नन्द ५८ + # खि |, 1, + 1117 11

यन्थाङ्ः ५६ | वामकेश्वरतन्वान्तगेतनित्यापोडशिकाणेवः

भरीभास्करराभोननीतसेतुबन्धास्यव्यास्यानसहितः

एतत्पुस्तकं वे० शा० सं० रा० रा० काीनाथश्ाखी आगाक्षे | इत्येतैः संरोधितम्‌

| 0 ^

तच हारि नारायण आपे इत्येतेः पृण्याख्यपत्तने

आनन्दाश्रममुद्रणीष्यये आयसाक्षर्मुद्यिता प्रकाशितम्‌

शाटिवाहनशकाब्दाः १८३० चिस्ताब्दाः १९०८

किनिकिनि

(भस्य परवेऽधिकारा राजशासनानुसरिण स्वायत्तीकृताः )

मूर्वमाणकाषटकसहितं रूपकन्नयम्‌ (३८८)

आदरशपुस्तको्ेखपन्निका.

>+ अथास्य सेतुबन्धाख्यव्यास्यानसहितस्य वामकेश्वरतन्त्रान्तर्भतनित्या-

पोडशिकार्णवस्य पुस्तकानि यैः परहितेकपरतया संस्करणार्थं प्रदत्तानि

तेषां नामादीनि पुस्तकानः संज्ञाश्च कृतज्ञतया प्रकारयन्ते-

(क.) इति पत्ितम्‌-विश्रामपञ्चकपरिमितं कारञ्यामनिवासिनां रा०रा०

दृत्तात्रयेगणेडा द्रवीड इत्येतेषाम्‌ (ख.) इति संत्ञितम्‌-पपूर्णं पुण्यपत्तनस्थानां रा०रा० दाजीसहिवपटवर्धन

इत्येतेषाम्‌ (ग.) इति प्ञितम्‌-विश्रामपश्चकपरिमितं रा० रा० दाजीसाहेबपेदवर्धन इत्येतेषाम्‌

समाप्तेयमादशपुस्तकोष्टेखपनिका

वौमकेश्वरतेन्नान्तगेतनित्यापोडरिकार्णवविषयानुकमणिका

पू प्रथमो विश्रामः) आयुधवीजानि „~ `. १५७ अनुवम्धचतुष्टयम्‌ . „.. १।चक्रपूना अणि ०, १६० स्वोत्रष्‌ .“ ~ ~ प्चमा विश्रमः १६२ तेच्रनापानि .. ~“ ~ २२ जपपरकारः ~ ... „^ १६३ पाटशनिलयाकथनम्‌... „~ २५ |पालापरकारः .... „~ „~ १६४ चक्ररेखनपकारः; .... „^ २७ |होपभकार .. ~ „~~ १६६

चक्रमाहात्म्यष्‌ .-- “~ ४१ |सृकष्महोमः ~ ~~ „~ १७३ चक्ररखनकारान्तरम्‌ “^ ४३ षष्ठो भ्राम: १७७ वार्देवताष्टकमन्रादारः

© अन्तयांगकथनारम्भः .... १७७

पश्चद्शीं संकेतत्रितयम्‌ .... „~ १८४

चक्रपजां .. == = ६९

पाचास्षदिनमरू ००७० ०००७ ५9 कः 9 2 १८९ आधार =. , न्तरचक्राद्भादना „~ १६८

करशुदि षडङ्न्यासः.... ..* ७३ सप्तमा विश्रामः २२ ध्यानम्‌ .. ~~ „^ ७८ प्रसक्तः .... „^ „^ २२४ नवचकरश्वरीकथनम्‌ ~ -: भावाय; ००० ,.„ 1२७

आवरणानि .... „^ ८३ सेमदायाथेः = [ कथ © काप्रकटारू्पक्यचम्र्‌... | 81}, ९.६ निमरमरायः 1/6 .। 1811, 18811 २०५८

हितीयो विश्रामः १५ कौलिकाः ००० =, ,, 2९५९

चक्रस्य दैवीस्वरूपता ..^~ २६१ पि 9०

पर्भरमचकृता य्‌ ९९ स्न्छरस्प गणात्पकत्वमर्‌ .०== नद३ वश्च[करणादद 9 १0

देव्या प्रहाघालसकखम्‌ .... २६४ तृतीयो विश्रामः सर्वरहस्यार्थः „~ ... २६८

मुदरानिरूपणम्‌ .. ~ १२५ | महातवा्थः.. ~ -.“ २६९ चतुर्थां विश्रामः १३२ अष्टमो विश्रामः २७४ निकूटसाधनम्‌ .... -“ १४२ ¦ अ. 42

व!मकेश्वरतन्त्रान्तगतनित्याषाडशिकाणववर्घ्वनुक्रनाणकता

ध्र 9 पोटान्यासः; .+ „५ „^ २७७ नवावरणध्यानम्र गणगेश्चग्रहयदिन्यासः .... =+ २७८ उपश्रिजपपरकारः चकछन्थाफ् .. ..-. . २८८ | विपुवत्पप्तकम्‌ इरणुदध्यादिन्यासः.... ~ ३०० |नैमित्तिकाचेनम्‌ सामान्याध्योदि ~ ~ ₹२०७।कोलाचारः -.“

\

समापेथ विषयामनुकेमणिका

9

३१८ ,०.८ ` ३३६ १२९ ,,, धद ००० ३.४ 9

तत्सद्वह्यणे नमः

वामकेश्वरतन्वान्तर्गतनित्यापोडरिकार्णवः

-----------~----- -- --तन

शीभास्कररायोन्नीतसेतुबन्धाख्पव्यारस्पानसहितः ( ततरे प्रथमो बिश्रामः।)

भ्रीगम्भीरविपश्वितः पितुरथुयः कोनमाम्बोदुरे विद्याष्टादज्ञकस्य मर्मभि(वि)दभुद्यः भरीनृरसिहाइरोः यश्च भीरिवदत्त्युङ्कचरणेः पूर्णाभिषिक्तौऽभवत्‌ तेता विपुर चयीति मन्नते तामेव नाथन्रयीम्‌।॥ ११४ दामकेश्वरतन््रस्थे भित्यापोडशिकार्णवे 1 पर्वोत्तरचतुःशत्यौ व्याच्छे भास्करः सुधीः॥ २1 नित्याषोडश्षिकार्णवनामनि तन्त्रे शिवैकपरतन्ते 1 अतिगहूने फएणिपट्छे स्पन्दितुमपि कः क्षमो मनुजः यथ्प्येवमथापि तु पृवीचर्येः भरद्रीतं सेतुम्‌ हदबन्धेरुद्धर्त गुरुभक्त्येव प्रव्तितोऽस्मि बठ्त १४१ नित्याषोडश्शिकाम्भोषेः परं पारं यियासवः विध्रभिरषटभि्युक्तं सेतुबन्धं भजस्त्विमम्‌ ५॥ प्राचः कामरूपादहुहिणदतनदप्रादितादा प्रतीचो गान्धारास्सिन्धुसाद्राद्रघुवरचरि(रवि)तादा सेतोरवाचः केदारादुकीचस्तुहिनगहनतः सन्ति दिद्रत्समाजा ये ये तानेष यत्नः सुखयहु समजान्छश्वयत्कतुमीष्टे ४६१ इह खलु निखिलजनाभिलषणीयं सुखमेव पुरुषार्थः ! तच किम- अष्ुलिमं चेति द्विविधं क्रमेण काममोक्षपदाभ्यामभिटप्यते वदुभय' साधनव्वाद्धर्मो धमसाधनव्वादर्थोऽपि स्शंभिलपित एवेति परस्परं तर- तममावापन्न अपि पुरुषैरथ्यंमानताविरोषगत्वारोऽपि पुरूषाथां एव यत्तु स्वविमर्शः पुरुषार्थ इति कल्पचु्ं तन्मोक्षस्यैवाकृचिमसुखतवान्मु- स्यत्वाभिपषश्येणेत्यविश्द्धम्‌ ते ताहश्चज्ञानविज्ञानखाध्याः तानि ताहशतादशाचित्तेकखाष्यानि ! चित्तेषु वाहश्ष्तं तु जुद्धितारतम्यात्‌ ततश्च विविधकर्मपरिपाकायचविवि पविच्ह्ालिनो जनाननुजिधु्चुः पररमरकारुणिको भगवान्परमेश्वरः परस्परविलक्षणा अपि साक्षात्परम्पस्या

वा परमपुरूषा्थकथ्रदः जनिका विद्याः परकतेयामास तथाच श्रुतिः--

ईशानः सर्वविद्यानाप्‌ यो चह्माणं विदधाति पर्वं योवै वेदांश्च प्रहिणोति तस्मै अव्र चज्ञारादितररिदयाससुच्चयः

तस्मे वेद्ान्पुराणानि दृत्तवानय्जन्मने इत्यु पवृहणदशंनात्‌

स्मुतिरपि-अशादक्ञानपितासां वियानां स्मिन्नवत्मनाम्‌ आदिकतां कविः साक्षाच्छरटपाणिरिति श्रुतिः

ततश्च जगडात्तवरथशशिदप्रणीतत्वाविशेषेण सर्वासां बिद्यानामधिकारि- मेदेन प्रामाण्यमेवेति स्पष्टं सूतसंहितादो अधिकारश्च यथा नास्तिकाना- मेवाऽऽहतादिदर्शनेषु वैवगिकाहदेरेव वेदिकमामेष्विति पुरूषमेदेनेव व्यव- स्थितस्तथैकस्यापि पुरुषस्य दित्तशुद्धिवारतम्पादपि कश्िद्यवस्थितः ! वर्णभेदनेवाऽऽध्रमयेदनापि धर्थञ्यदस्थादकशनात्‌ एवं यानि तत्तद्धिया- प्रशंषकानि वचनानि तानि तत्तदधिकारिणं प्रत्येव प्रवतक्ानि। यानिच तचिन्दकानि तानि तत्तदनधिक्ास्णिं परति निवर्तकानि) पुननहि रिन्दान्यायेन विषेयस्तावकानि। अतिवात्यदृश्षायां बालक्रीडनके प्रवर्त. यतामेव पिजादीनां तस्यैवाध्ययनाधिकारे तादुशक्छीडायां ताडनकतुत्व- दशनात्‌! तदयं बधितोऽ्थः-जातमाचस्य बैव्णिकस्य पुरुषस्य कीडाधि- कारे निवत्तेऽक्षराभ्यासः ततश्छन्दोभाषाज्ञानार्थं काव्याध्ययनें प्रवर्तकान्यदषं गुगवत्काव्यभित्यादीन्यिपुराणवचनानि व्युत्पन्नस्य तु कान्याङापांश्च वर्जयेदिति निषेधः काव्याध्ययनजन्यप्रयोंजनस्य जातसखेनोत्तरभूमिकायामेवाधिकारात्तां विहाय पृवभूमिकायामेवाऽऽयुः क्वपयतोऽनिष भवतीति तदर्थः ततो देहाद्यतिरिक्तत्वेनाऽऽत्मनो ज्ञानार्थः न्यायकशाखाध्ययने बिधिः श्ुङ्केनाऽऽव्मानमन्विच्छेत्यादिः शाङ्ग हेतुर यवसथुद्‌ायात्मफन्याय इति यावत्‌ देहादि भिन्नत्वेनाऽऽमु- स्मिकयातायातक्चषमतयाऽऽत्मरि ज्ञाते तु ताहश्फलककमंस्वधिकारादा- व्वीक्चिकीं तकविश्मनुरक्तो निरथकामित्यादषो निषधाः पूवेभूसिकां निषेधन्ति धर्भेभेवाऽऽचरेराज्ञ इत्याङिदिघय उत्रभूभिकायां प्रवर्त -प्रन्ति तङपयोगिष्वेन पृवे्मामांसाया वेदे कर्मकाण्डस्य चाध्ययनं , तेन धममयंङाभेषु सायितेषु चतुर्थपुरुषा्थदङिन्छया पू्वभूमिकात्यागाय नास्त्यङ्कतः कृुतेनेति कमेनिन्डा। एताश्च स्वां अज्ञानभूिका इत्युच्यन्ते एताः प्रस्परन्तमवेन सतेवेति व्षिढः एतहुत्तरास्तु ज्ञानभूमिकाः अथतद्वित्तानार्थस गुरुमेवाभिगच्छेडासमा वा अरे कृष्टव्य इत्यादयो

बह्मज्ञानविधय उत्तरभूमिकाप्रवतकाः उत्तरम्‌ मिकास्तु बह्व्य इति केचित्‌ वदन्ति बहुभेदेन ज्ञानिनो योगभूमिकाः इति वचनात्‌

सैवेति तुं भगवान्वसिष्ठः अवदोधं विदुर्तानं तदिदं सापतभूमिक- मिव्युक्तेः तन्नामानि निविष्िषा विचारणा तनुमानसा सखापत्तिरस- सक्तिः पदाथांभावेनी दुर्यगेति तहृक्षणानि तु वासिष्ठे ज्ञानशाखें व्रटन्यानि 1 तडपयों गितया वेद्‌ उपभिषत्काण्डस्योत्तरमीमांसायाश्चा- ध्ययनन्‌ बह्स्तानं च॑ द्विविधं शाब्दुषपसेश्चानुभवद्पं

राखहष्िगुरो्वस्यं तुतीयः स्वात्मनिश्चयः अन्तगतं तमरछेनतं शाब्दो बोधो नहि क्षमः इत्वादिज्ञापकात्‌ \

तेन शाब्द भूमिकालाभोत्तरं तचाऽभ्य॒ष्श्षपणनिषेधार्थाः पाण्डित्या- निर्विद्य बाल्येन तिषठासेदित्यादयः सप्तभूमिकान्तर्मतद्ितीयतुतीयः. योश्च मध्ये मक्तिरूयेका महती भूमिका तहुपयोभित्वेन मक्तिमीर्मासाः ध्ययनम्‌ ! भक्तिश्च पथ्चममूमिकान्तमनुवर्तते ¦! तह्ाभोत्तरमपरोक्षाचु- भवरूपषष्ठभूमिकालाभः सेव जीकन्ुक्तिः तदड्यवहितोत्तरमेव चः षिदेहकैवल्य ज्ञानादेव तु -कैवल्यमित्य्र ज्ञानपदस्यानुभवपरतात्‌ न्यायादिशान्ञेषु स्वस्वभूमिकालाभमा्रेण मोक्षप्रातिवर्णनं तूत्तरोत्तरम्‌- मिकानामपहवेनेव पुरूषाप्राप्तौ विलम्बशङ्कया. प्रवृत्यभावनिरासेन तस्यादोषत्वात्‌ \ यानि कर्णेव हि. संसिद्धिः, यमेवैष वृणुते तेन लभ्य इत्यादीनि वचनानि तेष्वेवकारः स्वस्वभूमिकास्ाध्य उत्तरमूमि- काषिकाररूपफले साधनान्तरनिसाथो पुनरुत्तरभूमिकाभावबो- धकः 1. ज्ञानादेव लित्यत्र तनुभवात्परतः साधनान्तरखूपाया मूमि- काया अभावात्तदभावबोधक एषेति सर्वषां तत्तद्वियाप्रवतकानागुषीर्णां मिथो विरोधः.) एतासां भ्रभिकानामेकेकस्या अवान्तरभृमिका अपि भूयस्य एवेयत्तयाऽपरिच्छेया बुद्धिमद्धिरमुभवैकवेद्या, सन्प्येव

तडक्तम्‌--इत्यवस्था मया प्रोक्ताः सप्ताज्ञानस्य राघष एकेका रातसंस्याऽ नानाविभवशूरिणी इति एवमनेकासु भूभिकास्वेकेकाऽपि बहुभिर्जन्मभिरेव साध्यते तदेव मपरिसितिर्जन्मभिर्महता प्रयत्नेन परबह्धणः शाब्दतस्वनिश्चयमूमिकाप- यन्तं क्रमेण सम्यगारूढस्य संसारे नात्यम्तमासक्तिनपि ददो सिद इत्या- कारिका विटक्षणा दित्तञ्युद्धिः संरद्यते 1. सोऽयं मक्तिमार्गेऽधिकारी \;

निर्विण्णो नचाऽऽसक्तो भक्तियोगोऽस्य सिद्धिद \. इति वसनात्‌

साच भक्तिष्िदिधा-गौणी पय चेति तजाऽऽ्या सगणस्य बह्मणो ध्यानाचनजपनामकीर्तनादिरूप संसवत्समुखयिक्षा परभक्ति- स्तवेतज्न्यालुरागविरोषख्पा ! आद्याखा अपिं बहबौऽवान्तरभमिकाः ताह प्रथमा योषागर्चिं ध्यायीतेत्यादिभष्वनासिद्धिः! दितीया मनो बह्यत्युपासमीतेत्याहिविहितोपास्तिः। तृतीया त्वीश्वरोपास्तिः ईश्वर- स्यापि सूर्यगणेहादिष्णुरुद्रपरशिवकश्क्तिभेदेन बहुतिधत्वपतत्तदुपास्त- योऽपि भिन्ना एद भूमिकाः शक्तिररि च्छायावहलषालटक्ष्म्यादिभेदेना- नन्तविधेव अनेन क्रमेणता भूमिका अनन्तेज॑न्मभिराखूटस्य पश्चाच्चि- पुरखन्दर्थः गोणमक्त्युदयस्तत्न सम्यङ््निरूढस्य तस्यां परमक्त्युदख इति स्थितिः

कैवतरैष्णवदौर्गाकगाणपत्यादिकैः कमात

मन्नेर्विशुद्ध चित्तस्य कोलन्ञानं पकाशते ५४ सर्वेभ्यश्चोत्तयः वेदा वेदेभ्यो वैष्णवं परम्‌

वैष्णवादुत्तमं शेवं रैवाहक्षिणमुत्तमम्‌

दुक्षिणाहुत्तमं बामं वामास्सिद्धान्तयुत्तमम्‌ सिद्धान्तादुत्तमं कोटं कौलात्परतरं नहि इति वचनात्‌

अन्यान्यपींहशे भूमिकाक्रमे सूलभूतानि वचनानि बहूनि ठेख्या- न्यपिं विस्तरभयान्न डिखितानि। कतिचिन्न सोभाग्यभास्करे प्रदशिताः- न्यस्माभिः भीमहाजिपुरसन्दयांश्च गौणीं मि सेतिकर्तैन्यताक निरूपयितुमेदपर्येण सुन्दरी तापनीपश्चकं भावनोपनिषत्कीलोपनिषट्द्यो- पनिषन्महोपनिषचेत्यादयों वेदशिरोभागाः परवृत्ताः वेदे पुव॑ंका- ण्डस्य रेषभूततसषऽऽभ्वलायनादिकल्पशवाण्प्ं भन्वादिस्य॒तीनां चं प्रव त्तिवदुपनिषत्काण्डशरोषत्वेन एरश्ुरामादिकल्पसूजाणां यामलादित- न््राणां प्रवृत्तेः पुराणानां तुं काण्डद्रयं पत्यपि देषत्वेन पवुात्तिः ततश्च स्थृतितन््रपुराणानां वेदमटकसेनेव प्रामाण्यम्‌ ¦ ये प्रत्यक्ष श्रुतिविरुद्धास्तत्तदेकदेश्ास्तेषां विरोधाधिकरणन्यायेन यावन्मूटश्चतिः दृक्ेनमननुष्ठानटक्षणमपामाण्यम्‌ यानि तु सर्वशोनापिवेद्‌विरुद्धान्येव कारिवितन्त्राणि पाञ्चुपतविक्षेषपाश्चरा्रषिशेबादीनि तानि नेहशीं

[१अरण्विभरामः]भ्रीमास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानस हितः

भूमिकामाखूढस्य अपि तु पोतस्सारतक्ममूमिकारविष रिण _ एव केन चित्पापेन ततश््युतौ तेष्वधिकारः अत एव-पाञ्चरान्न भागवतं तथा वैखानसाङ्घम्‌ ॥४ वेद्श्र्टान्सयुहिदिय कमलापतिरुक्तद्ान्‌ -॥ इत्यादिनि कतिपयानामेव परिगणनमपपद्यक्ष तेन--श्रतिभ्रष्टः श्रुतिप्रोक्तभायध्वेत्ते भ्यं गतेः-+ क्रमेण श्रतिसिदध्यथं मतुष्यस्तन्त्रमाभयेत्‌ इत्यत्र तन्त्रसामान्यपदं ताहशशविशेषपरम्‌ पत्युरसामसरस्यादित्य- धिकरणमपि ताहशतन्वपरमेव ! यानि तु रामकरष्णनूर्सिहरु्रपरशिष- उन्दयाद्युपासनाषोधकान्यगस्त्यादितन्वाणि तन्मूल मूतानां रामतापन्या- द्ुपनिषदां पस्यक्षत्वादेव तेषां नाप्राभाण्यकशङ्मकूटङ्ावकाज्ञः तच्च छन्वयुपास्तिस्तावहिविधा \ बदहिर्यागान्तयणमेदात्‌ अन्तर्यागोऽपि जिविधः-सकलः सकलनिष्कलो निष्कलगश्ेति। तेनेताश्चतस्रो भूमिकाः एूर्वपूर्वभूमिकारूढस्यैवोत्तरोत्तरभूमिकायामधिकारः पूर्ववत्‌ ये तु बहि गस्य भेदाः केवलो यामलो मिभ्रश्चक्रयुग्वीरसंकर इति पञ्चोक्ता अभिगमनादयो दौर्वोध्यादयश्च पञ्च पश्च तन्वभेदेनोक्तास्तैभदैविरिषशे बहिर्यागः सर्वोऽप्येकेव भूमिका देरकाटक्षक्त्यादिमेदुमाज्रेणेव तेषां व्यवस्था पुनथित्तश्ुद्धिभेदेन भूमिकाभेदे वचित्तद्यद्धितारतम्यस्यैव नियामकत्वात्‌ एवं सुन्द्रीतन््रेष्वपि यानि लाणवन्ञानाणव- स्वच्छन्दपरानन्दभरवीदक्षिणामूतिप्रभतीमि तेषु प्रायेण बहिधांगस्येव प्रपश्चो भूयान्‌ आन्तरस्य व्वत्पः बामकेभ्वरतन्ते तु तद्वेपरीत्यमेवेतिः स्वेतन्बोत्तमत्वाङान्तरोपास्तिशीलस्येवोपासकमूधन्यस्यानएधिकारः \ तदेतदुक्तं भीमदाचायमगवत्पादैः-- | | चतुःषष्ट्या तन्तनैः सकलमभिसंधाय भुवनं स्थितस्तत्तत्सि द्धिप्रसबपरतन््ः पश्युपतिः \ पुनस्तवच्चिर्बन्धादखिल पुरुषार्थकपटना- स्वतन्त्रं ते तन्त्रं क्षितितलमवातीतरदिद्म्‌ इति 1 चतुःष्टितन्त्राणि नाम्निरदैशेनानूद्य पनर्दवीक्र तप्रश्नस्यास्मिस्चेव तन्त्रे दरोनादिङ्गदिद्मेव तन्वमस्मिञग्टोके पथ्चषशितमत्वेनाभिप्रेतमिव्युन्नी यते 1 ज्ञानाणदपरं स्वतन्त्रपदमिति तु गौरीकान्तः। अन्ये तु-तन्न- राजतन्मेव पश्चष्ितमम्‌ स्वतन्त्र विशेषणस्येहोक्तस्य तचैव दशना-

लिङ्गात्‌

& वामकेश्वरतन्त्रान्तर्गतनित्याषोडरिकार्णवः-[र्र °विश्रामः|

तथा स्मर्यते-तेषामन्योन्यसापेक्ष्याजजायते मतिविभ्रमः तस्मात्तु निरपेक्षं मे तन्तं तासां वद्‌ प्रभो

इतीत्याहूः वस्तुतस्तु मोक्षस्य बहिरङ्गसाधने बहियगि तस्य तन्ा- न्तरोक्तकमानपेक्षव्वेऽप्यन्तरङ्साधनेऽन्तर्यागेऽस्येव नैरपेक्ष्यम्‌ तन्नान्त- रेष्वेतावतोऽन्तर्यागप्रपञ्वस्याभावादेव प्रत्युत तन्त्रराजस्याप्येतत्सापेक्ष- तैव हश्यते

यदुक्त तनरेव-नित्याहृदयसपो क्स्फुटोपायेन भावयेत्‌ इति

नित्याहूदयमि्येतत्तन्योत्तरार्धंस्य योगिनीहूदयस्य संज्ञा अत्र बहि ्यागाङ्खमनामल्यानां कथनेऽप्यन्तरङ्ञपास्तिदा्यरीलानां तावतैव परि. पूतिः कल्पयितुं शक्ष्यते } तन्नराजेऽन्येषां सपिक्षतायाः कथना- त्सर्ववेदान्तप्रत्ययस्यायेन गणोपसंहारस्याऽऽवर्यकत्वाचच कथं तावतैव पतिरिति वाच्यम्‌ \ सवतन्त्ोपसंहारस्याशक्यत्वादेव तथा कल्पनात्‌ ` अत एव सवेतन्बोपसहारस्यासंभवादेव-

बह्वल्पं वा स्वगृद्योक्त यस्य यावत्प्रकीतितम्‌। तस्य तावति शास्राथं करुते सर्वः करतो भवेत्‌

इति न्यायसिद्ध वचनश्रुपपद्यते सपिक्षत्ववचनं तु तन्बान्तरेण दीक्षितानां यावच्छक्यतन्वान्तरोक्ताङ्गोपसंहारे फल भूमाऽस्ति, तन्बरा- जोक्तदीक्षावतां तु तावन्मात्रेण फल भूमेत्यन्योपसंहारोऽनथक इत्येतत्प- रम्‌ यान्यवश्यापिक्ष्याण्यज्भानि तानि इतल्पसूचरादेव यह्याणि कल्पसू- जाणां तत्तच्छाखापेक्षिताथंसमपणार्थतवेनेव प्रणयनसिद्धान्तात्‌ अत एव मन््रदीक्षापुरश्चरणादीनामनयोश्वतुःशत्योरकथनात्तदृथमन्यसपिक्षत्वे स्वातन्छ्यमङ्क इति निरस्तम्‌ वस्तुतस्तु दीक्षादयोऽप्य्ेव तन्ते ध्वनिता इति तच्र तच्र वक्ष्यामः नहि नित्याहदयोक्त पदार्थस्वीकारस्य ध्वनन- मात्रेण तन्त्रराजस्वातन्छ्ववादिनां तद्धङ्कः गुणोपसंहारन्यायेनान्यदी यग्रहणस्थेव. सापेक्ष्यताशूपत्वात्‌ कण्ठरवेण ध्वनितोऽ्थस्तु कथिताय एवेति तस्यान्यतो हणं स्वातन्छ्यविवातकम्‌ कल्पसूत्स्य तु कण्वा- दिपश्चद्शशाखास्वेकस्य का्यायनीयस्येव परञ्चुरामीयस्य निखिल- सन्द्रीतन्बेष्वङ्गतवाचन्राजादिष्वपि तदुक्तार्थय्रहणस्य निष्मत्युहतया समपधानभूततन्तान्तरसापेश्चत्वामावमाचेणानपेक्षतस्यप्युपपत्तरेतत्त- न्ेऽपि तडुक्ताथेस्य यावद्पेक्षमविरद्धं यहणमनगपोद्य(द्य)प्र \ अन्यथा

[भणामः भी मास्कररयीन्नीतसेतुर्बन्धास्यन्थास्यानसदहितः

पदा्थव्युस्पत्तिसापेक्षत्वेनापि नैरपेक्ष्यभङ्गापत्तेः.। तेनं संध्याञ्चानादिकं कल्पसूज्ाद्‌ याद्यमेवेति दिक्‌ 1 तदिदं वामकेश्वरतन्त्रै पर्वोत्तरचतुःरती- युगलात्मकमरेव मन्यन्ते ! उपक्रमोपसंहारयोस्तन््ारम्भसमापिविह्द्- नात्‌ परं तु तच्छरसारे चक्रसंस्कारषिधिर्वामकेश्वरतश्ोक्तं इत्युक्तम्‌ स्तोघाणि कानिविदेतत्तच््रनाभ्रेवोपटभ्यन्ते सौभाग्यरत्नाकरे डिखिता षट्डाती छदितार्चनचन्धिकादौं लिखितवचनान्यप्येतत्तन्ना- न्नेष सन्ति तेषामष्टशत्यामदशनाव्कर निवेद इति चिन्त्यभर ।! अत एवाः स्वरसाहञ्जविमरशिन्यामुक्तम्‌- भी वामकेश्वरं नाम शाखं तन्तं प्रकाशते मध्ये ज्ञानस्य तस्यास्ति नित्याषोडशिका्णवः तच चद्व चतुःरात्याकिति। मनोरमायां तु- नित्यानां षोडरानां नव तन्ाणि कृत्घ्ञः

इति श्छोकन्यास्यावसरे नित्याषोडरिकार्णवसुन्दरीहदयवामकेश्वर- तस्त्राणि पृथगगणितानि परं तु तयो गिनीहदय एव वाभङेश्वरतन्ेऽ- स्मिन्नज्ञातार्थांस्त्वनेकश इति निरदैशस्वरसविरुद्धम्‌ पूर्वोत्तिरचतुःशत्यो- रेकवाक्यता व्वविवादा , पर्वोत्तिरसमास्यावलात्‌ पूर्वतन्ते कथितानां करश्च ङध्यादिन्यासानामुत्तरतन्वेऽकथनेन तचोदधूताया मूर्तिविद्यायाः पर्वतन्व्रेऽनुद्धारादिना ज्ञापकेन परस्परसाकाङ्क्षव्वाच उभे चतुःशत्यी यद्यपि पाचीनेबंहुभिर्याख्याते एव परं तु ताष्टीशा अस्थाने विस्तृताः स्थाने संकुदिताः क्चिन्याय विरुद्धाः कचिस्संप्रदायविरुद्धाः क्रचिन्मूलस्वरसषिरुद्धाः वित्यक्तमलश्टोकाः कचित्तन्वान्तरविरुद्धाः चित्पक्चपातकलुषिता इति तत्तदंशान्परिहत्यातीव निष्करष्येतरांशेषु प्रदृकशषितदिशेव संक्षिष्य व्याख्यातुमयमुयोगः सफल इति सहदया विदांङर्बन्तु ठत्यनुबन्धचतुष्टयनिरूपणम्‌ 1 अथाचोपास्यायाः परमेश्वर्थाश्रीणे हूपाण्युपास्तियोगम्यानि स्थलं सूक्ष्म परं चेति तत्राऽयं करचरणाधथवयवशीलं गन्नसिद्धिमतां चक्ष रिन्दयपाणी न्दिययोयोंग्यम्‌ | | ततः पद्मनिमां देवीं बालाककिरणारुणाम्‌ इत्यादिना वक्ष्यमाणम्‌ द्वितीयं मन्बात्मकं पुण्यवतां भ्वणेन्दिय- वागिच्दिययोर्योग्यम्‌ ` कि |

: वामक्केश्वरतन्त्रान्तगंतनित्याषोडशिकार्णवः-[ रविश्रामः|

श्रीमद्राग्मवकूटेकस्वरूपयुखपङ्कजा इत्यादिना रहस्यनामसुक्ते, सर्वमन््रग्रूलभूतमातुका सरस्वस्यादयास्कं

अत एव--एतस्यां साधितां तु सिद्धा स्यान्मातका यतः

शति पश्चमपटलान्ते वक्ष्यति व्रतीयं वासनात्मकं पुण्यवतां मनसो चौग्यं चेतन्यमात्मनो सूपमित्यादिना पठे पटले वक्ष्यमाणम्‌ एतञ्चित- यातीतं तु बाद्रमनसातीतं मुकैरहतयाऽ्तुभूयमानमखण्डं रूपम्‌ तचरं नित्याषोडशिकार्णवं पारिप्छमानः परमशिवस्तस्य निर्धध्रं परिसमा- प्त्य्थं मुख्यस्याप्यखण्डरूपस्य वागतीतवत्वेन साक्षास्स्तोतुमशक्षयत्वा- तस्थुलारुन्धतीन्यायेन सखक्ष्मरूपद्वारा तदाराघनरूपं मङ्गलमाचरति-गणे शथहनक्षघ्रत्यारभ्य नौमि भीचिपरामहभित्यन्तेद्रादराभिः ब्टोकेः अस्य देष्याराधनरूपस्य स्तवस्याप्यनेकन्टोकसमुदायरूपत्वेन तदविध्रतायै मङ्गलान्तरमावदयक मित्यारयेन प्रथमतो मणे्स्मरणमाचरितम्‌ नचैषरमनवस्थापत्तिः ! गणेदापदस्य द्वादशण्टोकीबहिभाविवेन तद्‌- नवतारात्‌ नित्याषोडशिकार्णवाहादशश्टोक्या बहिभाविस्तिष्ट एव देव्युवावेत्यादिनेव तदारम्म हव्यस्य सुवचत्वात्‌ 1 नद्येवं यहनक्षत्रेव्या- दिनिव श्छोकारम्म इति वक्तु शक्यम्‌ ! एतेन महागणपत्युपास्तेर्विघ्रनि- रासद्वारा बिद्योपास्त्यङ्खस्वं कल्पसु्ोक्तं ध्वनितम्‌ |

गणेशयहनक्षत्रयोगिनी सशिषशूपिणीमर्‌ देवीं मन्यमयीं नौमि मातूकां पीठरूपिणीम्‌ १५

. गश विनरैन्वरदिगणेष्वयन्ता एकपश्चाश्ञह्िनायकमूतंयः यहन- क्षत्रराश्पः प्रसिद्धाः! योगिन्यो उाश्िन्यायधाः सत्त देवताः ! पठानि क।(मदपार्च्छायाछजान्तान्येकपश्चाशत्‌ एर्व सप्ताधिकं सार्धशतं देवताः एतासभेव धुषोहःन्यासास्यः स्वदेहे प्रक्षेपः परमेश्वरभावा- पादकोऽषटमे पटले वक्ष्यत-गेै, प्रथमो न्यास इत्यादिना एव पर- मेश्वर इत्यन्तेन ईद्रुशदेवतासप्रहरूपिणीन्‌ देवीं व्यवहारखूपाम्‌ जमयीं मन्वप्रचुराभिति मातकादिशेषणामि। अकारादिशक्चकारान्तमैख- रीडफया सात कासरस्वत्या एव सततशोरिमहामन्बघटकतात्‌ ! टौक्धि- क्वेदिकभ्य वहारवरकत्वाच् एवं गणेजादयाः पीठायाश्च पवयेकमेक्ैका- ` क्षरख्पाः यहु तुः सूयः षोडशस्वर्यः मङ्गलब्ुषगुरुशुकशनैश्व राः काडिविगपञ्चकरूपाः चन्डराह अन्तस्थोष्मद्पी 1 . क्षकारं एकः केतुरूपः \ उकारस्तु लकारेणैव गतां इति संप्रदायः.। ` |

[शगिपरानः+भीमास्कररायोन्नीतेतुबन्धास्यव्याख्यानसहितिः।

नक्चवेषु"यथा--युग्ममेक चयं वेदा एकमेकं प्यं ततः एकं युग्मं युगमेकं युग्मं युग्मं युगं कमात्‌ एकं युग्मं जय चकं चयमेककमेककम्‌ युग्मभेकं युगे अणि युग्मं भिन्ुविसर्गयुक्‌ इति अश्विन्याद्क्रिमेणाकारादिवर्णेषु कमादयुग्ममेकमित्यादि योज्यम्‌ ' अं , आं इत्यक्षरद्रयासिकाऽभ्विनी इकारसूपा भरणी उं इत्यक्चरत्रय रूपा कृत्तिकेत्यादिररथः परं तु शिन्दुविसर्भस्वरौ क्षकारान्ते योजनीयौ 1 तेनलंषक्षं अं अः इत्वक्षरचतुष्करूपा रेवती सिध्यति योभिन्यस्तु डर- ककसहयाद्ययाख्याः सप्त तासां स्वरूपं तु स्वराः षोडश, ककारायया दादश, उकाराया दश, बकाराद्याः षट्‌, वकारायाश्चत्वारो हकारक्ष- कारो समिश्चव्यवंरूपं क्माद्धव ति उकारः पूर्ववत्‌

राशिषु यथा--चतुष्कं चितये जीणि द्वितयं द्वितयं द्यम्‌ पथ्चक पञ्चकं पञ्च पञ्चकं पञ्चकं ततः चत्वारि मेरर्मनि स्युः कन्यायां पञ्च शादयः इति

` मेरुः क्षकारो यकारादिचतुष्कं चेति मीनराशिः शकारादिपश्चकं रिन्दुषिसर्गौ कन्याराशिरित्यर्थः। स्पष्टमन्यत्‌ अच्रैकैकस्यानेकद्पा- त्मकत्वे परस्परविरुद्धानामपि रूपाणाममेदे नं विप्रतिपत्तव्यम्‌ देवतामदिश्रोऽप्रतक्धत्वात्‌ ! सन्बाणामविन्त्यक्ञक्तितेति कस्पसू्रात्‌

उक्तं मारतेऽपि- | अचिन्त्याः खटु ये भावा तांस्तर्ेण योजयेत्‌ इति

श्रुतिरपि-मेषा तर्केण मतिरापनेयेति तस्मादीहशनिखिलप्रपश्वाम- कदेवतासमृहाभिद्चां मातुकासरस्वतीं स्तौमीति श्टोकार्थः अत्र मातू- काया एव विशेष्यत्वे गणेशादिदेवतासमरहषद्करूपत्व विरोषणमपि लिङ्गं तस्यामेवोक्तरीत्या तत्संभवात्‌ उत्तरश्टोके मातृकायाः . परमेश्वरत्ववि- शोषणत्वमपि खिङ्क छषुषोडढान्यासस्य परमेश्वरभावापादकत्वात्‌ यास्तु देवताः प्रपञ्चो भुवनं मूिमन्तदैवतमातृका इत्युक्ते महाषोढा- न्यसे कीत्यमनास्तास्रामपि सर्वासां मातृकावर्णरूपत्वादसकरतम्टोके देवीमन््मात्रकाप्देस्तदेकदेशयरामरशािङ्गाहुपलक्षणविधया . महाषोढो- दितारोषदेवतागणसेषितमितिवचनान्तरोक्ततदमेदोऽप्य्रानुसं धेयः \ यच्च प्राः सहस्ाणि सहंदशो ये रुढा इति श्रव्योक्ताः भीकण्ठादयो सद्र

गणाः पश्चाकश्शङ्हि गगेक्षपदृेनाभिधीयन्त इति व्याचख्युः परे इन्वः ज्येष्ठा मरुद्भा इति श्चत्युक्ता एकोनपश्चाशन्मरुद्रणा गणेश्षपदेन गद्यन्त इति व्याचश्चते ! तदुभयमपि चिन्त्यं, तयोः श्रुत्यो रु्रगणमरुदणसद्धावे प्रामाण्येऽपि प्रक्क्गगेश्षपदेन तेषामेकवेह यहणे मानामावात्‌ चाक्ा- रादिमातुकास्वरूपत्वात्तेवामिदह यहणम्‌ मातुकास्वरूपतायाः केशवा- दिगणेषु कामादिगणेषु कामिन्वारिविपुरागणािप्वप्यविशिष्टत्वेन तेषा- मपि गणेशपदेन परामर्ञापत्तेः। शुद्रवाचके्पदेन गणपवस्य कर्म- धारये भीकण्ठादिगणपरव्वमेवास्य सिध्यति ¦ विप्रेश्वरादिपरतवे तु षष्ठी- तव्पुरुषापच्या निपाहस्थपव्यधिकरणविरोध इति वाच्यम्‌ विप्रेभ्वरादिषु ग्ेश्ञरदृस्य रूढत्वेन रथकाराधिकर्णन्यायेन तेषामेव परामर्शं स्योचित- त्वात्‌ निषादस्थपतिपदस्य पक्षटूयेऽपि यौगिकव्वेन वैषम्यात्‌ ग्रहादिपदानामपि गृह्णन्ति गह्यन्त इत्या दिन्युत्पच्या विपयेन्दियाद्पर- त्वमेवाऽऽपदेत पुनः सृर्पादिपरस्वं तेषु सूर्यादिपरत्वमेवाङमङुषद्धिरपि भवद्धिराकस्मिङकतया तस्रायपादं लघुषोढादेदताप्रत्यभिज्ञां चानाहत्य कथमथान्तरे बण्येत इत्याश्चर्यम्‌ अपि देव्याराधनपरत्यूहमिरासकत्व- दयतनस्वारस्यभङ्गः। विघ्रमिरासकानां बहूनां सत्वेऽपि गणेशाराधनेनैव भरी विधयाराधनमत्यूहं निरस्य दिति नियमस्य कस्वथत्वेन योतनस्याऽऽव- श्यकत्वात्‌ अत एव कल्पद्ञे वचनम्‌--इत्थं सहुरोराहितद्वीक्षो महाविधयराघनप्रव्यूहारोहाय माणनायकीं पद्धतिमामृशोरिति एषं गगपतिभिष्टठा विधूतसमस्तवि्ठव्यतिकरः राक्तिचक्षिकनायिकायाः भीललितायाः क्रमभारमेतेति कल्पद्ू्रववचमे त्वाप्रत्पयेन वाजपेये- नेका ब्रहस्पतिस्रषेन यजेतेत्पादाकिषाह्नङ्किमावस्य स्पष्टं बोधनात्‌ गणेशक्रमस्य ` लखिताक्रमोपकारकस्वकषथतेन लद्िताक्षमस्येव फएलव- स्थोर्वत्या -च विपरीताङ्काङ्किभावश्द्कायाः फलवदफछन्यायेन निरा. स्त ` 1 ` एतस्येवं रेवतीषु षारवन्तीयमश्चिष्टोभसाम कत्वा प्चकामो द्यतेन यजेतेतित्रत्‌ इयांस्त्वितो विशेषः-ललितोपास्तेयवज्नीव- कतेष्यत्वेन ` बाह्मधुहूतत्थानादिकर्मन्च परस्परविरोधनोपास्स्यन्तरस्या- संभवाहछिताक्षमारम्भादर्वमेव कतिपयदिषतियंथाक् क्ति संस्याकजपरूपा महागगपतेरूषास्तिरन्वारम्भणीयावस्सक्ृदेव कार्या अंत एवोक्तव- चने ` क्रममारमेतेत्यारभ्भस्येव परतः की्तनमपपद्यंते ` नचैवं सति.

[ज प्रन्विधामःगभी भास्कररायोन्नीतसेतुबन्धाख्यव्यास्यानसहितः ११

श्यामाक्ृमविपृष्टिः सदा कार्येतिवचनान्तरेण राजश्यामलोपास्तेरपि लङिताक्रमप्रकरणे विधानेन तदङ्कव्वादुक्तसैत्या विरो धात्सुखयरय कथ- भुपपानेरिति वाच्यस्‌ श्याभलायान्तरपरकरणान्त एवं नित्यस पर्या कुर्व- क्षे जप्सेत्याषना लश्चजपर्थैव विधानेमोपक्रमस्थस्य सदेतिपदस्य तत्परिभितकालमाचपरत्वावश्यमषि पाठक्षमबापेन ललितोपास्तेः पदमेव इयामटोपास्तैः कवु खितत्वात्‌ अत एव पघानह्वारा राजप्रसादनं हि ल्याय्यभितिवेचने राजोपास्तेः पूर्वं प्रानोपास्तिप्रदर्शन्ुपपद्यते अज शिशब्डेन लोकप्रसिद्धिमनुखशता भगवता परद्युरामेण प्रधामोपसर्पणम- न्तरेणेव राजानुसरणस्यापि लोके दहरं वक्षनात्तदुपास्तेः कृताकरूतताऽपि सूचिता पर तु तडुपास्तिपर्वकराजोपास्तौ फठभमा लौकषिकन्य्रायेन षोडारोग्रहणयपक्ष इव वेदिकन्यायेनापि . सिध्यति एवमेव संगीतमाप

कामिष्रा कोटरी विधिवह्रिवस्येदिति धिष्ठिता दण्डनाथोपास्तिरपि टक्षजपपरिमिता हइवामलोपास्त्या बद्धक्रभत्वात्तद्वदेव विकल्पितेति ज्ञेयम्‌ \ नद्येवं गणेश्ञोपास्तेविकल्पः। तस्याः प्रधानारम्भं प्रति नित्याङ्ख- त्वात्‌ सस्मादीहशाथरयकाङ्कष्वननविरोधादपि गणेशशपदस्य भीक. ण्ठा दिपिरत्ववर्णनं युक्तभिति दङ्‌ यद्वा, उत्तरतन्ये. परथासदेवताया मल

विद्यायाश्च प्रत्येक गणेशादिपश्चात्मकत्वं मूठ एष दक्ष्यते प्रक्तश्टोके लघुषोशोक्तदेवतासमहषटक प्राथभिकानां पञ्चानमेव पीठदेवताभ्यो विम्य कपीर्तनाहिङ्गहेवीमिस्य मन्वमयीभित्यस्य वा दिश्ेष्यत्वं सुवचम्‌. तत्र देवताविशेषकप्तवतपक्षे मन्जनयीं मन्बप्रघानां मात्रकं जगर्मातरमिति व्याख्येयम्‌ ,

एकादुक्लाधिकशतदेवतात्मतया पुनः गणेक्त्वःमहादेष्याः . इत्यारिभिरतै राज्िस्वलूपिणीमित्यन्तेः साधः षट्भिः श्टोकैर्वक्ष्यमा- णया दिशा गणेशादिप्थ्वासिक्राभ्‌ \ मन्वस्य विशेष्यतापक्चे देवीं योतमानाभ्‌ 1 ˆ ` ` ` `: अकथादिचिपङ्क्त्यात्मा तार्तीयादिक्रिमेण ।\ ` सा गणेशो महाकटि

`. „इत्यादि भी. सशिखं. चान्स्यवानितैसित्यन्तेः. सार्थन्िभिः श्टोकर्वक्ष्य- ` माणया दिशा. मणेश्षादिर्श्ास्मिकाभित्यर्थः ! नचानयोः . पष्योगंणे शादिपदान्ं रूढ्य्थप स्त्या गस्याऽऽवरयकतवे भ्रीकण्ठादिपरत्वव्यास्यया

१२ वामकन्वरतर्नान्तमत्ताचत्वपङ्खारानणवस एर तन्नामम

किमपराद्धमिति वाच्यम्‌ उक्तोपव्रंहणानुरोधेन रूटित्यागस्यादोप्रत्वातं भीकण्ठादिपरत्वेनोपद्वंहणस्य तेरप्यठेखनात्‌ पीठरूपिणीमित्यंस्य, आओजापूकाख्यपीठेषु स्वरूपमस्या इति देवी पक्षे, मन्यपक्चे तु लध्चषणया कूटरूपिणीमित्यर्थो व्णेनीयः पीठे भ्रीचके रूपमस्या इति वाऽर्थः एवं अय एवार्थाः प्रामाणिकाः 1 यच्च प्राश्चः-पीठदाग्वं जगदाधारपरत्वेन यो गिनीज्ाब्दं बाह्रम्यादिपरत्वेन गणेशशब्दं भी कण्ठादिपरत्वेनेतरयथाप- सिद्धमेव व्याख्यायेषा सकीलकर्स॑प्रदायसीत्येका व्यास्येत्युक्त्वा निष्को- लकसप्रदायरीत्या वन्या अपि पञ्चमिधा व्याख्या उच्यन्त इति प्रतिज्ञाय वणेमन्वसं विञ्चक्रधाभपरतवेनेमं श्टोकं पञ्चधा व्याचक्षते, तत्सर्वं मूर्खपरतारणमाचप्‌्‌ तथाहि इच्छाज्ञानाक्कियाक्ञान्ताश्चतन्रो वामाग्ये्ारोयम्बिकाश्चतघ्नस्तत्समषी दवे एवं द्वे पञ्चके कमाद्कारहका- राभ्यां जाते इत्यकारहकारयोः साभरस्यमेकमित्येकादक्षसंख्या गणेश-

कि

पदेनोच्यते | तदुक्तम्‌-अकारः सर्ववणा्यः प्रकारः परमः शिवः

हकारोऽन्त्यः कलारूपो विमश्ास्यः प्रकीतितः इत्यादिरीत्या वर्णसंस्यामाचं श्टोक्ारूदं करत्वा वर्णोद्धारः गणेशो हकारो यहः सकारः नक्षचतपदे ककार एको बिवक्षितोऽन्यहुचारणा- थम्‌ योगिनी छकारः राशिहंकारः रूपिणीमित्यन्न रेफकारावेव विवक्षितारित्यादिरीत्या हादिषिदयोद्धारः दैवीभित्येकमेव बिषक्षितम्‌ इतरत्सवमुच्वारणा्थंम्‌। दयोतमानामित्यथंः तेन सुषुम्णान्तवंतितेजोदण्ड- रूपायाः संविद्‌ उद्धारः देवी पदेनैव तेजश्चितयमुपलक्षितमिति धामच- योद्धारः \ पीठपदेनेष चक्रोदद्धार इत्यादिपरकाराणां भवदुक्तानां सव॑त्र प्रदृशेयितुं शक्यत्वात्‌ गणेशादिपदानां हकारादिपरते कोशाभाबेन यस्य कस्यापि पदस्य यः किदेव स्वाभिरपितोऽ्थः स्वानुपयुक्तः सर्वोऽप्युचारणमाघ्ा्थत्वादषिवक्षित इति कल्पनाया अत्यन्तमप्रामाणि- कत्वात्‌ ततर संमतत्वेन यस्य कस्यचिदेव वचनस्यानन्वितस्य टेखोऽपि बाठसंमोहनमाच्रम्‌ 1 अत एव तददूषणाभिनिवेश्ोऽपि अम्थविस्तरमा- चरफलकत्वादनुचित एवेप्युत्तरत्र सवंचापि बहुरे हश्यमाना अपि . तादशो भ्याख्या नो हद्यन्तेऽस्माभिः छोकवेदाधिकरणन्यायेन पद्ष- दाथेष्युत्पच्यनुरोधेनाऽऽपतत एवाथन्ञानस्याभ्युद्यकारित्वात्र वैदुष्यब- छादुन्नीतस्य सकुलविद्र्मत्कारकस्याप्य्थस्याततथात्ीत्‌ 1 उपदशित- = स्योषहसनीयस्याथस्य तु कैयुतिकन्यायेनोपेक्ष्यत्वादिति दर्टव्यम्‌ \

[श्रनविभ्रामः भरी भारकररायोन्नीतसेतुबन्धास्यव्यास्यानसहितः ! १२

कररमीयस्तु गणेशः कालरूपी विनायको योगिन्यो वशिन्याद्या .इत्या- हरिति विशेषः 1 अच श्टोकते देवीस्तुतिः प्रतिज्ञाता सा गुणिनिष्ठ- गुणाभिधानम्‌ तन्वस्य सर्वस्यापि गुणाभिधानरूपत्वात्तन्ं प्रस्तीमी- स्यप्यर्थः \ तत्र विषयो देवीं मन्नमयीमिति पदाभ्यां दरतः) देव- सानिष्कर्पो मन्वमिष्कषंशेह षिषय इति यावत्‌ उत्तरश्छोकैस्तु प्रयो- जनानि प्रपश्चयिष्यन्ते

प्रणमामि बहदवीं मातकां परमेश्वरीम्‌ !

कालहलोहलोष्टोकलनाशमकारिणीम्‌ २१ काटस्य हछोहलो वेगस्तस्योष्टोटो छोटत्वमधरोत्तरकरणं तस्य

टना तत्कर्तंको बन्धः यद्वा--उष्टोठकटना पद्पूर्बात्तरसबन्धस्तस्य शमं नाद्यं करोतीति तथेति सप्रदायिकाः ! वस्त॒तस्तु हतं करोतीति हृत्‌ तत्करोति तदाचष्ट इति ण्यन्ताद्धतरब्दाक्किप्‌ चासां. : लोहलश्च, लोहलः स्यादस्फुटवागित्यमरः ददोहटश्चासाद्ुखोठश्च ` अथोर्भिषु \ महस्घ्रूटोटकछोलावित्यमरः तेन कलनाऽऽक्रमणमित्यपि सुव्याख्यम्‌ सर्वस्यैव जगतः कटेन कवलीकारात्तदृविषयत्वप्रदानं कालातीतशिवभावे पर्यवस्यति अत एव | शिव ]कतृंककाठक्मकक . ~ ठनाऽपि देवीप्रभावादेवेत्युक्तमाचारयः-- |

करालं यस््वेडं कबलितवतः कालकलना

शंभोस्तन्मूलं तव जननि तारङ्कमहिमा इति 1

समुद्रे स्थूकतरङ्स्य वेगनाऽऽपततः परावर्तनस्यासाध्यत्वात्कालटचपै- `

राया अपि ताद्रश्षत्वयोतनायोहछोटपदेन तदुक्तिः तरङ्काक्रमणमात्रेण तरणनिपएणस्यानिष्टादशंनाद्भतं करोतीति विशेषणम्‌ हन्तुरपि स्फुट- वक्तत्वे पूर्वसूचनया तन्निरासोपायः संभाव्येतेति तद्र्ुदासाय लोहकेति। अचरापि पूर्वन्टोकवद्विशेष्यत्रे विध्यम्‌\ तेन महादेवीशब्दो महाविद्यापरः वदेदानीं महादेष्या एकेकाक्षरसाधनमिति चतुर्थपटले प्रयोगात्‌ महा- देष्यादिपद्रय एकस्य विशेष्यत्वे, इतरदद्रयं विरोषणव्वेन योज्यम्‌ परध

यद्क्षरेकमात्रेऽपि संसिद्धे स्पर्धते नः: 1

रविताक्ष्यन्दुकंद्परोकरानटविष्णुभिः २१

यस्या मात्काया विद्याया वेकमाच्स्याक्षरस्यापि संम्यक्सिद्धौ रव्यादेभिः सततभिनरः स्पधते तान्नेष्ठासाधारणगुणलाभात्‌ मातुका- विषेकादावेकेकाक्षरस्यापि पाथंक्येन साधनप्रकाराणासुक्तेः \. विद्याया-

मप्येकिकाक्षरसाधनस्य चतुर्थे वक्ष्यमाणत्वात्‌ रवेस्तेजःप्रकपध्येयाधे- छानत्वकर्मप्रवर्तकत्वादयो गुणाः तक्षकस्य विष्णुभारवोहूत्व विषहरत्व- वेगातिक्षयादथः इन्दीर्दैवतातु्िकारसित्वनिसिलोषधिजीवकत्वाह्वाद्‌- कचवादयः ! कंदुर्पस्य मनःक्षोभकत्वान्तहितत्वसौन्दर्यादयः शोकरस्या- खिलाक्दयिापिपत्वविष्डाधिकष्वविश्वसेव्यत्वादुयः ! अनलस्य ` प्राणिज- ठरान्तस्थितत्वहविर्बोहत्वसवंसंहारकत्वादयः विष्णोर्विश्वपाठकत्वल- ्ष्मीपकिव्वमायिवादयः ।! एवमवयवफटैः केस तिक्रन्यायेनाव यिनः स्तुतिः नन्वेवं सति शिवकिष्णोजंगद्यापारे नियुक्तसोधर्मस्य जगद्या- पारस्य लाम उपासकानामयुक्तः जगद्यापारवर्जमितिवैयासिंकसूच- विरोधादिति चेत्‌ \ वहरादिषिद्योपासकानां जगद्यापारालामेऽपि भिपुरखन्दर्युपासकानां तस्यापि सुलभत्वात्‌ इदं तस्मे श्रीललिता देवी स्वसाग्राञ्ये प्रयच्छतीत्येतस्छलोकव्याख्यावसरे सौभाग्यभास्करे सोपप- त्तिकमुपपादितमस्माभिः \ मनोरमायां ववेकाक्षरमात्र इत्यस्याथो गुरु- ` मुखाद्वगन्तन्य इत्युक्तम्‌ ! नाथचरणास्तु धिभूर्तीशिाक्षरं तथात्वेनोपदि- शन्ति तस्यैव देवीखूपतया परिणामस्य त्रेतहछयस्य वक्ष्यमाण- त्वात्‌ दवीपक्षे यस्या देव्या एकाक्षरमाचस्य बाग्भवादेः सिद्धावित्या- दिरिर्थः। मा्रपदेन शिन्द्रादिराहिव्येन बीजत्वमावेऽपीति ध्वन्यम्‌ ) अत एव मयदिकारमाच्रमुर्तिवतः सत्यवचसो वाङ्सिद्धिः क्ीवपद्भ्रव- णेन विस्मयादादययाक्षरमाचमुचरितिवतः सुदरनास्यस्य देवी प्रसाद्‌ इति कथयोर्देवी मागवते तृतीयस्कन्धे भ्रसिद्धेः ` ` शदुक्षरराशिज्योत्छ्राषण्डितं मूवनजयम्‌ | वन्दे स्वेश्वरीं देवीं महाभी विद्धमात्काम्‌ ४५ यस्या मातृकाया अक्षरेषु यः शशी, अनुस्वारः! चन्दरपर्यायाणां सर्वै- पामवुस्वारे संकेतात्‌ बिन्दुरिति यावत्‌ तस्व ज्योतम्नेव ज्योत विस्ता- रस्तेनं चलोक्यं मण्डितम्‌ बिन्दोः सकाश्ञादेव सकलजगदुत्यत्तेः कामक- छोविलासादौ कथनात्‌ 1 मुवनच्रयं ज्ञातृज्ञानन्ञेयरूपम्‌ तन्नानारूपं ग्राह्ययाहकमेदादिति शक्ते तथेव विभागदर्शनात्‌ यद्वा यस्या विद्यय अक्षरेषु ये शशिनो बिन्दुत्रयं तस्य ज्योच्नया शक्त्या मुव. न्यं मण्डितं व्यक्तवाच्यतामापन्नं रुदेश्वरसदेशाख्यां इत्यादिनो त्तरतन्वे बिन्दुत्रपस्य कातिपयतत्वबोधकत्वकथनात्‌ ! यद्रा यस्या देव्या अक्षर्य -नित्यस्य शारिनो माटस्थस्य -ज्योश्चया सर्वोध्वंस्थत्वातसकलयुव्रनत्रय- प्रकाश ईति + अक्षराण्येव शशिन इति तु पाश्चः\. विद्यान्तर्मतसकारस्य

[्ररकिभामःश्रीभास्कररायोन्नीतसेतुबन्धाल्यव्याख्यानसहितः! १५

चन्द्रबीज॑त्वात्तस्येवा स्तुतिरित्यप्यन्ये तां महाभीसिद्धमातुक्षां भःक- ण्ठादिजननीं वा वन्दे ४॥

यदृक्षरमहासूजमोतमेतज्गश्चयम्‌ 1 बह्माण्डाद्किटाहान्तं तां बन्दे सिद्धमातुकाम्‌

यस्या मातृकाया अक्षररेकपच्वाशत्संस्येमंहास्ैर्बह्याण्डादिकटाह- पर्यन्ते स्थलतमादिसृष्ष्मतमान्तं प्रोतं स्यतम्‌ सर्वस्यापि जगतो वाच- काः शब्डा मात्काद्घशिता एषेति भावः बिद्यापश्चे तदन्तगेतावकार- हकारौ खाद्यौ तयो्॑ध्ये सर्व॑स्य जगतो मिरूढताया वक्ष्यमाणत्वात्‌ एतद्वै तदक्षरं गार्गि स्र््ाचन्द्रमसौ विधृती तिष्ठत इति श्रुतौ तथा निणं- यादित्युक्तमक्षरमम्बरास्तधतेरित्यधिकरणे सिद्धमातृकाभिति सिद्धा सा मात्रका सिद्धा माका ययेति वा। सिद्धानां मातरमिति वाऽथः 1॥\ ५१

यदेकादक्माधारं बीजं कोणचयोद्धवम्‌ बह्याण्डादिकटाहान्तं जगदद्यापि हश्यते

यस्या मातृकाया एकादृशमेकाराक्षरं काोणन्नयवदुद्धवा टेखो यस्य तत्‌ नागरलिप्यां सांप्रदायिकैरेकारस्य धिकोणाकारतयेव लेखनात्‌ तद्रह्याण्डाडिजिगव्मति आधारो दरीजं सदथापि संधिशाखज्ञेहश्यते अकारः परमशिवः तस्य खरी, ! पंयोगलक्चषणो ङीष्‌ ! तयोः संयो गेनैकारनिष्पत्तिः शिवराकतिसमायोगस्यैव जगद्रीजत्वात्तदभेदेन ताह- राक्षरस्यापि तद्वीजव्वम्‌ खन्द्रीतापिन्ां प्रथमोपनिषदि गायञ्यन्तम- तस्य सवितुर्वरेण्यमितिपदद्यस्य जगदुत्पांदकोत्तमाथकस्यं पयाय एवै कार इति श्रवणात्‌ आधारमभिति नपुंसकमा्षप्‌ \ आधारबीजसित्येक- पदत्वेन केषांदित्पाठस्तु ठीकान्तरा्समतत्वाचंन्राजविसवादाच नाऽऽ

देयः यत्तु धिक्षिकाशाखे वचनम्‌-

अनुत्तरानन्दवितिचच्छाशक्तौ नियोजिता ` चिकोणरिति तलाहु्विसगामदसन्दरम्‌ हति

तजरएप्यनुचरेच्छापदयोरकारेकारावेवार्थौ सप्रदायिको एवं कादि विद्यायामपि द्वितीयाक्षरस्येषा स्तुतिः एतद्वे. तदश्चरभित्युक्तश्चुतावप्ये- कारस्तदिति भिन्ने पदे तेन तवाप्येकारस्येव सर्वजगद्ाधारसेन स्तुतिः केवि तु--पदेकादृशमक्षरं योन्याकारं तस्मिन्सर्वं जगदद्यापि

१६ वामकभ्वरतन्वान्तगंतांनत्याषाडाङोकाणंवः-] प्र रविश्नाषः|

सिद्धेषथत इति योजयन्ति योनिजन्यत्वांश्े प्रत्यक्षसिद्धत्वोक्तिरिति तु कारमीराः अव मातृकाविद्यादेवीनां मध्ये यस्या विशिष्य यस्मि- ञण्टोके कथनं हर्यते तस्यास्तदितिराभ्यां सहामेदाभिप्रायेण तस्या अपि स्तवनमुपक्रमाविरोधाय द्रव्यम्‌ £

अकचादिटितोनद्धपयशाक्षरव्गिणीम्‌ ज्येाङ्कबाहुपाद्‌ा्रमध्यस्वान्तनिवासिनीम्‌

आदिङब्दोऽकारादिचियेऽन्वेति तेनाकारादयः षोडश ककारादयश्च- कारादयश्च पश्च पच्च एवमुन्नद्धशब्डः संनद्धबाचक आरम्भपरषटकारत- . कारयोरन्बेतीति तेऽपि पश्च पश्च पयशाक्चरात्मक्षाश्च ते वर्गाश्च

फलशब्दस्य यश्चाऽऽदिवभराब्दा दिरेव मकारो मनुशब्दादिः पव इति कथ्यते

इत्यादिकाटिकापुराणवचनात्पवर्मः पादयः पञ्च यवर्ग यादयश्च ` खारः ! शवः शादयः षडित्यर्थः ¦ इहशवर्गा्टकवती वक्ष्यमाणस्था- नाशकवासिनीस्युक्त्या यथारसख्यन्यायेन ज्येषठङ्खे शिरसि स्वरा दृ्षिण- बाहौ कवर्भं इत्यादि सिध्यति ज्येष्ठाङ्गं बाहर्‌ पादौ चायं चत्यादि- विग्रहः ! ज्ये प्रथममङ्क रीषादिवण्टिकान्तमागः अभ्रं चरममङ्ग हदयादिसीवन्यन्तभागः मध्यं कण्ठादिस्तनान्तमागः शरीरपदवाच्यं दयतद्धागचयात्मकं प्रकाण्डमेव मुख्यम्‌ केशा हस्तौ पादौ चेति कमेण मागत्रयस्य शाखाः \! अत एव काभकलान्यासे कूटच्रयस्य तत्तच्छाख

विशिषटतत्तमददाभषु चिष्वेव कमेण न्यासः संगच्छते तेनायपदस्य पार््व- दयप्र माजि(नाभि)जटरालसकस्तरतीयो भाग एवार्थो युज्यते ! एतद्यो- तनयिव शीस्य प्रथमाङ्गत्वेन निर्दश्षः 1 तेन बाह्ये पादाय चेत्यग्रपदस्य प्रत्येकमन्वयेन प्राचां व्याख्यानमपन्यार्यानम्‌ प्रत्युत बाहोः पादयोश्च मलाद्यययान्तं कवगादेन्यसनीयत्वात्तद्विरुद्धं 1 स्वान्तं हदयम्‌ तन्न- राजे हि ज्येशङ्गबाहृहृप्युष्ठकरिपादनिवासिनीमिति पाठः! तहि शीषोदिपाद्‌न्तोऽवयवक्रम आभित इह तन्ते तु न्यासातुरोधेन मातका- कम आहतः ! तेन मातुकान्यासानुष्टानान्तमावरयकत्वेन सूचितम्‌ ` मूतश्यद्धिपराणप्रातिष्ठयोस्तेन बद्धूकमत्वात्‌ मनोरमायां व्वेतत्स्तोत्रव्या- स्यारम्भे नित्याषोडशिका्णवे महामभिः कारमीरादिभिर्याश्यातता-

यामय

१. (माभिजः।

[१्रगिधमः भर भास्कररायोन्नीतसेतुबन्धाख्यन्याष्यातशहितः १७

त्व व्याख्या स्वेन शिष्यत इति वदता इुममानन्दनायेन पाठ- भेदो नास्तीति ध्वनितम्‌ अत्र श्टोक्षे मातुकषष्ेवदरोरन्दोन्यपमेहो वणितः तामीकाराक्चरोद्धारसं खारास्छां दशस्थ्यय्‌ प्रणसापि वहादेवीं परणामन्दहदिष्ष् ८॥

दईंकारख्पेरक्चरे प्राधान्यनीद्धारो यस्यास्तां कारिकिशषपं महादेवीं महाविद्यां प्रणमामि तथा बहूवुचैरान्नायते-वत्वार बिश्रति क्षेम. यन्तो दराग्भं चरसे धापयन्ते ! भिधातवः परमा अस्य गावो दिवश्च रन्ति परि सद्यो अन्तानिति अचर हि कादिविच्याया ईकारवतुष्टयव- स्वविशेषणद्रारोद्धारः कृतः अथवा, ईैकाराक्षरसुत्कर्धेण धरतीत्यर्थे कमेण्यण्‌ उदुपसृष्टाद्धाएयतेः पचाद्यच्युद्धारा, ईैकाराक्षरस्यो द्रारेति वा अनरेकारवच्वस्य स्तुतिप्रयोजकगुणव्वेन कीर्तनात्ततीयग्टोकोक्तो महिमा स्मारिः ! वेदेऽपि तत्ाधान्येनोद्धारस्तादशषमहिमापतिशययो- तनाभिप्रायगभे इति ध्वनितम्‌ ! अङिन्दुकस्य तस्य कीर्तनात्‌ कादि- भि्ैवा्र तन्त्रे विषय इत्यपि सूचितम्‌ ! तस्या एव जिक्ञतीधटकवे- नात्युत्तमतात्‌ सुन्दरी ताप्यं परथमोपभिषरि काहिक्यिाङशाना- मेव प्रत्येकं गायकीसमानाथकतवं प्रतिपद तसङतितयेदेतरयाशां दिथा- नायुद्धारा्च तथा बह्याण्डपुराणे-भीषि्ेव तु सन्ाणं तच सादि. यंथा परेति ! तदेतदाह-शारात्छारय परात्ण्ययिति ।! मथितो युण- पुः सारस्तद्रवानपि क्षारः अरशआदित्वादच्‌ सारदन्छस्यानपेक्षाथे- कसारवतीम्‌ उक्करष्टद्धादिरिदिामन्वाषप्यत्कृष्ट चेत्यर्थः 1 पर्थ ्तमू- मिकामेदाः पूर्वेऽपि सारा उस्कृषटाश्च तेभ्योऽप्याधिक्योखूत्य तादश एवा. धिकारीत्यपि ध्वनितम्‌ एवं प्रथग्नन्टोक्े सूचितं विषथश्षामान्यमिह विकशेषपरतवेनोपसंहतम्‌ एतेन हारिश्यिायामेवास्मिस्तन्त्रे दिषयतां वण- यन्तो निरस्ताः वक्ष्यमाणमश्रो द्वारतदथवणनपसण श्टोकानां कादि- विद्यानुगुण्य एव स्वारस्याच 1 षष्ठश्टोकषे तैरेव कियान्तर्मतवणस्येषा स्त॒तिरित्युक्तेश्च ! भिकोणाक्षरस्य हादिविद्यायासभावेनेतदुदिषयी भूत- विदान्तर्गतवणेस्तुतेरमुपयोगात ईकातक्षर उद्ये पस्या हृद्धेखा- यास्तामिति मवनेश्वरीपरत्वेन व्याख्यायि बाती स्वरस्‌ ! एत त्न्वप्रयोजनमाह-परमेति परम आनन्दो भोक्चः एतस्येषाऽऽनन्द्‌- स्यान्यानि भूतानि सा्रायुपजीषन्तीति श्रुतेः ¦ ते खूययति प्रयच्छ

तीव्यथः अत एषाऽऽहुः कारमीराः--ईकारस्य विन्दुविसगोत्मनः शिवशक्त्योः सामरस्यरूपस्य स्वात्मत्वेन मावनायां परमानन्दानुभव इति

अद्यापि यस्या जानन्ति मनागपि देवताः केयं स्मात्क केनेति सरूपारूपभावनाम्‌ एवं मन्बरूपं निष्कुष्य देवतारूपं विषयं निष्कुष्याऽऽहं-जयापीति

देवता अपि यस्याचिपुरखन्दुर्थयाः सरूपारूपमावनां मनागीषदपि अथापि अनादिकालमारम्याद्यावध्यपि जानन्ति मनुष्याः सामस्त्ये- नाटपकालेन जानन्तीति किमु बक्तव्यमित्यथंः देवतापद्मिन्दिपपर- मितितुप्रा्चः देष्या मावना दिषिधा सरूपाऽरूपा चेति स्थूलर- पानुसंधानात्मिका प्रथमा पररूपानुसंधानास्मिका चरमा \! या तु सृक्ष्मशूपानुसंधानास्िका मध्यमा विधा सा पार्थक्येन पूर्वश्टोक एवोक्तेति नेहोइङ्किता ततश्च चतुःशतीदये मानाय क्रमेण रिषय इति ध्वनितम्‌! ताषहज्ञं भावनाद्रयं प्रत्येकं चतुर्विधमित्याह-केयमित्या- दिना) इयं स्थूला देवी का स्वरूपा इयं कस्मादुत्पन्ना इयं तिष्ठति इयं केन सह तिष्ठति एवं परायामपि चत्वारः प्रकारा योज्याः; केयमिति नाम कस्मात्कारणात्केन हेतुनेति चत्वार एष प्रकारा इति केचित्‌ \ तत्र हेतुक्षारणयोरभदशिन्त्यः अन्ये तु अथापि दुशनयोग्यकलेऽपि जानन्ति परशिवसामरस्यकाटे तु कथं तां जानीयुरित्यर्थं वर्णयन्ति तदरूपभावनया पुनरुक्तम्‌ परशिषसमरस- ताया शूपान्तरेण सावंकालिकत्वादयुक्त ९॥

वन्द्‌ तामहमक्चय्यामकाराक्षररूपिणीम्‌ देवीं कुठकलोलोटप्रोहसन्तीं परां शिवाम्‌ १०

अकारो वे सवां षागितिश्चत्याऽक्षराणामकारोऽस्मीत्यादिस्पृत्या सर्वव्णानामङकार एवाक्षरमविनाश्िस्वरूपम्‌ तदस्या एष रूपम्‌ विम्ञेस्य प्रकाश्ामेदात्‌ ! अत एवाक्षय्यां क्षेतुमशशक्याम्‌ डं षुषु- म्णामागेः कलस्य नादाणवस्योलोला महातरङ्गः तच तेषु चोह-

सन्ती 1 द्ुलानि षटूथिशत्तत्वानि कलाश्चतुःषरशिरिति षा ! ह्लं दारीरं परथिन्यां लीयमानत्वात्‌ कटेकदेशः ! उलोटमूर्वोरध्वं परोह- सन्ती वेख्यात्मनेव्यर्थ इति तु कारमीराः ! इदश्षीं तामह वन्द्‌ इत्यर्थः अश्चव्यक्षकाराक्षरहपिगीमिति कविस्पाठः तत्पक्षेऽश्चय्यशब्दो ऽखण्डपरः

[श्रणविध्रामः] भरी मास्कररायोन्नीतसेतुबन्धास्यव्याख्यानसहितः। १९

क्षकारधिशेषणं तस्य ककारषकारयोगात्मकत्वस्य तन्नान्तरसिद्धस्या- (स्य) मिरासायेति व्याख्येयम्‌ १० वगांनुक्रमयोगेण यस्यां माच्टकं स्थितम्‌ वन्दे तामषटवर्गोत्थमहासिद्ध्यष्टकेभ्वरीम्‌ ११ वर्गाणां पर्वोक्तानामनुक्रमयोगेण कमानुसारिसेबन्धेन यस्यामेकवच- नादेकस्यामपि मातुकायामष्टी मातरो बाद्रभ्यादयः स्थितास्ताहरशाष्टव- जन्याणिमादिमहासिदध्यष्टकस्वामिनीं तां देवीं वन्दे महासिदध्यष्टक- शाब्देन वाग्देवताष्टकं के चिदाहुः स्वे वर्णात्मका मन्त्रास्ते शक्त्या्मकाः परिये हाक्तिस्तु माप्रुका्ञेयासा ज्ञेया शिवास्मिका इति वचनाद्रणांभेदः काश्मीरास्तु मातुकाया अश वर्गास्तद्धिष्टा अष्ट मातरस्तासां प्रत्येकोत्थाणिमादयष्टसिद्धयश्च संमूय चतुःष्िस्तार्सा ष्यष्टिशक्तीनां कारणमूता सम्टिशक्तिः स्वातमस्वेन सिद्धेति व्याचक्षते अन्योऽप्यस्य प्रपश्चः प्राचां ठीकाड्च द्टव्यः ११

कामपूर्णजकाराल्यभीपीठान्तर्मिवासिनीम्‌ चतुराज्ताकोशमूतां नौमि भी्िपुरामहम्‌ १२॥

सृ्िस्थितिलयकारिण्यो बह्यादिशपास्तिस्स्तस्समिरेकेत्येवं चतघ्ः शक्तयो वामाज्येष्टारोग्यम्बिके तिनामिकाः सन्ति तासमेवधिष्ठानमु- ताश्चत्वारः पीठाः कामरूपं पणगिरिजाठं धरमुद्धीयानं चेति तचाऽऽ्य- योनमिकदेशन्यायेन निर्देशः जकारेणाऽऽव्यो युक्तः स्वघटित्तपदषा- च्यत्वरंबन्धेनेति त्रतीयः अकाराख्येतिपाठ आस्याशब्दो नामधेयप्रथ- माक्षरपरः जकार आख्या यस्येति समानाधिकरण एव बह्वी हिः जकार आख्यायां स्थेति व्यधिकरणस्तु नाऽऽदर्तव्यः आख्यापदस्य पर्वनिपातापत्तेः जकाराधेति तु तन्यराजे पाठः भ्रीपीठपदैनोञ्यानं ग्यते पीठानामनेकत्वेऽपि चतुणमिव प्राधान्यात्पार्थक्येन निर्देशः तेष्वव्यम्बिकापिष्ठानत्वेन प्रधानतमत्वा्िरुपपदेनैव पीठपदेन चतुर्थस्य निर्देशाः ! अभियुक्तानां नाम भ्रीपद्पूर्वं प्रयुश्ीत भ्रीशैलभीचक्रभ्री- विद्याश्रीपुरादिकवदितिश्टोकोक्तम्यादातुरोधाय भ्रीकारः चतस्र आज्ञाश्वत्वारो वेदाः तथा कोभ हिमवन्तं प्रति देवीवास्यम्‌- ममेवाऽऽज्ञा परा क्तेर्वेदसंज्ञा पुरातनी कम्यजुःसामखूपेण सगदो संप्रतेते

२० वाथङेश्वरतन्ान्तर्मतनित्याधोडरिकार्णवः-[ प्र °विधामः|]

इत्याहि ! ताः कोक्षशूताः खड्गधनादैरिवाऽऽपारमूताः प्रतिपादिका इति यादत्‌ यल्याः सेति बहुकीहिः तेन तस्सारभूतमखण्डं वद्येत्यर्थः। चतुराज्तानां कोक्षभूतेति का। वेदजनिंकत्वथंः एतडुभयमपि परबह्मणोऽ- साधारणं लिङ्कभिति हि शाख्योरिस्वाधिकरणे व्णकद्रये प्रतिपादितम्‌ अथवा वतराज्ञाश्चत्वार आश्चायाः पर्चदश्िजपथिमोत्तराख्यास्तेषमे- घोच्मत्वाद्पाधान्येनेष् निर्दुदः तेन चास्य तन्वस्याऽऽश्ायसारमरतिपा- दकस्वोकव्या तस्विद्धान्वाद्सारिकल्पस््स्येतदषिरोधिव्वेनापेक्षितांशे तस्यैव थद वान्यस्य तज्यस्येति ध्वनितम्‌ तथा कल्पसू्रारम्मे रसर्थते-पश्ष्मिर्युैः पएश्वाऽऽन्नापान्परमार्थारमूतान्पणिनाय तत्रायं सिद्धान्त इत्यादि उ््वाश्नायस्यापि चतुःपदमुपलक्षणम्‌ तादृक्ष धिपुरादहं ष्ठीव्यर्थः अच सर्वेषा वेदान्तानामद्वैते बह्यणि तात्पया- तद्टुशपिनामाश्यसानामव्यखण्डानम्द्‌ं वह्यैव प्राधान्येन विषयः तदिदमाश्रादसारस्दोद्स्या सूवितम्‌। कोक्षपदेनापि श्टेषेण पञश्चकोशान्त- रतवेनाऽऽनम्दमयकोक्षातीतव्वेन तदेवोक्तम्‌ विपुरेतिपदस्यापि एवार्थः तदुक्तमभियुक्तैः-- विभू्तिसर्गाच पुराभवत्वा- यी मयत्वाच्च पुरेव देव्याः टये बिलोक्या अपि पृरकत्वा- | त्ायोऽगम्डिकायाश्चिपुरेति नाम इति तेनास्मिन्स्तीते सगुणह्ारा निर्शणं बह्व स्तुतमिति ध्वनितम्‌ अत एव तन्राजे द्वादृश्शश्टोस्युत्तरं प्यते इति दादरा भिः श्टोकैः स्तवनं सर्वसिद्धिक्रत्‌ देष्यारत्वखण्डशरूपायाः स्तवनं तव तदतः इति कि बहुमा सर्वस्मिञ्चस्विस्तस्ते सगुणाद्युपास्तिह्रारा मक्तोपसुषप्यं बह्येवोफास्यस्वेन्‌ प्रस्त्रयत इत्यपि ध्वनितम्‌ तदिईं प्रथमश्टोके सूचित- मिहोपकहतुं नमामि जिपुरामित्यनुक्त्वा नीमि श्रीभिपुरामित्युक्तम्‌ अहशब्द्श्वार्हकारवाचकः वैकारिकस्तेजसश्च तामर्चश्चेत्यहं विधा इति प्रयोगात्‌ \ चाहंकारो द्विषिधः--परोऽपरश्येति जीवैर्देहादा- ¦ वभिप्यमानोऽपरः पर्सस्मिश्च बह्मणि षट्‌ धिशत्तच्ात्मकस्य जगतः सश्चनुङ्ठेषु जानेच्छायल्नेषु प्राथभिकसवंङिम्वविषयक उदितोऽहमि

[प्रभविश्रामः]श्रीमास्कररायोन्चीतसेतुबन्धास्यन्याख्यानसदितः। २१

त्यभिमार्मः परः ज्ञानरूपस्य - बह्यण दहशपराहंताविष्यकत्वमाचरेण धर्मधर्मिभावं प्रकत्प्य वाहश्षो प्थल्िपुरखन्दरीपदेन तदभिन्नो धर्मी कामेभ्वरपदेनेह व्यवहियत हस्येतदपि चिपुरापद्सामानाधिकरण्येनाहं- पदनिर्देशादष्वनितम्‌ अन्यथा प्रथमनश्टोक इव नौभीत्येतावतैव कर्तु- टामारिह तदथंकतेऽहंपदे दैय्यापत्तेः नचेवमहंपदाददहितीयापत्तिः प्वरादेराकरतिगणववेनान्ययत्वस्वीकारिय तह्लीपाठ्‌ अहमि प्रलयं कर्व चित्याद्यः प्रयोगस्तु दाष्दा्थयोरमेद्मभिपरेत्य नासि इुर्भं इत्यादिव- चछब्दपरा इत्यवपेयष््‌ \ १२\

एवं सङ्गलाचरणयुखेनव शाखस्य रिवय दःअम्रिकं निर्व्यं तदि ज्ञानार्थं गुरुमेवाभिगच्छेदित्याङ्िशुतिष्येदकारेण ध्वनितस्य पुस्तका- दयुपायान्तरपरिसंस्यापएूवकं गुदांवर्यकत्वस्य खो तताय स्वयसद्धितीयोऽपि परमशिषो दिविधं रिथ प्रकाश्ञविमरशभेदेन विरच्य विमर्शेन प्रवं प्रकादांशोन वक्तुत्वं स्वीक्कत्य तन्यमवतारपितुभारभते-

भीदेव्युवाच ¦ इति तदुक्त स्वच्छन्द्तन्ते-

गुरुशिष्यपदे स्थित्वा स्वयमेव सदारिवः प्श्नोत्तरपरेवाश्येस्तन्जं समवतारयत्‌ इति

अ्राडागमस्वागमशाख्रस्यानिवत्यत्वान्च करतः कल्पसन्रेऽपि मग- वान्परमशिवभट्वारकः श्रत्याथयष्टादश दद्याः सर्वाणि दर्शनामि लीलया तत्तदवस्थापन्नः प्रणीय संदिन्सस्या मगवत्या भैरव्या स्वात्माभिन्चया पष्टः पथ्चभि्मुखेः एश्चाऽऽन्नायान्परणिनायेति तेन परमशिवः स्वयमेव विमक्षशोन स्वात्मानं प्रच्छतीस्यर्थः श्रीभेरद उवाचेत्यस्यापि स्वयमेव पका राशन स्वात्मानयुत्तरयतीत्यर्थः प्रकते लिट कथितं भूतत्वं त॒ वक्तव्यस्य सदातनलतात्‌ अत एव तन्त्रराज उत्तररटलेषु वक्ष्यमाणोऽ- प्य्थः पर्वपरटेष प्रोक्त इति भता्थकपदेनेव तञ्च तञ्च नििश्यते अन- यतनतं त्वकाटकलितत्वात्‌ परोक्चत्वं वनिन्डियगोचरत्वादुपपद्यत इति स्प्रदायिक्ाः एवं सर्वापि योज्यम्‌

भगवन्सवंमन्वाश्च भवता मे प्रकाशिताः चतुःषषिश्च तन्त्राणि माहणायरत्तसानि \॥ १३

२२ वामकेश्वरतन्वान्तगंतनित्याषोडशिकार्णंवः-[ प्र °विश्रामन्‌ं

सर्व॑मन्बाः सप्तको रिसंस्याः मातृणां शक्तीनाम्‌ उत्तमानि निखि- टपुरुषार्थप्रदत्वात १६॥ अथ सार्धरषटमिस्तन्बनामान्युदहिशति- महामाया शम्बरं योगिनी जाच्छ्धःष्् तच्वशम्बरकं चैव मेरवाष्टकमेव १४ अच कज्ञविमशशिन्यां महामायातन्त्रं शम्बरतन्त्ं चेति तन्छद्रयपरं ठयाख्यातम्‌ 1 लक्ष्मणेन तु महामायाक्म्बराख्यमेकं तन्च मित्युक्तम्‌ अ्भरतनावल्यां तु हयमपि नोक्तम्‌ महालक्ष्मीमतं देवेत्यादि वक्ष्यमाणं श्टोकद्रयं कैशित्परित्यक्तम्‌ अन्यैस्तु स्वीकृतं परं तु सर्वेषामेष मते घ्िसंख्यासंपत्तिदुरुपपादा वस्तुतस्तु तत्संपत्यथेमेवा स्मिञश्टोके पूवाध चत्वारि तन्त्राणि तच्वशम्बरकमेकं भैरवाष्टक वेकमिति षट्‌ तन्वाणि केचित्त--असिताङ्ख रुरुश्वण्डः क्रोध उन्मत्त एव च) कपाली मीषणश्वेति संहारश्चाष्ट भैरवाः इत्युक्तानामष्टानां मेरवाणमष्टी तन््राणीत्याहः अन्ये तु-सिद्धितै रवबटुकमैरवकंकालभेरबयोगिनीभेरवमहाभेरवशक्तिभेरवमायिकभैरवरं- काठाभिभमैरवाष्टक प्रतिपादकं तन्वाहटकमित्याहुः तहुमयमपि संख्यासं- पतिविरोधाययामटाद्शब्दवद्धेश्वशब्दस्य तन्येषु क्रापि प्रयोगादर्श- नाच्च चिन्त्य तस्मात्ोडशनित्यानमिकतन्ववदष्टमैरवाणामेकमेव तन्वमिति व्याख्येयम्‌ ! थदि भिन्नान्येव तन्वाण्युपलभ्येरंस्तदा तथाऽ. न्यान्यपि कोटिश इति वक्ष्यमाणेषु तेषामन्तर्मावः यदि व्वष्टार्ना विमज्य तन्नान्तरेषु चतुःषाशेमध्य एव परिगणनं ह्येत तदाऽप्यविरोधः आदित्यन्रुसिहविष्छुमागवतादिपुराणानां कचित्पुराणेष्वष्टादक्शमहापुरा- णमध्ये परिगणनस्य क्रवचित्तदितरेषूपपुराणेषु परिगणनस्य दक्ंनेन तद्रदिहोपपत्तेः नचेवं भेरवा्टकप्राये पाठाद्रहुरूपा्टकयामलाष्टकयरि केकतन्वात्मक तापत्तिः बहुरूपयामलपदयोर्भरवपद्वहेवताविरोषवाच- त्वाभावेन तन्वनामधयतया वेषम्येण प्रायपाठमाज्स्याप्रयोजकत्वात्‌ भेरवतन्व्रमिति क्विदहश्यमानस्यापि व्यवहारस्य भैरवपतिपादुकपर- तवेनोव्वरः बह्मयामलरुदरयामलछादीनां कतिपयानां मेदेनोपलम्भाच् 1 यत्त कपाटं भैरवं चवेति कौम गणितं तन्वं तदेष्या विमखजनन्यामो- हायोक्तत्वाद्वे दिकाधिकारिकमिति तत्रैव प्रतिपादनान्नो्तमतन्बेषु तस्या- वसरः \ तस्मादिह श्टोके षडेव तन्ताण्युदिष्टानि १४१

{भरऽविधामः भी मासकररायोन्नीतसेतुबन्धाख्यव्याख्यानसदहितः। २३

बहुरूपाटकं चेव यामलाष्टकमेव चन्द्रज्ञानं वासुकि महासंमोहनं तथा १५॥

बाद्रम्याद्यः सप्त मातरः शिबहत्येकेत्यष्टानां प्रातिपादकान्यष्टी बहुरू- पतन्त्राणीति व्याचक्षते बह्मयामलं विष्णुयामलं शदरयामटं लक्ष्मी- यामलमरुमायामलं स्कन्दयामटं गणेकशयमलं जयद्रथयामलं चेत्यष्टावर्थं- रत्नावल्यामुक्तानि वासुकिपदस्थाने माटिनीपदुस्य क्चित्पाठः एवं पश्चरविरतिः॥ १५॥ |

महोच्ुष्यं महादेव वातुलं बातुकोत्तरम्‌ हृम्धेदं तन्वमेदं शृद्यतन्तं कामिकम्‌ १६ महादेवेति संबुद्धिः महोच्छुष्ममहादेवमिति पठन्तोऽष्टक्षरमेके नामेति तु केचित्‌ यमपि भिन्मेवेति गोरीकान्तः वामजुष्टं पहादै- यमिति पठित्वा वामज्खष्टं नाम वामकेश्वरवतुःरतील्युच्यत इत्यपि व्याचर्यौ तचिन्त्यम्‌ \॥ १६

कलावाद कठलासारं तथाऽन्यत्कुष्जिकामतम्‌ तन्वोत्तरं बीणाख्यं तलं जोतलो त्तरम्‌ १४७ पश्चायतं रूपभेदं भूतोड़डामरमेव \ कुलसार कुलोडडीहे कुलचूडामणि तथा १८ सवंन्ञानोत्तरं देव महाकालीमतं तथा महालक्ष्मीमतं चैव सिद्धयोगेश्वरीमतम्‌ १९॥ कुरूपिकामतं देवरूपिकामतमेव सर्ववीरमतं चैव विमलामतभुत्तमम्‌ २०॥ अच प्रथमं देवपदं संबुद्धिः द्वितीयं तु तन्वसंज्ञान्तःप्रविष्टमिति सुवचम्‌ एवं पञ्चमिः श्टोकैरष्टाधिक्षतिस्तन्नाणि गणितानि संहत्य जिपश्चारात्‌ २० अवशिषटन्येकादशोहिशति सार्घेन- पर्वपश्चिमदक्षं उत्तरं निरुत्तरम्‌ तन्त्रं वैरोषिकं ज्ञानं वीरावलि तथा परम्‌ २१ अरूणेशं मोहिनीशं विषुद्धेश्वरमेव पवादित्ियस्य समहारद्र्रः पवाश्नायादिसंत्ताभिः प्रसिद्धाश्चत्वार आश्नायाः निरुत्तरपदेनोध्वम्नायतन्तं तस्यानुत्तराम्नायपदेनापि

२४ ` वाभकमन्वरतन्नान्वगवानत्याषाडारङल्ाण्दः-] ११० विधमः

व्यवहारः तनयं वेलेषिकमित्येकम्‌ ज्ञानभिति स्ञानाणेवयदेून भसि- द्धम्‌ ! वीरावली्येकम्‌ २१ एवमेतानि शख्ामि तथाऽन्यान्यपि कोशिश २२ भवतोक्ानि मे हैक खवंज्ञानयथापि एवम्‌, अन्युनारपिरिक्ानि। एतानि महामायाडिधिङ्खुद्धेष्वरान्ताति चतुःषशिस्तन्ञाभि शक्ास्राणि बेदशपाभि तन्याणामुपनिषच्छे- घत्वात्‌ ! शासनाच्छाञ्चभिति हि व्युत्पतिः शानं तु प्रवर्तनानि वर्तनान्यतरदूपा शब्द्‌ मावनापरप्यांया ममवत्या्ञेव तदुक्तमू--पवत्तिवां निवृ त्तिवा नित्येन क्कतकेन वा पुंसां येनोरदिरियेत तच्छास्नम भिधीयते इति तेन वेद एव मुख्यतया शाख्रपदवाच्यः। तथा व्यासपादानां प्रयोगः-शाखयोनित्वातव, शाख्या तूपदेरो वामदेववदित्यादिः शबष्दश्ाखच्छन्द्ःशाखादीनां तु तद्ङ्गतान्मानवस्यरत्यादीनां तदर्थानुवा- दृकत्वात्तद्याख्यानानामना्षाणामपि तदुपयोगित्वाच्छाश्जपदेन व्यवहार इति स्थितिः तन्त्राणां तु साक्षादेव वेदवमद् गवद्‌ाज्ञारूपत्वाच्छखरत्वे कोऽपि विवादः अत एव प्रामाण्येऽपि विप्रतिपत्तिः! वैदिकत्वा- देव मगबान्परद्यरामोप्याह--पश्चाऽऽन्नायान्परभार्थसारदखू्यन्प्रणिना- येति एवं स्थिते यत्योन्दर्यलदहरीव्याद्याने केरदितलपितमिमानि तन््राण्यवेदिकामीत्यादि तत्तारकरभ्रान्तान्यतरजल्पितत्वादुपेक्ष्यम्‌ यत्त कोलघर्मनिन्दादिके तन्लान्तरे स्मर्यते तन्चहि निन्डान्यायेन तत्ततन्ब- स्तुतिमा्नपरम्‌ कथमन्यथा-पज्ुश्षाच्छणि सवर्गणि सवेष कथितानि हि मू्यन्तरं तु सपाप्य मोहनाय दुरात्मनाम्‌ महापापवश्षाश्रणां तेषु बाज्छाऽभिजायते तेषां हि सङ्कतिर्नास्ति कल्पकोरिषतिरपि इत्यादीनि रोटप्रकरणस्थानि परःशतं शिषवचनानि संगच्छेरन्‌ वस्तुतस्तु कांलोपास्तेश्वरमभूमिकारूपतया तदृध्पिकारिदौलभ्यादधिकार- ` मन्ञात्वा तच प्रवतने तद्विरुद्धाचारावश्यंभावात्तेषां निन्दा अथि

करस षेऽपि वाऽतिरहस्ये प्रवृ्तिर्मा भूदित्येतदथंमपि निन्दावाक्य- मिच्युपपयते.1 तदष्यक्तं कलाणव एव-

ख. हिं महः

[र परणभरामः]भीभास्कररथोन्नीतसेतेबन्धाख्यन्याख्थानसहितः। २५

कि

कुठमागरतो देवि अरथा निन्दितः क्रचित्‌ आचाररहिता येऽ निन्दितास्ते चेतरे अन्य्रापि-डलधममिमं ज्ञाता मुव्येयुः सर्वमानवाः इति मत्वा डुलेश्ानि मया ठोके विगर्हितम्‌ इति तस्मात्--पुराकरततपोदानयनज्ञतीथंजपत्रतेः सुद्ध चित्तस्य ज्ञान्तस्य धर्थिणो गुरुसेषिनः अगिगृप्तस्य भक्तस्य कोटन्ञानं प्रकाराते इति वचनात्कुलतन्वाप्रामाण्यव चनं गौरीकान्तलक्ष्मणादेरतादृशव्वं ध्वनयति तथा शिववचन-- कुलधर्म हि मोहेन योऽन्यधर्मेण दुर्मतिः सकरत्साघारणं बूयात्सोऽन्त्यजो नान्स्यजोऽन्त्यजः इतीति दिद अन्यान्यपि कुलाणवदक्षिणामूतिसंहितासनव्छमारसंहितापरानन्द्‌ तन्तादीनि २२॥ | सवत्ञानमयानि सर्वज्ञव्वदानिकपधानानि अधिकारिभेदेन च॑दुिधपु- रुषाथप्रदानी ति यावत्‌ नित्याः षोडश देवेश सूचिता प्रकाशिताः २३ इदानीं श्रोतुमिच्छामि तासां नामानि शंकर एकेकं चक्रपूजां परिर्णा समन्ततः २४ अनेकदेवतानाममन्ञम॒द्रागणेः सह कथयस्व प्रसादेन यदि तुष्टोऽसि मे प्रभो २५॥

्रीपरमरशिवाभिन्ना शक्तिरेव तावश्चिव्येप्युच्यते तस्याश्च पञ्चदश

किरणास्तदाकारा अपि तद्रव्कामेश्वराङ्कयन््रणमात्रविधुरा इतरधर्मैः

सदुश्यः सन्ति तेन कामेश्वराङयन्धितेका भिपुरसन्री महानिष्येत्यु-

च्यते ! इतरास्तु नित्या एव कामाङ्यन्जादन्यत भूषावणौयुधादिकमिः त्याद्निा तन्जराजेऽयम्थो निर्णीतः संकेतयपद्धत्यामपि- एक एव प्रकाशशाख्यः परः कोऽपि पहेश्वरः

तस्य रक्तिधिमर्शाख्या सा मित्या गीयते बुधैः विम््ञाख्या तु नित्या सा पाश्चविभ्यं समागता, आकाक्ञानिटसता्िःसटिलावनिमेदतः

एकेकगुणवद्ध्या तु तिथिर्ंख्यात्वभागता इत्यादि

२६ वामकेश्वरतन्न्ान्तर्गतनित्याषोडरिकार्णवः- [प्र °वित्रामः|

आकाश एक एव गुणः वायौ द्रा तेजसि जयो जले चत्वारः पधिष्यां पश्वेति संहत्य पश्चदश भेदा इत्यर्थः सुमगोदयेऽपि नित्याः परकम्य- दशद्ाः परणिमान्ताश्च कलाः पश्चदृशेव तु षोडशी तु कला ज्ञेया सञचिदानन्दरूपिणी इति अत्र दशशब्दः शुङ्कपक्षप्रपिपद्ार्र इत्यादिक सोमाग्यभास्करे विभ्वरूपेतिनामनि्वचनावकषरे प्रतिपादितमस्माभिः इदशस्वरूपमि- व्याख्याः षोडश कथस्तन््रान्तरेषु तया सूचिता एव शिष्याया विशेषभिज्ञासापतीक्चार्थं धर्थिज्ञानमाचरं कारितंन तु प्रकाशिता यावद्रि- शेषरूपेण नोक्ताः \ नापृटः कस्यविदवयादिति वेदानुशासनमिति निषे- धादिति भावः एकेकभिति क्गिपाविशेषणप्र्‌ निव्येतिसामान्यनान्नो ज्ञतत्वादृज्ञाततत्तदक्तिनामरिषयकोऽयं प्रश्नः चक्रस्य भ्रीमञ्चिपुरषु- न्दुरीचक्राजस्य परजां बद्यान्तरमेदमिन्नाम्‌। समन्तत आवरणदेवताभेः परिपूरणम्‌ अनेकासां बशिन्यादीनां देवतानां नामगगेर्मन्बगणेमुंदा- गणैश्च सह कथयस्वेत्यर्थः २३ २४ २५ अयथ परमरशिवबाक्पम्‌ ततरेकेन तन्वभ्रवणे सावधानीकर्णं जिभि- नित्यानान्नायुपदेशशः 1 पश्चमेन महानित्यास्वदूपश्रवणाय सावधानीकर- णमिति विवेकः | प्रीभेरव -उवाच- शुणु देवि महाज्ञानं नित्याषोडरशिकाणंवम्‌ कस्यचिन्भयाऽऽस्यातं सवेतन्ेषु गो पितम्‌ २६ तत्राऽऽदौ प्रथमा नित्या महा्चिपुरखम्दररः ततः कामेश्वरी चित्या नित्याच भगमाणिनी ।॥ २७॥ निव्यङ्किन्नाभिधा नित्या भेरुण्डा बह्धिवासिनी महापवेधेश्वरी दूती तरिता ङुलशन्दरी २८ नित्या नीलपताका विजया सर्वमङ्गला ज्वालामाछिनिका चिञेत्येवं नित्यस्तु षोडदाः २९ शृणु देवि महानित्यामादौ चिपुरखन्दरीम्‌ | यय! विज्ञातया गौरि जगरक्चोमः प्रजायते ३० महाज्ञान भिति बहुवीहिः 1 अर्णवपदेन दुरवगाहत्वाइतीवावहिता भवेति ध्वनितम्‌ 1 . महाविदयेश्वर्यास्तन्त्रान्तरे महावजश्वरीत्यपि नाम

[¶अगविध्ामः भरी मास्कररायोन्नीतसेतुचन्धाख्यष्यास्यानसहितः। २७

दूती शिबदूती नान्न एकदेशः कुलसुन्दयुंत्तरं मित्येतिपदं स्वतन्त्रं विशे- ष्यमेवान्यानि नित्यापदानि विशेषणानि आदौ चतुःशतीह्वयात्मक्त ( )यन्थावयवे \ यया विज्ञातया महानित्याज्ञानमातेण, जगतः क्षोभः स्वायत्तता २६ २७ २८ २९ ३०

इदान सुन्दरीतापिन्यां दहितीयोपनिषदि श्रीचक्र व्याख्यास्याम इत्यादिचक्रे व्याख्यातमित्यन्तया कण्डिकयोक्तरीतिमदुसुत्यैव सार्धै- द्वादशभिः ग्टोकेः श्रीचक्रटेखनपरकारयुपरदिशति-शषक्त्या शक्ति विनि भियेत्यादिना चतद्वरोपदो भितमित्यन्तेन तच भ्रीचक्रस्वरूपमवान्त- रनवचक्राव्मकमुक्तं यामटे-

िन्दुिकोणवसकोणदहारयुग्म- मन्वस्ननागदलसंयुतषोडशारम्‌ वृत्तचरयं धरणीसदनच्रवं भरी चक्रराजमुदितं परदेवतायाः इतिं

तन्नेरूपणोपयोगिनी परिभाषा चेत्थम्‌-यदाशाभिमुखो मन्ती चकराजं समुद्धरेत्सेव पुवां दकि तामारभ्य पादक्षिण्येनेतराः सप्त दिशः + इईशषाना्या्रेयपर्यन्तामेकां ति्यभेखां कृत्वा तदीज्ञानायात्त- दायेयाय्राचाऽऽरभ्य पशिमदिस्पर्यन्ते दहे रेखे समाक्रष्य पश्चिमस्यां डिशि ते मेलयेत्‌ तदिदं स्वाभिगुखाय्रतिकोणे वति अस्य रशाक्ति रिति सज्ञा पावेत्यादिकिब्वा अपि शक्तिपर्यायाः ¦ एवं बायव्यादिने- ` कीत्यान्तामेकां तिर्येखां कुत्वा तद्वास्वयात्तचिैत्य्राचाऽऽरभ्य पूर्वेति क्प्यन्ते दरे रेखे आकृष्य पूर्वस्यां दिर ते मेटयेद्‌ ¦ तदिदं पराङ्भुखाय- चिकोणं मवति ४अस्य वाहरिति संज्ञा) शिवादिशब्दाश्च वहिपर्यायाः। रा क्तिवहिपुरयोश्च घटके फश्वरेखे प्रत्येकं वामद्क्षिणसं्ञे ऊध्वाधो- रेखे पर्वपथिभसंते प्राश्चस्तु--रक्तेरूध्वरेखा पश्िमरेखाः वहरधोरेखा पूवरेखेति व्यवहरन्ति ! तव्पज्यपूजकयोर्मध्यं पराचीतिमानस्य भीचकेऽप- वादस्य ज्ञानार्णवादाबुक्तस्याज्ञानादिल्युपेक्ष्यम्‌ \ अत एव राक्तेः कोण- अयमीरािपधिमकोणसंज्ञम बह्वेस्तु वायुराक्षसपूर्वकोणसंज्ञम्‌ एकस्या रेखाया उपरि रेखान्तरस्याऽऽरोहणं भदनसंज्ञम्‌ ! ईदरभेदना- त्मको रेखाद्रयसंयोगः संधिः तादरक्ञ एव रेखा्यसंयोगों मभ संधि-

ममणोद्योरपि यन्थिररिति संज्ञा शक्तिपश्चिमकोणवद्धिपर्वकोणयोः

सपकेण ठेखो उभरुः परणचन्द्राकारा रेखा वत्तम्‌ भौमः परिवेषश्व चतुर्ररेखा मूपुरं यथाकथचित्कोणञ्रयं चरि कोणम्‌ इति परिभाषा \

२८ वामकेश्वरतन्त्रान्तर्गेतनित्याषोडशिकार्णेवः-] प्र °विश्रामः|

अथ बिन्दुधिकोणवसुकोणानि चीणि चक्राण्याह सा्धपादहयेन- हाक्त्या शक्ति विर्मिभिद्यय मूयो बह्धिपुरेण ते संपुटाक्रत्य \

अ।दावेकां शक्त षिलिख्य तां मध्यभागे तियंयेखान्तरेण निभिय मेदक्ररेखाया ईङाथिमागायसंश्ठिष्टे वामद्क्षिणरेखे आकृष्य प्रथमशाक्ते- पथिमकोणात्पभ्िसस्यां दिशि पशचिमकोणान्तरोत्पादनेन हितीयशकि रचयेत्‌ ततः प्रथमशक्तेः पूर्वस्यां दिरह्यारभ्य कोणरचनयपूवंकं तद्वायुराक्ष- सदिक्प्यन्ते वामदक्षिणरेखे संधिममनुगुणे आङ्कष्य पर्वरेखां प्रथम- रशाक्तेपथिमकोाणसंश्टेषेण विरच्य वह्भिपुरं रचयेत्‌ 1 एवं सत्यु दिक्ष्व्टौ जिकोणानि मध्यत एकमिति नव िकोणानि षर्संधयोद्ध मर्मणी पा््व्ोरह्ौँ डमरू चेत्याकारः संपद्यते अचर प्रथमरक्ति- वामदृक्षिणयो रेखयोर्वहिवामदक्षिणरेखाभ्यां द्वितीय क्तेपूर्वरेखया संयोगाबुत्तरस्यां दक्षिणस्यां दिशि विद्यमानो मर्मणी अन्ये संधयः, अच्र मध्यमविकोणस्य मध्यभागे बिन्दुरवानुक्तोऽपि चक्रन्यासपूजाप- करणादौ बक्ष्यमाणव्वाहेस्यः तेनेदं चक्र्रयं संपन्नम्‌ 1 प्रथमां शाक्तिं द्वितीयया शक्त्या विशेषेण निर्भिद्य भूयः पुनरपि मेदनक्रमेणेव वहि- पुरेण ते प्रधटिखिते द्व शक्ती उक्तरीत्या संपुरीक्रत्येव्यर्थः शक्तिवह्ि.

( अता

रब्दौ ज्ञानार्णवे संकेतिती- ` ` ` | इईशानादयिपर्यन्ता्रज्जरेखां समाटिखेत्‌ इईंशाद्येस्तदभ्राभ्यां रेखे आक्रष्य देशिकः \ एकं कुया वारुण्यां राक्तिरेखामतः पिये ! चिकोणाकाररेखेयमिति! रेखां कृत्वा महेशानि वायुराक्षसकोणगाम्‌ \ रेखे आकृष्य कोणाभ्यां तद्भ्रात्प्षगे कुरु वद्विमण्डलमेतन्तु पूर्वाय वीरवन्दिते ! इति अथान्तवंशारलेखनोपायपुपदिश्ति सरवर््वामित्यारभ्य राक्तेमायां विभेदयेदित्यन्तेनावशिष्टसा्धश्छोकद्रयेन- ` सवार्ध्वां शक्ति विस्तारयेदधः \ ३१ तथेव वदिचक्रेण तामेवोध्वं विभेदयेत्‌ 4 अस्मन्नवयोनिचकर या प्रथमटिखिता शक्तेः सेव सर्वोरध्वा \ तस्यां अधः पश्चिममागे विस्तारणं नाम तदीयपूर्वरेवा्रद्यादारभ्य बामदश्ि- णरखवारपकषपरूयकं पश्विमस्यां दिशि मेलनम्‌ \ तचेह सिष्रमेवेति .

[प्रगिघरामःभीभास्कररायोन्नीतसेतुबन्धाख्यप्याख्यानसहितः। २९

[+

पुनर्विधिन्रैयथ्यापच्याऽन्य््किविदाक्षिप्यते 1 -तदीयपूरेखागह्रयमीश्ा- नाथिदिशोराकर्षणेनाभिवर््यं ततो जाताभ्यामभिनवाथाभ्यां कोणनि- माणप्वंकं वामद्क्षिणरेखान्तरे अधोऽपङरष्य द्वितीयज्क्तिपश्िमको- ` णात्पाश्चिमस्यां दिशि मेटयेदिति इदं चेदुक्विस्तारणस्य शक्तिजन- कत्वादध्वर्युं वृणीत इत्यादौ .वरणेनाध्वर्यु कुर्या दित्य्थवच्छ क्ति विस्तार- ये डित्यस्य विस्तारेण रकि ढुर्यादित्य्थमभिपरेत्य सर्वोर्ध्वशक्तिषिस्तरिण शक्त्यन्तरं कुयीदित्यर्थमङ्खीकरत्य, शक्तिपदस्य वारद्यमन्वयस्तु दुष्य- त्येव सेयं हाक्तेनवयो निचक्रस्य पौरस्त्यत्रिकोणमाघ्रे परित्यज्येतरत्सर्व गर्भी करोतीति स्थितिः २१

ततो यथा तावदनया हक्त्या नवयोनिचक्रस्य गभींकारस्तिर्यमेखावि- स्तारादिना कारितस्तथेव वह्रन्यात्मकेन चक्रेण विकोणेनापि तद्रर्भीकारः करणीयः बह्वः पथिमरेखायद्रयं वायुराक्षसदिकोराकषणेनाभिवध्य ततो जाताभ्बामय्रान्तराभ्यां कोणनिर्माणपूर्वक वामदक्षिणरेखान्तरे ऊ््वमाकृष्य वहिपूवकोणात्पूवेस्यां दिशि मेटयेत्‌ ! सोऽयं वहिर्नवयो- निचक्रस्य पाश्चात्यमेक भिकोणं परित्यज्येतरत्सर्थ गभी करोतीति यावत्‌ 1 अस्मिन्वह्वौ यः शक्तितो विकशेषस्तमाह-तामेवेति ! तां पर्वलि- सितां शक्ति विशोषण भेदयेत्‌ ! वदह्धिवामदश्षिणरेखाभ्यां शक्तिवामद्‌- क्षिणरेखाद्वयं शाक्तिपूवैरेखां मेद्यब्ूर््वं विस्तारये दित्यर्थः तेनेदमुम- यपाश्वयाोडमरुविशिष्टं षट्कोणं भवति नवयोनिचक्रान्तर्गततिर्यमे- खात्रय आद्यान्तरेखे अभिव्यं षट्कोणं कुर्यादिति तु फटितोऽथः। यद्यप्याद्‌ावेव वहविप्रध्वं दिस्ता्थं शक्तेरधोविस्तारे फियमणे राक्तिरेव वद्धि भिनत्तीति विपरीतो विरेषरतथाऽपि चक्पूजारम्मे वक्ष्यमाणं चक्रटेखनमनेनेव क्रमेणादुष्ठेयं नियमादृष्टायुगुण्यायेतिद्योतनाथं एव- कारः ! तेन शक्त्या वह्धिमेद्नस्य नखविदलनदिरिवानुष्ठानं फएठति ! एवमत्तरचापि द्रष्टव्यम्‌

तत उध्वेस्थितां शक्तिमर्वं विस्तारयेव्कमात्‌ ३२ \ पुनराद्यं वद्धिचक्रमधो षिस्ता्य सुन्दरि गन्थिभेदक्रमेणेव शक्तिमायां विभेदयेत्‌ २३ \ घट्कोणनिर्माणानन्तरं सवो््वपदेनोक्ता परथमशक्तिमू्वं विस्तारयेत्‌ यथा तावदधोविस्तारोऽस्याः . पूर्वरेखाभिवर्धनेन कृतस्तथोर््वविस्तारो वामदक्षिणरेखयोरीराथिदिगभिमुखममिवधनेन पूव॑रेखान्तरस्य . तत

३० वामकंभ्वरतन््ान्तगेतनित्याषोडशिकार्णेवः- धर विशामः

लेखनेन कार्यः रेखयोरभिवद्धेरवधिस्तु प्रथमवहः एर्वकोणं प्रव तेन पर्वरेखान्तरस्य प्रथमवह्धिपूवकोणाथसंश्टेषो भवति एवमन्यत्राप्यवधि रुन्नेयः तेन शक्तटेखने हि तच्छरान्तरे क्रमो विहित ईशानमारभ्य प्रादक्षिण्येनेक्षानान्तमिति। वामदक्षिणभागयोर्न्यासादिप्रसक्तावादां दक्ष- स्ततो वाम इत्यपि क्रमस्तच्न तच विहितः तेनेहाऽभ्दौ दक्षरेखामाये- यंऽभिवध्ये पश्चाद्वामरेखामीशानेऽभिवध्यंशानादागरेयान्तं परवरेखां टिखे- दितिद्योतनायोक्तं क्रमादिति अथरलनावलटीकारस्तु प्रथमवद्वेः पर्व दिशि स्थितस्य वहून्यन्तरस्य भेदनं कमपदेनोच्यत इति व्याचख्यौ ऋजुविमरशिनीकारस्तु रेखाद्रयाभिवद्धेरुक्तरूपो ऽवधिः कमपदेन कथ्यत इत्याह पुनः प्रथमशक्तेरूध्वं विस्तारबदेवाऽऽयं प्रथमटिखितं वष्िचक्र- मधो विस्तायं बहेदक्षरेखां राक्चसकोणे वामरेखां वायुकोणे द्वितीय- शक्तिपधिमकोणावध्यभिव्ध्यं राक्षसाद्राय्वन्तं पथिमरेखां विलिख्य विरमेतेत्यथः सुन्दरीति देव्याः संबुद्धिः अतर प्रथमङ्क्तेरूर््व- विस्तारवदेव प्रथमवह्वरधोविस्तारस्य पुनरितिपदेन विस्तार्येतिपदेन वणनेनेव सिद्धौ यन्थिभेव्क्रमेणेत्युत्तरा्थं व्यर्थभिवाऽऽमाति प्राञ्चस्तु अस्मिन्नन्तदंशारपस्तारे तिः रक्तयो द्रौ बह्वी सन्ति। क्व सर्वा धःस्थिता शक्तिरा्यकशशक्तेरुच्यते प्रथमवद्रन्यधोदिस्तारदशप्यां लिस्य- मानेन पश्चेमरेखान्तरेण तस्या आद्यशक्तेरमेदनसुत्तरा्धेनोच्यत इतिः तत्साथक्यमाहुः तन्नातीव चमत्कृतम्‌ प्रथमशक्त्युष्वविस्तारदक्ायां टिख्यमानपूषरेखान्तरेण सर्वोध्व॑व द्धिभदनस्य कण्ठरवेण प्रथद्वथनादश- नात्‌ शक्तेत्रये जातेऽप्य्॒वशक्तेरेवाऽऽयपदेनो पस्थितेश्च \, तस्मादन्त- दज्ञारारभ्मे लिखिता या शक्तिः सेवेहाऽऽदययपदेनोच्यत इति सर्वोध्वश- क्ेराद्यपदेन परामशः 1 तस्याः प्रकृतदसश्ाराययावयवत्वामावात्‌ अस्यां चाऽऽयश्क्तां प्रवरेखायां द्वे ममणी वामदक्षिणरेखयोश्च द्वे मर्मणी तेषु प्रथमे द्वे प्रथमशक्तिविस्तारेणोत्यन्चे द्वितीये दवे प्रथमवहिविस्ता- रेणेव्येतद्र्थं विस्तारबिधिद्रयस्य विरोषत्वेन व्याख्येयम्‌ यन्थयः संधय स्तेषां चतुणां मेदो ममतया परिणामस्तेन कमेण प्रकारिणाऽऽयानन्तर्दश्ञा- `: राद्यावयवभूतां शक्ति मेद्येदित्यथः 1 अथवा, आद्यं वहधिवक्रमित्यस्य दिरन्वयः तत्रैकं पृदवदेव व्याख्यायोर्ध्वाधोविस्ताराभ्यां कमादाद्ं सवोध्वं वद्धिचक्रमाद्यां सर्वाधस्तनीं शक्ति भेद्येदित्यर्थो वर्णनीयः अस्मिन्पक्षे यन्धिमेद्क्रमः स्युत्पत्तिक्रम एवेति "1 इत्यन्तर्दश्चार- चिष्पत्तिः ६२ ३३

[प्रण्विघ्रामः]भीभास्कररायोन्नीतसेतुबन्धाख्यव्यास्यानसहितः। ३१

अथ बहिईशारटेखनोपाययुपदिशति तथा स्बोरध्येत्यारभ्याऽऽदययव- हिनेत्यन्तेन साधश्टोकद्रयेन- तथा सवोर्ध्ववद्रन्यन्तःशक्ति विस्तारयेदधः तामादिचक्राधःशक्तिवहिनोध्वं विभेदयेत्‌ २४

यथा तावदन्तरदक्षारनिष्पस्यर्थं स्वस्मादाद्चिके नवयोन्याख्ये विय

मानानां तिसणां तिर॑म्रेलाणां मध्ये प्रथमचरमतियमेखयोस्तिर्यगेवाभि- वर्धनादिना षट्कोणं निष्याद्य तत्र तियंयेखासंसृ्टवामदकषिणरेखाद्रये विदिक्ष्वभिवर्धनादिना कोणचतुष्कमधिकं करवा दृश्शारता संपादिता तथेव बहिर्दशारनिष्पत्यर्थमपि स्वादिचक्रेऽन्तर्दशारे विदयमानानां पञ्चानां ति॑येखाणां मध्य प्रथमचरमयोः सबोर्ध्वसर्वाधःस्थितयोस्तिर्य- गेखयोरेव दक्षिणोत्तरदिगभिमुखमभिवर्धनादिना षट्कांणं विधाय तस्त. ति्॑मरेखासंसृष्टवामदक्षिणरेखा द्वितये विदिक्ष्वभिवध्यं कोणद्वितये संपा- दनीये इत्याकारको दक्ारद्रयानुममस्तथेतिपदेनोक्तः एवं सामान्ये. नाक्वा विशिष्याऽऽह-स्वरध्वत्यादि। सर्वं बिन्द्रायन्तर्दश्षारान्तं चिकी- वितपकरुतचक्रादादिमूतं चक्रं तस्थोर््वो यो वह्धिवंहिपुरस्थपर्वंकोणस्त- स्यान्त्मध्ये प्रथमवहिद्वितीयवह्वयोमेध्य इति यावत्‌ तत्र विद्यमाना या शक्तिः शक्तेपुरस्थपूर्वरेखा तामधः सर्वाधःस्थितशक्तिपश्चिमको- णाधोभागपर्यन्तं विस्तारयेत्‌ ! प्रथमाक्तेः पर्वरेखान्तरं द्स्षिणोत्तरदि- क्ोराक्रुष्य तत्राऽश्येयेक्षानकोणोत्पादनपूर्वकं वामदसक्षिणरेखे निष्पाद्य सर्वाधोमेटनेन शक्त्यन्तरं मिष्पाद्येदित्यर्थः तामिति आदिचक्रस्या- न्त्ृशारान्तस्याधो या शक्तिः शक्तिपुरस्थपधिमकोणस्तस्यां यों बहि- स्तन्मध्यस्थितं यलथमवहिपशिमरेखान्तरं तेन तामव्यवहितपवंटिखितां रक्तमूर्ध्वं सर्वोर्ध्वस्थितवहिपूधकोणोध्वंभागपयंन्तं विमेदयेत्‌, विस्तार्य भेदयेत्‌ अन्तर्दशारस्य सवांधःस्थितश्चक्तिपथिमकोणाम्यवहितपृर्वा तिर्यभेखां दक्चिणोत्तरयोरभिवर््यं तदयाभ्यां वामदृक्षिणरेखे उध्वंमाक्रष्य अहिर्दक्ञाराद्यकशक्तेवांमदक्षिणरेखे ताभ्यां मउयन्सर्वोरध्वं तयोर्भलमेन वह्वयन्तरं रचयेदित्यर्थः 1 तद्द्‌ षटूकाण भवति ३४

ततः पर्ववदेवाऽऽ्यां शाक्त विस्ताय भेदयेत्‌

ऊरध्ववहिमधोवदहिमध्यवदहविविवर्जितय्‌ ३५

विस्तार्य भेदयेच्छक्तिमधस्तादादययवहिना \॥

३२ वामकेश्वरतन्तरान्तर्गतनित्याषोडशिकाणवः-[ ०विश्रामः|

ततः षटरकोणनि्मीणानन्तरं पर्ववदवान्तदशारस्थपट्कोणीत्तरमि वाऽभ्द्यां सर्वप्रथमां शकि विस्तार्य वामदक्षिणरेखयोरीकशायिदिशमभि- खमिव पापय्यो्ववहि चक्रोध्वमागे स्थितं वद्धि भेदयेत्‌ पव रेखान्तरभिर्माणेनेति यावत्‌ पुनः पूर्ववदेवेति केषांचित्पाठः तंत आद्यवहिना स्वंप्रथमवहिना विस्तायं तदीयव(मदक्षिणरेखे वायुराक्चषस.- दिकशोरभिवध्यं स्थापितेनेति शोषः अधस्ताच्छकक्ति सवाधःस्थितं शाक्ते पश्चिमकोणभागं मेद्येत्‌ अभिवध्यं स्थापितस्य वहः पशिमरेखान्तर- निष्पादनेनेति यावत्‌ अधोषहविमभ्यवहिविव्जितमिति पदं व्ववरशि- टम्‌ तदिदं बाक्यद्रयमध्यमागे परडितत्वाक्कचित्पववास्यशेषतेनान्य उत्तरवाक्यशेषत्वेन व्याचक्षाणा विवदन्ते ततर श्िवानन्द्नाथादयस्ता- वद्ाहुः पूर्ववाक्य ऊर्ध्वबहर्भदनयुक्तं तहाद्यपय मध्यवद्रन्यधोवहन्योभदनं निषिध्यते प्रथमकशक्तिवामदकषिणरेखाभ्यां मध्यवदह्निपवेकोणाव्धिषिः- स्तारिताभ्वां तयोभदनस्यासंभवेऽपि नान्तरिक्षे रदित्यथिश्चेतव्य इति- वद्प्रसक्तपरतिभध एवायं वहूनि्यास्तित्ववोधनमात्रफलक इति- बिद्यानन्दनाथादयस्त॒--उत्तरवाक्ये विस्तायेत्यस्य कर्मसापेक्षत्वादाद्य- वहूनिनेतितुतीयान्तस्य तदन्वयायोग्यत्वाद्व्यवहितपूवत्वेनोपस्थितामेद्‌- मेव पदं तवरान्वेति ।! तयाधोवद्निशब्दः सर्वोरध्ववह्िपरः अस्यैव चक्रस्य दिपयासेनावलोकने सर्वाध्व॑तनस्यापि सर्वाधस्तनत्वसमवात्‌ \ तेनोष्वंमध्यवहिभिन्न आंद्यवहिरेवेति प्रथमवद्कि विस्तर्यत्यथः संपद्यत इत्याहुः तदुमयमपि चिन्त्यम्‌ क्ियान्यपिनो नजऽभविन प्रतिषिधायो- गात्‌ अधःशब्दुस्य शङ्याथतिपयये लक्षणाया अयुक्तत्वात्‌ तस्माद ध्वंवदनिपदृस्याधोबह्वीत्यादि विशेषणम्‌ उ््वंपदं चक्रो्वपरम्‌ ततश्च चयागामपि बह्वीनां नवयोनिचक्रान्तईशारचक्वटहि्दशारचक्रोष्वत्वा- द्‌ षिशेशेण यरहणे प्रापेऽधोवहिषध्यवहिभिन्नत्वं विशेषणम्‌ तत्तस्ति- योगिकभेदबच्वं ` तदथः 1 न॒ त्वधोवह्धित्वावच्छिश्चप्रतियोगिताकमेदव- त्वादिकिम्‌ ! अत एव मध्यवह्धिवारणाय तद्धेदोऽपि निवेशितः नच मध्यवहिपूवकोणावधिरिस्तुतरेखाभ्पामन्ययोर्भदनासभवादेव निरास विशेषणवेयथ्यं शङ्स्यम्‌ आद्यशशक्तिमेद्यत्वस्य जिष्वप्यविशोषेणः सत्वात्‌ नचान्ययोराद्यक्क्त्या भेदनस्य पर्वमेव ठृत्तसान्नेदानीं तत्मस- क्तिरिति वाच्यम्‌ भिन्नयोरपि परवैरेखासुयापिरेवान्तरेण द्वि्िर्भदन- संमवात्‌ प्रत्युत पुनः पृवेवदेवेतिपदानां द्विर्भेदन एवातुगणतात्‌ सति त्वधोभष्यवद्धिभिन्नत्व विशेषणे तद्लादेव हि बहिश्चकस्य दश्षार- त्वसिद्धिरिति समञ्जसम्‌ इति बहिरदशारनिष्पततिः २५ 1 |

[प्रनिणामः]भीमास्कररायोन्नीतसेतुबन्धाख्यष्याख्यानसहितः।!

एवं ° द्षारद्रयभुक्तवा चतुदैशारचक्रठेखनोपायमुपदिशशति ततो मध्यादीत्यारभ्य सवाधस्ताद्िमेदयेदित्यन्तैः सार्धः पथभिः श्टोकैः-

ततो मध्वादिशिक्व्यूध्वं शक्ति विस्तारयेदधः॥ ३६ तथैव संपुटी कुय।त्सर्वचक्रं सुरेश्वरि तां तेन सहेशामि वहिचकेण भेदयेत्‌ ३४ गन्थिभेद्क्रमेणेव सर्वर्ध्वं सवबाह्यतः मध्योष्वशक्तिपयन्तमादिशक्स्यवधि भिये २८

(~,

दकशारद्रपे हि तिर्थथखाद्ु प्रथमचरमयोरभिवधनेन षट्कोण रचि: तम्‌ तद्रदिह मवति कितु बहि्दश्ञारचके स्थितानां सप्तानां तियं ग्रेखाणां मध्य आद्यन्तरेखे विहाय द्वितीयोपान्त्यरेखे एवाभिवध्यं षट्‌ कोणे रचयेहिति विशेष इत्याह-पध्येति मध्या साऽऽदिङक्तिश्च मध्यादिशक्तिः प्रथम्क्तिरेव हिं सर्वमध्या दाक्तिः। बहिवशारारम्म- टलिखितक्ञक्तेरपि तदादित्वात्तदर्वशक्तिपदेन सर्वोपरितनतियेभेख। मा प्रसाङ्क्षीहितो मध्येति विशेषणम्‌ ततश्च मध्यस्थप्रथमरक्तेरर्ध्व- शक्तिः प्रथमवहिपूरवैकोणस्पृष्टरेखाक्रैव बहि्दशारारम्भकशक्तिरिति यावत ! तस्या ईशाथिकोणमागेऽभिवर्धनेन कोणान्तरे दे रिष्पाय ततो दक्षिणोत्तररेखे पश्चिमस्यां द्श्याकरूष्य सर्वाधःस्थितकशक्तिकोणा- त्पश्िमभागे कोणान्तरं निष्पादयेत्‌ सेयं शक्तिः सर्वं चक्रं कैवटयती- त्याह-तयेवेति तां साप्रतमभिषर्धितां बहिर्दशासरम्भकषटूष्येणघर- कशक्ति तेन तत्षटूकोणघटकेनैव वह्धिचकरेण भेदयेत्‌ ! सर्वाधःस्थित- तियभेखाग्यवहितपरवेदिग्व ति तिपंयेखां वायुरक्षःकोणयोरभिवध्यं कोणद्- यान्तरं निष्पाद्य ततो वक्षिणोत्तररेखे पर्वस्या दिह्याक्रष्य सर्वरध्वस्थि- तवबहनिकोणादूबेमागे कोणान्तरं रचयेदिति यावत्‌ 1 ३६ ३७

अस्य वह्नेः पञ्च विशेषणानि तत्र सप्रतंटिखितशक्तेरभदनेन यन्थिर्यथा स्यात्तेन क्रमेण दृक्षिणोत्तरयोडमरुद्रयकरणेनेत्येकम्‌ आदिशक्तिबहिर्दशारारम्भकशक्तिस्तदवधि तदीशाथिकोणस्युष्टं यथा भवति तथेति द्वितीयम्‌ मध्या सोर््वश्क्तिश्च मध्योर्ध्वशाक्तिः प्रथमश्चक्तिरेव सर्वमध्यस्था पययेणाभिवधिता सती या सर्बोध्वांऽभव- त्त्पयंन्तं तदुीशािकोणस्पृष्टं यथा स्यात्तथेति तृतीयम्‌ .। सर्वस्य हिद्शारचकस्य' बाद्यतः कवलनक्पो यथा स्यात्तथेति चतुम्‌

सर्वोर्ध्वं बहिष्शारोध्वैवहरप्वरध्वं यथा. तथेति पश्चमम्‌ 1 इमानि पद

३४ वामकेश्वरतन्बान्तमंत निव्याषोडाशिकाणंवः- [११ ° विश्रामः]

विशेषणानि चतुर्द॑शारचक्रप्रकरणे कथनात्स्वपूरवेषु सर्पेषु चक्रेषु षट्को- णघटकशक्तिषहूनिदृक्षिणोत्तररेखामार्गप्रदृशनोपलक्षकंत्वेन साथकानि तेन प्राचामेतच्छलोकोपेक्चाऽत्यविङेषणानां यथाकथंदिदन्यथा नयन- मपि स्वरसमिल्युपेक्ष्यम्‌

एवं षट्‌कोणनिमाणमुपदि्योर्ध्वभागे चतुरः कोणान्व्धयेदित्याहं द्राभ्याम्‌- तततो बाह्यस्थराक्त्यन्तःशक्तेमूध्वं विकासयेत्‌

तथा विस्तारयेच्छक्तिमाद्यामप्यूध्व॑मीश्वरि ३९

सर्वोध्वैवद्रन्यधोवद्रनिपयन्तं वीरवन्दिते

तया विभेदयेद्रहनिचक्र सर्वोँध्वंसंस्थितम्‌ ४० बाह्यस्था शाक्तिः सप्रतंटिखितषरकोणधरककशशक्तिस्तदुन्तस्त- न्मध्ये स्थिता राक्तेद्ितीयदशारारम्भकषटूकोणघटकश क्तिरेव तामुर्ध्व विकासयेत्‌, तदी दक्षिणोत्तररेखे अगरी शकोणाभिमुख्येनाभिवर्धयेत्‌ ततो या प्रथमशक्तिः क्रमेणाभिश्रद्धा सती द्वितीयतृतीयवदन्योरन्तराठे समाप्ता हर्यते तामाद्यां शक्ति तथा बिस्तासयेत्‌ यथा साप्रतमभिव- वितदक्षिणोत्तररेखासंस्पर्शः स्यात्तथा कुर्यात्‌ सतप्ततियेखासु विद्- मानां सरवोरध्वा प्राच्यां ति्थपरेखां मागद्रयेऽप्यभिवर््यान्तःशक्तिदकषिणो- तररेख(भ्यां सहं बद्ध्वा कोणद्रयं निष्पाद्येदिति यावत्‌ विकासये- दितिपदस्येषेतावानथं इति तु प्राश्चः। तत आदं राक्तिमूर्वमपि षिस्तारयत्‌, प्रथमशक्तेदक्षिणोत्तररेखे अ्रीक्कोणयो्व॑धयेत्‌ तद्भि- वृद्धेरव धिमाह-षर्वोर्ध्वेति सघोध्वंवह्निः सपरतंलिखितषटरकोणध- ठकः 1 तस्याधःस्थितो वहनिद्टितीयदरारारम्भकषर्‌कोणधरकः। तत्मा- चयकोणावधि विस्तारयेदित्यर्थः। तया साप्रतमभिवधितंया प्रथम्ञक्त्या स्वोध्वंवद्रनिं विभेदयेत्‌ तिय॑मेखन्तरनिष्पादमेनेति यावत्‌ ॥६९।४०॥

इदानीमनेनेव क्रभेणाधोमणगेऽपि कोणचतुश्यमभिवर्धयेदित्याह-

सवोध्ववद्न्यधोभागयन्थिपयन्ततः भिये |

विस्तायं बाह्यशक्ति तु सर्वाधस्ताद्धिभेद्येत्‌ ४१ ` सवोध्ववद्धिः पक्रृतषट्कोणवरको वह्धिस्तस्याधोमागः पश्िमरेखा तस्या ये यन्ययो रेखात्रपसंयोगस्थानानि चत्वारि तेषां पर्थन्ततस्तत्मान्त- मामानारम्य विस्तायं ःरक्षोवायुदिगाभिमुख्येनेति शेषः; अयं भावः-

[भ्रषविभामः भ्रीमास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः१ ३५

श, ¢ क्षिणरेखाद्यं

प्रथमतुतीयवद्रन्योदक्षिणरेखाद्रयं रक्षस्यभिवर्धयेत्‌। उत्तररेखाद्यं वायौ प्रथमवद्धिरेखयोरक्तय्रन्थिस्थानादभिवुद्धत्वेऽपि ततोऽप्याधिस्येन चतुर्थ- राक्तेप्रशचिमकोणावधिविस्तारः, तुतीयवद्निरेखयोस्तु सवांधस्तनतिरय- ग्रेखाव धिविस्तारः कायं इति एवं रेखा चतुष्टयं रक्षोवाय्वोरमिवर्ध्यं बा्यश्ञक्ति प्रककतषटर्‌काणघरकशाक्त सवधिस्तादधस्तन्फ तियगरेखयाः केटुप्तया ततोऽप्यधोऽन्यया तिय्॑ेखया कटप्यया विभेदयेत्‌, विटक्ष- णतया भेदयेत्‌ वैलक्षण्यं चेत्थम्‌-सवाधस्तनीमषटमीं प्रथमवहनिपा- श्चात्यरेखां मागद्रयेऽभिवध्यं ततीयवहूमिदक्षिणोत्तररेवागरेण मेटयेत्‌ तदिद्मधक्लृप्तरेखया बाह्यशक्तेरभेदनं मवति तथा चतुथ॑शक्ः पशिम- कोणाययस्पर्रोन सर्वाधो नवमीं तियंेखां निष्पाद्य तया प्रथमवहनिदकषि- णोत्तरे रेखाये संस्पक्चयेत्‌ तदिदं कल्प्ययैव रेखया बाद्यशक्तेर्भेदनं मव- तीति पाश्चस्तु-अस्मिञ्श्टोके पूवर्धनेव कोणद्रयमुत्तराधैनेवेतरत्को- णद्रययुक्तमिति व्याचक्षते तदिदं प्रतिज्ञामा्रमि्युपक्ष्यम्‌ अर्थरता- वल्यां वयं श्टोकस्ततः सृषिमहाचक्रमितिवक्ष्यमाणश्टोकोतच्तरं व्याख्या- तः ततोऽपि प्राचीनदीकायां विहेव व्याख्यातः संगतश्चेति एष पक्षः स्वीकरतोऽस्माभिः इति चतुर्दक्षारनिष्पत्तिः ४१.॥ एवं षटरचक्राणि मन्वच्ान्तान्युपदिश्ष्यावशिष्टं चक्रच्नयसुपदिषशति

साधश्टोकेन-

एतद्वाद्यमतं पद्यमष्टपञ्रं समारिखेत्‌ ? |

तद्वाह्यतोऽपि देवेशि षोडदारं तथेव ॥\ ४२

परिवेषं भूपुरं चतुद्रारोपशोभितम्‌ | . अयं तु सार्घन्टोक एवमेतस्य चक्रस्येतिद्रस्थश्टोकोत्तरम्थरलना- वल्यां व्याख्यातः \ तदपि प्ाचीनरीकाविरोधादसंगतत्वाचोपेक्ष्यम्‌ एतस्माचतुर्दशारद्राह्यमागस्थं यथा स्यात्तथाऽशटपत्रपद्मं सम्यगाछिखेत्‌। तस्यापि बाह्यतः षोडशभिररेः पतरयुक्तं पद्मं तथेव लिखेत्‌ अषटदठप- श्रवदेवेत्यर्थः अष्टदठे हि पद्मपदेनेव कर्णिकादत्तमाक्षिप्यते कणि- कामन्तरेण दललेखनायोगात्‌ \ केसराणि तु नाऽऽक्षिप्यन्ते अन्यथा- युपपत्तरमावात्‌ तेन कणिकावृ्तसहितं केसररहितमष्टदलं यथा टेख्यं तथेव षोडश्चदलमपि क्णिकावृत्तकेसरसाहित्यराहित्याभ्यां ठेखनीय- मिति मावः तथा दुकषिणामूतिसंहितार्या- |

वहिरश्दलं पद्मं सुञ्त्तेन समारिखेत्‌ 1

तद्रत्षोडदापन्नं हि षिटिखेत्पद्ममुत्तमम्‌ इति \

३६ वामक्ेश्वरतन्नान्त्गतनित्याषोडशिकार्णवः-[१प्र०विधरामः]

भूतमैरवतन्वेऽपि- योऽस्मिन्यन्तरे महेशानि केसराणि प्रकल्पयेत्‌ योगिनीसहितास्तस्य हिसा कुर्वंन्ति भैरवाः इति केसरदाब्दो दलद्रयमध्यावकाडवाची तञ्चिषेधे शापकमपि वक्ष्यते ४२ ततः परिवेषं षोडशदलाद्रहिरेकं वृत्तं इयात्‌ तद्रहिश्वतुदिष् चतु- भिद्रीररेरुपशोभितं मूपुरं कुर्यात्‌ पाथिवं चक्रं चतुद्रारं भवतीति श्रुतेः। उक्तं संहितायाभ्‌- सुवृत्तं परमेशानि ततो मूषिम्बमालिखेत्‌ चतुर्रारविशोभाल्यमिति ततश्च कर्णिकावृत्ते द्वै तद्वहिभयाद्‌ावृतच्तमेकमिति संहत्य चीणि व॒त्तानि संपद्यन्ते यन्तु वृत्तत्रयं धरणीस्रदनञयं चेति यामलं यत्तृ(ख) ज्येष्ठारूप चतुष्कोणं वामारूपभ्रमिचयमिति षष्ठपटले वक्ष्यमाणं तत्सर्वं कणिकावुत्तद्रयमेलनेनैव धित्वाभिप्रायकमिति वहवो ग्याचक्षते वस्तु- तस्तु--वक्ष्यमाणे प्रकारान्तरेण भरी चक्रकेखनावसरे- बहिः पद्मद्रये कुर्यादष्टपोडशकच्छदम्‌ गुणवृत्तं ततः कुयाचतुरघं तद्वहिः हति वचने ततःपदुस्वारस्येन पद्मदयाद्रहिरेव ऋणि वत्तानीति प्रती- तेस्तदनुरोधेनाचत्यस्य परिवेषमित्येकवचनान्तस्यापि पदस्य गहं संमा्टी- त्यादाषिवाविवक्षितार्थकतेव युक्ता। ततश्च वासनापरलटे भरमिचयमित्यमेन पद्मद्रयोपलक्षणाथं कणिकादत्तमेलनेन यथोक्तावपि यामले पद्महुयस्य पथम्गणनदश्षनादूवृत्ततच्रयपदेन कणिकातिरिक्तमेव तदव्याख्यातं युक्त- मिति पञ्चैव वृत्तानि अत एव ज्ञानाणंवे- एतद्वाद्ये महेशानि वृत्तं पूर्णेन्दुसंनिभम्‌ तद्युत कुरु मीनाक्षि वसुपत्रं मनोहरम्‌ तथा षोडशयच्न तु विटिखेत्युरवन्दिते तद्वाह्ये देवदेवेशि जिवृत्तं मातुकान्दित> इत्यत्र तद्वा्य इति पदेन स्पष्टं कर्णिकावृत्तयुगलमन्तरेणैः- वृत्तय - मुक्तम्‌ तद्यास्यातारस्तु केचिदाहुः--तद्वाह्य इतिश्टोकार्धं स्वपुस्तक

| क्र, भ्‌, भस्मिन्परत्े म्र |

[प्रऽवि्ामः भी मास्करतयो.रीतसेतुबन्धास्यष्याख्यानसहितः ३५७

उपरिक्िषिखितत्वादक्षरलेखनप्रकारस्य तच््रान्तरसिद्धस्यापि प्रक्रततन्बे

करसिमश्विदपि चक्रेऽकथनाद्कस्मादिहिव मात्रकान्वितत्वोक्तेरसांगत्याद्ु- हृषु पुस्तकेष्वनुपठब्धेश्च प्रक्षिप्तमेवेत्यध्यवसीयते तेन ज्ञानार्णवमतेऽपि

चीण्येव वृत्तानि पञ्चेति तद्युक्तम्‌ तस्य प्रक्षिप्ते बहिर्वेत्तबोधक- वचनान्तराभावेन व॒त्तद्रयस्येवाऽऽपत्तेः चाक्षरटेखनस्याकथनातलस-

क्षिप्तववनिश्चयो युक्तः

चतुरस्रं मात्रकार्णै्मण्डितं सिद्धिहेतवे ! इत्युत्तरयन्थे तत्कथनद्शनात्‌ तस्य- चतुःषिर्यतः कोस्यो योगिनीनां भवेल्िये इत्याद्यर्थवाद्वाक्यपराये पठितवास्यत्वादौोदुम्बराधिकरणन्यायेनार्थ- चादत्वमिति तत्समर्थनं युक्तमिति भगितव्यम्‌ दीर्घसोमे संहष्ठा धृत्या इतिविधिवाक्यान्त्तस्व प्रायपाठस्य विधुरस्य धतिपद्माचस्याप्य्थवा- दतवदृरनात्‌ ¦ उत्तरत्र षडध्वात्मकत्वोक्त्यवसरे वरण्टेखनस्य कण्ठरवे- णोक्तत्वा्च ननु मल्पुस्तक उपरिलि खितत्वात्क लस्पितमिति चेत्‌! अस्म- पुस्तके मध्य एव छिखितत्वादकल्पितमेवास्त्विति किदिदेतत्‌ संहि- तादितन्नान्तरे स्पष्टं वृत्तयितयमेवोपलभ्यते तत्पश्चकमिति वेदस्तु विकल्पेन सोऽप्येकः पक्षः \ अत एव विष्युद्धेश्वरतन्ने- एतद्राद्ये एृत्तमेकं टलिखेदष्टदलान्वितम्‌ तद्ाद्येऽप्यकवृत्तं स्याहटषोडशकान्वितम्‌ तद्राद्ये वृत्तमेकं तु सीमार्थं साधकश्चरेत्‌ पाथिवं मण्डलं डूर्याचतितयं द्वारसंयुतम्‌ द्वारद्वादशकं कुर्याचतुदिश्ु समाहितः इत्यादिकं वचनमुपपद्यते

कादिमिते तु-वहिरषटदलाम्भोजं तद्र हिष्विगुणच्छदम्‌ विधाय षडमिवृक्तेश्च ' इत्यादिना व॒त्तषटरकमुक्तम्‌ परंतु तत्र भ्रमेण वृत्तं निष्पाद्य सुसमे चतुरस्क इत्यादिना चतुदेशारान्तचक्रटेखनाथमेकं वृत्तं यदुक्तं तेन सह षड्वत्तानीत्युक्तं मनोरमायाम्‌। तद्विमागश्वेव्यम-चतद॑शाराद्रहि रेकं मयांदाव॒त्तं त॑तोऽषटदठस्य कणिकावृत्तमष्टदटादहहिः षोडकश्ारकर्णि-

९.

कावृत्तं तद्ुहिल्लीणि वत्तानीति अन्ये तु--चतुदंशाराद्रहिमंयादावृत्त-

६८ वामकेश्वरतन्वान्त्मेतनित्याषोडशिकार्णवः-[ रविश्रामःु

मेकं तत्संलय्मषटदलकर्णिकावत्तं ततोऽटदटेषु केसरार्थं वृत्तमषटदलाद्हि घोडदादलटकर्णिकार्थं वुत्तं षोडददलोद्रेषु केसरार्थं वृत्तं षोडकदलो- परि मयाद्‌ावृत्तं चेति वर्णयन्ति) सोमाग्यरत्नाकरे वु चतुदंशारम्यांदाव- तातिरिक्तान्येव षडवत्तानीति तन््राजा्थंमभिप्रेत्य सप्त त्तान्युक्तानि। चतुदंश्ाराव्यवहितवृत्तेऽपि जयः पक्षाः सर्वकोणस्परः स्वेषां कोणाना- मस्पर्चैः षण्णामेव स्पश इतरेषामस्परश्वेति ! एवरीत्या वृत्ते खने पक्ष- मेदे सति यथासंप्रदायं व्यवस्था तन््राणां बहुरूपत्वाक्तन्यं गुरुसंमतय्‌ \ इति वचनात्‌

अथ भूगहलेखने पक्षमेदाः-मृगृहं नाम चत॒रम्‌ तचेक- रेखात्मकमेकमेव मूले भरूपुरमित्येकवचनात्‌ चतुरघे चतुरद्रारि योगिन्यः सिद्धिदायका इति ज्ञानाणैवेन पथिमादिक्मेणेव प्रकटा- ्वतुरघ्क इति संहितया संवादा तेनैकरेखात्पकं प्रतिदिकश- मेकेकद्वारयुतं भूषिम्बमिव्यकः पक्षः कादिमते तु प्रतिदिशं द्विरेवं प्राक्पत्यक्चेति दइरद्रययुते दकषिणोत्तरतः प्रत्येकं रेखाच्रयेण स्थान- दरथयुतं कोणेषु तिथक्षूतैश्वतुर्भिरद्विधाकृतचतुष्पदयुक्तमुक्तम्‌ सोऽयं द्वितीयः पक्षः प्रतिदिशं रेखाचययुक्तं द्वारसामन्यामाववदिति तृतीयः यामलं तन्त्रं कल्पसूत्रे शिङ्कमूपालीया पद्धतिः प्रपश्च- सारसंयहो विदयारण्यपद्धतिः सेन्दर्यलदहर्युक्तिश्चास्मपिन्नेव पक्षेऽुकूलाः तेषु दारलेखनानुक्तेः विश्युद्धेश्वरतन्त्रे तु प्रत्येकं चतुभिद्ररेः सहितानि णि मृगहाण्युक्तानीति द्वादशद्रारं चिरेख मूगहभिति चतुथः पश्च इत्या- हः मूले तु सर्वेऽपि पक्षाः सूचिताः चतुरसभित्येकवचनादेकरेखापक्षः चक्रन्यासे रेखाज्रयकीतनात्‌[जिरेखापक्ष इति | द्रौ पक्षो सूचितो £ पूजाप्र- करणेऽणिमाद्विाम्यायोरेव पजनकथनादणिमां पश्चिमद्रार इत्यादिना बह्मयाणीं पशचिमद्वार इत्यादिना पश्विमपू्वयोरेव द्वाराचुबादात्ततीयरे- खास्थमुद्रापजनस्याकथनाद्िरेखापक्षोऽपि सचितः! वस्तुतस्तु तन््- राजोक्तो दिद्वारकपक्च एकोऽतिरिकिः। अन्येषां चयाणां परस्परोपसहारा- देक एव पश्च इति द्विकोरिक विकल्प एव युक्तः भिरेखात्मकेऽवयविनि चतुरभ्रत्वभूभिम्बत्वाद्यो हि धमां ग्यासज्ज्य व॒त्तयः। तिस्रो रेखास्त्ववयवा एव अत एव चतुरभाद्यरेखाये चतुरथमध्यरेखाये चतुरभान्त्य- रेखायै नम इति चक्रन्यासस्थो व्यवहार उपपद्यते चतुरभराद्यरेखे- . त्यर्थस्य स्वरसतो मानात्‌ कमधारयाङ्गीकारे प्रथमचतुरभायेस्येव व्यवहारापत्तेः \ पाथिवं मण्डलं कुयान्नितयं द्ारसयुतमिति बिशयुद्धेश्वर-

[-१ग्रण्वित्रामःभीभास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः। ३९

भितयपदपिं कि

वचने भण्डलमित्येकवचनेन उयवयवाथंधितयपदविशेषणेन चावय- विन्यव भूगृहत्वसिद्धेश्च ततश्च चतुरभे चतुारीत्यादिविचनेषु द्वारे चतुद्धुविशशेषणानि चतुर इत्याद्ेकवचनान्तानि पदान्यप्यवयव्यभिषा- येणोपपरद्यन्ते 1 बहुवचनान्तानि कचिदहश्यमानानि चेद्वयवबहूत्वाभि- प्रायेण पाक्ञाधिकरणन्यायेनोपपादयितुं शक्यन्त एवेति कत्यो विरोधः एतेन द्ारद्रादङ्कषिधायकं विशद्धेश्वरवचनं व्याख्यातम्‌ 1 नहि तस्मि- सेव तन्त्रे श्रुतस्य पाथिवं मण्डठमित्येकवचनस्य द्वारद्रादशकत्वस्य परस्परविरोधोऽवयवावयविमावाश्रयणमन्तरेण निर्वोदुं शक्यते 1 अन्य- येकस्यामेव रेखायां द्रादशद्रारापत्तेः नच तत्केषामपीष्टम्‌ ! तस्माद्यत्सु- न्दरीमहोद्ये शंकरानन्वस्य विजृम्भणं संहिताज्ञानार्णववामकेभ्वरादि- वाक्यानामेकवचनयरितिानां बहुवचनघटितेन विद्युद्धेश्वरीयवाक्येण शाखान्तरोपसहारल्यायेनाऽभ्मेयं चतुधा करोतीतिवन्नोपसंहारः तेषां वाक्यानामसंदिग्धत्वेन विरेषानपेधितत्वात्‌

सामान्यविधिरस्पष्टः संहियेत षिशेषतः स्पष्टस्य तु विधेनीन्येरुपसंहारसंभवः \

इति तन््वातिकात्‌ भण्डने चोपवासश्च सर्वतीय॑ष्वयं विधिः।

इति बहुवचनघरित विधेः प्रयागे वपनं कुयोदित्येकवचनषरितवाक्ये- नोपसंहाराभावस्य धमेशाख्रषिदापिष्टत्वाञ्च ! चतुद दादशद्वारपदधरि- तवाक्ययोः परस्परबिरद्धरयोरिकवाङ्थताया बह्मणोऽप्यज्ञक्यत्वाच्चेति, तन्नाऽऽदर्तन्यम्‌ उक्तरीत्या बिरोधामवेनोपसंहारसं मवेऽटदोषदु्टवि- कल्पायोगात्‌ सर्तीर्थष्विति प्रयाग इति विध्योस्तु नैकवचनबहूुवचन- कृतो विरोधः, पुनः संस्कारमाचरेत्‌, संस्कारानाचरेत्पुनरिति विध्योर- कवाक्यताया इष्टत्वात्‌ त्र स्थित्वा जपेहक्षमित्यस्थैवं टक्षचयं जप्तवेति वचनेनापसंहारस्य सोभाग्यरत्नाकरेऽभिधानाज् लक्षमेकमिमं जप्त्वेति भरीकरमसंहितावचनस्याप्युक्तज्ञानाणंबवचनेनोपसंहारोक्तेश्च अपि तु सर्वपद्प्रयागपदोपात्तयावद्विरेषिकविराषकरतः। अत एव र्िस्यात्सर्वा भूतानीत्यस्य बाह्यणं हन्यादित्यनेन नोपसंहार इति प्रपाश्चितं मीमांसा- वाद्कौत्हलेऽस्माभिः। तस्मान्न चतुरभपद्निषटैकवचनबहुवचनयोश्वतुद्रा- रद्रादशद्वारकतवविक्ेषणयोश्च षिरोधलेशरोऽपि। द्रारसामान्यामावपक्षस्तु दवारपतिषेधपयुंदासान्यतरमन्तरेण यामरङकल्पसूच्ादौ द्वारानुक्तिमातरेण

४० वामक्षेश्वरतन््रान्तगेतनित्याषोडरिकाणवः-[१पररविध्ामः]

कठ्प्यमानः साहसमा, चतुरभपद्माजघटितयामलादिकिधेः शद्रारचद- तुरभ्रविषिना सोष्णीषविधेर्छाहितोष्णीषविधिनेवोपसंहारस्य निराबाध- त्वादिति युक्तञुत्यश्यामः

एवं भी चक्रटेखनमुपदिश्य पस्याकान्तरमेदेन नवचक्रात्मकत्वमुपरि- शति मध्यं यसमित्यध्युष्ट्टोकैः-

मध्यं उयस्रे तथाश्टारं दरे दुक्लारे चतुदश ४३ तद्वह्यतोऽशपत्र षोडशारं महीपुरम्‌ सर्वानन्दमयं चाऽऽदो सर्वसिद्धिं परम्‌ ४४ सर्वरोगहरं चान्यत्सर्वरक्चाकरं तथा

सवथसा धकं चक्रं सर्वसोभाग्यदायकम्‌ ४५ सर्वसश्षोमणं चान्यत्सवाशापरिप्रकम्‌ ैलोक्यमोहनं चेति नवधा नवभिर्भ॑वेत्‌ \॥ ४६

मध्यं मध्यस्थानं बिन्दुः चतुदश चतुद॑ंशारम्‌ धिवृत्तस्य प्रत्येकं चक्रत्वामावादगणनम्‌ सर्वानन्दमयमित्यादीनि बिद्धादीनां नवानां उक्राणां कमेण नामानि तत्निवेचनानि तु वासनापण्टे व्यक्ती भविष्यन्ति इव्येवप्रकारिणेक चक्रं नवभिरवान्तरचक्षैर्नव विधं म्वेवि.- त्यथः एतेऽध्युष्टश्टोकाः कविद्धीकायां हश्यन्ते पुस्तकेषु तूपल- भ्यन्ते ४२ ४४ ४५॥ ४६

अथास्यैव उयात्मकत्वयुपदिराव्येकन-

ततः सृ्िमहाचक्रं तुतीयं तु इताशनः मध्ये स्थितं द्वितीय तु संहारः प्रथमं यत्‌ ४५

अच नजिन्द्रादिमृगहान्तानां नवानां प्रथमदहितीयततीयशब्देखेधा विभज्य निर्दशञः सर्म स्याद्श्चुतत्वादिति न्यायेन बिचिचक्राणामेकीकरणे - सेवेति पर्यवस्यति तथा तुल्यन्यायेनैवेकस्यां - जिचक्न्यामपि अधा विभागोऽवान्तरः सिध्यति तेन रिन्दुधिकोणवसुकोणात्मकं चक्रघ्र्थं संहारचक्रभित्युच्यते हे दृश्ारे मन्वस्ं चेति स्थितिचक्रम्‌ ! दै प्ये भृगं चेति सृशिचक्रम्‌ तथा मूगहं सृष्िस्टिः षोडशारं सुशिस्थितिः। अष्टारं मशिसहारः मन्वघ्रं स्थितिसष्टिः बहिशशारं स्थितिस्थितिः) अन्तरदृश्षारं स्थितिसंहार बसुकोणं संहारसष्टिः उयप्र संहारस्थितिः।

बेन्डुः संहारसंहार इति 1 तन्न्ान्तरे तु .िन्द्राद्वियच्रयस्य सोमसूर्या-

[प्रणविभामःभीमास्कररायोन्लीतसेतुबन्धाख्यव्यास्यानसहितः। ४१

नलात्मकत्वं कमेणोक्तम्‌। तदपि स्वस॑मतमिति हइताशनपदेन ध्वनितम्‌ एतासां संज्ञानां वासनावसरे सप्रयोजनकताऽवसेया ४७१

इदानीं चक्रराजाचनस्य महान्तं मह्हिमानमपदिशति एवमित्यादि

सप्तदशभिः श्टोकैः- एवमेतन्महाचक्र महाभीतिपुरामयम्‌ दनं द्रावणं चैव क्षोभणं मोहनं तथा ४८ आकषंणं महादेवि जुम्मणं स्तम्भनं तथा व्याधिदारिद्यशमनं सर्वदुर्मीतिनाशनम्‌ ४९ शान्तिपुषटिधनारोग्यमन्नसिद्धिकरं परम्‌ भोगदं मोक्षदं चैव खेचरखप्रषतंकम्‌ ५० स्वैरष्षाकरं देवि सर्वानन्दकरं'तथा ¦ सर्वकर्मकरं चापि सवेकार्याथसाधकम्‌ ५१ सवविशषकरं देवि सर्ववेधकरं परम्‌ सवेतमयं वेवि सवंज्ञानपदुं तथा ५२ सर्वं सिद्धपदं चेव स्व॑श्रेयस्करं परम्‌ सव॑मन्त्रमयं देवि सवयोगीश्वरीमयम्‌ ५३ सर्वपीठमयं देवि स्व॑ज्ञानजयं पिये सर्वदोषहरं देषि स्वंतीर्थमयं पुनः ५४ सवंव्रतमयं चेव सवर्भरितमयं तथा सवेदुःखप्रकमनं सवंशोकनिवारणम्‌ ५५ सवोन्माद्करं देषि सवाह्ादनकारकम्‌ सवंदो भाग्यङ्मनं सवं विध्रनिवारणम्‌ ५६ सदसिद्धिप्रदं चक्रं सर्वाशापरिपरकम्‌ रोद्राभिचारकोदेण्डं परमन््रोघमक्षणम्‌ ५७ परसिद्ध्याकर्पणं पराज्ञाकर्षणं तथा परसेन्यस्तम्भकरं परविज्ञानमोहनम्‌ ५८ परवक्रस्तम्भकरं शख्रस्तम्भकरं तथा महाचमत्कारकरं महाबुद्धिपरवतंकम्‌ \॥ ५९ महावाणीकरं देवि महासौख्यपदायकम्‌ मह्मवश्यकरं देवि महासोभाग्यद्ायकम्‌ ६०

क, ख.-ग, दद्ण्डप- |

४२ वामकेभ्वरतन्त्रान्तर्गतनित्याषोडरिकार्णवः-[ पर °विश्रामः]

महाज्वरहरं देवि महादिषहरं तथा महाग्र्युप्रशमनं महाभयनिदारणम्‌ ६१ महावहयकरं देवि महावेधकरं पुरम्‌ महापुरक्षोभकरं महासुखश्ुमप्रदम्‌ ६२ महालक्ष्मीमयं देवि महामाङ्गल्यदायकम्‌ महाप्रभावस्युक्त महापातकनाशनम्‌ ६२ एवमेतस्य चक्रस्य प्रभावो बणितो मया

शस्यते महटादैषि कल्पकोटिशतैरपि ६४

महाचक्र्भवितमिति शेषः! मह पूजायामिति धातोः पूज्यं चक्र.

