आनन्दाश्रमसंस्कतग्रन्थावरिः । १७ ००09०0० 99७0095 09456 99669900 9 09 वेक ०99 65.09 05 99 ° भ प 09० दे 09 द 9 १ दे 09999999 00099 00 दे>० ० ्रन्थाङ्ः ५७ ओकोपाहच्यम्बकपिरचितं दिरण्यकेर्याहिकम्‌ आचारभूषणम्‌ । एततुस्तकमानन्दाश्रमस्थपण्डितेः संशोधितम्‌ । तञ्च हरि नारायण आपटे इत्येते । पृण्यास्यपत्तने ननण्न्म्भि क ककीच््यः आनन्दाश्रमसुद्रणाख्ये आयसाक्षरेमद्रपित्वा शाटिवाहनराकाब्दाः १८३० चिस्ताब्द।ः १९०८ प्रकारा राजश्ासनानुसारेण स्वायक्तीकृताः ) रितं रपकचतुष्टयम्‌ । (२० ४ आ० ६) आदशंपुस्तकोष्टेखपत्रिका । ~----- # +` ----- अस्याऽऽचारमुषणाख्यय्नन्थस्य पुस्तकानि येः परहितेकपरतया संशो- धनार्थं दत्तानि तेर्षां नामादीनि पुस्तकानां संज्ञाश्च कृतज्ञतया प्रदश्यन्ते- ( क, ) एति संजितम्‌-रत्नागिरिसमीपस्थशिरगांवग्रामनिवासिनां के०वे रा० रा० कृर्ष्णमह हात्ये हत्येतेषाम्र--अस्य टेखन- कालः शके १७७४ ( ख, ) हति ज्ितमू-पुण्यपत्तनस्थानां षे० शा० रा० राण वासुदेव शाश्ञी अभ्यंकर इत्येतेषाम्‌ । समापरेयमादर्शपुस्तको्ेखपतरिका । ए कि 1 0 1 1 अथ हिरण्यकेश्याहविकाचारभुषणविषयानुक्रमणिका । व्रिषयाः पृष्ठाङ्काः विषयाः पष्टाङ्काः मङ्गलम्‌ - ..~- तत्र स्थलविचारः... १२ आद्धिकशब्द्‌ निवं चनम्‌ ... १|।मस्तकाच्छादनादि- १३ स्वाविरोधिपारक्याचारयह- दिङ्नियमः... १३ णम्‌ ... -.- १ |यज्ञापवीतनिवेज्ञः .... १३ प्रतिदिनिकर्तव्यविचारः १ | यज्ञोपवीतं कर्णे निवेशनीयम्‌ १३ आचारवतः प्रशसा २|कर्णे निधानमेकवखविषयम्‌ १४ निबासयोग्यस्थटविचारः... २ निवीताकरणे यज्ञोपवीत- जाह्यमहूतं व्युत्थानम्‌ २| त्यागः ॥ १४ अजपाजपविचारः .. . रे छायादिषु मलत्यागनिषेधः १४ व्युत्थानोत्तरं दरनीयानि... ३ |उपानद्र्जनादि १४ अदृशनीयानि ३ | सूथाद्यमिमुखं मटत्यागनि- बाह्यमुहृतं निद्रानिषेधस्त- पध . १५ तायञ्चित्तं च .. ३ |रा्रो दूरदेशवजनम्‌ १९५ ्राह्यमुहूतं कर्तव्यप्रयोगः ४ प्रक्षालनोदकस्य हस्ते यहण- अजपाजपसंकल्पः । पूवंजप- निपेधः ... ... १६ स्य निवेदनम्‌ ४ उदकामाव उपद्रवे च म- प्रातःस्मरणे पञ्चायतनस्तो- च्छौचः .. ... १६ जम्‌... .-. ~ ४ मूतपुरीषयोदेश्शमयादा १६ रामचन्दरस्ताचम्‌ ... «७ | पाषाणादिना मटशश्ोधनव- आत्मस्वरूपचिन्तनस्तोवद्र- जंनादि १६ यमाचार्यकरतम्‌ ... < |अथ शोचबिधि १६ हवादकज्योतिर्टिङ्कस्तो्म्‌ ... गन्धलेपक्षयावधिङ्ञोचविधिः १७ कूमपुराणोक्तश्टोकाः १० जले क्षाटननिषेधः १७ गुषेभिवादनम्‌ ११ |मृत्स्थानशोधनम्‌ .... १७ बह्मविद्यासंपदायपवर्तकना- प्रतिकाय वणंमेदेन विशेषः १७ रायणादयात्मगुवेन्तस्मरणम्‌ १९१ [वर्ज्या मद्‌ . ` -१८ बह्मचारिणो विशेषः ११ क्षाटने दक्षिणहस्तनिषेधः - १८ मूजपुरीषेत्सजनम्‌ ध १२ पादादीनां शोधनविधि १८ २ हिरण्यकेश्याहिकाचारभूषणविषयानुक्रमणिका । विषयाः पृष्ठाङ्काः विषयाः पदेन पादक्षाटनवर्जनम्‌ । १८।उवरितादीनामष्णोद्केनाप्या- तत्रैव दिङ्नियमः ... १८| चमनम्‌ । .... वेक्कालव्यवस्थया शौचविधिः १८।वखपतजठय्हणप्रकारः ...- शोषविध्यतिक्रेम प्रायथित्तम्‌ । १८ देवताप्रजादिकर्ममाचे वखपु. मुत्ममाणम्‌ गृहस्थादिमिदेन मदा क्षालन- संख्या ... .. कशौचविधौ वामपादस्य पर्व क्षाटनम्‌ । सीचुद्रयोरधविधिः ... ततैव विवाहिताविवाहितमे- देन ध्यवस्था ... शौचविधिप्रश्सा ... गण्डूषपरकारस्तत्सख्यानियमश्च अथधाऽऽचमन्‌म्‌ |... जान्वन्तरा हस्तस्थापनम्‌ । हृदयगमजटग्रहणम्‌ । तत्ैवावयवेषु जल स्पर्शः ... तैव निबद्धशिखत्वादिधभः केङ्ञावादिस्मार्ताचमनप्रकारः अश्क्तस्याऽऽचमनम्‌ । दुक्षिणकर्णंस्पर्शेनाऽऽचमन- सिद्धिः ... आचमने मन्ता: आचमनयोग्यजटम्‌ । भूमेगतजलस्य पविच्चतादि- विचारः | महानदौनां रजोदोषाभावः आचमने निषिद्धं जलम्‌ । । भम | | १९| तजलग्रहणे प्रकार आचमने बज्यानि... १९ | आचमने यज्ञोपवीतित्वम्‌ । उत्तरीयवाससां नित्यत्वं तदनु १९। कट्पश्च १९ दभपाणिविधानम्‌ । आचमने पात्रादिविशेषः १९ |आचमननिमित्तानि तदुनुक- २०| त्यश्च ॥ २१ ।आचमनापवदः २१ .आचमनकतुः प्रशंसा २१।अकरणे प्रत्यद्रायः ... २१।अ्‌ दन्तधावनम्‌ । २९।तचर प्रशस्तानि काष्ठानि ... २२।काष्टमानम्‌ । २२|कामनामेदेन काष्ठमेदप्रकारः २२ ।काष्टादिमिन्वणमन्नः वर्ज्यकाष्ठानि . २३ दन्तधावने वज्यास्तिथयः,.. २२ दन्तकाष्टा्यलामेऽवुकल्पः २४ दृन्तधावने पत्राण्यपि ... अथ शोचविधिप्रयोगः ... आचमनप्रयोगः ,.. तत्रेव मिभित्तादिविचारः.. दन्तधावनप्रयोगः २५ स्ीरृत्यम्‌ ,.. 41 एष्ठाद्ूाः हिरण्यकेश्याहिकाचारम्रषणविषयासुक्रमणिका । ३ विषयाः ¶ ङ्गाः विषयाः पृष्टाङ्गाः तत्कतुंकोपलेपनरङ्खवल्यादि ४० |देषर्षिपितुतर्पणं स्नानाङ्गम. भाजन्याद्युह हषने दोषः ... ४१। तच जर्तिलसंज्ञका एव ठैपत्योः प्रेमप्रशसा... ४१ विला याह्या ४६ पतिसहमावत्वेन पत्युः प्रषा- तिटस्थापने विशेषः ४६ से पल््या दानादिषु स्वात- |तपंणे दिङ्नियमः... .-- -४६ न्यम्‌ ... .. ४१ |जीवप्पितृकस्य कृष्णतिरनि तुषर्णपवित्ादिविपि ४१|| धः ४७ सव्णपविध्रे परिमाणामावः ४२ तिलालामेऽ्ुकल्पः ॥ अन्यधरतस्य धारणे निषेधः ५२ आ्द्रुवाससः कर्माणि जले ॥ 9 कतेष्यानि 4 ०. 9 प्रातःस्ानक्रशस्ा ... .# वख ओरोदकप्रदानं तन्मन ४७ जटमयादा :- `` ४२| जीवव्यितकस्य निषेधः ४७ रुयादिसंनिधौ तन्निषेधः ... ४२ ।शिखोदकस्य ममौ निषेष- भुक्त्युत्तरं स्राननिपेधः ४२ नम्‌... ... ४७ छाने ख्ीणामरिरस्कम्‌ .-- ४३ वखपीडनानन्तरमाचमनं दर्म नेवादिरोगय्रस्तानामपि ..- ४३ त्यागश्च ... ‰७ स्नानप्रकारः ... ... ४३ |यक्ष्मत्पणं तन्मन्वश्च %९७ अघमषणे विशेषः ... ४४ , वखेण शरीरामाजन तजनटेन स्नाने सर्याभिमुखता सर्वसा- देवतादितपिः .-. ४८ धारणो --- ४४ |आर्रैवाससा विणभ्त्यागे स्नानाकरणे प्रायधित्तम्‌ ... ४४ प्रायधित्तम्‌ .. ४८ नित्यनेमित्तिकस्नानयोयुंग- अशक्तावङ्गमाजनम्‌ ४८ पतपवृत्तौ तन्त्रम्‌ ... ४४ | उष्णोदकेन स्नानप्रकारः... ४८ अथ माघस्नानविचारः ४५ स्मान विरोष उष्णोदकनिषेधः ४८ कममात्न एकवस्ररवद्वीपादी- [उष्णोदकस्नाने मन्त विरोष- नां वजनम्‌ -. ४५ निरूपणं ४८ द्रौपलक्षणमन्तरालस्वरूप च॒ ४५ गृहस्नाने तर्पणादिनिषेधः ४९ अन्तराले प्रतिप्रसवः शि, उष्णोदकस्नाने विकशेषस्त ष्टि प्रातःस्नानाकरणेऽपकर्षः ... ४६ धिश्च ४९ तष्टोषपरहारा्थं रषिवासरे पञ्चविधं स्नानं तत्स्वरूपं च ४९ प्रातःस्नानावरईयकता ४६ | स्नानारशक्तो पर्ववज्ञत्यागः ५० त, हिरण्यकेश्याह्ठिकाचारमूषणविषयानुक्रमणिक्ा । विषयाः एृष्ठाङ्ाः विषयाः ृष्ठाङ्ाः स्नानप्र्ांसा ५० शिरसः प्रावरणवजनं सपर- स्नातस्यास्पुष्टस्पदाने पनः तिपरसवम... .. ५६ स्नानम्‌ , ... ५० बाह्यणादिवणमेदेन वस्रवि अथ यज्ञोपवीतम्‌... ५०| रोषनिरूपणम्‌ -. ५६ तक्षणम्‌ ... „ |स्वयंधोतेन कर्माधिकारः... ५६ यज्ञोपवीतधारणसंख्या अहतलक्षणम्‌ ५५६ यज्ञोपवीतनिर्माणप्रकारः ... ५० |युङ्गवसखप्ररास्ता ..- ५५६ तद्धारणमन्धरः ... ५१ आविकादौीनां धारणे निषेधः ५६ विधवादिरवितसूत्रादिनिषेधः ५२ पावरणे परास्त्यम्‌ 4 लञरीरे तत्स्थापनविधि अनुत्तरीयस्य क्ममाचनिषे ब्रह्मचारिणां धारणे संख्या. ५२ धस्तद्युकल्पश्च ... --- 8६ धारणे प्रकारः .. ५२ नग्मकथनं तस्य कर्मानधिका- यज्ञोपदीतादिटक्षणम्‌ ... ५२ सरताच --. ५५६ तत्र मन्त्रादिकथनम्‌ ... ५२रोगिणो न्मत्वाभाव एकव - यज्ञोपवीतमितिमन्ञस्याथवं- खत्वेऽपि ... ५७ वेदीयस्य ग्रहणे मौश्जीविचारः५२ | धौतवस्राटामेऽन्येषामनुज्ञा ५७ निवीतकरणे निमित्तानि ... ५३।जीवव्पितुकस्योत्तरीयादिनि यज्ञोपदीतस्य निष्कासने नि. पध; .. ..- ५७ मित्तानि .-- ... २ निषिद्धवख्ननिरूपणम्‌ «१५७ च्रितत्यागो जले ... «+ ¦ शुष्कीकरणाय स्थापने दिङ्- यज्ञोपवीतस्य स्वस्य नाशे रियम: ५७ प्रायधित्तम्‌ .. ५४ नीली वखस्य वर्जनं खीणां यज्ञोपवीतानां प्रत्येकममिम- कर्म षिरेषेऽलज्ञा , «५७ भरणम्‌ ~ ... ५४ |कममेदेन भिन्नानि वखराणि ५७ अथ वञ्चपरिधानम्‌ ... ५५ कम्बलादि नीटीरागो न उत्तरीयाधोवाससो षेपरीत्य- दुष्यति .. ५८ वजनम्‌ .. ... ५५ विधवानां नीटीवस्रनिषेधः ५८ धारणसमये वखप्रोक्षणम्‌... ५५ कच्छव्यप्रकारः ५५८ कुसुम्माद्रिखितस्य निषेधः ५५ | पञ्चकच्छप्रकारः ५८ धारणयोग्यवजख्रविचारः ५५ ।शुष्कवस्राभाव आद्रानुज्ञा ... ५4८ हिरण्यकेदयाहिकाचारमूषण विषयानुक्रमणिका । ५ विषया एष्ठाङ्का विषय) पष्ठाङ्ाः सं मोगा्थं धृतस्य कर्मान्ता ५८ | स्त्यम्‌ ... ७२ वखशुद्धि ५८ | भ्रोतादिमस्मामावे तदुत्पाद्‌- प्रातःस्ञानप्रयोग ,.. ५९| नपरकारः --- .-. ७२ भन्त्ार्थक्ञानफलायिक्यप्रशंसा ६१ | च्ादसपष्टमस्मनोऽधार्यत्वम्‌ ५३ वरुणपार्थनामन्त्र माष्यम्‌ ६१ स्ञ्यदुीर्ना विरहेष;ः ... ... ५७२ तीर्थावाहनमन्नमाष्यम्‌ ... ६२|मस्मधारणमन्तराः ..- ..-७ह अघमर्षणमन्त्र माष्यम्‌ ... ६२ शदद्धवेविकस्य मस्मधारण- आचमनमन््रमाष्यम्‌ ... ६३ प्ररास्ता -.. -.. ७२ अघमर्षणोत्तरस्नानमन््रमा- मस्मधारणे नित्यत्वविचारः ७१ प्यम्‌ ... ... ... ६८ गोपीचन्दनस्य काम्यत्व उप- आचमनमन्माष्यम्‌ ... ६९| निषन्निरूपणम्‌ ... .-- ७७ स्नानोत्तरपठनीयमन्त्रमाप्यम्‌ ७० अभ्यङ्गादिषु गोपीचन्व्‌न-... अथ तिलकधारणम्‌ ... ५७१ निषेधः ..- ... ... <० तघो््वपुण्डविधानम्‌ ... ७१ | मस्मधारणस्य नित्यत्वे बृष्- प्रशस्ता मुवः ... ... ७१। जाबालोपनिषत्कथनम्‌... भोताद्िमस्मनां परव॑पएवप्राज्ञ- संध्यात्रेविष्यम्‌ ... .-- ८९ | हिरण्यकेश्याद्विकाचारभूषण विषयानुक्रमणिका । विषयाः संध्यायामुत्तमादिकालः .. संध्यास्वरूपनिरूपणं संध्याया नित्यत्वं च... पृषठाङ्काः ८९ |अर्ध्यात्तरं प्रदक्षिणा ततो ज- विषयाः लस्पर्शनम्‌ ९० |जपाथमासनं काम्यमेषेन त- संध्योपासनेतिकर्तव्यताषिचारः ९२ सकारः प्राणायामनिरूपणम्‌ सथध्यायाः संकल्पनिरूपणम्‌ मार्जनार्थं जलग्रहणे पात्रवि- शार; ... वामहस्ते जलधारणमिषेधः कगन्ते माजंनविधानं तता. जुःलिविचारः उदकामिमन्नणमन्ः पाणौ ग्रहणस्य मन्वः ... उक्तमाजने मन्धविशोषः ... भाजने मन्ान्तरादि याद्यमिः- ति परवंपक्षः वि तच्छाखान्तरविषयमिति स- माधानप्‌ ,. श्रः पिदैवतच्छन्दोविचारो हि रण्यक्ारीनां तत्पठने बटव- त्माणाभावश्च ... अध्यप्रदानम्‌... इदमेव प्रधानम्‌ अभ्यंवानप्रकारः अर्ये मन्वपठनप्रकारः जपेऽप्येवम्‌ जलालाभेऽपि धृल्याऽ्ष्यदानम्‌ अध्य म्रक्तहस्तता ... स्थटेऽष्यद्ाने विशेषः तत्रेषन्नश्रतादि ९२ | वर्ज्यान्यासनामि ... ९६ |तत्र पत्रवतो विषः गायञ्यावाहनमन्वः ९३ | गायत्रीछन्दादिमन्त्रपठनम्‌ ९६ |जपे दिगादिनियमः जपे स्थितिविक्ोषनिरूपणम्‌ ९४ |जपे संख्याकथनमनभ्याये ९४| विशेषः ९५ | जपमालाविचारः ... ९५ | जप उपांश्वादिविचारः जपे नियमाः ९५ | जपे करस्थापने विशेषः कराच्छादन अद्रवखमिषेधः ९५५ | जपे स्थलम्‌ .... जपप्रशसा गायच्ीविसजंनम्‌ ... ९५ | उपस्थाने बोधायनदचम्‌ ... ९५७ | उपस्थान ऊध्वबाहुत्वादि. .- ९८ | अथ दिक्प्रत्युपस्थानम्‌ ९८ | मुन्याद्यमेवाद्नम्‌ ... ९८ संध्याकरणे प्रत्यवायः ९८ | क्राचत्सध्यायामकरणे दोषा- ५८ | भावः ९८ | संध्याकालटातिक्रमे प्रायश्चि- ५९ | त्तम्‌ ९९ |माध्याहिकाकरणे काटि पष्टाङ्गाः २९ हिरण्यकेश्याद्धिकाचारमूषणविषयानुकमणिका । ७ विषयाः पृष्ठाङ्काः विषया; पृष्टङ्काः शेषः ... .-. ... १०३| स्तत्पायशचित्तं च ... ... ११७ सूतकिनां. संभ्योपासनविधिः १०३ पितृपाकोपजीविनोऽगन्यमा- रोगिणः सं्यार्या विकोषः... १०४| वेऽपि दोषामावः... ..- ११८ प्रातःसध्याभरयोगः... ... १०४ |होमो्तरं गुरुमङ्कटादिवीक्ष- संष्यावन्दनमन्तरा्णां माष्यम्‌ १०५ | णमू = ,.. ... ११८ ओमित्येकाक्षरमितिमन्त्े स्वीयं धूतावलोकनम्‌ ... ... ११८ घ्यार्यानम्‌ .-- --- १०५ गोकण्डूयनादि ... ... ११९ माष्यामावे कारणकथनम्‌ १०५ |अभिवाद्नविचारः ... ११९ प्राणायाममन्वमाभ्यम्‌ -.- १०७ |अभिवाद्ने नामग्रहणविचारः ११९ जलादिमन्बणमन्व माष्यम्‌ १०५७ वृद्धाभिवादनम्‌ ... ... ११९ जलपानमन््र माष्यम्‌ ... ... १०८ | अभिवादन स्वनामयहणम्‌. ११९ गायञ्यावाहनमन्तभाष्यम्‌ १०८ प्रवासागतस्याभिवाद्नम्‌ ... ११९ यवह्यादित्याविमिन्तर माप्यामा- [काम्यममिवाद्नम्‌ ... ... ११९ वारस्वीयं व्याख्यानम्‌ ... १०८ [अभिवादन हस्ता दिनिवेक्शनं उपस्थानमन्त्राणां माष्यम्‌ ११२ वर्णभेदेन ... ... ... १२० गायच्रीविसजंनमन्वमाष्यम्‌ ११३ एकहस्तेनाभिवादननिपेधः. १२० स्तुतोमयेतिमन्तरे स्वीय व्याख्या. ्रत्युत्थायाभिवादनम्‌ ... १२० नम्र -* `“ ` "" ११०५ |प्रत्यभिवादनमाशशीश्च ... १२० अन्तश्चरतीत्यत्र माष्यम्‌ --. ११५ प्टुतत्वादिविचारः... .-- १२० ओपासने स्वयंहोमविधानम्‌ ११५ |वणमेदेन प्रत्यभिवादनभेद्‌ः १२१ विबाहाग्रेधारणे नित्यत्वषि- प्रत्यभिवादनानभिन्ञो नाभि- १२१ चारः .-- .-- .-- ११६ वाद्यः... ... .-- ... १२१ होमकाठो होमद्रव्यं च ... ११६ |प्रत्यभिवाद्नाकरणे दोषः... १२१ आहुतिदेवताः --- --- ११६ |कुकालप्रश्नादिविचारः ... १२१ होमप्रयोगः ... --- --- ११६ | भरोज्ियादिनाऽसमाष्य गम- अध्चिधारणामावे प्रत्यवायः ११६| ननिषेधः ... ... ... १२१ अन्तरितहोमद्रव्यदानम्‌ ... ११५७|खीणां प्रश्नषकारः ... .-. १२२ अनपधारणो प्रायधित्तम्‌ ... ११७|अभिवाद्यनिखूपणम्‌ ... १२२ अशक्तं प्रति विंशेषः.-- --: ११७ श्रोतरियलक्षणम्‌ ... ..- १२२ विधुरस्यारन्यधारणे विशेष- वयोन्युनत्वेऽपि हीनवर्णेना- ् हिरण्यकेश्याहिकाचारमूषणविषयानुक्रमणिका । विषयाः ज्ञः विषयाः मिवाद्यो बाह्मणः... ... १२२ माष्यम्‌ ... ... .. छयुद्रामिवादने दोषः . १२६ चतुर्वेदारम्ममण्छमाष्वम्‌ ... गुर्बाद्युपसय्हणम्‌ ... ..- १२३ | बह्मयज्ञफटसाधकमग्छ्रमा- उपसंग्रहलक्षणम्‌ ... ..- १२३ ष्यम्‌ गुवादिटक्षणम्‌ ... १२३ | बह्मयज्ञाङ्गनमो बह्मणेमन्न- मातुः सवपिक्षया विषः... १२४ माष्यम्‌ .... ., आचायस्य विदोषः -- १२४ |समित्कृशपुष्पायाहरणम्‌ ... अभिवादन वज्यौः ४ |स्वयमानीतस्य ग्रहणम्‌ ...- सीणामभिवादने विशेषः... १२५ शद्ानीतस्य निषेधः अभिवाद्ने विशेष उञ्चस्था करशगरहणकालः ए ` `` ५२५ कुशग्रहणमन्् अभिवादनपरशंसा ˆ १२५ वर्या दमा अभिवावनप्रयोगः ..- पष्पादिमस्वेन कृशानां नाम- नमस्कारटक्षणम्‌ .. ` १९६ भेद खीकतुंकः पश्चाङ्गनमस्कार अथ दितीयभागरूत्यम्‌ .. तत्र वेदाभ्यासः समिदायया- हरणम्‌ ... अय्‌ ब्रह्मयज्ञः बह्मयत्तस्वरूप तत्कवाटश्च... बह्मयज्ञ इतिकतव्यता पठनीय विचारः अनध्याये विशेषः .... बह्मयज्ञेऽनध्यायनि्वं चनम्‌. बह्ययज्ञप्रशसा बह्ययज्ञफट सिध्यर्थं मच. पठनम्‌ ,.. वेदाद्यारम्मपठनकिचारः ... बरह्मयज्ञप्रयोग बरह्मयज्ञप्रयोगसूचकमन्न- .- १२५ गलितपत्ानुज्ञा ` १२. पुष्पादेः पयुषितता तत्मति- -.. .-. १४५ ` १२८ | पुष्पादिस्थापनपरकारः ..- १४४ ` १२५९ | बिल्वग्रहणनिषेधकालः ... ` १९. |पुष्पवान्नमस्कारानर्हः ॥ । १२६ |कुशाटामे प्रतिनिधय १२५ | तुटसीयहणनिषधकाटः तुलसीग्रहणमन्त्र १२७ प्रसवः १२० | अन्यसत्ताकपुष्पादिग्रहणम्‌ `` १२३० पुष्पादेः पजार्थं याज्ञानिषधः तृतीयभभागरूत्यम्‌ पोष्यवर्गाथमथसाधनम्‌ ... ९९ | पोष्य वगंकथनम्‌ १२४ | घनसाधनं यथावृत्ति कार्यम्‌ धनार्जनवत्ति . ` १४२ एषाः ` १२५ १२८ १४० ` १४१ १४२ १४२ . १४२ - १४२९ - १४२ १४२ १४२ १४२ . १४४ . १४४ १,४५ . १ ४६ [४६ {४६ - १४६ १४६ । ५ ८६ ९४९ ` १४६ हिररण्यकेदयादहिकाचारमूषणविषयानुक्रमणिका । ९ विषयाः पुष्टाङ्गा विषयाः चष्ङ्कः कठो बाह्मणवुत्ति --- १४४७ क्रियाघ्ानं तद्धिधिश्च ... १५९५ स्वधममनुष्ठानपरशंसनम्‌ ... १४५ गोणक्नानविचारः ... ..- १५६ चतुथभागरूत्यम्‌ ... १४७|अथ सारस्वतघ्नानम्‌ .-- १५६ भृदाहरणम्‌ ... ... .-. १४७ वन न्नानम्‌ `. `` १५६ क्षौरविचारः क्षौरकालः ... १४७| राक्ता ना 1चरप्‌ः १५६ क्षोरनिषिद्धकालः ... ... १४८ |मध्याहवन्नानस्य नित्यत्वम्‌... १५७ संक्रान्तिविषोषपादादिनिपेधः १४८ | ज भमभद्न तत्मकारः १५५० क्षौरविहितकालः ... ... १४८ | छाना ग्राह्याणि वस्तूनि.-- १५५७ सिहगुवांदिषु बिशेषविधानम्‌ १४९ नाष गामयप्रकारः १५५ क्षीरादौ जप्यश्छोकः ... १४९ म ततेकागोमयादिश्चानप्रकारः १५७ इमश्रुवापनप्रकारः .-- ... १४९ |च मध्वाह्वसध्या १५९ नापिताय देयप्रकारः ... १४९ मध्याह्वसंध्याया गोणकालः १५९ ज्ञाने पदः... .-. ... १५० [अल्पद्वादृरवादावपकपः ..- १५९ नित्यादिघ्नानानां लक्षणानि १५० |धटुःसकरान्ती माध्याहिका- चण्डाला दिस्परांनिमित्तक - व्छषः द -.. १६० घ्नानानि १५१ मध्याह्सं्यापभयोग १६० नेमित्तिकल्लानं शीतोदकेनेव १५१ मध्याहसष्योक्तमन्तभाष्यम्‌ १६१ पुत्र जन्मनिमित्तक प्रानम्‌ १५ १ 0 क (न धणं तस्य नित्यत्ववि- रात्रौ नद्यादिगमनाशक्तस्य न त्यत स्रानम्‌ ... १५२ 994 2 ४2 ॐ ९९३ अशौचमध्ये पुत्रजन्भनिमि तपणीयाः पितरः --- ` १६३ तकं ल्ानम्‌ ... ..- १५२ तपणाकाच. -* -"" ““" १६४ गरहणस्नानम्‌ ... ... १५२ तत्राञ्जलिप्रकारः .-- -- १६४ परार्थन्नानप्रकारः ... ... १५२ | यज्ञोपवीत्यादिना देवादितपः काम्यल्लानानि १५द/ णम्‌ = .-- ~. १६४ समुद्रल्नाने सेतौ तु विशेषः १५२ | पितृषु दिङ्नियमः ... --- १६५ अभ्यङ्खादिविजने वारादि १५४ | तपणप्रकारः --- “*" १६५ ते डविशेषेण प्रतिप्रसवः ... १५४ | स्थलतपेणे विशेषः. १६५ अभ्यङ्कक्नान उक्ततिथ्यादि १५४ | तपेणे हस्तधार्याणि वस्तूनि १६५ तिलामटकल्लानम्‌ ... ... १५५ तर्पणे मालाधारणनिषेधः १६६ र्‌ १० दिरण्यकेश्याहिकाचारभूषणवषिषयानुकमणिका । = न) इवं च सतिलं तदमावेऽन्या- तत्र ' ेकाटिकेवपजाविधा- सुज्ञा ॥6 8 १६६ मम्‌ ८ १७५ तिलटस्थापनप्रकारः... ... १६६ पूजायां मन्वपरकारः -- १७६ हेवर्या्क्षताविक्ञेषः .... १६६ |तत्र देवताविचारः... ... १७द्‌ जतिलप्रकारः ... ... १६६ कलौ हरिहरथोः पूजा =... १७७ गोवरनामोखारणम्‌ वना भलटक्षणम्‌ ,.. १७७ गोव्रनामोञ्ारणम्‌ ... ..- १६ शिवनाभिलक्षणम्‌ . शालयामादिष्वावाहनदिचारः१७७ तिठतपणनिषिद्धदिविसाः १६ बाणठिङ्कस्य प्रतिष्ठाधयभाष- तत्मतिप्रसवः | स्तत्स्वरूप च॒ ... ... १७८ जीवपितृकस्य तिलतपंणनि- शङ्खपूजा ... ... ... १७८ षेधः ... -- --* १६ कलशे तीथावाहनम ... १५९ संक्षेपतपणविचारः `` १९ ` पश्चायतनस्थापनविचारः ... १ ७९ तर्पणावस्ानाञटिप्रकारः..- १६ पजाधिकारिणः ... ... १५९ बह्मयज्ञात्तपणस्य भिन्नत्व- शालथ्ामादिसंख्यापरकारः.. १८० विचारः `` +< > खीशुद्राणां शालयरामस्पञे अखटिविचारः .-- --- १७० | नाधिकारः =. १८० थमतर्पणं दीपोत्सवचतद्‌- अर्चनव्यवस्था ... ... १८० ह्याम्‌ =, पूजोपचारविचारः ... ... १८० भीष्मतपणं माघशुक्काष्टम्याम्‌ १७१ उपचारद्रव्याणि ... ... १८१ तर्षणपशंसा `ˆ" `" १५१ दुग्धस्नाने ताम्रपात्रानुज्ञा... १८२ यावत्तपणं वखरपीडन न गन्धोदकस्नानम्‌ ... ... १८३ कायम्‌ ` `` {५९|वखेणाऽऽच्छाद्य स्नानं पार. सूयां याष्य॑स्तन्मन््रश्च --- १७२| दलिङ्कपरम्‌ ... ... १८३ अथ तपेणप्रयोगः ..- --- १७२ प्रतिमास्नाने विशेषः ... १८३ देवादितिपणम्‌ ` {५२।वसखराटंकारादिसमपेणम्‌ ... १८३ यमतपणम्‌ ... ... --- १७४|उपवीतालंकाराणां निर्माल्य वखधावनतत्पीडनप्रकारः... १७५ त्वामावः... .-- .-. २८९ आद्रेवखस्य स्कन्धे स्थापन- तुलसीप्रकारः ... १८४ निषेधः ` १०५ | बित्वप्रकारस्तदलामेऽन्यानन्ञा १८४ अथ देवपूना ... ... १७५ त्याज्यानि पुष्पाणि १८५ हिरण्यकेदयाहिकाचारमूषणविषयानुक्रमणिका । ११ विषयाः पृष्ठाद्ाः विष्ठया; पृष्टाङ्काः देवताभेदेन केतस्यादिसमप- पूजापद्धतिगरह्यपरिशिष्टम्‌... २१८ णनिषेधः... .-- .-- १८५ पजोत्तरकृत्यम्‌ ... .-.- २१८ पुष्पसमपंणप्रकारः ..- .-- १८६ पूजाप्रयोगः --- --* २१९ धूपे स्वकुता आ्यीः .-. १८६ पूजाप्रथोगोक्तमन्त्र माष्यम्‌ २२२ दीपविधिः ... ..- .-. १८६ | वरुणमन्त्रभाष्यम्‌ ... २२३ नैवेद्यपात्रविचारस्तत्समर्पणं च १८६ पुरुषसृक्तमाप्यम्‌ ... .-. २२१३ नैवे्यग्रहणे फिचिहिचारः... १८७ नमः सोमाय चेतिष्व म फलदक्षिणादि ..-- --. १८७ इति मन्रमाष्यम्‌ ... २२९ आरार्तिकम्‌... .-- --- १८७|अवान्तरमन्तर भाष्यम्‌ ... २३१ गीतनमस्कारमन्व पुष्पम्‌ ... १८५ |पञ्चायतनगायच्रीमन्तर माष्यम्‌ २६३४ शिवपियाणि पुष्पाणि ... १८८ वद्ध्यशौचादौ देवार्चनविचारः २३५ विष्णापियाणि पुष्पाणि ... १८८ स्प विना तत्यूजाप्रकारः २९३५ सूर्यप्रियणि ~ १८९ |गुरुपजा ... ... २३९ गणेशप्रियपुष्पाणि... १८९ | इति हिरण्यकेश्याह्विके देवीपरियाणि १८९ पूर्वाधानुक्रमणिका समाप्ता २४० नान्त नपः -. `" १८" अथाह्वः पथ्चमभागरृत्यम्‌ २४० पूजासंभारस्थापनप्रकारः ... १८९ | (चवि 3 ठ पथ्चमहायज्ञविचार ... २४० रशिवपजा्यां सदाक्षधारणप्र देवाद्याहुतिपरकार निः 7 „ [पञ्चमहायज्ञलक्षणानि ... २४१ केवठहरिहरयोः पजने बौधा- बह्मयज्ञस्य क तत्वाद॒न्येषामि- यनसुजम्‌ ... ... १९०| तिकतंब्यताविचारः ..- २४२ रुद्राभिपेकरे बौधायनसू्रम्‌ १९३ वेभ्वदेवा द्धिन्नत्वमन्येषां यज्ञा- बाह्मणानां पूज्यदेवताविचारः २०३ नाम .-. २४५ शिवप्रसादय्रहणविचारः ... २०९ उपवासे ऽपि वेश्वदेवकर्तव्य- शिवप्रसादयहणे संगरहश्टो विचारः ... ... ... २४५ काः स्वीयाः ... २१४ | वेश्वदेवस्याऽऽत्मसस्कारपर- थ क्ह्टक्षणम्‌ ... २१५७ कारः २४५ राङ्ादकलछ्लानमाहात्म्यम्‌ १७ | भिन्नपाकोपजीविना जीव. घण्टालक्षणम्‌ ... ... २१७ प्पितुकेण वैश्वदेवस्य मिन्न- तीर्थस्य हस्तेन ग्रहणनिषेधः २१८ त्वेन करणम्‌ ... --- २४६ १२ हिरण्यकेश्याहिकाचारभषणविषयानुकमणिका । विषयाः विमक्तानां भ्रातणां वैश्ववेव- भिन्नत्वम्‌ .... अविमक्तविधुरकतुकविचारः देक्षान्तरास्थितस्वेषां विचारः प्रात्बालानां सिद्धेऽन्नेऽयौ क- हुटाण्डप्रमाणान्नत्यागः खणां विशेषः प्रवासेऽन्नाभवि जटेन कतं व्यताविचारः वैश्वदेवस्य देशविचारः वेश्वदेवकाट विचारः खुयास्तानन्तरं वेश्वदेवकर- णम्‌... ... वेश्वदवीयोऽभिः वेश्वदेवारम्भकालः अग्न्यायतनप्रकारः... होम्यद्रव्यम्‌ ... उपवासे भक्ष्यवस्तुना होमः उदकेनोदक एव वेश्वदेवार्थं बतग्रहणे विचारः हस्तेन होमे विशेष होमकाले सव्यकरस्य हदि स्थापनम्‌ ... बद्धरिखत्वादिनियमः अवदानबषिप्रमाणम्‌ बलिहरणं सूपसष्टान्नेन घलिदेशसस्कारः घलिपरिषेचनप्रकारः घटिदानप्रकारस्तत्स्थानानि भूतबटिषिचारः एछषटङ्खाः ९२४६ विषयाः च लिदानानन्तरं तदनषलो- ... २५५ ` २५६ कनम्‌ २४६ | अनयिकस्य विशेषः २४७ | विद्याथ्यादीनां विशेषः .... होम्यवव्यस्यावान्तरविचारः २४६ | मस्मनि होमप्रकारः २४८ |परिषेकक्रमकारिका वेभ्वदेवप्रयोगः ४८ वैश्वदेवमन््र माष्यम्‌ , २४९ | विधुरवेश्वदेवमन््र भाष्यम्‌. .. . २४९ |अथ भिक्षादानम्‌ ... मिक्षालक्षणम्‌ . २५० | यासप्रमाणम्‌ . २५० अतिथिटक्चषणम्‌ . २५१ वेश्वदेवात्प्रागतिधिप्राप्तौ ... - २५१ | भिक्षाधिकारणः ... २५१ |यतिभिक्षायां नियमाः २५१ | भिक्षाप्रकारः . २५२ प्राक्प्रणीतादिभिक्षाविचारः एषाङ्काः ९4६ २५७ „ २.५८ „ &9 - २२९६० ` र्यं २६९ . २६७ . २६७ ... २६७ . २६५ २५२ | आतिथ्याकरणे प्रत्यवायः २५२ | मण्डटद्करण भागे . २५५३ | बह्यवारिणो विदोषः पातचाधा २५३ | अशक्तो भिक्षादानपकारः २५४ षेधः ,.. २५३ |रातहस्ताव धि भिक्षान्ननयनम्‌.२५१ ... २५६३।अन्यस्मै भिक्षादाननिषेधः २७२ ... २५३ हस्तेन भिक्षादाननिषधः ... . २५३ | आहारमाचादधिकमिक्षानि- ९६७ . २६८ . २६८ ९६८ ६८ २७० . २७० . २२७१ २९.४१ ७९ +. - ९५५ गवादिभ्यस्तत्मदानानुज्ञा ... २५३ हिरण्यकेश्याहिकाचारमूषणविषयानुक्रमणिा । १३ विषयाः प्रष्ठाद्रा विषया छठा: अतिथिभोजनम्‌ ... २७३ | उच्छिष्टपरित्याग आज्यादि- अतिथिपजनम्‌ .-_ .-.- २७३ तजनम्‌ “. .. "-* २८६ क्षननियाद्यतिथौ विशोषः ... २७४ | भोजने कालविशेषनिपेधः... २८६ अन्नामावे प्रकारः... २७४ भायांसंनिधों भोजननिषेधः 2२८.» अन्नदाने पात्रविचाराभावः २५५ |सहभुक्तिप्रतिप्रसवः ... २८७ मनुष्ययज्ञलक्षणं श्॒तो .-. २७५ | वामहस्तेनैकहस्तेन च मोज- मोजनविधिस्तत्कालश्च .-- २५६ | नजलपानयोभिषेधः ... २८७ रात्रो मोजनावश्यकता --. २७६ |जलपानपकारः ... ... २८७ मोजनारम्भे द्विर चिमनबर्‌ ... २.६ पावस्थितान्ननमस्कारः -.. २८८ मोजनविधिः ` २०६ प्राणाहुतिनियमा अङ्कलिनि- मोजने कतेव्यताप्रकारः ..- २७६ | य॒श्च ..ञ २८८ तत्र दिङ्नियमः ... प्राणाहृत्युत्तरं मौनविसजं- मोजनसमय आसनम्‌ ... २५८ ... ... ... २८९ भोजनपाञम्‌ = क छ < | चिव्राहुत्युद्धरणम्‌ ... २९१ पठ शिपन्र ग भ | प्राणाहूत्युत्तर कृत्यम्‌ ... २९१ जननिषेधः २०, |पा्स्य भूमौ स्थापनं यन्ति कास्यपा्रविचारस्तत्प- ... कायाश्च ... ... ..- २९९१ रमाणम्‌ ... --- ,... २५९ पदार्थमक्षणक्रमः ... ... २९१ प्रशस्तानि पात्राणि --- २५९ | एकपङ्किमोजननिपेधस्तत्यति- निषिद्धानि पात्राणि .- २५७९ | प्रसवः ... ... ... २९२ ताम्रपाज्निषेधस्तद्िचारश्च २८० परिविषणप्रकारः ... `` २८० केषां चेद्ध स्तदत्तानां निषेधः २८१ धारया परिवेषणे दोषविचारः २८१ पात्रे पदाथंनिवेशनम्‌ ... २८२ भोजनसमये रजस्वटाशब्ब्‌- भ्रवणे तत्मायश्चित्तम्‌ ... २९२ केशादिदूषितान्नत्याग- स्तदतिप्रसवश्च ... ... २९२ नेवेद्यनिवेद्नमन्वः.-. ... २८३ एकपदी बहुसमुद्ाये प्रथमतो नित्यश्राद्धस्वरूपम्‌... ... २८३ मोजननिषेधः ... २९२ अवान्तरसंकल्पादि ... २८३ रजस्वलादिदष्टान्नत्यागः .-- २९३ गोग्रासनिववनम्‌ ... २८३ | उलृखलादिशब्दपयेन्तममो- भोजनसमये निष्द्धाचार- जनम्‌ .-- --- "` ३९३ कथनम्‌ ... ... २८४।अमक्ष्याः पदाथां ... २९३ १४ हिरण्यकेश्याह्धिक(चारभूषणविषयानुक्रमणिशा । ~-~वदनम विषया पष्टः विषयाः पृष्टाङ्ाः प्रतिपदादितिथिषु अभक्ष्याः सग्माहस्तेन पाकादिकरणे पदाथांः ... २९३ निषेधः ... ... ..- ३०५ मोजने कर्तन्यविशेषः ... २९४ |आत्मार्थपाकनिन्दनम्‌ ..- ३०५ मुखशब्दादिनिषेधः ..- २९४ | पात्रनिष्काकानं तत्संमाजन- अभक्ष्यान्तराणि ... ... २९४ प्रकारः .-. .-- --- ३०६ अभोज्यान्नानि ... ... २९६ | मोजनप्रश्णंसा तदुत्तरकरृत्यम्‌ ३०६ पुनरुपनयनपरयोजकान्नानि २९८ |वलसीदल मक्षणम्‌ २०६ घटिदानाकरणे पायथित्तम्‌ ३०० |अन्नपरिपाकार्थमीश्वरस्मर- आपोशनाकरणे प्रायधित्तम्‌ ३००| णम... --ˆ ` २०६ भोजनकाले परस्परं स्पर्शं ताम्बूल भक्षणम्‌ ४ प्रायश्चित्तम्‌ ... ३०० |आहारश्यद्धा फलाधिक्यम्‌ ३०८ निवीतादिना भोजने प्राय- मोजनप्रयोगः ..- ~` ३०८ धत्तम्‌ ... ... ९०० भिक्षादानमन्त्रमाष्यगर .-* ६१६ नीटवल्नधारणेन भोजने भोाजनप्रयोगस्थमन्वभाष्यम्‌ ३१२ परिविषणे च प्रायथित्तम्‌ ३०० | षष्ठभागरूत्यम्‌ ... ... २१९ मोजनकाठे मूताद्युत्सरगे प्रा अन्नपरिणमनप्रकारः ... ३१६ य्ित्तम्‌ न ३०१ |दिवास्वापनिषेधः -*- २१७ दाब्ददूहटान्नमक्षण पायान्न पुराणपठनम्‌ ... ... ३१७ तम्‌ | ९०१ सप्मभागशृत्यम्‌ ... ... ३६१८ केशकीटादिदुष्टान्नमक्षणे प्रा | तत्र कतंव्यविचारः ... ३१८ यश्ित्तम्‌ - ३० ! |वथाशाखव्यासङ्कनिषेधः ... ३१८ भिन्नमाजनभोजने ह --. ३०२ सामयाचारिकधर्मकथनम्‌ ... ३२० मोजनसमये क्षुतादिसच्वे ... ६०२ अष्टमभागकरृत्यम्‌ ... ... ३२४ परिदेषणसमये रजोदशने -.„ ३०३२ । लोकयाचा कथनम्‌... ..- ९२४ भोजनं सायप्रातः कार्यम्‌ ... २०२ |पादुकावजंनं कर्मविशेषे ... ३२५ मोजनोत्तरकर्माणि.-. .-- २०३।श्राद्धभोजिनां संभ्यावन्दने गण्डूषाचमनादि ..- --- ३०३| विशेषः ... ... ३२५ गृहवातिसवेरसाद्यमक्षणम्‌. .. ३०४ |सायंसध्याकालो होमकाल श्च ३२५ पाककरणे प्रशस्ताः... ..- ३०५।सायंसंभ्योत्तरं शिवपजा ... ३२५ पाककरणे त्याज्याः... ... ३०५।सायंभोजनप्रकारः ... ... ३२६ हिरण्यकेदयाहिका चारमूुषणविषयातुक्रमणिका । १५ नि लीनातिधथिः निवीतं शि न्थिवि + सायंवैश्वदेवे विशेषः ... ४५ 7 रात्रौ भोजने मि ... ... ... ३४० ४७५१ क ३२७ रजोदक्षंनासागपि गमनानुज्ञा ३४० मण्डले नवि, + अननुकूढरमणीव्जनम्‌ ... ३४० । बह्मापस्वान चन्दनादिसिमपंणम्‌... ... ३४० तन्मन्नक्राच्पच ... ... २२७ ताम्बूलवस्तुसंग्राहकः स्वीय- अथ पत्नीधर्माः ‰. .. ३३० श्ठाकः “४१ वीपलापनपकारः ... ... ३२२ क दी पतेलादिस्पर्शनिपेधः त ९ ; ... ३२२ दीपप्रलोपनं पुरुषस्य निषि बहिःसंमोगः ४ । ६४१ षम्‌ ... ... ... ३३२ अथ रतिस्तत्र विनञचद्धचापि स्नीधर्मविषयेऽश्धा मागेषु प्रकार ... .,. २४२ स्वीयाः संग्रह्टोकाः ... संभोगोत्तरं कृत्यम्‌ ४ ६३३ ऋतौ कत अथ शयनम्‌ ... ... ३३४ ऋतो गभंसंभवात््रानमवान्त- तन्न दिद्िनियमः क २४ रनियमाश्च """ *** ३४४ रातिसूक्तपाठः रवयुत्तरं सहशयप्यानिषेधः ३४५ नर्मदादिप्राथनामन््ाः ... ३३४ खीणां कामश्ाखादिपठनप- शयनस्थानस्य शुचित्वादि २३५| > . १३४६ चे वर्जनीयानि ... ३३५ रतिवखस्य कर्मान्तरेऽनुपयो- प्रदोष उत्तररात्रो च पठनम्‌ २३५ गिः ० + क रतिकालः ... ¢ रतिपरशंसा खीनियमविशेषाश्च मै पर्यङ्लक्षणम्‌ रतिवजंदिनादि -.. ३४७ स्वीयकान्ताप्रसा.-. ..- ३४८ रतिक्रुत्यं तत्र यष्याणि नि षिद्धानि च दिनानि ... ३३६ याजचततपाव्यम्‌ ३४९ ऋतुकाले रत्यकरणे प्रत्यवायः ६२७ विष्णुर्योनिमितिमन््रभाप्यम्‌ ३५९ अनतावपि गमनप्रकारः .-- ३३८ सन्नाम इतिमन्त्रे स्वं।यभाष्यम्‌ ३५४ संभोगकरत्यानि ... .-. ३३८ दी पनिर्वांपणप्रकारः २ स्वमनिर्णयः ... -.. ३५५ रतौ ल्ीणामनपराधिता --- ३३ आहिकर्त्याकरणे भ्रत्यवा- कान्ताठंकरणम्‌ ... ... ३३९ यस्तत्करणे फलम्‌ ... ३५२ १६ हिरण्यकेदयाद्धिकाचारभूषणविषयानुकमणिका । विषयाः पषङ्काः नियमविशेषकथनार्थं प्रकी- णप्रकरणम्‌ पक्षरूत्य एकादशीनिरूप- णनब्रू तत्राधिकारिणः ... श्राद्धदिने विशेषः ... भवणद्रादह्यामुपोषणविधिः मासरत्ये मासिकश्राद्धे सनम्‌ दशभराद्धम्‌ ... तच्च दव्याणि कतुंभोक्बोटक्षणानि अग्मोकरणावि भाद्ध वर्ज्यानि कतुरृत्यम्‌ ... संवत्सररृत्यम्‌ सांवत्सरिकश्राद्धम्‌... भाद्धाङ्मूततपणनिर्णयः... भाद्धतिधथिनिर्णयः .... अथेकोदिष्टम्‌ . ३६२ 04 ३६३ अथ दैविके रामनवभीनिर्णयः ५ |उत्सजेनोपाकमेनिर्णयः ३६६ कृष्णजन्माष्टमीविचारः अथ श्ुद्धिकरणम्‌ ... पाचशुद्धिर्वंख्रुद्धिश्च --* २६६ मुादिशुद्धिः - ३७६ | धान्यश्ुद्धिः. .. .. ३७६ |शरीरशुद्धिः. .. . ३७५ |रजस्वलाश्ुद्धिः .. ३७८ |अथ दोषापवादाः .... , ३७९ |अथ नैमित्तिके ्रहणस्नानादि ३९५ ` २५५ - २९. . ४०द . ४०ध ` २.०९ ३८ अनध्यायनिरूपणम्‌ ° | तद्पवादप्रकरणम्‌ .... --. ३८० | शाखामेदप्रकरणम्‌ ३२८० प्रकरणसंग्राहकाः श्टोकाः . ३८३ | गन्थसमापनम्‌ . ३८५।मङ्गलम्‌ इत्या चारभूषणाविषयानुकरमणिका समाप्ता । पष्ाङ्काः भ्राद्धारम्भसमयनिरूपणम्‌ ३८५ " ३८९५५ ` २९० |अक्ष्वतृतीयायां विशेषः ... मातामहादिभद्धम्‌... - २५५ ४९६ . ४१७ . ४१८ ॐ तत्सद्ह्यणे नमः । ओकोपाहृत्यम्बकविरचितं हिरण्यकेदयाहनिकमाचारभूषणम्‌ । तन्न पूवर प्रथमः किरणः । | #शेपविमूषणमीड शेषारेपार्थलामाय । दात॒ सकटममीषं फलमीषे यत्करपाट्टिः] ॥ १ ॥ साम्ब राभ गणपति सत्यापाहं प्रणम्य च । भ्रीमद्रामं सत्यभामां पितरं मातरं कमात्‌ ॥ २॥ ओकोपाह्रूयम्बकोऽहमाह्धिकं नातििस्तुतम्‌ । सूत्रवरत्ती उपाभित्य तनोम्याचारमूषणम्‌ ॥ ३ ॥ तत्राऽऽहिकशब्दोऽह्वा निरवत्तमित्वरथे तेन निर्वत्तम्‌ , [पा.५-१-७९ ] इत्यनुशासनाटरठञ्पव्ययान्ततया ध्युत्पन्नवात्मतिदिनविहितकर्ममाचपरः। आह्निकं दिनिनिरवैत्ते भोजने नित्यकमंणि ॥ इति विभ्वा । तदपि स्वगृह्योक्तमावर्यकमित्युक्तमाचाररले गद्यपरिशिशटे- बहूल्प वा स्वगृद्योक्तं यस्य यावत्मचोदितम्‌ । तस्य तावति शाघ्रायं क्रते सर्वः करतो भवेत्‌ ॥ इति । स्वगृह्याविरोधिपारक्यमपि तथेति तत्रैष कर्मप्रदीपे- यन्नाऽऽम्नाते स्वशाखायां पारक्यमविरोधि च । विद्रद्धिस्तव्‌नुष्ठेयमग्िहोचा दिक्मवत्‌ ॥ इति ॥ सर्वेशाखाप्रत्ययमेकं कमे ति न्यायेन सरवान्पत्यविशेपेण शाखपरवृत्तेः पूवेतन्त्रे जेमिनिनोक्तत्वात्‌ । विव॒तं चैतदाकरे त्रैव यज्ञकाण्डे- आपस्तम्बादि्भिरपि स्वसूच्ामावतस्तथा । बोधायनोक्तं कतेग्यमन्यथा पतितो भवेत्‌ ॥ इति । प्रतिदिनं कतेव्यमप्यनेक विधामित्याह पराकश्रः- स्नानं संध्याजपो होमो देवतानां च पजनम्‌ । आतिथ्यं वेश्वदेर्वं च षट्‌ कर्माणि दिनि दिने ॥ इति । [णी #^ ख पुस्तकरेऽयं शका न विदयते । दिय सिक किमक भो उक्त | १ क, 'त्तीरूषा~।, 1 ४/1 ~. ओकोपाहञ्यम्बकषिरचितं- [पुव प्रथकरिरगे- तच स्नानं तव्पवभाविनां बाह्यमुहूतोत्थानहितचिन्तनादीनां सर्वेषा- मुपटक्षणमिति तद्याख्यातारः । आचारावश्यकता हिरण्यकेशिधममपश्न- अथातः सामयाचारिकान्धमान्व्याख्यास्यषमः । इति । अथशब्द आनन्तर्याथंः । अतःशब्दो हेत्वथंः। समयाचारपाप्ताः सामयाचारिकास्तानिति तद्याख्यातायो महादेवदीक्षिताः । आपस्तम्ब- धरमप्रश्रेऽपि-अथातः सामयाचारिकान्धमान्व्याख्यास्यामः । इति । अथशब्द आनन्तयरथे । अतःशब्दो हेती । उक्तानि भौतस्मातैकर्माणि तानि च वक्ष्यमाणान्धर्मानपेक्षन्ते । कथम्‌ । आचान्तेन कर्तव्यं यज्ञोप- वीतिना कर्तव्यं पवित्रपाणिना कर्तव्यमिति वचनादाचमनादीन्यपेक्षन्ते। संध्याहीनोऽदश चिनित्यमनहः सवेकमंसु । हतिवचनात्सध्याबन्दनमपीति तद्याख्यातारो हरदत्तमिभ्राः । विस्त- रश्च तत्रैव द्रष्टव्यः । एतस्यावश्यमनुष्ठेयताग्यतिरेकमुखेणोक्ता मार- तटीकायां पुराण- वेदो वा हरिभक्तिर्वा भक्तेर्वाऽपि महेश्वरे । आचारविगुखं मृदं न पनाति कदाचन ॥ इति । तत्र बाह्यणस्य षासयोग्यं स्थानं धर्मप्रभ्रे -प्रभूतेधोदके यामे यत्राऽ<- स्माधीनं प्रयमणं तत्र वासो धम्यं बाह्यणस्य । इति । प्रभूतमेधः काष्ठ- मुदकं च यस्मिन्य्रामे तस्मिन्बाह्यणस्य वासो धम्यः। ततापि यचाऽऽ- त्माधीनं प्रयमणं प्रायत्यं मूचपरीषपादुप्रक्षाटनानि यचाऽऽ्त्माधीनानि तत्न । यत्र कूपेष्वेवोदृकं तजर बहुकूपेऽपि न वस्तव्यम्‌ । बाह्यणयहणा- र्णान्तरस्यानियमः । स च शुचिना कार्य इत्यप्युक्तं तत्रैव-देवता- नामभिधानं चाप्रयतः। इति । अप्रयतः सन्देवतानामगन्यादीनां नामाभि. धानं षर्जयेत्‌ । अभिधानमित्यपि वा एष एवाथ इति व्याख्या । पविचः प्रयतः पत हत्यमरः । न प्रयतोऽप्रयतोऽञ्युचिः । तत्मकारमाहाऽऽचार- रत्ेऽङ्िराः- उस्थाय पश्चिमे यामे राधिवासः परित्यजेत्‌ । प्रक्षाल्य हस्तपादास्यान्युपस्पुर्य हारं स्मरेत्‌ ॥ इति । अच्राजपाजपसंकल्पोऽपि कायः । अजपा नाम गायच्ी योगिनां मोक्षदायिनी । . तस्याः संकल्पमात्रेण जीवन्मुक्तो न संकायः॥ इत्युक्तेः । प्रातःस्मरणप्रकरणम्‌ ] दहिरण्यकेशयाहधिकमाचारभूषणम्‌ । रे इयं चोक्ता सूतसंहितायां यज्ञवैमवखण्डे सप्तमाध्याय आलममन्वे- त्वेन साऽ्टमितिरूपा- अथ वा प्राणसचारः सकारः परिकीर्तितः) इहकारोऽपानसंचारो देहे देहवतां सदा ॥ एवं यस्तु विजानाति मन्वमाचार्यपृत्कम्‌ । सोऽजपन्न पि हंसाख्यं जपत्येव न संशयः ॥ ई्दकश्ीमजपां वियामास्तिक्याद्ररुभक्तितः । यो विजानाति पापानि बुद्धिपूर्वक्रतानिच॥ तस्य नरयन्ति सवांणि नाच कार्या विचारणा ॥ इति । हह विस्तरस्तु ततैव टीकादौ ज्ञेयः । ततः शओ्रोषियादिकमषलोक- येन्न तु पापिष्ठादिकं तदाह माधवीये कात्यायनः- भ्रोचियं सुभगां गां च अभ्रिमयिचितं तथा 1 प्रातरुत्थाय यः पर्येदापद्‌भ्यः स प्रमुच्यते ॥ पापिष्ठ दुभगामन्धं नयमत्करत्तनासिकम्‌ । प्रातरुत्थायः यः पयेत्तत्कलेरुपलटक्षणम्‌ ५ इति । अचर निद्रानिपेध आचारलने स्प्रतिरित्नावल्याम्‌- बाह्ये मुहूतं या निद्रा सा पुण्यक्षरकारिणी । तां करोति तु यो मोहात्पादकरच्छरेण शुध्यति ॥ इति । धर्मप्रभे तु अस्तोदितयोः प्रसुप्तस्य प्रायश्चित्तं दरितम-सूया- भ्युदितोऽहनि नाश्रीयाद्राग्यतोऽहस्तिठत्सुयाभिनिभ्ुक्तोऽनाश्ान्वाग्यत आसीत श्व भूत उदकमुपस्पर्य वाच विसृजेदातमितोः प्राणमायच्छे- दित्येके । इति । सुपे यस्मिन्नसरतम ति सुप्ते यस्मिश्चदेति च । अंश्युमानमिनिष्रू(म)क्ताम्युदिती तु यथाक्रमम्‌ ॥ | अनाश्वानभुानो यावदङ्गानां ग्ठानिभवति वावस्ाणमायच्छे्मा- णवायुमाक्रुष्य धारयेत्‌ । प्राणायामान्कुयां दित्येके मन्यन्ते । शक्त्यपेक्षो विकल्प इति तद्याख्याविस्तरस्तु तत्रेव द्रष्टव्यः । गृद्यप्रश्रव्याख्यायां मातदत्ता अपि प्राणायामश्चोभयच्र धमेषक्तो विकल्पेन स्यादित्याहुः । दुःस्वप्रद्रनेऽप्येव मित्युक्तं तत्रैव-स्वप्रं वा पापकं दृष्टा । इति । पापक- [णी । ति रि = मषक" रक अ ककि ----भ--- न १ ख. त ४ ओकोपाहूञयम्बकविरवितं- [पवा प्रथमकिरगे- स्वप्नो दुःस्वप्रो मर्कटास्कन्वनादिस्तं दृष्टेति व्याख्यातसुज्ज्वटाङ्रुता १ आचारकिरणे तु- रातेस्तु पश्चिमो यामो मुद्ूरतो बाह्य उच्यते । हति पितामहोक्तेरन्तिमयामोऽपि बाह्यमुद्रूतं इत्युक्तम्‌ । सोऽपि प्रदोषे (ष)पश्चिमो यामो वेदाभ्यासरतो मवेत्‌ ॥ इति दक्षव वनद्वेदाध्ययनपर इति ज्ञेयम्‌ । अथ प्रयोगः । कर्ता ब्रा्ये मुदरूतं समुत्थाय राभिवासस्त्यस्त्वा हस्त- पादौ प्रक्षाल्य गण्टरषान्क्रत्वा वक्ष्यमाणप्रकारेणाऽऽचम्य अपविच्नः पवित्रो वा सवांवस्थां गतोऽपि वा । यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः ह्युचिः ॥ इति, अतिनीलटघनङयामं नलिनायतलोचनम्‌ । स्मरामि पुण्डरीकाक्षं तेन ल्लातो मवाम्यहम्‌ ॥ हति वामनपुराणोक्तमानसस्नानश्छोकं, तथा- शारदाभ्रातिश्ुभ्राङ्ग चन्द्राधमुकुटोज्ज्वलम्‌ । स्मरामि तं महादेवं तेन सातो भवाम्यहम्‌ ॥ इति बह्याण्डपुराणोक्ततच्छटोकं च पटित्वाऽनेन पूर्वेदयुर्यथासंकल्षि ताजपागाय्ीजपास्येन कमणा भगवन्तो गणेशबह्यविष्णुमहेशजीवात्म- परमात्मगुरवः प्रीयन्तां न मम । ॐ तत्स ०पंणमस्तु । इति प्राक्तनाज- पाजपं निवेद्य सुमुखश्चेत्यादि देशकालो संकीर्त्य सूर्योद्यमारभ्य श्वः सूर्योदयपर्यन्तमहोरा्रयोज।गरत्स्वप्रुपुप्त्यवस्थाच्रये ज्ञानतोऽज्ञानतो वा षट्राताधिकेकर्विरातिसहस्रसंख्याकोच्छरासनिःश्वासाभ्यां सोऽहंरूपा- म्योभंव गणेकश्बह्मविष्णुमहेश्जीवातमपरमात्मगुरु प्रीत्यर्थं यथायथोक्तसं ख्याभेदं तत्तहलेषु तत्तदेवतायथायथस्थानं हसमन्त्रेणाजपागायच्रीजप महं करिष्य हत्यजपानपसंकल्पं कुयात्‌ । प्रथमारम्भे तु न निवेदनं प्रागसंकल्पितत्वात्‌ । अचर तु षिवाहोत्तरं भ्नुकज्ञयेव खरीणामप्यभि- कारः । ततः स्वहितचिन्तनं कार्यम्‌ । प्रातः स्मरामि गणनाथमनाथबन्धुं सिन्दरपरपरिशोभितगण्डयुग्मम्‌ । उद्ृण्डविप्रपरेखण्डनवण्डदण्ड- माखण्डलादिसुरनायकवृन्दवन्यम्‌ ॥ १ ॥ १ क. मेवं गः ्रातरस्मरनप्रकरणम्‌ | हिरण्यकेरयाहिकमचारमभूषणम्‌ । प्रातर्नमामि चतुराननवन्यमान- मिच्छानुकूलमखिलं च वरं ददानम्‌ । तं तुन्दिलं द्विरसनाधिपयन्ञसू््र पुत्रं विलासचतुरं शिवयोः शिवाय ॥ २॥ प्राततभंजाम्यभयदं खल मक्तशोक- दावानलं गणविभुं वरकुथरास्यम्‌ । अन्ञानकाननविनाङनहव्यवाह- मुत्साहवधेनमहं सुतमीश्वरस्य ॥ ३ ॥ श्टोकव्यमिदं पुण्यं सदा साब्राज्यदायकम्‌ । प्रातरुत्थाय सततं यः पठेत्प्रयतः पुमान्‌ ॥ ४ ॥ प्रातर्नमामि गिरिशं गिरिजाधंदेहं सर्गस्थितिप्रलयकारणमादिद्वम्‌ । विश्वेश्वरं विजितविश्वमनोभिरामं स साररोगहरमोपधमद्धितीयम्‌ ॥ १ ॥ प्रातः स्मरामि भवभीतिहरं सुरेश गङ्गाधरं बृषभवाहनमम्बिकेशम्‌ । खद्ाङ्गश्चलवरद़ा भयहस्तमीशां संसाररोगहरमो पधमद्धितीयम्‌ ॥ २॥ प्रातमंजामि शिवमेकमनन्तमाय् वेदान्तवेद्यमनघं पुरुषं महान्तम्‌ । नामादिभेदरहितं षडभावशून्यं ससाररोगहरमोषधमद्धितीयम्‌ ॥ २॥ प्रातः समुत्थाय शिवं विचिन्त्य म्टोकचरयं येऽनुदिनं पठन्ति । ते दुःखजातं बहुजन्भचिन्त्यं (संचितं) हित्वा पदं यान्ति तदेव शंभोः ॥४॥ प्रातः स्मरामि भवभीतिमहार्तिक्षान्त्यै नारायण गरुडवाहनमसनाभम्‌ । ग्राहाभिभूतवरवारणमुक्तेेतुं चक्रायुधं तरुणवारिजपवत्रनेत्रम्‌ ॥ १ ॥ प्रातर्नमामि मनसा वचसा च मूध्रा पादारविन्दयुगलं परमस्य पुंसः । ६. ` ओकोपाह्वञयम्बकविरवितं- [ पवष प्रषमकिरणे- नारायणस्य नरकाणंवतारणस्य पारयणप्रवैणविप्रपरायणस्य ॥ २१ प्रातमंजामि भजताममयेकर तं प्राक्सबैजन्मकरुतपापभयापहत्ये । ` यो ग्राहवक्वंपतिताङ्धिगजेन्द्रघोर- होकप्रणाङमकरोद्‌ धूतशङ्कचक्रः ॥ २ ॥ श्टोकञ्यमिवं पुण्यं प्रातः प्रातः पठेहिजः। लोकज्यगुरुस्तस्मै दयाद्‌ात्मपदं हरिः ॥ ४ ॥ प्रातः स्मरामि खलु तत्सवितुवरेण्यं रूपं हि मण्डलमृचोऽथ तनू्ंजूंपि । सामानि यस्य किरणाः प्रभवादिहेतुं वह्माहरात्म कमलाक्षमचिन्त्यरूपम्‌ ॥ १ ॥ प्रातनेमामि तरणि तचुवाखनोभि- ब॑द्येन््रपुर्वकसुरेयतमवितं च । वुषटिप्रमोचनविनिग्रहहेतुभतं जलोक्यपाटनपरं चिगुणात्मकं च ॥ २५ प्रातभंजामि सवितारमनन्तशाक्तै पापोघशञ्चुमयरोगहरं परं च । तं सर्वलोककलनात्मककाटमर्तिं गोकण्ठबन्धनविमोचनमादिदेवम्‌ ॥ ३ ॥ म्टोकचयमिदं मानोः प्रातः प्रातः पठेहिजः । सवेष्याधिविनिमुक्तः परमं सुखमाप्रुयात्‌ ॥ ४ ॥ प्रातः स्मरामि शरदिन्दुकरोज्ज्वलामां सद्रतनवन्मकरकुण्डलहारमषाम्‌ । दिव्यायुधो्जितसुनीटसहस्रहस्तां रक्तोत्पलाभचरणां भवतीं परेशाम्‌ ॥ १ ॥ प्रातनमामि महिषासुरचण्डमुण्ड- छम्भायुरपमुखदैत्य विनाशदक्षाम्‌ । # कं पस्तके समासे- बह्मा चाव हरेति तथा त आत्मा स्वरूपं यस्मात्तथा । भकरारो वासुदेवः स्याति कोशः । वःमठाक्षं पष्मनेत्रमवहपम्‌ । १क. (वरवि?} २ ख. तनुय॑'। ३ ख, रनंतः। भवःस्षरणप्रकरणम्‌] दिरण्यकेश्याह्धिकमाचारभूषणम्‌ । ७ बह्येन््रुद्रम॒निमोहनशीट लीलां चण्डीं समरतसुरमूतिमनेकरूपाम्‌ ५२५ प्रातर्भजामि भजतामखिलार्तिहन्नीं धात्रीं समस्तजगतां दुरितापहन्त्रीम्‌ । संसारबन्धनविमोचनहेतुभूतां मायां परां समधिगम्य परस्य पिष्णोः ॥ ३ ॥ म्टोकज्यमिवं देव्याश्चण्डिकायाः पठन्नरः । सवान्कामानवाप्रोति विष्णुलोके महीयते ॥ ४॥ इत्यावाररत्नोदाहतविष्णुपुराणोक्तानि यथामक्ति पठेत्‌ । किख प्रातः स्मरामि रघुनाथमुखार विन्दुं मन्दस्मितं मधुरभाषि विकश्ाटमालम्‌ । कणांवटम्बिचलटङ्कुण्डलशो भिगण्ड कणन्तदी घनयनं नयनाभिरामम्‌ ॥ १ ॥ प्रातभंजामि रघुनाथकरारविन्द्‌ रक्षोगणाय भयदं वरदं निजेभ्य; । यद्राजसंसदि बिभज्य महेशचापं सीताकरयहणमङ्गटमाप सद्यः ॥ २॥ प्रातर्नमामि रघुनाथपदारविन्दं पद्माङ्कुशादिद्यभरोखिश्युभावहं मे । योगीन्द्रमानसमधुव्रतसेव्यमान शापापहं सपदि गोतमधममपल्याः ॥ २३॥ प्रातवेदामि वचसा रघुनाथनाम वाग्दोषहारि कल्यषं सकलं निहन्ति । यत्पार्वती स्वपतिना सह मोक्तुकामा प्रीत्या सहस्रहरिनामसमं जजाप ॥ ४ ॥ प्रातः भ्रये श्रतिनुतां रघुनाथमूतिं नीलाम्बुदोत्पट सिततररत्ननीलाम्‌ । *कृ. पु. समासे-ध्यायतां जीवानां स्वपदं प्रति यन्नयनं कृपाकटाक्षेणेव सज्नयनं अयनं तेनाभिरामं परमसुन्द्रमियथः । -जो क भक = न> १ कः. पठेन्न । २ क, व्त्नलीटाः। ~ = = -न यय ८ ओकोपाह्ञयम्बकविरचितं- [पवार प्रथमकिरणे- आयुक्तमोक्तिकविशेषविभूषणान्यां ध्येयां समस्तमुनिभिजंनिगव्य॒हन्न्रीम्‌ ॥ ५ ॥ यः श्छोकपश्चकमिवं प्रयतः पठेत नित्यं प्रभातसमये पुरुषः प्रबुद्धः । भ्रीरामकिंकरजनेषु स एव मुख्यो भूत्वा प्रयाति हरिटोकमनन्यलटभ्यम्‌ ॥ ६ ॥ इत्याचाराकाद्युदाहतश्रीरामपश्चरल्नम्‌ । तथा- प्रातः स्मरामि हदि सस्फुरदात्मतच्वं सचित्युखं परमहंसगतिं तुरीयम्‌ । यत्स्वप्रजागरसुषुभिमवेति नित्यं तद्भय निष्कलमहं न च मूतसंघः ॥ १ ॥ प्रातभेजामि मनसा वचसामवाच्यं वाचो षिभान्ति #सकलं यदनुग्रहेण । यन्नेति नेति मिगमानिगभेरजग्मु- स्तं देवदेवमजमच्युतमाहरणथ्यम्‌ ॥ २ ॥ प्रातर्नमामि तमसः परमर्कवर्णं सन्म्रपूणमसिलं पुरुपोत्तमाख्यम्‌ । यस्मििदं जगदृशोपविशेषमूर्तौ रज्ज्वां भजगम इव प्रविभातितंवे॥३॥ श्लोकत्रयमिदं पुण्यं लोकच्यविभूपणम्‌ । प्रातःकाटे पठेद्यस्त॒ स गच्छेत्परमं पदम्‌ ॥ ४ ॥ +प्रातः स्मरामि परिपूर्णमनन्तमेकं सचित्सुखाक्रतिनिजानुभवेकवेयम्‌ । # क, पु. समापसे-क्रियाविरेषणमिदम्‌ । + क पु.समासे-नन्वयं पादः पष्ठश्मक्रारम्मेऽप्यत्राग्र धक्े्यत इति तच्रानेन सह पौनस्क्त्य स्यादिति चेत्सयम्‌ । तच्व॑पदाथेपरत्वेन तदभावात्‌ । तत्रा यमादस्तत्पदाथेशोधनपरः । स तु षष्टश्मेकारम्मगस्त्वपदाथेश्योधनपर इति सचित्सलाकृतीद्यादि एकं परं परमसुक्ष्ममिदयादि च तथेव वाकयशेषानिर्णीयते । सचित्सुशाकृतीति सत्यं ज्ञानमन्तं ब्रहषेति तत्पदलक्ष्यस्वरूपबोधकरम्‌ । एकं परं परमसृक्ष्ममियादि चाददयमव्यवहायेमिलयादि तु त्वंपदटक्ष्यस्व- ङूपवोधकमिति तु प्रसिद्धमेव । ततः पररिपुणेमनन्तमेकमिति त्रिपादी तुभयस्वरूपयोरप्यन्युनान- तिर्कित्वेनाखण्डवाकययोग्यतिबोधनपरेवेति नैवात्र दोषवकाशः । १ द. गभः) प्रातःस्मरणप्रकरणम्‌] हिरण्यङेश्याह्निकमाचारभूषणप्‌ । ९ आरग्धविश्वजननस्थितिमङ्कटीलं ब्रह्माद्यं तदखिटश्रुतिमोकिगम्यम्‌ ॥ १ ॥ प्रातमजामि तमहं निजमाययेदं स्का जगत्तदूनुषिश्य विविचशक्तिः । जीवालमनेख्ियमनोगुणवबुद्धिसक्षी यो ्लाटया विहरते सततं भह; ॥ २॥ प्रातनमामि दृहराव्मतया स्फुरन्तं प्रत्यक्तया प्रथु तटस्थतया स्फरन्तम्‌ । अन्तजियामकतया स्थितमङ्कभाजा- माधारकारणरिवततया स्फुरन्तम्‌ ॥ २॥ प्रातः श्रय तामिह जायति दिभ्वसंस्ल स्वप्रोदये तदुररीकरृततेजसाख्यम्‌ । प्राज्ञं खषु्िश्षमये च शिवं तुरीये तच्वेन चिन्तयतमादययमनात्सवस्तु ॥ ४ ॥ प्रात्तनमामि गृरुशाखविचारटब्ध- तच्वपदाथंसहजेक्यतया दशाचेः । माहान्धकारमवधरततया स्फुरन्तं स्वात्मानमेव सुदं निजवोधशूपम्‌ ॥ ५ ॥ प्रातः स्मरामि परिपणमनन्तमेक- मेकं परं परमसृक्ष्ममुपाधिशून्यम्‌ । सव्यन्वरूपममलं च विश्युद्धतच्वं बह्येव सत्यमिति निर्गुणम्‌ द्वितीयम्‌ ॥ ६ ॥ -------~--- -कक्क्--न--~ -~ -~-- ~~ ~ क न्क -> =-= ~~~ ~~ --~-~ ~ ~~ -+~-~ -~ ~~~ = क. पु. समापे--दहरात्म । यद्यपि दहरात्मतया हृदयाव्रच्छेःन भासमानाहं कारसाक्ष तया भासुरमपि । अन्तरिलादि । अङ्गति । रेहिनाम्‌ । अन्तः । य आल्माने तिष्रनिार्दिश्रुते- रन्तयांमितय्रा रिथितमपि यतः । आधारेदयाद । आधारोऽविदाचित्मवन्धाभिवः काठ एव यावदर्रे भासमान हइरमंशः कारणं मृाज्ञानम्‌ । विव्रते आक्राशादिकायंग्रप्त(स्ते)र्षां भावतन- (स्तथा तग्रा मदान्यकारमदहोरगादेभराच्छादतत्वाद्ध(१)रवदस्फ्रन्तमत एव पृथु व्यापक व्रह्म यथा स्म्रात्तथा । प्रल्यगिति । द्रतप्रातिकूत्येन मासमानचिच्वेनेदय्थः । तरति । अस्फ़टम्‌ । मदी- तटद्रुभवगक्तत्वेनाप्रकरमतादशं तं पमात्मान नमार्मत्यन्वयः । प्रातः श्रयेदियारि । तचवेनलयारि । हे शिष्य त्वमपि । अकोरकारवाच्यविष्णकमलाभयोगे पल्मुतटं वः सुखम यथः । नामेत्यादि । अनामरूपं यथा स्यात्तथा । तमां किन्ति संबन्धः । ~> [ [71 त कबर १ क. स्फटं तम्‌ । २ ख. पतिः । ति), क , ए , त 1, १ 1 यण न = न्ययन क्ययवाययधव्यव्यि १० ओकोपाहञ्यम्बकविरवित- [पवार प्रथमकिरगे- प्रातमजामि शिवतत्वमजं पुराण- माद्यन्तशन्यप्रभय स्वपरप्रकाङाम्‌ । सवात्मकं सदसतोः परमाथतत्वं बह्यैव सत्यमिति निगुणमद्धितीयम्‌ ॥ ७ ॥ निर्गुणवबह्यपरमां प्रातःस्मृतिमिमां श्चुभाष्‌ । प्रातरुत्थाय पठतां भवबन्धो विनयति ॥ इति निगशणवब्रह्मस्मरणात्मकमपि स्तोचद्रयं श्रीमत्परमहंसपरिाज- काचार्यभ्रीमद्रोकिन्दमगवन्पज्यपादरिष्यभ्रीमच्छं करमगवत्पज्यपादाचा- यविरधितं च पठेत्‌ । सौराष्टे सोमनाथं च भ्रीरेटे मंलिकार्जुनम्‌ । उज्जयिन्यां महाकालमोंकारममरेश्वरे ॥ केदारं हिमवप्पषठे डाकिन्यां भीमरंकरम्‌ । वाराणस्यां च विश्वेद उयम्बकं गौतमीतटे ॥ वेयनाथं चिताभूमौ नागेशं दारुकावने । सेतुबन्धे च रामेशं घु (?)ऽमेशं च शिवालये ॥ द्रादशेतानि नामानि भातकूस्थाय यः पठत्‌ । सवंपापरिनिभुक्तः सर्व॑सिंद्धफएलो भवेत्‌ ॥ इति शिवपुराणोक्तद्रादशज्योतिर्टिङ्कस्ताचम्‌ । बह्मा मुरारि स्ििपुरान्तकारि- भारी भा)नुः शशी भूमिसुतो बुधश्च । गुरुश्च शुक्रः शनिराहुकतवः छयुवेन्तु सवे मम सुप्रभातम्‌ । भृगवेसिष्ठः कतुरङ्किराश्च . मनुः पुलस्त्यः पुलहश्च गातमः । रेभ्यो मरीचिश््यवनश्च दुक्षः कु०॥ २॥ सनत्कुमारः सनकः सनन्दनः सनातनोऽप्यासुरिपिङ्टौ च । सप्त स्वराः सप्त रसातलानि कु०॥ ३ ॥ सप्तार्णवाः सप्त कुलाचलाश्च सप्तषयो द्वीपवनानि सप्त ॥ ¬ज न ५ [वि त 11 क १ क, मटकाः। २क्र. वैज्यनाः। ३ क. शिद्धिफः , परातःसरणप्रकरणम्‌] हिरण्यङेश्याहिकमायार भूषणम्‌ । ११ भूरादि क्रत्वा भुवनानि सप्त कु०॥ ४॥ पथ्वी सगन्धा सरसास्तथाऽऽपः स्पशीं च वायुज्वलितं च तेजः । नभः सराब्दं महता सहैव कु०॥ ५ ॥ हत्थं प्रभाते परमं पविचरं पठेत्स्मरद्रा श्ुणुयाच तद्त्‌ । दुःस्वप्रनाशस्त्विह सुप्रभात भवेच्च नित्यं भगवत्मस्ादात्‌ ॥ ६ ॥ इति कुर्मपुराणोक्तश्टोकांश्च पठेत्‌ । एवं- यस्य देवे परा भक्तर्यथा देवे तथा गुरी । तस्येते कथिता दयर्थाः प्रकाशन्ते महामनः ॥ इति श्रतेः सकलपुमथनिदानी भूतशाखशष्दितिपर्वो त्तरकाण्डट्येकात्मकं वेदाथप्रकाश्स्पेश्वरभक्तिवदुरुभक्तावपि कारणत्वोक्तेस्तदभिवादनमप्य- वर्यं कुयात्‌ । तद््पीश्वरमारम्य वेदाथप्रतिष्टापकाचायंचक्रवर्तिपरम्प- पूरकमेव । तद्यथा-- , _. नारायणं पद्यभवं वसिष्ठं शाक्तिं च तत्पुत्रपराशरं च । व्यासं शुकं गोडपदं महान्तं गो विन्दो ग न्दमथास्य शिष्यम्‌ ॥ भ्रीहेकराचायमथास्य पद्म- पादं च हस्तासलकं च शिष्यम्‌ । तं जोरकं वातिककारमन्य- मस्मद्भरं संप्रणतोऽस्मि नित्यम्‌ ५ हदं सवसाधारणमेव । बह्म चारिणस्तु विशेष उक्तः स्वकीये धमसूत्रे- सदा महान्तमपरराच्मुत्थाय गुरो स्तिषठन्पातरभिवादमभिवाद्यीता- सावहं भो इति । एतद्याख्यातं च वैजयन्तीकारश्रीमहादेवदीक्षितकरतोज्ज्वलायाम्‌- सदा प्रतिदिनं महान्तमपरराचं रातेः पश्चिमे याम उत्तिषठक्नुत्थाय च समीपे तिष्ठन्गुरोः प्रातरभिवादमभिवाद्यीताभिवादयिताऽसावहं मो इति ब्रुवन्‌ । असावित्यार्मनो नामनिर्दश्षः । यथाऽभिवाद्ये यज्ञश माऽहं मो इतीति । ततसकारश्चाक्तः स्वसूच्र एव- [1 1 १ श त १स-द्दंतुस। १२ ओकोपाहञयम्बक विराचितं- [पृषे प्रथमर्किरणे- दक्षिणं बाहुं भरोतसमं प्रसार्य बाह्यणोऽभिवादयीत । इति । बाह्यणोऽभिवादयमान आसनो दृकषिणं बाहं भोचसमं परसा्यांभि- वाद्यीतेति तद्याख्या । [ भ्नच गृहिणां स्वाचायंसंनिध्यसभवात्कथ- मिदं बह्मचारिषाधारणमाचाप।भिवादनमिति वाच्यम्‌ । बह्मचारि- विषयक विश्ोपविवक्षयवोपक्रान्तत्वेनेष्टापत्तेः । नापि तथात्वे प्रकरतानु- पयोगः । गृदहिणोऽपि प्रतिवत्सरं वेदृवा्व्याथमाचायकरुलनिवासस्य विहितत्वेन तत्काटावच्छिन्चस्य तत्संमवात्‌ । तथा च स्वसूचम्‌- निवेशे हि संव॒त्ते संवत्सरे संवत्सरे द्रौ द्रौ मासौ समाहित आचार्य- कुठे वसेद्‌ मूयः श्रुतभिच्छन्निति श्वेतकेतुः । इवि । तचेदं निरुक्तव्यास्यानम्‌--मूयः श्रवणमेच्छन्पुरुषो निवेशे वृत्ते ्ारकमणि वत्तेऽपि प्रतिवत्सरं द्री द्रं मासो समाहित आचार्यकुले वस- दिति भ्वेतकेतराचार्यो मन्यत इति । वस्तुतस्त्विदं ेचिन्मतमेव । तयैवाये प्रतिषेधात- तच्छाखेषु विप्रतिषिद्ध निवेशे हि संवत्ते नेयभकाः(कानि)भ्रूयन्ते यथाऽथिदहोचमतिथय यज्वान्यदवं यक्तम्‌ । इति । एतद्यास्याऽपि-तदिदं श्वेतकेतोर्शनं श्त्यादिश्ा्चेषु विप्रति पिद्धम्‌ । कथमित्याह दिशब्दो हेती यस्मान्िवेशे वृत्ते नेयमिकानि नियमे कर्तव्यानि नित्यानि कर्माणि भरयन्पे । कानि पुनस्तानि । अथिहोच्रमतिथयोऽतिथिपुजा । यथा मातरमाभित्य सव॑ जीवन्ति जन्तवः । एर्वगहस्यमाधिवय सव॑ जीवन्ति जन्तवः ॥ इति । अ(य)चान्यदेवं युक्तम्‌ । एवं विधं श्राद्धादि । एतमन्तैः कमेभिरहरा- क्रान्तस्य शिरःकण्ड्यनेऽप्यवसयो न भवति स कथद्रा मासी गरुकुठे वसेदेतीति । | इत्योषाहूवासिढङुछावतंसयामार्यसूनउयस्वकसगहीते सत्यापि. रण्यकेरयाहिक आचारभूपणे प्रातःस्मरणप्रकरणम्‌ । ततः मू्पुरीषोत्सर्गं कुयात्‌ । तदु धम॑प्रभ्रे- आरादवसथान्मूचपुरपं कृयादक्षिणां दिशं दक्षिणापरा वा यामा- ्ावसथाद्रा । इति । अवस्थो गृह तस्य दूरतो मूवपरीपे ऊुय{हक्षिणां दिकं दक्षिणापरां ५ @ (न ओ वा । ६तीयानिदृश्ञादुपनिपत्ये नि गम्यते । दक्षिणापरा निकतिः। वियद यक ० जज क ज 099 ज -9 म जम क-म +~ (क 4 ~~~ ----~- # धनधिहान्तगता म्रन्थः क पस्तकं नास्ति । शोचप्रकरणम्‌] दिरण्यकेर्याहिकमाचारभूषणम्‌ । १३ दक्षिणां दकषिणापरां वेप्युक्तम्‌ । अच्रावधिर्यामादावसथाद्रेति यथा- संभवमिति तद्याख्या । आरादृदूरसमी पयोरित्यमरः । माधवीये मनुरपि- आरादावस्थान्मूत्रं दूरात्पादावनेजनम्‌ । उच्छिष्टान्ननिषेकं च दूरादेव समाचरेत्‌ ॥ इति । त द्वोषेधेमप्रभ्रे--शेरस्तु प्रात्य मूच्रपुरीषे कुर्याद्‌ मुमो किचिद्न्त- धाय । इति । द्वि रात्री च मूत्रपुरीषे कर्वडिशरः प्रावत्य कुर्यादभूम्यां किचे- त्तणादिकमन्तधाय न तु साक्षाद्‌ मूमावित्यज्ज्वलाक्रत्‌ । तुणं विशिनष्टि माधवीये वसिष्ठः शिरः प्रावृत्य कुर्वीत रशक्रन्मूतवि सजेनम्‌ । अयत्ियेरनदेश्च पुणेः संछाय मेदिनीम्‌ ॥ इति । अत्र वाससा रिरःप्रावरणटक्षणं शिरोवेष्टनं तु मुखनासिकाच्छादन- पुवकमव कतव्यम्‌ । ए।वनाच्छासवजित इति वक्ष्यमाणनिषेधात्‌ । दिङ्नियमो धमप्रश्र- प्राङ्मुखाऽन्चा।ने भुखजीत नाोचरेदाक्षिणामुखः उदङ्मुखो मूतं कुयसित्यक्पादावनेजनम्‌ ॥ इति । उचारः परीषकर्म पादावनेजन पादप्रक्षालनं भोजनादिषु चतुषु चतस्रो रिशो नियम्यन्ते । याज्ञवल्क्यस्तु- द्वा संध्यासु कणस्थव्रह्यस्ूत्र उदङ्मुखः । कुर्यान्मूजपुरीषे तु रा्ो चदृसक्षिणामुखः ॥ [इति ।| इत्युज्ज्वलाकरृत्‌ । यत्तु माधवीये मतुः- छायायाभन्धकारे वा रात्रावहनि वा द्विजः यथासुखमुखः कुय!स्प्राणबाधाभयेषु च ॥ इति, तन्नीहारान्धकारादिजनितदिङ्मोहारि विषयम्‌ । यान्ञवल्स्यवाक्ये कर्णो दक्षिणः । तडुक्तं माधवीये- पविचं दक्षिणे कण करत्वा विण्मूजमुत्सृ जेत्‌ । इति स्मृत्यन्तरे प्िचिस्य दृक्षिणकणस्थापनाभिधानाद्ज्ञोपवीत- स्यापि तद्व स्थानं न्याय्यम्‌ । अङ्किरास्तु षिकलत्पेन स्थानान्तरमाह- क्रुत्वा यज्ञोपवीतं तु पृष्ठतः कण्टलम्बितम्‌ । विण्मूत्रे तु गही कुयाद्यद्रा कणे समाहितः ॥ इति । १ क, दिव । २ क, "हित 11 ९ । १४ ओकोपाह्वञ्यम्बकविरवितं- [पूवीं प्रथमकिरणे- तत्र कर्णे निधानमेकवस्रविषयम्‌ । तस्य शिरोवेष्टनासंभवात्‌ । शिरे- वेष्टनस्य तु तदा तेनेव सिद्धेश्च । तथा च सांख्यायनः- यद्ेकवस्रो यज्ञोपवीतं कर्णे कूत्वा मूचपुरीपे कुर्यात्‌ । इति । प्रमादे प्रायथित्तमाह महोजिदीसितादहिके भारद्ाजः- मटमूत्रं त्यजद्रिपरो विस्मृत्येवोपवीतकम्‌ । उपवीतं तदुत्सुज्य दद्यादन्यन्नवं तदा ॥ इति । भाधवीयेऽङ्किराः- वाच नियम्य यत्नेन छीवनोच्छरासवार्जतः । कुर्यान्मूत्रपुरीषे तु शचौ देशो समाहितः । इति । छायायां विण्मू्निषेधो घमप्रभ्-- छायायां मूचपुरीपयोः कम परिवर्जयेत्‌ ॥ इति । न चोपजीव्यच्छायास्विति स्म॒त्यन्तरदशेनाद्यस्यां पथिकादयो विश्रा- म्यन्ति सा गृह्यते तेन च्छच्छायाम घच्छायादेरप्रतिपेधः । अव्राऽऽपस्त- म्बाये विशेषः- स्वां तु छायामवमेहेत्‌ । इति । ४ छान्दसस्तुगमभावः । द्वितीयाश्रुतेः प्रतिशशब्दाध्याहारः । अवमेहनं मूत्रपुरीषकर्मं । अनुपजीव्यत्वान्नायं पूर्वविप्रतिषेधस्य विषय इति प्रति- प्रसवोऽयं न भवति । तेन सति संभवे स्वामेव च्छायां प्रत्यवमेठव्यमि- त्युज्ज्वला । अन्योऽपि प्रतिषेध आपस्तम्बधर्मपरश्- न सोपानन्मूपुरीपे कुर्यात्क पथ्यप्सु तथा छीवनमेथुनयोः कर्माप्सु वजंयेद््चिमादित्यमपो बाह्मणं गा देवता वाऽभिमुखो मृ पुरीषयोः करम वर्जयेत्‌ । इति । स्पष्टम्‌ । छीवनस्य श्टेष्मण उत्सः, देवता प्रतिमेति तद्याख्योज्ज्वला । उपानहौ चर्ममये पादुके ताभ्यां सहितः सोपानत्‌ । कृष्टे फालकृष्टस्थले #* बाक्येतु सा विवक्षामयेक्षत इति सदिताया भविवक्षायां तुगभावस्य सुसाधत्वेन च्छन्द. सत्वानुभ्ावनं न्यथम्‌ । शोतचप्रकरणम्‌] हिरण्यकेश्याहिकमाचारमूषणम्‌ । १५ पथि मार्गेऽप्सु जट इत्यर्थः । एतेनेतेषामन्तिके मूच पुरीषजन्येन्दिया- दिस्थगन्धटेपक्षयाद्यापादकमृदादिकरणश्चद्धिरपि प्रत्युक्ता । काष्ठादि. नाऽपमार्जितस्यापि मादेः सृक्ष्मांशस्य तत्र सपकावरयकत्वात्‌ । माध- वीये यमोऽपि-- प्रत्यादित्यं न मेहेत न पयेदात्मनः शक्रत्‌ । दष्ठा सूर्यं निरीष्षेत गामि बाह्यणं तथा ॥ रातो दूरगमननिपेधो धर्मप्रक्ने- अस्तमिते च बहि्ामान्मूत्रपुरीषयोः कमं वर्जयेत्‌ । इति । अस्त- मित आदित्ये बहियांमान्मचपुरीषयोः कमं न कुर्यादित्यथैः । आप- स्तम्बीये तु विशेषः- अस्तमिते च बहियांमादारादावसथान्मू्एरीपयोः कर्म॑ वर्ज- येत्‌ । इति । अन्तग्रामेऽपि गृहस्य दूरतो न कुर्यादिति रष्टार्थोऽयं प्रतिषेधः । चरव्याघ्रादिशद्रुःया निभयप्रदेशे नास्ति दोप इत्युज्ज्वलाकरत्‌ । पुन- स्तत्ेव- शक्िविषये न मुह्तमप्यप्रयतः स्यात्‌ । इति । शक्ता सत्यां मुहूतं मप्यप्रयतो न स्यात्‌ । आचमनयोग्यं जलं ह्व मूचपुरीषादिकं कुयायदि तावन्तं कालं वेगं धारयितुं शक्नुयादित्यु- ज्ज्वला । एतेन मूं कृववेत्यादिवक्ष्यमाणे धर्मसूत्रे मोजनमेथुनरूपंमप्रा- यत्यनिमित्तान्तरं यदुक्तं तदपि ग्यास्यातम्‌ । अचरापि शक्तौ सत्यां कामक्षुद्रेगधारणस्य तुल्यत्वात्‌ । एवं च ते अपि जलं कलशाद निकटे ङाय्यास्थाने च संस्थाप्येव कर्तव्ये इति निष्कषंः । यदि तु पल्नयां पाक- परिविषणादिपरायां सत्यां संध्यावन्दनायावह्यकनित्यकममाचपर्याप्तज- लेन स्वयं रोगाद्यशक्तिवशात्तत्सपायाये श्चदवेग धारयितुं नेव राक्रोति तदा भक्त्यनन्तरं हस्तादिपिक्षालनादिजिललामार्थं मुहर्ताीद्िकालमप्य- भरायत्येऽपि न क्षतिः । एवमेव कदा चिदंपत्योरनुरागा तियाद्विस्म॒तो- दृकस्थापनकालिकमेथुनेऽपि द्रव्यम्‌ । यज्ञ॒ मूवादिचतुषटयमपि बुहूतं- मध्य एव कार्यमिति सूत्तात्पर्यवर्णनं तड्क्तोज्ज्वलाषिरुद्धत्वाद्पेक्षणी- यमेवेति संक्षेपः । आचाररले सथ्दे-- ~+ जनिय "पादोयो ~ => “= -नयो्क्मयकोक १ "ष्म १कृ प्पप्राः; २ ख. सतारका) १६ ओकोपाहुञयम्बकविरवितं- [वारये प्रथमकिरणे- करस्थमुद्पाचं चेत्छुयान्मूपुरीषयीः । तजलं प्र्सदहशं सुरापानेन तत्समम्‌ ॥ इति । एतद्पवादस्तत्रैव वृद्धपराशरः- अरण्ये निजने राघो चोरव्याघ्राकुले पथ । करत्वा मूच पुरीषे तु दव्यहस्तो न दुष्यति ॥ इति । दृव्यहस्तो मृदादिहिस्त हष्याचाररतनः । गोवधनाद्धिके स्मत्यन्तरे- दशहस्तं परिष्यज्य मूचं कूर्याजटाश्यात्‌ । शतहस्तं पुरीषे तु तीथं चेव चतुःदातम्‌ ॥ इति । विस्तरस्तु माधवीय आचाररल्ने च द्रष्टव्यः । ततो मटशषोधनमाह धर्मप्रक्र- अरमान लोषटमाद्रानोषधिवनस्पतीनाच्छिद्य मू्पुरापयोः शुन्धनं वजयेत्‌ । इति । अश्मानं लोष्टं चोत्ायोत्साद्यय ताभ्यां गुदं लिङ्ग वान परिमाजंयेत्‌। तथारूध्वस्थितेरोषधिवनस्पतिभिश्वोत्पारितैः । स्वयं पतितिरिरपि रोधने न दोषः । तथोध्वीस्थितैरपि श्ष्कैः शोधने न दोप इत्युज्जवला- व्याख्या । आपस्तम्बधमप्रश्नेऽपि- अरमान लोष्टमाद्रानोषधिवनस्पतीनूष्वानाच्छिय मतपुरीषयोः शन्धनं वजयेत्‌ । इति । फलपाकावसाना ओषधयः । ये पुष्पैरविना फटठन्ति ते वनस्पतयः आद्रानिति वचनाच्छरष्केषु न दोषः । उंर्ध्वानितिवचनाद्रातादिनि मित्तेन भयेषु न दोषः । तेरदमादिभिमूचपुरीपयोः शोधनं न यादिति तद्या ख्योज्ज्बला । माधवीये भारद्राजोऽपि- अथापकरष्य विण्मूत्रं लोष्टकाष्ठतुणा दिना । उद्स्तवासा उक्तिष्ठेदहदटं विधृतमेहनः ॥ इति । अन्ोक्तो लोष्टविपिर्हिरण्यकेर्यन्यपरः सते निषेधात्‌ । अयं शोचविधिधमप्रभ्र- मूत्रं करत्वा पुरीष वा मू्पूरीषठेपानन्नटेपानुच्छिष्टटेपान्रेतसश्च ये लेपास्तान्प्रक्षाल्य पादौ चाऽऽचभ्य प्रयतो भवति । इति । मूत्र पुरीष वा कृत्वोत्सपज्य मवपुरीपयोटपास्तास्मन्प्रदेशे स्थिताः प्रदेशान्तरे वा पतितास्तान्षवांनन्नलेपांश्चानुच्छिष्टेपानयप्युच्छिषटटेपां- १ ठत | दयचप्रकरमम्‌] हिरण्यकेद्याहधिकमाचारभूुयणम्‌ । १७ श्ान्नटठेपान पि तथा रेतसश्च ये लेपाः स्वप्रादौ मेथुने च तान्सवान्परदाऽ द्धिश्च प्रक्षाल्य पादौ च टेपवर्जितावपि प्रक्राल्य पश्चादाचम्य प्रयतो मवति [*#अव प्रायत्यं तु पूव।दाहूते देवतानामभिधानं चाप्रयत इति सूते प्रतिषिद्धं यद्प्रयतस्याग्न्यादिदेवतानामोचारणमपि तव्दयुदासेन देवादी- (दि)नामय्रहणयोग्यतामाच्नपरमेव । अन्यथा मेथुनोसरमपि पर्वरात्र भोजनकेदाभ्यासायतिप्रसङ्ात्‌ । [अच म्रखमाणस्य संख्यायाश्रानुक्तता- (वता गन्धलेपक्षयो भवति तावदेव विवक्षितम्‌ । तथा च याज्ञवल्क्यः- गन्धलेपक्षयकरं शचं ठुर्यादतच्धितः । इति ¦ देवलस्तु--पार्वस्स्वङ्द्ध मन्येत तावच्छोचं समाचरेत्‌ । प्रमाणं शोचसख्याया न शिष्टेरुपद षतम्‌ ॥ इति । पेठीनसिः-मूतोत्सने करते शौचं न स्यादन्तजेलाशये । अन्य्ोत्सज्य कुर्यात सवदेव समाहितः । +उव्युज्ज्वला । माधर्वयि याज्ञवल्क्योऽपि- गहीतशिश्चश्चोत्थाय मृद्धिरभ्युष्धतेनलेः गन्धे पक्षयकर रोच करु्यादतन्धितः ॥ इति । यद्यरण्ये चोरग्हौ तस्वेस्वः प्रारब्धाक्करृतमूचपुरीपषोत्सगंस्तदा पाचाद् - भावेनापामभ्युद्धरणासमभवे विशेषमाह तत्रैव विवस्वाच- रल्निमाच्रं जलं त्यक्त्वा कुयाच्छीचमनुद्‌ धते । पश्चात्तच्छोधयेत्तीथमन्यथा द्यक्चु चिभवेत्‌ ॥ इति । तीर्थं हो(चस्थानभित्याचाररतनक्रृत्‌ । हस्तो मुष्या तद्द्धया । स रल्निः स्यादित्यमरः । स इति च्छेदः । कौ चयोग्यां मृत्तिकामाह ततेव यमः- आहरेन्मत्तिकां विप्रः कूलाव्ससिकतां तथा ॥ इति । तत्रेव विशेषभाह मरीचिः- विप्रे क्रा तु मृच्छौचे रक्ता क्षत्रे विधीयते। हरिद्रवणां वैश्ये त॒ श्ये कृष्णां विनिर्दिशेत्‌ ॥ इति । # 1 9 १ द | # धनुशिहान्तगतो ग्रन्थः ख. पुस्तकेऽग्रे + एताच्षहस्थल वतैते । [1 १ख. पि । तथा शक्तिविष[ ये] न मृहूतमप्यप्रयतः स्यादिति च सुरे शक्तो निषिद्धमप्रा- ययं तत्पाभाञन बयेग्यतारूपं तदभावरूपं च कमद्राघ्यन्‌ । अन्यः । २ ख. श्रेऽनेन भ।३क. न्धक्षः । * क. वत्सं" । र १८ ओकोपाहूञ्यम्बकविरचितं- [पवा प्रथमकङिणे- उक्तविशेषासंभवे या काचिद्राह्येत्याह मनुः- यस्मिन्देशे तु यत्तोयं या च यैव मृत्तिका । सेव तच्र प्रशस्ता स्यात्तया शौचं विधीयते ॥ इति। तत्रैव विष्णुपुराणे वज्यां मृद्िशोषा दारिताः- वल्मीकमूषकोत्खातां गरद्मन्तजंलात्तथा । को चावशिश्ां गहा नाऽ०दद्यारेपसंभवाम्‌ ॥ अन्तःप्राण्यवपन्नां च हलोत्खातां न कर्दमात्‌ । इवि । अन्तर्जलमत्तिकाप्रतिषेधस्तु वाप्या दिव्यतिरिक्तविपय इति माधवा- चायां आहुः । वापीङ्पतडागेषु नाऽऽहरेद्राद्यतो स॒दम्‌ । आहरेनलमध्यान्तु परतो मणिबन्धनात्‌ ॥ ति यमव चनात्‌ । हस्तनियममाह तनैव देवलः- धर्मविहक्षिणं हस्तमधःशीचे न योजयेत्‌ । तथा च वामहस्तेन नाभेरूर्ध्वं न शोधयेत्‌ ॥ इति । त्रैव मरीविः-तिसृभिश्वाऽऽतलात्पादौ शोध्य गुल्फात्तथेव च । हस्ती त्वामणिबन्धाच ठेपगन्धापकर्षणी ॥ इति । पादेन पादक्षाटनं निषेधति ध्मप्रभ्र- पदा पादस्य क्षालनं वजयेदधिष्ठानं च । इति । एकेन पदा पादस्य क्षाटनमधिष्ठानं च वजंयेदित्युज्ज्वला व्याख्या । दिङनियमस्तु धर्मप- श्नोक्तः पवेमेवामिहितः । यथाविधिक्रुतक्गौचे गन्धादिश्चेन्नापगच्छति तदाह माधवीये मनुः- यावन्नापेत्यमेध्याक्तो गन्धो लेपश्च तत्कृतः । तावन्मुद्रारि देयं स्यात्सवास दव्यशुद्धिषु ॥ इति । तनैव बोधायनः-देशं कालं तथाऽऽत्मानं द्रव्यं द्रव्यप्रयोजनम्‌ । उपपत्तिमवस्थां च ज्ञात्वा शौचं प्रकल्पयेत्‌ ॥ इति । उक्तनियमातिक्रमे प्रायधित्तं धमेप्रश्- नियमातिक्रमे चान्यस्मिन्‌ । इति । नियमानामुद्ङ्मुखो मूतं कुर्यादित्येवमादीनां व्यतिक्रमे चाऽऽतमितोः प्राणमायच्छेदिति स्वशेष इति व्याख्योज्ज्वला । माधवीये दक्षोऽपि- शोचप्रकरणम्‌] हिरण्यकेर्याहिकमाचारभूपणम्‌ । १९ न्यूनाधिकं न कतेव्यं शौचं सिद्धिमभीप्सता । प्रायध्ित्तेन पुयेत विहितातिक्रमे कृते ॥ इति । तत्रैव शातातपो यृत्ममाणमाह- आदद्रामलकमाचास्तु यासा इन्दुबते स्थिताः । तथेवाऽऽहुतयः सवां; शौचे देयास्तु प्तिकाः ॥ इति । मरत्संस्यामाह मनुः- एका लिङ्क गुदे तिघस्तथेकत्र करे दश । उमयोः सप्त दातव्या ग्रदः शुद्धिमभीप्सता ॥ एतच्छोचं गृहस्थस्य द्विगणं बह्यचारिणः । वानप्रस्थस्य चिगुणं यतीनां च चतुर्गुणम्‌ ॥ इति । बोधायनोऽपि-पश्चापाने मदो योज्या वामपाणौ दशोतरे । तिच्वस्तिस्रः कमाद्योज्याः सम्यक्डोचं चिकीर्षता ॥ इति । : पादशौचे क्रमस्तु आचाराके स्परत्यन्तरे- शौचाहते वामपादे पूरव न क्षालनं मवेत्‌ । शौचे तु वामपर्वं स्यादन्यत्र दक्षिणं सदा ॥ इति । आदित्यपुराणे-ख्रीशूद्रयोरधमानं परोक्तं शोचं मनीषिभिः । दिवा शोचस्य निश्यधं पथि पादं विधीयते । । आतैः छूर्याययथाशक्ति शक्तः कुर्याद्यथोदित शर । ` इति ख्यादे्विशेषो दृितः। | ‰ अच्राधमानं र गृहस्था (या. यद्रा - बह्यचायपेक्षया । न यावदुपनीयन्ते द्विजाः चयुव्रास्तथाऽङ्गनाः । गन्धलेपक्षयकरं शोचमेषां विधीयते ॥ इति पितामहस्मृतिव्याख्यानस्यात्र सरीदव्र्रहणम कृवोद्राहटामिपरा- यम्‌ । अनुपनीतद्विजसाह चयादित्यकृतोद्राहरूयमिप्र (वकस्य माधवा- चार्यः करतव्वेनोभयविधसंदेहसभवात्‌। तथा हि । माध वीवाशयाद्विवाहो- त्रं खीणां तु गाहस्थ्यमेव संपन्नमिति तन्मानत एव ता सामरथ शौचमानम्‌] इति प्रतिभाति । तथेतच्छोचं गरहस्थस्येति गृहस्थमानानुसारेणेव बह्य- चर्यादिदगुण्याद्युक्तेस्तत्तथेव सिध्यति च । परं त॒ यदा शिकाह एव तासा- [क प 1 त 1 [7 त त 1 पा # अयं प्रन्थः क. पुस्तके नास्ति । १ ख. "ति।षः। पीपी २० ओकोपाहञ्यम्बकविरवितं- [ पए प्रथमक्तिरणे- मुपनयनं तदाऽऽ रजःप्रापेः पाक्तासां बह्म चयंमेवावश्यं वाच्यम्‌ । तस्रा- ग्मेथुने प्रायशित्तोक्तेश्च । तस्मादनुपनीतस्ाहचर्याचोपनीतस्य बह्यचा- रिणो यच्छोचमानं तदपेक्षया तासाम्धमानमा रजःप्रापतेः पूर्वमित्यफि परिस्फुरतीति । सत्यम्‌ । एका लिङ्क इत्यादिमनुस्मत्युक्तगहस्थादि- चतुराभ्रमिणामपि क्रमेणोद्राहितसंजातरजस्कवनस्थविधवाख्यखरीष्व- धमानस्येव युक्तत्वात्‌ । कमारीणां तु गन्धटेपक्षयमाच्रस्येवार्थप्राप्त- तात्‌ । कुमार्यादीनां पश्चबिधानामप्यासां कमेणोत्तरोत्तरं तत्तच्छा- खेष्वाचाराद्याधिक्यविधानाच्च ¦ एवं च कुमार्या गन्धलटेपक्चयान्त ए(मेव शोच कार्यम्‌ । प्रोद्वाहितया त्वा रजःप्रापेगहस्थाधमानेन तदूर्ध्वं तु बह्यचार्यधेमानेन गृहस्थतुल्यमानेनैव कार्यम्‌ । वन- स्थाश्रमस्य तु यद्यपि कठिवज्यत्वमथापि संजातपचयोः परितुप्तविषय- लालटसयोयंदि कयोशिहम्पत्योर्भेथुनत्यागमाचस्तद्धमोंऽनुष्ठेयः स्यात्तर्हि तेन पंसा वानप्रस्थवदेव चिर्गुणं शोचं कार्यम्‌ । तया लियाऽपि च तदर्थमेव । विधवानां तु यत्यर्ध॑मेव । यदि रजःप्राप्तेः प्राखेथुन- निषेधादेवाजाते तस्मिन्वषभवानरूपप्रायथित्तोकतेश्च तावत्कालं तस्या मेथ॒नत्यागरूपवह्यचारिधर्मवस्वेन तदर्धमानमेव शोचे(चम्‌) । तदूर्ध्वं तु गहस्थार्धंमानमितिं वदसि तार्ई तेत्तिरीयेतरेषां तथात्वसत्वेऽपि तेषां सत्याषाढठसूजादावुद्राह चतुथद्विसर एव चतुर्थीकर्मणि मेथुनादयुक्तवा- त्छ्रीणां तु तदारभ्यापि गरहस्था [भघेमानतेव स्यात्‌ । तेनोत्तरोत्तरध- माभिवृदृष्युपोद्रलितपवोक्तव्यवस्थेव सव॑साधारण्येन ग्राह्या । वस्तुतस्तु अयमपि नियमध्ित्त्द्धचादिकाम्यस्थल एव स्वसूत्रानुक्तत्वात्‌ । नित्यस्तु सर्वेषां हिरण्यकेशिनां सवासां तत्छघीणां च स्वस्रचाद्युक्तो गन्धटठेपक्षयान्त एव शोच इति ध्येयम्‌ । ] [+टेपक्षयनियमः स्पाकनप्र- त्यक्षात्स्यदेवाथापि गन्धक्षयस्तु गुदादो घ्ाणसंनिकषासंभवेन दुःसाध्य इति तद्थमुक्तस्वत्ञमन्वादीषटगुन्मानसख्यायेव भय इति ध्येयम्‌! ] आनु- कासनिक इतिकतैग्यता दरिता- शोचं कर्याच्छनेर्धीरो बु द्धिपूर्वमसंकरम्‌ । विप्रुषश्च यथा न स्युर्यथा चोरं न संस्पशेत्‌ ॥ बुद्धिपूर्वे प्रयत्नेन यथा नेव स्प॒शेस्स्फिचौ । इति । #* अयं ग्रन्थः क. पुस्तके मास्ति । +अयं ग्रन्थः ख. पुस्तके नस्ति । (ज~ न न -------------न ----------- = =-= ~ १ख. द्ौचः कावः । रक. तप्र ३ ख. भ्यः ।व०। ठ ख, "गणः शौचः काये; । ५ख. ध्ये षएुः। ६ ख. ध्ये ए९।७ख. "ति यदि व, र।चप्रकरणम्‌] हिरण्यकेश्याह्धिकमाचारभूषणम्‌ २१ माधवीये व्याघपाद्ः-शोचं च द्विविधं पोक्तं बाह्यमाभ्यन्तरं तथा। मृजलाभ्यां स्मृतं बाह्यं भावश्च द्धिस्तथाऽऽन्तरम्‌ ॥ इति । दिविधस्यापि शोचस्य स्वंकर्माधिकारहेतुत्वमन्वयव्य तिरेकाभ्यां दक्षो दर्यति- शोचे यत्नः सदा कार्यः शौचम्रलो द्विजः स्प्रतः । शोचाचारविहीनस्य समस्ता निष्फलाः कियाः ॥ इति । तदेवं हिरण्यकेशिधमेप्र्नव्याख्याकारमत आपस्तम्बधर्मप्श्नव्याख्या- तुहरदत्तमते च मृत्रमाणसस्यादरो नाऽऽवक्यकः । माधवादिमते त्वाव- श्यकः । ततो गण्डूषाः । आचाररले स्मृतिरलनावल्याम्‌- पुरतः सवेदेवाश्च दक्षिणे पितरस्तथा । कषयः पृष्ठतः सवं वामे गण्डूषमुत्सुजेत्‌ ॥ मूते पुरीषे भुक्त्यन्ते रेतःप्रसवणेऽपि च । चतुरषटद्विषडद्यटगण्डूषेः शुध्यति क्रमात्‌ ॥ इति । गण्डूषो नाम प्रकृते जटेन मुखपूरणम्‌ । इण्डाय्रभागे गण्डूषा दयोश्च मुखपूरण इत्यमरात्‌ । प्रक्षाल्य पादौ चाऽऽचभ्य प्रयतो भव- तीति पाद्प्रक्षालनोत्तरमाचमनस्याव्यवधानेनैव वृत्तौ व्याख्यातत्वाद्र- ण्डूषान(मकरणे नियमातिक्रमप्रायथित्तं न॒ मवतीत्यतस्तेऽनावरयका इति प्रतिभाति । पारक्यमविरोपि यदिति न्यायाच्छिष्टाचाराच्च तत्करणे त्वभ्युद्य एव । इति गण्डूषाः । इत्योकोपाह्वासिष्ठकुलावतंसरामारय॑सूनुञयम्बकसगहीते सत्याषाढ- हिरण्यकेशयाषहिक आ चारमूषणे शोचदिधिप्रकरणम्‌ । अथाऽऽचमनम्‌ । तत्प्रकार धमप्रश्च- आसीनसरिराचामेत्‌ । हद्यगमाभिरद्धि शखिरोष्ठो परिग्जेदित्येके सकरदुपस्पशेददविरित्येके दक्षिणेन पाणिना सव्यमभ्युक्ष्य पादी शिरश द्दियाण्युपस्पृशेचक्षुषी नासिके भोरे च । इति । अचरानुङ्कलं स्मत्यन्तरवशादुपाश्रीयते- आसीनः शुचो देशेऽनासने भोजने त्वासनेऽपि चाऽऽत्मनो दाक्षिणं बाहं जान्वन्तरा कृत्वा प्राङ्‌ मुख उदद्मुंखो वा हृदयंगमा आपः करतलस्थासु यावतीषु माषो निमजति तावर्तीः फेनबुदबुदरहिता वीक्षिता षिमुक्तकनिषठाङ्न्ठेन संह- {१ , री १ क, शो वय? । २ म॒खः प्रागुद्मृखो । इति द्वयोरपि पृस्तकोर्दरक्तिः । २२ ओकोपाहडयम्बक विरचितं [पृवार्घे प्रथमकिरणे- तो्ध्वीङ्कतमध्याङ््लि्रयेण दक्षिणपाणिना मुखमसस्पृशंशिराचामेसि- बेद्राह्मणः क्षचियः कण्ठगा वैश्यस्ताटगाः शुद्र जिह्वास्पृष्टाः सकरत्‌ । त्रिरोष्ठावधोलोमपरदेशी परिम्रजेत्‌ परिमृज्यात्‌ । द्विरिति तुल्यवि- कट्पः । मध्यमाभिखेभिरङ्गटीभिरोष्ठो सकरदद्धिरिति तुल्यविकल्पः । दुक्षिणेन पाणिना सव्यं प्रोक्ष्य तथा पादौ शिरशरेन्धियाण्युपस्पशेदुद्‌- केन । स्वेषामिन्ियाणां प्रसङ्के परिसंचष्टे- चक्षुषी नासिके भ्रोतरे चेति। इन्द्रियाणीति वचनं स्वरूपकथनमाच्रम्‌ । तच्राङ्गष्टानामिकाभ्यां चक्षुषी युगपत्‌ । केचित्पथक्पुथक््‌ । अङ्ग्छप्रदे शिनीभ्यां नासिके । अङ्गटकनिषटिकाभ्यां भोरे । अङ्ष्ेनेव वा स्वणि खानि संस्पृशेत्‌ अचर परथग्भावस्य निश्चितत्वात्पू्वेचापि प्रथगिति युक्तम्‌ । अचाऽऽपस्त- म्बेन-अथाप उपस्पृशेत्‌ इण्ियस्पशंनानन्तरं हस्तो प्रक्षाटये दित्युक्तमि- त्युज्ज्वलटा व्याख्या । यद्यप्याचमने बहवः प्रकाराः सन्ति तथाऽपि यथाश्ाखं व्यवस्थेति माधवाचायवचनाद्विरण्यके शिनामयमेव विधिः सूच्ोक्तत्वादावश्यकः । तचापि सूत्रमाचोक्त एव तथा । न तूज्ज्वलोक्तः स्मातेः । तथा च माधवीये वृद्धपराशरोऽपि- कत्वाऽथ शौचं प्रक्षाल्य पादौ हस्ती च मृजनटेः । निबद्धशिखकच्छस्तु द्विज आचमनं चरेत्‌ । करत्वोपवीतं सभ्यऽ्से बाङमनःकायस्यतः \ इति । तत्रेव शङ्कः-शद्धे(ध्ये)रन्छ्ी च शुद्रश्च सङ्कस्स्पुष्टाभिरन्ततः । इति । अद्धिरिति शेषः । अन्ततो जिहाप्रान्तस्पदनेत्यथः । अत एवो- दाहतोज्जवटाकृदुक्तिः शयु जिह्वास्पृष्टाः सक्रदिति । अनुपनीतोऽ- प्येवम्‌ । शूदरेण हि समस्तावयावद्रेदेन युज्यते । इत्याचाररल्ने मनूक्तेः । आचमने प्रकारान्तरमाह भङ्ोजिदीक्षिताष्िके व्याघ्रपात- केरावादितिभिः पीत्वा चतुर्थन मजेत्करम्‌ । पञ्चमेन च षष्ठेन द्विरोष्टाबुन्मृजेत्कमात्‌ ॥ ती सप्तमेनापि भृजेदेकवारं तु मन््वित्‌ । अष्टमेन तु मन््ेणाप्यभिमच्छय जलं श्चि ॥ १ के. शुचिः । जाचमनप्रकरणम्‌] हिरण्यकेरयाहिकमाचारभूषणम्‌ । २३ वामं संप्रोक्षयेत्पाणिममुना नवमेन च । दक्षिणं दरामेनाङ्धिं बाममेकादशेन वै ॥ मूधानं द्ादशेनाथ स्पृशेदूर््वोष्टपष्ठकम्‌ । सकषणाय नम इत्यनेनाङ्कःलिमूर्धभिः ॥ अङ्गटतजन्ययाभ्यां संश्टिष्टाभ्यां जलैः सह्‌ । नासारन्थे वासुदेवप्रदयुभ्नाभ्यां स्पशेच्छुमे ॥ अङ्गषठानामिकाभ्यां तु संश्छिष्टाभ्यां जलैः सह । अनिरुद्धाय नम इति संस्प्रशेदष्षि दक्षिणम्‌ ॥ पुरुषोत्तममन्त्रेण ताभ्यां बाम स्पशेद्हश्षम्‌ । तथाऽङ्गटकनिष्ठाभ्यां श्टिष्टायाभ्यां जलेः सह ॥ अधोक्षजनसिहाभ्यां भरोत दे सस्पशेव्कमात्‌ । नाभिमच्युतमन्त्ेण ताभ्यामेव स्पुशेद्रब्ुधः ॥ भ्रीजनाद्‌ नमन्त्रेण तटेन हदयं स्पुरोत्‌ । ` उपेन्द्रायेति मृधांनं स्पृशेत्सजलपाणिना ॥ सवङ्ल्ययमागेस्तु समाश्टिशेजंलेः सह । भजो तु हरिकृष्णाभ्यां संस्पृशेहक्षिणोत्तरो ॥ आच(चा)मेननित्यमेवं यो भगवन्नामभिः कमात्‌ । सयः पूतः सवाहितेपत्तरेष्वधिकारवान्‌ ॥ इति । एवं चेदं नित्यं शुद्धयादिकामपरमेव स्मार्तमन्नाचमनमिति प्रतिभाति। अशक्त प्रति तत्रेव स्प्रत्यथंसारे- अशक्तो धिः पीत्वा हस्तो प्रक्षाल्यश्रोत्रं स्प्रशेत्‌ । इति । श्रोते दक्षिणं कर्ण॑म्‌ । तथा च पराङ्रः- अथिरापश्चं वेदाश्च सोमः सूर्योऽनिलस्तथा । एते स्वे च विप्राणां रोते तिष्ठन्ति दक्षिणे ॥ इति । आचाररल्ने स्मृरत्यर्थसारे- तदोकारेणाऽऽचमनं यद्रा व्याहूतिभिरभवेत्‌ । सावित्र्या वाऽपि कतेष्यं यद्रा कायंममन्त्रकम्‌ ॥ इति । अच प्रथमपक्चस्य यतिपरत्वादन्त्यपश्चस्य स्त्यादिपरत्वा् मध्यमयो- रेव द्रयोरेच्छिको विकल्पः फलति । कत १ क, निष्ठिकाभ्यां। २ ख. पायशरः। ३क, देवाश्च । २४ ओकोपाहञ्यम्बक विरचितं - [पवर्थ प्रथपकिरगे- उदक ध्मप्रभे-मूमिगतास्वष्स्वाचम्य प्रयतो मवति यं वा प्रयत आचामयेत्‌ । इति । आपः शद्धा भूमिगता वैतृष्ण्यं यासु गोभवेत्‌ । अव्यापाश्चेदमेध्येन गन्धवणरसान्विताः॥ अजा गावो महिष्यश्च बाह्मणी च प्रसूतिका । दशरात्रेण शुध्यन्ति भ्रूमिष्ठं च नवोदकम्‌ 1 इति मनुः । शुचि गोतुपिक्कत्ोयं प्रक्रतिस्थं महीगतम्‌ । इति याज्ञवल्क्यः \ श्रावणे मासि संप्राप्ते सव। नयो रजस्वलाः । इति स्म्त्यन्तरमपि । एवंप्रतदोषरहितास्वप्स्वाचम्य प्रयतो भवति । प्रायत्यार्थमाचमनं भूमिगतास्वप्सु कतंव्यमिति। यं वाऽप्रयतो योग्य आचाभयेत्सोऽपि प्रयतो भवति । सर्वथा स्वयं वामहस्तावर्जताभिराचमनं न भवति । एतेन शाखान्तरोक्तं कमण्डलुधारणमाचार्यस्य नाभिमतं लक्ष्यते! अलाबुपा- रेण नारकिटपाच्रेण वा स्वयमाचमनं कुर्वन्तीति तद्याख्योज्ज्वला । अच्रयाज्ञवल्क्यव चनोक्तो नदौरजोदाषस्तु गङ्कादीतरविषयः । तदुक्तं दिग्वावक्षटीकार्यां स्नानं प्रकृत्य- स्यावश्चाद्धत्य पिण्डान्परपयसि सरित्सत्तमं तास्तु वर्ज्याः सिहालाक्ककटाज्चोपरि जल पिगतास्तीरनिरठास्तु मुक्त्वा । इत्यस्य व्याख्यानावसरे जपादययर्थं यत्कमाङ् तच सर्वसरित्सुत्तमम्‌ । ताश्च सरितः ककंटादुपरि सिहात्माङ्भावणमासे वर्जनीया इत्यथः। भाद्रपदेऽपीत्येके । तव्राप्युपाकमोत्सर्जनमरणराहुदर्शनेषु नदीस्ानमवि- रुद्धम्‌ । जलधिगता नदीभुक्खा ताखु गङ्खायमुनासरस्वतीपषु क्रापि रजो- दोषो नास्तीत्यर्थः । तथा तीरनिष्ठास्तु मुक्त्वा तास्वपि समुद्रगास्वपि रजो[दोषो |नास्तीत्यथं इति शङ्क्वेयाघपादोक्तः प्रातःस्लानविधि- रिति । परपयसि परनिबद्धवाप्यादिजल इत्यथः । एतेन गङ्ादौी सर्वेषां न रजोदोषः समुद्रगासु तीरनिष्ठानामेवेति सिद्धम्‌ । निष्द्धि- मुदकं तत्रेव- न वषधारास्वाचामेत्तथा प्रदरोदके । इति । ूर्वाक्तप्रकारेण प्रायत्याथंस्याऽऽचमनस्य वर्षधारासु प्रसङ्गाभावाष्पि- पासितस्य पानप्रतिषधोऽयमिति केचित्‌ । अपर आह । अस्मादेव प्रति- ण भ ््््््््|111 # १ख. बवक्तिन प्र<। साचमनप्रकरणम्‌ | हिरण्यकेयाहिकमाचारमूषणम्‌ । २५ पेधाच्छिकपादिस्थस्य करकादेर्या धारा तच प्रायत्याथंमाचमनं न भव. तीति । भूमेः स्वयं दीणंः प्रदेशः प्रद्रस्तच यदुदकं तस्मिन्भूमिगतेऽपि नाऽऽचामेदिति तद्यास्योज्ज्वला । प्रदरो गतं इति मयूखः पुनस्तत्रेव- नागन्युदकरशेषेण वृथा कमाणि ञ्जुयाद्‌चामेद्रा । इति । अथिपरिचयायां परसमूहने परिषेचने च यदुपयुक्तमुदकं तच्छेषेण वथा कर्माण्यहष्टप्रयोजनरहितानि पादुप्रक्षाटनादीनि न कुर्वीति नाप्या- चामित्‌ । अव्रथाकर्मत्वादस्य पुनः प्रतिषेध इति तद्याख्योज्ज्वला । पुनश्च--पाणिसंक्ुग्येनोदकेनेकपाण्यावर्जितेन च नाऽऽचामेत्‌ । इति । पाणिसंश्ुन्धं कुम्मािगतं पाणिना संक्षोभितं तेनोदकेन नाऽऽचा- मेत्‌ ! एकपाण्यावजितेन वामहस्तार्वाजतेना पि नाऽऽचामेत्‌ । अलाबु पात्रेण नालिकेरेण(नारिकेरण)वा वेणवेन चर्ममयेन वा ताभ्रमयेन चा पात्रेण स्वयमाचमनमाचरन्ति शिष्टा इति तद्यास्योज्ज्वला । अ्रै- कपाण्याव्जितेनेकहस्तसपादितेन जलेन नाऽऽचामेदित्युक्त्येव वामह- स्तव्युदाषे जातेऽपि यथा दक्षिणहस्तन जटसंपादनमेकहस्तनिषेधाद्रामह- स्तान्वारम्भपरव॑कमेव कर्तव्यमेव (वं) वामहस्तेनापि जलस्पादनं दक्षिणह्‌- स्तान्वारम्भपर्वकं निरुक्तेकहस्तमाचनिषेधात्राप्तं तदव्यदासाथ वामेति प्रतिभाति । एव चर्मपदस्य व्रक्चत्वच्येव भजदौ टक्षणा । अन्यथा गत्यन्तर(भावादिति दिक्‌ । आचाररलने संवताऽपि- दयुद्राश्चच्येकहस्तेश्च दत्ताभिनं कदाचन । इति । अद्धिराचामेदिति शोषः । अश्चुचिरन्नातादिः । माधवीये बौधा- यनाऽपि- पादपक्षालनाच्छेपेण नाऽऽचमेयद्याचामेद्धूमो सावयित्वाऽऽचा- मन्न सबुदबुदाभिनं क्षाराभिनं फेनाभिने(ष्णाभिनं ववेवर्णाभिनं कटु- घाभिः । इति । मट्ोजिदीक्षिताहिके स्यत्यन्तरे- ञु्राहतैरत नाऽऽचामेदेकपाण्याहतेस्तथा । न चेवात्रतहस्तेन नापरिज्ञातहस्ततः ॥ इति । अवतोऽलपरनीतः । उष्णोदकं हेत्वन्तरेण प्रशसति धमप्रशभे- ण क 11 "राम्‌ ^ ~> क ज र 9 -9--र- कर भ् -9 ---न-+ -्याः उक क कणोककुिेिि कषककिोकुरि०० किम क-म १कृ, सन्तन । २६ ओकोपाह्वञ्यम्बकविरचितं- [ एव प्रथमकिरणे- तप्तामिश्चाकारणात्‌ । इति । तप्तामिश्चाद्धिनांऽऽचामेदकारणाज्ज्वरादौ कारणे सति न दोष इत्यु- उज्वला ष्याख्या । माधवीये यमोऽपि- | रा्राववीकषितेनापि शुद्धिरुक्ता मनीषिणाम्‌ । उदकेनाऽऽतुराणां च तथोष्णेनोष्णपायिनाम्‌ ॥ इति । तत्र सूत्रे तत्ताभिरिव्युक्तेः शृतशीताभिरज्ज्वरिवज्नरादिवशात्ताटशौ- कोदकपायिन।(माचमनेऽपि न दोषः । अत एवाऽऽपस्तम्बधर्मप्रश्रोज्ज्व- लायां हरदत्तमिभरा अतप्तामिरिति वचनाच्छतश्ीताभिरदोषस्तथा चोष्णानामेव प्रतिषेधः स्पृतिषु प्रायेण भवतीत्याहुः । किं च । आच- भनादिसर्वज्ास्रीयकर्मणि जलं वखेण संशोध्येव द्यम्‌ । वखपतें जलं पिबेदिति वचनात्‌ । न चेदं वचनं यतिप्रकरणपटठितत्वात्तत्परमे- वेति वाच्यम्‌ । अनुष्णाभिरफेनाभिः पूताभिर्वेखचक्षुषा । हृद्र ताभिरशब्दाभिखिश्चतुबाऽद्धिराचमेत्‌ ॥ इति भडोजिदीषक्षितीयादहिके प्रचेतोवचमेन चेवणिकादिसाधारण्येन सर्वाभ्रमिणामप्याचमनोपटक्षितयावद्दिकव्यवहारादो वखशोधितस्येव जलस्य ग्राह्यत्ववषिधानेन निरुक्तवचनस्यापि सवेसाधारण्यानरपायात्‌ । नन्वेवमपि वसख्रचक्चुषेत्यचच वखवचक्चुरिव्युपमितसमासं विधाय यथा वखेण क्षीरादिकं शोधितं चेत्पतं भवति तद्रचक्युषा कीटादिकि चुलके गहीतास्वप्छु निरीक्षितं चेत्तदा हित्यसंपादृनोत्तरं ताः पता भव- न्तीत्येव तस्याथंः । ततः क्र नामाऽऽपः स्वां देवता इत्यादिश्रुतेः स्वत एव सर्वदेवतास्वरूपत्वेन नित्यपूतानामपां वखेण शोधनतः पूतत्वस्पा- इनावकाश्ञ इति चेच्च । वख च चक्षुश्चानयोः समाहारो वसख्रचशक्षुस्तेनेति समाहारे नपुंसकमिति नपुंसक लिङ्गघषटकसमाहारदरद्रसमासस्येव त्वत्क्र- तोपमितसमासापेक्षया लघीयस्त्वेन गङ्ादावाचमने चक्षुषा प्रताभि- रद्धिः पात्रे समुद्धताभिस्तामिराचमने तु वखेण पताभिरेव ताभिराच- (चा)मेदिति व्यवस्थासमवात्‌ । न चास्तु जलान्तरे मवदायहायथा- क्थचिह्ख्रेण शोधनं तथाऽपि गङ्ाजलादौ तावदिद्मुवितमेव । महामहिमत्वेन श्रुतिप्रसिद्धे वस्तुनि पवित्रीकरणेच्छोः शालयामादौ १ ख. प्तं पित्रिनडमिति। जचमनप्रकरणम्‌] हिरण्यकेश्याहिकमाचारमषणम्‌ । २७ भराणप्रतिष्ठाकतुंरिव प्रत्युत पातकापत्तिरेवेति वाच्यम्‌ । स्कान्दे कारीखण्डे- वखपूतजलैर्लिङ्कं स्नापयित्वा ममामराः । लक्षाश्वमेधजनितं पुण्यं प्राभोति सत्तम(माः) ॥ इति देवान्प्रति भरीमद्विश्वेश्वरवचनेन प्रकरणाद्रङ्गाजलस्यापि वख- पतत्व विधानोपलब्धेः । तजलान्तर्व्ितुणाद्स्तत्साम्येनाग्रहणेन पत्यत राजतव्दुत्यसाम्यागणनेन राज्ञ इवान्वयव्यतिरेकाभ्यां देवतायाः परि- तोषेण निरुक्त पुण्याधिक्यस्यैव सिद्धेः । पवि्रश्िरोमणिभूतत्वेन भ्रति. प्रसिद्धाया अपि धनोः पथस इव गक्गोदृकस्यापि वरेण शोधनस्य संभावितत दितरद्रव्यनिरासार्थं सुतरामपेक्षितत्वाच्च । अत एव वेङ्केऽपि- वस्रपतेन तोयेन कार्यं चेवोपटेपनम्‌ । शिवक्षवे मुनिश्रेष्ठा नान्यथा सिद्धिरिष्यते ॥ आपः पूता भवन्त्येव वशख्पताः समुद्धताः । अमुना मुनिशादटा आदेयाश्चाविशेषतः ॥ इति । तस्मात्सवेप्रयत्नेन वखपूतेन वारिणा । काय मभ्युक्षणं चेव #धृपन चानुठेपनम्‌ ॥ इति च सतन शौनकादीन्पति पोक्षणोपलेपनाद्यपि वखपुतजटेनेवो- पिष्टम्‌ । न चेदं स्कान्दादिवचनं शिवार्चनोपयुक्तजलविषयं न तु दिष्ण्वादिद्वतान्तरविषयमिति वाच्यम्‌ । जठेन वसखपृतेन यः स्नापयति केरावम्‌ । सर्वपापविनिमक्तः शताब्दं मोदते दिवि ॥ इति ब्रहन्नारदीयवचनेन तदुक्तत्वात्‌। उपलक्षणमिदं देवतान्तरकिया- न्तरयोरपीति दिक्‌ । तथाऽपि न तादक्ञः सावंिकः शिष्टाचार इति चोरक तेन । विशिष्टशिष्टचक्रवतिभिभगवत्पूज्यपादैदवीमानसपूजायामपि- अतिक्षीतमुश्शीरवासितं तव पाणो च मया निवेदितम्‌ । पटपतमिदं जितामृतं शुचि गङ्खामृतमम्ब पीयताम्‌ ॥ [1 # क. पु. सम,से--घूपनपदेना त्राभ्युक्षणपदसाहचया यथा लोके वसन्तिकपारलपुष्पसुवासि- तजेत वसन्तादौ सदस्यानां प्रोक्षणं सौरभ्याथं विधीयत हदाति प्रसिद्धमेव तद्रटेवस्यापि राजो- पचारकामुकेन कस्तृयौदिधृपतंस्थितेन यत्काय धूपनं तथा यद्राह्मणकृतनिरक्त पुष्पोदकेनापि धूपनं € ^ ^ तत्स वल्पुनजलेनेव कायमिति ज्ञाप्यत दति ध्ययम्‌ । २८ ओकोपाह्ञयम्बकविरवितं- [रधं प्रथमरङिरगे- इति वस्रपूतमेव गाङ्खगमप्युद्कं समर्षितमस्तीत्यतो युक्तमेव द्िजा- तीनां तद्धमपत्नीनामपि एवं सर्वं कमं वखपतजलेनेवेति रहस्यम्‌ । एतेन ये तावदयं जेनानामेवाऽऽचारः यद्रस्रेण जटकशोधनमिति वदन्ति ते स्वभरेऽप्यकटितशाखहदयाः कृडद्धयः साधुनिन्दृकाः परास्ता इति दिङ्‌ । आचमने बज्यानाह धमंप्रभे-तिष्ठन्नाऽऽचमेप्प्रह्मो वा । इति । विष्ठन्प्रहो वा नाऽऽचामेत्‌ । नायं प्रतिपधो वक्त शक्यते। आसी- नखिराचामेदिति वक्ष्यति ततो यथा शयानस्याऽऽचमनं न भवति तथा तिष्ठतः प्रहस्य च न भवति । एवं तर्हिं नायं शोचा्थ॑स्याऽऽचमनस्य प्रति- पेधः । तथा च गोतमः--ना्नलिना पिबेन्न तिष्ठन्‌ । इति । अपर आह-अस्मादेव व चनात्कचित्तिष्ठतः प्रहस्य चाऽऽचमनमभ्यनज्ञातं भवति तेन मूमिगतास्वप्सु तीरस्यायोग्यत्व ऊरुदृघ्ने नाभिदन्ने वा स्थितस्याऽऽ- चमनं भवति । गौतमे च तिष्ठन्नद्धतोद्केन नाऽऽचामेदिति सूचच्छेदा- दुद्धतोदकेनव तिष्ठतः प्रतिषेध इति तद्याख्योज्ज्वला । माधवी ५ऽपि- न तिष्ठन्निति स्थलविषयम्‌ । जले च विष्ठन्नाचामेत्‌ । तथा च विष्णुः- जान्वोरुष्वं जले तिष्ठन्नाचान्तः श्युचितामियात्‌ । अधस्ताच्छतकरुत्वोऽपि समाचान्तो न शध्यति ॥ इति । धर्मप्रश्र-- नाप्सु सतः प्रयमणं विद्ते । इति । येन प्रयतो भवति तत््मयमणम्‌ । करणे ल्युट्‌ । तदृष्सु सतो वतंमानस्य न भवति जलमध्य आसीनोऽपि नाऽऽचामेदिति तद्याख्योज्जवटा । माधवीये बोधाय- नोऽपि-- न हसन्न जल्पन्न तिष्ठन्न विलोकयन्न प्रह्लो न प्रणता न मुक्तशिखो नाबद्धकच्छो न बहिर्जानुकरो न वेष्टितशिरा न बद्धकक्षो न रवर माणो नायज्ञोपवीती न प्रसारितपादो न शब्दं कुर्वखिरपा हद्यगमाः पिबेत्‌ । इति । भृगुरपि--षिना यज्ञोपवीतेन तथा धोतेन वाससा । मुक्त्वा शिखां वाऽप्याचामेत्करृतस्यैव पुनः करिया । इति । आचमने यज्ञोपवीतित्वमक्तं धभप्रश्रऽपि- उपासने गुरूणां वद्धानामतिथीनां होमे जपकमाणे स्वाध्याये मोज- नाचमने च यज्ञापडत। स्यात । इति । (नमकक ० यख. (वं शाघ्नीयं क| आचमनप्रकरणम्‌ | हिरण्यकेहयादहिकमाचारमूषणम्‌ । २९ गुरूणामाचार्यादीनामन्येषां च पूज्यानां वद्धानामतिथीनां चोपासने यदा तानुपास्ते तदा होमे यागे पिञ्यादन्यत्र जपकर्मणि जपक्रियायां स्वाध्यायाध्ययने मोजनाचमनयोश्च यज्ञोपवीती स्यात्‌ । वासोविन्यास- विशेषो यज्ञोपवीतम्‌ । दक्षिणं बाहुमुद्धरतेऽव धत्ते सव्यमिति यज्ञापवी- तमिति बाह्मणम्‌ । वाससोऽसंमवेऽनुकल्पं वक्ष्यति । अपि वा सूत्रमे- वोपवीतार्थ । मनुस्मृतिरप्याह- कार्पासमुपवीतं स्याद्विप्रस्योर्ध्वं कृतं चिवत्‌ । उद्धते दक्षिणे पाणावुपवीत्युच्यते बुधः ॥ इति । एतेषु यज्ञोपवीतविधानात्कालान्तरे नावश्यभाव इति तद्याख्योज्ज्वर्ली । पुनस्तवेव- नित्यमुत्तरं वासः कार्यमपि वा सूत्रमेवोपवीताथं । इति । उपासने गरूणामित्यादिना केषुचित्काठेषु यज्ञोपवीतं विहितम्‌ । इह तु प्रकरणाद्गहस्थस्य नित्यमुत्तरं वासो धायमित्युच्यते । तच्च मनूक्तम्‌ । बोधायनस्तु-कीशे सूत्रं वा व्रिवृद्यज्ञोपवीतम्‌ । इति । अपि वा सूत्रमेव सर्वषामुपवीतार्थं उपवीतक्रत्ये भवति न वाससेवेति नियम इत्युज्ज्वला व्याख्या । माधवीये कोरिकः- अपविन्नरकरः कथिद्वाह्यणो य उपस्पृशेत । अकृतं तस्य तत्सर्वं भवत्याचमनं तथा ॥ वामहस्ते स्थिते द्भ दकषिणेनाऽऽचमेद्यदि । रक्तं त॒ तद्धवेत्तोयं पीत्वा चान्द्रायणं चरेत्‌ ॥ इति । माकण्डेयस्तु दक्षिणहस्तस्य सपवित्रतां विधत्ते- सपविबेण हस्तेन कुर्यादाचमनक्रियाम्‌ । नोच्छिष्टं तत्पदिचं तु म॒क्त्वोच्छिष्टं तु वजंयेत्‌ ॥ इति । गोभिलो हस्तद्रये पविचं प्रशंसति- उभयचर स्थितेः समाच(चा)मति यों द्विजः । सोमपानफलं तस्य भुक्त्वा यज्ञफलं भवेत्‌ ॥ इति । पवित्रकमुक्तं गह्यपभे- समावप्रच्छिन्नाग्नौ दर्भौ प्रादेकश्माघ्रौ पवित्रे कृत्वाऽन्येन नरवाच्छि- त्वाऽद्धिरनुमुज्य । इति । १ स, करत्‌ । ३० ओकोपाहञयम्बकविरचितं- [परध प्रथमकिरणे~ द्रे पविन्े कूत्वा कर्थं करोति अन्येन नखात्नणेन काष्ठेन वा छित्वा करोति । कृत्वाऽद्धिरनुमज्यति मातुदत्ताः । स्थलविषय आचमने विशेषो दर्दितः स्मत्यन्तरे- | अलाबु ताम्रपात्रं च करकं च कमण्डलम्‌ । गहीत्वा स्वयमाचामेन्नरो नाप्रयतो भवेत्‌ ॥ करकालावुकायेश्च ताग्रचमपुटेन च । र्वहस्ताचमनं कार्य स्रेहटेपांश्च वज॑येत्‌ ॥ इति । +करपाचरे तु यत्तोयं यत्तोयं ताम्रभाजने । सौवर्णे राजते चेव मैवाश्ुद्धं वु तस्स्मृतम्‌ ॥ इति । अथाऽऽचमननमिमित्तानि धमप्रश्र- रिक्तपाणिवेयस उद्यम्याप उपस्पृशेत्‌ । इति। वय इति पक्षी । यो रिक्तपाणिः सन्वयस उहिश्य पक्षिण उहिश्य तस्य परोत्सारणाय पाणिमुदयच्छते स त्करृत्वाऽप उपस्पुशेत्तेनैव पाणिना रिक्तपाणिरिति वचनात्काष्टटोष्टादिसहितस्य पाणेरुयमने न दोष केचिदुपस्पदान्भाचमनमाहुरित्युज्ज्वला । उपस्पशस्त्वाचमनमित्यमरः । अन्यच- उत्तीयं त्वाचामेत्‌ । इति । उन्तीर्याऽऽवामेन्न जलमध्य इत्यर्थो न विधेयः । पूर्वेण गतत्वात्‌ । तस्मादयमर्थः-- यबा नदौमुत्तरति नावा प्रकारान्तरेण वा तदा तामुत्तीयं तीरान्तरं गतः प्रयतोऽप्याचामेत्‌ । नयादेरुत्तरणमपि आचम- ननिमिललभिति घुशष्ार्थ इति व्याख्या । अन्यच- इयावान्तपर्यन्तावोष्ठाबुपस्पृरयाऽऽचम्य प्रथतां भवति । इति । दन्तमूलालभूत्यीष्टौ त्नाटोमकम्रदेशः इयावस्तस्यान्तः सलोमकः । तत्पयन्तावोष्ठाबुपस्पदयाऽऽचामेत्‌ । ओष्टयोरलोमकप्रदेदामङ्ल्या काष्टा- दिना वोपस्पुशयाऽऽचमेदिति । अस्मादेव प्रतिषेधाज्ज्ञायते यक्किविद्पि व्रव्यमन्तरास्ये सदुच्छिष्टताया निमित्तमिति व्याख्या । अपि च- न इमश्रुभिरुच्छिष्टो भवत्यन्तरास्ये सद्धियावन्न हस्तेनोपस्पु शाति । इति । मश्रूणि यदाऽऽस्यस्यान्तर्भवन्ति तदा तैरन्तरास्ये सद्धिरुच्छिष्टो जोन => कान ०9 0 0 १ क, पु. समासे-- पृग'दिवृक्षत्वक्‌ । + क पु. समात--कटपदेन करक एव बुन्मयः । की अ।चमनप्रकरणम्‌ ] हिरण्यकेरयाहिकमाचारभूषणम्‌ । ३१ न भवति यावन्न हस्तेनोपस्प॒ङाति । उपस्परने तुच्छिष्टो भवति । तत- ्आऽऽचामेदिति व्याख्या । अन्यच- य आस्याद्विन्दवः पतन्त उपछभ्यन्ते तेष्वाचमनं विहित ये समौ न तेष्वाचामेदि्येके । इति । भाषमाणस्याऽऽस्यात्पतन्तो टाटाविन्दव उपटमभ्यन्ते चक्षुषा स्पर्शनेन वा य उपलन्धियोग्यास्तेष्वाचमनं पिहितम्‌ । वेदोचारणे गोतमः- मन््रान्बाह्यणमुचारयतो ये बिन्दवः शरीर उपलभ्यन्ते तेष्वाचमनं विहितम्‌ । इति । ये बिन्दवो भूमी पतन्ति न शरीरे तेषु नाऽऽचामेदित्येके। स्वमतं तु तेष्वप्या चामेदिति व्याख्या । अन्यच्च - स्वप्ने क्षवथो शङ्घाणिकाश्वाठम्मे लोहितस्य केशानामग्चर्गवां बाह्यणस्य जियाश्वाऽऽ्टम्भे महापथ च गत्वाऽमेध्यं चोपस्पश्याप्रयतं च मनुष्यं नीवीं च परिधायाप उपस्पृशेत्‌ । इसि । स्वप्रः स्वापः क्षवथुः क्षुतं शुङ्घाणिका नासिकामलमश्ु नेत्र जटं तेषामाटम्मे स्पर्ो लोहितस्य रुधिरस्य केशानां शिरोगतानां चागन्यादीनां चतुणामालम्मे महापथं च गत्वाऽमेध्यं च गोव्यतिरि- क्तानां मूचपुरीष ताम्बूठनिषेकावि चोपस्पुश्या प्रयतं च मनुष्यमुपस्पुश्य नीवी प्रासिद्धा तदययोगादधोवासो लक्ष्यते । तच्च परिधायाप उपस्पृशेत्‌ । केषुचित््रानं केषुचिदाचमनं केषुचिर्स्परनमाच्रं यावता प्रयतो मन्यत इति व्यास्या। अवाप्रयतत्ववाच्यापाविञ्यविशिष्टठा मदुष्यः क्षचिया- दिरिव । तस्येव वेर्वाणिकत्वेन प्रकरृताप्रायत्यसभवात्‌ । अन्यथा शुद्रादेः स्पर्षऽप्यप्रायत्ये तस्य ब्राह्मणादीनां स्रानायनापत्तेः । अचर विकत्पोऽपि धर्मपक्र- आद्र वा शकरदोषधौीर्मूमि वनस्पतिं चाऽऽवाभेद्रा । इति । आद्र वा रशक्रदुपस्परोत्‌ । ओषधीर्वाऽड्धां भूमि वाऽब््रा वनस्पतिं वाऽर्द्र चाऽऽचामेद्रा । पूक्तेषु स्वल्पेषु वेकल्पिकमि- दम्‌ । एवमाचमनं सह मिमित्तैरुक्तमिति ग्याख्या । इह शक्रृदरारव । तस्येव पावनत्वात्‌ । पुनस्तत्रैव- केशानङ्ख वासश्चाऽऽलमभ्याप उपस्पुशेत्‌ । इति । कैङ्ञाषन्यातदी (लमी)यान्यन्यदीयानि वाऽऽलभ्य स्पृष्ठाऽप उपस्पहोत्‌ । नेदं ज्ञानं कफं तहि स्पकनम्‌ केशाटमस्मे पूर्वमप्युपस्परशंनं विहितम्‌ । ५: ओकोपाह्ञयम्बङविरचितं- [पृथ प्रथमक्िरगे- इदं तु तवोक्तं वैकल्पिकं शकृदाद्धपस्परनं मा भृदि[ती|त्युज्ज्खा । मापवीयेऽपि बोधायनः- नीवीं विसूज्य परिधायोपस्पुशोदाद्रं तृणं गां भूमि गोमयं वा संस्पुशोत । इति । आचमननिमित्तानि माधवीयेऽपि मतुः- करवा मूत्रं पुरीषं वा खान्याचान्त उपस्पृशेत्‌ । पीत्वाऽपोऽध्येष्यमाणश्च वेदमश्रश्च सवेदा । इति । दृक्षः- [प्रक्षाल्य पादो हस्तौ च थिः पिबेदम्बु वीक्षितम्‌ । सस्पष्टाङ्ग्छमूटेन द्विः प्रपूज्य ततो मुखम्‌ ॥ अङ्ग्ठमूलेन निलो मप्रदेशेनेत्यथं इति भी[मद्‌ ]उपाध्यायनागेदव्रिर- चित आचारपरदीप उक्तम्‌ । ] कूर्मप्राणेऽपि- चण्डालम्टेच्छसभाषे खीश्ूदोच्छिष्टमाषणे । उच्छिष्टे पुरुष स्पश्षा मोज्यं चापि तथाविधम्‌ ॥ आचामेदृश्रुपाति वा लोहितस्य तथेव च । अगरेगंवामथाऽध्लम्मे स्ष्ठाऽप्रयतमेव वा ॥ खीणामथाऽऽत्मनः स्पा नीवीं वा परिधाय च। इति । सखीद्युदोच्छिष्टभाषण इत्येतजपादिकिषयमिति माधवाचायांः । तथा च पद्मपुराणे- चाण्डालादीओथपे होमे हष्षाऽऽचामेहिजोत्तमः । इति । मनुरापि-सुपए्त्वा श्चुच्वा च युक्त्वा च निष्ठीव्योक्त्वाऽचुतं वचः । रथ्यां हमान चाऽऽक्रप्य आच(चा)मेतयतोऽपि सन्‌ । घृहस्पतिरपि-अपोवायुसमुत्सगें आक्रन्दे करोधस्मवे । मार्जारमृषकस्परो प्रहासेऽनृतभाषणे । निमित्तेष्वेषु सर्वेषु कमं ्युवंन्नुपस्प्रशोत्‌ । इति । यमोऽपि-उत्तीर्योदकमाचामेदवतीयं तथेव च । एवं स्यात्तेजसा युक्तो वरुणेनापि पूजितः । इति। वसिष्ठोऽपि-क्षते निष्ठीवने सुपे परिधानेऽश्रुपातने । पञ्चस्वेतेषु बाऽऽचामेच्छोत्नं वा दक्षिणं स्पृशेत्‌ ॥ इति । दक्षिणक्णस्पशनमाचमनासभवे वेदितव्यमिति माधवाचायाः अथ द्विराचमननिमित्तं धमेप्रक्ने- >#*नायं ग्रन्थः खं, पुस्तके । भणी मी आचमनप्रकरणम्‌] हिरण्यकेदयाहिकमाचारमूषणम्‌ । | भोक्ष्यमाणस्तु प्रयतोऽपि द्विराचमेद्िः परिमजीत सकृदुपस्पृशेत्‌ । इति । भोजनं करिष्यन्प्रयतोऽपि द्विराचमनं इर्यात्‌ । अतर विशेषः- द्विः परिमजीत.न विकल्पेन जिः । सकृढुपस्पुशेन्न विकल्पेन दिः । प्रय- तोऽपीतिवचनादप्रायस्ये सर्वत्रापि द्विरावमनमाचयस्याभिमतम्‌ । अचर द्विराचामेदिति साङ्खः द्विरावर्तयेदित्येके । द्विः परिमजेत्सकृदुपस्पशेदित्ये- तस्रायपरितस्य द्विराचामेत[इति ]एतस्यापि द्विःप्राक्ञनमाचपरत्वात्साङ्ग- माचमनमाचं विधीयते तस्याभ्यासाश्रवणाव्छकृदित्येके । शाखान्तरणा- प्ाभ्यासरोऽपीत्यन्य इति तद्याख्योज्ज्वला । तत्रैव स्प्॒त्यन्तरम- भुस्त्वा क्षुत्वा च सुध्वा च छौवित्वोक्त्वाऽनरतं वचः । आचान्तः पुनराचामेद्रासोऽपि परिधाय च॥ इति । माधवीये ङूमपुराणेऽपि- प्रक्षाल्य पाणिपादौ च भ॒ञानो द्विरुपस्पुशेत्‌ । शुचौ देरो समासीनो भुक्त्वा च द्विरुपस्पृशेत्‌ ॥ ओष्ठौ विलोमकौ स्पष्ठा वासोऽपि पारेधाय च । रेतोमूत्रपुरीपाणायुत्सगे शुष्कभापणे ॥ रायित्वाऽध्ययनारम्मे कासभ्वास्ागमे तथा । चत्वरं वा इमश्ानं वा समागम्य द्विजोत्तमः ५ संध्ययोरुभयोस्तद्रदा चान्तोऽप्याचमेततः । इति । हुष्कभाषणं निष्ठुरमापणम्‌ । आचमनापवाद्माह तत्रैव बोधायनः- द्न्तवहन्तटगरेषु दन्तसक्तेषु धारणाम्‌ । गरस्तेषु तेषु नाऽऽचामेत्तेषां संस्थानवच्छुचिः 1 इति । द्न्तलग्मदन्तसक्तयोनिहायानिहार्यखूपण भेदः । फटमखादिपु विशे. घमाह ततेव शातातपः- ठृन्तटये फले मूले भुक्तस्रेहावाशे्टके । ताम्बूले चेश्षुदृण्डे च नोच्छिष्ट मवति द्विजः ॥ इति । विस्तरश्च तचैवाऽऽचाररलने च दु्टव्यः । एवमुक्तलक्षणस्याऽऽचम- नस्य प्रासामाह माधवीये व्याघ्पात- एवं स बाह्मण नित्वमुपस्परोनमाचरेत्‌ । बह्यादिस्तम्बपयंन्तं जगत्स परितपयेत्‌ ॥ अकरणे प्रत्यवायो दशितः पुराणसारे- ५ ३४ आओकोपाहतयम्बकविरचितं- [पूवीं प्रषमङ्िरणे- यः कियां कुरुते मोहादनाचम्येव नास्तिकः । मवन्ति हि वृथा तस्य कियाः सर्वान संशयः ॥ इति । नन्वेर्गवां बाह्यणस्येति स्वसूतरेऽग्न्यादुीनां पवित्रतमानामष्याटम्भे यदाचमनं विहितं तच्राभ्ेः साक्षात्स्पर्े तस्य त्वगादिदाहकत्वसंभवेन कव्यादास्यचिताथित्वाद्राह्यणस्याप्यप्रायत्यसंमवाच् तदौचित्येऽपि गवा- मङ्घेषु तिष्ठन्ति मुवनानि चतुदंशेति गोषु सर्वं प्रतिष्ठितामिति च वचना- सत्युताधस्तादेवोक्ते माधवोदाहतबोधायनसुत्र आद्र वरुणं गां मूर्भिं गोमयं वा संस्पुशेदित्याचमनप्रतिनिधित्वेनापि तत्संस्पज्ञस्य विहितत्वाञ्च फिम- भिप्रायकं तत्स्पहोनिमित्तकाचमनविधानमिति । उच्यते-मुखावच्छे. देन गवामप्यपाविञ्यस्य टोकशास्रोमयसिद्धत्वेन मुखशग्दितोष्ठदय- जिहवादन्तावच्छेदेनैव तस्स्पर्शपरत्वं तस्येति न कोऽपि विरोध इति हृदयम्‌ । इत्योकोपाहवासिष्ठकुलावतंसरामा्यसूनुञ्यम्बकसंगृर्हीते सत्याषाठ- हिरण्यकेश्यादहधिक आचारभूषण आचमनप्रकरणम्‌ । अथ दन्तधावनविधिः । माधवीयेऽचिः- मुखे पयुंषिते नित्यं मवत्यप्रयतो नरः । तदाऽऽैकाष्ठं ष्क वा मक्षयेदन्तधावनम्‌ ॥ इति । व्यासोऽपि -- प्रक्षाल्य हस्तौ पादो च मुखं च सुसमाहितः । दक्षिणं बाहुमुद्धत्य करता जान्वन्तरा ततः ॥ इति । विष्णः-कण्टकीक्षीरवृक्षोत्थं द्रादश्ाङ्खगठ संमितम्‌ । क नेष्ठाङ्गलिवत्स्थुलं पवारधकृतकूचंकम्‌ ॥ दृन्तधावनयुहिषं जिहोटेखनिका तथा । सुसूक्ष्म सृक्ष्मदन्तस्य समदन्तस्य मध्यमम्‌ ॥ स्थलं विषमदन्तस्य चिषिधं दन्तधावनम्‌ । दरादशङ्गलिकं विप्रे काष्ठमाहूर्मनीषिणः ॥ क्षचरविटूश्युद्रजातीनां नवषर चतुर्ुलम्‌ । इति । ग्यप्रभ्--ओदुम्बरेण दन्तान्पक्षाटयते । अन्नाद्याय ब्युहध्वं दीर्घा युत्वाय व्युहध्वं बह्यवर्चसा ब्युहध्वं दीघायुरहमन्नादो बह्मवचंसी मूया- समिति । इति । उदुम्बरेण काष्ठेन दन्तान्प्क्षाटयते प्रकर्षेण शोधयत्य- च्नाद्यायेत्यनेनेति मात्रदत्ताः । मडोजिदीक्षिताह्िक आश्वलायनोऽपि- जोत जक ज 0० 0 काभ थि १ क. येत्‌ । अः} दन्तेषावनध्रकरणम ] हिरण्यकेदयादहिकमाचारमूषणम्‌ । ३५ उदुम्बरेण वाक्सिद्धिमवेत्पुक्षेण वे धनम्‌ । इति । माध्वीयेऽङ्किराः--भक्षयेत्मातरत्थाःय वाग्यतो दन्तधावनम्‌ । इति । प्रक्षाल्य मक्षये्यवं प्रक्षाल्येव तु संत्यजेत्‌ । उदङ्मुखः प्राङ्मुखो वा कषायं तिक्तकं तथा ॥ प्रातक्त्वा च यतवाग्भक्षयेहन्त धावनम्‌ । इति । भुक्स्वा मक्षयेदितिं पुनः पुनः संचर्व्यं दृन्ताच्विश्लोधयेदित्य्थंः। तत्रैव कात्यायनो इन्तधावनकाष्ठाभिमश्नरणमन््ं दश्ंयति-- आयु्बटं यशो वच॑ः प्रजाः पशवसूनि च । बह्म प्रज्ञां च मेधांचत्वं नो घेहि वनस्पते ॥ इति । ज्यं काष्ठं धरममप्रभ्ने--पालाश्ञमासनं पादुके दुन्तप्रक्षाटनमिति च वजंयेत्‌ । इति । पालटाह्मासनाद्ि वजयेत्‌ 1 दन्तप्रक्षाटनं दन्तकाष्ठम्‌ 1 इतिशब्दः पकारे तेनान्यदपि गृहोपकरणं पालाशं बजंयेदिति तद्याख्योज्ज्वला । माधवीय उकशनाऽपि- दक्षिणाभिमुखो नायान्नीटं धवकदम्बकम्‌ । इति । न भक्षय पालाङ् कार्पासं शाकमेव च । एतानि भययेद्यस्तु क्षीणपुण्यः स जायते ॥ इति । ततेव वर्ज्यतिथीनाह विष्णाः-- प्रतिपहशषष्टीषु चतुदंश्यष्टमीषु च । नवम्यां भानुवारे च दन्तकाष्ठं विवजंयेत्‌ ॥ इति । यमोऽपि--चतुदंश्यष्टमी वशं (शः) पर्णिमा संक्रमो रवेः । एषु खीतेलमांसानि दन्तकाष्ठं च वर्जयेत्‌ ॥ इति । भ्राद्धे जन्मदिने चैव विवाहेऽजी्णंदोषतः । वते चेवोपवासे च वर्जयेहन्तधावनम्‌ ॥ इति च । व्यासोऽपि-- श्राद्धे यज्ञे च नियमान्नाद्यात्मोषितभर्त्का । प्राद्धकतुर्मिषेधोऽयं न तु मोक्तुः कदाचन ॥ अलाभे दन्तकाष्ठानां निषिद्धायां तिथो तथा । अपां द्वादक्गण्डुषिर्विदध्याहुन्तधावनम्‌ ॥ इति । विश्वादर्हेऽपि- विरये मकतया कयम १ कु, येत्‌ । अः । ३६ ओकोपाह्वञ्यम्बकविराचितं- [पुवोरब प्रथपकिरणे- त्यक्त्वा गण्डूषषटूकं द्विरपि कुशमरते देरिनीमङ्ुन्टी भिः । इति ! उक्त- काष्ठाभावे त॒ प्रतिषिद्धदिने वाऽपि द्विगंण्डूषषटूकं दाद् गण्ड्ूषाः कार्या इत्यथः । देशिनीकुशवर्ज्यमङ्कटीभिवेति तट्वीकायाम्‌ । सद्धमेत- त्वेऽपि-गण्ड्ूषेमानुसस्येस्त्रणदलनिचयेमेध्यया चास्य शुद्धिः । इति । अचर तुणं मूतुणं गाह्यम्‌ । तथा च भावप्रकाशे निषण्टो- मृतुणं तु मवेच्छचा मालातुणक मित्यपि । विदाहि दीपनं रुक्षमनेञयं मुखशोधनम्‌ ॥ इति । आचाररले स्कान्दे प्रमासखण्डे- वर्जिते दिवसे देवि गण्डूषाश्चेव षोडश । तत्तत्पयैः सुगन्धेर्वा कारयेहन्तधावनम्‌ ॥ इति । अव्र तत्तत्पतेर्नाम- तिन्तिणीवेणुपष्ठे च आम्रनिम्बी तथव च । अपामार्भश्च बिल्वश्च अरकश्चोदुम्बरस्तथा ॥ वदरी तिन्दुकास्त्वेते प्रश्षस्ता दन्तधावने ॥ इति । स्वे कण्टकिनः पुण्या क्षीरिणश्च यदास्विनः इति च क्रमादाचाराके व्र्िहपुराणस्य नारदस्य च वचनयोरुक्त- वुक्षपतेरिति बोध्यम्‌ । सुगन्धैरिति पत्रपरत्वे दमनकादिपत्राणि । चूर्ण- परत्वे वेद्य्ञाखप्रसिद्धमेव तत्तथेति विवेकः । आचाररलत्ने यमः- मध्याह्वल्लानवेलायां यो मक्षेहन्तधावनम्‌ । निराशास्तस्य गच्छन्ति देवताः पितरस्तथा ॥ इति । विस्तरस्तु ततेव माधवीये चज्ञेयः। ` इत्योकोपाह्वासिष्ठकुठावतसरामार्यसूनुञयम्बकरसेगरहीते सत्याषाढ- दिरण्यकेरयाह्विक आचारभूषणे दन्तधावनप्रकरणम्‌ ! अथ प्रयोगाः । कतांऽऽत्महितचिन्दनानन्तरं जल पा्मुक्तलक्षणां मृदं काष्टमयक्तियं तरुण च गरहीत्या नैक्त्यां दक्षिणस्यां वा दिशि यामाद्ग्‌- हाद्रा दूरतो गत्वा राचो टु समीप एव पूवेगृही ततुणे भूमिमन्तर्धाय तत उत्तरीयेण शिरो नासां चाऽभवेषट्य निवीती पृष्ठतःकृतयज्ञोपवीत्येकवख- शव क्षिणकणंक्रतयज्ञोपवीतो दिश्मनवटलोकयन्नुपजीन्यच्छायादिव्यति- रिक्तस्थले मोनी दिवासंध्ययोरुदङ्मुखो रात्री तु दक्षिणामुखोऽनुपा- नत्को देवाद्यनभिमुख आसीनो मूचपुरीषोत्सर्ग कुर्यात्‌ । ततः पूर्वेगही- दन्तधावनप्रकरणम्‌ | हिरण्यकेरयाहिकमाचारभूषणम्‌ । ३७ तकष्टेन शिश्रगुद्स्थमूच्पुरीषयोः शोधनं कृत्वा गृहीतशिश्न- उत्थाय स्थानान्तरं गत्वा मृत्रपुरी पगन्धक्षयकरं पृवोक्तप्रद्धिरद्धिश्च वामहस्तेन शोच कुर्यात्‌ । सख्रीद्युद्रानुपनीता अप्येवम्‌ । आतुरस्तु टेपक्षयकरम्‌ । इति शौचम्‌ । ततः पथिमाभिगुखः, अ(आ)गुल्फं पादौ वामदक्षिणावामणिबन्धं हस्ती च जलान्तरः पा्ान्तरेणाभ्युक्षितेन तेनेव वा ृह्टापनपएर्वकं प्रक्षाटयेत्‌ । [ शयद्यपि वाचनिकास्तु गण्डूषाः पुरी षोत्सगेत्तरमष्टावेव तथाऽपि मू्ोत्सगंप्रयुक्तेश्वतुभिस्तैः सह तथा स्वाप्राज्ञातसंभाविदक्राचिर्करतःपरसवणकरतप्रासङ्किक सिद्धिसंपादकचतु- भिरपरेरपि तेः सह ] षोडश गण्डूपान्करृत्वा शोचस्थानमुदृकपात्रं च प्रक्षालयेत्‌ । मेथुनेऽप्येवमेव सामान्यतः । विशेषं त्वे तत्करणे वक्ष्यामः । मूचरमाचशौचे तु गण्डूषा एव चत्वारः शिष्टं वित्थमेव । खीणां रजः- होचादिप्रकारस्तु सोभाग्यकल्पद्ुम एव विस्तरतो बोध्यः । संक्षेपतस्त्व- चापि प्रकीर्णकप्रकरणे वक्ष्यते । हति पादादि शौचम्‌ । अथाऽऽचमनम्‌ । ततो विष्णुं स्मृत्वा बद्धशिखोऽनिरद्धकक्षो यज्ञोपवीती प्राद्मुख उद- दुमुखो वा शुचौ देशे भुमावुपविश्य दक्षिणं बाहुं जान्वन्तरा कृत्वा हृद्यगमा अपः करतलगास यावतीषु माषो निमजति तावतीः फेनबुदबुद्रहिता गङ्गादौ वीक्षिता उद्धताश्वेद्रखपूता विमुक्तकनिषठाङ्ग- षन संहतोर्ध्वीक्रतमध्याङ्गटिज्येणेकपाण्याव जितेन च नाऽऽचामेदिति स्वसु निषधाहक्षिणेतरान्वारन्धदृक्षिणपाणिना मुखमस्पृशञ्जब्दमकुवे- न्व्याहतिभिभूः स्वाहा भुवः स्वाहा सवः स्वाहेति मूले त्वङ्क्टस्य बाह्यमित्यमरोक्तलक्षणेन बाह्यती्थन चिः पिरित्‌ । ततोऽङ्कठमूलेनोषटौ द्विवारमलोमको परिमृज्य मध्यमाभिलिभिरङ्कलीभिरोष्ठो सकरदुपस्पुशेत्‌। ततो दक्षिणेन पाणिना सव्यं पाणिमभ्युक्ष्य पदों शिरश्च परोक्ष्याङ्ख्ाना- मिकाभ्यां चक्षुषी पृथक्पथगङ्ख्ठप्रदेशिनीम्यां नासिके अङ्ग्टकनिषि- काभ्यां भोते चोपस्प॒शेत्‌ । ततो हस्तौ प्रक्षालयेत्‌ । सवेत्रोपस्पशने जलं समुचीयते । इदं हि सौत्र स्मरृतिविशेषपराप्तश्रौतमन्तादिविशिष्टं नित्यमाचमनं संध्यादिनित्यकर्मण्येव बोध्यम्‌ । तस्य भरोतकमेत्वात्‌ । नित्यकरमत्वमच्र पूर्वोद्ाहताचमनप्रयोजकापेक्षयैव । संध्ययोरुभयोस्तद्रदा चान्तो ऽप्याचमेत्ततः । __इतयुदाहतान्माधवीये कर्मपुराणव चनात्‌ । अन्यथा_जातेष््ादिभो- # नायं म्रन्थः ख. पुस्तके । जोगिया भा (न भ-का क राजनि ० केक =-= ~~~ ~ नेक ५०. 9 १. कच्छ यः। जके भ १८ ओकोपाहञ्यम्बकविरचितं- [पवी्षे प्रथमकिणणे- तनैमित्तिककममारम्भेऽप्युक्ताचमनानापत्तेः । नेमित्तिके तु लोष्टादिश्चू- न्यहस्तकरणकपक्षयुडापननावादिकरणकनयाद्युत्तरणप्रयोज्ये तस्मिन्स - त्वात्घूज्रमावोक्ताचमनं सकृदेव तस्य द्विराचमननिमित्तवेनानुक्तता- च्छीतकर्मत्वा मावाञ्च तथाऽप उस्पुशेत्तेनेव पाणिनेति केचिदुपस्पशं- नमाचमनमाहूरिति चोज्ज्वटोक्तेः केवटं पक्ष्युडापकपाणिनेवो- दकस्पहेमातरं बिज्ञेयम्‌ । प्रायधित्तीये त्वाचमने शुध्यादिप्रयोजकेऽस्ति तारतम्यम्‌ । तथा हि । अलोमकोषठस्पर्े मुखस्यान्तमेत्वा बहिर्निःसृतानां इमश्रुणां स्पर्श माषणे मुखबिन्वुपलम्मे स्वापोत्तरं क्षुतोत्तरं ना्िकाम- टस्परीऽश्रुपातोत्तरमभ्नेः स्पर्शे गोमंखावच्छेदेन स्परे बाह्यमणस्याप्रयतस्य स्परे छियाः स्परे वखरपरिधामोत्तरं जलपानोत्तरं खीशुदयोरुच्छि्टयो- माषिणोत्तरं ्ठीवनोत्तरमन॒तवदनोत्तरमधोवाय्वपसरण आक्रोशे क्रोधो हमे मार्जारस्पर्शे मूषकस्पर्दो प्रहासे च निष्ठुरभाषणे कासश्वासागमे चत्वरगमनेऽपि चान्य स्मिन्नप्येवंजातीयके शाखान्तरपसिद्ध शव- निमित्ते सवज शुद्धोदकस्येव स्पकीनं कार्यम्‌ । तदमाव आद्रांणां भूमि- गोमयोषधिवनस्पतितृणानामन्यतमं धेनुं वा संस्पृशेत्‌ । तेषामप्यसंभवे दृक्षिणभ्रवणस्पर्शं एव युक्तः । स्वप्न इत्यादिप्रागुदाहतसूत्रष्याख्याने कैषुचित्स्पशंमात्रमिति । आँ वा शकृदित्यादिसूतच्व्याख्याने पूर्वोक्तेषु स्वल्पेषु वैकल्पिक मिति बोज्ज्वलाकृद्रचनादक्षिणकर्णस्परशनमाचमना- संभवे वेदितव्यमिति प्रागुक्तमाधवाचार्यवचनाचच । एवं स्वपरसाधार- ण्येन शिरस्थकेश्षानां नाभ्यधोभागावच्छेदेनाङ्गस्य वाससश्च स्पर्शे चाण्डाटम्लेख्छमाषणे रथ्यागमने वान्यस्मिन्नप्येवंजातीयके शाखा- न्तरपरसिद्धे मध्यमे तनिमित्ते प्रतिनिधि षिनेव केवठं जलस्पहोनमेव कायम्‌ । अथ कण्डूयनादिना स्वरुधिरस्परष राजमार्गगमन उच्छिष्टस्य दैवतादेः स्पर्शं उच्छिष्टान्नस्पर्शे केवटं इमश्चानं प्रति यहच्छया गत्वा मूत्रलो चोत्तरं पुरीषशौ चोत्तरं स्वप्रादिरेतःप्रमोक्षगर्भधारणसंमावनेतर- कालिकमेथुनकृतरेतःप्रमोक्षकशो चोत्तरं चान्यस्मिन्नप्येवजातीयके शाखा- न्तरप्रसिद्धे मुख्य आचमनप्रयोजकाप्रायत्ये सूत्रमात्रप्रसिद्धं हस्त- प्रक्षालनान्तं साङ्कनल्यङ्गटजल स्पा व्याहत्याद्यञ्चारविधुरं सर्वत्राऽऽचमनं द्विवारमेव कर्तव्यम्‌ । न चेवं तर्हिं शौचप्रयोगोत्तरमा्ाचमनपरयोगे व्याह तिग्रहणमन्थकम्‌ । तस्य मुख्याचमनसङ्गस्वरूपमात्रकथनाभिपा- यकत्वात्‌ \ अन्यथा पुरीषोत्सगशुक्रोत्सर्गानन्तरमपि कृतशोचाचमनस्य १ क. 'ततत्तत्सत्र । दन्तघवनप्रकरणम्‌] हिरण्यकेदयादहिकमावारभूषणम्‌ । ६९ स्नानं विनैव वेदाध्ययनाद्यापत्तेः। नचेष्टापात्तिरेवाऽभ्ये । द्वितीये तु भेथु- नस्य कतुकाटठिकराते द्विती ययाम एव विहितत्वात्तदा ग्मधारणसंभवे निश्यप्युष्णोदकस्नानविधानात्तद्समषे तु शौचाचमनमात्रेण शुद्धावपि तत्कालावच्छेदेन वेदाध्ययनादेर्विंहितावसरवैधूर्यात्कोक्तापत्तिरिति सप्र तम्‌ । प्रदोषपशिमौ यामौ वेदाम्यासपरो भवेदिति पर्वोदाहूतदक्षवच- नाद्धवदुक्तरीत्यैव गभधारणासंमवे कृतमेथुनस्यापि शौचाचमनमात्रे- णेव शुद्ध त्वात्सुप्तस्य पृवेरातर प्रवोषवशात्कदावि्धिक्ीथोध्व॑मेव व्युत्थि तस्य नित्यं तु राचः पश्चिमयमेऽपि भ्युत्थितस्य ताहशस्य तस्य स्नान. मन्तराऽपि वेदाध्ययनादिपिसङ्गसंमवेनोक्तापत्तेदुरुद्धरत्वात्‌ । यत्तु मूत्रं करत्वा परीषं वा मूत्रपुरीषलेपानन्नठेपानुच्छिष्टटेप्रात्रेतसश्च ये टेपा- स्तान्प्रक्चाल्य पादौ चाऽऽचम्य प्रयतो मवतीति प्रागुदाहतं स्वसूत्रं शौच प्रकरणे तत्तु देवतानामभिधानं चाप्रयत इतिप्रगृतिपूर्वोक्तस्वसूतरैकनिर्- पितान्वयव्यतिरेक सिद्धागन्यादिदेवतानामोचारणयोग्यतामाचाभिप्राय- कमिति प्रतिपादितमधप्तादेव । नो चेय दि तत्ोक्तानां सर्वेषामपि साभ्ये नैव शुद्धिस्तहि निरुक्तरीतिकमेथुनोत्तरमपि वेदाध्ययनादिपिसङ्ः । बाढमिति चेस्स्वप्रे क्षवथावित्यादिनिरुक्ताचमनविशेषविधायके प्रप- ्ठिते स्वसूत्र एव परिगहीतानां स्वप्रावि चतुदश निमित्तानामपि केव- मम्ब स्पशनमात्रेणेव तुल्यतयेव शद्धो केषुवित्स्नानं फेषुविदा- चमनं केषुचेत्स्पशनमाचत्रं यावता प्रयतो मन्यत इत्युज्ज्वलाव्याख्या- नमप्रयोजकमेव स्यात्‌ । अथेतदद्धीस्या निरुक्तमेथुनस्थलेऽपि स्नान. मेव वेदाध्ययना्थंमङ्की करोषि तर्हि पुरीषोत्सर्गेऽपि न तहण्डवारि तम्‌ । यश्चायं केषांचिषच्छिष्टानामाचारःस तु शशाखघराविरुद्धस्तु नैवेति नमस्कायं एवेत्यलं पह्टवनैः । अन्यरूधिरस्पर्शे गवेतरमू्मलान्यतर- स्प ताम्बूलनिषेकस्पर्शोऽपविव्रक्चभियवैश्यान्यतरस्परशे चास्मिन्नप्येव- विधे श्यदरादिस्पर्शादिख्पे शासखरान्तरभसिद्धेऽपायत्यनिभित्ते तु सचेलं स्नानमेव विधेयम्‌ । इति प्रागुक्त प्रायाश्रित्तीयाचमनादेतारम्यव्यवस्था योध्या । अथ वेदाध्ययनारम्मे मोजनतः पुवं तदुत्तरं च तथा संध्यात्रये तदुपलक्िते बह्ययक्ञभिन्नयावदैदिककमोणि निरुक्तप्रयोगरीतिकं सष्या- हूतिकं द्विरावर्तितं मुरख्यमेवाऽऽचमनं प्रायत्यपूर्वकतत्तत्कमांधिकारकार- णमूते करणीयम्‌ । इदं तु नित्यमाचमनम्‌ । इत्याचमनम्‌ । तत॒ ओीदु स नानि = ----नन धम सिक भतो नामय ४2 -्-न- -यः - ०७७७४०० कदि किन १ 9 क 1 [त ॥ 1 --9 --चनण्मभ ~न ^ --9= 9/9, कथक, जम नयी योनि भयो 9 किनकी वामयति नयिन्त $ ख. म्बुपस्प । २ क. सिद्धौ ४६ ओकोपाहत्वभ्बक विरवितं- [पूरये प्रथमङ्गिरगे- म्बरकाघठं तदमावेऽन्यदपि विहितं कष्ठं द्वादकशाङ्लं स्वकनििकाव- रस्थूलं प्रक्षालितं कृतक चकमायुबेलमिति मन्ेणाभिमच्य ग्रहीत्वाऽन्ना- यायेति म्य मुखदुमंन्िनाश्ाय दन्तानां च विशुद्धये । छटी वनाय च गात्राणां ूरवेऽहं दन्तधावनम्‌ ॥ इति चोक्त्वा तेन सवंदन्ताँस्ताटशेनान्येन जिहां च संशोध्य काष्ठे ` भ्रक्षाल्य मङ्क्त्वा दरं व्यक्तवा प्राग्वद्रण्टूषान्वामभागे निक्षिपेत्‌ । उक्त- काष्टामावे वजितदिनि च षोडशगण्ड्षेस्तत्तत्पत्रैः सुगन्धेवां द्रन्येस्त- जेनीवजङ्गिलिमिदन्तादि शोधयेत्‌ । इति दन्तधावनम्‌ । इत्योकोपाहवासिष्ठकलावतंसरामायंम्‌नुञयम्बकसंगृहीते सत्याषाढ- हहिरण्यकेश्याहिक आचारमूषणे शोचाचमनदन्तधावनप्रयोगप्रकरणम्‌ । अथ पत्नीविकशेषकर्तव्यमुक्तं गोवधनाहिके-- प्रातःकाले तु या नारी मोमयेनानुटेपयेत्‌ । प्रत्यहं सदनं साऽपि नैव दुःखानि पश्यति । उपलिप्य शुचो देशे गृहमध्यमभागतः ॥ पुजयेद्रहिणी प्रातः प्रत्यहं गृहदेवताः । पुत्रसोभाग्यसंपच्या न कदाचिद्धियुज्यते ॥ यद्गृहं राजते नित्यं रङ्कवह्यनुराञ्ितम्‌ । तद्गृहे वसते लक्ष्मीनित्यं पूणेकलान्विता ॥ प्रातःकाले तुया नारी श्युचिरभूत्वा समाहिता) पजयेहूारदेशे तु सवान्कामान्समश्चते ॥ इति । तत्रेष तथाऽऽचाररल्ने च मार्कण्डयः- उदुम्बरे वसेचित्यं भवानी सर्वदेवता । अतश्च प्रत्यहं पूज्यो गन्धपुष्पाक्षताभिः ॥ इति। अपि च-अशुन्या देहली कार्या प्रातःकाठे विशेषतः । यस्य ्यून्या भवेत्सा तु शुन्यं तस्य कुलं भवेत्‌ ॥ पादस्य स्प्शनं तत्र असंपूज् च लङ्घनम्‌ । कुवन्नरकमाप्रोति तस्मात्तत्परिवजंयेत्‌ ॥ प्रातःकाले खिया कार्यं गोमयेनानुटेपनम्‌ । निशायाः प्रथमे यामे धान्यसंस्करणादिकम्‌ ॥ कुरुते या तु मोहेन वन्ध्या जन्मनि जन्मनि । अकरृतस्वास्तिकां या तु कमेतं च मेदिनीम्‌ ॥ सुवणपवित्रप्रकरणम्‌] हिरण्यकेश्यादिकमाचार भूषणम्‌ । ४१ तस्याख्रीणि विनश्यस्ति वित्तमायुर्यश्षस्तथा । माजनीं चिका छीववं दृषदं चोपटं तथा ॥ नाऽऽक्रमेदृङ्धिणा जातु पृ्दारधनक्षयात्‌ । छटीवनं निष्ठीवनपाचम्‌ । हषडूपलो पेषणपाषाणौ । पुचदाराः स्तुषा इत्यथः । परी प्रकरणात्‌ । उलूखलं च मुष्टं तथा चैव रहडकम्‌ । पादृक्रमणात्यायीयान्नाऽऽप्ुयादुत्तमां गतिम्‌ ॥ इवि पापीयानिति पंलिङ्कमाषम्‌ । यद्रा पुत्रदारेति पापीयानिति चोक्स्य- न्यथानुपपच्या माजन्याद्युलङ्घनं पुंसोऽपि निषिद्धमेव प्रकरणातस्िया अपि बोध्यम्‌ । ग्रहवग्रहणी वेहलीत्यमरादश्ञुन्या देहली कार्य. त्यवोदुभ्बर एव ग्राह्यः । दपर्योहि परस्परानुषल्ये सत्येव धमा दितिवर्भ- समद्धिर्भववीत्युक्तं विश्वादुर्शे-देपत्योश्चाऽऽनुकूल्ये सति सकठसम्द्धि- भवेत्त धम॑स्तावच्छरद्ध गहे स्यात्तदपि श्चोप भवेन्मार्जनाद्ेपनाचेति । धर्मे पत्नीसहायत्वं स्पष्टमेव दर्रित धम॑प्रशभ्रे बिभागप्रकरणे-जायाप- स्योन विमागो विद्यते पाणिग्रहणाद्धि सहत्वं कर्मसु। इति । कमर्थं द्रब्य जायायाश्च न पथक्तमेस्वाधिकारः कि तर्हि सहभावेन यस्त्वया धम॑श्चारे- तव्यः सोऽनया सहेति वचनात्ताक् पृथग््रव्येणेति तद्याख्या । तथा पुण्य- क्रियास्विति । पुण्यफलटेषु स्वगांदिष्वपि तया सहत्वमव । दिवि ज्याति- रजरमारमेतापित्यादिभ्यो मन््रलिङ्केभ्य इति व्याख्या । दव्यपरिश्हेष्विति वरुव्याजनेर्ष्वा? सम{ह)त्वमेव । तत्पतिरजयति जाया ग्रहे निवंहतीति योग क्षमावुमावाधत्ताविति द्व्यपरिग्हे सहत्वमिति तद्याख्या । न हि मतुं. विप्रवासे खया नैमित्तिके दाने स्तेयमित्युपदिशन्तीति। हि यस्माद्धतु- विप्रवासे सति च्छिन्दस्माणि दद्यादित्यादिकदाने क्रते भायांया न स्तेय- मित्युपदिशन्ति धर्मज्ञाः । यदि भर्तुरेव द्रव्यं स्यात्तदैव न स्तेयम्‌ । नेमि. त्तिके दान इति व चनाद्रययान्तरे संभवत्येवेति तद्याख्योज्ज्वला । एव- मन्येऽपि पतिवताधर्माः सस्काररतनमालासोभाग्यकत्पद्रुमयोग्रष्टव्याः । इत्याकोपाहवासिष्ठकुलावतंसरामायसूनुञयम्बकसं गहीते सत्याषाढद- हिरण्यकेश्याहक आचारभूषणे पत्नी विरोषकरत्यप्रकरणम्‌ । अथ सुवणपवित्रादिविधिः । माधवीये शातातपः जपे होमेऽचने दाने स्वाध्याये पितुतपणे । अशुन्यं तु करं कुर्यात्सुवणंरजतैः कुशः ॥ इति । ९ ४२ ` ोकोपाहडयम्बकः विरधितं- [पवी प्रथमङ्किणे- सुवर्णादीनां समुच्चय इत्याचाररतनः । महोजिद् क्षिताहिके हेमाव्रौ- अन्यान्यपि पविव्ाणि कुशदरवात्मकानि च । हेमात्मकेपविच्रस्य कटां नार्हन्ति षोडशीम्‌ ॥ इति । (*एतत्परिमाणनियमाभावस्तूक्तः शान्तिकमलाकरे- यथेष्टेन सुवर्णेन कारयेदृङ्कगलीयकम्‌ । इति । ) आचाररत्ने याज्ञवल्स्यः-- अनामिकाधृतं हेम तजंन्यां रूप्यमेव च । | कनिष्टिकाधृतं खड्गे तेन पूतो मवेन्नरः ॥ इति । तत्रेवाऽऽभ्वलायनः- अन्येधरंतं न गृह्णीयात्पविचं तरृणसंभवम्‌ । हेमादयस्तु संग्राह्या सम्यङ्निष्टप्य बद्धिना ॥ इति । .रजतधारणं त्वजीवप्पितुक विषयम्‌ । प्रयोगपारिजते- उत्तरीयं योगपह्ं तर्जन्यां रजतं तथा । | न जीवपितुकेधारय ज्येष्ठो बा विद्यते यदि ॥ इति । इत्योकोपाह्वासिष्ठकुलावतंसरामायंसूनुत्यम्बकसंगहीते सत्याषाढ- हिरण्यकेश्याहिक आचारमृपणे सुवर्णपवित्रप्रकरणम्‌ अथ प्रातःघ्नानम्‌ । माधवीये कू्मपुराणे- प्रक्षाल्य दन्तकाष्ठं वे भक्षयित्वा यथाविधि । आचम्य प्रयतो नित्यं प्रातःक्नानं समाचरेत्‌ ॥ इति । दक्षोऽपि-अघ्नात्वा नाऽऽचरेत्कमं जपहोमादि फिचन । लालास्वेदसमाकीणंः शयनादुत्थितः पमान्‌ ॥ अत्यन्तमलिनः कायो नवच्छिद्रसमन्वितः। स्रवत्येव दिवा रारो प्रातःस्रानेन श्चध्यति ॥ अन्ञानाद्यदि वा मोहाद्रात्री दुश्चरितं कृतम्‌ । प्रातःस्नानेन. तत्सर्वं शोधयन्ति द्विजातयः ॥ इति । तन्न मलापकषप्रयोजकप्राथमिकामन््रकस्नाने चिवारं तुष्णीं निमज- नमेवाऽऽहाऽऽचारार मनुः- नाभिमाच्रे जठे गत्वा चिः कुयौन्मजनं ततः । गाणां क्षाटनं कृत्वा सम्यक्प्नायात्ततः परम्‌ ॥ इति । सम्यक्स्धस्वशाखादयुक्तमन््रपूर्वकमित्यर्थः । गोमयादिविधिनेति केचित्‌ । अत एव शद्पयुक्ता चतुपिङशतिमते-- # नायं भ्नन्थः ख. पस्त्के । प्रातःस्नानप्रकरणम्‌] हिरण्यकेश्याहिकमाचारभूषणम्‌ । ४३. घ्ानमब्दैवतैमनत्े वारुणी श्च भरदा सह । कुयद्रियाहतिभिव।ऽपि यक्किचेदमृचाऽपि वा ॥ इति । कात्यायनः-अल्पत्वाद्धोमकालस्य बहुत्वात्घानकममणः । प्रातः संक्षेपतः प्रानं होमलोपो विगर्हितः ॥ इति । पराशरः-न तीथं ख्याकुटे स्रायान्नासजनपमाकुले । दृमहीनोऽन्यचित्तश्च न नम्रो न शिरो विना ॥ इति । उज्ज्वलायां मनुः-- न घ्रानमाचरेद्धक्त्वा नाऽऽतुरो न महानिशि । न वासोभिः सह स्नानं नाविज्ञाते जलाशये ॥ इति । माधवीये विष्ाः-बह्यक्षश्च विशां चैव मन््रवत्घ्ानमिष्यते । तूष्णीमेव हि शूद्रस्य स्रीणां च कुरुनन्दन ॥ इति । आचाररने स्मरत्यथसरे- यत्र पुंसः सचेलं स्यात्प्रानं तत्र सुवासिनी । कुर्वीतिवाशिरःघ्नानं शिरोरोगी जटी तथा ॥ इति । छुवासिनीति वचनाद्विधवायाः सर्वदेव शिरःप्रानमिति कमलाकरः ४ तत्कृता्िके स्पुत्यन्तरे-- रजोदोपद्धिमित्तादि प्लान सशिरसं भवेत्‌ ॥ इति । आदिशब्दात्सूतके चाण्डालादिस्परशे चेत्याह सोऽपि । आचाररल्न जाबालिः- अशिरस्कं भवेत्छ्ानं स्रानाशक्तो त॒ कर्मिणाम्‌ । इति । तत्रैव स्मृतिसारिऽपि- चक्षूरोगी कणरोगी रशिरोरोगी कफाधिकः । कण्ठक्नानं प्रकुर्वीत शिरःस्रानसमं हि तत्‌ ॥ इति । स्नानप्रकारो गृह्यप्रभ्र-सगणः प्राचीमुदीचीं वा दिशमुपनिष्कम्य यत्राऽऽपः सुखाः सुखावगाहास्तदवगाद्याघमषपणेन चीन्प्राणायामा- न्करूतवा सपवित्रैः पाणिभिरापो हि ठा मयोभुव इति तिसुभिर्हिरण्य- वर्णाः शुचयः पावका इति चतसृभिः पवमानः छुवजंन इति चेतेनानु- व किन स्नात्वा । इति । सरशिष्यगणोपाध्यायः प्राचीमुदीचीं वा दिशमप्र-. निष्कम्य यत्राऽऽपः सुखा मिमेलाः सुखस्पशांः सुखावगाहाः सुखेनाव- गाह्यजट(छा) ग्राहरहितास्तदवमाह्याघमषंणेन सूक्तेन कत च सत्व ४४ ओको पाहञ्यम्बकविरचितं- [पवा प्रथमक्िरणे- चेत्येतेन उयुचेन चीन्पराणायामान्धारपित्वा । चिव॑ंचनमेकप्राणायामो यावक्करत्व उक्तेन मवति तावक्करत्वा सपकितिः पाणिभिरापो हि हेति तिसृभिर्हिरण्यवणां इति चतसृभिः पवमान इति चैतेनानुवाकेन ल्ात्वेति मात्रवत्ताः । क्त्वाप्रत्ययस्यान्वयस्तच्त्याभिमवाक्यरोपण सह शयः । सपविचैः पाणिभिरेति शिष्यपाण्यभिप्रायम्‌ । नित्यमेवेति वच- नाद्ये पिधिनित्यन्लाने । अत्र॒ हिरण्यशङ्गमिति तीर्थप्रार्थनादिमन्त्रा आरण्यके नारायणप्रश्ने वष्टव्याः । अघमर्षणे विशेषः सस्काररतनमा- छायां स्मतिविशेषे- संयाज्य वारिणे प्राणभ्रृतं चति ञय॒चेनतु। चि रावुत्तेन चीन्कुर्यास्राणायामान्सदा बुधः ॥ इति घ्राने सूयाभिमुखता धर्मप्रभ्न- दानेरपोऽभ्यवेयाद्मिप्रन्नभिमुख आदित्यमुदकमुपस्पुशेत्सर्वोदकोप- स्पशनविधिः । इति । शनेरवेगेन जलाशयं प्रविशेत्‌! प्रविरय चाभिग्रन्हस्तेनोद्कं ताडयन्ञु- द्कमुपस्पुशेत्स्नायात्‌ । सवेवर्णाश्रमसाधारणमेतत्‌ । तथा चोत्तरत्र तस्य ग्रहणमिति च तद्याख्योज्ज्वला[ #अथाच्र यच्प॒थिव्यामित्यादि सन्शि- ाधि, इति मन्न्ैः स्ञानविधानमेतद्धाष्ये माधवीये कृतमिति तदप्याव- वर्यकम्‌ .। एवं तदुत्तर [म] आर्द्र ज्वलतीत्यादि स्वाहान्तमन्द्रै- राचमनमप्युक्तं तत्रेव तच्च शिष्टाचाराहिवारमेव । अथाकार्वेत्यादि धीरा इत्यन्तमन््ेरपि च स्नानमुक्तं ततैव । तदुत्तर]म्‌]आकान्त्स- मुद्र इत्यादीन्दुरित्यन्तमन््रजपोऽप्युक्तस्त्रेव । ] स्नानाकरणे प्रायभि- त्मप्युज्ज्वलायां यद्रह्मयज्ञाकरणे तस्य नित्यत्वेन दिवोदितानां नित्यानां कर्मणां समतिक्रमे । स्नातक वतलोपेऽपि प्रायश्ित्तमभोजनम्‌ ॥ इति निररनरूपमुक्तं तदैवास्यापि नित्यत्वाद्रोध्यम्‌ । ननु पातःसना- नस्योक्तरीत्या नित्यत्वे तत्रैव सूर्योपरागादिनैमित्तिकस्नाने काभिकादि. काम्यस्नाने च प्रापे किं तेषामावृत्तिः प्रसङ्कस्तन्त्ं वेति चेन्न । युगपत्परस- ्तत्वेनान्तिमान्यतरपक्षस्येवेषटत्वात्‌ । तदुक्तं नारायणमङ्गीयविस्थली- सेती प्रयागप्रयहके--प्रातःस्नानमाधरनानयोः समानकालत्वा्तग्तरं [ , ऋ पपषष षणी 1 अ क प्षीषणीषोगगिीीणी मण 8, # नाय म्रन्थः ख पुस्तके । प्रातःस्नानप्रकरणम्‌] हिरण्यकेर्याहिकमाचारभूषणम्‌ । ९५५ भवति । स्मृतिदुर्पणे तु माघस्नानेनेव नित्यस्नानसिद्धिर्गदोहनेन नित्याप््रणयनवदिति प्रसङ्ग उक्तः सर्वथा त्वेकमेव स्नानम्‌) एवं तत्रैष परवेगरन्थेऽपि- यमल पुत्रजन्मनि जतिष्योयुगपवनेकगहदाहमिमित्तेषु च क्षामवत्यादीनां मिन्नाधिकारिणामपि भरते तन्नं हष्टमेव । स्मार्तेऽपि सक्रान्तिव्यतीपातामावास्यादिभराद्धानां भिन्नाधिकारिणामपि युगप- ससक्तो हेमादिभिस्तन्तरमङ्कीकरुतमेवेति । अचाधिकारिपदेन तान्नेमि- तलक्षणावच्छेदक मेद्‌ त्दृवाच्छन्नकतंभेद्‌ एव बोध्यते । अन्यथा गत्य- न्तरामावादिति तात्पयम्‌ । ननु माधस्नानादेर्मित्यत्वमेवास्तु तथा च प्रातःस्नानमपि नित्यं माघस्नानमपि नित्यम्‌ । पुथग्विधनं तु प्रया- गादितीथविशेषाभिप्रायकमेव । तथा च क्रोक्तविचारावसर इति चेन्न । तस्य काम्यतायास्तत्रेवोक्तत्वात्‌ । तयथा । अथ प्रसङ्गान्माधस्नान- विधिः । तत्र॒ माघस्नानं नित्यकाम्यमिति केचित्‌ । सप्रदायिकास्तु नित्यत्वबोधकवीप्सायभावाव्केवटकाम्यतामेव प्रतिपेदिरे । इति । तथा चायुकामुककामोऽहममुकायुकस्नानं तन्त्रेण करिष्य इति संकल्प्य स्नानं कुयादिति संकल्पप्रकारोऽपि ततेवोक्तः । तस्मात्स्नाने तन्त्रं नास्तीति प्रवादस्तु प्रायधित्तादिस्नानविषय एवेति दिक्‌ । एवमेकवा- ससा न स्नातव्यं नापि द्वीपान्तरालयोः भौताहिकर्मानुषठेयम्‌ । तवुक्तं सस्काररत्नमालापरिमायाम्‌- नेकवासा न च द्वीपे नान्तराठे कदाचन । श्ुतिस्मत्युदिति कमे न श्रुयादश्युचिः कचित्‌ ॥ परितो वे्ितोऽद्धिस्तु द्वीप इत्यभिधीयते । अनावरतस्तु यो देशः सोऽन्तराल इति स्मृतः ॥ इति। अच प्रीपपदार्थो [श्वाराहपुराणे निरूपितिः- न कुर्यादश्चुचौ देशो जपस्नानादि कमं च । न द्वीपे दुजनानां च संनिधौ वा कथचन ॥ तिष्ठेयर्य् वे द्वीपे धिशद्रावो ह्यनावृताः । तस्मिन्द्रीपेऽपि कुर्वीति पुण्यकर्माणि सवशः ॥ स्वल्पेऽपि पुण्यहानिः स्यादापत्तां नैव दोषकृत्‌ । इति । चा भ जमो शभ # धनुश्चिहान्तमेतम्रन्यस्थले ख. पस्तके-गोचममा त्रपरिमितो जदठवेषटितो देश एवेय- भिय॒क्ताः । इति वतेते । १ क्‌. श्रौपर । ४६ | ओकोपाहञ्यम्बकविरधितं- [ पृषे प्रथमक्किरगे- अनावृतदेक्षनिषेधो मोहाययभिप्रायक एव न गङ्गास्नानाद्यभिप्रा- थकः । † विस्तारशालिनो देशस्य तथात्वे जम्बुद्रीपस्यैव त्याज्यत्वापत्ते- रिव्युक्तव्यवस्थैव युक्तेति शिवम्‌ । कमलाकराष्धिके प्रतिदिनं प्रातः स्नानाशक्ताषाह दक्षः- सप्ताहं प्रातरस्नायी द्विजः शुद्रत्वमच्छति । तहोषपरिहारा्थं भानुवारेऽपि शस्थते ॥ इति । तत्रैव बोधायनोऽपि-सप्ताहं प्रातरस्नायी सं्याहीनथिभिश्निः । दवादशाहमनभिः स्याहिजः श्युद्रत्वमाप्रुयात्‌ ॥ प्रातःस्नानं मानुवारे कुयाषहीषनिवृत्तये । इति । स्नानाङ्गतर्पणं विहितं माधवीये चतु्विशतिमते- स्नानाद्नन्तरं तावत्तपयेत्पितुदेवताः । उत्तीयं पीडयेद्रसख्र संध्याकर्म ततः परम्‌ ॥ इति । ततेव कूमंपुराणे - देवान्वह्यक्रषीं श्चैव तपयेदक्षतोवकषेः । पितृन्भक्त्या तिलैः कृष्णे; स्वसूच्रोक्तविधानतः ॥ इति । कृष्णतिलाः भ्राद्धमयुखे सत्यव्रतेन दर्दिता- जतिटास्तु विलिाः प्रोक्ताः कृष्णवर्णा वनोद्धवाः । जर्तिटाश्रेव ते ज्ञेया अकृष्टोत्पादिताश्चये ॥ इति । ततेवाऽऽपस्तम्बेनापि- | अटव्यां ये समुत्पन्ना अकृशाः फलितास्तथा । ते वे श्राद्धे पवित्राः स्युस्तिलास्तेन तिलास्तिटाः ॥ इति । हलायुधकोशेऽपि-जर्तिलः कथ्यते सद्धिररण्यप्रभवस्तिटः । इति। ५ इमे रानतिला इति यम्बके प्रसिद्धा इति । आचाररले स्मृत्य -- वामहस्ते तिलान्श्षिप्त्वा जलमध्ये तु तपेयेत्‌ । स्थले शास्यां तटे पाते रोममूटे न कुजचित्‌ ॥ इति 1 तत्रेव दक्षः--प्रादेशमाच्रमुद्धत्य सिलं प्राङ्मुखः सुरान्‌ । उद्ङ्मरुष्यांस्त्पेत पिनृन्दक्षिणतस्तथा ॥ इति । उवगुदद्मुखः । दक्षिणतो दक्षिणामुखः । तत्रेव बोधायनः- अनुती्थमप उपसिश्चति। इति । वैवानां देवेन षीणामार्पेण पित्णां पित्येणेत्यथः । माधवीये बोधायनः- प्रातः लनानप्रकरणम्‌ | हिरण्यकेह्याष्िकमाशारभूषणम्‌ । ४५७ न जीवप्पित्रकः फृष्णेरितछैस्तर्पणमाचरेत्‌ । इति । तमेव मरीविः-तिलानामप्यभवेतु सुवर्णरजतान्वितम्‌ । तद मावे निषिश्चेततु दरभर्भन्त्रेण वा पुनः ॥ इति। तवेव हारीतः-आपद्रैवासा जे कृर्यात्तर्पणा चमनं जपम्‌ । दुष्कवासाः स्थले इुयात्तपणाचमनं जपम्‌ ॥ इति । भारद्राजः-वस्रीदृकमपेक्षन्ते ये मता दासकर्भणः। तस्मात्सर्वप्रयत्नेन जटं भूमो निपातयेत्‌ ॥ इति । मन्स्तत्रैव-ये के चास्मत्कुटे जाता अपुत्रा गोच्रिणो मताः । ते गृह्णन्तु मया दत्तं वसख्रनिष्पी उनोदकम्‌ ॥ इति । जीवविितुकस्य निषेध आचाररले पुराणे- न जीवप्पितुकः कुयाद्रखनिष्पीडनं बुधः । इति । अच प्राचीनावीती पितुदैवानां तुष्त्यर्थं तुष्णीं केशादिजिटं भूमी सखावयित्वेति प्रयोगपारिजातोकतेः शिखोदकं मूपतितं पिबन्ति पितरोऽखिलाः । तत्तोयममूती मूतं पित्णां दत्तमक्षयम्‌ ॥ इति वचनाच्च शिखानिष्पीडनमपि पितुतीर्थनैव कर्तव्यम्‌ । जाबालिः-वखं चत॒र्गुणीकरत्य निष्पीड्य सदजक्षं तथा । वामप्रकोषे निक्षिप्य स्थलस्थश्च द्विराचमेत्‌ ॥ इति । स्थरत्यन्तरे-बिकिरे पिण्डदाने च तपंणे प्नानकममणि । आचान्तः सन्प्रकुर्वीति दभ॑सव्यजनं बुधः ॥ इति । शानकः--ल्लानाङ्ख तपंणं कृत्वा यक्ष्मणे जलमाहरेत्‌ । अन्यथा कुरुते यस्तु स्नानं तस्याफटं मवेत्‌ ॥ इति । तत्र मन्बः-यन्मया दूषितं तोयं मलैः शारीरसभवेः \ तदहोषपरिहारार्थं यक्ष्माणं तपंयाम्यहम्‌ ॥ इति । भङोजिदीक्षिताहिके पारिजाते- विन्यस्य दक्षिणं पादं जटे . वामपद्‌ं बहिः । उपवीती समाचामेद्विधिरेष सनातनः ॥ इति । ततो माधवीये गोभिलः- पिबन्ति शिरसो देवाः पिबन्ति पितरो मुखात्‌ । मध्यतः सवंगन्धवां अधस्तात्सवेजन्तवः॥ ४८ ओकोपाहूऽयम्बकविरवितं- [पर्वे प्रथमकिरगे-~ तस्मात्प्रातो न निमंज्यात्घ्नानक्ाल्या न पाणिना ॥ इति । तिः कोस्योाऽधकोरी च यावन्त्यङ्करुहाणि वै । वसन्ति स्व॑तीथांमि तस्मान्न परिमाजंयेत्‌ ॥ इति । जाबाटिः-प्नानं कृत्वाऽऽ्र॑वासास्तु विण्मूत्रं कुरुते यदि । प्राणायामत्रयं करता पुनः न्ानेन शुध्यति ॥ इति । अङ्गमाज॑ने विशेषमाहाऽऽचाररत्ने देवलः अङ्कानि शक्तो वखेण पाणिना च न माजंयेत्‌ । धोताम्बरेण वा प्रोञ्छय बिभयाच्छष्कवाससी ॥ इति । रीतोदकक्नानाशक्तो चेवमुष्णोदकघ्नानमपि । तथा च माधवीये पटनरिरान्मते- आपः स्वमावतो मेध्याः फ पनर्वहिसंयुताः । तेन सन्तः प्रसन्ति घानमुष्णेन वारिणा ॥ इति । एतवातुरल्नानकिषयम्‌ । याज्ञवत्क्यः- वृथा तृष्णोदकघ्नानं वृथा जाप्यमवैदिकम्‌ । वृथा त्वश्रोतिये वानं वृथा भुक्तमसाक्षिकम्‌ ॥ इति । यदा तु नदयाद्यस्मवस्तदाऽनातुरस्यापि उष्णोदकघ्नानमनिषिद्धमि- त्याह यमः नित्यं नेमितिकं काम्यं कियाङ्घः मलकर्षणम्‌ । तथाभावे तु कर्तव्यमुष्णोदकपरोद्के; ॥ इति । परोदकैः परकीयोद्कैरित्यर्थः । तत्रैव मनु मते जन्मनि संकान्तौ श्राद्धे जन्मदिने तथा । अस्पररयस्पशंने चेव न स्नायादुष्णवारिणा ॥ इत्यादि । अयमभिसधिः-स्नानविधिनोष्णोद्के प्रापते तदपवादो वृथा द्रचुष्णो दकस्चानमिव्यादिः । तदपवादो नित्यं नेमित्तिकमित्यादिः । तदपवादो मृते जन्मनीत्यादिरित्याचाररतनः । माधवीये मरीचिः भूमिष्ठमुद्धतं वाऽपि शीतमुष्णमथापि वा । गाङ्ख पयः पनात्याद्यु पापमामरणान्तिकम्‌ ॥ इति । उष्णोदकल्लाने मन्त्रा गद्यप्रभे- अथोष्णश्ीताभिरद्धिः स्नापयत्यापो हि छा मयो मुव इति तिचुभि- हिरण्यवर्णाः शुचयः पावका इतिचतसृभिः पवमानः सुवर्जन इति चतेनानुवाकेन । इति । ` प्ाताज्ानप्रकरणम्‌] हिरण्यकेश्याहिकमाशारभूषणम्‌ । द्‌ अथानन्तरं वन्तप्रक्षाछनादुष्णाश्च हीताश्चोष्णश्ीता उष्णामिः शीता- मिर्मिधिताभिरित्य्थः । अद्धिः नाति । अम्बुग्रहणं काञिकादेनिव- स्यर्थम्‌ । आपो हि हति तिस॒मिहिरण्यवर्णां इति अतसुभिः पवमान इत्यनेनानुवाकेन सवांन्ते ल्ञानम्‌ । बचनादेकस्य कर्मणो बहुमण्त्रत्वम्‌ । केचिततिमन्त्ं न्नानमिच्छन्ति । तत्र नास्ति प्रमाणम्‌ । अथेति प्राक्घ्ा- नाभावार्थः । #अन्यथा श्युचित्वात्स्नात्वेव ततो बाधेत । केचिच्छीता- सुष्णा आनीयेत्येतस्य ग्रहणार्थं मन्यन्ते यथयाचारः प्रमाणान्तरं चास्ति तथा नामेति मातुदत्ताः । अपि चाऽऽचाररत्न आभ्वलायनः- छानमध्ये त्वाचमनं तपणं वखपीडनम्‌ । करपाच्रगतं तोयं गृह एतानि वर्जयेत्‌ ॥ करपाचरगतं तोयं व्व् हस्तटक्षणपाचगतं दक्षिणहस्तेन पितुतीर्थन पितुम्यो देयं शिखोदकमेव वखपीडनायुगतेः । गृहञ्राने न कुर्वीत तर्पणं माजनं तथा । नान्तराचमनं छयात्पश्चादाचम्य शुध्यति ॥ इति गोवधेनाश्किके । संकल्पं सुक्तपठनं मार्जनं चाघमपणम्‌ । देवादितर्पणं चेव गृहे पश्च विवर्जयेत्‌ ॥ इति संकल्पनिपेधस्तु मध्ये संकल्पकरणपरः । उष्णोद्क्नाने विशेष- माह माधवीये व्यासः- ङीतास्वप्सु निपिच्योष्णा मन्वसंभारसंवृताः । गरहेऽपि शस्यते क्षानं तद्धीनमफटं बहिः ॥ इवि । गोणं तु घ्नानमुत्तरत्र स्वयमेव वक्ष्यतीति माधवाचार्थेरुक्तत्वात्तस्य भगवतः परारारस्य तद्रचो यथा- ञ्रानानि पञ्च पुण्यानि कीर्मितामि मनीषिभिः । आअग्ेयं वारुणं बाह्यं वायव्यं दिव्यमेव च ॥ आग्रेयं भस्मना स्ानमद्धिवोरुणमुख्यते ! आपो हि हेति च बाह्यं वायव्यं गोरजैः स्पृतम्‌ ५ आतपे वते यत्तु स्नानं तदहिष्यञ्ुच्यते । अचर घ्रात्वा तु गङ्खायां पूतो भवति मानवः ॥ इति। # क. पुस्तके समासे--उक्तवैपरीत्ये शचितवात्पवित्रत्वारेव ज्ञात्वैव निनिमित्तमेव ज्ञानं कृत्वा तते निनिमित्तन्नानाष्यातिरिक कमं नन्यदरितेन स्वात्मानमेव बाधेतेति । ५ॐ ५९ ओकोपाह्श्यम्बकविरषिरतं- [एवारं प्रथमङिरिणे- महोजिदीक्षिताह्धिक एवमुक्तेष्वनुकल्पेषु क्नातो जपादिष्वर्हो न तु देवतार्चनादिषु तदाहाऽऽचार्यः- प्रातः घ्नातुमशक्तस्य रोगाद्यैवां मयेन षा । पूवंवखं परित्यज्य गोणघ्रानेन श्ध्यति ॥ स च कर्मस्वनहंः स्याच्छ्राद्धदेवार्चनादिषु । जपेत्संध्यां तथा वेदान्सोऽधीयीत यथाविधि ॥ इति । गोवर्धनादहिके पराशरः- घ्रानार्थमुपगच्छन्तं देवाः पितुगणैः सह । वायुम्रुतास्तु गच्छन्ति तुषातांः सटठिलाथिनः ॥ निराक्ाः पितरो यान्ति वञ्निष्पीडने कृते । तस्मान्न पीडयेद्रख्लमकरत्वा पितुतपंणम्‌ ॥ इति । आचाररतने चिकाण्डमण्डनः- दीपं शर्पं तथा श्ञ्यां पाद्राणं च माजंनीम्‌ । घ्नानान्ते संस्पशेयस्तु पुनः स्नानेन शुध्यति ॥ इति । दीपं देवपजान्तर्गतभिन्नमिति गोपीनाथदीक्षिताः । इत्योकोपाह्वासिष्ठकुलावततंसरामायंसूनु त्यम्बकसंगृहीते सत्याषाढ- हिरण्यकेहयाहिक आचारभूषणे प्रातःस्रानप्रकरणम्‌ । अथ यज्ञोपवीतम्‌ । तदाहोज्ज्वलायां मनुः- कापोसमुपवीतं स्याद्विप्रस्योध्वंवरतं चिवत्‌ ॥ इति । आचाररतने विश्वामिच्ः- यज्ञोपवीते द्वे धार्ये श्रोते स्मार्ते च कर्मणि । तुतीयमुत्तरीयार्थ वख्जामावे तदिष्यते ॥ इति । वस्रामावे बतुर्थकमितिपाठान्तरम्‌ । बहूनि वाऽऽयुष्कामस्येति ततैव । यज्ञोपवीते मौड्ज्यां च तथा कुशपविच्चके । बह्मयन्थि विजानीयादन्यघ्र तु यथारुचि ॥ इति । गन्थिना पवेपरुषी इत्यमरः । उपवीतनिमांणधारणविधी संस्कार- रत्नमालायां बोधायनसूत्रे- अथातो यज्ञोपवीतक्रिथां व्याख्यास्यामः । बाह्यणेन तत्कन्यया 7१ 8 । , # । केद्याद्धि वाः ^ ४ । ध्तोपवीतप्रकरणम्‌] हिरण्यकेरयाद्धि समाचार मूषणम्‌ । ५१ कृतं सूञज्रमानीय भूरिति प्रथमां षण्णवतिं मिनोति भुव इति द्वितीयां सुवरिति ततीयं भित्वा पठाश्पत्रे संस्थाप्याऽऽपो हि ेति तिसुमिर्हिर- ण्यवर्णाः शुचयः पावका इति चतसुभिः पवमानः सुवजंन इत्यनुवाकेन साविडया चाभिषिच्य वामहस्ते कृत्वा चिः संताङ्य मूर चेत्येतेस्तिसुभि- छितं कृत्वा मूर्भुवः स्वश्न्व्रमसं चेत्येतेन ग्रथि -कत्वकारमां नागा- न्य्मं पितृन्प्रजापति वायुं सूर्यं विश्वान्देवान्नवतन्तुषु कमेण विन्यस्य संपजयेषेवस्य त्वेत्युपवीतमादायोद्रय तमसस्परीत्यादित्याय दशयित यज्ञोपवीतं परमं पवि प्रजापतेयत्सहजं पुरस्तात्‌ । आयुष्यमग्यं प्रतिगुश्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥ ति धारये दित्याह भगवान्योधायन इति । विस्तरस्तु तेव व्रष्टव्यः । ततापि सारतो यथा मृगुः- तिवृदृध्ववतं कुयत्तन्तुत्रयमधोवृतम्‌ । विवृतं नूपवीतं स्यात्तस्थैको यन्थिरिष्यते ॥ इति । ऊध्ववृतप्रकारमाह सग्रहकारः- करेण षक्षिणेनोध्वं गतेन चि गुणीकृतम्‌ । वढितं बाह्मणेः सत्रे शाख ऊर््यैवतं स्मृतम्‌ ॥ इति । ऊर्ध्वं गतेनैर्ण्वं स्थितेन करेण दक्षिणेन चिगुणीकरतं सद्यद्रछितं तवूर््ववृतमित्यर्थः । तन्ञिमोणपरिमाणप्रकारः संस्कारकोस्तुभे स्पत्य थसरि- शुचौ वेदो छविः सूत्रं संहताङ्गलिमूककेः । आवेष्टव षण्णवत्या तच्चिगुणीक्रत्य यत्नतः ॥ अबूलिङ्केखिभिः सम्यक प्रक्षाल्योध्वेवृतं तु तत्‌ । अथ प्रदृक्षिणावृतं साविच्या विगुणीकरृतम्‌ ॥ विरावृत्य हदं बद्ध्वा हरिबह्मेश्वरान्नभेत्‌ । यज्ञोपवीतं परमं पवित्रमिति मन्त्रेण धारयेत्‌ ॥ इति । + क. पुस्तके समासे- देहो मानुष एवे षण्णवतिसंख्याकैितो ऽस्य इगुलय दस्सवङ्गुखिपनपु विनवे सैसूच्य सैप्यते । तदपो रेत्िरेष मेरुमनिशं सव्याकरोयत्र तत्कार्या पण्णवतिल्ञिधोध्वेषू, दिर श्रीयज्ञमृत्रे द्विजैः ॥ ५ ॥ का्भीपैः किर सप्तविङरतिमितैः सूत्रैननिश्द्रन्यितं तष्ट द्विजराजतै- कषर यज्ञोपवातं द्विजैः । संधार्यं शिखया सदान्यसनमश्विन्यादिवृन्दोपमं नेमौल्याद्िरहेऽतिताप- जमनायोगे सुखासेरपि ॥ २ ॥ इति शोकद्रयमच्युतरनितमेव । १ ख. °नोध्वेस्थिः । २ क्ष, ' वृत्तता । ९९ ओकोपाह्ष्यम्बक विरयेतं- [पएवार्धे प्रथमङिरणे- विधवाराचितं सजमनध्यायकरृतं च यत्‌ । | विच्छिन्नं चाप्यधोयातं भुक्त्वा निर्मितमुत्सृजेत्‌ ॥ इति देवलः । अधोयातमित्यवर कटेरिति शेषः । वसिष्ठः-- नामेरूध्वे मनायुष्यमधो नामेस्तपःक्षयः । तस्मान्नामिसमे कुयोदुपवीतं विचक्षणः ॥ इति । वेवटः- उपवीतं षटोरेकं द्वे तथेतरयोः स्मृते । एकमेव यतीनां स्यादिति शाखविनिश्चवयः ॥ इति । इतरयोगंहस्थवानप्रस्थयोः । यतिखिदण्डी । स्प्त्यन्तरे- छेदे विनाशो वा सघ्रतः कन्यया निर्मितं श्चुमम्‌ । विधवाद्याभिरथ वा सूत्रं गृह्णीत वे शुचिः ॥ इति । विध्वेत्यापत्कल्पः । धारणे विशेषः श्रता- द॒क्षिणं बाहुमुद्धरतेऽव धत्ते सव्यमिति यज्ञोपवीतमेतदेव विपरीते प्राचीनावीत संवीतं मानुषमिति । इति । निरुक्तयज्लोपवीतनिमाणादय- शक्तौ पुनस्तत्रैव देवलः- यज्ञोपवीतं कुर्वीति नवतन्तुसमन्वितम्‌ । छापांसं चिवतं श्टक्ष्णं निदध्याद्रामहस्तके ॥ सावेञ्या दृशकरत्वोऽद्धिर्मन्निताभिस्तदुक्चयेत्‌ । यज्ञोपवीतमिति वा व्याहृत्या वाऽपि धारयेत्‌ ॥ इति । तृष्णीमेवोध्वैवृतत्वादिलक्षणविशिष्टं यज्ञोपवीतं निमय सावि. डयाऽऽपो हि छादिभिर्मन््रर्वा मन्विताभिरद्धिदशवारं साविञ्येवाभ्युक्ष्य यज्ञोपवीतं परमं पवि मिति मश्छ्रेण व्याहूतिभिवा धारयेदिति स्मत्यथं इति । ननु यज्ञोपवीतं परमं पवित्रमिति यज्ञोपवीतधारणमन््स्त्वाथ- धणीयबह्योपनिषदि प्रसिद्धस्तत्पठनं तु षिना तद्वेदाध्ययनार्थं विहित- भुपनयनान्तरमनुपपन्नम्‌ । तथा चात्र विहितं व्याहूतिभिस्त द्धारणमेव न्याय्यम्‌ । अथर्ववेदाध्ययनार्थमुपनयनान्तरं तृक्तं संस्काररत्नमाटलायाम्‌- अथ तुतीयं पुनरुपनयननिमित्तम्‌ । तच्च सर्वभ्यो वे वेदेभ्यः साविच्यनू- ख्यत इति हि बाह्यणमिति धर्मसूच्ष्याख्यानावसर उज्ञ्वलाकृतोक्तम्‌ \ उपनयने यत्साविञ्या अनुवाचरनं तन्मुखेन सर्वे वेदा अनूक्ता भवन्ति अतोऽग्यमाणविशेषत्वादेकमेवोपनयनं सवांर्थमिति । अस्मिन्नर्थ शास्या. यनब्राह्मणमेव पठितम्‌ । अथर्वैवेदार्थं पुथगपनयनं वचनात्कतंग्यम्‌ । यज्ञो पशीतप्रकरणम्‌] दिरण्यङेश्याद्धिकमाचारमूषणम्‌ । ५९ तथा च तत्रेव भरुतम्‌- नान्यत्र संस्कृतो मृग्बद्किरसोऽधीयीत । इति । अन्यच्रान्यवेदाथंम्‌ । भृग्व ङ्किरसोऽथर्ववेद्‌ इतीति चेन्न । अस्य सर्वशा- खाग्रहणपरत्वात्‌ । किंवचिवंध्ययने तु तद्विनाऽपि वचनादिना पल्यादि- बदधिकाराच । एतेन सन्यासपेषाद्यपि तदीयं भ्याख्यातम्‌ । शुत्पुक्तय- ज्लोपवबीतधारणविवरणमाचाररत्ने हेमाद्रौ मारदाजः- हुक्षिणं बाहूमुद्धत्य वामस्कन्धे निवेशितम्‌ । यज्ञोपवीतमित्युक्तं देवकार्येषु शस्यते ॥ इति । कण्ठावलम्वितं चेव बह्मसू्रं यदा भवेत्‌ । तन्निवीतामेति स्यातं शस्तं कमणि मानुषे ॥ उस्थिते वामबाहौ च दशक्षिणस्कन्धमाधरितम्‌ । प्राचीनावीतमित्याहुस्तप्पि्येष्वेव कमसु ॥ कृष्णमटायेऽचिः-ऋपितपंणे चाण्डाट भाषणे शववाहने दिण्मूत्रो- ष्स्गे श्ीणां रतिसङ्के निवीतयः। आचारा- मन््रन्यस्तोपवीतं यन्नोद्धरेत्ततकदाचन । मोहाद्द्विजस्तदुद्धुव्य पुनभन्त्रेण धारयेत्‌ ॥ यत्तु सस्काररतनमालायामुक्तम्‌--शाखाविशे५णोपवीतस्य क्षाट- नार्थं कण्ठादुत्तारणनिषेधापवादमाह देवलः- मन्त्रपूतं स्थितं काये यस्य यनज्ञोपर्व\तकम्‌ । नोद्धरेच ततः प्राज्ञो य इच्छेच्छेय आत्मनः ॥ सकरचोत्तारणात्तस्य प्रायशित्ती भवेद्द्विजः । तैत्तिरीयाः कठाः काण्वाश्चरका वाजसेयिनः ॥ कण्ठादुत्ता्यं सूतं तु [%कुयुर्धे क्षालनं द्विजाः । बह्वचः सामगाश्वैव ये चान्ये याज्ञषाः स्मृताः ॥ कण्ठादुत्तायं स तु] पुनरर्हन्ति संस्कियाम्‌ । अभ्यद्धः चोद्‌ धिक्नाने मातापिच्रोः क्षयेऽहनि ॥ कण्ठादुत्ता्यं सृघ्रं तु कुर्यु क्षाटनं द्विजाः । इति । आथर्वणानां सुतारणं कृताकृतमर्थात्‌ । संस्कियां मन्त्रेणोपवीता- न्तरधारणम्‌ । अभ्यङ्ग इत्येतद्वास्यचोदितदिषयेष्वेवैषा ष्यवस्थां ज्ञेयेति # धनुश्चिहान्तगेतग्रन्थः क. पुस्तके नास्ति । ॥ १ स॒, पक्षिण स्क । प ओकोपाह्नञयम्बकविरावितं- [पवीर्धे प्रथमङ्किरणे- तैत्तिरीयादिपश्चयाज़षाणमिवाभ्यङ्गादिनिमित्तचतुष्टयावच्छेदंनैव यज्ञो- पवीतस्य प्रक्षाटनार्थं कण्ठादृत्तारलक्षणं नित्यमुत्तारणनिषेधस्यापवादन- भक्तग्रन्थेन । तज तैत्तिरीया इति अभ्यङ्ग इति च वचनेन योऽयं निर- कोतारणविधिर्विवक्ितः स तु प्रक्षालनसोक्यांथंम्‌ । [भस्ैदाऽपि कण्ठा्तदुत्तारणस्य रागतः प्राप्तत्वात्परिसंख्यात्मेवेति निविवादमेव । तथाचानुक्तारण एव शाल्जस्य तात्पयं पर्यवस्यति पश्च पश्चनखा भक्ष्या इत्यादिवत्‌ । अप्राते शाखमर्थवदितिंन्यायात्‌ । नन्वेवं चेत्तर्हि कती भायोमुपेयादित्यादीनां [ता ]वत्परिसंख्याविधीनामननुष्ठेयत्वापात्ति[रिति] चेन्न । रागाभावे विविष्टापत्तेः । | अत एव नैताहशः प्रायज्ञः क्रापि शिष्टा. चारोऽपीति नेवेतत्समर्थनेऽप्यभिमन्तव्यं धार्मिकविदबुधैरिति दिक्‌ । एवं छटितादिज्ञोपवीतस्य त्यागोऽप्यप्स्वेव तथा चाऽऽचाररले मनुः- मेखलामजिनं दण्डमुपवीतं चं नित्यशः । | अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्तः ॥ इति । सर्वोपवीतनाश्चे तु तनैव हारीतः-मनोवतपतयसितिस आज्याहूती- हत्वा पुनर्यथा प्रतीयात्‌ । इति । मनो मनोज्योतिरित्याद्या वतपतय- सत्वग्रे बत अआयासीत्याद्याः । यथार्थ प्रतीयादुपनयनोक्तमार्गेण समन््रकं धारयेदित्यर्थः । एतत्सर्वोपवीतनाश इति । फ च यज्ञोपवीतधारणमपि प्रत्येकं संकल्पमन्वावृ्तिपूर्वकं प्रतियज्ञोपवीतं विभिन्नकरतसस्कारपुरःसर- मेव व कायम्‌ । तदृक्तं बिश्वाद्कदीकायां पराशरः यज्ञोपवीतमेकेकं प्रतिमन्त्रेण धारयेत्‌ आचभ्य प्रतिसंकल्पं धारयेन्मनुरबर्वीत्‌ ॥ एकमन्तरेक संकल्पं धृत्वा यज्ञोपवीतकम्‌ । एकास्म्नटिते सवं रितं नाच संशयः \ इति । ५ अथ यनज्ञोपवीतधारणादि श्रीरामकल्पद्रुमे संस्कारकाण्डे ज्योति- धाणवे- उपाकमंणि चोत्सः। सूतकद्वितये तथा । भ्राद्धकर्मणि यज्ञादौ शशिसूर्यग्रहेऽपि च ॥ नवयज्ञोपवीतानि धृत्वा जीणानि च. त्यजेत्‌ । [णी रि 2 । * नायं प्रन्थः क. पुप्तके । + धनुधिह्ान्तगतग्रन्थः ख. पुष्तके नाभ्ति। १ ख. 'थननमिः। २ ख. ध्थाप्रः। ३ ख, अयाः। वद्ञप।रधानप्रकरणम्‌ ] हिरिण्यकेरयाद्धिकमाचारमूषणम्‌ । ५४ गोभिलश्-~-धारणाद्गह्यसूञ्नस्य गते मासचतुष्टये । ॥ त्यक्त्वा तान्यपि जीर्णानि नवान्यन्यानि धाश्येत्‌ ॥ . न धारयति मूढात्मा सवकर्मसु गहितः मनुः- मन्त्रेण धारणं कार्य मन्बेण च विसजनम्‌ । कर्तव्यं च सदा सद्धिनचि कायां विचारणा ॥ पारिजाते-यज्ञोपवीतमन्येण धारयेद्रह्यसूजरकम्‌ । स्युत्युक्तेन तु मन्वेण निष्काइयं बह्यसूजकम्‌ । तत्र मन्त्रः-बह्या दिष्णुमदेशाधास्तन्तुनां देवताः स्मृताः । त्यक्ष्यामि पृण्यकाटेऽस्मिन्मवतां तुसिहेतवे ॥ इति.। अधर सपिण्डीश्राद्धमेव तस्यैव मुख्यत्वादिति । ] इति यज्ञोपकवषीतप्र- करणम्‌ । अथ वखपरिधानम्‌ । तथा च माधवीये योगयान्ञवल्क्यः- स्नात्वैवं वाससी धोते अच्छिन्ने परिधाय च॥ इति। ध्यासः-नोत्तरीयमधः कर्यान्नोपयं धःस्थमम्बरम्‌ । नान्तवांसो विना जातु विवसेद्रसनं बुधः ॥ इति । धर्मप्रश्रे-प्रोक्ष्य वास उपयोजयेत्‌ । इति । शद्धमपि वासः प्ोक्यैवो- पयोजयेद्रसीत । अपर आह-अपवित्रस्यापि वाससः प्रोक्षणमेव श द्धिहेतुरिव्युज्ज्वला । पुनस्तव्रेव-- यज्ञोपवीती द्िवखः । इति । यदा दिवखरस्तदाऽन्यतरेण द्विवखः स्यात्‌ । अपि वा सूत्रमेवोपवीतार्थमि- त्येष विधिस्तु न॒ मवतीति तद्याख्योज्ज्वला । पुनः-अधोमिवीतस्त्वे- कख इति । यदा तध एकवस्रो भवति तदाऽनिबीतः स्यात्‌ । न तस्य दौीघंस्याप्येकदेशेनोत्तरीयमिति तद्याख्या । कुरुम्भादिरिञितस्य सवान्रागान्वाससि वर्जयेत्‌ । कृष्णं च स्वामाविकम्‌ । इति ।. कुखम्माद्यः सवे रागा वाससि वजंनीया न केनविद्रक्तं वासो जिग्रयादिति । स्वभावतः कृष्णं कम्बलादि तदपि न॒ षसीतेति तद्या- ख्यीण्ज्वला । प्रशस्तं तत्रैव- अनूद्धासि वासो वसीताप्रकृष्टं च शक्तिविषये । इति । उद्धासनज्ञीलमुद्धासि तदन्यदनूद्धासि । छान्दसो दीर्घः । एवंमूतं वासो वसीत च्छादयेत्‌ । प्रकृष्टं निकृष्टं जीर्णं मटवत्स्थलं च तद्विपरीत. ०६ ओकोपाह्शयम्धक विरजितं- [पवार प्रथमकिरणे- भप्रकरष्टं ताहक्षं ख धासो वसीत शक्तौ सत्यामिति तद्ाख्योज्ज्वला । शिरोवेष्टननिषेधस्तनैव- ` द्वा च शिरसः प्रावरणं वजंयेन्मूत्रपुरीषयोः क्म परिहाप्य । इति । चकारः पृवपिक्षया समुच्चयार्थः । दिवा च शिरसः प्रावरणं पटा- दिनि न कुर्याक्किमविरोषेण । न मूचपुरीषयोः कमं परिहाप्येति मूत्र. पुरीषयोः किर्या वजयित्वेति तद्याख्या । माधवीये मृगुः- ब्राह्मणस्य सितं वख नृपते रक्तमुल्वणम्‌ । पीतं वैरयस्य श्यस्य नीलं मटव दिष्यते ॥ इति । तत्रैव देवलः-स्वर्य धौतेन कर्तत्याः क्रिया धर्मविपथिता । न तु रजकधौतेन नाहतेन न कुत्रचित्‌ ॥ इति । नाहतेनेति समस्तं पदम्‌ । अहतलक्षणं पुलस्त्य आह- हषद्धीतं नवणश्वेतं सदशं यन्न धारितम्‌ । अहतं तदिजानीयात्सवंकर्मसु पावनम्‌ ॥ इति । आश्वलायनः-परिधानं सितं शस्तं वासः प्रावरणे तथा । पटृकूटं यथालामं बाह्यणस्य वि धीयते ॥ आविकं चिसरं चैव परिधाने परित्यजेत्‌ । शस्ते प्रावरणे परोक्त स्पशषवोषो न विदयते ॥ भोजने व मलोत्सर्गं कुरुते भिस्रावृतः । प्रक्षाल्य विसर शद्ध दुकूलं सवदा शयु चि ॥ इति । निसरप्रणोमेद्‌ः । बोधायनः- कतंव्यमुत्तरं वासः पञ्चस्वेतेषु कर्मसु । स्वाध्यायोत्सगदानेषु भुक्ताचमनयोस्तथा ॥ इति । एतत्सवंकर्मोपलक्षणार्थमनुत्तरीयस्य कर्ममाचनिषेधादिति माधवा- खायः । धमपश्रेऽपि- नित्यसुत्तरं वासः कार्यम्‌ । इति । व्याख्या तुक्ता प्रार्‌ 1 अत्रानुकल्पो धर्मप्रक्रेऽपि- अपिवा सृत्रमेवोपवीतार्थ। इति । व्याख्या वु प्रागुक्ता । माधवीये मृगुः- विकच्छोऽसुत्तरीयश्च नद्यश्चावख एव च । श्रौतं स्मार्तं तथा कमे न नग्श्िन्तयेदपि ॥ धञ्ञपरिधानप्रकरणम्‌] हिरण्यकेडयाहिकमाचारगूषणम्‌ । ५७ नद्मानाह सोऽपि-नग्रो मलिनवसख्रश्च नग्श्चार्धपटः स्यतः । नयस्तु दग्धवखरः स्यान्नग्रः स्युतपटस्तथा ॥ इति । ऊतं स्यूतमुतं चेति चितयं तन्तुसन्ततावित्य्थः । ततेव गोभिलः- एकवखो न भुञ्जीत न कुयोहेवता्चनम्‌ । इति । आपस्तम्बधमप्रभ्रेऽपि- सोत्तराच्छादनश्चैव यज्ञोपवीती भुञ्जीत ॥ इति । उत्तराच्छादनमुपरवा्षस्तेन यज्ञोपवीती मोजने । अपि वा सूचमे- वोपवीताथं इत्ययं कल्पो भवतीत्येके । समुचय इत्यन्ये । इमि तद्याख्यो- ज्ज्वला । रोगिणस्तु नय्मतमनिषिद्ध मित्युक्तं घमप्रक्े-- नग्नो वा । इति । न मुहूतंमपि स्यादिति संबध्यते शक्तिविषय इति च । षणादिना फोपीनाच्छादनाकशषक्तौ न दोष इत्युज्ज्वटा । धौतवखराटामे माधवीये योगयान्ञवत्क्यः- अलाभे धौतवसख्रस्य शाणक्षौमादिकामि च । कुतपं योगपहूं च षिवासास्तु न वै भवेत्‌ ॥ इति, कुतपं योगपडं च धारयेदिति शेष इति माधवाचार्याः । क्षीममत- सीसु्रकरतं कुतपो नेपालटकम्बलः । धोंतति विशेषणय्रहणाच्छाणादीन्य- क्षाठितान्यपि गह्णमीयादित्याचाररतनः। कुतपो प्गरोमोत्थपट हत्यमरः आचाररले स्रहे-- उत्तरीयं योगपद तजंन्यां रजतं तथा । न जीव प्पितुके धार्यं ज्येष्ठो वा विद्यते यदि ॥ इति । मिषिद्धवसखरं ततेव कृष्णभट्ी ये-- ईषद्धौतं किया धोतं शुद्रधोतं तथेव च । अधौत तच्च विज्ञे शयष्कं दक्षिणपलवैः ॥ इति । आचारा शातातपः-प्रागयरमुदगम्रं वा धोतं वासः प्रसारयेत्‌ । दक्षिणाग्रं पश्चिमाग्रं पुनः प्रक्षालनं भवेत्‌ ॥ इति। तत्रैव काशीखण्डे-नीलि(ली)रक्तं तु यद्रखं दूरत स्तद्विवजंयेत्‌ । | स्रीणां कीडार्थसंयोगे शयनीये न दुष्यति ॥ इति । अतस्तत्रैव भारते-अन्यदव भवेद्वासः शयनीये नराधेप । | अन्यद्रथ्यासु देवानामचांयामन्यदेव.हि ॥ इति । "` ५८ ओकोपाह्मञयम्बकषिरवितं- [पृषीर्थे प्रथमक्गिरण- ततैव स्कान्दे-घानं दानं जपो होमः स्वाध्यायः पितृतर्पणम्‌ । वृथा तस्य महायज्ञा नीटीवासो षिभति यः ॥इति। प्रतिप्रसवो गोवर्धनादहिके विष्णुपुराणे- कम्बले पटसूतरै च नीलीरागो न दुष्यति । इति । आचाररलेऽङ्किराः-सृते भर्तरि या नारी नीटीवलं प्रधारयेत्‌ । मतां तु नरकं यातिसा नारी तदनन्तरम्‌ ॥ इति । तनैव कच्छत्रयं मनुराह- नामौ च वामकुक्षौ च पृष्ठे चैव यथाक्रमम्‌ । वञ्ञप्रावरणं यत्स्यात्तन्चिकच्छमुदाहूतम्‌ ॥ इति । पश्चकच्छप्रकारोऽपि स्पृत्यन्तर- छुष्ि्ये तथा परष्ठे नाभो द्वौ परिकीर्तितौ । पञ्च कच्छास्तु ते प्रोक्ताः सवकर्मसु शोभनाः ॥ इति । इाष्कवसखा मावे तत्रेव स्मृतिरत्नावल्याम्‌- सप्तवाताहतं वख शष्कवत्रतिपादितम्‌ । आर्द्रं चापि दिजातीनामाहतं गोतमादिभिः ॥ इति । मिषिद्धं वख धमप्रभ्नेऽपि-खीवाससेव संनिपातः स्यात्‌ । इति। एवकारे भिन्नक्रमः । सिया मोगार्थं वासः खीवासस्तेन संनिपात एव स्यात्तेन सुप्रक्षाटितेनापि न वद्ययज्ञारिक मित्य॒ज्ज्वला । सामान्यतो वख्रगुद्धिस्तु विदयद्धिमयूखे- वख्रधान्यादिराक्ीनामेकदेश्ञस्य दूषणे । तावन्मात्रं समुद्धृत्य शेषं पोक्षणमहेति ॥ इति । अशुद्धिषिषशेषे तु याज्ञवल्क्यः- रोपरुदकगोमचैः शध्यत्याधिककोशिकम्‌ । सभश्रीफरटेरंशुपहं सारिः कुतपं तथा ॥ सगोरसर्पपेः क्षौमम्‌ । इति । अष्यणामयमाषिकम्‌ । कोशसेभवं तसरीपद्वादि कौशिकम्‌ । वत्क- लतन्तुर्निभितमद्यपडम्‌ । श्रीफलं बिल्वफलटम्‌ । पर्व॑तीयच्छागरोमनिर्मितं कुतपः । अरिं फेनिटफलम्‌ । अतसीसूज निर्मितं क्षोमम्‌ । एतचाधि- कोपघाते । किचिदुपघति तु प्रोक्षणमेव । क्षालनासहतूटिकाषिषये मिताक्षरायां विशेषः- भरातःस्नानप्रयोगप्रकरणम्‌ | हिरण्यकेरयाहिकमाचारमूषणम्‌ । ५५९, तूलिकामुपधानं च पुष्परक्ताम्बरं तथा । शोषयित्वाऽऽतपे # चित्करेः संमार्जयेन्मुहुः ॥ पश्चाच्च वारिणा प्रोक्ष्य विनियुश्ीत कर्मणि । अतिमाटिन्ये परिशोध्येदपि । आ(अ)हतानां त प्रोक्षणमिति स्मर णादयन्वनिगुक्तनूतनवाससां परोक्षणाच्छुद्धिः । शुष्कवासाः स्थले कुयत्तिपणाचमनं जपम्‌ । इत्यस्यापवादः शुद्धिविवेके-सप्तवाताहतें वसरं शष्कवेत्मतिपाद्‌- येत्‌ । इति इति वखधारणम्‌ । अथ प्रातःस्नानप्रयोगः । तत्र कतां प्रातरुत्थानादिदन्तधौवनान्तं नित्यविधिं कृत्वा ्नानसामयीं गृहीता जटसमीपं गत्वोद्धृतज- टेन मुखं पाणी पादौ च प्रक्षाल्योदकं स्पृ्षा मलापकर्षणस्नानं तृष्णीं भरिवारनिमजनपृर्वकं कृत्वा बद्धशिखो ` दभ॑पाणिः प्राङ्मुख आचम्य प्राणानायम्य देशकाटो संकीर्त्य मम सकलटपापक्षयपृ्वकं कमाधिकारसिद्धिद्रारा भ्रीपरमेभश्वरप्रीत्यथं प्रातःस्ानमहं करिष्य इति संकल्प्य प्रत्यङ्मुखस्तीथाभियुखो वा तीक्ष्णदंष्ट महाकाय कल्पान्तदहनोपम । भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि ॥ इति क्षेचपालानुज्ञां तन्नमस्कारेण गृहीत्वा सागरस्य तु निःश्वास दृण्डहस्तासुरान्तक । जगत्घष्टजंगन्मर्दिन्नमामि त्वां सुरेभ्वर ॥ इति तीथं नमस्करृत्येमं मे गङ्ख इति गङ्खादिनदीः संपाथ्य हिरण्यशङ्गमिति षरुणं प्राध्यं हस्तेनोदकं संताङ्य प्नात्वा जले नासां नियोज्य न तु सर्वनिमजनं करत्वा कतं च सत्य०सुव- रित्यपांश्चु पटित्रा तदन्ते प्राणमायच्छेत्‌ । एवमन्यी द्रौ प्राणायामी करत्वाऽथाऽऽदित्याभिमुखंः सन्नापो हि ति तिसृभिर्हिरण्यवर्णा इति चतसभिः पवमानः सुवर्जन इत्यनुवाकेन जलस्थः सपविन्निण पाणि नैव तन्मन्वसयुदायान्ते मार्जनं कूर्यात्‌ । ततो दिराचम्य यत्परथि- व्यामिति मन्वचयेण सर्वेमन्ान्ते न्नात्वा पुनद्विवारं तूष्णीं स्रातवाऽऽं १क. ध्वारं नि) २ क. ल्प्य तीक्ष्णः । २ क. “ध्यप्राड्‌मलस्तीथाभिमुद्लो वा ह ४ क. "ख अपो।५ख. दरूजल'। ६० ओकोपाहश्यम्बकविरवितं- [पत्रा प्रथमकिरगे- ज्वलतीति मन्वावृत्या दिराचम्याकायेकार्यवकीर्णीत्यादिना स्रात्वाऽका- न्समुद्र इति पठित्वा, ततो बह्मादयो ये देवास्तान्देवांसतपंयामि भूर्वेवा- स्तपयामि भवर्देवांस्तर्पयामि सुवर्देवास्तपंयामि मूमुंवःसुवर्देवांस्तर्पयामि। इति देवतीर्थेन प्रादमुखो यज्ञोपवीत्येकेकाशलिना देवान्सतर्प्य, विभ्वा- मिच्रादयो य कषयस्ताच्रृषीस्तपंयामि भूक्रषींस्तर्पयामि भुवकषीस्त- पयामि सुवक््षीस्तपंयामि मूुंवः सुवक्रंषींस्तर्पयामि। इति प्राजापत्यती- नोदङ्मुखो निवीती द्वाभ्यां दाभ्यामश्रलिभ्यामृषीन्संतप्यं,. वेहोपाय- नाद्यो ये | स्तर्पयामि मूः पितृस्तपंयामि भुवः पितृस्तर्प- यामि सुवः पित मूमैवःसुवःपितुस्तपंयामि । इति पितुतीर्थन दक्षिणामुखः प्राचीनावीती जिभिधिभिरश्नलिभिः पित्ंस्तपेयेत । पकृदरा सर्वघ्राथलिदानं भेयः ततो ये के चास्मत्कुले जाता अपुत्रा गोिणो मताः । ते गृह्णन्तु मया दृत्तं वखनिष्पीडनोद्‌कम्‌ ॥ इति परिधानीयं निष्पीड्य शिखोदकं दत्वा यज्ञोपवीती यन्मया दूषितं तोयं शारीरमटसगमात्‌ । तहोषपरिहारार्थ यक्ष्माणं तपयाम्यहम्‌ ॥ हति यक्ष्मतपणं कृत्वा वखरमुत्तरीयं चतुगर्णकृत्योध्वंदृशं निष्पीड्य प्रकोष्ठे वाम एव संस्थाप्य वाप्रपादं स्थले सस्थाप्य जलगदक्षिणपाद्‌ भाच्रः स्थल एवोपविरश्य सोच विरा चमनं करत्वा शक्ती स्वयमेव देहे शुष्के सति अशक्तो तु धोतेन वाससा देहं परिमृज्य शुद्धं वसं परिदध्यात्‌ । जीवप्पितृकस्तु वक्ष्यमाण(णान्‌)प्राचीनावीती वेकंपायनादृनिव पितः स्तपयेत्‌ । अशक्तस्तु सू्रमानोक्तं उयघमर्पणमापो हि ेत्यादिपवमाना- न्तेन माजनमाचरेत्‌ । छयुष्कस्य तस्याभावे त्वाद्र॑मेव वासः सप्तवारमवधूय परिधेयम्‌ । अधो निमुंक्तमार््र॑वखं तु चतुगेणथुपरिदशं स्थले निष्पीड्य द्विराचम्य तिलकं कुयात्‌ । गहे स्नानं गहद्राराभिगुखम्‌ । पूर्वं संकल्पः, क्षीतास्वप्सूष्णास्ताः संयोज्याः । मलापकषंस्नानादि वर्ज्यमघमर्पणत- पणे च । मार्जने तु विकल्पः । प्नानोत्तरमेवाऽऽचमनं नामेरू्वमार बस्ोत्तारणं चेति विशेषः । राेर्दितीयतृतीययामयोमेरणराहुदशंन- मिक्ननिमिस्तकम्नानं वेत्पतत्तदा गह एव सुवणपविच्रपाणिवंह्कि परय- १ ख. भवो पर्वाः।२ख.म्त्‌। त। ३ क श्धानंनि प्रातःस्नानग्रयोगप्रकरणम ] हिरण्यकेदयाहिकमाकारघ्रषणम्‌ । ६१ उदीतोदकेनेव श्नायात्‌ । वहव् माये तु केवलमेव । पुत्रजन्मनिमित्तकस्नान- मप्येवम्‌ । आद्यन्तयामयोस्तु नदययामेव । इति प्रातःस्ानादिपयोगः । अथव घ्रानोपयुक्ता ये मण्त्रास्तेषां भीमन्माध्वीयं माष्यं योऽर्थन्ञ इत्सकलं भव्रमश्चत इतिश्रुतेः साथानुधानातष्ठातुरेव फलटसाकल्यशभ्रवणात्तद्रैक ल्यपरिहारार्थं सगष्यते । तद्यथा । जलप्रवेशे जलाधिपतिप्रार्थनाथं मग्नद्रयमाह- हिरण्यश्ङ्क वरुणा प्रपये तीथं मे देहि याचितः यन्मया भुक्तमसाधूनां पापेभ्यश्च प्रतिग्रहः ॥ यन्मे मनसा वाचा कमेणा वा दुष्करतं कुतम्‌ । तन्न इन्द्रो वरुणो बृहस्पतिः सविता च पुनन्तु पनः पुनः । इति। सुवर्णमयं शङ्गवदुपर्यवस्थितं मुकुटं यस्यासो हिरण्यरङ्गस्तादृशं धरुणं जलाधिपति प्रपये, अनुयहार्थं प्राप्नोमि तादुश्ञो वरुणस्त्वं मया यावितः प्राथितः संस्तीर्थमवतरणस्थानं दृहि । क चासाधूनां पापिनां गृहे मया यद्‌ मुक्तं तथा पापेभ्यः पापिनां सकाशशावपतिग्रहश्च यः करतः । अन्यदपि यद्दुष्कृतं मानसं वाचिक कायिकं वाऽनुशितं मे मदीयं तत्सव- मिन्द्रादयो देवास्तदा तदा पुनन्तु शोधयन्तु । जलावस्थितदेवान्प्रति नमस्कारमन्ं दरशंयति- नमोऽग्मयेऽप्सुमते नम इन्द्राय नभो वरुणाय नमो धारुण्ये नमोऽद्भ्यः । इति । आप यस्यायनेः सन्ति सोऽयमप्सुमाथ्टमध्ये निगूढ इव्यर्थः । तथा- रिधायाय्नय हदन्द्राय वरूणाय वरुणपल्न्ये जलाभिमान्िवतामभ्यश्च नम- स्कारोऽस्तु । निमजनप्रदेशे इष्टजलापनयनमन्वमाह- यदपां कूरं यदमेध्यं यदशान्तं तदपगच्छतात्‌ ॥ इति \ अपां संबन्धि यत्क्र रूपं मरणकारणमावतादिर्क यचामेध्यं निष्ठी- वनादिदुष्टं यदप्यश्ञान्तं बातद्टेप्मादिजनकं तत्स्वंमस्मिन्निमजनप्रदे- शादपगच्छतु । निमजनमन्बवाह- अत्याशनादरतीपानायच उयात्मरतियहात्‌ तन्नो वरुणो राजा पाणिना ह्यवमरशंतु ॥ सोऽहमपापो विरजो निभुक्तो मुक्तकिल्वषः । नाकस्य प्ष्ठमारुह्य गच्छेद्रह्म सलोकताम्‌ ॥ इति । ६२ ओकोपाह्वञ्यम्बकविरचितं- [पूत्रो प्रथपकिरणे- देषपितुमनुष्यादियज्ञमतीत्य भक्तमत्याञ्चनं देवर्िपित्रतपणमतीत्य पीतमुदकमतीपानयुच्छाखवतीं यः पुमांस्तस्मायो धनप्रतियह एतैरत्या- शनातिपानदुष्परतियरहैः संपादितं यत्पापं`मे मदीयं तत्सर्वं वरुणो राजां जटस्वामी स्वकीयेन पाणिनाऽपनयतुः । ततः पापरहितः सोऽहं रजोगुणरहितः संसारकारणरागद्रेपादिदोषनिमुक्तोऽत शएवानु- छास्यमानपापरहितः स्वस्योपरिभागमारुद्य बह्यणा दहिरण्यगभण समानभोक्तववं गच्छेद्रच्छेयम्‌ । तीथमृतानां गङ्खादिनिदीनामावाहन- मन्वमाह- मं मे गङ्ख यमुने सरस्वति शुतुदि स्तोम सचताऽऽ परुष्णिया असिक्रिया मरदूवुधे वितस्तयाऽऽजीकीये शणुद्या सुषोमया ॥ इति । गङ्खादिनियो ययं परुष्णचादिभिर्नदीभिः सह मे मदीयमिम स्तोमं स्तोत्रं णुत श्रुत्वाऽऽसचताऽऽगत्य जले तद्वारेण मयि च समवेता मवत गङ्गयमुनासरस्वत्यः प्रसिद्धाः शयतुव्रीति ` नद्यन्तरस्य संबोधनम्‌ । भरुदव ध आर्जीकीय इत्यन्ययोनंयोः। अ?) परुष्ण्या ऽसिक्रिथा वितस्तया छुषोमयेति पदचतुष्टयं ततीयान्तं नदी चतुष्टयवाचकम्‌ । जले निम्रस्य प्ाणायामाथंमघमषंणसुक्तमाह- छतं च सत्यं चामीद्धात्तपसोऽध्यजायत । ततो रा्तिरजायत ततः समदो अणवः ॥ समुद्ादणंवादधि संवत्सरो अजायत । अहोरात्राणि विदधद्विश्वस्य मिषतो वशी । सूर्याचन्द्रमसो धाता यथापवेमकट्पयत्‌ ॥ दिवि च प्रथिवीं चान्तरिक्षमथो सुवः । इति । छतं मानसं यथाथसंकल्पनं सत्यं वाचिकं यथार्थभाषणम्‌ । चकारा भ्यामन्यद्पि शासख्ीयं धर्मजातं समुचीयते । तत्सर्वममीद्धाद्भितः प्रका- दामानात्परमात्मन उत्पन्नम्‌ । कदा समुत्पन्नमित्युच्यते तपसोऽपि सर्ट- व्यपयालोचनलक्षणात्तपस ऊध्वंम्‌ । स तपस्तप्त्वा, इद: सर्वमस्जतेति श्रत्यन्तरात्‌ । यस्य ज्ञानमय तप इति श्रुत्यन्तराच्च । ततः स्वप्रकारा- त्परमेश्वराद्राविरुत्पन्नाऽद्नोऽप्येतदुपलक्षणम्‌। ततस्तस्मात्परमेश्वरात्समुद उत्पन्नः । सामान्योक्त्या टवणोदक्षीरोददध्यादिविशेषमभिपरेत्या- १ क्रं (नग्रहणाः । ्रातःस्नानप्रयोगप्रकरणम्‌ | दिरेण्यकेदयाहिकमाचारभूषणम्‌ । ६९ णवशब्दैन पुनर्धिशोष्यते । अवान्तरमेदयुक्तात्समुद्रादपि ऊर्ध्वं संवत्सरो- पटंकषितः कृतः कालः समुत्पन्नः स॒ चोत्यादृकः स परमेश्वराोऽहो- रा्रोपलक्ितान्सर्वान्कालविशेषान्विदधत्सुजन्मिषतो निमेषादियुक्तस्य विश्वस्य सर्वस्य प्राणिजातस्य वक्षी स्वामी भूत्वा वतते स तादशो धाता परमेश्वरः सूर्यादिदिवान्पुथिव्यादिलोकांश्च यथापूर्वमतीतसृष्टी यस्य याहजं रूपं ताहश्ञं ताहशमनतिक्रम्याकल्पयत्‌ । संकल्पमात्रेण संपादितवान्‌ । दिवि चेत्युपात्तत्वात्सुवःशब्देन मोगविशेषो विवक्षितः । इति भरी सा० वि० माधवीये वेदार्थप्रकाशे याज्तिक्युपनिषत्स्थवरुण- प्राथनादिमन््रभाष्यम्‌ । अथेकादश्षीमाह- आपो हि छा० कषस इति । हशब्द एवकारार्थः प्रसिद्धार्थो धा । आपो यूयमेव मयोभुवः स्थ सुखयिञ्यो भवत । प्रानपानादिहेतुत्वेनं सखोत्पाद्कत्वं प्रसिद्धम्‌ ! तास्तादहश्यो यूयं नोऽस्मानूर्ज रसाय भववी- यरसानुभवार्थ दधातन स्थापयत । कि च महे महते रणाय रमणीयाय चक्षसे दरोनाय दधातन । अस्मान्परतत्वसाक्षात्तारयोग्यान्कुरुतेत्य्थः 1 अथ द्रादङ्ामाह- यो वः रिवत० मातर इति । वो युष्माकं शिवतमः शशान्ततमः सुखे- कटेतुयों रसोऽस्ति । इहास्मिन्कमणि नोऽस्मांस्तस्य भाजयत । तं रसं प्रापयत । तच हष्टान्तः-उशतीरिव मातरः । कामयमानाः प्रीतियुक्ता मातरो यथा स्वकीयस्तन्यरसं प्रापयनिि तद्वत्‌ । अथ चयोदशीमाह- तस्मा अरं गमाम वोणग्चन इति। यस्य रसस्य क्षयाय क्षपेण निवासेन जिन्वथ यूयं प्रीता भवथ तस्मे रसाय वो युष्मानरं गमामालं भह प्राप्नुमः; किं च हे आपो यूयं नोऽस्माश्जनयथ प्रजोत्पादकान्कुरुत । हरिः ॐ यस्य नि० जगत्‌ । निम॑मे त ° महेश्वरम्‌ । उक्ता वायव्यपभ्वायाः पश्चमे हि प्रपाठके । कुम्भे्टकामच्णादीन्षषठे मन््रानुदीय॑ते ॥ यदुक्त सृच्रकारेण-हिरण्यवणो इत्युपहिता अभिमन्यत इति तत्र कुम्भेष्टकाभिमन्वरणाथांनां जयोदृश्ानाग्चां मध्ये प्रथमामाह-हिरण्य- वणाः शु०्ना भवन्त्विति । आपस्तावन्नि्मटत्वेन भास्वरत्वाद्धिरण्यस- १ क. "कादिमः । ६४ ओकोपाह्नञयम्बक विरचितं- [ एवारे प्रथमङिरणे- हरावर्णोपिताः । तथा शुचयः स्वयं शुद्धाः पावकाः घानादिना शरीरा- दिशुद्धिहेतवश्च यास्वप्सु कर्यपाख्यः प्रजापतिरुत्पन्नो यास्वप्सु इन््ोऽ- प्युत्यन्नोऽि च था आपो गर्मत्वेन दधिरे तदेतश्नयं शाखान्तरगतेम्योऽ- थवादेभ्यो द्रष्टव्यम्‌ । अवराप्यग्रे गर्मो अपामसीति चतुर्थकाण्डे मन्वान्तरमान्नातम्‌ । दंदृश्यो या आपस्ताः स्योनाः सुखकारिण्योऽतोऽ- स्माञ्शं मवन्तु खुखं प्रापयन्तु । अथ द्वितीयामाह-यासार राजा० भवविति । वरूणाख्यो राजाऽपामधिपतियांसामपां मध्ये याति गृहः संचरति । फ कुर्वन्‌, जनानां सत्यानृते अवपश्यन्प्नानपानादौ यो यथा- शाख्माचरति तत्सर्वमपरयन्ताश्चाऽऽपो मधुररसं श्चोतन्ति सारयन्तीति मधुश्चतः । शुच्य इत्यादि पवेवत्‌ । अथ तुतीयामाह-यासां देवा मवन्त्विति । दिवि द्युलोके देवा यासामपां संबन्धि सार मक्षं कृण्वन्ति स्वमोज्यं कुर्वन्ति । पीयुषं हि देवैः सेव्यते तच्चापं सार मृतम्‌ । याश्राऽऽपोऽन्तरिक्षे वृष्टिधारारूपेण बहुप्रकारा मवन्ति । याश्चाऽऽपः पृथिवीं स्वां पयसा स्वकीयेन द्रवेणोन्दन्ति कदयन्ति । हयक्रा निमलाः। ता न आप इत्यादि पर्ववत्‌ । अथ चतुर्थीमाह- शिवेन मा० निधत्तेति । हे आपो यूयं शिवेन चक्षुषा शान्तया हष्या भा परयत माऽवलोकयत । तथा रिव्या तनुवा शान्तेन त्वदीयङरी- रेण मे त्वचमुपस्पुशत । अहमप्यप्सुषदो जटेषु स्थितान्सर्वानप्यग्नी - न्हुवे जुहोमि होमेन तपयामि । वो युष्मदीयं यद्वचः कान्तिर्य बलं यदप्योजो बलहेतुरष्टमो धातुस्तत्सर्वं मयि नेधत्त स्थापयत । एत- न्म्रटं यथा-- आपो हि छा मयोमुवस्ता न ऊर्ज दधातन । महे रणाय शक्षसे । यो वः शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः ॥ तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः॥ हिरण्यवर्णाः शुचयः पावका यासु जातः करयपो यास्विन्द्रः । अभि या गभ॑ दधिरे विरूपास्ता न आपः श ^ स्योना भवन्तु ॥ यासा राजा वरुणो याति मध्ये सत्यान॒ते अवयद्यथनानाम्‌ । मधुश्चुतः ज्युचयो याः पावकास्ता न आपः शर स्योना भवन्तु ॥ यासां देवा दिवि कृण्वन्ति मक्ष या अन्तरिक्षे बहधा मवन्ति । याः प्रथिवी पयसोन्दन्ति श्क्रास्ता न आपः श स्योना भवन्तु ॥ शिवेन मा चक्षुषा पर्यताऽऽपः शिवया तनुवोपरस्प्॒शात त्वचं मे । सवां* अर ररण्सुषदो हवे वो मयि वर्चो बलमोजो निधत्त ॥ आतःस्तानप्रयोमप्रकरणम्‌ [हिरण्य केरयाहिकमाचार भूषणम्‌ । ६५ -इदयक्चतुष्टयं पूर्वोक्त यृक्वयं च यद्यपि ययुर्वेदीयतेत्तिरीयाख्यस्व. क्ाखीयसंहितायाः पञ्चमकाण्डे षष्ठप्रप्राठकीयगप्रथमानुवाके व्युत्कमेण किंषिदहगन्तरष्यवधानेन च पठितं तथाऽपि परकरृते निरुक्तस्वसू्रसंग- हीतक्रमेण लिखितं वेदितव्णम्‌ । तथेवेतद्धाष्यमपि भरीसायणाचायेवि- रवितमाधवीयवेदा्थप्रकाक्ञामिधं निरुक्तस्थलीयं निरुक्तरीतिकमभेव संगृहीतं बोध्यम्‌ । अथेवं पवमानमाप्यमपि संगर्यते-पवमानः सु वजन इत्यस्मिन्नुवाके प्रथमापुचमाष्- पवमानः सुवजैनः । पवित्रेण विचर्षणिः । यः पोता स पुनातु मेति। ` थो देवः पोता सर्वषां शोधिता स देवः पवित्रेण श्ुद्धिसाधनेना- स्मदीयजपष्यानाद्नि मां पुनातु शोधयतु । कोटशः पोता, पवमानः त्र , सुवर्जनः स्वगे एवोत्यन्नः, विचषेणिर्विविधशोधनपका- रामिज्घः । अथ द्वितीयामाह-पुनन्तु मा देवजनाः । पुनन्तु मनवो धिया । पुनन्तु बिश्व आयवः, इति । ये कल्पादौ स्व्गलोकेषु समत्पन्नत्वेन देवरूपा जना ये च स्थायं भुवमनुप्रमृतय क्षयः । येऽपि स्वकमेवजान्मनुष्यलोकमायान्तीत्यायवो मनुष्याः सदाचारसंपन्नाः शुश्रुवासस्ते रश्व सर्वेऽपि धियाऽनुय्हब्ु- दध्या मां पुनन्तु । अथ तृतीयामाह-जातवेद्‌ः पविचवत्‌ । पवित्रेण पुनाहि मा। छयकेण देव दीद्यत्‌ । अग्ने कत्वा कतृ्रनु । इति । हे जातवेद्‌ उत्पन्नस्वजगद्भिनज्ञाग्रे देव ॒शुकेण दीदयदहीप्त्या मास- मानस्त्वं क्रतुभ्रनु अस्मदनुष्ठेयान्कर्मविशेषानसुसुत्य पवित्रेण कत्था शोधकेन त्वत्संकल्येन पवित्रवद्स्मदनुष्ठितं कमं शुद्धियुक्तं यथा मदति तथा मां पुनीहि शोधय । अथ चतु्थीमाह-यत्ते पविच्र्माचषि 1 अग्ने विततमन्तरा । बह्य तेन पुनीमहे । इति । ` ऽमे तवार्पिषि ज्वालायामन्तरा मध्ये विततं विस्तूतं यत्पविचं शद्ध साधनं बह्म प्रसिद्धमस्ति तेन वय पुनीमहे । ६& ` ओकोपाहयम्बकविरचितं- [पवार प्रथमक्किरणे- अथ पश्चमीमाह-उमाभ्यां देव सवितः + पवित्रेण सत्रेन च । इव बह्म पुनीमहे । इति । | ५ है स्ितदव त्वदीयं यत्पवि्नं शद्धिसाधनं यश्च सवः कर्मस्वस्म- द्विषयं प्रेरणं ताभ्यामुमाभ्यामिदं बह्म परिषदं कमं पुनीमहे शोधयामः। ` ` अथ षष्ठीमाह--वेश्वदेवी ` पुनती देव्यागात्‌ । यस्ये बह्वीस्तनुवो वीतधष्ठाः । तया मदन्तः सध माद्येषु । वयभ स्याम पतयो रयी- णाम्‌ 1 इति । | | सवेदेवसंबन्धिनी या देवी शोधनङ्ुशला साऽस्मान्पुनती शोधयन्ती,; आगमादागच्छतु . । यस्ये यस्या देव्यास्तनुवः शुद्धिहेतवो देहविशेषा बीतप्रष्ठाः कान्तस्तुतयस्तया देव्याऽनुगृहीताः सध मायेषु कवििभ्मिः सह हषयोग्येषु कमसु मदन्तो हृष्यन्तो वयं रयीणां धनानां पतयः स्याम । अथ सप्तमीमाह-वैश्वानरोः रस्मिमि्मा पुनातु । वातः प्राणेनेषिरो मयोभूः । द्यावापुथिवी पयसा पयोभिः । ऋतावरी य्तियि मा पुनीताम्‌ । इति । विश्वेषां नराणां हितोऽथिरादित्यो वा देवः स्वक्रीयरस्मिभिर्म पुनातु । वातो वायुदेदः प्राणेनेषिरः प्राणरूपेण देहेषु गच्छन्मयोभूः खखस्योत्पादयिता भवतु । धावाप्रथिष्यौ च ऋतावरी सत्यवत्यौ यल्लिये यज्ञाय हिते सत्यो पयसा जलेन पयोभिः क्षीरादिरसैश्च मां पुनीताम्‌ अथाष्टमीमाह-बुहद्धिः सवितस्तृभिः । वर्पिैर्देव मन्मभिः । अग्ने दक्षैः पुनाहि मा । इति । हे सवितः कर्मसु प्रेरकाप्रे देव मन्मभिर्मननेरस्मदनुयरहविषयेमी पुनाहि । कीवरशेवरंहद्धिमंहद्धिरादरयुकतैस्तभिः पापतरणसाधनैवंिष- भिरकाठानुवृत्या वृद्धतमेरदसेः शोधनकुशशलैः । अथ नवमीमाह-येन देवा अपुनत । येनाऽऽपो दिव्वंकङाः । तेन दिव्येन बह्मणा । इदं बह्म पुनीमहे । इति । येन शृद्धिसाधनेन देवाः पर्वान्यजमानानपुनत । कश्च॒ गताविति धातोरुत्पन्नः सकारान्तः कशशब्दो गतिवाची । येन शुद्धिसाधने- नाऽऽ देवता दिव्यंकशोऽपएनत किव्यलटोकविषयां गतिं शोधितवत्यः । दिष्येन दयुटोकयोग्येन बरह्मणा परिवृढेन तेन शयद्धिसाधनेनेवं बह्मानु- य पानं परिवृढ कर्म पुनीमहे । आतःस्नानप्रयोगपरकरणम्‌] हिरण्यकेश्याहिकमाचारभूषणम्‌ । ६७ अथ वृह्मीमाह-यः पावमानीरध्येति । कषिभिः समृत ५ रसम्‌ । सवं ५ स पूतमश्नाति । स्वदितं मातरिभ्वना । इति । यः पृमान्पावमानीः शोधकदेवतासबन्पिनीरेता ऋचोऽध्येति पठति अथतः स्मरति वा स. पुरुषः सर्वं संसारमूतं फलमश्नाति भुङ्के ॥. कहं . रसग्रषिभिः संमृतं मन्न्ेस्तदभिज्ञेमुंनिभिश्च संपादितम्‌ । अत एव पुतं शुद्ध मातरिश्वना वायुना स्वदिति स्वादु कृतम्‌ । अथेकादक्षीमाह-पावमानीर्यो अध्येति । कषिभिः संभत ९ रसम्‌ । तस्मे सरस्वती दुहे । क्षीर सर्पिर्मधूदकम्‌ । इति । योऽयं पुरुषः पावमानीरध्येति तस्मे पुरुषाय सरस्वती रसं दुहे ॥. कटश क्षीरादिरूपम्‌ । अथ द्वादक्षीमाह-पावमानीः स्वस्त्ययनीः । सुदुघा हि पयस्वतीः । क्षिभिः संभृतो रसः । बाह्यणेष्वग्रुत * हितम्‌ । इति । याः पावमान्य कचस्ताः स्वस्त्ययनीः क्षिमप्रापिकाः सुदुघाः सुष्ठु फलं दुहानाः पयस्वतीः क्षीरादिरसहेतवश्च प्रसिद्धास्ता अस्माननुगरह्ण- न्त्विति शेषः । कषिभिमेन्वदर्िभिमुंनिभी रसः फलसारः संभृतोऽ- स्मासु संपादितः । बह्म मन्त्रस्तत्पाठका बाह्मणास्तेष्वस्मास्वमुतमाषेना- शिफलं हितं संपादितमस्तु । अथ जयोदशश्ीमाह-पावमानीर्दिशन्तु नः । इमं लोकमथो अमुम्‌। कामान्समर्धंयन्तु नः । देवीर्दैवैः समाभताः । इति । देवेरिन्दादिभिः समाभृताः संपादिताः पावमानीदेवीः पवमानम- न्वाभिमानिन्यो वेन्यो नोऽस्माकं लोकद्वयं दिशन्तु प्रयच्छन्तु । तत्रत्या न्कामान्नोऽस्मदर्थं समृद्धान्कुवन्तु । अथ चतुर्दश्ीमाह-पावमानीः स्वस्त्ययनीः । खदुघा हि धृतश्ुतः कषिभिः संभृतो रसः \ बाह्मणेष्वसुत* हितम्‌ । इति । ` घतं श्चोतन्ति क्षारयन्तीति घृतश्चुतः \ अन्यत्पूववत्‌ । अथ पञ्चवशीमाह-येन देवाः पविच्रेण । आत्मानं पुनते सदा तेन सहद्नधारेण । पावमान्यः पुनन्तु मा । इति । देवा इन्द्राद्या येन पविनच्रेण शुद्धिसाधनेन सदा स्वं देहं शोधयन्ति सहस्नावान्तरभेवयुक्तेन तेन साधनेन पावमान्य कचो मां पुनन्तु । ६८ ओकफोपाहश्यम्बकविराबितं- [पुवार्षे प्रथमङिरणे- अथ षोडश्ीमाह- प्राजापत्यं पावेच्रम्‌ । शतोद्ामः हिरण्मयम्‌ । तेन बह्मविडो वयम्‌ । पतं बह्म पएनीमहे । इति । यत्पवित्रं शद्धिसाधनं प्राजापत्यं प्रजापतिसंबन्धि शतोद्यामे वर्भ- निर्मितत्वाच्छतसंख्यकैरुदयामिनौडीभियुक्तं हिरण्मयं पापहरणसाधनेन द्रव्येण निर्मितं तेन तादुशेन पविन्रेण बह्यविदो बेदार्थविद्षे वयं पूतं बह्म पूर्वमपि श्रं परिवृढ कमं पुनीमहे मूयोऽपि शोधयामः । अथ सप्तवशीमाह--इन्रः सुनीती सह मा पुनातु । सोमः स्वस्त्या वरुणः समीच्या । यमो राजा प्रम्ुणाभेः पुनातु मा । जातवेदा मोज॑- यन्त्या पुनातु । इति । इन्दः सुनीत्या शोमनफठपापिकया देव्या सह मां पुनातु । सोमः स्वस्त्या क्षेभप्रापिकया देव्या सह मां पुनातु । ` वरुणः समीच्याऽनुकू- लया देष्या सह मां पुनातु । यमो राजा प्रम्रणाभिः प्रकर्षण मारिका भिर्वकभिः सह मां पुनातु । जातवेदा ऊर्जयन्त्या क्षीरादिरसपापिकया देव्या सहु मां पुनातु । हति भीसायणाचार्यविरविते साधवीये वेदाथप्रकाशो यजुर्बाह्यणे प्रथमकाण्डे चतुथप्रपाठकेऽ्टमोऽनुवाकः । अघमर्षणं कृत्वा तत ॒ उर्ध्वमवगाहनार्थास्तिस्च ऋचो दहीयति- यत्पाथिष्या * रजः स्वमान्तरिक्षे विराव्सी । इमाश्स्तदापो वरुणः पुना- त्वघमषणः । एष भूतस्य मध्ये भुवनस्य गोप्ता । एष पण्यकरतां लोका- नेष सत्योर्हिरण्मयम्‌ । दयावापृथिष्योर्हिरण्मय; समभित सुवः । स नः सुवः सभ्रिशाधीति । पुथिव्यां वतमानानामस्माकं स्वं रजः स्वकीयं पापं यदस्ति । अन्त- रिक्षे स्षतोऽन्तरिक्षटोके विरोदसी बिरोषेण रोदस्योर्यावाप्रथिव्योर्य- त्यापमस्ति । अचर रोदस्योः प्रथगुक्तत्वात्युथिव्यामितिपदेन मूमेरधस्ता- हतंमानः पाताटलटोको विवक्षितः । सर्वेष्वपि लोकेषु तत्तज्जन्मान्यनुभ- वतामस्माकं यत्पापमासीत्तत्सर्वं पापं तदुनुष्ठातुनियमानस्माश्च वरुणः पुनातु शोधयतु पाप विनाशय श॒द्धानस्मान्करोतु । कवरज्लो वरुणः, आपः, जटस्वामित्वेन तदरपः । अघानि मर्षयति विनाक्यतीत्यघंम- धणः 1 ताह एष वरुणो भूतस्यातीतस्य भुषनस्य प्राणिजातस्य गोप्ता रक्षिता । तथा मव्य) मब्यस्य भविष्यतोऽपि जगतो गोप्ता, एष बरुणः प्रातःस्मानप्रयोगप्रररणभ्‌ | हिरण्यकेश्याहिकमाचारमूुषणम्‌ । ६ पुण्यकृतां ज्योविष्टोमादिकारिणां टोकान्प्रयच्छती ति शेषः । एष वरुणो मृत्योः सर्व॑प्राणिमारकस्य यमस्य संबन्धिन हिरण्मयं टलोककविरशेषं प्राणिनां प्रयच्छतीति शेषः .। यत्र हिरण्मयं बह्याण्डरूपं .सुवः स्वर्ग- शाब्ठाभिधेयं धावाप्राथेव्योद्युलोकभूलोकयोः संभितं वतेते हे वरुण स त्वं नोऽस्मान्पनि सुवस्तादृं स्वगंलोकं संशिशाधि सम्यगनुगरहाण । .. तिसुभिक्रग्िः स्नातवतः पुरुषस्याऽऽचमनार्थं मन्नमाह- आर ज्वलति ज्योतिरहमस्मि । ज्योतिर्ज्वलति बह्याहमस्मि । योऽहमस्मि ब्रह्माहमस्मि । अहमस्मि बह्माहमस्मि । अहमेवाहं मां जहोमि स्वाहेति यदेतदुद्करूपमाद्रं तदेतत्स्वाधिष्ठानचेतन्येन ज्वलति प्रकाङते। तधा- धिष्ठानरूपं ज्योतिरहमस्मि देहेन्दिया दिभ्यो विवेचितस्य मम तवेवाधि- छानचेतन्यं स्वरूपमित्यर्थः, तदेवोपपाद्यते--ज्योतिर्ज्वटतीव्युक्तं तज्ज्यो- ति्बह्येव । अतो ज्योतिरहमस्मीति वाक्येन बह्माहमस्मील्युक्तं मवतिं । न च पूर्वसिद्धं जीवात्मनः स्वरूपं विनाद्य रूपान्तरस्य बह्मत्वलक्ष- णस्य प्रापिर्भवति कितु योऽहं प्रा जीवोऽस्मि स एवेदानीमहं बह्यास्ि वस्तुतो बह्मण्येव मयि पर्वमज्ञानाजीवत्वमारोपितमासीस्स्मिन्न विवेकेनापनीते सति वस्तुतः परवसिद्धमेव बह्मस्वरूपमिदानीमनुमव- तोऽस्मि न तु नूतनं किचिद्रह्मत्वमागतम्‌ । तस्मादहमेवाहं बह्मत्वानु- मववेलायामरि पर्वसिद्धोऽहमेव न तु योषित्ययिध्यानवदुपचरितं बह्य- त्वमर्‌ । ताहश्षोऽहं जल्पं मां जुहोमि उद्रायो प्रक्षिपामि । हविष्परवा- नवाची स्वाहाशब्द्‌ः । महेहवर्तिम्यः प्राणाद्यभिमानिभ्यो देवेभ्यो ज॑ल- श्पं हविर्दत्तसित्यर्थंः ¦ आचमनाद्रृध्वं पुनरपि स्नाने मन्वमाह- अकायेकायेवकीर्णी स्तेनो भरूणहा गुरुतल्पगः । वरुणोऽपामघमर्पणस्तस्मात्पापादमुच्यते ॥ इति । अकार्यं शाखप्रसिद्धं कटजमक्षणादिकं तत्कर्तुं शीटमस्यासावका- यकारी । प्रतिष्द्धल्नीगमनवानवकीर्णीं । बाह्यणसुवर्णहर्ता स्तेनः । बेदुबेदङ्कविद्रभों वा. भ्रूणस्तं हन्तीति भ्रूणहा । गुरुदारगामी गुरुत- ल्यः । एताहशपापकारिणमपि मामघमषंणः पापविनाङ्ञकोऽपां स्वामी वङुणस्तस्मात्सवंस्मात्पापात्ममुच्यते मोचयति । रहस्यपापक्षशार्थ स्नानमन्त्रमाह- रजोभूमिस्त्व भाश रोदयस्व प्रवदन्ति धीराः । ७० ओकोपाहूञयम्बकविरियितं- [पषोर्धे प्रथमकिरणे- पुनन्तु ऋषयः पुनन्तु वसवः पुनातु वरुणः पुनात्वधमषंण इति । रजसः पापस्य भूमिः स्थानभूतोऽहमतो हे देव त्वं॑तत्पापफटमूत- यातनया मां रोदयस्व । यद्यप्येतत्तवो वितं तथाऽपि धीरां अवी बुद्धिमन्तः शाख्पारं गता मामनुगृह्णन्त एव प्रवदन्ति । तदीयं वाहियते-- ऋषयो वसिष्ठमुख्या एनं स्नानकारिणं पुनन्तु शोधयन्तु । तथा वसवोऽ- हरसंख्याका एनं पुनन्तु । वरुणोऽप्येनं पुनात्वघमषंणः पापविनाहकोऽ- न्योऽपि देव एनं पुनातु एवं धीरेम॑हद्धिरनुगृहीततवाहष्यािभिः पृतं भां त्वमपि यमदेव मा बाधस्वानुगृहाणेव्यर्थः । स्नानादूर््वं जघ्यं मन्त्रमाह- आक्रान्समुदरः प्रथमे विधमंञ्नयन्प्रजा भवनस्य राजा । वषा पवित्रे अधि सानो अभ्ये बृहत्सोमो वावृधे सुवान इन्दुः। इति । समुदवत्परीढत्वात्समुद्राख्यः परमानन्दस्व मावत्वाद्रा समुदः परमात्मा सर्व॑ जगदाक्रानाक्रान्तवान्ब्याप्तवान्‌ । कि कुवेन्प्रथमे सृष्टेराहिकाले प्रजा जनयन्‌ । कीहशे प्रथमे काठे विधमेन्प्राणिभिः पूवेकल्पेऽनुष्ठिता विविधा धर्मां यस्मिन्काले स्वफलदानाथमुद्धोभ्यन्ते सोऽयं विधर्म तस्मिन्‌ । सष ख परमातमा भवनस्य पालकत्वाद्राजा स्वभक्तानां कामानां वर्षणहेतुत्वाद्वषा । कीशः सर्व व्याप्तवान्‌ । किं च सानो सानौ पर्वतपाश्वमागे श्रत्यन्तरे ते बह्मगिरिरित्याचक्षत इति भवणात्‌ । ब्रह्मा- वबोधयोग्यो देहो . गिरिस्तदवयवः सानु हदयपुण्डरीकं तच . पवितं बाह्यदेहावयववदुच्छिष्टस्पशांदिदोषाभावच्छुद्धम्‌ । अपि पुरुषार्थहे- तुष्यानस्थानत्वादितरावयवेभ्योऽप्यधिकम्‌ । अत एव ध्यातृणामवनस्य पालनस्य हेतुत्वादव्ययम्‌। हिमवस्पुञ्या गोर्या बह्यविद्याभिमानिरूपत्वा- दरौरीवाचक उमाशब्दो बह्मविद्यामुपलक्षयति । अत एव तवलकारोप- निषदि बह्मविद्योमूर्तिप्रस्तावे बह्यविद्यामू्तिः पठ्यते ~ बहुशोभमाना- भुमां हैमवतीं होवाचेति । तद्विषयः परमात्मा तयोमया सह वतमान त्वात्स च सानौ हृदयपुण्डरीके बहद्रह्म यथा भवति तथा वावृधे वुद्धि प्राप्तः । पुवेमविद्यावृतत्वेन संकुचिता जीवो भूत्वा तस्यामवि- द्यायां विद्ययाऽपनीतायां बह्मतवावि्मावात्पवृद्ध इव भासत इत्यथः । स च सोमः सुवानो जीवानां धमाधमयोः प्रेरकः 1 इन्दुः फलदानेन चन्त्रवदाह्वादहेतुः । | पिठकषारणपकरणम्‌] हिरण्यकेयाद्धिकमाचारमभूषणम्‌ । ७१ इति भीसायणाचार्यविरविते माधवीये वेदार्थप्रकाशे या्चिक्युपनि- षत्स्थयत्प्रथिव्यामित्यादिन्नानादिमन्व माष्यम्‌ । इत्योकोपाहवासिष्कुलावतंसरामायसनुत्यम्बकसंगहीते सत्याषाढ- हिरण्यकेशयादिके स्रानपरयोगोक्ततत्तन्मन्व माष्यसंग्रहप्रकरणं संपुणेम्‌ । ` अथ तिटकधारणम्‌ । तच्रोध्वंपुण्डरविधिमाधवीये बह्माण्डपुराण- पर्वेताये नदीतीरे भम क्षेत्रे विशेषतः । सिन्धुतीरे च वल्मीके तुलसीमूलमाभिते ॥ मद्‌ एताः सुसंपाद्या वर्जयेच्वन्यमरुत्तिकाः । ` श्याम शान्तिकरं पाक्त रक्तं वैश्यकर स्मृतम्‌ ॥ श्रीकरं पीतमित्याहूरवेष्णवं श्वेत्मंच्यते । ` " अङ्ख्ठः पृष्टिद्‌ः प्रोक्तो मध्यमाऽऽयुष्करी भवेत्‌ ॥ अनामिकाऽन्नदा नित्यं मुक्तिदा च प्रदोशिनी । एतैरङ्कलिभेदेस्तु कारयेन्न नखं स्पृशेत्‌ ॥ वर्तिदीपाकृति वाऽपि वेणुपताङ्कतिं तथा । पद्मस्य मुकुलाकारं तथेव कुमुदस्य च ॥ मत्स्यकरूमाक्रतिं वाऽपि शङ्काकारमतः परम्‌ । दशाङ्प्रमाणं तु उत्तमोत्तममुच्यते ॥ नवाङ्गग्टं तु मध्यं स्यादष्टाङ्खगटमतः परम्‌ । सप्तषट्पश्चभिः पण्ड मध्यमं विविधं स्मृतम्‌ ॥ चतुखिद्यङ्ग्ैः पुण्ड्रं क निष्ठं धिविधं मवेत्‌ । ललाटे केशवं शिद्यान्नारायणमथोदृरे ॥ माधवं हदि विन्यस्य गोविन्दं कण्ठटकूपके । उद्रे दक्षिणे पार्श्वे विष्णुरित्यभिधीयते ॥ तत्पार््वे बाहुमध्ये तु मधुसूदनमनुस्मरेत्‌ । चिविक्रमं कणदेहे वामे कुक्षौ तु वामनम्‌ \ श्रीधरं बाहुके वामे हृषीकेशं तु कर्णके । ष्ठे तु पद्मनाभं च कडुदूमोद्र स्मरेत्‌ ॥ हवादरौतामि नामानि वासुदेवं तु मुधेनि । पजाकलेि च होमे च सायकालटे समाहितः ॥ नामान्युच्चार्यं विधिना धारयेदुर््वपुण्डूकम्‌ ॥ इति । सत्यवतोऽपि-रर््वपुण्डो मृदा श्रो ललाटे यस्य हर्यते । चाण्डालोऽपि विशयद्धात्मा पुज्य एव न सशयः ॥ इति । ७२ ` ओकोपाहश्यम्बकविरयितं- [पृष प्रथमङिरगे- अथ करव्याण्याचारकिरणे- म॒त्तिका चन्दने भस्म तोयं चेव चतुर्थकम्‌ । एमिरद्रव्येर्यथाकाटं मूर्धि पुण्ड मवेत्सवा ॥ इति । आचाररले व्यवस्थामाहाऽऽश्वलोयनः बनाता पुण्ड्र भदा कुर्याद्धुत्वा चेव तु मस्मना देवानभ्यर्च्यं गन्धेन सर्वपापापनुत्तये ॥ इति । तत्रैव व्यासोऽपि-ऊध्वै पुण्ड मृदा कुर्याशरिपुण्डं भस्मना तथा । चन्दनेनोभयं कुयांन्न तिर्यग्गोपिचन्द्नम्‌ ॥ इति ! तत्रैव पाद्--एकपुण्डरं तु नारीणां श्चुव्राणां च विधीयते । इति । बहन्नारदीये--उर्ध्व एदं च तलसीं भद्ध नेच्छन्ति केचन । वुद्धाचारः परिग्राह्यस्तस्माच्छेयोधथिमिनेरेः ॥ हति । त॒ल सीशब्देना्ाजहत्स्वाथलक्षणया तत्काष्टमाटेव कण्ठे धार्यमाणा ग्राह्या । तत्पत्रादेस्तु तत्र बाह्यणपूजाद्यथंमवशयापेक्षत्वात्‌ । आचार- रत्ने सूतसहितायाप-- वेदुमार्गेकनिष्ठानां वेदोक्तेनेव वत्म॑ना । ललाटे मस्मना तियक्चिपुण्डं धार्यमेव हि ॥ रिष्ण्वागमादितन्बेषु दीक्षितानां बिधीयते । शङ्कयक्रगदापदचैरङनं नान्यवेहिनाम्‌ ॥ वेदमार्गेकनिष्ठस्तु मोहिनाप्यङ्कितो यदि । पतत्येव न संदेहस्तथा पुण्डान्तरादपि ॥ इति । पुरुषार्थप्रबोधे--भ्रौतं भस्म द्विजा मुख्यं स्मार्तं गोणं प्रकीर्मितम्‌ । श्रौतं भस्म तथा स्मार्त द्विजानामेव तन्मतम्‌ ॥ ओपासनसमुत्पन्नं गृहस्थानां विदोषतः । समिद््रिसमुत्पन्नं धार्यं वे बह्यचारिणा ॥ शुद्राणां भोचियागारपचनािसमुदद्धवम्‌ । अन्येषामपि सर्वषां धार्य दावानलोद्धवम्‌ ॥ अपक्रमतिपक्तं च संत्यज्य भसितं सितम्‌ । आदाय वासस्याटोडच भस्माधारे विनिक्षिपेत्‌ ॥ इति । भ्रौतादिमस्मामवे तदुत्पत्तिश्रन्द्रोद्ये शिवपुराणे- १ द. अग्र ॥ भस्मधारणप्रकरणम्‌ | हिरण्यकेदयाहिकमाचारमूषणम्‌ । ७६ ` मस्मसंपादनविधिः घुलमः समुदीरितः। पौर्णमास्याममावास्यामष्टम्यां वा विश्चुद्धधीः ॥ कपिलायाः शकरृत्स्वल्पं गृहीता गगने पतत्‌ । उपयंधः परित्यज्य गृह्णीयात्पतिते यदि ॥ रिण्डीकरत्य शिवाग्न्यादौ तस्क्षिपेन्मूलमन्ततः । धारयेन्नित्यकार्येषु विभूतिं तु प्रयत्नतः ॥ तर्जन्यनामिकामध्येखिपुण्डं तु समाचरेत्‌ ॥ इति । कियासारे--श्यदहस्तस्थितं भस्म द्िजातिर्नैव धारयेत्‌ । तथेवान्त्यजहस्तस्थं शुदैधार्य न जातुचित्‌ ॥ मस्मनेव िपुण्डं च गृहिणां जलसंयुतम्‌ । धार्य चिपुण्ड्ं खीणां च यतीनां जलवर्जितम्‌ ॥ वनस्थवतिकन्यानां दीक्षाहीननृणां तथा । पडङ््लायतं मानमपि वाऽधिकमानकम्‌ ॥ अथिरित्यादिभिर्मन्वेः पडूभिराथर्वणेस्तथा । उयायुषेण च मन्तरेण मेधावीत्यादिनाऽथ वा ॥ तेयस्बकेन मन््रेण सतारेण शिवेन वा । पञ्चाक्षरेण मन्त्रेण प्रणवेन युतेन च ॥ इति । न, (क (मजे सूतसंहितायां बह्यगीतास् भस्मधारणमावरयकं वेदिकमन्येरेव व्यति- रेकेण दृर्ितम्‌- वेदाक्तेनेव मार्भण भस्मनेव विपुण्ड्कम्‌ । धूठनं नाऽऽचःरेष्यन्ति पाखण्डोपहता जनाः ॥ इति । ननु सन्वेवमूध्वेपुण्डादिधारणे वचनानि तथाऽपि कोऽत्र निणयः संपन्नः । कि बाह्यणेन म॒दादिनिा सर्वंडोध्वपुण्ड एव क्तेव्यः कि वा भस्मना तिर्यक्िविपुण्ड इति । न च कोऽत्र विम कात्वा पुण्ड मृदा ऊर्यादित्यादिकाठ मेदेनोभयवबिधस्यापि तस्य व्यवस्थापितत्वादिति वाच्यम्‌ । तद्राक्यशेषे स्व॑पापापुत्तय इत्युक्तत्वेन तदि धैस्तत्कामपर- त्वात्‌ । नापि मृत्तिका चन्द्नमित्यादि तद्रव्यादिविधायके वाक्ये नित्यं सदा यावदायुनं कदाचिदतिक्रभेत्‌ । इत्युक्त्याऽतिक्रमे दोषश्रुतेरत्यागचोद्‌नात्‌ ॥ फलाश्तेर्वीप्सिया च तन्नित्यमिति कौतितम्‌ । १५६ ५७४ ओकोपाह्वञयम्बकषिरचित॑- [पूवीर्घ प्रथमकिरणे~ इतिकारमाधवोदाहतनित्यदरिधित्वघटकाष्टकान्यतमस्य सदापदस्य सस्वाभित्यविधित्वमपि तत्ाव्याहतमेवेति साप्रतम्‌ । घ्रावेव्याद्युक्तवाक्ये किमुक्तोर्ध्वपुण्डादिधारणे सकरद नुष्ठिते सर्वपापापनुत्तिरुत यावज्नीव- मित्याशङ्ाश्मनाथ मृत्तिकेत्यायुदाहूतवाक्यस्थसद्‌ापद्स्याऽऽकाङ्कित- त्वेनैवमेतट्राक्येऽपि यथाकाटमिन्युक्तेः । काऽसो काटव्यवस्थेत्यपेक्षायां तत्पुरकल्लाव्वैत्यादितद्यवस्थापकापेक्षितत्वेन च नष्टाश्वदग्धरथन्यायेना- थिहोच्रं जुहोति यवागूं पचतीत्यादिवत्परस्परापेक्षितव्वेनेपेकवाक्यतया कम्यविधिपरताया एवोभयचापि पयंवसन्नत्वात्‌ । तस्मात्पुराणवाक्य- स्वस्योभयत्रापि तुल्यत्वान्माधवोक्त ऊर््वपुण्ड्‌ एवाखिलेबौह्यणेनित्य- त्वेन कालमपि धार्यं उताऽऽचाररतनोक्तो भास्मस्तियक्चिपुण्ड एव तथेति विशयः स्पष्ट एव । तत्राऽऽचाररत्नकरद्पेक्षया माधवस्य प॒ज्य- तायाः सर्वसंमतत्वादादथपक्च एव भ्रयानिति प्रापे बूमः त्यं माधवाचायाणामाचाररत्नकरद्पेक्षयाऽधिकपृज्यःवं तथाऽपि तु नेदं तदीयं वचनमूध्वपुण्डविधायकम्‌ । कि तु बह्यपुराणस्थमेव । तद्- दा चाररतनकतुरपि तदपेक्षया जघन्यत्वमपि । परं तु ति्यग्भस्मविपुण्ड- विधायकवाक्यमपि नेवेतदीयमपि तु सूतसाहतास्थमेव । सा च स्कन्द्‌- पुराणान्तर्गतेति निर्विवादम्‌ । तवोभयच्ापि पुराणत्भेन साम्पेऽष्यू- ध्वपुण्ड्धारण विधायकवाक्ये निरुक्तनित्य वि पित्ववटकपदाभावात्पत्युत इ्यामं शान्तिकरमित्यादौ शान्त्यादिफल स्याङ्ग्ठः पुष्टिद इत्यादौ पष्टया- दिफटस्य च कण्ठत एदोक्तत्वात्तथा प्रयोगपारिजाते यथाकामं श्यामा- रक्तपीतश्वेतान्यतममत्तिकया यथाकममङ्छतजनीमध्यमानामिकान्यत- माङ्ग्ल्येति तथेव प्रयोगात्तस्य स्फुटमेव काम्यत्वम्‌ । वेदमार्गेकनिष्ठाना- पादिमास्मतियकिनिपुण्डूधारणविधायकमसुतसंहितावाक्ये तु फला- भ्रतिटक्षणनित्यविधित्वघटकसच्वात्स्फुटमेवास्य बाह्यणत्वावच्छेदेन विकाटमपि नित्यविधितयाऽवरयानुष्ठेयत्वमिति ! यत्त आचाररत्नीयमेव व्यासवचनमू्वपुण्ड मदा कुयाञ्रिपुण्ड भस्मना तथेति । चन्दनेनोभयं ्र्याश्न तियंग्गो पिचन्दनमिति, तदपि पूर्वक्तप्रावेत्यादिचिषिधकाम्यपु- ण्डेतिकर्तव्यताविधायकमेवातो नास्य नित्यत्वाधायकत्वम्‌ । फि च वेद्‌ मार्गिक निष्ठानां वेदोक्तेनैव वत्म॑नेत्युक्तवाद्धास्मतियंक्निपुण्डस्य वैदिक- त्वमपि सूचितम्‌ । ने, ` £, १क, प्दीयवः।२ ख. तेऽपि यः । भस्मपारणप्रकरणम्‌ ] हिरण्यकेश्याहिकमाचारमुषणम्‌ । ७५ तस्मात्‌-वेदमार्भक निषठस्तु मोहिनाप्यह्कितो यदि । पतत्येव न सदेहस्तथा पुण्डान्तरादपि ॥ इति । वेदोक्ेनेव मार्गेण भस्मनेव विपुण्डकम्‌ धूलनं नाऽऽचरिष्यन्ति पाखण्डोपहता जनाः ॥ हाते च पुण्डान्तरस्य निन्दितित्वाच यावद्राह्मणानां चिकालं मस्म. नेव वैदिकवत्मना ति्यक्चिपुण्ड्टाययावश्यकमेव नित्यतद्धारणविधाना- दिति सिद्धान्तः एवं तर्हिं माधवाचार्धैरयं कुतो नोदाहतोऽसावाचारकाण्डे विटकप्र- करण इति चेत्सत्यम्‌ । भीमद्धिर्भगवत्पादरित्यादिना महता प्रबन्धेन पुरुषार्थ प्रयो धक्रतेवास्य दत्तोत्तरत्वाद्‌ यिहोचादेरपि तेरे वश्यमाणत्वेन तद्रदेव श्रुत्यादिषु शातधा प्रसिद्धस्यास्य सिद्धवत्कारेणेव सुवितत्वाञ्च । किं च यथा पूर्वमीमांसाभाष्यकारेभंगवद्धिः शाबरसवामिचरणौश्चोदना- लक्षणोऽथो धर्म इतिद्वेतीयसूत्रभाष्ये चोदनेति क्ियायाः प्रवर्तकं घचनमिति चोदनापदार्थं विधित्वेन कथयद्धिर्भिषेधोऽपि मनसि निहित एव । नो चेद्यिहोचं जुहुयादित्यादीनामिष्टसाधकानां विधीनामेव धर्मलक्चकत्वं॑तत्समत स्यान्न सुरां पिबेदित्यादीनामनिष्टपरिहारकार- काणां निषेधारां तु तन्नेव स्यात्तत्न सुतरामनुचितम्‌ । नाविरतो दुश्च!रतान्नाक्ान्तो नासमाहितः । नाशान्तमानसो वाऽपि प्रज्ञानेनेनमाप्नुयात्‌ ॥ इत्यादिश्रुतिस्म्रतिसहवै्िध्यनुष्ठानापेक्षया भनिषेधपरिपाठनस्येव सवत्र. प्राधान्येन प्रतिपादितत्वात्सकलरिष्टशिरोमणिभिस्तथेवाऽऽवृत- त्वाच्च । तद्रदचापि बाह्यणानां अकालिकनित्यत्वेन श्रत्यादिप्रसिद्धं मास्मतिय॑क्‌ विपण्डधारणं मुख्यं बुद्धो निधायेव काम्यमुक्तपोराणमा- तिकप्रातःसंध्याप्राक्नाटिकोध्वेपुण्डूधारणं चातुवण्यसाधारणममुख्यमे घोक्तमिति नेतावताऽस्यैव प्राधान्यं नाप्युक्तमस्मधारणस्याप्राधान्यम- नित्यत्वं वान वा कालान्तरविषयत्वमपि। अन्यथा न कलञ्जं भक्षयेदि त्यादिनिपिधशाख्रवश्चिखिटभस्मधारणविधायकश्ुतिस्मृतिपुराणवचन- सहस्चाणामप्रामाण्यापत्तेदु्वारत्वात्‌ । न चोक्तहष्टान्ते मानामावः । तत्तात्पयानवबोधादिति वाच्यम्‌ । प्राचीनाचायचक्रवतिचरणवचस एव तच प्रमाणचूडामणित्वात्‌ । तदुक्तं सक्षेपरारीरके- ®@@ ४६ , ओकोपाहञयम्बकविरचितं~ ` [पृवार्प प्थमकिरणे- प्रवर्तकं वाक्यमुवाच चोदनां निधाय बुद्धो वचनं निवर्तकम्‌ । द्वितीयसूत्रे भगवान्बहुश्तो न चोद्नाद्ित्वनिवारणाय तत्‌ ॥इति। व्याख्यातं चेदं मधुसूदनसरस्वत्याचार्थेः--प्रवर्तकमिति । द्वितीयसूत्रे चोदनालक्षणो ऽथा धमं इति सूते । मगवान्बहुज्ञः । तत्र हेतुरबहुश्च॒तः । अत एव सहसरशाखा अर्थतोऽपि वेत्ति शबरस्वामीत्येतिद्यम्‌ । चोद्‌- नानां प्रवर्तकत्वमिषेधकत्वख्पेण द्वित्वस्य दैविध्यस्य निवारणायन तद्धाष्यमित्यथः । माष्यकारो हि निवृत्तिनिष्ठामपि चोदनां बुद्धौ निधायेव वेद्‌ निपेधपरमपि वाक्यमस्तीति जानन्नेव प्रकान्तधर्मनिरू- पणाय प्रवृत्तस्तत्ममाणं प्रवतेकं वाक्यं चोदनामुवाच । न तु निवृत्ति- माचनिष्ठां चोदनां निवारयितुमन्यथोक्तविधया निषेधवाक्यस्य प्रवत्ति- निष्ठत्वासिद्धेस्तस्य तदज्ञानप्रसङ्कान्न बहुश्रुतत्वं संभवेदिति माव इति। अपि च सृतसहिताटीकायां तत्तत्मघद्के भस्मोद्धूलन तियंकभिपुण्ड- धारणस्य बाह्मणादीनां चकालिकनित्व विधित्वादिना ते भूरितरं प्रपश्ि- तत्वाद्हि व्यवहारवत्तइनुक्तिरिति ध्येयम्‌ । न च सूतसंहिताष्या- ख्याता माधवाऽन्य एवेति वाच्यम्‌ । प्रमाणाभावात्‌ । नापि वागी लाद्याः समनस इति यस्य निःश्वसितं वेदा इति च तत्र तन्मुद्ारू- धमङ्गलपद्याययमाव।ज्ञ।तानुमानमेव तत्र प्रमाणमिति साप्रतम्‌ । पश्चद्‌- कीवार्तिकसारादिषु तदीयत्वेन सर्वशिष्टेटष॒ यन्थषु तदभावेन नमः भ्रीरांकरानन्देत्यादिमङ्लान्तरस्येव सच्छेन चोक्तव्यापेर्व्यभिचारात्‌ । प्रत्युत पूवैमीमांसाधिकरणमालाव्याख्याने तदीय एव सववणाभ्रमा- नुगरहाय पुराणसारपराकशरस्मतिष्याख्यानादिना स्मार्तो धर्मः पूर्वं व्याख्यात इति ग्रन्थे पुराणसारशब्दस्य निर्म॑त्सरश्द्धवे दिक सूरीश्वरेः स्वार- सिकबि चार विरच्यमाने सूतसंहितायामेव यौगिकशक्तिसत्वाञच्च । ननु सूतसंहितार्दीकारम्भ- प्रणमामि परं बह्म यतो व्याव॒तव॒त्तयः। अवि चारसहं वस्तु विषयी वते धियः ॥ इति मदटण्टोकं विलिख्य- भरीमत्काकीकिलासाख्यक्रियाक्तीशसेषिना । श्रांमडयम्बकपादाम्जसेवानिष्णातचेतसा ॥ वेदक्ञाखप्रतिष्ठात्रा भ्रीमन्माधवमन्तविणा । तास्प्यदीपिका सूतसंहिताया विधीयते ॥ मस्मघारणप्रकरणम्‌ ] दिरण्यकेदयाहिकमाचारमूषणम्‌ । ७७ इति प्रतिज्ञातम्‌ । तत्राऽऽद्यपद्यगतविशेषणद्रयेन तप्कर्तुः काञ्ीवि- लासाद्यभिधगुवेन्तरद्रयं प्रतीयते । प्रकृतमाधवस्य तु गुरुः- सोऽहं प्राप्य षिवेकतीथंपद्वीमाम्नायतीरथं परं मज्नन्सज्ननसङ्कतीथंनिपुणः सद्वृत्ततीर्थं भ्रयन्‌ । टब्धामाकलयन्प्रभावलहरीं श्रीभारतीतीथंतो विद्यातीर्थमुपाश्रयन्हदि भजे श्रीकण्ठमत्याहतम्‌ ॥ हृति पाराक्षरमाधवीयाचारकाण्डे तदीयपयाद्वि्यातीथस्तद्ररुमार- तीतीर्थं एवेति तच तत्र सुप्रसिद्धमेव । तस्मादेवं षिगानादयमन्य एवेति चेन्न । नमः श्रीकशंकरानन्दगुरुपादाम्बुजन्मन इति पश्चदृह्याद्यप- द्यानुसारेण तेषां विद्यातीर्थभारतीतीर्थतरदोकरानन्दाभिधगुवन्तरपसि- द्धिवदुक्तगरुद्रयसं भवात्स सर्वज्ञो हि माधव इतिसावैर्यप्रयोजकत- तद्वियाय्रहणाथं तत्तद्‌ गुर्वपेक्षो चित्यद्रेद्शाखप्रतिष्ठातुतपएरवकमन्नित्वस्य प्रकरतमाधवतोऽन्यत्र सुदुटंमत्वाचेत्यलं प्रसक्तानुप्रसक्त्या । तस्मान्मा- धवाचर्यः पराशरस्म॒त्याचारकाण्डव्याख्यानेऽनुक्तव्वाद्राह्यणेः प्रातः- संध्यायां सर्वथा भस्मोद्धूलन तिथक्चरिपुण्डूधारणं च नेव कतव्यमि- स क कि त्युन्मत्तप्रलपितवदुपेक्षणी यमेवेति 1देक्‌ । ननु भवत्वेवं माधवोक्तोध्वंपुण्डव्यवस्था तथाऽपि गोपीचन्दनोपनि- पदपराभिधवासुदेवोपनिपदू्वपुण्डूधारणं बाह्यणानां नित्यत्वेन यत्स- प्रपश्चं विहितं तस्य का गतिरिति चेत्सत्यम्‌ । सा तावदेवं प्रसेद्धा- नमस्कृत्य भगवन्तं नारदः सर्वेश्वरं वासुदेवं पप्रच्छ भी भगवन्नध्वपुण्ड- विधि दव्यमन्वस्थानादिसहितं मे बहीति त होवाच भगवान्वासुदेवो वैकुण्ठस्थानोद्धवं मम प्रीतिकरं मद्धक्तेबह्यादिभिध।रितं विष्णाचन्द्नं वेकुण्ठस्थानादाहृत्य द्वारकायां मया प्रतिष्ठितं चन्दनकु ङ्कमादिसिहितं विष्णचन्दनं ममाङ्कः प्रतिदिनमाणिप्त गोपीभिः प्रक्षाटनाद्वोपीचन्दन- माख्यातं मदुङ्कलेपनं पण्यं चक्रती थान्तः स्थितं चक्रसमायुक्तं पीतवर्णं मुक्तिसाधनं भवति । अथ गोपी चन्दने नमस्कृतो द्धुत्य गोपीचन्दन पापघ्न प्िष्णदेहसम॒म्धव । चक्राङ्कित नमस्तुभ्यं धारणान्मुक्तिदो भवे ॥ इति प्रार्थयन्‌, इमं मे गङ्कति जलमादाय रिष्णोर्दुकं वीर्याणि प्रवोचं यः पाथिवाने विममे रजासि । @ क्वि यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्रेधोरुगायः ॥ ७८ ओकोपाहऽयम्बकविरविर्त- [पएवार्े प्रथमङिरगे- इति मदयेत्‌ । अतो देवा अवन्तु न इत्येताभिक्रम्मिर्विष्णगायञ्या ष्व चिवारमभिमन्छ्य शाङ्कखचक्रगदापाणे द्वारकानिटयाच्युत । गोविन्द्‌ पुण्डरीकाक्ष रक्च मां शरणागतम्‌ ॥ इति मां ध्यात्वा गृहस्थो ललाटादिद्रदश्स्थटेष्वनामिक्याऽङ्कल्या विष्णुगायजञ्या केजवादिद्रादक्नामभिवां धारयेत्‌ । बह्मचारौ वान- धस्थो वा टलाटकण्ठहदयवबाहुमूलेषु वेष्णभ्या गायच्या कृष्णाद नामभिवां धारयेत्‌ । यतिस्तजेन्या शिरोलटटारहदयेषु प्रणवेन धार- येत्‌ । बह्यादयसख्रयो मूतेयस्तिस्ो ग्याहतयस्रीणि च्छन्दांसि चयो वैदाञ्रयः स्वराखयोऽ्रयो ज्योतिष्मन्तख्रयः काटास्तिस्रोऽवस्थाख्रय आत्मानः पुण्डाखय ऊ्ध्वाकारोकारमकारा एते सवे प्रणवमयोध्वं- पुण्डजयात्मकास्तदंतदोमिव्येकधा समभवत्परमहंसो ललाटे प्रणवेने कमृ्ध्वपुण्ट्रं धारयेत्तच दीपप्रकाकशं स्वात्मानं पर्यन्बह्येवाहमस्मीति भावयन्योगी मत्सायुज्यमाप्रोति 1 अथान्यो हद्यस्थोध्वपुण्डमध्ये वा हृदयकमलमध्ये वा स्वात्मानं भावयेत्‌ । तस्य मध्ये बदहविशिखा अणीयोर्ध्वा व्यवस्थिता । नीटतोयदमध्यस्था विदुट्ेखेव भास्वरा ॥ नीवारश्चकवत्तन्वी पीता भास्वत्यणूपमा । तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः ॥ ऊध्वमभ्यस्य पुण्ड्स्थं हत्पञ्चे त॒ ततोऽभ्यसेत्‌ । क्रमादेवं स्वमात्मनि भावयेन्मां परं हरिम्‌ ॥ एकायमानसो यो मां ध्यायते हरिमव्ययम्‌ । हृत्पङ्कजे स्वमात्मानं स मुक्तो नाच संशयः ॥ सदूपमद्रयं बह्म मध्याद्यन्तविव जितम्‌ । स्वप्रभं सचिदानन्दं भक्त्या जानाति चाव्ययम्‌ ॥ एको विष्णुरनेकेषु जङ्कमस्थावरेषु च । अनुस्यूतो वसाम्यात्मा भतेष्वहमवस्थितः ॥ तें तिेषु काष्ठेषु वद्धिः क्षीरे धतं यथा । गन्धः पुष्पेषु भूतेषु तथाऽऽत्माऽवस्थितो ऽस्म्यहम्‌ ॥ यञ्च किचिञ्नगत्सर्व वरश्यते श्रूयतेऽपि वा । अन्तबोहिश्च तत्सं व्याप्य नारायणः स्थितः ॥ मस्मषारणप्रकरणम्‌ ] हिरण्यकेहयाद्धिकमाचारमूषणय्‌ । ४९ हेहादिरिहितं सृष्ष्मं चिका निरखनम्‌ । सवानुस्यूतमद्रैतं परं बह्म भवाम्यहम्‌ ॥ बह्यरन्धे भ्रुवाोमध्ये हृदये चिन्तयेद्धरिम्‌ । गोपीचन्दनमाटिप्य तच ध्यात्वाऽऽप्रुयात्परम्‌ ॥ ऊध्वदण्डी ऊ््व॑रता ऊर्ध्वपुण्डोर्ध्वयोगवित्‌ । स ऊध्वपद्माप्रोति यतिरर््व चतुष्कवान्‌ ॥ इत्ये न्निधितं ज्ञानं मद्धक्त्या सिध्यति स्वयम्‌ । नित्यमेकायभक्तेस्तु गोपी चन्दनधारणात्‌ ॥ बाह्मणानां तु सवेषां वेदिकानामनुत्तमम्‌ । गोपीचन्दनवारिभ्यामूष्वपुण्डं विधीयते ॥ गोपीचन्दनाभवे तु तुलसीमूल मत्तिकाम्‌ । मुमृ्चुधांरयेनित्यमपरोक्षात्मसिद्धये ॥ गोपीचन्दनटिप्ताङ्को देहस्थानि च तस्य यः। अस्थीनि चक्ररूपाणि भवन्त्येव दिने दिनि ॥ अथ रात्रावथिहोचमस्मना्येभस्मासीदं विष्णुखीणि पदेति मन्ै- पिष्यागायच्या प्रणवेनोद्‌ धूलनं कुयति । एवं विधिना गोपीचन्दनं धार- येत्‌ । यस्त्वे तदधीते स॒ सवमहापातकेभ्यः पूतो मवति । पापबुद्धिस्तस्य न जायते सर्वेषु तीर्थेषु स्नातो भवति सर्वैय॑ज्ेर्याजी भवति सर्वर्दवैः पज्यो भवति । नारायणे मय्यचल भक्तिश्च वर्धते सम्यग्ज्ञानं लब्ध्वा विष्णसा- युज्यमाप्रोति नच पुनरावर्तते नच पुनरावतंत इत्याह भगवान्वासुदेवः । यस्त्वेतदधीते सोऽप्येवमेव भवतीत्या सत्यम्‌ । तद्विष्णोः परमं पदं सदा परयन्ति सूरयः । दिवीव चक्षुराततम तद्विप्रासो विपन्यवो जागरवांसः समिन्धते । विष्णोर्यत्परमं पदमि- तीति। अत्र नमस्करत्येत्यादिप्रथमखण्डप्रथोधितप्राक्षस्त्यस्य तत्रत्यमुक्तिसा- धनपदेन, अथ गोपीचन्दनं नमस्कृत्येत्यादिना द्वितीयखण्डे प्रपथ्ितेति- कर्तव्यताकस्य तच्रत्यमुक्तिदपदेन गृहस्थो बह्यचारी वानप्रस्थो वा यति- धारयेदितिपरस्तुतयथो क्तगोपी चन्दनोर्ध्वपुण्ड्धारणविधेमंत्सायुज्यमाप्रो- तीतिषाक्येन च निरुक्तकाम्यत्वमेव सिध्यति न तु नित्यत्वम्‌ । एवंम- थान्य इति तुतीयखण्ड ऊध्वंदण्डीत्यादितच्रत्याभिमवाक्यानुसारेणान्य- हाब्दितविविदिषोः परमहसस्येतद्धारणेनाऽऽपयात्पदमित्पुर्वपदमाप्रो- ८० ओकोपाह्वउयम्बकविरचितं- [पृवार्ध प्रथमकिरणे~+ तीति च फलटश्रवणादपि निरुक्त षिधेसतथात्वम्‌ । तहुत्तत्रेव--इ्येतन्नि- भितं ज्ञानं मद्धक्त्या सिध्यति स्वयमित्युत्तरवास्येणोर्ध्वयोगविदिति पर्वोक्तन्ञानस्य भक्तेसाध्यत्वमभिधाय नित्यमेकाय्भक्तिस्तु गोपीचन्दन- धारणादित्युत्तरार्धन सततेकायमक्तेसाधनतवं गोपीचन्दनधारणस्यो- क्त्वाऽत एव बाह्मणानां वित्याद्ययिमवास्येण बाह्मणत्वावच्छेदेन तद्धारणविधानान्यथानुपपस्याऽपि तथात्वमेव । किं चयि गोपीचन्द्‌- नामाव इति वाक्ये तु तर्सटुटतरमेव । अवशिष्टतुतीयखण्डवाक्यं तु तस्येवार्थवादः । त्रापि अभ्यङ्ग सूतके रात्रौ विवाहे पुजजन्मनि। गोपी चन्दनसंपर्का हन्ति सप्त कुटानिवे॥ इति वचनेन राचो गोपीचन्दनधारणस्य निषिद्धत्वात्तवाऽऽह- अथेत्यादिनोद्‌धूलनं कुर्यादित्यन्तेन । एवं विधिनेत्याद्या समापिस्तु निर- क्तविध्युपसहारः प्रकरृतोपनिषदस्तद्िष्णोरित्यादिकणग््रयस्य च पाठफल- मिति समुदाहतोपरिषदस्तात्पयंम्‌ । तेन क्रा नित्यविपितगनधोऽपीति ध्येयं धीरेः। एवं प्रयोगपारिजातेऽप्यूरध्वपुण्डरप्रकरणे यथाकामं यथाकाम- मितिपदप्रयोगादस्य काम्यत्वं स्पष्टमेवेष्टम्‌ । न च तत्र होमोत्तरं भस्म- विपुण्डधारणं प्रकृत्य शेवदीक्षायुक्तस्तु संध्या्येऽपि उयस्बकमन्त्रेण जटेन मिभ्रयित्वा बिमृयादीक्षाहीनस्वु मध्याह्ासाक्यम्बकमन्त्रेण जलेन मिश्रयित्वा षिभूयात्तदुपरि जलवर्जं बिमूयादित्युक्तेस्तेन तिसंध्य मस्मधारण विधेः शिवदीक्षापद्ध्वनितं तान्निकत्वमेवन तु शुद्धवैदिकत्व- मिति वाच्यम्‌ । तच मस्माभिमन््रणं प्रक्रत्य पुनरिष्टमूलमन्त्रेणाटोत्तरश- तवारमष्टा्विशतिवारमष्टवारं वाऽभिमन्छयावगुण्ठ्य स्वमन्त्रेण दशशदिष्चु दिग्बन्धं कृत्वा तद्भस्म दक्षिणहस्ते फिचिद्गृहीत्वा मस्तक ईशानेन मुखे तस्पुरुषेण वक्षोदशेऽधोरेण गुह्यदेशे वामदेवेन पादृद्रये सद्योजातेन सङ्क प्रणवेन निक्षिप्येति पृवंमुपक्रान्ततन्त्रप्रधानवेदोपस्जनमस्मधारणवि- धेरेवाग्रे रोवेत्यादिय्न्येन व्यवस्थापितत्वात्‌ । तन्रभ्राधान्यस्य त्वत्र दिग्बन्धनादिना स्फुटत्वाच्च । ततोऽस्य शुद्धवेदिकस्य न तेन सह॒ विरोधोऽपि । नन्वथापि मस्मविपुण्डविधर्मोक्षादिकामाधिका- रिविषयकत्वं तु नैवास्ति । न चास्य नित्यवैदिककर्मव्वेनैव तद्य- थाऽभग्रे फलार्थे निभिते छायागन्धावनूत्पद्ेते एवे धर्म॑ चर्यमाणस्यार्था अरत्पद्यन्त इत्यापस्तम्बोक्तेरन्तःकरणश्चद्धयादिद्रारा तव्साधकत्वमपीति मस्मपरणप्रकरणम्‌ | हिरण्यकेरयाद्िकमाचारमृष्रणम्‌ । ८१ वाच्यम्‌ । तथाव्वेऽस्यापि काम्यत्वात्तत एव तस्यापि नित्यत्वाञचेति चेन्न । मस्मधारणविधेः श्ुत्येव नित्यत्वस्य मोक्षकामुकविषयकत्वस्य च बाह्मणत्वावच्छेदेन कण्ठत एवोक्तत्वात्‌ । तथाचाऽऽन्नातं बहजाबा- लोपनिषदि-प्रातर्मध्याह्वे सायंतनेऽपि काढले विधिवद्धस्मधारणमप्रमदेन कायं प्रमादात्पतितो मवेत्‌ । बाह्मणानामयमेव धर्मोऽयमेव धर्मोऽयमेव धमे इति । इति नित्यविधित्वम्‌ । मोक्षफलकामुकस्येतदावश्यकरल्वं वाऽऽन्नायते शिवाथर्वशिरसि-वतमेतत्पाञ्चुपतम्‌ । अभिरिति मस्म वायुरिति मस्म जलमिति मस्म स्थठमिति भस्म व्योमेति मस्म स्व॑ वा इद भस्म मन हत्ये तानि चक्षपि मस्मान्यभिरित्यादिना मस्म गृहीता निभज्याङ्गनि संस्पृशेत्‌ । तस्माद्‌व्तमेतत्पाञ्चुपतं पद्युपाशविमोक्ष- णायेति । उपत्ंहिते चेतस्षूतसंहितायां शिवमाहात्म्यखण्डे द्ितीयाभ्याये- पुनः साक्षाच्छिवज्ञानसिद्धधर्थं मुनिपुंगवाः अयिहोच्रसयुत्पन्नं मस्माऽऽदायाऽऽद्रेण तु ॥ निधाय पात्रे शुद्धे तत्पादौ प्रक्षाल्य वारिणा \ दिराचम्य मुनिभेष्ठाः सधवित्राः समाहिताः ॥ ओमापः सर्वमित्येतं मन्मुचायं मक्तितः । ध्यात्वा विष्णुं जलाध्यक्षं गृहीला भस्म वारिणा ॥ विप्रूज्य मन्वैजाबाटेरथिरित्यादिसिप्तमिः। समाहितधियः श्यद्धाः शिवं ध्यात्वा शिवामपि ॥ सथुद्धुल्य मुनिभेष्ठा आपादतलमस्तकम्‌ । सितेन भस्मना तेन बह्म मूतेन भावनात्‌ ॥ ललाटे हृद्ये कक्षो दोष्द्रे च सुरोत्तमाः । चिपुण्डधारणं त्वा दोव च शिवात्मकम्‌ ॥ एवं कूत्वाऽत्र तं देवा अथवंशिरसि स्थितम्‌ । शान्ता दान्ता विरक्ताश्च त्यक्त्वा कर्माणि सुवताः ॥ बालायमाचं विश्वेशं जातवेद्ःस्वरूपिणम्‌ । हृत्यद्मकणिकमध्ये ध्यात्वा वेदविदां वराः ॥ सर्वज्ञं सवंकतारं समस्ताधारमड्धतम्‌ । पणवेनेव भण्नेण पूजयामासुरीभ्वरम्‌ ॥ इति । अत्र दीका माधवी--ओमापः सर्वमिति । ओमापो ज्योती रसोऽ मृतं बह्म मूमुवः स्वरोमित्येतं मण्त्रमित्यर्थः । सवेशब्देनार्थद्रारा ज्योति-. ११ | ८२ ओकोपाह्वञयम्बक्रविरवितं- . [पवार भरभ्रमकिरणे- रादयः शब्दा गृह्यन्ते । अभरिरित्यादीति । सप्तभिरिति शब्दपरो निर्वेशः । आदिशब्देन जलमिति स्थलमितीत्यादयो गृह्यन्ते । बह्मभूतेनेति । बह्म- त्वेन माव्यमानतया ब्रह्मी भूतेनेत्य्थः । षाटलाग्रमान्नमिति । अतिसूक्ष्म वृहराकाड उपटभ्यमानत्वादस्य बारायमान्रत्वम्‌ । जातमावितं वेषो ज्ञानं तदेव स्वरूपं तदन्तम्‌ । यद्रा चरमसाक्षात्कारवत््यभिष्यक्तेः सका. शणं संसारं दृहतीति जातवेदा हत्यित्वारोपः । भ्यते हि- वा्टायमातं हदयस्य मध्ये 1धभ्वं देवं जातवेदं वरेण्यम्‌ । इतीति । अत्र विधिस्तु रा्िसच्न्यायेनेवोन्नेयः ।' चि पुण्डादिधारणेतिकर्त- व्यताऽपि भूयते काठाभिरुदरोपनिषदि-तदायेयं मस्म सद्योजातमिति पश्चबह्ममण््ैः परिगृह्य, अथिरिति भस्मेत्यनेन चाभिमच्छय मा नस्तोक इति समुद्धत्य जलेन संसृज्य चियायुषमिति शिरोलटलाटवक्षस्कन्पेषु वियायुषेखियम्बकेस्तिर्यक्तिसखो रेखाः कुर्वीत । वतमेतच्छां मवं सवेवे- देषु वेदवादिभिरुक्तं भवति । तस्मात्तत्समाचरेन्मुमुश्चुरपुन भवायेति । प्रयोगोऽप्ययमेवाऽऽविष्कियेत्ताये । श्रतिस्प्त्योर्षिरोपे तु श्रतिरेव बटी- यसीव्युक्तत्वात्‌ । यतस्तत्र ` रिरोऽनुक्तवा कृक्षिनाभिर्वाक्ता । यद्रा ८ मलैः भरोतं शिरोऽङ्कः यतिकर्तुके तद्धारणे स्थानं स्मातां नाभिस्त तदितरबाह्यणकतरंक इत्यविरोध आज्ञप्तः सर एव ज्यायान्‌ । अभिरिति भस्मेत्यादयः सप्त मन्त्रास्तु विगुज्य मन्त्रैजाबदिरथिस्त्या- दिसप्तभिरिव्युक्तेबहजाबाल द्वितीयबाह्यणस्था एवाथवंशिरसि तु परिशि- त्वेन पठिता इति ज्ञेयम्‌ । टगघ्रुजाबालेऽनुपलब्धे; । एतेन बहजाबालो- पनिषन्न भवति । किं तवागमापराभिधं तन्त्रमेवेतिवादिनः प्रत्युक्ताः । नन्वेवमप्याचाराके-- . . :- ; ` मृद्धस्म चन्दनं. प्रोक्तं तोयं. चेव. चतुथकम्‌ । घ्रात्वा पुण्ड गरदा कुर्याद्धुत्वा चेवं तु भस्मना ॥ दैवानभ्यच्यं -गन्धेन जलमध्ये जलेन पु । इति पारिजातोक्तेरष्वेपुण्ड शृदा कुर्यात्पातःश्नानोत्तरं॑ बाह्मणो नित्यमिति प्रतीयते । तथा महोभिदीक्षिताह्निकेऽपि- ऊर्ध्वपुण्ड़मुजं सौम्यं कनिष्ठाङ्खलिवत्स्यतम्‌ । . नासादिकेशपयन्तं प्रयलाद्धारयद्‌ द्विजः ॥ ` १ ख. -ङूध्वं पु" । २ खं. शश्ख पुः । भस्मपारणप्रकरणम्‌] हिरण्यकेश्याहिकमाचारमूषणम्‌ । ` ८३ इति वचनादपि तथेति चेन्न \ आचारार्कीयपारिजातक्वसः समुदा हतपारिजातवचसेव तोत्तरत्वाद्िधानवाक्यतात्पयस्य प्रयोगवाक्येकाय- तत्वादन्यथा यन्थकतुरेव भ्रान्तत्वापत्तेदुवारत्वाञ्च ।(* न च घ्रात्वा पुण्ड मृदेत्या दिप्रास्त्वदुदाहूताचाररत्नीयाश्वलायनवचश्चरमचरणे सर्वपापा- पनुत्तय -इतिपाठादस्तु तस्य काम्यत्वं तथाऽपि प्रकृताचारार्कायपारिजा- तवाक्ये तु जटमभ्ये जलेन विविये(त्ये!)व चरमचरणपाठात्कथं न तस्य नित्यत्वमपी ति वाच्यम्‌ । किमिदं वाक्यं पारिजातीयत्व(त्वे)नोक्तपुण्डस्य नित्यत्वं विधित्सति उत स्पुत्थन्तरत्वेनेति विकत्प्याऽऽये दचोत्तस्त्वमन्त्ये फटाश्रुतेरेव नित्यत्वसाधकत्वेन तस्याः षट्कर्मा बाह्मण इतिप्रवादेऽपि तत्र यथां याजनाध्यापनप्रतिग्रहाणां काम्यत्वमेवेषं प्रकृतेऽप्युध्वपुण्डस्य मार्तिकस्योक्तविशेषवचनेः फाम्यत्वमेवेति तदितरपरत्वात्‌ः। ] दी क्षितवा- क्यस्य तु तेरेवागिमथ्रन्थे तदरैदिकमार्गपरिभ्रष्टविषयमिति व्यवस्थापि- ततवान्नैवाचावकाशः। एतेन चक्रादिचिह्वस्य तु तक्केमुतिकन्यायसि- द्धम्‌ । तदाह ततेवाऽऽश्वलायनः- शिवकेशवयोशिह्वांश्क्रद्यूलादिकान्द्रिजः न धारयेत मतिमान्वेदिके षत्मनि स्थितः ॥ इति । प्रथ्वीचन्द्रोवयेऽपि- यस्तु संतप्तशङ्कखा दिविङ्कचिद्धतनुनरः । स सर्वयातनाभमोगी चण्डालो जन्मकोरिषु ॥ द्िजं तु तपतशङ्खादिलिङ्गाङ्किततनुं नरः । संमाष्य रौरवं याति यावदिन्द्राश्चतर्दश ॥ इति । ब्रद्यन्नारदीये-शङ्कचक्रा्यङ्कनं च गीतनृत्यादिकं तथा । एकजातेरयं धर्मो न जातु स्याहिजन्मनः ॥ शाङ्कचक्रं म्रदा यस्तु कुयत्तिप्तायसेन वा । स शुद्रवद्रहिः कायः सवेस्मादृद्विजकमंणः ॥ यथा श्मक्ानजं काष्टमनहं सर्वकर्मसु । तथा चक्राद्कितो विप्रः सवंकमसु गहितः ॥ इति ।. रिष्णुस्यृतावपि च निन्वितित्वाद्रोर्प। चन्दनचक्राद्यङ्धारणस्यापि तप्त चक्राय कू धारणसमाननिन्यत्वाथमेवेह तद्वचनोपन्यासः प्रासङ्धिक इत्य- भ धनुशिहान्तगंतप्रन्थः क, पुस्तके नास्ति । ८४ ओकोपाह्डयम्बकविरथितं- [परी्पे प्रथमकिरणे- विनयः क्षन्तव्य एव सारज्ञधुरधरेषीरेः । [ # वस्तुतस्तु घ्रात्वा पुण्ड मुषे त्यादिप्रागुक्ताचाररत्नीयाभ्वलायनववश्चरमवरणे सवंपापापनु लय इति पाठादस्तु तस्य काम्यत्वं तथाऽपि प्रकृताचारार्कीयपारिजातवाक्ये तु जलमध्ये जटेन विवित्येव तत्पाठात्तस्य नित्यत्वमेव । फलाश्रुतेः । एवं च ब्लानकाटस्य सर्वत्र ध्मंशाखेष्वरुणोदय एव विहितत्वात्तदानीं गोपीच- न्वनादिगदैवोध्वंपुण्डधारणं कायं सूर्योदयोत्तरं तु हृत्वा चैव तु मस्म- नेति वचनाच्छौतमस्मनेव तियंक्िपुण्डूधारणमेवेति सर्व भ्रयः । नच विसेभ्यमस्मधारणस्पतिविरोधावुदितानुवितहोमवद्यवस्थितः षोडशी ग्रहणाग्रहणवदैच्छिको वाऽस्तु विकल्प इति वाच्यम्‌ । तस्थाष्टदोषदु- हटत्वेनागतिगतिकत्वात्पकरते तु सूर्योवयोत्तरं दैववहशात्छ्ाते तद्राक्यविहित- प्रातःसंध्यादितिसंभ्यमस्मधारणविधिसावकाशत्वाञ्च । नापि बृहजाबा- लीयोवाहतताहक्शरुतेरोदुम्बर्यधिकरणन्यायेन परमप्रबलायाः का गति- रिति सांप्रतम्‌ 1 तस्याः सुप्रसिद्धबिदण्डिवेष्णववच्छां मवमतविशेषनि- हनैलकण्ठमष्यमृटी भूतदीक्षाविदोषपरत्वेन पर्धोत्तरमीमांसेकनिरताना- हुरणीयत्वात्‌ । अयं हि तस्याः संक्षेपतो ऽथानुक्रभः-- प्रथमं बाह्मणद्रयेन मस्ममहिमा । तुतीयेऽओिहोच्नैतरशिवािमस्मोत्पत्तिः । चतुर्थे भस्म्ना- नविधिः । पश्चमे बिपुण्डूस्तवः । तवरेवाये- नैवणिकानां सरवेषामगिदोजसमुद्धवम्‌ । इदं मुख्यं गहस्थानां विरजानटसंभवम्‌ ॥ इत्यादि । ष्ठे मस्मस्तुतीं तिहासः । सप्तमाष्टमयो रुद्वाक्चषमाहात्म्यम्‌ । नवमे पुनर्भस्मचिपुण्ड़ूधारणा९ । नवमे बाह्यणे द्वितीये खण्डे पुनरभ्रिहोतरे तरभस्मोत्पत्तिः । अथारेवाये 'तद्धारणविध्याद्यभिधायोक्तं प्रातमध्याह्व सायंतनेऽपि काले षिधिवद्धस्मधारणमप्रमादेन कायम्‌ । प्रमादात्पतितो मवेत्‌ । बाह्यणानामयमेव धर्मोऽयमेव धर्मोऽयभेव धमं; । इत्युक्त्वा प्रमादे प्रायशित्तम्‌ । मस्मनो यद्यस्याभावस्तदा नयभस्म दावानटजम- न्यद्राऽवहयं मण््रपरतं धार्यमिव्युक्तम्‌ । तुतीयखण्डे तु-नित्यकरत्यं शीच- छ्ानमस्मरुद्राक्षधारणान्तमुक्त्वाऽहरहः संध्यामुपासीतेत्यायुक्त्वा शिव- पजां विधाय सप्रपश्चं काशीमाहात्म्यमभिधायोपनिषत्समाप्ता । तेना विरुद्धांशे गणवादत्वेनोदीरितकशेवपरत्वं स्पष्टमेवेति दिक्‌ । ] तद्य निगंडितार्थः पारशशरपुराणे मगवता पराक्षरेण दशितः जविनका # धनुविह्ञन्तगतो ग्रन्थो नास्ति ख पुस्तके । मस्मषारण्रयोगभकरणप्‌] दिरण्यक्ेशयाह्िकमाचारभूषणम्‌ । ८५ मस्मना वेदमण्त्रेण चिपुण्डस्य च धारणम्‌ । वणधमंतया प्राज्ञाः प्रवदन्ति मनीषिणः ॥ भ०। आश्रमाणां च सर्वेषां धर्मत्वेनाऽऽहुरास्तिकाः ॥ इति । विस्तरस्तु ततैव बोध्य हत्यलं प्टवितेन । हत्योकोपाहवासिष्ठङुटावतंसरामायंसूनुञ्यम्बकरसंगहीते सत्याषाढ- हिरण्यकेश्याहिक आचारमूषणे तिटकविधानप्रकरणमर्‌ । अथ भस्मधारणप्रयोगः । कर्तां बिसंध्यमपि प्रयतः सन्नथिहो्रजं भस्म तदमावे स्मार्तादिजं वा सयोजातमितिपश्चबह्यमन्नैः परिगद्या- भिरिति मस्मेत्यनेन वाभिमण्टय मा नस्तोक इति मन्त्रेण पूर्वोक्ताभि मन्बणार्थं स्थापितं यत्र ताभ्नादिषात्रे ततः समुद्धृत्य वामहस्ते गृहीत्वा यदि पात्रामवि वामहस्तं एव संस्थाप्यामिमन्नितं स्यात्तदा तदुत्तरं मा नस्तोक इति समुद्धरणमन्माचं पठिता, ओमापो ज्योती रसोऽगमृतमिति जटनियन्तुबह्यानुसधानपुकं जलेन संसृज्येकीकृत्य प्रत्यङिवत्यभिन्नपरमात्मध्यानपृवंकमापादतटमस्तकमवगुण्डनापरनामवं तद्विरेपनटक्षणमदधूटनं कृत्वा समन्बकपरिग्हणादितिः प्रागेव शयुष्के- णव सषडक्षरोचारं तथा वा तत्कृत्वा चियायुषं जमदृद्नेरिति टटाद आश्रुकुखिद्रयान्तं ष्यक्तचिरेखात्मकं चिपुण्डं कृत्वा कदयपस्य बियायु- षमिति वक्षसि यष्ेवानां चियायुषमिति दकषिणस्कन्धे तन्मे अस्तु चियायुषमिति वामस्कन्धे चियम्बकमित्यादिना नाभौ च करत्वा तथेव च द्विर(चम्य हस्तौ प्रक्षालयेत्‌ । यतिस्तु जियायुषं जमदयेरित्यादिनि- यम्बकान्तेः पश्चभिर्मन्वेः कमाच्छिरोठटलारवक्षःस्कन्धे तत्कुर्यात्‌ । जले षु ङ्धिन्नवासाः पर्वाक्तजियायुषादिना जलेनैवोमापो ज्योतिरितिमन्ना- भिमन्तितेन जिपुण्डूमात्रधारणं कुयात्‌ । इत्योकापाहवासिष्ठकुलावतंसरामायंसूनुञयम्बकसं गीते सत्याषाह- हिरण्यकेश्याहिक आचारमूषणे भस्मधारणप्रयोगप्रकरणं संपूर्णम्‌ । अथोक्तमन्ताः सवेद्यारण्यकमाष्या लिख्यन्ते । मेधाविनः पुरुषस्य ज्ञानोत्पादनाय महादेवसंबन्धिषु पञ्चवक्त्रेषु मध्ये पथिमवक्तरप्रतिपा- ठकं मन्तरमाह-षयोजातं प्रपद्यामि सद्योजाताय वै नमो नमः। भवे भवे नातिमवे भवस्व माम्‌ । मवोद्धवाय नम इति । १ क, (करटी । २ ख, 'ण्डधाः । ८६ ओकोप्राह्नडयम्बकविरचितं- [प्रवा प्रथमकिरणगे- सद्योजातनामकं यत्पश्चिमवक्तं तवृपं प्ररमेभ्वरं प्रपद्यामि पाप्रोमि तादृशाय सद्योजाताय वै नमोऽस्तु । है सद्योजात ` मवे मवे तत्तजन्म- निमित्त मां न मजस्व न प्ररयेत्यर्थः । कि तर्यतिमवे जन्मातिलङ्घन- निमित्तं भजस्व तच्वन्ञानाय प्रेरय । भवोद्भवाय भमवात्संसारादुद्धर्ज सद्योजाताय नमोऽस्तु । इति नारायणीये .चि चत्वाररिंशोऽनुवाकः उत्तरवक्त्रप्रतिपादकं मन््रमाह-वामवेवाय नमो. ज्येष्ठाय नमः भरष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बटविकर- णाय नमो बलाय नमो बलप्रमथनाय नमः सवभूतद्मनाय नमो मनो- न्मनाय नम इति । उत्तरवक्त्ररूपो वामदेवः । तस्येव विग्रहविशेषा ग्येष्ठादिनिामकाः एते च मह विवपीठशक्तीनां वामादीनां नवानां पतयः पुरुषास्तेम्यो नवभ्यो नमस्कारोऽस्तु । इति नारायणीये चतुश्चत्वारेशोऽनुवाकः । हुक्षिणवक्त्रपरतिपादकं मन््रमाह-अघोरेभ्योऽथ घोरेभ्यो ` घोरघोर- तरेभ्यः । -सर्वेभ्यः स्व॑शर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः. इति । ` अधोरनामक्ौ दकषिणवक्बरूपो देवस्तस्य विग्रहा अघोराः सावि- कत्वेन शान्ता अन्ये तु घोरा राजसत्वेनोग्राः । अपरे तु तामसत्वेन घोरादपि घोरतराः । हे शवं परमेश्वर ते त्वदीयेभ्यः पूर्वोक्तेभ्यशिषि धेभ्यः सवेम्यो रुद्ररूपेभ्यः सवतः सवंदेहेषुं सर्वेषु च काटेषु नमोऽस्त । इति नारायणीये पञश्चचत्वारिं्ोऽनुवाकः प्राग्वक्वप्रतिपाद्कं मन््माह- तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुदः प्रचोदयात्‌ । इति । प्राग्वक्चदेवस्तव्पुरुषनामकः । द्विती यार्थे चतुर्थी । तत्पुरुषं देवं विद्महे गुरुशाखमुखाजानीमः । ज्ञात्वा च महादेवाय तं महादेवं धीमहि ध्यायामः । तत्तस्मात्कारण दुद्र देवो नोऽस्मान्प्रचोदयाज्ज्ञानध्यानार्थं प्ररयतु । इति नारायणीये षट्‌ चत्वाररेशोऽनुवाकः । ऊध्ववक्त् प्रतिपादकं मन््माह-देशानः सर्व॑विद्यानामीश्वरः सव॑मू- | ५५ बह्माधिपतिबेह्मणोऽधिपतिन्रह्या शिवो मे अस्तु सदाशिवोम्‌ । इति. । योऽयमूध्ववक््ो देवः सोऽयं सवंविद्यानां वेदशाल्नादीनां चतुःषशिक- टाविद्यानामीक्ानो नियामकः । बह्माधिपरतिरवेदस्याधिकत्वेन पाटकः भस्मधारणभ्रयोगपरकणम्‌ ] हिरण्यकेश्यादिकमाचार भूषणम्‌ । ८७ तथा बरह्मणो हिरण्यगर्मस्याधिपतिस्ताब्रशो यो ` बह्माऽस्ति वृद्धः ` पर- मात्मा सोऽयं ममानुयहाय शिवः शान्तोऽस्तु । सदाशिवोम्‌ । `स एव सदाशिवः । ओमह मवामि। इति नारायणीये सप्तचत्वाररिंशोऽनुवाकः १ अथाभथिरिति भस्मेत्यादिचध्मुषि मस्मानीत्यन्तोक्तमश््रेषु माष्याद्य- नुपटब्धेर्ददैव दिङ्मात्रेण ते व्याख्यायन्ते ¦ तच स्थलं प्थ्वी । एवं च स्थूलानि पश्च महाभूतानि सर्वं घटादि तत्कार्य मनश्चक्षुरुपलस्सितयाव- वूवृस्यात्मकश्नानि च यस्य भस्म स्वतो मातीति मस्म विन्ञाननिष्ठस्य कतव्यं नारित किंचनेति चेत्यादिद्ूतसहितोकैर्ैतस्य मासनाद्धजंनाद्रा मस्मब्ितिमद्रेतं बहयेव निखि्टमपि सकारणं दुर्यमस्तीति मावये- दिति तात्पयंम्‌ । मस्माभिमन््रणेऽस्य विनियोगस्तु लिङ्खाद्िधेरेव षा बोध्यः । हवा इति निपाती कमाससिद्धयवधारणयोः । इतिकब्द्‌- पथ्चकं च प्रत्येकं पश्वानामपि भूतानां साकल्येन परामशार्थमिति । मा नस्तोके तनये मान आयुषिमानो गोषुमानो अश्वेषु रीरिषः। वीरान्मा नो रुद्र भामितोऽवधीहविष्मन्तो नमसा विधेम ते। इति॥ अथात्र गायत्रीशिरसि च वेद्यारण्यकमेवेवं माप्यम्‌-हे रुद नोाऽस्म- हीये तोकेऽपत्यमाचरे तनये विशेषतः पुषे मारीरिषो हिसांमाकुरु नोऽस्मदीय आयुषि मा रीरिषो नोऽस्मदौीयेषु गोषु मा रीरिषः।नोऽस्म दीयेष्वश्वेषु मा रीरिषः । भाभितः कृद्धः सन्नोऽस्मदीयान्वीरान्मत्यां न्मा वधीः । वयं हरिष्मन्तो हवियुक्तास्ते तुभ्यं नमसा नमस्कारेण विधेम परिचरेम । ओमापो ज्योतिरिति । आपो ज्योतिरित्यादको गायञ्याः शिरोमन्नस्तस्याऽऽयन्तयोः प्रणवद्यै पर्ववदुचार्यते । या आपो नदी समुदादिगताः सम्ति यर ज्योतिरादित्यादिकिमस्ति योऽपि रसो मधु राम्टादिः षडविधोऽस्ति यदृष्यग्रतं देवैः पातव्यमस्ति तत्सर्वमों प्रणव प्रतिपाद्यं बह्म । किं च भूभुवः स्वरित्यभिहिता ये लोकाः सन्ति तेऽपि प्रणवप्रतिषा्थं बहति । उययुषमित्यादिषु स्वापस्तम्बयोः सौत्रमन्तरेषु एकाथिकाण्डाभिधमन्त्रप्रश्रह्वयगतेषु हरदत्तीयं माष्यम्‌ । उयायुषं कोमा- रयोवनस्थाविराणि चीण्यायुषाणि तेषां समाहारस्ञ्यायुषम्‌ । जामद्‌ ग्न्यादीनां याहे उयायुषं ममापि तादृक्ष उयायुषमस्तु इति । चियम्बकं यजामहे सुगन्धि पुषटिवधनम्‌ । उर्वारुकमिव बन्धनान्प्रत्योमुक्षीय माऽमृतात्‌ ॥ इति । अघापि वैद्यारण्यकमेव माष्यमिदम्‌ । उवम्बकं यजामहे० माऽमृताः दिति । शोमनः शरीरगन्धः पुण्यगन्धो वा यस्यासौ सुगन्धिः । यथा <८ ' ओकोपाहच्यम्बकविरवितं- [पृषार्षे प्रथमकिरणे- वृक्षस्य संपुष्पितस्य दूराद्रन्धो वात्येवं पुण्यस्य कर्मणो दूराद्रन्धो वातीति थतेः । पुटि शरीरधनादिविषयां वर्धयतीति पुिवर्षनस्ताहशं यम्बकं यजामहे यजामः । ठोके यथो्वारुकफलानि बन्धनाद्‌ वृन्तात्स्वयमेव मुच्यन्ते तद्वदहं उयम्बकप्रसादेन प्त्यो्क्षीय मोचनयुक्तो भूयासम्‌ । अगुता्चिरजीवितात्स्वगदिवां मा मुक्षीयेति । | इत्योकोपाह्ववासिष्टकुलावतंसरामार्यसूनुञयम्बकसगृहीति, सत्याषाढ.- हिरण्यकेश्याद्धिक आषारमूषणे मस्मधारणमग््माष्यादिसंग्रहप्रकरणं संपूर्णम्‌ । अथ संध्या । तत्काटमाह संवतः--प्रातःसंभ्यां सन्षत्रामुपासीत यथाविधि । इति । माधवीये पृटस्त्यः-संध्यामि्िं च होम च यावज्जीवं समाचरेत्‌ । न त्यजेत्पुतके वाऽपि स्यजन्गच्छेद्धो गतिम्‌ ॥ इति । तत्रैव षट््चिशन्मते--होभे मोजनकाठे तु संभ्ययोरुमयोरपि । आचान्तः पुनराचामेज्पहोमार्चनादिषु ॥ इति । धर्मप्रश्र-संध्योश्च बहियांमादासनं धाग्यतश्चेति । अहोरात्रयोः संधानं. संधिः । तौ द्वौ सज्योतिरज्योतिरिति दर्षोनात्‌ । तयोः सभ्यो- ांमाद्रहिरासीत षाग्यतश्च भवेत्‌ । मनुरप्याह--पूर्वां संध्यां जप॑सितिष्ेत्साविज्ीमाकंददीनात्‌ । पिरमा तु समासीत सम्यग्य्रहविमावनात्‌ ॥ इति । तद्रह्मचारिविषयम्‌ । स्नातक आसनस्य वाग्यतस्याप्यत्र विधानात्‌ । अन्ये त्वासनग्रहणं स्थानस्याप्युपलक्षणम्‌ । वाग्यतस्य लौकिक्या वाचो निवृत्तिनं साविन्रीजपस्येति वर्णयन्तीव्युज्जवलाष्याख्या । आहि. ताथ्िविषये त्वस्याप्यपवादस्तत्रैव--विप्रतिषेधे श्रुतिटक्षणं बटीय इति । विरोधो विप्रतिषेधः । अचिहोिणो बहिरासनमथिहोत्रहोमश्च विरुध्यते । तज भ्रुतिलक्षणमग्रिहोच्रमेव कतंव्यं न स्पृतिपरापतं बहिरा- सनं तस्य कतट्प्यमूलत्वादितरस्य कुप्तमृलत्वादितीत्युज्जवलाष्याख्या । माधवीये हातातपः- अनृतं मद्यगन्धं च दिवास्वप्रं व भेथुनम्‌ । पुनाति वुषलस्यान्नं बहिः संध्या उपासिता ॥ इति । ` स्वप्रहाष्वेनाच निद्रा । कविदहिवामेथुनमेव चेति पाठः । माधवीय एव संष्यात्रयस्य तारतम्येन देक्विरोषमाह ष्यासः-- सध्यीनुष्टानदेश्चक्रारस्वरूप हिरण्यकेश्याहिकमाचारमूुषणमप्‌ ॥ <€, निरूपणम्‌) गहे तवेकगुणा संध्या गोष्ठे वृज्चगुणा स्पृता । शतसाहधिका नद्ययामनन्ता विष्णुसंनिधो ॥ इति । अकरणे प्रत्यवायश्च दशितो दक्चेण- संध्याहीनोऽश्च विर्भित्यमनहः सवंकमेसु । यदन्यत्कुरुते कमं न तस्य फटमाग्भवेत्‌ ॥ इति \ नतु-अहीरावस्य यः संधिः सूयनक्षचषजितः । सा तु संध्या समाख्याता मुनिमिस्तस्वदशिमिः ॥ इति माधवीय दक्षोक्तेरहरहः संध्या पुपासीतेतिव्रहज्नाबाटश्रुतिषि- ष्हेते निव्ये संष्योपासने संध्यापदार्थः कि काटविकशेषः 8 वा- उपास्ते संधिवेलायां निक्ञाया दिवसस्य च । तामेव संध्यां तस्मात्तत्मवदन्ति मनीषिणः ॥ इति माधवीय एव व्यासोक्तेः संधौ मवा करिया संध्येति तहुकतेश् तत्कालावच्छेदेन वक्ष्यमाणः कियाविहोषः । यद्वा संध्येति सूय॑गं बह्म संधानादिविधानतः ब्रह्मायेः सकलेर्भुतेः स्तम्बान्तेः सचिदात्मनः ॥ इति संस्काररत्नमालायां स्थरत्यन्तरोक्तेः सूयां व च्छिन्नं बह्यति चेच्छृणु ¦ संधौ संध्यामुपासीत नास्तगे नोद्रते रवाषित्युमयचापि योगयाज्ञवल्क्य- वचनान्नृतीयपक्ष एव श्रेयान्‌ । उपासीतिति लोदविहितध्यानादिक्ति- याऽप्युक्तव्युत्पच्याऽनुष्ठेयत्वेन समुद्ाहूतव्यासवचसोऽभिमतेति बोध्यम्‌ । फालवाचक्मेऽप्यसी वस्तुतः परबह्मपर एव । ज्ञः कालकाल इति श्तेः । कालोऽस्मि लोकश्षयक्रदिति स्मृतेश्च । साच संध्या बिधा। तदाह माधवीयेऽप्यतिः- सेध्यात्रयं सु कर्तव्यं दिजनाऽऽत्म विष्ठा सदा ॥ हति । अय प्रातरादिसंध्यानां क्रमेण मुरव्या गौणाश्च विशिष्य कालाः सस्काररत्नमालायाम्‌ । दृक्षः--राञ्यन्तयामनाडी द्वे संभ्यादिः काठ उच्यते! दं नाद्रविरेखायास्तदन्तो मुनिभिः स्मृतः ५ इति । धर्मसारे-उत्तमा तारकोपेता मध्यमा लुप्ततारका । अधमा सूर्यसहिता प्रातःसेध्या चिधा मता ॥ इति । तथा ततैव-अध्यर्धयामादासायं संध्या माध्याहविकी स्मृता । इति । २ ` ९० | ओकोपाहऽयम्बकविरचितं- [पवर्थ प्रथमकिरणे- स्यतिसंग्रहे-मध्याह्वन्नानादूर्ध्वं यः कालस्त्वव्यवधानतः। तत्र मध्याह्संध्या स्यादर््वं गोणः स्मृतो बुधेः ॥ इति । धमसारे--उत्तमा सयंसहिता मध्यमा लुप्ततारका । अधमा तारकपेता सायंसंध्या चिधा मता ॥ इति । आसंगवं प्रातःसध्याया. गोणः काटः । आप्रदोषावसानं च सायंसं. ध्याया इति माधवोक्तिरपि । ननु माधवीये संस्काररतनमालायां च गायत्री नाम पूणाह्नि साची मध्यमे दिनि ॥ सरस्वती च सायाहे सेव संध्या चि स्मता । प्रति गहान्नदाोषात्तु पातकादुपपातकात्‌ ॥ „. .. .. शायी प्रोच्यते तस्माद्रायन्तं चायते यतः । सवितुद्योतनात्सेव सावित्री परिकीर्तिता ॥ जगतः प्रसवित्री वा वाश्रूपत्वात्सरस्वती । इतिव्यासाक्तनाममेदेन गायत्री तु भवेव्रक्ता सावित्री श्युक्कुवणिका । सरस्वती तथा कृष्णा उपास्या वणभेदतः ॥ गायती बह्यरूपा तु सावित्री रुद्ररूपिणी । सरस्वती विष्णुरूपा उपास्या रूपभेदतः ॥ हतिस्य॒त्यन्तरोक्तेवंर्णरूपभदामभ्यां चोक्ताः प्रातरादिकाटावच्छेदेनं तिस्रः सूर्यमण्डलश्पे प्रतीके बह्मादिशक्तय एव वा बह्मा दिरूपाम्बिकैव पापत्राणजगजजननादिहैतुरेकैव चिद्वियहशक्तेर्वोपास्यत्वेनाक्ता त्वया तु सूर्यावच्छिन्नं बह्यैव तथोक्तमिति कथं न तद्विरोध इति चेत्सत्यम्‌ । माधवाचर्यस्तावदेतद्रचनाव्यवधानेनेवोपासनमभिध्यानम्‌ । अत एव तेत्तिरीयबाह्यणम्‌--उद्यन्तमस्तं यन्तमादित्यमभिध्यायन्कुर्वन्बाह्यण विद्वान्सकलं भद्रमश्चतेऽसावादित्यो बह्येति बद्व सन्बह्याप्येति य एवं वेदेति । अयमथः वक्ष्यमाणप्रकारेण प्राणायामादिकष कमं कुर्वन्यथो- ्तनामवर्णरूपापेतं संध्याशब्दवाच्यमादित्यं बह्येति ध्यायन्नेहिकमामु- भ्मिकं च सकलं मद्रमश्नुते य एवमुक्तध्यानेन शुद्धान्तःकरण बह्म साक्षात्ञुरुते स पर्वमपि बहयैवं सन्नज्ञानाज्ीवत्वं प्राप्तो यथोक्तक्ञानेन तदज्ञानापगमे बह्व प्राप्नोतीति । व्यासोऽप्येतदेवाभिप्रेत्याऽऽह- मयननदेशकागसवस्प हिरण्यकेश्याहिकमाचारभपणम्‌ । ९१ षख्पणप्‌। न भिन्नां प्रतिपद्येत गायत्रीं बह्मणा सह । | सोऽहमस्मीत्युपासीत पिधिना येन केनचित्‌ ॥ इति । "` इति लिखितं तत्रेदं रहस्यम्‌-श्रुतो तु केवलमादित्यस्येव बह्यत्वेन ध्यान- भान्नायते साधिकारिकं सेतिकत्यताकं समोक्षादिफटक च नत्वन्यक्कि- भपि । तदेवाहरहः संध्यामुपासीतेति नित्यविधेविषयः। न चा्ापि सकलं भद्रमश्नुत इत्यादिना फलकथनःत्काम्यतेवेति कथमुक्तनित्यविधिवाक्येन साकमस्यैकवाक्यतेति वाच्यम्‌ । संयोगप्थक्त्वन्यायेनो भयाथकत्वात्‌ । यद्रा कमणा पितुलोक इति बृहदारण्यकश्रुत्या यन्नित्यकमंणोऽपि पिततु. लोकृफलकत्वमुक्तं तदुपवब्रहणाथंकत्वादत एव सामान्यतः सकल मद्रपद्‌- प्रयोगाच । स्पती तु प्रतिग्रहान्नदोषपातकोपपातकपद्प्रयोगतस्तदुपशम- कामस्येव तथाविधनामवर्णखूपविरिष्टक्षक्तिष्यक्तेत्वेन सूयं ध्यात्वा तत- स्तथामूतं तं बह्मत्वेन ध्यायेदितिवाक्यार्थपर्यवसानादुस्य काम्यत्व- मेव न तूक्तश्रोतविधिविहितमादित्योपलक्षितं बह्याहमस्मीति सूर्यप्रतीक- द्वारक निगुणाहंग्रहोपासननित्यविधित्वमिति । एवमाकूतं मनसि निधायेव तेगयत्री नाम पूर्वाह्न इत्यादि वदतो व्यासस्येवोपसंहारे न भिन्नामि- त्यादि वाक्यमुदाहारि व्यासोऽप्येतदेवाभिपरत्याऽऽहेति साभिप्रायप्रति- ज्ञम्‌ । न च तहि यथोक्तनामवर्णरूपोपेतमितिनिरुक्तश्रतिव्यास्याने शृत्तमादित्यविषशेषणं व्यर्थं स्यादिति सांप्रतम्‌ । तस्योपक्रास्तस्मातकाम्य- विध्येकपरतवात्‌ । अत एव सह वे प्रपाठकमाष्यं एतैरेवाथ ध्यानं विधत्त इत्यवतार्योद्यन्तमिप्यारभ्य य एवं वेदेत्यन्तं वाक्यमेवं व्याख्या- तम्‌- अयं परिहश्यभान आद्त्य बह्येति शाखतो विद्रान्पुमानुद्यन्त- मस्तं यन्तं वाऽऽदित्यं तथा ध्यायन्प्रदृक्षिणां च कुर्न्वर्तते. स पुमान्स कलं भव्रमहनुते भ्रयः प्राप्रोति यः पुमानादित्यो बह्येति वेद्‌ स पुमान्पव- मजानानोऽपि स्वयं वस्तुतो बदह्येव सन्प्राप्ताद्रेदनादज्ञानापगमे सति स्वानुभवेनापि बह्याऽऽप्नोतीति । एवं श्रौतस्मातैनित्यकाम्यविधिद्रयं प्रकतोपासनेनोच्यते चेद्विधिना येन केनचिदितिनिरुक्तव्यासवाक्यशेष एव बाधितः स्यात्‌ । तस्मादुक्तरीत्या निगुणबह्यासेक्यध्यानमेव बाह्य - णस्य शुद्धवेदिकनित्यसंध्योपासनत्वेन श्रत्याययभिपरेतमिति तचम्‌ । एवमेव संस्काररत्नमालाद्यविरो धोऽप्युद्यः । इत्योकोपाहवा सिष्ठक्रुलावतंसरामायंसनुञ्यम्बकसंगृहीते सत्याषाढ- "भक आचारमूषणे संध्यानुष्ठानदेशकालस्वरूपनिरूपणं संपूर्णम्‌ । ५२ ओकोपाह्ञ्यम्बकविरवितं- [पृवारघे प्रपमक्िरने- अथ संध्योपासनेतिकतंभ्यताविचारः ¦ तचाऽऽदावाचमनम्‌ ! तवुक्ते सेस्काररतनमालायां स्म्रत्यथसारे- आचम्यासून्समायम्य सेष्योपासनमाचरेत्‌ । इति । आचमनप्रकारस्तु सर्वाीऽप्यधस्तादेव प्रपश्चितः । असून्प्राणान्‌ । एत. चाऽऽचमनं द्विवारं कार्यम्‌ । उक्तं हि तत्रेव षटूधिशन्मते- होमे भोजनकाले च सध्ययोरुभयोरपि । आचान्तः पुनराचामेज्पहोमाच॑नादिषु ॥ इति! पुथ्वीचन्द्रादये देवीनन्दिपुराणयोः- शनि प्रतिग्रहे होमे संध्यानितयवन्वने । घठिकर्मणि चाऽऽचामेदादौ द्विर्नान्ततो द्विजः ॥ इति । ततः प्राणायाम उक्तो माधवीये कोर्मे- प्राक्कूटेषु ततः स्थित्वा दर्भेषु सुसमाहितः । प्राणायामत्रय कत्वा ध्यायेत्सध्यामिति शरुतिः ॥ इति । तत्रेव बृहस्पतिः- बद्ध्वाऽऽसनं नियभ्यासुन्स्मृत्वा चष्यां दकं तथा । संनिमीटठितदखोनी प्राणायामं समभ्यसेत्‌ ॥ इति । प्राणा अन्तर्वायव आ समन्तादुीषट्वा यम्यन्ते नियम्यन्ते वकी क्िय- न्तेऽनेन व्यापारेण स तथेति तद्वञुत्यत्तिः । तलक्षणमाह तत्रेव मनुः- सव्याहूतिकां सप्रणवां गायत्रीं शिरसा सह । बिः पठेदायतप्रणः प्राणयामः स उच्यते ॥ इति । सस्काररत्नमालायां तु प्रणवं व्याहतः सप्तेति पाठः ! स एव व्याहू- तीनां सप्तत्वटामाच्छन्दोमङ्खामावा मजनीयः । तत्रैव याज्ञव- स्कव्योऽपि- गायत्रीं शिरसा साधं जयेद्रयाहतिपू्धिकाम्‌ । प्रतिप्रणवसंयुक्तां जिरयं प्राणसंयमः ॥ इति । अव पाठजपशष्दाभ्यां वणांभिध्यानमात्ं नोच्ारणं तस्यासमवा- दिति गोपीनाथदीक्षिताः । तक्म स्फुटयति माधवीये याक्ञवल्क्यः- भूभुंवः स्वमेहर्जनस्तपः सत्यं तथेव च । ्रत्यांकारसमायुक्तं तथा तत्सवितुः परम्‌ ॥ ओमापो ज्योतिरिव्येतच्छिरः पश्चात्पमयोजयेत्‌ ! जिरावर्तनयोगातु प्राणायामस्तु शक्तितः ॥ इति । पयोपानेतिषतनयता दिरण्यकेश्याहिकमाचारभूषणम्‌ । ९३ चारः ।] अव्र शक्तेत उत्युक्तेखिः पठेदिति मनूक्तालिवारं शक्तविषय एव । एकावर्तनरूपोऽयमशक्त षिषय इति हदयम्‌ । सोऽपि परकादिभिद्ा जिविधस्तत्रेवोक्तो योगयाज्ञवल्क्येन- पूरकः कुम्भको रेच्यः प्राणायामखिटक्षणः । नासिकाङ्कत उच्छरासो ध्मातः पूरक उच्यते ॥ छुम्मको निश्रलभ्वासो रिच्यमानस्तु रेचकः । इति । तत्र रेचनपूरणयोवामवृक्षिणनासिकापुटे यथेच्छं ज्ञेये । उभयविध- वचनात्‌ । धारणे तु नियमः । स च संस्काररत्नमालायां स्मुतिसंग्हे- पञ्चाङ्खटीभिनांसागरं पीडयेतणप्रेन वे । मुदेयं सर्वपापप्री वानपरस्थगहस्थयोः ॥ कनिष्ठानामिकाङ््छे्यतेश्च बह्यचारिणः ! इति । स्मुतिसारे-प्राणानायम्य विधिवद्वाग्यतः सयतेन्दियः । अथ संध्यामुपासिष्य इति संकल्पमाचरेत्‌ ॥ इति \ स च- यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्‌ । यत्तपस्यसि कौन्तेय तत्कुरुष्व मद्पणम्‌ ॥ हति भ्रीमद्धगवद्रीतावचनाच्छीपरमेभ्वरधीत्य्थं प्रातःसध्यामुपासिष्य हति प्रातःसध्योपास्ति करिष्य इति वा स्म्रतिशिष्टाचारान्यतररीतिक एव कायः । ततो माजनम्‌ । तदन्तरा तदनधिकारात्‌ । तचो प्रयोग- पारिजाते- सकत्प्य माजनं कुर्यादापो हि शादिभिखिभिः । इति । तच्च धाराजटेन निष्द्धिष्‌ । तदाह माधवीये बह्या- धाराच्युतेन तोयेन संध्योपास्तिर्विगर्हिता । प्तिरोन प्रक्ंसन्ति न प्रशंसन्ति देवताः । इति । कथं तहि मार्जनमिति तत्र स एव- नयां तीर्थे हदे वाऽपि माजने मन्मयेऽपि वा । ओदुम्बरेऽथ सौवर्णे राजते दारुसंभवे ॥ कृत्वा तु वामहस्ते बा संभ्योपारित समाचरेत्‌ । इति । कृत्वोदकमिति शेषः । ओदुम्बरं ताश्रपा्रमित्याचारकिरणः । उक्त- पात्रसमद्रावे तु वामहस्तपतिषेधस्तत्ैव- वामहस्ते जलं कृतवा ये तु संध्यामुपासते । सा सध्या वृषली ज्ञेवा असुरास्तेस्तु तर्पिताः ॥ ९४ ओकोपाहश्यम्बकविरचितं- [ एवारे प्रथमङिरणे-~ इति स्मरणादिति । तदपि कगन्ते मार्जनं कयां दिति माधवीये प्रजापतिवचनान्मार्जनार्च- नवटिकर्मभोजनानि देवतीथन कुयादिति तत्रैव हारीतोक्तेस्तथा शिरसो मार्जनं कुर्यात्कुशेः सोदक बिन्दुभिरति कात्यायनोक्तेश्च मध्यमा- नामिकाङ्ेः क्षेपण तु कुशोद्कैरिति संस्काररतनमालायां संयहवास्या- हुपि मध्यमानामिकाङ्कक्ैः कुशयुगं प्रादेशमात्र गहीत्वा निरुक्तपाचा- दयन्यतमस्थितजलठेन गृहे गङ्गादौ तु तजटेनेव देवतीर्थैनेवाऽऽ्पो हि हेत्यादितत्तदरृगन्ते शिरःपोक्षणमाच्रेण सवशरीरपोक्षणलक्षणं बोध्यम्‌ । अथाऽऽपो वा इद्‌ ५ सवंमित्यनुवाकेनापां सर्वात्मकत्वेनाभिध्यानपूर्वक- मभिमन््रणं विधेयम्‌ । ताभिश्च ततः सूर्यश्चाऽऽपः पुनन्तु अिश्वेति क्र मात्सध्याचये मन्त्राचमनं कायम्‌ । तदत्तरमाचमनं च । तदाह माध- वीये मारद्ाजः- सायमभिश्च मेत्युक्त्वा भातः सूर्येत्यपः पिबेत्‌ । आपः पुनन्तु मध्याहवे ततश्चाऽऽचमनं चरेत्‌ ॥ इते । तदुत्तरमापो हिष्ठा मयो भ॒व इति तिसृभिदहिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इति चेतेनानुवाकेन श्नात्वेति स्वगृ्य मूजोक्तरीत्या माजंनम्‌ । तच सवमन््रान्त एव । तदुक्तं तद्यास्यायामेव मातुदत्तेः-आपो हि छेतितिसुभिर्हिरण्यवणां इति चतसूभिः पवमान इत्य- नेनाञुवाकेन सर्वान्ते घ्नानम्‌ । वचनादेकस्य कर्मणो बहुमन््रत्वम्‌ । येखतिमन््रं ्ानमिच्छन्ति । तत्र नास्ति प्रमाणमिति । ननु माधव- गोपीनाथदीक्षिताभ्यामच्न तु मन्वान्तराद्यप्युक्तम्‌ तद्यथा माजेनमेतत्- कत्य तदाह बोधायनः-अथातः संध्योपासनर्बिधिं व्याख्यास्यामस्तीथं गत्वा प्रयतोऽभिषिक्तः प्रक्षालितपाणिपाद अचम्याथिश्च मा मन्युश्रेति सायमपः पीत्वा स्यंश्च मा मन्युश्चेति प्रातः सपवित्रेण पाणिना रभि मत्याऽबटिङ्मभिवारुणीमिर्दिरण्यवणांभिः पावमानीभिव्यांहृतिभिर- न्यैश्च पविधेरात्मानं प्रोक्ष्य प्रयतो भवतीति । मारदवाजः-सायमर्िश्च मेप्युक्वा प्रातः सूर्येत्यपः पित्‌ । आपः पुनन्तु मध्याह्ने ततश्चाऽऽचमनं चरेत्‌ ॥ इति । कात्यायनोऽपि- निमी । 1 1" १ ख, (पादोऽप आः । संध्योपांसनेतिकतैव्यता-] दहिरण्यकेश्याह्धिकमाचारभूषणम्‌ ! ९५ [वचारः । शिरसो मार्जनं कुर्याल्डुशेः सोदकबिन्दुभिः । प्रणवेन व्याहूतिभिगीयच्येति कमाञ्चयम्‌ ॥ अब्दैवताभिर्कम्मिश्च चतुर्थमिति मार्जनम्‌ । इति । माजनानन्तरं प्रजापतिः- उद्धत्य दक्षिणे हस्ते जटं गोकणंवत्करते । निःश्वसन्नासिकाये तु पाप्मानं पुरुषे स्मरेत्‌ ॥ कतं चेति कचं वाऽपि हुपदां वा जयेहचम्‌ ¦ दृक्षनासापुटेनेव पाप्मानमपसारयेत्‌ ॥ तजलठं नावलाक्याथ वामभागे क्षित स्षिपेत्‌ ॥ इतीति । अत्रोय्यते--माधवाचरस्तावत्ताधारण्येनेवोक्तं न तु सुचादिवि- भागेन । तथा सृतं बोधायनं यस्य स सवेज्ञा हि माधव इति तद्रचना- तत्तेषां नेजमपि । एवं च बोधायनीयानामाश्वलायनीयादीनां चास्तु नामोक्तमार्जनम्‌ । अस्माक त्वाति९(दै)शिकमप्युक्तमार्जनं नैजसूचीय- त्वाज्नेवान्पक्किचिद्प्यपेक्षते । यच्चेदं पापपुरुपापसारणं तदप्युक्तमार्ज- नेनास्मत्पापविध्वं्ो जातो न वेति संदिहानाधिकारिकमेव ! अत एवो- ्तमाचारकिरणे द्रव चगह्यपरिशिष्टकरेता--अथ गोकर्णवदित्युपक्रम्य पापपुरुषदृहनप्रकारं सवत्र प्रसिद्धमभिधायान्त एष पाप्मव्यपोह एन मेके न कुन्ति मार्जनेनैव तस्य व्यपोहितत्वादिति । गोपीनाथदीक्षि- तास्तु केवलग्षिदेवतच्छन्दःपठनवत्तत्तत्स्यतिसूत्रादिगतमपि सत्या- पा्टीयानामनावश्यकमपि मार्जनविशेषादिकर्मजातं प्रौव्येवाटिखन्‌ । ननु कथं दुीक्षितवचसः प्रोहिवादमाच्रत्वं यतस्तैः ऋषि च देवतां छन्दो विनियोगं मनोस्तथा । विज्ञायैव कियाः कार्या याज्ञवत्क्यमुनिस्मुतेः ॥ इत्यादिना सप्रमाणमेव तदुपन्यासात्‌ । यो ह वाऽविदितार्षयच्छ- न्वोदेवतव्राह्यणेन मन्त्रेण यजति याजयति वा स्थाणुम्च्छति गतै वा पात्यते प्रमीयते वा पापीयान्भवति तस्मादेतानि मन्त्रे वियादितितेत्ति- गीयसहितामाष्यारम्भोदाहूतच्छन्दो गत्राह्यणाचे ति चद्वाढम्‌ । उदाहतबा- कमणादिना तावहष्यादिज्ञानस्येवाऽऽवश्यकत्वमुच्यत इति निर्दिवादृमेव \ तथा च यदिदं संस्काररलनमाटायां पठनं लिखितं तज्ञ ताहगेव । नच ज्ञानार्थमेव पठनमिति वाच्यम्‌ । तत्पठतोऽपि माणवकादेरविचारितस- पारेकरस्वशाखातन््धाष्यादेस्तज्ज्ञानासेभवात्‌ ।! ताहश्ञस्य तञ्ज्ञानवती ९६ जओकोपाह्वञ्यम्बकविरचितं- [पतप प्रथपक्िरगे- मेधाविनः कस्याचेत्कर्मकाले तत्पठनामावेऽपि प्राक्तनमषिम्ना क्मवे- कल्याभावाञ्च । किच नेव बुयाहषि छन्वः श्रोते स्मार्ते च छर्मणि । भन्तादौ प्रणवं चेति देवस्वामीय माष्यके ॥ इत्यम्यु(भियु)क्तकारिकया तदु्चारणस्य प्रत्युत निषेधोऽपि । इति दैवस्वामीयमाष्यकेऽस्तीति कारिका योज्या । आचरन्ति शिष्टाः सर्वेऽप्ये- वमेव श्रोते । स्मार्ते छ यद्यपि श्ाकलायाः पठन्त्येव पठन्तु नाम ते तथा । शिष्टाचारस्यापि प्रामाण्यात्‌ । वस्तुतस्तु तेषामपि सवानुक्रमणिका्यां तज्ज्ञाने सति भरयोधिगम इष्युक्तत्वाहष्या दिनज्ञानमेवापेक्षितम्‌ । तेत्तिरी- याणां तु ताहशशिष्टाचारस्याप्यमावादूनुपयुक्तमेवेतत्‌ । नु बष्टवु चगृद्यप- रिशिष्टपथमाध्यायाष्टमखण्डेऽथास्य मन््राणासुषिदैवतच्छन्दांसीत्यादिना संभ्यावन्दनकर्मण्यपि कष्याद्युचारणं विहितमिति चेत्सत्यम्‌ । तत्रेव प्राक्षष्ठे खण्डे साविञ्या कषिदैवतच्छन्वांस्यनुस्पत्येत्यारभ्य, एषोऽङ्ग- न्यास इति कष्यादिन्यासान्तसुक्त्वा, एनमप्येके नेच्छन्ति स विधिरवे- दिक इति तेनेव तस्यावैदिकत्वोक्तेः । नचैषोऽङ्गन्यास एनमप्येक इत्ये- कव चनादङ्कन्यासस्यैवापैदिकत्वं नत्वृष्यादेरिति वाच्यम्‌ । शिरसि छषिमंखे छन्दो हदि देवतेति कष्यादीनामपि न्यासौपयिकत्वात्‌ । अत्रत्यमवैदिकपदं त॒ शुद्धवेदिकेतराधिकारिविषयकत्वपरम्‌ । अधिका- रिणस्तूक्ताः ्रोतसिनद्धान्ते पुरुषार्थप्रवोधसंगरहीतवचनेः सप्रपञ्चं द्विती- येऽध्याये- शद्द्रवैदिक इत्येकः परस्तान्तिकवे देकः । श्द्धतान्निक इत्यन्योऽपरो वैदिकतान्तिकः ॥ एते चत्वार आत्मज्ञाः स्वस्वकमानुसारतः । मार्गाधिकारिणः प्रोक्ताः शिवेन परमात्मना ॥ तन्व गन्धं न सहते यः सोऽयं शुद्धवैदिकः । सतन्त्रांशश्रुतिप्रीतः प्रोक्तस्तान्निकवेदिकः ॥ वेदगन्धं न सहते यः सोऽयं शद्धतान्तिकः । सवेदाङ्ागमप्रीतो योऽसो वैदिकतान्तरिकः ॥ वेदे वेदालुकूले चाधिकारी शुद्धषे दिकः तन्नोपसर्जने शाखेऽधिकुत्तान्निकवेदिकः ॥ १ कर, (वोप पः | भोसनेतिकैन्यता, दिरण्यकेश्याद्िकमाचारमूषणम्‌ । ९७ वेचारः ।| वेदगन्धासहे तन्चेऽधिकारी शुद्धतान्विकः । वेदोपसजने तन्येऽधिकृद्रैदिकतान्निकः ॥ इति । तस्मायेषां शिष्टाचारादिकमसिति तेषामपि कष्यादिपठनमनावरयकं तदा तच्छ्रून्यानां तैत्तिरीयाणां तु तत्केमुत्यसिद्धमेव । तेजज्ञानं परं समपेक्षितमेवेत्यधःर तादेवोक्तम्‌ । तदपि विचारे कियमाणे समुदाहत- ब्राह्मणवाक्ये यजति याजयतीतिप्रयोगाद्यज्ञादापेव प्राधान्येन तद्‌- पेक्षा । संध्योपासनादाषोपासनादौ स्मार्ते च तत्सत्वे फल मूयस्त्वमेव न त्वभावे क्षतिरपि । अन्यथा सद्यःसमुपनीतमाणवककर्तृकसंभ्याव- नदना दिवेयथ्यापत्तेदुवारत्वात्‌ । किच तै्तिरीयसंहितायाः भीमाध- वाचार्यविरचिते प्रथमप्रश्रस्य अरयोदकशानुवाकमाष्येऽप्युक्तम-तैत्तिरी- याणामृषिदेवतच्छन्दोकज्ञानादययनावश्यकत्वम्‌ । यज्जुषां छन्दो न श्रते- रभिमतम्‌ । तथा सति स्वशक्त्या फिचिच्चतने छन्दः कल्पयितुं न दास्यते । फितु पवसिद्धसप्रदायागतं छन्दोलक्षणं यत्र॒ यास्ति तस्यां तस्यामरचि च्छन्दो जानीयारिति । सा च ऋर््यायञ्याद्रिव । उप- लक्षणमिदमृपिदैवतयोरपि । अन्यश्च तैत्तिरीवाणां स्वकीययावन्म- ष््रषिच्छन्दृदिवतविनियोगस्ञानामाबप्रयुककमवेगण्यपरेहारार्थं प्रधा- नीभूतप्रणवगायञयाख्यमन्योरेवष्यादिश्रधेव, ओमित्येकाक्षरं बह्येत्या- दिगायधिया गायत्री छन्ड इत्यारि च पितम्‌ । न चेतेनैवोपलक्ष- णविधया यावन्मस्बाणामपि प्रत्युत तत्पठनावरयकत्वमेव सूषितमि- त्येवास्त्विति वाय्यप्र्‌ । तथात्वे श्रीते कर्मणि कारीर्याख्ये तत्पठना- भावटक्षणाङ्ैकल्थेन फटी मूता सायस्कवृ्िनं स्यात्‌ । हश्यते च साऽय कलिकालेऽपि शिष्टैः साद्गमसुशितात्ततः । तस्मास्मणवगायञ्यभिधमहा- मन्नर्पिच्छन्दोक्ैवतविनियो गपठनमात्रेणैव परिहूतयावद्वैदिकमन्तष्यषदि- ज्ञानाभावापादितप्रत्यवायानां तैत्तिरीयाणां नेव तदितर तत्पठनपे- क्षेति तछेखनं सस्काररत्नमालायां प्रोहिवादमाचमेवेति दिक्‌ । एवं पूर्धैः शिष्टैः पठितमप्युक्तसीत्येवानतिप्रयोजकं दधिक्राव्गो अका- रिषमित्यादि त्यत्क्त्वेव कृते सत्यापो हि छादिपवमानान्तैः स्वसूबो- क्तेमन््ेः स्वमन्वावृच्युत्तरं सकृन्माजंनेऽथा््यंप्रदाने कुर्यात्‌ । तच निरुक्तापासनं कुवंन्नेव । उयन्तमस्तं यन्तमादिव्यममिध्यायन्कुबंन्चिति १ ख तदद्धानं। ९८ ओकोपाह्वञयम्बकविरचितं- [पृकीर्े प्रथमकिरणे- श्रुतेः । इदमेव प्रधानं न तु वक्ष्यमाणो गायत्रीजपः । अहरहः संध्यामु- पासीतेत्युपासन विधेरेव नित्यत्वात्‌ । जपस्य त्वेतदङ्कत्वात्‌ । अत एव युद्धेऽजुनादिभिः प्रधानमाचमनुष्ठितमङ्केष्वनवकाशात्‌ । तदुक्तं मष्टा- भारते- ते तथेव महाराज दशिता रणमूर्धनि । संध्यागतं सहस्नांश्ुमादित्यमुपतस्थिरे ॥ इति । अष्यदानप्रकारमाह माधवीये व्यासः- कराभ्यां तोयमादाय गायञ्या चाभिमन्तितम्‌ । आदित्याभिमुखसििष्टंखिरूर्ध्वमथ तस्पिपेत्‌ ॥ इति । तत्पठनप्रकारस्तृक्तः संस्काररत्नमालायाम्‌-अच्र सतत एव पाठो गाह्य । अथ संततामित्यत्राथक्ब्वः प्राधान्यख्यापनार्थः। तेन संध्योपा- सन।(दिषु तृतीय एव पाठो याह्य इति मात्दत्तोक्तेः। जपेऽप्येवम्‌ । धमहि धिय इत्यनयोः सातत्ये सस्वरः संधिः । ॐ अनवानत्वमाचरं वाऽस्मि- न्पाठे व्र्टव्यम्‌ । हिकारोऽनुदात्त इति 1 ननु सवऽपि शिष्टाः प्रायेणा ध्चहवा एव पठन्त्यधं एव ॒षिरामं कृत्वेति संप्रदायः । संहितादावपि तथेव पाठोऽपि । अच्छिन्नपादां गायत्रीं जपं कुर्वन्तिये द्विजाः अधोमुखास्तु तिष्ठन्ति कल्पकोरिकशतैरपि ॥ छिन्नपादा तु गायत्री बह्महस्यां व्यपोहति । अच्छिन्नपादा गायत्री बह्महत्यां प्रयच्छति ॥ इतियोगयाज्ञवल्क्यव चनं तु पच्छ एव तजपविधायकं प्रतीयते । तुतीयपादस्यापि च्छेदे छिन्नपादत्वमागतमेवेति तव्पकृतानुकूलमेवेति चेन्न । उक्तवचनाचारयोरहिरण्यकेरिपरत्वात्तेषां तूक्तसूत्रवृत्तरेवाऽऽद्र- णीयत्वाचेति रहस्यम्‌ जलामावे [ +तु धृल्याऽप्यष्यंदानं तत्काटेऽवश्य- मिति तत्रैव-जलामावे ] रजसाऽर्घ्यं देयम्‌ । जठामावे महामा बन्धने व्वश्चुचावपि । उभयोः संध्ययोः काठे रजसा चाध्यमुत्सु॒जेत्‌ ॥ (क अ इत्यभ्िस्मृतेरिति । तद्विशेषश्च तत्रैव । संगरहे--मुक्तहस्तेन दातव्यं मुद्रां तच न कारयेत्‌ । तजेन्यङ्कषटयोगेन राक्षसी मुद्रिका स्म्रता ॥ # क, पुस्तके पमसे-तंततभेकतानमिति यावत्‌ । + नायं न्थः क पुस्तके । नि हिरण्यकेश्याहविकमाचारमभूषणम्‌ । ९९ चार; | राक्षसीमुदिकार्ध्यण तत्तोयं राधिरं भवेत्‌ । जलेष्वर्ध्यं प्रदातव्यं जलामावे शुचिस्थलटे ॥ संप्रोक्ष्य वारेणा सम्यक्ततोऽध्यं तु प्रदापयेत्‌ । # ईषन्चभ्रः प्रमाते वे मध्याह्वे कजुरास्थितः ॥ सूययाभ्याखरलीन्दद्ययात्सायं तूपविशन्भुषि ॥ इति । यत्पर क्षिणं प्रकमम्ति तेन पाप्मानमवधुन्वन्तीति भ्रुतेस्ततः प्रदक्षिणं फतंष्यम्‌ । तच विशेषो गृह्यपरिशिष्टे--असावादित्यो बह्येति प्रदक्षिणं परिक्रामन्परिषिश्चेदिति । माधवीयेऽपि-ततः प्रदक्षिणं कृत्वोदकं स्परत्‌ । तदुक्तं पुराणे- सायं प्रातः समाचम्य प्रोक्ष्य सुयाय चाथटीन्‌ । द्त्वा प्रदक्षिणं करत्वा जटं स्पृक्षा विशुध्यति ॥ इति । अथ षक्ष्यमाणजपस्याऽऽसनापेक्षव्वात्तान्याह व्यासः- | कौशेयं कम्बलं चेव अजिनं पमेव च । दारुजं ताटपत्रं वा आसनं परिकल्पयेत्‌ ॥ करष्णाजिने ज्ञानसिद्धिमोक्षश्रीव्यांघरचर्मेणि । ङुशासने व्याधिनाश्चः सवें्टं चित्र कम्बले ॥ वज्यान्याह स एव फटकथनेन- वंशासने त॒ दारिद्यं पाषाणे व्याधिरेव च । धरण्यां तु भवेददुःखं दौभाग्यं छिद्रदारुजे ॥ * क. पुस्तके समासे-नन्वाचारार्के शोनकीयमीषन्नस्न दइत्यादिपुवाधं पटित्वा द्विजोऽयं ्रक्षिपेषेव्येति त॒तीयपाद एकवचनं मध्याहसन्ध्यासंनिकटे तथा मदनरत्नीयव्यासवाक्येऽध्य॑दानं प्रकृत्यैव सकृदेव त॒ मध्याहे क्षेपणीयं द्वि जातिभिरिति प्रातःसेध्या प्रकरणेऽप्युक्त्वा मध्याहसंध्याप्र- करणे विशेष उक्तो गृष्यपारैशेरे-आङृष्णीयया हंसवत्या वा त्रिः सजरद्वाऽध्येमुपक्षिपेदिति । तेन परिशिष्टविकल्पितं व्यसनियाभितं चैकवारमवाध्येप्रदानं मध्यहि प्रतीयते । प्रकृते तु तनिवारमिति चे.सलयम्‌ । तत्रेव सायंसेध्या प्रकरणे तच्च प्रातस्तिषटन्नध्यदानं सायं तूपावैशन्भुवीति यमवाक्यात्स।- यँसेध्यायामुपविश्याध्यदानं कायमिदयादृस्तचचिन्यम्‌ । जलमञ्ञलिमादाय गायत्र्या चाभिमश्ितम्‌ । दयादध्ये्ये तिष्टलिषु कालेषु बह्वृचः । इत्याश्वलायनप्मतेरितिकण्टत एवा ऽऽश्वलायनेनेव बहवृच- स्यापि निष्वपि काठेष्वध्येत्रयस्यैव प्रदानोक्तेः । तथा चोक्तविक्रल्पादिकं तु बालवृदधातुरवि- वयमेव । न चेवं ताहे सायंतेध्यायामुपवि(वे)श्नविरोधः कथं परिहरणीय इति सांप्रतम्‌ । तस्याऽऽ~ श्वायनेनेव बह्वच इति वदता परिहृतत्वात्‌ । उपवेशनस्य तुं तदन्यष्वेव सावकराशत्वाशच । १०० ओकोपाह्वञ्यम्बकविरवितं~ [दरों प्रथमकरिरणे- तणे धनयशोहामिः पल्वे चित्त विभ्रमः । प्रचेता अपि-गोरङ्कन्मुन्मयं भिन्नं तथा पाटाङपिप्पटम्‌ । लोहबद्धं सदेवाऽऽकं वजयेदासनं बुधः ॥ इति । स्मृत्यन्तरे-प्रगचमं प्रयत्नेन व्जयेत्पुच्रवान्गृही । इति । ततो नारायणीयान्नातपाठकमानुसारेणाऽऽ्यातु वरदा देवीत्यारभ्य भियमावाहयामीत्यन्तमन्त्र बह्यात्मस्वरूपत्वेन नित्यसिद्धामपि गायज्ी- विच्छन्दोविकशेषघरटितमन््रस्यास्य श्ीटिङ्खकसन्ञावश्ात्सेयं देवतेति- च्छान्दोग्यश्रुतेश्च लिलिङ्गाभिधेर्यां प्रत्यक्चिति्िजयते सुवभैकयोनिरि- तिभ्रीसर्वज्ञात्ममुनीश्वरचरणवचनाञ्च मिरुक्तमन्ायिष्ठातुत्वोपलक्षितां गायज्यभिधामात्मसत्तामेवाऽऽवाह्य गायनिया गायज्पीछन्दं इत्यादि- पश्चशीर्पोपनयने विनियोग इत्यन्तेन यज्षा तच्छन्दःप्रभृति पठिता, ओं भूरित्यारिसुवरोमित्यन्तेन प्राणायामं कृत्वा गायच्रीं जपेत्‌ । जपे गायत्री प्रणवव्याहूतियुता ज्ञेया । तथा च माधवीये व्यासः- प्रणवव्याहूतियुतां गायत्रीं प्रजपेत्ततः ॥ इति । जपे दिगादिनियमस्तकः संस्काररलनमालायाय्‌- जपन्नासीत सावित्रीं प्रत्यगातारकोद्यात्‌ । संध्यां भराक्प्रातरेवं हि पिषठेदासूर्यदश्शनात्‌ ॥ इति । प्रत्यक्पशचिमाभिमुखः, सायमिर्व्याथिकमप्‌ । परास्पूर्वाभिमुखः। शोनकोऽपि-प्रातस्तिष्ठञपेेवीं सायं चैवोपविश्य च । उपथिश्य तु मध्याह प्राङ्मुखो जपमा चरेत्‌ ॥ इति । जपसख्यामाह व्यासः- अष्टोत्तरशतं नित्यम्टार्विशतिरेमे)व वा । विधिना दशकं वाऽपि भिकालठं प्रजपेदबुधः ॥ इति । नारव्‌ः-- सर्वत्रेव प्रदोषेषु गायत्रीमष्टसंस्यया । अष्टार्धिज्ञव्यनध्याये जपन्नाष्टोत्तरं शतम्‌ ॥ इति । जपमाल। स्प्रत्यन्तर- आरभ्यानामेकामूलात्परादुक्षिण्येन वे कमात्‌ । मध्यमामूलपयन्तं जपेदषशखच पर्व॑सु ॥ इति । करयन्थ्या च रुद्राक्षेरनन्तफल मुच्यते । इति माधवीये गोतमोक्तेस्तद्टो तरक तमालाऽपि । १ क. चित्राविक्रमः। हिरण्यकंर्यादहविकमाचारम्मषणम्‌ । १०१ चारः ।) अष्टोत्तरशता माटा उत्तमा परिकीतिता। इति त्रैव प्रजापतिः । एवम्‌-अङ्ख्ठेन विना जप्यं कृतं तदफठं भवेत्‌ ॥ इति ततैव गौतमव चनात्करमालादौ सर्वाङ्ख्ठेनेव जपः कायः । [ भरन॒रसिहपरिचर्यायाम्-अनामामध्यमाक्रम्य जपं कुया मानसम्‌ ॥ मध्यमामध्यमाक्रम्य जपं कुयादुपाद्चकम्‌ । तर्जनीं तु समाक्रम्य जपं नेव तु कारयेत्‌ ॥ एकैकमणिमङ्न्ेना ऽऽकपन्प्रजपेन्मनुम्‌ । मेरी त॒ लङ्घते देवि न मन््रफलभाग्भवेत्‌ ॥ प्रमादात्पतिते सूते जपेदृष्टात्तरं शतम्‌ । पादयोः पातिते तस्मिन्प्रक्षाल्य द्विगुणं जपेत्‌ ॥ इति । सूत्रं माठेति आचाराकं । ] जपिविधां त्रृसिहपुरणे- तिविधो जपयज्ञः स्यात्तस्य भेदं नियोधत । वाचिकश्च उपांश्युश्च मानसल्िविधः स्मृतः ॥ याणां जपयज्ञानां भ्रयान्स्यादुत्तरोत्तरः । इति । जपे नियमाः । तच शोनकः- कृत्वोत्तानौ करो प्रातः सायं चाघोभुखो ततः । मध्ये संमुखहस्ताभ्यां जप एवयुदाहतः ॥ इति । स्म्त्यन्तरे--हस्ती नाभिसमो कृत्वा प्रातः संभ्याजपं चरेत्‌ । हृत्समौ तु करौ मध्ये सायं मुखसमो करो ॥ इति । वृद्धमनुः - वसखरेणाऽऽच्छाद्य तु करं द्षिण यः सदा जपेत्‌ । तस्य तस्सफटं जप्यं तद्धीनमफटं स्मृतम्‌ ॥ इति) आर््रवखनिषेधः स्यृत्यन्तर- आच्छाद्याऽरेण वस्रेण करं यस्तु जपेद्यदि । निष्फलः स्यात्तस्य जपो देवता न प्रसीदति ॥ इति ।\ तदपि प्रागक्तपरिधानीयवत्सप्तवारमवधूनित चेन्न दांषवहम्‌ । व्यासः-मनःसंतोषणं शोचं भोनं मन्त्ा्थचिन्तनम्‌ । अगव्यय्रत्वमानिवेदा जपसपात्तिहेतवः ॥ इते । देक्षमाह याज्ञवत्क्यः-- # धनुधिहान्तगेतो ग्रन्थः ख. पु्तके नाह्ति । १०२ ओकोपाह्वञ्यम्बकविरचितं- [पवा परथमकिरगे- अग्न्यगारे जलान्ते वा जपेदेवाटयेऽपि वा । पुण्यक्षेत्रे गवां गोष्ठे द्विजक्षेचेऽथवा गृहे ॥ इति । ` आद्रव त्वाह यमः-यदि स्याह्छिन्नवस्रो वे गायत्रीमुदके जपेत्‌ । अन्यथा तु ज्युचो भूम्यां कुशोपरि समाहितः ॥ इमि । एवमन्येऽपि नियमाः सन्ति ते तु माधवाद्ति बोध्याः । जपं प्रह सति गोतमः- अनेन विधिना नित्यं जपं ऊुर्यात्मयत्नतः । प्रसन्नो विपुलान्मोगान्भ्रक्त्वा मुक्ते च विन्दति ॥ इति) ततो गायत्रीं विसर्जयेत्‌ 1 तदुक्तं स्पृत्यन्तरे-- उत्तमे शिखर दति देवीं जप्त्वा विसर्जयेत्‌ ॥ इति । अथोपस्थानम्‌ । तत्र बोधायनः-बह्यहवयेन वारुणीम्यां रावि- मुपतिष्ठत इमं मे षरुण त्वा यामीति द्वाम्यामेवमेव प्रातः प्राक्तिष्ठ- न्म्ीभ्यामहरुपतिष्ठते मित्रस्य चर्षणीधुतो मितो जनान्यातयति प्रजा- न्निति ह्ाभ्यामिति । अच्राहोरातिशब्वाम्यां तसयोजकादित्योपल क्षितं बह्येबोपस्थानविषयः । वारुणीत्वलिङ्कस्य चेन््या गार्हपत्यमितिवद्राधः भुत्या । बह्महदयं प्रणवः । मध्याह्वसंध्योपस्थानं बोधायनेन गायचीजपा- नन्तरमेवोक्तम्‌--अप आचम्य दर्भेष्वासीनो दमांन्धारयमाणः प्राङ्मुखः सारिनीं सहदकरत्व आवर्तयेख्छतकरुत्वोऽपरिमितकरत्वो दक्ञावराम- थाऽऽदित्यमुपतिटेतोद्रयं तमसस्पथुदु स्यं चित्रं तखक्ुर्देव हितं य उवगा- दितीति । एतदेव तैत्तिरीयेः स्वीकार्यम्‌ 1 इतरशाखरापेक्षया बोधायनो- क्त स्याभ्यटितत्वाव्‌ । इद॒मुपस्थानमादित्यमुदीक्षमाण ऊर्व बाहूस्तिष्ठती- तिमेत्रायणीयोपनिषद्र चनात्ते देवा स्रं ध्यायन्ति ततो देवा ऊध्वैबाहवः स्तुन्वन्तीतिरशिवाथंशिरःश्रुतेश्च उदये बह्मरूपः स्यान्मध्याह्वे तु महेश्वरः । शस्तमाने स्वयं विष्णुखरयीम्रतिदिवाकरः ॥ इति पुराणाचोर्ध्वबाहुनेवं कार्यम्‌ । शिष्टाचारोऽप्येवमेव । अथ दिकूप्रत्युपस्थानम्‌ । तन्त श्रतावेव नमः प्राच्यै दिश इत्यादि । नमो गङ्भायमूनयोर्त्यादिना तन्मुन्याद्यमिवाद्नादि। अव्र वा गाय- उयुद्रासनम्‌ । योगिना हिरण्यकेदयाहिकमाचारभूषणम्‌ । १०३ च्‌(र्‌ः) उपस्थायाथवाऽऽदित्यं गायत्रीं तु विसजजयेत्‌ । इत्याचारदपणे स्प्रत्यन्तरव चनात्‌ । सध्योपास्त्यकरणे प्रत्यवायो ठृरितो दक्षण- सभ्याहीनोऽश्ुचिर्मित्यमनर्हः सवकर्मसु । इत्यादि । कचित्संभ्याहानिरपि न दोषायेत्याह जमदयिः- राषटक्षोभे नृपक्षोमे रोगातौं मय आगते । ५५..०५.५ जमूपानां कार्ये महति संस्थिते ॥ संध्याहानी न दोषोऽस्ति यतस्तप्पुण्यसाधनम्‌ ॥ इति । सध्याकालादिक्रिमे प्रायधित्तमाह वसिष्टः काटातिक्रमणे चैव चिसंध्यमपि स्वेदा । चतुथा्यं प्रकुर्वीत मानोग्याहूतिसंपुटम्‌ ॥ इति । चहुकाटातिक्रमे तु जमदथिः- संध्याकाले त्वतिक्रान्ते स्लावाऽभऽ्चम्य यथाविधि । जपेदष्टशतं देवीं ततः संध्यां समाचरत्‌ ॥ इति । उमयमपि गोणकालादूर्ध्वं भवति । देवाद्यदि माध्याद्धिकं दिवन क्रतं तदा विषः स्प्रत्यन्तरे- राच प्रहरप्यन्तं दिवाक्रत्यानि कारयेत्‌ । अवगाहं बह्मयन्ञं सोरजप्यं विवजंयेत्‌ ॥ इति । स्म्रतिसग्रहेऽपि-हिवोदिताः क्रियाः काया रात्रावपि यथाक्रमम्‌ । अवगाहं षिना सौरं बह्ययन्ञं च तर्पणम्‌ ॥ इति ¦ अवगाहङष्दैन निमजनखूपस्नानं निषिध्यत इति गोपीनाथदीक्षिताः। बह्यमयज्ञनिषेधस्तु याभ मनसा स्वाध्यायमधीयीत दिवा नक्तं वेतिश्रते बंहृटाध्ययनपरः । तापि विशेषो धर्मप्रक्षे-नक्तं चारण्येऽनय्राबदहिरण्ये वेति । रा्ाव्थिवर्जिते हिरण्यवजिते चारण्ये नाधीयीतेव्युज्ज्वष्टाकृत्‌ । मभ्याह्संध्या तु रात्रौ सौरशब्डितिसाक्षात्सूर्योपस्थानहीनैव काया । कुर्वीताऽऽ्वतेनीं संध्यां राजावपि न दुष्यति । दद्यादर्ध्यं तु गायञ्या सौरमाच्नं तु वजंयेत्‌ ॥ इति स्मुतिरत्नावल्याद्युक्तेः । आवतेनीह मध्याह्संध्या । अथ सूतकिनां संध्योपासनविधिः । तत्र मारद्राजः- सुतके मतके कुयात्प्राणायामममन्कम्‌ । तथा माजेनमन्तरांश्च मनसोचायं माजेयेत्‌ ॥ १०४ ओकोपाहञयम्बकविरवितं- [पुवं भथमकिरणे- गायत्रीं सम्यगुच्चायं सूयाया््यं निवेदयेत्‌ । माजनंतुन वा कार्यमुपस्थानं न चेव हि॥ इति । गायञ्यपि दशवारं जप्येत्युक्तमाश्वलायनसत्यतपोभ्याम्‌- आपन्नश्वाद्युचिः काटे तिष्ठन्नपि जपेहश । इति । आपन्न आपद्रस्तः । अश्चुचिराकशौचवान्‌ । जातकेऽप्येवमेव । इत्योकोपाह्वयाषिष्ठकलावत॑सरामायसुनुञ्यम्बकसगहीते सत्याषाढ- हिरण्यकेयाद्विक अ(चारभूषणे प्रातःसभ्यादितश्चयविधानप्रकरणम्‌ । अथ प्रातःसध्याप्रयोगः । द्विराचम्य, ओपित्ये °विनियोगमिति प्रण- वमाच्रदेवतादिबोधकं मन्त्रं पटित्वा, ॐ भूः ०वरोमिति पूरकङुम्भकरे च्वकेष चिवारमशक्तावातमितोः प्राणमायच्छेदिति धर्मसूच्रा्कुम्भक एवै कवारं मानसोचारणलक्षणं प्राणायामं कृत्वा भरीपरमेभ्वरपरीत्यर्थं प्रातः सथ्योपास्ति करिष्य इति सकल्प्य, आपो हि ेत्यचा, कगन्त कऋगन्ते शोद्केः पविच्रपाणिर्मध्यमानामिकाङ्क्ठसमेलठनेन माजनं कुर्यात्‌ । आपो वा इदं °राप आमिव्युदकाभिमन्वणं कृत्वा सूर्यश्च ° सूयं ज्योतिषि होमि स्वाहेति तदुदकं पीत्वाऽऽचम्याऽऽपो हि ति तिसृभिहिरण्य- वर्णां हतिचतसूभिः पवमानः सुवर्जन इति चेतनानुवाकेनान्त एकमेव माजनं करुतवोत्थायेषन्नश्रः सू्याभिषुखः स्र्योपलक्षितं बह्येवाहमस्मीति ध्यायन्‌, ॐ भूभुवः सुवस्तण्याद्ति प्रागरुक्तमातुद्त्तवचनात्सततमेव पठिता मुक्ता्ग्ेना्णिना भीस्ूयायेदमर्ष्यं त्तं न ममेति बिवारमा- (म)प ऊर्ध्व जलठे शुचिस्थले वा विक्षिपेत्‌ । प्रायशितारध्यं तु प्रागेव व्याहूतिसंपुटितं कषिप्ता तदुत्तरयुक्तार््यप्रदानं कुयात्‌ । तद्‌- न्तरा तच्ानधिकारात्‌ । तदुत्तरमसावादित्या बह्येति जपन्नात्मानं परित उदकं परिपिश्चन्प्रदक्षिणं प्रकरम्याऽऽफीनोऽप उपस्पुरशोत्‌ । तत॒ उक्तासन उपविश्य, आयातु वरदा०्डपनयने विनियोग इति गायञ्या आवाहनम॒ष्यादिस्परणं च करत्वा मोनादिधर्मादिमान्करृतपा- णायामो नामाबुत्तानो करी कृत्वा सपितुर्दैवस्य तदरण्यं भगो धीमहि यो नो धियः प्रचोदयात्‌ । स्वप्रकाशस्य परमात्मनस्तत्तेजो ध्यायेम यो देवोऽस्माकं बुद्धीः स्वरूपे प्ररयतीत्यथ मनसा ध्यायन्ुपनयनोपदिष्ट- तुतीयपाठधर्मेणानामिकामूटपर्वाऽऽरभ्य मध्यमामूलपर्वान्तं पुनस्तत एव परावृत्यानामिकामूलपवान्तमङ्ग्ेन परिगणयश्नपं तिष्ठन्नेवङ्कुयात्‌ । [भणी सेष्याप्रयोगपश्व्या-] हिरण्यकेहयाहिकमाषारमूषणम्‌ । १०५ ख्यानम्‌ । ततो मिस्य चर्षणीत्यारभ्य विधेमेतिक्ररभ्यामहःप्रयोजकादित्योपल. क्षितं बह्मोपस्थाय या« सदेति संध्यां च, नमः प्राच्यै, इत्यादिदिग्बन्वनं करत्वा नमो गङ्घेव्यादिना प्राङ्मुखी मुनीसुपस्थाय, उत्तमे शिखरे ०बह्य- लोकमिति गायत्रीुद्रास्य, अन्तश्चरति भू°सुवरोमिति गायच्नीकार- णीभूतमद्रैतं बह्याप्युपस्थाय ततो गुरुमातापितुतवंनाह्यणायभिवादनं कृत्वा पूर्ववत्सक्देवाऽऽचमनादि कृत्वो तत्सद्रह्यापंणं कर्म करत्वा विर्विष्णु स्मरेत्‌ । इत्योकोपाह्ववासिष्ठकुलाव त सरामायेसूनुञयम्बक सगहीते सत्याषाढ- हिरण्यकेरयादहविक आचारभूषणे प्रातःसेध्य प्रयोगप्रकरणं संपूर्णम्‌ । अथ संध्यावन्दृनप्रयोगोक्तमन्वा यावदुपलमभ्यमानविद्यारण्यमाष्येण सह लिख्यन्ते । ओमित्येकाश्चरं बह्म । अदेवता बह्य इत्याम्‌ । गायं छन्दं परमात्म सरूपम्‌ } सायुज्यं विनियोगमिति । अच्रेव तेषां भाष्यं नोपठभ्यत इति यावदुपलभ्यमानेति । नु या्ञिक्यभिध- नारायणीयोपनिषद्ययं मन्त अश्नातस्तच तु तदीयं माष्यमस्त्येवेति कथं तदनुपलग्धिरिति चेच्छरए । तत्र द्युपःद्‌ घाते तेस्तत्भ्नस्य यात्तिक्युप- निषत्स॑ज्ञानिमित्तयुक्त्वाभ्य एवं प्रतिज्ञातम-तदीयपाठसंप्रदायस्तु देश्ष- विशेषेषु बहुविध उपरभ्यते \ तच्च यद्यपि शाखाभेदुः कारणं तथाऽपि तैत्तिरीयशाखाध्पायक स्तत्तेश् निवापः शिषटेरादतत्वात्सर्वोऽपि पाठ उपादेय एव । तच द्रविडानां चतुःयष्युवाकपाठः। आन्धाणामश्ीत्य- नुपाकपाठः । कणाटकेषु के पाचतुःसततिपाठः । अपरेषां नवाङ्ञीति- पाठः । तत्र वयं पाटान्तराणि यथासभ्वं सूचयन्तोऽशीतिपाठं प्राधा- न्येन व्याख्यास्याम इति प्रतिज्ञाय, अथ भिया मा परिपातपेत्यन्तं ग्रन्थं व्याख्यायेत ऊर्ध्वं तेषु तेषु देशेषु श्तिपाठा अत्यन्तविलक्षणा- स्तत्र ॒विज्ञानात्मप्रमृतिभिः पूर्वेर्मिबन्धकारेदांविडपाठस्याऽऽहतत्वाद्रय- मपि तमेवाऽ०ऽद्त्य व्यास्यास्याम इति प्रतिज्ञाय चतःषश््यनुवाकात्मकद्रवि- डपाटस्यैव तैरेवामे व्याख्यातत्वात्तत्पाठे येषां मन््राणामान्धपादीयाना- ममावस्तेषां भाष्यं नैव संपन्नमिति तदन्तःपात्ययमपि मन्त्र इति युकतैवा्र माष्यानुपलम्धिः । एवमेवेह यदृह्वात्कुरुत इत्यारभ्य विदे सरस्वतीत्य- न्तमन्तस्य साविच्रीमावाहयामीत्या दिवाक्यचतष्टयस्य गायच्धिया गायज्नी छन्द इत्यारभ्योपनयने विनियोग इति यज्ञषोऽपि भाष्यालुपल स्विर्बोध्या न च वेदेऽपि देष्ाभेदेन पाठवेचिठ्यानोदचित्यमिति वाच्यम्‌ । तद्यव- ५.५ १०६ ओकोपाहञयम्बकविरवितं- [पष प्रथमकिरणे- स्थोपपत्तेः। तथाहि--वस्तुतः कठावत्पमेधोभिबांह्यणेरल्पायुष्षेन साङ्ग सरहस्यं सपधातिशाख्यं समीमांसं सकल्पं स्वाध्यायाध्ययनधर्मेण स्वस्व- जाखाध्ययनमपि कर्तुं यदा न पार्यते तदा केव कथा शाखान्तराणाम्‌ । तेन श्ाखान्तरीयपरिशिष्टतभ्रमात्केचन मन्बाः केश्ित्यज्यन्ते । अपरैः शिषैरादियन्त एव । हं हयैतरेयबाह्मणे सप्तमपश्चिकायां भीमद्िद्यार- व्ययुनिभिः पूर्वाश्रमे माधवावार्थेस्तद्धाष्य व्यार्यातमपि खण्डद्वयं परायः सर्वत्र शिषटैरपल्यमानमेव । नापि परिशिष्टत्वभ्रमप्रमयोविनिगमना विरहः । मूरितरपठनंपाठस्यैव नियामकत्वात्‌ । अन्यथा पूवेतन्त्रे व्यवस्थापि- तस्य रिष्टा चारप्रामाण्यस्य विपरवापत्तेः । तस्माद्युक्तेवेयं व्यवस्थेति । एर्व चोमित्येकाक्षरं ब्येत्यादिमन्त्रो मयेव दिडाच्रं यथामति भ्याख्या- यते । ओमित्याकारकमेकाक्चरमोकाराख्येक स्वरात्मकत्वादेकवणंजातं प्रतीक मित्यर्थः । बह्म, अद्रैतप्रकाशात्मसन्मा्रमस्तीत्यथंः । ओमिति बह्येति श्रुत्यन्तरात्‌ । एतस्य बह्मत्वेनोपास्वस्य प्राणायामादो जप्यस्य प्रणवस्य का देवतेत्यत आह-अधिरिति । तेनानोक्तोपासनपूवेकं जपतां संसारनिःखारतुणनिचयदहनक्षमत्वमावेदितं मवति । कोऽस्य भन््स्य दषत्यत्राऽऽह--बह्येति \ छान्दसः संध्यमावः । ऋषेरिदमृषि- संबन्धः । ब्रह्मेति द्वितीयान्तं, बह्म प्रत्येवास्थ ऋषित्वसंबन्धः । इतरे मन्वास्तत्तह्टषिभिर्ह्टाः । प्रणवस्तु सक्षाद्रह्मणेव हष्ट इत्यथः । तथा च मिरुपमोऽयं मन्व इति मावः । एवं किमस्य च्छन्द्‌ इत्याकाङ्काया- माह- गायतमिति । गायञ्येव गायतमिति स्वाथ तद्धितः । छन्द्‌- मित्यजन्तत्वमार्षमेव । एवं चाकारोकारमकारभेदेन प्रणवस्य उयवयव- त्वान्चिपादात्मकगायव्रीछन्दस्त्वमित्याश्यः । अथेवं महामहिञ्नः प्रण- वस्य किमकारायेव रूपमन्यद्वत्यपेक्षायामाह-- परमेति । अत्रापि ङ्कीब- त्वाजन्तत्े आपे एव । तथा चास्य रूपं तस्य वाचकः प्रणव इति पात- अलसूच्ाद्वाच्यवाचकयो रामेति द्यक्षरं नाम मानभङ्गः, पिनाकिन हत्यादिवदोपचारिकामेदात्स प्रसिद्धः सर्ववेदान्तेषु विद्रद्नुमवेषु चाभि- द्यक्तः परमातमैवास्तीत्यर्थः। तद्रदस्य कुच विनियोग इत्याज्ङ्क्याऽऽह- सायुज्य मिति। सह युज्यत इति सयुकशोधिततच्वेपदाथयुगलं तस्य भावः सायुज्यं जीवबहयैक्यरूपं केवल्यमित्य्थः । इदमपि द्वितीयान्तमेव । तथा विनियोगक्षब्दस्य नपुंसकत्वं छान्द समेव । तेनास्य निरुक्तसायुज्यं प्रति (8 1 0 1 णी १ ख. ०ण्रयुभिः । २ ख. सन. । ३ क. वे चा । दैष्याप्रयोगमच्रन्या-] दिरण्यकेहयादहिकमाचारमूषणम्‌ । १०७ स्यानम्‌ । विनियोगोऽस्तीत्यर्थः । तस्मासाणायामादृाबुक्तोपासनोपास्यंमानप्रणव- प्रतीकेनद्वितबह्मात्मैस्यमावनं कार्यमिति तात्पयंम्‌ । वस्तुतस्तु स एवोत । अर्थो मूरित्यादिमन्य गतं तु विद्यारण्य माष्यमेव लिख्यते । गायञ्यावाहना- दुरध्व प्राणायामार्थं मन्त्रमाह-ॐ भूः, ॐ भुवः, ॐ सुवः, ॐ महः, ॐ जनः, ॐ तपः, ॐ सत्यम्‌ । ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात्‌ । ओमापो ज्योती रसोऽग्रतं बह्म मूभवः सुव रोम्‌ । इति । भूरादयः सत्यान्ता लोकप्रतिपादिकाः सप्त व्याहूतयस्तेषां च लोकानां प्रणवप्रतिपादयवद्यस्वरूपविवक्षया प्रत्येकं प्रणवोचारणम्‌ । तत्सवितुरित्यादिको गायचीमन्तः । तत्मतिपाद्यस्य बह्मत्वविवक्षया तदादौ प्रणबोच्चारणम्‌ । मन्त्रस्य चायमर्थः-सवितुः प्रेरक स्यान्तर्यामिणो देवस्य वरेण्यं वरणीयं भ्रष्ठ मगस्तेजो धीमहि ध्यायेम यः सविता परमेश्वरो नोऽस्मद्रीया पियो बुद्धिवृत्तीः प्रचोदयात्मकरण तत्वबोध प्रेरयतु तस्य तेजो ध्यायेमेति पूर्वत्रान्वयः । इति । शिरोमन्त्रमाष्यं तु प्रागेव भस्म- धारणप्रयोगमन्त्रभाष्यप्रस्तावे समुदाहूतमिति तदेवाचाप्यनुसधेयम्‌ । आपो हि ेत्यादिमाजनमन्ास्तद्धाष्यं च क्रानप्रकरण एवोक्तम्‌ । अधुना, आपो वा इद्‌» सवेमित्यादिजलाभिमन्बणमन्ञो माधवीयं तद्धाष्यं च लिख्यते! वृष्टयभावकरृतोपद्रवपरिहारिणमब्देवतामन्त्रमाह- आपो वा इद सर्वं विश्वा भूतान्यापः प्राणा वा आपः पशव आपोऽ स्र भापोऽम्रतमापः सम्राडापो विराडापः स्वराडापश्छन्दाभ्स्यापो ज्योती श्ष्यापो यजुश्ष्यापः सत्यमापः सर्वा देवता आपो भूर्भवः सुवराप ओमिति । यदिदं जगदस्ति तत्सवंमाणे वे जलमेव । कथमिति तदेव प्रपश्चयते-- विभ्वा भूतानि सवाणि प्राणिशरीराण्यापो जगतो शूपेण तदुत्पादकत्वात्‌ । प्राणा वै हारीरवत्तिवायवोऽप्याप उदकपानेन प्राणा- नामाप्यायनात्‌ । अत एव च्छन्दोगा आमनन्ति-आपोमयः प्राणो न पिबतो विच्छेत्स्यत इति । पशवो गवादयोऽप्यापः क्षीरसरूपेण तश्र परिणतत्वात्‌ । अम्रतं देवेरुपजीव्यं वस्त्वापस्तद्रपेणापि पारिणतत्वात्‌ । अन्नं बीहियवादिकमापो जटस्यान्नहेतुतव प्रसिद्धम्‌ । सम्यय्ाजत इतिं सात्मा हिरण्यगभेः सम्रार्‌ । विस्पष्टं राजत इति बह्याण्डदेहः पुरुषो विराट्‌ 1 इन्दियादिनैरपेक्ष्येण स्वयमेव राजत इत्यव्याकृताभिमानीभश्वरः स्वराद्‌ । छन्दासि गायचत्यादीनि ज्योतींष्यादित्यादीनि यजष्यनियता- १८, ति । गाः। १०८ ओकोपाहञ्यम्बकविरवितं- (पवरषे प्रथमकिरमे- क्षरा मन्त्राः सत्य यथार्थकथनं सर्वां देवता इन्द्रादयो मूर्भुवस्वख्यो छोकाः सम्राडादिटोकचयान्तपदार्थरूपेणाऽऽपः स्तयन्ते। अत एवाऽऽपो मूटकारणं परमात्मखूपेण प्रणवभ्रतिपाद्या इति वक्ममोकारः पठितः इति नारायणीये द्वार्विज्ञोऽनुवाकः । प्ातःसंध्याकाठे जटपानार्थं मन््रमाह- सूश्च मा मन्युश्च मन्युष- तयश्च मन्युकृतेभ्यः । पापेभ्यो रक्चन्ताम्‌ । यद्राचिया पापमकाषेम्‌ । मनसा वाचा हस्ताभ्याम्‌ । पद्भ्यायुद्रेण शिश्ना । रािस्तद्बटुम्पतु । यर्स्किच दुरितं मपि। इदमहं मासमतयोनी । सूरये ज्योतिषि जुहो मि स्वाहा। हति । सूर्येऽदहर्भिष्पादके सूर्यो पाधिके । अन्यस्सर्वं पव॑वद्याख्येयम्‌ । संध्या्रये माजनादूरध्वं गायच्या आवाहनमन्यमाह- आयातु वरदा देवी अक्षरं बद्य संमितम्‌ । गायं छन्दसां मातेदं बह्य जुषस्व मे । इति \ वरदाऽस्मदभीष्टवरदा देवी गायचीछन्दोभिमानिन। देवता, अक्षरं विनाशश्रहितं संमितं सम्यग्वेदान्तप्रमाणेन मिधितं बह्म जगत्कारणं परतच्वमुदिश्याऽऽयातु आगच्छतु अस्माकं बह्यतच्वं बोधयितुमागच्छ- वित्यर्थः । अयमेवार्थ उत्तरार्धन स्पष्टी कियते--छन्दसां मायी चिष्टु- घादीनां वेदानां वा माता जननी देवता गायत्री गायचीशब्दाभिधेया नोऽस्मानिदं बह्य वेदान्तप्रतिपायं तत्वं जुषस्व जोषयतूपदिशविित्यर्थं इति । गायत्रीमिति च्छान्दसी द्वितीया । म इति पठे तु कर्मणि षष्टी एवं यदह्वादित्यादिवाक्य्रयेऽपि भाष्याभावान्मयेव प्राग्वत्तदपि ब्याख्यायते । ननु कथं बह्मोपदेशपाच्र्वं पापिनि त्व्यीत्यत्ाऽऽह-यद्‌- हात्कुरुते पापं तदह्वात्रतिमुच्यते । यद्राचियात्छुरुते पापं तद्वाचियावय- तिमुच्यते । सवैवर्णे महादेवि संध्याविद्ये सरस्वतीति । ह सर्ववर्णे चिषश्टिश्चतुष्ष्िर्वा वर्णाः शंभमते मता इतिशिक्षोक्ताका- रादिनिसिटवर्णस्वरूपे, रत्यर्थः । तत्र हेतुः-हे मदादेवि महानपरि- च्छिन्नो यो देव एको देव इति श्तेरदेतस्वप्रकाङ्ः परमात्मा तस्येयं प्रतिपाद्यप्रतिपादकभावेन तत्संबन्धिनी तत्संबुद्धौ तथा । सर्वे वेदा यत्पद्मामनन्तीति श्तेरदेतवब्ह्यप्रतिपादकव्वेन सर्ववणाीत्मकसर्बववाधि- छठाचि मो गायि देवते, इत्यर्थः । अस्मवादिखैवणिकः कृताहरहः- संध्यावन्दन इत्याथिकम्‌ । यदह्वादार्षमजन्तत्वम्‌ । दिवसमिमित्तक- मित्यर्थः । एतादश पापं कुरुते । तदह्वात्ततीयार्थयं पश्चमी । अह- रन्तयांमिणा परमात्मनेव प्रतिमच्यते निरस्यत इत्यर्थः । ओणादिकौं दष्याप्रयोगमश्रन्या-] हिरण्यकेश्याह्विकमाचारभूषणम्‌ । १०९ शयानम्‌ । वाऽह्वराियशब्दौ । शिष्टं तु प्राग्वदेव । अत एवाथिश्चेत्यादि सयश्चेत्यादि प्रार्थनामन्वावान्नातो । न हीदं मया निवेद्नीयम्‌ । निरुक्तसं बोधमेनैव तयोस्त्वत्स्वखूपानतिरेकात्‌ । अत एव हे संध्याविे सध्यया संध्योपासनया विद्या बह्यविद्या यस्याः सकाज्ञाद्धवतीति तथा तत्संबुद्धौ । यद्रा कर्मधारय एव । हे संध्योपासनारूपे हे बह्यवि- ्ारूपे, इत्यर्थः \ अथ वा षष्ठीतत्पुरुष एव । तथा च भोः संभ्याकाल- संबन्ध्युपासनास्वखूपे गायति त्व सरस्वती शब्दाधिष्ठाच्ी देवताऽसीत्यथः। तस्मान्मह्यं बह्योपदेष्ट त्वया शीघ्रमागन्तव्यमेवेति भावः । इति । ओजोऽसि सहोऽसि बलमसि भ्राजोऽसि देवानां धामनामाऽसि विश्वमसि विश्वायुः सवंमसि सवायुरमि भूरा गाय्र।मावाहयामि । इति । हे गायति देषि वमोजोऽसि बलहेतुभूव्वाऽटमधातुरूपाऽसि । सहोऽसि राच्चणामभिभवनकश। क्षरसि । बलमसि शरीरगतन्यवहारसाम- ध्यरूपाऽि। भ्राजोऽसि दी पिरूपाऽसि । देवानासयीन्द्रादीनां धाम तेजो यदस्ति तन्नामाऽसि तदैव तद नामेत्यर्थः । विश्वं सवजगटूपं रवमेवासि। विश्वायुः संपूर्णायुःस्वरूपाऽसि 1 उक्तस्यैव व्थास्यानं सवंमासि सवा युरिति। अभिभूः सवस्य पापस्य तिरस्कारहेतुः । ओ प्रणवप्रतिपाद्यपर- मात्माऽसि 1 एताहक्षीं गायत्रीं मदीये मनस्यावाहयामे । इति नाराय- णीये षडविशोऽनुवाकः । साविच्ीमावाहयामि सरस्वतीमावाहयामि छन्दकरषीनावाहयामि । भियमावाहयामि । इति। ॥ अच्ापि मष्याभावान्मवैव व्याख्यायते । साविचीं सूतेऽसो सविता जन्माद्यस्य यत इति पारमर्षसूञजाज्नगज्न्मादिकारणोपलस्ितः परमात्मा तस्य येश्वर्यशक्तेस्तामित्यर्थः । सरस्वतीपदं त्वघस्तादेवोक्ताथंम्‌ । छन्दांसि गायञ्यादीनि तेन तदधिष्ठाञ्यो देवता याद्याः । कषयो धसिष्ठाद्याः सर्वेऽपि मघद्रष्टारः। तानि च ते चेति तान्‌ । भियं संपद्‌- धिष्ठाचीं देवतां महालक्ष्मीमिव्यर्थः 1 प्रत्येकमावाहयामीति प्राथंनमादरा- तिशयार्थमेव । गायञयावाहनं तु आयातु वरदा देवी अक्षरं बह्म संमित- भित्यादिगतभाष्योक्तरीत्या बह्योपदेश्षा्थमिति प्रकटमेव । तद्रत्सावि- उयादीनामपि तक्करमादेश्वर्यविद्याछन्दकष्यज्ञानप्रयुक्तकर्मवेकल्याभाव- स्वाभिमतसंपत्तिसिदष्यथंमेवेति । गायचिया गायत्री छन्वो विश्वामित्र कपिः सविता देवताऽभिमुंखं बह्या शिरो विष्णाहृद्य* रुद्रः शिखा परथिवी योनिः प्राणापानव्यानो- १९१९ ओकोपाहञ्यम्बकविरचितं- [पूवप प्रथमरङिरणे- हानसमाना सप्राणा श्वेतवणां सांख्यायनसगोचा गायजी चतुरविशत्य- क्षरा विपदा षटरकुक्षिः पश्वशीर्षोपनयने विनियोगः 1 इति । अन्रापि परवबद्धाष्यानुपलन्धर्मयेव व्याख्यायते । अथेवमावाहने सिद्धेऽप्यमरे जप्यस्य तत्सबितुरित्यादिखूपस्य गायञयभिधमश््रस्य कि छन्द्‌ः को वषि; का देवता किं तदृपं फि तद्धोरं कति मन्त्राक्षराणि कास्य विनियोग इति जिज्ञासायामाह-गायिया इति । गाय- यास्तत्सवितुरित्यादिवक्ष्यमाणमन्त्रस्य । गायत्रिया इति पाठस्तु प्रातिश्षाख्यमर्यांद्या बोध्यः । गायत्री पादचरयात्मकत्वाद्वायच्नीसं्ञं छन्व्‌- स्तत्तच्छाखोक्तवणंसम्रुदायः । अस्तीति सव्र शेषो ज्ञेयः । एवं गायञ्या हति षष्ठ्यन्तस्य प्राणापानेत्यादिपश्चशीर्त्यन्तेतरत् क्मावु- ध्यादिविनियोगान्तनवकेऽपि संबन्धः । विश्वामिच्रः कोशिकः प्रसिद्ध एव । क्षिः प्राथमिकतद्थिष्ठातृदेवतासाक्षात्कारवत्वेन तद्रषेत्य्थः । श्तेः प्राक्तनत्वेऽपि अर्वाचीनस्य विश्वामित्रस्य निरुक्त गायञ्युषित्वक- धनं तु सर्व॑ज्ञत्वादेवोपपन्नम्‌ । एतेन दिभ्वामिन्न एव यदि तपोमहिन्ना गायत्रीमन्त्ं वरृष्टवानिति तस्य स एव ऋषिरिति वक्तव्ये ततः पर्वंमसो मन्त्रो नैव लोके प्रकटः स्थित इति स्यात्तत्वनुचितम्‌ । एतस्य महतो भूतस्य निःश्वसितमेतद्यहग्वेदो यजुवदः सामवेद इत्यादिश्रुत्या वेदाः शाखाणि बिज्ञानमेतत्स्वं जनादनादित्यादिस्म॒त्या शाख्रयोनित्वादिति- पारमष॑युक्त्या च सह विरोधात्‌ । नचाऽऽस्तां श्रुत्यादिभ्यः सर्वेषामपि वेदानां बह्यजन्यत्वं तथाऽपि साक्षात्कारस्तु तत्तन्मन््रविषयकस्तत्तवुषी- णामेवेति को विरोध इति वाच्यम्‌ । यो बरह्माणं विदधाति पर्वे योवे वेदांश्च प्रहिणोति तस्मा इति श्त्या प्रतिपादितं यदीीश्वरकतरकं प्रथम- निर्मितबह्याणं प्रत्येव स्वेद्प्रतिबोधनं तत्तत्तद्टषीणामेव तत्तन्मन्वद्रषट- त्वेऽनुपपन्नं स्यात्‌ । तस्माकििम्राऽऽकूतमिति प्रश्नः परास्तः । उभयत्य- वस्थोपपत्तेः । तस्मादेवमेव सर्वं तत्तन्मन्त्रेषु तत्तदुषित्वमिति दिक्‌ । सविता सूते मायया सर्वं जगदिति तथा परमेश्वर इत्यथः । देवता तत्स- वितुरित्यादिना प्रतिपाद्य इति यावत्‌ । एवं छन्द्‌ःप्रभृतिप्रश्र्रयसमाधा- नमभिधाय किं तद्रूपमित्यस्य यद्यपि गायञ्यास्तत्सवितुरित्यादिरूपम- संदिग्धमेव तथाऽप्यस्या महामहिमत्वेन संभावितं रामादिवक्िविदलौ- किकं रूपं वक्तव्यमेव तत्कीहशमित्याकारकस्व प्रश्रस्योत्तरमाह-अभि- रित्यादिना । अथिहि सर्वदेवानां हव्यादनट्वारमिति स्व॑देवतामय्याः सर्वेश्वरदाक्तेमूतायाः भरीगायञ्याः स एव मुखाख्यावयव विद षतवेन ज्ञेय सध्याप्रयोगमन्न्या-] हिरण्यकेदयादह्िकमाचारभूषणेम्‌ । ११९१ दस्यम । इत्याङायः । बदह्येति। बह्यायास्तूक्ताः सि द्धान्तबिन्दौ-कारणीभूतरजःस- त्वतमडपहितचिच्वेन तद्टीलावियहा अपि चतुरास्यचतु्ुजपश्चास्याः । शिरआद्याः प्रसिद्धा एव । शिखापदेनाच्राजहत्स्वार्थया गौण्या वा कवर्यैव लक्ष्यते । परथिवी योनिरित्यथिमवाक्ये तद्रपस्य खीव्यक्तेक- स्वात्‌ । प्रथिवी तदाधेष्ठात्री देवता । योनि्भगमित्य्थः । अचर बह्मा. दीनां चतुर्णां तत्तदवयवत्वकल्पने बीजं तु पूर्वोक्तमथिमुंखमित्यत्राम्नौ सवंदेवताकतुंकहन्याहानसाधनत्वं भुखधमीं मृतं यथा तद्रवचाप्य॒द्यम्‌ तयथा--बह्मण ऊध्वंदिगयपिष्ठातुत्वाच्छिरस्त्वम्‌ । चित्तं तु चेतो हद्य- मित्यमराद्विष्णोश्ित्ताधिष्ठातुत्वेन शाखे प्रसिद्धत्वाद्धदवयत्वम्‌ । रुदस्य- त्माश्प्राधान्यात्तस्य च कृष्णवर्णत्वेन, अजामेकां कीदितशष्ा ष्णामि- त्वत्र प्रसिद्ध त्वाच्छिखाशष्दितिकवरीमारत्वम्‌ । पार्थिवर्जोशेनेवोपस्थो- त्पत्तेः पश्चदृश्याद प्रसिद्धत्वात्तत तत्वं चेति । अथ यद्येवं मुखाद्यवय- वेरक्तव्याक्तेर्वि शिष्टा तहिं केऽस्याः प्राणाः को वर्णः कि गोचरं के कुक्षी कति शीर्षाणि फ निरुक्तबह्मशिरस्त्वेन चत्वार्थवान्यथा वेत्याशङ्धाऽ5- ह-प्राणेत्यादिपश्च्ञीर्षैत्यन्तेन यजुषैव । प्राणादयः प्रसिद्धा एवास्म- दादीनामाध्यास्मिके व्यषटिशरीरे सृक्ष्मपश्चमहाभ्रतमीलितरजोंशशपश्चक- जन्यक्रियाक्चकत्यात्मानोऽन्तवांयुत्वेन प्रतीयमाना हृदयाद्यवच्छेदेन टष्ध- तत्तत्सज्ञाः । तैरेव समष्टिमूतेरासमन्तात्सप्राणा प्राणैः सहितेत्यथंः । सम्टिप्राणेरेव प्राणवतीति यावत्‌ । एताहशी श्वेतवर्णा शुद्धसच्वप्र- धाना । तत्रापि कशचिद्धिमालयवदद्धक्तविशेषनुयहार्थं सांख्यायन- रामेण महर्षि विशेषस्य गहेऽतती णत्वात्तद्र्रेण सहितेत्यथः । एताह- शीय चतु्विशत्यक्षरा । तदुक्तं सस्काररत्नमालायां स्प्रत्यन्तर- चतुर्धविशस्यक्षरां त॒ गायं प्रजपन्हदि । सर्वान्वणानभिध्यायेदेवतामर्थमेव च ॥ इति । अक्षरशब्डस्तु स्वरे वतैते । तन्न यद्यपि स्वराखयोषिशतिरेव गायन्नी- मग्ने वतन्ते तथाऽपि ण्यमित्यत्र भावनया णियमिति स्वरद्रयं ज्ञेयम्‌ । उक्त च पिङ्कलेन-इयादिप्रण इति । पाद्‌ इत्यनुवतते। इयादिः पूरणो यस्य स इयादिप्रणः । आदिब्देनोवादृयो गह्यन्ते । तत्रायमर्थः-यत्र गायञ्यादो छन्दसि पादस्याक्षरसंख्या न पूर्यते तत्रेयादिभिः सा प्ररयि- तव्या । यथा तत्सवितुवरेण्यम्‌ । दिवं गच्छ सुवः पतेत्येवमादय इति हलायुधेन व्याख्यातम्‌ । घुणिरिति ठ अक्षरे। सूयं इति चीणि। आदित्य १ ख. इ.ब्दः स्रेष्र वः । ११२ ओकोपाहञयम्बकविरचितं - [पृवार्घे प्रथमकिरगे- इति चीणि । एतद्रे साविच्रस्या्टाक्षरं पद्‌ भियाऽभिषिक्तमिति भ्रति- रपि साधिकाञत्रेति ज्ञेयमिति । अत एव चिपदाऽष्टाक्षररूपपादत्रयवती गाय्ीहृदयानुसारेण कगादिवेदृरूपपादञ्रयवती वेत्यथेः । एताद्ृक्ी या गायती, एतन्नामकच्छन्दो विशेषब द्ध प्रक तमन्तङूपा वर्णसरणिः षट्‌कुक्षि- वैक्ष्यमाणश्रतिप्रासिद्धप्राच्यादिदिक्षरकमेव कक्षो कुक्षी वा यस्याः सेति गायच्ीहदयसंमतरीत्या बाऽस्याः सर्ववेदमयत्वादिन्द्रयमनिर्कतिवरुण- वायुकुबेराख्या दशदिगीश्मध्ये भुखशिरोहद्थशिखात्वेनोक्तायिबह्य- विष्णरुदेभ्यश्चतुरम्योऽवशिष्टाः षड्देवाः कुक्षौ कुक्षी वा यस्याः सेति वा तथेत्यथः । एताहशी, तथा पश्चशीषा पररिवाख्यपरमेभ्वरदाक्ति- स्वेन बह्मविदया लीलटाविय्रहविश्लेषवती पश्चवक्ेति यावत्‌ । सेवास्तीति संबन्धः । तथा चाऽऽहुस्तवल्कारोपनिषद्राक्यभाष्ये चतुर्थखण्डे भ्रीमग- वत्पादृपादारविन्दरेणवः-इन्दस्य बोधहेतुत्वाद्ियैवोमा विद्यासहायवा- नीश्वर इति स्मृतिरिति ! यद्रा गायवीहूदयानुसारण स्वस्याश्छन्दोर- पत्वात्तदितरव्याकरणाद्यङ्रूपपश्चशीर्षवतीत्यर्थः । एवं च निरुक्तच्छ- न्व जआदिभिः प्रातिपादितरूपादकया स्वाधिष्ठातुदेवतया सहाभिन्नत्वेन भावितस्य प्रोक्तलक्षणस्यास्य गायजीमन्वस्योपनयने वेदाध्ययनार्थं यथ्ाविधिगुरुसमी पनयनरूपप्रसिदद्धसंस्कारविजशेषात्मककमंणीत्य्थः । विनियोगो विशेषेण तत्त्यो क्त रिपेपूर्वक्र नितरां प्राधान्येन योजनं भवतीत्यर्थः 1 तस्माद्भायञ्यपिष्ठा्ी देवता सर्वदेवमयी पारमेभ्वरी शक्तिरेव तवतिपायं व्वद्ैतं बह्यवाऽऽत्माभिश्नमिति बिदृङ्कर्वनतु षिद्‌ इति रिवम्‌ । अथोपस्थानमन्ञाणां वैद्ारण्यकं भाष्यम्‌ । अथ मियाय सत्याया म्बानां चरुमिप्यस्य पुरोनुवाक्यामाह- मित्रस्य चर्षणीधृतः श्रवो देवस्य सानसिम्‌ । सत्यं चित्रश्रवस्तमम्‌ । मिनो जनान्यातयति प्रजानन्मि्नो दाधार परथिवीमुत याम्‌ । मित्रः कृष्टीरनिमिषाऽभिचष्टे सत्याय ह्यं घतवद्धिधेम । इति । मित्रस्य चषंणी ० भ्रवस्तममिति । चर्षणीधूतो मनुष्याणां धारयितु- पिस्य देवस्य भ्रवः भोतु योग्यं यश्शो महदस्तीति शेषः । सानसि फटदानकीलम्‌ । सत्यं सत्यवादिनम्‌ । चिच श्रवः कीर्िर्थस्यासौ चिच्र- भवाः । अतिष्येन ताहशम्‌ । यजामह इति शेषः । तन्नेव याज्यामाह- मितो जनाच्‌० द्विषेमेति। अयं मित्रो देवो जनास्सवन्यातयति स्वस्व- संध्याप्रयोगप्रकरणम्‌ \] हिरण्यङेहयादहिकमाचार भूषणम्‌ । ११९ व्यापारेषु प्रयत्नयुक्तान्करोति । प्रजानंस्तत्तदधिकारं विद्राच्‌। छिव मिः पृथिवीं दाधार ध्रतवान्‌ । उतापि चथयां दाधार । करं च मितः कृष्टामनुष्याननिमिषा देवांश्चाभिचष्टे सर्वतः पश्यति । सत्यायामोधफ- लाय तस्मे मित्राय हव्यं चरुलक्षणं घरतवद्‌घुतयुक्तं विधेम कुर्म इति । या सदा सवभूतानि स्थावराणि चराणि च । सायं प्रातनेमस्यन्ति सामा सभ्याऽभिरक्षतु ॥ इति सोनो मन्त्रः अच्रापि भाष्यानुपलन्धेमयेव श्या्यायते । सर्वमूतानि सत्तावन्ति सव॑वस्तूनि । त्न जडानां वक्ष्यमाणनमस्कतत्वासं भवमारङ्न्य विरि न्ि--स्थावराणीति । प्रथ्व्यादीौ नीत्यथः । चः समुचये । तथा चराण्य- पीत्यर्थः। यामदैतचितिं सदा निरन्तरम्‌ । सायं तमडउपटक्षितटयकाल इति यावत्‌ । प्रातः प्रकाशोपलक्षितविक्षेपक्षण इत्यर्थः । नमस्यन्ति नामाद्यामकस्य ह श्यस्य हगेकायत्तसत्तास्फ़तिकत्वात्स्व निकषंपू्वैकं तदु त्कर्ष निसर्गत एव प्रकटयन्ति साड्दरेतचितिलक्षणा संध्या सध्याकाला- दयप क्षिता परदेवता मा मामभिरक्षतु स्वरूपयोधाविष्कारेणाविद्यातत्का- यासकथावद्द्रैतरूपसंसारध्वंपनेन सरूपानन्दावापिदूपकेवल्यात्मना परिपाटयव्वित्यन्वयः । नमः प्राच्यै दिशे याश्च देवता एतस्यां प्रतिवसन्त्येताभ्यश्च नमो नमो द्षिणाये दिशे याश्च देवता एतस्यां प्रतिवसन्त्येताभ्यश्च नमो नमः प्रतीच्यै दिशे याश्च देवता एतस्यां प्रतिवसन्त्येताभ्यश्च नमो नम उदीच्यै दिके याश्च देवता एतस्यां प्रतिवसन्त्येताभ्यश्च नमो नम ऊर्वायि दिशे याश्च देवता एतस्यां प्रतिवसन्त्येताभ्यश्च नमो नमोऽध- रथै दिको याश्च देवता एतस्यां प्रतिवसन्त्येताभ्यश्च नमो नमोऽवान्त- राये दिशे याश्च देवता एतस्यां प्रतिवसन्प्येताभ्यश्च नमो नमो गङ्गा- यमुनयोमंध्ये ये वसन्तितेमे प्रसन्नात्मानधिरं जीविते वधेयन्ति नमो गङ्खायमुनयोमुंनिभ्यश्च नमो नमो गङ्खायमुनयोमुंनिभ्यश्च नम इति । एतस्य दिगाद्युपस्थानखण्डस्य गङ्खप्रवाहव न्निसगंप्रसादंशाित्वेन निगदव्याख्यातव्वान्नेवात्र भाष्यं फिचित्सदप्यटेखि । जपादूर््वं गायत्रीदेवताविस्जनमन्बमाह- उत्तमे शिखरे देवी भूम्यां पवंतमृधनि । बाह्यणेभ्योऽभ्यनुज्ञाता गच्छ देषि यथासुखम्‌ ॥ इति ) ५१ क, जात । १५ ११४ ओकोपाहञयम्बकविरचितं- [ पवये प्रथमङिरणे- ०५ मूम्यामास्थितो यः पवंतो मेरुनामकस्तस्य मूधन्युपरिमागे यदुत्तम- शिखरमस्ति तस्मिच्चियं गायत्री देवी तिष्ठति । तस्मात्कारणाद्धे देवि बाह्यणेभ्यस्त्वदुपासकेभ्यस्त्ववनुयहेण परितुष्टेभ्योऽच ज्ञानमभिव्याप्य यथासुखं स्वकीयसुखमनतिक्रम्य स्वस्थान उत्तमे शिखरे गच्छ । इति नारायणीये बिशोऽनुवाकः । अच्रोत्तमे शिखरे जात इत्यान्धपाठः । ततर प्राहुभूत इत्यर्थः । मार्यं ्रविडपाठानुक्ारीति प्रागेवोक्तम्‌ । तेन स्तुतामयेत्ययिममन्वेऽपि भाष्यं नास्तीति मयेव व्याख्यायते- स्तुतोमया वरदा वेदमाता प्रचोदयन्ती पवने द्विजाता । आयुः पुथिव्यां दषिणं बह्यवचंसं मद्य दत्वा प्रजातुं बह्यलोकम्‌ ॥ इति । एवं पूवमन्तेण गयीं प्रति विसजेनप्रा्थनमुक्त्वाऽथ स्वमनस्येव बाह्यणेन तस्याः सकाशादेतावन्माचकामना मम समृद्धा भवतु तदु- तरमसौो स्वस्थानं गच्छविवितव्याभिटषणीयमित्याह--स्तुतोमयेति । द्विजाता बाह्यणीरूपा । पररिवलीलाविय्रहस्य बाह्यणालमकत्वासा- गुक्तपश्चशीषत्वादिना तच्छक्तिखूपाया गायच्या युक्तमेव बाह्यणीख- मिति तचम्‌ । तदुक्त पाराशरपराणे- ब्राह्यणो भगवान्रुद्रः सर्वेपाम्रत्तमोत्तमः बरह्मभूतस्य रुद्रस्य बाह्यण्यं नेव हेतुजम्‌ ॥ इति । एताहशी । स्तुतोमया स्ततेन्द्रप्रगोधहेतुत्वेन कूतगुणवणन^मा यया सा तथा तया सामवेदीयोमावणनघटिततवल्कारोपमिपटपटक्वितवह्य- विद्ययेत्यथः । एतेनोमागायञ्योरमेदात्तया यथेन्द्राय बह्म स्वपतिभूतं प्रकटितं तथेयमपि मद्यं प्रकरटयत्विति आवेदित भवति । तदिदमाम्ना- यते तस्यागेवोपनिपदि--स तस्मिन्नेवाऽऽकाशे शियसाजगाम बह रोभमानाममां हैमवतीं तां होषाव किमेतद्यक्षमिति । वह्यति रोवा- चेति। स इन्द्रा यक्ष पूज्यत । विस्तरस्तु भीयद्धूगवत्पादीयमाप्यादो जेयः । वरदा वरं विश्वाधिकम्‌ । विश्वाधिको रुद्रौ महर्षिरिति श्रुतः सर्वोत्तमं परं बह्म ददाति अद्रेतातमत्वेन प्रयच्छतीति तथा । निरुक्तब- हयविद्याकरणकरचितमूलाविद्यावरणसंहरणेति यावत्‌ । ईहश्ी । वेदेति । स्वप।द्रयतः क्रमाहगादिवेद्यजनयिच्ी गायचीव्यर्थः । छन्दसां मातेति श्रत्यन्तरमपि । पवने मस्माणवायो । प्रचोदयन्ती एतस्य मां जपतो बाह्यणस्य प्राणवायुः सुपुम्नाख्यनाडीविोषप्रवेशेन १ फ, "नाडिवि । ौपासनहोमप्रकरणम्‌ '] हिरण्यकेदयाहिकमाचारम्रषणम्‌ । ११५ बह्यरन्धे ¡स्थिरी भवत्वितिसायस्कफटकसकल्परूपोक्तवायुषिषयकपे- रणं कुर्वती सतीत्यर्थः । पुथिव्यां भूलोकान्तर्गतमरतवर्षभूमाविति यावत्‌ । आयुः शतायुर्भे पुरुप इतिश्वुत्युक्तं प्रक्रतदेहप्राणवियोगप्रागमा- वपरिपालकानुकम्पालवम्‌ । द्रविणं यथेच्छं खुवणें बह्यवर्चसं शीघ- बाह्यण्यावबोधकयुखकाभ्विजातं, साङ्कसाथसरहस्यसमीमांसाद्रयस्व्ञा- खाध्ययनयथापिक्रारतदाचारषिचारसंपत्तिजातं वा । समुखायकोंऽपि- रध्याहायः । एतेन धम हि्यस्ाधनमपि लभ्यते । मद्यं दवा बह्म). कमुत्तम इति परवा(क्तसत्यलोकम्‌ । प्रजातुम्‌ । छान्दसमिदं रूपम्‌ । प्रयालित्यथः । अन्तश्चरति भूतेषु गुहायां विश्वसरातिषु । त्वं यज्ञस्त्वं वपटरकारस्तवमिन्द्रस्त्व रुद्रस्व> विष्णस्त्वं॑बह्य (ह्या) त्वं प्रजापतिः; । त्वं तदाप आपो ज्योती रसोऽगरत बह्म भूर्भुवः सुवरोम्‌ । गायव्ीदेव्या षिसर्जनादररष्वे तत्कारणमभूतस्य बह्यण उपस्थानम- ग््रमाह-उ> अन्तश्चरति भूतेषु गुहायां विश्वमूतिषु। वं यज्ञस्त्वं वषट्‌कारस्त्वामिन्द्रस्त्वः रु्रस्त्वं विष्णस्त्वं बह्मा त्वं प्रजापातेरिति। विश्वमूर्तिषु देवमनुष्यगन्धवांदिनानाशरीरयक्तेषु भूतेषु प्राणेषु । गहायां बुद्धावन्तमध्ये । 3 प्रणवप्रतिपादययः परमात्मा चरति वतैते हे परमा्मन्यो यज्ञो ज्योतिष्टोमादिः स तमेव । विष्णाजंगत्पालटकः । योऽपि वषट्कारो हिप्प्रदानमन््रः, यश्च रुद्रः संहर्ता, यश्च बह्मा जगतः $¢" € (क स्रष्टा । यश्च प्रजापतिर्दक्चादिः प्रजापाटकः स सर्वोऽपि त्वमेव । इति नारायणय एकधिशोऽतुवाकः । इदं वेद्यारण्यकमेव भाष्यं द्रविडपाठानुसखायच ज्ञेयम्‌ । त्वं तदापि इत्यान्धपटठे यद्यपि माध्यं नास्ति तथाऽप्यापो ज्योतिरित्यादि तु प्ारव्याख्यातमेव तैः । त्वं तदाप इव्येवावशिष्टं वाक्यम्‌ । हे परमात्मंस्तदु- क्तहेतारापस्त्वमेषेति । इत्योकोपाहू ° संध्याप्रयोगगतमन््रभाप्यादिसंग्रहपरकरणं संपणम्‌ । अथोपासनम्‌ । तच माधवीये दक्षः- संध्याकर्मावसाने तु स्वयं होमो विधीयते । स्वयं होमफलं यस्स्यात्तदन्येन न लभ्यते ॥ इति । भदा क ००१ 9-9-90 भी ८५००००७ 0 1 ग भि गगण ह वि वोज पम क-म. ५ 0-0-०५ ००अ४ 9 १ ख. श्प्तं विष्णस्त्वं बषट्कारस्ववं शष्त्वं । २क ऋतं ३स. द्‌ दिर्वेः। ११६ ओकोपाहञ्यम्बकविरचितं- [पार्ये प्रथमकिरणे- अिष्यवस्थामाह याज्ञवत्क्यः- कर्म स्मार्तं विवाहाय कुर्वीत प्रत्यहं गरही शायकालाहते चापि भ्रोतं वैतानिकाथिषु ॥ इति । वैतानिका गाहंपत्यादयः । नित्योऽयमिव्युक्तं गद्यपरश्ने-नित्य < सायं- प्रातर्रीहिभिवी यैवं हस्तेनेते आहती जहोत्यस्रये स्वाहा प्रजापतये स्वाहेति सौरीं पर्वा प्रातरेके समामनन्ति । इति । मित्य सदा सायं प्रातर्वीहिभिर्यवैवां हस्तेनैव वक्ष्यमाणे आहृती जुहोति । के ते । अये स्वाहेति प्रजापतये स्वाहेति । नित्यग्रहणं किमथं प्रागपि गृहप्रवेशनी- याद्धोमार्थम्‌ । अन्यथाऽत ऊध्व॑मित्यधिकारास्मागुक्तं स्यात्‌ । विनिवते- यामोऽधिकारमिति चेन्न । उत्तरत्र प्रयोजनसद्धावात्‌ । उक्तं च वह्वु- चानाम्‌--प्रागपि होमस्य भावः पाणिग्रहणादि गद्यं परिचरेदिति । अथवाऽच्रापि नित्यय्रहणं यावजीविकत्वार्थमथिहोचंदरशंनात्सायप्रात- होमस्य । जीर्णस्य वा षिरमणमित्यारशङ्केत्तह्ि तन्मा भूदिति । एतेन च ज्ञायते--अगिहोचस्य काटोऽस्यापि काल इति । तेन प्रथमास्त- मिते नक्षत्रं हषा प्रदोषे बा सायं होतव्यम्‌ । प्रातरुषसि पुरोदयमुदिते यहि वाक्प्रवदेत तर्हि होतव्यम्‌ । सायमारम्भो न प्रातः । उद्धरणकाल- श्वास्य प्रादुष्करणकाल इत्यथः । तदुक्तं बहवुचानाम्‌-तस्याथिहोत्रेण प्रादुष्करणहोमकालो व्याख्याताविति । पक्षेऽस्मिन्नत उध्वंमित्यधिका- रात्पाम्गृहप्रवेशनीयान्नास्ि होमः। य एव स्थालीपाकस्यामावः स एवाभावः सायप्रातहोमस्यापि 1 तच्राप्यपरिसमाप्तता विवाहस्य हेतु- रत्रापि स एव । एतेन विज्ञायते गृहप्रवेशनीयान्तो विवाहः । संगमार्थ चतुर्थीहोम इति । हस्तेनेति दवीं निवुत्यथम्‌ । एते इतिवचनमाहुत्यो- नयमाथम्‌ । तेन दरव्यं नियतमथिदहोचदव्याणां दक्षानामेकं स्यात्‌ । तदुक्तं बह्वचानाम्‌-होम्यं तु मांसवर्जं कामं तु व्रीहियवतिलेरिति । सोरी सूयेदेवत्यां सूर्याय स्वाहेव्येतां पूवामाहूति प्रातरेके समाम- नन्ति 1 अग्नय इत्येतामन्येषां पर्वा आतरपि । तच प्रयोगः-परिस्तीयं परिषिच्याथ्निहो्रभक्तित्वादेकावसायिनाविति मातुदत्ताः । माधदीये गार्ग्योऽपि- क्रतदारो गेव तिषठरक्षणमप्यभिना षिना । पिष्ठैत वै द्विजो बात्यस्तथा च पतितां भवेत ॥ १. चत्त! २ सं. श्रस्यकाः । भौपासनदोमप्रकरणम्‌ ।] हिरण्यकेश्याहिकमाचारमूषणम्‌ । ११७ यथा द्लानं यथा भायां वेदस्याध्ययनं यथा । तथैवोपासनं वृष्टं न स्थितिस्तद्वियोगतः ॥ इति । अधस्तः(१) । अत एव गृह्या्रिसागरे-अन्तरितस्मातंहोमद्रव्यदानादि प्रतिज्ञायोक्तम्‌--अचार्थे मूल मूतवचनानि । यावत्कालमहोमी स्यात्तावद्‌व्रव्यमशेषतः । तानं चैव विपभ्यो यथा होमस्तथेव तत्‌ ॥ इति चिकाण्डमण्डने । भारद्राजगरद्यवचनम्‌-सवंन यावकालमहो- मस्तावद्व्यं दयादिति । स्स॒त्यथसारे-यावत्यब्दान्यतीतानि निरश्व दिजन्मनः । तावन्ति कृच्छाणि चरेद्धौम्यं दद्या हि जातये ॥ इति उक्तम्‌) कात्यायनकारिकायाम- अन्यच पुनराधानं दानमेव तथेव च । चान्द्रायणं वा हौम्यस्य दानं वाऽपि समाचरेत्‌ ॥ इति । अशक्तं प्रति तत्रैव व्यासः- श्रौतं कर्म न चेच्छक्तः कर्तु स्मातं समाचरेत्‌ । अवाप्यशक्तः करणे सदाचारं ठटमभेद्वुधः ॥ इति । अघ्रत्यानुष्ठानादिप्रकारस्तथा पाकयन्ञाख्यसप्तसंस्थाप्रकारश्च महेशम- हीपरमृतिषु सप्रयोगः सुप्रसिद्ध॒ एवेति गौरवमिया नेह संगृह्यत इति शिवम्‌ । ननु भवत्वेवं गहस्थानामोपासनानुषठानं महेश्मडचा्युक्तप्रयोगरीत्या तथाऽपि विधुराणामपि केषां वित्पत्नीमरणकाले यथाशाखं संजातवैरा- ग्यादिपरिपाकामावे बषिवाहासामर्थ्ये च किमौपासनमस्ति न वा\ नाऽऽ््यः । प्रायः क्रापि ताहशशिष्टाचारानुपलब्धेः । नान्त्यः । भरोतवि- धुराधाना तिदेशेन तत्समवादिति चेत्सत्यम्‌ । तथाहि संस्काररलनमालायां बौधायनेन विधुरस्य विवाहासामर्थ्येऽनाश्रमित्वदोषपरिहारायोपाय उक्तः-अथातो मतपत्नीकस्य विवाहासमर्थस्य होमविधि व्याख्यास्यामः। प्रणवेन लौकिकाभधचि परिगृद्य, अन्वधिरुपसामयमस्य दित्यानीय पृष्टो दिवीति प्रतिष्ठाप्य तत्सवितुस्ता५ सवितुरद्या नो देव सवितर्षिश्वानि देव सवितरिति चतस॒भिश्चतस्रः समिधोऽभ्याधायाग्िमटकरत्यो पासनं जुहयादेवमहरहः काले प्रणवादिहोमान्तं कुर्यादा विवाहादासंन्यासादा- १ स. भृतानि व । ११८ ओकोपाहञयम्बक विरवितं- [परे प्रथमङिरगे- मरणादनाभ्रमदोषो नास्तीत्याह भगवान्बोधायन इति। एव चेत्तर्हि कुतो न रिष्टाचार इति चेच्छण । अच तावदनाभ्रमदोषो नास्तीत्यनेनोक्ता- नुष्ठानस्यानाभ्रमित्वदोषभ्रायाश्चेत्तत्वं तु निविवाद्मेव । तच्च गायत्री- जपेनापि मविष्यतीति तेन सहेतस्य विकल्प एव । अत एव भ्रीमच्छारी- रकसूच्भाष्ये तृतीथाध्याये विशेपानुयहश्च तेषामपि चेति सते श्रीमच्छ- करमगवत्पादपाद्ारषिन्दरुक्तम--विधुराद्‌ौनामप्यविरुद्धैः पुरुषमाच- संबन्धिभिर्जपोपवास्देवताराधनादिभिधमविकषेरदटुयहो विद्यायाः संम- वति । तथा च स्मृतिः- जप्येनैव त संसिध्येद्राह्यणो नात्र संशयः । कुर्यादन्यन्न वा कुर्यान्मेचो बाह्मण उच्यते ॥ इत्यसमवाद्राऽऽभ्रमकमंणोऽपि जप्येऽधिकारं दशयति, इति । नमूक्त- माष्यस्य यावद्धिधुराद्यनाभमिद्धिजसाधारणवत्वाद्वाधायनस्य तु स्वकत्प- कारत्व विरहेऽपि स्वशाखाकल्पकारत्वेन हिरण्यकेशिसूिणां तदुक्तमे- वाऽऽ्वङ्यकमनाभ्रमित्वदोषशोषक विधुराणां प्रायाश्चत्तमिति चेन्न । घोधायनोक्तप्रायश्चित्तेन निरुक्त माष्याद्युक्तगायत्रीजपादिना च साध्या- याशित्तश्ुद्धेरदिशेषतः स्वक्षाखेत्यादेरप्रयोजकत्वात्‌ । प्रव्यताद्रेतबह्यसा- क्षात्कारोपकारकसत्वस्य माष्याद्युक्तसाधन एव कण्ठत पएवाभिधानाच । किच--पित्रपाकोपजीवी वा भ्रातृपाकोपजीवकः । ज्ञानाध्ययननिष्ठो वान दुष्येताथिना पिना॥ इति गर्गवचनात्संस्काररत्नमालायामेव सपत्नीकानामपि यदौपासन- प्रतिप्रसव उक्तस्तदा षिधुरादीनां गायज्नीजपादिना निरुक्त माष्याद्यक्तेन तथा बोधायनाक्तप्रायश्रित्तविरेषेण सह विकल्पः केमुत्यसिद्ध एवेति दक्‌ । इत्योकोपाह् वा सिष्ठकुलावतंसरामायस्ननुञयम्बकसं गहीते सत्याषाढ- हिरण्यकेश्याहिक आचारमूषण ओपासनहोमप्रकरणं संपूर्णम्‌ । होमानन्तर -क्रत्यमाह माघर्वीये दक्षः- देवकार्य ततः कृत्वा गुरुपङ्गटवीक्षणम्‌ ॥ इति । विष्णुपुराणेऽपि-स्वाचान्तश्च ततः कुयांत्पुमान्केशप्रसाधनम्‌ । आदशाओथनमङ्ल्यदूवांयालम्भनानि च ॥ इति । ब्रह्मपुराणे-- स्वमात्मानं, घते{परश्ययदीच्छेचिरजी पितम्‌ ॥ इति । नारदोऽपि-लोकेऽस्मिन्मङ्कलान्यष्टो जाह्यणो गोहुताशनः । हिरण्यं सापरादित्य आपो राजा तथाऽ्टमः ॥ अभिवादन प्रकरणम्‌ । ] हिरण्यकेशयाहिकमाचारमूषणम्‌ ॥ ११९ एतानि सतत परयेन्नमस्येदर्चयेच यः । प्रदक्षिणं च कुर्वति तथा द्यायुनं हीयते ॥ इति । भारद्ाजोऽपि-कण्डूय पृष्ठतो गां च कृत्वा चाभ्वत्थवन्दनम्‌ ¦ उपगम्य गुरून्सवाच्विप्रांश्चेवाभिवाद्येत्‌ ॥ इति । नाह्यणसमवाये प्रथम कस्याभिवाद्नमित्याकाङ्कायामाह मनुः- लौकिकं वेदिकं वाऽपि तथाऽऽध्यासिकमेव वा । आददीत यतो ज्ञानं तं परवैमभिवादयेत्‌ ॥ इति । अभिवादनकाले स्वनाम कीतयेदित्याह स एव- अभिवादात्परं विप्रो ज्यार्यांसममिवादयेत्‌ । असो नामाहमस्मीति स्वं नाम परिकीतयेत्‌ ॥ भोःशब्दं कीतयेदन्ते स्वस्वनाभ्रोऽमिवादने ॥ इति । विप्रो यदा ज्यायांसमभिवादयेत्तदाऽभिवावादभिवादय इति अभि. पूर्वकवदिधातुप्रयोगात्परमनन्तरमसावित्यादि । अभिवादन स्वस्वना- श्रोऽन्ते भोःशब्दं कीत॑ये दिति संबन्धः धमप्रश्रेऽपि- ज्ञायमाने वयो- विशेषे वृद्धतरायाभिवाद्यम्‌ । इति । क्रमाथंमिद्म्‌ । वयोषिशेषे ज्ञायमाने पर्वं बद्धतरायाभिवाद्यमभिवादनं कायम्‌ । पश्चादवद्धायेव्यु- ज्ज्वलाकरत्‌ । अभिवादनकालटे स्वनाम परिकीतयादित्युक्तं धर्मप्रश्रेऽपि- सदा महान्तमपररात्रगुत्थाय गुरोपस्तिष्ठन्प्रातरभिवाद्मभिवाद्यीता- सावहं भो इति खमानयामे च वतामन्येषामपि वद्धवरामां प्रास्परा- तराश्चात्‌ । इति । सदा निरन्तरं महान्तमपरराचं राघ्रेः पश्चिध याभ उक्तिष्ठञ्चुत्थाय च सभीपे तिष्ठन्गरोः प्रातरभिवादनमभिवादृयीताभिवाद्येतास्रावहे मो इति ब्वन्‌ । असावित्यात्मनो नामनिर्देशः । यथाऽभिवाद्ये यत्ञश्सऽह भो इति। अन्येषामपि व्द्धतराणां प्रादप्रादरज्ञालातध्यजनादयास्प्रातरः भिवादनमभिवादयीत ते चेत्समानयामे वसन्ताति व्पाख्यातदुज्ज्क्ला करता । तथाच तवेव- प्रोष्य च समागम इति । यदा स्वयं प्राप्य समागत आचायादयो वा तदाऽप्यभिवादयात। 4 नेमित्तिकं परव नित्यमिति व्याख्यातमुज्ज्वलाकरतैव । अथ काम्यं ततेव- १ क. यदि। > ख. नं कतेव्यम्‌ । प । १२० ओकोपाह्वञयम्बकविरचितं- [पव प्रथमकिरणे- स्वगमायुश्चेष्सच्चिति । अभिवादु्यीतेत्येवेत्युज्ज्वलाकरता । अभिवादनप्रकारं वर्णाचुपर्व्य- णाऽऽह तत्रैव- दुक्षिण बाहु भरोचसमं प्रसायं बाह्मणोऽभिवादयीतोरःसमं राजन्यो मध्यसमं वेश्यो नीचैः श्यूठः प्रा्ङिरिति । बाह्मणोऽभिवादयमान आत्मनो दक्षिणं बाहं भोचरसमं प्रसा्याभि- वाद्थीतोरःसमं राजन्यो दक्षिणे बाहु प्रसार्याभिवाद्यीतेति गम्यते । एव- मुत्तरयोरपि मध्यसममुद्रसममूरुसममित्यन्ये नीचः पादसमं शयुद्ोऽभि- वादृयीत प्रा्लिर्यथा भवति तथाऽभिवादयीत प्रा कृव्वेतव्यथः ¦ प्ाजलिमिति तु युक्तः पाठ इति व्याख्यातसुज्ज्वलाक्रता । सव्यान्वा- र्ध भ्रोत्रसमे प्रसार्थति संस्काररलनमाटाक्रत्‌ । एकहस्तेनाभिवादनं निषेधति माधवीये विष्णुः- जन्मप्रभृति यक्िचिच्चेतसा धर्ममाचरेत्‌ । सवं तश्चिष्फलटं याति द्येकहस्ताभिवाद्नात्‌ ॥ इति । एतच प्रत्युत्थाय कतेव्यम्‌ । तदुक्तमापस्तम्बप्रभ्रे- स्व॑त्र प्रत्युत्थायाभिवादनम्‌ । इति । सवेत्र गुरावगुरो च प्व्युत्थायाभिवादनं कर्पव्यमिति तदुज्ज्वलाक्र- द्रदत्तः । माधधीय आपस्तम्बोऽपि- ऊध्वं प्राणा द्युत्रामन्ति यूनः स्थविर आगते । प्रत्युत्थानाभिवादाभ्यां पुनस्ताग्प्रतिपद्यते ॥ इति । अभिवादितिन वक्तव्यामारिषमाह धर्मप्रभ- पावनं च नान्नोऽभिवाद्नप्रत्यभिवादने पूर्वेषां वर्णानामिति । अभि- वादनस्य प्रत्यभिवादनं तच्ाभिवादयितुर्नाश्नः पावनं कर्तव्यम्‌ । प्टृतः कतव्य इत्यथः । पूर्वेषां वर्णानां शुद्रवजितानामभिवादयमानानाम्‌ । परत्यभिवादेऽशद [८-२-८३] इति पाणिनिस्मृतिंः । तत्र वाक्यस्य टेरि- स्यनुवृत्तः प्रत्यभिवादृवाक्यस्यान्ते नामप्रयोगस्तस्य टे; ष्टुतः । आयु- ध्मान्भव सौम्या ३ इति प्रयोक्तव्यम्‌ । स्परत्यन्तरवचनान्नान्नश्च पश्चा- दकारः । तथा च मनुः- आयुष्मान्भव सोम्येति वाच्यो विप्रोऽभिवादने । अकारश्चास्य नाज्न!ऽन्ते वाच्यः पूर्वाक्षरः प्टतः॥ इति । पि 1 काक [ 2 @ ७, (षड १ सख, यत्ति । २ ख, मभ । 27, ततिः । जाः। अभिवादनप्रकरणम्‌] हिरण्यकेस्याह्िकमाचारभूषणम्‌ । १२१ आयुप्मानभव सौम्य देवदत्ता अ, इति प्रयोग इति व्याख्यातमुज्ज्व- लाकरता । माधवा चार्थे स्त्थयं स्मृतिरेव व्याख्याता--पूर्वमक्षरं यस्यासौ पूवाक्षरः । पूवेमक्षरं सामर्थ्यादञओ्नम्‌ । स्वराणां स्वरपूर्धकत्वासंमवात्‌ । अतश्चामिवादृकनामगतो ग्यञ्ननिष्ठोऽन्तिमः स्वरः परावनीयः । आकारेणान्तिमस्वरमाचयुपलक्ष्यते । निःशेपनाश्नामकारान्तत्वामावात्‌ । तथा च सत्येवं प्रयोगो मवति आयुष्मान्भव सोम्य देवदत्ता ३इतीति। तदच मतमभेदाद्िकत्पः फटति । माधवीये यभः- स्वस्तीति बाह्यणो बूयादायुष्मानिति भूमिपः) वधतामिति वैश्यस्तु शुप्रस्तु स्वागतं वदेत्‌ ॥ इति । एते क्रमाद्राह्मणादिकर्तकाशीवादाः । यस्तु प्रत्याभिवावनप्रकारन विजानाति स नाभिवाद्य इत्याह माधवीये मनुः- योन वेच्यभिवाद्स्य षिप्रः प्रत्यभिवादनम्‌ । नाभिबाद्यः स विदुषा यथा शृद्रस्तथेव सः ॥ इति । यस्तु जानन्नपि न प्रत्यभिशादृनं करोति तस्य दोषस्तत्रेव भविष्यस्पुः राणे दृशितः- अभिवाद फते यस्तु न करोत्यभिवादनम्‌ । आशिष वा कुरुभरष्ठ स याति नरकान्बहन्‌ ॥ इति । धरममप्रश्रे विशेषमाह-ङशटमवरवयसं वयस्यं वा पृच्छेदनामयं क्षि - यमनष्टं वेर्यमारोग्य शुद्धमिति । ब्ाह्यणविपयमिदम्‌ । क्षञ्चियादििषु विशेषस्य वक्ष्यमाणत्वात्‌ ¦ वयसा तुल्यो वयस्यः । अवरवयसं वयस्य वा बाह्यणं पथादिषु संगमं कुशलं पृच्छेत्‌ । अयि कुशलमिति । अप्य. नामयं भवत इति । अमयो रोगस्तदमावोऽनामयं पृच्छेतक्षाञ्चेयम्‌ । अप्यनषटपश्चुधनोऽसीति वैश्यं प्रच्छेत्‌ । अप्यरोगो भवानिति युद पृच्छे. दिति व्यास्यातमुज्ज्वलाकरृता । माध्ीये मनुरपि- बाह्यणं कुशलं प्रच्छेरक्ष्वन्धुमनामयम्‌ । वेश्यं क्षेमं समागम्य शु्रस्याऽऽसोग्यमेव च ॥ इति । अन्यदपि धर्म॑प्रश्े नासंभाष्य भ्रोधियं ह्यतिवमेदरण्ये च सियमिति। भोतियं पथि संगतमसंभापष्य न दह्यतिवजेन्न द्यतिक्रामेत्‌ । अरण्ये च स्यम्‌ । अरण्यग्रहृणं समीप(भय)देशस्योपलक्षणम्‌ । तत्र॒ सियमेका- किनीं दृष्टाऽसभाष्य नातिवजेत्‌ । संभापणं च मात॒वद्धगिनीवच्च । मगिनि फिते करवाणि न मेतभ्यमितीव्युञ्ज्वलाकरत्‌ । तत्मश्नांश्चाऽऽह माधवीये मनुः- १६ १२२ ओकोपाहञ्यम्बकषिरचितं- [पवार प्रपभङ्गिरणे- परपत्नी तु या खरी स्यादसंबन्धा च योनितः। तां ब्रूयाद्धवतीत्येवं सुभगे मगिनीति च ॥ इति । अथाभिवाद्या उच्यन्ते धर्मप्रभ्- दकावर्षं पौरसख्यं पञ्चवर्ष तु चारणम्‌ । चिवंषेः भोधियोऽभिवादनमहति ॥ इति । पुरे भवं परं तत्सख्य दृ्ञवषाधिकम्‌ । चा(च)रणरव्डः शाखाध्या- यिषु रूढः । तत्सख्य पञ्चवर्षम्‌ । भ्रोषधियं वक्ष्यति । तं चिवर्षाधिकम- भिवाद्येदित्यथं इव्युज्ज्वला । मनुरपि- दृश्ञाब्दाख्यं पीरसख्यं पञ्चाब्दाख्यं कलाभृताम्‌ । यब्द्पूर्वं भ्रोवियाणामत्पेनापि स्वयोमिष ॥ इति । समानपुरवासिनां दृशवर्षेः पूर्वः सखा भवति । ततोऽधिको ज्यायान्‌ । कलाभृतां गीतादिविद्यावतां पञ्चाब्दपवंः सखा । ततोऽधिको ज्यायान्‌ । भ्रोधियाणां वेदाध्यायी उयब्दपूर्वः सखा भवति । ततोऽधिको ज्यायान्‌ । स्वयोनिषु भ्राचादिषु स्वत्पेनापि वयसा सखा भवति । ततोऽधिकोऽ भिवाद्य इत्यर्थं इति माधवीये । भ्रोचियटक्षणमाह धर्मप्रश्र-धर्मेण वेदा- नामेका< शाखामधीत्य भ्रोचधियो भवति । इति । विदार्थस्य यो नियमो धर्मस्तेन वेदानां यां कांचन शाखामधीत्य भरोचधियो भवतीव्युज्ज्वला । तत्रेव कविक््वश्ुरपितुव्यमातुटानवर- व यपतोऽप्युत्थायाभिवदेदिति । चिवपपूवे;ः भ्रोियाऽभिवाद्नमर्हतीति वक्ष्यति । तेऽवरवयस कवि गादयोऽप्यमिवादयन्तस्तानभिवादयमाना- न्परत्य॒त्थायाभिषदेन्नान्येषविव्युञ्ज्वला । वयोविशषेपेणाभिवादनं हीनवर्णे नास्तीत्याह धमप्रभ-- दशवपंश्च ब्राह्मणः शतवश्च क्षियः पितापुत्रौ स्मतो विद्धि तयोस्तु बाह्मणः पिता॥ इति। तथा च माधवीये शातातपः अभिवाद्यो नमस्कायंः शिरसा वन्य एव च । बाह्मणः क्षञ्जियायेस्तु श्रीकामः सादरं सदा \ नाभिवाय्यास्तु विप्रेण क्षच्चियाद्याः कथचन । ज्ञानकमंगुणोपेता यद्यप्येते बहुश्रुताः ॥ [न 2 क, 7 ~ --=~-----~-~ 4 ज 4 भ-का भनि क ०9 द किक कमपि पि १कं वन्धांच)। २ख वण्पत्रै प्रोः। जमिवादुनप्रकरणम्‌ | दिरण्यकेश्याहिकमाचारभूषणम्‌ । १२३ अभिवाद्य द्विजः श्रं सचेलं स्नानमाचरेत्‌ । बाह्यणानां शतं सम्यगभिवाय विश्युध्यति ॥ इति । यादस सय्रहणमुक्तं ध्मप्रभ्र-समावत्तेन सवै गुरव उपसं. ग्राह्याः । ई उक्ताश्चानुक्ताश्च ग्येष्ठमातुलादयः स्वे गुरवः सम्रावृत्तेनाहरहरुपसं- ग्राह्या इत्युज्ज्वला । उपसंगरहणलक्षणमुक्तं तत्रेव- दक्षिणेन पाणिना दक्षिणं पादमधस्तादभ्यधिमृक्य सकुष्ठिकमुप सगह्णीयादुभाभ्यामेवोमावभिपीडयत उपसय्राद्यापित्येके । इति । आत्मनो दक्षिणेन पाणिनाऽऽचायंस्य दक्षिणं पादमधस्तादभ्यधि. मरय । अधःशाब्द्‌ उपर्भागे । अधस्ताचोपरि्टाचाभिग्रश्य सकुषिकं साङ्गुल्यम्‌ । साङ्गु्ठामित्यन्ये । उपसंगह्णीयात्‌ । इदमुपस्ग्रहणमत- त्कुयात्‌ । यद्वा, उमाभ्यां पाणिभ्यामुमवेवाऽऽचायस्य पादावभिपी- डयतो माणवकस्योपसंग्राह्यावित्येके मन्यन्ते । अभिपींडयत इति कृत्यानां कतरि षष्ठी । अत्र मनुः-- , , व्यत्यस्य पाणिना कार्यमुपसंग्रह गुरोः । सव्येन सन्यः स्प्र्टव्यो दक्षिणेन तु दृक्षिणः ॥ इतिष्याख्यातमुज्ज्वलाक्रता । माधवीये बोधायनोऽपि-भोते संस्पुशमानः समाधायाधस्ताज्जान्वोरापन्यामिति । उपसंग्रहणं कुया- दिति शेषः। गवादिलक्षण माधवीये मनुराह- निषेकादीनि कर्माणि यः करोति यथाविधि । संभावयति चान्नेन स चिप्र गुरुरुच्यते ॥ निषेको ग्माधानम्‌ । उपनीय च यः शिष्यं वेदृमध्यापयेहिजः । सकल्पं सरहस्यं च तमाचाय प्रचक्षते ॥ एकदेशं तु वेदस्य वेदाङ्कान्यथवा पुनः । योऽध्यापयति वस्यर्थमुपाध्यायः स उच्यते ॥ गरुवत्रतिपूज्याः स्युः सवर्णा गुरुयोषितः असवर्णास्तु संपूज्याः प्रत्युत्थानाभिभाषणेः ॥ विप्रोष्य पादग्रहणमन्वहं चाभिवादनम्‌ । गुरुदारेषु कुर्वीत सतां धममनुस्मरन्‌ ॥ बाटोऽपि विप्रो वृद्धस्य पिता भवति मन्द्‌: । अध्यापयामास पित्च्िश्चराङ्गिरसः कविः ॥ १२४ आकोपाहञ्यम्बकविरचितं- [-पवार्थे प्रथमकिरणे- पेतवत्पाटयेत्पुचाञ्ज्येष्ठो भ्राता यवीयसः पुत्रवच्चापि वतेरन्यथेव पितरं तथा ॥ रति ¦ तत्रेव हारीतोध्पि गुख्नाह- उपाध्यायः पिता श्रेष्ठो भ्राता चैव महीपतिः । मातुलः श्वज्ुरो भर्ता माहामहपितामहो ॥ वर्णेज्येष्ठः पितृव्यश्च इत्येते गुरवः स्मृताः । माता मातामही गर्व पितुमीतुश्च सोदराः ॥ भ्वभरूः पितामही ज्येष्ठा धाची च गुरवः स्मरताः । अनुवतेनमतेषां मनोवाक्रायकर्मभिः ॥ इति । तत्रैव मनुः-उपाध्यायाहृशाऽऽचार्या आचार्याणां शतं पिता । सहं तु पितुमाता गीरबेणातिरिष्यते ॥ इति । तस्या गरीयस्त्वमुपपादयति तत्रेव व्यासः- मासान्दशोद्रस्थं या धृत्वा शूलैः समाकुला । वेदनाविषिधेडुःखेः प्रसूयेत विमूर्छिता ॥ प्राणैरपि प्रियान्पु्ान्मन्यते पुत्रवत्सला । कस्तस्या मिष्कर्तिं कर्तु शक्तो वर्ष॑शतेरपि ॥ इति । अ(चा्यस्तु पित॒मावाद्यपेक्षयाऽपि गरीयानेवेत्याह माधवीय एव मनुः- उत्पादकबह्यदाचोगरीयान्बह्यदः पिता । बह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम्‌ ॥ इति ¦ अभिवादन व्ज्यानाहं धमप्रश्ने- अप्रयते नाभिबायं तथाशप्रयतायाप्रयतश्च न प्रत्यभिवादयेत्‌ । इति। न सोपानद्ेशितिशिरा अवहितपाणिवांऽभिवादुर्यत । इति । यद्यज्ञानाद्रप्रयताय कश्िदभिवादयेत्‌। तथाऽवहितपाणिः समित्कुश- हस्तो दावादिहस्तो वा । अन्यस्रसिद्धमिव्युज्ज्यला । माधवीये शङ्कोऽपि- अपि नेःदकुम्महस्तोऽभिवादयेन्न मेक्ष्यं चरन्न पृष्पान्नहस्तो नाश्युचिनं जपन्देव पितृकार्यं कु्वेन्न शयान इति । तवेवाऽऽपस्तम्बोऽपि- सभित्पष्पकुशाग्न्यम्बुगुदन्नाक्षतपाणिकः जपं होम च कुर्वाणो नाभिवाद्यस्तथा द्विजः ॥ पाखण्डं पतितं बाव्यं महापातकिनं शठम्‌ । नास्तिके च क्रूतचघ्रं च नाभिवादेत्कथचन ॥ क 1 0 पा 7 8 था नि पि पिपी परिणी मो मि पिपी पिपरि १ खे पाषष्ड। आभिवादनप्र रणम्‌] दिरण्यङेश्याहिकमाचारभूषणम्‌ । १२५ धावन्तं च प्रमत्तं च मूचोचारकरतं तथा । मुखानमातुरं नाहं नाभिवादेषहिजोत्तमः ॥ वमन्तं जुम्ममाणं च क्रुवन्तं दन्तधावनम्‌ । अभ्यक्तशिरसं चैव प्नास्यन्तं नाभिवादयेत्‌ ॥ सरक्पाणिकमनाज्ञातमशक्तं रिपुमातुरम्‌ । योगिनं च तपःसक्तं कनिष्ठं नाभिवादयेत्‌ ॥ इति । तेव शातातपोऽपि- उदक्यां सूतिकां नारीं मतघ्नीं गर्भधातिनीम्‌ । अभिवाद्य हिज मोहादहोरात्रेण शुध्यति ॥ इति। सीणामभिवादने बिकेषो धमप्रभ- सर्वनान्ना जियो राजन्यवेर्यौ न नाश्ना मातरमाचायंदारं चेत्येफे। इति। खी च सवनाश्नेवाभिवादयाऽ्हमिति न नाभ्नाऽभिवाद्नीया ! एवं राजन्यषहयौ च । मातरमाचार्यदारं च । एते अपि दे सर्वनाभ्नैवाभि- वादयीत । स्वमतं तु च नाक्नैव मवतीत्युज्ज्वला । विशेषान्तरमपि देशविशेषादच्छेदेनाभिवादने धर्मप्रश्न एव-विषमगतायागुरवे नाभिवा- दयमन्वारद्याभिवादयीतेति । उजेःस्थाने नीचेःस्थाने वा स्थितो विषम- गतस्तस्मे गुसव्यतिरिक्ताय नाभिवाद्यं गुरवे त्वभिवाद्यम्‌ । एवं दृहेने सति तृष्णीपवस्थानस्य युक्तत्वात्‌ । अन्वारुद्येतीदमगुरुविषयम्‌ । यत्ा- भिवादनीयस्थितिस्तन्नान्वारुद्यामिवादयीत । आरुद्यत्वेऽपि द्रष्टव्यम्‌ । न्यायस्ये तु तुल्यत्वात्‌ । गुरौ तु दष्टमात्र एवाभिवाद्नीय इति उक्तम्‌ । सवत्र प्रत्युत्थायाभिवादनभिव्युज्ज्वला । अभिवादनं परशंसति माध- वीये मनुः- अभिवाबृनक्शीलस्य नित्यं वृद्धोपसेविनः । चत्वारि तस्य वधन्ते आयुः कीर्ियंशो बलम्‌ ॥ इति । ननृक्ताभिवादनादि कुतो न द्रविडदेशेतरशिष्टाः कुवैन्तीति चेत्तदि. तरदेक्ानां प्रायः चयुद्रादिसकुटत्वाष्प्ठतोचारणाषः शास्री यत्वेन तच्छ. वणानहैत्वाच्छरावयेचतुरो वणान्करत्वा बाह्यणमय्रत इति पुराणश्रावण. विधेस्तु निरुक्तव चनादेवोपपन्नत्वात्तदुपलक्षणदिधयाऽस्य तच्छरवणाङ्खी- कारे खीविहितपत्नीसयाजोपटक्षणविधया वैदिकमन्त्रान्तराध्ययनाप- १ख. स्यतुः, १२६ ओको पाहञपम्बक विरचितं- [पवार्घे प्रथमकङिरिगे- त्तिवद्तिप्रसङ्गाचेति गहाण । किः च श्रौत सविग्वरणवद भिवाद्नेऽपि स्वस्व- प्रवरगोचरशाखाध्ययनादेरवर्योचायत्वाच् । तच्छूवणं तु शुद्रादेः स॒तरा- मयुक्तम्‌ । तदुक्तमभिवादनं प्रकुत्य प्रयोगपारिजातक्रता--स्वगोचना- मोञच्ायाहं मो अभिवादय इतीति । अत एव स्वदेशीयाः शिष्टाः सर्वेऽपि संध्यावन्दनसमाप्ती गुरुमातापित॒सर्वबाह्यणान्मनसि चिन्तयिववाऽभि. वादनं कुर्वन्तः स्वस्वगोचाद्युञारणं रहस्येव द्खुवंन्ति । तेन विहिततत्तदभि- वादनाद्यननुष्ठानदोषोऽपि परिहृतो भवति । गत्यन्तराभावात्‌ । द्रविड- देशेषु प्रायेण बाह्यण।वासतः चूद्रायावासानां दूरतरसत्वमिति सुप्रसि- द्रम्‌ । न चेवं तर्हि धमप्रश्रमाधवीययोः कुतो न गोघादयुचचारो विहित इति वाच्यम्‌ । निरुक्तर्खिग्बरणातिदेश्षस्व तवरेष्टत्वाद्न्यथा समुदाहत- पारिजातशिष्टाचास्थोबां धापत्तेश्च । अत एवोक्ताभिवाद्नस्थानेऽधुना प्रायेण दरव्डितरदेश्ीयाः सर्वेऽपि बाह्मणाः समासु चेव सर्वासु यज्ञे राजगहेषु च । नमस्कारं प्रकुर्वीत बाह्यणानमिवादयत्‌ ॥ इति विष्णुक्तेर्नमस्कारेगेव चरितार्थयन्ति। अव्राभिवादनशासखरोप- न्यासस्तु तत्स्थानाचरणीयनमस्काराथभेव बोध्यः । तेनाकाण्डपाण्डि- व्यापत्तिः परास्तेति दिक्‌ । अथाभिवादनस्य संध्यावन्वनकाल एव निरुक्तशिष्टैरनुष्ठीयमानस्य प्रयोगः । भीगुवदिः पादोपसंग्रहणस्य च क्रमेण प्रयोगः 1 सष्यान्वा- रन्धं भोत्रसमं दक्षिणं बाहं पुरस्करत्याभिवादय इतिराब्दमुचायं वासि- हेन््रपमदामरद्रषचिप्रवरान्वितवासिष्ठगाचोत्पन्नो यजुर्वेदी यतेत्तिरीयकशा- खाध्यायां सत्यापाढसुत्री सुकर्मकशमां भो इति । उपटश्चणमिदं प्रव- रगोत्रान्तरादूराप तत्तदभिवाद्कानाम्‌ । स्ववामदक्षिणपाणिभ्यां स्वस्ति- कीकृताभ्यामुपसंगरह्य बामदुक्षिणपावावध उध्वमभिपरागृशन्बाहुभ्यां भरोत संस्प्रशमानः प्रथ््यां जान्वोरापन्यां गतः स्यात्‌ । नमस्कारस्तु-उरसा शिरसा चेव मनसा वचषा दशा । पद्यां कराभ्यां जानुभ्यां प्रणामोऽष्टाङ्ग उच्यते । इति प्रासिद्ध एव । स्रीकतुंकस्त्वसो पञ्चाङ्ग एव । तदुक्तं पोषमाहात्म्यान्तगंततुलसी- माहाव्म्ये- पद्धां कराभ्यां जानुभ्यां मूर्धा च मनसा सह । पश्चाङ्कः कथितः सीणां प्रणामः पापाहैसकः ॥ इति । वेदोभ्यासव्रहमयज्ञपर- हिरण्यकेशयाहिकमाचाभूषणम्‌ १२७ करणम्‌] इत्योकोपाह्वातिष्ठङुटावतंसरामार्यसूनुञयम्बकसंगहीते सत्याषाढ. हिरण्यकेश्याहिक अचारभूषणेऽभिवादृनप्रकरणं दिवसस्याष्टञु भागेषु मध्ये प्रथमभागकरत्यलक्षणः प्रथमकिरणश्च संपर्णः । अथ द्ितीयमागकरत्यम्‌ । तच माधवीये दक्षः द्वितीये च तथा मगे वेदाभ्यासो विधीयते । समिदपुष्पकुशादीनां स काटः समुदाहतः ॥ इति । तेनाच हय प्राप्त वेदाभ्यासः प्रथमं ततः समिदाद्याहरणं चति । तच न्यायशशाखादेः संगीतकल देश्वाभ्यासं व्युदस्य वेदाभ्यासस्येव प्रथमं कथने कारणमाह माधवीये व्यासः- नान्यतो ज्ञायते धर्मो वेदादेवेष निर्बमो । तस्मात्वं प्रयत्नेन धमाथ वेदमाश्रयेत्‌ ॥ इति । स॒ च पश्चधेत्याह दश्चः- वेदस्वीकरणं पर्वं बिचारोऽभ्यसनं जपः । तहानं चेव शिष्येभ्यो वेदाभ्यासो हि पश्चधा ॥ इति \ माधवीये कूमपुराणेऽपि- वेदाभ्यासं ततः कुर्यासयलनाच्छक्तितो द्विजः । जपेदध्यापयेच्छिष्यान्धारयदरे विचारयेत्‌ ॥ अवेक्षेत च शाख्राणि धमादीनि द्विजोत्तमः ॥ इति । आदिना बह्यशाखम्‌ । शाखयोमित्वादितिभश्रीमच्छारीरकापरःभि- धोत्तरमीमांसातुतीयाधिकरणद्धितीयव्णकन्यायेन तस्यापि वेदैकसमधि गम्यत्वात्तदर्थमेव स्वंसत्कमाुष्ठानादेः श्रुत्यादि चोदितत्वाञ्च । अत एव माधवी याज्ञवल्क्यः- वेद्‌ एव द्विजातीनां निःश्रेयसकरः परः । इति । बह्यासैक्यमेव निःपभ्रेयसं नैवान्यदिति ततैव प्रपञ्चितम्‌ । एवं च वेदाभ्यासे पश्चविधेऽपि तदिधायके कोर्मबाक्ये जपस्यैव प्राथम्यात्तद्‌- परनामकं प्रथमं बह्ययन्ञं विधाय पश्चादध्ययनाध्यापनधारणविचारण- राखवेक्षणलक्षणः स कार्य इति ताव्पयम्‌ । इत्यो कोपाहवापि्ठकुलावतसरामायेसूनुञ्यम्बकसगहीते सत्याषाठ- हिरण्यकेरयाहिक आचारभूषणे वेदाभ्यासविधिप्रकरणम्‌ । अथ बह्मयज्ञः । तस्थ स्वरूपं श्ुतो--यत्स्वाध्यायमधीयीतेकामप्य॒चं यजुः साम वा तद्रह्ययन्ञः संतिष्ठत इति । माधवीये लिङ्गपुराणेऽपि- १२८ ओकोपाह्वञयम्बक विरवितं- [पृषा्घ द्वितीयकरिरणे- स्वशाखाध्ययनं षिप्र बह्मयज्ञ इति स्ध्रतः। इति \ तस्य काटमाह बृहस्पतिः- स चार्वाक्तर्पणात्कायंः पश्वाद्रा प्रातराहुतेः । ` वैश्वदेवावसाने वा मान्यदरते मिमित्ततः ॥ इति ! अत्र वैश्वदेवशब्देन मनुष्ययज्ञान्तं कम विवक्षितम्‌ । देवयज्ञः पितु. यज्ञो मूतयज्ञो बह्ययज्ञ इतिश्र॒तिपाठात्‌ । स्मातांचच पाठाद्रदिकः पाठो बलीय(निति विरोधाधिकरणन्यायेनावगम्यत हति माधवाचार्यः । यतश्च माधवीये कूमेपराणे- यतश्च त्षणादर्वागबह्ययज्ञः कुतो नहि ! छरुत्वा मनुष्ययज्ञं तु ततः स्वाध्यायमाचरेत्‌ ॥ इति ! श्रतिः कण्ठत एव दिग्देशकाटानाह--बह्मयज्ञेन यक्ष्यमाणः प्राच्यां दिशि यामादच्छदिर्द्ञं उदीच्यां प्रागुदीच्यां वोदिति आदित्य इति । अच्छदिरदशंशब्देन देशविशेषो क्षितः । छदिर्गृह च्छादनं तुणकटादि तद्यत्र न हश्यते तत्रेत्यथं हति माधावाचायांः । तदितिकतेब्यता तु धरमप्रक्े- तस्य दिधिरक्रतप्रातराश उदकान्तं गत्या प्रयतः शचौ देशेऽधीयीत यथाध्यायमुत्पुजन्बा चेति । तस्य निव्यप्रश्नस्य बिधिरुच्यते । अकृत- प्रातराशोऽकरतदिबिामोजन उवृकान्तमुदकसमीपं गत्वा प्रयतः स्नानमा जंनादिना शद्धः छ्चो देशे प्राच्यामुदीव्यां प्रागुदीच्यां दिश्यच्छदि.्व्‌- दोऽधीयीत यथाध्ययनमुत्पूजन्यथापाठमनुपङ्कमत्पृजन्‌ , आदित आरभ्य प्रथमादिष्वहःस्वधीयीत द्वितीया दिषूत्सृज्य ततः परमधीयीत वाचोचै- रित्यथं हत्युज्ज्वला । उपवीतादीतिकतेव्यतां त॒ श्रतिरेवाऽऽह-दक्षि- णत उप्वीयाथोपविश्य हस्ताववनिज्य तिराचामेदहिः परिमुज्य सकृदु- पस्पुश्य शिरश्चक्षुषी नासिके श्रोते हदयमालम्येति । दक्षिणतः प्रद- क्षिणं कृत्वेव्यथंः । यज्ञोपवीतं कृत्वा शुद्धपरदेश उपभिश्य हस्तद्वयं पूर्वं शुद्धमप्येतदङ्कसेन पुनः प्रक्षास्योदकं धिः पिवेत्‌ । द्विः परिमुज्य शुद्ध्यथं तदा तद्‌ हस्तं प्रक्षाटयेत्‌ । तत ओष्ठौ सक्रदुपस्पुश्य शिरःप्रभृरि * कृ. पुष्करे ममपि--निदयप्रश्चो ऽध्ययनं यस्य स निलयग्रश्चो ब्रह्मयज्ञ इति प्राक्तनमू्र- स्थोञ्जञ्लाव्याष््राता ब्रह्मयज्ञप्येय्ः । + अय पटठं छदिरिदयमरे गहपरस्तणायाच्छादनसान्त छाबवच्छदिः राक््यत्वाभिश्ना न दश्यते स्वनिवाप्तशिरोगतृणाथ्राच्छादन(ने) यत्र तत्र॒ जलक्तमीपे । त्रह्ययन्ञप्रकरणम्‌] दिरण्यकेडयादहधिकमाचारभूषणम्‌ । १२९ हदयपयंन्तानवयवान्कमेण । दर्माणां महदित्यादिना वक्ष्यमाणेनान्वयः। अज सन्यपाणिपादयोः प्रोक्षणविधिरुन्चेय इति माधवाचायाः । श्रुतिः कर्तव्यान्तरमाह-द्मांणां महदुपस्तीर्योपस्थं कृत्वा प्राडगसीनः स्वाध्या- यमधीयीतेति । दक्षिणोत्तरौ पाणिपादौ कृत्वा सपवित्र वोमिति प्रति. पयत इति च । चीनेव प्रायुङ्कः भूर्भुवः स्वरिति च । अथ सावित्रीं गायनी विरन्वाह पच्छोऽधर्चशोऽनबानमिति च । यामे मनसा स्वाध्या- यमधीयीत दिवा नक्तं वेति इ स्माऽऽह शोच आह्वय इति । मध्यंदिने प्रबलमधीयीतेति च। सबा एष यत्तः सदयः प्रतायते सदयः संतिष्ठते तस्य प्राक्सायमबमृथो नमो बह्मण इति परिधानीयां विरन्वाहाप उप- स्पृश्य गृहानेति ततो यक्किचिहदाति सा दक्षिणिति । श्रुत्य्थस्तु प्रायः स्फुट एव । तत्रापि विकशेषाकाद्क्षा्यां माधवाचायकरृते ते्तिरीयारण्य- कसहवेनामकदितीयप्रभ्माष्य एव द्रष्टव्यः । धर्मपरक्न- ततर श्रूयते स यदि तिष्ठन्नासीनः शयानोऽरण्ये ग्रामे षा यावत्तरस स्वाध्यायमधीते तप एव तत्तप्यते तपो हे स्वाध्याय इतीति । तत्र बराह्मणे स यदि तिष्ठन्नित्यापत्कल्पः भूयते । तत्र दर्भाणां महदुपस्तीयो- पस्थं कत्वा प्राङासीनः स्वाध्यायमित्यादिषु मुख्यः कल्पः । तेः स यदि तिष्ठन्न सित्वा(१) बाह्मण एवोक्तः । इह पुनरासीनवचनं यथाकथचिवा- सीनार्थ, सर्वथाऽप्यधीयानस्तप एव तत्तप्यत इति ब्राह्मणार्थः । मनु- रप्याह- अहेव स नखायेभ्यः परमं तप्यते तपः । यत्घग््यपि द्विजोऽधीते स्वाध्यायं शक्तितोऽन्वहम्‌ ॥ इति। घरग्वीति स्वैर दर्शयति । एवं कर्तुनियमो नाऽऽपद्यती वाऽऽव्रणीय इत्युज्ज्वलाव्याख्या । माधवीये याज्ञवल्स्यः- वेदाथवं पुराणानि सेतिहासानि शक्तितः । जपयज्ञप्रसिद्धचर्थं वियां चाऽऽध्यास्मिकीं जपेत्‌ ॥ इति । ग्रहणाध्ययनवद्रह्ययज्ञस्यानध्यायदिवसेषु परित्यागप्राप्तौ माधवीये मनुराह- वेदोपाकरणे चेव स्वाध्याये चेव नैत्यके । नानुरोधोऽस्त्यनध्याये होममन्त्रेषु चैव हि ॥ इति । १, प्रागीः।२ख.गना वा स्वा । १५ १३० ओकोपाहञ्यम्बकषिरवितं- [पवो द्वितीयकिरणे- ` धर्मप्रभ्ने विरोषः- मनसा चानध्याये, इति । अनध्याये च मनसाऽपीयीत तं नित्यस्वाध्यायमित्युज्ज्वला । माध- वीयेऽपि--यतो नास्त्यनध्यायोऽत एव श्रुतिरनध्यायविरोषाननूय तेषु जपं प्रशंसति य एवं विद्रान्मेधे वंति विद्योतमाने स्तनयत्यवस्फूर्जति पवमाने वायावमावास्यायार स्वाध्यायमधीते तप एव तत्तप्यते तपौ हि स्वाध्याय इति । तेष्वनध्यायेष्वल्पमेव पठनीयमिति । रा्ौ बह्ययज्ञा- ध्ययने विशेषो धमंप्रक्न- | नक्त चारण्येऽनय्रावदरिरण्ये वा । इति। राचावथिवर्जिते दिरण्यवर्जिते वाऽरण्ये नाधीयीतेत्युज्जवठा । पुनस्तत्रैव- अथ यदि वातो वा वायात्स्तनयेद्रा विद्योतत षा स्फु्जद्रैकां वर्यमेकं यजुरेकं वा सामाभिव्याहरेदमूर्भुवः स्वः सत्यं तपः श्रद्धायां जहोमीति चेत्तत्तेनो हेवास्थैतदहः स्वाध्याय उपात्तो भवतीति । अन्त इतिशब्दोऽ- ध्यांहा्यः । वातादिषु सत्सु एकामचमधीयीत प्राप्ते देशे । यनुर्वेदाध्ययन एकं यज्ञः सामवेदाध्ययन एकं साम । सवेषु वा वेदेषु भूभुवः स्वरित्या- दिकं यज्ञरिति व्याहरेन्न पुनयथापुवं प्रश्रमाचम्‌ । तेनेतावताऽध्येतुस्तद- हस्तस्मिन्नहमि स्याध्याय उपात्तो भवति स्वीक्रृतो भवति अधीतो मवतीत्यथं इति उज्ज्वला । अत एव शिक्षोपनिषद्यपि स्वाध्यायान्मा प्रमद्‌ इत्युक्तम्‌ । आत्मदेशयोरञ्चाचित्वे बह्ययज्ञः परं वजनीयः । तथा च श्रतिः-तस्य वा एतस्य यज्ञस्य द्वावनध्यायौ यदात्माऽश्चचिरयहेश इति। बह्मयक्तं प्रसति श्रुतिः-उन्तमं नाक रोहत्युत्तमः समानानां मवति यावन्त हवा इमां वित्तस्य पूर्णां ददत्स्वर्गं टोकं जयति तावन्त लोके जयति भूयान्सं चाक्षय्यं चाप पुन्त्युं जयति ब्रह्मणः सायुज्यं गच्छतीति । माधवीये याज्ञवल्क्योऽपि- यं यं क्रतुमधीयीत तस्य तस्याऽप्रुयात्फलम्‌ । चिवित्तपूणप्रथिवीदानस्य फलमश्नुते ॥ इति । विद्यति चाभ्ययायामित्यादिविस्तरो धर्मप्रक्ने दष्टव्यः। बह्ययज्ञे निषि- लशाखाध्ययानाभावि तत्फलार्थं शिक्षोपनिषद्याख्याने माधवाचार्यः यस्तु भ्रद्धाटुः प्रज्ञामान्यादिना वेदृपाठामावान्न बह्मयज्ञे समर्थस्तस्य बह्मयज्ञफटसिद्धये जप्यं मन्नं दशमेऽनुवाके दुरशयति-अहं वृक्षस्य बरह्मयन्ञपरकरणम्‌] हिरण्यकेडयाहिकमाचारमूषणम्‌ । १३१ रे०इति चिशङकोर्वेदानुवचनमिति । अथात्र सप्रणवसव्याहतिकनिरुक्तरी- पिक विवारगायत्रीपठनानन्तरं प्रायः सर्वेऽपि शिष्टा अथिमीक इत्यादि चतर्वेदादिवाक्यान्यपि पठन्ति तेत्तिरीयास्तत्केषिन्न क्षमन्ते । कुत इति चेह गादेः स्वश्ाखायामेव सत्वा द्धिहितं तदध्ययनं यदेकामप्युचमित्या- दिना तस्य स्वकशषाखाध्ययनेन सिद्धत्वादिति । वेदादिपठनाशिष्टाचारस्य यदि निमूंलत्वं स्याच्ेदृघटेताप्येतत्‌ । तत्तु नेवास्ति ्रत्यन्तरस्थेव तत्र महाप्रमाणस्यातिस्फुटतरस्य सत्वात्‌ । तथा चाऽऽथर्वणिकानां गोपथ. बराह्मणं सर्वेषां वेदानां प्रत्येकं देवतज्योतिच्छन्द्ःस्थानाभिधानपूर्वकं वेदादिपठनेयत्तां कथयति--किं देवतमित्युचामभिदवतं तदेव ज्योतिर्गा- यत्रं छन्दः परथिवी स्थानम्‌ । अथिमीनक्छे पुरोहितं यज्ञस्य देवम्रत्विजम्‌ । होतारं रत्नधातममित्येवमादं कृत्वा, ऋण्वेदमधीयते । यजुषां वायुरदँ- वतं तदेव ज्योतिखेष्टभं छन्दो ऽन्तरिक्षं स्थानम्‌ । इषे त्वोजं त्वा वायव- स्थोपायवस्थ देवो वः सविता प्रापयतु श्रेष्ठतमाय कर्मण इत्येवमादि कुत्वा यजुर्वदमधीयते । साश्नामादित्यो देवतं तदेव ज्योतिर्जांगतं छन्दो योः स्थानम्‌ । अग्र आयाहि वीतये गणानो हव्यदातये । निहोता सस्मि बर्हिषीत्येवमादि कृत्वा सामवेदमधीयते । अथवंणां चनमा देवतं तदेव ज्योतिः सवाणि च्छन्दांस्यापः स्थानम्‌ । शंनो देवी रभिष्टय इत्येवमादि कृत्वाऽथवेवेदमधीयते । अन्यः स्थावरजङ्मो भूतग्रामः संभवति तस्मात्सवैमापोमय मतं स्वं मृग्वङ्किरोमयम्‌ । अन्त- रेते चयो वेदा भृगृनद्किरसो भरिता इत्यबिति प्रकरतिरपा्मोकारेर्ण चेतस्माद्यासः पुरोवाच मृग्वद्धिरोविदा संस्फृतोऽन्यान्वेदानधीयीत नान्यत संस्कृतो भुग्वङ्किरसोऽधीयीत सामवेदे त्रिखिलश्ुतिर्बेह्यचगेण चेतस्मादथवङ्किरसो हयो षेद स वेद सर्वमिति बाह्मणमिति। देषर्तमि त्याषेम्‌ । देवतमित्यथंः \ उ्योतिःशब्देन प्रकाङ्कोऽत्र कषिर्विवकषिवः स्थानपदेन तदृधिष्ठातुदेवतानिलयो ग्राह्यः । न च ऋचां यजुषां च तत्र तत्र देवतादयः शतं प्रभिन्ना एव प्रायः सवानुकमणिका्यां काण्डानु- क्रमणिकायां च स्फुटतरा एवेति वाच्यम्‌ । तेषां प्रत्येकं तत्तहगादिसंब- न्पित्वादस्य त॒ तत्तत्समस्तवेदसंबन्धित्वाञ्च । नाप्यत्र शं नो देवीरभिष्टय इति पादमात्रपठनं विहितं शिष्टाचारस्तु समग्रमन््रपठनस्य वतेते स फ शाखरविरद्ध हति साप्रतम्‌ । तस्याऽऽथर्वणराखीयत्वेन तद्राह्मणेऽज तत्पतीकमाच्स्येव गृहीतत्वेऽपि सव॑मन्त्रपाठस्येवेष्टत्वात्‌ । एवमत्र निरु- तयजुर्वेदादिपठनकथनेन शुङ्कयजुष्वादस्मच्छाखेव मस्ययलुर्वेदं हरिः १३२ ओकोपाह्ञ्यम्बकविरवितं- [पवां द्वितीयकिरगे- जल्पन्तो वाजसनेयिनः परास्ताः । तेषा मिषे त्वोजं त्वा वायवस्थ देवो वः सितेत्येव पाठात्‌ । मे्रायणीयानामपीषे त्वा सुमूतायेति पाटाद्याव॒त्तिः। वाजसनेयिनां इङकुयजष्ं तु मन्नबाह्यणयो रसंकरलक्षणवेशदयादेव सदपि न मुख्ययजुध्ापादकम्‌ । तस्मादाथर्वणिकानां निरुक्त गोपथवाह्यणेनेव तटस्थीमूतेन यज्ञ्वेदारम्भकथनात्तेत्तिरीयशाखाया एव मुख्ययजुष्टमिति दिक्‌ । [ #% तदुक्तं कण्वसंहितायाः सायणीयमाष्ये भीमाधवाचार्थैरा- रम्म एव- छम्यजुःसामवेदा ये व्याख्यातास्तेषु तद्यजुः । कृष्णं शुक्रमिति द्वेधा तत्करृष्णं तैत्तिरीयकम्‌ ॥ वैकंपायनरिष्येण याज्ञवल्क्येन यद्यजुः । अधीत्य वान्तमाचार्यकोपमीतेन योगिना ॥ प्रत्यर्पय मदीयां त्वं वियामित्यार्पयत्स च । योगसामथ्य॑तो विद्यां मूर्ता करुत्वाऽवमत्तदा ॥ गह्लीत तद्यज्ञवौन्तमित्यन्यान्गुरुरत्रवीत्‌ । अन्ये तित्तिरयो मृत्वा ्िचिक्किचिदमक्चषयन्‌ ॥ प्रव तितं खण्डशतेनं सम्यग्बुध्यते नमिः । आध्वर्यवं क्रचिद्धौतरं क्विदित्यव्यवस्थया ॥ बु द्धिमालिन्यहेत॒त्वाद्यजुः कृष्णमितीयते । याज्ञवल्क्यस्ततः सुयमाराध्यास्माद्धीतवान्‌ ॥ व्यवस्थितप्रकरणं यजुः क्रुं तद्ीयते । पोराणिकीं कथामेतां वेदव्याख्यानमादरात्‌ ॥ आदिशन्मह्यमाचार्याः श्रुतावपि मया श्रुतम्‌ । काण्ववेदगते विद्यां बाह्मण ईयते ॥ यजूषि शु्कान्यादित्यान्भुनिः प्रापेत्यतिस्फुटम्‌ ॥ इति । अगरेऽपि-एवं च याज्ञवल्क्येन प्रवतिताः शुक्कययुर्विषयाः शाखाः पथ्च- दश संपयन्ते । तच्छाखाध्यायिनश्चरणव्यहादियन्थे जाबालादिभिः पश्च द्शभिनामभिरित्थं व्यवद्वियन्ते-जाबाला गोधेयाः काण्वा माध्यंदिनः यामाः इयामायनीया गाठवाः पिङ्गला वत्सा आवारिकाःपरमावाटिकाः पारादा्य वेणेया दौधेया गाटवाश्वेति पश्चदङ्गा नामानीति । तदयेऽपि- # धनुश्विहान्तगेतो ग्रन्थः क. पुस्तके रिप्पणीरूपेण वतैते । १दख. श्यां नैणे। मष्ययज्ञप्रकरणम्‌ | दिरिण्यकेदयाद्धिकमाचारमूषणम्‌ । १९३ तच्ेदं काण्ववेदास्यं डक यजुः पूर्वन व्याख्यातं किंतु तेत्तिरीयाख्यं यजुरेव व्याख्यातम्‌ । इति । एवं च निरुक्त गापथवाह्यणेऽपीषे त्वोजं त्वा वायवस्थ देवो वः सवितेत्येव गुर्जराथर्वणिकपाठतो वाजसनेयिकाण्वा- दिशाखेव श॒ङकयजु्क्षणा मुख्ययज्वेद्‌ इति परास्तम्‌ । सयुदाहतमा- ध्याङ्ञायात्‌ । तथाहि-तत्ोदाहतकथास्वारस्याददधगवता विष्ण्ववतारेण वेदव्यासेन कगादिप्राधान्येन चतुर्धां विभज्य वेदः सुमन्त्वादीन्स्वशि- घ्यान्प्रति पाठित इति तु निर्विवादमेव । तन्मध्ये वेक्षपायनो ह्यखिलय- जु्वेदाचायं इत्यपि । एवं च प्राथमिकत्वं तेत्तिरीयकशशाखायाः समुदाह- तकथानान्तरीयकतयेव सिद्धम्‌ । अत एव प्रकरृतमाष्यकरिस्ततैव माष्यं प्रथमं विधाय पश्चादेव कण्वकशाखामाष्यममाषि। न चेवं तत्रैवाथ वशः पौतिमाषीपुत्रः कात्यायनीपु्ादित्यारम्य परमेष्ठी बह्मणो बह्म स्वयमु ब्रह्मणे नम इत्येतदन्तं काण्ववेदस्यान्तिमं वशबाह्यणम्‌ । पोतिमाषी पुचः कशिद्रेदसंप्रदायप्रवतंको .मुनिमंनुष्याणां गुरुः । स च कात्यायनी- पुत्राद्वेदमधीतवान्‌ । परमेषिशब्देन सत्यलोकवर्तीं चतुमुखोऽभिधीयते । बरह्यशब्देनाच प्रज्ञानं बह्म सत्यं ज्ञानमनन्तं बह्म मायां तु प्रक्रि विद्यान्मायिनं तु महेश्वरमित्यादि्षिदवाक्यप्रसिद्धः परमेश्वरो विवक्षितः तस्य वेतरेषामिवोत्पस्यर्थं वेदाभ्ययनादिव्यवहाराय वा पारतच्छयं तत्स्वयं भुशब्देन निवार्यत इत्याद्युपपाय वंशबाह्यणे वास्यमेवमाश्नायते आदित्यानीमानि शक्रानि यजूंषि वाजसनेयेन याक्ञवल्क्येनाऽऽख्यायन्त इति । आरित्येनाध्यापितत्वाद्‌ादित्यान्युच्यन्ते । वाज इत्यन्नस्य नाम- धेयम्‌ । अन्नं वे वाज इति श्रुतेः । वाजस्य सनिदानं यस्य महर्षरस्ति सोऽयं वाजसनिस्तस्य पुञो वाजसनेयः । तस्य याज्ञवल्क्य इति नामधे- यम्‌ । तेन याज्ञल्क्येन तानि शकरुयजुपि महर्षिभ्यः पञ्चदृश्ञभ्य आख्या- यन्ते समन्तादुपविरयन्त इत्युक्तं तत्कथमिति वाच्यम्‌ । यथाऽस्मिन्कल्प आदित्येन श्ुक्ुयजुभणो याज्ञवल्स्यद्रारा मनुष्यलोके प्रवर्तितः कृष्ण- यजुःपरवृत्यनन्तरं तथा कल्पान्तरे पोतिमाषीपुत्रेण प्रवर्तित इत्येव तद््थत्वात्‌ । अन्यथोक्तमाष्यादिविरोधाच् । तस्मादुक्त एव गोपथना- ह्यणपाठः; साधीयानित्यटं पहवितेन । |] नन्वथापि प्रक्रते किमाग- तम्रगादीनां चतुर्णामपि वेदानां बह्व्यः शाखाः सन्ति तासां मध्ये कतमामारमभ्य कगादीनामारम्मा ज्ञेया इति शिष्यसंशयमाच्रशामकेनानेन ब्रह्मयज्ञे वेदादिपठनविधानाप्रतीतेरिति चेन्न । तात्पर्यानर्वधानात्‌ \ १ क, श्ल्पान्ते पौ? । २ सख, वबोधात्‌ । १६४ ओकोपाह्वञयम्बक विरवितं- [पुवारधे द्वितीयकिरणे- तथाहि--इतिशब्दो वाक्यसमाप्त्यथकः । एवमाग्नमील इत्या दिपृवोक्तरूपम्‌ । आं प्राथमिकं मुगारम्भवाक्यम्‌ । कृत्वा तस्ये. श्वरनिर्भितत्वेन सिद्ध त्वात्तत्पठनं कूतेत्यथः । कग्वेदमधीयते, कग्वे- दस्य सर्वस्याप्यध्ययनेन यत्पुण्यं तत्तदध्येतारः प्राप्रवन्तीत्यथेः \ अन्यथाऽगिमीढ इत्यादिवाक्यस्व ऋग्वेदत्वं न स्याद्यदीदं वाक्यं प्रथमं परित्वा तदुत्तरप्रग्वेदं पठन्तीति यथाश्रुत एवां करते तत््वनुचितम्‌ \ तद्धाष्याद्यनेकप्रमाणव्याकोपापत्तेः । तच्चाध्ययनमच्र फलाभ्रवणाननिव्य- बह्ययज्ञरूपमेव पर्यवस्यति । एवं च निरुक्तपुण्यला मार्थं बह्मयज्ञे प्रथम- मिमानि वाक्यानि पठनीयान्येवेति फटिते वाक्यार्थे को दोषः। नच पवेप्रगादीनां प्रथमारम्भकथनपरामिदं खण्डमित्युक्तमधुना तु कादीनां समग्राध्ययनपुण्यार्थं बह्मयज्ञारम्भे निरुक्तवाक्यपठनविधानपरमिन्युच्यत इत्यु मयस्यापि त्वदृभिमतत्वे वाक्यभेदापत्तिरिति सांप्रतम । पर्वक्तवा- क्यार्थस्याऽऽदिप्वाभिधविरशोषणमात्रमहिश्ना संपन्नस्याऽऽथकत्वेन चर- मस्यैव तात्पथविषयी भूतत्वात्‌ । न चेवं तद्यस्य वेदादिवाक्यपठनस्य स्वशाखेतरांशावच्छेदेन कम्यत्वमिति वाच्यम्‌ । इष्टापत्तेयटचोऽ्धाति पयसः कूल्यां अस्य 4 ऋ धा अभिवहन्तीत्यादिश्रुतिरसंदर्भेणेव तथो- पलम्माञ्च । अत एव वाचार्याः स्वाध्याय्राह्मणापरनामकसह वैप्रपाठकमाष्ये बह्मयज्ञस्य टक्षणमाहेत्यवतायं यत्स्वाध्यायमधीयीते- कामप्युचं यजुः साम वा तदबह्ययन्ञः संतिष्ठत इति वाक्य विलिख्य स्वस्यासाधारणत्वेन पित्रपितामहादिपरम्परपराप्ता वेदक्षाखा स्वाध्या- यस्तत्र विद्यमानभ्रगादीनत्मन्यतममेकमपि वास्यमधीयीतेति यत्सोऽयं बह्मयत्ञस्तावतेव संतिष्ठत इति स्वशाखामाचाध्ययनद्पं तं नित्यं व्याचख्युः । इत्योकोपाहवासिष्ठकुलावतंसरामायंसूनुञ्यम्बकसंगहीते सत्याषाढ- हिरण्यकेरयाहिक आचारमभूषणे बह्ययज्ञप्रकरणं संपुणम्‌ । अथ बह्मयज्ञप्रयोगः प्रायः संस्काररत्नमालास्थ एव लिख्यते । कतो दिते सूर्ये प्रातर्होमोत्तरमकरतप्रातराशो यामाताच्यामुदीच्यामे- शान्यां वा दिशि यावति देशे स्व्रामच्छदींषिं स्वगृहच्छदींषि वान हश्यन्ते तावददूरं नदीतीरं देवखातादितीर्थमन्यमपि शद्धदेकशशं वा गत्वा हस्तौ पादो प्रक्षाल्याऽऽचम्य प्रदक्षिणमावृत्योपवीती मूत्वा जलं नम- १ ्रन्त्याःपि।२र्ख श्षिवा। प्रह्मयज्ञप्रथोगप्रकरणम्‌ 1 हिरण्यकेऽयाष्धिकमाचारमूषणम्‌ । १२५५ स्करत्य प्रयतः प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्यापः स्पा देशष- कालो संकीत्यं श्रीपरमेश्वरपीत्य्थं बह्मयज्ञेनं यक्ष्य इति संकल्प्य हस्तौ प्रक्षाल्य जिराचम्य सोद्केनाङ्ग्ठमूठेन द्विरोष्ठो परिगृज्याऽव्राङ्लिभि- रोष्ठो सकरदुपस्पृश्य दक्षिणहस्तेन सव्यं पाणि पादौ च प्रोक्ष्याऽऽदाङ्ग- लिभिः हिरश्क्षुषी नासिके भत्रे हृदयमालभ्य पत्यालम्भमपः संस्परय प्रमूतान्प्रागग्रान्दभानास्तीयं पाण्योः पिन्रे धत्वा दक्षिणोत्तरौ पाणी पादौ च कृतवैवंमूतस्तेषु वर्भेषु प्राङमुख एवाऽऽसीनः प्रणवयपूर्वकं मूर्थुवः स्वरेति व्याहृतीः सहवेप्रश्नस्य काठकतेन कग्धर्मत एव पठिता भूस्तत्सषितुवेरेण्यं, मुवो भर्गो देवस्य धीमहि, सुवर्धियो यो नः प्रचो- दयात्‌ । भूभुवस्तत्सवितु° सुवर्धियो यो नः प्रचोदयात्‌ । भूर्भुवः सुव- स्तत्स ० यात्‌ । इत्येवं व्याह तिवर्जां वा पच्छोऽधर्चरोऽनवानं गायन्नी- मधीत्य यावापथिव्योः संधिमीक्षमाण इषे त्वेति काण्डं प्रपाठकमाव- मनुवाकमात वा यामे चेन्मनसा यथाज्ञस्त्यधीत्य प्रज्ञातं निधायं नमो बह्यण इति परिधानीयामृचं चिः पठित्वा प्रणवमुचारयेत्‌ । अत्र बह्म भूभुवः सुवरोम्‌ । शान्तिः ३ इति पठन्ति केचित्‌ । ततोऽप उपस्पुश्य पर्वोक्तं कमांङ्गमाचमनं करत्वा प्रमादादिति विष्णु स्मरेत्‌ । ततो गह- भागत्य मु्टिमाच्रमन्नमपि कस्मैचिद्राह्यणाय दक्षिणां इयात्‌ । एवमेव दिनान्तरे प्राक्तनविरामोत्तरवाक्यमारभ्य पठेत्‌ । इत्थमेव संहिताबह्य- णमारण्यकं च पठेत्‌ । आरण्यकप्रपाठकेषु मध्ये विरामेऽपि तत्मपाठक- स्योत्तरां शान्तिं कुत्वाऽनन्तरं नमो बह्मण इति परिदध्यात्‌ । द्ितीय- दिने गायचीपाठानन्तरं तस्मपाठकस्य पर्वा शान्ति कृत्वा प्राक्स्थापि. तादारभेत । अनध्याये स्वल्पो बह्ययज्ञः कार्यः । तदा शिक्षाकल्यव्या- करणनिरुक्तच्छन्दोज्योतिपाख्याङ्खननां क्रमेण पठनं विधेयम्‌ । इतिहा. सपुराणादीनामपि वेदा्थोपवृंहकच्वादङ्कवदेवाभ्ययनम्‌ । वेदान्तराध्ययन- सत्वे तमापि साङ्खस्ववेदसमाप्ती पठेत्‌ । तदङ्कवेनोक्ताङ्गामि च पुनः। मध्यंदिन उञः । त्रापि मामे मनसेवाध्ययन मिति । इत्योकोपाह्ववासिष्ठङुलावतंसरामायंसूनुञ्यम्बकसंगृहीते सत्याषाढ- हिरण्यकेश्यादहिक आचारभूषणे बह्मयज्ञप्रयोगप्रकरणं संपूर्णम्‌ । अथ बह्ययज्ञोक्तमन्त्रादिमाष्यं भ्रीमन्माधवीयमेव लिख्यते ! एका- दशे तसरयोमोऽभिधीयते । बह्मयज्ञेन यक्ष्यमाणः प्राच्यां दिशि यामा- दच्छदिदशं उदीच्यां प्रागुदीच्यां बोदिति आदित्ये दक्षिणत उपवीयो- पविश्य हस्ताववनिज्य भिराचामेदद्टिः परियुज्य सकरद पस्प््य शिरश्च- १३६ भोकोपाह् उयम्बकविरवितं- [पृषार्े द्वितीयकङिरणे~ ष्वुषी नासिके भोतरे हृदयमालभ्येति । यः पुमान्बह्ययत्ञं करिष्यति सोऽयं यामात्पाचीयुदी चीमेश्ञानीं वा दिकं गच्छेत्‌ । गृहस्योपर्याच्छादनाथांनि तृणं का्ठादीनि च्छदींषि यावति दूरे तानि न हदयन्ते तावददूरमच्छदिर्् तत्र गत्वा सूर्यऽभ्युदिति सति प्रथमानुवाकोक्तप्रकारेण यज्ञोपवीतं कृत्वा श्ुद्धपदेश उपविश्य हस्त्य पूर्व युद्धमपि एतदङ्गत्वेन पुनः प्रक्षाल्यो- हकं चिः पिबेत्‌ । द्विः परिमुज्य शयु द्धयर्थमुदकेन तदा हस्तं प्रक्षालयेत्‌ । ओष्ठी सकृदुपस्पुश्य शिरःप्रमृतिहृदयपर्यन्तानवयवान्कमेण स्पृष्ठा दर्माणां महदित्यादिना वक्ष्यमाणेन सष्ान्वयः । अथाऽऽचमनादीन्परशंसति- यञ्चिराचामति तेन कचः प्रीणाति यदृद्धिः परिग्रूजति तेन यजुषि यत्स- करदुपस्पराति तेन सामानि यत्सव्यं पार्णिं पादौ प्रोक्षति यच्छिरश्चक्चुषी नासिके भ्रोत्रे हृदयमाटमते तेनाथर्वाङ्किरसो बाह्यणानीतिहासान्पुरा- णानि कल्पान्गाथा नाराक्ञभसीः प्रीणातीति । अत्र सव्यपाणिपादयोः प्रोक्षणकथनादेव प्रोक्षणनिधिरुन्नेतव्यः । हवयस्पशनोत्तरमाषि कर्तव्यं विधत्ते--द्मांणां महदुपस्तीर्योपस्थं कूत्वा प्राडगसीनः स्वाध्यायमधी- यीतापां बा एष ओषधीनाश रसो यद्भां; सरसमेव बह्म कुरुत इति । दुमाणां संबन्धि महत्पमूतं यथा भवति तथाऽऽसनमास्तीयं तस्योपरि उपस्थं कृत्वा । उपस्थङञब्द्‌ आसनबिरोषं बूते । आकरुश्ितस्य सतव्यजानुत उपरि शृक्षिणपादपरक्षेपे सति यत्सुखावस्थानं मवति तत्करा प्राङ्मुख आसीनः स्वकीयां शाखामधीयानः। दमांणामम्सारत्वमन्यत्राऽऽन्नातम- तासां यन्मध्यं यज्ञिय सदेवमासीत्तदपोदक्रामत्ते दमां अमवन्चिति । ओषधीनां मध्ये शुद्धिहेतुत्वा्तत्सारत्वम्‌ । तता दृमांसनवत्वादृधीयानं बह्म सरसं भवति । त्नोपक्रमे क चि द्विशेषं बिधत्ते--दश्षिणोत्तरो पाणी पादौ कृत्वा सपवित्रावोमिति प्रतिपद्यत एतद्वै यज॒ख्रयीं किया प्रस्येषा वागेतत्परममक्षरमिति । दक्षिणः पाणिरुत्तरो ययोस्तौ दक्षिणोत्तरौ वामपार्णि दकषिणजायुन ऊर्वमुत्तानं कृत्वा तस्योपरि दृक्षिणहस्तम- वाश्वं र्यात्‌ । ताहश्शौ च पाणी पविच्युक्ती कार्यो । तथा वक्षिण- पादोऽपि वामपादस्योपरि स्थापनीयः । एवं करत्वोभिति प्रणवोचखारणे- नोपक्रमे कुयात्‌ । योऽयमोमित्येवंरूपो यज्ञमन्ः स यीं विद्यां प्रति वेद्यस्य प्रतिनिधिरूपः । अत एव प्रणवगतानामकारोकारमकारमा- चराणां वेदच्रयशूपेणाध्ययनमाथर्वणिका आमनन्ति-तस्य ह वै प्रण- वस्य पर्वा मात्रा परथिन्यकारः स कग्भिकरग्वेदाऽथ द्वितीयाऽन्तरिक्षस १ ख, 'णकटादीः। बह्मयज्प्रोगग्रफरणम्‌ ] हिरण्यकेश्याहिकमाचारभूषणम्‌ । १३७ उकारः स यज्जभिर्यजुरवेदस्तुतीयायोः स भकारः स सामभिः सामवेद इति । किं चैषा प्रणवरूपा सवां वागपि । अत एव च्छन्दोगा आम. नन्ति-तथ्यथा शङ्कुना सवाणि पर्णानि संतृण्णान्येवमोंकारेण सर्वा वाक्सतुण्णेति । अश्वत्थपत्रे हर्यमानास्तन्तुषदश्ा अवयवाः शाङ्व- स्तेयथा कृत्स्नानि पर्णानि व्याप्तानि तद्वदौकारेण सर्वाऽपि षाग्ब्याप्ता । एतरेयेऽपि प्रणवादेरकारस्येव सर्ववाग््यासिमामनन्ति-अकारो वै सवां वाक्सेषा स्परशोष्मभिर्व्यज्यमाना बही नानारूपा भवतीति । अत एव मात॒कामन्बे सवानपि ककारादीन्वणांनकारशिरस्कानेव पठन्ति । एतद्ध्येवाक्षरं बह्म एतद्ध्येवाक्षरं परमिति । तस्मातवणवेनेव स्वाध्याय- प्रारम्भो युक्तः । प्रणवप्रशंसापरामृचमवतारयति-तदेतह चाऽभयुक्त- मिति। तदेतत्परबह्मस्वरूपं प्रणवाक्षरमूचाऽभ्युक्तं स्पष्टमुक्तम्‌ । तामृचं दशेयति-ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधि विभ्वे निषेदुः । यस्तन्न वेद्‌ किमृचा करिष्यति य इत्तद्विदुस्त इभे समासत इतीति । या एता कचस्ताः सर्वाः परम उत्कृष्टे व्योमन्विशोषेण रक्षकेऽश्चरे प्रणवे निषेद्राभिताः । अत एव कठशाखायामधीयते--सवे वेदा यत्पद्माम- नन्ति तपांसि सवांणि च यद्रदन्ति । यदिच्छन्तो बह्मचर्यं चरन्ति तत्ते पदं संग्रहेण बवीम्योमित्येतदिति । न केवलम च एव तस्मिन्प्रणवे समा- भिताः किं तु स्वै शिश्वे देवा अपि अस्मिन््मणवाक्षरेऽधिनिषेदुः, अधिकरणव्वेन निषण्णाः । अत एवोत्तरतापनीये वेदानां परमात्मध्या- नार्थं प्रणवपर्यवसानमुक्तम्‌--आत्मानमनुष्टुवन्विष्य प्रणवेनेव तस्मिन्न- व स्थिता इति । अनेनैव प्रकारेण कषयो देवाश्च य स्मिन्प्रणवे निषेदुस्त- सपणवाक्षरं यो न वेद्‌ स पुमानधीयानोऽप्यचा कि करिष्यति न खलु फलरहितां केवलां करां के चित्ार्थयन्ते । इत, ये पुनभहात्मानस्तत्म- णवाक्षरं विदुस्ते महर्षय इमे परिहश्यमानाः परमहंसाः समासते सम्य- गवतिष्ठन्त टेहिकामुष्मिकविषयङ्कुरशरदहिताः सुखिनो वतन्ते । तांश्च परमहंसाजाबालक्ाखाध्यापिन उदाहरन्ति- तच परमहंसा नाम संवर्तकारुणिश्वेतकेतुदुर्वासकथ॒निदाघजडमरतात्रेयरेवतक प्रभृतय इति । इत्यनेन मन्त्रेण प्रशस्तत्वास्मणवस्य वेद्रयप्रतिनिधित्वमुक्तम्‌ । तेन प्रणवेन प्रारभ्य पश्चात्पठनीयान्मन््रान्दर्शयति--ीनेव प्रायुङ भूभुवः स्व रित्याहैतद्रे वाचः सत्यं तत्मायुङ्केति । भूवः स्वरिति यद्याहृतिच्रयं ----~ ^ ` ० -- ~ क १ ख, शवानां । १८ १६८ ओकोपाहञयम्बकविरविर्त- [पवर्थ द्वितीयकिरगे- तलोक यात्मकबह्मप्रतिपादृकं तदाह पठेत । तेन निव वेदान्परयुक्तवा- नभवति । व्याहृतीनां वेदच्रयसारत्वेन प्ोक्तत्वात्‌ । एतच च्छन्दोगा अधीयते--स एतां यीं विद्यामभ्यसत एतस्यास्तप्यमानाया रसान्या- ब्हेषदुरित्युगभ्यो भ्रव इति यज्ञभ्य॑ः स्वरिति सामभ्य इति । वेद्रयसा- रत्वेन वाचः संबन्धि सत्यस्वरूपमित्युच्यते । अतस्तत्त्यमेव प्रयुक्तवा- न्मवति । व्वाहतिच्रयादृरध्वं पठनीयं दहीयति--अथ सावित्रीं गाय्ीं जिरन्वाह पच्छोऽर्धवंशोऽनवान९ सविता भियः प्रसविता भियमेवाऽ५. प्रोत्यथो प्ज्ञातयेव प्रतिपदा छन्दां शसि प्रतिपद्यत इति । अथ श्याहु- व्यनन्तरं सावित्रीं सवितृदेवताकां गायच्रीछन्वस्कां तत्सवितुरित्यादि- कापूचं तरिः पठेत्‌ । तजायं प्रकारः--प्रथमं पादशः पादे पावे विरम्य पठेत्‌ । ततोऽर्चक्ञ एकैकस्मिन्नरधे विरम्य पठेत्‌ । ततोऽनवानं विराम- रहितं यथा भवति तथा पठेत्‌ । तस्यायवि प्रतिपाद्योऽयं सविता सोऽयं भ्रियः प्रेरकोऽतो बह्मयज्ञानुष्ठायी भियं प्राप्ोत्येव । एवमेकस्मिन्नि विधानमुक्तम्‌ । अथो अनन्तरं तदादिदिवसेषु प्रज्ञातयैव प्रतिपदा पू्ध- स्मिन्दिविसे फिवित्पटित्वा परेद्युरनुष्ठायी (व्य)यमुपकरम इति या प्रतिपत्- ज्ञाता यः प्रारम्मपदेशो बुद्धौ स्थापितस्तयैव प्रतिपदा प्रारम्मप्रदेशेन च्छन्दसि वेदावयवान्परेदयुः प्रतिपद्यते प्रारमते पूरवेदयुयवद्यवसितं तत एवाऽऽरभ्योत्तरद्यरथीयीत न तु यं कंचिद्वेदमागम्‌ । इति श्रीमाधर्वीये वेदार्थप्रकादो यज्ञरारण्यके द्वितीयप्रपाठक एका- वुशोऽनुषाकः । | | इदमच्रेतिकतेभ्यताविशेषज्ञानार्थमेव प्रसक्तानुपरसक्त्या संगीतं माप्य- मिति क्षन्तव्यमेव संक्षेपपेकिभिः कृतगुणलक्षणैः स द्धिः । प्रणवष्या- हृतिगायञ्यथास्त्वधस्तादेव संध्याप्रयोगमाष्यसग्रहधकरणे संगहीता एव । अथ चतुर्वेदादिमन्बाणां प्रागुक्तरीत्या निरुक्तकामुकपठनीयाना- मपि माष्याणि श्रीमन्माधवीयान्येव संगह्यन्त-अथिमीन्े पुरोहितं यज्ञस्य देवमृत्विजम्‌ । होतारं रत्नधातममिति । इममभिमहमीड स्तोमि। कीश पुरोहितं पुरोदेश आहवनीये स्थापितम्‌ । यज्ञस्यानुष्ठीयमानस्य कमेण कत्विजम्‌, कवििग्वसिष्पादकम्‌ । देवं धोतमानम्‌ । होतारं दैवतानामाह्न(तारम्‌ । रत्नधातममतिशयेन रलत्नप्रमूतीनां धनानां संपा वुकभिति । इषे त्वोर्जे ला वायवस्थोपायवस्थ देवो वः सविता प्राप "न व 0" क 1 11 नि 1 पी तनके १ ख. टृद्रररिः। ब्रह्मय हभयोगप्रकरणम्‌ | हिरण्यकेर्याहधिकमावारमभूषणम्‌ ॥ १३९ यतु भष्ठतमाय कर्मण इति । अस्मिन्मन्त्रे विनियोगानुसारिणाऽऽच्छि- नद्मीतिपद्मभ्याहृत्य वाक्यं पूरणीयम्‌ । इडित्यन्नं सर्वेः प्राणिभिरिष्य- माणतात्‌ । ऊग्बंलहेतू रसः । ऊजं बछपाणनयोरिति धातुः । ऊज्यते बलं संपाद्यतेऽनया रसरूपयेत्पुर्ज हे पटाशज्ञाखे देवानां मागङूपद्‌- ध्यर्थं त्वामाच्छिनन्चि । तस्य देवस्य बलरसार्थं तवामाच्छिनद्मीतिवा वाक्यार्थः । मन््रद्िपक्षे विनियो गानुसारेणोर्जे त्वामनुमार्ज्मीति अध्या- हायेम्‌ । एतन्मन्तस्तावकमर्थवादमाह- इषमेवोर्जं यजमाने दधाति । एतन्मन्तर पाठेनाध्वयुंभोंजनायान्नं बलाय च रसं यजमाने संपादयति । च चाच प्रत्यक्षविरोध आशशङ्कनीयः । ग्रावाणः प्रवन्त हत्यादिविदस्यार्थ- वादस्य प्रशेसारूपगुणवादत्वाङ्खीकारात्‌ । `मन््रान्तरषिनियोगमाह षोधायनः-तया वत्सानपाकरोति वायवस्थोपायवस्थेति । वान्ति गच्छन्तीति वायवो गन्तारः । उप समीपे यजमानगृहे पुनरागच्छन्तीत्यु- पायवः । हे वरसास्तृणमक्षणाय प्रथमं भातसकाज्ञादपेत्य स्वेच्छयेवारण्ये गन्तारो भवत । सायं पुनयजमानगृहं समागन्तारो मवत । अथ वा वत्सानां परम्परया वायुदेवताकत्वात्तदमेद्विक्षया वायुखूपत्वं ब्ुव- श्नध्वर्युस्तद्रक्षा्थं वत्सान्वायुदेवतायै समपंयति । अनेनैव प्रकारेण भन््रस्य पृवंमागो ब्राह्मणेन ग्याख्यायते-वायवस्थत्याह \ वायुवा अन्तरिक्चस्याध्यक्षाः । अन्तरिक्षदेवन्याः खल वै पर्वः । वाय एवेनान्प रिददातीति । अध्यक्षा इति वचनत्यत्ययः । वायुः स्वप्र- चारेणान्तरिक्चमपितिष्ठति । अन्तरिक्षे च विखम्मसचाराय बहुलम- वकाह् प्रयच्छन्वत्साह्ोटयति । सेयं प्रत्यक्षप्रसिद्धिः । अथवादा- न्तरगतः स्वस्वामिभावो वाखटुवेशब्देयोत्यते । तस्येव मन्न भागस्य प्रकारन्तरेणाभिप्राय आश्नायते-प्र वा एनानेतदाकरोति यदाह वायवस्थति । अध्वयुरिमं भागमुच्ारयति यदेतेनोच्चारणेन वत्सान्वायुतादात्म्यलक्षणप्रकृष्टाकारवतः करोति । उत्तरभागं व्याचश- उपायवः स्थेत्याह यजमानायेव पशनुपद्यत इति हे गावः प्रेरको देवोऽ न्तयामी परमेश्वसोऽव्यन्तश्रष्ठायेन्द्रदधिरूपाय कर्मणे युष्मानरण्ये प्रापे- यतु प्रेरयतु । इति प्रथममन्त्रार्थः । तस्य मन््रपूवंमागे स्थितस्य सवि. तुपदस्य तात्पर्यं उयाचष्टे-वेवो वः सविता प्रापंयवित्याह प्रसूत्या इति । पररणायेत्यर्थः । उत्तरभागं व्याचष्टे-भरष्ठतमाय कमण इत्याह यज्ञो हि भेष्ठतमं क्म तस्मादेवमाहेतीति । अग्न आयाहि वीतये । गृणानो हव्य- दातपे । निहोता सत्सि बहिषीति । देऽप्रये हव्यदातये यजमानस्य १४० ओकोपाहडयम्बकविरचितं- [पृषे दितीषकिरण- हविरवानाय वीतये देवानां हविमंक्षणाय गृणानो देवानां हविद्स्य- तीति मवद्धिभ॑क्षणीयमिति वद्न्नायाहि 1 आगत्य च होताऽश्ाता भवन्वहिषि यज्ञे निषत्सि निषीद्‌ । ह नो देवीरभिष्टय आपो भवन्तु पीतये । शं योरभिस्रवन्तु नः। इति । आपो देष्यो नोऽस्माकममिष्टये पीतयेऽमीषश्ाय पानाय शं सुखहेतवो मवन्तु। क्रि च नोऽस्माकं शं सुखं यथा मवति तथा योदुःःखबियोगो यथा भवति तथाऽमिस्वन्तु सवंतः प्रवहन्तु । इति वेदादिभाष्याणि । अथ प्रागुक्तस्य बह्मयज्ञीयनिखिलफलवानदक्षजपमातस्याहं वृक्षस्पेत्यादेः सांहित्यपरनामकशिक्षोपनिषत्पसिद्धमन्त्रस्य माधवीयमेव भाष्यम्‌ । अहं वृक्षस्य रेरिवा । कोतिः पृष्ठं गिरेरिव । ऊर्ध्वपवित्रो वाजिनीव स्वग तमस्मि । दविण> सवर्चसम्‌ । छमेधा अभम्रतोक्षितः । इति चिशङ्ो- वेवानुवचनमिति । वृश्नयते तच्वज्ञानेनोच्छिद्यत इति वृक्षः संसारः । स चारुणकेतुकभरकरणे केनचिन्मन्त्रेण स्पष्टीकरतः- ऊर्ध्वमूलमवाक्डशाखं वृक्षं यो वेद्‌ संप्रतीति । ऊर्ध्वं सवेस्माजगत उत्क्रष्टं परं बह्म मृटं कारणं यस्य संसारवृक्षस्य सोऽयमूध्वमरलः । अवाश्चः सुरनरति्ग्देहाः शाखा यस्य । सोऽय कठवह्टीष्वप्यान्नायते-उर्ध्वमूलोऽवाक्काख एषोऽभ्वत्थः सनातन इति । अनित्यतया श्वो न तिष्ठतीत्यभ्वत्थः । सनातनत्वमना दित्विम्‌ । भगवताऽप्यसौ वृक्षोऽभिहितः- ऊध्व॑मूलमधःशाखमश्वत्थं प्राहुरध्ययम्‌ । छन्दासि यस्य पर्णानि यस्तं वेद स वेदवित्‌ ॥ इति \ मुमु्चरहं तस्य संसारवृक्षस्य रेरिवा विपयवेराग्यरूपेण शखेण च्छेत्ता भूयासमिति शेषः । री हिसायामिति धातोरयं शब्दो निष्पन्नः । वेरा- ग्यशस्रेण च्छेदो भगवतोक्तः- अश्वत्थमेनं सुविरूढमृलमसङ्खशखेण दृढेन छित्वा । ततः पद्‌ तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः ॥ इति । संसारवृक्षे छिस सति मदीया कीतिर्गिरेः पृष्ठमिव मवति । यथा पर्वतस्योपरिभागोऽत्यन्त उन्नतस्तथा मदीया मोक्षविषया कीर्तिरत्यन्त- भुन्नता सतीं देवलोकेष्वपि प्रसरति । ततो देवा अपि मदीयं पुरुषार्थ विहन्तु न क्षमन्ते । तथाच भ्रूयते-तस्य ह न देवाश्चनाभूत्या ईशत इति। जहो अिकोकयोकयोिकको- ७०५० नायो ज क ०-७०¬ = = -का ि = न्क > ~~~ > कच „क - अ~~ = मीम = र रीरि 0 १ क. `नेनाऽ<चिॐ० | अहमयह्प्रयोगप्रकरणम्‌ | हिरण्यकेश्याद्विकमाचारभूषणम्‌ । १४१ चाजिनीव स्वम्रतमिवाहमूर्ध्वपवित्ोऽस्मि वाजो गतिस्तद्रानारित्यो धाजी स हि सर्वदा वेगेनैव गच्छति । तथा चोक्तम- योजनानां सहे दे द्रे शते द्वे च योजने, एकेन निमिषार्धन क्रममाण नमोऽस्तु ते ॥ इति । तस्मिन्वाजिन्यादित्ये शोभनममृतं विद्यते । अत एव च्छन्दोगा मधु- विद्यायामादित्यमण्डलस्य मधुरूपत्वं तदीयप्रागादिमागेषु कग्वेदादि- परोक्तकमंफटरूपाणि रोहितश्यक्कादिवर्णयुक्तान्यमुतानि चाऽऽन्नाय तद्य- तथमममृतं तद्वसव उपजीवन्तीत्याविनां तेषाममरृतानां वस्वाद्युपजीव्यत्व- मामनन्ति । तदिदमादित्यमण्डटगतममते शोभनमत्यन्तं शुद्धं तद्रवहम- प्युध्वपविच्र ऊध्वं पवि्मुत्करष्टा शुद्धिषंस्य मम सोऽहमूध्वंपवित्रः। ताह- शस्य मम सवचसं दविणं सिध्यतु । द्विविधं हि बिणं मानुषं वैव च तत्र चष्छुषा हर्यमानं सुवणरजतादिकं मानुषम्‌ । श्रोत्रेण वेदे प्रतीय- मानं बह्यज्ञानादिकं दैवम्‌ । अत एव वाजसनेयिनः कर्रिमश्िदुपासने चक्षुःभोचयो्मानुषदेववित्तदशिमामन न्ि-- चक्षुर्मानुषं वित्तम्‌ । चक्षुषा हि तद्विन्दते । भोचं देवम्‌ । भोत्रेण हि तच्छणोतीति। तच दैववित्तम- भिप्रेत्य सवचसमिति विशेष्यते । वर्चो बटं तयोगात्सवचैसं बटवच्वं दैव वित्तस्य बह्मज्ञानस्य सर्वैसंसारनिवतंकत्वादुपपन्नम्‌ । बह्यज्ञानरूपेण देववित्तेनात्र ्रबिणराब्दवाच्येन संपन्नोऽहं सुमेधा अम्ृतोक्ितश्च भूयात्ते शोभना मेधा बह्यक्ञानपरतिपादकयन्थतदर्थावधारणङक्तियंस्य मम सोऽहं सुमेधाः । अत एवाहममरुतन बह्मानन्द्रसेनोक्षितः सेवितः इत्यहं वृक्षस्येत्यादिमन््ः । चरिशद्कुनामकस्य मुनेमंते वेदानुवचनं वेदस्य गुरुपूवंकमध्ययनमनु पशाद्रचनं बह्ययज्ञीयतप इत्यर्थः । इति भ्रीमत्सायणावार्यषिरिचिते माधवीये वेदाथेप्रकाशे यज्ञरारण्यके सां हित्यामुपमिषदि क्षमोऽलुवाकः । अच विस्तरस्तु एतदीये भरीमगव- त्पादीयभाष्यादो द्रष्टव्यः । एतस्य ब्ह्मयज्ञस्याङ्मतं कचिन्मन्त्रं प्रदशशंयति- नमो बह्मणे नमो अस्त्वग्नये नमः परथिव्ये नम ओषधीभ्यः । नमो वाचे नमो वाचस्पतये नमो विष्णवे वहते करोमि ॥ इति । बह्यशबष्देन वेद्‌; प्रजापतिव) च्यते । वाक्ङाब्देन सरस्वती । दाचस्प- तिबरंहस्पतिः । प्रशास्तत्वाद्विष्णा वेहत्‌ । अस्य मन््रस्य विनियोग उपरि. शद्ध विष्यति -----+--------------*-------------- न भानि नण नणार्म के न न्‌ विमनो कजे -०००५- हि | १ ख, भूयः पत १. । १४२ ओकोपाह्वञयम्बक विरचितं - [पृवार्थे द्वितीयकिरणे- इति माधवीये वेदाथप्रकाह्े यज्ञरारण्यके द्वितीयप्रपाठके द्वादङ्गोऽः नुवाकः एवमवरयनित्यपठनीयमन्त्राणामेव मष्याणि -संगृहीतानि । समय- शाखाद्यध्यायिभिस्तु तदथ॑ जिज्ञासायां तानि स्वतन्त्रमेवाऽऽचायंद्वाराऽ नुसंधेयानि । इह तद्ेखानोचित्यादिति । इत्योकोपाह्ववा सिष्ठकुलावतंसरामायसनुडयम्बकसंगृटीते सत्याषाढ- हिरण्यकेश्याहिक आचारमूषणे बह्मयज्ञमण्त्रादिमाष्यसंयहटपरकरणम्‌ । एवं दितीयमागप्रथमकृत्यमूतो वेदाभ्यासः संक्षेपेण निरूपितः। अथ क्रमप्राप्तं समित्पुष्पकुशाद्याहरणं रसक्षेपेणव निरूप्यते । तत्रापि कुशानां ल्लानादिबहूकर्मोपयो गित्वासथमं तद्रहणमेव कथ्यते । तत्र संस्काररत्न- मालायां शातातपः समित्पुष्पकुशादीनि बाह्मणः स्वयमाहरेत्‌ । दयुदानीतैः क्रयक्रीतेः कम कुर्वन्पतत्यधः॥ इति । ` ` अत्राऽऽदिना तु्टसीषिल्वदूवीः । एवं श्युद्रपदेन ब्राह्मणान्तरेण तदा- नयनेऽपि न क्षतिः । कुशग्रहणकालमाह तनेवाङ्किराः | अहन्यहनि कर्मार्थं ङुशच्छेदुः प्रहस्यते । इति । स्पत्यन्तरे शेषः भासि मास्याहूता दमस्तित्तन्मास्येव चोदिताः । इति । जाबाटिः--कुशान्काकां श्च पुष्पाणि गवार्थं च तुणादिकम्‌ । निषिद्धे चापि गह्लीयादमावास्याहनि द्विजः ॥ इति । अस्याप्यसंमवे विष्णु र्णे भ्रावणमासस्य समश्रोत्पाटिताः कुशाः अयातयामास्ते दर्भां नियोज्याः स्युः पुनः पुनः ॥ इति अयातयामा अपयुषिता इति दीक्षिताः । नियोज्या उपयुक्ता अप्य- निषेधेऽन्यत प्रयोज्या इत्यपि । एतेनाहन्यहनीत्यक्ताङ्घिरोवाक्यस्य जुरा धृता ये पूर्वत्र योग्याः स्यु्नोत्तरत्र त इत्युत्तरार्धं त्िनाहतकुश विषयं बोध्यम्‌ । एवममायां नेव हिंस्यात कुशांश्च सभिधस्तथेति निषेधो विषहितेतरपर इति च । माधवीये कोकः शुचो दक्षे शविर्भूत्वा स्थित्वा पुषाच्तरामुखः। ओंकारेणेव मन्त्रेण कुशाः स्पृश्य द्विजोत्तमे; ॥ इति । सस्काररत्नमालार्णा त॒ कुशान्स्पक्वा द्विजोत्तम । इति पाठमुक्लोक्तम्‌- ` इमिलुभायाहरण्र- हिरण्यकेशयाद्विकमाचारभूषणम्‌ । १४१३ . करणम्‌ ] विरश्िना सहोत्पन्न परमेष्िनिसर्गज । नुद्‌ सर्वाणि पापानि कुश्च स्वस्तिकरो भव ॥ इम मन्नं समुच्चार्य ततः पृरवोत्तरामुखः । हुंफट्‌कारेण दरमास्तु सकरच्छित्वा समुद्धरेत्‌ ॥ इति । [ वस्तुतस्तु समुदाहतमाधववचसोक्तेतिकर्तव्यताचारितार्थ्यैन ता- श्निकत्वेन चेदं हेयमेव । ] तान्विशिनरि माधवीये हारीतः- अच्छिन्नायान्सपर्वांश्च अच्छिद्रान्फोमलाञ्ज्युमान्‌ । पितुदेवक्रिया्थं च समादृद्याक्कुशान्दिजः ॥ इति । रुपव्रान्पशस्तपत्रानित्यर्थः । वज्यानाह स एव-पथि दृमांभिती दर्मा ये दर्मा यज्ञमूमिषु । स्तरणासनपिण्डेषु तेषां त्यागो विधीयते ॥ इति ¦ आपस्तम्बः-वबह्मयज्ञे च ये द्मां ये चेव पितुतर्षणे । हता मृच्च पुरीषाभ्यां तेषां त्यागो विधीयते ॥ इति । दैवलोऽपि-अपूता गर्भिता दमां ये चागच्छेविता नखैः । कथिता अथिदग्धाश्च कुशा वर्ज्याः प्रयततः ॥ इति । वस्तुतस्तु सूचक्रता यजानन्तगर्मत्वमुक्तं ततैव नियतमन्यत्रानियत- मिति दष्टव्यमिति दीक्षिताः । स्मृत्यन्तरे विरेषः- अमूला देवकार्येषु पितृकायं समूलकाः । इति । कौशिकः-अप्रसूनाः स्पृता दमाः सप्रसूनाः कुशाः स्यूताः! समूलाः कुतपाः प्रोक्ताश्छिन्नाग्रास्तुणसंज्ञिताः ॥ इति । कुशाभवे हारीतः- कुशामावे तथा काड्ा दर्वा वीहियवा अपि। गोधूमाश्चेव नीवाराः इयामाकोक्षीरबल्वजाः ॥ मुा वाऽथ परिर्ाह्याः सर्तकमंसु निश्चितम्‌ । इति । अचर ब्ीह्िप्रिमृतिशब्दैस्तत्क्तृणानि । बल्वजपदेनापि तणविशोष एव ग्राह्यः । समिदृाहरणं तु भ्रुतवेव प्रसिद्धम्‌ । अथ तुलस्यादि्रहणमुक्त निणंय सिन्धी देवयासिकक़ृते स्य॒तिसारे- वैधृतौ च व्यतीपाते भोममार्गवमानुषु । पर्वद्रये च संक्रान्तौ व्रादश्यां सूतकद्रये ॥ तुलसीं ये विचिन्वन्ति ते छिन्दन्ति हरेः शिरः ॥ इति । "गीष भणी 23 2 0 पका कक # धनुिहान्र्गेतप्रन्थः ख, पृ्तके नास्ति । ` १४४ ओकोपाह्ञयम्बकविरवितं- [पवा द्विपीयकिरगे- विष्णुधमोत्तरे-रविवारं षिना दवा तुलसीं दादी विना । जी वितस्याबिनाश्चाय प्रविचिन्वीत धर्मवित्‌ ॥ तथा-संक्रान्तावर्कपक्षान्ते द्वादर्यां निशि संध्ययोः । यश्छिन्न तुलसीपत्रं तेश्छिन्नं हरिमस्तकम्‌ ॥ गरहणमन््रस्तु तवेव पादरे- तुटस्यम॒तनामाऽसि सदा त्वं केशवप्रिये । केशवार्थं विचिन्वामि वरदा मव शोमने ॥ इति । वाराहे चातुमास्यमाहात्ये- निषिद्धे दिवसे प्रापे गृह्णीयाद्रलितं दटम्‌ । तेनेव पूजां कुर्वति न परजां तुलसीं विना ॥ इति । अथ पुष्पादेः पयुषितत्वं तवैव भार्मवाचैनदीपिकायां मिष्ये- प्रहरं पिष्ठते जाती करवीरमह्निशम्‌ । तुलस्यां बित्वपतरेषु सर्वेषु जलजेषु च ॥ न पर्युषितदोषोऽस्ति मालाकारगृहेऽपि च । इद्‌ टक्षपुष्पाचंनादो तु कयक्रीतमपीष्यत इति संस्काररत्नमालार्या संगृहीतव चना[त्त ]त्परं बोध्यम्‌ । बृहन्नारदीये--वज्यं पयंपितं पुष्पं व्यं पयुंषितं जलम्‌ । न वर्ज्य तुटसीपच्रं न वज्यं जाहवीजलम्‌ ॥ पाद्मे--तुटसी पयषिता नैव षित्वं तु बिदिनावधि। पद्मं पश्चदिनात्याज्य शेषं पुषितं विदुः ॥ स्कान्दे--पाला्षं दिनमेकं तु पङ्कजं तु दिनिचरयम्‌ । पञ्चाहं बिल्वपत्रं तु दशाहं तुलसीदलम्‌ ॥ अपयुंषिते भवतीति शेषः । पदार्थादर्शे राघवमडस्त्वन्यथाऽऽह - ` वापामागजातीतुलसीरशमीशशताके तकी मृह्गदूर्वा मन्दाम्भोजाहिदुर्भा मुनितिटनगरबह्मकल्छकारमही । चम्पाश्वारातिकरुम्मीदमनमरुबका भित्वतोऽहानि शस्ता तरिक्षत्‌२०ब्येरकारयद्रीद्शो?१ दधि ४ निधिभ्वछुथ< मू १-मू १ यमं २ भूय एवम्‌, समिसपुष्पायादरणप्र- हिरण्यकेश्याहिकमाचारभूषणम्‌ । १४५ करणम्‌ ) ॑ अस्यार्थः-राता शतावरी मन्दा मान्दारः । अहिनागकेसरः । मुनि- रगस्त्यः । अश्वारातिः करवीरः कुम्भी पारलेति देवनिषण्टः । अरयः षट्‌ । ईरा एकाक । उदधयश्चत्वारः। निधयो नव । वसबोऽषटै । मूरेकः । यमो द्री । षिल्वमारम्य ह्िपर्यन्ते गणयित्वा दुर्भमारभ्य पुनखिशदादवि गणयेदित्यथः । एतदिनोक्तरं पयं षितमित्यथंः \ अ चाररत्ने त्विव बोप- देवीं पयमित्युक्तम्‌ । तिथितच्वे भात्स्पे- मिल्वपञं च माध्यं च तमाटामलकौवृलम्‌ । कह्कार तुटसीं चेव पद्यं च मुनिपुष्पकम्‌ ॥ एतत्पयुंषितं म स्याक्कुशाश्च कठिकास्तथा ¦ स्मतिसारावल्याम्‌- जलजानां च सर्वषां पन्राणामहतस्य च । कूुशापष्पस्य रज॑तसुवणेकृतयोरपि ॥ न पयुंषितदोषोऽस्ति तीर्थतोयस्य चेव हि । मुकुटे नाचेयेदेषे पङ्कजेजंलजेर्विना ॥ इसि । टोडरानन्ये स्कान्दे दमनमुपक्रम्य- तस्य माला मगवतः परमप्रीतिकारिणी । शुष्का पयुंपिता वाऽपि न दृष्टा मदति क्रचित्‌ ५ इति । एवं चाच तुलस्याद्षु सर्वथापयुंषितत्वाभाषपराणि तुलस्यां षित्व- पतरेष्वित्यादिमपिष्याद्विचनानि नित्यपूजाक्षिपयाण्येव । तत्पयुषिततत्व- बोधकरदिनसेख्यषरितव चनानि तु काभ्यपूजापराण्येव । तत्रापि दिनि- तारतम्यं देशपयनुरोधन लामशटाभाद्यभिप्रायकमेव । जात्या दिपुष्पाणां लु पयु{पितत्वकए़्ल नियमस्तु नित्यपूजाराधारणोऽपि। तत्रापि दिनिसंख्या- भेदः प्राग्वत्सोलमभ्यादिनैव व्यवस्थाप्यत इति स्वं सुस्थम्‌ । अथ पुष्पादिस्थापनाश्िप्रकारस्तक्तः प्रयोगपारिजिते--एवं संचिन्प्यं पद्मपलाश्चरम्भापवेष्वन्यतमपतरे निक्षिप्योपरि पृष्परक्षाभं तथाविध. पत्रं निसक्िप्याऽऽबध्य दक्षिणपाणिना गहीत्वाऽऽनीतेः पुष्पैः प्रतिमामा- नेन मालां बद्ध्वा वा पजयेदिति। रित्वपचच्छेदने निषिद्धदिनानि ल्टिङ्यचनचन्धिकायां टेङ्- अमारिक्तास संक्रान्तावष्टम्यामिन्दुवासरे । वपत्र न च च्छिन्याच्छिन्याचेन्नरकं वजेत्‌ ॥ इति । 0 1 2 0 १, रे व ^ व ~क = क = ~ न्न १. मन्द्‌ मा । स्ख. स्ग्रःप्स्म 1 १ {५९ ओकोपाहञयम्बकविरदितं- [पुत्रीं तृतीयकिरगे- पवद्रये च सक्रान्तावित्यपि केचित्पठन्ति। तत्र प्रथमपाठेऽमेति पूणिमाया उपलक्षणमतो रिक्तासज्ञानां चतु्थीनवमीचतुदैश्शीनां संग्रह- छामात्स एव साधुः । संग्रहे--वखानीतं करानीतमानीतं चाकंपचके । ए्रण्डपन्ने चाऽऽनीतं पच पुष्पं फटं त्यजेत्‌ ॥ इति तदानयने वखराद्याधारनिपेधोऽपि । आचारमयूखे- समित्पुष्पङुशादीनि वहन्तं नाभिवादयेत्‌ ¦ तद्धारी चैव नान्याह्धि निमाल्यं तद्धवेत्तयोः ॥ दृवोपरि धृतं यच्च वामहस्ते धृतं च यत्‌ । दैवतास्तन्न गृह्णन्ति पुष्पं निर्माल्यतां गतम्‌ ॥ इति । ततैव-नित्यपुजार्थं परोपवनादेरपि ग्राह्यम्‌ ! न च तच्चौय॑म्‌ । देव- ताथ च छुसुममस्तेयं मनुरब्रवीत्‌ । इति वचनात्‌ । पूजार्थं पुष्पाणि न याचेत । याचतेः पचपुष्पायेयंः करोति ममार्चनमिति वाराहे तस्याप- राधिषु गणितत्वादिति । इव्मप्युक्तमनुव चनात्काम्यपूजापरम्‌ । इत्योकोपाहवासिष्ठङुलावतंसरामायसूनुञयम्बकसंगृहीते सत्याषाढ- हिरण्यकेरयाद्विक आचारभूषणे समिदादयाहरणप्रकरणं पञ्चम द्वितीय- भागक्रृत्याख्यो द्वितीयः शिरणश्च संपूणंः । अथ तुतीयमागकरत्यम्‌ । तच माधवीये दक्चः- ततीये च तथा मागे पोष्यवर्गाथसाघनम्‌ । इति । तत्रैव कूर्मपुराणे-उपेयादीभ्वरं चैव यो गक्षेमार्थसिद्धये । साधयेद्धिविधानथान्कुटम्बार्थं ततो द्विजः ॥ इति । पोष्यवगों दक्षेण दरशितिः- माता पिता गुरुभाया प्रजाहीनः समाभ्रेतः । अभ्यागतोऽतिथिश्रायिः पोष्यवगं उदाहतः ॥ एतच धनसाधनं यथावृत्ति कायम्‌ । तदाह मनुः- यात्रामाच्रप्रसिद्धय्थ स्वकर्मभिरर्गाहितेः । अक्रन शरीरस्य रवीति धनसंचयम्‌ ॥ इति । अगर्हितान्यध्यापनादीनि । धमप्रभ्रे - स्वकर्म ब{ह्यणस्याध्ययनम- ध्यापनं यज्ञो याजनं दानं प्रतिग्रहणं दायां शिलोञ्छ(ऽन्यच्चापरिग- ही तमिति । सववर्णानां स्वधर्मानुष्ठान इत्युक्तम्‌ । तेन स्वधर्मा द्रव्या ननप्रकरणम्‌ ] हिरण्यकेश्यादहिकमावारमूषंणम्‌ । १४७ उच्यन्ते । पुच्रादि्भ्यो द्‌।यत इति दायः । तमादत्त इति दायादस्तस्य मावो दायाद्यं दायस्वीकारः । क्षेादिषु पतितानि मओरीमृतानि ततश्व्युतानि वा धान्यानि शिटङ्ाब्दस्यार्थः । तेषामुञ्छनमङ्खटी भिर्न- सेवांऽऽदानं शिलोज्छः । एतान्यप्यध्ययनाद्ीन्यष्टौ बाह्यणस्य स्वकर्म । तेषु यज्ञदानाध्ययनामि जीणे द्विजातिसमानकर्तव्यानि नियम्यन्ते । इतराण्यथितया दुभ्यार्जने प्रवृत्तस्योपायान्तरनिवत्त्यथान्युपदिश्यन्ते । अध्यापनादिभिरेव दरव्यमर्जयेन्न चोर्यादिभिरिति । यज्चान्यत्केनाप्यप- रिगरहीतमरण्यमूलफलादि तेनापि ज॑वेदिति प्रकरणाद्भम्यते । एतेन विधियाख्यात इत्युज्जवला । कलो बाह्यणवृत्तिमाह पराहरः- घटरकर्मसहितो विप्रः क्रषिकमं च कारयेत्‌ । इति । स्वधमानुष्ठाने भ्रेयो दरितं धममप्रक्े-स्वेवणांनां स्वधर्मानुष्ठाने पर- मपरिमितं सुखमिति । सर्वेषां वर्णानां बाह्मणादीनां चतुर्णां ये स्वधर्मा वणप्रयुक्ता आभ्रमप्रयुक्ता उभयप्रयुक्तास्तेषामवेगुण्येन तदनुष्ठाने सति परमपरिमितं सुखं परमुत्करृष्टमपरिमितमक्षय्यं स्वगख्यं सुखं मवती- त्युज्ज्वला । | याज्ञवल्क्योऽपि-न्यायाजितधनस्तच्वन्ञाननिष्ठोऽतिथिप्रियः 1. भ्राद्धकृत्सत्यवाद्‌ी च गहस्थोऽपि विमुच्यते ॥ इति । तत्त्वज्ञानं त्वध्यात्मपटले धमप्रश्न एव सेयम्‌ । एवं वण।भ्रमघमवि- स्तरोऽपि तच माधवीये च बोध्यः । इत्योकोपाह्वासिष्ठकुटावतंसरामार्यसूनुञ्यम्बकसंगहीते सत्याषाढ- हिरण्यकेरयाद्धिक आचारमूषणे तृतीयभागकृत्यास्यः सष्व्याजंनप्रकर- णरूपस्तृतीयः किरणः । अथ चतु्थमागकरत्यम्‌ । तच माधवीये दक्षः- चतुर्थं च तथा भागे घ्राना्थं मृदमाहरेत्‌ । इति ¦ एवं चाच मध्याहघ्नानं प्राप्तं तच क्षौरं कारयितव्यं चेत्तत्कारयित्वेव तज्चिमित्तकं घ्रानं माध्याहस्नानं च तन्त्रेणेव कार्यम्‌ \ लाघवान्मध्याहो- तरं बटवन्निमित्तमन्तरा क्षोरानोवित्याचेति प्रसङ्गतः प्रथमं क्षीरवषिधि- निरूप्यते । तच्राऽऽदो तत्कालः सामान्यतः साधिकारं संग्हे- मासे मासे गृहस्थानां पक्षे पक्षे च यज्वनाम्‌ । ऋतावृतौ यतीनां च क्षीरकमं विधीयते ॥ इति । 0 8 हि त मनना १२ १ख. ममि । १४८ ` ओकोपाह्वञ्यम्बकविरचितं- [पवा्पे वतुषकिरभे- तद्विकेषो मुहतंमालायाम्‌- पश्चमे पश्चमे राज्ञां क्षोरमेऽस्योद्येऽथ वा । समश्रुकमं प्रकुर्वीत नवमे दिविसेतुन॥ इति' संस्काररत्नमालायां घ्यासः- तिथि प्रतिपदां रिक्तां विटि चेव विवज॑येत्‌ । वारं शनेश्वरादित्यभोमानां राचिमेव च ५ इति। तञ्ैव वारेषु वणविशेषेण विशेषमाह बृहस्पतिः- पापय्रहाणां वारादो पिप्राणा श्मदं रवेः । क्षज्नियाणां क्षमासूनोर्धिरद्यदाणां रमेः श्भम्‌ ॥ इति १ मुद्रूतमार्तण्डदीकायां बृहस्पतिः- सोमवारः सिते शस्तः कृष्णपक्षे त॒ गर्हितः । बुधवारः युमः प्रोक्तः पापय्हयतोऽपि सन्‌ ॥ इति । तत्रेव नारवः- करूरवारं निशां रिक्ता षष्ठीं स्यां च जन्ममम्‌ । इति । वर्जयेदिति शेषः \ संक्रान्तिविशेषेण निषेधो ज्योतिषे निणयसिन्धो जीवच्पितुकनिणये च स॒मन्तुः- कम्मे पादं धनुष्यर्धं कके पाद्यं तथा । सर्वा कन्यां परित्यज्य क्षीरकर्म विधीयते ॥ इति । मुहूतं मार्तेण्डे-कार्यं वर्णेरिनारार्िशनिषु निखिदटैज्ञत्रये शककसोमे प्यन्त्यद्यादित्यश्चाकरेन्दुभिरिनहरित खि चि मैश्चोल क्म । यूनेऽकाराकिड्ुक्रा गतकविनिखिला ग्रृस्युगा भ्त्युदाः स्यु- इ्यष्जाः सन्तो ऽन्त्य इष्टस्त्यज गुहशशिनी रातिसंध्ये च रिक्ताः ॥ भुक्ताम्यक्तोपवासीश्वरजनयुवतिप्राग्वयस्काश्च योगी यात्ायुद्धोन्मुखा येऽकरृतदिनिवि धयो ऽस्त्यम्बकास्ते न मुण्ड्याः । इति प्रागक्त्वाऽथ सीमन्तप्रकरणे- सीमन्तोर्ध्वं न पत्युनंखक चलवनं दूरदेशप्रयाणं वक्षच्छेद्‌ः समुद्ाप्टृतिग्रतिहरणे रयाहतेऽवशयकायम्‌ । क्षौरं चौोलोक्तमादौ मदितमथ रविक्षेत्रगङ्गाध्वराग्न्या- धामे पिच्ो्बिनाह् द्विजनृपकथने सव॑दा क्षीर मिष्टम्‌ ॥ इति। १ ख ्रेमिश्ोः।२ घ. भमद्ष्टु \ दोरकमोदिनिभेय- हिरण्यकेश्याह्धिकमाचारमभूषणम्‌ । १४९ प्रकरणम्‌ ) रविक्षेचं प्रमासाभिधम्‌ । गङ्कायां तु तीरवासिनां न सदा तीथपयु- क्तम्‌ । यत उक्तं निणयसिन्धो- मुण्डनं चोपवासश्च गोतम्यां सिंहगे गुरो । कन्यागते तु कृष्णायां न तु तत्तीरवासिनाम्‌ ॥ इति । तैरपि सिहस्थादिपरयुक्तन्नानादि कर्तव्यं यदा तदा कार्यमेव । अच्र जप्यः श्टोको युहूतेमालायम- आनर्तोऽहिच्छचः पाटलिपुवो द्युतिर्दितिः श्रीशः । क्षौरे स्मरणदेधां दोषा नश्यन्ति मिःरोषाः ॥ इति । अदिच्छो नृिहः । छत्री मूतफणीन्दरभिन्दुधवलं लक्ष्मीतर सिहं भजे । इति वचनात्‌ । अदितिर्ितिरिति पाठः सविचविकः \ स्पष्टं शिष्टम्‌ । वपनक्रमो ग्यपक्न- श्मश्रूण्यग्रे वापयतेऽथोपपक्षावथ केश्चानथ लो मान्यथ नखानि। इति । ततः इमश्रुण्यगरे वापयति । अथोपपक्षौ कक्षो अथ केङ्ञान्‌ । अथ लोमानि, इतरपदेशस्थानि \ अथ नखानि । वापयतीति सवत्र रोषः । नखानां निकृन्तनम्‌ । वपनेऽयं क्रमः सार्विकत्वादुक्तकमादेव सिद्धेऽ ्ेऽथायेतिवचनमिति मात्दत्तः । कचः केशः शिरोरुहः । तनूरुह रोम छोम तद्वद्धौ शमश्रु पुमुख इत्यमरः । वपनेऽयमिति । उक्तक्रमादेव र्मश्रुणीत्यादिकथितरमभ्रुपपक्षकेशलोमनखोदेशानुक्रमादेव । सिद्धेऽथ- शब्दकथनीयतत्तवानन्तर्ये फते सतीत्यथेः । अगेऽथाथेतिव चनमग्र इत्यादिशब्दचयं वपने सा्वेत्रिकत्वाद्यं क्रम ॒इत्येतदथंमस्तीत्यन्वयः । तथा च यावन्नित्यमैमिसिकादिवपनेष्वयमेवोत्सर्भिकः कम इति नियमा- थंमय इत्याद्युक्त पदत्रयमित्याशशयः। एतदेवाऽऽम्नायते तेत्तिरीयव्राह्मणे- अथेतन्मनुर्वप्त्रे मिथ॒नमपर्यत्‌ । स शमशरण्यम्रेऽवपत । अथोपपक्षो । अथ केशान्‌ । ततो वै स प्राजायत प्रजया पञ्चुभिः। यस्यैवं वपन्ति \ प्र प्रजया पञ्चुमिर्भिथुनै्जायते, इति । वप्त्रे वपनकनं इत्यथः । स्पष्टम- व्यत्‌ । ततो नापिताय देयमुक्तं गद्यपश्न- सर्पिष्मन्तमोदनं नापिताय । इति । स्पिष्मन्तं॑प्रमूतसर्पिष्कमोदनं नापिताय ददातीति मातुदत्तः। क्षौतेत्तरस्नानस्य नेमित्तिकत्वमेव । युपान्त्यजोदक्या्ववायसाद्यस्प- हने वान्ते क्षौरमेथुनाश्रुपाते यत्तु नेमित्तिकमिति विभ्वादशेटीकावच- १ ख, रवौ । १५० ओकोपाहञ्यम्बफविरचितं- [वर्धे घतुर्थकिरगे- नात्‌ । अत्र यूपोऽथिचयनस्थ एव । तदुक्तं बद्रव चगृद्यसूजवत्तौ प्राय- धित्तप्रकरणे--अभ्रिचयनस्थं युप स्पष्टेति आज्याहूत्यादि प्रायश्चित्त कुर्यादिति । उष्णोदकस्नानप्रकरणे नित्यं नेमित्तिकं काम्यमिति नेमिः त्तिकग्रहणावच्ोष्णोदकेनापि स्नानं भवति । तज्ाभ्यङ्ख विनैव । क्षोरो- सरे तेटस्परीमकरुत्वा स्नानं कुर्यादिति प्रयोगपारिजातोक्तेः । येदं महाराष्टदेशशाद्‌वुध्वोष्ठोपरिस्थितरमश्र धारणं कुर्वन्ति केचित्तत्रापि तानि इमभ्रूणि कतेनेन ह्स्वतां नयन्ति तत्सर्वे वस्तुतः प्रामादिकमेव । तथा- वचनानुपलब्धेः । परोदाहूतश्रुतिसूजादिषिरुद्ध त्वा । तथाऽपि ये नैव फतंयन्ति अथ तत्संस्पृष्जलादि पिबन्त्यन्नाद्यपि भक्षयन्ति तदपेक्षया ये कतेयन्ति ते समीचीना इव प्रतिभान्ति । अकरणान्मन्दकरणं श्रेय इति न्यायात्‌ । यद्पीद्‌ सूत्रे नापितदेयमोद्नाद्युक्तं तदुचितमेवाथाप्यधुना शिष्टास्तत्मतिनिधिमूतं दब्बुकादिताम्रमुद्ाद्रव्यविशेषं यथासामर्थ्यं प्रय- ष्टछन्ति तदप्युचितमेव । पञ्चमहायनज्ञादेः प्राक्तस्यान्नदानपाच्रत्वाभावा- दू भृत्यतामन्तरा तस्य तावत्काटं प्रतीक्षासंभवाचेति दिक्‌ । इत्योकोपाहवा सिष्ठकुलावतंसरामायंसूनुञ्यम्बक संगृहीते सत्याषाढ- हिरण्यकेश्यादहधिक आचारमूषणे क्षीरप्रकरणं प्रथमं संपूर्णम्‌ । एवं क्षोरघ्नानस्य नेमित्तिकत्वप्रसङ्खन काभ्यादितद्धेदाः कथ्यन्ते । तज माधवीये शङ्कः- घ्नानं तु द्िषिषं प्रोक्तं गोणमुख्यप्रभेदतः । तयोस्तु वारुणं मुख्यं तत्पुनः षपटविधं भवेत्‌ ॥ इति । भुख्यस्नानस्य षडपि प्रकारास्ततेवाऽभग्रेयपुराणे द्श्षिताः- नित्यं नेमित्तिकं काम्यं कियाद मटकषणम्‌ । करियान्नानं तथा षष्ठं षोढा स्नानं प्रकीतितम्‌ ॥ एषां लक्षणमाह शङ्कः- अघ्नातश्च पमान्नाहों जपागिहवनादिषु । प्रातःस्नानं तदर्थं तु नित्यघ्नानं प्रकीतितम्‌ ॥ चण्डालकवयूपादि स्पृष्रा घ्रानं रजस्वलाम्‌ । व्रानाहंस्तु यदा छ्लाति घ्रानं नैमित्तिकं हि तत्‌ ॥ पुण्यन्नानादिकं यत्तु दैवन्ञबिधिचोदितम्‌ । तद्धि काम्यं समुदिष्टं नाकामस्तत्मयोजयेत्‌ ॥ ज 8, १ क (दमु. । ्षीरो्तरप्नानप्रकरणम्‌ | दिरण्यकेरयाह्धिकमाचारमूषणम्‌ । १५९ जघ्ुकामः पवि्राणे बाऽदिष्यन्देवताः पित्न्‌ । स्नानं समाचरेयस्तु कियाङ्खः तत्मकी्तितम्‌ ॥ मलापकषणं नाम स्रानमभ्यङ्गपूर्वकम्‌ । मलापकपणाथाय प्रवृत्तिस्तस्य नान्यथा ॥ सरःसु देवखातेषु तीर्थषु च नदीषु च। कियाल्रानं समुदिष्टं स्नानं तत्र मनाक्किया ॥ इति । चण्डालादिस्पर्शानिमित्ते श्लाने विरहोषमाह तच्रैव याक्ञवल्क्यः- तुष्णीमेवावगाहेत यदा स्यादृश्ुचिनेरः । आचम्य प्रयतः पश्चात्घ्रानं विधिवदाचरेत्‌ ॥ हति । धर्मप्रश्रेऽपि-ञ्चनोपहतः सचेलो ऽवगाहेत । इति । शुनोपहतः स्पृष्टः । यद्यपि चेलं न शुना स्पृष्टं तथाऽपि सचेलोऽवगा- हेत भूमिगतास्वप्सु स्ायान्नोदधृताभिरिव्युज्ज्वला । पुनश्च तवैव- प्रक्षाल्यवा ते देशमधेना सरस्प्रश्य पनः प्रक्चाल्य चाऽऽचम्य प्रयतो भवति । इति । शुना स्पृष्टं देशं प्रक्ाल्याथिना संस्पृश्य पनः प्रक्षाल्य पादो च प्रक्षाल्य पश्चादाचम्य प्रयतो मवति। व्यवस्थितविकल्पोऽम्‌ । ऊर्ध्वं नाभेः करो मुक्त्वा यदङ्गमुपहन्यते । तच स्नानविधिः प्रोक्तो ह्यधः प्रक्षाटनं स्म्रतम्‌ ॥ इति मानवे दर्शनादिव्युज्ज्वला । पुनस्तत्रेव- चण्डाटस्पराने भाषायां दने च दोषस्तत्र प्रायधित्तमवगाहनम- पामुपस्पशने संभाषायां बाह्यणसभाषादृशने ज्योतिषां दकनमिति । उपस्पक्ने सत्यवगाहनं प्रायश्चित्तम्‌ । कजुनी उत्तरे इत्युज्ज्वला । माध- वीये गाग्यस्त नेमित्तिकादिघ्ानं शीतोदकेनेगेत्याह- श अ, (क, क्ष कु याजेमित्तिकं घान श्ीताद्धिः काम्यमेव च । इति । स एव नित्ये यदच्छामाह- नित्यं यादुच्छिकं चैव यथारुचि समाचरेत्‌ । इति । एवं पुत्रजन्मनिमित्तकं घानमप्युक्तं संस्कारकोस्तुमे सप्रपश्चम्‌- अथ पु्रजन्मनि कतेव्यम्‌ । वसिष्ठः - जातमा्रकृमारस्य मुखमस्यावलोकयेत्‌ । पिता कणाद्िम॒च्येत पुत्रस्य मुखदशेनात्‌ ॥ इति । ज्योतिर्बासिष्ठः-- श्रत्वा जातं पिता पुत्रं सचेलं क्लानमाचरेत्‌ । उत्तराभिमुखो भ्रत्वा नयां वा देवखातके ॥ इति । १५२ ओकोपाह्ञयम्बकविरवितं- [पवीर्षे चतुषक्िरभे~ अच्रासंमिधौ भ्रवणानन्तरं स्नानम्‌ । संनिधौ भूलायजातस्य मुखव्‌- ईसानानन्तरं कघ्लानमिति बोध्यम्‌ । पृवंवाक्ये माच्पदेन जन्मनन्तरमुखाव- लोकने व्यवधान निषेधात्‌ । एतच्च राच्ावपि कार्यम्‌ । नेमित्तिकं च कुर्वत घ्ननं दानं च राचिषु। पु्रजन्ममि यात्रायां श्वैयां दत्तमक्षयम्‌ ॥ इति षध्यासोक्तेः । रात्रौ नद्यादिगमनाशक्तं प्रत्याह सांख्यायनः- दिवा यदाहृतं तोय कुत्वा स्वणयुतं तु तत्‌ । राधिक्षनेतु संप्राप्ते कुर्यादनलसंनिधौ ।॥ इति । अशोचान्तरमध्ये पुज्रजन्मनिमिच्तके स्ानादावस्त्येवाधिकारः । सूतके तु समुत्पन्ने पुत्रजन्म यदा मवेत्‌ । कतुस्तात्काटिकी श्युच्धिः । इति प्रजापतिषव चनात्‌ । पुत्र जन्मनि मित्तशचद्धेरप्यव धि जेमिनिराह- यावन्न च्छिद्यते नालं तावन्नाऽऽप्राति सूतकम्‌ । खिन्ने नाटे ततः पश्राप्सूतकं तु विधीयते ॥ इति । एवं ग्रहणादिद्चानमपि नेमिसिकमेव । तदपि राचावपि प्राप्तं चेत्क- तव्यभेव । तदुक्तं महोजीदीक्षितीये भिस्थलीसेतो-तकाह व्रद्ध- याज्ञवत्क्यः-- गहणद्राहसंरान्तियाजातिप्रसवेषु च । स्नान मैमितिकं ज्ञेयं राचावपि तर्ष्यते ॥ एतचाऽऽदयान्त्यप्रहरद्यषिषयम्‌ । महायिश्ा तु षिज्ञेया मध्यम प्रहुरट्यम्‌ । प्रदोपपश्चिमो यामो दिनिवस्स्नानमा चरेत्‌ ॥ इति पराशरोक्तेरिति केचित्‌ । इति । एवं परार्थं स्नानषिधिरपि ततैव पराथस्नाने विशेषो माकण्डेयपुराणे- मातरं पितरं जायां भ्रातरं स॒हदं गुरुम्‌ । यमुहिश्य निमजेत अष्टमांश लमेत सः ॥ स्म्रतिदरपणे तु दशमांशं लमेत स इति पाठः । वेटीनसिः- प्रतिकरति कु्ञमयीं तीर्थवारिणि मज्जयेत्‌ । मजयेख यमुदिश्य सोऽष्टमागं फरं लमेत ॥ तत्र मन्नः-कुशोऽसि कुशपुत्रोऽसि बह्मणा निर्मितः स्वयम्‌ । त्वपि स्नाते स च स्नातो यस्येदं यरन्थिवन्धनम्‌ ॥ इति । सनमेदप्रकरणम्‌ ] हिरण्यकेश्याहिकमाचारभुषणम्‌ । १५४ कुङाप्रतिकरृतिः कुश्प्रतिमेव कारथत्येके । यन्थिबन्धनमितिमन्तरलिङ्खा- तन्न[म्ना यन्थिबन्धनमाच्रं प्रतिकरृतिरिति अपरे । इदं परार्थस्नानं प्रति. करुतिस्थापनं च जीवतामिवेिशेन कार्यम्‌ । मृतानां तु त्पणश्राद्धादि. फठ भो कतृत्वमेवेत्याहुरिति । प्रयोगपारिजाते व्वन्यथेवोक्तम्‌ । तद्यथा- जीवन्मातुपित्रादीनुहि्य स्नानकरणपक्षे तत्तन्नाम गृहीत्वा संक- ल्प्य पूर्वाक्तनित्यकाम्यस्नानविध्योरन्यतरविधिना स्नायात्‌ । मतमहिश्य स्नानकरणपक्षे कुशग्रान्थ करत्वा तत्र तत्स्वरूपं ध्यात्वा कुरशोऽसि त्वं पविव्रोऽसि० धनमिति मन्वेण तद्रन्थि मजयित्वा यन्थि विसृजेदिति । नच परस्परविरोधः । आहुरित्यनेन दीक्षितैः केचिन्मतस्येव सूचनेनो क्तपारिजातमतस्येषेषटस्वेन ध्वनितत्वादिति दिक्‌ । अथ काम्यल्लानम्‌ । तत्र पलस्त्यः- पुष्ये च जन्मनक्षत्रे व्यतीपति च वैधृती । अमावास्यां नदीस्लानं पनात्यासप्तमं कुटम्‌ ॥ इति । शिवचिङ्कसमीये तु यत्तोयं पुरतः स्थितम्‌ । शिवगङ्केति विज्ञेयं तच क्षात्वा दिवं चजेत्‌ ॥ इति । यमोऽपि-कातिक्यां पुष्करे स्नातः स्वंपपेः प्रमुच्यते । माध्यां घातः प्रयागे तु मुच्यते सवंकिल्विषैः ॥ ज्येष्ठे मासि सित पक्षे दृज्ञम्यां हस्तसयुते । दशजन्माघहा गङ्का तेन पापहरा स्प्रता ॥ इति । पिष्णुः-सूयग्रहणतुल्या तु श्क्का माघस्य सप्तमी । अरूणोदयवटायां तस्यां घ्रान महाफलम्‌ ॥ इत्या दिविस्तरस्तत्ेव बोध्यः । भटोजिदीकषिताष्ठिके पारिजाते- अभ्वत्थायोदृके स्रायादरजच्छायेति सोच्यते । अमागुरुसमायोगः सूर्यपवेशताधिकः ॥ इति । समुदल्ानं तयेव चतुर्विंशतिमते- समुद्रे पर्वसु स्ायाद्मायां तु विशेषतः । पापेधिप्च्यते स्परमान्ते स्लानमाचरन्‌ ॥ भगौ मोमिन स्नानं समुद्र च षिवजयेत्‌ । ग्रहणे रविवारे च पुतरप्सुर्नेतदाचरेत्‌ ॥ इति । सेतौ तु तन्माहाव्मये- २9 १५४ ओकोपाह्वउयम्बक विरवितं- [पवा वतुपैकिरगे- न कालनियमः सेत समुद्रक्नानकममंणि । सदा सवाघहा सेतुयहणादिषु किं पुनः ॥ इति ¦ माधवीये क्रियाङ्क स्नानं तु नित्यवद्ुष्ेयम्‌ । तत्तु प्रातः शकृति स्रात्वा मध्याह्ने पूजयेन्रपेत्यादि द्ष्टव्यमिव्युक्तम्‌ । मलापकषणमपि तत्रैव वामनपुराणे- नाम्यङ्गम्के न च भूमिपुत्रे क्षोरं च शुके च कुजे च मांसम्‌ बुधे च योषित्परिवजंनीया शेषेषु सर्वेष सदैव ढुर्यात्‌ ॥ इति । बुद्धगार्म्यः--रविस्तापं कार्ति वितरति शकश्शी भूमितनयो मृति लक्ष्मीं चान्दिः सुरपतिगुरुधित्तहरणम्‌ । विपत्ति दैत्यानां गुरुरखिटभोगानुभवनं नृणां तेलाभ्यङ्कात्सपदि कुरुते सूयंतनयः ॥ इति । तिथिविषये तूक्तं माधवीये तत्तत्तिथेनिषेधवास्यान्युक्त्वा, एवं सर्वा स्वपि तिधथिष्वभ्यङ्कस्य निषेधे प्राप्ते तेलविशेषेणाभ्यनुजानाति प्रचेताः साषंपं गन्धतेटं च यत्तेटं पुष्पवासितम्‌ । अन्यद्रव्ययुतं तेटं न दुष्यति कदाचन ॥ इति । गन्धतेलमत्तरेति भाषामूटीभूतमन्तर्भवव्वेनान्तराख्यं ज्ञेयम्‌ । यप्रोऽपि-- घृतं च साप॑पं तेलं यत्तेटं पुष्पवासितम्‌ । न दोषः पक्रतेटेषु प्रानाभ्यङ्कषु नित्यशः ॥ इति । एतेन खीणामप्यभ्यङ्खगो व्याख्यातः । यतस्तासां प्रायेण बुधकशन्योरेव पक्रतेटेनेव तदाचारः । सोमवासरस्त यद्यपि कान्तिद्च्वेन पिहितस्त- थाऽपि नात्र तासामपि शिष्टानां बहुधा तथाऽऽचारः फ पुनः पसाम्‌ । मुहतमातेण्डे तु निषेधान्तरमयप्युक्तम- भद्रासेक्रमपातवेधृतिसितेज्याकारषष्टयादिषु भ्राद्धाहे प्रतिपहूये परिद्रेद्धेतुं बिनाऽम्यञखनम्‌ । इति । सक्रमः संक्रान्तिः । पातो व्यतीपातः। सितेति । शुक्रगरुरषिभमौम- वाराः । आदिना सप्तम्यादिपवोन्तास्तिथयः । प्रतिपदद्रयं प्रतिपहितीया च । शिष्टंतु स्पष्टमव । हेतुं विनेत्युक्ते के तद्धेतव इत्याकाङक्षाया- माह तेवोत्तराधन- माङ्गल्यं विजयोत्षवोऽब्दवदनं दीपावलिर्हतवोऽ भ्यङ्गस्य क्रथितादितिलमनसनिन्येऽद्धि नित्येऽखिलम्‌ ॥ इति । सानमेदप्रकरणप्‌] . हिरण्यकेश्याहिकमाचार भूषणम्‌ । १५५ माङ्गल्यं विवाहादि । विजयोत्सव आग्विनशुकरुदशाम्यां क्रियते । अब्दति । संवत्सरप्रतिपत्‌ । तथाचोक्तं व्यवहारसारे-- वत्सरादो वसन्तादौ सूतकान्ते महोत्सवे । दीपोत्सवचतुदंश्यामभ्यङ्को नियमेन च ॥ इति । विजयदमीं प्रकृत्य स्कान्दे- निषिद्धमपि कर्तव्यं तेलाभ्यञ्जनमादरात्‌ ॥ इति ¦ निन्थेऽदहि क्रथितादितिटमनसच्छुमं स्यात्‌ । आदिपदोक्तं त्वधस्ता- देव प्रपञ्चितम्‌ । एतद्ीकायामुक्तं रविवारादौ तेठे पुष्पदूर्वादिक्षेपणे- नाप्यपवादनम्‌- रवो पुष्पं गरो द्रवा मोमवारे च मृत्तिकाम्‌ । भागवे गोमयं क्षिप्त्वा तैठे घ्रानं समाचरेत्‌ ॥ इति । नित्याभ्यङ्क बालादीनां कर्तव्ये विशेषमाह- नित्ये ऽखिलमिति। अखिटं पक्रापक्रादि सर्वं तेटमनसच्छुभं भवतीति संबन्धः । तदृप्युक्त- मेतटीकायमेव- नित्यक्नाने च कतंव्ये तिथिदोषो न विद्यते । इति । अभ्यङ्गत्वमाथिकम्‌ । विधिपदं वाराद्युपलक्षकम्‌ । अथ प्रसङ्ात्ति- छामटकस्ाने तिथ्यादिनिषेधायपि ततेवाऽऽ्ट- दि १०गिश्वा१२दि५दर रगङ्क ९द्र ३० तिथिषु घ्रानं न धात्रीफले भ्रीकामोऽथ बुधाम्बुपक्षेपितभाभ्यङ्गात्पतिष्न्यङ्गना । पुची सोमदिने प्रस्यंमपितत्वष्टेन्दमिश्राम्बुप- क्रथ्यादेश्वरभे कुपुचहरिजे क्षायान्निज्ास्येऽपि न ॥ इति । अम्बुपक्षं शततारका । पितुभं मघा । बुधवारादितियं रूयभ्यङ्कनिषे- धकमित्यर्थः । प्रयः प्रसूतिका । यमा भरणी । पितरो मधा! त्वाष् चित्रा । इन्द्रो ज्येष्ठा । मिभ कृत्तिकाविशाखे । अम्बुपः शततए्रा । क्रव्यादो मूलम्‌ । दश्वरभममाद्रां । कुपुत्रेति, हरिज ल्मम्‌ । यस्मा्टग्मा- त्पश्चमस्थाने पापग्रहस्तत्रेत्यथः । निशास्य रातरेमुखम्‌ । इदं सायाहा- दयुपठटक्षणम्‌ । विस्तरस्तेतद्वीकायामेव ज्ञेय इति । अथ कियान्नानं तत्र माधवीये शङ्खः- १ के. “पदं त्वः । १५६ . भओकोपाह्वञयम्बकविरचितं- [पवां चतुषेकिरणे~ कियास्रानं प्रवक्ष्यामि यथावद्िधिपूवंकम्‌ । म्द्धिरद्धिश्च कर्तध्यं शोचमादो यथाविधि ॥ जले निमय्रस्तन्म॒ज्य चोपस्पुश्य यथाविधि । तीथंमाबाहनं कुयात्तत्मवक्ष्यास्यतः परम्‌ ॥ प्रपद्ये वरुणं देवमम्मसां पतिमूजितम्‌ । याचितं देहि मे तीर्थं सवेपापापनुत्तपे ॥ तीर्थमावाहयिष्यामि सवांघपिनिषूदनम्‌ । सांनिध्यमस्मिथित्तोये स्थीयतां मदनुयहात्‌ ॥ इति विज्ञेयम्‌ । एवमेव शिित्यं प्रातरादौ करियते । एवं प्रागुदाहतश ङ्के क्त गोणमुख्य- म्रानद्रयमध्ये मुख्यं तत्षोढा प्रपश्ितम्‌ । संप्रति गोणस्यावस्ररे तलप- खितं मह्ोजीदीक्षितेः-वृद्धमवुः- असामथ्यच्छरीरस्य काटङ्शक्त्याद्यपेक्षया । मन््रल्लानादिकं परोक्तं मुनिभिः शोनकादिभिः ॥ इति । आपो हि शछटादिभि्मान्त्रं म्रदाटम्भस्तु पाःथवम्‌ । आगेय भस्मना दानं वायव्यं गोरजः स्मृतम्‌ ॥ यत्त॒ सातपवपण स्नानं तहिव्यमुच्यते । अवगाहो वारुणं स्यान्मानसं ह दि चिन्तनम्‌ ॥ इति । तद्वत्कापिलायपि तत्ैव-- _ अशक्तावशिरस्कं यत्स्रानसन्वपिधानतः । आर्देण वाससा चाङ्गमाजनं कापट स्मृतम्‌ ॥ अथ सारस्वतम--शविद्रत्षरस्वतीप्रापतं स्नानं सारस्वत विदुः । अथ गायच्रम्‌-गायञ्या जलमादाय दक्रस्वाऽमिमन्छय च । शिरश्चा्कानि सवाणि प्रोक्षयेत्तेन वारिणा ॥ सानं गायक नाम सदपापप्रणाक्नम्‌ । अन्य्च-अशशक्तानां च जन्तूनां गुरोः पादोदकं शुममिति तरेवोक्तत्वा- साग्बत्तत्मोक्षणमपि तथा । अपरमपि तत्रैव- विप्रपादाद्विष्णुपादान्नटस्याः संभृत जलम्‌ । प्रोक्षणाच्छुद्धिमाप्रोति ध्यानल्लानं विशिष्यते ॥. चतुभुजं महाकायं शङ्कचक्रगदाधरम्‌ । ध्यायीत मनसा विष्णु मानसं स्रानमुच्यते ॥ एतैरथिकारोऽपि ततैवोक्तः- + क. पुस्तके समाष-तवं ज्ञात एवासीति ब्रह्मविद्राणातः प्राप्तमिदं; । मध्याहज्ञानप्रकरणम्‌] हिरण्यकेहयाहिकमाचारभूषणम्‌ । १५७ प्रातः स्नातुमशक्तस्य रोगायेवां भयाच्च वा । पूवव परित्यज्य गोणस्नानेन शुध्यति ॥ स च कमस्वनहः स्याच्द्राद्धदेवार्चनादिषु । जपेत्छध्यां तथा वेदान्सोऽीयीत यथाविधि ॥ इति । इत्योकोपाहवासिष्टठकुलावतंसरामायंस्‌नुञयभ्बकसंगृर्हीति सत्याषाढ- दिरण्यकेरयाहिक आचारभूपणे स्नानमेदप्रकरणं संपर्णम्‌ । अथ चतुथमागानेयत्वेन प्रागक्तमध्याह्न्नाना्थं प्रद्‌ आहरणोत्तरं मध्याह्वस्नान एव कथनीये मध्ये प्रसङ्खागतक्षोरादिनिरूपणोत्तर पुनरव- सरसगत्या प्राप्तं मध्याह्वघ्नानं कथ्यते । तस्य च नित्यतामाह व्याघपाद्‌ः- प्रातःस्नायी भवेन्नित्यं मध्यक्षायी मवेदिति। आभ्मभेदेन व्यवस्थामाह भटोजिदीक्षिताहिके दक्ष- प्रात्मध्याह्नयोः स्नानं वानप्रस्थगृहस्थयोः यतेशिषवणं प्रोक्तं सकृद बह्यचारिणः \॥ इति । विहरणाङ्ख तु गहस्थस्यापि सायं लानं भवति । अभिषिक्त जुहु- यादिति धमषु स्मरणात्‌ । अभिषिक्तः सात इति व्याख्या ।न वाचन स्िरा(रो)वमजनं चाप्सु वजंयेदस्तमिते च घ्लानमिति पएवंसूजनिषेधः प्राप्रोति । तस्य समावृतधमप्रकरणे पाठात्‌ । माधवीये कूम॑पुराणे- ततो मध्याह्नसमये स्नानार्थं मदमाहरेत्‌ । पुष्पाक्षतान्कुशतिलान्गोमयं श्युद्धमेव च ॥ नदाषु देवखातेषु तडागेषु सरःसु च । स्नानं समाचरोन्नित्यं गतेप्रस्वणेषु च ॥ परकांयनिखातेष न सनाया कथचन । पश्च पिण्डान्समुद्धृत्य स्नायाद्राऽसंभवे पुनः ५ इति । पुष्पाक्षतास्तपंणान्ते सूर्यपूजार्थम्‌ । तिलास्तपंणार्थम्‌ \ ग्त्कुक्ञगो- मयानि स्नानार्थमित्यर्थः । ततरैवाधिकार्यनधिकारिणो व्यासो विमजते- स्नानं मध्यंदिने कुयत्सुजीणरक्े निरामयः । न भुक्त्वाऽलंकृतो रोगी नाज्ञातेऽम्भासि नाऽऽञ्गुठे ॥ इति। निषिद्ध गोमयमुक्तमाचाररतने भविष्ये- नात्यथं जीणदेहाया बन्ध्यायाश्च विशेषतः । रोगातंनवसूताया न गोर्गोमयमुद्धरेत्‌ ॥ इति । पृत्िकादिस्नानं माधवीये- १५८ ` ओकोपाहञड्यम्बकिरावितं- [पषा चतथकिरणे- ततः संमार्जनं कूर्यान्पदा पर्व तु मन्जवत्‌ । अश्वक्रान्त इत्यादयो मृद्रहणमन्ता यजुर्वेदे प्रसिद्धाः । पुनश्च गोमयेनेवमय्रमय्मिति जुषन्‌ । अथमयं चरन्तीनामोषधीनां वने वने ॥ तासागुषभपत्नीनां पविच्नं कायशोधनम्‌ । त्वं मे रोगांश्च शोकांश्च पापं च नुद्‌ गोमय ॥ इति गोमयमन्वः। काण्डात्काण्डादिति द्वाभ्यामङ्खमङ्कमिति स्पुरत्‌ । ूर्वयेति शेष इति । आचाररले बोधायनः- अथ हस्ती प्रक्षाल्य कमण्डलुं मृषििण्डं च परेगृह्य तीथ गत्वा चिः पादौ क्षाटयेज्जिरात्मानमथापोऽभिप्रपद्यते दिरण्यशुङ्गं वरुणमित्यथा- खटिनोपहम्ति सुमिधिया न आप ओषधयः सन्त्विति तां दिशं निरी क्षति यस्यामस्य प्रेष्यो मवति दुर्मिञयास्तस्मे स्युरित्यप उपस्पुश्य चि प्रृक्षिणमुदैकमावर्तयति यदपां मरं यदमेध्यं यदशान्तं तद्पगच्छर्तांदि व्यप्सु निमज्ज्योन्मज्ज्याऽऽचान्तः पुनराचामेत्‌ । आपो वा इद्‌* सर्व विभ्वा भूतान्शपः प्राणा वा आपः पुनन्तु पुथिवीमिति पविते कृत्वा द्विमाजंयन्त्यापो हि ति तिसुभिर्हिरण्यव्णां इति चतसृभिः पव- मानः सुवजेन हत्यनुबाकेन चान्तज॑टगतोऽघमषणेन अीन्प्राणायामा- न्करत्वोत्तीय पासो गि्पीड्य क्षाटितोरुरहतानि वासांसि परे धाय । इति । उपहन्ति गृह्णाति । गरह्यप्रश्रे तु द्िरितिपदानुपादानात्सकरदेवाऽऽपो हि हेत्यादिभिर्माजेनम्‌ । अत्र महेशमडादिभिराहतत्वात्पूर्वं भस्मस्ना- नमप्यूह्यम्‌ । प्रयोगस्तु सस्काररत्नमालायामुत्सजंनप्रकरणे द॒ष्टव्यः ॥ वस्तुतस्त्वेताननित्ये मध्याहस्नाने भस्मगोमयम्र्तिकादिगणविधानं गोदो हनादिवत्काम्यमेव । नच चतुर्थं तु तथा भागे स्नानार्थं मृदमाहरेत्‌ । इति \ ततो मध्याह्नसमये स्नानार्थ मृदमाहरेत्‌ । ` इति च दक्षकूर्मवचनयोः फलाभ्रवणेनास्य नित्यत्वमिति वाच्यम्‌ । तस्य समदाहतबोधायनसू्कथिततत्सुचिकतव्यनित्यस्नानपरत्वेन हिर- ण्यकेशिकतव्यनित्यमध्याह्नस्नानीयस्वगुणषिधानाघटकत्वात्स्वसूत्रानुक्त- त्वाद्विरो धिपारक्यग्रहेऽतिप्रसङ्गादश्वक्रान्त इत्यादिस्वश्ाखोक्तयुद्र- (गी । [^ 0 ~~ -भ-- १क ववेदप्रः। २क. ध्दमाः।३ ख. (दशा । * घ. (ताभित्यु । मष्याहपध्याप्रकरणम्‌] हिरण्यकेदयाहिकमाचार भूषणम्‌ । १५२ हणादिमिन्तेषु कण्ठत एव रक्षस्व मां पदे पद्‌ इति भ््तिके हन मे पाप. मित्यादि च स्फुटमेव फलकथनेन तन्मे रोगानित्यादिना गोमयमन्त्रे च तथत्वेन काम्यत्वाच्च । अत एवोत्सर्जनेऽपि महेशमडादयो मस्मगोमय- ग॒त्तिकास्नानसंकल्प आचारपाप्तामिति वदन्ति । न केवलं दक्षस्यृत्या- दिवाक्यानां बोधायनीयपरत्वेनेव सावकाशत्वमपि तुपलक्षणविधयाऽऽ- भ्वलायनादीनां येषां येषां सुओ मध्याह्स्नाने गृत्तिकाद्युक्तं तत्परत्वमपि । सत्याषादीयानामस्माकं तु प्रातःस्ननप्रकरणसमुदाहूतस्वसू्र एव यावानुक्तः स्नानविधिस्तावानेव मध्याह्स्नानेऽडठः शिष्टाचारोऽपि ताह एव संकल्पः परं भिन्न इत्यलं पह्वितेन । इत्योकोपाहवासिष्ठद्युलावतंसरामायंसूनुत्यम्बकसंगहीते सत्याषाढ- हिरण्यकेशयाद्धिक आष्वारमषणे मध्याह्स्नानप्रकरणं संपुणम्‌ । अथ मध्याह्सध्या । एवं निरुक्तस्नानानन्तरं प्रागुक्तरीत्या स्नाना- शक्तौ मन्वादिस्नानान्तरं पूर्वोपपादितिविधिना मस्मतरिपुण्डूादिधारणं कृत्वा मध्याहसंध्या कार्या । [ ननु सध्यायामध्यमाच्प्रधानत्वस्य प्रातः- संध्योपोद्‌घाते त्वयेवोक्तत्वात्तस्य च सह वेप्रश्रप्रसिद्धोद्यास्तकालिकः- सुयुद्धकारिराक्षसनिरासमाचप्रयोजकत्वादकरते च तदमावात्स्वसू- ऽपि संभ्ययोश्वेति द्विव चनस्यैव प्रयुक्तत्वाचच कि प्रमाण मध्याह्संध्याया- मिति चेन्न। अहरहः संध्यामुपासीतेति भ्रौततन्नित्यबिधावेकवचनस्येव परयुक्तत्वात्सायंसंध्यायामपि प्रमाणपश्र तत्रोक्ताथवादृदत्रयोः प्रमाण- त्वेऽपि प्रकृत आपः पुनन्त्वित्यादिमन््रस्य तथा संध्यात्रयं तु कतंष्यं द्विजेऽऽनातमषिदा सदेति प्रागुक्तस्मृतेश्च प्रमाणत्वात्‌ । न चोक्तमन्त्रस्य पापनिरासार्थमप्प्राथनार्थकत्वेन प्रकरताप्रयोजकत्वमिति वाच्यम्‌ । तद्‌- ग्रपठितयोरथिश्रेत्यादिमन्बयोरपि तथात्वेन सेध्याच्रयस्यापि उद्यन्त- मित्यादिश्रव्या राक्षसनिरासार्थवादेन च काम्यत्वप्रसद्गे संयोगप्रथक्त्व न्यायेन प्रवेमेव समाहितत्वासल्युत प्रथमपठितत्वेनीपनयनोत्तरं मध्याह्न- सथ्याया एवावसरप्राप्त्वेन प्रथमारम्भे सेव मुख्येति ध्येयम्‌ । | तन्यु- ख्यकालस्तु प्रसिद्ध एव । गीणकालमप्याह माधवीये दक्षः-- अध्य्धंयामादासायं संध्या माध्यादहधिकी स्मृता । सा चाल्यटादर्यादावपकर्षणेत्याह गोवर्धनाहिके हेमाद्िः- # धनुश्िहान्तरीतो म्रन्थः ख. पुस्तके नास्ति । १ख., "क्तो मन्त्राः । १६० ओकोपाहञयम्बकविरवितं-. [परवीर चतु्थकिरमे- यदा मवति चेदल्पा द्वावकषी ह्यरुणोदये । उषःकाले द्यं कार्यं प्रातर्म (मा) ध्याहिकं तदा ॥ इति । एवं धनुमासेऽपि । तदुक्तं बतराजाके संक्रान्तिप्रकरणे पुराणान्तर- धनुस्थे त॒ रवो प्रापे घ्रायादप्यरुणोदये । सर्व च मित्यं संपाद्य मुहूर्तं न गतो रविः ॥ कृसरान्नेन विप्रान्वे मोजयेद्घुतपायसैः । संतोष्य दुक्षिणोर्णाभिः स्वयं भुश्ीत वाग्यतः ॥ एवं निरन्तरं कुयादश्क्तो भानुवासरे । इह भक्त्वा तु भोगान्वै सत्यलोकं च गच्छति ॥ इति । एतेनेवास्य काम्यत्वं सिद्धम्‌ । समुदाहतद्रादक्षीवाक्ये तु फलानुक्ते- नित्यत्वमिति विमागः । मध्याह्वसेध्यापिधिस्तु प्रागुक्तसंध्यात्रयविधाय- कवाक्येरेव सिद्धः । उपनयनोत्तरप्राप्तकालत्वेन तत एव प्रथमं संध्योपा- सनारम्भात्‌ । इतिकतंव्यताविशेषं व्वनुपद्मेव प्रयोगे वक्ष्यामः । इत्योकोपाहवासिष्ठकुलावतेसरामायसूनुञयम्बकसंगहीते सत्याषाह- हिरण्यकेश्याहिक आचारमूषणे मध्याह्वसंध्या । अथ मध्याहसंध्याप्रयोगः । तच कर्ता प्राग्वदाचमनादि प्राणायामान्तं विधाय भ्रीपरमेश्वरपीत्यर्थं मध्याहर्सध्योपारस्ति करिष्य इति संक- ह्व्याऽऽपो हि ेत्यादितिसृभि्माजनं विधाय, आपः पुनन्तु पृथिवीं° ग्रह^ स्वाहेत्यभिमन्नितयुदकं पीत्वाऽऽचम्याऽऽपो हि हेत्यादि प्रातसंध्या- वदेव गायत्रीजपान्तं करुत्वाऽथाऽऽदित्यमुपपिष्ठेतोद्यं तमसस्पर्युदु त्यं चिरं तचक्षुदेव हितं य उदगादितीति प्रागुक्तबोधायनसरुत्ररीत्योपस्थायोत्तमे शिखर इत्यादिना गायच्युद्रासनमन्तश्चरतीस्यादिना प्राग्वदेव बह्यो- पस्थानं च कृत्वा घृणिः सयं आदि °्तोमित्यादित्योपलषक्षिताद्रेतबह्मा - त्मेक्यानुसंधानप्रतिपाद्कमन्त्रपठनपएर्वकं तदनुसंधानं विधायाभिवाद्‌- नादि विनेवाऽऽचमनादि विष्णुस्मरणान्तं यादिति । अत्रापि गायत्री सवैजानवानपाठेनैव प्राणायामं व्युदस्य पठनीया । तच्च तु नारायणीय- पाठत एवानुसंधया । सर्वत्र नारायणीवपाठस्य शिष्टाचारायनुसारेणा- ब्रीकारे पर्वादाहतमातुदत्ताचार्थवचोमाधापत्तेः । तैस्तु दिरण्यकेज्ञीयानां याज्षत्वात्तस्य यज्ञरेव शिर इति तस्यैव मुख्यत्वाच्च गायत्र्या क्त्वं विहाय तुतीयेनानवानाख्येन संततपाठेन यजुष्ठैनैव मुख्य उपदेश इष्ट १५क्‌. न्नं कः । २ ख. ववत्रैव ना। 3 क, विधा । भष्याह पधयाप्रकरणम्‌] दिरण्यकेयाहिकमाचरमूषणम्‌ । १६१ इति सृच्क्रदाङ्षयस्तेन संध्योपासनादिषु तृतीय एव पाठो अ्ाद्य इति चदद्धिरथशब्दस्य सौत्रस्य पूर्वग्रन्थे प्राधान्याथंत्वरूयापनेन सूचितं इति तत्त्वम्‌ । इत्योकोपाहवासिष्ठकुलावतंसरामायं सुनुयम्बक संगृहीते सत्याषाढ- हिरण्यकेइयाहिक आचार प्रषणे मध्याह्संध्याप्रकरणं संपणंम्‌ । अथ मध्याहसध्योक्तमन्त्रपिरेष माध्यं वेद्यारण्यकमेव संगृह्यते । माध्यादहधिक संध्यानुष्ठानेऽभिमन्नितजटपानार्थं मन््रमाह- आपः पुनन्तु प्ररथिवीं परथिवी पूता पुनातु माम्‌ । पुनन्तु बह्मणस्पतिबंह्य पूता पुनातु माम्‌ ॥ यदुच्छिष्टमभोज्यं यद्वा दुश्चरितं मम । स्वं पुनन्तु मामापोऽसतां च प्रतिग्रह" स्वाहा ॥ इति । या आपः सन्ति ताः पररथिवीं पुनन्तु प्रक्षालनेन श्ोधयन्तु । सा वं युथिवी पूता शुद्धा सती मामसुष्ठातारं पुनातु शोधयतु । तथा बह्मणों बेद्स्य पतिः पति पालकमाचायंमेता आपः पुनन्तु । तेनाऽऽचार्येणोप- दिं बह्य वेद्स्वरूपं पूता स्वयं पूतं सन्मां पुनातु । अन्यभुक्तावशिष्ट- रूपमच्छिष्टं यदस्ति तचामोज्यं मोक्तुमयोग्यं ताहशं कदादिन्मया भक्तं यद्रा दुश्चरितमन्यदपि प्रतिपिद्धाचरणरूपं मम किचित्सपन्नं तत्सर्वं, परिहत्येति शेषः । ततो मामापः पुनन्तु । तथाऽसतां शूद्रादीनां प्रतिग्रहं च मया कृतं पुनन्तु । तदर्थ मिद्मभिमान्नितमुद्क स्वाहा मवी. यवक्त्राम्नौ स्वाहूतमस्तु । इति नारायणीये जयोर्वि्ोऽनुवाकः । उद्वयं तमस्स्पारे पश्यन्तो ज्योतिरुत्तरम्‌ । दैवं देवच्ा सूयंमगन्म ज्योतिरुत्तमम्‌ ॥ इति । वयं तमस उत्तरं ज्योतिस्तमसो षिनाश्षकत्वेनोत्करृ्टं सूयंसबद्ध ज्योति- रुत्परिपश्यन्त उत्कर्षण सर्वतोऽवलोकयन्तो देवता देवेषु मथ्य सूर्य देवमुत्तमं ज्योतीरूपमगन्म प्राप्ताः स्म(स्मः) । उदु त्यं जातवेदसं देवं वहन्ति केतवः । हदो विश्वाय सूर्थम्‌ ॥ इति । केतवो रइमयः । त्यं जातवेदसं तमथिसदशं सूर्यं देवमुद्रहन्ति ऊर्ध्व- वेश एव प्रापयन्ति । किमर्थं विश्वाय करस्स्नस्य जगतः सुयं हके द्रष्टम्‌ । अथ द्ितीया- चिं देवानामुदगादनीकं चक्चुमिच्रस्य वरुणस्या्नेः । आप्रा यावापुधिवी अन्तरिक्ष सयं आत्मा जगतस्तस्थुषश्च ॥ इति । २१ १६२ ओकोपाहयल्यम्बकविरवितं- [पृषीरषे चतुर्थकिरणे- चिं रक्तश्वेतादिविविधवर्णः देवानां रद्मीनामनीकं सेन्यसहश्षं मण्डटयुदगादुदयं गच्छति । कीटश्ं मिचादिदेवोपलक्षितस्य कृत्स्नस्य प्राणिजातस्येच्ियाधिष्ठात॒त्वाचक्चुस्थानीयम्‌ । तन्मण्डटस्थसूर्यो जगतो जङ्गमस्य तस्थुषः स्थावरस्याऽऽत्मा सटीकच्रयमाप्राः पूरितवान्‌ । तच्चक्षुर्देव हितं पुरस्ताच्छुक्रमुचरत्‌ । पश्येम शरदः रातं जीवेम शरवः दातं नन्दाम शरदः दातं मोदाम शारदः शतं मवाम शारदः रत शण- वाम शारदः शतं प्र्वाम शारदः शतमजीताः स्याम शरदः शतं ज्याक च सूरं ब्र । इति । पुरस्तात्पूवेस्यां दिशि उचरदुवयं गच्छत्‌ । शुक्र ज्यो तिस्स्वरूपम्‌ । देवहितं सर्वेभ्यो देवेभ्यो हितकारि । चश्ुरहटरलुयाहकम्‌ । तदादित्यम- ण्डले शरदः शत शतसख्याकान्सवत्सरान्सर्वदा पश्येम तत्रसावाजी वनादिव्यापारांश्च प्राप्रयाम । नन्दाम द्यैः समरद्धा भरयास्म। मोदाम तद्धोगन हृष्याम । मवाम स्वस्थाने निवसाम । गणवाम वेवशाख- रहस्यं गुरुमुखाद्वगच्छेम । प्रनवाम रहशिष्येभ्यः प्रकर्षण कथयाम । अजीताः शाञ्जुणा केनाप्यजिताः कि च ज्योग्दीर्धं काटं सूर्य॑ दृशे वष समथो भूयास्म । अथ द्वाचिन्शं मन्वमाह-य उदगान्महतोऽणवाद्वि- भ्राजमानः सरिरस्य मध्यात्समावषभो लोहिताक्षः सूर्यो विपशिन्मनसा पुनातु । इति । यः सूयो महतः प्रोढाद्णंवाप्पूर्वससद्रात्तचापि विशे घतः साररस्य जलस्य मध्याद्िभ्राजमानो विशेषेण दीप्यमान उदगादुद्य गच्छापं स सूया मनसामां पृनातु शोधयतु । कीदशः सूया वृषभः कामानां वषयता लोहिताक्षो रक्तवणांक्षियुक्तो षिपशि- त्सवे्ञ इति । घणिः सूर्य आदित्यो न प्रभा वात्यक्षरम्‌ । मधु क्चरन्ति तद्रसम्‌। सत्य वै तद्रसमापो ज्योती रसोऽमृतं बह्म भूभुवः सुवरोम्‌ । उपासनायामसमथस्याऽऽदित्यदेवताषेषयं जप्यं मन्यमाह- धुणिः सयं आदित्यां तमचेयन्ति तपः सत्यं मधु क्षरन्ति तद्रह्य तदाप आपो ज्योती रसोऽगरतं बह्य भूर्भुवः सुवरोम्‌ । इति । घणिर्दी्िमान्सुयं एतन्नामक आदित्योऽदितिदेवतायाः पुत्रः । ओ तादृक्लोऽहमस्मि । इदुकश्शमादित्यं फलाथिनः सर्वेऽप्यर्चयम्ति । तथा १ कृ. वाद्‌ २ ख, हृष्यास्म । ३ क, प्प्यजीताः । वपणप्रकरणम्‌] हिरण्यकेशयाद्धिकमाचारभूषणम्‌ । १६२ तमादित्यमुदिक्ष्य तपश्चरन्तीति शेषः । सत्यमनूतवर्जनमनुतिषठन्तीषि शोषः । मधु क्षरन्ति मधुरं क्षीरादिकं नेवेयख्पेण समपंयन्ति तदा- दित्यरूपं बह्म वेदात्मकं परबह्य वा तथा तदादित्यरूपमापो जठरूपं वष्टिनिष्पादकत्वात्तथा । समुद्रगता या आपः, यचाग्न्या- दिके ज्योतिर्योऽपि मधरादिरसो यच्च देवैः पातव्यममृतं यदपि बह्म मन्वजातं येऽपि मूभुवः स्वख्रयो लोकास्तत्सवंमोमादित्यरूपं भवती- त्यर्थः । इति नारायणीये पञ्चदशोऽनुवाकः । इदं द्येतन्मन्वस्य दविड- पाठीयं माष्यम्‌ । आन्धपाठे स्वकीये तदमावान्मयेव प्याख्यायते । घ9 त्यो न प्रमा वात्यक्षरम्‌ । मधु क्षरन्ति तद्रसम्‌ । सत्यं वे तदसमा०रोम्‌ । इति । उक्तादिव्यरूपमक्षरं बह्म प्रभा धीवृत्तीनं वाति साकषितवान्नानुग- च्छति । अतो ज्ञानिनो वे निश्चितम्‌ । सत्यमबाधितं तद्रसं बह्यसुखे मधुवत्तद्रसं तस्योक्तादित्योपटक्षितसाक्षिणाो रस आनन्दो यथा स्यात्तथा क्षरन्त्यास्वाद्यन्तीव्यथंः । शिष्टं प्राग्वत्‌ । इत्योकोपाहवा सिष्ठङ्लावतसरामा्यसूनुज्यम्बकसंगहीते सत्याषाढ- हिरण्यकेडयाह्विक आचार भूषणः मध्याह्वसंध्यामन्् माष्यं संपूर्णम्‌ । ` अथ तपंणम्‌ । तसप्रातरकरतबह्ययन्ञश्वेत्तं कृत्वैव कार्यमन्यथा तु पराप्तकालत्वातपमतिबन्धाभावाच्च केवलमेव कायम्‌ । तदुक्तं गृह्यप्रभे- नित्यमेवं क्नात्वाऽद्धिरदृवानरृषीन्पितृश्च तपयन्ति तपंयन्ति। इति । नित्यमे- वादि बह्ययक्ञादनन्तरमेतानेव देवानृषीन्पितृश्चोदके तपेयन्ति । एक- वेद्यन्तानामप्युपित्वाह पिषु देवेषु वाऽन्तभावादृप्स्वेव तपणम्‌ । दिरा- वृत्तिः प्रभ्रसमाप्त्यर्थति मातुवत्तः । नित्यं सदेवमुत्स्जनोक्तन्नानवि धिना घ्नात्वाऽद्धिस्तत्तत्ीर्थन यज्ञोपवीत्या दिभिस्तत्द्धर्भरदृवानृपीन्पितृश्व प्रातःस्रानोत्तरं मध्याहञ्लानोत्तरं च तपयनन्त त्यथः । एवं बह्ययज्ञादनन्तरं ताकत चेन्मध्याहसंध्योत्तरं तपंयन्ति । द्विरुक्तिः प्रश्रसमापिद्योतना- येति दीक्षितव्याख्यानम्‌ । अथ तपेणीयपितरः । तच बोपदेवः- ताताम्बा्ितयं सपत्नजननी मातामहादिचियं सखि खी तनयादि तातजननीस्वभ्रातरः सञ्ियः । ताताम्बास्मभगिन्यपत्यधवयुग्जायापिता सह्वुरुः शिष्यात्ताः पितरो महाटयवेधौ तीथं तथा तपणे ॥ इति । १ ख, भमेवाद्धि? । ६४ ओकोपाह्ञ्यम्बकविरसिर्व- [पुवर्पे चतुषैकिरणे अयमथंः--पितुपितामहृप्रपितामहा मात्ुपितामहीप्रपितामह्यः साप- तल्माता सापत्नमातरौ सापत्नमातरोऽपि मातामहमातुःपितामहमातुः- प्रपितामहाः मातामहीमातुःपितामहीमातुःप्रपितामद्यः खरी पुत्रः कन्या पितुव्यः सपत्नीकः, मातुलः सपत्नीकः, भ्राता सपत्नीकः, पितुम- गिनी समतरुका सदता, मातुभगिनी सभतुका ससुता, आत्मभगिनी समतुंका ससुता, श्वश्चुरो गुरुः रिष्य आप्तश्चेति यथासमवं पितरो महालयविधौ तीर्थे तथा तपणे च ज्ञेया इति । अचर सपत्नमा- ध्राख्येको दिष्टस्थटे षिटिसितद्िादिव्यवस्थोपलक्षणविधया याववेको- दिष्टस्थटेऽपि बोध्या । श्टोके यद्यपि मातामहादि्रियं सस्रीत्ये- वोक्तं तथाऽपि तदाश्वलायनपरम्‌ । मया तु स्वकीयानां शिष्टानामा- चारं तथा मातामह्यादयश्च या इति वक्ष्यमाणस्मृतिमनुरुध्येव तत्पार्थ- क्यमुक्तम्‌ । एवं तातजननीत्यावो ताताम्बेत्यादी च तातादीनां साक्षा- द्धातन्‌ साक्षाद्ध गिनीरेव गृह्णन्ति सर्वेऽपि शिष्टा इति तथेव प्रकृतेऽपि । अथ तपणकिधिस्तच्न बृहस्पतिः- बह्ययज्ञप्रिदध्यर्थं विया चाऽऽध्यास्मिकीं जपेत्‌ । ` ५ जप्त्वाऽथ प्रणवं चापि ततस्तपणमा चरेत्‌ ॥ इति । रिष्णुपुराणेऽपि-श्चुचिवस्रधरः स्नातो देवर्िपितुतपेणम्‌ । तेषामेव हि तीथन कुर्वीति सुसमाहितः ॥ इति । घातः शुचिवखधर इत्यन्वयः । व्यासः- एकेकमओथलि देवनन्द्रौ द्रौ त॒ सनकादयः ॥ अर्हन्ति पितरखींखीन्धियश्रैकेकमथटिम्‌ ॥ इति । सनकादय इति स्वस्वसूत्रोक्तष्युंपलक्चषणम्‌ । खरीष्वपि विरोषः स्मृतो- मातुमुरख्याश्च यास्तिस्रो मातामद्यादयश्च याः । असलि्नयमेतासामन्यतेकेकमञखलिम्‌ ॥ इदि । उक्षना--द्रौ हस्तौ युग्मतः कृत्वा परयेदुदकाओटिम्‌ । गोशृङ्गमाचमुदधृत्य जलमध्ये जटं क्षिपेत्‌ ॥ इति । बह्मपुराणे-कुशायेषु सुरांस्तर्पेन्मनष्याश्चेव मध्यतः । पितृस्तु कुशम्रठेषु तपंयेच यथाविधि ॥ इति । शङ्कटिखितो-उमाभ्यामपि हस्ताभ्यां प्राङ्मुखो यज्ञोपवीती प्रागयः कुरीर्दैव तातर्पणं देवतीथन कुर्यात्‌ । इति । १२, (णे दा | २ क्छ, स्वस्‌ | तपणप्रकरणम्‌ ] दिरण्यकेश्याद्िकमाचारभूषणम्‌ । १६५ विष्णुरपि-ततः कृत्वा निवीतं तु यज्ञद्रमुदद्मुखः प्राजापत्येन तीथन मनुरष्यांरतपयेत्पथक््‌ ॥ इति । मनुष्यानूषीन्‌ । अत काण्डर्षीणां प्रत्यहं तपंणं कर्तव्यमित्युक्तं काण्डानुक्रमाणेकायाम्‌- अथ काण्डश्रषीनेतायुदका्जलिभेः शुषिः । अव्यग्रस्तर्षयेच्चित्यं मन्त्रैरवाष्टनाममिः ॥ इति । एतञ्च सूत्रानुक्तत्वात्करताकरृतम्‌ । बोधायनः अथ .दक्षिणामुखः प्राचीनावीती पित्न्स्वधा नमस्तर्पयामि । इत्यादि । आचाराके तर्षणप्रकारमाह वसिष्ठः- संबन्धमनुकीर्त्यैव नामगोच्रमनन्तरम्‌ । वस्वादिरूपं संकीत्य स्वधाकारेण तर्पयेत्‌ ॥ इति । त्र नामगोचमिति प्रथमं नामोचारणमनन्तरं गोच्ोचारणमिति पक्षस्येवोक्तत्वात्तत्पक्चस्वीकर्वणामेवास्मदिति संबन्धकीतैनं न हि माते त्युक्तं पचरमाता गद्यत इति । आचाररल्ने वद्धपराक्शरः दुक्षिणाजानुमृलयो देवेभ्यः सेचयेजटम्‌ । भूटग्मसव्यजानुश्च दुक्षिणाय्यकुशेन च ॥ पिवृस्तर्पयेदिति शेषः । त्रैव पुटस्त्यः- मनुष्यत्पंणं कुवेन्न कचिजनानुमानमेत्‌ । इति । स्थठे तर्पणे विशेषमाह हारीतः- पाच्राद्रा जलमादाय श्चुमे पात्रान्तरे क्षिपेत्‌ । जलपूर्णेऽपि वा गतं न स्थटे तु विब्िषि ॥ इति 1 पात्रे विशेषमाह पितामहः- हेमरूप्यमयं पाच ताभ्रकास्यसमुद्धवम्‌ । पितणां तर्पणे पां शून्यं तु परित्यजेत्‌ ॥ इति । सत्यवतः-खङ्मोक्तिकसीवर्णमणिकाश्चनदमंकाः हस्ते धायास्तर्पणे तु हीरकादि न धारयेत्‌ ॥ [* अत्र-खद्गमौक्तिकहस्तेन कत्य पितृतपेणम्‌ मभणिकाश्चनदर्भेवा न शुद्धेन कदाचन ॥ # धनुशिषान्तग॑तो प्रन्थः ख. पुरस्ते मुदिकां शिष्टा इ यनन्तरं वतेते । १६६ ` ओकोपाहयम्बकविरचितं- [पवां षतुरषकिणणे- इति माधवीये स्प्रत्यन्तरस्थितमणिपदा्थस्य हीरकादि न धारयेदिति] निषेधात्सुवर्णरवितभ्रीरामनामादिमुवराद्धितमाणित्वाविवक्षयेव सोवर्णेति भणिविशेषणं दत्तमिति बोध्यम्‌ । धारयन्ति च तां मुद्रिकां शिष्टाः । तर्पणे कण्ठे माटाधारणनिषेध उक्तो भारद्राजन- कण्ठे मालां यस्तु धृत्वा करर्वीति यदि तपंणम्‌ । निराज्ञाः पितरे थान्ि शापदास्तस्य सर्वदा ॥ इति । अत्र मालाय्रहणाक्कण्ठपरिमितद्रा्चिशद्ुद्राक्षधारणस्य न निषेधः १ तन्नित्यत्वस्याये वक्ष्यमाणत्वात्‌ । मरीचिः-तिलानामप्यभावे तु खुवर्णरजतान्वितम्‌ । तद्‌ मावे निपिश्चेत्तु दभेमेन्त्रेण वा पुनः ॥ इति । पिटग्रहणे विशेषमाह योगयाज्ञवल्क्यः- यद्यु दृतं निषिश्चेततु तिलान्स॑मिश्रयेजले । अतोऽन्यथा तु सव्येन तिला ग्राह्या विवक्षणेः ॥ इति ॥ सव्येन बामं शरीरं सव्यं स्यादित्यभराद्वामहस्तेनेत्यर्थः । अघ्राफि विशेषं आवाररले स्म्रत्यन्तरे- वामहस्ते तिलान्कृत्वा जलमध्ये तु तपयेत्‌ । स्थलठे शास्यां तटे पाञ्च रोममृले न क्र धित्‌ \ हति । विछठानाह्‌ वेषलः-शुङकैस्तु तर्पयेेवान्मनुष्याञ्शबठै सतिलः । पितृन्संत्पयेत्कृष्णेस्तप॑यन्सवंद़ा द्विजः ॥ इति । माधवीये कूर्मपुराणे देवर्षिपितृतपंणे विशेषो दर्दितः- देवान्बह्यकषीश्चेव तपयेदक्षतोदकेः । पित॒न्भक्तया तिः कृष्णैः स्वसूत्रोक्तविधानतः ॥ इति । तत्र कृष्णतिलाः भ्राद्धमयखे सत्यतव्तेन दशिताः- जतिलास्तु तिलाः प्रोक्ताः कृष्णवणां वनोद्धवाः । जर्तिटाश्चैव विज्ञेया अक्रषटोत्पादिताश्च ये ॥ इति । ततरैवाऽऽपस्तम्बोऽपि- अटव्यां ये समुत्पन्ना अक्रृष्टाः फठितास्तथा । ते वे श्राद्धे पवित्राः स्युस्तिटास्ते न तिटासितिलाः ॥ इति। हटायुधकोरहेऽपि-जर्तिलः कथ्यते सद्धिररण्यप्रमवस्तिटः । इति \ पः वी मका 1 ए ` श 7 1 9 कृ. 'षमाह आः । तपेणप्रकरणम्‌} , हिरण्यकेदयाश्विकमा चारभूषणम्‌ । १६५ मे रानतिला इति उयम्बकम्षेते प्रसिद्धाः । [#विलपरिमाणं तूक्तं वाराहे पितुगीतायम- तिठैः सप्ताष्टमि्वांऽपि समवेर्तां जलाथलिम्‌ । मक्तेनघ्रः समुदिरहयाप्यस्माकं संप्रदास्यति ॥ इति । |] योगयाज्ञवल्क्यः-सवर्णेभ्यो जलं देयं नासवर्णेभ्य एव च 1 गोचनामस्वधाकारिस्तपंयेदनुपरवंशः ॥ इति । धोधायनः-श्र्मान्तं बाह्यणस्योक्तं वमांन्तं क्षञ्चियस्य तु । गु्तान्तं चैव वैश्यस्य दासान्तं शूद्रजन्मनः ॥ पतुणामपि वर्णानां पितृणां पितृगोच्रतः । पितुगोचं कुमारीणाम्रहानां मतुंगोत्रतः ॥ इति । विटत्पणं निषेधति स एव- सप्तम्यां रविवारे व जन्मक्षदिवसेषु च । गृहे निपिद्धं सतिलं तपंणं तद्रहिर्भवेत्‌ ॥ विवाहे चोपनयने चोटे चेव यथाक्रमम्‌ । वर्षमर्धं तदर्धं चन कुर्यात्तिटतर्पणम्‌ ॥ संस्कारेषु तथाऽन्येषु जातपुंसवनादिषु । यावन्मासः समाप्येत तावप्पिण्डांश्च वजयेत्‌ ॥ वद्धावनन्तरं प्राज्ञस्तथेव तिलतपणम्‌ ॥ इति । बह्मपुराणेऽपि-संध्ययोर्मिशे सप्तम्यां न कुर्यात्तिलतर्पणम्‌। हति। स्मृत्यन्तरे-अयनद्वितये चैव मन्यादिषु युगादिषु । पिण्डदानं मृदा ख्रानं न कुर्यात्तिटतर्पणम्‌ ॥ इति । प्रतिप्रसवमाह गोभिलः-संक्रान्त्यादिनिमित्तेषु घ्रानाङ्खं तर्पणं तथा । तिथिवारनिषेधेऽपि विलेस्तपणमाचरेत्‌ ॥ इति । आचाराके कात्यायनः-उपरागे पितुः श्राद्धे पातेऽमायां च संक्रमे ।, निषेधेऽपीह सवं तिलेस्तपंणमाचरेत्‌ ॥ पित्ग्रहणं मातदेरुपलक्षणम्‌ । अत्र संक्रान्तिग्रहणं त्वयनद्रयष्य- तिरिक्तसंक्रान्तिपरमिति पारिजाते स्थितमिति महोजिदीस्षिताः । एवं तेरेव-सप्तम्यां रविवारे च मातापिजोः क्षयेऽहनि । तिटेयंस्तपणं कुर्यात्स मवेप्पितुघातकः ॥ क की व वाका यारी का = । णी न त न नन ~ कन # धनुधिहान्तगेतग्रन्थः ख. पुस्तके नादिति । १६८ ओकोपाह्वञयम्बकविरवितं- [पार्थं चतुपफिरणेः- ` इति भरीविवचनमुक्तं तल्नित्यतर्पणविषयं न तु भाद्धासामर्थ्यं तिल- तपेणविधिबाधकम्‌, नापि दर्शे तिलोदकं पर्वं पश्वाहयान्महालये । सकृन्महाटये चाब्दै परेऽहनि तिटोवकम्‌ ॥ इत्यादिव चनबाधकम्‌ । तथा- नन्दायां मागवदिने कत्तिका मघासु श। मरण्यां मानुवारे च गजच्छायाह्नये तथा ॥ अयनद्ितये चेव । हत्या दिसं्हव चनमुक्तं तपि विहितमिश्चदिनिपरमिषि विष । गर्गः-ङृष्णे माद्रपदे मासि श्राद्धं प्रतिदिनं भवेत्‌ । पितृणां प्रत्यहं कायं निषिद्धाहेऽपि तपंणम्‌ ॥ पुथ्वीचन्द्रोदुये-ती्थं तिथिविकशेषे च गङ्गायां प्रेतपक्चके । निषिद्धेऽपि दिनि कू्यत्तिपेणं तिटमिभितम्‌ ॥ अच्र तीथंग्रहणेनैव गद्धाप्राप्तौ पुनगंङ्गाय्रहणं सववा तत्र तिल प्राप्त्य . मिति ष्यवस्थापितम्‌ । तव्ायमाहयः-गङ्गापद्बाच्ययोर्गोवावरी- भागीरथ्योजटस्य देशान्तरेऽपि नयनसंप्रदायात्तत्पाप्तौ तत्र तेन गृहेऽपि निषिद्धदिनेऽपि तीथवत्रथमवशंन एव तिलमिभ्रितेन तपंणं कार्यम्‌ । तथा तत्तीरवासिभिरपि तीरं गन्तुमसमर्थेस्त्यथाविधि का्य- मिति । जीवप्पितुकस्य निषेधं व्यास आह- मुण्डनं पिण्डदानं च प्रेतकर्मं च नित्यश्ञः । न जीववषिितुकः कुर्यात्तिलेः कृष्णश्च तर्पणम्‌ ॥ इति । एवं तस्यापसव्यास्यप्राची नावीतेऽपि । जीव पिितुकविष्यादिनिरणये- न कुर्वीतापसव्यं च न कुर्वीतापि मुण्डनम्‌ । न जीवतिितुकः पियं प्रकुर्वीत कदाचन । इति वृद्ध गाग्योक्तिः । अयं चापसव्ये निषेधो न सर्वथा फि तु प्रको. छादुपरीति शिष्टाः । अत एव पठन्ि- अपसव्यं द्विजाग्न्याणां पिञये सवत्र कीर्तितम्‌ । आप्रकोष्ठानु कतन्यं मातापिच्ोस्तु जीवतोः ॥ इति । विशेषजातं शिष्टाचारादिनोपपादितं विज्ञेयम्‌ । एवं न १ ननाम [० क क ५ 0 क १क. “ग्याप्चय्यप्राः । तपणप्रकरणम्‌ ] दिरण्यकेश्याह्धिकमाचारमभूपणम्‌ । १६९ न जीवपिपितुकः पिञ्ये कुय।त्वह्गं न धारयेत्‌ ॥ इति तत्रैव पुराणात्तभिषेधोऽपि । संक्चेपतपणं स्मृत्यन्तरे- आबह्यस्तम्बपर्वन्तं देवि पितरमानवाः । तुप्यन्तु पितरः सवे मातुमातामहाद्यः ॥ अतीतकुलटकोरीनां सप्तद्वी पनिवासिनाम्‌ । अबह्मभवनाह्ोकादिदमस्तु तिलोदकम्‌ ॥ इति । एकः जलाल दयाक्कुयीत्संक्षिप्ततप्णम्‌ ॥ इति । नन्बेतत््क्षिततर्षणं शिष्टाः सर्वेऽपि प्रायः स्वस्वाप्तान्ततपणोत्तरमेव कुन्ति तद्प्यपसष्येनेव न तु पूर्वोक्तमुख्यतपणं देवादीनामाप्तानां कतुं जउ्वरादिना सामथ्यांभाव एव तच्वनुचितम्‌ । मूटे देवरधिग्रहणिन तज्ज- लप्रदानेऽपसव्यानर्हत्वात्स्चा ह्विकयन्थेषु प्रायोऽस्य मुख्याशक्तावेव विहितव्याच्चेति चेन्न । मावानवदोधात्‌ । तथा ह्‌ \ अथ देर्वाषपितुमा- नवशब्देन आवबह्यस्तम्यपयन्ते जगति ताताम्बेत्यादिस्वतर्पितपितुगणे- भ्योऽवशिष्टाः स्वपितरः केचिषहवतम्ुषित्व पितृत्वं मनुष्यत्व च तत्त- लोके स्वस्वसुकृतानुसारेण प्राप्ताः सन्ति त एव विवक्षिताः पितरः सवं इत्यु तरार्धोक्त विशेष्यपदानुरोधेन तथा तिलोदृकमिति वास्यशेषानुरो- येनापि । अत एव ताहशानां तियंगादिधीनिगतानां स्वपित्ुगणानां तुप्त्यथमतीतेत्यादि च संगतम्‌) एवं च ज्वरादय्क्तावनेन सक्षिपतपितुत- पणेन साधारण्यात्स्वपिघ्रा्यखिलपितगणत्रुिसं मवेऽपि बह्मा दिदेर्वाधि- पितुगणानां त्र्िस्त्वेकामप्युचभिति श्रतेर्गायत्रीमात्रोचारणत्मनाऽपि बह्ययक्ञैव संपाद्य । तदुक्तं सहवैभाष्ये माधवीये--क्षीणामुणं बह्मयज्ञेनापोद्यत इति तावत्सर्वेषां संमतम्‌ । देवपितुकाययोरसमथंस्य तदुमयपिपयमप्यणमनेनैवापोद्यत इति । तथा शिष्टाचारादेरविरोध इति दिक्‌ । अवसानाञखरलिरादित्यपुराणे-- यत्र कचन संस्थानां क्षुत्तृष्णोपहतात्मनाम्‌ । तेषां हि दत्तमक्षय्यमिदमस्तु तिलोदकम्‌ ॥ इति । नन्वाश्वलायनीयास्त्वेतत्तर्यणं बह्मयज्ञाङ्तयेवाऽऽचरन्ती ति कि भव- ताऽपि तथेवेदम्‌ । बाढमिति चेद्रह्ययज्लप्रकरण एवेतदुपपाद्नस्य न्याय्य- स्वादिह तद्नुवितमेवेति चेन्न । अस्य तदनङ्कत्वात्‌। तथा हि। स चावा- १ [1 प पि १ख. पिव्रयंकुः। र ख. क्तः! ३ ख. यानिग.ः। न्ख. धघणड। ९३ १७० ओकोपाह्ञयम्बक विरचितं- [पृवार्धे चतुथकिरगे- क्तपंणातकरार्यं इति तपंणस्य पृथगुक्तेनं बह्ययज्ञाङ्गता फं तु स्वतन््रतेव । अतस्तपणे प्रथगेव संकल्पः । कृतबह्मयज्ञस्यापि तीथंप्राप्तौ तपंणं भवति । अकटेऽप्यथवा काठे तीर्थश्राद्धं तथा नरः । प्राते वै सव॑दा कार्यं कतेव्यं पितुत्पणम्‌ ॥ इति भ्राद्धश्यूड पाणौ देवीपुराणात्‌ । आश्वलायनानां त॒ बह्मयज्ञाङ्खः तपणम्‌ । तत्सत्रे तद्धर्भः संदशादित्याचाररत्नः । युक्तं चेतत्‌ । असम. स्पूत्रे त्षणवह्ययज्ञथोः परथगुक्तत्वात्‌ । अकरृतप्रातराश् उदकान्तं गव्वेति प्रातःन्ननस्तध्याहोमोत्तरं बह्मयज्ञाध्ययनं नित्यमेवाद्धिरिप्युत्सर्जनप्रक- रणे तपंणस्य विधानमिति हेम॑हिमाचलन्यायेन स्वऽप्यङ्ाङ्गीभावा- संमवात्‌ । श्रतावुदिति आद्त्य इतिवचनात्सूर्यऽभ्युदिति सत्येव बह्मयज्ञो न प्राक्‌ । दिवा नक्तं वेति तु कालेऽकरृतवह्ययज्ञस्य पूवंरात्रौ कर्तष्यता- विधानार्थम्‌ । मनुष्यपितुतर्पणस्य तु परागुक्तसंकरान्त्यादिनिमित्तेष्वित्या- दिपदसगहीत चन्द्र्रहणे राचावपि विधेः स्फुटमेव पाथक्यमिति दिक्‌ कि च स्मृत्यादौ तपंणस्य जलस्थलयोरुभयोरपि विधानेऽपि मातु ठृत्ताचवैरुदाहतनित्यतर्पणसूचवृत्तावुद्‌क इत्यध्याहारोक्तेस्ततरैवास्माकं भुर्यम्‌ । एवमयं तप॑याम्यमुं तप॑यामीत्युदकेनव्युत्स्जनप्रकरण उवृकवि- हितेऽपि तर्पण कष्यादौ द्िरादिपदृप्रयोगात्सकरदेव । यथा देवर्षिपिततु- तर्पणं साधारण्येनैव नित्यतर्षणेऽपि बह्मादीन्देवान्विश्वाभिवादीनषीन्वै- शोपायनादींश्च पितुन्स्व पिचादींश्चेकेकेनेवा्रलिना तर्पयेदिति सुत्रका- रादेः संमतमिति हृदयम्‌ । एवं सति स्वपितादीनामेव उयञ्जलिभि खयञ्लिभिस्तपंणमन्येषां तु सर्वपामप्येकेकाश्चटिनेति भ्रद्धाजाड्य- घातं तदपेक्षया प्रागुक्तस्मृत्यादिरीत्या देव्धिपितुक्रमेणेकद्िञ्यओ्रलि प्रदानपक्च एवाविरोधिपारक्यग्रहन्यायात्साधीयानस्तु । वस्तुतस्त्वेतदपि ताहगेव । एकैकम देवाद्धोद्रो तु सनकादयः । अर्हन्ति पितरखीखीन्ल्ीणामेकेकमओरिम्‌ ॥ इति स्प्रृतावुषिस्थले विशिष्य सनकादीनामेव नामय्रहणात्तहपिपरेवे- यप्र । अन्यथाऽविरोधितया तद्दधिन्नानामप्यस्मदादीनां स्वस्वर्पिगणे प्रथमं सनकादियहापत्तेः । तस्माद्धिरण्यकेशीयानामेकेकाश्निनेव देवर्षिपि- गकम भगवि नयकोिष्यवकि विवद १ क, (महेमाः। २ क. ते तिथ्यादिः। तपेणप्रकरणम्‌] हिरण्यकेदयाहविकमाचारभूषणम्‌ । १७१ तुस्वपिच्ादितपंणं युक्तमिति दिक्‌ । अत पव श्रीमाधवाचर्विविरस्मिन्नेव प्रकरणेऽत्राञ्जलिसस्या यथा्ञास व्यवतिष्ठते । यज शाखायां न सख्या- नियमः श्रुतस्तत्र विकल्प इत्युक्तम्‌ । तेनास्मत्सूत्र एवायं तर्पयां मीत्युद- केनेति कण्ठत एवेकावृच्यभिधायकाख्याते भत्येकसंबन्धार्थं वीप्सास- स्वेऽपि द्विञ्यथटिबोधिवीप्साद्यभावादरमाकं निरुक्तैव व्यवस्था । यमतपणं तु वृद्धमनूक्तम्‌- दीपोत्सवचतुरदृश्यां कार्य तु यमतर्पणम्‌ । कृष्णाङ्गारचतुदंरयामपि कार्यं सदैव तु ॥ यमाय धमराजाय मत्ये चान्तकाय च। वैवस्वताय कालाय सवंमूतक्षयाय च ॥ ओदुम्बराय दध्नाय नीलाय परमेष्ठिने । वृकोदराय चिच्राय चिच्गुप्ताय ते नमः ॥ इति । एतत्मकारः स्कान्दे- की पोत्सवचतुर्दकयां सव्येन यमतपंणम्‌ । अपसव्येन वा कुर्यांयमस्यास्ति द्िरूपता ॥ इति । फट माह यमः-यत्र कचन नयां हि क्नाता कृष्णचतुदृङीम्‌ । संतर्प्य धर्मराजानं मुच्यते सर्वकिल्बिषैः ॥ इति । एवं चेतस्य काम्यत्वं पूर्वोक्तवचनाभ्यां नित्यकाम्यत्वं वा । धर्मेत्या- षु । एवं माघशुङ्काष्ट्म्यां मीपष्मतपंणं व्यासेनोक्तम- शङ्काष्टम्यां तु माघस्य दद्याद्धीष्माय यो जलम्‌ । संवत्सरक्रृतं पापं तत्क्षणादेव नश्यति ॥ इति । अचर मनच्ः-वेयाघ्पदगोत्राय सांकरत्यप्रवराय च । गङ्खापत्राय भीष्माय प्रदास्येऽहं तिलोदकम्‌ ॥ अपुत्राय ददाम्येतजनलं भीष्माय वमणे ॥ एतत्तु बाह्मणस्य न मवतीति मद्‌नपारिजाते । तपणप्रशंसाऽकरणे प्रत्यवायश्च पुराणे- एवं यः संभूतानि तपयेदन्वहं द्विजः । स गच्छेत्परमं स्थानं तेजोमूतिमनामयम्‌ ॥ देवताश्च पितरश्चैव मुनीन्वा यो न तर्पयेत्‌ । दूवादीनाम्णी भूत्वा नरकं प्रतिपद्यते ॥ १ ख, `याम्यमुं तपयाम्‌।° । १७२ ओकोपाह्वञयम्बकाषिराचितं- [पएवार्षे चतुथकिरगे- तपणानन्तरं वखनिष्पीडनमाह याज्ञवल्क्यः- यावदहेवानषींश्चैव पितृंश्चापि न तपयेत्‌ । तावन्न पीडयेद्रखरं यो हि न्नातो मवेहिजः॥इति। निष्पीडन तु स्थले कार्यम्‌ । तदुक्तं स्मृत्यन्तरे- वखरनिष्पीडितं तोयं श्राद्धे चोच्छिष्टभोजनम्‌ । भागदेयं #श्रुतिः प्राह तस्माननिष्पी डयेत्स्थले ॥ इति । इदं तु जीवप्पितकस्य नास्तीत्युक्तं जीवप्यित्‌[कविध्यादिविचारे- नजीव च्पितृकः कुर्याद्रख्रनिष्पी डन बुधः । इति पुराणसंमत्या । ततः सूर्यायार्ध्यः । तदुक्तं विष्णुपुराणे- आचम्य च ततो दद्यात्सूर्याय सरिलाश्चयिम्‌ । इति । ततस्तपणानन्तरम्‌ । तत्र मन्वः- नमो विवस्वते बह्यन्भास्वते विष्णुतेजसा । जगत्सवित्रे शुचये सविधे कर्मदायिने ॥ इति । अच फलानुक्तेर्नित्यत्वं प्रतीयते । ननु प्वादृाहूततपणसूते बह्ययज्ला- दनन्तरमिति मातुद्तोक्तेः बह्ययज्ञपरसिदध्य्थं बिद्या चाऽऽध्यास्मिकीं जपेत्‌ । जप्त्वाऽथ प्रणवं चापि ततस्तपण माचरेत्‌ ॥ इति प्रागुक्तबहस्पतिवचनाच् तर्पणकम॑णो बह्ययज्ञाग्यवहितकतंव्य- ताकत्वमपि प्रतीयते । तथा च बह्ययज्ञो यदुदिति आदित्य इत्यादिशशा- घानुसारेण प्रातरेव होमोत्तर॒बिहितश्ेत्तपणमपि तदुत्तरकाटिकत्वेन तदैव विधातव्यं स्याद्धवता त॒ माध्याह्विकसंध्योत्तरं तत्कथितमिति चेद्ाढम्‌ । उक्तवाक्यवशात्ातरपि बह्ययन्ञो त्तरं तर्पणं कतेव्यमेव यदि तदा बह्ययज्ञ एव न कतश्रेत्तदा माध्याहिकल्लानं विधायाशक्तश्चेद्रोण- भेव तष्टैधाय माध्याहिकसं्यां क्रुत्वा बह्ययज्ञं विधाय ततस्तत्कतंभ्यं यदिवा प्रातः केवलं बह्ययज्ञ एव करतस्तदाऽपि तन्माध्याहिकसंध्या- तरमेव कार्यमिति चिधा समविकल्पितस्य तस्येह कथनं पक्षाधिक्यादे- वेति तत्वम्‌ । | इत्योकोपाहवासिष्ठकुलावतंसरामायस्‌नुञ्यम्बकस गहीते सत्याषाट- हिरण्यकेरयाहिक आचारभूषणे तपंणविधानप्रकरणं संपणम्‌ । # स्थले प्राहुरिति प्राठ्शवेद्रम्य इति क. पुस्तके शिप्पणी । १ ख. (भोजिनाम्‌ । तप॑णप्रयगप्रकरणम्‌ ] हिरण्यकेकश्यादहिकमाचार मूषणम्‌ । १७९ अथ तपंणप्रयोगः । शुचो देशे प्राङ्मुख उपविश्य देशकालौ संकोत्यं देवपिपितुतुपिद्रारा भ्रीपरमेश्वरप्रीत्य्थमुदकेन देवर्षिपितुृतप- णमह कारेष्य इति संकल्प्य यज्ञोपवीत्येव प्राङ्मुख एव च न्यश्ितव्‌- किणजानुः साक्षताभिः केवलाभिर्वाऽद्धिरप्स्वेव देवतीर्थन-बह्माणं तपयामि १ प्रजापतिं त० २ बृहस्पतिं त० ३ अरि त० ४ वायुं त० ५ सूयं त० & चन्द्रमसं त० ७ नक्षत्राणि त०८ इन्दर ९ राजानं त० «यम राजानं त० १० वरुण राजानं त० ११ सोम राजानं त° १२ वैभव- ण« राजानं त० १३ वसृस्त० १४ रुद्राभसत ० १५ आदित्या भ्स्त० १६ विभ्वान्देवाश्स्त° १७ साध्या शस्त ° १८ कमूःस्त° १९ मृगू<स्त० २० मरुतस्त ° २१अथर्वेणस्त ० २२ अङ्गिरसस्त० २३ एकेकमथलि गोशृङ्ख- माचमुद्धूत्य कुश्ायेखयोर्वितिदेवान्सतप्यं ततो निवीत्युवदमुखो न्यश्ितोभमयजानुः सयवाभिंः केवठाभिर्वाऽद्धिरप्स्वेव कषितीर्थन विश्वामिचं त०१ जमदि त० २ मरद्राजं त० ३ गोतमं त० ४ अधि त०५ वसिष्ठं त०६ कड्यपं त०७ अरुन्धतीं त०८ अगस्त्यं त०९ कृष्ण- देपायनं त० १० जातूकर्ण्य त० १९१ तरक्षं त० १२ तुणबिन्दुं त० १३ वर्मिणं त° १४ वरूधिनं त° १५ वाजेनं त० १६ वाजिस्रवसं त० १७ सत्यभ्रवसं त० १८ सुभवसं त० १९ सुतभ्रवसं त० २० सोमद्युष्मायणं त०२१ स्वर्वन्तं त० २२ बृहदुक्थं त० २३ वामदेवं त० २४ षाजिरल्नं त०२५ हयज्वायनं त० २६ उदमयं त° २७ गोतमं त० २८ कणंजयं त०२० ऋर्तजयं त० ३० कृतंजयं त° ३१ धनंजयं त० ३२ बभ्रु त० ३९ इयरुणं त० ३४ चिवर्षं त० ३५ चिधातुं त० ३६ शि त० ३७ पराशरं त०३८ विष्णुं त० ३९ रुद्रं त० ४० स्कन्दं त० ४१ का्ीश्वर त० ४२ ज्वरं त० ४३ धर्म त० ४४ अर्थं त० ४५ कामं त० ४६ क्रोधं त° ४७ वसिष्ठं त०४८ इन्द्र॑ त° ४९ त्वष्टारं त० ५० कतारं त०,५१ धतार त० ५२ धातारं त० ५३ मृत्युं त० ५४ सवितारं त° ५५ सावित्रीं त° ५६ ऋग्वेद त° ५७ यजुर्वेदं त० ५८ सामवेदं त० ५० अथववेद त ० ६० इतिहास- पुराणं त० ६१ प्रत्येकमेकरिकेनैवा्टिना कुशमध्येरेकषषिसंख्याकानुषी- न्सतप्यं ततः प्राचीनावीती दक्षिणामुखो न्यश्ितसन्यजानुः सतिला- भिरद्धिः केवलाभिर्वाऽप्स्वेव पितृतीर्थेन वैशपायनं तपयामि १ पिङ्गः त०२ तित्ति\रत०३उखत०४आ्रेयं पद्कारं ०५ कोण्डन्य वृात्तेकारं १कृ. (भिगरद्धःो। २ ख, भागस्यं। ३ क, घतं तः। १७४ ओकोपाह्न्यम्बकविरवितं- [पृवार्षे चतुष॑किणे- त० & सनक्सरस्तः ४ सत्याषाढह तण० € प्रवचनकतरभ्स्त० ९ आचा यांभस्त० १० कषीरस्त० ११ वानप्रस्थान्स्त० १२ ऊर्ध्वरेतसस्त० १२ एकपत्नी*स्त० १४ प्रत्येकमेकेकेनेवा्जलिना कुशमूलैश्च चतु हासराधारणपितन्संतप्य जीव पितुकश्चेत्प्रकोष्ठपयंन्तमेव कृत प्राचीनावीत- स्तिलेर्विनैव तथा छरत्वा कर्मं समापयेत्माग्बत्‌। मतपितुकस्त॒ अस्मप्पितरं केवटं वाऽमुकगोत्रममुकशमाणं वसुरूपं स्वधा नमस्तर्पयामि । एवं पिता- महं . प्रपितामहं मातरममुकगोत्राममुकदां वसुरूपां स्वधा नमस्त इत्याद्याप्तान्तान्परत्येकमेकेकेनेवाश्लिना संतप्याऽऽबह्यस्तम्बेत्यारभ्याऽऽ- षह्यमुवनाह्छोकादिदिमस्तु तिटोदकमित्यन्तश्टोकद्वयेन संक्षिप्ततर्पणाथ- लिमेकं षच्वा यत्र क्रचन संस्थानां क्ुत्तृष्णोपहतात्मनाम्‌ । तर्षा हि इत्तमक्षय्यमिदमस्तु तिटोव्‌कम्‌ ॥ इति सामान्या च ष्वा ये फे चास्मत्कुटे जाता अपुच्रा गोधिणो मूताः । तै गृह्णन्तु मया दत्तं वख्रनिष्पीडनोदृकम्‌ ॥ इति षं तद्भावे तृतीयमुत्तसी यार्थ वखराभावे तदिष्यत इति धृततु- तीययज्ञसूजमेव मूमौ निष्पीड्याऽऽचम्य पविच्रकीमूतांस्तथा. निरुक्तरी- तिकाग्रमध्यमूलेस्तर्पणार्थं धृरतांश्च प्रादेशमार्चश्चतुःकुशान्संत्यज्य नमो विवस्वते बह्मन्भास्वते विष्णुतेजसा । जगत्सविनरे शुचये सवित्रे क्मदायिने \ इति सृर्यायार्या सि दत्वा सति संमवे पुष्पाक्षतेजंले तं संपूज्य कर्म बह्मात्मने परमेश्वरायार्पयेत्‌ । तत्साद्रण्यार्थं प्रमादादिति प्रायथि- तानीति यस्यस्मरत्येतिं च विष्णुं स्मरेत्‌ । एवं द पोत्सवचतुदंशयां यम- तर्षणम्‌ । तत्र भ्रीपरमेभ्वरप्रीत्य्थं यमतपंणमहं करिष्य हति संकल्प्य तिटसच्वे पितृधर्मेण तदभावे देवधर्मेण च यमं तर्पयामि । धर्मराजं त° । भरत्युं त ० । अन्तकं त० वैवस्वतं त० । कालं त० । सवेमूतक्षयं त० । ओदुम्बरं त० । दभ्रं त० । नीलं त० । परमेष्ठिन त० । वृकोदरं त०। चित्रे त० । चिच्रगु्तं त० । एतदपि प्राग्वदीभ्वरार्पणं कुर्यात्‌ । स्थठे तपंणे तु कुरशास्त॒ते भूभागे ताभ्रादिपाच्ान्तरे जलपूणे गते वा अजक 1 [त 1 । भ कु ^ रं १, जलत । रख, तिति । देवपूनाप्रकरणम्‌] दिरण्यकेइयाहविकमाचारमूषणम । १७५ तपेयेन्न केवलभूमो । संक्षेपतर्पणं त्वाब्ह्यस्तम्बपर्यन्तं जगत्तप्यवित्य - टिच्रयं सन्येनैव दद्यात्‌ । ततो वखधावने करत्वा धोतवखं प्रपीञ्येत ऊर्ष्वपहलटवसंयुतम्‌ । पलवार्धो न पीड्येत पीडने त्वह्युविभवेत्‌ ॥ अर्यं पीडननिषेध एव न तु धावननिषेधः । असंमवात्‌ । वख चिगणितं यस्तु निष्पीडयति मन्दधीः । वृथा स्नानं मवेत्तस्य पुनः स्नानेन शुध्यति ॥ इति निषेधाच्चतुगुंणमष्टगुणं वा करत्वा निष्पीडयेत्‌ । वृद्धपराशरः-जलमध्ये तु यः कथिद्राह्यणो ज्ञानदुर्बलः । निष्पीडयति वस्राणि प्रानं तस्य वथा भवेत्‌ ॥ इति निषेधात्स्थले निष्पीड्य निष्पीडितं धोतवखं यवा स्कन्धे विनिक्षिपेत्‌ । तदाऽऽसुरं भवेत्कमं पुनः घ्रानं विशोधनम्‌ ॥ इति जाबाटिनिषेधाद्रामप्रकोषे निधाय यादि स्नातो द्विजस्तीर्थादृगृहीतक मण्डलुः । अज्ञानाद्रुहमागच्छेत्प्रानं तस्य वृथा भवेत्‌ ॥ इति निषेधात्संश्ुद्धजलपणेकमण्डलु गहमागत्य पादौ प्क्षाल्याऽऽ- चम्य देवपूजां कुयात्‌ । इत्यो कोपाह वासिष्ठकुलावतंसरामार्यस्‌नुञउयम्बक सं गहीते सत्याषा- हिरण्यकेदया द्विक आचारभूषणे तर्पणप्रयोगप्रकरणं संपणैम्‌ । अथ देवपूजा । तत्र माधवीये मरीविः- विधाय देवतापूजां प्रातर्होमाद्नन्तरम्‌ । इति ! बह्मयज्ञजपादनन्तरमित्यन्ये । तथा च हारीतः कुर्वीत देवतापूजां जपयन्ञादनन्तरम्‌ ॥ इति । आचारले शौनकः-प्रातमध्यं दिनि सायं विष्णुपूजां समाचरेत्‌ । अशक्तो विस्तरेणेव प्रातः संप्ज्य केशवम्‌ ॥ मध्याह्ने चेव सायं च पुष्पा्चलिमपि क्षिपेत्‌ । माधवीये कूमेपुराणे-मिष्पीड्य सानवखरं वै समाचम्य च वाग्यतः । स्वमन्त्रर्चयेदेवं पत्रैः पएष्पेरथाम्बुभिः ॥ १ ख, पडिते। २ क, -डची भवेः। ३ क, राक्ता विं । १७६ ओकोपाह्वञ्यम्बकपिरवितं- [पापे चतुभकिरणे- नुिहपुराणेऽपि-जलदेवान्नमस्करत्य ततो गच्छेद्गृहं बुधः । पौरुषेण च सूक्तेन ततो विष्णुं समर्चयेत्‌ ॥ वैश्ववेवं ततः कु्याद्रलिकर्म तथेव च ॥ इति । एवं चेह मरीचिहारीतयोमेते देवाचैनं प्रातः कार्य तदपि कमाद्धो- मोत्तरं बह्म यज्ञोत्तरं चेति प्रतीयते। शोनकमते चिकालमपि तत्कायमज्ञ- कतेन प्रातरेव तत्पाधान्येन का्यमश्यश्च तु गोणतयेति । कूमनूर्सिहपुरा- णयोमते तु हामाद्यनुक्तेः प्रातःपरतेया नेतुमशक्यवाक्यत्वेन मध्याह्न एव तत्कार्यमिति ज्ञायते । तथा च कः पक्षः भ्रेयानिति चेहेशकाटसामं ध्या्नुरोधेन चिविधोऽपि पक्षः श्रेयस्कर एषं । अत एव तर्पणस्य यथा प्रागुक्तरीत्या प्रातर्मध्याहे वाऽनुष्ठानं तद्रहेवपूजनस्यापीत्यमिप्रेत्य तस्य यथा मध्याह्वसध्योत्तरं विचार एवमस्यापि तदुत्तरं विचारः समुचित एवेति ध्येयम्‌ । तत्न मन््रादिकथनमायेयपुराणे- भर्र्वैष्णवरीदेश्च साविनैः शाक्तिक स्तथा । विष्णु प्रजापतिं वाऽपि शिर्वं वा भास्करं तथा ॥ तटिङ्गरचयेन्मण््ेः सवदेवान्समाहितः ॥ इति । यद्यपि पजने पूर्वव चनष्याख्याने पजनीयो्दिव एक एवेति महता प्रबन्धेन प्रपञ्चितं तथाऽपि दर्शनमेदमाभित्य विष्णाक्करादिमेदोप- न्यासो न विरुध्येतेति माधवाचार्यः । एको देवः सवभूतेषु गूढ इत्यादिश्रु- दिरिपि । वृश्चनमेदश्च तवेव पुराणसारे वणित शेवं च वैष्णव शाक्तं सौरं वैनायकं तथा । स्कान्दं च भक्तेमार्गस्य दरनाय८(नि) षडेव हि \॥ इति, तत्रैव कूर्मपुराणे-न विष्ण्वाराधनात्पुण्यं विद्यते कर्म वैदिकम्‌ । तस्मादनादिमिध्यान्तं मित्यमाराधयेद्धरिम्‌॥ तद्विष्णोरिति मन्त्रेण सूक्तेन पुरुषेण तु । नैताभ्यां सहशो मन्त्रो वेदेषूक्तश्चतुर्ष्वपि ॥ अथ वा देवमीश्षानं भावपुतं महेश्वरम्‌ । मन््ेण रुद्रगायञ्या प्रणवेनाथ वा पुनः ॥ देशानेनाथ वा रीदैस्डयम्बकेन समाहितः । पुष्पैः पवैरथाद्धिवां चन्दनाथर्महेश्वरम्‌ ॥ तथो नमः शिवायेति मन्त्रेणानेन वा यजेत्‌ । |) पोपप १ ख, -मरव्याद्यः | इवपुजाप्रकरणम्‌] हिरण्यकेडयाद्िकमाचोरभूषणम्‌ । १७७ नमस्कुयान्महादेवमुतं सत्यमितीश्वरम्‌ । निवेदयीत चाऽऽत्मानं यो बह्याणमितीश्वरम्‌ ॥ प्रदक्षिणां दिजः कुयात्पञ्च बह्याणि वा जपेत्‌ । ध्यायीत देवमीशानं व्योममध्यगतं शिवम्‌ ॥ इति। वेवाचेनाकरणे दोषस्तचैव- यो मोहादथ वाऽऽलस्पादकत्वा हेषताचंनम्‌ । मुङक स याति नरकं सूकरेष्वपि जायते \\ इति । भटोजिदीक्षिताष्िके-तच्ापि कूटो हरिहरयोः पुजा प्रशस्ता \ तदुक्तं मारते- कलो कठिमटध्वंसं सवं पापहरं हरिम्‌ । येऽचयन्ति नरा नित्यं तेऽपि बन्या यथा हरिः ॥ बह्मा कृतयुगे देवसखेतायां भगवान्हरिः । हवापारे भगवान्विष्णुः कलो देवो महेश्वरः ॥ इति । आचाररत्ने हेमादरो- हालिग्रामशिटा यत्न यच द्वारवती शिटा । उभयोः संगमो यच्र मुक्तिस्ततच न संशयः ॥ तत्र शिवनाभिः पारिजाते स्कान्दे- शिवनाभिरिति ख्यातं यत्र देशो व्यवस्थितम्‌ । तच्छैवविष्णुवत्तीर्थं शालियामसमुद्धवम्‌ ॥ नाभौ लिङ्घेन संयुक्तं गर्तेन च तथा पुनः । शिवनाभिरिति ख्याता भुक्तिमुक्तिप्रदायिका ॥ यवमाच्रं तु गर्तं स्याद्यवार्धं लिङ्कमुच्यते । वासुदेवमयं क्ष्रं लिङ्क शिवमयं शुभम्‌ ॥ तस्म द्धरिहरक्षेतरे पूजयेच्छकराच्युतो । इति । तत्रैव स्कान्दे-शालिय्रामशिलायास्तु प्रतिष्ठा नैव विदयते । महापूजां तु कृत्वाऽऽदौ पूजयेत्तां ततो बुधः ॥ ततैव पाद्मे-शालियामशिलायां च नाऽऽवाहनषिर्जने । इति । महोजिदीक्षितेस्तु- बाह्यणेर्वाखुदेवस्तु चपः संकणस्तथा । प्र्युश्नः पूज्यते वैश्येरमिरद्धस्तु शुदजेः ॥ [णी परी णिरप १क. तमव । २ क. गतंस्या'। ९१ १५७८ ओकोपाह यम्बक विरचितं- [वंध बतुपकिरगे-~ इति हेमावेवास्यपुक्त्वा तष्टक्षणाकाङ्कायां- पञ्चचक्रो वासुदेवः षड्भिः प्रद्युल्कः स्परुतः । | संकर्षणः सप्तचक्रोऽनिरुद्ध एकादरीः स्थतः ॥ इति विष्णुधमोंसरवनमुदाहारि । न वेधं यदि शालद्यामे नाऽऽवा- हनादि कथं तरिं शिषा्चनचन्दिकायां विष्णुपूजां प्रकरत्यान्न केचि- स्सालग्ामे षिष्णोर्नाऽऽवाहनं कार्यमिति वदन्ति । तच्च प्रमाणं चिन्त्यम्‌ । वस्तुतस्तु स्कन्दपुराण दिदिक्षेनावावाहनभवश्यं कार्यमिति प्रतीयते । यथा स्कन्वुपुराणे--~ विप्रः पूर्वं निजे देहे स्पुत्युक्तेन ज्यसेदबुधः । ततस्तु प्रतिमायां च सा्ट्ामे विशेषतः ॥ क्रमेण च ततः पश्चात्छुयांदावाहनादिकम्‌ । आवाहयेञ्च परतो ध्यानसेध्यं दहिजोत्तम ॥ इत्यादिना सप्रतिन्ञं सप्रमाणं व तदुक्तमिति वाच्यम्‌ । तस्य न्यासा- विधटितत्वेन ताण्निकतायाः स्पष्टत्वादुक्तवाक्यस्य तु शुद्धवेदिकपर- त्वाञ्च । एवं बाणलिङ्कस्यापि प्रतिष्ठाद्यभावः पारिजात एष पुराणान्तरे- बाणलिद्खामि राजेद्र ख्यातानि भवनत्रये । न प्रतिष्ठा न संस्कारस्तेषामावाहनं न च ॥ इति । आचारकिरणे हेमाद्रौ- पक्रजम्बरूफलाकारं ुक्कटाण्डसमाङरति । म(म)क्तेमुक्तिप्रदं चेव बाणिङ्गमुवाहतम्‌ ॥ इति। तत्परीक्षा त्वाचाररले लोकोत्तरे- चिपश्चवारं यस्येव तुलासाम्यं न जायते । तद्वाणं हि समाख्यातं शेषं पाषाणसंमवम्‌ ॥ इति ¦ तत्रैव नस्विपुराणे-स्थिरलिङ्केऽनले तोये हृदये सुयंमण्डले । आवाहनादि चत्वारि कुर्याश्रोद्रासनं तथा ॥ इति । मागवतेऽपि-उद्वासावाहने न स्तः स्थिरायामुद्धवाचने । अस्थिरायां विकल्पः स्यात्स्थण्डिले तु मवेहूयम्‌ ॥ हइति। स्थिरादि; प्रतिमेव । स्थण्डिदे मरन्मये । अथ शङ्कपजा । आचाररतने भविष्ये- तैरोक्ये यानि तीर्थानि वाखुदेवस्य चाऽऽन्ञया । हाङ्के वसण्दि विपरन्द्र तस्माच्छ प्रपूजयेत्‌ ॥ देवूजाप्रकरणम्‌] हिरण्यकेर्याद्धिकमाचारमभूषणम्‌ । १७९ तन्मानं कियासारे-प्रस्थाम्बुपरमितः शङ्कुः भरष्ठसतडय॑शापूर्णंकः । मध्यस्तदधप्रमितः कनिष्ठः क्रमशो भवेत्‌ ५ ` ` | गोक्षीरधवलः भिग्धो दीधेनालो बृहसनुः। वुत्तो यो दाक्षिणावतः सन्ञेयः शङ्कसंज्ञकः ॥ ५ | पर्वोक्तलक्षणोपेतो वामावर्तोऽथ वाऽपि सः । इति । विशेषान्तरमपि तत्रोक्तमाचारकिरणे विधानपारिजाते- उद्धरिण्या जटं ग्राह्यं नाप्सु शङ्कं निमज्येत्‌ । शाङ्कस्य पृष्ठसटप्रं पयः पापकरं धुवम्‌ ॥ तेन न ब्नापयेहेवं पजनात्पापसंमवः । आराधकः स्वस्य पुरः शङ्कस्थापनमाचरेत्‌ ॥ यः शङ्कं भुवि संस्थाप्य पूजयेतुरुषोत्तमम्‌ । तस्य पूजां न गृह्णाति तस्मात्ीठं प्रकल्पयेत्‌ ॥ इति । एवं कलशे तीथोवाहनमुक्तं तवेव शौीनकेन- हमं मे गङ्ख मन्त्रेण तीथांन्यावाहयेत्ततः । गायञ्या दृशवारेण अमिमण्छय जलं सुधीः ॥ इत्यार्निा । अथ पुरुषार्थवतुष्टयेच्छुभिः सवदा पश्चायतनपूजनमेव कार्यमित्य- मिसंधाय तल्ताधान्ये तलत्स्थापनप्रकारमाह ोपदेवः- शमो मध्यगते हरीनहरभदेष्यो हरौ शेकरे- भास्ये नागसुता रवो हरगणेशाजाम्बिकाः स्थापिताः । देष्यां विष्णु शिवेकवुन्तरवयो टम्बोद्रेऽजेभ्वरे- नाया; शंकरभागतोऽतिखखदा ध्यस्तास्तु हामिपरदाः॥ इति। अघ्रोपयुक्तप्राषी, आगमे- | पुञ्यपूजकयो्मध्ये प्राची प्रोक्ता मनीषिभिः। पराध्येव प्राची सोष्टिष्टा मुक्त्वा वै देवपूजनम्‌ ॥ इति । इयं ष्यवस्था क्ेकरमागेत इति तन्तरपरसिद्धविङ्नियमकथनासन्ोक्त- पूजन एव ग्राह्या न तत्र वैदिकपुजने । त्र पुज्यस्य पश्चायतनस्येवा- मावा्तथात्वस्यागरे सथ्रपश्चमुपपादयिषितत्वा्च । अथ पूजाधिकारिण आशाररले- बाह्मणक्षभ्रिथविशां जीशुष्राणामथापि वा । शालग्रामेऽधिकारोऽस्ति नान्येषां तु कदाचन ॥ इति \ | रि मी पिर ेकनशजा-१ १ कृ, "गद" । १८० ओकोपाह्वञ्यम्बकविरचितं- [पवार्पे षतुथकिरणे- अन्येषां संकरजातीनाम्‌। तजैव प्रतिष्ठाहेमावौ क्षालग्ामसख्याप्रकारो ब्ाह्मणादिकतेव्यपुजायाम्‌- चत्वारो बाह्यमणेः पुज्याख्रयो राजन्यजातिभिः। वेश्यैद्रविव सपृज्यो तथेकः ददढजातिभिः ॥ सर्वैषामेफोऽपि प्रक्षस्तः । मडोजिदीक्षितास्त्विदं वचनयुदाहत्य विशे- पमाहुः--इदं च निष्कामपूजाषिषयं काम्ये तु संख्यान्तरमपि स्मयते- एकमूर्िनं पृज्येव गृहिणा भूतिमिच्छता । अनेकमूतिसंपन्नः सवेकामानवाप्रुयात्‌ ॥ इति । विहेषान्तरं त्रापि तत्रैव । तथा- शाटय्यामाः समाः पज्या विषमा न फदाचन । समेषु द्वितयं नेष्टं षिषमेष्वेक एव हि ॥ इति । दष्ट इति । यत्न प्रयोगपरिजाते- शाखिय्ामशिटां वाऽपि चक्राङ्कितशिटां तथा । ब्राह्मणः पूजयेन्नित्यं क्षन्चियादिनं पूजयेत्‌ ॥ इति तवृदीक्षितपरम्‌ । अतो बाह्यणस्य' नित्या पूजा । क्षञ्चियवैरययोस्त व? । ुद्रादेः पूजा तु तदीया स्प विनैव । तथा च बृहन्ना- , § छ) खी मामनुपनीतानां शुद्राणां च जनेश्वर । स्पशने नाधिकारोऽस्ति विष्णोर्वा शंकरस्य च ॥ हति निषेधात्‌ । अर्चनव्यवस्थाऽपि तत्रैव विधाने- भ्रोताचेनं तु विप्राणां विशेषेण भवेत्सदा । स्मार्तागमार्चनं क्षन्न वेद्ये केवलमागमम्‌ ॥ इति । आगमं तद्परनामकतन्वोक्तमित्यर्थः । एतेन वेदो नित्पमधीयतां तदुविति क्म ॒स्वनुष्ठीयतां तेनेशस्य विधीयतामपचितिः काम्ये मति स्त्यञ्यतामिति भीमच्छंकरमगवत्पादा अपि संगच्छन्ते 1 अपचिति पूजा । पजा नमस्याऽपवितिरित्यमरः। अथ पूजा पड़विधा-पश्ोपचारा दरोपचारा षोडशोपचारा अष्टादशोपचारा षरटूर्चिशदुपचारा षष्टञुप- चारा च । आचाररतने चिन्तामणो- १ क. निदयपू । देवपृजाप्रकरणम्‌] दिरण्यकेश्याहिकमाचारमूषम्‌ । १८१ गन्धादिका निवेद्यात्ता पूजा `पश्चोपचारिका ¦ अष्यंपाद्याचमनीयमधुपकाषवमनानि च । गन्धादिकं पश्चकं चेत्युपचारा दशोदिताः \ तन्नैव हेमाद्रौ मविष्ये- आवाहनासनाष्यपाद्याचमनमधुपकसेवाश्च । , वासोभूषणगन्धाः सुमनोयुतधूपदीपमोज्यानि 1. प्रादक्षिण्यं स्तुतिरिति कथयन्त्युपचारषोडशकम्‌ । क्रवितमणामप्रदक्षिणास्थाने ताम्बूलदृ क्षिणे उक्ते ॥ इति । #आचाररतलनः । अचर मधुपक्सवाश्रेति सेवाक्षब्देन प्रानमेव ग्राह्यम्‌ \ तस्यैव रद्राभिषेकादिरूपत्वेन भूयः परिचयौःमकत्वात्‌ । मधु- पर्कस्नानानीति पाठश्वेत्सम्यगेव । पाराज्रपुराणेऽपि--. . ,. ~. आसनावाहने चार्य पाययमाचम्न तथा । . . . स्नौनं वख्रोपवीतं च भूषणानि च सवशः ॥ | गन्धपुष्पे तथा धृपदीपमन्नेन तर्पणम्‌ । ` माल्यानुटेपनं चैव नमस्कारविसजने ॥ इति । पाद्यार्प्ययोः पौर्वापर्येण विकल्प इति स्मार्ताः । षटूधिशदुपचाराः घष्टसुपचाराश्च तथा द्वाधिदपराधा अप्याचाररत्ने दृष्टव्याः । तेर्षा प्रकृतानुपयोगान्नेह संग्रहः । एवं | चतुश्चत्वारिंशद्िटसदुपचारेरधिमिते- मनः पद्मे मक्त्या बहिरपि च परजां श्ुमकरीम्‌ । करोति प्रत्यूषे निशि दिवसमध्येऽपि च पुमा- ` न्प्रयाति श्रीमत्युजयपदमनेकाद्‌ मुत्तपदम्‌ ॥ इति ध्रीमद्धगवत्पादीयश्रीमृत्युंजयमानसपूजाययुक्ताश्वतुश्चत्वारिरादा- योऽपि ते । इह तु तैत्तिरीयपुरुषसूक्तस्याष्टादंशचत्वात्तदुनुकूटाः पाराशरपुराणोक्ता अष्टादृश्षोपचारा एवानुष्ठेयतया संमता इति ध्येयम्‌ । अथोपचारदरव्याण्युपचारक्रमेणेव । तज्राऽऽवाहनस्थाने ध्यानस्य सच्वा- त्सह पुष्योदकेनेति बोधायनोक्तावाहनद्र्यं पुष्पोदकं ध्याने कट्पयेत्‌ । तञ्च पुष्पविशिष्टमुदकं बोध्यम्‌ । आसनं च दर्भमयम्‌ । तदुक्तमेवाऽ5- वचाररत्ने देवीपुराण- ` ` ` # अचाररत्न इत्यधिकम्‌ । १ कृ. प्पभो० । २ क. जे युक्ते! ३ के. सनव । "ख, प्रोनः । १८९ [र ओकोपाह्ञयम्बक विरवत - [पूवार्षे बतु्थकिरणे- धाथ इयामाकदुर्वा च विष्णुक्कान्तादिरिष्यते । बिल्वरक्ताक्षतैः थिव हैस्तिठेः ॥ सामान्यः सर्वदेवानामर्ध्योऽयं परिकीर्तितः । हति । शक्तमत्र देश माषायां केशरेति प्रसिद्धं काहमीरमेव (२9 मापरनामकं प्राम । रक्तोऽनुरक्ते नील्यादि्रिखिते टोहिते भ्रिषु । छाबं तु कुदकूम इति मेदिनीवयनात्‌ । पजासरि-जातीटवङ्गकङ्कोटद्रव्याण्याचमनीयके । इति । छधानिधौ-दक्षुर्मधु घृतं वेव पयो दपि सहैव तु । | धस्थप्रमाणं वा ग्राह्यं मधुपक मिहोच्यते ॥ धर्मपरभे--दृधि मधुसश्युष्टं मधुपकंः पयो वा मधुसश्सुष्टममाव उद्‌- क्म्‌ । इति । वधिपयसोरमाव उदकम्‌ । अन्यत्स्पष्टम्‌ । अयमेवे्टो<- स्माकं भूव्रोक्तत्वात्र । आचाररले बृहन्नारदीये- वादिश्चाणाममावे तु पएजाकाले च सर्वदा । घण्टाशाब्ठो नरैः कार्यः सर्ववाधथमयी यतः ॥ पाद्मे वैशाखमाहात्म्ये- शन्दुनोशीरकपृंरफुङ्कमागरुवासितेः । सतिलः न्नापयेन्मण्त्री नित्यवा विभवे सति ॥ स्कान्वे--क्षीरादहागुणं दध्रा पुतेनेव दशोत्तरम्‌ । धुताहहगुणं क्षौद्रं क्षीवरादष्यैश्चवं तथा ॥ इति । देक्षवं शकरा । एवं पश्चापूतन्नानादौी ताश्नपात्रे गव्यामिषेको न निषिद्धः । तदुक्तमा्वाररत्ने परिमाषासु षट्चिशन्मते- घ्नानतर्पणदामेषु ताम्रे गव्यं न दुष्यति । होमका्ये तथा दोहे पाके च परिवेषणे ॥ इति केचितु-रेवार्चने पश्चगव्ये ताम्रे गव्यं न दुष्यति इति होमकार्य इत्येतस्येवोत्तरार्धमाहुः । एवं च ताम्रे ग्घ्य सुरासम- मित्यादिवचनें तु पानादिपरम्‌ । अतो देवं पश्चागृतम्नानाचूध्वं शुद्धोद- क्तेन संक्षाल्य ततः पात्रान्तरे श्ुद्धजटामिषेकं विधाय तदेव तीर्थं यद्य मिति हृद्यम्‌ । दोहपाकपरिवेषणेषु यद्यपि तागब्रे गव्याभ्यनुज्ञाऽस्त्येव तथाऽपि शिष्टाचारविरहादिदं देश्षान्तरविषयमेव ज्ञेयभिति । नाररिहे- १क. दवारम । २ल. "नं पा" । देवपूनप्रकरणम्‌] हिरण्यकेश्याद्धिकमाचारमूषणमभ्‌ । १८९ यः पुनः पुष्पतेलेन संज्ञापयति केशवम्‌ । दि्योषधियुतेनापि तस्य प्रीतो मवेत्सका ॥ इति । शिवगीतायाम्-गन्धोदकेन वा मां यो रुद्रमश््रमनुस्मरन्‌ । अभिषिञ्चेत्ततो नान्यः कथिियतरो मम ॥ इति । आदित्यपूराणे- संछाद्य सितवखेण लिद्धसंशोधितिर्जटेः । सुवर्णतान्ररजतपा्रस्थेः शङ्कसंस्थितेः ॥ यद्वा नूतनप्ृत्पाजसं स्थितैः स्ापयेच्छिवम्‌ । इति । इवं वखाच्छादनं पारवपाधथवादिटिङ्गविषयमेव । ततैव जटधार- याऽवयवरक्षणसंमवाद्राणठिङ्कादौी तु जलधारा शिवपियेतिवचनात्सा- क्षात्तत्संयोगद्येवेष्टत्वात्तथेव शिष्टाचारा । मागवते एकाव्शस्कन्धे- स्वणंघर्मानुवाकेन महापुरुषविद्यया । पौरुषेणापि सूक्तेन सामनीराजनादिमिः ॥ इति । माममिषिश्चेदिति शेषः । ततो वखादिना मठलादिभाजंनं कुर्या. घ्नाङ्गदछादिना । नाङ्खुकैमाजयेहेवानमिति गोव्धनाष्किके विष्याधमसिरे निषेधात्‌ । प्रतिमादौ सरानविकशोषमाह ष्यासः-- प्रतिमापटयन्मार्णां नित्यं प्रान न कारयेत्‌ । ारयेत्पवंदिवसे यदि वा मटधारणे ॥ इति । तत आवाररलनेऽगिपुराणे- दुकृटपडकोशेयकापासराङ्वा दिभिः । वासोभिः पूजयेहेवं भशोभेरात्मनः पियैः ॥ यज्ञोपवीतदानेन सुरेभ्यो बाह्यणाय वा। मवेद्विप्रश्रतुवंदी शुदद्धधीनांच संशयः ॥ नन्दीपुराणे-अलटंकारं च यो दद्याद्विप्राय च सुराय ख। सोमलोके रमित्वा स विष्णुलोके महीथते ॥ वस्रोपवीताटंकरणानि तान्येव पुनदंयानि । न निर्माल्यं मवेहखं स्वर्णरत्ना विभूषणम्‌ ५ इति \ उपवीतमपि प्रत्यहं नापुवं समत्वादिति हरनाथ इत्याचाररले। पाद्च-गन्धेभ्यश्चन्दनं पुण्यं चन्वनादगरुवंरः कृष्णागरुस्ततः भेष्ठः कुङ्कमं तु ततो वरम्‌ ॥ (इति । + धनुशिहान्तगंतग्रन्थः ख पुस्तके नास्ति । ६८४ ` ओकोपाह्वञयम्बकविरचितं- [पएवर्धे षतुषकिश्णे- गन्धपातरे विशेष आचारकिरणे स्कान्वे- विटेपयति देवेशं शङ्के कृत्वा तु चन्दनम ¦ पद्‌ गत्वा परां प्रीति करोति शतवार्षिकीम्‌ ॥ इति । | इयामाऽपि तुलसी विष्णोः भरिया भौरी विशेषतः इति यन्थान्तरेऽपि । आचारकिरणे गारुडे- तुलसीमशथरी याद्या तदभावे तु पष्टवः । ` तदृंमावे तु पतरं स्यात्तदमावे तु काष्ठकम्‌ ॥ तदभावे त मूलं स्यात्तद्मावे तु गृत्तिका । | मुतिकाया अमावे तु तुलसीशब्द्‌ उच्यते ॥ इति । ` लिङ्ार्चमचन्धिकायां बह्याण्डपुराणे- ` पञ्चाक्षरेण मन्त्रेण बिल्वपतरेः शिवार्चनम्‌ । करोति भ्रद्धया यस्तु स गच्छेदेश्वरं पदम्‌ ॥ ` नित्यमर्दिरनाविद्धेर्बिल्वपत्रैः सदाशिवम्‌ । पुजयस्व सदा देवं तस्मान्मा प्रमदो भव ॥ इति । तदलामे तच्ैव रिवरहस्ये- शुष्कैः पयुषितेः पथैरपि बिल्वस्य नारद्‌ । पूजयेदिरिजानाथमंलामे यत्नतो नरः ॥ इति । सर्वथाऽलामेऽपि तत्रेव नारदीये- ` सर्वेभ्यश्चेव पत्रेभ्यो षिल्वपत्रं विशिष्यते । दिनि दिनि तु दातव्यं शोधयित्वा पुनः पुनः॥ सप्तरा्मतिक्रम्य निमाल्यत्वं प्रपद्यते ॥ इति । अनुकल्पोऽप्याचाररले बिल्वाटके- तुलसी बिल्व निगुण्डी जम्बीरामटकं तथा । पश्चषिल्वमिति प्रोक्तं प्रशस्तं शंकराचंने ॥ इति । [ #बिल्वपचसमपेणप्रकारस्तृक्तोऽथवेवेदीयवित्वोपनिषदि- उत्तानविल्वप्च च यः ऊुर्यान्मम मस्तके । मम सायुज्यमाप्नोति नाच कार्या विचारणा ॥ इति । उत्तानबिल्वपत्रेण पजयेत्सर्वसिद्धये । तस्मात्स्वप्रयत्नेन षिल्वपत्रेः सदाऽचयेत्‌ ॥ शति च । #* धनुधिहान्तंगेतप्रन्यः ख. पुत्तके नास्ति । [ + । > ^ श न कन्व © | । देवपुजाप्रकरणम्‌] दहिरण्यकेरयाहि कमाचारमूषणम्‌ । १८५ अतर सायुज्यसर्वसिद्धिसदापदेः कमान्मुभुश्चुकायुकमित्यादिमान्राचु- हायिजीवन्मुक्तानामपि षित्वदृछकरणकशिवाचेनं विहितम्‌ । ] त्याज्य पुष्पाणि तवेव विष्णुधर्मे - रक्तान्यकाठजातानि चेत्यवक्षोद्धवानि च । शमशानजातपुष्पाणि मैव देयानि कदिचित्‌ ॥ इति । चेत्य बौद्धस्थानम्‌ । तत्रस्थवृक्षोद्धवानि । तनैव विष्णुरहस्ये-- न शुष्कैः पूजयेहेवं कुसभर्नं महीं गतेः । न विङीर्णदठैः स्पषेनशभेर्नादिकासिमिः ॥ इति । अश्युभेः शयुद्रादिभिः स्पृषटैः कुसुरैर्दैवं न पूजयेदिति योजना । अवि- कासिभिरिति विकासहीनैः ऊडमठेरित्यथः । तच प्रतिप्रसवस्तु प्रागेव पष्पानयनप्रस्तावे- कुड़मटैर्नार्चयेहेवं चम्पके्जलजेधिना । इत्युक्तो बोध्यः तचा पि विशेषान्तरमाचाररल्ने तच्वसारसंहितायाम्‌- यद्रा पयुंपितेश्चापि पुष्पायेरषिकारिभिः । गन्धोदकेन चैतानि चिः प्रोक्ष्येव प्रपूजयेत्‌ ॥ पयुपितत्वाभावः शिवरहस्ये- जलं पयुंषितं त्याज्यं पत्राणि कुखमानि च । तुट स्यगस्तिषिल्वानि गङ्गावारे न दुष्यति ॥ इति । कि च~न शिवं केतकीपुष्येनं तुलस्या विनायकम्‌ \ न गन्येद्रौरकाचक्रं नाक्षतैर्विष्णुमचेयेत्‌ ॥ इति व चनात्तथेवाऽऽचाराच शिवदेः केतक्यादि वर्ज्यम्‌ । विष्ण्वा- हीनामक्षतादिप्रदाननिषषधस्त्वाचारकिरणे भविष्ये- नाक्षतैरचयद्विष्णुं न तुलस्या गणेश्वरम्‌ । षूवौभिनोर्चयेद्‌ दुर्गां के तकेनं महेभ्वरम्‌ ॥ अत्र विष्णुपदं शालियामपरम्‌ । शालियामशिलामेव नाक्षतेरचयेष्िजः । इति विष्णुक्तेरेति । मूर्मिभेदेन वर्ज्यं यन्थान्तर- कुन्दं मुकुन्दे तुलसी गणेशे धन्तूरबिल्वं तगरं तथाऽकं । दू्वाके भङ्गः जगदम्बिका वर्ज्यं शिषे केतकशङ्कवारि ॥ इति २४ १८६ ' ओकोपाह्वऽयम्बक विर चितं- . [पृवार्घे धतुर्धकिरणेषछ ` [दुं वचनमेव निभंलमिति केचित । ] एतान्येव त्यक्त्वाऽन्यानि मोगरेतिदेशमाषाप्रकटमिकादीनि पुष्पाणि स्वंसामान्यानि ज्ञेयानि । पुष्पदानप्रकारस्त्वाचारकिरणे- मध्यमानामिकामध्ये पुष्पं संगृह्य पूजयेत्‌ । ` ` अङ्ु्ठतजेन्यय्राभ्यां निर्माल्यमपनोदयेत्‌ ॥ इति । बिरशोषस्त्वाचाररत्ने दष्टव्यः । धृपे मत्कृतार्याः- कस्तूरिका कचूरः प्रोच्चो चन्दनशिलारसौ तद्रत्‌ । नि्मसिं घूतमजितमपि च नखं गान्धिकेषु विख्यातम्‌ ॥ मासी मुस्ता कृष्णागरु चाप्येकेकमागसंवृदध्या । ` ,, . संचुण्यं च नवमागो माहिषगुग्गुलुरिहैकतां नीत्वा ॥ दृश भागामच्र सितां क्षिप्त्वा वस्यो विधाय शुद्धजठैः । निर्वातातपशोष्याः कृत्वा दृष्टः शुभो दकशाङ्गोऽयम्‌ ॥ कस्तूयैभावतोऽच तु योज्यं विबुधैरटंवङ्कमेव भम्‌ । “ संधान पि देववरान्धूपस्त्वाघ्रापणीयोऽयम्‌ ॥ इति । पाक्षे-धूपं चाऽऽरार्तिकं विष्णोः कराभ्यां यः प्रवन्दति। कुलकोर समुद्धृत्य याति विष्णोः परं पदम्‌ ॥ इति ¦ नारसिहे--घूतेन वाऽथ तेटेन दीपं प्रज्वालयेन्नरः । पाद्ये- अनिवेद्य हरेभुखन्सप्त जन्मानि नारकी । आचाराके पाद्रे-नेवेद्यपाचरं वक्ष्यामि केशवाय महात्मने हिरण्यं राजतं कास्यं ताम्रं मृण्म(न्म)यमेव च ॥ पाला पद्मपच्न वा ज्ञेयं विष्णोरति प्रियम्‌ । हविः शाल्योदनं दिव्यमाज्ययुक्तं सरार्करम्‌ ॥ नेवेद्यं देवदेवाय पाचकं पायसं तथा । नेवेयवस्त्वलामे तु फलानि विनिवेदयेत्‌ ॥ फलानामप्यलामे तु तृणगल्मोषधीरपि । ओषधीनाममावे तु तोयान्यपि निवेदयेत्‌ ॥ इति । उपलक्षणमिदमनिषिद्धयावत्पटसवस्तूनाम्‌ । अचर ताम्रपात्रभुक्त- मपि नेच्छन्ति शिष्टाः । आपस्तम्बाहिके- पि * धनुविहान्तगतो प्रन्थः ख. पुस्तके-ज्ञयानीत्यतः परं वर्ते । + = क ~न „~ ^-^ ~~ ~~ = -- ~~ ~~~ ~ ~ ~ पि । ।) 1 7 4 ४ + १ख. त्‌। शिशः।ः [वि १ 1 1) अ कभक देवपुजप्रकरणम्‌] हिरण्यकेश्याहिकमाचारमूषणम्‌ । बाणलिङ्के स्वयंजाते चन्द्रकान्ते हृदि स्थिते । चान्द्रायणसमं ज्ञेयं श[मोर्नवेय मक्षणम्‌ ॥ यः शिवे निषेध उक्तः स च व्यवस्थितस्तत्रेव यथा- अग्राह्यं शिवनिमांल्यं पं पुष्पं फलं जलम्‌ । शाछिामस्य संसर्गात्सवं याति पविचताम्‌ ॥ तथा च-ज्योर्तिलिङ्कः पिना लिङ्क यः पूजयति मानवः । तस्य नेवेद्यनिमांल्यमक्षणात्त्क्ृच्छरकम्‌ ॥ अन्यदपि-यत्र चण्डाधिकारोऽस्ति न मोक्तव्यं च मानवैः । चण्डाधिकारो नो यत्र मोक्तव्यं तत्र भक्तितः ॥ ततचेवापमिपुराणे-बाणलिङ्कः चले लोहे सिद्धलिङ्ख स्वयंभुवि । १८५ | प्रतिमासु च सर्वा न चण्डोऽधिकरतः सदा ॥ इति। न दोषो माल्यधारण इति पाठं विलिख्य निमांल्यधारण इत्यर्थ इति टिङ्गाचंनचन्दिकायामुक्तम्‌ । | प्रतिमा च सवासु न शोषो माल्यधारणे । इति पाठान्तरं हष्टमाचाररत्ने । एवं बाणषिङ्के च रोहे प्रतिष्ठामयूखे भिविक्रमपाठः । स्कान्दे-ताभ्बूलानां किसलयं दत्वा स्वर्गंमवाप्रुयात्‌ । भविष्ये-फलटं च क्राथितं विद्ध कृ मिमिस्तद्धिवजयेत । यच्वपक्रमपि याह्य कदलीफलमुत्तमम्‌ ॥ गोवधेनाहिके विष्णुपुराणे- महत्फलं ततो दद्यात्ततो द्यासु वृक्षिणाम्‌ । गणेङपुराणे पुजायाम्‌- न्यूनातिरिक्तपूजायाः संपूर्णफलदहेतवें दृ क्षिणां काञ्चनीं देव स्थापयामि तवाय्रतः ॥ इति । केदारखण्डे-आरार्भिकं सकपूरं ये कुवन्ति दिनि दिने । चेति ते प्राप्नुवन्ति सायुज्यं नाच कायां विचारणा ॥ इति । विष्णधर्म--गीतवादित्रवानेन सौख्यं प्राप्रोत्यनुत्तमम्‌ । परेक्षणीयकदानेन रूपवानभिजायते ॥ [ शगरक्षणीयं नृत्तम्‌ । हलायुधे-- भिदि मिम पि भीरौ # धनुश्ि हान्तगतो प्रन्थः क. पुस्तके नास्ति । ८ ~~~ ~^ १ खं. ` म्बलीनां । १८८ ` ओकोपाष्ञयम्बक विरावितं- [पृवीर्धे चतुधकिरने- एकहस्तप्रणामश्च एका चेव प्रदक्षिणा । अकाठे दृशेनं क्ञेमोर्हन्ति पुण्यं पुरा कृतम्‌ ॥ 1 चन्द्रिकायाम्‌-उरसा शिरसा दृष्टया मनसाऽपि धियाऽपि च, पच्यां कराभ्यां जानुभ्यां प्रणामोऽष्टाङ्ग ईरितः ॥ इति । मनसा वचसा तथेति पाठः साधुः । प्रतिमास्थानेष्वप्स्वग्मावावाह- नविसजंनवर्ज्य॑सर्वं समानमिति बोधायनस्मरणात्तत्स्थानापन्नपुष्पा- अलो तदीयविनियोगो बोध्यः । तथा च मडोजिदीक्षिताद्िके विधाने- आवाहनक्रचा दद्यादपर्वं पुष्पा्रलि हरेः । तस्येवोन्मुखतापराप्व्यै तथा चोट्रासने कचा ॥ अन्ते पृष्पाथलि दद्या्यागसपतिसिद्धये ॥ इति । तानि च देवताभेदेन संक्षेपतः संग्यन्ते । ततादौ शिवप्रियाणि यथाऽऽचाररत्ने केदारखण्डे- करवीराहशशगुणमकंपुष्पं षि शिष्यते । अकंपुष्पाहश्ञगुणं धत्तूरं हि विरिष्यते ॥ चम्पकं नागपुष्पं च कल्ारं च विशिष्यते ! नीलोत्पलं च कल्कारात्सहसरेण विशिष्यते ॥ तथा--केतकानि कदम्बानि रात्रो देयानि शंकरे । दिवा शेषाणि पुष्पाणि दिवा रारो च मिका ॥ प्रत्येकमुक्त पुष्पेषु दृशसोर्वाणकं फलम्‌ । मन््रान्वितेषु तेष्वेव द्विगुणं फलमिष्यते ॥ बिल्बपतरैरखण्डेस्तु यो लिङ्क पूजयेत्कर चित्‌ । सवंपापषिनिमुक्तः शिवलोके महीयते ॥ इत्यादि । विष्णुभियाणि यथा तत्रैव नारसिद- दृश द्वा सुवणांनि यत्फलं टमते नरः । तत्फटं टभते विष्णोद्रोणपुष्पप्रदानतः ॥ द्रोणपुष्पसहसेभ्यः खा दिर पुष्पमुत्तमम्‌ । खादिरात्पुष्पसाहच्ाच्छमीपुष्पं विशिष्यते ॥ शामीपुष्पसहस्रा द्धि भिस्वपुष्पं विशिष्यते । बिल्वपत्र *सहघ्राद्धि बकुलं पुष्पमुत्तमम्‌ ॥ इत्यादि । *-क. पुस्तके समासे पुष्यति पाठो दत्तः ष एव पुरौनुरोधायु कोऽथवा पूृक्ेमेव निल्व- पत्रमिति पठनीयम्‌ । देकपृनप्रकरणम्‌] दिरण्यङेश्याहिकमाचारभूषणम्‌ । १८९ सू्यप्रियाणि तत्रेव पष्पमालायाम्‌- जातीकुन्दरमीकुशेशयकुज्ञाशोकं बकं किंड्कं पुन्नागं करवीरचम्पकजपानेपाविका कुव्जकम्‌ । वासन्ती शतपच्िका षिचकिलं मन्दारमर्काहूयं पीताप्रातकनागकेसरमिदं पुष्पं रवेः शस्यते ॥ रोधं केरवमुत्पटं च सकलं सिहास्यकं पाटला युथी कुङ्कुमकाणकारतिलकं बाणं कदुम्बं जपा । कारं केसरकेतकी मरुवकं दोणं चिसध्याहूयं पुष्पं शस्तामिद्‌ं च पूजनविधो सर्वं सहघ्ा्विषः ॥इत्यादि। गणेापियाणे-हरिताः श्वेतवर्णा वा पश्चविप्रसंयुताः। दूर्वाङ्ढुरा मया दत्ता एकर्विङातिसंमिताः ॥ इति गणेकपुराणे । एवं शमीपन्राणि मन्दारपुष्पाण्यपि च। आचाररलने पाद्ये-न षित्वेनाचयेद्धानं न केतक्या महेश्वरम्‌ । नाक्षतेः परजयेद्धिष्णुं न तुलस्या गणाधिपम्‌ ॥ इति । कातिकमाहास्म्ये- गणेशं तुलसीप्रेदुर्गा नेव तु दूवेया ॥ इति । शातातपः-देवीनामर्कमन्दारी सूर्यस्य तगरं तथा ॥ इति। वर्जयेदिति शेषः। एवं च तुलसीं वजंयित्वा सर्वाण्यपि परनपुष्पाणि गणपतिप्रियाण्येव । अव्जनात्‌ । देवीप्रियाणि यथा । तेर देवीपुराणे- शणु शक्र प्रवक्ष्यामि पुष्पाध्यायं समासतः । कतुकालोद्धवैः पुष्पेमंलिकाजातिकुङ्कमेः ॥ सितरक्तैश्च कुसुमेस्तथा पदेश्च पाण्डुरः फिशुक्षेस्तगरेश्चैव किंकिरातेः सचम्पकैः बकुलेश्रैव मन्द्रः कुन्दपुष्पेस्तिरीटकेः । करबीरार्कपुष्येश्च शांशिरेश्चापराजितेः ॥ इत्यादि । देवीमर्चयेदिति शेषः । पूजान्ते जपः कार्यस्तदुक्तं लिङ्गाचनचान्ति- कायां शिवरहस्ये- कर्तव्यः शिवपजान्ते पश्चाक्षरजपो दविजैः ॥ इति । पुजासभारस्थापनप्रकारस्तु गोवधंनाषहिके- अग्रोदकं न्यसेद्रामे गन्धपुष्पादि दक्षिणे । अगेऽर्ध्यं पाश्वतो दीपं फलादीनि यथाराचि ॥ इति । 1. [= १ क, रमताः। २ ख. तत्रेव देः) १९० भकोपाह्वञयम्बकविरचितं- [पएवर्धि तुष॑ङ्किरणे~ स्तोत्रपाठश्ोक्तः स्फटसयहे- स्वश्ाखोपनिषद्रीता विष्णोनांमसहस्रकम्‌ । प्रीरुदरं पुरुषसूक्तं च नित्यमावतयेद्‌गृही ॥ इति । गीताऽत्र भगवदरीतेव । मीष्मपवणि या गीतासा प्रहास्ता कलौ स्पृता । इति वचनात्तवैव भाष्यसच्वा्च । शिवपृजायां विशेषो ठेङ््- विना मस्मचिपुण्डूण विना रुद्राक्षमालया । पजितोऽपि महादेवो न स्यात्तस्य फलप्रदः ॥ तस्मान्शदाऽपि कतेन्यं ललाटे वे चिपुण्डूकम्‌ , हस्ते चोरसि कण्ठे यः शिरसा चैव ध!रयेत्‌ ॥ इति । र द्राक्षमालयेत्युपलटक्षणम्‌ । तेन यन्थान्तरोक्तसहसरुदाक्षधारणं कार्यम्‌ । तदमावे तु बह्मोत्तरखण्डे-अमावे तु सहसरेत्यादि । इममेवार्थं संगह्याऽऽह बोपदेवः- शद्राक्षान्कण्ठदेशे वक्शनपरिमितान्मस्तके विराती हे षटूषटरकर्णप्रदेकशे करयुगलगतान्दरादश द्वादशैव । बाह्ोरिन्दोः कलाभिः पृथगपि च रशिखासूच्रयोरेकमेक वक्षस्यष्टाधिकं यः कटयति शतकं स स्वयं नीटकण्ठः ॥ इति । तेषां मखमाहाल्भ्य लाचाररले शिवरहस्ये- एकवक्चः शिवः साक्षात्‌ । इति । पश्चवक्वस्त काटाथिः सर्वपापप्रणाङ्कृत्‌ । इत्यादि । एतन्मलीमूतः भ्रोतो विस्तरस्त॒॒बहनाबालोषनिपद्येव सप्रपञ्चं वट्यः सर्वः । पूजायां दिद्धम्रखनियमो गोतमेनोक्तः राजाबुदङमुखः कुयदिवकार्यं सदेव हि । शिवाचनं सदा चेवं शुचिः कुर्यादुदङ्मुखः ॥ इति । ' अचर माधवीये षोधायनसू्रम्‌-अथातो महादेवस्याहरहः परिच. यांविधि व्याख्यास्यामः स्नात्वा श्चुचो देशे गोमयेनोपरिप्य प्रतिकृति कृत्वाऽक्षतपुष्पेयंथालामभं समर्च॑येत्सह पुष्पोदकेन महादेवमावाहयेत्‌ । ॐ भूमहादेवमावाहयाम्या मुवमहादृवमावाहयाम्य। स्वमहादृवमावा- हयाम्या मूमुंवः स्वर्महादेवमावाहयामीत्याबाह्याऽऽयातु भगवान्महादेव इत्यथ स्वागतेनाभिनन्दयति स्वमतमनुस्वागतं भगवते महादेवायेतत्स्वा- सनं कृप्तमास्तां मगवान्महादेव इत्यत्र कूर्च निद्वाति। मगवतोऽयं भूच द्ममयच्िवदद्धरितसुवणस्तं जुषस्वेत्यत्र स्थानानि कल्पयत्यग्रतो देवपूजाप्रकरणम्‌] हिरण्यकेश्यादिकणाचारमूषणम्‌ । १९१ बरह्मणे कल्पयामि विष्णवे कल्पयामि दक्षिणतः स्कन्दाय कल्पयामि विनायकाय कल्पयामि पाश्चेमतः शलाय कल्पयामि महाकालाय कल्पयाम्युत्तरतो दुर्गाये कल्पयामि नन्दिकेश्वराय कल्पयामीति कल्प- यित्वा साविञ्या पाचरमभिमन्ञय प्रक्षाल्य तिरःपवित्रमप आनीय सप- वित्रेणाऽऽदित्यं दयेदोमित्यतमिति त्वरितरुद्रेण पाद्यं दद्यासणवे- नाप्यमथ व्याहूतिभिनिर्माल्यं ग्यपोद्योत्तरतश्चण्डाय नम इत्यथेनं स्थाप- पित्वाऽऽपो हि टा मयोमुव इति तिसृभि्हिरण्यवर्णाः शुचयः पावका इति चतसुभिः पवमानः सुवर्जन इत्येतेनानुवाकेन स्नापयित्वाऽद्धिस्त- पयति । मवं देवं तषयामि । शर्वं देवं तपयामि । ईशानं देवं तपयामि । पल्पति देवं तपयामि । रुदं देवं तपयामि । उं देवं तपयामि । मीम देवं तपयामि । महान्तं देवं तर्पयामि । इति तर्पयित्वाऽथैतानि वख्रयज्ञो- पवीताचमनीयान्युदकेन व्याहतिमिदैत्वा व्याहृतिभिः प्रदक्षिणमुद्क परिषिच्य नमस्ते रुद्र मन्यव इति गन्धं दद्यात्सहञ्चाणि सहश इति पुष्पं दद्यादीश्लानं त्वा भुवनानामधिभ्रियमित्यक्षतान्दद्यात्सावित्या धृष. भुह्ीप्यस्वेति दीपं देवस्य त्वा इति मगवते महादेवाय जुष्टं चरं निवे- यामीति नेवे्यम्‌ । अथाष्टाभिनामभिरष्टो पुष्पाणि दद्यात्‌ । मवाय देवाय नम इत्यादि < । बह्मणे नमो विष्णवे नमः स्कन्दाय नमो बिनायक्राय नमः शूलाय नमो महाकालाय नमो दु्गाये नमो नन््किश्वराय नम इति चरुशेषेणाष्टाभिर्नामधेयेरषऽऽहतीजैहोति मवाय देवाय स्वाहेत्यादिभि- हुत्वाऽथ शिषटैगन्धमाल्ये बाह्मणानलंकृत्याथेनमृग्यज्ञःसामभिः स्तुवन्ति सहघ्ाणे सहश्च इत्यनुवाकं ज पित्वाऽन्यांश्च र द्रान्यथाशक्तीत्येके । ॐ भूर्भुवः स्वरो भगवते महादेवाय चरुमुद्रासयामीत्युद्रास्योद्रासनकाटे ॐ मूर्महादेवमुद्रासयामीति सुव्रसुद्रास्य प्रयातु भगवानीज्ञः सवंलोकनमस्क्रतः । अनेन हविषा तुतः पुनरागमनाय च ॥ पुनः संदर्शनाय चेति प्रतिमास्थानेष्वप्स्वभ्मावावाहनविस्जनवज्यं सर्व समानम्‌ । महत्स्वस्त्ययनमित्याचक्षत इत्याह भगवान्बोधायन इति । एवं केवलविष्णुभक्तैः शालिग्राम एष ॒विष्णापूजा कायां । तत्म- कारोऽपि माधवीय एवं बोधायनसृश्च एव । अथातो महापुरुषस्याह- रहः परिचर्याविधि व्याख्यास्यामः । घ्रात्वा शुचिः छचौ देर गोमये. १ ख, एव । १९२ ` भकोपाह्ञयम्बक षिरचितं- [पवां चतुषकिरणेर नोपरिप्य प्रतिङ्कतिं कृत्वाऽक्षतपुष्पैयंथालाममवचंयेत्सह पुष्पोदकेन महापुरुषमावाहयेत्‌ । ॐ भूः पुरुषमावाहयामि ॐ भुवः पुरुषमावा- हयामि ॐ स्वः पुरुषमावाहयामि ॐ मूर्भुवः स्वः पुरुषमावाहयामी- स्यावाह्याऽऽयातु मगवान्महापुरुष- इत्यथ स्वागतेनामिनन्दय ति स्वागत. मनुस्वागतं भगवते महापुरुषायेतदासनमुपकुप्तमन्वास्यतां मगवान्म- इृरपुरुष इत्यत्र ददाति मगवतेऽयं कूर्चा दुर्भमयस्निवद्धरितसुवणस्तं जुषस्वेत्यत्र स्थानामि कत्पयत्यय्तः शङ्काय कल्पयामि चक्राय कल्प यामि दक्षिणतो गदायै कल्पयामि वनमाटाये कल्पयामि पश्चिमतः प्रीवत्साय कल्पयामि गरुत्मते कल्पयाम्युत्तरतः भिये कल्पयामि सर स्वत्यै कल्पयामि पुष्ये कल्पयामि तुष्टये कल्पयाम्यथ साविञ्या पाच्र- भभिमद्यापः परिषिच्याप आनीय सह पवित्रेणाऽऽदित्यं दरषयेदोभि- स्युदु व्यमिति स्वाप्यं चीणि पदा विचक्रम इति पाद्यं दुद्ययात्पणवेनार्ष्य- मथ व्याहूतिभिर्मिर्माल्यं व्यपोद्योत्तरतो विष्वक्सेनाय नम इत्यथेनं स्नापयत्यापो हि ष्टा मयोभुव इति तिस॒भिहिरण्यवर्णाः शुचयः पावका इति चतस॒भिबह्यजज्ञानं वामदेव्य्चां यजुःपवित्रेणेत्येताभिः स्नापयित्वा यथाऽद्धिस्तपयति केशवं नारायणं माधव गोविन्दं षिष्णुं मधुसुदन भिविक्रमं वामनं भरीधरं हृषीकेशं पद्मनाभ दामोदरं तपेयि- त्वाऽथेतानि वख्रयज्ञोपवीताचमनीयान्युदकेन व्याहतिभिर्दच्वा व्याहु- तिभिः प्रदक्षिणमुदकं परिपिव्येदं विष्णुर्विचक्रम इति गन्धं दद्यात्त- द्विष्णोः परमं पदमिति पष्पमिरावतीत्यक्षतान्साविञ्या धृपयुदहीपष्य- स्वेति पं देवस्य त्वेति भगवते महापुरुषाय जुष्टं चरुं निवेदयामीति नैवेद्यमथ केशवादिनामभिरदरादश् पुष्पाणि वयाच्छङ्खाय नमश्चक्राय नमो गदाये नमो वनमालायै नमः भ्रीवत्साय नमो गरुत्मते नमः भियै नमः सरस्वत्ये नमः पुष्टये नमस्तुष्ट्यै नम इत्यवशिष्टेगेन्धमाल्येर्बाह्यणा- नठंकृत्याथ शिष्ै्गन्धमाल्येरात्मानमलंकृत्याथेनमग्यजुःसामाथर्वमिः स्तुवन्धुवसूक्तं जपित्वा पुरुषसूक्तं वाऽन्यां श्च वेष्णवान्मन्त्रानित्येके। ॐ2 मूभरुवः स्व्मगवते महापुरुषाय चरुमुद्रासयामीति चरुमुद्रास्यो- हासनकाले ॐ मुः पुरुषायेत्युद्रासयाम्यों मुवः पुरुषस्तेन हविषा तुतो हरिः पुनरागमनाय च पुनः संदशंनाय चेति प्रतिमास्थाने- ष्वप्स्वग्मावावाहनविसजंनवर्ज्य सर्वं समानम्‌ । महस्स्वस्त्ययनमित्याच- क्षते महत्स्वस्त्ययनमित्याह भगवान्बोधायनः ॥ इति । देषपूनाप्रकरणम्‌] हिरण्यकेडयाह्धिकमाथारभूषणम्‌ । १९३ एवे सव्राभिषेकविषयेऽप्येतदीयमेव सू्रम-अथातो रुद्रस्नाना्चन. विधि व्याख्यास्याम आदिति एव तीर्थे घ्रात्वोदेत्याहतं वासः परिधाय छ्ुचिः प्रयतो बह्मचारी शुक्रवासाः प्रतिक्रातिं करत्वा तस्या दृक्षिणाप्रत्य- ग्देशे तन्मुखः स्थित्वाऽऽत्मनि देवताः स्थापयेतपमजनने बह्मा तिष्टतु पादयो - विष्णुस्तिष्ठतु हस्तयोहंरस्तिष्ठतु बाह्वारिन्द्रस्तिष्ठतु जठरेऽयिस्तिष्ठतु हृदये शिवस्तिष्ठतु कण्ठे वसवस्तिष्ठन्तु वक्त्रे सरस्वती तिष्ठतु नासिकयोवांयु- स्तिष्ठतु नयनयोश्चन्द्रादित्यो तिष्ठेतां कर्णयोरभ्विनो देवो तिष्ठेतां छलाटे रुद्रा स्तिष्ठन्तु मृध्न्यादित्यास्तिषठन्त॒ शिरसि महादेवास्तष्ठतु शिखायां चामुण्डा तिष्ठतु पृष्ठे पिनाकी तिष्ठतु पुरतः गुटी विषठतु पाश्व॑योः शिवाकशेकरौ तिषेतां स्व॑तो वायुरितष्ठतु बहिः सर्वतोऽयथिज्वीलामाटा- परिवृतसितष्ठतु सर्वष्यङ्घेषु सवां देवता यथायथास्थानानि तिष्ठन्तु मा रक्चन्त्वथिमे वाचि भित इत्यायङ्गदेवताभियथालिङ्गमङ्गानि संस्पुरया- थनं प्रसाधयति-आराधितो मनुष्येस्त्व* सिद्धर्दवासरादिभिः। आराधयामि मक्त्यात्वां मां गहाण परमेश्वर ॥ जियम्बकं यजामह इति चाथेनमावाहयति- , आत्वा वहन्तु हरयः सचेतसः श्वेतैरश्वैः सह केतुभिः । वाताजवैबंलवद्धि्मनोजवेरायाहि शीघं मम हव्याय कशार्वोम्‌ ॥ इति स्थापितेनाऽऽवाहनमथास्मा आसनं ददाति सयो जातमिति भवे भव इति पाद्यं भवोद्भवाय नम इत्यर्घ्यं रुद्राय नम इत्याचमनीय- मथनं क्वापयत्यापो हि छ मयोभुव इति तिसमि्हिरण्यवण।ः शुचयः पावका इति चतस्भिः पवमानः सुवजन टत्येतनानुवाफकेन बह्म जज्ञानं कव्ुद्राय सर्वा वे कया निर आपो वा इदुमि्येतेर्वामदेवाय नम इति च ज्येष्ठाय नम इति वखयज्ञोपवीते भेष्ठाय नम इति मधुपक रुद्राय नम इत्याचमनं कालाय नम इति गन्धं कलविकरणाय नम इत्यक्षता- न्बलविकरणाय नम इति पुष्पं बलाय नमो(म इति) धूपं बटप्रमथनाय नम इति दीपं सर्वभूतदमनाय इति नैवेद्यं मनोन्मनाय नम इति ताम्बूलं ददात्यथास्य रुदतनूरुपतिष्ठतेऽघोरेभ्य इत्यथ रद्रगायत्रीं जपे- त्व्पुरुषाय विद्मह इत्येतां सह्करत्व आवर्तयेच्छतक्रत्वोऽपरिमितकरत्वो वा दरावारमथेनमाशिषमाश्षास्त ईशानः सर्वबिद्यानामित्यथेतस्य मूर्धि कटकशधारया संततमभिषश्चति नमस्ते रुद्रमन्यव इत्येकादशशानुवाका- 1 १ ज्ञ केतुमद्धीः। २ क. सर्वो व्‌। १९४ ओकोपाह्वञयम्बक बिरवितं~. पतररभं चतुधकिरणे+ अपेत्सया जातमिति पञ्चादुवाकानिमा रुद्रयिति द्वादशर्चमत्यांश्च रु्रमन्तान्यथाशक्ति जपेदेवमेकादशङ्छैतवोपजपेज(ज)पास्तेऽ्माविष्णु सजोषस इत्येकादशानुवाकानामेकेकं जपेत्सर्वषामन्ते . पुनराराधयेदे- तदुक्तमाराधनं तदेतदरुद्रस्रानाचनविधि पापक्षयार्थीं व्याधिषिमोचनार्थी भीकामः ज्ञान्तिकामो मोक्षकाम आरोग्यकामश्च कुयदेवं दुर्वन्नेतत्सर्व- माप्नोति पायसादिमहाहविर्निवेयं दयादाचायय दक्षिणां ददाति दृक्ष गाः सवत्साः स्वणंभूषिता कषभेकाधिकास्तदलाम एकांगां दक्षिणां दद्ादित्याह मगवान्बोधायनः । इति । ` अथात्र को वा देवः पुज्योऽहरहर्बह्यणेः कि बाणलिङ्गाख्यप्रतीके मगवाञ्शिवं एवाथ वा शाटियामास्यप्रतीके मगवान्विष्णारेव । किं वाऽन्यतरः कोऽपि फ बोमावपि त्रापि कि संहैवोत क्रमेण वा। तत्रापि कि प्रपानगुणमावेन साम्येन वा। आयेऽपि फ हरः प्रधानं हरिर्वा । फिच कि पश्चायतनदेवताः सवां अपि परमेश्वरत्वेन तत्त्म- तीकेषु पज्यास्ता अपि व्यस्ताः समस्ता वेति संशयः । तथातथा- वचनसद्धावात्‌ । तथा हि-बाणलिङ्गानीत्यादिवचनेबांणलिक्ाव- च्छेदेन कटौ देवो महेश्वर इति वचनाच्छिव एवेति प्रतीयते । एवं शालयामशिला यतरेव्यादिवचनैः शालयामावच्छेदेन न पिष्ण्वारा- धनास्युण्यमित्यादि कमात्‌ । कटो कटिमलध्वंसं सर्वपापहरं हरिम्‌ । येऽर्चयन्ति नरा नित्यमित्यादिमहाभारतोक्तश्च हरिरेवेति । तदन्न विष्ण्वाराधनाय्पुण्यमित्यादिवाक्योत्तरमेवाथ वा देवमीशानमित्यादि. वाक्यगताऽथ वेतिश्ब्दस्वारस्याद्न्यतरपक्षोऽपि । एवं कलौ हरिह- रयोः पजा प्रशस्ता, इति प्रतिन्ञायेव भट्ाजिदीक्षितेः कलो कलिमल- ध्वंसमित्यारभ्य कलो देवो महेश्वर इत्यन्तथ्न्थात्मकमहा मारतस्योदा- हृतत्वादुभयपक्षोऽपि । तथाऽगराद्यं शिवनिमाल्यमित्युपक्रम्य शाटिथा- मस्य. संसगत्सिर्वं याति प्वित्रतामित्यये समुदाहूतवचनात्ससर्गस्य साहित्यमन्तरा प्रायेणासंभकात्साहित्यपक्षोऽपि । एवं माधवसंगहीत- बोधायनसुचीयखण्डद्रयस्य प्रकते सग्रहात्करमोाऽपि । तद्रन्माधवीय एव हरिपरिच्यखण्डमादौ संगृह्य तदुत्तरं हरपारेचयाखण्डं संगृहीतमिति तत्र हरेः प्राधान्यं हरस्य गुणत्वं भवता तु तद्विपरीतं संगरहीतमिति तथे- वासौ गुणप्रधानभावोऽपि । तथाऽन्यतरपक्षव्यश्जकमुदाहृतमथ वेति 1 1 पी [मीम सीरी रौ १ ख. (छत्व ज? २फक. न्ते नपान्तेऽप्रा०। 3 ख. शशाकिग्राः। देवपूजाप्रकरणम्‌] दिरण्यकेरयाह्निकमाचारमूुषणम्‌ । १९५ कोर्मवाक्यमेव पर्यालोचितं चेत्साम्यमपि । एवं षोधायनसूज् एव !शेव- पूजाङ्खत्वेन हरेरुक्तत्वाच्छिवस्येव प्राधान्यप्रतीतिमांधवाचार्थैसतु हरि- पूजाखण्डस्येव ` प्रथमरसंगहीतत्वात्तस्थेव प्राधान्यप्रतीतिरिति प्राधान्य सदेहोऽपि । तद्रहशनमेदमाभित्य विष्णुक्ंकरादिमेदोपन्यास इत्यादि माधवाचार्यवचनं मवतेवोपन्यस्य तत्संगहीतो दहौनमेदश्टोकोऽपि शेवं च वैष्णवं शाक्तं सौरं वैनायकं तथा । इत्यादिः संलिखित इति पश्चायतनदेवता अपीश्वरत्वेन तत्तत्मती- कषु समच्यत्वेन प्रतीयन्त इति । तवापि व्यस्तसमस्तार्चनविक्षयः स्फुट एवेति । सत्यमेधं तथाप्यत्र मिणंयस्तु भ्रीमन्माघधवाचार्यतात्पर्यं पर्यालो- च्व कार्यस्तेषामेव सवेशाखतात्प्यज्ञधुरंधरव्वेन सकल्वेदिकसाप्रदायि- फशिष्टसंमतत्वात्‌ । तच तेषां तात्पर्यं यथा-तैस्तावद्थ मटवचनोक्तं क्रमप्राप्तं देवपजनं निरूप्यत इति प्रतिज्ञाय तत्र ब्रृधिहपुराणे जलदेवा- न्नमस्कृस्येत्यादिना पुरुषसूक्तेन विष्णुसमचंन एव प्रथमं विधिमुक्त्वा ऽऽ- ग्नेयपुराणेऽपीत्यादिनाऽनेकदेवाचनमुपन्यस्य यद्यपि पवंवचनव्यास्यान त्यादिना विष्णुक्षंकरादिभिदोपन्यासो न विरुध्यत इत्यविरोधावसरे विष्णुमेव प्राथम्येन गृहीत्वा दृशंनमेदुश्च पुराणसारे वर्णितः \ हेवं च वेष्णवमित्यादिद्रोनमेदमुपन्यस्य तच्च वेष्णवदृशनानुकारी पजाक्रम आश्वमेधिषे निरूपित इति प्रतिज्ञावास्येऽनुकारेपदेन तन्तरवत्मच्छा्यां वक्ष्यमाणपूजाकमे संसुच्य शृणु पांडवेत्यादिना मामेवं चाचयेद्बुध इत्यन्तयन्थेन तथाऽश्ग्रेयेऽप्यर्चनं संप्रवक्ष्यामीत्यादिना षण्मासास्सि- द्धिमाप्रोति दयेवमेव समचयत । ध्येयः सवा सवितु० चक्र हृत्यन्तग्रन्थेन तथेव षोडशचंपुरुषसक्तन्यासादिपूवंककाम्यपुजाविधि. मुक्त्वा बोधायनोऽपीत्य्ापिना बोधायनसुत्रोक्तनित्यकाम्यपूजाविधा- घपि तथात्वं विदयोत्य न विष्ण्वाराधनादत्यादिकूर्मपुराणवा- क्याभ्यां वैदिकमिति विशेषणाच्छुद्धपेदिकविधिनेव . विष्ण्वाराधनस्व नित्यत्वं विधायाथ वा देवमीश्षानमित्यादिना शिवमित्यन्तेन कौर्म गन्थेनेवाथ वेतीश्वरत्वेनाभिन्नत्वादन्यतरपक्षसुचनतस्ताहशं श्ेवपूजा- विधिमुपन्यस्य तथा निरुक्तं बोधायनसूत्रमप्युदाहृत्य . रिवपृजापर- शेसां विधायाकरणे दोषं चोक्त्वा तत्प्रकरणमुपसंहतम्‌ । तथा, चेतेषां तावदुमयोरप्यन्यूनानतिरिक्ततवेनान्यतरपक्ष एव. समुदाहतज्युद्धषेदिः १. त्वक काम्यं परः) १९६ ओकोपाह्वडयम्बकविरचितं- [पवय चतुथेकिरगे- कारचनमा्गप्रतिबोधककोर्मवाक्यगताथवेतिपदस्वारस्यान्यथानुपपात्तितः संमत इत्यध्यवसीयते । यत एतैरेव चरमाभमे श्रीमद्धिद्यारण्यगुरुवराभि- धेरन्तर्याम्यधिदेवादिषु तद्धर्मव्यपदेशादित्यधिकरणकरृतविवरणान्तर्या- मिब्राह्मणीयानुमूतिप्रकशे-- सवंज्ञः सर्वशक्तिश्च सवांत्मा सवंगो भुवः । जगजन्मस्थितिष्वंहेतुरेष महेश्वरः ॥ नारायणाभिधो मन्न एतस्येवाभिधायकः । पश्चाक्षरेण मन्त्रेण शिव इत्येष गीयते ॥ इत्युक्तम्‌ । एवमेव भ्रीमन्मधुसूदनसरस्वतीश्रीचरणानामपि संमतम्‌ । अत एव तेमाहिम्न(म)सतवीयद्यर्थव्याख्यानान्तेऽभिहितम्‌-* हरिशकरयोरभेदबोधा भवतु क्षुद्रधियामपीति यत्नात्‌ । उभयार्थतया मयेतदुक्तं सुधियः साधुधियेव शोधयन्तु ॥ इति । भरीमदपय्यदीक्षितानामपि यस्याऽऽहुरागमविद्‌ः परिपू्णशक्ते- रशे कियत्यपि निविष्टममुं प्रपश्चम्‌ । तस्मेतमालरुचिभासुरकधराय नारायणीसह चराय नमः शिवाय ॥ इति, उद्‌ घास्य योगकलया हदयाभ्जकोज्े धन्येश्चिराद्‌पि यथारुचि गृह्यमाणः । यः प्रस्फुरत्यविरतं परिपुणरूपः भ्रयः समे दिरातु ज्ञाश्वतिकं मुकुन्द; ॥ इति च शिवतत्वविवेकविधिरसायनादयोमङ्कटमाचरतामेतदेव संमत- मेति प्रतिमाति । तथाऽप्ययं पक्षस्तावदेको देवः सवं मूतेषु गढ इत्या- दिश्चतिसहदेसीभ्वरः सवभूतानां हृदेशेऽ्ञंन तिष्ठतीत्यादिस्म॒तिसहसरैश् जन्माद्यस्य यत हत्यादिन्यायैश्च भ्रीमच्छंकरमगवत्पादीयरीतिकसुनि- णीतिनिरुक्तान्तर्याभिरूपेश्वराणामेवाहंः । तेषामेव तत्तद्धक्तेकानुगहार्थं तेन शृ्धस्नस्वप्रधानाविद्यापरनामकमयेकमयकल्पितलीला वि यहरूपह- रिहरयोरन्यतराचंनेऽपीश्वरार्वनं संपल्नमिति ज्ञानसंमवात्‌ । हरिहरावे- रीश्वरलीला विश्रहत्वमुक्तं सिद्धान्तबिन्दौ । वातिककारमते त्वीश्वर एव॒ सक्षी । दैषिष्यमेव जीवेश्वरभेदेन दश्च; । तनरेश्बरजि देवपुनाप्रकफरणम्‌] हिरण्यकेश्यादहविकमाचारमभूुषणम्‌ । १९७ विधः । स्वोपाधिभूताविद्यागुणत्रयमेदेन पिष्णाबह्यरुद्रमेदात्‌ । कार- णीमूतसत्वगुणावच्छिन्नो विष्णुः पालयिता । कारणीभूतरजडउपाहितों बह्मा ष्टा । हिरण्यगभ॑स्तु महाभूतकारणत्वामावान्न बह्मा । तथाऽपि स्थूल भूतस्ष्टत्वारक चि द्रह्यत्युपचर्यते । कारणीभूततमउपहितो रुद्रः संहतां । एवं चेकस्येव चतुभज चतुर्मखपश्चमुखादयाः पुमाकाराः । भरीभारतीमवान्याद्याश्च ख्याकाराः । अन्ये च मत्स्यकूमादयोाऽनन्ता- वतारा टीलयेवाऽऽविर्भवन्ति मक्तानुग्रहाथमित्यवधेयमिति । विस्तरस्तु न्यायरतावल्यां बोध्यः । एवं च साधनचतुष्टयसंपत्परिपाकवतां मुमुष्चुर्णां बाह्यणानामेव बाणलिङ्कशालियामान्यतरावच्छेदेन प्रतिदिनं हरिहरान्य- तरली लाविग्रहावच्छिन्नचेतन्यसरूपेश्वराराधनपरकारः समुचित इति फाठि- तम्‌ । तत्पाकेच्छूनां तु तेषां केवलबाणलिङ्घावच्छेदेन शिवाराधन एवा- धिकार इति नियम्यते । न विष्ण्वाराधनात्पुण्यमिति कौर्मवाङ्ये नित्य- माराधयेद्ध रिमि(ते नित्यतदाराघनपिधायकेऽपि निरुपमपुण्यारव्यफल- कथनात्काम्यत्वमपि तच्र प्रतीयत इति तस्य संयोगप्रथक्त्वन्यायेन नित्यत्वं काम्यत्वमुभयमपि सिध्यति । अथ वा देवमीशानमिति तदीयशिवारा- धनविधायके वाक्थे फलठगन्धस्याप्यश्रवणात्मणवेनाथ वा पुनरित्यनेन निरुक्ताधिकारिणां तदच॑कानां मध्ये मुमुक्षोपयुक्तसंन्यासाभ्रमवत्वसंमा- वनायास्तदेकाधिकारिकप्रणवमाचमन््रकरणकार्चनपरकारोक्तेनिवेदयीत चाऽऽत्मानं यो बाह्मणभितीश्वरामिति ताहङमुमुक्ष्वेक धर्मीभूतशरणागत्य- परपयायात्मनिवेदनेोक्तेर्ध्यायीत देवमीक्ञानं व्योममध्यगतं शिवमिति । हृत्पुण्डरीकं विरजं विश्युद्ध विचिन्त्य मध्ये विशदं विशोकम्‌ । अचिन्त्यमव्यक्तमनन्तरूपं शिवं प्रहान्तमस॒तं बह्ययोनिम्‌ ॥ तदादिमिध्यान्त विहीनमेकं विभुं चिदानन्दमयं महान्तम्‌ । उमासहायं परमेश्वरं प्ररं बिलो चन नोटकण्ठ प्रक्ञान्तम्‌ ॥ ध्यात्वा मुनिगंच्छति भूतयोनि समस्तसाक्षि तमसः पररतात्‌। इति केवल्यश्रुतिप्रसिद्धकेवल्यकारकध्यानविधानाच्च निरुक्तेकाधि- कारिविषयता तस्य समुचितैव । अत एव शमो दमस्तपः शोचं क्षान्तिरार्जवमेष च । ज्ञानं बिज्ञानमास्तिकष्यं बह्मकमं स्वमावजम्‌ ॥ इस्या दिस्मतेमंख्यबाह्मणानामुक्तलक्षणमुमुश्चणामनेवाधेकार इत्य- भिपरत्य ब्हजाबाटोपनिषदि सप्रपश्चमान्नायते िषाचेनपरकारः- १९८ ओकोपाहऽ्यम्बकविरकितं- [षप षतुर्थकिरने- अथ ह मरसुण्डा जाबाटो महादेवं साम्बं प्रणम्य पुनः पप्रच्छ कै नित्यं बाह्मणानां कमं कर्तव्यं यदकरणे प्रत्यवैति बाह्मणः कः पूजनीयः को वा ध्येयः कः स्मर्तव्यः कथं ध्येयः क्र स्थातव्य- मेतदृन्रहि समासेन तर होवाच प्रागदयादार्नर्वत्यं शोचादिकं ततः व्रायान्माजनं रुद्रसूक्ते स्ततश्चाहतं वासः परिधत्ते पाप्मनोऽपहव्ये, उ्य- न्तमादेत्यमामेध्यायन्चुद्‌ धूलिताङ्घः कृत्वा यथा स्थान मस्मना चिपुण्डं भ्वेतेनेव सुद्राक्षाञ्श्वेतान्वे तच संम्षस्तु यथावाऽन्ये मूर्धि चत्वा- रिशच्छिखायामेकं चयं वा भ्रोत्योद्रादश् कण्ठे द्वाचिरशत्‌ । बाहो धोडश षोडश द्वादक् द्वादश मणिबन्धयोः षट्षडङ्गटयोस्ततः संध्यां कुर्यादहरहः संध्यामुपासीत । अथिज्यातिरित्यादिभिरम्ौ जुहुयाच्छिवलिङ्खः तरिसंध्यमभ्य्च्यं कुरोष्वासीनो ध्यात्वा साम्बं मामेव वुषमारूढं हिरण्यबाहुं हिरण्यरूपं हिरण्यवर्णं पश्युपारा विमो चकं पुरुषं कृष्णपिङ्कलमूरध्वरेतं विरूपाक्षं विश्वतःसहस्राक्षं सहस्शीष सहस्र चरणं विश्वतोबाहं विश्वात्मानमेकमदेतं निष्कलं निगुंणं शान्तं शिव- मक्षरमव्ययं हरिहिरण्यग्मादि्ष्टारमप्रमेयमनायन्तं रुद्रसक्तैरभिषिच्य सितेन मस्मना बित्ववटेशिक्ासैरादैशनार्देवा न ततर संमशंस्ततः पूजा- सनं कल्पये नैवेद्यं ततश्रेकादृज्ञगुणो सद्र जपनीय एकगुणो वा ततः षडक्षरोऽष्टाक्षरो वा होवो मन्त्रो जपनीयः । ॐ इत्यग्रे व्याहरेन्नम इति पश्चात्ततः शिवायेत्यक्चषरचयम्‌ । ॐ इत्यमरे व्याहरेन्नम इति पश्चात्ततो महादेवायेति पश्चाक्षराणे । इति । अव्र मार्जने तैत्तिरीयाणां रु्रसू- क्तानि योगवच्येवाऽऽपो हि शादिपवमानान्तान्येव । तत्न योगस्तु रणं रुच्छोचनमिःयर्थः । तद्रावयन्ति तन्मूटी भूतपापगप्रध्वं सेन षिदलयन्त्ये ताहशानि यानि शोमनान्युक्छानि तानि रुद्रसृक्तानोति । देवाभिषके त॒ इमा रुद्रायेव्यादि षड़कचात्मक परि णो रुद्रस्येत्यादि ताहश बाह्य- णीयद्वितीयाष्टकाषटमप्रश्नप्रासिद्धं सहघकषीर्षादििङ्खैः पुरुषसूक्तं चेति त्रीणि याद्याणि । न च पुरुषस्तं विष्णुपरमेवेति शङ्क्यम्‌ । शोनका- दिस्मतिषु तथाव्वेऽपि पुरुषं कृष्णपिङ्ग८टमित्यादिश्रुतिषु शिवेऽपि पुरु षशाब्दृप्रयोगाच्छिवपरत्वमपि युक्तमेव । नन्वत्र बादह्यणावच्छेदेनेवेद्‌ं नित्ये शिषाचैनं विहितं कथमस्य साधनचतुष्टयसंपत्परिपकेच्छुमुमु्षु- ब्ाह्मणाधिकारिमात्रविपयकत्वं मवता नियम्यत इति वचेद्वाढटम्‌ \ एता- पो षि) हि । १ ख. -ह्मणत्वावः । देषपृनाप्रकरणम्‌] दिरण्यकेहधाष्धिकमाचारप्रषणम्‌ । १९९ वताऽस्य निरुक्तकामुकानुषठेयसेन काम्यत्व श्रुत्या साक्षाञ्चित्यस्देन विहि- तस्यायुक्तमित्येव त्वदाशयः किल । एवं तहि ` प्रत्यग्विविदिषां बुद्धेः क्माण्युत्पाद्य शुद्धितः । करतार्थान्यस्तमायान्ति प्रावृडन्ते घना इव ॥ इति वार्तिकवचनास्सिद्धान्ते संध्यावन्दनादिनित्यकर्मणामपि चित्तञ्यु- द्धिद्वारा तमेतं वेदानुवचनेन बाह्यणा विविदिषन्ति यज्ञेन दानेन तपसाऽ नाङञकेनेत्यादिश्रुतिस्वारस्यात्सवपिक्षाधिकरणन्यायाद्च विविदिषाव्‌ा- दरयोत्पादकत्वमेवोररीक्रतमिति मयेह ताद्क्घ मुकाथिकारिविषयकत्वमेवो- ्रमेतावता कथमस्य नित्यत्वं न स्यात्कथं वा काम्यत्वं च स्यात्‌। ताहक्ना- म्यत्वस्य नित्यवेनाभिमते संध्यावदनान्दावपि सिद्धत्वान्नेवात्र कोऽपि शदमावकाशलेशोऽपि 1 तस्माव्साघनचतुष्टयपरिपाकेच्छुमुमु्चुबाह्यणेरह- रहर्बणलि ङ्गावच्छेदेन मगवाञ्डिव एव बृहन्नाबालकूमेपुराणसरण्येव समर्नीय इति दिक्‌ । एवं श्ाियामरिला यच्रेत्यादिवाक्यशेषे मुक्ति- स्त न संदाय इत्युक्तेन विष्ण्वाराधनात्पुण्यं विद्यते कर्मं॒वैदिकमिति तवाराधनस्यैव मिरतिशयवेदिकपुण्यकमत्वोक्तेः कलौ कठिमलध्वंसं स्व॑पापहरं हरिम्‌ येऽर्चयन्ति नरा नित्य तेऽपि वन्या यथा हरिः ॥ हति तस्य कलिमलादिसर्वपापध्वंसकत्वहरिवद्रन्यत्वफलरसंपावकलत्वो. कश्च सकलपापनाङपर्वक निरतिषशयपुण्येन हरिवद्रन्दययताप्रयोजकतत्सा- र्प्यादिमुक्तिकाभह्यणक्षचियवैस्यैः भोतार्चनं तु विप्राणामि- त्यादिवचमोक्तरीत्या भरीरामश्रीनु्िहतापिनीयाद्ुक्तश्रौ तयन्त्रादिंस- रण्या स्मार्तगमपद्धत्या केवटागमरीत्या च क्रमाच्छालग्रामावच्छे- देन विष्णोरेव केवलस्याऽऽराधनं प्रतिरिनं विधेयम्‌ । तदुक्तं श्रीरामता- पनीये-आराधयेद्राघवं चन्दनाः । इति तदाराधनं विधायाग्र-तद्धक्ता ये ठन्धकामांश्च भुर्त्वा तथा पदं परमं यान्ति ते च । इति । अथो- मयप्जाधिकारिणस्तु चित्तद्युद्धिद्रारा मुक्तीच्छवः प्रागुदाहतमहाभार- तवचनस्वारस्येन कटिकालावच्छेदेन समचनीयत्वतन्मलाद्िसिकल- पापविष्वंसकलत्वादिना चित्तशद्धिद्रारोभयोरेव मुक्तेदत्वात्‌ । तत्रापि ये पूजाहयसामग्रीशक्तास्मैस्तावत्पु्वं शिवपूजां विधायैवानन्तरं विष्ण॒- पूजा कर्तव्या । समुदाहतबोधायनसुतरे हिवपूजाखण्ड एव तदङ्गतया विष्णोः परिगहीतत्वेन दिष्णपूजाखण्डे तु विष्णोरङ्गतवेन शिषस्या- २०० ओकोपाहञ्यम्बकविरवितं- [ ९१। चतुरथकिरणे- गृहीतत्वेन शिवस्यैव प्राधान्यध्वननात्‌ । ये त्वशक्तास्तैः सहैव तयोः पूजा निरुक्तगणप्रधानमावेनेव कार्यां न त्वग्राह्यं शिवनिमल्यिभि- त्युपक्रम्य शाछिग्रामस्य संसगांत्सर्वं याति पविन्रतामिति वचनात्तीर्थप- सादृग्रहणसिद्भ्यर्थम्‌ । बणलिङ्गदिः केवलस्यापि तीर्थादिग्राह्यतायाः प्रपश्चयिषितत्वात्र्‌ । नापि साम्येन तयोः प्रजनं कर्तु [ युक्तम्‌ ]। महे. श्वरस्य देवतान्तरेण सह॒ साम्येनाऽऽवाहनस्य तक्काधजनकत्वोक्त्या श्रत्येवाऽऽधथिकनिषिद्धत्वात्‌। तथा च शाकलेराश्नायते-मात्वा रुद्र चुद्क- धामानमोभिमां दुष्टुती वषम मा सहूती । इति । अच भाष्यं भ्रीमाधवी- यमेव । हेर त्वा त्वामनमोभिरयथाक्रियमाणेर्नमस्कारर्दविभर्वामा चुक्धाम मा क्रोधयामकृद्धंमा काष्मं क्रुध कोपेऽस्माण्ण्यन्तालुङि चङि रूपम्‌ । हे वृषभ कामानां वर्षितः । दुष्टुती दुःस्तुत्या, अशोभ- नया स्तुत्या मा चक्रुधामेत्येव । तथा सहूती सहूत्यादिसदृशेरन्धरदैवेः सहाऽऽहानेन मा क्रोधयाम । भेष्ठो हि स्वस्माद्युनेन सहाऽश्हाने कद्ध भवतीति । न चातर विसहशेरित्युक्त्या सहकदेवान्तरग्रहसं भवेन यो देवानां प्रथमं पुरस्तादिभ्वा धियो रुदो मह।धः । हिरण्यगर्भ परयत जायमान सनो देवः शुभया स्मृत्या संयुनक्तु ॥ इति तैत्तिरीयाणां मन्त्रवणांञ्जिमूर्तीनां मध्ये बह्यणोऽतथाववात्परिशे- घाद्विष्णोरेव तत्समतव्वेन तयोः सहार्चनं साम्यबुद्धयेवोचेतामिति वाच्यम्‌। न तस्य कार्यं करणं च विद्यते न तत्समश्चाम्यापेकश्च इश्यत इति ्रुत्येव तत्समादिनिषेधात्‌ । न चेयं श्रुतिः शुद्ध ब्रह्मपरा । पराऽस्य शाक्ते. त्िविधेव श्रुयते स्वाभाविकी ज्ञानबलक्रिया चेति वाक्यशेषेणेश्वरपर- त्वस्यैव स्पष्टत्वात्‌ । मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरमिति भ्रुत्थ- न्तरण शिवस्येवोमाधाविग्रहस्य मायीश्वरलीला विग्रहव्वेन वाणतत्वाच्च । स च टलीलाविग्हो बणितः स्फुटमेव याज्तिक्युपनिषदि- ऋत सत्यं परं बह्म पुरुषं कृष्णपिङ्गलम्‌ । ऊर्ध्वरेतं विरूपाक्षं विभ्वद्पाय वे नमो नमः ॥ इति । अत्रापि भ्रीमन्माधवीयमेव माष्यम्‌-यदेतत्परं बह्म तत्सत्यमबाध्यं सत्यत्व च द्विविधं व्यावहारिकं पारमार्थिकं च । हिरण्यगर्मादिशूप ध्यावहा रिकं सत्यं, तश्निवारणन पारमर्णथक सत्यत्वं प्रदृर्शपितुभत < सत्यमिति यौषे ीी (ततस ुपटयजयोमायनदिकिो मकपवनन ि नकधतनय्ति १ ख. स्मृत्यां । दवपूजाप्रकरणम्‌ ] हिरण्यकेशयाह्विकमाचारभूषणम्‌ । २०१ विशेष्यते । अत्यन्तसत्यमिव्यर्थः । तां बह्म स्वभक्तानुयहायोमाम- हेश्वरात्मकपुरुषरूपं मवति तच दृक्षिणे महेभ्बरभागे कृष्णवर्णः, उमा- मागे वामे पिङ्गलवणेः। स च योगेन स्वकीयं रेतो बह्मरन्पे धत्वोध्व॑रेता मवति चिनेवत्वाद्विरूपाक्षः । ताहे परमेश्वरमनुसृस्येति रोषः । विश्व- रूपाय जगत्कारणत्वेन सर्वंजगदात्मकाय विरूपाक्षाय पुरुषायेव नम- स्कारोऽस्त्विति । न च किमेतावता रुद्रस्येवायं लीलाविय्रहविकशेष इति वाच्यम्‌ । व्रविडपाठानुसरिणेतव्पराक्तनवाक्ये तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः स बह्यत्यादिरूपे बह्मा चतुमुंखः शिवो गोरीप- तिरिति व्याख्याय पूर्वाक्तप्रकारेणोपासनीयस्य पुरुषस्यापास्यदेवता- नमस्कारार्थमेकामुचमाहैत्येतदवतारणेन रुदलीलावि्रहात्मनो गौरी प- विरूपशिवादुमाधवियहस्यास्य मायिमहेश्वरलीलाविय्हस्य स्पष्टमेव पुथक्षथनात्‌ । अच तच्छुभ्रं ज्योतिषां ज्योतिरिति माया च तमोश्पेतिं श्रुतेः स्वसंसगांध्य{सेन तस्याः कनकवर्णत्वं तत्तादात्म्याध्यासेन स्वस्य कष्णवर्णत्वं च । विस्तरस्तु दसूतसहितापराशशरपुराणादौ वष्टव्यः । ननु त्वयैव पुरा हरिहरादय एवेश्वरलीला वियरहसवेनोपपादिता अधुना तुमा धंविग्रह एव तथव्वेनोच्यत इति कथ न पर्वोत्तिरदिरोध इति चेन्न )। विभिन्नविषयत्वात्‌ । तथा हि ते हि लौलाबियहाः सच्वादिगुणोपहित- चित्वेनैव । अयं तद्भणमृटी भूतमायोपहितिच्वेनैवेति न कोऽपि विरोध- गन्धोऽपि । न चवं तहि हरगोयोस्तमःप्रधानरुदाख्येश्वष्लीटा विय्रहयो- रेव निरुकूमायीश्वरर्कालापिग्रह उमार्धविय्रहे किमितिसंमेटनमानं किमिति वान टक्ष्मीनारायणयोर्न वा मारतीपरमेष्िनोरिति सांप्रतम्‌ । संहारकारकतमोगुणस्येव सच्वादयपेक्षया विक्षेपापश्ञामकवेनात्याक्रतमा- यावच्छिन्नचेतन्येश्वरस्वरूपानुकूलतरत्वाद्यष्टो प्राज्ञे तथेव हष्टत्वाखत्युत विच्दीपे माधवाचार्यः समशटिसोसु(षु)प्ततमोनिटीनतत्तद्यिवुद्धिवास- नासमशिचिदाभासस्थवश्वरत्वोपपादनाच्च । तस्माद्युक्तमेवेदं गुणमूर्तीतरे- श्वरली लाविरहकथनमिति दिक्‌ । एवं पुरुपा्थचतुष्टयेच्छुमिर्गृहस्थैः पश्चायतनदेवताः समस्ता एव तत्तदेवताभक्तिप्रयोज्यतत्ततसाधान्यस्थापन- कमेणेवं केवलवै दिकमार्भेणेव संपज्याः । एतेन षडपि पक्षाः परमेश्वर- पूजनेऽधिकारिमेदेन व्यवस्थिता भवन्ति । तत्रायं संहः- वेदान्तावधतेश्वरेमुंखमवेर्विष्णुः शिवो वाऽच्यंता- मेतत्साधनपुशिकिप्डुभिरुमाधोंऽजस्तु तत्तेच्छुभिः । १ ख. पासीनस्य । रख. तिचश्रुः। न्िरषनठिययय कवीना जर भ ज भ २6 २०४ ओकोपाहञयम्बक विरचितं- [पृवीर्थं चतुथकिरणे- शिवस्य पूजने तथो नमः शिवायेति मन्न्ेणानेन वा यजेदिति कूमेपुराणे शिवार्चनमन््रविकल्पेषु चरमकोट्ुक्तषडक्षरस्यापि समुचयोऽष्ादशो- पचारपक्षे । केवटविष्णापूजायां तूक्तपुरुषसूक्तमेव । यतीनां तु सवत्र प्रणव एव । प्रणवेनाथ वा पुनरित्यपि कोर्मोकतेः । शद्धशभोतनिरुक्तप- श्चोपचारप्क्षे तु केवठषडक्षर एवेति । एवं तत्तत्पश्चायतनपजनेऽपि स्वशाखोक्तायास्त॑त्तद्रायच्या एव पुरुषयुक्तक्चु समुच्चय इति सर्वमवदा- तम्‌ । नन्वथापि टिङ्कावच्छेदेनेैव बाह्मणानां शिवपूजनमेव यन्नित्यत्वे- नोच्यते तत्र मृलप्रमाणराजत्वेन बृहजनावालोपनिषदेव मवतोदाहृता तथाऽपि तां केचिन्मन्वमतयस्तन््रत्वेन जल्पन्ती ति चेन्न । इतिहासपुरा- णाभ्यां वेदाथंमुपवृंहयेदिति वचनात्ताभ्यामेव तेषां पराकरणीयत्वात्‌ । तथा हि । भ्रौतसिद्धान्ते सप्तमाध्याये लिङ्गोत्कर्षं प्रक्रुत्य शिवरहस्या- ख्येतिहासस्यागस्त्यवाक्यं नारवं प्रत्युदाहरति अगस्त्य उवाच- पुरा रेवातटे रम्ये मोदूल्यो मुनिपुंगवः जाबालश्चतितस्वज्ञः शिवपूजापरः स्थितः इत्यादि । एवं लिङ्गाचंनचद्दिकायामपि ततस्तव एवं टिङ्पुराणवाक्यानि- जाबालोपनिषत्साध्वी मम ज्ञानस्य सिद्धये । प्रधानसाधनान्याह द्विजानामाद्रेण तु ॥ अविमुक्तं मम क्षें यन्नाम परमं शुभम्‌ । शतरुद्रौयजाप्यं च तथा संन्यासमुत्तमम्‌ ॥ भस्मनोद्धूलनं चेव तिपुण्डूस्य च धारणम्‌ । रुद्राक्षधारणं साक्षाद्धक्त्या पाथिवपजनम्‌ ॥ मरमसपादनं ध्यानं ममेव परमस्य च । एतानि साधनान्याह प्रधानानि यमा यथा\ इति । नन्वेवमपि ज्योतिटिङ्गादिस्थिरलिङ्गमि विहाय बाणटिङ्गाषच्छेदेनेव ब्राह्मणानां नित्य शिवार्चनं किमिति भवता नियम्यत इति चेन्न । तथेव स्मरणात्‌ । तयथा लिङ्ार्चनचन्दिकायामेव कालोत्र- स्थिरलिङ्गे सदा कार्य सिद्धिकामैः प्रयलतः। भुक्तेमुक्तेप्रदं पुसां चरटिङ्खे रिषाच॑नम्‌ ॥ दप्युक्तम्‌। तेन स्थिरज्यो तिलिङ्गाद्यपेक्षयाऽप्याधिक्ये चर एव सिद्धेऽमे त्रैव वर्णादिभेदेन तम्देद उक्तो विधेश्वरसंहितावचतैः- ण -आि-भजयणक क न्क- = म कन ऋ-+ -9ी- १ के, 'स्तद्राः। २, द्दाहारि। अ<। देवपूनाप्रकरणम्‌] हिरण्यकेश्याहिकमाचारमूषणपर्‌ । २०४ पश्चायतनेकपरत्वस्यावश्यं वाच्यत्वात्‌ । न च तहि विष्ण्वादिपिश्चायत- नाचनं तत्तद्धक्तानां किमनुचितमिति वाच्यम्‌ । विप्राणां दैवतं कशेभुः क्षञ्चियाणां तु माधवः। वैश्यानां तु मवेद्रह्मा शुद्राणां गणनायकः ॥ इति मनुवचनातक्षच्चियादिवृस्युप्जीविनां बाह्यणानामपि यथाधि- कारं विष्ण्वाि पश्चायतनार्चनस्याप्यो चित्यात्‌ । अच बह्मणोऽपज्यत्वेऽपि तद्रहणं शक्तेसूर्योपलक्षणार्थमेवेति दिक्‌ । एवं प्ज्यस्य रशिवकेशव- यारन्यतरस्य शिवस्यैव केकषवस्यैव शिवकेशरयोरुमयोः क्रमेण रिवप्र- धानसमुचयेन तत्तद क्ाभिमतशिवाङितत्तत्पश्चायतनस्य च तत्तदृधिका- रिहशा षोढापिकल्पितश्य परमेश्वरस्य पूजाप्रकारस्तु प्रागुक्तेन श्रो ताचेनं तु विप्राणां विशेषेण मपेत्छदेति वचनेन स्वशाखोक्ताष्टादशचपुरुषसुक्ता- नुकूट पाराशरपुराणोक्ताष्टादश्षोपचाररेव विज्ञेयः, विशेषेणेति पद्ध्वनि- तानां बृहजाबालोक्तानां पाठक्रमाद््थक्रमो बलीयानिति न्यायन परूजा- सनञ्नानभस्मबिल्वदलनैवेद्याख्यमुख्यश्रोतपश्चोपचाराणां प्राणान्तेऽपि ब्राह्मणेनात्याज्यानामवैवान्तर्मावात्‌। न च बोधायनसुचस्यापि तेत्तिरी- यावदइ्यकत्वान्माधवोक्तत्वाच्च प्रकृते तद्री तिकेमेव युक्तं हरिहराचेनमिति वाच्यम्‌ । तस्य स्वसूचत्वामावात्तदीयानामेव तदावरयकत्वाद्धगवदाराध- नस्य पाराक्षरपुराणोपवृंहितपुरुषसूक्तो क्ता्टादशग्मिरष्टादशोपचरिरेव सति नित्यं संभवे समु चितत्वादसंभवे तु मुख्यनिरुक्तपश्चोपचरिषिष्णुप- क्षेऽप्याराधयेद्राघवं चन्दनाधैरिव्याद्यपदगरही तपुष्पधूपवी पनेवेद्यान्तपश्चो- पचरिरेव करतुमुचितत्वाच्च । अचर स्नानस्य तु तीथंसिद्धिनान्तरीयकतयेव सिद्धिः। एवं बहन्ाबालश्रतौ सुग्रसूकतै रित्युक्तेः पारिभाषिकरुद्रसूक्तत्वस्य बहतर चदुाशशतय्यन्तगैतसूक्तविशेष एव संभवेऽपि तैत्तिरीयाणां व्युत्पात्तेप- ्षाङ्गीकारेण शातरुप्रीय एव वक्तु युक्तत्वेन तैस्तेनैवाभिषेचने कार्यं तदेकदे- हीभूतेन पश्चाक्षरमहामन््रवच्वान्मुख्यतमेन नमः सोमाय चेत्यनुबाकेन वा। नन्वेवमपि बोधायनसूञ्रस्य कल्पत्वेन शिक्षा कल्पो व्याकरणे निरुक्तं छन्दो ज्येतिर्षमितिश्ुतिप्रसिद्धाङ्गत्वात्पाराज्ञरपुराणाभिधोपपुराणपे- क्षया बलवत्तरत्वमेवातस्तत्सरणिरेव प्रकते ग्राह्येति चेन्न । स्वक्षाखो- क्तपुरुष सुक्तीयक्र स्याकापचारकथकव्वेन तदनुग्राहकतयोपपुराणस्या- प्यननुयाहकाङ्गपिक्चयाऽप्याधिक्यात्‌ । न हि मण्डनहीनत्वेनाननुगराह- कटलाटाभिधाङ्पिक्षया प्गाक्षीणामनङ्केऽप्यनङ्गसाफलयहेती कोड्कुमः तिलकेऽस्त्यनाधिक्यम्‌ । इयांस्तु विशेषो यत्केवटस्य प्रधानस्य व २०४ ओकोपाहञयम्बक विरचितं- [पृवीर्थं चतुथकिरणे- शिवस्य पूजने तथो नमः शिवायेति मन्न्ेणानेन वा यजेदिति कूमेपुराणे शिवार्चनमन््रविकल्पेषु चरमकोट्ुक्तषडक्षरस्यापि समुचयोऽष्ादशो- पचारपक्षे । केवटविष्णापूजायां तूक्तपुरुषसूक्तमेव । यतीनां तु सवत्र प्रणव एव । प्रणवेनाथ वा पुनरित्यपि कोर्मोकतेः । शद्धशभोतनिरुक्तप- श्चोपचारप्क्षे तु केवठषडक्षर एवेति । एवं तत्तत्पश्चायतनपजनेऽपि स्वशाखोक्तायास्त॑त्तद्रायच्या एव पुरुषयुक्तक्चु समुच्चय इति सर्वमवदा- तम्‌ । नन्वथापि टिङ्कावच्छेदेनेैव बाह्मणानां शिवपूजनमेव यन्नित्यत्वे- नोच्यते तत्र मृलप्रमाणराजत्वेन बृहजनावालोपनिषदेव मवतोदाहृता तथाऽपि तां केचिन्मन्वमतयस्तन््रत्वेन जल्पन्ती ति चेन्न । इतिहासपुरा- णाभ्यां वेदाथंमुपवृंहयेदिति वचनात्ताभ्यामेव तेषां पराकरणीयत्वात्‌ । तथा हि । भ्रौतसिद्धान्ते सप्तमाध्याये लिङ्गोत्कर्षं प्रक्रुत्य शिवरहस्या- ख्येतिहासस्यागस्त्यवाक्यं नारवं प्रत्युदाहरति अगस्त्य उवाच- पुरा रेवातटे रम्ये मोदूल्यो मुनिपुंगवः जाबालश्चतितस्वज्ञः शिवपूजापरः स्थितः इत्यादि । एवं लिङ्गाचंनचद्दिकायामपि ततस्तव एवं टिङ्पुराणवाक्यानि- जाबालोपनिषत्साध्वी मम ज्ञानस्य सिद्धये । प्रधानसाधनान्याह द्विजानामाद्रेण तु ॥ अविमुक्तं मम क्षें यन्नाम परमं शुभम्‌ । शतरुद्रौयजाप्यं च तथा संन्यासमुत्तमम्‌ ॥ भस्मनोद्धूलनं चेव तिपुण्डूस्य च धारणम्‌ । रुद्राक्षधारणं साक्षाद्धक्त्या पाथिवपजनम्‌ ॥ मरमसपादनं ध्यानं ममेव परमस्य च । एतानि साधनान्याह प्रधानानि यमा यथा\ इति । नन्वेवमपि ज्योतिटिङ्गादिस्थिरलिङ्गमि विहाय बाणटिङ्गाषच्छेदेनेव ब्राह्मणानां नित्य शिवार्चनं किमिति भवता नियम्यत इति चेन्न । तथेव स्मरणात्‌ । तयथा लिङ्ार्चनचन्दिकायामेव कालोत्र- स्थिरलिङ्गे सदा कार्य सिद्धिकामैः प्रयलतः। भुक्तेमुक्तेप्रदं पुसां चरटिङ्खे रिषाच॑नम्‌ ॥ दप्युक्तम्‌। तेन स्थिरज्यो तिलिङ्गाद्यपेक्षयाऽप्याधिक्ये चर एव सिद्धेऽमे त्रैव वर्णादिभेदेन तम्देद उक्तो विधेश्वरसंहितावचतैः- ण -आि-भजयणक क न्क- = म कन ऋ-+ -9ी- १ के, 'स्तद्राः। २, द्दाहारि। अ<। देवपूजाप्रकरभम्‌] हिरण्यकेश्याद्ठिकमाचारमभूषणम्‌ । २०५ रसलिद्धः बाह्यणानां सवाभीष्टप्रदं भवेत्‌ । बाणलिङ्क क्षञ्चियाणां महाराज्यप्रदं शुभम्‌ ॥ स्वर्णलिङ्ख तु वैद्यानां महाधनपतित्वदम्‌ । शिलाणिङ्गं तु शुद्राणां महाशुद्धिकरं शुभम्‌ ॥ स्वीयामवेऽन्यदीयं तु पूजायां न निषिध्यते । खरीर्णा तु पाथिवं लिङ्गं सभतृणां विशेषतः ॥ विधवानां निवृत्तानां रसलिङ्क विशिष्यते । विधवानां प्रवृत्तानां स्फाटिकं परिकीर्तितम्‌ ॥ इति । एवं च रसलिङ्कस्य दुं मत्वाद्ित्तापेक्षत्वाद्नस्पति हिंसायत्तताञ्च ब्राह्मणानां स्वीयाभावेऽन्यदीयं वित्युक्तेः घाणलिङ्गामि राजेन्दर ख्यातानि भुवनत्रये । न प्रतिष्ठा न संस्कारस्तेषामावाहनं न च ॥ हति पर्वोदाहूतपारिजातगतपुराणवचनाच प्रतिष्ठाद्यनपेक्ष बाणलिङ्ग- मेव नित्याराधनाहं बोध्यम्‌ । न च धिपश्चवारमित्या दित्वदुदाहृतात्‌ नर्मदाजटमध्यस्थं बाणलिङ्कमिति स्थितम्‌ । बाणासुरादितं लिङ्खः बाणलिङ्क तदुच्यते ॥ इति लिङ्का्चनचन्दिकायामेव सूतसहिताबास्यमुक्त्वा जिपश्चेत्याहि चास्त्वा नयां वा प्रक्षिपेद्‌ भूयो यदा तदुपलभ्यते । षाणिङ्ः तदा रिद्धि सवंलिङ्ोत्तमोत्तमम्‌ ॥ इत्युक्ता वचनास्सिद्धलक्षणं तदपि सुदल भमेवेति वाच्यम्‌ । पक्षज- म्बूफलाकारमित्यादिप्रागुदाहतदेमाद्रथुक्तेन नदेत्यादिप्रक्रतोक्तेन ष लक्षणान्तरेणेव लक्षितस्य तस्य तु सुटभत्वात्‌ । नापि चन्धिकायामेव शिवलिङ्कसहस्चाणां पूजया यत्फटं भवेत्‌ ॥ ततः शतगुणं पुण्यं बाणलिङ्कस्य पुजने । अनन्तबाणलिङ्गानां पूजया यत्फलं भवेत्‌ ॥ ततोऽनन्तगुणं पुण्यं रसिङ्कस्य पूजने । ततः शतगुणं पुण्यं मत्तिकालिङ्कपुजने ॥ इत्यादिशिवरहस्यादिनानागन्थवचनेः पाथिवलिङ्स्येव महता प्रबन्धेन प्रशंसनात्तदेव प्रकरतेऽस्त्विति साप्रतम्‌ । भौतसिद्धान्ते समुवा- हतस्थले एव २०६ ओकोपाह्ञ्यम्बक विरचितं- [पीं वतुधकिरणे- शिवो नाम॑दलिङ्केषु सवंदाऽप्यधितिष्ठति । नानाविधानि लिङ्खानि तान्युच्यन्ते मयाऽधुना ॥ इति मोष्रुल्यवाक्यमुषीन्प्त्युपन्यस्य रसोत्पन्नं लिङं जाबाल चो दिति- भित्यन्तयन्थेनानेकलिङ्गान्युक्त्वा लिङ्कष्वेतेषु स्रु लिङ्ग चयमनुत्तमम्‌ । तच संपूजितः शंभुः प्रसीदति न संशयः ॥ इति प्रतिज्ञाय मृद्राणरसलिङ्गानि श्रष्ठान्येतेषु वस्ततः । चिष्वाद्याद्राणमुक्करष्ं रसलिङ्घ ततोऽधिकम्‌ ॥ इति निर्णीय मध्ये चिपश्चेत्यादि तद्क्षणाद्यक्त्वा महता प्रबन्येन शिव- रहस्य एवान्ते तथेवोपसंहारात्‌ । तस्मद्वाणलिङ्गमेवेज्यमिति शिवम्‌ । नन्वेवं यदि बाणलिङ्गावच्छेदेन बाह्मणैर्भित्यं शिव एवार्व्यशरेत्तष्ि तत्तीर्थप्रसाकोाऽपि माद्य स्याद्राटं बाणलिङ्गः इत्यादिपरवादाहूतवचनादि हाप्तिरिति चेत्तत्र स्वयंजातस्यापि सग्रहात्तस्य तु चलत्वासभवात्त्रापि तथा बाणलिङ्कपदेन स्थापितास्थापितिस्राधारणस्थैव तस्य ग्रहणात्स्थापि तेऽपि बाणि्गः तद्त्ताहशे चन्द्रकान्ते च तद्‌ापत्तिदुंकारेव तत्रापीष्टापत्ती यः शिवे निषेध उक्तः सच व्यवस्थितस्तच्ेव यथेति प्रतिज्ञायाग्राह्यं शिवनिर्माल्यमिष्याहिना शाषशिग्रामसस्गण तद्राद्यतोक्तेर्मिरवकाशत्वा- पत्तिरेडं ज्योतिर्लिङ्ग विना लिङ्क यः पूजयति मानवः । तस्य नेवेद्यनिर्माल्य मक्षणात्तप्तकरच्छरकम्‌ ॥ इतिज्यातििद्गतरयावलिङ्कनेवेद्या दिमक्षणप्रायाधित्तवाक्यवैयर्थ्या- पत्तिर्षाणलिङ्ादीनां सर्वेषामप्यतथात्वात्तद्रयत्र चण्डाधिकारोऽस्ति न मोक्तथ्यं च मानवैरित्यादिना चण्डाधिकारे तद्रहणं निषिध्य बाणलिङ्क चले लोहे सिद्ध लिङ्क स्वयंभुवि । प्रतिमासु च सर्वासु न चण्डोऽधिकरृतः सवा \ इत्यथिपुराणवचनेन चण्डाधिकारराहित्यश्षालिस्थलपरिगणनस्व नेष्फल्यापत्तिश्च बाणलिङ्गादेः स्थापने स्व्यम्वादेश्च प्रासाद्प्रतिष्ठायां अण्डाधिकारने यत्येन तत्सच्वेऽपि तद्धक्षणादेरुकतेष्टाप्येव सिद्धत्वादिति [विहि 1 १ ख, मिलया । देवपूनाप्रकरणम्‌] हिरण्यकेश्याह्धिकमाचारमूषणम्‌ । २०७ चेत्‌ । अ्रोच्यते- उक्तापत्तिपरिहारार्थमेव बाणणिङ्खे स्वयंजात शत्यादि- वाक्येषु #तत्तस्त्यनीकापरपरतयेव व्यवस्था न्याय्या । तत्र बाणलिङ्गः इतिवाक्ये बाणविङ्चन्द्रकान्तलिङ्क अस्थापिते एव शक्तिसकोचेन यादे । तेन स्थापितयोस्तयोः प्रतिष्ठाङ्गीमूतचण्डपुजानान्तरीयकसिद्धतवधि- कारस्थलीयतीथादिग्रहणप्रसक्तेव्यावृत्तिः । तद्वदने स्वयंजातपदेन वाक्यान्तरे ज्योति्टिङ्गसिद्धलिङ्गा दिपदेन च पुराणादिपरिसिद्धलिङ्गान्य- कृतप्रासादुप्रतिष्ठान्येव ग्राह्याणि तदानीं तु तत्र प्रासाद्प्रतिष्ठाविनामूत- चण्डाधिकारविरहान्नेव तत्तीर्थादिग्रहणेऽपि श्चतिः। न चाथापि ज्योति- लिङ्कपदेनोपटक्चषणविधया यावस्स्थिरटिङक्ान्येव ग्राह्याणि । अत एव- अग्राह्यं शिवनिर्माल्यं पच्च पुष्प फटं जलम्‌ । शालिग्ामशिलासङ्गात्सर्वं याति पवित्रताम्‌ ॥ हति वचनेन [+निषेधस्तथा शालिथ्ामशिलासादहित्यमपि] शाण टिङ्ादिचरलिङ्ः एव संभवात्तथेव प्रायः शिष्टाचारा प्रोक्तशिलासं- सर्गेण तीथांडियहणयोग्यताविधानमपि संगच्छते । तथा च सवंस्थिर- टिङ्केषु तीथादियहणं कायंमेवेति वाच्यम्‌ । तेषु प्रासावुप्रतिष्ठाप्रयुक्त- चण्डाधिकारस्य दुर्मिरसत्वात्‌ । षाणलिङ्कस्य तु चलस्य बाणलिङ्क चले टोहे सिद्धलिङ्क स्वयभवि । इत्यादयुक्ताथिपुराणवाक्येन कण्ठत एव चण्डाधिकृतेः पयुवस्तत्वाञच । ननु रसलिङ्के चण्डाधिकारोऽस्ति न षा । नाऽभ्यः । बाणलिङ्गवत्तता- सादादिप्रयुक्तचण्डाधिकारप्रासिसमवामावात्‌ । न द्रितीयः। चण्डाधि- कार विरहस्थलकथकोक्ताथिपुराणवाक्ये तत्कथनामावादितिचेद््ो- च्यते--रसलिकः करि `वनस्पतिरसविरशेपमाचश्यद्धबद्ध पारदात्मक विव. क्षितमुत स्व्णादिधात्वन्तरेणापि संमिभ्रिततदात्मकम्‌ । उभयत्रापि किं कृक्टाण्डादययाकारप्िण्डिकामा्ं किं वा साधःपीठसोमसूचम्‌ । यद्रा यथाकथंचिदुभयविधान्यतरसाधारणम्‌ । पक्षपटकेऽपि तेजसत्वानपा- येन बाणलिङ्धे चले लोह इत्यादयुक्तवाक्ये लोहशब्देन यावत्तेजस- ग्रहणे सप्रमाणे सति निरुक्तप्रथम विकल्पे द्वितीयपक्षे हेतोः स्वरूपा- + क. पुस्तके समसि--स्थापितःवकृत प्रासाद प्रतिषठात्वादिना प्राप्तो यश्वण्डाधिकारः स एव तस्य शाणलिङ्गादितीथीदिग्रहणव।क्यस्य प्रयनीकः प्रतिष्षर्धीं विरोधीति यवत्‌ । तदपरपरतया तद्धिभ्रपरत्वेनैवेदययः । + नायं प्रन्थः ख. पुस्तके । १क. ०. यसः! २ ख. शाठप्राः। 2२०८ ओकोपाहञ्यम्बकविरचितं- [पवा घतुधकिरभे- सिद्धेः । तद्यथा--#स्वधिते मेनं हिंसीरिति निष्पीड्य ठौहिन क्षुरेणे- त्याश्वलायनीयगृ्यसूत्ं चौल प्रकरणे । तत्र ॒वृत्तिः--अनेन मन्त्रेण लौहेन क्षुरेण तानि कुशशपिञ्जूखानि पीडयति तेषु क्षुरं स्थापयती- स्यथः । लोके क्षुरो लोह एव प्रसिद्धः । अतोऽत्र तस्यावाच्यत्वाष्टो- हक्षब्दस्ताग्रे वतेते । शाखान्तरे विहितत्वाच्च । लोहशब्दश्वार्थादज- तादिष्वपि वतेते । अन्न तु ताभ्रे। तथा दष्टत्वात्‌ । तेन ्षुरेणेति । एवं छोहोऽखरीति प्रक्रत्य सर्वतैजस इति मेदिन्यपि । एवं च पारदस्य पुराणप्रसिद्धशिववीयजन्यस्वर्णरजतादितिजसधात॒मध्ये परिगणनाह्लोके तथा ष्यवहारांचोक्त एवोक्तवाक्ये टोहङ्ब्देन स्वर्णादिवत्तत्संयह इति रहस्यं बोध्यं बुधेः । न चैवमपि ता्रादितजसणिङ्गस्य स्थापितववेनाच- टस्यापि तीर्थप्रसादग्रहणापत्तिः । चठ इति विशेषणस्य बाणलिङ्गः इव लोह इत्यत्राप्यन्वितत्वेन तत्पयुदासात्‌ । नरप्रपे प्रतिमाद् च सर्वासु न चण्डोऽधिकरृतः सदेति तदीय एवोत्तरार्ध प्रतिमाशशब्वेन शिवप्रकर- णत्तन्मूतंय एव बिदृम्बरनटायाः प्रसिद्धास्ताभ्रादिधातुमय्यः सवंश- बठुस्य ॒स्फुटसंकोचकामावाच्छिटादिमय्योऽपि प्राप्ताः । तथा च तासामपि प्रसादादिग्रहापत्तिरिति सांप्रतम्‌ । जशाखोक्ततत्परिमाणभे- वेन .उथवस्थासंभवात्‌ । तथा हि । निर्णयसिन्धो मार्भवार्चनदीपि- कायां मपिष्ये- सौवर्णी राजती ताग्री तन्मयी च तथा भवेत्‌ । पाषाणी धातुयुक्ता वा रीतिकस्यमयी तथा ॥ रीतिः पित्तटम्‌ । # क, पुस्तके समाते-अत्र शौनककारिका । पिजजलेषु क्षुरं न्यस्य स्वधिते मेनमिखयथ । भथ पीडयतीदयः क्षरस्ताग्नमयो भवेत्‌ । इति । अस्याथैः--ततस्तेषु केशेषु स्वधिते मेनं हिवीरिति- मण््रेण तान्रमय क्षुरं न्यसेत्‌ । स्यामूत्रेषु निर््पडथ प्रद्‌ वतेते । तस्यायं विवृणाति । पिञ्जुरेषु कुर स्थापने सूत्रगतस्यकल्यपदस्या्ं इद्ययेक्षायामवपीडयतीयर्थः । स्वसूत्रगतपदस्यायमयेः । शुरत्ता- ज्ञभयो भवति । वपनपयैन्तपात्रासादनसमये तस्य क्षुरस्य चाऽऽघादनं कतेव्यम्‌ । यत्तु सूने लौहेन धुरेण छिनत्तीति । तत्र वृत्तिकारेण लोदशब्दस्ताभ्ने वतेते । रजतादिष्वेपि वतत इति इृत्वाऽपू- धौये्वात्ताग्रमयो गृ्यते । भत्र पिशेषमाह गुरुशिष्यः क्षुरस्य निलय लोहत्वातताघ्रत्वं यनलोहगीः प्न्थान्तरेषु बहुषु क्षरस्ताश्रमयो यतः । इति तद्रीका । एवं च क्षुरस्य लोके लोहृप्रहणं ताप्रमयत्व - रिधानाथेमेवेति संपिण्डितोऽथं इति । १ द्ग, राच्च युक्तः । २. स्फटटं सैः।३ क. पि प्रासाः । देवपुजाप्रकरणम्‌] हिरण्यकेरयाहिकमाचारभूुषणम्‌ । २०९ ` शुद्धशारुमयी षाऽपि देवतां प्रशस्यते । अङ्कृष्ठपवं आरभ्य वित स्ति्यांवदेव तु ॥ गृहेषु प्रतिमा कार्या नाधिका शस्यते बुधेः । इत्युक्त्वाऽ्ये तत्रेव देवीपुराणे- सप्ताङ्कन्ट समारभ्य यावच्च द्रादक्ञाश्चु्टम्‌ । गहेष्वचां समाख्याता प्रासादेष्वधिका शुमा ॥ इत्यप्युक्तम्‌ । तेन प्रासादयोग्यपरिमाणानां तासां प्रासाद्पतिषाना- न्तरीयक सिद्ध एव चण्डाधिकार इति स्थापितबाणचलिङ्गषत्कोक्तापत्िः। इतरासां तु गरहयोग्यपरिमाणानामिष्ट एव प्रसादाद्यहस्तथेव शिष्टा- चारश्चापीति सर्वमवदातम्‌ । नन्वेवमपि निणयसिन्धावेव शिवनिमां- ल्यग्रहणनिणयं प्रक्रत्य सिद्धान्तशेखरे- धराहिरण्यगोरत्नताभ्ररोष्यांश्कादिकान्‌ । विहाय शेषं निमाल्यं चण्डेशाय निवेदयेत्‌ ॥ अन्यदन्नादि ताम्बूलं पानीयं गन्धपुष्पकम्‌ । दद्याचण्डाय निमांल्यं शिवभक्त च सवशः ॥ इत्युक्त्वा तल्निमांल्यमभक्षणादौ प्रायश्चित्तमपि प्रपश्य, इदं ज्योति- लिङ्काद्यतिरिक्तविषयम्‌ । तथा च पुरुषार्थप्रबोधे भमविष्ये- ज्योतिलि ङ्घ विना लिङ्क यः पूजयति सत्तमाः । तस्य नेवेयनिमांल्यभक्षणात्तप्तकरच्छरकम्‌ ॥ दालयामद्धवे लिङ्क बाणलिङ्क स्वयंभुवि । रसलिङ्क तथाऽभऽ्पं च सुरसिद्रप्रतिष्ठिते॥ हृदये चन्द्रकान्ते च स्वणरोप्यादिनिर्भिते । शिवदीक्षावता भक्तेनेदं भक्ष्यमितीर्यते ॥ तथा-बएण लिङ्क स्वयंभूते चन्द्रकान्ते हदि स्थिते । चान्द्रायणसमं ज्ञेयं शंभो्नेवेयमक्षणम्‌ ॥ लिङ्क स्वयेभवे बाणे रत्नजे रसनिर्मिते । सिद्धप्रतिष्ठिते चेव न चण्डाधिक्रतिभवेत्‌ ॥ यत्र चण्डाधिकारोऽस्ति तद्धोक्तव्यं न मानवैः । चण्डाधिकारो नो यत्र भोक्तव्यं तच्च मक्तितः॥ चिविक्रम्याम्‌-षाणलिङ्क च लोहे च सिद्ध लिङ्गः स्वयंभुवि । प्रतिमाभ् च स्वासु न चण्डोऽधिकृतो भवेत्‌ ॥ 3. २१० ओकोपाह्वञयम्बकविरधिर्त- [पवो शतूर्भकषिरण- अत्र-बह्महाऽपि शुषिभूत्वा निमांल्यं यस्तु धारयेत्‌ । तस्य पापमहं शीघं नाशशयिष्ये महाश्रत ॥ इति स्कान्दादश्युचिना न यद्यं शिवनिमाल्य कि तु स्नात्वेति स्मार्तः । अनुपनीतेन न याद्यमिति भीदत्तः । रिषदीक्षाहीनैन ग्राह्य- मिति शेवा इति प्रपञितप्रायधित्तस्य ज्योर्तिलिङ्कव्यतिरिक्त विषयत्वं प्रतिज्ञाय तच प्रमाणान्युपन्यस्य तेषां व्यवस्थामपि मतभेदेनोक्त्वाऽग्र विधित्वे हेमादो परिशिष्टे अयाह्यं शिषनेवेय्यं पत्रं पुष्पं फलं जलम्‌ । रालग्रमशिलासङ्गात्सर्वं याति पषित्रताम्‌ । पश्चायतनपूजायां तन्त्रेण विनिवेदितिम्‌ ॥ हत्यथं इति निरुक्ताधिकारिभिन्नसवंसाधारणाधिकारिणां शिवतीर्थ- प्रसाद्ग्रहणे शालय्रामरशिकासाहचयंपक्षमपि पश्चायतनेत्यादिना विवु- त्य रिवपुराणे- ये वीरमद्रक्षपिताः शिवमक्तिपराटमुखाः । हां भोरन्यत्र देवेषु ये भक्ताये न दीक्षिताः ॥ तेषामनहैमीश् स्य तत्प्रसाद्‌ चतुष्टयम्‌ । कारशीखण्डे-जलस्य धारणं मर्धि विश्वेशञ्चानजन्मनः। एष जाटंधरो बन्धः समस्तसुरवहमः ॥ तथा-स्नापयित्वा विधानेन यो लिङ्गघ्रपनोदकम्‌ । चिः पिबेश्रिविधं पापं तस्येहाऽऽश्च विनश्यति ॥ विङ्कक्षपनवा्भियः कु्यान्मृध्न्यामिषेचनम्‌ । गङ्खाक्नानफलं तस्य जायतेऽत्र विपाप्मनः ॥ इदं पूर्ववाक्यवशाद्विश्वेभ्वरविषयमिति केचित्‌ । कारीस्थपुराणप्रसि- दसवंलिङ्कविषयम्‌ । काक्ीखण्डे रत्नेश्वरोपाख्याने तथेव दशनाद. त्यन्य इत्यन्तयन्थेन शिवानन्यमक्तशिवदुीक्षावताभपि रिवप्रसादादिय- हणव्यवस्थां मतमेदेनेवाऽऽह कमलाकरः । तत्कथं त्वया चटकेवलबाण- विङ्गदेस्तीर्थप्रसादयरहणे बाह्मणादिसवेसाधारणश्यद्धवैदिकाधिकारत्व- मुपपाद्यत इति चेन्न । तत्तात्पर्यस्य त्वथेवाबुद्धत्वात्‌ । तथा हि। स तत्र तावच्छिवनिर्माल्यग्रहणविचारं सामान्यतः प्रक्रम्य त्र सिद्धान्त- १ कं क््रल्नापः। २ क, यमपि के?। हेवपूनाप्रकरणम्‌] हिरण्यकेश्याद्विकमावचारमूषणम्‌ । २९१. शेखर इत्यादिना प्रथमं निषेधं समुपन्यस्येदं ज्योतिर्टिङ्गादीत्या- दिनाऽश्ुचिना न यायं शिवनिर्माल्यं फ तु ्रात्वेति. स्मार्त इत्यन्तेन गन्थेनाकृतप्रासाद्पतिष्ठाकत्वेन चण्डाधिकारविधुराणां ज्योति. शिङ्गकशाटिययामोद्धवशिवनाभ्याख्यलिङ्गबाणणिङ्कस्वयं मुठिङ्कपारवलि- द्रषिदेव सि द्ध प्रतिशितलिङ्कमानसमूर्तिचन्द्रकान्तलिङ्गःस्व्णरजतादिलि- क्गरतनणिङ्कानां निमाल्वग्रहणविधानेन तदपवादं स्मार्तपदेनैव स्वसंमतसि- द्वान्तत्वेनोक्तवान्‌ । अत एव निर्णयसिन्धुकृतः पक्षभेवोपन्यासस्थठे प्राथमिकोपन्यस्तपक्ष एव सिद्धान्तत्वेन संमत इति सप्रवायिकाः। अथ ज्वरादिनाऽन्नातस्योक्तलक्षणकेवलशिवतीर्थाविग्रहणेऽनधिकारे सति तदृनुग्हार्थं विधित्व इत्यादिना पश्चायतनपूजायां त्रेण बिनि- वेदितमित्यथं इत्यन्तयन्थं विटिस्य तच्नाप्यश्रहधानानां भद्धाद्युत्पाद्‌- नार्थं शिवपुराणवाक्यमुक्त्वा चण्डाधिकारश्ाटित्वप्रयोजकप्रासादुप्रति- छावतामपि विश्वेश्वरकाशीस्थपुराणप्रसिद्धसर्वटिङ्गानामपि तीथंमाच्रय- हणं के चित्पदान्यपदाभ्यां स्वासंमतमेव मतभेदेनेवाकथयदिति कस्तेन साक मम विरोधः! तस्माच्वयेव तदाकूतमिद्‌ नाज्ञायीति दिङ्‌। न च रिवपुराणवाक्ये प्रागुक्ते ये न वुक्षिताः । तेषामनहैमीश्स्य तत्मसा- दचतुष्टयमिति पादोदकस्नानोद्‌ कनेवेद्यनि्माल्यास्यप्रसादचतु्टयं तान्िंकं शिवदीक्षावतामेव सेवितुं युक्तं न तु तद्धीनानां श्द्धवैदिकानामिति 'वाच्यम्‌। वेदिकानामपि दुक्षासद्धावस्य लिङ्खार्चनचन्दिकायामुक्तत्वात्‌। तथा च तच शिवनेवेयमक्षणविचारं प्रपञ्योक्तम्‌-नन्वदीक्षितानां निर्माल्यमक्षणं नरकप्रद्मित्यादिवास्येदीक्षारहितानां वेदिकानामनधि- कार इति चेन्न । तेषामपि दीक्षासद्धावात्‌ । तदुक्तं स्कान्दे- अस्ति वेदिकनिष्ठानामपि दीक्षा विमोचनी । हदाति शिवतादात्म्यं क्षिणोति च मलजयम्‌ ॥ अतो दीक्षेति सा प्रोक्ता दीक्षाब्दाथवेदिभिः । इति । सा च वेदतद््थतदुपदेष्टषु व्रृढतमविश्वासरूपा श्रद्धेव । श्रद्धत्स्व सोम्येति भ्रद्धाषित्तो भूत्वेति श्रुतेः \ श्रद्धावाछमते ज्ञानमिति स्पुतेश्च । ज्ञानदानट्वारा मोचनपरारिवतादात्म्यदानाबिद्यातद्याप्येभ्वरादितत्कायां- काश्ादिहश्यलक्षणमलच्रयक्षपणेषु तस्या एव क्षमत्वात्‌ । विस्तरस्तु अविजित्य येयान कममययककोयोयोिकन १ ख, श्ञागप्राः। २, चिकरि" ३ ख वेदे तः। २१२ ओकोपाहञ्यम्बकविरचितं- [पृवंर्घे षतुष॑किरणे- सूतसंहितारीकायां माधवीयायामेव द्रष्टव्यः । एदमेव स्पुतिकोस्तुमे शिवराचिप्रकरणे स्कान्दे शिव उवाच-अनर्ह मम नैवेयमित्यादिनिवे्यं मे नसे भुक्वा शदध्ये चान्द्रायणं चरेदित्यन्तं वचनमुक्त्वा, अथेतदपवाद्‌ इति प्रतिज्ञाय शिवनारवसंवदे-बाणलिङ्के स्वयंभूत इत्यादि विलिख्य तथा काश्षी- खण्डे-जलस्य धारणं मूधि विश्वेशघ्लानजन्मन इत्युपक्रम्य प्रापयिता विधानेन यो लिङ्कक्षपनोद्‌कमित्यादि जायते त्र षिपाप्मन इत्युक्त्वा, अत्र च मक्षणप्रतिप्रसवः शिवदीक्षावद्टिपय इति पनः प्रतिन्ञाय ज्योतिटिङ्ख विनेत्यादि निषेधवाक्यं विटिख्य शाटयामोद्धव इत्यादि मक्ष्यमितीयत इति भविष्योक्तेरिति हैत॒मुक्त्वा ज्योतिरछिङ्क नेवे्यादि- स्वीकारस्तु दीीक्षारहिपरपि कायं इतिप्रतिन्ञाविकशोषं कृत्वा ज्योतिलिङ्खः विनेत्युक्तवचनादिति तत्रापि हेतुं प्रद्श्यं लिङ्गान्तरेषु ती्थोद्‌कवन्वन- मारं भद्धावच्छिवभक्तमाचाधिकारिकमित्यपि प्रतिज्ञान्तरमुक्त्वा श्रद्ध वतां स्वमक्तानामुपसर्गे महत्यपि । नोपायान्तरमस्त्येव विनेकचरणोद्कम्‌ ॥ ये व्याधयो हि दुःसाध्या बहिरन्तः शरीरिणाम्‌ । भद्ध येशोद्कस्पशात्ते नहयन्त्येव नान्यथा ॥ इति रल्ेश्वरोपाख्याने स्कान्दृवचनादिति हेतुं परायुङ्कानन्तदेवः । न चात्र दीक्षातिरिक्श्रद्धाबोधनात्वया तु दीक्षापदार्थत्वेनेव भ्रद्धाया उक्त त्वादनेन सह विरोध एवेति वाच्यम्‌ । प्रागुक्तस्कान्दवचन विरो धेन बहज्ना- षालश्रत्युक्ते बाह्यणत्वावच्छिन्स्य संध्यावद्नादिवन्नित्यत्वेन विहिते षाणलिङ्गाद्यवच्छेदेन शिवार्चने टहतमविभ्वासखूपभ्रद्धाया एव वैदिक. निष्ठदीक्षापदेन मयोक्ततया प्रकते वास्तिक्यमाच्ररूपायाः श्रद्धाया महोप- सर्गदुःसाध्या धिव्याध्युपङमकामप्रयोजिकाया अवरयवाच्यत्वेनाविरो धात्‌ । यचा ज्योतिरलिङ्गतरलिङ्कानां तीर्थोद्कवन्दनमाचयुक्तं तदपि प्राक्प्रपथ्ितश्रुत्यादिविचननिचयविरोधास्स्थिरलिङ्गविषयमेव बोध्यम्‌ । अत एव पुरुषार्थचिन्तामणौ शिवराच्िप्रघड्क एव शिवनिर्माल्यतीर्थ- प्रसादय्रहणविचारं कृत्वा निर्णीतम्‌-इदं नेवेययरहणं चरलिङ्ग एवेति । तस्माज्ज्योतिछिङ्कस्वयभ्वादिपराणप्रसिद्ध लिङ्गानां प्रासाद्प्रतिष्ठाविधि. सिद्धचण्डाधिकाराणामपि ये भ्रद्धाजडाः शासख्रतात्पर्यपयलोचनाचतु- रास्तीथप्रसादादिग्रहणमाचरन्ति नैवेद्यमक्षणमपि कुवन्ति ते समुपेक्ष्या देवपूनाप्रकरणम्‌] हिरण्यकेहयाहिकमावारभूषणम्‌ । २१९ एव प्रक्षावद्धिरिति शिवम्‌ । ननु नायमपि नियमो यञ्चरलिङ्ावच्छेदे- नेव सर्वत्र ती्थ॑प्रसादनिर्माल्यसेवने क्त॑व्यमिति परिगणितचण्डाधि- कारविधुरलिङ्कभिन्नातमतायास्तेष्वपि पाथिवादिषु स्फटतरत्वादिति चेत्सत्यम्‌ । निरुक्तपुरुषाथचिन्तामण्युक्तेबांणलिङ्कादिपरायोभिप्रायक- त्वात्‌ । अत एवोक्तमाचारकिरणे शिवनारदसंवादे- बाणलिङ्गे त॒ चण्डांशो न च निमांल्यकल्पना । सर्वं बाणापितं याह्य भक्त्या मक्तेश्च नान्यथा ॥ ग्राह्याग्राद्यकिचारोऽयं बाणटिङके न विद्यते । तदर्वितं जट चान्नं थां प्रसादसंज्ञया ॥ इति । चकाराच्चिर्माल्यकल्पनाऽपि नेत्यर्थः । भक्तयाऽतिप्रीत्या। एवं च भक्ते. रिति न पौनरुक्त्यम्‌ न चैवमन्वयव्यतिरेक सिद्धमेव शिवभक्तभिन्नानां तत्तीथप्रसादादियहणनिवारणम्‌ । तथा च नेद बाह्यणसाधारणमिति वाच्यम्‌ । प्रागुक्तबुहज्नाबालश्रुते्विप्राणां दैवतं शंभुरिति समुदाहतमनु- स्मृतेश्च बाह्यमणमाचस्य शिवेक मक्तत्वयोग्यत्वात्‌। नापि भक्तिर्हि सा परा- नुरक्तिरीश्वर इति भक्ति प्रकृत्य शाण्डिल्येनेश्वरविषयकनिरतिशयानुरा- गात्मनेव तल्क्षणाभिधानात्तस्य चाबाधितलोकोत्तरस्वानुकूलगुणज्ञान- मात्रायत्तत्वेन विधातुं निषेद्धं वा शास्रमतेनाप्यशक्यत्वात्कथं बाह्यण- त्वावच्छेदेन तन्नैयत्यमिति साप्रतम्‌ । येषां सत्यपि बाह्मण्ये जन्मान्त- रीयदुरदष्टप्रतिबोधेनोक्तभक्तिप्रयोजकन्ञानानुदृयस्तेषां वृशविधवबाह्मण- तायाः शाखान्तरपसिद्धतया क्चञ्चियादिनाह्यणत्वस्येव वक्तव्यत्वादिति संक्षेपः । नन्वेवं माधवाचार्यः सूतसहिताटीकायां निर्माल्यं चं निवेद्यं च विशेषेण विवर्जयेदिति मूलब्याख्याने साधारण्येन सवलिङ्गनिमाल्या- दिसेवनं निषिद्धम्‌ । तद्यथा । निमौल्यं च निवेद्यं चेति । तदुक्तमागमे स्व॑ज्ञानोत्तर- विसजितस्य देवस्य गन्धपुष्प नेवेदनम्‌ । नि्मल्यिं तद्विजानीयाद्रर्ज्यं वसखविभूषणम्‌ ॥ अर्पयित्वा तु तम्दुयश्चण्डेशाय निवेदयेत्‌ ॥ इति तथा काटोत्तरेऽप्युक्तम्‌- स्थिरे चले तथा रते सिद्धालिङ्के स्वयंभुवि । लोहे चिन्मये बाणे स्थिते चण्डो नियामकः ॥ १९. हां प्रासाः। २ क. च | नैवेः। ३ ख. सिद्धे खि" । २९१४ ओकोपाह्वञ्यम्बकविरवितं- [पूवोर्धे चतुषकिरणे- सिद्धान्ते नोत्तरे तन्त्रे न वामेन च दक्षिणे । चण्डव्रव्यं गुरुद्रव्यं देवद्रव्यं तथेव च ॥ रीरवे ते तु पच्यन्ते मनसायेतु भुखते॥ इति । ` एवमादिसिद्धान्तमतवचनपर्यालोचनया गन्धपुष्पदिर्नवेद्यस्य षण्डद्र- श्यत्वेन स्वंथा वज्येत्वावगतेस्तन्न मुञजीतेत्यथः। सिद्धान्तव्यतिरिक्तवा- मदक्षिणादितन्तरान्तरमते तु यत्र॒ चण्डाधिकारो नास्ति तत्र निमौल्य- स्वीकारेऽपि शोषो नास्तीति । तथा चोक्तम- धाणलिङ्खः चरे लोहे सिद्धलिङ्गे स्वयं श्वि । प्रतिमासु च सर्वि न चण्डोऽधिकृतो भवेत्‌ ॥ अद्वतमावनायुक्ते स्थण्डिठेऽथ विधावपि ॥ इति । तत्र हौवागमे तु सिद्धान्तस्यैव प्राबल्यात्तन्मतानुसारेण सर्वैष्वपि टिद्केषु सवंथा वजनीयमित्यमिप्रेत्याऽऽह विरशेषेणेतीति तत्कथमिति चेश्न विसरजितस्येत्यादिनिा णे स्थित इति च षाणविशेषणेन चरस्य तस्य श्युहृस्ततयेष्टापत्तरिति दिक्‌ । तायं संयहः- पुराणप्रसिद्धेषु सर्वेषु लिङ्ध- ष्व मृन्नाऽऽखयो यावदेवेह तद्रत्‌ । भनोरत्नबाणासिटसख्यातधात्‌- द्वे पारद शंमुनामो च मूर्तौ ॥ प्रसिद्धं चरत्वं हि यावन्न ताव- तसप्मयात्यत्र चण्डाधिकारस्ततोऽच । मिपेयं हि पादोदकं चापि तीर्थं प्रसादोऽपि मक्ष्यश्च शेषाऽपि धार्या ॥ ततोऽन्येषु स्वेषु लिङ्खेषु शेभो- स्तथाऽचांसु स्वासु चण्डाधिकारात्‌ न तीर्थादि सेव्यं कदाऽपि दिजन्द- नं संसृज्यते गण्डकीया शिला चेत्‌ ॥ अयमर्थः--पुराणेति । एतेन ज्योर्तिछिङ्कस्वयं मुखरर्षिसिद्धादिष- विशितलिङ्गसंयहः । मन इत्यादि । रत्नेति चन्द्रकान्तादेरप्युपलक्षणम्‌ । लिङ्क हत्याधथिकम्‌ । हमुनामो शिवनामौ शाठमाम इत्यर्थः । १ । शोषा निर्माल्यं पुष्पषिल्वादि । २ । अर्चासु मूतिषु शं भोरित्यनुषङ्धः ३। अयमपि निर्णयो माधवेतरमतेनैव । तन्मते तु चरबाणणिङ्गस्येव तीथ- | ` भक. त्तेऽस्ति। स्ख.प्टेदो०। देवपूनाप्रकरणम्‌।] | हिरण्यकेदयाद्िकमाचारमूषणम्‌ ॥ २९५ प्रसादनेवेद्यनिर्माल्यसेवनमिष्टं न ॒विवितरेषां सर्वेषामपि शिवणिद्गाना- मिति समुदाहतसूतसंहितादीकात एव निर्णीयते । शिवनाम हु शालियामोदधवटिङ्खत्वेनेव न तन्मतेऽपि त्याज्यतेति सर्वमवदातम्‌ । एतदमिप्रायिकैष शुद्र मुक्तं भुखीत सव्रपीतं पिबिदद्राघातं जिचेदुदेणा- तमश्नन्ति रुष्ठेण पीतं पिबन्ति रुदेणाऽऽघातं जिघन्ति तस्माह्वाह्यणाः परशान्तमनसो निमांल्यमेव भक्षयन्तीति षृहजनाघालश्रुतिरपीति ध्येयम्‌ । एतेन गण्डकीत्यादिवाक्यामासप्रासिदध्या ती्थसिष्य्थं शाटयामाया- वर्यकमिति भ्रमः परास्तः । मनु लिङ्खार्चनचम्दिकायां पाथवलिङ्गमा हाल्यप्रस्तावे टेङ्े- जाबालोपनिषत्साध्वी मम ज्ञानस्य सिद्धये । प्रधानसाधमान्याह द्विजानामाव्रेण तु ॥ अविमुक्तं मम क्ष्रं मन्नाम परमं श्युमप्‌ । रातरुद्री यजाप्यं च तथा सन्यासमुत्तमम्‌ ॥ मस्मनोम्दुलनं चेव िपुण्डूस्य च धारणम्‌ । सुव्राक्षधारणं साक्षादद्धक्त्या पाथवपुजनम्‌ ॥ मस्मसंपादनं ध्यानं ममेव परमस्य च । एतानि साधनान्याह प्रधानानि यमा यथा ॥ इति ग्रन्थेन कण्ठत एव ब्राह्मणक्षञ्चियवेश्यानामेव द्विजपद्वाच्यार्ना ज्ञानसिद्ध्यर्थं प्रधानसाधनस्वेन पाथिवलिङ्कस्य यावश्नेवणिकाद्वैतपर शिवाप्रतिबद्धसाक्षात्कारेष्षुजनसाधारण्येन पूज्यत्वोक्तेः । यथालन्धोपचारेश्च षोडरीः श्रद्धया युतः। पजयेत्पाथवं लिङ्क वेदोक्तविधिना द्विजः । इति बाह्मणादेस्तत्पूजानित्यत्वोक्तेश्च कथं तद्विहाय बाणलिङ्खमेव त्वया नित्याच्यत्वेनोच्यत इति चेदुच्यते । पार्थिवस्य प्रागक्तचण्डाधि- कारविरहेतरत्वेन तीर्थादिग्रहणार्थं बाणलिङ्ाचेनं त्वावश्यकमेव । तथा च सति सामर्थ्ये पूर्वोक्तधिकाठार्चनवत्पाथिवलिङ्खार्चनमपि नैव षयं वारयाम इति शालि्रामादिक्ेवतान्तरसमुचये सर्वत्र शिवतीर्थप्रसाद्‌- ग्रहणयुक्तं हेमाद्री । शालियामादिदेवतासमूहे विशेषमाह जाबालिः- शिवे विष्ण्वादिभिदैबेवं ते यत्समर्पितम्‌ । तद्धक्त्वा विप्रव्योऽसो न मवेद्ोषमाजितः ॥ हारीतः-र्ाटयामादिभिः शंमोवें्टितस्य यदुर्पितम्‌ । तद्धोक्तव्यं द्विजेर्भित्यं ततोऽन्यत्परिवर्जयेत्‌ ॥ इति । ११६ ` ओकोपाह्ञयम्बकविरवितं- [एवार्थे चतुर्थकिरणे- स्वंथा शिषपृजा केव ब्राह्मणानां नित्याऽकरणे प्रत्यवायश्रव. णात्‌ । तदुक्तं लिङ्गार्चनचन्दिकायामेव ब्रहनाबालोपनिषदि- अहरहः शिव लिङ्गमनम्यच्यं नाश्रीयात्फटमन्नमन्यद्रा यद्यश्रीयाव्रेतो- मक्षी मवेन्नापः पिबेद्यदि पिबित्पयपो मवेत्पमादेनेकदा त्वनम्य्च्यं मां भ्रङ्त्वा मोजयित्वा वा केश्ान्वापयित्वा गव्यमपि पश्च संगृष्योपोष्य जले शुद्रस्थाने वा जपेश्िवारं शतरुदरीयमादित्यं पश्यन्नभिष्यायन्स्वकं कमं ततो रोदरैरेव मन्बर्मार्जनं इ्र्यात्ततो मोजयित्वा बाह्मणान्पूतों भवति । अन्यथा परेतो यातनामदनुते । इति । तचरेवामे- बाह्यणेस्तु शिव एव पूज्यो न देवतान्तरम्‌ । त्वं देवेषु बाह्मणोऽस्यहं मनुष्येषु बाह्यणो वै बाह्मणमुपधावति । इति प्रपदाख्यसामश्रुतेः । पराशरपुराणे च- ततो विप्रस्य संबन्धः शिवेनेव हि युज्यते । संकराः सवेदेवाश्च वृषलस्तु पुरदरः ॥ पिताभहस्तु वेइयश्च क्षञ्चियः परमो हरिः । बाह्यणो भगवान्रुद्रः सर्वेषामुत्तमोत्तमः ॥ बाह्यणो वै सदा टोके बाह्यणं चोपधावति । महावबाह्यणमीज्ञानमुपधवेन्न चेतरम्‌ ॥ इति । ` तस्माद्राह्यणेः शिव एव बाणलिङ्कायवच्छेदेन नित्यं समर्चनीयस्त- तीथप्रसादनिमांल्यानमि च सेवनीयान्येव चरप्रतीकावच्छेदेन सति चण्डाधिकारवेधुर्यं इति सिद्धम्‌ । ननु पूर्वोदाहतनिणंयसिन्धो सिद्धा- न्तशेखरवाक्ये--_ „ , धराहिरण्यगोरत्नताभ्ररोप्याश्चुकादिकान्‌ । विहाय शेषं निर्माल्यं चण्डेशाय निवेदयेत्‌ ॥ अन्यदन्नादि ताम्बूलं पानीयं गन्धपुष्पकम्‌ । ददयाचण्डाय निममांल्यं शिवभुक्तं च सवशः ॥ ` इति धरार्यशुकान्तवस्तुषु चण्डेशानधिकार एव शिवार्पितेष्वप्युक्त इति तान्यपि सेव्यानि स्युरिति चेन्न । तेषां प॒जोपकरणसामय्रीत्वात्त्ैव विनियोगाच । अविमक्तानामपि प्रथग्देवपूजामाह प्रयोगपारिजात आश्वलायनः- पथगप्येकपाकानां बह्मयज्ञो दिजन्मनाम्‌ । अथिषहोचं सुरा्चां च संध्या नित्यं मवेत्पथक ॥ इति । देवपु नप्रकरणम्‌] हिरण्यङेशहयादिक्षमाचारभूषणम्‌ । २१५४ अथ शङ्कटक्षणमुक्तं शालयामपरीक्षार्या स्कान्वे- गोक्षोरघवलः सषिग्धो कीघनालो बृहत्तनुः । अकारनादसंयुक्तः सव्यावतः प्रहास्यते ॥ विक्ञाटायं मध्यसूत्रं प्रष्टे दीर्घं तथेव च । वामावर्तं च विज्ञेयं सर्वसिद्धिप्रशायकम्‌ ॥ शङ्कस्वरूपमिति शेषः । विष्ण्व चने तद्ावश्यकतोक्ता तत्रैव बह्मा ण्डपुराणे- शङ्कर्थितेन तोयेन यः घ्ञापयति केशवम्‌ । क पिलायाः सहस्रस्य फलं प्राप्रोति मानवः ॥ इति । जिवसयंयोः केवलयोरर्चने तन्निषेधोऽपि तत्रैव मन््रराजानुष्टाभ्विधा- ने-सर्व॑त्रेव प्रशस्तोऽव्जः शिवसूयचनं विना । इति । नन्वेवं चेदाचार- किरणे यद्च्ोपक्रमे प्रस्थाम्बुप्रमितः शङ्क त्यादि कियासारवचनं ठिखितं तदेष क्रमशो मवेदित्यन्तं संगृह्य सुभ्वेतः प्ंशुशिखरः भिग्धो दीपांभ्बुपद्धतिः । शङ्खः स्यादर्च॑ने योग्यो योऽसावलिकचशक्षुषः ॥ हति विदिख्यालिकचक्षुषो भालनेजस्य पूजने योग्य इत्यर्थ इत्युक्तं तत्क- थमिति चेत्सत्यम्‌ । तस्य शिवपश्चायतनपरत्वात्तथेव शिष्टाचाराचेति दिक्‌ । अथ षण्टाटक्षणं क्ाटयामपरीक्षायां वसिष्ठभरद्राजसंवावे भरद्वाज उषाच-वण्टायाः परमं रूपं भोतुमिच्छामीत्यादिप्रभे वसिष्ठ उवाच- पश्चलोहमयी घण्टा सुद्रस्याऽश्हादकारिणी । तस्या वादनमाच्रेण वाजपेयफलं लमेत्‌ ॥ हीननादातु या घण्टा बजंनीया प्रयत्नतः । तस्मान्नादमयी(यी) घण्टां कुयादीक्षस्य संनिधो ॥ इति । तद्वादनदिधानं ततैव पाञ्चरा्रागमे- आगमार्थं तु देवानां गमनार्थं तु रक्षसाम्‌ । घण्टानादं प्रकुर्वीत पूजाकाले तु यत्नतः ॥ इति । आकारङ्िरण गारुड- घ्राने धूपे तथा कृपे नषे भूषणे तथा । घण्टानादं प्रकुर्वीत तथा नीराजनेऽपि च ॥ इति । २८ २१८ ओकोपाह्ञयम्बकविरवितं- [पवी षतुषङिरण- ४ शाटग्रामती्थंग्रहणे करदिद्वारविनि्णयोऽपि शालिपामपरीक्षा- यामेव- ालिग्रामशिटातीर्थं सोमपानमनुत्तमम्‌ । पात्रान्तरेण तत्तोयं न पिबे कदाचन ॥ इत्यन्तवाक्यजालं विटिख्येतेषां वाक्यानां प्रायः पाश्चरात्रवैखान- सागमाद्पठितत्वेन तच्छाखानुगन्तृन्धति प्रामाण्यमस्तु न वेदिकमागां- वुगन्तृन्परति । विष्णुपादहाभिषिक्तं यः करेण पिबते यदि । स मूढो नरकं याति यावदिन्दराश्चतुदंश् ॥ इति प्रयोगपारिजातादिधुतस्मार्तानेकवाक्यविरोधादिति । आचार- किरणे पाद्चे- विष्णापादोद्‌कात्पर्वं विप्रपादोद्‌कं पिबेत्‌ । विरुद्धमाचरेद्यस्तु बह्यहा स निगद्यते ॥ इति । एवमये तत्र वेष्णवग्रन्थे मारद्राजसहितायामित्यादिनिकादश्यामेक- वारतीथयहणाद्युक्तं तदपि वैष्णवपरमेव । पज्यादिनिर्णये सिद्धेऽथ साधारण्येन पूजानुष्ठानानुक्रमपद्धतिबोधायनीयविहशेषपद्धतिवद्‌ाश्वला- यनीयगरह्यपरिशिष्टे द्वितीयाध्यायस्थनवमखण्डोत्तरं देवपूजां प्रकम्य तदुपयो गिपज्याद्यासनविध्यन्तमुक्त्वा ततः प्रातः कमं संकल्प्य ज्युचि- शङ्कादिपानचं सपरित्रमद्धिः प्रणवेन पृरायेत्वा गन्धाक्षतपृष्पाणि प्रक्षिप्य साविञ्याऽमिमण्य तीर्थान्यावाह्याभ्यच्यं पविच्रपुष्पपाणिस्त- दुदकेनाऽऽपो हि हेति भिभिरात्मानमायतनं यजनाङ्गानि चाभ्युक्ष्य कियाद्गोवककुम्मं गन्धादिभिरभ्यच्यं तनोदकेनेवाथान्कुर्वीत नमोन्त- नान्ना तहिङ्गमण््ेण वा क्रमेणोपवारान्दद्यात्पुष्पोदुकषेन पाद्योदकमष्य- पात्रान्तरेण सगन्धाक्षतदुसुमं दद्यादावाहनमासनं पाद्यम््यमावमनीयं प्रानमाचमनं वख्रमाचमनमुपवी तमायमनं गन्धं पुष्पाणि धूपं दीपमुप- हारमाचमनं मुखवासं स्तोत्रं प्रणामं दक्षिणां नाम स्तोवाङ्गं प्रादक्षिण्यं विसर्जनाङ्गमिति। [*एवं देवपूजानन्तरकृत्यमक्तमाचारकिरणे मरीविना- विधाय देवतापजां प्रातहोमादनन्तरम्‌ । गुरूक्तेन तु मार्गण मूलमन्त्रं जपेद्बुधः ॥ इति । जात अ जजन नक # अय प्रन्थः क, पुस्तक उत्तरत्र धनुश्चिहस्थले वतेते । ज ~> कयन कामया -> ~" का 0, १ [ क ~~~ ---- नकि ज तजममनिोका १ ख, रालप्राः।२क पूजादि" । २ ख. गन्वपु । देकपुनापरयोगप्रकरणम्‌] हिरण्यकेरयादहिकमावारभूषणम्‌ । २१९ तत्रैव तदुत्तरं तीरथग्रहणमुक्तं मविष्ये- मामम्पच्यं पिबेदेव्र यः पादसटि्टं हरेः \ | स याति परमं स्थानं तद्िष्णोः परभं पदम्‌ ॥ इति । उपटष्षणमिदम्‌- बाणरावणचण्डेशनन्दिमङ्किरिटादयः सदाशिषप्रसाबोऽयं सवं गृह्णन्तु शांभवाः ॥ इति ¦ रमा बह्माद्यो देवाः सनकाद्याः शुकादयः महाविष्णुप्रसादोऽयं सर्वे गृह्णन्तु वेष्णवाः ॥ इति शिष्टसाप्रदायिङश्टोकाभ्यां पूजान्ते हेवादिपारिषवाक्षिषेधा- व शिष्टप्रसादुग्रहणनिमाल्यधारणयोः । ] शत्योकोपाह्ववासिष्ठकुलावतंसरामायंसूनुञ्यम्बकसं गृहीते सत्याषाह- हिरण्यकेश्यादहिक आ चार मषणे देवपूजाप्रकरणम्‌ । अथ प्रयोगः । तच्राष्टादशोपचारा पूजा पुरुषसूक्तेन कार्या । ननु पोडशोपवारा सर्वेः स्मरतिपुराणैः पुरुषसूक्तेन प्रतिपादितिति शरूयते । सत्यम्‌ । अस्माकं तेत्तिरीयाणां पुरुषमुक्तमष्टादृशर्गात्मकमतसरतदनुकूल- प्रागुक्तपराशरपुराणोक्ताष्टादशोपच।रा एव गह्यन्ते । [*निरुक्तपरिशिष्ट- मपि स्तोत्रं यथा स्यात्तथा प्रणाममिति स्तोत्रमङ्गमस्येतादुशं नाम भगवन्नामसकीर्तनमिति विसरज॑नमङ्गं यस्येताहशं प्रादक्षिण्यमिति षं ध्याख्यातं बेदुवान्तरभेदेऽप्यशादशोपचारसस्यानुयाहकं मवत्येव । ] अस्य ख सूक्तस्य पुरुषसूक्तष्यवहारो यज्ञोपयोगित्वं च विच्युपनिषद्याख्याने ह्वादक्षानुवाके भाधवाचायरदरशितम्‌ । तद्यथा । अथ नारायणनान्ना पुरुषसुक्तनान्ना च व्यवदहियमाणोऽनुवाक उच्यते तस्य विनियोग महाग्नावापस्तम्ब आह- पुरस्तात्मतीचीं पुरुषाकृति विनोति पुरुषशेरो भवति सह्रह्षीषां पुरुष इत्युपाहितां पुरुषेण नारायणेन यजमान उपतिष्ठत इति । बहव चोक्तमेव पुरुषस कत मन्छ गृहीतमिति चेत्‌ । पारम्पर्यगतो येषां वेदः सपरिषहणः । तच्छाखे कमं कुर्वीत तच्छाखाध्ययनं वथा ॥ * अयं प्रन्थः क पृस्त्के पवेप्मिन्धनुवरिहस्थठे वते । २९० ओकोपाहड्यम्बक विरयितं- [ पृकार्थ वतुतिर्मे इति वचनात्परशाखीय महपिरसो कथं व्रयात । तथा ख पूजाया उपचारेष्वपि मेदाः सन्ति न केवलं निमृलेवेयमष्टादशोपचारकल्पना । ते च मेदीः पश्चोपचारादिकाः पवमेवोक्ताः। अतो ध्यानासनपाधा- प्याचमनमधुपक$ल्ानवसखयज्ञोपवीतगन्धपुष्पधुपदी पनेवेयताम्बूटदक्षि- णाफल पुष्पा्रलिभिरष्टादक्षोपचरिः प्रजनं कार्यम्‌ । अथोक्तपरुषसुक्तक- मेण पूजाप्रयोगः । आचम्य प्राणानायम्य शुचौ देक आसनस्थो देशश. कालो संकीत्यं भ्रीपरमेभ्वरप्रीव्यर्थं तत्पजनमहं करिष्य इति संकल्प्य उमासहायं परमेश्वरं प्रभं धिलोचनं नीलकण्ठं प्रशान्तम्‌ । ध्यात्वा भुनिग॑च्छति मूतयोनि समस्तसराक्षि तमसः परस्तात्‌ ॥ इति भते्वामाद्भस्थितोमं वरदाभयज्ञानव्याख्यानमुद्रोह्सत्पाणिपद्य- चतुष्टयं सुप्रसन्नं स्वांभरणमृषितं हिरण्मयजटाजटनिरुद्धगङ्गमिन्युशे- खरं निमीलितततीयलोचनं नीोलकण्ठातिशान्तं दष्टवषव यस्क मित्यनि रुपमयोवनभराजमानविथहं निष्कल ङानन्तचन्द्रपमभाप्रमोषिरोविषं भग- वन्तं भीशंकरगत< सत्यमित्यादिप्रागुक्तश्युतेरुमाधाविहं वा परमात्मानं शिव एको ध्येयः शिवंकरः सर्वमस्यत्परित्यग्येतिश्रतिचोदितनित्यष्या- नतिषयीङत्य | कृत्वाऽऽकौ मानसीं पजां ततः पूजां समारमेत्‌ । इति मुदररपुराणवचनायथेच्छमानसोपचारेः सावकाशं सानन शं संपूज्य शुद्धजटपुरितं कलक स्ववाममागे संस्थाप्येमं मे वरुणेति बा यामीति च वरुणभावाद्य गन्धादिभिः संपज्य दक्षिणतः प्रक्षाखितं शङ्कं चिपाद्यामाधाय कटशोदकेन प्रणवेनाऽऽपुयं पाश्चजन्यायेत्यादि तद्रायञ्या गन्धादिभिस्तममभ्य्च्यं तदुदकं साविञ्याऽमिमण्डरय . तेन अले माऽऽपो हि हेत्यादितिसृभिः पजाद्रव्याणि भूमिमात्मानं च धोक्षेत्‌ ततो वामभगे । जगद्ध्वानिं ततो मन््रमातः स्वंहेत्युष्ीयं ख । अभ्ययं वाद्यन्धण्टामुपचारान्प्रकत्पयेत ॥ इति पुरुषाथप्रबोधोक्तेर्गन्धपुष्पाक्षतेरघण्टां संपएज्य आगमार्थं तु दैवानां गमनार्थं तु रक्षसाम्‌ । कुरु घण्टे शुभं नाद्‌ देवताह्लानलाञ्छनम्‌ ॥ १ ख, "श्प्रातःः 1 देवपूजाप्रयोगप्रकरणम्‌ ] हिरण्यकेइयाहिकमावारभूषणम्‌ । २९१ इतिमन्त्रेण घण्टां संप्राथ्यं तां वादयेत्‌ । ततः सहद्शीर्षे ति ध्यानै कुत्वा पुष्पमपयेत्‌ ॥ १ ॥ पुरुष एषेत्यासनं दद्यात्‌ ॥ २॥ एतावान- स्येति पायम्‌ ॥ ३ ॥ चिपाद््वत्यर्ध्यम्‌ ॥ ४॥ तस्मादिराडित्याचम- नम्‌ ॥ ५ ॥ यत्पुरुषेणेति मधुपकंम्‌ ॥ & ॥ ततोऽङ्गषछतजनीभ्यां निमाल्यं ष्यपाद्योत्तरतो गणार्थं त्यक्त्वा पस्रानपाघे देवस्थापनं विधाय सति संभवे सुगन्धतेलेः स्नापयेत्‌ । ततः पश्छामुतैः क्लापयेत्‌ । तच्ाऽऽप्याय- स्वेति पयः 1 दधिक्राव्ण इति दृपि । घृतं भिमिक्षिर इति धृतम्‌ । मधु वाता इति मधु। वे क्रतुमपीति शर्करा । ततः सत्तास्याऽऽस्चिति शद्धो. कल्रानं च समप्यं ॥ ७ ॥ पात्रान्तरे महाभिपेकार्थं देवस्थापनं कृत्वा पागुक्तबोधायनश्जानुसारेण रुदरैकावर्तनेन शिष्टाचारपरापितेन पश्चाक्ष- गमण््रवतत्वेन नमः सोमाय चत्यनुवाकस्य पुराणादो महामहिमितया श्ञं च म हृत्यस्योदकशान्तिखते घोधायनेनोक्तत्वेन पुरुषसूक्तस्य नमकेश्चमरेश्चैव तथा पुरुषस क्तकः । अभिषेकं न कुर्वन्ति पांखण्डोपहता जनाः ॥ इति बह्यगीतायां नमकादितोल्यस्येवाभिषककममण्यतिक्रमे दोषश्च. वणद्वारा नित्यविधित्वस्थैव तदभिषपेके बोधितत्वेन च नमः सोमाय चेति क्षं च म हति चानुवाकद्रयेन वा पुरुषसूक्तेन च जलामि- पकं तज कृत्वाऽऽचमनीयं दच्वा वखेण प्रमुज्याऽऽयतने तत्स्थापनं विदध्यात्‌ । ततस्तं यज्ञमिति वस्नम्‌ ॥ < ॥ आचमनीयं दत्वा तस्माद्यज्ञादिति यज्ञोपवीतमाचमनीयं च दच्वा ॥ ९ ॥ तस्मादयत्ञा- स्सर्बहूत ऋच इति गन्धम्‌ ॥ १०॥ तस्माद्श्वेति पुष्पम्‌ ॥ ११ ॥ यल्पुस- वमिति धूपम्‌ ॥ १२ ॥ बाह्यणोऽस्येति दीपम्‌ ॥ १२३ ॥ चन्द्रमा मनस इति पयआदिनैवेयम्‌ ॥ १४॥ मध्ये पानीयं हस्तप्रक्षालनार्थ श्कंरां तदभावे गन्धं मुखप्रक्षाटनार्थमुष्णोद्कं शीतोदकं च दुत्वाऽऽचमनौय च दत्वा ॥ १५ ॥ नाभ्या आसीदिति ताम्बूलम्‌ ॥ १६ ॥ वेदाहमिति दक्षिणाम्‌ ॥ १७ ॥ धाता पुरस्तादिति फलम्‌ । यज्ञेन यज्ञमिति पुष्पा- अलिम्‌ ॥ १८ ॥ प्रदक्षिणा नमस्कारांश्च निधनपतये नम इत्यादि सर्वो ह्येष सुद्रस्तस्मै रुद्राय नमो अस्तवित्यन्तैमेन््ेभवाय देवाय नम इत्यादि. स्वसूच्रगेस्तैः सचिवानन्दरूपायेत्यादिना च कृत्वा, ॐ तद्वह्येत्यादिसु- वरोमित्यन्तेनानुवाकेन रतुत्वा यो बरह्माणं विदृधातीत्यादिप्रिपद्य इत्य- १ ख, पाण्डोः} २क, नं निदः । २२२ ओकोपाह्वञ्यरथक विरवितं- [पूवीं षतु्किरणे+ न्तेन मश्ब्रेणाऽऽव्मानं शरणागतं विनिवेयाऽभ्वाहनं न जानामीत्यादिनिां क्षमापय्यापराधसहश्चाणीत्यादिना स्वापराधानपि विनिवेद्य कर्मश्वरा- यार्पयेत्‌ । तत्साद्रण्यार्थं प्रमादादिति यस्य स्पूत्येति च चिर्विष्णुं स्मरेत्‌। पूजान्ते जपस्तोत्रपाठतीर्थप्रसादग्रहणानि तु प्रागुक्तदिशेव कर्त- ध्यामि । अयं पृजाप्रयोगस्तु हरिहरयोरन्यतरस्य यस्य कस्य चिदीश्वरस्य शाटग्रामबाणलिङ्गान्यतरावच्छेवेन प्रागुक्तपूजकाधिकारिकः । केवल. शिवस्यैव बाणिङ्गावच्छेदेनार्बनाधिकारिणां तु षडक्षरेणेव निसक्त- निखिलोपवारार्पणम्‌ । तद्त्केवल विष्णोरेव शाटय्रामाषच्छेदेन परिच- याधिकारि्णां नारायणाष्टाक्षरविशिषटोक्तपुरुषसुक्ता्टादशशर्गिमिरशटावक्ो- पचाराः सथुविताः । एतेन कमाहुमयाचनपक्षोऽपि व्याख्यातः । शिषे प्राधान्येऽपि सयुचिष्योमयार्वकानां तु षडक्षरविशिष्टोक्तप्रयोग एव । एवं शिवपश्चायतनाचंकस्तत्पुरुषाय विद्महं॑हत्यादिरुद्रगायच्यो सह विष्णुपश्चायतनार्चकस्तु नारायणाय विद्यह इत्यादितद्वायञ्या सह गणपतिपश्चायतनार्वकस्तु तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहीत्या- दितद्रायञमा सह सूर्यपश्चायतनार्चकस्तु मास्कराय विद्मह इत्यादि- तद्रायच्या सह शक्तिपश्चायतनार्चकोऽपि कात्यायनाय रिद्मह इत्यादि. तद्रायच्या सह निरुक्तपुरुषसु क्रभिरेवोक्तोपचारान्दद्यादि ति षण्णोमप्य- चंनपक्षाणां क्रमेण दशानामपि प्रयोगव्यवस्था बोध्या । पएतदुशशक्ती तु शिवमक्तेरासनब्नानमस्मबिल्वपत्रनिषेद्याख्यै्वैहज्नाबालोपनिषदुकैः षड- क्षरेणैव पश्चोपचरिषिष्णुमक्तैरपि नारायणा्टक्षरेणेवाऽऽसनस्नामगन्ध- तुटसीदलनेवेद्या भिर्धस्तेस्तत्तर्चनं यावर्ज्न\वं वि धेयमेवेति रहस्यम्‌ । एवमन्यत्रापि बोध्यम्‌ । यतीनां तु षाणलिङ्गादौी शिवः केशवो वा प्रणवेनेवोदकेन मस्मना च पञ्चोपचारिरक्तविधैरेवेश्वरः समाराध्य इति दिक्‌ । स्तो्रपाटस्तु ` ~ स्वज्ञाखोपनिषद्गीता विष्णोनामसहस्कम्‌ । भ्रीरुव्रं पुरुषसृक्तं च नित्यमावर्तयेद्रृहो ॥ हति पवाक्त एव ज्ञेयः सर्वसाधारणः । शिवादिपश्चायतना्चकानां तत्तदृथवेरशषंपाठोऽपीति शिवम्‌ । इत्योकोपाहववासपिष्ठकुलावतंसरामायसुनुञयम्बकसंगृहीति सत्वाषाढा ` पराभिधदिरण्यकेश्यादह्िक आचारमूषणाख्ये पुजाप्रयोगः । अथ देवपजाप्रयोगोक्तमन्त्रास्तद्धाप्याणे च संगृह्यन्ते । देषपूनाप्रफरणम्‌] दिरण्यकेश्याहिकमाचारभूषणम्‌ । २२९. इम मे वरुण श्रुधी हवमद्या च भय । त्वामवस्युराचके ॥ अच्र माष्यं माधवीयम्‌ । हे वरुण मे मदीयं हवमाह्वानं शुधि शृणु शरुत्वा चाद्यास्मान्णडय युखय । इमं हवं चावस्युः पालनेच्छुस्त्वामा - चक आ समन्ताच्छब्दयामि प्रार्थंयते(ये) । त्ता यामि बह्मणा बन्वूमानस्तदाश्ास्ते यजमानो हविर्भिः । अहिडमानो वरुणेह बोध्युरुभ्स मा न आयुः प्रमोषीः ॥ इति। तत्तस्मै वरुणाय बरह्मणा मन्त्रेण वन्दमानः, त्वा यामि त्वां प्राप्नोमि । अयं यजमानो हविर्भिराराध्य त्वद्रक्षणमाक्षास्ते हे वरुण अहेडमानः क्रोधरहित इह कर्मणि बोध्यस्मद्विज्ञानाय बुध्यस्व । है उरुशश्स प्रमृतस्तुते नोऽस्माकमायुमां प्रमोषीः, मा विनाशय ॥ ६ ॥ अथेतदीयमेव पुरुषसूक्तमाष्यम्‌ । एतैरेकादशशावुवाकेश्चा- तुर्होजीय चयनमण्ना अभिहिताः । अथनारायणनाम्ना पुरुषसूक्तनाम्ना ष व्यवहधियमाणोऽनुवाक उच्यते । तस्य षिनियोगं महाद्मावापस्तम्ब आह-पुरस्तात्मतीवीं पुरुषाकृति चिनोति पुरुषशिरो मवति । सह- खरी्षा पुरुष हत्युपहितां पुरुषेण नारायणेन यजमान उपतिष्ठत इति । बह्यमेदेऽपि प्रेतदाहोपस्थाने विनियोगं मरद्राज आह-नारायणाम्या- मुपस्थानम्‌ । इति । अयं बोत्तरश्चोमावनुवाकौ नारायणसंज्ञौ । नारा- यणार्येन केनचिहषिणा हष्टत्वात्‌ । जगत्कारणस्य नारायणस्य पुरुषस्य प्रतिपाद्कत्वाच्च । तनास्मिन्द्रादशेऽनुवाके प्रथमापुचमाह- सहस्रशीर्षा पुरुषः । सष्स्राक्षः सहश्पात्‌ । स मू विश्वतो वृत्वा । अत्यतिष्ठहशाब्जुग्टम्‌ ॥ इति । सवंप्राणिसमष्टिरूपो बह्याण्डवेहो षिराडारस्यो यः पुरुषः सोऽय सह्‌- स्रह्ीषां सहघ्रशष्स्योपटक्षणत्वाषनन्तैः शिरोभियुंक्त इत्यर्थः । यानि सर्वप्राणिनां शिरांसि तामि सर्वाणि तद्ेहान्तःपातित्वात्तदीयान्येवेति सह्शीर्षत्वम्‌ । एवमकषिषु पदेष्वपि योजनीयम्‌ । स पुरुषो मूर्मि बह्याण्डगोलकरूपां किशभ्वतो वुत्वा सवेतः परिवेष्टय दृज्ञाङ्क्टपरिमितं देश्षमत्यतिष्ठत्‌ । अतिक्रम्य स्थितः । दृशाङ्खलमिव्युपलक्षणम्‌ । बह्मा- ण्ड़ाद्रहिरपि सर्वतो ष्याप्यावस्थित इत्यथः । अथ द्ितीयामाह- २९४ ` ओकोपाह्वञयम्बकविरचित- [पवी षनुरषङिरक" पुरुष एवेव्‌९ सर्व॑म्‌ । यद्दूतं यच्च मष्यम्‌ । उतामृतत्वस्येशानः । यदन्नेनातिरोहति ॥ इति । यद्दूतमतीतं जगदयच भष्यं मविष्यज्नगद्यदपीदं वतमानं जगत्सर्वं पुरुष एव । यथाऽस्मिन्कल्पे वर्तमानाः प्राणिदेहाः सर्वेऽपि विरा पुरुषस्यावयवास्तथेवातीतागमिनोरपि कल्पयोद्रेटव्यम्र्‌ । उतापि चाग तत्वस्य देवत्वस्यायमीक्ानः स्वामी यदयस्मात्कारणादन्नेन प्राणिनां मोग्येनान्नेन निमित्मूतेनातिरोहति स्वकीयां कारणावस्थामतिक्रम्य चरिहर्यमार्नां जगद्वस्थां प्राप्रोति तस्मास्ाणिनां कमफलमोगाय जगदवस्थास्वीकारास्ेदं तस्य वस्तुतत्व मित्यथंः। अथ तुतीयामाह- एतावानस्य भहिमा । अतो ज्याया>श्च पूरुषः । पादोऽस्य विभ्वा मूतानि । चिपादस्याग्ृतं दिषि ॥ इति । अतीतानागतवर्तमानरूपं जगद्यावदस्ति तावान्सर्वोऽप्यस्य पुरुषस्य महिमा स्वकीयसामथ्यविकेषः । न तु तस्य वास्तवं स्वरूपं वास्तवस्तु पुरुषः । अतो महिस्नोऽपि ज्यायानतिशयेनाधिकः ।- एतज्चोमयं स्पष्टी क्रियते सर्वाणि भूतानि काठटचयवर्तीमि प्राणिजातानि अस्य पुरुषस्य पाद्श्वतुर्थोऽक्ञः । अस्यावरिष्टं त्रि पात्स्वरूपममतं विनाशरष्टित तथ दिवि योतनात्मके स्वप्रकाशखूपेऽवतिष्ठते । यद्यपि सत्यं ज्ञानमनन्तं बहमेत्यान्नातस्य परब्रह्यण इयत्ताया अमावादृंशाचतष्टयं न निरूपयितुं शक्ष्यं तथाऽपि जगदिदं बह्मस्वरूपापेक्षयाऽत्यल्पमिति विवक्षित्वा पाद्‌. त्वोपन्यासः । अथ चतुथीमाह- भिपादूर््वं उदैत्पुरुषः । पादोऽस्येहाभवाप्पुनः । ततो विष्वङ्व्यक्रामत्‌ । साशनानशने अभि ॥ इति। योऽयं बिपाप्पुरुषः संसारस्पर्शारहितव्रह्मस्वरूपः सोऽयमूध्वं उदेत । अस्मादज्ञानकायत्सिसाराह्हिभतः सन्नचत्येगुुणदोधेरस्पुष्ट उत्कर्षेण स्थितवान्‌ । तस्य योऽयं पादो लेज्ञः सोऽयमिह मायायां पुनराभवत्‌ । यृष्टिसंहाराभ्यां पुमः पुनरागच्छति । अस्य सर्व॑स्य जगतः परमात्मा शत्वं मगवता्प्युक्तम- विष्टभ्याहमिदं कृत्घमेकांशेन स्थितो जगत्‌ । इति । ततो मायायामागत्यानन्तरं विष्वङ्देवतियंडनरादिशूपेण विविधः सन्द्यक्रामद्याप्तवान्‌ । फ कुत्वा साक्ञनानङने अभिलक्ष्य साङ्ानं मोजनादिव्यवहारोपेतं चेतनं प्राणिजातमनशशनं तद्रहितमचेतनं गिरि. देवपृनप्रयोगप्रकरणम्‌ ]हिरण्यकेर्यादिकमाचारभुषथम्‌ । २२५ नद्यादिकं तदुम्यं यथा स्वा्तथा स्वयमेवंविधोमूत्वा उयाप्रवानि- त्यथः । अथ पञ्चमीमाह~ तस्माद्िराङजायत । विराजो अधि परुधः । स जातो अत्यरिच्यत । ¶श्वाद्दूमिमथो पुरः ॥ इसि ) विष्वङ्व्क्रामदिति यदुक्तं तदेव प्रपञ्च्यते तस्मादादिपुरुषाद्विराड- जायत बह्माण्डेह उत्पन्ना विविधं राजन्ते वस्तुन्यत्रेति बिराड्विराजो अभि बिराददेहस्योपरि स्थितमेव तेदेहमधिकरणं छरस्वा परूषस्तदेहा- मिमानी कञ्चित्युमानजायत । योऽयं स्ववेदान्तषेद्यः परमात्मा स एव स्वकीयया मायया विराडदेहं बह्माण्डरूपं सृष्ट्वा तत्र जीवरूपेण बह्याण्डामिमानी देवतात्मा जीवोऽमवत्‌ । एतञ्चाऽऽथर्वणिका उत्तरता- पनीये साश्रु समामनन्ति-स वा एष भूतानीन्दियाणि विराजं देवताः कोशांश्च सृष्टा प्रबिह्यामूढो मूढ इव व्यवहरन्नास्ते माययैव । इति । स॒ जातो विरार्‌पुरुषोऽत्यरिच्यतातिरिक्तोऽभृद्विराडष्यतिरिक्तो देव. तियंड्मनुष्यादिरूपोऽमूत्‌ । पश्चाहेवादिजीवमावादरध्व भृमि ससर्जेति शेषः । अथो भूमिसृष्टेरनन्तरं तेषां जीवानां पुरः ससज । पु्॑न्ते सप्तभि- धातुभिरिति पुरः शरीराणि । अथ षष्टीमाह- यत्पुरुषेण हविषा । देवा यज्ञमतन्वत । वसन्तो अस्याऽऽसीदाज्यम्‌ । ग्रीष्म इध्मः शरद्भिः ॥ इति। र्वो क्तक्रमेण देवशरीरेषुत्पन्नेषु ते देवा उत्तरसृष्िसिदध्य्ं तत्सा- धनत्वेन यज्ञमतन्वत । कांवेद्यत्तमन्वतिष्ठन्‌ । बाह्यदव्यस्याद्याप्यनि- ष्पञ्ञत्वेन हविरन्तरासं भवात्पुरुषस्वरूपमेव मनसा हषिष्ठेन संकल्प्य तेन पुरुषाख्येन हविषा यद्यदा मानसं यज्ञमदुर्वत तदानीमस्य यज्ञस्य वसन्ततुरवाऽऽज्यमभूत्‌। तमेबाऽऽज्यत्वेन संकल्पितवन्तः । एवं भीष्ममि- ध्मत्वेन संकल्पितवन्तः । शारत्पुरोडाशादिहशिष्टेन संकल्पिता । पृषं एरु- षस्य हविःसामान्यरूपत्वेन संकल्पः । वसन्तादीनां स्वाज्यादिविशेषरूप- स्वेनेति द्रष्टव्यम्‌ । अथ सत्तमीमाह- सत्तास्याऽऽसन्परिधयः । चिःसप्त समिधः कृताः । देवा यद्यज्ञं तन्वानाः । अबघ्नन्पुरुषं पद्यम्‌ ॥ इति। अस्य साकल्पिकस्य यज्ञस्य गायञ्यादीनि सतत च्छ्ांसि परिधय आसन्‌ । एे्टिकस्याऽऽहवनीयस्य चयः परिधय उ (ओ) तरवे दिकाखयः १ क. तदहः । २९ २९६ ओकोपाहञयम्बकविरचितं- [पूवीं चतुषकिरणे~ परिधय आदित्यश्च सत्तमः परिधिप्रतिनिधिरूपः । अत एवाऽऽज्नायते-न पुरस्तार्परिदधात्यादित्यो द्येबोद्यन्पुरस्ताद्रक्षाभस्यपहन्ति । इति । ते ह्यादित्यसहिताः सत्त परिधयोऽत्र सप्त च्छन्दोरुूपास्तथा समिधशिसत चिगुणितसप्तसंख्याका. एकविंशतिः कृताः । द्ादक्ञ मासाः पञ्चतवख्रय मेः -लोक्रा. असावादित्य. एकविर्शः, इति श्रुताः पदाथा एकर्वि- हातिवारुयुक्तेभ्मत्वेन मात्रिताः । -यद्यः पुरुषो . वेराजोऽस्ति त परुषं हेव्राः - प्रजापतिप्राणेख्ियरूपा यज्ञं तन्वाना . मानसं यज्ञं कुर्वाणाः पुरुषं प्रह्यमबध्रन्विटरपुरुंषमेव्र .पड्युत्वेन भावितवन्तः । एतदेवाभिप्रेत्य पुज. पुरुषेण हविपेत्युक्तप्‌ ।' अधाष्टमीमह-~ ` ` ` | तै यज्ञं बहिषिः परीक्षन्‌ । पुरुषं जातमग्रतः । . तेन देवा अयजन्त । साध्या षयश्च ये ॥ इति । ` ' . यज्ञं यक्ञसाधनेमूतं तं पुरुषं प्युत्वमावनया युपे बद्धं बिष मानसे यक्ते भौक्न्परोक्षितवन्तः । कीदशं चाग्रतः सर्वसृष्टेः पूर्वं पुरुषं जातं पुरुषत्वेनोत्पन्नम्‌ । ` एतच्च पूर्वमेवोक्तम्‌ तस्माद्विराडजायत विसजो अधि पुरुषः \ इति-। तेन पुरुषरूपेण पशुना देवा अयजन्त माचसयज्ञं मिष्पादितवन्तः । के ते देवा इति त॒ पएवोच्यन्ते- साध्याः सृशिसाधनयोग्याः प्रजापतिप्राणरूपास्तदनुकूला कषयो मन््रद्रष्टारश्च ये सन्ति ते सर्वेऽप्ययजन्त । अथ नवमीमाह- ` ~ तस्माध्ज्तात्सवैहैतेः । संभूतं पृषदाज्यम्‌ । पञ्चभ्स्ता र्थक्ते वायव्यान्‌ । आरण्यन्पराम्याश्च ये ॥ हति । सर्वहुतः सवांरमकः पुरूषो यस्मिन्यज्ञे हृयते सोऽयं सर्वहु्ताद शात्पर्वोक्तान्मानसाद्यक्ञात्पषद्‌ ज्यं ` संभ्रतं संपादितम्‌ । दधि ` चाऽऽज्यं चेव्येवंधिधंः भोग्यजातं संपादितिमित्यथंः - । तथा वायव्यान्वायुवेषता- काश्चोकप्रसिद्धानारण्यान्पर्यश्चक्र उंत्योदितवान्‌। आरण्या दिखुरादयः तेथा . च ` याम्या ` वाऽभ्वा५ दप्तनिप्यत्पादितिवान्‌ । पञ्यनामन्तरिक्च्रारा वायुदेवस्यत्वं मन्त्रान्तरष्याख्याने संमान्नांतभ-वायवः स्थेत्याह । वांयुवां अन्तरिक्षस्याभ्यक्षाः) । अन्तरिश्चकेवत्याः खल वै पावः । वायव एवै- नान्परिददाति । इतिः। अथ बुशमीमाह- ` | तस्मात्त स्सवंहुतः † कवः सामानि, जक्षिरे । छन्दासि जरे तस्मत्‌ यजुस्तस्मादजायत । इति । ` १ कृ. . काक्तर्स्य .। देवपूज्रयोगप्रकरणम्‌ [हिरण्यकैरयाहिकमाचारभूषणम्‌ । २९७ छन्दासि गायश्यादीमि । स्पष्टमन्यत्‌ । अथेकादक्ीमाह- तस्मादश्वा अजायन्त । ये के चोमयादतः | गावो ह जज्ञिरे तस्मात्‌ । तस्माजाता अजावयः ॥ इति । अश्वधष्यतिरिक्ता गदंमा अश्वतराश्च ये केचिदृर्वाधोभागयोरुभयो- दैन्तयुक्ताः सन्ति तेऽप्यश्ववदृजायन्त । तथा गादश्चाजावयश्च ते सर्वे प्युत्पल्नाः । अथ द्रदह्णीमाह- यत्पुरुषं व्यदधुः । कतिध! व्यकल्पयन्‌ । मुखं किमस्य को बाह । कावृरू पादावुच्येते ॥ इति । व्भ्नोत्तररूपेण बाह्मणादिसृष्टि वक्तुमच्र बह्यवांदिनां परभ्रा उच्यन्ते । प्रजापतेः प्राणखूपाक्दिवा यद्यदा पुरुषं विरादरूपं. व्यदधुः संकल्पेनो- व्पादितिवन्तस्तदानीं कतिधा कतिभिः. भ्रकषएरेः, कल्पितवस्तः । अद्य त्स्यष्टम्‌ । अथ धयोदशीमाह- ` ब्राह्मणोऽस्य मुखमासीत्‌ । बाहू राजन्यः करतः ऊरू तदस्य यद्वैरयः । प्या५ शयुद्रो अजायत ॥ इति । योऽयं बाह्मणत्वादिजातिविशिष्टः पुरुषः सोऽयमस्य प्रजापतेभुखमाः सीत्‌ । मुखादुत्पन्न इत्यर्थः; । योऽयं राजन्यः क्षन्ियजातिः स॒ बाहत्वेन निष्पादितो बाहूुभ्यामुत्पादित इत्यर्थः । तत्तदानीं यौ प्रजापतेरूू तद्रूपो वेश्यः संपन्न उरुम्यामत्यन्न इत्यर्थः । तथा पादाभ्यां शुद्र उत्पन्नः इयं च मखादिभ्यो ब्राह्मणादीनामुत्पत्तिः सप्तमकाण्डे स. मुखतशिवृत्तं निरमिमीतेत्यादो विस्पष्टमान्नाता ! अतः प्रश्नोश्षरे उभे अपि तत्परत्वे तेव योजनीये । अथ चतुदशीमाह- चन्द्रमा मनसो जातः । चक्षोः सुयो अजायत । ` मुखादिन्द्रश्चाभिश्च । प्ाणाह्वायुरजायत ॥ इति । . यथा दृध्याज्यादिद्रष्याणि गवादिपशव ऋगादिषेदा ब्राह्मणादिमिनु- प्याश्च तस्मादुत्पन्ना एवं चन्द्रादृयो देवा अपि तस्मदेवोत्पन्नाश्चक्षो- श्रष्युषः । अथ पश्चदशीमाह- नाभ्या आसीदन्तरिक्षम्‌ । शीष्णां योः समवतत । पच्या भूमिर्दिशः भोजनात्‌ । तथा लोका अकल्पयन्‌ ॥ इति ! यथा देकास्तस्मादुत्पन्नास्तथा लोकानप्यन्तरिक्षादीन्प्रजापतेनोभ्या- द्यवग्रवा अकलत्पय्मत्पादितवन्तः । अथ षोडक्ीमाह- २९८ मोकोपाहवऽयम्बकविरवितं- (पूवी भह्पकिरगे- वेदाहमेतं पुरुषं महान्तम्‌ । आदित्यवर्णं तमसस्तु पारे । सर्वाणि रूपाणि विचित्य धीरः। नामानि कृत्वाऽभिवदन्यदास्ते॥ इति। यथोक्तविराट्पुरुषध्यानमत्र प्रतिपाद्यते । तत्र मण्द्रष्टा स्वकीयं ध्यानानुभवं पभ्रकटयति--यद्यः पुरुषः सर्वाणि शूपाणि देवमनुष्यशरी- राणि विचित्य विशेषेण निष्पाद्य नामानि च देवोऽयं मनुष्योऽयं षश्युर- यमित्यादीनि कृत्वाऽभिवदन्‌, तेन मिभिरभितो श्यवहरल्नासते । एवं पुरुषं विराजम्‌ । महान्तं सर्वगुणेरधिकम्‌ । आदित्यवर्णमादित्यवत्रका- शमानं वेदाहं जानामि ध्यानेन सर्वदाऽनुमवामीत्यथः । स पुरुषस्तमसः पारेऽक्तानात्परस्तादरर्तते । अतो युरुश्ञाखरहितेग्रढेरतुमवितुमञ्चस्य इत्यर्थः । अथ सप्तद्श्षीमाह- धाता परस्तायमुकाजहार । शक्रः प्रविद्रान्पुरुषश्चतघः तमेवं विद्वानुत हह भवति। नान्यः पन्था अयनाय विद्यते ५ इति १ धाता प्रजापतिर्यं विराट्पुरुषय॒षा ५ प्रस्यापितवान्‌ । चतः प्रदिङश्चतुर्िक्षु वतिनः सवन्प्रणिनः प्रविद्ा- न्प्रकर्पेण जानञ्शक्र इन्द्रश्च तवुनुगहार्थं प्रख्यापितवान्‌ । धातुरिन्व्‌- स्योपदेशान्तं बषिरारपुरुषमेवयुक्तप्रकारेण विद्वान्साक्षाल्कु्वं्िहास्मि- श्रेव जन्मन्यभ्रुतो मरणरहितो मवति यदा विराटपुरुषोऽहमिति साक्षा करोति तदानीं वतंमानदेहस्य तत्पत्यक्षरूपत्यामावात्‌ । अन्यमरणे- मायसुपासको न भ्रियते । अयनायागरुतत्वपराप्तयेऽन्यः पन्था यथो. क्त विराटरपुरुषसाक्षात्कारमन्तरेणान्यो मार्गो न विद्यते न हि कर्मसह- मरैरथ्तत्वं संपादयितुं शक्यते। न कर्मणा न प्रजया धनेनेत्यादिश्चाखात्‌ । अष्टादज्ञीनाह- यज्ञेन यज्ञमयजन्त देवाः ! तानि धर्माणि प्रथमान्यासन्‌ । ते ह नाकं महिमानः सचन्ते \ यत्र पूर्वे साध्याः सन्ति देवाः ॥ इति । अत्र कृत्परानुवाकतात्पयं संकषिप्योपन्यस्यति-देवाः प्रजापतिप्राण- रूपा यज्ञेन यथोक्तेन मानसेन संकल्पेन यज्ञं यथोक्त यज्ञस्वरूपं प्रजापति- मयजन्त पएूभितवन्तः । तस्मात्पुजनात्तानि प्रसिद्धानि धर्माणि जगद्रू वविकाराणां धारकाणि प्रथमानि मुख्यमूतान्यास्न्‌ । एतावता सृष्ि- पपादकोऽनुवाकमागार्थः संगृहीतः । अथोपासनासत्फल रूपामुषाक ® हार्यः संगृछते--यत्र यस्मिन्विराट्प्राधिरूपे नाके पूर्वे साध्याः देवपूनाप्रयोयप्रकरणम्‌]हिरण्यकेश्यादहिकमाचारमूषणम्‌ । २२९. पुरातना विराइरूपोपास्तिसाधका देवाः सन्ति तं नाकं विराटप्रातिख्पं स्वर्गं महिमानस्तदुपासका महात्मानः सचन्ते समयन्ति(2) प्राप्रवन्ति । इति भीमाधवीये वेदाथप्रकारो यज्जरारण्यकस्य तुतीयप्रपाठके हाद्‌- शोऽनुवाकः । अथ नमः सोमाय चेतिकशंच म इति चानुवाकद्वयस्येतवीयमेव माष्यं संगृह्यते । सप्तमेऽनुवाके यान्यन्यतरतोनमस्काराणि यजुष्युक्तानि तेभ्योऽन्यानि कानिचिवृन्यतरतोनमस्काराण्यष्टमेऽन॒वाके कथ्यन्ते । तत्र विद्यमानानि सप्तवश् यजुष्याह- नमः सोमाय च र्व्राय च नमस्ताभ्नाय चारुणाय च नमः शंगाय श्च पशुपतये च नम उग्राय च भीमाय च नमो अगे वधाय च दुरेव धाय च नमो हन्ते च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ता- राय नमः शमवे च मयोम्वे च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तीर्थ्याय च कुल्याय च नमः वायांय चावायौय च नमः प्रतरणाय चोत्तरणाय च नम आताथाय वाऽष्लाद्याय च नमः शष्प्याय च फेन्याय च नमः सिकत्याय च प्रवाह्याय ख । उमया सह वर्तत॒ इति सोमः । रुद्रोवनहेतुददुःखं तद्वावयति विनाकषयतीति । आदित्यरूपेणोदयकाटेऽत्यन्तरक्तस्ताश्रः । उदयाः ध्वयमीषत्रक्तोऽरुणः । शं सुखं गमयति प्रापयतीति कंगः ।! पूर्नां पाटयिता पञ्युपतिः । विरोधिनो नायतं कोधयुक्त उग्रः \ दशनमा- त्रेण विरोधिनो भयहेतुर्भीमः । अये पुरतो वधोऽस्येत्यग्रेवधः । एवं दुरे वधः पुरतो दरे वतेभानं विरोधिनमनायासेनैव हन्तीत्यर्थः । लोकेऽपि यो यत्र विरोधिनं हन्ति तत्न तद्रपेणायमेव हन्ता हनीयान्‌ \ हरितव- णानि केश सहश्ानि पर्णानि येषां ते हरिकेशास्वथाविधा ये वृक्षाः कल्यतर्प्रमृतयस्तदृपोऽयं रुद्र॒ इत्यर्थः । तारः प्रणवप्रतिषाद्यः । शं सुखं भावयत्युत्पादयतीति वा शंभुः । मयः सुखं भावयतीति मयोभूः एकं विषथसुखमपरं निर्विषयसुखं तयोरिति विवेकः । पित्रादिर्पेण शं लोकिकसुखं करोतीति श्ञंकरः । आवा्यशाखादिश्पेण मोक्षसुखं करोतीति मयस्करः । साक्षात्सुखक्षारित्वमेताभ्यां पदाभ्यामुक्तम्‌ । एत- न्मुखेन कारयितुत्वं पूर्वाभ्यां पदाभ्यामिति विवेकः । शिवः कल्याण. रुपः स्वयं निष्कल्मष इत्यर्थः । अतिशयेन शिवतरः स्वमक्तानपि निष्कल्मषान्करोतीत्य्थंः । तीथ प्रयागादी संनिहितस्सीथ्यंः । शूले २९० ` ओकोपाह्नञयम्बकविरवित- [ पीय वतुकिरणे- नदीतीरे प्रतिष्ठापित लिङ्गरूपेणावतिष्ठत इति कल्यः । प्ररे संसारसम- वस्य परतीरे भुमश्चभिर््ययत्वेनावातिष्ठत इति पायः । अवारे अवाक्तीरे संसारमध्ये काम्यफलप्रदत्वेनावतिष्ठत इत्यवायः । प्रकृष्टेन मणश्नजपा- दिरूपेण पापतरणहेतुः प्रतरणः । तत्वज्ञानख्पेण कत्प्रससारोत्तरणहे- तुरुत्तस्णः । संभवत्यापि संसारोत्तरणहेतौ तत्वन्ञाने तदुपेक्ष्य काम्यक- मानुष्ठाने संसारे पुनरागमनमातारस्तमहेतीत्यातायंः । अटं संप यथा ` भवति तथा कमफलमत्तीत्यटादो जीवः; \ तयोरन्यः पिप्प स्वाद्रत्तीति श्रुतेः । तस्य प्ररकत्वेन तत्संबन्धित्वादालायः । शष्प बाटल- तुणं मङ्गातीरादावुत्पन्नं कुशाङ्करादि तदृहंतीति रशष्प्यः । नदौ मध्यगतं फेनमहैतीति कफेन्यः । सिकतामर्हतीति सिकत्यः । प्रवाहुमहंती ति प्रवाह्यः । पुरुषः भद्राः सन्स्नानादितत्परो नीरं?) गङ्गादितीरे वतते तव्रृप इति शष्प्यादिशब्दानां चतुर्णां तात्पर्याथंः;। इत्यष्टमोऽनुवाकः । तुतीयमाह- शं चमे मयश्चमे प्रियं च मेऽनुकामश्च मे कामश्च मे सोमनसश्च मे भद्रं चमे भ्रयश्चसे वस्यश्चमे यशश्च मे भगश्च मे द्रविणं चमे यन्ताचमे धतांचमेक्षिमश्चमे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं चमे सृश्चमे प्रसुश्चमेसीरंचमे लयश्च म कतं च भेऽयुत च मेऽयक्ष्मं च मेऽनामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मेऽनमिचं च मेऽभमयच मे सर्ग चमे श्रथन चमे सूषा षम सुदिनं चमे। शंशब्द्‌ रेहिकसखखवाची । मयःशब्द आमुम्मिफसखवाची । पिरव प्री तिकारणं वस्तु । अनुकामोऽनुकूठव्वनिमित्तन काम्यमानः पदाथः । एतदुभयमेहिकमेव तारतम्योपेतम्‌ । .काम आमुम्मिकः स्वगदिः । सौमनसो मनःस्वास्थ्यकरो बन्धुवर्गः । मद्रं कट्याणमिह टोके रम- णीयम्‌ । भ्रेयः परलोकहितम्‌ । वस्यो निव्रासहेतुगंहादिः । यशः कीति; । मगः सामाग्यम्‌ । दबिणं धनम्‌.। यन्ता नियामक आचा ्यादिः । धता पोषकः पित्रादिः । क्षेमो विद्यमानस्य रक्षणश्क्तिः । धृतिर्धयमाप्येपि . निश्चटलत्रम्‌ । विश्वं सर्वंजनानुक्रल्यम्‌ । महः पूजा । सग्रिद्रेदश्ाखादिषिन्ञानम्‌ । ज्ञां ज्ञापयितुत्वसामथ्यम्‌ । सुः पत्रादि प्राणसामर्थ्यम्‌ । प्रसुभत्यादिपिरणसामर्थ्यम्‌ । सीरं गोलाङ्कलादिक्र पिसंधोनसंपत्तिः । ठयः, तत्रतिबन्धनिवत्तिः । ऋतं यज्ञादिकमं । देवपूजाप्रयोगप्रकरणम्‌] हिरण्यकेयाद्धिकमचारभूषणम्‌। . २३१ अमतं तत्फलम्‌ । अयक्ष्म राजयक्ष्मादिकमप्रबटव्याधिराहित्यम्‌ । अना. मयज्ज्वररिरोव्याध्यल्पव्याधिराहित्यम्‌ । जीवातुर्जीवनकारणं व्यापि परिहारा्थंमोषधम्‌ । दी धायुत्वमपमरत्युराहित्यम्‌ । अनमिच्रममिच्ररा- हित्यम्‌ । अभयं मयराहित्यम्‌ । सुगं शोमनगमनं सर्वैरङ्गीकृतचरणमि त्यथः । शयनं शस्योपधानादिसंपत्तिः । सुषा प्नानसंध्या दियुक्तः शोमनः प्रातःकाठः । सुदिने यज्ञदानाध्ययनादियुक्तं दिनम्‌ । इति तृती योऽनुवाकः निधनपतये नमः । निधनपतान्तिकाय नमः । ऊर्ध्वाय नमः । ऊर्ध्व लिङ्गाय नमः । हिरण्याय नमः । हिरण्यटिङ्घाय नमः । सवर्णाय नमः सुवर्णलिङ्गाय नमः । दिव्याय नमः । दिव्यलिङ्गाय नमः । भवाय नमः । भवटिङ्काय नमः । शर्वाय नमः । शर्वलिङ्गाय नमः । शिवाय नमः । शिवलिङ्गाय नमः । ज्वटाय नमः । ज्वठचलिङ्काय नस आत्माय नमः । आलमलिङ्खाय नमः । परमाय नमः । परमलिङ्गाय नमः । इति । अवर प्रागक्तहेतोमांधवीयमाष्याभावान्मयेव दिङ्मात्रं व्याख्यायते । माकण्डयादिवल्निधने मरणे प्रापे सत्यपि यः पतिः संरक्षकस्तस्मा इत्यर्थः । अक्षशीण्डादिवत्समासः । अत एव निधनान्परुत्योः पातीति निधनपस्तस्य मावो निधनपता साऽन्तिके निकटे यस्य तस्मा इत्यथः । ऊर्ध्वः सर्वोत्कटः; । उध्वंस्थोत्कटस्य बह्यणो लिङ्ुः ज्ञापकम्‌ । एवं निरुंणत्वसगुणत्वाभ्यामेकस्यैव ज्ञाप्यज्ञापकमावोऽगे सर्वत्र बोध्यः । हिरण्यसुव्णशब्दौ स्वप्रकाशत्वपरौी । मवः सत्तामाचः । शु(भु) हिसायां हश्यसंहतां शर्वः । ज्वलति स्वप्रभत्वेन सदेति तथा । जआला- याषमर्‌ । स्पष्टमन्यत्‌ । सयो जातमित्यादि पञ्चबह्यमन्त्राः समाष्या अप्यक्तास्तिटकप्रकरणे । नमो हिरण्यबाहवे हिरण्थवणाय हिरण्यखूपाय दिरण्यपतयेऽम्बिका- पतय उभापतये पशुपतये नमो नमः अवाप्युक्तहेतोमेदीयमेवेदं दिडाचव्याख्यानम्‌ । हेमवणपिङ्गलनागा- दिरूपङ्कवमण्डितवोर्दण्डायेत्य्थः । हिरण्यवर्णाय कनककान्तये । हिर. ण्यरूपाय काश्चनस्यापि सत्तादिस्वरूपप्रदात्रे । हिरण्यपतये मक्तेभ्यः प्रव्‌- त्स्य तस्य पाटयित्रे । अम्बिका जगत्पाटनकशक्तिः । उमा बह्यविद्या । पशवः सर्वैऽप्यज्ञव्वाजीवा एव । शेषम तिरोहिता्थंम्‌ । एवगत* सत्य- मितिमन्नोऽपि सभाष्योऽप्युक्तं एवाधस्तात्पूजाप्रकरणे । २९२ ओकोपाहञयम्बकविरचितं- [पवां पतुषकिरणे- सर्वां वै शुद्रस्तस्मे र्द्राय नमो अस्तु । पुरुषो वे रुत्रः सन्महो नमो नमः ॥ विश्वं मूतं भवनं चिं बहुधा जातं जायमानं च यत्‌ । सर्वो ह्येष सुद्रस्तस्मे रुद्राय नमो अस्तु ॥ इति । . अत्र माधवीय माध्यं यथा-यो शद्रः पार्वतीपतिः पुराणेषु प्रसिद्धः खर एव सर्वजीवरूपेण सर्वशरीरेषु प्रविष्टत्वाचस्मे सर्वात्मकाय रश्द्राय नमोऽस्तु । प्रकृतिपुरुषयोमध्ये जडाम्मिकां प्रकरतिमपोद्य ` विनाहय चेवात्मकः पुरुषो यो विद्यते स एव मक्तानुयहाय रुद्रमूर्तिरूपेणावमा- सते तस्माद्रस्तुतः स॒ श्रः सन्महः सदेव सोम्येदमग्र आसीदितिश्रति- प्रतिपाद्यमबाधितं सवरपं तेजस्ताहश्ाय श्द्राय पुनः पुननमस्कारोऽस्तु । यज्जङ़ं विश्वमस्ति यञ्च भूतं वेतनं प्राणिजातमस्ि । इत्थं चेतनाचेतन° रूपेण विचित्रं यद्धवनं जगत्तजापि श्ज्नातं पर्बमेवोत्पन्नं यचेवानी जायमानं स सर्बाऽपि प्रपश्च एष र्रोहि तदयातिरेकेण वास्तवस्य जगतो निशूपयितुमश्क्यत्वात्तादृशाय सवात्मकाय स्वराय नमस्का- रोऽस्तु । इति नारायणीये षोडशोऽवुवाकः । रुव्रदेवताकं द्वितीयं मन्नमाह- | कट्ुदाय प्रचेतसे मीबुष्माय तव्यसे । घोचेम शंतम हृदे । श्रवो ह्ये ० ॥ इति । कत्थ श्छाघायामिति धातोहत्पन्नः कचष्छब्द्‌ः प्रशसामाह । ततः कतुः प्रशस्तो रुद्रस्तस्मै प्रथेतसे प्रकरष्टज्ञानयुक्ताय मीदुष्टमाय मिह सेचन हति धातुः । अमीष्टानां कामानामतिश्षयेन सेचकाय कामप्रवा- येत्यथंः । तव्यसे । अचाऽऽडौ सकारस्य च्छान्दृसो लोपः स्तव्यसे स्तोतुं योग्यायेत्यर्थः । हृदे हदयवतित्वेन मद्रमयत्वेन शंतममतिक्षयेन सुखकरं स्तुतिरूपं वाक्यं वोचेम कथयाम । सर्वो हीति पूर्ववत्‌ । इति नाराय. णीये सप्तदशोऽनुवाकः । अथ स्वसूत्रे गृह्ये हीश्ानबलौ पठिताः स्वाहान्ता अप्यष्टौ रुद्रतत - त्नीमन््राः प्रोद्यन्ते नमोन्ताः-मवाय देवाय नमः। रुद्राय देवाय नमः। शर्वाय देवाय नमः । ईशानाय देवाय नमः । पुपतये दैवाय नमः। उग्राय देवाय नमः । भीमाय देवाय नमः । महते देवाय नमः । मवस्य दैवस्य पत्ये नमः । सुद्रस्य देवस्य पल्न्ये नमः । शर्वस्य दैवस्य पल्न्ये नमः । ईशानस्य देवस्य प० । पश्चुपतेर्दवस्य प० । उश्रस्व दैवस्य प०। भीमस्य देवस्य प१०.। महतो देवस्य प०। इषि । देवपुलाप्रथागप्रकरणम्‌ | हिरण्यकेश्याहिकमाचारभुषणम्‌ । २९३ अच हरदत्तीयं भाष्यं यथा-अथ भावयतीति भवः । अन्तर्भा वितण्य्थंः ।. समस्तस्य ; जगतः कतां । शवः सहतां । शु(ू) हिसायाम्‌ । . दशान इश्वरः । पछ्लपतिः पदोः सर्वस्य द्िपदश- तुष्पदश्च पाता पञ्युपतिः । रुद्रो रोदयिता संहारकाले । उग्मोऽन- भिमवनीयः । उरं हास्य राष्टमव्यथ्यं भवतीति दृहोनात । बिभ्य- त्यस्मात्सर्वाणि भूतानीति भीमः । सर्वभ्यो महान्देवः 4 भवस्य देषस्येत्यादयोऽप्यनेन गता इति । एतस्याऽऽपस्तम्बस्‌त्रानुसारित्वा- दत्र पाठव्युत्कम इति । एवं सचिदानन्दरूपायेत्या दिरपाटताप- नीश्रतियथा- सिदृनेन्दरूपाय कृष्णायाङ्किष्टकारिणे । नमो वेदान्तवेयाय गरषे बद्धिसाक्षिणे ॥ इति । अत्र दीपिका-कृष्णाय नम इति संबन्धः । कृषशब्दः सिद्वा पको नशब्द श्वाऽऽनन्दवाचक इत्यभिभेव्य कृष्णरब्दाथमाह-सचि देति । सचिदानन्द्‌ एव रूपं स्वरूपं यस्य स तस्मै । कुशकशंकत्वं कृष्णशब्डा - थमाह-अङ्किष्टेति । अङ्धिष्टमविद्यास्मितारागद्वेषाभिमिवेशटक्षणङ्कश- पञ्चकरहितं भक्तजनं करोति तच्छीलाय । तत्सद्धावे मानमाह-वेदा- रतवेद्याय । टलक्षणावृत्या प्रकारइयायेत्यथः । त त्वोपनिषदं पुरुषं पुच्छाभि वेदैश्च सर्वैरहमेव वेद्य इति श्रुतेः स्म॒तेश्च । नमस्यत (?)पपिकं रूपमाह विशेषणद्रयेन । गुरवे सर्वहितोपदेष्टे बुद्धः सर्वन्दियप्राणमनो- धियां साक्षिणे । एतेन ज्ञानदातुते प्राधान्यं सूचितम्‌ । वेदृान्तवेद्यायेति विषयः सूचित इति । एवे यो बरह्माणं विदधाति पर्वयोवे वेदांश्च प्रहिणोति तस्मे । तह देवमात्मबुद्धिप्रकाशं मुमुष्षरवै शरणमहं प्रपद्य इति यजुवेदीयग्वेताश्वतरशाखोपनिषन्मन्वः ! अत्रापि दीपिका यथा- यस्मात्परमेभ्वर एव मुमुक्षोः सम्यग्ज्ञान आततयाऽमिष्यक्तः सन्मोक्ष- हेतुस्तस्मान्मोक्षसिद्भ्यर्थं मुमुक्षोरीभ्वरं प्रति शरणतया प्रापिमाह-यो बह्माणमिति । निःसङ्गदख बोधवपूर्यः परमेश्वरो .बह्माणं सवंजीवस- मिरूपं हिरण्यगभं विदधाति -अवान्तरसुर्गस्थित्यन्तकतुत्वेन स्वमा- यया विदधाति ससजं सृष्टवान्पूरवै सर्गादौ यः.परमेश्वरः । बै प्रसिद्धो । वेषां च प्रहिणोति प्रददौ तस्मे । तस्मात्मथमं हिरण्यगर्भाय महाप्रखये गिष्छिश्चसंप्रदायानां वेदानां तस्मादितराधिकारिषु संप्रदायसिद्ध्यर्थं परमेश्वरस्तस्मे वेदान्प्रदृदः तमेव भरतम्‌ । ह एवार्थे । तमेव देवं ज्ञानस्वमा- ३ .. २९४ ओकोपाहश्यम्बकविरवितं- [एषा्पे चतुर्धकिरणे- वमातमस्वमावमात्मबुद्धि परसादकरं प्रत्यगात्मानं निमलान्तःकरणोपदित तत्क तुत्वेन स्थिता या बुद्धिस्तस्याः स्वामाविङ्याः साधयितारं वा । आत्मबुद्धिपरकाश मितिपाठ आत्मबुद्धिमहं बह्मास्मीति स्वविषयां बुद्धि प्रकाशयतीति स्वात्मबुद्धिप्रकाह्म्‌ । अथ वाऽऽत्मेव बुद्धिरात्मबुद्धि- ध द्धिज्ञानं स्वरूपानुमवः स एव प्रकाशो यस्येस्यात्मबुद्धिपरकाशस्तमा- त्मबुद्धिप्रकाशमिव्येवं योजयितव्यम्‌ । मुमुक्षुर्वै बे प्रसिद्धम्‌ । भुषु्षु- ष्वाद्यधिकारसंपतिर्भऽनुमवसिद्धेति यावत । शरणमहं प्रपद्य इति ममुष्ुरहं मोक्षसिद्ध्यर्थं शरणं प्रपथ इति । अथ पञ्चायतनगायञ्यः- तत्पुरुषाय विद्महे महादेवाय धीमहि । तस्ने( रुद्रः प्रचोदयात्‌ । नारायणाय विद्महे वासुदेवाय धीमहि । तन्नौ विष्णुः प्रचोदयात्‌ । तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि । तन्ना न्तिः प्रचोदयात्‌ । भास्कराय विद्यहे महद्युतिकराय धीमहि । तन्नो आदित्यः प्रचोदयात्‌ । कात्यायनाय विद्महे कन्यकुमारि धीमहि । तन्नो दुर्गिः प्रचोदयात्‌ ॥ इति । ` अत्र भाष्यं माधवीयमेव । अथ बिग्रहोभिः कुठारं मगममयवरी सुपरषन्ना महेश इत्याद्यागमप्रसिद्धमूर्तिधरं रुद प्राथयते-- तत्पुरुषाय ० त्‌, इति । तमागमप्रसिद्धं पुरुषाकारं महादेवं जानीमो ध्यायेम तत्तस्मि- न्ध्यानेऽस्मान्रुदरः प्रेरयतु । अर्छोधामं किरीटान्वितमकरलसक्ुण्डलमि- व्याद्यागमप्रसिद्धमू्तिधरं देवं प्रार्थयते-नारा० दिति । नरशषरीराणा- मुषादानभुतान्यन्नादिपश्चमूतानि नारशब्देनोच्यन्ते । तेष्वापो मुख्या- स्ता अयनमाधारो यस्य विष्णोः सोऽयं नारायणः समुद्रजटशायी. त्यथः । तथा च स्मर्यते- आपो नारा इति प्रोक्ता आपो वै नरसूनवः । अयनं तस्य ताः प्रोक्तास्तेन नारायणः स्मृतः ॥ इति । स च कृष्णावतारे वसुदेवस्य पुत्रत्वाद्वासुदेवः। स च स्वकीयेन वास्त- वेन परब्रह्मख्पेण ध्यापित्वाद्विष्णरिति । बीजाप्रगदेष्ठुकाभुकेत्याद्याग- मपरसिद्धमूर्िधरं विनायकं प्रा्थयते--तत्पु° दिति ! गजसमानवक्त्रत्वेन दीधस्य तुण्डस्य रत्नकलटक्षादिधारणार्थं वक्रत्वम्‌ । दुन्तिमहादन्तः । भास्करयेत्यादिसूर्यगायञ्याऽन्धपाठस्थत्वेन माष्यामावस्तस्य द्रविड- षि ०७४० १ ख, "हिततःक' । २ख. "शोऽप्येः। र यशौपाौ देषा, दिरण्यङेश्याहिकमाचार भूषणम्‌ । २३५ रणम्‌ पाठानुसारित्वात्‌ । तथाऽपि तस्या न मया ष्याख्यानं तस्यते निगद्‌- घ्याख्यातत्वादेवेति । हेमप्रख्यामिन्दुखण्डात्तमौलिमित्याद्ागमप्रसिद्ध- मूतिधरीं दुर्गा प्रार्थयते-कात्या °दिति । कृत्ति वस्त हति कात्यो रुवः स एवायनमधिष्ठानमुत्पादको यस्या दुर्गायाः सा कात्यायनी । कुस्सि- तमनिष्टं निवारयतीति कुमारी । कन्या चासौ कुमारी चेति कन्यकु- मारी । दुर्गि दु(द)गौ । लिङ्घा दिभ्यत्ययः सर्वत्र छान्दसो दरषटभ्य इति । एतासां सवासां गायत्रीणां प्रयोजनं साधनमनुषठानं च भाष्य एवैते- रुपसंहारव्याजेन प्रकटितम-ता एता गायच्यधथित्तश्युद्ध्यर्थं ध्यानपुरः- सरं जफितव्या इति। यदि पूर्वोक्तमाधवग्रन्थ- हवं च वेष्णवं शाक्तं सोरं वैनायकं तथा । स्कान्दं च मक्तेमार्गस्य दुश्षनानि षडेव हि ॥ इत्युक्तेः स्कन्दोऽपि कस्यचिद्धजनीयश्रेश्नारायणीय एव पठितया तत्पुरुषाय विद्महे महासेनाय धीमहि । तन्नः षण्मुखः प्रचोदयात्‌ ॥ इति तद्रायञ्येवाऽऽराध्य इति दिक्‌ । इत्योकोपाह्वासिष्ठकुलावतंसरामायसूनु ञयम्बकसंगहीते सत्याषाठ- हिरण्यकेड्याहिक आचारमभूषणे देवपुजाप्रयोगोक्तमन्त्रभाष्यसंगहप्रक- रणं संपूर्णम्‌ । अथ वृद्धव्लोचादो देवार्थनविशारः । तत्र लिङ्गाचेनचन्दिकायां जननाज्ञोये तथा शावाश्ौचेऽपि शिवार्चनं न त्याज्यं कि तु स्पार हितं कार्यमिति प्रतिज्ञाय प्रपञथितम- तदुक्तं स्कान्दे- जननाहोकमध्येऽपि कर्तव्यं शिवपूजनम्‌ । शावाहोकेऽपि कतैष्यं विना स्प प्रयत्नतः ॥ शेकराथनकाले तु दिजो नाशोखदोषमाक्‌ । अस्यहीदोषनाश्ा्थं सूतसाने प्रयत्नतः ॥ रौढेण चरुणा कार्यो होमो रोद्धेः सहस्रकम्‌ ॥ इति । भ्रौतसिद्धान्तेऽपि शिवविष्ण्व षंनविषये मगवद्धास्करे शुद्धिमयुखे मवनपारिजतेि चाशशोशामावो दर्शितः । तथा च यमः- शिविष्ण्वर्थने दीक्षा यस्य शाग्रिपरिग्रहः । स तत्कर्माणि कुर्वीति स्नातः शयुद्धिमवाष्ंयात्‌ ॥ १ द, (प्रवन्‌ । तः । २३६ ओकोपाह्वश्वश्बक विरवितं- [एवाथे चुथकिरणेल तथा षं निणय॑सिन्धो श्ूलपाणो ठेङ्के-- ` ` वरं प्राणपरित्यागः शिरसो वाऽपि कर्तनम्‌ । न चेवापूज्य यु्ीत शिवलिङ्के महेश्वरम्‌ ॥ सूतके भते चेव न त्याज्यं शिवपूजनम्‌ ॥ इति । वृद्धपाराहरे-विष्णाध्यानरतानां च सदेव बह्मचारिणाम्‌ । गृहमेधिद्विजानां च तथेव बतचारिणाम्‌ ॥ वेदतत्वाथवेत्तर्णां नित्यस्नानकरतामपि । अनुससर्शिणामेषां नाशौचं न च सूतकम्‌ ॥ इति । अन्यत्र नि्णयसिन्धौ राधवमहीये नारदः- अथ सूतकिनः पूजां वक्ष्याम्यागमवादिनाम्‌ । स्नात्वा नित्यं स मिवत्यं मानस्या क्रिययातुवै॥ बाह्यपुजाक्रमेणेव ध्यानयोगेन पजयेत्‌ । यदि कामी न चेत्कामीं नित्यं पूर्ववदाचरेत्‌ ॥ यत्च न सिहकल्पे- सदा मन्त्रमयं मुक्त्वा यदि स्यादश्चिनेरः । मानसं विहितस्तत्र स्मरेन्मन्त्रं न तुचरेत्‌ ॥ तन्मूबाद्यशोचपरम्‌ । रामाच॑नचन्दिकायाम्‌- अश्चुचिवां श्चिवांऽपि गच्छं सितष्ठन्स्वपन्नपि । मन्त्रैकस्मरणं विद्रान्मनसेव सदाऽभ्यसेत्‌ ॥ ` तत्रैवाये निर्णयः भ्रोतसिद्धान्तकृतेवो क्तः-अयं चाऽऽशौचामावोऽ- नन्यगतित्व आर्तौ च ज्ञेयः । अचरे मलमाकरे स्पष्टम्‌ । अव दक्षि तस्यावमृथाप्पुमेवाशौचामावः । शिवा्च॑नचन्दरिकायाम्‌- वस्तुतस्त॒ तान्निकदीक्षावतामङौचादिसंमवेऽपि नित्याच॑नबाधो नास्ति । जपा देवाच॑नाविधिः कायो दीक्षान्वितेर्मरेः नास्ति पापं यतस्तेषां सूतकं वा यतात्मनाम्‌ ॥ इति देवीयामटवचनात्‌ । | सुतके मतके चेव धूमोद्रारादिके तथा । जप्यं वाऽ्च्य तथा कुयान्मन्त्रन्यासपुरःसरम्‌ ॥ इति म्रडानीतन्वचचनात्‌ । शिवविष्ण्वर्चने दीक्षा यस्य चाथिपरियरहः। बह्मच।[रियतीनां च शरीरे नास्ति सूतकम्‌ ॥ बव्र्यशौचाहौ देवा. हिरण्यकेरयाह्धिकमाचारभूषणम्‌ । २६७ चनप्रकरणम ति विष्णुयामटटवचनात्‌ । मृतकेऽग्रतके चेव नित्यं विष्णुमयस्य च । सानुनयस्य विप्रन सद्यः शुद्धिः प्रजायते ॥ इति नारद्पाश्चरात्रव चनात्‌ । उपासने तु विप्राणामङ्गश्चद्धिः प्रजायते । इति पराशरवचनात्‌ । अचर विप्राणामिल्युक्तेः क्षभ्रियादीनामधि- कारो नास्तीति प्रतीयते । बाह्मणस्येव पूज्योऽहं शुचेरप्य्ाचेरपि । खीदुद्रस्यापि संस्पशो षजपातात्सुदुःसहः ॥ इति विष्णुवचनात्‌ । विप्रस्य तु सदेवाहं श्ुचेरप्यश्चुचेरपि । परजा गृह्णामि शूद्रस्य पुनः स्वाचारवतिनः । इति हिववचनात्‌ । न चेवापुज्य भश्नीत शिवलिङ्ख महेश्वरम्‌ । सूतके मतके चापि न त्याज्यं हिवपूजनम्‌ ॥ हति टिङ्गपुराणवचनाच्ेति । श्ुद्रस्येत्युपलक्षणं विप्रस्येत्युक्तत्वा- हिति । एतत्तात्काछिकप्रजायामेव । पश्चयज्ञादो तु नाधिकारः । अय्रिहोतादिकमांथं इद्धिस्तात्कालिकी स्पृता । पश्च यज्ञान्न कुर्वीति ्यश्ुषिः पुनरेव सः ॥ ति गोतमवचनात्‌ । आदिपदेन तान्विकपूजाजपादि गह्यते । ` तात्कालिकी यावता कटेन तत्कमं सिध्यति ! नैमित्तिककाम्यपूजार्णा तु तान्निकाणामपि नाधिकारः स॒तके मतके चापि वतमाने तु नारद्‌ । कामतः पूजिते मन्ते शान्तिकादौ च कुचरवित्‌ ॥ जपेत्पश्चशतं मन्वी सिहमन्वस्य भक्तितः । शतचयमकामाच प्रायश्चिस्तविधौ जपेत्‌ \ इति नारदपाश्चराघ्रवचनादिति । एवं च लिङ्कार्चनचन्दिकोदाहूत- स्कान्दवचनष्छुद्धवैदिकानामपि मानसार्चनं कतुमक्तानां तत्कु शक्तानां च साधारण्येन वद्ध्यायवच्छेदेन बाणटलिङ्कादां ।शेवादीश्वर- रखीटाविग्रहार्चनं नित्यं स्पर्शं विनैव वृद्ध्याद्युत्तरं तु स्पशशराहित्यदो षावमोषार्थं निरुक्तवरुहोमादि च नियतमिति ये षदन्ि ते.परास्ताः। ९६८ ओकोपाहञ्यम्बकविरवितं- [पष बतुथेकिरण् अयं चाशौचाभावोऽनन्यगतिकत्व आर्तौ च ज्ञेय इति श्रौतसिद्धान्त- कृता मयुखमद्नपारिजातनिणंयसिन्ध्वाद्युक्ताको चाभावस्यानन्यगतिक- त्वपदेन पयुदस्तदेवार्चनकरणयोग्यशिष्यादिद्रारान्तरराहित्यस्याऽऽ्िप- देन ज्वरादििप्रबटपीडावशेन ल्लातुमरशाक्तत्वेऽपि मानसमन््रजपाभ्यनुज्ञा- नस्य सृषितत्वेन शिवविष्ण्वचंने दीक्षेति मयुखादिवास्येऽथ सूतकिनः पूजां वक्ष्याम्यागमवाङ्नामिति निणेयसिन्धुवाक्ये च तान्त्रिकदक्षाया एव॒ रफुटतया प्रकरुतवाक्यस्यापि तत्परतयेव नेतुमुदितत्वात्‌ । न चाथ सुततफिन हति वाक्ये नं चेत्कामी सम्यक्पूवेववा- खरेदिति निष्कामनित्यायंनस्य सूतकावावपि तान्तरिकदीक्षावतां पर्वषत्पदेन स्परोपुर्वकमेव विधानप्रतीतेः । स्कान्दृवाक्यस्य तु तद्राहिष्येनेवोक्ताचनविधायकत्वात्कथमस्य तत्परत्वमिति सांप्रतम्‌ । वैदिकनित्यकमंणां सूतकिसंध्यावन्वनावीनामुपस्थानादयङ्कलोपेऽपि प्रधा- नानुष्ठानत एवेष्टसिद्धेः। प्रायशित्तावशनवन्निरुक्तस्कान्दोक्तसूतक्यस्पशे- पूजनस्य यदि वेदिक्रकायंत्वं ताह प्रायधित्तोक्त्या न भाव्यम्‌ । यतोऽ अस्पशशदाषनाक्षार्थ सूतकान्ते प्रयत्नतः । रोद्रेण चरुणा कायो होमो रोदः सहस्रकम्‌ ॥ ति स्पष्टमेव तच्छरवणम्‌ । अतोऽस्य तान्धिकैकार्चनपरतामन्तरा गत्यन्तराभावात्तत्र शिवार्चनचन्विकोक्त्या तान्तिकदीक्षावतामेव सूत- कावावचंनस्य काम्यादिमिन्नस्य साक्चात्कतंग्यत्वप्रपशथ्चनाच । न च व्ैदिकानामपि भनित्यपूजाया अकरणे प्राथधथित्तं तद्नमभ्यच्यं नाश्नीः यात्कलमन्नमन्यद्‌( यद्यश्नीयाद्रेतोभक्षी भवेन्नापः पिबिद्यदि पिबेत्प्‌- थपो भवेत्‌ । प्रमादिनेकदा त्वनभ्यच्यं मां भुक्त्वा भोजयित्वा वा केका. न्वापयित्वा गव्यानपि पश्च संगरह्योपोष्य जले रुद्रस्थाने जपेभ्रिवारं सुद्रानुवाकमादित्यं परश्यन्नभिध्यायन्स्वकरतकर्म ततो रोदेरेव भन्तः कु यान्मार्जनं ततो भोजयित्वा बाह्मणान्पूतो मवतीति बृहज्नाबालोप- निषद्येवोक्तमिति तद्त्स्कान्दमप्यस्त्वेतद्रैदिकाच॑नेऽपीति वाच्यम्‌ । वैष- म्यात्‌ । तथा हि । निरुक्तोपनिषदि तु प्रधानलोप एव तडुक्तं 0) प्रकृत- पुराणे तु स्पर्शाख्याङ्गलोप इति । नापि पुराणे तान्तिकधर्मोक्त्यसंमवः, अधस्तादुर्चनप्रकरण एव पराशरपुराणवचसेव दत्तोत्तरत्वात्‌। तस्माजन- नाशोचाद्ावीभ्वरार्चनं चेतसैव सति सामर्थ्ये यथेष्छं कर्तध्वं गुरुपूनाप्रकरणम्‌] हिरण्यकेश्याद्धिकमाचारमूषणम्‌ । २९९ बाहां तु शिष्यादिद्वारेव कारयितष्यं तत्राप्यसामर्थ्ये तु शिवादिनामो- आारणमेव शरणमिति दिक्‌ । इत्योकोपाहववासिष्ठद्ुलावतंसरामार्यसूनुत्यम्बकसंगृहीते सत्याषाढ. हिरण्यकेश्याद्विक आचारमूषणे वृद्ध्यादिपूजाप्रकरणं संपूर्णम्‌ । एवं दैवपूजोत्तरं देववह्ुरुपुजाऽपि कतव्या । तथा च माधवीये श्रुतिः- यस्य देवे परा मक्तिर्यथा देवे तथा गुरो । इति । हौवपुराणेऽपि-यो गुरुः स शिवः प्रोक्तो यः शिवः स च शंकरः । शिवविद्यागुरूणां च मेदो नास्ति कर्थचन ॥ इति । मनुरपि-इम लोकं मातुमक्त्या पितुमक्त्या तु मध्यमम्‌ । गुरुशुश्रषया चेव बह्मलोकं समदनुते ॥ इति । धर्मप्रश्रेऽपि यज्ञोपवीतित्वकरणेनासो सुचिता-उपासने गुरूणामिति वर्णतो वद्धानामप्युक्ता तत्रैव- व्णज्यायसां काया वद्धतराणां च । इति । घणंतो यो ज्यायान्प्रक्षस्ततरो भवति तस्यावरेण पूजा कायांऽध्वन्य- नुगमनादिका । उत्सवेषु गन्धमाल्यादिका सजातीयानामपि पजा कायो । तरन्निर्दश्चाद्विद्यावयःकममभिवदद्धानां ग्रहणम्‌ । हीनानामपी- स्येके 1 तथा च मनुः-श्द्ोऽपि दशमी मत इति । परजा कार्यव्युक्तमित्यु- ज्ज्वला । वर्षीयान्दक्मी ज्यायानित्यमरः। गुरूर्हे मुख्यतमो ऽत्र बह्यात्म- क्योपदेरोन संपूणा†विद्यातत्कार्यांमकद्वेतविष्वंसक एव स्यान्निषेकादि- करदरुरुरिति कोशोक्तगुरुशब्दितपित्राद्यपेक्षयाऽपि । पिाद्यस्तु गुरवः प्रागभिवादनप्रकरण एव प्रपथ्िताः । तथा च समामनन्त्याथर्वणिकाः प्रश्नोपनिषदि - त्व हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसि नमः परमं- ऋषिभ्यो नमः परमकषिभ्यः | इति सुक्ेशादिनामकमारद्वाजादिषट्शिष्याणां पिप्पलाभिधगुरु प्रति संवादम्‌ । सत्याषाहहिरण्यकेश्यभिधमभूदेबेदशिरो मूषणे गरन्थेऽत्र श्रुतिसूत्रमाजकठितप्राधान्यके स्वाहिके । ओकोपाहयरामव्यजनुषा भ्रीडयम्बकेणांऽऽचिते पवारधंः किरणैश्चतु्मिरगमत्संपूर्णतां तलखद्‌ः ॥ १ ॥ नी १ क, (णात । २४५ ओकोपाह्यम्बकफविरचितं- [उत्तराय प्चमकिरणे~ भीविद्द्रररामशाशिसचिवस्तं मोडकोपाहयो यत्नेनाणिखदच्य॒तो गुरुपदाम्मोजेकरेणुच्युतः 1 ` करत्वा चारुषिवे चन श्रुतियुतं स्त्या च युक्याऽन्वितं स्वाचारागतवेदृमागविवृतो माष्यादि संगृह्य च ॥ २॥ इत्योकोपाहभ्रीमद्रासिष्ठङ्नुलावतसश्रीरामार्यस्‌नुञयम्बकसंगहीते स- स्याषाढापराभिधदहिरण्यकेश्याचारशिरोभूषणनामके शुद्धवैविकाह्ठिके चतुर्थमागकरत्ये भीगुरुपूजाख्यं चयोदृशं प्रकरणं चतुथकिरणः पर्बाधंश्च संप्रणः । अथाह! पश्चममागक्रत्यम्‌ । तत्राऽऽ्ह माधवीये दक्षः- पञ्चमे च तथा भागे संविमागो यथाहंतः । पितुदेवमनुष्याणां कीटानां चोपदिश्यते ॥ इति । व्यासोऽपि -वेश्वदेवं प्रकुर्वीत स्वश्षाखाविहितं ततः । संस्करतान्नेश्च विषिधेर्हृविष्यष्यञनान्वितैः ॥ तेरेवाश्चेषि दयात्‌ ॥ इति । ततो देवार्चनानन्तरमिति माधवाचर्धाः 1 कृ्मपुराणेऽपि- शालाभ्नो लोकिक्षे वाऽथ जले मृभ्यामथापि वा। वेभ्वदेवस्तु कर्तव्यो देवयज्ञः स वै स्मृतः ॥ इति । भूम्यामिति वक्ष्यमाणा हविष्यक्षारलवणेकोपस्थितमोजनाधिकारिक्ष- लुकोपासनपचनान्यतराभिसंबन्ध्युदी चीननिःसारितमस्मरूपपुथ््येव पा- विवत्वादग्राह्या । शालाथिस्त्वत्र- यदि स्याह्ोकिके पाकस्ततोऽन्नं तन्न हृयते । शालाप्नो तत्पचेदन्नं विधिरेष सनातनः ॥ इति माधवीय एव तद्राक्यशेषस्वारस्यसुचितः । कात्यायनानां स्मार्ता- रिरेवाऽऽवसथ्याख्यः । तेषामेव तवेव पाकवैश्वदेवयोः संमतत्वात । एवं चेवं तत्परमेवेति बोध्यम्‌ । गत्यन्तराभावात्‌ । अचर पञ्च महायज्ञा उक्ता धर्मपरशभे- अहरहमभृतबलिर्मनुष्येभ्यो यथाहाक्ति दानं देवेभ्यः स्वाहाकार आका- हावियितुभ्यः स्वधाकार ओद्पात्रात्स्वाध्याय इति । इति । वैश्वदेवे वक्ष्यमाणेन बलिहरणप्रकारेण भूतेभ्यो ऽहरहब ठर्दैय एष भूतयज्ञः । मनुष्येस्यश्च यथाशक्ति दानं कतव्यभेष मनुष्ययज्ञः । देवेभ्यः पशचमहायत्पर्किरणम्‌] हिरण्यकेदषाहिकमाचारभूषणम्‌ \ २४१ स्वाहाकारेण प्रदानमाकाष्ठादश्नीया मावे काष्ठमपि तावहेयम्‌ । वेश्वदे- योक्त प्रफारेणेष देवयज्ञः । ेविदश्वदेवाहूकिभ्यः पुथग्मूतामिमां मन्यन्ते देवेभ्यः. स्वाहेति मश््मिच्छन्ति देवयज्ञेन यक्ष्य इति संकल्पमिच्छन्ति । चयं तु न तथेति श्यं एवावोचाम । केचिदाहूराकाष्ठादिति वचनादद्नी- याभाके मोजनलोपिऽपि यथाकथं चिद्रैश्बदेवं कतेष्यं पुरुषसंस्कारतवा- दिति \ अपरे त्वकशनीयसंस्कार इति बदन्तो मोजनलोपे वैश्वदेवं नं कतंव्यमिति स्थितास्तचिन्त्यम्‌ । पितृभ्यः स्वधाकारेण प्रदानमोदपात्रा- दन्नायमा् उदपात्रमपि तावष्टेयम्‌ । पात्रग्रहणात्सह पात्रेण देयमेष ॥पेतुयज्ञः । स्वाध्यायस्तस्य विधिरित्यारभ्योक्तो नित्यस्वाध्याय एषं ऊषियज्ञः । इतिशब्दः समाप्तौ । इत्येते महायज्ञा इति । न चायमुपदे- शक्रमोऽनुष्ठान उपयुज्यते । अयुष्ठान तु बह्मयज्ञां देवयजो भूतयज्ञः पितुयज्ञो मनुष्ययज्ञ इति तद्याख्योज्ज्वलट। । तथा च॒ ततरैव--अगं चं ष्व देयमिति बलिहरणानन्तरमग्रे च देयं देवपितुभूतमनुष्येभ्यः । चका- रादेते मन्त्राः-देवेभ्यः स्वाहा पितुभ्यः स्वधाऽस्तु भूतेभ्यो नमो मनु- ष्येभ्यो हन्तेत्युज्ज्वला । एतन्मूलं सह वेप्रश्च आन्नायते तदेवात्र सवे यारण्यमाष्यमप्युदाद्धियते । नवमे बह्मयज्ञविधिप्रस्तावाथंमुपाख्यान- मुक्तम्‌ । इदानीं तद्िधिप्रसङ्कन पश्च महायज्ञान्विधत्ते- पञ्च वा एते महायज्ञाः सतति प्रतायन्ते सतति संतिष्ठन्ते देवयज्ञः पितुयज्ञो भूतयज्ञो मनुष्ययज्ञो बह्ययज्ञः । इति । एवे यज्ञानां पाठतः पञ्चत्वम्‌ । न तु स्वरूपविस्तारेण । सतति सततं दिनि दिने प्रतायन्तेऽनष्ठीयन्ते । सतति प्रतिदिनं संतिष्ठन्ते समाप्यन्ते । यस्मिन्धिनि उपक्रमस्तस्मिन्दिनि एव तत्सम्रापिः। न तु यज्ञान्तरवदहिना- न्तरापेक्षा । देवयज्ञ इत्यादीनि तेषां नामानि । तत्र ` देवयज्ञस्य छक्षणमाह- यद्रो जहोत्यपि समिधं तहेवयनज्ञः संतिष्ठते । इति । पुरोडाकशादिहविभंख्यं तदलाभे समिधमप्यग्नो देवानुदिश्य जुहोतीति यत्सोऽयं देवयज्ञः । स च सकङ्ृद्धोममान्रेण समाप्यते । पितुयज्षस्य क्षणम!(ह- यप्पितुभ्यः स्वधा करोत्यप्यपस्तपिपिपतुयन्ञः स॑ तिष्ठते । इति । तप्पिण्डडानासंभवे जलभात्रमपि पितुभ्यः स्वधाऽस्त्विति स्वधा- शब्देन यष्ैदाति क्ोऽयं पितुयज्ञस्सावतेव समाप्यते । भूुतयज्ञस्य टटक्षणमाह-- 9 । २१ कोक २४२ भओकोपाह्डयम्बकविरवितं- [उत्तरा पश्मकिरगे~ यद्भूतेभ्यो बलि हरति तद्‌ मूतयज्ञः संतिष्ठते । इति । वेभ्वदेवानुष्ठानादृर्वं बहिरदेशे चाऽऽ वायसादिभ्यो मूतेम्यो यदलि- प्रदानं सोऽयं भूतयज्ञस्तावतैव समाप्यते । मनुष्ययज्ञंस्य खक्षणमाह- य द्राह्मणेभ्योऽन्नं ददाति तन्मनुष्ययज्ञः संतिष्ठते । इति । वैभ्वदेवादू्वं हन्तकाराथान्नादप्यतिरिक्तमन्नमतिधिभ्यरूयवरेभ्यो ब्राह्मणेभ्यो यदहीयते स मनुष्ययज्ञस्तावतेव समाप्यते । बह्मयज्ञस्य टक्षण- माह- यस्स्वाध्यायमधीयीतेकामप्य॒चं यजुः साम वा तद्रह्मयज्ञः संतिष्ठते । इति । स्वस्यासाधारणत्वेन पितरपितामहादिपिरम्परया प्राप्ता वेदशाखा स्वाध्यायः । तच विद्यमानपरगादीनामन्यतममेकमपि वाक्यमधीयीत, ५/५ यत्सोऽयं बह्ययज्ञस्तावतेव संतिष्ठत इति । एतदुकरणे निन्वाऽपि तत्रैव- यस्याग्री न हूयते यस्य चाग न दीयते न तद्धोक्तभ्यम्‌ । इति । ` यस्यान्नस्येकदेक्षोऽ्य्मो न हृयते यस्य चोद्धृतस्या्ं न दीयतेन तदधो क्तव्यमिति तद्याख्योज्ज्वला । प्रत्यवायमाह माधवीये व्यासः- पश्च यज्ञस्तु यो मोहान्न करोति गृहाश्रमी । तस्य नायं न च परो टोको भवति धर्मतः ॥ इति । विस्तरस्तु संस्काररत्नमालायां द्रष्टव्यः । एवं च बह्ययज्ञेतरषेवयज्ञा- दिमहायन्ञचतुष्टयं वेभ्वदेव रोद्रबलिहरणान्तं समाप्या ऽऽकाष्ठादितिवचनाः देकस मिद्धोमावधिको देवयज्ञः श्रत्युक्तेन देवेभ्यः स्वाहेति मन्न्ेण तथा पित्रभ्यः स्वधाऽस्तु इति मन्त्रेण नित्यश्राद्धाभिधस्तदमावे पठाज्ञाविः पच्रपुटकपूरितजलरूपोदपा्रदानात्मकः पित्रयज्ञस्तथा श्ववायसपिपीलि- कादिभ्यो मृतेभ्योऽपि समुचितान्नवानात्मा भूतेभ्यो नम इति मन्त्रेण भूतयज्ञस्तथा मनुष्येभ्यो हन्त, इति बाह्मणाद्याचाण्डालान्तमनुष्येभ्यो यथाधिकारं सिद्धान्नप्रदानात्मा मनुष्ययज्ञश्चेति शक्तेन प्रथगेव कतु चितपर्‌ । वैभ्वदेवकर्मण्येव तदन्तमां्य देवेभ्यः स्वाहेत्यादि वेवयज्ञाद्या- हु ति्रयमपि बलिहरणानन्तरं तैव देयमिति त्वशक्तविषयं धोध्यम्‌ । उमयोः स्वसूत्रादौ पाथक्येनैव विधानात्तथेव शिष्टाचारा्च । न च पश्चम- हायज्ञसुज्रिश्वदेवस्य स्वसूत्रे पार्थक्येन क्र विधानमिति वाच्यम्‌ । ओपा १ कृ. ^भ्यो बहि | २ क, ्ञल। ३ क, "ति तत्सो । एत्रमहायन्प्रकरणम्‌] हिरण्यकेदयाहविकमाचारमूषणम्‌ । ४६ सने पथनाप्नी वा षड्भिराध्ैः प्रतिमन्तं हस्तेनैव ता आहूतीञहयादिति धर्मसु्रे कण्ठत एव वेश्वदृवस्य प्रधानं विधायापरेणाप्मि* सत्तमाटमा- भ्यामित्यादिना तवङ्कस्य बलिहरणस्यापि विहितत्वात्‌ । तदिदं पूर्वोसिर- मपरयतस्तवे[व] बाध्यम्‌ । उज्ज्वला त्वशक्तविषयेवेत्युक्तमेव । तस्मान्नासी पक्षः सोः । वस्तुतस्तु शृत पितृकश्चेत्कर्ता भ्रीपरमेश्वरपीत्यर्थं वेश्ववे- वाख्यं कमं तथा देवयज्ञपितृयन्ञ मूतयज्ञमनुष्ययज्ञाभिधबह्ययज्ञेतरमहा- यञ्षचतुश्याख्यं च कमं करिष्य इति संकल्प्यादितिऽनुमन्यस्वेत्यादि नमो सव्राय पुपतये स्वाहेत्यन्तं कमं कृत्वा भ्ीपरमेश्वरप्रीत्यर्थं देवयज्ञेन यक्ष्य इति संकल्प्य यद्रा तथा देवयज्ञेत्यादिमिरुक्तप्राथमिक संकल्पेनैव हेवयज्ञादिचतुष्टयसंक्टृपेस्तं विनैव तस्मिन्नेवाग्रवेकामाहति देवेभ्यः स्वाहेति हृत्वा तद्त्पितृतीर्थेन पितभ्यः स्वधाऽस्तविति पितृयज्ञरूपाहु- तिबलिवान करत्वा तद्द्‌ भूतयन्ञमनुष्ययक्ञावपि कृत्वा शिष्टं कर्म समा- पयेत्‌ । एषं च पक्षद्वयमपि संगतमथ लाघवं चाऽऽगतम्‌ । न च स्वधा पितरुभ्यः स्वाहेति पित्रबलिना सह निरुक्त पितृयज्ञस्य पोनरुक्त्यमिति वाच्यम्‌ । तस्याधिष्वात्तादिदैवपितृविषयकत्वादत एव तन्मन्त्रे स्वधा स्वाहेत्यु भयज्ञब्दपाठाप्पितृभ्यः स्वधाऽस्त्वित्यस्य तु मनुष्यपिद्रुदेर्यक- पित्रयज्ञविषयकत्वाञ्च । अत एव तन्मन्तरे स्वधाकारमाच्रपाठ इतिन कोऽपि विरोधटेश्लोऽपि । ननु प्रागदाहतशाटाग्मावित्यादिकोमेवाक्ये वैश्वदेवस्तु कर्तव्यो देवयज्ञः सवेस्परृत इति कण्ठत एव वैश्वदेवस्य देवयज्ञत्वमुक्तम्‌ । माधवाचार्थस्तु त एते देवयन्ञभूतयक्ञपितुयज्ञाज्जयोऽपि वैभ्वदेवशब्वेनोख्यन्ते । यत्र विश्वे देवा इज्यन्ते तदवश्वदेविकं कमं । देव- यज्ञे च विश्वेभ्यो देवेभ्यः स्वाहेति परित्वा तत्रेव तन्नाम मुख्यम्‌ । येषां तु शाखायां मूतयज्ञेऽप्ययं मन्त्रोऽस्ति तेषां तन्राप्येतन्मुख्यम्‌ । पितुयज्ञे तु च्छञिन्यायेन वा नामप्रवृत्तिरिति देवभूतपितयज्ञातकत्वम- प्युक्तम्‌ । एतवेव प्रयोगपारिजातादिभिः सकठेरपि भ्रायेणाऽऽहिककारिः प्रपञितम्‌ । संस्काररत्नमालायामपि वेभ्वदेवं प्रकृत्य सृञ्चकृता “तु हेवयज्ञाङिवियस्य भिन्नतयाऽनुक्तत्वादरैश्वदेव एव यज्ञत्र यमन्तमेवति + तत्र स्वधा पितृभ्य इति मन््स्यैव पितयज्ञसाधनत्वं दर्टम्यम्‌ । न चेष सति देषेभ्यः स्वाहेत्यादिमन्त्रच्रयस्य कु विनियोग इति वाच्यम्‌ वडाहुत्यादिरौद्रबल्यम्तकमण्यशक्तौ मन्ञ्रयेण यज्ञत्रयं कर्त्यामस्यष ॥ _ "गपि स ताजक कव्‌ सिक जनयन = ५ ०५७०७. ४ 0 वि 1 `क > + जका ० र. [रीरि [१ तिकि पीपी मी 0 वि २४४ , ओकोप्ाह्वञयम्बकविर चितं- [उत्तरा प्मरकिरणे- रीत्या विनियोगसभवारित्यादिना तथेव समर्थितमिति तद्विरोधादयुक्त. मेवैतद्रैश्वदेवस्य देवयज्ञादियन्ञत्रयभिन्नत्वाभिधानं भावत्कमिति. । अभोष्यते--यदि निरुक्तग्न्थेः सह मदुक्तेर्षिरोधः स्याञ्ेद्धवेदपि मदुक्ता- घयुक्तत्वम्‌ । तदेव तेषां तात्पर्यपर्यालोचनया नैवं संमवति । तथा हि- कौ्मवाक्यं तु माधवग्रन्थगमेवेति तदेकतात्पयंकमित्यविवादमेव । माध- वाचार्चैस्तु होमप्रकारमाह आश्वलायनः-अथ सायंप्रातःसिद्धस्य हवि- प्यस्य ॒जुह्ुयादित्याविनाऽऽश्वलायनापस्तम्बकात्यायनसूञ्राणि वेभ्वदेव- विषये विलिख्य, अत्र यथाशाखं व्यवस्थेत्युपक्रमे तथा- अध्ययनं बह्मयज्ञः पितरुयज्ञस्तु तपणम्‌ । होमो देवबलि भतो नुयज्नोऽतिथिपुजनम्‌ ॥ भाद्धं वा पितुयज्ञः स्याप्पिञ्यो बलिरथापि वा । इति कात्यायनवाक्यं वििख्य, अवतर यथास्वहाखं व्यवस्थेत्येवाभि- हितम्‌ । एवं चात्र स्वश्षाखायां प्चवा एते महायज्ञा इत्यादिना सामान्यतः पशथ्चमह्ायज्ञानां देवेभ्यः स्वाहेत्यादिना विहोषतश्च बह्मयज्ञ- भिन्नानां तेषां पडाहूत्यादिरीद्रबल्यन्तान्नातवेश्वदेवकर्मणः पा्थंक्येनाऽऽ ज्रानात्तद्वाधके पर्वोक्तयज्ञ्रयात्मकत्वाभिधायकं तद्वाक्यं कथं स्यात्‌ । कि तु तसथमोदाहताश्वलायनसूत्रपरमेवेति सहृदया एव विदकुर्वन्तु । एतेन प्रयोगपारिजातादयोऽपि व्याख्याताः । गोपीनाथदुी क्ितेस्तु वयं तु न तथेति शर्य एवावोचामेति पर्वोदाहूतपश्चमहायज्ञसूचोज्ज्वटाक्र- हवाक्यानुसारेण यद्यपि वेश्वदेवे रौद्रबल्यन्त एव देवयज्ञ भूतयज्ञ पितुयज्ञा- न्तभाव आपातत उक्तस्तथाऽप्यये प्रागुक्तेऽयं च देयमित्येतत्सू्रे बाछि- हरणानन्तरमय च देयं देवपितुमूतमनुष्येम्यः। चकारादेते मन््ाः- देवेभ्यः स्वाहित्याविनिरक्तमुज्ज्वलाकृत एव व्याख्यानं विलिख्य मदुष्य- यज्ञव्यतिरिक्तव्याख्यानं विरुद्धं केनविरक्षिप्तमिप्वुपेक्षणीयमिति प्रति- पवाक्तोज्ज्वलाकारवचनविरोधादुक्त्वा तत्रापि देवेभ्यः स्वाहेत्यादि- भन््रचय्या अजक्तपरत्वकल्पनाऽस्वरसेन मतान्तराभिप्रायेण वा नेयमि- त्पुक्त्वाऽऽस्तां वाऽयं च देयमित्यत्र चकारेण संमतमतान्तराभिप्रायेण देवेभ्यः स्वाहेत्यादियन्ञ्रयस्य संहः । तथाऽप्यभथिः स एव दध्यमपि तदेव प्रकरणाद्वोधायनोक्तेशचेति द्रष्टव्यभित्यपपादितम्‌ । तदुक्तेस्तुषक्रम ` एव पितुयज्ञ प्रकृत्येतरुपन्यरता । बोधायनोऽपि-पितृमुदिषयेकं बराह्मणं ५क तधाः। र्स्ल. ररिकिब्याः। पन्नमहायज्तपरकरणम्‌] हिरण्यकेश्याहिकमाचारमूषणम्‌ । २४५ -मोज्ञयेदपि. वा. दक्षिणेनाध्चि दक्षिणा्रान्दमान्सःस्तीयं तेषु पिण्डं द्षाति पितुभ्यः स्वधाऽस्तित्यपि वाऽपरतप्पितरुयज्ञः संतिष्ठते । इति । एतन्मते देवेभ्यः स्वाहेत्यादिमिन्वन्नयसाध्याः क्रमेण देवयज्ञपित॒यज्ञमूत- यज्ञा वैश्वदेवतो . भिन्नाः । तत्रोपयुज्यते पित॒भ्यः स्वधाऽस्तित्ययं मन्त्र इति । एवं च सुच्रक्रता वित्याद्यन्तमंवतीत्यन्तं चिन्त्यमेव । अहरहभ॑- तेत्यादिसुतरे कण्ठत एव तदुपटण्धेः । तथा चाशक्तपरतयेव प्रथमोज्ज्व- लासाफल्ये तदनुरोधेन प्रकृतश्रतिसू्रयोः, पश्च यज्ञान्न कुवन्ति तथेवातिथिमोजनम्‌ । वैश्वदेवं न कुर्वन्ति पाखण्डोपहता जनाः ॥ इति बह्मगीतास्पृतेश्च बाधोऽनुचित एषेति को वा प्राचां वचोभिः सह मदुक्तव्यवस्थायाः परमाणुतुल्योऽपि विरोध इति दिक्‌ । तस्माद्र श्वदेवकमणः सत्याषादीयानां देवयज्ञादियज्ञचतुष्टयमपि भिन्नमेवेति ध्येयं धीरेः । इदं चोपवासेऽपि कार्यम्‌ । तदाह कात्यायनः- सायं प्रातर्वेश्वदेवः कर्तव्यो बिकम च । अनश्चताऽपि सततमन्यथा किल्विषी भवेत्‌ ॥ इति । तथाऽपि स्वमक्ष्यफलम्रलादिभिरेव तत्संपादनं श्टाष्यम्‌ । यानि कानि च पापानि बह्महत्यासमानि च । अन्नमाभित्य तिष्ठन्ति संप्राप्ते हरिवासरे ॥ इत्यादिनाऽन्रश्ष्दितोदनस्य तदानीं निन्दितित्वात्‌ । महायज्ञैश्च यज्ञैश्च बाह्यीयं क्रियते तनुः ॥ हति मनुवचनादेतेषामात्मसंस्कारार्थत्वमेव । यस्याघ्नो न हृयते यस्य चाग्रं न दीयत इति पूर्वोदाहतस्वसूतेणाक्तमन्नसंस्काराथत्वं तथा- पञ्चसूना गहस्थस्य वतेन्तेऽहरहः सद्‌ा । कण्डनी पेषणी चुटी जलकुम्भ उपस्करः ॥ एतानि वाहयनच्विप्रो बाध्यते वे युहूमुहुः । एतासां पावनार्थाय महायज्ञाः प्रकीर्तिताः ॥ इति यमोक्तसूनादहाब्दितहिसास्थानलक्षितपश्चविधोक्तहिसापरिहारा थंकत्वं चाऽऽग्रच्छायादिन्यायेनाऽऽनुषङ्किकमेव । यादे तु पोषितोऽप्याम- संस्कारं क्ुयदिवाविचारयन्निति गष्यपरिशिषटोक्तेः पिता प्रोषितशरद्ैभ्वदे- १ क.ण्पिद्‌ः। २. पषण्डो । ३ ख. ननांनुदे०। = क. ०्डणीे+ ५ क. ` स्फाएयै कुयदेव वि" । २४६ ओकोपाहञ्यस्बकविरवितं- [उत्तराये प्भकिरणे~ वादिकं कुर्यादेव तदा गृहस्थितस्य पुरस्य ॒वैश्वदेवादौ पराग्वद्नधि- करेऽपि यदि स्याद्धिन्नपाकाशी भामे यामान्तरेऽपि खच । वैश्वदेवं परथह्कर्याप्पितर्यपि च जीवति ॥ इति शाकलोक्तेः स प्रथक्तायं एव परं तु मनुष्यपित्रबटि विना। यदि धेत्तेनाऽऽसप्तोऽस्त्ययं वेश्वदेवादो तदा तस्य पथग्वेश्वदेवाद्यनपेक्षत्वे ऽप्यस्य जीवप्पितुंकत्वेऽपि जीवप्पितुकोक्ताप्रकोष्ठापसब्यादिधर्मेणेव पितुयज्ञः कायं एव । इतरथा तु जीवदप्पितरकस्य बह्मयज्ञमिन्नानां चतुणौमपि महायज्ञानां वेश्वदेववल्लोप एव । न च वैश्वदेवे तस्यानधिकार ९व पश्च- महायज्ञानां तु पञ्च वा एते महायज्ञाः संतति प्रतायन्त इति श्तेर्बा- हयणत्वावच्छेदेनेव मित्यत्वद्विषम्यमेवेति साप्रतम्‌ । देवयज्ञस्यौपासनहोमा- प्पितुयज्ञस्य वेशोपायनादिपितुतर्पणाच्च यथाकथंचिस्सिद्धावपि भूतय- ज्ञमवुष्ययज्ञयोरस्य स्वातश्यामावेन लोपावर्यकत्ववत्तयोरपि शु्का- शाटम्बनसिद्धिकरण पिक्षया लोपस्यैवौचित्येन वैश्वदेववुष्टान्तवेषभ्या- भावात्‌ । एतेन पितुः सकाशादपि प्रमादेन कटिकोटिल्यात्कस्य विद्ठि- मक्तस्यापि पृथग्वेश्वदेवाद्यमावो व्याख्यातः । ननु ताहि सूनादोषपरि- हारोऽन्नसंस्कारश्च तस्य कथं स्यादिति चेप्पितुकर तवेभ्वदेवादेवेति गहाण । वस्तुतस्तु प्रमत्तस्य तस्य केव स्वधमेचिन्ताऽस्माकमिप्युपेक्ष्य एव तावरशो देवानां परियः । अस्तु वा तस्यापि यदि स्याद्धिन्नपाकाशीत्यादिपर्वो- ्तशाकलवचना्ूर्ववदेव वैश्वदेवादिः । एवं परस्परं दायं विम्य विभक्तानां मूतपितुकाणां भ्रातृणां तु ते विमक्ता एव । उक्तं चेद भगवता नारवेन- भ्रातृणामविमक्तानामेको धमः प्रतते । विभागे सति धर्मोऽपि मवेत्तेषां प्रथक्पुथक्‌ ॥ इति । अविभक्तत्वे तु विशेषः सस्काररतनमालायां स्परत्यन्तरे- सर्वैरनुमति कृत्वा ज्येठेनेव तु यत्कृतम्‌ । दुष्येण चाविभक्तेन सर्वैरेव कतं भषेत्‌ ॥ इति। आश्वलायनोऽपि प्राह विशेषान्तरम- वसतामेकपाकेन विभक्तानामपि प्रभुः । एकस्तु चतुरो यज्ञान्कुयाद्राग्यज्ञपूरवंकान्‌ ॥ इति । १ क. तकेऽपि। ९चमहायन्ञप्रकरणम्‌ ] हिरण्यकेरयाहिकमाचारभूषणम्‌ 1 २४५७ वाग्यज्ञेत्यत्र धिन्रग्वादिवदतद्ुणसंविज्ञानबहूवी हिणौ बह्मयत्तेतरदे- वयज्ञादिमहायज्ञानामनुष्ठानं सति पाकेक्ये विभक्तत्वेऽपि ग्येष्ठेनेव कार्य- मिति तात्पर्यम्‌ । पाकमेदे तु स एवाऽऽह- अविमक्ता विभक्ता वा पथक्पाका द्रिजातयः। कुयुः पथक्पुथग्यज्ञान्मोजनास्माण्दिने दिनि ॥ इति । एवं ज्येष्ठभ्रातुशिधुरस्वे दायविमागामावेन पाकैक्ये सति तेन वैश्व- देवोऽनथिकू धर्मेणैव काय॑स्तेनेव कनीयसां स्वषामिष्टसिद्धिः । तस्य वासे सति तत्कनीयान्सािकभेत्तेन तथेव कार्यः । निरभिशेत्द्धम- णेव । एवं पल्न्याऽप्येकाङिन्या प्रोषिते मतर्य्रावाज्याक्तं मासमात्रं तुष्णीं स्याज्यम्‌ । पाकेक्ये पुनः स एवाऽऽह- एकपाकाहिनः पत्राः ससश भ्रातरोऽपि च । वेभ्वदेवं न ते कुर्युरेकः कुर्याप्पितेव हि ॥ वेभ्वदेवं करचित्कर्तुं न शक्रोति पितेव हि । पितुरेवाऽऽक्ञया कुयात्पुत्ो भ्राता परोऽपि हि ॥ एकान्नाकशेषु पत्रेषु भ्रातुष्वेकच सत्सु च । तत्रैको वैश्वदेवः स्यात्‌ ॥ इति । देकश्षान्तरे तु विशेषः स्य॒तिसमुचये- वेभ्वदेवः क्चषयाहश्च महालटयविधिस्तथा । देशान्तरे परथक्नार्यो दशेश्राद्धं तथैव च ॥ इति ॥ कनियसो भ्रातुरुपनीतस्य प्रातराशार्थं यद्यन्न पावितं ज्येष्ठभ्रात्रा तु क्रि चित्का्यवश्षात्तदानं वेश्वदेवो न करतः स्यान्मध्याह एव महापाको- सरमेव तस्य कर्तव्यत्वात्तदा तेन कुटाण्डप्रमाणं घुताक्तमन्न समात्रं वा पचनाग्मवेव तूर्णमेव हृत्वा मोक्तव्यम्‌ । तदाह प्रथ्वीचन््रोवये गोभिलः- यस्य त्वेषामग्रतोऽन्नं सिध्येत्स नियुक्तमभो कफिचिदधुत्वाऽश्नीयात्‌ । . इति । नियुक्त मोज्यभन्नम्‌ । किचिद्रासमान्नम्‌ । तथा च स्परुत्यन्तरं सस्काररत्नमालायाम- वेभ्वदेवा(व)[स्या]मवे तु कुक्कटःण्डप्रमाणं(ण) [कम्‌] । गासमग्रौ संप्रहूत्य फिल्बिषात्न विमुच्यते ॥ इति । करते तु ज्येष्ठेन तच््रपक्षेण प्रातःसायंवैश्वदेवे पश्चात्क निष्ठस्य तस्यापि वा सायं पाकान्तरसिद्ध(वहुतैव मोक्तञ्यम्‌ । पाकासाध्ये जपोपवा- सादाववि भक्तानामप्यधिकारः। २४८ --ओशोपाह्वञयम्बकविरथितं-' [उत्तरार्ध पशचभङिरणै- पथगप्येकपाकानां बह्मयज्ञो दहिजन्मनाय्‌ \ अयिहोरं सुराच{ च सध्या नित्यं पुथगभषेत्‌ ॥ इति प्रयोगपारिजात अशश्वालायनोक्तेः। अत सुरायाः पार्थक्यषि- धानं कुटागतपरतिमातिरिक्तप्रतिमाविषयमिति ` गोपीनाथदीक्षिताः । तेन न । एकपाकेन वसतामेकं देवार्चनं गहे । वैश्वदेवं तथेवैकं विभक्तानां गहे गहे ॥ हति शाकटवाक्यविरोधः । खियो यासमात्रमंन्न घतप्लुतम्मो प्रास्य मुओीयुरिति स्परत्यन्तरं तु विधवापरमित्याचाररलने । यस्या गृहे न कोऽ- प्यस्ति ताहशविधवापरमित्याचारदपंणे । वस्तुतस्तु साधारणे खीशब्दे संकोचे मानामावान्न खी जहयादिति निषेधस्य मण््रवद्धोमपरत्वाख सधबादिसाधारणमेवेदम्‌ । अत एवोक्तमधस्तादेवं पल्पाऽप्येकाकिन त्यादि । मुख्यस्य करणाशक्तावाहाचिः पुत्रो भ्राताऽथ वा-कत्विकिङिष्यः श्वश्युरमातुलौ । पत्नी श्रोविययाज्याश्च वुष्टास्तु बखिकमेणि ॥ इति । प्रतिनिधित्वेनेति शेषः । बरिकमेणीति वचनाद्रलावेव प्रतिनिधि रिति मव्नरलने। बलिपदं वेश्वदेवोपलक्षणमिति प्रथ्वीचन्व्‌ः। नखी ज्रः यादिति निषेधाद्रलिमातं पत्नीकर्तकं न होम इति सत्याषाढादिसूज्रा नुसारिण इति संस्काररत्नमालायाम्‌ । कविक्साहचयांदिदं साभथिकपः रभित्याचारादर्शंः । वस्तुतस्त्वशक्तो पुताद्यमावे यः कश्ित्पङ्किव्यवहायैः स्वसूत्री बाह्मण पवपिक्षितः । तदाह गोभिटः- स्वयं त्वेवेतान्याव द्रुहे वसन्बटीन्हरेदपि वाऽन्यो बाह्मणः । इति । अपि वेति निपाताम्यां कार्यान्तरव्यासक्तिरप्युपलक्ष्यते । निरभरेस्तु स्वकर्तुकत्वमेवेत्याचारादुर्शः । पुत्रादयोऽपि मुख्यानुज्ञयेव । तदाह कडयपः--- पुतो भ्राताऽथ वा कविवङ्कर्याज्ज्येषठाभ्यनुज्ञया । सोऽपि ऋ[व्वि]क्त्वेन व॒तश्रेदेव । श्वशुरा मातुलो वाऽपि वेश्वदेवाहूति सदां ॥ इति । बोधायनस्तु प्रवाषादावन्नाद्युपपत्यमावे जलेनापि तत्कतंव्यतामाह- प्रवासे कुरुते चेतान्यद्यन्नमुपपदययते । न चेदृत्पद्यतेऽन्नं तु अद्धिरेतान्समापयेते ॥ इति । १ख. यात्र पश्चमहावज्त करणम्‌ ] हिरण्यकेश्याह्धिकमाचारमूषणम्‌ । २४९ अस्य देशः स्मतिमसर्याम- गृहस्य मध्यदिग्मागे वैश्वदेवं समाचरेत्‌ । ततस्तत्पुरतोऽगारद्वारे वेहायसं त्यजेत्‌ ॥ इति । एतच होम एव । बलिहरणे सचक्रुता देशशविशेषाभिधानात्‌ । तच पचनी होम एव नोपासनायौ । तस्य नियतस्थानत्वात्‌ ! अथास्य कालः । तचाऽऽश्वलायनः अथ सायं प्रातः सिद्धस्य हविष्यस्य जुहुयात्‌ । इति । स्वसूघ्करताऽपि नक्तमेवोत्तमेन वेदायसर इत्यनेन सूत्रेण सायंप्रातः. काटो सूविताविपि संस्काररतनमाला । स्मृतिमओर्या तु- | ¢ भ दिवा यामद्रयेऽतीते घान माध्याहिकं चरेत्‌ । पौरुषेण तु सक्तेन ततो विष्णं समचयेत्‌ ॥ वैश्वदेवं ततः कुर्याद्टिकर्म तथेव च । भोजयेदर्तिथ पश्चाद्धोजनं स्वयमाचरेत्‌ ॥ इति । तत्-वेभ्वदेवविि करत्वा विष्णोनवेद्यमर्पयेत्‌ 1 इति व्यासोक्तेः, वैश्वदेव विश्ुद्धोऽसौ विष्णवेऽन्नं निवेदयेत्‌ । इति मनृक्तेश्च विष्णोर्ैवेयशेषेण यष्टव्यं देवतान्तर । पित॒भ्यश्चापि तहेयं तदानन्त्याय कल्पते । इत्यादिपाद्मादिवचनानि तान्विकपराण्युपेक्ष्य देवाथंमन्नमुद्धत्य वेभ्वदेवं समा चरेत्‌ । न्वदययमपयेत्पश्चान्न यज्ञं तु ततश्चरत्‌ ॥ इतिप्रयोगसःरस्थस्परत्यन्तरोक्तरीत्या नेवदयात्पुरेवासौी कार्यः 1 रात्री तु तत्रैव- राच तु देवं नीराज्य वैश्वदेवं समाचरेत्‌ । इति ¦ उभयत्र वेश्वदेवान॒ष्ठानासमवे प्रातरेव द्िरावत्या सह वा कार्यः, तदाहाऽऽभ्वलायनः प्रातरेव द्विरावृत्या ऊुर्याद्वा सह तो द्विजः । इति । अत्र प्रातःकालः पवांह्न एव याह्य: । स्वेषां कल्पानां प्रथमप्रयोगः मारभ्येव प्रवृत्तेः सर्वघदृशनादिति गोपीनाथदीक्षिताः । यदपि प्रातरेव कृतेऽपि स्याद्विश्वदेवद्रये बुधेः । सायं सत्यां बुमुक्षायां वेश्वद्रेवं पुनश्चरेत्‌ ॥ ३२ २५० ओकोपाह्वउयम्बकिरचितं- [उसरारथं पश्चमकङिरणे- इति पु्बह्नि तन्नरेण वैश्वदेवद्वये कृते सत्यपि सायं पुनः पाके कृते सति वैश्वदेवान्तरविधायकं केषां चिद्राक्यमुदाहूत्य तन्निमृंटं विरुद्ध- त्वान्निबन्पेष्वदर्शनाचेति नवीना इति संस्काररतनमालायामुक्तं तदुचित- मेव । स्यादिति तिडन्तस्थानन्वितत्वेन श्टोकस्थैवाश्चद्धत्वात्‌ । प्रातर्वै भ्वदेवकमम देवाष्िस्षृतमपि अस्तोत्तरं साय॑होमा्पूर्व स्मृतं चेत्तदा वेश्व- देषमादौ क्चरिति कृत्वा सायहोमं कूर्यात्‌ । तथा च यज्ञपार्श्व- अक्रुते वैश्वदेवे चेदस्तमेति गभस्तिमान्‌ । | वैश्वदेवं ततः कृत्वा सायंहोमं समाचरेत्‌ ॥ इति । यवा तु होमोस्षरं स्मरणं तदाऽपि सायवेभ्वदेवात्माक्पुथगेव प्रारतव- ष्वदेवः कतेष्यः । न तु तन्त्रेण । तथा च स्षृतिभास्कर- अक्तो वैश्वदेवश्चेहिवा रात्रौ तमाचरेत्‌ । पुथगेव प्रकुर्वीत न तु तन्बभिहेष्यते ॥ इति । एवै सायवेभ्वदेवस्यापि अथिमवेश्वदेवास्राक्स्मरणं चेत्तदा पृथगेव छतंष्यतेति संस्काररत्नमाला । अच्राथिस्तक्तो धम॑सृतरे- ओपासनागौ पचनाग्नी वा षटभिराेः प्रतिमन्तं हस्तेनैव ता आहु- तीजुहूयात्‌ । इति । अच्रोज्ज्वटाङृत्‌-यत्र पचते स पचनाथिः । ओपासनवतामोपासने बिधुरस्य पचन इति व्यवस्थितो विकल्पः । अन्ये तुल्यविकल्पं मन्यन्त इत्याह । वैश्वदेवारम्मकालस्तु यथा चन्द्रिकायां संवर्तः- ततः पश्च महायज्ञान्कुयादहरहद्विजः । इति । ततो विवाहानन्तरमित्यथंः । स च विवाहात्पुर्वं दायविमागे जाति सति खतुर्थीहोमानन्तरमेव नान्यथा । विवाहवतमध्ये तदुारम्भस्यायुक्त- त्वात्‌ । तदुक्तं पाणिग्रहणादधि गृहमेषिनोवंतमितिसूत्र उज्ज्वटायाम्‌- गा ह्यते यस्मिन्कर्मणि तत्पाणिग्रहणं चतुर्थीकर्मान्तो विवाह इत्यर्थः तदहादि{] पर्वोऽवधियंस्यां क्रियायां सा तथा । क्रियािेषणत्वान्नपुंस- कम्‌ । तत्पभृति तदुपलक्ितकालप्रभरति उत्तरकालमारमभ्य तस्मादरध्वं गृहमेधिनो गृहस्थाभ्रमवतोयंन्नियतं कतव्यम्‌ । जातावेकवचनम्‌ । तदु- श्यत इति । तच्र प्रातरेवोपक्रमः। सूत्रकृता वैश्वदेवं रोद्रबल्यन्तं विधाया- नन्तरं नक्तमेवोत्तमेन वैहायस इति प्रातरुपक्रमस्यैव दृरहितत्वात्‌ । ये भूताः प्रचरन्ति दिवा नक्तं बारिमिच्छन्त इति मन्त्रे प्रातःसायंवाचिनो- विवानक्तकाब्वयोगंहणे प्रातःकाटस्येव प्राथम्यप्रतीतेः । पञ्चमहा यज्ञप्रकरणम्‌] हिरण्यकेरयाह्िकमाचारभूषणम्‌ । २५१ वेश्वदेवं द्विजः कुर्यात्सदा काटद्रयेऽपि च । आरम्भो वैश्वदेवस्य दिवा चेव बिधीयते ॥ इत्याश्वलायनस्पतेश्च । अग्न्यायतनमुक्तं स्मृतिसंग्हे- वैभ्ववेवं प्रकुर्वीति कुण्डे वा स्थदटेऽपि वा । अरल्निमाच्रं तत्कार्यं विरात्यङ्गटमेव षा ॥ प्रादेशमाचमथ वा चतुरेघं समन्ततः । इति । स्थुतिसारे-वेश्वदेवे प्रकुर्वीत कुण्डमष्टादशाङ्गुटम्‌ । मेखलात्रयसंयुक्तं द्विमेखलमथापि वा ॥ स्यादेकमेखटं वाऽपि चतुरं समन्ततः । अपि ताम्रमयं परोक्तं इुण्डमच्र मनीषिभिः ॥ इति । प्रायधित्तहेमाद्रौ-न चु्यां नाऽऽयसे पाते न मूमौ न च खर्परे । वैश्वदेवं प्रकुर्वीत कुण्डे वा स्थण्डिटेऽपि वा ॥ इति । अचर तुतीयचरणस्य चरमचरणेऽप्यनुकषंः । कुर्यात्स्थण्डिलकुण्डयो- रित्यपि कुतच्रवित्पाठः । संस्काररत्नमालायां तु च्टीस्थानमापद्यनुमोदि- तम्‌ । यन्तु वेभ्वदेवं प्रङृत्य- उपरिष्टास्स्थिते पात्रे किशरा चृ्छयामपि स्मृता ॥ इति केवचित्सग्रहनान्ना वचनं पठन्ति तन्िश्रलमापत्परं वा बोध्यमिति, अव द्रष्यमुक्तं धमसूत्रे- गृहमेधिनो यदशनीयं तस्य होमा बलयश्च । इति । गृहमेधिनो यदशनीयं पक्रमपक्तं बोपस्थितं तस्येकदेशेन होमा बल- यश्च वक्ष्यमाणाः कर्तव्याः । स्वर्गः पुष्टिश्च तेषां फलमिति व्याख्यातमु- ज्ज्वलाकृता । निषेधोऽपि तत्रैव- न क्षारलवणहोमो विद्यते तथाऽयज्ञसंसृुष्टस्य । इति । यद्युपवास- वरोन फलाद्याहारस्तदा तेनैव वैश्वदेवः कार्यः । शाकं वा यदिवा परंमृलंवा यदिवा फलम्‌ । संकल्पयेद्यदाहारं तेनेव ज़हूयादपि ॥ इति गृह्यपरिशिष्टोक्तेः । विश्वप्रकाशेऽपि- अन्नेन तण्ड्टैर्वाऽपि फलटेनाद्धिरथापि वा । वेभ्वदेवं प्रकुर्वीत जपेन्मण््ानथापि वा ॥ इति ¦ १. "रप्र घ । ख, रत्र सः। २५२ ओकोपाह्ञयम्बकविरचितं- [उत्तरार्षे पञ्चमकिरणे- अचरेवं व्यवस्था--शाकायाहारे शाकादिभिः । मोजनेऽन्नेन शतेन । मर्जितान्नभक्षणे तण्डुलेरपक्रेरेव । सर्वंथाऽशनाकरणेऽद्धिः 1 अतिसंकरे जलस्याप्यभावे वेश्वदेवमन््रजप इति गोपीनाथदीक्षिताः । उदकेन वेश्वदेवस्तुदक एव कार्यः । अद्धिर्टिना जल इति चतुरधिज्ञतिम- तोक्तेः । अतर वतविहेष उक्तो धमपश्र- तेषामुपयोगे द्वादशाहं बह्मचर्यमधःशय्या क्षारलवणमधुमांसवजनं चोत्तमस्यैकराचमुपवासः । इति 1 तेषां होमानां बलीनां च ये मन्न्रा- स्तेषामुपयोगे मियमपूर्वके गहणे द्वादशाहं बह्यचर्थं मेथुनवजनमधःशय्या स्थण्डिटशायपित्वं क्षारलवणादिवजनं च भवति । उपयोक्तुरेव वतम्‌ । अन्ये पल्या अपीच्छन्ति उपयोगः प्रथमप्रयोगः। तच च पल्या सहाधिकार इति वदन्तः। उत्तमस्योत्तमेन वेहायसमिति वक्ष्यमाणस्यये भूताः प्रचरन्तीत्यस्येकरात्नमुपवासः कतेव्य इति व्यास्यातमुज्ज्वलाकरृता । नियमपुवकं गरहणं गरोः सकाशाद्टियायहणं तद्थमित्यथः । तथा च सोधायनः- तेषां ग्रहणे द्वादशरात्रं बह्यचय॑मधःशय्याशक्षारटवणं मधुमांसवजन चयोदृशेऽहन्युत्तमस्येकाहमुपवासः । इति । उज्ज्वटाकरन्मतेऽध्ययनाङ्खताऽन्येपां मते क्माङ्कतेति गोपीनाथदी- सिताः । नियमं बिनाऽधीतवैग्वदेवमन्वस्य वैश्वदेवानुष्ठानकाटे वैश्व- हेवमन्वाध्ययनाङ्गभूतवतानाचरणनिमित्तप्रायशध्ित्तानुष्ठानपूर्वकं वेश्वदे- वारम्मः । प्रायध्ित्तं तु- प्रत्येकं कृच्छूमेकेके चरित्वाऽऽज्याहुतीः शतम्‌ । हुत्वा चेव तु गायच्याः प्नायादित्याह शोनक; ॥ इति स्प्रत्युक्तं बेदव्रतलोपप्रायशध्ित्तमेव साजात्यात्‌ । प्रानपद्‌ं तु तत्त- न्मन्त्रसाध्यकर्मोपलक्षणमिति । एवं चाये स्वाहेत्यादिमन्ाध्ययनार्थं वतमेकं ये भूता इति मन््ाध्ययनार्थमपरमिति बतद्रयलोपनिभित्तं प्राजा- पत्यद्रयं गायञ्याऽऽज्येन शतद्रयं होमश्वेति प्रायधित्तं चरित्वा दाय- विभागे जाते सति प्रशस्तेऽहनि वैश्वदेवं समारभेदिति । वतस्य कमा- क्गत्वपक्षेऽधीतमन्ोऽपि वैभ्वद्वारम्भकाठे बतद्रयं कुयदेवेति सस्का- ररत्नमालाकरतः । हस्तेन होमे विशेषस्तचैव परिशिश- क १. त 1 0 + [व त प १ वः. वृमत्तप्राः । पञ्चमहा यन्ञप्र रणम्‌ | हिरण्यकेश्याहिकमाचारमूषणप्‌ । २५8 उत्ताने न तु हस्तेन अङ्क्ठायेण पीडितम्‌ । सहताङ्खगलटिपाणिस्तु वाग्यतो जुहूयाद्धविः ॥ इति । होमकाले सव्यपाणेहदि निधानपुक्तं स्मरतिमथयांम- संकल्पयेयदाहारस्तेनेव जुहुयादपि । पाणिना जुहुयाद्धोम्यं हदि सष्यं निधाय वे ॥ इति । गोभिलीये-न मुक्तकेशो जुहुयान्ना पि(नि) पातितजानुकः । अनिपातितजानोस्तु राक्षसेद्धियते हविः ॥ इति । अवदानबल्योः प्रमाणें स्म्रत्यथसारे- अङ्गुष्ठपवमाचर स्यादवदानं तताऽपि च ज्यायः स्विटक्रदाज्यं तु चतुरङ्गुलसमितम्‌ ॥ कुष्कटाण्डकमाचरं तु बिरित्यभिधीयते ॥ इति । आद्रामटकप्रमाणमप्युक्तं छन्दोगपरिरिषटदीकायाम्‌- प्राणाहूति बि चेव आप्रामलक्मानतः। इति । कुर्यादिति शेषः । बलयः सति सपे तत्सृ्नान्नेन कार्याः । तदुक्तं धर्मसूत्र-- सातिं सूुपसंन्रष्टेन कार्याः । इति । सति सुपे तत्संसृष्टा बलयः कार्याः । अन्ये त्वन्चैरपि व्यञ्जनैः ससर्भ- मिच्छन्ति । तथा च बोधायनः-काममितरेषु । इति । एष एव व्यथनन- संस्कारः । व्यश्रनसंसष्टेनान्नेन बलयः कार्याः सति संभव इत्थमिति ष्याख्यातमुज्ज्वलाकरृता । तदेशसस्कारप्रभृतिविरषस्तूक्तः संस्काररतन- मालायां धर्मपरे बलीनां तस्य तस्य देशसं स्कारो हस्तेन परिमज्यावोक्ष्य न्युप्य पश्वा- त्परिषेचनम्‌ । इति । बठीनां तस्य तस्य वरठेर्दृशस्य संरकारः कर्तव्यः । कः पुनरसौ । हस्तेन परिमार्जनमवोक्षणं च तत्कृत्वा बलीनां निवंपनं न्युप्य पश्चा- त्परिषेचनं कतव्यम्‌ । उपदेशदव सिद्धे पश्चाद्यहणं मध्ये गन्धमाल्य दिदानाथमित्याहूः । तस्य तस्येति वचनं सत्यपि संभवे सकृदेव परि- मार्जनमवोक्षणं च मा भूत्‌ । एकस्मिन्देशे समवेतानामपि पथक्युथ- ग्यथा स्यादिति व्यास्यातमुज्ज्वलाकरता । अन्यच्च धमसूत्े- एवं बलीनां देशो देहे समवेताना < सकरत्सक्रदन्ते परिषेचनम्‌ । इति। १ ख. 'स्यदे-।२ख, स्यबः। ३ क. निवेपः। २५४ भकोपाह्ञ्यम्बकविरवितं- [उत्तरार्थे प॑च्चमङिरणे>* यथा षष्णामाहुतीनां तन्त परिषेचनं विभवात्‌, एवं बठयोऽपि । एकदेशसमभवेता उत्तरे बह्मसदन इत्यादयरतेषां यदन्ते परिषेचनं पातं पश्चात्परिषेचनमित्यनेन विहितं सकृत्सर्वान्ते सकृत्सकृत्कर्तव्यम्‌ । न प्रत्येकं पुथगिति । असत्यस्मिन्सूतरे पवस्य तस्य तस्येति वचनाद्यथा परिमार्जनमवोक्षणं च प्रत्येकं पथग्मवति तथा परिषेचनमिति स्यात्‌ \ अव्र चोपदेशवक्षादेव य एकवेशबलयस्तेषामेव सकृदन्ते परिषेचनं न याहच्छिकयसमवाये । तेन यद्यपीच्छयाऽगारस्योत्तरदेशः शय्याेशः कृतस्तथाऽपि कामलिङ्कस्य परथक्प रिषेचनं मवत्येवेति व्याख्यातमुज्ज्व- छाकृता । षठिवानपरकारो धमसुत्रे-- अपरेणाथिर सप्तमाष्टमाम्यामुद्गपवर्गमुदधानं संनिधौ नवमेन मध्येऽगारस्य दरशमेकादशाम्यां प्रागपवगमुत्तरपुर्वाथैऽगारस्योत्तरेश्च- षुभिः शस्यादेरे कामलिङ्खन देहल्यामन्त रिक्षलिङ्घेनोत्तरेणापिधान्यामु- तरेबेह्यसदने दक्षिणतः पितृलिङ्घेन प्राचीनावीत्यवाचीनपाणि्दद्याद्रौव्र उत्तरो यथादेवतं तयोनानापरिषेचनं धर्ममेदान्नक्तमेवोत्तमेन वैहायस इति । अपरेणाथिमयेः पश्चात्सप्तमाष्टमाभ्यां धर्माय स्वाहाऽधमयि स्वाहेत्येताभ्यां बलिहरणं कतव्य न प्रागपवर्गम्‌ । उदकं यत्र धीयते तदुदधानं मणिकाख्यं तत्संनिधो नवमेनाद्म्यः स्वाहेत्यनेन । मध्येऽगार- स्योषधिवनस्पतिभ्यः स्वाहा रक्षोदेवजनेभ्यः स्वाहेत्येताभ्यां प्रागपव- गेम्‌ । अगारस्योत्तरपवार्धे गृह्याभ्यः स्वाहाऽवसानेभ्यः स्वाहाऽवसान- पतिभ्यः स्वाहा स्वमूतेम्यः स्वाहेत्येतैः प्रागपवर्भमित्येव । कामाय स्व हिति शय्यादेशे देहटीद्रारस्याधस्तात्तस्याधो वेदिकेत्येके । अन्ये त्वन्तद्रौरस्य ग्रहणमिति । अत्रान्तरिक्षाय स्वाहेति [श्रयेनाऽपिधीयते ष्वार साऽपिधानी कपाटं तदगटमित्यन्ये । तत्र यदेजति जगति यच चेष्टति नाम्नो भागो यन्नाम्ने स्वाहेति । ] उत्तरेव॑ह्यसदने । अगारस्ये. त्यनुवृक्तेः । तस्य यो बह्यसद्नाख्यो देशो वास्तुविदयाप्रसिद्धोऽगारस्य मध्ये तजात्तरेः पृथिव्ये स्वाहाऽन्तरिक्षाय स्वाहा दिवे स्वाहा सूर्याय स्वाहा चन्दमसे स्वाहा नक्षत्रेभ्यः स्वाहेन्द्राय स्वाहा बृहस्पतये स्वाहा प्रजापतये स्वाहा बह्मणे स्वाहेत्येतेः प्रागपवर्ममेव । अपर आह~ पी १. । त भको्दकोेयनिकककन्ि * नायं प्रन्थः ख, पुस्तके । 0. १क. ^ङ्रनोः। २ ख, <्तरद्राः। पश्चमहे यत्तप्रकरणम्‌] हिरण्यकेदयाहिकमाचारमूषणम्‌ । २५५५ मध्येऽगारस्येत्यत्र वेश्स्योपयुक्तत्वाद्ह्या यर सीदति गार््ेषु कर्मस्वग्ने- दैक्षिणतो बह्मसदनस्तत्रेति । अनन्तराणां बटीनां दक्षिणतः स्वधा पितृभ्य इत्यनेन षटि कुर्यात्‌ । प्राचीनावीत्यवाचीनपाणिश्च मूत्वा दृक्षिणं पाणिमुक्तानं कुत्वाऽङ्कष्ठतर्जन्योरन्तराठेन । पितृबलेरुत्तरतो र॑द्र- घलिः । यथादेवतम्‌ । प्राचीनावीत्यवाचीनपाणिरिति नानुवर्तत इत्यर्थः, नमो रुद्राय पश्युपतये स्वाहेति मन््रः। अचर यद्यपि पडपतिलिङ्गम- प्यस्ति तथाