररायोन्नी तसेतुबन्धाख्यव्यास्यानसदहितः! १६५ लक्षद्रयेन पापानि सप्तजन्मङकतान्यपि । नारायेच्रिपुरा देवी साधकस्य न संशयः ॥ ११ \ जप्त्वा टश्चच्रयं मन्नी यन्त्रितो मन्वियहः । पातकं नाशयेदाञ्चु यदि जन्मसह्गम्‌ ४ १२॥ जप्त्वा वियां चतुर्टक्चं महाबागीश्वरो भवेत्‌ । पञ्चलक्षाहरिद्रोऽपि साक्षद्वि्रवणो मवेत्‌ ॥ १६३॥ जप्त्वा षड्लक्षमेतस्या महाविद्याधरेश्वरः । जप्त्वैव सत्त टक्षाणि खेचसीमेटको भषेत्‌ \॥ १४॥ अष्टटक्चप्माणं च जप्ता विद्यां महेश्वरि । अणिमाय्यष्टसिद्धीशो जायते देवप्रजितः ॥ १५ ॥ नवटक्षप्रमाणं तु जप्ता निपुरसुन्द्रीम्‌ । विधिवजायते मन्जी रुद्रमूतिखिपरः ॥ १६ ॥ कर्ता हर्ता स्वयं गौरि लोकेऽप्रतिहतपभः । प्रसन्नो मुदितो धीरः स्वच्छन्दगतिरीश्वरः ॥ १७ ॥ यन्तितो यन्वात्मकरशरीरवान्‌ ! अत एव ज्ञानाण्वे- ततो टक्चन्नयं जप्त्वा मन्त्रयन्त्रकलेवर इत्युक्तम्‌ । खेचराणां योगिनीनां मेक एकी- करणसमथंः । नवटक्षजपं कृत्वा रुद्रत्वं प्राप्नोतीति श्रुति व्याचशे-र््र- ` मृतिरिति \ स्वच्छन्द गतिर्भिखिलबह्याण्डष्व प्रतिहतगतिः ॥ १०५ ११ १ १२५ १३॥ १४॥ १५॥ १६॥ १७१ अथ निगदादिषु फठतारतम्यमाह- निगदेन तु यजपतं टक्ष चोपां्युना समम्‌ । मानसेन महेशानि कोरिजाप्यफलं मवेत्‌ ॥ १८ ५ एक उर्पांश्ुजपो निगदलक्षजपेन समः । एको मानसजप उपश्ि- कों रिजपेन तुल्य इत्यर्थः 1 मानसजपेतिकतेव्यता त्वशट्मपटछे मृट एषो- पदेक्ष्यते ॥ १८ ॥ क्षेचरविशेषे जपमाह- य्न कवा कुजविदहेशे लिङ्घं वे पथ्िमायुखम्‌ । स्वयमु बाणलिङ्खः वा इतरद्राऽपे सुवते ॥ १९ ॥ "पीववा गी भीरी ममम १० चख ण. गौरीडो' 1 १६६ वामङेश्वरतन्वान्तमतनित्याषोडशिकार्णवः-[९प ०विश्रामः] तत्र स्थित्वा जपे्क्षं चिपुरीकुत विग्रहः । ततो भवति देवेशि चलोक्यक्षोभकारकः ॥ २० ॥ बह्माण्ड इव पिण्डाण्डेऽपि स्वय॑भ्वादिषिङ्खनन्युत्तरपटले वक्ष्यन्ते । तत्परत्वेनेतदयन्थव्याख्यानं रत्नावटीकारस्य व्यामोह एव । तच स्थित्वे- त्यंश्ञस्वारस्यहानेः 1 इतोऽप्यधिकानां स्थलानामागमान्तरेऽस्मिक्चेव प्रक- रणे कथनस्यानुपपत्तेश्च । तदुक्तमणंवे-- यत्र वा कुघ्रचिद्धागे णिङ्क वे पश्चिमामुखम्‌ । स्वयंभु षाणलिङ्कं वा वृषश्चून्यं जले स्थितप्‌ ॥ पधिमायतमं वाऽ इतरद्राऽपि सुते । दाक्तिक्षेच्ेषु गङ्खायां नद्यां पवेतमस्तके ॥ पविचरे सुस्थले देवि जपेष्टि्ां प्रसच्चधीः । ` तच्च स्थिता जयपेहक्षं साक्षाहैवीस्वरूपकः ॥ ततो भवति विधेयं लोक्यवशकारिणी । इति १९।।२०॥ जपविधिमुपसंहत्य होम विधत्ते- एवं जपं यथाहाक्ति करत्बाऽष्दौ साधकोत्तमः । होभं डर्यादशरिन कुखमेवंह्यवश्चजेः ॥ २१ ॥ अच्च करत्वे तित्वाप्रत्ययेन होमस्य जयपाङ्कव्वं बोध्यते । वाजपेयेनेक्चा बुहस्पतिसवेन यजेतेत्य्र बाजपेयाङ्गताया बृहस्पतिसवे बोधनात्‌ 1 नच होमस्यापि बिप्रनाशादिफलाथत्वान्नाङ्कत्व भिति वाच्यम्‌ । फलश्रव- णस्य ब॒हस्पतिसवेऽपि तुल्यत्वात्‌ । नच पोरोहित्यफलकबृहस्पतिसवोऽ- ङ्भूतात्तस्माद्धिस्च एवेति वाच्यम्‌ । प्रकरतेऽपि तथाकल्पनोपयत्तेः । पकरणान्तरन्यायलभ्यभेद्स्य मासापिहोताद्‌वुत्तरमीमांसकेर्भिरस्त- ,त्वाच्च 1 अत एवाङ्घमन्वेषु फलश्रवणमपि नार्थवाद इति पक्षः कामे- श्वरीवीजोद्धारे प्राक्पतिपादितः \ होमस्यापि प्राधान्यमेव । साहित्य मां त्वङ्कमित्यपि पक्ष उक्त एव । पश्चाङ्क परश्चरणमित्यादिवचनान्य- प्यत्रेव साधकानि ! जपहोमत्पणमार्जनबाद्यणभोजनसखूपपश्चावयवक- मिति तदर्थात्‌ । हृदयमुपांञ्चुयाज इत्यदयवप्रायपाठादुरणंशयुयाजस्य प्राधा- न्यमिति सि्ान्तात्‌ । यथाशल्ति सामथ्यमनतिक्रम्य \ आदौ जपः पश्चाद्भोमः। स च बह्मवक्षजेः इुसुमेः पलाक्षपुष्पेर्जपदरशांशः कार्यं इत्यथः । अत्रेदं विचार्यं परश्चरणजपस्य कियती संख्या यहशांशो [.पर्विमामः]भीमास्कररायोन्नी तसेतुबन्धाख्यभ्याख्यानसहितः । १६७ होम उच्यते, किं प्रथमं विहितः सहस्रजपो मध्ये विहित एकादिनिव“ लक्षान्तजपोऽन्ते विहितो टक्चषजपश्रेति जयमपि मिटित्वैक पुरश्चरणययुते' त्रीण्यपि प्रत्येक परश्वरणानि अथैतेषां मध्यऽन्यतममेकमेव द्वयमेव वा पुरश्चरणमुतैतेभ्योऽन्यदेव पुरश्चरणमिति । तत्र चरमः पक्षः सोमाग्य- रतनाकरेणावलम्बितः 1 तन्मते टक्षचयस्य पुरश्यर्यातात्‌ 1 मध्ये विहि तस्तु एकाद्निवटक्षान्तः । संभूय पञ्च चत्वारेशटक्षपरिमितः काम्यजपं इत्याहुः । नव्यास्तु--एकादिलक्षाणां प्रस्येकं फलवच्वकीतंनं त्ववयव- द्वाराऽवयविनो नवलक्षजपस्य स्तुत्यर्थ, द्रादकश्षकपाटपुरोडाशकिधेरथे- वादेन यदष्टाकपालो भवतीत्यदेर्वैश्वानराधिकरण उपपाद्नात्‌ । नवलक्चप्रजपताऽपि तस्य विद्या न सिभ्यतीत्यादितत्तत्स्तोचचपिधिवाक्य शेषे नवरश्चजपस्य मन्यसिद्धिफटकव्वानवाददर्शनात्‌। अतो नवलक्षजप एव पुरश्चरणमित्याहुः 1 तज्िन्त्यं वेभ्वानरं द्वादशकपालं निवंपेद्पुच्े जात इत्युपक्रम्य यदष्टाकपालो भवतीत्यादिभिरष्टादिद्रादशकपालानां पथकप्थक्पश्च फटान्युङ्तवा यस्मिञ्ात एतामिष्टिं निवेपतीत्युपसंहार- वाक्ये पश्चापि फलानि वैश्वानरे्ेभंवन्तीव्वुक््योपक्रमोपसहाराभ्यामेक- वाक्यताप्रतीतेस्तन्निर्वाहा[योपक्रमोपसंहा [स्योरदरशनेन सवेषां भिन्चवा- क्यत्वोपपत्तेः 1 ततश्वेकलक्षद्धिलक्चादिजपाः सर्वेऽपि भिन्नानि कर्माणि भवन्तु । एतेषु चरमस्य नवटक्षजपस्य सर्वव्यापकत्वेन ततोऽपि प्रकृतस्तो- चाभावे सिद्ध्यमावः किमु तत्र न्यूनजपेः कर्मभिरित्येवंपरतयाऽप्युक्तवा- क्यरोषोपपत्तेः। फिच भिन्लकर्मनवकपक्ष उत्तरतेवं जपं यथाराक्ति करत्वा- ऽऽदौ साधकोत्तम इति यथाशक्तिवचनशरुपपद्यते। सवंस्यैककर्मत्वे तु न तत्स- मश्सं पर तु पञ्च चत्वारिशद्टश्चात्सकभेक कर्मेति वदतामेकवाक्यत्वस्याव- स्यमङ्गीकार्यत्व दैश्वानरन्यायविरोधो नव्यरुद्धावयितुं युज्यत एव 1 कर्म- भेद्पक्चतु न तद्विरोधः । वस्तुतस्तु-कर्मनवकपक्षेऽन्ते पुनलेक्षजपविधानं प्रथमकर्मणा पुनरुक्तं स्यात्‌ अन्ते लक्ष्यस्य विधानमिति रलनाकरादिः व्याख्यानेऽपि तुतीयकमंणा पुनरुक्तिः । अतो मध्ये नवटक्षजपात्मकमे- कमेव पुरश्वरणरूपम्‌ 1 अन्ते स्थठनियमवि शिषटभेकलक्षजपात्मकमेव पुरश्चरणत्वेन विधीयत इति युक्तम्‌ 1 अस्मिन्नपि पक्षे यथारक्तिवचन- स्योपपत्तेए(रे)तद्नुपपच्यैवाऽऽदिमध्यान्तविधिभिरेकं कभैत्युत्ेक्षणं परा- स्तम्‌ । जीण्यपि भिन्नानि पुरश्चरणानीति रत्नावरीपक्षस्तु सहस्रस्य [ण्म 23299 9) १ ख. 'लान्तानां । पुरश्वरणताया निरस्तत्वादेव निरस्तः । अन्त्यो विधिटैक्षत्रयस्येति ` स्वीकारस्तु होक रानन्दनाथादेमहस्साहसमित्युक्तम्‌ । एकलक्षजपः काम्य ति पर्मेऽपि यथाङ्क्तिवचनानुपपत्तिः । एतेन श्रीक्रमसंहितैकवाक्य- त्वमपि ठभ्यत इत्यादिकं तु द्वितीयपरलारम्भ एवोक्त, दक्षिणामूतिसंहि- तायां टश्न्नवजप उक्त इति चेत्‌ । तन्बराज एकर्विरातिठश्चजपोऽप्यक्त एवेति तेन । प्रकृततन्वरीत्या तु दिषिधं पुरश्चरणमनाबाधमेवेति । ज्ञानाणंबोऽप्यस्मदु क्तार्थ एव स्वरस इति तूक्तमेव ॥ २१ ॥ पलाशकमालामे वाह- कुसुम्भकुसुमैवीऽपि विमध्वक्तैर्यथाविधि । ततो मवति विद्येयं महाविप्नौषधातिका ॥ २२ ५ सर्वकामप्रदा देदि भक्तिमुक्तिफएटप्रद्‌ा \ निमधुपदेन क्षीरमध्वाज्यमुच्यते हाकेरामध्वाज्यं वा। इद्‌ च पठाह- पुष्पपष्रेऽप्थन्वेति । यथाविधीत्यनेन होमेतिकर्तव्यताऽन्यतो ग्रा्येति ध्वनितम्‌ । बहुदिनसाध्यजपेषु विन्नानाम।वश्यकत्वात्तत्परिहाराय कया- दित्ख्यया जपं संस्थाप्य ताबदशांशहोमादिकं सम्य पुनरवशिष्ट- जपं समापयेदिति शिष्टसंमतोऽ्थः । सोऽयं महाविद्धघधातिकेत्यनेन भूषितः ॥ २२१ अथ होमोपयुक्तानि इुण्डानि तेषां संयोगपरथक्त्वन्यायेन क्रव्थ- पुरुषार्थोमयरूपतां च दकषयति- योनिकुण्डे मगाकारे व्तुंटे वाऽधचन्द्रके ॥ २३ ॥ नवतिकोणङ्कण्डे वा चतुरभेऽष्टपत्रफे । योनिङण्डे भवेद्रागग्मी भगे चाऽऽकरिरत्तमा ॥ २४ ॥ घतुले तु भवेक्ष्मीर्ंचन्दे चयं भवेत्‌ ¦ नवच्रिकोणङ्ण्डे तु खेचरत्वं प्रजायते ॥ २५॥ चतुरश्रे भवेच्छान्तिटक्ष्मीः पु्िररोगता । पद्याभे सर्वसंपत्तिरविरादेव जायते ॥ २६ ॥ अष्टकोणे तु खुमगे समीहितफलं भवेत्‌ । शातनाभिमजकोरिमिखलायोन्यादिभिः सलक्षणेयुंतं कुण्डभिस्यु- ख्यते 1 तचाटविधम्‌ ! योनिकङण्डादिमेदात्‌ । मगाकारमश्वत्थपत्रा कारं शोनिङकण्डं त्रिकोणमिति तयोर्भेदः । अष्टप्कपदे ककारः कोणनामे. [पपण्विभामः भी मास्कररायोन्नी तसेतुबन्धाख्यन्यास्यानसहितः। १६९ कदेश्षः । तेनाष्टपत्रमष्टकोणं चेति कुण्डद्रयपरम्‌ । उत्तरच्र द्योः पार्थ क्येन फट वि धिदर्शनात्‌ । यन्थान्तर तु पश्चषट्‌सत्ताच्चाणि कुण्डान्यप्यु- पलभ्यन्ते । कोणे मेधावी भवतीति श्रुतिमतुसृत्याऽऽह-वाग्ममीति ¦ आकर्टिराकर्षणप्र्‌ । श्रुतौ तु भगाङ्ख कुण्डं कृत्वाऽथिमाधाय हुत्वा वशी करोतीव्यक्तम्‌ । तेन भगे चाऽऽक्रषशिरिति स्मृतिः श्रत्यन्तरमूटि काऽवसेया । वर्वुढे हृत्वा भियमतुलां प्राप्रोति श्रुति व्याचष्टे--वतुटे विपति । अचन्द्र चयं बवाग्म्मिमाकषंणं लक्ष्मीश्च । पद्माभं चतुष्प- च्रमष्टपत्रं चेति द्विविधं यन्थान्तरे । एतन्नि्माणप्रकारस्तेषामाहुतिसख्या- भेदेन परिमाणमेदः खातनाभ्यादिलक्षणानि च ज्ञनार्णवे हारदाति- लकादौ च व्र्टव्यानि ॥ २२३ ॥ २४ ॥ २५॥ २६ ॥ इदानीं पुरश्चरणाङ्कहोममाभिव्येव गुणकामानाह- म्िकामालठतीजातिपुष्ैराज्यमधुष्ठुतैः ॥ २७ ॥ हते भ॑वति वागीशो मूकोऽपि परमेश्वरि । अज्र पुष्पाणि हुत्वा विजयी भवतीति श्रत पुष्पपदं मष्िकादिचिय- परम्‌ ) पिजयपदं परवादिजयपरभित्यर्थः । महिकादिदमच्रयस्य द्रद्रावगतं साहित्यमुपादेयविरोषत्वाद्विवश्षितम्‌ । ततश्वैकेको होमस्ि- विपृष्पकरणकः । होमसंख्या तु पुरश्चरणजपदशांशसूपेव । निखिटका- म्यद्रव्यविधानान्ते यथाशक्ति जपं करत्वा तदक्ाशेन हाोमयेदितिज्ञानार्ण- वव चनात्‌ । तेन मिष्यद्रव्यस्य किञ्चककोपुम्भान्यतरस्य बाधः ¦ गोदोह- नेनेव चमसस्य काम्यं नित्यस्य बाधकमितिन्यायात्‌ ! यन्ञ॒ नित्यहोमं पुरा क्रत्वा काम्यहोमं समाचरेङ्ित्यणंववचनं तत्त॒ नेवेदययान्तगेतहोमो- तरकाटविधानपरं न पुनर्गित्यद्रव्यकररणकहोमसमुचचायकम्‌ । आज्यमधु प्टृतैरिति तु क्षीरशकरथोर्वधनाय । एवं सति यावदपेक्षितस्य काम्य- व्यस्य यद्यलामस्तदा काम्ये प्रतिनिधयथाज्ञक्त्युपवन्धस्य च षाष्टन्या- यविरुद्धत्वादप्राप्तौ वाचनिकोऽपवादः । तथाच काम्यहोमपरकरणान्ते ज्ञानाणंववचनं- नानाद्रव्येः पएथग्मतेविभितैवां वरानने । यथाकस्त्या तु मिखितेहौमं ङुर्याद्विचक्षणः ॥ इति । एवे च मलिकामाछतीभिश्च तिमध्वक्तैर्वचःपतिरिति संहितायां रव्यद्रयस्यैव यहणमलाभाभिप्रायेणेति ज्ञेयम्‌ । एवमुत्तर ध्टेरट्‌ ॥ ॥ २७ ॥ | । , पि प १७० वामकेश्वरतन्त्रान्तगेतनित्याषोडशिकाणवः-[९१ विश्रामः) करवीरजपापएष्याण्याणज्ययुक्तानि पार्वति ॥ २८ 1. हुत्वाऽऽक्यते मन्त्री स्वभूवाताङयोषितः चन्रं कस्तूरिकाभिभं हुता कुद्कुममीश्वारं ॥ २९ ॥ ततः कंडवधोमाग्योहाक्षसामथ्यवान्भवेत्‌ । अज्रापि जपाकरवीरयोरक्न्यायेन समुचित्य करणत्वम्‌ । हद्रसमा- ` सवलात्‌ । ज्ञानार्णव जपापुस्पैराज्ययुक्तैः करवीरेस्तथाविधैरित्यत्न ्द्रामावेऽपि प्रक्ुततन्छवचनेनोपरषहारात्साहिस्य विवक्षा । अत्र ज्ञापकं क्षीरं मधु च दध्याज्यं प्रथग्घुत्वा वरानन इति वचने प्रथक्पदै । तजापि द्वद्रामाषेनेव पार्थस्पे. सिद्धे पुनः परथशित्युक्तेः कण्ठरवेण . पाथक्यातुक्तो मिभगानुनिति ज्ञापनार्थत्वात्‌ । तेन - संहितायां करवीर. जपापृष्येराञ्याक्तै भंवनन्रय इत्युपपन्नप्‌ । एतेन ज्ञानाणवीयवचने दद्रा मावे सवं्राविरोषेण पथक्साघनत्वमिति तु शंकरानन्दनाथस्य भ्रम एव । तन्वान्तरादिविरोधात । चन्द कथर( करुद्धं केसरम्‌ । पएतदडुमय- मेव काम्यद्व्यम्‌ । कस्तरिका त संस्क्ारिका । कंदपंस्य यामि सौभा. ग्याह्ाससामथ्यानित्रानिति किथहुः । उक्त चं सानाणवे- ` कपूर कुङ्कमं देवि श्रं सुगमदेन हि । हवनाम्मदनो देवि मनच्निजा'दिजितो मवेत्‌ ॥ सौभाग्येन विलासेन सामर््यैनापि सुवते ॥ इति ॥ २८ ॥ २९ ॥ चम्पकं. पाटलादीनि हूत्वा वै भ्िवमाघ्रुयात्‌ ॥३०॥ पारलादीत्यादिपदेन संहितोक्तानां. चाम्पेयङखमानां पारलादिषफ- लानां च परिययहः । चास्पेयस्य चभ्पक्द्धिक्नवात्‌ ¦ ज्ञाना्णवे तु जग- तीस्तम्भनमपि फटभुक्तम्‌ । सुन्दरीपहोदपे तु चम्पकैः भीः पाटलैः स्तम्म इति व्यारयातं तदेतत्तन्य विरीधादनाद्‌यष्‌ ॥ ३० ॥ श्रीखण्डमगुरं चापि फ५२ं पुरसंयुतम्‌ । हुत्वाऽम्रपुरधीणां दवि क्षीमकरो भवेत्‌ ॥ ३१.॥ . पुरो गुग्गुः । स च संस्कारः भीखण्डादिच्रियस्य । ज्ञानार्णव तु. तस्थ प(थक्येन द्रव्यत्वमुक्तम्‌ । एतेषामपि 'पा्थदयेन वा मिटितानां वा साधनत्वम्‌ ।-नानदरव्येरित्युक्तत्र चनात्‌ 1. एकफलार्थत्वेनानेकद्रव्याणा- मकेन विधिना विधानस्थटे सर्वच तस्य प्रवत्तेः 1 .दद्राबगतसाहित्यापः ब्ादकम!~ तदिति सुन्दरीमहोदयकाराशयस्तु तन्वान्तरानवलोकना- ` स्स्वकावतर. स्थषथक्पदस्वारस्य च््ठास््ट्रम्‌ ॥ २१ ॥ १ । विभरामभी मास्कररायोन्नीतसेतुबन्धाख्यग्याख्यानसहितः । २७१ दासोऽपि ठकभते सद्यो लक्षाम्भोरुहहीमतः । दुभेगः सुभगो भूयाह्क्षकदलारहोमतः ५ ३२॥ ` अम्भोरुहं कमले सकण्टकनाटम्र्‌ । कट्रटारं मिष्कण्टकनाटमिति भेदः । अनया लक्चसंख्यया दशांशसंख्या न्यनाऽधिका वा बाध्यते ५३२५ हुत्वा पटे चिमध्वक्ते करत्वा स्मृता महेश्वरीम्‌ । खेचरो यःय देवि गत्वा रात्रौ चतुष्पथे ॥ ३६ ॥ रात्रौ चतुष्पभे गत्वा पडे मांसं तन्वान्तरव्शाच्छागसबन्धि चिम- ध्वक्त करत्वा मन्तरेण महेभ्वरीं स्तवा हूत्वा खे वरो जायत इत्यन्वयः ३३।४ तथा दधिमधुष्षीरभिभाश्चाजान्पहेभ्वारि । हत्वा न बाध्यते रोः काटबृस्युयमादिभिः.॥३४॥ ` अत्र लाजा होमकरणतरऽयन्‌ । दध्यापत्रिवं द्रव्यसस्कारः तेनाऽऽ ज्यस्य वैकल्पिकराकंरायाश्च बाधः । ज्ञानाणंव तु- होमो दधिमधक्षीरलाजाभिवीरवन्दिते । रोगहन्ता काठहन्मा पत्युहन्ता न संशयः इत्यकतत्वाखतर्णामपि द॒व्यत्यमेवेत्यक्तं सुन्द्रीमहोद्ये \ बस्तुतस्त- चारि दपिमधश्तीर्टाना इति तुतीयातत्परुष एव न चतुष्पदो द्द्ः। मक्ष्येण मिश्रीकरगनिति सूतैग समासः । प्रकरततन्त्राविसेधाय तथेव व्याख्यातुं युक्तत्वात्‌ । एतेन मधुसिर्दपिक्षीरखाजैहोमाद्रो गतेति दक्षि- णाम्‌रविसंहितायामयपि समाक्षो व्याख्यातः । एतव्यक्षे तु न धूतबाध इत्येव विशेषः 1 येमादिभिरित्यादिपदेन परक्रत्यादेहणम्‌ \ व्याधिय्य- हणमिति प्राचां व्याख्याने रोगब्याध्योभदश्चिन्त्यः । नच्द्ष्प्युः स्तु देवताविकशेषरूपत्वाद्धिन्ना एव ॥ २४४५ | एवं मुभु्षुजनाधिकारके अन्ये काम्यकर्मविस्तरस्यानुवचितत्वं मन्य मानस्तन्नान्तरेषक्तानितोऽप्यनवधिशान्योगान्पक्षेष्याऽऽह- समस्तमन्वकल्पोक्तेध्यनहोमजपादिभिः प्रयोगाः कथिता देदि सिध्वन्त्येव न संशयः ॥ ३५ ४ समस्तानां सप्तकोलख्यारिसख्यानां सन्वाणांये ये कल्पस्तन्नाणिः तेषक्ता ये ये ध्यानेकसाध्या होमेकसाध्या जपेकसाध्या आदिपदादचंना- दिसाध्याश्च काम्यप्रयोगास्ते सर्वेऽप्यनेन सिध्यन्तीत्यत्र छिवसातिस्विक वक्तव्यमचत्र च न संशयः कायं इत्यथः ॥ ३५ ॥ १७२ वामकंश्वरतन्जान्तर्गेतनित्याषोडरिकार्णवः- [९१ ° विश्रामः] अन्यमन््रकरणकाः प्रयोगा अनया विधया कथं सिध्यन्तीत्या- शङ््याऽऽट- तत्तन्मन्बाक्षरस्थाने विद्यामेतां तु विन्यसेत्‌ 1 एतस्यां साधितायां तु सिद्धा स्यान्मातुका यतः 1 ३६॥ तन््रान्तरोक्तेष्वन्यमन्नकरणकप्रयोगेषु यच मन्घ्रान्तरस्य विमियोग- स्तत्र सवेत्रेमामेव पश्वदशी विध्यां रिन्यसेत्‌ । तं मन्तं निष्कास्येमं मन्त्रं तत्स्थाने प्रयुखीत । अथवा मन्त्रान्तरेरेव ते प्रयोगा अनुष्टीयन्ताम्‌ । न तन्निष्कासनेनायं मन्वस्तत्स्थाने निधीयताम्‌ । नच मन्त्रान्तराणां पुरश्वयांभविन कथं तदीयकाम्यप्रयोगेष्वेतदुएासकस्याधिकार इति वाच्यम्‌ । स्वेषां मन्धाणां मातुकासरस्वतीप्रक्रविकतेन पकृतिभूतनि- खिलाक्षरसिद्धौ विङरतिसिद्धेरावर्यकत्वात्‌ ! भ्रीविद्यायाश्च मात्रकया सहाभेदेनेतस्सिद्धौ तस्या अपि सिद्धत्वादित्याह-एतस्याभिति । ततश्चै तस्मिद्ध्येव सर्वमन्वाणां सिद्धत्वात्सर्देऽपि प्रयोगा विद्योपासकार्ना फलदा एवेति विशिष्य तत्तत्कथनं ्य्थमेवेति भावः ॥ ३६ ॥ यद्यनया विद्ययैव ते प्रयोगाः साधनीया इत्याग्रहस्तव्‌ा मन्बान्तराणां स्थनेष्पेषा विद्या न केवला निपेयाऽपि तु मातुकापुरितैव प्रयोज्ये- त्याह- गुखूपदिष्टमार्गेण मात॒कान्तरितां न्यसेत्‌ कतव्यं परमेशानि सर्वसिद्धि प्रदायकम्‌ ।॥ २७ ॥ मातृकाः संपुटीकरणमानुलोम्येनेव बाऽनलछोमप्रतिलोमतया वेत्येत- त्स्वगुरुसुखाद्रेज्ञाय तदाज्ञया सवं कतव्य सिद्धिरवश्यं मवव्येवेत्यर्थः ॥ ॥ २७ ॥ नहु देवताभेदेन ध्यानजपहोमानां परस्परविटक्चषणानां व्यव स्थितत्वे- नेकेनान्यस्य साधने सर्वसांकर्यापच्या व्यवस्थापकरशाखाणामानर्थक्या- या बहु व्यकुली स्यादित्याशङ्म्य स्थूटध्यानजपहोमादपिवीणैः स्थूल हग््यवस्थामन्तरेणेव प्रयोक्तु युज्यते सृक््मटशा स्द॑स्वैकरूपत्वा- दिति समाधातुकामो गृढाभिरसंपिः सृक्ष्माणि ध्यानादीन्याह- न ध्यानं मुखमुद्राहिकिलानां परिकल्पनम्‌ । ध्यानं शाक्तिसमाेशात्मुमहत्सामरस्यकम्‌ ॥ ३८ 1 मुखादीनां वराभयमुद्रादीनां रक्तादिवर्णानां च कलानामवयवारनां पारकल्पन .न ध्यानः न ताचिकमित्यकिवक्षितं वाच्यम्‌ । मनसा [पमनपिभामःुभीमास्कररायोन्नी तसेतुबन्धाख्यत्याख्यानसहितः । १४३ परिकल्ितत्वेन कृचिमत्व दिवेति भावः । इदं च नहि निन्दान्यायेन चास्तवस्तुत्यर्थम्‌ । बश्चस्वरूपं यच्छुद्धवेतन्यं ` तदेवाऽऽणवकाभ्णमायी- याख्यमलजयरूपादिद्य कबन्धेन युक्तं जीव इत्युच्यते । तेन जीवेऽपि जह्मणि बियमाना निशिलाः शक्तयः सन्त्येव, परं तु तास्तिरोहिताः। तिरोधानापाकरणे चोपाया आणवरां भवश्ाक्तमेदेन भिकिधाः एिव- सूत्रे वशिताः । तदन्यतभोपयिन स्वनिष्ठानां शक्तीनां सवासागुटासें सति बदह्येव भवति 1 तदिदं स्वशक्तिग्रचयो विश्वम्‌ । राक्तिचकानुस- धानाद्धिभ्बसंहारः ! महाह्दानुसधानान्मन्चकीरयासुभवः । शिवतुल्यो जायते । भूयः स्यावोक्तमिलनमित्यादिसूतरेषु क्षेमराजादिभिः सविस्तर निरूपितम्‌ । तदिदमाह-ध्यान मिति । शक्तिसमावेशात्‌, स्वराक्तिचक्रो- शछासात्‌ । सुमहतो महतो महीयसो ब्रह्मणः सामरस्यमेकीमावः \ अज्ञाते कप्रत्ययः । तदेव ध्यानमङकचिममित्यर्थः ॥ ३८ ॥ अथ सृष्ष्मजपमाह- संयतेचियसचारं प्रो चरेन्नादमान्तरम्‌ । एष एव जपः प्रोक्तो नच बाह्यजपो जपः ॥ ३९ \ संयतो निरुद्ध उद्दियाणां ज्ञानकर्भन्दियाणां संचारः स्वस्वविषया- भिमुखी पवृच्चियंस्मिन्कमंणि तद्या भवति तथाऽऽन्तरमन्तरक्रविमतया परक्षरन्तं नादमनाहतं परोच्चरेत्‌ । एष एव जपः सवेवणप्रक्रतिमूतनाद्‌ा- भ्यासेन सर्वमन्ाणां युगपदेव सिद्धिजनकत्वात्‌ । बाह्यो वैखरीरखूपव- णरनुपर्वीविशेषोचारणशूपो जपो न जपो नालिलमन्व सिद्धिदायकः । वत्तदानुपूर्वामात्रसिद्धिजनकत्वादिति भावः ॥ ३९ ॥ अथ सूक्ष्महोममाह- तावदयो न होतव्यं तत्तत्तन्ोदितं यथा । यावदात्ममहावह्लो मनःपूणाहुति हुनेत्‌ ॥ ४० ॥ संकल्पविकल्पात्मकस्य मनस एव स्वंजगत्कल्पकताया ज्ञानवासि- छादौ सविस्तरं प्रतिपाद्नान्मन एव विश्वरूपं हविः । आसेव सर्वेभक्ष. कत्वाद्भिः । अत एव शक्तिसू्ं चिद्रहिरवरोहपदे छस्रोऽपि चिन्मा- चया मेयेन्धनं पुष्यतीति । ततश्च यावदात्माग्रौ विश्वस्य पूर्णाहतिर्नं इता तावत्तत्तत्तन्बोक्तमय्ो होतव्यं यत्तद्धोतव्यं न भवति ! हवि- षोऽप्रक्षीणत्वात्‌ । यनस्यात्मनि हते तु बाद्यहोमोऽपि होम एवेत्यर्थः तदुक्तम्‌ १७४ वामकेभ्वरतन््ान्तगतनित्याषोडशिकार्णवः-[९प ०विभ्रामः] है अन्त्भिरन्तरमनिन्धनमेधमाने होमान्धकारपरिपन्थिनि संविद । करि्मिश्िदद्धतमरीविषिकासमूमौ | रिभ्वं जुहोमि वसुधाद्शिवावसानम्‌ ॥ इति । पूणाहतिपदेन विश्वविषयका मनोविकल्पा ठचिखूपा यावन्तस्तावतां सर्वेषां विलापनमुच्यते । हामो विभ्वविकत्पानामात्मन्यस्तमयो मतः । इति तन््रराजोक्तेः । आन्तरहोमस्वान्योऽपि प्रक्नारो . ज्तानाणवे वष्टव्यः ॥ ४०॥ नन्वीवु्ञामोपास्कानां सवेप्रथोगसांकूयस्य- युक्तसवे जिपुरोपास कानां क्िपरायातमित्यत आह- | स्वसभिञ्िपुरा देवी लोहित्यं तद्धिमर्ञनम्‌ । ` पाशाङ्कुशौ तर्दीयौ तु दगद्धेषासकौ स्मृतौ ॥ ४१ ॥ दाब्दस्पशादयो बाणा मनस्तस्यामवद्धनुः । विश्वप्रतीतेजनिकाः राक्तयश्च क्रमेण साः ॥ ४२॥ स्वसंवित्स्वात्मेव विपुरा देधी । भिपुदीतः पूकाठीनतादृद्योतमा- ` नत्वाच्च । तस्य स्वात्मनो विमरनमितराविषयकतपे सति तदेकविष- यकमनुसधानम्‌ । तच स्वासन्यनुरागरूयमेयेति ठौ हित्यमुच्यते । उक्तं च तन््रराजे- ` ` स्वातेव देवता परोक्ता टित -विभ्वविप्रहा ला7हैत्य तद्विमहः स्यादुपास्तिरिति मावना ॥ इति । षटूनिशत्तत्ेषु रागात्मकं तच्वं पारस्य सूक्ष्म रूपम्‌ \ बन्धकतवावि- दोषात्‌ । अङ्कशस्य वासनात्मकं रूपं द्वेष; क्रोधः । दष्याद्रारकत्वात्‌ । यत्तु तरपटलेऽङ्कुञचस्य ज्ञानरूपं वक्ष्यते तद्विरेधस्तक्रैव परिहरिष्यते । शब्दृस्पशाद्य इत्यादिपदेन खपरसगन्धाः । एते पश्च तच्वातमका विषया वाणाः पृष्पसायकात्मकाः । मुखे सुखूपतवे सति परिणामे परुषत्वात्‌ । तस्य स्वानो धनुरिष्ुकदृण्डं तु मनस्तखं, विषययपरमार्थस्वरूपाणा- भिन्धियाणां तत्तद्धिषयेषुः मेरकत्वात्‌ । तथाचोक्तं रहस्यनामसाहरे- राभस्वर्पपाशाच्या कोधाकाराङ्कुशोज्ज्वला । मनोरूपेष्ुकोदण्डा पश्चतन्मा्रसायका ५ इति [परणेणमः]भी मास्कररायोन्नी तसेतुषन्धाख्यव्यास्यानसष्टितः। १५५ दिभ्वविषयकरपूतिज निका या भनोवृत्तयस्ता एव क्रमेण चतुरस्रा दििन्दुचक्ान्तकमेण विद्यमानाः शक्तयो ज्ञेयाः । तदुक्तं वासनापटले- अन्यास्तु शक्तवश्वक्रगामिन्यो याः समन्ततः । तास्तु विश्वविकल्पा्नां हेतवः समुदीरिताः \॥ इति । पश्चाव्जानि सप्तावंदानि पट्कोटयश्च गुत्तनामिकाः शक्तयश्चक्रन- वके विद्यमानेन मन््रवभंवपटठे प्रतिपादिताः । ता एवं मनोव्रत्ति- ख्पा इत्यथः । ` ललिताचक्रनवके प्रत्येकं राक्तयः प्रिये । चतुःपिर्मताः कोस्यस्ताः संभूय पुरोदिताः ॥ इति । नत्वेता वत्तयोऽणिमाद्यावरणशक्तय इति भ्रमितव्यम्‌ ॥ ४१ ॥ ४२॥ पर्वपधिमको द्वारौ प्राणापनाव्मक्त) स्मृती 1 कारो धामानि भूतानि नव चक्राण्यटूकमात्‌ ॥ ४३॥ चक्रोद्धारावसरे भग्रह द्ारचटुष्टयकथनेऽपि प्रजाप्रकरणेऽणिर्मां पथिमद्रार इत्यादिना परवपध्िमदिश्ार्व द्वाराटवादाषहिद्रारकपक्षा- भिप्रायेण वासनेयम्र्‌ । प्राणवायुः पूवद्रारमपानवायुः पशचिमद्वारमिति । काठ एको जायत्स्वप्रसुषुप्त्याख्यं धामययं पश्च भूतानि चेति क्रमेण नव चक्राणि । अथवा धामानि तुर्यावस्थया सह चत्वारि । काटशब्देना- णिमादिषण्णवतिशशिषःसनोक्ता । एकविंशतिः सहघ्राणि षटृशतानी- त्येतावत्ंख्याकभ्वास्‌ समष्टिर्पस्याहोरा्रात्मककालस्य सपादशतदवय- श्वासषखपाः काठखण्डाः पण्णवतिभंवन्ति 1 ते क्रमेणाणिमादिशक्ति- रूपा ` इति रहस्यं सप्तर्विशे पटले मनोरमायां स्पष्टम्‌ ! तन्त्रराजे कालादिनिवात्मकत्वस्य चक्राणामनुक्तावपि तद्रयाख्यात्ुभिः पश्चरधिरो पटे यन्नाणि मन्ताः सर्वत्रे तिश्टोकव्यास्यावसरे चक्रनवकवासना- मेतरमेव कथयित्वा तत्संमत्यर्थं नित्याषोडरशिकाणैवे भोक्तमिति ग्रन्थेन कालो धामानि भूतानीत्यधंमेव ठिखितम्‌ । एवं सति यत्माची- नेर्विमरिन्यादिदीकाकरिः संपरेकक्रण्ठयेन मूलस्थपश्चमपंटलस्य चतुः- सिरता ग्छोकेरेव समाति मन्यमानैरुत्तरच पठ्यमानान्ददा श्टोका- न्पुस्तकेषूपलटभ्यमानान्संगतानपेक्षितानपि प्ररित्यजद्धिः किमभिपे- तमिति त एव द्र(खोष्ट्याः \ यदि पुनः सार््चिशदधिकचतुःशत- श्टोकघरिताया अस्याः पश्चपटल्याः पर्वचतुःशतीतिसमाख्यास- १७६ वामङ्ेभ्बरतन्जत््तर्गतनित्याषोडशिकार्णवः-[ ९ब विश्रामः] मर्थनार्थमिदं साहसम्‌ । प्रथमचक्रोद्धारान्ते साधेच्रयार्णां द्वितीयचक्रो- दद्भाररूपाणां सप्तदक्ञानामच्रत्यानां दश्चानां च श्टोकानां त्याग इत्या- शयः स्यात्‌ । तद्ाऽप्वयुक्तमेव । अतिधाचीनैमंनोरमाकाररेतत्तन्रीय- स्वेन टलिखितश्छोकालिङ्गातुस्तक्िषूपटम्भाच्च कंतिपयानामपक्षिप्त्वे भिथिते सति समाख्याया एवाल्पन्यूनाधिकमावाविवक्षया गाणत्वेन निवहं युक्तत्वात्‌ । शारदातिलकप्रथमश्टोके पञ्चारदणरितिपद्स्य संख्याया नैकल्यादेकपश्वाशत्परतेति श्री हर्षदी क्षितै््याख्यातत्वदरनात्‌ । सूतसंहितास्थद्राधिशच्छब्वस्य एकधा च द्विधा चेव तथा षोडशधा स्थिता । द्वाचिकम्देदभिन्ना वाया तां बन्दे परात्पराम्‌ ॥ इत्यत्रत्यस्य पश्चर्धिराद्यञ्जनपरत्वेन व्याख्यानाच । षडष्टवरणादथा- सक गाथाश्छोकत्वस्यापि कतिपयेषु संभवाच्च । प्रतिपरलठं शतमेव श्टछोका इतिनियमरक्चणायेहशन्यायस्येव मनोरमायामाभितत्वाञ्च । अस्माभिस्तु त्निष्कर्षो निरर्थकतवादुपे क्षितः ॥ ४३ ॥ अथ देवीप्ूजनवासनामाह- करणेच्दियचक्रस्थां दैवीं सं वित्स्वरूपिणीम्‌ । विभ्वाहक्रतिपुष्पेस्तु पजयेत्सवंसिद्धये ५ ४४ ॥ इति नित्याषोडशिकार्णवस्य पञ्चमः पटलः । नः (सवेष करणानामान्तराणामिद्धियाणां ज्ञानक्मभेद्भिन्नानां चक्रं समह एव श्टेषाच्छक्तिचक्र तन्मध्यस्थां देवीं िपरखन्दरी संवित्स्वरूपिणीं निधिषयन्ञानैकसूपां सर्वसिद्धये सर्वासत्वलाभाय तदहूारा समस्ततन्त्ो. कतेहिकप्रयोगसिद्‌ध्य्थं पूजयेत्‌ । पृष्पैरित्युपचारमाच्रोपलक्षणम्‌ । ते चोपचारा विश्वाहंकरतिरूपाः । बिभ्वस्मिन्षदरधिरात्तखातसमके सवचां भावो बह्येवाहमित्याकारिका सार्वदिकी परार्हताभावनेति यावत्‌ । तदुक्तं तन्नराजे- उपदाराश्चटतवेऽपि तन्मयत्वाप्रमत्तता ॥ इति । अनचुसधानावरयमावसमये स्वपरादावपि बह्यमयत्वमाषनाविषये प्रमादामाव एक एव सर्वेऽप्युपचाराः किमुत जाय्रहशायामिति तदर्थः । अन्यद्प्यु्तः ततैव- [नविभामः भरी मास्कररायोन्नी तसेतुबन्धास्यव्याख्यानसदहितः । १४० ज्ञाता स्वात्मा मवेरज्ञानमर्ध्यं ज्ञेयं बहिःस्थितम्‌ । भ्री चक्रं पूजनं तेषामेकीकरणमीरितम्‌ ॥ इति । अत्र कामाकर्षिण्यादिकतिपयनित्याकटलावासनाङूपकरणेन्दियवाच- स्यावयुत्यानुवादबलात्तन्नराजे गुरुराद्या भषेच्छक्तिरित्यारभ्येति पो- तास्तु वासना इव्यन्तेरेक विंशत्या श्छोकैरक्तानां वासनानां यहणमिति ध्जनितन्‌ । तत््ञारश्च तथैव द्रव्यो विस्तरभयान्नेह प्रपञच्यतेऽस्माभिः। एव चतुश्वत्वाररिशता श्टोकेर्मन्साधनस्यैव प्रकारो बाह्य आन्तरश्च संस्षिप्योक्तः ! इत उतचरो गरन्थसंदर्भसतु प्रायेणाऽऽन्तैरेकषिषयको मवि- ष्यतीति सर्वं शिवम्‌ ॥ ४४ ॥ इति भ्रीभास्करोन्नीते नित्यापोडश्िकाग्बुधेः । व्याख्याने सेतुबन्धाख्ये विश्रामः पश्चमोऽभवत्‌ ॥ ५॥ न्ग सथ षष्ठ रिश्रामः। गणस एवं सार्धधिशदधिकचतुःशतेः श्टोकैर्बाह्यमेव याग प्रपञ्छ्यान्तर्यागं पप- प्वेनोपदेष्टुकरामः पराशिवस्तद्विषयकं देवीप्रभरमवतारयति- भी देन्युवाच~ देवदेव महादेव परिपुर्णप्रथामय । वामकेश्वरतन्त्रेऽस्मिन्चज्ञाताथास्त्वनेकशः ॥ ? ॥ तास्तानर्थानशेषेण वक्तुमहंसि भरव । योतत इति देवः प्रकालेकस्वभाव इति यादत्‌ । त्वं च जीषमा- ञेष्वविशिष्टमतस्तेष्वपि देवेव्युक्तम्‌ । तेष्वतुस्यूततया क्रीडमान इत्यर्थः । एको देवः सर्वभूतेषु गूढ इत्यादिश्रुतेः । अत एवं महादेवो मह प्ररश- रूपः । एक एव महानात्मा देवतेति मिरुक्छात्‌ । आन्महुत इत्यात्वम्‌ । महाप्रकाराव्वादेवे परिपू्ंप्रथामयः परितः सर्वविषयावच्छेदेन पर्णा व्याप्ता प्रथा विस्तारो ज्ञपिस्तन्मय तद्रूप 1 बह्ममयं जगदित्यादाषमे- हेऽपि मयरः प्रयोगात्‌ । ज्ञानैकर्रीरत्वे सति सर्वविषयकत्वस्य रहस्य- जातदिषयकत्वव्याप्यत्वासकटा्थानामिव रहस्यार्थानामप्युपदेशे तवे- वाधिकार इति चिभिर्विशेषणेध्वेन्योऽथं इति परिकरालंकारः । वामाः सुन्दरा अ्थास्त एवान्ञाता वामकास्तेषु ईश्वर तद्विषयज्ञाएमे समर्थं १७८ वामकेश्वरतन्त्रान्तर्गतनित्याषोडशिकार्णवः- [६१ °विध्रामः] यत्तन्थं पर्वोत्तरचतुःशती द्वितयालकं तजन । अज्ञाते कप्रत्ययः । अस्मि- चितिपदेनोत्तरचतुःशत्या अरि बामकेश्वरान्तर्मतत्वद्वारा पूर्वोत्तिरभाग- योरैकशाख्यमिति ध्वनितम्‌ । तेन प्रकटरहस्याथशूपावान्तरविषयमे- दैऽपि चिपुरख॒न्दयुंगस्िष्पेण विषयेक्यान्न शाखभेद्‌ इति भावः । अत एव कर्भकाण्डजह्यकाण्डार्थप्रतिपादकयोरपि पूर्वात्तरमाीमांसयोरध- दार्थविषयकत्वाकिशेषदैकशाख्यमिति भ्वनितमेक आत्मनः शरीरे भावादितव्यधिकरणे शंकरभगवत्पादैः । सुन्दरा अर्था बहिर्याभान्तयाग- मेदैन दविधा अप्यक्ञाता एव स्थिताः । तेष्वेकषिधा यद्यपि ज्ञापिता- स्तथाऽप्यनेकरशोऽयाप्यज्ञातार्था, सन्तीति तुशब्देन ध्वनितव्‌ । अनेकश ह तिक्षस्प्रत्ययेन रहुस्यार्थस्य बाहुल्यञ्ुचितमित्यप्युक्तं भवति । बहुल्पा- थाच्छस्कारकादिति सूपे बार्मिकक्रतोवित्या्थं एव शसो मियमितत्वात्‌। येतु पूर्वपटलान्ते कतिपये रहस्यार्था उक्तास्ते त्वल्प इस्यप्यनेकश इत्यनेनैव व्यञ्जितम्‌ । एवमधुनाऽपि ये ये तावदृज्ञाताथास्तांस्तानर्था ्िःशेषान्वङ् योग्योऽसि । अन्नाताथाशिविधाः चक्रसंकेतमन्त्रसके - तपूजासंकेतमेदात्र । तेष्वेकैकोऽपि पुनरवान्तरविषयभेदाद्रैक ल्पिकपक्ष- वाहुल्याच्च बहुषिधः । तत्र तांस्तानितिवीप्सया विकिधा अथौ अपि वक्तव्या इति कथितम्‌ । अशेषेणेतिपदेनावान्तरविषयसाकल्यनुक्तम्‌ । तेन सर्वेऽपि सकि विक्षाथाः प्रत्येक सविन वक्तव्या इत्यर्थ; 1 भैरवः स्वश क्तिभरितः ! तथाच शवसू उद्यमो मेरव इति । वातिकमपि- उद्यमोऽन्तःपरिस्पन्दः पएणाहुमावनामकः । स एव सखवराक्तीनां सामरस्यादशेषतः ५ विभ्वतोभरितसखेन विकल्पानां षिमेदिनाम्‌ । अट कवलनेनापीत्यन्व्थादिव भैरवः ॥ इति । यद्रा भेरवो भयंङरः सर्वनियन्तोच्यते । भीषाऽस्माद्वातः पवत इति श्तेः । महद्भयं वजमुद्यतमित्याद्श्रुतावुपात्तस्य भयंकरत्वस्य परब्रह्मटिङ्तायाः कम्पनाधिकरणे वर्णनात्‌ । भैरवत्वादेव विध्याद्यर्थकं वदेतिकोें विहाय वंक्कुमहंसीव्येवोक्तम्‌ । बूयाच्छिष्याय भक्ताय रहस्य- मपि देशिक इति वचनेन योग्यगुषूणां योग्यरिष्यायोपदेशस्याऽऽवश्य- कत्वा्देति ध्वन्यः॥ १॥ भीमैर -उवाच-णणु देवि महागद्यं योगिनीहदयं परम्‌ ॥ २ 1 त्लस्पीत्या कथयाम्यद्य गोपितण्यं विशेषतः [६८ ०विघ्रामः]भ्रीभास्कररायोन्नीतसेतुबन्धाख्यव्यास्यानसहितः। १५९ गुहार्यां मवं गुह्यं जीवात्मपरमात्मनोरेक्यम्‌ । कतं पिबन्तौ खकरतस्य लोके गहा प्रविष्टो परमे परर्ध्ये ।यो वेदं भिष्टितं गहायां परमे व्योमचित्यारिश्चतेः । तत्फलटकवाडपाप्तनमपिं गद्यम्‌ । तच बाह्याभ्य- न्तरभेदन द्विविधमपि रहस्यमेव । तयोमध्येऽप्यतीव रहस्यत्वान्महा- गुह्यम्‌ । अत एव पर चतुःरातीतः परव कथनीयम्‌ । बदियाभानुष्टान- परम्परया शद्ध वचित्तस्यैवा्ाधिकारात्‌ ! अत एव वेदैऽप्युपनिषद्‌ उप{सनाकाण्डस्य वेदान्तसंत्ञा । तदर्थभ्रतिपादकश्ाखरस्योत्तरमीमांसेति च । योगिनीहदयनापङ योभगिन्पाल्िपुरस॒न्दयां ह चित्तं प्रत्ययते गच्छति प्राप्रोति देकीमनोगतमिति यावत्‌ ' देष्युपदृक्मन्तरेण ज्ञातुम- दाक्यमिति त॒ ध्वनिः) अतिरहस्यत्वादेवाद्यावधि न कस्यापि कथितम्‌। अथैव तु व्वत्पीत्या त्वयि स्नेहवशेन मदिच्छाज्ञक्तिरूपायास्तवाऽऽज्ञाया . अनतिक्रमणीयतया वा । एवं त्वयाऽहमान्ञप्तो मदिच्छारूपया प्रभो । इति तन्च्रान्ते वक्ष्यमाणत्वात्‌ 1 अहं कथयामि तं शुणु विपयान्त- रव्यापतं मनो मा क्रथः । ताहश्ानां हुरवगाहत्वादिति ध्वनिः । अकथनीयस्याप्यस्य कथने हेत्वन्तरमाह-गोपितव्यमिपति । विशेषेभ्यो गोपनीयम्‌ । अविशेषेण सर्वेभ्यो न वक्ुमर्द कतिपयेभ्य एव तु वक्त योग्यमित्यर्थः 1 तव सच्छिष्यत्वेन त्स्यगोपनीयत्वात्‌ । ब्रूया च्छिष्याय भक्ताय रहस्यमपि देशिक इति वचनादिति भावः । पाश्चस्तु यतो रहस्यं कथयाम्यतस्त्वयाऽपि विषतो मोपनीयमिति हेतुहेुमम्धावतै- परीत्येन व्यादश्चते॥ २॥ इव्‌ानीमेतत्तच्त्रं योग्येभ्यः प्रचारयितुमान्ञापयति- . कणांतकर्णो पदेशेन सप्रा्ठमवनीतलम्‌ ॥ ३ ॥ कणीकणिक्येवेदं तन्बमवनीतलं प्रति सम्यक्पाततं कुरिति शोषः । संप्राप्तं यथा स्यात्तथा गोपितव्यं त्वयेति पूर्वेणान्वयो वा.\ अवनी च तटं च तयोः समाहारोऽवनीतलम्‌ । अवनी मध्यमुवनभ्‌ \ तटं तदघो- भवनम्‌ । उर्ध्वभुवने स्थितैव वियुक्तः । अत. एव स्वच्छन्दतन्त्े प्रश्नो त्तरपरैर्वाद्येस्तन्तरः समवतारयदिति प्रयोगः 1. ऊरध्वदेश्ापादानका- धोदेश्शप्रापतेरेवावतारपदार्थत्वात्‌। तेन मुवनत्रयेऽप्येतस्य प्रचारं कुर्वित्यथः कर्णदिति ल्यपो छपे पश्चमी । त्वत्कर्णं पराप्य त्न्युखान्निःसृतं तच्छि- १८० वामकेश्वरतन्ान्तगतनित्याषोडरिकार्णंवः- [प °विश्रामः] ध्यकर्णं प्राप्रोतु । एवमुत्तरत्र । तेन पुस्तकाद्यपायान्तरेण यहणनिषेधो ध्वनितः । कुरधिस्प्ाध्याहारादिमिन्तरेणेव पूवमेव संपाप्तमस्तीति व्याख्यानं व्वघेतिपदस्वारसिका्थविरुद्धम्‌ ॥ २॥ तेकेके विशेषजना येभ्यो न देयं येभ्यश्च देवं तानसाधारणेर्भै- विशिनशि- न देयं परशिष्येभ्यो नास्तिकानां न चेश्वरि । न शुश्रुषाटसानां च नेवानर्थपदायिनाम्‌ ॥ ४ ॥ अचर देयमित्यस्योत्तरन ष्वपि चरणेषु प्रत्येकमन्वयः । नजश्चतुर्बारं प्रयोगदर्शनात्‌ । तेनैते चत्वारो निषधाः । ततश्च परशिष्यत्वनास्तिक- त्वा्ुश्रूषुत्वानर्थप्रदातुवास्याश्चत्वारो धमाः प्रव्येकमनुपदैर्यतावच्छे- दका इति सिध्यति । अन्यथा घर्मचतुष्क एकद्रथादिन्यूनतायामपि तस्योपदेशयहणेऽधिकारः स्यात्‌ । एतेन विद्या ह वे बाह्मणमाजगाम । गोपाय मा रेवधिरऽइ्मस्मि । असुयकायानूुजवेऽयताय न मा बूग वीयेवती तथा स्यामितियास्कलिखितश्रुतौ नकारस्य प्रत्येकमन्वयः काथं इत्युप हितं भवति । विधा श्रीविद्या बाह्मणं बह्माधीते बह्म वेद्‌ वा बाह्यणगस्तं प्रत्याजगाम । आगत्योवाच । बह्यशब्दात्तदधीते तदवेदेत्यण्‌ । न शित्पाविन्ञानयुक्ते विद्रच्छब्दः प्रयुज्यते । मोक्षैकहेतुविद्या च श्रीविद्या नात्र संहायः ॥ इति बह्याण्डयुराणाद्विद्ापदेन प्रकरृतविद्येव मुख्यतयोध्यते । एत- त्तिपाद्कव्वाष्ेदादिषिया गौण्य उच्यन्ते । सा विध्या किमुवाचेत्यत आह-गोपेति । मां गोपाय तवं॑तव निधिरस्म्यहम्‌ । मद्रौपनमाच्रेण तुभ्यं सकलपुरुषा्थान्दास्यामीत्यर्थः । गोपनं नाम कीदशं तदाह-असरु- येति 1 शास्गुप्तश्च योऽभ्यसूयति । अस्ति नास्ति दिष्ट मतिरिति उङ्‌?) । अनूञ्ः शुश्रूषायां वक्रः । अयतः, अरसयतारिषड्वर्भः क्रोधलोमाय- धीन इति यावत्‌ । इहशेभ्यो मां न बरूयाः । तान्पत्यनुक्तौ किं स्यादत आह - वीर्यति ! तथा चेद्घीर्यवती यथोक्तफलदानसमर्था स्यां तदभावे न स्यामित्यर्थः । उपव्रंहितं चेदमासपुराणे- अह्यवियाऽतिसंखिन्ना बद्धिष्ठं बाह्मण ययौ । व्राराङ्गनासमां मा हि.मा कृथा; सर्वसेकिताम्‌ । {4 नविभरामः भी मास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः ! १८१ गोपाय मां सहैव त्वं लजामिव योषितम्‌ । शेवधिर्खक्चयस्तेऽहमिह लोके परर च ॥ इत्यारभ्य निन्दा गुणवतां तद्वत्सवेदाऽऽर्जवद्युन्यता । इन्दियाधीनता नित्यं खीसङ्गश्वाविनीतता ५ कर्मणा मनसा वाचा गुरो भक्तिविवजनम्‌ । एवमाद्या येषु दोपास्तेभ्यो वजेय मां सद्‌ा ॥ एवं हि र्वतो नित्यं कामघेनुखिास्मि ते । वन्ध्या<न्यथा मदिष्यामिं टतैव फटवर्भिता ॥ इत्यन्तेन ¦ एवं च नास्तिकादिसंबन्धमात्रेण गुरोरपि विद्यानैष्फत्ये नास्तिका- दीनां तु विच्ाप्राप्तावपि सुतरां फलाभाव उक्तः ततश्च नास्तिकादेरुष- देशे फलाभाव एव दषकताबीजमिति यावत्‌ । अत एव तेषामनधिकार- उ्यवहारः संगच्छते । फलमोक्तुतस्यैवाधिकारपदवाच्यत्वात्‌ । कादि- मतेऽरि सच्छिष्यलक्षणान्त एदंविधो भवेच्छिष्य इतरो दुःखकृडुरोरि- व्यु र्तवा गुषदुःखपरदत्वं दूषकतावीजभुक्तम्‌ । कुलागवेऽपि--दु्टान्ववायजं दुष्टमित्यादिना त्याज्यशिष्यानुक्त्वोप- संहइतम्‌- तस्मदेददिधं शिष्यं न गरह्णीयात्कथंचन । यदि गृह्णाति मोहेन तत्पापेव्यांप्यते गुरुः ॥ इति । तेन शिष्यपापप्रापिद्ुषकतागीजमुक्तं भवति । इत्थं च सति यः पर- रिष्योऽपि सन्नन्यस्मिन्सह्रावपि भक्तियुक्तः शुश्रूषया वत्सराधिकमञु- षित्त आस्तिकत्वादिगुणविशिष्टश्च तस्य परित्यागे कि दूषकताबीजं कथं वा तस्यानधिकारः । नचोक्त्ुतिस्मुतिवलादेवेति वाच्यम्‌ । अनसूुयत्वा- श्ुश्रपुत्वादपःपत्वाच्च । 'कच--मधुलुब्धो यथा भ्रङ्कः पुष्पादयुष्पान्तरं वजेत्‌ \ सानटुब्धस्तथा शिष्यो गुरोगुरबन्तरं रयेत्‌ ॥ इतिव चन विरोधः । परक्िष्यतस्यैवानधिकारितावच्छेदृकत्वे गुर्वन्त- राश्रयणविध्यसंभवात्‌ ! नच भवन्मतेऽपि- लब्ध्वा कुलगुरुं सम्यङ्न गवेन्तरमाश्रयेत्‌ । . इतिवचनविरोध इति वाच्यम्‌ । तस्य कौलधमंलाभे वैष्णवादिधर्मो- पदेष्टारं नाऽऽश्रयेदित्यर्वपरत्वेनप्युपपत्तेः । अथवा कौरुधर्माणामतिगह- १८२ . वामकेन्वरतन्वान्तगेतनित्याषौडरिकार्णेवः~ [६ष ° विश्रामः नपवेन तेषां सर्वेषामेकस्मादेव गुरोलाभसमवेऽपि ततः.किचिदन्यस्माल्कि- विदेवं बहुगरूपास्तिनं का्यत्यर्थः 1 एकस्माद्ुरोस्तेषां सवशिनालामे तु गुवैन्तरादपि ज्ञान संपाद्यमेव मधुटुन्ध इति वचनात्‌ । अत एव शाक्ति- रहस्ये-कोछिके गुरवोऽनन्ता इति 1 एकगुरूपास्तिरिति कल्पसरू्रभपि ज्ञानप्र्णगुरुलाभपरमेव । नच वैष्णवादिमतान्तरपवीणगरोः शिष्यः पर रिष्यपदेनोच्यत इति वाच्यम्‌ । देवतान्तरभक्तेः प्रत्यत छखन्दरी भक्स्याधाय- वैन सुन्द्र।भक्त्युदये. तस्यापि यहीं युक्ततात्‌ । वस्तुतस्तु स॒न्दरी- दीक्षावतो बहियागमरवीणस्यान्तर्यागाधिकारदिचारे कर्थं देवतान्तरभक्तः परशिष्यपदेन हीतुं युक्तः । नच कुलाणेवे परशिष्यं च पाखण्डं धूर्त पण्डितमानिनमित्यादिना परित्यागं विधाय तस्मिन्गुरौ सशिष्ये तु देवताश्ाप आपतेदिति विपक्षे दण्डविधानादेव तच्याग इति वाच्यं दूषकताबीजाभावे शापस्यापि वक्तमयुक्तत्वात्‌ । मधूठन्ध इति वच- नस्यानवकाक्ञापत्तेरक्तव्वाचचेति चेत्‌ । मेवम्‌ । इह परशिष्यपदेन पर- स्मिन्नेव शरां यस्य हटतरा भक्तिनं स्वस्षिस्तस्य हणात्‌ 1 नच तस्य गुरुभक्त्यभावादेवान धिकारः । पूर्वगुरौ भक्तिसचेन गरुभक्तेसामान्या- भावामावात्‌ । अथवा परस्य गुरोरभिमानदाव्यह्बिन्तराभरयणे यदि ` पूर्वगुरोशित्तक्षोभः स्यात्ताहश रिष्यस्येह परशिष्यपदेन यहणम्‌ । हरो रुष्टे गुरुखाता गुरौ रुषे न कश्चन । इति वचनेन गुरुकोपात्मकगप्रतिबन्धे सति प्रकृतज्ञानेनापि फलानुद्‌- य॒स्य सुवचत्वात्‌ 1 ततश्च परवगशरो्य॑द्यनमतिस्तदा तादहशपरशिष्यायापि सगणाय वक्तव्यमेव । अत एव कुटाणवे- मन्त्रागमाद्यमन्यत्र श्तं नाथे निवेदयेत्‌ । ` गुवाज्ञया तद्गृह्णीयात्तद्निष्टं चिवर्जयेत्‌ ॥ इति वचनं संगच्छते । नच यदा पृर्वेगुरुरल्पन्ञः परगुरुसेवां च शिष्यस्य सवथा नानुमन्यते ताहश्शिष्यस्य का गतिरिति वाच्यम्‌ । तदा गुरुद्रय- ज्ञानतारतम्यनिश्वये सति पुवेगुरोरुत्पथप्रतिपश्नत्े तत्परित्यागस्यैवारि- मन््रत्यागस्येव कर्तुं युक्तत्वात्‌ । गुरोरप्यवषिप्तस्य कार्याकार्थमजानतः.। | उव्पथप्रतिपन्नस्य परित्यागो विधीयते ॥ इति वचनात्‌ । 'तारतम्यनिश्चये स्वयमसमर्थश्वेदिह जन्मनि मम ज्ञानाष्ृष्टं नास्तीति निधित्यपु्व॑गुरुमेवोपासीनसिषठेत्‌ ! तदयं मथितोऽर्थः--पदि परशिष्यः [९नविघ्रायः्रीभास्कररायोन्नीतसेतुबन्धास्यन्याख्यानसहितः। १८३ सकछगुणसंपश्चः स्वमुपास्ते तदा तद्ुरावनीवति निःशङ्कं तं परिशह्ली- यात्‌ । जीवति तु तस्िनवुत्पथप्रतिपन्ने सति तदनुमतिं दिनाऽपि परि गृह्णीयात्‌ । उत्पथमप्रतिपन्ने तु तद्तुमत्येव गृह्णीयादिति \ इयं च व्यवस्था म्ल एव पररिष्येभ्य इति संप्रदानचतु्यांऽन्यच षष्ठया च सूचिता । परस्वत्वोत्पादन एव चतुर्थी । तदभावे षष्ठीति ब्ाह्यणाय वासों ददाति रजकस्य वासा ददातीति प्रयोगयोः सिद्धलाद्‌ । स्वत्व स्य स्वामित्वनिरूपितत्बेन स्वामितस्य तजन्यफट भोक्तुत्वरूपत्वेन च संप्रदानततदभावयोरधिक्षारानधिकारस्वरूप एव पर्यवसानात्‌ । ततश्च परारोष्याणां स्वदीयमानक्ञानजन्यफलभोक्तृत्वमरत्यन्येषां नास्तीति विभकतिद्रयेन सूचिते सति न देयमितिनिपेधोऽच गुर्वनुमतिरहितपरः शिष्यविहोषपरोऽन्यच सर्वंपर इति सिध्यति । भराश्चस्तु- ये विद्यान्न रेषु पारम्पफणाधिगताज्ञेषरहस्वपरमाथांः पराप्तपूर्णाभ्िकाश्च ते पर- शिप्या इह विवक्षिता इत्याहुः । तच विथयान्तरपदेन काभराजलोपा- मुद्रा दि।रेयािभेदा विवक्षिता उत बगलारयामलादिविद्याः । नाऽभ्यः। तास्रामभेदुस्य विद्योद्धारावसर एवो पपादितव्वेन तदीयधारमाभिकरह- स्यस्याप्यभेदन तदधिगमे हातव्पार्थामावेन गुर्वन्तरापेक्षाया एवाभावात्‌ । नान्त्यः 1 बवगलाद्िक्त्युपास्तेः सुन्दयुपस्तिषूर्वभूभिकारूपववेन तदु- पास्त्या सुन्दरः भक्त्युद्ये सति तस्यापि याद्यत्वात्‌ । अस्यामेव विद्यायां पणाभिषपेकसद्सद्धावाभ्यां व्यवस्था तु मानामावपराहता । यन्त॒ पर्णा भिषेककर्ता यो गुरुस्तस्यैव पाडुकेति वचनं तत्पादुकामन्वान्ते गुरुनाम- योजन दिध बहुगुरुकस्य विकल्पपराप्तौ नियामकं सन्न भवदमिमतव्य- चस्थापनायालम्‌ । यदपि नास्तिकानां न देयमित्यर्थे गीताव चनं लिख्य- ते न बुद्धिमेदं जनयेदज्ञानां कर्मस्ङ्ख्नामिति तदपि चिन्त्यम्‌ । नास्ति ककर्मटयोरत्यन्तं भेदात्‌ । गुरुष्श्रुषा भ्रोतुभिच्छा निरूढलक्षणया गुर- सेवा च्यते ! तस्याः प्रायेण गुवाज्ञावाक्यश्युशरूषापएूवंकत्वात्‌ । तद्धिषयेऽ- टसानां विमुखानाम्‌ । अनथाऽनिष्टं तव्दायिनां सििणाम्‌ 1 अत एवे- न्द्रेण प्रतदंनाय बह्यचिद्योापदेशे संदेहः करतः । यद्यप्यस्मिन्गणाः सन्ति तथाऽप्येष रिपुर्हदिं न इ्युक्तमात्मपुराणे । यद्रा, अर्थो धनम्‌ । तसखदा- पिभिन्ना अनथप्रदायिनस्तेषाम्‌ । गरुडश्रूषया वदा पष्कटेन धनेनं वेति वचनात्‌ ५॥*४॥ परीक्षिताय दात्य वत्सरोरध्वाषिताय च) एतज्ज्ञात्वा वरारोहे सद्यः सेचरतां वजेत्‌ ॥ ५॥ १८४ वामकेश्वरतन्त्रान्तगतनित्याषोडरिकाणंवः-[६प विश्रामः] वत्षरोध्वेति परीक्षायोग्यकालोपलक्षणम्‌ । शीलं संवसता ज्ञेयं तञ्च कठेन मूयसेतिवचनान्तरानुगुण्यात्‌ । तेन तन्ान्तरे वत््रवयपरी- क्षोक्तिव्याख्याता । एतद्रक्ष्यमाणं संकेतचयम । खे परमे ब्योन्नि चर- तीति खेचरी देवी तस्पा भावः खेचरता । त्वतलोगशुणवचनस्येति पुव. दाषः । तथा च शिवश्तं विद्ासथुव्थाने स्वामाभिके खेचरीमुद्रा शिवाषस्थेति । इदं च व्याख्यातं वार्तिककारः विद्यायाः प्राक्छमाख्यातरूपायाः शंकरेच्छया \ स्वाभाविके समुत्थाने समुह्ास स्वभावजे ॥ अवस्था या शिवस्यान्तरवस्थातुरभेदिनी । स्फुरत्तामेव सपणस्वानन्दोच्छलनासिकाम्‌ ॥ मुदं रातीत्यतो मुदा खेचरी चिल्लमश्वरी । व्यज्यते साधकस्यास्या रिश्वोत्तीणस्वरूपिणः ॥ इति । यो वेद्‌ निहितं गुहायां परमे व्योमश्चितिश्रुतिश्च । ततश्च य एव तन्महागुद्यं वेद्‌ स महागुद्यमेव मवतीव्यर्थः \ बह्म वेद्‌ बद्धैव मवतीति श्रुतेः ॥ ५ ॥ शासख्रोत्तराधेमारभते- चक्रसंकेतको मन््रपूजासंकेतकौ तथा । तिविधलिपुरादेव्याः संकेतः परमेभ्वरि ॥ ६ यावदेतन्न जानाति संकेतचयमुत्तमम्‌ । न तावचरिपुराचके परमान्ञाधरो भवेत्‌ ॥ ७॥ चके शक्तिस्रहस्तस्य संकेतो रहस्य रूपम्‌ । मन््रयूजयोः संकेतकौं मन्नसंकेतकः पूजासंकेतकश्चेत्यर्थः । द्वद्वान्ते श्रूयमाणं पदं प्रव्येकमभि- संबध्यते । भिषु कमपरत्ययस्त्वज्ञाता्थंकः । संकेतवयनज्ञाने बह्म मवतीत्य- न्वयमुक्तवा व्यतिरेकमाह~- यावदिति । निपुराचक्रे चपुरशक्तिषप्रह- मध्ये । परमा च साऽऽ्ता च परमज्ञा वेदान्तमतविधिनिषेधातमङथि डादिवाच्या यां शञ्डमवनेति मीमांसा मन्यन्ते । सा हि निपुरखुर यात्ताख्पेवेति समथितं मीमां षावादकोनहठेऽस्माभिः । उक्तं च क्म- पुराणे हिमवन्तं प्रति मगवत्या- मभेवाऽऽज्ञा परा शक्तिर्वद्सज्ञा पुरातनी । ऋग्यज्ञःसमरूपेण सगदो संप्रवर्तते ॥ इति । [द्षण्विभामः [भी भास्कररायोत्नी तसेतुबन्धाख्यव्याख्यानसहितः। १८५ तस्या धर आश्रयो देष्येव । एतदज्ञाने देवीस्वरूपो न भवेदि त्यथः । निजसंव्हिवताचक्रेश्वरत्वपापिरिति राक्तिसूधे । शुद्धकियोद्‌- याचक्रेशत्व सिद्धिरिति कश्िवदुतेऽप्ययमेवार्थः प्रतिपादितः ॥ ६ ॥७॥ तजाऽऽदौ चक्रवासनां वक्तु पूर्ववणितं चक्रमनूद्य शिष्यावधानाय ` प्रतिजानीते- तच्छक्तिपश्कं सुश्या टयेनाथिवतुष्टयम्‌ । पथ्चशक्तिचतुबंहिसयोगाचक्रसंमवः ॥ ८ ॥ एतचफ्रावतारं तु कथयामि तवानधे । दाक्तिविकोणेः पथ्चभि्वंहिधिकोणैश्चतुभिश्च मिटितेमध्यचक्रमा- चमुत्पन्नं तासां नवयोनीनां सवेष्टनङूपात्संयोगादथाव्पद्यद्रयमूगहैः ! तेनं पणं चक्रस्य नवावयवकस्व यस्य संभवस्तदेतच्चक्रावतारं रेखारूपचक्रस्य मूलभूते ताच्विकं ख्य तव कथवामीत्यर्थः । शक्तिसृर्लियवद्धिशब्दा- नाभर्थाः प्दमेवोक्ताः । प्राञ्चस्तु शक्तिषह्लीनामेव परस्परसंश्छेषपरत्वेन ` संयोगपदं व्याचक्चते । तन्मते मध्यचक्रमाचस्य संभव इत्येव पयवसा- ` नाुत्तर् बाद्यचक्रस्यापि वासनानां व्णनीयतया संदर्भविरोधापत्तिः । नच तथाऽपि बिन्डुदासनानामपि वर्णपिप्यमाणत्वात्तत्समवस्येहानुक्तो सेवर्भविरोधतादवस्थ्यपिति वाच्यम्‌ । बिन्दोः कमिश्वराभिन्नस्य निगु- णपररिवरूपतायाः पूर्वमुक्छततेन तस्योत्पस्यभावात्‌ । चक्रोद्धारदशा- ` यमेव ककाटकेन वत्तटेखनदकश्षायामर्थतो बिन्ुसिदभ्यभिभरायेण तद्‌- युकतेवां ॥ ८ ॥ . इदानीं रिन्द्रादिमृगहान्तचक्रसमषिसंमवं सामान्येनाऽऽह- यदा सा परमा शक्तिः स्वेच्छया विश्वरूपिणी ॥ ९॥ स्फुरत्तामात्मनः पश्येत्तदा चक्रस्य समभवः ॥ पूर्वतन्त्रे हि सृशिक्रमः कथितः । तत्र चिपरा परमा राक्तेराद्या ज्ञा नःदितः पिये, इत्यनेन ज्ञनिच्छाक्वियातः पूर्वं सृष्टिप्रागमावस्य विन रयद्वस्थतारूपा दृक्ाऽपि काचिश्चिपुरानाक्नी परा शक्तिः कथितेव तां स्मारयितुं यदा सा परमा शक्तिरिति सिद्धवत्कृत्येह निर्देशः करतः । सा देवी स्वेच्छया स्वाभिषां स्फुरत्तां यदा पश्यति तदा चक्षस्य विभश्वा- भिन्नस्य चिकोणादिचक्रस्य संभव उत्पत्तिर्भवतीत्य्थः । अयं भावः- मन्त्रार्थवादेतिहास्परगणादिप्रामाण्याज्जगतः स्टिप्रलयौ वर्तेते एवेत्य- १८६ वामकेभ्वरतन््ान्तगंतनित्याषोडधिष्तरछटः-] दष रविश्रामः| ` विवादः । तयोश्च व्यक्तिभेदेन परस्परानन्तर्थं घटीयन्त्रस्थघटानामिव पुनःपुनराक्त्तिरनादि सि द्धेव्यप्यविवाद्मेव । ततश्च सृ वणैयता यं कंचित्मलयमारभ्येव वणैनीया । तच्च प्रलयो नामानन्तश्क्तिकस्य बरह्मणः स्वरूपमात्रेण कं चित्काल मवस्थानं सुषुपिकाले जीवस्येव पुवै- सृषिदशायां ये तावज॒ज्ञ(नानुदयान्न भुक्तिमापन्ना जीवराश्षयस्ते तत्त- द्द्ृष्टानि च पश्च महाभूतानि स्थूलसूक्ष्माणि च कार्पासबीजे पटा इव सृक्ष्मरूपेण प्रटयकाटीनबह्मणि तिष्ठन्ति । यथाऽडान्तजले बही (मही) त्या दिप लि खितव चनात्‌। अत एव चिद्रहिरवरोहपदे छन्नोऽपि चिन्मा- चया मेयेन्धनं प्रुष्यतीतिशक्तिसूते भाष्यं माच्ापदस्येदमाकूतं यत्कव- लयन्नपि न सरार्बास्म्येन यस्तेऽपि त्वंशेन संस्कारात्मना नत्स्थापयतीति । ततश्च सुप्तस्य जीवस्य स्वत एवोत्थाने तदीयं कर्मैव यथा कारणं सुषुपिकाठे सके विलीने तमोभिमूतः उुखरूपमेति । पुनश्च जन्मान्तरकमयोगात्स एव जीवः स्वपिति प्रबुद्धः ॥ इत्याद्श्रुतिसेद्धं तथा पवसुषटिकालप्राण्यहष्टवशादेद ता?) सक्षक्तिके ब्रह्मणि प्राथमिकवृच्युद्म इति न तच कारणान्तरं मग्यम्‌ । नचाश्ट- स्येव प्रथमवृत्ि प्रति कारणव्वे प्रटयारप्ममध्यकाटठयोरपि तदापत्ति- रिति वाच्य्‌ । अस्य पर्यूनुयोगस्य सुपुघ्तावपि तुल्यत्वात्‌ । अभिधा- ` तदः कालान्तरे वेदनाजनकत्वस्यापि दशनेन कारणपेचिञ्यादुवोपप- त्तेश्च । साच व॒त्तिरिच्छारूपा स्दनिष्ठरपुरत्ता दशेनविषयेणी स्वेच्छ- याऽऽत्मनः स्फुरत्ता पर्यदेतिमूलस्वरखात्‌ । सादं पुनरात्मनः स्एरत्ता- महं पश्येयमित्याक्रारकेच्छां प्रते स््ुरत्ता्ञानस्य कारणतपदृच्छातः पूर्वं ज्ञानस्याऽऽवहयकतान्नेच्छाद्त्तेः प्राथस्यामित्मयुच्यते तदा पाठकमा- दर्थक्रमस्य बटवचवादात्मनः स्षुरत्तां इच्छेदिति वेषरीस्येन व्याख्ये- यम्‌ । उक्तश्रुतो स्वपिति प्रबुद्ध इत्यस्य सुप्तः प्रबुष्यती रिष्यास्यानवत्‌ । वस्तुतस्तु तदवक्षत बहु स्यां प्रजायेयेतिश्रुतावीक्षणस्य बहु स्यामित्या- कारक ताप्रदृकेनास्राथमिकी वृत्तिरिच्छाज्ञानोमयङूपा । सोऽकामयत बहु स्यामितिवाक्यान्तरेकबास्यत्वाच्चः । किं बहुना तत्तमोऽद्करुतेत्या- दिश्ुत्यन्तरपर्यालोचनया सेव च करतिरूपाऽपि । इच्छातन्ञानत्वङ्ृति- त्वानां सांकर्यस्यापि. श्रुतिबलटादङ्धीक्षारेः बाधकामावात्‌ । सांक्वभि- याः. तेषामजातिखाद्रा सांकर्यस्य जात्यवाधकत्वाद्ेत्यन्यदेतत्‌ । एतेन स्दामाविकी ज्ञानचल किया देति .शुतिरप्युपपद्यते । तत्र बलङाब्दस्ये [ष्वेभामः भी मासत्वष्प्तसेतुबन्धास्यव्वाख्यानसहितः । १८५ र्छापरत्वेन प्राचीनि्ध्यास्यानात्‌ । इच्छाज्ञानक्रतीनां धर्मिणा सहा. मेदे तजोात्पद्यमानाया दृत्तरपे धिरूपत्वस्य न्यायासिद्धत्वात्‌ । एकव - चनेन कर्मधारयध्वननादन्योन्पाभेदासद्धेश्च । स्वेच्छयेत्यभेदे ततीया च्छा भिद्धे्षणवतीव्यर्थंः । तस्यां वत्तों विषयं प्रदरशयति--स्फरत्तामा- त्मन इति । आसमनिष्ठां स्कुरत्तामित्यथः। सा च सृष्टिरेव । तथाहि प्रकाशस्य शछचष स्वभावो धिपयव्याप्त्यव स्वरफूतिरिति । दीपप्रभातपं चन्धिकामां ग ङ्घणारदिदन्ध इवान्तरिक्चऽपि तणपणपक्षादिष्यापिः- मन्तरेगैव स्फ्व्यभाधाद्‌ ! नच कोपस्य विषयसंबन्धमन्तरेणापि स्फुर्ति- दृरौनेन तज! दन्ियिमन्यप्मेचार इति वाच्यम्‌ । दीपस्य प्रभापर- टाश्रवरलनस्येव प्रकाक्षाद्धिद्वत्वात्‌ । नच तस्य तद्धिन्चत्वे तेजस्यन्त- मावानापत्तिः 1 रत्नवदेव तस्यापीष्टल्ात्‌ । नच रसने गुरुरवधनत्वयो- दशनेन तस्य पाथिवव्वेऽपि दीपे तयोरभावेन पाथिवत्वानुपपत्तिरिति याच्यम्‌ । धृमपटले तयोरदश्चनेन तयो! पाथिवसन्याप्यत्वाभावात्‌ । पञ्चीकरणप्रक्रिषायाः सर्ववाविरेयऽपि पाथिवाङाधिक्येनेव पाथिव- त्वव्यवहारस्य निर्वाहतया दीपे घनताविरोषदशेमेन प्रमापेक्षया पाथि- वांशाधिक्यस्य स्वीकर्तुं युक्तत्वाच्च । तैजसत्वव्यवहारस्य कांस्यादाविव प्रकाक्ञाभ्रयसेनोपपत्तेश्च ! रतेन चन्द्रसूयांदपि व्याख्यातौ । ततश्च धकारामाचस्य विषयाधीनर्फूतिकव्वाद्विषयस्यापि प्रकाशसंबन्धेनेव स्फुर! णास्स्फुर ]णज्ञानस्यापि प्रकाश्ञस्वरूपत्वात्तस्य षिषयेः सह यः संबन्धो विषयविषयिभावाख्यस्तत्वमेव स्फुरणलक्षणम्‌ । तद्रस्वं च प्रतियोगितानुयो गित्वतादारम्यान्यतमसंबन्धेन । तेन ज्ञानं स्फुरति घटः स्फुरति तयोः संबन्धः स्फुरतीतित्िषि धव्यवहारस्याप्युपपत्तिः । . एर्व बह्मणोऽपि प्रकाङैकरूपतवेन तलिष्ठस्फ़रत्ताया विषयितासंबन्धेन घष्टि- -. रूपपिषयत्वेकस्वरूपत्वात्स्फुरत्तापदस्य सषिरित्यथों युज्यत एव । विषयतत्संसगनिष्ठयोः स्फुरत्तयोनिरासायाऽऽसन इति पदम्‌ । स्यं स्फुरत्तारूपा सृ्टिरेव किया । करातिः किया यलनः सृषटिरित्येतेषां षपदा- नामनथान्तरत्वात्‌ । यत्नतद्विषययोरभेदोपचाराद्रा । अत एव व्यासेन “: कृतेऽपि पुराणादौ व्यासस्य कृतिरिपि व्यवहारः । तेनेच्छया स्फुरतां प्ररयोदेतिपदृनयेणेच्छाकरतिन्ञानानामेक्यधननादिच्छादिवियसमरशिरूप- रान्तादेवोस्वरूपमीक्षण मित्युक्तं मवति ! तदयं निष्कर्षः--ृष्िमह वितनुयामेत्याकारक प्राथमिक वात्तेरिच्छा्ञानक्रियात्मिका शार्ता- ` ` नान्नी यदा जाता तदा बत्काट एव चक्तंस्य संभवः । इच्छामान्नं प्रभो १८८ वामङेश्वरतन्ान्तर्मतनित्याषोडरशिकार्णवः-[ ६ष रविश्रामः] सु शिरितिवचनेन विलम्बाभावात्‌ । वृत्तेरपि सृष्टचन्तर्गतत्वेन तदातनत्व- स्याविरोधाद्ेति ॥ ९ ५ अथेद्ुरी शान्तास्मिका प्रथमा वृत्तिरेव बिन्दुचक्रस्य वासनेति प्रतिपादयति- | दयन्याकाराद्विसषगान्तादविन्दुपस्पन्द्सं विदः ॥ १० ॥ प्रकाङ्ापरमाथत्वास्स्फुरत्तालहरींयुतात्‌ । प्रसृतं विभ्वलहरीस्थान मातुञ्यात्मकम्‌ \ १९ ॥ शयून्याकारत्वादिभिः पञ्चभिर्विशेषणेराक्चिप्तं परवह रिरोष्यम्‌ । तादृक्षविशेषणपच्चकविशिष्टवबह्यणः सकाशास्रयतं चक्रं बैन्दवं मवती- वयुत्तरश्टोकस्थपद्‌द्रयाकषणनान्वयः । प्राञ्चस्तु जिन्दोर्जातं चैन्दवं त जात इत्यण्‌ । भिन्दुसंमूतं चिकोणचक्रमित्यथं इत्याहुः 1 एतत्यक्षे विकोणचक्रमिति वक्तव्ये देन्दवमिव्युक्तेस्तु कचिद्रासनायां विन्दुनि-. कोणयोरमेदध्वननाथति वक्तव्यम्‌ । कोणे वेन्दवं ग्टिष्टमिति बह्मा ण्डपुराणात्‌ । तस्रयोजनं च मन्वस्रे व्यक्ती मविष्यति । चक्रस्य स्वद्- पमाह-मातुत्रयात्मकामिति । मातरो विश्वजनन्य इच्छाज्ञानाक्रिया- नामिका देव्यस्तच्चितयसम्टिरेवाऽऽत्मा स्वदूपं यस्य तत्‌ 1 उक्तायाः पाथमिकवृत्तेरिच्छादिजयरूपत्वात्‌। मातु पदेनेवेच्छादिपरामर्भस्तु वामा- दिचियसमषिर्पतायाः श्टेषण परयन्त्यादिमातुकात्रयसमष्टिरू्पतायाश्च ध्वननार्थम्‌ ! मातुरूपलादेव विश्वलहसीस्थानं च विश्वं षटूर्रिशत्तव्ा- त्मकमेव लहयंस्तरङ्खास्तेषां स्थानमाधारः 1 विश्वस्य लहरीत्वोक्त्या तावृरावृत्तेः समुद्रतुल्यता ध्वनिता ! ताद्रशवृच्युद्धमोत्तरमेव कमेण सर्व- सृष्टीनां जायमानत्वाद्विश्वजनकमित्य्थं; । बेन्दव पदस्य विकोणपरत्व पश्च जिकोणस्य बेन्दृवत्ववि धानं त्वेतत्कारणे परनद्यैव षिन्दोर्वासनेति ध्वन पितुम्‌ । तेन परक््यैव वबिन्दुस्तस्येक्षणात्मा वृत्तिरेव चिकोणमिति प्राचां मतस्थितिः। वस्तुतस्तु परथमोपस्थितत्व दवन्द्वपद्स्वारस्याच्छरृत्या- नुगुण्याच्चायं थन्थो दिन्दुचक्रवासनाप्रतिपादनपर एव युक्तः \ नचैवं सत्युत्तरयन्थे चिकोणवासनाया अकथनेन संदर्भविरोधः ! चिकोणवसु- कोणयोर्मलनेन नवयोनिचकस्यैकवासनावणनेन तदभावात्‌ । विकोण- माजञवासनाया . अतिविस्तुतत्वेन बह्याण्डपिण्डाण्डयोरेक्यमावनासि- चष्ुतरकषालेक्रविमावंनीयतयोत्तमाधिकारिकत्वेनाऽऽत्नः स्फुरणं पद्ये - दित्फादिना प्राथक्येनाये वक्ष्यमाणत्वाच। तस्मादिच्छाः जाना क्रियेति [६वशविघ्रामः रीः ¶सलच्रो न्नी तसेतुबन्धाख्यन्याख्यानसदहितः। १८९ यात्पकमीक्षणमेव बिन्दुचकस्य वासना । तस्मिन्पूजननीयं यत्तदेव परं बह्य । तथाचाऽऽधर्वणाः शोनकशाखीया आमनन्ति-अष्टाचक्रा नव- हारा । देवानां पूरयोध्या । तस्यां हिरण्मयः कोशः । स्वगो लोको ञ्योतिषाऽऽवृतः । तस्मिन्हिरण्मये कोशे उयरे विपरतिष्ठिते । तस्मिन्य- दयक्षमात्मन्वत्तदवे बह्म । तैत्तिरीयजश्ञाखायां तु प्रथमान्तमिति विशेषः । त्रैलोस्यमोहनादिस्वंसि द्धिपदान्तचक्ाटकयुक्त नदयोनिघटितमन्येषा- मसाध्यं देवतावासभूतं श्रीचक्रनगरं यत्तवाप्युत्तमः कोहो ज्योतिमंयः स्वर्मतुल्यखिकोणनामकोऽस्ति तस्मिन्कोणे चिधा प्रतिष्ठितं तरिसमषट- स्वरूपं चिन्दुचकमस्ति । तस्मिन्विन्दुचक्रे स्वात्मनीव यद्यक्ष महाभूतं पूजनीयं तद्रद्यैवेति वासनामन्ञा जानन्ति! भ्राजनादिविरेषणविशि- छामपराजिताख्यां नगरीं प्रति बह्यैव यस्माद्‌ाविवेशोति समुदायाः, बह्मोपासकानां गन्तव्या पुनरावृत्तिर्वाजताऽपराजिताख्या नगरी कावि- दासि । यस्यामरनामको ण्यनामकश्चेति द्रौ हदौ खुधामयो वर्तेते इत्या. दिकं तु श्रीश्षंकरमगवत्पादैः सूजमाष्यान्ते वार्णतम्‌ । तन्नगराभिन्नमिदं श्रीचक्रम्‌ । अचर विप्रति्ठित इति शब्दो न. ञ्यरस्य विशेषणं तथात्वे तस्मिन्नितिपदद्रयस्य वेयथ्यपपत्तेः । अतो बिन्दुपर एव । तेन बिन्दुच- क्स्य उयात्मकत्ववासना सिद्धा मवतीति बर्टव्यम्‌ । रिन्दुचक्रस्य मूल- मूतमीक्षित परं बह्म विशिन्शि--ुन्याकारारित्या।देना । जन्या अवि दयमाना आकारा आकरुतयोऽवयवसंस्थान विशेषा यररिमस्तच्छरन्याकारं तस्मान्िराकारादिति यावत्‌ । विविधः सर्गो विसगो नानाविधा सृ्टि- स्तस्यान्तो लयो व््मिस्तद्विसर्गान्तम्‌ । तस्मात्मलयकालीनादिति यावत्‌ ! स्पदि फिविच्टन इति धातोरल्पचलनाथ॑कः स्पन्दृशब््‌ः । सच प्रकृष्टः प्रस्पन्द्‌ः, अत्यत्पतरचलनम्‌ । बिन्दूनां प्रस्पन्दा बिन्दु प्रस्पन्दास्तादुशाः संविदो ज्ञानस्वरूप जीवराङयो यरिमस्तस्मादिन्दुभ- स्पन्दसंकिदिः ।! यस्य चिद्म्भोधेबिन्दुतुल्या अंशा इषद्धिन्ना जीवा इत्यर्थः! । _ _ __ | ह ममेवांश्षो जीवलोके जीवभूतः सनातनः । इतिवचनात्‌ । भेदस्यात्य्पत्वोक्त्या तस्य भानमातं नतु तत्वतः सोऽस्तीति ध्वनि- तम्‌ । स्यन्दू परखदण इतिधातुतो निष्पन्नप्रस्यन्द्पदपाठेऽपि भिन्दुप- घ्रावा जीवा इत्यर्थोऽपि न विरुध्यते । परमार्थस्य सत्यस्य मावः परमा- तवं पारमार्थिकं रूपमिति यावत्‌ । प्रकाश एव परमा्थत्वं यस्य तस्माघ्क घएटरमा्धत्वात्‌. ! प्रकक्ेरूस्वरूपादित्यर्थ; । . स्फुरत्ताः १९० - वामकेश्वरतन्वान्तर्गतनित्याषोडशिकार्णवः- [६प °विश्रमः] सृष्टय एव लह्य ऊमयस्ताभियुंतास्स्फुरत्तालहरीयुतात । सृष्टस्तर- ङ्स्थानीयतयोश्च्या चिद्म्भोषेस्तस्याश्चाव्यन्तामेदौ भासमानो भेदस्तु कल्पित इति सूचितम्‌ । अत ` एव नानारूपं बह्म मा प्रसाङ्कक्टीदृतः प्रकाशैकरूपत्वमुक्तम्‌ । तेनेतरेषां रूपाणां दिश्वसंबन्धितोक्ता आस्ति माति भियं रूपं नाम देव्यंशपश्चके । आं चयं बह्मरूपं जगद्रूपं ततो द्वयम्‌ ॥ क छ इत्यभियुक्तोक्तेरिति । अथ रहस्याथां यथा-अर्थय्॒टशब्दसृष्यो- युंगपदेवाङ्ङकरतच्छाययोरिव परस्परसप्रक्तयारत्पःत्तेः । पदाथमाचस्य. राब्दानुविधत्वात्‌ ! वागर्थाषिव संप्रक्तावित्यभियुक्तोक्तेः! ततश्च सृष्टि कारणे बह्मणि शिवशक्तिख्पेऽर्थत्ववच्छब्दत्वमप्यस्तीति वक्तव्यम्‌ । तत्र चाकारः शिवस्य ख्पं हकारः शक्तिरूपम्‌ । तदुक्तं सेकेतपद्ध- त्याम्‌- अकारः स्वंवबर्णाथ्यः प्रकाशः परमः शिवः हकारोजन्त्यः कलटारूपो विमरास्यः प्रकीितः ॥ इति । ती चाकारहक्षारो न वैखसीरूपादिवातिस्पष्टस्वूपौ 1 कि तु स॒क्ष्म- तमस्वख्पौ । वे खरीतोऽपि सृक्षमसृक्ष्मतरसृक्ष्मतमानां मध्यमापश्यन्तीप- रारूपाणां चििधवर्णानां सत्वात्‌ । गुहा चीणि निहिता नेङ्कयन्ति तरच वाचो मदुष्या वदन्तीति श्रुतेः । अन्योऽप्यस्य रहस्यतरः प्रपश्चो वरिवस्यारहस्यव्याख्याने स्फुटीकृतोऽस्माभिः । तदिदं योतयितु- माह--द्यून्याकारादिति } शुन्यश्चासावकारश्येति कर्मधारयः । विसर्गो हकार एवान्तश्चरमावयवो वा बन्धको वा यस्य स विसर्गान्तः! अति अदि बन्धन इतिधातुपाटादन्तपद्स्य बन्धकार्थकता। हकारानुबद्धोऽ- कारः शक्तिरूपधमानुबद्धः रिवरूपो धर्मीस्य्थः-1 विसगौन्तपदेनेव वा षाडराः स्वर उच्यते । स चाकारहकारोभयरूप एव । तस्य शुन्याका- रादिति विशेषणम्‌ \ निराकारादित्यिव पूर्ववदर्थः । प्रथमपक्षे शुन्यपद्‌- स्याकार एवान्विततस्वेन हकारे शून्यत्वं न माय्ादस्मिन्पक्षे त॒ `द्रयोरपि श्यून्यषूपता ठछभ्यत इति विशेषः ! फिच, विसर्गान्तो द्यकमखण्डमका- रहकारोभयरूपस्याण्यखण्डताप्रतीत्या तादृशस्य मि्शुणबह्यख्पता प्रती- यते । प्रथमपक्षे तु स्वभिन्नवर्णान्तरवेशिष्येन शब्रलबह्यताप्रतीतिः स्यादिति च विशेषः । तेन प्रथमपश्षाद्रः प्राचां नाऽथ्र्तन्यः। निश्रका- [(षर्विभामः भी मास्कररायो--१तसेतुबन्धाख्यव्याख्यानसहितः। -१९१ रादित्ययुक्त्वा शुन्याकारादिष्युक््याऽकारस्यैक चिन्द्राकारता विसर्गरूप- हकारस्य बिन्दुद्रयाकारता च ध्वनिता। विस्गेपरनैव षोडशस्य स्वरस्य , लामेऽप्यन्तपदं विमदटुबद्धः प्रकाश इत्यथलाभाय । तेनायमर्थो ध्वनितः-यथा लोके खीपुंसयोः सामरस्यदशायां यदा बह्यरन्धस्थितः शङ्क बिन्दुः काममन्दिरं प्रविष्टः रोणिन्दुनैकी मवति तदैव बाद्यान्त- रमानविहीनमानन्दमाचावकेषव्रह्येव मासत इत्यतभवासिद्धम्‌ । भ्रति रपि-यथा प्रियया संपरिष्वक्तो न बाह्यं किचन वेद नाऽऽन्तरमिति । सुषु पिदश्ायामन्ञानवृत्तिरस्ति सामरस्ये तुन साऽपि तिष्ठति । एवं सति तादशसामरस्यनि्स्याऽऽनन्दातममकतवे सति गर्मोत्पादकत्वरूपसाधार- णधर्मस्य सशिप्राक्षाटीनशिवशक्तिसामरस्येऽपि दशना किक प्रक्रियये- घाौकिकप्र क्रियाऽप्यह्या । तच्च यो बह्मरन्धस्थितो बिन्दुः स निःशेषेण न कामाटयं प्रषिशति रितंशेन । अन्यथा पुनःसामरस्यानापत्तेः । ततश्च विधिबिलस्थितो बिन्दुस्तुरीयबिन्दुरनामा ' तदेशो मन्दिरिस्थि तस्तु कामाख्यो बिन्दुः कामेश्वर इत्युपासक्षे धिन्त्यते । अत एव काम- मब्द्रिनामधयादीनि संमवन्ति । न ततः पूर्वम्‌ । दाक्त्या विना शिवे सृक्ष्मे नाम धाम न विद्यते । इति पुवैमुक्तत्वात्‌ । कामबिन्दोः शोणविन्दुना सह परस्परामुभविष्टत्वे सति विस्पष्टे न्द्रयं विसर्गो हकारो विमर्ष इत्यादिसं्ञा, केवलशिवस्येव केवटश्ष- क्तेरपि सृष्ट्यादिजिनकत्वायोगात्‌ । अन्यथा परशिबाङ्गीकारस्यैव वैय- ध्यांपत्तेः । पूर्वं करतः परशिवनिरासस्तु शक्तिमिरासवादिनो जल्पकथ- या युखमुद्रणमाजार्थो नतु बाईइकथयेत्युक्तम्‌ । इयं हकारखूपा शक्ति. रेव च कलटेत्युच्यते !'हृकातेऽन्त्यः क्टारूप इति संकेतपद््रत्यादिदच- नात्‌ । सेयं कामकला भवति । कामविशिष् कलेति मध्यमपदलोपी समासः । कामश्चासौ कला चेति कर्मधारयो वां निर्धमंकेऽपि बह्मणि तद्भिन्नशक्तेरङ्गीकाराच्छक्त्यन्त भूंतस्वदूपमाच्ं निष्कृष्य केवटे तुरी- यबिन्दुता । तस्येव शक्तिसंबन्धमाचं शक्यतावच्छेदकीकृत्य विवक्षायां कामदिन्दुपद्वाच्यता । तस्येव संबन्धस्याभेदाष्मकसामरस्यत्वेन विव क्षायां विसर्मादिपद्वाच्यता । तस्येव सामरस्यस्याऽऽनन्दान्तमविेन विवक्षायां कलापदवाच्यता । ईहशसमश्र्पकामकलायामीकारस्य शाक्तिः । ईकारस्य कामकटठेत्यप्यत एव नाम 1 यस्तु बृद्धानामीकारले ` खने कामषिसगेकलानामवयवभाविन प्रदरीनोपदेश्ः स मन्दुपरज्तानां इुभ्यारोहाय कल्पितो न वास्तविकः १९२ . वामकेश्वरतन्वान्तर्गतनित्याषोडशिकार्णवः-[ ६ष०विश्रामः] उपायाः शिक्षमाणानां बालानामुपलालनाः । असत्ये व््मनि स्थिता ततः सत्यं समीहते । इति भ्वृहरिणोकषैः । अत एव कामकलटेखनस्य काठ चक्रादौ यत्र षिधिस्त्राऽऽदौ गिन्दुस्तदृध स्तर्यं ग्विन्दुद्रयं तदधो हैसपदमिति छिखन्ति साप्रदायिकाः। आनन्दस्य केखनासभवात्तत्कलाभिव्यक्तिस्थानतात्कामालयस्य योतको हैसपदाकारटेखः । इदमेद च भगवत्पादैः- मुखं बिन्दुं करता कुचयुगमधस्तस्य तदधो हराधं ध्यायेद्यो हरमहिषि ते मन्मथकलाम्‌ । इत्यतोक्तम्‌ । तजर मुखबिन्दुः कामरिन्दुः कुचयुगं विरो बिन्दुद्रयम्‌ । हरस्याध. -मारीश्वररूपस्यार्धम॒त्तराधं योनिरिति तदथः हकाराधमित्यादावपि हकारस्य विमंस्या्ध रक्तिसंबन्ध्यथमिति तदर्थः \ सपरार्धमित्यस्यापि स एव । सकारात्परो हकार इति तदर्थात्‌ । तेन हकारठेखनतत्यदक्षंन- मपि गुरूणां मन्द्प्रज्ञानुयहार्थमेव । तदिदं सर्वं योतयितुं षिमर्दादुब- द्धप्रकाशादि्युक्तम्‌ । ` बर्धनस्योक्तसामरस्यख्पत्वात्‌ । इहशमन्तपदेन ध्वनितमेवार्थं स्प्टमाह--बिन्दुप्रस्यन्दसंषिद्‌ इति बिन्दोः सितशो- णयोः प्रस्यन्दः स्वस्थानाच्चठनं प्रस्रावं वा संविद्रहस्यरूपभूतं सारं यस्य॒ तस्मादित्य्थंः । तचत्यप्रभ्षियातल्यप्रक्रियापाकादिति यावत्‌ । मानुषाहिरारीरेषु पाषाणाद्भ्यो विशोषभूतं रहस्य सारं संविदेव 1 अतः संवित्पदं रहस्थसारे गौणम्‌ । इत्थं च .यस्माद्विन्दोखिकोणयुत्पन्नं स ` कामक्लारूप इति ध्वन्योऽ्थः 1 अत -एवोपसंहारे वक्ष्यति- चक्रे कामकलारूपं प्रसारपरमार्थतः ॥ इति । रिन्दुप्रस्पन्दात्मकमप्येतन्न बाह्यहष्टान्तमनुसुत्य जडं मन्तव्यमित्याह- प्रकारोति ! प्रकाशेकस्वभावत्वे विषिधंस्वमावा सष्टिः कस्मादुत्पन्नेत्यत आह--स्फुरत्तेति । समुदलहरीणां जलैकरूपत्ववद्विश्वमपि प्रकारो कर्पमेव । विद्विलासः प्रपश्चोऽयं सखे ते दुःखदः कथम्‌ । कतिमिन््वारूणी राम सितया कटुकी कृता ॥ इति वासित । सितया कृतेन्द्रवारुणी कटुकी किमित्यन्वयः । ततश्च प्रकाशैकस्व- -मावातिरिक्तं मासमानं सर्वं भ्रम एवेति भावः ! सोऽयमातिरहस्यरू पोऽथः शिष्यानुजिवृक्षया भगवतीप्रेरणया चेह -लिखितः । यस्तु काम- [\ब-विभामः श्री मास्कररायोद्धीतसेतुबन्धाख्यव्याख्यानसहितः। १९९ कटाविलासचिद्रह्टीकारादिभिः सामकलास्वरूपमिष्कर्षप्रकारो लिख्यते सोऽपि फलतोऽग्ैव पयंवस्यति । उपपाद्ने परं विसंवादः । सोऽप्युपेय- प्रतिपच्यथां उपाया अव्यवस्थिता इति भाणान्नातीव दुष्यतीति मन्त- व्यम्‌ । प्राश्चस्तु--षिसभसहिताच्छरन्यादकाराक्तामगिन्दुरुत्पन्नस्तस्मा- तस्पन्दो वषिन्दुद्रयमत्पन्नम्‌ । तस्मात्संवित्‌, हा्धकलटोत्पन्ना । प्रक्ाङ्ापरमार्थस्वात्‌ , परक्शरससपकेण किमरे सावस्य जातत्वात्‌ । स्फुरलालहरीयुतात्‌, स्फुरता दिददसतिस्वस्या ठहरी बिन्दुद्रयान्तरा- छा्चिःसृता हाधंकला त्यु क्ताव्छानकलाक्षरान्पातूचरयात्सकं परयन्ती- मध्वमावेखरीरूपं वेन्दवं सखदाक्िदाख्यतुरीयविन्दोरुत्पन्नं मधभ्यतिकोण- वद्वा प्रसुतमिति व्याचक्षते । तदिदं निरर्थकमेव लक्षणाध्याहारव्यवाय- विपरिणामन्यवधारण्ादिनिखिटदोपटुष्ट यृषटिक्षमाननुगुणं सिद्धान्त विरुद्धं चेत्युेक्ष्यप्‌ ॥१०॥ ११५ इवानीं क्रमप्राप्तामपि भिकोणचशवासनाघुत्तमाधिकारिकत्वयोत- नायोत्तरैव दक्ष्षमाणत्वात्परित्यस्य प्रकृतविभावनाधिकारिमाचोपयो- गित्तया वसुकोणवचक्नसंमेटनेनैव तिकोणचक्रभावनावस्यकत्वध्वननाय द्वे अपि चक्षे संमेल्य नवयोमिचश्चस्य वासनामाह- बैन्दवं चक्रमेतस्य चिङपत्वं पुनर्भवेत्‌ । धर्माधर्मौ तथाऽऽत्मानो मातुमेयौ तथा प्रमा \॥ १२॥ नवयोन्वा्मकमिदं 1चिदानन्दघनं मह्त्‌ । क्र नवात्मकमिदं नवधाभिन्नमन््रकम्‌ ॥ १३ ॥ बेन्दवासनसरूढसंवर्तानलवित्कटम्‌ । अभ्विकारूपमेवेदमष्टारस्थं स्वरातुतम्‌ ॥ १४॥ एतस्य विरूपस्य बिन्दु चक्रस्यैव पुनः पुन खिरूपत्वम्‌ , एकैकरूपस्य निनिरूपत्वं भवेदित्यथः । नवर्ूपत्वमिति यावत्‌ । केचित्त॒-एकमेवं चिकोणं पुनरपि सर्लयमेदेन शक्तिवहितिकोणतां प्राप्य विधाऽम- वदित्यर्थं इत्याहुः । अबिरूपत्वमित्यमेन चिन्दोधिकोणोत्पत्तिरुक्तेति भ्रमो मा प्रसाङ्की दित्यत आह- धमति । धर्माधर्मौ पुण्यपापे । आत्मान- त्वार आत्माऽन्तरात्मा परमात्मा ज्ञानात्मेति भेदात्‌ । एते च पीठ- न्यासे परस्परभिन्नदृवताव्वेन प्रसिद्धाः । तेषु याणां लक्षणानि तावदात्मोपनिषद्याथवेणेराश्चातानि 1 देहे बह्याऽऽत्मा भोक्ताऽन्तरात्मा > १९४ वामक्षिभ्वरतन्त्रान्तर्मतनित्याषोडशिकाणंवः- [६ष °विश्रमः] सुष्ष्मो जीवः परमात्मेति तच्चिष्कर्षः ! ज्ञानात्मा तु वह्यैव जीवाभिन्न- मिति बोध्यम्‌ । यद्यपि जीवात्मान इत्यवं व्याख्यातुं युक्तम्‌ ¦ नवयोनि- चक्रस्य वासनाया अपि मनवबात्मकत्वगेवाऽ०वह्यकमितिनियसाभावात्‌ वक्ष्यमाणषोडशदलाषटदल मृगृहवासनाद् व्यभिचारात्तथाऽपि संभवतः संख्येक्यस्य स्थूलदरशां चमत्काराधायक्रतया भक्त्यतिङ्ञयोत्पादृकत्वेन त्यागायोग इति न्यायेन प्राचीनैरिव्येव व्याख्यातम्‌ । नबात्पकमिति विशेषणम्रप्यस्याथस्यारमते 0) ज्ञापकम्‌ । मातुमेयप्रमाश्चिुरी, अन्ञापि, ज्ञातृणां जीवानामानन्त्येऽपि सातृर्केनेक्यम्र्‌ । एदं मेयप्रभयोरपि । उक्तप्राथमिकवृत्तौ धर्माय क्षिय्िनाऽऽसानो सातारश्च्छांशेन मेयप्रमे ज्ञानशिनेवि विवेकः एधं वसुकोणेषु बश्िन्यादिक्षमेण पर्मा- दयो मध्यधिक्षोणे प्रमेति देकः } एकैक स्पिन्कोणे तिस्स्तिश्चो देवता इति वा तथेतिपदष्टयेन (दे ¦ षड़ेङत्येवं कोणवय्डेवता इति वा भ्रमस्त- धाऽपि स्याद्वेत्यतः कण्ठरवेण नाच्च निर्दिशति-नवयोन्यावमकमिति)। इद्‌ नवयोन्याव्पकं चक्र नवात्मकं वास्नयाऽपि नवरूपम्‌ । नवधाभि- न्नमन््रकं वशिन्यादिमन्जाटकं मूलविद्या चेतिमन्वनवकयुक्तम्‌ । भिको- णस्थदेवतात्रयेऽप्येकस्य मूलस्येव अधा विभज्य विनिशेगान्न नवत- हानिः । तैस्तेमन्तैः सह तत्तदुत्पत्तिध्वतनायैवमुक्तिः । बिन्दुरेव बैन्दवं स्वाथिकोऽण्‌ । तदेवाऽऽसनमीक्षणात्पकवुत्तिरूपं तस्मिन्नारूढे संवर्तानलः परटयकालीनाभिः सदैजगन्दधक्षकः कालायथिरुदरश्वित्कला विपुरसुन्दसी च यस्मिन्नवयोनिचक्र तिषतस्तत्तथा । प्राश्चस्तु बैन्दवं सदाशिवात्मकतुरीयविन्ह्ुखूपम्‌ । अत्रैव वक्ष्यति सदारशिवासनं देवि महाबिन्दुमयं परमिति क्ित्याहिसव्‌ाशिवान्ततच्वोपयेव शिवशक्त्योः स्थितत्वादित्याहुः 1 अस्मिन्पक्ष इदं च विशेषणं नवयोनिचक्रयरहणे बिन्दुसहितस्य यहम यथा स्यादिव्येदमथमिति वक्तव्यम्‌ । वामाज्ये- छारोद्रीसमशटिरम्बिकाशक्तिः । इदयुपलक्षणमिच्छाज्ञानाक्रियासमषटैः दान्तायाः पशयन्तीमध्यमावैखरीसमष्टेः पराया अपि । सा चेक्षणात्मक- वृत्तिरूपा । तज्नन्यत्वान्नवयोन्यात्मकचक्रमप्यम्बिकाडान्तापरारूपम्‌ । नव योनयः काः का इत्यत आह-अष्टेति । अष्टारस्थं वसुकोणेषु स्थितं सत्स्वरावृतं मध्य्िकोणम्‌ । तद्ध्यकारादिबिन्द्रन्तेः पश्चदकशमिः स्वरेखिधा षिभक्तैराकलितभिरेखं विसर्गस्वराक्रान्तमध्यभागे च । एव- मतानि नब योनय इत्यर्थः । जिकोणमिति विहाय स्वरावृतमित्युक्ति- लिकोणचक्रेण सहैव स्वराणामुत्पत्तिरिति स्फोरणाय । वस्तुतस्तु [६षन्विध्रमःभीभास्कररायोन्चीतसेतुबल्धाख्यव्याख्यानसहितः! १९५ चिकोणसहितमिद्मष्टारमभ्बिकारूपमेव गिन्दरूत्यन्नमेव नतु बिन्दुतनि- कोणं तस्मादष्टारमिति कमेणेति चरिकोणपाथंक्यस्य निरासार्थोऽयं अन्थः। प्रा्चस्तु चक्र नवात्मकमित्यर्धं तटोक्वमोहनादिसिवनिन्दमयान्तचक्र- नवकपरत्वेन करलुद्धयादिचक्तेश्वरीमन््रनवकपरववेन च व्याख्याय वैन्द्‌- वासनेविन्टोकं तनिकोणमाच्रपरस्ेन व्याचक्षते । तन्नवयोनिचक्रप्रक- रणासगतत्वाद्नादेयम्‌ । अस्तु वा प्रकरणसरांगत्याय नवयोन्यात्सक चक्र- स्येघ भूगृहा दिनिवचक्रात्मकत्वेन स्तुतिः ! उपपद्यते च । जिकोणे बैन्दवं श्टिष्टमष्टारेऽटदलाम्बुजम्‌ । दशारयोः षोडशारं भ्रूगृहं भवनास्रके ॥ इतिवबह्याण्डपुराणाच्छक्त्यनटात्मकनवयोनिचक्रे एव नव चक्री । सा च नवयोमित्वाविशेषात्मकतया नवयोनिचकेऽप्यस्तीष्य्थः । अत इव ष्वक्र प्रतिनिधितेन बाह्यमध्यगतं तदसंभवे मध्यशगतमेव वा चक्रं पुज- येदिव्युक्तं प्राङ्‌ \॥ १२॥ १३॥ १४॥ अथान्तदश्ारस्य वासनामाद- नवबिकोणस्फुरितप्रभारूपदशषारकम्‌ । दाक्त्यादिनवपर्यन्तदृक्ञाणस्फूतिकारकम्‌ ॥ १५ ¶. नवसंख्यानि विकोणानि यरस्मिस्तन्नविकोणमिति बहुवबीहिः । द्विगुपक्षे ङीबापत्तेः \ तेन बिन्दुिकोणवसुकोणात्पकं संहारचक्रमर्थः । नवयोन्याव्मकचक्रग्रहणे रिन्दुसाहित्यस्यानुपद्मेव ज्ञापितत्वात्‌ । अन्ये तु नवपदैनेव नव योनयद्धिकोगपदेन लक्षणया बिन्दुस्तयोश्च पदयोर्््र इति मन्यन्ते । तदिद्पिहत्यभ्चिकोणपद्स्य बिन्दुपरस्वेन पूर्वतनवैन्द्व- पदस्य च विकोणपरलेन व्याख्यानमपूरवंम्‌ । वस्तुतस्तु नवावयवकानि भिकोणानीति मध्यमपदलोपी सप्ासः । नचैवं नवानां दकशपभाकथन- मसगतमिति वाच्यम्‌ । वासनाविपये संख्यासाभ्यस्यापरयोजकत्वोक्तेः । प्रयोजकत्वे वा पटिशदक्षराणां हादिषिद्यायां समशिपार्थक्यकत्पनया प्राचां मते सप्तधिक्षत्तायाः कामकलाविलासकारसंमताया इव प्रकते नवानां समशया सह दृशसंख्याफत्वमित्यस्य सुवचत्वाद्रा । युक्तं चेतत्‌ । विन्दो सूम्रत्वेन तच्छायाया असंभवात्‌ । एवं च नवध्रिकोणान्येका समष्टिरित्येवं दकानां स्फुरिता थाः प्रभास्तहूपं दशारकं प्रथमद्शार वकं शक्त्यादिवर्णद्शकस्पफुतिकारकं मवतीत्यथः । प्रकाशांरेन तसभाखूपं १९६ दामक्घेश्वरतन्वान्तगतनित्याषोडशिकाणंवः-[९षग विश्रामः] विमलेन मकाराद्क्षरस्वरूपं च विभावयेदिति यावत्‌ ! प्रपर्वश्टो- कस्थं चक्रपदमेव षिशेष्यत्वेन सु्ुरमयुवरतते । शक्तिर्मकारः । पश्चाम्बा नवं नाथाश्चेतिचरणादििन्यासक्रमे पठितानां नवानां हसक्षमठवरयङऊ- मितिनवाक्चरस्वरूपाणामुन्मन्याकाशानन्दनाथादीनां मध्ये चतुथस्थाने पठितस्य श्क्त्याकाशानन्दनाथस्य मकारस्दूपत्वात्‌ । स आदिर्येषां ते नव मकारादिहकारान्ताः, पयन्तो मातरकान्त्यः क्षकार एक एवं दृशार्णानां स्फोरकफमित्य्थः । कारस्य ठकरेण सहामेदाभिप्रायेणा- न्तर्मात्रकान्ययहन्यासाद्षु बहुषु निरासद्शशंनात्‌, मध्यधिकोणे स्वर- स्फूर्तेरुक्तत्वेन द्वितीयद्श्षारे ककारादिदृश् कस्य मन्वघ्रे टकारादिचतुर्द- दानां च स्फुर्तर्वक्ष्यमाणत्वेन तहुत्तरोपस्थितमकारादैरस्मिश्चषे स्फुरणस्य वक्तुं युक्तस्राच ! सुमगाचापारिजातादिषु सव॑ज्ञाद्दिवतास्ु मकारादि. योगस्य ठेखनाच । एतेन क्रचित्तन्त्रे रमाशक्िथीजो द्रारे चन्वः राक्ति- महाशक्तिर्बह्याणी कारिक्तादिकसिति श्टोके रेफे शक्तिपद्प्रयोगष्श- नादिह शक्तिपदेन रेफो गृह्यते तस्याऽऽदि्थकारस्तदाखा नव तेषां पर्यन्तः क्षार एक इति प्राचां व्याख्यानं परास्तप्‌ । शक्त्याहिशब्डेनैव यकारय्रहणे प्रभृतिवाचकादिपद्न्तरस्वामावाञ । किच यकारादिनिव- कस्य दशमस्य च पार्थश्येन निदशस्वारस्यं विरुध्येत यकाराद्दिश- फस्यैव निर्देष्टं युक्तत्वात्‌ । अस्मत्पक्षे तु उकारएरित्यागाय तथोक्तेरेव युक्तत्वादित्यबधेयभ्‌ ॥ १५ ५ | अथ बहिर्दैशारस्य वासनामाह- भूततन्माचदशकपरकाशाटस्बनत्वतः । हिदक्ञारस्फुरदरपं कोधीज्ादिद्श्ाणकम्‌ ॥ १६ ॥ व्योमादिभूतपश्चकं शब्दादितन्माचपश्चकं चेवं यहशकं तव्पकारास्त- दुभिव्याक्तस्तदालम्बनत्वरूपधर्मेण तत्ाधनववेनोपलक्षितम्‌ । कोधीश्षः ककारः, भीकण्ठादिन्यासे कोधीकश्ककारयोरेकस्थानकत्वात्‌ । तत- भूतिदरावर्ण॑युक्तं चक्र द्वितीयदशारं स्फुरट्रपं प्रकटितरूपमासी दित्यः । केचित्तु यथा सू्यस्याऽऽतपोऽङ्गणे, आतपस्य प्रकाशो गृहान्तः स्फुरतीति तत्सूयंस्येव च्छायाद्रयं तथा संहारचक्रच्छायाद्यं वदारदरयमिति मूल- स्थद्िदृक्षारपदस्वारस्यमनुसरन्तो मन्यन्ते । तदुक्तं कामकलापविलसे- नवकोणं मध्य चेत्यरिमिधिद्टीपदीपिते दशके । तच्छायाद्वितयमिदं दश्षारचक्रदयात्मना दृष्टम ॥ इति । [पवन्विभामःभीभास्कररायोन्नीतसेतुबन्धाख्यव्यास्यानसहितः । १९७ तदनुयायिनस्तु - मूततन्माघेत्व्धं प्रथमदृश्ञारपरत्वेन योजयन्तो दितीयदश्शारे स्फुरद्रपपदेनेन्द्रियदशकविषयान्वचनादिशब्दादिरूपान्ग- हलन्तः प्रथमद्शारस्थशब्दादिभिः पोनरुक्त्यमाशङ््य शाब्दादिपश्चकस्य सृष्ष्मस्थलमेदेन द्ैविध्यमाभ्ित्यान्तर्दज्ञारे तन्माचरशब्देन सृक्ष्मशब्दा- दीनां बहिर्ददारे स्थलश्ञब्दादीनां यहणेन समाद्ृ्षेरे । तदिदं प्रथमपक्ष- व्याख्यानव्याजेन प्रत्यास्यानमेव ध्वनयति म्रलटापनङ्केशास्य तैरेव प्रदर्हानात्‌ ॥ १६ ॥ अथ चतुदृशारचक्रवासनासाह- चतुश्वक्रप्रभाङूपश्चयुक्तपरिणामतः। चतुदंशारखूपेण संवित्तिकरणात्मना ॥ १७ ॥ सेचर्यादिजयान्तार्णपरमार्थपरथामयम्‌ । चतुरवयवकानि चक्राणि चतुश्चक्ाणि । भिगुणस्चिवखयक्षरमय इत्यादाकिव मध्यमपदलोपी समासः । अतो न द्विरिति डए । तामि चाव्यवहितानि भिक्ोणाद्विहिर्दश्ारान्तास्येव । बिन्दुस्तु सूर्य- स्थानीय एवेति न तस्य यहणप्‌ । नहि वृक्षाघः ज्ञाखाफटपत्ाणा- मिव सूयस्यापि च्छाया पतति। एतेषु चक्षु सहत्य ययपि एकोन्धिक्ञ- िकाणानि तथाऽपि चिकोगस्य चिन्द्रभेदविवक्षाया ज्ञापितवाद्शा- वि्ञतिरेव मवन्ति \ वस्तुतस्तु धिकोणगयद्छस्य पा्थंकयेनेह वाप्तनाया अकथनात्तत्पाथक्याभावस्यास्विकारूपमेवेदसित्यत्र कण्ठरवेण कत्वाच्च । तदुकतेरष्टार्विशतियोन्यात्मकतापादनस्ये[ब .प्रयोजनत्वा । प्रथमदशा- रोत्पत्तो नवघिकोणेतिपदेन कण्ठरवेण मभ्यधिकोणस्योहङ्नेन तच शहणेऽपि प्रकृते तदृयहणं च । चतुश्वकषेत्युक्तिरपि बिन्दुरष्टारं द्णारष्र यमित्येतत्परेव । चिकोणस्य पूर्वपक्थनात्‌ \ ईदशचतुश्चक्रपदस्वारस्य- दिरोधाद्पि बेन्दवपदस्य चिकोणपरस्वेन व्याख्यानं प्रागुक्तं नाऽऽदतै- व्यम्‌ । ततश्चाष्टाविङ्ञातियोनीनां याः प्रभाश्छायास्तासां रूपं यत्संयुक्त परस्परसंयुक्त स्वरूपमित्यर्थः विशेषणं विशेष्येण बहुल मिति बाहुलको विष्यस्य पूवनिपातः । द्रयोद्रंयोलखिकोणच्छाययोरेकेकः संयोग इति यावत्‌ । सयोगस्य द्विनिष्ठसन द्वयोरेव मेलनस्य सयुक्तपदस्वरसलब्ध- त्वात्‌ । वृक्षाधर्छावानां मेलनस्य बहुशो दर्शनात्‌ । तादश्स्वख्पा- तको थः परिणामः कार्थं तेनेति तुतीया्थं तसिः । प्रभारूपाणां संयुक्तो यः परिणामस्तेनेति वा । संवित्तिज्ञानं करणफलमिति यावत्‌ । तेन १९८ वामकेश्वरतन्त्रान्तर्गतनित्याषोडरिकार्णवः- [६ष विश्रामः] कर्मन्दियफलानामपि संग्रहः । तेषां फलानां यानि करणानीद्दियाणि तानि च ्ञानेन्दियपश्चकं कर्मेन्छियपश्वकमन्तःकरणचतुष्कं चेति चतु- दश । तदात्मना तदृभिन्निन चतुदंशारस्वरूपेणोपलटक्षितं चक्रं सेचर्था- दिचतुर्दक्शवर्णानां पारमाथिकी या प्रथा विस्तारस्तन्मयं तद्धिकारखूप- भासीदिव्यर्थः । टष्टकारः कपाली च सोमवाः सेचरी ध्वनिरिति कोशात्‌ । ठकाराद्िविणंबिकार एवेदं चक्रमिति यावत्‌ । यद्यपि भ्रीक- ण्ठादिशक्तिषु टकारस्थाने खेचयां मकारस्थाने जयायाश्च न्यासेन पश्चदृशाक्षराण्युक्तानीति प्रतीयते तथाऽपि मकारोत्पत्तः पूर्वमुक्त्वा चतुदैशारसंख्याधिक्यापाताजयाऽन्ते येषामित्यतद्रणसंज्ञानो बहूतीहि. रुपेयः । अथवा जयाऽन्ते यस्य जयन्तो भकारः ! सेचर्यादयख्रयोदकश जयान्त एकश्चेति द्वः । जयाशब्देनैव भकार इति प्राचां व्याख्याने तु मलं म्रग्यम्‌ ! काठमद्रौ जया वेधा इतिनन्दनादिबहुकोक्षविरोधात्‌ । केचित्तु बिन्द्रा्यन्तदशषारान्तानि चक्राणि चत्वारि बदहिर्दशारस्थ्ि- कोणानि दशेत्पेवं चतुर्दृशानामेषा छाया । चतुश्चक्रप्रभाषशूपेश्चतुभिः संयुक्तानि बहिदेशारस्थधिकोणानि तेषां परिणामत इति मूलार्थः 1 तेषां दूरस्थत्वादकेक चक्रस्येकेका छाया बदहिर्दशारस्य संमिहितत्वादव- यवशङछाया पतितेत्युपपत्तिरित्याहुः ॥ १७ ॥ कीोभ्वकव्ये अथ बिन्द्वादिचक्राणां व्यशिवेषणोक्तां वासनायुपसंहरंस्तत्सयु चितं समष्टिवासनान्तरमाह- एव जक्त्यनलाकारस्फुरद्रीदीप्रमापयम्‌ ॥ १८ ॥ पश्चशक्तिचतुरवह्वयाकारतया स्फुरचक्रमेवंशरूपं पर्वोक्तनानारूपं सदपि रोद्रीप्रभामयं समशिविषेण रौव्याः शक्तं रूपान्तरं भवति ! एवमितिपदेन पर्ववासनावैशिशचेनोदिश्य वासनान्तरविधानाहुहेश्यतावच्छेदकस्य विधे- यव्याप्यस्वनियमाद्यशिसिमशिवासनयोरनुष्ानि सथुचयः सूचितः ॥ १८ ॥ अथावशिष्टचक्रचयस्य वासनामाह- ज्येष्टारूपं चतुष्कोणं वामारूपं भ्रमिधयम्‌ । अत्र॒ भ्रमिच्यमित्यनेन वृत्तचरयगमाक्रतमष्टदटषोडशदलपद्यद्रयं लक्ष्यते । तच्च वामार्क्तिख्पं, भरगृहं तु अ्येष्ठारूपम्‌ । रौद्रीशक्त्यन- न्तरं.ज्येष्ठाया उपस्थितत्वादादौ मृगृहस्थैव वासनोक्ता मूटे । नैतावता विभावनदक्ञायां स एव क्रम आदर्तव्य इति मन्तव्यम्‌ । (8, [९षन्विधामःप्रीमास्कररायोघ्नीतपेतुयन्धाख्यव्याख्यानसहितः) १९९ इदानीमीहश्यां दिस्ततमावनावामशक्त प्रति संक्षिप्तं वासनान्तर- माह-- विदंशो ऽन्तल्लिकतोणं च शान्त्यतीताऽछकोणकम्‌ ॥ १९ ॥ दान्त्यंश्ा द्िदशारं च तव भुवनारकम्‌ चिद्याकुलाप्रभारूपदलाष्टकसमावृतम्‌ ॥ २० ॥ प्रवि्ठावपुदा स्पष्टस्फुरद्यटदलाम्बजम्‌ ! निवुच्याकारषिलखचतुष्कोणविराजितम्‌ \॥ २१ ॥ आकाशाद्रायुरित्याह्क्रिमेण वाय्वाद्योषध्यन्तजननकतावच्छेदृकता- वच्छेदकराक्तिङिशिषा गगनादिमूतपश्चकस्थाः शान्त्यतीता शान्ति- धिदा भरति निवत्तिश्ेत्येतन्नाभिच्लाः कलाः सन्तीति तु गुरुमुखा- गमः 1 अन्तःकशब्देन बिन्दुरित्युच्यते । स च धिकोणं चत्येतद्द्रयं चिद्रू पम्‌ ! रिन्दुधिकोणयोरमेदस्य पर्वं ज्ञापितत्वात्‌ । अन्तःस्थितं यञि कोणमिति व्याख्याने तु बिन्दुवासनाया अलामादुनुवृत्तिराद्रणीया स्यात्‌ । अयोदृश्षश्छोक स्थस्य चक्रमित्यस्यैतावत्पयन्तमधिकारः । स्पष्ट- मन्यत्‌ ॥ १९ ॥ २० ॥ २११ अस्या अपि वासनायाः क्रविदेकेकं कचिहूयं क्रविश्चयमित्याकारक- विषमसंख्याक वक्रमिपयकववेन गहनत्वादिहाशक्तस्यातिखुलमं वासना- न्तरमाह- बलोस्यमोहनादे तु नव चकते सुरेभ्वरि । नादो बिन्वुः कला ज्येष्ठा रोद्री वामा तथा पुनः॥ २२॥ विषश्नी दूतरी चेव स्वानन्दा कमास्स्थिताः । भ्रगृहमारभ्येव पूजनस्य पूर्वैमुक्तत्वात्तद्नुरोधेनेव क्चर्ित्युपस्थितथे वासना उक्ताः । नवेति भिन्ने पद्म्‌ । नाहाद्यो नव देवताविरहोषाश्चक्रे क्रमात्स्थता इत्यन्वयः । नव चक्र इत्येकं पदं स्वीक्रुत्य जातावेकवचन- भिति प्राश्चः । तन्न । सुबुपात्तेकत्वसंख्यान्वयाय प्रातिपदिकस्यैकजाति- परत्वे विरोषणो पात्तनवत्वससख्याया जातावन्वयायोगात्‌ ॥ २२ ॥ इदानीं टाघवादेतद्रासनादेवतानामभिरेव चक्राण्यनुद्येतोऽपि सुटम वासनान्तरमाह- निरर॑शो नादबिन्द च कठा चेच्छास्वरूपकम्‌ \\ २३ ॥ ज्येष्ठा ज्ञानं क्रिया शेषमिव्येवं जितयात्पकम्‌ । निरशोऽवयव विवक्षाशुन्यः समष्टिरूपः! स चात्र पुवेक्तिक्षणात्मकः । तद्रूपो नादबिन्दू मृगृहग््छष्पदौ मावनीयो \ कलाऽश्दटपद्ममि- २०० वामकेश्वरतन्बान्तगतनित्याषोडरिकार्णवः-[६ष °विश्रामः] च्छारूपं, जयेष्ठा चतदशारं ज्ञानदशक्तिरूपम्‌ । रोषं रोद्ादिसर्वानन्दान्तं बहिर्दशारारिषिम्दुवक्रान्तं क्रियाशक्तिख्पे भावयेत्‌ । एतासु चतसषु बासनासु शिष्याय यथाधिकारमेककां वासनाथ्पदिशेत्‌ । स च तथेव मावयेत, नतु वासनान्तरसांकर्यं कुर्यात्‌ । अतो व्यवस्थितो विकल्पः । ` अन्यथा कस्या अपि वासनाया इटाभ्यासामावेन वित्तजयरूपफलायु- द्यापत्तेः । योगवासिढाद्विकतच्वषटृढाम्यासस्येव तद्ुपायतवकथनात्‌ । उपास्तीनां चिचजयद्वरव पुरुषार्थत्वात्‌ । अङ्कावकद्धानायुद्धीथाद्युपा- सनानामपि कल्पदू्करिः कतुप्रयोगमध्येऽङ्गन्तरवद मिवन्धमेनानार- भ्यापीतयर्णतादेरिव न कव्वथस्वशित्यस्योपनिषदैः सिद्धाम्तितत्वात्‌ । अत एव ताशघ्ुपास्तीनां क्टुप्रकरणाद्हिरथवेवेदे वेदाशिरोभागे च पाठः; । करत्वभत्वे हि कीहियववदेच्छिको विकल्पः स्यात्‌ । तस्मादधि- कारानुसारेण यां कांविदेकामेवोपाखनामवलम्ब्याऽऽजन्माभ्यसेदित्युपा- सनाकाण्डादिदां सिद्धान्तः! छ च न्यायः स्वोऽप्यत्र संचारणीयः कत्पसूचरकारैरमिबन्धनस्य पर्वंचतुःशत्यां प्जापकरणे विधानाभावस्य तच्छिरोमागे पाठस्य च तुल्यत्वात्‌ । ह्यस्तु विदोषः प्रातरनुवाकादि- कालेऽध्वस्वादिभिः क्ियमाणा उपास्तयः क्दुमध्य एव न सावंका- ठिक्यः । मनो बद्येव्युपाीतेत्यादयस्तु कतुषहिमूताः सार्वकाटिक्यः । अत्रत्या उपास्तयस्तु पूनासध्ये तद्रहिश्च मन्ति, पूजायाः काण्डमेदेनं दिःकथनालिङ्खात्‌। वद्धि प्रकरणवहिर्भावान्तमांवोभयसिदधष्य्थंम्‌ । अत एवा पूजासंकेतस्य सर्वान्ते निबन्धनम्‌ 1! सवादौ निबन्धने हीतरयो संकेतयोस्ततकरणे पाटापस्योपास्तीनां कतमध्य एव प्रयोगः सिध्येत्‌ । नचा वक्ष्यमाणा पजा मासायिहोचन्यायेन पूर्वचतुःशतीविहितपजातः कमान्तरमिति वक्तं राक्यम्‌ । अलपादेयगणसाप्िव्याभावेन प्रकरणान्त- रटक्षणा मध्वात्‌ \ किच कर्मभेदे हि प्रकरातिविक्कतिभावो नामातिदेशा- दिभिः कल्पनीयः ! स न चात्र संभवति । अष्यैस्थापनायेकेकपदाथं- रूपाणामप्यङ्खानामवयवरो विभज्योभयच कथनाषह्िङ्खात्‌ । एकतर स्वांङ्गोपदेद्ो यत्र ततैव प्रक्तिष्वेन प्रक्ररे तदभावात्‌ ! अत एव च ग्रहमेधीयसोमवदन्यतरस्यापर्वल्म्‌ । एतेन चक्रसंकेतमन्बसकेतविषहितो- पास्तीनामेव प्रकराणित्वकस्पनयोत्तरत्र विहितपुजाया एतदुङ्कत्वम स्त्व त्यपास्तम्‌ ! पृवं विहितायाः पूजायाः प्रधानभूताया एवेह विभज्याङ्क- कथनप्रत्यभिन्ञादिभिरेक्यसिद्धर्माव्यान्तराकाङ्क्षामवेऽन्याङ्कत्वकल्प- नानुदयात्‌ । अच्रत्योपास्तीनां रलश्रवणाभावेन प्रक्रणित्वायोगाच्च । [पषण्विभ्रामःभीमास्कररायोक्नीतसेतुबन्धास्यव्यास्यागसहितः। २०१ 9 क, अ सद्यः सेचरतां व्रजदितिफलश्रुषेस्तु सकेतत्रयोदहेशेन कथिद्तयाऽचत्यो- पास्तिमाचस्य प्रधानत्वमि्गावकत्वाभावात्‌ । तस्मात्पर्वोत्तरकाण्डभेदेन विभज्य कथितं चक्रा्चनमेकमेव क्म तस्यच द्वौ प्रयोगौ-उपास्तिर- हित एकस्तत्सहितोऽन्यः ! वेदेऽपि चय्यां विहितानामेव कर्मणामथर्बण- खेदे गोपथन्ाह्यणेऽथातो देवयजनान्यात्मा देवयजनं भ्रद्धा देवयजनः मित्याद्निाऽऽघानादिविश्वसजामयनान्तकर्मणां प्रत्यङ्क प्रायेण वासनानां भूयसीनां कथनेऽपि तेषां कल्पसूचकरेरलुपसंहारेण तद्वाहित्यसा हित्या- भ्यामेकेकस्य कर्मणो हौ दरौ प्रयोगाविष्टावेव । तौ चाधिकारिभेदेन व्यब- स्थिती । अधिकारस्तु चित्तशयुद्धितारतम्यप्रयुक्तो भिसो भिन्न दसि तु गन्थारम्भ प्वोक्तम्‌ । तयोराद्यस्य तु द्ितीयोऽशक्य एव । द्वितीयस्य वाद्यः प्रयोगः सुशकत्वदिच्छिको नतूचराभ्रभिणां पूर्वश्रमधमं इव भिपषिद्धः । ततश्च यदि द्वितीयाधिकारान्प्रथमं द्वितीय वा प्रयोगं चिकीषति तदाऽत कथितैरलमैरेवाङ्खः कर्म॑पूिः । अत एवास्य तन्त्रस्य तादुशाधिकारित्वात्तं प्रति पञ्चप्विकादिपूजाविस्वारस्वयानपेश्षितस्वा- दिहाकथनं, प्रथमाधिकारिकतन्येष्वेव तदावडयकत्वध्वननाय तत्कथनम्‌ ! अस्य तन्त्रस्य स्वतन्बत्वमपि तादृश्ाधिकारिधीरेयं प्रस्पेव नोपासकसा- मान्यं प्रति । तन्नराजं वायाधिकारिणं प्रत्येव स्वतन्तं, द्ितीयाधि- कारिणं प्रति वेतत्तन्वापेक्षमेव । द्ितीयाधिकारिणामपि शक्तितारतम्ये नानेक विधत्वाद्रासनाविकत्पाः कथ्यमाना नानुपपन्नाः ! तस्मायो यों याहदणेपास्तावधिकासी स तादृशीमेव गरकखा द्िज्ञादाऽ5 सुष्ैरा भ्ते- हठतरमभ्यस्येदिति सिद्धम्‌ । अधिकं पूर्वोत्तरमीमासान्वायदिद्धिरूहनी- यमिति दिक्‌ ॥ २३॥ इदानीभरुक्तार चतसृष्वपि षासनास्वावहयकर्ेशं प्रथितुभाह चक्रे कामकलटारूपं प्रसारपरमार्थतः ॥ २४ ५ उक्तरीत्या कामकलायाः सकारात्हपूर्णस्य यदक्रस्योत्पन्नत्वात्सर्व पकं कामकलारूपमेव, यो य्सरः ख तदींयपारमाथक्रस्वरूपः । यथा घटो मृदसरस्तस्य पारमाप्थकं स्वरूपं मदेव । वाचारम्भणं किकारो नामधेयं मृत्तिकेत्येव सत्यमिति श्तेः । अयमेव चा्थस्ततीयकूदैऽपि कथित इति प्रद््ितं बखिस्यारहस्ये । तस्मात्सर्व रामकलात्वेन विभा- चयेदित्यथः ॥ २४ ५ एवं बहिश्चक्रपजाधिकारिका वासना; कथयित्वा ततो ऽप्युत्तमा धि. 81 २०२ वामकेश्वरतन्त्रान्तगेतनित्याषोडशिकाणंवः- [६षर विश्रामः] कारिणो बह्माण्डपिण्डाण्डयोरेस्यभावनादाह्यशीलान्धरति तहेह एव पिषिधामान्तरचक्रमावनामाह- अकुले विषुसंज्ञे च शाक्ते बहौ तथा पुनः 1 नामावनाहते शुद्धौ मिका भ्रुवोऽन्तरे ॥ २५ 1 इन्दो तदधं रोधिन्यां नहि नाद्ान्त एव च । शक्तो पुन््यापिकायां समनोन्मनगो चरे ॥ २६ ॥ महाबिन्दौ पुनश्ेवं ्िधा चक्रे तु भाषयेत्‌ ॥ अचकुटादीनि महाबिन्द्रन्तान्येकोनर्धिश्तिः स्थानान्युक्तानि । समनोन्मनगोचर इत्यस्य समन गोचर उन्मनगोचरे चेत्य्थात्‌ । उत्तर मूल एव तयोः स्वखूपमेदस्य वक्ष्यमाणत्वात्‌ ! लिङ्गदारीरे हि ` खषुश्ना- नाड़ीमाभित्य द्राधिक्त्पद्यानि तेष्वायन्तयोः सहस्रारे पञ्चे दे ऊध्वा- धोमुखे वतैते । स्वाधःस्थितसहस्रदलकमलोपर्यषटदलं तदुपरि षड्दलं तदुपरि मृलाधारादीमि चक्राणीति स्थितिः ) तत्र मूलाधाराधः स्थितं षटदृटमेव कुटलपद्य, तदधः स्थिते अष्टदटसहसदले अङ्टे इल- पद्माद्धिन्नत्वात्‌ । एव चाकुलपदेन योरपि यहणे प्रसक्तेऽषटदटव्याव- तेनाय विषुसंज्ञ इत्यकुटस्य विशेषणम्‌ । विष्ट व्याप्ताविति धातोर्व्यापक इत्यर्थः 1 व्यापकतं सवांधःस्थितत्वमिति यावत्‌ । तेनाङ्टिषुपदा- भ्यामेकमेवाधःस्थितसहस्ारपद्माख्यं स्थानमुच्यत इति प्राश्चः । तचि- न्त्यम्‌ । मवटिखितस्वच्छन्दसंयहवचन एवाधःसहघ्ारस्य कुलपद्म- त्वोक्तेः । अधश्चोर्ध्वं सुषुम्नाया; सहस्रदल सयुतमिति प्रकृत्य | शक्तिरूपं महादेवि ङलाङुटमयं द्मम्‌ 1 पदःजद्रथमीरानि स्थितं शश्ाश्वतमन्ययम्‌ ॥ तयोमध्ये सुषुम्नान्त िदशाऽभ्धारपञश्चकाः ! इतिवचनात्‌ । अधरस्थं प्रङज इुटमयमुपरिस्थमकुटमयमिति -यथाक्रममन्वयस्य स्पष्टत्वात्‌ । किच, तत्ेवाधःपदमं सहघ्रारं कणिककेसरान्वितमिति प्रकत्य कर्णिकामध्यतो देषि कुलदेवी च संस्थितेत्युक्तिरपि तस्य कुल पञ्मत्वमेव गमयति । यद्प्यष्टदृलपञ्चमकरमिप्य क्तम्‌ ! तदपि न । तचैष तत्पद्मध्वं सुषुस्नाया मध्ये त्वेकाङ्गुलोपरि 1: पश्ममषटददेयुंक्तमिति परकरत्य तन्मध्ये कोलकशक्त्या तु संचितं च स्मरेत्तत इत्याद्युक्तः । एका- ङगुठप्रमाणोष्वं षड्दलं कुटपङ्कजमिति वचनात्तषडदलस्यापि इल- रूपत्वम्‌ 1 अत एव ५ | | | [६षविभ्रामः भरी मास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः । २०३ कुलयोषिव्छुलं त्यक्त्वा परं पुरुषमेति सा । निर्ठंक्षणं निगरण च इुटरूपविवर्जितम्‌ ॥ इति पूर्वचतुःशत्यामधःस्थितपञ्चानि सवांणि त्यक्त्वा बह्मरन्धस्थि- तसहस्रारपद्यमेतीत्येव पवांचार्याणां व्याख्योपपद्यते । तस्मादेवं व्याख्ये- यं कुलभिन्नमकुलमिति न तव्पुरुषः। अपि तु न विद्यते छलं यस्मा- दिति बहु्ीहिः । यदपेक्षया स्थूलमधो वा कुलपद्यान्तरं नास्ति सर्वा- धःस्थितं सर्वाधिकं च कुटपद्ममित्यथेः \ ताहे च कुटपद्ममधःस्थितें सहघ्रारमेव । अन्येषां तदुपर्यव स्थितत्वादृत्पदलत्वाच्च । एवं चाङु- टपदेनैवेतरव्यावृत्तौ विपुसंज्ञ इति न तस्य विशेषणं, विषपदस्य सर्वा- धाराथकत्वाभावाच्, संज्ञापदस्याल्यकत्वा्च । तेनाटदृटषडदटयो- रन्यतरस्य विषुरिति संशैव तन्त्रान्तरे स्यादित्यनुमीयते । तहुपरिस्थमू- लाधारादीनां पार्थस्येन मिर्दैशात्सहस्ारप्रलाधारमध्यस्थितवाचकत्वाव- सायात्‌ । प्रसिद्धपदसमभिव्याहारस्यापि शक्तियराहकत्वात्‌ । अन्यत. रयोरेकतरनिश्चयस्तु विरोषद रि भिः कार्यः । एतेनाङुले विपुसज्ञे चेति चकारोऽप्युपपद्यते । नचैवं सत्यान्ञाचक्र इन्दौ चेति द्िषिन्दुविभाव- नापतिः । अङुखादिमहाजिन्ह्रम्तस्थानकेकविभावनपक्षे तदापत्तावपि मावनाभेदवादिनामस्माकं तदनापत्तेवेक्ष्यमाणत्वात्‌ । फिच, चरमपटले जपप्रकरण एकेककटस्य चिभिचक्रामेदेन विभावनमुर्त्वा सूटान्त्यकाम- कलावयवसपराधकलाचयस्याऽऽधारहदाज्ञास्थितकुण्डरिनीच्रयस्य चा- भेदेन विभावनं विधीयत इति भवद्धिरेव व्याख्यास्यते । तदिदम- स्मत्पक्षे कूटान्त्यस्वरचयस्य ङण्डठिनीचयस्य चेकस्थाननिपातितत्वा- दुपपद्यते ! ङलदिष्दोरेकत्वे तु स्वाधिष्ठानविद्युद्धिठछाटमध्यस्थानेष्वेव कूटच्रयान्त्यस्त्ररपातावरयं मावात्तत्तद्धश्चकस्थितवहचया दिङ्कण्डठिनीच- यस्य वैयधिकरण्याद्मेदाषिमावनमसमञजजसं स्यात्‌ फ च, मटाधा- रादुस्थितस्य न।द्स्य मन््रविषुबादिभावनघटकता वक्ष्यते! सा चाऽऽय- कूटस्वाऽऽधारे समात्तावेव तदी यनादस्य तत उत्थानमुपपय्ते 1 स्वाधि- छानान्तमपकषं तु न तत्समञूजसमिति । शाक्ते मूलाधारस्थचतुद॑ले, राक्तिरूपायाः कुण्डलिन्याः सस्थानत्वात्‌ । वही स्वाधिष्टठानस्थ- धददटे, तत्र वहर्वियमानत्ाव्‌ । तडुक्तमाचा्यमगवस्पदैः- महीं मूलाधारे कमपि मणिपूरे हुतवहं | ` स्थितं स्वापिष्ठाने हदि -मरुतमाकारायुपरि #॥ इति \ ` २०४ वामकेश्वरतन्तान्तर्भतनित्वाषोडरिकार्णवः- [६ष ०विश्रामः| यसु प्राश्चः--स्वच्छन्द्तन्त्रे मूलाधारे कर्णिकायां वद्धिबिम्बस्य कथनात्स्वाधिष्ठानकर्णिकायां हष्टेखाखूपराक्तैरवस्थानकथनाचेते एवं ऋमेण वद्िशाक्तपददाच्ये । तेन मूले वह्नौ राक इति व्यत्ययेन पदि तव्यभित्याहूुः। तदतीव साहसम्‌ । त्वत्ययमन्देरेणाप्युपपादनात्‌। नाभौ मणिपएूराख्ये दशदठे \ अनाहते हृदयस्थे द्वादृक्दले शुद्धौ कण्ठस्थषो- उद्यदटे दिशुद्धिनामके । लम्बिकायचे । अन्तरेण तादुकं य एष स्तनं इवावलछभ्बत इतिश्रुतिप्रसिद्धेन््योनिपद्वाच्ये सुक्ष्मजिहास्थानीयाष्ट- द्टपद्ये । श्रुवोऽन्तरे श्रुवोमध्यस्थे द्विदट आन्ञानामके । अत्र सर्वं प्रमाणभूतानि वचनानि प्राचां टीकासु द्रष्टव्यानि) इन्दौ बिन्दौ, तदर्धेऽ्धंचन्द्रे । छिन्द्रादीनां स्थानादीनि मूल एवानुपदं वक्ष्यति। एते च िन्द्राद्युन्मन्यन्ता भागा देहे मन्ते च साधारणाः । चक्रेऽपि साधारणा एवेति प्राञ्चः । मावार्धमा्राकालकपिधानादाज्ञाचको््वं स्थलविधा- नाच मन््रदेहावयवत्वेऽपि चक्रावयवत्वे किं मानम्‌ । किं च विन्द्राद्युन्म- न्यन्तस्थटे भावनीयानि कि चेलोक्यमोहनादिचक्राण्येव फिवाततो भिश्चानि \ जाये तान्ये पुनर्गणितानीति काह चक्रसाधारण्यम्‌ । अन्त्ये नवात्सकत्वनवमन्यकत्वविरोघः। बिन्द्राद्युन्मन्यन्तावयवकमेकमेव चक्रमिति कल्पनाऽपि प्रमाणदाद्यं एव विश्रम्मणीया ) बिन्दुमपेश््य कालतः स्थानतश्च भिन्नानामधचन््रादीनां विन्दावन्तमावस्यायुक्तत्वा- च ! अधंचन्द्रादयष्टकस्य तु नादनाभेकाक्षरावयवत्वं हृेखा्रयसंभूतैस्ति- थिसंख्येस्तथाश्वरैरित्यादिज्लापकात्‌ । अक्चराटकत्वमपि संभवतीति तु वरिवस्यारहस्यव्याख्यायां विस्तरः ! महाभिन्दुस्तु देहः एव न मन्बे । एवमेतेष्वेकोनविशतो -स्थानेषु श्रीचक्रं विप्रकारं पुनश्च भावय स्थाननवके भावितान्येव चक्राण्युत्तरस्थाननवके तेनैव क्रमेण पुन- धिन्तयेत्‌ । पुनरपि तान्येवेकोनर्विक्ञे स्थाने महाभिन्दौ चिन्तयेदि- त्यर्थः ॥ २५ ॥ २६ ॥ | | अथ तिसृणां चक्रविभावनानामधिक्षारिभेदेन स्थानमेदं व्यवस्था- पयति- | त आन्ञान्तं सकलं भरोक्तं ततः सकरमिष्कलम्‌ ॥ २७ # उन्मस्यन्ते परे स्थाने निष्कटं च विधा स्थितम्‌ । अदुलाद्याज्ञान्तस्थाननवके चलोक्यमोहनादि व्व, क्रमे- ण. भावयेत्‌ । अत एव य्रहन्यासे भूमध्यस्य बिन्दुस्थाने . सुधासूतिमिति [कषन्वित्रामः | भीमास्कररायोन्लीतसेतुबन्धाख्यत्याख्यानसहितः। २०५ निर्देशः करिष्यमाणः संगच्छते । तदिदं विभावन. सकटपदवाच्यम्‌ । अत एवा सक्रलनामका अश्यद्धा उपाक्षका अधिकारिणः । तत आज्ञाचक्रानन्तरम्‌ । इन्दुमारभ्ेत्यर्थः । इन्द्राद्युन्मन्यन्तनवके चैटो- क्यमोहनादिषिन्द्रन्तचक्रनवकस्य कमेण विमावनं सकठमिष्कटमित्यु- स्यते । तत्र न केवलं शुद्धा नापि केवलम्ुद्धा एतादृश मिभाः प्रटया- कलनामका उपासका अधिकारिणः । परे स्थाने महाविन्दौ । तवोक्त- चक्नवकस्य परस्परभेदमन्तरेण निर्धिषयकसंविन्माचासरमककामकटठेका- वशेषण विभावन निष्कलमरुच्यते । तत्र शद्धा बिज्ञानकेवटनामका उपासका अधिकारिणः । चिविधोपासकानां टक्षणादीरि तु सोभाग्य- मास्करे पशुपारविमोचनीतिनामव्यास्यानावसरे प्रपरितान्यस्माभिः) इयं च व्यवस्था सकटादिसंक्ञाकरणेनेव भठङ्ता सूचिता। अन्यथा तासां वेयर्थ्यापत्तेः । उत्तरच व्यवहार उप्योगदर्छनात्‌ । कलयांऽरोनांलांश्चि- भावघटकमेद्‌भानेन स्थूटमालिन्येन सहितं सकलमित्यादिव्युर्पत्तिभिर- शद्ध मिभ्रश्युद्धाधिकारिकत्वस्य योगिकवच्याऽपि स्फोारणाच । सकलादि पदान्येव बा सकलाधिकारिकमित्या्यर्थपराणि न संक्ञापराणीति मन्त- व्यम्‌ । त्रिधा स्थितं पूर्वं यज्चेविध्यमुक्तं तदनया रीत्या व्यदस्थितमि त्यर्थः । अयं च श्रीगुखागमलन्धोऽर्थो मूटारूदीकरणेन विशदीकृतः येषां तु मते षिषुसंज्ञत्वमङुटठ विशेषणं, तदजनुयापिनस्तावदिन्दौ सवांन- न्दमयचक्रस्य सकल भावनं चेटोक्यमोहनचक्रस्य मिश्र मावनं चेत्युभयो- रेकमेव स्थानमाह; । अन्वथा तेषां निष्कल भावनाया अनवकाकषापत्तेः परं तान्नान्तं सकठमितिमूट विरोधः कथं परिहार्यः । इदं तु तेः इव- चम्‌- आज्ञाया अन्त आज्ञान्त इन्दुः आज्ञान्तपदात्पवंमाडङः प्रश्छेषः । स चाभिविध्यर्थकः ! इन्दुमभिव्याप्येति पर्यवसितोऽर्थः । तत इति पद्‌- मपि नाऽऽनन्तयथिंकमपि तु इन्दुमारभ्येत्यर्थकम्‌ । ल्यव्टोपे पश्चमी । तत्पदमाज्ञान्तपरामर्शीतिस्वीकारसंमदादिति । प्राञ्चस्तु चलोक्यमोहना- दयुन्भन्यन्तान्स्थूलसृक्ष्मसक्ष्मतराश्चक्रमागानङ्कलायुन्मन्यन्तेषु स्थूलसुक्ष्म- सुक्ष्मतरेषु भागेषु महार्ज्द च भावयेत्‌ । तच्ाुल विषुमारभ्याऽऽ्ञान्तं चतुरघादितिकोणान्तस्थुल चक्रक माव सकटम्‌ । बिन्द्राद्युन्मन्य- नतस्थानेषु चिन्दुचक्रस्य स॒क्ष्मसक्ष्मतरमागाणां विभावन सकठनिष्क- टम्‌ 1 महानदी शूल्यसं विदो भावनं निष्कलमिति वदन्ति । एतेषां मतेऽ्टास्थानकमेकं विभावनं तदवयवानामेव त सकलाद्सिक्ताच्य- भित्यभिसंधिः। स च महािन्दो पुनश्चेवमिति पुनःपदस्य सकटादि २०६ वामकेश्वरतन्वान्तर्गतनित्यापोडरिकार्णवः- [६ ०विश्रामः] संज्ञाकरणस्य च स्वरसविरुद्धः । एतद्धममूलिकैव त्वङुले विषुसंज्ञक- त्वस्य विशेषणतया योजनाय प्रवृत्तिरिति तदाङ्कतरहस्यम्‌ ॥ २७ ॥ इदानीं बिन्द्रादयुन्मन्यन्तानां प्रातिस्विकं स्थानाकरतिरूपकाटानाह- | दीपाकारोऽर्धमाच्रश्च ललाटे वृत्त इष्यते ॥ २८ ॥ | दीपस्येवाऽऽकारः कान्तिर्यस्य स वीपाकारः। अर्था माजरा यस्य सोऽधमः । मात्रा नाम हवस्वस्योच्चारणकालः \ स च षटरपश्चारादु- तरहातद्रयटवेमेवति ¦ रवो नाम कालपरमाणरुः । नठिनीपत्रसं हत्याः सृष्ष्मसूच्यभिषेधने \ दले दके तु यः काटः स कालो ठवसंत्तितः ॥ | अतः सृष्ष्मतमः कालो नोपलभ्यो मृगहह । इति वचमात्‌। अत एवोक्तं वृत्तचन्द्रोदये-लटवानां कालपीलूनां षट्पश्वाराच्छत- यम्‌ । माधरैकेति । तेना्टविज्ञव्युत्तराः शातं लवा बिन्दोरनुस्वारस्य कालः । घ्यञ्जनं त्वधेमाच्नाकमिति वचनात्‌ । ललाटे लढाटमध्ये कृत्तो वुटाकूतिः । दन्दुरिति शेषः ॥ २८ ॥ अर्धचन्द्रस्तथाकारः पादमात्रस्तदर्वतः। ज्योत्प्ाकारा तथाऽ रोधिनी अविहा ॥ २९ ॥ तथा स्वनामसमानाषेवएऽऽकारो. काल्त्याकरुती यस्य सः 1 कान्त्या कत्था नान्नाऽप्यर्धचन््र इत्यर्थः। तथा दीपवदाकारो यस्येति तु केचित्‌ । पादमाच्रश्चतुःषशिटवकाटोञ्चायः । तदृध्वंतो षिन्दोरुपरि । इदं च पद्मुन्मनान्ते ङीष्दो विकारन्यायेनातुवतन्ते) । ज्योत्क्ाकारा चन्दिका- कान्तिः; । अष्टंश्चा द्वाधिश्ष्ठवकाला । संप्हाथाच्छक्तिरूपोऽखखिकोणो विरहो देहो यस्याः । अधिक्ाब्दवदृघशब्दोऽपि रुधिराश्रुणोरिव कोणेऽपि निरूढः. । तेन सुप्रातयुश्वेत्यादिसूञे. चदुरघ्पदस्येवास्पदस्य निपातनामाकेऽप्यदोषः । रोधिनीनामनिवंचनं तन्वान्तरे--बह्यादिपर- मेशानां परपा्भिनिरोधनात्‌ । निरोधिनीति सा भोक्तेति ॥ २९ ॥ बिष्ुष्टयान्तरे दण्डः शेवरूपो मणिघ्रमः । | कठांणो दगुण जश्च नादान्तो विद्युदुज्ज्व ॐ ॥ ३० ॥ ` दण्डवहुष्वौधोवितता रेखा, तदहश्षिणोत्तरपार्श्वयोः संटभ्नौ द्रौ जिन्द्र। स च दण्डः शेवरूपः \ रोवो नाम गोधूमपिष्टविकारः केडाकारः ' पाय- सादिसाधनतया प्रसिद्धः । तष्ठत्सक्ष्मो पदुशयेत्यथः । वृषणद्रयमध्यव- तपिनी शिर! शेव इत्यन्ये । मणिषमः संपदायात्पश्ररागमर्णिान्तिः । [ पषनविधामः भी मास्कस्तथो. तसेतुबन्धासख्यष्याख्यानसहितः । २०७ पद्मकिशथ्ल्कसंकाशः सूर्यकोरिसमप्रमः । इति तु तन्ान्तरे । कलशो मात्रायाः षोडशांशः । अंशाश्षब्द एव वेहत्यो टबपरः । तेन षोडकशश्लटबवकाल इत्यर्थः ! नाद इति षिरोष्यस्याध्याहारः। कलशप- दृस्यैवाऽऽ्वत्या कटश्चासादंशश्चेति वियहेण विशेष्यलामः । ध्वनौ तु मधुरास्फुटे । कठ इत्यमर इति केचित्‌ । नादान्तस्तु द्विगुणां शः कटा- हिगुणमाांश्ञशो द्राधिश्ोऽशटटव(त्मककालोच्चायं इति यावत्‌ \॥ ३०॥ हठलाकारस्तु रभ्यस्थविन्दरुयुक्तो विराजते । दाक्तिवामस्थबिन्दर्यच्छिराकारा तथा पुनः ॥ ३१ ॥ (१) बिन्दुना युक्तश्च । सव्यं दक्षिणवःमयोः । उत्तरां बामपदेन व्यव- शारदरनेनेहत्यसम्यशब्दो दृक्षिणपरः । उध्वांधःप्रसृत ईषादण्डः स्वभालवामभागेऽधोगयुखाग्रलाङ्गलद्युण्डः स्वभालदंक्षिण माग दंषाद्ण्ड- मध्यप्रदेशे बिन्दुरीदृशाकारे नाइान्त. इति तु नाथमुखावगतोऽर्थः। िन्दुद्रयमध्ये दक्षिण मागस्थगिन्दुसदहित इति प्राचां वाक्यस्याऽऽकङय- श्विन्त्यः ! नादस्यान्तो छयो यज सर नदान्तः। नाञ्यां बह्यषिटे लीनस्त्वन्यक्तध्वनिलक्षणः 1 इत्यादितन्ान्तरात्‌ । एतदुत्तर-बिन्दुवृत्तात्मको देविं सर्गो बिन्दुदयात्मकः । इत्यर्थं क्रिल्पुस्तकेषूपलटभ्यते । तस्यायमर्थः-वषिन्द्रादिनवकशरीरघ . टका यावन्तो बिन्दव एकैक उच्यन्ते ते सर्वे कामाख्यमुखहद बिन्दु- रूपा यावन्ति दिन्दुद्रया उच्यन्ते तानि सर्वाणि सिः हिद पाणीति वासना ज्ञेयेति । दकषिणोत्तरयोिन्दुद्यम्‌ । तन्न॒ वामबिन्दोः शिरस्युरध्वरेखा । शदृशः शक्त्याकारः 1 वामस्थदिद्धित्यनेन दक्षिणषि- नदुन्तरस्याऽऽक्षेपः । वामस्थबिन्दोः सकाशादुद्यन्त्या ऊध्वं गच्छन्त्याः शिराया इवाऽऽकासे यस्या इति विग्रहः । इत आरभ्य रूपकालानुत्तरव वक्ष्यति ॥ ३१ ॥ व्यापिका बिन्दुविलसश्निकोणाकारतां गता । रिन्दुद्रयान्तराठस्थक्रसुरेखामयी पुनः ॥ ३२ ॥ शक्तिभिकोणस्य स्वाभिमुखकोणे बिन्दुटेखमेन व्यापिकाया आकारो भवतीति संप्रदायः । ऊर्वादधःपसता रेखा तच्छिरोग्रठमा- गयोः संलग्नौ मिन्द्र, ईटरी समनेत्युत्तरभ्टोकस्थेनान्वयः । अन्तराल- स्थक्रजुरेखेत्यच ऋत्यक इति प्रक्रतिवद्धावः ॥ ३२॥ | समना बिन्दुविलसदजुरेखा तथोन्मना । हाक्त्यादीनां वपुः स्फर्जहुूादशादित्यसंनिमम्‌ ॥ ३३ ॥ रिन्दोः दिरस्ुर््वरेखा टेख्था । सोऽयग्न्मनाया आ ङकारः । सम- नाथाः शिरस्थितिन्दोस्पनये समना भवतीति यावत्‌ । अत एव सम. नातोऽतिसृक्ष्मत्वादुत्क्ान्तमनस्का। योगिनामपि मनसा संकटेन गम्येति भावः । समनादयः शब्दाः पृषोदरा दित्वादेव साधवः । शक्त्यादी- नासुन्मनान्तानां चतश्रर्णां दादक्दूर्यसमुचितकान्तिमन्ति वपूषि ॥ ३६३५ चतुःपष्टिस्तदृध्वं तु दिगुणं दविगुणं ततः । शक्त्यादीनां तु मा्चांक्षो मनोन्मन्यास्तथोन्मनी ॥ ३४ ॥ नादान्तपयन्तं काटः पूर्वमुक्तः । तद्रर््वं नादान्तोरध्वं शाद्त्या- दीनां मध्ये प्रथमस्येत्यर्थः । चतुःषषिश्चतुःपशितिमो माचांशः, चतु- रैवातसमकः राक्तेः काल इत्यर्थः । ततार (नन्तराणां तु द्विगुणं द्विगु णमिति वीप्सया पूर्वपूर्वद्विगुणांरो माजाकाल इत्यथः ! ततश्च ्याफिकाया द्वौ लवौ समानाया एको छवः । उन्मनायास्तु टवा- धालमकः कालः प्रसक्तस्तमपवद्ति-भनोन्मन्या इति । मनोन्मनीति समनाया एव संज्ञान्तरम्‌ । यथा समनाधाः कालस्तथेवोन्मनांकाल हृत्य थः । एकठवात्मक एव काल इति यावत्‌ । समनातोऽस्या ख्पका- _ छकलामान मिति तज्ञ समनात आक्रत्या सृष्ष्मत्वाद्वि्यमानोऽपि कालो दुरंक्ष्य इव्यवंपरम्‌ । अत एव मूले देहाकालानवाच्छिन्नं तदररध्वं परमं महदित्यनेनितदु्वमेव. काठानवच्छेद उक्तः सगच्छते । प्राञ्चस्तु द्विगुण दिगुणभिति न वीप्ता कितु शक्तैरूध्वं व्यापिकां द्विगुणे ततो भ्यापि- शटानन्तरं समनायां. द्विगुणमिति प्रत्येकमन्वितं पदद्रयं, मनोन्मन्या इत्यस्य समनापर्यन्तानामित्यथः; । तच्च ॒शक्त्यादीनामित्यस्य विशेषणं ततश्चोन्मनाया इह कषाछदिधिनस्त्येव । तथोन्मनी । यथेदानीमियमक ` यितविरेषणा तथैव निराकारा निरु्चारा चेति यावदित्याहुः । तदिद्‌ मनोन्मन्यास्तथोन्मनीति चरणस्य वैयर्थ्यन द्धिषटलापनेन च कटुषित- मुपरितनश्टोकस्वारस्यादिरुद्े वे्युपेक्षितम्‌ । किच, उत्तरपटले विद्यायां पश्चदशस्वरान्पतिपा् स्वरव्यखनमेदेन ` सरप्त्थिशत्ममेदिनीत्युक्त्वा नादच्येण सह सप्त्िशत्ता विवेचायेभ्यते, तेन ज्ञापकेन नादस्य पएश्च- दक्ञस्वरबहिर्भूतस्य स्यखनत्वे धिद्धे व्यश्नं त्धंमाविकमिति वचना- दुष्टार्विज्ञव्यधिकश्चतलबातमकताऽपि ज्ञापितेव । नाद्ावयवस्योन्मनायाः कालामावे सेकटवनयुनतापत्या तद्विरोध इति समनोन्मनयोः समानः [धष ण्विप्रामः]श्रीभास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः। २०९ काल इत्येव व्याख्या युक्तेति मन्तव्यम्‌ । किच, उन्मन्यां नादलयः काल विपुवमिति वक्ष्यते तस्याः कालाभावे तव्यकज्ञास्वारस्यविरोधः तस्य पदस्य कालव्यािमदथंकत्वात्‌ ॥ ३४ ॥ देशकालानवच्छिन्चं तदूर्ध्व परमं महत्‌ । निसर्गसुन्दरं तज परानन्दकिध्रर्णितम्‌ ॥ ३५ ॥ तदुध्वंमुन्मनाया ऊध्वंदृशोपलक्षितं महाबिन्दुस्थानमिति यावत्‌ । तहेक्ञकालकाभ्यामनवच्छिन्नं तत्कृताव च्छित्तिरहितम्‌ । अत एव तदूर्ध्व मिति दे्कथनं देस्योपटक्षणपरतया व्याख्येय ! निसर्गसुन्दरं स्वभावत एव चारु ! परानन्देन शिवशक्तसामरस्यात्मकेन विधूणितं व्याप्तम्‌ । प्राश्वस्तु-पमहाषिन्दोः स्थानस्वरूपादिकमिह तन्न्रे नोक्त. मेव, तस्य विभ्वोत्तीर्णवेन वाड्नसागोचरत्वाप्त्‌। तेन तदर्ध्वं पदं हापि विद्यास्थहकारा दिमहारिन्द्रन्ताक्षरस्थानसमहोर्ध्वमित्यर्थकम्‌ । चिषि- धमावनास्थलेभ्योऽप्यूष्वस्थानस्येवयुक्किरिति व्याचक्षते । तत्छदर्मवि- रुद्रं विश्वोत्तीर्णादपि यत्परतस्तत्र वाञ्नसयोः कथं प्रवत्तिरिति किचार्यं च । अतरेन्द्रादिमहाबिन्द्रन्तस्थाननिषठदेवतानां त्ह्ोक्ानां तत्तत्कलानां च विस्तारः प्राचां रीकातोऽवसेयः ॥ २५ ॥ अथेदानीं प्राथमिक विस्तृतवासनावसरेऽुक्तववेनावशेषितां बह्याण्ड- पिण्डाण्डयोरेक्य मावनादाट्सिद्धिमदुत्तमाधिकारिकव्वध्वननाय सक- लादिभावनाच्रयोत्तरमेव वणंपित संगतां मध्यत्िकोणदासनां षिस्त- रेणोपदिशति आत्मनः स्फुरणमित्यादिभिर्विरत्या श्टोकैः- आत्मनः स्फुरणं परयद्यका सा परमा कटा । अभ्विकारूपमापन्ना परा वास्छमुदीरिता ॥ २६ ॥ सिरिति [व पूर्वं यदासापरमाशां श्टोके या व॒त्तिरीक्चषणास्मिका श्ञान्ता- नाक्नी विश्वकारणव्वेन वणता तया हि शब्दाथसशिद््‌ ययुर्पायते, तचा- थसष्टेज॑ह्यविष्ण़रुद्राः कारणानि । त एव शकितं विना कार्याक्षमलाच्छ- क्तिविशिष्टतया विमाव्यमाना वामाग्येष्ठारौद्य इत्युच्यन्ते । तच्छक्तयस्तु भारतीपृथिवीरुद्राणीत्वेन प्रसिद्धा इच्छा ज्ञाना किया इत्युच्यन्ते । राब्दसष्टेः कारणानि पर्यन्तीमध्यमविखयः । कारणानामपि कारणमी - क्षणं ततश्वेक्षण इच्छादिवियसमशित्ववद्रामादिचयक्षमशित्वं पश्यन्त्या दिचयसमत्वं च वक्तव्यमेव, कारणत्समषटित्वयोरनतिभेदात्‌ । पतन % ५५ २१० वामकेश्वरतन्ान्तर्गतनित्याषोडशिकाणवः-[६ष नविश्रामः] पुष्पफलशश्ाखादिूक्ष्मरूपसमष्टरेव बटबीजत्वात्‌ । ततश्वकस्यामिवेक्षण- वृत्ताविच्छादिजियजनकत्वं प्रवृत्तिमिमितीकरत्य यथा शान्तापद्पवृत्ति स्तथा सैव वृत्तिवांभादितियजनकष्वादम्बिकापदवाच्यत्वमप्यापन्ना परयन्त्याद्िच्ियजनकत्वं शक््यतावच्छेदकीक्रत्य परापदेनाप्युदीरिता ताहशक्रस्याश्रयभूता देव्यपि वृत्ति प्रति परिणाम्युपादानत्वात्परिणा- मपरिणामिनोरमेदाच्छान्तादिपैन्यवद्धियत इत्यर्थः 1! अचर परमेतिपदं दान्तापरमिति केचित्‌ ॥ ३६ ॥ बीजमावस्थितं विभ्वं स्फुटीकर्ठु यदोन्मुखी । वामा विश्वस्य वमनादङ्कुशाकारतां गता ॥ ३७ ॥ इच्छाश क्तस्तदा सेयं पयन्ती वपुषा स्थिता । बीजमावो बीजत्वं तद्धमावच्छि्चतया स्थितं स्वगान्तभूतं बीजा. वधानमिति शिवसूत्र स्फुरत्तात्मा पराशक्ते्ीजं विश्वस्य कारणमिति टीकाकारोक्तं रूपं विश्वं स्फुटीकर्तुं कार्थत्वावच्छिन्नतया स्थापयितुं वहिर्मिःसारयितुं यवोन्मुख्युद्युक्ता ` विभ्वं निःसारितवतीति यावत्‌ । तदा सेव शक्तिविश्ववमनकर्तृवाद्राऽङ्कुशबद्रुकरूपत्वाद्वा बामेत्युच्यते । वमनषिथादक्ञायां हि तत्कतुंकमकारकयोयोगादङ्ङुक्षाकारता भवति । ततश्च वामापद्स्पेशसुृशिजनकत्वं ताहशञसृषटिव्याप्यवक्रत्वविशेषो वा शक्यतावच्छेदक इत्यथः । वस्तुतस्त्वङ्कुशाकारत्वकथनं चिकोणस्य वामरेखोपलक्षके, ततश्च वामादिदैवीरूपतया बामरेख्या(खां) भावयेदिति मावः) एवं स॒णजिनकत्वं वा जनकतासंबन्धेन सुषिरे वेति विनिगम- नाविरहाहमयस्यापि शक््यतावच्छेदकते सिद्धे सरटि प्रवत्तिनिमित्ी- क्त्य वामापद्स्य बह्मापरपयांयस्य पवृत्तिः! जनकत्वरूपसामथ्य। सिका दाक्तिं प्रबृत्तिनिमित्तीकरत्य तु पितामहशक्तिभारतीपयोयेच्छापद्स्य प्वत्तिः । शाब्दसुशिजनकत्वात्तु पश्यन्तीपदस्यापीत्यर्थः \ ३७ ॥ ज्ञानशक्तिस्तथा ज्येष्ठा मध्यमा वागुदीरिता ॥ ३८ ॥ ऋज्ुरेरवामयी विभश्वास्थितौ प्रथितविय्यहा । स्थितानिति निमित्तसप्तमी चर्मणि द्वीपिनं हन्तीतिवत्‌ । उत्पन्नस्य विश्वस्य स्थिति प्रवृत्तिनिभित्तीकृत्य विष्णुपयायज्येष्ठापदस्य तच्छ- क्तिपथिवीपायन्ञानशक्तिपदस्य रदाब्दस्थितिं निमिततीक्कत्य मध्यमापद्‌- स्य च पूर्ववत्मवृत्तिः \ कार्यस्य कारणाह्रहिःप्रसरणाकरिये इव हि चक्र प्रसृतस्तापस्रणावधि कंचित्ताटमवस्थानं वृजु । अतो ज्येष्ठाज्ञानाम- [६षनविभामः]भ्रीभास्कररायोन्नी तसेतुबन्धास्यव्यास्यानसहितः। २११ ध्यमालिकोणस्य कजुरेखामय्यो मावनीयाः । स्थितौ निमित्ते प्रथिता ज्ञानादिशब्दवाच्यतामापन्ना विथहा विभिन्नतत्तद्धरमावच्छिन्वक्रीराणि यस्याः सेत्यथंः ३८ ॥ तत्संहृतिदशायां तु बैन्दवं रूपमास्थिता ॥ ३९ ॥ प्रत्यावृत्तिक्रमेणैव शृङ्गाटवपुरुञ्ज्वला । कियादाक्तेसतु रौदरीयं वेखरी विश्व विग्रहा ॥ ४० ॥ सेव शक्तेर्बिन्द्रात्मकरूपात्सुष्टचात्मना निर्गत्य स्थित्यात्मना कंचि. त्कालं स्थित्वा पुनकैन्दवं खूपमास्थातुमुद्युक्ता यदा परावर्तते तदा विश्वर्सहारदश्षां निमित्तीकृत्य पूर्ववद्रोद्धी क्षिया वैखरीति पदानि तस्यां प्रवर्तन्ते । ताहशपद्वाच्यदेवीत्वेन सृरिरेखोत्पत्तिस्थानाभिमुख्येन परा- वृत्तदृक्षिणरेखां भावयेत्‌ । तेनेकेव देवी नानाधर्मवैशिषएवेन भिन्ना सती रेखाच्रयातममकशङ्काटवपुषा तिकोणदेहेन श्रीचक्रे शोभत इत्यर्थः । यथा हि लिपिसकेतितरेखाभिः ककारादिवरण्णनां तेश्च तदर्थानां स्मरणं तथा चिकोणरेखाभिः सृष््वादिकृत्यानां तव्कर्तृदेवीनां च स्मरणं यथा मवति तथा इहमभ्यस्य पुजयेवितिं तु पयवससितोऽ्थंः ॥ ३९ ॥ ४० ॥ एवं चिकोणस्य वामपूवेदक्षरेखा स्तिरा रिन्दुरेक इत्येवं चतुर्णा कमेणच्छाक्ञानाकियाङ्ञान्ता बामान्ये्ठारोद्यम्बिकाः पदयन्तीमभ्यमा- वैखरीपराश्चतघ्रश्चतस्नो देवता इत्येवं धासनाचयं तन्नरेण संकुटितमुक्तम्‌ । इदानीमनेनेव क्रमेण वासनान्तराणि पार्थस्येनाऽऽह- वासनाद्धिश्वरूपस्य स्वरूपे बाह्यतोऽपि च एताश्चतसः हाक्त्यस्तु कापूजाओं इति कमात्‌ ॥ ४१॥ पीठाः कन्दे पद्‌ ख्पे खूपातीते कमास्स्थिताः । याही सुशबह्याण्डात्िका ताहश्येव च स्वदेहरूपाऽपि । बह्या- ण्डस्यापि षिराटसंज्ञक्जीवविदोषश्रीरतात््‌ । अतोऽस्मदादिदारीरस्य तच्छरीरस्य चैकैव प्रक्रिया \ अल्पत्वमहत्वमाचकृत एव तु मेदः ¦ अत एवास्मच्छरीरस्यापि चतुर्दैशलोकाप्मकत्वं महाषोढान्त्मते भुवन- न्यासे प्रसिद्धम्‌ । ततश्चेताभिश्चतसुभिरेव शक्तिभि्विश्वस्य संपूणस्य सृषटचादिक्रुत्य्रयविषयत्वेन प्रकटनादेता एव बाह्यसष्टो स्वरूपसृषटो च वर्तन्ते । तच्र बाह्यसृष्टौ कामरूपं पर्णगिरर्नालन्धमोडचानमिति -प्रीठा ` एतदेदीरूपा लौहित्यनदादितटेषु विद्यमानाः काटिकापुराणादिषु. २१२ वामकेश्वरतन्बान्त्गत नित्याषोडशिकार्णवः- [ईष रविश्रामः] घणिताः परिदा एव । शरीरे तवाह- कन्द्‌ इति । कन्दुः सुषुम्णा- मूलं तेन मूलाधारं लक्ष्यते । पदं हैसस्तेन हृदय, रूपं बिन्दुस्तेन भूमध्यं, रूपातीतं निष्कलं तेन बह्यरन्धम्‌ । तदुक्तं स्वच्छन्दसंयहे- कन्दः कुण्डठिनीशक्तिः पदं हंसः प्रकीतितः । रूपं रिन्दुरिति ख्यातं रूपातीतं तु निष्कलम्‌ । इति । तत्तत्स्थानेषु कामरूपाद्यश्चत्वारः पीठा इत्यथंः।कापू जाओ इव्येकेकमक्षरमेकेक पीठनामेकदेदाः । तस्य स्फुटत्वेन ज्ञानाय संध्यभावः। शक्तय इत्यत्र मभ्याकारलोपो वृत्तानुरपियच्छन्दोव्याकरणयोर्विरोपे छन्दो बलीय इति परिभाषायाः सोऽचि लोपे चेदिति सूत्रे पाणिनिना, इयादिपूरण इति सूते पिङ्गलेन च ज्ञापितस्रादिति तु च्छन्द्ःकोस्तुमे वणितमस्माभिः। कतरि क्तिषि कृदिकारादिति ङीष्वा बिधेयः।॥ ४१॥ एत एव पीठाः क्रमेण क्षितिपनजलाथिमण्डलखूपा इति भ्वन- यन्नाह- चतुरस्रं तथा बिन्दुषदररकयुक्त च वृत्तकमर्‌ ॥ ४२५ अर्धचन्द्रं चिकोणं च खूपाण्येषां क्रमाख्िति । पीतो धत्रस्तथा श्वेतो रक्तो रूपं च कीर्तितम्‌ ॥ ४३ ॥ भूतत्वं चतुरघ्रं पीतवर्णं कामरूपं पीठात्मक, वायुतच्वं तवभितःषद्ध- बिन्दुकाज्छितं वतुं धूम्रवर्णं पूर्णगिरिपीठटाभिन्नं, जलतक्वमर्धचन्द्रा- कारं श्वेतं जालन्धपीठात्मकम्‌ । अथितच्वं निकोणं रक्तमोडचानपीठ- रूपमित्यर्थः ॥ ४२ ॥ ४३ ॥ अथ तत्तत्पीटस्थितानि टिङ्खानि सविरोषणान्याहु- स्वयंभु बाणटिङ्खं च इतरं च परं पुनः । पीटेष्वेतानि लिङ्कानि संस्थितानि वरानने ॥ ४४॥ हेमबन्धूककुसुमरचन््निभानि तु । ` स्वरावतं चिकुरं च महाणिङ्घ स्वयं भुकम्‌ ॥ ४५ ॥ कादितान्ताक्षरवृतं बाणलिङ्ुः चिकोणकम्‌ । कदम्बगोलकाकारं थादिसान्ताक्षरावृतम्‌ ॥ ४६ ॥ सुक्ष्मरूपं समरतार्णवृतं परमलिङ्ककम्‌ बिन्दुख्पं परानन्दकन्दं नित्यपदोदितम्‌ ॥ ४७ ॥ अचर लिङ्कानीतिपदेन छीनमर्थं गमयतीति भ्युत्पत्या मनोबुद्ध्यदह- काराचेत्तानि चिस्स्फुरणाधारत्वाहुच्यन्ते । जिकोणस्यागक्षवामको- [धषनविध्रामः]भरीभास्कररायोन्नातसेतुबन्धाख्यव्याख्यानसषितिः। २१३ णेषु मध्ये देतानि चत्वारि टिङ्ानि भावनीयानीति बद्धाः । हेमवर्णं पीतं बन्धुजीवपुष्पवर्ण रक्तम्‌ । स्वरावृतं षोडदास्वरथुक्तम्‌ । चिकूटं दिखरच्यवत्‌ 1 बिन्दु्रयात्मककूटवदित्यन्ये । स्पष्टमन्यत्‌ ! एवं लिङ्ग चयस्वरूपमुक्वा परटिङ्घस्वरूपमाह-सृक्षमेति। सुक्ष्मरूपमुक्तलिङ्गचय- समिरूपं, गिन्दुरूपं बेन्द्वचक्रवासनात्मकम्‌ । परानन्दृकन्दं पराया मातरु- कायाः सारमूतं, पदोदितं पदान्तमुभष्चुचित्तादुदितमिति तु प्राञ्छः। वस्तु- तस्तु रूपातीतस्थानीयस्यापि परलिङ्कस्य स्वयभ्वाद्सिमषिरूपतायो- तनाय तत्तहिङ्गःसाधारणाधारेषु कन्दृपद्निन्दुष्वप्यसाध्योदयोऽस्पीति कथयितुं रिन्डुरूपादिषिशेषणत्रयमिति व्याख्येयम्‌ ॥ ४४ ॥ ४५ ॥ 1 ४६ ॥ ४५ ॥ बीज चितययुक्तस्य सकलस्य मनोः पुनः । एतानि वाच्यरूपाणि कुलकौटमयानि तु ॥ ४८ ॥ जाय्रत्स्वप्रसुषुप्त्याख्यतुयंरूपाण्यमूनि तु । एतानि चतवारि लिङ्गानि बीजितयेन कूटत्रयेण युक्तस्य सकलस्य चयोदक्षाक्षरस्य तुर्यस्य मनोवाच्यरूपाणि बाच्यवाचक्योरभेदात्तवभि- ्नानीति प्राञ्चः । वस्तुतः सकलशब्देन पश्चदराक्षर्येव वक्तु युक्ता । पूवंतन्तरे प्रत्येकबीजसाधनान्युक्त्वा संपूर्णमन्तरसाधनकथनपरे अन्थेऽस्या एव ग्रहणाच् । तुये विद्याया अचुद्धारेणाप्रकरतत्वाच । बीलसितरदु्स्ये तिविरोषणस्वारस्याच । तेन प्रत्येकसाधनानां प्रातिस्विकं तिरो वासनाः; पश्चदकशीसाधकस्य तु भितयसमशटित्वेन चतुर्थी वासनेति ध्येयम्‌ ¦! कुट सजातीयसमूहः । सजातीयेः इटं युथमित्यमरः । साजात्यं चेकज्ञानविषयत्वेन । तेन मातुमानमेयानीत्यथंः । कोटं समष्टिः । तन्मयानि तदभिन्नानि । एवं जायदाद्वस्थारूपाणि । अवस्थालक्षणानि तु शिवसूच्ादिषु द्रष्टव्यानि ॥ ४८ ॥ एवं संपूण चक्रवासनागुक्त्वा तदधिष्ठिताया देव्या वासनामाह-- अतीतं तु परं तेजः स्वसविढदुदयात्मकम्‌ ॥ ४९ ॥ स्वेच्छाविश्वमयोहेखखचितं विश्वरूपकम्‌ । ` चेतन्यमात्मनो रूपं निस्गानन्द्न्द्रम्‌ ॥ ५० ॥ अतीतं तं बिन्दुमतिक्रम्य स्थितम्‌ 1 परं तेजस्तेजसः प्रकारशकानामपि सूर्यादीनां मनोन्तानां प्रकारके ज्योतिषां ज्योतिरिति श्रुतेः । स्वसंवि- २१४ वामकेश्वरतन्बान्त्मतनित्याषोडशिकाणवः- [६ष र विश्रामः] त्स्वेतराविषयकं सानम्‌ । उद्यात्मकयुद्येकस्वरूपं पडभावविकारर- हितम्‌ । स्वेच्छयेवेक्चषणवत्तिमा्ेणेव सामय्रयन्तरमनपेक्ष्येवेति यावत्‌ । विभ्वमयोष्टेखो जगदात्पकं चित्रं तेन खचेतम्‌ । तदुक्तमभियुक्तेः- निरुपादानसंमारममित्तावेव तन्वते । जगि नमस्तस्मै कलाश्छाष्याय शूलिने ॥ इति । विभ्वूपक सर्वात्मकं चेतन्यमात्मनो रूपं चेतन्यमात्मोति शिवसूते प्रसिद्धं पं निसगनन्द्‌ः स्वामाषिकानन्दो नतु विषयसंपर्कादितः। तेन सुन्दरं रमणीयम्‌ ॥ ४९ ॥ ५० ॥ मेयमातुप्रमामानप्रसरैः संङुचतस्ममम्‌ 1 शुङ्खाटरूपमापन्नमिच्छान्ञान करियात्मकम्‌ ॥ ५१ ॥ मेयादिचतुष्टयात्मना परिणतव्वेन म्ययितत्वादीषत्संकुचिततेजस्कम्‌ । तथाच श्रुतिः--“ पादोऽस्य विभ्वा भूतानि जिपादस्यामूतं दिषिः इति । शृङ्खाटं जिकोणरेखाचयं तदेवतासमूहश्च । एतेनैव ब्धत्वा दिच्छाज्ञानक्षियेत्यनेन तस्खमष्िरूपो बिन्दुरुच्यते । तेन यानि वामा- दिचतुष्टयानि पूर्वमुक्तानि तानि स्वाण्यस्या एव खपाणीत्युक्तं मवति १५ ५१॥ विश्वाकारपथाधारमिजसखूपरशिवाभ्रयम्‌ । कामेभ्वराङ्पयंङुनिविषश्टमतिदुन्दरम्‌ ॥ ५२ ॥ विश्वात्मना प्रथा परिणामस्तसयाऽऽधारः परिणाम्युपादानं निजं स्वीयमेव परिणा मितावच्छेदकं रूपं तदात्मक्ो यः शिवः स एवा ऽऽभ्रयो यस्य तत्‌ । शिवविशिष्टंशक्तेरेव जगत्कारणवत्ाच्छिवस्य कार- णतावच्छेदकत्वमिति भावः \ स शिव एव कामकलान्त्मतः कामा- ख्यो रिन्दुरितिद्योतनद्वारा शक्तेस्तदाभितत्वस्वरूपनिष्कषंमानाय तदेव पुनः पदान्तरेणाऽऽह-- कामेति । अङ्कस्य पर्थङ्ःतोक्तिरप्यानन्दश्ल- यनाधारत्वध्वननद्वारा कामाङ्यन््रण विज्ञेषं ध्वनयति 1. अत एवाति- सुन्वरमित्युक्तमिति रहस्यम्‌ ॥ “५२ ॥ इच्छाशक्तिमयं पादामङ्कुशच ज्ञानखपेणम्‌ । . ` कियाराक्तिमये बाणधनुषी दधदुज्ज्वलम्‌ ॥ ५३ ॥ इच्छाया . एवाऽऽक्षातष्णारागादिप्यायतवेन बन्धसाधनत्वात्पाशरू- पता 1 तदुक्तमभियुक्तै [कषरविघ्रामः भरी भास्कररायोन्नीतसेतुयन्धाख्यव्यास्यानसहितः। २१५ आज्ञा नाम नृणां काविदाश्र्यमयशङ्खला । यया बद्धाः प्रधावन्ति मुक्तासितष्ठन्ति पङ्कवत्‌ \॥ इति । ज्ञानं विषया्चित्तस्य निवारकत्वादङ्कुशस्तन्निवारणं च विषयवै ` राग्यं विना न संभवति तच्च द्वेष एव । विरक्तेविषयद्वेष इति वच- नात्‌ । तेन यत्पर्वपटलान्ते- पालाङ्कुशौ तदीयो तु रागद्वेषात्मकौ स्मृतौ । दाब्दस्पशशदयो बाणा मनस्तस्यामवद्धनुः। इत्युक्तं तद्िश्द्धम्‌ । बाणधनुषोः संयोजनक्रियायाः राब्दादिविष- यमनोयोगूपक्रियायाश्रेकरूपत्वान्न पूर्वोत्तरोक्तवासनयो विरोधः ॥ ५३५ आभ्रयाभ्रयिभेदेन अष्टधामिन्नहेतिमत्‌ । अष्टारचक्रसंरूढं नव चक्रासन स्थितम्‌ ॥ ५४ ॥ आश्रयः कामेश्वरस्तस्य न पार्थक्येन पूजा तदायुधानां तु देव्यायुधैः सह्‌ संमेठनेन पूजेति ध्वनितम्‌ । कमेश्वरायुधवेशिष्टयेनापि िपुरसु- न्दर्या एव निर्देशात्‌ । तस्या एव शृङ्गारखूपतोक्तेस्तद्वीत्याऽष्टारचकरे संरूढत्वं बिन्दुचक्रातीतत्वेन तु दख्पेण नवचक्रीरुप आसने स्थित- त्वम्‌ ॥ ५४ ॥ | एवप्रकारेण संपूर्णस्य चक्रस्य देव्याश्रोक्तां वासनायुपसंहरन्नावर- देवतानां वासनायुपदिशिति- एवंरूपं परं तेजः ्रीचक्रवपुषा स्थितम्‌ तदीयशाक्तेनिकरस्फुरदूर्मिसमावृतम्‌ ॥ “५ ॥ एवमुक्तप्रकारेण परं तेज एव चक्रश्शरीरकमभूत्‌ । तदीयानां चक्रसं- बन्धिनीनां शक्तीनामणिमादीनां निकरात्मना स्फरन्तीमिरूर्मिभिरत एव कामेश्वरीसरस्वत्यभिन्नाभिः समावतं, भावयेदिति शेषः । अचर वासनायुभगोदयादिन्थेषु तच्छराजादितन्त्ान्तरेषुपनिषत्सु च बहुविधा वासनां उपलभ्यन्ते ताः सर्वां यद्यपि सर्ववेदान्तप्रत्ययाधिकरणन्या- येन बह्मविद्याया मेदामावादुपसंहर्तुं प्राचां टीकाकाराणां [व्याख्यानं तथाऽपि] यन्थविस्तरैकफछक मित्युपेक्षितमस्माभिः ॥ ५५ ॥ अथेदानीं प्रत्यावरणं भेदेन पजनीयानां दज्ञामुद्राणां वासना उप- दिदिध्वुमदरापदं निक्त २१६ ` यामकेश्वरतन््रान्तर्गतनित्याषोडशिकार्णवः- [६ष विश्रामः] चिदात्मभित्तौ विश्वस्य प्रकाश्ामज्ञने यदा । करोति स्वेच्छया पुणविरिकीषांसमन्विता ॥ ५६ ॥ कियाश्क्तिस्तु विभ्वस्थ मोदनाद्रावणात्तदा । यदा तावबिच्छक्तिः स्वात्माभिन्नायां भित्तावधिकरणे स्वेच्छया पवक्तिक्षणानन्तरं विकारान्पूर्णानिच्छन्ती विश्वमयोेखस्य प्रङ़ा- शामरशने करोति । तथा च शक्तिसू्रम- स्वेच्छया स्वभित्तौ विश्वमु- न्मीटयतीति । अच स्वेच्छयेतिपदुमुपादानादिनिरपेक्ष्यपरत्वेन तद्ध ष्ये व्याख्यातम्‌ 1 तचेक्चषणमावेणेत्यत्रैव पर्यवसितम्‌ । तदा रैव क्रियाश- क्तेर्भूत्वा दिभ्वस्य मोद्नद्रावणरूपधमंदरयविरिष्टा सती मुदाख्या मव तीत्युत्तराधस्थितपदद्रयापरकरषेणान्वयः । अयं मावः- विश्वस्य हि षडमावविकारा यास्कादिभिः परिगणिता अस्ति जायते वर्धते विप- रिणमतेऽपक्षीयते नश्यतीति । तेषु प्रथमः सत्तारूपो भावविकारो विश्वस्य सावेकालिकः । प्रलयकाठेऽपि बीजमावेन विश्वस्य सत्वात्‌ । ततश्चान्ये पञ्चिव विकाराथिकीर्थिताः । तेषु द्वितीयो विकारा(सा) तमको मि(वि)कारः प्रकाश इत्युच्यते 1 अस्फुटस्फुटीकार इति तक्ष. णात्‌ । तुतीयो विकार एवाऽऽमर्ञनम्‌ । इदंतया हद््यगमी माव इति वद्धौक्ततह्क्षणस्यावयवशः साङल्येनेदमित्थमित्याकारकन्ञानविषयता- वच्छेदकधर्मे पयवसितायां कलामिवद्धावेव सामञ्जस्यात्‌ । तथा च चरिपुरसुन्दयाः स्वान्तःस्थितसशटिसत्ताप्थयालोचनोत्तरं विश्वस्य द्विती यादिविकारविषयिणीच्छोत्पद्यते । सेयं बविचिकी्षां । नच विकारेच्छ- योर्भिन्नकततुंकत्वेन सन्परत्ययानापत्तिः ।. सन्प्रकरृतेव्युपुष्ठकरोतेरन्तभा- वितण्यथत्वात्‌ । विश्वात्मना स्वस्या एव परिणाम इतिसिद्धान्ताचुसा- रेण समानकतुंकत्वस्याप्युपपततेर्वा । ततो विश्वस्योत्पस्यभिवद्धी क्रमेण करोति ! ते एते एव प्रकाशामरने अनुमोदते ततो विश्वं दाव- यति च । अनुमोदनं नाम स्वेतरकियमाणक्रियानुकल्यं, द्रावणं नाम घनस्य संक्रुचितस्य प्ररिथिटावयवतभसारः 1 सोऽयमेकरसीभूतस्य विश्वस्य षट््धिशद्धाकरणातसमकः । तदैकरस्यं द्रावणमितिवद्द्रोक्त- क्षण्छ्यटरंहटः पयवसाययितुं युक्तत्वात्‌ । इत्थं चेहशमोदनद्रावणा- त्मकधभंद्रयविशिषटोक्तरूपकियाज्क्त्यभिन्ना अिपुरसन्द्येव मुदापदवा- च्येति ॥ ५६॥. अथ युद्रासु सवसंक्षोभिण्या. एव प्रथमावरणदर्शनीयत्वेन. प्राथ- भ्येऽपि सवेव्यापकत्वा्यभिप्रायेण निखण्डामुद्धाया .एव तुतीयपटले पूर्वे [ध्षरविभामःभ्रीमास्कररायोन्नीतसेतुबन्धास्यव्याख्यानसहितः । २१७ वाणतत्वेन पूर्व॑क्टप्तकमानुसारेणेव वासना उपदिदिश्ुशिखण्डाया वासनां प्रथममाह- मुद्राख्या सा यदा संबिदस्विका चिकलामयी ॥ ५७॥ चरिखण्डारूपमापन्ना तदा संनिधिकारिणी । सवेस्य चक्रराजस्य व्यापिका परिको्तिता। ५८ ॥ ताहशकरियाशक्त्यभिन्ना संषिद्म्बिका विच्छक्तिरूपा माता यषा चरिकटामयी कलाजयप्रचुरा जाता, ई॑क्षणविशिष्टा जातेति यावत्‌। तदा तिखण्डारूपमापन्ना 1 मुदात्वस्रामान्यधमं एव सामानाधिकरण्येनेक्षण- स्यापि मेलनेन तादश धमंवि शिष्टा देवी विखण्डेत्युच्यत इत्यर्थः । संनि- धिदुवतातेजःसांनिध्यं, सवाविरणकशक्तिमरी चिकाया महादेव्या आहूाने विनियुक्तत्वदिव सर्वचक्रव्यापिका भवति । अवरक्षणस्य वामादित्रय- सम्टिरूपत्वात्ताः प्रक्ांज्ञा दुक्षिणाङ्गुयः । इच्छादिचयसमषिरू- पत्वात्ता विमर्श वामाड्गुयः । तासामेकत्र संयोजनादुीक्षणस्य ताद्रशितययुगरेक्यरूपता चेति वासना ध्वनितेत्याह्कः । वरतुतस्तु तन्बभेदेनाङ्‌गुलिविन्यासवैलक्षण्यस्य बहुलमुपटम्मात्सवासुगमकषट्टो- पपत्तेरसभवाक्कचित्कवित्समवन्त्या अपि तस्या मृटक्रताऽनुहिखितत्वे- नाप्रयोजकत्वादडगुलि विन्यासमारादुपकारकं कु्व॑न्मूलाक्तां वासनां सं स्मरेदित्येव तु तचम्‌ । इतरन्मन्दजनदिभ्वासायेवेति ध्येयम्‌ ॥। “७ ॥ ॥ «< ॥१ सर्वसंक्षोमिणीमुद्रावासनामाह- योनिप्राचर्यतः सेषा सर्वसंक्षोभिका पुनः । वामाकशक्तिप्रधानेयं द्वारचक्रे स्थिता भवेत्‌ ॥ ५९ ॥ सा स्षियाशक्त्यमिनच्रैषाऽम्विकाशक्तिरेव यदा योनिप्राचयेतः प्रच रपदार्थनिष्ठतत्तद्धर्मावच्छिन्नकार्यता निरूपितकारणतावच्छेदकधर्मबाह- ल्येनावलोकषयते तदा सर्वसक्षोभिका भवति । सर्वेजनिकेति यावत्‌ । अत एव वामाराक्तिप्रधाना वाऽवलोक्यते तदा स्व॑संक्षोभिका भवति । वामायाः सजंनाभिमानितवात्‌ । एकैक स्मिन्चङगषठे कनि्टिकामध्यमा- नामाययोजननेकेकस्मिन्दस्ते योनिन्नयमिति षडभिर्योनिभिः कारणतापरा- चुर्यं॑स्मर्तव्यमिति भावः । मधभ्यमयोरनामयोः कमिष्टयोश्च योगा. द्योनित्रयमेवेति प्राचामुक्तिस्तु परवंचतुःशक्त्यक्तमृद्रो द्धारविरोधादनाद्रः णीया ।॥ ५९ ॥ २८ २१८ वामकेश्वरतन्त्रान्तगैतनित्याषोडशिकार्णवः-[६ष °विश्रामः| स्वविद्वाविणीमुद्रावासनासाह- छम्य विश्वस्थितिकरी ज्येषठाप्राचु्थमास्थिता । स्थूलनाद्कटारूपा सवासु्रहकारिणी ॥ ६० ॥ सवां्ञापूरकास्ये तु सेषा स्फुरितविग्रहा । छ्वब्धस्योत्पन्नस्य विश्वस्य स्थितिकर्ची । अत एव स्थित्यभिमानि- ज्येष्ठाप्राञ्चयमास्थितवती । अङ्गी चतुष्टथस्य कजत्वात्‌ । चिकोण कजञ- भूतायाः पूवरेखायाः स्थितिरूपत्वात्‌ । शब्दस्य सुक्ष्म रूपं नादः , स्थूलं रूपमक्षर, तेन स्थूलनादों, अकारायाः स्वरास्ते कलासख्याः पोडश्च । अकारादिषाडशाक्चरशूपेति यावत्‌। सेषेतिपदेन मुद्राहारीरघटकसामान्य- धर्मवच्वमुच्यते । ईदश विशेषसामान्यधर्मयोर्योगेन सर्वानु्रहकारिणीत्यु- र्यते । असुय्रहो नाम बिद्रावणम्‌ ॥ ६० ॥ सवाक्षिणीमुद्रावासनामाह- ज्येष्ठावामासमत्वेन सुष्टैः प्राधास्यमाधिता ॥ ६१ ॥ आकर्षिणी तु मुद्रेयं सर्वसंक्षोभिणि स्थता । सक्षोमद्रवणयुद्रापदश्क्ष्वतावच्छेदककोटिप्रषिषटयोर्धमेयोरभयोरपि सर्वाकर्षणमुद्रापदशस्यतावच्छेदककोरौ प्रवेकः । परंतु न तयोः सम- प्राधान्यम्‌ । नापि बिशेषणविरोष्यभावे विनिगमनाविरहः । अपित उ्येष्ठाविशिष्टवामावत्वमेव निवेश्यम्‌ । तेन सष्टर्विरशेष्यत्वेन निवेहयत्वा ` द्रामा चिह्लस्याङ्गुलि चतुषट्यवक्रतवस्य सर्वोपरि प्रदक्शंनमुपपद्यते । सेयमा- कपिणीति प्रसिद्धा युद्धा सर्वसक्षोभिषि सर्वसेक्षोभणरख्यचकरे स्मृता स्थिता 1६१ ॥ सषविशकरीमुद्रागासनामाह- व्याोमद्रयान्तरालस्थषिन्दुरूपा महेश्वरि ॥ ६२ ॥ शिवशक्त्यात्मसंश्टेषाहिन्याविरप्री स्मृता । चतुदंशारच करस्था संविदानन्दविहा ॥ ६३ ॥ यावान्वा अयमाकाशस्तावानेषोऽन्तहदय आकारा इति श्रतो प्रसिद्धा बिन्दुरूपेण विद्यमाना परस्परगाहाग्लिष्टशिवश्षक्त्युभयास्मिका भव्राऽत एवाऽऽनन्द विहा संविदहिष्यावेशकरीत्यच्यते । प्राश्चस्त- षट्‌ चक्रान्तरालस्थव्योमपश्चक्े दयोद्रंयोमध्य एकेको रिन्डरस्ति तदपे त्यं इत्याहुः ॥ &२ ॥ ६३ ५ [ पव गवश्रामः श्रीभासकररायोन्नीतसेतुषन्धास्यष्यास्यानसहितः। २१० सर्वोन्मादनमुद्रावास्नामाह- बिन्धन्तरालविलसत्सृक्ष्मरूपशिखामयी । ज्येष्ठाशक्तिपरधाना तु सर्वोन्मादनकारिणी ॥ ६४॥ द्शारवक्रमास्थाय संस्थिता वीरवन्दिते ! उक्तबिन्दोर्मध्ये विटसन्ती सक्ष्मरूपा शिशा तस्य मध्ये वद्िशिखा नीवारल्ूकवत्तन्वी विश्रुतो प्रसिद्धा । तन्मयी ज्येषटाकशक्तिप्रधाना 1 अत एवानामातजनीयुगाभ्यामृजुभ्यामुपलक्षिता देव्येव सर्वोन्मादनमुद्रा बहि दक्ञारे स्थिता ॥ ६४ ॥ इयमेव वामाति प्रधाना चेदनामातर्जनीभिर्वक्राभिरुपलक्षिता महा- ङरोत्युच्यत इत्यवानयोर्भेद्‌ इत्यभिपरत्याऽऽह- वामाशक्तिप्रधाना तु महाङ्कुशमयी पुनः ॥ ६५ ॥ तद्रद्धिश्वं वमन्तीसा द्वितीये त॒ दश्षारफे। संस्थिता मोदनपरा मुद्रारूपत्वमाभिता ।॥ ६६ ॥ गिन्द्रन्तरालवेटसत्घुक्ष्मरूपशिखामयी । अचर मोदनपरेत्यवयुत्यानुवादो युव्रापदप्वत्तिनिमित्तस्य साभान्य- धर्मस्य विशेषधर्भेः सह सामानाधिकरण्येन वाच्यतावच्छेदककोरौ प्रवे इत्यस्य स्मारणा्थंः; । सुगममन्यत्‌ । अच बिन्द्रन्तरालेत्य्षं क्वि पुस्तके न हर्यते । प्राञ्चस्तु मूटाधारबह्यरन्धस्थपद्मकणिकयोमध्य- गतौ स्वय॑भूलिङ्कपरलिङ्रूपो द्वौ भिन्द । तदन्तर्विलसन्त्यावम्बिका- शान्तारूपे अप्रृतकुण्डटिन्यावेव शिखे तन्म यीत्यरथं इत्याहुः ॥६५॥ ६६॥ खेचरीमुदावासनामाह- धर्माधर्मस्य संघटदुत्थिता वित्तिरूपिणी ॥ ६७ ॥ विकल्पोत्थकियालोपरूपदोषविघातिनी 1 विकल्परूपरोगाणां हारिणी खेचरी परा ॥ ६८ ॥ सवरोगहराख्ये तु चरे संकिन्मथी स्थिता । ध्मोधर्मौ पुण्यपापाहष्टजनकक्रिये तयोः समाहारो धर्माधर्म तस्य संघड़ एकज्ञानीयेकधममीव च्छिन्न विशेष्यतानिरूपितप्रकारिता ! ताहश्- प४कारिताक।वयं धर्मा वाऽधर्मो वेति संशयादिति यावत्‌ । उत्थिता ताहशसंशयोत्तर जाता, वित्तिरूपिणी दिशोष्दर्दनातमकप्रमाङरूपा धर्म- त्वव्या०९विहिततयवानयमित्याकारिका, अयं धम . पेत्याकारकनिश्चय- २२० वामकेश्वरतन्त्रान्तगंत नित्यापोड शिकाणेवः-| ष नविश्रामः] रूपा वा । सा च गुरुद्यालक्ष्यतन््राध्ययनजन्या । विकत्पोऽसद्धिषयकं जानम्‌ । शब्दमाचानुपाती वस्तुशून्यो विकल्प इति योगसूघात्‌ । पूर्वो ्तसंशायेऽघमंकोटिरित्यर्थः । अधर्मत्वविशशि्टीपास्तेः खपुष्पत्वात्‌ । तहु- त्थस्तज्नन्यो यः क्रियालोपो विकल्पप्रयुक्ता्रद्धयाऽनाद्रेणान्यथाकः- रणम्‌ । तेन रूष्यन्ते जन्यन्ते ये दोषाः पापादष्टान्यामुष्मिकदुःखप्रदानि तेषां षिघातिनी विकल्पजन्यरोगाणामेहिकढुःखपरदानामाधिव्याधीनां च हारिणी ताहशशसंशयेऽधर्मकोट्यंरोन जन्यानि यानि पापानिये च रोगास्तेषां सर्वेषां नारं कुर्घती या विशेषदश्ेनास्मिका प्रमा तव्‌- भिन्ना संविन्मयी निर्विषयज्ञानपराक्षियाकशक्त्यभिन्ना चिपुरसुन्दर्यैव खेच- रोगुद्रा भूत्वा सर्वरोगहरे चक्रे स्थितेत्यर्थः। प्राश्चस्तु धर्म; शिवमिष्ठता- च्छक्तेः । अधर्मो निधर्मकत्वाच्छिवः । तत्संघडः सामरस्यं, विकल्पः संशयस्तदुत्थाः किया नित्यनैमित्तिककाम्यूपास्तासां लोपे यत्पापं तद्विधा तिनीत्यथंमाहूः ! तेन बाहुद्रयपरिवर्तनरूपसंघडः शिवशक्तिसा- मरस्यस्योक्तसंश्षथस्य वा स्मारकः संस्तदीयाङटलिसयोगसविषव उक्तमर्थं साकल्येन यथा स्मारयति तथाऽभ्यस्व मुदां प्रदृशयदिति भावः ॥ ६७॥ ॥ ६८ ॥ वीजमुद्रावासनामाह- शिषज्क्तिसमग्टेषस्फुरदोमान्तरे पुनः ॥ ६९ ॥ प्रकारायन्ती बिश्व सा सृक्ष्मरूपस्थितं सदा । बीजरूपा महासद्रा सर्वसिद्धेमये स्थिता ॥ ७० ॥ वटबीजस्यान्त्रेऽपि किविद्योमास्त्येव । तस्य विभुत्वात्‌ । तस्मि- न्सूष्ष्मतमेऽवकारो वक्षः सवोंऽपि सृक्ष्मस्थस्तिष्ठती ति स्थितिः । तददु- छान्तानुगुण्याभिप्रायेण जगद्रीजस्य परस्पराभिन्नाश्टेषश्ािनः शिवकश्ष- क्तिथुगुलस्यान्तः स्फुरद्योमान्तर इत्युक्तम्‌ । वस्तुतो व्योम्नो ऽपि सृष्टयन्त- गतत्वेन बीजद्श्चायां तहुत्पत्तेरमावेन शिवशाक्त्योगगभं इत्येव विवक्षि. तम्‌ । विश्वस्य प्राथमिको यः सत्तातममको भमावविकारस्तदमिमानवैश्ि- श्येन देभ्येव बीजमुदेव्युच्यत इत्यर्थः ॥ ६९ ॥ ॥ ७० ॥ योनियुद्रावासनामाह- संपूणंस्य प्रकारास्य लामेमूमिरियं पुनः । ` . योनिमुद्रा कलारूगा स्वांनस्दमये स्थिता ॥ ७१ ॥ ` [ ६षनविश्रामःभ्रीभास्कररायोन्नीतसेतुबन्धास्यव्याख्यानसहितः। २२१ कामकलास्वरूपवणंनावसरे कलापद्वाच्यत्वेन या प्रदहता तद्रू पेयं योनिमुद्रा । अत एव संपूर्णस्य प्रकारस्य परशिवस्य लाभभूमिः प्रा्तिकारणम्‌ । अत एव च सर्वानन्दमयचक्रे स्थिता ॥ ७१ ॥ अस्या एव योनिदेवताया मुद्राख्पत्वे हेतुमाह- क्ियाचेतन्यरूपत्वादेवं चक्रमयं स्थितम्‌ । इच्छारूपं पर तेजः सवदा भावयेदबुधः ॥ ७२ ॥ ूर्वाक्ता या करियारक्तिर्मोदनद्ाघणविशिष्टा तष्रूपं यच्चैतन्यं तचे सति कलटाद्पत्वस्यैव योनिमुद्ापद्वाच्यत्वादित्यर्थः । मुद्रातसामा- न्यस्य सर्वमुद्राश्रीरे निविष्टत्वादिति भावः) अचेदं बोध्यम--वासना नाम सृष्ष्मं ख्पान्तरं यथाऽङ्कशस्य द्वेषो ज्ञानं वा । तचास्येतादरामेव रूपान्तरमित्यर्थं लौकिकप्रमाणानामप्रसरादलोकिकाषवचनप्रमाणकमे- वाऽऽस्थेयम्‌ 1 ताहश्षप्रमाणद्रयोपटम्भे तु दयोरपि प्रामाण्याविशेषादेव दे अपि वासने एव । यन्न व॒द्धेस्तच्र तच स्थूलखूपवासनयोः साधारणो धर्मो हेतुत्वेन लिख्यते । यथाङ्कशस्य ज्ञानात्मकत्वे मनोमयगजनिवा- रकत्वादिः । सोऽपि हेतूतेक्षामाजं हेव्वधिकरणन्यायेन स्वार्थतात्प्यहीन एव नतु वास्तविकः । एवं सति- चिराचामति तद्गृह्णात्यस्तिभातिपिय्रयम्‌ । यत्पुनः परिमा द्विनांमरूपे जहाति तत्‌ \ इत्यादिरीत्या स्मृस्युक्तमिखिलाहिककर्मसु कीलाविन्वंभरबोधसारा- दियन्थेषु कविभिः स्वकपोटकल्पनया लिख्यमाना वासनाः स्वरूपो- सपरक्षामाच्व्वेनाठकारान्तरवचचमत्काराधायिका अपि यथा नानुष्ठानो- पयोगिन्यस्तथा प्रकृतेऽपि मठे तन्वान्तरे चाहष्टाः पाचीनैिख्यमाना अपि वासना भूयस्योऽस्माभिरुपेक्सिता इति न तच भद्धाजाडयेन भ्रमि- तव्यम्‌ । इदानीं यदा सा परमा शक्तेरित्युपक्रान्तां चक्रवासनामुपसं- हरति--एवमिति । परज्योतिषो देव्या इच्छयैव सर्वस्यास्य चक्रस्यो- त्पन्नत्वादिच्छाविरशिष्टा देव्येव सर्वचक्रसूपे ति सवैदाऽ5 सुप्तया भतेश्च बुधो भावयेदित्यर्थः \ ५२ \) एवं चतुःशत्यां सकट बाद्यगतं मध्यगतं चेति विविधं चक्रं पर्वपुर्वा- शक्तस्योततरोत्तरं पजनीयत्वेन कथितम्‌ । तदिदं सवासनं प्रजयितुरपि तुख्यमितिध्वननाय तज्चैविध्यं तस्रसङ्खान्रवधाववं चोपदिदिति- २२२ वामकेश्वरतन्ान्तर्गतनित्याषोडरिकार्णवः-[९ष०विध्रमः] जिधा च नवधा चेव चक्रसंकेतकः पुनः । विकोणे बेन्द्ृवं श्छिष्टमितिबह्याण्डपुराणीयोक्तवचनरीत्या सकल- चक्रं मन्वस्रारिचक्रे बाह्यमध्यगतपद्बाच्येऽन्तर्रतम्‌ । बाद्यमध्यगतः- स्यापि शक्त्यनठात्मकथोनिनवकत्वाविशेषान्नवयोन्यात्मकचः, एवान्त- भविः । | दवारं मनसि निधायारसदेहयाय संक्षेपविरतराभ्यां बेविध्यं द्विवारं वर्णयति- वद्धिनेकेन शक्तेभ्यां ह्ाभ्यां चैकः परः पुनः 11 ७३ ॥ तैश्च वह्विचरयेणापि शक्तीनां ्ितयेन च । पद्मद्रयेन चान्यः स्याद्‌ मूगृहधितयेन च ॥ ७४।४ पञ्चशक्तिचतुर्वदहिपद्मद्यमहीचयम्‌ । ` इति परणं महाचक्र ततमकारः प्रवृते ॥ ५५ ।। तत्राऽयं नवयोनि स्यात्तेन द्िदशसंयुतम्‌ ¦ मनुयोनि परं विद्यात्तृतीये तदनन्तरम्‌ ॥ ७६ ॥ अष्टद्यष्टदलोपेतं चतुरघचयान्वितम्‌ । चक्रस्य िप्रकारत्वं कथितं परमेश्वरि ॥ ७७ ॥ वद्धिरेको दे शक्ती चेत्येकः । परस््वेतेखिभिरन्येः षडभिश्चेति मिि- त्वा नवभिर्भव ति । अन्यस्त्वेते्नवभिः पद्मद्यभूच्चयाभ्यां च भिटितः। अस्यैव विवरणं पञ्चशक्तीति । तेन नवयोनिना द्िदश्षाराभ्यां च संयुतं मनुयोनि द्वितीयम्‌ । सुगममन्यत्‌ ! शिन्दुयोगस्तवरुक्ततवाःवेशषाचकः- चयेऽप्यन्वेति ॥ ७३ ॥ ७४ ॥ ७५ 1 ७६ ।1 ७७ ॥ अस्मिश्वकरे प्रथमं बिन्दौ प्रधानदेवतां पूजयित्वाऽऽरणदेवता एज- नीयाखु द्रौ क्रमौ । तत्र नवयोन्यादिभुगृहान्तपूजने सृशिकिमः । सृष्टर- नेनैव कमेण वणितत्वात्‌ । तद्वीपरीनस्तु सहारक्रमः । उभयविधाऽपि पूजा युक्तेवेतिद्योतनाय कमदरै विध्यसुपपादयति- | सृष्टिः स्यान्नवयोन्यादिषृथ्व्यन्तं संहतिः पुनः । प्रथ्व्यादिनिवयोन्यन्तमिति शाश्ञस्य निश्चयः ॥ ७८ ॥ एतत्समश्िरूपं तु चिपुराचक्रमुच्यते । . | यस्य विज्ञानमाचेण चिपुरान्ञानवान्भवेत्‌ ॥ ७९ ॥ ॥ ७८ ५.७९ ॥ | व, ( ज्तन्विभामः भी्ाप्ट्खरायोन्नीतसेतुबन्धाख्यव्याख्यानसदहितः। २९२ इदानीं कमप्राप्तं नवविधतवं तन्नामानि चोपरिशति- चक्रस्य नवधात्वं च कथयामि तव प्रिये ! आदिमं भूचयेण स्यादद्वितीयं षोडशच्छदम्‌ ॥ ८० ॥ अन्यदृ्टददलं प्रोक्तं मनुकोणमनन्तरम्‌ । पञ्चमं दकोणं स्यात्वष्ठं चापि दक्षारकम्‌ ॥ <१ ॥ सप्तमं वसुकोणं स्यान्मध्यञ्यस्रमथा्टमम्‌ । नवमं जयञ्मध्यं स्यात्तेषां नामान्यतः णु ! ८२ ॥ वेटोक्यमोहनं चक्रं सर्वाशापरिपरकम्‌ । सर्व॑क्षोभक्ररं देवि सवंसोमाग्यदायकम्‌ ।॥ ८३ \ स्वाथसाधकं चक्रं स्वैरक्षाकरं तथा । सर्वरोगहरं गौरि सर्वसिद्धिमयं तथा ॥ ८४ ॥ सवांनन्दमयं चापि नवमं शुणु सुन्दरे । अत्र एज्या महादेवी महाचिपुरसुन्दरी ॥ ८५ ॥ पर्रिपूर्णं महाचक्रमजरामरकारकम्‌ ॥ अत्र वेलोक्यमोहनादयः संज्ञा योगरूढास्तादुशार्थविशिष्टत्वेन भावनीयानीत्येतदध्वननार्थं बक्ष्यमाणन्यासोपयोगार्थं चोक्ताः । निगद्‌- व्याख्यातमेतत्‌ ॥ ८० ॥ ८१ ॥ ८२ ॥ ८३ ॥ <४ ॥ <५॥ चक्रसकेतमुपसंहरति- एवमेष महाचक्रसकेतः परमेभ्वरि ॥ ८६ ॥ कथितख्िपुरादेष्या जी वन्युक्तिप्रवर्तकः इति भीनिव्यापोडशिकाणवस्य षष्ठः पटलः स्वस्य चिपुरादेव्यमेदाभिप्रयेण स्वकथितोऽप्यर्थस्तयेव कथित इत्यु- क्तम्‌ । चिपुरादेब्या इति षष्ठी वा । एतत्सकेतज्ञानफटं जीवन्भुक्तिरिति सर्व शिवम्‌ ॥ ८६ ॥ इति श्री मास्करोन्नीते नित्याषोडशिकाम्ुधः । व्याख्याने सेतुबन्धास्ये विश्रामः षष्ठ ईरितः ॥ ६ ॥ अय सप्तमा विश्रामः । एवं साथषडकीत्या ग्टोकेश्चक्रसकतरलद् क्रमपाप्त मन्नरसंके- तमुपदिदिश्चुः शिष्यावधानाय प्रतिनानीते-- (नि २२४ वामकेश्वरतन्त्रान्तग॑तनित्याषोडरिकार्णवः-[ ऽप ० विश्रामः] भ्रीभेरव उवाच- | मन््रसंकेतकं दिव्यमध्रुना कथयामि ते । यद्वेत्ता चिपुराकारो वीरचकेश्वरो भवेत्‌ ॥ १ ॥ सकेतकमिव्यज्ञाता्थे कप्रत्ययः । अद्यावधि केनाप्यज्ञातं ते त्वदीयं मन््रसंकेते ते कथयामि । वीरा उपासक्राः । तेच सकलादिभेदेन विविधाः । तेषु शुद्धा उत्तमाः । अत एवते वीरसमृहस्येभ्वराः । तादृशो मन्त्रसकेतज्ञानेन भवति । अत एव च स चिपुराकारखिपुरासा- खप्यमुक्तेमान्‌ । उपलक्षणमेतत्सायुज्यादेरपि ॥ १ ॥ एक एव मन्त्रो नवचकेश्वरीरूपोपाधिमेदान्नवधा जातः।ते च मन्त्राः प्रथषपटल एवोद्‌ धृतास्तान्नाममात्रेणोदिशति- करश्युद्धिकरी त्वाद्या द्वितीया चाऽऽतरक्षिका । आत्मासनगता देवी तुतीया तदनन्तरम्‌ ॥ २ ॥ चक्रासनगतः! पश्वात्सवमन््रासनस्थिता । साध्यसिद्धासना षष्ठा मायालक्ष्मीपरामयी ॥ ३ ॥ मूतिविया चसा देवि सप्तमीं परिकीर्तिता । अष्टम्यावाहनी विद्या नवमी भेरवी परा ॥ ४॥ मठिया तथाऽऽख्याता चेलोक्यवशकारिणी । आदु सत्तमी मूर्तिबिदयानान्नी तत नोद्धता । एकस्या एवानुद्धारे घीजं तु ततेवाऽऽवाहनप्रकरणे वणितमस्माभिः ! तामिहोद्धरति-मायेति। माया हृष्धेखा । लक्ष्मीः भीबीजम्‌। परा बालातुतीयबीजम्‌ । एवमक्षर- त्रयामिका मृतिविद्या । भेरवी भैरवस्य परशिवस्य पत्नी जिपुरखन्द्री- रूपेत्यर्थः ॥ २॥ ३॥ ४॥ एतासां विद्यानां न्यास्रयोर्विनियोगमाह- | एवं नवप्रकारास्तु पूजाकाले प्रयत्नतः ॥ ५ ॥ एताः क्रमेण न्यस्तव्याः साधकेन कुलेभ्वरिं । पाद्ाय्रजङ्घाजानृरूगुदलिङ्गायकेषु च ॥ ६ ॥ आधारे बिन्यसेन्मूर्तिं तस्यामावाहनीं न्यसेत्‌ । मूलेन व्यापकन्यासः कर्तव्यः परमेश्वरि ॥ ७ ॥ अचर पजाक्राल इत्यनेन प॒जामध्यस्थो जपकाल उच्यते उत्तरपटले हि कालभेदेन चतुर्विधो न्यासो वक्ष्यते । तज जपकाले चतुर्थंश्चतुदंश्ञा- वयवकः करश्ुद्ध्यादिको न्यासो विधास्यते । परान्यासोत्तरं चक्रेश्वरी- न्यासौ कार्यो । अन्ते तु बादरायण . इति न्यायात्‌ ¦ क्टप्तक्मेष्वक्लत्त~. ॥। [जतविभामःभ्रीभास्कररायोन्नीतसेतुबन्धश्यन्याख्यानसदहितः। २९५ क्रमोऽभिनव आपतक्चस्ते निवेश्य इति तदथात्‌ । अत एवं चतुणामपि न्यासानां पूजाकाठ एव विधिरितिपक्षान्तरेऽपि करज्युद्धचा दिन्यासान्त एव निवेशः । पुजाकाटशाब्दो यथाश्रुत एवास्तु न जपकालोपलक्षक इस्या- ग्रहे वणिमादिन्यासोत्तरमेवेतयोनिवेश इदि मम्तव्यथर्‌ । पदं पादाययो जंङ्घयोजामुनोश््वोगंदे लिद्काये देतिक्रमेण षटविद्या न्यस्य मूलाधारे सप्तमीं विद्यां दिन्फस्य सप्तम्या उपर्यटमीं विदां विन्यस्य नवम्या मूल- विद्यया सर्वाङ्घ व्यापकन्यासः कतव्य इत्यथ; ॥५॥६॥७॥ न्यासान्तरमाह- अङ्कुलादिषु पूर्वोक्तस्थानेषु परिचिन्तयेत्‌ । चक्तेभ्वरी समायुक्तं नवचक्तं पुरोदितम्‌ ॥ ८ ॥ अक्रुलं षिपुराधारं स्वाधिष्ठानं मणिपूरमनाहत विश्युद्धि रिन्दरयोनि- राज्ञा चेति नवस्थानेष्वपि क्रमेण तत्तद्वियान्ते तत्तचक्रेश्वरीतत्तचक्र- नामनी उदिख्य न्यसेत्‌ । अम्‌ , आं, सौः, अिपुरासहिताय अलोस्य- मोहेनचक्राय नम इत्यादयो मन्त्रा ङ्याः । बाह्याङ्गेषु तत्तन्मन्न्रान्तेऽ- नामिकाषङ्ुष्ठाभ्यां स्पहरूपो न्यासः । आन्तरङ्कषु तु स्परासंभवाञे न्तनरूप एवेत्याकयेन परिचिन्तयेदिव्युक्तम्‌ । उक्त च दुक्षिणामू्ति संहितायाम्‌- पुष्पर्वाऽनामया बाऽपि मनसा बा न्वसेदणुम्‌ । इति \ अच च दैदताशरीरे न्यासदक्ञायां पुष्पैः, स्वस्य बहिःशरीरे न्यासः दुरायामनामया, स्वस्यैवान्तःशारीरे न्यासदश्चायां मनसे तिव्यवस्थित- विकल्पार्थो वाक्षब्द इति संप्रदायः \ अनामायामङ्खषटयो गों बचनान्तरो - पसंहारसिद्धः ! नदावयवकं चक्रमिति मध्यमपदलोपी समासः) भ्रीच- क्र मित्यर्थः । तेनेकवचनोपपत्तिः । एकवचनिर्दश्प्रयोजनं तु बिन््ध- चन्द्रादिषु द्वितीयवारं नवचक्रेभ्वरीमच््राणां न्यासो मा परसाङ्कीदेति। अन्यथा तेषामपि अैटोक्यमोहनादिचक्रषिमावनस्थलत्वाविक्ेषादकु- लादिष्वित्यादिपदभ्राद्यतवाषिशेषाच पुनन्यासन्तरपरसक्तः । पराश्चस्त्वा- इः- नव चक्रमित्येकवचनमापंमिति ॥ < ॥ तासां चकश्वरीणां कमेण नामान्याह- आसां नामानि वक्ष्यामि यथानुक्मयोगतः \ तचराऽऽदया पुरा दवी द्वितीया निपुरेश्वरी \ ९॥ २२६ वामकेश्वरतन्त्रान्तर्गेतनित्याषोडशिकार्णवः- [ऽप ० विश्रामः] तृतीया च तथा प्रोक्ता देवी जिपुरखन्द्री । चतुर्थीं च महादेवी देवि तिपुरवासिनी ॥ १०॥ पश्चमी अिपुराश्रीः स्यातषष्ठी चिंपुरमाटिनी । सतम, चिपुरािद्धिरषमी जिपुराम्बिका ॥ ११॥ नवमी तु महादेवी महाचिपुरखुन्दरी तुतीयंया सदैकयभ्रमो मा प्रसश्चीति नवम्यां महत्पदं विशोषणम्‌ ॥ ॥ ९॥ १०॥ ११॥ एतासां चक्रेश्वरीणां श्रीचक्रे क्रमेण पुजामुपविशति- पूजयेच्च कमादैता नव चकते पुरोदिते ॥ १२ ॥ नवेति भिन्नं पदम्‌ पुरोदिते पूर्वतन्त्रे पूजनीयतया कथिते भीचक्ते वरेटोकयमोहनादिचककमादेता नव चक्केश्वरीः पजयेदित्यर्थः । पुरो दि- तपदेनाङ्कलादिनवकं पराश्ह्यत इति प्राश्चः 1 तन्न । अतिदेशेनैव प्राप्स्यतोऽर्थस्य पुनरुपदृशवेयर्यात्‌ । प्रत्युतापूर्वतायनिष्टापत्तेश्च ॥ १२॥ एवे नवप्रकाराऽऽय्या पूजाकाठे तु पावंति । एकाकारा ह्याद्यशक्तिरजरामरकारिणी ॥ १२ ॥ आस्य शिवस्य शक्तेरप्याया पूजाकाले नवप्रकाराऽपि वस्तुत एकाकारेव 1 एवं ज्ञाता सत्यजराभरस्वं दत्ते । अजरामरेति मावप्रधानौ व्दिशौ ॥ १३६॥ | मन्धसंकेतकषस्तस्या नानाकारो व्यवस्थितः । नानामन्धक्रमेणेव पारम्पर्येण छमभ्यते ॥ १४ ॥ तस्या आदिकशक्तेर्मन्नसकेतको नानाकारः । तदीयविदयायाः सकि- तिकार्थः षट्‌पकारः । परं तु तस्या मन्त्रोऽपि नेकः । येनैकस्थैव मन्नस्य षडर्था; स्युः । छि तु नानाविधो मन्तो छोपायुद्राकामराजादिभेदात्‌ । ततश्च केचिदर्थाः कादिविद्याया एव । केचित्तु हादिविद्याया एव । केचित्तभयसाधारणाः । संहत्य षटविधः संकेतः । ततर कस्या विद्यायाः कोऽथ इति तु पारम्पर्यक्षमेणेव व्यवस्था छमभ्यत इत्यथः । प्राञ्चस्तु हादिकियाया एव षड्या इत्यमिमन्यमाना इहत्यं मानामन्पद्‌ं चक्क- श्वरीमन्बपरस्वेन व्याचक्षते । तदयुक्तम्‌ । चकेष्वरीमन्वाणामुत्तरत्रा- थवर्णनामावात्‌, संप्रहायाथदिहदिविद्यायामलग्मकतायाः ° ददौपिष्य माण्त्वाञ्च । एवेतन्त्रे कादिकिद्याया एवोद्धृतत्वेन हादिविद्याया एव [७ सश्विभरामः] भीं मास्कररयोन्नीतसेवुबन्धाख्यव्याख्यानसहितः । २२७ घडर्थत्यमिमानस्योपक्मविरोधेन त्याज्यतया वेपरीत्याभिमानस्यैवाऽऽ- पत्तेश्च । पर्वतन्बम्रन्थस्यापि हादिपरत्येन लापने ह्धिष्टतायास्तजरैव प्रदृ्शितत्वा् । तस्मादस्मदुक्तव्यवस्थेव निष्क्षपातेति मन्तव्यम्‌।।१४॥ वक्ष्यमाणार्थनिकरस्य दुरगगमत्वात्सावधानीकरणाय पुनः प्रतिजानीते- पटविर्धतंतु देवेशि कथयामि तवानघे । तं मन््ार्थप्‌ । अर्थं विमजते- मावार्थः संप्रदाचार्थो निगमर्थश्च कौटिकः ॥ १५ ॥ तथा सर्वर्हस्या्थो मह्ातत्वाथं एव च ॥ ॥ १५ ॥ तत्र परथमोष्िष्टं मावार्थं विकवायेतुकामो माबार्थपदं निर्वक्ति- अक्षरार्थो हि मावाथः केवट: परमेश्वरि ॥ १६ ॥ अक्षराणां हि ताबदर्थप्रतिपादकत्वं स्वमावः ! ततश्च यः केवटस्ता- ्यादिनाऽनवगतोऽक्चराणां व्येव टभ्योऽक्षरार्थोऽ्षरस्व मावछम्यत्वात्स माषाथ इत्युच्यत इत्यथः ॥ १६ ॥ अथ तमेवार्थं प्रतिपादयति नवभिः श्छोकैः-- यो गिनीमिस्तथा दीरर्दरिन्दैः सव॑दा पिये । शिषशक्तिसमायोगाज्ननितो मन्राजकः ॥ १७ ॥ योगिन्यो विमर्ाशिमूतेच्छाज्ञानकियास्मिकाः सरस्वतीपरथिवीरव्रा- ण्यस्तिचः । बहुवचनस्य कापिथटन्यायेन अिसंख्यापरत्वात्‌ । वीरा उपासका अश्ुद्धमिशध्रश्चद्धमभेदेन चयः, वीरेन्दाः प्रकाश्लाश्शमतवामा- ज्येष्ठारोश् भिन्ना बह्यदिष्णासद्राञ्रयः । जितयभोक्ता वीरे इति रिष- से जागरादङ्धामन्रयेऽप्यप्रच्युतस्वात्मानुसंधारो कीरे इतिटक्षण- कथनात्‌ । उपचाराश्चटत्वेऽपि तन्मयत्वाप्रमत्ततेति तन्मराजेऽप्ययमे- वार्थं उक्तः । तेन ताहशवासनादाव्वंशीटा वीरेन््राः ताहवासनाहौ थिल्यात्तारवम्येन विविधा वीरा उच्यन्त इ्युक्तं युक्त भवति । शिवशक्त्यो समायोगः सामरस्यं चेकम्‌ । एवं दक्ष । पएतेरयं मन््रराजो जनितः एतद्राचकाष्षरदशश्षकघरित इत्यर्थः । अयं मावः-अस्यां हि विद्यायां पश्चदशाक्षयाणि तेषु हृदेखाक्षरचयं देव्या वाचकत्वेन प्रसि द्धाथकमेदव । हवीकारवाच्या ह्वींकारवेयेति नामचिरहात्यां कथनात्‌ । तत्परत्वीपपादनं च तन््रराजे- २२८ वामङेश्वरतन्बान्तर्गतनित्यादोडरिकाणेवः- [ऽप ° विश्रामः] व्योम्ना प्रकारामानव्वं थसमानत्वमथिना । तयोिमर्षं ईकारो जिन्दुना तन्निफालनम्‌ \। इति । हितीयतती यक्टयोरेकेकमक्षरं हकारसकारख्पं त्वमे सरल एव व्याख्यास्यते । अतोऽवशचिष्टान्यक्चषराणे दहवेत्याशयेन दश्चभिरेव मन््र- धटनमुक्तम्‌ । एवं चैकैकस्मिन्करृटे यावन्त्यक्षराणि तेषां योगिन्यादयो यथायथयुक्ता येऽथास्तेषां हृदेखोपास्थितदेव्या सह सामानाधिकरण्य- वशाद्मेद एकैककूटार्थः । सामानाधिकरण्यं चेह विरुद्धविमक्तेमचवा- भावरूपं दधिमध्वित्यादाषिव । तच ककारयं बह्यादिपरम्‌ । टका- रत्रयं परथिव्याद्िपरं, हकारसकारावीकारश्च वीरपराः। पएकाक्षरकोशा- दिना क्षणया वा तत्तत्परताया विद्रधिः सूपपाद्त्वात्‌ । एकारः साम- स्यपरः । शिवशक्तिवाचकयोरकारेकारयोयांगेन जनितत्वात्‌ । अथ- धाऽस्यां विद्यायां सप्त्थिशादक्षराणीत्युत्तरज वक्ष्यते । तेषु च पुनसक्तप- रिहारेण गणनायां दृहोच शिष्यन्ते--अकारो लकारः सकारो हकार हैकार एकारो रेफः ककारो नादो बिन्दुश्चेति । छि बहुना सवंविधासु भी विद्यास्वप्येतावत्त एव वर्णाः । तदुक्तं ज्ञानाणवे-मूमिश्वन्द्रः शिवो माया शक्तिः कुष्णाध्वमाद्नो । अधचन्द्रश्च बिन्दुश्च नवार्णो मेरुरुच्यते ॥ महाजिपुरस॒ुन्दया मन्त्रा मेरुसयुद्धवाः । इति । एष्दकार एको व्यञ्जनैः सह पाथंक्यामावाभिप्रायेण न पथगगणितः लकारादयस्तु मूम्यादिपदैः करमेण गणिता शएव । अतो न दश्संख्यावि- रोधः । ततश्चेते दृक्ञ वणां यथायथं योभिन्यादिवाचकव्वेन व्याख्येयाः । वणपुनरुक्तिश्च व्यक्तिबहूत्वाभ्प्रियेणोपपाद्या । तेष्वेकारस्य. चरमनि- दशाद्धिशेष्यबोधकत्वं स्वीकृत्य योगिन्याद्यभिन्नं शिवकक्तिसामरस्या- स्कं बद्येति वाक्यार्थः । अनयोश्च पक्षयोरुत्तरोऽषश्टोक्यात्मको यन्थ- संदमः सर्वोऽपि प्राचां पश्च इव विद्यायाः स्तत्य्थं एव । वसततसत- अक्षरां हि मावाथं इव्यादावुपक्रम्यान्ते भावार्थं इति मन्वत इत्यु- पसहारान्मध्ये द्वितीयततीयकरूटयोः परामरच िङ्गदयं यन्थसंदर्भः सवोऽपि परतिकूटमक्षरशोऽथप्रतिपादनपर एव नाच स्ततिमा्नपरत्वाव- का इति स्पष्टं प्रतीयते ! तथा चायं श्छोकः पथमक्टमाचस्यार्थपरति- पादुनपरः \ ततश्वेकेकः ककारादिवणों वीरेन्दादिपरः । ककारादिवयं प्रत्येक बहूव चनान्तमितिद्योतनाय योगिनीभिरित्यादीनि बहुवचना- [ज्घग्विभामः [भी मास्कररायोन्नीतसेतुबन्धाश्यव्याख्यानसहितः। २२९ न्तानि अणि पदानि । एकारस्तेकवचनान्त एवेतिदययोतनाय समायो- गादिव्येकवचनम्‌ । हृटेखया विरशेष्यलामः । तेन योगिनीस्वरूपा वीर. स्वरूपा वीरेन््रस्वदूपा शिवश्क्तिसामरस्यस्वरूपा िपुरसुन्दरी ति प्रथ- मकूटाथं इत्युक्तं मदति \ काश्च, एश्च यश्च लाश्रेति द्वद्रोत्तरं ह्वीकारेण कर्मधारयः । हल्ङ्यादिना सुटोपः । समासेऽपि संध्यमाव आर्षः । ककारादीनां भिन्नपदत्वस्वीकारेऽप्येकारठकारयोः सुटोप आर्षः १ एतदेवोपपादुयस्तती यकूट व्याचष्ट- तन्मर्यीं परमानन्द नन्वितां स्पन्दुरूपिणीम्‌ । निसर्गसुन्दरीं देवीं ज्ञाता स्वैरथुपासते ॥ १८ ॥ तन्मयीं योगिन्याङ्चितुष्टयाभिन्नाम्‌ । अधममध्यमवीरामेव्ाद्दुःख संपर्क मा प्रसाङ्कीद्त आह- परमेति । परमत्वं दुःखासंप्रक्तत्वं ताह- कानन्देन नदतां हृष्टं युक्तापमिन्नामिति यादत्‌ ! स्पन्दः परथिश- तत्वात्मकं विश्वम्‌ । तद्ुपिणीं तदमिन्नाम्‌ । असुन्व्रेणापि पदार्थना- मेदादसन्द्रत्वं स्यादत आह-निसर्गसुन्वरीं स्व मावमधुराम्‌ ¦ अयं तुती- यकूटलमभ्योऽर्थः ! उत्तरत्र तुतीये पिण्डके पुनरिव्युपक्रम्य कथिता दिश्व- रूपिणीत्यन्तेनास्याथंस्य विवरणािङ्कात्‌ । हृष्ठेखया वेषीमनूष्य सक- लपदेन स्व॑स्यामेवो विधीयते । सव॑ खलिव बदह्येत्यर्थः । सकलपदे विमक्तिलोप आर्षः । समासाङ्गीकारे व्वेकप्रसरतामङ्कः \ उद्ेश्यविधेय- भावानङ्खीकारेऽप्यदोषो वा । हृटेखाटम्यमर्थमाद- देवीमिति । ईद देवीं मन्त्रतो स्ञालवा जानन्तः शाब्दबोधविषयीङु्वन्तः साधकाः स्वैराचारं थथा तथोपासते मावयन्ति । मुखं व्यादाय स्वपितीतिवत्स- मानकाठे क्त्वा ॥ १८ ॥ मध्यमकूटस्वाथमाह- | रिवकशक्त्यात्मसंघष्रूपे बह्यणि शाश्वते । तत्मथाप्रसराश्टेषमुरि ववेन्द्रोपलक्षिते ॥ १९ ॥ सातुज्ञानमयाकारकरणान्मन्त्ररूपिणीम्‌ । शिवराक्त्यात्मको यः संघटः सामरस्यं तद्रूपे बह्यणि विषये ज्ञातु- ज्निमयाकारधिन्मयत्वं तत्करणाद्धेतोमन्वरूपिणीं मन्तारं जायत इत्येतद्थकमन्वरूपा, देवीमिति पूर्देणान्वयः । एतेन चित्ते मन्त इति शिवसूजं दितिरेव चेतनपदावरूढा चैत्यसंकोचिनी दत्तमिति शक्ति २३० वामकेश्वरतन्त्रान्त्तनित्याषोडशिकार्णवः- [७ °विश्रामः] सूर चोपपद्यते बह्यविषयकन्ञानं तु न सविकल्पकमितिष्वननाय तस्र येत्यादि । तस्य बरह्मणः प्रथाप्रसरो विस्त्रृतत्वं विश्वमिति यावत्‌ । तदाश्टेषमुषि तत्संबन्धाधारेऽष्यैन्द्रेणेहदेश्वर्येणोपलश्षिते नतु विशिष्ट एति तदर्थः । विश्वजनकत्वादिधर्मविश्षिष्टविषयकत्वस्योपटक्षितपदेन निरासद्धर्भिमान्नादिपयकत्वरूपाखण्डत्वं ज्ञानस्य सिध्यति अखण्डत्वं ख॒ सदिकेट्पकप्रज्ञाविटक्षण विष्ेताक्षालित्वम्‌ । एवमुक्त्या च मध्य- कूटस्य च्छायाध्याख्या सूचिता । हकारः शिवः । सकारः हाक्तिः कयं ह्यं चेव शेषो मागः प्रकीर्तितः । दाक्त्यक्षराणे शेषाणि हकार उमयातमकः॥ शविब्ह्याण्डपुराणात्‌ । आत्मपदेन सामरस्यस्योमयामेषात्मकत्वसुषनादनयोरक्षरयोः कर्म- धारयो ध्वमितः। हं च तत्सं च हसं परस्परसमरसापन्नरिवशक्तिर- पम्‌ । बह्मणीति तु ककारस्याथः । क बह्येति श्रुतेः । तुपदेन हसस्य ककफारेण सह कमधारय उक्तः 1 हसं च तत्क च हसफ समरसरिषश- क््यात्मकं बह्म । तत्थेत्यारिना हसकपदस्य टक्षणया धाभिमा्नपरत्वं नतु शक््यतावच्छेदकविशिष्टपरत्वमुक्तम्‌ । ह सकं हन्तीति हसक ताहकाबह्यविषयकन्ञानवान्‌ । हन्तेर्गत्यर्थतया ये गत्य्थास्ते ज्ञानार्था इत्यनुशासनेन च तथोपपत्तेः \ सोऽयं समासो बह्मणीतिविषयसत्त- मयोक्तः ! इन्तेज्ञानार्थकत्वं ज्ञातुरिति पवेन ज्ञापितम्‌ । हसकहनं ठाति आदत्ते स्वाभिन्नं करोतीति हसकहटा 1 तदं ज्ञानमयाकारकरणादि- त्यनेन ध्वनितम्‌ । तस्य हृष्टेखया समासे पुवद्धवे रूपसिद्धिः । सोऽयमवयवश् उक्त एवार्थः संक्षिप्य मन्वशूप्णीमित्यनेनोक्तः । इत्थ च- शिवशक्त्यभिदारूपा बह्यविष्णुहरासिका वाण्यपणांरमारूपा बिषिधोपाप्तकास्मिका ॥ मिथःसमरसापन्नरिवश्ञक्स्युमयात्मनः । बरह्मणो निविकल्पज्ञमाददाना निजात्मना ॥ | सर्वतच्वासिका देवी महाचिपुरदन्दरी । इति मावार्थः ॥ ५ १९॥ ` तद्द्िमाह- तेषां समष्टिख्येण पराराक्तेस्तु भातृका ॥ २० ॥ [ऽबिषरामःभी मास्कररायोश्नीतसेवुबन्धाख्यव्यार्यानसषितः! २९१ तेषमेकेककरूटा्थतवेन बणितानां विशेषणानां समिर्पेणैकीषरूत्य योजनेन पराराक्ति्मांता मन्ार्थो मवतीत्यर्थः ॥ २० ॥! इवृानीं दर्घ्यं मस््ाभिन्नत्वविश्वामिन्नत्वयोरुक्त्या मत्जविन्वयो प्रसक्तं ब्द्भिन्नवटशरावयोरिवामेदमेकोपाङानोपावेयत्वेनोपपादयन्वरशं पितुमाह- मध्यदिन्वुविसगान्तःसमास्थानमये परे । कुखिलाङूपके तस्याः प्रतिरूपं वियत्कटे ॥ २१ ५ मध्यप्राणप्रथारूपस्पन्दन्यो्चि स्थिता पुनः । मध्यमे मन्पिण्डे तु तूर्ताये पण्डके पुनः ॥ २२॥ राहुकूटाद्रयस्पू जत्‌ 1 कामकलायां ह्यादौ तुरीयबिन्दुस्तदधः कामाख्यो षिन्दुस्तदधो षिसर्गाख्यं बिन्दुं तदधो हार्धकलेति स्थितिः) तच तूर्यवि सर्मयोर्मध्ये यो बिन्दुः फामाख्यः स व विसर्गश्च तयोरन्तश्चेतन्यातमना सम्यगा- स्थानं ययोस्तन्मये ये छै अक्षरे कामान्तगतोऽकारो विसगौन्तर्गतो हकारश्च परंतुते ठे अपिन वेखरीशूपे अपि तु परे परामातरका- रूपे श्नुन्याकारे इति यावत्‌ । मातृकाद्यन्तमे हव्यं इति केचित्‌ । ते एते कुरिलिारूपके वक्तारूपे दामाख्पे सषशिजिनके हति यावत्‌ । अङढुलङुटङुण्डडिनीरूपे इति केचित्‌ । तस्या वेष्याः प्रतिदपं खपान्तरे भर्थश्ञब्वात्मके परब्रह्मणो हे स्प । तचैते अक्षरे शिवशक्त्योः शब्दात्पक्षर्ूपे कुटकुण्डाटिन्या रूपान्तरे इति वित्‌ । तत्ुटिटारूयके हत्यनेन पुन- सक्तमु । ईवशवहूविराषणेर्मिषिषटे अक्षरे नाक्नाऽपि निदिशशति-वियक्कटे इति। वियत, हकारः। कठा प्रकाद्मोऽकारः। अकाराधिकारे पकाश्चः परमः शिव इति कोश्षाव ।! वियच्छब्दनाकारः कला हाधंकला हकार इति केचित्‌ तचिन्त्यम्‌ । हहौ परारूपमक्षरद्रयं मनश्त्रेऽप्यस्तीति प्दक्षेयति- मध्यप्राणेति । मध्यमे मन््रपिण्डे द्ितीयष्कूटे यो मध्यो हकारत्ये मध्यो दितीयहकारः सष्ठ च प्राणप्रथारूपः प्राणो विसर्गान्तगंतः परारूपो हृकारस्तस्य प्रथा प्रथनं स्थूलता वैखर्थात्मकता तद्रूपो यः स्पन्द्व्योमा हकारः, स्पन्दत उत्पद्यत इवि स्पन्दं, स्पन्दं व्योम यस्मात्स स्पन्द्‌- व्योमा । हकाराद्योम संभूतमिति वक्ष्यमाणत्वात्‌ । प्रथारूरो यः स्पन्द्‌- स्तङलमकं यद्योमेति वा। तच पुमः स्थिता हकारास्मिका परा मातुका । केचित्तु-पध्यम इति पदं वारदयं योजयन्तो मध्यमक्ूदे यो मध्य- २३२ वामङेश्वरतन्त्रान्तर्मतनित्याषोडशिकाणंवः- [७ ०विश्रामः] महकारस्तत्रेति व्याचक्षाणा मध्यप्राणपदं विसर्गेमध्यचेतन्यपरत्वेन व्याख्यन्‌ । इदं च संप्रदायमनुरुभ्य व्याख्यातम्‌ । अन्यथा प्रथमोपस्थि- तन्यायेन प्रथमहकार एव स्थितेति व्याख्यातुं युक्तत्वात्‌ । नयु द्वितीय- कूटमध्यमहकारस्थोऽकारस्तृतीयकूटहद्ेखास्थहकारश्चेतिद्यपरववेनैवायं सदर्मः स्वरसः उपक्रम आदावकारस्य पश्चाच्रकारस्य निर्दशाताहशक्ष- मानुरोधायोपसहारयन्थस्यापि वर्णयितुं युक्तत्वात्‌ ब्योघ्नीति सप्तम्याः पर हत्य्थस्येष्टस्वात्‌ । तथेव राहूकुटादयेति सप्तम्याः सुकल्पत्वात्‌ । अतः फथं संप्रायठन्धत्वमथस्येति चेत्छत्यष््‌ । उपक्रम उपस्थितस्याक्षार- हकारयोः कमस्य प्रतिरूप मित्येकवचनान्तविकशेषणेन विच्छेदात्‌ ! षिय- कले इत्यनेन हकारोचरमकारनिर्दैशेन विपरी तक्रमस्य स्यवदह्धियमा- णत्वेन तेनैव क्रमेणोत्तरञ ष्यक्तिनिर्दक्षस्य निराबाधात्‌। अत एव सं ते प्राणो वायुना गच्छतामिव्येकवचनान्तक्षियापदस्य सं यजतरैरङक्ानीति- धष्ुददनान्तान्वयायोग्यतयेव विच्छेवे सं यन्ञपतिराशिषेत्यनेनान्वेष योग्यस्यापि नानुषङ्घोऽपि तु पदान्तरमध्याहत॑व्यमिति सिद्धान्तितं भेदलक्षणे । षियत्कठे इति पदमप्युपक्नान्तक्षमाघुसारेण व्याचक्षाणानां प्राचां तु मते संप्रदायरक्षणाय संप्रवायान्तरं ष्याख्यातांशोऽपि शरणी. करणीयमिति दिङ्‌ । संप्रवायसिद्धोऽ्थस्तु मध्यमवुतीयङ्टयोः प्रतिनि- यतनिर्दैशारज्ञापितः । श्रूयमाणे षोढान्यासीये यहन्यासे शषसहा राहु- कटमिति वक्ष्यते--वक्ये शादिचतुरवर्णः सहितं राहुमेव चेति । तत्राद्यौ प्राथमिक्ट्रयाद्धिन्नौ सकारहकारो तयोर्मध्येऽपि योग्यतया सकार एव तृतीयक्दे हकारस्याकारयोगामावाद्‌ । उभयत्रापि पुनःशब्दः भूय- भाणो ` दह्वितीयवारमित्यर्थको वैखरीभिन्नपरामातुकाखूपतां ्ढयति । अक्षरम धषन्यदावर्णाराो वर्तेते एव । ताफ्रिकमते सुवर्णे परस्परसंसृष्ट- पाथिवतेजसांशवत्‌ । अत एव तारतवसित्यादिध्वनिधमीणां वर्णेष्वनु- मवः। स वर्णं ध्वनिः सर्ववणंजनको नाद्‌ एव । नाद्‌ एव हि प्रथमं परारूपो मूलाधारादुस्थितो मणिपूरानाहतयोरागत्य प्राणमनोभ्यां संयो- गात्पहयन्तीमध्यमात्मना परिणतः कण्ठे वैखरीरूपवणोत्मकतामापद्त इति सिद्धान्तात्‌ । तर्सिमिश्च नदि सद॑वर्णकारणीमूते स्वं वणाः सक्ष्म- ख्पेण वतंन्त एव । बीजे फलपुष्पादिवत्‌ । यथा बरीजख्पे संपुट एक- स्मिन्नपि परवार्धपरार्घात्मना ` द्विषा भिन्ने विविधावयवकः सर्वाऽपि वुक्षोऽन्तरस्ति तथाऽकारहकारखूपेण द्विधा भिन्ने मादवब्रह्मणि सर्वोऽपि वंणास्मको लोकिक्वैदिकप्रपश्चोऽस्ति ।! अत एवाकारहकारयोमभ्य जबरविभ्नामः]भ्रीमास्कररायोन्नीतसेतुबन्धाख्यव्यास्यानसहितः। २३३ एव सवंवणेपाठः । उकारस्य ठकारेणामेदात्‌ । क्षकारस्य ककारष- कारयोगखूपत्वनापा्थंक्यात्‌ । बह्यणोाऽकारहकारसमाहारखूपत्व देव श्रति- ष्वहुंङपतैव तस्य प्रद््यते । वहयवा इदमग्र आसीचदात्मानमे- घावेदृहमिति बृहदारण्यके 1 तजाहमहमि्यैतरेये । कस्त्वमित्यहमिति होवाचेत्यायपि । विखपाक्चषपश्ाशिकायापपि- स्वपरावभासतक्षम आत्मा हिन्वस्य यः प्रकाक्षोऽसौ । अहमिति सर एव उक्तोऽदहंतास्थितिरीटृशी तस्य \॥ इवि । बह्मणोऽहंखूपत्वादेव हि तदपासनाऽप्यहंयहादिष्पेयोपदिश्यते-अहु- भित्येव विमावयेद्धवानी मित्यपि 1 कारणस्याहंूपत्वादेव हि सर्वस्मि- न्नपि प्रपञ्चे तदनुगतिषद्‌ इव चटदहारादादिषु 1 अत एवास्मच्छब्दुस्य सवं- नामता । तपनीयश्ुतिरपि--एकरूमेवेदं सर्वं तस्मादहमिति सर्वाभिधान- मिति । अत एव देदृशा्थस्यातिरहस्यत्वाभिप्रायेण तन््रराजे-आदि मान्त्यं तु बवेदयेदिति संकेतेनोक्तम्‌ । आदिमोऽकारः, अन्त्यो हकार- स्तयोः समाहारोऽहमिति तदर्थाद्‌ ! मालिनीक्ाश्नसिद्धान्ततन्नयोरपि- आदिमान्त्यविहीनास्तु मनाः स्युः शरद्भ्रवत्‌। गुरोटक्षणमेतावदादिमान्त्यं निवेदयेत्‌ ॥ इति । मातुकाचक्रसबोध इति शिवद्रये वरद्राजेनाप्युक्तम- अतोऽकारहकाराभ्यामहरित्यप्रथक्तया । प्रपञ्चं शिवशशक्तिभ्यां कोडीक्रत्य प्रक्राश्ते ॥ इति । अन्योऽप्यस्मिन्न्थं रहस्यनिष्कषो वरिवस्यारहस्यन्याख्यानेऽस्माभिः प्रकदीक्रतः । अनया च रीत्या स्वस्याप्यकारहकारसामरस्यात्मकतेन मन्च्रस्यापि तथात्वान्मन्त्े तादरक्षवर्णद्रयमस्तीत्यविवादम। यथा हि वट- व॒स्े जनकबीजसमानाकार बीजानन्त्येऽपि स्फुरितिजनकबीजांशद्रयमपि क्रविदस्त्येव परं तु तददुज्ञनि तथा परकरतेऽपि बह्मस्वरूपयो मिखिटशाब्द- प्रप्चाभिद्चमातकासरस्वत्यभिन्नश्रीष्िययाजनकयोनांदास्कपरारूपयोर- कारहकारयोः क्राप्यवस्थितेरावरयक तया तयोरन्येदुं्ञनयेन मक्तानुजे- धृक्षया सर्वस्ेन करुणाधनन जगदुरुणंव बहुसंकेतेन तो प्रदुर्दित ॥ २१॥ २२॥ तत्प्रदशनस्य प्रक्रत मावाथव्णनप्रकरणे सांगत्यमप्याह-- चलचासस्थितस्य तु । धर्माधमस्य वाच्यस्य विषाम्रतमयस्य च ॥ २३ ॥ वाचकाक्षरमं युक्तेः कथिता विश्वरूपिणी । २९४ वामकेश्वरतन्बान्तर्मतनित्याषोडरिकाणेवः- [ऽप्तनविश्रमः] चलतो भावश्वलन्ता नश्वरताऽनित्यतेति यावत्‌ । धर्मिप्रधानोऽयं निर्देशः 1 असंस्थितोऽसमाप्तो नित्यः । नित्यानित्यस्येति पर्यवसि- तो<थः । प्रपश्चखूपेणानित्यस्य बह्यरूपेण भित्यस्येति यावत्‌ । अत एव तस च्ावप्यनिरासः स्वसंवेत्तृभ वादिति शिवसूत्रे कृष्णदासेनोक्तम-- अवस्थायुगटं चाज कार्थकतरेतशब्दितम्‌ । कार्यता क्षयिणी तत्र कतृत्वं पुनरक्षयम्‌ ॥ कार्योन्मुखः प्रयत्नो यः केवलं सोऽन लुप्यते । इत्यादि । धमो बह्मधमेतवाच्छक्तिः \ अधर्मो निधंमेकः परशिवः । विषं संसारः। अम्रुत मोक्षः । अनित्यसंसारात्मना परिणतशक्तेरवाच्याया वाचकमक्षरं हकारः । मित्यमोक्षारमकपररिवस्य वाच्यस्य वाचकमक्षरमकारः । एतहुमयसंयोगान्मन्ः शिवश्शक्तिरूपः ! विश्वम पि शिवज् क्तिजन्यत्वा- तद्रपमेव । एकोपादानोपादेयत्वान्मन््र विश्वयोरमेद्‌ इति तृतीयङ्टो- दिता्थंस्योपपत्िरुक्ता \ २२ ॥ . एव॑ कूट्रयस्यावान्तरवाक्यत्रयशूपस्य अभिविधमर्थं सोपपत्तिकं निर्णयं अयाणामेकवाक्यतया महावाक्यशूपस्य मन्त्रस्यार्थ पृवंमुक्त- मुपसहरन्नाह- तेषां समषिरूपेण पराहक्ति तु मातुकाम्‌ ॥ २४ ॥ कूटच्चयास्मिकां देवीं समशिव्यशिरूपिणीम्‌ । आयां ्ञक्तिं भावयन्तो मावा्थं इति मन्वते ॥ २५ ॥ तेषामवान्तरवाक्य्रया्थानां समषिरूपेण परस्पराकाङ्क्षया पुनरपि वाङ्यैकवाङ्यताकल्पनेन पराशक्ति मातुकां मात्रकासरस्वत्यभिन्नामादयां शाक्तिं भावयन्ते मन््रजन्यबोधविषयीकुरवेन्त उपासकधोरेयाः स्वमा- वनीयमर्थं मन्जस्य भावार्थं इति मन्वते । कूटच्रयासिकामिति तु मन््- देव्योरभेदाभिप्रायेण । तवाप्येकैककदूटमा्ोपासकानामवान्तरवाक्यारथं एक्ेक एव भावनीयसिकूटोपासकानां तु महावाक्याथों मावनीय इति दयोतयितुं समषिव्यषटिरूपिणी मित्युक्तम्‌ । तेनावान्तरवाक्या्थेषु विरेष्यलाभाय हृष्ेखात्रयावश्यकतेत्यपि ध्वनितम्‌ । एवं जिप्रकारो माबा बणितः । सोऽयं कादिपक्च एव स्वरसः । शिवशशक्तिसमायोग- पदस्यैकार एव स्वारस्यात्‌ 1 हादिपक्षेऽपि योगिनीशिवङक्तिसमायोग- एदान्यतेरेण हकारसकारान्यतरदक्षरमुच्यत इति यथाकथंविदो. [जणबिभामः भी मास्कररायोश्चीतसेतुबन्धास्यव्याख्यानसहितः। २३५ जनीयम्‌ । प्राञ्चस्तु सर्वोऽप्ययं यन्थो हादिविद्यापर एवेति मन्यमानाः प्रकारान्तरेण व्याचक्षते । तथा हि-हृष्ेखास्थेहकाररेफेकारेः सह प्रथ- मकुटे सप्ताक्षराणि । योगिन्यो मारत्याद्या वीरा बह्याद्या इति जीणि मिशथ्नानि। हकारे बह्मा सकारो मारती ककारो ]विष्णु्लंकारः प्रथितं हकारो रुदो रेफो रुद्राणीत्येवं मिथुनचयपराणि षडक्षराणि, समशिरूपं शान्ताभ्विकालमकं मिथुनमीकारेप्फेनेव वाच्यम्‌ । बूटस्थं वीरे न्दैरिति पदं बहुवचनान्तं केवट पुंलिङ्गमपि समटिमिथुनस्यैव वाच- कम्‌ । द्वितीयङ्ररे मध्यमहकार<त॒तीयक्कटारम्मे पठनीयोऽपि ततीयस्य शक्तिकूटसवेन शक्त्यक्षरारन्धत टिप्सया दितीयस्य स्थितिकूटत्वध्वनन- टिप्सया च द्वितीयकूर एव पठितः । सोऽयमर पठितोऽपि तञ्नत्य एदेति चीण्यपि कृटानि सप्तसप्ताक्षराणि समानरूपाण्येव संप- द्यन्ते । तेन प्रथमक्रटवदेवेतरकूटयोरप्यथः । इयांस्तु विरहोषः-द्रेती- यकूटस्य स्थितिरूपताध्वननेनेव प्रथमचरमक्रूटयोः सिस हातिरूपताध्व- ननादेफेकास्मिन्कूरे पुनरपि सृष्टाद्यवान्तरमेदेन जं विध्याद्‌ाद्यकूरस्थस्य भिथनत्रयस्य कमेण सृष्टिसुष्टिः सृषटिस्थितिः सृषिसंहतिरित्पेतश्नयामि- मानिता । द्वितीयक्टस्थस्य स्थितिसुष्टिः स्थितिस्थितिः स्थितिसंहति- रिव्येतञ्चयाभिमानितम्‌ 1 तुतीयकरूरस्थस्य तु संहारसिः संहारस्थितिः संहार्हार इत्येतच्चयाभिमानित्वम्‌ } अतो न पुनरुक्तिः । वाग्भवका- भराजराक्तिकूटानां क्रमेण पुर्वान्नायदृक्षिणाप्नायपश्िमान्नायरूपत्वादी- हश भिथननवकस्य नादनवकखूपत्वाच्च न पौनरुक्त्यम्‌ । ततश्ेतेविया- क्षराभिधेयमिथुनचतुष्टयेः शिवक्ञक्तिसंपकं भिशुनीकृत्यायं मन्वराजको हादिकिद्यारूपो जनितो भाङित इति प्रे प्रथमभ्टोका्थः । अथोत्तरा- वास्मकतुरीयकूटस्यार्थमाह--तन्मयीमिति । मारत्यादिनह्यादिचतु- भिथुनवाचकबीजत्रयसमरिरूपवाच्यामित्य्थः । मन्वशब्दं निवंक्ति- शिषहहाक्त्यात्मेति । मननञ्ाणकतुत्वान्तुरीयकूटे मन्वत्वमुपपद्यत इति ` भावः। नतु स तुरीयमन्ञः किंलक्षण इत्यत आह-तेषामिति ज्ीणि कृटानि परयन्तीमध्यमावैखरीरूपाणि । इयं तु परामातुकाख्पेत्य्थः \ ननु तुरीयक्टवाच्या शक्तिरकारहकारोमयरूपा तौ च मन््े क्र वसत इत्यत आह-मध्यबिनद्दिति । मन्बेऽनयोर्विद्यमानत्वदेव तुरीयवि- द्याया विभ्वमयत्वमित्याह--चछत्तेति 1 तुरीयाया विभ्वात्मकत्वादेव तां परामातृकात्देन व्य्टिङ्रुटजयं परयन्त्यादिदूपत्वेन भावयन्तो योगिनं मादार्थं मन्त्रत इति । तदिदं व्याख्यानं स्वरूपाष्यानमेवास्य प्रत्याख्यानं २३६ दामकेश्वरतन््ान्तगंतनित्याषोडरिकार्णवः- [जत णविघ्रामः] & प्रकी्तितमितिन्यायोकाहस्णाख्यानम्‌ । एतदृनुसारिणावन्यादपि दौ पक्षौ . वरिवस्यारहस्येऽस्माभिंः परपथ्ितौ । एवं षटू पक्षेषु य एव विदुषामुपासकानां हृदयंगमः स एव परशिवाकयो मावाथं इति रिक ॥ २४॥ २५ ॥ अथ क्रमप्राप्तं संप्रदायार्थं निरूपयति सार्धद्रारविक्स्या श्टोक्षेः- संप्रदायो महायोधद्पो गुरमुख स्थितः । दिभ्वाकारप्रथायास्तु महत्वं च यदाभ्रयम्‌ \॥ २६ ॥ शिवशक्त्याद्यया मूलविद्यया परमेश्वरि । जगत्कररप्नं यथा व्याप्तं जुणुष्वावहिता प्रिये ॥ २७ ॥ पञ्छभ्रतमयं विश्वं तन्मयी सा सनातनी । तन्मयी मूलविद्या च तथा च कथयामि ते॥ २८ ॥ पर्वं हि देव्यां मन्नमयत्वविश्वमयत्वे एव प्राधान्येनोक्ते मन्बत्वषि- श्वस्वयो; परस्परामावव्याप्यतवे देव्यां तहुमयसामानाधिकरण्यं न संग- च्छेतेत्यतस्त इपपादानाथस्वेन शिबशक्तिवाचकाक्चरजन्यत्वेन मन््रवि- श्वयोरमेदः साधितो न भराधान्येन । इदानीं वेकोदुम्बरबीजोपदेयाना- भपि फलपच्रकरभिकाष्टादीनामत्यन्तभेद्दशेनाहुक्तोपपत्तिमट्डां मन्वा- नेन मगवता मन्वस्य विश्वात्मना परिणतव्वाहुपाद्ानोपादेयभावेनैव मन्वरिश्वयोरमेदः प्राधान्येन विवष्षितः । अथवा पर्वं देव्या मन््ेणा- मेदो मनन्ाणद्वारा देवीमन्ञयोरमेद्‌ एवेह प्राधान्धेन विवक्षितः । विश्वं च षट्‌ धित्तचमवम्‌ । ततश्च पश्चभूतमयमित्यच्र भूतपदुं तखा- न्तराणामुपलक्षणं षट्‌शिशतोऽपि पञ्चधा विभागस्य वक्ष्यमाणलातच्- दभिप्ायकं वा विश्वं. सा सनातनी देवी मूलविद्या चेति अयमपि घट्चिशत्चवमयमिति स्थितिः । तजर रिश्वस्मिन्रसिद्धं देव्यामपि दिश्वपरिणामित्वात्तन्मयत्वमसंदिग्धमेव । मलविद्यायास्तु जगत इव ` रिवक्शक्तिवाचकाकारहकारजन्यत्वाषिरोधेऽपि कृमिकाष्टयो रिवात्यन्तं मेहस्यैवावरयं मावात्तया करत्घजगदाकारतया कथं परिणतम्‌ । येन तद्‌- भदः स्यात्‌ । ईद्रया दुधरस्वेन स्दिग्धाया मन्वस्य दिश्वाकारपभथाया महस्वं सर्वात्तमत्वमसदिग्धत्वं यदाश्रयं येन महता निश्चयात्मकेन बोधेन माष्यं तस्य महाबोधस्य विषयः संप्रदायाथपदेनोच्यमानः समीचीनो निर्दिष्टः प्रकृष्टः सवातिङहाय। दायो गरुपरमगवांकिविंशपरस्परायातोऽथा [ज्तनविपरामभी मास्कररायोन्नीतसेतुबन्धाख्यव्यास्यानसहितः। २३७ धनमिव स्थितोऽतो गुरमुख एव स्थितो गुरुदययेव म्यो यथा यादरश्णस्तथा ते कथयामि परमेश्वरि प्रिये त्वमवहिता शुणुष्वेति योजना । महतो देशकालानवच्छिन्चस्य प्रकाशस्य गोध इति प्राचां महाबोधपदव्याख्यानं त्वान्महत इतिद्ु्रविरोधादनादेयम्‌ । शिवक्ष- क्त्याययेति हेतुगर्भं विशेषणम्‌ ॥ २६ ॥ २५७ ॥ २८ ॥ हादिषिद्यायां प्रथमोपस्थितवर्णमारम्येव प्रतिन्ञातमर्थमाह-- हकाराद्योम समरतं ककारान्तु पमजखनः। रेफाद भिः सकारा जलत्वस्य संमवः ॥ २९ ॥ टकाराद्परथिवी जाता तस्माद्धिश्वसयी च सा हकारायात्मना परिणतांया षिमशेशक्तेः सक्ारादाकाश्ादि उत्प- ञ्म्‌ । नच शब्दादर्थोत्पत्तिवर्णनमिदमयुर्वमिति विस्मयितञयम्‌ । शब्द्‌ इति चेन्नातः प्रभवात्पत्यक्षानुमानाभ्याभिति वैयासिकसृतेऽपि शब्दा- दर्थप्रमवः श्रुतिस्मुतिभ्यां साधित ह्युक्तः । तदुपपादनं च तन््धाष्ये व्र्टव्यम्‌ । ककाराचिति । कामकलाक्षराई़ीकातदित्यथः । कामकले- विपदरसबस्धिप्रथमाक्षरवाचकस्य ककारपदस्य कामकलापदवाच्य ईकारे निरूढलक्षणा 1 तस्याभिव्यञ्जकाः पश्च मकारा इति सूत्र वरशरक्ष- णयैव मकारपदेन मुद्राकारणश्चद्ध्यादेर्यहणदरनात्‌ । कामपूर्णजका- राख्येतितन्वारम्भस्तबे जकारेण जाठधरपीठस्य यहणाच ! काम- कटाक्षस्य रहस्यतरत्वे कण्ठरवेण तदुचारणस्यानुचितत्वेन पारो. क्षयेण सांकेतिकनिरदैशस्यव तज युक्त्वा । प्राश्चस्तु मन््रगतैखिभिः ककारेवायुरुत्पन्न इति यथाश्रुतमेव व्याचक्षते 1 तदसत्‌ । महामाया. येणापीत्युत्तरयन्थविरोधात्‌ । तच हीकाराणां चतुणामेव स्पः'चतुष्ट- यबोधकतोक्तेः । तत्तम्दूतजनकवर्णानामेव तत्तदुणलश्चकत्वस्य मवेटुण- वतो बीजं गुणानामपि वाचकमित्यनेन स्पष्टं वक्ष्यमाणवाच्च । कका- रचतुषश्यस्य विद्यायाममावेन स्परशचतुष्टयलक्चकत्वास मवाच । कोधी- रावितयेनास्येत्यमेन ककारययस्य चिविधोपासकबोधकताया एव वक्ष्य- माणतवा् । ककारस्य वायुबीजत्वामावाच्च । नच यकारस्थेव बायुबी- जत्वेन कामकलटापरत्वेन मवद्रयाख्यानेऽपि तद्मावस्तुल्य इति वाच्यम्‌ । घीरिसदशनीवारवदीकारे यकारसाहश्यात्‌ 1 अत एवैकस्थानोयन्नतवं पररस्परादेशस्थानिकत्वं च सादृश्येन श्वणायुभवश्च सेगच्छते । कि २६८ वामके च्ल न्तगतनित्याषोडरिकार्णवः-[७प ° विश्रमः] बहुना यवनान्या टिपिसेकेतेक्यमपि प्रसिद्धम्‌ । तत्परस्परसदशशषत्वमूल- कमेव । लौकिकालभवनि्णये तस्यापि प्रमाणत्वात्‌ । कथमन्यथा पिकि- नेमाधिकरणे म्ठेच्छप्रसिद्धिमृटक एव सिद्धान्तः सगच्छताम्‌ । यद्यपि सर्वेऽप्येते हेतव उकारे जठबीजवकारसादृरये तुल्यास्तथाऽपि विद्यायां वकारस्येवोकारस्याप्यमावात्ुसद्रशालामे मन्दसदुक्लानां पूत- कानामिव दन्त्यतेन वकारसदटशस्य सकारस्य जरुतत्वजनकतवोक्ति- न्याय्यैव । अत एवास्मिन्पक्षि प्रसक्ते मवेहणवतां बीजमितिनियमि- शेध मृटक्तेवाऽऽशङ्का परिहरिष्यते । ईद हकारादिभ्यो वैलक्षण्यं द्योतयितुमेव ककाराच्िति तुशब्दस्तद््थक एव सकाराचेति चका- रोऽपि । तस्मात्पश्चमूतजनकत्वात्सा विद्या - विश्वभयी विभ्वाभिश्चा मवति ॥ २९ ॥ नन्वेवं सति विद्यायां हकारादिरकं व्यश्चकमेकेकमेवाटं कि तेषां बाहु- ल्येनेत्यत आह- गुणाः पञथ्चद्राऽऽख्याता मूतानां तन्मयी शिवा ॥ ३० ॥ अपश्चीकृतेषु पञ्चसु मूतेष्वेकेकं भूतमध॑द्रयास्मकं करत्वा तयोरेक- मधं पनश्चतुधां विभज्य तान्मागान्स्वस्वेतरमूतचुष्टये सेमेल्येकेक एवास्ाधरणोऽपि शब्दस्परां दिरितरेष्वप्युपलभ्यते । तच्राप्यात्मन आकाज्ञः सभूत आकाशाद्रायुकषयोरभथिरगेरापोऽच्यः प्रथिवी ति क्रमेणेव भूतानासुत्पत्तेजनकनिष्टगुणानामेव जन्यपरम्परायामयुवृत्तिनं जन्यनिष्ठगु- णानां जनकपरम्परायां, कारणगुणाः कार्यगुणानारमन्त इत्येव न्यायात्‌ । थं चाऽऽकाशगणस्य .शाब्दस्याऽऽकाशादिश्ित्यन्तमनुवत्तेः पाश्चविध्यं बायुगुणस्य स्परस्य चतुर््वेवायुवृततेश्वातुर्िध्यम्‌ । एवं रूपस्य चैविध्यं रसस्य द्वैविध्यं गन्धस्येकविध्यं चेति संहत्य भूतानां गुणाः पञ्चदश मवन्ति ! तेषु गुहादिष यः राब्दानुकारी प्रतिशब्दः श्रूयते स आकाश- शब्दः । वाय्वा दिशब्दाः स्पराद्यश्च प्रसिद्धा एव । एवप्रकारेण मृतानां गुणाः पञ्चदृशसेखयाका यस्मालसिद्धास्तस्माच्छवा किद्याऽपि तन्मयी पञ्चदशसंख्याकहकाराद्यक्चषरमयीत्यर्थः । उक्तक्रमेणेव हकाराः पञ्च, ैकाराश्वत्वारो रेफाख्रयः सकारौ हरौ टकार एकश्च विद्यायां वर्तन्त इति मावः ¦ नन्वेवं सति ठछकारद्रयमधिकं किमिति पठ्यत इति ` शेक्‌। स॒वनजयरबन्धाश्चिधात्वं तु महेश्वरीति. तद्गन्थे .ृछकरिरेवास्याः (जघ नविम भरी मास्कररायोन्नीतसेतुबन्धास्यव्याख्यानसषितः। २३९ शङ्कायाः समाधास्यमानतात्‌ । यद्यपि प्रथमदिर्तटद्ल्यद््टष्दंल। लकार एव, मोहा्णपदेन कचित्तन्ते तयोरुद्धारदकंनात्‌ । अत एव बह्यस्यचीये दे वीपरे माध्य ईड स्तुतावितिधातुतो निष्यन्नमीलपदमित्यु- क्तम्‌ । ततश्च तुतीयकूट एक एव टकार इति नोक्तशङ्कोदयस्तथाऽपि ठ (ड)कारटकारलकारयोरेक्याभिप्रायेण प्रकृततन्तरे कूटत्रयेऽपीन्द्रबी- जपदेनेव हृषेखापृर्बाक्षरोद्धारदर्शनादाशङ्कापरषक्तौ प्रकारान्तरेण समा- धास्यत इति द्रष्टव्यम्‌ ॥ २० ॥ ननु तथाऽ्प्युक्तरीत्या सप्तदशव्णानामाषर्यकत्वेऽप्यधिकाक्षराणा- मकारककारादीनां वैयथ्यंभित्यत आद- यस्य यस्य पदार्थस्य या या शक्तिरुदीरिता) सातु सर्वेश्वरी देवी स च सर्वो महेश्वरः ॥३१॥ नहि बीजप्रयोजनाभ्यां विना किमपि वस्तु समस्ति प्रयोजनमनु- दिश्य न मन्दोऽपि प्रवतत इति न्यायात्‌ । किमुत सर्वज्ञ ईश्वर हति तदर्थ; । ततश्च वस्तुमात्रे स्वस्वप्रयोजनजनकत्वसामर्थ्यरूपा शक्तिर- स्त्येव । सा विमरौस्तदाधारः प्रकाश इत्यथः । उक्तं च टैङ्घ- स्रीटिङ्कमसिलं गोरी पुलिङ्कं नीटलोहितः ॥ इति । अयं मावः--नहि पश्वदश्षगुणास्मकमेव विश्वम्‌ । तस्य षष्ट्िदात्त- ल्वात्मकतवेनातोऽधिकानामपि पदार्थानां स्वात्‌ ! ते च सर्वेऽपि शिव- शक्त्यात्मकचिपुरखन्दर्था व्याप्ता एव । विद्यायाश्च तदन्यापकत्वे विद्या- देव्योरभेदः कथं सिध्येत्‌, शिवङ्घक्त्योरिव स्वंविश्वव्याप्त्यमावात्‌ । अतोऽसिलिश्वात्मना प्रथनबोधना्थमकारककारायक्षराण्यावश्यका- नीति। प्राश्चस्त॒-ननु पञ्चदशाक्ष हकरसलेति पञ्चैवाक्षराण्यलमन्यानि दृश किमथानीत्यत आह-गुणा इति । तन्मयी पश्चदृश्सख्याकसव्य- खनस्वरमयी पश्चदक्षाक्षराणि पश्चदक्ग्रणत्वेन मावनीयानीत्यथंः । ननु विद्यायाः पश्चदक्षात्मकसवासना वक्तुमशक्याऽसंमवादित्यत आह- यस्य यस्येति । समस्तस्य विश्वस्यैव शिवक्षक्तिभ्यां व्याप्यवेन शिव- शक्त्यात्ममकविश्वस्य विश्वकदेराव्याप्ौ कथमसमदवितता कैमतिकन्या येनैव तस्सिद्धेरिति माव इति व्याचक्षते । तदसत्‌ । उत्तरच हकारा- चे #* अयं छक्रारः एनिनीयशिक्षानरोपेन ककारान्वग्तो क्ग्र इ यिण लज्गारस्य दष. त्वं ज्ञेयम्‌ | २४० वामकेश्चरतन्बान्तगत नित्याषोडशिकार्णवः- [७ ° विश्रामः] दिव्यञ्जनानामेव मूतगुणात्मकत्ववासनाया वित्रियमाणत्वेन तद्रो धात्‌ । स्वरसहितव्यञ्जनानां व्योमादिजनकत्वस्य पूवमनुक्तत्वाच । हका- रादित्य श्रूयमाणोऽकारस्तु न कारपरत्ययप्रकृतिः । अकारो व्यवेतो व्यश्चनानामिति तेत्तिरीयप्रातिक्षाख्यसूतरेण प्रकृ तिपरत्यययोमध्य उचचा- रणीयमात्त्वेन विधानात्‌ । हयवरडादहिसूञेष्वकारपाठस्य वणाक्कार्‌ . इत्यत्(कारविशिष्टस्यैव गहण मिव्येतञ्ज्ापनार्थतात्‌ । अत एव रादिफ इत्येषोक्त न वेप इति ! यद्यपि- रकारादीनि नामानि रामाच्स्तस्य रावण ~ रत्ना चव रमा सत्राञ्च जनयस्व ॥ इत्यत्र यथाऽकारदिशिष्टरेफात्सकवणेसमुदाय एव कारपत्ययप्रकृतिः, सथुदायात्तस्रािस्तु वषट्कार इतिज्ञापकात्‌ । एकस्य रेफस्येव प्रकर- तिते रादि इत्यपवादविरोधेन कारभत्ययानापत्तेः । तदह दिह हकारा- दित्यादृावकाराषिशिषटहकार एव प्रकृतिरिप्युच्यते तथाऽपि विद्यायाम कारविशिष्टरेफामावद्विष्ठादधिरिति मठेऽकारेशिष्येनाठवादानापत्ति;। अथवा तावन्मातरेऽकारस्य न प्रकुतिकोरो निवेशः । तदि तसायपाठा- ्द्रद्धकारादावपि तथवास्विति दक्र ॥ ३१ ॥ नयु तथाऽपि विद्यायां पञ्चदशाक्षरणीति तन्ेषु पुराणेषु च श्ूय- माणो घण्टाघोषां विरुध्यते । अतो नाधिकाक्षरसद्धावो युक्तः । येन निखिटविश्वन्यापिस्तदृद्वारोपपा्येत । तत्सद्धावै वा पश्चदराक्षरीस- माख्याविरोधः 1 सेयमुमयतःपा्ञा रज्जुरित्याङ्क्य व्यवस्थामेदाहुमय- मपि युज्यत इति समाधत्ते- व्यात्ता पश्चदशचार्णैः सा विद्यामूतगुणास्मिका । पश्चमिश्च तथा षडभिश्तुभिरपि च्षैरेः ॥ ३२ ॥ स्वरव्यञ्जनभेदेन सत्तथिशत्मभेहिनी । सप्ताच्निशस्मभेदेन षट्िशत्तत्वरूपिणी ॥ २३ ॥ तच्वातीतस्वमावा च विद्येषा माग्यते सदा । उत्तरन्र स्वरव्यञ्जन मेदेनेव्युक्त्येह स्वरब्यञ्जनेश्षयेनेव्येतदाक्षिप्तम्‌ । क्यं चाङ्कविरिष्टस्याङ्किन एकत्वाभिप्रायेण । ततश्च द्वितीयतृतीयौ केवकस्वरो निरङ्गकावेव । ठकारीयाकारा ईंकाराश्चोभय एकैकाङ्कवि शिष्टाः षटू, संयोगादिमाक्चरस्यानुस्वारस्य च याज्ञषप्रातिश्चाख्ये पदी. [द नविभामः ध्री मास्कररायोन्नी तसेवुबन्धास्यव्याख्यानसदहितः ! २४१ ङत्वविधानात्‌ । इतरे सत्त स्वराः स्वपरवाङ्खविशिशः । हहेखाया- क्षरस्य ब्र चािप्रातिश्ाख्यरीत्योत्तराङ्गत्वभपि संमवतीत्यन्यदेतत्‌ । नादच्यस्य तु प्रातिशषाख्यादौ पार्थक्येनाङ्गत्वाकणेनेऽपि विन्दुसंनिषो- गशिष्टत्वादिन्दुवदङ्कत्वमेव । एवं द्रार्विशते््यञ्जनानां स्वराङ्कत्वेन तेषां च पथ्चदशत्वादुक्तसमास्योपपत्तिः । एष वे सप्तदशः प्रजापतिरि- व्येतदुपपादनपरायामाभावयेति चतुरक्षरमित्यादिश्रुतौ चतुरङ्छयतवाद्य- क्षरलोपश्चेति स्मरतावन्यत्राप्यनयेव रीत्याऽक्षरगणनस्व प्रसिद्धत्वात्‌ विद्याच भूतानि च गुणाश्चेति ददरः । वियति तच्वान्तराणामुपटक्ष- णम्‌ । तेन पररधिज्ञत्तत्वास्मिका सा मृलविद्येत्यथः ! चिच्छायामूता विद्यात्मतामापन्ना ये गुणाः सच्वादयस्रयस्तदान्मिकेति बा । आत्मवि. दयाशिकतच्छरूपेति तु एटितम्‌ ! मूतगुणवाचकन्यञ्जन वरिता विद्ये- त्येव वा तदर्थः । तेन नाच पञ्चदुशस्वराणां पश्चदृकश्गुणालमकत्वं कीति. तमिति प्राचीनेरिव मन्तव्यम्‌ । हकारादिव्य्नानामेव गुणात्मकताया उत्तर कथनात्‌ । अत एव सत्त्धिददक्षराणां कमेण षट्‌िशत्तस्वानि त्वातीतमेकमित्येवरूपतोत्तरण्टके कथ्यत इति प्राचां व्याख्याऽपिन साधीयसी । तस्य अन्थस्य तदुत्तरत्र विविच्यमानानां सर्ता क्षरार्थानां सक्षपणेषदेश्यमा तार्थत्वात्‌ । सहि सप्रदायो महाबोधर्प इत्युपक्रमेण सेप्रदायार्थं हरित इत्युपसंहरेण च संप्रदायाभिधेका्थमाच्र- चोधकत्वेन मध्ययन्थस्य सर्वस्येकवाक्यतासिद्धरौ सेप्रदाषाथोतिरिक्तम- वदुक्तवासनयोमंध्येऽवसरोऽस्ति वाक्यभेदापत्तेः । अत एव वैश्वानरे्ि- वाक्यं पुरे जात इत्युपकमायास्मि्धात इत्युपसंहाराचेकवास्यतासि- द्वावशटाकपालादिवाक्यानां मध्पे एठितानामपि प्ादक्षकपाटषलोपपा- द्कत्वेन तच्छेषत्वमेव न पार्थक्येन हविरन्तरविधायकत्वमिति स्वीक्रतं पमाणलक्षणे । एवमनयोर्वासनयोवेक्ष्यमाणाथंस्व संकिप्योपक्रममा- ` चार्थत्वेन तच्छेषतोपपत्तौ न स्वातन्डयकल्पनमपपत्िमदिति मन्तव्यम्‌ । पश्चदज्ञाक्षराणि न्दूनापेकसंस्याव्यवच्छेदाय ज्रटमेदेन पिमजते-पश्च- भिश्चेति । स्वरेति । स्वयं राजन्ते स्वरास्तैर्व्यङ्न्यानि व्यञ्जनानि । तेषु स्वराः स्वतन््रत्वात्तैव्यङ्ग्यं वयश्चन भवेत्‌ । इति तन््रराजोक्तेः । एवं नि्व॑चनबटेनेव व्यञ्चनानामापतवक्षरसं- ख्यापरिप्रणसामथ्यंमपवदति--मेदेनेति । सर्वेषां भिन्नपद्च्वकल्पनये- त्यर्थः । नचैवं सति ककारत्रये जशत्वापत्तिः । एकाक्षसपदे भ्यपदेशिव- ३१ २४२ वामङेश्वरतन््रान्तर्गतनित्याषोडशिकार्णवः-{७प ९विश्चामः] द्धगवेनाऽऽपततः पदान्तत्वस्य इुप्पितौ ठकितावित्यादिज्ञापकैरमित्य- लेनं तदमावात्‌ । सप्तच्िरास्सस्याः प्रभेदा अवयदा अस्यां सन्तीति तथा । सप्त्धिश्षवमेदरशब्दादौ मवर्धीय इनिरदितीयेऽरोआदयच्‌ । तेन परभेदेनेत्यच न बहवे चनापत्तिः । इयं भिधा सप्त्तिरादवयववता सब्रहेन घटर्रिर्सवानि निरूपयति बोधयति । तथा तच्वातीतः स्वीयोऽमिषरायो देधोऽर्थो यस्यास्ताहरी चेति योगिभिः काटघयेऽपि माब्यते चिन्त्यत यर्थः \ सदेत्यच मयेत्यपि क्राचेत्पाठः । एृकादृश्स्वर पएकश्चन्दरबीजेष्े रेफमृषीजक्षो घीशरिन्डुनादाखयश्यः कामकलाश्चतस्ो व्योमबीजानि पञ्च भीकण्डा दशेष्यवं सतथिक्लताऽश्वरेस्तच्वामि तदतीत च प्रतिपा" यते । सोऽयं सेपरङ्मयायंक्षेप इव्यर्थः । हारिषिधा्यां त्वच्चत्यैका काम- कला, एक दश्रास्वर एक इति दयद्रनं, चन्वबी जमेकं व्योमबीजमेकं दहो भीकण्ठौ चेति चस्वार्थधिक्नानि । तेनेकोनचल्वारिंशत्तपय्यन्ते । तेषु ह्वितीयकूटमध्यमहुकारस्य त्रतीयक्ूटप्रथमाकारस्य च मावार्थप्रकरणे कारणल्ववणनात्तदुभयपरित्यागेन सप्त्चिक्ाचा.वणंनीया । यनुक्तं काम- कलाविलासे- ` अजव्यञ्जनबिन्दुञखयसमषिमेदैधिभाविताकारा । षट्‌ चश तस्वासरा तच्वावीता च केव्रटा बिद्या ॥ इति तत्क तमतन््रस्थगणनमिति न जानीमः! ये च प्राञ्वस्तदघरुसारेण प्रकरततन्मेव योजयन्तिते प्रष्टव्या नादत्रयत्यामे समियरहणेऽत् #ि मूलमिति । ननु अिषष्िश्वतुःषशटिवां वणाः शंयुमते मता इत्यादिना पाणिनेशिक्षायां वर्णमणनावसरे नादस्य गणनाभावात्तस्य ध्वरिमान्न- रूपत्वेन वणेत्वा मावात्स्वरत्वव्यञ्जनत्वयोश्च वर्णतब्याप्यतया तदभावे तयोरभावावश्यं भावान्पले च स्वरञ्यखनमेदुनेव सत्तधिशत्तोकतेनं नादार्नां तेषु गणना युज्यते । ततश्च षरश्चिशसखमेहिताया एव सिद्धेः । सप्ति रात्तान्थथानुपपत्या तत्वातीतप्रतिपादकत्वोक्त्या च सथषिलाभः । तस्य तुरीयतस्वात्मकष्वात्‌ । मायान्तमात्मतच्वं विथयातखं सदाशिवान्त स्यात्‌ । शाकिशिषोी शिवतत्वं तरीयतच्वं सम्टिरेतेषाप्‌ ॥ इत्यमियुक्तव चनात्‌ । नच सपमशितच्वस्य राोष्यत्वेन मित्यपच्छ्््टः वातमितस्य कथं. तदात्मकतेति वाच्यम्‌ । महाकारणदेहशूपस्य तुरीयस्य [ज्बग्भिघ्रापःश्रीमास्कररायोश्नीतसेतुदन्धाख्यव्यास्यानसहितः। २४१३ स्थुटसृष्ष्पकारणदृङूपाभे षट्धिज्ञचच्वान्यतीतस्याप्यानन्दमयकोश- रूपत्वेन तस्यान्नमयप्राणमयमनोमयदिज्ञानययानन्दमया मे श्युध्यन्तां ज्योतिरहं षिरजा विपाप्सा मूयासमिति मन्त्रे शोध्येष्देव परिगणनात्‌ । अत एव म तरय बह्मरूपतत्याक्षयेन तथात्वं मन्यमानानाश्ुपवर्षादीर्ना मतं निरस्वान्ययेवाऽऽनन्दमय(धिकरणं वरणितमाचाय॑मगवत्पादैरिति चेत्‌ । भेदम्‌ ! अमुस्वारो व्यञ्जनं दा स्वरो वेतिकशोनकसच भाष्ये बिन्दा- रुमयानात्मकत्वोक्त्या बिन्दु्यस्यापि स्वरव्यञ्चनवदिभूतत्वेन प्रकते तदगणनापत्तेः । नच यारयुषप्रतिशाख्ये शेशो व्यखनानीतिसूत्रेण स्दरभिश्चषर्णत्वस्येव व्यञखनटक्षणतोक्त्या बिन्दोरपि व्यश्चनस्याऽऽव- इयकव्वं कशोनकमूचस्थवाशाब्दस्य नज थंकव्येन व्याख्यानमेवानुवितमिति वाच्यम्‌ । स्वरभिन्नत्वस्य नादे बिकलिितस्ेन भ्यश्ननत्वसिद्धेः। नच नादस्य ध्वन्यासमकत्वैन वर्ण॑त्वाभाव इति वाच्यम्‌ ! घरे परच्वस्येव वर्ण- ष्वपि ध्वनित्वस्येष्टत्वेन तस्य वणत्वामावाव्याप्यतलात्‌ । नच तस्य वरणत्वे शिक्षादी कथं म वर्णेषु परिगणनमिति वाच्यम्‌ । तदपरिगणितस्यापि दी घटुकारस्यास्मन्मते वर्णताया इष्टत्शेन तैरपरेगणनस्या प्रयोजकत्वात्‌ । ननु द्घद्कारस्व पाथक्येनेकपश्वाङान्सातृका्च पादाद्रणेत्म्‌ । तथा सति केवट बिन्दोरुपध्मानीयादेश्च वर्णत्वानापत्तेः । नच नास्य वर्ण॑त्वे व्यश्ननेष्वेव गणनापत्या व्यञननं स्वराङ्गमिति सूत्रेण स्वरयोगापत्तिः । अनुस्वारे स्वरत्वस्यापि सस्छेनेापत्तेः । नकाणमेरुभन्त्रे ककारीयाका- रोत्तरमपि पाठदरशनाच । नादस्य प्राचां पक्ष एकटवन्यनाधमाताका- छतवेन व्यञ्जनत्वाभावाच । तस्मा्तत्तच्छाखप्रवर्तकाचार्थैः स्वशाखमा- ओपयुक्तरूतिपयवर्णगणनेऽपि नान्यत्र प्रशिद्धेषु वर्णेषु वर्णत्वपरिसं- ख्येत्येव तु तचम्‌ । अथ बीज बिन्दुध्वनीनां च चिङ्टेषु अहास्मिकेति प्रकरृततन्न एव तस्य ध्वमित्वेन व्यवहारो हर्यत इति चेत्‌ । हृटेखाचयस- भूतैस्तिधिसंस्येस्तथाऽक्ष(रैरित्यादावक्षरत्दन्यवहा ]रोऽप्यस्तीति किं तेन, ५वनित्वस्य स्वानुध्यतव्वाच्च । च । नादस्य केवलध्वनिरूपत्वे , तम्घे- ष्व्थवर्णनं तद्व्वानामष्टानां विभस्य काठवणेनं च न स्यात्‌ । नच रथधोषवत्पदार्थस्मारकत्वोपपसिः । महिन्द्रसतोचोपाकरणेन सह तस्ये- ककाछत्वविधानेन तत्रैवं तस्य स्मारशत्येऽपि रथपोषान्तरे तद्भावात्‌ । भ्कृते च नादस्यार्थविशेषे शक्तिविधानेन सवव तथात्वेन वैषम्यात्‌ । किच ! ौनकादिघचोक्तस्य बिन्दोव्दखनतवामावस्य करामकलाविला- सकृताऽपि व्यखनेभ्यो बिन्दुयं पथगमणयताऽनुषतत्वेन मृखस्थव्यञ्ज- 4, वामङेश्वरतन्त्ान्त्मतमित्यापोडशिकाणवः-[ऽपत °विश्रामः] नपवेन शिन्दूनामनुपस्थितावप्युत्तरत्र विषरणदशायां अिन्दुभिखिभि- च्यन्ते श्देश्वरसदाशिवा इत्यर्थवर्णनद्र्शनादैव लिङ्घादंत्रत्यव्यञखन- पदेन चिन्दबोऽपि विवक्षिता इव्यकामेनापि मता व्याख्येयम्‌ । तदिद नादञ्येऽपि तुल्यं, शान्तिः राक्तिश्च शंभुश्च नादधितयबोधना इत्युत्तर श्रार्थवर्णनस्य व्वखनान्तरवदधंमा्नाकाटस्य वाविशेषात्‌ । तस्माच्च कथंचन नादज्नयत्यागे बीजमाकलठयामः । ततश्च तेनैव कादिविद्यायाः सप्धिादवयवते सिद्धे तदन्यथानुप्पत्तेरभावात्सम्टियहणमप्यसमञ्ज- समेव । त्वातीतवाचकस्याप्यक्षरस्य लामात्‌ । वस्तुतस्तच्वातीतपद्‌- स्याऽऽनन्दमयकोश्चपरत्वे मानाभावात्तस्य देहश्चयातीतत्वेऽपि तुरीयत- स्वरूपतया तक्वातीतत्वासंभवाञ् परबह्यपरतवाया एव वक्तव्यतमान समशिसगषहावश्यकता । प्रत्युत हादिविद्यायां चलाररिशलभेदापादृक पव \ समष्टेः स्वरव्यनोामयाभिन्नत्वेन स्वरव्य्न मेदेन सप्तचिरशत्मभे- दिनीतिम्रूल विरोधश्च ! तस्माद्धादिविद्यायां प्रक्रततच््रानुरोधेन नाद्रय- समष्िहानोपादानाभ्यां सपर्चिशात्परभेदितावर्णनं गीर्वाणगुरूणामपि दुःशकमिति मन्तव्यम्‌ । एतेन कादिविद्यायां हादिवियावत्सप्चिशत्ता कथं स्यादिति चिन्तया संतयन्ती काहिकिद्याया एव प्रत्युत श्युन्यतेति भ्राम्यन्ती तत्परिजिहीषेया स्ताक्षत्वमुपपादयन्ती द्वितीयस्य संध्यक्ष- रत्वेन तुतीयस्य दी घंत्वेन द्विद्धिवणात्मकव्वेन गणनं संप्रदाथसिद्धमिति शिष्पेम्य उपदिशन्ती तत्तदुरुपरम्परा दिद्रह्यादियन्थपरम्परा चापु- तानन्दनाथीयभ्रमन्यापारमृलकस्वादन्ेनैव नीयमाना यथाऽन्धा इति- न्यायावुकारित्वादेव निरस्ता वेदितव्या ! अवशिष्टकामकलान्नरयस्यापि दीघत्वादिकेषेणाक्षराधिक्यापादृकत्वाञ्च । तस्मात्कार्यक्षराणि सप्त्चि- शदि्येव तत्समर्थनं युक्तं, वाक्यार्थवर्णनं तु कारणवर्णयोर्भलनेनेव, षदुद्रयं परित्यज्य बाक्थार्थवर्णनस्यानुचितत्वाहित्यरं पह्ठवितेन ॥ ३२ ॥ \ ३३ ॥ एतावता प्रबन्धेन विद्याया मूतगुणाहितत्वातीतान्तपद्ाथंजातवस्व- खूपत्वं संमुग्धाकारेणोक्तं तदेवेदानीं तत्त्क्षणकथनपूवैकं विरादीकरत्यो- परिकिति- | | पथिव्यादिषु भूतेषु घ्यापके चोत्तरोत्तरम्‌ ॥ ३४ ॥ . भूतं त्वधस्तनें त्वाप्यं तद्भुणा ष्यापङ्ाश्रयाः; । व्याप्येष्ववस्थिता देवि स्थृलसृक््मविमेदतः \॥ ३५ ॥ [डनभामः भी मास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः । २४५ पुथिव्यादीत्यादिपदेनाप्तेजोवाय्वाक्षाहापरिग्रहः। एतेषु त्तरोत्तरं व्यापक जनकं प्रयोजकं च म्॒तिकायाः स्वजन्ये घटे व्यािद्शनान्यापकपदे- नोपादानकारणमुच्यते \ ` तद्रू चिष्ठात्यन्ताभावाप्रतियोगित्वरूप व्यापक त्वमप्यक्षतमेव । परं तु तष्टच्वमभेद्संबन्धेन । अमावस्तु परिणामित्व- संबन्धावच्छिन्नप्रतियोगिताक इति विषः । अधस्तन पर्वपूर्व॑न्याप्यं जन्य प्रयोज्यं, प्रयोज्य च परिणाम्यमाववदवत्तित्वरूपं च । अभाववत्तित्वे पर्वोक्तसंबन्धाभ्यामवाच्छद्नमेवं । तत्तस्मातकारणाद्रयापकाश्रया जनकभर- योजकसमवेता गरणा व्याप्येषु जन्य प्रसोज्येष्वप्यव स्थिता मवन्ति । ते ष्च कारणे स्थिता गुणाः स्ूला इत्युच्यन्ते । त एव कार्येषु स्थिताः सृक्ष्मा इत्युच्यन्त इत्यर्थः ॥\ ३४ ॥ ६५ ॥ तावता प्ते किमायातमित्याशशद्कू्य षटूशिरात्तत्चवाचकान्यक्ष- रणि पदशंवति- तस्माद्रयोमयुणः शब्दो षाय्वादीन्व्याप्य संस्थितः । ष्योमबीजेस्तु विद्यास्थेटंक्षयेच्छब्दपश्चकम्‌ ॥ ३६ ॥ तेषां कारणङूपेण स्थितं ध्वनिमयं परम्‌ ॥ भवेहुणवतां बीजं गरणानामपि वाचकम्‌ ॥ ३७ ॥ कार्यकारणभावेन तयोरिक्यविवक्षया । यस्माद्रचापकगुणा व्याप्येषु तिष्ठन्ति तस्माशोम्नो व्यापकस्य शणः शब्दो वाय्वादीन्वायुतेजोजलप्राधेबीव्यप्यि तिष्ठतीति पञथविधः शब्दो मवति । अतो विघास्थः पञ्चामिर्योम्यीज्हकरिः शब्दपश्चक्रं टश्षयेत्‌ । उपाक इति शेषः ! शक्यादशक््षोपस्थितिर्छक्षणेति प्राच पश्च उप- स्थित्याश्रयः साधक एव कतां । शक्यसंबन्धरूप्रलक्षणाया वत्तिरप. त्वात्‌ । पदनिष्ठत्वपक्षेऽपि विवक्षातः कारकविमक्तयो भवन्तीतिसिद्धा- न्तात्पदस्य करणत्वविवक्षायामुपासक्स्य प्रयोजककतत्वम्‌ । ननु मध्य महकारस्य विमशवाचकत्वं मावाथप्रकरणे कथितम्‌ ) तस्यापि शब्दल- क्षकत्वे युगपदृवृत्तिद्रयविरोध इत्यत आह-तेषामिति । तेषां पञ्चानां हकाराणां मध्ये कारणसूपेण भीचक्रात्मकजगत्कारणकामकलाक्रीरव+ टकत्वेन वा स्थितं विसर्गरूपं हकारक्षरं तन्त ध्वमिमयं नहिकमयम्‌ \ अत एव परं सक्ष्मादपि सुक्ष्म वासनामयशरीरमिति यावत्‌ । स्थूठत- मस्य वेखरीरूपहकारस्येव दाब्दटक्षकस्वं पराखूपस्य हकारस्य वियः २४६ वामक्षेश्वरतन्दब्द्ः नित्याषोडशिकाणेवः- [ऽप °विध्रामः| शक्तिवाचकत्यिति पदष्यक्तिःमेदेनार्थद्यदोधकस्वस्योकतेन बुटिष्ररमि- रोध इति मावः हारिकिद्यापश्ि ववेतदर्धं दषहुकरप्रयोजनदर्णनपर- त्वेन योजयन्ति परं षष्ठं हक्ाराक्षरं पच्छानां ' हाराणां कारणभूतो यों नादस्तल्मोधकमिति । षट्‌चदातस्तस्वानामपि यत्कारणं दच्वातीत नाद्‌ बरह्म तत्परः काभराजमध्यमहकार इत्यपि तदथः युववः । मावार्धप्रश- र्णे फथितेनार्थन सह संवादसमवात्‌ । तस्यार्थस्य तष्राकदार्थऽनन्वित- वेनैव तहुपयोगस्याऽऽवश्यकत्वाञ्च । नः डाकाकवाचकस्य हारस्य वाय्वादिरशब्दै छक्षणा कथं शक्यसंबन्धामालाशहित्यत आह- भवेदिति । यहुणवद्टाचकं यदक्षरं तत्तत्सम्बेतगुणलक्षकरितिसामान्यनियमानुसारेण ष्योमषाचकहकारस्य रष्वे टक्षणासिद्धौ स्येव शब्दस्य तत्वान्तरसं. बन्धेऽपि पर्षक्छप्ता लक्षणा मन विहन्यते । नहि यषिक्षष्देन लष्षितानां य्टिधराणां देशाम्तरगमने लक्षणायाः काचन हानिः । नच तेषां देशाः न्तरगमनेऽपि यष्टिसंबन्धानपाया्क्षणा शक्तेति वाच्यम्‌ । शब्दस्य वाय्वादिनिष्त्वेऽपि कार्थं कारणानुवृत्तेरावरयक तया . षाय्वादेचतुषटयेऽ प्याकाशानुवत्तेः सच्वेन व्योमसंबन्धानपाय॑स्य प्रकृतेऽपि तुल्यत्वादिति मावः । अत एव प्रधानं तेजसो रूपं तद्टीज॑न हि जन्यत इति [ तेजोक्ष- राथनि ] रूपणे वक्ष्यति । स्वबोध्याभिन्नतस्य वाचक इव लक्षकेऽपि सद्धा- वप्रदृश्ंनाय गौण्या लक्षकं निर्दिशति-वाचकमिति । बाच्यवाचकयो- रिव लक्ष्यटक्षकयोरप्यभेद इति मावः ! यद्वा गुणवतां वाचकं बीज गुणानामपि वाचकं भवतीत्यन्वयः । तेन हकारस्य शष्दवत्येव शक्त त्वाच्छक्यतावच्छेदके शब्देऽपि शक्तेरनपायांच्छब्दस्यापि हकारो वाचकं इत्यथः । तेन टक्षयेदिल्युपक्रमस्थमपि पदभुपासककतेकरत्वाजानीयादिः त्यथंकम्‌ 1 कार्येति ! वाय्वाकाशयोः कार्यकारण मावेनांऽऽकाशस्य वाय्वा- दावनुवत्तिविवक्षया तदीयशब्दे लक्षणा युज्यते ! यद्वा, आकाशं शब्द्‌ तन्मा्नाजात शब्दगुणं विधिरितिस्वच्छन्द्संयहो क्तरीत्याऽऽकाक्ञा- च्छब्द्‌ इति नेयायिकरीत्या वा शब्दाकाक्चयोः कार्यकारणमावेन तयो- रभेदुविवक्षया हकारस्याऽऽकाशञ इव राब्देऽपि शक्तिठंक्षणा `वा युज्यत इत्यर्थः । वस्तुतस्तु गुणवतां वाचकं सदेव-बीजं गुणानां वाचकमपि मवतीत्यथः । विशिष्टवाचकमिति यादत्‌ । मेच्े भूतवाचकेनाक्षरान्त- राण्रामनिर्देश्चात्‌ । शब्दादीनां तन्मात्रपदपेरित्यागेन गुणपदेनैव न्दिरात्स्वरजस्तमःस्वपि वक्ष्यमाणेष्वयमेव न्याय इति .. ध्वनितं तेषां गुणत्वाविशेषाद्‌ । ननु ग्योमादिरोधकहकारादिजन्ये षोधे साब्दादिः पि विज्ञे्वः परकाये वा। नाऽभ्यः । सङ्कदुचरितन्यायाषिरो- धाय हकारादैरावुत्यापत्तेः । अनेकाथपद्‌ाद्मेक विशेष्य प्रकारोपस्थि- त्योरा्चत्तिमन्तरेणायोगात्‌ । नान्त्यो वाच्यतावच्छेदृकत्वेन पर्यव सितै- गुणः सह वाचफस्यामेदायोगेन विवक्षिताथौसिद्धेः । नि शब्दवणौ- क्षरादिपदानां बाच्यामेदेऽपि शब्दादिजात्याऽमेदः समस्तीत्यत आह- कारयेति । वाच्यवाच्यतावच्छेदकयोः कार्यकारणमावाभावे दिवक्षिता- सिद्धाधपि प्रकते बाच्यतावच्छेदकस्य वाच्यजन्यत्वेन प्रकारतया तस्य बोधस्वीकारेऽपि वाचकाभेदोऽनावृत्तिश्वाक्षराणां युज्यत इति माषः । ॥ ३६ ॥ ३५७ ॥ एवं ध्योपाक्षराणि नि्हिय कमप्राप्तत्वाषह्ाय्वक्षराणि व्याचष्टे- महासायाच्रयेणापि कारणेन च बिन्दुना ॥ ३८ ॥ षाय्वधिजलभप्रीनां स्पर्शानां च चतुष्टयम्‌ । उत्फ्नं मावयेष्ेवि स्थुलटसुक्ष्मषिभेदतः \॥ ३९ ॥ महामायां हृष्टेखावटकमीकारर्य कारणबिन्दुः कामकला एश्िप्र तिमंहामयेत्यधिक्कुत्य शिवोत्तमः शिवा वुषिश्चतुर्थी चिन्दुमावि तीति फोशात्‌ । भीचक्रस्थविन्दुव्यावर्तनाय कारणेनेति । कामकलात्- कविन्डो ्रक्षषिन्दं प्रति कारणतायाः परवमुक्तत्वात्‌ । तेन चक्रबिन्द्- भिन्नस्य कोल्िकाथं वक्ष्यमाणस्याक्षरस्य व्युदासः । निर्बिन्दुक ईकार श्चतु्थं इवि यावत्‌ । स्थूरं वायुगत एकः । सुष्ष्मा अग्न्यादिगताख्जय इत्येवं स्पशं चतुष्टयमीकार्वतुष्टयेन जातं विभावये दित्यर्थः । हाष्िपक्षे तु तुतीयङ्टस्थप्रथमाक्षरस्थोऽकारः कारण बिन्दुपदेनोपादेयः । तस्य सर्वकारणस्य स्यशेकारणतायाः कैञुतिकन्यायसिद्धव्वध्वननाय कार- णेति विशोषणम्‌ । बिन्दुः श्ुन्यमकारः । अत पएदाकाराधिकारे कामे- शीवालिनी वियहिति वियत्पदं कोशे जिन्डुपदेनाकारनिर्देशेऽकारा- न्तरव्यावतेनाय । सर्वेकारणरूपाकारस्येव शुन्याकारत्वात्‌ । प्राञ्चस्तु कामकलाश्षरीरघटकेन कामाख्येन बिन्दुनेति व्याचक्षते । तन्न । महा- मायाजयातिरिक्तङ्पस्य तस्य हाहिषिद्यायामदङ्नात्‌ 1 जयवटकस्य सक्रदणितस्य पुनगंणनायोगात्‌ । अनापस्या पुनगंणने विनिगमनावि- रहास्रयाणामपि ` गणनापात्ति इष्टापत्तौ ` सप्तश्चिङावाधिक््यं, हयोस्त्यागेन तत्छमाधाने तस्मदुक्तयीत्यां कः प्रद्वेषः । [यद्यपि पहवेषो दयोस्त्यागस्य तुल्यत्वात्तथाऽपि भवन्मते समष्िग्रहणेन नाद्त्रयस्य दुस्त्यजव्वेन च संख्याविरोधताद्वस्थ्याच । एकाक्षरादयवानां पाथक्येन वाक्यार्थान्वयितायाः सकलटदशेनक्ाराणामसंमतव्वाचेति न किचि तत्‌ ॥ ३८ ॥ ३९ ॥ अथ तेजोक्षराणि यावे रूपाणां जित्य तहच्चिभी रेफैर्विमावितम्‌ । प्रधानं तेजसो रूपं तद्वीजेन हि जन्यते ॥ ४० ॥ भितं तेजोजलक्षितिगतम्‌ । ननु जलक्षितिगतयो रूपयोस्तेजोबी. जेन कथं टक्षणेत्वत आह-प्रधानमिति ! व्याख्यातमेतत्‌ ॥ ४० ॥ अथ जटाक्षराणि व्याचषटे- विद्यास्थेश्वन्दबीजेस्तु स्थूटः सूक्ष्मो रसः रप्र॒तः । संबन्धो विदितो लोके रसस्याप्यग्रुतस्य च ॥ ४१ ॥ [चन्दरबीजैः सकः । सो हसः |षहजा विष्युभरग्वीशश्चन्दरसेज्ञकः । इति कोशात्‌ । [ स्थूलो व्यापको जलगतः । सूक्ष्मो व्याप्यो भूगतः। विद्यास्थेश्च- वद्रवीजेरितिबहव चनाभ्यामपि द्वित्वसंस्यैव कथ्यते । ] वाच्यस्य रसस्य स्थूलः सूक्ष्म इति प्रत्येकैकत्वेन द्वित्वस्येव कथनात्‌ । तुतीयरसस्यामा- वाच्च । अक्षीणि मे दर्शनीयानि पादा मे सुकुमारा इत्यादिप्रयोगवकेन षिसवेऽपि बहुवचनस्यं साधूताया महाभाष्ये वणनात । कुक्षीशवायुको- णेषिति दक्रन्यासप्रकरणस्थस्य कोणद्रयपरतां बीरेन्दरिति मावार्थ- प्रकरणस्थपदस्य च शान्ताम्बिकोमयमाज्परतां वर्णयतां प्राचामप्य- स्थाथस्य संमतत्वाच्च ! प्रक्रतेऽपि तन्मतं उत्तरार्धस्यैव तुतीयसकार- व्याख्यारूपतयाऽतत्यबहुवचनस्य द्वितसख्यायोधकत्वावद्यमावाच । एतेना बहूव चनवशास्संप्रदाया्थयन्थः सर्वोऽपि हादिविद्यापर एषेति मन्यमानानां तेत्पक्षपा्तिनां तोष आपातरमणीयतवाल्ञिरस्तः। पदमप्यधि- कामावस्मारकाच्चातिरिष्यत इत्याशयनाऽऽह-स्मत इति । द्वाभ्यां साम्यां ही रसौ समरेदित्यर्थः ! ननु चन्द्सुरयांगीनां तैजस्स्वाविशेषेणाभिबीजस्य रेफस्येव-चन्द्षीजस्य सकारस्यापि. रूपलक्षकत्वमेव - युक्तं न रसलक्ष- कलव राक्यसंवन्धाभावादित्यत .आह-संबन्ध इति । रसाश्रतयोः संबन्धः {जतनविभामः |भामास्कररायान्नातसतुबन्धाख्यव्यास्यानसाहतः । २४९ प्रसिद्ध एवेत्यर्थः । अम्रतपदं सुधापरं जलपरं च। अयं मावः-न तावचन्द्रमण्डलटं तेजोरूपम्‌ । अपि तु जलरूपम्‌ । जलमण्डले सौर किरणानां संमिकर्षविप्रकषतारतम्येनांरातः संबन्धे सति तन्न प्रतिफल- नेन ततः परावृत्तास्त एव सौरकिरणा उपाधिवश्चादुनुष्णतामापन्ना द्षणान्तःप्रतिफङितसौरङिरणा इव भवि प्रसरन्तश्चद्दिकापदवाच्या भवन्ति । तदेदं ज्योतिःशाख्वेदिनां स्पष्टम्‌ । तन्पण्डलजलं तु अमृत- रूपं केव वेत्यन्यदेतत्‌ । ततश्च वकारो यथा अलसामान्यस्य वाचकं बीजं तथा सकारबीजं जलविशेषस्य वाचकमित्येव विशेषः । नववेतावता वकारसकारयोस्तत्समवेतरसलक्चषणायां कथित्संदेहो नर्या घोषो गङ्गायां धोष इतिवाक्यस्थपदयोरिव तीरलक्षणायाभिति । यद्यपि यकाराकामे तत्सुसटश्षमायाया इव वकारालामे तत्सव. स्याप्यलाभे मन्दसदुशसकारस्य यरहणमिति षाष्ठन्यायेनाप्येतत्सु समर्थं ` तथाऽपि सन्दसहशय्रहणस्यागतिकगतित्वेन ततोऽपि मुख्यमेव समाधानं मूलकारेरुक्तमिति द्रष्टव्यम्‌ ! हादिविधाप्षे तु हयोरन्यतरो रसः सका- रद्रयेन लक्षणीयः । लक्षके बहुत्वस्य लक्ष्ययोरदित्वस्य चोकतिबटेन तथेव सिद्धेः एकस्य जीवस्य बोधनाय दक्षानामकाराणां वक्ष्यमाणाना हष्ट- त्वाच्च ! प्राश्चस्तुू-ततीयसकारः किमर्थमित्यत आह- संबन्ध इति । अग्रदस्य सम॒द्रादुत्पततेः प्रसिद्धत्वेन तस्यापि जलरूपत्वात्तद्रतरसलक्ष- कस्तुतीयः सकार इत्यथ इति व्याचक्षते ! तज रसपदस्य सुद्र टक्षण- त्यादि; द्ेज्ञः सोढव्यः ॥ ४१ ५ अथ भूम्यक्षराणि व्याचष्टे-- वसुंधरागुणो गन्धस्तष्िपिर्गन्धवाचिका । भुवनचयसंबन्धाश्चेधात्वं तु महेश्वरि ॥ ४२५ तस्या बसंघराया गन्धवत्या किपिवाचक बीजं ककारः) लः दाकर: तना परथ्वीतिकोश्चात्‌ । सा गम्धवाचिका शक्यतावच्छेद्केऽपि शाक्ते सत्वात्‌ । गन्धस्य राक्यतावच्छेदकत्वध्वननायेव गन्धे न गुणत्वानुबाद्‌ः। तस्य च गन्धस्य सथूलसृक्ष्ममेदाभावेनकलकारणेव चारिताथ्यऽपि भव- नन्रयस्य गन्धचयाभिपरायेण ठकारज्रयमित्य्थः । भुवनचयं त्ध्वेमध्या- धोमेदात्‌ । वस्तुतस्तु पथिव्या ओषधयः, ॐ्षधीभ्योऽन्नम्‌, . अन्नाप्पु- रूष इतिश्त्यानगण्याय प्रथिव्योषध्यन्नरूपं भुवनचयं विवक्षितम्‌ । अत एवोत्तर पुरुषवर्णने संदुर्मशुद्धिर्मवति । अथवा पश्चाथिविद्यायां २५० षामकेश्वरतन्तरान्तगेतनित्याषोडरिकार्णवः- [७ °विश्रामः] भ्वेतक्ञेतुप्रवाहणसंवादे पश्चम्यामाहूतावापः पुरुषवचसो मवन्तीतिश्रतौ गाहेपत्यादौ हूयमानस्य दुग्धादिहुविषो दयुपर्जन्यप्थ्वीपुरुषयोषित्कु- ण्डेषु परिणाभविशेषविधानात्तषु प्रथमसव्वेन प्रथिव्या एवेह वस्ुधराप- देन निरदशादवाशेष्योद्योद्रंयोरुत्तरयोिर्देशाय पुनरपि द्रौ लकारौ । श्रुतौ हविष जाप इत्यनेन नि्दशेऽप्यन्नरूपमेव तद्धवती तिध्वननाय भुवनजयेत्युक्तं, जलज्रयेति तदर्थः । एकैव क्षितिरोषध्यन्नरेतोरूपा भूत्वा पुरुषो भवति । तदिदकथनात्पश्चभूतजन्यानां ज्ञनेचियाणां कर्मन्धि- याणामरपि हकारादय एव वाचका इति ध्वनितम्‌ ॥ ४२ ॥ अथ ककारान्न्याचष्टे-- अष्द्धद्यद्ध मिश्राणां प्रमातूणां परं वपुः । क्रोधीशश्धितयेनास्य विद्यास्थेन प्रकाश्यते ॥ ४२ ॥ क्ेवदीक्चादीक्षिता अपि भालिन्यतारतम्येन तिविधाः प्रमातारोऽष्यु- पासक्ाः सन्ति । तेषां च दौक्षाङूपं जन्मान्तरं प्राप्तानां यत्परं वपुरत्र. दारीरं तत्ककारत्रयेणोश्यते । कोधीशः ककारः । कः क्रोधीशो महा- काटी कामदेवः प्रकारक इति कोशात्‌ ! अवेद बोध्यम्‌-अणुः कर्मं मायां चेति जयः पाञ्ञाः । तचाणु्नामाज्ञानं तच्च द्विषिधं चैतन्य- स्वरूप आत्मनि आत्मत्वेन ज्ञानाभावः । देहादावनात्मन्यात्मज्ञानं चेति भेदात्‌ । इदं दिरिधमपि संभूयाऽऽणवं मलमुच्यते ! अपरिच्छि- घ्स्याऽऽत्मनः परिच्छेदकत्वात्‌ । आत्मनोऽणुतहेतुत्वादणुर्मालिन्यतोे मटमिति सौरसहितोक्तेः । विहितनिषिद्धक्रियाजन्यशशरीरदानक्षमम- हृष्ट कर्मं, तद्‌ पि पुण्यपापमेदेन द्विषिधमपि संभूय कार्मणं मलमुच्यते । एकस्यैवाऽऽत्मनो नानात्वं माया । सा चानेकविधाऽपि संभूय मायीयं मलमुच्यते 1 एतेषु भिषत्तरोत्तरं पर्वपरवव्याप्यम्‌ । तदिदं ज्ञाने बन्धः, योनिवर्गः कला शरीरमिति दीष सुच्रयोभर््यि प्रत्यभिज्ञायामपि स्पष्टम्‌ । एतेषु भिभिरपि पारेक्द्धः पशुरशुद्धः । अणुकमभ्यामेव बद्धो मि्रः।. अणुमात्रेण बद्धः शद्धः । एतेषामेव च कमेण सकलः भ्रलयाकलो विन्ञानकेवल इति तन्त्रान्तरे संज्ञाः एताः संज्ञाः परित्यज्याश्द्धादिपदै- व्यवहारस्तु तत्तह्टक्षणध्वननाथंः । तत्न छद्धत्वं यद्यपि मठसामान्यामा- वस्तथाऽपि तस्य बह्मातिरिक्तेष्वसंभवात्किचिन्मटवच्वे सतीतरमटा- माव एव जीवेषु शुद्धत्वं वाच्यम्‌ । तच्च किंचिदेकं मलं त्वाणवम्‌ । कार्मणमायीययोः पर्वपू्वव्याप्यत्येनेकेकस्यावस्थानायोंगात्‌ ! एवमञ्च-. [ज््विमामःभ्रीमास्कररायोन्ची तसेतुबन्धाख्यव्यास्यानसहितः । २५१ द्धव्वंविनिगमनाविरहात्सर्वमलवत्वं, मिश्रत्वं शुद्धाशद्धलक्षणयोः सांकर्यं शुद्धलक्षणस्याऽऽणवस्य्चद्धलक्षणस्य कार्मणस्य च योग इति यावत्‌ । मायीयस्य पूर्वद्रयव्याप्यत्वेन तद्योगेनाशयु द्ध व्वस्यैवाऽऽपत्तेः अत एवा्द्धमिभ्रशचद्धानामिति युक्तोऽपि कमो नाऽ्दरतः। शुद्ध ताज्ञा- नोत्तरमेव तद्योगेन पिभज्ञानात्‌ । एतेनानम्यर्हितस्यानत्पाच्तरस्याश्चद्ध- पदस्य कथं पूवनिपात इति शङ्का भिरस्ता । अजाद्यद्न्तमित्यस्य परेणाल्पाच्तरेण बाधात्‌ । एतेष्वादय्यौ मठकपाकापाकाभ्यां प्रत्येकं द्विविधो । अन्त्यस्तु कलुषसमाप्त्यसमापिभ्यां द्विविधः । तेष्वश्युद्धाः पक्मलज्याः क्रोधमद्रारकाद्योऽष्टादशोत्तररतमुपासकाः सन्ति । अन्यानप्याचार्थ- रूपेण शिव एवानुगह्णाति । अपक्रमलज्र्यास्तु भोगेन मठपाकाय नाना- योनिषु विनियुङ्के। सोऽपि चानुग्रहं एव । मलादीनामपाके तु सामान्यानुय्रहो भवेत्‌ । नानायोनिषु पाकाय नियुद्धेऽनुजिषृक्षया ॥ इतिवचनात्‌ । मिश्राः पक्रमलद्रयास्तु लोकपालादय आधिकारिकाः पुरूषाः । अप- क्रमलद्रया मिभ्रास्तु कर्मवश्षादत्तसयोनिष्वेव जायमाना; पुरुषाः । शुद्धाः समाप्तकटलुषास्तु विदेश्वरा नवनाथाद्यः । अस्मभाप्कटुषाः दद्धास्तु सप्तकोरिमहामन्त्राः । नच तेषां जडत्वमिति शङ््यम्‌ । शाब्द्‌- रारीरस्य जडत्वेऽपि शरीरणामस्माकमिव चेतनत्वो पपत्तेः! अत एवा- पक्राणवमलवज्नीवसामिप्रायेण मन्त्राणामणुसंज्ञा । उक्तं च मृगेन्व्‌- संहितायां विेश्वरजन्मनिखूपणावसरे- अथानादिमलापेतः सर्वक्रत॒सर्वहकशेवः 1 पर्वं यत्यासितस्याणोः पाशजालमपोहति ॥ इति । आध्पिकारिकजन्म निरस्य मन््रजन्म प्रापितस्येति व्यत्यासेतप- द्स्यार्थः । इतोऽप्यन्यो विस्तरः दौवा द्रष्टव्यः । ईशा दिद्धिरूषा - खयः प्रमातारः ककारत्रयबोध्या इत्यथः ॥ ४३ ॥ अथ ये तावदपक्रमलच्रया अशुद्धा जीवास्तेऽपि द्विवेधा वीरफमः- डास्तद्धिन्नाश्च । तेषु प्रथमे ककारेणोक्ताः । तेषु दीक्षितानामेव यह- णात्‌ ! पुथिवीनिरूपणोत्तरं ओरौतक्रमेण सर्वैजीवोपस्थितादपि तेष्वभ्य- हितानामेव प्रथमं निरूपणीयत्वाञ्च ! अनभ्यर्हिताश्चरमे त्वनन्ताः । अत एव तान्बहुभिरकारेनिदिशति- २५२ वबामकेश्व तन्त्रान्तर्गेतनित्याषोड शिकाणंवः- [ऽप्त०विधमः] भ्रीकण्ठदक्षकं तद्रदष्यक्तस्य हि वाचकम्‌ । भीकण्टोऽकारः । अः श्रीकण्ठः सुरेराश्च ठटाटश्चेकमातुकः । इति कोशात्‌ । ते ष द्रीव विद्यायां वतंन्तेऽत आह--दक्ञकमिति 1 यद्यपि तुतीयकूटस्थप्- थमाकारः प्रकाङ्वाचकत्वेन भावा्थप्रकरणे निर्णीत इति तत्परित्यागे नवकमित्येव वक्तव्यं तथाऽपि त्ोक्तोऽ्थः परारूपस्यैवाकारस्य नतु वैखरीरूपस्येति तदन्तमविन दृशकमित्युक्तम्‌ । इमे च रशङ्ासमाधाने हकाराथेनिरूषणावसरे युगपद्‌वृत्तिद्रयविरोधपरिहाराय तत्रैव मूलकार; प्रदुरिते इति नात्र पुनरुङ्किते । तद्रत्तथा फिचेत्यर्थः । परमशिवव- दित्यथं इति केचित्‌ 1 अकारो यथा शिवस्य वाचकस्तथा जीवस्या- पीति । एते दशाप्यव्यक्तस्य वीरकर्मठेतरसकलजीवानां वाचकाः । परिहृत्य विशेष िषयं सामान्यविषयः प्रसजतीति न्यायेन जीवसाभा- न्यवाचकस्याव्यक्तपदस्य विदोषे पर्यवसानात्‌ । इदं च प्राचां मतमसु- सुत्योक्तम्‌ 1 वस्तुतस्तु क्षित्याहिशिवान्तषदर्िशत्तस्वानि तहक्षणानि तदक्षराणि च वर्णयितुं प्रवृत्तेन भगवता पञ्चमूतमाजशि शरुत्युक्तस्टि- क्रममनुसत्य तानि निर्वण्यं तदमेदादेव तजन्यगणास्तजनन्यान्येव ज्ञान- कर्मेद्धियाणि च कायकारणेक्योक्त्या संमुग्धाकारेण वणितान्येव । तेषां सवेषां पाञ्चभीतिकविकारमाच्ररूपत्वेन ततोऽधिकस्य वणनीयांशस्या- भावात्‌ । हकारादिजन्यत्वबोध्यस्वे उक्ते एव । एवं कित्यादिपश्कं गन्धादिपश्चकमुपस्थादिपश्चकं प्राणादिपश्चकं चेति विशती तत्वेषु निरूपितेषु क्रमप्राप्तमपि मनोबुद्ध्यहंकारपरकरतिचतुष्टयमुहङ्घ्य पञ्च- विशस्यापि पुरुषस्य पुथिव्यनन्तरं श्रुतौ कथनमनुसृत्य तस्येकावंश- स्थाने निदपणेऽपि पुरुषनिरूपणोत्तरं तच तुष्टयत्याभे मानाभावात्ततचि रूपण परमेव भ्रीकण्ठपद्म्‌ । अत एव पूर्वत्राशयुद्ध पदेन मलचयबद्धत्वा- विरोषात्सकला अपि सकला उक्ता एव न वीरकमंटा एव मानामा- वाचे । ततश्च जीवनिरूपणे समाप्ते पुनरिह तन्निूपणोक्तिरयुक्तैव । किच, अव्यक्तपदं प्रकृतावेव न जीव इति । तथाचोक्तं पश्चरि- खाचार्थैः अनादिमिध्यं महतः परं धुवं प्रथानमन्यक्तमुशान्ति सूरयः 1 इति । सांख्यसप्तत्यामपि- सृक्ष्ममिङ्कमचेतनमनाविनिधनं तथा प्रसवधर्मि । निरवयवमेकमेव हि साधारणमेतदव्यक्तम्‌ \॥ इति । [२ सण्विघ्रामः] भरी मास्कररायोन्नी तसेतुबन्धाख्यव्याख्यानसहितः । २५६३ अत एवैकवचनमपि \ जीवपक्षे ह्यव्यक्तानां हि वाचकमित्येव ब्रूयात्‌। सा च प्रक्रुतिर्गुणचरयसमष्टिस्तन्तुरूपा । सत्वादीनामतद्धरमत्वे तद्रुपत्वादि- तिसांख्यप्रवचनस्नतरे तथा निणेयात्‌ । तदिदं टक्षणं गोधधथितुं तद्वि. त्युक्तं गुणजरयवदित्यथेः । मत्पक्षे तस्यानतिप्रयोजनकत्वापत्तेः । गुण- वच तद्व्यक्तं चेति समासः । एवमुक्तश्च भवेहुणवतां बीज मिव्युक्तन्या- यस्मारणाथां । ततश्च गुणवत्रधानस्य वाचका अकारा गुणानां वाचका अपि मवन्तीत्यथंः ! अहकारबुद्धिमनोरूपतस्वचयस्यापि वाचका इति यावत्‌ । तेषां करमेण रजःसत्वतमोख्येकैकगुणात्मकतायाः सिद्धान्तसि- द्धत्वात्‌ । सवनाम्नां पूर्वोपस्थितवाचकत्वेन पूर्वानुपात्तगुणवाचकरत्वं तच्छब्दस्य कथमिति चेत्‌ ! पररशिवो वा पूर्वं क्रोपात्तः। स सवां महे- श्वर इत्यते ति चेत्‌ । ततोऽपि संनिकरषटे मवेद्रुणवतां बीजमित्यत्न गुणा अप्युपात्ता एव । भ्रीकण्ठपदेनेव शिवस्याप्युपादानभिति चेत्‌ । अस्मा- कमपि तुल्यम्‌ । शरीर्विषं, कं जलं गङ्गायाः, ठश्चन्धमण्डलम्‌ । बह॒द्ध्वनो च ठः प्रोक्तस्तथा चन्द्रस्य मण्डले । इत्यनेकार्थध्वनिमश्री । एतच्नयं व्युत्कमेण सच्वरजस्तमसागुपल- क्षणम्‌ । तथाच रिवस्तुताबुक्तमस्माभिः- इन्दुज्वलनक्ष्वेडं सितश्ञोणश्यामलं क्रमाह्‌धता । सत्वरजस्तमसां फिमु तरतममभावस्त्वया च दष्ट नः ॥ इति । प्रक्रृतेऽपि गङ्कायाः पार्वत्या सह मात्सर्यादिदुरशनाद्राजस्त्व> । नन्वेतञ्चयमकारवाचकश्रीकण्ठपदात्पद्ाथमर्यादया नोपस्थितामिति चेत्‌ । तुल्यं मवतोऽपि । | नाटठीकास्नमीभ्वरः शिखरिणां तत्कषंणोत्थायिनो गन्धर्वाः पुरतस्तद्ध्वचरितौ चकते तदुद्धारकः । पी तसञ्ुवैरिणां परिवृढो जीवा च यस्यामवत्‌ त स्यान्तेवसतां रिपुक्षय विधो देवाय तस्मे नमः ॥ इत्यत्र एवं पदद्रास्याथान्वयित्वेनाचुपस्थितस्यापि यथाकथवचिहुप- स्थितिमत्रेणोत्तरोत्तरवाक्यगतसर्वनामभिः परामशदक्शनाच्च. । नादली- कासनं शरासनं कमलासनश्च । गन्धर्वा अश्वा देवविकशेषाश्च । चक्रे रथचक्रे सुदशंनं च । पत्री बाणः पक्षी च । जीवा मौर्वीं बृहस्पतिश्च । एतेषु प्रथमेऽथाः पूववाक्यार्थान्वयिनः। चरमे तृत्तरवाद्यस्थसर्वनामभिः २५४ वामकेभ्वरतन्ान्तर्गतनित्याषोडशिकार्णवः- [पत ०विश्रामः | परामृश्यन्त इति स्थितिः । तस्माहृशभिरकारेमंनोडुद्‌ध्यहंकारविशिष्टा पक्रतिबोध्यत इत्यथः । तदव्यक्तमाह हीतव्यधिकश्णे परबह्यणोऽप्यव्यक्तपदैन निदशस्य सापितत्वादिह प्रङ्कत्य्थ॑मुपात्तेनाप्यव्यक्तपदेन तचवातीतस्य परमरिव- स्योपस्थितेरिहेव तद्कःधकं पद्मेकारं व्याचष-- य क प्राणभूतः स्थितो देवि तद्रदेकादशः परः ॥ ४४ ॥ एकः सन्नेव पुरुषो बहधा जायते हि सः | एकादश एकारः । एकाराधिकारे- संधिरेकादशो भद्रा पद्मनाभः कुलाचलः । इति शोकात्‌ । मातुकाक्रमे तस्येकादरात्राच्च । यदेकादुज्माधारं बीजं कोणज्नयात्म- कमिति प्रयोगाच्च । स प्रङृतेस्तच्वानां तच्चातीतस्य वा प्राणभूतः, प्राणो यथा शरीरान्तः स्थितः सञ्शरीरं चेष्टयति तशः सक्चयं स्थित इत्यथः । शक्तेरेव सर्वजनकवेऽपि शिवस्य निष्कियस्यापि संमिधिमा- ञेण कारणत्वमिति सिद्धान्तात्परं बह्येवेह तच्वातीतं प्राणपदेनोच्यते । अत पव प्राणाधिकरणे प्राणपदस्य परबह्यपरता निर्णति । अत एव चेतराक्षराणामिवैकारेण प्राणो जन्यत इति वा, एकारस्तद्राचक इति वा नोक्तं, नित्यस्य निधंमंकस्य तदुभयायोगात्‌ 1 रब्दा्थयोरमेदाभि- प्रायेण वणं एव प्राणमूत इत्येतावदेवोक्तम्‌ । अथवा पञ्चर्विशतेस्त- स्वानां पूवं निरूपणादवशिष्टेष्येकादशः शिव एव । तस्यापि तच्वान्त- गतत्वेन तदृतीतत्द्योतनाय पर इति विशेषणम्‌ । अनया रीत्येकाद्‌- दापद्भेवाऽऽवत्तं सच्छब्दम्थं च बोधयति । तद्र दितिपदुं तु पूर्ववर्किच- त्यथंकम्‌ । अनन्त शक्तिमादित्य्थकं नपुंसकं तद्रह्यपरं वा । एतस्यैव टक्ष- णमाह-एक इति । सन्पुरुषः । कतं सत्यं परं जह्य पुरुषं कृष्णपिङ्गद्, पुरुषो वै रुद्र इत्यादिश्रुतिषु प्रसिद्धेः । परशिव एक एव सन्न नन्तशक्तिमच्वाद्हुषकारो यस्माद्धवति तस्मात्तस्य प्राणरूपताशक्तेरि- त्यथः 1 हादिकिद्यायां तु यययपि द्वाद शभीकण्ठास्तथाऽपि तेष्वेको वायुगतस्पशोपर इति पृवैमुक्तः \ अत एकादशैवावशिष्टास्तेषु दराष्य- क्तादिपरा एकादशोऽकारस्तच्वातीतपर इति व्याख्येयम्‌ । प्राश्चस्तु- ` दत्क्टां मध्ये दृज्ञ जीववाचकाः । एकादक्षो जीवाधारस्य प्राणवा- योवांचङ्ः । परो द्रादशस्तु पुरुषः परमशिववाचकः । नु. जिभिर [तणविभामः श्री भास्कररायो न्नी तसेतुबन्धाख्यव्याख्यानसटितः। २५५ कारिरेव विवक्ितकिद्धौ नवानां कि प्रयोजनमित्यत आह-एक इति । इन्द्रो मायाभेः पुरुरूप इयते, एक एव हि भूतासमा भूते भूते व्यव- स्थित इत्यादिश्वुतिसिद्धमथं योत यितुं तद्वाहुल्यमिति भाव इत्याहः इदं च तच्वान्तः पश्चर्विशत्वेन गणितः पुरुषो वे रुद्र॒ इतिश्रतिप्रसिद्धो जीव इतिपक्षमाभित्योक्तम्‌ । यदा तु विराटूएरुष एव स गणितो जीव- स्त्वहुंकारादिरूप एव । इन्दियाण्यान्तराण्यतचर विषयेभ्यो हि देहिनाय्‌ । आन्तरं मन एतेभ्यो बुद्धिस्तस्मादिहाऽऽन्तरा ॥ बुद्धेरप्यान्तरो जीवो गतोऽहेताभिति स्थितिः । अस्मात्परं सदा ज्ञेयमव्यक्तं कारणं हि यत्‌ ॥ इत्यात्मपुराणव चनादित्यालोच्यते, तदा तु परमातरुस्वस्य वस्तुतोऽन्तः- करणनिष्टवात्तस्य च मनोबुद्ध्यहंकारभेदेन निधा तस्वेषु गणितत्वात्त एवाश्चद्धादयः प्रमातारः; । अत एवाशुद्धश्चद्धमिभ्राणामिति कमोऽप्यु- पपद्यते । तेषां तमःसच्वरजों खपत्वात्‌ । यद्यपि प्रमातृपदेन जीवा एवो- यन्ते तथाऽपि तेषां बह्याभेदात्ममातत्वं परं निष्करष्टं वपु; शरीरं मन~ आरिरूपमेवेति त एवाकारतयवाच्याः । ततः कमप्राप्तमव्यक्त निरूप्य तदुत्तरमेकादशेनाक्षरेण विराटरपुरुष एवोच्यते । स च जीवसमशिख्प त्वासाणभूत एव । एकः सन्नेवेत्यपि तवेव सागश्नस्येनोपपद्यते । एवं सति तत्वानां प्रसिद्धः कमो न लोपितो भवति । त्वातीते तु सर्वान्ते शास्तिपदेन वक्ष्यते ॥ ४४ ॥ इदानीमवशिष्टानामेकादशतच्वानां वाचकानि शिन्द्रक्चराणे नादा- क्षराणि च व्याचष्टे - रुदेश्वरसदेक्षाख्या देवता मितविगरहाः ५ ४५ ॥ रिन्दुजयेण कथिता अभमितामितवियहाः । शान्तिः शक्तिश्च शोभुश्च नाद्त्रितययोधनाः ॥ ४६ ॥ नियतिः काटो रागो बिया कला माया शद्धश्थिश्वरः सदाशिवः शक्तिः रिवश्वेत्येकाद्‌श्। [तन्न जगदहंतया पश्यन्‌] सदाशिवः 1 तवष जगदिदंतया परयन्नीभ्वरः । अहैतेदंतयोरभेदशबद्धिः श्द्धरषिदया । तयो रेव॒मेदबुद्धिमाया । ततश्च याः परबह्मणि विद्यमानाः सवंकतृत्व- स्वज्ञत्वनित्यतप्तव्वरित्यत्वस्वतन््रत्वाख्याः पश्च शक्तयो भिरवयहदेवताः ९५य्‌ च1५कश्वरतन्त्रान्तगेतानेत्याषोडारेकार्णवः-~ [७ प गविभ्रामः] स्थितास्ता एव सावग्रहाः सत्यः संड्कुचिताः क्रमेण कलादिज्ञापश्चकं भजन्ते 1 ताहशसंङुचच्छक्तयाधारः पुरुष एवेकारेणोक्तः । तदिदं सौभाग्यसुधोदपे प्रतिपादितमगतानन्देः । अजर यथा सवंतच्वातीतं बह्म ॒देशकालादिभिरनवच्छिन्नं तथेव शिवशक्ती अप्यनवच्छिनने एव । अहंतेद॑ताबुद्धयोश्च सूष्ष्मतमरीत्या मेदकलितत्वादनवच्छिन्नतातः किचिदूनत्य परिच्छिन्नतातः फिंचिदाधिक्यं चेति सदारिविश्वरद्युद्ध- विद्या अनुष्णाक्ीतस्पशंवन्मध्यविधाः । मायाद्यस्तु देव ताभेदेकधरि- तत्वात्परिच्छिन्ना एवेति स्थितिः किंचैतेषु षटराधरात्तेषु क्षित्यादहि- भ्रोचान्तं ततः प्रक्ृस्यन्तं ततो मायान्तं ततः सदाशिवान्तं ततः शिवा- न्तमेवं कमेण प्रथिष्यादितच्वपश्चकता । तदिदं पञ्चभ्रतमयं विश्वमित्य- नेनैवोक्तम्‌ । तथा क्षित्यादिमायान्तं सद्रूपं प्रकटं चिद्‌ानन्दांशावावृतौ । तादुक्षष्व दिवेषामात्मतच्वरूपता । शुद्धविद्यादित्रये सचिदंशावना- वुतावानन्दांशस्त्वावृतः । ताहशत्वादेव तेषां विद्यातच्वरूपता । शक्ते- शिवयोस्तु न कोऽप्यंश्ञ आवृतोऽतः श्िवतच्वरूपता 1 अचर सर्वत्र मूल- भूतामि वचनानि प्राचां टीका द्रष्टव्यानि 1 एवं स्थिते प्रक्रत सुद्रशब्द्‌- स्तेजोवचनः। रुदो वा एष यद्थिरितिशरुतेः । तेन तेजस्तत्वपद्वाच्यार्नां पुरुषादिमायान्तानां सप्तानायुपस्थितिः । तेषु पुरुषस्य वणितत्वेन रुद्रशब्देन षडेव देवता गृह्यन्ते । ईश्वरः प्रसिद्धः । सदेश्षः सदाशिवः । ठतासां. टक्षणमाह-मितेति । परिच्छिन्नस्वरूपा इत्यर्थः 1 एते चयो रिन्दुयेण प्रतिपायन्ते । शुद्धविद्या त्ीश्वरसदाशिवौ प्रत्येव गुणभूत- त्वाद्धषेद्रणवतां बीजमिव्युक्तन्यायेन साऽपि बिन्दुनैव प्रतिपाद्यते । यत्न प्राश्चोऽपि रुद्रपदं तेजस्तच्वसप्तकपरत्वेनेव व्याचक्षते, तद्युक्तं प्रसि- द्धा्थपरित्यागापत्तेः । भवन्मते हि पश्चदरशगुणपरत्ववासनासपर्चि- दाचस्ववासमाद्रयाद्धिनैवेषा वासना । अस्यां सर्वतच्वानां निरवशेषगण- नस्यानाषरश्यकत्वात्‌ । क्ित्यादिपश्चकस्ये च्ियदशकस्य च वाच्यत्वेन मवद्धिरवर्णितत्वात्‌ । त्वान्तर्गतानां कतिपयानां व्यागस्येव तचवान- ल्तगतानामपि संग्रहे बाधकाभावात्‌ । शान्तेस्तत्वानन्तगंताया मबद्धि- रिह वर्णना । नच तत्वातीतपरं तत्‌ । तस्याप्यनावश्यकत्वात्‌ । द्वाद शस्य श्रीकण्ठस्य तदर्थत्वेन सप्त्चिक्त्पदा्थबोधकत्वविधेरुपक्रमस्थस्य तात्पर्ययाहकत्वासुरोधेनेहशः क्किष्टोऽप्यर्थो न दोषावह इति ज्ञेयम्‌ । नाद्न््याचष्टे-अमितामितेति । वीप्सयोत्पत्तिकानवच्छिन्नतमुच्यते । न ननि ` तेनेषद््वाच्छ स्देत्श्वरसदारिवयोर्निरासः । तत्र शक्तिशिवौ शक्तिः [जघ०वि्रामः प्री भास्कररायोन्नीतसेतुबन्धाख्यष्याख्यानसहितः। २५४७. हांभुपदाभ्यागुक्तो । शान्तिपदेन तत्वातीतं व्येव । बह्म शान्तिरिति थतेः । तया ह शान्त्या सषशान्त्या मद्यं द्विपदे] चतुष्पदे च शान्तिं करोमीति मन्त्रैः शान्तेः सद॑शान्तिरूपत्व विशेषणेन तच्वातीतस्वरूप- तायाः स्पष्टीकरणाच् । नच बह्म रान्तिरित्यज बह्मशब्दो वेदृपर इति मन्तव्यम्‌ । बाह्मणः शान्तिरिव्येतत्समभिव्याहारेण तस्य [बह्म] परत्वनि- श्चयात्‌ । बह्याऽऽयुष्मत्तद्राह्यणेरायुष्मदितिश्रुतौ मं कृष्णो बह्म च बाह्यणाश्रेति स्प्रतौ च बाह्यणपद्समभिव्याहारस्य ताहशनिर्णायक- ताया दीक्षितादिभिरुक्तत्वात्‌ । परथिवी शान्तिरित्यादपस्तु बह्यणः स्बरत्मित्वपराः सत्यो न विरुध्यन्ते । बह्यकियादयन्तयोः शान्तिः शन्तिः शान्तिरितिमनच््पाठोऽपि श्ान्विपदस्य बह्यपरत्व एव लिङम्‌ । जग- दाद्यन्तयोबह्यण एवावशेषात्‌ य्म्येवं सति सक्तिः शंभुश्च शान्ति- श्रेत्येव वक्तुयुवितम्‌ । उपक्रान्तक्रमानुगुण्यात्‌ । तथाऽपि तच्वाती- तज्ञानस्य त्िषठत्वेनेक्षणात्मकशक्तिक्ञाने कारणत्वात्ताहशराक्ल्युपल- स्षितत्वेन शिवन्ञाने शक्तिज्ञानस्यापि कारणत्वादीहशलक्षणध्वननाय ङाक्तेशिवयोः. पूर्वं शान्ति्िवेक्लिता भगवतेति । प्रस्तु नादोऽखिलं जगत्‌ । अधःशक्त्या रिमिभिद्यय ऊ्वंहाक्त्यषसानकम्‌ । नाड्या बह्मविके लीनस्त्वष्यक्तध्वनिलक्षणः । इतिदचना दित्याहः । परं तु ताहश्चस्य छीननाद्स्य शान्तिरिति संज्ञायां कि प्रमाणं तैरुप- स्यस्तमिति विचार्यम्‌ ॥ ४५ ॥ ४६॥ अथास्य मन््रस्व सर्वमन्त्रोत्तमत्वमुक्तं संप्रदायार्थलब्धं वर्णयज्चपसं- हरति- वाशुरामटवटये सूचाद्ाः कवलीक्रताः ॥ तथा मन्त्राः समस्ताश्च विद्यायामच् संस्थिताः ॥ ४५७ ॥ गरुक्रमेण समाप्तः संप्रदायाथं इरितः ॥ वागुरा मत्स्यबन्धनजालं तस्य मूलस्थान एको बलयस्तञज् प्रात्तानि सूत्राणि तेषामन्तेष्वयोघुटिकाः । तेषां सर्वेषां वलय एव यथाऽऽधार- स्तथा सर्वेषां भन््राणामियं श्री विदयैवाऽऽधारः । तेषामन्तःकटषश्चु- ` द्ध प्रमातुरूपत्वेन बुद्धितचवेऽन्तभावस्य पूर्वं व्णितत्वाम्‌ ? प्रश्चस्तु- सर्वमन््रमयत्ववासनेषा चतुर्थीं स्वतन्त्रैवोपदिश्ष्यत ` इत्याहुः + ` अनयं २५८ वामकेश्वरतन्ध्रान्त्गतनित्याषोडरिका्णवः- [ऽप विश्रमः] रीत्या यः संप्रदायार्थः स मया गुरुक्रमेणेव प्राप्तस्त्वयाऽपि गुरुपारम्प्य- क्रमेणैव योग्येभ्य उपदेष्टव्य इत्यर्थः \ आदौ निगंणाद्रह्यणो ध्वानिरू- पोन्मनात्मना सूक्ष्मरूपा वागुत्यन्ना । सा स्वच्छन्द्मेरवो निगुंणव्रह्म- शिष्यो बुद्ध्वा संक्षेपदपण तन्याणि प्रणीयानाभितेश्वरायोक्तवान्‌ । स तानि विस्तत्य शान्त्यतीतादेष्ये कथयामास । सा सदाश्िवायाक- थयत्‌ । स पश्चाम्नायादिमिदेनासंख्यमप्रमेयं बहविस्तरमपारमचीकरत्‌ । तत इभ्वरो विद्येश्वर भ्रीकण्डादयो रुद्रा इत्यादिक्रमेणातीव प्रथितम- भूदित्येषा गुरुपरम्परा वद्धेरुक्ता । अव स्वेच्र मृटभूतानि वचनानि प्राचां ठीकासु वषटव्यानि । अत्र तचवातीतविशोष्यकः सकलतत्वपकार- कोऽभेद्संसगीको बोधः सत्तर्चिशतः पदानां सामानाधिकरण्यठष्धः । परंतु तत्तद्रणजन्यत्वस्याप्यास्मन्पकरणे कथनात्तस्यापि रशाष्दबोपे विषयत्वमावश्यकं तदमावे विद्याविश्वयोरमेदभानासमवात्‌ । ग्राह्यत्वं याहकत्वं च द्वे शक्ती तेजसो यथा । तथेव सर्वराब्दानामेते [पृथगव स्थिते ॥ हृव्युक्षत्वा त्यो] म तद्ुणः शब्द्स्तदीयमिन्दियं चेत्येतावानर्थो हका- रस्य । यत्र चाक्चषरजन्यताया बाधरतच तदक्षराभेदमाचं तद्थविष्षेषणं ततश्च यथायोग्यं तत्तदुक्षरजन्यत्वेन तत्तदक्षरभिन्नतेन च तत्तद्वाच्यल- क्याथानुदहिश्य तेषु नादाभिन्नतचवातीत।मेदषिधिखूपोऽर्थः शाब्दः । एवं विश्वजनकत्वद्ेवीष्द्योरमेदबोधो मानसः पाश्चात्य इति दष्ट व्यम्‌ \॥ ४७ ॥ एवं सप्रदायार्थं निरूप्य ऋमपराप्तं निगर्मार्थयुपदिकति- . निगमाथों महादेवि शिवगुवात्मगोचरः ॥ ४८ ॥ नितरां गर्म इव निगमो रहस्यतम इत्यथः 1 शिवगुवांानो यस्मिन मेदेन गोचरा विषयास्ताहश्बोधदिषयोऽथों निगमार्थं इति यावत्‌ ॥ ४८ ॥ एव तत्स्वरूपमुक्स्वा तदुपदेश्ं प्रतिजानीते- तत्पकारं च देवेशि दिङ्मात्रेण वदामिते ॥ हिवगुर्बात्मनामेक्यानुसधानात्तदात्मकम्‌ ५ ४९ ॥ शिवो शुरुः स्वयं चेति चयाणामिक्यस्य परस्परप्रतियोगिकामेद्स्यानु- -खधानात्तवात्मकाहार्यादृ वृढाभ्यस्तान्मन््स्चानजन्यशाब्दयो पात्तदात्मक- ` {्बग्विघ्रामः]भरीभासकररायोन्नीतसतुबन्धार्यव्याख्यानसहितः !। २५९ भेक्वं त्मकं तस्कारं शिवादिविशेष्यकबोधविशेषणं संक्षेपेण ते वदप मीत्यर्थः ॥ ४९॥ | तदेवाऽऽह- निष्कलत्वं शिवे बुध्वा तद्रूपं गुरोरपि । तन्निरीक्षणसामथ्यांदात्मनश्च शिवात्मताम्‌ ५५० ॥ मावयेद्धक्तिनघ्रः सञ्डङ्ोन्भेषाकटङ्भितः। शिवे परमशिवे निष्कलत्वं निगुंणतां बुद्ध्वा प्रथमोपस्थितवागमव- कुटजन्यवबो धविषयीकरत्य स्वगुरोरपि तद्रपत्वं निष्कलत्वं कमप्राप्तद्धिती. यद्टप्रतिपादितं निष्कला भेद्‌नुसंधानद्‌ाव्यलम्पं बुदष्वा तत्करपाकरम्बि- तकटाक्षनिरीक्षणसामर््थैकलञ्धमत्मनोऽपि निष्कलशिवातमशलं तुती- यकूटप्रतिपादितं माव्रयेत्‌ । हादिविद्यायां हि हसशब्दो हस्वएरः । रेफवकारयोर्लोपरश्छान्दसः । हस्वाः स्थठरूपोज्हिताः संस्कारात्मनैष स्थिताः कला गुणादयो यस्मिन्स हसकलः 1 स चासौ हृ्ेखावाच्यः पररिवश्चेति कर्मधारयः । मावाथप्रकरणोक्तरीत्या द्वितीयकूटस्थप्राथ- मिकाक्षरत्रयं निष्कलबह्यपरमेव । तद्धलत्याकर्षयति अमेदेनानुसंधने सोऽयं हसकहलो गुरुः । सोऽपि हषहेखावाच्य एव । मनुष्यचर्मणा नद्धः शिव एव गुरुमतः ॥ इत्युक्तेः । तु तीयकूटे सकलपदमुपासक्रदिशोषपरं सत्स्वामपरं, सोऽपि हदे- खार्थो निष्कल इति योजना । ननु सकलस्यैव कथं रिष्कटत्वमित्या- दाङ्ायामाह-मक्तिनम्न इति । कलानामोपाधिकत्वेन तदभावस्य नेस- शिकस्वेन स्फटिकलोहिव्यतदमावयोरिवा विरोध इति रीत्या शङ्ाकल- ङ्ापगमो गुरुदेवताभक्तिमतो मवतीति मावः) यस्य देवे परा मक्तेर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ इति श्रुतेः ॥ ५० ॥ कौलिका्थयुपदिशति सरः सप्तदशभिः- ` कोटिकं कथयिष्यामि चक्रदेवतयोरपि 1 ५? ॥ बिद्ागर्वात्मनमिस्यं तस्कारः प्रदर्श्यते । श्रीचक्र भ्रीमाता भीविदया भीगुरुरात्मा चेति पञश्चानाभेक्यं कोशि- काथं इत्युच्यते 1 कुलं सजातीयसम्रहः । सजातीयः छलं थूथमित्यमरः ५ २६४ वामकेश्वरतन्ान्तर्भतनित्याषोडशिकाणवः-[७प्र°विश्वमः्‌ साजात्यं चैकधर्माबच्छिन्नत्वं गणेशषादिषडात्मकत्वं च । शाखरारम्मे मङ्गलाचरणश्टोके यहेवीनिषठव्वेनं कथिते स एव पश्चस्वनुगत पको धर्मः 1 तद्रन्ति कुलानि तत्संबन्धिनं कोलिकमर्थं मन्त्रभ्रतिपायं पञ्चा- नाममेदं कथपिष्यामि । तेषां पश्चानां यः प्रकार एकधर्मावच्छिन्नत्वरूपं विहोषणं स प्रकर्षण दद्य॑त उपपाद्यत इव्यर्थः ॥ «१ ॥ लकारेश्चतुरस्ाणि वृत्तवितयसयुतम्‌ ॥ ५२ # सरोरुहद्यं शक्तेरग्रीषोमात्मकं परिये । चिभिरकारेख्ीणि चतुरघ्राणि जातानि वाच्यानि वा। उमयथाऽपि तेषां परस्परममेदः। का्यैकारणयोर्वाच्यवाचकयोश्चे क्यात्‌ । चतुरस्रं मूम- ण्डलं प्रति जनकता वाचकता वा भूवीजे लकारे युक्तत्वात्‌ । अत एव पद्मद्रयलाज्छितं वृत्तं जलमण्डलं प्रति जनकता वाचकता वा जलविरशेषा- त्मक चन्द्रुमण्डलबीजानां त्रयाणां सकाराणां युक्तेत्याशयेनाऽऽह-वृत्तेति । षोडशदलं पद्यं सोमात्मकम्‌ । अष्टदलं कभ्न्यासकम्‌ । वृत्तच्यमेकभ- वेति अणि चिभिः शक्तैः सकरिजतानि वाच्यानि बा! जलमण्डलस्य -तन््रान्तरेऽधचन्द्राकारत्वोक्तावपि स्वच्छन्दतन्ते पूणंचन्द्राकारतोक्तेः- जलटबिम्बं सुवृत्तं च ज्ञेयं वे पद्मलाञ्छितमिति । सकाराधिकारे जगद्वीजं शक्तिनामा हंसो वेगवती भृगुरिति नन्दनः ॥ ५२ ॥ हृदेखात्रयसभृतेरक्षरैनवसं ख्यकैः ॥ ५३ ॥ शिन्दुच ययुतैर्जतं नवयोन्यात्मकं प्रिये ॥ मण्डटच्ययुक्तं तु चक्र शक्त्यनटात्मकम्‌ ॥ ५४॥ हृष्ेखाञ् यानि जयाणि व्योमाथिकामकलाक्षराणि . चीणि तदुत्- राणि सभूतानि समुदायात्मकानि यानि तैनवसंस्यकेर्विन्द्रायुन्मन्यन्तेर- ्षरेः । चयोत्तराणि संमूतानीति मध्यमपदलोपी समासः ! कामक- लाया अवयवो विभज्य गणनमित्याह-रिन्दुच्येति । ततश्च प्रतिहू- हेखं हकारो रेफः कामाख्यरिन्दुर्विसगांख्य बिन्दुद्रयमपुस्वारोऽधंचन्द्री रोधिनी नादो नादान्तः शक्तिव्यापिका समनोन्मनेति चतुर्दशभिः संभूय द्विचत्वारिङाताऽक्षरेः -शक्त्यनलात्मकं पश्च शक्तयश्चत्वारो बह्मय इत्येवं योन्यात्मकं चकं द्विचलांरिशिञिकोणात्मकं जातम्‌ ।. तदं मण्डलत्रययुक्त सूर्यसोमानलात्मकम्‌ । पूरव्वतुःशत्यां ततीयं तु इता- -दीनः: इति चरणेनास्याथंस्य ज्ञापितत्वात्‌ 1 नवयोन्यासकचक्रस्यैव सवंचक्रस्वरूयताया अपि ततैवोपपादितस्वेनेतावन्माचच एव मण्डटन्न- {ज्वरविभामभरीमास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः। २६१ ययोगोक्तेरुपपत्तश्च । अथवा, रिन्दु्रयेति नाद्र यस्याप्युपलक्षणम्‌ । तद्युतेरिति तु बिन्दुनाद्धिशिष्टस्तुर्थस्वर एक एव गणनीय इति द्योत. यितुम्‌ । . ततश्च हकारजरयरेफचयकारयेनेव भिनैवयोनिचक्रं जात- मित्यथंः । ननु प्रथमव्याख्यापक्षे भिकोणानां भिचत्वार्रिशत्संख्याक- त्वेनाच कथमेकस्य त्यागः । न च तस्य पार्थक्येन िन्दुना सह वास नाऽये कथयिष्यत्‌ इति वाच्यम्‌ । तथा सत्यष्टयोन्यात्मकत्वोक्तिविस- ध्येतेति चेत्‌ । न । चक्रोद्धारावसरे प्रथमरशक्तेर्ितीयशक्त्यमेदेन विधा- नेन प्रथमशक्तीशानायेयकोणयोवयुकोणघटकत्वेन तदीयप्रती चः कोण- माघस्य पृथक्तरणेऽप्यवशिष्टस्य नवयोन्यात्मकत्वानपायात्‌ \ ५३ ॥ ५४॥ एवं भूगहं पद्मद्रय नवयोनिचक्रं चोक्त्वा क्रमप्राप्तयोमेध्यच्रिकोण- बिन्द्रोवांसनामाह- व्योमबीजजयेणेव प्रमातृ षितयान्वितम्‌ ॥ इच्छाज्ञानक्षियारूपमादनचयसंयुतम्‌ ॥ ५५ ॥ सद्‌ाशिवासनं देवि महा बिन्दुमयं परम्‌ । इत्थं मन्मयं चक्रं देवतायाः परं वपुः ॥ ५६ ॥ इच्छाज्ञानकियापदेन मध्यत्िकोणमयुच्यते। तस्य तद्रासनाकत्वस्य पूर्व- मुक्त्वा । तव्रूपं यन्मादनचयं ककारचयं तेन संयुतम्‌ । अत एव प्रमात॒ चितयेन संप्रदायाथप्रकरणोक्तसकटादिस्राधकञयेणान्वितम्‌ । सदारिव एवाऽऽसनं यस्येताहर्ं महाबिन्दुमयं चक्र व्योमबीजानां हकाराणां अयेण जातं वाच्यं वेत्यर्थः । ककार्रयेण कोणचयं हकारचयेण शिन्दु- रिति यावत्‌ । देवताङ्रीरान्तरभूतमिद्‌ं चक्रं विश्वमनेन प्रकारेण मन्त मयं मन्ताभिन्नमिति । प्राश्चस्तु हृहेखास्थाक्षरनवकेन भिकोणवसुको णोभयरूपं नवयोनिचक्रमुत्पन्चम्‌ । तदुपरितनं यच्चक्रं राक्तिञ्चयानल- च्यात्मकं दश्ारद्रयचतुरदशारखूपं तदिदं हकारबयेणोत्पन्चम्‌ । रिन्दुस्तु ककारचयेणोत्पन्नः । मण्डटज्नयपदं राक्त्यनलच्चयपरमेव । ए्वरीत्या परं वपुरित्यन्तेन अन्येन चक्रमन््देवीनामभेद उक्त इति व्याचक्षते । तचिन्त्यम्‌ । मण्डठपदस्थेकेकशक्त्यनटमिथुनवाचकत्वे मानाभावात्‌ । पद्मद्रयकथनोत्तरमुत्प्लुत्य बसुकोणानुधावने बीजामावाच 1 न च दशा- रादिभ्यः पर्व नवयोनिचक्रस्योत्पततेः पूर्वं तत्कथनमिति समाधातुं शक्यम्‌ । -बिन्द्रादिमूगृहान्तरूपस्य ठेखने क्लृप्तस्य सृ टिकमस्येहाननुसृ तत्वात्‌ \ २६२ वामकेश्वरतन्तरान्तगेतनित्याषोडरिकाणंवः- [ऽप विश्रामः] पजायां क्लृप्तस्य संहारक्रमस्येवेहाऽऽहतत्वेन तद्विरोधाच । इदं विहा- वधेयं चक्र देवता विद्या गुरुः साधकश्चेति पश्चानां मध्य एकै. कस्य स्वस्वेतरचतुश्चतुःप्रतियो गिकामेद्‌ाश्चत्वार इति संभूय विरति रमेदाः । तेषु य एव चक्रप्रतियोगिको देवतानुयोगिकोऽभेद्‌ः स एव देवताप्रतियोगिकश्चकरानुयोगेकश्च मवतीत्यनया रीत्या पुनर- क्तानां -दशानामपनये दरोवामेदा अवरशिष्यन्ते । अथ चक्रस्य देवतादिभिश्चतुभिः सहामेदाश्चत्वारो देवताया विदययादिभिशिभिः सह जयो विद्याया गुरुशिष्याभ्यां सह द्वौ गुरोः शिष्येण सहेक इति । एते दक्षाप्यभेशा गणेश्लाद्षिडात्मकत्वस्य चक्रादिपश्चक उपपा- दने वर्णिता भवन्ति । ताहरीकधर्मावच्छिन्नस्वेतेव साजत्यादस्य कौटिकार्थत्वमपि । ईंहरौकार्थध्रतिपादकत्वादेवास्य यन्थस्येकवाक्य- ताऽपि । सा च कौलिकं कथयिष्य(मीत्युपक्रमादित्येवं कौलिकार्थस्तु काथेतो वीरवन्दिति इत्युप हाराचाऽऽवश्य शी । द्वादशकपाटवास्यतु- ल्यन्यायात्‌ । ततश्च विद्याचक्रयोरभिन्नोपादानोपदेयत्वाभेद्‌ः, देवीचक्रयोस्त्वेकात्माधिष्ठितत्वाद्योगिनिर्भितकायन्यूहस्येवामिदः, देवी- विद्यागुरुसाधकानां तु गणेक्ञादिषडासमकत्वस्य वक्ष्यमाणत्वादभेद इति वर्णने तु प्रमेयवेलक्षण्याद्राक्यमेदः ! चक्रगर्बोश्वक्रसाधकयोश्चेत्यभेद्‌. दयस्याकथनाह्यूनता चाऽऽपद्यते । नच तदुमयं युक्तम्‌ । तस्माचक्ते गणेशादिषडात्मकत्वकथनपर एव पूर्वो यन्थसंदर्भः । उत्तरस्तु देष्या- दीनां चणा तत्कथनपरः स्पष्ट एव । एवं सति पञ्वानामप्येकधर्माब. च्छिन्नत्वादेकेकस्य चतुभिश्वतुभिः सहाभेद्‌ उक्तो भवतीति न न्य॒नतव न च वाक्यभेदः । मन्नाक्षरेश्चक्रावयवानामुत्पत्तिकथन तु जन्यजनकयोर- भेवृद्वारा वाच्यवाचकभावे पर्यवसानात्पञ्चानाममेदस्य मन््रप्रतिपा- द्यत्वस्फोरणाय । तद्विना कौटिकस्य मन्त्रार्थत्वानुपपत्तैः । तत्मकार- श्रेत्थं लकारचयं सकार्यं चेत्येते षडभिः पदैडाकिन्यादियोगिन्यः देकैकश्येन प्रतिपाद्यन्ते 1 डाकिन्येका राकिण्येकेत्यादिरीत्या पार्थक्येन तु प्रातिपदिकाम्यामपेक्चाबुद्ष्याप्मकषेषु षटसु बोधेषु जातेषु एकसमुदा- यघरटकत्वरूपः परस्परसं सर्गो वाक्याथमर्याद्या बुध्यते । ततः षड्यो- भगिन्य इत्याकारको बोधः } ततश्च योगिनीषटरकात्मकत्वस्य चक्तादिप- श्वकेऽपि सत्वात्तत्पश्कं परस्पराभिन्नमिति बोधः । अथं च पदृषटक- घटितवाक्यस्य लक्षणया जातववाच्छाब्दो मानस एव वेत्यन्यदेतत्‌ । -गणेज्ञादिषटूकं च गणेशा यहा नक्ष्नाभि योगिन्यो राशयः पीठा- [ज्न्विभामःभीभास्कररायोन्नीतसेतुबन्धाख्यव्याख्यात्र॑सटितः । ` २६8. श्वेति । तेषु गणेशपीठयोरेकसंस्याकत्वादन्यतरीकतेषेदेतरचचरिता्थमि त्यारयेन पश्चात्मकतेवेह वण्यते । त्न च यद्यपि गणेशादिरूपकः षव षोटान्थासे क्रमः क्लृप्त इति तेनैव कमेण देवतादीनामिव चक्रस्यापिः वक्तु युक्तं तथाऽपि स्लृप्तक्रमपररेत्यागे बौजस्य वक्ष्यमाणतया क्रमान्तर आभ्रयणीये चक्रपूजाहुगुण्याय तच क्लृप्तेन संहारक्रमेणेव पञ्चात्मक- त्वुपपादयितुमादौ चक्रस्य योगिन्यात्मकत्वम्रपदिशति- लकारैरिति । योगिन्यात्मक्त्वं हि डाकिन्यादिषडात्मकत्वं वशिन्यायय्टात्सकत्वं चेति द्विविधं वक्ष्यते । प्रकते च वत्त्यस्यैक्येन गणनया चतुरस्राणि जणि दे सरोरुहे चेति षडविमञ्य गणनयाऽष्टाविति चक्रं तदवच्छेदेन योगि न्यात्मकमिति भावः हात्मकत्वमाह-हृहेखेपि । रारयात्मकत्वमाह- बिन्द्िति । बिन्दुनाद्योसक्छरिः सह गणनया तु नवयोनिचक्रौ नवय- हात्मकम्‌ । बिन्दुनाद्योरेक्येनेकाराद्धेदेन गणनया नवयोनिचकराद्हि स्थितवृत्तच्रयस्य बिन्दुनाद त्रयजन्यत्वादृद्रा इृशभिरक्रद्रादक्ञावयवानां चक्रसबन्धिनां जन्यत्वाभिप्रायेण द्वादक्शराशिखूप, तदिदमाह-मण्ड लत्येति । व्रत्त्रयेत्यथः । तन्ञराजे वृत्तपटूकपक्च उक्तं इति त ॒पुर्वमे वास्माभिः प्रदर्दिीतम्‌ । पूर्वोक्तावयवानां मेलनेन चक्रस्य नक्चच्र छः ल. माह-- व्योमेति । अच बिन्दुनादृयोः पाथ॑क्येन गणमा । ततश्च लका रसकारहकारककारमिन्डुनादाखयखरय इत्यादा हदेखास्थाक्षरनवकं चेति सपतविदात्याऽक्षरेजंन्याश्चक्रावयवाश्चतुरघ्रचयं सरोरुहद्रयं वुत्तष- टक नवयोनिचक्र मध्य्िकोणस्य कोणत्रयं रेखात्रयं दिन्दुरेक इति स्रविरातिरिति नक्षच्ररूपतेत्यर्थः । प्रमात्तचितयस्येच्छाज्ञानक्वियारङ- पस्य च. पुथगुपादानमदहिञ्ना मध्यच्िकोणस्व रेखाणां कोणानां पाथक्येनं गणनम्‌ । वक्ष्यमाणश्टेषस्फोरणाय चक्रस्य देवीस्वरूपता- माह-देवतांया इति ॥ ५५ ॥ ५६ ॥ चक्रस्य गणेक्ात्मकतव्वमाह- एकादृश्ाधिकरातदेवतात्मतया पुनः । गणेशत्वं महादेश्याः अणिमाद्या दक्ष; बाह्यधायया अष्ट देवता मुद्रा दशेति मृगहेऽशार्बि- रातिः । षोडशदलादयष्टारान्तेषु षटसु चक्रेषु प्रत्यरमेशेका देवता । संभूय षट्षष्टिः । तत आयुधदेवता अष्टौ, चिकोणे तिः, बिन्दौ षडङ्कयुव- तयः षडिति सप्तदश मिलिता एकादशश्षाधिकशतं देवता भवन्ति, एतासां पूजास्थानरूपावयवानां विभस्य गणनया चक्रराजस्य गणेज्ञा - त्मत्वं पीटठात्मत्वं च \ गणेशानां पीठानां च प्रातिखिकमेकपश्चाशद्रुष- २६४ दामकेश्वरतन्न्ान्तमेतमित्याषोडशिकार्णवः- [ऽप ° विश्रामः] त्वेऽपि संमुग्धाकारेण बहुसंख्याबोधकगणपदस्वारस्येन पर्वनिर्दिशाधिक- संख्या त्मा(व्या)पकरसंस्यान्तरमा्रपरतयाऽपरिमिताधिकरणन्यायेनाऽ5- पततीत्याशयेन सर्वित्यधिकसंख्यापरत्वमात्रेण गणेशात्मकत्वमु- क्तम्‌ । महादेकीशब्दश्वक्रपरः 1 एतद्ध्वननायेव देवतायाः परं वपुरि- त्यनुपदमुक्तस्वात्‌ । यत्तु प्राश्चः-राशित्वं चान्त्यवर्जितिरिव्युत्तरथन्धे विद्यायां राशित्वं योज्यम्‌ । चकारा्क्रेऽपि गणेशादित्वं योज्यमिति व्याख्याय स्वेच्छयेव तद्योजनाप्रकारमपपाद्यन्ति अकथादिमियमध्यति- कोणेरखाभिर्भणेशत्वं, नव मिश्चक््हरूपव्वं वत्तत्रयमन्वस्रवहिशरिन- क्वच्रत्वम्‌, अष्टकोणेर्बाह्ययाद्यो गिनीववं , पञ्चशक्तेचतुवहिपद्मद्रयम्‌- गहे राशित्वमिति । तदिदं मूकानारूहलवाद्विनिगमना विरहपराहतत्वा- द्नाहतम्‌। एवं चक्रराजे गणे्ञाद्यात्मकत्वमुक्तवा करमप्राप्तदेवतायां तद्‌ा- त्मकत्वमनेनैव यन्थेन श्टेषणाऽऽह-एकादशेति । एता देवता हि बिपुरसुन्दरीमय्‌खरूपाः । अतो महादेव्याः श्रीमातुगभेक्नवम्‌ । इहटल- श्टेषण ग्रन्था घवटिप्सयेव हि चक्रराज गणेशादिकरमः परित्यक्तः अथ देव्याः क्रमप्राप्तं महालमत्वमाह- ससोमरदि पावकेः ॥ ५४ ॥ इच्छाज्ञानक्रियाभिश्च गुणजययुतैः पुनः । यरहरूपा तु सा देवीं । संकेतपद्धतौ--इच्छा शिरःप्रदेकषश्च ज्ञाना च तदधोगता ॥ किया पदगता ह्यस्याः शान्ता हाधौर्धमध्यगा ४ इत्यु ्तत्वादिच्छादिपदैेस्तचदवयवा गद्यन्ते । गणचयं ससरजस्त- भांसि तत्सहितः । सोमापदिसहितेर्नचै श्च संभूय यहरूपेत्यर्थः ॥ ५७ ॥ देव्या नक्चत्रात्मकत्वमाह- ज्ञानकर्मन्दियेरपि ॥ ५८ ॥ तदंथरेव देवेहि करणेरान्तरैः पुनः परक्त्या च गुणेनापि पस्त्वबन्धेन चाऽऽत्मना ॥ ५९ ॥ नक्षत्रवियहा जाता शिवादिष्षित्वन्तेषु षट्‌रिशत्तस्वेषु नियतेः पराणि पञ्चर्विरातिः। तेषु पुस्त्वबन्धो नाम पुरुषत्वं प्रकर तिर्गुणचरयसाभ्यं तहिविधं व्यक्तमघ्यक्तः चेति । तच्राघ्यक्तं भक्रतिपदेनेवोच्यते । व्यक्तं तु गुणपदेन । स्वच्छन्दु- तन्न तथा निणेयात्‌ । तद्वचनानि. तु प्रायां दीक्छाञ्च दष्टवयानिः\.तेन [जलन्विभामः भी मास्कररायोन्नी तसेवुबन्धाख्यव्य “सग हैतः। २६५ प्रकरतितस्वं विमज्य द्विधा गणनीयम्‌ । आन्तरकरणानि अहंकारबुद्धि मनांसि जीणि । वित्तस्य पार्थक्येन तेष्वगणनात्‌ । ज्ञानकर्मेन्दियाणि दक्षा परसिद्धानि । तदथास्तद्विपयाः शब्दादयो ववनादृयश्च । एतेषु वचनं तेजः ! गमनं भूः । आदनं वारि । विसर्गो वायुः ! आकाश आनन्दः । एवं षडधिङातिः 1 सप्र्धि आत्मेत्येवं नक्षवकरीरा जाते. व्यर्थः । प्राञ्चस्तु चित्तेन सहाऽऽन्तरकर्णानि चतुधा गणयन्त आस्मपद्‌ पुस्त्वबन्धस्य विशेषणत्वेन व्याचक्षते ॥ ५८ ॥ ५९ ॥ देव्या योगिनीरूपतामाह- | योगिनीनामथोच्यते । त्वगादिधातुनाथाभिडाकिन्यादिभिरप्यसौ ॥ ६० ॥ वगा्टकनिविष्टाभिर्योगिनीभिश्च संयुता । यो गिनीदूपमास्थाय राजते विभ्वविग्रहा ॥ ६१ ॥ अथशष्ठो विकल्पपरः । अष्ययानामनेका्थत्वात्‌ । अथवेत्यर्थः । तस्यां हतायां दुष्टायां सिंहे च षिनिपातिते । शीघ्रमागम्यतां बद्ध्वा गृहीत्वा तामथाम्बिकाम्‌ 1 हति सप्तशषतीकान्टोके तथाष्याख्यानषुक्षेनात्‌ । जोन्टावथोम्बुधे- विश्टोक इति दत्तरतनाकरेऽरि प्रयोगा । त्वगसद््रसमेदोस्थिमजजनाया छाकिनीराकिणीलाकिनीकाकषिनीसाकिनीहाकिन्यः षट्‌ । पएतदात्मक- त्धाद्रा दैवी योगिनीमथी । वर्गाष्टठकमकचटतपयकश्षरूपं तनिषिष्टा वशिन्यादयोऽष्टौ तदातव्मकतया षा योगिनीरूपेति विमाषयेदित्यर्थः । अत एव गणेरय्हनक्ष्रयोगिनीराशिरूपिणीमिति श्छोके योगिनी- पदस्य वशिन्यादिपरत्वेन कादमीराणां मनोरमाकारस्य च व्याख्यानभु- पपद्यते । ये तु श्ुक्राधिपत्या याकिन्या सह सप्त योगिन्यः! ता पष वर्गाष्टकनिषिष्टा मूलाधारादिसहस्रारान्तसप्तचक्केषु तासामेव प्रतिदटमे- कैकाक्षरसाहित्येनावस्थानदर्दानादिति व्याचक्षते, तेषायुत्तरत्र विद्यायां योगिनीरूपत्ववर्णनावसरे पर्वं चक्रे तदुक्त्यवसरेऽपि सप्तातसमकताया अकथनात्तद्विरोधः । याकिन्या डाकिन्यादिषट्समषिरूपत्षेन प्रथश्वणं- नायोमेश्च । डाकिन्यादीनां यथायथं मातरुकायोगेऽपि वर्गात्मकतामावा- दगीष्टकपदस्वारस्यविसोधश्च । उक्तकारमीरादिप्राचीनव्याख्यादिरोधश्च 1 अपिशब्दचङब्ठाभ्यां परस्परविटलक्चषणयोः स्वरसतः समुखयबोधनेन तद्ङ्गश्च । नचैवं भदुक्तो विकल्पे विरुध्येतेति वाच्यम्‌ ! दैव्या चो ५ २६६ वमकेश्वरतन्त्रान्तगतनित्याषोडशिकार्णवः- [छप ° विश्रामः] अथंमयशब्दमयशषरीरद्रयसश्ुखयशीटस्वेनाप्यन्यतरविभागमाघ्रेणेवो पा- स्त्युपकारस्य कल्पयितुं शक्यत्वात्‌ \ ६० ॥ ६१ \ देव्यां रारिस्वशखूपतवभाह- प्राणापानौ खमानश्चोदानष्यानौ तथा पुनः । नागः कूमोऽथ ककरो देवदत्तो धनंजयः ॥ ६२ ॥ जीवात्मा परमात्मा चेत्येते राशिस्वरूपिणी । प्राणादिपञ्चकं नागादिपश्चकं च शरीराथिष्ठिता वायुविशेषा वैयक- तश्र प्रसिद्धाः । जीवात्मा पश्चुः सकलादिद्पतेनोक्तः \ परमात्मा तु निखिलान्तर्याभित्वेनान्र्यामिवबाह्यणे प्रतिपादितः । एवं द्वावक्ञात्मक- त्वाद्राशिमयी ॥ ६२ ५ अथ क्रमप्राप्ताथां विद्यायां गणेशादिदूपताभाह- अकथाद्िधिपङ्क्त्यात्मा तार्तीयादिक्रमेण च ॥ ६३ ॥ गणेशो ऽभून्महाविद्या परावागादिवाञयी ॥ अकारादयः ककारादयस्थकारादयश्च षोड षोडश वणा हकारड- कारक्षकाराणामुपलक्षणम्‌ । तेन तृतीयक्ूटमकारादिस्वरखूपं हकारसखूपं च! द्वितीयकूटं तु ककारादिखूपं ठकारशूपं च । प्रथमकूटं तु थकारादिरखूपं क्षकाररूप च । एवमेकपश्चारात्दख्याकत्वाद्विधाया गणेश्व्वम्‌ ! पष्कि- काष्डो दशसंख्यायां प्रसिद्धोऽपि प्रकते षोडज्ञपरः ! पकार एकस्तकारः षडिति परिभाषाया अपि परिद्धस्वात्‌ । तयोरङ्योः क्रमेणैव टेखे षोडश मवन्ति । पङ्किक्षब्डो गणपर इति तु प्राश्चः । धिपङ्ल्यात्पेत्य्र मन इति इनीन्निषेधः । वेकल्पिको डाप्‌ । परावागादीत्यादिना पदयन्तीमध्यमादैखर्यो गृह्यन्ते । दषहक्ञवाक्चतुषटयमयत्वाद्‌पि गणेश्षत्व- मिति वपरिमिताष्धिकरण विरोधादयुक्तभ्‌ । अतः स्वरूपकथनमा्रपर- मिदम्‌ । तद्रूपतवं च त्रिकोणवासनायाभुक्तमेव ५ ६२ ॥ विद्याया अहरूपत्वमाह- बीजिन्दुध्वनीनां च चिक्कटेषु यहास्िका ॥ ६४ ॥ बोजमीकारान्तमेकं बिन्दुरेको ध्वनिरेक इति याणां कटकम्‌ । एवं िषु कूटेषु नवत्वमापन्ला विद्या यहासिका भवति ! ध्वनीनामिति सबन्धसामान्ये षष्ठी । तृतीयाथ छान्दसीत्युक्तिरेव तु च्छान्दसी ५६४॥ विद्यायां नक्षच्ररूपतासाह- . [७ बर्विभामः] भरी मास्कररायोन्नीतसेतुबन्धास्यव्याख्यानसहितः। २६५७ हृष्ेखाच्रयसं मूतेस्तिथिसं ख्यैस्तथाऽक्षरैः । अन्येद्रादराभिर्वर्णैरेषा नक्च्रूपिणी ॥ ६५ ॥ हकाररेकेकारबिन्डुनादाः परविहृष्टेखं पश्वेति दिथिसंस्यैः पश्चदश- संख्यैः । अन्यैः सव्यञ्जनस्पैर्व्भहूदशभिधिलितवा सपर्विशत्या नक्ष्र- सखपेषा बिया ॥ ६५ ॥ योगिनीखूपतां राशिरूपतां चाऽऽह- विदान्तभूतश्चक्त्याद्यैः शक्तैः षड्भिरथाक्षरेः। योगिनीत्वं च विद्याया राशिष्वं चान्त्यवजितैः ॥ ६६ ॥ विद्यान्तर्भूता शक्ति्ेखान्त्य हकारः । तस्मादादयं रेषान्तं कूटमे- कम्‌ । शाक्त ईकार एक इति प्रतिकूटं ह्री हवादिति षड्भिरक्षरैर्योगि- नीतम्‌ । अथवा शक्तेहेडेखाया आया टकाराख्लयः क्ाक्ताः सकारा- खय इति षट्‌ । प्रथमपक्षे संपूरणाया विद्याया योगिनीत्वमस्मिन्पक्षे त्वेकदेकास्येति विशेषसच्ऽपि चक्रराजसेबन्धियोगिनीनां पूर्वोक्तानां टकारसकारवर पाभ्यामेवोत्पत्तेः कथनेन कार्यकारणैक्यस्य समवतस्त्या- गायोगादेधेव व्याख्या युक्ता 1 तेन हृष्धेखाज्यं ठकारचयं चेति षट्क प्राचोक्तमुपेक्ष्यं शाक्तपद्स्य खकारपरत्वेन एवं भवद्भिरेव व्याख्यातव्वेनेह तस्य हृष्ेखापरत्वेन व्याख्यायाः प्रत्यभिज्ञाविरोषेनायगाच । अन्त्यानि लज्नाकीजानि जीणि तैर्वजितैः परवक्षेरे मेलनेन गणितैरकषरेदरादराभी राशित्वम्‌ । हष्ेखानां पा्थैक्येनैव हि पञ्चद्ीत्वम्‌ । ततश्च पार्थक्य- विषशिष्टहष्ेखानाममाव एषेहं वर्जनपदा्थः । स च विरोषणामाव प्रयुक्त एव । विशेष्याभावप्रयुक्त एवेति तु प्राश्चः । तत्पक्च विध्ेकदेश्षस्यैव राशित्वं न पूणांया इति ध्येयम्‌ ॥ ६६ ॥ एवं चक्रदेवताविद्ानाभेक धर्मावच्छिन्नवेनामेदमुपसंहरन्गुरुशिष्य- योदव्युक्तप्रकारमति दिश्य कोलिकाथमुपसहरति- एवं विश्वप्रथाकारा चक्ररूपा महेश्वरी । दघ्या देहो यथा प्रोक्तो गुरुदेहस्तथेव च ॥ ६७ ॥ तससादाच शिष्योऽपि तद्पः सन्परकाङते । इत्येवं कोलिक्षार्थस्तु कथितो वीरवन्दिति \॥ ६८ ॥ विश्वप्रथाकारा विया चक्छरूपा व्यक्तिभेहेश्वरी देवता चेत्येतज्चयमेव- मुक्तरीत्या पथ्वात्मकत्वादभिन्नम्‌ । इदमर्धं क्रचित्युस्तके न वदयते । स्पष्टमन्यत्‌ \॥ ६५ ॥ ६८ ॥ २६८ वामकेश्वरतन्ान्तमंतनित्याषोडरिकार्णवः- [ऽप्त ° विधा कमप्राततं सर्घरहस्यार्थमाह चतुर्भिः- तथा सर्वरहस्याथ कथयामि तवानघे । म्रलाधारे तडद्रपे वाग्मवाकारतागते ॥ ६९ ५ अष्टा्िश्षतकलाशुक्तपश्चाक्द्रणरिशहा । विदा कुण्डलिनीरूपा मण्डल यभेदिनी ॥ ७० ॥ तडित्कछोटिनिभप्रस्या बिसतन्तुभिमाङ्कतिः। व्योमेन्दुमण्डलासक्ता सुधास्रोतःस्वरूपिणी ॥ ७१ ॥ सदा घ्याप्तं जगस्छरस्तं सष्टानन्दस्वरूपिणी । एषा स्वात्मेति बुद्धिस्तु रहस्या्था महेश्वरे ॥ ७२ ॥ मूलछाधारपद्मे किद्युन्निमे वाग्भव एकारस्तस्याऽऽकारन्निकोणाङति- य॑स्य सः । तस्य मावस्तत्ता । तां गते प्राते धिकोण इति यावत्‌ । एकारो वाग्मषः राक्तिक्विण्टीशोष्ठौ चिकषोणकः। इति कोकः एवं व्रबिडप्राणायामन्यायेन निर्दशस्तु तस्य वाग्मवक्टस्थेकारवाच्य- त्द्योतनाथः । तत्र स्थिता कुण्डलिनीख्पा तद्भिन्ना विद्या भीष दयेव । सा च मन्त्रे चतुर्थस्वरेण निदिष्टा । ईैकाराधिकारे वैष्णवी वैन्द्वी जिद्येवि कोश्ाजिह्यपदस्य इण्डङिनीपरत्वात्‌ । अथवा, ईैका- रश्िकोणपर एकारः कुण्डटिनीपरः । वाग्भवाकारतागता, ई, इति च्छेव्‌ः । एकाराधिकारे थोषिदाधारकशक्तिश्च ज्योत्प्ा कुण्डलिनी मग इति कोशः । बाग्मिः परापरयन्त्याहिभिर्भवतीति वाग्मवं विको- णम्‌ । आत्मनः स्फुरणं पश्येदित्यज्च तथोक्तरिति तु पाश्चः । कुण्ड. लिनीं विशिन्ि-अष्टेति । वहर्द॑श कला यकारादिदशवर्णवत्यः सूर्यस्य द्वादश कलाः ककाराद्चतर्विदातिद्णवत्यः ¦ सोमस्य षोड कलाः षोडङास्वरवत्यः । एवमष्टावशककलाः \ [तद्यक्ताः] पश्चाश्ष- दर्णा विग्रहो यस्याः सा । सोऽयमर्थो हृष्ेखयो क्तः । हकारस्येकाक्षर- निधघण्डुरीत्या चन्द्रमात्रे शक्तस्यापि ठक्षणया चन्द्रद्मयांभयबोधकत्वम्‌ । व्योमचरत्वखूपकशक्यसंबन्धात्‌ । टकार एव वा लोचनवाचकोऽपि खयं परः । रेफोऽभिपरः \ इकारेण वेषां कला लक्ष्यन्ते । कठा तुरीया ` भेरुण्डेति कोशात्‌ । टकारन्चित्वसेस्याया हकारोऽष्टलवसंस्याया बोधकः! तयोः क्रमेण विन्यासेऽशान्रशद्धवन्तीत्यपि वा सुवचम्‌ । एवं स्थिते परिशेषप्रमाणेन ककारो मूलाधारवाचकोऽवसेयः । लोपामुद्राविद्यापक्ष प्रकारेण सूयांश्ची सकारेण चन्द्र उच्यते । तेषां कला यस्यांसा हृष्ेखा [७ह्विघ्ामः भरी मास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः। २६९ कुण्डलिनीत्य्थः । दितीयकूरं व्यावष्टे-पण्डटेत्यादिना । मृलाधारे वह्धिमण्डटमनाहते सूय॑मण्डलमाज्ञा चक्रे चन्दमण्डटं चेति चयं निभिद्य व्योश्चि चिदगने द्वादशान्तीष्वमामे यदिन्दुमण्डलं तस्मिन्नासक्ता । तदासङ्केन जातं यच्छुधाघ्रोतोऽप्रतटहरी तत्स्वद्पा । हः सूयं; सश्चन्द्रः कोऽथिस्तान्हन्ति भिनत्तीति हसकह(घ्ी) । सा चसा ट्री चेति तथा। दुवासोविद्यायां हकाररेफयो्विमज्यापि पाठात्‌ । तडित्कोरीति तु स्वरूपकथनमाचम्‌। इहापेक्षिताचु्ासनानां कतिपये भासमाना विरोधा वरिवस्यारहस्यब्याख्यानेऽस्माभिः परिहृताः । तथा--पातोबह्थववाद्रहुलय्हणासषोहरादितात्‌ । आकृतिगण पाठेन स्वेच्छानुगुणाहुणादिकल्पनतः । छन्दसि स्वेविधीनां वैकल्पिकतावशादशुष्य मनोः॥ सिद्धैः कथितेऽर्थऽस्मिन्वेयाकरणायुक्ासनाुमतिः। इति। तृतीयकूरं व्याचष्ट-सदेति । ययेति शेषः । यया सदा सहूपेण , कृत्स्नं जगद्व्याप्तं सैषा द्ुण्डरिनी स्वात्मा स्वाभिश्चेति बुद्धिः शाष्द्‌- घोधविषयो रहस्याथं हव्यच्यते । व्योम्ना प्रकाशमानत्वमित्यादिस्वत- न््तन्तोक्तरीत्या ततीयहलेखया जगद्चापिरुक्ता । सकलपदेन चोपा- सक उच्यते । सामानाधिकरण्येन चामेदां बोध्यत हत्यर्थः ॥ ६९ ॥ ७० ॥ ७? ॥ ७२ ॥ क्रमप्राप्तं महातखार्थमुपदिशति-- महातखा्थं इति यत्त देषि वदामि ते। मिष्कटे परमे सक्ष्मे निलंक्ष्ये भादवर्मिते ॥ ५३ ॥ घ्योमातीते परे तचे प्रकाक्ञानन्द बिरह । दिश्वोत्तीणं विश्वमये तत्वे स्वात्मनियोजनम्‌ ॥ ५४ ॥ निष्के भिरवयवेऽखण्ड इति यावत्‌ । परमे महतो महीयसि सक्षम ऽणोरणीयसि । निर्टक्ष्य इच्ियागो चरे । भाववर्िते भावनैकगोचरे । व्योमातीत आकाशस्यापि जनके । परे तत्वे पारमाधिकसदरूपे । प्रका- दानन्दविरहे चिदानन्दस्वरूपे । विश्वोत्तीर्णे षट्‌ विश्षचच्वातीते । विश्व- मये तच्वे पट्धिरत्तत्वाभिन्ने स्वस्य जीवात्मन आत्मनो मनसश्च नियोजनं जीवशिवयोरमेदेन मनसा षिभावनम्‌ । भुयः स्यादयोक्तमि- ठछनमिति्िवसूबोक्तरीत्या जीवरिवयोरेकष्य सिद्धिरिति याषत्‌ । ईह- २५७० वामङेश्वरतन्वान्तभेतनित्याषोडशशिकार्णवः- [ऽप ०विश्रामः] शार्थस्याखण्डत्वेन तज्ज्ञानस्यापि निधिकल्पकीयदिटक्षणविषयताश्ा- हखिववेन तजजननकस्य मन््रस्याएि तत््वसस्वाहिदन्महावाकष्यस्वेऽवि तस्मा- त्पदपदाथविभागेन जायमानस्य ज्ञानस्य सखण्डत्वादर्यंभावेऽप्युपक्र- मादिप्रमाणषर्‌कनिर्णीततात्य्यालुसारेण सव॑पदलक्षणय्‌ पाश्रत्याख- ण्डार्थबोधकल्पनमपेक्ष्य पराशेवोक्त्या तात्पर्पयहेण ताहजेऽखण्डेऽथ<- खण्डस्य मन्त्रस्येव शक्तिरिति कल्वयितुं युक्तव्वाद्स्य सन्न्रार्थव्वभुष- पदयते । इदं च मावाथस्याक्षराथत्वकथनेनेतरेषामथानायक्चषसयारूटत्वा- नावरयकलतं परशिवेनेव ध्वनितम्‌ । नचैवं सति संप्रदायाथादीनासक्षरा- रूढताकलनप्रयासो व्यथं इति शङ्क्यम्‌ । तेषाम्थानामखण्डव्वाभाकेन तद्ावरयकत्वात्‌ ). यद्यपि बहुपदार्थबिशिष्टः सखण्डोऽप्यथं धयाप्त्यु- पाध्यादिपदैः प्रक्रतिप्रत्यथादिकिभागमन्तस्मेष भरतिपद्यमानो हष्टस्तेन भ्यायेन निगभमाथांदावखण्डस्य मन््रस्य शक्तिरिति उुदचम्‌ । राक्ति- गहश्च परशिववचनादेव 1 दश्वरेच्छाया एव शक्तिखस्य ता्किकाणा- मङ्खीकारात्‌ । तेन कामराजलोपाशुदाविद्योः किं बहुना मनु चन्द्रादि. मेद्भिन्नानामेकेकं पश्चाश्तोऽपि मन्बाणापेक्षार्थतवं तत्तडुपासकानाम- ङ्टोपामावश्च संगच्छते । तथाऽपि संभवत्यक्षरार्थत्देऽखण्डश क्तिकल्प- नस्यान्याय्यत्वात्तथोक्तम्‌ । न चेवं मावा्थस्यैवाक्षरार्थत्वमिति मूलो- क्तिर्विरष्येतेति वाच्यम्‌ 1 अक्षराथों हि मावार्थः केवलः परमेश्वरीत्य्न केवलपदेन मावा्थस्तु केवल मक्षराणां बच्येव लभ्योऽन्ये तु शब्दार्था त्यथाथांपत्तिभ्यां व्यञ्जनया मानसा अप्यर्था यथायथं संभवतीति ध्वननात्‌ 1 कथमन्यथा मू एव संप्रसरे(रो) नानामन्तक्रमेणैवेति वद- द्विभूलकारेरेव सवितः । एतेन यः प्राचीनानां लोपासुद्धाविद्यापरा एवैते षड्थां इत्याय्रहेण तत्तसकरणे तस्या एव पुनः पुनरुहेखः स केवलं पक्चषपातमाचमृलक एवेति न विश्रमूमणीयः । मृठविरोधस्यापि तच्च तच प्रद्हतत्वाञ्च \॥ ७३.॥ ७४ ॥ इदानीं पररिवस्य विश्वामिन्नत्वं समथयते- तदा प्रकाङ्मानत्वं तमसां तेजसामपि अविनाभादरूपत्वं तस्माद्िश्वस्य सर्वतः \॥\ ५५॥ परकाक्षते महातचं दिष्यक्रीडारसोज्ज्दले । तमसा जडस्वमावानां घटादीनां तेजश जडथकाक्ानां वत्तिरूप- सानानां च प्रसाशाणरत्यु दय. दव ््शदन्दित्दश्णथ [नतरण्वेधामः भरी भास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः ! २५१ स च तदव, यदा बह्मणः प्रकाश इति शेषः । घटमहं जानामीति ज्ञाने हि घटो जीवास्रा च वृ्तिरूपन्ञाने विषयः । सा वृत्तिस्तु बह्मैकमास्या ब्रह्म तु स्वप्रकाश्मिति स्थितिः । तमेव मान्तमनुमाति स्वमिति श्ुतेः। अत एव जानामीति तमेव भान्तयनुभाव्येतत्समस्तं जगदित्याचा्यमम- वत्पादाः 1 तािकैस्त्वयं धट इत्येव घटज्ञानाकारः । मिरुक्तं॑तु ज्ञान- ज्ञानमनुव्यवसायात्मकं भिञ्नभेवेति स्वी क्रियते । ओपनिषदेस्तु अचु- बयवसायेऽपि व्यवस्षायविषयविषयकत्वस्याऽऽवशयकत्वे किमन्तर्गतानु- भवविरुद्धव्यवसायेनेति मन्वानैस्तङ्षीयमनुव्यवसायमेव व्यवसायस्था- नीयं स्वीक्रव्य ज्ञानमासनं तु बह्यणेवेति नायुव्यवसायान्तरापेक्षाऽन- वस्थाकटुषितेत्पास्थीयते । उक्तं च तम्बराजे-- यञ्ज्ञानमिदमो ज्ञानं सञ्ज्ानमहमस्तथा । दयोरपि च यज्ज्ञानं तजज्ञानं धिद्धि मे वपुः ॥ इति । एवं सति प्रतिज्ञानं बह्य प्रकाशत एव । ततश्च यदा यदा बह्मपका- शास्तदा तदेव विभ्वप्रकाङ इति नियमाद्रह्य विश्वाभिन्नमित्यर्थः ! नचैतावता बह्मविश्वज्ञानयोः कालिकव्या्िरेव सिध्येन्न विषययोर- मेद्‌ इति वाच्यम्‌ । बह्म घटाभिन्नं षटज्ञानषिषयत्वादित्यनुमानेन तस्यापि ष्षिद्धेरित्यन्यच्न विस्तरः \ अविनामावोऽप्थक्त्वमसेद्‌ं इति यावत्‌ । सवतो बह्यणा सह, सकश्योरमेदाच्छवेत इति वा ! शिवेन सह विश्वस्यामेदरूपं महातच्वं द्िष्यक्रीडारसोज्जवले साधकेऽपि परका- रात इत्यथः । दिव्या सर्वोत्तसा या कीडोपास्तिस्तस्या रसेनोज्ज्वले निमंटचित्त इति तद््थात्‌ । प्राश्चस्तु स्वयंप्रकाज्ञे फि प्रमाणान्तरगवेष- णनेत्वाह- प्रकारात इति 1 दिष्यक्ीडत्यादि देवी संबद्धिरित्याहुः॥ ७५ ॥ निरस्तसवं संकत्प दिकत्पस्थितिपूर्वकः ॥ ७६ ॥ रहस्याथों महाजुप्तः सद्यःप्रत्ययकारकः । महाक्ञानाणवे दृष्टः शडून तच न पावंति ॥ ५७॥ विद्यापीठनिवन्धेषु संस्थितो दिव्यसिद्धेदः संकटंपः कर्म॑ मानसम्‌ ! विपरीतनिश्चय इति यावत्‌ \ विकल्पः संदायोऽसद्विवयकः रान्डो बा तेषां स्थिति सवां निरस्य पश्चात्सद्यश्च- मत्कारमाधत्ते । एताहशोऽयं रहस्याथोंऽत एवाद्य यावहुप्तः । महाज्ञा- नाणवे तन्त्र, विद्यापीठेषु काक्षीकारमीरादषु, निवन्पेषु बह्यसुत्ादिय- २०२ वामकेश्वरतन्वान्त्गतनिव्याषोडशिकाणंवः- [ऽप विश्वाम्‌ः] न्थेषु च हष्टोऽस्त्यतः सकठायसंमतत्वादिह शङ्का न कार्वेत्वर्थः । प्राथ्वस्तु--महाज्ञानाणवः समाधिः । विद्यापीठानि बवाग्मवादिकृटानि तन्निवम्धा बिन्द्रर्धचन्दाद्युन्मनान्ताः । उन्मन्याः परतः समाधिव्‌- शायां मयेवायमर्थो हष्टोऽस्त्यतस्त्वया विश्वसनीय इत्यथ इत्याहुः ॥५६॥ ॥ ७७ ॥ कोलाचारपरर्दवि पादुकाभावनापरः ॥ ७८ ॥ योगिनीमेटनोदयुक्तेः प्राप्तदिष्या मिषेष्वतेः ॥ शङ्काकलङ्कनि्क्तीः सदायुदितमानसैः ॥ ५९ ॥ पारम्पर्येण विज्ञातरहस्याथ विशारदैः । लभ्यते नान्यथा देवि त्वां श्पे कुटसुन्द्रि ॥ ८० ॥ कोलाचाराः पाहुकाचाराश्चेति द्विविधा आचाराः कुलार्णवादिषु परसिद्धाः सौ माग्यरत्नाकरकरः संगृद्य छिखिताः । भमावनाश्चकरमन्व- पूजावासनाः । एतञ्चितयपरेः । योगिनीनां मेलनं, पोडक्षादिद्रा्चिशष- द्ष्वुन्ता सुवासिनी योगिनीत्युच्यते । तासां तिसभ्योऽन्युनानामेकस्य चोध्वान्नायवेत्तुरेकीकरणेन भीचक्रपूजनम्‌ । चक्रटक्षणस्य कुलार्णव तादुशस्येव कथनात्‌ । यथा--यवरैवाऽऽघ्नायतच्वन्ञः छुखाचार्यः ङठेश्वरि । को छिकाथिचतुःपश्च शक्तयश्च तथा पिये # पथग्वा पूजिता देवि भिशथुनाकारतोऽपि बा ! गन्धपुष्पाक्षतायेस्तु देवेशि समटंकुताः ॥ मक्ष्यभोज्यादिपिशितपदार्थः षडरसान्वितेः । प्रोढान्तोह्टाससहिता दिता निवसन्ति च ॥ तच्छरीचक्रमिति परोक्तं वृन्दं वाऽपि तदुच्यते । इति वहामोहासे । दीक्षाभिषेकः पूर्णाभिपेकश्चेति द्विविधौ दिव्या- मिषिकौ पातौ येः! अर्चनसाधनेषु हव्येषु प्जाखीयसंस्कारेणाधर्म- त्वशङ्ा, एतत्फठे जीवबह्यामेदे दैतराखीयसंस्कारेणासं मावितत्वक्ष- ` दैव कठंकस्तस्मािर्युंक्तैः । अपेतापोढमुक्तपतितापचस्तैरट्पशच इति समासः । नचपेत्युपसमातिरिक्तस्योपस्स्य योगे न समास हति वाच्यस्‌ ).अपेतापोढापञनस्तेति वारय तत्पाठेन तेष्वेव तद्तिरिक्तयोग समासामावकल्षनात्‌ । सूत्रे चाट्पश इत्युक्त्या शङ्काया अल्पत्वं समा- {जदविशरामः भी मास्कररायोन्नी तसेतुबन्धाख्यव्यास्यानसहितः । २७३ सबलाछम्यं तेनाल्पीयस्याऽपि शङ्कया विहीनैरित्य्थंः । सदा स्वकां मुदितं सांसारिकचिन्ताविनिुक्तं मानसं येषां तैः । नित्यानुसंधानपरे- रिति यावत्‌ । भनित्यसंतोषस्य मोक्षद्वारदौकारिकताया योगवासिषठे वर्णनात्‌ । परमशिदादिस्वगुरुपर्यन्तपारम्पर्येणेव विज्ञातो रहस्यार्थो येस्तेष्वपि विशारदैः प्रवीणैः 1 ईदशविरोषणविशिषैरव साधकेरय- भथ ठभ्यते । अन्यथाऽत्यस्यैकस्यापि विक्ञेषणस्यामाषे न छभ्यते । अस्मिन्नर्थे तवेव शपथ इत्यर्थः ॥ ७८ ॥ ५९ ॥ <° ॥ अच पारभ्पयेणेत्युक्तविरोषणस्यामावे न केवलं फलाभावः प्रत्युता- नथपरम्परेवेतिकथनेन तस्येतरविरेषणेभ्योऽत्यन्तमावश्वकतवं ध्वनयति पारम्पर्य विहीना ये ज्ञानमात्रेण गविताः। तेषां समयलोपेन विङुवेन्ति मरीचयः ॥ ८१ ॥ विङ्कर्बन्ति विकारमाचरन्ति रोगादिकं मयं परलोकनाश्ञं च कुर्वन्ती त्यथः ॥ <१ ॥ यस्तु दिव्यरसास्वादमोदमानविमरशषनः । देव तातिथिनक्षत्रे वारेऽपि च विवस्वतः ॥ ८२ ॥ मरीचीन्प्रीणयत्येव तः मधघूदिर्णिरादम । स्वंदा स विशेषेण ल मते पर्ण॑बोधनम्‌ 4 <३ ॥ दिव्यरसः शिवशक्तिसामरस्यं तदास्वादेन तदनुसंधानेन मोदमान विमर्चनं मनोवृत्तिंस्य स तथा । देवतातिथयश्चुर्दर्यादयः । नक्षन्न पुष्यनक्ष्रजन्मनक्ष्नादि । विवस्वतः सूयंस्य वारः 1 एतेषु दिवसेषु मरी- चीनणिमादिदेवताः प्रीणयत्येव नियमेन चक्रपूजां छ्ुरुत इत्यथः 1 इत उत्तरश्चरणो व्याकरुलाक्षरः । कारणानन्द्प्णं इति तदथः । तद्राचन- क्रमो यथा- . दैवतारथगोमूक इति यो वेत्ति न कमम्‌ । स व्याकुछाक्षरे मूको देवतारथगोऽपि सन्‌ \॥ इति । „ एवं विरोषतः सार्वेकाठिकानुसधानकशीकः पूर्णस्याखण्डस्य दोधनं मते ॥ ८२ ॥ <३ ॥ ` एवभाषस्तु देवेशि देशिकेन्द्रपसादतः । महाज्ञानमयो देवि सदयः संप्राप्यते नरैः ॥ < ॥ एवंप्रकारो महाज्ञानमयो भावशित्तवृत्तिपरवाहोऽपि भ्रीगुरुचरणप्र- सदिकटभ्यो न शाश्लज्ञानमाच्रेण ॥ ८४ ॥ क क क २७४ वामकेश्वरतन््ान्तमतनित्याषोडशिका्णवः-~[ <म ग विश्रामः] मन््रसंकेतमुपसहरति- एवमेतत्परं ज्ञानं विद्याणागमगोचरम्‌ । दैषि शुद्धं भिपेणेव व्याख्यातं दु्गंषट्विधम्‌ ॥ ८५ ॥ सद्यो यस्य प्रयोधन वीरचक्रेश्वरो भवेत्‌ । इति भीनित्याषोडशिकार्णवस्य सत्तमः पटलः । र्मा इुरवगाहाः षटूसंख्याका विधाः प्रकारा यर्रिमस्तत्‌ । वियायाः भीषिद्याया अर्णाः; पञ्चदश्ञाक्षराणि सप्तधिकदक्षराणि च त एवाऽ<ऽ गमा अपौरुषेयत्वे सति हितार्थबोधकत्वाद्रेदास्तद्वोचरस्तद्धिषयः त्रयी न भुतिगोचरेतिवव्पुलिङ्गामावः। हदशं गुह्यं गृहाथामिव स्थिते परमुत्कृष्टं ज्ञायतेऽनेनेति ज्ञानम्‌ । विषयस्य स्वानुभवं प्रति कारणत्वात्‌ । पियेणैव त्वत्कृतञ्युूषा दिजन्यपेम्णेव व्याख्यातम्‌ । यस्यार्थस्य प्रकृष्ट- बोधेन सद्य एव बीराणामुपासकानां चक्रस्य सप्रहस्येश्वरः ' जितय- मोक्ता वीरेशः ` इतिशिषद्ध्रप्रतिपादितटक्षणको मवतीति सर्द शिवम्‌ ॥ < ॥ इति श्रीभास्करोन्नीते नित्याषोडरिकाम्बुधेः । व्याख्याने सेतुबन्धास्ये विश्रामः सप्तमोऽभवत्‌ ॥ ७ न मी मी अथाष्टमो विध्नामः । एवं सार्धः पश्चाशीत्या श्टोकैर्मन्वरसंकेतमुपदिर्य कमप्राप्तं पजासं- केतम॒पदेष्टं शिष्यावधानाय प्रतिजानीते- श्रीभिरव उवाच- पूजासंकेतमधुना कथयामि तवानपे । यस्य प्रबोधमात्रेण जीवन्मुक्तः भ्रमोद्ते ॥ १ ५ सकेतक्ञानमा्रेण जीवन्मुक्तशरेत्तादूश दिभावनपूवेकं चक्रपजनेन तथा. त्वं केमुतिकन्यायेनेव सिध्यतीति भावः॥ १५ पजां विभजते तव नित्योदिता पूजा भिभिभेदेष्यवस्थिता । परा चाप्यपरा गोर तुतीया च परापरा ॥२॥ [सजगविशरामः भरी मास्कररायोन्नीतसेतुबन्धाख्यन्यास्यानसदहितः । २५५ पू्वचतुःशत्यां या नित्या प्रजा तव कथिता सा जिविधा नतु काम्या नेमित्तिरी वेत्यर्थः ॥ २१ ताः क्रमेण टक्षयति- प्रथमाऽद्रेतभाषस्था स्व॑प्रचरगोचरा । द्वितीऽया चक्रपूजा च सदा निष्पाद्यते मया ॥ २॥ एवं ज्ञानमये देवि तुतीया स्वपरथामयी । उत्तमा सा परा ज्ञेया विधानं शुणु साप्रतम्‌ ॥ ४॥ दवेतमानसामान्यामवि परा । अद्वैतमानसामान्याभावे. तपरा । द्रैत- विलयाभ्यासदश्ञायां परापरेति पजाच्यलक्षणानि । न विद्यते द्वैतं यस्मिन्नेतादुशो भावोऽन्तःकरणवृत्तिविशेषस्तच्च तिष्ठति विषयी मवति। प्रकषण चरन्ति विषयाभिमुखी भवन्तीति प्रवराणीद्दियाणि । तेषां गोचरो विषयः । सर्वेन्दियजन्येषु ज्ञानेषु ये बिषयास्तेषु सबिदानन्दा- शस्यानुगतस्य मानं नतनुगतयो्नामरूपयोः । तदिदमतंभरा तच भ्ज्ञे तियोगसूत्रपसिद्धं ज्ञानम्‌ । सा प्रथमा पूजा परानाश्नी । यत्र यर मनो याति बाह्ये बाऽऽभ्यन्तरे प्रिये । तजर तच्राक्षमाभण चेतन्यं व्यज्यते प्रभोः ॥ हत्यभियुक्तिषु प्रसिद्धा । या पूर्वतन्त्रे भूगहादिषिनद्रन्तपूजा विता या मया प्रत्यहं कियते सा द्वितीया । सेयं परपजाधिकारिणाऽपि कार्यतिद्योतनायेत्थमुक्तम्‌ । ज्ञानमये विदेकस्वभावे बह्मणि स्वस्या- 5ऽत्मनः प्रथाऽमेदेन प्रस्फुरणयुभयाभेदाभ्यास इति यावत्‌ । सा तुतीवा- प्रकाहेकधने धाचि विकल्पान्प्रसवादिकान्‌ । निक्षिषाम्यर्चनद्वारा वह्वाविव पृताहूतीः ॥ इत्यादिनाऽभियुक्तेरुक्ता। एतासु परैवोत्तमा ज्ञेया । परापरा तु मध्यमा। अपरा त्वधमेत्य्थादुक्तं मवति । एतासां विधानमितिकतैष्यतां च संप्रति कमेण श्ुण्वित्यथः ॥ ३ ॥ ४॥ तचे प्रथमोपाश्थतां परां एजामाह बिभिः- महापद्मवनान्तस्थे वाग्मवे भुरुपादुकाम्‌ । आप्यायितजगद्पां परमामृतवषिणीम्‌ ॥ ५ ॥ संचिन्त्य परमद्वेतमावनामदधूणितः दहरान्तरससपन्नाद्‌ालोकनतत्परः ॥ & ॥ २५७६ वामकेश्वरतन्त्रान्तर्गतनित्याषोडरिकार्णवः-[८नरविश्चामः] धिकल्परूपसंजत्पषियुखोऽन्तमुखः सद्‌ा \ चित्कलो्टासदलितर्खको चस्स्व तिसुन्द्रः ॥ ४७ ॥ ध्यापिकासमनयो्मध्यभागे सहस्रदटकमलमेव बहुदलावुतत्वान्म- हापद्मवनम्‌ 1 ` तदन्तस्थं तक्कर्णिकामध्यभागस्थं वाग्भवमेकारसखिकोण- मिति यावत्‌ । तत्र गुरुपादुकां गुरुपादुकामन्नप्रतिपाद्यां परशिवाभिन्नां स्वनाथासिकामङकुटाश्रतकुण्डलिनीम्‌ ! आप्यायितजगद्रूपां शिशिर निजरस्मिप्रसरेणाऽऽप्यायितचराचरां परमामतवर्षिणीं निरन्तरमिषिड- विद्रसासारवर्षिणीं संचिन्त्य स्वाभिन्नां विभाव्य ताहर्याः परमद्रैत- भावनाया परदेनाऽऽनन्देन घूर्णितः समो भूयात्‌ । सोऽयं गुरुप्रजोत्तर तससादस्वीकारख्पः ! तदुक्तमभियुक्तैः स्वप्रकाशशिवम्र्तिरेकिका तदिमक्तनुरेकिका तथोः । सामरस्यव पुरिष्यते पश पादुका परारोवात्मनो गुरोः ॥ स्वपरकाशवपुषा गुरुः शिषो यः प्रसीदति पदाथंमस्तष्ते । तत्सादमिह तत्वशोधनं प्राप्य मोदभरुपयाति भाङुकः । इति ॥ प्रसादं स्वीङ्रत्याऽऽन्तरं जपं कुर्यादित्याह-दृहरेति । दहरं हदया- काशे तस्यान्तरे मध्ये संसपतो नादस्य स्वेमन्त्रप्रक्रतिभूतस्यानाहतध्व- नेरालोकने श्रवणान्नुसंधाने तत्पर आसक्तः! अत एव विकठ्परूपो बहूुकोरिकः द्रैतकवलितो यः संजल्पो वाचिकमानसान्यतरोचारणरूपो जपस्तच विमुखस्तस्माद्रावृत्तः । सद्‌ाऽन्तभंखोऽबहिःप्सतमनस्कः । उक्तं च पश्चमे पटटे- संयतेन्दियस्चचार पोचरेन्नादमान्तरम्‌। 0 एष एव जपः प्रोक्तो नतु बाह्यजपो जपः ॥ इति । ` चिकलाया -अद्ययावत्संकुचितस्वेन माताया उद्छासेन स्व॑तः- प्रसृभरत्वरूपापरिच्छिन्नत्वविभावनेन दितः संकोचः परिच्छिद्य मां यस्य सः अत एवातिखन्द्रः परपूजाजन्यसुन्द्रीमावात्मकफलानु- भविता सन्नित्य्थः \ ५1६ ॥७7 [<अनविधामः भी मास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसदहितः ! २७७ नादेवो देवमर्चयेत्‌ । शिवो भूत्वा हिवं यजेदित्यादिवचनैः परस्याः यजाया अपरपूजापरापरपूजे प्रत्यङ्कत्वं मन्यमानः परपूजामनुपसंहर- न्नेवापरां पूजां परां च पजा तन्त्रेणाऽऽह- इन्दरियप्रीणनेद्रेव्येधिहितस्वात्मपूजनः शन्यासान्नितेतयेहेहे षोटान्यास्पुरःसरम्‌ \ ८ ॥ हद्दियाणां प्रीतिजिनकानि गन्धादीनि व्याणि तैरात्मखूपाया वेव तायाः पूजनं विदध्यात्‌ । तदुक्तमाम्नायरहस्ये- इन्द्ियद्वारसयाद्यैगन्धायेरात्मदेवता । स्वभावेन समाराध्या ज्ञातुः सोऽयं महामखः ॥ इति \ ईदशात्मपूजोत्तरं न्यास्नान्देवतासंघस्य स्वशरीरेऽवस्थापनरूपां श्वतु- श्वत्वारिरत्सस्याश्चिर्बतयेद्ारमेत । आत्मपूजान्यास्जालयोः पाठतः भ्राप्तस्य पौवांपयंस्य वक्ष्यमाणक तिपयपदार्थानां श्रौतकमानुतेधेनोत्तर- काटमाच्र एव पयवसानं न पुनरव्यवहितोत्तरत्वे । इदं च प्राचामनुरो- धेन व्याक्यातम्‌ । वस्तुतस्तु सर्वप्रचरगोचरेत्युपक्रमस्येवेन्दियपीणनेरि- त्युपसंहारपएवंकमपरपूजाङ्गत्वविधानं, तेनं गन्धादिभिः पूजनमिति परपूजारारीरमेव नतात्मपरूजा । तस्या न्याखजालोत्तरभाविपा्रासाद्‌- नोत्तरकालिकत्वात्‌ । ततश्च शिरस्थितगुरोर्दहरस्थनादकदियाः सवां. वसायिवित्कलारूपदेव्यात्मनश्चाद्वैतभानसमकालं सकलेन्दियैर्विषया- ल्भथानस्तजन्यानन्दधारामाचविषयकनिर्विकतल्पकन्ञानेकसारतयेतरनि- खिल विषयपरमोषेण कवित्काटमवस्थानं परा पूजेत्येतावदथंपरोऽयं अन्थ- संदमों योज्यः । तेनेहशपरप्रजनाव्यवधानेनैव न्यासाः कर्तव्या इतिं ध्येयम्‌ ॥ ८ ॥ ` षोटान्यासं लक्षयति- गणेशैः प्रथमो न्यासो द्वितीयस्तु यहेमतः नक्षतरेस्तु ततीयः स्याद्योगिनीभिश्चतुथकः ॥९॥ राशिभिः पञ्चमो ज्ञेयः षष्ठः पीटैर्मिगद्यते । षोढान्यासस्त्दयं परोक्तः सवे्ैवापराजितः ॥ १० ॥ गणेश (शाद्)नामचरित[न्यासावान्त]रापएर्बणि(ण)षट्‌कम्‌। तजन्यं परमापवेमर्‌ । तादृश्षपरमापूवेजनकत्वं शक्यतावच्छेदकीङ्रत्य प्रवृत्तः पोढान्यासस्तस्स्यन्यायेन कर्मनामयेयम्‌ \॥ ९॥ १०॥ % पर्तके तु न्याप्तमियेकवचनान्तः पाठः । २५७८ दापकेश्वरतन्त्रान्त्गतनित्याषोडरिकाणवः-[ <स ० विश्रामुः]| षोहान्यासस्य पहिमानमापिष्करोति- एवं यो न्यस्तगाच्स्तु स पएृज्यः सर्वयोगिभिः । नास्त्यस्य परज्यो लोकेषु पितुमातृभुखो जनः ॥ ११ ॥ ष एद पूज्यः सवेषां स स्वयं परमेश्वरः । पोहास्यास विहीनं यं प्रणमेदेष पार्वति ॥ १२॥ सोऽचिरान्शत्युभाप्रोति नरकं च प्रपद्यते । यं प्रणमेदित्यस्य येन प्रणमेदित्यर्थं इति सीभाग्यरल्नाकरे स्थितम्‌! युक्तं चैतत्‌ । खं वायुमध्चि सटिठं महीं च ज्योतींषि स्वानि दिशो दुमादीन्‌ । सरितगुर्दा अ हरेः दारीरं यात्तच भूतं पणमेदनन्यः ॥ इतिषिष्णु मागवतोक्तरीत्या देव्यनन्यस्य सर्वर देवीमावनाया आव- खयकत्वेन छवेस्यापि नमस्काय॑लात्र्‌ । प्रत्युतानमर्कार्यत्वावच्छेदि- कायाः स्वापेक्षयाऽपक्रृष्टताया भेदन्याप्यायाः पुनः पुनर्विमावनेना्रै- तोपास्तिकिरोधापत्तेः । षिजातीयप्रत्ययतिरस्काराभावात्‌ । नच स्वापे ्षयोत्कृष्टतापा नमस्कायंतावच्छेहिकाया अपि मेदबव्याप्यत्वेनः स दोषस्तुल्य एषेति वाच्यम्‌ । मिथस्तुल्यानामप्यन्योन्यगुरबो विषा इत्यादिवचन परस्परं विधानेनान्यापङ्क्टताया एव(वा)नमस्कायंताव- शछेदकत्वात्‌ १ नच स्वनमस्कारनिरासाय स्वभिन्नत्वस्यापि तच्र षि धणीयवेन तद्वो षतादवस्थ्यं शङ्क्यम्‌ । स्वस्मिन्नपि बह्मभावनया तस्मै मह्यं नमो नम इत्याद्यमियुक्तव चना स्वनमनस्येष्टत्व!त्‌। अनन्य इति पदेन भा गवतेऽप्यस्यार्थस्य ज्ञापितत्वात्‌ । तस्मादीहश्षोपसककतुंकस- कोधप्रणाममात्रेणापि दरेष्टुरनिष्टं भवति किमुत शापाभिचारादिनेत्यर्थः । तेन स्प्रन्यत्वस्म थनेऽस्य त्पर्यम्‌ । एवमेव शक्तिन्यासकतुंनमनीयाः स्फोटनावेदुकवाक्येऽष्युन्नेयम्‌ । छुमममन्यत्‌ ॥ ११ ॥ १२॥ षोठान्यासप्रकारं च कथयामि तवानपे \॥ १३॥ विभ्ेशो षिश्नराजश्च विनायकशिवोत्तमौ । पिधक्रदिप्रहर्ता च विघ्रराड्गणनायकः ।॥ १४ ॥ शएकदन्तो दिदन्तश्च गजवक्छो निरखनः कपदृगृहीषेमुखः रद्ककणों वृषध्वजः ॥ १५ ` गणनाथो गजेन्द्रश्च शुर्पकर्णखिष्टोचनः 1 लम्बोदरो महानादश्चुभर्तिः सदाशिवः ।॥ १६ ॥ [<अ विधामः धरी भास्कररायोन्नीतसेतुबन्धाख्यष्याख्यानसदहितः । २७९ आमोदो दुर्मदश्ेव सुखश्च प्रमोदनः । एकपादं द्विजिहश्च चरो वीरश्च षण्ञ्ुखः ।॥ १५७ ॥ वरदो वामदेवश्च वक्रतुण्डो द्ेतुण्डकः । सेनानीय्ांमणीभत्तो दिमत्तो मत्तवाहुनः ॥ १८ ॥ जटी युण्डीं तथा खड्गी वरेण्यो वृषकेतनः 1 मक्ष्यपियो गणेशश्च मेघनादा गणेश्वरः ॥ १९ ॥ अच विप्रेशादीन्येकपश्ारशन्नामानि। एतेषु तन्वमेदेन कचित्कविन्ना- मभेदा नमेकदेशशमेदाश्च दुश्यन्ते । यथा भिलोचनस्थानेऽयिनेज इति, दीर्धमुखस्थाने दीघेवक् इति, कपदंभत्स्थाने कपर्दवानित्यादि ॥ १३५ ॥ १४ ॥ १५ ॥ १६ ॥ १७॥ १८ ॥ १९ ॥ एतेषां धयानमाह- तरुणारणसंकाशान्गजषक्नांश्िलोचनान्‌ । पाशाङ्कशवराभीतिकराञ्शाक्तेसमन्वितान्‌ ॥ २० ॥ (क कोप एतास्तु विन्यसेदेवि मातुकास्थानवसिये । तरुणारुणो मध्याहादित्यः । वामोध्वकरमारभ्य वामाधःकरपयंन्त- मायुधानि । शक्तेसमन्वितान्‌ । पृष्यादिभिः अ्यारिभिवां तन््रभेदेन षडविधटक्षणतयोक्ताभिः शक्तिभिः सहितान्‌ । तत्साहित्य च न ध्यान. मात्रेण, अपि तु तन्ना्नां मन्ेऽपि योगः । तज केविष्टिघरेश्वराय भिये नम इत्यादिव्यस्तपयोगं लिखन्ति । परे तु विधेश्वरशभ्रीभ्यां नम इति द्रद्रसमासमाहूः \ नव्यास्तु-भवानीरकराभ्यां टक्ष्मीनारायणाभ्यामि- वयेवं राक्तिनान्नः प्राथम्येनेव बहुशः प्रयोगदर्शानाच्छी विपरेश्वराभ्यामि- व्येव प्रयोगो युक्त इत्याहुः । इदं त्वच वक्तव्यम्‌ , अस्तु शक्तिनान्नः प्राथम्यम्‌ । विश्रेश्वरः भिया युक्तो बिघ्वराजस्तथा हियेत्यादिज्ञानार्ण- ववाक्ये गणेशतच्छक्त्योः पाठक्रमस्याकिवक्षितत्वात्‌ । शान्त्या युक्तः हिवोत्तम इत्यस्य विपरीतक्रमस्यापि दशनात्‌ । परं त॒ सहयुकतेऽपरधान इतिसूत्रानुसारेण शक्तिवाचकपदोत्तरतरतीयाभिस्तासामपराधान्यावग- माच्छान्त्या युक्त इत्यादावपि विशेषणविशेष्यभावेन गणेरास्यैव प्राधा- ल्यावगमादणेशैः प्रथमो न्यास इति प्रक्रुततन्तरेऽपि गणेक्ञानामेव तूती यया निरपेक्षकरणतवोक्तेरुमयोः समप्राधान्य च विध्रश्वरादिपदोत्तर- मिव अ्यादिपदोत्तरमपि प्रथमाविभक्तेरेव युक्ततया तुतीयाविमक्तीनां युक्तसदहितादिपदानां चाविवक्षिताथकत्वकल्पनापत्या द्वयोः समप्राधा- २८० वामकेश्वरतन्त्रान्तर्मतनित्याबोडरिकार्णवः-[<अ रविश्राणः न्यावेदकद्रद्रसमारो मानामाघपराहतः 1 युग्मस्य तन्धेण न्यासविधामे तु परस्परसाहित्यबोधकद्रदो योग्यः स्यात्‌ ! युग्मस्यापि क्रमेण न्यासे तु परस्परसादिव्यविरोषणेन भिन्न एव प्रयोगः । अत एव रुद्रयामले महागणपतित्षणप्रकरणे- सिदध्यामोदादिधुग्मानि तपेयेत्कामतस्ततः। इति विधाय भमन्नोद्धारः सहितपद्युक्त एवं कृतः- प्रणवं परवमय ततो लक्ष्मीं समचरत्‌ । ततो गणेशाबीजं च सिद्ध्या च सहितं ततः ५ आमोदं तप॑यामीति चतुर्वारं तथेव तु । आमोदसहितां सिद्धि तपयामि कमाचतुः ॥ इत्यादि । ` प्रकृते तु युग्पस्य तन्वेण क्रमेण वा देवतात्वाभावाच्छ्रीसदहित- स्येव गणेशस्य देवतात्वाच्छीसहितविप्रेशाय नम इत्यादिरेव प्रयोगो युक्त इति ध्येयम्‌ । मातुक्षास्थानवत्‌ , यथार्सस्यमेकेकमातुकाक्षरवत्त- त्स्थानवच्चेति न्यासक्रियाविशेषणम्‌ । तेन मतुबयं न वतिः! तत- श-अं भरीयुक्ताय षिघ्रेशाय नम इत्युक्त्वा शिरसि न्यसेदित्यादिः प्रयोग उदयः ॥ २० ॥ | अहाणां न्यासमाह- स्वरस्तु सहिते सुरथ हदयाधः प्रविन्यसेत्‌ ॥ २१ ॥ िन्दुस्थाने सुधायतिं यादिवर्णं चतुय; । भ्रपुचं लोचनद्व्रे कवगां धिपति प्रिये ॥ २२ ॥ हद्योपरि विन्यसेचवर्गाधिपतिं बुधम्‌ । बृहस्पतिं कण्ठदेशे ठवर्गाधिपतिं प्रिये ॥ २३ हदये षिन्यसेच्छुकं तवर्गाधिपति पुनः नाभो शनैश्चरं चेव पवर्गे सरेश्वारे ॥ २४ ॥ वक्षे शादिचतुर्वर्भेः सहितं राहुमेव च । क्षकारसहितं केतुं पायो देवेशि विन्यसेत्‌ ॥ २५ ॥ स्वररकाराधेः पोडदाभिः । हदयाधों हजठरसंधौ । हदय एषेति तन्न्रान्तरे ! दिन्दुस्थाने ! ज्ञानार्णवबानुगुण्याय भ्रूमध्य इति तदर्थः 1 ठलाटमभ्य इति केचित्‌ । तन्न । ताऽऽधारं च हद्विनदुस्थानं च परिकीतितम्‌ । (८अरवितरामभी भास्कररायोन्नीतसेतुबन्धाख्यव्याश्यानसहितः ! २८१ इ तिस्वच्छन्द्तच््रोक्तवचने बिन्दुस्थानपद्स्य भ्रमध्यपरत्वेन तैरेवं उ्याख्यातत्वात्‌ । सुधासू्ते चन्द्रम्‌ । यादिवणंचतुष्टयैः, परटवैः सदहि- तम्‌ । संख्याया अवयवे तयप्‌ । अवयवाभिप्रायेणैव बहुवचनम्‌ । भरूयुञं मङ्टम्‌ । कव गाधिपतिमिति तु कवर्गसाहिव्यध्वननाय । एवं. मये । हृद्योपरि कण्ठकरूपाधः । हृदयाधो बुध इति तु तन्त्रान्तरे । शादिचतुरषर्णः शषसहैः । क्षकारसहितमिति, पायौ शुदे । तन््ान्तरे तु ठ कारक्चषकाराभ्यां योग उक्तः! यरि पुनस्तन्नान्तरानुगुण्थाय प्रकृतत- ल्वस्थः क्चकारो ठऊकारस्याप्युपलक्षणपरद्देन व्यारुयाथते तदा नक्ष्न- स्यासे क्षक्रारेण ततो शिन्दुविसगभ्यां च रेवती तिज्ञानाणैदवचनेऽपि तुल्यन्यायेन तन्वान्तसनुगुण्याय क्षकारस्व ऊकारोपलक्षणपरत्वावंशय- कतया छंष्षं अं अः रेवत्यै नम हति पद्धविक्षाराणां छेखो नि्भुट इति सुन्द्रीमहोदयोक्तिरनादतंबणा । अचर, अं आं० सूर्याय नमः, हृद्‌- याध इत्यादिरीत्या प्रयोगदिधिरूहनीयः ॥ २१॥ २२॥ २६॥ २४५ २५५ ज्ञानार्णव सूयादीनां रूपाणि ध्येयवेनोक्तानि । त्र सूर्थमङ्गलौ रक्तौ । चन्द्रश्चुको श्वेतो । बुधः श्यामः । गुरः पीतः । शनिः कृष्णः । राष्ुकेतू धृभ्रवर्णाविति । एवं बामोरुन्यस्तवामकरा वरप्रदक्षिणकरा हति च । तश्रान्तरे तु रेणुकाऽग्रता धारी शङ्किनी शंकरो ज्ञाना शाक्तिः कृष्णा धूम्रा चेति शक्तिभिर्वराभयकराभिः साहित्यमुक्तम्‌ । ज्ञानाणेवेऽपि कविदंदर्यते । तथथा!- रक्तं श्वेतं तथा रक्तं इ्यामं पीतं च पाण्डुरम्‌ । क्ष्णं धूम्रं धृश्रधूभ्रं भावयेद्रविपवकान्‌ ॥ २६॥ कामरूपधरान्देषि दिव्याम्बरविमृषणान्‌ । वामोरन्यस्तहस्तां श्च दक्षहस्तवरप्रदात्‌ ॥ २५ ॥ धूम्रधत्रमतिरायेन ध्रम्रमित्य्थः । स्पष्टमन्यत्‌ ॥ २६ ॥ २७ ॥ रक्चषचस्यासमाह- ललाटे दक्षनेे च षामे कणंद्रये पुनः । पुटयोर्नासिकायाश्च कण्ठे स्कन्धद्रये पुनः ॥ २८ ॥ पश्चाच्छरपरयुगमे च भणिवन्धद्रये तथा 1 हस्तयोनाभिदेशे च कटिवन्पे ततः परम्‌ ॥ २९ ॥ उरुयुमे तथा जाल्वोजङवयोश्च पद्ये ! २८२ ` वाभकेश्वरतन्त्रान्तर्मतनित्याषोडरिकाणवः-[८ज °विश्रामः| नेयो रित्यदुक्ष्वा दक्षनेे चाम इति दिभञ्योक्तिः क्मनियमाथां तेन कणंद्रयादिपदद्वयान्तेषु प्रथसं दक्षः पश्चाद्रास इति ज्ञेयम्‌ । पश्चा- दिति पष्ठ इत्यथः । करिबन्ध इति यथेकस्य हस्तस्येक एव माणेबन्धो न तस्य दक्चषवाममेहेन दैविध्यं तथा कटिवन्धोऽप्येकं एवेत्यारायेनेक- वचनम्‌ । प्राश्चस्त्वेकत्वपमषिवश्षितं कटिवन्धट्य इव्येवाथंः । अन्यथा सपर्विरातिसंख्यालुपपत्तिरिव्यर्थः । तचिन्त्यस्‌ । पत्युत कटिद्रैविष्येऽ्टा- विशतिरसख्यापत्तेः । जक पश्चास्कूपरयुग्म इत्यञ्च कूपरपश्राद्धागयोरि- त्यथस्य तद्भिप्रेतत्वस्वीकिण न संख्यादिरोध इति वाच्यम्‌ । हंस्तम- ध्यस्थपुरोभ।(गः संथिपदवाच्यः । पश्चादद्धाग एव हि सूपंरपद्वाच्य इति प्रसिद्ध्या पश्वारखदुस्य व्यावत्याभावात्‌ अत एव बहिमि।तुकान्यासे दोःसंधिष्वित्येद व्यवहारः । वक्ष्यमाणषोडशार्चक्षन्यासे च कूर्परमि- ` व्येव व्यवहारो न तच्च विसेषमान्तरापेक्ष्म । तन्त्रान्तरादियेधायेहश्येव लि = क द्विष्टा व्याख्वाऽऽभरयणीयेति चेत्‌ । अस्तु #॥ २८ ॥ २९ ॥ अथाच्राक्चराणां विभज्य योजनामाह- युग्धमेक चथं वेदा एकमेकं ह्य ततः ॥ ३० ॥ एकं युग्मं युर्मभेकं युग्मं युर युभं क्रमात्‌ । एकं युग्मं अथं वेकं अयमेकैकमेककम्‌ ॥ ३१ ॥ यसुष्ममेद युगं जीणि युग्यं बिन्दुदिखभयुङ्‌ \. सक्षणा कमाहणनिणंयः कथितः प्रिये ॥ ३२ ॥ मातुकाकमात्स्वरान्ते विधमामादपि विन्डुजिस््यै तद उन्मूल्य क्षकारःन्ते संयोज्य वेशं प्रथि युण्छषर्‌ अं ओं, इत्यभ्थविन्या आद एठनीयं तत एकम्‌ इ अरण्याः, श्यम्‌ ईं ऊ इततिकाणः इत्यादि योजनीयम्‌ । युग्मविन्डुविशर्भर्ढक्षं अं अः, इति चदधिंक्ता रेवती- त्यथः । एकादक्षस्वेकेक्षाश्चरस्य यगः । इशद्च हयोष्योरक्चस्योः । चतुषु चयाणां अयापामक्चषराणां, नस्षत्रद्रुये चतुश्चतुणमिति विवेकः । इानाणवे तु भरणाक्ाचेकयोद्र हे अक्षरे क्त इति अशेषः । रेवत्यां क्चकाराक्ति ठकारोपलक्चषणभिति तक्तमेव । इई च शा श्टोकष्नयं कचिस्पुस्तक्ेषु न हश्यते ।॥। ३० ।1 ३१ ॥ ३२ ॥ अथ गक्षत्राणा 'ध्यानमाह- ज्वलक्ालनटप्रस्या वरदामयपाणयः । नतिपाण्यीऽभ्विनीपएूर्वाः सर्वाभरणभूषिताः ॥ ३३ ॥ [.-अणविघ्रामः री मास्कररायोन्नीतसेतुबन्धास्यभ्याख्यानसदहितः । २८३ ` एतास्तु विन्यसेष्ेवि स्थानेष्वेषु सुराचिते , वरामयनतिषाण्य इत्यनेन चतुभुजतोक्ता । कृदिकारादक्तिन `इति ङीष्‌ । अं आं अश्िन्ये नस इत्यादिः पयोगः ॥ ३३ ॥ अस्‌ वागनान्यवास्स्यपह- शिश्चद्धौ हृदये नाथो स्वाधेष्ठाने च मूठके । ३४ ॥ आज्ञायां धातुनाथाश्च स्यस्तघ्या डादिदैवताः अगतादियुताः सभ्यग्ध्यातव्याश्च सुरेश्वरि ॥ ३५ ॥ विशुद्धौ कण्ठे) बलं च कंच तयोः समाहासे मूटकम्‌ । प्राण्यङ्- त्वादेकवद्धावः । बूलाधारे बह्यरन्धे चेत्य्थः । आन्तायां भ्रूमध्ये धातूनां कगखङमांसमेदो स्थिमजश्युक्राणां नाथाः स्वामिन्यः। डादि- -देवता डाकिनीराकिणीठाकिनीकाकिनीसाकिनीहाकिनीयाक्षिन्यः स । अमृतादीत्वादिषपदेनाऽऽकर्षिण्यादिपरिप्रहः । ताभियुंता न्यस्तव्याः 1. प्रधानदेवतां डाकिन्यादिकां मध्येक्णिक विन्यस्य तहटेष्वमृतादीन्यै- सदित्यर्थः \ ध्यातव्याः । तन्त्रन्तरोक्तरीस्येति शेषः । यद्यपि प्रकरत- तन्ते रद्रयामलतन्त्े तु कर्मं प्रोक्तमिति पूवं कथनादस्मिन्नथऽपि तच त्येव रीतिरडुखर्त युक्ता तथाऽपि काम्यचक्रार्चनकाम्यहोमादिषु बहुषु ज्ञानाणेवसंवादस्येव दशौनान्महानज्ञानार्णवे दष्टः शङ्का तच न पाव तीत्यादौ तत्संमतेरपि निर्दैशात्तदुक्तरीच्येव योभिनी्धन्यस्य तचानुक्ता अप्यग्रताद्का विशिष्येह कथितत्वाद्धिन्थसेदिति मावः! तच डाकि- नीमन्बोद्धारो यथा ज्ञानाण्वे- डांडींबीजद्रयं चोस्त्वा उमला वरयाः पिये । वामकर्णेन्दुनादाढया डाकिन्यै नम इत्यपि ॥ ग्हीं भ्रीं स्वरान्ते वक्तव्यं मान्ते रक्षपदद्रयमर्‌ । .. त्वगालमने कण्ठदेशे विशुद्धौ विन्यरेस्मिये ॥ इति । अस्यार्थः--उमलवरया इति कटम्‌ । बामकणः षष्ठः स्वरः । इन्दु- रनुस्वारः । स्वरान्ते षोडश स्वरानुचार्य मा, इत्यस्मच्छब्दद्वितीयेकवच- नम्‌ । तदन्ते रक्षेतिपदं द्विरुडरेत्‌ । त्वगात्मने, इतिषतुभाषलान्नम इतिपदं सवेन्याशसाधारणमाक्षिप्यते । तथा च डांडांडमटलवरयु डाकषिन्ये नमोष्डीश्ींअंओंमां रक्ष रक्ष वमात्मने नम इति मन्बः सिध्यति । अनेन मन्ेण -कण्ठस्थषोडकशदलकणणिकायां उकम २८४ वामकेश्व॑रतच्ान्त्मेतनित्याषोडरिकाणंवः-[ <अ विश्रामः] विन्यस्य तद्टेष्वन्तर्मातृकान्यासवदश्रतादिषोडशपैवता एकेकस्वरयुता न्यसेत्‌ । तस्या ध्यानं यथा सहसनामञ- विशुद्धि चक्रमिलया रक्तवणां चिलोचना । खटरवाङ्गादिप्रहरणा वदनैकसमन्विता । एायसान्चपरिया त्वक्स्था पश्चुटोकभयकरी ॥ अमृतादिमिहारक्तिसेवृता डाक्षिनीश्वरी । अमृता, आकर्षिणी, इन्द्राणी, ईरानी, उमा, ऊध्वकेली, कद्धिवा, ऋकारा, लकारा, टकारा, एकपदा, टेश्वर्यास्िका, ओंकारी, ओषधी, अम्बिका, अक्षरा । एता अगरुतायाः । केचित्तु स्वरान्तं यथापूर्वं पठित्वा त्वगात्मा मां रक्ष रश्च नम इति मन्वं पठन्तस्तत्र पमाणं स्वगुरुसं- केत एवेत्याहुः । अत्रैव मन्ध आदिमडकारत्रये डाकिनीडकारे चेति रेफचतुष्टयं स्वरस्थाने ककाराह्ठिकारान्ता वर्णाः, व्वकूपदस्थानेऽसू- क्प चेद्गाकिणीमन्तः । ठकार चतुष्टयं डादिप्तान्ता मांसपद्‌ं वेष्टा िन्याः। क चतुष्कं षादिलान्ता मेव्‌ःपदं चेत्काङिन्याः । सचतुष्कं वक्ञषसा अस्थि- धद चेत्साकिन्याः । पता अनाहतमणिपुरस्वाधिष्ठानश्लाधारेषु न्यस्तव्याः । चतुष्टयं हक्षौ मजपर्द्‌ चेद्धाङिन्याः । इयं च भूमध्ये । यकारवतुष्कं पश्चाशद्रर्णाः शुक्रपदं चेद्याकिन्याः । एषा बह्मरन्धे न्यस्तव्या । आसां घातुनाथानां तज तैवावस्थानात्‌ । अत एव मूले मूलक इवि कमो न विवक्षितः । कालराञ्यादिदेवताः स्वच्छन्दारिः- तन्त्रोक्ताः प्राचां रीकातो याह्याः । राक्िण्यादीनां ध्यानानि सहस्ना- मसु विद्यमानानि तद्धाष्येऽस्माभि्विव्तानि । यत्तु नन्या. मज्देवता हाकिनी बह्यरन्थे न्यस्तव्या न भ्रूमध्ये । शुक्रदेवताया याकिन्या न्यासे प्रमाणमेव नास्ति । अत एव समगाचांरत्नादिषु तदनुक्तिरित्याहुः । तचिन्त्यम्‌ । प्रकरृततन्न आज्ञायामितिपद्स्य नि्बिषयत्वापत्तेः । यच्च ज्ञानाणवे वचनम्‌- हश्चवर्णस्थितां तद्द्धासिनीं विन्यसेकमात्‌ 1 ब्रह्यरन्थे महेशानि न्यासोऽयं योगिनीयुतः ॥ इति, तच्र हाकिनीमन्यकल्पनाया इव स्थानकल्पनाया अपिं तद्र दितिपदेनेव लाभात्‌ । यथा डाक्िन्यादिपञ्चकस्य स्वस्वमन्ञवटकाक्ष- राधारचक्रेषु न्यासस्तद्वदेव हाकिनीमन्वधटकहकारक्चकाराधारद्विदल- चक्रे न्यास इति तद्थात्‌ \ तन्त्रान्तरे स्मृतस्याऽऽ्ञायाभिवयेतत्वद्स्या- [.अन्विघ्राममश्रीमास्कररायोन्नीतसेतुबन्धास्यध्यास्यानसहितः । २८५ नुरोधेन तथैव कट्पनाया युक्तत्वात्‌ 1 नच व्रह्मरन्धपद्स्यैव तम्बान्त- रवक्ञादाज्ञाचक्रपरत्वेन व्याख्याऽस्त्विति वाच्यम्‌ । सामान्यस्यव ववेशे- बेणोपसंहाराद्धिशोषस्य विरशेषान्तरपरत्वे विनिगमनाविरहेण वैपरा- त्यस्याप्यापत्तेः । ततश्च अह्यरन्ध इतिपदस्यानन्वयापस्या तदाकाङ्खया तद्व्कमादिन्यसेदितिषपदच्रयामुवृत्या याकिनी पूर्वाक्तवणानां सम- स्तानां क्रमेण युक्तां तद्वदेव सन्बसहितां बह्यरन्धे विन्यसेदित्यथो वर्ण- नीयः । अच च स्वतो विशद्धिर्क्रनिलयेत्यादीनि याकेन्यम्बास्वरू- पिणीत्यन्तानि टलितानामान्येव तात्पर्ग्राहफाणि । नन्वेतेषु नामस सप्तानां योगिनीनां साक्षरस्थानावरणानां कथनमातरेण न्यास विधेरभा- वात्कथं तदनुरोधेन न्यासविधेरम्यथानयनमिति चेत्‌ । तुल्योऽय पयनु- योगस्तवापि । वक्ष्यमाणेकपञ्चाङात्पीठन्यारे प्राणेश्वरी प्राणदाच्री पश्चा- शत्पीटरूपिणीति ठलितानामसु पठबलादेकस्य पीठस्य लोपेतत्वात्‌ । हिरो वा एतद्यज्ञस्य यदाश्रेयो हवयथुर्पाश्चियाजः पादावग्नीषोमीय इत्य{ च] विधिवाक्यस्य प्रधानन्नयपाठमातरेणोपांश्ायाजस्य प्राधान्यनिणेयदशोनेन स्वस्वाधिषटितचक्रन्यसनीयडाक्केन्यादिप्रायपाठद्छादेवं हाकिन्या श्रू मध्य न्यासो याकिन्या बह्यरन्ध इवि निणतुं युक्ताञ्च । यत्प्राये परितं यच्च तत्ताह गवगध्यते ॥ इति न्यायात्‌ । अत एव प्रछततन्त्रे मूठक इत्यञ्च ककारो बह्मरन्धपरत्वेन व्याख्येयो न प्राचीमैरिव स्वाथंकप्रत्ययामिधायेण । नचेयं व्याख्या द्विषटेति मन्त- व्यम्‌ । उत्तरत्र राशिन्पासे बाहूमृलक इतिपदं ईइदृर्या एव व्याख्यायाः सर्बसंमतत्वेन क्टप्ततया नाथ(बाध)काभावात्‌ \ महापोढान्यासान्तगेत- भवनन्यासे डाकिन्यादीनां सप्तानां न्यासस्य स्टप्ततया प्रकृते डादिदे- वता इत्यादिपदेन सर्वासां तासरापुपस्थित्यनुसारेणाऽऽपततः शस्य सोढव्यत्वाच् \ नचैवं सति कोटलिकार्थप्रकरणे त्वगादिषातुनाथाभिडा- किन्यादिभिरप्यसादित्यत्रापि सप्तानामेव श्हणापत्तिरिति वाच्यम्‌ 1 शक्तेः षडभिस्थाक्षरेरित्यादिज्ञापकेनं तत्र तथात्वेऽपि भरकरेते तन्ना. न्तरोक्तसप्तयोगिनीन्यासातरोधेनैवमेव व्याख्यातुं युक्तत्वात्‌ । एतेन बहनां पदद्धतिकाराणामेककाक्यता संपद्यत इति तद्ठिरोधाल्युमगाच- रत्मोक्तिरेव माऽऽदर्तव्येति दिक्‌ ॥ ३४ ॥ ३५ ॥ अथ राशिन्यासमाह- पादे लिङ्च क्षो च हदये बाहूमूठके । दक्षिणः पारमारभ्य वासपाद्‌ावसानकम्‌ \॥ ३६ ॥ २८६ वामेश्वरतन््रान्तगैतनित्याषोडशिकार्णवः-[८जनविश्रामः] मेषादिराश्चयो वर्णैन्यंस्तव्याः सह पार्वति । वाहुमूलं कं च तयोः समाहारस्तस्मिन्कक्षे मूध चेत्यथः । इमान्येव पादादिमू्धान्तानि षदटरस्थानामि वैपरी्येनापि योज्यानीत्याह~-दक्षिण- मिति । मेषादीत्याक्षिपषहेन वृषषभादिपरियहः । वणरिति रूपविशेषेरुप- ठक्षिता इत्यर्थः । रकन्छेतहरित्पाण्डुविवकृष्णपिशङ्खपिङ्गलबभुकिर्मी- रकरष्णधूभ्रानिभान्कमेण ध्यात्वेति यावत्‌ । अक्षरैः सहेता इत्यथ इति केचित्‌ ॥ ३६ ॥ अथ तच योजनीयानि अापुकाशसभि इन सऽव्- चतुष्कं विदथं श्रीर्मे हवित तेयं द्दड्‌ ४३० ॥ पश्चकं पञ्वङः पश्य द्वश पशय तदः । चत्वारि मेसन स्थुः कस्याया एशि शायः ॥ ३८ ॥ क्कसिहयोद्रं द्र अक्षरे । षषसपिशुनयोख्धपपि शीण्यक्षराणि । मेषे चत्वारि । अन्येषु सतघु तु राशि पञ्च षश्च \ तेष्वेव कन्यायां तु द्रय- मधिकं बिन्दुविसर्भौ श्षादयश्चेव्य्थः । भसः क्षकारः । क्षकासधिकारे वर्णान्तो मेरुरेव देति कोशात्‌ । स्ाना्णवे तु वृषभे द्रे अक्षरे मिथुने चतयारि कन्यायां छकारो नास्तीति विशेषः । अंआंह हई मेषाय नम इत्यादिः पयोगः । अयं सार्धश्टोको नक्षत्रीयं साधश्टोकद्रयं च शाखरा- रम्भन्टोकष्याख्यावसर एव ष्याख्यातमस्माभिः ॥ ३७ ॥ ३८ ॥ अथा्टमिः श्टोकेः पीठन्यासमाह- पीठास्तु विन्यसेदेवि मात्रकास्थानके पिये । तेषां नामानि कथ्यन्ते शणुष्वावहिता प्रिये ॥ ३९ ॥ कामख्पं वाराणसी नेपालं पीण्ड्वधनः पुरस्थिरं कान्यङुष्नं पुणशेलं तथाऽंदम्‌ ॥ ४० ॥ आन्रातकेभ्वरेकाभ्रं चिस्रोतः कामकोटकम्‌ । कैलासं मगुनमरं केदारं चन्दरपुष्करम्‌ ॥ ४१ ॥ भ्रीपीठमोंकप्पीठं जालन्धं माटवं तथा । कुन्तकं देको गोकर्णं मारुतेश्वरम्‌ ॥ ४२॥ अहृहास च विरजं राजगेहे महापथम्‌ । कोलापुरमेलापुर काटेङ्ञश्च जयन्तिका ॥ ४३॥ उज्नयिन्यपि चिच्ा च क्षीरकं हस्तिनापुरम्‌ । उड़ीशश्च प्रयागाख्यः षष्ठी मायापुरी तथा ॥ ४४ ५ [लअग्वित्रामीभीभास्कररायोन्नीतसेतुरन्धास्यष्याख्यानसहितः । २८७ जलेशो मलयः रोटी मेरूगिरिवरस्तथा । महेन्द्रो वामनश्चैव हिरण्यपुरमेव च ॥ ४५ ॥ महालक्ष्मी पुरोञ्यानं छायाछमतः परम्‌ । एते पीठाः सथुदिष्ा मातरकाषूपकाः स्थिताः ॥ ४६ ॥ मातकास्थानक इत्युपक्रषेण सात्कारूपका इव्युपसंहारेण च पीटा- नाभिकपश्चाशव्सख्यता दशिता । बहिमोतकान्यास्स्थानानां तावत्संस्य- त्वात । अत एव स्पष्टतरयुक्तं बह्माण्डपुराणे-ततः पश्चाश्देकं च पीठानां विन्यसेत्कमादित्यारभ्य लिपिष्षमखमायुक्छाद्ि स्थानेषु विन्यसेदित्य- न्तम्‌ । तकारशेत्थम्‌--अश्नातकेश्वरेकाग्रमित्यत्न समाहाणरद्रस्वीका- रात्पीटष्यम्‌ । एवं महाटक्ष्मीपुरेख्यानभित्यच्ापि । मलयः हौलो मेर- शिरिवर इत्यत्र रीलमिरेवरस्षष्डौ नं मंलयमेरुकिदोषणम्‌ । अपि तु पार्थक्येन पीठद्टयप्रतिपाङकौ । ष्च मिरुपपदृशैलनामकः पीठो दक्षिणापथे शीशे इति प्रकिद्ः । भिरिवरनाभकस्तु प्रतीच्यां सौराष्टदेरो गिर्निथ इति प्रसिद्धः । यन्तु ज्ञाना्णेवे पञश्वा्ञत्पी ठसंचयानिव्युरकमे पथ्चाक्ञत्पीठदिनल्यासं मातृकायाः स्थले न्यसेदि. त्युपसंहारे च वचनं त्र पश्वाशच्छब्वोऽष्येकूपएश्चाङ्ञत्परः । सापी द्य॒संवन्येन टक्ष्णारंमवात \ रषहिगत्रकान्याश्ष्वानण्छोके पञ्चाशष्रण- रूपाट्तारितिज्ञाम्म जीये पश्चि शङ्िपिभपिनिमकयुलदोरित्याहो पश्चा- रा्णमेदैधि हित रभम्दसवष् च तथा लक्षणाया दृष्टवात्‌ । अत एव्‌ नेत्वा पवपएर्वरणडत्य्ड्छभः कमादितिशारदाति लकसप्रथशण्टोडध पश्वाक्लत्शष्येशपञ्छाक्षस्प्यं संख्याया नेकस्या- दिति रीका ते व्या्वक्षते । ततश्च सडयश्च महापीठः भरीशेलो मेरुकों गिष्तिरितिह्ानामवव दनेऽपि मेरूपवत इत्यनु क्तिस्वारस्वादिरिपद्‌- स्येव प्रयोगादुगुण्याय कप्रत्ययप्रयोगाख गिरिरिति भिन्नमेव व्याख्ये यम्‌! सुभगा्चरत्नादिष्द्धतिषु तथेब । कंदेरभिरिपीटायेति प्रयोगं वदन्तो न्याः साष्टे परषृत्ता वा भ्रान्ता वेरितव्याः । केचित्तु काले- श्वरं महापीठं प्रणदं द जयान्तिकेति ज्ञामाणवं पठन्तः प्रणवाख्यपी- ठेन सहैकपश्चाशत्वमाह्ुः । अन्ये तु प्रणवयदं परित्यज्य महापीठपद्‌- मेव द्विरुचारय न्ति । एतेन पश्चादेव पीठा हति निशधित्य[क्षकारस्य] वकारस्य वा परित्याग इति परतन(स्पर) विवदमाना अपि परास्ता वेदितन्याः ! ये तु नव्या सानार्णवे मातृकायाः स्थले न्यसेदित्येवो- २८८ वामङ्ेश्वरतन्नान्तर्मतनि्वापोडश्िकाणंवः-[ ८अशविश्राम्‌ः] तेर्थहन्यारक्ामरतिन्यासयोमौतृक्णै्यदेष्ेवीतिवद्णंसाहिव्यस्याकथ- नाद्र्णयोगोऽदि यावद्रवनदृक्षनं लुप्यत इतिपक्ान्तरमाहुस्ते लिपिक्र अ्मायुक्तामितिबह्याण्डपुशणीयं वचनं स्वयं विटटिख्यापि कथं ध्यस्मा- धरित्याश्चयमिति दिक्‌ 1 अं कामरूपाय नम इत्यादिः प्रयोगः) काम- खूपपीठायेति पीरटपदशिरस्कान्येव नामानि बहव एेककण्ठथेन डिखन्ति तेऽभ्विनीनक्ष्राय मेषस्थ इत्यादि कुतो नोषहिखन्तीति वेषम्ये बीजं प्रष्टव्याः ॥ ३९१ ४० ॥४१ ॥४२॥ ४३२१ ४४॥४५॥४६॥ षोढान्यासोपसहारपवकं सक्रम्यासं विधत्ते- एवं षोहां पुरा कला भी चक्षन्यासमाचरेत्‌ । षोटाशब्दुस्तखस्यन्यायेन केमनामधेय रित्युक्त म्‌ । अत एव षटरूमका- रा्थकत्वाभावेनाव्ययरसन्ञादिरहेण षोहाभितिष्ितीषयैकवचनस्य लोपा- भावः ! आर्षो वा सः पितैव पोर्वाप्यस्य सिद्धावपि कत्वेतित्वा- श्रुतिस्तु प्जाक्ाठे विहितयोश्वक्षश्वरीन्यासयोरव्यवधायकसकामाथां । अन्यथाऽणिमादिन्यासस्यापि पूजका एव विधास्यप्नानतया पौवापय विनिगमनाषिरहेण पाक्षिकस्य चक्तेश्वरीन्यासदह्यानस्तयंस्याप्यापत्तेः । चक्रन्यासरब्डोऽपि वक्ष्यमाणावान्तरन्याखनवकसमूहुवाचरः । सच यद्यपि अणिमादरिन्यासमलदेष्याहिन्यास मदेन संहुतिदश्ड्पो हिप्रकासे वक्ष्यते तथाऽपि पजाक्मानुगण्याचक्षन्यासं शण्विति प्रतिज्ञायाणिमा- देरेव कथनारि(दा)ोय एक एव चक्रन्यासः । अन्यस्त्वस्येवाऽऽब्तिरवा- न्तरन्यासनवकस्य व्युत्कमरूपगणविशिष्ा \ देवं छि गण!डुमयोः कर्थणोभदापत्ति, । चक्रन्यासरिधावमयोरपि क्थणोरनास्नामेनान्यत- रस्याप्युव्च्तिशिष्टत्वाभावात्‌ । नापि संज्ञया मेदः । मुखषेष्यादिका- गिमादिकपदयोदौभीौयणपदददयो गिकस्वात्‌ । नाप्येवं चहश्चिधो न्यासः कतन्यो वीरवन्द्ति इतिवक्ष्यमाणवचनोपात्तसंख्यया भेदः । तस्या उत्पद्यमानकर्बसामानाधिकरण्याभावेनेकादङ् प्रयाजानित्यादाबिव मेद- कत्वामावात्‌ ! शब्डान्तराभ्यासप्रकरणास्तराणि त्वनाकङ्यान्येव । अत एव सूलरेष्यादिकं न्यासमणिमान्तं पुन्म्यसेहिति द्वितीयगरन्या- सारम्भे पुनःशब्ड उपपद्यते । तस्य स्वरसत आदृ्िबोधकत्वात्‌ । एव तन्वान्तरे विधीयमानः स्थितिचक्रन्यासोऽपि न कर्मान्तरम्‌ । अतं एव षोटाचक्रे न्यस्यान्यस्य वेति कल्पसूञे द्विवचनगुपपद्यते \ कर्मान्तरत्वे घहुवचनापचेः \ तस्मादेक एव चक्रन्यासो द्िरवतेत इत्याश्येन भकतः विधतेकव चनुपात्तम्‌ {<जविभ्ामः भी मास्कररायोन्नीतसेतुःन्धाख्यव्याख्यानसहितः ! २८९ महाचिपुरखुन्दयांश्क्रन्यासं शुणु पिये ॥ ४५७ ॥ यन्न कस्यचिदाख्यातं तनुश्युद्धिकरं परम्‌ । अन्यस्याकथितमपि परियतव्वात्तुभ्यं कथयामीति ध्वनयितुं परियं इति संबुद्धिः परिकराङ्कराटकाराथां ॥ ४७ ॥ तत्र चलेाक्यमोहनचक्रन्यासस्य बीनवयवानक्रमेणाऽऽह-- चतुरद्ाद्यरेखाये नम इत्यादितो न्यसेत्‌ ॥ ४८ ॥ दक्षांखषुष्ठपएाण्ययरिफक्त पादाङ्ग्लीष्वथ । वाभाङ्प्यङ्गुिषु रस्फिद्धे पाण्यये चांसपुष्ठके ॥ ४९ ॥ सचूटीमटयुष्ेषु व्यापकत्वेन सुन्दरि । अस्य भ्रजम्रलस्य प्रष्ठ पश्चाद्ाग एकं स्थान । पाणेरयाण्यङ्गुल्यः । स्फिल्धमृरुसधिः । एतेषां समाहारद्रद्रस्तत्सहिताः पदाङ्गुल्य इति मध्यमपदलोपी समास्रस्ततो दष्पदेन कर्मधारयः 1 तेनेमनि चत्वारि दष्धिणस्थानानि । एतान्येव व्युत्कमेण चत्वारि बामस्थानान्याह- वामेति । बामपदुस्य समस्तस्याप्यन्येबुार्थकोऽन्वयः ! चूलीमूलं शिखो- त्पात्तिस्थानम्‌ । पृष्ठं शरीरपएश्वाद्भागः । शीरष॑स्येव परोमागपश्वाद्धागा- रित्यर्थं इवि केचित्‌ । ताभ्यां सहितेषु पूर्वस्थानेषु व्यापकं यथा भवति तथाऽथटिना न्यसेरित्यन्बयः । एवं वक्ष्यमाणा श्चक्रन्यासयोव्यापएक- न्यासाः सर्वेऽपि तत्स्थानव्या्ठिमन्त एव कर्तव्याः ॥ ४८ ॥ ४९ अतेव स्थानद्केष्वणिमाथा दह न्यसेत्‌ ॥ ५० ॥ सिद्धी स्तदन्तश्च तनुव्यापकत्वेन सुन्दरि । चतुरलमध्यरेखाये नम इत्यपि वहमे ॥ ५१ ॥ विन्यस्य तस्याः स्थानेषु बह्यमाण्याद्यास्तथाऽ्टसु । पाद्‌ङ्खषठद्रये पाश्वं दक्षे मूधन्यपाश्वंके ॥ ५२॥ वामदक्षिणजान्वोश्च बहिरंसद्रये तथा । दराकेष्विति स्वाथ कः) अणिमाद्या इत्यायपदेन टषिमादिनवङस्य पृषंचतुःशत्यामुक्तस्य परियहः । तदन्तः; दुक्षांसपष्ठाडिभ्य ईषत्परवं- भागेषु मभ्यरेखामन्ब्ेण व्यापकन्यासं विधाय तस्या मध्यरेखाया अष्टसु स्थानेषु बाह्यचाया अष्टौ न्यस्तव्याः । तच पाद्ङ्ग्द्रयं मिलित्वेकं स्थानम्‌ । असह्य इति तु दे स्थाने संप्रहायात्‌ । दिक्चतुष्टयविदिद्च- तुष्टययोरानुगुण्याच्च । पाद्‌ङ्खष्द्रये चेव दक्षपाश्वरं च. मस्तक इत्यारभ्य २९० वामकेश्टव््््ेत्याषोडरिकार्णवः-[ <अ गविश्रामः] दक्षजानुनि दक्षांसे वामांसे च न्यसेत्कमादित्यन्तात्तन्त्रान्तराच । अन्य- पाश्वेके वामपार््वे । जान्वोरित्या्षं पुंलिङ्कम्‌ । बहिरिति तु काकाकषि- न्यायेनोभयत्राप्यन्वेतव्यम्‌ । न्यस्तव्या इत्युत्तरभ्टोकस्थस्यापकर्षः । चतुरस्मध्यरेखाया इत्यतरैकस्याक्षरस्याऽभधेक्येऽपि न च्छन्दोभङ्गः इति वृत्तचन्द्रोदये प्रतिपादितमस्माभिः ॥ ५० ॥ ५१ ॥ ५२॥ न्यस्त्याश्चतुखान्त्यरेखाये नम इत्यपि ॥ ५३ ॥ विन्यसेद्यापकत्वेन पूर्वोक्तान्तश्च विग्रहे । तस्याः स्थानेषु दशस मद्राणां दृशकं न्यसेत्‌ ॥ ५४ ॥ बह्याण्याद्यष्टस्थानान्तस्तासामष्टो न्यसेदथ । की क शिष्टे दवे द्वादद्ान्ते च पादाङ्ष्ठे च दिन्यसेत्‌ \ ५५ ॥ विग्रहे देहे । पएर्वोक्तानां पादाङ््टद्रयादीनामन्तरवच्छेदेनान्त्यरेखाया मन्त्रेण ष्यापकं विन्यसेत्‌ । अथ तस्या रेखाया दशसु स्थानेषु दृक्युवा न्यसेत्‌ । अष्टसक्तस्थानेषु दशानां न्यासः कथमित्याश्ञङ्कच समाधत्ते- बह्याण्यादीति । अष्टस्च॒स्थारेष्वशे न्यसेद्‌ । अवशिष्टद्रथं द्वादशान्ते पादाङ्खचद्रये च न्यसेदिति वाक्ष्यचतुष्टये न्यसेदितिक्षिचापद्चतुष्टयस्या- न्वयः । न्यस्तव्या इति किया तु पुर्व्ापकष्टव्येस्युक्तम्‌ । प्राश्चस्तु- मध्यरेखान्यासविधिस्थं ब्ह्याण्याद्या इतिपदं द्ितीयान्तमिति भाम्यन्त- स्तचत्येन विन्यस्येतिपदेनेवान्वयं प्रापय्याञ्त्यन्यस्तव्या इति पदं न्यास- योग्यार्थकत्वेन न्यासाषेदेवता व्यापकत्वेन किन्यसेदिति व्याचक्षते । तन्न । मान्न्रव्णिस्ष्या रेखाया एव रेखान्यासे देवतात्वेन वहुवचन विरो- धापत्तेः । अङ्खखबिस्तुतस्य ठकलाटस्योर्ध्वपरदेशो ददकश्चान्तपएदैनोच्यते । तच द्वादशकलात्मकसयंतिम्बस्य स्वात्‌ । षोडशान्तमिति ख्यातं सहरारेन्डुमण्डलम्‌ । तदधःस्थानके सूयविभ्बं दादशशक्तिकम्‌ ॥ दरादशान्तं स्मरत षिन्दोरूष्वं साधाङ्गगलात्मकम्‌ ॥ इत्युक्तेः । पाद्‌ाङ्ग्छपद्‌ विनिगमनाविरहाव्यूर्बोपस्थितत्वाचाङ्ब्ठद्रयपरम्‌ ॥५३॥ ॥ ५४ ॥ ५५ ॥ | । एवं बेलोक्यमोहनचकन्यासपुक्त्वा सर्वाशापरिपूरक चक्रन्यासमाह- तदन्तः षोडशदरपश्माय नम इत्यपि । विन्यस्य तदल कामाकर्िण्यायाश्च दिन्यसेत्‌ ॥ ५६ ॥ [८अन्विभ्ामः ध्री मारक स्ल््ेननेतसस्टुदन्धास्यव्याख्वान रहत) २९१ दलानि दक्षिणशभोतपुष्ठमंसं च कूपंरम्‌ । करपुष्ठं चोरुजानुगुल्फपाद तलं तथा ॥ ५४७ ॥ वाभपाइतलायेवमेतदप्यष्टकं मतम्‌ । तस्याश्चतुरघान्त्यरेखाया अन्तमध्ये 1 तहले षोडशदटेषु । जाताषे- कवचनम्‌ । कामाकर्षिण्याशथ्ा अनङ्खकुखमाद्या वक्ष्यमाणा अपि देवताः प्रथमपटलोक्ताः । दसक्षिणपदं भरो्स्य प्रष्ठमारभ्य पादतटान्तेष्वष्टस्व- न्वेति। वामपाद्तलादीत्यादिना वामरुल्फादिविामश्रो्पृष्ठान्ताना न्युव्क- भेण परियहः ॥ ५६ ॥ ५७ ॥ सवंसंक्षोभणयक्रन्यासमाह- तदन्तरे चाषटदलपञ्चाय नम इत्यपि ॥ ५८ ॥ विन्यस्य तहटेष्वेषु दुश्षङ्ङ्कखं च जञ्चुणि । उषन्तगुल्फगुत्फोरुजन्ुश ङ्क च वासतः ॥ ५९ ॥ अनङ्ङुसमाद्यास्तु शक्तीर्टौ प्रविन्यसेत्‌ । शङ्के टलाटास्थि 1 जघ बाहुभूटसंधिः । गुल्फः पाद्य्न्थिः । सुगः ममन्यत्‌ ॥ ५८ ॥ ५९ ॥ सर्व॑सोमाग्यदायकचकन्यासमाह- तदन्तश्चतुदेक्ञारचक्राय नम इत्यपि ॥ ६० ॥ रिन्यस्य तस्य कोणेषु न्यसेच्छक्तीश्चतुर्दक्ञ । सर्वर्सक्षोभिकाद्यासु तस्य कोणानि वस्म्यहम्‌ ॥ ६१ ॥ ललाटे दक्षभागे च दक्षगण्डांसमध्यतः। पार्वान्तरूरुजङ्घान्त्वामजङ्घादि पार्वति \ ६२ ॥ वामोर्वन्तवामपश्वं वामति वामगण्डके । ललाटवाममामे च तथा वे पष्ठ इत्यपि ॥ ६२ ॥ लटा भाटमध्यभागः । इदं च भिन्नं स्थानम्‌ । असमस्तत्वेन निर्दैशात्‌ 1 ततो दक्षमागस्तस्यैव प्रकरुतत्वात्‌ । इदं च दहितीयं स्थानप्‌। ततो दक्षगण्डांसपार््वोरुजङ्घापश्चकस्य मध्यमागाः पश्वेति सप्त स्थानानि 1 इमान्येव वामानि । व्युत्कमेण पञ्चेति द्वादक्ष । टलारवा- मभाग इचस्येकं अयोदक्षं स्थानम्‌ । समस्तत्वेन निर्देशात्‌ । पृष्ठं रिरःपृष्ठ निन्नादूर्ध्वं चतुरदशम्‌ । इदं च निजानन्दनाथकृतक्रमोत्तमपद्धतिठिखि- ततन्नान्तरीयवचनानुगुणं भ्याख्यातम्‌ । परे तु आसु प्रथमां दक्षशीष # २९२ वामकेश्वरतन्त्रान्तमतनि्याषोडरिकाणंवः-[<अ०विधामः] क कि क चरमां वाभरहीर्षँ न्यसेदिति वदन्ति अन्ये तु आसु सप्तम्यष्टम्यौ दृक्षवामये्न्वसेदिति मन्यन्ते ! केचित्तु ठलाटदक्षमाग इतिसामानाधि- करण्येनेकमेव स्थानं मन्यमानाः. पुष्ठपदेन वामदृक्िणङ्कम्भस्थल्रयं याद्यमित्याहूस्तदयु क्तम्‌ ॥ ६० ॥ ६१ ॥ ६२ ॥ ६३ ॥ स्वाथसाधकचक्रन्यासमाह- ततो दशारचक्ताय नम इत्यपि पावति। तस्य कोणानि दक्षाक्षिनासामूलान्यनेचके ॥ ६४ ॥ ुश्चीरावायुकोणेषु जानुद्धयगुदेषु च । | कुक्षिनेकतवह्वयाख्यकोणयोश्च न्यसेत्पुनः । ६५ ॥ स्व॑ंसिद्धिपरदायानां शक्तीनां दृशकं \प्रये । ततो मन्वघ्रान्तरवच्छेदेन । कांणानि वच्प्यहमित्यनुषतते । भावनी- यानीति शेष इति केचित्‌ । दश्षनेचं नासा्ूलरिति हे स्थाने । अन्यनेचके यामनेचम्‌ । कुक्षीशकोणे वामदाहुमूले । वाने्ाव्यव धानेन तत्संनिहित- स्थेदोपस्थितत्वात्‌ । ुक्षिबायुक्रोणे वामोरुमृले । अक्षीणि मे दरीनी- यानि) इति बहुवचनं च च्छान्दसम्‌ ! प्राण्यङ्घत्वादेकवन्दधावप्रसक्तेः। अत्र वामजानु ततो शुदं ततो दक्षजान्विति कमः । पाठक्रमादर्थक्रमस्य बलवचस्वात्‌ । प्रमाणबलाबलात्ममेयबलछावलस्य उ्यायस्त्वा्रा । कक्षिनै- कतकोणं द्‌ क्षिणोरुमूलम्‌ । कुक्ष्यथिकोणं दक्षिणबाहुभूलम्‌। अच्रत्यविदि- भ्विमागवशादेव दिग्विभागोऽपि वक्ष्यमाणायुघन्यासादाबुञ्नेयः ॥ ॥ ६४ ॥ ६५ ॥ सर्वरक्षाकरचकन्यासमाह- तदन्तश्च दशारादिचक्राय नम इत्यपि ॥ ६६ ॥ विन्यस्यं तस्य कोणेषु सव्॑ञाद्या दश न्यसेत्‌ 1 दक्षनासा सृद्धिणीं च स्तनं वृषणमेव च ॥ ६७ ॥ सीवनी वामुष्के च स्तनसुद्धिणिनासिकम्‌ । नासां चेव विज्ञेयं कोणानां दक तथा ॥ ६८ ॥ तदन्तः, बहिर्दशारमध्ये । दशारपदमादो यस्य॒ तदक्षारादि । ईशं चक्रायेतिपदं, दशारचक्राय नम इति पर्वमन्वेणेवेति यावत्‌! उभयोरपि दृश्षारपद्माजवाच्यत्वात्‌। बदहिरन्तःपदनिवेशेन व्यवहारस्त्वसांकयंसौक- याय वृद्धैः कल्पित इति न तयोः पदयोर्मन्नावयवत्वम्‌ ! मध्यं उयसरं [अग्व्रामः] श्री भास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः । २९३ तथा्टारं दरे दृश्ारे चतुर्दशेस्यादेरेव पूर्व॑तन्वे, पश्चमे तु दक्षारं स्यातं चापि दशारकमित्यदेरवोत्तरतन्ेऽन्यव्ापि व्यवहारात्‌ ।! मन्स्येक- त्वेऽपि तेन मन्वाथस्मरणद्शायां परं तस्य तस्य व्यवस्थया स्मरणं भविष्यति । तेन पद्धतिषु बहिरन्तःपदयोम॑न्वश्षरीरघटकत्वेन ठेखसत- न््ान्तरसंवाद एव विथ्रम्भणीयः । एतेन त दितिपदमेवाग्ययत्वात्तन्म- ध्यार्थकम्‌ । अन्तश्च दशारेत्यादि चेति व्याख्याया अन्तरदारेत्याद्रिव मन्ञ इहान्तःपदोक्तिरेव पर्वे वहिष्पद भिवेरो ज्ञापिकेति ङ्खेशेनेतत्तन्ना- रूढता इखुकराऽपि सवाद्‌ एवाऽऽदर्तव्या । प्राश्चस्तु- पूवं दृशारचक्रा- येति विटिस्येहान्तरदशारचक्रयिति मन्वं छिखन्ति । सुद्धिणी, ओ्ठ- प्रान्तः । स्तनवृषणभुष्कशब्दाः पुंलिङ्गा अपि गुणत्रयसाम्यविवक्षायां नपुंसकाः । बन्धुनि वबहूवीहावितिषत्‌ । द्विती यसङ्किणिशब्दे हस्वस्तु उन्यापोः संज्ञाछन्दसोबंहुल मिति बाहुलकः । यथावृत्तानुरोधेन बलवता छन्दोलक्षणेन व्याकरणस्य बाधो वेति वत्तचन्द्रोद्ये स्पष्टम्‌ । सीवनी, अण्डद्रयमध्यवर्तिनी शिरा ॥ ६६ ॥ ६७ ॥ ६८ ॥ सवरोगहरचक्रन्यासमाह- तदन्तश्वाष्टकोणादिवक्राय नम इत्यपि । विन्यस्य तस्य कोणेषु वशिन्यादययष्टकं न्यसेत्‌ ॥ ६९ १ चिबुकं कण्ठ कुयनामीनां चेव दक्षिणम्‌ । ` जेयं पाश्वचतुष्क च मणिपुरादि वामकम्‌ ॥ ५७० ॥ चतुष्टयं द पाश्वानामेतत्कोणाष्टकं पुनः । तस्यान्तर्दश्ारस्यान्तर्भध्यभागे । अष्टकोणपदमादोी यस्य॒ तादशं चक्रायपद्म्‌ ! नमःपदेन युक्तेन तैन मन्ेण व्यापकं विन्यसेत्‌ । परञ्चस्तु-अष्टकोणचक्रस्याऽऽदितवं चिकोणादितरचक्रभ्यः प्रथममुत्प- न्नत्वादित्यादिपदं व्याचक्षाणास्तस्य मन्ावयवत्वं मेनिरे । तदसत्‌ । अन्तकशाषरेऽप्यादिपदस्य मन्वावयवत्वापत्तेः । तस्यापि सजातीयया- मध्ये पूर्वमुप्पन्नत्वात्‌ । मूल आन्नातव्वाच । किच षांडरादटप्रभूातेचकरः प्रायपाठविरोधस्तन्बान्तरविसंदादश्च -गत्यन्तरसंमवे किमित्यङ्खीकायं इति न किंचिदेतत्‌ । कण्टहदयनाभीनामित्यच प्राण्यङ्कत्वेऽप्येकवद्धावा- भावश्छान्दसः । मणिपूरादि नाभ्यादि । रोषं सुगमम्‌ ॥ ६९ \॥ ७० ॥ आयुधन्यासादिकमाद्‌- २९४ वामकेभ्वरतन्तरान्तगेतनित्याषोडशिकार्णवः-[ <अ °विश्रामः] हद्यस्थ्चिकोणस्य चतुद दहिन्यसेत्‌ ॥ ७१ ॥ शरचापों पाश्ञसणी लरिकोणाय नमस्तथा । विन्यस्य तस्य कोणेषु अथ्यदक्षोत्तरेघु च ॥ ५२ ॥ कामेश्वर्यादिदिवीश्च मध्ये देवीं च दिन्यसेत्‌ । हृदयस्य मध्ये यश्चिश्र त्रिकोणाकारमधोथं तिष्ठति तस्य बहिभगि चतु- दिष्ठु बहिदश्चास्वक्षन्यासकथनावस्रे स्ापितभागासु शिवशक्तिभेदेन पश्च पश्च शरान द्रः चाथो पाशाङ्कुशौ चेति न्यसेत्‌ । दिक्षां कमस्तु पवेतस्य एवोक्तः पथ्िमोत्तरपर्बाल्लादश्चिणाक्षाक्षमेण लिति । हृदयस्या- ग्रीशास्वायुकोणेष्विति तु कमोत्तम[पद्धति [कारस्तथ्च मूर चिन्त्यम्‌ । शरपाश्चराष्दयोरविमकतिको निदशश्छान्दुसः । प्रत्येकं जात्येकत्ददिवक्षया वा द्विववयःन्तद्द्री । उचरल्यासे बाणाद्चेत्रे थयोश्चापावित्यत्र चापादि- वरयकथनाद्िद्खमत्‌ । उवं सि द्धिपद्वक्षन्यासमाह-कोणेष्विति । चिको- णचक्षारेत्येब तु पद्धतिकाराणां लेखः 1 सर्वानन्दमयचक्न्यासमाह-~ मध्य इति \ विन्दाकित्यथंः । देवीं चिपुरसुन्द्रीम्‌ । देवताबाहृत्यस्थल एव व्यापकन्या्रकथनादिहं देवरैक्या्द्भावः । सरप्रदायिकास्तु बिन्दु- चक्राय नम इति मन्त्रेण व्यायकन्पासं कुर्वन्ति । अच ज्ञापकं च वक्ष्यते। अजाणिमादिन्यासेषु मन्नरकल्पना पूर्वतन्वे प्रूजाप्रकरणे साहश्युक्ता ताहश्यामेव सप्ताक्षरीस्थाने नमःपदुध्रयोगो ह्वितारयोगा भावश्येति विके क्ति रप षस्तव वाणतार्स्मानः ४ ४१ ॥ ५२९२।॥ चक्रन्यासयुपसहरति- एवं मयोदितो देवि न्यासो गुद्यतमकषमः ॥ ७३ ॥ एत हुप्ततरं कार्य त्वया वे वीरवन्दिते ॥ समयस्थाय दातव्यं नारिष्याय कदाचन ॥ ७४ ॥ गप्राद्ुप्ततरं चेतत्तवाद्य प्रकटीकृतम्‌ गुद्यतमः कमः प्रकारो यस्यसः । गुप्ततरं कार्यविशेषेण सर्वेभ्यो नोपदेष्टव्यम्‌ । सामयिकाः शिष्यारशेष्यभेदेन दिविधाः । असामयिका अपि तथा । एतेषां चत्॒णां मध्ये सामयिकाः शिष्या वदवाधेकाररणो नेतरं जय इत्याह-समयस्थायेति । समयः कौटिकरसंकेतो शुद्रयामले द्दाभिः पटकैरन्यच्र च प्रतिपादितः ! तच तिष्ठति तं [न] भिनत्तीत्यर्थः। अच विध्यञेन द्योमििधांशेन चेकस्येति अयाणां निरासः । तवेति । सामपिकत्वाच्छिष्यत्वाञचेति मावः ॥ ७३ ॥ ७४.॥ {गविमरमः धी मास्कररायोन्नी तसेतुबन्धास्यव्याख्यानसहितः। २९५ एवं संहारक्रमेण चक्रन्यासमुपदिश्य तमेव सृषिक्रमेणाऽऽवर्तये- वित्याह- ` | | मूलदेव्यादिकं न्यासमणिमान्तं पुनन्यंसेत्‌ ॥ ७५ ॥ न्यासं चक्रन्यासनामधेयं कमं पुनन्यसेत्‌ । न्यासपद्स्य तत्मख्यन्या- येन नामधेयत्वादयाजान्यजतीतिकोषीतकिबाह्यणस्थवाक्यवनयासं न्य- सेटिति न पुनरुक्तम्‌ 1 अत एव ये मजन्ति तु मां मक्त्येति - गीताषा- क्येऽपि भक्तिपदं कर्मनामधेयमिति जेमिनिराचार्यो मन्यत इत्युक्तं नाम्नेति जैमिनिः संभवादिति शाण्डिल्यसूे \ मृठदव्यादिकमणिमा- न्तमिति तु क्रियाया नाम्नो वा विकेषणे । अचर भृलदेष्यणिमाक्षब्दौ सर्वानन्दमयचक्रन्यासथेटोक्यमोहनवचक्न्यासपरौ । अवदानादिप्रदाना- न्तस्येवैकेकावान्तरवकन्यासस्येकेकपदार्थत्वात्‌ । तेन नवानां चक्घन्या- सानामेव व्युत्कबो नवेक्षेकन्यासान्तर्गतदेवतान्यासानाभमपि मृदेभ्य- णिमापद्योः स्वारस्यादित्यापाततो [न] भ्रमितव्यम्‌ । कामेभ्व्यादिकं न्यसेत्सवेसिदभ्यादिकं कण्ठ इत्यदेदक्ष्वशाणनिद्षाज्ज्ञाएकात्‌ । मस्य पद्ाधांभितत्येन पदाथांवयवेष्वप्रधततेश्च । अत्‌ एव भुरिकयालावदाना- खनाभ्यश्चनवपनएावनेषु वेकेनेत्वाधिकरण एकेकयुश्शटुसमयो निरस्तः । नचेवं सति वेलोस्यमोहनचकम्यासावयवानां रेखान्यासामां अयाणां वैपरीत्यानापक्तिः । तक्धि्बाहायावयवक्षो व्यु्कम इत्यु पु देवता- नामपि व्युव्कमादष्तिः। कमिन्वयीदिकधित्यह्ज्तापक्ेभ्यस्तन् तच्च तद्प्र- सक्तावपि न्यश्राग्देवताष्टकमित्यरशिदिधिविहितेषु तद्ापत्तेडुदारस्वात्‌ । सामान्यारेश्चज्ञापकत्वकस्पनेनमेतह्द्धारे तु रेखान्यासानं वैपदीस्यं न स्यात्‌ । सेयञ्रुभयवःपाश्षा रज्छुरिति वाच्यघ््‌ । स्यायतस्तथेष प्रस क्तस्य प्रखाधरर स्यसेन्ुद्रादक्शकमित्यादिवचनैरपवादात्‌ । अध्वयुर्भृह - पतिं दीक्षयित्वा बह्माणं दुीक्षयतीतिवास्यस्येव तेषु वचनेषु युद्रादक- कादिपदानां कमविधायकत्वेनैव साथक्यस्व वक्तव्यत्वात्‌ 1 ननु मूला- धारदक्षजङ्बावामजङ्षाष् युद्रामातुसिद्धयो न्यस्तन्यत्वेन तेषु वच- ` मेषु कीर्त्यन्ते 1 तेषु ुद्रासिद्धिपदाभावे तयोरधिकरणवैपरीत्यस्य पदा- थव्युत्छमविधितः प्रसक्तिः 1 अतो शद्रा मूलाधार एवेत्यादिरीत्याऽधि- करणनियमार्थास्ते विधयः सार्थका एव 1 नचाधिकरणनियमदिधिभि- दयुत्कमविधरपवादुः संभवति । उभयोमिश्नविषयत्वात्‌, विरोधामा- वाच्च । स्वाधिष्ठाने सर्वाश्ञापरिपुरकचक्रन्यासोत्तरं वामजङ्घषादिमूटा- २९६ वामकेश्वरतन्त्ान्ततनित्याषोडरिकार्णवः-[८अ ° िश्राम्‌;] धारान्तेषु सिद्धिमातृमुद्ाणां न्यस्त रशाक्यत्वात्‌ 1 नच स्वाधिष्टठानोत्तरं मूलापारस्येवोपस्थितिर्थक्रमानुसाराद्धकिष्यतीति वाच्यम्‌ । स्वाधिष्ठा- नग्रलाधारणोजन्यजनकभावेना्थक्रमायोगात्‌ । तस्य कमस्य भ्ोतक्र- माद्दुबंटत्वाच्च । अत एव नियमविधीनां पाठतोऽपि क्रमो निरस्तः । तस्य ततोऽरि दुर्बटत्वादिति चेत्‌ । मेवम्‌ । अर्थकमपाठक्रमयोर बिरोे- नापि भ्रौतक्रमस्योपपत्तेः । वेलोक्यमोहनचक्न्यासे नवमस्थानीयत्वस्य श्रौ तकमरूपत्वेन तदवयवानां ब्युत्कमेऽपि तदृहानेः। वस्तुतो रेखान्यासानां याणां भिन्नभिल्लपदार्थत्वमङ्खीकत्पाप्णेमापदस्य प्रथमरेखान्यासपरत्व- स्वीकारे तु न कोऽपि दोषलेशः 1 अत्र ज्ञापकमेशेकचकस्य व्याएकन्या- सवदेकैकरेखायाः पाथंक्येन व्याएकन्यासस्य कथनम्‌ । अत एव पञ्मपुरा- णीये पाण्डुरङ्गमादास्म्ये श्षे्स्य भ्रीचक्राक्षारतां प्रतिपाद्य बिन्दौ विह- टस्य स्थितिमुक्खा तेन स्हेकादशाऽऽ्वरणामि कथितानि । तेनैकाददय- पदूार्थघटितस्य चक्रन्यासस्य व्युत्कमविधामेन पदा्थानामेव कमवेपरीत्ये न तदवयवदेवतान्यासानाम्‌ । आचारानुरोधेनाक्तन्ञापकानां सामान्या- पेक्षत्वस्वीकाराद्‌ । तेन नोभयतःपासा रज्जुरिति दिङ्‌ ॥ ५५ ॥ चिकोणस्थे महाषिन्दौ महाधिपुरखन्दरीम्‌ । शिरञक्निकोणे पूर्वादि कमिश्वर्थादिका न्यसेत्‌ ॥ ४७द्‌ ॥ शिरसि बाल्ये हश्यमानं निश्नं चिकोणमिह गह्यते । तन्मध्यस्थे महाविन्दो मूलेन देवीं बिन्यस्य तञ्चिकोणे पएव॑दक्षोत्तरकोणेषु कामे श्वरीवजेश्वरी भजमाणिनीर्यसेदित्यर्थः । अत्र मूलदेव्यारिकमित्यनेनेव भिन्द न्यासो ध्वनित इति वदतां प्राचमेतच्छटोकस्य पवी ६ स्वपुस्तके नास्तीत्याभिप्रेतम्‌ ॥ ५६ ॥ बाणाचेत्रे भरुवोश्चापौ कणे पाशद्रयं पनः 1 सणिद्रयं तु नासाय दश्चिणादयं तु विन्यसेत्‌ ॥ ५७ ॥ नेच्रकणयोरिव नासायस्यापि दृक्षवामपाभ्वमेदेन दषिष्यमुन्नेयम्‌ । द्क्षिणायमिति ज्ञापकात्‌ । इह दक्षिणे कामेश्वरस्व वामे कमेष्वयां आयुधानि परथक्पुथग्विन्यसेत्‌, नतु प्रथमचक्रन्यास इव मिखितानि, कि किनि = किनि क संप्रतिपन्नदेवताकव्वेऽपि देक्षमेदेन तन्वाभावादिति विशेषः ।। ७४ ॥ मुण्डमालछाक्रमेणेव न्यसेद्राग्देवताष्टकम्‌ । = वेन्श्वादीनि चक्राणि स्यस्तव्यानि . वरानने ।\ ७८ ॥ ५ [ल्अग्विभामः भी मास्कररायोन्नीतचेतुबन्धाख्यष्यास्यानसहितः । २९७ सुण्डे दीयमाना रुदराक्षादिमाला यान्याड्िरःप्रदेशान्स्पशति तेषु स्थानेषु एवा दिदिगटके बशिन्याद्यषटकं न्यसेत्‌ । पृर्वादिद्क्षिणाद्यपदयो- रनुव॒स्या प्रादक्षिण्येन पि छभ्यते । इदानीं पूव चक्रन्यासस्य चरमावयव- बिन्दुचक्रमुत्तरचक्रन्यासस्य नव॒ चक्राणी्येतेषु सर्वेषु व्यापकन्यासा- न्प्रसङ्कयद्नैवाऽऽह-रेन्दवादीनीति ! अत्र चक्रपदं बिन्द्रादिषोडश- दलपञ्मान्तचक्रणां भूगृहचक्रावयवरेखाणां च सृषिन्यायन टश्चषणया बोधकम्‌ । तेन षिन्दुचक्राय नम इत्यारभ्य चतुरस्रप्रथमरेखायै नम इत्यन्तेरेकादङञमन्वेस्तत्तच कीयदेवततान्यासारम्मे व्यापकन्यासान्कुर्या. देत्यथंः । अन्यथा द्वितीयचक्रन्यासे देवतान्यासमाचकथनाद्यापकन्यथा- सपरिसंख्या प्रसज्येत । इद्मेव च प्रथमचक्रन्यासे बिन्दुचक्रन्या- सस्य विधायकं ज्ञापकं वा। यन्तु येतु) प्राश्चः-वशिन्याश्चावरण. न्यासः किमिति नोक्त इत्यत आह- बेन्द्वादीनीति । सिन्द्धादिनिवच- णि न्यस्तव्यान्येव स्थूलत्वात्‌ । अर्धचन्द्राद्युन्मन्यन्तानि तु भावनी- यानि। अतः स्थूलन्यासप्रसङ्क स्थूलानामेव न्यासो विद्यत इति भाव इति व्याचक्षते । तेषां ययेवमाक्ञयः-अच्नत्यचक्रपदस्य चक्रस्थदेवतापरतवा- हेवतान्यासस्य च विशिष्य दिशिष्येव कथनेन सामान्येन पुनरयं विधि- व्यर्थः । अतस्तस्य द्रव प्रयोजनम्‌-अनुक्तवाग्देवतान्यासप्रातिर्विमा- ` चनपरिसंख्या चेति । तर्हीदंमयुक्तम्‌ । चक्रपदस्य तच्त्यदेवतापरत्वा- भावात्‌ । एवं प्रयोजनमपि न युज्यते । अप्रसक्तस्य बिभावनस्य परि संख्यायोगात्‌ ! वाग्देवतान्यासस्य कण्ठरवेणोक्तत्वाञ्च । अथ तत्पुस्तके मुण्डमाष्ेत्य्धं न स्यात्‌ 1 अत एव तद्न्यास्याऽपि तत्र न हर्यत इत्यु- च्यत तहि तदीयो त्तरयन्थविरोधः । एतदुत्तरयन्थे सर्वज्ञादिदिवीनामक- थनात्कथं ता एव ग्राह्या इति निणय इत्याशङ्क्य पूर्वं व शिन्यादीनामु- तर सर्वसिद्धिप्रदादीनां च विशिष्य कथनेन तयोर्मध्ये पारिशेष्या- स्सवंज्ञाद्या एव गृद्यन्त इति परिहृतत्वात्‌ ॥ ७८ ॥ स्वेत्तादिन्यासमाह- नेचमूले त्वपाङ्क च कणेपूर्वोत्तरे पुनः । चूडादिके च निम्नार्धं शेषां कणेपृष्ठके ॥ ५९ ॥ कर्णपूरे त्वपाङ्घं च तस्य मूले च विन्यसेत्‌ ` दृष्षिणाद्यमित्यनुवतंनीयम्‌ । तेन दक्षिणं नेच्रमृटं नासानेत्र संधिः । अपाङ्ो नेचान्तः । कर्णस्य परवंमाग उत्तरमागश्वेति द्व स्थाने । चूडा २९८ वामकेश्वरतन्त्रान्तर्गतनित्याषोडशिकाणंवः-[ <अ ०विभ्रामः] शीर्षस्थः केशाः । तस्या आदिभूतं निष्नमपरगके वियमानम्‌ । तेत एव केशानामारम्मात्तस्य चूडादितवम्‌ । पएूवंगलादिनिभ्ननिरासाय चृडा- दिक इति विशेषणम्‌ । ताहशनिभ्नस्य दक्षिणाधमुत्तरार्धं चति ष स्थानेः। तदिदिमाह-शेषार्धं इति । ततः कर्णपृषठएूवंमामो द्वितीयने- अस्य भूलापाङ्खो चेति दृश सर्धज्ञा्ा हिन्यसेदित्यथः । प्रास्त जिरःकैश्ञादिभागस्य ठलाटरूपतां मत्वा व्याचक्चते--चतुर्थी देवतां कर्णप्ष्ठे दिन्यसेत्पश्चमीं ललाटे न्यसेदिति संप्रदायः । षषी पश्चा. निम्ने । तदिदं नेचश्रूलमारम्य वुत्ताकारन्यास्स्य प्रथममधस्‌ । एवम- वशिषश्टाघंऽपि व्यशषित्याह-रेशार्धं इति \ शेषाधऽपि नेचसूलमारम्य न्यासो मा प्रसादक्चीदत आह-कर्णवुष्ठक इत्यादीति । तदिद्‌ स्वको यभ्रमापह्ववाथं शिष्यदन्धमसञ्भित्युपेक्ष्यपर्‌ ॥ ८२ ॥ | सव{सेद्ध्यादि्कि शण्डे प्रादक्षिण्येन (विन्यश्‌ ॥ ८० ॥ क = (ति हृदे मुकोणस्थाः श््योऽफि च पूर्ववत्‌ । अप्रादक्षिण्येने(ति न पदच्छेदः ¦ [अन्यथा दादा] द्तेगेव्येव बूयात्‌ । ततश्च पएवैवदितिपदस्यापि प्राहश्चिष्यनेव्येकाथः । परवाक्तनिखिलचक्रसा- रूप्याव्‌ । सनुकोणस्याश्चतुदंडारस्थाः । शक्तय इति द्वितीयां प्रथमा । सुपां इपो मदन्ती ति दिधानात्‌ । स्यस्तव्या इति शेरे बा ॥ ८० ॥ नामौ वष्टदृलं तच वंशे वामे च पाश्वक्ते ॥ <१ ॥ उदरे खथ्यपाभ्वे च न्यसेदादिवतुष्टयम्‌ । वशवामान्तरालादि न्यसेदन्यञखतुष्टयम्‌ ॥ ८२ ॥ नाभावन्तरषटदछं परं विचिन्त्य तत्र पृष्ठवंशो वामपाग्व॑मुद्रं दृक्ष पार्श्वं चेति पथिमादिदिस्चतुष्टये यहल चतुष्टयं तच क्रमेणानङ्कुसु- मादिचतुष्टय न्यसेत । वक्नवामपार्श्वयोरन्तरालं वायव्यकोणमारभ्य नैकत्यकोणपयंन्तं विदिग्दिल चतुष्टयेऽनङ्करेखादिचतुष्टयं विन्यसेत्‌ ! स्यं दुक्षिणवामयोर्सिते कोश्षाहक्षपयोऽयं शब्दः । वामपरत्वे त्वसव्येति च्छेदः ॥ ८१ ॥ ८२ ॥ स्वाधिष्ठाने न्यसेत्स्वस्य पृव।हक्षावसानकम्‌ । स्वाधिष्ठाने षोडशदलं विचिन्त्य तटेषु पूर्वदलटमारमभ्य कामाकर्षि- ण्यादिनित्या न्यसेत्‌ । एतावत्पर्यन्तं पराप्तं प्रादक्षिण्यमपवदति-दक्षावसा- १ (कप ५ (नेक । श । (9 नमिति । इहेवापराद्क्षिण्येन न्यस्तभ्या . इत्यर्थः । प्राश्चस्तु--प्रतिदिशं ५ [<जण्विघामः भी भास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः । २५९. चतस्श्चतस्ः शक्तयो न्यस्तव्या इत्याहुः । तन्न । सर्वेषु न्यासेषु तत्तच- क्र चिन्तनस्याऽऽवह्यकत्वेन चिन्तितेषु दटेष्वेव यथासंख्यन्यायेन पूजन- स्येव न्यासस्यापि युक्तत्वात्‌ । तत्तचिन्तनस्य नामो वष्टदलमित्यनेनैक- देशकीतनेन ज्ञापितत्वात्‌ । मूलाधारे न्यसेन्बुद्रादक्ञकं साधकोत्तमः ॥ ८३ ॥ पुरः सव्ये च वंशे च वामे चेवान्तराछके ! ऊध्व।घो दह मुद्राश्च ऊध्वाधोवर्जितं पुनः॥ ८४ ॥ वह्याण्याद्य्टकं दृक्षजङ्घायां ताश्च पूर्ववत्‌ । बायजङ्घां समारभ्य वामादिक्मतोऽपि च ॥ ८५ ॥ सदध्यष्टकं न्यसेत्तेषु द्य पादतले न्यसेत्‌ । पुरः परवंस्यां दिशि, सव्ये दृक्िणस्यां, वंशे प्रतीच्यां, वाम उदी- च्याप्‌ । अम्तयलक अआैयादीशातान्तदिरिक्चदुष्टरे । अष्टदल प्रथनदिगन्तरालादैवाऽऽरप्मददनाद्‌ । तेनेशारिवारव्यन्तक्रमश्चङ्ा निरस्तः । एक दि्णीत इति न्यादाद्‌ । ऊध्याधः, सूलछाघारस्य(स्थ)- १ ©>. का्णिकाल्व(कोष्वाधः)प्देरायोः । एवं दृश्लस्थानेषु धुद्कादुक्षकं न्यसेत्‌ । मध्यरेखान्यास्षाह-ङष्व।शोकिततपिति । पएर्ववस्यायादिदिक्ष्वाञ्चेया- दिशिदिक्षु च प्रादक्षिष्येन चतद्वश्वतस्र इत्यष्टौ ददता न्यसेत्‌ । नवमदश्ञ- मदेवतयोरभादाष्ैव प्राप्तं वजननुष्वाधवजितपदेनायूदितिप्‌ । प्राथचस्तु- ऊरध्वाधोद्जितं पुनरिति पादस्तृती यरेखावाक्य ददान्दितः । पुरः स्ये चेत्य्ापि पुनरित्येव पाठो ज तावदवेफ इति श्राल्यन्तो ष्याचक्षते। ननु मूलाधारे युद्वादशकध्यनेन र्वस्तव्यं किनित्वाशद्भायामाह-पुनरिति। पुनःशब्दान्नाभो वष्टदल भित्यन्नोक्तानि स्थानानि पुनरिहापि याह्याण्यु- च्यन्ते 1 वंशे प्ष्ठवशे, सन्ये वामपाश्वं । चकाराहुद्रदक्षपाश्वंयोयंहणम्‌ 1 वंरासभ्यपदयोष्युक्तमेणान्वयः । वामेऽन्तराठे वायव्यकोणे । चकारादी- सानायेनिक्तिकोणपरियहः । प्रतीच्याद्युदगन्त दिक्चतुष्टये वायव्यादि- निक्रत्यन्तवि दिक्चतुष्टयधमतिदैश्ञ एव तात्पययाहकः । ननृध्वांध इति - किमान्तरं स्थानद्रयं नेत्याह- ऊध्वांधोव{जतमिति । इन्देशानयोर्मध्य ऊर््वस्थानं, वरूणनिक्रत्यो्मध्येऽथःस्थानमित्य्थं इति । तदिदमतीव प्रामादिकं, स्वरूपार्यानमेवास्य प्रत्याख्यानं परकीर्मितमिति दिक्‌ 1 प्रथमरेखान्यासमाह--वामजङ्घाभिति । वामजङ्घायाः परव॑ंभागमा- रभ्य दुक्षजङ्वायां यद्यदवयवेषु येन. क्रमेण देवताष्टकन्यासस्तद्रदेष' ३०० वामकेश्वरतन्त्रान्तगेतनित्वाषोडरिकाणवः-[ <अनविश्रामः] वामजङ्घायामपि न्यासे सत्य्थात्तद्वैपरीत्यमेव फलतीत्यायेनाऽऽह- वामादिक्रमत इति । उप(प्रागु)त्तरपथिमदकषिणदिष्च इंशानाद्याग्रेयान्त- विदिक्षु चेति क्रमेणेत्यथेः । पादतले पादतलद्रये । अद्याप्युपस्थतत्वा- हामादिक्रमत इत्युक्त त्वादादौ वामं ततो दृक्षमिति कमः । प्राञ्स्तु दक्ष- जङ्घायां परवंवदित्यनेन पथिमादिरिष्ठ बायन्याद्यन्तराटेषु चेति व्याख्याय वामजङ्‌वामित्यत्रापि पएूर्ववदितिपदानुवृत्तिमभिपेत्य पशिम- भागमारभ्येति व्याख्याय वामादिक्रमत इति पदं वामान्तरालादिक्रः मार्थकं स्वीक्रत्य रिष्टद्रयमेकस्मिन्नेव पादतले न्यसेदिति व्याचख्युः । ऋष ऋ ५ सवे प्रामादृकूमवाति स्पष्टम्‌ ॥ ८२ ॥ ८४ ॥! €< ॥ चक्रन्यासपरसहारप्रूतक तद्ायवासना विधन्त म, = क क कारणात्परसत न्यासं दृपाहीपमिवोदितम्‌ ॥ ८६ ॥ एवं विन्यस्य देवेशि स्वात्मामेन चिन्तयेत्‌ । कारणं सर्वेजगत्कारणं शिवजक्तिसामरस्यापन्न बह्म तस्मास्मसत- मिदं चक्रन्यासनामकं कमं । अत एव प्रसारपरमाथन्यायेन तद्रुपमेवेति हष्टान्तेन दटयाति--दौपा दति ॥ ८६ ॥ तदेवमुक्तरीत्या स्ववृहे विन्यस्य स्वस्य (श्च,)अत्मा च तयोरमेदेन कारणन्यासौ यथाक्रमं चिन्तयेत्‌ 1 स्वशब्दो जीवात्मपरः । आत्मशब्दो देहपरः । स्वो ज्ञातावात्मनीत्यमरः । आत्मा देहे धृतौ जीव इति विभ्वः। जिपुरसन्दयामिन्नमात्सानं तद्ावरणदेवतासमृूहाभिन्नं स्वदेहं च विभा. वयेदिति मावः । ततश्च करश्ुद्ध्यादिन्यासं कुयात्समाहितः ॥ ८७ ॥ मृिचक्रन्यासोत्तरं करय द्विन्यासश्चतुरासनन्यासो रक्षाषडङ्कन्यासो वाग्देवतान्यास इति परव॑तन्त्रोक्तं न्यासचतुषटयं कुयात्‌ ॥ ८७ ॥ अथ नवयोनिन्यासमाह- श्रोत्र योधिबुके चेव शङ्कास्येषु हशोनंसि 1 असद्रये च हृद्ये न्यसेत्कपंरकु क्षिषु ॥ << ॥ जान्वन्धुपाद्गह्येषु पाश्वहुत्सु स्तनद्रये ।! सकण्ठे नवयोन्याख्यं न्यसेद्रीजजयालमकम्‌ ॥ <९ ॥ इदं च श्टोकद्यं प्राचां दीकास्वधूतमपि पुस्तकेषूपटभ्यमानत्वाद्या- ख्यायते \ अव्र सपर्विराताववयषेषु जिभिखिभिरवयवेरेकेका योनि [अन्तरम भी मास्कररायोन्नीतसेतुबन्धास्यध्याख्यानसहितः । ३०१ ` स्तासां कोणचयेषु पुनः पुनर्वीजचयं न्यसेदित्यर्थः। अत्र बीजत्रयं बालाबीजजयपरमिति सोभाग्यरत्नाकरकारः । पञश्चदशीकूटच्रयपरमिति तु सुमगाचारत्नाकरः । यत्तु बालया अिपुरेशान्या नवयोन्याङ्कतं न्यसे- दिति ज्ञानाणंवे वचनं ततर बाछातोऽतिदेशप्राप्तं यद्वाटया नवयोन्यङ्कितं न्यसेदित्यनूद्य[ते] त्चिपुरेशान्येत्यनेन पञ्चदश्याः करणत्वविधानपरम्‌ । नव्यास्त-विपएरेशान्या रति षष्ठ्यन्ते तेन यत्पश्यदक्षीसंबन्धिनिवयोनि- व्यासं कुयाच्द्राटयेतिवचनव्यक्त्या बालाया एव करणत्वविधिः ।.अत एवोत्तरचान्तनंवयोनिन्यासे पुनब।लां समुच्वार्थत्यच् पुनःक्ब्द्‌ उपप- द्यत इत्याहुः । तन्न । तथात्वे प्रकृतित एव तह्ामे पुन िधिवेयर्थ्यापत्तेः। नच प्रक्रतितः प्राप्तेऽपि न्यासे तत्करणे बीजानां कूटचयेण बाधे प्राप्ते प्रतिप्रसवत्वेन तत्साथ॑क्यमिति वाच्यम्‌ । कूटञ्चयस्य करणत्वेन विधेरदर्श- नेन कूटैर्बीजबाधायोगात्‌ । पुनःपदं तु नवयोनिन्यासावृत्तियोधकं सत्सा ्थकं भविष्यति । अस्तु वा तर्रिमस्तन््े बालयव न्यास विधिः । प्रकृते तु कृटेरेवेत्यपि ज्ञेयम्‌ । अच चिकोणन्यासे पर्वत्ायदक्षवामकोणानां कम- द॒रनात्स एवेह मह्यः । अन्तनंवयो निन्यासे पद्धतिकरिः स्वाग्रादिपषाद्‌- क्षिण्येनेतिटेखनात्स एव वा । श्रो्नयोश्िबुक इतिपाठकमानुसारे- णाऽऽदो भ्रोचयोस्ततश्चिब्वक इति वा । त्रापि भ्रोचनेवादौ दृक्षिणा- द्यत्वस्य तञ तच्ोक्ततवात्तथेवेहापि । आचारानुगुण्याच्वादो बामभोतरे न्यासो युक्तः । वामादिक्रमत इति पदस्य संनिहितव्येनानुवत्तिसंभवात्‌। अयं च नवयोनिन्यासो द्विविधो बदहिरन्तमेदात्‌ । बाह्यस्तु साप्रतभुक्तः। आन्तरस्तु मूलाधारादिबह्यरन्धान्तेषु नवस स्थानेषु चतुरखावृत्ताः(ताः) स्वाभिमखाया नव योनी(वचिन्त्य तासु कायं इति बहवः तच प्रमाणं मृग्यम्‌ । यत्तु ज्ञानाण्वे वचनम्‌- पुन्बालां समुचायं चतुरं च चिन्तयत्‌ । गोटकं न्यासयोगेन भी चक्रं परिचिन्तयेत्‌ ॥ षट्‌ चक्रेषु ललाटे च सीमन्ते च रिरोबिले । नव स्थानानि सकत्प्य न्यसेदेवि ततः परम्‌ ॥ भी विद्यां बह्यरन्धे तु परष्ठतो गुरवः कमात्‌ । तिथिमित्यास्ततो देवि मातकास्वरसयताः ॥ मातकावन्यसेहेवि वक्ते सोमाग्यदाधिनीः इत्यारभ्य तिथिनित्यामण्डलं कथायित्वा प्रकराद्या न्यसेतपश्चादाधारादिषु मन्वत \ इत्यन्त, ` तस्यायमर्थः वहि्मवयोनिन्यासानन्तरं पुनवालागु्वायं चतुरघा- दिगोकान्तं श्रीचक्रं मूलाधारादिनह्रन्धान्तेषु नवस स्थानेषु न्यासो- पायत्वेन विचिन्त्य तेष न्यसेत्‌ ! अर्थाच्छीचक्रदेवता इत्यर्थः । चतुरघ्- शब्दो भगहपरः । गोलकशब्दों . विन्दुपरः । न्यसेदित्यनेनाऽऽ्चिप्ता देवता एकादशाध्थिकश्शतसख्या ठव सिध्येरन्नत आह-भ्री विद्यामिति \ किन्दौ देवीं तद्युष्ठ ओघं तदनन्तरे चिकोणे विधिचिस्याश्च न्यसे- दिति विशेष इत्यथैः । एवं सृशिचक्रन्यासं सपण विधाय बक्वे नित्या मण्डलन्यासं कुर्यात्‌ । तत आधारादिषु नवद प्रकटादियगिनीन्यासं कुयांदिति 1 केचित्तु बाठया चतुरस्रवृत्तयोधिन्तनं ततो नित्यामण्डल- स्यासस्ततः प्रकटादियोगिनीञैलोक्यमोहनचक्रवि शेषा न्यसेदित्यर्थं इत्याहु; । तन्न \ भरी चक्ष चिन्तयेदित्यस्य दूरस्थेन प्रकटादिकाक्येन सहा- न्वयस्यायुक्तत्वाद्‌ । श्रीविद्यां बद्वरन्ध इति वास्यस्यालश्चकत्वापत्तेश्च । नव्यास्तु-भी चक्रपूजाप्रकरणे सूदे) एूजोचरं तिथिगिच्यापूजनासा- ग्गुरुमण्डलपूजनस्याकथनेन तादृशकमषिरुद्धा न्वारोऽज न युक्तः । किच, नित्यामण्डटस्य चिकोण एव न्यसनीयत्देम सखे स्वरस्थानेष तद्यासकथनससरमञ्सं नवयोनिन्यासोत्तरं चतरत चिन्तनं च व्यर्थम्‌ । तस्मान्ना यु्टिचक्षन्यासस्यं चचाऽपि। शीयं य्यरन्पे. वित्यध॑तु चान्तरीयं केनविःद्धान्देन प्रक्षिप्तम्‌ । अत एव तन्यसरः तदर्धं न दुरयते । अप्रक्षिप्तवे वा स्वातन्व्येण श्रीविद्यान्यासगुरन्यासयोः प्रतिपादकत्वेन व्याख्येयम्‌ । तस्माञ्चतुरघाकताः(ताः)स्वाभिमुखाया नव योनीराधारादिषु विचिन्त्य स्वायादिपरादस्िण्यनान्तनवयोनिन्यास- दिधानार्थं . एवैष संदभः । गालककन्यास्षयोगेनेत्यस्या्थेस्तु चिन्त्यो गुरुयखाद्वगन्तव्यां देति व्याचक्षते । तदतीव साहसम । पजाक्रम- न्यासक्रमयोर्षिरो धस्याप्रयोजकत्वात्‌ । यथावचनमनुष्ठातुं युक्तत्वात्‌ । अत एव नित्यानां मुखे न्यासोऽपि युज्यते । अथापि तिधिनि त्यास्तत इत्यनेन भिकोणे न्यासविधिः । मातुकावल्यसेदिति तु भीचक्र. न्यासान्ते विधीयमानो न्यासो भिन्न एवेति व्यास्यातत्वादप्यदोषः वचनेन विधीयमानस्य चतुरखवरत्तचिन्तनस्य वैयर्थ्योक्तिस्तवतीव चम- .. त्करता । त्वत्पक्षे श्रीकिदागुरन्यास्योर्वैयर्थ्योक्ती वा किमन्तरम्‌ । प्रक्षि प्त्वोक्तिस्तु साहसमेव थथान्तरे तदद्शनस्याप्रयोजकत्वात्‌। चच्न्यास- चचाया अप्यमावे भीचक्रं परिचिन्तयेदितिवाक्यस्य मवस्पक्च का गतिः । नवयोनिविन्तनादिवाचकपदगन्धामावेऽपि तदङ्खीकारः भीच- -भन्वेभामःुश्रीमास्कररायोद्चीतसेतुवन्धाख्यन्याख्यानसहितः । ३०९ कादिपदकदम्बसक्ेऽपि न तच्र्चत्युक्तिस्तु पक्षपातो व्यामाहीवा गोलकपद्स्याथों नाथम॒खाद्रेय इव्यक्तिस्त रिष्यदन्धनमाचम्‌ । तस्मा त्पद्धतिकरिर्वििख्यमानेऽन्तर्नवयोनिन्यासे तन्न्ान्तरं भलमन्वेष्यमिति दिङ्‌ ॥ ८८ ए ८९ ॥ ) ‰ चावद्यलन्प्छमह- मू गद्ये च हृदये नेच यितय एव च । भरो्रयोधुंशले देवि मुखे च भुजयोः पुनः ॥ ९०. ष्ठे जानुनि नाभौ च विद्यान्यासं समाचरेत्‌ । गुह्ये मूलाधारे । जायुभीति जातावेकवचनं, तेन पश्वदश स्थानानि, तेषु यथाक्रमं पश्चदश्ञाक्षरणि न्यसेत्‌ । प्राश्चस्तु--पकैकस्य कूटस्येव न्यासं बदन्तो बिच्ायाः पञ्चवारमावृत्ति मेनिरे । त्न मानं त एव जानते । प्रत्युत मूल विद्यापश्चदक्ाणान्मूधि मूल इस्यादिकल्पसूत्रवि- रोधः स्पष्टः ।॥ २०७४ करलुद्धि पुनश्चैव आसनानि षडज्घकम्‌ ॥ ९१ १ भीकण्डादींश्च वाग्ददीराधारं हदये पनः । शिखायां वेन्दवस्थाने अधिचश्ादिका न्यसेत्‌ ॥ ९२ ॥ विद्यान्यासयोचरं पुनरपि करशुद्धिचतुरासनरक्षाषडङ्कन्यासान्विधाय ीकण्ठादिन्यासं छत्वा पुनर्वाण्देवता विन्यसेत्‌ । मूलाधारादिस्थानच- तुश्येऽभिचक्रादिमिन् चतुष्टयेन कामेभ्वयादिदिवताचंतुष्टयं न्यसेदित्यर्थः। प्राञ्चस्तु-करशुद्धयादीनां नामान्याहेत्यमं यन्थमवतारयन्तो न्यासच- तुष्टयस्यानाव्ति मेनिरे । तत्पुनःकाब्दविरुद्ध ततश्च करशुद्धयादिन्यासं कु्यात्समाहित इत्यस्य वेय््यापाद्कं च । विध्योरभ्यासेऽप्यथंस्य सक- दुनुष्ठाने पठेन करमनिणंयानापत्तिश्च 1 भीकण्ठादिन्यासो यथा मन्त्रम- होदधविकर्विशे तरङ्ग म॒मिः स्वाहक्षिणामूर्तिरित्यादिभिखूनर्वित्या शोके, कथितस्तत्रेव द्रष्टव्यः । अथिचक्रारिन्यासस्तु वरिवस्याप्रका- . शेऽस्माभििखितः ॥ ९१ ॥ ९२ ॥ तत्वचरयं समस्तं च विदयाबीजच्यान्वितय्‌ । पादादिनाभिपयन्तमागलं शिरसस्तथा ॥ ९३ ॥ क कष, = कि व्यापकं चेति विन्यस्य स्वात्मीकरूत्य परं पुनः संतपयेव्पुनर्दैवीं सोम्यायेयातद्रवैः ॥ ९४ ॥ ६०४ -वामकेभ्वरतन्त्रान्तगतनित्यापोडशिका्णेवः-[ <अ विश्रामः आत्मतस्वं विद्यात्वं शिवतच्व मिति तच्वत्रय तत्समष्टिस्तुरीथतच्वं समस्तम्‌ । एतेषां स्वरूपाणि पूर्वमेव वणितानि । विद्या पञ्चदशी च बीजच्रयं चेति ददरः । एतचतुष्टयेनान्वितं तच्च चतुष्टयं कुर्यात्‌ 1 तञ्च तत्व्रये बीजवययोगः पश्चद्श्यास्तुरी यतच्वे योग इति तन््ान्तरसिद्धः क्रमः । तथा च-आवमतच्वाय नम इत्यादयो मन्त्रा भवन्ति । पाञ्च स्तु--विद्ाया बीजत्रयमिति तत्पुरुषमद्धाङवंन्तस्तुरीयतच्वे तु तुरीय- विद्यां जयोदकशशाक्षरीं योजयन्ति । तदयथाक्षरम्‌ । न्यासस्थानानि मन््र- क्रमेणाऽऽह-पादादीति । आगलं नामभ्यादिकण्ठान्तप्‌ । आ शिरसः कण्ठा दििरोन्तम्‌ । तथेत्यस्मात्परज्ाऽऽङः प्रश्टेषः ! व्यापकं स्वाङ्ग इत्यर्थः । परं जह्य पूनः स्वात्पीक्कत्य स्वाभेदेन विभाव्य । परान्यास- माह-संतपयेदिति । सोमस्यदं सोम्य बाह्मणादेराकृतिगणत्वास्ष्यञर्‌ | अ्येरिदमाय्चेयं सर्वजाथिकलिभ्यां ठग्वक्त्यः । चन्द्रागन्योरम॒तद्रवैः स्वात्माभिन्नां देवीं संतपयेत्‌ । बह्मरन्धस्थचन्धमण्डलेऽमतकुण्डलिनी लिङ्कखूपा, मूलाधारायिष्कुण्डलिनी योनिरूपा तयोरधश्चोर्ध्वं च प्रसृतयोः सामरस्याल्िगलद्धिः क्रमात्सोम्याग्नेयपदवाच्याम्रतधारासाररानन्दमनु- भवेदिति भावः ॥ ९३ ॥ ९४॥ न्यासकाण्डमुपसंहरति- एवं चतु्िधो न्यासः कर्तव्यो वीरवन्दिते । षोटान्यासोऽणिमाद्यश्च मृलदेव्यादिकः पिये ॥ ९५ ॥ करश्युद्धयादिकश्चेव साधकेन सुसिद्धये । घोढान्यासः पडवयवकः । अणिमादिकमूलदेव्यादिकौ प्रव्येकमेकाद्‌- शावयवको । करशुद्धयादिकः षोडशावयवकः । तजन करशुद्धिश्वतु- रासन षडङ्खनक वाग्देवतेति चतुष्कं द्विः । नवयोनिर्विद्यान्यासः भीक- ण्ठादि्रिथि चक्रादिस्तत्वन्यासः परान्यासश्चेति षट्‌ । सप्तमपदटलारम्भे कथितौ चक्रेश्वरीन्यासौ द्वाविति भेदात्‌ । अनयोरणिभादिन्यासोत्तरा- जुष्ठानपक्षे चतुदंशावयवक एव । एवं चतुश्चताररिदाता न्यासैर्धटिताश्च- तारो गणन्यासा इत्यर्थः ॥ ९५ ॥ एतेषां चतुर्णा न्यासगणानां कालमेद्न व्यवस्थामाह-- प्रातःकारेऽथवा पूजाकाले वा होमकमेणि ॥ ९६ ॥ जपकाटेऽथवा तेषां विनियोगः पथक्पुथङू । पएजाकाटे समस्तं वा कुयत्सिधकपुगवः ॥ ५७ ॥ (चअ .विमामः]ग्रीभास्कश्ययोन्नीतसेहुवन्धास्वव्यास्यानसदहितः । ६०५ पातःकाठे संध्याहिमवुकान्यासान्तकमोत्तरकाले, पूजाकाले पा्ा- सादनासर्वं, होवकर्ीणि नैवेयकारीनहोमारस्मे, जपकाले छुलदी- पमिवेदनोचरघ्‌ ¦! व्यवस्थया रर्हुषलक््े व्वाह--पूजाकारे समस्तं वेति । समस्तं चदुधिधस्‌ । यस्तु पाठकद्षमथतक्छमाभ्यागुक्त इवेति भावः । द्यं थितोऽ्थः--पस्वूजामस्वरं शोहान्पासस्ततोऽभिमाद्ा एकरादुक्ष ततो शाद्न्दयै चद्धेश्वदीन्शस्े वते मरुदेष्यादिका एका. दशा ददः सश्डुलटिश्वतुरसमं रक्षादछङ्क दन्डेष्य दरि चतुष्कं नव. योमि[क्थि (न्वा ह पुनः कर्छुषध्याद्थियं शरीकण्ठादिरिकः पुन- ाग्देव्यस्ततो ऽवा हिस्वच्छन्यासः परान्याति चयं संहत्य चतु- अत्वारिशहयासास्ततोऽदरपजापशपरणजान्यतराङ्कं एथ्ासादमादीति क्रमेणानुष्ठान सिति दिष्ति ॥ ९६ ५ ९७ ॥ पर््ित्तखयर्यन्तदासनं एरिक्स्व्य च \ गृप्तादियोभिनीनां च भन््ेणाय दिं द्देह्‌ ॥ ९८ क्षित्यादिश्िवान्तानां पटश्िक्छतस्तस्वानां मध्ये पषपवस्योपरुचरो- तरस्य षिमावनपूर्दक सक्षित्य्ेनोदा्वित्यादिसखदाशिदङर कति शिवान्तसु- चार्य तत्वात्मकयोगपीडाय नम इति मन्धेण तहुपरि उद्यरूपः स्वय- अपविष्ट इव विभावयेत । तथाच कट्यद्ध्ं पीठमसुनऽऽसने सञ्पविष्ट इति । हश स्याऽऽखनस्य पितिः कल्पने नाम तत्वाधिशरणकोपवे- शानविभावनाहिवक्षारक्ारान्तावयदक एकः पदाथः । तेदामवयवाना- मासनदाव्या्थवेनाऽऽसनभावनेतिकरतव्यताह्पत्वात्‌ । तत श्चाऽऽसनं परिकद्प्य समस्ते कु्याडिति पूर्देणान्वथाखन्नाकंकारोत्तरं न्यासजाठं विदधीतेत्यर्थः सिद्धः । परिरूष्ष्येत्यस्य ददेदित्यनेनान्वफेऽथेतिपदस्य वेयथ्यपच्या पर्दश्छोकोक्क्षिययेवान्वयस्य वक्तव्यतयाऽऽसनन्वाअथा- (सा)परप्जान्यासयोः षाटप्राप्तष्कसस्पाप्यनयेदं श्त्या बाणोअस्त्वाते तु न शङ्कं, विहितस्त्वात्मपूजन इतिक्तपरत्ययस्यापि श्चुत्वेन श्तिपगे- भयेन केवलश्चतेरेव संकोचनीयत्वात्‌ । अथाऽऽसनीपवेक्ञनस्यावयवा- -नेव दिवणोति-गुपेत्यदिभिः । गुम आदिभप्तादरति पष्टातखु- रुष एका परकटेत्यर्थः । गपादिश्च शप्ताहयश्चे ति एकवचनबहुव चनान्त- योर््द्रापवादुकैकशेषेण गुप्ताय इति रूपं भरकटाद्या नवेत्यथः । तासा योगिनीनां भन्त्रेण सप्टिमन्व इति प्रारद्धेन समस्तप्रकटत्यादृरूपेण अटिमन्नोदकादिषपं ददेत्‌ , दद्यात्‌ । माम्जदिक्यर एव बहिदैवताः ३०६ वामकेश्वरतन्त्रान्तर्मतनित्याषोडशिकार्णवः-[८अ०वेधामः] अथेतिशब्द्‌ उपवेकनविभावनरूपप्रथमावयवानन्तर्य बोधयति । दद दान इत्यात्नेपदित्वेन प्रसिद्धद्धात्वन्तरादचुदत्तवलटक्षणस्याऽऽत्मने- पदस्यानित्यत्वात्परस्मेपदे सति ददैदिति खूपम्‌ 1 इदं बलिदानमप्यासप- ्यासमाप्त्यासनीयविघ्रनिरासार्थत्वादवान्तरपकरणाच्चाऽऽसनस्येवाङ्कम्‌ । पाथ्वस्तु-आसनश्ञब्द्‌ः भीचक्परः । गुप्तादीत्येतत्पाक्समस्तप्रकटेत्य- स्थाध्याहारः । बिक्ञब्दः पुष्पाञखजलिपरः । तेन न्यासजालानन्तरं स्वार्मानं भरीचक्रत्वेन विभाव्य समष्टिमन्बेण स्वशिरसि पुष्पादि निकषिपेदित्यथं इति व्याचख्युः ! तदिदं न विधो परशाब्दाथ इति- न्यायविरुद्ध कल्पसूतादिकमविरुद्धं चेत्युपे क्षितम्‌ ॥ ९८ ॥ पिण्डरूपपद््म्थिमेदनाद्विप्नमेदनम्‌ । गु्यहन्मुखमूधंसख बिद्यान्यासेन सुस्द्रि ५ ९९ ॥ पिण्डः कुण्डलिनी शक्तिरित्यादिस्वच्छन्दसंगरहोक्तसीत्या पिण्डश- ष्देन मलाधारमुच्यते ¦ पदशब्देन सामीप्यान्मणिपरं, रूपशेब्देनाप्या- ज्ञाचक्रम्‌ । एतेषु चिषु क्रमेण वबह्मविष्णारुद्यन्थयः सन्ति । एवं गह्य शब्देन लिद्ध, मुखरष्ैन ठललाटं, गद्यादिचतुषटये वाग्भवादिकटत्रयं मूटविदयया चेति चतुष्टयस्य न्यासेन मन्थिच्रयस्य भेदनं मवति-। तेन चाऽऽन्तरविघ्ना भिद्यन्त इत्यर्थः । केचिन्न यन्थिपदेन बह्यरन्धमच्यते । तत्र तुरीयकबीजस्य न्यासः कार्यं इति व्याचक्षते ॥ ९९ ॥ एवमान्तरं विन्ननिरासयुक्त्वा भोमनाभसदिव्यमेदेन भिषिधानां बाह्यविध्नानां निरतस्तनोपायमाह-- , यागमन्द्रिगांश्चेव दिघ्रानुत्सायं मन्त्रवित्‌ अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः ॥ १०० ॥ ये भूता विघ्नकर्तारस्ते नश्यन्त॒ शिवाज्ञया । पाध्णिघातेन भौमांश्च ताटेन च नभोगतान्‌ ॥ १०१॥ अखमन्त्रेण ह्या च दिव्याच्विघ्रान्व्यपोहयेत्‌ । दि्षुरध्वाधस्ततो दहिपाकारं परिभावयेद्‌ ॥ १०२ ॥ अपस्पन्त्वितिश्टो कात्मकं मन््रमुरन्वामपार््णि ममावमिहन्यात्‌ । तेन भोमविघ्ननिरासः । मन््राथस्तु स्पष्टः । वामकरतङे दक्चमध्यमातर्ज- नीभ्यामभिघातरूपेण तालेनान्तरिक्षगतान्विघ्रान्हन्यात्‌ ! अजापि पर्व- मन्तस्यंव करणत्वं ये भूता विघ्रकतार इति मन््रठिङ्कस्याषिकशेषेण [्नन्विभ्ामः भी भास्कररायोश्नीतसैतुबन्धाख्यव्याख्यानसहितः । ३०७ प्रयोगसमवेतार्थप्रकादाकत्वात्‌ । अत एव विघ्नानुत्सार्येत्यत्र भौ मनभो- गतेः एव विघ्रविशेषणे 1 मन्वबिदिति कथनं तयोभिरासर एव मन्त्रस्य करणत्व मितिद्योतनायेति संगच्छते । परं तु प्रतिप्रधानन्यायेन मन्ञोन द्विरावर्तनीयः । दितीयावृत्तौ मूमिसंस्थिता इत्येरास्यासमवेता्थप्रकार- फत्वापत्तेः । अतः सछ्रुदेव मन्मुचरन्पाध्णिघाततालौ यौगपययेन कुरीव्वि्षक4रिरासं कुर्यादिति निष्कर्षः । अनेनैव न्यायेन दिव्यविद्न- निरासेऽपि करणत्वेन परप्तमिमं मन्त्रमपवदति-असेति ! पश्छदश्या हृदयादिषडङ्कन्यासे षष्ठो मन्त्रो यस्तेनेव्यर्थः। अख्राय फट्‌ , इति जातिः माेणेत्यन्ये । फटरपद्माचेणेत्यपि केचित्‌ । दृष्या क्रूरहषट्वाऽवलो- कनेन । ततो दशदिक्षु बद्विमयं भाकारे परितो भावयेत्‌ ॥ १०० ॥ ॥ १०१ ॥ १०२॥ सामान्या्येण देवेशि मार्तण्ड परिपूजयेत्‌ । प्रकाशश्क्तिसष्टितमरूणाकल्पमुज्ज्वलम्‌ ॥ १०३ ॥ यहादिपरिवारं च विश्वतेजोवभासकम्‌ । पा्ासाद्नविधौ हि पद्धतिकाराः कलशः सामानार्घ्यं विशेषार्ध्य- मात्मपानं गुरुपाचं शक्तिबटुक भोगादिपाचाणि चेति यथायथं टिखन्ति। तेषु सामान्याध्यविधानेन तत्पाचमासाद्य तचत्यजलेन परकाशश क्तेसमेतं मार्तण्डं पूजयेत्‌ । अरुणा आकलस्पा भूषणानि यस्य तम्‌ । ग्रहाः पोमादयोऽशट 1 आदिशब्देन माठरः पिङ्गलो दण्डश्वण्डांशोः पारिषा- भ्वेका गृह्यन्ते । षडङ्गानि गृह्यन्त इत्यन्ये ॥ १०३ ॥ सोम्याय्चेययुतैदेवि रोचनागुरुकुङ्कमैः ॥ १०४ ॥ मूल युचारयन्सम्यगाङिखेच क्रराजक्षम्‌ । योगिनीमूलमन्तरेण क्षिपेत्पुष्पाश्र्टिं ततः ॥ १०५ ॥ मणिमुक्ताप्रवाङेवां विलोमं मूल विद्यया । अन्यं सवथा कुर्याच्छून्ये विघ्ना अनेकशः ॥ १०६ ॥ गोरोचनादिचयं सौम्यायेयद्रवाभ्यां मदितं चक्रठेखने कारणं, ` छेखनी तु ठेखन्या हैमतारयेति ज्ञानार्णव कथिता ! सौम्यायेयपदे परान्यासप्रकरणेऽनुपदमेव व्याख्याते । कुण्डगोालोद्धवे इति यावत्‌ ! तदुक्तं कुमारीकल्पे चक्रराज प्रकृत्य- एतत्तु षिठिखेत्ताम्रे कुण्डगोलविलेपिते । स्वर्यमुङुपुमेर्युक्ते §ङ्कमागुरुसेषिते ॥ इति । ३०८ वामकेश्वरतन्चान्तर्गतनिवयाषोडरशिकाणवः-[लअगविधामः स्वतन्त्रेऽपि-इत्थं षिन्यस्तदेहस्तु चक्रराज टिखेत्छुधीः स्वर्णे का रजते तद्रे पाषाणे वाऽछधातुषु ॥ स्वय मुद्धयुसं ुण्डगोलोत्थं रोचनाऽगुरुः । कारमीरभ्गनाम्पी च मद्यं च मलयोद्धवम्‌ \ एष गन्धः समाख्यातः सव॑दा चण्डिकापियः । एतेन गन्धयोगेन योनिचङ्क समारिखेत्‌ ॥ इति । प्रावस्तु--सष्यं पूरम्‌ । घनसार्थन्द्रसंज्ञ इति कोक्ञात्‌ । आचर्य कामीरष्‌ । कारमीरजन्माभ्चिरिखमिति कोल्लात्‌ । एतत्यश्चक कारणेन मर्दितं खत्कारणनिति व्याख्यम्‌ । ते पराल्यासप्रकरणे भृछकरृता खचितं सोभ्यारेयपदयोरथं स्वयञ्चपदाद्यापि कथमिह व्यस्मा्षः यत्त पर्वतन्ते सिन्दरादेर्निरपक्षकारणत्वभुकतं तदीहशद्वव्यारामेऽनुकल्पस्वेन ज्ञेयम्‌ । नव्यास्तु--यद्ा भूम मूत्रस्य छिख्यते तदा कुङ्कमरजोभिः परणं मेरुपरस्तारश्वेत्सिन्ररजोभिस्ताध्रादिषहे उेष्रीचमादिपङ्केन रेखनमिति व्यवस्थामाह \ वज प्रमाणं स्ुग्यम्‌ । भवदभिमते ज्ञानाणंवतन्वे- भूप्रदेशो समे शद्ध सिन्हूरसजसाऽपि वा । डु ङ्धसस्य रजोभिवां भूमी चक्रं सदारिसेत्‌ ॥ इति श्छोके प्रत्युत सम इति पदेन भूप्रस्दारस्येवाभिमतिध्वननेन मेरुप्रस्तारस्य यवत्तन्बानभिमतत्वात्‌ । यञ्च ोचक्षमपि देवेशि मेरुख्यपं न संशाय इत्यणैववचनं तदेतञकं मेरुखूपश्रीदिद्यार्थैः समुद्ष्तमिति- वचनान्तरे मेरखूपभिति शदिन्दुकपाठमपलठप्य श्रीविद्यार्णपदेन समस्त- तामङ्कीक्कत्य नवाणेभेरनामकमभन्यान्तर्स्य भिखिलश्रीविद्यामन्जघटक- त्वाचाष्टश्चाष्चररेव चक्तीव्पचेटकारः परथिदीषीजं तेन यरिप्बिमच्यत इत्यादि तन्नैव कथनाञ् सवांजुगतत्वद्पधर्मवस्वमायेण सादुश्याभिप्राय- मिति भवद्धिरेव व्यास्यातत्वेन स्रोफाज् । यदपि भपदेशे भयाविति- पदद्रयवेयथ्यापातादुस्षम इति च्छिर्णा भूमावेव मेकनुगण्येन विषमे प्रेक्षे लिखेदिति व्याख्येयमिति तदभि न ' हिखेदितिक्षियाया अपकर्षण दरयोरपि भिनश्नवाक्यत्वेन तद्षटकषपद्द्वयस्य वै यथ्याभावात्‌। एतत्तन्येऽपि भूप्रदेशे समे शुद्ध हत्येतत्छमानच्छायेन वाक्येन भूप्रस्तारस्यैव ध्वनिततया तत्सवादायवमेव व्याख्यातुमुवचितस्ाच्च । अस्तु वा तन्नराजगौ सयाम" ठादि्सिमतस्य मेरुप्रस्तारस्येह ध्वननमात्रं तथाऽपि रोचनाकरुद्क साभ्यां „8 विके [<अन्विधरामः भी मास्कररायोन्नी तसेतुबन्धाख्यव्याख्यानसहितः । ३०९ ॐ चेति षिधौ सिन्दूररजसेति विधौ च तुतीयाकिभक्तेरविशेषेऽपि कवि- च्छुष्क चृणे्रूरण क वित्पङ्कन ठेखममिति पूर्वोक्ता व्यवस्था वेति द्रूवमप्य- प्रमाणकमेवेति दिक्‌ । उचारयन्चिति तु स्वाथे णिच्‌ ,करदयुद्धितु कार- येन्निषादस्थपर्तिं याजयेदित्यादिवद् चायस्य प्रयोजकक्तृत्वमभिपरत्य वा । प्रा्चस्तु-उच्चाश्यंलेखयेत, उचरन्नाठिखेदितिपदद्रयाध्याहारेण स्वयं टलिखेव्परहस्तष्टेखषेद्रेति व्याचश्चते । एतत्पक्षे यस्य हस्ताचक्र लेखनीयं स मूलोचारणाद्का्युपासक एवापेक्षित इति निबन्धो निष्प माणक आपद्यते । लेखनाभ्यासरीलस्तु दलिखेद्यन्नाणि नापर इति- वचनानुसार्यनुपासकशिष्ष्हिस्ताह्ेखन शिष्टा चायोऽपि विरुध्यते । योगि- नीस्रटमन्ेण ततस्तस्मिश्चक्रे क्षिपेत्‌ । चक्रमश्चुन्यकरणेनाटं्कुर्यात्‌ । पुष्पालाभे वाह-मणीति 1 एतत्पक्चे समटिमन्वमपवदति--विटोम- मिति। प्रातिलोम्यं च ङूटानां नतु पञ्चद्शाक्षराणामितिमन्तव्यम्‌। विघ्नाः सपयांसमापिपर्यन्तञुपदेशनश्पस्याऽऽसनस्यान्तराया भोमाद्यः । एते- मेदश्षचक्रालंकारस्य विघ्ननिरासार्थत्वध्वननद्राराऽऽहनपदाथस्याये चर- मावयव इति ध्वनित ¦ देनाऽऽखरम परिक्प्येतिस्यपा चक्रं विलिस्या- लंक्रत्य न्यासजालं विद्धीतेतिकल्पसुतर स्पुरील्तः कमः स्चितो भवति) यस्त्वासनादयवानां ्युत्कमः कल्पसूञे हश्यते स॒ तन्वान्तरस्रलक इति द्रष्टव्यम्‌ ¶ १०४ ॥ १०५ \॥ १०६ ॥ सामान्याष्यंस्यावान्तरपरकश्णेम प्रा्तमासनपद्ाथांङ्तवमपवदितुमाह- ्रीचक्षस्याऽऽत्मनश्चेव मध्ये व्वर्ष्य प्रतिष्ठयेत्‌ । आगमशाखस्यारित्यत्वास्ातिष्ठयेदित्यत्र न पुगागमः । यद्यपि मध्यशब्दोऽच देश विशेदवचनमो न केवटवचनस्तथाऽपि चक्ात्ममध्यदे- रानिणयस्य चक्रटेखनास्पवमद भवाचक्रटेखनोत्तरमेदा्यस्थापनं कुर्या- दित्यर्थः साभथ्यरूपा्िङ्गनष्ठभ्यते, स्किकव्वादेव वाऽऽसनन्यासयोः शरुत्या रिहिवः क्रमो नानेन बाध्यते । तेनाचनोपयेशमा द्विहि पाकारवि- मावनान्तं करत्वा च्रं भििख्य पुष्यश्जङि दस्वा पूर्वोक्तां परां परजां विधाय पाचाप्षादन कुयाद्ति क्रमः सिध्यति । कल्पसत्रेऽप्येवम्‌ । यद्यपि सामान्याध्यतिकतव्यतायाश्वतुरद्ान्तरालस्थत्यादियन्थेनोत्तर कथनादुप्ययं क्रमः सिध्यत्येवेति न पाठटक्रममाजेणाऽऽसनपदाथवयव- सदशेन सामान्याध्येस्यानुष्ठानं प्रसज्यते । नापि मातंण्डप्जायाः। तस्याः सामान्याध्यकरणकववेनाथ॑क्रमेण पाठक्रमबाधात्‌ । तथाऽप्युत्तरय्रन्थस्य ` ९१० वामकेश्वरत्धरान्त्मतनित्यापोडशिकार्णवः-[८अ ° विश्रामः] विशेषार्ध्येतिकरणकत्वेनाप्यतच् कर्तव्यताविधायकत्वपक्च इदं प्रयोजनम- स्योपपद्यते \ अजाऽऽत्मकशब्वः स्वासनस्थानपरः। भरी चक्रशब्दस्तु पिम्दु- स्थानपरः । तथेव संप्रदायात्‌ । आभ्यामवधिभूतःभ्यामर्धमन्तर्वेदि मिमोतीत्यादाविद दैशकिशिषो लक्ष्यते । तस्य [मध्य]ुमागे पाचासा- दनं बिधीयते । स च मध्यभागो लक्षितदेश्स्य अधाविभागमन्तरेणानुप- पदययमानस्तमाक्िपति । स च विभागः समं स्याद्श्चतत्वादितिन्याथात्सम एव । ततश्च लिखितस्य स्थापितस्य वा चक्रस्य चिन्दुस्थानार्स्वासन- स्थानपयन्तो याबान्देक्चस्तं देशं जधा समं विभज्य पूवापरभागयोरेकेकं मागं परत्यस्य [मध्य ]मागे पात्राण्यासाद्येदिति सिभ्यति । स चेकेको मागो द्रादशद्रादश्चाङ्खग्ल इति तु तन्बान्तरलभ्योऽथंः । पाासादनं प्रकम्य- साध्यसाधकयोमध्ये षट्‌ िशदृङ्कन्टं भवेत्‌ । द्रादशाङ्न्लमुध्वं च अधोभागे तथाङ्गब्टम्‌ । दादशाङ्कग्टं मध्यस्थं तच संस्थापयेद्बुधः। इति वचनात्‌ \ तथाङ्गलं द्वादक्षाङ््मित्य्थः । एतेनाथ पुरतो विहाय निजविष्टरा- हरल्िमवनिमिति प्रपश्चसारसंयहं चक्रटेखनं स्वासनाद्रस्नि परित्यज्य परतो हस्तमा्रभूमौ तदाधारषीठे स्वनाभिसमसु्ोचे कार्यमिति संप दाय इत्युक्त शैकरानन्धनाथेन । अथ सामान्या््यस्थापनमाह पश्चमिः- चतुरभ्रान्तशलस्थकोणषट्के सुरेश्वरि ॥ १०७ ॥ षडासनानि संपूज्य जरिकोणस्यान्तरे पुनः । पीरठांश्च चतुरो देवि काप्रूनाओ इति कमात्‌ ॥ १०८ ५ अर्चयित्वाऽ्व्यपादे तु वहवेदश कला यजेत्‌ । तत्र पां प्रतिष्ठाप्य तत्र सूर्यकला यजेत्‌ ॥ १०९ ॥ पाच सूर्यकलाश्चेव कमादिद्वादकश्षाचंयेत्‌ 1 विधृते तु पुनरव्ये षोडशेन्दुकलका यजेत्‌ ॥ ११० ॥ अगतेरीं ख तन्मध्ये भावये नवात्मना । नवात्मना ततो मरि तपयेद्धातुदेवताः ॥ १११ 1 आनन्दभेरवं चेव वषडन्तेन तपैयेत्‌ । अच्र यो वै सेवत्सरमुख्यं मृत्वाऽि चिनुयादिति वैभ्वानराद्िहविख- यक्तमविधायके वाक्य उद्वेश्यकोटी निवेशदेव संवस्सरोख्यधारणामा- [-अ०विनरामः घी मास्कररायोन्नीतसेतुबन्धाख्यव्यास्यानसहितः ! ६११ वपक्षस्य कण्ठरवेण वचनान्तरेणाविहितस्यापि विधेयताक्षेपोऽङ्गी कियते तथेह यन्नटेखनादिकतिपवाथानामेकवाक्य उदेश्यकोटौ निवे- शादेव विधिसन्नेयः । तेनायं समुदिता्थः-तिकोणवृत्तषटूकोणचतुर- स्रात्मकं मण्डटं देव्याः स्वस्य च मध्यस्थे स्ववासमागे गन्धादिना कुर्यात्‌ । विधाय वामभागे तु चतुरं हि मण्डटमिति ज्ञाना्णवे बाम पदेन देवीवाभापेश्षया स्ववाधस्य पुरःस्फूपतरिकत्वेनोपस्थितत्वात्‌ । देवी- वाममाग एव मण्डलकरणेन सामान्यार्ध्येण पूजासमर्पणङ्धियायां प्रयो- गसौकर्यलाभात्स्वदक्षिणभाग एव सासान्याध्यस्थापनम्‌ \ अत एव परिवारदेवतातर्पणेकप्रयोजनकलन्ञस्थापनविधिवाक्ये मण्डलं वामतः छुत्वेत्यत्र सववामभागस्वेव यरहणपिति तु नव्याः । त चिन्त्यत । स्ववाम- मागस्य परःस्फूर्तिकत्वाविशेषेऽपि प्रयोगसौकयमाच्ावलम्बेन व्याख्या- वैषम्यस्यायुक्तत्वात्‌ 1 ततः स्वा्रादिपरादुक्षिण्येन षर कोणेषु सुधाणं वासनादीनि षडासनानि चिपुरादिवङ्केश्वरीमन््रषट्केन क्रमात्पजयेत्‌ । ततश्निकोणस्य मध्ये बिन्दुस्थाने मृटविद्यया कामरूपपीठमभ्यर्च्य स्वाय्ादिप्रादश्िण्येन निभिः कूटैः पूर्णगिरिजधरोञ्यानपीठान्कोणा- न्तमगि पूजयेत्‌! अन्तरशब्देनैव पएजनीयचतुष्कसहितेन चतुर्णा स्थाना- नाञुपस्थितेः समवात्‌ । ततोऽष्य॑पाद आधारे, एेमथिमण्डलाय दशक- लात्पनेऽष्यपाचाधाराय नम इति मन्न्ेणाचयित्वा स्थाप्पिते यं धूम्राद्िषे नम इत्यादिभिर्दशमि्मन्यरवहिकटादशकं स्वाथादिप्रादष्षिण्येनेव वतुंला- कारं पूजयेत्‌ । तस्मिन्नाधारे हेमादिनिर्मितं पाचं शङ्ख वा ङ्ख सुयेमण्ड- लाय द्वादक्ञकलात्मनेऽप्यपाचाय नम इत्य चैयित्वा प्रतिष्ठाप्य तस्मिन्सू- य॑ंकलास्तपिन्यादद्रोदरा व॒त्ताकारं पजयेत्‌। ताश्च सुर्यंकलाः कादिद्रादश्ष भादिद्रादश संयोज्य जातिमेन्वैः पूजयेत्‌ । अच्च मादीत्यादिशब्देन प्रातिलोम्येन बकरारादिडकारान्ता गृह्यन्ते । सेप्रदायात्‌ \ न तु संमव- न्तोऽपि मकारादयः । तेन कं भं तपिन्ये नमः, खं बं तापिन्यै नम इत्या- दयो मन्ता भवन्ति 1 तत्र सौः सोममण्डलाय षोडराकलातमनेऽर्ष्या मताय नम इति मन्त्रेण श्ुद्धजलमापूयं कारणाद्िन्दुमाचरूपं दरव्यं द्रवा, अं अश्रुताये नम इत्यादिभिमेन्तैः सोमकलापोडरकं पूजयेत्‌ । ततो नवाक्षरात्मककूटमन्ेणामरुतेश्शीं कारणा धिदेवतां शुद्धजले विमा- वनापर्वकमचयित्वा पुननवाक्चषरात्मकक्रटान्तरमन्तेण डाकिन्यादिषटकं सप्तकं वा नमोन्तेन पूजयेत्‌ 1 तेनेवाऽऽनन्दभेरवं वषडन्तेन शछ्ुद्धजटमध्य एव तर्पयेत्‌ । नवाक्षरातसककूटद्योद्धारो ज्ञानाणवे यथा- ३१२ वामकेभ्वरतन्चान्तर्भतनित्याषोडशिक्षाणवः- [<अ ° विश्रामः शिवचन्द्र षातुकान्तं कलश्क्राम्डुवहयः । वायुश्च बासकर्भन योजितो बिन्डुनाद्िना ॥ बीजमेतत्छश्चार्थं तथा चाऽऽनन्दुभैरवम्‌ । ङेन्तं शिखामन्छशुक्तं पुमर्बजं समाटिसेत्‌ ॥ चन्रं हित्वाऽऽश्िमिं क्ुय्किर्णे वामाक्षि योजयेत्‌ । युधारेव्ये वतो वौपडयमादव्डभेरवः ॥ इति । शिषो हः चनः सः । बातुकान्तः क्षः । कालो मः । राको ठः। अभ्बु वः। बही रः । वायुः । वामकर्णं उकारः ¦ इ च बिन्दुनादाभ्यां युक्तः । एतद्वी जान्त आनन्दभेरवाय वषडित्येको मन्व । पुनस्तस्मि- च्नेव रिवचन्द्रुयो््यत्याश्ेनोकारस्थान देकारयागेण च कृटान्तर क्रत्वा तदन्ते सुधादेव्ये बौषडित्यपरो मम््ः। एतहूयमपि गिलिवेक एव मन्त्र इत्यपि केचित्‌ । अचर द्ितीयमन्योऽधुतेरयाः । प्रथममन्त्रकूटान्ते डाक्षिन्ये नम दत्याष्टिेजनेन परख वा न्याः कार्य इति विवेकः। अच्ोक्तानां कलादिमभ्चाणां तम्बभेदेम श्रयोपेलक्षण्यदश्षनादिहेदपर्य- णेकस्याप्यनुद्धाराष्िकस्पः ॥ १०७ ॥ १०८ ॥ १०९॥ ११० ॥ १११॥ एवं सामान्यार्ध्यैतिकरतध्यतां सविस्तरं दिधाथ तदतिदेक्षपूर्वकं विशो- कर दिप घाष्यमधंन्टोकेनोपदिङशति- तथेवाष्यं दिजेषेण साधयेत्साधकोततमः ॥ ११२ ॥ यथा सामान्याध्येः साधितस्तथवाप्यान्तरं खाधयेत्‌ । स खम्बुसामा- : न्येनायं तु विशेषजलेनेति विशेषः । अत एव [पूर्दचतुःशत्यामम्बुकरण- कसामन्याध्यबिधिरुक्तो हेमादिपाचे साधरि स्थापये दध्यंमम्बुने | तिश्टो- कटरयेन । तत्र चत्वारः पक्षाः पूरवसस्मामिः प्रक्ितवाः । तेषु यहि सामा- न्या्ध्यविधिपरत्व पक्षस्तदाऽचत्येतिकर्तभ्यतायास्तघ्नत्येतिकतव्यतया सह समुचयः । विशोषा्यविधिरिति मनोरमाकारपक्षे तु तनैव सगुख्चयः । विशेषाध्येऽश्बुनो मेलनबिधिरिति पक्षेऽप्येवम्‌ । विशेषाठामे प्रतिनि- भिरिति चन्दिकापक्षे परतीकेषिव सोमधमां अम्बुन्यपि विशेषधर्मा भवन्ति \ वस्तुतस्तु-तत्र विधिरिति पक्षे तद्धर्माणां विभस्यकथनस्वारस्य- भङ्गापत्तेः सामान्याष्यदिधिपर एव स अन्थो युक्तः । अभ्बुनेतिपदंस्वार- स्यात्‌! उपपद्‌ विभक्त्यपेक्षया कारकिमकतेधलीयस्त्वाचच \ तथ्चोव्पन्चस्य सामान्याभ्यस्य तपेयेत्तेन योगिनीरितिवन्मार्तण्डं परिप्रजयेदिव्य पि विनि- ॥1 { <अन्विधरामः भी मास्कररायोन्नीतसेमुबन्धास्यव्याख्यानसहितः । . ६१४ योगविधिः । श्रीचक्रस्याऽऽत्मनश्चेवेति तु तस्येव देशका विधिः 1 तडु- त्रैः सार्धैः पश्चमिः श्छोकैर्विञ्लेषध्यंस्य विधिः । तत्र चरमाधं उत्पत्ति- विधिः । परवश्टोकपश्चके तदितिकर्तम्यताषिधिरिति षिवेकः । उत्पत्ति विधेरुत्तरमेवेतिकर्तब्यता वर्णनीयेति निर्बन्ध मानाभावात्‌ । अन्यथा विधृते तु पुनद्रव्य इल्युक्तिस्वारस्यविरोधापततैः । द्रव्यपदस्य जठे तान्विकाणां स्वारसिकप्रयोगाभावात्‌ । बिन्दुप्र्षेपस्य मेचावरुणं पयसा भ्रीणातीत्यादिवत्संस्कारमाच्रस्य पाताधिकरणकद्ञ्पविधार- णरूपत्वामावेन तथानिदेशायोगाच । कल्पसूत्रज्ञानार्णवादिषु कला- पूजाया आधारमण्डलस्थामृतेश्यादि्पूजमनस्य च विदोषाध्यं एव दिधिद्‌- रोनेन बहुविसंवादापत्तेश्च । सामान्याष्यंस्थापन ईहङ्ाविस्तारस्य तन्ना- न्तरेऽुपलम्भाञ्च । नच हेमादिपाच्रं सामान्यार््यै तन्ान्तरे न हर्यते, दाङ्क एव तु प्रायेण विधीयत इति वाच्यम्‌ । तत्रापि हेमादीत्यादिप- देन शङ्कस्यापि यहणसंभवेन मूयोविसंवादाभावात्‌ । एतेन यत्ाचां घ्याख्यानं पञ्चभिः श्छोकेः सामान्वार्ध्यविधिस्तन्मध्य एव विधृते तु पुनद्रव्य इत्यादिना विशेषाष्यविधिस्तथवाध्यमित्यनेन सामान्याष्यध- मातिदेश इति । तत्पूवीपरविरोधान्नाऽदर्तव्यम्‌ । नचेह पञ्चभिरेव म्टोकैर्विरोषाध्येविधिरस्त्विति वाच्यम्‌ । तयोरर्यपदव्यवहारस्य क्राप्य- भावात्‌ । नचैवं सत्युत्तरयन्थे गुरुभ्य आत्मने च द्रध्यविनियोगो विधी- यमानो द्रभ्यामावा्विरष्येतेति वाच्यम्‌ । विरोषार््यस्यैव तन्नापि कर. णत्वात्‌। अत एव कल्पसूज्रम्‌-विशेषार्घ्यं विधाय तहिन्डुभिखिः शिरसि गुरुपाहुकामिष्ाऽश््रं ज्वलति स्वाहेति तद्िन्दुमास्मनः इण्डलखिन्यां जहु- यादेतद्‌ष्यशोधनमिति शिवमिति । प्रक्रेततन्तेऽपि किरोषार्ष्यविध्यव्य- वाहितोत्तरमेष्र गुर्वादिप्जाकथनेन मृद्स्ति पाचं कुर्वितिवाक्ययोरिव पूवंवाक्यो दितस्योत्तरवाक्योपात्ते. करणत्वभानात्‌ । यत्तु नव्यैस्तथा सति देवीविनियोगा्वं स्वस्मै विनियोगादुच्छिष्टदोषः स्यादित्यत - स्तयाः. पाच्सोराक्चेप इत्युक्तम्‌ । तन्न । पाचान्तरेण बिशेषाष्यांत्कि- विजलयुद्धूत्य गर्गादिपूजने नोच्छिषटदोषम्रसक्तिस्तावन्मा्रस्येवाऽऽक्षे- ` पाते । भेरवाय निवेदनोत्तरभेव स्वस्मै विनियोगाच्च रागतःप्राप्तभक्षण एव दोषग्रसक्त्या वैधे निषेधस्यापरवृत्ेश्च । अन्यथा पाड्ुकहविःरोषम- क्षणादावपि न मांसमश्नीयादितिनिषेधातिकमदोषपरसक्त्यापत्या बहू व्याकुली स्यात्‌ । एतेनासंस्कृतदव्येणेवाऽऽत्मपूजनं कार्यमिति केषां धि. स्साहसमपास्तम्‌ । तस्मादृतत्तन्त्राञ्ुस्तारेण द्रयेरेव पायोः स्थापनमि- ३१४ वामकेभ्वरतन्तान्तर्भंतनित्याषोडशिकार्णवः- [८अ न विश्रामः] टम्‌ । यत्त॒ कलकषस्थापनं पद्धतिकारेटिख्यते तदपि दक्षिणाभूर्तिसं- हिताज्ञानार्णवकल्पसूजादिषु न हर्यते । अत एव केवल सान५२ॐ'- जायामेव तत्स्थापनमिव्युपदिश न्ति वृद्धाः । नन्यास्तु- अनेन चन्द्रं संपृज्य पूजार्हः सकलो मवेत्‌ । एवं संपुज्य सकलं भीविद्यां परितो यजेत्‌ ॥ चक्रमभ्यच्यं सकलं विधिवत्परमेश्वारि इत्यादिज्ञानार्णवश्टोकेषु सवे सकलठपाठं प्रामादिकत्वेनाधिक्षिष्य कलशपवस्यैव प्रामाणिकत्वात्कलश्स्थापनं तत्तन्वकारस्पेष्टमिति ज्केहेन समथयन्ते ॥ ११२॥ अनेनैव विरोषाष्योदकेन गुखन्प्जयेदित्याह- गुरुपादालिमापूज्य भेरवाय दहेत्पुनः । तदाज्ञापरेरितं तत्न गुरुपङ्ौौ मिवेदयेत्‌ ॥ ११३ ॥ तत्पा्रस्थं जलं पाचान्तरेण गृहीत्वा स्वशिरसि विभावतां परक्षि- वादिस्वगुरुपर्यन्तपरम्परां पाहुकामन्बेण पाजान्तरोद्धताध्योदिकाक्ष- तैरभ्य्य्यं स्वहदयस्थिताय कामेश्वराय कामेश्वरीसहिताय तज च्वाऽऽज्ञां ग्रहीता दिव्यसिद्धमानवौघाख्यगुरुपङ्केजयं पुनः स्वशि रसि पएजयेदित्यथंः । प्रा्चस्तु--विरोषाष्यंपाज्मेवाऽऽललाटमुद्धत्य तज्लेन स्वरिरसि परशिवादिपरम्परामोवच्यं च संतर्प्य पुनर्भरवालम- काय स्वगुरवे शिरस्येव समर्प्यं तस्य गुरोराज्ञया प्रत्यक्षगरुषङ्ञौ निवे- द्येदिति व्याचक्षते । तदयुक्तम्‌ । यावत्यूजासमाप्त्वष्यंपाच्रचालनं न क्षायंमिति तन्वसारोक्तमिषेधविरोधात्‌ । भत्यक्चगुरुपडः कादाचि त्कत्वेन नित्यवच्छरवणविरोधाञ्च । भैरवपद्स्य गुरुपरत्वेन व्याख्याने मानाभावाच् ॥ ११३ ॥ तदीयं शोषमादाय शिवाग्नौ विश्वतस्त्विषि । पाटुकां म्रलवि्यां च जपन्होमं समाचरेत्‌ ॥ ११४ ॥ महाप्रकाशे विश्वस्य संहारषमनोद्यते । मरीचिवृत्तीजहुयान्मनसा ुण्डलीमुखे ॥ ११५ ॥ अहंतेर्दतयेरिक्यमुन्मन्यां सुचि कल्पितम्‌ । मथनोदरेकसं मूतं वस्तुरूपं महाहविः ॥ ११६ ॥ हृत्वा हृत्वा स्वयं चेव सहजानन्द्‌ विथ >: । स्वप्रथाप्रसराकारं भीखक्रं पजयेत्सुधीः ॥ ११७ ॥ [८अ.विभरामः भ्रीमास्कररायोद्गीतसेतुबन्धास्यन्याख्यानसहितः। ३१५ गुरुसंबन्धिनं हविःशेषं गृहीत्वा गुरुपादुकामन्वं मूलविदं ष जपन्विश्वतस्त्विषि सर्व॑तःपसृमरतेजस्के शेवा्ौ स्वात्माभिन्ने बह्म जुह्यात्‌ ) कामाग्राविति पठेऽपि स्वसंविद्रूपः कामेश्वर एवाभिरिति स्याख्येयम्‌ । स्वात्मानं वदह्वित्वेन विश्वं स्वमरीचित्वेन विभान्य जुहूया- दित्यर्थः । अत्र जपक्नितिशतुप्रत्ययेन मन्त्योदोमसमानकाटिकत्वोक्त्यएः- कियमाणानुवादितिव युक्ता युवा सुवासा इतिवन्नतु परवीरसीतिवत्करण~ मन्त्रत्वमि ते सूचितम्‌ । तेन मन्चरल्ट्तति वावय्पुनः पुनहंविःशेषं निःशे+. स्येव नाऽऽवृत्तिरपि तु वेदिपरोक्षणमन्नस्येव सकरदेव मन्त्रयोः प्रयोगः । >मसंख्या तु हविःशेषस्य भिःदोषप्रतिप्र्तिपर्यन्तत्वादनियतेव । वस्तु- तस्तु श्टोक्रयेण विधिच्रयम्‌ । तेनाभ्यासात्कममेद्‌ः । ततश्च समुचित- मन्द्रयस्य विरावृत्तिसमकालं होमच्चयमेवेति ज्ञेयम्‌ । पाच्रहणिपर्द वासनापूर्वकं द्वितीयहोममाह-महाप्रकाशश इति । प्रकाशः स्वात्माभि- - न्नोऽभिरेव । तस्य महच्वं तु सर्वव्यापकत्वात्‌ । निरिन्धनदीप्तत्वादनि- वाणत्वाच । तथाच तन्त्रातरे मन्टिङ्गम- अन्त्भिरन्तरममिन्धनमेधमाने मोहान्धकारपरिपम्थिनि संविदो । कर्सिमिथिद्दभ्रुतमरीविविकासमूमौ विभ्वं जुहोमि वसुधादिश्िवावसानम्‌ ॥ इति । संहारो नाशो वमनं सुष्टिः । तयोः कृत्ययोस्त दिच्छासाध्यत्वादेव काशस्य तदुद्यतत्वम्‌ । स्वेच्छयैव जगत्सर्वं॑निगिरत्युद्धिरत्यपीतिवच- नात्‌ । तमधि कुण्डलिन्या मुखे विभाव्य पात्रं मनस्त्देन भावायेता तद्ठीयमरीविरूपा वत्तय एव हविरिति विभाग्य जुहुयात्‌ । बदहि्ुख- तया प्रसरन्तीर्वत्तीरन्तभुखीक्रत्य स्वात्मनि योजयेदिति भावः । तथाच मन्तटिङ्क- धर्माधर्मह विदीप्त आत्मानौ मनसा घुचा । सुषुम्णावत्मना नित्यमक्चवुत्तीयंहोम्यहम्‌ ॥ इति । मनसेति तुतीया तु सहाथं इति प्राश्चः। तत्पक्षे शद्धेमेनस्त्वेन वासना कार्या । पटेन मनसा सार्धमिति वृद्धानामुक्तेरिति समथेनम्‌ ¦ प्रकारान्तरेण वासनापृवकं तुतीयां पृणाहुतिमाह-अरहता स्वात्मनिष्ठा । ३१६ बामेकेश्वरतन्वान्तर्मेतनित्याषोडशिकाणांवः-[ <अ शविश्रामः] इदंता विभ्वनिष्ठा । तयेरिक्यमस्त्व(मेका)धिकरणवृत्तित्वमिति मथनक्रि- याविक्ेषणप्र्‌ 1 तयोः साभानाधिकरण्यमनाहार्यं यथा भासेत तथां मथनस्व विभावनस्योदेकेणाऽऽवतेनेन संभूतं सम्यग्धन(गुद्‌भूत)वस्तु- रूपं वास्तविक तत्वं रूप्यते विषयी कियते यस्मिस्तादुशमात्मनिर्विक- ल्पकविज्ञानमेव महाहविरन्मन्यां पूर्वोक्तलक्षणायां सुचि कल्पितं भावितं रिवाप्नौ जुहयादित्यनुषङ्खेण ताद्रशं ज्ञानमपि स्वात्मन्येव टीने ` कुयांदित्यर्थः । भूयते च बह्मबिन्दृपनिषदि- धृतमिव पयसि निगूढं भूते भूते च वसति विज्ञानम्‌ । सततं मन्थयितव्यं मनसा मन्थानभूतेन ॥ इति । ईष्टशभावनानिष्कषश्च सूतगीतायाम॒क्तः कु, अ क दाख्लाचार्योपदेशेन तकः शाख्राुसारिभिः ॥ सवंसाक्षितयाऽऽत्मानं सम्यङ्निशित्य सुस्थिरः । स्वात्मनोऽन्यतया भातं समस्तमविशेषतः ॥ स्वात्ममाजतया बुद्ध्वा पुनः स्वात्मानमद्रयम्‌ । शुद्धं बह्येति निथित्य स्वयं स्वानुभवेन च ॥ निश्चयं च स्वचिन्मापरे विलाप्याविक्रियेऽद्रये । विलापनं च चिद्रूपं उद्ध्वा केवलरूपतः ॥ स्वयं तिष्ठेदयं साक्षा द्रह्यदित्मवरो मुनिः । ईहरीयं परा निष्ठा भरौती स्वाद्ुभवास्मिका ॥ इति । प्राश्चस्तु-अहंता प्रमा ) इदंता प्रमेयम्‌ । तयोरेक्यं प्रमाणम्‌ ! ताञेतय- समरस्यरूपं वस्त्विति व्याख्यन्‌ 1 तदृक्षरानसुगुणत्वाचिन्त्यम्‌ । एवं माव- नापर्वकाहुतिचयोत्तरं सहजोऽक्कचिम आनन्द एव विरहः शरीरं यस्य ताहशः सन्‌, शुन्याकाराद्िसगान्तादित्यच वणितस्वरूपः छधीः समा- हितचित्तः सन्नेव स्वप्रंथाप्रसराकारं स्वीयस्फुरत्ताठहरीप्रसारतेन . तवैव वणितं श्रीचक्रं पूजयेत्‌ । स्वप्रथाप्रसराकारमिति विशेषणेन परापरपजा- लक्षणं स्मारितम्‌ । तेन च पूर्वेतन्ोक्तां केवलामपरां पूजामपेक्षय ' ` मध्यमपूजैव सर्वदा कतुमुवितेति ध्वनितम्‌ । उद्वैतपानगन्धविधुराया- स्तद्भ्याससहितपजातोऽत्यन्तमपक्ृष्टतवात्‌ ॥ ११४ ॥ ११५ ॥ १९६ ॥ ॥ ११५७ \ गणेशं दूतरीं चेव क्षेत्रेशं द्रूतिकां तथा । ` बाह्यद्वारे यजेदेवि देवीश्च स्वास्तकादिकाः ॥ ११८ ५ [स्बग्वध्रामःप्रीमास्कररायोद्नीतसेतुबन्धास्यव्याख्यानसहितः। ३१७ गणेराक्षे्रपालयोदरैतरीदरूत्यौ क्रमेण रक्ती । एतन्मिश्वनद्रयं दारशा- खयोरभ्यर्च्यं स्वस्तिकासरस्वतीभीदुर्गाभदकास्यादिका देन्यो बाद्यद्रारे यष्टव्याः ॥ ११८ ॥ | | ततश्चान्तक्चिकोणेऽपि गुरुप भिधा स्थिताम्‌ । तदन्तश्च महादेवीं तामावाद्य यजेत्पुनः ॥ ११९ ॥ चिकोणेऽप्यन्तर्बिन्दोः पश्चन्द्ागे पङ्किजयेणोपविष्ं दिव्यपिद्धमा- नबोधासिकां भुमिषेदनागसंस्यां गुरुपद्कि यथासंप्रदायमिष्ा तदन्त. ्विन्दुचके तां प्रसिद्धां महदेवीमावाद्य पुनरुपचरेस्तामेव यजेत्‌ ॥ ११९॥ तामेव विरेषयञ्चपचाराणां वासनामाह- महापदावनान्तस्थां कारणानन्दविग्रहाम्‌ । मद्ङ्ोपाभ्रयां देवीमिच्छाकामफलप्रवास्‌ ॥ १२०१ भवतीं सन्मयेरेव दैवे्ादिभिरर्चयेत्‌ महापद्मवनं सहघ्ारकमलं तदन्तस्थाम्‌ । कारणभूतो य आनन्दो बिषयानन्दबिन्दुसंदोहमूल भूतो बह्यानन्द्‌ः । एतस्येवाऽऽनन्दस्यान्यानि भूतानि मा्ामुपजीवन्तीति श्रुतेः । अथवा कारणे हेती जातः कारणः! तत्र जात इत्यण्‌ \ स चासावानन्दश्च स एव विग्रहः स्वहूपं यस्या महादेष्यास्ताम्‌ । महत्यै वा एतदेवतायै दखूपम्‌ । यन्मध्विति शरुतः । मदङ्ोपाथ्रयां परमशिवपर्यङकनिखयां त्वां तन्मथेरेवोपचारेरचंयेत्‌ । बह्यापणं बह्म हविरबह्यायो बह्यणा हुतमिति भगवद्रचनात्‌ । अर्पयेत्सह गन्धेन पूथिवीं छुयुमेन खम्‌ धूपेन वायुं दीपेन तेजोऽन्नेन रसं सुधाः ॥ इत्यादिवचतैरुप्चाराणां पश्चमूताटमकत्वेन सेप्रदायार्थप्रकरणे- पश्चमूतमयं विश्वं तन्मयी त्वं सदाऽनधे । इत्युक्ततवेन चोपचाराणां देवीमयत्वमिति तु प्राश्चः । इच्छाकम इच्छाविषयः । उपचारेषु पाद्यस्य भ्राथम्येऽपि नैवेदययस्येवाऽऽयत्वेन ग्रहण "तु विशद्धेश्वरतन्बे- । उक्तेष्वेषूपचारेषु यक्किचिद्‌(्) लमयभे्य)दि । तक्कल्पनीय मनसा मृलबीजच्रयोपारे । पादुकां पूजयामीति भिधा पुष्पं विनिक्षिपेत्‌ 1 ३१८ वामके्वरतन्वरान्त्गतनित्याषौडरिकार्णवः-[८अनविश्रामः] इति वचनेन परत्यक्षोपचारासमवे मानसिकस्य विधानं नेवेथातिरि- ्तविषयमितिविशेषद्योतनार्थम्‌ । अत एवाऽऽहूर्नव्याः--बालातो ऽतिदे- शासाप्तस्यापि नैवेद्यं षट्धरसोपेतभित्यादिना पुनर्धिधिस्तु मनःकल्पित- रूपं वा विपुराये मिदेद्येदिति पद्धती विहितस्य विकल्पस्य निरासार्थ- मिति । अथवा षष्ठीतस्पुरुषबहूवीद्योनवेद्यादिपदयोः दाब्दतः साखूप्यादे- करोषः । वस्तुतस्तु नैवेद्यान्तेरचयेदित्येवार्थः । ब्युत्कमे तस्थैवाऽऽदि- त्वात्‌ । दैवतान्तरोपास्तौ पष्यान्तपुजोत्तरमेवाऽऽबरणपुजाया विहि- ताया इदहापवादार्थमित्थमुक्तिः । तेन कलत्पसुजैकवाक्यता संगच्छते । तत्न नेवेद्यान्त नामेव चतुःषषटेरुपचाराणामावरणार्चनादुर्वं विधानात्‌ । नैवदध्यमाद्यश्चेति द्रद्रसमास एव दाऽङगीकरणीयः ॥ १२०॥ चिकोणे तत्स्फुरत्तायाः परतिरिम्बा- तीः पुनः ॥ १२१ ॥ # तत्तत्तिथिमयीर्नित्याः काम्यकर्माजुरूपिणीः ॥ अच्रा्च॑येदित्यनुषङ्गः। जिकोणे मध्यञ्यसे तत्तत्तिथ्यभिच्ना नित्याः पजयेत्‌ । ज्ञानाणेवे तु उयस्बिन्दोर्मध्ये महाधिकोणान्तरं विभाव्य तत्र पूजये दित्युक्त मिति न्याः । परं तु विभाव्य च महाञ्यघ्मित्यर्णववाक्ये तश्नान्सरकंष्य. जयोरानुगुण्यायेकस्यैव भिकोणस्य महस्वेन विमावन- माच्रसुष्यत इति व्याख्यातुं युक्तत्वान्नातीव नव्योक्तावेव विश्वसनीयम्‌ । तश्रा बु शिन्दावेव पूजनयुक्तम्‌ । चतुरघान्तराठे वा तत्पूजेति त्वावरणान्ते वक्ष्यते । एतासां नामानि तु शाखारम्मे श्रठ एवोक्तानि । तन्मन्बोद्धारस्तु छल्पसूग्रे तन््रराजे वेकरूपः । ज्ञानाणंवादौ तु विटक्षणः । तस्या देव्या या स्फुरत्ता तदास्मिका देवीपरतिभिम्बख्पा ज्ञानेन देवीसमानवेषतया ध्यातव्या इत्युक्तं भवति । उक्तं च स्वत- न््रतन्त्रे- | नवावरणहाक्तानां ध्यानं देव्याः स्म भवेत्‌ । कामाङ्कयन््रादन्यत्र भूषावर्णायुधादिकम्‌ ॥ तत्समं परमेशानि चक्रस्थानामदोषतः ॥ इति । संहितायामपि- अथवा रईमय, सवां देवीरूपेण दित्य. । इति ॥ तत्तत्तिथिमयीरिति तत्ततपदबहुवचनामभ्यामिद्भुक्तं मवति--आदौ तत्तथिनित्यां संप्ज्य पश्चात्स्वास्तिथिनित्याः पजयेहिति । तकार. क्तो ज्तानाण्वे- [<्मणवि्रामः भी मास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः । २१९ एतस्मिन्समये देवि तिथिनित्यां प्रपूजयेत्‌ । कामेश्वयाद्का नित्या विचिच्रान्ता महेश्वरि ॥ प्रतिपर्यीर्णमास्यन्तास्तिथिरूपाः प्रपुजयेत्‌ ! विमाग्यं च महाञ्यस्मयदक्षोत्तरक्रमात्‌ ॥ इत्यादिनि रेखात्रये पश्च पञ्च मध्ये षोडशीं च संकीर्त्य प्रतिपत्तिधिमारभ्य पौणेमास्यन्तमदिजे ॥ एकेकां पूजयेभिर्त्यां महासीभाग्यमाप्रुयात्‌ । कृष्णपक्षे महेशानि पजयेत्तिथिमण्डटम्‌ ॥ विचि्ाया वरारोहे यावत्कामेभ्वरी भवेत्‌ । पूजनीया विलोमेन अन्यत्र परमेश्वरि ॥ कलाः षोड देवेशि यस्तु चन्द्रकलाः कमात्‌ 1 स सोमाग्यं महादेवि प्राप्रोति गुरुशासनात्‌ ५ कमेश्वयोविका नित्याः पूजयित्वा क्रमात्ततः तिथिनित्यां तिधा दैवि प्रूजयेद्धाग्यहेतवे॥ . .. पुनः श्रीजिपुरां नित्यां यजेत्सौभाग्यहेतवे ॥ इति । अचेतस्मिस्समय इत्यर्धेन तिथिमित्यार्चनस्यापरषो विधिः । समय इति तु पाठप्राप्तक्रमानुवाद्‌ः । तिधथिनित्यामित्येकत्वस्योपादेयगतत्वेन विवक्षितव्वादुपस्थितत्वाच्च तत्तत्तिथिनित्याया एकस्याः पूजनं कुया. दित्यर्थः । ततः कमेभ्व्यीदिका हतिभ्टोकेन पश्चदश्ानामपि नित्यानां पूजनान्तरं विभाव्य चेत्यादिना तद्पेक्ितेतिकर्तव्यतां च विधाय विसे षोडशीं यजेदित्यनेन भिपुरसुन्दयां एव महानित्यायाः प्रूजना- न्तरं विहितम्‌ । ततोऽस्थेव पूजनच्रयस्य विवरणायोत्तरो यन्थः। तच प्रतिपत्तिथिमारमभ्येत्यनेनेकेकनित्यापुजायाः शुङ्खकृष्णपक्चमेदेन व्यवस्थि- तक्रमविधानम्‌ । मन्त्रोद्धारमित्यान्यासादिषु कामेश्वयांदिकमस्यैव कलप्तत्वेन तादुश्क्रमे चिजो(जा)[या इव तासां ष्युत्कमेऽपि जिपुरसु- न्दर्यांशिच्रातः प्रागव्यवस्थानेनैव पूजनं तदपूजनमेव वा मा प्रसाङ्खीदतः कलाः षोडशोत्यनेन पुनस्तत्कीतेनेन कमिभ्वयुत्तरं तत्पूजाप्रापणेन हदढीकरंणम्‌ । एवं गुरुशासनादित्यन्तेन मन्थेन तिधिनित्याप्जनपकारो ` योऽयसुक्तः स नित्यः । पश्चदश नित्याः प्रथमञ्यस्रेखास्थितपश्चदश- स्वरेषु पएजा(ज्या) विसृष्ये(सर्ग) षोडशीं मूठविद्ययाऽभ्यर््यं मध्य इति, कल्पसूत्रे तु प्राथमिश्षयेकेकनित्यापूजा कृष्णपक्षे ब्युक्कमश्वेति इयमेव ६९० धामङेश्वरतन्त्रान्तर्गतनित्याषीडशिकार्णवः-[८अ गविश्रामः] नास्तीति विश्लेषः ! ततः कामेश्वयादिका इति यन्थेन तु पजनत्रयोत्तरं पुनरप्येकैकनित्याप्ूजनं भित्वसंस्याबिरशिष्टमेकर्विशतिमनुबूयादित्यादि घत्कम्यं विधीयते । परं त न तन्चित्यस्य बाधकं पुनःक्ञब्देन काकाक्षि न्यायेन प्रूवात्तरयोरन्वितेन सयुञ्चयस्य वाचनिकत्वात्‌ । एवं च टक्ष्मीका- मश्वेपू्वक्तं एजनवयं कृत्वा तत्तत्तिथिनित्यां चिः संपूज्य निपुरख- स्द्रीं प्रजयेदित्यथंः । ताडिदं दयोतयितुश्ुक्तं मटै काम्यकमानुरू- पिणीरिति । स्वस्वकामनासद्सद्वागातुगुण्येन पूजयेदिति तदर्थः । फेविन्तु-िधापूजनादिकमपि नित्यमेवेव्याहूुः । एत्यक्षाभिपायेण प्राश्चोऽपि काम्यक्मपदुं नित्यचक्रा्चनपरमेव । बहुरटकपदत्वेत सर्वै. घामुपासकानामिच्छाविषयत्वा हिति व्याचक्षते 1 परे तु--तृतीयपूजनो- त्तरं त{ त [त्िथिनित्यां सङरुदेव पजयेत्‌ \ प्रथमपजायां द्वितीयपूजायां च द्विःपूजितखेन तेन सह चषिध्योक्िरनुवाद्‌ इति मन्यन्ते । अन्ये तु- कामेश्वर्यादिका नित्या विचिचान्ता इत्याहिकं शुक्षप्रतिपदामिप्रायेणेवो- क्तम्‌ । तदिदगुपलक्षणं तत्तत्तिथिनित्याप्राथम्यतव्पूर्वर्तिथिनित्याचार- म्ययोः । ततश्च शुद्धे ` ह्ितीयायां मगमाहिन्यादिकमेश्वर्यन्ताः पूज्याः । त्रतीयायां नित्यङ्किक्चाहिभगमालिन्यन्ता इत्यादिकः क्रमः । एवं कृष्णपक्षे दिषिघ्ाद्या इत्यादेरप्युपलक्षणत्वाचित्रादिकामेश्वयन्तां ज्वालामालिन्यादिविबान्ताः सवेमङ्कलादिन्बालामादिन्यन्ता इत्याविः कृष्णप्र ति पदादिषु करम इत्याहुः । नव्या अप्येतदनुमन्यन्ते । तादशव्या- ख्यायां भ्ठ त उभय एव जानते । समूटकत्वे यथासंप्रदायं व्यवस्थेति वष्टव्यम्‌ \॥ १२१ ॥ अथ चेलोक्यमोहनाषश्चिकरेषु प्रतिचक्रं यीगिन्यश्चक्रं ` चक्घेश्वरीं ` सिद्धिष्ुद्रा चेति पञ्चानां पदार्थानां प्रव॑तन्नोक्तपजाक्रमेण वासना उपदिशति- तच प्रकटयो गिन्यश्चक्रे चलोक्यमोहने ॥ १२२ ॥ मात्रुकास्थूलरूपलात्वगादिष्यापकततः योगिन्यः प्रकटा ज्ञेयाः स्थूलविश्वपथात्मनि ॥ १२६३ ॥ तत्र नवावरणदेषीनां मध्ये, नित्यापजनोत्तरदेशे वा । चेटोक्यमोह- -नचक्रस्य ग्येष्ठाशक्तिनिवषुत्तिशक्त्यादिरूपा वासनाः पृवमुक्तास्तत्र एजनीया देवताः प्रकटयोभिन्य इत्युच्यन्ते ! [ता)स्वणिमाद्य्टकं (के) (पकटत्वं ] परापरयन्त्यादिचतुर्बिधा मातका [तच या] स्थला वैखरीना - मिका, अकचरटतपय[क्त्रभरूपा तद्रूपलारित्य्थः ।. तथाचोक्तं] शास्ना- [वअ०विधामःभ्री मास्कररायोन्नीतसेतुबन्धाख्यष्याख्यानसहितः । ३२१ रम्भ एव द्वादृश्ञश्टोक्ष्यां बन्दे तामष्टवर्गोत्थमहासिद्भ्यषटकेश्वरीमिति । बाद्म्याद्यष्टकस्य प्रकटखूपतामाह-तवगादीति । वगञ्धांसमेदोस्थि- मज्शुकाणि धातव इति सप्त धातवो वेद्ये प्रसिद्धाः । जजोनामको धातुरषटम इति तु वेदभाष्ये । एतेषां चाभिमानिन्यो देवता बाहम्याद्याः क्रमादष्टो । तासां च हारीरे स्थितिभ्रमध्यनितम्बनाभिहदयकण्ठास्यना- साललाटादिस्थानावच्छेदनेति पाचां यन्थेषु प्रसिद्धम्‌ 1 ततश्च लिङ्गश- रीराद्यपेक्षया त्वगादिषटितकश्रीरस्य स्थूलत्वात्तदीयदेवतानामपि प्रक- ठत्वम्‌ । नन्वेवं सरि प्रािसिद्धिसर्वकामसिदष्योस्तन्बान्तरे प्रजनीयत्वे नोक्तस्य मुद्रादशकस्य च कथं प्रकटत्वमिव्याशङ्य स्वातिगतं निव॑क्ति- स्थूलेति । स्थितत्वाचेति रोषः ! विभ्वस्य षटरचिशत्त्वच मकस्य या प्रथा स्थूला क्षितिरूपा तदात्मनि चक्रे भूगृहे स्थितत्वादपि प्रकटत्वमि- त्यर्थः । एतेन यस्मुन्द्रीतापिन्यां श्रूयते साणिमाययष्टकं मवति समावष्टकं भवति सप्रकटं मदतीति तत्मातिसिद्धयादेरुपटक्षणपरत्वेन - व्याख्येय- मिति ध्वनितम्‌ ॥ १२२ ॥ १२३ ॥ अणिमादीनां ध्यानान्याह दशभिः- अणिमाद्या महादेदि सिद्धयोऽष्टो व्यवस्थिताः । तास्तु रक्ततरा वर्णेवविराभयकरास्तथा ॥ १२४ धृतचिन्तामहारत्ना मनीषितफलप्रदाः । व्गा्टकाभेदाभिप्रायेण श्रताबषटत्वो क्तिरितिद्यो तनायाष्टाविव्युक्तम्‌ । घराभयेति । पाङ्ञाङ्कशौ वामदक्षयोदैधतीरिति तु सन्त्रमहोदधौ । चिन्तामहारत्नं चिन्तामणिनामकं रत्नम्‌ । तच्छिरसा दधती ॥ १२४ ॥ बाहृम्याद्या अपि तत्रैव यष्टव्याः कमश्चः पिये ॥ १२५॥ बह्याणी पीतवर्णां च चतुः शोभिता मुखैः । वरदाभयहस्ता च कुण्डिकाक्षटसत्करा ॥ १२६ ॥ ततैव द्वितीयवीथ्यां द्वितीयरेखायां वा । कुण्डिका कमण्डलु अक्षोऽक्षमाला ॥ १२.५॥ १२६ ॥ माहेश्वरी श्वेतवणां धिनेच्रा द्युटधारिणी । कपाटमेणं परर दधाना पाणिभिः प्रिये ॥ १२७ ५. एणं हरिणम्‌ ॥ १२७ ॥ कोमारी पीतबणां च शक्तितोभरधारिणी । वरदाभयहस्ता च ध्यातव्या त्वसुरेश्वरि ॥ १२८ ॥ कि ३२२ वामकेश्वरतन्तरान्तगेतनित्याषोड हिकाणंवः-[८अ ° विश्रामः] शक्तिः सेन्तीति महाराष्रूमाषया प्रसिद्धमायुधम । तोमरो लोड इति प्रसिद्धः खलूरिकायां विद्यमानः ॥ १२८ ॥ वैष्णवी श्यामवणी च राङ्खचक्रगद्ाव्जकान्‌ । हस्तपद्ेश्च बिभ्राणा भूषिता दिव्यभूषणैः ॥ १२९ ॥ चक्रं सखद्शनास्यं सहघ्ारम्र्‌ । गदा भाषया गदा, इति प्रसिद्धा \ अब्जकः पद्यः । वा पुंसि पद्मं नलिनमित्यादिक्रोरे बा पुसीत्यस्य पुष्क- राम्भारुहाणे चत्यन्तमन्वयात्पटेङ्खता ॥ १२९ ॥ वाराही इ्यामलच्छाया पोतिवक्चसमुञ्ञ्यला । हलं च मुसलं खड्गं खेटकं दधती अजेः ॥ १३० ॥ पोत्री वराहः । वराहः सूकरो घुषिः कोलः पोजी किरिः किरिरि त्यमरः ! हठं लाङ्टम्‌ । खेटकं चमं ॥ १३२० ॥ दन््री तु श्यामटच्छाया वज्ोत्पलटसत्करा । इन्द्राणी श्याभदेन्द्रमीटमणिवर्णा छाया कान्तिर्यस्याः सा ॥ चाञुण्डा कृष्णवणां च शुलै डमरुकं तथा ॥ १३१ ॥ खङ्गं वेताटकं चेव दधाना दक्षिणेजेः नागसखेरक्रघण्टाश्च दधानाऽन्येः कपाटकम्‌ ॥ १३२ ॥ वेतालो भूतपिश्ञाचाधिपतिर्दैवताविशेषः । नागः सर्पः! अन्यै- वाभेः ॥ १३१ ॥ १६२ ॥ मह{लक्ष्मीस्तु पीताभा पद्ये दर्पणमेव च । मातुटुङ्गफलं चेव दधाना परमेश्वरि ॥ १३२ ॥ पशमे फमलद्यम्‌ । मातुुङ्को वीजपुरः ॥ १३३ ॥ एवं ध्यात्वा यजेदेताश्क्रेरीं चिपुरां ततः । कर्मन्दियाणां वैमलयात्करद्युद्धिकरी स्पृता ॥ १३४ ॥ करञ्ाद्धिमवा सिद्धिरणिमा चात्र संस्थिता । एता अणिमादिमहालष्षस्यन्ताः \ िपुराख्या चेलोक्यमोहनचकेश्वसी तस्यास्तद्धिद्यायाश्च करञ्ुद्धिकरीति नाम निव॑क्ति-कर्मद्धियाणामिति। करयोः कर्मन्धियाविशेषरूपस्वात्करपदं कर्भन्दियसामान्योपलटश्चकम्‌ । तेषां वैमल्यं नाम तत्कृतदुस्तक्षाटन तत्कतुत्वं प्रवत्तिनेमेत्ताक्रत्य तत्पदं प्रवतत इत्यथः । प्रतिचक्रमेकेका सिद्धिस्तत्तचक्षेश्यमेर्देन विभा- व्येव पूजनीयत्याह-करश्ुद्धिमवेति । नवमचक्रे योनिमुद्रा पजनीचेति .[<अ०विघ्रामः श्री मास्कररायोन्नी तसेतुबन्धास्यन्याख्यान सहितः । ३२३ मूलकरतैवाये वक्ष्यते । तेन ज्ञापकेना्न चकारात्सर्वसंक्षोभिणीमवाऽपि प्ज्येत्यथां वर्णनीयः ॥ १२४ ॥ अथ द्वितीयावरणवासनामाह- घोडरशस्पन्दसदोहचमत्करतिमयीः कलाः ॥ १६५ ॥ प्राणादिषोडशानां च प्राणानां प्राणनास्मिकाः। बीजभूतस्वरात्मताकलनाट्रीजरूपगःः ॥ १२६ ॥ अन्तरङ्गतया गुप्तयोगिन्यः संस्थिता मताः । कामाक्षंणरूपाद्याः सृषिप्राधान्यतः पिये ॥ १३७ ॥ सर्वाशापूरकाख्ये तु चक्रे वामेन पूजयेत्‌ पाशाङ्कराधरा एता रक्ता रक्ताम्बरावृताः ॥ १३८ ॥ प्राणश्ुद्धिमयी सिद्धिटंधिमा भोक्तुरात्मनः जिपुरेशी च चक्रेशी पज्या सवापचारकैः ॥ १३९ ४ पोडश्संख्या ये स्पन्दाः स्पन्दनश्चीटाः प्राणाः प्राणापानादृयः पश्चैकादशेन्धियाणीत्येवं षोडश 1 एतेषां मध्ये वायुचलनमेव स्पन्दनम्‌ । इन्द्रियेषु स्वस्वविषयाभिमुख्यमेव स्पन्दनम्‌ । एते सर्वेऽपि प्राणपद्वा- च्यत्वात्स्पन्दाः । पाणमनत्करामन्तं सवै प्राणा अन्रत्कामन्तीति श्तौ परथमप्राणपदस्य प्राणादिवृ्तिपश्चकपरत्वेन द्वितीयपाणपदस्येकादशेन्दि यपरत्वेन च भगवत्पादभष्यकारव्याख्यातव्वात्‌ । सप्त गतेविशेषित- त्वाचेत्युत्तरमीमां सदवै तीयाधिकरणे तथा निणयाच्च । एतेषां षोडशपा- णानां संदोह एक्मीकरणमेव चमत्क्रतिः 1 अनवरतस्पन्दनस्वभावानामे- कच्च स्तम्भनस्यासाध्यत्वेन चमत्काराधायकत्वात्‌ 1 सम्यग्दोहः प्रपूरण- मिति व्युत्पच्या स्वालमेकतानताशूपा परिपूतिरेव चमत्कारस्तदाधापि- कास्तदभिन्ना वा तन्मयीः । अमुमेवार्थं विवृणोति-प्राणादीति । षोड- ङपाणानां प्राणनं जीवने तदासिकाः । तेषां स्वात्मेकतानतापरित्यागेन विषयान्स्््टष्ड्््टः व मरणरूपत्वात्‌ 1 उक्ते च क्रमोद्ये-- स्थेय॑मेव चमत्कारो विना विषयसंगतिम्‌ । इति ॥ प्र्स्तु--पञ्च मूतानि दृशेन्दियाणे मनश्वेति षोडश्च स्पन्दास्त- त्वानि संदोहः सग्रह इति पर्वाधं व्याख्याय प्राणादयो स एमादय- श्चेति दक वायवोऽन्ये षड्कवायवस्त्वागमान्तरे प॒ग्या एवं । इत्युत्तरार्धं व्याचक्षते । बीजभूता अनुस्वारे; सहिताः । तर्त्मा ३२४ वामकेश्वरतन््रान्तर्गतनित्याषोडरशिकार्णवः-[८अ ° विश्रामः] रेण वर्णानां बीजत्वाभावात्‌ । तादहशस्वरात्मताया आकलनेनं बीज- रूपं सटिबीजतवं गच्छन्तीति तथा त्वगादिधात्वरेक्षयाऽन्तरङ्त्ादगु पतया संस्थिता गुत्तयोमिन्य इति मताः कामाकषिण्याद्याः कलाः सवाश्ापूरकचक्रे पूजयेत्‌ । इतिशब्दाध्याहारे योगिनीशब्दे न द्विती- यापेक्षा । द्वितीयां प्रथमाविमक्तिरिति तु प्राश्चः। एताः सुशिबीजमा- वापन्नत्वेन वामाशक्तिप्रधानत्वाद्रामेन स्वायाद्यप्रादकषिण्येनेव पूजयेत्‌ । वाममार्गेणेति व्याख्यानं त्वायहमाचम्‌ । एतास्पं ध्यानमाह-पारोति । आव्मेद्धियमनोयुक्तं भोक्तेत्याहुमनी षिण इतिश्वव्युक्तलक्षणस्य संघाता- तमकस्य मोक्तुरात्मनो ये षोडक प्राणास्तच्छुद्धयभिन्ना लिमा सिद्धि- खिपुरेशी, चकारात्सवविद्राविणीमुद्रा च पज्येत्यर्थः॥ १३५ ॥ १३६ ॥ १२७ ॥ १३८ ॥ १३९ ॥ तुतीयावरणवासनामाह- प्रकरूत्यष्टकरूपस्थाः कवगाद्यष्टव गंगाः 1 अनङ्गकुखुमायाश्च स्वसक्षोभकारके ॥ १४० ॥ चक्रे चात्यन्तरङ्गत्वादेता गुप्ततरा मताः । पाराङ्कशधनुबांणकरा रक्ताः समचेयेत्‌ \ १४१ ॥ तत्तदाकारनबुद्भ्याल्मोग्यभोक्तुमंहीशितुः ¦ पिण्डादिपद्‌ विभ्रान्तिसौन्दर्यगुणसेयुता ॥ १४२ ॥ चक्रेश्वरी बुद्धि शुष्धिरूपा च परमेश्वरी । महिमासिद्धिरूपा च पज्या सर्वोपचारकैः ॥ १४३ ॥ साख्यतन्ते हि पश्चर्विशतिरतच्चानि गणितानि-प्रकरतिर्महानहं- कारः पश्च तन्मात्राणि पञ्च भूतानि दशेद्दियाणि मनः पुरुषश्चेति ¦ तेषामादयया सवेषां भरक्रतिनं कस्यापि विकारः । द्वितीयाद्याः सतत तु स्वपूवेपूवघां विकाराः स्वोत्तरोत्तरेषां पकरुतयश्च । नवमायाः षोडश तु स्वपूवविकारा एव \ न कस्यापि प्रक्रूतयः ! पश्चर्विशस्त न कस्यापि विकारो न कस्यापि प्रकरतिश्वेति वस्तुस्थितिः ! तदेतदुक्तमार्यकष्णेन सास्यसत्त्याम- मूलप तिरविकरतिमंहदायाः प्रकृति विकरतयः सप्त ।* धोडशकस्तुं विकारो न प्रकरतिनं विकरूतिः पुरुषः ॥ इति ! एतेषु पाथमिकं तच्वा्टकं भ्रक्रतिरूपत्वालक्रत्य्टकपदेनेह गद्यते \ स्पष्टमन्यत्‌ । चिपुरसुन्द्यांख्य चक्रेभ्वसीवासनामाह- तत्तदिति । घटः [<्म्वित्रामः थी मास्कररायोन्नीतसेतुबन्धास्यग्याख्यानसहितः। ३२५ पटाद्याकारबुद्धिरूपं यद्भोग्यं तस्य मोक्ताऽत एव महीरिता भूपति रिव तस्य पिण्डादिपदेषु मूलाधारानाहताज्ञासहस्रास्येषु चलुषं स्थानेषु या प्रत्येकं विश्रान्तिः संसारकद्ध्वाटनजन्यभ्रमनिवृत्िपूर्वकसहजान- न्दावािः सेव सोन्दुर्यास्यो गुणस्तेन संयुता तत्मदात्री । तदुक्तं च- पिण्डे मुक्ता पद्‌ मुक्ता रूपे भुक्ताः षडानन । रूपातीते तु ये मुक्तास्ते मुक्ता नात्र संरायः ॥ इति । हेदक्षी या बुद्धि्युद्धिकतंभरा तत्र प्रेतियोगसबोक्तसत्ययाहितव- लक्षणा तद्रूपा परमेश्वरी चिपुरख॒न्दसीना्नी चक्केश्वरी तद्रूपेव महि. मासिद्धिश्चवकारात्सर्वाकर्षिणीमुद्ा च पुज्येत्यर्थः ॥ १४० ॥ १५४१ ॥ १४२ ॥ १४३ ॥ च तुथावरणवासनामाह- व्रादशमान्थिभेदेन सयु्टसितसं विद्‌! । विसरगान्तदशावेशाच्छाक्तानुभवपूवंकम्‌ ॥ १४४ ॥ उन्मेषशक्तेपरसरोरिच्छाशक्तिप्रधानकेः। तथेवाङुलसंघट्ख्पेर्व्ण चतुष्टये; ॥ १४५ ॥ वेद्योष्मरूपसाघर्णेमिभेच्छाभा वितैरपि । कुटशक्तिंसमावकशष्पवर्णंद्रयान्वितैः ॥ १४६ ॥ शा कतः सारमयत्वेन प्रसृतत्वान्महेश्वरि । संप्रदायक्रमायाताश्वक्रे सौभाग्यदायके \ १४७ ॥ ष्याकरणतन्े चतदशाक्चरोऽयं परणकरेणाण्प्रत्याहारः । स एव मन््रतन्त्रे मूतलिपिमन्त इत्युच्यते । तथाच तदुद्धारः पश्च ह्वस्वाः संधिवणा व्योमवाय्वथिकंधराः । इति । छं च धरा चेति विरहः । एते च वर्णां वैखरीरूपतेन भासमान! अपि मध्यमाखूपा एषेति संप्रदायः । चतुदेशारचक्रस्थाश्चतुदंश देव- तास्तु भूतटिपिवर्णाभिमानिशक्तिकदम्बतः पस॒ताः । वर्णास्तु मूला- धारस्थङ्लङ्कण्डछिन्याः षट्‌ चक्रभेदेनाङटलिङ्कन योगा्िगत्व(च्छ)- द्मतायुभवद्शायामेव सर्वेऽपि प्रथिणोव्यन्नाः । तच्ाकुलालिङ्गादृकारः \ -इच्छाशक्तेरिकारः ) तदुन्मेषशक्तेरुकारः । इच्छोन्मेषमिभरितायाः कुण्ड- छिन्या ककारलकारौ । अङकुलस्य तादशद्चुण्डलिन्याः; सं घदुनादेकार ओकारश्च \ ताभ्यामङुटस्य पुनः संघटरादेकार ओकारश्च । एवमन्येषां ३२६ वामकेश्वरतन्न्रान्तगेतनित्याषोड!रेकाणवः- <अ रविध्नामः| वणीनायुत्पत्तिः परापश्चाशिकास्तोमाग्यञ्ुधोदयाद्षु वणिताऽनुसं- धेया । तदिदमाह--द्वादृशेति । प्रतिचक्रमध ऊर्ध्व चेतिद्धौ द्रौ अन्थी। तेषां मेदनेनोर्ध्वं लसितायाः संविदः छुण्डलिन्याः, विसर्भः षोडश स्वरस्तदन्तस्य षोडशान्तस्य बह्यरन्धस्य दशायां य अवेशस्तस्माजा- यमानो यः राक्तानां कोटिकानामनुभवस्तव्पूर्वकं यथा भवति तथोत- नेश्वतुदकाभिर्वर्णेरुपलक्षितायाः शक्तेः शक्तिसमशटिरूपकुण्डलिन्याः सार. मयत्वेन निष्कषरूपेण प्रसृतत्वादेता देबताः संपद्ाययोगिन्य इत्युच्यन्ते । दह शार्थस्य संप्रदायक्रमायातत्वादिति योजना । तान्वर्णानाह-उन्मे- षेति द्वाभ्याम्‌ । एतेषां तुतीयाबहूुववनान्तानां पदानां चतुर्दशभिरिति विशेष्यमध्याहर्यम्‌ । वेयोष्मषपसाधर्णेरिव्येव वा विशेष्यम्‌ । उन्मे- घशक्तितः प्रसरो यस्योकारस्य तद्दधि; ! अशेजयच्‌ । टच्छाङक्तिः प्रधानोपजीव्या यस्येकारस्य तद्रद्धिः । अङकलस्यार्थाप्पर्वाक्ताभ्यां भाविभ्यां च यः संघ्स्तद्रूपं वणानां चतुषटयमेतद्रूपं येषु तैः । तदूपै- रित्यस्य योग्यतया संध्यक्षरेष्वेवाऽऽधथिकी विशेषणता । प्राश्चस्तु- अङ्कटेन संघ इति व्याख्याय वण चतुष्ठे तस्य विशेषणत्वं मन्यमाना अप्यकुटपदेनाकारमपि स्वातन्येणोद्धरन्ति । तददुर्धटम्‌ ! षिशेषण- व्वेनान्वितस्य स्वातच्छ्यायोगात््‌ । तथात्वे चतुष्टयेरित्यस्य पिरोधात्‌ \ तस्य चतु्भिरिव्येव भवतां व्याख्यानात्‌ ! देयायाः संदिद्रूपाया बह्धि- कुण्डलिन्या ऊष्मरूप उष्णस्परशरूपो यो वर्णो रेफः । रेफाधिकारे भीकण्ठ ऊष्मा हदयमिति नान्द्नार्कोशाद्र्‌ । तस्योष्मणः सादिरिति विशेषणम्‌ । षिशेष्यविशेषणमावे कामचारान्न पूर्वनिपातः ! स्वस्याऽऽ- दिना यकारेण सहित इव्यर्थः । वेद्योष्मरूपः सादिरर्णो येषु तैः । यकारसहितरेफबद्धिरिति यावत्‌ । अथवा वैद्योष्मणो रूपं स्वद्पं येषु तेः । आदिसहितैश्च तेरर्णैश्चेति विग्रहः । पराश्चस्तु-वेयस्य षटूचिरातच्वात्मनः संकस्परूपा ऊष्माणः दाषसहास्तदन्यतमङूपो यः सादिः सकार आदिर्यस्य स हकारः स पुनरादियंयोस्तौ यका- ररेफो, व्योमादिभूतपश्चकवर्णेषु तथो्हैकारात्परत्वात । तेन हयर- जिभिर्वर्णेरित्यर्थः । द्वितीयस्याऽऽदिशब्दस्याध्याहार इति व्याचख्युः \ तन्मन्दम्‌ । अध्याहूतेनाऽऽदिाब्दैन सह श्रुतस्य सादिशाब्दस्य ˆ समा- सायोगात्‌ 1 समासे सत्यप्यन्यपदार्थयोर्यकाररेएयोरेव सक्ियान्वयिव्वेन समस्यमानसादिपदा्थस्य हकारस्य दक्ियान्दयालाभाञ्च । मिश्ररूपये- च्छया मावितावृकारलृकारौ तद्द्वि; । इटेत्यङटस्याप्युपलक्षणम्‌ \ ८भ०विघ्रामः|भ्रीमास्कररायोद्धीतयेतुबन्धाख्यव्याख्यानसहितः ! ३२७ समावेशोत्याधिकरणे घजन्तम्‌ 1 इुलशक्तेश्च समावेशो च तत्स्वरूपे ये वर्णद्रये । अकारहकारखूपवणंयुगलवकाररकारषूपवर्णंयुगले ताभ्यां युगलामभ्यामन्वितैः । अङ्कुटङुण्डलिन्यकाररूपा, तत्समावेशस्थानं सह- सररस्येन्दुमण्डलमगुतमयं बकाररूपम्‌ । कुलङ्कण्डठिनी हकाररूपा, तत्समावेशस्थानं मूलाधारं पाथिवमण्डलं टकाररूपम्‌ । एवं चतुभिर- न्वितेरिति यावत्‌ । प्राश्चस्तु-ङलशक्त्योः समवेश्चाविति तव्पुरुषमङ्गी- कत्य वकारलकारद्रयमाचयुद्धरन्ति । तन्न । अकारहकारयोरलामेन न्युनत्वापत्तेः । त्वदुक्त द्धारयोरसंमवस्योक्तत्वात्‌ ॥ १४४ ॥ १४५ ॥ ॥ १४६ ॥ १४७ ॥ मिरन्तरप्रथारूपसोमाग्यबटयोगतः । अन्वथसंजके देवि अणिमासदृशीः शुभाः ॥ १४८ ॥ सर्वसक्षोभिणीपृवां देहाक्षादिदिश्यद्धिदाः। देशित्विद्धिरपि च प्रोक्तरूपपुरत्ये ॥ १४९ ॥ योगादिद्घेशमेदेन सिद्धा तिपुरवासिनी । एताः संपूजयेहैवि सर्वाः सर्वोपचारकैः ॥ १५० ॥ निरन्तरप्रथा मेदाषिषयकन्ञानं तद्रूपमेव सौमाग्यं तदेव बलं तद्वि-. घयको सोगोऽवयवशशक्िस्तस्याः सच्वादन्वर्थके योगरूढपद्वाच्ये सौ माग्थदवायकाख्ये चकते स्थिताः सर्वसंक्षोभिण्याद्या देवताः । तासां ध्यानमाह-अणिमेति । वरामयकराधिन्तामणिधरा इत्यथः । द्पं- णपाशवामकराः पानपाचाङ्कशदक्षकरा इति तु बृहत्तन्ते । ता देह- स्येन्दियाणां स्वगादिधातरनां च विशोधिकास्तद्पेवेशित्वसिद्धिः । चकारात्स्ववककरीयुव्रा चिपुरवासिन्याख्या चक्रेश्वरी चेव्येताः पूज- येत्‌ । चिपुरवासिनीपदं निर्वक्ति-पोक्तेति । तच तवोक्तं यत्पुरत्रयं प्रमा- त॒पभरमाणप्रमेयरूपं धिपुटीत्वेन प्रसिद्धं त द्विषयको - योगः संबन्धः । स च प्रमाजादिभिदेन व्यवस्थितः । आदिपदेन भेदभानम्‌ । तेन यः दशः । भेदज्ञानस्य मयजनकताया य एतस्मिन्चुद्रमन्तरं छुरुतेऽथ तस्य मयं भवति द्वितीयद् भयं मवतीत्यादिश्ुतिसिद्धल्वात्‌ । योग एवाऽऽदिद्धेशः प्रथमदुःखमिति केचित्‌ । तस्य भेदेन नाकेन सिद्धा व्युत्पन्ननामा । तेन वासिनीरब्दः का्ठतक्चषणसाधनवासीशब्दवच्छेदनाथक इत्युक्तम्‌ ॥ १४८ 1 १४९ ५ १५० ध ३२८ वामकेश्वरतन्त्रान्तर्गतनित्यापोडरिकाणेवः-[८भभविभ्रषःु पञथ्चमावरणवासनामाह- सनातनानां नादानां नवरन्धास्थितात्मनाम्‌ । महासामान्यरूपेण व्यावृत्तध्वनिरूपिणा ॥ १५१ ॥ अस्थिरस्थिरेधानां छयाखूपेद॑शाणकेः । कुलकोटिकयोगिन्यः सर्वेसिद्धेपदायक्राः ॥ १५२ ॥ श्येता वराभयकराः श्वताभरणभूषिताः । स्वप्रथामननज्ाणयोगादन्वथंसंज्ञके ॥ १५३ ॥ स्वसि द्धिप्रदाद्यास्तु चक्रे स्वाथंशायके । लोकत्रयसम्द्धरीनां हेतुलाचक्रनायिका ॥ १५४ ॥ धि पुराभ्रीमंहेशानि मन्नश्द्धिमवा पुनः । वरितव्वसिद्धिराख्याता एताः सर्वाः समचयेत्‌ ॥ १५५॥ अघ आरभ्यो्वं प्रसूतायां सुषुम्णायां दक्ञ पवांणि तेषां मध्ये नवा- घकाद्ास्त एव रन्धपदेनो च्यन्ते । ताहशदशस्थानान्यभिव्याप्य याव- ष्छरीरपातं जायमानो नादानुसंधानाम्यास्पाटवेन श्रूयमाणो नादो मध्यमा बागित्युच्यते । स एकोऽपि नादस्तत्तत्स्थानावाच्छन्नः सन्दश- मिर्नामाभिरभिठप्यते-अविक्रतः शून्यः स्पशो नादो ध्वनिर्बिन्दुः शक्ति- बीजमक्षरमारब्धश्चेति । एवं दृह्धा विभक्तो यो ध्वनिस्तद्रूपिणा महा- सामान्यख्पेण विभाजकोपाधिदृश्कन्यापकेन सवांनुगतमध्यमात्वेन धर्मणोपलक्षिता इत्यर्थः । मध्यमास्वरूपा इति यावत्‌ । वेद्या विषयाः पञ्च मतानि तानि कार्यकारणमेदेन द्विविधानि तेषु कार्याण्यस्थि- राणि मिथ्यालात्‌ । कारणानि स्थिराणि सत्यात्‌ । वाचारम्भर्ण विकारो नामधेयं मृत्तिकेत्येव सत्यमिति श्रतेः । तानि च कायांणि स्थूलभूतानि व्योमादीनि कारणानि भूतसृक्ष्माणि शब्दादीनि पश्च पश्च तेषां छायारूपैः प्रकाश ख्यदैशार्णकेः कव गंचवर्गोमयात्मकेर्दश्भि- वर्णेरुपलकषिताः । तदिदमुक्तं चक्रसंकेत एव- भूततन्माजद्राकभकाशालम्बनत्वतः । दिदक्षारस्फुरदरपं कोधीश्ादिदश्ाणंकम्‌ }। इति \ एतेतनैतसाचां व्याख्यानम्‌ ) अस्थिरवेद्यानि क्मँन्धियगोचरा षच नादीनि, स्थिरवेद्यानि ज्ञनेन्दियगोचराः शब्दादीनि, तत्पतिषिम्ब- रुवेषटवर्गतवर्गोभययोगे सर्वेषां वर्णानां स्थितिरूपता तद्भावे तदभाव इत्यथ (?)मात्रकान्यासत्रैविध्यविदां स्पष्टत्वात्‌ \ कुलं चिपुरी कोटिक , [<अ ग्विघ्रामः[ श्री मास्कररायोन्नीतसेतुबन्धास्यव्याख्यानसहितः । ३२९ धिद्रपात्मा 1 तयोरभेद्‌ एव योगस्तद्रत्यः । इुलमिन्दियाणि कौटिका विषया योगः कार्यकारणभाव इति तु प्राश्चः। आसां ध्यानमाह- श्वेता इति । स्वस्यैव प्रथा सर्वात्मत्वेन भरसरः । तस्य मननं युक्तिभिर- नुचिन्तनं [त देव॒ ाणं(ण)रूपव्वात्सवपुरुषार्थामक(कं) तद्ातुत्व- रूपादययोगादवयवशक्तेः सच्वादन्वथंसक्ञके सर्वाथंदायकचक्रे स्थिताः सवेसिद्धिप्रदाद्या दृश देवताः ! चिपुराश्रीपद्मपि भिभुवनसगद्धिकार णवाचकत्वादन्वर्थमित्याह-छोकत्येति । लोकजयशब्दोऽपि चिपुदी- पर पएवेत्यन्ये । वशित्वसिद्धेर्गासनामाह-मन्बश्ुद्धीति । उक्तमनन- जाणरूपदु द्धिजन्येत्य्थः । उपलक्षणमेतदुन्मादिनी मुद्रायाः ॥ १५१ ॥ ॥ १५२ ॥ १५३ ॥ १५४ ॥ १५५ ॥ वषठविरणवास्नामह- ऊर््वाधोमुखया दैवि कुण्डटिन्या प्रकाशिताः ! कुटेच्छया बहि्भावात्कादिवणेप्रथामयीः ॥ १५६ ॥ निगर्भयोनिनीवाच्याः स्वरूपावेकशषरूपके । सवेरक्षाकरे चक्रे सवावेश्करे पराः ॥ १५७ ॥ सर्वज्ञायाः स्थिताश्वेता हस्तपुस्ताक्षमालिकाः मात्मानप्रमेयाणां पुराणां परिपोषिणी ॥ १५८ ॥ विपुरामालिनी ख्याता चक्षशी सवमोहिनी । विदार् क्तिषिश्द्धि च सिद्धि प्राकाग्यसंज्तिताम्‌ ॥१५९॥ एताः सर्वोपचारेण पूजयेद्देवताः क्रमात्‌ । कुण्डलिन्या ऊध्वयो( रध्वाधो )यातायातदृकशाययुत्पन्नाः स्व॑ज्ञा- दिदेव्यः! अत एव निगमपद्वाच्याः ! नितरां गर्भ स्थितत्वात्‌ । नन्वी- दृक्षरहस्यस्थठे समुत्पन्नाः कथं प्रकटा जाता इत्यत आह-कुटेच्छ- येति । कुटस्य चिपुटचा निमाणेच्छया ताः शक्तयो बहिरागता । अत एव वैखरीख्पकादिविणमय्यो जाताः! अनर कादिशब्दौ यथाश्रुतः कव- गचवर्मरूपवणदक्लकपर इति प्राश्चः । चक्रसंकेताविरोधाय मकारादिद्‌- हाकपर इत्यपि द्विष्टं व्याख्यातुं युक्तम्‌ कारिः कालीति रसिस्त इति तन्नराजे मतद्रयकतंतेन शक्तिद्रयस्य परसिद्धव्वादिह कारिशब्दः शक्ति परो मतकत्त्वलक्षणया कालीपरो वा । शक्तेशब्दस्तु प्र(म)कारपरत्वेन श्क्त्यादिनिवपर्यन्तेति श्टोके व्यास्यात एव । मः काटी क्रुशितः कालो क नि महाकालो थमो रविरिति कोशात्कालीशब्दोऽपि मकार एष, ककार ३६० वामकेभ्वरतन््रान्त्गतनित्यापोडशिकार्णवः-[८अ °विधरामः] एव वा काल्यादिशब्दैकदेशः ककारात्तु प्रभञ्न इत्यत्र कामकलाश- डदैकदेशावत्‌ । नच मन्वस्रे चक्रसकेते ठकारादय उक्ताः । पजासंकेते त्ण्परवयाहारी(र)गाश्चतुर्वश्च वर्णां उक्ता इति परस्परविरोधः कथं न परिहत इति बाच्यम्‌ । तत्न परिहारस्यासंभवेन विकल्पस्यैव न्पभस्ज्‌ ॥ संभवत्यविरोधेऽटदाषदुष्टविकल्पस्यायुक्तत्वात्‌ । स्वं निजं रूपं ब्रह्य तस्याऽभ्वेशोऽनावृतत्वेन मानम्‌ । भूतोऽहमित्याकारक- भानं एव भूतावेश इतिव्यवहारद्री0)करम्‌ । अत एव सर्वरक्षा- करमापरकं चक्रम्‌ । सर्वत्मित्वषिषयकावरणभङ्कस्येव रक्षापदाथत्वांत्‌ । हस्तयोः पुस्तकमक्षमटा च थासां ताइति तु सवज्ञादीनां ध्यान मक्तग्र । सप्तमीविशेषणे बहुवीहािति हस्तपद्स्य पूर्धनिपातः । चिपुरमालिनीपदे मल मह धारण इति धातुतो गिष्पन्नोऽपि माटिनी- दाब्दः पोषणाथकः । धातूनामनेकाथत्वादित्यारयेन नि्वक्ति-माञति। भिपुरापदे दीर्घस्तु चछन्दोव्याकरणयोर्धिरोधे छन्वो बटीय इतिपरि- माषानुसारात्‌ । विदया्ि(ल्मि)कामाः (याः) शक्तेः पश्चदश्या विशे. घण छदि स्तदीय(0)वत्फएलदागरसामर्थ्याधानम्‌ । तदासिका प्राकाम्य सिद्धिः । प्राकाप्यपदं च व्याख्याते बद्धेः- द्रवः संघातकठिनः स्थलः सुक्ष्म टषुगंरः केन, कनि, [ भ्यक्तोऽव्यक्ततरश्चापि प्राकाम्य ते देभृतिषु ॥ हाते । चकारान्महाङ्कशायुद्रां च प्रजयेत्‌ ॥ १५६ ॥ १५७ ॥ १५८ ॥ १५९॥ सप्तमावरणवासनामाह- निरुद्धवायुसंघडस्फ़रितयन्थिमूटतः ॥ १६० ॥ हू दयान्तरस वित्तिद्यूल्यपुयंष्टकात्मना । बीजरूपस्वरकलास्पृष्टवगानुसारतः ॥ १६१ ॥ रहस्ययो गिनीदेषि संसारदलनोञ्ज्ले । सर्वरोगहरे चक्रे संस्थिता वीरवन्दिते ॥ १६२ ॥ वशिन्याद्या रक्तवणां वरदाभयमुदिताः । पुस्तकं जपमाछां च दधानाः सिद्धयोगिनीः ॥ १६३ ॥ द्ध बिधाविश्ुद्धि च भक्तिसिद्धि महेश्वरि । हेश्वरीं चिपुरासिद्धि एजयद्धिन्डुतपणेः ॥ १६४ ॥ प्राणापानयोनिरोषेनान्यतरस्मिन्चन्यतरस्य संघटोऽपने जहति प्राणं प्राणेऽषानं तथा पर इति गीतावचने प्रसिद्धेः । तेन स्फुरितौ कार्यो- [<अण्विषामः भरी मार्कररायोन्नीतसेतुबन्धास्यव्याख्यानसहितः। ३६१ न्मुखतयोच्छनों मन्थी ऊर्ध्वाधः स्थितयन्धिद्रयं यस्य तादुरान्मलाधार- चक्रादुत्पन्ना इति शेषः । हदयान्तरे संवित्तिज्ञानं यस्य तत्‌ । मनसेव शेयं न तु चक्षुरादिबाद्येन्धियगम्यमिति यावत्‌! अत एव शल्यमिव सक्ष्मतममित्यथः । इदृशं पुर्यष्टकं क्मद्धियाणि खल पश्च तथा पराणि बुद्धी न्धियाणि मनञआ्िचतुष्टयं च । प्राणादिपञ्चकमथो वियदादिकं च कामश्च कमं च तमः पुनरषट मीयुः ॥ इतिश्टोके परिगणितस्थूठपरयष्टकसमानजातीयम्‌ । तदात्मना स्वरूपे- णोपलषक्षिताः । बीजरूपा बिन्डुविशिष्टाः स्वरकला अकारादिस्वरषो- डशकम्‌ । [ताभिः स्प्ष्टाश्चते वर्गाश्च कचटतपयशाख्याः । एवम्टानां सबिन्दुकानां वगाणामनुसारतस्त[द्‌ [नन्धरोचारिताः । सक्ष्मत्वादेव रहस्ययोगिनीपदवाच्या वरिन्यायाः संसारात्मकरोगहारके चक्षि संस्थिताः । ईश्वरीं रोगहरणसमर्था चक्केश्वरीम्‌ । अहतेदृतयोरेक्यबुद्धि छद्धविया तस्या अपि विश्युद्धिशिन्मातरे विलापनरूपा यया तां भुक्ति सिद्ध चकारात्वेचरीमदां च पएजयेत्‌ । वीरवन्दिति इति सप्तमीवा संबुद्धिवां । स्पष्टमन्यत्‌ ॥ १६० ॥ १६१ ॥ १६२ ॥ १६३ ॥ १६४ ॥ अषटटमावरणवास्नामाह- दाक्तित्रयास्मिका देवि विद्धामप्रसराः शिवाः । सेवतताश्चिकलारूपाः परमातिरहस्यकाः ॥ १६५. ॥ पणप्रणस्वरूपायाः सद्धहतुः सुरश्वार । सव॑सिद्धिमया(परदा)ख्ये तु चक्षि वायुधभूषिते ॥ १६६ ॥ स्थिताः कामेश्वरीपूर्वाश्चतस्रः पीठदेवताः आयुधा अपि रक्ताभाः सा(स्वा)युधोज्ज्वलमस्तकाः॥१६७ वरदाभयहस्ताश्च पज्या ध्यात्रुफलप्रदाः । स्वदीयाश्च मदीयाश्च पुञ्ीवक््यविधायिनः ॥ १६८ ॥ त्वगसद्मां समदो स्थिमजना्णान्ताः सुरेश्वरि । द्वितीयस्वरसंयुक्ता एते बाणास्त्वदीयकाः ॥ १६९ ॥ वामादीनां पुराणां तु जननी चिपुराम्बिका \ परस्वातन्छयरूपत्वादिच्छासिद्धिर्महेश्वारे ॥ १७० ॥ एताः सर्वोपचारेण पूजयेन्न वरानने । ३६२ वामके्वरतन्त्रान्तमैतनित्वाषोडशिकार्णवः-[८अ° विध्रामः निकोणवासनावसरे तिच्रस्तिच्लः राक्तयो या वणतास्तदासिकाः कामेन्वयदियस्तिस्रो देवताश्चैतन्यमरीचिप्रसरखूपत्वादेव परमा उत्क हाश्च ता अतिरहस्यखूपाश्च, संवर्तः प्रटयः कल्पस्तत्कारिकाथिज्वाला- तुलया ध्यातव्याः । पूर्णंपू्णेतिवीप्सयाऽत्यन्तपूणतोच्यते । ताशी सिद्धिजविन्युक्तिस्तां प्रति तिः सयुदिता हेतुः । अत एव तद्ाधारच- रस्य सर्वसिद्धि प्रदसंज्ञा । आयुधानां पार्थक्येनाऽऽवरणान्तरत्वशङ्ाम- पकुर्वन्नाह-आयुधेति । पीठेति । कामरूपपूर्ण गिरिजालधरपीठटादययधि- छाय इत्यर्थः । अष्टचक्रा नवद्वारेति श्रुतौ बिन्दुचकस्य चिकोणचक्र प्वान्त्मांवमभिपरेत्य चक्राष्टकत्वक्रथनमिति ध्वननाय प्रधानदेवतया सह चतस इत्युक्तम्‌ । तिच इत्येव त॒ तदथं इति तु प्राञ्चः । आयुधा अपीत्य वा चतस्र इत्यस्यान्वयः । आयुधशक्तयश्चतद्योऽपि स्वस्वायुधं हस्ताभ्यां शिरसि धृत्वा स्थिताः! जआयुधशब्दादाचारा्थं क्षिवन्ताद्‌ प्रत्य- यादितिद्यू्ेणाकारः प्रत्ययस्ततष्टाप्‌ । पुलिङ्गर्छान्दसोऽयं शब्द इति तु प्राञ्चः । वस्तुतस्तु अष्टमावरणेऽपि ओडयानपी ठाधिष्ठाची प्रधानदेव- ताऽपि प्रजनीयेतिद्योतनाय चतघ्रः पीटठदेवता इत्युक्तम्‌ । तथाच कल्पसू. घरम्‌--तिकोणे वाक्नामशक्तिसमस्तपर्वाः कामेश्वरी वजेश्वरी भगमालिनी महादेष्यो बिन्दौ चतुथी तिश्णामास्राममेदाय मूठदेन्याः पूजा कामे- श्वर्यादिचतुर्थीं नित्यानां षोडन्ची योगिनीचक्रदेवीनां नवमी बिन्दुच- स्था चेत्येकेव न तच्च मन्ञदेवतामेदः कायस्तन्महाहेव्या एव चतुषु स्थानेषु विशेषाचैनमावतैत इति । त्वदीयाः पुवश्यं मदीयाः स्रीवरयं विदधते । खीहशब्दस्य पर्वमप्रयोगादेव न समासान्तप्रत्ययः । देवीबा- णबीजान्युद्धरति-- त्वगिति । तग्यकारः । यकाराधिकारे त्वग्बाी व्यापको वायुरिति कोशात्‌ । असृक्‌, रेफः । रो रक्तः कोधनो रेफ इति कोशात्‌ । मसिं छकारः । तदधिकारे पिनाकी मांससंज्ञक इति कोशात्‌ । मेदो वकारः ! वो मेदो वरुणः सुक्ष्म इति कोशात्‌ । अस्थिमजार्णवोरन्तश्चरमः शुक्रवर्णः सकारः पञ्चम इत्यर्थः । शषसा- धिकारेषु सोख्यनामा कुमारोऽस्थि, खभीरूप्मा वषो मन्ना, दक्षपादो भगुः शक्रमिति कोशेभ्यः । द्वितीयस्वरसखि पुराचक्रश्वरी मन्ते द्वितीयो वर्णः मातुकाकमे चेदिन्दुसंयुक्ता इति रोषः । आयुधान्तररीजोद्धारस्तु चतु्थपटल एव कृतः । वामाज्येष्ठारीग्य एव पुरच्रयं तद्म्िका चक्रे- भ्वरी \ अत्यन्तं स्वातन्डयमेवेच्छासिद्धिः । तुशब्दाद्वीजमुद्राऽपि ॥ १६५१ ॥ १६६ ॥ १६५७ ॥ १६८ ॥ १६९ ॥ १७०.॥. 1 [<्अन्विघरामःभीमास्कररायोन्नीतसेतुबन्धाख्यव्याख्यान सहितः । २६१ नवमावरणवासनामाह- सवानन्दमये देवि परबह्ात्मके परे ॥ १५७१ ॥ चक्रे संवित्तिरूपा च महाचिपुरखुन्द्री । स्वेराचारेण संपूज्या त्वर्हतदंतयोः समा ॥ १५७२ ॥ महाकामकलाखूपः पीठविद्यादिसिद्धिदा ॥ . महामुद्रामयी देवी पूज्खा पञ्चदक्ञासिका ॥ १५७६ ॥ तत्ततिथिमयी नित्या नवमी भेरवी परा । प्रतिचक्रं हरु मुद्रास्तु चक्रसंकेतचो दिताः ॥ १७४ ॥ सवानन्दमयनामकं बिन्दुचक्रं परबह्मरूपमेव । तच सा परापररह- स्ययोगिन्यपि संवित्तिख्पेव । परं तु न ॒वृत्यात्मकन्ञानखूपा । कि तु सर्ववृत्तिष्वदुगता वृक्तेवृत्तिपागमावस्य वृत्तिष्वंसस्य च साक्षिणी वृ्योः संधो चानुभूयमानेति ध्वनयन्नाह-अहंतेति । वेदकविषयिणी वृत्तिः रहता । वेयदिषपिणी विदंता । | | यज्ज्ञानमहमो ज्ञानं यजञ्ज्ञानमिदमस्तथा । | तयोरपि च यज्जानं [तज्ज्ञानं] षिद्धि मे वपुः! इतिपररिवोक्तेः । . स्वैराचारेण कमकाण्डोक्तनिबैन्धनि्ुक्तेनाऽऽचारेण, परशिवनिषठ- महास्वातन्ेयानुमरेवं चेत्यथः । अगणनं कस्यापीति कल्पसूजात्‌ । महाकामकटाखूपर्दं ठु भगुक्छम्‌ । पीठविधादिसिद्धिः पातिसिद्धिः। कामरूपादिपीटाधिपत्यवाग्भवादिवियादिरि(धिप)त्यकामेश्वर्यादिदेवता- त्कत्वपापिरूपत्वात्‌ । महाघुद्रा योनिमुद्रा । कुटार्णवे पराप्रासाद्‌- प्रकरणस्थे वनमालं नभोमुद्रा महामुद्रामनुक्रमादितिवचने महामुद्रा पद्स्यान्तःप्रवेशिताङ्यु्ठसं हताश लि परत्वेन साप्रदायिके्याख्यानेऽप्यत्र प्राचीनिर्योनिमुद्रापरत्वेन व्याख्यानात्‌ । पञ्चदश्ामिका, अक्षरपश्च- दुशास्िका कामेभ्वयादितिथिनित्यारूपा वा । जायते वर्धत इत्यादि. कागामिद्ञापश्चकरूपा वा । अस्तीतिदृक्ञायाः स्वाभादिकत्वादनुक्तिः । तत्तत्तिथिमयी प्रतिपदादितिधिस्वखूपा । नित्या समदनामककटाख्पा 1: ` अनवमीति च्छेदेन स्वत्तमा । नवमीति च्डेदेन नवचक्रेश्वरीणां मध्ये चरमा । मेरवी सर्वेषामपि भयंकरी । भीषाऽस्माद्वातः पवत इत्यादि. ` श्रुतेः । परा परयन्त्या दिज्ियातीता । पज्येत्यन्वयः । नवसु चक्रेषु पूज. नीयववेनोक्तानां मुद्रादेवीनां वासनारतु चक्रसंकेत एव कथिता इत्यथः ॥ १७१ ॥ १७२ ॥ १७३ ॥ १५७४ ॥ ` ३३४ ` षामकेश्वरतन्त्रान्तगतनित्यापोडशिका्णवः-[ <अ °विध्रागः नित्यङ्किन्नादिकाश्वेव काम्यकमानुसारतः चतुरघान्तराठे वा चिकोणे वा यजेत्सुधीः ॥ १७५ ॥ निव्यद्किन्ना ततीया तिथिनिव्या। आदिना मेरुण्डादिपरिय्रहः । चका- शात्कामेश्वरीभगमालिनीवजेश्वरीणाम्‌ । तासामेव भिकोणे पजाप्रक- रणो निर्दिष्टत्वात्‌ । प्ततश्च या - तिथिनित्याप्रंजा पूर्वमुक्ता तस्या यथा प्रधानदेवतायाः प्राथमिकपजोत्तरमवसरस्तथा द्वितीयवारपरजोत्तरं कालो ऽपि वैकल्पिक इति योतनपेह पुनस्तत्कीतनम्‌ । करश्याद्ध पुनश्चेवेत्या- दाविव पुनरादिशब्दाभावान्न नदिः पूजनं नित्यानां तत्तद्‌ द्धिःपाठस्य करमदरे विध्याथकस्वेनोपक्षीणत्वादनन्यपरपुनःश्रवणरूपाभ्यासस्यामावान्न कर्मभेदः ।, पाश्चस्तु- कमिश्वरीमगमािन्योः पूर्वं पजितत्वाद्व- शिष्टानां अयोदशनित्यानामेषेवं पाथक्येन पूजान्तरमित्याहुः । तन्न । वञ- श्वर्यां अपि प्रूजितत्वेन द्वादकशषानामेव पजापत्तेः । कामेश्वयांद्तरियस्य नमि- क्येऽपि मन्तमेदेन देवतामेदस्यावश्यं भावाच । तृतीयचकेश्वर्यालिपुरसु- न्द्रीनामधेयकूतेऽपि मन्यवेलक्षण्येन मृलदेवताया मेदस्यैव सिद्धान्त- सिद्धत्वात्‌ \ अव एर्वे कद्पसूते तन्महादेभ्या एव चतुषुं स्थानेषु विरे. पाचनमावतत इच्युक्त न पश्चस्विति। न च तिथिनित्यात्मककषामेश्वर्या- दीनां तन्नभेद्‌न मन्जमेद्द्रेनेऽपि कथं न भेद इति वाच्यम्‌। अवैकल्पि- कमन्त्रभेदस्येव देवतामेद्व्याप्यत्वात्‌ । तयोमन्वयोः श्ावान्तरन्यायेन विकल्पितत्वात्‌ । एतेन कमेभ्वर्यादिन्नयस्य तिथिनित्यातो ध्यानमेदोऽपि संगच्छते 1 काम्यकर्मानुसारत इति तु पूर्वमेव व्याख्यातम्‌ । प्राश्चस्तु- तत्रस्य काभ्यकर्मपदृं नित्यकर्मपरत्वेन व्याचक्षाणा इहत्यं तु बर्यादि कामनानुदूपवर्णध्यानयपुष्पादिभिरिति स्याचक्चते । तंत वैषम्यं त एव जानते । चतुरघ्रान्तराटे चत॒रच्रेखाद्रयमध्यवीथ्यां, साणिमादयष्टकं समत्र्टकं मवतीति श्रुती प्रथमपटले प्ूजाप्रकरणे चरमपटले वासनाप्र करणे च रेखाद्रयपक्षस्यैव!ऽऽभितवेन वीथ्यन्तराभावेन विनिगमना. विरहस्यानाशङ्क्यत्वाठ्‌ । एकरेखापक्षरेखाचयपक्षयोरप्येकत कुप्तन्या- येनकपुरोडाशशायां बहुपुरोडाश्ायामिव चान्तराटनिर्णयस्य संभवात्‌ । मृगृहषोडरारयोमध्यपरत्वेनान्तराटपदं प्राचो व्याख्यन्‌ । तन्मन्दम्‌ । षोडशारस्यानुपात्तत्रात्‌ । वस्ततस्त॒-चकररेखनार्थपरिगदीतयिहस्त- भूम बिन्दुपरमूतिवृत्तत्रयान्तठेखनोत्तरमभितः फिविदूनाधिकेकादशा- इन्लात्मकों भूभागोऽवशिष्यते । तस्मिन्नेकरेखात्मकभ्रपुरपष्ये सा रेखा परिगहीतमभूमेरन्तभागे लेख्या ¦ अन्यथा तावतः परियहस्य वेयर््यापत्तेः {<अग्विध्राम भरी मास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः ।! ३३५ ततश्चानेकरेखापक्षे रेखे तत्तदन्तरेव ठेख्ये संपद्येते न बहिः \ अत एष पर्यन्तरखापिक्रमेणेव प्रथमहितीषादिव्यवहारश्चकरन्यासे संगच्छते । तथाच प्रकरतेऽन्तरालपदेन प्रथमोपास्थततवादादयरेखान्तभांगे परामृष्टे सत्येकरेखात्मक मूगहाभिप्रायेण प्राचां व्यास्याऽपि साध्व्येवेति ध्येयम्‌ ॥ ॥ १५७५ ॥ न्धेपितेटिगनाशिअ धपेराराध्य.देवताः । चक्रपजां विधायेत्थं ङुलदीपं निवेदयेत्‌ ॥ १७६ ॥ अन्तर्बहिभांसमानं स्वप्रकाशोज्ज्वलं परिये । ` पुष्पाञ्जलिं ततः कृता जपं कुयात्समाहितः ॥ १४७७ ॥ षट्सप्ततितमश्छोकस्य प्रथमश्चरणो व्याद्ुलाक्षरः । तज्ालिः प्रथमः स्पष्टमन्यत्‌ । शदध्या हेत गहीत्वा प्रथमपटलेऽस्मदुक्तरीत्या तपेये दित्यर्थः । अ[] गन्धपदस्य बहूुवचनान्तत्वाद्रव्यविशेषपरता । स चोपचारे करणतात्ततीयान्तत्वेन निर्दिष्ट; । ते[न| च तत्करणोपचारस्येव निखूढलटक्षणयोपस्थित्या तदाद्यत्कर्षविधिः ! नचेवं सति नैवेद्यादि रर्चयेदित्यावरणप्राक्षालिकविधीर्न(धो नै) वेद्यान्तपदस्य वेयथ्यापत्तिः ! तालवत्तान्तै ¢) रित्येव वक्तृबुचितत्वादिति वाच्यम्‌ । वैय्यापत्येव गन्धाद्युपचाराणामावरणार्चनात्पूवैपरमेदेन द्विःसमपणस्य कल्पनात्‌ । अत एव ज्ञानार्णव आवरणेम्बः पूवं स्मयते- उपचारः षोडशभिः संप्ञ्य परदेवताम्‌ ॥ इति । आवरणानन्तरमपि पुनः स्मयते- उपचारैः समभ्यर्च्य गन्धपुष्पाक्षताहिभिः ए इति । धूरिति तु पूर्ववदेव धपाद्युपचाराणां सयुखितोत्कषबो धनाथम्‌ । तेनाऽऽवरणोत्तरं गन्धादिकान्वा पुनः समधयेद्‌ धूपादिकानेव वेत्यथः। तथा चाऽऽ्वरणान्ते कल्पसूत्र र्ववद्धूपदीपसुद्रातपंणनेवेद्यादि द््वेति। अब्ाऽऽदिपदेन ताम्बलादेश्चतुःषष्टिबहिभूतस्य पारयहः 1 चक्रप्रूनापद्‌- चाच्यमेतावदेवेति ध्वनयंस्तदुत्तराङ्खं विधत्ते-चक्रेति । प्रज्वाठितङुलब्र- ध्यात्मको दीपः कुलदीपः 1 कुलद्व्यमाच्रकरणकत्वस्य समासावगतनै- रक्ष्यस्य रथ॑तरसामेति वेदे?) उदकाशना इति लोकेऽपि क्लछप्तत्वात्‌ \ तद्रासनां विधत्ते--अन्तबंहिरिति । तथाच मन्बलिङ्गम्‌- अन्तस्तेजो बहिस्तेज एकीकरत्यामितप्रमो । (ोिधा दीपं निवेदयेत्‌ ॥ इति । ६२६ वामकेभ्वरतन्धान्त्गतनित्यापोडशिकार्णवः-[८अ०विश्रा१ः] इत्थमितिपदेन चक्रपूजाप्रकरणसमािष्वननाजपस्य तत्करणे पाठा- भावज्ञापनेन पृष्पाञ्जछि ततः कृत्वेति तु केवले कालाथं एव संयोगो नाङ्गाङ्किमाव इति ध्वन द्वारा जपस्य प्राधान्यमित्यपि सूचितम्‌ । अत एव जपेतिकर्तव्यतासमाप्तौ रएलसंयोगोऽपि स्मर्यते- एवं चिन्तस्मानस्य जपकाले तु पार्वति। सिद्धयः सकलास्तर्ण सिध्यन्ति वव्मसादतः ॥ इति । यत्त॒ तदनन्तरं पुनरि पएजाङ्कानां परामर्शो न जपस्य (तत्‌)संदशन्तः- पातेन तदङ्कत्वमप्यस्तीतियोतनैकफलक्म्‌ । तेनार्चनामावे स्वतन््रस्यापि जपस्याचंनकरणे तदृङ्त्वमिति एलितोऽथः । तेन वहिरन्तस्थमुभयम- वेश्टिसवव दितिकशाण्डिल्यसू्नोक्छन्यायेन जपस्य द्विविधः प्रयोग इति सिद्धम्‌ ॥ १७६ ॥ १७७॥ निगदादिमेदेन जपते विध्यं पश्चमे यस्य प्रतिपादितम्‌ 1 तेषु मिगदो- पां्चजपावपेक्ष्य मानसस्येवोत्तमतायास्तत्रैव प्रतिपादनात्तदितिकर्तव्य- तामेव विस्तरेणोपदिरति- कूटत्रये महादेवि कुण्डटीभितयेऽपि च । चक्राणां पूर्वपूर्वेषां नादरूपेण योजनम्‌ ॥ १५८ ॥ तेषु प्ाणाथिमायार्णकलाषिन्दरर्धचन्द्रकाः । रोधिनीनादनादान्ताः शक्ति्व्यापिकयाऽन्विता ॥ १५९ ॥ समना चोन्मना चेति द्वादशान्ते स्थिताः परिये । मूटकुण्डटिनीरूपे मध्यमे च ततः पुनः ॥ १८० ॥ सृष्टयुन्मुखे च विश्वस्य स्थितिरूपे महेश्वरे । केवलं नादरूपेण उत्तरोत्तरयोजनम्‌ ॥ ९८१ ॥ राबलाकारके दैवि तुतीये द्ादक्ली कला । आद्यं सहस्रारं विषनामकं मूलाधारं स्वाधिष्ठानं मणिपूरमनाहरतं विशुद्धि ठम्बिकायं भ्रूमध्यं चेति नवसु स्थानेषु जलोक्यमोहनादिसर्वान- न्दमयान्तानि नव चक्राणि क्रमेण वतेन्त इति तु चक्रसंकेत सकल भावना. कथनावसरे प्रतिपादितम्‌ । तेषु वरीणि त्रीणि चक्राण्डकेकं कूटमिव्येवंरीत्या नवचक्राणां कूटत्रयस्य चामेदात्तत्तस्स्थानेष्वेव तत्त्कूदं विमावनीयम्‌ । ततश्चाङ्लट चक्रस्य मूटमारभ्य मूलमाधारस्यायरपयन्तमूध्वोर्ध्वं ककारायक्ष- रपञ्छकं भपुरषोडशदटाष्टदलैर्यथाभागमभिन्नं वदहिसमानवर्णं विभाव्यम्‌ । % {८अण्वेत्रामःभीभास्कररायोख्री तसेतुबन्धास्यन्याख्यानसहितः ! ३९३७ तदये हि या बदिङ्ण्डटिनी तिष्ठति तस्याश्च वाग्मवीयहृद्ेखान्त्य- कामकलायाश्चामेदृश्विन्स्यः । तयोरेकस्थानपातित्वात्र्‌ । एतद्य बिन्द्र- धचन्दादिसृष्ष्माक्षरनवकं तु केबलनादृरूपत्वाकामराजकूटान्तर्गताक्षर- घर्‌कशरीरघटकनादेन सहाभिन्नं विभावयेत्‌ । कामराजाक्षराणि तु स्वाधिष्ठानमूलमारभ्यानाहतायपयन्तभू्वोर्ध्व षचतुर्दशास्वाहिर्दक्षारान्त- दशारेयंथामागमभिन्नानि सूयस्मानवणानिं प्रथमकूटीयवहिव्णनादश- बछितारि विभावनीयानि! हृदृषाये हि या सूर्यकण्डलिनी तिष्ठति तस्याश्च कामराजकूटीयहृहेास्थकामकलायाश्चामेदं चिन्तयेत्‌ । तयो- रप्येकस्थानपातित्वात्‌ । तदीयबिन्द्रादिनवकं तु पथवदुत्तरकूरशरीरथट - कनादैन सहाभिन्नं चिन्तनीयम्‌! ततः शक्तिङ्दाश्षसयण चत्वारि शश्ञि- समानवर्णानि पूर्वपूवतरक्दीयस्षुयेवहिवणनाडाभ्यां शबष्टिततराणि विद्युद्धिमूढमारभ्य भूमध्यायान्तमूर्ध्वोध्वमष्टकोणतिकोाणङिन्डुचक्तियं थाभागमभिन्नानि वचिन्तनीयानि । आज्ञाय हि या स्मक्ण्डठिनी तिष्ठति तस्याश्च शक्तिश्टीर्हडेखास्थकामकलायाश्वेकस्थाननिपाति- त्वादृभेदृमनुसंद्ध्यात्‌ । एतर्दीयिन्द्रादिनिदकं तु पाथक्येन ललाटमध्य- प्रदेशमारभ्योपयुपरि नवसु स्थानेषु सकलमिष्कलभावनोक्तपरकारेण समाहिततयाभनुसद धीतेति समुदायार्थः । प्रथमद्वितीयकूटयोः सुशिस्थि- तिरूपतवेन तत्रोत्तरोत्तरसंहाररूपस्य गिन्द्रादिनबक स्यापह्वस्तुतीयक्ष्‌- टस्य संहाररूपत्वेन तच्र तस्थ स्पष्टं विभावन मिति रहस्यम्‌ । अशक्चरार्थो यथा-कूटत्रये वाग्भवादिदीजत्ये, छण्डलीतधितये वत्तचरमेकारे । हकाराधिकारे वैष्णवी वेन्दवी जिद्येति कोशात्‌ 1! अन्न जिद्यपदस्य कुण्डलिनीपयांयमानोपलक्षणलात्‌। वचदीकारघटकहाधकलापरं कुण्ड- लीपद्षिति तु पाश्चः ! चक्राणां अेलोक््यमोहनादीनां एवपूर्व पाघ्र्‌ । सृ्शिस्थितिलयानाख्यास्स्त्वि(ख्यानां व्वि)ति शेषः । नादरू- पेण योजनं तत्तत्ूर्टायनादतादाल्स्यं चिचक्नगतम्‌ । प्राथमिकचक्रचयं सृशिचक्रनामकं वाग्भवकटसबन्धिनादाभिन्नमित्यादिर्थः ! चकपद्मेव चाऽऽवुच्या मूलाधारहृदयाज्ञास्थिति(त)कुण्डएिनीवाचकम्‌ । बहुव- चनाक्त पिशठन्यायेन घव्वलामः । एताश्च कुण्डलस्य आधारादिष्वेव सन्तीति स्वच्छन्दतन्त्रे-- तत्राऽऽधारं च हद्विन्दुस्थानं च परिकीतितम्‌ \ इति । अच बिन्दुस्थानपदं श्रमध्यपरमिति तर प्राचीभैरेव व्याख्यातम्‌ । यद्यपि गरहन्यासप्रकरणे किन्दुस्थाने सुषासूनिमितिश्टोकस्थवेन्डस्थान- ३३८ वामकेश्वरतन््रान्त्मतमित्याषोडशिकार्णवः-[<अशविश्रामः] . पदस्य टलाटमध्यपरत्वेन तैरेव व्याख्यातत्वादिहापि तथेव व्याख्यातुं युक्तम्‌ । प्रत्युत ठठाटमध्य एव सोमकुण्डछिन्या अङ्खोकारे तुतीयकूटा- न्त्यंसपराधंकलायां अपि तन्मते ततैव विभाव्यत्येन सामानाधिकरण्या- दुमेद्विभावनानुगुण्यात््‌ । तथाऽपि प्रथमद्वितीयकूटान्त्यसपराधेकल- योस्तन्मते स्वाधिष्ठानविश्चुदध्योरापतन्त्योराधारहदयस्थाभ्यां कुण्डलि- नीभ्यां सह वैयपिकरण्यस्यावर्यभावद्कांशेन सामानाधिकरण्यलामोऽ- प्यप्रयोजक इति तेषामाङ्यः । तत्तश्च चक्राणां कुण्डलिनीनां कुण्डली- वितथे योजनमित्यन्वयः । कुण्डटलीचितय इत्येकेनैव पदेन हाधंकलानां कुण्डलिनीनां च परामराद्भेदविमावनलाम इति प्राः । नच--दीपाकारोऽघंमा्रश्च ललाटे वृत्त इष्यते । इतिव चनाहलारस्यैव बिन्दुस्थानतवं युक्तमिति वाच्यम्‌ । भरूमध्यस्यो- क्तरीत्या बिन्दुचकरस्थानत्ेन चन्दनेन शाक्तानां भ्रूमध्ये बिन्दुरिष्यत इति तिककिधिना च तस्यापि रिन्दुस्थानत्वात्‌ । तेषु कूटानां मध्ये प्राणो हृकारः । हकाराधिकारे [न [कटीशो निहा प्राण इति कोदात्‌। अगरी रेफः । भाया्णंकला हृष्टेखाक्षरस्थ इकारः । कला तुरीया मेरु. ण्डेतीकाराधिकारे कोक्ात्र । मायार्णपदैनैवेकारः । स एव ` केटेति तु प्राञ्चः! बिन्द्रद्युन्मनान्तानां नवानां स्वरूपाणि चक्रसंकेत एव व्याख्या- तानि । उन्मना चेति । वर्तेते इति शेषः 1 तेषु भ्राणाद्युन्मन्यन्तेषु । एताव (१ द्रादशान्ते स्थिता लंलाटमध्यादरष्वेभागे स्थितत्वेन वणणिताः। बिन्द्रादिनवकमिति यावत्‌ । तेषां विश्वस्य सुष्टचुन्मुखे सुष्टिचक्रात्मक- भूगरहादिचक्र्रयये मूलङ्कण्डलिनीखूपे मृूलाधारस्थकुण्डलिन्यभिन्नवा- गभवान्त्यस्वरोपरि स्थितानां विश्वस्य स्थिातिरूपे मध्यमे च स्थिति चक्रातम्‌कमन्वस्रादिचक्रतरयान्ते मध्यमघयंकुण्डलिन्यभिन्नमध्यमक्रूटा- न्त्यस्वरोपरि च पुनः श्रुतानां केवटं तत्तदाकारादि विभावनमन्तरेणो- ` सरोत्तराभ्यां द्वितीयतरुतीयष्ूटाभ्यां कमेण योजनममेदं च । शबलाकारके वहिसूर्यसोमवर्णानां मेलनि]न चिचितस्वरूपे तुतीये कूटे । द्वादज्ञी- कलोन्भनोन्मस्यन्तनवकम्‌ । एतानि चेति शेषः । पर्वं चयाणां कमणां भावयन्नित्युत्तरश्टोकस्थन शत्रन्तेनान्वयः । प्राञ्चस्तु द्वाद्शान्त इत्यत्र द्वादशेति च्छित्वा हकारादयो द्वादश प्रतिकूटमन्ते स्थिता इति व्याच क्षते । तन्न ! यतो गिन्द्रादिनवकमाचवाचकपदान्तरभावेन द्वादक्ञाना- मपि नादरूपेणोत्तरोत्तरयोजनापत्या तुरीयक्रूज(ठ)जप एव पयवसानं स्यात्‌ । नच तद्धवताम्पीष्टम्‌ ॥ १७८ ॥ १५७९. ॥ १८० ॥ १८१ ॥ -[०अनिध्रामःभ्रीमास्कररायोन्नीतसेतुबन्धास्यन्याख्यानसहितः । ३३१ गून्यषन्रकं सुरेशानि अवस्थापश्चकं पुनः ॥ १८२.॥ विषुवत्सप्तखूपं च भावयन्मनसा जपेत्‌ । मयुरपिच्छस्थचन्द्रकतुल्यानि पञ्च शून्यानि निराकारमेकं शून्यमि- त्येवं सप्रदायटन्धानि षट्‌शन्यानि । जायस्स्वप्रसुषुितुरयतुयातीताख्याः पश्चावस्थाः । प्राणो मन्त्रो नाडी प्रहान्तं शक्तिः कालस्तच्वं चेति वक्ष्यमाणलक्षणामि सप्त विपुवन्ति । चकारान्नव चक्राणि पवोक्तानि, मनसा भावयंस्तचिन्तनसमकाटं जपेत्‌, उक्तरीत्या मनसाऽक्षराणि षिभावयेदित्य्थः ॥ १८२ ॥ क्रमेण शन्याद्यष्टाद्क्षकं षिवृणोति- अग्न्यादिद्रादशान्तेषु जीखींस्त्यक्त्वा वरानने ॥ १८३ ॥ शुन्य्चयं विजानीयादेकेकान्तरितं पिये । दयून्यजयात्परे स्थाने महाद्ून्यं विभावयेत्‌ ॥ १८४ ॥ तुती यहृष्ेखास्थहकारमारभ्योन्मन्यन्ताक्षराणि महाबिन्दुरेक इति वयोदश्ानां स्थानानां मध्ये हकार ईंकारोऽघंचन्द्रः राक्तर्महाबिन्दुस्त- र्ध्वं चेति षट्‌ स्थानेषु षट्‌ शन्धानि चिन्तयेदित्यक्षरस्वारस्यलब्धः समुदितार्थः । यथा-हकारादीनि पर्वोक्तस्थानान्यनुवर्तनेनानुद्य तेष्वेक- कान्तरितमितिपदेन हकारमारभ्य विषमस्थानेषु समस्थानपरित्यागे महाशन्यस्थान विधिः । अनेन विधिना सप्तमादिदिषमेष्वपि तत्माप्ता- वग्न्यादीत्यादिना तदपवादः । अय्य रेफः 1 तमारभ्य गणनायां द्वादशो महाबिन्दुः । एतेषु स्थानेषु चयं यं परित्यज्येकेकं रान्य जानीयात्‌ । अ्धचन्दरक्तिमहागिन्डषु जीणि शुन्यामि विद्यादित्यर्थः । अस्य विधे प्राप्त्या(सा)प्राप्तषिवेकेन शक्तिम॑(म)हा बिन्दो (न्द्रो)रेव पर्यवसानम्‌ । एके कान्तरितविधेरेव वा हकारिकारयोरेव पयवसानम्‌। शून्य्रयात्परे महाषि न्दुतोऽप्युर्ध्वं महाशभ्यं निराकारमित्यथः1 वस्तुतस्तु-अस्मिन्पक्षे रोधि न्याद्ययष्टमान्तेषित्येवोक्त्वा शून्यद्रयं विजानीयादिति कुतो नोक्तमिति चोद्मवतरति तस्मादन्यथा व्यास्येयम्‌ 1 शून्य्यं पुवेवत्‌ 1 एकेकान्त- . रितमित्यप्यग्न्यादिस्थानोहेशेनेव न पुनः प्राणादयुहेशेन। तवनुवत्तो माना- ~ भावात्‌ । महाशुन्यस्य षष्ठस्य पार्थक्येन निर्देशबलादेव विधिः शयुन्यद- यपर एव । एकेकान्तरितं द्रयमितिपटठोपलम्भे तु न कोऽपि विवादः । . ततश्च रेफबिन्द्रधचन्दरशक्तेमहाविन्दुतद्ध्वंस्थानेषु षट्‌ शून्यानि भवन्ति) ३४० वामङेश्वरतन्न्रान्तर्गतनित्याषोडशिकार्णवः-[<जशरविश्रामः ] अथवोत्तरच्र वर्धि मायां च कटं च चेतनामध॑चन्द्रकमित्यनेन तुर्यस्वर- बिन्द्रोर्मध्ये कालस्य स्थाने पृथगेव गणयिष्यते तत उन्मन्येव द्वादङ्ी , एतत्पक्े महादिन्दादेव महाशुन्यं युक्तयुपपद्यते । तेन रेफकालबिन्दुना- दान्तोन्मनामहएचिन्दुषु षटरगुन्यानीति सिद्धम्‌ । पराञ्स्तु-रेफमार- भ्याऽऽद्रादुशान्तादरेषे भिन्द रोधिनी नादान्तो व्यापिकोन्मनेति जीन्‌ पुनखरीनेव षट्‌ त्यक्त्व शुन्यत्रयं श्युन्यषट्कं जानीयात्‌ । तचेकेकान्तरि- तमेकश्चेकश्वेति हयं द्योद्रयोर्मध्यस्थसित्यर्थः । तेन हकारेकारयोर्मध्ये रेफस्तत्स्थान एकं शून्य मित्यादिकमेण रेफबिन्द्र दिस्थानषटूके शून्यानि मवन्ति । ुन्य्याच्छरन्यषटदरकस्य मध्यं परे चरम उन्मनास्थाने ष्ठं महाञून्यं गगनाल्रकं भावयेत्‌ । तेना्थाद्न्येषां चन्द्रुकतुस्यता । तदुक्तं विज्ञानभेरवभङ्ारकैः-- शिखिपक्चचिव्रूपेमण्डलेः शून्यपञ्चकम्‌ । ` ध्यायतोऽनुत्तरे शुव्यं परं ष्योमतनुर्भवेत्‌ ॥ इतीति व्याचक्चते । तदिदिमतीवासुन्द्रम् । अथित आरम्भ उन्म- नाया द्वादशव्वाभावात्सत्तम्या द्वितीयां लक्षणाया अनुशासनविरुद्ध- लाच । एकैके तिकीप्साप्राये पठितस्य जींश्चीनित्यस्य भिन्नपदत्वायोगाच्। धर्म्य साग (ष्णां स्थानं) विधाय पुनस्तेष्वेव षट शुन्यस्थानविधानस्य संद्मंविरुद्धत्वाख । पथिव्यादिषु नक विभून्परित्यज्य मूर्तत्वं ज्ञेयभि- त्युक्ते षिभुष्वेव मूतैत्वमित्यभानात्‌। न भिरा गिरेति नुयादेर कृत्वोद्ेयमि- विवच्छन्यानामनग्न्यादिस्थानापत्तिरिव्यक्तो गिरापदानुच्चारणवद्रेफाय- विमावनापत्तेः ¦ अग्न्यादिद्रादशान्तेष्विति सप्तम्या तेषामेव शुन्याधि- करणत्वमिप्युक्तौ तु जींखीनिव्येतत्सामानाधिकरण्येन तदीयन्यार्याया विरोधः । ओीक्नीनित्येतस्य विशेष्यत्वेन हकारादीरिव्येतस्याध्याहारा- पत्तिश्च चिित्यागकीतैनवैयर्थ्यं च । किंच, जयपद्स्य षटकपरत्वेऽ- त्यन्ताप्रसिद्धटश्चषणापत्तिः । शून्यत्रयपदस्याऽऽवत्तौ त॒ स एव द्विवार- दोषः ! एकश्चेकश्चेति व्याख्याने सखूपाणामिव्येकशेषापत्तिः ! एकेक- व्यवधानाथंकत्वेन सामलजस्येऽन्तरपदस्य मध्यार्थकत्वमाभित्य -तथा- व्याख्यानस्य सुतरामयोगः । प्राथमिकेषु पश्चसु द्विद्विमध्यस्थत्वेऽपि घरटस्याक्षरद्रयमध्यस्थत्वायोगश्च । तदथं द्वादपदस्य महादिन्दुपर- त्वोक्तौ त॒रेफादिमहाशिन्द्रन्तेषु द्रयोद्र॑योमध्य एकेकं शन्यमिति [स्जगविघामः भी मास्कररायोन्नीतसेवुबन्धाख्यव्याख्यान सहितः! ३४१ तहोषतादृवस्थ्यम्‌ । रेफमारभ्य निवेशे प्रथमशन्यस्य परिगणितट्रा- दृशान्यतमद्रयसपुराकरणामादतादवस्थ्यम्‌ । तदथमयेरादिहैकार इति व्याख्यायां प्रमत्यथकादिपवान्तरामावः । महाभिन्दोस्तदा चयोदश- त्वेन द्वादरापद्विरोधश्च । द्रादशस्यान्त. इति व्याख्याने चरमावधिवाः चकान्तपदान्तराभावः । हकारमहाषिन्द्रोरेवोपादाने बहूव चनविरो धश्च । एवं शन्यच्र यादिति दिग्योगलक्षणपश्चम्या निर्धारणपष्टवथंकत्वमप्य- नुशासनविरुद्धमेवेत्यास्तां तावत्‌ ॥ १८३ ॥ १८४ ॥ अथावस्थापश्चकस्य टक्षणेवौचकाक्षरेसतस्था(स्तत्स्था)नेश्च सह भाव- नामाह- प्रबोधकरणस्याथ जागरत्वेन भावनम्‌ । वहवो देवि महाजायवृवस्था विन्दियद्रयेः \ १८५ ४ आन्तरे; करणैरेव स्वप्रो मायावयोधनः । गलदेशे सुषुधिस्तु टीनपूवेस्ववेदनम्‌ ॥ १८६ ¶॥ अन्तःकरणवृत्तीनां टपतो विषयस्य तु । पूरवांर्णानां विलोमेन भ्रूमध्ये बिन्दुसीस्थता ॥ १८७ ५ चेतन्यव्यक्तिहेतोस्तु नादरूपस्य वेदनम्‌ । तुयरूपं तस्य चा वरत्ताधदेस्तु संयहः ॥ १८८ ॥ तुयातीते उखखस्थानं नाद्ान्तादि स्थितं भ्रिये । अच्रैव जपकाटे तु पश्चावस्थाः स्मरेद्बुधः ॥ १८९ 1 अथ शन्यषटूक विमावनकथनानन्तरमवस्थाविभावनं कथ्यत इति भावः । न पुनरनेन विभावनयोरानन्तयंमुच्यते । तयोस्तत्तदक्षरविभा- वनसमकालं व्यवास्थितक्रमत्वेन क्रमान्तरानपेक्षणात । इउचद्ियद्रयेज्ञा- नेन्धियकर्मेन्दिययोरेकेकयोयुंगुलानि पञ्च तैरदृराभिरिति चावत्‌ । एते ` ्यत्मबोधक्ररणं प्रबोधो ज्ञनेच्दियाणां व्यापारः करणं कम तच कम- स्दियाणां व्यापारः) उभयेषां स्वस्वविषयाभिमुख्यमिति यावत्‌ । तस्य जागरत्वेन जागरपदवाच्यत्वेन भावनं पण्डितपामरसाधारणो व्यवहा- रोऽस्तीति शोषः । प्रकते तु सेव जाग्रदवस्था महती चिन्तनीया सवं कालनिद्राक्षयरूपा बह्नौ प्रकरतत्वात्तार्तीयरेफे तद्रोध्या तत्स्थान एव च विभाव्येत्यथः । प्राश्चस्तु--दक्भिरिन्दियेः प्रमातुर्व्यवहार एव प्रबोधः । स एव जागरस्तस्य करणं हेतुभूतः प्रकाशस्तस्य जागरत्वेन विमावनं रेफे कायंमिति व्याचक्षते । आन्तरः करणरन्तःकरणचतुष्केण । एव- ३४२ वामकेश्वरतन्न्ान्तर्गतनित्याषोडरोकार्णवः-[८अ विश्रामः) (4. (निने १ कारेण पूर्वोक्तव हिरिन्धियनिवततिः। प्रबोघकरणस्येत्यनुबरतेते ! अन्तः करणस्य ज्ञानकर्मन्धियोभयरूपतात्‌ । तेन सनोमात्रजन्यप्रबोधकमणोः स्वप्र इति भावनमस्ति। स च मायावबोधनस्तार्तीयिकारबोध्यः। अथापिं गले एव सा स्वप्नावस्था चिन्तनीया । अन्तःकरणवृत्तीनां यावा- न्विषयस्तस्य सर्वस्यापि लयो हि सुषुिकाले सकठे विखीन इत्यादि श्रुतिषु सिद्धः । अत एव वत्तीनामपि स्वविषयत्वादेव लयः । बृत्त- लये सति सूक्ष्मरूपेण विद्यमानमप्यन्तःकरणं लीनप्रायमेव । तास्मन्वि- शोप्रणे ठीने सति तद्विशिष्ट आत्माऽपि तथेव । ततश्चा ठीनपूवं इत्यत्र पूर्वपदेन विदोषणी भूतमन्त [करणं ]र्वत्वोपचारात्‌ । तथा च लीनपूरवों गङितान्तःकरणो यः स्व आत्मा तस्य वेदनमाकिद्यकवुत्तिदिषयता सेव सुषुधिरित्युच्यत इत्यर्थः । सुषुती हि खखमज्ञानमहं चेत्येतञ्ितयमाच्र विषयिकास्तिस्ोऽव्िद्ावत्तयः सन्तीति वार्तिककारेरुक्तत्वात्‌ । तासां च परस्परमवच्छेयावच्छेदकमावनाङ्गीकारादहमक्ञोऽहं खखीति प्रत्य- यस्य न सुषुपिकाल आपत्तिरिति तदाक्षयविदः । सा च सुषुप्त्यवस्था विन्दो स्वनिष्ठवाच्यतानिरूपितवाचवकतासंबन्धेन संस्थिताऽपि भूमध्य एव चिन्तनीया । भ्रूमध्ये दिन्दौ च संस्थितेति वा योजना ! स च बिन्दुस्तुतीयकूटस्थ एवेतिध्ोतनायाऽऽह-पूर्वाणानां बिलोमेनेति । पूवमुख(छ्)ता अर्णाः पूर्वाणां इति मध्यमपदलोपी समासः । निधा- रणो षष्ठी । पर्वचतुःशत्यां हि कादिविदयातुतीयक्रूटभातरं प्रातिलोम्येन. तम्‌ । ततश्च विलोमेन पूर्वोद्धतवणानां मध्ये यो बिन्दुस्तन्न संस्थि- तेत्यथंः । पाश्चस्तु-- विषयशब्देन वश्वव्या्िवाचिना तादशन्या्ति- मन्ततीयकूटमुच्यते । तस्य यो बिन्दुस्ततः पर्वे ये वर्णाश्चत्वारस्तेषां , विलोमनाऽभनुलोम्येनेति यावत्‌ । विलोमेनेबोद्धतानां पुनधिलोमत्वक- धनेनाऽऽनुटोम्य एव. पयवसानात्‌ । इहक्ानुटोभ्यक्रमेण त्रतीयकूटस्य यदे स्थानं ठम्बिकायमक्षर्यस्य भ्रूमध्यं च हटेखायास्तचत्याया- स्तस्या ऊध्वां यो बिन्दुर्टलाटस्थानीयस्तच मावनीया सुषुिरिति टाप- यन्ति । तदिष्टं बहूुतराध्याहारकलितं भरूमध्यपद्वेय््यापाद्कं च विषयजब्दो हि विषु व्याप्ताविति धातोनिष्पन्न . इति तु भ्रममात्रम्‌ । पिञ्वन्धन इति धातोः पचाश्चि व्युपसष्टसवे परिनिविभ्यः सेवसितस- येत्यादिना षत्वे तच्चिष्पत्तेः .। तर्यावस्था नाम चैतन्याभिव्यक्तेहेतर्यो नादस्तस्यानुसधानास्मिका दन्ना । सा विन्द्र्धचन्रोधिनीनदेषु भाव- नाया । वृत्त चाधं चाऽऽदियस्य चतुष्कस्य तद्रत्ता्धादि तस्य तुर्यस्य [=अ०विग्रामःभ्रीभास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः । ३४३. च संग्रहः संबन्धो वाच्यवाचकभाव आधाराधेयमावश्चेव्पर्थः ¦ नादा- न्तादेरुत्तरज परामद्यनुसारादिह चतुष्कलामः । प्राश्चस्त-वत्तस्यार्धं मधचन्द्ः । तदादिधिष्वेव तुया भावनीयेव्याहुः 1 तन्न । अर्ध॑चन्द्रस्य व॒त्ता- पेक्षया काल [त] आकारतश्च समाशा धरूपतयाऽध पदस्य पूवंनिपातापत्तेः। रिन्दोः पूर्व्ेवान्वय इति पक्चे वादौ तद्ध रोधिन्यामित्यादाविवान- न्यगतिकत्वास्स्वीकार्यप्‌ । नादानुसंधानमन्तरेणेव के[व टस खरूपतया स्थानं तुथातीतद॑ज्ञा । सा नादान्तादिपश्वके वाच्यत्वादिना स्थिता मावनीया । एवरीत्याऽतरेव तुतीयङ्रट एव पश्चावस्थाशिन्तयेदित्यथंः ॥ १८५ ॥ १८६ ॥ १८७ ॥ १८८ 1 १८९ ॥ अथ विषुवसप्तकं सलक्षणमाह- योगः प्राणात्मसनसां विषुवं प्राणसंज्ञकम्‌ 1. आधारोष्थितनादे तु लीनं बुद्ध्वाऽऽतरूपकम्‌ ॥ १९० ॥ संयोगेन वियोगेन सन््राणनां महेश्वरे । अनाहताद्याधारान्तं नादात्मवदिवचिन्तनम्‌ ॥ १९१ ५ विषुषन्चादसंस्परशशान्नाडीदिषुषमुच्यते । दाद्ञय्रन्थिभेदेन वणान्नाङ्यन्तरे प्रिये ॥ १९२ ॥ विषुवङ्ष्नरस्तकारान्तोऽकारान्तश्च , मत्वर्थीयाधिकारेऽन्येभ्योऽपि हर्यत इति सूत्रेण विषुङञब्दाद्रपरत्ययमतुपोविकल्पेन विधानात्‌ । समरा- भिरि काठे विषुवद्रिषुवं च तदिव्यथिपुराणाच। समाभ्यासुमाभ्यां तुती- यस्य व्यािहं विषुशब्दुस्य प्रवृत्तिनिभित्तमू 1 अत एव गवामयनेऽपि पुवात्तरपक्चाभ्यामशील्युत्तररताहस्वखूपाभ्यां संदष्टस्याहो विषुवत्संज्ञा संगच्छते । साभ्यानाद्रेण व्यातिमन्माचाथकं वा विषवपद्म्‌ । प्रकरुतेऽपि ताहशधम॑वत्वादेव परस्परसमपरिमाणस्य संबन्धः प्राण. . विषुवम्‌ \ चयाणामपि हद्यमेव स्थानं प्रसिद्धवान्नोक्तम्‌ । तत्रैव विषुवप्रकरणेऽपि शिष्यात्मानं षिचिन्तयेदिति । तदुभय शिष्यपदं साधकमाजपरं, स्वात्मेव्येव तु तदर्थः । केचिन्न भावनास्थानस्य मृटा- नुक्त्वेन न्यूनतां मन्यमानाः प्राणङ्ञाब्द्‌ः ककारातमकवायुपर इति व्याच- क्षते 1 तच्च । ककारस्य जैविध्येन भावनास्थकले अिकोटिकषिकल्पापत्तेः । तस्य वाय्वात्मकत्वाभावाच । नच ककारात्तु प्रभञ्जन इति वचनात्तथा- तमिति मर्तव्यप्र्‌ । तच्नत्यककारस्य कामकलाक्षरपरतायाः पूवं परतिपा- दनात्‌ । नच काषकलयेव सरा) ेदद्धिन्त्यतामिति वाच्यम्‌ । तस्या- ३४४ वामकेश्वरतन्त्रान्तगतनिव्यापोडशिका्णवः-[८अ °विश्रामः] श्चतुष्रेन श्वतुष्कोटिकविकल्पापत्तेः 1 आत्मनो हदयस्थत्वाच्त्सामाना- धिकरण्याय द्वितीयकूटस्थकामकलयेवामेदविमावनमिति चेत्‌ । तद्धि यद्र ({)कुस्यामेव प्रभातं संपन्नमिति कृतं प्राणपदस्य निरथिकया लक्ष- णया । शिष्यात्मप्राणमनसामित्यत्र शिष्यपदस्य तिष्वप्यन्वयस्य भास- न (2) तत्स्वारस्यविरुद्ध च । वस्तुतस्तु मूलाधारे बद्येतिप्रसिद्धस्य रवस्य वायुकुण्डलीसंयोगात्तद्रश्ुत्पत्तिः । स एव रवो नाभिपर्यन्तमा- गत्य पवनेन मनसा च युज्यते । सं एव च हद्यमागतः पवनेन बुद्ध्या च संयुज्यते । अतः स एव स्थानघये परा पश्यन्ती मध्यमेति नामच्रयं करमेण मजत इति तु सौमाग्यमास्करे वणितमस्माभिः। इदमेव च प्राणविषुवपद्बाच्यमिति स्थानच्ये मिलित्वैका भावनेति ज्ञेयम्‌ । तेनाऽऽ- स्मशब्दौऽब्र बुद्धिपरो दटव्यः । भूलाधाराडुत्थितो नादः षदरचक्राणामु- भयतो विद्यमानं अन्थिद्रयद्रयं भिन्दन्पुषुम्णानाडीमभ्यमार्गेण बह्य- रन्धपयन्तं यातीति स्थितिः सर च नादौ वाग्भवकूटीयो द्वितीयतुतीय- कूटाक्षरेषु प्रविशंस्तदभिन्न एवेति । अक्षरद्रयसधौ तु तेभ्यो भिन्नोऽपि मवति । यथाऽन्तःकरणवृत्तिपरम्परायामनुपविष्टा चित्तत्तदुपैव भासते । वृत्तिद्रयसंधो तु ताभ्यो भिन्नैव भासत इति बह्यविदामनुभवः । यथा वा मणिमालान्तःप्रविष्टं सूं मणिगर्भेषु भिन्नं न मासते, मणिद्रयसंधिषु तु प्रथग्भासते । इयांस्तु विशेषः सूत्रस्य मणिभ्योऽत्यन्तं भेदात्तद्रर्भेऽपि मेदनेवावस्थितिः । नादस्य त्वक्षरं तद्भेदेन । अक्षराणामपि नादृपरिणामरूपत्वात्‌ । तदिदं मन््रार्णानां संयोगेन बियोगेनेत्यनेन प्रतिपादितम्‌ ! अतर मन्त्रपदेन योग्यतया द्वितीयतुती- यक्कूटे एव परामृशयेते न प्रथमम्‌ । प्राश्चस्तु-संयोगपदं कूटव्रयसमषि- रूपतुयेबीजपरं, वियो गपदं च व्यष्टिङूपवीजच्रयपरमिति व्याचख्युः । तदयुक्तमिति स्पष्टम्‌ । तादशं नाद वाग्मवान्त्यस्थानमारभ्य हृदयस्थं कामराजक्ूटान्त्याक्षरपयन्तमुद्भतं विभाष्य तस्मिन्स्वजीवात्भमनो लयं विचिन्त्य ततः कवलितजीवात्मानं नादमूध्वमुद्रमय्य बह्मरन्धान्तं प्राप्त विचिन्तयेत्‌ । तदिदं मन्त्रविषुवसरुच्यते । अवानाहताद्याधारान्तमित्य- नाऽऽधाराणां मूलाधाराद्याज्ञान्तानामन्तं चरमं बह्यमरन्धं तदभिन्याप्ये- त्यमिविध्यर्थकस्याऽऽङः प्रश्टेवेण व्याख्येयम्‌ । हदयाद्वह्यरन्धान्तं विषुबन्मन्वसंज्ञकमितितन्बान्तरानुसारात्‌ । आधारान्तान्तमिति वक्त व्येऽन्तपवमेकमेव तन्त्रेण प्रयुक्तं द्विरन्वयितव्यमिति प्राचाभुक्तिस्तु नाऽऽदतेभ्या । विषुवन्नदेत्यन्नावृन्तस्तकारान्तो वा पदच्छेदः । अथे- .[न्अन्विवामः भरी मास्कररायोन्नीतसेकुबर्धास्यभ्यास्यानसहितः । ३४५ चुशस्य नादस्य द्रादशयन्थिमेदनपूवेकं योऽयं सुषुम्णानाडीप्रवेशः स एव नाडी षिषुवमिल्युच्यते ! अव्र वणांदिति पदं बीजजयशिखरव्ि- कामकलाक्षरार्थकत्वेन भाचीने्व्याख्यातम्‌ । वाग्भवास्तिमादीकारादि- त्येव तु युक्तम्‌ । ल्यब्लोपे पश्चमी । देकारमारम्येस्यर्थः ॥ १९० \॥ १९१ ॥ ॥ १९२ ॥ नादयोगः प्रशान्तस्तत्मशान्तेद्धियगोखरम्‌ । वदिं मायां च कालं च देतनामर्धयन्द्रकम्‌ ॥ १५३ ॥ रोधिनीनादनादान्ताञ्डशक्ती छीमान्विमादयेत्‌ । विषुवं राक्तिसंज्तं तु तद्रर््वं नादचिन्तनम्‌ ॥ १९४ ॥ तदूर्ध्वं कालदिषुवमुन्मनान्तं महेश्वरि । मुनिचन्दराषटदशभिखुटिभिनोद्वेवनम्‌ ॥ १९५ ॥ चेतन्यव्यक्तिटतुश्च विषुवं तच्वसंक्ञकम्‌ । परं स्थानं महादेवि निसगानन्दसुन्द्रम्‌ ॥ १९६ ॥ नादयोगो नाङीसंबद्धो नादो यस्मात्कारणाच्छक्तो प्रशान्तो लीनो भवति तत्तस्मात्कारणाद्दिं प्रशान्तविषुवमित्युच्यते । शक्तौ नादस्य टयकथनादेव तप्पूर्वतत्स्व्ण()नतिक्तम्य तावत्ययन्तमदीनो मावनीय इत्यर्थलन्धेरेवार्थ(?)तुर्थस्वरबिन्द्रोमध्ये स्थलान्तरं चिन्तनीयभितिद्यो- तनाय तत्ाहिव्येन तामि स्थानारि गणयति--वद्धिमिति । बह्वी रेपः, मायेकारः । कालो ठपुप्रपटतरो0)मकारः । महाकालो यमोऽन्तक इतिको्सक्वेऽपि महापवत्यागेन काटपदमाच्प्रयोगान्मकारश्च तिमा मिह गह्यत इति मन्तव्यम्‌ \ कालशब्दः कलापर इति तु माः । एत- त्पश्चे कटाशब्दात्स्वाथं तद्धितो वाच्यः। परं तु स स्वच्छन्द्‌तन्त विरुद्धः । भकारं बिन्दुमेव चेत्युक्ते: \ चेतमाऽनुस्वारः । अष्कुरश्चेतना नाद इति कोशात्‌ । अधंचन्द्रादुयो व्यास्यातचराः । एता{न [तुक्रम्येति शेषः । तदिदं प्रशान्तविषवं प्रश्षान्तेच्धियाणं नियमितेच्ियाणां गोचरो विषयः । तरलकरणानामसुलम इति भावः । गोचरपद्‌ क्ाबत्वमाषम्‌ । अथ लीयमानस्य दीपादेः सूक्ष्मीभूय पुनःस्थुलीभावदृशेनाचदनुसारेण शक्तौ दीनस्य नादस्य पुनरुञ्लीवनेन व्यापिकामुक्कम्य समनायां ठय. चिन्तनं शक्तिषिषुवम्‌ ! ततः पुनरुत्नीव्योन्मन्यां टयः काठविषुवम्‌ । शक्तिमभ्यगतो नाद्‌; समनान्तं प्रसर्पति । तच्छक्तिषविषुवं प्रोक्तमुन्मन्यां कालसंसितम्‌ ! इति स्वैरतन्त्रात्‌ । २४६ वामकेश्वरतन्वान्तर्गतनित्यापोडरिकार्णवः-[ <अ ऽ धिश्रामः] कङटातच्यन्चरिपरिमितकालपर्यन्तमुचरितश्वेत्तद्न्ते चेतन्याभिन्यक्तिम- वति । तद्द तच्वविषुवम्‌ । तच्छन्यापिकारित्वात्‌ । मुनयः सत्त । चन्दर एक्रः । तेन दश॒ सहस्राण्यष्टो शतानि सप्तदश च ञ्ुटयो भषन्ति । ञुटीनां सहस्रचयमेको निमेषः तदुक्तम्‌--स्वस्थे नरे समासीने यावत्स्पन्दति लोचनम्‌ । तस्य िक्षत्तमो भागस्तत्परः परिकीतितः॥ तत्परस्य शतशस्तु अुटिरित्यभिधीयते । इति । एवं नव चक्राणि षटूशुन्यालनि पञ्चावस्थाः सप्त ॒विषुवन्तीर्येतत्सत्त- विशतिष्र(क्ृ)तकोटाहटातीतं तु परं स्थानं स्वामाविकानन्वसुन्व्रमि- त्यर्थः ॥ १९३ ॥ १५४ ॥ १९५ ॥ १९६ ॥ एताचिन्तनस्य ऋत्वरथवेऽपि पुरुषाथंतामप्याह- एवं चिन्तयमानस्य जपकाले तु पावंति । सिद्धयः सकलास्तर्णं सिध्यन्ति व्वत्मसादतः ॥ १९७ ॥ स्पष्टम्‌ \. १९७ ॥ जपविधिञुपर्सहरन्कति्चिहण षिधीनाह- एवं छ्रूत्वा जपं देव्या वामहस्ते निवेदयेत्‌ । अनामाङ्खयोगेन त्पवेञ्चक्रदेवताः ॥ १९८ ॥ त्स्यसंथादयंमयांतमदेषव्यै तु विनिवेदयेत्‌ । कोटाचारसुसयुक्तैर्वीरस्तु सह पूजयेत्‌ ॥ १९९ ॥ गह्यातिगद्यगोप्ती त्वमितिमन््राथानुसधानपृवकं जल प्रक्षेपो जपनि- वेदनम्‌ । तदुहिक्याधिकरणाकेधिः । तपंणोदेशेन तत्वमुद्राविधिः । निवे- दनोदेरोन व्याङ्लाक्षरपादेन प्रथमादिक्ियविधिरितरोपलक्षणम्‌ । पादु- काचारसमयाचारोभयपरदीरसाहित्यदिपिना कोलाचारपरिभ्रष्टसाहित्य- परिषख्या ॥ १९८ ॥ १९९ ॥ एवं नित्यपजां विधाय नैमित्तिकार्चनान्याह- नित्यं पुष्यदिनि वारे सोरे च परमेश्वरि ॥ गुरोर्दिने स्वनक्षत्रे चतुदृश्य्टमीषु च ॥ २०० ॥ चक्रपएजां विशेषेण योगिनीनां समाचरेत्‌ । षशि्य॑तः कोस्यो सागिनीनां महौजसाम्‌ ॥ २०१ ॥ चक्रमेतत्समाभित्य संस्थिता वीरवन्दिते । अष्टाष्टकं तु कतव्य वित्तश्ञाञ्यविवजितम्‌ ॥ २०२॥ , त्वमेव तासां रूपेण क्रीडसे विभ्वमोहिनी । {<अणवित्रामःभी मास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसदहितः । ३४५ छुलाणवे नैमित्तिकाचंनानि यद्यपि भूयांसि विहितानि सन्ति तथाऽपि तेष्वत्वन्तमावशयकान्येतावन्ति । गुरोर्दिने नाथस्य जन्मदिने व्यािदिने च । स्वस्य जन्मनक्षत्रे । चलुदर्यष्टमी ष्वितिबहुदचनात्यक्ष- दयेऽपि । विशेषेण नित्यपूजामपेक्ष्य योगिनीवीराष्धिक्यभक्ष्यमोज्याया- धिक्यादिनिा विेषद्रव्येण वेत्यथेः ! तेन नित्यपूजायां विरेषद्रव्याटा- भेऽपि प्रतिनिधिना निवहः सूचितः 1 उक्तं च कत्पसूतरे-मपञ्चकाला- भेऽपि नित्यक्रमपरत्यवमशिरिति ! चतुःषष्टिरिति । नवानां चक्राणां मध्ये प्रतिचकमित्य्थः । समूय पश्चाबुंदानि षट्कोटयः पष्िठंश्षा योभि- नीनां भवन्ति । अष्टाष्टकं नाम मिश्युनभोजनालकः कर्मविशेषः । असि- ताङ्भेरवादयो मङ्गटनाथादयश्चेव्यप्यष्टौ । अनयोरेकस्मिन्नष्टक एकैक- स्मान्मिथुनादष्टावष्टी कन्या उत्पन्नाः । अन्यरस्मिस्तु पुमांसः! तासां तेषां ` च परस्परविवाद्रु(हा)देकेकमिथुनयुगलांशमूतान्यशवष्टौ मिथु- नानि सपन्नानि । संभूय चतुःषष्टिः । तेषां नामानि सहद्चाक्षरीमन्ने तदी- यन्यासादिषु च तन्त्रे प्रसिद्धानि। तानि च मिथुनानि शिषश्शक्तिरूपाण्येव महाचतुःषशिकोटिथोगिनीगणसमशिरूपाण्यपि 1 अत एतद्धोजनमा्चं यथाविमवमवइयं कारणीयं, तम्दोजनेतिकर्तव्यता इलकाणवे नेमित्तिक- पटले द्रष्टव्या । तुशब्देन तचरैवोक्तानां भीकण्टायेकपश्चाशन्पिथ्नभो- जनादीनामिच्छादिचिशक्तिभोजनान्तानां बद्याण्डपुराणाद्युक्तसहस्र- मोजनविरातमोजनादिकर्मणां चानावदयकता ध्वनिता । मध्यमभृगृहे चतुःषष्िमिथुनानां पूजनमष्टा्टकमुच्यत इति तु प्राचां भ्रम एव । वित्त- शाठ्थविवजितमितिस्वारस्यविरुद्धं चः ॥ २००॥ २०१ ॥ २०२१ दाखोपसंहारं नान्तरीयकतया ध्वनयन्ननधीयानं दण्डयति- अनज्ञावा तु कुलाचारमयष्ा गुरुपादुकाम्‌ ॥ २०३ ॥ योऽस्मिञ्शाखे प्रवर्तेत तं तं पीडयसे ध्रुवम्‌ । एवं ज्ञात्वा वरारोहे कोलाचारपरः सदा ॥ २०४॥ अवयः शवलाकारयेचवेदयंदतनिम। त्वसख्थाप्रसराकारास्त्वथ्येव परिभावयेत्‌ ॥ २०५ ॥ व्वामिच्छाविग्रहां देवीं गुरुरूपां विभावयेत्‌ ॥ रोषं गुरोनिवेयापि पश्चादात्मनि योजयेत्‌ ॥ २०६ ॥ कल्पसूञरे व्यवहारदेशसात्मयत्यारभ्य परे च शाखानुशिष्टा इत्यन्तेन ग्न्थनोक्त आचारः कुलाचारः । गुरुपादुकामयष्ठेत्यच सज्ञापर्वकविधेर- नित्यतान्न संप्रसारणम्‌ । गुरुप्रसादमन्तरेगेव चौ्यादिना दिज्ञायेध्यथः ! ३४८ वामकेभ्वरतन्तरान्त्तनित्वाषोडशिकाणंवः-[८अ०विभामः] - प्रासङ्धिकं समाप्य पूजाकरत्यशोषमुपदिराति-आवयोः राबलाकारं शिव- दाक्तिसामरस्यखूपम्‌ । अतरैकः पादो व्याकुलाक्षरः । शबलपदेनेव शद्रे लभः । हितीयस्येव शिवरूपा(प)[ताया]स्तन्बरे कथनात्‌ ! त्वत्मथापर- सर पवाऽऽकारो यासां ता अणिमादिदेवतास्त्वय्येव परिभावयेत्‌ ! तास्तेजोरूपमात्वि्रहा विभाव्य भ्रीमूटदेव्याः शरीरे प्रविष्टाश्चिन्तयेत्‌ । ततस्त्वा स्वेच्छया गृहीतवपुषं मलदे्वीं स्वगुरुरूपां . बह्यरन्धस्थितनाथ- रूपेण परिणतां चिन्तयेत्‌ । ततो विशेषा्प्यपातेऽवशिष्टं द्रव्यं प्रत्यक्षा बह्मरन्धस्थिताय वा गुरवे निवेद्य तदुच्छिष्टं स्वात्मनि जुह्यात्‌ ॥२०२५ ॥ २०४ ॥ २०५ ॥ २०६ ॥ योगिनीनां महादेवि बहुकायाऽऽत्मरूपिणे । ष्णां पतये मद्यं बि कुर्वीत हेतुना ५ २०७ ॥ तन्त्रान्तरे गणपत्यादिढुरुङुलादिबिलय उक्तास्तेष्वावशयका योगिनी. बटुकक्षेचपाटबलय इत्यथः । कल्पसूत्रे तु ॒सर्वभरूतबिरेक एवोक्तः । हेतुनेव्यनेन बरिपाचासादनमा क्षिप्यते, बिरोषार््यस्य निःशोषीकरणात्‌ \ वस्तुतस्तु पाठक्रमबाधेनार्थकमादादो बलिदानं ततो हविः षप्रतिपत्तिः तेन फल्पसूत्रैकवास्यताऽपि संपद्यते ॥ २०७ षृन्द्य मब न्खान्म व पि स्वेच्छाचारपरः स्वयम्‌ । | अह॑तेर्दतयोरेक्यं भाव यन्विहरेत्छुखम्‌ ॥ २०८ ५ ` ध्या्ुलाक्षरोऽच परथमश्चरणः । पूजावहिःकालेऽव्यनवरतं स्वस्य जगतश्चामेदं विमावयन्नेव लोकिकवेरिकव्यवहारेषु संसरेत्‌ । तेन बाह्य- संतापानाक्रमणात्सुसैकरूप एवावतिष्ठते ॥ २०८ ॥ शासरोत्तराधमुपसहारपर्वकं गोपयति- एतत्ते कथितं दिव्यं संकेतच्यमुत्तमम्‌ । गोपनीयं प्रयत्नेन स्वगुद्यमिव सुवते ॥ २०९ ॥ चुम्बके ज्ञानटुन्धे च न प्रकाश्यं तयाऽनघे । अन्यायेन न दातव्यं नास्तिकानां महेश्वरि ॥ २१० ॥ एवं त्वयाऽ्मान्तप्तो मदिच्छाङरूपया प्रभो । गोपनीयं परशिष्येभ्य इति शेषः परपुरुषेभ्य एव गोपनीयेन गृद्येनो- ' पमितत्वात्‌ । स्वशिष्येष्वपि कतिचित्परिसं चष्टे--चुम्बक इति \ भीविद्या- मूलमाच्रजपपरस्तदीयकर्मजालज्ञानरहस्यज्ञानजालयोरनासक्तश्चुम्बकस्त- द्नुष्टानरतिहीनः । शासखान्तरक्ञानसाधारण्येनैतच्छाख्चीयपाण्डित्यमाचे- च्छुक्लानटुब्धस्तयोः परदृशंनीयमपि न किमुत न देमिति वक्तव्यम्‌ \ -[८अगविभामःभीभास्कररायोन्नीतसेतुबन्धास्यष्यास्यानसहितः । ३४९ नचैव सति ज्ञानलुब्धस्तथा शिष्यो गुरोगरव॑न्तरं भयेदिति विधेरननुष्ठा- नटक्षणमप्रामाण्यमापद्येतेति वाच्यम्‌ । ङुरुक्षे्े पतियहनिषेधस्य तव दानविधेश्च परशस्परोपमदंकत्वेऽपि निषेधमतिक्रम्य प्रवृत्तं बराह्मणं गृहीत्वा दानविधीनां प्रामाण्योपपादनवदिहापि वस्संभवात्‌ । तचत्यज्ञानटभ्ध- पदस्य सानुष्ठानच्ानटुम्धपरत्वाद्वा । थस्तवनुविष्टासति जिज्ञासति च तस्मे सच्छिष्यायाण्यन्यायेन गरूपसक्नदीक्षानियमस्वाध्यायाध्ययनपरि- पालनादिक्रमो्टङ्घनेन म देयं, नास्ति परलोक इति बुद्धिमतां तु ` श्ुतरां न देयमित्यर्थः ॥ २०९॥ २१० ॥ एवं शाखमुपदिश्यान्ते न्पूनातिरिक्तशौषपरिजिहीषंया स्वगुरुं स्मरति- एवं त्वयेति । प्रमो स्वामिनि सदिश्छारूपं धूतवत्या त्वया मदा- चार्ययाऽहं वच्छिष्व आज्ञपोऽस्मि । पभुपद्‌[मेतदेव धोतयति)] संकेतं योऽभिजानाति पोमिनीनां मवेयियः \ २११ ॥ सर्वेप्सितफलपरासिः स्वंकाम्यफलाश्रयः यतऽपि हश्यते दैवि कथंचिन्न विचिन्तयेत्‌ ॥ २१२ ॥ संकेतज्रयन्ञानमार्भेण पोमिनीन दयापाचं भवति ! सर्वेप्सितफः- लानां पाति्ंस्य स एव (व) शादशश्च मवति । शाखरसमापिद्योतना- येतदेव विकेषणमादर्तषन्नाह--सर्वकाम्यफलाभ्रय इति \ एतच्छाख्रप- रमरहस्यसारं निख्ष्य मूयः स्यासोक्तमिलनमितिशेवकश्षाख्रान्तिमसुत्रा- थमर्धन संरिष्याऽऽ्--यक्तेऽपीति । [यतः] सुवं्र स्वयमेद दुश्यतेऽतः स्वापेक्षया भिन्नं किमपि य चिन्तयेदित्येतदुपासनासारमिति सर्वं शिवम्‌ ॥ २११ ॥ २१२५४ इति भीमास्कसोन्नीते नित्यापोडशिकम्बुधेः । ए्याख्याने खेवुबन्धाख्ये विश्रामोऽमवदषटमः ॥ एवं प्वादज्लेत्तरशतद्रयश्छोकेर्टमः पटलः । संहत्य सप्तदृशोनोत्तर- च[तुःराती । उमयोश्चा]तुःशत्यो्योगेन शाखरस्याष्टी शतानि साधत्रयो- दक्लाधिकानि श्टोकानां दन्ति । तेषु गणेय्रहनक्षच्रेत्यादिका द्वादश- म्टोकी मङ्लाचरणसख्या तन््राद्नहिभभूतेषेति तचरैबोक्तम्‌ । यतोऽपीत्य- न्तिममर्धं च बहिरभूतमित्यष्टतीसमाख्योपपन्ना । एकश्टोकाधिक्यस्या- ल्पान्तरत्वात्‌ । पथ्वाशष्िपिभिरितिव्यवहारदर्शनात्र्‌ । तच्छक्तिपश्चकं सृषटयेतिश्टोकस्य पर्वोत्तरतन्त्रयोरवारद्यं पाठात्तयोरन्यतरस्य परिगण- नामावाभिपायेण वा तहुपपत्तिरिव्यवधेयमर्‌ ३५० वामङेश्वरतन्ान्तर्गतनित्याषोडशिकार्णवः-{८अ °विध्रामः] भ्रीविभ्वामिन्रवंहयः शिवभजनपरो मारती सोमपीथी कारयां गमभ्भीरराजो बुधमणिरभवनद्भास्करस्तस्य सूनुः क्षेत्रे शरीसप्तकोरीश्वरपुरि शिवरा्ौ शके शमचापे ` ` नित्याषोडयुबन्वत्परतटगतये सेतुमेतं न्यवघ्रात्‌ ॥ १४ ज्ये्ास(त्स)तीथ्यात्सरहस्यमेत- त्ससंप्रदायं समधीत्य तन्वम्‌ । ` ` तन्त्राणि चान्यानि विचायं टीका- मेकामकार्षीद्धषि भास्करायः॥ २॥ ` अतिस्पृतिन्यायपुराणतन्न- सूजागमश्रीगुरुसप्रदायान्‌ ।. ~, निर्मथ्य निश्चित्य कृताऽपि रीका शोध्येव सद्धिर्मपि हादवद्धिः॥ २॥ प्रमादो मेऽवश्यं भवति म[ति]मान्यादटसतः. पदार्थन्यायानामपि दुरवगाहत्वनियभात्‌ । परं वन्तः सन्तः सदयहृदया नायथचरणा- घदारो तस्मान्मे न खट खलपापोभयभयम्‌ ॥ ४ ॥ अद्याप्यस्ति दिपथितामपि महत्सदेहकोरिद्रयं , यः श्रुत्या जगदीश्वरो निगदितः स्तः किमपोऽथ सः तचरेशः प्रथमेव कोशिरेति कि निश्चायनाय स्फुट जनम्निव प्राथितोऽभवत्परशिवः भरीसप्तकोटीश्वरः ॥ ५॥ त्ता इत्येकाक्षरं जटावाचकं पाभिः सहितः सत्तः शिवोऽपां हरि रित्यथंः । इति भरीमल्द्वाक्यप्रमाणपारावारपारीण धुरीण निखिठतन््स्वत- न्बभ्रीमहम्भीरराजमारतीदिक्षितसूनुना भासुरानन्व्‌- नाथदीक्चामिधानेन. भास्कररायेण प्रणीतो % 0 नित्याषोडशिकार्णवव्याख्यानात्मा -----~ ` सेतुबन्धः संपूणेः॥ ॥ #