मित्येव बा तदथः चक्रपूननभिति तु पर्यवसितोऽर्थः एजनात्मक- क्रियायाः फलप्रपश्च उन्तर्यन्थः धिपुरामयं देव्या अभिव्यक्तिस्थानम्‌ कद्नमनार्दैस्वभावस्याप्यार्द्र॑तासंपादकम्‌ दावणं घनस्वभावस्यापि घृतवदृद्रवापादकम्‌ क्षोभणमिच्छौत्कस्यजनकप्‌ मोहनं क्रत्याकरत्य- योरस्फूर्तिक्रद ज॒म्मणमगोमंहचवापाद्कम्‌ स्तम्भनं निश्ेष्टीकरणम्‌ सवविशकरमाणववेशशाक्ताषेश्चशभव वेश्ञानां जनकम्‌ तहक्षणानि माधि(लि)नीविजयतन्े-

उचचारकरणध्यानवर्णस्थानप्रकत्पनैः

यो भवेत्स समावेशो बुधेराणव उच्यते

उच्चारितं वस्तु चेतसैव विचिन्तयन्‌

सपावेक्ञमाप्रोति शाक्तः सोऽत्राभिधीयते

अक्रिचिचिन्तकस्येव गुरुणा प्रतिबोधितः

उत्पद्यते आवेशः शांमवोऽखावुदीरितः इति सवंवेधकरं सर्वव यवावच्छेक्षनरखनं वेधस्तत्करम्‌ सवं सिद्धिप्रदम-

णिमादिपदम्‌ सर्वाग्रुतमयं पथ्चविधमोक्षावहं, ग्रतमनिं त्निवारकमिति केचित्‌ सर्वोन्मादकरं भूताद्यविशाजन्यवित्तविकारकारि सव॑ सिद्धि- प्रद्‌ चक्रमिति तु भिकोणचक्रस्य. निर्देशः चक्रपदसामानाधिकरण्यात्‌। सवाशापरिप्ररकप्रायपाठाञ्च तत्फलं स्ववयवद्वाराऽवयविनः स्तुतिः अष्टाक्पालादिभिरिव द्वादृश्कपालस्य तेन पूर्वोक्त विशेषणेन पौन- स्क्त्यशङ्ावकाश्ः परचक्रस्तम्भकरं रा्ुकृतयन्ाणएां मोघतापाद्‌-

५१ क्‌. ष, (दनं २०)

[भण्विघ्रामः]भीमास्कररायोन्नीतसेतुबन्धाख्यष्यास्यानसहितः, ४३

कम्‌ महावर्यकरं महच्च तदावरयकं तद्रात्यादत्त इति विग्रहः तेन पौनरुक्त्यम्‌ महावेधकरमजरस्यापि महाछिद्रूजजरीकरणम्‌ महा- पुरक्षोमकरं वेद्कण्ठादैरपि क्षोभकप्र्‌ स्पष्टमन्यत्‌ अत्र वक्रराजार्चने- नेमानि फलानि मावयेदिति विधिः परिणमति नच भाव्यानेकत्वकरतो वाक्यमेद्‌ः सवेकायाथस्षाधक मित्येकेन पदेन सकरफठकथनेन तव्‌- मावात्‌ क्रुदनादिपदानि तु सर्षपदस्यार्थपिवरणशूपाणीति तद्रैय- थ्यम्‌ 1 सर्वेभ्यः कामेभ्यो ज्योतिष्टोम इरिवास्यस्थसर्वपदविवरणार्थ- ताया एकस्मै वा अन्ये यज्ञक्रतवः कामायाऽऽदह्ियन्त इतिवाक्यशेषेऽ- ङ्ीकारेणेवमेव वाक्यमेद्‌स्य तान्धिक्तेः दरिहतत्वात्‌ ४८॥ ४९॥५०॥ ५१1 ५२1 ५४ ५५५1 ५६ ५७ ५८१९१ ६०॥ ६१ ६२ ६२ ६४

इदानीं प्रकारान्तरेण टघपार्भेण शभ्रीचक्रसाधनय्पदिशति अथात इत्यादिभिः सप्तदशभिः श्टाकैः

अथातः संप्रवक्ष्यामि चिपुराचक्मन्यथा

तवुर्थ देवि छरर्वीत हस्तं मण्डलोत्तमम्‌ \॥ ६५ अस्य कार्या तुतीयेन कणिका चक्रलाज्छिता। पद्मद्रयं द्वितीयेन चतुरस्रं रोषतः ६६

अथानन्तरम्‌ अतः पूरवोँक्तप्रकारस्य दुरवगाहत्वात्‌ अन्यथा पर्व

्तप्रकारवेलक्षण्येन चिहस्तमित्यत्र हस्तशब्दश्वतुर्धिशत्यङ्कटवचनस्ता-

वत्संख्याकमागमाच्ोपलक्षणम्‌ ततश्च समपरिमाणकद्विसत्ततिमागा- सकं मण्डलोत्तमं चतुरघ्राकारं समं भूभागं परिगृह्णीयादित्यर्थः 1 अस्य मण्डलस्य तृतीथन भगेन चतुदैश्लारान्तचक्रविदहनिता कणिका कर्तव्या मध्यभागे ककटिकाथं संस्थाप्य ततो द्रादशाङ्कटब्यवधानेन रेखामुत्पाश्च भ्रामयन्कर्णिकावृत्तमुत्पादयेत्‌ तेनो्ध्वभागाधोभागयोरेकेकहस्तपरि- स्यागेन मध्यमागे हस्तमा्ना कणिका मवति ) सोऽयं ततीयो भागः ततश्च कणिकाया उपरि द्रादशाङ्खलमधश्च द्ादशाङ्कटं परिगरह्य संभय जातेन इस्तेनाषटदलषोडशश्दलपद्मौ छूर्यात्‌ तच्र समं स्यादश्रुतत्वादिः तिन्यायेन कणिको्ध्वाधःस्पृष्टाञ्यवहितपद्‌षडङ्कलभूभगेऽषटदलं तदुभ- यभागस्वृष्े तावत्येव भूभागे षोडशदृटं मवति सोऽयं द्वितीयो मागः रोषतोऽवशिष्टेन प्रथमेन हस्तेन चतुरघं कार्यम्‌ षोडरारोध्वधो- भागसखयदादशङ्रादकश्षङ्खलमूभागे मूिष्वं भवति तत्रापि समं

+; वामकेभ्वरतन्ान्तर्गतनित्याषोडशिकार्णवः-[! प्र °विश्रामः]

स्यादिति न्यायेनाभितश्चतुश्वतुरङ्कटे चतुरस्य तुतीया रेखा, तद्‌- व्यवहिते चतुरङ्कले द्वितीया रेखा, सव॑बहिमूते चतुरङ्ले भूग्रहस्य पथमा रेखेति संहत्यावयवचयात्मकं चतुरखं यत्र मवति सोऽयं प्रथमो मागः अनाऽऽदिमिन चलुरघ्रफभित्यनुक्त्वा शेषत इत्युक्त्या वृत्त- चयस्य प्रथममागमध्य एषान्ते लेखन द्वितीयसामदाषिति लब्धं गुणवृत्तलेखोत्तरं यावदव शिष्यते तत्रैवं चतुरभ्रचयस्य यथाविभागं ठेख इति तदर्थस्वरसात्‌ अचर बहिर्भागमारम्यान्त्मागपयंन्तं क्रमेण प्रथम- द्वितीयतुतीयपदेग्यंवहारादमूगहावयवरेखाणामप्यनेनैव कमेण चक्रन्यासे निर्वशादावरणपूजादावयमेव क्रमो मुख्य दत्यवध्वनत्‌ तश््रान्तरे तु मण्डलस्य दिसत्ततिमागववेऽप्यवान्तरविमागः प्रकारान्तरेणोपलमभ्यते- पञ्चवत्वाररिशवङ्गन्ले मूभागे मध्यकणका तद्रहिरूष्वमधश्च पुथक्पुथ- क्सार्थ चतुरद्टमानेन मिलित्वा नवाङ्गलेऽ्वलप्‌। तद्र हिश्वतुश्वतुरङ््लेऽ- एाङ्गुलं(टे).षोडक्ञारं शेषम भृगृहमिति। प्रपश्चसारसयहे त्वेष एव प्रका- रोऽनुसूतः 1 ६५ ६६ अथ कणिकावत्तेऽष्टौ मागानारचयति सार्धन्टोकद्रयेन- बह्मसूत्रे पुरा वचवा कर्णिकाभ्रममध्यतः याम्यसौम्यायतं दद्यात्तचस्थं ुच्रसप्तकम्‌ ६७

वत्तमध्ये प्ागािपिथिमान्तमेकं सूच द्वा रेखां षििखेत्‌ तदेव

बह्मदयूत्र मित्युच्यते तखयोजनं तु शक्तिपशिमकोणानां बद्रानिपूवंको- णानां स्थलनिणयेनाऽनुपृव्यसिद्धिः याम्या दक्षिणा दिक्‌ म्योदीची तदृवृत्तमध्ये तियंगेखासप्तकं टिखेदिति फटितम्‌ एवे सति प्रथमरेखायाः पृ्वस्यां कणिकाथ्रमावधिक एको भागः सप- मरेखायाः पश्विमस्यां कणिकाम्रमपर्यन्तोऽन्यो मागः सप्तरेवासंधिभूताः षड्भागा इत्यष्टौ वीथ्यः संपन्नाः ताश्च समं स्यादिति न्यायेन प्रत्येकं चिञ्यङ्खलाः संपद्यन्ते तन्त्रान्तरे तु कणिकावृत्तस्य पश्चचता- रिरादङ््लत्वेऽपि तदृवकरास्य पुनरष्टाचत्वारिंशद्विमागान्क्रत्वा तेषु नव रेखा टिखेदिद्युक्तम्‌ देवी स्तुतोमेगङ्गावह्ीस्तुतेति प्रदर्यत इति

कटपयवगेमवैरिहि पिण्डान्त्यैरक्षरेरङ्ाः

नेजे शय्यं ज्ञेयं तथा स्वरे केवठे कथिते

इति प्रसिद्धया वररुविपरिभाषया देषीत्या्यक्षराणि तेन देवीप- द्नाष्टाचत्ारशदेश्चा उच्यन्ते तेषु नवभिस्तिर्थ्ेखाभिर्जातानां दश-

[१ प्रविधामः [भी मार स्छ्ोन्नीतसेतुबन्धास्यष्याख्यानसहितः। ४५

मागाना परिमाणगोधकानि स्तुतोम इत्यादिद्क्षाक्षराणे। षट्‌ षट्‌ पश्च अयञ्जयश्चत्वारख्रयः षट्‌ षट्‌ षट्‌ प्राण्दिक्कमेण दक्ष बीथ्यंशा मवन्तीति तदर्थः पएतत्तन््रेऽपि हस्तमाच्रवृत्तस्या्टाचत्वारिशद्धा विभागे सप्येकैर्कोऽदोऽ्थाङ्लात्मकः संपद्यते ताहश्ञाः षटरष- डंशाः प्रथमद्वितीययो्वीथ्योरषटमादितिसृषु मवन्तीति तावति विषये तन्लान्तरसंवादः स्पष्ट एव इतरांशेऽपि संवादो मूलतो ष्यक्ती भविष्यति ६५७

तु्वसुन्रं ततो टुम्पेन्मध्यांशः स्यादृद्विभागतः त॒तीयपञ्चमौ नागमू्पांशो द्रशव्जितौ ६८ ¶॥ ` तेन मानेन सपैव वीथ्यस्तन्त्ेषु मध्यमम्‌

चतुर्थं सूत्रं ठुम्पेन्माजंयेत्‌ तेन सपैव वीथ्यः संपन्नाः परंतु तासु चतुर्थी वीधीतरवीथ्यपेक्षया द्विगुणपरिमाणा मवतीत्याह-दहिमा- गत इति मागद्रयात्मक एको मध्यभाग इत्यथः षडङ्गुला तुर्यवी- थीति यावत इदमुपलक्षणं रेखान्तराणामंशतो मार्जनस्य ! तन्बान्तरे तुतीयपञ्चमरेखयोमभ्यभागो गङ्गावलीव्युक्त्रयोदकश्षांशात्मक इह तु हादशांशात्मको मवतीत्यतस्तद्षिरोधं मध्यभागाभिव्धनेनोपदिशति- तुतीयपश्चमादिति तुतीयवीथ्या नार्गांशांिञियवात्मकानष्टावंक्षा- न्कृत्वा पञ्चमवीथ्या भूपांश्ान्साधेसार्धयवात्मकान्षोडर भागान्कृ- त्वाऽषटस्वेकः षोडशसु चैक इति द्वाभ्यासंश्षाभ्यां वजिताविमौ भागौ कुर्यात्‌ ! तृतीयवीथीं स्वा्टमांशेन ह्वासयेत्‌ पश्चमी वीथीं स्वषोडरशां शेन ह्वासयेदिति पयव सितोऽर्थः ६८

तृतीयवीथ्याः स्वाष्टमांशन्यूनीकरणं द्वेधा संमाव्यते द्वितीयसृच्स्य [ भ्रागपसारणात्ततीयसू चस्य 4) ]प्रत्यगपसारणाचे ति पञ्चमकीथ्या नूनी करणमपि द्वेधा तर्योहितीय एव पक्षोऽनुसर्तष्य इत्याह-तेन मानेनेति \ तृतीयवीथ्यां निःसारितं [यवचन ]यं पश्चमवीथीस्थः सार्धयवश्चेति सार्धयव- चतुष्टयरूपेण मानेन षडङ्गुलात्मकं मध्यभागं पुनरपि विवर्धयेदित्यर्थः त॒तीयपञ्चमरेखे एव प्राक्प्रत्यगपसारयेदिति यावत्‌ कणणिकावत्तसंबन्धि नामष्टचत्वाररेकञदृकानां मध्ये योद्ाशैरमध्यमागस्तन्नान्तर इह तवर्धंय- वाधिकेल्रयोदशभिरित्यल्पतरमन्तरं मवति ततीयवीथ्यामेवेकांशान्यून- भावस्तन्ताः तरे) अचर तन्त्रे तु तृती यपश्चमवीथ्यो्मिटित्वा न्य॒नमाव इति वेटक्षण्यं तु तन्त्रमेद्‌ान्न दुष्यति यन्त ततीयवीथीस्थांशाष्टकफे पश्चमवीथी

४६ ` वामङेश्वरतन्बान्तमैतनित्याषोडशिकार्णवः-[ प्र °विध्रामः]

स्थांशषोडशके द्रौ ह्वावशो पार्थञ्षयेन न्युनी ऊर्यादिति स्याख्यान तत्तन््ान्तरेण भूयोषिसंवादापत्तेरुपेक्षितम्‌ अघेदं बोध्यम्‌-प्रथमसूत्र- म्टाचस्वारिशद्द्धा विभज्य तद्कुमयमागे पुथस्पथगशच्रयमिति मिटठित्वा तस्य षड्भागान्भाजयेत्‌ एवं सत्तमरेखायामपि दहितीयरेखाया उम- यतः पश्च प्रश्चाशानिति दर्शशान्मा्जयेत्‌ षष्ठरेखायां व्यु (त्‌)भयतश्च- तुरश्वतुरों ऽशानित्यष्टावंशान्माजयेत्‌ तदुक्तम-

आये द्वितीये षष्ठे सप्तमे यथाक्रमस्‌ माजयेह्णमभोगान्ते जिपश्च तु मार्जयेत्‌ इति

सोञ्यम्थो मध्यांश स्यादद्धिभागत इति चरणनोक्तं इति सुव्या- स्यम्‌ कणिकामध्यगतसुत्रान्तरांशोऽपि विभागतस्तन्वान्तरोक्तगुण- मोगाख्याविमागाङुसारेण लृष्पत्‌ स्यात्पदमीषद्थकं नियमार्थकं वाऽव्ययामिति तदर्थात्‌ मध्यांश द्विभागात्मकत्वस्य तुर्यदूजलोपाद््थ- सिद्धसेन तत्कथनस्यानावश्यकलारिति दष्टव्यम्‌ तृतीयस्य द्वितीयस्य त्वाद्यसूु्रस्य चान्तयोः; ६० प्रसारयेदधोधःस्थं ततः सूचद्रयद्रयम्‌ भीमे सप्तमके सूते बह्मस्थाने संगतम्‌ ।॥ ७० एवं सप्तानां सूत्राणां मध्ये यत्तृतीयं सूरं तस्यान्तयोः करणिकावृत्त- स्पुष्टयोः प्रान्तमागयोरारभ्य पश्चिमस्यां दिशि मोमपयन्तं सूदय भसा- रयेत्‌ अघोधःस्थं शतिजिकोणानुगुणं यथा मवति तथा भोमं नाम गिकावृत्तम्‌ ! तथा यदद्िर्तयं सूत्रमस्पृष्टकणिकमुभयतोमाजतपश्च- पञ्चांशं तस्यान्तयोरारभ्य पश्चिमस्यां दिशि सप्तमसु्रमध्यमागावधि दे रेखे विलिखेत्‌ 1 ततो यदाधं सू्रमस्पृष्टकणिकमुभयतोमाजित निधि. मागं तस्यान्तयोरारभ्य प्रत्य्दिशि माजिततु्सू्राद्धःस्थाने बह्मसूचच . संगतं यथा भवति तथा रेखाष्टयं छिखेत्‌ अयं कोणः पञ्चमसूज्रम- ध्यमागाप्पू्ंस्यां दिशि किविदधिकयवत्रयोपरे मिपततीति बोध्यम्‌ \ अन्ये तु अन्तशशब्दस्त्रतीयस्येत्यनेनान्वयदृशशाथां प्रान्तपरः द्वितीया- . दयाभ्वामन्वयदृशायां समीपपर इव्याहुस्तदयुक्तम्‌ पर्व) प्रथमादि खा[णा]म॑रातोमा्जनस्य मृलाशूदीकरणेनास्मन्मत्रीत्या स्वैत्र प्रान्ता- थकत्वेनवेरूप्यस्य संभवतस्त्यागायोगात्‌ ।॥ ६९ ७० | एवं प्राच्येन सूत्रत्रयेण शक्तिच्रयमुत्पाय प्रत व्येन "तेन वदहूनिच्यमु- त्पादयति आपश्चमरदिति द्वाम्याम्‌-

[्रविघ्रसःभीमास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः ४७

आपञ्चमाद्धःस्थारां जचयाणां चान्ततो नयेत्‌ 1 भोमे प्राथमिके सू विभान्तं त॒तीयके ७१ सूघद्रयं चान्य तस्तु] उयच्नाण्येवं भवन्ति षट्‌ चतुदंशारं देवेशि दकारं चाच सिध्यति ७२

यथा प्राच्यतियंयेखाच्रयप्रान्तेम्यः पश्वरेखे दे हे अधो नीते एव- मन्ये अपि द्वेद्वे सूत्रे पथ्चममारभ्याधःस्थानां याणां तिर्यक्सूत्रा्णां प्रान्तत ऊध्व नयेत्‌ ततों यत्वष्ठ सूत्रमस्पु्टकणिकमुमयतोमाभितचतु श्चतुभागं तस्यान्ताभ्यां पाश्वेरेखे आकरष्य प्राच्यां प्राथमिकतियक्सूच- मध्यभागे योजयेत्‌ ततो यत्छप्त्म॒सूच्रमुभयतोमार्जितानेचि मागं तद्‌- ग्राभ्यां दवे रेखे आङ्कभ्य पवैस्यां दिशि ततीयति्यक्सू्स्य मध्यमभागे मेटयेत्‌ एवं रीत्या पाश्वरेखायुगलानि षड्भवन्ति बस्तुतख्यस्रा ण्येवं मवन्ति षडिव्युजुषिमरिन्युक्त एव पाठः साधुः एवंप्रकारेण शक्तित्रयवहनित्रयाभ्यां मन्वस्रवदहिर्दृहारास्ये दै चके संपन्ने मवतः ७१ ७२॥

अथान्तदशारं द्वाभ्यामाह-

सूचादद्धितीयकासखष्ठाष्ह्यसूचस्य पार्वयोः सूद्रयद्रयं देयमधरध्वक्रमात्मकम्‌ ५२ तत्कोरिसंगतं पश्चात्सूच्रयुगमं प्रसारयेत्‌

दशारं देवि संसिद्धमेतचक्रं ततीयकम्‌ ५४

क.

दितीयसूच्स्य प्रान्ताभ्यामधो द्रे रेखे पूर्वमेव लिखिते इति पुनस्ततो रेखारम्भासंभवान्मध्यभाग एवाऽऽक्िप्यते तेन द्वितीयसूस्य मध्य- मागादारभ्याधोभरुख्यो रक्षेवायुकोणाभिमुख्येन द्वे रेखे टलेश्ये तयो. रवधिमाह-बह्यसूत्रस्येति प्राक्पत्यगायतं यद्भद्रं तस्य पाश्वयोः पाश्व॑द्रयवर्तिरेख(व धिकतयेत्य्थः सप्रतंिखितशक्ति्रये या मध्य शक्तिस्तदीयपाश्वेरेखाद्रयावधीति यावत्‌ एषं षष्ठसूच्रस्यापि प्रान्ताभ्यां रेखाद्रयस्योष्वक्रमेण लिखितत्वात्तन्मध्यमागादारभ्यैवेश्ञाथिकोणाभिमु- ख्येन द्वे रेखे छिखेत्‌ तयोरव धिस्तु साप्रतंदिखितवहूनिन्नये यो मध्यमो वद्रानेस्तदीयपाश्वद्रयमेव तदिदमव धिद्रयं तन्त्रेण बोधयितुं बह्मस्‌ञ्स्य पाश्वयोरित्युक्तम्‌ कजवस्तु--दितीयसूच्स्य षष्ठसू्रस्य यो मध्य- भागस्तस्य बह्मसूचस्पृष्टत्वात्तत्पाश्वयोरित्यनेन तन्त्रेण बद्रनिप्राक्रोण- रशक्तिप्रत्यक्नोणयोरेव स्थाननिदेश इति व्याचक्षते एवं सूव्रहयदर्य

४८ वामङ्ेश्वरतन्वान्तर्मतनित्याषोडरिकार्णवः--[ एम विश्रामः]

द्रवा पश्चाद्नन्तरं सूखयुग्मे तिर्थक्सू्नयुगलं प्रसारयेत्तियण्ठिखेत्‌ हितीयसूत्रमध्यारन्धवद्रनिपाश्वंदूयरेखाकोरिस्पुष्ट पञ्चमसूत्रादुपरि यवच्न- यपरिमितष्ेशावर्तिं यथा भवति तथा तिर्यक्सूत्ं वििख्य वर्धि साधयेत्‌ षष्टसूजमध्यारब्धशक्तिपाश्वरेखाद्रयाय्रस्पशि तुतीयसूत्रादधो यवज्यपरिमितदेशबवति यथा स्यात्तथा तिर्यक्सु विलिख्य शाक्त साधयेदिति यावत एवं कृते सति यद्यपि षटरूकोणमेव मवति तथाऽपि षट्फोणस्य विदिस्वतुष्टयेऽपि चत्वारि अयस्राणि पूर्वमधसिद्धानि षटूकोणपार््वरेखामिरेब पर्णानि जातानीत्याक्शयेनान्तव॑श्षारं मन्वच्रापे क्षया तुतीयं चक्रं सम्यकसद्धमित्युक्तम्‌ ७३ ७४ अथ वुकोणत्िकोणचके द्वाम्यामाह-

सुत्रात्पशच्चमकान्मध्याद्न्यत्सूवह्यं नयेत्‌

ऊर्ध्वा धोमुखमध्यस्थञ्यस्रमर्मद्याव धि ७५

दयात्ततीयकं सच्चं तयोरन्योन्यसंगतम्‌

एवं चतुर्थमष्टारं मध्ययोनिश्च पञ्चमी ७६

पश्चमसूचस्य मध्यमागादारभ्यैशानयेयामिमुख्येन दहै सूते टिखेत

बृक्षात्पतत्य्यात्यततीत्यादाविव क्ियावृस्योमयोरप्यपादानत्वम्‌ अना- वृत्तौ वृक्षपदस्येव तत्संबन्धिनि ठक्षणा तयोरवधिमाह-ऊर्ध्वति ऊर्वी धोुखशब्दाभ्यां साप्रतंटि खितषट्कोणमुच्यते। तन्मध्यस्थं य्य प्रथमशक्तिरूपं तत्पाश्वरेखयोः प्रथमवद्धिपाश्वरेखाभ्यां संबन्धात्संिद्रयं तयोरेव द्वितीयवहिपार्श्वरेखाभ्यां योगे तुतीयशक्तिप्राच्यरेखयाऽपि योगान्मर्मष्यं चास्ति ताहश्मर्मद्वयाधःसमीपदेशो लक्षणया निद र्यते तदव धि छिखेदित्यथंः वस्तुतस्तु संधिरेव मर्मपदेन लक्ष्यते तस्यैव भाविमर्मत्वादिति युक्तम्‌। ततस्तयोः पार्श्वरेखयोरन्योन्यसंबद्दं यथा स्यात्तथा सूं ति्यस्सू्चं दद्यात्‌ तच्च पाश्व॑रेखाद्रयमपेक्ष्य ततीयं मवतीति एवं सति चतुदंशारमारभ्य गणनायां चतुर्थं वसुको णात्मकं पञ्चमं मध्ययोन्यात्सकं चक्र सिध्यतीत्यस्यापकषंणान्वयः ७५ ७६

एवं सिध्यति देवोशि सर्वचक्रं मनोहरम्‌

तच्छक्तिपश्चकं सरष्टा लपेनाथिचतुष्टयम्‌ ७७

पश्चशक्तिचतु्वहिसंयोगाचक्रसंभवः .

ख. एप

[परणविघरामःभ्रीभास्कररायोन्नीतसेतुबन्धाख्यव्याख्यार््गसदिवः। ` ४९

सर्व कणिकान्तर्मतं चतुर्दशारादिशिन्द्रन्तम्‌ दिन्दे -ककटकरेन कर्मणकावृत्तनिर्माणदृशशायामेव सिद्धात्‌ ! अथवा-चिकोणे बैन्दवं श्टिष्टमष्टारेऽशटदलाम्बुजम्‌ दृश्ारयोः षोडशारं भूगृहं भुषनाश्क इतिबह्यण्डपुराणोक्तरीत्या चतुणा चक्राणां पचस चक्घेष्वन्त्मावा- भिप्रायेणेतावत एव सर्वचक्कभिति व्यपदेशः एतेन बहिरन्तर्दशारथो- द्वितीयतुतीयावरणत्वाभ्यां व्यपदेशी दूरे करिष्यमाणो संगच्छेते सवंपदेन न्यूनमाचन्यवच्छेदो नाधिक्षस्येति तु केचित्‌ आस्माभिमुखता सुशिस्तादृशायं शक्तेपश्चक, पराङ्मुखता टपस्ताहशायं वद्रनिचतु- एयम्‌ \॥ ७७ | एवं नवानायुक्तरीत्या सम्यग्योगाचकरोत्पत्तिः ततनैकमश्कं देवि द्रे दृश्ारे चतुर्दशा ५८ चतुर्दशा दशद्दम्टावेकं महेश्वरि स्िसंहारयोगेण शक्तिस्थानान्यनुक्रमात ७९ स्थितानि चिपुराचक्रे यद्रोधाद्धैरवो भवेत्‌ एकमित्यादिना सृश्क्रमेण भिचवत्वारंशतस्िकोणानां गणनम्‌ चतुर्दरोत्यादिकिं तु संहारक्रमेण शक्तिस्थानानि भिकोणानि यत्तु सौोन्दुर्यलहयप चतुश्चत्वारिशद्रखदटकलास्रधिवलयेत्यादिगणनं तद्धिन्दु- साहित्याभिप्रायेण चयश्चव्वाहिदित्येव वा तच पाठ इत्यविरोधः 1 ७& ७९ यस्य चक्रस्य बोधात्साधकोऽपि भैरवः परमशिव एव मवति अचर द्विविधऽपि चक्रोद्धरे भिन्दौः कण्ठरदेणान्रुक्तिस्तु यच्च कास्यप्रयोग- विशेषेषु पर्णं चक्रस्य नवयोनिचक्रमाच्स्य वा द्वितीयपटले चतु्थंपरटे विनियोगो वक्ष्यते तन्न॒ मध्ये टेखनीयांशस्य चिन्तनीयांशञस्य वा विधानसच्वे बिन्दुरहितस्यैवोपस्थित्यर्था, तदसस्ये व्वर्था्न्ुप्रातिः सवशुन्यस्यैव बिन्दुरूपत्वादिति | बहिः पद्मद्वयं कुर्थाद्टषोडशकच्छद्म्‌ ८० गुणव्रत्त ततः छुयाचतुरच्रं तहुहिः ! चतुद्रारसमायुक्तमेवं स्थाचक्रमुत्तमम्‌ ८१ बहि्भध्यमं तुतीयभागमभितो द्वादशद्रादश्चाङ्गुले भूमाभे तते द्वितीयभागं हस्तात्मकं परितो यथोचितभागे तदित्यादि

५० वामकेश्वरतन््ान्तगेतनित्याषोडरिकार्णवः-[ रप्र रविश्रामः|

क्षि विद्रना(यवा) धिक्षेकादशाङ्ग्लभूभागे एवं सति शक्त्या शलक्तेमि- त्यादिपवोौक्तप्रकारपेक्षयो त्तमे सुलमटेख चरर भवतीत्यथः मध्यस्य कर्णिकावृत्तस्य यावती क्षे्नफलसंख्या यवयूकादिपरमाण्वन्तानां भवति तस्याः सकाशाञ्जिचत्वाररिशञ्चिकोणानाक्रान्तमूमागक्षे्नफलसंख्यासप - नीयावशिष्टायाश्िचत्वारिशाता षिभमजने या ठब्धसख्या मवति ताकद्धिरयवादिभिः प्रमितायाः प्रथमरशक्तेर्भिर्माणस्य निपुणतरगणका- यण्येकसाध्यप्वेन प्रथमप्रकारस्येतरेषां इुस्तरत्वादिति भाषः एते सप्तदश श्टोकाः कस्यां चिङ्ीकायां हश्यन्ते अन्यस्यां दरयन्ते ८० ८१

एवं चक्रोद्धारमुपदिश्य वक्ष्यमाणप्जोपोदयाततया भन्ोद्धारसुप- दिशति संस्थिताञ्रत्याङिना चतुश्चलाररिशता त्रेडोक्यवशकारिणी- त्यन्तन-

संस्थिताऽच महाचक्ते महाचिपुरसन्दरी।! ` शुणु देवि यथा साऽत्र प्रज्यते साधकोत्तमैः ८२

बाणलिङ्खादौ हि सार्वकालिकं शिवतेजःसांनिध्यम्‌ पाष्थवालि- ङ्द तु यावदुर्चनकालमेषवेति स्थितिः प्रकृते तूमयथाऽपी तिद्योतनाया- रेति वारद्रयं निर्दशाः तेन स्थर्णादिनिमिते चक्रे सार्वकालिकं देव्याः सांनिध्यं, मुवि लिखिते तु यावदुर्चनकालभिति सिध्यति ततश्चाऽऽ टिखेखथमं चक्रमिति वक्ष्यमाणवेऽपि ठचैव एजाऽपि तु स्वर्णादि. निभितेऽपीति ध्वनितम्‌ स्वर्णाध्ाधारमेदेन सांनिध्ये कालमेदास्त- न्त्रान्तरे इश्यमाना अग्यत्ुपता एवेति दटव्यभ्र्‌ पतेन महाचक्रराजं सिन्द्ररङुङ्डुमटिलखितं चामीकरकटपोतपञ्चलोहरत्नस्फटिकादयुत्कीर्णं वा निवेशयेति कल्पसूत्र मुपपद्यते ८२

चज्र प्रथमं वशिन्यादिवाग्देवताष्टकमन््ानुद्धरति- वगानुक्रमयोगेण देवताष्टकसंयुता 1 अवर्गः प्रथमो देवि वशिनी तत्र देवता ८३॥ अकचटतपयजशाख्यवर्गाणामनुक्रमेण संबन्धोपटश्ितवशिन्यादिवाग्द- वताष्टकेन युक्ता सेति पूर्वान्वयि अवर्गः षोडशस्वरात्मकः प्रत्य- क्षरं बिन्दुयुक्तः शिन्दुयोगं एवेना बीजतायोगात्‌ अत एव शुद्धमा- = तुकान्यास एकेकचिन्दुयुत; सबिन्दुकमातुकान्यासस्तु द्विदिबिन्दुयुत

[१ प्रणिघ्रामःभीभास्कररायो्नीतसेतुबन्धाख्यव्याख्यानसहितः! ५९

इति गुश्युसेकषेयः संप्रदायः एवमुत्तर कवगीदिमाज निरदशेऽपिं सबिन्दुकतोहनीया अत एव वशिन्यादिन्यासप्रकरणे कल्पसू्ं स्व॑र वगांणां बिन्दुयोग इति करिष्यभाणवाग्मवपाङ्चापादिबीं जोद्धारेऽ प्येवमेव बिन्दुयोगो द््टव्यः ८३ तत्परस्तु कवर्गोऽयं तच्च कामेश्वरी स्थिता मोदिनी तु चवर्मस्था टवर्ग विमला स्पृता <४ अरुणा तु तवर्गस्था पवर्गे जयिनी तथा सर्वेश्वरी यवर्गे तु शवर्गे रौोटिनीति च॥ ८५ एता वगांटके सम्यगष्टावेव हिं देवताः अविताः पुरुषस्याऽऽश्ु प्रकुवंन्ति वशं जगत्‌ + ८६ कवगादुयः पश्च पश्चवणौः यवर्गश्चतुर्वणेः। शवर्मः षटवणंः अत एव यादिचतुष्कं शादिषट्कभिति कल्पसू्युपपद्यते यवगंषवग- योरपि पश्चपश्चवर्णात्कमैवेति तु केचित्‌ \ तदर्णवसंहितादितन्बेमंहो- दृध्यादिवहुयन्थेश्च विरुद्धत्वादुपेक्ष्यम्‌ कोटठिनीपश्चमं देर्वत्टुन्तत्छ न्थ- विरोधस्तु तपरैव परिहरिष्यते ८४ ८५ <& अथ वरिन्यादीनामस्ाधारणामि बीजामि कमेणोद्धरति- उद्धरेलखथमं रेफं तदधः कुरिलान्तकम्‌ तदप्यवनिबीजस्थषष्टठस्वरसमन्वितम्‌ ८७ ऊर्ध्वमर्धन्दुषिन्द्राठ्यं कारयेत्परमेभ्वरि एतन्न वशिनीबीजं योगिनीनां मुस स्थितम्‌ << आदौ रेफस्ततः कुरिलान्तकः कुर्लिः पवगद्धितीयः फकारः ! फः शिखी इटलि धूम्रा वामपाभ्वों जनार्दन इति मातुकाकोज्ात्‌ तस्यान्ते क्थिमानो बकारः स्वार्थे कन्‌ यद्यप्यधस्ता्निरूपितम्र्ध्वं वक्ष्यत इत्यादाबध्वां धःराब्डौ परपूर्बोचार्थवाचकत्वेन प्रसिद्धो तथाऽपि प्रकृतेऽधःशब्दों पूर्वोचार्यपरः तन्वान्तरविरोधात्‌ अपि तु प्रथम- वर्णाधो द्वितीयवर्णटेखनस्य ठिपिसंप्रदायसिद्धत्वात्परोज्ायपर एव तदपि रेफबकारोभयमपि अवनिबीजे प्रथ््यक्षरे तिष्ठति \ ठमित्यस्य समुदायस्यैव पुथ्वीदीजतवेऽपि प्रकते संप्रदााहकाररूपं व्यश्ननमेव ग्राह्यम्‌ तस्स्थमित्यनेन बकाराधा लकारलेख उक्तः \ लो मांसं पृतना पृथ्वी माधवी शराकनामक इति कोशः ततः षष्ठस्वर ऊकारः तदुत्तरं

१. मानवा

५२ . वांमकेश्वरतन्त्रान्तर्मतनित्याषोडरिकाणवः-[ शप्र तविश्रामः

भिन्दुरमुस्वारः ततोऽधचन्द्रौ नादः अर्धचन्द्रलक्षणं षष्ठे पटले वक्ष्यते अत्र हि नादुबिन्दुसहिताक्चरलेखेऽक्षरश्िरस्यर्धेन्दुं विठिख्य तदुपरि जिन्दुिख्यत इति लिपिसंप्रदायः तदभिप्रायेण सृके बिन्द्र्थ- नदरोव्युक्कमेण निशः अत एवोध्वैलब्डः परोचायपरः संमवन्नप्यक्षर- शिरोभागररत्ेनैव व्यास्येयः! अत एद स्पष्टं सोदिनीषीजोद्धारे वक्ष्यति-अर्न्डुमस्दकाक्रान्तं शिन्युनोपरिभूदितमिति यद्रा, अर्धै- नद्ृत्तरको पिन्डुरिति मध्यमपदलोपी समासः वस्तुतस्तु-अवनिबी- जस्थपदेन टकाराकारङिन्दुनाद्ाल्मकसद्ुदाये विहिते छकारोत्तरांशस्य षष्ठस्वरवि धिनाऽपवाद सत्यनेन रिन्डनाद्योः परतिपरश्चवमाचं श्यत इति यथाप्राप्तस्यैव पुनर्धिधावस्य तात्पर्य क्रमा्ञेऽपीत्यदोषः तेन रेफब- कारठलकारोकारानुस्वारनादैः क्रमेण षटि कलृभित्याकारकं शिनीबीजं मवति तदिदं योभिनीनां तद्रावकवशिनीपदस्य मुखे स्थितमारम्भे प्रयोज्यम्‌ इदमुपलक्षणं काभेश्वयांदिबीजानामपि तत्तद्राचकपदारम्भे प्रयोक्तव्यतायाः तद्भिप्रायेणेव योगिनीनामरपि बहुवचनम्‌ एतद्रखा- देव तत्तदरीजोत्तरं तत्तक्नामापि प्रयोक्तव्यमिति सिध्यति तच नाम वाग्देवतापदोत्तरकम्‌ कल्पसूनानु सारात्‌ तेनैकैको वर्म एकैकं बीजमे- केकं नामेति वर्मबीजनान्नां कमेणोचारं शिद्धरम्‌ योगिनीनां वशि- न्यादिबीजाष्टकस्य शुखे स्थितं तेषु प्रथम मित्यर्थ इति केचित्‌ योगिनी- भिजंप्तमित्यथं इत्यन्ये एवं शिवाश्िषिन्दबो देवीस्यादिना हष्टेखारमा- तकद्वितारयोगः स्वेषु शक्तियोगः कार्यं इति वक्ष्यते छ्ुत्तक्रमेषु वगाद्षु मध्यभागे निवेष्टु्श्षस्यत्वादन्ते वचनान्तरेण सप्ताक्षरी- योगस्य बिधानादादाेव कार्यः अत एव बहिर्दृशारस्थदेवतपूजा- कथनावरूर आद्यरिययेति द्विताया निदेश उपपद्यते अन्ते तु पादुकां पूजयामीति सत्ताक्षरः पाहुकामन्बो योज्यः तदुक्त तन्वराजे-एवं सप्ताक्षरी प्रोक्ता शक्तितन्येवु सिद्धिदेत्वारभ्य- स्वांसामपि शक्तीनां देवतानां नामभिः ।\ ` योजयेन्नामपृवां सा सिद्धये साधारमाऽन्यथा इति

=

. यत्त॒ दक्षिणामूरतिसंहितायां सत्तविके पटले स्मर्यते- अत्युपहवरमेवेद ज्ञाला चक्रं समर्चयेत्‌ पादुकां पूजयामीति नमस्कारोऽथवा भवेत्‌ स्वाहा होमे तपण तु तपेयामीति संस्मरेत्‌ इति,

[श्रन्वित्रामः]भीभास्कररायोन्नीतसेतुबन्धास्यव्यास्यानसहितः\! ५३

तत्र °पादुकामन्वनयःशब्दुयोधिकल्पनेऽपि कल्पदजानुसाशन्न्यासे नमःराब्डोऽचने सत्ताक्षरीति व्यवस्थितविकल्प ज्ञेयः) तथा सूवपथ- नमःस्थाने पजामन्वसंनाम इति कादिमिते तु-शक्तितन््ाह्हिभूततन्त्रे तु नमसा स्थितिः इति व्यवस्थोक्ता तेनहीशीअंओंईइईञउंऊक च्छद्र ओं अं अः वरिनीवाग्देदतापाहुकां पूजयामीत्याकारकञख्रयश्िशदक्षरो वशिनी- पुजामन््रः सिध्यति एतदन्ते नमःपद्प्रयोगः प्द्धतिकाराणां समुचये मानाभावात्सहिताद्युक्त रिकस्पषिरोधाच्च नाऽडदेयः एवयुत्तर- जापि द्रष्टव्यस्‌ ८७ << हितीयवगंप्रथममिन्द्राख्दं महेश्वरि अधस्तान्नाभस बीजमाग्रेयस्थं समुद््ररेत्‌ ८९ चतुथस्वर्सयुक्त रिन्दुखण्डन्द्रलंकृतम्‌ एतत्कामेश्वरीबीजं जेलोस्यक्षोभकारकम्‌ ९० द्वितीये कवग प्रथमः ककारः सामान्ये नपुंखकम्‌ अक्षराभिप्रायं वा उद्धरेदित्यनेनान्वयाहि तीयान्तं दा ककार इन्द्रं लकारमारूढः लकारस्याधस्तात्परतो नाभसं गगनसंबन्थि बीजं हामिति समुदायः हः रिवो गगनं हंसो नागलोकोऽस्बिकापतिः इति कोशात्‌

0,

तद्रीजमाश्चेयस्थं रभित्यशिषीजस्थम्‌ रो रक्तः क्रोधिनी रेफः पावकस्तेजसो महः इति कोशः

अथि्देवताऽस्वाऽशय्रेवम्‌ अ्रदंक अजाऽ्थ्येये तिष्ठतीत्यनेन बीजयोय)गोक्तः सस्वरयोश्च स्वतन््योस्तदसभवादकारदिन्दुनादा उभयोस्तन््रमिति सिध्यति सविशेषणे हि विधिनिषेधौ विशेष्ये बाधाद्विशेदणसुपसंक्षामत इति न्यायात्‌ नामसबीजायेयश्ञब्दा व्यओ- नमाचपरा इत्यपि केचित्‌ समुदाये हि दृष्टाः शब्दा अवथवेऽपि हश्यन्त इति न्यायादिति तदादयः एषमुत्तरच्ापि न्यायो व्याख्यामेदों वा संचारणीयः अचर प्रथमस्वरमा्रमपवदति-चतुथंति चतुथस्वर ईकारः ! तेन कलृह्वीमिति कटात्मकं बीजं मवति 1 ततश्च ह्वीं श्रीक खगं घंङ कल्ह्ीं कामेश्वरीवाग्देवतापादुकां पूजयामीति जयोविज्ञ- त्यर्णः कामेश्वरीमन्नः अत्र वशिन्यादिमन्बाणामङ्कत्वं पश्चदश्षी विद्याया एवं प्राधान्यम्‌ 1

वामकेग्वरतन्त्ान्तमेतनित्याषोडशिकार्णवः- यर रविश्रामः]

अतः प्रधानिद्ेयं चिपुरा परमेश्वरी इति चतुर्थपटले वक्ष्यमाणत्वात्‌ ततश्चाङ्कषु फलश्रुतिर्थवादः स्यादितिन्यायेन ओटोकषयक्षोभकारकभित्यादेरर्थवादत्वमेव यद्यपि मवति तथाऽपि वशिन्यादिमन्त्रमान्रोपासनायां तेषामेव प्राधान्यात्तदभिप्रा- येण फटश्रुतिः स्वाथंतात्यधिकाऽपि संभवति अत एवाऽऽगमान्तरम्‌- एकञ्च तत्परार्णां मन्वाणां शेषरेषिता यद्यपि स्यात्तथाऽप्येते मन्वाः स्युः स्ंसिद्धिदाः॥ इति अङ्कखेनोपास्यमानानामपि विद्यानां फएलटमस्त्येव अङ्केषु फलश्रति- रिति न्यायस्य श्ष्ककर्भविषयत्वाठ्‌ तदपवादायेव स्वामिनः फल- शुतेरित्यात्रेय इत्युत्तरमीमसिाधिकरणप्रव्तेः मासाथिहोच्रादीर्नां श्त"“=स्यिनामयनं प्रत्यङ्कतेऽपि स्वतन्तायुष्ठाने प्राधान्यस्य स्यायसि- द्वस्याप्वादायेवेकन्च तत्पराणाभिप्पुक्तवचनप्रवृत्तेरिति तु मन्त्रदेवताप्र काश्चकारा आहुः ८९ ९० अरुणापश्चमस्याधो वारुणं विनियोजयेत्‌ तद्धोऽपीन्द्रबीजं तु सवोध्वमिपरं पिये ९१॥ अर्धेन्दुमस्तकाक्रान्तं बिन्दुनोपरि भूषितम्‌ एतत्तन्मोदिनीबीजं सवंसत्ववशंकरम्‌ ९२ अरुणावर्भस्तवभेः अरुणा तु तव्गस्थेत्युक्तेः ततन पश्चमो नकारः \ वारुणं वकारः। वो वाणी वारुणं मेद्‌ उत्कारीशोऽभमिरुद्धकः इतिवचनात्‌ इन्दबीजं लकारः सर्वस्माढुक्ताक्षरसयुदायाद्ूर्ध्वमनन्तरमिपरमिः कारात्परं चतुथस्वरम्‌ तेन न्वलीमिति कीजम्‌ मोदिन्यादिसर्वेश्वयंन्ताः पश्च मन्वाः प्रत्येकं द्वार्षिक्व्यर्णा वेदितव्याः ९१ ९२ वायव्यमिन्द्रबीजस्थं षष्ठस्वरसमन्वितम्‌ अधन्दुमस्तकाक्रन्तं पिन्दुनोपरि भूषितम्‌ ९२ एतत्ते कथितं देवि विमलाबीजावेगहम्‌ सवंपापक्षयकरं सवापद्रवनाङनम्‌ ९४ वायुदेवताऽस्य वायघ्यं यीजम्‌ ! बच्वतुपिद्धषसो यत्‌ यो वाणी वश्रुधा वायुर्विक्रतिः परुषोत्तमः इति कोश्ायकारः य्टूमिति बीजम्‌ विय्रहमिति सामान्ये नपुसकं बहूवीहिरेव वा #॥ ९३ \॥ ९४

[भग्रगविघ्रामः)भीमास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः।! ५५

जकार काटमारूढं तदधो ज्वलनाक्षरम्‌ चतुथस्वरसंयुक्त भिन्दुनादसमन्वितम्‌ ९५ एतत्तदहणाबीजमरूणं सवंमोहनय्‌ कालो मकारः, भः काली क्खेशितः कालो महाकालो यमोऽन्तकः इति कोशात्‌

ज्वटनाक्षरं रेफः तेन ज्म्री मिति बीजम्‌ अच मन्त्रे बीजस्या- रणापदेन संधिः ९५ शिवबीजं तदादिस्थमधस्ताचेन््रवारुणौ ९६ वायत्यम्रुपरोद्धिन्नं संयोज्य परमेश्वरि जयिनीबीजमेवेद्‌ं कलाबिन्दुषिभूषितम्‌ ९७ शिवबीजं हकारः 1 तस्य हकारस्याऽऽदिः सकारस्तस्स्थम्‌। हसयोरध- स्तादिन्द्रौ ठकारस्तदधो वारुणो वकारः ! ततो बयव्यं यकारः तदि~ दुमुपरेणोकारषष्ठस्वरेणोद्धिन्न, कला नादस्तेन बिन्दुना युक्तं जयि- नीबीजं नामादिसपताक्षर्यन्तैः संयोज्य वदेदिति शेषः तेन द्स्त्ब्यूमिति बीजं मवति ९६ ९७

उद्धरेन्मोदिनीवर्गे चतुर्थं परमेश्वरि

अधः कालाश्चिवायव्यान्क्रमेण बिनियोजयेत्‌ ९८ दी घायुर्बीजसंयुक्तान्यथानुक्रमयो गतः उपरीश्वरमिन्द्रन्तानेकञ पिमियोजयत्‌ ९९ एतत्सर्वेश्वरीबीजं सर्वतरैवापराजितम्‌

मोदिनीवगंश्चव्गः मोदिनी तु चवर्गस्थेत्युक्तेः ! चतुर्थं ्चका- रमुद्धत्य तदधः क्रमेण कालछाथिवायन्यान्मकाररेफयकारानुपारि दीघोयु- तीजेन षष्ठस्वरेण संयुक्तान्‌, ईश्वरो नादो बिन्दुश्चान्ते येषां तानेकज योजयेदेकी कुर्यात्‌ दीपिका रतिः शान्तिः क्रोधनो मधुसूदनः अधीशः कामचारश्च दीघायुर्वामकणंकः इति कोरः अधमाचेश्वरो नादः कलार्धन्हुः सदाशिवः इति तदिद सर्वेभ्वरीबीजं यथानुक्कमयेगतो यवर्गनामपादुकामन्बादिक- भानतिकमणेनोपटक्षितं पूजायां बिनियोजपेदित्यर्थः 1 तन इम्न्यमिति- दीजविशिष्टो द्राधिरात्यणों मन्तो भवति ९८ ९९

५६ वामकेश्वरतन्त्रान्तर्गतनित्याषोडशिकार्णवः-[ यविश्रामः]|

कोलि नीपश्चमं देवि कालबीजोपरिस्थितम्‌ १०० सर्वाधस्ताडपि तथा बदहूनिबीजंः नियोजयेत्‌ चतुथस्वरसयुक्तं नदेन्दुसमटंक्रतम्‌ १०१५ एतद्वीजवरे भद्रे कोठिनीरूपमास्थितम्‌ 1 कौलिनीवर्भः सकासदिषडक्चषरात्मरो वर्गस्तत्र वकारस्येव पश्चम- त्वेऽपि तस्य लकरिणामेदाद्रीजघटकसेन स्वतन्जतया ठककारमिरदैशस्य तन्त्रेषु प्रयेणायुपलम्माच्च तत्परित्यागेन गणनायां क्षकारात्मको मेरुरेव पञ्चमो भवति! अथवा कौलिनीति शकारनामेकदेशः शकारनामस् कुलकोलिनीशब्डस्य पाठात्‌) तस्मात्पश्चभ इति षिथहे ल्यब्लोपे पञ्चमी ) शकारं परित्यज्य गणनायां यः पथ्वम इत्यर्थः तेन सह षष्ठ इति यावत्‌ यद्रा कौलिन्यारिपश्चममित्यत्राऽऽदिपदस्य मध्यमस्य लोपी समासः कौरलिन्याददिपदै वतदगुणसंविज्ञानो बहुवीहिः शकार आदिर्येषां षकारादीनां ते कोलिन्याद्यः षकाराद्यः पश्चेत्यथः तेषु पश्चमः क्षकार इति यद्रा कौोलिनीति देवीविशेषणं संबुद्धिः देपश्च- मभिति च्छेदः 1 ईकारः पञ्चमो यस्मादिति विहः मातुकाचक्रे क्षकारोत्तरं पुनरकारादिगिणनायामीकारस्य क्षकारपश्चमत्वादिह क्षकार ईंपश्चमपदेन सुय्रहः यत्तु कौलठिनीवरंः षवर्भं इति मूर्धन्यादिवर्गपरसे- नार्थरलावटठीकतां व्याख्यानं तच्छवर्गे कोलिनीति चेतिगृर्वयन्थविरु- द्धम्‌ वस्तुतस्तु--तन्बराजे सर्वश्वरीकौलिन्योयंकारषकारादिपश्चपश्चा- क्षरयोगस्याज्मीकार।त्तद्रीत्या कोलिनीपञ्मपदेन क्षकारस्य निदेशमा- चम्‌ तन्मन्ययोस्तु यारिचतुस्शषक्षादिषरकयोग एव कार्यः अन्यथा पू्॑यन्थ[स्य] योगविधानकफकस्य विरोधापतेः अस्मादेव निदैशा- उज्ञापकाद्रिकल्पेन तन्राजपक्चस्याप्यनुष्ठानमनुमतमित्यपि सुवचम्‌ 1 तेन प्रथमं क्षकारस्ततः काटगीजं मकारस्ततो वहधिषीजं रेफएश्चतुर्थस्वर दकारः 1 इन्हुरनुस्वारः बिन्दुः शुन्यं पश्चदश्ोऽनुस्वारश्चन्द्रनामकः इतिं कोल्ञात्‌ तथा क्ष्रीमिति बीजम्‌ चयोर्धिशव्प्णः कोलिनीमन्ः यत्पक्ष दवाविशव्यर्णस्तदा पवेभन्नरल्लयोविशत्यण। ज्ञेयः १०० १०१ एर्व वाग्डेवतामन्वाषटकोपसंहारपूरवकष चलोक्यमोहनाडिवक्षेभ्वरीम- न्त्रा्परतिजानीते-

एवमेतानि बीजानि करमादष्टो महेश्वरि १०२॥

[प्रनविामःभ्रीमास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः। ५७

कथितानि मयेदानीं शण विद्याङ्करूपिणीः 1 करद्युद्धिकरी विद्या तथाऽङ्न्यासरूपिणी \॥ १०३ आत्मासनगता चापि तथा चक्रासनस्थिता स्वेमन्तासनगता साध्य सिद्धासनस्थिता १०४ देव्याबाहनविधाऽपि गूलविधां चणु प्रिये विद्यायाः पञ्चदश्याः प्रधानदेवतामन्बस्याङ्करूपिणीरशे वयाः लषु नवमीं मूठ विधां प्रधानविद्यां श्ण्विति संबन्धः अष्टावितिपदस्य काकाक्षिन्यायेचान्दयात्‌ एवमेत द्विद्याष्टकं महामाय देष्यङ्कभूतमाचक्षत इति श्रतेः अङ्करूपिणी रिव्यनेन प्रधानजपान्तेऽङ्गमन्वा अपि जप्तव्या इति ध्वनितम्‌ करश्द्धिकरीत्यादीनि मन्वाणां कमेण नामानि। अङ्गन्यासरूपिणीत्यनेन मूल विद्याषडङ्कन्यासे तस्या विभियोग इति ध्वनितम्‌ एतासु नवसु सप्तमी विदा मूर्तिषियेव्युच्यते सा चेहैव वक्तव्याऽपि स्वतन्धलतात्मयोजनान्तरध्वननाथं बोतरतन्ये वक्ष्यत इति ना परिगणिता नाप्युद्धूतेति व्र्टव्यम्‌ १०२ १०३ १०४ वाग्भवं प्रथमं देवि कामराजं द्वितीयकम्‌ १०५ शान्तान्तं कादिसंयुक्तमेकारान्तान्तयोजितम्‌ एषा विद्या महेशानि कर्युद्धिकरी स्मृता १०६ अच्ोद्धटिष्यमाणा नव सन्ताः प्रत्येकं चिधिबीजाः तच प्रथमानां बीजानां वाग्भवमिति नियता संज्ञा द्वितीयानां कामराजभिति परा णेषु तन्त्रेषु तथाव्यवहारदछनात्‌ तच्च यथा देवीभागवते चतुर्थ स्कन्धे- वाग्भवं कामराजं मायाबीजं ततीयकम्‌ चित्त यस्य भवेत्तं तु कथिद्राधितुं क्षमः इत्यादि ज्ञानाणवेऽपि द्वितीयपररे- घाग्भवेनेन्दुमहसा वागीकप्वपरद्ःधिनी काभराजेन बीजेन शक्रगोपस्फुरत्विषा \ तरेटोक्यं मोहयन्तीयं शक्तिबीजेन सुजते इत्यादि ततीयानां तु माथा शक्तेरित्यादिरनियता सज्ञा तच नियतेद्र संज विधातुमाह--वाग्भवमिति प्रथमबीजोहेशोन वाग्भवसंज्ञादिधिः। एवमुत्तर वाक्‌ , भवत्यस्मादिति वाग्मवं, कामों राजते यन्न तत्का

५८ वामकेश्वरतन्तान्तगंतनित्याषोडरिकार्णवः-[ प्र विश्रामः]

मराजं, ततीयबीजस्य संज्ञाद्रयं तु मटदवियोद्धारदश्ायां ष्यक्तीः करि ष्यति अथवा वाग्भवोहेशेन मातृकाप्रथमाक्षरगिधिः कामराजमु- दिश्य मात्रुकाद्वितीयाक्षरविषधिः ते चाक्षरे संपरदायात्सषिन्दुके शुद्ध- मातुकाया अपि संप्रदायात्सषिन्दुकतया तत एव तस्सिद्धयभिप्रायेणं बिन्दोरनुक्तिः। संपदायेकसिद्धतेन स्वशासे सबिन्डुकाया एव शुद्धमात- कात्वमिति कण्ठरवेणाकृयनात्तद्भिपरायेण तत्र तत बिन्वोरुक्तिश्च तेन तादुशशस्थले भिन्दुयुतसातुकान्यास इव षिन्दुद्रयोच्चारणमिति तु भमित- व्यम्‌ क्तियदमध्याहू्य तदुष्ेशेन तुतीयं बीजगुद्ध रति-क्ञास्तान्तमिति। राकारस्यान्तः षकारस्तदन्तं सकाराक्षरमेकारस्यान्त ओकारस्तदन्त ओकारस्तेन योजितं ततः कादिना ककाराव्पूर्वेण विसर्गेण योजितं चेत्सौः, इति भवति अयाणां पाठक्रमेण क्रमः तेन-अं आं सोः, हति यक्षरी विद्या प्रथमचक्राधीशचिपुरादेष्या अनेन करञ्ुद्धि कृत्वेति- तापनीयानुस्रेण करश्ुद्धो षिनियोक्ष्यमाणा संपद्यते १०५॥ १०६॥

एओमध्यगतं बीजं वाशिधानाय केवलम्‌

सुद्रयामटतन््रे तु नि्द्षट परमाक्षरम्‌ \ १०७

मादनं शक्रसयुक्त चतुथस्वरसंयुतम्‌

ऊध्वम्धन्दुबिन्द्राद्यं कामराजं समुद्धतम्‌ १०८

शान्तान्तं कादिसंयुक्तमेकारान्तान्तयोजितम्‌

एषा विथ महाविद्या योगिनीनां महोदया १०९

कुल विधया महेशानि सवेकार्याथस्ाधिनी

अनया विद्यया गौरि रक्षामात्मनि कारयेत्‌ ११०

एकारस्य, ओक्षारस्य मध्ये पठ्यमानं द्वादुशस्वरखूपं बीजं समि-

न्दुकमेमिति वाग्भवम्‌ एञङितिभहिग्वरसुत्र इवात्रापि भरक्रतिमावः तदिदं केवलं बिन्दुहीनमपि वाचः सारस्वतस्य कवित्वस्य विधानाय भाप्ये भवति किमुत सबिन्डुकमिति मावः तथा देवीभागवते तुतीयस्कन्धे नवमेऽध्याये-

अस्पष्टमपि यन्नाम प्रसङ्केनापि माषितम्‌

ददाति वाञ्छितानर्थान्दुकंमानपि सवंथा

इति भयार्तेन हृष्टा व्याघ्ादिकतं वने।

बिन्दुहीनमपि परोक्तं वाञ्छितं प्रददाति वै

अनक्षरो महामूखो नान्ना सत्यव्रतो द्विजः

श्रुत्वाऽक्षरं कोलमुखात्समरुचा्य स्वयं ततः \

[प्र°विघ्रामःभीमास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः। ५९

बिन्दुहीनं प्रसङ्केन जातोऽसौ विब्ुधोत्तमः एेकारोच्ारणादेव तुष्टा भगवतीं तदा चकार विराजं तं दयार्द्रा परमेश्वरी अलोस्ये विश्रुतश्चाऽऽसीत्कविः सत्यवतो द्विजः अनाराध्य महाकालीं श्ुष्काद्राभ्यां महेश्वरीम्‌ इत्यादि अथवा केवलं बीजान्तरासहशृतम्‌ अत एव वाग्बीजमा्रस्यैव पुर- श्र्यादिकं श्द्रयामलाख्ये तन्त्रे स्वेनेव मिष्टम्‌ करशुद्धयादिविद्यानामेकेकं परमेश्वरि ¦ रुदयामलतन्ये तु कमं प्रोक्तं मया पुरा॥ इति चतुर्थे पटे वक्ष्यमाणत्वात्‌ \ मादनं मदनसंबन्धि, ककारः ककारो मदनो बह्मा क्तेधीशः ञ्ुटपालिनी इति कोश्ञात्‌ शक्रो लकारस्तेन संयुक्तम्‌ चतुथस्वर इकारः तदिदं कामराजाख्यं क्रीमिति बीजम्‌ 1 कामराजमित्यनेन राज्यप्रदृत्वमुक्त भवति एतदपि तत्रैव सप्तदशेऽध्याये- एकस्मिन्समये तच विदं समुपागतम्‌ क्रीवेति मुनिषुचस्तमाजुह्ाव तदन्तिके सुदशंनस्तु तच्छत्वा द्धारेकाश्षरं स्षटुटम्‌ \ अनुस्वारयुतं तच प्रोवाच पुनः पुनः बीजं वे कामराजाख्यं गहीतं मनसा तदा जजाप बाटकोऽत्यर्थं घृत्वा चेतसि सादरम्‌ कषिच्छन्दोषिहीनं न्यासध्यानादिवजितम्‌ इत्यादि शान्तान्तमित्यादि पूर्ववत्‌ तेन-दें कं सोः, इत्याकारको बाटा- मन्त्रः सिद्धः 1. बिधेत्येतस्या एव सन्ञान्तरम्‌ तथा प्रयोक्ष्यते- ततो रक्षाँ प्रकुर्वीत पर्वाक्तकुटविद्यया। इति \ एतस्या विनियोग किधत्ते-अनयेति आत्मनि रक्षामात्मषिषयक- रक्षणम्‌ विधेयं रक्चाकरी रि श्रुतेः ! उत्तरच वक्ष्यमाणो विधिस्तु क्रमविधानार्थं इति नान्यतरवैयर्थ्यम्‌ १०७ १०८ १०९ ११०॥ एतस्या एव विद्यायाः शिंवमायाभिर्िच्ठ्टततः बीजमादिपद युक्तं तद्ाऽऽत्भासनरूपिणी १११ एतस्याः छढरिद्याया एवाऽऽदिपद आद्यदीजस्य स्थाने यद शिवो हकारः, मायेकारः, अश्म रेफः, बिन्दुरनुस्वार एतेयुंक्तं हीमिति हटेखा.

६० वामकेभ्वरतन्तरान्त्मतनित्याषोडरिकार्णवः-[ रप्र °पि्रामः]

बीजं योज्यते, इतरद्रीजद्रयमविक्रृतमेव तदा ह्वी ङी सोः, इति व्या तस्या देव्या आत्मासनस्वरूपा भवति 1 अच मायार्न्योव्य॑त्ययेन योगः रिन्दोरभ्यवहिताप्‌ (च्प्)व॑तायाः स्वरेष्वन्यतःसिद्धत्वात््‌ हः शिषो गगरे हंस इति, विमूर्तिमेहामायेति कोशः १११॥ पुनविद्ाद्यमस्थोरध्यमन्तर तु शिवान्वितम्‌ बेलोस्यमोहिनीयं सा विद्या चक्षासनस्थिता ११२

पुनर्ियाश्ब्दैन ततीयविदैवोच्यते द्वितीयविद्याया एव पुनरुचरि- तत्वात्‌ दकदेशपिङ्तमनन्यवद्धतीति न्यायात्‌ तेन पुनर्विद्याया आल्ास्नदिद्याया यदाद्यं पैपरठितं बालाशिद्यात्मकं तदेवास्याऽऽसा- सनभन््रस्योध्वमुत्तरजच पठनीयम्‌ द्वितीयविधेवेषद्रैलक्षण्येन चतुर्थ- विद्या भवतीत्य्थः अन्तरं तु वैलक्षण्यं तु शिवान्वितं हकारयोग एव सेयं चक्राखनविद्या संपद्यते हकारयोगस्तु बिनिगमनाविरहा- तपरतिषीजं कायः तत्रापि स्वरान्ते व्यञखनयोगासमवाक्क्लुप्तक्ष- माणां व्यखनानयं विष्टे प्रमाणामाबासतिदीजमादौ हकारो योज्य इति फति तथा हैँ हङ्की सौः, इति मन््ो भवति, केचिन्न विद्याया बालाया अद्यं वीजभस्थोर्ध्वं द्वितीयं रीजम्‌ अस्यान्तरमेतद्रहिविद्याक्शब्देन बारेव कर्थं लब्धेति चिन्त्यम्‌ अन्ये तु पुनर्विद्यादिमस्यो््वमन्तमन्तं शिवान्वितमिति पित्वा विद्यादिमस्य मल विद्याया आदिभूतस्य वाग्भवस्योध्वमन्तं सकारं दधर्यात्‌ 1 हंसमन्त्रे सकारस्यान्त्यत्वाभिप्रायेणेह तथा निर्दैशः अन्तं तुतीयवबीजं तु शिवा- न्वितं ङुर्थादिति व्याचख्युः 1 तक्छिट्मखिटतन्बषिरद्ध यद्रा तद्रा चेत्युपेक्ष्यम्‌ ११२

पुनराद्यां महाविद्यां शिवचन्द्रसमन्विताम्‌ छ्रत्वा कामप्रदा विद्या सवेमन््रासनस्थिता ११३

पुभ्टोक आद्यपदेन या विद्या निर्दिष्टा तामेव बालाख्यां महाविद्यां पुनरप्यस्य चतुर्थस्याप्यूध्वं॑पठेत्‌ अस्यो््वेपदयोरनुवत्तिः क्रियाया अध्याहार यद्नयोरन्तरं तदाह-शिवचन्द्रेति रिवो हकार श्न्धः सकारस्तार्भ्यां पतिवीजं प्रथमभागे समन्वितां कृतेत्यर्थः तेन हसैं द्सङ्कीं हसोः ; इति पञ्चमो मन्न सिध्यति।

सो हंसः सहना विष्णुमृग्बीशश्नन्दसंजञकः इति नन्द्नकोशः

[प्रनवित्रामःभीभास्कररायोन्नीतसेतुबन्धाख्यन्यास्यानसहितः। ६१

चरमदीजे सकारान्तरयोगो नास्तीति स्प्रदाचः 1 मतान्तरयोस्तवाय-

पदेन बाहव कथं पएराग्रुश्यत इति चिन्त्यम्‌ सेयं स्व॑मन्वासनवियया भवति ११३

देव्यात्मासनकिदयायाः पर्वोक्ताया यथाक्रमम्‌ 1 अन्तदेशे तोय षिन्डुशक्छशक्तीरनुक्रभात्‌ ११४ संयोज्य परयेशामि साकथर्धन्दुनादतः केवलाक्षरभेदेन साध्यसिद्धासनस्थिता ११५ देवीसबन्धिन्या आत्मासनदिद्ायाः पूर्व तृतीयस्थाने कथिताया यथा- कमं प्रथमद्वितीयभीजयोः कममनतिक्रम्यान्तदेशे तुतीयकीजस्थाने तोयं वकारः शक्रो लकारः राक्तिरेकरारो षिन्दुश्वेव्येतानधचन्देण नादेन रोधि- स्था दिसप्तकेन साकमनुक्रमाससिद्धकमानुसारेण संयोज्य पठेत्‌ सेयं षष्टी विद्या तुतीय विद्यातः केवलाक्षरमेदेनेव भिन्ना सती साध्यसि दद्वासनस्थिता मवति। पुन्ितीयतुरीयपश्चमविद्यानामिवास्वतन्त्रन्य- अनमा्रमेदक्रतो मेद इति भावः अच तोयश्षब्देन जलबीजं दन्तोष्ठ स्थानकं तु वरिन्यामिष पवभेतुतीयम्‌ \ वकाराधिकारे- खद गीशो ज्वालिनी चक्रं कलशो बारिनामकः 1 इति कोशात्‌

एकारो वाग्मवः शक्तिरिण्टीक्ञो्ठे भं मरुत्‌ इति तन ह्वीं की व्ररेमिति मन्ः सिध्यति + ११४ ११५॥ सप्तम्या विद्याया उत्तरतन्ते वक्ष्यमाणव्वादषटमीमेदोद्धरति-

हसबी जसमाखूढामाद्यामग्न्धासनस्थिताम्‌ सवाथंसाधिका षिद्या देव्यावाहनकमणि ११६ हसो हकारः ! समस्य सर्वस्य बीजं बीजसमम्‌ राजदन्तादित्वात्य- रनिपातः तस्याऽऽकृतिगणत्ात्‌ जगद्रीजमिति यादत्‌ तच्च सकार एव सकाराधिकारे- जगद्रीजं शक्तिनामा सोऽदहुंवेगवती भृगुः 1 इति नन्द्नोक्तेः प्राश्चस्तु-हसमन्नषटकं व्यञ्नद्रयमित्येव हसपदार्थः तेन हकार- सकार द्ावपि सिध्यत इत्याहुः ये तु सेति स्वरूपमेव बीजनामेति दयाचक्षते तेषां मते गुहा हस्रा मातरिभ्वाऽभ्रमिन्तर्‌ इति भ्ुताविव प्रक्र तेऽपि . बिन्दुपाठे स्यात्‌ वस्तुतस्तु हैसशब्दोऽयं नानार्थः.। तथा कोक्षः-हः हवो गगनं हस. इति सो हंसः सहजा विष्णुरिति

६२ वामकेश्वरतन्बान्तर्गतनित्यापोडरिकार्णवः-[ रप्र °विश्रामः]

धरं त्वेतत्पक्च एकपदोपात्तयोद्रंयोर्बीजयोः क्रमे संप्रदाय एव शरणम्‌ हकारसकारावाखूढौ प्रतिबीजं यस्यां तामाद्यां बालाविद्यामथिखूपे रेफातमक आसने प्रतिबीजं स्थितां कृत्वा पठेत्‌ अयं भावः-मन्नघट- कश्वर्रयस्याङ्भूतानि तेभ्यः पूर्वं पल्यमानानि यानि व्यखनानि तेभ्यः पर्व हकारसकारी ङुर्यात्‌ 1 तेभ्यः परं रेफ कुर्यादिति हकारसकाराभ्यां परतो रेफा्पुर्वं पूर्वसिद्धव्यञ्नानां निवेश इति यावत्‌ तेन वाग्भवे पूवं सिद्धव्यञ्जनस्यैवामावाद्धकारसकाररेफाणामनव्यवधानम्‌ कामराजतु हसयोः परतः ककारट कारी तत्परतो रेफः तुतीयबीजे तु हसयोः परतः पूवसिद्धसकारस्ततो रेफ इति क्रमः सिध्यति कजवस्तु--दईैदशं कर्मं मृलायुक्तं मन्यमानास्तदर्थं संप्रदायमेव रारणी कुर्वन्ति तेन मै हस्क्लरीं हस्सौः, इत्यष्टमो मन्वः सिद्धः 1 सेयं विद्या प्रधानवेव्या आवाह- नाख्ये क्मेणि दिनियोक्ष्यते विदयेयमाहवानकर्मणि सवतोऽधिकेति श्रुतेः ११६ उक्तोपसहारपृवेकं प्रधानवियोद्धारं प्रतिजानीते- एवमेता महाविया देषि सर्वाथंसिद्धिदाः महाचिपुरखन्दयां मूलविद्यां शुणु पिये ११७ ॥४ स्प्टोऽथः ११७ मादनं तदधः शक्तिस्तद्धो बिन्दुमालिनी एेन्दमाकाशबीजस्थमधस्ताज्ज्वलनाक्षरम्‌ ११८ मायानिन्द्रीश्वरयुतं स्वौपरिनियोजितम्‌ 1 अयं वाग्भवो दैषि बागीरात्वप्रवतेकः ११९ यद्यपि प्रधानवषिदयया अपि तन्वान्तरे श्रुतिषु मनुचन्द्रादिभेदेन बहुषिधा उपलभ्यन्ते। तासुच परस्परमङ्ाङ्किभावः। मानाभावात्‌ अत एव नोत्कर्षापकर्घो तयोस्ताच्िकमेदव्याप्यत्वेन विद्यानां ताह- राभेदामावेन तदयोगाच तच तावच्छब्दान्तराद्धेदः। िद्धातोरेक- त्वात्‌ नाप्यभ्यासात्‌ तत्वमसीत्यस्य नवकरत्वोऽभ्यासेऽपि बह्यवि- याया एकत्वात्‌ मन्वाद्युपासितत्वखूपगुणान्तरविधानेन पुनःश्रते- रन्यपरत्वा्च अपः प्रणयतीत्यस्याथंवादभेदार्थं षडवारं श्रवणेऽपि पणयनभेदामावात्‌ नापि संख्यया द्रादश् महावा इति संख्याबो- धकवाक्य उपासकनिष्ठसंख्याया एव स्वाश्रयोपास्यत्वसंबन्धे तत्र कीत- नोपपत्तौ वास्तदिकसंख्यासद्धावे मानामावात्‌ बह्यविष्णुमहेश्वराख्रय इति संख्यायाः सृष्ठयादिकृत्यनिष्ठसंख्ययैव संर्यावस्वबोधकतया तेषां

[भप्रनदिधमःभरीमास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः। ६३

वास्तविकामेदविघटनामाबवात्‌ नापि मनुचन्द्रादिसंज्ताभिः तासाम- प्युपासक निष्ठानामेव तत्र भानात्‌ क्रदित्तन्त्रे हादिविद्यायाः पश्चदश्या लोपामुदेति संञा, तन्तनान्तरे कादिविद्यायाः सप्तदश्याः सेति दक्षंनेन तासखामव्यव स्थितत्वाच्च एकस्या एवागस्त्यलोपामुदारस॑ज्ञाद्रयदर्शनेन व्यभिचरितत्वाच्च नापि गुणात्‌ परस्परानन्वयिनां गुणानामदरशं नात्‌ 1 ये तु तन्नमेद्ादङ्खभेदा ते भेदकाः अथिहोचादीनां शाखा- भेदेनाङ्खवैटक्षण्यदकनेऽपि तद्भेदस्य शाखान्तराधिकरणसिद्धवत्वात्‌ यदाहुः-सवंशाखापत्ययमेकं कमति ! उत्तरमीमांसायामपि स्ववेदान्त- पत्ययं चोद्‌ना्ययविशेषादित्यधिकरण उपनिषद्धेदैनोक्ञानां दहरादिबि- यानामङ्खवेलक्चण्येऽप्यमेद्‌ एव हि साधितः अत एव परस्परं गुणोप- संहारा युज्यते तासां विद्यानां मानसक्कियाखूपाणां तदधथिकरण- न्यायेनेकजातीयत्वसंभवेऽपि प्रकृते मन्नात्मकावय विदव्यरूपाणां विद्या. नां तद्वयवाक्षरवेलक्षण्येन - भेदो दुरपह्नव इति वाच्यम्‌ ! स्वासां विद्यानां मेरुसमुद्धवत्वेनावयवमेदस्याप्यमावात्‌

मूमिश्चस्वरः शिवो माया शक्तिः कृष्णाध्वमादनो अर्धचन्द्रश्च बिन्दुश्च नवाणो मेरुरुच्यते

इति ज्ञानाणवोक्त्या सर्वासां नवावयवातिरिक्तावयववरितत्वामा- चात्‌ ) कचिदीषदबयवमेदेन परिमाणभेदेऽपि दव्यमेदे मानाभावात्‌ योऽहं बा्ये पितरावन्वभूवं सोऽहं स्थाविरे प्रणप्त्ूननुभवामीतिप्रत्यमिं र-ध्दु्छरेण तथा सिद्धान्तितत्वात्‌ शिवविष्ण्वादिशिरीररूपद्रव्यमे- देऽपि तयोरभेददशेनाच युञन्ति हरी इरिरस्येत्यच ऋक्सामयोः पाठ- भेदेऽप्येक्यस्य निदानस्चाद्यनुसारेण व॒त्तचन्द्रोदयेऽस्माभिः समथित- त्वाच्च ! अत एव विरुद्ध ध्माधिकरणत्वमपि ताखिकाभेदे विरुद्धम्‌ व्यावहारिकं मेदमादायेवेन्दा्जनयोरिवोपपत्तेः एतेनैकविद्योपास्ताव- न्यासां जिरिद्यानामङ्गपनाञ्च विनियोगदरनात्तारतम्यमित्यपास्तम्‌ एकस्या एव विद्यायाः स्थानभेदेन पूजाया दशंनेऽप्यभेदानपलापात्‌ अत एव कल्पसूचम्‌--कामेभ्वयादिचतुर्थी नित्यानां षोडशी योगिनी. चक्रदेवीनां नवमी जिन्दुचक्रस्था चेत्येकेव तत्र मन्बदेवताभेदः कार्यस्तन्महादेव्या एव चतुषु स्थलेषु विरोषा्चनमावतंत इति तेन हादिविद्ा निष्कीला कादिषिदयया तु सकीटेत्यादिरीत्या हादिदियाया

उत्कृशटत्वोक्तिः पक्षपातमाच्रमेव ! निष्कीटीकरणमन्वस्य हादिविद्या-

६४ वायकेश्वरतन्ान्तगेतानेत्याषोडशिकाणेवः-[ शप्र विभ्रापः]

विकारे पाठेऽपि गुणोपसंहारन्यायेन स्वाङ्गतानपायात भ्रीविद्येव तु मन्बाणां तन्न काडियंथा परेत्याहिवचनें तु रहस्यनामसाहस्रोत्कीतनषि- पिदोबशूपत्वान्नामन्छीतनप्राशास्त्येकतात्पर्थकं स्वाथऽपि तात्पर्यक्षारि गिश्वस्मादिन्द्‌ उत्तर इत्याहैरनम्यतात्पयंकान्मन्त्रादिन्दस्य सर्वात्तमत्वसि- द्धेरभावात्‌ कादिरेवोत्तमा हारिरित्याद्िविचनानां तत्तत्मरकरणे विद्य. भानानामपि हि निन्डान्यायेन विधियस्तावकमाचस्मेन तैत उत्कर्षा- सिद्धः एतेन किद्याह्यमिद्‌ं भद्र इकेभं मुवनजचचय इति ज्ञानाणेवादि- चनात्का दिहादिपश्चष्श्यावेवोत्तमे तयोरपि मध्ये कामराजोपासित- त्वात्छादिपश्वद्रयेवोत्तमोत्तमेत्यादय उक्यो भक्तेपारवरयमि मित्तका विज्ञेयाः तथाऽपि तिपुरोपनिषद्ादावितरविदययाप्रकृतिष्वेन काडिवि- याया एव प्रथमभ्रुदध्रतसाष्टियाह्येकपरमहोपनिषद्यपि कामो योनिः कमलेत्यादिश्रुत्या तस्था एव प्रथममुद्धाराचत्वार बिभ्रति क्षिमयन्त इत्यस्याग्रच्यपि कदरेबोद्धारात्तादुशवहुशरुत्यानुगुण्याय तामीकाराक्ष- रोद्धाराभिति श्टोके तस्या एवोपक्ान्तत्वाज्च तामेव वि्यायुपद्शिति- मादनमित्यादिनिा | कामो योनिः कमला वज्चपाणिगुहा हसा मातरिश्वाऽभमिन्द््‌ः पनगरुहा सकला मायया पुरूच्येवा विभ्वमाताऽऽदिपिद्या इत्याथर्वणे शोनकशाखीया श्रुतिः! तचत्यकामादिपदचतुष्टयं माद्‌- नादिपदैः कमेण उ्याचष्टे मदनसंबन्धि बीजं मादनं ककारः चाकारस्वरविशिष्ट एव उक्तश्ुती हसाः सकला इव्येषामकारषेशि- एानामनुवाद्‌ाज्ज्ञापकाद्धृेखानन्त्गतहटखकूलानामकारयोगस्या ऽऽवदय- कत्वसिद्धेः अस्मिन्नेव तन्ते षटशत्यां एश्चकटपश्चमी विधोद्धार- कामों विष्णुयुतः शक्तिमाया शक्रश्च पार्वति पश्चाष्ेवि महामायाबीजं चान्त्ये नियोजयेत्‌ इति वाग्भवकटश्छोके कामस्य विष्णुयुतव्वविक्ेषणाच अस्माक ज्ञापकान्ड्रटीविद्याक्ूटेषु स्वेषु सस्वरा एव वर्णाः पठनीया इति सौमाभ्य- रत्नाकरोक्तेश्च ¦ तेषु हसो द्रौ द्रौ कटाञ्नयस्रय इति दशस्वकारयो गः तथा सपदायाथप्रकरणे वक्ष्यति- | भीकण्टदुशक तददव्यक्तस्य हि वाचकम्‌ इति दा क्तिरेकाद्शस्वरः षिन्दुमालिनीं चतुर्थस्वरः ¦ हेकाराधिकरि- शिवोत्तमः शेवा तुष्िश्चतुथीं शिन्दुमालिनीं इति कोशात्‌

[१ प्रणविध्रमः]भरीमास्कररायोन्नीतसेतुबन्धास्यव्याख्यानसहितः। ६५

कमलेति तस्या एवं संज्ञा रससारसंयहे तु- मादनं प्राणरूपं तु विकासः शिव उच्यत्त इत्याद्युक्तम्‌ हसपारमेश्वरेऽपि-

मा शक्तेस्तु समाख्याता दनं रवीकारफ़च्छिवः सेव माद्नमित्युक्त्या हकारः शिवरसंक्ञकः इत्याद्युक्तम्‌

ऋजविमरशिन्यामपि--मादृयति हर्षयतीति मादनः प्राणो हकारः प्राणस्येव व॒त्यन्तरेऽपाने प्राणो वाय्रसोऽपानो मदन इति शुतेश्च तस्य हकारस्याधः शक्तिः पूर्वोचार्यं बीजं सकारः भिन्दुमािनीक्षब्देन ककार एव गृह्यते सप्रदायादिति व्याख्यातम्‌ तत्सवं प्रमाणपथातीतं राजाज्ञाकल्पमिति शिष्यदृन्धनायेबालं पुनर््यायषिदां प्रामाणिकानां तोषपिष्युपेक्ष्यम्‌ कोटिका्थप्रक्र्णे व्योमबीजत्रयात्पाथंस्येन मादन- चयस्य निरदकष्यमाणत्वात्तद्विरुद्धं तस्मान्मादनः ककार एव अत एव सोमाग्धरटनाकरेणास्य मन्थस्य कामराजयपक्षि स्फुटोऽ्थः ! लोपामु- द्रापक्षे च्विव्यादिनोक्तवचनान्येव लिखता पक्षान्तरमस््ुटा्थकमिति ध्वनितम्‌ नचोत्तरतन्त्रे वक्ष्यमाणायाः षडर्थ्य हादिदियानुगुणत्वेन प्रकतश्टोकस्य कारिदियापरस्याप्यन्यथा नयन्चवचितमिति वाच्यम्‌ तस्यामाद्ययोर्थयोः कादिकिदानुगुण्य एव स्वारस्यस्य वक्ष्यमाणत्वात्‌ असंदिग्धाथंकोपक्रमानुसारेणेवोपसंहारपठितिवाक्येऽ्थवणंनस्य न्याय- सिद्धा तस्मान्महतापमरपि वास्यमिदं स्वोपास्यविदयापक्षपातमूल- कतया लोभमरूलस्मुतिवद्प्रमाणपेवेत्यवधेयम्‌ ठेन्द्रं वज्जपाणिकारः आकाङ्ञबीजे हकरशिःसि विष्ठति अधस्तात्‌, हकाराधो ज्वटनस्या- येरक्षरं रेफः माया, ईकारः भिन्दुरयुस्वारः ईभ्वरोऽधंचन्द्रः तेयुंतं सवपारराब्देन रोन्यादिसत्ते तस्य सवोपरि पञश्यमानत्वात्‌ 1 तैरपि नितरां योजि करो द्धसेत सोऽ वाग्भवो भवति ! वेदे गुहामाया- राष्दा ठटजनाकीजपरी यरि हारिवेयापरतेनाप्येष मन्थो योजनीय इत्यागरहस्तदंवयुच्यताप्र~--माद्नं ककार एव तदधः, तदेव मादनमे- वाधो यस्य तत्‌ ताहश्मक्षरं शक्तिः सकारः जगद्वीजं शक्तिनामेति सकारपयाये कोशात्‌ तइ धःरब्दे पुनः पूर्ववद्रहवीहिः बिन्दुमाटिनी बिन्दुमालावती बिन्धु्रद्रभियेव्यर्थः हकार इति यावत्‌ तथा हका- राधिकारे कोशः

षिन्वुद्द्भिया देषी मेघश्यामिश्वरः पुमान्‌ इवि, |

६६ वामकेश्वरतस्कान्तगतनित्याषोडशिकार्णवः-[ पर विश्रामः]

प्म

ततश्च कसहा वैपररर्येर रछन्फैया हमि एटितार्थं इति अस्सिन्चर्थ तात्प- य्॑राहकं तुती पङ्कटस्थं धाशुष्करक्धमेमेति पदं इुदचमिति वक्ष्यते परं त्वष्टमे पटले जपाङ्छषुष्त्यवस्थाकिभावनकथनावसरे पएवार्णानां किलोमेने- त्यनेन प्राविलेमम्यनोद्धतपूर्वतं वुतीयक्ूटस्वासाधारण वियेषणत्वेनानृद्य ` मानं विरुध्येत प्रथमकूटस्यापि प्रातिलोम्पेनोद्धारे इत्यस्ाधारण्यमङ्क- गापत्तेः ११८ ११९ एवं प्रथमकूटुद्धत्व द्वितीयज्टसद्धरति- शिवबीजं चिधा करत्वा सुषिस्थितिटयक्छभाद्‌ छवयमायेन रहितयादययाधो मदनाश्चरम्‌ १२० पुनः स्थितिशिवाधस्वाहिन्दकीजं नियोजयेद्‌ तथा लयरिकाधोऽपि ज्वलनार्णं भहैश्दरि १२१ चतुर्थस्वरसंयुक्त भिन्डुखण्डन्दुसयुतम्‌ ठवमेतन्महाबीजं कामराज सहद्रम्‌ १२२ शिवबीजं हकारं चिषु स्थानेष्वधोऽधो निश्िपेद्‌ तेषां प्रथमादि कमेण सृष्टिः स्थितिलंयश्वेति संज्ञा उपर व्यथय एयोजपमान्तराश कूताः\आयेन रहिवभितिषदृष्यस्य द्विषारयम्बयस्सेव हद्ाराणां श्य आयेन रहितं द्रपमध्ेन रहितं शरि मि प्रथस्रहृकरेग भिश्च इकारं द्ितीयत॒तीयोभयनधिन हकाराेन चक्षारेण रक्तं इुर्याङिस्वर्थः अनेन द्वितीयत्रतीयहकारयोरमसक्छस्य सकारसहित्यस्य निषेधेन तदितरस्य प्रथमहकारस्य सकारसाष्ित्वमावर्यकूभिति सिध्यवि करं बुणीते ष्टौ वृणीते चीन्वुणीते चतुरो बृणणीते पश्चातिषृण्छित इत्यत चतुःषडा्ा्ै- यवरण निषेयेन पश्चापेयवरणत्राहिदुमाद्‌ तु कस्यस्य तापनभितिश्ष- ङ्गस्परृतावीहश निषेधादेव कांस्येतरतापनप्रापेरपराकन व्यारयातत्वाञ्च तच सकारसाहित्यं प्रथमहकारस्य पूर्वष्रेश्षावच्छेदेन भवत्यपि तु परवै- वेति तु तस्य सुष्टिस॑ज्ञाबलभ्यं सृष्टेः पुं कूत्यान्तरस्वामावात्‌ ठया त्यरतस्िरोधानादु्रहयोः स्वात्‌ तेन छयश्िदात्परतो ज्वलनार्णनिवे- लानाञस्यं निरस्तभ्‌। इदमेव हि सश्यादिसंज्ञानां प्रयोजनप्र्‌ व्यवहार- मात्रस्य प्रथमद्ितीयादिपदैरष्युपपत्तेः स्थिपिश्षिवो द्वितीयो हकार- स्तदध इन्द्रबीजं लकारः छयशिवस्तुतीयो हकारस्तदधो उवलनार्णं रेफमीकारबिन्द्र्धचन्द्रादियुक्त नियोजयेत्‌ तदिदं कामराजक्कूटं भवति १२० १२९५ १२२१

[ (प्रनविभामः7्रीभास्कररायोन्नीतसेतुबन्धार्यन्याख्यानसहितः 1 ६७

तृतीयं कूटयुद्धरति- मायाबीजं पहेश्ानि भाइनं क्षक्रसंयुतम्‌ चन्द्रवीजं केवट तु विनियोज्य बरानने १२३

त्यक्तवा सुधिकमे दैदि परागुद्धारक्रभेण तु

| संहारकभयागेण शाक्षिजं सथुद्धरत्‌ \॥ १२४ अचर माणगीजशककतियीजयेरल्यतसोहैश्ेनेतरसज्तादिष्िरित्येकः पकः

अस्मिन्पक्षे महेक्ानीति संदुद्धिः {कितु कीजविहेषणत्वान्नपुंसकं सद्धृष्टेखापरम्‌ अथवा भायादी्जं हृेखा उक्तशरुत्ययुसारात्‌ इद्‌- मेकमक्षरप्‌ सादनं शकछक्तधुतं उकारयुक्तः ककारः कल, इति द्विती. यद्र चन्द््षीजं सकारः केव आादनददश्षरान्वरेण युक्त मवति। इद ततीयम्‌ येतु शक्षदयुपिक्षि ययादीसविशेपणस्वेन व्याचक्षते तेवामनुस्वारोत्तरं हलन्वरयोगस्याप्रदकलव्वादव पृष योग इत्यस्य सुसम- धव्येऽपि चन्द्ररवीजे केवछबिक्षेपणस्वारस्यषहानिः 1 अस्मन्मते तु मादनच- न््रवीजयोर्मध्यपटितस्य दिशेदणस्योभयचापि पक्षतोऽन्वयप्रापतेस्तननि- रासाय केवलितिदिरेवणेनाथ्मतर्यवेदान्वय इति सिध्यति किच माद्नपदेन व्यवहितस्य विशेषणस्य दूरान्वयो ध्युत्पात्तिविरुद्धः।न भवत्पक्षे मादनादूर्वसपि राश्योगापत्तिरिति वाच्यम्‌ पाठक्रमेण त्धिरा्षसं भवात्‌ इुखविदयोष्धारे मादनं शक्रसंयुक्तमित्य्च सर्वैरपि पाठक्रमस्येव सारप्णीकारात्‌ अथवा शाक्रसंयुतमिति मायामाद्नयोरु- मयोरपि विशेषणप्र ! तेन तयोर्भध्ये शक्तो टेख्यः तथा सत्यचोमयच्र तद्योगनिष्पत्तेरिति एतन्ञितयं वैपरीत्येन पठेदित्याह-त्यक्त्वेति प्राचोऽत्यवहितपूर्वस्य कामराजङ्टस्योद्धरि यः कम आनुलोभ्वखूपोऽ- वलम्बितस्तं सश्क्िमं त्यक्त्वा संहारक्रमस्य प्रापिलोम्वरूपस्य योगेनेद्‌- मुदद्धरेदित्य्थः हादिविद्यापक्षे प्राचः प्रथमङ्टस्योद्धारक्मेणेति संहार क्मयोगेभेत्यस्य विशोषणं सुवचम्‌ १२२ १२४

एवमेषा महाविद्या महाचिएुरछल्क्ष्यी

संस्मृतेव महेशानि वैलोक्यवकशक्ः{£पी १२५

महा चिपुरसुन्दरीदेवत्यायाः भी विद्यायास्तद षेद निवदृशो बवाच्यवा- दकयोरमेद् विवक्षया मन््रस्य देवताद्धक्ष्मषूपत्वामिप्रायेण षा} सेयं विधा संस्मरतैव जपितैव वेलोक्यं वशयति लोक्रयषशरीकारस्य परारेवेकधत्वात्परशिषभावरछकोऽयं विद्याजप इति यादत्‌ तथा

६८ वामकेश्वरतन्तरान्तर्भतनित्याषोडरिकार्णवः-[!प्र<विश्रामः|

सुन्दरीतापिन्यां श्रूयते--पश्चदशाक्षरं पुरं योऽधीते स॒ स्वान्कामा- नाप्रोति सर्वान्मोगानाभोति सख सवीहीकान्सृजति सवां वाचो जम्भयति रुद्रत्वं प्रापोति वेष्णवं भिच्वा परब्रह्म व्याप्ति एवं वेदेति इत्थं सर्वेभ्यः कामेभ्यो दरशंपर्णमासावित्यत्र करणमाव्ययोः कीर्तनेन मावनाया इव प्रकरूतेऽपि तदृक्षेपाच्छ्ीषिद्याजपेन परशिव मावाविकं भावयेरिव्यथः ततश्च फलटसंयोगाजपस्य प्राधान्ये सिद्धे फटवदफलन्यायेन वशिन्यादिमन््राणां भ्रीकिदययाङ्कलं सिध्यति तेन ततर तत्निधिपठितानामविताः पुरुषस्याऽयु प्रकुवंन्ति वं जग- दित्यादिषटटगोधस्वाक्यानामामनहोमार्थवादन्यायेन पराशस्त्यमाजबो- धकत्वं सपदयते फलबिधित्वप्र नच विनिगमना विरहः

शण देवि महानित्यामादौ जिपुरखन्दरीम्‌

यया विनज्ञातया गौरि जगसक्षोमः प्रजायते 11 इत्युपक्रमात्‌ त्वमेव तासां ख्पेण क्रीडसे विभ्वमोहिनी इति तन्ब(न्त उपसहारात

संस्थिताऽच महाचक्रे महाविपुरख॒न्दरी

इत्याद्निा मध्ये पुनः पुनः परामर्शस्य तन्ञस्य प्राधान्येन अिपु- रसुन्द्युपासना विधान एव तात्पयविगमात्‌ सा चोपासना मानसक्षि- याविशेषसरूपा जीदशुल्यप्राणलिङ्गाद्चेति चेन्नोपासावेतिध्यादाभित- त्वाद्हि तयो गादितिबह्यसुच्ादौ तथाव्याख्यादर्ञनात्‌ देवताविषय- कोऽनुराग एबोपासनेति केचित्‌ तन्न मक्तिमानुपासीतेत्यादिविधौ मक्तेरुपासनातो भवेन िर्दैशातुपपत्तेः अञ्ुरागस्येब भक्तिपदवाच्य- त्वात्‌ अथातो भक्तिमिकज्ञासा, सा पराऽनुरक्तिरीश्वरे, इति शाण्डिल्य. सूत्रात्‌ ! तस्मादनुरागव्यावृत्ता कियेवोपासनाः। सा द्विविधा तन्म- न््रजपखूपा तद्यन्त्रपूजाखूपा चेति जप मानसे चेतिधातुपाटस्पृत्या जपस्य मानसकियारूपत्वावगमात्‌ पूजाया अपि ध्यानादिरूपायास्त- धात्वात्‌ उपचारसम्पणदपाया अपि भमेत्याकारकमानससकल्पेक- रूपत्वात्‌ 1 ततश्च विपुरषुन्दरीयन्वरपूजनस्य सष्दकश्षभिः श्टोकेः फल- राः पूर्वं कथने जागरूके सति कथं फटवदफलन्यायस्य विनिगमना- विरहेण पराहतिः नचैवं सति जपस्य पूजाङ्गत्वापत्ति; नप्येनेव तु संसिध्येद्वाह्णो नान सशयः कुयावन्यन्न वा कुर्यान्मे्ो बाह्मण उच्यते

[१प्रणविध्ामः प्री मास्कररायोन्नीतसेतुबन्धाख्यन्यास्यानसहितः। ६९

इतिमवुस्मत्यादौ सिद्धिकरणताया निरपेक्चजप एव कथनाचक्रराजा- चनं विद्याजपो नाश्नां कीर्तनमित्यादौ यज्ञानां जपयज्ोऽस्मीव्यादौ जपाच्छान्तः पुनध्ययिद्धयानाच्छ्रान्तः पृनजपेदित्यादौ प्रधान प्राये पाठाच्चोपांश्चुयाजादेरसि जपस्य प्राधान्यसिद्धः तनोत्तरतन्बे चक्रपूजां दिधायेव्थं जपे कुयात्समाहित इति वचने कालाथं एव संयोगः 1 दर्शसोमयोरिि द्रयोरपि करतार्थतात्‌ अन्यत्र स्वतन्ञस्यापि जपस्य पूजायां करणे तद्ङ्कत्वमेव वपनादिविदिति तु सप्रदायिकाः। अस्मिनश्नेवा्थें ज्ञापकमुत्तरपटले स्पष्टी मपिष्यति ९२५

एवं सपादकतश्टोकैश्वक्रोद्धारमन्योद्धारान्तयुपदिश्यदानीं प्रथमपट- लसमपिपर्यन्तमेकोनाङषीत्या श्टोकैश्चक्रपूजामुपदिशति एतयेतस्य चक्र- स्येत्यारभ्य क्षमस्वेति विसर्जये दित्यन्तेन-

एतयेतस्य चक्रस्य साधकोऽ्चनमारभेत्‌

रतया काहिविद्यया हादिवियया वा, एतस्य पर्वाद् धृतस्यं चक्रस्य भीचक्रं शिवयोर्वपुरिति वचनाचक्रामिन्नायालिपुरसखुन्दयां इत्यथः ततश्च महारिव्यर्चन एवास्या विनियोगो नान्यदेवताचंन इत्यथः

अथ प्रूजारम्म आवश्यकानि साधके कतिविद्िदोषणानि विधत्त- छुङभारुणदेहस्तु रक्तवखा दिसंयुतः १२६ ताम्डूलपूरितमुखो नः नं चेदितराद्म कपुरक्षोद्र्ग्धाङ्धो रक्ताभरणमण्डितः १२७ रक्तपुष्पावृतो योगी रक्तगन्धानुेपनः रक्तास्तरोपविषटस्तु लाक्षारुणगरहे स्थितः १२८ सर्वशङ्गारवेषाव्यस्िपुरीकृतवियरहः मनःसंकल्परक्ता वा साधकः र्थिरमानसः १२९ वल्नादीत्यादिपदेन रक्तङ्ूसमस्य खीवेषस्य वा परिग्रहः यत्च रक्तपु- ष्पावृत इत्युत्तरत्र विरोषणं तस्य प्राथ(पाश्च)मिकङ्कुण्डगोलोत्थपरतया साप्रदापिकेव्यांस्यानान्न पौनरुक्त्यम्‌ अचर तुरीयचरणेनाऽऽत्मपूजा- ध्वनिः चरणो व्याक्रुलाक्षरः तद्वाचनसंकेतस्तूत्तरतन् उद्घा- टयपिष्यतेऽस्माभिः क्षोदश्रूर्णः चिपुरीकरृतो न्यासादिना विरहो देही येन सः इहर्पदार्थालामे वाह~-मनःसंकल्परक्त इति पूर्वाक्तवि-

चख, ध्वे दयस्‌"

८१५ म्वरतन्वान्तगतानत्याषोडशिकाणंबः-[ प्र विश्रामः]

शेषणानां मावनामानं इवाहित्यर्थः ततश्च क्टप्ताकष्यः संकर्हपाकल्पो वेति कल्पसूत्रे वाङाब्दो व्यवस्थितधिकत्पपरः स्थिरमानस इति भूयादिति शेषः पलः साधकपदं पिशेषणवि पिषूहेश्यसमपंणार्थम्‌ १२६ १२७ १२८ १२९ भूप्रदेशे समे शद्रे गोस्येनोध्छेपिते पुष्पप्रकरसंकीणं धूपामोदद्चुमन्धिते १३० सिन्दरूररजसा दरि कु ङ्कमेनाथवा पुनः जआिखेवथमं चक्र सभरेखं मनोहरम्‌ १६१ समचिकोणक्षक्त्यय्ं समासं चातिदन्द्रम्‌ समे समङकते तव्करणप्रकारस्तु इष्डोद्योतादिषु द्रष्टव्यः अत्र सम इति पदेन भूप्रस्तार एवामिमतो गभ्यते ज्ञानाणकेऽप्युक्त- भूप्रदेशे समे शुद्धे सिन्दरररजसाऽपि वा कुङ्कुमस्य रजोभिर्वा भू चक्रं समाङिखेत्‌ इति अजासम इति पदच्छेदमाहुर्नम्याः तदुत्तरतन्ये निरसिष्यते शुद्धे पिपीिकाद्श्चुचिसंवाररहिते अङ्कारतुषकेशास्थिङ्पमि्टना भवेच्छुषिः भश्ुद्धिमजनाषहाहाष्छालद्नेक्वणादपि इत्यादिपरियोगदारयाज्ञवत्क्याद्युकतेः गोमयेन तु माहिषेण पुष्प- प्रकरः पुष्पाञ्लिः तेन संकीणे युक्ते कलस्पश्रुजोक्तमन्नण पुष्पार्टि दत्वेति यावत्‌ उत्तरतन्ते गोरोचनादिमिलनं वक्ष्यति तदलाभे सिन्दररकुङ्कुमथोमिरपेक्षकरणत्वय्‌ पथमं पाचासादुनतः पूवम्‌ 1 अत एव वक्ष्यति- श्री चक्तस्याऽऽत्मनश्चेव मध्ये स्वर्यं प्रतिष्ठयेत्‌ इति ! स्यासाव्ूवेमिति वा कल्पसूत्रारुगुण्यात्‌ पाजासादनपुवतायाः पाठादेव लाभात्‌ समान्यजुबह्मसूत्रानतिक्ान्तानि तरिकोणानां चतु- वह्नीनां पञ्शक्तीनां चायथाणे यस्मिस्तत्तथा। समान्यन्यनानधिकानि अस्राणे जिचत्वारिशसत्वरख्यानि यच्च तत्‌ ! अतिषन्द्रं संधिमर्म॑टक्चणे यंथोक्तैटक्षितप्‌ \॥ १६० १३१ हेमादिपात्रे साधारे स्थाययेदर्प्यमम्बना ! १३२ रोचनाचन्द्रुकारमीरलघुकस्त्‌रिकायुतम्‌ 1 मावयेद्रहिसयेन्दुभूतानि परमेन्दरि १३३ जपेच दुश्वार तत्तपयेत्तेन योगिनीः

[१प्रणविभरामःभ्रीमास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः। ७१

सामास्यार्ध्यं विद्धाति-हेमाद्ीति आहिना हप्यादिपरिग्रहः तानि कुलाणवे- स्वणंरूप्यशिलाट्मकपालालाबुद्न्मयय्‌ नारिकेल राङ्कमुक्ताष्क्तिसचसयुद्धवम्‌ पुण्यवृक्षक्रतं रभ्यं एं कयाहिवक्षणः अतिसूक्ष्ममतिस्थूलं भिन्नं छिद्रं दिवर्जयेत्‌ ताभ्रकस्यादिभिलेहिः पालं मैव तु कारयेत्‌ \ इति अच कपा महाशङ्कम्‌ महाशङ्खं विशेषेण शुल्तिगुक्तिषटप्रदम्‌ इति संहिवेकवाद्यस्दात्‌ मुक्ताश्यक्तिशब्देन मुक्ताफलाजनक ्ुकिम्यवृत्तिः पुण्यवृक्षपदेनाश्व- त्थपलाश्ादिकतिपयवृक्षेतरेषां स्नुही विभ्यैतक्तादीनां व्यावृत्ति; अति- सृक्ष्मपदेन चतुरङ्ग्लोत्सेधात्तावद्िस्वासख स्यूनञुख्यते वस्वङ्खग्ट विहीनं तु पां कारयेद्बुधः इति तन्वान्तरे निपेधदृरछनात्‌ उन्सेध्षिस्तारौ चतुश्चतुरञ्गलावेवं वस्व ङ्गटतेति सप्रदारिकस्तद्याख्यानात्‌ चक्षे तपणपूजनार्थं हस्त- उ्यापारो यावता प्रतिवध्यते तदतिस्थूलम्‌ तदाकारस्तु विशेषाष्याति. रिक्त पेच्छिकः। विशेषे तु भगाकारतेति भूतमेरदतन्मे हश्यते यद्यपि-ुवर्णरोप्यपा्रापि सर्वसिद्धिकराणि कान्तिके शिलापाघं स्तम्भे चेव म्रन्मयम्‌ नारिकेरं तु वश्याद्ावभिचारे वु दूमंजम्‌ शङ्कं ज्ञानप्रदं युक्ताशुक्तेर्दिद्याप्रदायिनी कभपालालावबुपाच्रभि योगरिद्धिकराणि पुण्यवृक्षजपाज्ाणि सर्वपापहराणि इतिवचनैटदकश्विधानामपि पाणां काम्यत्वं प्रतीयते, तथाऽपि खादिरवदुमया्थतवं संयोगप्रथक्त्वाविशेषाद्रक्न्यम्‌ तथा स्मर्यते-उक्तेष्केतेषु देवोश्षे षाचभेकं प्रकल्पयेत्‌ इति साघारे, आधारं चिषदं प्राहुः षटरपदं बा चतुष्पदम्‌ \ अथवा वर्तुलाकारं कुयष्टिषि मनोहरम्‌ इत्युक्तलक्षणलक्षिताधारसहिते\ अच दिपदादिपक्चष्ये कमेण भिषटू्‌- चतुष्कोणताऽऽवश्यकी वतुंटपक्षे पादामाव इति संप्रदायः वतुलप-

७२ वामकन्वरतन्बान्तगेतनिस्याषोडशि काणेवः- [१ नविश्रामः|

क्षेऽपि चिचतुःषद्‌पद्ानां विकल्प इत्यप्याहुः। तच्चाऽऽधारं ¢) वर्णरूप्य- ताश्रादिमियमिति ज्ञानार्णव तलमाणं तु यावद्विशेषद्क्षनमेच्छिकमेव। पाचप्रमाणमेव तस्रमाणमित्यपि केचित्‌ अम्बुना नतु कारणेन तस्येव निरपेक्षकरणतापतीतेः यच्वाद्पिविन्युमिभरणं तन्न्ान्तरे स्मर्यते तरत्स- स्कारमावं मेवावरुणं पयसा भीणातीस्याद्ठिवत्‌। अतो नैरपेक्ष्यभङ्कः एतन- शङ्खं तत्र तु संस्थाप्य जलपृणं सहेतुकम्‌ ¦ इति संहितावचनं व्याख्यातम्‌ ! रोचना गोरोचनम्‌ चन्द्रः कर्पूरम्‌ कारमीरं केसरम्‌ लघरुरगुरः। रोचनादिपश्चकं घुष्ट जले मिश्रये दित्यर्थः वहि सूषेन्दुभ्यो भूतानि तद्रुव्थाक्किरणानिति यावत्‌ धूप्राधिराधा दक्ष वद्धिकला आधारे तपिन्याया द्रादृज्ञ सू्यकलाः पातरेऽप्ृताद्याः षोडश चन्द्रकला अम्बुनि दिभावयेदित्यर्थः मनोरमायां तु आधारपाचज- लानि बवद्धिसूयसोमत्वेन रोचनादिपश्चकं पथिव्यादिपश्चभूतात्मकत्वेन भावयेदिति व्याख्यातम्‌ रोचनादिपीतवर्णाीयानुगुण्यादिदमेष युक्तम्‌ तदित्यव्ययं म्रलविधां पराम्रशति। जटं स्पृष्ट्वा तां दशवारं जपेदित्यथेः। विद्यातृतीयखण्डमात्रपरं तत्पदमिति तु मनोरमायाम्‌ योगिनीः, तिपुर- सुन्दर्याः षडङ्कदेवताः तेन सामान्याध्यजटेन तस्मिश्चेव. तपेदिति तु तत्सस्कारः शुद्धोदकेन संपर्यं प॒जयेत्कारणान्वितम्‌ घडङ्कः पजयेत्तच सामान्या्ष्यमिदं भिये \ इति ज्ञानार्णवात्‌।

योगिनीपई डाङिन्यादिधातुदेवतापरं वा उत्तरतन्त्रे तथेव वक्ष्य- माणत्वात्‌ देवीपरिवारप्रतनिखिलशाक्तेपरमिति तुः मनोरमायाम्‌ एवं सामान्यार््ये सिद्धे तद्धिनियोगोऽषटमे पट्टे सामान्यार््येण देवेशि मार्तण्डं परिपूजयेदित्यादिर्वक्ष्यते यत्तु तमेव श्रीचकस्याऽऽतकनश्रेव मध्ये त्वर््यं प्रतिष्ठयेदित्यादिनाऽघ्यंसाधनमुच्यते तद्विशेषाध्यस्य, तस्य ` द्रव्येककरणकत्वात्‌ अत एव तत्र विधते तु पुनदेभ्ये षोडशेन्दुकला यजेदिति द्रष्यधारणस्व सिद्धवत्छृत्यानुवादः संगच्छते यदपि तदन्ते वचनं तथेवार्ध्व विशेषेण साधयेत्साधकोत्तम इति तदात्मपाचगुर- पा्ान्यतरकिधानपरम्‌ यथेव सामान्यार्घ्यं तथेवेदं साधयेत्‌ विशेषेणेति तु विशेष इति तद्थांत्‌ अत एव . तदुत्तरमेव गुरु-

ज्ञ, कपरः

[प्रनविश्रामः भी मास्कररायोञ्नीतसेवुबन्धाख्यव्यास्यानसहितः। ७४

पादाछिमापूज्येत्यादिनाऽऽसपूजाविधानं संगच्छते अत एव ज्ञानाणेवे-आत्मानं तु समभ्यच्यं मूतान्संनासयेत्तत इति वचने- नाऽऽत्मपूजाविधानादेवाऽऽत्मपा्ासादनस्याऽऽकषेपः अन्यथा बिरोषा- ष्यदरव्येणेवाऽऽत्मपूजने प्रधानदष्ये मिवेद्नादपूरवमुच्छिश्टकरणदोषापत्तरि- त्याहुः शंकरानन्दनाथादयः एतेन यदमुतानन्कैव्यख्यितं श्रीचक्र स्याऽऽत्मनश्चैवेत्यादिना सामान्यार््यस्यैव विधिः, विधृते तु पुनक्कव्य इत्यारभ्य तथैवार्यं विरोषेणेत्यभिव्याप्य विरोषाष्य॑स्य विधिरिति तद्‌- नादेयम्‌ सामान्यार्ष्यतिकर्तव्यतायां सुयंकठापरजोत्तरांशस्य लोपापत्या परमुखनिरीक्षणापत्तेः अर्ष्यद्रथमध्ये पूर्वस्य पृवौरामाजमुत्तरस्योत्तरां- शमं हयमपि मिलित्वा पूर्णेतिकर्तव्यता कीपितेति वर्णनस्य गन्थरसस- दु भविरुद्धत्वा्च पूर्वोत्तिरचतुःरात्योरेकतन्छयस्य भवतामपि संमतत्वेने- कर्सिमस्तन्त्रे द्विःसामान्यार््यविधानस्य वैयथ्यांपततश्चेति किविदेतत्‌ एवं प्रक्रतचतुःरात्यामम्बुपद्स्योत्तरचतुःरात्यां द्रव्यपदस्य स्वारस्य- मवलम्ब्यायं अ्रन्थो योजितः। यदि पुनरिव्थमाटोच्यते संहितार्णवकल्प सूत्रादिषु सामान्यार्ध्ये शङ्कस्यैव विधानाद्धमादिविकसल्पस्य विरोषा- ध्यादावेव विधानद्शोनादक्रृतश्टोकेऽपि तर्पयेत्तेन योगिनीरित्यनेन पर- देवतादितपेणकरणत्वप्रतीतेश्च छिङ्गगदयं यन्थोऽपि विशेषार्ध्यपर एवेति तद्‌ाऽग्बुनेति सहार्थ तृतीया आष्टमिकथन्थे दव्येण विशेषार्ष्यविधिः प्रकृ तयन्थे त्रैव जलमिश्रणविधिरिति विवेकः तत्पसिमिणं तु दक्षि. णामूतिसंहितायाम्‌-भागचयं दिदोषस्य मागमा्रं जठ क्षिपेदिति सामान्याष्यंस्थापनं तु मातंण्डपजायां तस्य करणत्वेन विधानादेवाऽऽ- क्षिप्यत इति द्रष्टव्यम्‌ अम्बुन एव करणत्वमिति तु मनोरमाशयः मुरुयालामे प्रतिनिधिविधिरेष इति तु ठङितार्चनचन्दिकाकारः ॥१२२॥ १२३

ध्याता पृरजयं देदि बीज्रयसमन्वितम्‌ १६४ सवांद्यषिथया देवि करशद्धि तु कारयेत्‌ पुरत्रयं सूर्यसोमानल्रयरूपं भीचक्रं विद्याबीजत्रययुक्तं ध्यायेदि- त्यथं इति प्राञ्चः पुर्रयमित्यस्य चिपुरमित्यर्थो बीजत्रयेत्यस्य करश्च द्धिन्यासेऽन्वयोऽपि उवचः वस्तुतस्तु तन्त्रराज पर्वोक्तश्टोकद्वयो . तरमेतद्धसमानार्थकः श्टोकः पस्वते--

आधारे हृदये रन्धे विद्याखण्डचय स्मरेत्‌ लोहितं तव्मभविधाहोहितं निजं वपुः इति तस्यार्थो मनोरमायागुक्तः-आधारस्थप्रथमकूटवहितेजसा खचितं

हृदयगतं तद द्वितीयक्टसूर्यतेजःप्रसरं तेनानुषक्तं बह्यरन्धगततुतीयखण्ड- चन्दरतेजःप्रसरं चेत्यविभक्ताकारपिटितरूपमन्तबहिश्च तेजखयं प्राणा- यामं छरवन्मावयेदिति आद्यविद्याशब्देन पूर्वं बालारिद्याया एव परा- मर्षः क्तः सोऽ मा प्रसाङ्क्षी दित्यत आह-स्वांयेति सवासु पर्वा- क्तास्वष्टविधविद्यास्वादिभूतया करश्चुद्धिकर्याख्यया श्द्चया करद्युद्धि कारयेक्छर्यात्‌ एतया निषादस्थपति याजयेदित्यतेवाऽऽचा्याभिष्रा- येण णिजन्तकीर्तनभ्‌ तत्मकारश्च कल्पसूत्रे श्रीकण्ठानन्ततार्तयिमध्य- भादितलप्न्तं कृतकरशद्धिरिव्युक्तः बीजचरयं दण्डकटितन्यायेनं द्विरावर्त्यं मध्यशाभ्यां नम इत्याहि जातिचयोत्तरमङ््टादिद्रयं पठित्वा ततः करतलकरणडाभ्यां नम इति कमेण पहवषटूक बीजषटरूकान्ते संयोज्य करशुद्धिं इुर्याहिव्यर्थः सोऽयं करद्ुद्धिन्यास इत्युच्यते यत्तु पद्धतिकरिः शिखायश्लान्तसष्येतेरेव बीजैन्थासो लिख्यते तत्र मूलं एव जानते करशुदध्यादित्यासानां कमः कालश्चोत्तरतन्त्र वक्ष्यते १३४१

तत आत्मासनं दद्याचकासनमथेश्वरि १३५

सर्वधन््रासनं देषि खाध्यसिद्धासनं तथा

आत्मासनादिपदानि तुतीयादिषिष्ठान्तवियानां नामधेयानि ! तासां विनियोगस्तु द्वधो पलक्ष्यते तच्च कल्पश्रूते तावदुक्तम्‌--मायाकामद्रा त्तीरुचायं देव्यात्माक्षनाय नम इति स्वस्याऽऽसनं द्वा शिवयुग्बाला- मुचायं भ्रीचकासनाय नमः शिषमृगुयुग्बालाभु्चायं सवेमघ्रासनाय नमो भुवनामद्नो इ्धिथुचार्यं साभध्यसिद्धासनाय नम इति चक्रमन्नदेव- तासनं चिभिर्मन्बेश्चक्रे क्रत्वेति संहितायां तु-करड द्धि क्रत्वा चतुरासनदेवताः पादयोजङ्घयो्जान्वोरभूलाधारे षिन्यसेत्‌ इत्युक्तम्‌ ज्लानाणवे चानयोः प्रकारयोः सभ्यो हश्यते ! मूले व्वात्मासनस्य दातिना बिधानाद्वशिष्टासनज्यस्य ततो रक्षां प्रकर्वतिव्युत्तरण्छो-

ख. “ण्डक्रादिः |

[ भप्रभविघ्रमःभीभास्कररायोन्नीतसेतुबन्धास्यव्यास्यानसाहितः। ५५

कस्थकरोतिना विधानेन कत्पसुदैकवाक्ष्यतायामेव स्वारसिक तात्प यंमुन्नीयते १३५ ततो रक्षां प्रकुर्वीत पृवोक्तङ्टव्िदया १३६ षडङ्कन्यासयोगन नमस्कारादियुक्तया ततश्चतुरासनन्यासानन्तरं प्वोक्तया कुलवियिया बालावियया यक्षयां षडङ्ानां हदयशिरःशिखाकव चनेववचयाश्चाणां न्यासयोगेन न्यासदश्ायां याहो योगस्तेन चतुथ्यन्तहुदृयादिपदानि बीजान्ते धरयुज्येति यावत्‌ तदन्ते नमस्कारः नमःशब्द्‌ आदिर्येषां तेनमः स्वाहावषटूहवोषट्रब्देजा तिपद्वाच्यत्येन प्रसिद्धैयुक्तया तया रक्षा कुर्वतित्यर्थः षडङ्लयोगेनैव बीजययस्य द्विरावृत्तिराकषिप्यते ततश्च-पं हृदयाय नमः ! हीं शिरष्े स्वाहा सौः शिखायै दषट्‌ कवचाय हम्‌ क्री नेचचयाय वौषट्‌ सौः, अच्नाय फट्‌ इति षडमिमन्तरेह- द्या द्षु तत्तन्धुद्रया न्यसेदिति फठिताथः तथा चतुरासनन्या- सान्ते कल्पसूत्रम्-बालाद्िराषस्या धिदयेकदशचिद्विरसख्याङ्कटिषि- न्यासैः स्टपषडङः इति दस्षिणाप्तिसंहितायामपि- निष्ठाङ्कछरहितैशिभिस्तु ह्‌ दि विन्यसेत्‌ मध्यमानाभिक्षार्यां न्यसेच्छिरासि मन्यपित्‌ शिखाऽङ्ख्ेन दिन्यसया दशभिः कवचं न्यसेत्‌ हृुक्तैरने् विन्यासं विन्यसेप्परमेभ्वरि त्जनीमध्यमाभ्यां तु ततोऽन्नं किन्यसेष्पिये आत्मरक्षाकरीं विद्यां द्विरुचार्यं न्यसेद्बुधः \ इति एतेन-ङ़ मार्या अिपुरेश्चान्या षडङ्गानि पूववत्‌ इति ज्ञानाणंवे पूर्वपदेन यद्यपि करन्यासो हदयादिन्यासश्ेति दिदि- धोऽपि षडङ्न्यासः पराब्रष्ं शाक्यते ! बालाप्रकरणे द्विविधस्याप्यान्ना- नात्‌ पश्चकामन्यासान्ते- एताच्विन्यस्य देवेशि करन्यासमतः परप मृलबिद्याद्दिराव्रस्या सर्वाङ्करितलेषु षडङ्गकमयोगेणेत्युक्तेः तथा नवयोनिन्यासान्तेऽपि- षडज्खमा चरेहेषि हिराढत्या क्रमेण विद्येफदशक चि द्वेसंस्यया शेलसंभवे \

ष, भ्रय,ज्येर ¦

७६ वामकेश्वरतन्बान्तग॑तानित्याषोडरशिकाणवः-[२प्र०विश्नापः] `

अङ्कलीनामिल्युक्तेश्च ! तथाऽपि तन्त्रान्तरसवादाय हृदया दिषडङ्का- न्येव पराश्रहयन्ते अत एव प्रकरततन्प्रेऽपि षडङ्गपदं हद्यादिपरमेव नभस्कारादीत्याद्पिदस्वारस्या्च केचित्त नमस्कारानियुक्तयेति मृं पठन्तः पत्यङ्गमन्त्रं देवतानामसंबोधनान्ते नमःपदं प्रयोज्यमिति व्याच क्षते 1 अन्ये तु नमस्कारादीत्येव पठन्तोऽपि

स्व॑ज्ञता तुिरनादिबोधः स्वतन्त्रता नित्यमटुप्तशक्तिः अनन्तशक्ति विमोविधिन्ताः षडाहुरङ्गानि महेश्वरस्य

इति बचनात्सर्वज्ञताज्क्तिधाघ्न, इत्यादिपदान्यपि योजनीयानीत्याहूः परे तु--बालां संपृणायुदत्रा भीमहाचिपुरसुल्दरि मां रक्ष रक्षेत्येकमेव मन्ते जातियुक्तं हृदयादिषु योजयन्ति तदेतञ्चयमपि तन्त्रान्तरसंवाद्‌ एव विश्वसितुं योग्यम्‌ अन्यथा परस्परवेमत्यादैव पराहतं वेदितव्यम्‌ यज्ञ॒ करश्युद्धिन्यासान्ते कल्पसूञम्‌-डमारीमुञ्चायं महाचिपुरसुन्दरिपद्‌- भात्मानं रश्च रष्येति हृदपेऽअर्ि कृत्वेति, तच्च षडङ्चर्चाऽपीति पूर्वोक्त एवेह न्यासो विवक्षित इति अचर नव्याः-ज्ञानाणेवतन्त्रे हि मालाया तेव मिखिराङ्घोपदेशात्सेव प्रकृतिः तदनन्तराश्नातािपुरभेर- व्यादिश्री विद्यान्तास्तद्धिक्रृतयः ततश्च चोदकेन प्रातःकृत्यादिनिखिटा- ङ्वत्षडङ्कन्यासस्यापि तत एव प्रधिः प्रकतौ बालाबीजानां दिरा- वृत्तावपि विकरताच्रूहपरापकन्यायेः कूटद्िरावृत्तिरेव नाय्या। यत्तु प्राश्चः- न्यायेन प्राप्तस्थोहस्य बाधनार्थं कुमार्या लिपुरेशान्या षडङ्कमि. पूर्व- वदिति वचनं मन्यन्ते, तन्न प्रक्रृतितः प्राक्रुतस्यासकाण्डमध्यस्थत्वेन षडङ्गन्यासप्राप्तावपि प्राकरतन्यासोत्तरभाविवेङकतन्यासान्त्गतचतुरासन- न्यासोत्तरं तत्ाप्तौ प्रमाणाभावेन तन्माच्रपरत्वेन वचनोपपत्तावूहबाध- नेऽपि तस्य व्यापार इति कल्पनायोगादिंति वदन्ति तदसत्‌ षड- ङ्गानि पू्वदिरत्यरोनापि भमवदमीषटसिद्धौ मायां चिपुरेशान्या, इत्यरास्योहबाधकत्वमन्तरेण सार्थक्यायोग इत्येव प्राचामाशयात्र्‌ संहितासूत्रा दिषिरोधस्य स्पष्टत्वाच्च १३६

शिन्यादिन्यासमाह--~

शिरीठलाटभूमध्यकण्ठहृश्नाभि गोचरे १३५७ वारे व्यूहकं यावल्यासमष्टभिराचरेत

ख. (धृक्ययोः `

[भप्रनविध्रामःृभीमास्कररायोन्नीतसेतुबन्धासख्यव्यास्यानसहितः ७७

अत्र गोचरशब्देन स्वाधिष्ठानं चक्रगरुच्यते प्राण्य द्खत्वादेकवन्धावः। आधारे मूलाधारे ब्यूहकं यावदित्यस्याऽऽधारात्पादाय्रान्तमित्यर्थमाहूः ` सप्रदायिकाः अष्टभिर्वशिन्यादिवाग्देवतामन््ैरिति यावत्‌ सूते रक्षाषडङ्कन्यासोत्तरं शिन्याद्यष्टन्यासस्यैव विधानाच्छीषांदिस्थानेक्यद्‌- राना प्रक्रृतश्टोकेऽपि एवेति निश्चीयते उत्तरतन्ते तु द्विवारं कर- छुदध्यादिन्यासचतुष्टयं कर्तव्यत्वेन विधाय द्वितीयवारकरणदकशञायां रक्षा- घडङ्वाग्देवतान्यासयोमध्ये भरीकण्ठादिन्यास आश्नायत इति विशेषः नव्यास्तु-गोचरपद्स्य लिङ्कार्थकलत्वं प्राचीनेरक्त प्रमाणामावपराहतम- भिप्रेत्य मृलाधारे सप्तमीं वाग्देवतामष्टमीं तु पादमूलादिपादायान्तं न्यसेदित्याहुः तन्न गोचरशब्दृस्य जलसंचारस्थानपरत्वेनोपस्थपरत्व- संमवात्‌ मणिप्ररोत्तरमुपस्थितस्य स्वाधिष्ठानस्य त्यागायोगाच्च ! संहि ताणंववामङेश्वरतन्चा दिष्वेककण्ठथेन पठितस्य गोचरपदस्य कल्पसु- चोपवृहणवकशेन लिङ्घपरतया सार्थक्ये संभवति वैयथ्यायोगाच्च तथा सूत्रम्‌--यादिचतुष्कं इम्नयूमुचा्यं सर्वेश्वरीवाग्देवताये नम इति ठिङ्क इति व्यहकं यावदिति तु स्थानान्तरपरम्‌, अपि तु शिरोल- लाराद्युक्त स्थानसमूहपरमेव शीर्षादिललाटान्तं टलाटादिभरमध्यान्तं भूमध्यादिकिण्ठान्तमित्यादिरीत्याऽऽधारादिपिपदान्तमिव्येवयुत्तरोत्तराङ्गा- वधिकत्वबोधनाथंमित्यपि उव्यास्यम्‌ ! चे ववेतन्न हर्यते अयं न्यासो बशिन्यादीनां मानसपरजां कृत्वा कार्यं इति नव्याः ज्ञानाण॑वे न्यास्प्रकरणे वशिन्यादिमन्वोद्धारभ्टोकेषु- वशिनी पजयेद्राचां देवतां देवि सुवते इत्यादेः स्मरणादिति तदङ्कूतम्‌ तदसत्‌ तेषां वचनानां मन्बो- दधार एव तात्पर्येण पूजाविधादपि तात्पर्यकट्पने वाक्यमेदात्‌। मन्ाणां पुजाकरणत्वस्य सत्तमातरणाचनविधाबुक्तस्यानुवाद्माच्रतवेन पजयेदि- त्यादेसपपत्तेः टवर्गान्ते वायुबीजं मूमिसंस्थ महेश्वरि वामकर्णेन्दुचिन्द्राढ्यं विमला वागधीश्वरी इति विमलामन्त्रो द्धारणश्छोके पुज नाम्नानेन तव्पूजानापत्तेश्च 1 तन्ना- न्तरे क्रापि न्यासद्क्ायां तत्पुजबुक्तेश्च पूजाया भमानसत्वांशे साधका- नपन्यासाचेति रिचिदेतत्‌ \ १३५७ इत॒ उत्तरमावर्यकानां षोढठान्यासादीनामुत्तराध वक्ष्यमाणत्वा- नपहाय तत्रावक्ष्यमाणं सगुणध्यानमाह-तत इत्यादिमिद्रार्विश-

७८ वामङ्ञेश्वरतन्त्रान्तर्गत नित्याषोडरिकार्णवः- [प्र °विश्चामः|

व्या तज श्रुतौ सर्वलक्ष्मीभयीनित्यस्यभ्े स्व॑लक्षणसंपन्नामिति यद्विः शोषणं तदादौ विवृणोति-

ततः पञ्चनिभां देवीं बाछाकंङिस्मारुणाम्‌ १६८ जपाङुखमसंकाशां दाडिमीकुषमोपमाप्‌ ¦ पद्मरागप्रतीकाश्लां कुङ्दङुमोदकर्सनिभाप्‌ १२३९ स्फुरन्मुकुटमाणिक्यकिङ्किणीजालमण्डिताम्‌ कालालिकुलसंकाशङुरलाठककसंङलाम्‌ १४० प्रत्ययारुणसंकाश्चवदहतास्मोजगण्डलाम्‌ किचिवर्धन्दुकुटिठललाटग्रहुपहिकाम्‌ १४१ पिनाकधनुराकारश्रू्तां परस्मेष्दरीम्‌

का अभे

आनन्द्युदितोहोलटीखान्दडितलोचनाम्‌ १४२ स्फुशन्पयुखसं घातविलशद्धेमङण्डलाम्‌ सुगण्डमण्डलाभोगज्तिन्द्रश्रतमण्डलाम्‌ १४३ \ विश्वकर्मादिनि्माणस्नविस्पटनासिकामर ताग्रविदुमषिम्बाभरक्तो्टीमम्रतोएमाम्‌ १४४ स्मितमाधुयंदिजितमाधु्यरससागराम्‌ दाडिमीवीजवज्ाभदन्तपाङ्‌ विराजिताम्‌ १४५ रतनबीजजगद्धासिजिहामटस्माषिणीम्‌ अनोपम्यगुणोपेतचिबुकोदेशशशोभिताम्‌ १४६ कम्बुभीवां महादेवीं मृणालललिते्जैः रक्तोत्पलदलाकारसुकुमारकराम्बुजाम्‌ \॥ १४७ ` कराम्बुजनखज्योत्स्नाकितानितनभ्रस्थलाम्‌ भुक्ताहारठतोपतसमुन्नतपयो धराम्‌ १४८ चिवटीवलसंयुक्तमध्यदेशसशोभिताम्‌

ावण्यसरिदावतांकारनाभिरिभूषिताम्‌ १४९ अनध्यरतनघटितकाश्चीयुक्तनितभ्विनीम्‌ नितम्बबिम्बद्विरदरोमराजिवराङ्कशाम्‌ १५० कद्र्टीललितस्तम्मसक्मारोरुमीश्वरीम्‌ माणिक्यमुकुटाकारजानुद्यविराजिताम्‌ १५९ स्वटण्ण्तक्छीतुल्यजङ्वायुगठमण्डिताम्‌ गृहगुल्फपदटद्र प्रपदाजितकच्छपाम्र १५२

[१अरनविध्रमःुग्रीमास्कररायोद्नीतसेहुबन्पाख्यन्यास्यानसहितः।! ५९

तनदौ षाङ्गुटी मास्वश्रखचन्द्रविरामिताम्‌ रीतांश्चुशतसंकाक्कान्तिसंतानहासिनीम्‌ १५३ लौहिष्यजितसिन्दरजणदाडिमरागिणीम्‌ रक्तवस्रपरीधानां # पाशाङ्कुशकरोयताम्‌ १५४ .. रक्तपुष्पनिविष्टां तां रक्ताभरण मूषिताम्‌

चतुभज चिनयनां पश्चबाणधनुधंराम्‌ १५५ कपुंरशकलोन्िश्रताम्बूलापूरिताननाय्‌ करण्डवाहिनेन्द्रेण दृत्तताम्बूलटपानिकाम्‌ १५६ महा्रगमदोहामङुङ्कुमारुण विरहाय 1 सदशूङ्गारवेषा््यां सर्वां कारमूषिताम्‌ १५७ बह्यविष्णुशिरोरत्ननिघुष्टचरणाञ्बुजाम्‌ जगदाह्ादजननीं जगद्रञ्जनकारिणीम्‌ १५८ जगदाकषंणकरीं जगत्कारणरूप्णीप्‌ स्वमन्वमयीं दैवीं सवसो माग्यस्॒न्द्रीम्‌ १५९ स्व॑लक्ष्मीमयीं रित्यं परमानन्दनन्दिताम्‌

पदयनिमां संकोचविकासासकदरूपद्यवतीम्‌ बाटार्ककिरणायैः पथ- मिरुप्ललदेरदलम्यते-यदिलक्षणरक्तिमाभिन्नप्रकारात्मकिग्धबहुटला- वच्यं देव्यां इति कालैर्नलिरलिड्ुलतल्येः इरठैः संङुचिताथैरलकैः संकुला भ्याप्ताम्‌ प्रत्य्रारुण उथ्त्सूयः फिविवृर्धन्दुरषटमीचन्दो तु द्ितीयादिस्थः पिनाकाख्यं धनुः हवम्‌ विश्वकर्मकृतं आदिनि- माणे यत्सू्ं तन्तुस्तद्वद्विस्पष्टा, ऋज्वी नासा यस्वास्ताम्‌ गृहादि. निर्माणे प्रथमत ऋजुत्रह्मसूच निक्षेपस्य दशनात्‌ यद्वा विश्वमेव कमं कार्यं तस्याऽऽदिनिमांणि यामि सूवाणिं सुचकवास्यानि वेदास्त श्वासखूपेण विस्पष्टा यस्यां तादृशी नासा यस्यास्ताम्‌ यस्य निःश्वसितं वेदा इति श्रुतेः ! वेदानादौ निमाय ततस्तैरेव सृष्िरुत्पादितित्यपि सिद्धान्ता ताप्रं नेपालदेशोत्थम्‌ तस्पैवोत्तमत्वात्‌ ओष्ठावच्छेदे- नामुतोपमाम्‌ स्मितमाधूर्ेण मन्दहास्लक्ष्मीधीरेयेण दाडिमीबीजमेव यदि वचं हीरकाख्यं रलनं स्यात्तदा तद्भुस्वा दत्ताः स्युः! यद्वा वनं

छुरिरं दा्यार्थमेषोयना अपि संचिता दन्ता जायन्ते वज्संनिभा

# अश्र व्याख्यानानुरोधेन पशास्कशठ नत्करामिति पाठो ज्ञेयः

वामकम्वरतन्त्रान्तगतानत्याषाडांशेकाणवः-[ १प्र °विश्रामः|

इति वैद्यके प्रयोगद्शंनात्‌ भुजेलंश्षिताम्‌ इत्थमूतटक्षणे तृतीया वितानो चाख्यं बच्रमस्य संजातं वितानितम्‌ 1 निवटीरनां बलेनैव समायुक्तो यो मध्यदेशः करिभागस्तेन सुक्षोभिताम्‌ एतेन मध्यस्य सौक्ष्म्यं निवलीनां कनकपडिकारूपत्वं ध्वन्यप्र्‌ आवतोंऽम्भरसां भ्रमः नितम्बस्य बिम्बं मण्डलमेव स्थूलव्वाहिरदस्तस्य रोमराजिरेष वरोऽङ्कुशो यस्यास्ताम्‌ माणिक्यमयं मुकुटं टोपिका 1 प्रपदेन पादायेणाऽऽ समन्ताजितः कच्छपः करूमां यया पाशाङ्ङुशारभ्यां लसन्तौ करावृध्वैस्थितौ वामद्क्षो यस्याः पञ्च बाणान्धनुश्च दृक्षवा- माभ्यामधःकराभ्यां धारयतीति तथा तदुक्तं संहितायां--कमलाकारसंपन्नाः पश्च बाणा मनोहराः मधुटिड्गुणसपन्नमेक्षवं हि शरासनम्‌ प्रवालवह्टीषटितः पाकः क्षीमगुणान्वितः चन्द्रेखासमः स्वच्छः सृणिराकर्षणक्षमः दृक्षिणाधःकरे बाणान्वामाधस्तु शरासनम्‌ वामोध्वे पाशमारक्तं दक्षोर््वे तु सूर्णि परम्‌ इति पश्च बाणास्तु कादिमते- कमठ कैरव रक्तं कह्छारेन्दीवरे तथा सहकारकमिव्युक्तं पुष्पपश्चकमीभ्वरि इति तेन कमटन्येवाऽऽकारा इति संहितावाक्ये विग्रहः अङ्कुशस्तु सौवर्ण इति गुरुमुखागमः स्पष्टमन्यत्‌ ईशं नित्यां महानित्यां चिपुरस॒न्दरीनान्नीं स्मृवेत्युत्तरेणान्वयः १३८॥ १३९॥ १४०॥ १४१ १४२ १४३ १४४ १४५ १४६ १४७ १४८ १४५ १५० १५१ १५२ १५३ १५४ १५५ १५६ १५७ १५८ १५९ महाचिपुरमुदां तु स्पृत्वाऽऽवाहनरूपया १६० विद्ययाऽऽबाह्य सुभगे नमस्कारादियुक्तया। एर्वोक्तया साधकेन्डो महाभिपुरखुन्दरीम्‌ १६१ | चक्रमध्ये तु संचिन्त्य ततः परजां समारभेत्‌ \ महाचिपुरमुद्रां चिखण्डाख्यां युद्धा बदध्वेति शोषः पूर्वोक्तावाहन- विद्ययाऽन्ते नमस्कारादेर्नप इहाऽऽगच्छाऽऽगच्छेति वाक्यस्य योजनं कृत्वा चक्रस्य मध्ये बिन्दुस्थाने देवीमावाह्य बिन्दुस्थां पुनरपि ध्याता

[परविधामः]भ्रीमास्कररायोन्नीतसेतुबन्धास्यव्यास्यानसहितः। ८?

पूजमारमेतेति शंथीश्चुतं केविद्याचक्षते। अन्ये तु-प्हािपुरमुवां संक्षोभिण्यादियोन्यन्तमुदानवकं -मृटाधारादिविह्यरन्धान्तस्थाननवके स्मृत्वाऽऽवाहनविदययाया अन्ते सुभगे नम इति पश्वाक्षरीः संयोभ्य देवी माबह्य पूजयेदित्यथं इत्याहुः नन्यास्तु-

आवाह्यं चक्रमध्ये तु किदिया हि िखण्डंया

इति ज्ञाना्णवे चक्षमध्य हमि पदेन पष्पस वयर्गभिता्जलिनिभित- त्रिखण्डामुद्रामभ्यखण्डात्मकत्रिकोणयचक्रमध्यशचुच्यते तेन पृष्पेष्वाहूय तच स्त प्रकल्प्य तां पीठे पुष्पाखजटलिदनेन भिकिष्टं संचिन्तय पएजये- दिति वदन्ति युक्तं चेतत्‌ आवाहनस्य परिच्छियेक्चषणदूपत्वेन परिच्छेदकमूर्तिसापेक्षत्वात्‌ मूर्तिकल्पनस्य मूर्पिषिद्याकरणकत्वस्य मूतिदिद्यान्नानान्यथादुपपच्याऽऽवह्यकतया हडन्तःस्थितचेतन्यमहसो चहिनिःसारणेन मन्त्रेण मूर्तिं परिच्छन्नतानापाय पठे भिवेश्षनस्यै- वाऽऽबाहनपदाथंतात्‌ अवदानादिपरदानान्तस्य वहूवयवकस्याप्येक- पदाथत्वदशनात्‌ \ ततश्च पर्वैः पुरातनैगंरुभिरूक्तया वक्ष्यमाणमूर्तिषि यया चक्रमध्येऽओटिमध्यस्थधिकोणचकरे संचिन्त्य मति प्रकल्प्याऽऽवा- हनविद्यया बिन्दावावा्य एजयेदहित्यन्वयः। पाठक्षमस्यार्थक्रमेण काधा- दिति व्याख्येयम्‌ तेन कल्पयुत्रेकवाक्यताऽरि संपद्यते व॑स्तुतस्तु- सर्वतो ष्यात्ताया अपि परशिवदीपेः स्वबुद्धयनुसारेणेकदेक्षमाञ्यहण- स्यापि परिच्छिन्नतापादनरूपत्वेनाऽऽवाहनपदुवाच्यत्वसंमवेन मृति कठपनमावाहनपदार्थस्यावयवः ततश्च चिखण्डायामान्तरं तेजो नमो- स्तयाऽऽवाहनविद्ययाऽऽनीय पष्पद्वारा भिन्रे मिश्षिप्य त्न ध्यानण्टो कोक्तरूपां सूतिं संचिन्य एूनयेरिव्येधाङ्धिष्टःऽ्थंः शविधायास्ते- तत्तन्वरीत्या संलिन्तमाह्कसखद््‌। अत दव तस्याः पूर्वमनुद्धारः संगच्छते ! उतरतन्ये तटद्ास्स्त्‌ न्दम सिसः मवोत्तरतस्ते तामुद्धृत्य

५१५६

इति संज्ञाकरणं सिरस शिधिमोगद्चापनेशफटकं वक्तव्यमिति वाच्यम्‌ ! आधारे बिन्यसेन्थूतिधित्यादिहरदु व्यवषहासर्थतवेन संज्ञायाः

साफएल्यनान्यथास्द्धः तस्मादुशरत्नादक लडका कमस्क्रण चुरू

क. १, ततच्च!

८२ वामकेश्वरतन्त्रान्तर्गतनित्याषोडशिकाणंवः-[ शप्र०विश्चामः]

येति पाठ एव स्वीकार्यः 1 इह पजाशब्दन पश्च वा दहा वा षोडश वा चतुःषिर्वोपचाराः समुदिता अभिधीयन्ते तेन शक्तिमेदेन व्यव- स्थिते विकश्एः ध्यानावाहनादिकतिपयपदाथान्तर्मावानन्तमांवाम्यां तन्भेदेन पोडशादिसख्याया बहुखूपत्वेऽपि संचिन्त्याऽऽवाद्येतिप- दाभ्यं ध्यानावाहनयोः प्रूजात्तः परथङ्निदेशादेव ज्ञापकात्तन्वराजादिषु गणितः पाद्याभ्यादिक्रम पएवेहाऽऽदतव्यः ज्ञापकान्तरं चह पटलान्ते वक्ष्यामः १६० १६१ | रिवाभिषिन्द्‌वो देवि दिनिकृद्रहिषिन्दवः १६२ . युगय्क्रमरूपेण योजनीया महेश्वरि मायार्धन्डुकलायुक्तं बीजयुग्भं यदुल्थितम्‌ १६३ मायालक्ष्मीययं तेन यावप्पूज्यारतु मातरः शिवो हृषः अश्िवेहधिश्च रेफः दिनङ्च्छब्डेन शकारः ज्ञका- राधिकारे- दिनिकरच्छयनं शास्ता भगा विस्ुटिद्किनी इति कोशात्‌ भाया तु्यस्वरः शिवाग्न्योदिनक्रद्ह्वयोश्च परतो देयस्ततो दिन्द्रधन्डुकखाः इष्ज्ञक्नमेणोत्पन्नं यद्वीजयुग्पं मायाटलक्ष्मी- नामकं हीं भीभित्याकारकं तेन सर्वा मातरः प्रज्याः यावदिति साक- ल्यार्थकमव्यथम्‌ इदं बीजद्रूयं तारह्रयमिति तान्विकैष्यंवहियते अस्या द्विता्याः शक्तिय॒जामातरे विनियोगास्ठदेवतापजायां श्रीदेवत्य- न्यासादो वान विनियोगः शक्तिपजायामि यत्र शिशिष्य मन्तान्त- रविधेयंथा वशिन्यादीनां कमेश्वयादीनां पूजायां तापि तार- दयप्रबात्तिः अनाकाङ्क्षितस्व देब विशेषविहितेन सामान्यस्य बाधा ! अत एव कामाकर्बिण्यादौ स्वराणां विधानेन तारद्रयबाधे प्राप्ते पुनबिधानं समुच्चयार्थमुपपदययत इति तु न्यायरिद्धोऽथः तन्ना- न्तरे पद्धतिकारास्तु सर्वत्र द्वितारं पिनियुशते। कल्पसूत्रे तु स्वेषां मन्त्राणामादौ तितासीसंयोगञ्ितारी वाङ्मायाकमला इत्युक्तम्‌ त्रापि यागमन्दिरपवेशोत्तरमेवास्य पाटस्ततः पाक्क्रत्यमन्त्रेषु तद्योग आवर्यक इति मन्तव्यम्‌ १६२ १६२ पएजनाया देवता मन्बशेषं चाऽऽह-

चिपुरा चिपुरेशी सुन्दरी पुरवासिनी १६४ \

श्रीर्मालिनी दिद्धाऽप्बा महाभिपुरखन्द्री प्रकटाश्च तथा गुप्तास्तथा गुप्ततराः पराः १६५ नवधा चक्रयोंभिन्यो नामभिस्ताः समर्चयेत्‌ भिपुरादीनि नव पदानि चेलोक्यमोहनादिचकेश्वरीणां नामधेयाभि) बिपुरेशीत्यत्र चिपुरेति भिन्नं पद्म्‌ तदिद्मीरीस्यादिषु सप्त पदेषु विशेषणत्वेनान्वितं समस्यते ! तेन पूवनिपातः पुवद्धावश्च भरीपदेन सह समसे तुन पुंवद्भावः प्रियादिगिणे तस्य पाठाङ्ीकारात्‌ पुरवासिनी पदे विशरोषणत्वेनान्वितमपि समस्यते िजब्द्‌ः पुरा पुवभागे यस्याः सा चिपुरेति तदर्थात्‌ तेन चिपुरवासिनीति नामधेयं सिध्यति तेनायमर्थः संपन्नः-चिपुरा तिपुरेशी चिपुरखन्दरी चिपुरवासिनी िपुराभीः भिपुरमालिनी & भिपुरसिद्धा भिपु- राम्बा महाचिपुरसुन्डरीति नव चक्रेश्वरीणां नामानि) प्रकटः इत्यादिकं तु तत्त्कस्थितावरणदेवतानामणिमासिद्ध्यादियोगिनीनां समष्टिरूपं नाम ! परा इति पदेन सप्रदायाः इटकोला निगां रहस्या अतिरहस्याः पराधररहस्या इति षण्णां नाश्नां संग्रहः तन््रान्तरेऽ्टमन- वमावरणदेदतानां परापररहस्याः परापरातिरहस्या इति नामद्यं स्मर्यते तेन विकल्पः चक्रयोभिन्य इत्यत्र सथहवाचफचक्रपदेनेतदष्व- नितम-पोगिनीसमष्िवाचकपरकटादिपदोत्तरमेव यो गियीपदस्य प्रयोगो नैकेकव्यक्तिवाचक्ाणिमादिपदोत्तरमिति ताश्वङ्केन्वरीश्वक्रयोगिनीश्च। नामभिरिति चिपुरादिनामभिः प्रकटादिनामभिरणिमादिनामभिश्वेत्यर्थः। ततश्वाऽऽदो तारद्रयं ततस्तत्तन्नाम तदन्ते सत्तक्चरीति मन्बकल्पनाप्र- कारः धिपुरादिपदोत्तरं चक्ेश्वरीपदं प्रकटादिपदोत्तरं योगिनीपदम- णिमाद्पदोत्तरं सिद्धपदं कामाकर्िण्यादिपदोत्तरं कलापदं प्रयोक्तव्यमित्यादिकं तु संप्रदायसिद्धं ज्ञापकसिद्धं चेत्यपि त्न त्र व्यक्ती भविष्यति १६४ १६५ अथ प्रकटादियोगिनीनां विशिष्य नामधेयानि मन््रघरनार्थयुहिर- न्रखिलोपसंहारेण स्वात्मावकोषविभावनां प्रत्यनुगुणत्वाखयथमं चकत लोकमोहनं भमवतीत्यादिश्चतिगतप्रथमादिपदानुगुणववात्संहारक्रमे- णाऽऽवरणपूजाया मुख्यत्वं ध्वनयन्नाह- अणिमां पश्िमद्वारे छधिमामपि चोत्तरे १६६ पूवंद्रारे तु महिमामीशिवाख्यां तु दक्षिणे वशित्वाख्यां तु वायव्ये प्राकाम्यामीहादेशके १६५.॥

८४ वामकेश्वरतन्तन्रान्तगतानसाषाडारशराणवः-। भ्र रवधश्रामः|

भुक्तिसिि तथाऽस्यरेष्याभिच्छासिद्धि तु नेक्रते। अधस्तात्पाशिशिद्ि हु स्वक्ामां तथोर्ध्वतः १६८ 1

क, क,

एवमता महुादष्या दुवि साथा द्द

चतुरभ्रप्रथमरेखायपशिसादय इश्ञ 1सद्भदः पूज्यः तास्वणिमा-

दिचतुष्टयमाद्यं पश्विमाहिद्क्षिणान्मादिष् वक्ोखादिकमन्त्यं चतुष्टयं तु वाय्वादिनिककत्यन्तविषिक्घ अषशिद्टुरयधरोर्ध्वयोह्िशोरिति विवेकः। अचर देवतान्तरपूजायां सिद्धं पएज्यपजकयोर्मध्यं प्राचीति नियममेव क्टप्तत्वादिहापि केचिदादियन्ते अन्ये तु टोक सिद्धमेव प्राचीमाभ्र- यन्तो वदुन्ति-यदा पशिमाभिमुखः पूजकस्तदा देवीपृष्ठतः पश्िमं तत्पुरतः पूर्वम्‌ यदा तु पूर्वाभिमुखस्तदा देवीपुरतः पथचिमं तप्पुष्ठतः पूवेमितरदिङःमुखपक्चे पएर्वाभिभ्ुखपूजावदेव द्ग्व्यवस्थेति गुरुमुखा- प्रायः ततश्च पश्चिमाभिग्ुखपूजायां देव्याः पृष्ठमागेऽणिमासिद्धिरदैव्या वाममाभे टषिमासिद्धिरिव्यादि तयोर्भध्यकोणे वशिता ! लपिमाम- हिमयोर्मध्ये प्राकाम्येत्यादिरीत्या पूजनमितरदिगभिमुखपूजायां तु देव्याः पुरतोऽणिमा दक्षिणभागे लथिमा तयोभध्ये वशित्वेत्यादिकमेण पूजन- मिति} तदुभयं तन््रान्तरादुर्शनपरयुक्तस्य निजदोषस्य श्रीदेशिकचरणे ष्वारोपमाच्नमर्‌ तथा ज्ञानार्णवे स्मर्यते-

उत्तराकश्षामुखो देवि यदा चक्र समद्धरेत्‌

उत्तराशा तदा देषि पूर्वाशोव निगद्यते

दृशानकोणं देवेशि तदाऽऽ्ओेयं संशयः

पथिमाभिग्ुखो मन्बी यदा चक्रं समुद्धरेत्‌

पथिमाश्ञा तदा ज्ञेया पुवाक्िव संशयः

वायुकोणं तदाऽभ्मेयमीशानं राक्षसं मवेत्‌

दृक्षिणाभिग्ुखो सन्ती यदा चक्रं समुद्धरेत्‌

प्रवारैव तदा दक्षा रक्चषशकोणं तु बहिदिक्‌ इति

कुलाणवेऽपि-यद्ाश्ाभिमुखो मन्थी भिपुरां परिपूजयेत्‌ देवीपश्चात्तदा भावी प्रतीची भिपुरापुरः इति

तेन निव्यकाम्योभयरूपयर्वाभिगुख्येन वा द्वितीयपटले वक्ष्यमाणेन कामनाभेद्षयुक्तदिगन्तराभिमुख्येन वा क्रियमाणायां सर्वस्यामपि चिपु- रसुन्द्रीपजायां पृज्यपजकयो्मध्यं परतीचीति नियमः प्यवसन्नः ! ततश्च देव्याः पुरतोऽणिमाःसेद्धः देवी दश्षिणमामे लषिमा 1 अनयोमेध्वकोणे

वशिवेव्याद्याक्ारक एकरप एव नियमो ज्ञेयः अधस्तात्‌, निक्ति- घरुणयोर्मध्ये ! ऊर्ध्वतः, ईशानपूर्वयोमध्ये तदुक्तं तत्वविमररिीन्याम्‌- इन्देशानदिशो्मध्ये स्थानमूध्वंस्य कीर्तितम्‌ निकत्यम्बुपयोर्मध्ये स्थानमन्वस्य कीपितम्‌ इति ततश्च पश्चिमनिकत्योर्मध्ये प्रािसिरद्धि संपृज्येन्द्रश्षानयोमध्ये स्वं कामां शिद्ि एजयेडिति पर्यवस्यति। येतु पद्धविकारा अनयोः सिद्धयोः स्थानब्युक्छमभिच्छन्ति तेषां गूलदेव्याद्किन्यासे भुद्रान्पास- विधायकं वाक्य भ्रममूलम्‌ पुरः सव्ये वैशे वामे चैवान्तराटके ऊध्वांधो दक्ष मुदाश्च! इति विधावृरध्वदिदाः प्रथमं कीर्तनात्‌ पूर्व- दृक्षपथ्िमोत्तरेष्वन्तराल चतुष्के चोध्वंमधश्च दृश मुद्रा न्यसेदिति तव्‌- थात्‌ नचैतावता विकस्प इति भ्रमितव्यम्‌ वचनबलान्मुदान्यास एव तादुशक्रभस्याङ्खीकारेऽपि पजायां तदाश्रयणे मानामावात्‌ ऊर््वाधो- दिशोः कमब्युक्मयोव्यवस्थितविकल्पस्य प्रपञ्चसारादौ हष्टत्वाच तस्मादिह तन्मे मूगरहतरतीयरेखायां कण्ठरवेण प्रूजानान्नानेऽपि न्यास- ज्ञापितायां त्पूजायां सिद्धिषु क्तत एव क्रमो युक्तः अस्तु वा धर्मिग्राह- कमानेनैव दिशोः कमस्य सिद्धत्वान्मुद्रापूजायामपि न्थासक्रम एव सिद्धिप्ूजायां त्वधोदिश्येव प्रापिसिद्धिरिति अचाणिमादि्ञष्दृचयं डाबन्तं नेमन्नन्तम्‌ सिद्धिपदेन सह समासेऽपि पुवद्धावः संप्रदा- यात्‌ ईशित्वावशित्वाशब्डावपि पराकाम्यारब्द्धड्ावन्तावेवेत्यप्याहुः \ ुक्तेसिद्धि तथाऽश्येय्याभित्यादिन्ञापकास्पिद्धयन्ता इति कतपद्चाच सिद्धिराब्डो मन्ञावयव एव १६६ १६७ १६८ चतुरश्रद्धितीयरेखा्ां पूजनीया अष्टौ मातृरुदिरति- बह्याणी पश्चिमद्वारे माहेक्ञीमपि चोत्तरे १६९ पूवद्रारे तु कोमारीं दृक्षिणे वेष्णवीमपि वाराहीमपि वायव्ये तथेन्दरीमिशदेशके १७० चायुण्डामपि चाऽभ्येये महालक्ष्मीं नैते मातृर्टो महेशानि पुजयेत्सवंकामदाः १७१ पूर्ववदेव ङ्भेदेन दवे चतुष्के पूज्ये ऊर्ध्वाधोदेवतेतुनस्तः\ ` तथा मूलदेष्यादिन्यासप्रकरणे वक्ष्यति-ऊरध्वा धोवजितं पुनः बह्याण्याद्य्टकं दक्षजङ्घायां ताश्च पूर्ववत्‌ इति

८६ वामकेश्वरतन्त्रान्तर्गतनित्याषोडशिकार्णवः-[ °विश्रामः]

अचर पजनं नाम संप्रदायाप्पुष्पदिर्बिन्दोश्च प्रश्चेपः। तत्न पुष्पादे सकृत्पक्षिपखिभिखेभिर्विन्दुभिरेकैकं त्पणमित्येव बहुवचनं तिधा यजे- दिति ज्ञानार्णव बहूुबचनभिधाशब्दद्रये तर्पणानि मुखे देव्याशिवारं मलकिययेति स्वतन्यतन्यवचनमप्युपष्टम्भकं संभवति सोऽयममयप्र- क्षेपः एजनत्पणोभयात्सक इति तन्मन्वे द्रयोरप्युलेखः हां भां बह्या- णीपाहुकां पूजयामि तर्पयामीत्यादृयो मन्वा भवन्ति कर्मकारकवाच- कस्य पदस्य तन्त्रेण क्िया्रयेनान्वयोपपत्तेः \ अत एव स्मातंकर्मसु भौरीमाकाहयामि स्थापयामि पूजयामि नम इत्यादीन्मन्ान्कल्पयन्ति शिष्टाः नव्यास्तु बह्माणीपाहुकां पजयामि बह्याणीपाहुक्मं तपया- मीति प्रथोगमाहूुः तवक्षे किमेती द्री मन्व्राबुत स्वऽयमेकां मन् इति विचार्यम्‌ आये मानाभावः हतायाः प्रत्येकं याजनापत्तिश्च दुक्षि- णहस्तस्यान्य्च व्याप्रततादृश्ञायाभेव वामहस्तस्य प्राप्तत्वादिह मन्त्रभे- देन पूजातपंणयोः कालभेदे सिद्धे तर्षणेऽपि दक्षिणेत[र]स्या[प्रािः \ नच तपंणे तत्वभुद्राया ] एव करणत्वेन दिधानाद्वामहस्तप्रसक्तिरिति वाच्यम्‌ |

तपणं पूदंवहययाज्चिवारं तच्वघुद्रया अङ्छानाभिकाभ्यां तु तच्छसुद्धेयमीसििा

इति तन्जान्तरे वचनदृश्नेन तद्भसक्षेः नचाङ्न्छाजाभिकायोगाह्वा- महस्तस्य पार्वति तपयेत्परमेशशानी भिति स्वतन्चतन्ववचनेन तस्योपस- हार इति वाच्यम्‌ अस्य पुजनतपणयोगपद्ये न्यायप्राप्तस्य वामहस्तस्या- युवादकत्वेनोपपत्तेरुपसंहारकत्वायोगात्‌ अत एव सव्यः पाणिभिस्त्‌- णानि निरस्यन्तीति च्छन्दोगानां सूत्रे बहिष्पवमानीयप्रसपणऽध्वर्या- यन्वारम्भणे दक्चिणपाणीनां व्याप्रतत्वादेव सव्यप्राभेः सव्येरित्यनवाद- माम्‌ तेन तात्काठिकप्रवृत्तहोमोऽपि सव्यपाणिनंवेति सामवेदिकानां सिद्धान्तः संगच्छते ! अपि तपयामीत्येतदासङ्क्षयेव कल्प्यमानो दितीयान्तपदस्य प्रक्षेपो हि बह्याणीमित्याकारकस्येवाऽऽपद्येत, पादु- कापद्गभितो मानाभावात्‌ पादुकां पूजयामीति बोचरेदिति संहिता- वचनेन क्रियामाच्रस्यैव तर्पणमन्ते टाभात्‌ अन्त्ये सक्रदुच रितिस्थेवो- मयाकाडक्षापूरकतेन तद्वृत्तौ मानाभावः। वरतुतस्तु-उक्तसंहितावाक्ये

„2 म्‌, "्वोद्धरेः |

[भश्रऽदिघामः [भी मास्कररायोन्नीतसेतुवन्धास्यव्याख्यानसहितः 1

होमसमभिव्याहाराप्पुरश्यल्छ्छ्ः, एव तपेयामी तिपद्पक्षेपः। अस्य तु तपेणस्य पूजयतिनैव िर्दैशस्य जातत्वान्न पुनस्तद्वाचकपदापेक्षा अत एव परूजयेदिप्येव विधिवाक्यानि द्यन्ते पुनस्तर्षयेचेति 1 यन्त नव्याः पुष्पं समपयेहेवि भद्रया ज्ञानस्येति वचनस्यानया पुष्पपूजा स्यात्तथा तर्पणपूजनमित्यनेनोपसंहाराप्पुष्पपूजायां तपंणसाहित्यलाम इत्याहुस्तच पृष्पतपणपूजनयोद्रयोरपि म्रूलविद्याकरणकत्वमात्रविधा- नात्कथमुपस्रंहार इति विचार्यम्‌ अस्तु संप्रदायादेव साहित्यप्रातिस्त- थाऽपि साहित्यस्यैककाटिकत्वरूपतया समानकालिकाङ्कतवबोधमे तद्रा- क्यस्य पर्यवस्रानावधानभूतपुष्पपूजाबोधकपूजयामिपदस्येव प्रयोगो तपेयाीत्यस्य अत एव नव्येरेव केवलतर्षणमधिकृव्योकम-वियमा- नेऽपि पुष्पाक्चतस्राहिष्ये तर्षणोपसर्जमनत्वेन त्पमेकप्रयोजनकव्वेन स्वत- भ््रपूजात्वाभावान्न तपेयामीति प्रयागे पूजयाधिपदस्राहित्यभिति \ किच ` तपेमय्याद्यदं एजावपदत्वाएूजयतिनैव निर्दट शस्यम्‌ तथा कल्प- सूरं सव॑चक्रदेवतार्चनानि वामकराङ्ग्ठानाभिकासेदद्धितीयराकलगृही- ` तभ्रीपाव्रप्रथमविन्दुखहपतिवेदक्चिणकराक्षतपुष्पक्षेपेः ुर्यादिति। नचास्य दयामाधरूरणे पाठाच्च लकितापरत्वम्‌ एतदुत्तरथ्र ठलिताजापी नेश्षु- दण्डं भक्षयेदित्यादिना छङितोपएास्त्यङ्कानां कतिपयानां किधास्यमा- नतय। छलिताप्रकरमस्योत्तराप्यनुवृत्तेः नच तथाऽप्यवान्तरप्रकरणेन तद्वा इति वाच्यय्‌ अर॑ङुदितसर्वपदशरुत्यनुगहीतवाद्येन तस्यापि चाधसंभवात्‌ कच तथा तपंणप्रूजनयित्युक्तवा्येऽपि तपणस्यापि पूजाषूपत्वेन कीतंनात्पजयागरिपदप्रयोगेणेवो भयलामो ध्वनितः! अन्यथा पुष्पैः पूजयामि श्िन्दुभिस्तर्पयामीति मवन्मते प्रयोग आपद्येत ! तुि- करणा्थकतर्पणपदस्य दिञ्डपरतसंमवात्‌ मुख्यद्रव्यप्रतिनिध्युमयसा- धारण्येन संस्काराहिविधीनां सामानिध्यसिरद्ष्ये कारणादिपद्परित्या- गेन तपंणपद्प्रयोग इति सुवचत्वात्‌ अत एव तपंणेः पएजयामीत्येव वा प्रयोगः स्यादिति यिकिषिदेतत्‌ तसम्टेधपदानुयहाय बह्याणीपाहुकां पूजयामीव्येतावन्माचमेवोक्त्वा पुष्पं चिन्दुं यथासंप्रदायं प्रक्षिपिदिति युक्तम्‌ यदि पुनरित्थमारोच्यते-अत्युपहरमेवेद्‌ ज्ञात्वा चक्रं समचे- येदित्यधिङ्कत्य स्वाहा होम इत्यस्य पाठाद च॑नाङ्कहोमस्यापि नेवेद्यमध्ये विधानात्तत्ायपाठोऽप्यच॑नाङ्गतपंणस्येवोपस्थापक इति तदाऽपि यच तर्षयेत्तेन योगिनीभि (रित्यादिना तर्पयतिधातुतनैव तर्पणविधानं तचैव वा

गतं कतीारस्म्य

वामकेश्वरतन्छान्तर्मतनित्याषोडशिकार्णवः-न ११० विश्रामः

तर्षणाख्यस्वतन्ोपचार एव वाऽस्य दिषेः प्रसरः नव सप्रदायाः दिहापि तत्सरः पजयतेः पुष्पप्रक्षेपमाज्रवाचकत्निरासपूवेकं भिन्दुप्क्षपसमुचयाथकत्वबोधनेनान्यथािद्धेऽ(द्र)स्यं संप्रदायस्य तदू- (ङ)मन्ब (न्ते) पष्ान्तरपक्षेपनोधनेऽपि व्यापारकल्पने मानामा- ` वात्‌ अत एव कल्पसूत्रे प्रकृतिभूतमहागणपत्यावरण एतावा- नेव मन्त्र उद्धूतः यदाह-सर्वत्र देवतानामसु भरीपूर्वं पादुकामुचार्य पूजयामीत्यष्टाक्षरं योजयेदिति भीपूवेषाुकोत्तरं एजयामीति योजने यदष्टाक्षरं वाक्यं निष्पद्यते तहेवतानामस योजयेदित्यथः एतेनोचार्य- त्यन्तेन चतुरक्ष्या बिधानात्तदुत्तरं पुनधिधीयमानमषटाक्षरंतपयामिपद्‌- सहितमेव संपद्यत इति शङ्का परास्ता अत एव कल्पसे रस्मिमाला- खण्डे ठलिताङ्पादुकामन्बोद्धारसूज्नावयवः स्वगुरुनामतोऽषटाक्षरीव्यु- पपद्यते अष्टाक्षरपदस्य पूजयामि तर्पंयामीत्याकारकचेनेह परिमाषि- तत्वपक्षे पादुकामन्त्रे श्रीपाडकां पूजयामीत्वस्य यहणानापत्तेः तेन नामखित्यस्योचार्येव्यनेनान्वय इत्युत्पेक्षणमपि पाडुकामन्व विरोधादेव परास्तमित्यलं विस्तरेण परं तु बह्माण्यादिपदोत्तरं मातुपद्स्यः प्रक्षेपो यथासेप्रदायं निर्णयः इति प्रथम!वरणम्‌ न्नान्तरे मुद्राणामिंहैव पएूजनस्य कथनेऽपि प्रकरततन्े तच भ्ेधा- विकल्पस्याष्टमे पटले वक्ष्यमाणत्वेन तया रीत्या सिद्धिमातगणाभ्यमे- बाऽऽवरणसमात्तेः सुवचत्वात्‌ ! एतेन श्रुतौ प्रथमं चक्रे प्रकरत्य साणि- माद्य्टकं मवति समाजष्टकं भवति सप्रफटं भवतीति गणद्रयस्येव कीर्तनमुपपद्यते नयु रेखाद्रयात्मकभरपुरपश्च एवैतत्समश्जसम्‌ + एकरे- खापक्षे तु सिद्धिमादुशुद्वागणानामेकस्यापरेव रेखायामनन्यगतिकत्वा- व्युलः पुनः पजन समञ्जसमेव रेखाज्यगणञ्यपक्षे यथाससस्यन्यायेन निर्णयो युक्तः रेखाञ्यं गणह्रयमिति भवत्पक्षे तु गणद्रयपजायाः स्थाननिणंयानापत्तिः यथासशख्वन्यायाभावात्‌ \ अन्यतमरेखाद्रयय्- हण आदिमध्ये मध्यान्त्य आद्यस्त्ये वा रेखे याष्ये इत्य विनिगमना- दिरहः चक्रन्यासते निर्णतस्वादादिषध्ययोर्थहणे तूपरस्थितव्वाविशेषा- नमुद्रागणस्यापि तुतीयरेखायां प्ूजनापत्तिरिति चेत्‌ न, रेखात्रयमध्य- ` व्रीधीद्रये सिद्धि[मातु[गणयोः पूजने. दोषाभावात्‌ यथासंख्यन्यायानु- शुण्यात्‌ ।-अत -एवोक्त सो भाग्यरत्नाकरे पर्णाभिषेकप्रकरणे-चतुरसरे- खात्रयान्तराटगतवीधीद्रयस्थेषु सिद्धिदशकस्थानेषु नाह्रम्यादयष्टकस्था- नेष्वित्यादि नचैवं सति षोडशाषटदलष्द्मयोदैलद्रयमध्यावकाशाना-

[प्रनविश्रामःभरीभास्कररायोन्नीतसेतुर्बन्धास्यव्यास्यानस हितः ६९

भपि षोडशाष्टसंख्याकवाविशेषाद्रक्ष्यमाणदेवतापूजने ` स्थानसंदेहाप- त्तिरिति वाच्यम्‌ ! अतं एव ज्ञापकूद्लद्रयमध्येऽवकाशो कायं इति कल्पनाद्‌ ¦! एतेन योऽस्मिन्यम्ये महेशामि केसराणि प्रकल्पयेत्‌ , इत्या- विना मूतमेरदतन्बोक्तो निषेषोऽप्युपपय्यते ) यदि पुनर्मे सिद्धिगणे मातुगणे दृयोद्रेयोरेव द्रारयोरनुवावृत्तन्वराजसमतं द्विरेखमेव भूपुरं प्रक्कततन्जक्रतापिषटमिव्येवोच्यते तदा तन्बराजोक्तरीत्येव रेखाद्रये गण दयं प्रूजयेत्‌ तयोश्च सध्य एकैक गण एवैत तन्जरीत्या प्रत्येकमावरण- मित्यपि वक्ष्याम इत्यवधेयम्‌ १६९ १७० १७१ \

अय षोडशदटे पूजनीया देवता उदिश्षति-

कामाकषणरूपां बुदध्याकषणरूपिणीम्‌ अहकाराकर्षिणीं शब्दाकषणरूरिणीम्‌ १७२ स्पर्शाकर्षणसूपां रूपाकर्षणरूपिणीम्‌ रसाकर्षणद्पां गन्धाकषेणदूपिणीम्‌ १५३ चित्ताकषेणरूपां धेयांकषेणरूपिणीम्‌ स्मृत्याक्षणद्यां नामाकबंणरूपिणीम्‌ १७४ वीजाकर्बणशूपां तथाऽभ्त्माकर्षिणी पराम्‌ अघ्रताकर्षिणीं देवीं शरीरार्धं तया १७५ पोडशारे महादेवि वामावर्तेन पूजयेत मायाटक्ष्मीकलाभिस्तु कटाषोडशकं लिदम्‌ १४७६ ॥।

अत्र डपा रूपिणीत्यादयः शब्दाः श्टोकपुरणाथां नाश्नोऽनर्थकत्व- दयोतनार्थावा पुनर्नामावयवाः कामाकपिणीत्येतावन्माचमेब नाम धेयम्‌ वामावर्तेनेति अप्रादक्षिण्येनेत्य्थः देष्यय्रदटमारभ्येति तु तच्त्रान्तरसिद्धोऽ्थः चतुरशारप्रकरणे पशिमादेवेति षक्ष्यमाणसप्यन्न ज्ञापकम्‌ अत एव पूर्वदटमारभ्येति व्याख्याऽप्यसाध्वी सप्रदाधादि- विरोधात्‌ वाममगेणेति क्बित्पाठः तत्पक्चेऽप्ययमेवार्थः ये त्वर्थ रत्नावटीक्ूत श्वा तच्ाुवादास्सुन्द्रीपूजनं वाममार्भेणैव प्रशस्तं ॒दक्षिणमार्भेणेत्याहस्ते मानाभावादुपेक्ष्याः सव्यापसब्यमार्गसथा दक्षिणादक्षिणाराध्ये तिक ङितासहसनासषिरोधाच्ं जायमानो वै बाह्य - णलिभिककणवा जायत इत्यादिश्रुत्या नित्यस्य करणापाकरणस्य वाम. माग विरहेण निन्दिततया मुक्तो विलम्बेन शिष्टानां तच निष्कम्पभ-

५० वामङेभ्वरतन्बान्त्गतनित्याषोडशिकार्णवः-[ १० रिश्रामः|

वृत्ययोगाच यद्पि वीरद्रभ्यकरणकं पूननमेव वामो मागं इति व्यव- हरन्ति तदपि तन््रानाटोकनजनित॑भ्रमविलसितं दृक्षिणमागवचिनेऽपि कारणादेरेव करणत्वात्‌ बीहियवयोरिव वैकल्पिकद्रव्यान्तरविधानाभा- वात्‌ गुडोद्ादीनां प्रतिनिधित्वेन अुख्यालाभ एव तजाधिकारात्‌ शाक्तः प्रथमकल्पस्य नानुकेट्पं समाचरेदिति मिषेधबटेन प्रथमाधिका- रिण इतरावुष्ानायोगात्‌ कस्तहि वामो मार्थं इति चत्‌ सौभाग्यभा- स्करेऽस्माभिर्निर्णीति एवेति गृहाण मायालक्ष्मीकलाभिरिति 1 माया- लक्ष्म्यौ पूर्वोक्तं तारद्रयम्‌ तस्य पुनः कीर्तनं कलाभिर्मा बाधीत्येतद्‌- थम्‌ कलातः पू्वोचारणलामार्थं कलाशब्द इह षोडशसंख्याक- स्वरपर इति वृद्धाः कलाषोडशकमिति कटेत्येतासां देवीनां नाम ` तच सप्रवायान्नित्यापदपूर्वकम्‌ षोडकशपदं यथासंख्यन्यायेनेकेकस्यां देव्यामेकेकमक्चरं कमेण योजयेदितिद्योतनार्थम्‌ 1 तथा हीं भीम्‌, कामाक्षिणीनित्याकलापादुकां प्रूजयामीत्याद्याकारका मन्त्रा भवन्ति केचित्तु कटापदोत्तरं देवीपदमपि योजयन्ति तचामुताक- पिणीं देवीमिति मूटस्थं देवीपदं ज्ञापकभित्यपि सुवचम्‌ १७२ १४३ १७४ १५७५ १५६ अथाष्टदले पूजनीया देवता उपदिकशति- अनङ्खकुसुमां पृं दक्षिणेऽनङ्गमेखलाम्‌ पशिमेऽनङ्गमद्‌नामुत्तरे मदनातुराम्‌ १५७५७ अनङ्खरेखामायेये नेकतेऽनङ्म्वेगिनीम्‌ अनङ्गाङ्कशां वायव्य ईशानेऽनङ्गमालिनीम्‌ १५७८ अष्टपत्रे महापद्मवेिते वे प्रपूजयेत्‌ महापद्मवे्िते षोडशदलपद्मान्तर्मतेऽषटपत्रे पद्चे ही भीमनङ्गकुसु- मापाडुकां पूजयामीत्यादयो मन्घाः इति तुतीयाषरणम्‌ ॥१८७५।॥१५८॥ अथ चतुदंशारचकरे पूजनीया देवता आह-- सवंसक्षोभिणीं शाक्ते सर्वविद्राविणीं तथा १७९ सवाकषणश्ञाक्तं सबाह्नादनकारिणीम्‌ सवंसंमोहिनीं शक्ति सर्व॑स्तम्मनकारिणीम्‌ १८० ` सर्वैजम्भनज्ञस्ि तथा सर्ववशेकरीम्‌ सवंरखनशक्तिं सर्वान्मादनरूपिणीम्‌ १८१

क, गण. °वैभञ्लन'

[ प्रभविक्रामः |भौंभास्कररायान्चतसतुबन्धास्यव्याख्यानसहितः ९१

सर्वार्थसाधनीं शक्ति सवसंपत्तिपूरिणीम्‌ \ स्वेमन्वरमयीं शाक्रि सवद्रद्रक्षयकरीप्‌ १८२ वामावर्तक्ृमेणेव पश्िमादेव दक्षिणम्‌

गहीत्वा पूजयेदेता देबीलिभुषनेश्वरीः १८३ #

पथधिमादेव्ययमारभ्य ल्यब्लोपे पश्चमी दक्षिणं गृहीत्वा स्वदक्षि- णपूर्वादिक्रमेण, अप्रादक्षिण्येनेति तु पर्यवसितोऽर्थः ये तु पशिमाभि- मुखपजायां देवीपृष्ठादारमभ्य देवीदकषिणं गहीत्वा पूजयेत्‌ पूवांभिमुख- पूजायां देवीपुरत आरभ्य दक्षिणं गहीत्वा पूजयेदिति व्याचक्षते तेषां महान्प्रमादः इह पृज्यपूजकयोमंध्यं प्रतीचीति नियमस्य पूर्वमुक्तव्वेन, सव॑वेकरूप्यसंभवात्‌ १५४९ १८० १८१ १८२ \॥ १८३.

अथ वहिदशारचकरे पूजनीया देवता उपदिशति-

सवेसिद्धिपरदा देवी सवेसंपलसदा तथा

सर्वप्रियंकरी चापि सवेमङ्गलकारिणी ।॥ १८४

सवंकामप्रदा देवी सर्वसोभाग्यदायिनी

सवेगत्युप्रशमनी सवविघ्रनिवारिणी १८५

सर्वाङ्गसुन्दरी देवी स्वेदुःखबिमोचिनी

तथेव देवदवेशि पुनरेवाऽऽयविद्यया १८६

द्वितीयावरणे देषि देवीद्रकमचयेत्‌

अचर सर्वसिद्धिप्रदेत्यारिभिः प्रथमान्तः पदैर्गणयित्वा, इत्याकारके

यदेव दृक्णकं॒तदर्चये दित्यन्वयः तथेव वामावर्तनैव \ आधथविद्याः मन्त्रान्तरावयवत्वेनाऽऽदिभाग एव निविक्चमानया द्वितार्था तु करञ्चु- द्धिकर्था बालया वेत्यर्थ इति भ्रमितव्यम्‌ तत्करणस्य विच्छिन्नत्वेन तदनुपस्थितेः पुनरस्याः कथनं तु तन्त्रान्तरोक्तेर्षासनादसरे ज्ञापयि- ष्यमाणेर्णकाराहिवर्णस्येमेन््ेद्धितारी मा बाधीत्येतदर्थम्‌ ¦ तेनास्मदेव ज्ञापकात्सर्वच तन्त्रान्तरोक्तमातुकायोग आवश्यक इति ध्यनितम्‌ द्वितीयावरण इति। एवं सिध्यति देवेशि सवंचक्रं मनोहरमितिषर्वोक्तश्टोके सर्वं चक्रपदेन मन्वसरादिषिन्द्रन्तचक्रसमूहस्येव परामृष्टखाच्तच संहारक्न- ` मेण बहिर्शारस्यैव द्वितीयत्वादित्थमुक्तिः। एतेनोत्तरचक्रस्यान्तद॑शा- रस्य तुतीयत्वेन करिष्यमाणो निर्दैरोऽपि व्याख्यातः नन्वनया सीत्य

ग, भ्शक्तिस्वरूपिणी

९२ ` वामिङ्ेश्वरतन्तरान्तर्गतनित्याषोडाशेकाणेवः- दपर वेन्रामः|

घहिरन्तईश्षारयाष्वितीयतुतीयचक्रत्वोपपत्तावपि द्वितीयतुतीयावरणतवं नोपपद्यत इति चेत्र। अत्र मीनतुस्यमेव व्याचक्षते पराञ्ः। वय तु बूमः- नवावरणमर्यनमिदमिति तु तन्त्रेषु घण्टाघोषः तानि चाऽऽवरणानि पुरादिषिन्द्रन्तचक्रस्थदेवतारूपाणीति बहवः तदनुपपन्नम्‌ चिन्दुदे- वतायाः प्रधानत्वेन स्वस्य स्वावरणत्वायोगात्‌ नचैवं सति तस्या नवमयोगिनीव्वं बिन्दोर्नवमचक्रस्वं कथमिति दाङ्क्यम्‌ योगिनी- त्वावरणदेवतावचक्राधिष्ठातृत्वानां समनियतत्वे मानाभावात्‌ अत एव धडङ्युवतिदेवता एव प्रथमावरणमिति ज्खानाणवानुयापिनो नव्याः एतत्तच्छे तु मपुरे रेखाद्वयदेवतागणयुगलस्य पार्थक्येन गणनया बिन्दु चक्रानन्तमवितैव नवावरणसंस्योपपद्यते वृत्तत्रये केरटसंप्रदाये कासां चिदेवतानां प्रथक्पजनदुरशनात्तदभिप्रायेण नवाऽऽवरणानीत्यपि केचित्‌ आयुधदेवतानां पा्थक्येनाऽऽवरणसवकल्पनया वा सूपपादम्‌ | ऋजु विमरिन्यामायुधावरणपूनामाहेत्यवतास्किावाक्ये प्रयोगदशेनात्‌ अनयाऽपि रीत्याऽऽवरणेषु प्रथमत्वादेरनियतत्वद्योतनार्थं मन्वस्रस्येव प्राथम्ये बहि्श्शारादेद्वितीयत्वाद्यपपत्तिरित्याक्षयेन द्वितीयावरण इत्युक्तिः यद्र चतु्थपटलान्ते संक्षेषार्चनयरकारस्य मन्वस्रादिषिन्द्रन्ताचैन- पक्षस्यापि कथनेन तद्भिप्रायेणेयमुल्िः तेनाऽऽवरणपजासमपणमन्ते-

अमीष्टसिदधि मे देहि शरणागतवत्सले

भक्त्याःसमपंये तुभ्यममुकावरणाचेनम्‌

इत्यतामुकपदस्थाने तत्तदावरणसंख्यापव्स्य प्रथमद्ितीयादिरूपस्य निवेरानीयतया भूपुरादिगिणनया चतुथेस्यापि मन्व्धस्य संक्षेपाचंने प्रथमत्वापथमाङशय्द्‌ एवबोहनीयस्वेन ध्वनिता.इति द्रष्टव्यम्‌ १८४॥ १८५ १८६ अथान्तदृहारदैवता आह

सर्वता सर्वशक्तिश्च स्वैम्बथधरदा तथा + १८७

सवज्ञानमयी देवी सर्वव्याधिविनाशषिनी

सवांधारस्वरूपा स्द॑पापहरया तथा १८८

सवानन्देमयी देवी स्व॑रक्षास्वरूपिणी

पुनरेव महेज्ञानि सर्वैप्ितफलप्रदा १८९

द्रौव दैवताः ख्याताः स्वनामसदृशोदयाः

एवमेता महादेष्यो देवि सर्वाथंसिद्धिदाः १९०

पुवेक्तेन विधानेन तृती यावरणेऽर्चयेत्‌

[प्रविधरामः]भ्रीमास्कररायोन्नीतसेतुवन्धाख्यव्याखस्यानसाहेतः ९३

स्वमात्मीयं यन्नाम तत्सह उदय उद्योगो यासां ताः स्वनामसदुक्षो- याः इदं पूर्वोत्तरावरणदेवतासु सर्वासु यथायोग्यमन्वेति नाश्नो याद्शार्थप्रतिपादकत्वं तादश्ाथंविषयकोयोगक्ञालिन्य इति यावत्‌ पुबेक्तिन वामावर्तद्वितारीयोगादिरूपेण विधानेन “पकारेण त॒तीया- वरणे, अणिमादितो गणनया विस्तृताचंने सप्तमेऽपि चतुर्दंशारादिसंक्षि- त्ार्चने तृतीयात्मक्ते १८७ १८८ १८९ १९० अथा्टास्देवतापजामाह- मध्यचकरे महेशानि शुणु पूजां यथाक्रमम्‌ १९१ वरिनीमपि कामेशी मोदिनीं विमलामपि) अरुणां जयिनी चापि सर्वेशी कीठिनीमपि १९२॥ एकैकं देवतानाम प्रोक्तबीजसमन्वितम्‌ अधस्तादेवदेवोशे वामावर्तेन पूजयेत्‌ १९२३ यावहक्षिणमा्भं तु रक्तपुष््महेश्वरि चक्रो द्रारदेशायां हि शक्त्या शक्ति विर्निभिद्य भूयो बह्धिपुरेणते संपुटीकृत्येत्यनेन नवयोनिचक्रमादाबुद्धृत्य तत्परितस्तत्तत्पसिश्चा- न्यामि चक्राण्युद्धतानि अतः सर्वमध्यस्थत्वादष्टकाणमेव मध्यचक्र इत्यनेन कथ्यते तत्र॒ वरिन्यादिकाः शक्तीः पूजयेदिति यत्तां पूजां शुण्वित्यन्वयः प्रतिज्ञान्तरं तत्तन्मन््ोद्धारस्य बहुयन्थान्तरितत्वेन तत्स्मारणाय सावधानीकतुंम्‌ अधस्तापपूर्वय्न्थे प्रोक्तामि यानि बीजानि तैः समन्वितमित्यर्थः एकेकं देवतानाम स्वस्वाधस्ताद्धागे स्वस्वबीजसमन्वितमिति रीर्पेहेवाधस्तात्पदं योजयन्ति केचित्‌ परे तु परवैव योजयन्तोऽधस्ताहेवीपुरत आरभ्य वामावर्तेन दक्षिणान्तं पूज- येत्‌ 1 अत्र पू्वादिदिक्कल्पना नास्तीति भाव इति;ःव्याचक्षते रक्तपुष्पै- ` रिति त्वनुवादुमाजमिति पभाचामाक्यः वाग्देवतापूजायां रक्तपुष्पाव- इयकताद्योतनायेयसुक्तिरिति तु युक्तम्‌ १९५१ १९२ १९२ \ अथाष्टकोणच्रिकोणमध्यवीथ्यां चतुर्दिक्ष्वायुधपूजामुपदिश्ति- पथिमोत्तरपूर्वाशादृक्षिणाशशाक्रमेण तु \ १९४ चक्रमध्ये चतुष्के तु कमेण परिपुजयेत्‌ कामबाणान्महेशानि धनुस्तत्ाश्चमेव १९५ तै जग्भमोहवक्षस्तम्भपदैः सहितमङ्कुशम्‌ पश्चिमत्तरपूवेषु प्रत्येकमाशापदस्यान्वयः द्वद्रान्ते श्रूयमाणत्वात्‌ चक्रयोमध्यं चक्रमध्यम्‌ उपस्थितत्वाप्पर्वोत्तरयोरशटकोणबिकोणयोर्म-

५४ वामकेश्वरतन्त्रान्तगेतनित्याषोडदिकाणंवः-[ प्र ° विश्रामः]

ध्यावकरादा इत्यथः कामस्य कामेश्वरस्य बाणान्‌ तत्पाशं कामेङपा- हाम्‌ तत्पायपाटद्धबुरङ्कुशं कमेभ्वरसंबन्ध्येवेह परागृश्यते परं तु चकारात्कामेश्वया अप्यायुधानीह पृञ्यानि उत्तरतस्ब आयुधा- न्युपक्रम्य

त्वदीयाश्च मदीयाश्च पलीवह्यविधायिनः। दत्युक्तेवासनाप्रकरणे- आश्रयाभ्रयिभेदेन अष्टधाभिन्नहेतिमत्‌ \ इत्युक्तेश्च

कामयोषाणास्तयोः पाशभित्येव वा विहः कामश्च कामी चेति विरहे पुमान्लियेव्येकशेषः मन्नालुद्धरति-जम्मेति जम्भादिभिश्च- तुभिः पदैः सहितं यथा तथा पूजयेत्‌ साहित्यं मन्यद्रारकमेव त्मकारो यथा कत्पसूते--बाणर्बाजान्युचायं स्वेजम्भनेभ्यो बाणेभ्यो धं सवमोहनाय धनुषे हीं सवेवशीकरणाय पाशाय करो सर्वस्तम्भनाया- दद्चुशाय नम इति महाञ्यस्रबाद्यचतुर्दिक्चु बाणादयायुघपूजेति

उत्तरतन्बे--तवगसुड्नांसमेदास्थिम्नाणान्ताः सखरेश्वरि

द्वितीयस्वरसंयुक्ता एते बाणास्तवदीयकाः इति शक्तेथाण्बाजानायुद्धारादेकदेशक्तापकात्स्वयुषेषु तत्तदबीज- योग आवरयक इति ध्वन्यते पद्धतिकारास्तावच्छिवराक्त्यायुधवबी- जानि समुचित्याऽऽ्दाबु्वायं सवेजम्भनेभ्यः कामेश्वरकामेश्वरीवाणेभ्यो नम इत्यादिरीत्या मन्ान्कल्पयन्तस्तन्त्रेणाऽऽयुधयोः पूजां डिखन्ति \ तच्च कामेश्वरपद्योः पुमान्ध्ियेव्येकशेषो दुर्वारः युक्तं तु प्रतिप्रधानं गुणावत्तेदवतभेदान्मन्वमेदेन परथक्पूजनम्‌ अत एव कल्पसुञे धनुरा- दिपदेष्वेकवचनानि संगच्छन्ते ततश्चदहींभींयांरांलांवां सां सर्व. जम्भनेभ्यः कामेश्वरीवाणेभ्यो नमः हीशीदांदरीङ्कींव््‌ सः सर्व- जम्भनेभ्यः कामेश्वराणेभ्यो नम इत्याद्याकारका मन्ना भवन्ति \ इदं

कल्पसूत्रानुगुण्येनो क्तम्‌ वस्तुतस्तु बाणराक्तिपादुकां पूजयामीत्या- यन्त्याकारका एव

उत्तरतन्त्रे-आयुधा अपि रक्ताभाः स्वायुधोज्ञ्वठमस्तकाः वरदाभयहस्ताश्च पूज्या ध्यातुफटप्रदाः

इत्यत्र खीत्वेन निदेशात्‌ द्वितारयोगोऽपि शक्तिदेषत्पत्वादेवाऽऽव- र्यकः संपद्यते अथवा, एतत्पक्षे कत्पस्ननोक्तमन्त्रेण सहास्य विक-

[प्रऽविभ्रामःभीमास्कररायोन्नीतसेतुबन्धाख्यम्यास्यानसहितः। ९५

त्पाएत्तिः चायुक्तः 1 कल्पस्य तन्वमूलकववेनैव प्रामाण्यात्‌ आज्नायानुपक्रश्येव तस्य प्रवर्तः मलिभूलयोश्च विरोधे समबलव्वाभा- वेन विकल्पायोगात्‌ नच कल्पस्यापि ठतन्वव्वेनैव प्रामाण्यम्‌ कलत्प- सूज्राधिकरणबषिरोधात्‌ नच मूलित्वात्कल्पस्य मूलविरोधऽननुष्ानम्‌ मूलमन्वस्य कल्प्यत्वेन मूलिमन्चस्य क्टप्तत्वेन वैषम्यात्‌ अत एव राणकोक्तप्रवर्यविधिनिषेधन्यायेन समवटत्वभ्र अनुषठेयपद्ाथंस्य स्मारकाकाङ्क्षायां स्टप्स्यैव अटित्यन्वये सति कल्पनामूलोच्छेदेन कर्प्यस्याऽऽत्मला माभावात्‌ तस्मात्सप्त कस्पसू्रसन्त एव प्रथोज्यः। नच बाणमन््रे बहुवचनस्य बाणदश्षक्रपरससंभकेऽपि पाशा दिमन्वेष्वे- कवचनस्य कथं पाशष्रये प्रघ्नत्तिः पाश्ाधिकर्णन्यायेन लक्षणया द्विव्वथोघस्मवात्‌ आवृत्तिरेव वा मन्स्यास्तु प्रतिप्रधानन्यायात्‌ सं प्रतिपन्नदेवताकतात्तम्त्रेण वा हयोः पूजा देवताश्रीरे पाङत्वमा- अस्थेव निवेशात्‌ कामेश्वरादिसंबन्धस्य तत्रामिवेरादित्यादि न्याय- विद्धिरूद्यम्‌ १९४ २९५ अथोत्तरचक्रयोः पएजनमाह- सवमध्ये चिकोणे पूजयेन्मूटविद्यया १९६ केवलाक्षरभेदेन समस्तव्यस्तयेश्वरि कामेश्वरीमयक्रोणे वेरं दक्षिणे तथा १९७ ॥। भगमालां तथा वामे मध्ये चिपुरन्दरीम्‌

स्वमध्ये भिन्दो केवलं समस्तयाऽक्षरमेदेन व्वस्तया मूकविद्यया

कामेश्यादिदेवता चतुष्टयं पूजयेदित्यन्वयः प्रवं परजां विधाय क्रमं पाठेनाऽऽह-कामेश्वरीमिति तथा कल्पसूच्रम-चिकोणे बाह्ाम- राक्तिसमस्तपूवाः कामेभश्वरीवनरश्वीभगमाठिनीमहादेष्यो बिन्दौ चतु थति मृलेऽक्चरशब्देन वाग्भवादिकूटत्रयमुतच्यते समस्तशब्देन पञ्चदशा त॒रीयङ्टमेव समस्तपदेनोच्यत हइत्यतिरहस्यमिति केचित्‌ १९६ १९७

एवं पूजाविधानं तु कृत्वाऽऽदौ साधकोत्तमः १९८

धूपदीपं नेवेयत्पणादि मिवेदयेत्‌

प्रघानङवतायाः षाडशापचारस्तन्व्रभेदनीपचारष षोडकशादसख्यानां

तपणानन्तभव्रेनापि परिपूतदशनात्तदन्तभविनेव तन्बराजकलत्पसूजा- दुक्तं उपचार क्रम इह स्वीका इतिद्योतनाय तपंणय्रहणम्‌ पूजोत्तर-

९६ वामकेश्वरतन्वान्तगंतनित्याषोडशिकार्णवः-[१प्र विश्रामः]

मेवं सैव्याऽऽवरणानि संपूज्य पुनधृंपाद्किं दयात्‌ ! आदिपदेन बलिज- पादिपरामक्षंः धूपादीनां वासनास्तपंणद्रव्यनिष्कर्षश्च प्राचां दीकासु द्रटव्यः १९८

संक्षोमव्रावणाक्षवर्योन्माव्‌महङ्कुशाः १९९ खे चरीवीजयोन्याख्या नव मुदास्तवनुकमात्‌ षिरच्य साधकेन्द्स्तु ध्यानं इर्यात्समाहितः २००

नवमुव्रासु परत्यावरणान्तमेकेकां मुदां विर्चयेदित्यर्थं इति केचित्‌

इहैव नवापि प्रदशंयेदित्यर्थं इत्यन्ये प्रथमपक्षेऽनुकमादितिपदमर्थ- साधकं द्वितीयपक्षे पूपादिविषेः पूर्वमस्य पाठाभावः साधक इति तयोर्भावः ये तु दश्ञानां मुद्राणां मध्ये चिखण्डाया आवाहने बिनि- युक्तत्वान्नषैवेह प्रदश्या इति हेतुं वर्णयन्ति तेषां खेचर्या विसर्जने षिनि- योगादश्टानामेव पवृ्ंनीयतापत्तिः योनिमुद्ायाः प्रणामे विनियोगा- त्सपतानामेव वा ध्यानं ढुर्याक्कामकलां बिमाषयेत्‌ १९९ २००

बिन्दुं संकल्प्य वक्त्रं तु तद्धस्थं कुचद्वयम्‌

तदधः सपरार्धं तु चिन्तयेत्तदधोमुखम्‌ २०१

एवं कामकलारूपमक्षरं यत्समुत्थितम्‌

कामादि विषमोक्षाणामालछयं परमेश्वरि २०२

तदेव तस्वप्रवरं मिजदैहं विचिन्तयेत्‌

दिमावनप्रकारमेवाऽऽह-बिन्दुमिति शाखरारम्भे भरी विद्यायां यन्मुख्यं रहस्यमक्षरं कामकलास्यगुक्तं तच्च अयोऽवयवाः ऊर्ध्वं कामास्यो विन्दुरेकः तद्धोऽगीषोमात्मकबिन्दुद्धितयरूपोऽन्यः तदधो हकारा- धरूपः कलाख्यस्तृ तीयः तदिदं प्रत्याहारन्यायेन कामकटेत्युच्यते दारीरेऽपि ` चय एवावयवाः शीर्षादिषघरिकान्तः कण्ठारिस्तनान्तो हृदयादिसीवन्यन्तश्च केशपाणिपादं तु तत्तच्छाखा इत्युक्तम्‌ ततश्च यथाक्रममक्चरावयवान्देव्यवयवत्वेन परिणतान्विमाभ्य देव्यक्षरयोरमेदं विचिन्तयेत्‌ \ वक्वायेकेकावयवोक्तिस्तु तत्तत्समस्तावयवोपलक्षणम्‌ बिन्दुतद्धस्थतदधःशब्दैरक्षरावयवत्यपरामर्ञः सकारात्ुरो हका- रस्तदृर्धं सपरार्धम्‌ अधोमुखशषब्दो योनिपर इति संप्रदायः देव्याः स्वस्य चाभेद भावयेदित्याह-एवमिति अक्षरं नाक्षरहितं व्यापकं बह्म एव समुत्थितं देवीशरीरतया परिणतम्‌ नित्याषोडशिका्णवमथ- नाद्‌ धृतमित्यथं इत्यन्ये काम . आदिर्येषां तानि कामार्थधर्मखूपाणि

[प्रणवित्रमःभ्रीमास्कररायोन्नीतसेतुबन्धाख्यव्यास्यानसहितः\ ९७

"अणि विषाणि मोक्षोऽमृतं तेषमालयं जनकम्‌ एवं ध्यातं सच तु्थिधपुरुषार्थप्रद्मिव्यर्थः तन्न चतुर्थस्यामृतत्वपरसिदभ्यैव तदिर- द्धस्य चिवगेस्य षिषत्वं प्रसिद्धमेव तस्येह रीतंनं तु तेषां ठघ्रुफल- रूपत्वान्भुमुष्चुभिस्तानि फलानि नोहेष्टम्यानीति ध्वनयपितुम्‌ जिवर्भ- ष्वपि कामस्य प्रथमतः कीर्तनं तु तेष्वपि तस्यातिहषुफलव्वय्योत- नार्थम्‌ 1 तदिदं स्पष्टमुक्तं भीमदाचार्यमगवत्पदैः-

मुखं बिन्दुं क्रत्वा कुचयुगमधस्तस्य तदधो

हराधं ध्यायेद्यो हरमहिषि ते मन्मथकलाम्‌

सद्यः संक्षोभं नयति वनिता इत्यतिलघु

चिलोकीमप्याह्यु भ्रमयति रवीन्दुस्तनयुगाम्‌ इति

` ईहशं यदक्षरं तदेव तचेषु सपदार्थेषु प्रवरं प्रें पारमाथिकसत्यं षट्‌- विशत्तचवातीतमिति यावत्‌ निजं स्वकीयं देहं स्वरूपमपि तद्भिन्नं चिन्तयेदित्यर्थः 1 विषराब्दरोऽगुतपरः विषजलामुतपदानां पर्यायत्वात्‌ तच्च मोश्चस्य विशेषणमिति प्राश्चो व्याचक्षते 1 रूपमेव स्यैतन्महिमानं व्याचष्टे कामः कामकूटम्‌ आदिर्षाग्मवकूटम्‌। विषमोक्षः शक्तिङूट- मिति तु ततोऽपि प्राश्चः। शक्तिकूटमात्रस्य साधने गरुडतुल्यो विष. हरो भवतीत्यस्य चतुर्थ पटले वक्ष्यमाणव्वादिति तदाक्ञयः॥२०१५२०२॥ ध्यात्वा चक्रेण सहितां ततस्िपुरसुन्दरीम्‌ २०३ स्वमुद्रया शक्तिचक्रं खेच्यद्याश्च योजयेत्‌

कि कि

खेचर्या शक्तेचक्ं तु क्षमस्वेति विसजजयेत्‌ २०४ इति श्री नित्याषोडशिकाणंवस्य प्रथमः पटटः

ततः कामकलदिवीसाधकानामभेदृभावनोत्तरं चक्रेण संपणेन भरीच- केण सहितां चिपुरसुन्द्री ध्यात्वा सप्रहाटम्बनासकमानसक्ञानविष- यतां प्रापय्य तच स्थितं शक्तिचक्रमणिमादिश्क्तिकद्म्बं स्वमुद्रया योजयेत्‌ यतस्ता निसृतास्तत्रैव ता सुदरयेद्ाच्छाद्येद्विलापयेदित्यर्थः अणिमादीनां महादेवीमयूखखूपतया तासां करचरणादिरूपाणि किरणा- कारतया परिणमय्य तेजोषात्ररूपाणि विभाष्य तानि तेजांसि िपुरसु- न्द्या देहे प्रविष्टानि विभावयेदिति यावत्‌। अत्र सुभगार्चारलनादिपद्धः- तिकाराः सेचरीबीजमुद्राभ्यां प्रणमेरिति लिखन्ति तदिदमाह-खेचय- दाश्च योजयेदिति ! आद्यशब्देन बीजयोनिमुदरे गद्यते 1 उक्तमुद्राक्रमेण

९८ वामङेश्वरतन्वान्तर्भेतनित्याषोडशिकार्णवः-[ रेदि विश्रामः]

तेयोरेवोपस्थितेः तेन खेचरीकीजाभ्यां प्रणम्य योनिमुद्रयाऽपि प्रणमे- दित्यर्थः प्रा्चस्तु स्वां मुदमानन्दं राति बिषयीं करोतीति स्वमुद्रा स्वसंवित्‌ खेचर्याद्या नव शुद्धा अणिमादिश्ञक्तिचकरे स्वस्वसंबिदा योजयेत्‌, शद्धवेतन्यमात्रूपं भावयेदिति व्याचक्षते अन्ये तु स्वभु्र- येति सहार्थे तृतीया प्रत्यावरणमेकेकस्या एव मुद्ायाः पूजनद्योतनाय स्वस्वभुद्रया सहितं तत्तदावरणशक्तिचक्रं खेच्थाधास्तत्तन्मुद्राश्च योज- येत्‌ , एकी कुर्यादित्यथं इत्याहुः पक्षद्रयेऽपि खेचर्या आद्यस्वेन निर्दशे खेच्यादियोजनस्य पार्थक्येन निर्दशो बीजं चिन्त्यम्‌ ततसल्िपुरसुन्द- ्वैक्यमापितं तिसृभिमुक्राभिः प्रणतं शक्तिचक् क्षमस्वेति मन्बेण सखेचरीमुद्रया विसर्जयेत्‌ खे परमे व्यचि चरतीति खेवरीपदार्थ- वशात्तच्छक्तिचक्रं कवलितवतीं देवीं चिदाकाशशदूपां विभाव्य स्वात्मनि योजधेदिति सिध्यति तथा कल्पसृ्न--खेचरीं बद्ध्वा क्षमस्वेति विसृज्य तामात्मनि योजयेदिति शिवमिति! तन्व्रान्तरेष्वेतदमेऽपि पूजावि- स्तारस्य द्नेऽप्येतत्तन्वज्ञानाणंवकल्पसूच्ा दिरीत्याऽत्रैव पजासमाि- मन्तव्या तेन तेषामङ्गानां कृताकृतता ध्वमिता यानि तु हविष्परति- पर्यादिरूपाणि कतिपयकर्माण्यपेक्षितानि तानि तूत्तरतन्ञे मल एव

ष्यक्ती भविष्यन्तीति सर्वं शिवम्‌ २०३ २०४

इति भी भास्करोक्नीते नित्याषोडशिकम्बुधेः

व्यास्याने सेतुबन्धाख्ये विभामः प्रथमोऽभवत्‌

अथ द्वितीयो विश्रामः)

श्रीगुरुपाहुकाभ्यां नमः एवं प्रथमपटलेन चतुरधिकद्विशतश्टोकेन इन्दयुंपासकानामाहिकं बणितम्‌ एतेषां मुभुश्चुत्वेन नित्यनैमित्ति- कैरव कुर्वाणो दुरितक्षयमिति वचनेन काप्यकर्मानादर एवाऽऽवहयकः प्रारन्धवक्षतो जातायामपि कामनायां मनसस्ततः -परावर्तनमेव युक्तम्‌ यतो यतो निश्चरति मनश्चश्चटमस्थिरम्‌ ततस्ततो गियम्येतदात्मन्येव वक्षं नयेत्‌ इति मगवद्रचनात्‌ \ अथापि बहुशः काम्यपदार्थेभ्यः पुनः पुनः प्रत्याहियमाणं मनः कद्‌ाचिद्विक्षेपवशात्स्वाधीनतां जह्यादपि अतः

[द्वि०विप्ामः श्री मास्कररायोन्नीतसेतुबन्धाख्यष्यास्यानसहितः। ९१

प्रत्याहारपरम्परायामपि कतिपयकामितार्थप्रदानेन बाटस्येव समा धानमप्यावर्यकम्‌ ! अत एवोक्तं गीतासु-शनैः शनेरुपरमेदिति ज्ञानवासिष्ठेऽपि-अञ्चुमेषु समाषिष्टं शुभेष्वेवाबतारयेत्‌ स्वं मनः पुरुषार्थेन बलेन वखिनां वर अद्युमाच्ाछितं याति श्युभं तस्मादपीतरत्‌ \ जन्तो शित्त तु शिश्युवत्तस्मात्तचाटलयेट्रलात्‌ समतासान्त्वनेनाऽऽद्चु दागतिरनैः शनैः पौरुषेण प्रयत्मेन ठाटयेचित्तबाटकम्‌ इति | अव्रातिकनैरित्यनेन शिद्यूपमया मध्ये मध्ये कदाचिचित्तामिलािति पूरयताऽपि प्रत्याहर्तन्यमिति ध्वनितम्‌ तस्माकरेनाप्युपायथेन मनः करणे निपङयेदिति वचनात्तु मिक्द्धिमप्यनुज्ञायत इति भक्तितन्चविदां सिद्धान्तः उत्तरत्र सिषाधिषितपरत्वासमसात्करणेनोपायवशायं जातस्यापराधजातस्य सवंस्यापि महाभाष्योक्तकूपखानकन्यायेन परि हुं शक्यत्वादिति तदाशयः तस्माज्ज्ञानीयभूमिकासु कतिपयभुभि- कारूपस्य मुमुक्षोरपि कदाचित्काम्यकर्मांणि प्रसज्यन्त एवेति कतिचि- तानि वणयितुमुत्तरो यन्थरसंदर्भः तानि चतुर्विधानि साधनचा- तुर्विध्यात्‌ भ्रीचक्तं करशदभ्यादिमिन््ाः प्रधानबीजवरयं तत्समशिद्पा मृलविद्या चेति चत्वार्येव हि साधनानि पर्वं निरूपितानि तेषु--करदुदरध्यादिषियानामेकेकं परमेश्वरि रुदुयामलतन्त्रे तु कम प्रोक्तं मया पुरा॥ इति चतुथपटले वक्ष्यमाणत्वादार्मस्तन्तरे तन्निरूपणम्‌ इतरेषु तु चक्रस्याचनद्वारा फलजनकव्वमन्ययोः शब्दरूपत्वाजपद्रारेति विशेषः चक्रस्य मन्वाणां काम्यकर्मसु विनियोगस्तत्तस्सिद्धिमन्तरया संघटते ताहश्ञविनियोगयोग्यताया एव सिद्धिपदार्थत्वात्‌ ! तदापा- दकानां कमणां चक्रसाधनं बीजसाधने मन्वसाधनमिति क्रमेण नामधेयानि ण्यपि पुरश्चरणपदेनोच्यन्ते यत्तु वायुसंहितायां- साधने मृलभन्धस्य पुरश्चरणमुच्यते पुरतश्च्यमाणतवाद्विनियोगाद्धि कर्मणाम्‌ पुरतो विनियोगस्य चरणाद्रा तथोदितम्‌ इति वचन त्र मन्वपदं यन्चस्याप्युपलक्षणम्‌ तदुक्तनिवच- नस्योभयसाधारण्यात्‌ विश्वालयकतन्त्रे कथितस्य. नव

न्त्रस्य सपादलक्षवारं चम्पकटेखन्या विलिख्य विलिख्य प्रजनं यन्त्रपु- रश्वरणं मवतीत्यर्थस्य तत्रैव प्रसिद्धत्वात्‌

सपादलक्षमेतस्य पुरश्चरणमुच्यते दत्यादिशिवताण्डवादावप्ययमर्थः प्रसिद्धः

एतेन--धर्माथकाममोक्षाणां शञाखमार्गेण योजनम्‌ सिद्धमन्बस्य संप्रोक्तो विनियोगो विचक्षणैः

इतिमन्जतन्नपरकाशोक्तविनियोगलक्षणे मन्त्रपदं ष्याख्यातम्‌ अत एव काम्यकर्मफलटसिद्धिजनककियात्वं पुरश्चरणलक्षणभुक्ते सभाग्य- रत्नाकरे तच चकसाधनेऽप्य विशिष्टम्‌ अव्र लक्षणे काम्यपद्निवेश्ा- नित्यनेमित्तिककर्मविनियोगयोग्यतापादके गुरुमुखान्मन्त्रगहणे नाति- व्यापि; ततश्च काम्यमनिच्छतो मुमुक्षोगगरूपदंशमाञ्रेण नित्यमैमि- तिकयोराधेकाराप्पुरश्चरणमनावर्यकमेव तदिदं योतयितुमेव मूले चक्रमन्तरो द्वारमाच्रोत्तरभेवाऽऽद्धिकवणनं काल्वकम रम्भ एव परश्चर णवर्णनम्‌ यत्तु वेशंपायनेनोक्तम-

पुरश्वरणसंपश्नो मन्तो हि फलदायकः

किं होमैः कि जवैश्चैव मन्नन्यासविस्तरः रहस्यानां हि भन्नाणां यदि स्यात्पुरस्किया वीयहीनो यथा देही सर्वकर्मसु क्षमः

पुरश्चरणहीनोऽपि तथा मन्तः प्रकी तितः

इत्यादि, तापि फलादिकशब्दाः काम्यधमांनधिकारितावच्छेद्‌कतवात्‌। तन्न चकसाधनास्यं पुरश्चरणं तावह्क्षत्रयातकविद्ाजपाङ्गकं चक्रपू- जनम्‌ तथाहि-ज्ञानाणेवे चयोदशपटलान्तं भीचक्रपजेतिकर्तव्यता- ` मुक्त्वा चतुदेशप्टलारम्भे चक्रसाधनबीजसाधनमन्चसाधनानि बृहति ४८ तेषु प्रथमं वक्तुं जृणु सर्बाङ्कसुमगे भीचक्रदिधिमुत्तममिति प्रतिज्ञाय -

अनेन विधिना यस्तु भीचक्रकममुत्तमम्‌ पूजयेत्तत्र सकलठं वशी कुर्यान्न संशयः

इतिश्टोकेन पूवोक्तविधिना चक्रराजस्य कपपूजनमेव पुन्िधाय वक्ष्यमाणवश्यकर्मादिफलान्येव सकट वशी कुर्यादिति सामान्येन फलत्वेन कीतितानि तदुत्तरं चाक्षमाटां समा भित्येत्यादिना माटाभे-

दानुक्त्वा विद्याजपस्य प्रथमदधितीयत्रतीयलक्षसंस्याः कमेण विधाय तत्तत्संख्याकजपसिद्धौ माघुषीदेवाङ्कनानागकन्याङतवित्तक्षोभरूपा- न्विघ्रानप्युक्वा-

एवं टक्ष्रय जप्त्वा बतस्थः स्वस्थमानसः।

संक्षोभयति मूर्लोकस्वर्लौकतलवासिनः

पुरुषा योषितो वश्याश्चराचरभयाः पिये इत्युपसंहूतम्‌

अच्र चराचरमयपदेन सवांणि फलानि संगृहीतानि चराचरातिरि.

त्तस्य तुतीयस्याभावात्‌ तेनेतदषिरोधनोपक्रमस्थस्य सकठं वशी कुयादिति वाक्यस्य सर्वाणि फलानि स्वात्मसाक्कुयां दित्यर्थः संदि- ग्धेषु वाक्यशेषादिति न्यायेन सिद्धः तानि फटामि वक्ष्यमाण काम्यकर्मजन्यफलान्येव सकठपदेनानूद्यन्ते तदितराणि एकस्मै वा अन्ये यज्ञक्रतवः कामायाऽऽद्धियन्ते सर्वेभ्यः कामेभ्यो ज्योतिष्टोम इति वाक्ये सवकामपदेन सवज्ञत्वाकाक्गमनाद्िफलानामनभिधान- सिद्धान्तात्‌ इयांस्तु विशेषः-तञ वाक्यशेषेण सर्वक्रत॒फटसांनिधष्य- मज तु पाठत एवेति इदं तु कं पुरश्चरणात्मकमेव तदुक्तं सौभाग्य- रत्नाकरे-एतदुत्तरं वक्ष्यमाणानां कर्मणां काम्यप्रयोगतात्काम्यप्रयो- गस्य ॒विद्यासिद्धेरपेक्षितत्वाद्वि्यासिद्धेः पुरश्चरणम्रलकत्वाव्युरश्चरण- मनुस्त्वा काम्यप्रयोगकथनानोचिव्यादक्षमाठामेदनिदूपणादक्षमालायाः पुरश्चरणप्रकरण एव वक्तव्यत्वादिप्रबाहुल्यकथनादेवैविधदिघ्नानां सिद्धि- प्रतिबन्धकतया पुरश्वरणकाल एवानिष्टत्वात्काम्यकर्मसु तृक्तविघ्राना- मेव फएलत्वेनाभिधानाद्वतस्थः स्वस्थमानस इति नियममनःस्थेयंयोः पुरश्वरणकाल एवात्यन्तमावर्यकतवेनातैवं कथनस्यौ चित्यादित्यादि सन्दरी महोद्येऽपि- तस्थ इत्यनेन चायं पुरश्चरणजप इति सूच्यते अनन्तरं तदृङ्गभूतदेकहेमाद्यनभिधायेव यत्काम्यप्रयोगाभिधानं तत्तेषां पुरश्चरणानन्तरमेव कतेव्यताद्ययोतनाथमित्युक्तम्‌ ततश्चास्य कर्मणः पुरश्चरणदूपत्वेन काम्यकमविनियोगयोग्यतापादकत्वसामर््य- ` नेव फलाकाङ्क्षायाः शान्तेः सकट वशी कूर्यादित्यस्य सकटकाम्य- कमक्षमो भवतीत्येवाथः पयवस्यति। ततश्च कमपूजनेन ताहरायोग्यतां भावयेदिति पाथमिकविधेरर्थः एवं फलसंयोगेन क्रमपूजाया एव प्राधान्येन सांग्रहणीवतकरणित्वे सिद्धे तत्रकरणपदठितेषु-

समाभित्य जपेद्विद्यां लक्षमायं सदा श्युचिः 1

योषितो द्रावयन्त्येव मनस्तस्य छुनिश्ितम्‌

१०२ वामकेश्वरतन्यान्तगेतनिः्याषोडशिकार्णवः-[रद्वि विश्रामः]

इत्यादिविधिषु फलाश्रवणात्फटवदफलन्यायेनाऽऽमनहोमानामिव

लक्चच्रयजपस्याङ्कत्वम्‌ एवं प्रत्यहं चक्रराजार्च॑नयूर्वकं कयाचित्सं- ख्यया जपं कुर्वश्निरन्तरमैकरूप्येण लक्षचयसमाभिपर्याप्तदिवसानमि- व्याप्याचनायुष्ठानं चक्रसाधनपदेनोच्यत इति सिद्धम्‌ एतदु्तरं चोचादवचानि काम्यपुजनानि कथयित्वा तदन्ते पटलसमापिपयन्तं प्रायधित्तात्मकानि पुष्पविशेषकरणकपूजनान्युक्त्वा पश्चदशे पटले रत्ननिर्मितपुष्पधूजा विशेषान्फलविशेषाथंमुक्त्वा षोडशे पटले क्रम- प्रातं िकीजसाधनं तत्साध्यकाम्यकमाणि चोक्ता सत्तदश्े पटले मन्न- साधनभुक्तम्‌ तत्स्वरूपं चा्चनाङ्गका नवलक्षसंख्याको विद्ाजपः

चक्र समचयहेषि सकट मियतवतः

बाह्यमध्यगतं वाऽपि मध्यं वा चक्रमर्चयेत्‌

उपचारैः समाराध्य सहस्रं प्रजपेदबुधः

तदे संस्थितो मन्त्री ततोऽनन्तफटं लभेत्‌

ध्यात्वाऽथवा चक्रराजं मनःपूजासमन्वितः

जपारम्भं सुधीः कुयान्महापातकहा भवेत्‌

इत्युपक्रम्य मानसपांश्वादिजपमेदै फट मेद्मुक्त्वा नवटक्षजपं विधाय- नवलक्षपमाणं हि जपेन्जिपुरसुन्दरीम्‌ सुद्रमूतिः स्वयं कर्ता हरता साक्षान्न संरायः सर्ववन्यः सदा सुस्थः सर्वंसोभाग्यवान्भवेत्‌

इत्युक्त्वा देशहोमदेरामिधानात्‌ अवार्चनस्य जपारम्ममाव्राङ्गत्व- मेवं गणपतिभिष्ा लटितोपास्तिमारभेतेति कल्पसूत्रवाक्य इव स्पषठं प्रत(यते अत एवाल्पारम्भः क्षेमकर इति म्यायेन सहस्रं प्रजपेदित्युक्ति मव चक्राणां संहारचक्रस्येव वा स्थितिचक्रस्येव वा बाह्यपूजाया मानस- पूजायाश्च विकल्पः संगच्छते ततश्च प्रथमदिवस एव क्षेत्रपरियरहा दिदं पकं पुवङ्कजातं संपाद्य पश्चादुक्तान्यतभरीत्या चक्रा्चनमवकाशानुसारे- णांऽऽरच्य सहञ्चभाचां विधां जप्ठा दितीयदिनमारम्याऽऽमध्याह्नं चिच- तुरायन्यतमनियतसंख्यया नवटक्चसमापिपर्यन्तं ततप्याप्तिदिवसेषु पूजनं रिनेव जपं कृवा हेमादिक कुर्यात्‌ तदिदु- मन्ञसाधनमचनाङ्गके मवति ! चक्रसाधने तु..जपस्य प्राधान्पामावादेव तदङ्कहोमायमावा-

[रद्विगविभरामः री मास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः। १०३

तत्प्रकरणे तदकथनं संगच्छते मन्वसाधने जपारण्म एवार्चनरिधा- नािङ्कादेतद्विपरीते चक्रसा धनेऽचनस्य प्रात्यहिकत्वं लभ्यते अनेन विधिना यस्त्ितिवचमेन नित्याचनस्येव सेतिकतंव्यताकस्य परामर्शा- चित्यार्चनस्य प्रात्यहिकत्वात्तह्ाभः अस्तु वा मन्साधनेऽप्यर्च- नस्य प्रात्यहिकत्वम्‌ पर तु मध्यचक्रादिभेदेन विकल्पितम्‌ चक्र साधने तु सकलचकरपूजेव कार्या संक्षिपेत्येव विशेषः अत एव मूटे सकलचकार्चनमाचमेकमुक्त्वा तद्धेदाननमिधायेव चक्रसाधनवर्ण- नम्‌ , अर्चनभेदानां तु चतु्थपटलान्ते कथन संगच्छते तस्माचचक्रसा- धनमन्वसाधनयोर्चनजपयोरङ्ाङ्किभाववेपरीत्याद्धो मादिसदसद्धावाच वैलक्षण्यमिति ज्ञानणेवस्वरसतः सिद्धम्‌ प्रकरततन्वमप्यस्मिन्नथं एव स्वरसभिति स्पष्टी मविष्यति यदि परं संहितादितन्बान्तरेषु टक्षचनय- जपाङ्खत्वेनापि होमादिविधानमस्तीत्यालोच्यते तदा वाचनिकं होम- स्याङ्गत्वं स्वी क्रियताम्‌ मन््रसाधने होमस्य साक्षाखधानाङ्कववेऽपि चक्रसाधने तस्याङ्ाङ्कत्वं चनबंलाष्रै॒धाङ्खप्रयाजादीनामिव भविष्यति। संहितायां चक्रसाधनप्रकरणादहिलंक्षचरयजपविधानास्पकरणान्तरन्था- येन तस्य कर्मान्तरत्वं वा सुवचमिंति सिद्धम्‌ प्राचीनास्तित्थं मन्यन्ते चक्रसाधनाख्यं कर्मैव नास्ति पुरश्चरणमिति संज्ञा तु परिरोषान्मन््- साधनस्यैव यत्तु ज्ञानार्णव चक्रसाधनकथनप्रतिज्ञानं तन चक्रसाधन- मितिपदं लक्चत्रयजपोत्तरवक्ष्यमाणकाम्यपूजानामेव वाचकम्‌ प्रतिज्ञा व्यवहितोत्तरं कथ्यमानो जपस्तु मन्वसाधनमेव सपद पटले वक्तु युक्तोऽपि स्वतन््रत्वादिहैव कथितः 1 अत एव सौमाग्यरत्नाकरे चक्रसाधनप्रकरणाह्टक्ष्रयजपयुत्करुष्य नवलक्षजपकथनप्रकरणे संख्यांशे विकल्पेनास्य निवेशः कृतः सुन्दरीमहोदयक्रता तु तदुत्कषंमसहमा- नेन लक्षचयजधस्य मन्व साधनत्वमङ्गीकरत्यैव काम्यपूजाधिकारसिद्धथ- थमिहैव कथनमित्युक्तम्‌ परं तु तत्पक्षे वैकरिपकनवलक्षजपस्याप्यत्रैव कथनापत्तिरिति चोदये काम्यपूजास्वेतावन्मात्रेणाप्यधिकार इति ध्वन- नाय तदृकथनमिव्युत्तरमित्यादि तदिदं ज्ञानाणववामकेश्वरतन्तस्वा- रसिकार्थविरुद्धकल्पनमिति स्पष्टमेव 1 नन्वेवं सति मवन्मते दक्षिणा- मूतिसंहितास्वरसबिरोधः तच हि एकोनधिद्ते पटले श्णु देवि प्रव- क्ष्यामि भीविद्यामन्यसाधनमिति प्रतिज्ञाय रत्नपृष्पपूजां, पूजये द्र॑लख- चितेश्चम्पकेः स्वर्णजैः पिये, इत्यादिना संक्षिष्योक्त्वा मन्तरसाधनाङ्ग- दें मालाश्चाभिधाय लक्ष्रयजपं तदृशांज्ञहोमादिकं चोक्त्वा पश्चात्‌,

१०४ . वामङेश्वरतन््ान्तर्गतनित्याषोडशिकार्णवः-[रद्ि°विध्रामः]

अथवा नवलक्ष तु जपेदिदं समाहित इत्यादिना नवलक्षजपतष्टशांरहो- भादिविध्ि विस्तरेण पटलठसमािपर्यन्तमुक्त्वा "छत्छस- | अथातः संप्रवक्ष्यामि चक्रराजस्य साधनम्‌ एवं संसिद्धविद्याया विनियोगक्रमं गणु

इति प्रतिन्ञाय काम्यपूजाः कथयित्वा तदन्त एव संक्षिप्य चि्षीज- साधनमुक्त्वा पटलः समापितः अत्र लक्षत्रयजपस्य मन्त्रसाधनतवं काम्यपूजानामेव चक्रसाधनत्वमिति स्पष्टं प्रतीयत इति चेद्‌। सत्यम्‌ तन््र- कर्तु; स्वतन्ब्रेच्छत्वेन पर्यनुयोगानरहतमेवेह समाधानं कथमन्यथा रत्नपू- जाया मन््रसाधनप्रकरणे कथनं काम्यप्रूजप्राये बीजसाधनकथनं नवट- क्षविलक्चजपयोरेच्छिकविकल्पायोगन राक्ताशक्तमेदेन व्यवस्थायामाव- इ्यक्यां सत्यामादौ नवलक्षजपस्य पश्चाद्चिलक्षजपस्य कथने युक्तेऽपि वैप- रीत्येन तत्कथनं संदर्मशुद्धिभुरी यत्‌ 1 ईंहशेके तन्नावलम्बनेन संद- मंशुद्धिमतोद्ंयोरन्यथा करणमयुक्तं लक्षत्रयजपश्च. चक्रसाधनात्म- कात्तस्मात्क्मान्तरमिति तूक्तमेव यस्तु चक्रराजसाधनप्रतिज्ञाश्टोक- स्तत्र पूर्वार्धो्तिरं ततकथनप्रकारख्ुटितः सर्वज्ञत्वान्मनसेव वोपस्थापितः। अत एवोत्तरार्ध चक्रसाधनकथनोपसंहारविह्मेवं संसिद्ध चक्रस्य विनि. योगक्रमं शुण्विति संसिद्धचक्रस्येति वक्तव्ये ` विधाय इत्युक्तिस्तु विद्याचक्रदेवीनाममेदामिप्रायेण बहुशो व्यवहारदह्ोनादविरुद्धेव अथवा पूर्वोक्तटक्षत्रयमात्रस्याचत्येवंपदेनोत्कृष्य पराम इति तन्त्रा- न्तराविरोधाय व्याख्येयम्‌ यद्रा माऽस्तु संहितातन्त्रस्पैवं व्याख्या \ नहि सर्वेषां तन्बाणामविरोधेनेकवाक्यता केनापि छकरा ज्ञानार्णव- वामकेश्वरतन्वयोस्तु पूर्ववशितोऽर्थो युक्तियुक्त एवेति ननु चिटक्ष- जपस्य चक्रसाधनाङ्गत्वे तदुत्तरसाध्यकाम्यार्चनानामिव नवठक्षजपड्प- मन्त्रसाधनोत्तरं काम्जपानामा नं कुतस्तन्तरेषु हश्यत इति चेत्‌ ` ह्यत एव सौभाग्यरत्नाकरभते पञ्च चत्वारिंशदक्षजपरूपं काम्यम्‌ अस्मन्मते तु ज्ञानाणवे सप्तदृशपटल एव होमेतिकर्तवष्यताकथनोत्तरं नित्यहोमं पुरा कृत्वा काम्यहोममथाऽऽचरेदित्या दिनोचावचद्व्यकरण- कहोनानाः चावचफलार्थतया विधानदरनात्तान्येवं मन्तसाधमोत्तरक्ति- यमापकाम्यकमेणि जपरूपमेव काम्यम्पेक्षितमिति निबन्धे मानामा- घात 1 नवटक्षजपविधानोत्तरं तहुपयुंक्तदेशानिधाय यत्पुनः स्मयते--

तजर स्थित्वा जपेक्षं साक्षादेवीस्वरूपकः . ततो मवति विदेय ेलोक्यवक्षकारिणी ..

[द्िणवरेमामः]्रीमास्कररायोन्नीतसेतुबन्धाख्यन्याख्यानस{-तः। १०५

इति तत्काम्यजपविधानपरमिति उखवचत्वाद्रा यज्ञ सौभाग्यरत्ना- करेणोक्तम्‌-अजत्यलक्चशब्दश्वक्रसाधनप्रकरणोक्तलक्षत्रयस्मारकः, दक्षि- णामू्तिसंहितीकवा्यत्वादिति, तन्न अव्यवहितपूर्वोक्तनवलक्षस्मार- कत्वं विहायातिदूरस्य स्मारकत्वोक्तेरतिसाहसत्वात्‌ संख्या्नर्वजञाभा- वेनेकवचनान्यथामावस्य पक्षद्रयेऽप्यविरोषात्‌ यद्यपि तन्मते पूर्वथन्थो नवलक्षजपपरः कि तु पश्चचत्वारिशहक्चषकाम्यजपपरः। मात्र पराब्रष्टुं शक्यते पुनःस्मारणे प्रयोजनाभावात्‌ हुरस्थस्मारणस्य त्वनु- पदवक्ष्यमाणहोमादिसंबन्धलामः प्रयोजनमिति मवति दक्षिणामूर्मिसं- हितैकवास्यत्वमिति तथाऽपि भ्रीकमसंहितायां-

लक्षमेकमिमां जप्त्वा सर्वपापहरो भवेत्‌

इत्यादिनैकलक्षजपस्येव पुरश्चरणत्वमुक्तमिति भव द्विरेव पूर्वमाभे- हितत्वात्तदेकवाक्यत्वाज्ैकवचनभङ्गमन्तरेणेवेकलक्षजप एवा पुरश्र्या- तेनोक्त इति मवन्मतरीत्या सुवचमिति किषिदेतत्‌ सुन्द्रीमहोदय- मते तु पवग्रन्थो नवलक्षजपपर एव ! परं तुन जपो विद्यासिद्धिफ- लकः कितु शिवसारूष्यफलकः ! चतुर्दशपरलोक्तलटक्ष्नयजयप एवेह पुनः सिहावलोकनन्यायेनोच्यते ! तस्य फलं विद्यासिद्धिः एकलक्षजपपुर- रणस्यैव सतो योषितो द्रावयन्त्येव मनस्तस्य सुनिश्रलमित्यादिना विध सति द्वितीयलक्षतातृतीयलक्षतापयंन्तत्व विधानान्न लक्षमित्येकवचना- न्ततानुपपत्तिः अये किड्युकेहेवनं कुर्याहशांरोन वरानन इत्यादिना विधीयमाना निष्कामसकामहोमास्तु उमयविधपुरश्चरणाङ्कभूता जेयाः एदं भिलक्षं विदासिदध्ये पुरश्चरणं कृत्वाऽनन्तरं नवटक्चपुरश्वरणं कार्यमिति सिद्धं पुरश्वरणद्रयम्‌ एवं दक्षिणामूतिसंहितेकवाक्य- ताऽपि टभ्यत इति, तदपि भीक्रमसंहितेकबाक्यत्वायिकलक्षजपस्यैव विधानसंभवाद्युक्तमेव यन्तु एकलक्षस्येव सतो विघ्रे सत्युत्तरलक्षपर्य- न्तत्वविधानमिति, तन्न तथा सति विश्नाभवे सव्येकलक्षस्येव द्विलक्ष- स्येव वा पुरश्चर्यात्वापत्तेः तथाच त्वद्भिटषिंतैकवाक्यत्वभङ्गस्तद- वस्थः किच नवलक्षचिलक्षयोर्विकल्पो हि दक्षिणाप्रतेरभिमतः। त्वया समु्यः कथित इति कीहशपैकवाक्यत्वमिति विचारयतरां काम्यज- पान्तरपरत्वेन लक्षजपविधिन्याख्याने तु कोऽपि दोषः \ नचास्मि- न्पक्चे नवलक्षजपाङ्होंमादिकथनोत्तरमस्य कथनापात्तिरिति वाच्यम्‌ तथात्वे . तदशांशहोमादधिपराप्त्यथं नवलक्षविङ्कतिलस्वीकासापत्तिः ।॥

१९६ बामक्घेश्वरतन्त्रान्तमेतनित्याषोडरिकाणवः-[रेदविगविश्नामः]

इष्टापत्तौ तु होमाभितगुणकामानामाष्टमिकन्यायेन प्राधिनं स्यात्‌ 1 अतो जप्यस्य समानविध्यलामायेहैव तत्कथनस्याऽऽवदइयकत्वादित्या- दिकं न्यायविद्धिरुद्यामित्यलं विस्तरेण |

प्रथमपटलठे चक्रोद्धारस्य पूर्वं वर्णितत्वात्तत्पूजायाश्चान्यवहितपूै- भुपस्थितत्वाचक्रपूजा एव कतिचित्काम्याः प्रथमं विवश्चुस्तदधिकार- सिद्धये चक्रसाधनं प्रथममुपदिशति सप्तभिः श्टोकैः- प्रीभेरव उवाच- ` णु देवि प्रवक्ष्यामि मन््रयोगं यथाविधि, यच्रानेन विधानेन साधकेन प्रपूज्यते देशे वा नगरे मामे तच क्षोमः प्रजायते ` मण््योभे चकैंनाहम्‌ मन्त्र चकयोरमेक्भिप्रयेणेवमुक्तिः योगः -संनहनोपायध्यानरसगतियुक्तिषित्यमरः चक्रसाधनभिति यावत्‌ अनेन परवोक्तिन, विधानेन प्रकारेण, साधकेन चक्रसिद्धीच्छुना यच्च प्रपज्यते तच्च क्षमो पिघ्नो जायते प्रपज्यत इत्यनेनाऽऽपुजनमेव चक्रसाधनस्वरूपमिति ददतम्‌ इदं मन्त्रसाधनमेवेति प्राचीनपक्षे मन्वयोक्षव्ो यथास्थितः प्रपुज्यत इत्यस्य प्रजप्यत इत्यथ वर्णनीयः 1 पूजारम्ममात्रेण यामाणानां स्रीणां मनशक्षोमात्तकटाक्चषपा- तादिभिः साधकस्य चित्तव्यामोहाद्धेतुमङ्गो भवति 1 ततो धैर्थण दृगणने नागरभिर्विन्नः तस्याप्यवहेलने तहेशवर्तिनी भिष्धस्स्थाभिरेत- स्षमीपमयाताभिर्वित्रो मवतीव्यर्थः। प्रा्चस्तु-देश्ाद्परहणेन स्वेच्छया यत्र कुजापि प्रथ्चर्णाथमवस्यातमभ्यभिति ध्वन्यते तेन पश्यश्ाल्लो- त्तायाः पर्वता्नङ्तीरतीःथयतनाद्यावश्यकताया बाध इति व्याचक्षते। तन्न। य्वा कुत्रचिदशे शिङ्कं वे पश्िमामुखभित्यादिनाऽस्मिन्नेव तन्मेऽन्यच देशनियमिधानस्य बहुलमुपटम्मात \ पोभप्रकारमेवाऽऽह- | ज्वलत्कामािसतापप्रताणत्प्तमानसाः २१ पिपीटिकास्थिन्यायेन दूराद्ायान्ति योषितः मन््रसंमदहद्याः स्फुरजघयनमण्डलाः तदशंनान्महादेषि जायन्ते सवेयोषितः

तगस्रङ्मांसमेदो स्थिमज्नारूया हि धातवः पूवैपूवस्यान्तस्तिष्ठन्ति

[दिनपिभरामः] द््योन्नी तसेतुबन्धाख्यग्यास्यानसहितः १०४ `

एवमतिगुप्ततयाऽवस्थितोऽपि प्रृतकशरीरस्थो मजधातुः पिपीठिकाभिर- स्थ्नामन्तराक्रम्य श्ज्यत एव सीऽयं पिपीटिकास्थिन्यायः अनया रीत्या साधको गिरिगुहान्तरवस्थितोऽपि योषिद्धिराकम्य मोहरित्वा भुज्यत इत्यर्थः स्पष्टमन्यत्‌ २॥ |

जपे लक्षैकमातरे तु क्षुभ्यन्ते मूतटाङ्गनाः

यदि क्षुभ्यतीत्थं हि साधकस्य मनो मनाक्‌

संक्षुभ्यन्ति ततः सवां; पाताठे नायकन्यकाः

पर्वों क्ता हि पूजा नित्यं कायां कोठाचारघुसंयुक्तर्वरिस्तु सह पूजयेत्‌

नित्यमित्युस्तरतन्त्रे वचनात्‌ एवं चक्रसाधनाख्यपूजायास्तदमेवे तद्विकरतिरूपकर्मान्तरत्वे बा प्रात्यहिकतायास्तदङ्कजपस्य तत एवः प्रा्िः ततश्चोक्तरीत्याऽ्चने कियमाणे यद्येकलटक्षबिद्याजपपर्यप्तकाट- पर्यन्तमर्चनमविप्रं स्यात्तदा भूमण्डटवासिन्यः सवां अपि योषितः क्षोभयन्ति टक्षैकमात्र इत्यत्र पूर्वकाटेकेति समासेऽपि बाहुटकः पर्वनिपाताभावः एकमाचक्षब्देनैव वा लक्षराब्दस्य समासः तथाऽपि साधक षदप्यश्चुब्धो यदि द्वितीयलक्षसमा्िपर्थन्तमर्चयेदिति सेषः तवा नागकन्या भुवमागत्य विघ्रमाचरन्ति अच जपस्याचंनाङ्गत्वेन प्रा्िद्योतनायैव जप्त इति सिद्धवन्निदैशः। द्वितीयटक्षजपस्य कण्ठ. रपैणाकथनेऽप्युत्तरयेवं टक्षचरयं जप्तवेव्युपसहारालिङ्गादितीयततीयल. क्षपद्‌ादेरभ्याहारः |

स्पष्टं ज्ञानार्णवे-तदा द्वितीयलटक्षच तु प्रजपेत्छाधकोत्तमः तृतीयलक्षे संपाते भ्रामयन्ति सुराङ्कनाः \ इत्यादि

एतेन लश्चेकमा्न इति माचपदस्वारस्याहितीयतृतीयलक्षयोरनु- पादानाचैकलक्षातमकमेवेदं कर्म॑! तवैव टोकवयङ्कनाकृता विघ्नाः कमेण भवन्ति ! एवं टक्षज्रयमिति कर्मान्तरमिति व्यास्या न)पादेया एका दीक्षा तिरो दीक्षा एकं वृणीते द्रौ वृणीत इत्यादाविव संभवत्ये- कवाक्यस्वे वास्यभेदायोगात्‌ तचरान्तरविसंवादा यदपि व्याख्यान मिमानि ऋणि कर्माण्येकद्विधिक्चरूपाणीति तदप्यत एव नाऽ्दर्त- व्यम्‌ ! एवं सति यत्सोमाग्यरत्नाकरेणोक्तं .वामकेश्वरतन्व एकलक्षा- तमकमपि पुरश्चरणमुक्तमस्तीति वदन्तीति, तद्ययेतद्याख्याभिप्रायेण तदा तदृपि चिन्त्यमेव पश्चमपटलठे वक्ष्यमाणयुक्त्यभिप्रायेण चद्युक्त- मेव ५॥

` तासामपि यदा नासौ क्षोभं याति मनागपि ततः स्वर्गनिवासिन्थो विद्रवन्ति सुराङ्गनाः ततं लश्चचयं जप्ठा वतस्थः साधकोत्तमः

कन

संक्षोभयति देषेशि रलोस्य सचराचरम ॥७॥

तासामपि नागकन्याभिरपि संबन्धसायान्ये षष्ठी दशमेनेति शेष ह्यन्ये 1 ततस्तरत#यलश्चजपारम्भोत्तरम्‌ एवभुक्तरीत्या लक्षत्रयं जप्तवा लक्षच्रयजपस्मातिपर्यन्तं कमपूजां करता वतस्थो बलवत्तरषिश्नसमू- हेऽप्यस्वलित बह्यचयः अत एव साधकेोत्तमश्चक्साधनकमठेष्वयगण्यः संक्षोभयति स्वायत्ती कुरुते मनोरमायां तु चैलोल्यक्षोभणक्षमानिति- पद्मरोषसुवनपरथाकरानिति व्याख्यातम्‌ एवं सिद्धचक्रस्य काम्यार्चनाद्यालमकांसिचत्वाररिशसखयोगानाह लि- खिव्वेत्यादेना परलंसमासिपयंन्तम्‌ तज कामनीयफलषाह्ष्यात्तत्सा- धनानि कर्माण्यपि षड्भवन्ति शान्तिवर्यस्तम्भनविद्रेषणोचाटनमा- रणमेद्‌ात्‌ तत्र शान्तिरुपद्रवनिवृत्तिः 1 वर्यं राजादीनां स्वायत्ती- करणम्‌ 1 स्तम्भनं प्रवृत्तिनिराधः विद्वेषणं स्रेहमङ्खः उच्चाटनं स्थानान्तरप्रापणम्‌ प्रासिद्धमन्यत्‌ परे तु रक्षाशान्तिजयलाभनिग्रह- निधनमेदात्षाद़विध्यमाहुः ।-परसज्ज्यमानोपद्रवप्रागमावपरसिपालनं रक्षा ` प्रसक्तोपद्रव््वसः शान्तिः रणद्यतादिषिजयो जयः बाणिज्यादिभि- रिषिप्रातिर्लाभः व्याध्युत्पाद्नं निग्रहः शोषं प्रसिद्धम्‌ अचर स्तम्भ. नस्य रक्षायां वह्याकषयोजंये पिर्देषोचाटनयोर्नियहेऽन्त्मावमिच्छन्ति यद्यपि कामन नन्त्यात्तत्साधनानन्त्येन षट्सख्यातिक्रमेऽपि ताक्िका- णामिव क्रापि हानिस्तथाऽपि षट्स्वेव कर्मसु प्रातिस्विकमङ्गविशेषाणां तन्ान्तरे विधानात्तत्तत्कमौन्तभौवे तत्तदङ्खपाधिः फलम्‌ तामि चाङ्गानि सौमाग्यरतनाकरे जयोधवि्ञे तरङे द्रष्टव्यानि 1 ` तत्र वश्यप्रयोगमाह द्वाम्याम- ` लिखित्वा विपुलं चक्रं तन्मध्ये प्रतिमां यदा नाश्ना ठिखति संयुक्तां ज्वलन्तीं चिन्तयेत्ततः < शतयोजनमाञस्था त्वहृ्टाऽपि या भवेत्‌ मयलज्नाविनिमक्ता साऽप्वायाति विमोहिता ९॥ बिन्दुस्थाने वक्षकमं्रतायाः प्रतिकृते्टे खनाय' बिन्दुविरहितं विपु भीचक्रं टछिखेत्‌ \ तत्र ठेखनकरणद्रव्याकाङक्षायां वश्ये सिन्द

रादिरक्तद्रव्येण लेख्यमिति सामान्यविधिना वा सिन्द्रररजसा देवि कु ्कमेनाथवा पुनरिति भ्रक्रती विहितस्य चोदकाद्रा कृत्वा चिन्दूर- रजसा चक्र तत्र विचिन्तयेदितिदक्षिणाम्रतिसंहितायामस्मिन्नेव कर्मणि सिन्दररविध्ानाच्छाखान्तराधिकरणन्यायेन कर्मद्ये सति गुणोपसंहा- रद्रा सिन्द्ररादेरेव प्राप्तिः संभवतीत्याशयेन मे तदुक्तिः यत्त गोरोचनादिभिर््रन्येश्वकराजं समाटिखेदिति ज्ञानाणवेऽस्यैव कर्मणः प्रकरणे वचनं तद्यद्यपि स्तभ्भनकर्मण एवानुगुणं पीतद्रव्यत्वात्तथाऽपि वाचनिकत्वात्तदपि वैकलिपिकं ठेखनद्रव्यम्‌ अत एव ज्ञापकाद्रश्यादि षटूकमभेदेन नियतानामङ्कानां तन्ञान्तरेषु प्रकरणान्तरे कथिताना- मिह प्रा्िरिष्यपि सुवचम्‌ एतेन पट्कभमूतकाम्यचक्राचंनवि्ो- षाणां चक्रसाधनान्तराध्पेक्ारककास्यचक्रार्चनानां अयोर्विशद्रा- विक्तरङ्योभदेन छेखनं सौभाग्यरत्नाकरे सगच्छते नान्ना संयु- त्तामिति प्रतिमाविकषेषणम्‌ नाश्नश्च कामराजक्टेन विद्भणमावश्य- कम्‌ 1. ज्वलन्तीं नामसहितां महाबीजषिदभितामिति तन्त्रान्तरात्‌ महा- दीजशब्देन कामराजबीजमच्यत इति भरी विदयानन्दनाथो व्याचख्यौ विद्‌- भप्रकारस्तु श्ारदातिलके-मन्त्रा्णद्रद्रमध्यस्थं साध्यनामाक्षरं टिखेत्‌ विदर्भं एष विज्ञेय इति तद्यथा षडक्षरस्य कूटस्य द्वितीयत्‌ती- याक्षरयो्म॑ध्ये लक्ष्मीति साध्यनान्नः प्रथमाक्षरं चतुर्थपश्चमाक्षरयोमध्ये साध्यद्ितीयाक्षरं लेस्यमिति साध्यनामाक्षराधिक्ये तु प्रतिप्रधानमिति न्यायेन मन्त्रं पुनः पुनरावत्यं साध्यनामाक्षराणि' ` सर्वाणि ` बिद्भयेत्‌ मन्नषिदर्भणस्य नामसंस्काररूपत्वात्‌ अथरल्नावलीकारास्तु-प्रति- माया हृदेशे मूलविद्यां छिखिता तस्या हष्ेखाया हकारमध्ये साधकः नाम षष्ठचन्तं िटिख्य तदधो रेफहकारयोर्मध्ये साध्यनाम द्वितीयान्त- माकषयेति क्रियापदं छिखेदिति व्याचक्षते तच यलं एव जानते य्न््स्रामान्यविधितस्ततोऽप्यधिकानां ठलेखनीयाक्षराणां लामात्‌ + वदुक्तम-जीवः प्राणो जीवमन््रात्ममन्बी शक्तेन भरोचयुग्मं जिह्वा साध्यः कत कमं तत्तखिया दरे गायञ्यरौ मन्वयन्चप्रमेदाव्‌ ४. प्राणक्षेपो यन्वहद्‌ भूय(त्सूरय)बीजं रक्षाणां मात॒काभूतवर्णाः \

इत्यङ्खगानां विशतिर्टेखनीया यन्वे यन्त्रे संप्रदायानुसारात्‌ इति

अनयोः श्टोकयोरर्थस्त॒ तुचभास्करे सविस्तरं वणितोऽस्माभिः 1 एतस्यारि यन््रत्वाद्वंशतिलेखनस्येष्टत्वे तु नित्याचनेऽपि चक्रराज तषे सनापत्तिदुरद्धरा तन्नापीष्टापत्ती संप्रदाय एव शरणमिति दिक्‌ ज्वल- म्तीं कामागधिना दह्यमानां विचिन्तयेत्‌ मन्वपावकशिखाविमोहिता- मित्येके सा शिखा तयोन्यन्तराटोदिता चिन््येत्यपि- केचित्‌ तत्सवं तन्न्रान्तरसंवाद्‌ एव विश्रम्भणीयम्‌ ! शतयोजनेति हातङ्ब्दोऽ- नेकपरः योजनानां सहं त॒ इति तन्वान्तरात्‌ स्पष्टमन्यत्‌ नच(स्मिखरयोगे चिन्तयेदितिविधिवशाचिन्तनमाच्मेव फलसंबन्धा- सधान नाचनमभ्रवणादिति वाच्यम्‌ चक्रठेखनोक्त्येव तद्चेन- छामात्‌ यथा तावत्सौर्यादिवाक्येषु निर्वपतिश्रवणं वायव्यादि- वाक्येष्वालट मतिभरवण यजतेलक्षकंदशंदैक्षप्रकरतिकत्वे लिङ्गं तथेह चक्रपदमात्रेण तदचनस्य नित्यार्चेनप्रकृतिकस्वस्य टाम इति संपरदायात्‌ + एवयुतच्तरत्रापि एते सदं प्रयोगाः सत्तदिनावधिका इति फेचित्‌ सकृदेव वा यावत्फलोदयमावत्तिर्वेति तु युक्तम्‌ कवि- तयोगे सत्ताहाष्ासवत्किकरो मवेदित्युक्तमस्तीति चेत्‌ तावता बण्मासान्ध्यानयोगेनेत्यप्युक्तमस्त्येदेति ९॥

प्रयोगान्तरमाह दवाभ्याम

` तन्मध्यगोऽथवा भूत्वा मन्ती संचिन्तयेद्यदा सवमात्मानमरुणं साध्यमप्वरुणीकरृतम्‌ १० ततः संजायते देषि स्ब॑सो माग्यसुन्दरः 1 वमः सर्वलोकस्य साधकः परमेश्वरि ११ अथेति प्रयोगान्तरारम्मे, वेति विकल्पे तन्मध्यगः, चक्रमध्ये ` स्थितः अरुणव्ट्टसहस्तुल्यम्‌ साध्यं वशक्रियाक्ममूतम्‌ अर- ` णीक्रतं स्वतेजसो व्याप्त्येति ख्विप्रत्ययटभ्योऽथः

तन्नान्तरेऽपि-उयत्सुयंसहस्ाममातमानमरुणप्रमम्‌ साध्यमव्यरुणी मूतं चिन्तयेत्परमेश्वरि इति अथंरलावलीकारास्तु-स्वीयां कुण्डलिनी वहन्नाञ्या बहिरानीय साध्यनासिक द्वारा पवेशय तत्डुण्डिन्येकीङरत्य तयां कवटीङरतं साध्यः

{रदिगवितामःभीमास्केरर मोक्नीतसेतुबन्धास्यव्याख्यानसहितः 1 ` १११

जीवं स्वासन{भिन्न)तां नीत्वा स्वबह्मरन्धेन्दुमण्डलादारक्तामेव खधा- धारां निःसारं तया सर्वमात्मानं साध्यसहितमाप्रावयेदिति वर्णयन्ति तवर्णवसंहितयोनं हर्यते साध्यवक्ीकारशि पूर्वपयोगेण सहास्य विकल्पः; सौन्द्यादिकमप्यस्य फलम्‌ ४.१० ११॥

सवंरक्तोपचारस्तु पूजयेन्धुद्रया युतम्‌ ! ` यस्य नाश्चैव संयुक्तं भवेदासबद्ररी १२॥

` ` सुक्रारब्दो यद्यपि नानार्थस्तथाऽपि प्रकते गुरुगुखेकवेद्य यद्योनिमु- भावन्धनाख्यं मन्त्रदोषनिरासाय यत्सपरदायिकेरनुष्ठीयते वदेह आह्यम्‌ मुद्रासंनद्धविय्रह इति तन्वान्तरे स्वशरीरे मुवया संनाहवि- धानालिङ्गात व्याख्यातं तथैव कजुविमरिीन्यां नात्रैव संयुक्तं विदितं यथा तथा तत्पकारश्च पूर्वमुक्तः यस्य नाम विदुरभितमिति ज्ञानाणेवादियमेव व्याख्योचिता ये तु साध्यसाधकयोर्नामहयं वक्षी कुर्विति कियापदं ठेख्यमिति व्याचक्षते तेषां मूलं मृग्यम्‌ १२॥ . -. प्रयोगान्तरमाह निभिः- |

` अद्ृष्टायास्तु संयोज्य नाम चक्रस्य मध्यगम्‌ ¦ विरच्य योनिगुद्रां तामाकर्षयति क्षणात्‌ १३ यक्षिणी वाऽथ गन्धर्वीं किनरीं वा सुरेभ्वरीम्‌ सिद्धकन्यां नागकन्यां यक्षकन्यां खेचरीम्‌ १४॥ दिद्याधसमप्सरसमपिकन्यामथोर्वंशीम्‌ मद्नोद्धवविक्षोभस्फुरनवनमण्डलाम्‌ १५

अह्टाया यक्षिण्याद्यन्यतमरूपाया यन्नाम ग्यवहारयोग्यं तक्रस्य मध्यगं यथा तथा संयोज्य चक्रमध्ये तद्राचकप्रातिपदिकमाचर विलिख्य तु मन्वेण सह विद्भात्क इह संयोगः अहर्यखीनामवणश्क्र- ` मध्ये विटिस्य विति संहितोक्तैः एतावानेद पूर्वपरयोगादस्य विशेषः योनिभुद्राङ्स्चिने तु तन्त्रान्तरे विशेषो श्रूयते \ ये तु मन्त्र दोषनिरासे कथितं योनिमुद्राबन्धनमपि पोक्तसंक्चोभिण्यादिद्क्षकान्तर्ग- तमेवेति मन्यन्ते ते त्वसाप्रदायिका इत्युक्तं श्रीहर्षदीष्ितैः तस्मादिह संप्रदाय एव यावद्विशेषदुर्नं शरणम्‌ यक्षिणी यक्षतो भिन्नैव जातिः। 'अतो यक्षकन्यापदेन पौनरुक्त्यम्‌ अप्सरसे सिद्धेऽष्युव- शीयरहंणं गोबरीवदैन्यायेन इदं यक्षिणीपित्यादिश्टोकहयस्थं

११२ पामकषेश्वरतन्त्रान्तगतनिष्वापोडशिकार्णवः- [द °विध्रामः]

पदजातं तामित्येकवचनान्तस्य. पिरोषणम्‌ केचित्तु वक्ष्यमाणप्रयोग- स्थस्य सर्वयोषित इत्यस्य विशोषणं मन्यमाना इमं प्रयोगं मानुषीमाच्न- विषयं मन्यन्ते तत्तन्त्रान्तरविरुद्धम्‌ १३ १४॥ १५ म्टोकार्धनैव प्रयोगान्तरमाह- महाकापकलाध्यानास्क्षोमनेत्स्वेयोषितः। यदेव कामकलाध्यानं कववर्थस्वेन पूर्वं विहितं तदेव कामनोहेशेन कियमाणं काम्बमपि मवति ! ततश्च संयोगप्रथक्तवन्यायेनोभयाशथमिवं ध्यानम्‌ सवेयोषितो लोकच्रयस्थाङ्गनाः। महाकामकलाध्यानयोगान्चु सुरवन्दिति क्षोमयेस्स्वर्गभूर्टोकपाताटतलयोषितः इति ज्ञानाणंवात्‌ अव .तुशब्दबलात्मथमप्रयोगादेतस्य भिन्नता खष्चित्ता, तेन - प्रकरृततन्बेऽध्य॒ष्टश्टोकषरेकः एव प्रयोग इति भ्रमो. गल- हस्ततः अथार्चनमन्तरेणेव कतिपित्योगान्वक्त॒मारभते- रोचनाकुङ्कुमाभ्यां वा. सप्तभागे तु चन्दनम्‌ १६ अष्टोत्तरशतं जप्तवा तिलकं धारयेदबुधः ततो यमीक्षते वक्ति स्पृशते चिन्तयेच यम्‌ १४७ अ्थन चं दारीरेण वशं याति दासवत्‌ रोचना गोरोचन ढुङ्‌ङ्मं केसरम्‌ अनयोरन्योन्य. मागसाम्यं सम स्यादश्र॒तव्वादिति न्यायात्‌ चन्दने तु मिखिताभ्यानेताभ्यां सम- गम्‌ रोचनाभागमेकं तु भागमेकं तु इद्ङुमम्‌ अथ मागद्रयं दूषि चन्दनं मर्दयेत्समम्‌ इति तन्नान्तरात्‌ ये तु रोचनाकुङ्कुमयोभागद्रयं चन्द्नभागमेकमेव योजयेदिति व्याचक्षते ते निभूटव्वादुपेक्ष्याः अर्थनेति सहार्थं ततीय १६॥१५७॥ तथा पुष्पं फं गन्धं पान वशं महेश्वरि १८ अष्टोत्तरशत. जप्त्वा यस्याः संपरेष्यते क्चियाः सद्य आकृष्यते सा तु विमूढहृद्या सती १९ हटाङ्रश्िरियं भद्रे करिसतिहन्यते .। पुष्पमिति पत्रदेरुपलक्षणम्‌.। फलमन्नताम्बूकदेः ! गन्धं कर्षरादेः पानं द्धिटुधादेः.। वन्ञं मूषणादेः 1 यस्या इत्यत विङ्गमविवक्षितम्‌ }

[रदिगविधामः]भ्रीभास्कररायोन्नीतसेतुबन्धास्यव्याख्यानसाहेतः ११

(कि +

एवं पवप्रयोभेऽपि यमीक्षत इत्यज हठाकरशिरिति यदि साध्येन पर- मन्जस्तस्भनाः प्रयोगा अनुष्ठीयन्ते तद तत्विद्धिप्रादल्यात्साधकप्रयो- मस्य प्रतिहतिः स्यदिव अयं तु प्रयोगो बलवताऽपि प्रतिहन्यत इत्यर्थः ! भद्र इति संबुद्धिः सप्तमी वा १८ १९॥ अथ सिरेकादक्षाभिः श्छोकेरेकं प्रयःगमुपदिकशिति- टिखेद्रौचनयेकान्ते प्रतिमाद्वनीतटे ।॥। २० सुरूपां चारूणृद्ारवेषाभरणभूषिताय्‌ तद्धालगलह ्ाभिजन्मभ्रण्डलयोजितास्‌ २१ जन्मनामपहावियामङ्कदुक्ञान्तविद्धिताम्‌ सबाङ्कसविसटःनमालिस्य मदनाक्षरद्र्‌ २२॥ तदाशाभिभुखे भूत्वा सिदुरीकतवियहुः वद्ध्वा तु क्षेभिणीमुद्वां वियामरशतं जयेत्‌ २३ नियोज्य दहनागारे चन््सुयकूलालछषे गोमयेन रहःस्थावे भ्रूभिष्धुपलिप्य तश्च गोसेवदेन साध्यखीप्रतिमां शङ्गररसाटुगरभेववेणाऽऽभस्णेध् दुं सल्यश्विखिय तस्या भालमारभ्य यो निपयन्तं तद्वजन्मनापदहता शावद्ः उम नल्यङ्कश्ाजनिद(भतां करता लिलि अङ्कुशं जन्मलापादाद्धर दि याक्वर्ुयं पुनरङ्कशं जन्मनागष्ितीयाक्षरं विथाततीदवद्थरे दृस्यःहिरीत्या टलिसेत्‌। ततस्तत्मतिभाय देहे याचन्ति पस्थालति वदरडु स्थटेषु पुनः पुन- द्वितीयक्नदमेव भििस्य तर्ज दाडिमीटुम्यायं तत्तत्संधिषु छीनं विभाव्य साध्वख्मी यस्यां दिशि विषति तदाभिपुख्येन देवतामावापाद- काल्यासान्क्रत्वा वक्ष्यमाणलक्षणां क्षभिगणीयुद्रां [वद्ध्वा] तद्वीजं [चन्ददूर्यककाटपे दृहनागद्रे नियोजय कियाबदरातं जपेदिति स|युदा- यार्थः अचर गोभयरेपः संहितोक्तः- लिप्तगोमयभूमो तु लिखेदरोदनया ततः इति जन्ममण्डलशष्डो योगिपरः विक्त भालपदमान्ताचकोपलक्षके [जन्म]्ण्डलपदं मूलाधारपरभिति वदन्तः पट्चक्रेषु विधां टिखेदित्या- हः! तदयथाक्षरम्‌। ये त्वङ्‌ छुशोतरं वियाक्षरद्रयं तती जन्मनामाक्षरमिति व्याचक्षते तेषां पाठक्रमपरित्याभे मूं प्चन्त्यम्‌ दाडिमीपुष्पप्रभव्वं त्व्णवोक्तमू- लीनं दाडिमिपुष्पामे चिन्तयेेहसंधिष्विति ! मद्नाक्षर- पदस्य क्रींबीजपरत्बेन व्याख्यानमनारेयन्‌ १५

सवङ्खसधिसंटीनं काभकूरं समाटिखेत्‌ 1 इतिसंहिताविरोधात एवं -क्षोभिणीरीजयुद्राभ्यां वियामष्टश्ञतं जपेत्‌ योजयेत्तां कामगेहे चन्द्रसयकलावृते इतिवचनान्भुटस्थो दहनागारकब्दो मदनमन्विरिपरः तज योजने तु मुद्राया एव योग्यताबलात्‌ ेवित्त-इडहनागारशब्देन साधकस्य मूलाधारमुच्यते \ त्र योजनं साध्याया इत्याहुः परे तु चन्द्रसूयंकलायु- ्ताथिमण्डलं श्री चक्रभेवेत्याह्कः तदुभयमपि संहिताषिश््म्‌ २० १२१५२२१ २२॥ अथाऽऽक्रष्यमाणां साध्यां दर्णयति-

ततो विचलिवापाङ्गामनङ्गशरपीडिताम्‌ २४ दूरीक तस्वचारिजभवलज्नानयाङ्‌ङ्ुश्चाम्‌ आछुषटहदवं यटपेयासङ्गीनजीविताम्‌ 1 २५ वप्रभाादमिगयदीवन्यदुर्धिदःद

प्रश<न्मद~ ~ व< (दश्ीष्राम्‌

अश्‌ \ २७

जनै। >|

१.

91111111 मवाद्धुवगद्दावदे पस्यायष्ुद्‌ धनो शिकयदहयन्धषपदन्रहपदुरषद्‌ धिथूखाधिर रिद्न्णामिव शाज्दािव हताम्‌ ६८ सखिश्विवािव भिःसंज्ायिद प्रणथितामिव 1 गलितारिव संथ्रान्यमिवोङ्ायरितामिव ५२९१ विहस्वानिव संकीणसिवाऽऽडुलितमानसाम्‌ .. रिदद्धीनाभिव भिश्वेशसिवान्यत्वं गताभिव २०.॥ भ्रयन्पहानिलेषह्मतवन्याकएरां नभस्थले अरमन्तीधानयेश्चारीं योजनानां शतैरपि ३१

` विदलितावपाङ्धं नेजयोरन्त। यस्यास्ताप्‌ स्वे, आत्मीया जनाः वारिजषाचारः ! नयो नीतिः! दुक्त आल्पीयाङ्नियान्ताः पश्ा- ङद्धश्ा यया तापर्‌ ! उरनं जवतं देहमानं यस्यास्ताश््‌। वप्रः पाकारः। प्रष्ादो भूष्ुजां गृहम्‌ निगडः शह्कलादण्डो द्वारनिरोधकः नदीव. न्ञमन्तगतितनदीका पएरिलिा 1 एतैः इुरश्िताषपि प्रोचरद्िमदमयेः उोठेम॑हातरद्धैः प्रस्फुरन्तीः जश्नस्यद्टी यस्यास्ताम्‌ शचक्तिवकात्सा-

धकोपास्यदेर्वापरिवाराहुबलन्त्याः शक्तेश्चक्रान्तभतान्यतमाया वलनया व्याप्त्या कवलक्रतां स्वायत्तीक्रतां, शाक्त चक्रं तदयमूलाधारं तस्मादु- चटन्त्याः शक्तेः इृण्डलिन्पा इति केदित्‌ सनसोऽप्यधिकवेगन मन्त्रवायुनाऽपहतमाक्कश्मंशचुकं यस्यास्ताम्‌ पिमरूढामिवेत्याद्यश्चतुरदके वकाराश्चतर्दशधोलमक्षाथ(; |

मन्ये शङ्कं धुवं पायो तूनभित्येवभादिभिः

उत्परक्षा घ्यञ्यते शन्देरिवक्ब्डोऽपि दादश

इत्याटकारिकवचनेन तस्योयेक्चाव्यञ्जशूल्वात्‌ उङ्ाभमरितां भूता-

निष्टां, विहस्तां व्याकुला विदहस्तव्यङ्कुरौ समारित्यभरः अन्यत्वं गताव, अन्य्वु्ीभिव स्वष्टमन्वत्‌ २४१ २५ २६ ॥. २७॥ ४२८ २९॥३०।॥ ३१

अथ द्रा रद्लाक्ूसम (ऋ 0 अथा (तुशा सथः 114 दक्वद्यतः।॥ चार. < ९८८ द, दन रन्ुद्ु ३२॥

भूजादिपने चक दन्य सार दिते दंषूञ्य यो धारयेत्सं व्याघराडिदु्टजन्तुष्ववध्यो भवि उक्तं सानामवे- मात्रका विटिखेचन्वबाद्यतः सकाः प्रिये भूजंपन्रे स्वणपते रौप्यपन्रेऽथ तारके सोऽवध्यः सवेजन्त्नां व्याघ्ादीनां चिशषतः इति संहितायामपि-अथवा मातुकाश्चक्रबाद्ये संवेष्ट्य मन्य षित्‌ तच्चक्रं पूजयेत्सम्यगित्यादि ३२ | अथ निकायिन्यायेन पृथैपूर्वबिकारानुत्तरोचरान्प्रयोगान्कतिविदाह- तथेव हि महेशानि स्वसंज्ञाक्रमयोगतः चन्द्‌नागुरुकपूररजरामरतां बजेत्‌ २२ | तथेव पूर्वपयोगवदेव स्वनप्मयोजनं चन्दनाधैरेव ठेखनमिति तु विशेषः संहितायां तु कंस्तूरीकेसरयारपि मेटनमुक्तम्‌ अचर नामटेखनादीतिकतंव्यताविस्तरो यन्थविस्तैरेकप्रयोजनकोऽथरत्नावल्यां द्रष्टव्यः २२ ` पुनर्वरयप्रयोगानेवाऽऽ्ह- एवं देषि विधानेन राचनागुरुकु ङ्कुमेः

` ^ॐ ^~

हिखितं चक्रयोगेन(ण) यस्मिन्कस्मिन्नपि स्थितम्‌ ५२४१५.

साध्यनाम स्वनाश्चा तु चक्रस्यान्तविद्र्भितम्‌ 1 करोति सकलाहीकानविरात्पाद्वर्तिनः ३५

पूर्वोक्तरीत्या मातृकावैषशितं चक्कं रोचनाद षिटेख्य तन्मध्ये स्वनान्ना विद्भितं साध्यनाम विदिद्य पूजयेत्‌ सवे जनाः पादुसमीपवततिनो भवन्ति चक्रयोगेन(ण) लेखनोपायेन भूजोद्याधारनियमा देहं धारणं कृताकरतभित्याह-पस्मिञ्चिति-॥ २४ ३५

भध्यं गतेन बीजेन मह्‌ाकामकलातसना

एकमेकमवष्ठभ्य साध्यनादाक्चरं पिये \\*३६

टिरप्यसिद्ैरेव वेष्टयेन्मात्रकाक्षरेः

हैममध्यभतं छरुत्वा धारयद्वाश्के भजे ३४७

शिखायावथदा वश्ये धारयेखन तत्र वा

करोति दारयूतं हि लोक्यं स्चराचश्यु २८

संभोषह्यपि राजानं बाजत हुष्टङ्कुञरद्‌

चोरं केदरिणं द्वं पएर्चङ्कः महायहम्‌ ३९ दाश्चन्वज्ञाक्षधि सश्चं वेताल राक्षद्दं तथा

@

भूतप्रेतपिशार्वाश्च धारिता चक्षरूपिणी ४०

महाकामकलात्छक रबौज चतुथंस्वरस्तैन मध्यंगतेन लिकोणान्त- छिसितेन साध्यनामाक्षसरभक्वेकप्रवष्टभ्य संपुटीङ्कत्य वहिश्वकार्थान्नद- योनि चक्राहुहिवातुकाभिवषटयेरिति तु कविमशिन्यां व्याख्यातप्न ! रत्नाव- लीकारस्तु-मध्यंगतेन मू विध्ामध्यस्थेन बीजेन्‌ कामराजकूटेन साध्य. नामाक्षराणि म्रथयित्वा चिकोणान्तर्धिषटिख्य बहिः कामङराद्हिखि- कोणमध्य एव मातृकाभिः साध्यनामक्षरयथनरीत्येव वेश्येदिति व्याचख्यौ वस्तुतस्तु-भूले चक्रस्येतिपदाभषेऽपि निकायिन्यायेन पूवेयागपरक्रतिकववाद्धारिता चक्तरूपिणीत्युपसंहाराञ्च चक्रस्येत्यस्योप- स्थतो तस्य मध्यं तस्य बहिरित्येवाथंः यत्तु संहितायां वचनम-

कामक्टेन देपेशि संदभ्यं पथगक्षरम्‌- साध्यनान्नां चिकोणान्तवेशटयेन्मातुकाबषहहिः ।॥ इति

तत्रापि चक्रं विलिष्येत्यस्य पवश्टोकाद्नुवृत्तेस्तद्विरोधेनेव चक्राद्र- हिरित्येव व्याख्येयम्‌ तेन प्रकरतितः प्रास्य बाधो कृतो भवति तु्थस्वरावष्टम्मो मातुकावष्टम्भश्च मानाभावास्दंहिताविसोधाच् तोपा

देय इति युक्तम्‌ अजाऽऽदौ कामक्कूदं ततो देवदत्तप्रथमाक्षरं पुनः कूटं वकारः पुनः कूटं दकारः कूटँ त्कारः कूटमिति यथनक्रमः संहितां साध्यनाघ्नामितिबडूुव चननिर्दृशादनेकसराध्योदेशेन सक्रदेवायं प्रयोग इति ध्वनितप्र्‌ तदनुसारेण साध्वनान्नामक्षरमिस्येव प्रकृते विग्रहः सचराचरमित्यत्र तच्छब्दश्चक्र पराग्रङतीति विमरिन्यायुक्त तदयुक्त- भिति स्पष्टम्‌ ३६ २७ ३८ २९ ४०

तेन करभेण संदभ्यं पुराणां नाम सन्द्रि।

मध्ये चतुष्पथे चापि चतुर्हि निधापयेत्‌ ४१॥

महान्कोटाहटस्तच ततो लोकस्य जायते

योषितां विशेेण पिद्धि्टानामपीभ्वरि ४२॥

पर्वोक्तं एव प्रयोगे साध्यनाभाक्षराणां स्थाने सुघ्रपारलिपु्ादिनग- रनामाक्षरणीति विज्ञेवः 1 नन्वेवं सति नगरस्येव साध्यतवाप्ूर्वेणेव सिद्धमित्यत आह--पध्ये चेति नगरस्य मध्यमाभे चहुष्यथे पूर्वादि- दिङवहुष्ये निखननार्थं वष्वद्राणि काच त्ति विरोवान्न गतारथ- तेति भावः अत्र संहितायां रिद् पएूर्वाद्ु कमादित्बु क्तेः प्रकते चका- रभ्रवणाच्च षण्णां समुचय एव विकल्पः स्वं नगरमेव स्ववशे तिष्ठतीति तास्प्याथंः ४१ ४२॥ | एतन्मध्यगतां पृथ्वीं सरेठवनकाननाम्‌ चतुःसमुद्रपयन्तां ज्वलन्तीं चिन्तयेस्िये ४२ पण्मासान्ध्यानयोगेन जायते सदनोऽपरः दधवैवाऽऽकर्षयेष्छोकान्हष्ठैव ऊुरुते वदो ४४ इष्टया संक्षोभयेन्नारीं दृष्टैवापहरेद्विषम्‌ हष्टया करोति वागीशं हष्टया सर्वं षिमोहयेत्‌ ४५ इष्टया करोति चाऽऽ्वेश दुष्टया स्वं विमोचयेत्‌ हष्टया चातुथिकादीश्च नाशयेष्धिषमज्वरान्‌ ४६

एतस्य चक्रस्य मध्यगतां सर्वा प्रथ्वीं चिन्तयेत्‌ षण्मासानित्यत्यन्त- संयोगे द्वितीया ज्वरपदमस्राध्यरोगमाजोपलक्षणम्‌ ४३ ४४ ४५ ४६ | एतत्पपजितं राचौ चक्रं सिन्दरररशितम्‌ करोति महद्‌ाकर्ष सुदूराद्पि योषिताम्‌: ४७.१५ `

सिन्दररेण रथितं लिखितम्‌ राघ्रौ सिन्दररलिखितं पूजयेदेकवित्तत इतिसहितेकवाक्यतवात्‌ तेन हरिद्रादिना विरिख्य सिन्दूरं पूरयेदिति व्याख्यानमनादेयमर महदिति चक्र दिकेषणम्‌ महतामाकषमिति वा \ महभुव्सवं ददातीति महः चासावाकषं इति घा ४७ सदा दिश्चु रिदिक्ष्वेवं यदा देवि प्रपूञ्यते दिगनुक्रभयोभेन(ण) तदा खर्वं जगद्वशे ४८ पै यां दिकं स्वां वश्यिहुभिच्छ्रुस्तषहिमभिश्ुखः सदाऽखण्डं प्रजयेत्‌ एवं क्रमेण सर्वं जगद्रशयहि अत्र दिङ्नापेव खाध्यनामेत्याहुः॥ ४८ ।४ भूर्जपडे पिलिख्यैतन्नषे भिर्विवरोदरे रोचनागुरूकाश्यीरेमंध्ये संदभपेत्युरम्‌ \॥ ४९ विपुलं दैशमयवा विषयं बण्डल तथा स्षनामसषहितं करत्वा यदि भूषय निधापयेत्‌ ५० धारयेद्यक्षा हस्ते कण्ठे बा बाहुदहतः शिखायाथथदा वदै यश्च तथ स्थितं चवा ५१ च्ेदव्यङ्ामामे वुरक्षोभणश्चुचमम्‌ नूतने निरिछिङ भूजं चक्तं विलिख्य तन्मध्ये स्वनाच्वा विदरभितं नग- रदेशमण्डलखण्डान्यतमं कृत्वा विटिख्य संपूज्य निखननधारणाद्यन्य- तमं द्ुयांदिित्यथंः ४९ ५.० ५? अरकसीरं कुङ्कमं धत्तूरकरसं तथा ५२॥ रोचनालक्तकं लाक्षारस मगमदोत्कटम्‌। एकीकरता चक्रमेतद्िष्यते यस्य संज्ञया ५३२ तस्य चारयहव्याधिरिपुसिहाहिवाजिजम्‌ 1 ` यक्षराक्षसवेतालमूतपरेतपिशिाचजम्‌ ५४ लूतावृशिककीटानां कामलाक्ीतिकोद्धवम्‌ ¦ मयं विदिते तस्य परमन््ाभिचारजम्‌ ५५ नित्यं संधारणादहेषि कामस्युयमादयः शक्ता हिसितुं सम्ययोमेकमपि सर्वथा ।॥ ५६ अकक्षीरादिद्रव्यसप्तकं मेलयित्वा तेन चक्रं विलिख्य यस्य नाम मध्ये छिख्यते तस्य स्वौपद्रवनिवुत्तिः तेन तस्य नित्यं धारणे तु याव- च्छरीरसंपकस्तावत्काटसरल्युरपि तं बाधत इत्यर्थः . इहालक्तकपदेन

{रषविधामः |भरीमास्कर रान न्नीतरेदुबन्धाख्यन्याख्यानसहितः। ११९

शश्र॑रत्वगादिद्रव्ययोगजन्यो रसः 1 लाक्षारसस्य प्रथगपादानात्‌ \ तयो चामानाधिकरण्यनान्वयस्तु नोपदुयः उन्मत्तरसलाक्षाकक्षीरकुङ्कुमरोचनाः , कस्तूयलक्तसहिता एकीकरत्य तु संलिखेत्‌ इति संहितापिरोधात्‌ . ˆ कामला उ्वरपत्नी ।` शीतिका हीतज्वरः अकारमपरश्लेषेण कों बह्मातमाभिटाकेष्वितिकोज्ञाद्रायुवाचककषकारेण चाङ्ीतिसंख्या बात- जन्या रखेगा वा गृह्यन्ते ५२॥ ५३॥ ५४५५५ ५६ अथवा मध्यगो दृव चिकोणोभयगां तथः 1 अधस्ताञ्चामररयुक्तां रोचनाङङ्कमादह्ितामर्‌ ५७॥ . निधापयेच सघाहाहास्बत्किकशो मवेत्‌ विक्ोणस्य कोणवये मध्ये केति चत्वारर कथां विलिख्य तदधः स्थानचतुष्के साध्यनाभापि पुनः पुनहलिखेदिति व्याचक्षते कामकटं चतुवारं छिखेदित्यरि केल्पत्‌ पक्चद्रयेऽधि श्रखाक्चरारूढहा चिन्त्या विकोण्तेदस्ग्धक्षिति (पच्छः ददः तस्यदं अवः कोणा उदरं चेति खपषासः इुवदः ¦ दिखोग्यययनािस्वेयं हु दन्नान्तस्हंवादीं पाठः ५५७ अदह्धितं छितं निष्प धारयेदु्िष््षताम्‌ ५८ धै नान्ना सर्व्ञसतऽपि शको मवति तस्क्षमाद्‌ ये तावसत्स्वेन सहोजिश्श्ान्त उद्शह कटभिच्छन्ति शासनीय लोकिके व्यवहारे बा दिवश्चितुशिच्छःन्वि तद्नापसहिवं चक्र पीतद्रव्येण भू्जादौ विलिख्य पूर्वाभिदुखः पीतेस्व पुष्पैः पूजयित्वा धारयेत्‌ प्रति दादिमखस्तम्मो भवति तड ज्ञानाणंवे- पीतद्रव्यैः समाष्िख्य पीत पुष्पः समर्चयेत्‌ पवाशाभिमुखो भूत्वा स्तभ्भयेत्सवंवादिंनः सहस्रवदनो दौरे मूको भवति तत्क्षणात्‌ नान्ना यस्य वाग्मी हि पाषाण इव जायते इति विदिन्ददिङ्घुख इति म्रूलपाठः ५८ \ मारणप्रयोगसाह- महानीरीरदेनापि साम संयोज्य प्रववत्‌ ५९ दक्षिणाभिमुखो वह्नो दण्ध्वा मारयते क्षणात्‌

नीलीरसेन चक्र विलिख्य बाह्यणभिन्नस्याधार्भिकस्य देष्यस्य नाम पूर्वोक्तरीत्या संयोज्य दक्षिणाभिगुखोऽभ्यर्व्य' बह्नौ दहेत, रिपु यते ५९ महिषिाश्वपुरीषाभ्यां गोमूत्रेणाङ्कितं लिखेत्‌ ६० नान्नाऽऽरनालमध्यस्थं विद्विष्टः सवैजन्तुषु। `

पहिषपुरीषाश्वपुरीषयो रसं गोमूत्रेण संमेट्य तेन चक्रं वििरखय तत्र देवदत्तयज्ञदत्तौ विद्वेषयेत्यादि विलिख्याभ्यच्यं तञ्चक्रं सोवीरमध्ये निक्षिपेत्‌ अथ काञिके 1 आरनालकसौवीरेव्यमरः ! यस्य नाज्नाऽ- द्भिते सर्वजन्तुषु विद्धिष्टे भवतीत्यन्वयः मदहिषश्वेति तु मिथोवै- रस्य गोग्याधादेरुपलक्षण पित्यन्ये पुरीषद्रयमेव टेखनद्रव्ये गोमू- तेण तु चक्रस्य सेचनमाच् मित्यपि केचित्‌ तष्ुभमयमपि संहितादिषवि- रुद्धम्‌ ६० युक्त्वा रोचनया नाम काकपक्षेण संटिखेत्‌ ६१ नीहक्पटके समप्यग्रीटश्चुत्रेण वेष्टयेत्‌ ठस्वप्रा्न तदाकाशे परयुचाटनं भवेत्‌ ६२५ नीटवखे गारोचनद्ष्येण काकपश्मोप्थलेखन्यः चक्र विलिख्य तच साध्यनाम संयोज्य एजयिवा तद्वशं नीलद्ञणाऽवेष्य यष्टौ बदध्वाऽऽ- कारो ठम्बयेत्‌ उचचाटनं मवति ६१ ६२॥

दुग्धलाक्चारोदनाभिर्महानीलीरसेन रिखित्वा धारयेखक्त चातुर्वण्यं वश भवेत्‌ \ ६३ दुग्धादिद्रव्यस्येतरेतरयोगद्रद्वशाचकाराञ परस्परभिभितमेकमेवं ठेखनद्रव्यम्‌ तदुक्तं संहितायाभ- महानीलीरसोद्धिन्नारोचनादुग्धमिभितेः लाक्षारसेरखेचक्र चतुवंणान्वज्ञ नेत्‌ \॥ इति अन्रोद्धिन्ला पञ्चभ दव्यं योजनीयं विधीयते महानीलारोचनार्भ्यां

दुग्लाक्षारसादिभिरिव्यजाऽऽदिपदेनाप्येतदेव द्रव्यं ज्ञानाणवेऽध्यभि

हश्यते तदनुरोधेन मूले चकारोऽपि तत्समु्याथं एव व्याख्येयः सुरे- श्वरक्रतशाब्दप्रदीपाख्ये भिषल्नोशे--अद्धिन्नं क्षारिकायां स्यात्कडाह- लवणेऽपि चेति ! एतेन चत्वारि द्रव्याणि चतुणां वर्णानां वक्षीकरणे

यथासंख्यमन्वियन्तीति विमशिनीकासोच्छिर्भिरस्ता ! श्वेतरक्तपीतनीलटः

वर्णानां गरदादीनां स्पृत्यादिु विप्रादिभिदेन व्यवस्थादृशेनं तेषां भरममृलं; तत्त तन्त्रान्तरे विशेषदृशेनान्निवत्यम्‌ \ ६२ | नेव विधानेन जठमध्ये विमिक्षिपेत्‌ सौ भाग्यमतुं तस्य स्नानपानादिना भवेत्‌ ६४

एतेनैव दुग्धादिद्रव्यपश्चककरणकठेखनादिरूपेणेव \. आदिपदेन युखप्रक्षाठ्नं ये ये पिविस्तितेते वक्षणा भवन्तीति तुं दन्त्रान्वरसि- दद्रोऽर्थः \ यत्तु पिमरशिन्यायुक्तं दक्षाभिषिकसमये कमकपडचक्रं कुम्भे निक्षेष्यस्‌ \ अभिष्रैकोत्तर तक्रं गुरवे देयपित्ययमर्थाऽनेन ठब्ध. इति तत्तच्च्यान्तरे हष्टम्‌ ६४

= ९)

` - एतन्मध्यगतां देवीं नागरी वा सुराद्धुनाय्‌ ) -सप्ाहार््रोभयेत्सत्यं ज्वलमानं दिचिन्त्य ताम्‌ ६५ देदीं राजमहिषीम्‌ ! नागरी नगरे भवां यां कावित्‌ तां चक्रान्त- ज्वछितां चिन्तयेदित्यादिरक्तवर एवाथः ६५ महापातकयुक्तात्मा यदि देवी प्रपूजयेत्‌ ! शमीदूर्वासिहाश्वत्थपह्टवैरश्च वाऽ्कजैः \ ६६ मासेन हनि कलुषं सप्तजन्मकृतं नरः राम्यादिपष्टव चतुष्टयं मिलि तमेव पूजायां करणम्‌ दद्रावगतसाहित्य- स्योपादेयविोषणत्देन दिवक्षितत्वात्‌ अत एव मदिकामातीजातीः कुन्दैश्च शतपच्कैरितिज्ञानार्णवश्टोकव्यास्यादद्रे महिकादीनां समुदि तानां पुजासाधनत्मिच्युक्तं रकरानन्देः \ सहा कुमारी तराणेरित्यमरः अकेजेरिदि तु तत्पुष्पस्याप्युपटक्षणामेति वदन्ति ६६ अथ सार्धैः सप्तभिः श्छेकिखयोदश् प्रयोगानाह--

लिखित्वा पीतवर्णेन चक्रभेतद्यहाऽचयेद्‌ ६५७.॥ ` पर्वाराभिघ्ुखो भूत्वा स्तम्भयेत्सवैषादेनः | सिन्द्ररेणाप्युद्धिखितं प्रूजयेदुत्तराघंखः ६८

यदा तदाऽस्य वकगो लोको मवति सवधा गेरिकेण तदा्टेख्य पजयेत्पश्चिमाय्ुखः ६९ सोऽपि सर्व ङ्नाकर्षवश्यक्षोभकरो भवेत्‌ दृक्षिणाभिम॒खो भूत्वा कृष्णं चक्षे समर्चयेत्‌ ७० \॥ यस्य नाश्रा तस्य नित्यं मन्बहानिस्तु जायते

तद्रदिगस्तराेषु पूजितं परमेश्वारं ७१ १६

स्तम्भविद्रेषणव्याधिशनूचाटनकारकम्‌ रोचनालिसितं देवि दुग्धभध्ये वक्षकरम्‌ \॥ ७२ क्षिप्तं गोमू्रमध्ये तु शनूञ्ाटनकारकम्‌ तैलमध्यगतं चक्रं विद्रेषणकरं परम्‌ ७३ तक्रमध्यगतं चापि दिद्रेषणक्षरं मवेत्‌ | ज्वलज्ज्वलनमध्यस्थं सर्वश्षद्च विनाशनम्‌ ५४ ` त्र पीतपुष्पेरेवाचन, दिगन्तराटेषु विविश्ु, अभथिराक्षसवायव्यशं- भुकोणेषु पएजितमित्यणंववाक्याहोके क्टप्तत्वाचानेनेव क्रमेण स्तम्मः नादिफलानि 'योज्यानि। तेन पूर्वोत्तरापरदक्षिणक्रमस्य पू्दं स्लप्त्वादी शानाद्याश्चेयान्तः कम इति कत्पना परास्ता ईरानादिवायञ्यान्तः कम हति रत्नावली कारस्य तु महान्प्रमादः, निर्युक्तिकलाद्‌ तद्रदित्यनेन स्तम्भनादिकर्माज्गणं पीत्रेष्यादिकं लेखने करणय्चक्तम्‌ तदनिर्णये प्रकरुतितःः पातं रोचनादिकमेव ज्ञेयम्‌ 1 ६७ ६८ ६९ ७०॥ ५१ ५७२ ७३२।॥५४॥. अथवा देवदेवेशि यदेकान्ते चतुष्पथम्‌ तत्समीपे लिखेचक्रं सिन्दूरेण महाप्रभम्‌ ७५ सवंबाह्यतः आरभ्य यावन्मध्यं महेश्वरि अक्राशादिक्षकारान्तां मातुकां तत्र विन्यसेत्‌ ७६ पजयेव्रौचिस्रमये कुलाचारकमेण यः तत्श्षणात्स महेशानि साधकः खेचरो भवेत्‌ ७७ एकान्ते पञ्चुजनवरजिते चतुष्पथसमी पदेशे सिन्दूररजसा चक्रं पिि ख्य तत्र मातृका अपि बाह्यमारभ्य मध्यपयन्तं लिखिवा कुलाचार- रीत्या मपञ्कपाहित्येन राच पूजनेन खेचरत्वसिद्धि्भवति 1 मातुका- ठेखस्तु-अणिमायाः स्थाने- स्वाभिमुखाय्ं कोणं कृवेशान्रेयाभिभु- ख्येन द्व वामदक्षिणररेखे षिभाव्य सध्यबिन्दोरुपरि यथा तिंय॑गेखा पतति तथा पूवरेखां ` विभाव्य तास स्थनेऽकथाद्षोडशषोडश मात॒का शिटरिख्य कोणच्ये ह्टक्षोँहिखेदिति केचित्‌ अणिमादययसिटदेवता- नामासनस्थाने प्रत्येकं वागुराकारेण स्वमातकाः पनः पुनटख्या इत्यन्ये वस्तुतस्मु- चतुरं मातकाणेमण्डितं सिद्धिहेतवे भिवत मातुक्रान्वितमित्यांहिज्तानाणंवश्िज्ञपकात्केरछसंप्रदायसिद्धः भीचकरे मातरकाटेखश्कासऽस्ति, तस्यायं विधिरिति युक्तम्‌ प्रकारः सुन्वरी महोदये व्रद्ेव्य; ७५ ७5 ७७

पूजयित्वा महेशानि तद्देकतरौ गिरी अजरामरतां सत्यं ठमते नात संशयः ५८।॥

एक एव तरू्यस्मिस्ताद्रशे पर्वते प्रागुक्तरीत्येव पूजमादजरामस्त्वं भवति एकतर इति पाठं स्वीङ्कत्यासहाय इदि व्याख्यानमर्णबादिः तन्नान्तरषिरुन््रम्‌ ७८

अथ समस्तपिद्धीनं साधकमेकमेव प्रयोगमाह

महाभूतदिने वाऽपि इमश्ाने यदि प्रजयेत्‌

पूर्ववल्निशि देवेशि साधकः स्थिरमानसः # ५७९

पादुकाखडगवेतालसिद्धदव्यमनःशिटाः

अनं षिवरं चेटी यक्षी दूरगतिस्तथा €०

यक्कि चिस्सिद्धिसंतानं विद्यते मुवनच्रये

तत्सवंमेव सहसा साधयेत्साधकोत्तमः ८१ ` इति भ्रीनित्याषोडशिकार्णवस्य द्वितीयः पटलः

महामूतदिनं चतुर्दशी साऽपि कृष्णैवेति केचित्‌ ¦ साऽपि भोमयुक्तै- वेव्यपरे स्थिरमानसो निर्भयः पादुकाषूढस्य जलोपर्यपि गमनम्‌ खड्गे स्वयमेव प्रहत्य पुनः स्वायत्तता \ देताटवशीकारः सिद्धानां सहवासः इच्छामाच्रेण द्रव्याणामनर्याणां निर्माणम्‌ \ मनसो नियहः शिका चिन्तामणिलाभः अखन भ्यवहितदृक्शनदम्‌ विवरं पातालभि- लादि्पिवेशः ¦ चेदीयक्ष्योदवताविशेषयोः स्वाधीनीकरणर्‌ दरदेशे क्षणेन गमनम \ अन्यदपि यस्सिद्धिसंतानसणिमादिरूपमनन्तविषधं भुवनञ्रयवति तत्छर्वमनेरेव प्रयोगेण शाधयेत्‌ अद एव साधके- त्तमः संहितायां स्वस्मिन्नेव प्योमे मासषटकपयन्तमावृत्तिरेक्ता 1. त॑न््रान्तरेष्वेतदुत्तरं बहुजन्मकरतपापश्षयफलकानि यायशिच्ात्मकानि. पजनान्युक्तामि तान्यप्यनेनैव प्रयोगेण साधनीकानीत्याशयेन यक्किचि- दित्युक्तम्‌ अनुक्तं सर्वमित्यर्थः यक्किचित्याचीनम्नीषोमीयादित्यन्नः यत्तविचित्यद्स्य तथार्थवर्णनद्रनादिति सर्वं शिवम्‌ ७९॥ <० १} ८१४

इति भीमास्करोन्नीते नित्याषोडरिकम्बुधेः ।. व्याख्याने सेतुचन्धासख्ये विश्रामोऽमूद्ितीयकः ४९५

पयायवचन

अथ तृतीयो विश्रामः) `

जवयामनागाननाेः [नानये

. एवमेकाङीतिम्टोख्ासकेन द्वितीयपटलेन ` चक्रसाधनं तत्साध्या ` खिचत्वारदित्मयोगांश्च निर्वण्यं मुद्राणामपि एलस्य चक्रसाधनोत्तरमेव सिद्धि दिष्वनयिपुरिहैव तासां विरवनप्रकारं दिदिद्रेयिषः ` परमशिवो विमर्शेन प्रश्चमवतारयति- . भीदेव्युवाच-मगवंखिपुराम्॒राः चिता प्रकारिता : .. कथं विरचनं तासां कियते वद्‌ शंकर \

सूषिताः प्रथमपरटले पूजायां कर्तव्यत्वेन विहिताः

ीभेरवः उवाच-णृणु देवि प्रवक्ष्यामि गुदाः सर्वार्थसिद्धिदाः

याभिवरषिताभिस्तु संमुखा भिपुरा मवेत्‌ २॥ संमुखाति स्वाङ्गाचोपसर्जनादित्यनेन पक्षे टाप्‌ ॥२॥ आवाहनस्य प्रजायां प्रथमयुपस्थितत्वेन तदुपयोगिनीं वक्ष्यमाणमव- मुद्रासमष्टिरूपां चिखण्डायुद्रां प्रथममाह-

परिवत्यं करौ स्पृष्टावङ्खषठो कारयेत्समौ अनामान्तर्भते कुत्वा तर्जन्यौ. कुर्लिक्रती कनिष्ठिके नियुश्ीत निजस्थाने महेभ्वरि 1 . विखण्डेयं महामदं चिपएराहानक्भणि ५४॥

परस्परान्तःप्रवेहिताङ्गलिकी हस्तौ मिथः समुखो कृत्व दक्षतजंन्या वामानामिकायं कमतज॑न्या दक्षानामिकायं गह्लीयात्‌ \ ततः कनि- शिकायुगलं मध्यमायुगलमङ्ख्ठयुगलं परस्पराभिमुस्येन सरलं कुर्यात्‌ सेयं .युगलात्मक्रखण्डवयेण युक्ता त्रिखण्डा धिपुराया आह्वाने विनि- युक्ता.) अव्र परस्परान्तरङ्कटीनां परवेहा एव प्ररितंनपदेनोक्तः स्पृष्टौ संयुक्ताषङ्क्टौ समी .सरटप्रससौ अनाम अन्तर्गते. ययोस्ते तर्जन्यौ च्रिलाक्रती आश्कुखिताये करत्वा कनिष्ठिके द्रे नियुख्ीत परस्परं थोज- येत्‌ \. अचर. निजस्थानपदं टक्षणया मध्यस्थानस्थितमध्यमोङ्खटिपरम्‌ प्र्यमे अपि नियखीतेत्य्थः चरिखण्डापदस्य योँभिकतय्रा वा तह्ामः अत एवोक्तं ज्ञानाणवे-

पाण्ष्टयें महेशानि परिवतंनसीमतः इविषा तजसीम्पासनरापे धारयेल्िये

[9दण्विघ्रानः रि मास्कररायीात्नतसतुविन्धास्यव्यास्यानसर्हितः 5१२५

` मध्यमे चोजयेन्मध्ये कनिष्ठे तद्धस्ततः अङ्कशछवपि संयोज्य भिधा युग्मक्रमेण -तु.# चिखण्डाः नाय मुद्रेयं जिपुराह्लानकमेणि 4 इति

नच प्रक्रततन्धरीत्या मध्यमायोगस्यः ` स्पषटमकथनाहिखण्डाया एव, चभिारिकलातितयस्वरूपताया वक्ष्यमाणत्वाञ्जिखण्डेति नामास्ुः। तन्न- भेदेन मन्वगन्मुदरादेरमेदुस्य बहुश. दरहानादिति बाच्यम्‌ \ अद्धितिधे संभवति पिरोधविकत्पयोरन्याय्यत्वात्‌ .। अत एदानामान्तगेते इत्यन्न बहुवीहि; \ अनामाभ्यामन्तगते इत्यपि काचित्‌ ३.॥ मध्यमे मध्यमे कृत्वा कनिष्टाङ्कटयेधिते तर्जन्यौ दण्डवक्करता मध्यमोपर्यनामिके एषा तु प्रथमा मुद्रा सर्वसक्षोमकारिणी कनिषठाङ््टयोरय्रपवंणी परस्पराभिमुख्येन संमेल्य तदुमयपर्वमध्यमागे , मध्यमाग्रपवाफि योजयेत्‌ \ ऊनिष्टामध्यमाङ्ष्ठानामय्पवेत्रयं परस्पर- संलग्ं कुर्यादिति यावत्‌ तादशं हस्तद्रयं संलग्नं कृत्वा दक्षानामिकां वापमध्यमामध्यपर्वोपरि वामानामिकां दक्षमध्यमामध्यपर्वोपरि गरवे येत्‌ तजन्यौ तु सरले एव शुन्य(भूम्य)भिमुखाये कृत्वा संस्थापयेत्‌ दं मध्यमोपरीतिपदस्वारस्याह्छव्यम्‌ सेयं मुदा सव॑संक्षोभिण्यास्या भवति एषा तु प्रथमेत्यनेन यच मुद्राणां प्रद्नं . विधीयते ततेत आरभ्यैव प्दृक्शयेन्न चिखण्डामारभ्येति ध्वन्यते इदं रुद्राविरचनमक्षरस्वारस्य- ` छन्धमुक्तम्‌ ज्ानार्णवोऽप्यस्मिन्नेवार्थऽनुकूलः | विगुखी तु करौ कृत्वा मध्यमे मध्यगेःङुस्‌ः\ अङ्गाभ्यां करिषाभ्यां चाऽऽपीडञ्य सरले ततः तजन्यो दण्डवक्छुयान्मध्यमस्थे दयनामिक सर्वसंक्षोभिणी मुद्रा जैलोक्यक्षोमकारिणी इति

तन्नराज त्वन्यथच्छम्‌--

कमिशठानामिकामध्या नखेरन्योस्यसगताः ) कृत्वाऽङ्कौ कमिष्ठास्थावजु ढुर्याच वर्जग्री सर्वसंक्चोभिणी मदा बैटोस्यक्षोभकारिणी इति

पाश्चस्तु मध्यमे मध्यगे एव तु स्थानान्तरगते कुर्यात्‌ ) तिजश्यान एव ते वसत इति यावत्‌ कनिष्ठाङ््टरोधिते हत्य्ामिकाषकिणप्र

\द्‌ = अजत न्रप यर १५१९१ सत्वव्‌ 1७ [दा कणन च्‌ 141"

तर्जन्यौ मध्यमोपरि दण्डवल्ींदिति व्याचक्षते \: सतत्पक्षे दुरान्वयः तिपयपदवेयर्थ्वं तन्त्रान्तरविसंवादश्वेति स्पष्टम्‌ ५५.॥ एतस्या एव युद्रौया मध्यमे सरटे यंदि किग्रते चेस्पहेशानि सवविद्राविणी तदः एतस्याः सेवंसंक्षोभिण्या मध्यमे अपिं तज॑नीवेत्सरछे ` भंवतथेदिं स्थिर्थः। तुं मध्यमे एव सरले इतिं मध्यमे तजंनीयक्त सरणे चेतरा(चदा) मवेत्‌ सवंदिद्राविणी भदा दावयेततु चराचरम्‌ हति तन्ान्तरात्‌ \॥ £ मध्यमातर्जनीभ्यां तु कनिष्ठानामिके समे ॥\ ७॥ अङ्कशाकारखूपाभ्यां मध्यमे परमेश्वरे ,. इंथमाकर्षिणी युदा बैलोक्याक्षंकारिणी

सर्वदिद्रादिण्यामेव तज॑न्योर्मध्यमयोश्चाऽऽ्ुशितायववे स्वाकर्विणीः व्राः भक्ति | (1

तैईुक्तम्‌-मभ्यमातजेनीयुममेः वक्रः ङयोत्य॒लोचने ` ' | तस्या एव अुद्रायास्तकद्ाऽऽकषणङकारिणी ईति

अनं मभ्यमातर्जनीम्यामिति तुतीयेत्थभूतलक्चषणे ` वक्ाभ्यां तीभ्याभुपंलक्चिता -देत्यन्वयः। कमिष्ठानामिके तु समे ! पएर्वमुद्रा- स्थाभ्यां स्वाभ्यामेव तुल्ये मध्यम इति तु परमेश्वयां वेषणं एतासां मुक्राणां मध्ये बासनारूपेण वामादिश्ञक्तिरूपतयाऽवस्थित हत्यर्थः अन्यैः तु एतस्याः एव मुद्राया इत्यनुवत्यं मुदा- मध्यगे मध्यमात्जनीभ्यां समे कार्ये इति योजयन्ति अर साम्यं प्मेयत्वादिनव. निर्वाह्य वक्रत्वेन साभ्ये तु कनिष्ठानामिके ` अप्याकुथ्चये- दिति रिष्यर्थः स्वात्‌ तथा तन्तरान्तरविसोधोऽलुदृत्तिविरोधवै- यर्थ्ये ५७॥८॥

पुटाकारो करो कत्वा तज॑न्यावङ्कज्ञाकृती 1

परिवत्यं कमेणेव मध्यमे तदधोगते

क्रमेण देवि तेनैव कमिष्ठानामिके अपि)

संयोज्य निबिडाः सर्वा अङ्न्ठावयदेंशंतः १०१ भवेयं दरमिरानि -सवविशाकरी स्मूता |

[-वश्निभामःपभ्ामस्कररायन्नितसतुबन्ध्स्यव्यास्यानसाह ^ {९५

करयोः पुटाकारतोक्तिः पगम्प्टतद युपसं अन्यथाऽषह- शार्थतापत्तेः \ तेन संप्रदायादेव पराद्मुखत्वलाम इत्युक्तमपास्तम्‌ एवं ग्ध परिवर्तयेत्परस्परान्तःप्रवेशिताङ्लिकौ र्यात्‌ ततस्तर्जन्यौ परस्पराभिष्स्येन कथ्ितवाये कार्थ. तदधो मध्यमे तदधोऽनामिके तदधः कमिष्ठिके अपि तेनेव क्रमेणाद्कशाकारताक्रमेण संयोज्य निबिडाः सान्द्रा निरवकारा अङ्न्लीः कृत्वा सर्वोर्ध्वमङ्न्टो न्युन्जो निदध्यात्‌ कर निष्ठानामिके इत्यत्राल्पास्तरमिति कनिष्ठायाः पूवनिपातः सेयं मुद्रा सवविश्करी सवेवशेकरव्यप्युच्यते ॥९॥ १०॥

संमुखो तु करो करत्वा मध्यमामध्यगेऽनुजे ॥. ११ अनामिक ठु षछरले तद्हिस्तजनीष्रयम्‌। दण्डाकारै छतोऽङ्ृन्धौ मध्यमानखदेशगौ १२ मुद्रेषोन्माङ्नी नाम छदिनी स्वंयोषिताम्‌

दक्षकनिष्ठां दाममध्यमवा बामकनिष्ठां दक्षमध्यमया हदं ग्नी यात्‌ ! तद्रहणं द्वेष संमति अनामिकयोरुत्तानकनििकोध्वंमकव स्थापनेन तदधोऽवस्थापनेन खेरि तत्र द्वितीयपक्षानुमतिद्ययोतनाय करो संमुखो कृववेस्युक्तम्‌ अनामिकयोः परस्पराभिमुस्येन संटग्रताया अस्मिन्नेव पक्षे संरक्चणाद. ¦ मभ्वगेऽनुजे इत्यत्र संधिराषः अनुजे कनिष्ठिके अनुजशब्दः सतीसततम्येकवचनान्तो वा ततोऽनामाद्यं सरले, तद्रहिस्तत्पा्वयोहैरेतनीद्रथमपि सरलम्‌ मध्यमयोराकुश्विता- अयोन॑खोपरि न्युव्जौ दण्डाकारावङ््ठो चेदेषा सर्व्रौन्मादिनीः नाम मुदा अवति ११॥ १२५

अस्यास्त्वनामिकायुग्ममधः कृत्वाऽङकश्ाकृति"५ १३ तजंन्यावपि तेनैव क्रमेण विनियोजयेत्‌! इयं महाङ्कशा मुदा सवकायाथसाधिनी १४४

अस्या उन्मादिनीमुद्राया अनारिषणष्टप्पदष्तात्तरं कृतवा तज॑न्या-

चपि तेनैवाङ्कश्चाक्ारख्पेणेव कमेण योजयेत्‌ ¦ सेयं . महाङ्कशा नाम मुद्रा मवति १२५ १४॥

अथ न्वाभिः सेचरायुदामाहं

सव्यं दक्षिणहस्ते तु दक्षिण सव्यहस्तः. बाह कृत्वा महेशानि हस्तौ संपरिवत्यं १५

कनिष्टानाभिके देवि.युक्त्वा तेन कमेण तु ।. : `

तर्जनीभ्यां समाक्रान्ते सर्वोर््वमपि. मध्यमे १६ ॥.

अद्ष्छीः तु महेशनि कारयेत्सरलावपि

हयं सा खेचरी. नाम मुद्रा सर्वोत्तमा, पिपे १५

वामबाहुं दक्षभ्रजोपरि दक्षं हस्तपरिवेष्टनक्षमेण ` वामहस्तोपर्यानीय

मिथश्रवशितङ्गलिकौ कृत्वा दृक्षतर्जन्या वामे कनिष्ठानामे वामतर्जन्या दक्षःकमिष्ठानामे गह्लीयात्‌ \ मध्यमे त॒ सर्वोर्ध्विं सरले एव स्थापयेत्‌ \ ` सेयं खेचरी नाम मृदा भवति 1 तदुक्तं ज्ञानाणवे-

कामं भुजं दृक्षश्चञे दक्षिणं वामदेरातः

निवेश्य योजयेत्पश्वात्परिवस्यं क्रमेण हि कनिष्ठानामिकायम्मे तजेनीभ्यौँ निरोधयेत्‌ मध्यमे सरले क्रत्वा शोनिवत्सरलौ ततः

अद्धो खेचसीमुद्रा पाथिवस्थानय्येजिता \ इतिः। तन्न्रराजे तु-सव्यद्क्चकंरो सम्यण्व्यत्यसे्कर्परौ ततः

मणिवन्धो बश्रीवाद्रलि मध्ययृष्ठयोः

विधाय भे त्जन्यावद्ख्ठौ कारेयदधंः कनिंठानाभिके कुर्यद्यत्यस्ते सरथुष्ठगे

इयं स्ा-खेचरी सुदा टलितभीतिंक्ारिणी इति

नवरामबाहुं दष्षिणबाहोरधा योजयेदित्यथरलनावटीव्याख्यानं त्वर्णवबि- . रोधादुपेक्ष्यमर्‌ यदपि तजंनीभ्यां मध्यमे सम्राक्ान्ते सर्वोर्ध्वे कुयात्‌ अङ्गौ तु सरटी सभ्यमाङ्गठीभ्यां संस्पृश दण्डवक्छुयीदिति, तदुरि" ज्ञानाणवंिर्द्धमेव ५१५१ ६६ १४७

मुद्रामहिमानं वर्णयति

(तेयं महादेवि. सर्वतेजोपहारिणा 1

द्धयेवेतया देयं हश्यते छष्धकोत्तमः १८ योगिनीसर्ववन्दस्तु ज्वलत्यावकसंनिमः डाकिनीराकिणीचन्देलाकिनीकाष्िनीगणैः \ १९ साकिनीहाकिनीभिस्त ध्यति परमेश्वरि 1 `

पतया ज्ञातया देवि योगिनीनां मवेखियः॥ २०.५

प्रतः संमयनुद्ेयः सवासां परिकीर्तिता 1,

[श्तृ०विमामः] श्रीमास्फरराथोन्नीतसेतुबन्धास्यव्याख्यानसहितः। १२९.

एष सखेचरीमुद्रादन्धो यतः सवासां शक्तीनां समयबन्धरूपस्तस्मादे तदद्धवनेन सवेतेजोपहारादिकमेतज्ज्ञानेन देवताषहभव्वादिकं मवती त्यथः 1 समयः सद्धेतः यो यत्सङ्कत्तः तत्दूटान्तमाबीति व्याप्तेः रिति भावः १८ १९५ २०॥

अथेतामेवाऽऽभित्य गुणफट सबन्धमाह- `

प्यतोऽप्रयतो वाऽपि शुचौ देशेऽथवाऽछ्चो २१

उत्थितो वोपविष्टस्तु च॑क्रयन्निश्वरोऽपि बा

उच्छिटो वा शुविर्भत्वा भडजानो भेथ॒ने रतः २२

मुद्राया मध्यमाङ्गुल्यौ परिवर्त्य क्रमेण तु

पाथिवे स्थानके युक्त्वा सद्यः खेचरतां जजेत्‌ २२

अस्या एव मुद्राया मध्यमयोः सरलतां निरस्य परिवर्तनं कूला पाथि-

धस्थाने योजयेत्‌ तावतैव खेचरत्दसिद्धिः अ्ाधिकारिताबेदक प्रायत्यादिकमधिकरणतावच्छेदकं शुचिलादिकं कालनियमाद्यश्च प्रयोगान्तर इव नाऽऽवद्यकाङ्घानीव्यर्थः ! ज्ञानाणवमते तु पाथिव- स्थानयोगः सखेचरीशरीरघटकत्वान्चित्यो बामङेश्वरमते तु काम्य इति विशेषः पाथिवस्थानं नाम पर्धस्थितमहाबिन्दुस्थानभित्याहुः 1 यत्तु प्राचां दीका खेचरीतरैविध्यमिह वण्यते तत्तद्नुसारेण मुद्राया इति भ्टोकोऽपि योज्यते तसकृतानुप्योगाद्नोक्तमस्माभिः ! खेचरीहब्दस्य नाना्थतवेन तेष्वर्थेष्वेकस्य सेचरीत्वस्य सेन्धवत्वादेरिवामावेन मनो- निरोधविश्ेषदेस्तद्धिभाजकधर्मत्वाभावाच्च २१ २२॥ २३॥

परिवत्यं करौं स्पृष्टावर्धचन्द्राकरति पिये। तर्जन्यङ््युगुलं युगपत्कारयेत्ततः ९४ ` अधः कमिष्ठावष्टव्धे मध्यमे विगियोजयेत्‌ तथेव कुटिले योञ्ये सवाधरतादनाभिके २५ बीजभरुद्रेयमचिरात्सवसिद्धिपरवतिनीं आदौ मिथः स्पृष्टयोः करयोः परस्परान्तःप्रवेशिताद्गुलिकलवरूपं ` परिवतंनं कुर्यात्‌ 1 ततस्तजन्यङ्गु्ठयुगठमपचन्द्राक्रति कुर्यात, गल- स्तितवंदिति यावत्‌ युगपदितव्यनेन युगलद्रयपपि तथा रचयेदिति लभ्यते ! ततः स्वाधोमागे कमिषटिकाभ्यामवषटन्पे करता मध्यमे अर्था- ` दृरभागे योजयेत्‌ मध्यमानामिकां धिद्रये कनिंहटिकाग्रद्थं विनिम्येनं ` ५५

पवेश्य मध्यमयोः यरस्परनखायस्पर्शं कारयेदिति यावत्‌ ततः सवां- धस्तादद्धागेऽनामिके वक्त्रे कृता यथा सौख्यं भवति तथेव व्यत्यस्ते योज्ये सेयं बीजाख्या मुद्रा अस्यामेव तजन्योरद्कुदशाकारताऽङ्गु- छयोनंखाययोगश्चोक्तस्तन््रराजे-

मध्यमामध्यपाश्वांधः कनिष्ठाय विपर्ययात्‌ अनामिकेऽधो व्यत्यस्ते तजजन्यावङ्कशचाकृती इतरे तन्नखाय्राये बीजमुद्रेयमीरिता इति `

केचित्तु-रूमिशिकाम्यामवष्टन्धे मध्यमे अधो विनियोजयेदिति षद्‌- न्तस्तर्जनीमध्यमयोः संधो कमनिषटिकाप्रवेक्नं मन्यन्ते परे तु-मध्य- मावष्टव्धे कनिष्ठिके इति व्याचक्षाणः कमिष्ठावष्टन्धपदे बहुर्व हिं मन्य- माना मध्यमाहयेनाऽऽकुश्चितेन कनिष्िकायुगलं गर्मी कुर्यादिति मेनिरे तहूमयमपि तन्ान्तरविसंबादाद्नाहत्यम संभवतः संवादस्य त्यागायोगात्‌ ज्ञानाणवे तु भूयोषिसंवादाद्धिन्न एव प्रकारः

यथा--परिवर्त्यार्टिं करत्वा कमिष्ठायगते ततः मध्यमे स्थापयेहेवि कमिषठे धारयेत्ततः अनामिकाभ्यां सुहदं तजंनीमध्यमायुगम्‌ अङ््ाभ्यां समायोज्यम्धंचन्दाकरति प्रिये जशुद्रेयमाख्याता सवांनन्दृकरी शिषे \ इति २४।२५॥ चरमां योनिषुदामाह- मध्यमे ङुरिलिाकारतजेन्युपरिसं स्थिते २६ अनामिकामध्यगते तथेव हि कमिष्ठिके सवां एकन संयोञ्या अङ्खपरिपीडिताः २७ एषा तु प्रथमा मुद्रा योनिमुदेति या स्थिता,

तज॑न्यौ कुरिलाकारावङ्कशाविव कृत्वा ताहरतर्जन्यययोरुपरि मध्यमे उत्ताने निक्षिपेत्‌ ततः कनिष्ठिके व्यत्यस्ते कृत्वाऽनामिकाभ्यां गृह्णीयाप््‌ एवमनामाकनिष्ठाचतुष्टयमेकीक्रत्याङ्गष्ाभ्यां निरुन्ध्यात्‌ अनामिकयोनैखोपर्यङ्गष्ठौ न्युव्जौ निदध्यादिति यावत्‌ ¦ यद्यप्यक्षरस्वा- रस्यादीहश्ञ एवार्थो लभ्यते, तन््रभेदान्ुद्राभेदो दोषयित्यपि सुवचं तथाऽपि तन्त्रान्तरसंवादायानाभिके मध्यगते ययोस्ते इति बहुबीहिरेव युक्तः ततश्चानामिके . व्यत्यस्ते कृत्वाऽङ्शाकारतजन्युत्तानमभ्यमयो

मध्ये प्रदेशयेत्‌ तयोरधः क्निष्ठिके व्यत्यस्ते अनामिकापृष्ठसंटचे स्थापयेत्‌ अङ्ष्टपीडनं तु मध्यमामध्यपर्वणोरिति सिध्यति तदुक्तं तन्वराजे- | कनिषाङ्गसश्टेषान्महायोनिशिखण्डिका इति सेयं योनिमुद्रा मवति अस्या नवम्याः प्रथमत्वेन कीर्तनं कथमि- त्याशङच बहूधा समादधते--तच्न प्रथमा प्रथमकीर्तनीया सर्वत्तम- त्वादित्यथं इति केचिद्‌ परे तु बहियिगि स्व॑संक्षोभिणीमुद्रायाः प्ाथ- म्यमन्तयगे तु योनिमुद्रया एवेति व्यवस्थाप्दकषनाथमित्याहुः तत्र विनिगमनाविरहेण वैपरीत्यं तो नेति विचार्यम्‌ यद्रा--वक्रनिमांणि बिन्दोः प्रथमयुत्यन्नतवाद्विन्दुचकरे प्रद्ंनीयत्वादस्याः प्राथम्यम्‌ अथवा-एका चषा महामुद्रा योनिमुद्रात्वमागता तया विभक्तः स्वात्मा तु संक्षोभादिप्रिमेदतः इत्यभियुक्तोक्त्या स्वेतरमुद्राजनकत्वाप्ाथम्पमित्यप्याहूुः ! अथवा- प्रथमपदेन देव्येव कथ्यते 1 अहमस्मि प्रथमजा कऋतस्येति तेः पूर्वजा विपुराम्बिरकेति स्प्ृतेश्च तत्र जननांशे गौणववात्सर्वकारणार्थकं प्रथ- मादिपदमेव तद्वाचकमिति मििवादम्‌ ततश्ैषा सुदा प्रथमेव देवी- स्वखूपेवेत्यर्थः यद्वा-पूर्वोक्तास दक्स मुदासु चिखण्डाया एव प्रथम- कीर्तनासथमरष्देन विखण्डोच्यते ततश्चैषा योनिमुद्रा िखण्डेव ततः किरिद्विटक्षणेत्यथः महायोनिल्िखण्डिकेति तन्वराजोक्तेः इत्थमुक्तिश्चानामिकाममध्यगते इति पदै बहूबीही ताद्पर्यभ्ाहिका, तेन तत्पुरुषलघीयस्त्वन्यायस्य नात्र प्रसरः अथवा--चक्रपूजायाः सहार क्रम इव सृिकमोऽपि तन्नान्तरसिद्धोऽस्त्येव नहि सृशिक्रमेण पूज- नेऽपि संक्षोभिण्यादिकमेणेव मुद्राः पदृश्चंनीया इति नियन्तु युक्तं, नवसु चक्रेषु नवमुद्ाणां नियमितत्वात्‌ अत एव मध्यचःत्टएलपू 1 दिसक्षेपपक्षे संक्षोभिण्यादिकरमेगेव सुद्राप्रदुनम्‌ 1 अपि तु वश्यमुद्रादिक्रिमेणेव तथा सशिक्रमाभिप्रायेण प्राधम्योक्तिः \ तया शिक्रमेणा्चनध्व" ननमिति तत्वम्‌ २६ २७ < द्रानिरूपणमुपसंहरति- एता मुद्रा महेशानि जिपुराया मयोदिताः \ २८ पूजाकाले प्रयोक्तव्या यथानुक्रमयोगतः \ इति मित्याषोडरिकाणवस्य ततीयः पटलः

1}

यथानुक्रमपदेन संहारकमे संक्षोभिण्यादिक्रमेण सृषिच्छमे योन्यादि-

कमेण संक्षेपात्युरुषार्थत्वमातरे ता. भा भूहित्येतदृथ॑ः तेन संयोगप्रथ- क्तवन्ययेनाऽऽसाघ्रुभयार्थत्वशिद्धिः तच फलटक्ामप्रयोगस्तु सिद्धच- कस्यैव नान्यस्य चक्रसाधनोत्तरमस्याऽऽद्ामात्‌ मच समिदादिफएलश्- वेणस्येव भुद्राफलश्चतिरथवाद्‌ इति मन्तव्यम्‌ प्रकरणपाठबहिःपा- ठाभ्यां वैषम्यात्‌ सुन्दसतापिन्यामपि तृतीयोपनिषदि स्वातच्येण मुद्राणां कथनादिति शिवम्‌ \॥ २८

हति भरीभास्करोन्नीते नित्यषोडशिकम्बुधेः `

म्याख्याने सेतुबन्धास्ये विश्रामोऽभूत्तृतीवकः ३.॥

` चतुर्थो विश्रामः 1 भीगुरुपाहुका विजयतेतराम्‌ एवं सार्धाष्टार्विशत्या श्टोके्घंटितेन तुतीयपटलेन मुद्रास्वरूप निण्यं चक्रसाधने सपरिकरे समतेऽवसर प्राप्तं मन्वसाधनं विवक्षुस्तस्य कूटत्रयात्मकतया ततः पूर्वे विरेषणज्ञा- नविधयोपस्थिताननां कूटानां प्रातिस्विकं साधने वक्तुकामस्तेषां साधन- विषये तत्स्वरूपनिरूपणायान्येष्वपि विषयेषु प्रश्नमेवतारयति द्ाम्याभ- भीदेव्युघाच--भगवन्सर्वमार्यातं मुद्राणां ज्ञानमुत्तमम्‌ ' वदेदानीं महदेन्या पएकैकाक्षरसाधनम्‌ महाज्ञान प्रमावं व्याप्ति स्थानं मवं ठयम्‌ स्थूटसुक्ष्पविमे्ेन शरीरे परमेश्वर ॥२॥ ज्ञानमिति करणे ल्युट्‌ ! महादेव्याः श्रीमहाविद्या; ,एककस्या- क्षरस्य कूटस्य साधनं प्रस्येकसि द्धि प्रकारम्‌ महच तज्ज्ञानं महाज्ञा- नथु ्ानज्ञेययोरमभेदाभिप्रयेगेत्थगुक्तम्‌ - ! - महस्जानं `यस्य तमिति ` वा ज्ञाने महं स्वसिद्ध्युत्तरं क्षातव्यांशानवश्ेषात्‌ यस्मिन्वि- ज्ञाते सर्वभिदं विज्ञातं स्यादिति श्रतेः प्रभावं ज्ञारमाहात्म्यम्‌ \ व्यापि विश्वात्मना परिणामम्‌ स्थाने जगतः स्थितिष्‌। मर्दं जन्म! छयं संहारम्‌। भवस्थानयोश्छन्दोद्धसेधेन वेपर्रीव्यिनोक्तिः शरीरे इति द्विवचनम्‌ तेनेत एकादश प्रश्नाः चक्रो ऽ्ुकतसमुज्ायकः तेन करद्यद्ध्यादिषि- यानां साधनादिकमायुपमन््रादिकं च. कथयेत्यर्थः अत्रेदं बोष्यम्‌-

[ष्च °विन्रामः] श्रीभास्कररयोन्नीतसेतुबन्धाख्यष्याख्यानस हितः! १३६६

धोतोऽतिभ्वेतः सुसृषकष्मतमो महार्ह महापट इद मि्गुणः पररिव्रः तस्यैवातिश्वेतेनान्नरसेन -सवशि लेपेन वनतापादने सर एव घटित इल्यु- च्यते तत्तुल्यः शक्तियुक्त उच्यते .। तवैवं करिष्यमाणवितालुगण्येन सृष्ष्माकारेण लाञ्छनाहछाडञ्छितो भवति तत्तुल्यः सक्ष्मसृशिषिशिष्टः परशिवः सजात्मेत्युच्यते ततो षिषिधरञ्जनेन योगाद्रखितः पटो विरा- ट्पुरुषो भवति अचर परशिवाख्यं परबह्म स्वभावादनन्तशक्तिकम्‌ तदुक्तं ज्ञानवासिष्टे-सर्वशक्ति परं बह्म नित्यमापूणमव्ययमित्यादि तद्रतकश्कतिकद्म्बसमण्रिव भिपर्खम्दरी देवात्मश्लाक्त स्वगणेविगढा- मित्यादिश्चितिभिः शकिकषकिमतोरभेदाञ्च सह्यणो नि्धर्भकत्वभङ्खः तदुक्तं भ्रापद्मपादाचा५ः--जनन्दो किपयानुभवो नित्यत्वं चेति सन्ति धर्माः! अपुथक्त्वेऽपि चेतन्यास्परथगिवावमासन्त इति अत एव तादुश्च- शक्तिषिशिष्टमेब परं बद्धेति तान्विकसिद्द्रान्तः। तेन शक्तेरपि बह्मको- टावेव निवेशः संक्षपशारैरकेऽपि- `

चिच्छक्तिः परमेश्वरस्य विमला चेतन्यभेषोच्यते \ इतिः। :.

ततश्च शुद्धपटस्येव छाज्छनायसंभवात्छान्दरत्वापादिकाया अन्नरस- स्थानीयायाः शक्तेरेव सुशिजनकत्वम्‌. ! पररिवस्यः सांनिध्यमा्रेणैव कारणत्वं तच्च कारणतावच्छेद्कतायाः प्याय एवः ततश्च शिवनिष्ठा शक्तिरेव सृट्यात्मना परिणमते यथा चास्मिन्पक्षे विवर्तवादिभिरद्धा- विततानि दूषणान्यलय्यकानि स्युस्तथा - वरिषस्यारहस्यादौ विस्तरः अजाच्चरस्षस्य पटे सविन बन्धो जनिष्यमाणसषशि्र्यात्सना पएरिणिा- भश्वः व्यापिः लाञ्छन सुक्ष्मं शरीरम्‌ रथन स्थूलम्‌ हणैः शरीरयो- राद्यक्षणं रुंबन्धो भवः। तयोः कि वित्काटमव्रस्थानम्‌ -सृक्ष्मरारीरमेवो- त्पत्तिः स्थूलशरीरमेव स्थितिरिति वा\.चिचस्य क्षाठनेन "पुनः परस्पा. न्नरसगन्धमाच्रदिशिष्टत्वेनावस्थानं लयः एवप्रकारेण ` तत्वानुभवो महान्ञानम्‌ तत्फलसरूपो मोक्षः प्रभा इति विवेकः केचित्तु महाज्ञानं प्रकाशः \ प्रभावो विमरोः ! व्या्िस्तयोः सासरस्यम्‌ 1 स्थानं परा वाङ्‌ भवः पश्यन्ती टयो मध्यमा स्थूलशरीरं वेखरीति व्याच- क्षते तच भल मग्यम्‌ १५२१

श्रीभैरव उवाच-शृणु देवि महाज्ञानं सर्वज्ञानोत्तमं परम्‌ येनानुष्ठितमाजेण भवाब्धौ निमंजति

सवेषां परिणामानां ज्ञानान्यपेक्ष्योत्तमं ,परिणाभिविषयकं महाज्ञा-

नम्‌ परं परतत्वविषयकं शुणु येन ज्ञानेन अनुष्ठितमाच्रेण, उदितमा- त्रेण तादशज्ञानस्य सहकार्यन्तरानपेक्चषणादिति भावः चिपुरा परमा शक्तिराद्या ज्ञानादितः पिये स्थूलसक्ष्मविमेदेन टोक्योत्पत्तिमातुका सर्व॑स्य जगतः प्रटयकाटस्याव्धिप्थन्तं हि बिनषटपराणिनां कर्माणि सृक्ष्मरूपणान्तनि्गीरयेकमेवाद्वितीयं बह्म तिष्ठति तत्परिपाक्वैविञयव- शाद्व हि सिसृक्षादिख्पा बह्मशककतिः पूर्वमव्यक्ततया स्थिताऽपि तदा व्यक्ती मववि। सेयमेव िपुरास्या परमा शक्तिः सुष्टेराया प्रथमा कारण- भूतेति यावत्‌ 1 ततोऽप्याद्यं यद्यपि परं बह्यास्ति तथाऽपि ततलयप्रथम- क्षणमारभ्य तञ्चरमक्षणपरयन्तं विद्यमानमपि सृशिक्षममासीत्‌ इयं तु सिश्रक्षादिरूपा शक्तिः स्वयं व्यक्ता सल्युत्तरोत्तरं सूर॑ व्यधादित्याशये- नास्या रवाऽऽद्यत्वेन व्यपदेशाः करतः इयं शक्तिरिच्छारूपाऽपि निधि- षयकाचिन्मा्र मवत्वात्तदूपाऽपि मवति इयमेव हि त्तेयज्ञाचादिधिपु- टीकल्पनक्षमेत्यत उक्त ज्ञानादित इति ज्ञानज्ञातुजेयखूपचिपुटीत इत्यथः अत एव चिभ्यः पुरेतिब्युत्पत्तिध्वननाय चिपुरापदेन विषेष्य- निर्व ज्ञानेति भिन्नं एदं चिपुराया विशेषणम्‌ ज्ञानख्पेति तदर्थः \ आदित इत्यस्य स्वादिभूताद्रह्यणः सकाशादित्य्थं इति तु केचित्‌ \ जञानेच्छाकियात्मकशाक्तित्रितयस्याऽऽ्या तत्समटिरूपशान्तास्मिकेत्यर्थं इत्यन्ये सेयं शक्तिः स्रकष्यमाणसूष्ष्मैटोक्यस्थूलजैलोक्ययोरुत्पत्तौ मातुका माता तज्निेति यादत्‌ केचिन्न ेलोस्यं विद्याकूटचयं तदु- त्पादिका मातृका स्थूलसृष्ष्ममेदेन वैखरीमध्यमादिमेदेन द्विविधा ज्ञाना- दिति हकाररूपशिवाजातित्यथं इत्याहुः | ननु प्रलयकालेऽनुपलमभ्यमानयोखेलोस्ययोरुत्प तर्न संमवति सं मवे वा शश्चदृङ्गदेरपि तथात्वाविशेषादुत्पच्यापत्तिसित्यत आह- कवर्टकुतनिःरोषतच्वयामस्वरूपिणी | प्रलंयका > कवटीकता निगीर्णा निश्लोषास्तखभ्रामाः षटूचिरत्त्व- सग्रहा येन ताहशस्वरूपवती ततश्च सूष्ष्मख्पेण स्वान्तःस्थितमेव विश्वैः सृष्टिकाले प्रकटयति नान्यत्‌ तदुक्तं भगवता वसिष्ठेन-- यथाऽण्डान्तजंले ब(म)दही सवाऽस्तीद्‌ं तथाऽऽत्मनि फलटपत्रटतापुष्पशाखा विरपश्टवान्‌ ` वुक्षबीजे यथां वृक्षस्तथेदं बह्मा स्थितम्‌ इति

| न्वण्विभामः| श्रांमास्करराया तसेतुबन्धोख्यव्वौख्वानसो ;तः १६५

तथा फटवरोन शशणाङ्गादेः संस्काररूपेणाप्यसत्वकल्पनया तदुत्प्निप्रसङ्ग इति भावः

नसु निखिलं बिश्वं कवटयन्त्याः शक्तेरपि स॒क्ष्माकारेण परशिव एव निलीनतया सकशषक्तिकजगत्कारणत्वेनाभ्युपगन्तव्येन परेणेवोपपत्तेः किमन्तगंडना शक्तिकल्पनेन तद्धेतोरेवास्तु तद्धेतुत्वं किं तेमेतिन्याय- विरुद्धेनेत्यत आह- तस्यां परिणतायां तु कथित्पर इष्यते

तुक्छब्द्‌ः पूर्वंपक्षव्यावतंक आवरईयकत्वनव्यखकश्च र्द मकल्पनस्याऽऽवदयकत्वेन तत॒ एवोपपत्तेः प्रत्युत परशिवकल्यन- मेव व्यर्थत्वान्नेष्यत इत्यर्थः अयं मावः-ओपनिषदानां पक्षस्तु परस्य चिद्रूपस्य बह्मणः शक्तिमांयाख्या ¦ सा जडेव सेव जगतः परिणाम्युपादानम्‌ परं बह्म तु षिवर्तोपादानम्‌ अत एव जगतोऽपि मापिकत्वाजडत्वं मिथ्यात्वं अद्वतश्रतयस्तु पारमाथिकव्यक्तिरेकेवे्येवंपराः सर्व॑ बह्येतिसामानाधिकरण्यं॑वु बाधायामित्यादिः तान्विकाणां पक्षस्तु-परवचिचिष्ठा या चिच्छ- क्तेरोपनिषदानामपि संमता सैवानन्तखूपत्वान्मायेत्युच्यते पराऽस्य राक्तेर्विविधेव श्रूयते माया चाविद्या स्वयमेव मवतीत्यादिश्चतेः। तत्परिणाम एव प्रपञ्चः अत एव चिद्रूपः चिद्धिलासः प्रपश्चोऽय- मिति ज्ञानवासिष्ठात्‌ अत एव सत्योऽपि सर्वं॑वह्येतिसामानाधि- करण्यस्यात्यन्तामेद एव स्वारस्यात्‌ ! नचद्वेतश्रुतिविरोधः ! विरोधा- पादकस्येकस्य भेदस्यैव मिध्यात्वाङ्गीकारादित्यादिः 1 प्रकृतिश्च प्रति- ज्ञाहषटान्तानुपरोधात्‌ ! आत्मकृतेः परिणामात्‌ तदनन्यत्वमारम्मण- ङाब्डाहिभ्य इत्यादिवैयासिकसुचाणामप्यस्मिन्नेवार्थे स्वरस इति स्पष्ट- मेव एवंच पक्षद्रयेऽपि प्रपश्चकारणतया शक्तेरावश्यकत्वे परशिव एवान्तर्गडवान्नोपनिषदैः कल्प्यः नहि घटं प्रति परिणामिभृत्तिकापे- सया विव्रूपे किरित्ठ्छात्तरमपल मामहे अत एवैक विन्तामेन सर्वविज्ञानं प्रतिज्ञाय यथा सौम्यैकेन मृतिण्डेन विज्ञातेनेत्यादिद््टान्त- प्रदशोनं श्ुतिषूपपद्यत इति

ननु दाहकत्वादिराक्तेर्वद्रन्यादिनिषठताया दरनेन धर्मिणमन्तरेण ध्म-

सु. ठकदटन्‌ \+

१३६ वाँमङेश्वरतन्वान्तर्गतनिव्याषोडशिकार्णवः- [४च °विभामः|

रूपाय कशक्तेरवस्थानायोगेन शक्तिव्वमिवांहायेव धर्मी परशिवः कल्प- नीय इत्यत आह- परो हि शक्तिरहितः शक्तः कर्तु किंचन शक्तस्तु परमेशानि शक्त्या युक्तो यद्‌ मवेत्‌ अयं भावः-न वयं राक्तिव्यसनितया कल्पयामः अपि तु क्षित्या- दिपरपश्चस्य कार्यत्वेन कारणमन्तरेण तद्योगाद्‌ ताकिका अपि क्षित्यादेः ` सकर्तकत्वं कार्यतथेवानुमिमते ओपनिषदानामप्ययमेवार्थः संमतः \ यद्ाहुभूतपश्चकविवेके विद्यारण्यश्रीपादाः निस्तचा कार्यगम्याऽस्य शक्तेमायाऽथिशक्तिवत्‌ नहि शक्ि करचित्कश्िद्बुध्यते कारयतः एरा इति॥ ततश्च कार्यत्वा्यथानुपयत्या कल्प्यमानः परशिवो निषमकश्येदचुप- पत्तेरपरिक्षयात्तयैका शक्तिरपि तत्परिक्षयाय कत्पनीयेव उक्तं देवीमागवते- शाक्तिः करोति बह्याण्डं सा वे पाठयतेऽखिदटम्‌ इच्छया संहरत्येषा जगदेतच्चराचरम्‌ विष्णुर्न हरः शक्रो बह्मा पावकः सूर्यो वरुणः शाकाः स्वे स्वे कार्ये कथचन . तया युक्ता हि कुवेन्ति स्वानि कार्याणि ते राः कारणं सेव कार्येषु प्रत्यक्षेणावगम्यते इत्यादि रितिः स्वतन्वा विश्वसिद्धिषेतुरिति शक्तिसूञ्ं -नैवं शक्तिकार- णतावादिनामस्माकं परशिवस्याकस्पने कार्यत्वानुपपत्तेरपरिक्चयोऽस्ति धर्मलानुपपत्तिस्तवेकृस्येव वस्तुनो धर्मधम्युभयात्मकत्वकल्पनयाऽपि सुपरिहरा राक्तिशक्तिमतोरमेदस्योपनिषदेरप्यङ्ीकारादिति परः शक्ति. रहितश्वेन्न कार्य कर्व शक्तो मवति उपादानगोचरापरोक्षविकीर्षाकति- मच्वस्यैव कतुत्वरूपतया तस्येच्छाज्ञानाकरियातसमककशक्तित्रयथटितत्वात्‌ ताहशकशषक्तिसहितश्वेत्कार्यक्षमो मवति नैवं शक्तेः शिवसाहित्येऽन्व- यष्यतिरेको संभवतः ! अतो परस्याऽऽवर्यकतेत्यर्थः ननु जगत्कतुत्स्यान्यथोपपत्तावपि कर्मठानां कर्मफएठडानार्थः ` न्तानिनां मोक्षार्थमुपासकानायुपास्त्यर्थं प्रररिवः कल्प्यः कर्मणां जडत्रेन .फएटदातृतायोगात्न, निगणस्येव मुक्तोपसरप्यत्वात्‌, उपास्य- मन्तरेणोपासनायोगादित्याशङ्न्य निरस्प्रति--

[ष्वग्विधामःप्रीमास्कररायोन्नीतसेतुबन्धाख्यन्यस्त्गत्छ<हितः १३५७

राक्त्या बिना शिषे सूक्ष्मे नाम धामन षिद्यते। ज्ञातेनापि महादेवि रामं कमं किचन-॥५७॥ ध्यानावष्टम्मकाले तु रतनं मनःस्थितिः

उपासना हि नामकीतेनादिरूपा नि्धमंकस्य संगच्छते शक्य- तावच्छेदकलक्ष्यतावच्छेदकयोधमंरूपत्वेन तद्‌ भाववति नाश्नामप्रवृत्तेः पदे बोधकत्वशक्तेरिवा्थं बोध्यत्वस्यापि शाक्तेषिरेषरूपतया तदङ्खी- कारेणैव त्िवाहि लाघवाच्छक्त्येवोक्तरीत्योपपत्तौ क्रतं परशशिवेन हाक्त्या शक्यतावच्छेदृकादिङ्पेण धर्मेण सूक्ष्मे प्त्र्तिनिमित्तशुन्य- तवाददुर्तेये, नाम बवाचकटक्षकाब्दजातम्‌ धाम प्रकाराः पदजन्यं ज्ञानम्‌ विद्यते संभवतीत्यर्थः एतेन चक्रराजमध्ये यो बिन्दु दिस्यते कामेश्वरस्य स्वरूपमिति रहस्यं ध्वमितम्‌ तदङ्क देव्या यन्बणं गुरुमुखेकवेद्यमन्तरेण केवलस्य कामेश्वरस्य पृथक्पूजनम्‌ कामेश्वरस्य सूक्ष्मत्वेन नामधामोभयामावादैव नेति नेतीतिशरुत्या सवै- निषेधश्ेषव्वेनेव तस्य ज्ञेयतया सगुणत्वाभावात्‌ अत एव कामेश्वरायु- धानां गत्यन्तरामावेन देन्यायुधेः सहेव पूजनमष्टमपटले वक्ष्यति

चिकोणरूपा योनिस्तु रिन्दुना बैन्दवं मवेत्‌ कामेश्वरस्वरूपं तद्िश्वाधारस्वरूपकम्‌

इत्यादीनि तन्बान्तरव चनान्यमुमेवार्थं प्रतिपादयन्तीत्यन्यदेतत्‌ ननु ल्पितधमंसाहिर्येन शब्दानां प्रव्रत्तिस्तजन्यज्ञानविषयता संभ- वत्येव धर्मेषु धर्थिसमानसत्ताकत्स्यानावर्यकत्वादित्यत आह ~ ज्ञा- तेनापीति परेणेति शेषः यथाक्थदित्पररिवस्य ज्ञानोपपादनेऽपि तादृशज्ञाने मोक्षजनकतायाः कर्मोपयोगस्य चायोगः ! तादुशन्ञानस्य सावंदिकत्वेनातिदुलमत्वात्‌ तमेव भान्तमनुभाति सर्वभितिश्रुतेरिति मावः तथा ज्ञातेन परेण शमं सुखं मोक्षः कमं किमपि मवतीत्यथः

अत एव-शिवोऽपि शवतां याति कुण्डदिन्या विवाजतः शक्तिहीनो हि यः कथ्िद्समर्थः स्मरतो बुधैः इति देवीमागवतमुपपद्यते। ननु घटमहं जानामीत्यादिज्ञानेषु बरह्मणो मानेऽपि सविकंल्पकरानरू" पुरुषार्थसाधनतां [ना]बरुमः फि तु सक- |

छधर्मश्न्यैकविषयकनििकल्पकस्येत्यत आह--ष्यानेति ! श्चुमाश्ुम- १८

१३८ वामकेश्वरतन्त्ान्तर्गत नित्याषोडरिकार्णवः-[ ४्च नरिश्राम|

धमहीनस्याखन्द्र्वेन तञ्च भनसो रतेरयोगान्चः. ध्यानं संभवति ¦ बला- त्काराद्विना तत्र मनसः प्रवर्तनेऽपि कतिपयक्षणस्थापित्वमेव स्यान्न विरकालस्थितिस्तेन ध्यानस्यावष्टम्मखूयं स्थेयं नििकल्पसमास्पपर- पायं स्यात्‌ तद्मावे तु पुरुषार्थसिद्धिरिति भाषः शक्तेस्तु धमंधम्ुंभयात्मकत्वेन नाम धाम शरभं कर्मं रतिः स्थित्िशेति सर्व॑मय्यु- पपद्यत इत्यथादुक्तं भवति अत एव मागवते-

एवं सवगता शक्तिः सा बह्मेति दिदिच्यते

सगुणा निगंणा चेति द्विविधोक्ता मनीषिभिः

सगुणा रागिभिः सेन्या निगुंणा तु दिराभिभिः धमांथंकाममोक्षाणां स्वामिनी सा मिराङ्ला

ददाति बाज्छितानर्थानिता विपिूर्वकम्‌ इति ७॥

एवं परशिषेमन्तरेण परा शक्तिर्नारत्येवेति प्रत्यवस्थातारं जल्पक- थया निरस्येदानीं वाद्कथामनुसरत्य ग्यापिभवशरीरद्यपश्ान्समाधत्ते- प्राविश्य परमागन्तः सृष्ष्माकारस्वरूपिणी ५.८ 1 कवलाक्रतनिःशेषवीजाङ्कुरतया स्थिता वामा शिवेतिपद्द्यमुत्तरभ्छोकस्थमिंहैवान्वेति ! परः परिव एव मागः \ स्वनव्याप्त्याधारत्वात्‌ परस्य मार्मं इति वा परशिवस्य याव।- न्मागों व्याधिस्थानं तावतः सर्व॑स्याप्यन्तः प्रवेरोन शछयन्याकारमपि पर- शिवेन्दुमुच्छूनतापादनेन विद्धतरमिव क्रुखा सु्माभ्यामाकारस्वर- पाभ्यां युक्ता सती कवलीक्तानां निःशेषाणां षट्थिशतस्तत्वानां यानि बीजानि सृक्ष्मरारीररूपाणि यानि स्थूलशरीराणि तत्तदङ्कराणि तत्त- हपतया स्थिता सतीयं शिवा वामेत्युच्यते वामा विश्वस्य वमनमादिति व्युत्पत्तिः अवाऽऽकारोऽवयवसंस्थानम्‌ यथा वृक्षस्य पञ्चपएष्पफल- शाखादिमत्ता स्वरूपं वृक्षत्वमित्यनयोर्भेदः 1 परेः गन्धात्मनाऽवस्थि- तोऽन्नरसो घनतया सर्वं एटं व्याप्य पश्चादुत्पत्स्यमानविज्नषिन्दुमावेन तत्पश्चाह्लाञ्छनल्पेण परिणत इवेति भावः एवं व्याति मवं सृक्ष्मस्थूले शरीरे कथयित्वा स्थानटलयपश्चौ समाधत्ते- वामा शिवा तथा ज्येष्ठाः शृङ्घाटाकारतां गता रोद तु परमेलानि जमटसनङूपिणी-१ `

[अच्‌०विध्रामः श्री मास्कररायोन्नीतसेतुषन्धास्यव्यास्यानसदहितः। १३९

अङ्करादिफलान्तावयवकं यटूपं षड्भावविकारेषु विपरिणामान्तमे

तदात्मना परिणाम एव स्थितिः ! इदं रूपं प्रधानत्वाद्रा शिखरवत्स- वान्त्यत्वाद्रा दलद्रयरूपाङ्करस्य विषाणसाम्याद्रा शृङ्कपवेन व्यपदिश्यते शरे ख्येऽतीति दाङ्ाटा देवी यत्तु शङ्गाटपदेन जिकोणं व्यपदि

र्यते तचाप्येषेव व्युत्पा्तिः विषाणाकाररेखाद्रये तियंयेखाया अटनात्‌ चतुणां पथां प्रेटने जलोद्धवफटपिशेषेऽप्येवमाकारवच्वादेव निरूढटल- क्षणेत्यन्यदेतत्‌ ईहशशदृश्षापद्तिनिमित्तवती देवी ज्येठेत्युच्यते एर्वे धपश्चस्थितिक्राछे समाप्ते जगतो यासेन या संहारं छ्युरुते सा तादशप्र- वृत्तिनिमित्तकतवाद्रौद्रीपदेन चिपुरेव व्यवहियत इत्यर्थः दीपकाचा- यास्तु--स्वाय्रमारम्येशानायेयान्तं प्रसते रेखे वामाज्येष्टे ! षिन्दोः पर्वस्यां

तिययेखा रोद एतन्नितयस्षमशिरम्बिका शृङ्खाटाकारतां चिकोणाका- रतां यातेति व्याचक्षते ९॥

ननु प्रपश्चोत्पत्तेः पूवमेव चिपुरीतः पूर्वतवादस्या युक्तं चिपुरात्वं

स्थित्यादिदशायामित्याशङ्कय सर्वदैव महादेव्याश्िपुरात्वमनपनोदययमि- त्याह द्वाभ्याम्‌-

एषा सा परमा शक्तिरेकेव परमेश्वरी १०॥ विधुरा चिरिधा देवि उह्यविष्ण्वीङूपिणी ज्ञानशक्तिः करियाशक्तिरिच्छारशक्त्यासिका पि १११५. चैलटोक्यं संसजत्येषा चिपरा परिकीत्यते

वामाज्येष्ठा एव पुवेषेणाऽऽविष्टा बह्मदिष्णारुढा मवन्ति तच्छ- क्तिमूता भारतीपथिवीरुद्राण्य एव ज्ञानेच्छाङ्िया इत्युच्यन्ते \ कर्तंत्व- शरीरघरिका अप्येता एव तिद्ः तदुक्तमू-या सा शक्तेजंगद्धातुः कथिता बह्यणः परा इच्छात्वं तस्य सा देवी सिसृक्षोः प्रतिपद्यते पवमेतदिति ज्ञेयं नान्यथेति सुनिशितम्‌ ज्ञापयन्ती ञ्र््यन्तज्ञानकक्तिनिगयते एवमूतमिद्‌ं वस्तु मवल्विति यथा पुनः ज्ञाता तदेव तदस्तु इरुवैत्य्च कियोच्यते इति माटिनीषिजयतन्त्रे स्वाभाविकी ज्ञानबलक्रिया चेति श्रुते-

(म

रपि अन्न बलमिच्छेदि तद्याख्यातारः एतास्ि्ोऽरि ` ह्मणः

१४० वामकेश्वरतन्तान्तग॑तनित्यापोडशिकार्णवः-[४च °विभ्रामः]

स्वभाव एव ततो भिन्ना इत्यथः ततश्च स॒षटिस्रमये ज्ञानादितरथरूप- त्ादितरकलेष्वपि बवामादिबह्यादिवियरूपत्वाश्चिपुरात्वमस्या व्याह- न्यत इति भावः पुरराब्डः शरीरार्थः चीणि पुराणि यस्याः सेति विग्रहः १०॥ ११ ठयकालेऽप्येषा चिपुरैवेति दययोतयर्हैयप्रकारमाह सर्धश्चतुभिः- यदाहसति शुङ्खारपीटठाल्ुरिलरूपिणी १२ शिषार्कमण्डलं भिचा द्रावयन्तीन्दुमण्डलम्‌ तदुद्धबागृतस्यन्दपरमानन्दनन्दिता \॥ १३ कुल योित्कुटं त्यक्वा परं पुरुषमेति सा निलंक्षणं निगुंणं कुट रूपदिवनजितम्‌ १४ ततः स्वच्छम्दरूपा तु पारिभधाम्य जगतपुनः तेनाऽऽचारेण संतुष्टा पुनरेकाकिनी सती १५॥ रमते स्वयमव्यक्ता िपुराख्यातिमागता तत्वचयविनिर्दिष्टा वर्णशक्तिजयास्मिका १६५

यदा स्थितिकालावधेः समारिस्तद्‌ा क्षित्यादिप्रपथ्वस्य स्थुलरूपतया प्रथनरूपाच्छरङ्ारपीढा्छरिटरूपिणी परावतंमानतया प्रत्यङ्मुखत्वा- दकरूपिणी सती शिवा देवी 1रोवखूपं चाकमण्डठमुच्छरनषिन्दुका- मास्यं रविमपि भिचा तदरूपं परिहृत्य ततोऽपि प्राक्तनं शून्याकारं षिन्दु- मगुतमयत्वादेन्डुमण्डलमपि किदाष्य तत्र विद्यमानो यः षीयुषघ्ना वनिभः परमानन्दस्तेन नन्विति तत्समरसभावमापद्यते एतावान्हि प्रपश्चस्य ठयप्रकारः ! कामकलास्वरूपे हि यो मुखतेन परिणममानो बिन्दुः सूर्वरूपः ततोऽपि मृक्ष्मस्तुरीयविन्दुस्तु चन्द्ररूप इति तान्त कराणां समयरहस्यम्‌ इममेवार्थं समासौक्त्यठंकारेण स्वैरिणीवत्तान्तं स्मार्यन्पुनर्व्णयति--कुलयोषििति इलं सजात्ीयसम्रहः साजात्यं चेकज्ञानविषयत्वेन चिपुस्याः तत्संवन्धिनी योषित्‌ + स्धरटप्रपश्चात्मना परिणतेति यावत्‌ पक्षे कुलीना शी, कुं प्रपञ्चं त्यक्त्वा, पक्षे स्वकीयं सद्रंरमविगणय्य, परं पर्र॑ परशिवम्‌ ) पक्षे जारम्‌ 1 निर्टक्षणमसाधा- रणघ्रमहीर्न, पक्षे सायुदिकोत्तसुलक्षणदीनम्‌ 1 निगंणं सलवादिगुणच्रया- तीत, पक्षे चातुर्थादिगृणरहितम्‌ + कुलं मातृमेयादि तद्युक्तं रूपं इवि भभ्रत्वं तेन बिवपजतं तिर्विषयाचिहूपमिति यावत्‌ } पश्षे इष्व्ंशोन्ञम,

[वनवप्राम-]भ्रीमास्कररायोन्ची तसेतुबन्धास्यव्याख्यानसहितः\ १४१

सुन्दरं एति अभेदेन भाप्रोति पक्षे तेन सह रमते सृषिप्रटययो- मुहूर्युहरावरतनमाह-तत इति ततः शशिवकषक्त्योः समरसमभावरूपा- नन्दैकनिकेतनस्य प्रलयस्यानन्तरम्‌ पुनरपि स्वच्छन्दुरूपा स्वैरवत्ति खीला, स्वेच्छया स्वभित्तौ विश्वभुन्मीटयतीति राक्तिसु्ात्‌ अज स्वपदं चिच्छक्तिपरम्‌ चितिः स्वतन्ना विभ्वसिद्धिहेतुरिति परव॑स्े तस्या एवोपक्रान्तत्वात्‌ जगत्परिभधाम्य प्रपञ्चासनाऽनेकधा परिणता पुनस्तेनाऽऽचारेण स्वैरिण्याचारेण संतुष्टा स्वयमेकाकिनी त्यक्तानेक- ख्पा पक्षे व्यक्तदास्यादिजना 1 अव्यक्ता वाड्नसयोरगम्या, पक्षे जनै रनाटोकिता सती रमते स॒ष्यादिक्रीडाः कुरुते अष््रक्तत्वमेव स्फुट यति-तच्वेति षरट्िशत्तच्वानि व्यक्तानि तानि त्चच्रयरूपेणाऽऽत्- गिदयारशिवनामकेन प्रदिलापयति

तदुक्तम--मायान्तमात्मतच्वं विद्यातच्ं सदािवान्तं स्यात्‌ शक्तिरिव शिवतत्वं तरीयतस्वं समशिरेतेषाम्‌ इति

4

तथा शब्दुसर्िमेकपश्चाकन्मातकाख्पां स्वाभिञ्चविद्याङ्टचये प्रविं लापयति कूटानां करमेणाकथादिहटक्चरूपत्वात्‌। तथा चक्रसुषटि शक्ति वुन्दरूपामिच्छाज्ञानकरियारूपसृक्ष्मशक्तिजये पषिलापयति एवं व्यक्त- तापरिहारदश्ायामपि चििरूपत्वाञ्िपुरेतिख्यातिमागता इह यन्थे मूलाधारपीठस्थतरिकोणगा कुलकुण्डटिनी सृक््मखू्पेण सुषुम्णामा- गन्तिः प्रबिदयानाहतमण्डट स्थं र्वि भिच्वा सहस्रारस्थे-.मण्डटं विद्रा- व्याटुलङ्कण्डलिन्या संगता तदुत्थागृतधाराभिराप्यायिता परावृत्य स्वस्थानमायातीत्यप्यथं उत्तरतन्ये वक्ष्यमाणः श्टेषेणोक्तः १२ ॥१३॥ १४ १५ १६ इहश्या तिपुरया सहाभेदं प्करृतविदयाया उपदिषशति- वागीश्वरी ज्ञानकक्तिवाग्मवे मोक्षरूपिणी कामराज कामकला कामरूपा कियास्मिक्रा १७ राक्तिबीजे परा शक्तिरेच्छैव रिवरूपिणी एवं देवी उयक्षरी तु महापुर सुन्दरी १८ वागभवकामराजशशक्तेबीजेषु चिषु ज्ञानशक्त्यासिका वागीश्वरी मोक्षप्रदा, सियाशक्त्यात्मिका कामकला कामप्रदा, इच्छाशक्त्यामिका परा शक्तिधमपरदा कमेण तिष्ठति शिवरूपिणी धर्मप्रदा एर्वप्रकारिण भीमहात्रिपुरखन्दर्धेव श्रीविद्यारूपेत्यर्थः १७॥ १८

१४२ वामकेश्वरतन्ान्तर्गतनित्याषोडरिका्णवः-[४च ° विश्रामः]

इदानीं महाज्ञानप्रमावप्रश्चो समाधत्ते

पारम्पर्येण विज्ञाता भववन्धषिमो चनी

संस्प्रुता पापहरणी जप्ता मरत्युविनाशिनी 1 १९ पनित हुःखदौरभाग्यव्याधिदारिश्यघातिनीं

हुता विघ्रौघकशमनी ध्याता सर्वाथसाधिका २०

दंशं देवीतच्व विषयकं महान्ञानं परमशिषादिस्वगुरुप्यन्ताविच्छि- च्नपारम्पयो पदेशक्रमेण ठन्ध चेदेव मवबन्धं मोचयति पुस्तकावलोकना- ¦ दिनोपायान्तरेण ठन्धं तु फलति प्रव्युतानर्थायेव

पारम्प्यविहीना ये ज्ञानमात्रेण गर्विताः तेषां समयलोपेन विकुर्वन्ति मरीचयः इव्युत्तरतन्ते वक्ष्यमाणत्वात्‌ पारम्पर्थणल्युक्त्या विद्याया गुरुमुखा- त्सप्तावेधन्यतमद्‌क्षापुरःसरमेवोपदेशो याह्य इति ध्वनितम्‌ एव गुरु- मुखाद्िज्ञाय ततः संस्मृता पुनः पुनधिन्तिता पापं हरति जपपृजाहौ- मध्यानेमरत्युनाक्ञादिफलटप्रदा भवतीत्यर्थः ज्ञानाणवेऽ्प्युक्तम्‌-

एषा वया वरारोहे पारम्पर्यक्कमागता भववन्धं नाङ््यति स्म्रता पापापहारिणी ५. जप्ता श्ुत्युजये्ञानि ध्याता सर्वा्थसाधिनी 1 दुःखदौ भाग्यदारि्यभयघ्रा पूजिता भवेत्‌ महाविप्नौघजश्मनी हवनान्नाति संशयः इति 1

अच्र षिधीयमाना जपहोमादयः स्वतन्त्रा एव प्रत्येकं कफलान्वयात्‌) पुरश्चयाहोमादयस्तु जपाङ्मिति सिद्धान्तः तत्रापि समप्रधानववं स्वीक्रुत्य राजसुयादिवित्परस्परसाहित्यमाच्रमङ्कमित्यपि सुवचम्‌ अन्न प्राज्‌च्टीकाकारा र्विरातेः श्टोकानां व्याख्यामतीव विस्तुत्य यथेच्छमेव स्वातन्डयेण वर्णयन्तोऽत्यपारम्पयपदेन लोपामुद्रार्सतानकामराजसंतान- दिव्यासेद्धमानवोषतद्धेदा्किं बहु विस्तत्य ठिखन्तः स्वोसेक्षितारथं इदुशपरम्परायात इति वदन्ति तत्सर्वं प्रामाणिकमप्यक्चरस्वारस्यानाक्षा-

न्तत्वान्मूलानुपयुक्तस्वाद्यन्थमोरवमयाचोपेक्षितमस्मामिः १९।।२०॥

एदमषटो प्रक्नान्समाधायावरिषएटपश्रवयं. समाधित्सुः शिष्यावधाना- याऽऽह-

एतस्याः यणु देवे बीजजितयसाधनय्‌ !

[ स्दन्विभामः प्री मास्कररायोन्नीतसेवुबन्धाख्यव्याख्यानसहितः। १४३

स्पष्टोऽर्थः

तज्ाऽऽ्दौ बाग्भवबीजसाधनं पुरश्चरणमाह-- धवलाभ्बरसवीतो धवलावासमध्यगः २१ ॥` पजयेद्धवटेः पष्येबह्यचर्यरतो नरः धवलठेरेव नेवेयेर्दपधिक्षीरोदनादिभिः २२॥ संकत्पधवदैवांऽपि यथाकामफलप्रदाम्‌ संपज्य परमेशानि ध्यायेद्रागीश्वरीं पराम्‌ २३॥

धवलावासः सोधगृहम्‌ इवुयुपलक्षणं श्चुङ्काकल्पादेः अत एवोक्तं तन्नान्तरे- शुकाम्बरपरीधानो गन्धकस्तूरिकायुतः मुक्ताफलटस्फुरद्द्रारभूषणः शुक्खुमास्यधृत्‌ इति

बह्म चर्यरतः, अष्टविधमेथुनत्यागी क्षीरोदनादिभिरिस्यादिपदेन धृत- गोटकनारिकेलोदकादिपरियहः ! धवटपदाभसंय्रहासमथस्य व्वाह- संकस्येति यथोपपन्नानेव पदार्थान्धवटत्वेन विभावयेदित्य्थः ध्यायेदिति ! ध्यायञ्जपेदित्यर्थः) अचर प्राश्चः-द्विभुजा श्वेतवर्णा बाला- रूपा पुस्तकाक्षमालाधारिणी ध्येयेत्याहुः तदिदं स्वकपोठकल्पितं तन्बान्तरानवटोकनक्रतमित्युपेक्ष्यम्‌ तथाच ज्ञानाण्वे- वागभवाख्यां जपेद्विद्यां वागीशीं सस्मरन्बुधः कर्पूरघवलठां श्युभ्रपुष्पाभरणभूषिताम्‌ अत्यन्तश्चुभ्रवसनां वज्रम किकभूषणाम्‌ मुक्ताफएलामटमणिजपमालालसक्राम्‌ पुस्तकं वरदानं दधतीममयप्रदाय्‌ एवं ध्यायेन्महेशानि सर्व विद्याधिपो भवेत्‌ इति जपसंख्या तु विशेषादर्शनादक्षरलक्षन्यायेनेकलक्षरूपा यावद्धि पदन मिर्णेया २१ २२२३२ एवं सिद्धमन््स्य काम्यपयोगमाह- पीजखूपायु्टसन्तीं ततोऽनङ्पदावापे बह्ययरन्थि विनिर्भिद्य जिह्मे दी परूपिर्णमर २४ ततो मन्नरसिद्ध्यत्तरं वाग्भववीजाभिन्नां इण्डटिनीरूपां वागी. भ्वरीं बह्यय्रन्थि मलाधारचकोपरि विद्यमानं यन्थि विनिाभिद्य, अन-

१४४ वामकेश्वरतन्तान्तगेतनित्यार्पोडरिकाणवः- [श्च गविश्रामः]|

रो ऽशरीरः कामेशात्मा परशिवस्तस्य पदं बह्मरन्धं तदवध्युहटसन्ती- मूर्ध्वं यान्ती ततोऽयतं संघाध्य जिह्वाये ज्योतीरूपतया स्थितां चिन्तये. दित्युचरश्टोकस्थेनान्वयः यद्यपि ज्ञानाणवे- मूलादिव्ह्यरन्धान्तं स्रवत्पीयूषवषिणीम्‌ तस्माज्ज्योतिमंयीं ध्यायेजिहायेऽगतधारिणीम्‌ पाषाणेन समो वाऽपि मूखों जीवसमो मवेत्‌

इत्यत्र प्रकृततन्त्े वा द्खुण्डङलिनी भूयते तथाऽपि मूले बह्मयभ्थि- विमेदनाष्टिङ्गात्तन््ान्तरेऽषुतस्ावोक्त्या साऽनुमीयते बह्ममान्थिपवं बह्मरन्धपरमिति तु केचित्‌ प्राञ्चस्तु पुरश्चवरणकाम्यप्रयोगयोरसंसर्गायहा- विवि सवमेकप्रयोगत्वेन व्याचक्षते 1 तत्तश्नान्तरानाक् नादुपेक्ष्यम्‌ २४॥ अथ नवभिः श्टोकिरस्य प्रयोगस्य फलं वर्णयति-

चिन्तयेन्नष्टहृदयो याम्यो मूर्खोऽतिपातकी

राठोऽपि यः पदं स्पष्टमक्षरं वक्तुमक्षमः २५

जडो मूकोऽतिदुर्भेधा गतप्रज्ञो विनष्टधीः

सोऽपि संजायते वाग्मी वाचस्पतिरिवापरः २६

नष्टं कटु षितं हृदयं चित्तं यस्य सः त्यक्तधेर्थं इत्यन्ये याम्यो

नागरिकचातुयेहीनः अतिपातकी पातककरृतप्रतिवन्धवान्‌ जडः, अलसः अतिदुमेधा इुःसाधतरधारणः गतपज्ञः प्रतिमाञुन्यः विन- हीरभ्रान्तवबुद्धिरप्यपरो बाचस्पतिरिव वाग्मी सम्यभ्जायते २५।॥२६॥

सत्पण्डितघटायोपजेताऽप्रतिहतप्रभः

, सत्तकपद्वास्यार्थशब्दाठंकारसारवित्‌ २५७ वाताहतसयुद्रोर्भिमालातुल्येरुपन्यसेत्‌ घकुमारतरस्फारवृत्ताटं कारपरवंकम्‌ २८ पदगुम्फेमंहाकाव्यकर्ता देवेशि जायते

सत्पण्डितानां पणण्डितोत्तमदिग्गजानां घटा समूहस्तस्याऽऽटोपो मर्व~ स्तस्य जता हता स्वयमप्रतिहताऽङ्ण्ठिताऽम्डाना वा प्रमा प्रतिभा मुखश्रीवां यस्य सः ! शाखं चतुर्विधं पद्शाखं पदाथंशाखं काक्या वाक्याथंशाखं चेति 1 अन्येषां शाल्ञाणामिहैवान्तर्भाद इति वु वृत्तच- न्द्रोदयादौो विवेचितमस्माभिः 1 तेषामिह पदवाक्यार्थपडेन यहम्‌ तेषं सत्तकत्वं विशेषणम्‌ वेदाविरद्धाबाधितयुक्तेमन्तीति तदृरथंः

[रदगविभ्रामःभीभास्कररायोद्गीतसेतुयन्धास्यभ्याख्यानसहितः। १४५

अथत्रा पदवाक्यपदेनैव तेषां परामर्शः अर्थश्चब्द्‌ उत्तरचान्वयी, अर्था. टंकाररब्दाठंकाराषिति ! एतेषां सार निष्कषं वेत्तीति तथा सत्पदं तकादिषटरके केचिदन्वियन्ति तत्पक्षे पदवाक्यातिरेकेण शब्दः कीहश्च इति प्रश्ने ध्वन्यात्मकगीतरूप इत्युत्तरं वाच्यम्‌ वातेति चण्डवातनि- धतोदधितरङ्गसम्रहतल्यैः शब्दैरुपन्यसेत्‌ शाखनिर्माणमुक्ता काव्य- निर्माणमप्याह-सुकुमारेति सोकुमार्यं शब्दगतो गुणविशेषः वत्तं गुरुलष्वारनुपूर्वीविशेषः-1{अटकारा यमकोपमादयः पदानां युम्के- थनविरोषैः महाकाव्यमिति दशानां ख्पकाणामष्टादश्षान्धभ 'प्त्रस्त५॥ संकीोणादीनामप्युपटक्षणम्‌ २७ २८ वेद्वेदाङ्गवेदान्तसिद्धान्तज्ञानपारगः २९ ज्योतिःशाख्रेतिहासादिमीमसास्म्तिदाद्यबित्‌ पुराणरसवादादिगारुडानेकमन्वित्‌ ३० पातालक्षाख्विज्ञानभूततन्नार्थतत्व वित्‌ विविच्रचिच्रकर्मादिशिल्पानेकविचक्षणः ३१ महाव्याकरणो वारशब्दसंस्कृतस्वगीः स्वंभाषारुतक्ञानी समस्तटि पिकर्मक्रत्‌ ३२ नानाशाखाथरशिक्षाद्वित्ता भवनविश्रतः सवंवाड्यवेत्ता सवज्ञो देवि जायते २३ वेदा कग्वेदादयः कर्मकाण्डाः वेदाङ्गानि च्छन्दःकल्पनिरक्तानि घ्रीणि अन्येषां प्रथग्यहणात्‌ वेदान्ता उपनिषदः सिद्धान्तः पथा- न्नायात्मकं शाखम्‌ ज्योतिःराखं गगयष्टादशसिद्धान्तरूपम्‌ इति- हासो भारतादिः आदिना रामायणवासिष्ठादिकाव्यानि मीमांसाः पर्वोत्तिरभक्तिभेदेन तिस्रः स्म्रतयो मन्वादिप्रणीताः वाक्य वरसचि- क्रतं लौ किकं बा पुराणानि षटूधिशत्‌ ! रसवादः पारदादिविषयकः आदिना चरकसुश्रतादि गारुडमेन्दरजालम्‌ ! पातालशास्च षिलद्वार- परवेद्विषयकम्‌ विज्रकम चित्रटेखः। आदिना गृहनिमौणादिविष- यकं विभ्वकर्मशाखम्‌ शिल्पानेकेत्यत्र विरेषणस्य बाहुलकः परमि पातः महाव्याकरणं महाभाष्यादि सर्वमाषा महाराष्टाया मागध्या- दययाश्च रुतानि पञ्युपक्षिभाषाः समस्तदिपयो यवनान्यादयोऽशादह् छिपयः साक्षस्ाणि जेनबौद्ध चार्वाकादीनि तदर्थं शिक्षादि

१४६ वामकेश्वरतन्रान्तगंतनित्याषोडशिकाणवः- [४च °विश्रःमः]

अध्यापनोदयाहणादिः पाणिन्यादिशिक्षप्रातिशास्यादिवां सवै. धाङ्मयानि यावनादीनि स्व्तथिकालस्ञः २९ ३० ३१ ३२ ३३

वाग्मवस्ाधनोपसंहारपर्वकं कामराजसाधनं प्रतिजानीते-- एवमेतन्महादेवि वागभवस्य तु साधनम्‌ ततस्वु शृणु वक्ष्यामि कामराजस्य साधनम्‌ ३४ \ स्पष्टम्‌ २४ तथा कामकलारूपा मदनाङ्ङुरगोचरे उदयदादित्यधिम्बाभा समुज्ज्वटवपुः परिये ३५ स्फुरहीपशिखाकारा षिन्दुधाराप्रवधिणी

अच प्राश्चः साधः स्तभि; श्टाकेरक प्रयोगमाह: अन्ये तु तथेत्ये- केन पदैनेव वग्मवसाधनधर्मातिदेक्षं बदन्तस्तावतैव कामराजस्ाधनम- ्तप्रायं मन्यमाना इतरांश स््रमेककाम्यप्रयोगपरतरेन. योजयन्ति वस्तु- तस्तु-आदौ सार्धश्टोकेन पुरश्चरणं ततः षड्भिः श्टोकषेः काम्यप्रयोगौ

द्रौ वर्ण्येते इति युक्तम्‌ ज्ञानार्णदेरवाक्यत्वलाभात्‌ तद्यथा-अथ कामकलास कः साधकः परेन

रक्तां कार भगो रक्तगन्धातुटेपेश्चः

रक्तवखावु पः सम्यङ्ूमध्यकामकलाद्भस्ना

रक्तपुष्पेश्च विविधैः कुङ्कुमा दिभिर्चयेन्‌

मूलादिबिह्यरन्धान्तं स्णरद्ीपस्वरूपिणीम्‌

वन्धूककुखुमाकारकान्तिभूषणमू्‌ षिताम्‌

इक्छुवेः।द्ण्डपुष्पषुवरदामयसतकराम्‌

इति ज्ञानाणंवोक्तः पुरश्चर्याप्रकारः. एवेहोच्यते मद्नाङ्करो

गोचरो यच्च तन्मद्नाङ्नुरगोचर कामबीजम्‌ 1 अथवा _ मदनाङ्ङरः कामबीजम्‌ बीजस्याङ्ङुररूपत्वात्‌ तद्विषये - कामकलाऽपि तथा वामीश्वरीवत्साधनीया सा यथा स्ववर्णंसमानवसनाभरणगन्ध- पष्पनैवेयादिभिः साधेता तथ्यमपि स्ववर्णानुगुणैरेव साध्येति. यावत्‌ ` मद्नमन्दियन्तर्वति्मांसविज्ञेषो मदनाङ्छर . इति प्रादां व्याख्यानममू- . ककत्वादनादुत्यम्‌ पुरश्चरणे. वनितासूलाधारे रक्तधारावर्धणविम्पव- नाया .अपरस्तुतत्वाच \ तन्त्रान्तरे प्रकृतबीजविषयककाभ्यप्रयोगेऽपि तव्‌-

[रचनविभामः्ी मास्कररायोन्नीतसेतुबन्धांख्यव्याख्यान सहितः १४७

सुकतेश्च 1 परकरतदेव्याश्च को वर्णं इत्याकाङ्क्षायामाह--उद्यदादित्येति विम्बं पक्रतुण्डीफलम्‌ ताभ्यां सदृशी सादृश्यं तु रक्तेश्नेव भिम्बपद्‌- समभिव्याहारात्‌ तेनोदययदादिव्यबिम्बमित्येकमेवोपमानं मन्यमानानं प्राचामादित्यदीपरिखयोः परस्परविरुद्धत्वादुभय्तुल्यताः कथमित्या- क्षिप्य तत्समाधानार्थं व्यवस्थादिकल्पनमपास्तम्‌ स्फुरन्त्या मूलादि ब्ह्मरन्धपर्थन्तं व्यात्ताया दीपकलिकाया इवाऽऽकारो यस्याः अन्त- यगि विभाव्यमानतेजस्तन्तुवदिति यावत्‌ दिन्धोरमृतस्य धारां प्रवर्ष तीति तथा } अनया भङ्ग्याः तन्वान्तरोक्तभिहैव सूचितमिति, व~ व्यम्‌ #॥ ३५ 8" ' ` 4 | एवं सिद्धमन्त्रस्य काम्ये विनियोगमाह-- समस्तथुवनामोगकवलीकरतजी दिता ३६ महास्वमहिमाक्नान्तिस्वस्थार्हकरतिभूमिका क्रमेण तु ततोऽनङ्कपर्यन्तं प्रोह्टसन्त्यपि ६७ शारीरानङ्गपयन्तमेकेवमुभयास्मिका

समस्तथरुवनेषु लोक्य आभोगो विस्तारः स्वकीयारक्तकान्तिभारः तता ताद्शध्यानमिति यावत्‌ तेन कवलीकृतानि स्ववशो कृतानि जीवितानि समस्तप्राणिनां यण सा ! तच्रोपपत्तिमाह-महेति। महत्या स्वमहिमाक्रान्त्या स्वीयमहच्छब्याप्त्या स्वस्थाया यथास्थान्‌स्थिताया अचश्चलाया वाऽहक्ृतेः पराहंताया भूमिकाऽऽधारः अयं -मावः- पुरश्चरणदशायां मूटादिबदह्यरन्धान्तं यो ध्यातः सावयवो रक्ततेजस्तन्तु- स्तन्महसा सर्वं जगदरुणीकरतं भावयेत्‌ तेन अलोक्य वकं मवति कुतः स्वविभुत्वस्य सर्वत्राऽऽक्रान्त्या सवेस्यापि स्वक्षरीरत्वेन सर्व॑त्राः हताबुद्धेरुदयेन स्वशरीरस्येव सवंशरीराणां स्ववकशंवदत्वावर्यंभावात्‌ ध्वस्ताहंकरतीति पाठेऽहं करतिशब्देन तत्तसाणिनामहकारां याह्या नः परा- हंता अहं स्वतन्नो नान्याधीन इत्यभिमानस्यप्राटितत्वादित्यथैः } .. अयं वेटोक्यवक्षीकएरफलक एकः प्रयोगः तथाच ज्ञानाण्वै- तदीयकान्तिसिन्दरमरितं भुवनजयम्‌ _ चिन्तयेत्परमेशामि चैलोक्यं मोहयेत्क्षणात्‌ राजानो वशमायान्ति पन्नगा राक्षसाः सराः कन्दं इव देवरे योषितां मानहास्कः मनसा चिन्तयेयोषिहासीव वडागा भवेत्‌ इति

१४८ वामकेश्वरतन्त्ान्तर्गतमित्वतयोकशिच्ततचः- [४च °विश्रामः|

अच्र तदीयेत्यस्य पूर्वोपक्रान्ततेजस्तस्तुरूपदेवीसंबन्धीत्यथंः राजान इति भलोकस्य पन्नगा राक्षसा इति पातालस्य सरा इति स्व्मस्योप- लक्षणं सञ्रेटोक््यपद्किवरणम्‌ कन्दपं इत्यादि चिन्तयेदित्यन्तेन प्रयोगान्तरम्‌ तस्य एलं योिहित्यादिनोक्तम्‌ तच चिन्तनीयाथस्य स्पष्टमकथनेऽपि प्रकृततन्ते तव्कथयति--कमेणेति तुक्ञब्द्‌; पृवंप्रयोग- व्यावृच्यर्थः ततो मूलाधारमारम्यानङ्पयन्तमशरीरकामेश्वरश्िवपयंन्तं मेण स्वाधिष्ठानादिचकक्रमेण परो हसन्त्यपि प्रकर्षणोध्वं गच्छन्ती पुनरपि बह्यरन्धाच्छरीरानङ्पयंन्तमायान्ती विन्तनीयेति स्वाभिल- षितायाः खियाः इरीरे मूलाद्रह्यरन्धान्तं तस्माद्पुनमूंलान्तमेवे पुनः पुनयातायातं कुवंता कामकलादेवी चिन्तनीयेति यावत्‌ अच शरीरा- नङ्पदेन मदनशरीर शरीरवान्मदन इति वा प्रतिपाद्यते तच योनि- मण्डलमेवेव्येतदुा दिदं चिन्तनं खीशरीर एवेति छभ्यत एद॑प्रकरि- पीकेव देवी, उभयासिका प्रयोगमेदैन द्विविधा, चिन्सनीयेदि शेषः प्राश्वस्तु--पुरश्चरणं प्रयोगद्रयं दिविच्याजानाना इमाञ्न्टोकान्प्का- रास्तरेण व्याचक्षते तद्विस्तरमयादनुपयोगाच प्रद्हीतम्‌ ।! अस्मदू- क्रोऽथः द्धिषटोऽपि तच्त्रान्तरसंवादादादर्तंव्य इति ३६ ३७ अथ द्ितीयप्रयोगस्य फलमाह त्तो मवति देवेशि सवंशुङ्गारमानिनाम्‌ ३८ गगिणां साधको देदि बाधको मदवाधिकः तदहृष्िपथगा नारी सुरी वाऽप्यथवाऽऽसुरी ३९ विद्याधरी कश्िनरी वा यक्षी नागाङ्गन्मऽथवा प्रचण्डतरमूपालकन्यका सिद्धकन्यकां ४० ज्वलन्मद्नदुःपरक्ष्यदहनोत्तप्तमानसा ` किन्न प्रचलितापाङ्ा विमृढा मदुविहिलः? ४१ निवेदितात्मस्वेस्क वशगा देवि जायते कामदीजस्य साधको रागिणां सोन्दर्याद्यमिमानवर्तां बाधको मवति यतोऽयं मद्नादप्यधिकः सौल्वूर्यादिगुणविशिष्टः, अत एव सुरासुरादिकन्यक्मः स्वां अपि साधकष्य्ानोपनीतमद्नज्वादु;सह दहनातितघ्तमानसाः सत्यः स्वलनेनः ङ्धिन्नवल्ता विमूढहदया मद्व्याः- छटाः सत्यः सवंस्वभ त्मानं साधका समयं दासीभ्रूय वशे तिष्ठन्ती त्वर्ध; ३८ २९ ॥४०॥५४१॥.

[ स्वन्िभामनुश्री मास्कररायोन्नीतसेतुबन्धाख्यग्यारुयानह्हितः। १४९

प्रयोगान्तरमाह- चलज्लेन्दुसहशी बाठाकंकिरणारुण्णा ४२.॥. ` चिन्तिता योषितां योनो संक्षोभयति तत्क्षणात्‌ 1. चथ्लोदकान्तःप्रतिबिम्बितारक्तचन्द्रमण्डलवदेषेव देवी साध्याया योनौ चिन्व्येव्यर्थः ४२॥ प्रयोगान्तरमाह-- सेव सिन्दरर्णामा हदये चिन्तिता सती ४३ ` संमोहोन्मादनाविचित्ताकषकरी स्मता योषिताभित्यनुवर्तते [तच] हदय इत्यनेनान्वीयते संमोहोन्मादना" दिष्ट चित्तं यस्यास्तादशीं करत्वा तदाकर्षिकेत्यथः ४३ प्रये गान्तरमाह-

नियोजिताऽथवा मूः वषेन्ती रक्तबिन्दुभिः॥ ४४

योषितां मधि शोणितबिन्दरन्वर्षन्ती स्थितेव विन्तिताऽप्याकषंण- करी भवति ४४॥

घारणासप्रयोगेण करोति वश्गं जगत्‌

उक्तरूपाया देव्या हटढध्यानाभ्यास्ममात्रेणापि विभ्ववश्शीकार इत्यपि परयोगान्तरम्‌ प्राश्वस्तु--अनेनार्धद्रयेनेकं प्रयोगं व्याचक्षाणः स्वमूधं- न्येव स्थितां रक्तथिन्दुवर्पिणीं दृढं ध्यायेदित्याहुः तत्तस्या मभि स्मरे- द्वीजमितिज्ञानाणवविरोधादुपेक्ष्यम्‌ . अथ रहस्यतरं प्रयोगं वक्तु प्रतिजानीते- अथान्यं शण वक्ष्यामि प्रयोगं मुवि दुकंमम्‌ ४५ येन विज्ञातमज्रेण साधको र्त ज्ञातमात्रेण किमुतानुशितेनेत्यथः ४५ सन्दरी तापिन्यां तु तीयोपनिषद्युक्तं कामकलाचक्रमुपदिशति- कामस्थं काममध्यस्थं कामओदृरपुटीकृतम्‌ ४६ कामेन कामयेत्कामं कामं कामेषु निक्षिपेत्‌ कामेन कामितं करत्वा कामस्थं क्षोमयेद्धुदम्‌ ४७ पशकामेन्वरीमन्तने यानि पश्च बीजानि हृष्टेखा कामबीजं वाग्मवं

१५० वामकेश्वरतन्त्रान्तर्गतनित्यापोडरिकाणवः- [च °विधामः]

चतुर्थबाणः खीबीजं चेति तेषां कमेण संज्ञा क्षानाणवे बटान्यासप- करणे कथिताः कामो मन्मथः कंदर्पो मकरध्वजो मीनकेतुश्वेति दक्षि णामूर्तिसंहितायां तु मीनकेतुरिति मकरध्वजस्येव संज्ञान्तरम्‌ खीबी- जस्य त॒ महाकाम इति संज्ञा! अस्येव तन्त्रान्तरे मोहन इति संज्ञा एवं स्थिते कामराजवीजसाधनप्रसषरणे पठितस्य कामं मन्मथमध्यस्थं कुयांक्द्प॑वेरमगम्‌ तद्पुटस्थं मीनकेतुं महाकामे समस्तकम्‌ इतिसंहितण्छोकस्यायमर्थः--पूर्वपुववीजयुत्तरोत्तरयीजेनाऽ<०वेष्टये- दिति इदमेव स्पष्टमुक्तं तन्बरान्तर- कामं प्राणं प्रकुर्वीत मन्मर्थं कारयेत्तयम्‌ कर्प मन्िरं कृत्वा द्विधाभूतं पार्वति मकरध्वज न्यसदेषि षट्‌स्थानेष्वस्य सुवते मोहनाभ्यन्तरे कृत्वाऽऽवेष्टयेत्तस्य मायया इति अस्याथः-आदौ कामं हृदेखाबीजं षिटिख्यः तद्भितो. मन्मथं की कारं छिखेत्‌ तथा सति कामोऽन्तःस्थितत्वास्राणस्थानीयो मन्मथस्तु बदिष्ठत्वाच्छरीरस्थानीयो भवति तत्परितो द्विधाभूतं ंदर्षमेम)कारं िसेत्‌ एकारस्य धिकोणाकारत्वेन तहगुण्ये षटरकोणता फलति ततश्च मन्मथ गमे संस्थाप्य षटरकोणं दिखेदिति सिध्यति। तदिदं प्राणिनो मन्द्रस्थानीयं भवति ततोऽस्य षटरकोणेषु मकरध्वज इं(बदर)बीजं षडवारं लिखेत्‌ तञ्च वचनान्तरात्कोणानां गर्भं एव टेस्यं बिभि? तदिदं सर्वं मोहनस्य खी मितिबीजस्याभ्यन्तरे कुर्यात्‌ खीदीजाम्यन्तरेऽ- पीकारीयरेखाद्रयमध्य एव टेख्यमित्यत उक्तं तस्य माययाऽऽवेष्टयेदिति के चिततु-एतद्हिमौययाऽध्युक्टवारं वेष्टयेदिति व्याख्यन्‌ तच प्रमाणं मृग्यम्‌ सौमाग्यरत्नाकरकारास्तु-अच पञ्चमकूटाक्चरलेखने तदक्षरव- हिस्थानगं सकठयन्त्ं यथा मवति तथा गुरुमखाद्विज्ञाय समारे- ख्यमिति तु संप्रदायरहस्यमित्याहुः ! तेनैतेषां -पक्षे तकाररेफमध्यावकाश एव मकरध्वजान्तं समस्तयन्नं ठेखूयं मव्रति ज्ञानाणवे तु विशेषः कामराजकूटसाधन प्रस्तुत्य ,. | एतत्कामकलटाध्यानात्पश्च कामा दरानेने मोहयन्ति जगत्सवं प्रयोगं शुणु पार्वति . `

[स्वग्वेषाम्‌ः भी भास्कररायोन्नी तसेतुबन्धाख्यग्यास्यानसहितः 1 १५१

पर्वोक्ताः कामा देवेशि ज्ञातव्याः पश्चसंत्तकाः \ `

विवृभ्यांऽभयेन कामेन मन्मथान्तर्मतं रु

कद्पसपुटं कृत्वां कोणगभगतं ततः

मकरष्वजसंज्ञार्णं सर्वमेतद्ररानने

मीनकेतुगतं कुर्यान्मोहयेज्गतीमिमम्‌ 1

ञैटोस्यमोहनो नाम प्रयोगोऽयं प्रकीर्तितः इति

अच प्राथमिककामबीजेन यो विदभं उक्तः यद्यपि विदर्भो द्यन्तरः परोक्त इतिलक्षणलस्ितो द्विर्तवपरले कथितस्तथाऽपि प्रकृते ममामुकं वशं कर्वितिवाक्यस्यैव भुवनेभ्वरीगभे टलेखनमिति संप्रदाय इति ध्वनितं रत्नएकरे तष्ेखने तु यद्यपि चत्वारः पक्षाः पुरश्चरणकौरतुमे परमगुरुच- रणेः ध्रपश्ितास्वथाऽपि पक्षद्रय एव ते पर्यवस्यन्तीति निरूपितं त॒च- मास्करेऽस्मारभेः एवं बहुतन््रसंमतेतदययन््रपरव्वेनेव मलस्थो यन्थ- संदृभां योजन्मयः \ यथा, कामेन कामत्योपलक्षितः साधको यं कामं कामनीयं देवदत्तादिकं कामयेद्रशीकतमिच्छेत्तं कामं साध्यं

ङ्ामस्थं कुर्यात पञ्चसु कामेषु प्रथमोपस्थितहृद्धेखागभ उक्ता- स्यतररीत्या लिखे ! ततस्त हृद्ेख.र्णं द्वितीयस्य कामस्य मन्म यवीजस्य मध्वस्थं कुर्यात अथ तं मन्पथार्ण तुतीयकामयोः कंद्पंयोः षट्कोणतामापज्नयोरुद्रे गभं पुटीकृतं -संपुरितं कुर्यात्‌ ततस्तस्य कंदुपस्य कामेषु मद्नमन्िरेषु षर्‌ योनिषु चतुर्थं कामं मकरध्वज निक्षिपेत्‌ ततस्तं षट्कोणं ` कामेन मीनकेतुना पश्चमबीजेन कामितं वेशितं कुर्यात्‌ घक्चन्दनादीनां हि कामनागर्भेऽवस्थानमेवेच्छा- विषयत्वमतः कामितपदस्व वेशितिमित्यर्थो युज्यते एवं इत्वा साधकः कामस्थं प्रथमकामान्त्छिखितं साध्यं धुवं निश्वरलमपि क्षोमयेद्रकशये- दिवि \ अच पञ्चानामपि कामानां षिशेषरस॑ज्ञान्तरसच्वेऽपि यः समा न्यसंज्ञयव दुबोधो ष्यवहरः पुनरस्य यन्त्रस्य इदं करमा अदा- दितिश्रुतिगम्यताध्वननेन तस्या अर्थविवरणार्थः इवं साध्यत्वेनाभि- मतं वस्तु कः कस्मा अडद्‌दिति प्रश्षः ।. कामः कामाय, प्रथमकामो द्वितीयकामायादादित्युचरम्‌ हींबीजे स्थितं साध्यं करीबीजे स्थितं मवतीति यावत्‌ कामो कता, . अयं कामः स्वयमप्यस्मै दत्तवान्‌ कामः प्रतिग्रहीता; तदचमिदं तृतीयकामल्िकोणरूपः स्वयमेव स्वस्य

१५२ वामकश्वरतच्त्रान्तर्मतनित्याषोडशिका्णवः-~- [४अ शविश्रापः|

प्रतिकूलो मूत्वा गृहीतवान्‌ प्रत्यगयस्य प्रागयत्वमेव प्रातिकूल्यम्‌ एकोऽप्यकारो द्विधा मूत्वा प्रातिकूल्यं चावलम्न्य षटूकोणो भूत्वा स्वगभ सवमस्थापयदिति यावत्‌ कामं सयुद्रमाविर बहुकोणत्वा- त्ृतीयकाम एव समुद्रः तदन्तः भरविरेति चतुर्थं कामं धरति वक्ष्यमाण- संबो धनपरवंकमुक्तिः कामेन त्वा प्रतिगृह्णामि कामेतत्ते हे काम लकार, एतत्ते कृत्यम्‌ यत्समुद्रमाविश्य तमपि बहुरूपः समुद एवाजा- यथाः नेव हि कामस्यान्तोऽस्ति समुद्रस्येति श्रत्यन्तरात्‌ अत, समृद्रे मय।दाया आवहयकत्वास्वामहं कामेन खींबीजेन प्रतिवधामि! एषा तै काम दक्षिणा, हें काम कामुक साधक, एषा, एतदयन्बेण साधिता ज्रीव्यक्तिर्वा तव दुक्षिणाऽनुकूलाऽस्तितिशरुत्यर्थात्‌ केविनु-कामं साध्यं कामस्थं मृटाधारस्थं बिभाभ्यं ततः काममध्यस्थं स्वाधिष्ठानस्थं दिमाव्य पश्चात्कामोदरेण भणिपरोद्रेण पुटितं विचिन्त्य तदनु कामेनानाहतेन वै शितं कामयेचिन्तयेत्‌ ततः कामेषु ` कण्ठवद्नभूमभ्यलटलाटवबह्यरन्धेषु कामं यथेच्छं साध्यं कमेण निक्षित ' विभावयेत्‌ इति नवसु स्थलेषु साध्यविमावनमेकः प्रयोगः ! प्रयोगान्तरमाह--कामेन कामितमिति कामेन स्वेच्छयोक्तनवकान्यदमस्थले कामितं चिन्तितं कृत्वा कामस्थं स्वेच्छा विषयं क्षोभयेदित्यथं इत्याहुः \ परे तु कामं ह्वीकारं मूलाधारे बह्मरन्धे संचिन्त्याधस्थेन ज्वालाभिदह्यमानं साध्यसुपरिस्थेनागुत- धाराभिः प्राव्यमान चिन्तयेद्‌ एवमेव मन्मथकंदरपाभ्यां प्रत्येकं दद्य- मानं प्राव्यमानं विन्तयेत्‌ सोऽयं कामस्थमित्यादिपदन्नयस्याथंः ¦ कामेन कामयेत्कामम्‌ पूर्वोक्तबीजच्रयेण साध्यसुक्तरीत्या वशयेत्‌ कामं कामेषु निक्षिपेत्‌। मकरध्वज षडाधारेष्वपि निक्षिप्य दृहनाप्रावने कुर्यात्‌ मीनकेतुनाऽनाहत एव साध्यं वेष्टितं कृत्वा कामस्थविषयं क्षोभयेदित्यरथं इति वदन्ति। तडुमयं शिष्यप्रतारणमाज्रमिति मनीषिण एव जानन्तु ! अन्ये तु-कामराजक्रटसाधनप्रकरणे पाठालिङ्गादन्यच ` कामपवैः प्रकरतविद्या- द्वितीयकूटमेव याह्यभिव्याहुः तवर्वोपदृरितस्पष्टतरक्ञानार्णववचनषि- रोधादनादेयम्‌ शरुतिविरोधोऽपि यथा-अथातः कामकलाचक्रं व्याख्या- स्पामो ही क्कीं ब्ल खीं एते एश्च कामाः सर्वचक्रं व्याप्य वतन्ते मध्यम कामं सर्वावसाने संपुरीक्गत्य बूलंकारिण व्यातं संपुटषटरचक्रं कृत्वाऽऽदि. मद्येन मध्यवर्तिनं साध्यं बद्ध्वा भूर्जे यजति तकरं यो वेत्ति सक- रटोकं कषति -सर्वविषं स्तम्भयति नीटीयुतं शचरून्मारयति गर्ति स्तम्मयति. छाक्चायुतं कृत्वा सकटलोकं वी. करोतीति 1 ततश्च मूले

[ -व्वभ्रामःभरी मास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः। १५९

स्षोमयेदिति पदमाकषणादिफलोपटकश्चषणं व्याख्येयम्‌ ४६ ४७ कामराजबीजसाधनोपसंहारपूर्वकं शक्तिवीजसाधनं प्रतिजानीते-- स्तद्धि देवदेवे कामराजस्य साधनम्‌ प्रवक्ष्यामि समासेन राक्तिबीजस्य साधनम्‌ ४८ स्पष्टम्‌ ४८ वागभवादिसाधन इव शक्तिसाधने दूपादिकतविशेषामावान्भन्ध- साधनसामान्यप्रकार एवास्याः साधने प्रकार इत्यभिप्रेत्य पुरश्चरणे ध्येयदेव्या इच्छाङक्तेः स्वूपनिष्कषमात्रमाह- दाक्तिबीजस्वरूपा तु सषा संहरते यदा विपुरख॒न्दरी सर्व॑ जगत्मृष्ठा परिपाल्य संहारोन्मुखी यदा भवति तदा तादहशसं जिहीर्षा प्रवृत्तिनिमित्तीकरुत्य क्षक्तिबीजपद्वाच्यतां सेवं पतिपद्यत इत्यर्थः पुरश्चरणकालेऽस्या ध्यानमुक्त ज्ञानाणवे- | सृ्टिसंहारपयंन्तं शरीरे चिन्तयेत्पराम्‌ स्रवत्पीयूषधाराभिर्वभन्तीं विपहारिणीम्‌ हेमपरभाम।(समानां रिद्युचिकरसुप्रमाम्‌ स्फुरचन्द्रकटापूर्णं कलशं वरदाभये ज्ञानमुद्रां दधतीं साक्षादमृतरूपिणीम्‌ } इति अचर तन्त्रे कूटजयेऽपि ध्यानानुक्तिरुक्तध्यानमाचेण निर्वाहं ध्वनयति एवं पुरश्चरणयुक्त्वा सिद्धमन्त्रस्य क्राम्यप्रयोगमाह- सष्टिसेहारपयंन्तं शरीरे परिचिन्तयेत्‌ ४५ कुलपद्यादकुटपद्यपर्यन्तं कुण्डलिन्याः प्रवाणं सृष्टिः अकुठपद्मा. रे ,खपद्मपर्यन्तं परावर्तनं संहारः तयोरवधि स्वश्षरीरे चिन्तयेत्‌॥४९॥ एतस्य फलमाह निभिः- | ततो मवति दैवेशि वैनतेय इवापरः नागानां दहोनदिव जंडीकरणकारकः ५८ देहिनामभ्रुतासारधीरधाराधरोपमः स्थिरफरचिमशङ्ादिविषोपविषनाशनः \॥ ५१ दुटव्याधिग्रहानीकडाकिनीरूपिकामणैः ! भूतपेतपिदाचायैशिनेज इच दैदयरे ५२ जङ्मविषवत्स्थावरादीन्यपि हरतीर्याह- स्थिरेति स्थिरं काको- छादि, करृतिमं द्रुव्ययोगोद्ध्वं, शङ्का मेद्‌ मक्षितमिति भ्रमः ठस्याप्यु-

१. श्शाचौवैन्नि" 1

[४]

3,

१५४ वामक्षेश्वरतन्बान्तर्गतनित्याषौडश्िकाणंवः-[४च गविश्नमः]

पद्वकारित्वादहिषतम्‌ नागादिषिषाणि महाविषाणि, कृम्यन्तरमवा- न्युपविषाणि भिनेच इवेति तु परिकराङ्ङुराटंकारेण प्रलयकाढाभि- साहित्याभिपरायगर्भ सत्तक्नाशकत्व- ध्वनयति सुगममन्यत्‌ ५० ५१ ५२॥

अथ कुटत्रयसाध्यं प्रयोगमाह

अथवा येन विधेयं परिपणां विचिन्त्यते जन्ममण्डलहूत्पञ्चमुखमण्डलमध्यगा ५३ केवठैव महेशानि पद्मरागसमप्रभा तस्याष्टगुणभैभ्वर्यमिरत्सिप्रवतंते ५४

कुट्रयस्य प्रातिस्िकसाधनोत्तरं क्रियमाणाः पूर्वोक्ताः प्रयोगा एकेककूटेनेव भवन्ति अयं तु प्रयोगख्याणां कूटानां मेलनेन भवति अत एव चेकेकङटस्योक्तरीत्या प्रत्येकं कृतपुरश्वरणच्रयस्यैवाधाधिकषारः पुनः संपूर्णविद्यापुरश्चरणोत्तरमेवाच्ाधिकार इति भ्रमितव्यम्‌ तथाल उत्तरपटल एव तत्पुरश्चरणस्य कथनीयतापत्तेः 1 अत एवा्राथ- वेत्युक्तिः केवठेवेत्युक्तेश्च संगच्छते परिपूर्णा विधेत्युक्तिस्तु कूट्रयस- मुच्ये सत्यर्थात्परिपर्भेव भवतीत्याशयेनेति ज्ञेयम्‌ अत एवार्णवेऽथ विकटा संपूर्णैत्यत्र जिकूटेति. विशेषणमुक्तार्थयोतक सत्सार्थकम्‌ एतेन पश्चमपटले वकु योग्योऽपि प्रसङ्नत्स्वतन््रखाचेहैव परशिवेनोक्त - हृति समाधानमपास्तम्‌ ! अथवेति 1 प्रत्येकं कूटत्रयं साध्पितवता प्रत्येक वोक्तरीत्या कूटानि कामनायां बिनियोजनीयानि वक्ष्षमाणरीत्य समुचिव्येव वा दिनिथोज्यानीच्य्थः परिपूर्णा परस्परसमुदितकूटञजया। जन्ममण्डठं मूलाधारपद्मम्‌ हृत्पञ्चमनाहतपद्यम्‌ अुखमण्डटमध्य- माज्ञापश्चप्र एतानि जीणि स्थानानि गच्छतीति तथा भिषु स्थलेषु क्रमेण चीणि कूटानि पश्चरागप्रमाण्येव चिन्तनीयानीत्पर्थः पर तु पूर्व कूटसाधनानन्तरं स्म(स्व)स्थना(छा)वधि स्पष्टं चिन्तनीयम्‌ ततीयं

बह्मरन्धावधि अत एव ज्ञानाणंवे प्रस्येशकूटभुसये तरकूटसाधनानन्तरं स्मर्यते-

अथ चिकूटा संपणौ महाचिपुरसुन्द्री चिन्तिता साधकस्याऽऽश्रु तरैरोक्यवराकारिणी

१७, न्ते नाभिमः।

[र्वण्विघ्रामःीमास्कररायोन्नीतसेतुबन्धा व्यन्वाख्यानसहितः। १५५

क्रमेण नाभिहद्रक्च्रमण्डलस्थाऽरुणप्रमा पद्मरागमणिस्वच्छा चिन्तनात्सुरवमन्दिति तस्याष्टगुणमैश्व्यं सौमाग्यं प्रजायते इति

अन नाभिमण्डठे वारभवचिन्तनोक्तिरुक्तरीत्या सूलाधारविन्तनौ क्त्या विरुध्यते 1 इदं कञुविमशिन्यनुसारेणोक्तम्‌ अर्थरत्नावल्यां तु मूलेऽपि नाभिमण्डठेत्येव पाठ आदृतः केवेकेति पूर्णविद्या पुरश्चरणं वक्ष्यमाणं विनैवेत्यर्थः। अष्टगुणमणिमादिविशिवान्तमर ये तु कूटत्रयस्य चिन्तने रूपमेदमाहुस्ते तन्त्ान्तरापिरोधेऽपि परक्रृतप्रयोगे तथात्वे माना- मावा दुपक्ष्याः ५३ ५४ अथ चिक्टाबीजामि प्रत्येकं साधितक्तामतिरठमसाध्यानि कति्षि- त्फलानि पञ्चभिराह- मनसा संस्मरत्यस्या यदि नामापि साधकः तवेव मातृकाचक्रे विदितो मवति भिये ५५ यदैव जपते विद्यां महाधिपुरसुन्दरीम्‌ तदैव मातुचकान्ञा संक्रामत्यस्य विग्रहे ५६ सर्वासां स्व॑संस्थानां योगिनीनां मवेसियः न्न्रवत्वरभशामि ध्यानादेव हि साधकः ५७ यश तु परमेशानि परिपूर्णां प्रपुजयेत्‌ प्रयच्छन्ति तदेवास्य खेचरी सिद्धिमुत्तमाम्‌ ५८ चतुःषशियंतः कोस्यो योगिनीनां महौजसाम्‌ 1 चक्रमेतत्समाभित्य संस्थिता वीरवन्दिते ५९ ॥!

न्तञ्नान्नो मानसस्मरणमासेण मातुकाचक्रसारस्वतसमृहविषये षि- दितो ज्ञानवान्‌ अथवा मातृणां मण्डले प्रसिद्धं इत्यथः अस्या जपमात्रेण मातृणामाज्ञा साधके संक्रामति आज्ञा कठेति केचित्‌ मन्नसिद्धिरित्यन्ये मातणामाज्ञा यथा लोकेष्वप्रतिहता तथाऽस्यापी- त्यपरे वस्तुतस्तु-क्नार्णवे दीक्षाप्रसरणे- दृष्टयाऽवलोकयेत्तं वु हषयाः हष प्रमेटयेत्‌

4 -1 7बेन्चि

आज्ञासंकमण -.वत्याबंन्िश्चटता मवेत्‌ इत्यनोक्तमाक्तासंकछमणनामकं यद्धरोः कृत्यं तन्मातर एव स्वयं कुर्वं

१क्र ग, "चर्रीसि' |

१५६ वामकेभ्वरतन्त्रान्त्गतनिस्याषोडरिकार्णवः-[ विश्रामः]

+ „9 +

न्तीत्यर्थः भ्रीगुरुः शिष्यहषयन्तः स्वहष्टया पश्यन्योगमहिभ्ना स्वतनोः सकाश्चात्स्वचेतन्यं स्वनेचद्रारा बहिर्भिष्काश्य रिष्यनेवद्रारा तचैतन्य- रूपः स्वयं शिष्यस्य मनो वेधयेत्‌ तदिदिमाज्ञासंकमणं गुरुमुखेकवेद्यं रहस्यम्‌ अस्या ध्यानमाच्रात्सर्वाषां यो गिनीनामसमिन्पुत्रवात्सल्यं मवति स्वसंस्थानं भूजलाकाशपातालादिनिवासिनीनाम्‌ अस्या- श्वक्रपुजनमा्रेण खेचरीतिद्धिः परिपूर्णा प्रपूजयेदित्यनेन तद्तिमायाः पजा मा प्रसाङ्क्षीदत आह-चतुःषशिरिति एकैकमिति रोषः \ अलोक्यमोहनादिस्वानन्दमयन्त चः नवके प्रतिचक्रं चतुःषष्टिः कोस्यो योगिन्यः सन्तीत्यर्थस्य तन््रराजे स्पष्टत्वात्‌ ॥५५।॥५६।५०५॥५<८॥५९॥

ददशस्येव परयोगान्तरमाह--

आदौ संबन्धिनि पदे मध्ये बीजाषटकं वहिः करटा ध्यात्वाऽङ्गनारङ्क.जायतेऽनङ्कवस्ियः ६०

अचर यद्यप्यादिमध्यान्तेषु व्यवस्थया किविदहिधीयत इति बाक्य- च्छायया मासते तथाऽपि वरद्धेरन्यथा व्याख्यातम आदौ संबन्धिनि पदे पथमनिष्पन्ने चक्रो नक्योनिचक्र इति यावत्‌ भरीचक्तटेदधनावर्रे तावत एवाऽऽदो निष्पन्नत्वात्‌ मध्ये बिन्दुस्थाने कटां कामकला बहिरष्टयोनिषु बीजा्टकं वशिन्यादिर्बाजा्टकं चेत्येवमङ्कनाया रङ्गे यीनिमभ्ये विचिन्त्य स्वयं तस्या अनङ्कवस्ियो मवतीव्यर्थः ज्ञाना- पवि स्वञ्ैव श्टोके कामराज इवापरं इति चतुर्थश्चरणः पठचचत इत्येव विशेषः। अत्र भिन्दुचिन्तनं नास्ति) कामकटया तस्यापोदितत्वात्‌॥६ ०१

_ एवं कण्ठरवेणोक्तानेकादश् प्रश्रान्समाधाय चकारेण क्तोडी --तान- न्यान्पश्नान्समाधत्ते-

करदुदध्यादिविद्यानामेक्षिकं परमेश्वरि दद्रयामटतन्छे तु कर्म प्रोक्तं मया पुरा॥ ६१

पूरवेमस्मिन्नेव तच उद्धूतानामपि करश्युदध्यादिविद्यानां पुरशरणंः काम्यकमाणे नात कथनीयामि अस्य तन्धस्य पधानविद्याथंमेव भव॒त्तेः। अन्यासासुद्धारमान्नं तावश्यकं ताश्चामिहाङ्कत्वेन विनियोगात्‌ सुद्धश्रामटतच््रस्य तु बहुदेवताविष्यकत्वाचच्रैवैतासां विदाना साध- नादिकं कमे मया प्रत्येकं पुरेव कथितं ताव्न्भात्रोपासकैस्तदेव तन्तं द्रव्यमिति मावः एकैकपदं प्रत्येकार्थक्तम्‌ शट्रयामलोक्तस्तासां

[स्वन्विभामः]भरीमास्कररायौन्नीतततुबन्धाख्यव्याख्यानसदहितः १५७

साधनप्रकारः सन्दुयुंपास्ताषनुग्लुघ्ल्यादिृत्प्क भिरपि नेह परवृरितः॥ ६१॥ अथ शिवशक्त्योरायुधबीजान्युहिधीर्स्तव्यमावं वर्णयति- मावुनेर्मदनो मूत्वा पाश्ाङ्कशधनुःररः ्षोभयेत्स्वर्गभूर्लोकपाताटतटयोषितः ६२ तथेव शाक्तेदेवेशि बिपुरीक्रतविग्रहः साधयेस्सिद्धमन्धवदेव विद्याधरानपि ६३ मदनः शिवकामेश्वरः तत्संबन्धिभिमादनैः शक्तिखिपुरसुन्दरी तत्संबन्धिमिः शक्तैः रौवायुधमन्बसाधनास्नियो वर्या मवन्ति शाक्तायुधमन्नसाधनाव्पुरुषा इति भावः ६२ ६३ तच शाक्ता महावञ्जपरस्तारे जनिताः शराः मादनास्त्वादिपरतः सवांधस्तान्नियोजिताः ६४ म-वज्परस्तारनामा तन््रविरशेषः तर्सिमस्तन्ते, सर्वाधस्तात्सवंम- न््रोद्धारान्ते, आदिपरतः शाक्ता माद्नाश्च शरा जनिताः आदौ शक्तिबाणवीजान्युदधृत्य पश्चाच्छिवबाणबीजान्युद्धतानीत्यथं इति प्राश्चो व्याचक्षते वस्तुतस्तु-प्रक्कततन्व आदिचतुःशतीतः पराया चतुःशती तस्यां सवांन्ते शाक्ताः शरा उद्धता इत्यथः 1 उरत्छत्नश्=. उद््ररिष्यन्त इति यावत्‌ मादनास्तु तन््रान्तर उद्धृतास्ततैव वरष्टव्या इति व्याख्यातुं युक्तम्‌ उत्तरतन्वान्ते राक्तिबाणवीजानामुद्धारवक्ष- नात्‌ तन्वान्तरे वदुद्धारो यथा- , थान्तद्यं समालिख्य वहिसंस्थं कमेण तु भुखवृत्तेन नेत्रेण बिन्दुनोपरिमूषितम्‌ बाणद्रयमिदं पोक्तं भाद्नं भूमिसंस्थितम्‌ चतुर्थस्वरबिन्द्राठ्यं नादरूपं वरानने फान्तं शक्रेण संयुक्तं वामकर्णविभूषितम्‌ बिन्दुनादसमायुक्तं सर्गवांश्नन्द्रमाः पिये पश्च बाणानिमान्विद्धि नामानि शुणु पावंति क्षोभणो द्वावणो दैवि तथाऽकर्षणसं्ञकः वरयोन्मादौ क्रमेणैव नामानि परमेश्वरि इति

अस्यार्थः-थान्तो दकारस्तहूयं वहविसंस्थं रेफारूढं कृत्वा तथोराधं मुखवृत्तेनाऽऽकारेण द्वितीयं तु नेत्रेण वामनेतेण दीर्धकारेण र) ज॑भित्ना

१५८ वामक्ेश्वरतन्त्रान्तर्भतनित्याषोडशिकार्णवः- [च °विध्रामः]

सथिन्दुकौ कुर्यत्‌ द्रां द्रीमिति सिद्धं बीजद्वयम्‌ मादनं ककारो

भूमिसंस्थितं ठटकाराशूढं तुर्यस्वरबिन्दुन दयुतं क्रीम्‌ फान्तं बकारः शक्रेण टकारेण बामकर्णेन षष्ठस्वरेण षिन्दुनादाभ्यां युक्तं बलम्‌ खन्दरमाः सकारः सवान्विसगंसहितः सः एवं पश्च बीजानि ६४

शिवशक्त्योः पाशबीजे उद्धरति-

आद्न्तमो महापाशः पौरुषेयः परकीर्तेतः रुदरदाक्तेः ुण्डलाख्या माया खीपाश उच्यते ६५

आदि्मात॒काप्रथमोऽकारस्तस्यान्तग आकारः पोरुषेथः पुरुषसंबन्धी महापाश्ञः बिन्दुयोगप्रािस्तु पएरवमेवोक्ता विस्मर्तश्या रुद्रः शिव एव शक्तिः सामर्थ्यं यस्य हकार इति केचित्‌ रुद शक्तिर्यस्य वर्णस्य सुदरवाचको हकार इति युक्तम्‌ द्युण्डलबान्द्युण्डलः मत्वर्थीयोऽ च्प्रत्ययः तेन कुण्डली सर्पं इत्यर्थः तस्याख्या यस्य ताको युजगेशो मुजगेक्ो रेफः भीकण्ठादिन्यासे हि रेफस्थाने भुजगेशो न्यस्यते तेन कण्डलाख्यरब्देन रेफो गद्यते माया, हकारः तेन मुबनेश्वरीबीजमेव खीपाश्च इत्यर्थं इति पञ्चः वस्तुतस्तु-माया- पदमेव संपू्णबीजस्य लाभसंभवाचनेयं ुचृशियुंक्ता ! ङण्डलास्येतिखी लिङ्गानुपपत्तिश्च स्यात्‌ अतो शुद्रस्येवापरा शक्तिः कुण्डलि नीव्युखयते। तद्भिन्नेति मायायाः स्तुतिः अथवा कुण्डलं दूरीकरणम्‌ संहार इति यावत्‌ विषमा कुण्डलनामवापिता तदा बिधिः इुण्डटंनां बिधोर- पीति प्रयोगात्‌ तेन शिवनिष्ठा संहारास्या शक्तेरित्यथः। हजहरण इति धातोरेव हींबीजमिष्पत्तेरिति ६५

चापाङ्कुशावबुद्धरति-

तुरीयमरुणावगे द्वितीयमपि पार्वति

पुलीकोदण्डयुगलं कामोऽथिव्यांपकोाऽङ्कुशः ६६

वशिन्यायष्टकेऽरुणावर्गस्तवर्भः \ तन्न चतुमक्षरं धं शिवधनुः

दितीयं थं शक्तिधनुः ¦ कामः ककारः अगरी रेफः .। व्यापकञख्रयोदश- स्वरः -ररादिन्दुश्चेत्यथं इति प्राश्चः अत्र ष्याएकङब्दस्य चयोदश्ष- स्वरबोधकत्वे कोरो मृग्यः 1 वस्तुतस्तु-प्रणवाधिकारे सवबीजोत्पाद्कं चेति नन्द्नीयमातुकाकोशदरनासणव एवेह सर्वात्पादकत्वाद्यापकशा- देने परामृश्यते तेन विन्द्र संभदायोऽपि प्रार्थनीय इति 1 एकमेव

[ ग्वशविभ्रामः्रीभास्कररायोन्नी तसेतुबन्धाख्यव्यास्यानस हितः! १५९

चेदमङ्कशबीजं खीपुंसयोरुभयोरपि विरोषानुक्तेरिति प्रामाणिकाः तेन ष्टस्वर्रयोदश्ञस्वरभेदेना्नापि दैविध्यं वद्न्वियानन्दुनाथः किमूलक इति विचार्यम्‌ ६६ अथाऽऽयुधबीजवन्मुद्धाणामपि बीजानि ङतो चोद्धतानीत्याश- दयाऽऽह- मुद्रा याखिपुरायास्तु देवि सिद्ध्यष्टकान्विताः ता एव सवं चक्रेषु पूजाकाले प्रवुरायेत्‌ ६७ भिपुरासंबन्धिन्यो या मुद्रास्ताः स्वरूपेणैव सिद्धयष्टकपद्‌ा पुनम- म््रसाधनादिसापेक्षतया अतः पूजाकाले प्रतिचक्रं ता एव प्रदशयत्‌ एव- कारेण मन््रानावश्यकत्वध्वननाद्मन्त्रकमेव प्रदरोयेदित्यर्थः फेचित्तु- मुद्राप्रदशंनविधिमाचमेतदिति व्याचक्षाणा मन्वराहित्यसाहित्ययोस- दासीन एवायं श्छोक इति मन्यन्ते परेतु सिद्धयोऽणिमादिद्‌- शकम्‌ अष्टकं बाद्रम्याद्यष्टकमर्‌ आमभ्यामन्विता इत्यनेन तत्पूजनोत्तर- काल उच्यते प्रपूजयेदित्येव तु पाठः तेन काट्षिशिष्टमुद्रापूजा- विधिरेवायमित्याहूुः परं तु प्रकृत पटे मन्वसाधनकथनप्रकरणे मुदाद्‌- रानपजनगिध्योरसंगतत्वस्य कः परिहार इति विचार्यम्‌ सिद्धयष्टका- न्विता इत्यनेन कालपःधनं दिष्टं प्रथमपटलान्ते मुद्राप्रदनस्या्टम- पटलान्ते तस्यूजनस्य कथनास्पुनरुक्तं ६७ ननु करलुदध्यादिविद्यानां साधनादिप्रकारस्तन्त्रान्तर इवेहापि इतां वण्य॑त इत्यत आह- अतः प्रधानकियियं चिपुरा परमेश्वरी नेतस्याः सदशी काविद्धिद्या देवेशि विद्यते ६८ अत इति निर्धारणषष्ठचास्तसिः एतत्तन्त्र उद्धूतानामाां विद्यानां मध्य इयं विपरा प्रधानिया अन्या अङ्गभूताः तेन प्रधानविदयो- पास्तिप्रकरणेऽङ्गकयोपास्तिकथनस्यासगतत्वापत्तेस्ता इह वर्णिता इति भावः 1 केवलमियमास्वेव प्रधाना, अपि तु स्व॑मन्त्रेष्वपीत्याह- नैतस्या इति ६८ अत एव हरिस्मरयोरेतदपास्तिक्कतमेव माहिनीरूपधारणकत॑त्वा दे माहात्म्यं ब्ह्माण्डपुराणकाटिक्रापुराणयोः कमेण स्मर्यत इत्याह- एतामेव पुराऽऽराध्य विद्यां जेटोक्यमोहिनीम्‌ ` चैटोक्यमोहनं खूपमकार्षीद्ध गवान्हरि; ६९

१६० वामकेश्तत््छररर्गतनित्याषोडशिकार्णवः- [४च विश्रामः]

कामदेवोऽपि देवेशि महाचिपुरखन्दसीम्‌ समाराध्यामवह्ोके सवंसोमाग्यसुन्दरः ५७० एतच्छ्लोकट्रयविषरणपर एव भगवत्पादैः सौन्दर्यलहर्या हरिस्तवा- माराध्य प्रणतजनसौभाग्यजननीमिति श्टोक उक्तः उक्त ज्ञानारणवे- एतामाराध्य देवोशे कामः सोभाग्यसुन्द्रः हरिश्च परमेशानि चिपुराराधनास्मिये जलो क्यमोहनो भूत्वा स्थितिकर्ताऽमवत्सदा एतत्समाराधनात्तु बह्या सुशिकरोऽभवत्‌ चन्द्रसूर्यौ वरारोहे सष्टिसंहारकारकौ इति ॥६९।॥७०॥ एतस्या विद्याया अत्युत्तमत्वादेवात्युत्तमोऽप्यहमस्या उपासकोऽस्मी. स्याह मयाऽप्येतद्वतस्थेन कियतेऽदयापि सुवते जप्यं चिसंध्यमेतस्यास्तदेतत्पदसिद्धये ७१

विसंध्यं संध्यावन्दनाख्यकर्मच्रयकाठे ! एतद्वतस्थेन प्रत्यक्षपरिहश्य मानक्नानादिनियमयुक्तेन मयाऽपि कर्मपाशशविनिमुक्तेनापि लोकसंग्रहार्थं जप्यं क्रियतेऽतोऽस्येन कर्मपाराबद्धेन लोकेनेहशव्रतग्रहणपवेकं संध्याव- न्वुनाहिकर्माणि जपविश्िष्टानि यावजीवं कतेञ्यानिं तद्रह्यरखूप यदेत. त्पद्‌ मडभ्भेन्नं स्थानं तस्य सिद्धये प्राप्त्य अशमिस्तन्त्रेऽयमेव सानसंष्यादिकमविधिः तदितिकतव्यता तु कल्पसजादयाद्येयुक्तं भराक्र १५७११ इदानीं चक्षराजस्यार्चनभेदान्फलसहितानाह- मध्यप्रपजनाहेषि वाक्पतिजायते नरः तथेवापरकंदपों बाह्यमध्यान्तपूजनात्‌ ७२ सर्वेण सव॑दा सवंदेवीयुक्तेन पार्वति ` साधयेत्वेचरीं सिद्धिमणिमादिगुणान्विताम्‌ ७३४ इति नित्यषोडशिका्णंवस्य चतुर्थः पटलः

[अ

लन्बराजे हि पूजामेद्‌ः पश्चविध उक्तः पूजाविक्ेषान्देवेशि शुणु नित्यः मोदितान्‌ अशक्तानां तु विस्तारे तथाऽऽपत्मु शस्यते

[स्ब्विघरमः]भीमास्कररायोन्नीतसेतुबनमपटनन््टय्ः सहितः १६१

अन्यथाऽनर्थकारि स्थात्छंकोचार्चनमीश्वरि हेतिभिर्मध्यमायं स्यादह्ितीयं नकयोनिषु चतुर्क्षारान्मध्यान्ता चतुर्थं परोक्तरूपतः

पश्चमे सवंदुःखा्तिनाक्षनं वाञ्छितपरद्म्‌ 1

तत्मकारं तु देवेशि कुरुकुलाचने गणु

इति पश्चप्रकाराऽ्चा परोक्ता सर्वाथसिद्धिदा१ इति।

आयुधादिषिन्द्रन्ता वशिन्यादिबिन्द्रन्ता चतुर्ह्णारादिषिन्द्रन्ता भूगृहादिषिन्द्रन्ता चेति चतुर्विधा पजा पञ्चमी एना तु ऊुरुडु्टा- पटले वक्ष्यते सा भृगहा्टदलनवयोनिपूजारूपा आस्वेका संप्र णेव अन्याश्चतदघः संक्षिप्ता: विस्तुतपूजासमर्थस्य संक्षिप्तार्चैनेन फलं प्रत्युतानथयिति सपरदायाथः एवं पति म्रटे विधीयमाने मध्यच- क्राचैनबाह्यमध्याच॑नसवार्चनभेदेन भचैविष्ये मध्यार्चनपदेनाऽऽयुधाचेनं नवयोन्यर्चनं वा प्रतिपाद्यत इति व्याख्यातुं युक्तम्‌ तेन यदुजुषिमरि- न्यायुक्तं भिकोणनिन्दुगतदेवताचतुषटयमाच्रपूजनमेव मध्यपदेनोच्यत इति तन्मानामावाव्नादेयम्‌ वस्तुतस्तु षषे पटटे-

नवयोन्यात्मकमिदं चिदानन्दघनं महत्‌ 1 ष्वक्र नवात्मकमिदं नव धाभिन्नमन्तरकम्‌

इतिवचनेन नवयोनिचकरमातचस्येव बेटोक्यमोहनादिसवानन्दमया- न्तचक्रात्मकताया वक्ष्यमाणत्वादिहत्यमध्यपदेन नवथोस्यात्मकं चक्रमेव ग्राह्यम्‌ एवं बाह्यमध्यार्चनपदेन मन्वञ्ादिचिन्द्रन्तपूजा विवक्षिता भध्यपदेन नवयोनिरूपसेहारचक्रस्य बाह्यपदेन तद्हिःस्थितस्थितिच- क्स्य चोपादातु युक्त्वा

चिकोणे बैन्दवं श्ठिष्टमष्टरेऽघदटाम्बुजम्‌ दश्ारयोः षोडशारं भूगृहं श्चवनास्के

इति वचनानुगुण्येनास्येव सर्वचक्रत्वेन पर्वं व्यवहतत्वाच तेन यत्मु- न्द्रीमहोद्यकारेणोक्तं ब्यमध्यगतपदेन टस्थितिचक्रमाचमुच्यत इति, यदपि रत्नावल्यागुक्तं पोडशारायन्तदंशारान्तविहितं चक्र मध्यपदेनो- च्यते षोडरादंलाष्टदटपदयमाच विमिमुक्तं तु बाह्यमध्यगतपदेनोख्यत इति, तदुमयमपि परास्तम्‌ षडे पटले वक्ष्यमाणस्य चक्रवैविष्यस्याज्ञानेनैवे- इशोक्तः तस्य पदस्य तावन्मात्रे रूढो स्वेनापि प्माणान्तरस्यालेख-

१६२ वामकेश्वरतन्तान्तर्गतनित्याषोडरशिकार्णवः-[१प विध्रामः]

नाच प्रथमपक्षे प्रधानदेवतापूजानापत्तेश्च मध्यान्तेत्यत्रान्तपदमव- ध्यर्थकम्‌ बाह्यान्मध्यपर्यन्तमित्वर्थः सर्वदेवीयुक्तेन, अणिमादि क्तियुक्तेन स्पष्टमन्यत्‌ ज्ञानार्णवेऽपि वेविध्यमेवोक्तम्‌-

चक्रं समर्चयेहेवि सकट नियतव्रतः बाह्यमध्यगतं वाऽपि मध्यं वा चक्रमचेयेत इति

अच्राऽऽदौ नवाऽऽ्वरणानि मुख्यानि तद्भावे मन्वस्चादिषडावर-

णानि तदम्रोभे चीण्यावरणानि पूजयेदित्यर्थः इदं संश्चिप्तार्चनद्रर्य प्रथमपटलान्त एव संगतमपिं नोक्तम्‌ तत्रोक्तो हि चक्रसाधनादिष्वपि तदुत्तरं कथ्यमानत्वादुर्चन आवरणविकल्पः प्राप्यते अतो मुख्यपक्ष एव चक्रसाधनादिषु यथा स्यादित्येवमर्थं तावन्भाचस्थेव त्रोक्तो ` भुश्यार्चनसापेक्षेषु कभसामान्येषु गोणार्चनकथनस्यावसर इत्याक्षयेना- वैवार्चनविभागः करत इति सर्वं शिवम्‌ ५२. ७३

इति भरीभास्करोन्नीते नित्याषोडशिकाम्बुधेः

व्याख्याने सेतुबन्धासख्ये बिभ्रामोऽभूचचतुथकः

भी गुरुचरणारिन्दमिटिन्दोऽहम्‌ भीः

भथ पञ्चमो विश्रामः

एवं धिसप्तव्या श्टोकेश्चतर्थपटलेन बीजसाधनादिरहस्यजातं प्राते पाद्यावसरप्राप्तं मन्यसाधनादिकं विवक्चुजत्तङथनपूर्वकं वरिष्यमाणपर भ्रमवषतारयति- |

भीदेव्युवाच-सवमेतच्वया परोक्त िपुराज्ञानमुत्तमम्‌

कामतच्वविधिज्ञानं मोक्षतच्वपदाव्पि ? ॥. इदानीं जपहोमानां विधानं वद्‌ शांकर येनानु्ितमाचेण मन्दभाग्योऽपि सिध्यति २॥

कामः पराशेवस्तस्य त्वं वास्तवस्वद्पं तस्य विधिः प्रकारः सोप- `. पात्तिकमिति यावत्‌ मोक्षात्मकं तच्वं तस्य भावो बह्यभावः एव पदं तदवधि अथवा काम इति िवरगोपलक्षणम्‌ चतुर्विधपुरुषा्थ- साधनज्ञानमुक्तम्‌ सांप्रतं जपहोमादिप्रकारं वद्‌ येन पुरश्चरणेन ैवहीनस्यापि मन्बरसिद्धिर्भवति किमुतान्पेषां वक्तत्यम्‌ ॥.२॥

[परविधामः भरी भास्कररायोन्नीतसेवु्वन्धाख्यव्यास्यानसाहितः 1 १६३

श्रीभेरवउवाच- लणु देवि प्रदक्ष्यामि विपुरामन्वसाधनम्‌ जपहोमरिधानं समीहितफटप्रदम्‌ मन्वसाधने हि द्वावुपायो यावजीवं नियतो जपः पुरश्चरणरूपश्च एेहिके काम्यप्रयोगे तु पुरश्चरणं विना नाधिकारः आमुष्मिकमाार्थे पुरश्चरणं बिनाऽपि नित्यजपमाच्रेण निवांह इति स्थितिः तत्राऽऽयमाह- चक्रमभ्यच्यं सकलं दिधिवत्परमेभ्वरि मध्यं वा केवठं देवि बाद्यमध्यगतं चवा ४॥ तवयसस्थितो मन्ी सहस्रं यदि वा जपेत्‌ वतस्थः परमेशानि ततोऽनन्तफद्दं मवेत्‌ निविधचक्रा्चनेषु पूर्वोक्तेषु शक्त्यनुखरेणैक कत्वा प्रत्यहं सहस्रं नियमदिरिष्टो जपेदित्यर्थः अच श्टोके यदि वेत्युक्तिस्वारस्यादित्थं ए्यास्यातम्‌ यदि तु वतस्थ इतिपदस्योत्तरश्छोक आरमतेतिपद्स्य स्वारस्यमवलोक्यते तदा ज्ञाना्णवैकवाक्यत्वाय पुरश्चरणजपारम्भमा- परमिति तु द्वितीयपटलोक्तमास्थेयम्‌ केचित्तु योनिमुद्रामावध्ययो जपो मन्वदोषनिरासार्थतवेन सक्रत्सह्संख्याक स्तन्त्ेषु विहितो द्यते तावन्मात्र एवेह पुरश्चरणव्वेन विधीयत इत्याहुः तद्रहनामस मतं मिमनित्वात्‌ ॥४॥ ५॥ मध्यचक्रमाचपूजनेऽप्यसमथस्याऽऽह- ध्यात्वा वा हृद्रतं चक्रं तजस्थां परमेश्वरीम्‌ पर्वोक्तध्यानयोगेन संचिन्त्य जपमारभेत्‌

पव॑ प्रथमपटल उक्तं ततः पद्मनिमामित्यादिनाऽभिहितम्‌ ६५ स्वरभेदेन जपभेदानाह-

निगदैनोपांश्चुना वा मानसेनापि सुवते पूवांक्तन्याससयुक्तो मुदासनद्ध विग्रहः ७॥ नितरां गद्यत इति निगदः उच्ैर्मिगदेनेतिश्रुतिषिहितोचारणेने- स्यथः उपांद्युना स्वकर्णमा्रगोचरेण, सानेन मनरेवोञ्चा रितिरक्षरेः ` तदुक्ते ज्ानाणवे- | निगदः परमेशानि स्पष्टवाचा निगद्यते अव्यक्तस्तु स्फुरदक्च् उपांश्युः परिकीरितः ॥. मानसस्तु वरारोहे वचित्तान्तर्गतदूपवान्‌ इति

१६४ वामकेशत्तच्टरन्त्भतनित्याषो डशिकार्णवः-[९प °िभामः]

एतेषु बिष्रत्तरोत्तरमधिकफटम्‌ 1 उक्तं च- विधियज्ञाजलपो यज्ञो षिशिष्टो दशभिर्गुणैः उपांशुः स्याच्छतगुणः सहघ्रो मानसः स्मृतः इति !

जप मानस इतिधात्व्थदुगुण्यादन्त्यो भुख्योऽन्यौ तु गौणादिति वृष्टव्यम्‌ परवोक्ता न्यासा वरशिन्याद्यः मदा योनिमुद्रा गुरुमुखेक- वेद्या

जपोपयोगिनीं मालामाह-

मुक्ताफलामङमणिस्फीतवेदर्यसंमवाम्‌ ! पु्रजीवकपद्माक्षरद्राक्षस्करिकोद्धवाम्‌ प्रवालपन्रागादिरिक्तचन्दननिर्भिताम्‌ कुङ्कुमागुरुकपृरमगनामिविमाविताम्‌ ९॥ अक्षमालां समाहत्य चिपुरीकरृतवियहः

पद्म तगादीत्यादिपदेन माणिक्यहीरकादिपरियहः कुङमादिनिा विभावनं तु माठासंस्कारोपलक्षणम्‌ अक्षमालां प्रपूज्याथ चन्दनेन विटेपयेदिति ज्ञानाणवा एतेषां मणिमेदानां फएलमेदस्याऽऽगमाम्त- देषु कथनेऽपि संयोगपथक्तवार्थत्वं ज्ञेयम्‌ तथा ज्ञानारण्वे-

अथ भुक्ताफएटमधी सा्राज्यफलटदायिनी

तथा मुक्ताफटमयी तथा स्फरिकर्मिमिता

रुद्राक्षमालिका मोक्षे भवेत्सर्बसमृद्धिदा !

प्रवाठमािका वरये सर्वकायार्थसाधिका

माणिक्यमाला विमला साग्राज्यफलदायिनी

पुत्रजीवकमाला तु लक्ष्मीविद्याप्रदापिनी

पद्माक्षमाटया टक्ष्मीज यते महद्यक्ञः

रक्त चन्दनम टा तु मोगदा वङ्यदा मवेत्‌ इत्यादि

अक्षमा यएत्दात्तल दिश्चक्रारान्तमात्ुकामालोच्यते अक्षमालां

समाभ्य मातुक्ावणंरूप्िणीमिति ज्ञानार्णवात्‌ ¦ एतेन मालामणिस- ख्यायां विकर्पस्तत्संस्कारादिजातं तन्वान्तराद्याद्यमित्यक्तं भवति ४८१५९ |

इद नीं नवटक्षजपासकं पुरश्चरगमाह सर्धैः सप्तभिः- लक्षमेकं जयेम महापयेः प्रञुश्यते १०

[सपण्विघ्रापः भी मास्कररायोन्नी तसेतुबन्धाख्यव्यास्यानसदहितः! १६५

लक्षद्रयेन पापानि सप्तजन्मङकतान्यपि नारायेच्रिपुरा देवी साधकस्य संशयः ११ \ जप्त्वा टश्चच्रयं मन्नी यन्त्रितो मन्वियहः पातकं नाशयेदाञ्चु यदि जन्मसह्गम्‌ १२॥ जप्त्वा वियां चतुर्टक्चं महाबागीश्वरो भवेत्‌ पञ्चलक्षाहरिद्रोऽपि साक्षद्वि्रवणो मवेत्‌ १६३॥ जप्त्वा षड्लक्षमेतस्या महाविद्याधरेश्वरः जप्त्वैव सत्त टक्षाणि खेचसीमेटको भषेत्‌ \॥ १४॥ अष्टटक्चप्माणं जप्ता विद्यां महेश्वरि अणिमाय्यष्टसिद्धीशो जायते देवप्रजितः १५ नवटक्षप्रमाणं तु जप्ता निपुरसुन्द्रीम्‌ विधिवजायते मन्जी रुद्रमूतिखिपरः १६ कर्ता हर्ता स्वयं गौरि लोकेऽप्रतिहतपभः प्रसन्नो मुदितो धीरः स्वच्छन्दगतिरीश्वरः १७ यन्तितो यन्वात्मकरशरीरवान्‌ ! अत एव ज्ञानाण्वे- ततो टक्चन्नयं जप्त्वा मन्त्रयन्त्रकलेवर इत्युक्तम्‌ खेचराणां योगिनीनां मेक एकी- करणसमथंः नवटक्षजपं कृत्वा रुद्रत्वं प्राप्नोतीति श्रुति व्याचशे-र््र- ` मृतिरिति \ स्वच्छन्द गतिर्भिखिलबह्याण्डष्व प्रतिहतगतिः १०५ ११ १२५ १३॥ १४॥ १५॥ १६॥ १७१ अथ निगदादिषु फठतारतम्यमाह- निगदेन तु यजपतं टक्ष चोपां्युना समम्‌ मानसेन महेशानि कोरिजाप्यफलं मवेत्‌ १८ एक उर्पांश्ुजपो निगदलक्षजपेन समः एको मानसजप उपश्ि- कों रिजपेन तुल्य इत्यर्थः 1 मानसजपेतिकतेव्यता त्वशट्मपटछे मृट एषो- पदेक्ष्यते १८ क्षेचरविशेषे जपमाह- य्न कवा कुजविदहेशे लिङ्घं वे पथ्िमायुखम्‌ स्वयमु बाणलिङ्खः वा इतरद्राऽपे सुवते १९

"पीववा गी भीरी ममम १०

चख ण. गौरीडो' 1

१६६ वामङेश्वरतन्वान्तमतनित्याषोडशिकार्णवः-[९प ०विश्रामः]

तत्र स्थित्वा जपे्क्षं चिपुरीकुत विग्रहः ततो भवति देवेशि चलोक्यक्षोभकारकः २० बह्माण्ड इव पिण्डाण्डेऽपि स्वय॑भ्वादिषिङ्खनन्युत्तरपटले वक्ष्यन्ते तत्परत्वेनेतदयन्थव्याख्यानं रत्नावटीकारस्य व्यामोह एव तच स्थित्वे- त्यंश्ञस्वारस्यहानेः 1 इतोऽप्यधिकानां स्थलानामागमान्तरेऽस्मिक्चेव प्रक- रणे कथनस्यानुपपत्तेश्च तदुक्तमणंवे-- यत्र वा कुघ्रचिद्धागे णिङ्क वे पश्चिमामुखम्‌ स्वयंभु षाणलिङ्कं वा वृषश्चून्यं जले स्थितप्‌ पधिमायतमं वाऽ इतरद्राऽपि सुते दाक्तिक्षेच्ेषु गङ्खायां नद्यां पवेतमस्तके पविचरे सुस्थले देवि जपेष्टि्ां प्रसच्चधीः ` तच्च स्थिता जयपेहक्षं साक्षाहैवीस्वरूपकः ततो भवति विधेयं लोक्यवशकारिणी इति १९।।२०॥ जपविधिमुपसंहत्य होम विधत्ते- एवं जपं यथाहाक्ति करत्बाऽष्दौ साधकोत्तमः होभं डर्यादशरिन कुखमेवंह्यवश्चजेः २१ अच्च करत्वे तित्वाप्रत्ययेन होमस्य जयपाङ्कव्वं बोध्यते वाजपेयेनेक्चा बुहस्पतिसवेन यजेतेत्य्र बाजपेयाङ्गताया बृहस्पतिसवे बोधनात्‌ 1 नच होमस्यापि बिप्रनाशादिफलाथत्वान्नाङ्कत्व भिति वाच्यम्‌ फलश्रव- णस्य ब॒हस्पतिसवेऽपि तुल्यत्वात्‌ नच पोरोहित्यफलकबृहस्पतिसवोऽ- ङ्भूतात्तस्माद्धिस्च एवेति वाच्यम्‌ प्रकरतेऽपि तथाकल्पनोपयत्तेः पकरणान्तरन्यायलभ्यभेद्स्य मासापिहोताद्‌वुत्तरमीमांसकेर्भिरस्त- ,त्वाच्च 1 अत एवाङ्घमन्वेषु फलश्रवणमपि नार्थवाद इति पक्षः कामे- श्वरीवीजोद्धारे प्राक्पतिपादितः \ होमस्यापि प्राधान्यमेव साहित्य मां त्वङ्कमित्यपि पक्ष उक्त एव पश्चाङ्क परश्चरणमित्यादिवचनान्य- प्यत्रेव साधकानि ! जपहोमत्पणमार्जनबाद्यणभोजनसखूपपश्चावयवक- मिति तदर्थात्‌ हृदयमुपांञ्चुयाज इत्यदयवप्रायपाठादुरणंशयुयाजस्य प्राधा- न्यमिति सि्ान्तात्‌ यथाशल्ति सामथ्यमनतिक्रम्य \ आदौ जपः पश्चाद्भोमः। बह्मवक्षजेः इुसुमेः पलाक्षपुष्पेर्जपदरशांशः कार्यं इत्यथः अत्रेदं विचार्यं परश्चरणजपस्य कियती संख्या यहशांशो

[.पर्विमामः]भीमास्कररायोन्नी तसेतुबन्धाख्यभ्याख्यानसहितः १६७

होम उच्यते, किं प्रथमं विहितः सहस्रजपो मध्ये विहित एकादिनिव“ लक्षान्तजपोऽन्ते विहितो टक्चषजपश्रेति जयमपि मिटित्वैक पुरश्चरणययुते' त्रीण्यपि प्रत्येक परश्वरणानि अथैतेषां मध्यऽन्यतममेकमेव द्वयमेव वा पुरश्चरणमुतैतेभ्योऽन्यदेव पुरश्चरणमिति तत्र चरमः पक्षः सोमाग्य- रतनाकरेणावलम्बितः 1 तन्मते टक्षचयस्य पुरश्यर्यातात्‌ 1 मध्ये विहि

तस्तु एकाद्निवटक्षान्तः संभूय पञ्च चत्वारेशटक्षपरिमितः काम्यजपं इत्याहुः नव्यास्तु--एकादिलक्षाणां प्रस्येकं फलवच्वकीतंनं त्ववयव- द्वाराऽवयविनो नवलक्षजपस्य स्तुत्यर्थ, द्रादकश्षकपाटपुरोडाशकिधेरथे- वादेन यदष्टाकपालो भवतीत्यदेर्वैश्वानराधिकरण उपपाद्नात्‌ नवलक्चप्रजपताऽपि तस्य विद्या सिभ्यतीत्यादितत्तत्स्तोचचपिधिवाक्य

शेषे नवरश्चजपस्य मन्यसिद्धिफटकव्वानवाददर्शनात्‌। अतो नवलक्षजप एव पुरश्चरणमित्याहुः 1 तज्िन्त्यं वेभ्वानरं द्वादशकपालं निवंपेद्पुच्े जात इत्युपक्रम्य यदष्टाकपालो भवतीत्यादिभिरष्टादिद्रादशकपालानां पथकप्थक्पश्च फटान्युङ्तवा यस्मिञ्ात एतामिष्टिं निवेपतीत्युपसंहार- वाक्ये पश्चापि फलानि वैश्वानरे्ेभंवन्तीव्वुक््योपक्रमोपसहाराभ्यामेक- वाक्यताप्रतीतेस्तन्निर्वाहा[योपक्रमोपसंहा [स्योरदरशनेन सवेषां भिन्चवा- क्यत्वोपपत्तेः 1 ततश्वेकलक्षद्धिलक्चादिजपाः सर्वेऽपि भिन्नानि कर्माणि भवन्तु एतेषु चरमस्य नवटक्षजपस्य सर्वव्यापकत्वेन ततोऽपि प्रकृतस्तो-

चाभावे सिद्ध्यमावः किमु तत्र न्यूनजपेः कर्मभिरित्येवंपरतयाऽप्युक्तवा- क्यरोषोपपत्तेः। फिच भिन्लकर्मनवकपक्ष उत्तरतेवं जपं यथाराक्ति करत्वा- ऽऽदौ साधकोत्तम इति यथाशक्तिवचनशरुपपद्यते। सवंस्यैककर्मत्वे तु तत्स- मश्सं पर तु पञ्च चत्वारिशद्टश्चात्सकभेक कर्मेति वदतामेकवाक्यत्वस्याव- स्यमङ्गीकार्यत्व दैश्वानरन्यायविरोधो नव्यरुद्धावयितुं युज्यत एव 1 कर्म- भेद्पक्चतु तद्विरोधः वस्तुतस्तु-कर्मनवकपक्षेऽन्ते पुनलेक्षजपविधानं प्रथमकर्मणा पुनरुक्तं स्यात्‌ अन्ते लक्ष्यस्य विधानमिति रलनाकरादिः व्याख्यानेऽपि तुतीयकमंणा पुनरुक्तिः अतो मध्ये नवटक्षजपात्मकमे- कमेव पुरश्वरणरूपम्‌ 1 अन्ते स्थठनियमवि शिषटभेकलक्षजपात्मकमेव पुरश्चरणत्वेन विधीयत इति युक्तम्‌ 1 अस्मिन्नपि पक्षे यथारक्तिवचन- स्योपपत्तेए(रे)तद्नुपपच्यैवाऽऽदिमध्यान्तविधिभिरेकं कभैत्युत्ेक्षणं परा- स्तम्‌ जीण्यपि भिन्नानि पुरश्चरणानीति रत्नावरीपक्षस्तु सहस्रस्य

[ण्म 23299 9)

ख. 'लान्तानां

पुरश्वरणताया निरस्तत्वादेव निरस्तः अन्त्यो विधिटैक्षत्रयस्येति

` स्वीकारस्तु होक रानन्दनाथादेमहस्साहसमित्युक्तम्‌ एकलक्षजपः काम्य ति पर्मेऽपि यथाङ्क्तिवचनानुपपत्तिः एतेन श्रीक्रमसंहितैकवाक्य- त्वमपि ठभ्यत इत्यादिकं तु द्वितीयपरलारम्भ एवोक्त, दक्षिणामूतिसंहि- तायां टश्न्नवजप उक्त इति चेत्‌ तन्बराज एकर्विरातिठश्चजपोऽप्यक्त एवेति तेन प्रकृततन्वरीत्या तु दिषिधं पुरश्चरणमनाबाधमेवेति ज्ञानाणंबोऽप्यस्मदु क्तार्थ एव स्वरस इति तूक्तमेव २१

पलाशकमालामे वाह-

कुसुम्भकुसुमैवीऽपि विमध्वक्तैर्यथाविधि

ततो मवति विद्येयं महाविप्नौषधातिका २२

सर्वकामप्रदा देदि भक्तिमुक्तिफएटप्रद्‌ा \

निमधुपदेन क्षीरमध्वाज्यमुच्यते हाकेरामध्वाज्यं वा। इद्‌ पठाह- पुष्पपष्रेऽप्थन्वेति यथाविधीत्यनेन होमेतिकर्तव्यताऽन्यतो ग्रा्येति ध्वनितम्‌ बहुदिनसाध्यजपेषु विन्नानाम।वश्यकत्वात्तत्परिहाराय कया- दित्ख्यया जपं संस्थाप्य ताबदशांशहोमादिकं सम्य पुनरवशिष्ट- जपं समापयेदिति शिष्टसंमतोऽ्थः सोऽयं महाविद्धघधातिकेत्यनेन भूषितः २२१ अथ होमोपयुक्तानि इुण्डानि तेषां संयोगपरथक्त्वन्यायेन क्रव्थ-

पुरुषार्थोमयरूपतां दकषयति-

योनिकुण्डे मगाकारे व्तुंटे वाऽधचन्द्रके २३

नवतिकोणङ्कण्डे वा चतुरभेऽष्टपत्रफे

योनिङण्डे भवेद्रागग्मी भगे चाऽऽकरिरत्तमा २४

घतुले तु भवेक्ष्मीर्ंचन्दे चयं भवेत्‌ ¦

नवच्रिकोणङ्ण्डे तु खेचरत्वं प्रजायते २५॥

चतुरश्रे भवेच्छान्तिटक्ष्मीः पु्िररोगता

पद्याभे सर्वसंपत्तिरविरादेव जायते २६

अष्टकोणे तु खुमगे समीहितफलं भवेत्‌ शातनाभिमजकोरिमिखलायोन्यादिभिः सलक्षणेयुंतं कुण्डभिस्यु- ख्यते 1 तचाटविधम्‌ ! योनिकङण्डादिमेदात्‌ मगाकारमश्वत्थपत्रा कारं शोनिङकण्डं त्रिकोणमिति तयोर्भेदः अष्टप्कपदे ककारः कोणनामे.

[पपण्विभामः भी मास्कररायोन्नी तसेतुबन्धाख्यन्यास्यानसहितः। १६९

कदेश्षः तेनाष्टपत्रमष्टकोणं चेति कुण्डद्रयपरम्‌ उत्तरच्र द्योः पार्थ क्येन फट वि धिदर्शनात्‌ यन्थान्तर तु पश्चषट्‌सत्ताच्चाणि कुण्डान्यप्यु- पलभ्यन्ते कोणे मेधावी भवतीति श्रुतिमतुसृत्याऽऽह-वाग्ममीति ¦ आकर्टिराकर्षणप्र्‌ श्रुतौ तु भगाङ्ख कुण्डं कृत्वाऽथिमाधाय हुत्वा वशी करोतीव्यक्तम्‌ तेन भगे चाऽऽक्रषशिरिति स्मृतिः श्रत्यन्तरमूटि काऽवसेया वर्वुढे हृत्वा भियमतुलां प्राप्रोति श्रुति व्याचष्टे--वतुटे विपति अचन्द्र चयं बवाग्म्मिमाकषंणं लक्ष्मीश्च पद्माभं चतुष्प- च्रमष्टपत्रं चेति द्विविधं यन्थान्तरे एतन्नि्माणप्रकारस्तेषामाहुतिसख्या- भेदेन परिमाणमेदः खातनाभ्यादिलक्षणानि ज्ञनार्णवे हारदाति- लकादौ व्र्टव्यानि २२३ २४ २५॥ २६ इदानीं पुरश्चरणाङ्कहोममाभिव्येव गुणकामानाह-

म्िकामालठतीजातिपुष्ैराज्यमधुष्ठुतैः २७ हते भ॑वति वागीशो मूकोऽपि परमेश्वरि

अज्र पुष्पाणि हुत्वा विजयी भवतीति श्रत पुष्पपदं मष्िकादिचिय- परम्‌ ) पिजयपदं परवादिजयपरभित्यर्थः महिकादिदमच्रयस्य द्रद्रावगतं साहित्यमुपादेयविरोषत्वाद्विवश्षितम्‌ ततश्वैकेको होमस्ि- विपृष्पकरणकः होमसंख्या तु पुरश्चरणजपदशांशसूपेव निखिटका- म्यद्रव्यविधानान्ते यथाशक्ति जपं करत्वा तदक्ाशेन हाोमयेदितिज्ञानार्ण- वव चनात्‌ तेन मिष्यद्रव्यस्य किञ्चककोपुम्भान्यतरस्य बाधः ¦ गोदोह- नेनेव चमसस्य काम्यं नित्यस्य बाधकमितिन्यायात्‌ ! यन्ञ॒ नित्यहोमं पुरा क्रत्वा काम्यहोमं समाचरेङ्ित्यणंववचनं तत्त॒ नेवेदययान्तगेतहोमो- तरकाटविधानपरं पुनर्गित्यद्रव्यकररणकहोमसमुचचायकम्‌ आज्यमधु प्टृतैरिति तु क्षीरशकरथोर्वधनाय एवं सति यावदपेक्षितस्य काम्य- व्यस्य यद्यलामस्तदा काम्ये प्रतिनिधयथाज्ञक्त्युपवन्धस्य षाष्टन्या- यविरुद्धत्वादप्राप्तौ वाचनिकोऽपवादः तथाच काम्यहोमपरकरणान्ते ज्ञानाणंववचनं-

नानाद्रव्येः पएथग्मतेविभितैवां वरानने

यथाकस्त्या तु मिखितेहौमं ङुर्याद्विचक्षणः इति एवे मलिकामाछतीभिश्च तिमध्वक्तैर्वचःपतिरिति संहितायां रव्यद्रयस्यैव यहणमलाभाभिप्रायेणेति ज्ञेयम्‌ एवमुत्तर ध्टेरट्‌ २७ |

, पि

१७० वामकेश्वरतन्त्रान्तगेतनित्याषोडशिकाणवः-[९१ विश्रामः)

करवीरजपापएष्याण्याणज्ययुक्तानि पार्वति २८ 1. हुत्वाऽऽक्यते मन्त्री स्वभूवाताङयोषितः चन्रं कस्तूरिकाभिभं हुता कुद्कुममीश्वारं २९ ततः कंडवधोमाग्योहाक्षसामथ्यवान्भवेत्‌ अज्रापि जपाकरवीरयोरक्न्यायेन समुचित्य करणत्वम्‌ हद्रसमा- ` सवलात्‌ ज्ञानार्णव जपापुस्पैराज्ययुक्तैः करवीरेस्तथाविधैरित्यत्न ्द्रामावेऽपि प्रक्ुततन्छवचनेनोपरषहारात्साहिस्य विवक्षा अत्र ज्ञापकं क्षीरं मधु दध्याज्यं प्रथग्घुत्वा वरानन इति वचने प्रथक्पदै तजापि द्वद्रामाषेनेव पार्थस्पे. सिद्धे पुनः परथशित्युक्तेः कण्ठरवेण . पाथक्यातुक्तो मिभगानुनिति ज्ञापनार्थत्वात्‌ तेन - संहितायां करवीर. जपापृष्येराञ्याक्तै भंवनन्रय इत्युपपन्नप्‌ एतेन ज्ञानाणवीयवचने दद्रा मावे सवं्राविरोषेण पथक्साघनत्वमिति तु शंकरानन्दनाथस्य भ्रम एव तन्वान्तरादिविरोधात चन्द कथर( करुद्धं केसरम्‌ पएतदडुमय- मेव काम्यद्व्यम्‌ कस्तरिका संस्क्ारिका कंदपंस्य यामि सौभा. ग्याह्ाससामथ्यानित्रानिति किथहुः उक्त चं सानाणवे- ` कपूर कुङ्कमं देवि श्रं सुगमदेन हि हवनाम्मदनो देवि मनच्निजा'दिजितो मवेत्‌ सौभाग्येन विलासेन सामर््यैनापि सुवते इति २८ २९ चम्पकं. पाटलादीनि हूत्वा वै भ्िवमाघ्रुयात्‌ ॥३०॥ पारलादीत्यादिपदेन संहितोक्तानां. चाम्पेयङखमानां पारलादिषफ- लानां परिययहः चास्पेयस्य चभ्पक्द्धिक्नवात्‌ ¦ ज्ञाना्णवे तु जग- तीस्तम्भनमपि फटभुक्तम्‌ सुन्दरीपहोदपे तु चम्पकैः भीः पाटलैः स्तम्म इति व्यारयातं तदेतत्तन्य विरीधादनाद्‌यष्‌ ३० श्रीखण्डमगुरं चापि फ५२ं पुरसंयुतम्‌ हुत्वाऽम्रपुरधीणां दवि क्षीमकरो भवेत्‌ ३१.॥ . पुरो गुग्गुः संस्कारः भीखण्डादिच्रियस्य ज्ञानार्णव तु. तस्थ प(थक्येन द्रव्यत्वमुक्तम्‌ एतेषामपि 'पा्थदयेन वा मिटितानां वा साधनत्वम्‌ ।-नानदरव्येरित्युक्तत्र चनात्‌ 1. एकफलार्थत्वेनानेकद्रव्याणा- मकेन विधिना विधानस्थटे सर्वच तस्य प्रवत्तेः 1 .दद्राबगतसाहित्यापः ब्ादकम!~ तदिति सुन्दरीमहोदयकाराशयस्तु तन्वान्तरानवलोकना- ` स्स्वकावतर. स्थषथक्पदस्वारस्य च््ठास््ट्रम्‌ २१

विभरामभी मास्कररायोन्नीतसेतुबन्धाख्यग्याख्यानसहितः २७१

दासोऽपि ठकभते सद्यो लक्षाम्भोरुहहीमतः दुभेगः सुभगो भूयाह्क्षकदलारहोमतः ३२॥ ` अम्भोरुहं कमले सकण्टकनाटम्र्‌ कट्रटारं मिष्कण्टकनाटमिति भेदः अनया लक्चसंख्यया दशांशसंख्या न्यनाऽधिका वा बाध्यते ५३२५ हुत्वा पटे चिमध्वक्ते करत्वा स्मृता महेश्वरीम्‌ खेचरो यःय देवि गत्वा रात्रौ चतुष्पथे ३६

रात्रौ चतुष्पभे गत्वा पडे मांसं तन्वान्तरव्शाच्छागसबन्धि चिम- ध्वक्त करत्वा मन्तरेण महेभ्वरीं स्तवा हूत्वा खे वरो जायत इत्यन्वयः ३३।४

तथा दधिमधुष्षीरभिभाश्चाजान्पहेभ्वारि हत्वा बाध्यते रोः काटबृस्युयमादिभिः.॥३४॥ ` अत्र लाजा होमकरणतरऽयन्‌ दध्यापत्रिवं द्रव्यसस्कारः तेनाऽऽ ज्यस्य वैकल्पिकराकंरायाश्च बाधः ज्ञानाणंव तु- होमो दधिमधक्षीरलाजाभिवीरवन्दिते रोगहन्ता काठहन्मा पत्युहन्ता संशयः इत्यकतत्वाखतर्णामपि द॒व्यत्यमेवेत्यक्तं सुन्द्रीमहोद्ये \ बस्तुतस्त- चारि दपिमधश्तीर्टाना इति तुतीयातत्परुष एव चतुष्पदो द्द्ः। मक्ष्येण मिश्रीकरगनिति सूतैग समासः प्रकरततन्त्राविसेधाय तथेव व्याख्यातुं युक्तत्वात्‌ एतेन मधुसिर्दपिक्षीरखाजैहोमाद्रो गतेति दक्षि- णाम्‌रविसंहितायामयपि समाक्षो व्याख्यातः एतव्यक्षे तु धूतबाध इत्येव विशेषः 1 येमादिभिरित्यादिपदेन परक्रत्यादेहणम्‌ \ व्याधिय्य- हणमिति प्राचां व्याख्याने रोगब्याध्योभदश्चिन्त्यः नच्द्ष्प्युः स्तु देवताविकशेषरूपत्वाद्धिन्ना एव २४४५ | एवं मुभु्षुजनाधिकारके अन्ये काम्यकर्मविस्तरस्यानुवचितत्वं मन्य मानस्तन्नान्तरेषक्तानितोऽप्यनवधिशान्योगान्पक्षेष्याऽऽह-

समस्तमन्वकल्पोक्तेध्यनहोमजपादिभिः प्रयोगाः कथिता देदि सिध्वन्त्येव संशयः ३५

समस्तानां सप्तकोलख्यारिसख्यानां सन्वाणांये ये कल्पस्तन्नाणिः तेषक्ता ये ये ध्यानेकसाध्या होमेकसाध्या जपेकसाध्या आदिपदादचंना- दिसाध्याश्च काम्यप्रयोगास्ते सर्वेऽप्यनेन सिध्यन्तीत्यत्र छिवसातिस्विक वक्तव्यमचत्र संशयः कायं इत्यथः ३५

१७२ वामकंश्वरतन्जान्तर्गेतनित्याषोडरिकार्णवः- [९१ ° विश्रामः]

अन्यमन््रकरणकाः प्रयोगा अनया विधया कथं सिध्यन्तीत्या- शङ््याऽऽट- तत्तन्मन्बाक्षरस्थाने विद्यामेतां तु विन्यसेत्‌ 1 एतस्यां साधितायां तु सिद्धा स्यान्मातुका यतः 1 ३६॥ तन््रान्तरोक्तेष्वन्यमन्नकरणकप्रयोगेषु यच मन्घ्रान्तरस्य विमियोग- स्तत्र सवेत्रेमामेव पश्वदशी विध्यां रिन्यसेत्‌ तं मन्तं निष्कास्येमं मन्त्रं तत्स्थाने प्रयुखीत अथवा मन्त्रान्तरेरेव ते प्रयोगा अनुष्टीयन्ताम्‌ तन्निष्कासनेनायं मन्वस्तत्स्थाने निधीयताम्‌ नच मन्त्रान्तराणां पुरश्वयांभविन कथं तदीयकाम्यप्रयोगेष्वेतदुएासकस्याधिकार इति वाच्यम्‌ स्वेषां मन्धाणां मातुकासरस्वतीप्रक्रविकतेन पकृतिभूतनि- खिलाक्षरसिद्धौ विङरतिसिद्धेरावर्यकत्वात्‌ ! भ्रीविद्यायाश्च मात्रकया सहाभेदेनेतस्सिद्धौ तस्या अपि सिद्धत्वादित्याह-एतस्याभिति ततश्चै तस्मिद्ध्येव सर्वमन्वाणां सिद्धत्वात्सर्देऽपि प्रयोगा विद्योपासकार्ना फलदा एवेति विशिष्य तत्तत्कथनं ्य्थमेवेति भावः ३६ यद्यनया विद्ययैव ते प्रयोगाः साधनीया इत्याग्रहस्तव्‌ा मन्बान्तराणां स्थनेष्पेषा विद्या केवला निपेयाऽपि तु मातुकापुरितैव प्रयोज्ये- त्याह- गुखूपदिष्टमार्गेण मात॒कान्तरितां न्यसेत्‌ कतव्यं परमेशानि सर्वसिद्धि प्रदायकम्‌ ।॥ २७

मातृकाः संपुटीकरणमानुलोम्येनेव बाऽनलछोमप्रतिलोमतया वेत्येत- त्स्वगुरुसुखाद्रेज्ञाय तदाज्ञया सवं कतव्य सिद्धिरवश्यं मवव्येवेत्यर्थः २७

नहु देवताभेदेन ध्यानजपहोमानां परस्परविटक्चषणानां व्यव स्थितत्वे- नेकेनान्यस्य साधने सर्वसांकर्यापच्या व्यवस्थापकरशाखाणामानर्थक्या-

या बहु व्यकुली स्यादित्याशङ्म्य स्थूटध्यानजपहोमादपिवीणैः स्थूल हग््यवस्थामन्तरेणेव प्रयोक्तु युज्यते सृक््मटशा स्द॑स्वैकरूपत्वा- दिति समाधातुकामो गृढाभिरसंपिः सृक्ष्माणि ध्यानादीन्याह-

ध्यानं मुखमुद्राहिकिलानां परिकल्पनम्‌ ध्यानं शाक्तिसमाेशात्मुमहत्सामरस्यकम्‌ ३८ 1

मुखादीनां वराभयमुद्रादीनां रक्तादिवर्णानां कलानामवयवारनां पारकल्पन .न ध्यानः ताचिकमित्यकिवक्षितं वाच्यम्‌ मनसा

[पमनपिभामःुभीमास्कररायोन्नी तसेतुबन्धाख्यत्याख्यानसहितः १४३

परिकल्ितत्वेन कृचिमत्व दिवेति भावः इदं नहि निन्दान्यायेन चास्तवस्तुत्यर्थम्‌ बश्चस्वरूपं यच्छुद्धवेतन्यं ` तदेवाऽऽणवकाभ्णमायी- याख्यमलजयरूपादिद्य कबन्धेन युक्तं जीव इत्युच्यते तेन जीवेऽपि जह्मणि बियमाना निशिलाः शक्तयः सन्त्येव, परं तु तास्तिरोहिताः। तिरोधानापाकरणे चोपाया आणवरां भवश्ाक्तमेदेन भिकिधाः एिव- सूत्रे वशिताः तदन्यतभोपयिन स्वनिष्ठानां शक्तीनां सवासागुटासें सति बदह्येव भवति 1 तदिदं स्वशक्तिग्रचयो विश्वम्‌ राक्तिचकानुस- धानाद्धिभ्बसंहारः ! महाह्दानुसधानान्मन्चकीरयासुभवः शिवतुल्यो जायते भूयः स्यावोक्तमिलनमित्यादिसूतरेषु क्षेमराजादिभिः सविस्तर निरूपितम्‌ तदिदमाह-ध्यान मिति शक्तिसमावेशात्‌, स्वराक्तिचक्रो- शछासात्‌ सुमहतो महतो महीयसो ब्रह्मणः सामरस्यमेकीमावः \ अज्ञाते कप्रत्ययः तदेव ध्यानमङकचिममित्यर्थः ३८ अथ सृष्ष्मजपमाह- संयतेचियसचारं प्रो चरेन्नादमान्तरम्‌ एष एव जपः प्रोक्तो नच बाह्यजपो जपः ३९ \ संयतो निरुद्ध उद्दियाणां ज्ञानकर्भन्दियाणां संचारः स्वस्वविषया- भिमुखी पवृच्चियंस्मिन्कमंणि तद्या भवति तथाऽऽन्तरमन्तरक्रविमतया परक्षरन्तं नादमनाहतं परोच्चरेत्‌ एष एव जपः सवेवणप्रक्रतिमूतनाद्‌ा- भ्यासेन सर्वमन्ाणां युगपदेव सिद्धिजनकत्वात्‌ बाह्यो वैखरीरखूपव- णरनुपर्वीविशेषोचारणशूपो जपो जपो नालिलमन्व सिद्धिदायकः वत्तदानुपूर्वामात्रसिद्धिजनकत्वादिति भावः ३९ अथ सूक्ष्महोममाह- तावदयो होतव्यं तत्तत्तन्ोदितं यथा यावदात्ममहावह्लो मनःपूणाहुति हुनेत्‌ ४० संकल्पविकल्पात्मकस्य मनस एव स्वंजगत्कल्पकताया ज्ञानवासि- छादौ सविस्तरं प्रतिपाद्नान्मन एव विश्वरूपं हविः आसेव सर्वेभक्ष. कत्वाद्भिः अत एव शक्तिसू्ं चिद्रहिरवरोहपदे छस्रोऽपि चिन्मा- चया मेयेन्धनं पुष्यतीति ततश्च यावदात्माग्रौ विश्वस्य पूर्णाहतिर्नं इता तावत्तत्तत्तन्बोक्तमय्ो होतव्यं यत्तद्धोतव्यं भवति ! हवि- षोऽप्रक्षीणत्वात्‌ यनस्यात्मनि हते तु बाद्यहोमोऽपि होम एवेत्यर्थः तदुक्तम्‌

१७४ वामकेभ्वरतन््ान्तगतनित्याषोडशिकार्णवः-[९प ०विभ्रामः]

है

अन्त्भिरन्तरमनिन्धनमेधमाने होमान्धकारपरिपन्थिनि संविद करि्मिश्िदद्धतमरीविषिकासमूमौ | रिभ्वं जुहोमि वसुधाद्शिवावसानम्‌ इति पूणाहतिपदेन विश्वविषयका मनोविकल्पा ठचिखूपा यावन्तस्तावतां सर्वेषां विलापनमुच्यते

हामो विभ्वविकत्पानामात्मन्यस्तमयो मतः

इति तन््रराजोक्तेः आन्तरहोमस्वान्योऽपि प्रक्नारो . ज्तानाणवे वष्टव्यः ४०॥ नन्वीवु्ञामोपास्कानां सवेप्रथोगसांकूयस्य- युक्तसवे जिपुरोपास कानां क्िपरायातमित्यत आह- | स्वसभिञ्िपुरा देवी लोहित्यं तद्धिमर्ञनम्‌ ` पाशाङ्कुशौ तर्दीयौ तु दगद्धेषासकौ स्मृतौ ४१ दाब्दस्पशादयो बाणा मनस्तस्यामवद्धनुः विश्वप्रतीतेजनिकाः राक्तयश्च क्रमेण साः ४२॥ स्वसंवित्स्वात्मेव विपुरा देधी भिपुदीतः पूकाठीनतादृद्योतमा- ` नत्वाच्च तस्य स्वात्मनो विमरनमितराविषयकतपे सति तदेकविष- यकमनुसधानम्‌ तच स्वासन्यनुरागरूयमेयेति ठौ हित्यमुच्यते उक्तं तन््रराजे- ` ` स्वातेव देवता परोक्ता टित -विभ्वविप्रहा ला7हैत्य तद्विमहः स्यादुपास्तिरिति मावना इति षटूनिशत्तत्ेषु रागात्मकं तच्वं पारस्य सूक्ष्म रूपम्‌ \ बन्धकतवावि- दोषात्‌ अङ्कशस्य वासनात्मकं रूपं द्वेष; क्रोधः दष्याद्रारकत्वात्‌ यत्तु तरपटलेऽङ्कुञचस्य ज्ञानरूपं वक्ष्यते तद्विरेधस्तक्रैव परिहरिष्यते शब्दृस्पशाद्य इत्यादिपदेन खपरसगन्धाः एते पश्च तच्वातमका विषया वाणाः पृष्पसायकात्मकाः मुखे सुखूपतवे सति परिणामे परुषत्वात्‌ तस्य स्वानो धनुरिष्ुकदृण्डं तु मनस्तखं, विषययपरमार्थस्वरूपाणा- भिन्धियाणां तत्तद्धिषयेषुः मेरकत्वात्‌ तथाचोक्तं रहस्यनामसाहरे-

राभस्वर्पपाशाच्या कोधाकाराङ्कुशोज्ज्वला मनोरूपेष्ुकोदण्डा पश्चतन्मा्रसायका इति

[परणेणमः]भी मास्कररायोन्नी तसेतुषन्धाख्यव्यास्यानसष्टितः। १५५

दिभ्वविषयकरपूतिज निका या भनोवृत्तयस्ता एव क्रमेण चतुरस्रा दििन्दुचक्ान्तकमेण विद्यमानाः शक्तयो ज्ञेयाः तदुक्तं वासनापटले- अन्यास्तु शक्तवश्वक्रगामिन्यो याः समन्ततः तास्तु विश्वविकल्पा्नां हेतवः समुदीरिताः \॥ इति

पश्चाव्जानि सप्तावंदानि पट्कोटयश्च गुत्तनामिकाः शक्तयश्चक्रन- वके विद्यमानेन मन््रवभंवपटठे प्रतिपादिताः ता एवं मनोव्रत्ति- ख्पा इत्यथः ` ललिताचक्रनवके प्रत्येकं राक्तयः प्रिये चतुःपिर्मताः कोस्यस्ताः संभूय पुरोदिताः इति नत्वेता वत्तयोऽणिमाद्यावरणशक्तय इति भ्रमितव्यम्‌ ४१ ४२॥ पर्वपधिमको द्वारौ प्राणापनाव्मक्त) स्मृती 1 कारो धामानि भूतानि नव चक्राण्यटूकमात्‌ ४३॥

चक्रोद्धारावसरे भग्रह द्ारचटुष्टयकथनेऽपि प्रजाप्रकरणेऽणिर्मां पथिमद्रार इत्यादिना परवपध्िमदिश्ार्व द्वाराटवादाषहिद्रारकपक्षा- भिप्रायेण वासनेयम्र्‌ प्राणवायुः पूवद्रारमपानवायुः पशचिमद्वारमिति काठ एको जायत्स्वप्रसुषुप्त्याख्यं धामययं पश्च भूतानि चेति क्रमेण नव चक्राणि अथवा धामानि तुर्यावस्थया सह चत्वारि काटशब्देना- णिमादिषण्णवतिशशिषःसनोक्ता एकविंशतिः सहघ्राणि षटृशतानी- त्येतावत्ंख्याकभ्वास्‌ समष्टिर्पस्याहोरा्रात्मककालस्य सपादशतदवय- श्वासषखपाः काठखण्डाः पण्णवतिभंवन्ति 1 ते क्रमेणाणिमादिशक्ति- रूपा ` इति रहस्यं सप्तर्विशे पटले मनोरमायां स्पष्टम्‌ ! तन्त्रराजे कालादिनिवात्मकत्वस्य चक्राणामनुक्तावपि तद्रयाख्यात्ुभिः पश्चरधिरो पटे यन्नाणि मन्ताः सर्वत्रे तिश्टोकव्यास्यावसरे चक्रनवकवासना- मेतरमेव कथयित्वा तत्संमत्यर्थं नित्याषोडरशिकाणैवे भोक्तमिति ग्रन्थेन कालो धामानि भूतानीत्यधंमेव ठिखितम्‌ एवं सति यत्माची- नेर्विमरिन्यादिदीकाकरिः संपरेकक्रण्ठयेन मूलस्थपश्चमपंटलस्य चतुः- सिरता ग्छोकेरेव समाति मन्यमानैरुत्तरच पठ्यमानान्ददा श्टोका- न्पुस्तकेषूपलटभ्यमानान्संगतानपेक्षितानपि प्ररित्यजद्धिः किमभिपे- तमिति एव द्र(खोष्ट्याः \ यदि पुनः सार््चिशदधिकचतुःशत- श्टोकघरिताया अस्याः पश्चपटल्याः पर्वचतुःशतीतिसमाख्यास-

१७६ वामङ्ेभ्बरतन्जत््तर्गतनित्याषोडशिकार्णवः-[ ९ब विश्रामः]

मर्थनार्थमिदं साहसम्‌ प्रथमचक्रोद्धारान्ते साधेच्रयार्णां द्वितीयचक्रो- दद्भाररूपाणां सप्तदक्ञानामच्रत्यानां दश्चानां श्टोकानां त्याग इत्या- शयः स्यात्‌ तद्ाऽप्वयुक्तमेव अतिधाचीनैमंनोरमाकाररेतत्तन्रीय- स्वेन टलिखितश्छोकालिङ्गातुस्तक्िषूपटम्भाच्च कंतिपयानामपक्षिप्त्वे भिथिते सति समाख्याया एवाल्पन्यूनाधिकमावाविवक्षया गाणत्वेन निवहं युक्तत्वात्‌ शारदातिलकप्रथमश्टोके पञ्चारदणरितिपद्स्य संख्याया नैकल्यादेकपश्वाशत्परतेति श्री हर्षदी क्षितै््याख्यातत्वदरनात्‌ सूतसंहितास्थद्राधिशच्छब्वस्य

एकधा द्विधा चेव तथा षोडशधा स्थिता द्वाचिकम्देदभिन्ना वाया तां बन्दे परात्पराम्‌

इत्यत्रत्यस्य पश्चर्धिराद्यञ्जनपरत्वेन व्याख्यानाच षडष्टवरणादथा- सक गाथाश्छोकत्वस्यापि कतिपयेषु संभवाच्च प्रतिपरलठं शतमेव श्टछोका इतिनियमरक्चणायेहशन्यायस्येव मनोरमायामाभितत्वाञ्च अस्माभिस्तु त्निष्कर्षो निरर्थकतवादुपे क्षितः ४३

अथ देवीप्ूजनवासनामाह-

करणेच्दियचक्रस्थां दैवीं सं वित्स्वरूपिणीम्‌ विभ्वाहक्रतिपुष्पेस्तु पजयेत्सवंसिद्धये ४४

इति नित्याषोडशिकार्णवस्य पञ्चमः पटलः

नः (सवेष

करणानामान्तराणामिद्धियाणां ज्ञानक्मभेद्भिन्नानां चक्रं समह एव श्टेषाच्छक्तिचक्र तन्मध्यस्थां देवीं िपरखन्दरी संवित्स्वरूपिणीं निधिषयन्ञानैकसूपां सर्वसिद्धये सर्वासत्वलाभाय तदहूारा समस्ततन्त्ो. कतेहिकप्रयोगसिद्‌ध्य्थं पूजयेत्‌ पृष्पैरित्युपचारमाच्रोपलक्षणम्‌ ते चोपचारा विश्वाहंकरतिरूपाः बिभ्वस्मिन्षदरधिरात्तखातसमके सवचां भावो बह्येवाहमित्याकारिका सार्वदिकी परार्हताभावनेति यावत्‌ तदुक्तं तन्नराजे-

उपदाराश्चटतवेऽपि तन्मयत्वाप्रमत्तता इति

अनचुसधानावरयमावसमये स्वपरादावपि बह्यमयत्वमाषनाविषये प्रमादामाव एक एव सर्वेऽप्युपचाराः किमुत जाय्रहशायामिति तदर्थः अन्यद्प्यु्तः ततैव-

[नविभामः भरी मास्कररायोन्नी तसेतुबन्धास्यव्याख्यानसदहितः १४०

ज्ञाता स्वात्मा मवेरज्ञानमर्ध्यं ज्ञेयं बहिःस्थितम्‌ भ्री चक्रं पूजनं तेषामेकीकरणमीरितम्‌ इति अत्र कामाकर्षिण्यादिकतिपयनित्याकटलावासनाङूपकरणेन्दियवाच-

स्यावयुत्यानुवादबलात्तन्नराजे गुरुराद्या भषेच्छक्तिरित्यारभ्येति पो- तास्तु वासना इव्यन्तेरेक विंशत्या श्छोकैरक्तानां वासनानां यहणमिति ध्जनितन्‌ तत््ञारश्च तथैव द्रव्यो विस्तरभयान्नेह प्रपञच्यतेऽस्माभिः। एव चतुश्वत्वाररिशता श्टोकेर्मन्साधनस्यैव प्रकारो बाह्य आन्तरश्च संस्षिप्योक्तः ! इत उतचरो गरन्थसंदर्भसतु प्रायेणाऽऽन्तैरेकषिषयको मवि- ष्यतीति सर्वं शिवम्‌ ४४

इति भ्रीभास्करोन्नीते नित्यापोडश्िकाग्बुधेः

व्याख्याने सेतुबन्धाख्ये विश्रामः पश्चमोऽभवत्‌ ५॥

न्ग

सथ षष्ठ रिश्रामः।

गणस

एवं सार्धधिशदधिकचतुःशतेः श्टोकैर्बाह्यमेव याग प्रपञ्छ्यान्तर्यागं पप- प्वेनोपदेष्टुकरामः पराशिवस्तद्विषयकं देवीप्रभरमवतारयति- भी देन्युवाच~ देवदेव महादेव परिपुर्णप्रथामय वामकेश्वरतन्त्रेऽस्मिन्चज्ञाताथास्त्वनेकशः ? तास्तानर्थानशेषेण वक्तुमहंसि भरव योतत इति देवः प्रकालेकस्वभाव इति यादत्‌ त्वं जीषमा- ञेष्वविशिष्टमतस्तेष्वपि देवेव्युक्तम्‌ तेष्वतुस्यूततया क्रीडमान इत्यर्थः एको देवः सर्वभूतेषु गूढ इत्यादिश्रुतेः अत एवं महादेवो मह प्ररश- रूपः एक एव महानात्मा देवतेति मिरुक्छात्‌ आन्महुत इत्यात्वम्‌ महाप्रकाराव्वादेवे परिपू्ंप्रथामयः परितः सर्वविषयावच्छेदेन पर्णा व्याप्ता प्रथा विस्तारो ज्ञपिस्तन्मय तद्रूप 1 बह्ममयं जगदित्यादाषमे- हेऽपि मयरः प्रयोगात्‌ ज्ञानैकर्रीरत्वे सति सर्वविषयकत्वस्य रहस्य- जातदिषयकत्वव्याप्यत्वासकटा्थानामिव रहस्यार्थानामप्युपदेशे तवे- वाधिकार इति चिभिर्विशेषणेध्वेन्योऽथं इति परिकरालंकारः वामाः सुन्दरा अ्थास्त एवान्ञाता वामकास्तेषु ईश्वर तद्विषयज्ञाएमे समर्थं

१७८ वामकेश्वरतन्त्रान्तर्गतनित्याषोडशिकार्णवः- [६१ °विध्रामः]

यत्तन्थं पर्वोत्तरचतुःशती द्वितयालकं तजन अज्ञाते कप्रत्ययः अस्मि- चितिपदेनोत्तरचतुःशत्या अरि बामकेश्वरान्तर्मतत्वद्वारा पूर्वोत्तिरभाग- योरैकशाख्यमिति ध्वनितम्‌ तेन प्रकटरहस्याथशूपावान्तरविषयमे- दैऽपि चिपुरख॒न्दयुंगस्िष्पेण विषयेक्यान्न शाखभेद्‌ इति भावः अत एव कर्भकाण्डजह्यकाण्डार्थप्रतिपादकयोरपि पूर्वात्तरमाीमांसयोरध- दार्थविषयकत्वाकिशेषदैकशाख्यमिति भ्वनितमेक आत्मनः शरीरे भावादितव्यधिकरणे शंकरभगवत्पादैः सुन्दरा अर्था बहिर्याभान्तयाग- मेदैन दविधा अप्यक्ञाता एव स्थिताः तेष्वेकषिधा यद्यपि ज्ञापिता- स्तथाऽप्यनेकरशोऽयाप्यज्ञातार्था, सन्तीति तुशब्देन ध्वनितव्‌ अनेकश तिक्षस्प्रत्ययेन रहुस्यार्थस्य बाहुल्यञ्ुचितमित्यप्युक्तं भवति बहुल्पा- थाच्छस्कारकादिति सूपे बार्मिकक्रतोवित्या्थं एव शसो मियमितत्वात्‌। येतु पूर्वपटलान्ते कतिपये रहस्यार्था उक्तास्ते त्वल्प इस्यप्यनेकश इत्यनेनैव व्यञ्जितम्‌ एवमधुनाऽपि ये ये तावदृज्ञाताथास्तांस्तानर्था ्िःशेषान्वङ् योग्योऽसि अन्नाताथाशिविधाः चक्रसंकेतमन्त्रसके - तपूजासंकेतमेदात्र तेष्वेकैकोऽपि पुनरवान्तरविषयभेदाद्रैक ल्पिकपक्ष- वाहुल्याच्च बहुषिधः तत्र तांस्तानितिवीप्सया विकिधा अथौ अपि वक्तव्या इति कथितम्‌ अशेषेणेतिपदेनावान्तरविषयसाकल्यनुक्तम्‌ तेन सर्वेऽपि सकि विक्षाथाः प्रत्येक सविन वक्तव्या इत्यर्थ; 1 भैरवः स्वश क्तिभरितः ! तथाच शवसू उद्यमो मेरव इति वातिकमपि- उद्यमोऽन्तःपरिस्पन्दः पएणाहुमावनामकः

एव सखवराक्तीनां सामरस्यादशेषतः

विभ्वतोभरितसखेन विकल्पानां षिमेदिनाम्‌

अट कवलनेनापीत्यन्व्थादिव भैरवः इति

यद्रा भेरवो भयंङरः सर्वनियन्तोच्यते भीषाऽस्माद्वातः पवत इति श्तेः महद्भयं वजमुद्यतमित्याद्श्रुतावुपात्तस्य भयंकरत्वस्य परब्रह्मटिङ्तायाः कम्पनाधिकरणे वर्णनात्‌ भैरवत्वादेव विध्याद्यर्थकं वदेतिकोें विहाय वंक्कुमहंसीव्येवोक्तम्‌ बूयाच्छिष्याय भक्ताय रहस्य- मपि देशिक इति वचनेन योग्यगुषूणां योग्यरिष्यायोपदेशस्याऽऽवश्य- कत्वा्देति ध्वन्यः॥ १॥

भीमैर -उवाच-णणु देवि महागद्यं योगिनीहदयं परम्‌ 1 त्लस्पीत्या कथयाम्यद्य गोपितण्यं विशेषतः

[६८ ०विघ्रामः]भ्रीभास्कररायोन्नीतसेतुबन्धाख्यव्यास्यानसहितः। १५९

गुहार्यां मवं गुह्यं जीवात्मपरमात्मनोरेक्यम्‌ कतं पिबन्तौ खकरतस्य लोके गहा प्रविष्टो परमे परर्ध्ये ।यो वेदं भिष्टितं गहायां परमे व्योमचित्यारिश्चतेः तत्फलटकवाडपाप्तनमपिं गद्यम्‌ तच बाह्याभ्य- न्तरभेदन द्विविधमपि रहस्यमेव तयोमध्येऽप्यतीव रहस्यत्वान्महा- गुह्यम्‌ अत एव पर चतुःरातीतः परव कथनीयम्‌ बदियाभानुष्टान- परम्परया शद्ध वचित्तस्यैवा्ाधिकारात्‌ ! अत एव वेदैऽप्युपनिषद्‌ उप{सनाकाण्डस्य वेदान्तसंत्ञा तदर्थभ्रतिपादकश्ाखरस्योत्तरमीमांसेति योगिनीहदयनापङ योभगिन्पाल्िपुरस॒न्दयां चित्तं प्रत्ययते गच्छति प्राप्रोति देकीमनोगतमिति यावत्‌ ' देष्युपदृक्मन्तरेण ज्ञातुम- दाक्यमिति त॒ ध्वनिः) अतिरहस्यत्वादेवाद्यावधि कस्यापि कथितम्‌। अथैव तु व्वत्पीत्या त्वयि स्नेहवशेन मदिच्छाज्ञक्तिरूपायास्तवाऽऽज्ञाया . अनतिक्रमणीयतया वा

एवं त्वयाऽहमान्ञप्तो मदिच्छारूपया प्रभो इति तन्च्रान्ते वक्ष्यमाणत्वात्‌ 1 अहं कथयामि तं शुणु विपयान्त- रव्यापतं मनो मा क्रथः ताहश्ानां हुरवगाहत्वादिति ध्वनिः अकथनीयस्याप्यस्य कथने हेत्वन्तरमाह-गोपितव्यमिपति विशेषेभ्यो गोपनीयम्‌ अविशेषेण सर्वेभ्यो वक्ुमर्द कतिपयेभ्य एव तु वक्त योग्यमित्यर्थः 1 तव सच्छिष्यत्वेन त्स्यगोपनीयत्वात्‌ ब्रूया च्छिष्याय भक्ताय रहस्यमपि देशिक इति वचनादिति भावः पाश्चस्तु यतो रहस्यं कथयाम्यतस्त्वयाऽपि विषतो मोपनीयमिति हेतुहेुमम्धावतै- परीत्येन व्यादश्चते॥ २॥ इव्‌ानीमेतत्तच्त्रं योग्येभ्यः प्रचारयितुमान्ञापयति- . कणांतकर्णो पदेशेन सप्रा्ठमवनीतलम्‌ कणीकणिक्येवेदं तन्बमवनीतलं प्रति सम्यक्पाततं कुरिति शोषः संप्राप्तं यथा स्यात्तथा गोपितव्यं त्वयेति पूर्वेणान्वयो वा.\ अवनी तटं तयोः समाहारोऽवनीतलम्‌ अवनी मध्यमुवनभ्‌ \ तटं तदघो- भवनम्‌ उर्ध्वभुवने स्थितैव वियुक्तः अत. एव स्वच्छन्दतन्त्े प्रश्नो त्तरपरैर्वाद्येस्तन्तरः समवतारयदिति प्रयोगः 1. ऊरध्वदेश्ापादानका- धोदेश्शप्रापतेरेवावतारपदार्थत्वात्‌। तेन मुवनत्रयेऽप्येतस्य प्रचारं कुर्वित्यथः कर्णदिति ल्यपो छपे पश्चमी त्वत्कर्णं पराप्य त्न्युखान्निःसृतं तच्छि-

१८० वामकेश्वरतन्ान्तगतनित्याषोडरिकार्णंवः- [प °विश्रामः]

ध्यकर्णं प्राप्रोतु एवमुत्तरत्र तेन पुस्तकाद्यपायान्तरेण यहणनिषेधो ध्वनितः कुरधिस्प्ाध्याहारादिमिन्तरेणेव पूवमेव संपाप्तमस्तीति व्याख्यानं व्वघेतिपदस्वारसिका्थविरुद्धम्‌ २॥ तेकेके विशेषजना येभ्यो देयं येभ्यश्च देवं तानसाधारणेर्भै- विशिनशि- देयं परशिष्येभ्यो नास्तिकानां चेश्वरि शुश्रुषाटसानां नेवानर्थपदायिनाम्‌

अचर देयमित्यस्योत्तरन ष्वपि चरणेषु प्रत्येकमन्वयः नजश्चतुर्बारं प्रयोगदर्शनात्‌ तेनैते चत्वारो निषधाः ततश्च परशिष्यत्वनास्तिक- त्वा्ुश्रूषुत्वानर्थप्रदातुवास्याश्चत्वारो धमाः प्रव्येकमनुपदैर्यतावच्छे- दका इति सिध्यति अन्यथा घर्मचतुष्क एकद्रथादिन्यूनतायामपि तस्योपदेशयहणेऽधिकारः स्यात्‌ एतेन विद्या वे बाह्मणमाजगाम गोपाय मा रेवधिरऽइ्मस्मि असुयकायानूुजवेऽयताय मा बूग वीयेवती तथा स्यामितियास्कलिखितश्रुतौ नकारस्य प्रत्येकमन्वयः काथं इत्युप हितं भवति विधा श्रीविद्या बाह्मणं बह्माधीते बह्म वेद्‌ वा बाह्यणगस्तं प्रत्याजगाम आगत्योवाच बह्यशब्दात्तदधीते तदवेदेत्यण्‌ शित्पाविन्ञानयुक्ते विद्रच्छब्दः प्रयुज्यते मोक्षैकहेतुविद्या श्रीविद्या नात्र संहायः

इति बह्याण्डयुराणाद्विद्ापदेन प्रकरृतविद्येव मुख्यतयोध्यते एत- त्तिपाद्कव्वाष्ेदादिषिया गौण्य उच्यन्ते सा विध्या किमुवाचेत्यत आह-गोपेति मां गोपाय तवं॑तव निधिरस्म्यहम्‌ मद्रौपनमाच्रेण तुभ्यं सकलपुरुषा्थान्दास्यामीत्यर्थः गोपनं नाम कीदशं तदाह-असरु- येति 1 शास्गुप्तश्च योऽभ्यसूयति अस्ति नास्ति दिष्ट मतिरिति उङ्‌?) अनूञ्ः शुश्रूषायां वक्रः अयतः, अरसयतारिषड्वर्भः क्रोधलोमाय- धीन इति यावत्‌ इहशेभ्यो मां बरूयाः तान्पत्यनुक्तौ किं स्यादत आह - वीर्यति ! तथा चेद्घीर्यवती यथोक्तफलदानसमर्था स्यां तदभावे स्यामित्यर्थः उपव्रंहितं चेदमासपुराणे-

अह्यवियाऽतिसंखिन्ना बद्धिष्ठं बाह्मण ययौ व्राराङ्गनासमां मा हि.मा कृथा; सर्वसेकिताम्‌

{4 नविभरामः भी मास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः ! १८१

गोपाय मां सहैव त्वं लजामिव योषितम्‌ शेवधिर्खक्चयस्तेऽहमिह लोके परर इत्यारभ्य निन्दा गुणवतां तद्वत्सवेदाऽऽर्जवद्युन्यता इन्दियाधीनता नित्यं खीसङ्गश्वाविनीतता कर्मणा मनसा वाचा गुरो भक्तिविवजनम्‌ एवमाद्या येषु दोपास्तेभ्यो वजेय मां सद्‌ा एवं हि र्वतो नित्यं कामघेनुखिास्मि ते वन्ध्या<न्यथा मदिष्यामिं टतैव फटवर्भिता इत्यन्तेन ¦ एवं नास्तिकादिसंबन्धमात्रेण गुरोरपि विद्यानैष्फत्ये नास्तिका- दीनां तु विच्ाप्राप्तावपि सुतरां फलाभाव उक्तः ततश्च नास्तिकादेरुष- देशे फलाभाव एव दषकताबीजमिति यावत्‌ अत एव तेषामनधिकार- उ्यवहारः संगच्छते फलमोक्तुतस्यैवाधिकारपदवाच्यत्वात्‌ कादि- मतेऽरि सच्छिष्यलक्षणान्त एदंविधो भवेच्छिष्य इतरो दुःखकृडुरोरि- व्यु र्तवा गुषदुःखपरदत्वं दूषकतावीजभुक्तम्‌ कुलागवेऽपि--दु्टान्ववायजं दुष्टमित्यादिना त्याज्यशिष्यानुक्त्वोप- संहइतम्‌- तस्मदेददिधं शिष्यं गरह्णीयात्कथंचन यदि गृह्णाति मोहेन तत्पापेव्यांप्यते गुरुः इति तेन शिष्यपापप्रापिद्ुषकतागीजमुक्तं भवति इत्थं सति यः पर- रिष्योऽपि सन्नन्यस्मिन्सह्रावपि भक्तियुक्तः शुश्रूषया वत्सराधिकमञु- षित्त आस्तिकत्वादिगुणविशिष्टश्च तस्य परित्यागे कि दूषकताबीजं कथं वा तस्यानधिकारः नचोक्त्ुतिस्मुतिवलादेवेति वाच्यम्‌ अनसूुयत्वा- श्ुश्रपुत्वादपःपत्वाच्च 'कच--मधुलुब्धो यथा भ्रङ्कः पुष्पादयुष्पान्तरं वजेत्‌ \ सानटुब्धस्तथा शिष्यो गुरोगुरबन्तरं रयेत्‌ इतिव चन विरोधः परक्िष्यतस्यैवानधिकारितावच्छेदृकत्वे गुर्वन्त- राश्रयणविध्यसंभवात्‌ ! नच भवन्मतेऽपि- लब्ध्वा कुलगुरुं सम्यङ्न गवेन्तरमाश्रयेत्‌ . इतिवचनविरोध इति वाच्यम्‌ तस्य कौलधमंलाभे वैष्णवादिधर्मो- पदेष्टारं नाऽऽश्रयेदित्यर्वपरत्वेनप्युपपत्तेः अथवा कौरुधर्माणामतिगह-

१८२ . वामकेन्वरतन्वान्तगेतनित्याषौडरिकार्णेवः~ [६ष ° विश्रामः

नपवेन तेषां सर्वेषामेकस्मादेव गुरोलाभसमवेऽपि ततः.किचिदन्यस्माल्कि- विदेवं बहुगरूपास्तिनं का्यत्यर्थः 1 एकस्माद्ुरोस्तेषां सवशिनालामे तु गुवैन्तरादपि ज्ञान संपाद्यमेव मधुटुन्ध इति वचनात्‌ अत एव शाक्ति- रहस्ये-कोछिके गुरवोऽनन्ता इति 1 एकगुरूपास्तिरिति कल्पसरू्रभपि ज्ञानप्र्णगुरुलाभपरमेव नच वैष्णवादिमतान्तरपवीणगरोः शिष्यः पर रिष्यपदेनोच्यत इति वाच्यम्‌ देवतान्तरभक्तेः प्रत्यत छखन्दरी भक्स्याधाय-

वैन सुन्द्र।भक्त्युदये. तस्यापि यहीं युक्ततात्‌ वस्तुतस्तु स॒न्दरी- दीक्षावतो बहियागमरवीणस्यान्तर्यागाधिकारदिचारे कर्थं देवतान्तरभक्तः परशिष्यपदेन हीतुं युक्तः नच कुलाणेवे परशिष्यं पाखण्डं धूर्त पण्डितमानिनमित्यादिना परित्यागं विधाय तस्मिन्गुरौ सशिष्ये तु देवताश्ाप आपतेदिति विपक्षे दण्डविधानादेव तच्याग इति वाच्यं दूषकताबीजाभावे शापस्यापि वक्तमयुक्तत्वात्‌ मधूठन्ध इति वच- नस्यानवकाक्ञापत्तेरक्तव्वाचचेति चेत्‌ मेवम्‌ इह परशिष्यपदेन पर- स्मिन्नेव शरां यस्य हटतरा भक्तिनं स्वस्षिस्तस्य हणात्‌ 1 नच तस्य गुरुभक्त्यभावादेवान धिकारः पूर्वगुरौ भक्तिसचेन गरुभक्तेसामान्या- भावामावात्‌ अथवा परस्य गुरोरभिमानदाव्यह्बिन्तराभरयणे यदि ` पूर्वगुरोशित्तक्षोभः स्यात्ताहश रिष्यस्येह परशिष्यपदेन यहणम्‌

हरो रुष्टे गुरुखाता गुरौ रुषे कश्चन

इति वचनेन गुरुकोपात्मकगप्रतिबन्धे सति प्रकृतज्ञानेनापि फलानुद्‌- य॒स्य सुवचत्वात्‌ 1 ततश्च परवगशरो्य॑द्यनमतिस्तदा तादहशपरशिष्यायापि सगणाय वक्तव्यमेव अत एव कुटाणवे-

मन्त्रागमाद्यमन्यत्र श्तं नाथे निवेदयेत्‌ ` गुवाज्ञया तद्गृह्णीयात्तद्निष्टं चिवर्जयेत्‌

इति वचनं संगच्छते नच यदा पृर्वेगुरुरल्पन्ञः परगुरुसेवां शिष्यस्य सवथा नानुमन्यते ताहश्शिष्यस्य का गतिरिति वाच्यम्‌ तदा गुरुद्रय- ज्ञानतारतम्यनिश्वये सति पुवेगुरोरुत्पथप्रतिपश्नत्े तत्परित्यागस्यैवारि- मन््रत्यागस्येव कर्तुं युक्तत्वात्‌

गुरोरप्यवषिप्तस्य कार्याकार्थमजानतः.। | उव्पथप्रतिपन्नस्य परित्यागो विधीयते इति वचनात्‌

'तारतम्यनिश्चये स्वयमसमर्थश्वेदिह जन्मनि मम ज्ञानाष्ृष्टं नास्तीति निधित्यपु्व॑गुरुमेवोपासीनसिषठेत्‌ ! तदयं मथितोऽर्थः--पदि परशिष्यः

[९नविघ्रायः्रीभास्कररायोन्नीतसेतुबन्धास्यन्याख्यानसहितः। १८३

सकछगुणसंपश्चः स्वमुपास्ते तदा तद्ुरावनीवति निःशङ्कं तं परिशह्ली- यात्‌ जीवति तु तस्िनवुत्पथप्रतिपन्ने सति तदनुमतिं दिनाऽपि परि गृह्णीयात्‌ उत्पथमप्रतिपन्ने तु तद्तुमत्येव गृह्णीयादिति \ इयं व्यवस्था म्ल एव पररिष्येभ्य इति संप्रदानचतु्यांऽन्यच षष्ठया सूचिता परस्वत्वोत्पादन एव चतुर्थी तदभावे षष्ठीति ब्ाह्यणाय वासों ददाति रजकस्य वासा ददातीति प्रयोगयोः सिद्धलाद्‌ स्वत्व स्य स्वामित्वनिरूपितत्बेन स्वामितस्य तजन्यफट भोक्तुत्वरूपत्वेन संप्रदानततदभावयोरधिक्षारानधिकारस्वरूप एव पर्यवसानात्‌ ततश्च परारोष्याणां स्वदीयमानक्ञानजन्यफलभोक्तृत्वमरत्यन्येषां नास्तीति विभकतिद्रयेन सूचिते सति देयमितिनिपेधोऽच गुर्वनुमतिरहितपरः शिष्यविहोषपरोऽन्यच सर्वंपर इति सिध्यति भराश्चस्तु- ये विद्यान्न रेषु पारम्पफणाधिगताज्ञेषरहस्वपरमाथांः पराप्तपूर्णाभ्िकाश्च ते पर- शिप्या इह विवक्षिता इत्याहुः तच विथयान्तरपदेन काभराजलोपा- मुद्रा दि।रेयािभेदा विवक्षिता उत बगलारयामलादिविद्याः नाऽभ्यः। तास्रामभेदुस्य विद्योद्धारावसर एवो पपादितव्वेन तदीयधारमाभिकरह- स्यस्याप्यभेदन तदधिगमे हातव्पार्थामावेन गुर्वन्तरापेक्षाया एवाभावात्‌ नान्त्यः 1 बवगलाद्िक्त्युपास्तेः सुन्दयुपस्तिषूर्वभूभिकारूपववेन तदु- पास्त्या सुन्दरः भक्त्युद्ये सति तस्यापि याद्यत्वात्‌ अस्यामेव विद्यायां पणाभिषपेकसद्सद्धावाभ्यां व्यवस्था तु मानामावपराहता यन्त॒ पर्णा भिषेककर्ता यो गुरुस्तस्यैव पाडुकेति वचनं तत्पादुकामन्वान्ते गुरुनाम- योजन दिध बहुगुरुकस्य विकल्पपराप्तौ नियामकं सन्न भवदमिमतव्य- चस्थापनायालम्‌ यदपि नास्तिकानां देयमित्यर्थे गीताव चनं लिख्य- ते बुद्धिमेदं जनयेदज्ञानां कर्मस्ङ्ख्नामिति तदपि चिन्त्यम्‌ नास्ति ककर्मटयोरत्यन्तं भेदात्‌ गुरुष्श्रुषा भ्रोतुभिच्छा निरूढलक्षणया गुर- सेवा च्यते ! तस्याः प्रायेण गुवाज्ञावाक्यश्युशरूषापएूवंकत्वात्‌ तद्धिषयेऽ- टसानां विमुखानाम्‌ अनथाऽनिष्टं तव्दायिनां सििणाम्‌ 1 अत एवे- न्द्रेण प्रतदंनाय बह्यचिद्योापदेशे संदेहः करतः यद्यप्यस्मिन्गणाः सन्ति तथाऽप्येष रिपुर्हदिं इ्युक्तमात्मपुराणे यद्रा, अर्थो धनम्‌ तसखदा- पिभिन्ना अनथप्रदायिनस्तेषाम्‌ गरुडश्रूषया वदा पष्कटेन धनेनं वेति वचनात्‌ ५॥*४॥ परीक्षिताय दात्य वत्सरोरध्वाषिताय च) एतज्ज्ञात्वा वरारोहे सद्यः सेचरतां वजेत्‌ ५॥

१८४ वामकेश्वरतन्त्रान्तगतनित्याषोडरिकाणंवः-[६प विश्रामः]

वत्षरोध्वेति परीक्षायोग्यकालोपलक्षणम्‌ शीलं संवसता ज्ञेयं

तञ्च कठेन मूयसेतिवचनान्तरानुगुण्यात्‌ तेन तन्ान्तरे वत््रवयपरी- क्षोक्तिव्याख्याता एतद्रक्ष्यमाणं संकेतचयम खे परमे ब्योन्नि चर- तीति खेचरी देवी तस्पा भावः खेचरता त्वतलोगशुणवचनस्येति पुव. दाषः तथा शिवश्तं विद्ासथुव्थाने स्वामाभिके खेचरीमुद्रा शिवाषस्थेति इदं व्याख्यातं वार्तिककारः

विद्यायाः प्राक्छमाख्यातरूपायाः शंकरेच्छया \

स्वाभाविके समुत्थाने समुह्ास स्वभावजे

अवस्था या शिवस्यान्तरवस्थातुरभेदिनी

स्फुरत्तामेव सपणस्वानन्दोच्छलनासिकाम्‌

मुदं रातीत्यतो मुदा खेचरी चिल्लमश्वरी

व्यज्यते साधकस्यास्या रिश्वोत्तीणस्वरूपिणः इति

यो वेद्‌ निहितं गुहायां परमे व्योमश्चितिश्रुतिश्च ततश्च एव तन्महागुद्यं वेद्‌ महागुद्यमेव मवतीव्यर्थः \ बह्म वेद्‌ बद्धैव मवतीति श्रुतेः

शासख्रोत्तराधेमारभते-

चक्रसंकेतको मन््रपूजासंकेतकौ तथा

तिविधलिपुरादेव्याः संकेतः परमेभ्वरि

यावदेतन्न जानाति संकेतचयमुत्तमम्‌

तावचरिपुराचके परमान्ञाधरो भवेत्‌ ७॥

चके शक्तिस्रहस्तस्य संकेतो रहस्य रूपम्‌ मन््रयूजयोः संकेतकौं मन्नसंकेतकः पूजासंकेतकश्चेत्यर्थः द्वद्वान्ते श्रूयमाणं पदं प्रव्येकमभि- संबध्यते भिषु कमपरत्ययस्त्वज्ञाता्थंकः संकेतवयनज्ञाने बह्म मवतीत्य- न्वयमुक्तवा व्यतिरेकमाह~- यावदिति निपुराचक्रे चपुरशक्तिषप्रह- मध्ये परमा साऽऽ्ता परमज्ञा वेदान्तमतविधिनिषेधातमङथि डादिवाच्या यां शञ्डमवनेति मीमांसा मन्यन्ते सा हि निपुरखुर यात्ताख्पेवेति समथितं मीमां षावादकोनहठेऽस्माभिः उक्तं क्म- पुराणे हिमवन्तं प्रति मगवत्या-

मभेवाऽऽज्ञा परा शक्तिर्वद्सज्ञा पुरातनी ऋग्यज्ञःसमरूपेण सगदो संप्रवर्तते इति

[द्षण्विभामः [भी भास्कररायोत्नी तसेतुबन्धाख्यव्याख्यानसहितः। १८५

तस्या धर आश्रयो देष्येव एतदज्ञाने देवीस्वरूपो भवेदि त्यथः निजसंव्हिवताचक्रेश्वरत्वपापिरिति राक्तिसूधे शुद्धकियोद्‌- याचक्रेशत्व सिद्धिरिति कश्िवदुतेऽप्ययमेवार्थः प्रतिपादितः ॥७॥

तजाऽऽदौ चक्रवासनां वक्तु पूर्ववणितं चक्रमनूद्य शिष्यावधानाय ` प्रतिजानीते-

तच्छक्तिपश्कं सुश्या टयेनाथिवतुष्टयम्‌ पथ्चशक्तिचतुबंहिसयोगाचक्रसंमवः एतचफ्रावतारं तु कथयामि तवानधे दाक्तिविकोणेः पथ्चभि्वंहिधिकोणैश्चतुभिश्च मिटितेमध्यचक्रमा- चमुत्पन्नं तासां नवयोनीनां सवेष्टनङूपात्संयोगादथाव्पद्यद्रयमूगहैः ! तेनं पणं चक्रस्य नवावयवकस्व यस्य संभवस्तदेतच्चक्रावतारं रेखारूपचक्रस्य मूलभूते ताच्विकं ख्य तव कथवामीत्यर्थः शक्तिसृर्लियवद्धिशब्दा- नाभर्थाः प्दमेवोक्ताः प्राञ्चस्तु शक्तिषह्लीनामेव परस्परसंश्छेषपरत्वेन ` संयोगपदं व्याचक्चते तन्मते मध्यचक्रमाचस्य संभव इत्येव पयवसा- ` नाुत्तर् बाद्यचक्रस्यापि वासनानां व्णनीयतया संदर्भविरोधापत्तिः नच तथाऽपि बिन्डुदासनानामपि वर्णपिप्यमाणत्वात्तत्समवस्येहानुक्तो सेवर्भविरोधतादवस्थ्यपिति वाच्यम्‌ बिन्दोः कमिश्वराभिन्नस्य निगु- णपररिवरूपतायाः पूर्वमुक्छततेन तस्योत्पस्यभावात्‌ चक्रोद्धारदशा- ` यमेव ककाटकेन वत्तटेखनदकश्षायामर्थतो बिन्ुसिदभ्यभिभरायेण तद्‌- युकतेवां . इदानीं रिन्द्रादिमृगहान्तचक्रसमषिसंमवं सामान्येनाऽऽह- यदा सा परमा शक्तिः स्वेच्छया विश्वरूपिणी ९॥ स्फुरत्तामात्मनः पश्येत्तदा चक्रस्य समभवः

पूर्वतन्त्रे हि सृशिक्रमः कथितः तत्र चिपरा परमा राक्तेराद्या ज्ञा नःदितः पिये, इत्यनेन ज्ञनिच्छाक्वियातः पूर्वं सृष्टिप्रागमावस्य विन रयद्वस्थतारूपा दृक्ाऽपि काचिश्चिपुरानाक्नी परा शक्तिः कथितेव तां स्मारयितुं यदा सा परमा शक्तिरिति सिद्धवत्कृत्येह निर्देशः करतः सा देवी स्वेच्छया स्वाभिषां स्फुरत्तां यदा पश्यति तदा चक्षस्य विभश्वा- भिन्नस्य चिकोणादिचक्रस्य संभव उत्पत्तिर्भवतीत्य्थः अयं भावः- मन्त्रार्थवादेतिहास्परगणादिप्रामाण्याज्जगतः स्टिप्रलयौ वर्तेते एवेत्य-

१८६ वामकेभ्वरतन््ान्तगंतनित्याषोडधिष्तरछटः-] दष रविश्रामः|

` विवादः तयोश्च व्यक्तिभेदेन परस्परानन्तर्थं घटीयन्त्रस्थघटानामिव पुनःपुनराक्त्तिरनादि सि द्धेव्यप्यविवाद्मेव ततश्च सृ वणैयता यं कंचित्मलयमारभ्येव वणैनीया तच्च प्रलयो नामानन्तश्क्तिकस्य बरह्मणः स्वरूपमात्रेण कं चित्काल मवस्थानं सुषुपिकाले जीवस्येव पुवै- सृषिदशायां ये तावज॒ज्ञ(नानुदयान्न भुक्तिमापन्ना जीवराश्षयस्ते तत्त- द्द्ृष्टानि पश्च महाभूतानि स्थूलसूक्ष्माणि कार्पासबीजे पटा इव सृक्ष्मरूपेण प्रटयकाटीनबह्मणि तिष्ठन्ति यथाऽडान्तजले बही (मही) त्या दिप लि खितव चनात्‌। अत एव चिद्रहिरवरोहपदे छन्नोऽपि चिन्मा- चया मेयेन्धनं प्रुष्यतीतिशक्तिसूते भाष्यं माच्ापदस्येदमाकूतं यत्कव- लयन्नपि सरार्बास्म्येन यस्तेऽपि त्वंशेन संस्कारात्मना नत्स्थापयतीति ततश्च सुप्तस्य जीवस्य स्वत एवोत्थाने तदीयं कर्मैव यथा कारणं सुषुपिकाठे सके विलीने तमोभिमूतः उुखरूपमेति पुनश्च जन्मान्तरकमयोगात्स एव जीवः स्वपिति प्रबुद्धः इत्याद्श्रुतिसेद्धं तथा पवसुषटिकालप्राण्यहष्टवशादेद ता?) सक्षक्तिके ब्रह्मणि प्राथमिकवृच्युद्म इति तच कारणान्तरं मग्यम्‌ नचाश्ट- स्येव प्रथमवृत्ि प्रति कारणव्वे प्रटयारप्ममध्यकाटठयोरपि तदापत्ति- रिति वाच्य्‌ अस्य पर्यूनुयोगस्य सुपुघ्तावपि तुल्यत्वात्‌ अभिधा- ` तदः कालान्तरे वेदनाजनकत्वस्यापि दशनेन कारणपेचिञ्यादुवोपप- त्तेश्च साच व॒त्तिरिच्छारूपा स्दनिष्ठरपुरत्ता दशेनविषयेणी स्वेच्छ- याऽऽत्मनः स्फुरत्ता पर्यदेतिमूलस्वरखात्‌ सादं पुनरात्मनः स्एरत्ता- महं पश्येयमित्याक्रारकेच्छां प्रते स््ुरत्ता्ञानस्य कारणतपदृच्छातः पूर्वं ज्ञानस्याऽऽवहयकतान्नेच्छाद्त्तेः प्राथस्यामित्मयुच्यते तदा पाठकमा- दर्थक्रमस्य बटवचवादात्मनः स्षुरत्तां इच्छेदिति वेषरीस्येन व्याख्ये- यम्‌ उक्तश्रुतो स्वपिति प्रबुद्ध इत्यस्य सुप्तः प्रबुष्यती रिष्यास्यानवत्‌ वस्तुतस्तु तदवक्षत बहु स्यां प्रजायेयेतिश्रुतावीक्षणस्य बहु स्यामित्या- कारक ताप्रदृकेनास्राथमिकी वृत्तिरिच्छाज्ञानोमयङूपा सोऽकामयत बहु स्यामितिवाक्यान्तरेकबास्यत्वाच्चः किं बहुना तत्तमोऽद्करुतेत्या- दिश्ुत्यन्तरपर्यालोचनया सेव करतिरूपाऽपि इच्छातन्ञानत्वङ्ृति- त्वानां सांकर्यस्यापि. श्रुतिबलटादङ्धीक्षारेः बाधकामावात्‌ सांक्वभि- याः. तेषामजातिखाद्रा सांकर्यस्य जात्यवाधकत्वाद्ेत्यन्यदेतत्‌ एतेन स्दामाविकी ज्ञानचल किया देति .शुतिरप्युपपद्यते तत्र बलङाब्दस्ये

[ष्वेभामः भी मासत्वष्प्तसेतुबन्धास्यव्वाख्यानसहितः १८५

र्छापरत्वेन प्राचीनि्ध्यास्यानात्‌ इच्छाज्ञानक्रतीनां धर्मिणा सहा. मेदे तजोात्पद्यमानाया दृत्तरपे धिरूपत्वस्य न्यायासिद्धत्वात्‌ एकव - चनेन कर्मधारयध्वननादन्योन्पाभेदासद्धेश्च स्वेच्छयेत्यभेदे ततीया च्छा भिद्धे्षणवतीव्यर्थंः तस्यां वत्तों विषयं प्रदरशयति--स्फरत्तामा- त्मन इति आसमनिष्ठां स्कुरत्तामित्यथः। सा सृष्टिरेव तथाहि प्रकाशस्य शछचष स्वभावो धिपयव्याप्त्यव स्वरफूतिरिति दीपप्रभातपं चन्धिकामां ङ्घणारदिदन्ध इवान्तरिक्चऽपि तणपणपक्षादिष्यापिः- मन्तरेगैव स्फ्व्यभाधाद्‌ ! नच कोपस्य विषयसंबन्धमन्तरेणापि स्फुर्ति- दृरौनेन तज! दन्ियिमन्यप्मेचार इति वाच्यम्‌ दीपस्य प्रभापर- टाश्रवरलनस्येव प्रकाक्षाद्धिद्वत्वात्‌ नच तस्य तद्धिन्चत्वे तेजस्यन्त- मावानापत्तिः 1 रत्नवदेव तस्यापीष्टल्ात्‌ नच रसने गुरुरवधनत्वयो- दशनेन तस्य पाथिवव्वेऽपि दीपे तयोरभावेन पाथिवत्वानुपपत्तिरिति याच्यम्‌ धृमपटले तयोरदश्चनेन तयो! पाथिवसन्याप्यत्वाभावात्‌ पञ्चीकरणप्रक्रिषायाः सर्ववाविरेयऽपि पाथिवाङाधिक्येनेव पाथिव- त्वव्यवहारस्य निर्वाहतया दीपे घनताविरोषदशेमेन प्रमापेक्षया पाथि- वांशाधिक्यस्य स्वीकर्तुं युक्तत्वाच्च तैजसत्वव्यवहारस्य कांस्यादाविव प्रकाक्ञाभ्रयसेनोपपत्तेश्च ! रतेन चन्द्रसूयांदपि व्याख्यातौ ततश्च धकारामाचस्य विषयाधीनर्फूतिकव्वाद्विषयस्यापि प्रकाशसंबन्धेनेव स्फुर! णास्स्फुर ]णज्ञानस्यापि प्रकाश्ञस्वरूपत्वात्तस्य षिषयेः सह यः संबन्धो विषयविषयिभावाख्यस्तत्वमेव स्फुरणलक्षणम्‌ तद्रस्वं प्रतियोगितानुयो गित्वतादारम्यान्यतमसंबन्धेन तेन ज्ञानं स्फुरति घटः स्फुरति तयोः संबन्धः स्फुरतीतित्िषि धव्यवहारस्याप्युपपत्तिः . एर्व बह्मणोऽपि प्रकाङैकरूपतवेन तलिष्ठस्फ़रत्ताया विषयितासंबन्धेन घष्टि- -. रूपपिषयत्वेकस्वरूपत्वात्स्फुरत्तापदस्य सषिरित्यथों युज्यत एव विषयतत्संसगनिष्ठयोः स्फुरत्तयोनिरासायाऽऽसन इति पदम्‌ स्यं स्फुरत्तारूपा सृ्टिरेव किया करातिः किया यलनः सृषटिरित्येतेषां षपदा- नामनथान्तरत्वात्‌ यत्नतद्विषययोरभेदोपचाराद्रा अत एव व्यासेन “: कृतेऽपि पुराणादौ व्यासस्य कृतिरिपि व्यवहारः तेनेच्छया स्फुरतां प्ररयोदेतिपदृनयेणेच्छाकरतिन्ञानानामेक्यधननादिच्छादिवियसमरशिरूप- रान्तादेवोस्वरूपमीक्षण मित्युक्तं मवति ! तदयं निष्कर्षः--ृष्िमह वितनुयामेत्याकारक प्राथमिक वात्तेरिच्छा्ञानक्रियात्मिका शार्ता- ` ` नान्नी यदा जाता तदा बत्काट एव चक्तंस्य संभवः इच्छामान्नं प्रभो

१८८ वामङेश्वरतन्ान्तर्मतनित्याषोडरशिकार्णवः-[ ६ष रविश्रामः]

सु शिरितिवचनेन विलम्बाभावात्‌ वृत्तेरपि सृष्टचन्तर्गतत्वेन तदातनत्व- स्याविरोधाद्ेति अथेद्ुरी शान्तास्मिका प्रथमा वृत्तिरेव बिन्दुचक्रस्य वासनेति

प्रतिपादयति- |

दयन्याकाराद्विसषगान्तादविन्दुपस्पन्द्सं विदः १०

प्रकाङ्ापरमाथत्वास्स्फुरत्तालहरींयुतात्‌

प्रसृतं विभ्वलहरीस्थान मातुञ्यात्मकम्‌ \ १९

शयून्याकारत्वादिभिः पञ्चभिर्विशेषणेराक्चिप्तं परवह रिरोष्यम्‌

तादृक्षविशेषणपच्चकविशिष्टवबह्यणः सकाशास्रयतं चक्रं बैन्दवं मवती- वयुत्तरश्टोकस्थपद्‌द्रयाकषणनान्वयः प्राञ्चस्तु जिन्दोर्जातं चैन्दवं जात इत्यण्‌ भिन्दुसंमूतं चिकोणचक्रमित्यथं इत्याहुः 1 एतत्यक्षे विकोणचक्रमिति वक्तव्ये देन्दवमिव्युक्तेस्तु कचिद्रासनायां विन्दुनि-. कोणयोरमेदध्वननाथति वक्तव्यम्‌ कोणे वेन्दवं ग्टिष्टमिति बह्मा ण्डपुराणात्‌ तस्रयोजनं मन्वस्रे व्यक्ती मविष्यति चक्रस्य स्वद्- पमाह-मातुत्रयात्मकामिति मातरो विश्वजनन्य इच्छाज्ञानाक्रिया- नामिका देव्यस्तच्चितयसम्टिरेवाऽऽत्मा स्वदूपं यस्य तत्‌ 1 उक्तायाः पाथमिकवृत्तेरिच्छादिजयरूपत्वात्‌। मातु पदेनेवेच्छादिपरामर्भस्तु वामा- दिचियसमषिर्पतायाः श्टेषण परयन्त्यादिमातुकात्रयसमष्टिरू्पतायाश्च ध्वननार्थम्‌ ! मातुरूपलादेव विश्वलहसीस्थानं विश्वं षटूर्रिशत्तव्ा- त्मकमेव लहयंस्तरङ्खास्तेषां स्थानमाधारः 1 विश्वस्य लहरीत्वोक्त्या तावृरावृत्तेः समुद्रतुल्यता ध्वनिता ! ताद्रशवृच्युद्धमोत्तरमेव कमेण सर्व- सृष्टीनां जायमानत्वाद्विश्वजनकमित्य्थं; बेन्दव पदस्य विकोणपरत्व पश्च जिकोणस्य बेन्दृवत्ववि धानं त्वेतत्कारणे परनद्यैव षिन्दोर्वासनेति ध्वन पितुम्‌ तेन परक््यैव वबिन्दुस्तस्येक्षणात्मा वृत्तिरेव चिकोणमिति प्राचां मतस्थितिः। वस्तुतस्तु परथमोपस्थितत्व दवन्द्वपद्स्वारस्याच्छरृत्या- नुगुण्याच्चायं थन्थो दिन्दुचक्रवासनाप्रतिपादनपर एव युक्तः \ नचैवं सत्युत्तरयन्थे चिकोणवासनाया अकथनेन संदर्भविरोधः ! चिकोणवसु- कोणयोर्मलनेन नवयोनिचकस्यैकवासनावणनेन तदभावात्‌ विकोण- माजञवासनाया . अतिविस्तुतत्वेन बह्याण्डपिण्डाण्डयोरेक्यमावनासि- चष्ुतरकषालेक्रविमावंनीयतयोत्तमाधिकारिकत्वेनाऽऽत्नः स्फुरणं पद्ये - दित्फादिना प्राथक्येनाये वक्ष्यमाणत्वाच। तस्मादिच्छाः जाना क्रियेति

[६वशविघ्रामः रीः ¶सलच्रो न्नी तसेतुबन्धाख्यन्याख्यानसदहितः। १८९

यात्पकमीक्षणमेव बिन्दुचकस्य वासना तस्मिन्पूजननीयं यत्तदेव परं बह्य तथाचाऽऽधर्वणाः शोनकशाखीया आमनन्ति-अष्टाचक्रा नव- हारा देवानां पूरयोध्या तस्यां हिरण्मयः कोशः स्वगो लोको ञ्योतिषाऽऽवृतः तस्मिन्हिरण्मये कोशे उयरे विपरतिष्ठिते तस्मिन्य- दयक्षमात्मन्वत्तदवे बह्म तैत्तिरीयजश्ञाखायां तु प्रथमान्तमिति विशेषः त्रैलोस्यमोहनादिस्वंसि द्धिपदान्तचक्ाटकयुक्त नदयोनिघटितमन्येषा- मसाध्यं देवतावासभूतं श्रीचक्रनगरं यत्तवाप्युत्तमः कोहो ज्योतिमंयः स्वर्मतुल्यखिकोणनामकोऽस्ति तस्मिन्कोणे चिधा प्रतिष्ठितं तरिसमषट- स्वरूपं चिन्दुचकमस्ति तस्मिन्विन्दुचक्रे स्वात्मनीव यद्यक्ष महाभूतं पूजनीयं तद्रद्यैवेति वासनामन्ञा जानन्ति! भ्राजनादिविरेषणविशि- छामपराजिताख्यां नगरीं प्रति बह्यैव यस्माद्‌ाविवेशोति समुदायाः, बह्मोपासकानां गन्तव्या पुनरावृत्तिर्वाजताऽपराजिताख्या नगरी कावि- दासि यस्यामरनामको ण्यनामकश्चेति द्रौ हदौ खुधामयो वर्तेते इत्या. दिकं तु श्रीश्षंकरमगवत्पादैः सूजमाष्यान्ते वार्णतम्‌ तन्नगराभिन्नमिदं श्रीचक्रम्‌ अचर विप्रति्ठित इति शब्दो न. ञ्यरस्य विशेषणं तथात्वे तस्मिन्नितिपदद्रयस्य वेयथ्यपपत्तेः अतो बिन्दुपर एव तेन बिन्दुच- क्स्य उयात्मकत्ववासना सिद्धा मवतीति बर्टव्यम्‌ रिन्दुचक्रस्य मूल- मूतमीक्षित परं बह्म विशिन्शि--ुन्याकारारित्या।देना जन्या अवि दयमाना आकारा आकरुतयोऽवयवसंस्थान विशेषा यररिमस्तच्छरन्याकारं तस्मान्िराकारादिति यावत्‌ विविधः सर्गो विसगो नानाविधा सृ्टि- स्तस्यान्तो लयो व््मिस्तद्विसर्गान्तम्‌ तस्मात्मलयकालीनादिति यावत्‌ ! स्पदि फिविच्टन इति धातोरल्पचलनाथ॑कः स्पन्दृशब््‌ः सच प्रकृष्टः प्रस्पन्द्‌ः, अत्यत्पतरचलनम्‌ बिन्दूनां प्रस्पन्दा बिन्दु प्रस्पन्दास्तादुशाः संविदो ज्ञानस्वरूप जीवराङयो यरिमस्तस्मादिन्दुभ- स्पन्दसंकिदिः ।! यस्य चिद्म्भोधेबिन्दुतुल्या अंशा इषद्धिन्ना जीवा इत्यर्थः! _ _ __ | ममेवांश्षो जीवलोके जीवभूतः सनातनः इतिवचनात्‌

भेदस्यात्य्पत्वोक्त्या तस्य भानमातं नतु तत्वतः सोऽस्तीति ध्वनि- तम्‌ स्यन्दू परखदण इतिधातुतो निष्पन्नप्रस्यन्द्पदपाठेऽपि भिन्दुप- घ्रावा जीवा इत्यर्थोऽपि विरुध्यते परमार्थस्य सत्यस्य मावः परमा- तवं पारमार्थिकं रूपमिति यावत्‌ प्रकाश एव परमा्थत्वं यस्य तस्माघ्क घएटरमा्धत्वात्‌. ! प्रकक्ेरूस्वरूपादित्यर्थ; . स्फुरत्ताः

१९० - वामकेश्वरतन्वान्तर्गतनित्याषोडशिकार्णवः- [६प °विश्रमः]

सृष्टय एव लह्य ऊमयस्ताभियुंतास्स्फुरत्तालहरीयुतात सृष्टस्तर- ङ्स्थानीयतयोश्च्या चिद्म्भोषेस्तस्याश्चाव्यन्तामेदौ भासमानो भेदस्तु कल्पित इति सूचितम्‌ अत ` एव नानारूपं बह्म मा प्रसाङ्कक्टीदृतः प्रकाशैकरूपत्वमुक्तम्‌ तेनेतरेषां रूपाणां दिश्वसंबन्धितोक्ता

आस्ति माति भियं रूपं नाम देव्यंशपश्चके

आं चयं बह्मरूपं जगद्रूपं ततो द्वयम्‌

इत्यभियुक्तोक्तेरिति अथ रहस्याथां यथा-अर्थय्॒टशब्दसृष्यो- युंगपदेवाङ्ङकरतच्छाययोरिव परस्परसप्रक्तयारत्पःत्तेः पदाथमाचस्य. राब्दानुविधत्वात्‌ ! वागर्थाषिव संप्रक्तावित्यभियुक्तोक्तेः! ततश्च सृष्टि कारणे बह्मणि शिवशक्तिख्पेऽर्थत्ववच्छब्दत्वमप्यस्तीति वक्तव्यम्‌ तत्र चाकारः शिवस्य ख्पं हकारः शक्तिरूपम्‌ तदुक्तं सेकेतपद्ध- त्याम्‌-

अकारः स्वंवबर्णाथ्यः प्रकाशः परमः शिवः हकारोजन्त्यः कलटारूपो विमरास्यः प्रकीितः इति

ती चाकारहक्षारो वैखसीरूपादिवातिस्पष्टस्वूपौ 1 कि तु स॒क्ष्म- तमस्वख्पौ वे खरीतोऽपि सृक्षमसृक्ष्मतरसृक्ष्मतमानां मध्यमापश्यन्तीप- रारूपाणां चििधवर्णानां सत्वात्‌ गुहा चीणि निहिता नेङ्कयन्ति तरच वाचो मदुष्या वदन्तीति श्रुतेः अन्योऽप्यस्य रहस्यतरः प्रपश्चो वरिवस्यारहस्यव्याख्याने स्फुटीकृतोऽस्माभिः तदिदं योतयितु- माह--द्यून्याकारादिति } शुन्यश्चासावकारश्येति कर्मधारयः विसर्गो हकार एवान्तश्चरमावयवो वा बन्धको वा यस्य विसर्गान्तः! अति अदि बन्धन इतिधातुपाटादन्तपद्स्य बन्धकार्थकता। हकारानुबद्धोऽ- कारः शक्तिरूपधमानुबद्धः रिवरूपो धर्मीस्य्थः-1 विसगौन्तपदेनेव वा षाडराः स्वर उच्यते चाकारहकारोभयरूप एव तस्य शुन्याका- रादिति विशेषणम्‌ \ निराकारादित्यिव पूर्ववदर्थः प्रथमपक्षे शुन्यपद्‌- स्याकार एवान्विततस्वेन हकारे शून्यत्वं माय्ादस्मिन्पक्षे त॒ `द्रयोरपि श्यून्यषूपता ठछभ्यत इति विशेषः ! फिच, विसर्गान्तो द्यकमखण्डमका- रहकारोभयरूपस्याण्यखण्डताप्रतीत्या तादृशस्य मि्शुणबह्यख्पता प्रती- यते प्रथमपक्षे तु स्वभिन्नवर्णान्तरवेशिष्येन शब्रलबह्यताप्रतीतिः स्यादिति विशेषः तेन प्रथमपश्षाद्रः प्राचां नाऽथ्र्तन्यः। निश्रका-

[(षर्विभामः भी मास्कररायो--१तसेतुबन्धाख्यव्याख्यानसहितः। -१९१

रादित्ययुक्त्वा शुन्याकारादिष्युक््याऽकारस्यैक चिन्द्राकारता विसर्गरूप- हकारस्य बिन्दुद्रयाकारता ध्वनिता। विस्गेपरनैव षोडशस्य स्वरस्य , लामेऽप्यन्तपदं विमदटुबद्धः प्रकाश इत्यथलाभाय तेनायमर्थो ध्वनितः-यथा लोके खीपुंसयोः सामरस्यदशायां यदा बह्यरन्धस्थितः

शङ्क बिन्दुः काममन्दिरं प्रविष्टः रोणिन्दुनैकी मवति तदैव बाद्यान्त- रमानविहीनमानन्दमाचावकेषव्रह्येव मासत इत्यतभवासिद्धम्‌ भ्रति रपि-यथा प्रियया संपरिष्वक्तो बाह्यं किचन वेद नाऽऽन्तरमिति सुषु पिदश्ायामन्ञानवृत्तिरस्ति सामरस्ये तुन साऽपि तिष्ठति एवं सति तादशसामरस्यनि्स्याऽऽनन्दातममकतवे सति गर्मोत्पादकत्वरूपसाधार- णधर्मस्य सशिप्राक्षाटीनशिवशक्तिसामरस्येऽपि दशना किक प्रक्रियये- घाौकिकप्र क्रियाऽप्यह्या तच्च यो बह्मरन्धस्थितो बिन्दुः निःशेषेण कामाटयं प्रषिशति रितंशेन अन्यथा पुनःसामरस्यानापत्तेः ततश्च विधिबिलस्थितो बिन्दुस्तुरीयबिन्दुरनामा ' तदेशो मन्दिरिस्थि तस्तु कामाख्यो बिन्दुः कामेश्वर इत्युपासक्षे धिन्त्यते अत एव काम- मब्द्रिनामधयादीनि संमवन्ति ततः पूर्वम्‌

दाक्त्या विना शिवे सृक्ष्मे नाम धाम विद्यते इति पुवैमुक्तत्वात्‌

कामबिन्दोः शोणविन्दुना सह परस्परामुभविष्टत्वे सति विस्पष्टे

न्द्रयं विसर्गो हकारो विमर्ष इत्यादिसं्ञा, केवलशिवस्येव केवटश्ष- क्तेरपि सृष्ट्यादिजिनकत्वायोगात्‌ अन्यथा परशिबाङ्गीकारस्यैव वैय- ध्यांपत्तेः पूर्वं करतः परशिवनिरासस्तु शक्तिमिरासवादिनो जल्पकथ- या युखमुद्रणमाजार्थो नतु बाईइकथयेत्युक्तम्‌ इयं हकारखूपा शक्ति. रेव कलटेत्युच्यते !'हृकातेऽन्त्यः क्टारूप इति संकेतपद््रत्यादिदच- नात्‌ सेयं कामकला भवति कामविशिष् कलेति मध्यमपदलोपी समासः कामश्चासौ कला चेति कर्मधारयो वां निर्धमंकेऽपि बह्मणि तद्भिन्नशक्तेरङ्गीकाराच्छक्त्यन्त भूंतस्वदूपमाच्ं निष्कृष्य केवटे तुरी- यबिन्दुता तस्येव शक्तिसंबन्धमाचं शक्यतावच्छेदकीकृत्य विवक्षायां कामदिन्दुपद्वाच्यता तस्येव संबन्धस्याभेदाष्मकसामरस्यत्वेन विव क्षायां विसर्मादिपद्वाच्यता तस्येव सामरस्यस्याऽऽनन्दान्तमविेन विवक्षायां कलापदवाच्यता ईहशसमश्र्पकामकलायामीकारस्य शाक्तिः ईकारस्य कामकटठेत्यप्यत एव नाम 1 यस्तु बृद्धानामीकारले ` खने कामषिसगेकलानामवयवभाविन प्रदरीनोपदेश्ः मन्दुपरज्तानां इुभ्यारोहाय कल्पितो वास्तविकः

१९२ . वामकेश्वरतन्वान्तर्गतनित्याषोडशिकार्णवः-[ ६ष०विश्रामः]

उपायाः शिक्षमाणानां बालानामुपलालनाः असत्ये व््मनि स्थिता ततः सत्यं समीहते इति भ्वृहरिणोकषैः अत एव कामकलटेखनस्य काठ चक्रादौ यत्र षिधिस्त्राऽऽदौ गिन्दुस्तदृध स्तर्यं ग्विन्दुद्रयं तदधो हैसपदमिति छिखन्ति साप्रदायिकाः। आनन्दस्य केखनासभवात्तत्कलाभिव्यक्तिस्थानतात्कामालयस्य योतको हैसपदाकारटेखः इदमेद भगवत्पादैः-

मुखं बिन्दुं करता कुचयुगमधस्तस्य तदधो हराधं ध्यायेद्यो हरमहिषि ते मन्मथकलाम्‌ इत्यतोक्तम्‌ तजर मुखबिन्दुः कामरिन्दुः कुचयुगं विरो बिन्दुद्रयम्‌ हरस्याध.

-मारीश्वररूपस्यार्धम॒त्तराधं योनिरिति तदथः हकाराधमित्यादावपि हकारस्य विमंस्या्ध रक्तिसंबन्ध्यथमिति तदर्थः \ सपरार्धमित्यस्यापि एव सकारात्परो हकार इति तदर्थात्‌ तेन हकारठेखनतत्यदक्षंन- मपि गुरूणां मन्द्प्रज्ञानुयहार्थमेव तदिदं सर्वं योतयितुं षिमर्दादुब- द्धप्रकाशादि्युक्तम्‌ ` बर्धनस्योक्तसामरस्यख्पत्वात्‌ इहशमन्तपदेन ध्वनितमेवार्थं स्प्टमाह--बिन्दुप्रस्यन्दसंषिद्‌ इति बिन्दोः सितशो- णयोः प्रस्यन्दः स्वस्थानाच्चठनं प्रस्रावं वा संविद्रहस्यरूपभूतं सारं यस्य॒ तस्मादित्य्थंः तचत्यप्रभ्षियातल्यप्रक्रियापाकादिति यावत्‌ मानुषाहिरारीरेषु पाषाणाद्भ्यो विशोषभूतं रहस्य सारं संविदेव 1 अतः संवित्पदं रहस्थसारे गौणम्‌ इत्थं .यस्माद्विन्दोखिकोणयुत्पन्नं ` कामक्लारूप इति ध्वन्योऽ्थः 1 अत -एवोपसंहारे वक्ष्यति- चक्रे कामकलारूपं प्रसारपरमार्थतः इति

रिन्दुप्रस्पन्दात्मकमप्येतन्न बाह्यहष्टान्तमनुसुत्य जडं मन्तव्यमित्याह- प्रकारोति ! प्रकाशेकस्वभावत्वे विषिधंस्वमावा सष्टिः कस्मादुत्पन्नेत्यत आह--स्फुरत्तेति समुदलहरीणां जलैकरूपत्ववद्विश्वमपि प्रकारो कर्पमेव

विद्विलासः प्रपश्चोऽयं सखे ते दुःखदः कथम्‌ कतिमिन््वारूणी राम सितया कटुकी कृता इति वासित सितया कृतेन्द्रवारुणी कटुकी किमित्यन्वयः ततश्च प्रकाशैकस्व-

-मावातिरिक्तं मासमानं सर्वं भ्रम एवेति भावः ! सोऽयमातिरहस्यरू पोऽथः शिष्यानुजिवृक्षया भगवतीप्रेरणया चेह -लिखितः यस्तु काम-

[\ब-विभामः श्री मास्कररायोद्धीतसेतुबन्धाख्यव्याख्यानसहितः। १९९

कटाविलासचिद्रह्टीकारादिभिः सामकलास्वरूपमिष्कर्षप्रकारो लिख्यते सोऽपि फलतोऽग्ैव पयंवस्यति उपपाद्ने परं विसंवादः सोऽप्युपेय- प्रतिपच्यथां उपाया अव्यवस्थिता इति भाणान्नातीव दुष्यतीति मन्त- व्यम्‌ प्राश्चस्तु--षिसभसहिताच्छरन्यादकाराक्तामगिन्दुरुत्पन्नस्तस्मा- तस्पन्दो वषिन्दुद्रयमत्पन्नम्‌ तस्मात्संवित्‌, हा्धकलटोत्पन्ना प्रक्ाङ्ापरमार्थस्वात्‌ , परक्शरससपकेण किमरे सावस्य जातत्वात्‌ स्फुरलालहरीयुतात्‌, स्फुरता दिददसतिस्वस्या ठहरी बिन्दुद्रयान्तरा- छा्चिःसृता हाधंकला त्यु क्ताव्छानकलाक्षरान्पातूचरयात्सकं परयन्ती- मध्वमावेखरीरूपं वेन्दवं सखदाक्िदाख्यतुरीयविन्दोरुत्पन्नं मधभ्यतिकोण- वद्वा प्रसुतमिति व्याचक्षते तदिदं निरर्थकमेव लक्षणाध्याहारव्यवाय- विपरिणामन्यवधारण्ादिनिखिटदोपटुष्ट यृषटिक्षमाननुगुणं सिद्धान्त विरुद्धं चेत्युेक्ष्यप्‌ ॥१०॥ ११५

इवानीं क्रमप्राप्तामपि भिकोणचशवासनाघुत्तमाधिकारिकत्वयोत- नायोत्तरैव दक्ष्षमाणत्वात्परित्यस्य प्रकृतविभावनाधिकारिमाचोपयो- गित्तया वसुकोणवचक्नसंमेटनेनैव तिकोणचक्रभावनावस्यकत्वध्वननाय द्वे अपि चक्षे संमेल्य नवयोमिचश्चस्य वासनामाह-

बैन्दवं चक्रमेतस्य चिङपत्वं पुनर्भवेत्‌ धर्माधर्मौ तथाऽऽत्मानो मातुमेयौ तथा प्रमा \॥ १२॥ नवयोन्वा्मकमिदं 1चिदानन्दघनं मह्त्‌ क्र नवात्मकमिदं नवधाभिन्नमन््रकम्‌ १३ बेन्दवासनसरूढसंवर्तानलवित्कटम्‌ अभ्विकारूपमेवेदमष्टारस्थं स्वरातुतम्‌ १४॥

एतस्य विरूपस्य बिन्दु चक्रस्यैव पुनः पुन खिरूपत्वम्‌ , एकैकरूपस्य निनिरूपत्वं भवेदित्यथः नवर्ूपत्वमिति यावत्‌ केचित्त॒-एकमेवं चिकोणं पुनरपि सर्लयमेदेन शक्तिवहितिकोणतां प्राप्य विधाऽम- वदित्यर्थं इत्याहुः अबिरूपत्वमित्यमेन चिन्दोधिकोणोत्पत्तिरुक्तेति भ्रमो मा प्रसाङ्की दित्यत आह- धमति धर्माधर्मौ पुण्यपापे आत्मान- त्वार आत्माऽन्तरात्मा परमात्मा ज्ञानात्मेति भेदात्‌ एते पीठ- न्यासे परस्परभिन्नदृवताव्वेन प्रसिद्धाः तेषु याणां लक्षणानि तावदात्मोपनिषद्याथवेणेराश्चातानि 1 देहे बह्याऽऽत्मा भोक्ताऽन्तरात्मा

>

१९४ वामक्षिभ्वरतन्त्रान्तर्मतनित्याषोडशिकाणंवः- [६ष °विश्रमः]

सुष्ष्मो जीवः परमात्मेति तच्चिष्कर्षः ! ज्ञानात्मा तु वह्यैव जीवाभिन्न- मिति बोध्यम्‌ यद्यपि जीवात्मान इत्यवं व्याख्यातुं युक्तम्‌ ¦ नवयोनि- चक्रस्य वासनाया अपि मनवबात्मकत्वगेवाऽ०वह्यकमितिनियसाभावात्‌ वक्ष्यमाणषोडशदलाषटदल मृगृहवासनाद् व्यभिचारात्तथाऽपि संभवतः संख्येक्यस्य स्थूलदरशां चमत्काराधायक्रतया भक्त्यतिङ्ञयोत्पादृकत्वेन त्यागायोग इति न्यायेन प्राचीनैरिव्येव व्याख्यातम्‌ नबात्पकमिति विशेषणम्रप्यस्याथस्यारमते 0) ज्ञापकम्‌ मातुमेयप्रमाश्चिुरी, अन्ञापि, ज्ञातृणां जीवानामानन्त्येऽपि सातृर्केनेक्यम्र्‌ एदं मेयप्रभयोरपि उक्तप्राथमिकवृत्तौ धर्माय क्षिय्िनाऽऽसानो सातारश्च्छांशेन मेयप्रमे ज्ञानशिनेवि विवेकः एधं वसुकोणेषु बश्िन्यादिक्षमेण पर्मा- दयो मध्यधिक्षोणे प्रमेति देकः } एकैक स्पिन्कोणे तिस्स्तिश्चो देवता इति वा तथेतिपदष्टयेन (दे ¦ षड़ेङत्येवं कोणवय्डेवता इति वा भ्रमस्त- धाऽपि स्याद्वेत्यतः कण्ठरवेण नाच्च निर्दिशति-नवयोन्यावमकमिति)। इद्‌ नवयोन्याव्पकं चक्र नवात्मकं वास्नयाऽपि नवरूपम्‌ नवधाभि- न्नमन््रकं वशिन्यादिमन्जाटकं मूलविद्या चेतिमन्वनवकयुक्तम्‌ भिको- णस्थदेवतात्रयेऽप्येकस्य मूलस्येव अधा विभज्य विनिशेगान्न नवत- हानिः तैस्तेमन्तैः सह तत्तदुत्पत्तिध्वतनायैवमुक्तिः बिन्दुरेव बैन्दवं स्वाथिकोऽण्‌ तदेवाऽऽसनमीक्षणात्पकवुत्तिरूपं तस्मिन्नारूढे संवर्तानलः परटयकालीनाभिः सदैजगन्दधक्षकः कालायथिरुदरश्वित्कला विपुरसुन्दसी यस्मिन्नवयोनिचक्र तिषतस्तत्तथा प्राश्चस्तु बैन्दवं सदाशिवात्मकतुरीयविन्ह्ुखूपम्‌ अत्रैव वक्ष्यति सदारशिवासनं देवि महाबिन्दुमयं परमिति क्ित्याहिसव्‌ाशिवान्ततच्वोपयेव शिवशक्त्योः स्थितत्वादित्याहुः 1 अस्मिन्पक्ष इदं विशेषणं नवयोनिचक्रयरहणे बिन्दुसहितस्य यहम यथा स्यादिव्येदमथमिति वक्तव्यम्‌ वामाज्ये- छारोद्रीसमशटिरम्बिकाशक्तिः इदयुपलक्षणमिच्छाज्ञानाक्रियासमषटैः दान्तायाः पशयन्तीमध्यमावैखरीसमष्टेः पराया अपि सा चेक्षणात्मक- वृत्तिरूपा तज्नन्यत्वान्नवयोन्यात्मकचक्रमप्यम्बिकाडान्तापरारूपम्‌ नव योनयः काः का इत्यत आह-अष्टेति अष्टारस्थं वसुकोणेषु स्थितं सत्स्वरावृतं मध्य्िकोणम्‌ तद्ध्यकारादिबिन्द्रन्तेः पश्चदकशमिः स्वरेखिधा षिभक्तैराकलितभिरेखं विसर्गस्वराक्रान्तमध्यभागे एव- मतानि नब योनय इत्यर्थः जिकोणमिति विहाय स्वरावृतमित्युक्ति- लिकोणचक्रेण सहैव स्वराणामुत्पत्तिरिति स्फोरणाय वस्तुतस्तु

[६षन्विध्रमःभीभास्कररायोन्चीतसेतुबल्धाख्यव्याख्यानसहितः! १९५

चिकोणसहितमिद्मष्टारमभ्बिकारूपमेव गिन्दरूत्यन्नमेव नतु बिन्दुतनि- कोणं तस्मादष्टारमिति कमेणेति चरिकोणपाथंक्यस्य निरासार्थोऽयं अन्थः। प्रा्चस्तु चक्र नवात्मकमित्यर्धं तटोक्वमोहनादिसिवनिन्दमयान्तचक्र- नवकपरत्वेन करलुद्धयादिचक्तेश्वरीमन््रनवकपरववेन व्याख्याय वैन्द्‌- वासनेविन्टोकं तनिकोणमाच्रपरस्ेन व्याचक्षते तन्नवयोनिचक्रप्रक- रणासगतत्वाद्नादेयम्‌ अस्तु वा प्रकरणसरांगत्याय नवयोन्यात्सक चक्र- स्येघ भूगृहा दिनिवचक्रात्मकत्वेन स्तुतिः ! उपपद्यते

जिकोणे बैन्दवं श्टिष्टमष्टारेऽटदलाम्बुजम्‌ दशारयोः षोडशारं भ्रूगृहं भवनास्रके

इतिवबह्याण्डपुराणाच्छक्त्यनटात्मकनवयोनिचक्रे एव नव चक्री सा नवयोमित्वाविशेषात्मकतया नवयोनिचकेऽप्यस्तीष्य्थः अत इव ष्वक्र प्रतिनिधितेन बाह्यमध्यगतं तदसंभवे मध्यशगतमेव वा चक्रं पुज- येदिव्युक्तं प्राङ्‌ \॥ १२॥ १३॥ १४॥

अथान्तदश्ारस्य वासनामाद-

नवबिकोणस्फुरितप्रभारूपदशषारकम्‌ दाक्त्यादिनवपर्यन्तदृक्ञाणस्फूतिकारकम्‌ १५ ¶.

नवसंख्यानि विकोणानि यरस्मिस्तन्नविकोणमिति बहुवबीहिः द्विगुपक्षे ङीबापत्तेः \ तेन बिन्दुिकोणवसुकोणात्पकं संहारचक्रमर्थः नवयोन्याव्मकचक्रग्रहणे रिन्दुसाहित्यस्यानुपद्मेव ज्ञापितत्वात्‌ अन्ये तु नवपदैनेव नव योनयद्धिकोगपदेन लक्षणया बिन्दुस्तयोश्च पदयोर्््र इति मन्यन्ते तदिद्पिहत्यभ्चिकोणपद्स्य बिन्दुपरस्वेन पूर्वतनवैन्द्व- पदस्य विकोणपरलेन व्याख्यानमपूरवंम्‌ वस्तुतस्तु नवावयवकानि भिकोणानीति मध्यमपदलोपी सप्ासः नचैवं नवानां दकशपभाकथन- मसगतमिति वाच्यम्‌ वासनाविपये संख्यासाभ्यस्यापरयोजकत्वोक्तेः प्रयोजकत्वे वा पटिशदक्षराणां हादिषिद्यायां समशिपार्थक्यकत्पनया प्राचां मते सप्तधिक्षत्तायाः कामकलाविलासकारसंमताया इव प्रकते नवानां समशया सह दृशसंख्याफत्वमित्यस्य सुवचत्वाद्रा युक्तं चेतत्‌ विन्दो सूम्रत्वेन तच्छायाया असंभवात्‌ एवं नवध्रिकोणान्येका समष्टिरित्येवं दकानां स्फुरिता थाः प्रभास्तहूपं दशारकं प्रथमद्शार वकं शक्त्यादिवर्णद्शकस्पफुतिकारकं मवतीत्यथः प्रकाशांरेन तसभाखूपं

१९६ दामक्घेश्वरतन्वान्तगतनित्याषोडशिकाणंवः-[९षग विश्रामः]

विमलेन मकाराद्क्षरस्वरूपं विभावयेदिति यावत्‌ ! प्रपर्वश्टो- कस्थं चक्रपदमेव षिशेष्यत्वेन सु्ुरमयुवरतते शक्तिर्मकारः पश्चाम्बा नवं नाथाश्चेतिचरणादििन्यासक्रमे पठितानां नवानां हसक्षमठवरयङऊ- मितिनवाक्चरस्वरूपाणामुन्मन्याकाशानन्दनाथादीनां मध्ये चतुथस्थाने पठितस्य श्क्त्याकाशानन्दनाथस्य मकारस्दूपत्वात्‌ आदिर्येषां ते नव मकारादिहकारान्ताः, पयन्तो मातरकान्त्यः क्षकार एक एवं दृशार्णानां स्फोरकफमित्य्थः कारस्य ठकरेण सहामेदाभिप्रायेणा- न्तर्मात्रकान्ययहन्यासाद्षु बहुषु निरासद्शशंनात्‌, मध्यधिकोणे स्वर- स्फूर्तेरुक्तत्वेन द्वितीयद्श्षारे ककारादिदृश् कस्य मन्वघ्रे टकारादिचतुर्द- दानां स्फुर्तर्वक्ष्यमाणत्वेन तहुत्तरोपस्थितमकारादैरस्मिश्चषे स्फुरणस्य वक्तुं युक्तस्राच ! सुमगाचापारिजातादिषु सव॑ज्ञाद्दिवतास्ु मकारादि. योगस्य ठेखनाच एतेन क्रचित्तन्त्रे रमाशक्िथीजो द्रारे चन्वः राक्ति- महाशक्तिर्बह्याणी कारिक्तादिकसिति श्टोके रेफे शक्तिपद्प्रयोगष्श- नादिह शक्तिपदेन रेफो गृह्यते तस्याऽऽदि्थकारस्तदाखा नव तेषां पर्यन्तः क्षार एक इति प्राचां व्याख्यानं परास्तप्‌ शक्त्याहिशब्डेनैव यकारय्रहणे प्रभृतिवाचकादिपद्न्तरस्वामावाञ किच यकारादिनिव- कस्य दशमस्य पार्थश्येन निदशस्वारस्यं विरुध्येत यकाराद्दिश- फस्यैव निर्देष्टं युक्तत्वात्‌ अस्मत्पक्षे तु उकारएरित्यागाय तथोक्तेरेव युक्तत्वादित्यबधेयभ्‌ १५ | अथ बहिर्दैशारस्य वासनामाह- भूततन्माचदशकपरकाशाटस्बनत्वतः हिदक्ञारस्फुरदरपं कोधीज्ादिद्श्ाणकम्‌ १६ व्योमादिभूतपश्चकं शब्दादितन्माचपश्चकं चेवं यहशकं तव्पकारास्त- दुभिव्याक्तस्तदालम्बनत्वरूपधर्मेण तत्ाधनववेनोपलक्षितम्‌ कोधीश्षः ककारः, भीकण्ठादिन्यासे कोधीकश्ककारयोरेकस्थानकत्वात्‌ तत- भूतिदरावर्ण॑युक्तं चक्र द्वितीयदशारं स्फुरट्रपं प्रकटितरूपमासी दित्यः केचित्तु यथा सू्यस्याऽऽतपोऽङ्गणे, आतपस्य प्रकाशो गृहान्तः स्फुरतीति तत्सूयंस्येव च्छायाद्रयं तथा संहारचक्रच्छायाद्यं वदारदरयमिति मूल- स्थद्िदृक्षारपदस्वारस्यमनुसरन्तो मन्यन्ते तदुक्तं कामकलापविलसे- नवकोणं मध्य चेत्यरिमिधिद्टीपदीपिते दशके तच्छायाद्वितयमिदं दश्षारचक्रदयात्मना दृष्टम इति

[पवन्विभामःभीभास्कररायोन्नीतसेतुबन्धाख्यव्यास्यानसहितः १९७

तदनुयायिनस्तु - मूततन्माघेत्व्धं प्रथमदृश्ञारपरत्वेन योजयन्तो दितीयदश्शारे स्फुरद्रपपदेनेन्द्रियदशकविषयान्वचनादिशब्दादिरूपान्ग- हलन्तः प्रथमद्शारस्थशब्दादिभिः पोनरुक्त्यमाशङ््य शाब्दादिपश्चकस्य सृष्ष्मस्थलमेदेन द्ैविध्यमाभ्ित्यान्तर्दज्ञारे तन्माचरशब्देन सृक्ष्मशब्दा- दीनां बहिर्ददारे स्थलश्ञब्दादीनां यहणेन समाद्ृ्षेरे तदिदं प्रथमपक्ष- व्याख्यानव्याजेन प्रत्यास्यानमेव ध्वनयति म्रलटापनङ्केशास्य तैरेव प्रदर्हानात्‌ १६ अथ चतुदृशारचक्रवासनासाह- चतुश्वक्रप्रभाङूपश्चयुक्तपरिणामतः। चतुदंशारखूपेण संवित्तिकरणात्मना १७ सेचर्यादिजयान्तार्णपरमार्थपरथामयम्‌

चतुरवयवकानि चक्राणि चतुश्चक्ाणि भिगुणस्चिवखयक्षरमय इत्यादाकिव मध्यमपदलोपी समासः अतो द्विरिति डए तामि चाव्यवहितानि भिक्ोणाद्विहिर्दश्ारान्तास्येव बिन्दुस्तु सूर्य- स्थानीय एवेति तस्य यहणप्‌ नहि वृक्षाघः ज्ञाखाफटपत्ाणा- मिव सूयस्यापि च्छाया पतति। एतेषु चक्षु सहत्य ययपि एकोन्धिक्ञ- िकाणानि तथाऽपि चिकोगस्य चिन्द्रभेदविवक्षाया ज्ञापितवाद्शा- वि्ञतिरेव मवन्ति \ वस्तुतस्तु धिकोणगयद्छस्य पा्थंकयेनेह वाप्तनाया अकथनात्तत्पाथक्याभावस्यास्विकारूपमेवेदसित्यत्र कण्ठरवेण कत्वाच्च तदुकतेरष्टार्विशतियोन्यात्मकतापादनस्ये[ब .प्रयोजनत्वा प्रथमदशा- रोत्पत्तो नवघिकोणेतिपदेन कण्ठरवेण मभ्यधिकोणस्योहङ्नेन तच शहणेऽपि प्रकृते तदृयहणं चतुश्वकषेत्युक्तिरपि बिन्दुरष्टारं द्णारष्र यमित्येतत्परेव चिकोणस्य पूर्वपक्थनात्‌ \ ईदशचतुश्चक्रपदस्वारस्य- दिरोधाद्पि बेन्दवपदस्य चिकोणपरस्वेन व्याख्यानं प्रागुक्तं नाऽऽदतै- व्यम्‌ ततश्चाष्टाविङ्ञातियोनीनां याः प्रभाश्छायास्तासां रूपं यत्संयुक्त परस्परसंयुक्त स्वरूपमित्यर्थः विशेषणं विशेष्येण बहुल मिति बाहुलको विष्यस्य पूवनिपातः द्रयोद्रंयोलखिकोणच्छाययोरेकेकः संयोग इति यावत्‌ सयोगस्य द्विनिष्ठसन द्वयोरेव मेलनस्य सयुक्तपदस्वरसलब्ध- त्वात्‌ वृक्षाधर्छावानां मेलनस्य बहुशो दर्शनात्‌ तादश्स्वख्पा- तको थः परिणामः कार्थं तेनेति तुतीया्थं तसिः प्रभारूपाणां संयुक्तो यः परिणामस्तेनेति वा संवित्तिज्ञानं करणफलमिति यावत्‌ तेन

१९८ वामकेश्वरतन्त्रान्तर्गतनित्याषोडरिकार्णवः- [६ष विश्रामः]

कर्मन्दियफलानामपि संग्रहः तेषां फलानां यानि करणानीद्दियाणि तानि ्ञानेन्दियपश्चकं कर्मेन्छियपश्वकमन्तःकरणचतुष्कं चेति चतु- दश तदात्मना तदृभिन्निन चतुदंशारस्वरूपेणोपलटक्षितं चक्रं सेचर्था- दिचतुर्दक्शवर्णानां पारमाथिकी या प्रथा विस्तारस्तन्मयं तद्धिकारखूप- भासीदिव्यर्थः टष्टकारः कपाली सोमवाः सेचरी ध्वनिरिति कोशात्‌ ठकाराद्िविणंबिकार एवेदं चक्रमिति यावत्‌ यद्यपि भ्रीक- ण्ठादिशक्तिषु टकारस्थाने खेचयां मकारस्थाने जयायाश्च न्यासेन पश्चदृशाक्षराण्युक्तानीति प्रतीयते तथाऽपि मकारोत्पत्तः पूर्वमुक्त्वा चतुदैशारसंख्याधिक्यापाताजयाऽन्ते येषामित्यतद्रणसंज्ञानो बहूतीहि. रुपेयः अथवा जयाऽन्ते यस्य जयन्तो भकारः ! सेचर्यादयख्रयोदकश जयान्त एकश्चेति द्वः जयाशब्देनैव भकार इति प्राचां व्याख्याने तु मलं म्रग्यम्‌ ! काठमद्रौ जया वेधा इतिनन्दनादिबहुकोक्षविरोधात्‌ केचित्तु बिन्द्रा्यन्तदशषारान्तानि चक्राणि चत्वारि बदहिर्दशारस्थ्ि- कोणानि दशेत्पेवं चतुर्दृशानामेषा छाया चतुश्चक्रप्रभाषशूपेश्चतुभिः संयुक्तानि बहिदेशारस्थधिकोणानि तेषां परिणामत इति मूलार्थः 1 तेषां दूरस्थत्वादकेक चक्रस्येकेका छाया बदहिर्दशारस्य संमिहितत्वादव- यवशङछाया पतितेत्युपपत्तिरित्याहुः १७

कीोभ्वकव्ये

अथ बिन्द्वादिचक्राणां व्यशिवेषणोक्तां वासनायुपसंहरंस्तत्सयु चितं समष्टिवासनान्तरमाह-

एव जक्त्यनलाकारस्फुरद्रीदीप्रमापयम्‌ १८

पश्चशक्तिचतुरवह्वयाकारतया स्फुरचक्रमेवंशरूपं पर्वोक्तनानारूपं सदपि रोद्रीप्रभामयं समशिविषेण रौव्याः शक्तं रूपान्तरं भवति ! एवमितिपदेन

पर्ववासनावैशिशचेनोदिश्य वासनान्तरविधानाहुहेश्यतावच्छेदकस्य विधे- यव्याप्यस्वनियमाद्यशिसिमशिवासनयोरनुष्ानि सथुचयः सूचितः १८ अथावशिष्टचक्रचयस्य वासनामाह- ज्येष्टारूपं चतुष्कोणं वामारूपं भ्रमिधयम्‌ अत्र॒ भ्रमिच्यमित्यनेन वृत्तचरयगमाक्रतमष्टदटषोडशदलपद्यद्रयं लक्ष्यते तच्च वामार्क्तिख्पं, भरगृहं तु अ्येष्ठारूपम्‌ रौद्रीशक्त्यन- न्तरं.ज्येष्ठाया उपस्थितत्वादादौ मृगृहस्थैव वासनोक्ता मूटे नैतावता विभावनदक्ञायां एव क्रम आदर्तव्य इति मन्तव्यम्‌

(8,

[९षन्विधामःप्रीमास्कररायोघ्नीतपेतुयन्धाख्यव्याख्यानसहितः) १९९

इदानीमीहश्यां दिस्ततमावनावामशक्त प्रति संक्षिप्तं वासनान्तर- माह-- विदंशो ऽन्तल्लिकतोणं शान्त्यतीताऽछकोणकम्‌ १९ दान्त्यंश्ा द्िदशारं तव भुवनारकम्‌ चिद्याकुलाप्रभारूपदलाष्टकसमावृतम्‌ २० प्रवि्ठावपुदा स्पष्टस्फुरद्यटदलाम्बजम्‌ ! निवुच्याकारषिलखचतुष्कोणविराजितम्‌ \॥ २१ आकाशाद्रायुरित्याह्क्रिमेण वाय्वाद्योषध्यन्तजननकतावच्छेदृकता- वच्छेदकराक्तिङिशिषा गगनादिमूतपश्चकस्थाः शान्त्यतीता शान्ति- धिदा भरति निवत्तिश्ेत्येतन्नाभिच्लाः कलाः सन्तीति तु गुरुमुखा- गमः 1 अन्तःकशब्देन बिन्दुरित्युच्यते धिकोणं चत्येतद्द्रयं चिद्रू पम्‌ ! रिन्दुधिकोणयोरमेदस्य पर्वं ज्ञापितत्वात्‌ अन्तःस्थितं यञि कोणमिति व्याख्याने तु बिन्दुवासनाया अलामादुनुवृत्तिराद्रणीया स्यात्‌ अयोदृश्षश्छोक स्थस्य चक्रमित्यस्यैतावत्पयन्तमधिकारः स्पष्ट- मन्यत्‌ १९ २० २११ अस्या अपि वासनायाः क्रविदेकेकं कचिहूयं क्रविश्चयमित्याकारक- विषमसंख्याक वक्रमिपयकववेन गहनत्वादिहाशक्तस्यातिखुलमं वासना- न्तरमाह- बलोस्यमोहनादे तु नव चकते सुरेभ्वरि नादो बिन्वुः कला ज्येष्ठा रोद्री वामा तथा पुनः॥ २२॥ विषश्नी दूतरी चेव स्वानन्दा कमास्स्थिताः भ्रगृहमारभ्येव पूजनस्य पूर्वैमुक्तत्वात्तद्नुरोधेनेव क्चर्ित्युपस्थितथे वासना उक्ताः नवेति भिन्ने पद्म्‌ नाहाद्यो नव देवताविरहोषाश्चक्रे क्रमात्स्थता इत्यन्वयः नव चक्र इत्येकं पदं स्वीक्रुत्य जातावेकवचन- भिति प्राश्चः तन्न सुबुपात्तेकत्वसंख्यान्वयाय प्रातिपदिकस्यैकजाति- परत्वे विरोषणो पात्तनवत्वससख्याया जातावन्वयायोगात्‌ २२ इदानीं टाघवादेतद्रासनादेवतानामभिरेव चक्राण्यनुद्येतोऽपि सुटम वासनान्तरमाह- निरर॑शो नादबिन्द कठा चेच्छास्वरूपकम्‌ \\ २३ ज्येष्ठा ज्ञानं क्रिया शेषमिव्येवं जितयात्पकम्‌ निरशोऽवयव विवक्षाशुन्यः समष्टिरूपः! चात्र पुवेक्तिक्षणात्मकः तद्रूपो नादबिन्दू मृगृहग््छष्पदौ मावनीयो \ कलाऽश्दटपद्ममि-

२०० वामकेश्वरतन्बान्तगतनित्याषोडरिकार्णवः-[६ष °विश्रामः]

च्छारूपं, जयेष्ठा चतदशारं ज्ञानदशक्तिरूपम्‌ रोषं रोद्ादिसर्वानन्दान्तं बहिर्दशारारिषिम्दुवक्रान्तं क्रियाशक्तिख्पे भावयेत्‌ एतासु चतसषु बासनासु शिष्याय यथाधिकारमेककां वासनाथ्पदिशेत्‌ तथेव मावयेत, नतु वासनान्तरसांकर्यं कुर्यात्‌ अतो व्यवस्थितो विकल्पः ` अन्यथा कस्या अपि वासनाया इटाभ्यासामावेन वित्तजयरूपफलायु-

द्यापत्तेः योगवासिढाद्विकतच्वषटृढाम्यासस्येव तद्ुपायतवकथनात्‌ उपास्तीनां चिचजयद्वरव पुरुषार्थत्वात्‌ अङ्कावकद्धानायुद्धीथाद्युपा- सनानामपि कल्पदू्करिः कतुप्रयोगमध्येऽङ्गन्तरवद मिवन्धमेनानार- भ्यापीतयर्णतादेरिव कव्वथस्वशित्यस्योपनिषदैः सिद्धाम्तितत्वात्‌ अत एव ताशघ्ुपास्तीनां क्टुप्रकरणाद्हिरथवेवेदे वेदाशिरोभागे पाठः; करत्वभत्वे हि कीहियववदेच्छिको विकल्पः स्यात्‌ तस्मादधि- कारानुसारेण यां कांविदेकामेवोपाखनामवलम्ब्याऽऽजन्माभ्यसेदित्युपा- सनाकाण्डादिदां सिद्धान्तः! न्यायः स्वोऽप्यत्र संचारणीयः

कत्पसूचरकारैरमिबन्धनस्य पर्वंचतुःशत्यां प्जापकरणे विधानाभावस्य तच्छिरोमागे पाठस्य तुल्यत्वात्‌ ह्यस्तु विदोषः प्रातरनुवाकादि- कालेऽध्वस्वादिभिः क्ियमाणा उपास्तयः क्दुमध्य एव सावंका- ठिक्यः मनो बद्येव्युपाीतेत्यादयस्तु कतुषहिमूताः सार्वकाटिक्यः अत्रत्या उपास्तयस्तु पूनासध्ये तद्रहिश्च मन्ति, पूजायाः काण्डमेदेनं दिःकथनालिङ्खात्‌। वद्धि प्रकरणवहिर्भावान्तमांवोभयसिदधष्य्थंम्‌ अत एवा पूजासंकेतस्य सर्वान्ते निबन्धनम्‌ 1! सवादौ निबन्धने हीतरयो संकेतयोस्ततकरणे पाटापस्योपास्तीनां कतमध्य एव प्रयोगः सिध्येत्‌ नचा वक्ष्यमाणा पजा मासायिहोचन्यायेन पूर्वचतुःशतीविहितपजातः कमान्तरमिति वक्तं राक्यम्‌ अलपादेयगणसाप्िव्याभावेन प्रकरणान्त- रटक्षणा मध्वात्‌ \ किच कर्मभेदे हि प्रकरातिविक्कतिभावो नामातिदेशा- दिभिः कल्पनीयः ! चात्र संभवति अष्यैस्थापनायेकेकपदाथं- रूपाणामप्यङ्खानामवयवरो विभज्योभयच कथनाषह्िङ्खात्‌ एकतर स्वांङ्गोपदेद्ो यत्र ततैव प्रक्तिष्वेन प्रक्ररे तदभावात्‌ ! अत एव ग्रहमेधीयसोमवदन्यतरस्यापर्वल्म्‌ एतेन चक्रसंकेतमन्बसकेतविषहितो- पास्तीनामेव प्रकराणित्वकस्पनयोत्तरत्र विहितपुजाया एतदुङ्कत्वम स्त्व त्यपास्तम्‌ ! पृवं विहितायाः पूजायाः प्रधानभूताया एवेह विभज्याङ्क- कथनप्रत्यभिन्ञादिभिरेक्यसिद्धर्माव्यान्तराकाङ्क्षामवेऽन्याङ्कत्वकल्प- नानुदयात्‌ अच्रत्योपास्तीनां रलश्रवणाभावेन प्रक्रणित्वायोगाच्च

[पषण्विभ्रामःभीमास्कररायोक्नीतसेतुबन्धास्यव्यास्यागसहितः। २०१

9 क,

सद्यः सेचरतां व्रजदितिफलश्रुषेस्तु सकेतत्रयोदहेशेन कथिद्तयाऽचत्यो- पास्तिमाचस्य प्रधानत्वमि्गावकत्वाभावात्‌ तस्मात्पर्वोत्तरकाण्डभेदेन विभज्य कथितं चक्रा्चनमेकमेव क्म तस्यच द्वौ प्रयोगौ-उपास्तिर- हित एकस्तत्सहितोऽन्यः ! वेदेऽपि चय्यां विहितानामेव कर्मणामथर्बण- खेदे गोपथन्ाह्यणेऽथातो देवयजनान्यात्मा देवयजनं भ्रद्धा देवयजनः मित्याद्निाऽऽघानादिविश्वसजामयनान्तकर्मणां प्रत्यङ्क प्रायेण वासनानां भूयसीनां कथनेऽपि तेषां कल्पसूचकरेरलुपसंहारेण तद्वाहित्यसा हित्या- भ्यामेकेकस्य कर्मणो हौ दरौ प्रयोगाविष्टावेव तौ चाधिकारिभेदेन व्यब- स्थिती अधिकारस्तु चित्तशयुद्धितारतम्यप्रयुक्तो भिसो भिन्न दसि तु गन्थारम्भ प्वोक्तम्‌ तयोराद्यस्य तु द्ितीयोऽशक्य एव द्वितीयस्य वाद्यः प्रयोगः सुशकत्वदिच्छिको नतूचराभ्रभिणां पूर्वश्रमधमं इव भिपषिद्धः ततश्च यदि द्वितीयाधिकारान्प्रथमं द्वितीय वा प्रयोगं चिकीषति तदाऽत कथितैरलमैरेवाङ्खः कर्म॑पूिः अत एवास्य तन्त्रस्य तादुशाधिकारित्वात्तं प्रति पञ्चप्विकादिपूजाविस्वारस्वयानपेश्षितस्वा- दिहाकथनं, प्रथमाधिकारिकतन्येष्वेव तदावडयकत्वध्वननाय तत्कथनम्‌ ! अस्य तन्त्रस्य स्वतन्बत्वमपि तादृश्ाधिकारिधीरेयं प्रस्पेव नोपासकसा- मान्यं प्रति तन्नराजं वायाधिकारिणं प्रत्येव स्वतन्तं, द्ितीयाधि- कारिणं प्रति वेतत्तन्वापेक्षमेव द्ितीयाधिकारिणामपि शक्तितारतम्ये नानेक विधत्वाद्रासनाविकत्पाः कथ्यमाना नानुपपन्नाः ! तस्मायो यों याहदणेपास्तावधिकासी तादृशीमेव गरकखा द्िज्ञादाऽ5 सुष्ैरा भ्ते- हठतरमभ्यस्येदिति सिद्धम्‌ अधिकं पूर्वोत्तरमीमासान्वायदिद्धिरूहनी- यमिति दिक्‌ २३॥

इदानीभरुक्तार चतसृष्वपि षासनास्वावहयकर्ेशं प्रथितुभाह चक्रे कामकलटारूपं प्रसारपरमार्थतः २४

उक्तरीत्या कामकलायाः सकारात्हपूर्णस्य यदक्रस्योत्पन्नत्वात्सर्व पकं कामकलारूपमेव, यो य्सरः तदींयपारमाथक्रस्वरूपः यथा घटो मृदसरस्तस्य पारमाप्थकं स्वरूपं मदेव वाचारम्भणं किकारो नामधेयं मृत्तिकेत्येव सत्यमिति श्तेः अयमेव चा्थस्ततीयकूदैऽपि कथित इति प्रद््ितं बखिस्यारहस्ये तस्मात्सर्व रामकलात्वेन विभा- चयेदित्यथः २४

एवं बहिश्चक्रपजाधिकारिका वासना; कथयित्वा ततो ऽप्युत्तमा धि.

81

२०२ वामकेश्वरतन्त्रान्तगेतनित्याषोडशिकाणंवः- [६षर विश्रामः]

कारिणो बह्माण्डपिण्डाण्डयोरेस्यभावनादाह्यशीलान्धरति तहेह एव पिषिधामान्तरचक्रमावनामाह- अकुले विषुसंज्ञे शाक्ते बहौ तथा पुनः 1 नामावनाहते शुद्धौ मिका भ्रुवोऽन्तरे २५ 1 इन्दो तदधं रोधिन्यां नहि नाद्ान्त एव शक्तो पुन््यापिकायां समनोन्मनगो चरे २६ महाबिन्दौ पुनश्ेवं ्िधा चक्रे तु भाषयेत्‌

अचकुटादीनि महाबिन्द्रन्तान्येकोनर्धिश्तिः स्थानान्युक्तानि

समनोन्मनगोचर इत्यस्य समन गोचर उन्मनगोचरे चेत्य्थात्‌ उत्तर मूल एव तयोः स्वखूपमेदस्य वक्ष्यमाणत्वात्‌ ! लिङ्गदारीरे हि ` खषुश्ना- नाड़ीमाभित्य द्राधिक्त्पद्यानि तेष्वायन्तयोः सहस्रारे पञ्चे दे ऊध्वा- धोमुखे वतैते स्वाधःस्थितसहस्रदलकमलोपर्यषटदलं तदुपरि षड्दलं तदुपरि मृलाधारादीमि चक्राणीति स्थितिः ) तत्र मूलाधाराधः स्थितं षटदृटमेव कुटलपद्य, तदधः स्थिते अष्टदटसहसदले अङ्टे इल- पद्माद्धिन्नत्वात्‌ एव चाकुलपदेन योरपि यहणे प्रसक्तेऽषटदटव्याव- तेनाय विषुसंज्ञ इत्यकुटस्य विशेषणम्‌ विष्ट व्याप्ताविति धातोर्व्यापक इत्यर्थः 1 व्यापकतं सवांधःस्थितत्वमिति यावत्‌ तेनाङ्टिषुपदा- भ्यामेकमेवाधःस्थितसहस्ारपद्माख्यं स्थानमुच्यत इति प्राश्चः तचि- न्त्यम्‌ मवटिखितस्वच्छन्दसंयहवचन एवाधःसहघ्ारस्य कुलपद्म- त्वोक्तेः अधश्चोर्ध्वं सुषुम्नाया; सहस्रदल सयुतमिति प्रकृत्य | शक्तिरूपं महादेवि ङलाङुटमयं द्मम्‌ 1

पदःजद्रथमीरानि स्थितं शश्ाश्वतमन्ययम्‌

तयोमध्ये सुषुम्नान्त िदशाऽभ्धारपञश्चकाः ! इतिवचनात्‌

अधरस्थं प्रङज इुटमयमुपरिस्थमकुटमयमिति -यथाक्रममन्वयस्य स्पष्टत्वात्‌ किच, तत्ेवाधःपदमं सहघ्रारं कणिककेसरान्वितमिति प्रकत्य कर्णिकामध्यतो देषि कुलदेवी संस्थितेत्युक्तिरपि तस्य कुल पञ्मत्वमेव गमयति यद्प्यष्टदृलपञ्चमकरमिप्य क्तम्‌ ! तदपि तचैष तत्पद्मध्वं सुषुस्नाया मध्ये त्वेकाङ्गुलोपरि 1: पश्ममषटददेयुंक्तमिति परकरत्य तन्मध्ये कोलकशक्त्या तु संचितं स्मरेत्तत इत्याद्युक्तः एका- ङगुठप्रमाणोष्वं षड्दलं कुटपङ्कजमिति वचनात्तषडदलस्यापि इल- रूपत्वम्‌ 1 अत एव | | |

[६षविभ्रामः भरी मास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः २०३

कुलयोषिव्छुलं त्यक्त्वा परं पुरुषमेति सा निर्ठंक्षणं निगरण इुटरूपविवर्जितम्‌

इति पूर्वचतुःशत्यामधःस्थितपञ्चानि सवांणि त्यक्त्वा बह्मरन्धस्थि- तसहस्रारपद्यमेतीत्येव पवांचार्याणां व्याख्योपपद्यते तस्मादेवं व्याख्ये- यं कुलभिन्नमकुलमिति तव्पुरुषः। अपि तु विद्यते छलं यस्मा- दिति बहु्ीहिः यदपेक्षया स्थूलमधो वा कुलपद्यान्तरं नास्ति सर्वा- धःस्थितं सर्वाधिकं कुटपद्ममित्यथेः \ ताहे कुटपद्ममधःस्थितें सहघ्रारमेव अन्येषां तदुपर्यव स्थितत्वादृत्पदलत्वाच्च एवं चाङु- टपदेनैवेतरव्यावृत्तौ विपुसंज्ञ इति तस्य विशेषणं, विषपदस्य सर्वा- धाराथकत्वाभावाच्, संज्ञापदस्याल्यकत्वा्च तेनाटदृटषडदटयो- रन्यतरस्य विषुरिति संशैव तन्त्रान्तरे स्यादित्यनुमीयते तहुपरिस्थमू- लाधारादीनां पार्थस्येन मिर्दैशात्सहस्ारप्रलाधारमध्यस्थितवाचकत्वाव- सायात्‌ प्रसिद्धपदसमभिव्याहारस्यापि शक्तियराहकत्वात्‌ अन्यत. रयोरेकतरनिश्चयस्तु विरोषद रि भिः कार्यः एतेनाङुले विपुसज्ञे चेति चकारोऽप्युपपद्यते नचैवं सत्यान्ञाचक्र इन्दौ चेति द्िषिन्दुविभाव- नापतिः अङुखादिमहाजिन्ह्रम्तस्थानकेकविभावनपक्षे तदापत्तावपि मावनाभेदवादिनामस्माकं तदनापत्तेवेक्ष्यमाणत्वात्‌ फिच, चरमपटले जपप्रकरण एकेककटस्य चिभिचक्रामेदेन विभावनमुर्त्वा सूटान्त्यकाम- कलावयवसपराधकलाचयस्याऽऽधारहदाज्ञास्थितकुण्डरिनीच्रयस्य चा- भेदेन विभावनं विधीयत इति भवद्धिरेव व्याख्यास्यते तदिदम- स्मत्पक्षे कूटान्त्यस्वरचयस्य ङण्डठिनीचयस्य चेकस्थाननिपातितत्वा- दुपपद्यते ! ङलदिष्दोरेकत्वे तु स्वाधिष्ठानविद्युद्धिठछाटमध्यस्थानेष्वेव कूटच्रयान्त्यस्त्ररपातावरयं मावात्तत्तद्धश्चकस्थितवहचया दिङ्कण्डठिनीच- यस्य वैयधिकरण्याद्मेदाषिमावनमसमञजजसं स्यात्‌ च, मटाधा- रादुस्थितस्य न।द्स्य मन््रविषुबादिभावनघटकता वक्ष्यते! सा चाऽऽय- कूटस्वाऽऽधारे समात्तावेव तदी यनादस्य तत उत्थानमुपपय्ते 1 स्वाधि- छानान्तमपकषं तु तत्समञूजसमिति शाक्ते मूलाधारस्थचतुद॑ले, राक्तिरूपायाः कुण्डलिन्याः सस्थानत्वात्‌ वही स्वाधिष्टठानस्थ- धददटे, तत्र वहर्वियमानत्ाव्‌ तडुक्तमाचा्यमगवस्पदैः-

महीं मूलाधारे कमपि मणिपूरे हुतवहं | ` स्थितं स्वापिष्ठाने हदि -मरुतमाकारायुपरि #॥ इति \ `

२०४ वामकेश्वरतन्तान्तर्भतनित्वाषोडरिकार्णवः- [६ष ०विश्रामः|

यसु प्राश्चः--स्वच्छन्द्तन्त्रे मूलाधारे कर्णिकायां वद्धिबिम्बस्य कथनात्स्वाधिष्ठानकर्णिकायां हष्टेखाखूपराक्तैरवस्थानकथनाचेते एवं ऋमेण वद्िशाक्तपददाच्ये तेन मूले वह्नौ राक इति व्यत्ययेन पदि तव्यभित्याहूुः। तदतीव साहसम्‌ त्वत्ययमन्देरेणाप्युपपादनात्‌। नाभौ मणिपएूराख्ये दशदठे \ अनाहते हृदयस्थे द्वादृक्दले शुद्धौ कण्ठस्थषो- उद्यदटे दिशुद्धिनामके लम्बिकायचे अन्तरेण तादुकं एष स्तनं इवावलछभ्बत इतिश्रुतिप्रसिद्धेन््योनिपद्वाच्ये सुक्ष्मजिहास्थानीयाष्ट- द्टपद्ये श्रुवोऽन्तरे श्रुवोमध्यस्थे द्विदट आन्ञानामके अत्र सर्वं प्रमाणभूतानि वचनानि प्राचां टीकासु द्रष्टव्यानि) इन्दौ बिन्दौ, तदर्धेऽ्धंचन्द्रे छिन्द्रादीनां स्थानादीनि मूल एवानुपदं वक्ष्यति। एते िन्द्राद्युन्मन्यन्ता भागा देहे मन्ते साधारणाः चक्रेऽपि साधारणा एवेति प्राञ्चः मावार्धमा्राकालकपिधानादाज्ञाचको््वं स्थलविधा- नाच मन््रदेहावयवत्वेऽपि चक्रावयवत्वे किं मानम्‌ किं विन्द्राद्युन्म- न्यन्तस्थटे भावनीयानि कि चेलोक्यमोहनादिचक्राण्येव फिवाततो भिश्चानि \ जाये तान्ये पुनर्गणितानीति काह चक्रसाधारण्यम्‌ अन्त्ये नवात्सकत्वनवमन्यकत्वविरोघः। बिन्द्राद्युन्मन्यन्तावयवकमेकमेव चक्रमिति कल्पनाऽपि प्रमाणदाद्यं एव विश्रम्मणीया ) बिन्दुमपेश््य कालतः स्थानतश्च भिन्नानामधचन््रादीनां विन्दावन्तमावस्यायुक्तत्वा- ! अधंचन्द्रादयष्टकस्य तु नादनाभेकाक्षरावयवत्वं हृेखा्रयसंभूतैस्ति- थिसंख्येस्तथाश्वरैरित्यादिज्लापकात्‌ अक्चराटकत्वमपि संभवतीति तु वरिवस्यारहस्यव्याख्यायां विस्तरः ! महाभिन्दुस्तु देहः एव मन्बे एवमेतेष्वेकोनविशतो -स्थानेषु श्रीचक्रं विप्रकारं पुनश्च भावय स्थाननवके भावितान्येव चक्राण्युत्तरस्थाननवके तेनैव क्रमेण पुन- धिन्तयेत्‌ पुनरपि तान्येवेकोनर्विक्ञे स्थाने महाभिन्दौ चिन्तयेदि- त्यर्थः २५ २६ | |

अथ तिसृणां चक्रविभावनानामधिक्षारिभेदेन स्थानमेदं व्यवस्था- पयति- |

आन्ञान्तं सकलं भरोक्तं ततः सकरमिष्कलम्‌ २७ # उन्मस्यन्ते परे स्थाने निष्कटं विधा स्थितम्‌

अदुलाद्याज्ञान्तस्थाननवके चलोक्यमोहनादि व्व, क्रमे- ण. भावयेत्‌ अत एव य्रहन्यासे भूमध्यस्य बिन्दुस्थाने . सुधासूतिमिति

[कषन्वित्रामः | भीमास्कररायोन्लीतसेतुबन्धाख्यत्याख्यानसहितः। २०५

निर्देशः करिष्यमाणः संगच्छते तदिदं विभावन. सकटपदवाच्यम्‌ अत एवा सक्रलनामका अश्यद्धा उपाक्षका अधिकारिणः तत आज्ञाचक्रानन्तरम्‌ इन्दुमारभ्ेत्यर्थः इन्द्राद्युन्मन्यन्तनवके चैटो- क्यमोहनादिषिन्द्रन्तचक्रनवकस्य कमेण विमावनं सकठमिष्कटमित्यु- स्यते तत्र केवलं शुद्धा नापि केवलम्ुद्धा एतादृश मिभाः प्रटया- कलनामका उपासका अधिकारिणः परे स्थाने महाविन्दौ तवोक्त- चक्नवकस्य परस्परभेदमन्तरेण निर्धिषयकसंविन्माचासरमककामकटठेका- वशेषण विभावन निष्कलमरुच्यते तत्र शद्धा बिज्ञानकेवटनामका उपासका अधिकारिणः चिविधोपासकानां टक्षणादीरि तु सोभाग्य- मास्करे पशुपारविमोचनीतिनामव्यास्यानावसरे प्रपरितान्यस्माभिः) इयं व्यवस्था सकटादिसंक्ञाकरणेनेव भठङ्ता सूचिता। अन्यथा तासां वेयर्थ्यापत्तेः उत्तरच व्यवहार उप्योगदर्छनात्‌ कलयांऽरोनांलांश्चि- भावघटकमेद्‌भानेन स्थूटमालिन्येन सहितं सकलमित्यादिव्युर्पत्तिभिर- शद्ध मिभ्रश्युद्धाधिकारिकत्वस्य योगिकवच्याऽपि स्फोारणाच सकलादि पदान्येव बा सकलाधिकारिकमित्या्यर्थपराणि संक्ञापराणीति मन्त- व्यम्‌ त्रिधा स्थितं पूर्वं यज्चेविध्यमुक्तं तदनया रीत्या व्यदस्थितमि त्यर्थः अयं श्रीगुखागमलन्धोऽर्थो मूटारूदीकरणेन विशदीकृतः येषां तु मते षिषुसंज्ञत्वमङुटठ विशेषणं, तदजनुयापिनस्तावदिन्दौ सवांन- न्दमयचक्रस्य सकल भावनं चेटोक्यमोहनचक्रस्य मिश्र मावनं चेत्युभयो- रेकमेव स्थानमाह; अन्वथा तेषां निष्कल भावनाया अनवकाकषापत्तेः परं तान्नान्तं सकठमितिमूट विरोधः कथं परिहार्यः इदं तु तेः इव- चम्‌- आज्ञाया अन्त आज्ञान्त इन्दुः आज्ञान्तपदात्पवंमाडङः प्रश्छेषः चाभिविध्यर्थकः ! इन्दुमभिव्याप्येति पर्यवसितोऽर्थः तत इति पद्‌- मपि नाऽऽनन्तयथिंकमपि तु इन्दुमारभ्येत्यर्थकम्‌ ल्यव्टोपे पश्चमी तत्पदमाज्ञान्तपरामर्शीतिस्वीकारसंमदादिति प्राञ्चस्तु चलोक्यमोहना- दयुन्भन्यन्तान्स्थूलसृक्ष्मसक्ष्मतराश्चक्रमागानङ्कलायुन्मन्यन्तेषु स्थूलसुक्ष्म- सुक्ष्मतरेषु भागेषु महार्ज्द भावयेत्‌ तच्ाुल विषुमारभ्याऽऽ्ञान्तं चतुरघादितिकोणान्तस्थुल चक्रक माव सकटम्‌ बिन्द्राद्युन्मन्य- नतस्थानेषु चिन्दुचक्रस्य स॒क्ष्मसक्ष्मतरमागाणां विभावन सकठनिष्क- टम्‌ 1 महानदी शूल्यसं विदो भावनं निष्कलमिति वदन्ति एतेषां मतेऽ्टास्थानकमेकं विभावनं तदवयवानामेव सकलाद्सिक्ताच्य- भित्यभिसंधिः। महािन्दो पुनश्चेवमिति पुनःपदस्य सकटादि

२०६ वामकेश्वरतन्वान्तर्गतनित्यापोडरिकार्णवः- [६ ०विश्रामः]

संज्ञाकरणस्य स्वरसविरुद्धः एतद्धममूलिकैव त्वङुले विषुसंज्ञक- त्वस्य विशेषणतया योजनाय प्रवृत्तिरिति तदाङ्कतरहस्यम्‌ २७ इदानीं बिन्द्रादयुन्मन्यन्तानां प्रातिस्विकं स्थानाकरतिरूपकाटानाह- | दीपाकारोऽर्धमाच्रश्च ललाटे वृत्त इष्यते २८ | दीपस्येवाऽऽकारः कान्तिर्यस्य वीपाकारः। अर्था माजरा यस्य सोऽधमः मात्रा नाम हवस्वस्योच्चारणकालः \ षटरपश्चारादु- तरहातद्रयटवेमेवति ¦ रवो नाम कालपरमाणरुः नठिनीपत्रसं हत्याः सृष्ष्मसूच्यभिषेधने \ दले दके तु यः काटः कालो ठवसंत्तितः | अतः सृष्ष्मतमः कालो नोपलभ्यो मृगहह इति वचमात्‌। अत एवोक्तं वृत्तचन्द्रोदये-लटवानां कालपीलूनां षट्पश्वाराच्छत- यम्‌ माधरैकेति तेना्टविज्ञव्युत्तराः शातं लवा बिन्दोरनुस्वारस्य कालः घ्यञ्जनं त्वधेमाच्नाकमिति वचनात्‌ ललाटे लढाटमध्ये कृत्तो वुटाकूतिः दन्दुरिति शेषः २८ अर्धचन्द्रस्तथाकारः पादमात्रस्तदर्वतः। ज्योत्प्ाकारा तथाऽ रोधिनी अविहा २९ तथा स्वनामसमानाषेवएऽऽकारो. काल्त्याकरुती यस्य सः 1 कान्त्या कत्था नान्नाऽप्यर्धचन््र इत्यर्थः। तथा दीपवदाकारो यस्येति तु केचित्‌ पादमाच्रश्चतुःषशिटवकाटोञ्चायः तदृध्वंतो षिन्दोरुपरि इदं पद्मुन्मनान्ते ङीष्दो विकारन्यायेनातुवतन्ते) ज्योत्क्ाकारा चन्दिका- कान्तिः; अष्टंश्चा द्वाधिश्ष्ठवकाला संप्हाथाच्छक्तिरूपोऽखखिकोणो विरहो देहो यस्याः अधिक्ाब्दवदृघशब्दोऽपि रुधिराश्रुणोरिव कोणेऽपि निरूढः. तेन सुप्रातयुश्वेत्यादिसूञे. चदुरघ्पदस्येवास्पदस्य निपातनामाकेऽप्यदोषः रोधिनीनामनिवंचनं तन्वान्तरे--बह्यादिपर- मेशानां परपा्भिनिरोधनात्‌ निरोधिनीति सा भोक्तेति २९ बिष्ुष्टयान्तरे दण्डः शेवरूपो मणिघ्रमः | कठांणो दगुण जश्च नादान्तो विद्युदुज्ज्व ३० ` दण्डवहुष्वौधोवितता रेखा, तदहश्षिणोत्तरपार्श्वयोः संटभ्नौ द्रौ जिन्द्र। दण्डः शेवरूपः \ रोवो नाम गोधूमपिष्टविकारः केडाकारः ' पाय- सादिसाधनतया प्रसिद्धः तष्ठत्सक्ष्मो पदुशयेत्यथः वृषणद्रयमध्यव- तपिनी शिर! शेव इत्यन्ये मणिषमः संपदायात्पश्ररागमर्णिान्तिः

[ पषनविधामः भी मास्कस्तथो. तसेतुबन्धासख्यष्याख्यानसहितः २०७

पद्मकिशथ्ल्कसंकाशः सूर्यकोरिसमप्रमः इति तु तन्ान्तरे

कलशो मात्रायाः षोडशांशः अंशाश्षब्द एव वेहत्यो टबपरः तेन षोडकशश्लटबवकाल इत्यर्थः ! नाद इति षिरोष्यस्याध्याहारः। कलशप- दृस्यैवाऽऽ्वत्या कटश्चासादंशश्चेति वियहेण विशेष्यलामः ध्वनौ तु मधुरास्फुटे कठ इत्यमर इति केचित्‌ नादान्तस्तु द्विगुणां शः कटा- हिगुणमाांश्ञशो द्राधिश्ोऽशटटव(त्मककालोच्चायं इति यावत्‌ \॥ ३०॥

हठलाकारस्तु रभ्यस्थविन्दरुयुक्तो विराजते दाक्तिवामस्थबिन्दर्यच्छिराकारा तथा पुनः ३१

(१) बिन्दुना युक्तश्च सव्यं दक्षिणवःमयोः उत्तरां बामपदेन व्यव- शारदरनेनेहत्यसम्यशब्दो दृक्षिणपरः उध्वांधःप्रसृत ईषादण्डः स्वभालवामभागेऽधोगयुखाग्रलाङ्गलद्युण्डः स्वभालदंक्षिण माग दंषाद्ण्ड- मध्यप्रदेशे बिन्दुरीदृशाकारे नाइान्त. इति तु नाथमुखावगतोऽर्थः। िन्दुद्रयमध्ये दक्षिण मागस्थगिन्दुसदहित इति प्राचां वाक्यस्याऽऽकङय- श्विन्त्यः ! नादस्यान्तो छयो यज सर नदान्तः।

नाञ्यां बह्यषिटे लीनस्त्वन्यक्तध्वनिलक्षणः 1 इत्यादितन्ान्तरात्‌

एतदुत्तर-बिन्दुवृत्तात्मको देविं सर्गो बिन्दुदयात्मकः

इत्यर्थं क्रिल्पुस्तकेषूपलटभ्यते तस्यायमर्थः-वषिन्द्रादिनवकशरीरघ . टका यावन्तो बिन्दव एकैक उच्यन्ते ते सर्वे कामाख्यमुखहद बिन्दु- रूपा यावन्ति दिन्दुद्रया उच्यन्ते तानि सर्वाणि सिः हिद पाणीति वासना ज्ञेयेति दकषिणोत्तरयोिन्दुद्यम्‌ तन्न॒ वामबिन्दोः शिरस्युरध्वरेखा शदृशः शक्त्याकारः 1 वामस्थदिद्धित्यनेन दक्षिणषि- नदुन्तरस्याऽऽक्षेपः वामस्थबिन्दोः सकाशादुद्यन्त्या ऊध्वं गच्छन्त्याः शिराया इवाऽऽकासे यस्या इति विग्रहः इत आरभ्य रूपकालानुत्तरव वक्ष्यति ३१

व्यापिका बिन्दुविलसश्निकोणाकारतां गता रिन्दुद्रयान्तराठस्थक्रसुरेखामयी पुनः ३२

शक्तिभिकोणस्य स्वाभिमुखकोणे बिन्दुटेखमेन व्यापिकाया आकारो भवतीति संप्रदायः ऊर्वादधःपसता रेखा तच्छिरोग्रठमा- गयोः संलग्नौ मिन्द्र, ईटरी समनेत्युत्तरभ्टोकस्थेनान्वयः अन्तराल- स्थक्रजुरेखेत्यच ऋत्यक इति प्रक्रतिवद्धावः ३२॥ |

समना बिन्दुविलसदजुरेखा तथोन्मना हाक्त्यादीनां वपुः स्फर्जहुूादशादित्यसंनिमम्‌ ३३ रिन्दोः दिरस्ुर््वरेखा टेख्था सोऽयग्न्मनाया ङकारः सम-

नाथाः शिरस्थितिन्दोस्पनये समना भवतीति यावत्‌ अत एव सम. नातोऽतिसृक्ष्मत्वादुत्क्ान्तमनस्का। योगिनामपि मनसा संकटेन गम्येति भावः समनादयः शब्दाः पृषोदरा दित्वादेव साधवः शक्त्यादी- नासुन्मनान्तानां चतश्रर्णां दादक्दूर्यसमुचितकान्तिमन्ति वपूषि ३६३५

चतुःपष्टिस्तदृध्वं तु दिगुणं दविगुणं ततः

शक्त्यादीनां तु मा्चांक्षो मनोन्मन्यास्तथोन्मनी ३४

नादान्तपयन्तं काटः पूर्वमुक्तः तद्रर््वं नादान्तोरध्वं शाद्त्या-

दीनां मध्ये प्रथमस्येत्यर्थः चतुःषषिश्चतुःपशितिमो माचांशः, चतु- रैवातसमकः राक्तेः काल इत्यर्थः ततार (नन्तराणां तु द्विगुणं द्विगु णमिति वीप्सया पूर्वपूर्वद्विगुणांरो माजाकाल इत्यथः ! ततश्च ्याफिकाया द्वौ लवौ समानाया एको छवः उन्मनायास्तु टवा- धालमकः कालः प्रसक्तस्तमपवद्ति-भनोन्मन्या इति मनोन्मनीति समनाया एव संज्ञान्तरम्‌ यथा समनाधाः कालस्तथेवोन्मनांकाल हृत्य थः एकठवात्मक एव काल इति यावत्‌ समनातोऽस्या ख्पका- _ छकलामान मिति तज्ञ समनात आक्रत्या सृष्ष्मत्वाद्वि्यमानोऽपि कालो दुरंक्ष्य इव्यवंपरम्‌ अत एव मूले देहाकालानवाच्छिन्नं तदररध्वं परमं महदित्यनेनितदु्वमेव. काठानवच्छेद उक्तः सगच्छते प्राञ्चस्तु द्विगुण दिगुणभिति वीप्ता कितु शक्तैरूध्वं व्यापिकां द्विगुणे ततो भ्यापि- शटानन्तरं समनायां. द्विगुणमिति प्रत्येकमन्वितं पदद्रयं, मनोन्मन्या इत्यस्य समनापर्यन्तानामित्यथः; तच्च ॒शक्त्यादीनामित्यस्य विशेषणं ततश्चोन्मनाया इह कषाछदिधिनस्त्येव तथोन्मनी यथेदानीमियमक ` यितविरेषणा तथैव निराकारा निरु्चारा चेति यावदित्याहुः तदिद्‌ मनोन्मन्यास्तथोन्मनीति चरणस्य वैयर्थ्यन द्धिषटलापनेन कटुषित- मुपरितनश्टोकस्वारस्यादिरुद्े वे्युपेक्षितम्‌ किच, उत्तरपटले विद्यायां पश्चदशस्वरान्पतिपा् स्वरव्यखनमेदेन ` सरप्त्थिशत्ममेदिनीत्युक्त्वा नादच्येण सह सप्त्िशत्ता विवेचायेभ्यते, तेन ज्ञापकेन नादस्य पएश्च- दक्ञस्वरबहिर्भूतस्य स्यखनत्वे धिद्धे व्यश्नं त्धंमाविकमिति वचना- दुष्टार्विज्ञव्यधिकश्चतलबातमकताऽपि ज्ञापितेव नाद्ावयवस्योन्मनायाः कालामावे सेकटवनयुनतापत्या तद्विरोध इति समनोन्मनयोः समानः

[धष ण्विप्रामः]श्रीभास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः। २०९

काल इत्येव व्याख्या युक्तेति मन्तव्यम्‌ किच, उन्मन्यां नादलयः काल विपुवमिति वक्ष्यते तस्याः कालाभावे तव्यकज्ञास्वारस्यविरोधः तस्य पदस्य कालव्यािमदथंकत्वात्‌ ३४

देशकालानवच्छिन्चं तदूर्ध्व परमं महत्‌ निसर्गसुन्दरं तज परानन्दकिध्रर्णितम्‌ ३५

तदुध्वंमुन्मनाया ऊध्वंदृशोपलक्षितं महाबिन्दुस्थानमिति यावत्‌ तहेक्ञकालकाभ्यामनवच्छिन्नं तत्कृताव च्छित्तिरहितम्‌ अत एव तदूर्ध्व मिति दे्कथनं देस्योपटक्षणपरतया व्याख्येय ! निसर्गसुन्दरं स्वभावत एव चारु ! परानन्देन शिवशक्तसामरस्यात्मकेन विधूणितं व्याप्तम्‌ प्राश्वस्तु-पमहाषिन्दोः स्थानस्वरूपादिकमिह तन्न्रे नोक्त. मेव, तस्य विभ्वोत्तीर्णवेन वाड्नसागोचरत्वाप्त्‌। तेन तदर्ध्वं पदं हापि विद्यास्थहकारा दिमहारिन्द्रन्ताक्षरस्थानसमहोर्ध्वमित्यर्थकम्‌ चिषि- धमावनास्थलेभ्योऽप्यूष्वस्थानस्येवयुक्किरिति व्याचक्षते तत्छदर्मवि- रुद्रं विश्वोत्तीर्णादपि यत्परतस्तत्र वाञ्नसयोः कथं प्रवत्तिरिति किचार्यं

अतरेन्द्रादिमहाबिन्द्रन्तस्थाननिषठदेवतानां त्ह्ोक्ानां तत्तत्कलानां विस्तारः प्राचां रीकातोऽवसेयः २५

अथेदानीं प्राथमिक विस्तृतवासनावसरेऽुक्तववेनावशेषितां बह्याण्ड- पिण्डाण्डयोरेक्य मावनादाट्सिद्धिमदुत्तमाधिकारिकव्वध्वननाय सक- लादिभावनाच्रयोत्तरमेव वणंपित संगतां मध्यत्िकोणदासनां षिस्त- रेणोपदिशति आत्मनः स्फुरणमित्यादिभिर्विरत्या श्टोकैः-

आत्मनः स्फुरणं परयद्यका सा परमा कटा अभ्विकारूपमापन्ना परा वास्छमुदीरिता २६

सिरिति [व

पूर्वं यदासापरमाशां श्टोके या व॒त्तिरीक्चषणास्मिका श्ञान्ता- नाक्नी विश्वकारणव्वेन वणता तया हि शब्दाथसशिद््‌ ययुर्पायते, तचा- थसष्टेज॑ह्यविष्ण़रुद्राः कारणानि एव शकितं विना कार्याक्षमलाच्छ- क्तिविशिष्टतया विमाव्यमाना वामाग्येष्ठारौद्य इत्युच्यन्ते तच्छक्तयस्तु भारतीपृथिवीरुद्राणीत्वेन प्रसिद्धा इच्छा ज्ञाना किया इत्युच्यन्ते राब्दसष्टेः कारणानि पर्यन्तीमध्यमविखयः कारणानामपि कारणमी - क्षणं ततश्वेक्षण इच्छादिवियसमशित्ववद्रामादिचयक्षमशित्वं पश्यन्त्या दिचयसमत्वं वक्तव्यमेव, कारणत्समषटित्वयोरनतिभेदात्‌ पतन

% ५५

२१० वामकेश्वरतन्ान्तर्गतनित्याषोडशिकाणवः-[६ष नविश्रामः]

पुष्पफलशश्ाखादिूक्ष्मरूपसमष्टरेव बटबीजत्वात्‌ ततश्वकस्यामिवेक्षण- वृत्ताविच्छादिजियजनकत्वं प्रवृत्तिमिमितीकरत्य यथा शान्तापद्पवृत्ति स्तथा सैव वृत्तिवांभादितियजनकष्वादम्बिकापदवाच्यत्वमप्यापन्ना परयन्त्याद्िच्ियजनकत्वं शक््यतावच्छेदकीक्रत्य परापदेनाप्युदीरिता ताहशक्रस्याश्रयभूता देव्यपि वृत्ति प्रति परिणाम्युपादानत्वात्परिणा- मपरिणामिनोरमेदाच्छान्तादिपैन्यवद्धियत इत्यर्थः 1! अचर परमेतिपदं दान्तापरमिति केचित्‌ ३६

बीजमावस्थितं विभ्वं स्फुटीकर्ठु यदोन्मुखी वामा विश्वस्य वमनादङ्कुशाकारतां गता ३७ इच्छाश क्तस्तदा सेयं पयन्ती वपुषा स्थिता

बीजमावो बीजत्वं तद्धमावच्छि्चतया स्थितं स्वगान्तभूतं बीजा. वधानमिति शिवसूत्र स्फुरत्तात्मा पराशक्ते्ीजं विश्वस्य कारणमिति टीकाकारोक्तं रूपं विश्वं स्फुटीकर्तुं कार्थत्वावच्छिन्नतया स्थापयितुं वहिर्मिःसारयितुं यवोन्मुख्युद्युक्ता ` विभ्वं निःसारितवतीति यावत्‌ तदा सेव शक्तिविश्ववमनकर्तृवाद्राऽङ्कुशबद्रुकरूपत्वाद्वा बामेत्युच्यते वमनषिथादक्ञायां हि तत्कतुंकमकारकयोयोगादङ्ङुक्षाकारता भवति ततश्च वामापद्स्पेशसुृशिजनकत्वं ताहशञसृषटिव्याप्यवक्रत्वविशेषो वा शक्यतावच्छेदक इत्यथः वस्तुतस्त्वङ्कुशाकारत्वकथनं चिकोणस्य वामरेखोपलक्षके, ततश्च वामादिदैवीरूपतया बामरेख्या(खां) भावयेदिति मावः) एवं स॒णजिनकत्वं वा जनकतासंबन्धेन सुषिरे वेति विनिगम- नाविरहाहमयस्यापि शक््यतावच्छेदकते सिद्धे सरटि प्रवत्तिनिमित्ी- क्त्य वामापद्स्य बह्मापरपयांयस्य पवृत्तिः! जनकत्वरूपसामथ्य। सिका दाक्तिं प्रबृत्तिनिमित्तीकरत्य तु पितामहशक्तिभारतीपयोयेच्छापद्स्य प्वत्तिः शाब्दसुशिजनकत्वात्तु पश्यन्तीपदस्यापीत्यर्थः \ ३७ ज्ञानशक्तिस्तथा ज्येष्ठा मध्यमा वागुदीरिता ३८ ऋज्ुरेरवामयी विभश्वास्थितौ प्रथितविय्यहा

स्थितानिति निमित्तसप्तमी चर्मणि द्वीपिनं हन्तीतिवत्‌ उत्पन्नस्य विश्वस्य स्थिति प्रवृत्तिनिभित्तीकृत्य विष्णुपयायज्येष्ठापदस्य तच्छ- क्तिपथिवीपायन्ञानशक्तिपदस्य रदाब्दस्थितिं निमिततीक्कत्य मध्यमापद्‌- स्य पूर्ववत्मवृत्तिः \ कार्यस्य कारणाह्रहिःप्रसरणाकरिये इव हि चक्र प्रसृतस्तापस्रणावधि कंचित्ताटमवस्थानं वृजु अतो ज्येष्ठाज्ञानाम-

[६षनविभामः]भ्रीभास्कररायोन्नी तसेतुबन्धास्यव्यास्यानसहितः। २११

ध्यमालिकोणस्य कजुरेखामय्यो मावनीयाः स्थितौ निमित्ते प्रथिता ज्ञानादिशब्दवाच्यतामापन्ना विथहा विभिन्नतत्तद्धरमावच्छिन्वक्रीराणि यस्याः सेत्यथंः ३८

तत्संहृतिदशायां तु बैन्दवं रूपमास्थिता ३९ प्रत्यावृत्तिक्रमेणैव शृङ्गाटवपुरुञ्ज्वला कियादाक्तेसतु रौदरीयं वेखरी विश्व विग्रहा ४०

सेव शक्तेर्बिन्द्रात्मकरूपात्सुष्टचात्मना निर्गत्य स्थित्यात्मना कंचि. त्कालं स्थित्वा पुनकैन्दवं खूपमास्थातुमुद्युक्ता यदा परावर्तते तदा विश्वर्सहारदश्षां निमित्तीकृत्य पूर्ववद्रोद्धी क्षिया वैखरीति पदानि तस्यां प्रवर्तन्ते ताहशपद्वाच्यदेवीत्वेन सृरिरेखोत्पत्तिस्थानाभिमुख्येन परा- वृत्तदृक्षिणरेखां भावयेत्‌ तेनेकेव देवी नानाधर्मवैशिषएवेन भिन्ना सती रेखाच्रयातममकशङ्काटवपुषा तिकोणदेहेन श्रीचक्रे शोभत इत्यर्थः यथा हि लिपिसकेतितरेखाभिः ककारादिवरण्णनां तेश्च तदर्थानां स्मरणं तथा चिकोणरेखाभिः सृष््वादिकृत्यानां तव्कर्तृदेवीनां स्मरणं यथा मवति तथा इहमभ्यस्य पुजयेवितिं तु पयवससितोऽ्थंः ३९ ४०

एवं चिकोणस्य वामपूवेदक्षरेखा स्तिरा रिन्दुरेक इत्येवं चतुर्णा कमेणच्छाक्ञानाकियाङ्ञान्ता बामान्ये्ठारोद्यम्बिकाः पदयन्तीमभ्यमा- वैखरीपराश्चतघ्रश्चतस्नो देवता इत्येवं धासनाचयं तन्नरेण संकुटितमुक्तम्‌ इदानीमनेनेव क्रमेण वासनान्तराणि पार्थस्येनाऽऽह-

वासनाद्धिश्वरूपस्य स्वरूपे बाह्यतोऽपि एताश्चतसः हाक्त्यस्तु कापूजाओं इति कमात्‌ ४१॥ पीठाः कन्दे पद्‌ ख्पे खूपातीते कमास्स्थिताः याही सुशबह्याण्डात्िका ताहश्येव स्वदेहरूपाऽपि बह्या- ण्डस्यापि षिराटसंज्ञक्जीवविदोषश्रीरतात््‌ अतोऽस्मदादिदारीरस्य तच्छरीरस्य चैकैव प्रक्रिया \ अल्पत्वमहत्वमाचकृत एव तु मेदः ¦ अत एवास्मच्छरीरस्यापि चतुर्दैशलोकाप्मकत्वं महाषोढान्त्मते भुवन- न्यासे प्रसिद्धम्‌ ततश्चेताभिश्चतसुभिरेव शक्तिभि्विश्वस्य संपूणस्य सृषटचादिक्रुत्य्रयविषयत्वेन प्रकटनादेता एव बाह्यसष्टो स्वरूपसृषटो वर्तन्ते तच्र बाह्यसृष्टौ कामरूपं पर्णगिरर्नालन्धमोडचानमिति -प्रीठा ` एतदेदीरूपा लौहित्यनदादितटेषु विद्यमानाः काटिकापुराणादिषु.

२१२ वामकेश्वरतन्बान्त्गत नित्याषोडशिकार्णवः- [ईष रविश्रामः]

घणिताः परिदा एव शरीरे तवाह- कन्द्‌ इति कन्दुः सुषुम्णा- मूलं तेन मूलाधारं लक्ष्यते पदं हैसस्तेन हृदय, रूपं बिन्दुस्तेन भूमध्यं, रूपातीतं निष्कलं तेन बह्यरन्धम्‌ तदुक्तं स्वच्छन्दसंयहे- कन्दः कुण्डठिनीशक्तिः पदं हंसः प्रकीतितः रूपं रिन्दुरिति ख्यातं रूपातीतं तु निष्कलम्‌ इति तत्तत्स्थानेषु कामरूपाद्यश्चत्वारः पीठा इत्यथंः।कापू जाओ इव्येकेकमक्षरमेकेक पीठनामेकदेदाः तस्य स्फुटत्वेन ज्ञानाय संध्यभावः। शक्तय इत्यत्र मभ्याकारलोपो वृत्तानुरपियच्छन्दोव्याकरणयोर्विरोपे छन्दो बलीय इति परिभाषायाः सोऽचि लोपे चेदिति सूत्रे पाणिनिना, इयादिपूरण इति सूते पिङ्गलेन ज्ञापितस्रादिति तु च्छन्द्ःकोस्तुमे वणितमस्माभिः। कतरि क्तिषि कृदिकारादिति ङीष्वा बिधेयः।॥ ४१॥ एत एव पीठाः क्रमेण क्षितिपनजलाथिमण्डलखूपा इति भ्वन- यन्नाह- चतुरस्रं तथा बिन्दुषदररकयुक्त वृत्तकमर्‌ ४२५ अर्धचन्द्रं चिकोणं खूपाण्येषां क्रमाख्िति पीतो धत्रस्तथा श्वेतो रक्तो रूपं कीर्तितम्‌ ४३ भूतत्वं चतुरघ्रं पीतवर्णं कामरूपं पीठात्मक, वायुतच्वं तवभितःषद्ध- बिन्दुकाज्छितं वतुं धूम्रवर्णं पूर्णगिरिपीठटाभिन्नं, जलतक्वमर्धचन्द्रा- कारं श्वेतं जालन्धपीठात्मकम्‌ अथितच्वं निकोणं रक्तमोडचानपीठ- रूपमित्यर्थः ४२ ४३

अथ तत्तत्पीटस्थितानि टिङ्खानि सविरोषणान्याहु- स्वयंभु बाणटिङ्खं इतरं परं पुनः पीटेष्वेतानि लिङ्कानि संस्थितानि वरानने ४४॥ हेमबन्धूककुसुमरचन््निभानि तु ` स्वरावतं चिकुरं महाणिङ्घ स्वयं भुकम्‌ ४५ कादितान्ताक्षरवृतं बाणलिङ्ुः चिकोणकम्‌ कदम्बगोलकाकारं थादिसान्ताक्षरावृतम्‌ ४६ सुक्ष्मरूपं समरतार्णवृतं परमलिङ्ककम्‌ बिन्दुख्पं परानन्दकन्दं नित्यपदोदितम्‌ ४७ अचर लिङ्कानीतिपदेन छीनमर्थं गमयतीति भ्युत्पत्या मनोबुद्ध्यदह- काराचेत्तानि चिस्स्फुरणाधारत्वाहुच्यन्ते जिकोणस्यागक्षवामको-

[धषनविध्रामः]भरीभास्कररायोन्नातसेतुबन्धाख्यव्याख्यानसषितिः। २१३

णेषु मध्ये देतानि चत्वारि टिङ्ानि भावनीयानीति बद्धाः हेमवर्णं पीतं बन्धुजीवपुष्पवर्ण रक्तम्‌ स्वरावृतं षोडदास्वरथुक्तम्‌ चिकूटं दिखरच्यवत्‌ 1 बिन्दु्रयात्मककूटवदित्यन्ये स्पष्टमन्यत्‌ ! एवं लिङ्ग चयस्वरूपमुक्वा परटिङ्घस्वरूपमाह-सृक्षमेति। सुक्ष्मरूपमुक्तलिङ्गचय- समिरूपं, गिन्दुरूपं बेन्द्वचक्रवासनात्मकम्‌ परानन्दृकन्दं पराया मातरु- कायाः सारमूतं, पदोदितं पदान्तमुभष्चुचित्तादुदितमिति तु प्राञ्छः। वस्तु- तस्तु रूपातीतस्थानीयस्यापि परलिङ्कस्य स्वयभ्वाद्सिमषिरूपतायो- तनाय तत्तहिङ्गःसाधारणाधारेषु कन्दृपद्निन्दुष्वप्यसाध्योदयोऽस्पीति कथयितुं रिन्डुरूपादिषिशेषणत्रयमिति व्याख्येयम्‌ ४४ ४५ 1 ४६ ४५

बीज चितययुक्तस्य सकलस्य मनोः पुनः एतानि वाच्यरूपाणि कुलकौटमयानि तु ४८ जाय्रत्स्वप्रसुषुप्त्याख्यतुयंरूपाण्यमूनि तु

एतानि चतवारि लिङ्गानि बीजितयेन कूटत्रयेण युक्तस्य सकलस्य चयोदक्षाक्षरस्य तुर्यस्य मनोवाच्यरूपाणि बाच्यवाचक्योरभेदात्तवभि- ्नानीति प्राञ्चः वस्तुतः सकलशब्देन पश्चदराक्षर्येव वक्तु युक्ता पूवंतन्तरे प्रत्येकबीजसाधनान्युक्त्वा संपूर्णमन्तरसाधनकथनपरे अन्थेऽस्या एव ग्रहणाच् तुये विद्याया अचुद्धारेणाप्रकरतत्वाच बीलसितरदु्स्ये तिविरोषणस्वारस्याच तेन प्रत्येकसाधनानां प्रातिस्विकं तिरो वासनाः; पश्चदकशीसाधकस्य तु भितयसमशटित्वेन चतुर्थी वासनेति ध्येयम्‌ ¦! कुट सजातीयसमूहः सजातीयेः इटं युथमित्यमरः साजात्यं चेकज्ञानविषयत्वेन तेन मातुमानमेयानीत्यथंः कोटं

समष्टिः तन्मयानि तदभिन्नानि एवं जायदाद्वस्थारूपाणि अवस्थालक्षणानि तु शिवसूच्ादिषु द्रष्टव्यानि ४८

एवं संपूण चक्रवासनागुक्त्वा तदधिष्ठिताया देव्या वासनामाह-- अतीतं तु परं तेजः स्वसविढदुदयात्मकम्‌ ४९ स्वेच्छाविश्वमयोहेखखचितं विश्वरूपकम्‌ ` चेतन्यमात्मनो रूपं निस्गानन्द्न्द्रम्‌ ५० अतीतं तं बिन्दुमतिक्रम्य स्थितम्‌ 1 परं तेजस्तेजसः प्रकारशकानामपि सूर्यादीनां मनोन्तानां प्रकारके ज्योतिषां ज्योतिरिति श्रुतेः स्वसंवि-

२१४ वामकेश्वरतन्बान्त्मतनित्याषोडशिकाणवः- [६ष विश्रामः]

त्स्वेतराविषयकं सानम्‌ उद्यात्मकयुद्येकस्वरूपं पडभावविकारर- हितम्‌ स्वेच्छयेवेक्चषणवत्तिमा्ेणेव सामय्रयन्तरमनपेक्ष्येवेति यावत्‌ विभ्वमयोष्टेखो जगदात्पकं चित्रं तेन खचेतम्‌ तदुक्तमभियुक्तेः- निरुपादानसंमारममित्तावेव तन्वते जगि नमस्तस्मै कलाश्छाष्याय शूलिने इति

विभ्वूपक सर्वात्मकं चेतन्यमात्मनो रूपं चेतन्यमात्मोति शिवसूते प्रसिद्धं पं निसगनन्द्‌ः स्वामाषिकानन्दो नतु विषयसंपर्कादितः। तेन सुन्दरं रमणीयम्‌ ४९ ५० मेयमातुप्रमामानप्रसरैः संङुचतस्ममम्‌ 1 शुङ्खाटरूपमापन्नमिच्छान्ञान करियात्मकम्‌ ५१

मेयादिचतुष्टयात्मना परिणतव्वेन म्ययितत्वादीषत्संकुचिततेजस्कम्‌ तथाच श्रुतिः--“ पादोऽस्य विभ्वा भूतानि जिपादस्यामूतं दिषिः इति शृङ्खाटं जिकोणरेखाचयं तदेवतासमूहश्च एतेनैव ब्धत्वा दिच्छाज्ञानक्षियेत्यनेन तस्खमष्िरूपो बिन्दुरुच्यते तेन यानि वामा- दिचतुष्टयानि पूर्वमुक्तानि तानि स्वाण्यस्या एव खपाणीत्युक्तं मवति १५ ५१॥

विश्वाकारपथाधारमिजसखूपरशिवाभ्रयम्‌ कामेभ्वराङ्पयंङुनिविषश्टमतिदुन्दरम्‌ ५२ विश्वात्मना प्रथा परिणामस्तसयाऽऽधारः परिणाम्युपादानं निजं

स्वीयमेव परिणा मितावच्छेदकं रूपं तदात्मक्ो यः शिवः एवा ऽऽभ्रयो यस्य तत्‌ शिवविशिष्टंशक्तेरेव जगत्कारणवत्ाच्छिवस्य कार- णतावच्छेदकत्वमिति भावः \ शिव एव कामकलान्त्मतः कामा- ख्यो रिन्दुरितिद्योतनद्वारा शक्तेस्तदाभितत्वस्वरूपनिष्कषंमानाय तदेव पुनः पदान्तरेणाऽऽह-- कामेति अङ्कस्य पर्थङ्ःतोक्तिरप्यानन्दश्ल- यनाधारत्वध्वननद्वारा कामाङ्यन््रण विज्ञेषं ध्वनयति 1. अत एवाति- सुन्वरमित्युक्तमिति रहस्यम्‌ “५२

इच्छाशक्तिमयं पादामङ्कुशच ज्ञानखपेणम्‌ .

` कियाराक्तिमये बाणधनुषी दधदुज्ज्वलम्‌ ५३

इच्छाया . एवाऽऽक्षातष्णारागादिप्यायतवेन बन्धसाधनत्वात्पाशरू- पता 1 तदुक्तमभियुक्तै

[कषरविघ्रामः भरी भास्कररायोन्नीतसेतुयन्धाख्यव्यास्यानसहितः। २१५

आज्ञा नाम नृणां काविदाश्र्यमयशङ्खला यया बद्धाः प्रधावन्ति मुक्तासितष्ठन्ति पङ्कवत्‌ \॥ इति

ज्ञानं विषया्चित्तस्य निवारकत्वादङ्कुशस्तन्निवारणं विषयवै ` राग्यं विना संभवति तच्च द्वेष एव विरक्तेविषयद्वेष इति वच- नात्‌ तेन यत्पर्वपटलान्ते-

पालाङ्कुशौ तदीयो तु रागद्वेषात्मकौ स्मृतौ दाब्दस्पशशदयो बाणा मनस्तस्यामवद्धनुः।

इत्युक्तं तद्िश्द्धम्‌ बाणधनुषोः संयोजनक्रियायाः राब्दादिविष- यमनोयोगूपक्रियायाश्रेकरूपत्वान्न पूर्वोत्तरोक्तवासनयो विरोधः ५३५

आभ्रयाभ्रयिभेदेन अष्टधामिन्नहेतिमत्‌ अष्टारचक्रसंरूढं नव चक्रासन स्थितम्‌ ५४

आश्रयः कामेश्वरस्तस्य पार्थक्येन पूजा तदायुधानां तु देव्यायुधैः सह्‌ संमेठनेन पूजेति ध्वनितम्‌ कमेश्वरायुधवेशिष्टयेनापि िपुरसु- न्दर्या एव निर्देशात्‌ तस्या एव शृङ्गारखूपतोक्तेस्तद्वीत्याऽष्टारचकरे संरूढत्वं बिन्दुचक्रातीतत्वेन तु दख्पेण नवचक्रीरुप आसने स्थित- त्वम्‌ ५४ |

एवप्रकारेण संपूर्णस्य चक्रस्य देव्याश्रोक्तां वासनायुपसंहरन्नावर- देवतानां वासनायुपदिशिति-

एवंरूपं परं तेजः ्रीचक्रवपुषा स्थितम्‌ तदीयशाक्तेनिकरस्फुरदूर्मिसमावृतम्‌ “५ एवमुक्तप्रकारेण परं तेज एव चक्रश्शरीरकमभूत्‌ तदीयानां चक्रसं-

बन्धिनीनां शक्तीनामणिमादीनां निकरात्मना स्फरन्तीमिरूर्मिभिरत एव कामेश्वरीसरस्वत्यभिन्नाभिः समावतं, भावयेदिति शेषः अचर वासनायुभगोदयादिन्थेषु तच्छराजादितन्त्ान्तरेषुपनिषत्सु बहुविधा वासनां उपलभ्यन्ते ताः सर्वां यद्यपि सर्ववेदान्तप्रत्ययाधिकरणन्या- येन बह्मविद्याया मेदामावादुपसंहर्तुं प्राचां टीकाकाराणां [व्याख्यानं तथाऽपि] यन्थविस्तरैकफछक मित्युपेक्षितमस्माभिः ५५

अथेदानीं प्रत्यावरणं भेदेन पजनीयानां दज्ञामुद्राणां वासना उप- दिदिध्वुमदरापदं निक्त

२१६ ` यामकेश्वरतन््रान्तर्गतनित्याषोडशिकार्णवः- [६ष विश्रामः]

चिदात्मभित्तौ विश्वस्य प्रकाश्ामज्ञने यदा करोति स्वेच्छया पुणविरिकीषांसमन्विता ५६ कियाश्क्तिस्तु विभ्वस्थ मोदनाद्रावणात्तदा यदा तावबिच्छक्तिः स्वात्माभिन्नायां भित्तावधिकरणे स्वेच्छया पवक्तिक्षणानन्तरं विकारान्पूर्णानिच्छन्ती विश्वमयोेखस्य प्रङ़ा- शामरशने करोति तथा शक्तिसू्रम- स्वेच्छया स्वभित्तौ विश्वमु- न्मीटयतीति अच स्वेच्छयेतिपदुमुपादानादिनिरपेक्ष्यपरत्वेन तद्ध ष्ये व्याख्यातम्‌ 1 तचेक्चषणमावेणेत्यत्रैव पर्यवसितम्‌ तदा रैव क्रियाश- क्तेर्भूत्वा दिभ्वस्य मोद्नद्रावणरूपधमंदरयविरिष्टा सती मुदाख्या मव तीत्युत्तराधस्थितपदद्रयापरकरषेणान्वयः अयं मावः- विश्वस्य हि षडमावविकारा यास्कादिभिः परिगणिता अस्ति जायते वर्धते विप- रिणमतेऽपक्षीयते नश्यतीति तेषु प्रथमः सत्तारूपो भावविकारो विश्वस्य सावेकालिकः प्रलयकाठेऽपि बीजमावेन विश्वस्य सत्वात्‌ ततश्चान्ये पञ्चिव विकाराथिकीर्थिताः तेषु द्वितीयो विकारा(सा) तमको मि(वि)कारः प्रकाश इत्युच्यते 1 अस्फुटस्फुटीकार इति तक्ष. णात्‌ तुतीयो विकार एवाऽऽमर्ञनम्‌ इदंतया हद््यगमी माव इति वद्धौक्ततह्क्षणस्यावयवशः साङल्येनेदमित्थमित्याकारकन्ञानविषयता- वच्छेदकधर्मे पयवसितायां कलामिवद्धावेव सामञ्जस्यात्‌ तथा चरिपुरसुन्दयाः स्वान्तःस्थितसशटिसत्ताप्थयालोचनोत्तरं विश्वस्य द्विती यादिविकारविषयिणीच्छोत्पद्यते सेयं बविचिकी्षां नच विकारेच्छ- योर्भिन्नकततुंकत्वेन सन्परत्ययानापत्तिः ।. सन्प्रकरृतेव्युपुष्ठकरोतेरन्तभा- वितण्यथत्वात्‌ विश्वात्मना स्वस्या एव परिणाम इतिसिद्धान्ताचुसा- रेण समानकतुंकत्वस्याप्युपपततेर्वा ततो विश्वस्योत्पस्यभिवद्धी क्रमेण करोति ! ते एते एव प्रकाशामरने अनुमोदते ततो विश्वं दाव- यति अनुमोदनं नाम स्वेतरकियमाणक्रियानुकल्यं, द्रावणं नाम घनस्य संक्रुचितस्य प्ररिथिटावयवतभसारः 1 सोऽयमेकरसीभूतस्य विश्वस्य षट््धिशद्धाकरणातसमकः तदैकरस्यं द्रावणमितिवद्द्रोक्त- क्षण्छ्यटरंहटः पयवसाययितुं युक्तत्वात्‌ इत्थं चेहशमोदनद्रावणा- त्मकधभंद्रयविशिषटोक्तरूपकियाज्क्त्यभिन्ना अिपुरसन्द्येव मुदापदवा- च्येति ५६॥. अथ युद्रासु सवसंक्षोभिण्या. एव प्रथमावरणदर्शनीयत्वेन. प्राथ- भ्येऽपि सवेव्यापकत्वा्यभिप्रायेण निखण्डामुद्धाया .एव तुतीयपटले पूर्वे

[ध्षरविभामःभ्रीमास्कररायोन्नीतसेतुबन्धास्यव्याख्यानसहितः २१७

वाणतत्वेन पूर्व॑क्टप्तकमानुसारेणेव वासना उपदिदिश्ुशिखण्डाया वासनां प्रथममाह- मुद्राख्या सा यदा संबिदस्विका चिकलामयी ५७॥ चरिखण्डारूपमापन्ना तदा संनिधिकारिणी सवेस्य चक्रराजस्य व्यापिका परिको्तिता। ५८ ताहशकरियाशक्त्यभिन्ना संषिद्म्बिका विच्छक्तिरूपा माता यषा चरिकटामयी कलाजयप्रचुरा जाता, ई॑क्षणविशिष्टा जातेति यावत्‌। तदा तिखण्डारूपमापन्ना 1 मुदात्वस्रामान्यधमं एव सामानाधिकरण्येनेक्षण- स्यापि मेलनेन तादश धमंवि शिष्टा देवी विखण्डेत्युच्यत इत्यर्थः संनि- धिदुवतातेजःसांनिध्यं, सवाविरणकशक्तिमरी चिकाया महादेव्या आहूाने विनियुक्तत्वदिव सर्वचक्रव्यापिका भवति अवरक्षणस्य वामादित्रय- सम्टिरूपत्वात्ताः प्रक्ांज्ञा दुक्षिणाङ्गुयः इच्छादिचयसमषिरू- पत्वात्ता विमर्श वामाड्गुयः तासामेकत्र संयोजनादुीक्षणस्य ताद्रशितययुगरेक्यरूपता चेति वासना ध्वनितेत्याह्कः वरतुतस्तु तन्बभेदेनाङ्‌गुलिविन्यासवैलक्षण्यस्य बहुलमुपटम्मात्सवासुगमकषट्टो- पपत्तेरसभवाक्कचित्कवित्समवन्त्या अपि तस्या मृटक्रताऽनुहिखितत्वे- नाप्रयोजकत्वादडगुलि विन्यासमारादुपकारकं कु्व॑न्मूलाक्तां वासनां सं स्मरेदित्येव तु तचम्‌ इतरन्मन्दजनदिभ्वासायेवेति ध्येयम्‌ ॥। “७ «< ॥१ सर्वसंक्षोमिणीमुद्रावासनामाह- योनिप्राचर्यतः सेषा सर्वसंक्षोभिका पुनः वामाकशक्तिप्रधानेयं द्वारचक्रे स्थिता भवेत्‌ ५९ सा स्षियाशक्त्यमिनच्रैषाऽम्विकाशक्तिरेव यदा योनिप्राचयेतः प्रच रपदार्थनिष्ठतत्तद्धर्मावच्छिन्नकार्यता निरूपितकारणतावच्छेदकधर्मबाह- ल्येनावलोकषयते तदा सर्वसक्षोभिका भवति सर्वेजनिकेति यावत्‌ अत एव वामाराक्तिप्रधाना वाऽवलोक्यते तदा स्व॑संक्षोभिका भवति वामायाः सजंनाभिमानितवात्‌ एकैक स्मिन्चङगषठे कनि्टिकामध्यमा- नामाययोजननेकेकस्मिन्दस्ते योनिन्नयमिति षडभिर्योनिभिः कारणतापरा- चुर्यं॑स्मर्तव्यमिति भावः मधभ्यमयोरनामयोः कमिष्टयोश्च योगा. द्योनित्रयमेवेति प्राचामुक्तिस्तु परवंचतुःशक्त्यक्तमृद्रो द्धारविरोधादनाद्रः णीया ।॥ ५९ २८

२१८ वामकेश्वरतन्त्रान्तगैतनित्याषोडशिकार्णवः-[६ष °विश्रामः|

स्वविद्वाविणीमुद्रावासनासाह- छम्य विश्वस्थितिकरी ज्येषठाप्राचु्थमास्थिता स्थूलनाद्कटारूपा सवासु्रहकारिणी ६० सवां्ञापूरकास्ये तु सेषा स्फुरितविग्रहा

छ्वब्धस्योत्पन्नस्य विश्वस्य स्थितिकर्ची अत एव स्थित्यभिमानि- ज्येष्ठाप्राञ्चयमास्थितवती अङ्गी चतुष्टथस्य कजत्वात्‌ चिकोण कजञ- भूतायाः पूवरेखायाः स्थितिरूपत्वात्‌ शब्दस्य सुक्ष्म रूपं नादः , स्थूलं रूपमक्षर, तेन स्थूलनादों, अकारायाः स्वरास्ते कलासख्याः पोडश्च अकारादिषाडशाक्चरशूपेति यावत्‌। सेषेतिपदेन मुद्राहारीरघटकसामान्य- धर्मवच्वमुच्यते ईदश विशेषसामान्यधर्मयोर्योगेन सर्वानु्रहकारिणीत्यु- र्यते असुय्रहो नाम बिद्रावणम्‌ ६०

सवाक्षिणीमुद्रावासनामाह-

ज्येष्ठावामासमत्वेन सुष्टैः प्राधास्यमाधिता ६१ आकर्षिणी तु मुद्रेयं सर्वसंक्षोभिणि स्थता सक्षोमद्रवणयुद्रापदश्क्ष्वतावच्छेदककोटिप्रषिषटयोर्धमेयोरभयोरपि सर्वाकर्षणमुद्रापदशस्यतावच्छेदककोरौ प्रवेकः परंतु तयोः सम- प्राधान्यम्‌ नापि बिशेषणविरोष्यभावे विनिगमनाविरहः अपित उ्येष्ठाविशिष्टवामावत्वमेव निवेश्यम्‌ तेन सष्टर्विरशेष्यत्वेन निवेहयत्वा ` द्रामा चिह्लस्याङ्गुलि चतुषट्यवक्रतवस्य सर्वोपरि प्रदक्शंनमुपपद्यते सेयमा-

कपिणीति प्रसिद्धा युद्धा सर्वसक्षोभिषि सर्वसेक्षोभणरख्यचकरे स्मृता स्थिता 1६१

सषविशकरीमुद्रागासनामाह- व्याोमद्रयान्तरालस्थषिन्दुरूपा महेश्वरि ६२ शिवशक्त्यात्मसंश्टेषाहिन्याविरप्री स्मृता चतुदंशारच करस्था संविदानन्दविहा ६३

यावान्वा अयमाकाशस्तावानेषोऽन्तहदय आकारा इति श्रतो प्रसिद्धा बिन्दुरूपेण विद्यमाना परस्परगाहाग्लिष्टशिवश्षक्त्युभयास्मिका भव्राऽत एवाऽऽनन्द विहा संविदहिष्यावेशकरीत्यच्यते प्राश्चस्त- षट्‌ चक्रान्तरालस्थव्योमपश्चक्े दयोद्रंयोमध्य एकेको रिन्डरस्ति तदपे

त्यं इत्याहुः &२ ६३

[ पव गवश्रामः श्रीभासकररायोन्नीतसेतुषन्धास्यष्यास्यानसहितः। २१०

सर्वोन्मादनमुद्रावास्नामाह- बिन्धन्तरालविलसत्सृक्ष्मरूपशिखामयी ज्येष्ठाशक्तिपरधाना तु सर्वोन्मादनकारिणी ६४॥ द्शारवक्रमास्थाय संस्थिता वीरवन्दिते ! उक्तबिन्दोर्मध्ये विटसन्ती सक्ष्मरूपा शिशा तस्य मध्ये वद्िशिखा नीवारल्ूकवत्तन्वी विश्रुतो प्रसिद्धा तन्मयी ज्येषटाकशक्तिप्रधाना 1 अत एवानामातजनीयुगाभ्यामृजुभ्यामुपलक्षिता देव्येव सर्वोन्मादनमुद्रा बहि दक्ञारे स्थिता ६४ इयमेव वामाति प्रधाना चेदनामातर्जनीभिर्वक्राभिरुपलक्षिता महा- ङरोत्युच्यत इत्यवानयोर्भेद्‌ इत्यभिपरत्याऽऽह-

वामाशक्तिप्रधाना तु महाङ्कुशमयी पुनः ६५ तद्रद्धिश्वं वमन्तीसा द्वितीये त॒ दश्षारफे। संस्थिता मोदनपरा मुद्रारूपत्वमाभिता ।॥ ६६ गिन्द्रन्तरालवेटसत्घुक्ष्मरूपशिखामयी

अचर मोदनपरेत्यवयुत्यानुवादो युव्रापदप्वत्तिनिमित्तस्य साभान्य- धर्मस्य विशेषधर्भेः सह सामानाधिकरण्येन वाच्यतावच्छेदककोरौ प्रवे इत्यस्य स्मारणा्थंः; सुगममन्यत्‌ अच बिन्द्रन्तरालेत्य्षं क्वि पुस्तके हर्यते प्राञ्चस्तु मूटाधारबह्यरन्धस्थपद्मकणिकयोमध्य- गतौ स्वय॑भूलिङ्कपरलिङ्रूपो द्वौ भिन्द तदन्तर्विलसन्त्यावम्बिका- शान्तारूपे अप्रृतकुण्डटिन्यावेव शिखे तन्म यीत्यरथं इत्याहुः ॥६५॥ ६६॥ खेचरीमुदावासनामाह- धर्माधर्मस्य संघटदुत्थिता वित्तिरूपिणी ६७ विकल्पोत्थकियालोपरूपदोषविघातिनी 1 विकल्परूपरोगाणां हारिणी खेचरी परा ६८ सवरोगहराख्ये तु चरे संकिन्मथी स्थिता

ध्मोधर्मौ पुण्यपापाहष्टजनकक्रिये तयोः समाहारो धर्माधर्म तस्य संघड़ एकज्ञानीयेकधममीव च्छिन्न विशेष्यतानिरूपितप्रकारिता ! ताहश्- प४कारिताक।वयं धर्मा वाऽधर्मो वेति संशयादिति यावत्‌ उत्थिता ताहशसंशयोत्तर जाता, वित्तिरूपिणी दिशोष्दर्दनातमकप्रमाङरूपा धर्म- त्वव्या०९विहिततयवानयमित्याकारिका, अयं धम . पेत्याकारकनिश्चय-

२२० वामकेश्वरतन्त्रान्तगंत नित्यापोड शिकाणेवः-| नविश्रामः]

रूपा वा सा गुरुद्यालक्ष्यतन््राध्ययनजन्या विकत्पोऽसद्धिषयकं जानम्‌ शब्दमाचानुपाती वस्तुशून्यो विकल्प इति योगसूघात्‌ पूर्वो ्तसंशायेऽघमंकोटिरित्यर्थः अधर्मत्वविशशि्टीपास्तेः खपुष्पत्वात्‌ तहु- त्थस्तज्नन्यो यः क्रियालोपो विकल्पप्रयुक्ता्रद्धयाऽनाद्रेणान्यथाकः- रणम्‌ तेन रूष्यन्ते जन्यन्ते ये दोषाः पापादष्टान्यामुष्मिकदुःखप्रदानि तेषां षिघातिनी विकल्पजन्यरोगाणामेहिकढुःखपरदानामाधिव्याधीनां हारिणी ताहशशसंशयेऽधर्मकोट्यंरोन जन्यानि यानि पापानिये रोगास्तेषां सर्वेषां नारं कुर्घती या विशेषदश्ेनास्मिका प्रमा तव्‌- भिन्ना संविन्मयी निर्विषयज्ञानपराक्षियाकशक्त्यभिन्ना चिपुरसुन्दर्यैव खेच- रोगुद्रा भूत्वा सर्वरोगहरे चक्रे स्थितेत्यर्थः। प्राश्चस्तु धर्म; शिवमिष्ठता- च्छक्तेः अधर्मो निधर्मकत्वाच्छिवः तत्संघडः सामरस्यं, विकल्पः संशयस्तदुत्थाः किया नित्यनैमित्तिककाम्यूपास्तासां लोपे यत्पापं तद्विधा तिनीत्यथंमाहूः ! तेन बाहुद्रयपरिवर्तनरूपसंघडः शिवशक्तिसा- मरस्यस्योक्तसंश्षथस्य वा स्मारकः संस्तदीयाङटलिसयोगसविषव उक्तमर्थं साकल्येन यथा स्मारयति तथाऽभ्यस्व मुदां प्रदृशयदिति भावः ६७॥ ६८ वीजमुद्रावासनामाह- शिषज्क्तिसमग्टेषस्फुरदोमान्तरे पुनः ६९ प्रकारायन्ती बिश्व सा सृक्ष्मरूपस्थितं सदा बीजरूपा महासद्रा सर्वसिद्धेमये स्थिता ७० वटबीजस्यान्त्रेऽपि किविद्योमास्त्येव तस्य विभुत्वात्‌ तस्मि- न्सूष्ष्मतमेऽवकारो वक्षः सवोंऽपि सृक्ष्मस्थस्तिष्ठती ति स्थितिः तददु- छान्तानुगुण्याभिप्रायेण जगद्रीजस्य परस्पराभिन्नाश्टेषश्ािनः शिवकश्ष- क्तिथुगुलस्यान्तः स्फुरद्योमान्तर इत्युक्तम्‌ वस्तुतो व्योम्नो ऽपि सृष्टयन्त- गतत्वेन बीजद्श्चायां तहुत्पत्तेरमावेन शिवशाक्त्योगगभं इत्येव विवक्षि. तम्‌ विश्वस्य प्राथमिको यः सत्तातममको भमावविकारस्तदमिमानवैश्ि- श्येन देभ्येव बीजमुदेव्युच्यत इत्यर्थः ६९ ७० योनियुद्रावासनामाह-

संपूणंस्य प्रकारास्य लामेमूमिरियं पुनः ` . योनिमुद्रा कलारूगा स्वांनस्दमये स्थिता ७१ `

[ ६षनविश्रामःभ्रीभास्कररायोन्नीतसेतुबन्धास्यव्याख्यानसहितः। २२१

कामकलास्वरूपवणंनावसरे कलापद्वाच्यत्वेन या प्रदहता तद्रू पेयं योनिमुद्रा अत एव संपूर्णस्य प्रकारस्य परशिवस्य लाभभूमिः प्रा्तिकारणम्‌ अत एव सर्वानन्दमयचक्रे स्थिता ७१

अस्या एव योनिदेवताया मुद्राख्पत्वे हेतुमाह-

क्ियाचेतन्यरूपत्वादेवं चक्रमयं स्थितम्‌ इच्छारूपं पर तेजः सवदा भावयेदबुधः ७२

ूर्वाक्ता या करियारक्तिर्मोदनद्ाघणविशिष्टा तष्रूपं यच्चैतन्यं तचे सति कलटाद्पत्वस्यैव योनिमुद्ापद्वाच्यत्वादित्यर्थः मुद्रातसामा- न्यस्य सर्वमुद्राश्रीरे निविष्टत्वादिति भावः) अचेदं बोध्यम--वासना नाम सृष्ष्मं ख्पान्तरं यथाऽङ्कशस्य द्वेषो ज्ञानं वा तचास्येतादरामेव रूपान्तरमित्यर्थं लौकिकप्रमाणानामप्रसरादलोकिकाषवचनप्रमाणकमे- वाऽऽस्थेयम्‌ 1 ताहश्षप्रमाणद्रयोपटम्भे तु दयोरपि प्रामाण्याविशेषादेव दे अपि वासने एव यन्न व॒द्धेस्तच्र तच स्थूलखूपवासनयोः साधारणो धर्मो हेतुत्वेन लिख्यते यथाङ्कशस्य ज्ञानात्मकत्वे मनोमयगजनिवा- रकत्वादिः सोऽपि हेतूतेक्षामाजं हेव्वधिकरणन्यायेन स्वार्थतात्प्यहीन एव नतु वास्तविकः एवं सति-

चिराचामति तद्गृह्णात्यस्तिभातिपिय्रयम्‌ यत्पुनः परिमा द्विनांमरूपे जहाति तत्‌ \

इत्यादिरीत्या स्मृस्युक्तमिखिलाहिककर्मसु कीलाविन्वंभरबोधसारा- दियन्थेषु कविभिः स्वकपोटकल्पनया लिख्यमाना वासनाः स्वरूपो- सपरक्षामाच्व्वेनाठकारान्तरवचचमत्काराधायिका अपि यथा नानुष्ठानो- पयोगिन्यस्तथा प्रकृतेऽपि मठे तन्वान्तरे चाहष्टाः पाचीनैिख्यमाना अपि वासना भूयस्योऽस्माभिरुपेक्सिता इति तच भद्धाजाडयेन भ्रमि-

तव्यम्‌ इदानीं यदा सा परमा शक्तेरित्युपक्रान्तां चक्रवासनामुपसं-

हरति--एवमिति परज्योतिषो देव्या इच्छयैव सर्वस्यास्य चक्रस्यो- त्पन्नत्वादिच्छाविरशिष्टा देव्येव सर्वचक्रसूपे ति सवैदाऽ5 सुप्तया भतेश्च बुधो भावयेदित्यर्थः \ ५२ \)

एवं चतुःशत्यां सकट बाद्यगतं मध्यगतं चेति विविधं चक्रं पर्वपुर्वा- शक्तस्योततरोत्तरं पजनीयत्वेन कथितम्‌ तदिदं सवासनं प्रजयितुरपि तुख्यमितिध्वननाय तज्चैविध्यं तस्रसङ्खान्रवधाववं चोपदिदिति-

२२२ वामकेश्वरतन्ान्तर्गतनित्याषोडरिकार्णवः-[९ष०विध्रमः]

जिधा नवधा चेव चक्रसंकेतकः पुनः

विकोणे बेन्द्ृवं श्छिष्टमितिबह्याण्डपुराणीयोक्तवचनरीत्या सकल- चक्रं मन्वस्रारिचक्रे बाह्यमध्यगतपद्बाच्येऽन्तर्रतम्‌ बाद्यमध्यगतः- स्यापि शक्त्यनठात्मकथोनिनवकत्वाविशेषान्नवयोन्यात्मकचः, एवान्त- भविः | दवारं मनसि निधायारसदेहयाय संक्षेपविरतराभ्यां बेविध्यं द्विवारं वर्णयति- वद्धिनेकेन शक्तेभ्यां ह्ाभ्यां चैकः परः पुनः 11 ७३ तैश्च वह्विचरयेणापि शक्तीनां ्ितयेन पद्मद्रयेन चान्यः स्याद्‌ मूगृहधितयेन ७४।४ पञ्चशक्तिचतुर्वदहिपद्मद्यमहीचयम्‌ ` इति परणं महाचक्र ततमकारः प्रवृते ५५ ।। तत्राऽयं नवयोनि स्यात्तेन द्िदशसंयुतम्‌ ¦ मनुयोनि परं विद्यात्तृतीये तदनन्तरम्‌ ७६ अष्टद्यष्टदलोपेतं चतुरघचयान्वितम्‌ चक्रस्य िप्रकारत्वं कथितं परमेश्वरि ७७ वद्धिरेको दे शक्ती चेत्येकः परस््वेतेखिभिरन्येः षडभिश्चेति मिि- त्वा नवभिर्भव ति अन्यस्त्वेते्नवभिः पद्मद्यभूच्चयाभ्यां भिटितः। अस्यैव विवरणं पञ्चशक्तीति तेन नवयोनिना द्िदश्षाराभ्यां संयुतं मनुयोनि द्वितीयम्‌ सुगममन्यत्‌ ! शिन्दुयोगस्तवरुक्ततवाःवेशषाचकः- चयेऽप्यन्वेति ७३ ७४ ७५ 1 ७६ ।1 ७७ अस्मिश्वकरे प्रथमं बिन्दौ प्रधानदेवतां पूजयित्वाऽऽरणदेवता एज- नीयाखु द्रौ क्रमौ तत्र नवयोन्यादिभुगृहान्तपूजने सृशिकिमः सृष्टर- नेनैव कमेण वणितत्वात्‌ तद्वीपरीनस्तु सहारक्रमः उभयविधाऽपि पूजा युक्तेवेतिद्योतनाय कमदरै विध्यसुपपादयति- | सृष्टिः स्यान्नवयोन्यादिषृथ्व्यन्तं संहतिः पुनः प्रथ्व्यादिनिवयोन्यन्तमिति शाश्ञस्य निश्चयः ७८ एतत्समश्िरूपं तु चिपुराचक्रमुच्यते . | यस्य विज्ञानमाचेण चिपुरान्ञानवान्भवेत्‌ ७९ ७८ ५.७९ | व,

( ज्तन्विभामः भी्ाप्ट्खरायोन्नीतसेतुबन्धाख्यव्याख्यानसदहितः। २९२

इदानीं कमप्राप्तं नवविधतवं तन्नामानि चोपरिशति- चक्रस्य नवधात्वं कथयामि तव प्रिये ! आदिमं भूचयेण स्यादद्वितीयं षोडशच्छदम्‌ ८० अन्यदृ्टददलं प्रोक्तं मनुकोणमनन्तरम्‌ पञ्चमं दकोणं स्यात्वष्ठं चापि दक्षारकम्‌ <१ सप्तमं वसुकोणं स्यान्मध्यञ्यस्रमथा्टमम्‌ नवमं जयञ्मध्यं स्यात्तेषां नामान्यतः णु ! ८२ वेटोक्यमोहनं चक्रं सर्वाशापरिपरकम्‌ सर्व॑क्षोभक्ररं देवि सवंसोमाग्यदायकम्‌ ।॥ ८३ \ स्वाथसाधकं चक्रं स्वैरक्षाकरं तथा सर्वरोगहरं गौरि सर्वसिद्धिमयं तथा ८४ सवांनन्दमयं चापि नवमं शुणु सुन्दरे अत्र एज्या महादेवी महाचिपुरसुन्दरी ८५ पर्रिपूर्णं महाचक्रमजरामरकारकम्‌ अत्र वेलोक्यमोहनादयः संज्ञा योगरूढास्तादुशार्थविशिष्टत्वेन भावनीयानीत्येतदध्वननार्थं बक्ष्यमाणन्यासोपयोगार्थं चोक्ताः निगद्‌- व्याख्यातमेतत्‌ ८० ८१ ८२ ८३ <४ <५॥ चक्रसकेतमुपसंहरति- एवमेष महाचक्रसकेतः परमेभ्वरि ८६ कथितख्िपुरादेष्या जी वन्युक्तिप्रवर्तकः इति भीनिव्यापोडशिकाणवस्य षष्ठः पटलः स्वस्य चिपुरादेव्यमेदाभिप्रयेण स्वकथितोऽप्यर्थस्तयेव कथित इत्यु- क्तम्‌ चिपुरादेब्या इति षष्ठी वा एतत्सकेतज्ञानफटं जीवन्भुक्तिरिति सर्व शिवम्‌ ८६ इति श्री मास्करोन्नीते नित्याषोडशिकाम्ुधः व्याख्याने सेतुबन्धास्ये विश्रामः षष्ठ ईरितः अय सप्तमा विश्रामः एवं साथषडकीत्या ग्टोकेश्चक्रसकतरलद् क्रमपाप्त मन्नरसंके- तमुपदिदिश्चुः शिष्यावधानाय प्रतिनानीते-- (नि

२२४ वामकेश्वरतन्त्रान्तग॑तनित्याषोडरिकार्णवः-[ ऽप विश्रामः]

भ्रीभेरव उवाच- | मन््रसंकेतकं दिव्यमध्रुना कथयामि ते यद्वेत्ता चिपुराकारो वीरचकेश्वरो भवेत्‌ सकेतकमिव्यज्ञाता्थे कप्रत्ययः अद्यावधि केनाप्यज्ञातं ते त्वदीयं मन््रसंकेते ते कथयामि वीरा उपासक्राः तेच सकलादिभेदेन विविधाः तेषु शुद्धा उत्तमाः अत एवते वीरसमृहस्येभ्वराः तादृशो मन्त्रसकेतज्ञानेन भवति अत एव चिपुराकारखिपुरासा- खप्यमुक्तेमान्‌ उपलक्षणमेतत्सायुज्यादेरपि एक एव मन्त्रो नवचकेश्वरीरूपोपाधिमेदान्नवधा जातः।ते मन्त्राः प्रथषपटल एवोद्‌ धृतास्तान्नाममात्रेणोदिशति- करश्युद्धिकरी त्वाद्या द्वितीया चाऽऽतरक्षिका आत्मासनगता देवी तुतीया तदनन्तरम्‌ चक्रासनगतः! पश्वात्सवमन््रासनस्थिता साध्यसिद्धासना षष्ठा मायालक्ष्मीपरामयी मूतिविया चसा देवि सप्तमीं परिकीर्तिता अष्टम्यावाहनी विद्या नवमी भेरवी परा ४॥ मठिया तथाऽऽख्याता चेलोक्यवशकारिणी आदु सत्तमी मूर्तिबिदयानान्नी तत नोद्धता एकस्या एवानुद्धारे घीजं तु ततेवाऽऽवाहनप्रकरणे वणितमस्माभिः ! तामिहोद्धरति-मायेति। माया हृष्धेखा लक्ष्मीः भीबीजम्‌। परा बालातुतीयबीजम्‌ एवमक्षर- त्रयामिका मृतिविद्या भेरवी भैरवस्य परशिवस्य पत्नी जिपुरखन्द्री- रूपेत्यर्थः २॥ ३॥ ४॥ एतासां विद्यानां न्यास्रयोर्विनियोगमाह- | एवं नवप्रकारास्तु पूजाकाले प्रयत्नतः एताः क्रमेण न्यस्तव्याः साधकेन कुलेभ्वरिं पाद्ाय्रजङ्घाजानृरूगुदलिङ्गायकेषु आधारे बिन्यसेन्मूर्तिं तस्यामावाहनीं न्यसेत्‌ मूलेन व्यापकन्यासः कर्तव्यः परमेश्वरि अचर पजाक्राल इत्यनेन प॒जामध्यस्थो जपकाल उच्यते उत्तरपटले हि कालभेदेन चतुर्विधो न्यासो वक्ष्यते तज जपकाले चतुर्थंश्चतुदंश्ञा- वयवकः करश्ुद्ध्यादिको न्यासो विधास्यते परान्यासोत्तरं चक्रेश्वरी- न्यासौ कार्यो अन्ते तु बादरायण . इति न्यायात्‌ ¦ क्टप्तक्मेष्वक्लत्त~.

॥।

[जतविभामःभ्रीभास्कररायोन्नीतसेतुबन्धश्यन्याख्यानसदहितः। २९५

क्रमोऽभिनव आपतक्चस्ते निवेश्य इति तदथात्‌ अत एवं चतुणामपि न्यासानां पूजाकाठ एव विधिरितिपक्षान्तरेऽपि करज्युद्धचा दिन्यासान्त एव निवेशः पुजाकाटशाब्दो यथाश्रुत एवास्तु जपकालोपलक्षक इस्या- ग्रहे वणिमादिन्यासोत्तरमेवेतयोनिवेश इदि मम्तव्यथर्‌ पदं पादाययो

जंङ्घयोजामुनोश््वोगंदे लिद्काये देतिक्रमेण षटविद्या न्यस्य मूलाधारे सप्तमीं विद्यां दिन्फस्य सप्तम्या उपर्यटमीं विदां विन्यस्य नवम्या मूल- विद्यया सर्वाङ्घ व्यापकन्यासः कतव्य इत्यथ; ॥५॥६॥७॥

न्यासान्तरमाह-

अङ्कुलादिषु पूर्वोक्तस्थानेषु परिचिन्तयेत्‌

चक्तेभ्वरी समायुक्तं नवचक्तं पुरोदितम्‌

अक्रुलं षिपुराधारं स्वाधिष्ठानं मणिपूरमनाहत विश्युद्धि रिन्दरयोनि-

राज्ञा चेति नवस्थानेष्वपि क्रमेण तत्तद्वियान्ते तत्तचक्रेश्वरीतत्तचक्र- नामनी उदिख्य न्यसेत्‌ अम्‌ , आं, सौः, अिपुरासहिताय अलोस्य- मोहेनचक्राय नम इत्यादयो मन्त्रा ङ्याः बाह्याङ्गेषु तत्तन्मन्न्रान्तेऽ- नामिकाषङ्ुष्ठाभ्यां स्पहरूपो न्यासः आन्तरङ्कषु तु स्परासंभवाञे न्तनरूप एवेत्याकयेन परिचिन्तयेदिव्युक्तम्‌ उक्त दुक्षिणामू्ति संहितायाम्‌-

पुष्पर्वाऽनामया बाऽपि मनसा बा न्वसेदणुम्‌ इति \

अच दैदताशरीरे न्यासदक्ञायां पुष्पैः, स्वस्य बहिःशरीरे न्यासः दुरायामनामया, स्वस्यैवान्तःशारीरे न्यासदश्चायां मनसे तिव्यवस्थित- विकल्पार्थो वाक्षब्द इति संप्रदायः \ अनामायामङ्खषटयो गों बचनान्तरो - पसंहारसिद्धः ! नदावयवकं चक्रमिति मध्यमपदलोपी समासः) भ्रीच- क्र मित्यर्थः तेनेकवचनोपपत्तिः एकवचनिर्दश्प्रयोजनं तु बिन््ध- चन्द्रादिषु द्वितीयवारं नवचक्रेभ्वरीमच््राणां न्यासो मा परसाङ्कीदेति। अन्यथा तेषामपि अैटोक्यमोहनादिचक्रषिमावनस्थलत्वाविक्ेषादकु- लादिष्वित्यादिपदभ्राद्यतवाषिशेषाच पुनन्यासन्तरपरसक्तः पराश्चस्त्वा- इः- नव चक्रमित्येकवचनमापंमिति <

तासां चकश्वरीणां कमेण नामान्याह-

आसां नामानि वक्ष्यामि यथानुक्मयोगतः \ तचराऽऽदया पुरा दवी द्वितीया निपुरेश्वरी \ ९॥

२२६ वामकेश्वरतन्त्रान्तर्गेतनित्याषोडशिकार्णवः- [ऽप विश्रामः]

तृतीया तथा प्रोक्ता देवी जिपुरखन्द्री चतुर्थीं महादेवी देवि तिपुरवासिनी १०॥ पश्चमी अिपुराश्रीः स्यातषष्ठी चिंपुरमाटिनी सतम, चिपुरािद्धिरषमी जिपुराम्बिका ११॥ नवमी तु महादेवी महाचिपुरखुन्दरी तुतीयंया सदैकयभ्रमो मा प्रसश्चीति नवम्यां महत्पदं विशोषणम्‌ ९॥ १०॥ ११॥ एतासां चक्रेश्वरीणां श्रीचक्रे क्रमेण पुजामुपविशति-

पूजयेच्च कमादैता नव चकते पुरोदिते १२ नवेति भिन्नं पदम्‌ पुरोदिते पूर्वतन्त्रे पूजनीयतया कथिते भीचक्ते वरेटोकयमोहनादिचककमादेता नव चक्केश्वरीः पजयेदित्यर्थः पुरो दि- तपदेनाङ्कलादिनवकं पराश्ह्यत इति प्राश्चः 1 तन्न अतिदेशेनैव प्राप्स्यतोऽर्थस्य पुनरुपदृशवेयर्यात्‌ प्रत्युतापूर्वतायनिष्टापत्तेश्च १२॥

एवे नवप्रकाराऽऽय्या पूजाकाठे तु पावंति एकाकारा ह्याद्यशक्तिरजरामरकारिणी १२

आस्य शिवस्य शक्तेरप्याया पूजाकाले नवप्रकाराऽपि वस्तुत एकाकारेव 1 एवं ज्ञाता सत्यजराभरस्वं दत्ते अजरामरेति मावप्रधानौ व्दिशौ १३६॥ | मन्धसंकेतकषस्तस्या नानाकारो व्यवस्थितः नानामन्धक्रमेणेव पारम्पर्येण छमभ्यते १४

तस्या आदिकशक्तेर्मन्नसकेतको नानाकारः तदीयविदयायाः सकि- तिकार्थः षट्‌पकारः परं तु तस्या मन्त्रोऽपि नेकः येनैकस्थैव मन्नस्य षडर्था; स्युः छि तु नानाविधो मन्तो छोपायुद्राकामराजादिभेदात्‌ ततश्च केचिदर्थाः कादिविद्याया एव केचित्तु हादिविद्याया एव केचित्तभयसाधारणाः संहत्य षटविधः संकेतः ततर कस्या विद्यायाः कोऽथ इति तु पारम्पर्यक्षमेणेव व्यवस्था छमभ्यत इत्यथः प्राञ्चस्तु हादिकियाया एव षड्या इत्यमिमन्यमाना इहत्यं मानामन्पद्‌ं चक्क- श्वरीमन्बपरस्वेन व्याचक्षते तदयुक्तम्‌ चकेष्वरीमन्वाणामुत्तरत्रा- थवर्णनामावात्‌, संप्रहायाथदिहदिविद्यायामलग्मकतायाः ° ददौपिष्य माण्त्वाञ्च एवेतन्त्रे कादिकिद्याया एवोद्धृतत्वेन हादिविद्याया एव

[७ सश्विभरामः] भीं मास्कररयोन्नीतसेवुबन्धाख्यव्याख्यानसहितः २२७

घडर्थत्यमिमानस्योपक्मविरोधेन त्याज्यतया वेपरीत्याभिमानस्यैवाऽऽ- पत्तेश्च पर्वतन्बम्रन्थस्यापि हादिपरत्येन लापने ह्धिष्टतायास्तजरैव प्रदृ्शितत्वा् तस्मादस्मदुक्तव्यवस्थेव निष्क्षपातेति मन्तव्यम्‌।।१४॥ वक्ष्यमाणार्थनिकरस्य दुरगगमत्वात्सावधानीकरणाय पुनः प्रतिजानीते- पटविर्धतंतु देवेशि कथयामि तवानघे तं मन््ार्थप्‌ अर्थं विमजते- मावार्थः संप्रदाचार्थो निगमर्थश्च कौटिकः १५ तथा सर्वर्हस्या्थो मह्ातत्वाथं एव

१५

तत्र परथमोष्िष्टं मावार्थं विकवायेतुकामो माबार्थपदं निर्वक्ति- अक्षरार्थो हि मावाथः केवट: परमेश्वरि १६

अक्षराणां हि ताबदर्थप्रतिपादकत्वं स्वमावः ! ततश्च यः केवटस्ता- ्यादिनाऽनवगतोऽक्चराणां व्येव टभ्योऽक्षरार्थोऽ्षरस्व मावछम्यत्वात्स माषाथ इत्युच्यत इत्यथः १६ अथ तमेवार्थं प्रतिपादयति नवभिः श्छोकैः-- यो गिनीमिस्तथा दीरर्दरिन्दैः सव॑दा पिये शिषशक्तिसमायोगाज्ननितो मन्राजकः १७ योगिन्यो विमर्ाशिमूतेच्छाज्ञानकियास्मिकाः सरस्वतीपरथिवीरव्रा- ण्यस्तिचः बहुवचनस्य कापिथटन्यायेन अिसंख्यापरत्वात्‌ वीरा उपासका अश्ुद्धमिशध्रश्चद्धमभेदेन चयः, वीरेन्दाः प्रकाश्लाश्शमतवामा- ज्येष्ठारोश् भिन्ना बह्यदिष्णासद्राञ्रयः जितयभोक्ता वीरे इति रिष- से जागरादङ्धामन्रयेऽप्यप्रच्युतस्वात्मानुसंधारो कीरे इतिटक्षण- कथनात्‌ उपचाराश्चटत्वेऽपि तन्मयत्वाप्रमत्ततेति तन्मराजेऽप्ययमे- वार्थं उक्तः तेन ताहशवासनादाव्वंशीटा वीरेन््राः ताहवासनाहौ थिल्यात्तारवम्येन विविधा वीरा उच्यन्त इ्युक्तं युक्त भवति शिवशक्त्यो समायोगः सामरस्यं चेकम्‌ एवं दक्ष पएतेरयं मन््रराजो जनितः एतद्राचकाष्षरदशश्षकघरित इत्यर्थः अयं मावः-अस्यां हि विद्यायां पश्चदशाक्षयाणि तेषु हृदेखाक्षरचयं देव्या वाचकत्वेन प्रसि द्धाथकमेदव हवीकारवाच्या ह्वींकारवेयेति नामचिरहात्यां कथनात्‌ तत्परत्वीपपादनं तन््रराजे-

२२८ वामङेश्वरतन्बान्तर्गतनित्यादोडरिकाणेवः- [ऽप ° विश्रामः]

व्योम्ना प्रकारामानव्वं थसमानत्वमथिना तयोिमर्षं ईकारो जिन्दुना तन्निफालनम्‌ \। इति

हितीयतती यक्टयोरेकेकमक्षरं हकारसकारख्पं त्वमे सरल एव व्याख्यास्यते अतोऽवशचिष्टान्यक्चषराणे दहवेत्याशयेन दश्चभिरेव मन््र- धटनमुक्तम्‌ एवं चैकैकस्मिन्करृटे यावन्त्यक्षराणि तेषां योगिन्यादयो यथायथयुक्ता येऽथास्तेषां हृदेखोपास्थितदेव्या सह सामानाधिकरण्य- वशाद्मेद एकैककूटार्थः सामानाधिकरण्यं चेह विरुद्धविमक्तेमचवा- भावरूपं दधिमध्वित्यादाषिव तच ककारयं बह्यादिपरम्‌ टका- रत्रयं परथिव्याद्िपरं, हकारसकारावीकारश्च वीरपराः। पएकाक्षरकोशा- दिना क्षणया वा तत्तत्परताया विद्रधिः सूपपाद्त्वात्‌ एकारः साम- स्यपरः शिवशक्तिवाचकयोरकारेकारयोयांगेन जनितत्वात्‌ अथ- धाऽस्यां विद्यायां सप्त्थिशादक्षराणीत्युत्तरज वक्ष्यते तेषु पुनसक्तप- रिहारेण गणनायां दृहोच शिष्यन्ते--अकारो लकारः सकारो हकार हैकार एकारो रेफः ककारो नादो बिन्दुश्चेति छि बहुना सवंविधासु भी विद्यास्वप्येतावत्त एव वर्णाः तदुक्तं ज्ञानाणवे-मूमिश्वन्द्रः शिवो माया शक्तिः कुष्णाध्वमाद्नो

अधचन्द्रश्च बिन्दुश्च नवार्णो मेरुरुच्यते महाजिपुरस॒ुन्दया मन्त्रा मेरुसयुद्धवाः इति

एष्दकार एको व्यञ्जनैः सह पाथंक्यामावाभिप्रायेण पथगगणितः लकारादयस्तु मूम्यादिपदैः करमेण गणिता शएव अतो दश्संख्यावि- रोधः ततश्चेते दृक्ञ वणां यथायथं योभिन्यादिवाचकव्वेन व्याख्येयाः वणपुनरुक्तिश्च व्यक्तिबहूत्वाभ्प्रियेणोपपाद्या तेष्वेकारस्य. चरमनि- दशाद्धिशेष्यबोधकत्वं स्वीकृत्य योगिन्याद्यभिन्नं शिवकक्तिसामरस्या- स्कं बद्येति वाक्यार्थः अनयोश्च पक्षयोरुत्तरोऽषश्टोक्यात्मको यन्थ- संदमः सर्वोऽपि प्राचां पश्च इव विद्यायाः स्तत्य्थं एव वसततसत- अक्षरां हि मावाथं इव्यादावुपक्रम्यान्ते भावार्थं इति मन्वत इत्यु- पसहारान्मध्ये द्वितीयततीयकरूटयोः परामरच िङ्गदयं यन्थसंदर्भः सवोऽपि परतिकूटमक्षरशोऽथप्रतिपादनपर एव नाच स्ततिमा्नपरत्वाव- का इति स्पष्टं प्रतीयते ! तथा चायं श्छोकः पथमक्टमाचस्यार्थपरति- पादुनपरः \ ततश्वेकेकः ककारादिवणों वीरेन्दादिपरः ककारादिवयं प्रत्येक बहूव चनान्तमितिद्योतनाय योगिनीभिरित्यादीनि बहुवचना-

[ज्घग्विभामः [भी मास्कररायोन्नीतसेतुबन्धाश्यव्याख्यानसहितः। २२९

न्तानि अणि पदानि एकारस्तेकवचनान्त एवेतिदययोतनाय समायो- गादिव्येकवचनम्‌ हृटेखया विरशेष्यलामः तेन योगिनीस्वरूपा वीर. स्वरूपा वीरेन््रस्वदूपा शिवश्क्तिसामरस्यस्वरूपा िपुरसुन्दरी ति प्रथ- मकूटाथं इत्युक्तं मदति \ काश्च, एश्च यश्च लाश्रेति द्वद्रोत्तरं ह्वीकारेण कर्मधारयः हल्ङ्यादिना सुटोपः समासेऽपि संध्यमाव आर्षः ककारादीनां भिन्नपदत्वस्वीकारेऽप्येकारठकारयोः सुटोप आर्षः एतदेवोपपादुयस्तती यकूट व्याचष्ट- तन्मर्यीं परमानन्द नन्वितां स्पन्दुरूपिणीम्‌ निसर्गसुन्दरीं देवीं ज्ञाता स्वैरथुपासते १८

तन्मयीं योगिन्याङ्चितुष्टयाभिन्नाम्‌ अधममध्यमवीरामेव्ाद्दुःख संपर्क मा प्रसाङ्कीद्त आह- परमेति परमत्वं दुःखासंप्रक्तत्वं ताह- कानन्देन नदतां हृष्टं युक्तापमिन्नामिति यादत्‌ ! स्पन्दः परथिश- तत्वात्मकं विश्वम्‌ तद्ुपिणीं तदमिन्नाम्‌ असुन्व्रेणापि पदार्थना- मेदादसन्द्रत्वं स्यादत आह-निसर्गसुन्वरीं स्व मावमधुराम्‌ ¦ अयं तुती- यकूटलमभ्योऽर्थः ! उत्तरत्र तुतीये पिण्डके पुनरिव्युपक्रम्य कथिता दिश्व- रूपिणीत्यन्तेनास्याथंस्य विवरणािङ्कात्‌ हृष्ठेखया वेषीमनूष्य सक- लपदेन स्व॑स्यामेवो विधीयते सव॑ खलिव बदह्येत्यर्थः सकलपदे विमक्तिलोप आर्षः समासाङ्गीकारे व्वेकप्रसरतामङ्कः \ उद्ेश्यविधेय- भावानङ्खीकारेऽप्यदोषो वा हृटेखाटम्यमर्थमाद- देवीमिति ईद देवीं मन्त्रतो स्ञालवा जानन्तः शाब्दबोधविषयीङु्वन्तः साधकाः स्वैराचारं थथा तथोपासते मावयन्ति मुखं व्यादाय स्वपितीतिवत्स- मानकाठे क्त्वा १८

मध्यमकूटस्वाथमाह- | रिवकशक्त्यात्मसंघष्रूपे बह्यणि शाश्वते तत्मथाप्रसराश्टेषमुरि ववेन्द्रोपलक्षिते १९ सातुज्ञानमयाकारकरणान्मन्त्ररूपिणीम्‌ शिवराक्त्यात्मको यः संघटः सामरस्यं तद्रूपे बह्यणि विषये ज्ञातु- ज्निमयाकारधिन्मयत्वं तत्करणाद्धेतोमन्वरूपिणीं मन्तारं जायत इत्येतद्थकमन्वरूपा, देवीमिति पूर्देणान्वयः एतेन चित्ते मन्त इति शिवसूजं दितिरेव चेतनपदावरूढा चैत्यसंकोचिनी दत्तमिति शक्ति

२३० वामकेश्वरतन्त्रान्त्तनित्याषोडशिकार्णवः- [७ °विश्रामः]

सूर चोपपद्यते बह्यविषयकन्ञानं तु सविकल्पकमितिष्वननाय तस्र येत्यादि तस्य बरह्मणः प्रथाप्रसरो विस्त्रृतत्वं विश्वमिति यावत्‌ तदाश्टेषमुषि तत्संबन्धाधारेऽष्यैन्द्रेणेहदेश्वर्येणोपलश्षिते नतु विशिष्ट एति तदर्थः विश्वजनकत्वादिधर्मविश्षिष्टविषयकत्वस्योपटक्षितपदेन निरासद्धर्भिमान्नादिपयकत्वरूपाखण्डत्वं ज्ञानस्य सिध्यति अखण्डत्वं ख॒ सदिकेट्पकप्रज्ञाविटक्षण विष्ेताक्षालित्वम्‌ एवमुक्त्या मध्य- कूटस्य च्छायाध्याख्या सूचिता हकारः शिवः सकारः हाक्तिः

कयं ह्यं चेव शेषो मागः प्रकीर्तितः दाक्त्यक्षराणे शेषाणि हकार उमयातमकः॥ शविब्ह्याण्डपुराणात्‌ आत्मपदेन सामरस्यस्योमयामेषात्मकत्वसुषनादनयोरक्षरयोः कर्म-

धारयो ध्वमितः। हं तत्सं हसं परस्परसमरसापन्नरिवशक्तिर- पम्‌ बह्मणीति तु ककारस्याथः बह्येति श्रुतेः तुपदेन हसस्य ककफारेण सह कमधारय उक्तः 1 हसं तत्क हसफ समरसरिषश- क््यात्मकं बह्म तत्थेत्यारिना हसकपदस्य टक्षणया धाभिमा्नपरत्वं नतु शक््यतावच्छेदकविशिष्टपरत्वमुक्तम्‌ सकं हन्तीति हसक ताहकाबह्यविषयकन्ञानवान्‌ हन्तेर्गत्यर्थतया ये गत्य्थास्ते ज्ञानार्था इत्यनुशासनेन तथोपपत्तेः \ सोऽयं समासो बह्मणीतिविषयसत्त- मयोक्तः ! इन्तेज्ञानार्थकत्वं ज्ञातुरिति पवेन ज्ञापितम्‌ हसकहनं ठाति आदत्ते स्वाभिन्नं करोतीति हसकहटा 1 तदं ज्ञानमयाकारकरणादि- त्यनेन ध्वनितम्‌ तस्य हृष्टेखया समासे पुवद्धवे रूपसिद्धिः सोऽयमवयवश् उक्त एवार्थः संक्षिप्य मन्वशूप्णीमित्यनेनोक्तः इत्थ च-

शिवशक्त्यभिदारूपा बह्यविष्णुहरासिका

वाण्यपणांरमारूपा बिषिधोपाप्तकास्मिका

मिथःसमरसापन्नरिवश्ञक्स्युमयात्मनः

बरह्मणो निविकल्पज्ञमाददाना निजात्मना | सर्वतच्वासिका देवी महाचिपुरदन्दरी इति मावार्थः १९॥

` तद्द्िमाह-

तेषां समष्टिख्येण पराराक्तेस्तु भातृका २०

[ऽबिषरामःभी मास्कररायोश्नीतसेवुबन्धाख्यव्यार्यानसषितः! २९१

तेषमेकेककरूटा्थतवेन बणितानां विशेषणानां समिर्पेणैकीषरूत्य योजनेन पराराक्ति्मांता मन्ार्थो मवतीत्यर्थः २० ॥!

इवृानीं दर्घ्यं मस््ाभिन्नत्वविश्वामिन्नत्वयोरुक्त्या मत्जविन्वयो

प्रसक्तं ब्द्भिन्नवटशरावयोरिवामेदमेकोपाङानोपावेयत्वेनोपपादयन्वरशं पितुमाह-

मध्यदिन्वुविसगान्तःसमास्थानमये परे

कुखिलाङूपके तस्याः प्रतिरूपं वियत्कटे २१

मध्यप्राणप्रथारूपस्पन्दन्यो्चि स्थिता पुनः

मध्यमे मन्पिण्डे तु तूर्ताये पण्डके पुनः २२॥

राहुकूटाद्रयस्पू जत्‌ 1

कामकलायां ह्यादौ तुरीयबिन्दुस्तदधः कामाख्यो षिन्दुस्तदधो

षिसर्गाख्यं बिन्दुं तदधो हार्धकलेति स्थितिः) तच तूर्यवि सर्मयोर्मध्ये यो बिन्दुः फामाख्यः विसर्गश्च तयोरन्तश्चेतन्यातमना सम्यगा- स्थानं ययोस्तन्मये ये छै अक्षरे कामान्तगतोऽकारो विसगौन्तर्गतो हकारश्च परंतुते ठे अपिन वेखरीशूपे अपि तु परे परामातरका- रूपे श्नुन्याकारे इति यावत्‌ मातृकाद्यन्तमे हव्यं इति केचित्‌ ते एते कुरिलिारूपके वक्तारूपे दामाख्पे सषशिजिनके हति यावत्‌ अङढुलङुटङुण्डडिनीरूपे इति केचित्‌ तस्या वेष्याः प्रतिदपं खपान्तरे भर्थश्ञब्वात्मके परब्रह्मणो हे स्प तचैते अक्षरे शिवशक्त्योः शब्दात्पक्षर्ूपे कुटकुण्डाटिन्या रूपान्तरे इति वित्‌ तत्ुटिटारूयके हत्यनेन पुन- सक्तमु ईवशवहूविराषणेर्मिषिषटे अक्षरे नाक्नाऽपि निदिशशति-वियक्कटे इति। वियत, हकारः। कठा प्रकाद्मोऽकारः। अकाराधिकारे पकाश्चः परमः शिव इति कोश्षाव ।! वियच्छब्दनाकारः कला हाधंकला हकार इति केचित्‌ तचिन्त्यम्‌ हहौ परारूपमक्षरद्रयं मनश्त्रेऽप्यस्तीति प्दक्षेयति- मध्यप्राणेति मध्यमे मन््रपिण्डे द्ितीयष्कूटे यो मध्यो हकारत्ये मध्यो दितीयहकारः सष्ठ प्राणप्रथारूपः प्राणो विसर्गान्तगंतः परारूपो हृकारस्तस्य प्रथा प्रथनं स्थूलता वैखर्थात्मकता तद्रूपो यः स्पन्द्व्योमा हकारः, स्पन्दत उत्पद्यत इवि स्पन्दं, स्पन्दं व्योम यस्मात्स स्पन्द्‌- व्योमा हकाराद्योम संभूतमिति वक्ष्यमाणत्वात्‌ प्रथारूरो यः स्पन्द्‌- स्तङलमकं यद्योमेति वा। तच पुमः स्थिता हकारास्मिका परा मातुका केचित्तु-पध्यम इति पदं वारदयं योजयन्तो मध्यमक्ूदे यो मध्य-

२३२ वामङेश्वरतन्त्रान्तर्मतनित्याषोडशिकाणंवः- [७ ०विश्रामः]

महकारस्तत्रेति व्याचक्षाणा मध्यप्राणपदं विसर्गेमध्यचेतन्यपरत्वेन व्याख्यन्‌ इदं संप्रदायमनुरुभ्य व्याख्यातम्‌ अन्यथा प्रथमोपस्थि- तन्यायेन प्रथमहकार एव स्थितेति व्याख्यातुं युक्तत्वात्‌ नयु द्वितीय- कूटमध्यमहकारस्थोऽकारस्तृतीयकूटहद्ेखास्थहकारश्चेतिद्यपरववेनैवायं सदर्मः स्वरसः उपक्रम आदावकारस्य पश्चाच्रकारस्य निर्दशाताहशक्ष- मानुरोधायोपसहारयन्थस्यापि वर्णयितुं युक्तत्वात्‌ ब्योघ्नीति सप्तम्याः पर हत्य्थस्येष्टस्वात्‌ तथेव राहूकुटादयेति सप्तम्याः सुकल्पत्वात्‌ अतः फथं संप्रायठन्धत्वमथस्येति चेत्छत्यष््‌ उपक्रम उपस्थितस्याक्षार- हकारयोः कमस्य प्रतिरूप मित्येकवचनान्तविकशेषणेन विच्छेदात्‌ ! षिय- कले इत्यनेन हकारोचरमकारनिर्दैशेन विपरी तक्रमस्य स्यवदह्धियमा- णत्वेन तेनैव क्रमेणोत्तरञ ष्यक्तिनिर्दक्षस्य निराबाधात्‌। अत एव सं ते प्राणो वायुना गच्छतामिव्येकवचनान्तक्षियापदस्य सं यजतरैरङक्ानीति- धष्ुददनान्तान्वयायोग्यतयेव विच्छेवे सं यन्ञपतिराशिषेत्यनेनान्वेष योग्यस्यापि नानुषङ्घोऽपि तु पदान्तरमध्याहत॑व्यमिति सिद्धान्तितं भेदलक्षणे षियत्कठे इति पदमप्युपक्नान्तक्षमाघुसारेण व्याचक्षाणानां प्राचां तु मते संप्रदायरक्षणाय संप्रवायान्तरं ष्याख्यातांशोऽपि शरणी. करणीयमिति दिङ्‌ संप्रवायसिद्धोऽ्थस्तु मध्यमवुतीयङ्टयोः प्रतिनि- यतनिर्दैशारज्ञापितः श्रूयमाणे षोढान्यासीये यहन्यासे शषसहा राहु- कटमिति वक्ष्यते--वक्ये शादिचतुरवर्णः सहितं राहुमेव चेति तत्राद्यौ प्राथमिक्ट्रयाद्धिन्नौ सकारहकारो तयोर्मध्येऽपि योग्यतया सकार एव तृतीयक्दे हकारस्याकारयोगामावाद्‌ उभयत्रापि पुनःशब्दः भूय- भाणो ` दह्वितीयवारमित्यर्थको वैखरीभिन्नपरामातुकाखूपतां ्ढयति अक्षरम धषन्यदावर्णाराो वर्तेते एव ताफ्रिकमते सुवर्णे परस्परसंसृष्ट- पाथिवतेजसांशवत्‌ अत एव तारतवसित्यादिध्वनिधमीणां वर्णेष्वनु- मवः। वर्णं ध्वनिः सर्ववणंजनको नाद्‌ एव नाद्‌ एव हि प्रथमं परारूपो मूलाधारादुस्थितो मणिपूरानाहतयोरागत्य प्राणमनोभ्यां संयो- गात्पहयन्तीमध्यमात्मना परिणतः कण्ठे वैखरीरूपवणोत्मकतामापद्त इति सिद्धान्तात्‌ तर्सिमिश्च नदि सद॑वर्णकारणीमूते स्वं वणाः सक्ष्म- ख्पेण वतंन्त एव बीजे फलपुष्पादिवत्‌ यथा बरीजख्पे संपुट एक- स्मिन्नपि परवार्धपरार्घात्मना ` द्विषा भिन्ने विविधावयवकः सर्वाऽपि वुक्षोऽन्तरस्ति तथाऽकारहकारखूपेण द्विधा भिन्ने मादवब्रह्मणि सर्वोऽपि वंणास्मको लोकिक्वैदिकप्रपश्चोऽस्ति ।! अत एवाकारहकारयोमभ्य

जबरविभ्नामः]भ्रीमास्कररायोन्नीतसेतुबन्धाख्यव्यास्यानसहितः। २३३

एव सवंवणेपाठः उकारस्य ठकारेणामेदात्‌ क्षकारस्य ककारष- कारयोगखूपत्वनापा्थंक्यात्‌ बह्यणोाऽकारहकारसमाहारखूपत्व देव श्रति- ष्वहुंङपतैव तस्य प्रद््यते वहयवा इदमग्र आसीचदात्मानमे- घावेदृहमिति बृहदारण्यके 1 तजाहमहमि्यैतरेये कस्त्वमित्यहमिति होवाचेत्यायपि विखपाक्चषपश्ाशिकायापपि- स्वपरावभासतक्षम आत्मा हिन्वस्य यः प्रकाक्षोऽसौ अहमिति सर एव उक्तोऽदहंतास्थितिरीटृशी तस्य \॥ इवि बह्मणोऽहंखूपत्वादेव हि तदपासनाऽप्यहंयहादिष्पेयोपदिश्यते-अहु- भित्येव विमावयेद्धवानी मित्यपि 1 कारणस्याहंूपत्वादेव हि सर्वस्मि- न्नपि प्रपञ्चे तदनुगतिषद्‌ इव चटदहारादादिषु 1 अत एवास्मच्छब्दुस्य सवं- नामता तपनीयश्ुतिरपि--एकरूमेवेदं सर्वं तस्मादहमिति सर्वाभिधान- मिति अत एव देदृशा्थस्यातिरहस्यत्वाभिप्रायेण तन््रराजे-आदि मान्त्यं तु बवेदयेदिति संकेतेनोक्तम्‌ आदिमोऽकारः, अन्त्यो हकार- स्तयोः समाहारोऽहमिति तदर्थाद्‌ ! मालिनीक्ाश्नसिद्धान्ततन्नयोरपि- आदिमान्त्यविहीनास्तु मनाः स्युः शरद्भ्रवत्‌। गुरोटक्षणमेतावदादिमान्त्यं निवेदयेत्‌ इति मातुकाचक्रसबोध इति शिवद्रये वरद्राजेनाप्युक्तम- अतोऽकारहकाराभ्यामहरित्यप्रथक्तया प्रपञ्चं शिवशशक्तिभ्यां कोडीक्रत्य प्रक्राश्ते इति अन्योऽप्यस्मिन्न्थं रहस्यनिष्कषो वरिवस्यारहस्यन्याख्यानेऽस्माभिः प्रकदीक्रतः अनया रीत्या स्वस्याप्यकारहकारसामरस्यात्मकतेन मन्च्रस्यापि तथात्वान्मन्त्े तादरक्षवर्णद्रयमस्तीत्यविवादम। यथा हि वट- व॒स्े जनकबीजसमानाकार बीजानन्त्येऽपि स्फुरितिजनकबीजांशद्रयमपि क्रविदस्त्येव परं तु तददुज्ञनि तथा परकरतेऽपि बह्मस्वरूपयो मिखिटशाब्द- प्रप्चाभिद्चमातकासरस्वत्यभिन्नश्रीष्िययाजनकयोनांदास्कपरारूपयोर- कारहकारयोः क्राप्यवस्थितेरावरयक तया तयोरन्येदुं्ञनयेन मक्तानुजे- धृक्षया सर्वस्ेन करुणाधनन जगदुरुणंव बहुसंकेतेन तो प्रदुर्दित २१॥ २२॥ तत्प्रदशनस्य प्रक्रत मावाथव्णनप्रकरणे सांगत्यमप्याह-- चलचासस्थितस्य तु धर्माधमस्य वाच्यस्य विषाम्रतमयस्य २३ वाचकाक्षरमं युक्तेः कथिता विश्वरूपिणी

२९४ वामकेश्वरतन्बान्तर्मतनित्याषोडरिकाणेवः- [ऽप्तनविश्रमः]

चलतो भावश्वलन्ता नश्वरताऽनित्यतेति यावत्‌ धर्मिप्रधानोऽयं निर्देशः 1 असंस्थितोऽसमाप्तो नित्यः नित्यानित्यस्येति पर्यवसि- तो<थः प्रपश्चखूपेणानित्यस्य बह्यरूपेण भित्यस्येति यावत्‌ अत एव तस च्ावप्यनिरासः स्वसंवेत्तृभ वादिति शिवसूत्रे कृष्णदासेनोक्तम--

अवस्थायुगटं चाज कार्थकतरेतशब्दितम्‌ कार्यता क्षयिणी तत्र कतृत्वं पुनरक्षयम्‌ कार्योन्मुखः प्रयत्नो यः केवलं सोऽन लुप्यते इत्यादि धमो बह्मधमेतवाच्छक्तिः \ अधर्मो निधंमेकः परशिवः विषं संसारः। अम्रुत मोक्षः अनित्यसंसारात्मना परिणतशक्तेरवाच्याया वाचकमक्षरं हकारः मित्यमोक्षारमकपररिवस्य वाच्यस्य वाचकमक्षरमकारः एतहुमयसंयोगान्मन्ः शिवश्शक्तिरूपः ! विश्वम पि शिवज् क्तिजन्यत्वा- तद्रपमेव एकोपादानोपादेयत्वान्मन््र विश्वयोरमेद्‌ इति तृतीयङ्टो- दिता्थंस्योपपत्िरुक्ता \ २२ .

एव॑ कूट्रयस्यावान्तरवाक्यत्रयशूपस्य अभिविधमर्थं सोपपत्तिकं निर्णयं अयाणामेकवाक्यतया महावाक्यशूपस्य मन्त्रस्यार्थ पृवंमुक्त- मुपसहरन्नाह-

तेषां समषिरूपेण पराहक्ति तु मातुकाम्‌ २४ कूटच्चयास्मिकां देवीं समशिव्यशिरूपिणीम्‌ आयां ्ञक्तिं भावयन्तो मावा्थं इति मन्वते २५

तेषामवान्तरवाक्य्रया्थानां समषिरूपेण परस्पराकाङ्क्षया पुनरपि वाङ्यैकवाङ्यताकल्पनेन पराशक्ति मातुकां मात्रकासरस्वत्यभिन्नामादयां शाक्तिं भावयन्ते मन््रजन्यबोधविषयीकुरवेन्त उपासकधोरेयाः स्वमा- वनीयमर्थं मन्जस्य भावार्थं इति मन्वते कूटच्रयासिकामिति तु मन््- देव्योरभेदाभिप्रायेण तवाप्येकैककदूटमा्ोपासकानामवान्तरवाक्यारथं एक्ेक एव भावनीयसिकूटोपासकानां तु महावाक्याथों मावनीय इति दयोतयितुं समषिव्यषटिरूपिणी मित्युक्तम्‌ तेनावान्तरवाक्या्थेषु विरेष्यलाभाय हृष्ेखात्रयावश्यकतेत्यपि ध्वनितम्‌ एवं जिप्रकारो माबा बणितः सोऽयं कादिपक्च एव स्वरसः शिवशशक्तिसमायोग- पदस्यैकार एव स्वारस्यात्‌ 1 हादिपक्षेऽपि योगिनीशिवङक्तिसमायोग- एदान्यतेरेण हकारसकारान्यतरदक्षरमुच्यत इति यथाकथंविदो.

[जणबिभामः भी मास्कररायोश्चीतसेतुबन्धास्यव्याख्यानसहितः। २३५

जनीयम्‌ प्राञ्चस्तु सर्वोऽप्ययं यन्थो हादिविद्यापर एवेति मन्यमानाः प्रकारान्तरेण व्याचक्षते तथा हि-हृष्ेखास्थेहकाररेफेकारेः सह प्रथ- मकुटे सप्ताक्षराणि योगिन्यो मारत्याद्या वीरा बह्याद्या इति जीणि मिशथ्नानि। हकारे बह्मा सकारो मारती ककारो ]विष्णु्लंकारः प्रथितं हकारो रुदो रेफो रुद्राणीत्येवं मिथुनचयपराणि षडक्षराणि, समशिरूपं शान्ताभ्विकालमकं मिथुनमीकारेप्फेनेव वाच्यम्‌ बूटस्थं वीरे न्दैरिति पदं बहुवचनान्तं केवट पुंलिङ्गमपि समटिमिथुनस्यैव वाच- कम्‌ द्वितीयङ्ररे मध्यमहकार<त॒तीयक्कटारम्मे पठनीयोऽपि ततीयस्य शक्तिकूटसवेन शक्त्यक्षरारन्धत टिप्सया दितीयस्य स्थितिकूटत्वध्वनन- टिप्सया द्वितीयकूर एव पठितः सोऽयमर पठितोऽपि तञ्नत्य एदेति चीण्यपि कृटानि सप्तसप्ताक्षराणि समानरूपाण्येव संप- द्यन्ते तेन प्रथमक्रटवदेवेतरकूटयोरप्यथः इयांस्तु विरहोषः-द्रेती- यकूटस्य स्थितिरूपताध्वननेनेव प्रथमचरमक्रूटयोः सिस हातिरूपताध्व- ननादेफेकास्मिन्कूरे पुनरपि सृष्टाद्यवान्तरमेदेन जं विध्याद्‌ाद्यकूरस्थस्य भिथनत्रयस्य कमेण सृष्टिसुष्टिः सृषटिस्थितिः सृषिसंहतिरित्पेतश्नयामि- मानिता द्वितीयक्टस्थस्य स्थितिसुष्टिः स्थितिस्थितिः स्थितिसंहति- रिव्येतञ्चयाभिमानितम्‌ 1 तुतीयकरूरस्थस्य तु संहारसिः संहारस्थितिः संहार्हार इत्येतच्चयाभिमानित्वम्‌ } अतो पुनरुक्तिः वाग्भवका- भराजराक्तिकूटानां क्रमेण पुर्वान्नायदृक्षिणाप्नायपश्िमान्नायरूपत्वादी- हश भिथननवकस्य नादनवकखूपत्वाच्च पौनरुक्त्यम्‌ ततश्ेतेविया- क्षराभिधेयमिथुनचतुष्टयेः शिवक्ञक्तिसंपकं भिशुनीकृत्यायं मन्वराजको हादिकिद्यारूपो जनितो भाङित इति प्रे प्रथमभ्टोका्थः अथोत्तरा- वास्मकतुरीयकूटस्यार्थमाह--तन्मयीमिति मारत्यादिनह्यादिचतु- भिथुनवाचकबीजत्रयसमरिरूपवाच्यामित्य्थः मन्वशब्दं निवंक्ति- शिषहहाक्त्यात्मेति मननञ्ाणकतुत्वान्तुरीयकूटे मन्वत्वमुपपद्यत इति ` भावः। नतु तुरीयमन्ञः किंलक्षण इत्यत आह-तेषामिति ज्ीणि कृटानि परयन्तीमध्यमावैखरीरूपाणि इयं तु परामातुकाख्पेत्य्थः \ ननु तुरीयक्टवाच्या शक्तिरकारहकारोमयरूपा तौ मन््े क्र वसत इत्यत आह-मध्यबिनद्दिति मन्बेऽनयोर्विद्यमानत्वदेव तुरीयवि- द्याया विभ्वमयत्वमित्याह--चछत्तेति 1 तुरीयाया विभ्वात्मकत्वादेव तां परामातृकात्देन व्य्टिङ्रुटजयं परयन्त्यादिदूपत्वेन भावयन्तो योगिनं मादार्थं मन्त्रत इति तदिदं व्याख्यानं स्वरूपाष्यानमेवास्य प्रत्याख्यानं

२३६ दामकेश्वरतन््ान्तगंतनित्याषोडरिकार्णवः- [जत णविघ्रामः] &

प्रकी्तितमितिन्यायोकाहस्णाख्यानम्‌ एतदृनुसारिणावन्यादपि दौ पक्षौ . वरिवस्यारहस्येऽस्माभिंः परपथ्ितौ एवं षटू पक्षेषु एव विदुषामुपासकानां हृदयंगमः एव परशिवाकयो मावाथं इति रिक २४॥ २५ अथ क्रमप्राप्तं संप्रदायार्थं निरूपयति सार्धद्रारविक्स्या श्टोक्षेः- संप्रदायो महायोधद्पो गुरमुख स्थितः दिभ्वाकारप्रथायास्तु महत्वं यदाभ्रयम्‌ \॥ २६ शिवशक्त्याद्यया मूलविद्यया परमेश्वरि जगत्कररप्नं यथा व्याप्तं जुणुष्वावहिता प्रिये २७ पञ्छभ्रतमयं विश्वं तन्मयी सा सनातनी तन्मयी मूलविद्या तथा कथयामि ते॥ २८

पर्वं हि देव्यां मन्नमयत्वविश्वमयत्वे एव प्राधान्येनोक्ते मन्बत्वषि- श्वस्वयो; परस्परामावव्याप्यतवे देव्यां तहुमयसामानाधिकरण्यं संग- च्छेतेत्यतस्त इपपादानाथस्वेन शिबशक्तिवाचकाक्चरजन्यत्वेन मन््रवि- श्वयोरमेदः साधितो भराधान्येन इदानीं वेकोदुम्बरबीजोपदेयाना- भपि फलपच्रकरभिकाष्टादीनामत्यन्तभेद्दशेनाहुक्तोपपत्तिमट्डां मन्वा- नेन मगवता मन्वस्य विश्वात्मना परिणतव्वाहुपाद्ानोपादेयभावेनैव मन्वरिश्वयोरमेदः प्राधान्येन विवष्षितः अथवा पर्वं देव्या मन््ेणा- मेदो मनन्ाणद्वारा देवीमन्ञयोरमेद्‌ एवेह प्राधान्धेन विवक्षितः विश्वं षट्‌ धित्तचमवम्‌ ततश्च पश्चभूतमयमित्यच्र भूतपदुं तखा- न्तराणामुपलक्षणं षट्‌शिशतोऽपि पञ्चधा विभागस्य वक्ष्यमाणलातच्- दभिप्ायकं वा विश्वं. सा सनातनी देवी मूलविद्या चेति अयमपि घट्चिशत्चवमयमिति स्थितिः तजर रिश्वस्मिन्रसिद्धं देव्यामपि दिश्वपरिणामित्वात्तन्मयत्वमसंदिग्धमेव मलविद्यायास्तु जगत इव ` रिवक्शक्तिवाचकाकारहकारजन्यत्वाषिरोधेऽपि कृमिकाष्टयो रिवात्यन्तं मेहस्यैवावरयं मावात्तया करत्घजगदाकारतया कथं परिणतम्‌ येन तद्‌- भदः स्यात्‌ ईद्रया दुधरस्वेन स्दिग्धाया मन्वस्य दिश्वाकारपभथाया महस्वं सर्वात्तमत्वमसदिग्धत्वं यदाश्रयं येन महता निश्चयात्मकेन बोधेन माष्यं तस्य महाबोधस्य विषयः संप्रदायाथपदेनोच्यमानः समीचीनो निर्दिष्टः प्रकृष्टः सवातिङहाय। दायो गरुपरमगवांकिविंशपरस्परायातोऽथा

[ज्तनविपरामभी मास्कररायोन्नीतसेतुबन्धाख्यव्यास्यानसहितः। २३७

धनमिव स्थितोऽतो गुरमुख एव स्थितो गुरुदययेव म्यो यथा यादरश्णस्तथा ते कथयामि परमेश्वरि प्रिये त्वमवहिता शुणुष्वेति योजना महतो देशकालानवच्छिन्चस्य प्रकाशस्य गोध इति प्राचां महाबोधपदव्याख्यानं त्वान्महत इतिद्ु्रविरोधादनादेयम्‌ शिवक्ष- क्त्याययेति हेतुगर्भं विशेषणम्‌ २६ २५७ २८

हादिषिद्यायां प्रथमोपस्थितवर्णमारम्येव प्रतिन्ञातमर्थमाह--

हकाराद्योम समरतं ककारान्तु पमजखनः। रेफाद भिः सकारा जलत्वस्य संमवः २९ टकाराद्परथिवी जाता तस्माद्धिश्वसयी सा

हकारायात्मना परिणतांया षिमशेशक्तेः सक्ारादाकाश्ादि उत्प- ञ्म्‌ नच शब्दादर्थोत्पत्तिवर्णनमिदमयुर्वमिति विस्मयितञयम्‌ शब्द्‌ इति चेन्नातः प्रभवात्पत्यक्षानुमानाभ्याभिति वैयासिकसृतेऽपि शब्दा- दर्थप्रमवः श्रुतिस्मुतिभ्यां साधित ह्युक्तः तदुपपादनं तन््धाष्ये व्र्टव्यम्‌ ककाराचिति कामकलाक्षराई़ीकातदित्यथः कामकले- विपदरसबस्धिप्रथमाक्षरवाचकस्य ककारपदस्य कामकलापदवाच्य ईकारे निरूढलक्षणा 1 तस्याभिव्यञ्जकाः पश्च मकारा इति सूत्र वरशरक्ष- णयैव मकारपदेन मुद्राकारणश्चद्ध्यादेर्यहणदरनात्‌ कामपूर्णजका- राख्येतितन्वारम्भस्तबे जकारेण जाठधरपीठस्य यहणाच ! काम- कटाक्षस्य रहस्यतरत्वे कण्ठरवेण तदुचारणस्यानुचितत्वेन पारो. क्षयेण सांकेतिकनिरदैशस्यव तज युक्त्वा प्राश्चस्तु मन््रगतैखिभिः ककारेवायुरुत्पन्न इति यथाश्रुतमेव व्याचक्षते 1 तदसत्‌ महामाया. येणापीत्युत्तरयन्थविरोधात्‌ तच हीकाराणां चतुणामेव स्पः'चतुष्ट- यबोधकतोक्तेः तत्तम्दूतजनकवर्णानामेव तत्तदुणलश्चकत्वस्य मवेटुण- वतो बीजं गुणानामपि वाचकमित्यनेन स्पष्टं वक्ष्यमाणवाच्च कका- रचतुषश्यस्य विद्यायाममावेन स्परशचतुष्टयलक्चकत्वास मवाच कोधी- रावितयेनास्येत्यमेन ककारययस्य चिविधोपासकबोधकताया एव वक्ष्य- माणतवा् ककारस्य वायुबीजत्वामावाच्च नच यकारस्थेव बायुबी- जत्वेन कामकलटापरत्वेन मवद्रयाख्यानेऽपि तद्मावस्तुल्य इति वाच्यम्‌ घीरिसदशनीवारवदीकारे यकारसाहश्यात्‌ 1 अत एवैकस्थानोयन्नतवं पररस्परादेशस्थानिकत्वं सादृश्येन श्वणायुभवश्च सेगच्छते कि

२६८ वामके च्ल न्तगतनित्याषोडरिकार्णवः-[७प ° विश्रमः]

बहुना यवनान्या टिपिसेकेतेक्यमपि प्रसिद्धम्‌ तत्परस्परसदशशषत्वमूल- कमेव लौकिकालभवनि्णये तस्यापि प्रमाणत्वात्‌ कथमन्यथा पिकि- नेमाधिकरणे म्ठेच्छप्रसिद्धिमृटक एव सिद्धान्तः सगच्छताम्‌ यद्यपि सर्वेऽप्येते हेतव उकारे जठबीजवकारसादृरये तुल्यास्तथाऽपि विद्यायां वकारस्येवोकारस्याप्यमावात्ुसद्रशालामे मन्दसदुक्लानां पूत- कानामिव दन्त्यतेन वकारसदटशस्य सकारस्य जरुतत्वजनकतवोक्ति- न्याय्यैव अत एवास्मिन्पक्षि प्रसक्ते मवेहणवतां बीजमितिनियमि- शेध मृटक्तेवाऽऽशङ्का परिहरिष्यते ईद हकारादिभ्यो वैलक्षण्यं द्योतयितुमेव ककाराच्िति तुशब्दस्तद््थक एव सकाराचेति चका- रोऽपि तस्मात्पश्चमूतजनकत्वात्सा विद्या - विश्वभयी विभ्वाभिश्चा मवति २९

नन्वेवं सति विद्यायां हकारादिरकं व्यश्चकमेकेकमेवाटं कि तेषां बाहु- ल्येनेत्यत आह-

गुणाः पञथ्चद्राऽऽख्याता मूतानां तन्मयी शिवा ३०

अपश्चीकृतेषु पञ्चसु मूतेष्वेकेकं भूतमध॑द्रयास्मकं करत्वा तयोरेक- मधं पनश्चतुधां विभज्य तान्मागान्स्वस्वेतरमूतचुष्टये सेमेल्येकेक एवास्ाधरणोऽपि शब्दस्परां दिरितरेष्वप्युपलभ्यते तच्राप्यात्मन आकाज्ञः सभूत आकाशाद्रायुकषयोरभथिरगेरापोऽच्यः प्रथिवी ति क्रमेणेव भूतानासुत्पत्तेजनकनिष्टगुणानामेव जन्यपरम्परायामयुवृत्तिनं जन्यनिष्ठगु- णानां जनकपरम्परायां, कारणगुणाः कार्यगुणानारमन्त इत्येव न्यायात्‌ थं चाऽऽकाशगणस्य .शाब्दस्याऽऽकाशादिश्ित्यन्तमनुवत्तेः पाश्चविध्यं बायुगुणस्य स्परस्य चतुर््वेवायुवृततेश्वातुर्िध्यम्‌ एवं रूपस्य चैविध्यं रसस्य द्वैविध्यं गन्धस्येकविध्यं चेति संहत्य भूतानां गुणाः पञ्चदश मवन्ति ! तेषु गुहादिष यः राब्दानुकारी प्रतिशब्दः श्रूयते आकाश- शब्दः वाय्वा दिशब्दाः स्पराद्यश्च प्रसिद्धा एव एवप्रकारेण मृतानां गुणाः पञ्चदृशसेखयाका यस्मालसिद्धास्तस्माच्छवा किद्याऽपि तन्मयी पञ्चदशसंख्याकहकाराद्यक्चषरमयीत्यर्थः उक्तक्रमेणेव हकाराः पञ्च, ैकाराश्वत्वारो रेफाख्रयः सकारौ हरौ टकार एकश्च विद्यायां वर्तन्त इति मावः ¦ नन्वेवं सति ठछकारद्रयमधिकं किमिति पठ्यत इति ` शेक्‌। स॒वनजयरबन्धाश्चिधात्वं तु महेश्वरीति. तद्गन्थे .ृछकरिरेवास्याः

(जघ नविम भरी मास्कररायोन्नीतसेतुबन्धास्यव्याख्यानसषितः। २३९

शङ्कायाः समाधास्यमानतात्‌ यद्यपि प्रथमदिर्तटद्ल्यद््टष्दंल। लकार एव, मोहा्णपदेन कचित्तन्ते तयोरुद्धारदकंनात्‌ अत एव बह्यस्यचीये दे वीपरे माध्य ईड स्तुतावितिधातुतो निष्यन्नमीलपदमित्यु- क्तम्‌ ततश्च तुतीयकूट एक एव टकार इति नोक्तशङ्कोदयस्तथाऽपि (ड)कारटकारलकारयोरेक्याभिप्रायेण प्रकृततन्तरे कूटत्रयेऽपीन्द्रबी- जपदेनेव हृषेखापृर्बाक्षरोद्धारदर्शनादाशङ्कापरषक्तौ प्रकारान्तरेण समा- धास्यत इति द्रष्टव्यम्‌ २०

ननु तथाऽ्प्युक्तरीत्या सप्तदशव्णानामाषर्यकत्वेऽप्यधिकाक्षराणा- मकारककारादीनां वैयथ्यंभित्यत आद-

यस्य यस्य पदार्थस्य या या शक्तिरुदीरिता) सातु सर्वेश्वरी देवी सर्वो महेश्वरः ॥३१॥ नहि बीजप्रयोजनाभ्यां विना किमपि वस्तु समस्ति प्रयोजनमनु- दिश्य मन्दोऽपि प्रवतत इति न्यायात्‌ किमुत सर्वज्ञ ईश्वर हति तदर्थ; ततश्च वस्तुमात्रे स्वस्वप्रयोजनजनकत्वसामर्थ्यरूपा शक्तिर- स्त्येव सा विमरौस्तदाधारः प्रकाश इत्यथः उक्तं टैङ्घ-

स्रीटिङ्कमसिलं गोरी पुलिङ्कं नीटलोहितः इति

अयं मावः--नहि पश्वदश्षगुणास्मकमेव विश्वम्‌ तस्य षष्ट्िदात्त- ल्वात्मकतवेनातोऽधिकानामपि पदार्थानां स्वात्‌ ! ते सर्वेऽपि शिव- शक्त्यात्मकचिपुरखन्दर्था व्याप्ता एव विद्यायाश्च तदन्यापकत्वे विद्या- देव्योरभेदः कथं सिध्येत्‌, शिवङ्घक्त्योरिव स्वंविश्वव्याप्त्यमावात्‌ अतोऽसिलिश्वात्मना प्रथनबोधना्थमकारककारायक्षराण्यावश्यका- नीति। प्राश्चस्त॒-ननु पञ्चदशाक्ष हकरसलेति पञ्चैवाक्षराण्यलमन्यानि दृश किमथानीत्यत आह-गुणा इति तन्मयी पश्चदृश्सख्याकसव्य- खनस्वरमयी पश्चदक्षाक्षराणि पश्चदक्ग्रणत्वेन मावनीयानीत्यथंः ननु विद्यायाः पश्चदक्षात्मकसवासना वक्तुमशक्याऽसंमवादित्यत आह- यस्य यस्येति समस्तस्य विश्वस्यैव शिवक्षक्तिभ्यां व्याप्यवेन शिव- शक्त्यात्ममकविश्वस्य विश्वकदेराव्याप्ौ कथमसमदवितता कैमतिकन्या येनैव तस्सिद्धेरिति माव इति व्याचक्षते तदसत्‌ उत्तरच हकारा-

चे

#* अयं छक्रारः एनिनीयशिक्षानरोपेन ककारान्वग्तो क्ग्र यिण लज्गारस्य दष. त्वं ज्ञेयम्‌ |

२४० वामकेश्चरतन्बान्तगत नित्याषोडशिकार्णवः- [७ ° विश्रामः]

दिव्यञ्जनानामेव मूतगुणात्मकत्ववासनाया वित्रियमाणत्वेन तद्रो धात्‌ स्वरसहितव्यञ्जनानां व्योमादिजनकत्वस्य पूवमनुक्तत्वाच हका- रादित्य श्रूयमाणोऽकारस्तु कारपरत्ययप्रकृतिः अकारो व्यवेतो व्यश्चनानामिति तेत्तिरीयप्रातिक्षाख्यसूतरेण प्रकृ तिपरत्यययोमध्य उचचा- रणीयमात्त्वेन विधानात्‌ हयवरडादहिसूञेष्वकारपाठस्य वणाक्कार्‌ . इत्यत्(कारविशिष्टस्यैव गहण मिव्येतञ्ज्ापनार्थतात्‌ अत एव रादिफ इत्येषोक्त वेप इति ! यद्यपि- रकारादीनि नामानि रामाच्स्तस्य रावण

~

रत्ना चव रमा सत्राञ्च जनयस्व

इत्यत्र यथाऽकारदिशिष्टरेफात्सकवणेसमुदाय एव कारपत्ययप्रकृतिः, सथुदायात्तस्रािस्तु वषट्कार इतिज्ञापकात्‌ एकस्य रेफस्येव प्रकर- तिते रादि इत्यपवादविरोधेन कारभत्ययानापत्तेः तदह दिह हकारा- दित्यादृावकाराषिशिषटहकार एव प्रकृतिरिप्युच्यते तथाऽपि विद्यायाम कारविशिष्टरेफामावद्विष्ठादधिरिति मठेऽकारेशिष्येनाठवादानापत्ति;। अथवा तावन्मातरेऽकारस्य प्रकुतिकोरो निवेशः तदि तसायपाठा- ्द्रद्धकारादावपि तथवास्विति दक्र ३१

नयु तथाऽपि विद्यायां पञ्चदशाक्षरणीति तन्ेषु पुराणेषु श्ूय-

माणो घण्टाघोषां विरुध्यते अतो नाधिकाक्षरसद्धावो युक्तः येन निखिटविश्वन्यापिस्तदृद्वारोपपा्येत तत्सद्धावै वा पश्चदराक्षरीस- माख्याविरोधः 1 सेयमुमयतःपा्ञा रज्जुरित्याङ्क्य व्यवस्थामेदाहुमय- मपि युज्यत इति समाधत्ते-

व्यात्ता पश्चदशचार्णैः सा विद्यामूतगुणास्मिका

पश्चमिश्च तथा षडभिश्तुभिरपि च्षैरेः ३२

स्वरव्यञ्जनभेदेन सत्तथिशत्मभेहिनी

सप्ताच्निशस्मभेदेन षट्िशत्तत्वरूपिणी २३

तच्वातीतस्वमावा विद्येषा माग्यते सदा

उत्तरन्र स्वरव्यञ्जन मेदेनेव्युक्त्येह स्वरब्यञ्जनेश्षयेनेव्येतदाक्षिप्तम्‌ क्यं चाङ्कविरिष्टस्याङ्किन एकत्वाभिप्रायेण ततश्च द्वितीयतृतीयौ केवकस्वरो निरङ्गकावेव ठकारीयाकारा ईंकाराश्चोभय एकैकाङ्कवि शिष्टाः षटू, संयोगादिमाक्चरस्यानुस्वारस्य याज्ञषप्रातिश्चाख्ये पदी.

[द नविभामः ध्री मास्कररायोन्नी तसेवुबन्धास्यव्याख्यानसदहितः ! २४१

ङत्वविधानात्‌ इतरे सत्त स्वराः स्वपरवाङ्खविशिशः हहेखाया- क्षरस्य ब्र चािप्रातिश्ाख्यरीत्योत्तराङ्गत्वभपि संमवतीत्यन्यदेतत्‌ नादच्यस्य तु प्रातिशषाख्यादौ पार्थक्येनाङ्गत्वाकणेनेऽपि विन्दुसंनिषो- गशिष्टत्वादिन्दुवदङ्कत्वमेव एवं द्रार्विशते््यञ्जनानां स्वराङ्कत्वेन तेषां पथ्चदशत्वादुक्तसमास्योपपत्तिः एष वे सप्तदशः प्रजापतिरि- व्येतदुपपादनपरायामाभावयेति चतुरक्षरमित्यादिश्रुतौ चतुरङ्छयतवाद्य- क्षरलोपश्चेति स्मरतावन्यत्राप्यनयेव रीत्याऽक्षरगणनस्व प्रसिद्धत्वात्‌ विद्याच भूतानि गुणाश्चेति ददरः वियति तच्वान्तराणामुपटक्ष- णम्‌ तेन पररधिज्ञत्तत्वास्मिका सा मृलविद्येत्यथः ! चिच्छायामूता विद्यात्मतामापन्ना ये गुणाः सच्वादयस्रयस्तदान्मिकेति बा आत्मवि. दयाशिकतच्छरूपेति तु एटितम्‌ ! मूतगुणवाचकन्यञ्जन वरिता विद्ये- त्येव वा तदर्थः तेन नाच पञ्चदुशस्वराणां पश्चदृकश्गुणालमकत्वं कीति. तमिति प्राचीनेरिव मन्तव्यम्‌ हकारादिव्य्नानामेव गुणात्मकताया उत्तर कथनात्‌ अत एव सत्त्धिददक्षराणां कमेण षट्‌िशत्तस्वानि त्वातीतमेकमित्येवरूपतोत्तरण्टके कथ्यत इति प्राचां व्याख्याऽपिन साधीयसी तस्य अन्थस्य तदुत्तरत्र विविच्यमानानां सर्ता क्षरार्थानां सक्षपणेषदेश्यमा तार्थत्वात्‌ सहि सप्रदायो महाबोधर्प इत्युपक्रमेण सेप्रदायार्थं हरित इत्युपसंहरेण संप्रदायाभिधेका्थमाच्र- चोधकत्वेन मध्ययन्थस्य सर्वस्येकवाक्यतासिद्धरौ सेप्रदाषाथोतिरिक्तम- वदुक्तवासनयोमंध्येऽवसरोऽस्ति वाक्यभेदापत्तेः अत एव वैश्वानरे्ि- वाक्यं पुरे जात इत्युपकमायास्मि्धात इत्युपसंहाराचेकवास्यतासि- द्वावशटाकपालादिवाक्यानां मध्पे एठितानामपि प्ादक्षकपाटषलोपपा- द्कत्वेन तच्छेषत्वमेव पार्थक्येन हविरन्तरविधायकत्वमिति स्वीक्रतं पमाणलक्षणे एवमनयोर्वासनयोवेक्ष्यमाणाथंस्व संकिप्योपक्रममा- ` चार्थत्वेन तच्छेषतोपपत्तौ स्वातन्डयकल्पनमपपत्िमदिति मन्तव्यम्‌ पश्चदज्ञाक्षराणि न्दूनापेकसंस्याव्यवच्छेदाय ज्रटमेदेन पिमजते-पश्च- भिश्चेति स्वरेति स्वयं राजन्ते स्वरास्तैर्व्यङ्न्यानि व्यञ्जनानि तेषु स्वराः स्वतन््रत्वात्तैव्यङ्ग्यं वयश्चन भवेत्‌ इति तन््रराजोक्तेः एवं नि्व॑चनबटेनेव व्यञ्चनानामापतवक्षरसं- ख्यापरिप्रणसामथ्यंमपवदति--मेदेनेति सर्वेषां भिन्नपद्च्वकल्पनये- त्यर्थः नचैवं सति ककारत्रये जशत्वापत्तिः एकाक्षसपदे भ्यपदेशिव-

३१

२४२ वामङेश्वरतन््रान्तर्गतनित्याषोडशिकार्णवः-{७प ९विश्चामः]

द्धगवेनाऽऽपततः पदान्तत्वस्य इुप्पितौ ठकितावित्यादिज्ञापकैरमित्य- लेनं तदमावात्‌ सप्तच्िरास्सस्याः प्रभेदा अवयदा अस्यां सन्तीति तथा सप्त्धिश्षवमेदरशब्दादौ मवर्धीय इनिरदितीयेऽरोआदयच्‌ तेन परभेदेनेत्यच बहवे चनापत्तिः इयं भिधा सप्त्तिरादवयववता सब्रहेन घटर्रिर्सवानि निरूपयति बोधयति तथा तच्वातीतः स्वीयोऽमिषरायो देधोऽर्थो यस्यास्ताहरी चेति योगिभिः काटघयेऽपि माब्यते चिन्त्यत

यर्थः \ सदेत्यच मयेत्यपि क्राचेत्पाठः एृकादृश्स्वर पएकश्चन्दरबीजेष्े रेफमृषीजक्षो घीशरिन्डुनादाखयश्यः कामकलाश्चतस्ो व्योमबीजानि पञ्च भीकण्डा दशेष्यवं सतथिक्लताऽश्वरेस्तच्वामि तदतीत प्रतिपा" यते सोऽयं सेपरङ्मयायंक्षेप इव्यर्थः हारिषिधा्यां त्वच्चत्यैका काम- कला, एक दश्रास्वर एक इति दयद्रनं, चन्वबी जमेकं व्योमबीजमेकं दहो भीकण्ठौ चेति चस्वार्थधिक्नानि तेनेकोनचल्वारिंशत्तपय्यन्ते तेषु ह्वितीयकूटमध्यमहुकारस्य त्रतीयक्ूटप्रथमाकारस्य मावार्थप्रकरणे कारणल्ववणनात्तदुभयपरित्यागेन सप्त्चिक्ाचा.वणंनीया यनुक्तं काम- कलाविलासे-

` अजव्यञ्जनबिन्दुञखयसमषिमेदैधिभाविताकारा षट्‌ चश तस्वासरा तच्वावीता केव्रटा बिद्या इति

तत्क तमतन््रस्थगणनमिति जानीमः! ये प्राञ्वस्तदघरुसारेण प्रकरततन्मेव योजयन्तिते प्रष्टव्या नादत्रयत्यामे समियरहणेऽत् #ि मूलमिति ननु अिषष्िश्वतुःषशटिवां वणाः शंयुमते मता इत्यादिना पाणिनेशिक्षायां वर्णमणनावसरे नादस्य गणनाभावात्तस्य ध्वरिमान्न- रूपत्वेन वणेत्वा मावात्स्वरत्वव्यञ्जनत्वयोश्च वर्णतब्याप्यतया तदभावे तयोरभावावश्यं भावान्पले स्वरञ्यखनमेदुनेव सत्तधिशत्तोकतेनं नादार्नां तेषु गणना युज्यते ततश्च षरश्चिशसखमेहिताया एव सिद्धेः सप्ति रात्तान्थथानुपपत्या तत्वातीतप्रतिपादकत्वोक्त्या सथषिलाभः तस्य तुरीयतस्वात्मकष्वात्‌

मायान्तमात्मतच्वं विथयातखं सदाशिवान्त स्यात्‌

शाकिशिषोी शिवतत्वं तरीयतच्वं सम्टिरेतेषाप्‌ इत्यमियुक्तव चनात्‌ नच सपमशितच्वस्य राोष्यत्वेन मित्यपच्छ्््टः वातमितस्य कथं. तदात्मकतेति वाच्यम्‌ महाकारणदेहशूपस्य तुरीयस्य

[ज्बग्भिघ्रापःश्रीमास्कररायोश्नीतसेतुदन्धाख्यव्यास्यानसहितः। २४१३

स्थुटसृष्ष्पकारणदृङूपाभे षट्धिज्ञचच्वान्यतीतस्याप्यानन्दमयकोश- रूपत्वेन तस्यान्नमयप्राणमयमनोमयदिज्ञानययानन्दमया मे श्युध्यन्तां ज्योतिरहं षिरजा विपाप्सा मूयासमिति मन्त्रे शोध्येष्देव परिगणनात्‌ अत एव तरय बह्मरूपतत्याक्षयेन तथात्वं मन्यमानानाश्ुपवर्षादीर्ना मतं निरस्वान्ययेवाऽऽनन्दमय(धिकरणं वरणितमाचाय॑मगवत्पादैरिति चेत्‌ भेदम्‌ ! अमुस्वारो व्यञ्जनं दा स्वरो वेतिकशोनकसच भाष्ये बिन्दा- रुमयानात्मकत्वोक्त्या बिन्दु्यस्यापि स्वरव्यञ्चनवदिभूतत्वेन प्रकते तदगणनापत्तेः नच यारयुषप्रतिशाख्ये शेशो व्यखनानीतिसूत्रेण स्दरभिश्चषर्णत्वस्येव व्यञखनटक्षणतोक्त्या बिन्दोरपि व्यश्चनस्याऽऽव- इयकव्वं कशोनकमूचस्थवाशाब्दस्य नज थंकव्येन व्याख्यानमेवानुवितमिति वाच्यम्‌ स्वरभिन्नत्वस्य नादे बिकलिितस्ेन भ्यश्ननत्वसिद्धेः। नच नादस्य ध्वन्यासमकत्वैन वर्ण॑त्वाभाव इति वाच्यम्‌ ! घरे परच्वस्येव वर्ण- ष्वपि ध्वनित्वस्येष्टत्वेन तस्य वणत्वामावाव्याप्यतलात्‌ नच तस्य वरणत्वे शिक्षादी कथं वर्णेषु परिगणनमिति वाच्यम्‌ तदपरिगणितस्यापि दी घटुकारस्यास्मन्मते वर्णताया इष्टत्शेन तैरपरेगणनस्या प्रयोजकत्वात्‌ ननु द्घद्कारस्व पाथक्येनेकपश्वाङान्सातृका्च पादाद्रणेत्म्‌ तथा सति केवट बिन्दोरुपध्मानीयादेश्च वर्णत्वानापत्तेः नच नास्य वर्ण॑त्वे व्यश्ननेष्वेव गणनापत्या व्यञननं स्वराङ्गमिति सूत्रेण स्वरयोगापत्तिः अनुस्वारे स्वरत्वस्यापि सस्छेनेापत्तेः नकाणमेरुभन्त्रे ककारीयाका- रोत्तरमपि पाठदरशनाच नादस्य प्राचां पक्ष एकटवन्यनाधमाताका- छतवेन व्यञ्जनत्वाभावाच तस्मा्तत्तच्छाखप्रवर्तकाचार्थैः स्वशाखमा- ओपयुक्तरूतिपयवर्णगणनेऽपि नान्यत्र प्रशिद्धेषु वर्णेषु वर्णत्वपरिसं- ख्येत्येव तु तचम्‌ अथ बीज बिन्दुध्वनीनां चिङ्टेषु अहास्मिकेति प्रकरृततन्न एव तस्य ध्वमित्वेन व्यवहारो हर्यत इति चेत्‌ हृटेखाचयस- भूतैस्तिधिसंस्येस्तथाऽक्ष(रैरित्यादावक्षरत्दन्यवहा ]रोऽप्यस्तीति किं तेन, ५वनित्वस्य स्वानुध्यतव्वाच्च नादस्य केवलध्वनिरूपत्वे , तम्घे- ष्व्थवर्णनं तद्व्वानामष्टानां विभस्य काठवणेनं स्यात्‌ नच रथधोषवत्पदार्थस्मारकत्वोपपसिः महिन्द्रसतोचोपाकरणेन सह तस्ये- ककाछत्वविधानेन तत्रैवं तस्य स्मारशत्येऽपि रथपोषान्तरे तद्भावात्‌ भ्कृते नादस्यार्थविशेषे शक्तिविधानेन सवव तथात्वेन वैषम्यात्‌ किच ! ौनकादिघचोक्तस्य बिन्दोव्दखनतवामावस्य करामकलाविला- सकृताऽपि व्यखनेभ्यो बिन्दुयं पथगमणयताऽनुषतत्वेन मृखस्थव्यञ्ज-

4, वामङेश्वरतन्त्ान्त्मतमित्यापोडशिकाणवः-[ऽपत °विश्रामः]

नपवेन शिन्दूनामनुपस्थितावप्युत्तरत्र विषरणदशायां अिन्दुभिखिभि- च्यन्ते श्देश्वरसदाशिवा इत्यर्थवर्णनद्र्शनादैव लिङ्घादंत्रत्यव्यञखन- पदेन चिन्दबोऽपि विवक्षिता इव्यकामेनापि मता व्याख्येयम्‌ तदिद नादञ्येऽपि तुल्यं, शान्तिः राक्तिश्च शंभुश्च नादधितयबोधना इत्युत्तर श्रार्थवर्णनस्य व्वखनान्तरवदधंमा्नाकाटस्य वाविशेषात्‌ तस्माच्च कथंचन नादज्नयत्यागे बीजमाकलठयामः ततश्च तेनैव कादिविद्यायाः सप्धिादवयवते सिद्धे तदन्यथानुप्पत्तेरभावात्सम्टियहणमप्यसमञ्ज- समेव त्वातीतवाचकस्याप्यक्षरस्य लामात्‌ वस्तुतस्तच्वातीतपद्‌- स्याऽऽनन्दमयकोश्चपरत्वे मानाभावात्तस्य देहश्चयातीतत्वेऽपि तुरीयत- स्वरूपतया तक्वातीतत्वासंभवाञ् परबह्यपरतवाया एव वक्तव्यतमान समशिसगषहावश्यकता प्रत्युत हादिविद्यायां चलाररिशलभेदापादृक पव \ समष्टेः स्वरव्यनोामयाभिन्नत्वेन स्वरव्य्न मेदेन सप्तचिरशत्मभे- दिनीतिम्रूल विरोधश्च ! तस्माद्धादिविद्यायां प्रक्रततच््रानुरोधेन नाद्रय- समष्िहानोपादानाभ्यां सपर्चिशात्परभेदितावर्णनं गीर्वाणगुरूणामपि दुःशकमिति मन्तव्यम्‌ एतेन कादिविद्यायां हादिवियावत्सप्चिशत्ता कथं स्यादिति चिन्तया संतयन्ती काहिकिद्याया एव प्रत्युत श्युन्यतेति भ्राम्यन्ती तत्परिजिहीषेया स्ताक्षत्वमुपपादयन्ती द्वितीयस्य संध्यक्ष- रत्वेन तुतीयस्य दी घंत्वेन द्विद्धिवणात्मकव्वेन गणनं संप्रदाथसिद्धमिति शिष्पेम्य उपदिशन्ती तत्तदुरुपरम्परा दिद्रह्यादियन्थपरम्परा चापु- तानन्दनाथीयभ्रमन्यापारमृलकस्वादन्ेनैव नीयमाना यथाऽन्धा इति- न्यायावुकारित्वादेव निरस्ता वेदितव्या ! अवशिष्टकामकलान्नरयस्यापि दीघत्वादिकेषेणाक्षराधिक्यापादृकत्वाञ्च तस्मात्कार्यक्षराणि सप्त्चि- शदि्येव तत्समर्थनं युक्तं, वाक्यार्थवर्णनं तु कारणवर्णयोर्भलनेनेव, षदुद्रयं परित्यज्य बाक्थार्थवर्णनस्यानुचितत्वाहित्यरं पह्ठवितेन ३२ \ ३३ एतावता प्रबन्धेन विद्याया मूतगुणाहितत्वातीतान्तपद्ाथंजातवस्व-

खूपत्वं संमुग्धाकारेणोक्तं तदेवेदानीं तत्त्क्षणकथनपूवैकं विरादीकरत्यो- परिकिति- | |

पथिव्यादिषु भूतेषु घ्यापके चोत्तरोत्तरम्‌ ३४ .

भूतं त्वधस्तनें त्वाप्यं तद्भुणा ष्यापङ्ाश्रयाः;

व्याप्येष्ववस्थिता देवि स्थृलसृक््मविमेदतः \॥ ३५

[डनभामः भी मास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः २४५

पुथिव्यादीत्यादिपदेनाप्तेजोवाय्वाक्षाहापरिग्रहः। एतेषु त्तरोत्तरं व्यापक जनकं प्रयोजकं म्॒तिकायाः स्वजन्ये घटे व्यािद्शनान्यापकपदे- नोपादानकारणमुच्यते \ ` तद्रू चिष्ठात्यन्ताभावाप्रतियोगित्वरूप व्यापक त्वमप्यक्षतमेव परं तु तष्टच्वमभेद्संबन्धेन अमावस्तु परिणामित्व- संबन्धावच्छिन्नप्रतियोगिताक इति विषः अधस्तन पर्वपूर्व॑न्याप्यं जन्य प्रयोज्यं, प्रयोज्य परिणाम्यमाववदवत्तित्वरूपं अभाववत्तित्वे पर्वोक्तसंबन्धाभ्यामवाच्छद्नमेवं तत्तस्मातकारणाद्रयापकाश्रया जनकभर- योजकसमवेता गरणा व्याप्येषु जन्य प्रसोज्येष्वप्यव स्थिता मवन्ति ते ष्च कारणे स्थिता गुणाः स्ूला इत्युच्यन्ते एव कार्येषु स्थिताः सृक्ष्मा इत्युच्यन्त इत्यर्थः ॥\ ३४ ६५

तावता प्ते किमायातमित्याशशद्कू्य षटूशिरात्तत्चवाचकान्यक्ष- रणि पदशंवति-

तस्माद्रयोमयुणः शब्दो षाय्वादीन्व्याप्य संस्थितः ष्योमबीजेस्तु विद्यास्थेटंक्षयेच्छब्दपश्चकम्‌ ३६ तेषां कारणङूपेण स्थितं ध्वनिमयं परम्‌ भवेहुणवतां बीजं गरणानामपि वाचकम्‌ ३७ कार्यकारणभावेन तयोरिक्यविवक्षया

यस्माद्रचापकगुणा व्याप्येषु तिष्ठन्ति तस्माशोम्नो व्यापकस्य शणः शब्दो वाय्वादीन्वायुतेजोजलप्राधेबीव्यप्यि तिष्ठतीति पञथविधः शब्दो मवति अतो विघास्थः पञ्चामिर्योम्यीज्हकरिः शब्दपश्चक्रं टश्षयेत्‌ उपाक इति शेषः ! शक्यादशक््षोपस्थितिर्छक्षणेति प्राच पश्च उप- स्थित्याश्रयः साधक एव कतां शक्यसंबन्धरूप्रलक्षणाया वत्तिरप. त्वात्‌ पदनिष्ठत्वपक्षेऽपि विवक्षातः कारकविमक्तयो भवन्तीतिसिद्धा- न्तात्पदस्य करणत्वविवक्षायामुपासक्स्य प्रयोजककतत्वम्‌ ननु मध्य महकारस्य विमशवाचकत्वं मावाथप्रकरणे कथितम्‌ ) तस्यापि शब्दल- क्षकत्वे युगपदृवृत्तिद्रयविरोध इत्यत आह-तेषामिति तेषां पञ्चानां हकाराणां मध्ये कारणसूपेण भीचक्रात्मकजगत्कारणकामकलाक्रीरव+ टकत्वेन वा स्थितं विसर्गरूपं हकारक्षरं तन्त ध्वमिमयं नहिकमयम्‌ \ अत एव परं सक्ष्मादपि सुक्ष्म वासनामयशरीरमिति यावत्‌ स्थूठत- मस्य वेखरीरूपहकारस्येव दाब्दटक्षकस्वं पराखूपस्य हकारस्य वियः

२४६ वामक्षेश्वरतन्दब्द्ः नित्याषोडशिकाणेवः- [ऽप °विध्रामः|

शक्तिवाचकत्यिति पदष्यक्तिःमेदेनार्थद्यदोधकस्वस्योकतेन बुटिष्ररमि- रोध इति मावः हारिकिद्यापश्ि ववेतदर्धं दषहुकरप्रयोजनदर्णनपर- त्वेन योजयन्ति परं षष्ठं हक्ाराक्षरं पच्छानां ' हाराणां कारणभूतो यों नादस्तल्मोधकमिति षट्‌चदातस्तस्वानामपि यत्कारणं दच्वातीत नाद्‌ बरह्म तत्परः काभराजमध्यमहकार इत्यपि तदथः युववः मावार्धप्रश- र्णे फथितेनार्थन सह संवादसमवात्‌ तस्यार्थस्य तष्राकदार्थऽनन्वित- वेनैव तहुपयोगस्याऽऽवश्यकत्वाञ्च नः डाकाकवाचकस्य हारस्य वाय्वादिरशब्दै छक्षणा कथं शक्यसंबन्धामालाशहित्यत आह- भवेदिति यहुणवद्टाचकं यदक्षरं तत्तत्सम्बेतगुणलक्षकरितिसामान्यनियमानुसारेण ष्योमषाचकहकारस्य रष्वे टक्षणासिद्धौ स्येव शब्दस्य तत्वान्तरसं. बन्धेऽपि पर्षक्छप्ता लक्षणा मन विहन्यते नहि यषिक्षष्देन लष्षितानां य्टिधराणां देशाम्तरगमने लक्षणायाः काचन हानिः नच तेषां देशाः न्तरगमनेऽपि यष्टिसंबन्धानपाया्क्षणा शक्तेति वाच्यम्‌ शब्दस्य वाय्वादिनिष्त्वेऽपि कार्थं कारणानुवृत्तेरावरयक तया . षाय्वादेचतुषटयेऽ प्याकाशानुवत्तेः सच्वेन व्योमसंबन्धानपाय॑स्य प्रकृतेऽपि तुल्यत्वादिति मावः अत एव प्रधानं तेजसो रूपं तद्टीज॑न हि जन्यत इति [ तेजोक्ष- राथनि ] रूपणे वक्ष्यति स्वबोध्याभिन्नतस्य वाचक इव लक्षकेऽपि सद्धा- वप्रदृश्ंनाय गौण्या लक्षकं निर्दिशति-वाचकमिति बाच्यवाचकयो- रिव लक्ष्यटक्षकयोरप्यभेद इति मावः ! यद्वा गुणवतां वाचकं बीज गुणानामपि वाचकं भवतीत्यन्वयः तेन हकारस्य शष्दवत्येव शक्त त्वाच्छक्यतावच्छेदके शब्देऽपि शक्तेरनपायांच्छब्दस्यापि हकारो वाचकं इत्यथः तेन टक्षयेदिल्युपक्रमस्थमपि पदभुपासककतेकरत्वाजानीयादिः त्यथंकम्‌ 1 कार्येति ! वाय्वाकाशयोः कार्यकारण मावेनांऽऽकाशस्य वाय्वा- दावनुवत्तिविवक्षया तदीयशब्दे लक्षणा युज्यते ! यद्वा, आकाशं शब्द्‌ तन्मा्नाजात शब्दगुणं विधिरितिस्वच्छन्द्संयहो क्तरीत्याऽऽकाक्ञा- च्छब्द्‌ इति नेयायिकरीत्या वा शब्दाकाक्चयोः कार्यकारणमावेन तयो-

रभेदुविवक्षया हकारस्याऽऽकाशञ इव राब्देऽपि शक्तिठंक्षणा `वा युज्यत इत्यर्थः वस्तुतस्तु गुणवतां वाचकं सदेव-बीजं गुणानां वाचकमपि मवतीत्यथः विशिष्टवाचकमिति यादत्‌ मेच्े भूतवाचकेनाक्षरान्त- राण्रामनिर्देश्चात्‌ शब्दादीनां तन्मात्रपदपेरित्यागेन गुणपदेनैव न्दिरात्स्वरजस्तमःस्वपि वक्ष्यमाणेष्वयमेव न्याय इति .. ध्वनितं

तेषां गुणत्वाविशेषाद्‌ ननु ग्योमादिरोधकहकारादिजन्ये षोधे

साब्दादिः पि विज्ञे्वः परकाये वा। नाऽभ्यः सङ्कदुचरितन्यायाषिरो- धाय हकारादैरावुत्यापत्तेः अनेकाथपद्‌ाद्मेक विशेष्य प्रकारोपस्थि- त्योरा्चत्तिमन्तरेणायोगात्‌ नान्त्यो वाच्यतावच्छेदृकत्वेन पर्यव सितै- गुणः सह वाचफस्यामेदायोगेन विवक्षिताथौसिद्धेः नि शब्दवणौ- क्षरादिपदानां बाच्यामेदेऽपि शब्दादिजात्याऽमेदः समस्तीत्यत आह- कारयेति वाच्यवाच्यतावच्छेदकयोः कार्यकारणमावाभावे दिवक्षिता- सिद्धाधपि प्रकते बाच्यतावच्छेदकस्य वाच्यजन्यत्वेन प्रकारतया तस्य बोधस्वीकारेऽपि वाचकाभेदोऽनावृत्तिश्वाक्षराणां युज्यत इति माषः ३६ ३५७

एवं ध्योपाक्षराणि नि्हिय कमप्राप्तत्वाषह्ाय्वक्षराणि व्याचष्टे-

महासायाच्रयेणापि कारणेन बिन्दुना ३८ षाय्वधिजलभप्रीनां स्पर्शानां चतुष्टयम्‌ उत्फ्नं मावयेष्ेवि स्थुलटसुक्ष्मषिभेदतः \॥ ३९

महामायां हृष्टेखावटकमीकारर्य कारणबिन्दुः कामकला एश्िप्र तिमंहामयेत्यधिक्कुत्य शिवोत्तमः शिवा वुषिश्चतुर्थी चिन्दुमावि तीति फोशात्‌ भीचक्रस्थविन्दुव्यावर्तनाय कारणेनेति कामकलात्- कविन्डो ्रक्षषिन्दं प्रति कारणतायाः परवमुक्तत्वात्‌ तेन चक्रबिन्द्- भिन्नस्य कोल्िकाथं वक्ष्यमाणस्याक्षरस्य व्युदासः निर्बिन्दुक ईकार श्चतु्थं इवि यावत्‌ स्थूरं वायुगत एकः सुष्ष्मा अग्न्यादिगताख्जय इत्येवं स्पशं चतुष्टयमीकार्वतुष्टयेन जातं विभावये दित्यर्थः हाष्िपक्षे तु तुतीयङ्टस्थप्रथमाक्षरस्थोऽकारः कारण बिन्दुपदेनोपादेयः तस्य सर्वकारणस्य स्यशेकारणतायाः कैञुतिकन्यायसिद्धव्वध्वननाय कार- णेति विशोषणम्‌ बिन्दुः श्ुन्यमकारः अत पएदाकाराधिकारे कामे- शीवालिनी वियहिति वियत्पदं कोशे जिन्डुपदेनाकारनिर्देशेऽकारा- न्तरव्यावतेनाय सर्वेकारणरूपाकारस्येव शुन्याकारत्वात्‌ प्राञ्चस्तु कामकलाश्षरीरघटकेन कामाख्येन बिन्दुनेति व्याचक्षते तन्न महा- मायाजयातिरिक्तङ्पस्य तस्य हाहिषिद्यायामदङ्नात्‌ 1 जयवटकस्य सक्रदणितस्य पुनगंणनायोगात्‌ अनापस्या पुनगंणने विनिगमनावि- रहास्रयाणामपि ` गणनापात्ति इष्टापत्तौ ` सप्तश्चिङावाधिक््यं,

हयोस्त्यागेन तत्छमाधाने तस्मदुक्तयीत्यां कः प्रद्वेषः [यद्यपि पहवेषो दयोस्त्यागस्य तुल्यत्वात्तथाऽपि भवन्मते समष्िग्रहणेन नाद्त्रयस्य दुस्त्यजव्वेन संख्याविरोधताद्वस्थ्याच एकाक्षरादयवानां पाथक्येन वाक्यार्थान्वयितायाः सकलटदशेनक्ाराणामसंमतव्वाचेति किचि तत्‌ ३८ ३९

अथ तेजोक्षराणि यावे

रूपाणां जित्य तहच्चिभी रेफैर्विमावितम्‌ प्रधानं तेजसो रूपं तद्वीजेन हि जन्यते ४०

भितं तेजोजलक्षितिगतम्‌ ननु जलक्षितिगतयो रूपयोस्तेजोबी. जेन कथं टक्षणेत्वत आह-प्रधानमिति ! व्याख्यातमेतत्‌ ४० अथ जटाक्षराणि व्याचषटे-

विद्यास्थेश्वन्दबीजेस्तु स्थूटः सूक्ष्मो रसः रप्र॒तः संबन्धो विदितो लोके रसस्याप्यग्रुतस्य ४१ [चन्दरबीजैः सकः सो हसः |षहजा विष्युभरग्वीशश्चन्दरसेज्ञकः इति कोशात्‌ [ स्थूलो व्यापको जलगतः सूक्ष्मो व्याप्यो भूगतः। विद्यास्थेश्च- वद्रवीजेरितिबहव चनाभ्यामपि द्वित्वसंस्यैव कथ्यते ] वाच्यस्य रसस्य स्थूलः सूक्ष्म इति प्रत्येकैकत्वेन द्वित्वस्येव कथनात्‌ तुतीयरसस्यामा- वाच्च अक्षीणि मे दर्शनीयानि पादा मे सुकुमारा इत्यादिप्रयोगवकेन षिसवेऽपि बहुवचनस्यं साधूताया महाभाष्ये वणनात कुक्षीशवायुको- णेषिति दक्रन्यासप्रकरणस्थस्य कोणद्रयपरतां बीरेन्दरिति मावार्थ- प्रकरणस्थपदस्य शान्ताम्बिकोमयमाज्परतां वर्णयतां प्राचामप्य- स्थाथस्य संमतत्वाच्च ! प्रक्रतेऽपि तन्मतं उत्तरार्धस्यैव तुतीयसकार- व्याख्यारूपतयाऽतत्यबहुवचनस्य द्वितसख्यायोधकत्वावद्यमावाच एतेना बहूव चनवशास्संप्रदाया्थयन्थः सर्वोऽपि हादिविद्यापर एषेति मन्यमानानां तेत्पक्षपा्तिनां तोष आपातरमणीयतवाल्ञिरस्तः। पदमप्यधि- कामावस्मारकाच्चातिरिष्यत इत्याशयनाऽऽह-स्मत इति द्वाभ्यां साम्यां ही रसौ समरेदित्यर्थः ! ननु चन्द्सुरयांगीनां तैजस्स्वाविशेषेणाभिबीजस्य रेफस्येव-चन्द्षीजस्य सकारस्यापि. रूपलक्षकत्वमेव - युक्तं रसलक्ष- कलव राक्यसंवन्धाभावादित्यत .आह-संबन्ध इति रसाश्रतयोः संबन्धः

{जतनविभामः |भामास्कररायान्नातसतुबन्धाख्यव्यास्यानसाहतः २४९

प्रसिद्ध एवेत्यर्थः अम्रतपदं सुधापरं जलपरं च। अयं मावः-न तावचन्द्रमण्डलटं तेजोरूपम्‌ अपि तु जलरूपम्‌ जलमण्डले सौर किरणानां संमिकर्षविप्रकषतारतम्येनांरातः संबन्धे सति तन्न प्रतिफल- नेन ततः परावृत्तास्त एव सौरकिरणा उपाधिवश्चादुनुष्णतामापन्ना द्षणान्तःप्रतिफङितसौरङिरणा इव भवि प्रसरन्तश्चद्दिकापदवाच्या भवन्ति तदेदं ज्योतिःशाख्वेदिनां स्पष्टम्‌ तन्पण्डलजलं तु अमृत- रूपं केव वेत्यन्यदेतत्‌ ततश्च वकारो यथा अलसामान्यस्य वाचकं बीजं तथा सकारबीजं जलविशेषस्य वाचकमित्येव विशेषः नववेतावता वकारसकारयोस्तत्समवेतरसलक्चषणायां कथित्संदेहो नर्या घोषो गङ्गायां धोष इतिवाक्यस्थपदयोरिव तीरलक्षणायाभिति यद्यपि यकाराकामे तत्सुसटश्षमायाया इव वकारालामे तत्सव. स्याप्यलाभे मन्दसदुशसकारस्य यरहणमिति षाष्ठन्यायेनाप्येतत्सु समर्थं ` तथाऽपि सन्दसहशय्रहणस्यागतिकगतित्वेन ततोऽपि मुख्यमेव समाधानं मूलकारेरुक्तमिति द्रष्टव्यम्‌ ! हादिविधाप्षे तु हयोरन्यतरो रसः सका- रद्रयेन लक्षणीयः लक्षके बहुत्वस्य लक्ष्ययोरदित्वस्य चोकतिबटेन तथेव सिद्धेः एकस्य जीवस्य बोधनाय दक्षानामकाराणां वक्ष्यमाणाना हष्ट- त्वाच्च ! प्राश्चस्तुू-ततीयसकारः किमर्थमित्यत आह- संबन्ध इति अग्रदस्य सम॒द्रादुत्पततेः प्रसिद्धत्वेन तस्यापि जलरूपत्वात्तद्रतरसलक्ष- कस्तुतीयः सकार इत्यथ इति व्याचक्षते ! तज रसपदस्य सुद्र टक्षण- त्यादि; द्ेज्ञः सोढव्यः ४१

अथ भूम्यक्षराणि व्याचष्टे-- वसुंधरागुणो गन्धस्तष्िपिर्गन्धवाचिका भुवनचयसंबन्धाश्चेधात्वं तु महेश्वरि ४२५

तस्या बसंघराया गन्धवत्या किपिवाचक बीजं ककारः) लः दाकर: तना परथ्वीतिकोश्चात्‌ सा गम्धवाचिका शक्यतावच्छेद्केऽपि शाक्ते सत्वात्‌ गन्धस्य राक्यतावच्छेदकत्वध्वननायेव गन्धे गुणत्वानुबाद्‌ः। तस्य गन्धस्य सथूलसृक्ष्ममेदाभावेनकलकारणेव चारिताथ्यऽपि भव- नन्रयस्य गन्धचयाभिपरायेण ठकारज्रयमित्य्थः भुवनचयं त्ध्वेमध्या- धोमेदात्‌ वस्तुतस्तु पथिव्या ओषधयः, ॐ्षधीभ्योऽन्नम्‌, . अन्नाप्पु- रूष इतिश्त्यानगण्याय प्रथिव्योषध्यन्नरूपं भुवनचयं विवक्षितम्‌ अत एवोत्तर पुरुषवर्णने संदुर्मशुद्धिर्मवति अथवा पश्चाथिविद्यायां

२५० षामकेश्वरतन्तरान्तगेतनित्याषोडरिकार्णवः- [७ °विश्रामः]

भ्वेतक्ञेतुप्रवाहणसंवादे पश्चम्यामाहूतावापः पुरुषवचसो मवन्तीतिश्रतौ गाहेपत्यादौ हूयमानस्य दुग्धादिहुविषो दयुपर्जन्यप्थ्वीपुरुषयोषित्कु- ण्डेषु परिणाभविशेषविधानात्तषु प्रथमसव्वेन प्रथिव्या एवेह वस्ुधराप- देन निरदशादवाशेष्योद्योद्रंयोरुत्तरयोिर्देशाय पुनरपि द्रौ लकारौ श्रुतौ हविष जाप इत्यनेन नि्दशेऽप्यन्नरूपमेव तद्धवती तिध्वननाय भुवनजयेत्युक्तं, जलज्रयेति तदर्थः एकैव क्षितिरोषध्यन्नरेतोरूपा भूत्वा पुरुषो भवति तदिदकथनात्पश्चभूतजन्यानां ज्ञनेचियाणां कर्मन्धि- याणामरपि हकारादय एव वाचका इति ध्वनितम्‌ ४२

अथ ककारान्न्याचष्टे--

अष्द्धद्यद्ध मिश्राणां प्रमातूणां परं वपुः क्रोधीशश्धितयेनास्य विद्यास्थेन प्रकाश्यते ४२

क्ेवदीक्चादीक्षिता अपि भालिन्यतारतम्येन तिविधाः प्रमातारोऽष्यु- पासक्ाः सन्ति तेषां दौक्षाङूपं जन्मान्तरं प्राप्तानां यत्परं वपुरत्र. दारीरं तत्ककारत्रयेणोश्यते कोधीशः ककारः कः क्रोधीशो महा- काटी कामदेवः प्रकारक इति कोशात्‌ ! अवेद बोध्यम्‌-अणुः कर्मं मायां चेति जयः पाञ्ञाः तचाणु्नामाज्ञानं तच्च द्विषिधं चैतन्य- स्वरूप आत्मनि आत्मत्वेन ज्ञानाभावः देहादावनात्मन्यात्मज्ञानं चेति भेदात्‌ इदं दिरिधमपि संभूयाऽऽणवं मलमुच्यते ! अपरिच्छि- घ्स्याऽऽत्मनः परिच्छेदकत्वात्‌ आत्मनोऽणुतहेतुत्वादणुर्मालिन्यतोे मटमिति सौरसहितोक्तेः विहितनिषिद्धक्रियाजन्यशशरीरदानक्षमम- हृष्ट कर्मं, तद्‌ पि पुण्यपापमेदेन द्विषिधमपि संभूय कार्मणं मलमुच्यते एकस्यैवाऽऽत्मनो नानात्वं माया सा चानेकविधाऽपि संभूय मायीयं मलमुच्यते 1 एतेषु भिषत्तरोत्तरं पर्वपरवव्याप्यम्‌ तदिदं ज्ञाने बन्धः, योनिवर्गः कला शरीरमिति दीष सुच्रयोभर््यि प्रत्यभिज्ञायामपि स्पष्टम्‌ एतेषु भिभिरपि पारेक्द्धः पशुरशुद्धः अणुकमभ्यामेव बद्धो मि्रः।. अणुमात्रेण बद्धः शद्धः एतेषामेव कमेण सकलः भ्रलयाकलो विन्ञानकेवल इति तन्त्रान्तरे संज्ञाः एताः संज्ञाः परित्यज्याश्द्धादिपदै- व्यवहारस्तु तत्तह्टक्षणध्वननाथंः तत्न छद्धत्वं यद्यपि मठसामान्यामा- वस्तथाऽपि तस्य बह्मातिरिक्तेष्वसंभवात्किचिन्मटवच्वे सतीतरमटा- माव एव जीवेषु शुद्धत्वं वाच्यम्‌ तच्च किंचिदेकं मलं त्वाणवम्‌ कार्मणमायीययोः पर्वपू्वव्याप्यत्येनेकेकस्यावस्थानायोंगात्‌ ! एवमञ्च-.

[ज््विमामःभ्रीमास्कररायोन्ची तसेतुबन्धाख्यव्यास्यानसहितः २५१

द्धव्वंविनिगमनाविरहात्सर्वमलवत्वं, मिश्रत्वं शुद्धाशद्धलक्षणयोः सांकर्यं शुद्धलक्षणस्याऽऽणवस्य्चद्धलक्षणस्य कार्मणस्य योग इति यावत्‌ मायीयस्य पूर्वद्रयव्याप्यत्वेन तद्योगेनाशयु द्ध व्वस्यैवाऽऽपत्तेः अत एवा्द्धमिभ्रशचद्धानामिति युक्तोऽपि कमो नाऽ्दरतः। शुद्ध ताज्ञा- नोत्तरमेव तद्योगेन पिभज्ञानात्‌ एतेनानम्यर्हितस्यानत्पाच्तरस्याश्चद्ध- पदस्य कथं पूवनिपात इति शङ्का भिरस्ता अजाद्यद्न्तमित्यस्य परेणाल्पाच्तरेण बाधात्‌ एतेष्वादय्यौ मठकपाकापाकाभ्यां प्रत्येकं द्विविधो अन्त्यस्तु कलुषसमाप्त्यसमापिभ्यां द्विविधः तेष्वश्युद्धाः पक्मलज्याः क्रोधमद्रारकाद्योऽष्टादशोत्तररतमुपासकाः सन्ति अन्यानप्याचार्थ- रूपेण शिव एवानुगह्णाति अपक्रमलज्र्यास्तु भोगेन मठपाकाय नाना- योनिषु विनियुङ्के। सोऽपि चानुग्रहं एव

मलादीनामपाके तु सामान्यानुय्रहो भवेत्‌

नानायोनिषु पाकाय नियुद्धेऽनुजिषृक्षया इतिवचनात्‌

मिश्राः पक्रमलद्रयास्तु लोकपालादय आधिकारिकाः पुरूषाः अप-

क्रमलद्रया मिभ्रास्तु कर्मवश्षादत्तसयोनिष्वेव जायमाना; पुरुषाः शुद्धाः समाप्तकटलुषास्तु विदेश्वरा नवनाथाद्यः अस्मभाप्कटुषाः दद्धास्तु सप्तकोरिमहामन्त्राः नच तेषां जडत्वमिति शङ््यम्‌ शाब्द्‌- रारीरस्य जडत्वेऽपि शरीरणामस्माकमिव चेतनत्वो पपत्तेः! अत एवा- पक्राणवमलवज्नीवसामिप्रायेण मन्त्राणामणुसंज्ञा उक्तं मृगेन्व्‌- संहितायां विेश्वरजन्मनिखूपणावसरे-

अथानादिमलापेतः सर्वक्रत॒सर्वहकशेवः 1

पर्वं यत्यासितस्याणोः पाशजालमपोहति इति

आध्पिकारिकजन्म निरस्य मन््रजन्म प्रापितस्येति व्यत्यासेतप- द्स्यार्थः इतोऽप्यन्यो विस्तरः दौवा द्रष्टव्यः ईशा दिद्धिरूषा - खयः प्रमातारः ककारत्रयबोध्या इत्यथः ४३

अथ ये तावदपक्रमलच्रया अशुद्धा जीवास्तेऽपि द्विवेधा वीरफमः- डास्तद्धिन्नाश्च तेषु प्रथमे ककारेणोक्ताः तेषु दीक्षितानामेव यह- णात्‌ ! पुथिवीनिरूपणोत्तरं ओरौतक्रमेण सर्वैजीवोपस्थितादपि तेष्वभ्य- हितानामेव प्रथमं निरूपणीयत्वाञ्च ! अनभ्यर्हिताश्चरमे त्वनन्ताः अत एव तान्बहुभिरकारेनिदिशति-

२५२ वबामकेश्व तन्त्रान्तर्गेतनित्याषोड शिकाणंवः- [ऽप्त०विधमः]

भ्रीकण्ठदक्षकं तद्रदष्यक्तस्य हि वाचकम्‌ भीकण्टोऽकारः अः श्रीकण्ठः सुरेराश्च ठटाटश्चेकमातुकः इति कोशात्‌ ते द्रीव विद्यायां वतंन्तेऽत आह--दक्ञकमिति 1 यद्यपि तुतीयकूटस्थप्- थमाकारः प्रकाङ्वाचकत्वेन भावा्थप्रकरणे निर्णीत इति तत्परित्यागे नवकमित्येव वक्तव्यं तथाऽपि त्ोक्तोऽ्थः परारूपस्यैवाकारस्य नतु वैखरीरूपस्येति तदन्तमविन दृशकमित्युक्तम्‌ इमे रशङ्ासमाधाने हकाराथेनिरूषणावसरे युगपद्‌वृत्तिद्रयविरोधपरिहाराय तत्रैव मूलकार; प्रदुरिते इति नात्र पुनरुङ्किते तद्रत्तथा फिचेत्यर्थः परमशिवव- दित्यथं इति केचित्‌ 1 अकारो यथा शिवस्य वाचकस्तथा जीवस्या- पीति एते दशाप्यव्यक्तस्य वीरकर्मठेतरसकलजीवानां वाचकाः परिहृत्य विशेष िषयं सामान्यविषयः प्रसजतीति न्यायेन जीवसाभा- न्यवाचकस्याव्यक्तपदस्य विदोषे पर्यवसानात्‌ इदं प्राचां मतमसु- सुत्योक्तम्‌ 1 वस्तुतस्तु क्षित्याहिशिवान्तषदर्िशत्तस्वानि तहक्षणानि तदक्षराणि वर्णयितुं प्रवृत्तेन भगवता पञ्चमूतमाजशि शरुत्युक्तस्टि- क्रममनुसत्य तानि निर्वण्यं तदमेदादेव तजन्यगणास्तजनन्यान्येव ज्ञान- कर्मेद्धियाणि कायकारणेक्योक्त्या संमुग्धाकारेण वणितान्येव तेषां सवेषां पाञ्चभीतिकविकारमाच्ररूपत्वेन ततोऽधिकस्य वणनीयांशस्या- भावात्‌ हकारादिजन्यत्वबोध्यस्वे उक्ते एव एवं कित्यादिपश्कं गन्धादिपश्चकमुपस्थादिपश्चकं प्राणादिपश्चकं चेति विशती तत्वेषु निरूपितेषु क्रमप्राप्तमपि मनोबुद्ध्यहंकारपरकरतिचतुष्टयमुहङ्घ्य पञ्च- विशस्यापि पुरुषस्य पुथिव्यनन्तरं श्रुतौ कथनमनुसृत्य तस्येकावंश- स्थाने निदपणेऽपि पुरुषनिरूपणोत्तरं तच तुष्टयत्याभे मानाभावात्ततचि रूपण परमेव भ्रीकण्ठपद्म्‌ अत एव पूर्वत्राशयुद्ध पदेन मलचयबद्धत्वा- विरोषात्सकला अपि सकला उक्ता एव वीरकमंटा एव मानामा- वाचे ततश्च जीवनिरूपणे समाप्ते पुनरिह तन्निूपणोक्तिरयुक्तैव किच, अव्यक्तपदं प्रकृतावेव जीव इति तथाचोक्तं पश्चरि- खाचार्थैः अनादिमिध्यं महतः परं धुवं प्रथानमन्यक्तमुशान्ति सूरयः 1 इति सांख्यसप्तत्यामपि- सृक्ष्ममिङ्कमचेतनमनाविनिधनं तथा प्रसवधर्मि निरवयवमेकमेव हि साधारणमेतदव्यक्तम्‌ \॥ इति

[२ सण्विघ्रामः] भरी मास्कररायोन्नी तसेतुबन्धाख्यव्याख्यानसहितः २५६३

अत एवैकवचनमपि \ जीवपक्षे ह्यव्यक्तानां हि वाचकमित्येव ब्रूयात्‌। सा प्रक्रुतिर्गुणचरयसमष्टिस्तन्तुरूपा सत्वादीनामतद्धरमत्वे तद्रुपत्वादि- तिसांख्यप्रवचनस्नतरे तथा निणेयात्‌ तदिदं टक्षणं गोधधथितुं तद्वि. त्युक्तं गुणजरयवदित्यथेः मत्पक्षे तस्यानतिप्रयोजनकत्वापत्तेः गुण- वच तद्व्यक्तं चेति समासः एवमुक्तश्च भवेहुणवतां बीज मिव्युक्तन्या- यस्मारणाथां ततश्च गुणवत्रधानस्य वाचका अकारा गुणानां वाचका अपि मवन्तीत्यथंः ! अहकारबुद्धिमनोरूपतस्वचयस्यापि वाचका इति यावत्‌ तेषां करमेण रजःसत्वतमोख्येकैकगुणात्मकतायाः सिद्धान्तसि- द्धत्वात्‌ सवनाम्नां पूर्वोपस्थितवाचकत्वेन पूर्वानुपात्तगुणवाचकरत्वं तच्छब्दस्य कथमिति चेत्‌ ! पररशिवो वा पूर्वं क्रोपात्तः। सवां महे- श्वर इत्यते ति चेत्‌ ततोऽपि संनिकरषटे मवेद्रुणवतां बीजमित्यत्न गुणा अप्युपात्ता एव भ्रीकण्ठपदेनेव शिवस्याप्युपादानभिति चेत्‌ अस्मा- कमपि तुल्यम्‌ शरीर्विषं, कं जलं गङ्गायाः, ठश्चन्धमण्डलम्‌

बह॒द्ध्वनो ठः प्रोक्तस्तथा चन्द्रस्य मण्डले

इत्यनेकार्थध्वनिमश्री एतच्नयं व्युत्कमेण सच्वरजस्तमसागुपल- क्षणम्‌ तथाच रिवस्तुताबुक्तमस्माभिः-

इन्दुज्वलनक्ष्वेडं सितश्ञोणश्यामलं क्रमाह्‌धता सत्वरजस्तमसां फिमु तरतममभावस्त्वया दष्ट नः इति प्रक्रृतेऽपि गङ्कायाः पार्वत्या सह मात्सर्यादिदुरशनाद्राजस्त्व> नन्वेतञ्चयमकारवाचकश्रीकण्ठपदात्पद्ाथमर्यादया नोपस्थितामिति चेत्‌ तुल्यं मवतोऽपि |

नाटठीकास्नमीभ्वरः शिखरिणां तत्कषंणोत्थायिनो गन्धर्वाः पुरतस्तद्ध्वचरितौ चकते तदुद्धारकः पी तसञ्ुवैरिणां परिवृढो जीवा यस्यामवत्‌ स्यान्तेवसतां रिपुक्षय विधो देवाय तस्मे नमः इत्यत्र एवं पदद्रास्याथान्वयित्वेनाचुपस्थितस्यापि यथाकथवचिहुप- स्थितिमत्रेणोत्तरोत्तरवाक्यगतसर्वनामभिः परामशदक्शनाच्च. नादली- कासनं शरासनं कमलासनश्च गन्धर्वा अश्वा देवविकशेषाश्च चक्रे रथचक्रे सुदशंनं पत्री बाणः पक्षी जीवा मौर्वीं बृहस्पतिश्च एतेषु प्रथमेऽथाः पूववाक्यार्थान्वयिनः। चरमे तृत्तरवाद्यस्थसर्वनामभिः

२५४ वामकेभ्वरतन्ान्तर्गतनित्याषोडशिकार्णवः- [पत ०विश्रामः |

परामृश्यन्त इति स्थितिः तस्माहृशभिरकारेमंनोडुद्‌ध्यहंकारविशिष्टा पक्रतिबोध्यत इत्यथः

तदव्यक्तमाह हीतव्यधिकश्णे परबह्यणोऽप्यव्यक्तपदैन निदशस्य सापितत्वादिह प्रङ्कत्य्थ॑मुपात्तेनाप्यव्यक्तपदेन तचवातीतस्य परमरिव- स्योपस्थितेरिहेव तद्कःधकं पद्मेकारं व्याचष--

प्राणभूतः स्थितो देवि तद्रदेकादशः परः ४४ एकः सन्नेव पुरुषो बहधा जायते हि सः |

एकादश एकारः एकाराधिकारे-

संधिरेकादशो भद्रा पद्मनाभः कुलाचलः इति शोकात्‌

मातुकाक्रमे तस्येकादरात्राच्च यदेकादुज्माधारं बीजं कोणज्नयात्म- कमिति प्रयोगाच्च प्रङृतेस्तच्वानां तच्चातीतस्य वा प्राणभूतः, प्राणो यथा शरीरान्तः स्थितः सञ्शरीरं चेष्टयति तशः सक्चयं स्थित इत्यथः शक्तेरेव सर्वजनकवेऽपि शिवस्य निष्कियस्यापि संमिधिमा- ञेण कारणत्वमिति सिद्धान्तात्परं बह्येवेह तच्वातीतं प्राणपदेनोच्यते अत पव प्राणाधिकरणे प्राणपदस्य परबह्यपरता निर्णति अत एव चेतराक्षराणामिवैकारेण प्राणो जन्यत इति वा, एकारस्तद्राचक इति वा नोक्तं, नित्यस्य निधंमंकस्य तदुभयायोगात्‌ 1 रब्दा्थयोरमेदाभि- प्रायेण वणं एव प्राणमूत इत्येतावदेवोक्तम्‌ अथवा पञ्चर्विशतेस्त- स्वानां पूवं निरूपणादवशिष्टेष्येकादशः शिव एव तस्यापि तच्वान्त- गतत्वेन तदृतीतत्द्योतनाय पर इति विशेषणम्‌ अनया रीत्येकाद्‌- दापद्भेवाऽऽवत्तं सच्छब्दम्थं बोधयति तद्र दितिपदुं तु पूर्ववर्किच- त्यथंकम्‌ अनन्त शक्तिमादित्य्थकं नपुंसकं तद्रह्यपरं वा एतस्यैव टक्ष- णमाह-एक इति सन्पुरुषः कतं सत्यं परं जह्य पुरुषं कृष्णपिङ्गद्, पुरुषो वै रुद्र इत्यादिश्रुतिषु प्रसिद्धेः परशिव एक एव सन्न नन्तशक्तिमच्वाद्हुषकारो यस्माद्धवति तस्मात्तस्य प्राणरूपताशक्तेरि- त्यथः 1 हादिकिद्यायां तु यययपि द्वाद शभीकण्ठास्तथाऽपि तेष्वेको वायुगतस्पशोपर इति पृवैमुक्तः \ अत एकादशैवावशिष्टास्तेषु दराष्य- क्तादिपरा एकादशोऽकारस्तच्वातीतपर इति व्याख्येयम्‌ प्राश्चस्तु- ` दत्क्टां मध्ये दृज्ञ जीववाचकाः एकादक्षो जीवाधारस्य प्राणवा- योवांचङ्ः परो द्रादशस्तु पुरुषः परमशिववाचकः नु. जिभिर

[तणविभामः श्री भास्कररायो न्नी तसेतुबन्धाख्यव्याख्यानसटितः। २५५

कारिरेव विवक्ितकिद्धौ नवानां कि प्रयोजनमित्यत आह-एक इति इन्द्रो मायाभेः पुरुरूप इयते, एक एव हि भूतासमा भूते भूते व्यव- स्थित इत्यादिश्वुतिसिद्धमथं योत यितुं तद्वाहुल्यमिति भाव इत्याहः इदं तच्वान्तः पश्चर्विशत्वेन गणितः पुरुषो वे रुद्र॒ इतिश्रतिप्रसिद्धो जीव इतिपक्षमाभित्योक्तम्‌ यदा तु विराटूएरुष एव गणितो जीव- स्त्वहुंकारादिरूप एव

इन्दियाण्यान्तराण्यतचर विषयेभ्यो हि देहिनाय्‌

आन्तरं मन एतेभ्यो बुद्धिस्तस्मादिहाऽऽन्तरा

बुद्धेरप्यान्तरो जीवो गतोऽहेताभिति स्थितिः

अस्मात्परं सदा ज्ञेयमव्यक्तं कारणं हि यत्‌

इत्यात्मपुराणव चनादित्यालोच्यते, तदा तु परमातरुस्वस्य वस्तुतोऽन्तः-

करणनिष्टवात्तस्य मनोबुद्ध्यहंकारभेदेन निधा तस्वेषु गणितत्वात्त एवाश्चद्धादयः प्रमातारः; अत एवाशुद्धश्चद्धमिभ्राणामिति कमोऽप्यु- पपद्यते तेषां तमःसच्वरजों खपत्वात्‌ यद्यपि प्रमातृपदेन जीवा एवो- यन्ते तथाऽपि तेषां बह्याभेदात्ममातत्वं परं निष्करष्टं वपु; शरीरं मन~ आरिरूपमेवेति एवाकारतयवाच्याः ततः कमप्राप्तमव्यक्त निरूप्य तदुत्तरमेकादशेनाक्षरेण विराटरपुरुष एवोच्यते जीवसमशिख्प त्वासाणभूत एव एकः सन्नेवेत्यपि तवेव सागश्नस्येनोपपद्यते एवं सति तत्वानां प्रसिद्धः कमो लोपितो भवति त्वातीते तु सर्वान्ते शास्तिपदेन वक्ष्यते ४४

इदानीमवशिष्टानामेकादशतच्वानां वाचकानि शिन्द्रक्चराणे नादा- क्षराणि व्याचष्टे - रुदेश्वरसदेक्षाख्या देवता मितविगरहाः ४५ रिन्दुजयेण कथिता अभमितामितवियहाः शान्तिः शक्तिश्च शोभुश्च नाद्त्रितययोधनाः ४६ नियतिः काटो रागो बिया कला माया शद्धश्थिश्वरः सदाशिवः शक्तिः रिवश्वेत्येकाद्‌श्। [तन्न जगदहंतया पश्यन्‌] सदाशिवः 1 तवष जगदिदंतया परयन्नीभ्वरः अहैतेदंतयोरभेदशबद्धिः श्द्धरषिदया तयो रेव॒मेदबुद्धिमाया ततश्च याः परबह्मणि विद्यमानाः सवंकतृत्व- स्वज्ञत्वनित्यतप्तव्वरित्यत्वस्वतन््रत्वाख्याः पश्च शक्तयो भिरवयहदेवताः

९५य्‌ च1५कश्वरतन्त्रान्तगेतानेत्याषोडारेकार्णवः-~ [७ गविभ्रामः]

स्थितास्ता एव सावग्रहाः सत्यः संड्कुचिताः क्रमेण कलादिज्ञापश्चकं भजन्ते 1 ताहशसंङुचच्छक्तयाधारः पुरुष एवेकारेणोक्तः तदिदं सौभाग्यसुधोदपे प्रतिपादितमगतानन्देः अजर यथा सवंतच्वातीतं बह्म ॒देशकालादिभिरनवच्छिन्नं तथेव शिवशक्ती अप्यनवच्छिनने एव अहंतेद॑ताबुद्धयोश्च सूष्ष्मतमरीत्या मेदकलितत्वादनवच्छिन्नतातः किचिदूनत्य परिच्छिन्नतातः फिंचिदाधिक्यं चेति सदारिविश्वरद्युद्ध- विद्या अनुष्णाक्ीतस्पशंवन्मध्यविधाः मायाद्यस्तु देव ताभेदेकधरि- तत्वात्परिच्छिन्ना एवेति स्थितिः किंचैतेषु षटराधरात्तेषु क्षित्यादहि- भ्रोचान्तं ततः प्रक्ृस्यन्तं ततो मायान्तं ततः सदाशिवान्तं ततः शिवा- न्तमेवं कमेण प्रथिष्यादितच्वपश्चकता तदिदं पञ्चभ्रतमयं विश्वमित्य- नेनैवोक्तम्‌ तथा क्षित्यादिमायान्तं सद्रूपं प्रकटं चिद्‌ानन्दांशावावृतौ तादुक्षष्व दिवेषामात्मतच्वरूपता शुद्धविद्यादित्रये सचिदंशावना- वुतावानन्दांशस्त्वावृतः ताहशत्वादेव तेषां विद्यातच्वरूपता शक्ते- शिवयोस्तु कोऽप्यंश्ञ आवृतोऽतः श्िवतच्वरूपता 1 अचर सर्वत्र मूल- भूतामि वचनानि प्राचां टीका द्रष्टव्यानि 1 एवं स्थिते प्रक्रत सुद्रशब्द्‌- स्तेजोवचनः। रुदो वा एष यद्थिरितिशरुतेः तेन तेजस्तत्वपद्वाच्यार्नां पुरुषादिमायान्तानां सप्तानायुपस्थितिः तेषु पुरुषस्य वणितत्वेन रुद्रशब्देन षडेव देवता गृह्यन्ते ईश्वरः प्रसिद्धः सदेश्षः सदाशिवः ठतासां. टक्षणमाह-मितेति परिच्छिन्नस्वरूपा इत्यर्थः 1 एते चयो रिन्दुयेण प्रतिपायन्ते शुद्धविद्या त्ीश्वरसदाशिवौ प्रत्येव गुणभूत- त्वाद्धषेद्रणवतां बीजमिव्युक्तन्यायेन साऽपि बिन्दुनैव प्रतिपाद्यते यत्न प्राश्चोऽपि रुद्रपदं तेजस्तच्वसप्तकपरत्वेनेव व्याचक्षते, तद्युक्तं प्रसि- द्धा्थपरित्यागापत्तेः भवन्मते हि पश्चदरशगुणपरत्ववासनासपर्चि- दाचस्ववासमाद्रयाद्धिनैवेषा वासना अस्यां सर्वतच्वानां निरवशेषगण- नस्यानाषरश्यकत्वात्‌ क्ित्यादिपश्चकस्ये च्ियदशकस्य वाच्यत्वेन मवद्धिरवर्णितत्वात्‌ त्वान्तर्गतानां कतिपयानां व्यागस्येव तचवान- ल्तगतानामपि संग्रहे बाधकाभावात्‌ शान्तेस्तत्वानन्तगंताया मबद्धि- रिह वर्णना नच तत्वातीतपरं तत्‌ तस्याप्यनावश्यकत्वात्‌ द्वाद शस्य श्रीकण्ठस्य तदर्थत्वेन सप्त्चिक्त्पदा्थबोधकत्वविधेरुपक्रमस्थस्य तात्पर्ययाहकत्वासुरोधेनेहशः क्किष्टोऽप्यर्थो दोषावह इति ज्ञेयम्‌ नाद्न््याचष्टे-अमितामितेति वीप्सयोत्पत्तिकानवच्छिन्नतमुच्यते

ननि

` तेनेषद््वाच्छ स्देत्श्वरसदारिवयोर्निरासः तत्र शक्तिशिवौ शक्तिः

[जघ०वि्रामः प्री भास्कररायोन्नीतसेतुबन्धाख्यष्याख्यानसहितः। २५४७.

हांभुपदाभ्यागुक्तो शान्तिपदेन तत्वातीतं व्येव बह्म शान्तिरिति थतेः तया शान्त्या सषशान्त्या मद्यं द्विपदे] चतुष्पदे शान्तिं करोमीति मन्त्रैः शान्तेः सद॑शान्तिरूपत्व विशेषणेन तच्वातीतस्वरूप- तायाः स्पष्टीकरणाच् नच बह्म रान्तिरित्यज बह्मशब्दो वेदृपर इति मन्तव्यम्‌ बाह्मणः शान्तिरिव्येतत्समभिव्याहारेण तस्य [बह्म] परत्वनि- श्चयात्‌ बह्याऽऽयुष्मत्तद्राह्यणेरायुष्मदितिश्रुतौ मं कृष्णो बह्म बाह्यणाश्रेति स्प्रतौ बाह्यणपद्समभिव्याहारस्य ताहशनिर्णायक- ताया दीक्षितादिभिरुक्तत्वात्‌ परथिवी शान्तिरित्यादपस्तु बह्यणः स्बरत्मित्वपराः सत्यो विरुध्यन्ते बह्यकियादयन्तयोः शान्तिः शन्तिः शान्तिरितिमनच््पाठोऽपि श्ान्विपदस्य बह्यपरत्व एव लिङम्‌ जग- दाद्यन्तयोबह्यण एवावशेषात्‌ य्म्येवं सति सक्तिः शंभुश्च शान्ति- श्रेत्येव वक्तुयुवितम्‌ उपक्रान्तक्रमानुगुण्यात्‌ तथाऽपि तच्वाती- तज्ञानस्य त्िषठत्वेनेक्षणात्मकशक्तिक्ञाने कारणत्वात्ताहशराक्ल्युपल- स्षितत्वेन शिवन्ञाने शक्तिज्ञानस्यापि कारणत्वादीहशलक्षणध्वननाय ङाक्तेशिवयोः. पूर्वं शान्ति्िवेक्लिता भगवतेति प्रस्तु नादोऽखिलं जगत्‌

अधःशक्त्या रिमिभिद्यय ऊ्वंहाक्त्यषसानकम्‌

नाड्या बह्मविके लीनस्त्वष्यक्तध्वनिलक्षणः इतिदचना दित्याहः परं तु ताहश्चस्य छीननाद्स्य शान्तिरिति संज्ञायां कि प्रमाणं तैरुप- स्यस्तमिति विचार्यम्‌ ४५ ४६॥

अथास्य मन््रस्व सर्वमन्त्रोत्तमत्वमुक्तं संप्रदायार्थलब्धं वर्णयज्चपसं- हरति-

वाशुरामटवटये सूचाद्ाः कवलीक्रताः तथा मन्त्राः समस्ताश्च विद्यायामच् संस्थिताः ४५७ गरुक्रमेण समाप्तः संप्रदायाथं इरितः

वागुरा मत्स्यबन्धनजालं तस्य मूलस्थान एको बलयस्तञज् प्रात्तानि सूत्राणि तेषामन्तेष्वयोघुटिकाः तेषां सर्वेषां वलय एव यथाऽऽधार- स्तथा सर्वेषां भन््राणामियं श्री विदयैवाऽऽधारः तेषामन्तःकटषश्चु- ` द्ध प्रमातुरूपत्वेन बुद्धितचवेऽन्तभावस्य पूर्वं व्णितत्वाम्‌ ? प्रश्चस्तु-

सर्वमन््रमयत्ववासनेषा चतुर्थीं स्वतन्त्रैवोपदिश्ष्यत ` इत्याहुः + ` अनयं

२५८ वामकेश्वरतन्ध्रान्त्गतनित्याषोडरिका्णवः- [ऽप विश्रमः]

रीत्या यः संप्रदायार्थः मया गुरुक्रमेणेव प्राप्तस्त्वयाऽपि गुरुपारम्प्य- क्रमेणैव योग्येभ्य उपदेष्टव्य इत्यर्थः \ आदौ निगंणाद्रह्यणो ध्वानिरू- पोन्मनात्मना सूक्ष्मरूपा वागुत्यन्ना सा स्वच्छन्द्मेरवो निगुंणव्रह्म- शिष्यो बुद्ध्वा संक्षेपदपण तन्याणि प्रणीयानाभितेश्वरायोक्तवान्‌ तानि विस्तत्य शान्त्यतीतादेष्ये कथयामास सा सदाश्िवायाक- थयत्‌ पश्चाम्नायादिमिदेनासंख्यमप्रमेयं बहविस्तरमपारमचीकरत्‌ तत इभ्वरो विद्येश्वर भ्रीकण्डादयो रुद्रा इत्यादिक्रमेणातीव प्रथितम- भूदित्येषा गुरुपरम्परा वद्धेरुक्ता अव स्वेच्र मृटभूतानि वचनानि प्राचां ठीकासु वषटव्यानि अत्र तचवातीतविशोष्यकः सकलतत्वपकार- कोऽभेद्संसगीको बोधः सत्तर्चिशतः पदानां सामानाधिकरण्यठष्धः परंतु तत्तद्रणजन्यत्वस्याप्यास्मन्पकरणे कथनात्तस्यापि रशाष्दबोपे विषयत्वमावश्यकं तदमावे विद्याविश्वयोरमेदभानासमवात्‌

ग्राह्यत्वं याहकत्वं द्वे शक्ती तेजसो यथा तथेव सर्वराब्दानामेते [पृथगव स्थिते

हृव्युक्षत्वा त्यो] तद्ुणः शब्द्स्तदीयमिन्दियं चेत्येतावानर्थो हका- रस्य यत्र चाक्चषरजन्यताया बाधरतच तदक्षराभेदमाचं तद्थविष्षेषणं ततश्च यथायोग्यं तत्तदुक्षरजन्यत्वेन तत्तदक्षरभिन्नतेन तत्तद्वाच्यल- क्याथानुदहिश्य तेषु नादाभिन्नतचवातीत।मेदषिधिखूपोऽर्थः शाब्दः एवं विश्वजनकत्वद्ेवीष्द्योरमेदबोधो मानसः पाश्चात्य इति दष्ट व्यम्‌ \॥ ४७

एवं सप्रदायार्थं निरूप्य ऋमपराप्तं निगर्मार्थयुपदिकति- . निगमाथों महादेवि शिवगुवात्मगोचरः ४८

नितरां गर्म इव निगमो रहस्यतम इत्यथः 1 शिवगुवांानो यस्मिन मेदेन गोचरा विषयास्ताहश्बोधदिषयोऽथों निगमार्थं इति यावत्‌ ४८

एव तत्स्वरूपमुक्स्वा तदुपदेश्ं प्रतिजानीते- तत्पकारं देवेशि दिङ्मात्रेण वदामिते हिवगुर्बात्मनामेक्यानुसधानात्तदात्मकम्‌ ४९ शिवो शुरुः स्वयं चेति चयाणामिक्यस्य परस्परप्रतियोगिकामेद्स्यानु- -खधानात्तवात्मकाहार्यादृ वृढाभ्यस्तान्मन््स्चानजन्यशाब्दयो पात्तदात्मक-

` {्बग्विघ्रामः]भरीभासकररायोन्नीतसतुबन्धार्यव्याख्यानसहितः !। २५९

भेक्वं त्मकं तस्कारं शिवादिविशेष्यकबोधविशेषणं संक्षेपेण ते वदप मीत्यर्थः ४९॥ | तदेवाऽऽह- निष्कलत्वं शिवे बुध्वा तद्रूपं गुरोरपि तन्निरीक्षणसामथ्यांदात्मनश्च शिवात्मताम्‌ ५५० मावयेद्धक्तिनघ्रः सञ्डङ्ोन्भेषाकटङ्भितः। शिवे परमशिवे निष्कलत्वं निगुंणतां बुद्ध्वा प्रथमोपस्थितवागमव- कुटजन्यवबो धविषयीकरत्य स्वगुरोरपि तद्रपत्वं निष्कलत्वं कमप्राप्तद्धिती. यद्टप्रतिपादितं निष्कला भेद्‌नुसंधानद्‌ाव्यलम्पं बुदष्वा तत्करपाकरम्बि- तकटाक्षनिरीक्षणसामर््थैकलञ्धमत्मनोऽपि निष्कलशिवातमशलं तुती- यकूटप्रतिपादितं माव्रयेत्‌ हादिविद्यायां हि हसशब्दो हस्वएरः रेफवकारयोर्लोपरश्छान्दसः हस्वाः स्थठरूपोज्हिताः संस्कारात्मनैष स्थिताः कला गुणादयो यस्मिन्स हसकलः 1 चासौ हृ्ेखावाच्यः पररिवश्चेति कर्मधारयः मावाथप्रकरणोक्तरीत्या द्वितीयकूटस्थप्राथ- मिकाक्षरत्रयं निष्कलबह्यपरमेव तद्धलत्याकर्षयति अमेदेनानुसंधने सोऽयं हसकहलो गुरुः सोऽपि हषहेखावाच्य एव मनुष्यचर्मणा नद्धः शिव एव गुरुमतः इत्युक्तेः तु तीयकूटे सकलपदमुपासक्रदिशोषपरं सत्स्वामपरं, सोऽपि हदे- खार्थो निष्कल इति योजना ननु सकलस्यैव कथं रिष्कटत्वमित्या- दाङ्ायामाह-मक्तिनम्न इति कलानामोपाधिकत्वेन तदभावस्य नेस- शिकस्वेन स्फटिकलोहिव्यतदमावयोरिवा विरोध इति रीत्या शङ्ाकल- ङ्ापगमो गुरुदेवताभक्तिमतो मवतीति मावः) यस्य देवे परा मक्तेर्यथा देवे तथा गुरौ तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः इति श्रुतेः ५० कौलिका्थयुपदिशति सरः सप्तदशभिः- ` कोटिकं कथयिष्यामि चक्रदेवतयोरपि 1 ५? बिद्ागर्वात्मनमिस्यं तस्कारः प्रदर्श्यते श्रीचक्र भ्रीमाता भीविदया भीगुरुरात्मा चेति पञश्चानाभेक्यं कोशि- काथं इत्युच्यते 1 कुलं सजातीयसम्रहः सजातीयः छलं थूथमित्यमरः

२६४ वामकेश्वरतन्ान्तर्भतनित्याषोडशिकाणवः-[७प्र°विश्वमः्‌

साजात्यं चैकधर्माबच्छिन्नत्वं गणेशषादिषडात्मकत्वं शाखरारम्मे मङ्गलाचरणश्टोके यहेवीनिषठव्वेनं कथिते एव पश्चस्वनुगत पको धर्मः 1 तद्रन्ति कुलानि तत्संबन्धिनं कोलिकमर्थं मन्त्रभ्रतिपायं पञ्चा- नाममेदं कथपिष्यामि तेषां पश्चानां यः प्रकार एकधर्मावच्छिन्नत्वरूपं विहोषणं प्रकर्षण दद्य॑त उपपाद्यत इव्यर्थः «१

लकारेश्चतुरस्ाणि वृत्तवितयसयुतम्‌ ५२ #

सरोरुहद्यं शक्तेरग्रीषोमात्मकं परिये

चिभिरकारेख्ीणि चतुरघ्राणि जातानि वाच्यानि वा। उमयथाऽपि

तेषां परस्परममेदः। का्यैकारणयोर्वाच्यवाचकयोश्चे क्यात्‌ चतुरस्रं मूम- ण्डलं प्रति जनकता वाचकता वा भूवीजे लकारे युक्तत्वात्‌ अत एव पद्मद्रयलाज्छितं वृत्तं जलमण्डलं प्रति जनकता वाचकता वा जलविरशेषा- त्मक चन्द्रुमण्डलबीजानां त्रयाणां सकाराणां युक्तेत्याशयेनाऽऽह-वृत्तेति षोडशदलं पद्यं सोमात्मकम्‌ अष्टदलं कभ्न्यासकम्‌ वृत्तच्यमेकभ- वेति अणि चिभिः शक्तैः सकरिजतानि वाच्यानि बा! जलमण्डलस्य -तन््रान्तरेऽधचन्द्राकारत्वोक्तावपि स्वच्छन्दतन्ते पूणंचन्द्राकारतोक्तेः- जलटबिम्बं सुवृत्तं ज्ञेयं वे पद्मलाञ्छितमिति सकाराधिकारे जगद्वीजं शक्तिनामा हंसो वेगवती भृगुरिति नन्दनः ५२

हृदेखात्रयसभृतेरक्षरैनवसं ख्यकैः ५३

शिन्दुच ययुतैर्जतं नवयोन्यात्मकं प्रिये

मण्डटच्ययुक्तं तु चक्र शक्त्यनटात्मकम्‌ ५४॥

हृष्ेखाञ् यानि जयाणि व्योमाथिकामकलाक्षराणि . चीणि तदुत्-

राणि सभूतानि समुदायात्मकानि यानि तैनवसंस्यकेर्विन्द्रायुन्मन्यन्तेर- ्षरेः चयोत्तराणि संमूतानीति मध्यमपदलोपी समासः ! कामक- लाया अवयवो विभज्य गणनमित्याह-रिन्दुच्येति ततश्च प्रतिहू- हेखं हकारो रेफः कामाख्यरिन्दुर्विसगांख्य बिन्दुद्रयमपुस्वारोऽधंचन्द्री रोधिनी नादो नादान्तः शक्तिव्यापिका समनोन्मनेति चतुर्दशभिः संभूय द्विचत्वारिङाताऽक्षरेः -शक्त्यनलात्मकं पश्च शक्तयश्चत्वारो बह्मय इत्येवं योन्यात्मकं चकं द्विचलांरिशिञिकोणात्मकं जातम्‌ ।. तदं मण्डलत्रययुक्त सूर्यसोमानलात्मकम्‌ पूरव्वतुःशत्यां ततीयं तु इता- -दीनः: इति चरणेनास्याथंस्य ज्ञापितत्वात्‌ 1 नवयोन्यासकचक्रस्यैव सवंचक्रस्वरूयताया अपि ततैवोपपादितस्वेनेतावन्माचच एव मण्डटन्न-

{ज्वरविभामभरीमास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः। २६१

ययोगोक्तेरुपपत्तश्च अथवा, रिन्दु्रयेति नाद्र यस्याप्युपलक्षणम्‌ तद्युतेरिति तु बिन्दुनाद्धिशिष्टस्तुर्थस्वर एक एव गणनीय इति द्योत. यितुम्‌ . ततश्च हकारजरयरेफचयकारयेनेव भिनैवयोनिचक्रं जात- मित्यथंः ननु प्रथमव्याख्यापक्षे भिकोणानां भिचत्वार्रिशत्संख्याक- त्वेनाच कथमेकस्य त्यागः तस्य पार्थक्येन िन्दुना सह वास नाऽये कथयिष्यत्‌ इति वाच्यम्‌ तथा सत्यष्टयोन्यात्मकत्वोक्तिविस- ध्येतेति चेत्‌ चक्रोद्धारावसरे प्रथमरशक्तेर्ितीयशक्त्यमेदेन विधा- नेन प्रथमशक्तीशानायेयकोणयोवयुकोणघटकत्वेन तदीयप्रती चः कोण- माघस्य पृथक्तरणेऽप्यवशिष्टस्य नवयोन्यात्मकत्वानपायात्‌ \ ५३ ५४॥

एवं भूगहं पद्मद्रय नवयोनिचक्रं चोक्त्वा क्रमप्राप्तयोमेध्यच्रिकोण- बिन्द्रोवांसनामाह-

व्योमबीजजयेणेव प्रमातृ षितयान्वितम्‌

इच्छाज्ञानक्षियारूपमादनचयसंयुतम्‌ ५५

सद्‌ाशिवासनं देवि महा बिन्दुमयं परम्‌

इत्थं मन्मयं चक्रं देवतायाः परं वपुः ५६

इच्छाज्ञानकियापदेन मध्यत्िकोणमयुच्यते। तस्य तद्रासनाकत्वस्य पूर्व-

मुक्त्वा तव्रूपं यन्मादनचयं ककारचयं तेन संयुतम्‌ अत एव प्रमात॒ चितयेन संप्रदायाथप्रकरणोक्तसकटादिस्राधकञयेणान्वितम्‌ सदारिव एवाऽऽसनं यस्येताहर्ं महाबिन्दुमयं चक्र व्योमबीजानां हकाराणां अयेण जातं वाच्यं वेत्यर्थः ककार्रयेण कोणचयं हकारचयेण शिन्दु- रिति यावत्‌ देवताङ्रीरान्तरभूतमिद्‌ं चक्रं विश्वमनेन प्रकारेण मन्त मयं मन्ताभिन्नमिति प्राश्चस्तु हृहेखास्थाक्षरनवकेन भिकोणवसुको णोभयरूपं नवयोनिचक्रमुत्पन्चम्‌ तदुपरितनं यच्चक्रं राक्तिञ्चयानल- च्यात्मकं दश्ारद्रयचतुरदशारखूपं तदिदं हकारबयेणोत्पन्चम्‌ रिन्दुस्तु ककारचयेणोत्पन्नः मण्डटज्नयपदं राक्त्यनलच्चयपरमेव ए्वरीत्या परं वपुरित्यन्तेन अन्येन चक्रमन््देवीनामभेद उक्त इति व्याचक्षते तचिन्त्यम्‌ मण्डठपदस्थेकेकशक्त्यनटमिथुनवाचकत्वे मानाभावात्‌ पद्मद्रयकथनोत्तरमुत्प्लुत्य बसुकोणानुधावने बीजामावाच 1 दशा- रादिभ्यः पर्व नवयोनिचक्रस्योत्पततेः पूर्वं तत्कथनमिति समाधातुं शक्यम्‌ -बिन्द्रादिमूगृहान्तरूपस्य ठेखने क्लृप्तस्य सृ टिकमस्येहाननुसृ तत्वात्‌ \

२६२ वामकेश्वरतन्तरान्तगेतनित्याषोडरिकाणंवः- [ऽप विश्रामः]

पजायां क्लृप्तस्य संहारक्रमस्येवेहाऽऽहतत्वेन तद्विरोधाच इदं विहा- वधेयं चक्र देवता विद्या गुरुः साधकश्चेति पश्चानां मध्य एकै. कस्य स्वस्वेतरचतुश्चतुःप्रतियो गिकामेद्‌ाश्चत्वार इति संभूय विरति रमेदाः तेषु एव चक्रप्रतियोगिको देवतानुयोगिकोऽभेद्‌ः एव देवताप्रतियोगिकश्चकरानुयोगेकश्च मवतीत्यनया रीत्या पुनर- क्तानां -दशानामपनये दरोवामेदा अवरशिष्यन्ते अथ चक्रस्य देवतादिभिश्चतुभिः सहामेदाश्चत्वारो देवताया विदययादिभिशिभिः सह जयो विद्याया गुरुशिष्याभ्यां सह द्वौ गुरोः शिष्येण सहेक इति एते दक्षाप्यभेशा गणेश्लाद्षिडात्मकत्वस्य चक्रादिपश्चक उपपा- दने वर्णिता भवन्ति ताहरीकधर्मावच्छिन्नस्वेतेव साजत्यादस्य कौटिकार्थत्वमपि ईंहरौकार्थध्रतिपादकत्वादेवास्य यन्थस्येकवाक्य- ताऽपि सा कौलिकं कथयिष्य(मीत्युपक्रमादित्येवं कौलिकार्थस्तु काथेतो वीरवन्दिति इत्युप हाराचाऽऽवश्य शी द्वादशकपाटवास्यतु- ल्यन्यायात्‌ ततश्च विद्याचक्रयोरभिन्नोपादानोपदेयत्वाभेद्‌ः, देवीचक्रयोस्त्वेकात्माधिष्ठितत्वाद्योगिनिर्भितकायन्यूहस्येवामिदः, देवी- विद्यागुरुसाधकानां तु गणेक्ञादिषडासमकत्वस्य वक्ष्यमाणत्वादभेद इति वर्णने तु प्रमेयवेलक्षण्याद्राक्यमेदः ! चक्रगर्बोश्वक्रसाधकयोश्चेत्यभेद्‌. दयस्याकथनाह्यूनता चाऽऽपद्यते नच तदुमयं युक्तम्‌ तस्माचक्ते गणेशादिषडात्मकत्वकथनपर एव पूर्वो यन्थसंदर्भः उत्तरस्तु देष्या- दीनां चणा तत्कथनपरः स्पष्ट एव एवं सति पञ्वानामप्येकधर्माब. च्छिन्नत्वादेकेकस्य चतुभिश्वतुभिः सहाभेद्‌ उक्तो भवतीति न्य॒नतव वाक्यभेदः मन्नाक्षरेश्चक्रावयवानामुत्पत्तिकथन तु जन्यजनकयोर- भेवृद्वारा वाच्यवाचकभावे पर्यवसानात्पञ्चानाममेदस्य मन््रप्रतिपा- द्यत्वस्फोरणाय तद्विना कौटिकस्य मन्त्रार्थत्वानुपपत्तैः तत्मकार- श्रेत्थं लकारचयं सकार्यं चेत्येते षडभिः पदैडाकिन्यादियोगिन्यः देकैकश्येन प्रतिपाद्यन्ते 1 डाकिन्येका राकिण्येकेत्यादिरीत्या पार्थक्येन तु प्रातिपदिकाम्यामपेक्चाबुद्ष्याप्मकषेषु षटसु बोधेषु जातेषु एकसमुदा- यघरटकत्वरूपः परस्परसं सर्गो वाक्याथमर्याद्या बुध्यते ततः षड्यो- भगिन्य इत्याकारको बोधः } ततश्च योगिनीषटरकात्मकत्वस्य चक्तादिप- श्वकेऽपि सत्वात्तत्पश्कं परस्पराभिन्नमिति बोधः अथं पदृषटक- घटितवाक्यस्य लक्षणया जातववाच्छाब्दो मानस एव वेत्यन्यदेतत्‌ -गणेज्ञादिषटूकं गणेशा यहा नक्ष्नाभि योगिन्यो राशयः पीठा-

[ज्न्विभामःभीभास्कररायोन्नीतसेतुबन्धाख्यव्याख्यात्र॑सटितः ` २६8.

श्वेति तेषु गणेशपीठयोरेकसंस्याकत्वादन्यतरीकतेषेदेतरचचरिता्थमि त्यारयेन पश्चात्मकतेवेह वण्यते त्न यद्यपि गणेशादिरूपकः षव षोटान्थासे क्रमः क्लृप्त इति तेनैव कमेण देवतादीनामिव चक्रस्यापिः वक्तु युक्तं तथाऽपि स्लृप्तक्रमपररेत्यागे बौजस्य वक्ष्यमाणतया क्रमान्तर आभ्रयणीये चक्रपूजाहुगुण्याय तच क्लृप्तेन संहारक्रमेणेव पञ्चात्मक- त्वुपपादयितुमादौ चक्रस्य योगिन्यात्मकत्वम्रपदिशति- लकारैरिति योगिन्यात्मक्त्वं हि डाकिन्यादिषडात्मकत्वं वशिन्यायय्टात्सकत्वं चेति द्विविधं वक्ष्यते प्रकते वत्त्यस्यैक्येन गणनया चतुरस्राणि जणि दे सरोरुहे चेति षडविमञ्य गणनयाऽष्टाविति चक्रं तदवच्छेदेन योगि न्यात्मकमिति भावः हात्मकत्वमाह-हृहेखेपि रारयात्मकत्वमाह- बिन्द्िति बिन्दुनाद्योसक्छरिः सह गणनया तु नवयोनिचक्रौ नवय- हात्मकम्‌ बिन्दुनाद्योरेक्येनेकाराद्धेदेन गणनया नवयोनिचकराद्हि स्थितवृत्तच्रयस्य बिन्दुनाद त्रयजन्यत्वादृद्रा इृशभिरक्रद्रादक्ञावयवानां चक्रसबन्धिनां जन्यत्वाभिप्रायेण द्वादक्शराशिखूप, तदिदमाह-मण्ड लत्येति व्रत्त्रयेत्यथः तन्ञराजे वृत्तपटूकपक्च उक्तं इति ॒पुर्वमे वास्माभिः प्रदर्दिीतम्‌ पूर्वोक्तावयवानां मेलनेन चक्रस्य नक्चच्र छः ल. माह-- व्योमेति अच बिन्दुनादृयोः पाथ॑क्येन गणमा ततश्च लका रसकारहकारककारमिन्डुनादाखयखरय इत्यादा हदेखास्थाक्षरनवकं चेति सपतविदात्याऽक्षरेजंन्याश्चक्रावयवाश्चतुरघ्रचयं सरोरुहद्रयं वुत्तष- टक नवयोनिचक्र मध्य्िकोणस्य कोणत्रयं रेखात्रयं दिन्दुरेक इति स्रविरातिरिति नक्षच्ररूपतेत्यर्थः प्रमात्तचितयस्येच्छाज्ञानक्वियारङ- पस्य च. पुथगुपादानमदहिञ्ना मध्यच्िकोणस्व रेखाणां कोणानां पाथक्येनं गणनम्‌ वक्ष्यमाणश्टेषस्फोरणाय चक्रस्य देवीस्वरूपता- माह-देवतांया इति ५५ ५६

चक्रस्य गणेक्ात्मकतव्वमाह-

एकादृश्ाधिकरातदेवतात्मतया पुनः गणेशत्वं महादेश्याः

अणिमाद्या दक्ष; बाह्यधायया अष्ट देवता मुद्रा दशेति मृगहेऽशार्बि- रातिः षोडशदलादयष्टारान्तेषु षटसु चक्रेषु प्रत्यरमेशेका देवता संभूय षट्षष्टिः तत आयुधदेवता अष्टौ, चिकोणे तिः, बिन्दौ षडङ्कयुव- तयः षडिति सप्तदश मिलिता एकादशश्षाधिकशतं देवता भवन्ति, एतासां पूजास्थानरूपावयवानां विभस्य गणनया चक्रराजस्य गणेज्ञा - त्मत्वं पीटठात्मत्वं \ गणेशानां पीठानां प्रातिखिकमेकपश्चाशद्रुष-

२६४ दामकेश्वरतन्न्ान्तमेतमित्याषोडशिकार्णवः- [ऽप ° विश्रामः]

त्वेऽपि संमुग्धाकारेण बहुसंख्याबोधकगणपदस्वारस्येन पर्वनिर्दिशाधिक- संख्या त्मा(व्या)पकरसंस्यान्तरमा्रपरतयाऽपरिमिताधिकरणन्यायेनाऽ5- पततीत्याशयेन सर्वित्यधिकसंख्यापरत्वमात्रेण गणेशात्मकत्वमु- क्तम्‌ महादेकीशब्दश्वक्रपरः 1 एतद्ध्वननायेव देवतायाः परं वपुरि- त्यनुपदमुक्तस्वात्‌ यत्तु प्राश्चः-राशित्वं चान्त्यवर्जितिरिव्युत्तरथन्धे विद्यायां राशित्वं योज्यम्‌ चकारा्क्रेऽपि गणेशादित्वं योज्यमिति व्याख्याय स्वेच्छयेव तद्योजनाप्रकारमपपाद्यन्ति अकथादिमियमध्यति- कोणेरखाभिर्भणेशत्वं, नव मिश्चक््हरूपव्वं वत्तत्रयमन्वस्रवहिशरिन- क्वच्रत्वम्‌, अष्टकोणेर्बाह्ययाद्यो गिनीववं , पञ्चशक्तेचतुवहिपद्मद्रयम्‌- गहे राशित्वमिति तदिदं मूकानारूहलवाद्विनिगमना विरहपराहतत्वा- द्नाहतम्‌। एवं चक्रराजे गणे्ञाद्यात्मकत्वमुक्तवा करमप्राप्तदेवतायां तद्‌ा- त्मकत्वमनेनैव यन्थेन श्टेषणाऽऽह-एकादशेति एता देवता हि बिपुरसुन्दरीमय्‌खरूपाः अतो महादेव्याः श्रीमातुगभेक्नवम्‌ इहटल- श्टेषण ग्रन्था घवटिप्सयेव हि चक्रराज गणेशादिकरमः परित्यक्तः

अथ देव्याः क्रमप्राप्तं महालमत्वमाह-

ससोमरदि पावकेः ५४ इच्छाज्ञानक्रियाभिश्च गुणजययुतैः पुनः यरहरूपा तु सा देवीं संकेतपद्धतौ--इच्छा शिरःप्रदेकषश्च ज्ञाना तदधोगता किया पदगता ह्यस्याः शान्ता हाधौर्धमध्यगा

इत्यु ्तत्वादिच्छादिपदैेस्तचदवयवा गद्यन्ते गणचयं ससरजस्त- भांसि तत्सहितः सोमापदिसहितेर्नचै श्च संभूय यहरूपेत्यर्थः ५७

देव्या नक्चत्रात्मकत्वमाह-

ज्ञानकर्मन्दियेरपि ५८ तदंथरेव देवेहि करणेरान्तरैः पुनः परक्त्या गुणेनापि पस्त्वबन्धेन चाऽऽत्मना ५९ नक्षत्रवियहा जाता

शिवादिष्षित्वन्तेषु षट्‌रिशत्तस्वेषु नियतेः पराणि पञ्चर्विरातिः। तेषु पुस्त्वबन्धो नाम पुरुषत्वं प्रकर तिर्गुणचरयसाभ्यं तहिविधं व्यक्तमघ्यक्तः चेति तच्राघ्यक्तं भक्रतिपदेनेवोच्यते व्यक्तं तु गुणपदेन स्वच्छन्दु- तन्न तथा निणेयात्‌ तद्वचनानि. तु प्रायां दीक्छाञ्च दष्टवयानिः\.तेन

[जलन्विभामः भी मास्कररायोन्नी तसेवुबन्धाख्यव्य “सग हैतः। २६५

प्रकरतितस्वं विमज्य द्विधा गणनीयम्‌ आन्तरकरणानि अहंकारबुद्धि मनांसि जीणि वित्तस्य पार्थक्येन तेष्वगणनात्‌ ज्ञानकर्मेन्दियाणि दक्षा परसिद्धानि तदथास्तद्विपयाः शब्दादयो ववनादृयश्च एतेषु वचनं तेजः ! गमनं भूः आदनं वारि विसर्गो वायुः ! आकाश आनन्दः एवं षडधिङातिः 1 सप्र्धि आत्मेत्येवं नक्षवकरीरा जाते. व्यर्थः प्राञ्चस्तु चित्तेन सहाऽऽन्तरकर्णानि चतुधा गणयन्त आस्मपद्‌ पुस्त्वबन्धस्य विशेषणत्वेन व्याचक्षते ५८ ५९ देव्या योगिनीरूपतामाह- | योगिनीनामथोच्यते त्वगादिधातुनाथाभिडाकिन्यादिभिरप्यसौ ६० वगा्टकनिविष्टाभिर्योगिनीभिश्च संयुता यो गिनीदूपमास्थाय राजते विभ्वविग्रहा ६१ अथशष्ठो विकल्पपरः अष्ययानामनेका्थत्वात्‌ अथवेत्यर्थः तस्यां हतायां दुष्टायां सिंहे षिनिपातिते शीघ्रमागम्यतां बद्ध्वा गृहीत्वा तामथाम्बिकाम्‌ 1

हति सप्तशषतीकान्टोके तथाष्याख्यानषुक्षेनात्‌ जोन्टावथोम्बुधे- विश्टोक इति दत्तरतनाकरेऽरि प्रयोगा त्वगसद््रसमेदोस्थिमजजनाया छाकिनीराकिणीलाकिनीकाकषिनीसाकिनीहाकिन्यः षट्‌ पएतदात्मक- त्धाद्रा दैवी योगिनीमथी वर्गाष्टठकमकचटतपयकश्षरूपं तनिषिष्टा वशिन्यादयोऽष्टौ तदातव्मकतया षा योगिनीरूपेति विमाषयेदित्यर्थः अत एव गणेरय्हनक्ष्रयोगिनीराशिरूपिणीमिति श्छोके योगिनी- पदस्य वशिन्यादिपरत्वेन कादमीराणां मनोरमाकारस्य व्याख्यानभु- पपद्यते ये तु श्ुक्राधिपत्या याकिन्या सह सप्त योगिन्यः! ता पष वर्गाष्टकनिषिष्टा मूलाधारादिसहस्रारान्तसप्तचक्केषु तासामेव प्रतिदटमे- कैकाक्षरसाहित्येनावस्थानदर्दानादिति व्याचक्षते, तेषायुत्तरत्र विद्यायां योगिनीरूपत्ववर्णनावसरे पर्वं चक्रे तदुक्त्यवसरेऽपि सप्तातसमकताया अकथनात्तद्विरोधः याकिन्या डाकिन्यादिषट्समषिरूपत्षेन प्रथश्वणं- नायोमेश्च डाकिन्यादीनां यथायथं मातरुकायोगेऽपि वर्गात्मकतामावा- दगीष्टकपदस्वारस्यविसोधश्च उक्तकारमीरादिप्राचीनव्याख्यादिरोधश्च 1 अपिशब्दचङब्ठाभ्यां परस्परविटलक्चषणयोः स्वरसतः समुखयबोधनेन तद्ङ्गश्च नचैवं भदुक्तो विकल्पे विरुध्येतेति वाच्यम्‌ ! दैव्या

चो

२६६ वमकेश्वरतन्त्रान्तगतनित्याषोडशिकार्णवः- [छप ° विश्रामः]

अथंमयशब्दमयशषरीरद्रयसश्ुखयशीटस्वेनाप्यन्यतरविभागमाघ्रेणेवो पा- स्त्युपकारस्य कल्पयितुं शक्यत्वात्‌ \ ६० ६१ \ देव्यां रारिस्वशखूपतवभाह- प्राणापानौ खमानश्चोदानष्यानौ तथा पुनः नागः कूमोऽथ ककरो देवदत्तो धनंजयः ६२ जीवात्मा परमात्मा चेत्येते राशिस्वरूपिणी

प्राणादिपञ्चकं नागादिपश्चकं शरीराथिष्ठिता वायुविशेषा वैयक- तश्र प्रसिद्धाः जीवात्मा पश्चुः सकलादिद्पतेनोक्तः \ परमात्मा तु

निखिलान्तर्याभित्वेनान्र्यामिवबाह्यणे प्रतिपादितः एवं द्वावक्ञात्मक- त्वाद्राशिमयी ६२

अथ क्रमप्राप्ताथां विद्यायां गणेशादिदूपताभाह-

अकथाद्िधिपङ्क्त्यात्मा तार्तीयादिक्रमेण ६३ गणेशो ऽभून्महाविद्या परावागादिवाञयी

अकारादयः ककारादयस्थकारादयश्च षोड षोडश वणा हकारड- कारक्षकाराणामुपलक्षणम्‌ तेन तृतीयक्ूटमकारादिस्वरखूपं हकारसखूपं च! द्वितीयकूटं तु ककारादिखूपं ठकारशूपं प्रथमकूटं तु थकारादिरखूपं क्षकाररूप एवमेकपश्चारात्दख्याकत्वाद्विधाया गणेश्व्वम्‌ ! पष्कि- काष्डो दशसंख्यायां प्रसिद्धोऽपि प्रकते षोडज्ञपरः ! पकार एकस्तकारः षडिति परिभाषाया अपि परिद्धस्वात्‌ तयोरङ्योः क्रमेणैव टेखे षोडश मवन्ति पङ्किक्षब्डो गणपर इति तु प्राश्चः धिपङ्ल्यात्पेत्य्र मन इति इनीन्निषेधः वेकल्पिको डाप्‌ परावागादीत्यादिना पदयन्तीमध्यमादैखर्यो गृह्यन्ते दषहक्ञवाक्चतुषटयमयत्वाद्‌पि गणेश्षत्व- मिति वपरिमिताष्धिकरण विरोधादयुक्तभ्‌ अतः स्वरूपकथनमा्रपर- मिदम्‌ तद्रूपतवं त्रिकोणवासनायाभुक्तमेव ६२ विद्याया अहरूपत्वमाह- बीजिन्दुध्वनीनां चिक्कटेषु यहास्िका ६४ बोजमीकारान्तमेकं बिन्दुरेको ध्वनिरेक इति याणां कटकम्‌ एवं िषु कूटेषु नवत्वमापन्ला विद्या यहासिका भवति ! ध्वनीनामिति सबन्धसामान्ये षष्ठी तृतीयाथ छान्दसीत्युक्तिरेव तु च्छान्दसी ५६४॥ विद्यायां नक्षच्ररूपतासाह- .

[७ बर्विभामः] भरी मास्कररायोन्नीतसेतुबन्धास्यव्याख्यानसहितः। २६५७

हृष्ेखाच्रयसं मूतेस्तिथिसं ख्यैस्तथाऽक्षरैः अन्येद्रादराभिर्वर्णैरेषा नक्च्रूपिणी ६५ हकाररेकेकारबिन्डुनादाः परविहृष्टेखं पश्वेति दिथिसंस्यैः पश्चदश- संख्यैः अन्यैः सव्यञ्जनस्पैर्व्भहूदशभिधिलितवा सपर्विशत्या नक्ष्र- सखपेषा बिया ६५ योगिनीखूपतां राशिरूपतां चाऽऽह- विदान्तभूतश्चक्त्याद्यैः शक्तैः षड्भिरथाक्षरेः। योगिनीत्वं विद्याया राशिष्वं चान्त्यवजितैः ६६ विद्यान्तर्भूता शक्ति्ेखान्त्य हकारः तस्मादादयं रेषान्तं कूटमे- कम्‌ शाक्त ईकार एक इति प्रतिकूटं ह्री हवादिति षड्भिरक्षरैर्योगि- नीतम्‌ अथवा शक्तेहेडेखाया आया टकाराख्लयः क्ाक्ताः सकारा- खय इति षट्‌ प्रथमपक्षे संपूरणाया विद्याया योगिनीत्वमस्मिन्पक्षे त्वेकदेकास्येति विशेषसच्ऽपि चक्रराजसेबन्धियोगिनीनां पूर्वोक्तानां टकारसकारवर पाभ्यामेवोत्पत्तेः कथनेन कार्यकारणैक्यस्य समवतस्त्या- गायोगादेधेव व्याख्या युक्ता 1 तेन हृष्धेखाज्यं ठकारचयं चेति षट्क प्राचोक्तमुपेक्ष्यं शाक्तपद्स्य खकारपरत्वेन एवं भवद्भिरेव व्याख्यातव्वेनेह तस्य हृष्ेखापरत्वेन व्याख्यायाः प्रत्यभिज्ञाविरोषेनायगाच अन्त्यानि लज्नाकीजानि जीणि तैर्वजितैः परवक्षेरे मेलनेन गणितैरकषरेदरादराभी राशित्वम्‌ हष्ेखानां पा्थैक्येनैव हि पञ्चद्ीत्वम्‌ ततश्च पार्थक्य- विषशिष्टहष्ेखानाममाव एषेहं वर्जनपदा्थः विरोषणामाव प्रयुक्त एव विशेष्याभावप्रयुक्त एवेति तु प्राश्चः तत्पक्च विध्ेकदेश्षस्यैव राशित्वं पूणांया इति ध्येयम्‌ ६६ एवं चक्रदेवताविद्ानाभेक धर्मावच्छिन्नवेनामेदमुपसंहरन्गुरुशिष्य- योदव्युक्तप्रकारमति दिश्य कोलिकाथमुपसहरति- एवं विश्वप्रथाकारा चक्ररूपा महेश्वरी दघ्या देहो यथा प्रोक्तो गुरुदेहस्तथेव ६७ तससादाच शिष्योऽपि तद्पः सन्परकाङते इत्येवं कोलिक्षार्थस्तु कथितो वीरवन्दिति \॥ ६८ विश्वप्रथाकारा विया चक्छरूपा व्यक्तिभेहेश्वरी देवता चेत्येतज्चयमेव- मुक्तरीत्या पथ्वात्मकत्वादभिन्नम्‌ इदमर्धं क्रचित्युस्तके वदयते स्पष्टमन्यत्‌ \॥ ६५ ६८

२६८ वामकेश्वरतन्ान्तमंतनित्याषोडरिकार्णवः- [ऽप्त ° विधा

कमप्राततं सर्घरहस्यार्थमाह चतुर्भिः- तथा सर्वरहस्याथ कथयामि तवानघे म्रलाधारे तडद्रपे वाग्मवाकारतागते ६९ अष्टा्िश्षतकलाशुक्तपश्चाक्द्रणरिशहा विदा कुण्डलिनीरूपा मण्डल यभेदिनी ७० तडित्कछोटिनिभप्रस्या बिसतन्तुभिमाङ्कतिः। व्योमेन्दुमण्डलासक्ता सुधास्रोतःस्वरूपिणी ७१ सदा घ्याप्तं जगस्छरस्तं सष्टानन्दस्वरूपिणी एषा स्वात्मेति बुद्धिस्तु रहस्या्था महेश्वरे ७२ मूलछाधारपद्मे किद्युन्निमे वाग्भव एकारस्तस्याऽऽकारन्निकोणाङति- य॑स्य सः तस्य मावस्तत्ता तां गते प्राते धिकोण इति यावत्‌ एकारो वाग्मषः राक्तिक्विण्टीशोष्ठौ चिकषोणकः। इति कोकः एवं व्रबिडप्राणायामन्यायेन निर्दशस्तु तस्य वाग्मवक्टस्थेकारवाच्य- त्द्योतनाथः तत्र स्थिता कुण्डलिनीख्पा तद्भिन्ना विद्या भीष दयेव सा मन्त्रे चतुर्थस्वरेण निदिष्टा ईैकाराधिकारे वैष्णवी वैन्द्वी जिद्येवि कोश्ाजिह्यपदस्य इण्डङिनीपरत्वात्‌ अथवा, ईैका- रश्िकोणपर एकारः कुण्डटिनीपरः वाग्भवाकारतागता, ई, इति च्छेव्‌ः एकाराधिकारे थोषिदाधारकशक्तिश्च ज्योत्प्ा कुण्डलिनी मग इति कोशः बाग्मिः परापरयन्त्याहिभिर्भवतीति वाग्मवं विको- णम्‌ आत्मनः स्फुरणं पश्येदित्यज्च तथोक्तरिति तु पाश्चः कुण्ड. लिनीं विशिन्ि-अष्टेति वहर्द॑श कला यकारादिदशवर्णवत्यः सूर्यस्य द्वादश कलाः ककाराद्चतर्विदातिद्णवत्यः ¦ सोमस्य षोड कलाः षोडङास्वरवत्यः एवमष्टावशककलाः \ [तद्यक्ताः] पश्चाश्ष- दर्णा विग्रहो यस्याः सा सोऽयमर्थो हृष्ेखयो क्तः हकारस्येकाक्षर- निधघण्डुरीत्या चन्द्रमात्रे शक्तस्यापि ठक्षणया चन्द्रद्मयांभयबोधकत्वम्‌ व्योमचरत्वखूपकशक्यसंबन्धात्‌ टकार एव वा लोचनवाचकोऽपि खयं परः रेफोऽभिपरः \ इकारेण वेषां कला लक्ष्यन्ते कठा तुरीया ` भेरुण्डेति कोशात्‌ टकारन्चित्वसेस्याया हकारोऽष्टलवसंस्याया बोधकः! तयोः क्रमेण विन्यासेऽशान्रशद्धवन्तीत्यपि वा सुवचम्‌ एवं स्थिते परिशेषप्रमाणेन ककारो मूलाधारवाचकोऽवसेयः लोपामुद्राविद्यापक्ष प्रकारेण सूयांश्ची सकारेण चन्द्र उच्यते तेषां कला यस्यांसा हृष्ेखा

[७ह्विघ्ामः भरी मास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः। २६९

कुण्डलिनीत्य्थः दितीयकूरं व्यावष्टे-पण्डटेत्यादिना मृलाधारे वह्धिमण्डटमनाहते सूय॑मण्डलमाज्ञा चक्रे चन्दमण्डटं चेति चयं निभिद्य व्योश्चि चिदगने द्वादशान्तीष्वमामे यदिन्दुमण्डलं तस्मिन्नासक्ता तदासङ्केन जातं यच्छुधाघ्रोतोऽप्रतटहरी तत्स्वद्पा हः सूयं; सश्चन्द्रः कोऽथिस्तान्हन्ति भिनत्तीति हसकह(घ्ी) सा चसा ट्री चेति तथा। दुवासोविद्यायां हकाररेफयो्विमज्यापि पाठात्‌ तडित्कोरीति तु स्वरूपकथनमाचम्‌। इहापेक्षिताचु्ासनानां कतिपये भासमाना विरोधा वरिवस्यारहस्यब्याख्यानेऽस्माभिः परिहृताः

तथा--पातोबह्थववाद्रहुलय्हणासषोहरादितात्‌ आकृतिगण पाठेन स्वेच्छानुगुणाहुणादिकल्पनतः छन्दसि स्वेविधीनां वैकल्पिकतावशादशुष्य मनोः॥ सिद्धैः कथितेऽर्थऽस्मिन्वेयाकरणायुक्ासनाुमतिः। इति।

तृतीयकूरं व्याचष्ट-सदेति ययेति शेषः यया सदा सहूपेण , कृत्स्नं जगद्व्याप्तं सैषा द्ुण्डरिनी स्वात्मा स्वाभिश्चेति बुद्धिः शाष्द्‌- घोधविषयो रहस्याथं हव्यच्यते व्योम्ना प्रकाशमानत्वमित्यादिस्वत- न््तन्तोक्तरीत्या ततीयहलेखया जगद्चापिरुक्ता सकलपदेन चोपा- सक उच्यते सामानाधिकरण्येन चामेदां बोध्यत हत्यर्थः ६९ ७० ७? ७२

क्रमप्राप्तं महातखार्थमुपदिशति--

महातखा्थं इति यत्त देषि वदामि ते।

मिष्कटे परमे सक्ष्मे निलंक्ष्ये भादवर्मिते ५३ घ्योमातीते परे तचे प्रकाक्ञानन्द बिरह

दिश्वोत्तीणं विश्वमये तत्वे स्वात्मनियोजनम्‌ ५४

निष्के भिरवयवेऽखण्ड इति यावत्‌ परमे महतो महीयसि सक्षम ऽणोरणीयसि निर्टक्ष्य इच्ियागो चरे भाववर्िते भावनैकगोचरे व्योमातीत आकाशस्यापि जनके परे तत्वे पारमाधिकसदरूपे प्रका- दानन्दविरहे चिदानन्दस्वरूपे विश्वोत्तीर्णे षट्‌ विश्षचच्वातीते विश्व- मये तच्वे पट्धिरत्तत्वाभिन्ने स्वस्य जीवात्मन आत्मनो मनसश्च नियोजनं जीवशिवयोरमेदेन मनसा षिभावनम्‌ भुयः स्यादयोक्तमि- ठछनमिति्िवसूबोक्तरीत्या जीवरिवयोरेकष्य सिद्धिरिति याषत्‌ ईह-

२५७० वामङेश्वरतन्वान्तभेतनित्याषोडशशिकार्णवः- [ऽप ०विश्रामः]

शार्थस्याखण्डत्वेन तज्ज्ञानस्यापि निधिकल्पकीयदिटक्षणविषयताश्ा- हखिववेन तजजननकस्य मन््रस्याएि तत््वसस्वाहिदन्महावाकष्यस्वेऽवि तस्मा- त्पदपदाथविभागेन जायमानस्य ज्ञानस्य सखण्डत्वादर्यंभावेऽप्युपक्र- मादिप्रमाणषर्‌कनिर्णीततात्य्यालुसारेण सव॑पदलक्षणय्‌ पाश्रत्याख- ण्डार्थबोधकल्पनमपेक्ष्य पराशेवोक्त्या तात्पर्पयहेण ताहजेऽखण्डेऽथ<- खण्डस्य मन्त्रस्येव शक्तिरिति कल्वयितुं युक्तव्वाद्स्य सन्न्रार्थव्वभुष- पदयते इदं मावाथस्याक्षराथत्वकथनेनेतरेषामथानायक्चषसयारूटत्वा- नावरयकलतं परशिवेनेव ध्वनितम्‌ नचैवं सति संप्रदायाथादीनासक्षरा- रूढताकलनप्रयासो व्यथं इति शङ्क्यम्‌ तेषाम्थानामखण्डव्वाभाकेन तद्ावरयकत्वात्‌ ). यद्यपि बहुपदार्थबिशिष्टः सखण्डोऽप्यथं धयाप्त्यु- पाध्यादिपदैः प्रक्रतिप्रत्यथादिकिभागमन्तस्मेष भरतिपद्यमानो हष्टस्तेन भ्यायेन निगभमाथांदावखण्डस्य मन््रस्य शक्तिरिति उुदचम्‌ राक्ति- गहश्च परशिववचनादेव 1 दश्वरेच्छाया एव शक्तिखस्य ता्किकाणा- मङ्खीकारात्‌ तेन कामराजलोपाशुदाविद्योः किं बहुना मनु चन्द्रादि. मेद्भिन्नानामेकेकं पश्चाश्तोऽपि मन्बाणापेक्षार्थतवं तत्तडुपासकानाम- ङ्टोपामावश्च संगच्छते तथाऽपि संभवत्यक्षरार्थत्देऽखण्डश क्तिकल्प- नस्यान्याय्यत्वात्तथोक्तम्‌ चेवं मावा्थस्यैवाक्षरार्थत्वमिति मूलो- क्तिर्विरष्येतेति वाच्यम्‌ 1 अक्षराथों हि मावार्थः केवलः परमेश्वरीत्य्न केवलपदेन मावा्थस्तु केवल मक्षराणां बच्येव लभ्योऽन्ये तु शब्दार्था त्यथाथांपत्तिभ्यां व्यञ्जनया मानसा अप्यर्था यथायथं संभवतीति ध्वननात्‌ 1 कथमन्यथा मू एव संप्रसरे(रो) नानामन्तक्रमेणैवेति वद- द्विभूलकारेरेव सवितः एतेन यः प्राचीनानां लोपासुद्धाविद्यापरा एवैते षड्थां इत्याय्रहेण तत्तसकरणे तस्या एव पुनः पुनरुहेखः केवलं पक्चषपातमाचमृलक एवेति विश्रमूमणीयः मृठविरोधस्यापि तच्च तच प्रद्हतत्वाञ्च \॥ ७३.॥ ७४

इदानीं पररिवस्य विश्वामिन्नत्वं समथयते- तदा प्रकाङ्मानत्वं तमसां तेजसामपि अविनाभादरूपत्वं तस्माद्िश्वस्य सर्वतः \॥\ ५५॥ परकाक्षते महातचं दिष्यक्रीडारसोज्ज्दले तमसा जडस्वमावानां घटादीनां तेजश जडथकाक्ानां वत्तिरूप- सानानां प्रसाशाणरत्यु दय. दव ््शदन्दित्दश्णथ

[नतरण्वेधामः भरी भास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः ! २५१

तदव, यदा बह्मणः प्रकाश इति शेषः घटमहं जानामीति ज्ञाने हि घटो जीवास्रा वृ्तिरूपन्ञाने विषयः सा वृत्तिस्तु बह्मैकमास्या ब्रह्म तु स्वप्रकाश्मिति स्थितिः तमेव मान्तमनुमाति स्वमिति श्ुतेः। अत एव जानामीति तमेव भान्तयनुभाव्येतत्समस्तं जगदित्याचा्यमम- वत्पादाः 1 तािकैस्त्वयं धट इत्येव घटज्ञानाकारः मिरुक्तं॑तु ज्ञान- ज्ञानमनुव्यवसायात्मकं भिञ्नभेवेति स्वी क्रियते ओपनिषदेस्तु अचु- बयवसायेऽपि व्यवस्षायविषयविषयकत्वस्याऽऽवशयकत्वे किमन्तर्गतानु- भवविरुद्धव्यवसायेनेति मन्वानैस्तङ्षीयमनुव्यवसायमेव व्यवसायस्था- नीयं स्वीक्रव्य ज्ञानमासनं तु बह्यणेवेति नायुव्यवसायान्तरापेक्षाऽन- वस्थाकटुषितेत्पास्थीयते उक्तं तम्बराजे--

यञ्ज्ञानमिदमो ज्ञानं सञ्ज्ानमहमस्तथा

दयोरपि यज्ज्ञानं तजज्ञानं धिद्धि मे वपुः इति

एवं सति प्रतिज्ञानं बह्य प्रकाशत एव ततश्च यदा यदा बह्मपका-

शास्तदा तदेव विभ्वप्रकाङ इति नियमाद्रह्य विश्वाभिन्नमित्यर्थः ! नचैतावता बह्मविश्वज्ञानयोः कालिकव्या्िरेव सिध्येन्न विषययोर- मेद्‌ इति वाच्यम्‌ बह्म घटाभिन्नं षटज्ञानषिषयत्वादित्यनुमानेन तस्यापि ष्षिद्धेरित्यन्यच्न विस्तरः \ अविनामावोऽप्थक्त्वमसेद्‌ं इति यावत्‌ सवतो बह्यणा सह, सकश्योरमेदाच्छवेत इति वा ! शिवेन सह विश्वस्यामेदरूपं महातच्वं द्िष्यक्रीडारसोज्जवले साधकेऽपि परका- रात इत्यथः दिव्या सर्वोत्तसा या कीडोपास्तिस्तस्या रसेनोज्ज्वले निमंटचित्त इति तद््थात्‌ प्राश्चस्तु स्वयंप्रकाज्ञे फि प्रमाणान्तरगवेष- णनेत्वाह- प्रकारात इति 1 दिष्यक्ीडत्यादि देवी संबद्धिरित्याहुः॥ ७५

निरस्तसवं संकत्प दिकत्पस्थितिपूर्वकः ७६

रहस्याथों महाजुप्तः सद्यःप्रत्ययकारकः

महाक्ञानाणवे दृष्टः शडून तच पावंति ५७॥

विद्यापीठनिवन्धेषु संस्थितो दिव्यसिद्धेदः

संकटंपः कर्म॑ मानसम्‌ ! विपरीतनिश्चय इति यावत्‌ \ विकल्पः

संदायोऽसद्विवयकः रान्डो बा तेषां स्थिति सवां निरस्य पश्चात्सद्यश्च- मत्कारमाधत्ते एताहशोऽयं रहस्याथोंऽत एवाद्य यावहुप्तः महाज्ञा- नाणवे तन्त्र, विद्यापीठेषु काक्षीकारमीरादषु, निवन्पेषु बह्यसुत्ादिय-

२०२ वामकेश्वरतन्वान्त्गतनिव्याषोडशिकाणंवः- [ऽप विश्वाम्‌ः]

न्थेषु हष्टोऽस्त्यतः सकठायसंमतत्वादिह शङ्का कार्वेत्वर्थः प्राथ्वस्तु--महाज्ञानाणवः समाधिः विद्यापीठानि बवाग्मवादिकृटानि तन्निवम्धा बिन्द्रर्धचन्दाद्युन्मनान्ताः उन्मन्याः परतः समाधिव्‌- शायां मयेवायमर्थो हष्टोऽस्त्यतस्त्वया विश्वसनीय इत्यथ इत्याहुः ॥५६॥ ७७

कोलाचारपरर्दवि पादुकाभावनापरः ७८ योगिनीमेटनोदयुक्तेः प्राप्तदिष्या मिषेष्वतेः शङ्काकलङ्कनि्क्तीः सदायुदितमानसैः ५९ पारम्पर्येण विज्ञातरहस्याथ विशारदैः

लभ्यते नान्यथा देवि त्वां श्पे कुटसुन्द्रि ८०

कोलाचाराः पाहुकाचाराश्चेति द्विविधा आचाराः कुलार्णवादिषु परसिद्धाः सौ माग्यरत्नाकरकरः संगृद्य छिखिताः भमावनाश्चकरमन्व- पूजावासनाः एतञ्चितयपरेः योगिनीनां मेलनं, पोडक्षादिद्रा्चिशष- द्ष्वुन्ता सुवासिनी योगिनीत्युच्यते तासां तिसभ्योऽन्युनानामेकस्य चोध्वान्नायवेत्तुरेकीकरणेन भीचक्रपूजनम्‌ चक्रटक्षणस्य कुलार्णव तादुशस्येव कथनात्‌

यथा--यवरैवाऽऽघ्नायतच्वन्ञः छुखाचार्यः ङठेश्वरि

को छिकाथिचतुःपश्च शक्तयश्च तथा पिये # पथग्वा पूजिता देवि भिशथुनाकारतोऽपि बा ! गन्धपुष्पाक्षतायेस्तु देवेशि समटंकुताः मक्ष्यभोज्यादिपिशितपदार्थः षडरसान्वितेः प्रोढान्तोह्टाससहिता दिता निवसन्ति तच्छरीचक्रमिति परोक्तं वृन्दं वाऽपि तदुच्यते इति वहामोहासे दीक्षाभिषेकः पूर्णाभिपेकश्चेति द्विविधौ दिव्या- मिषिकौ पातौ येः! अर्चनसाधनेषु हव्येषु प्जाखीयसंस्कारेणाधर्म- त्वशङ्ा, एतत्फठे जीवबह्यामेदे दैतराखीयसंस्कारेणासं मावितत्वक्ष- ` दैव कठंकस्तस्मािर्युंक्तैः अपेतापोढमुक्तपतितापचस्तैरट्पशच इति समासः नचपेत्युपसमातिरिक्तस्योपस्स्य योगे समास हति वाच्यस्‌ ).अपेतापोढापञनस्तेति वारय तत्पाठेन तेष्वेव तद्तिरिक्तयोग समासामावकल्षनात्‌ सूत्रे चाट्पश इत्युक्त्या शङ्काया अल्पत्वं समा-

{जदविशरामः भी मास्कररायोन्नी तसेतुबन्धाख्यव्यास्यानसहितः २७३

सबलाछम्यं तेनाल्पीयस्याऽपि शङ्कया विहीनैरित्य्थंः सदा स्वकां मुदितं सांसारिकचिन्ताविनिुक्तं मानसं येषां तैः नित्यानुसंधानपरे- रिति यावत्‌ भनित्यसंतोषस्य मोक्षद्वारदौकारिकताया योगवासिषठे वर्णनात्‌ परमशिदादिस्वगुरुपर्यन्तपारम्पर्येणेव विज्ञातो रहस्यार्थो येस्तेष्वपि विशारदैः प्रवीणैः 1 ईदशविरोषणविशिषैरव साधकेरय- भथ ठभ्यते अन्यथाऽत्यस्यैकस्यापि विक्ञेषणस्यामाषे छभ्यते अस्मिन्नर्थे तवेव शपथ इत्यर्थः ७८ ५९ अच पारभ्पयेणेत्युक्तविरोषणस्यामावे केवलं फलाभावः प्रत्युता- नथपरम्परेवेतिकथनेन तस्येतरविरेषणेभ्योऽत्यन्तमावश्वकतवं ध्वनयति पारम्पर्य विहीना ये ज्ञानमात्रेण गविताः। तेषां समयलोपेन विङुवेन्ति मरीचयः ८१ विङ्कर्बन्ति विकारमाचरन्ति रोगादिकं मयं परलोकनाश्ञं कुर्वन्ती त्यथः <१ यस्तु दिव्यरसास्वादमोदमानविमरशषनः देव तातिथिनक्षत्रे वारेऽपि विवस्वतः ८२ मरीचीन्प्रीणयत्येव तः मधघूदिर्णिरादम स्वंदा विशेषेण मते पर्ण॑बोधनम्‌ 4 <३ दिव्यरसः शिवशक्तिसामरस्यं तदास्वादेन तदनुसंधानेन मोदमान विमर्चनं मनोवृत्तिंस्य तथा देवतातिथयश्चुर्दर्यादयः नक्षन्न पुष्यनक्ष्रजन्मनक्ष्नादि विवस्वतः सूयंस्य वारः 1 एतेषु दिवसेषु मरी- चीनणिमादिदेवताः प्रीणयत्येव नियमेन चक्रपूजां छ्ुरुत इत्यथः 1 इत उत्तरश्चरणो व्याकरुलाक्षरः कारणानन्द्प्णं इति तदथः तद्राचन- क्रमो यथा- . दैवतारथगोमूक इति यो वेत्ति कमम्‌ व्याकुछाक्षरे मूको देवतारथगोऽपि सन्‌ \॥ इति एवं विरोषतः सार्वेकाठिकानुसधानकशीकः पूर्णस्याखण्डस्य दोधनं मते ८२ <३ ` एवभाषस्तु देवेशि देशिकेन्द्रपसादतः महाज्ञानमयो देवि सदयः संप्राप्यते नरैः < एवंप्रकारो महाज्ञानमयो भावशित्तवृत्तिपरवाहोऽपि भ्रीगुरुचरणप्र- सदिकटभ्यो शाश्लज्ञानमाच्रेण ८४

२७४ वामकेश्वरतन््ान्तमतनित्याषोडशिका्णवः-~[ <म विश्रामः]

मन््रसंकेतमुपसहरति- एवमेतत्परं ज्ञानं विद्याणागमगोचरम्‌ दैषि शुद्धं भिपेणेव व्याख्यातं दु्गंषट्विधम्‌ ८५ सद्यो यस्य प्रयोधन वीरचक्रेश्वरो भवेत्‌ इति भीनित्याषोडशिकार्णवस्य सत्तमः पटलः र्मा इुरवगाहाः षटूसंख्याका विधाः प्रकारा यर्रिमस्तत्‌ वियायाः भीषिद्याया अर्णाः; पञ्चदश्ञाक्षराणि सप्तधिकदक्षराणि एवाऽ<ऽ गमा अपौरुषेयत्वे सति हितार्थबोधकत्वाद्रेदास्तद्वोचरस्तद्धिषयः त्रयी भुतिगोचरेतिवव्पुलिङ्गामावः। हदशं गुह्यं गृहाथामिव स्थिते परमुत्कृष्टं ज्ञायतेऽनेनेति ज्ञानम्‌ विषयस्य स्वानुभवं प्रति कारणत्वात्‌ पियेणैव त्वत्कृतञ्युूषा दिजन्यपेम्णेव व्याख्यातम्‌ यस्यार्थस्य प्रकृष्ट- बोधेन सद्य एव बीराणामुपासकानां चक्रस्य सप्रहस्येश्वरः ' जितय- मोक्ता वीरेशः ` इतिशिषद्ध्रप्रतिपादितटक्षणको मवतीति सर्द शिवम्‌ < इति श्रीभास्करोन्नीते नित्याषोडरिकाम्बुधेः व्याख्याने सेतुबन्धास्ये विश्रामः सप्तमोऽभवत्‌

मी मी

अथाष्टमो विध्नामः

एवं सार्धः पश्चाशीत्या श्टोकैर्मन्वरसंकेतमुपदिर्य कमप्राप्तं पजासं- केतम॒पदेष्टं शिष्यावधानाय प्रतिजानीते- श्रीभिरव उवाच- पूजासंकेतमधुना कथयामि तवानपे यस्य प्रबोधमात्रेण जीवन्मुक्तः भ्रमोद्ते सकेतक्ञानमा्रेण जीवन्मुक्तशरेत्तादूश दिभावनपूवेकं चक्रपजनेन तथा. त्वं केमुतिकन्यायेनेव सिध्यतीति भावः॥ १५

पजां विभजते

तव नित्योदिता पूजा भिभिभेदेष्यवस्थिता परा चाप्यपरा गोर तुतीया परापरा ॥२॥

[सजगविशरामः भरी मास्कररायोन्नीतसेतुबन्धाख्यन्यास्यानसदहितः २५५

पू्वचतुःशत्यां या नित्या प्रजा तव कथिता सा जिविधा नतु काम्या नेमित्तिरी वेत्यर्थः २१ ताः क्रमेण टक्षयति- प्रथमाऽद्रेतभाषस्था स्व॑प्रचरगोचरा द्वितीऽया चक्रपूजा सदा निष्पाद्यते मया २॥ एवं ज्ञानमये देवि तुतीया स्वपरथामयी उत्तमा सा परा ज्ञेया विधानं शुणु साप्रतम्‌ ४॥ दवेतमानसामान्यामवि परा अद्वैतमानसामान्याभावे. तपरा द्रैत- विलयाभ्यासदश्ञायां परापरेति पजाच्यलक्षणानि विद्यते द्वैतं यस्मिन्नेतादुशो भावोऽन्तःकरणवृत्तिविशेषस्तच्च तिष्ठति विषयी मवति। प्रकषण चरन्ति विषयाभिमुखी भवन्तीति प्रवराणीद्दियाणि तेषां गोचरो विषयः सर्वेन्दियजन्येषु ज्ञानेषु ये बिषयास्तेषु सबिदानन्दा- शस्यानुगतस्य मानं नतनुगतयो्नामरूपयोः तदिदमतंभरा तच भ्ज्ञे तियोगसूत्रपसिद्धं ज्ञानम्‌ सा प्रथमा पूजा परानाश्नी यत्र यर मनो याति बाह्ये बाऽऽभ्यन्तरे प्रिये तजर तच्राक्षमाभण चेतन्यं व्यज्यते प्रभोः हत्यभियुक्तिषु प्रसिद्धा या पूर्वतन्त्रे भूगहादिषिनद्रन्तपूजा विता या मया प्रत्यहं कियते सा द्वितीया सेयं परपजाधिकारिणाऽपि कार्यतिद्योतनायेत्थमुक्तम्‌ ज्ञानमये विदेकस्वभावे बह्मणि स्वस्या- 5ऽत्मनः प्रथाऽमेदेन प्रस्फुरणयुभयाभेदाभ्यास इति यावत्‌ सा तुतीवा- प्रकाहेकधने धाचि विकल्पान्प्रसवादिकान्‌ निक्षिषाम्यर्चनद्वारा वह्वाविव पृताहूतीः इत्यादिनाऽभियुक्तेरुक्ता। एतासु परैवोत्तमा ज्ञेया परापरा तु मध्यमा। अपरा त्वधमेत्य्थादुक्तं मवति एतासां विधानमितिकतैष्यतां संप्रति कमेण श्ुण्वित्यथः ४॥ तचे प्रथमोपाश्थतां परां एजामाह बिभिः- महापद्मवनान्तस्थे वाग्मवे भुरुपादुकाम्‌ आप्यायितजगद्पां परमामृतवषिणीम्‌ संचिन्त्य परमद्वेतमावनामदधूणितः दहरान्तरससपन्नाद्‌ालोकनतत्परः &

२५७६ वामकेश्वरतन्त्रान्तर्गतनित्याषोडरिकार्णवः-[८नरविश्चामः]

धिकल्परूपसंजत्पषियुखोऽन्तमुखः सद्‌ा \ चित्कलो्टासदलितर्खको चस्स्व तिसुन्द्रः ४७ ध्यापिकासमनयो्मध्यभागे सहस्रदटकमलमेव बहुदलावुतत्वान्म-

हापद्मवनम्‌ 1 ` तदन्तस्थं तक्कर्णिकामध्यभागस्थं वाग्भवमेकारसखिकोण- मिति यावत्‌ तत्र गुरुपादुकां गुरुपादुकामन्नप्रतिपाद्यां परशिवाभिन्नां स्वनाथासिकामङकुटाश्रतकुण्डलिनीम्‌ ! आप्यायितजगद्रूपां शिशिर निजरस्मिप्रसरेणाऽऽप्यायितचराचरां परमामतवर्षिणीं निरन्तरमिषिड- विद्रसासारवर्षिणीं संचिन्त्य स्वाभिन्नां विभाव्य ताहर्याः परमद्रैत- भावनाया परदेनाऽऽनन्देन घूर्णितः समो भूयात्‌ सोऽयं गुरुप्रजोत्तर तससादस्वीकारख्पः ! तदुक्तमभियुक्तैः

स्वप्रकाशशिवम्र्तिरेकिका तदिमक्तनुरेकिका तथोः सामरस्यव पुरिष्यते पश पादुका परारोवात्मनो गुरोः स्वपरकाशवपुषा गुरुः शिषो यः प्रसीदति पदाथंमस्तष्ते तत्सादमिह तत्वशोधनं प्राप्य मोदभरुपयाति भाङुकः इति प्रसादं स्वीङ्रत्याऽऽन्तरं जपं कुर्यादित्याह-दृहरेति दहरं हदया- काशे तस्यान्तरे मध्ये संसपतो नादस्य स्वेमन्त्रप्रक्रतिभूतस्यानाहतध्व- नेरालोकने श्रवणान्नुसंधाने तत्पर आसक्तः! अत एव विकठ्परूपो बहूुकोरिकः द्रैतकवलितो यः संजल्पो वाचिकमानसान्यतरोचारणरूपो जपस्तच विमुखस्तस्माद्रावृत्तः सद्‌ाऽन्तभंखोऽबहिःप्सतमनस्कः उक्तं पश्चमे पटटे- संयतेन्दियस्चचार पोचरेन्नादमान्तरम्‌। 0 एष एव जपः प्रोक्तो नतु बाह्यजपो जपः इति ` चिकलाया -अद्ययावत्संकुचितस्वेन माताया उद्छासेन स्व॑तः- प्रसृभरत्वरूपापरिच्छिन्नत्वविभावनेन दितः संकोचः परिच्छिद्य मां

यस्य सः अत एवातिखन्द्रः परपूजाजन्यसुन्द्रीमावात्मकफलानु- भविता सन्नित्य्थः \ ५1६ ॥७7

[<अनविधामः भी मास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसदहितः ! २७७

नादेवो देवमर्चयेत्‌ शिवो भूत्वा हिवं यजेदित्यादिवचनैः परस्याः यजाया अपरपूजापरापरपूजे प्रत्यङ्कत्वं मन्यमानः परपूजामनुपसंहर- न्नेवापरां पूजां परां पजा तन्त्रेणाऽऽह- इन्दरियप्रीणनेद्रेव्येधिहितस्वात्मपूजनः शन्यासान्नितेतयेहेहे षोटान्यास्पुरःसरम्‌ \ हद्दियाणां प्रीतिजिनकानि गन्धादीनि व्याणि तैरात्मखूपाया वेव तायाः पूजनं विदध्यात्‌ तदुक्तमाम्नायरहस्ये- इन्द्ियद्वारसयाद्यैगन्धायेरात्मदेवता स्वभावेन समाराध्या ज्ञातुः सोऽयं महामखः इति \ ईदशात्मपूजोत्तरं न्यास्नान्देवतासंघस्य स्वशरीरेऽवस्थापनरूपां श्वतु- श्वत्वारिरत्सस्याश्चिर्बतयेद्ारमेत आत्मपूजान्यास्जालयोः पाठतः भ्राप्तस्य पौवांपयंस्य वक्ष्यमाणक तिपयपदार्थानां श्रौतकमानुतेधेनोत्तर- काटमाच्र एव पयवसानं पुनरव्यवहितोत्तरत्वे इदं प्राचामनुरो- धेन व्याक्यातम्‌ वस्तुतस्तु सर्वप्रचरगोचरेत्युपक्रमस्येवेन्दियपीणनेरि- त्युपसंहारपएवंकमपरपूजाङ्गत्वविधानं, तेनं गन्धादिभिः पूजनमिति परपूजारारीरमेव नतात्मपरूजा तस्या न्याखजालोत्तरभाविपा्रासाद्‌- नोत्तरकालिकत्वात्‌ ततश्च शिरस्थितगुरोर्दहरस्थनादकदियाः सवां. वसायिवित्कलारूपदेव्यात्मनश्चाद्वैतभानसमकालं सकलेन्दियैर्विषया- ल्भथानस्तजन्यानन्दधारामाचविषयकनिर्विकतल्पकन्ञानेकसारतयेतरनि- खिल विषयपरमोषेण कवित्काटमवस्थानं परा पूजेत्येतावदथंपरोऽयं अन्थ- संदमों योज्यः तेनेहशपरप्रजनाव्यवधानेनैव न्यासाः कर्तव्या इतिं ध्येयम्‌ ` षोटान्यासं लक्षयति- गणेशैः प्रथमो न्यासो द्वितीयस्तु यहेमतः नक्षतरेस्तु ततीयः स्याद्योगिनीभिश्चतुथकः ॥९॥ राशिभिः पञ्चमो ज्ञेयः षष्ठः पीटैर्मिगद्यते षोढान्यासस्त्दयं परोक्तः सवे्ैवापराजितः १० गणेश (शाद्)नामचरित[न्यासावान्त]रापएर्बणि(ण)षट्‌कम्‌। तजन्यं परमापवेमर्‌ तादृश्षपरमापूवेजनकत्वं शक्यतावच्छेदकीङ्रत्य प्रवृत्तः पोढान्यासस्तस्स्यन्यायेन कर्मनामयेयम्‌ \॥ ९॥ १०॥

% पर्तके तु न्याप्तमियेकवचनान्तः पाठः

२५७८ दापकेश्वरतन्त्रान्त्गतनित्याषोडरिकाणवः-[ <स विश्रामुः]|

षोहान्यासस्य पहिमानमापिष्करोति- एवं यो न्यस्तगाच्स्तु पएृज्यः सर्वयोगिभिः नास्त्यस्य परज्यो लोकेषु पितुमातृभुखो जनः ११ एद पूज्यः सवेषां स्वयं परमेश्वरः पोहास्यास विहीनं यं प्रणमेदेष पार्वति १२॥ सोऽचिरान्शत्युभाप्रोति नरकं प्रपद्यते यं प्रणमेदित्यस्य येन प्रणमेदित्यर्थं इति सीभाग्यरल्नाकरे स्थितम्‌! युक्तं चैतत्‌ खं वायुमध्चि सटिठं महीं ज्योतींषि स्वानि दिशो दुमादीन्‌ सरितगुर्दा हरेः दारीरं यात्तच भूतं पणमेदनन्यः इतिषिष्णु मागवतोक्तरीत्या देव्यनन्यस्य सर्वर देवीमावनाया आव- खयकत्वेन छवेस्यापि नमस्काय॑लात्र्‌ प्रत्युतानमर्कार्यत्वावच्छेदि- कायाः स्वापेक्षयाऽपक्रृष्टताया भेदन्याप्यायाः पुनः पुनर्विमावनेना्रै- तोपास्तिकिरोधापत्तेः षिजातीयप्रत्ययतिरस्काराभावात्‌ नच स्वापे ्षयोत्कृष्टतापा नमस्कायंतावच्छेहिकाया अपि मेदबव्याप्यत्वेनः दोषस्तुल्य एषेति वाच्यम्‌ मिथस्तुल्यानामप्यन्योन्यगुरबो विषा इत्यादिवचन परस्परं विधानेनान्यापङ्क्टताया एव(वा)नमस्कायंताव- शछेदकत्वात्‌ नच स्वनमस्कारनिरासाय स्वभिन्नत्वस्यापि तच्र षि धणीयवेन तद्वो षतादवस्थ्यं शङ्क्यम्‌ स्वस्मिन्नपि बह्मभावनया तस्मै मह्यं नमो नम इत्याद्यमियुक्तव चना स्वनमनस्येष्टत्व!त्‌। अनन्य इति पदेन भा गवतेऽप्यस्यार्थस्य ज्ञापितत्वात्‌ तस्मादीहश्षोपसककतुंकस- कोधप्रणाममात्रेणापि दरेष्टुरनिष्टं भवति किमुत शापाभिचारादिनेत्यर्थः तेन स्प्रन्यत्वस्म थनेऽस्य त्पर्यम्‌ एवमेव शक्तिन्यासकतुंनमनीयाः स्फोटनावेदुकवाक्येऽष्युन्नेयम्‌ छुमममन्यत्‌ ११ १२॥ षोठान्यासप्रकारं कथयामि तवानपे \॥ १३॥ विभ्ेशो षिश्नराजश्च विनायकशिवोत्तमौ पिधक्रदिप्रहर्ता विघ्रराड्गणनायकः ।॥ १४ शएकदन्तो दिदन्तश्च गजवक्छो निरखनः कपदृगृहीषेमुखः रद्ककणों वृषध्वजः १५ ` गणनाथो गजेन्द्रश्च शुर्पकर्णखिष्टोचनः 1 लम्बोदरो महानादश्चुभर्तिः सदाशिवः ।॥ १६

[<अ विधामः धरी भास्कररायोन्नीतसेतुबन्धाख्यष्याख्यानसदहितः २७९

आमोदो दुर्मदश्ेव सुखश्च प्रमोदनः

एकपादं द्विजिहश्च चरो वीरश्च षण्ञ्ुखः ।॥ १५७ वरदो वामदेवश्च वक्रतुण्डो द्ेतुण्डकः सेनानीय्ांमणीभत्तो दिमत्तो मत्तवाहुनः १८ जटी युण्डीं तथा खड्गी वरेण्यो वृषकेतनः 1 मक्ष्यपियो गणेशश्च मेघनादा गणेश्वरः १९

अच विप्रेशादीन्येकपश्ारशन्नामानि। एतेषु तन्वमेदेन कचित्कविन्ना- मभेदा नमेकदेशशमेदाश्च दुश्यन्ते यथा भिलोचनस्थानेऽयिनेज इति, दीर्धमुखस्थाने दीघेवक् इति, कपदंभत्स्थाने कपर्दवानित्यादि १३५ १४ १५ १६ १७॥ १८ १९

एतेषां धयानमाह-

तरुणारणसंकाशान्गजषक्नांश्िलोचनान्‌ पाशाङ्कशवराभीतिकराञ्शाक्तेसमन्वितान्‌ २०

(क कोप

एतास्तु विन्यसेदेवि मातुकास्थानवसिये

तरुणारुणो मध्याहादित्यः वामोध्वकरमारभ्य वामाधःकरपयंन्त- मायुधानि शक्तेसमन्वितान्‌ पृष्यादिभिः अ्यारिभिवां तन््रभेदेन षडविधटक्षणतयोक्ताभिः शक्तिभिः सहितान्‌ तत्साहित्य ध्यान. मात्रेण, अपि तु तन्ना्नां मन्ेऽपि योगः तज केविष्टिघरेश्वराय भिये नम इत्यादिव्यस्तपयोगं लिखन्ति परे तु विधेश्वरशभ्रीभ्यां नम इति द्रद्रसमासमाहूः \ नव्यास्तु-भवानीरकराभ्यां टक्ष्मीनारायणाभ्यामि- वयेवं राक्तिनान्नः प्राथम्येनेव बहुशः प्रयोगदर्शानाच्छी विपरेश्वराभ्यामि- व्येव प्रयोगो युक्त इत्याहुः इदं त्वच वक्तव्यम्‌ , अस्तु शक्तिनान्नः प्राथम्यम्‌ विश्रेश्वरः भिया युक्तो बिघ्वराजस्तथा हियेत्यादिज्ञानार्ण- ववाक्ये गणेशतच्छक्त्योः पाठक्रमस्याकिवक्षितत्वात्‌ शान्त्या युक्तः हिवोत्तम इत्यस्य विपरीतक्रमस्यापि दशनात्‌ परं त॒ सहयुकतेऽपरधान इतिसूत्रानुसारेण शक्तिवाचकपदोत्तरतरतीयाभिस्तासामपराधान्यावग- माच्छान्त्या युक्त इत्यादावपि विशेषणविशेष्यभावेन गणेरास्यैव प्राधा- ल्यावगमादणेशैः प्रथमो न्यास इति प्रक्रुततन्तरेऽपि गणेक्ञानामेव तूती यया निरपेक्षकरणतवोक्तेरुमयोः समप्राधान्य विध्रश्वरादिपदोत्तर- मिव अ्यादिपदोत्तरमपि प्रथमाविभक्तेरेव युक्ततया तुतीयाविमक्तीनां युक्तसदहितादिपदानां चाविवक्षिताथकत्वकल्पनापत्या द्वयोः समप्राधा-

२८० वामकेश्वरतन्त्रान्तर्मतनित्याबोडरिकार्णवः-[<अ रविश्राणः

न्यावेदकद्रद्रसमारो मानामाघपराहतः 1 युग्मस्य तन्धेण न्यासविधामे तु परस्परसाहित्यबोधकद्रदो योग्यः स्यात्‌ ! युग्मस्यापि क्रमेण न्यासे तु परस्परसादिव्यविरोषणेन भिन्न एव प्रयोगः अत एव रुद्रयामले महागणपतित्षणप्रकरणे- सिदध्यामोदादिधुग्मानि तपेयेत्कामतस्ततः। इति विधाय भमन्नोद्धारः सहितपद्युक्त एवं कृतः-

प्रणवं परवमय ततो लक्ष्मीं समचरत्‌

ततो गणेशाबीजं सिद्ध्या सहितं ततः

आमोदं तप॑यामीति चतुर्वारं तथेव तु

आमोदसहितां सिद्धि तपयामि कमाचतुः इत्यादि ` प्रकृते तु युग्पस्य तन्वेण क्रमेण वा देवतात्वाभावाच्छ्रीसदहित- स्येव गणेशस्य देवतात्वाच्छीसहितविप्रेशाय नम इत्यादिरेव प्रयोगो युक्त इति ध्येयम्‌ मातुक्षास्थानवत्‌ , यथार्सस्यमेकेकमातुकाक्षरवत्त- त्स्थानवच्चेति न्यासक्रियाविशेषणम्‌ तेन मतुबयं वतिः! तत- श-अं भरीयुक्ताय षिघ्रेशाय नम इत्युक्त्वा शिरसि न्यसेदित्यादिः प्रयोग उदयः २० | अहाणां न्यासमाह-

स्वरस्तु सहिते सुरथ हदयाधः प्रविन्यसेत्‌ २१ िन्दुस्थाने सुधायतिं यादिवर्णं चतुय;

भ्रपुचं लोचनद्व्रे कवगां धिपति प्रिये २२ हद्योपरि विन्यसेचवर्गाधिपतिं बुधम्‌

बृहस्पतिं कण्ठदेशे ठवर्गाधिपतिं प्रिये २३ हदये षिन्यसेच्छुकं तवर्गाधिपति पुनः

नाभो शनैश्चरं चेव पवर्गे सरेश्वारे २४ वक्षे शादिचतुर्वर्भेः सहितं राहुमेव क्षकारसहितं केतुं पायो देवेशि विन्यसेत्‌ २५

स्वररकाराधेः पोडदाभिः हदयाधों हजठरसंधौ हदय एषेति तन्न्रान्तरे ! दिन्दुस्थाने ! ज्ञानार्णवबानुगुण्याय भ्रूमध्य इति तदर्थः 1 ठलाटमभ्य इति केचित्‌ तन्न

ताऽऽधारं हद्विनदुस्थानं परिकीतितम्‌

(८अरवितरामभी भास्कररायोन्नीतसेतुबन्धाख्यव्याश्यानसहितः ! २८१

तिस्वच्छन्द्तच््रोक्तवचने बिन्दुस्थानपद्स्य भ्रमध्यपरत्वेन तैरेवं उ्याख्यातत्वात्‌ सुधासू्ते चन्द्रम्‌ यादिवणंचतुष्टयैः, परटवैः सदहि- तम्‌ संख्याया अवयवे तयप्‌ अवयवाभिप्रायेणैव बहुवचनम्‌ भरूयुञं मङ्टम्‌ कव गाधिपतिमिति तु कवर्गसाहिव्यध्वननाय एवं. मये हृद्योपरि कण्ठकरूपाधः हृदयाधो बुध इति तु तन्त्रान्तरे शादिचतुरषर्णः शषसहैः क्षकारसहितमिति, पायौ शुदे तन््ान्तरे तु कारक्चषकाराभ्यां योग उक्तः! यरि पुनस्तन्नान्तरानुगुण्थाय प्रकृतत- ल्वस्थः क्चकारो ठऊकारस्याप्युपलक्षणपरद्देन व्यारुयाथते तदा नक्ष्न- स्यासे क्षक्रारेण ततो शिन्दुविसगभ्यां रेवती तिज्ञानाणैदवचनेऽपि तुल्यन्यायेन तन्वान्तसनुगुण्याय क्षकारस्व ऊकारोपलक्षणपरत्वावंशय- कतया छंष्षं अं अः रेवत्यै नम हति पद्धविक्षाराणां छेखो नि्भुट इति सुन्द्रीमहोदयोक्तिरनादतंबणा अचर, अं आं० सूर्याय नमः, हृद्‌- याध इत्यादिरीत्या प्रयोगदिधिरूहनीयः २१॥ २२॥ २६॥ २४५ २५५

ज्ञानार्णव सूयादीनां रूपाणि ध्येयवेनोक्तानि त्र सूर्थमङ्गलौ रक्तौ चन्द्रश्चुको श्वेतो बुधः श्यामः गुरः पीतः शनिः कृष्णः राष्ुकेतू धृभ्रवर्णाविति एवं बामोरुन्यस्तवामकरा वरप्रदक्षिणकरा हति तश्रान्तरे तु रेणुकाऽग्रता धारी शङ्किनी शंकरो ज्ञाना शाक्तिः कृष्णा धूम्रा चेति शक्तिभिर्वराभयकराभिः साहित्यमुक्तम्‌ ज्ञानाणेवेऽपि कविदंदर्यते तथथा!-

रक्तं श्वेतं तथा रक्तं इ्यामं पीतं पाण्डुरम्‌ क्ष्णं धूम्रं धृश्रधूभ्रं भावयेद्रविपवकान्‌ २६॥ कामरूपधरान्देषि दिव्याम्बरविमृषणान्‌ वामोरन्यस्तहस्तां श्च दक्षहस्तवरप्रदात्‌ २५ धूम्रधत्रमतिरायेन ध्रम्रमित्य्थः स्पष्टमन्यत्‌ २६ २७ रक्चषचस्यासमाह- ललाटे दक्षनेे षामे कणंद्रये पुनः पुटयोर्नासिकायाश्च कण्ठे स्कन्धद्रये पुनः २८ पश्चाच्छरपरयुगमे भणिवन्धद्रये तथा 1 हस्तयोनाभिदेशे कटिवन्पे ततः परम्‌ २९ उरुयुमे तथा जाल्वोजङवयोश्च पद्ये !

२८२ ` वाभकेश्वरतन्त्रान्तर्मतनित्याषोडरिकाणवः-[८ज °विश्रामः|

नेयो रित्यदुक्ष्वा दक्षनेे चाम इति दिभञ्योक्तिः क्मनियमाथां तेन कणंद्रयादिपदद्वयान्तेषु प्रथसं दक्षः पश्चाद्रास इति ज्ञेयम्‌ पश्चा- दिति पष्ठ इत्यथः करिबन्ध इति यथेकस्य हस्तस्येक एव माणेबन्धो तस्य दक्चषवाममेहेन दैविध्यं तथा कटिवन्धोऽप्येकं एवेत्यारायेनेक- वचनम्‌ प्राश्चस्त्वेकत्वपमषिवश्षितं कटिवन्धट्य इव्येवाथंः अन्यथा सपर्विरातिसंख्यालुपपत्तिरिव्यर्थः तचिन्त्यस्‌ पत्युत कटिद्रैविष्येऽ्टा- विशतिरसख्यापत्तेः जक पश्चास्कूपरयुग्म इत्यञ्च कूपरपश्राद्धागयोरि- त्यथस्य तद्भिप्रेतत्वस्वीकिण संख्यादिरोध इति वाच्यम्‌ हंस्तम- ध्यस्थपुरोभ।(गः संथिपदवाच्यः पश्चादद्धाग एव हि सूपंरपद्वाच्य इति प्रसिद्ध्या पश्वारखदुस्य व्यावत्याभावात्‌ अत एव बहिमि।तुकान्यासे दोःसंधिष्वित्येद व्यवहारः वक्ष्यमाणषोडशार्चक्षन्यासे कूर्परमि- ` व्येव व्यवहारो तच्च विसेषमान्तरापेक्ष्म तन्त्रान्तरादियेधायेहश्येव

लि =

द्विष्टा व्याख्वाऽऽभरयणीयेति चेत्‌ अस्तु #॥ २८ २९

अथाच्राक्चराणां विभज्य योजनामाह- युग्धमेक चथं वेदा एकमेकं ह्य ततः ३० एकं युग्मं युर्मभेकं युग्मं युर युभं क्रमात्‌ एकं युग्मं अथं वेकं अयमेकैकमेककम्‌ ३१ यसुष्ममेद युगं जीणि युग्यं बिन्दुदिखभयुङ्‌ \. सक्षणा कमाहणनिणंयः कथितः प्रिये ३२ मातुकाकमात्स्वरान्ते विधमामादपि विन्डुजिस््यै तद उन्मूल्य क्षकारःन्ते संयोज्य वेशं प्रथि युण्छषर्‌ अं ओं, इत्यभ्थविन्या आद एठनीयं तत एकम्‌ अरण्याः, श्यम्‌ ईं इततिकाणः इत्यादि योजनीयम्‌ युग्मविन्डुविशर्भर्ढक्षं अं अः, इति चदधिंक्ता रेवती- त्यथः एकादक्षस्वेकेक्षाश्चरस्य यगः इशद्च हयोष्योरक्चस्योः चतुषु चयाणां अयापामक्चषराणां, नस्षत्रद्रुये चतुश्चतुणमिति विवेकः इानाणवे तु भरणाक्ाचेकयोद्र हे अक्षरे क्त इति अशेषः रेवत्यां क्चकाराक्ति ठकारोपलक्चषणभिति तक्तमेव इई शा श्टोकष्नयं कचिस्पुस्तक्ेषु

हश्यते ।॥। ३० ।1 ३१ ३२ अथ गक्षत्राणा 'ध्यानमाह-

ज्वलक्ालनटप्रस्या वरदामयपाणयः नतिपाण्यीऽभ्विनीपएूर्वाः सर्वाभरणभूषिताः ३३

[.-अणविघ्रामः री मास्कररायोन्नीतसेतुबन्धास्यभ्याख्यानसदहितः २८३ `

एतास्तु विन्यसेष्ेवि स्थानेष्वेषु सुराचिते ,

वरामयनतिषाण्य इत्यनेन चतुभुजतोक्ता कृदिकारादक्तिन `इति ङीष्‌ अं आं अश्िन्ये नस इत्यादिः पयोगः ३३

अस्‌ वागनान्यवास्स्यपह-

शिश्चद्धौ हृदये नाथो स्वाधेष्ठाने मूठके ३४

आज्ञायां धातुनाथाश्च स्यस्तघ्या डादिदैवताः

अगतादियुताः सभ्यग्ध्यातव्याश्च सुरेश्वरि ३५

विशुद्धौ कण्ठे) बलं कंच तयोः समाहासे मूटकम्‌ प्राण्यङ्-

त्वादेकवद्धावः बूलाधारे बह्यरन्धे चेत्य्थः आन्तायां भ्रूमध्ये धातूनां कगखङमांसमेदो स्थिमजश्युक्राणां नाथाः स्वामिन्यः। डादि- -देवता डाकिनीराकिणीठाकिनीकाकिनीसाकिनीहाकिनीयाक्षिन्यः अमृतादीत्वादिषपदेनाऽऽकर्षिण्यादिपरिप्रहः ताभियुंता न्यस्तव्याः 1. प्रधानदेवतां डाकिन्यादिकां मध्येक्णिक विन्यस्य तहटेष्वमृतादीन्यै- सदित्यर्थः \ ध्यातव्याः तन्त्रन्तरोक्तरीस्येति शेषः यद्यपि प्रकरत- तन्ते रद्रयामलतन्त्े तु कर्मं प्रोक्तमिति पूवं कथनादस्मिन्नथऽपि तच त्येव रीतिरडुखर्त युक्ता तथाऽपि काम्यचक्रार्चनकाम्यहोमादिषु बहुषु ज्ञानाणेवसंवादस्येव दशौनान्महानज्ञानार्णवे दष्टः शङ्का तच पाव तीत्यादौ तत्संमतेरपि निर्दैशात्तदुक्तरीच्येव योभिनी्धन्यस्य तचानुक्ता अप्यग्रताद्का विशिष्येह कथितत्वाद्धिन्थसेदिति मावः! तच डाकि- नीमन्बोद्धारो यथा ज्ञानाण्वे-

डांडींबीजद्रयं चोस्त्वा उमला वरयाः पिये

वामकर्णेन्दुनादाढया डाकिन्यै नम इत्यपि

ग्हीं भ्रीं स्वरान्ते वक्तव्यं मान्ते रक्षपदद्रयमर्‌ ..

त्वगालमने कण्ठदेशे विशुद्धौ विन्यरेस्मिये इति

अस्यार्थः--उमलवरया इति कटम्‌ बामकणः षष्ठः स्वरः इन्दु- रनुस्वारः स्वरान्ते षोडश स्वरानुचार्य मा, इत्यस्मच्छब्दद्वितीयेकवच- नम्‌ तदन्ते रक्षेतिपदं द्विरुडरेत्‌ त्वगात्मने, इतिषतुभाषलान्नम इतिपदं सवेन्याशसाधारणमाक्षिप्यते तथा डांडांडमटलवरयु डाकषिन्ये नमोष्डीश्ींअंओंमां रक्ष रक्ष वमात्मने नम इति मन्बः सिध्यति अनेन मन्ेण -कण्ठस्थषोडकशदलकणणिकायां उकम

२८४ वामकेश्व॑रतच्ान्त्मेतनित्याषोडरिकाणंवः-[ <अ विश्रामः]

विन्यस्य तद्टेष्वन्तर्मातृकान्यासवदश्रतादिषोडशपैवता एकेकस्वरयुता न्यसेत्‌ तस्या ध्यानं यथा सहसनामञ- विशुद्धि चक्रमिलया रक्तवणां चिलोचना खटरवाङ्गादिप्रहरणा वदनैकसमन्विता एायसान्चपरिया त्वक्स्था पश्चुटोकभयकरी अमृतादिमिहारक्तिसेवृता डाक्षिनीश्वरी

अमृता, आकर्षिणी, इन्द्राणी, ईरानी, उमा, ऊध्वकेली, कद्धिवा, ऋकारा, लकारा, टकारा, एकपदा, टेश्वर्यास्िका, ओंकारी, ओषधी, अम्बिका, अक्षरा एता अगरुतायाः केचित्तु स्वरान्तं यथापूर्वं पठित्वा त्वगात्मा मां रक्ष रश्च नम इति मन्वं पठन्तस्तत्र पमाणं स्वगुरुसं- केत एवेत्याहुः अत्रैव मन्ध आदिमडकारत्रये डाकिनीडकारे चेति रेफचतुष्टयं स्वरस्थाने ककाराह्ठिकारान्ता वर्णाः, व्वकूपदस्थानेऽसू- क्प चेद्गाकिणीमन्तः ठकार चतुष्टयं डादिप्तान्ता मांसपद्‌ं वेष्टा िन्याः। चतुष्कं षादिलान्ता मेव्‌ःपदं चेत्काङिन्याः सचतुष्कं वक्ञषसा अस्थि- धद चेत्साकिन्याः पता अनाहतमणिपुरस्वाधिष्ठानश्लाधारेषु न्यस्तव्याः चतुष्टयं हक्षौ मजपर्द्‌ चेद्धाङिन्याः इयं भूमध्ये यकारवतुष्कं पश्चाशद्रर्णाः शुक्रपदं चेद्याकिन्याः एषा बह्मरन्धे न्यस्तव्या आसां घातुनाथानां तज तैवावस्थानात्‌ अत एव मूले मूलक इवि कमो विवक्षितः कालराञ्यादिदेवताः स्वच्छन्दारिः- तन्त्रोक्ताः प्राचां रीकातो याह्याः राक्िण्यादीनां ध्यानानि सहस्ना- मसु विद्यमानानि तद्धाष्येऽस्माभि्विव्तानि यत्तु नन्या. मज्देवता हाकिनी बह्यरन्थे न्यस्तव्या भ्रूमध्ये शुक्रदेवताया याकिन्या न्यासे प्रमाणमेव नास्ति अत एव समगाचांरत्नादिषु तदनुक्तिरित्याहुः तचिन्त्यम्‌ प्रकरृततन्न आज्ञायामितिपद्स्य नि्बिषयत्वापत्तेः यच्च ज्ञानाणवे वचनम्‌-

हश्चवर्णस्थितां तद्द्धासिनीं विन्यसेकमात्‌ 1 ब्रह्यरन्थे महेशानि न्यासोऽयं योगिनीयुतः

इति, तच्र हाकिनीमन्यकल्पनाया इव स्थानकल्पनाया अपिं तद्र दितिपदेनेव लाभात्‌ यथा डाक्िन्यादिपञ्चकस्य स्वस्वमन्ञवटकाक्ष- राधारचक्रेषु न्यासस्तद्वदेव हाकिनीमन्वधटकहकारक्चकाराधारद्विदल- चक्रे न्यास इति तद्थात्‌ \ तन्त्रान्तरे स्मृतस्याऽऽ्ञायाभिवयेतत्वद्स्या-

[.अन्विघ्राममश्रीमास्कररायोन्नीतसेतुबन्धास्यध्यास्यानसहितः २८५

नुरोधेन तथैव कट्पनाया युक्तत्वात्‌ 1 नच व्रह्मरन्धपद्स्यैव तम्बान्त- रवक्ञादाज्ञाचक्रपरत्वेन व्याख्याऽस्त्विति वाच्यम्‌ सामान्यस्यव ववेशे- बेणोपसंहाराद्धिशोषस्य विरशेषान्तरपरत्वे विनिगमनाविरहेण वैपरा- त्यस्याप्यापत्तेः ततश्च अह्यरन्ध इतिपदस्यानन्वयापस्या तदाकाङ्खया तद्व्कमादिन्यसेदितिषपदच्रयामुवृत्या याकिनी पूर्वाक्तवणानां सम- स्तानां क्रमेण युक्तां तद्वदेव सन्बसहितां बह्यरन्धे विन्यसेदित्यथो वर्ण- नीयः अच स्वतो विशद्धिर्क्रनिलयेत्यादीनि याकेन्यम्बास्वरू- पिणीत्यन्तानि टलितानामान्येव तात्पर्ग्राहफाणि नन्वेतेषु नामस सप्तानां योगिनीनां साक्षरस्थानावरणानां कथनमातरेण न्यास विधेरभा- वात्कथं तदनुरोधेन न्यासविधेरम्यथानयनमिति चेत्‌ तुल्योऽय पयनु- योगस्तवापि वक्ष्यमाणेकपञ्चाङात्पीठन्यारे प्राणेश्वरी प्राणदाच्री पश्चा- शत्पीटरूपिणीति ठलितानामसु पठबलादेकस्य पीठस्य लोपेतत्वात्‌ हिरो वा एतद्यज्ञस्य यदाश्रेयो हवयथुर्पाश्चियाजः पादावग्नीषोमीय इत्य{ च] विधिवाक्यस्य प्रधानन्नयपाठमातरेणोपांश्ायाजस्य प्राधान्यनिणेयदशोनेन स्वस्वाधिषटितचक्रन्यसनीयडाक्केन्यादिप्रायपाठद्छादेवं हाकिन्या श्रू मध्य न्यासो याकिन्या बह्यरन्ध इवि निणतुं युक्ताञ्च यत्प्राये परितं यच्च तत्ताह गवगध्यते इति न्यायात्‌

अत एव प्रछततन्त्रे मूठक इत्यञ्च ककारो बह्मरन्धपरत्वेन व्याख्येयो प्राचीमैरिव स्वाथंकप्रत्ययामिधायेण नचेयं व्याख्या द्विषटेति मन्त- व्यम्‌ उत्तरत्र राशिन्पासे बाहूमृलक इतिपदं ईइदृर्या एव व्याख्यायाः सर्बसंमतत्वेन क्टप्ततया नाथ(बाध)काभावात्‌ \ महापोढान्यासान्तगेत- भवनन्यासे डाकिन्यादीनां सप्तानां न्यासस्य स्टप्ततया प्रकृते डादिदे- वता इत्यादिपदेन सर्वासां तासरापुपस्थित्यनुसारेणाऽऽपततः शस्य सोढव्यत्वाच् \ नचैवं सति कोटलिकार्थप्रकरणे त्वगादिषातुनाथाभिडा- किन्यादिभिरप्यसादित्यत्रापि सप्तानामेव श्हणापत्तिरिति वाच्यम्‌ 1 शक्तेः षडभिस्थाक्षरेरित्यादिज्ञापकेनं तत्र तथात्वेऽपि भरकरेते तन्ना. न्तरोक्तसप्तयोगिनीन्यासातरोधेनैवमेव व्याख्यातुं युक्तत्वात्‌ एतेन बहनां पदद्धतिकाराणामेककाक्यता संपद्यत इति तद्ठिरोधाल्युमगाच- रत्मोक्तिरेव माऽऽदर्तव्येति दिक्‌ ३४ ३५

अथ राशिन्यासमाह-

पादे लिङ्च क्षो हदये बाहूमूठके दक्षिणः पारमारभ्य वासपाद्‌ावसानकम्‌ \॥ ३६

२८६ वामेश्वरतन््रान्तगैतनित्याषोडशिकार्णवः-[८जनविश्रामः]

मेषादिराश्चयो वर्णैन्यंस्तव्याः सह पार्वति वाहुमूलं कं तयोः समाहारस्तस्मिन्कक्षे मूध चेत्यथः इमान्येव पादादिमू्धान्तानि षदटरस्थानामि वैपरी्येनापि योज्यानीत्याह~-दक्षिण- मिति मेषादीत्याक्षिपषहेन वृषषभादिपरियहः वणरिति रूपविशेषेरुप- ठक्षिता इत्यर्थः रकन्छेतहरित्पाण्डुविवकृष्णपिशङ्खपिङ्गलबभुकिर्मी- रकरष्णधूभ्रानिभान्कमेण ध्यात्वेति यावत्‌ अक्षरैः सहेता इत्यथ इति केचित्‌ ३६

अथ तच योजनीयानि अापुकाशसभि इन सऽव्- चतुष्कं विदथं श्रीर्मे हवित तेयं द्दड्‌ ४३० पश्चकं पञ्वङः पश्य द्वश पशय तदः चत्वारि मेसन स्थुः कस्याया एशि शायः ३८

क्कसिहयोद्रं द्र अक्षरे षषसपिशुनयोख्धपपि शीण्यक्षराणि मेषे चत्वारि अन्येषु सतघु तु राशि पञ्च षश्च \ तेष्वेव कन्यायां तु द्रय- मधिकं बिन्दुविसर्भौ श्षादयश्चेव्य्थः भसः क्षकारः क्षकासधिकारे वर्णान्तो मेरुरेव देति कोशात्‌ स्ाना्णवे तु वृषभे द्रे अक्षरे मिथुने चतयारि कन्यायां छकारो नास्तीति विशेषः अंआंह हई मेषाय नम इत्यादिः पयोगः अयं सार्धश्टोको नक्षत्रीयं साधश्टोकद्रयं शाखरा- रम्भन्टोकष्याख्यावसर एव ष्याख्यातमस्माभिः ३७ ३८

अथा्टमिः श्टोकेः पीठन्यासमाह- पीठास्तु विन्यसेदेवि मात्रकास्थानके पिये तेषां नामानि कथ्यन्ते शणुष्वावहिता प्रिये ३९ कामख्पं वाराणसी नेपालं पीण्ड्वधनः पुरस्थिरं कान्यङुष्नं पुणशेलं तथाऽंदम्‌ ४० आन्रातकेभ्वरेकाभ्रं चिस्रोतः कामकोटकम्‌ कैलासं मगुनमरं केदारं चन्दरपुष्करम्‌ ४१ भ्रीपीठमोंकप्पीठं जालन्धं माटवं तथा कुन्तकं देको गोकर्णं मारुतेश्वरम्‌ ४२॥ अहृहास विरजं राजगेहे महापथम्‌ कोलापुरमेलापुर काटेङ्ञश्च जयन्तिका ४३॥ उज्नयिन्यपि चिच्ा क्षीरकं हस्तिनापुरम्‌ उड़ीशश्च प्रयागाख्यः षष्ठी मायापुरी तथा ४४

[लअग्वित्रामीभीभास्कररायोन्नीतसेतुरन्धास्यष्याख्यानसहितः २८७

जलेशो मलयः रोटी मेरूगिरिवरस्तथा

महेन्द्रो वामनश्चैव हिरण्यपुरमेव ४५ महालक्ष्मी पुरोञ्यानं छायाछमतः परम्‌

एते पीठाः सथुदिष्ा मातरकाषूपकाः स्थिताः ४६

मातकास्थानक इत्युपक्रषेण सात्कारूपका इव्युपसंहारेण पीटा- नाभिकपश्चाशव्सख्यता दशिता बहिमोतकान्यास्स्थानानां तावत्संस्य- त्वात अत एव स्पष्टतरयुक्तं बह्माण्डपुराणे-ततः पश्चाश्देकं पीठानां विन्यसेत्कमादित्यारभ्य लिपिष्षमखमायुक्छाद्ि स्थानेषु विन्यसेदित्य- न्तम्‌ तकारशेत्थम्‌--अश्नातकेश्वरेकाग्रमित्यत्न समाहाणरद्रस्वीका- रात्पीटष्यम्‌ एवं महाटक्ष्मीपुरेख्यानभित्यच्ापि मलयः हौलो मेर- शिरिवर इत्यत्र रीलमिरेवरस्षष्डौ नं मंलयमेरुकिदोषणम्‌ अपि तु पार्थक्येन पीठद्टयप्रतिपाङकौ ष्च मिरुपपदृशैलनामकः पीठो दक्षिणापथे शीशे इति प्रकिद्ः भिरिवरनाभकस्तु प्रतीच्यां सौराष्टदेरो गिर्निथ इति प्रसिद्धः यन्तु ज्ञाना्णेवे पञश्वा्ञत्पी ठसंचयानिव्युरकमे पथ्चाक्ञत्पीठदिनल्यासं मातृकायाः स्थले न्यसेदि. त्युपसंहारे वचनं त्र पश्वाशच्छब्वोऽष्येकूपएश्चाङ्ञत्परः सापी द्य॒संवन्येन टक्ष्णारंमवात \ रषहिगत्रकान्याश्ष्वानण्छोके पञ्चाशष्रण- रूपाट्तारितिज्ञाम्म जीये पश्चि शङ्िपिभपिनिमकयुलदोरित्याहो पश्चा- रा्णमेदैधि हित रभम्दसवष् तथा लक्षणाया दृष्टवात्‌ अत एव्‌ नेत्वा पवपएर्वरणडत्य्ड्छभः कमादितिशारदाति लकसप्रथशण्टोडध पश्वाक्लत्शष्येशपञ्छाक्षस्प्यं संख्याया नेकस्या- दिति रीका ते व्या्वक्षते ततश्च सडयश्च महापीठः भरीशेलो मेरुकों गिष्तिरितिह्ानामवव दनेऽपि मेरूपवत इत्यनु क्तिस्वारस्वादिरिपद्‌- स्येव प्रयोगादुगुण्याय कप्रत्ययप्रयोगाख गिरिरिति भिन्नमेव व्याख्ये यम्‌! सुभगा्चरत्नादिष्द्धतिषु तथेब कंदेरभिरिपीटायेति प्रयोगं वदन्तो न्याः साष्टे परषृत्ता वा भ्रान्ता वेरितव्याः केचित्तु काले- श्वरं महापीठं प्रणदं जयान्तिकेति ज्ञामाणवं पठन्तः प्रणवाख्यपी- ठेन सहैकपश्चाशत्वमाह्ुः अन्ये तु प्रणवयदं परित्यज्य महापीठपद्‌- मेव द्विरुचारय न्ति एतेन पश्चादेव पीठा हति निशधित्य[क्षकारस्य] वकारस्य वा परित्याग इति परतन(स्पर) विवदमाना अपि परास्ता वेदितन्याः ! ये तु नव्या सानार्णवे मातृकायाः स्थले न्यसेदित्येवो-

२८८ वामङ्ेश्वरतन्नान्तर्मतनि्वापोडश्िकाणंवः-[ ८अशविश्राम्‌ः]

तेर्थहन्यारक्ामरतिन्यासयोमौतृक्णै्यदेष्ेवीतिवद्णंसाहिव्यस्याकथ- नाद्र्णयोगोऽदि यावद्रवनदृक्षनं लुप्यत इतिपक्ान्तरमाहुस्ते लिपिक्र अ्मायुक्तामितिबह्याण्डपुशणीयं वचनं स्वयं विटटिख्यापि कथं ध्यस्मा- धरित्याश्चयमिति दिक्‌ 1 अं कामरूपाय नम इत्यादिः प्रयोगः) काम- खूपपीठायेति पीरटपदशिरस्कान्येव नामानि बहव एेककण्ठथेन डिखन्ति तेऽभ्विनीनक्ष्राय मेषस्थ इत्यादि कुतो नोषहिखन्तीति वेषम्ये बीजं प्रष्टव्याः ३९१ ४० ॥४१ ॥४२॥ ४३२१ ४४॥४५॥४६॥ षोढान्यासोपसहारपवकं सक्रम्यासं विधत्ते- एवं षोहां पुरा कला भी चक्षन्यासमाचरेत्‌ षोटाशब्दुस्तखस्यन्यायेन केमनामधेय रित्युक्त म्‌ अत एव षटरूमका- रा्थकत्वाभावेनाव्ययरसन्ञादिरहेण षोहाभितिष्ितीषयैकवचनस्य लोपा- भावः ! आर्षो वा सः पितैव पोर्वाप्यस्य सिद्धावपि कत्वेतित्वा- श्रुतिस्तु प्जाक्ाठे विहितयोश्वक्षश्वरीन्यासयोरव्यवधायकसकामाथां अन्यथाऽणिमादिन्यासस्यापि पूजका एव विधास्यप्नानतया पौवापय विनिगमनाषिरहेण पाक्षिकस्य चक्तेश्वरीन्यासदह्यानस्तयंस्याप्यापत्तेः चक्रन्यासरब्डोऽपि वक्ष्यमाणावान्तरन्याखनवकसमूहुवाचरः सच यद्यपि अणिमादरिन्यासमलदेष्याहिन्यास मदेन संहुतिदश्ड्पो हिप्रकासे वक्ष्यते तथाऽपि पजाक्मानुगण्याचक्षन्यासं शण्विति प्रतिज्ञायाणिमा- देरेव कथनारि(दा)ोय एक एव चक्रन्यासः अन्यस्त्वस्येवाऽऽब्तिरवा- न्तरन्यासनवकस्य व्युत्कमरूपगणविशिष्ा \ देवं छि गण!डुमयोः कर्थणोभदापत्ति, चक्रन्यासरिधावमयोरपि क्थणोरनास्नामेनान्यत- रस्याप्युव्च्तिशिष्टत्वाभावात्‌ नापि संज्ञया मेदः मुखषेष्यादिका- गिमादिकपदयोदौभीौयणपदददयो गिकस्वात्‌ नाप्येवं चहश्चिधो न्यासः कतन्यो वीरवन्द्ति इतिवक्ष्यमाणवचनोपात्तसंख्यया भेदः तस्या उत्पद्यमानकर्बसामानाधिकरण्याभावेनेकादङ् प्रयाजानित्यादाबिव मेद- कत्वामावात्‌ ! शब्डान्तराभ्यासप्रकरणास्तराणि त्वनाकङ्यान्येव अत एव सूलरेष्यादिकं न्यासमणिमान्तं पुन्म्यसेहिति द्वितीयगरन्या- सारम्भे पुनःशब्ड उपपद्यते तस्य स्वरसत आदृ्िबोधकत्वात्‌ एव तन्वान्तरे विधीयमानः स्थितिचक्रन्यासोऽपि कर्मान्तरम्‌ अतं एव षोटाचक्रे न्यस्यान्यस्य वेति कल्पसूञे द्विवचनगुपपद्यते \ कर्मान्तरत्वे घहुवचनापचेः \ तस्मादेक एव चक्रन्यासो द्िरवतेत इत्याश्येन भकतः विधतेकव चनुपात्तम्‌

{<जविभ्ामः भी मास्कररायोन्नीतसेतुःन्धाख्यव्याख्यानसहितः ! २८९

महाचिपुरखुन्दयांश्क्रन्यासं शुणु पिये ४५७ यन्न कस्यचिदाख्यातं तनुश्युद्धिकरं परम्‌

अन्यस्याकथितमपि परियतव्वात्तुभ्यं कथयामीति ध्वनयितुं परियं इति संबुद्धिः परिकराङ्कराटकाराथां ४७ तत्र चलेाक्यमोहनचक्रन्यासस्य बीनवयवानक्रमेणाऽऽह-- चतुरद्ाद्यरेखाये नम इत्यादितो न्यसेत्‌ ४८ दक्षांखषुष्ठपएाण्ययरिफक्त पादाङ्ग्लीष्वथ वाभाङ्प्यङ्गुिषु रस्फिद्धे पाण्यये चांसपुष्ठके ४९ सचूटीमटयुष्ेषु व्यापकत्वेन सुन्दरि अस्य भ्रजम्रलस्य प्रष्ठ पश्चाद्ाग एकं स्थान पाणेरयाण्यङ्गुल्यः स्फिल्धमृरुसधिः एतेषां समाहारद्रद्रस्तत्सहिताः पदाङ्गुल्य इति मध्यमपदलोपी समास्रस्ततो दष्पदेन कर्मधारयः 1 तेनेमनि चत्वारि दष्धिणस्थानानि एतान्येव व्युत्कमेण चत्वारि बामस्थानान्याह- वामेति बामपदुस्य समस्तस्याप्यन्येबुार्थकोऽन्वयः ! चूलीमूलं शिखो- त्पात्तिस्थानम्‌ पृष्ठं शरीरपएश्वाद्भागः शीरष॑स्येव परोमागपश्वाद्धागा- रित्यर्थं इवि केचित्‌ ताभ्यां सहितेषु पूर्वस्थानेषु व्यापकं यथा भवति तथाऽथटिना न्यसेरित्यन्बयः एवं वक्ष्यमाणा श्चक्रन्यासयोव्यापएक- न्यासाः सर्वेऽपि तत्स्थानव्या्ठिमन्त एव कर्तव्याः ४८ ४९ अतेव स्थानद्केष्वणिमाथा दह न्यसेत्‌ ५० सिद्धी स्तदन्तश्च तनुव्यापकत्वेन सुन्दरि चतुरलमध्यरेखाये नम इत्यपि वहमे ५१ विन्यस्य तस्याः स्थानेषु बह्यमाण्याद्यास्तथाऽ्टसु पाद्‌ङ्खषठद्रये पाश्वं दक्षे मूधन्यपाश्वंके ५२॥ वामदक्षिणजान्वोश्च बहिरंसद्रये तथा

दराकेष्विति स्वाथ कः) अणिमाद्या इत्यायपदेन टषिमादिनवङस्य पृषंचतुःशत्यामुक्तस्य परियहः तदन्तः; दुक्षांसपष्ठाडिभ्य ईषत्परवं- भागेषु मभ्यरेखामन्ब्ेण व्यापकन्यासं विधाय तस्या मध्यरेखाया अष्टसु स्थानेषु बाह्यचाया अष्टौ न्यस्तव्याः तच पाद्ङ्ग्द्रयं मिलित्वेकं स्थानम्‌ असह्य इति तु दे स्थाने संप्रहायात्‌ दिक्चतुष्टयविदिद्च- तुष्टययोरानुगुण्याच्च पाद्‌ङ्खष्द्रये चेव दक्षपाश्वरं च. मस्तक इत्यारभ्य

२९० वामकेश्टव््््ेत्याषोडरिकार्णवः-[ <अ गविश्रामः]

दक्षजानुनि दक्षांसे वामांसे न्यसेत्कमादित्यन्तात्तन्त्रान्तराच अन्य- पाश्वेके वामपार््वे जान्वोरित्या्षं पुंलिङ्कम्‌ बहिरिति तु काकाकषि- न्यायेनोभयत्राप्यन्वेतव्यम्‌ न्यस्तव्या इत्युत्तरभ्टोकस्थस्यापकर्षः चतुरस्मध्यरेखाया इत्यतरैकस्याक्षरस्याऽभधेक्येऽपि च्छन्दोभङ्गः इति वृत्तचन्द्रोदये प्रतिपादितमस्माभिः ५० ५१ ५२॥ न्यस्त्याश्चतुखान्त्यरेखाये नम इत्यपि ५३ विन्यसेद्यापकत्वेन पूर्वोक्तान्तश्च विग्रहे तस्याः स्थानेषु दशस मद्राणां दृशकं न्यसेत्‌ ५४ बह्याण्याद्यष्टस्थानान्तस्तासामष्टो न्यसेदथ

की

शिष्टे दवे द्वादद्ान्ते पादाङ्ष्ठे दिन्यसेत्‌ \ ५५ विग्रहे देहे पएर्वोक्तानां पादाङ््टद्रयादीनामन्तरवच्छेदेनान्त्यरेखाया मन्त्रेण ष्यापकं विन्यसेत्‌ अथ तस्या रेखाया दशसु स्थानेषु दृक्युवा न्यसेत्‌ अष्टसक्तस्थानेषु दशानां न्यासः कथमित्याश्ञङ्कच समाधत्ते- बह्याण्यादीति अष्टस्च॒स्थारेष्वशे न्यसेद्‌ अवशिष्टद्रथं द्वादशान्ते पादाङ्खचद्रये न्यसेदिति वाक्ष्यचतुष्टये न्यसेदितिक्षिचापद्चतुष्टयस्या- न्वयः न्यस्तव्या इति किया तु पुर्व्ापकष्टव्येस्युक्तम्‌ प्राश्चस्तु- मध्यरेखान्यासविधिस्थं ब्ह्याण्याद्या इतिपदं द्ितीयान्तमिति भाम्यन्त- स्तचत्येन विन्यस्येतिपदेनेवान्वयं प्रापय्याञ्त्यन्यस्तव्या इति पदं न्यास- योग्यार्थकत्वेन न्यासाषेदेवता व्यापकत्वेन किन्यसेदिति व्याचक्षते तन्न मान्न्रव्णिस्ष्या रेखाया एव रेखान्यासे देवतात्वेन वहुवचन विरो- धापत्तेः अङ्खखबिस्तुतस्य ठकलाटस्योर्ध्वपरदेशो ददकश्चान्तपएदैनोच्यते तच द्वादशकलात्मकसयंतिम्बस्य स्वात्‌ षोडशान्तमिति ख्यातं सहरारेन्डुमण्डलम्‌ तदधःस्थानके सूयविभ्बं दादशशक्तिकम्‌ दरादशान्तं स्मरत षिन्दोरूष्वं साधाङ्गगलात्मकम्‌ इत्युक्तेः पाद्‌ाङ्ग्छपद्‌ विनिगमनाविरहाव्यूर्बोपस्थितत्वाचाङ्ब्ठद्रयपरम्‌ ॥५३॥ ५४ ५५ | एवं बेलोक्यमोहनचकन्यासपुक्त्वा सर्वाशापरिपूरक चक्रन्यासमाह- तदन्तः षोडशदरपश्माय नम इत्यपि विन्यस्य तदल कामाकर्िण्यायाश्च दिन्यसेत्‌ ५६

[८अन्विभ्ामः ध्री मारक स्ल््ेननेतसस्टुदन्धास्यव्याख्वान रहत) २९१

दलानि दक्षिणशभोतपुष्ठमंसं कूपंरम्‌ करपुष्ठं चोरुजानुगुल्फपाद तलं तथा ५४७ वाभपाइतलायेवमेतदप्यष्टकं मतम्‌ तस्याश्चतुरघान्त्यरेखाया अन्तमध्ये 1 तहले षोडशदटेषु जाताषे- कवचनम्‌ कामाकर्षिण्याशथ्ा अनङ्खकुखमाद्या वक्ष्यमाणा अपि देवताः प्रथमपटलोक्ताः दसक्षिणपदं भरो्स्य प्रष्ठमारभ्य पादतटान्तेष्वष्टस्व- न्वेति। वामपाद्तलादीत्यादिना वामरुल्फादिविामश्रो्पृष्ठान्ताना न्युव्क- भेण परियहः ५६ ५७ सवंसंक्षोभणयक्रन्यासमाह- तदन्तरे चाषटदलपञ्चाय नम इत्यपि ५८ विन्यस्य तहटेष्वेषु दुश्षङ्ङ्कखं जञ्चुणि उषन्तगुल्फगुत्फोरुजन्ुश ङ्क वासतः ५९ अनङ्ङुसमाद्यास्तु शक्तीर्टौ प्रविन्यसेत्‌ शङ्के टलाटास्थि 1 जघ बाहुभूटसंधिः गुल्फः पाद्य्न्थिः सुगः ममन्यत्‌ ५८ ५९

सर्व॑सोमाग्यदायकचकन्यासमाह-

तदन्तश्चतुदेक्ञारचक्राय नम इत्यपि ६०

रिन्यस्य तस्य कोणेषु न्यसेच्छक्तीश्चतुर्दक्ञ सर्वर्सक्षोभिकाद्यासु तस्य कोणानि वस्म्यहम्‌ ६१ ललाटे दक्षभागे दक्षगण्डांसमध्यतः। पार्वान्तरूरुजङ्घान्त्वामजङ्घादि पार्वति \ ६२ वामोर्वन्तवामपश्वं वामति वामगण्डके ललाटवाममामे तथा वे पष्ठ इत्यपि ६२

लटा भाटमध्यभागः इदं भिन्नं स्थानम्‌ असमस्तत्वेन निर्दैशात्‌ 1 ततो दक्षमागस्तस्यैव प्रकरुतत्वात्‌ इदं दहितीयं स्थानप्‌। ततो दक्षगण्डांसपार््वोरुजङ्घापश्चकस्य मध्यमागाः पश्वेति सप्त स्थानानि 1 इमान्येव वामानि व्युत्कमेण पञ्चेति द्वादक्ष टलारवा- मभाग इचस्येकं अयोदक्षं स्थानम्‌ समस्तत्वेन निर्देशात्‌ पृष्ठं रिरःपृष्ठ निन्नादूर्ध्वं चतुरदशम्‌ इदं निजानन्दनाथकृतक्रमोत्तमपद्धतिठिखि- ततन्नान्तरीयवचनानुगुणं भ्याख्यातम्‌ परे तु आसु प्रथमां दक्षशीष

#

२९२ वामकेश्वरतन्त्रान्तमतनि्याषोडरिकाणंवः-[<अ०विधामः]

कि

चरमां वाभरहीर्षँ न्यसेदिति वदन्ति अन्ये तु आसु सप्तम्यष्टम्यौ

दृक्षवामये्न्वसेदिति मन्यन्ते ! केचित्तु ठलाटदक्षमाग इतिसामानाधि-

करण्येनेकमेव स्थानं मन्यमानाः. पुष्ठपदेन वामदृक्िणङ्कम्भस्थल्रयं

याद्यमित्याहूस्तदयु क्तम्‌ ६० ६१ ६२ ६३ स्वाथसाधकचक्रन्यासमाह-

ततो दशारचक्ताय नम इत्यपि पावति।

तस्य कोणानि दक्षाक्षिनासामूलान्यनेचके ६४

ुश्चीरावायुकोणेषु जानुद्धयगुदेषु |

कुक्षिनेकतवह्वयाख्यकोणयोश्च न्यसेत्पुनः ६५

स्व॑ंसिद्धिपरदायानां शक्तीनां दृशकं \प्रये

ततो मन्वघ्रान्तरवच्छेदेन कांणानि वच्प्यहमित्यनुषतते भावनी- यानीति शेष इति केचित्‌ दश्षनेचं नासा्ूलरिति हे स्थाने अन्यनेचके यामनेचम्‌ कुक्षीशकोणे वामदाहुमूले वाने्ाव्यव धानेन तत्संनिहित- स्थेदोपस्थितत्वात्‌ ुक्षिबायुक्रोणे वामोरुमृले अक्षीणि मे दरीनी- यानि) इति बहुवचनं च्छान्दसम्‌ ! प्राण्यङ्घत्वादेकवन्दधावप्रसक्तेः। अत्र वामजानु ततो शुदं ततो दक्षजान्विति कमः पाठक्रमादर्थक्रमस्य बलवचस्वात्‌ प्रमाणबलाबलात्ममेयबलछावलस्य उ्यायस्त्वा्रा कक्षिनै- कतकोणं द्‌ क्षिणोरुमूलम्‌ कुक्ष्यथिकोणं दक्षिणबाहुभूलम्‌। अच्रत्यविदि- भ्विमागवशादेव दिग्विभागोऽपि वक्ष्यमाणायुघन्यासादाबुञ्नेयः ६४ ६५ सर्वरक्षाकरचकन्यासमाह-

तदन्तश्च दशारादिचक्राय नम इत्यपि ६६

विन्यस्यं तस्य कोणेषु सव्॑ञाद्या दश न्यसेत्‌ 1

दक्षनासा सृद्धिणीं स्तनं वृषणमेव ६७

सीवनी वामुष्के स्तनसुद्धिणिनासिकम्‌

नासां चेव विज्ञेयं कोणानां दक तथा ६८

तदन्तः, बहिर्दशारमध्ये दशारपदमादो यस्य॒ तदक्षारादि ईशं चक्रायेतिपदं, दशारचक्राय नम इति पर्वमन्वेणेवेति यावत्‌! उभयोरपि

दृश्षारपद्माजवाच्यत्वात्‌। बदहिरन्तःपदनिवेशेन व्यवहारस्त्वसांकयंसौक- याय वृद्धैः कल्पित इति तयोः पदयोर्मन्नावयवत्वम्‌ ! मध्यं उयसरं

[अग्व्रामः] श्री भास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः २९३

तथा्टारं दरे दृश्ारे चतुर्दशेस्यादेरेव पूर्व॑तन्वे, पश्चमे तु दक्षारं स्यातं चापि दशारकमित्यदेरवोत्तरतन्ेऽन्यव्ापि व्यवहारात्‌ ।! मन्स्येक- त्वेऽपि तेन मन्वाथस्मरणद्शायां परं तस्य तस्य व्यवस्थया स्मरणं भविष्यति तेन पद्धतिषु बहिरन्तःपदयोम॑न्वश्षरीरघटकत्वेन ठेखसत- न््ान्तरसंवाद एव विथ्रम्भणीयः एतेन दितिपदमेवाग्ययत्वात्तन्म- ध्यार्थकम्‌ अन्तश्च दशारेत्यादि चेति व्याख्याया अन्तरदारेत्याद्रिव मन्ञ इहान्तःपदोक्तिरेव पर्वे वहिष्पद भिवेरो ज्ञापिकेति ङ्खेशेनेतत्तन्ना- रूढता इखुकराऽपि सवाद्‌ एवाऽऽदर्तव्या प्राश्चस्तु- पूवं दृशारचक्रा- येति विटिस्येहान्तरदशारचक्रयिति मन्वं छिखन्ति सुद्धिणी, ओ्ठ- प्रान्तः स्तनवृषणभुष्कशब्दाः पुंलिङ्गा अपि गुणत्रयसाम्यविवक्षायां नपुंसकाः बन्धुनि वबहूवीहावितिषत्‌ द्विती यसङ्किणिशब्दे हस्वस्तु उन्यापोः संज्ञाछन्दसोबंहुल मिति बाहुलकः यथावृत्तानुरोधेन बलवता छन्दोलक्षणेन व्याकरणस्य बाधो वेति वत्तचन्द्रोद्ये स्पष्टम्‌ सीवनी, अण्डद्रयमध्यवर्तिनी शिरा ६६ ६७ ६८ सवरोगहरचक्रन्यासमाह-

तदन्तश्वाष्टकोणादिवक्राय नम इत्यपि

विन्यस्य तस्य कोणेषु वशिन्यादययष्टकं न्यसेत्‌ ६९

चिबुकं कण्ठ कुयनामीनां चेव दक्षिणम्‌ `

जेयं पाश्वचतुष्क मणिपुरादि वामकम्‌ ५७०

चतुष्टयं पाश्वानामेतत्कोणाष्टकं पुनः

तस्यान्तर्दश्ारस्यान्तर्भध्यभागे अष्टकोणपदमादोी यस्य॒ तादशं

चक्रायपद्म्‌ ! नमःपदेन युक्तेन तैन मन्ेण व्यापकं विन्यसेत्‌ परञ्चस्तु-अष्टकोणचक्रस्याऽऽदितवं चिकोणादितरचक्रभ्यः प्रथममुत्प- न्नत्वादित्यादिपदं व्याचक्षाणास्तस्य मन्ावयवत्वं मेनिरे तदसत्‌ अन्तकशाषरेऽप्यादिपदस्य मन्वावयवत्वापत्तेः तस्यापि सजातीयया- मध्ये पूर्वमुप्पन्नत्वात्‌ मूल आन्नातव्वाच किच षांडरादटप्रभूातेचकरः प्रायपाठविरोधस्तन्बान्तरविसंदादश्च -गत्यन्तरसंमवे किमित्यङ्खीकायं इति किंचिदेतत्‌ कण्टहदयनाभीनामित्यच प्राण्यङ्कत्वेऽप्येकवद्धावा- भावश्छान्दसः मणिपूरादि नाभ्यादि रोषं सुगमम्‌ ६९ \॥ ७०

आयुधन्यासादिकमाद्‌-

२९४ वामकेभ्वरतन्तरान्तगेतनित्याषोडशिकार्णवः-[ <अ °विश्रामः]

हद्यस्थ्चिकोणस्य चतुद दहिन्यसेत्‌ ७१ शरचापों पाश्ञसणी लरिकोणाय नमस्तथा विन्यस्य तस्य कोणेषु अथ्यदक्षोत्तरेघु ५२ कामेश्वर्यादिदिवीश्च मध्ये देवीं दिन्यसेत्‌

हृदयस्य मध्ये यश्चिश्र त्रिकोणाकारमधोथं तिष्ठति तस्य बहिभगि चतु- दिष्ठु बहिदश्चास्वक्षन्यासकथनावस्रे स्ापितभागासु शिवशक्तिभेदेन पश्च पश्च शरान द्रः चाथो पाशाङ्कुशौ चेति न्यसेत्‌ दिक्षां कमस्तु पवेतस्य एवोक्तः पथ्िमोत्तरपर्बाल्लादश्चिणाक्षाक्षमेण लिति हृदयस्या- ग्रीशास्वायुकोणेष्विति तु कमोत्तम[पद्धति [कारस्तथ्च मूर चिन्त्यम्‌ शरपाश्चराष्दयोरविमकतिको निदशश्छान्दुसः प्रत्येकं जात्येकत्ददिवक्षया वा द्विववयःन्तद्द्री उचरल्यासे बाणाद्चेत्रे थयोश्चापावित्यत्र चापादि- वरयकथनाद्िद्खमत्‌ उवं सि द्धिपद्वक्षन्यासमाह-कोणेष्विति चिको- णचक्षारेत्येब तु पद्धतिकाराणां लेखः 1 सर्वानन्दमयचक्न्यासमाह-~ मध्य इति \ विन्दाकित्यथंः देवीं चिपुरसुन्द्रीम्‌ देवताबाहृत्यस्थल एव व्यापकन्या्रकथनादिहं देवरैक्या्द्भावः सरप्रदायिकास्तु बिन्दु- चक्राय नम इति मन्त्रेण व्यायकन्पासं कुर्वन्ति अच ज्ञापकं वक्ष्यते। अजाणिमादिन्यासेषु मन्नरकल्पना पूर्वतन्वे प्रूजाप्रकरणे साहश्युक्ता ताहश्यामेव सप्ताक्षरीस्थाने नमःपदुध्रयोगो ह्वितारयोगा भावश्येति विके

क्ति रप

षस्तव वाणतार्स्मानः ४१ ५२९२।॥

चक्रन्यासयुपसहरति- एवं मयोदितो देवि न्यासो गुद्यतमकषमः ७३ एत हुप्ततरं कार्य त्वया वे वीरवन्दिते समयस्थाय दातव्यं नारिष्याय कदाचन ७४ गप्राद्ुप्ततरं चेतत्तवाद्य प्रकटीकृतम्‌

गुद्यतमः कमः प्रकारो यस्यसः गुप्ततरं कार्यविशेषेण सर्वेभ्यो नोपदेष्टव्यम्‌ सामयिकाः शिष्यारशेष्यभेदेन दिविधाः असामयिका अपि तथा एतेषां चत्॒णां मध्ये सामयिकाः शिष्या वदवाधेकाररणो नेतरं जय इत्याह-समयस्थायेति समयः कौटिकरसंकेतो शुद्रयामले द्दाभिः पटकैरन्यच्र प्रतिपादितः ! तच तिष्ठति तं [न] भिनत्तीत्यर्थः। अच विध्यञेन द्योमििधांशेन चेकस्येति अयाणां निरासः तवेति सामपिकत्वाच्छिष्यत्वाञचेति मावः ७३ ७४.॥

{गविमरमः धी मास्कररायोन्नी तसेतुबन्धास्यव्याख्यानसहितः। २९५

एवं संहारक्रमेण चक्रन्यासमुपदिश्य तमेव सृषिक्रमेणाऽऽवर्तये- वित्याह- ` | | मूलदेव्यादिकं न्यासमणिमान्तं पुनन्यंसेत्‌ ७५

न्यासं चक्रन्यासनामधेयं कमं पुनन्यसेत्‌ न्यासपद्स्य तत्मख्यन्या- येन नामधेयत्वादयाजान्यजतीतिकोषीतकिबाह्यणस्थवाक्यवनयासं न्य- सेटिति पुनरुक्तम्‌ 1 अत एव ये मजन्ति तु मां मक्त्येति - गीताषा- क्येऽपि भक्तिपदं कर्मनामधेयमिति जेमिनिराचार्यो मन्यत इत्युक्तं नाम्नेति जैमिनिः संभवादिति शाण्डिल्यसूे \ मृठदव्यादिकमणिमा- न्तमिति तु क्रियाया नाम्नो वा विकेषणे अचर भृलदेष्यणिमाक्षब्दौ सर्वानन्दमयचक्रन्यासथेटोक्यमोहनवचक्न्यासपरौ अवदानादिप्रदाना- न्तस्येवैकेकावान्तरवकन्यासस्येकेकपदार्थत्वात्‌ तेन नवानां चक्घन्या- सानामेव व्युत्कबो नवेक्षेकन्यासान्तर्गतदेवतान्यासानाभमपि मृदेभ्य- णिमापद्योः स्वारस्यादित्यापाततो [न] भ्रमितव्यम्‌ कामेभ्व्यादिकं न्यसेत्सवेसिदभ्यादिकं कण्ठ इत्यदेदक्ष्वशाणनिद्षाज्ज्ञाएकात्‌ मस्य पद्ाधांभितत्येन पदाथांवयवेष्वप्रधततेश्च अत्‌ एव भुरिकयालावदाना- खनाभ्यश्चनवपनएावनेषु वेकेनेत्वाधिकरण एकेकयुश्शटुसमयो निरस्तः नचेवं सति वेलोस्यमोहनचकम्यासावयवानां रेखान्यासामां अयाणां वैपरीत्यानापक्तिः तक्धि्बाहायावयवक्षो व्यु्कम इत्यु पु देवता- नामपि व्युव्कमादष्तिः। कमिन्वयीदिकधित्यह्ज्तापक्ेभ्यस्तन् तच्च तद्प्र- सक्तावपि न्यश्राग्देवताष्टकमित्यरशिदिधिविहितेषु तद्ापत्तेडुदारस्वात्‌ सामान्यारेश्चज्ञापकत्वकस्पनेनमेतह्द्धारे तु रेखान्यासानं वैपदीस्यं स्यात्‌ सेयञ्रुभयवःपाश्षा रज्छुरिति वाच्यघ््‌ स्यायतस्तथेष प्रस क्तस्य प्रखाधरर स्यसेन्ुद्रादक्शकमित्यादिवचनैरपवादात्‌ अध्वयुर्भृह - पतिं दीक्षयित्वा बह्माणं दुीक्षयतीतिवास्यस्येव तेषु वचनेषु युद्रादक- कादिपदानां कमविधायकत्वेनैव साथक्यस्व वक्तव्यत्वात्‌ 1 ननु मूला- धारदक्षजङ्बावामजङ्षाष् युद्रामातुसिद्धयो न्यस्तन्यत्वेन तेषु वच- ` मेषु कीर्त्यन्ते 1 तेषु ुद्रासिद्धिपदाभावे तयोरधिकरणवैपरीत्यस्य पदा- थव्युत्छमविधितः प्रसक्तिः 1 अतो शद्रा मूलाधार एवेत्यादिरीत्याऽधि- करणनियमार्थास्ते विधयः सार्थका एव 1 नचाधिकरणनियमदिधिभि- दयुत्कमविधरपवादुः संभवति उभयोमिश्नविषयत्वात्‌, विरोधामा- वाच्च स्वाधिष्ठाने सर्वाश्ञापरिपुरकचक्रन्यासोत्तरं वामजङ्घषादिमूटा-

२९६ वामकेश्वरतन्त्ान्ततनित्याषोडरिकार्णवः-[८अ ° िश्राम्‌;]

धारान्तेषु सिद्धिमातृमुद्ाणां न्यस्त रशाक्यत्वात्‌ 1 नच स्वाधिष्टठानोत्तरं मूलापारस्येवोपस्थितिर्थक्रमानुसाराद्धकिष्यतीति वाच्यम्‌ स्वाधिष्ठा- नग्रलाधारणोजन्यजनकभावेना्थक्रमायोगात्‌ तस्य कमस्य भ्ोतक्र- माद्दुबंटत्वाच्च अत एव नियमविधीनां पाठतोऽपि क्रमो निरस्तः तस्य ततोऽरि दुर्बटत्वादिति चेत्‌ मेवम्‌ अर्थकमपाठक्रमयोर बिरोे- नापि भ्रौतक्रमस्योपपत्तेः वेलोक्यमोहनचक्न्यासे नवमस्थानीयत्वस्य श्रौ तकमरूपत्वेन तदवयवानां ब्युत्कमेऽपि तदृहानेः। वस्तुतो रेखान्यासानां याणां भिन्नभिल्लपदार्थत्वमङ्खीकत्पाप्णेमापदस्य प्रथमरेखान्यासपरत्व- स्वीकारे तु कोऽपि दोषलेशः 1 अत्र ज्ञापकमेशेकचकस्य व्याएकन्या- सवदेकैकरेखायाः पाथंक्येन व्याएकन्यासस्य कथनम्‌ अत एव पञ्मपुरा- णीये पाण्डुरङ्गमादास्म्ये श्षे्स्य भ्रीचक्राक्षारतां प्रतिपाद्य बिन्दौ विह- टस्य स्थितिमुक्खा तेन स्हेकादशाऽऽ्वरणामि कथितानि तेनैकाददय- पदूार्थघटितस्य चक्रन्यासस्य व्युत्कमविधामेन पदा्थानामेव कमवेपरीत्ये तदवयवदेवतान्यासानाम्‌ आचारानुरोधेनाक्तन्ञापकानां सामान्या- पेक्षत्वस्वीकाराद्‌ तेन नोभयतःपासा रज्जुरिति दिङ्‌ ५५

चिकोणस्थे महाषिन्दौ महाधिपुरखन्दरीम्‌

शिरञक्निकोणे पूर्वादि कमिश्वर्थादिका न्यसेत्‌ ४७द्‌

शिरसि बाल्ये हश्यमानं निश्नं चिकोणमिह गह्यते तन्मध्यस्थे

महाविन्दो मूलेन देवीं बिन्यस्य तञ्चिकोणे पएव॑दक्षोत्तरकोणेषु कामे श्वरीवजेश्वरी भजमाणिनीर्यसेदित्यर्थः अत्र मूलदेव्यारिकमित्यनेनेव भिन्द न्यासो ध्वनित इति वदतां प्राचमेतच्छटोकस्य पवी स्वपुस्तके नास्तीत्याभिप्रेतम्‌ ५६

बाणाचेत्रे भरुवोश्चापौ कणे पाशद्रयं पनः 1

सणिद्रयं तु नासाय दश्चिणादयं तु विन्यसेत्‌ ५७

नेच्रकणयोरिव नासायस्यापि दृक्षवामपाभ्वमेदेन दषिष्यमुन्नेयम्‌

द्क्षिणायमिति ज्ञापकात्‌ इह दक्षिणे कामेश्वरस्व वामे कमेष्वयां आयुधानि परथक्पुथग्विन्यसेत्‌, नतु प्रथमचक्रन्यास इव मिखितानि,

कि किनि = किनि

संप्रतिपन्नदेवताकव्वेऽपि देक्षमेदेन तन्वाभावादिति विशेषः ।। ७४

मुण्डमालछाक्रमेणेव न्यसेद्राग्देवताष्टकम्‌ = वेन्श्वादीनि चक्राणि स्यस्तव्यानि . वरानने ।\ ७८

[ल्अग्विभामः भी मास्कररायोन्नीतचेतुबन्धाख्यष्यास्यानसहितः २९७

सुण्डे दीयमाना रुदराक्षादिमाला यान्याड्िरःप्रदेशान्स्पशति तेषु स्थानेषु एवा दिदिगटके बशिन्याद्यषटकं न्यसेत्‌ पृर्वादिद्क्षिणाद्यपदयो- रनुव॒स्या प्रादक्षिण्येन पि छभ्यते इदानीं पूव चक्रन्यासस्य चरमावयव- बिन्दुचक्रमुत्तरचक्रन्यासस्य नव॒ चक्राणी्येतेषु सर्वेषु व्यापकन्यासा- न्प्रसङ्कयद्नैवाऽऽह-रेन्दवादीनीति ! अत्र चक्रपदं बिन्द्रादिषोडश- दलपञ्मान्तचक्रणां भूगृहचक्रावयवरेखाणां सृषिन्यायन टश्चषणया बोधकम्‌ तेन षिन्दुचक्राय नम इत्यारभ्य चतुरस्रप्रथमरेखायै नम इत्यन्तेरेकादङञमन्वेस्तत्तच कीयदेवततान्यासारम्मे व्यापकन्यासान्कुर्या. देत्यथंः अन्यथा द्वितीयचक्रन्यासे देवतान्यासमाचकथनाद्यापकन्यथा- सपरिसंख्या प्रसज्येत इद्मेव प्रथमचक्रन्यासे बिन्दुचक्रन्या- सस्य विधायकं ज्ञापकं वा। यन्तु येतु) प्राश्चः-वशिन्याश्चावरण. न्यासः किमिति नोक्त इत्यत आह- बेन्द्वादीनीति सिन्द्धादिनिवच- णि न्यस्तव्यान्येव स्थूलत्वात्‌ अर्धचन्द्राद्युन्मन्यन्तानि तु भावनी- यानि। अतः स्थूलन्यासप्रसङ्क स्थूलानामेव न्यासो विद्यत इति भाव इति व्याचक्षते तेषां ययेवमाक्ञयः-अच्नत्यचक्रपदस्य चक्रस्थदेवतापरतवा- हेवतान्यासस्य विशिष्य दिशिष्येव कथनेन सामान्येन पुनरयं विधि- व्यर्थः अतस्तस्य द्रव प्रयोजनम्‌-अनुक्तवाग्देवतान्यासप्रातिर्विमा- ` चनपरिसंख्या चेति तर्हीदंमयुक्तम्‌ चक्रपदस्य तच्त्यदेवतापरत्वा- भावात्‌ एवं प्रयोजनमपि युज्यते अप्रसक्तस्य बिभावनस्य परि संख्यायोगात्‌ ! वाग्देवतान्यासस्य कण्ठरवेणोक्तत्वाञ्च अथ तत्पुस्तके मुण्डमाष्ेत्य्धं स्यात्‌ 1 अत एव तद्न्यास्याऽपि तत्र हर्यत इत्यु- च्यत तहि तदीयो त्तरयन्थविरोधः एतदुत्तरयन्थे सर्वज्ञादिदिवीनामक- थनात्कथं ता एव ग्राह्या इति निणय इत्याशङ्क्य पूर्वं शिन्यादीनामु- तर सर्वसिद्धिप्रदादीनां विशिष्य कथनेन तयोर्मध्ये पारिशेष्या- स्सवंज्ञाद्या एव गृद्यन्त इति परिहृतत्वात्‌ ७८ स्वेत्तादिन्यासमाह- नेचमूले त्वपाङ्क कणेपूर्वोत्तरे पुनः चूडादिके निम्नार्धं शेषां कणेपृष्ठके ५९ कर्णपूरे त्वपाङ्घं तस्य मूले विन्यसेत्‌ ` दृष्षिणाद्यमित्यनुवतंनीयम्‌ तेन दक्षिणं नेच्रमृटं नासानेत्र संधिः अपाङ्ो नेचान्तः कर्णस्य परवंमाग उत्तरमागश्वेति द्व स्थाने चूडा

२९८ वामकेश्वरतन्त्रान्तर्गतनित्याषोडशिकाणंवः-[ <अ ०विभ्रामः]

शीर्षस्थः केशाः तस्या आदिभूतं निष्नमपरगके वियमानम्‌ तेत एव केशानामारम्मात्तस्य चूडादितवम्‌ पएूवंगलादिनिभ्ननिरासाय चृडा- दिक इति विशेषणम्‌ ताहशनिभ्नस्य दक्षिणाधमुत्तरार्धं चति स्थानेः। तदिदिमाह-शेषार्धं इति ततः कर्णपृषठएूवंमामो द्वितीयने- अस्य भूलापाङ्खो चेति दृश सर्धज्ञा्ा हिन्यसेदित्यथः प्रास्त जिरःकैश्ञादिभागस्य ठलाटरूपतां मत्वा व्याचक्चते--चतुर्थी देवतां कर्णप्ष्ठे दिन्यसेत्पश्चमीं ललाटे न्यसेदिति संप्रदायः षषी पश्चा. निम्ने तदिदं नेचश्रूलमारम्य वुत्ताकारन्यास्स्य प्रथममधस्‌ एवम- वशिषश्टाघंऽपि व्यशषित्याह-रेशार्धं इति \ शेषाधऽपि नेचसूलमारम्य न्यासो मा प्रसादक्चीदत आह-कर्णवुष्ठक इत्यादीति तदिद्‌ स्वको यभ्रमापह्ववाथं शिष्यदन्धमसञ्भित्युपेक्ष्यपर्‌ ८२

| सव{सेद्ध्यादि्कि शण्डे प्रादक्षिण्येन (विन्यश्‌ ८०

= (ति

हृदे मुकोणस्थाः श््योऽफि पूर्ववत्‌ अप्रादक्षिण्येने(ति पदच्छेदः ¦ [अन्यथा दादा] द्तेगेव्येव बूयात्‌ ततश्च पएवैवदितिपदस्यापि प्राहश्चिष्यनेव्येकाथः परवाक्तनिखिलचक्रसा- रूप्याव्‌ सनुकोणस्याश्चतुदंडारस्थाः शक्तय इति द्वितीयां प्रथमा सुपां इपो मदन्ती ति दिधानात्‌ स्यस्तव्या इति शेरे बा ८० नामौ वष्टदृलं तच वंशे वामे पाश्वक्ते <१ उदरे खथ्यपाभ्वे न्यसेदादिवतुष्टयम्‌ वशवामान्तरालादि न्यसेदन्यञखतुष्टयम्‌ ८२ नाभावन्तरषटदछं परं विचिन्त्य तत्र पृष्ठवंशो वामपाग्व॑मुद्रं दृक्ष पार्श्वं चेति पथिमादिदिस्चतुष्टये यहल चतुष्टयं तच क्रमेणानङ्कुसु- मादिचतुष्टय न्यसेत वक्नवामपार्श्वयोरन्तरालं वायव्यकोणमारभ्य नैकत्यकोणपयंन्तं विदिग्दिल चतुष्टयेऽनङ्करेखादिचतुष्टयं विन्यसेत्‌ ! स्यं दुक्षिणवामयोर्सिते कोश्षाहक्षपयोऽयं शब्दः वामपरत्वे त्वसव्येति च्छेदः ८१ ८२ स्वाधिष्ठाने न्यसेत्स्वस्य पृव।हक्षावसानकम्‌ स्वाधिष्ठाने षोडशदलं विचिन्त्य तटेषु पूर्वदलटमारमभ्य कामाकर्षि- ण्यादिनित्या न्यसेत्‌ एतावत्पर्यन्तं पराप्तं प्रादक्षिण्यमपवदति-दक्षावसा- (कप (नेक (9 नमिति इहेवापराद्क्षिण्येन न्यस्तभ्या . इत्यर्थः प्राश्चस्तु--प्रतिदिशं

[<जण्विघामः भी भास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः २५९.

चतस्श्चतस्ः शक्तयो न्यस्तव्या इत्याहुः तन्न सर्वेषु न्यासेषु तत्तच- क्र चिन्तनस्याऽऽवह्यकत्वेन चिन्तितेषु दटेष्वेव यथासंख्यन्यायेन पूजन- स्येव न्यासस्यापि युक्तत्वात्‌ तत्तचिन्तनस्य नामो वष्टदलमित्यनेनैक- देशकीतनेन ज्ञापितत्वात्‌

मूलाधारे न्यसेन्बुद्रादक्ञकं साधकोत्तमः ८३

पुरः सव्ये वंशे वामे चेवान्तराछके !

ऊध्व।घो दह मुद्राश्च ऊध्वाधोवर्जितं पुनः॥ ८४

वह्याण्याद्य्टकं दृक्षजङ्घायां ताश्च पूर्ववत्‌

बायजङ्घां समारभ्य वामादिक्मतोऽपि ८५

सदध्यष्टकं न्यसेत्तेषु द्य पादतले न्यसेत्‌

पुरः परवंस्यां दिशि, सव्ये दृक्िणस्यां, वंशे प्रतीच्यां, वाम उदी-

च्याप्‌ अम्तयलक अआैयादीशातान्तदिरिक्चदुष्टरे अष्टदल प्रथनदिगन्तरालादैवाऽऽरप्मददनाद्‌ तेनेशारिवारव्यन्तक्रमश्चङ्ा

निरस्तः एक दि्णीत इति न्यादाद्‌ ऊध्याधः, सूलछाघारस्य(स्थ)-

©>. का्णिकाल्व(कोष्वाधः)प्देरायोः एवं दृश्लस्थानेषु धुद्कादुक्षकं न्यसेत्‌ मध्यरेखान्यास्षाह-ङष्व।शोकिततपिति पएर्ववस्यायादिदिक्ष्वाञ्चेया- दिशिदिक्षु प्रादक्षिष्येन चतद्वश्वतस्र इत्यष्टौ ददता न्यसेत्‌ नवमदश्ञ- मदेवतयोरभादाष्ैव प्राप्तं वजननुष्वाधवजितपदेनायूदितिप्‌ प्राथचस्तु- ऊरध्वाधोद्जितं पुनरिति पादस्तृती यरेखावाक्य ददान्दितः पुरः स्ये चेत्य्ापि पुनरित्येव पाठो तावदवेफ इति श्राल्यन्तो ष्याचक्षते। ननु मूलाधारे युद्वादशकध्यनेन र्वस्तव्यं किनित्वाशद्भायामाह-पुनरिति। पुनःशब्दान्नाभो वष्टदल भित्यन्नोक्तानि स्थानानि पुनरिहापि याह्याण्यु- च्यन्ते 1 वंशे प्ष्ठवशे, सन्ये वामपाश्वं चकाराहुद्रदक्षपाश्वंयोयंहणम्‌ 1 वंरासभ्यपदयोष्युक्तमेणान्वयः वामेऽन्तराठे वायव्यकोणे चकारादी- सानायेनिक्तिकोणपरियहः प्रतीच्याद्युदगन्त दिक्चतुष्टये वायव्यादि- निक्रत्यन्तवि दिक्चतुष्टयधमतिदैश्ञ एव तात्पययाहकः ननृध्वांध इति - किमान्तरं स्थानद्रयं नेत्याह- ऊध्वांधोव{जतमिति इन्देशानयोर्मध्य ऊर््वस्थानं, वरूणनिक्रत्यो्मध्येऽथःस्थानमित्य्थं इति तदिदमतीव प्रामादिकं, स्वरूपार्यानमेवास्य प्रत्याख्यानं परकीर्मितमिति दिक्‌ 1 प्रथमरेखान्यासमाह--वामजङ्घाभिति वामजङ्घायाः परव॑ंभागमा-

रभ्य दुक्षजङ्वायां यद्यदवयवेषु येन. क्रमेण देवताष्टकन्यासस्तद्रदेष'

३०० वामकेश्वरतन्त्रान्तगेतनित्वाषोडरिकाणवः-[ <अनविश्रामः]

वामजङ्घायामपि न्यासे सत्य्थात्तद्वैपरीत्यमेव फलतीत्यायेनाऽऽह- वामादिक्रमत इति उप(प्रागु)त्तरपथिमदकषिणदिष्च इंशानाद्याग्रेयान्त- विदिक्षु चेति क्रमेणेत्यथेः पादतले पादतलद्रये अद्याप्युपस्थतत्वा- हामादिक्रमत इत्युक्त त्वादादौ वामं ततो दृक्षमिति कमः प्राञ्स्तु दक्ष- जङ्घायां परवंवदित्यनेन पथिमादिरिष्ठ बायन्याद्यन्तराटेषु चेति व्याख्याय वामजङ्‌वामित्यत्रापि पएूर्ववदितिपदानुवृत्तिमभिपेत्य पशिम- भागमारभ्येति व्याख्याय वामादिक्रमत इति पदं वामान्तरालादिक्रः मार्थकं स्वीक्रत्य रिष्टद्रयमेकस्मिन्नेव पादतले न्यसेदिति व्याचख्युः

ऋष

सवे प्रामादृकूमवाति स्पष्टम्‌ ८२ ८४ ॥! €< चक्रन्यासपरसहारप्रूतक तद्ायवासना विधन्त

म, =

कारणात्परसत न्यासं दृपाहीपमिवोदितम्‌ ८६ एवं विन्यस्य देवेशि स्वात्मामेन चिन्तयेत्‌

कारणं सर्वेजगत्कारणं शिवजक्तिसामरस्यापन्न बह्म तस्मास्मसत- मिदं चक्रन्यासनामकं कमं अत एव प्रसारपरमाथन्यायेन तद्रुपमेवेति हष्टान्तेन दटयाति--दौपा दति ८६ तदेवमुक्तरीत्या स्ववृहे विन्यस्य स्वस्य (श्च,)अत्मा तयोरमेदेन कारणन्यासौ यथाक्रमं चिन्तयेत्‌ 1 स्वशब्दो जीवात्मपरः आत्मशब्दो देहपरः स्वो ज्ञातावात्मनीत्यमरः आत्मा देहे धृतौ जीव इति विभ्वः। जिपुरसन्दयामिन्नमात्सानं तद्ावरणदेवतासमृूहाभिन्नं स्वदेहं विभा. वयेदिति मावः ततश्च करश्ुद्ध्यादिन्यासं कुयात्समाहितः ८७ मृिचक्रन्यासोत्तरं करय द्विन्यासश्चतुरासनन्यासो रक्षाषडङ्कन्यासो वाग्देवतान्यास इति परव॑तन्त्रोक्तं न्यासचतुषटयं कुयात्‌ ८७ अथ नवयोनिन्यासमाह- श्रोत्र योधिबुके चेव शङ्कास्येषु हशोनंसि 1 असद्रये हृद्ये न्यसेत्कपंरकु क्षिषु << जान्वन्धुपाद्गह्येषु पाश्वहुत्सु स्तनद्रये ।! सकण्ठे नवयोन्याख्यं न्यसेद्रीजजयालमकम्‌ <९ इदं श्टोकद्यं प्राचां दीकास्वधूतमपि पुस्तकेषूपटभ्यमानत्वाद्या- ख्यायते \ अव्र सपर्विराताववयषेषु जिभिखिभिरवयवेरेकेका योनि

[अन्तरम भी मास्कररायोन्नीतसेतुबन्धास्यध्याख्यानसहितः ३०१ `

स्तासां कोणचयेषु पुनः पुनर्वीजचयं न्यसेदित्यर्थः। अत्र बीजत्रयं बालाबीजजयपरमिति सोभाग्यरत्नाकरकारः पञश्चदशीकूटच्रयपरमिति तु सुमगाचारत्नाकरः यत्तु बालया अिपुरेशान्या नवयोन्याङ्कतं न्यसे- दिति ज्ञानाणंवे वचनं ततर बाछातोऽतिदेशप्राप्तं यद्वाटया नवयोन्यङ्कितं न्यसेदित्यनूद्य[ते] त्चिपुरेशान्येत्यनेन पञ्चदश्याः करणत्वविधानपरम्‌ नव्यास्त-विपएरेशान्या रति षष्ठ्यन्ते तेन यत्पश्यदक्षीसंबन्धिनिवयोनि- व्यासं कुयाच्द्राटयेतिवचनव्यक्त्या बालाया एव करणत्वविधिः ।.अत एवोत्तरचान्तनंवयोनिन्यासे पुनब।लां समुच्वार्थत्यच् पुनःक्ब्द्‌ उपप- द्यत इत्याहुः तन्न तथात्वे प्रकृतित एव तह्ामे पुन िधिवेयर्थ्यापत्तेः। नच प्रक्रतितः प्राप्तेऽपि न्यासे तत्करणे बीजानां कूटचयेण बाधे प्राप्ते प्रतिप्रसवत्वेन तत्साथ॑क्यमिति वाच्यम्‌ कूटञ्चयस्य करणत्वेन विधेरदर्श- नेन कूटैर्बीजबाधायोगात्‌ पुनःपदं तु नवयोनिन्यासावृत्तियोधकं सत्सा ्थकं भविष्यति अस्तु वा तर्रिमस्तन््े बालयव न्यास विधिः प्रकृते तु कृटेरेवेत्यपि ज्ञेयम्‌ अच चिकोणन्यासे पर्वत्ायदक्षवामकोणानां कम-

द॒रनात्स एवेह मह्यः अन्तनंवयो निन्यासे पद्धतिकरिः स्वाग्रादिपषाद्‌- क्षिण्येनेतिटेखनात्स एव वा श्रो्नयोश्िबुक इतिपाठकमानुसारे- णाऽऽदो भ्रोचयोस्ततश्चिब्वक इति वा त्रापि भ्रोचनेवादौ दृक्षिणा- द्यत्वस्य तञ तच्ोक्ततवात्तथेवेहापि आचारानुगुण्याच्वादो बामभोतरे न्यासो युक्तः वामादिक्रमत इति पदस्य संनिहितव्येनानुवत्तिसंभवात्‌। अयं नवयोनिन्यासो द्विविधो बदहिरन्तमेदात्‌ बाह्यस्तु साप्रतभुक्तः। आन्तरस्तु मूलाधारादिबह्यरन्धान्तेषु नवस स्थानेषु चतुरखावृत्ताः(ताः) स्वाभिमखाया नव योनी(वचिन्त्य तासु कायं इति बहवः तच प्रमाणं मृग्यम्‌ यत्तु ज्ञानाण्वे वचनम्‌-

पुन्बालां समुचायं चतुरं चिन्तयत्‌

गोटकं न्यासयोगेन भी चक्रं परिचिन्तयेत्‌

षट्‌ चक्रेषु ललाटे सीमन्ते रिरोबिले

नव स्थानानि सकत्प्य न्यसेदेवि ततः परम्‌

भी विद्यां बह्यरन्धे तु परष्ठतो गुरवः कमात्‌

तिथिमित्यास्ततो देवि मातकास्वरसयताः

मातकावन्यसेहेवि वक्ते सोमाग्यदाधिनीः

इत्यारभ्य तिथिनित्यामण्डलं कथायित्वा प्रकराद्या न्यसेतपश्चादाधारादिषु मन्वत \ इत्यन्त, `

तस्यायमर्थः वहि्मवयोनिन्यासानन्तरं पुनवालागु्वायं चतुरघा- दिगोकान्तं श्रीचक्रं मूलाधारादिनह्रन्धान्तेषु नवस स्थानेषु न्यासो- पायत्वेन विचिन्त्य तेष न्यसेत्‌ ! अर्थाच्छीचक्रदेवता इत्यर्थः चतुरघ्- शब्दो भगहपरः गोलकशब्दों . विन्दुपरः न्यसेदित्यनेनाऽऽ्चिप्ता देवता एकादशाध्थिकश्शतसख्या ठव सिध्येरन्नत आह-भ्री विद्यामिति \ किन्दौ देवीं तद्युष्ठ ओघं तदनन्तरे चिकोणे विधिचिस्याश्च न्यसे- दिति विशेष इत्यथैः एवं सृशिचक्रन्यासं सपण विधाय बक्वे नित्या मण्डलन्यासं कुर्यात्‌ तत आधारादिषु नवद प्रकटादियगिनीन्यासं कुयांदिति 1 केचित्तु बाठया चतुरस्रवृत्तयोधिन्तनं ततो नित्यामण्डल- स्यासस्ततः प्रकटादियोगिनीञैलोक्यमोहनचक्रवि शेषा न्यसेदित्यर्थं इत्याहु; तन्न \ भरी चक्ष चिन्तयेदित्यस्य दूरस्थेन प्रकटादिकाक्येन सहा- न्वयस्यायुक्तत्वाद्‌ श्रीविद्यां बद्वरन्ध इति वास्यस्यालश्चकत्वापत्तेश्च नव्यास्तु-भी चक्रपूजाप्रकरणे सूदे) एूजोचरं तिथिगिच्यापूजनासा- ग्गुरुमण्डलपूजनस्याकथनेन तादृशकमषिरुद्धा न्वारोऽज युक्तः किच, नित्यामण्डटस्य चिकोण एव न्यसनीयत्देम सखे स्वरस्थानेष तद्यासकथनससरमञ्सं नवयोनिन्यासोत्तरं चतरत चिन्तनं व्यर्थम्‌ तस्मान्ना यु्टिचक्षन्यासस्यं चचाऽपि। शीयं य्यरन्पे. वित्यध॑तु चान्तरीयं केनविःद्धान्देन प्रक्षिप्तम्‌ अत एव तन्यसरः तदर्धं दुरयते अप्रक्षिप्तवे वा स्वातन्व्येण श्रीविद्यान्यासगुरन्यासयोः प्रतिपादकत्वेन व्याख्येयम्‌ तस्माञ्चतुरघाकताः(ताः)स्वाभिमुखाया नव योनीराधारादिषु विचिन्त्य स्वायादिपरादस्िण्यनान्तनवयोनिन्यास- दिधानार्थं . एवैष संदभः गालककन्यास्षयोगेनेत्यस्या्थेस्तु चिन्त्यो गुरुयखाद्वगन्तव्यां देति व्याचक्षते तदतीव साहसम पजाक्रम- न्यासक्रमयोर्षिरो धस्याप्रयोजकत्वात्‌ यथावचनमनुष्ठातुं युक्तत्वात्‌ अत एव नित्यानां मुखे न्यासोऽपि युज्यते अथापि तिधिनि त्यास्तत इत्यनेन भिकोणे न्यासविधिः मातुकावल्यसेदिति तु भीचक्र. न्यासान्ते विधीयमानो न्यासो भिन्न एवेति व्यास्यातत्वादप्यदोषः वचनेन विधीयमानस्य चतुरखवरत्तचिन्तनस्य वैयर्थ्योक्तिस्तवतीव चम- .. त्करता त्वत्पक्षे श्रीकिदागुरन्यास्योर्वैयर्थ्योक्ती वा किमन्तरम्‌ प्रक्षि प्त्वोक्तिस्तु साहसमेव थथान्तरे तदद्शनस्याप्रयोजकत्वात्‌। चच्न्यास- चचाया अप्यमावे भीचक्रं परिचिन्तयेदितिवाक्यस्य मवस्पक्च का गतिः नवयोनिविन्तनादिवाचकपदगन्धामावेऽपि तदङ्खीकारः भीच-

-भन्वेभामःुश्रीमास्कररायोद्चीतसेतुवन्धाख्यन्याख्यानसहितः ३०९

कादिपदकदम्बसक्ेऽपि तच्र्चत्युक्तिस्तु पक्षपातो व्यामाहीवा गोलकपद्स्याथों नाथम॒खाद्रेय इव्यक्तिस्त रिष्यदन्धनमाचम्‌ तस्मा त्पद्धतिकरिर्वििख्यमानेऽन्तर्नवयोनिन्यासे तन्न्ान्तरं भलमन्वेष्यमिति दिङ्‌ ८८ ८९

)

चावद्यलन्प्छमह-

मू गद्ये हृदये नेच यितय एव

भरो्रयोधुंशले देवि मुखे भुजयोः पुनः ९०.

ष्ठे जानुनि नाभौ विद्यान्यासं समाचरेत्‌

गुह्ये मूलाधारे जायुभीति जातावेकवचनं, तेन पश्वदश स्थानानि,

तेषु यथाक्रमं पश्चदश्ञाक्षरणि न्यसेत्‌ प्राश्चस्तु--पकैकस्य कूटस्येव न्यासं बदन्तो बिच्ायाः पञ्चवारमावृत्ति मेनिरे त्न मानं एव जानते प्रत्युत मूल विद्यापश्चदक्ाणान्मूधि मूल इस्यादिकल्पसूत्रवि- रोधः स्पष्टः ।॥ २०७४

करलुद्धि पुनश्चैव आसनानि षडज्घकम्‌ ९१ भीकण्डादींश्च वाग्ददीराधारं हदये पनः शिखायां वेन्दवस्थाने अधिचश्ादिका न्यसेत्‌ ९२

विद्यान्यासयोचरं पुनरपि करशुद्धिचतुरासनरक्षाषडङ्कन्यासान्विधाय ीकण्ठादिन्यासं छत्वा पुनर्वाण्देवता विन्यसेत्‌ मूलाधारादिस्थानच- तुश्येऽभिचक्रादिमिन् चतुष्टयेन कामेभ्वयादिदिवताचंतुष्टयं न्यसेदित्यर्थः। प्राञ्चस्तु-करशुद्धयादीनां नामान्याहेत्यमं यन्थमवतारयन्तो न्यासच- तुष्टयस्यानाव्ति मेनिरे तत्पुनःकाब्दविरुद्ध ततश्च करशुद्धयादिन्यासं कु्यात्समाहित इत्यस्य वेय््यापाद्कं विध्योरभ्यासेऽप्यथंस्य सक- दुनुष्ठाने पठेन करमनिणंयानापत्तिश्च 1 भीकण्ठादिन्यासो यथा मन्त्रम- होदधविकर्विशे तरङ्ग म॒मिः स्वाहक्षिणामूर्तिरित्यादिभिखूनर्वित्या शोके, कथितस्तत्रेव द्रष्टव्यः अथिचक्रारिन्यासस्तु वरिवस्याप्रका- . शेऽस्माभििखितः ९१ ९२

तत्वचरयं समस्तं विदयाबीजच्यान्वितय्‌ पादादिनाभिपयन्तमागलं शिरसस्तथा ९३ कष, = कि

व्यापकं चेति विन्यस्य स्वात्मीकरूत्य परं पुनः संतपयेव्पुनर्दैवीं सोम्यायेयातद्रवैः ९४

६०४ -वामकेभ्वरतन्त्रान्तगतनित्यापोडशिका्णेवः-[ <अ विश्रामः

आत्मतस्वं विद्यात्वं शिवतच्व मिति तच्वत्रय तत्समष्टिस्तुरीथतच्वं समस्तम्‌ एतेषां स्वरूपाणि पूर्वमेव वणितानि विद्या पञ्चदशी बीजच्रयं चेति ददरः एतचतुष्टयेनान्वितं तच्च चतुष्टयं कुर्यात्‌ 1 तञ्च तत्व्रये बीजवययोगः पश्चद्श्यास्तुरी यतच्वे योग इति तन््ान्तरसिद्धः क्रमः तथा च-आवमतच्वाय नम इत्यादयो मन्त्रा भवन्ति पाञ्च स्तु--विद्ाया बीजत्रयमिति तत्पुरुषमद्धाङवंन्तस्तुरीयतच्वे तु तुरीय- विद्यां जयोदकशशाक्षरीं योजयन्ति तदयथाक्षरम्‌ न्यासस्थानानि मन््र- क्रमेणाऽऽह-पादादीति आगलं नामभ्यादिकण्ठान्तप्‌ शिरसः कण्ठा दििरोन्तम्‌ तथेत्यस्मात्परज्ाऽऽङः प्रश्टेषः ! व्यापकं स्वाङ्ग इत्यर्थः परं जह्य पूनः स्वात्पीक्कत्य स्वाभेदेन विभाव्य परान्यास- माह-संतपयेदिति सोमस्यदं सोम्य बाह्मणादेराकृतिगणत्वास्ष्यञर्‌ | अ्येरिदमाय्चेयं सर्वजाथिकलिभ्यां ठग्वक्त्यः चन्द्रागन्योरम॒तद्रवैः स्वात्माभिन्नां देवीं संतपयेत्‌ बह्मरन्धस्थचन्धमण्डलेऽमतकुण्डलिनी लिङ्कखूपा, मूलाधारायिष्कुण्डलिनी योनिरूपा तयोरधश्चोर्ध्वं प्रसृतयोः सामरस्याल्िगलद्धिः क्रमात्सोम्याग्नेयपदवाच्याम्रतधारासाररानन्दमनु- भवेदिति भावः ९३ ९४॥ न्यासकाण्डमुपसंहरति- एवं चतु्िधो न्यासः कर्तव्यो वीरवन्दिते षोटान्यासोऽणिमाद्यश्च मृलदेव्यादिकः पिये ९५ करश्युद्धयादिकश्चेव साधकेन सुसिद्धये घोढान्यासः पडवयवकः अणिमादिकमूलदेव्यादिकौ प्रव्येकमेकाद्‌- शावयवको करशुद्धयादिकः षोडशावयवकः तजन करशुद्धिश्वतु- रासन षडङ्खनक वाग्देवतेति चतुष्कं द्विः नवयोनिर्विद्यान्यासः भीक- ण्ठादि्रिथि चक्रादिस्तत्वन्यासः परान्यासश्चेति षट्‌ सप्तमपदटलारम्भे कथितौ चक्रेश्वरीन्यासौ द्वाविति भेदात्‌ अनयोरणिभादिन्यासोत्तरा- जुष्ठानपक्षे चतुदंशावयवक एव एवं चतुश्चताररिदाता न्यासैर्धटिताश्च- तारो गणन्यासा इत्यर्थः ९५ एतेषां चतुर्णा न्यासगणानां कालमेद्न व्यवस्थामाह-- प्रातःकारेऽथवा पूजाकाले वा होमकमेणि ९६ जपकाटेऽथवा तेषां विनियोगः पथक्पुथङू पएजाकाटे समस्तं वा कुयत्सिधकपुगवः ५७

(चअ .विमामः]ग्रीभास्कश्ययोन्नीतसेहुवन्धास्वव्यास्यानसदहितः ६०५

पातःकाठे संध्याहिमवुकान्यासान्तकमोत्तरकाले, पूजाकाले पा्ा- सादनासर्वं, होवकर्ीणि नैवेयकारीनहोमारस्मे, जपकाले छुलदी- पमिवेदनोचरघ्‌ ¦! व्यवस्थया रर्हुषलक््े व्वाह--पूजाकारे समस्तं वेति समस्तं चदुधिधस्‌ यस्तु पाठकद्षमथतक्छमाभ्यागुक्त इवेति भावः द्यं थितोऽ्थः--पस्वूजामस्वरं शोहान्पासस्ततोऽभिमाद्ा एकरादुक्ष ततो शाद्न्दयै चद्धेश्वदीन्शस्े वते मरुदेष्यादिका एका. दशा ददः सश्डुलटिश्वतुरसमं रक्षादछङ्क दन्डेष्य दरि चतुष्कं नव. योमि[क्थि (न्वा पुनः कर्छुषध्याद्थियं शरीकण्ठादिरिकः पुन- ाग्देव्यस्ततो ऽवा हिस्वच्छन्यासः परान्याति चयं संहत्य चतु- अत्वारिशहयासास्ततोऽदरपजापशपरणजान्यतराङ्कं एथ्ासादमादीति क्रमेणानुष्ठान सिति दिष्ति ९६ ९७

पर््ित्तखयर्यन्तदासनं एरिक्स्व्य \ गृप्तादियोभिनीनां भन््ेणाय दिं द्देह्‌ ९८

क्षित्यादिश्िवान्तानां पटश्िक्छतस्तस्वानां मध्ये पषपवस्योपरुचरो- तरस्य षिमावनपूर्दक सक्षित्य्ेनोदा्वित्यादिसखदाशिदङर कति शिवान्तसु- चार्य तत्वात्मकयोगपीडाय नम इति मन्धेण तहुपरि उद्यरूपः स्वय- अपविष्ट इव विभावयेत तथाच कट्यद्ध्ं पीठमसुनऽऽसने सञ्पविष्ट इति हश स्याऽऽखनस्य पितिः कल्पने नाम तत्वाधिशरणकोपवे- शानविभावनाहिवक्षारक्ारान्तावयदक एकः पदाथः तेदामवयवाना- मासनदाव्या्थवेनाऽऽसनभावनेतिकरतव्यताह्पत्वात्‌ तत श्चाऽऽसनं परिकद्प्य समस्ते कु्याडिति पूर्देणान्वथाखन्नाकंकारोत्तरं न्यासजाठं विदधीतेत्यर्थः सिद्धः परिरूष्ष्येत्यस्य ददेदित्यनेनान्वफेऽथेतिपदस्य वेयथ्यपच्या पर्दश्छोकोक्क्षिययेवान्वयस्य वक्तव्यतयाऽऽसनन्वाअथा- (सा)परप्जान्यासयोः षाटप्राप्तष्कसस्पाप्यनयेदं श्त्या बाणोअस्त्वाते तु शङ्कं, विहितस्त्वात्मपूजन इतिक्तपरत्ययस्यापि श्चुत्वेन श्तिपगे- भयेन केवलश्चतेरेव संकोचनीयत्वात्‌ अथाऽऽसनीपवेक्ञनस्यावयवा- -नेव दिवणोति-गुपेत्यदिभिः गुम आदिभप्तादरति पष्टातखु- रुष एका परकटेत्यर्थः गपादिश्च शप्ताहयश्चे ति एकवचनबहुव चनान्त- योर््द्रापवादुकैकशेषेण गुप्ताय इति रूपं भरकटाद्या नवेत्यथः तासा योगिनीनां भन्त्रेण सप्टिमन्व इति प्रारद्धेन समस्तप्रकटत्यादृरूपेण अटिमन्नोदकादिषपं ददेत्‌ , दद्यात्‌ माम्जदिक्यर एव बहिदैवताः

३०६ वामकेश्वरतन्त्रान्तर्मतनित्याषोडशिकार्णवः-[८अ०वेधामः]

अथेतिशब्द्‌ उपवेकनविभावनरूपप्रथमावयवानन्तर्य बोधयति दद दान इत्यात्नेपदित्वेन प्रसिद्धद्धात्वन्तरादचुदत्तवलटक्षणस्याऽऽत्मने- पदस्यानित्यत्वात्परस्मेपदे सति ददैदिति खूपम्‌ 1 इदं बलिदानमप्यासप- ्यासमाप्त्यासनीयविघ्रनिरासार्थत्वादवान्तरपकरणाच्चाऽऽसनस्येवाङ्कम्‌ पाथ्वस्तु-आसनश्ञब्द्‌ः भीचक्परः गुप्तादीत्येतत्पाक्समस्तप्रकटेत्य- स्थाध्याहारः बिक्ञब्दः पुष्पाञखजलिपरः तेन न्यासजालानन्तरं स्वार्मानं भरीचक्रत्वेन विभाव्य समष्टिमन्बेण स्वशिरसि पुष्पादि निकषिपेदित्यथं इति व्याचख्युः ! तदिदं विधो परशाब्दाथ इति- न्यायविरुद्ध कल्पसूतादिकमविरुद्धं चेत्युपे क्षितम्‌ ९८

पिण्डरूपपद््म्थिमेदनाद्विप्नमेदनम्‌ गु्यहन्मुखमूधंसख बिद्यान्यासेन सुस्द्रि ९९

पिण्डः कुण्डलिनी शक्तिरित्यादिस्वच्छन्दसंगरहोक्तसीत्या पिण्डश- ष्देन मलाधारमुच्यते ¦ पदशब्देन सामीप्यान्मणिपरं, रूपशेब्देनाप्या- ज्ञाचक्रम्‌ एतेषु चिषु क्रमेण वबह्मविष्णारुद्यन्थयः सन्ति एवं गह्य शब्देन लिद्ध, मुखरष्ैन ठललाटं, गद्यादिचतुषटये वाग्भवादिकटत्रयं मूटविदयया चेति चतुष्टयस्य न्यासेन मन्थिच्रयस्य भेदनं मवति-। तेन चाऽऽन्तरविघ्ना भिद्यन्त इत्यर्थः केचिन्न यन्थिपदेन बह्यरन्धमच्यते तत्र तुरीयकबीजस्य न्यासः कार्यं इति व्याचक्षते ९९

एवमान्तरं विन्ननिरासयुक्त्वा भोमनाभसदिव्यमेदेन भिषिधानां बाह्यविध्नानां निरतस्तनोपायमाह--

, यागमन्द्रिगांश्चेव दिघ्रानुत्सायं मन्त्रवित्‌ अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः १०० ये भूता विघ्नकर्तारस्ते नश्यन्त॒ शिवाज्ञया पाध्णिघातेन भौमांश्च ताटेन नभोगतान्‌ १०१॥ अखमन्त्रेण ह्या दिव्याच्विघ्रान्व्यपोहयेत्‌ दि्षुरध्वाधस्ततो दहिपाकारं परिभावयेद्‌ १०२ अपस्पन्त्वितिश्टो कात्मकं मन््रमुरन्वामपार््णि ममावमिहन्यात्‌ तेन भोमविघ्ननिरासः मन््राथस्तु स्पष्टः वामकरतङे दक्चमध्यमातर्ज- नीभ्यामभिघातरूपेण तालेनान्तरिक्षगतान्विघ्रान्हन्यात्‌ ! अजापि पर्व- मन्तस्यंव करणत्वं ये भूता विघ्रकतार इति मन््रठिङ्कस्याषिकशेषेण

[्नन्विभ्ामः भी भास्कररायोश्नीतसैतुबन्धाख्यव्याख्यानसहितः ३०७

प्रयोगसमवेतार्थप्रकादाकत्वात्‌ अत एव विघ्नानुत्सार्येत्यत्र भौ मनभो- गतेः एव विघ्रविशेषणे 1 मन्वबिदिति कथनं तयोभिरासर एव मन्त्रस्य करणत्व मितिद्योतनायेति संगच्छते परं तु प्रतिप्रधानन्यायेन मन्ञोन द्विरावर्तनीयः दितीयावृत्तौ मूमिसंस्थिता इत्येरास्यासमवेता्थप्रकार- फत्वापत्तेः अतः सछ्रुदेव मन्मुचरन्पाध्णिघाततालौ यौगपययेन कुरीव्वि्षक4रिरासं कुर्यादिति निष्कर्षः अनेनैव न्यायेन दिव्यविद्न- निरासेऽपि करणत्वेन परप्तमिमं मन्त्रमपवदति-असेति ! पश्छदश्या हृदयादिषडङ्कन्यासे षष्ठो मन्त्रो यस्तेनेव्यर्थः। अख्राय फट्‌ , इति जातिः माेणेत्यन्ये फटरपद्माचेणेत्यपि केचित्‌ दृष्या क्रूरहषट्वाऽवलो- कनेन ततो दशदिक्षु बद्विमयं भाकारे परितो भावयेत्‌ १०० १०१ १०२॥

सामान्या्येण देवेशि मार्तण्ड परिपूजयेत्‌

प्रकाशश्क्तिसष्टितमरूणाकल्पमुज्ज्वलम्‌ १०३

यहादिपरिवारं विश्वतेजोवभासकम्‌

पा्ासाद्नविधौ हि पद्धतिकाराः कलशः सामानार्घ्यं विशेषार्ध्य-

मात्मपानं गुरुपाचं शक्तिबटुक भोगादिपाचाणि चेति यथायथं टिखन्ति। तेषु सामान्याध्यविधानेन तत्पाचमासाद्य तचत्यजलेन परकाशश क्तेसमेतं मार्तण्डं पूजयेत्‌ अरुणा आकलस्पा भूषणानि यस्य तम्‌ ग्रहाः पोमादयोऽशट 1 आदिशब्देन माठरः पिङ्गलो दण्डश्वण्डांशोः पारिषा- भ्वेका गृह्यन्ते षडङ्गानि गृह्यन्त इत्यन्ये १०३

सोम्याय्चेययुतैदेवि रोचनागुरुकुङ्कमैः १०४

मूल युचारयन्सम्यगाङिखेच क्रराजक्षम्‌

योगिनीमूलमन्तरेण क्षिपेत्पुष्पाश्र्टिं ततः १०५

मणिमुक्ताप्रवाङेवां विलोमं मूल विद्यया

अन्यं सवथा कुर्याच्छून्ये विघ्ना अनेकशः १०६

गोरोचनादिचयं सौम्यायेयद्रवाभ्यां मदितं चक्रठेखने कारणं,

` छेखनी तु ठेखन्या हैमतारयेति ज्ञानार्णव कथिता ! सौम्यायेयपदे परान्यासप्रकरणेऽनुपदमेव व्याख्याते कुण्डगोालोद्धवे इति यावत्‌ ! तदुक्तं कुमारीकल्पे चक्रराज प्रकृत्य-

एतत्तु षिठिखेत्ताम्रे कुण्डगोलविलेपिते

स्वर्यमुङुपुमेर्युक्ते §ङ्कमागुरुसेषिते इति

३०८ वामकेश्वरतन्चान्तर्गतनिवयाषोडरशिकाणवः-[लअगविधामः

स्वतन्त्रेऽपि-इत्थं षिन्यस्तदेहस्तु चक्रराज टिखेत्छुधीः

स्वर्णे का रजते तद्रे पाषाणे वाऽछधातुषु

स्वय मुद्धयुसं ुण्डगोलोत्थं रोचनाऽगुरुः

कारमीरभ्गनाम्पी मद्यं मलयोद्धवम्‌ \

एष गन्धः समाख्यातः सव॑दा चण्डिकापियः

एतेन गन्धयोगेन योनिचङ्क समारिखेत्‌ इति

प्रावस्तु--सष्यं पूरम्‌ घनसार्थन्द्रसंज्ञ इति कोक्ञात्‌ आचर्य

कामीरष्‌ कारमीरजन्माभ्चिरिखमिति कोल्लात्‌ एतत्यश्चक कारणेन मर्दितं खत्कारणनिति व्याख्यम्‌ ते पराल्यासप्रकरणे भृछकरृता खचितं सोभ्यारेयपदयोरथं स्वयञ्चपदाद्यापि कथमिह व्यस्मा्षः यत्त पर्वतन्ते सिन्दरादेर्निरपक्षकारणत्वभुकतं तदीहशद्वव्यारामेऽनुकल्पस्वेन ज्ञेयम्‌ नव्यास्तु--यद्ा भूम मूत्रस्य छिख्यते तदा कुङ्कमरजोभिः परणं मेरुपरस्तारश्वेत्सिन्ररजोभिस्ताध्रादिषहे उेष्रीचमादिपङ्केन रेखनमिति व्यवस्थामाह \ वज प्रमाणं स्ुग्यम्‌ भवदभिमते ज्ञानाणंवतन्वे-

भूप्रदेशो समे शद्ध सिन्हूरसजसाऽपि वा

डु ङ्धसस्य रजोभिवां भूमी चक्रं सदारिसेत्‌

इति श्छोके प्रत्युत सम इति पदेन भूप्रस्दारस्येवाभिमतिध्वननेन

मेरुप्रस्तारस्य यवत्तन्बानभिमतत्वात्‌ यञ्च ोचक्षमपि देवेशि मेरुख्यपं संशाय इत्यणैववचनं तदेतञकं मेरुखूपश्रीदिद्यार्थैः समुद्ष्तमिति- वचनान्तरे मेरखूपभिति शदिन्दुकपाठमपलठप्य श्रीविद्यार्णपदेन समस्त- तामङ्कीक्कत्य नवाणेभेरनामकमभन्यान्तर्स्य भिखिलश्रीविद्यामन्जघटक- त्वाचाष्टश्चाष्चररेव चक्तीव्पचेटकारः परथिदीषीजं तेन यरिप्बिमच्यत इत्यादि तन्नैव कथनाञ् सवांजुगतत्वद्पधर्मवस्वमायेण सादुश्याभिप्राय- मिति भवद्धिरेव व्यास्यातत्वेन स्रोफाज् यदपि भपदेशे भयाविति- पदद्रयवेयथ्यापातादुस्षम इति च्छिर्णा भूमावेव मेकनुगण्येन विषमे प्रेक्षे लिखेदिति व्याख्येयमिति तदभि ' हिखेदितिक्षियाया अपकर्षण दरयोरपि भिनश्नवाक्यत्वेन तद्षटकषपद्द्वयस्य वै यथ्याभावात्‌। एतत्तन्येऽपि भूप्रदेशे समे शुद्ध हत्येतत्छमानच्छायेन वाक्येन भूप्रस्तारस्यैव ध्वनिततया तत्सवादायवमेव व्याख्यातुमुवचितस्ाच्च अस्तु वा तन्नराजगौ सयाम" ठादि्सिमतस्य मेरुप्रस्तारस्येह ध्वननमात्रं तथाऽपि रोचनाकरुद्क साभ्यां

„8 विके

[<अन्विधरामः भी मास्कररायोन्नी तसेतुबन्धाख्यव्याख्यानसहितः ३०९

चेति षिधौ सिन्दूररजसेति विधौ तुतीयाकिभक्तेरविशेषेऽपि कवि- च्छुष्क चृणे्रूरण वित्पङ्कन ठेखममिति पूर्वोक्ता व्यवस्था वेति द्रूवमप्य- प्रमाणकमेवेति दिक्‌ उचारयन्चिति तु स्वाथे णिच्‌ ,करदयुद्धितु कार- येन्निषादस्थपर्तिं याजयेदित्यादिवद् चायस्य प्रयोजकक्तृत्वमभिपरत्य वा प्रा्चस्तु-उच्चाश्यंलेखयेत, उचरन्नाठिखेदितिपदद्रयाध्याहारेण स्वयं टलिखेव्परहस्तष्टेखषेद्रेति व्याचश्चते एतत्पक्षे यस्य हस्ताचक्र लेखनीयं मूलोचारणाद्का्युपासक एवापेक्षित इति निबन्धो निष्प माणक आपद्यते लेखनाभ्यासरीलस्तु दलिखेद्यन्नाणि नापर इति- वचनानुसार्यनुपासकशिष्ष्हिस्ताह्ेखन शिष्टा चायोऽपि विरुध्यते योगि- नीस्रटमन्ेण ततस्तस्मिश्चक्रे क्षिपेत्‌ चक्रमश्चुन्यकरणेनाटं्कुर्यात्‌ पुष्पालाभे वाह-मणीति 1 एतत्पक्चे समटिमन्वमपवदति--विटोम- मिति। प्रातिलोम्यं ङूटानां नतु पञ्चद्शाक्षराणामितिमन्तव्यम्‌। विघ्नाः सपयांसमापिपर्यन्तञुपदेशनश्पस्याऽऽसनस्यान्तराया भोमाद्यः एते- मेदश्षचक्रालंकारस्य विघ्ननिरासार्थत्वध्वननद्राराऽऽहनपदाथस्याये चर- मावयव इति ध्वनित ¦ देनाऽऽखरम परिक्प्येतिस्यपा चक्रं विलिस्या- लंक्रत्य न्यासजालं विद्धीतेतिकल्पसुतर स्पुरील्तः कमः स्चितो भवति) यस्त्वासनादयवानां ्युत्कमः कल्पसूञे हश्यते स॒ तन्वान्तरस्रलक इति द्रष्टव्यम्‌ १०४ १०५ \॥ १०६

सामान्याष्यंस्यावान्तरपरकश्णेम प्रा्तमासनपद्ाथांङ्तवमपवदितुमाह-

्रीचक्षस्याऽऽत्मनश्चेव मध्ये व्वर्ष्य प्रतिष्ठयेत्‌

आगमशाखस्यारित्यत्वास्ातिष्ठयेदित्यत्र पुगागमः यद्यपि मध्यशब्दोऽच देश विशेदवचनमो केवटवचनस्तथाऽपि चक्ात्ममध्यदे- रानिणयस्य चक्रटेखनास्पवमद भवाचक्रटेखनोत्तरमेदा्यस्थापनं कुर्या- दित्यर्थः साभथ्यरूपा्िङ्गनष्ठभ्यते, स्किकव्वादेव वाऽऽसनन्यासयोः शरुत्या रिहिवः क्रमो नानेन बाध्यते तेनाचनोपयेशमा द्विहि पाकारवि- मावनान्तं करत्वा च्रं भििख्य पुष्यश्जङि दस्वा पूर्वोक्तां परां परजां विधाय पाचाप्षादन कुयाद्ति क्रमः सिध्यति कल्पसत्रेऽप्येवम्‌ यद्यपि सामान्याध्यतिकतव्यतायाश्वतुरद्ान्तरालस्थत्यादियन्थेनोत्तर कथनादुप्ययं क्रमः सिध्यत्येवेति पाठटक्रममाजेणाऽऽसनपदाथवयव- सदशेन सामान्याध्येस्यानुष्ठानं प्रसज्यते नापि मातंण्डप्जायाः। तस्याः सामान्याध्यकरणकववेनाथ॑क्रमेण पाठक्रमबाधात्‌ तथाऽप्युत्तरय्रन्थस्य `

९१० वामकेश्वरत्धरान्त्मतनित्यापोडशिकार्णवः-[८अ ° विश्रामः]

विशेषार्ध्येतिकरणकत्वेनाप्यतच् कर्तव्यताविधायकत्वपक्च इदं प्रयोजनम- स्योपपद्यते \ अजाऽऽत्मकशब्वः स्वासनस्थानपरः। भरी चक्रशब्दस्तु पिम्दु- स्थानपरः तथेव संप्रदायात्‌ आभ्यामवधिभूतःभ्यामर्धमन्तर्वेदि मिमोतीत्यादाविद दैशकिशिषो लक्ष्यते तस्य [मध्य]ुमागे पाचासा- दनं बिधीयते मध्यभागो लक्षितदेश्स्य अधाविभागमन्तरेणानुप- पदययमानस्तमाक्िपति विभागः समं स्याद्श्चतत्वादितिन्याथात्सम एव ततश्च लिखितस्य स्थापितस्य वा चक्रस्य चिन्दुस्थानार्स्वासन- स्थानपयन्तो याबान्देक्चस्तं देशं जधा समं विभज्य पूवापरभागयोरेकेकं मागं परत्यस्य [मध्य ]मागे पात्राण्यासाद्येदिति सिभ्यति चेकेको मागो द्रादशद्रादश्चाङ्खग्ल इति तु तन्बान्तरलभ्योऽथंः पाासादनं प्रकम्य-

साध्यसाधकयोमध्ये षट्‌ िशदृङ्कन्टं भवेत्‌

द्रादशाङ्न्लमुध्वं अधोभागे तथाङ्गब्टम्‌

दादशाङ्कग्टं मध्यस्थं तच संस्थापयेद्बुधः। इति वचनात्‌ \

तथाङ्गलं द्वादक्षाङ््मित्य्थः एतेनाथ पुरतो विहाय निजविष्टरा- हरल्िमवनिमिति प्रपश्चसारसंयहं चक्रटेखनं स्वासनाद्रस्नि परित्यज्य परतो हस्तमा्रभूमौ तदाधारषीठे स्वनाभिसमसु्ोचे कार्यमिति संप दाय इत्युक्त शैकरानन्धनाथेन अथ सामान्या््यस्थापनमाह पश्चमिः-

चतुरभ्रान्तशलस्थकोणषट्के सुरेश्वरि १०७

षडासनानि संपूज्य जरिकोणस्यान्तरे पुनः

पीरठांश्च चतुरो देवि काप्रूनाओ इति कमात्‌ १०८

अर्चयित्वाऽ्व्यपादे तु वहवेदश कला यजेत्‌

तत्र पां प्रतिष्ठाप्य तत्र सूर्यकला यजेत्‌ १०९

पाच सूर्यकलाश्चेव कमादिद्वादकश्षाचंयेत्‌ 1

विधृते तु पुनरव्ये षोडशेन्दुकलका यजेत्‌ ११०

अगतेरीं तन्मध्ये भावये नवात्मना

नवात्मना ततो मरि तपयेद्धातुदेवताः १११ 1

आनन्दभेरवं चेव वषडन्तेन तपैयेत्‌

अच्र यो वै सेवत्सरमुख्यं मृत्वाऽि चिनुयादिति वैभ्वानराद्िहविख- यक्तमविधायके वाक्य उद्वेश्यकोटी निवेशदेव संवस्सरोख्यधारणामा-

[-अ०विनरामः घी मास्कररायोन्नीतसेतुबन्धाख्यव्यास्यानसहितः ! ६११

वपक्षस्य कण्ठरवेण वचनान्तरेणाविहितस्यापि विधेयताक्षेपोऽङ्गी कियते तथेह यन्नटेखनादिकतिपवाथानामेकवाक्य उदेश्यकोटौ निवे- शादेव विधिसन्नेयः तेनायं समुदिता्थः-तिकोणवृत्तषटूकोणचतुर- स्रात्मकं मण्डटं देव्याः स्वस्य मध्यस्थे स्ववासमागे गन्धादिना कुर्यात्‌ विधाय वामभागे तु चतुरं हि मण्डटमिति ज्ञाना्णवे बाम पदेन देवीवाभापेश्षया स्ववाधस्य पुरःस्फूपतरिकत्वेनोपस्थितत्वात्‌ देवी- वाममाग एव मण्डलकरणेन सामान्यार्ध्येण पूजासमर्पणङ्धियायां प्रयो- गसौकर्यलाभात्स्वदक्षिणभाग एव सासान्याध्यस्थापनम्‌ \ अत एव परिवारदेवतातर्पणेकप्रयोजनकलन्ञस्थापनविधिवाक्ये मण्डलं वामतः छुत्वेत्यत्र सववामभागस्वेव यरहणपिति तु नव्याः चिन्त्यत स्ववाम- मागस्य परःस्फूर्तिकत्वाविशेषेऽपि प्रयोगसौकयमाच्ावलम्बेन व्याख्या- वैषम्यस्यायुक्तत्वात्‌ 1 ततः स्वा्रादिपरादुक्षिण्येन षर कोणेषु सुधाणं वासनादीनि षडासनानि चिपुरादिवङ्केश्वरीमन््रषट्केन क्रमात्पजयेत्‌ ततश्निकोणस्य मध्ये बिन्दुस्थाने मृटविद्यया कामरूपपीठमभ्यर्च्य स्वाय्ादिप्रादश्िण्येन निभिः कूटैः पूर्णगिरिजधरोञ्यानपीठान्कोणा- न्तमगि पूजयेत्‌! अन्तरशब्देनैव पएजनीयचतुष्कसहितेन चतुर्णा स्थाना- नाञुपस्थितेः समवात्‌ ततोऽष्य॑पाद आधारे, एेमथिमण्डलाय दशक- लात्पनेऽष्यपाचाधाराय नम इति मन्न्ेणाचयित्वा स्थाप्पिते यं धूम्राद्िषे नम इत्यादिभिर्दशमि्मन्यरवहिकटादशकं स्वाथादिप्रादष्षिण्येनेव वतुंला- कारं पूजयेत्‌ तस्मिन्नाधारे हेमादिनिर्मितं पाचं शङ्ख वा ङ्ख सुयेमण्ड- लाय द्वादक्ञकलात्मनेऽप्यपाचाय नम इत्य चैयित्वा प्रतिष्ठाप्य तस्मिन्सू- य॑ंकलास्तपिन्यादद्रोदरा व॒त्ताकारं पजयेत्‌। ताश्च सुर्यंकलाः कादिद्रादश्ष भादिद्रादश संयोज्य जातिमेन्वैः पूजयेत्‌ अच्च मादीत्यादिशब्देन प्रातिलोम्येन बकरारादिडकारान्ता गृह्यन्ते सेप्रदायात्‌ \ तु संमव- न्तोऽपि मकारादयः तेन कं भं तपिन्ये नमः, खं बं तापिन्यै नम इत्या- दयो मन्ता भवन्ति 1 तत्र सौः सोममण्डलाय षोडराकलातमनेऽर्ष्या मताय नम इति मन्त्रेण श्ुद्धजलमापूयं कारणाद्िन्दुमाचरूपं दरव्यं द्रवा, अं अश्रुताये नम इत्यादिभिमेन्तैः सोमकलापोडरकं पूजयेत्‌ ततो नवाक्षरात्मककूटमन्ेणामरुतेश्शीं कारणा धिदेवतां शुद्धजले विमा- वनापर्वकमचयित्वा पुननवाक्चषरात्मकक्रटान्तरमन्तेण डाकिन्यादिषटकं सप्तकं वा नमोन्तेन पूजयेत्‌ 1 तेनेवाऽऽनन्दभेरवं वषडन्तेन शछ्ुद्धजटमध्य एव तर्पयेत्‌ नवाक्षरातसककूटद्योद्धारो ज्ञानाणवे यथा-

३१२ वामकेभ्वरतन्चान्तर्भतनित्याषोडशिक्षाणवः- [<अ ° विश्रामः

शिवचन्द्र षातुकान्तं कलश्क्राम्डुवहयः

वायुश्च बासकर्भन योजितो बिन्डुनाद्िना

बीजमेतत्छश्चार्थं तथा चाऽऽनन्दुभैरवम्‌

ङेन्तं शिखामन्छशुक्तं पुमर्बजं समाटिसेत्‌

चन्रं हित्वाऽऽश्िमिं क्ुय्किर्णे वामाक्षि योजयेत्‌

युधारेव्ये वतो वौपडयमादव्डभेरवः इति

शिषो हः चनः सः बातुकान्तः क्षः कालो मः राको ठः।

अभ्बु वः। बही रः वायुः वामकर्णं उकारः ¦ बिन्दुनादाभ्यां युक्तः एतद्वी जान्त आनन्दभेरवाय वषडित्येको मन्व पुनस्तस्मि- च्नेव रिवचन्द्रुयो््यत्याश्ेनोकारस्थान देकारयागेण कृटान्तर क्रत्वा तदन्ते सुधादेव्ये बौषडित्यपरो मम््ः। एतहूयमपि गिलिवेक एव मन्त्र इत्यपि केचित्‌ अचर द्ितीयमन्योऽधुतेरयाः प्रथममन्त्रकूटान्ते डाक्षिन्ये नम दत्याष्टिेजनेन परख वा न्याः कार्य इति विवेकः। अच्ोक्तानां कलादिमभ्चाणां तम्बभेदेम श्रयोपेलक्षण्यदश्षनादिहेदपर्य- णेकस्याप्यनुद्धाराष्िकस्पः १०७ १०८ १०९॥ ११० १११॥ एवं सामान्यार्ध्यैतिकरतध्यतां सविस्तरं दिधाथ तदतिदेक्षपूर्वकं विशो-

कर दिप

घाष्यमधंन्टोकेनोपदिङशति- तथेवाष्यं दिजेषेण साधयेत्साधकोततमः ११२ यथा सामान्याध्येः साधितस्तथवाप्यान्तरं खाधयेत्‌ खम्बुसामा-

: न्येनायं तु विशेषजलेनेति विशेषः अत एव [पूर्दचतुःशत्यामम्बुकरण- कसामन्याध्यबिधिरुक्तो हेमादिपाचे साधरि स्थापये दध्यंमम्बुने | तिश्टो- कटरयेन तत्र चत्वारः पक्षाः पूरवसस्मामिः प्रक्ितवाः तेषु यहि सामा- न्या्ध्यविधिपरत्व पक्षस्तदाऽचत्येतिकर्तभ्यतायास्तघ्नत्येतिकतव्यतया सह समुचयः विशोषा्यविधिरिति मनोरमाकारपक्षे तु तनैव सगुख्चयः विशेषाध्येऽश्बुनो मेलनबिधिरिति पक्षेऽप्येवम्‌ विशेषाठामे प्रतिनि- भिरिति चन्दिकापक्षे परतीकेषिव सोमधमां अम्बुन्यपि विशेषधर्मा भवन्ति \ वस्तुतस्तु-तत्र विधिरिति पक्षे तद्धर्माणां विभस्यकथनस्वारस्य- भङ्गापत्तेः सामान्याष्यदिधिपर एव अन्थो युक्तः अभ्बुनेतिपदंस्वार- स्यात्‌! उपपद्‌ विभक्त्यपेक्षया कारकिमकतेधलीयस्त्वाचच \ तथ्चोव्पन्चस्य सामान्याभ्यस्य तपेयेत्तेन योगिनीरितिवन्मार्तण्डं परिप्रजयेदिव्य पि विनि-

॥1

{ <अन्विधरामः भी मास्कररायोन्नीतसेमुबन्धास्यव्याख्यानसहितः . ६१४

योगविधिः श्रीचक्रस्याऽऽत्मनश्चेवेति तु तस्येव देशका विधिः 1 तडु- त्रैः सार्धैः पश्चमिः श्छोकैर्विञ्लेषध्यंस्य विधिः तत्र चरमाधं उत्पत्ति- विधिः परवश्टोकपश्चके तदितिकर्तम्यताषिधिरिति षिवेकः उत्पत्ति विधेरुत्तरमेवेतिकर्तब्यता वर्णनीयेति निर्बन्ध मानाभावात्‌ अन्यथा विधृते तु पुनद्रव्य इल्युक्तिस्वारस्यविरोधापततैः द्रव्यपदस्य जठे तान्विकाणां स्वारसिकप्रयोगाभावात्‌ बिन्दुप्र्षेपस्य मेचावरुणं पयसा भ्रीणातीत्यादिवत्संस्कारमाच्रस्य पाताधिकरणकद्ञ्पविधार- णरूपत्वामावेन तथानिदेशायोगाच कल्पसूत्रज्ञानार्णवादिषु कला- पूजाया आधारमण्डलस्थामृतेश्यादि्पूजमनस्य विदोषाध्यं एव दिधिद्‌- रोनेन बहुविसंवादापत्तेश्च सामान्याष्यंस्थापन ईहङ्ाविस्तारस्य तन्ना- न्तरेऽुपलम्भाञ्च नच हेमादिपाच्रं सामान्यार््यै तन्ान्तरे हर्यते, दाङ्क एव तु प्रायेण विधीयत इति वाच्यम्‌ तत्रापि हेमादीत्यादिप- देन शङ्कस्यापि यहणसंभवेन मूयोविसंवादाभावात्‌ एतेन यत्ाचां घ्याख्यानं पञ्चभिः श्छोकेः सामान्वार्ध्यविधिस्तन्मध्य एव विधृते तु पुनद्रव्य इत्यादिना विशेषाष्यविधिस्तथवाध्यमित्यनेन सामान्याष्यध- मातिदेश इति तत्पूवीपरविरोधान्नाऽदर्तव्यम्‌ नचेह पञ्चभिरेव म्टोकैर्विरोषाध्येविधिरस्त्विति वाच्यम्‌ तयोरर्यपदव्यवहारस्य क्राप्य- भावात्‌ नचैवं सत्युत्तरयन्थे गुरुभ्य आत्मने द्रध्यविनियोगो विधी- यमानो द्रभ्यामावा्विरष्येतेति वाच्यम्‌ विरोषार््यस्यैव तन्नापि कर. णत्वात्‌। अत एव कल्पसूज्रम्‌-विशेषार्घ्यं विधाय तहिन्डुभिखिः शिरसि गुरुपाहुकामिष्ाऽश््रं ज्वलति स्वाहेति तद्िन्दुमास्मनः इण्डलखिन्यां जहु- यादेतद्‌ष्यशोधनमिति शिवमिति प्रक्रेततन्तेऽपि किरोषार्ष्यविध्यव्य- वाहितोत्तरमेष्र गुर्वादिप्जाकथनेन मृद्स्ति पाचं कुर्वितिवाक्ययोरिव पूवंवाक्यो दितस्योत्तरवाक्योपात्ते. करणत्वभानात्‌ यत्तु नव्यैस्तथा सति देवीविनियोगा्वं स्वस्मै विनियोगादुच्छिष्टदोषः स्यादित्यत - स्तयाः. पाच्सोराक्चेप इत्युक्तम्‌ तन्न पाचान्तरेण बिशेषाष्यांत्कि- विजलयुद्धूत्य गर्गादिपूजने नोच्छिषटदोषम्रसक्तिस्तावन्मा्रस्येवाऽऽक्षे- ` पाते भेरवाय निवेदनोत्तरभेव स्वस्मै विनियोगाच्च रागतःप्राप्तभक्षण एव दोषग्रसक्त्या वैधे निषेधस्यापरवृत्ेश्च अन्यथा पाड्ुकहविःरोषम- क्षणादावपि मांसमश्नीयादितिनिषेधातिकमदोषपरसक्त्यापत्या बहू व्याकुली स्यात्‌ एतेनासंस्कृतदव्येणेवाऽऽत्मपूजनं कार्यमिति केषां धि. स्साहसमपास्तम्‌ तस्मादृतत्तन्त्राञ्ुस्तारेण द्रयेरेव पायोः स्थापनमि-

३१४ वामकेभ्वरतन्तान्तर्भंतनित्याषोडशिकार्णवः- [८अ विश्रामः]

टम्‌ यत्त॒ कलकषस्थापनं पद्धतिकारेटिख्यते तदपि दक्षिणाभूर्तिसं- हिताज्ञानार्णवकल्पसूजादिषु हर्यते अत एव केवल सान५२ॐ'- जायामेव तत्स्थापनमिव्युपदिश न्ति वृद्धाः नन्यास्तु- अनेन चन्द्रं संपृज्य पूजार्हः सकलो मवेत्‌ एवं संपुज्य सकलं भीविद्यां परितो यजेत्‌ चक्रमभ्यच्यं सकलं विधिवत्परमेश्वारि इत्यादिज्ञानार्णवश्टोकेषु सवे सकलठपाठं प्रामादिकत्वेनाधिक्षिष्य कलशपवस्यैव प्रामाणिकत्वात्कलश्स्थापनं तत्तन्वकारस्पेष्टमिति ज्केहेन समथयन्ते ११२॥ अनेनैव विरोषाष्योदकेन गुखन्प्जयेदित्याह- गुरुपादालिमापूज्य भेरवाय दहेत्पुनः तदाज्ञापरेरितं तत्न गुरुपङ्ौौ मिवेदयेत्‌ ११३ तत्पा्रस्थं जलं पाचान्तरेण गृहीत्वा स्वशिरसि विभावतां परक्षि- वादिस्वगुरुपर्यन्तपरम्परां पाहुकामन्बेण पाजान्तरोद्धताध्योदिकाक्ष- तैरभ्य्य्यं स्वहदयस्थिताय कामेश्वराय कामेश्वरीसहिताय तज च्वाऽऽज्ञां ग्रहीता दिव्यसिद्धमानवौघाख्यगुरुपङ्केजयं पुनः स्वशि रसि पएजयेदित्यथंः प्रा्चस्तु--विरोषाष्यंपाज्मेवाऽऽललाटमुद्धत्य तज्लेन स्वरिरसि परशिवादिपरम्परामोवच्यं संतर्प्य पुनर्भरवालम- काय स्वगुरवे शिरस्येव समर्प्यं तस्य गुरोराज्ञया प्रत्यक्षगरुषङ्ञौ निवे- द्येदिति व्याचक्षते तदयुक्तम्‌ यावत्यूजासमाप्त्वष्यंपाच्रचालनं क्षायंमिति तन्वसारोक्तमिषेधविरोधात्‌ भत्यक्चगुरुपडः कादाचि त्कत्वेन नित्यवच्छरवणविरोधाञ्च भैरवपद्स्य गुरुपरत्वेन व्याख्याने मानाभावाच् ११३

तदीयं शोषमादाय शिवाग्नौ विश्वतस्त्विषि पाटुकां म्रलवि्यां जपन्होमं समाचरेत्‌ ११४ महाप्रकाशे विश्वस्य संहारषमनोद्यते मरीचिवृत्तीजहुयान्मनसा ुण्डलीमुखे ११५ अहंतेर्दतयेरिक्यमुन्मन्यां सुचि कल्पितम्‌ मथनोदरेकसं मूतं वस्तुरूपं महाहविः ११६ हृत्वा हृत्वा स्वयं चेव सहजानन्द्‌ विथ >: स्वप्रथाप्रसराकारं भीखक्रं पजयेत्सुधीः ११७

[८अ.विभरामः भ्रीमास्कररायोद्गीतसेतुबन्धास्यन्याख्यानसहितः। ३१५

गुरुसंबन्धिनं हविःशेषं गृहीत्वा गुरुपादुकामन्वं मूलविदं जपन्विश्वतस्त्विषि सर्व॑तःपसृमरतेजस्के शेवा्ौ स्वात्माभिन्ने बह्म जुह्यात्‌ ) कामाग्राविति पठेऽपि स्वसंविद्रूपः कामेश्वर एवाभिरिति स्याख्येयम्‌ स्वात्मानं वदह्वित्वेन विश्वं स्वमरीचित्वेन विभान्य जुहूया- दित्यर्थः अत्र जपक्नितिशतुप्रत्ययेन मन्त्योदोमसमानकाटिकत्वोक्त्यएः- कियमाणानुवादितिव युक्ता युवा सुवासा इतिवन्नतु परवीरसीतिवत्करण~ मन्त्रत्वमि ते सूचितम्‌ तेन मन्चरल्ट्तति वावय्पुनः पुनहंविःशेषं निःशे+.

स्येव नाऽऽवृत्तिरपि तु वेदिपरोक्षणमन्नस्येव सकरदेव मन्त्रयोः प्रयोगः >मसंख्या तु हविःशेषस्य भिःदोषप्रतिप्र्तिपर्यन्तत्वादनियतेव वस्तु- तस्तु श्टोक्रयेण विधिच्रयम्‌ तेनाभ्यासात्कममेद्‌ः ततश्च समुचित- मन्द्रयस्य विरावृत्तिसमकालं होमच्चयमेवेति ज्ञेयम्‌ पाच्रहणिपर्द वासनापूर्वकं द्वितीयहोममाह-महाप्रकाशश इति प्रकाशः स्वात्माभि- - न्नोऽभिरेव तस्य महच्वं तु सर्वव्यापकत्वात्‌ निरिन्धनदीप्तत्वादनि- वाणत्वाच तथाच तन्त्रातरे मन्टिङ्गम- अन्त्भिरन्तरममिन्धनमेधमाने मोहान्धकारपरिपम्थिनि संविदो कर्सिमिथिद्दभ्रुतमरीविविकासमूमौ विभ्वं जुहोमि वसुधादिश्िवावसानम्‌ इति संहारो नाशो वमनं सुष्टिः तयोः कृत्ययोस्त दिच्छासाध्यत्वादेव काशस्य तदुद्यतत्वम्‌ स्वेच्छयैव जगत्सर्वं॑निगिरत्युद्धिरत्यपीतिवच- नात्‌ तमधि कुण्डलिन्या मुखे विभाव्य पात्रं मनस्त्देन भावायेता तद्ठीयमरीविरूपा वत्तय एव हविरिति विभाग्य जुहुयात्‌ बदहि्ुख- तया प्रसरन्तीर्वत्तीरन्तभुखीक्रत्य स्वात्मनि योजयेदिति भावः तथाच मन्तटिङ्क- धर्माधर्मह विदीप्त आत्मानौ मनसा घुचा सुषुम्णावत्मना नित्यमक्चवुत्तीयंहोम्यहम्‌ इति

मनसेति तुतीया तु सहाथं इति प्राश्चः। तत्पक्षे शद्धेमेनस्त्वेन

वासना कार्या पटेन मनसा सार्धमिति वृद्धानामुक्तेरिति समथेनम्‌ ¦ प्रकारान्तरेण वासनापृवकं तुतीयां पृणाहुतिमाह-अरहता स्वात्मनिष्ठा

३१६ बामेकेश्वरतन्वान्तर्मेतनित्याषोडशिकाणांवः-[ <अ शविश्रामः]

इदंता विभ्वनिष्ठा तयेरिक्यमस्त्व(मेका)धिकरणवृत्तित्वमिति मथनक्रि- याविक्ेषणप्र्‌ 1 तयोः साभानाधिकरण्यमनाहार्यं यथा भासेत तथां मथनस्व विभावनस्योदेकेणाऽऽवतेनेन संभूतं सम्यग्धन(गुद्‌भूत)वस्तु- रूपं वास्तविक तत्वं रूप्यते विषयी कियते यस्मिस्तादुशमात्मनिर्विक- ल्पकविज्ञानमेव महाहविरन्मन्यां पूर्वोक्तलक्षणायां सुचि कल्पितं भावितं रिवाप्नौ जुहयादित्यनुषङ्खेण ताद्रशं ज्ञानमपि स्वात्मन्येव टीने ` कुयांदित्यर्थः भूयते बह्मबिन्दृपनिषदि-

धृतमिव पयसि निगूढं भूते भूते वसति विज्ञानम्‌

सततं मन्थयितव्यं मनसा मन्थानभूतेन इति

ईष्टशभावनानिष्कषश्च सूतगीतायाम॒क्तः कु,

दाख्लाचार्योपदेशेन तकः शाख्राुसारिभिः

सवंसाक्षितयाऽऽत्मानं सम्यङ्निशित्य सुस्थिरः

स्वात्मनोऽन्यतया भातं समस्तमविशेषतः

स्वात्ममाजतया बुद्ध्वा पुनः स्वात्मानमद्रयम्‌

शुद्धं बह्येति निथित्य स्वयं स्वानुभवेन

निश्चयं स्वचिन्मापरे विलाप्याविक्रियेऽद्रये

विलापनं चिद्रूपं उद्ध्वा केवलरूपतः

स्वयं तिष्ठेदयं साक्षा द्रह्यदित्मवरो मुनिः

ईहरीयं परा निष्ठा भरौती स्वाद्ुभवास्मिका इति

प्राश्चस्तु-अहंता प्रमा ) इदंता प्रमेयम्‌ तयोरेक्यं प्रमाणम्‌ ! ताञेतय- समरस्यरूपं वस्त्विति व्याख्यन्‌ 1 तदृक्षरानसुगुणत्वाचिन्त्यम्‌ एवं माव- नापर्वकाहुतिचयोत्तरं सहजोऽक्कचिम आनन्द एव विरहः शरीरं यस्य ताहशः सन्‌, शुन्याकाराद्िसगान्तादित्यच वणितस्वरूपः छधीः समा- हितचित्तः सन्नेव स्वप्रंथाप्रसराकारं स्वीयस्फुरत्ताठहरीप्रसारतेन . तवैव वणितं श्रीचक्रं पूजयेत्‌ स्वप्रथाप्रसराकारमिति विशेषणेन परापरपजा- लक्षणं स्मारितम्‌ तेन पूर्वेतन्ोक्तां केवलामपरां पूजामपेक्षय ' ` मध्यमपूजैव सर्वदा कतुमुवितेति ध्वनितम्‌ उद्वैतपानगन्धविधुराया- स्तद्भ्याससहितपजातोऽत्यन्तमपक्ृष्टतवात्‌ ११४ ११५ १९६ ११५७ \ गणेशं दूतरीं चेव क्षेत्रेशं द्रूतिकां तथा ` बाह्यद्वारे यजेदेवि देवीश्च स्वास्तकादिकाः ११८

[स्बग्वध्रामःप्रीमास्कररायोद्नीतसेतुबन्धास्यव्याख्यानसहितः। ३१७

गणेराक्षे्रपालयोदरैतरीदरूत्यौ क्रमेण रक्ती एतन्मिश्वनद्रयं दारशा- खयोरभ्यर्च्यं स्वस्तिकासरस्वतीभीदुर्गाभदकास्यादिका देन्यो बाद्यद्रारे यष्टव्याः ११८ | | ततश्चान्तक्चिकोणेऽपि गुरुप भिधा स्थिताम्‌ तदन्तश्च महादेवीं तामावाद्य यजेत्पुनः ११९ चिकोणेऽप्यन्तर्बिन्दोः पश्चन्द्ागे पङ्किजयेणोपविष्ं दिव्यपिद्धमा- नबोधासिकां भुमिषेदनागसंस्यां गुरुपद्कि यथासंप्रदायमिष्ा तदन्त. ्विन्दुचके तां प्रसिद्धां महदेवीमावाद्य पुनरुपचरेस्तामेव यजेत्‌ ११९॥

तामेव विरेषयञ्चपचाराणां वासनामाह-

महापदावनान्तस्थां कारणानन्दविग्रहाम्‌ मद्ङ्ोपाभ्रयां देवीमिच्छाकामफलप्रवास्‌ १२०१ भवतीं सन्मयेरेव दैवे्ादिभिरर्चयेत्‌ महापद्मवनं सहघ्ारकमलं तदन्तस्थाम्‌ कारणभूतो आनन्दो बिषयानन्दबिन्दुसंदोहमूल भूतो बह्यानन्द्‌ः एतस्येवाऽऽनन्दस्यान्यानि भूतानि मा्ामुपजीवन्तीति श्रुतेः अथवा कारणे हेती जातः कारणः! तत्र जात इत्यण्‌ \ चासावानन्दश्च एव विग्रहः स्वहूपं यस्या महादेष्यास्ताम्‌ महत्यै वा एतदेवतायै दखूपम्‌ यन्मध्विति शरुतः मदङ्ोपाथ्रयां परमशिवपर्यङकनिखयां त्वां तन्मथेरेवोपचारेरचंयेत्‌ बह्यापणं बह्म हविरबह्यायो बह्यणा हुतमिति भगवद्रचनात्‌ अर्पयेत्सह गन्धेन पूथिवीं छुयुमेन खम्‌ धूपेन वायुं दीपेन तेजोऽन्नेन रसं सुधाः इत्यादिवचतैरुप्चाराणां पश्चमूताटमकत्वेन सेप्रदायार्थप्रकरणे- पश्चमूतमयं विश्वं तन्मयी त्वं सदाऽनधे इत्युक्ततवेन चोपचाराणां देवीमयत्वमिति तु प्राश्चः इच्छाकम

इच्छाविषयः उपचारेषु पाद्यस्य भ्राथम्येऽपि नैवेदययस्येवाऽऽयत्वेन ग्रहण "तु विशद्धेश्वरतन्बे-

उक्तेष्वेषूपचारेषु यक्किचिद्‌(्) लमयभे्य)दि तक्कल्पनीय मनसा मृलबीजच्रयोपारे पादुकां पूजयामीति भिधा पुष्पं विनिक्षिपेत्‌ 1

३१८ वामके्वरतन्वरान्त्गतनित्याषौडरिकार्णवः-[८अनविश्रामः]

इति वचनेन परत्यक्षोपचारासमवे मानसिकस्य विधानं नेवेथातिरि- ्तविषयमितिविशेषद्योतनार्थम्‌ अत एवाऽऽहूर्नव्याः--बालातो ऽतिदे- शासाप्तस्यापि नैवेद्यं षट्धरसोपेतभित्यादिना पुनर्धिधिस्तु मनःकल्पित- रूपं वा विपुराये मिदेद्येदिति पद्धती विहितस्य विकल्पस्य निरासार्थ- मिति अथवा षष्ठीतस्पुरुषबहूवीद्योनवेद्यादिपदयोः दाब्दतः साखूप्यादे- करोषः वस्तुतस्तु नैवेद्यान्तेरचयेदित्येवार्थः ब्युत्कमे तस्थैवाऽऽदि- त्वात्‌ दैवतान्तरोपास्तौ पष्यान्तपुजोत्तरमेवाऽऽबरणपुजाया विहि- ताया इदहापवादार्थमित्थमुक्तिः तेन कलत्पसुजैकवाक्यता संगच्छते तत्न नेवेद्यान्त नामेव चतुःषषटेरुपचाराणामावरणार्चनादुर्वं विधानात्‌ नैवदध्यमाद्यश्चेति द्रद्रसमास एव दाऽङगीकरणीयः १२०॥

चिकोणे तत्स्फुरत्तायाः परतिरिम्बा- तीः पुनः १२१

#

तत्तत्तिथिमयीर्नित्याः काम्यकर्माजुरूपिणीः

अच्रा्च॑येदित्यनुषङ्गः। जिकोणे मध्यञ्यसे तत्तत्तिथ्यभिच्ना नित्याः पजयेत्‌ ज्ञानाणेवे तु उयस्बिन्दोर्मध्ये महाधिकोणान्तरं विभाव्य तत्र पूजये दित्युक्त मिति न्याः परं तु विभाव्य महाञ्यघ्मित्यर्णववाक्ये तश्नान्सरकंष्य. जयोरानुगुण्यायेकस्यैव भिकोणस्य महस्वेन विमावन- माच्रसुष्यत इति व्याख्यातुं युक्तत्वान्नातीव नव्योक्तावेव विश्वसनीयम्‌ तश्रा बु शिन्दावेव पूजनयुक्तम्‌ चतुरघान्तराठे वा तत्पूजेति त्वावरणान्ते वक्ष्यते एतासां नामानि तु शाखारम्मे श्रठ एवोक्तानि तन्मन्बोद्धारस्तु छल्पसूग्रे तन््रराजे वेकरूपः ज्ञानाणंवादौ तु विटक्षणः तस्या देव्या या स्फुरत्ता तदास्मिका देवीपरतिभिम्बख्पा ज्ञानेन देवीसमानवेषतया ध्यातव्या इत्युक्तं भवति उक्तं स्वत- न््रतन्त्रे- | नवावरणहाक्तानां ध्यानं देव्याः स्म भवेत्‌ कामाङ्कयन््रादन्यत्र भूषावर्णायुधादिकम्‌ तत्समं परमेशानि चक्रस्थानामदोषतः इति संहितायामपि- अथवा रईमय, सवां देवीरूपेण दित्य. इति तत्तत्तिथिमयीरिति तत्ततपदबहुवचनामभ्यामिद्भुक्तं मवति--आदौ तत्तथिनित्यां संप्ज्य पश्चात्स्वास्तिथिनित्याः पजयेहिति तकार. क्तो ज्तानाण्वे-

[<्मणवि्रामः भी मास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः २१९

एतस्मिन्समये देवि तिथिनित्यां प्रपूजयेत्‌ कामेश्वयाद्का नित्या विचिच्रान्ता महेश्वरि प्रतिपर्यीर्णमास्यन्तास्तिथिरूपाः प्रपुजयेत्‌ ! विमाग्यं महाञ्यस्मयदक्षोत्तरक्रमात्‌

इत्यादिनि रेखात्रये पश्च पञ्च मध्ये षोडशीं संकीर्त्य प्रतिपत्तिधिमारभ्य पौणेमास्यन्तमदिजे एकेकां पूजयेभिर्त्यां महासीभाग्यमाप्रुयात्‌ कृष्णपक्षे महेशानि पजयेत्तिथिमण्डटम्‌ विचि्ाया वरारोहे यावत्कामेभ्वरी भवेत्‌ पूजनीया विलोमेन अन्यत्र परमेश्वरि कलाः षोड देवेशि यस्तु चन्द्रकलाः कमात्‌ 1 सोमाग्यं महादेवि प्राप्रोति गुरुशासनात्‌ कमेश्वयोविका नित्याः पूजयित्वा क्रमात्ततः तिथिनित्यां तिधा दैवि प्रूजयेद्धाग्यहेतवे॥ . .. पुनः श्रीजिपुरां नित्यां यजेत्सौभाग्यहेतवे इति

अचेतस्मिस्समय इत्यर्धेन तिथिमित्यार्चनस्यापरषो विधिः समय इति तु पाठप्राप्तक्रमानुवाद्‌ः तिधथिनित्यामित्येकत्वस्योपादेयगतत्वेन विवक्षितव्वादुपस्थितत्वाच्च तत्तत्तिथिनित्याया एकस्याः पूजनं कुया. दित्यर्थः ततः कमेभ्व्यीदिका हतिभ्टोकेन पश्चदश्ानामपि नित्यानां पूजनान्तरं विभाव्य चेत्यादिना तद्पेक्ितेतिकर्तव्यतां विधाय विसे षोडशीं यजेदित्यनेन भिपुरसुन्दयां एव महानित्यायाः प्रूजना- न्तरं विहितम्‌ ततोऽस्थेव पूजनच्रयस्य विवरणायोत्तरो यन्थः। तच प्रतिपत्तिथिमारमभ्येत्यनेनेकेकनित्यापुजायाः शुङ्खकृष्णपक्चमेदेन व्यवस्थि- तक्रमविधानम्‌ मन्त्रोद्धारमित्यान्यासादिषु कामेश्वयांदिकमस्यैव कलप्तत्वेन तादुश्क्रमे चिजो(जा)[या इव तासां ष्युत्कमेऽपि जिपुरसु- न्दर्यांशिच्रातः प्रागव्यवस्थानेनैव पूजनं तदपूजनमेव वा मा प्रसाङ्खीदतः कलाः षोडशोत्यनेन पुनस्तत्कीतेनेन कमिभ्वयुत्तरं तत्पूजाप्रापणेन हदढीकरंणम्‌ एवं गुरुशासनादित्यन्तेन मन्थेन तिधिनित्याप्जनपकारो ` योऽयसुक्तः नित्यः पश्चदश नित्याः प्रथमञ्यस्रेखास्थितपश्चदश- स्वरेषु पएजा(ज्या) विसृष्ये(सर्ग) षोडशीं मूठविद्ययाऽभ्यर््यं मध्य इति, कल्पसूत्रे तु प्राथमिश्षयेकेकनित्यापूजा कृष्णपक्षे ब्युक्कमश्वेति इयमेव

६९० धामङेश्वरतन्त्रान्तर्गतनित्याषीडशिकार्णवः-[८अ गविश्रामः]

नास्तीति विश्लेषः ! ततः कामेश्वयादिका इति यन्थेन तु पजनत्रयोत्तरं पुनरप्येकैकनित्याप्ूजनं भित्वसंस्याबिरशिष्टमेकर्विशतिमनुबूयादित्यादि घत्कम्यं विधीयते परं तन्चित्यस्य बाधकं पुनःक्ञब्देन काकाक्षि न्यायेन प्रूवात्तरयोरन्वितेन सयुञ्चयस्य वाचनिकत्वात्‌ एवं टक्ष्मीका- मश्वेपू्वक्तं एजनवयं कृत्वा तत्तत्तिथिनित्यां चिः संपूज्य निपुरख- स्द्रीं प्रजयेदित्यथंः ताडिदं दयोतयितुश्ुक्तं मटै काम्यकमानुरू- पिणीरिति स्वस्वकामनासद्सद्वागातुगुण्येन पूजयेदिति तदर्थः फेविन्तु-िधापूजनादिकमपि नित्यमेवेव्याहूुः एत्यक्षाभिपायेण प्राश्चोऽपि काम्यक्मपदुं नित्यचक्रा्चनपरमेव बहुरटकपदत्वेत सर्वै. घामुपासकानामिच्छाविषयत्वा हिति व्याचक्षते 1 परे तु--तृतीयपूजनो- त्तरं त{ [त्िथिनित्यां सङरुदेव पजयेत्‌ \ प्रथमपजायां द्वितीयपूजायां द्विःपूजितखेन तेन सह चषिध्योक्िरनुवाद्‌ इति मन्यन्ते अन्ये तु- कामेश्वर्यादिका नित्या विचिचान्ता इत्याहिकं शुक्षप्रतिपदामिप्रायेणेवो- क्तम्‌ तदिदगुपलक्षणं तत्तत्तिथिनित्याप्राथम्यतव्पूर्वर्तिथिनित्याचार- म्ययोः ततश्च शुद्धे ` ह्ितीयायां मगमाहिन्यादिकमेश्वर्यन्ताः पूज्याः त्रतीयायां नित्यङ्किक्चाहिभगमालिन्यन्ता इत्यादिकः क्रमः एवं कृष्णपक्षे दिषिघ्ाद्या इत्यादेरप्युपलक्षणत्वाचित्रादिकामेश्वयन्तां ज्वालामालिन्यादिविबान्ताः सवेमङ्कलादिन्बालामादिन्यन्ता इत्याविः कृष्णप्र ति पदादिषु करम इत्याहुः नव्या अप्येतदनुमन्यन्ते तादशव्या- ख्यायां भ्ठ उभय एव जानते समूटकत्वे यथासंप्रदायं व्यवस्थेति वष्टव्यम्‌ \॥ १२१ अथ चेलोक्यमोहनाषश्चिकरेषु प्रतिचक्रं यीगिन्यश्चक्रं ` चक्घेश्वरीं

` सिद्धिष्ुद्रा चेति पञ्चानां पदार्थानां प्रव॑तन्नोक्तपजाक्रमेण वासना उपदिशति-

तच प्रकटयो गिन्यश्चक्रे चलोक्यमोहने १२२

मात्रुकास्थूलरूपलात्वगादिष्यापकततः

योगिन्यः प्रकटा ज्ञेयाः स्थूलविश्वपथात्मनि १२६३

तत्र नवावरणदेषीनां मध्ये, नित्यापजनोत्तरदेशे वा चेटोक्यमोह-

-नचक्रस्य ग्येष्ठाशक्तिनिवषुत्तिशक्त्यादिरूपा वासनाः पृवमुक्तास्तत्र एजनीया देवताः प्रकटयोभिन्य इत्युच्यन्ते ! [ता)स्वणिमाद्य्टकं (के) (पकटत्वं ] परापरयन्त्यादिचतुर्बिधा मातका [तच या] स्थला वैखरीना - मिका, अकचरटतपय[क्त्रभरूपा तद्रूपलारित्य्थः ।. तथाचोक्तं] शास्ना-

[वअ०विधामःभ्री मास्कररायोन्नीतसेतुबन्धाख्यष्याख्यानसहितः ३२१

रम्भ एव द्वादृश्ञश्टोक्ष्यां बन्दे तामष्टवर्गोत्थमहासिद्भ्यषटकेश्वरीमिति बाद्म्याद्यष्टकस्य प्रकटखूपतामाह-तवगादीति वगञ्धांसमेदोस्थि- मज्शुकाणि धातव इति सप्त धातवो वेद्ये प्रसिद्धाः जजोनामको धातुरषटम इति तु वेदभाष्ये एतेषां चाभिमानिन्यो देवता बाहम्याद्याः क्रमादष्टो तासां हारीरे स्थितिभ्रमध्यनितम्बनाभिहदयकण्ठास्यना- साललाटादिस्थानावच्छेदनेति पाचां यन्थेषु प्रसिद्धम्‌ 1 ततश्च लिङ्गश- रीराद्यपेक्षया त्वगादिषटितकश्रीरस्य स्थूलत्वात्तदीयदेवतानामपि प्रक- ठत्वम्‌ नन्वेवं सरि प्रािसिद्धिसर्वकामसिदष्योस्तन्बान्तरे प्रजनीयत्वे नोक्तस्य मुद्रादशकस्य कथं प्रकटत्वमिव्याशङ्य स्वातिगतं निव॑क्ति- स्थूलेति स्थितत्वाचेति रोषः ! विभ्वस्य षटरचिशत्त्वच मकस्य या प्रथा स्थूला क्षितिरूपा तदात्मनि चक्रे भूगृहे स्थितत्वादपि प्रकटत्वमि- त्यर्थः एतेन यस्मुन्द्रीतापिन्यां श्रूयते साणिमाययष्टकं मवति समावष्टकं भवति सप्रकटं मदतीति तत्मातिसिद्धयादेरुपटक्षणपरत्वेन - व्याख्येय- मिति ध्वनितम्‌ १२२ १२३ अणिमादीनां ध्यानान्याह दशभिः- अणिमाद्या महादेदि सिद्धयोऽष्टो व्यवस्थिताः तास्तु रक्ततरा वर्णेवविराभयकरास्तथा १२४ धृतचिन्तामहारत्ना मनीषितफलप्रदाः व्गा्टकाभेदाभिप्रायेण श्रताबषटत्वो क्तिरितिद्यो तनायाष्टाविव्युक्तम्‌ घराभयेति पाङ्ञाङ्कशौ वामदक्षयोदैधतीरिति तु सन्त्रमहोदधौ चिन्तामहारत्नं चिन्तामणिनामकं रत्नम्‌ तच्छिरसा दधती १२४ बाहृम्याद्या अपि तत्रैव यष्टव्याः कमश्चः पिये १२५॥ बह्याणी पीतवर्णां चतुः शोभिता मुखैः वरदाभयहस्ता कुण्डिकाक्षटसत्करा १२६ ततैव द्वितीयवीथ्यां द्वितीयरेखायां वा कुण्डिका कमण्डलु अक्षोऽक्षमाला १२.५॥ १२६ माहेश्वरी श्वेतवणां धिनेच्रा द्युटधारिणी कपाटमेणं परर दधाना पाणिभिः प्रिये १२७ ५. एणं हरिणम्‌ १२७ कोमारी पीतबणां शक्तितोभरधारिणी वरदाभयहस्ता ध्यातव्या त्वसुरेश्वरि १२८

कि

३२२ वामकेश्वरतन्तरान्तगेतनित्याषोड हिकाणंवः-[८अ ° विश्रामः]

शक्तिः सेन्तीति महाराष्रूमाषया प्रसिद्धमायुधम तोमरो लोड इति प्रसिद्धः खलूरिकायां विद्यमानः १२८ वैष्णवी श्यामवणी राङ्खचक्रगद्ाव्जकान्‌ हस्तपद्ेश्च बिभ्राणा भूषिता दिव्यभूषणैः १२९ चक्रं सखद्शनास्यं सहघ्ारम्र्‌ गदा भाषया गदा, इति प्रसिद्धा \ अब्जकः पद्यः वा पुंसि पद्मं नलिनमित्यादिक्रोरे बा पुसीत्यस्य पुष्क- राम्भारुहाणे चत्यन्तमन्वयात्पटेङ्खता १२९ वाराही इ्यामलच्छाया पोतिवक्चसमुञ्ञ्यला हलं मुसलं खड्गं खेटकं दधती अजेः १३० पोत्री वराहः वराहः सूकरो घुषिः कोलः पोजी किरिः किरिरि त्यमरः ! हठं लाङ्टम्‌ खेटकं चमं १३२० दन््री तु श्यामटच्छाया वज्ोत्पलटसत्करा इन्द्राणी श्याभदेन्द्रमीटमणिवर्णा छाया कान्तिर्यस्याः सा चाञुण्डा कृष्णवणां शुलै डमरुकं तथा १३१ खङ्गं वेताटकं चेव दधाना दक्षिणेजेः नागसखेरक्रघण्टाश्च दधानाऽन्येः कपाटकम्‌ १३२ वेतालो भूतपिश्ञाचाधिपतिर्दैवताविशेषः नागः सर्पः! अन्यै- वाभेः १३१ १६२ मह{लक्ष्मीस्तु पीताभा पद्ये दर्पणमेव मातुटुङ्गफलं चेव दधाना परमेश्वरि १३२ पशमे फमलद्यम्‌ मातुुङ्को वीजपुरः १३३ एवं ध्यात्वा यजेदेताश्क्रेरीं चिपुरां ततः कर्मन्दियाणां वैमलयात्करद्युद्धिकरी स्पृता १३४ करञ्ाद्धिमवा सिद्धिरणिमा चात्र संस्थिता

एता अणिमादिमहालष्षस्यन्ताः \ िपुराख्या चेलोक्यमोहनचकेश्वसी तस्यास्तद्धिद्यायाश्च करञ्ुद्धिकरीति नाम निव॑क्ति-कर्मद्धियाणामिति। करयोः कर्मन्धियाविशेषरूपस्वात्करपदं कर्भन्दियसामान्योपलटश्चकम्‌ तेषां वैमल्यं नाम तत्कृतदुस्तक्षाटन तत्कतुत्वं प्रवत्तिनेमेत्ताक्रत्य तत्पदं प्रवतत इत्यथः प्रतिचक्रमेकेका सिद्धिस्तत्तचक्षेश्यमेर्देन विभा- व्येव पूजनीयत्याह-करश्ुद्धिमवेति नवमचक्रे योनिमुद्रा पजनीचेति

.[<अ०विघ्रामः श्री मास्कररायोन्नी तसेतुबन्धास्यन्याख्यान सहितः ३२३

मूलकरतैवाये वक्ष्यते तेन ज्ञापकेना्न चकारात्सर्वसंक्षोभिणीमवाऽपि प्ज्येत्यथां वर्णनीयः १२४

अथ द्वितीयावरणवासनामाह-

घोडरशस्पन्दसदोहचमत्करतिमयीः कलाः १६५ प्राणादिषोडशानां प्राणानां प्राणनास्मिकाः। बीजभूतस्वरात्मताकलनाट्रीजरूपगःः १२६ अन्तरङ्गतया गुप्तयोगिन्यः संस्थिता मताः कामाक्षंणरूपाद्याः सृषिप्राधान्यतः पिये १३७ सर्वाशापूरकाख्ये तु चक्रे वामेन पूजयेत्‌ पाशाङ्कराधरा एता रक्ता रक्ताम्बरावृताः १३८ प्राणश्ुद्धिमयी सिद्धिटंधिमा भोक्तुरात्मनः जिपुरेशी चक्रेशी पज्या सवापचारकैः १३९

पोडश्संख्या ये स्पन्दाः स्पन्दनश्चीटाः प्राणाः प्राणापानादृयः पश्चैकादशेन्धियाणीत्येवं षोडश 1 एतेषां मध्ये वायुचलनमेव स्पन्दनम्‌ इन्द्रियेषु स्वस्वविषयाभिमुख्यमेव स्पन्दनम्‌ एते सर्वेऽपि प्राणपद्वा- च्यत्वात्स्पन्दाः पाणमनत्करामन्तं सवै प्राणा अन्रत्कामन्तीति श्तौ परथमप्राणपदस्य प्राणादिवृ्तिपश्चकपरत्वेन द्वितीयपाणपदस्येकादशेन्दि यपरत्वेन भगवत्पादभष्यकारव्याख्यातव्वात्‌ सप्त गतेविशेषित- त्वाचेत्युत्तरमीमां सदवै तीयाधिकरणे तथा निणयाच्च एतेषां षोडशपा- णानां संदोह एक्मीकरणमेव चमत्क्रतिः 1 अनवरतस्पन्दनस्वभावानामे- कच्च स्तम्भनस्यासाध्यत्वेन चमत्काराधायकत्वात्‌ 1 सम्यग्दोहः प्रपूरण- मिति व्युत्पच्या स्वालमेकतानताशूपा परिपूतिरेव चमत्कारस्तदाधापि- कास्तदभिन्ना वा तन्मयीः अमुमेवार्थं विवृणोति-प्राणादीति षोड- ङपाणानां प्राणनं जीवने तदासिकाः तेषां स्वात्मेकतानतापरित्यागेन विषयान्स्््टष्ड्््टः मरणरूपत्वात्‌ 1 उक्ते क्रमोद्ये--

स्थेय॑मेव चमत्कारो विना विषयसंगतिम्‌ इति

प्र्स्तु--पञ्च मूतानि दृशेन्दियाणे मनश्वेति षोडश्च स्पन्दास्त- त्वानि संदोहः सग्रह इति पर्वाधं व्याख्याय प्राणादयो एमादय- श्चेति दक वायवोऽन्ये षड्कवायवस्त्वागमान्तरे प॒ग्या एवं इत्युत्तरार्धं व्याचक्षते बीजभूता अनुस्वारे; सहिताः तर्त्मा

३२४ वामकेश्वरतन््रान्तर्गतनित्याषोडरशिकार्णवः-[८अ ° विश्रामः]

रेण वर्णानां बीजत्वाभावात्‌ तादहशस्वरात्मताया आकलनेनं बीज- रूपं सटिबीजतवं गच्छन्तीति तथा त्वगादिधात्वरेक्षयाऽन्तरङ्त्ादगु पतया संस्थिता गुत्तयोमिन्य इति मताः कामाकषिण्याद्याः कलाः सवाश्ापूरकचक्रे पूजयेत्‌ इतिशब्दाध्याहारे योगिनीशब्दे द्विती- यापेक्षा द्वितीयां प्रथमाविमक्तिरिति तु प्राश्चः। एताः सुशिबीजमा- वापन्नत्वेन वामाशक्तिप्रधानत्वाद्रामेन स्वायाद्यप्रादकषिण्येनेव पूजयेत्‌ वाममार्गेणेति व्याख्यानं त्वायहमाचम्‌ एतास्पं ध्यानमाह-पारोति आव्मेद्धियमनोयुक्तं भोक्तेत्याहुमनी षिण इतिश्वव्युक्तलक्षणस्य संघाता- तमकस्य मोक्तुरात्मनो ये षोडक प्राणास्तच्छुद्धयभिन्ना लिमा सिद्धि- खिपुरेशी, चकारात्सवविद्राविणीमुद्रा पज्येत्यर्थः॥ १३५ १३६ १२७ १३८ १३९ तुतीयावरणवासनामाह-

प्रकरूत्यष्टकरूपस्थाः कवगाद्यष्टव गंगाः 1

अनङ्गकुखुमायाश्च स्वसक्षोभकारके १४०

चक्रे चात्यन्तरङ्गत्वादेता गुप्ततरा मताः

पाराङ्कशधनुबांणकरा रक्ताः समचेयेत्‌ \ १४१

तत्तदाकारनबुद्भ्याल्मोग्यभोक्तुमंहीशितुः ¦

पिण्डादिपद्‌ विभ्रान्तिसौन्दर्यगुणसेयुता १४२

चक्रेश्वरी बुद्धि शुष्धिरूपा परमेश्वरी

महिमासिद्धिरूपा पज्या सर्वोपचारकैः १४३

साख्यतन्ते हि पश्चर्विशतिरतच्चानि गणितानि-प्रकरतिर्महानहं-

कारः पश्च तन्मात्राणि पञ्च भूतानि दशेद्दियाणि मनः पुरुषश्चेति ¦ तेषामादयया सवेषां भरक्रतिनं कस्यापि विकारः द्वितीयाद्याः सतत तु स्वपूवेपूवघां विकाराः स्वोत्तरोत्तरेषां पकरुतयश्च नवमायाः षोडश तु स्वपूवविकारा एव \ कस्यापि प्रक्रूतयः ! पश्चर्विशस्त कस्यापि विकारो कस्यापि प्रकरतिश्वेति वस्तुस्थितिः ! तदेतदुक्तमार्यकष्णेन सास्यसत्त्याम-

मूलप तिरविकरतिमंहदायाः प्रकृति विकरतयः सप्त ।*

धोडशकस्तुं विकारो प्रकरतिनं विकरूतिः पुरुषः इति ! एतेषु पाथमिकं तच्वा्टकं भ्रक्रतिरूपत्वालक्रत्य्टकपदेनेह गद्यते \ स्पष्टमन्यत्‌ चिपुरसुन्द्यांख्य चक्रेभ्वसीवासनामाह- तत्तदिति घटः

[<्म्वित्रामः थी मास्कररायोन्नीतसेतुबन्धास्यग्याख्यानसहितः। ३२५

पटाद्याकारबुद्धिरूपं यद्भोग्यं तस्य मोक्ताऽत एव महीरिता भूपति रिव तस्य पिण्डादिपदेषु मूलाधारानाहताज्ञासहस्रास्येषु चलुषं स्थानेषु या प्रत्येकं विश्रान्तिः संसारकद्ध्वाटनजन्यभ्रमनिवृत्िपूर्वकसहजान- न्दावािः सेव सोन्दुर्यास्यो गुणस्तेन संयुता तत्मदात्री तदुक्तं च-

पिण्डे मुक्ता पद्‌ मुक्ता रूपे भुक्ताः षडानन रूपातीते तु ये मुक्तास्ते मुक्ता नात्र संरायः इति

हेदक्षी या बुद्धि्युद्धिकतंभरा तत्र प्रेतियोगसबोक्तसत्ययाहितव- लक्षणा तद्रूपा परमेश्वरी चिपुरख॒न्दसीना्नी चक्केश्वरी तद्रूपेव महि. मासिद्धिश्चवकारात्सर्वाकर्षिणीमुद्ा पुज्येत्यर्थः १४० १५४१ १४२ १४३

तुथावरणवासनामाह-

व्रादशमान्थिभेदेन सयु्टसितसं विद्‌! विसरगान्तदशावेशाच्छाक्तानुभवपूवंकम्‌ १४४ उन्मेषशक्तेपरसरोरिच्छाशक्तिप्रधानकेः। तथेवाङुलसंघट्ख्पेर्व्ण चतुष्टये; १४५ वेद्योष्मरूपसाघर्णेमिभेच्छाभा वितैरपि कुटशक्तिंसमावकशष्पवर्णंद्रयान्वितैः १४६ शा कतः सारमयत्वेन प्रसृतत्वान्महेश्वरि संप्रदायक्रमायाताश्वक्रे सौभाग्यदायके \ १४७ ष्याकरणतन्े चतदशाक्चरोऽयं परणकरेणाण्प्रत्याहारः एव मन््रतन्त्रे मूतलिपिमन्त इत्युच्यते तथाच तदुद्धारः

पश्च ह्वस्वाः संधिवणा व्योमवाय्वथिकंधराः इति

छं धरा चेति विरहः एते वर्णां वैखरीरूपतेन भासमान! अपि मध्यमाखूपा एषेति संप्रदायः चतुदेशारचक्रस्थाश्चतुदंश देव- तास्तु भूतटिपिवर्णाभिमानिशक्तिकदम्बतः पस॒ताः वर्णास्तु मूला- धारस्थङ्लङ्कण्डछिन्याः षट्‌ चक्रभेदेनाङटलिङ्कन योगा्िगत्व(च्छ)- द्मतायुभवद्शायामेव सर्वेऽपि प्रथिणोव्यन्नाः तच्ाकुलालिङ्गादृकारः \ -इच्छाशक्तेरिकारः ) तदुन्मेषशक्तेरुकारः इच्छोन्मेषमिभरितायाः कुण्ड- छिन्या ककारलकारौ अङकुलस्य तादशद्चुण्डलिन्याः; सं घदुनादेकार ओकारश्च \ ताभ्यामङुटस्य पुनः संघटरादेकार ओकारश्च एवमन्येषां

३२६ वामकेश्वरतन्न्रान्तगेतनित्याषोड!रेकाणवः- <अ रविध्नामः|

वणीनायुत्पत्तिः परापश्चाशिकास्तोमाग्यञ्ुधोदयाद्षु वणिताऽनुसं- धेया तदिदमाह--द्वादृशेति प्रतिचक्रमध ऊर्ध्व चेतिद्धौ द्रौ अन्थी। तेषां मेदनेनोर्ध्वं लसितायाः संविदः छुण्डलिन्याः, विसर्भः षोडश स्वरस्तदन्तस्य षोडशान्तस्य बह्यरन्धस्य दशायां अवेशस्तस्माजा- यमानो यः राक्तानां कोटिकानामनुभवस्तव्पूर्वकं यथा भवति तथोत- नेश्वतुदकाभिर्वर्णेरुपलक्षितायाः शक्तेः शक्तिसमशटिरूपकुण्डलिन्याः सार. मयत्वेन निष्कषरूपेण प्रसृतत्वादेता देबताः संपद्ाययोगिन्य इत्युच्यन्ते दह शार्थस्य संप्रदायक्रमायातत्वादिति योजना तान्वर्णानाह-उन्मे- षेति द्वाभ्याम्‌ एतेषां तुतीयाबहूुववनान्तानां पदानां चतुर्दशभिरिति विशेष्यमध्याहर्यम्‌ वेयोष्मषपसाधर्णेरिव्येव वा विशेष्यम्‌ उन्मे- घशक्तितः प्रसरो यस्योकारस्य तद्दधि; ! अशेजयच्‌ टच्छाङक्तिः प्रधानोपजीव्या यस्येकारस्य तद्रद्धिः अङकलस्यार्थाप्पर्वाक्ताभ्यां भाविभ्यां यः संघ्स्तद्रूपं वणानां चतुषटयमेतद्रूपं येषु तैः तदूपै- रित्यस्य योग्यतया संध्यक्षरेष्वेवाऽऽधथिकी विशेषणता प्राश्चस्तु- अङ्कटेन संघ इति व्याख्याय वण चतुष्ठे तस्य विशेषणत्वं मन्यमाना अप्यकुटपदेनाकारमपि स्वातन्येणोद्धरन्ति तददुर्धटम्‌ ! षिशेषण- व्वेनान्वितस्य स्वातच्छ्यायोगात््‌ तथात्वे चतुष्टयेरित्यस्य पिरोधात्‌ \ तस्य चतु्भिरिव्येव भवतां व्याख्यानात्‌ ! देयायाः संदिद्रूपाया बह्धि- कुण्डलिन्या ऊष्मरूप उष्णस्परशरूपो यो वर्णो रेफः रेफाधिकारे भीकण्ठ ऊष्मा हदयमिति नान्द्नार्कोशाद्र्‌ तस्योष्मणः सादिरिति विशेषणम्‌ षिशेष्यविशेषणमावे कामचारान्न पूर्वनिपातः ! स्वस्याऽऽ- दिना यकारेण सहित इव्यर्थः वेद्योष्मरूपः सादिरर्णो येषु तैः यकारसहितरेफबद्धिरिति यावत्‌ अथवा वैद्योष्मणो रूपं स्वद्पं येषु तेः आदिसहितैश्च तेरर्णैश्चेति विग्रहः पराश्चस्तु-वेयस्य षटूचिरातच्वात्मनः संकस्परूपा ऊष्माणः दाषसहास्तदन्यतमङूपो यः सादिः सकार आदिर्यस्य हकारः पुनरादियंयोस्तौ यका- ररेफो, व्योमादिभूतपश्चकवर्णेषु तथो्हैकारात्परत्वात तेन हयर- जिभिर्वर्णेरित्यर्थः द्वितीयस्याऽऽदिशब्दस्याध्याहार इति व्याचख्युः \ तन्मन्दम्‌ अध्याहूतेनाऽऽदिाब्दैन सह श्रुतस्य सादिशाब्दस्य ˆ समा- सायोगात्‌ 1 समासे सत्यप्यन्यपदार्थयोर्यकाररेएयोरेव सक्ियान्वयिव्वेन समस्यमानसादिपदा्थस्य हकारस्य दक्ियान्दयालाभाञ्च मिश्ररूपये- च्छया मावितावृकारलृकारौ तद्द्वि; इटेत्यङटस्याप्युपलक्षणम्‌ \

८भ०विघ्रामः|भ्रीमास्कररायोद्धीतयेतुबन्धाख्यव्याख्यानसहितः ! ३२७

समावेशोत्याधिकरणे घजन्तम्‌ 1 इुलशक्तेश्च समावेशो तत्स्वरूपे ये वर्णद्रये अकारहकारखूपवणंयुगलवकाररकारषूपवर्णंयुगले ताभ्यां युगलामभ्यामन्वितैः अङ्कुटङुण्डलिन्यकाररूपा, तत्समावेशस्थानं सह- सररस्येन्दुमण्डलमगुतमयं बकाररूपम्‌ कुलङ्कण्डठिनी हकाररूपा, तत्समावेशस्थानं मूलाधारं पाथिवमण्डलं टकाररूपम्‌ एवं चतुभिर- न्वितेरिति यावत्‌ प्राश्चस्तु-ङलशक्त्योः समवेश्चाविति तव्पुरुषमङ्गी- कत्य वकारलकारद्रयमाचयुद्धरन्ति तन्न अकारहकारयोरलामेन न्युनत्वापत्तेः त्वदुक्त द्धारयोरसंमवस्योक्तत्वात्‌ १४४ १४५ १४६ १४७

मिरन्तरप्रथारूपसोमाग्यबटयोगतः

अन्वथसंजके देवि अणिमासदृशीः शुभाः १४८

सर्वसक्षोभिणीपृवां देहाक्षादिदिश्यद्धिदाः।

देशित्विद्धिरपि प्रोक्तरूपपुरत्ये १४९

योगादिद्घेशमेदेन सिद्धा तिपुरवासिनी

एताः संपूजयेहैवि सर्वाः सर्वोपचारकैः १५०

निरन्तरप्रथा मेदाषिषयकन्ञानं तद्रूपमेव सौमाग्यं तदेव बलं तद्वि-.

घयको सोगोऽवयवशशक्िस्तस्याः सच्वादन्वर्थके योगरूढपद्वाच्ये सौ माग्थदवायकाख्ये चकते स्थिताः सर्वसंक्षोभिण्याद्या देवताः तासां ध्यानमाह-अणिमेति वरामयकराधिन्तामणिधरा इत्यथः द्पं- णपाशवामकराः पानपाचाङ्कशदक्षकरा इति तु बृहत्तन्ते ता देह- स्येन्दियाणां स्वगादिधातरनां विशोधिकास्तद्पेवेशित्वसिद्धिः चकारात्स्ववककरीयुव्रा चिपुरवासिन्याख्या चक्रेश्वरी चेव्येताः पूज- येत्‌ चिपुरवासिनीपदं निर्वक्ति-पोक्तेति तच तवोक्तं यत्पुरत्रयं प्रमा- त॒पभरमाणप्रमेयरूपं धिपुटीत्वेन प्रसिद्धं द्विषयको - योगः संबन्धः प्रमाजादिभिदेन व्यवस्थितः आदिपदेन भेदभानम्‌ तेन यः दशः भेदज्ञानस्य मयजनकताया एतस्मिन्चुद्रमन्तरं छुरुतेऽथ तस्य मयं भवति द्वितीयद् भयं मवतीत्यादिश्ुतिसिद्धल्वात्‌ योग एवाऽऽदिद्धेशः प्रथमदुःखमिति केचित्‌ तस्य भेदेन नाकेन सिद्धा व्युत्पन्ननामा तेन वासिनीरब्दः का्ठतक्चषणसाधनवासीशब्दवच्छेदनाथक इत्युक्तम्‌ १४८ 1 १४९ १५०

३२८ वामकेश्वरतन्त्रान्तर्गतनित्यापोडरिकाणेवः-[८भभविभ्रषःु

पञथ्चमावरणवासनामाह- सनातनानां नादानां नवरन्धास्थितात्मनाम्‌ महासामान्यरूपेण व्यावृत्तध्वनिरूपिणा १५१ अस्थिरस्थिरेधानां छयाखूपेद॑शाणकेः कुलकोटिकयोगिन्यः सर्वेसिद्धेपदायक्राः १५२ श्येता वराभयकराः श्वताभरणभूषिताः स्वप्रथामननज्ाणयोगादन्वथंसंज्ञके १५३ स्वसि द्धिप्रदाद्यास्तु चक्रे स्वाथंशायके लोकत्रयसम्द्धरीनां हेतुलाचक्रनायिका १५४ धि पुराभ्रीमंहेशानि मन्नश्द्धिमवा पुनः वरितव्वसिद्धिराख्याता एताः सर्वाः समचयेत्‌ १५५॥

अघ आरभ्यो्वं प्रसूतायां सुषुम्णायां दक्ञ पवांणि तेषां मध्ये नवा-

घकाद्ास्त एव रन्धपदेनो च्यन्ते ताहशदशस्थानान्यभिव्याप्य याव- ष्छरीरपातं जायमानो नादानुसंधानाम्यास्पाटवेन श्रूयमाणो नादो मध्यमा बागित्युच्यते एकोऽपि नादस्तत्तत्स्थानावाच्छन्नः सन्दश- मिर्नामाभिरभिठप्यते-अविक्रतः शून्यः स्पशो नादो ध्वनिर्बिन्दुः शक्ति- बीजमक्षरमारब्धश्चेति एवं दृह्धा विभक्तो यो ध्वनिस्तद्रूपिणा महा- सामान्यख्पेण विभाजकोपाधिदृश्कन्यापकेन सवांनुगतमध्यमात्वेन धर्मणोपलक्षिता इत्यर्थः मध्यमास्वरूपा इति यावत्‌ वेद्या विषयाः पञ्च मतानि तानि कार्यकारणमेदेन द्विविधानि तेषु कार्याण्यस्थि- राणि मिथ्यालात्‌ कारणानि स्थिराणि सत्यात्‌ वाचारम्भर्ण विकारो नामधेयं मृत्तिकेत्येव सत्यमिति श्रतेः तानि कायांणि स्थूलभूतानि व्योमादीनि कारणानि भूतसृक्ष्माणि शब्दादीनि पश्च पश्च तेषां छायारूपैः प्रकाश ख्यदैशार्णकेः कव गंचवर्गोमयात्मकेर्दश्भि- वर्णेरुपलकषिताः तदिदमुक्तं चक्रसंकेत एव-

भूततन्माजद्राकभकाशालम्बनत्वतः

दिदक्षारस्फुरदरपं कोधीश्ादिदश्ाणंकम्‌ }। इति \

एतेतनैतसाचां व्याख्यानम्‌ ) अस्थिरवेद्यानि क्मँन्धियगोचरा षच नादीनि, स्थिरवेद्यानि ज्ञनेन्दियगोचराः शब्दादीनि, तत्पतिषिम्ब- रुवेषटवर्गतवर्गोभययोगे सर्वेषां वर्णानां स्थितिरूपता तद्भावे तदभाव इत्यथ (?)मात्रकान्यासत्रैविध्यविदां स्पष्टत्वात्‌ \ कुलं चिपुरी कोटिक

, [<अ ग्विघ्रामः[ श्री मास्कररायोन्नीतसेतुबन्धास्यव्याख्यानसहितः ३२९

धिद्रपात्मा 1 तयोरभेद्‌ एव योगस्तद्रत्यः इुलमिन्दियाणि कौटिका विषया योगः कार्यकारणभाव इति तु प्राश्चः। आसां ध्यानमाह- श्वेता इति स्वस्यैव प्रथा सर्वात्मत्वेन भरसरः तस्य मननं युक्तिभिर- नुचिन्तनं [त देव॒ ाणं(ण)रूपव्वात्सवपुरुषार्थामक(कं) तद्ातुत्व- रूपादययोगादवयवशक्तेः सच्वादन्वथंसक्ञके सर्वाथंदायकचक्रे स्थिताः सवेसिद्धिप्रदाद्या दृश देवताः ! चिपुराश्रीपद्मपि भिभुवनसगद्धिकार णवाचकत्वादन्वर्थमित्याह-छोकत्येति लोकजयशब्दोऽपि चिपुदी- पर पएवेत्यन्ये वशित्वसिद्धेर्गासनामाह-मन्बश्ुद्धीति उक्तमनन- जाणरूपदु द्धिजन्येत्य्थः उपलक्षणमेतदुन्मादिनी मुद्रायाः १५१ १५२ १५३ १५४ १५५

वषठविरणवास्नामह-

ऊर््वाधोमुखया दैवि कुण्डटिन्या प्रकाशिताः !

कुटेच्छया बहि्भावात्कादिवणेप्रथामयीः १५६

निगर्भयोनिनीवाच्याः स्वरूपावेकशषरूपके

सवेरक्षाकरे चक्रे सवावेश्करे पराः १५७

सर्वज्ञायाः स्थिताश्वेता हस्तपुस्ताक्षमालिकाः

मात्मानप्रमेयाणां पुराणां परिपोषिणी १५८

विपुरामालिनी ख्याता चक्षशी सवमोहिनी

विदार् क्तिषिश्द्धि सिद्धि प्राकाग्यसंज्तिताम्‌ ॥१५९॥

एताः सर्वोपचारेण पूजयेद्देवताः क्रमात्‌

कुण्डलिन्या ऊध्वयो( रध्वाधो )यातायातदृकशाययुत्पन्नाः स्व॑ज्ञा-

दिदेव्यः! अत एव निगमपद्वाच्याः ! नितरां गर्भ स्थितत्वात्‌ नन्वी- दृक्षरहस्यस्थठे समुत्पन्नाः कथं प्रकटा जाता इत्यत आह-कुटेच्छ- येति कुटस्य चिपुटचा निमाणेच्छया ताः शक्तयो बहिरागता अत एव वैखरीख्पकादिविणमय्यो जाताः! अनर कादिशब्दौ यथाश्रुतः कव- गचवर्मरूपवणदक्लकपर इति प्राश्चः चक्रसंकेताविरोधाय मकारादिद्‌- हाकपर इत्यपि द्विष्टं व्याख्यातुं युक्तम्‌ कारिः कालीति रसिस्त इति तन्नराजे मतद्रयकतंतेन शक्तिद्रयस्य परसिद्धव्वादिह कारिशब्दः शक्ति परो मतकत्त्वलक्षणया कालीपरो वा शक्तेशब्दस्तु प्र(म)कारपरत्वेन श्क्त्यादिनिवपर्यन्तेति श्टोके व्यास्यात एव मः काटी क्रुशितः कालो

नि

महाकालो थमो रविरिति कोशात्कालीशब्दोऽपि मकार एष, ककार

३६० वामकेभ्वरतन््रान्त्गतनित्यापोडशिकार्णवः-[८अ °विधरामः]

एव वा काल्यादिशब्दैकदेशः ककारात्तु प्रभञ्न इत्यत्र कामकलाश- डदैकदेशावत्‌ नच मन्वस्रे चक्रसकेते ठकारादय उक्ताः पजासंकेते त्ण्परवयाहारी(र)गाश्चतुर्वश्च वर्णां उक्ता इति परस्परविरोधः कथं परिहत इति बाच्यम्‌ तत्न परिहारस्यासंभवेन विकल्पस्यैव न्पभस्ज्‌ संभवत्यविरोधेऽटदाषदुष्टविकल्पस्यायुक्तत्वात्‌ स्वं निजं रूपं ब्रह्य तस्याऽभ्वेशोऽनावृतत्वेन मानम्‌ भूतोऽहमित्याकारक- भानं एव भूतावेश इतिव्यवहारद्री0)करम्‌ अत एव सर्वरक्षा- करमापरकं चक्रम्‌ सर्वत्मित्वषिषयकावरणभङ्कस्येव रक्षापदाथत्वांत्‌ हस्तयोः पुस्तकमक्षमटा थासां ताइति तु सवज्ञादीनां ध्यान मक्तग्र सप्तमीविशेषणे बहुवीहािति हस्तपद्स्य पूर्धनिपातः चिपुरमालिनीपदे मल मह धारण इति धातुतो गिष्पन्नोऽपि माटिनी- दाब्दः पोषणाथकः धातूनामनेकाथत्वादित्यारयेन नि्वक्ति-माञति। भिपुरापदे दीर्घस्तु चछन्दोव्याकरणयोर्धिरोधे छन्वो बटीय इतिपरि- माषानुसारात्‌ विदया्ि(ल्मि)कामाः (याः) शक्तेः पश्चदश्या विशे. घण छदि स्तदीय(0)वत्फएलदागरसामर्थ्याधानम्‌ तदासिका प्राकाम्य सिद्धिः प्राकाप्यपदं व्याख्याते बद्धेः- द्रवः संघातकठिनः स्थलः सुक्ष्म टषुगंरः

केन, कनि, [

भ्यक्तोऽव्यक्ततरश्चापि प्राकाम्य ते देभृतिषु हाते चकारान्महाङ्कशायुद्रां प्रजयेत्‌ १५६ १५७ १५८ १५९॥ सप्तमावरणवासनामाह-

निरुद्धवायुसंघडस्फ़रितयन्थिमूटतः १६०

हू दयान्तरस वित्तिद्यूल्यपुयंष्टकात्मना

बीजरूपस्वरकलास्पृष्टवगानुसारतः १६१

रहस्ययो गिनीदेषि संसारदलनोञ्ज्ले

सर्वरोगहरे चक्रे संस्थिता वीरवन्दिते १६२

वशिन्याद्या रक्तवणां वरदाभयमुदिताः

पुस्तकं जपमाछां दधानाः सिद्धयोगिनीः १६३

द्ध बिधाविश्ुद्धि भक्तिसिद्धि महेश्वरि

हेश्वरीं चिपुरासिद्धि एजयद्धिन्डुतपणेः १६४ प्राणापानयोनिरोषेनान्यतरस्मिन्चन्यतरस्य संघटोऽपने जहति प्राणं

प्राणेऽषानं तथा पर इति गीतावचने प्रसिद्धेः तेन स्फुरितौ कार्यो-

[<अण्विषामः भरी मार्कररायोन्नीतसेतुबन्धास्यव्याख्यानसहितः। ३६१

न्मुखतयोच्छनों मन्थी ऊर्ध्वाधः स्थितयन्धिद्रयं यस्य तादुरान्मलाधार- चक्रादुत्पन्ना इति शेषः हदयान्तरे संवित्तिज्ञानं यस्य तत्‌ मनसेव शेयं तु चक्षुरादिबाद्येन्धियगम्यमिति यावत्‌! अत एव शल्यमिव सक्ष्मतममित्यथः इदृशं पुर्यष्टकं

क्मद्धियाणि खल पश्च तथा पराणि बुद्धी न्धियाणि मनञआ्िचतुष्टयं प्राणादिपञ्चकमथो वियदादिकं कामश्च कमं तमः पुनरषट मीयुः इतिश्टोके परिगणितस्थूठपरयष्टकसमानजातीयम्‌ तदात्मना स्वरूपे- णोपलषक्षिताः बीजरूपा बिन्डुविशिष्टाः स्वरकला अकारादिस्वरषो- डशकम्‌ [ताभिः स्प्ष्टाश्चते वर्गाश्च कचटतपयशाख्याः एवम्टानां सबिन्दुकानां वगाणामनुसारतस्त[द्‌ [नन्धरोचारिताः सक्ष्मत्वादेव रहस्ययोगिनीपदवाच्या वरिन्यायाः संसारात्मकरोगहारके चक्षि संस्थिताः ईश्वरीं रोगहरणसमर्था चक्केश्वरीम्‌ अहतेदृतयोरेक्यबुद्धि छद्धविया तस्या अपि विश्युद्धिशिन्मातरे विलापनरूपा यया तां भुक्ति सिद्ध चकारात्वेचरीमदां पएजयेत्‌ वीरवन्दिति इति सप्तमीवा संबुद्धिवां स्पष्टमन्यत्‌ १६० १६१ १६२ १६३ १६४

अषटटमावरणवास्नामाह-

दाक्तित्रयास्मिका देवि विद्धामप्रसराः शिवाः सेवतताश्चिकलारूपाः परमातिरहस्यकाः १६५. पणप्रणस्वरूपायाः सद्धहतुः सुरश्वार सव॑सिद्धिमया(परदा)ख्ये तु चक्षि वायुधभूषिते १६६ स्थिताः कामेश्वरीपूर्वाश्चतस्रः पीठदेवताः

आयुधा अपि रक्ताभाः सा(स्वा)युधोज्ज्वलमस्तकाः॥१६७ वरदाभयहस्ताश्च पज्या ध्यात्रुफलप्रदाः

स्वदीयाश्च मदीयाश्च पुञ्ीवक््यविधायिनः १६८ त्वगसद्मां समदो स्थिमजना्णान्ताः सुरेश्वरि द्वितीयस्वरसंयुक्ता एते बाणास्त्वदीयकाः १६९ वामादीनां पुराणां तु जननी चिपुराम्बिका \ परस्वातन्छयरूपत्वादिच्छासिद्धिर्महेश्वारे १७० एताः सर्वोपचारेण पूजयेन्न वरानने

३६२ वामके्वरतन्त्रान्तमैतनित्वाषोडशिकार्णवः-[८अ° विध्रामः

निकोणवासनावसरे तिच्रस्तिच्लः राक्तयो या वणतास्तदासिकाः कामेन्वयदियस्तिस्रो देवताश्चैतन्यमरीचिप्रसरखूपत्वादेव परमा उत्क हाश्च ता अतिरहस्यखूपाश्च, संवर्तः प्रटयः कल्पस्तत्कारिकाथिज्वाला- तुलया ध्यातव्याः पूर्णंपू्णेतिवीप्सयाऽत्यन्तपूणतोच्यते ताशी सिद्धिजविन्युक्तिस्तां प्रति तिः सयुदिता हेतुः अत एव तद्ाधारच- रस्य सर्वसिद्धि प्रदसंज्ञा आयुधानां पार्थक्येनाऽऽवरणान्तरत्वशङ्ाम- पकुर्वन्नाह-आयुधेति पीठेति कामरूपपूर्ण गिरिजालधरपीठटादययधि- छाय इत्यर्थः अष्टचक्रा नवद्वारेति श्रुतौ बिन्दुचकस्य चिकोणचक्र प्वान्त्मांवमभिपरेत्य चक्राष्टकत्वक्रथनमिति ध्वननाय प्रधानदेवतया सह चतस इत्युक्तम्‌ तिच इत्येव त॒ तदथं इति तु प्राञ्चः आयुधा अपीत्य वा चतस्र इत्यस्यान्वयः आयुधशक्तयश्चतद्योऽपि स्वस्वायुधं हस्ताभ्यां शिरसि धृत्वा स्थिताः! जआयुधशब्दादाचारा्थं क्षिवन्ताद्‌ प्रत्य- यादितिद्यू्ेणाकारः प्रत्ययस्ततष्टाप्‌ पुलिङ्गर्छान्दसोऽयं शब्द इति तु प्राञ्चः वस्तुतस्तु अष्टमावरणेऽपि ओडयानपी ठाधिष्ठाची प्रधानदेव- ताऽपि प्रजनीयेतिद्योतनाय चतघ्रः पीटठदेवता इत्युक्तम्‌ तथाच कल्पसू. घरम्‌--तिकोणे वाक्नामशक्तिसमस्तपर्वाः कामेश्वरी वजेश्वरी भगमालिनी महादेष्यो बिन्दौ चतुथी तिश्णामास्राममेदाय मूठदेन्याः पूजा कामे- श्वर्यादिचतुर्थीं नित्यानां षोडन्ची योगिनीचक्रदेवीनां नवमी बिन्दुच- स्था चेत्येकेव तच्च मन्ञदेवतामेदः कायस्तन्महाहेव्या एव चतुषु स्थानेषु विशेषाचैनमावतैत इति त्वदीयाः पुवश्यं मदीयाः स्रीवरयं विदधते खीहशब्दस्य पर्वमप्रयोगादेव समासान्तप्रत्ययः देवीबा- णबीजान्युद्धरति-- त्वगिति तग्यकारः यकाराधिकारे त्वग्बाी व्यापको वायुरिति कोशात्‌ असृक्‌, रेफः रो रक्तः कोधनो रेफ इति कोशात्‌ मसिं छकारः तदधिकारे पिनाकी मांससंज्ञक इति कोशात्‌ मेदो वकारः ! वो मेदो वरुणः सुक्ष्म इति कोशात्‌ अस्थिमजार्णवोरन्तश्चरमः शुक्रवर्णः सकारः पञ्चम इत्यर्थः शषसा- धिकारेषु सोख्यनामा कुमारोऽस्थि, खभीरूप्मा वषो मन्ना, दक्षपादो भगुः शक्रमिति कोशेभ्यः द्वितीयस्वरसखि पुराचक्रश्वरी मन्ते द्वितीयो वर्णः मातुकाकमे चेदिन्दुसंयुक्ता इति रोषः आयुधान्तररीजोद्धारस्तु चतु्थपटल एव कृतः वामाज्येष्ठारीग्य एव पुरच्रयं तद्म्िका चक्रे- भ्वरी \ अत्यन्तं स्वातन्डयमेवेच्छासिद्धिः तुशब्दाद्वीजमुद्राऽपि १६५१ १६६ १६५७ १६८ १६९ १७०.॥.

1

[<्अन्विघरामःभीमास्कररायोन्नीतसेतुबन्धाख्यव्याख्यान सहितः २६१

नवमावरणवासनामाह- सवानन्दमये देवि परबह्ात्मके परे १५७१ चक्रे संवित्तिरूपा महाचिपुरखुन्द्री स्वेराचारेण संपूज्या त्वर्हतदंतयोः समा १५७२ महाकामकलाखूपः पीठविद्यादिसिद्धिदा . महामुद्रामयी देवी पूज्खा पञ्चदक्ञासिका १५७६ तत्ततिथिमयी नित्या नवमी भेरवी परा प्रतिचक्रं हरु मुद्रास्तु चक्रसंकेतचो दिताः १७४

सवानन्दमयनामकं बिन्दुचक्रं परबह्मरूपमेव तच सा परापररह- स्ययोगिन्यपि संवित्तिख्पेव परं तु ॒वृत्यात्मकन्ञानखूपा कि तु सर्ववृत्तिष्वदुगता वृक्तेवृत्तिपागमावस्य वृत्तिष्वंसस्य साक्षिणी वृ्योः संधो चानुभूयमानेति ध्वनयन्नाह-अहंतेति वेदकविषयिणी वृत्तिः रहता वेयदिषपिणी विदंता | |

यज्ज्ञानमहमो ज्ञानं यजञ्ज्ञानमिदमस्तथा |

तयोरपि यज्जानं [तज्ज्ञानं] षिद्धि मे वपुः! इतिपररिवोक्तेः .

स्वैराचारेण कमकाण्डोक्तनिबैन्धनि्ुक्तेनाऽऽचारेण, परशिवनिषठ- महास्वातन्ेयानुमरेवं चेत्यथः अगणनं कस्यापीति कल्पसूजात्‌ महाकामकटाखूपर्दं ठु भगुक्छम्‌ पीठविधादिसिद्धिः पातिसिद्धिः। कामरूपादिपीटाधिपत्यवाग्भवादिवियादिरि(धिप)त्यकामेश्वर्यादिदेवता- त्कत्वपापिरूपत्वात्‌ महाघुद्रा योनिमुद्रा कुटार्णवे पराप्रासाद्‌- प्रकरणस्थे वनमालं नभोमुद्रा महामुद्रामनुक्रमादितिवचने महामुद्रा पद्स्यान्तःप्रवेशिताङ्यु्ठसं हताश लि परत्वेन साप्रदायिके्याख्यानेऽप्यत्र प्राचीनिर्योनिमुद्रापरत्वेन व्याख्यानात्‌ पञ्चदश्ामिका, अक्षरपश्च- दुशास्िका कामेभ्वयादितिथिनित्यारूपा वा जायते वर्धत इत्यादि. कागामिद्ञापश्चकरूपा वा अस्तीतिदृक्ञायाः स्वाभादिकत्वादनुक्तिः तत्तत्तिथिमयी प्रतिपदादितिधिस्वखूपा नित्या समदनामककटाख्पा 1: ` अनवमीति च्छेदेन स्वत्तमा नवमीति च्डेदेन नवचक्रेश्वरीणां मध्ये चरमा मेरवी सर्वेषामपि भयंकरी भीषाऽस्माद्वातः पवत इत्यादि. ` श्रुतेः परा परयन्त्या दिज्ियातीता पज्येत्यन्वयः नवसु चक्रेषु पूज. नीयववेनोक्तानां मुद्रादेवीनां वासनारतु चक्रसंकेत एव कथिता इत्यथः १७१ १७२ १७३ १५७४

` ३३४ ` षामकेश्वरतन्त्रान्तगतनित्यापोडशिका्णवः-[ <अ °विध्रागः

नित्यङ्किन्नादिकाश्वेव काम्यकमानुसारतः चतुरघान्तराठे वा चिकोणे वा यजेत्सुधीः १७५

निव्यद्किन्ना ततीया तिथिनिव्या। आदिना मेरुण्डादिपरिय्रहः चका- शात्कामेश्वरीभगमालिनीवजेश्वरीणाम्‌ तासामेव भिकोणे पजाप्रक- रणो निर्दिष्टत्वात्‌ प्ततश्च या - तिथिनित्याप्रंजा पूर्वमुक्ता तस्या यथा प्रधानदेवतायाः प्राथमिकपजोत्तरमवसरस्तथा द्वितीयवारपरजोत्तरं कालो ऽपि वैकल्पिक इति योतनपेह पुनस्तत्कीतनम्‌ करश्याद्ध पुनश्चेवेत्या- दाविव पुनरादिशब्दाभावान्न नदिः पूजनं नित्यानां तत्तद्‌ द्धिःपाठस्य करमदरे विध्याथकस्वेनोपक्षीणत्वादनन्यपरपुनःश्रवणरूपाभ्यासस्यामावान्न कर्मभेदः ।, पाश्चस्तु- कमिश्वरीमगमािन्योः पूर्वं पजितत्वाद्व- शिष्टानां अयोदशनित्यानामेषेवं पाथक्येन पूजान्तरमित्याहुः तन्न वञ- श्वर्यां अपि प्रूजितत्वेन द्वादकशषानामेव पजापत्तेः कामेश्वयांद्तरियस्य नमि- क्येऽपि मन्तमेदेन देवतामेदस्यावश्यं भावाच तृतीयचकेश्वर्यालिपुरसु- न्द्रीनामधेयकूतेऽपि मन्यवेलक्षण्येन मृलदेवताया मेदस्यैव सिद्धान्त- सिद्धत्वात्‌ \ अव एर्वे कद्पसूते तन्महादेभ्या एव चतुषुं स्थानेषु विरे. पाचनमावतत इच्युक्त पश्चस्विति। तिथिनित्यात्मककषामेश्वर्या- दीनां तन्नभेद्‌न मन्जमेद्द्रेनेऽपि कथं भेद इति वाच्यम्‌। अवैकल्पि- कमन्त्रभेदस्येव देवतामेद्व्याप्यत्वात्‌ तयोमन्वयोः श्ावान्तरन्यायेन विकल्पितत्वात्‌ एतेन कमेभ्वर्यादिन्नयस्य तिथिनित्यातो ध्यानमेदोऽपि संगच्छते 1 काम्यकर्मानुसारत इति तु पूर्वमेव व्याख्यातम्‌ प्राश्चस्तु- तत्रस्य काभ्यकर्मपदृं नित्यकर्मपरत्वेन व्याचक्षाणा इहत्यं तु बर्यादि कामनानुदूपवर्णध्यानयपुष्पादिभिरिति स्याचक्चते तंत वैषम्यं एव जानते चतुरघ्रान्तराटे चत॒रच्रेखाद्रयमध्यवीथ्यां, साणिमादयष्टकं समत्र्टकं मवतीति श्रुती प्रथमपटले प्ूजाप्रकरणे चरमपटले वासनाप्र करणे रेखाद्रयपक्षस्यैव!ऽऽभितवेन वीथ्यन्तराभावेन विनिगमना. विरहस्यानाशङ्क्यत्वाठ्‌ एकरेखापक्षरेखाचयपक्षयोरप्येकत कुप्तन्या- येनकपुरोडाशशायां बहुपुरोडाश्ायामिव चान्तराटनिर्णयस्य संभवात्‌ मृगृहषोडरारयोमध्यपरत्वेनान्तराटपदं प्राचो व्याख्यन्‌ तन्मन्दम्‌ षोडशारस्यानुपात्तत्रात्‌ वस्ततस्त॒-चकररेखनार्थपरिगदीतयिहस्त- भूम बिन्दुपरमूतिवृत्तत्रयान्तठेखनोत्तरमभितः फिविदूनाधिकेकादशा- इन्लात्मकों भूभागोऽवशिष्यते तस्मिन्नेकरेखात्मकभ्रपुरपष्ये सा रेखा परिगहीतमभूमेरन्तभागे लेख्या ¦ अन्यथा तावतः परियहस्य वेयर््यापत्तेः

{<अग्विध्राम भरी मास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः ।! ३३५

ततश्चानेकरेखापक्षे रेखे तत्तदन्तरेव ठेख्ये संपद्येते बहिः \ अत एष पर्यन्तरखापिक्रमेणेव प्रथमहितीषादिव्यवहारश्चकरन्यासे संगच्छते तथाच प्रकरतेऽन्तरालपदेन प्रथमोपास्थततवादादयरेखान्तभांगे परामृष्टे सत्येकरेखात्मक मूगहाभिप्रायेण प्राचां व्यास्याऽपि साध्व्येवेति ध्येयम्‌ १५७५ न्धेपितेटिगनाशिअ धपेराराध्य.देवताः चक्रपजां विधायेत्थं ङुलदीपं निवेदयेत्‌ १७६ अन्तर्बहिभांसमानं स्वप्रकाशोज्ज्वलं परिये ` पुष्पाञ्जलिं ततः कृता जपं कुयात्समाहितः १४७७ षट्सप्ततितमश्छोकस्य प्रथमश्चरणो व्याद्ुलाक्षरः तज्ालिः प्रथमः स्पष्टमन्यत्‌ शदध्या हेत गहीत्वा प्रथमपटलेऽस्मदुक्तरीत्या तपेये दित्यर्थः अ[] गन्धपदस्य बहूुवचनान्तत्वाद्रव्यविशेषपरता चोपचारे करणतात्ततीयान्तत्वेन निर्दिष्ट; ते[न| तत्करणोपचारस्येव निखूढलटक्षणयोपस्थित्या तदाद्यत्कर्षविधिः ! नचेवं सति नैवेद्यादि रर्चयेदित्यावरणप्राक्षालिकविधीर्न(धो नै) वेद्यान्तपदस्य वेयथ्यापत्तिः ! तालवत्तान्तै ¢) रित्येव वक्तृबुचितत्वादिति वाच्यम्‌ वैय्यापत्येव गन्धाद्युपचाराणामावरणार्चनात्पूवैपरमेदेन द्विःसमपणस्य कल्पनात्‌ अत एव ज्ञानार्णव आवरणेम्बः पूवं स्मयते- उपचारः षोडशभिः संप्ञ्य परदेवताम्‌ इति आवरणानन्तरमपि पुनः स्मयते- उपचारैः समभ्यर्च्य गन्धपुष्पाक्षताहिभिः इति धूरिति तु पूर्ववदेव धपाद्युपचाराणां सयुखितोत्कषबो धनाथम्‌ तेनाऽऽवरणोत्तरं गन्धादिकान्वा पुनः समधयेद्‌ धूपादिकानेव वेत्यथः। तथा चाऽऽ्वरणान्ते कल्पसूत्र र्ववद्धूपदीपसुद्रातपंणनेवेद्यादि द््वेति। अब्ाऽऽदिपदेन ताम्बलादेश्चतुःषष्टिबहिभूतस्य पारयहः 1 चक्रप्रूनापद्‌- चाच्यमेतावदेवेति ध्वनयंस्तदुत्तराङ्खं विधत्ते-चक्रेति प्रज्वाठितङुलब्र- ध्यात्मको दीपः कुलदीपः 1 कुलद्व्यमाच्रकरणकत्वस्य समासावगतनै- रक्ष्यस्य रथ॑तरसामेति वेदे?) उदकाशना इति लोकेऽपि क्लछप्तत्वात्‌ \ तद्रासनां विधत्ते--अन्तबंहिरिति तथाच मन्बलिङ्गम्‌- अन्तस्तेजो बहिस्तेज एकीकरत्यामितप्रमो (ोिधा दीपं निवेदयेत्‌ इति

६२६ वामकेभ्वरतन्धान्त्गतनित्यापोडशिकार्णवः-[८अ०विश्रा१ः]

इत्थमितिपदेन चक्रपूजाप्रकरणसमािष्वननाजपस्य तत्करणे पाठा- भावज्ञापनेन पृष्पाञ्जछि ततः कृत्वेति तु केवले कालाथं एव संयोगो नाङ्गाङ्किमाव इति ध्वन द्वारा जपस्य प्राधान्यमित्यपि सूचितम्‌ अत एव जपेतिकर्तव्यतासमाप्तौ रएलसंयोगोऽपि स्मर्यते-

एवं चिन्तस्मानस्य जपकाले तु पार्वति। सिद्धयः सकलास्तर्ण सिध्यन्ति वव्मसादतः इति

यत्त॒ तदनन्तरं पुनरि पएजाङ्कानां परामर्शो जपस्य (तत्‌)संदशन्तः- पातेन तदङ्कत्वमप्यस्तीतियोतनैकफलक्म्‌ तेनार्चनामावे स्वतन््रस्यापि जपस्याचंनकरणे तदृङ्त्वमिति एलितोऽथः तेन वहिरन्तस्थमुभयम- वेश्टिसवव दितिकशाण्डिल्यसू्नोक्छन्यायेन जपस्य द्विविधः प्रयोग इति सिद्धम्‌ १७६ १७७॥

निगदादिमेदेन जपते विध्यं पश्चमे यस्य प्रतिपादितम्‌ 1 तेषु मिगदो- पां्चजपावपेक्ष्य मानसस्येवोत्तमतायास्तत्रैव प्रतिपादनात्तदितिकर्तव्य- तामेव विस्तरेणोपदिरति-

कूटत्रये महादेवि कुण्डटीभितयेऽपि

चक्राणां पूर्वपूर्वेषां नादरूपेण योजनम्‌ १५८

तेषु प्ाणाथिमायार्णकलाषिन्दरर्धचन्द्रकाः रोधिनीनादनादान्ताः शक्ति्व्यापिकयाऽन्विता १५९ समना चोन्मना चेति द्वादशान्ते स्थिताः परिये मूटकुण्डटिनीरूपे मध्यमे ततः पुनः १८० सृष्टयुन्मुखे विश्वस्य स्थितिरूपे महेश्वरे

केवलं नादरूपेण उत्तरोत्तरयोजनम्‌ ९८१ राबलाकारके दैवि तुतीये द्ादक्ली कला

आद्यं सहस्रारं विषनामकं मूलाधारं स्वाधिष्ठानं मणिपूरमनाहरतं विशुद्धि ठम्बिकायं भ्रूमध्यं चेति नवसु स्थानेषु जलोक्यमोहनादिसर्वान- न्दमयान्तानि नव चक्राणि क्रमेण वतेन्त इति तु चक्रसंकेत सकल भावना. कथनावसरे प्रतिपादितम्‌ तेषु वरीणि त्रीणि चक्राण्डकेकं कूटमिव्येवंरीत्या नवचक्राणां कूटत्रयस्य चामेदात्तत्तस्स्थानेष्वेव तत्त्कूदं विमावनीयम्‌ ततश्चाङ्लट चक्रस्य मूटमारभ्य मूलमाधारस्यायरपयन्तमूध्वोर्ध्वं ककारायक्ष- रपञ्छकं भपुरषोडशदटाष्टदलैर्यथाभागमभिन्नं वदहिसमानवर्णं विभाव्यम्‌

%

{८अण्वेत्रामःभीभास्कररायोख्री तसेतुबन्धास्यन्याख्यानसहितः ! ३९३७

तदये हि या बदिङ्ण्डटिनी तिष्ठति तस्याश्च वाग्मवीयहृद्ेखान्त्य- कामकलायाश्चामेदृश्विन्स्यः तयोरेकस्थानपातित्वात्र्‌ एतद्य बिन्द्र- धचन्दादिसृष्ष्माक्षरनवकं तु केबलनादृरूपत्वाकामराजकूटान्तर्गताक्षर- घर्‌कशरीरघटकनादेन सहाभिन्नं विभावयेत्‌ कामराजाक्षराणि तु स्वाधिष्ठानमूलमारभ्यानाहतायपयन्तभू्वोर्ध्व षचतुर्दशास्वाहिर्दक्षारान्त- दशारेयंथामागमभिन्नानि सूयस्मानवणानिं प्रथमकूटीयवहिव्णनादश- बछितारि विभावनीयानि! हृदृषाये हि या सूर्यकण्डलिनी तिष्ठति तस्याश्च कामराजकूटीयहृहेास्थकामकलायाश्चामेदं चिन्तयेत्‌ तयो- रप्येकस्थानपातित्वात्‌ तदीयबिन्द्रादिनवकं तु पथवदुत्तरकूरशरीरथट - कनादैन सहाभिन्नं चिन्तनीयम्‌! ततः शक्तिङ्दाश्षसयण चत्वारि शश्ञि- समानवर्णानि पूर्वपूवतरक्दीयस्षुयेवहिवणनाडाभ्यां शबष्टिततराणि विद्युद्धिमूढमारभ्य भूमध्यायान्तमूर्ध्वोध्वमष्टकोणतिकोाणङिन्डुचक्तियं थाभागमभिन्नानि वचिन्तनीयानि आज्ञाय हि या स्मक्ण्डठिनी तिष्ठति तस्याश्च शक्तिश्टीर्हडेखास्थकामकलायाश्वेकस्थाननिपाति- त्वादृभेदृमनुसंद्ध्यात्‌ एतर्दीयिन्द्रादिनिदकं तु पाथक्येन ललाटमध्य- प्रदेशमारभ्योपयुपरि नवसु स्थानेषु सकलमिष्कलभावनोक्तपरकारेण समाहिततयाभनुसद धीतेति समुदायार्थः प्रथमद्वितीयकूटयोः सुशिस्थि- तिरूपतवेन तत्रोत्तरोत्तरसंहाररूपस्य गिन्द्रादिनबक स्यापह्वस्तुतीयक्ष्‌- टस्य संहाररूपत्वेन तच्र तस्थ स्पष्टं विभावन मिति रहस्यम्‌ अशक्चरार्थो यथा-कूटत्रये वाग्भवादिदीजत्ये, छण्डलीतधितये वत्तचरमेकारे हकाराधिकारे वैष्णवी वेन्दवी जिद्येति कोशात्‌ 1! अन्न जिद्यपदस्य कुण्डलिनीपयांयमानोपलक्षणलात्‌। वचदीकारघटकहाधकलापरं कुण्ड- लीपद्षिति तु पाश्चः ! चक्राणां अेलोक््यमोहनादीनां एवपूर्व पाघ्र्‌ सृ्शिस्थितिलयानाख्यास्स्त्वि(ख्यानां व्वि)ति शेषः नादरू- पेण योजनं तत्तत्ूर्टायनादतादाल्स्यं चिचक्नगतम्‌ प्राथमिकचक्रचयं सृशिचक्रनामकं वाग्भवकटसबन्धिनादाभिन्नमित्यादिर्थः ! चकपद्मेव चाऽऽवुच्या मूलाधारहृदयाज्ञास्थिति(त)कुण्डएिनीवाचकम्‌ बहुव- चनाक्त पिशठन्यायेन घव्वलामः एताश्च कुण्डलस्य आधारादिष्वेव सन्तीति स्वच्छन्दतन्त्रे-- तत्राऽऽधारं हद्विन्दुस्थानं परिकीतितम्‌ \ इति

अच बिन्दुस्थानपदं श्रमध्यपरमिति तर प्राचीभैरेव व्याख्यातम्‌

यद्यपि गरहन्यासप्रकरणे किन्दुस्थाने सुषासूनिमितिश्टोकस्थवेन्डस्थान-

३३८ वामकेश्वरतन््रान्त्मतमित्याषोडशिकार्णवः-[<अशविश्रामः] .

पदस्य टलाटमध्यपरत्वेन तैरेव व्याख्यातत्वादिहापि तथेव व्याख्यातुं युक्तम्‌ प्रत्युत ठठाटमध्य एव सोमकुण्डछिन्या अङ्खोकारे तुतीयकूटा- न्त्यंसपराधंकलायां अपि तन्मते ततैव विभाव्यत्येन सामानाधिकरण्या- दुमेद्विभावनानुगुण्यात््‌ तथाऽपि प्रथमद्वितीयकूटान्त्यसपराधेकल- योस्तन्मते स्वाधिष्ठानविश्चुदध्योरापतन्त्योराधारहदयस्थाभ्यां कुण्डलि- नीभ्यां सह वैयपिकरण्यस्यावर्यभावद्कांशेन सामानाधिकरण्यलामोऽ- प्यप्रयोजक इति तेषामाङ्यः तत्तश्च चक्राणां कुण्डलिनीनां कुण्डली- वितथे योजनमित्यन्वयः कुण्डटलीचितय इत्येकेनैव पदेन हाधंकलानां कुण्डलिनीनां परामराद्भेदविमावनलाम इति प्राः नच--दीपाकारोऽघंमा्रश्च ललाटे वृत्त इष्यते इतिव चनाहलारस्यैव बिन्दुस्थानतवं युक्तमिति वाच्यम्‌ भरूमध्यस्यो- क्तरीत्या बिन्दुचकरस्थानत्ेन चन्दनेन शाक्तानां भ्रूमध्ये बिन्दुरिष्यत इति तिककिधिना तस्यापि रिन्दुस्थानत्वात्‌ तेषु कूटानां मध्ये प्राणो हृकारः हकाराधिकारे [न [कटीशो निहा प्राण इति कोदात्‌। अगरी रेफः भाया्णंकला हृष्टेखाक्षरस्थ इकारः कला तुरीया मेरु. ण्डेतीकाराधिकारे कोक्ात्र मायार्णपदैनैवेकारः एव ` केटेति तु प्राञ्चः! बिन्द्रद्युन्मनान्तानां नवानां स्वरूपाणि चक्रसंकेत एव व्याख्या- तानि उन्मना चेति वर्तेते इति शेषः 1 तेषु भ्राणाद्युन्मन्यन्तेषु एताव (१ द्रादशान्ते स्थिता लंलाटमध्यादरष्वेभागे स्थितत्वेन वणणिताः। बिन्द्रादिनवकमिति यावत्‌ तेषां विश्वस्य सुष्टचुन्मुखे सुष्टिचक्रात्मक- भूगरहादिचक्र्रयये मूलङ्कण्डलिनीखूपे मृूलाधारस्थकुण्डलिन्यभिन्नवा- गभवान्त्यस्वरोपरि स्थितानां विश्वस्य स्थिातिरूपे मध्यमे स्थिति चक्रातम्‌कमन्वस्रादिचक्रतरयान्ते मध्यमघयंकुण्डलिन्यभिन्नमध्यमक्रूटा- न्त्यस्वरोपरि पुनः श्रुतानां केवटं तत्तदाकारादि विभावनमन्तरेणो- ` सरोत्तराभ्यां द्वितीयतरुतीयष्ूटाभ्यां कमेण योजनममेदं शबलाकारके वहिसूर्यसोमवर्णानां मेलनि]न चिचितस्वरूपे तुतीये कूटे द्वादज्ञी- कलोन्भनोन्मस्यन्तनवकम्‌ एतानि चेति शेषः पर्वं चयाणां कमणां भावयन्नित्युत्तरश्टोकस्थन शत्रन्तेनान्वयः प्राञ्चस्तु द्वाद्शान्त इत्यत्र द्वादशेति च्छित्वा हकारादयो द्वादश प्रतिकूटमन्ते स्थिता इति व्याच क्षते तन्न ! यतो गिन्द्रादिनवकमाचवाचकपदान्तरभावेन द्वादक्ञाना- मपि नादरूपेणोत्तरोत्तरयोजनापत्या तुरीयक्रूज(ठ)जप एव पयवसानं स्यात्‌ नच तद्धवताम्पीष्टम्‌ १७८ १५७९. १८० १८१

-[०अनिध्रामःभ्रीमास्कररायोन्नीतसेतुबन्धास्यन्याख्यानसहितः ३३१

गून्यषन्रकं सुरेशानि अवस्थापश्चकं पुनः १८२.॥ विषुवत्सप्तखूपं भावयन्मनसा जपेत्‌

मयुरपिच्छस्थचन्द्रकतुल्यानि पञ्च शून्यानि निराकारमेकं शून्यमि- त्येवं सप्रदायटन्धानि षट्‌शन्यानि जायस्स्वप्रसुषुितुरयतुयातीताख्याः पश्चावस्थाः प्राणो मन्त्रो नाडी प्रहान्तं शक्तिः कालस्तच्वं चेति वक्ष्यमाणलक्षणामि सप्त विपुवन्ति चकारान्नव चक्राणि पवोक्तानि, मनसा भावयंस्तचिन्तनसमकाटं जपेत्‌, उक्तरीत्या मनसाऽक्षराणि षिभावयेदित्य्थः १८२

क्रमेण शन्याद्यष्टाद्क्षकं षिवृणोति-

अग्न्यादिद्रादशान्तेषु जीखींस्त्यक्त्वा वरानने १८३ शुन्य्चयं विजानीयादेकेकान्तरितं पिये दयून्यजयात्परे स्थाने महाद्ून्यं विभावयेत्‌ १८४

तुती यहृष्ेखास्थहकारमारभ्योन्मन्यन्ताक्षराणि महाबिन्दुरेक इति वयोदश्ानां स्थानानां मध्ये हकार ईंकारोऽघंचन्द्रः राक्तर्महाबिन्दुस्त- र्ध्वं चेति षट्‌ स्थानेषु षट्‌ शन्धानि चिन्तयेदित्यक्षरस्वारस्यलब्धः समुदितार्थः यथा-हकारादीनि पर्वोक्तस्थानान्यनुवर्तनेनानुद्य तेष्वेक- कान्तरितमितिपदेन हकारमारभ्य विषमस्थानेषु समस्थानपरित्यागे महाशन्यस्थान विधिः अनेन विधिना सप्तमादिदिषमेष्वपि तत्माप्ता- वग्न्यादीत्यादिना तदपवादः अय्य रेफः 1 तमारभ्य गणनायां द्वादशो महाबिन्दुः एतेषु स्थानेषु चयं यं परित्यज्येकेकं रान्य जानीयात्‌ अ्धचन्दरक्तिमहागिन्डषु जीणि शुन्यामि विद्यादित्यर्थः अस्य विधे प्राप्त्या(सा)प्राप्तषिवेकेन शक्तिम॑(म)हा बिन्दो (न्द्रो)रेव पर्यवसानम्‌ एके कान्तरितविधेरेव वा हकारिकारयोरेव पयवसानम्‌। शून्य्रयात्परे महाषि न्दुतोऽप्युर्ध्वं महाशभ्यं निराकारमित्यथः1 वस्तुतस्तु-अस्मिन्पक्षे रोधि न्याद्ययष्टमान्तेषित्येवोक्त्वा शून्यद्रयं विजानीयादिति कुतो नोक्तमिति चोद्मवतरति तस्मादन्यथा व्यास्येयम्‌ 1 शून्य्यं पुवेवत्‌ 1 एकेकान्त- . रितमित्यप्यग्न्यादिस्थानोहेशेनेव पुनः प्राणादयुहेशेन। तवनुवत्तो माना- ~ भावात्‌ महाशुन्यस्य षष्ठस्य पार्थक्येन निर्देशबलादेव विधिः शयुन्यद- यपर एव एकेकान्तरितं द्रयमितिपटठोपलम्भे तु कोऽपि विवादः . ततश्च रेफबिन्द्रधचन्दरशक्तेमहाविन्दुतद्ध्वंस्थानेषु षट्‌ शून्यानि भवन्ति)

३४० वामङेश्वरतन्न्रान्तर्गतनित्याषोडशिकार्णवः-[<जशरविश्रामः ]

अथवोत्तरच्र वर्धि मायां कटं चेतनामध॑चन्द्रकमित्यनेन तुर्यस्वर- बिन्द्रोर्मध्ये कालस्य स्थाने पृथगेव गणयिष्यते तत उन्मन्येव द्वादङ्ी , एतत्पक्े महादिन्दादेव महाशुन्यं युक्तयुपपद्यते तेन रेफकालबिन्दुना- दान्तोन्मनामहएचिन्दुषु षटरगुन्यानीति सिद्धम्‌ पराञ्स्तु-रेफमार- भ्याऽऽद्रादुशान्तादरेषे भिन्द रोधिनी नादान्तो व्यापिकोन्मनेति जीन्‌ पुनखरीनेव षट्‌ त्यक्त्व शुन्यत्रयं श्युन्यषट्कं जानीयात्‌ तचेकेकान्तरि- तमेकश्चेकश्वेति हयं द्योद्रयोर्मध्यस्थसित्यर्थः तेन हकारेकारयोर्मध्ये रेफस्तत्स्थान एकं शून्य मित्यादिकमेण रेफबिन्द्र दिस्थानषटूके शून्यानि मवन्ति ुन्य्याच्छरन्यषटदरकस्य मध्यं परे चरम उन्मनास्थाने ष्ठं महाञून्यं गगनाल्रकं भावयेत्‌ तेना्थाद्न्येषां चन्द्रुकतुस्यता तदुक्तं विज्ञानभेरवभङ्ारकैः--

शिखिपक्चचिव्रूपेमण्डलेः शून्यपञ्चकम्‌ ` ध्यायतोऽनुत्तरे शुव्यं परं ष्योमतनुर्भवेत्‌

इतीति व्याचक्चते तदिदिमतीवासुन्द्रम् अथित आरम्भ उन्म- नाया द्वादशव्वाभावात्सत्तम्या द्वितीयां लक्षणाया अनुशासनविरुद्ध- लाच एकैके तिकीप्साप्राये पठितस्य जींश्चीनित्यस्य भिन्नपदत्वायोगाच्। धर्म्य साग (ष्णां स्थानं) विधाय पुनस्तेष्वेव षट शुन्यस्थानविधानस्य संद्मंविरुद्धत्वाख पथिव्यादिषु नक विभून्परित्यज्य मूर्तत्वं ज्ञेयभि- त्युक्ते षिभुष्वेव मूतैत्वमित्यभानात्‌। भिरा गिरेति नुयादेर कृत्वोद्ेयमि- विवच्छन्यानामनग्न्यादिस्थानापत्तिरिव्यक्तो गिरापदानुच्चारणवद्रेफाय- विमावनापत्तेः ¦ अग्न्यादिद्रादशान्तेष्विति सप्तम्या तेषामेव शुन्याधि- करणत्वमिप्युक्तौ तु जींखीनिव्येतत्सामानाधिकरण्येन तदीयन्यार्याया विरोधः ओीक्नीनित्येतस्य विशेष्यत्वेन हकारादीरिव्येतस्याध्याहारा- पत्तिश्च चिित्यागकीतैनवैयर्थ्यं किंच, जयपद्स्य षटकपरत्वेऽ- त्यन्ताप्रसिद्धटश्चषणापत्तिः शून्यत्रयपदस्याऽऽवत्तौ त॒ एव द्विवार- दोषः ! एकश्चेकश्चेति व्याख्याने सखूपाणामिव्येकशेषापत्तिः ! एकेक- व्यवधानाथंकत्वेन सामलजस्येऽन्तरपदस्य मध्यार्थकत्वमाभित्य -तथा- व्याख्यानस्य सुतरामयोगः प्राथमिकेषु पश्चसु द्विद्विमध्यस्थत्वेऽपि घरटस्याक्षरद्रयमध्यस्थत्वायोगश्च तदथं द्वादपदस्य महादिन्दुपर- त्वोक्तौ त॒रेफादिमहाशिन्द्रन्तेषु द्रयोद्र॑योमध्य एकेकं शन्यमिति

[स्जगविघामः भी मास्कररायोन्नीतसेवुबन्धाख्यव्याख्यान सहितः! ३४१

तहोषतादृवस्थ्यम्‌ रेफमारभ्य निवेशे प्रथमशन्यस्य परिगणितट्रा- दृशान्यतमद्रयसपुराकरणामादतादवस्थ्यम्‌ तदथमयेरादिहैकार इति व्याख्यायां प्रमत्यथकादिपवान्तरामावः महाभिन्दोस्तदा चयोदश- त्वेन द्वादरापद्विरोधश्च द्रादशस्यान्त. इति व्याख्याने चरमावधिवाः चकान्तपदान्तराभावः हकारमहाषिन्द्रोरेवोपादाने बहूव चनविरो धश्च एवं शन्यच्र यादिति दिग्योगलक्षणपश्चम्या निर्धारणपष्टवथंकत्वमप्य- नुशासनविरुद्धमेवेत्यास्तां तावत्‌ १८३ १८४

अथावस्थापश्चकस्य टक्षणेवौचकाक्षरेसतस्था(स्तत्स्था)नेश्च सह भाव- नामाह-

प्रबोधकरणस्याथ जागरत्वेन भावनम्‌

वहवो देवि महाजायवृवस्था विन्दियद्रयेः \ १८५ आन्तरे; करणैरेव स्वप्रो मायावयोधनः

गलदेशे सुषुधिस्तु टीनपूवेस्ववेदनम्‌ १८६ ¶॥ अन्तःकरणवृत्तीनां टपतो विषयस्य तु

पूरवांर्णानां विलोमेन भ्रूमध्ये बिन्दुसीस्थता १८७ चेतन्यव्यक्तिहेतोस्तु नादरूपस्य वेदनम्‌

तुयरूपं तस्य चा वरत्ताधदेस्तु संयहः १८८ तुयातीते उखखस्थानं नाद्ान्तादि स्थितं भ्रिये

अच्रैव जपकाटे तु पश्चावस्थाः स्मरेद्बुधः १८९ 1

अथ शन्यषटूक विमावनकथनानन्तरमवस्थाविभावनं कथ्यत इति भावः पुनरनेन विभावनयोरानन्तयंमुच्यते तयोस्तत्तदक्षरविभा- वनसमकालं व्यवास्थितक्रमत्वेन क्रमान्तरानपेक्षणात इउचद्ियद्रयेज्ञा- नेन्धियकर्मेन्दिययोरेकेकयोयुंगुलानि पञ्च तैरदृराभिरिति चावत्‌ एते ` ्यत्मबोधक्ररणं प्रबोधो ज्ञनेच्दियाणां व्यापारः करणं कम तच कम- स्दियाणां व्यापारः) उभयेषां स्वस्वविषयाभिमुख्यमिति यावत्‌ तस्य जागरत्वेन जागरपदवाच्यत्वेन भावनं पण्डितपामरसाधारणो व्यवहा- रोऽस्तीति शोषः प्रकते तु सेव जाग्रदवस्था महती चिन्तनीया सवं कालनिद्राक्षयरूपा बह्नौ प्रकरतत्वात्तार्तीयरेफे तद्रोध्या तत्स्थान एव विभाव्येत्यथः प्राश्चस्तु--दक्भिरिन्दियेः प्रमातुर्व्यवहार एव प्रबोधः एव जागरस्तस्य करणं हेतुभूतः प्रकाशस्तस्य जागरत्वेन विमावनं रेफे कायंमिति व्याचक्षते आन्तरः करणरन्तःकरणचतुष्केण एव-

३४२ वामकेश्वरतन्न्ान्तर्गतनित्याषोडरोकार्णवः-[८अ विश्रामः)

(4. (निने

कारेण पूर्वोक्तव हिरिन्धियनिवततिः। प्रबोघकरणस्येत्यनुबरतेते ! अन्तः करणस्य ज्ञानकर्मन्धियोभयरूपतात्‌ तेन सनोमात्रजन्यप्रबोधकमणोः स्वप्र इति भावनमस्ति। मायावबोधनस्तार्तीयिकारबोध्यः। अथापिं गले एव सा स्वप्नावस्था चिन्तनीया अन्तःकरणवृत्तीनां यावा- न्विषयस्तस्य सर्वस्यापि लयो हि सुषुिकाले सकठे विखीन इत्यादि श्रुतिषु सिद्धः अत एव वत्तीनामपि स्वविषयत्वादेव लयः बृत्त- लये सति सूक्ष्मरूपेण विद्यमानमप्यन्तःकरणं लीनप्रायमेव तास्मन्वि- शोप्रणे ठीने सति तद्विशिष्ट आत्माऽपि तथेव ततश्चा ठीनपूवं इत्यत्र पूर्वपदेन विदोषणी भूतमन्त [करणं ]र्वत्वोपचारात्‌ तथा लीनपूरवों गङितान्तःकरणो यः स्व आत्मा तस्य वेदनमाकिद्यकवुत्तिदिषयता सेव सुषुधिरित्युच्यत इत्यर्थः सुषुती हि खखमज्ञानमहं चेत्येतञ्ितयमाच्र विषयिकास्तिस्ोऽव्िद्ावत्तयः सन्तीति वार्तिककारेरुक्तत्वात्‌ तासां परस्परमवच्छेयावच्छेदकमावनाङ्गीकारादहमक्ञोऽहं खखीति प्रत्य- यस्य सुषुपिकाल आपत्तिरिति तदाक्षयविदः सा सुषुप्त्यवस्था विन्दो स्वनिष्ठवाच्यतानिरूपितवाचवकतासंबन्धेन संस्थिताऽपि भूमध्य एव चिन्तनीया भ्रूमध्ये दिन्दौ संस्थितेति वा योजना ! बिन्दुस्तुतीयकूटस्थ एवेतिध्ोतनायाऽऽह-पूर्वाणानां बिलोमेनेति पूवमुख(छ्)ता अर्णाः पूर्वाणां इति मध्यमपदलोपी समासः निधा- रणो षष्ठी पर्वचतुःशत्यां हि कादिविदयातुतीयक्रूटभातरं प्रातिलोम्येन. तम्‌ ततश्च विलोमेन पूर्वोद्धतवणानां मध्ये यो बिन्दुस्तन्न संस्थि- तेत्यथंः पाश्चस्तु-- विषयशब्देन वश्वव्या्िवाचिना तादशन्या्ति- मन्ततीयकूटमुच्यते तस्य यो बिन्दुस्ततः पर्वे ये वर्णाश्चत्वारस्तेषां , विलोमनाऽभनुलोम्येनेति यावत्‌ विलोमेनेबोद्धतानां पुनधिलोमत्वक- धनेनाऽऽनुटोम्य एव. पयवसानात्‌ इहक्ानुटोभ्यक्रमेण त्रतीयकूटस्य यदे स्थानं ठम्बिकायमक्षर्यस्य भ्रूमध्यं हटेखायास्तचत्याया- स्तस्या ऊध्वां यो बिन्दुर्टलाटस्थानीयस्तच मावनीया सुषुिरिति टाप- यन्ति तदिष्टं बहूुतराध्याहारकलितं भरूमध्यपद्वेय््यापाद्कं विषयजब्दो हि विषु व्याप्ताविति धातोनिष्पन्न . इति तु भ्रममात्रम्‌ पिञ्वन्धन इति धातोः पचाश्चि व्युपसष्टसवे परिनिविभ्यः सेवसितस- येत्यादिना षत्वे तच्चिष्पत्तेः .। तर्यावस्था नाम चैतन्याभिव्यक्तेहेतर्यो नादस्तस्यानुसधानास्मिका दन्ना सा विन्द्र्धचन्रोधिनीनदेषु भाव- नाया वृत्त चाधं चाऽऽदियस्य चतुष्कस्य तद्रत्ता्धादि तस्य तुर्यस्य

[=अ०विग्रामःभ्रीभास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसहितः ३४३.

संग्रहः संबन्धो वाच्यवाचकभाव आधाराधेयमावश्चेव्पर्थः ¦ नादा- न्तादेरुत्तरज परामद्यनुसारादिह चतुष्कलामः प्राश्चस्त-वत्तस्यार्धं मधचन्द्ः तदादिधिष्वेव तुया भावनीयेव्याहुः 1 तन्न अर्ध॑चन्द्रस्य व॒त्ता- पेक्षया काल [त] आकारतश्च समाशा धरूपतयाऽध पदस्य पूवंनिपातापत्तेः। रिन्दोः पूर्व्ेवान्वय इति पक्चे वादौ तद्ध रोधिन्यामित्यादाविवान- न्यगतिकत्वास्स्वीकार्यप्‌ नादानुसंधानमन्तरेणेव के[व टस खरूपतया स्थानं तुथातीतद॑ज्ञा सा नादान्तादिपश्वके वाच्यत्वादिना स्थिता मावनीया एवरीत्याऽतरेव तुतीयङ्रट एव पश्चावस्थाशिन्तयेदित्यथंः १८५ १८६ १८७ १८८ 1 १८९

अथ विषुवसप्तकं सलक्षणमाह-

योगः प्राणात्मसनसां विषुवं प्राणसंज्ञकम्‌ 1. आधारोष्थितनादे तु लीनं बुद्ध्वाऽऽतरूपकम्‌ १९० संयोगेन वियोगेन सन््राणनां महेश्वरे अनाहताद्याधारान्तं नादात्मवदिवचिन्तनम्‌ १९१ विषुषन्चादसंस्परशशान्नाडीदिषुषमुच्यते

दाद्ञय्रन्थिभेदेन वणान्नाङ्यन्तरे प्रिये १९२

विषुवङ्ष्नरस्तकारान्तोऽकारान्तश्च , मत्वर्थीयाधिकारेऽन्येभ्योऽपि हर्यत इति सूत्रेण विषुङञब्दाद्रपरत्ययमतुपोविकल्पेन विधानात्‌ समरा- भिरि काठे विषुवद्रिषुवं तदिव्यथिपुराणाच। समाभ्यासुमाभ्यां तुती- यस्य व्यािहं विषुशब्दुस्य प्रवृत्तिनिभित्तमू 1 अत एव गवामयनेऽपि पुवात्तरपक्चाभ्यामशील्युत्तररताहस्वखूपाभ्यां संदष्टस्याहो विषुवत्संज्ञा संगच्छते साभ्यानाद्रेण व्यातिमन्माचाथकं वा विषवपद्म्‌ प्रकरुतेऽपि ताहशधम॑वत्वादेव परस्परसमपरिमाणस्य संबन्धः प्राण. . विषुवम्‌ \ चयाणामपि हद्यमेव स्थानं प्रसिद्धवान्नोक्तम्‌ तत्रैव विषुवप्रकरणेऽपि शिष्यात्मानं षिचिन्तयेदिति तदुभय शिष्यपदं साधकमाजपरं, स्वात्मेव्येव तु तदर्थः केचिन्न भावनास्थानस्य मृटा- नुक्त्वेन न्यूनतां मन्यमानाः प्राणङ्ञाब्द्‌ः ककारातमकवायुपर इति व्याच- क्षते 1 तच्च ककारस्य जैविध्येन भावनास्थकले अिकोटिकषिकल्पापत्तेः तस्य वाय्वात्मकत्वाभावाच नच ककारात्तु प्रभञ्जन इति वचनात्तथा- तमिति मर्तव्यप्र्‌ तच्नत्यककारस्य कामकलाक्षरपरतायाः पूवं परतिपा- दनात्‌ नच काषकलयेव सरा) ेदद्धिन्त्यतामिति वाच्यम्‌ तस्या-

३४४ वामकेश्वरतन्त्रान्तगतनिव्यापोडशिका्णवः-[८अ °विश्रामः]

श्चतुष्रेन श्वतुष्कोटिकविकल्पापत्तेः 1 आत्मनो हदयस्थत्वाच्त्सामाना- धिकरण्याय द्वितीयकूटस्थकामकलयेवामेदविमावनमिति चेत्‌ तद्धि यद्र ({)कुस्यामेव प्रभातं संपन्नमिति कृतं प्राणपदस्य निरथिकया लक्ष- णया शिष्यात्मप्राणमनसामित्यत्र शिष्यपदस्य तिष्वप्यन्वयस्य भास- (2) तत्स्वारस्यविरुद्ध वस्तुतस्तु मूलाधारे बद्येतिप्रसिद्धस्य रवस्य वायुकुण्डलीसंयोगात्तद्रश्ुत्पत्तिः एव रवो नाभिपर्यन्तमा- गत्य पवनेन मनसा युज्यते सं एव हद्यमागतः पवनेन बुद्ध्या संयुज्यते अतः एव स्थानघये परा पश्यन्ती मध्यमेति नामच्रयं करमेण मजत इति तु सौमाग्यमास्करे वणितमस्माभिः। इदमेव प्राणविषुवपद्बाच्यमिति स्थानच्ये मिलित्वैका भावनेति ज्ञेयम्‌ तेनाऽऽ- स्मशब्दौऽब्र बुद्धिपरो दटव्यः भूलाधाराडुत्थितो नादः षदरचक्राणामु- भयतो विद्यमानं अन्थिद्रयद्रयं भिन्दन्पुषुम्णानाडीमभ्यमार्गेण बह्य- रन्धपयन्तं यातीति स्थितिः सर नादौ वाग्भवकूटीयो द्वितीयतुतीय- कूटाक्षरेषु प्रविशंस्तदभिन्न एवेति अक्षरद्रयसधौ तु तेभ्यो भिन्नोऽपि मवति यथाऽन्तःकरणवृत्तिपरम्परायामनुपविष्टा चित्तत्तदुपैव भासते वृत्तिद्रयसंधो तु ताभ्यो भिन्नैव भासत इति बह्यविदामनुभवः यथा वा मणिमालान्तःप्रविष्टं सूं मणिगर्भेषु भिन्नं मासते, मणिद्रयसंधिषु तु प्रथग्भासते इयांस्तु विशेषः सूत्रस्य मणिभ्योऽत्यन्तं भेदात्तद्रर्भेऽपि मेदनेवावस्थितिः नादस्य त्वक्षरं तद्भेदेन अक्षराणामपि नादृपरिणामरूपत्वात्‌ तदिदं मन््रार्णानां संयोगेन बियोगेनेत्यनेन प्रतिपादितम्‌ ! अतर मन्त्रपदेन योग्यतया द्वितीयतुती- यक्कूटे एव परामृशयेते प्रथमम्‌ प्राश्चस्तु-संयोगपदं कूटव्रयसमषि- रूपतुयेबीजपरं, वियो गपदं व्यष्टिङूपवीजच्रयपरमिति व्याचख्युः तदयुक्तमिति स्पष्टम्‌ तादशं नाद वाग्मवान्त्यस्थानमारभ्य हृदयस्थं कामराजक्ूटान्त्याक्षरपयन्तमुद्भतं विभाष्य तस्मिन्स्वजीवात्भमनो लयं विचिन्त्य ततः कवलितजीवात्मानं नादमूध्वमुद्रमय्य बह्मरन्धान्तं प्राप्त विचिन्तयेत्‌ तदिदं मन्त्रविषुवसरुच्यते अवानाहताद्याधारान्तमित्य- नाऽऽधाराणां मूलाधाराद्याज्ञान्तानामन्तं चरमं बह्यमरन्धं तदभिन्याप्ये- त्यमिविध्यर्थकस्याऽऽङः प्रश्टेवेण व्याख्येयम्‌ हदयाद्वह्यरन्धान्तं विषुबन्मन्वसंज्ञकमितितन्बान्तरानुसारात्‌ आधारान्तान्तमिति वक्त व्येऽन्तपवमेकमेव तन्त्रेण प्रयुक्तं द्विरन्वयितव्यमिति प्राचाभुक्तिस्तु नाऽऽदतेभ्या विषुवन्नदेत्यन्नावृन्तस्तकारान्तो वा पदच्छेदः अथे-

.[न्अन्विवामः भरी मास्कररायोन्नीतसेकुबर्धास्यभ्यास्यानसहितः ३४५

चुशस्य नादस्य द्रादशयन्थिमेदनपूवेकं योऽयं सुषुम्णानाडीप्रवेशः एव नाडी षिषुवमिल्युच्यते ! अव्र वणांदिति पदं बीजजयशिखरव्ि- कामकलाक्षरार्थकत्वेन भाचीने्व्याख्यातम्‌ वाग्भवास्तिमादीकारादि- त्येव तु युक्तम्‌ ल्यब्लोपे पश्चमी देकारमारम्येस्यर्थः १९० \॥ १९१ १९२

नादयोगः प्रशान्तस्तत्मशान्तेद्धियगोखरम्‌

वदिं मायां कालं देतनामर्धयन्द्रकम्‌ १५३

रोधिनीनादनादान्ताञ्डशक्ती छीमान्विमादयेत्‌

विषुवं राक्तिसंज्तं तु तद्रर््वं नादचिन्तनम्‌ १९४

तदूर्ध्वं कालदिषुवमुन्मनान्तं महेश्वरि

मुनिचन्दराषटदशभिखुटिभिनोद्वेवनम्‌ १९५

चेतन्यव्यक्तिटतुश्च विषुवं तच्वसंक्ञकम्‌

परं स्थानं महादेवि निसगानन्दसुन्द्रम्‌ १९६

नादयोगो नाङीसंबद्धो नादो यस्मात्कारणाच्छक्तो प्रशान्तो लीनो

भवति तत्तस्मात्कारणाद्दिं प्रशान्तविषुवमित्युच्यते शक्तौ नादस्य टयकथनादेव तप्पूर्वतत्स्व्ण()नतिक्तम्य तावत्ययन्तमदीनो मावनीय इत्यर्थलन्धेरेवार्थ(?)तुर्थस्वरबिन्द्रोमध्ये स्थलान्तरं चिन्तनीयभितिद्यो- तनाय तत्ाहिव्येन तामि स्थानारि गणयति--वद्धिमिति बह्वी रेपः, मायेकारः कालो ठपुप्रपटतरो0)मकारः महाकालो यमोऽन्तक इतिको्सक्वेऽपि महापवत्यागेन काटपदमाच्प्रयोगान्मकारश्च तिमा मिह गह्यत इति मन्तव्यम्‌ \ कालशब्दः कलापर इति तु माः एत- त्पश्चे कटाशब्दात्स्वाथं तद्धितो वाच्यः। परं तु स्वच्छन्द्‌तन्त विरुद्धः भकारं बिन्दुमेव चेत्युक्ते: \ चेतमाऽनुस्वारः अष्कुरश्चेतना नाद इति कोशात्‌ अधंचन्द्रादुयो व्यास्यातचराः एता{न [तुक्रम्येति शेषः तदिदं प्रशान्तविषवं प्रश्षान्तेच्धियाणं नियमितेच्ियाणां गोचरो विषयः तरलकरणानामसुलम इति भावः गोचरपद्‌ क्ाबत्वमाषम्‌ अथ लीयमानस्य दीपादेः सूक्ष्मीभूय पुनःस्थुलीभावदृशेनाचदनुसारेण शक्तौ दीनस्य नादस्य पुनरुञ्लीवनेन व्यापिकामुक्कम्य समनायां ठय. चिन्तनं शक्तिषिषुवम्‌ ! ततः पुनरुत्नीव्योन्मन्यां टयः काठविषुवम्‌

शक्तिमभ्यगतो नाद्‌; समनान्तं प्रसर्पति

तच्छक्तिषविषुवं प्रोक्तमुन्मन्यां कालसंसितम्‌ ! इति स्वैरतन्त्रात्‌

२४६ वामकेश्वरतन्वान्तर्गतनित्यापोडरिकार्णवः-[ <अ धिश्रामः]

कङटातच्यन्चरिपरिमितकालपर्यन्तमुचरितश्वेत्तद्न्ते चेतन्याभिन्यक्तिम- वति तद्द तच्वविषुवम्‌ तच्छन्यापिकारित्वात्‌ मुनयः सत्त चन्दर एक्रः तेन दश॒ सहस्राण्यष्टो शतानि सप्तदश ञ्ुटयो भषन्ति ञुटीनां सहस्रचयमेको निमेषः तदुक्तम्‌--स्वस्थे नरे समासीने यावत्स्पन्दति लोचनम्‌ तस्य िक्षत्तमो भागस्तत्परः परिकीतितः॥ तत्परस्य शतशस्तु अुटिरित्यभिधीयते इति एवं नव चक्राणि षटूशुन्यालनि पञ्चावस्थाः सप्त ॒विषुवन्तीर्येतत्सत्त- विशतिष्र(क्ृ)तकोटाहटातीतं तु परं स्थानं स्वामाविकानन्वसुन्व्रमि- त्यर्थः १९३ १५४ १९५ १९६ एताचिन्तनस्य ऋत्वरथवेऽपि पुरुषाथंतामप्याह- एवं चिन्तयमानस्य जपकाले तु पावंति सिद्धयः सकलास्तर्णं सिध्यन्ति व्वत्मसादतः १९७ स्पष्टम्‌ \. १९७ जपविधिञुपर्सहरन्कति्चिहण षिधीनाह- एवं छ्रूत्वा जपं देव्या वामहस्ते निवेदयेत्‌ अनामाङ्खयोगेन त्पवेञ्चक्रदेवताः १९८ त्स्यसंथादयंमयांतमदेषव्यै तु विनिवेदयेत्‌ कोटाचारसुसयुक्तैर्वीरस्तु सह पूजयेत्‌ १९९ गह्यातिगद्यगोप्ती त्वमितिमन््राथानुसधानपृवकं जल प्रक्षेपो जपनि- वेदनम्‌ तदुहिक्याधिकरणाकेधिः तपंणोदेशेन तत्वमुद्राविधिः निवे- दनोदेरोन व्याङ्लाक्षरपादेन प्रथमादिक्ियविधिरितरोपलक्षणम्‌ पादु- काचारसमयाचारोभयपरदीरसाहित्यदिपिना कोलाचारपरिभ्रष्टसाहित्य- परिषख्या १९८ १९९ एवं नित्यपजां विधाय नैमित्तिकार्चनान्याह- नित्यं पुष्यदिनि वारे सोरे परमेश्वरि गुरोर्दिने स्वनक्षत्रे चतुदृश्य्टमीषु २०० चक्रपएजां विशेषेण योगिनीनां समाचरेत्‌ षशि्य॑तः कोस्यो सागिनीनां महौजसाम्‌ २०१ चक्रमेतत्समाभित्य संस्थिता वीरवन्दिते अष्टाष्टकं तु कतव्य वित्तश्ञाञ्यविवजितम्‌ २०२॥ , त्वमेव तासां रूपेण क्रीडसे विभ्वमोहिनी

{<अणवित्रामःभी मास्कररायोन्नीतसेतुबन्धाख्यव्याख्यानसदहितः ३४५

छुलाणवे नैमित्तिकाचंनानि यद्यपि भूयांसि विहितानि सन्ति तथाऽपि तेष्वत्वन्तमावशयकान्येतावन्ति गुरोर्दिने नाथस्य जन्मदिने व्यािदिने स्वस्य जन्मनक्षत्रे चलुदर्यष्टमी ष्वितिबहुदचनात्यक्ष- दयेऽपि विशेषेण नित्यपूजामपेक्ष्य योगिनीवीराष्धिक्यभक्ष्यमोज्याया- धिक्यादिनिा विेषद्रव्येण वेत्यथेः ! तेन नित्यपूजायां विरेषद्रव्याटा- भेऽपि प्रतिनिधिना निवहः सूचितः 1 उक्तं कत्पसूतरे-मपञ्चकाला- भेऽपि नित्यक्रमपरत्यवमशिरिति ! चतुःषष्टिरिति नवानां चक्राणां मध्ये प्रतिचकमित्य्थः समूय पश्चाबुंदानि षट्कोटयः पष्िठंश्षा योभि- नीनां भवन्ति अष्टाष्टकं नाम मिश्युनभोजनालकः कर्मविशेषः असि- ताङ्भेरवादयो मङ्गटनाथादयश्चेव्यप्यष्टौ अनयोरेकस्मिन्नष्टक एकैक- स्मान्मिथुनादष्टावष्टी कन्या उत्पन्नाः अन्यरस्मिस्तु पुमांसः! तासां तेषां ` परस्परविवाद्रु(हा)देकेकमिथुनयुगलांशमूतान्यशवष्टौ मिथु- नानि सपन्नानि संभूय चतुःषष्टिः तेषां नामानि सहद्चाक्षरीमन्ने तदी- यन्यासादिषु तन्त्रे प्रसिद्धानि। तानि मिथुनानि शिषश्शक्तिरूपाण्येव महाचतुःषशिकोटिथोगिनीगणसमशिरूपाण्यपि 1 अत एतद्धोजनमा्चं यथाविमवमवइयं कारणीयं, तम्दोजनेतिकर्तव्यता इलकाणवे नेमित्तिक- पटले द्रष्टव्या तुशब्देन तचरैवोक्तानां भीकण्टायेकपश्चाशन्पिथ्नभो- जनादीनामिच्छादिचिशक्तिभोजनान्तानां बद्याण्डपुराणाद्युक्तसहस्र- मोजनविरातमोजनादिकर्मणां चानावदयकता ध्वनिता मध्यमभृगृहे चतुःषष्िमिथुनानां पूजनमष्टा्टकमुच्यत इति तु प्राचां भ्रम एव वित्त- शाठ्थविवजितमितिस्वारस्यविरुद्धं चः २००॥ २०१ २०२१ दाखोपसंहारं नान्तरीयकतया ध्वनयन्ननधीयानं दण्डयति- अनज्ञावा तु कुलाचारमयष्ा गुरुपादुकाम्‌ २०३ योऽस्मिञ्शाखे प्रवर्तेत तं तं पीडयसे ध्रुवम्‌ एवं ज्ञात्वा वरारोहे कोलाचारपरः सदा २०४॥ अवयः शवलाकारयेचवेदयंदतनिम। त्वसख्थाप्रसराकारास्त्वथ्येव परिभावयेत्‌ २०५ व्वामिच्छाविग्रहां देवीं गुरुरूपां विभावयेत्‌ रोषं गुरोनिवेयापि पश्चादात्मनि योजयेत्‌ २०६ कल्पसूञरे व्यवहारदेशसात्मयत्यारभ्य परे शाखानुशिष्टा इत्यन्तेन ग्न्थनोक्त आचारः कुलाचारः गुरुपादुकामयष्ठेत्यच सज्ञापर्वकविधेर- नित्यतान्न संप्रसारणम्‌ गुरुप्रसादमन्तरेगेव चौ्यादिना दिज्ञायेध्यथः !

३४८ वामकेभ्वरतन्तरान्त्तनित्वाषोडशिकाणंवः-[८अ०विभामः] -

प्रासङ्धिकं समाप्य पूजाकरत्यशोषमुपदिराति-आवयोः राबलाकारं शिव- दाक्तिसामरस्यखूपम्‌ अतरैकः पादो व्याकुलाक्षरः शबलपदेनेव शद्रे लभः हितीयस्येव शिवरूपा(प)[ताया]स्तन्बरे कथनात्‌ ! त्वत्मथापर- सर पवाऽऽकारो यासां ता अणिमादिदेवतास्त्वय्येव परिभावयेत्‌ ! तास्तेजोरूपमात्वि्रहा विभाव्य भ्रीमूटदेव्याः शरीरे प्रविष्टाश्चिन्तयेत्‌ ततस्त्वा स्वेच्छया गृहीतवपुषं मलदे्वीं स्वगुरुरूपां . बह्यरन्धस्थितनाथ- रूपेण परिणतां चिन्तयेत्‌ ततो विशेषा्प्यपातेऽवशिष्टं द्रव्यं प्रत्यक्षा बह्मरन्धस्थिताय वा गुरवे निवेद्य तदुच्छिष्टं स्वात्मनि जुह्यात्‌ ॥२०२५ २०४ २०५ २०६ योगिनीनां महादेवि बहुकायाऽऽत्मरूपिणे ष्णां पतये मद्यं बि कुर्वीत हेतुना २०७ तन्त्रान्तरे गणपत्यादिढुरुङुलादिबिलय उक्तास्तेष्वावशयका योगिनी. बटुकक्षेचपाटबलय इत्यथः कल्पसूत्रे तु ॒सर्वभरूतबिरेक एवोक्तः हेतुनेव्यनेन बरिपाचासादनमा क्षिप्यते, बिरोषार््यस्य निःशोषीकरणात्‌ \ वस्तुतस्तु पाठक्रमबाधेनार्थकमादादो बलिदानं ततो हविः षप्रतिपत्तिः तेन फल्पसूत्रैकवास्यताऽपि संपद्यते २०७ षृन्द्य मब न्खान्म पि स्वेच्छाचारपरः स्वयम्‌ | अह॑तेर्दतयोरेक्यं भाव यन्विहरेत्छुखम्‌ २०८ ` ध्या्ुलाक्षरोऽच परथमश्चरणः पूजावहिःकालेऽव्यनवरतं स्वस्य जगतश्चामेदं विमावयन्नेव लोकिकवेरिकव्यवहारेषु संसरेत्‌ तेन बाह्य- संतापानाक्रमणात्सुसैकरूप एवावतिष्ठते २०८ शासरोत्तराधमुपसहारपर्वकं गोपयति- एतत्ते कथितं दिव्यं संकेतच्यमुत्तमम्‌ गोपनीयं प्रयत्नेन स्वगुद्यमिव सुवते २०९ चुम्बके ज्ञानटुन्धे प्रकाश्यं तयाऽनघे अन्यायेन दातव्यं नास्तिकानां महेश्वरि २१० एवं त्वयाऽ्मान्तप्तो मदिच्छाङरूपया प्रभो

गोपनीयं परशिष्येभ्य इति शेषः परपुरुषेभ्य एव गोपनीयेन गृद्येनो- '

पमितत्वात्‌ स्वशिष्येष्वपि कतिचित्परिसं चष्टे--चुम्बक इति \ भीविद्या- मूलमाच्रजपपरस्तदीयकर्मजालज्ञानरहस्यज्ञानजालयोरनासक्तश्चुम्बकस्त- द्नुष्टानरतिहीनः शासखान्तरक्ञानसाधारण्येनैतच्छाख्चीयपाण्डित्यमाचे- च्छुक्लानटुब्धस्तयोः परदृशंनीयमपि किमुत देमिति वक्तव्यम्‌ \

-[८अगविभामःभीभास्कररायोन्नीतसेतुबन्धास्यष्यास्यानसहितः ३४९

नचैव सति ज्ञानलुब्धस्तथा शिष्यो गुरोगरव॑न्तरं भयेदिति विधेरननुष्ठा- नटक्षणमप्रामाण्यमापद्येतेति वाच्यम्‌ ङुरुक्षे्े पतियहनिषेधस्य तव दानविधेश्च परशस्परोपमदंकत्वेऽपि निषेधमतिक्रम्य प्रवृत्तं बराह्मणं गृहीत्वा दानविधीनां प्रामाण्योपपादनवदिहापि वस्संभवात्‌ तचत्यज्ञानटभ्ध- पदस्य सानुष्ठानच्ानटुम्धपरत्वाद्वा थस्तवनुविष्टासति जिज्ञासति तस्मे सच्छिष्यायाण्यन्यायेन गरूपसक्नदीक्षानियमस्वाध्यायाध्ययनपरि- पालनादिक्रमो्टङ्घनेन देयं, नास्ति परलोक इति बुद्धिमतां तु ` श्ुतरां देयमित्यर्थः २०९॥ २१०

एवं शाखमुपदिश्यान्ते न्पूनातिरिक्तशौषपरिजिहीषंया स्वगुरुं स्मरति- एवं त्वयेति प्रमो स्वामिनि सदिश्छारूपं धूतवत्या त्वया मदा- चार्ययाऽहं वच्छिष्व आज्ञपोऽस्मि पभुपद्‌[मेतदेव धोतयति)]

संकेतं योऽभिजानाति पोमिनीनां मवेयियः \ २११

सर्वेप्सितफलपरासिः स्वंकाम्यफलाश्रयः

यतऽपि हश्यते दैवि कथंचिन्न विचिन्तयेत्‌ २१२

संकेतज्रयन्ञानमार्भेण पोमिनीन दयापाचं भवति ! सर्वेप्सितफः-

लानां पाति्ंस्य एव (व) शादशश्च मवति शाखरसमापिद्योतना- येतदेव विकेषणमादर्तषन्नाह--सर्वकाम्यफलाभ्रय इति \ एतच्छाख्रप- रमरहस्यसारं निख्ष्य मूयः स्यासोक्तमिलनमितिशेवकश्षाख्रान्तिमसुत्रा- थमर्धन संरिष्याऽऽ्--यक्तेऽपीति [यतः] सुवं्र स्वयमेद दुश्यतेऽतः स्वापेक्षया भिन्नं किमपि चिन्तयेदित्येतदुपासनासारमिति सर्वं शिवम्‌ २११ २१२५४

इति भीमास्कसोन्नीते नित्यापोडशिकम्बुधेः ए्याख्याने खेवुबन्धाख्ये विश्रामोऽमवदषटमः एवं प्वादज्लेत्तरशतद्रयश्छोकेर्टमः पटलः संहत्य सप्तदृशोनोत्तर- च[तुःराती उमयोश्चा]तुःशत्यो्योगेन शाखरस्याष्टी शतानि साधत्रयो- दक्लाधिकानि श्टोकानां दन्ति तेषु गणेय्रहनक्षच्रेत्यादिका द्वादश- म्टोकी मङ्लाचरणसख्या तन््राद्नहिभभूतेषेति तचरैबोक्तम्‌ यतोऽपीत्य- न्तिममर्धं बहिरभूतमित्यष्टतीसमाख्योपपन्ना एकश्टोकाधिक्यस्या- ल्पान्तरत्वात्‌ पथ्वाशष्िपिभिरितिव्यवहारदर्शनात्र्‌ तच्छक्तिपश्चकं सृषटयेतिश्टोकस्य पर्वोत्तरतन्त्रयोरवारद्यं पाठात्तयोरन्यतरस्य परिगण- नामावाभिपायेण वा तहुपपत्तिरिव्यवधेयमर्‌

३५० वामङेश्वरतन्ान्तर्गतनित्याषोडशिकार्णवः-{८अ °विध्रामः]

भ्रीविभ्वामिन्रवंहयः शिवभजनपरो मारती सोमपीथी कारयां गमभ्भीरराजो बुधमणिरभवनद्भास्करस्तस्य सूनुः क्षेत्रे शरीसप्तकोरीश्वरपुरि शिवरा्ौ शके शमचापे ` ` नित्याषोडयुबन्वत्परतटगतये सेतुमेतं न्यवघ्रात्‌ १४ ज्ये्ास(त्स)तीथ्यात्सरहस्यमेत- त्ससंप्रदायं समधीत्य तन्वम्‌ ` ` तन्त्राणि चान्यानि विचायं टीका- मेकामकार्षीद्धषि भास्करायः॥ २॥ ` अतिस्पृतिन्यायपुराणतन्न- सूजागमश्रीगुरुसप्रदायान्‌ ।. ~, निर्मथ्य निश्चित्य कृताऽपि रीका शोध्येव सद्धिर्मपि हादवद्धिः॥ २॥ प्रमादो मेऽवश्यं भवति म[ति]मान्यादटसतः. पदार्थन्यायानामपि दुरवगाहत्वनियभात्‌ परं वन्तः सन्तः सदयहृदया नायथचरणा- घदारो तस्मान्मे खट खलपापोभयभयम्‌ अद्याप्यस्ति दिपथितामपि महत्सदेहकोरिद्रयं , यः श्रुत्या जगदीश्वरो निगदितः स्तः किमपोऽथ सः तचरेशः प्रथमेव कोशिरेति कि निश्चायनाय स्फुट जनम्निव प्राथितोऽभवत्परशिवः भरीसप्तकोटीश्वरः ५॥

त्ता इत्येकाक्षरं जटावाचकं पाभिः सहितः सत्तः शिवोऽपां हरि रित्यथंः इति भरीमल्द्वाक्यप्रमाणपारावारपारीण धुरीण निखिठतन््स्वत- न्बभ्रीमहम्भीरराजमारतीदिक्षितसूनुना भासुरानन्व्‌- नाथदीक्चामिधानेन. भास्कररायेण प्रणीतो

% 0 नित्याषोडशिकार्णवव्याख्यानात्मा -----~ ` सेतुबन्धः संपूणेः॥

#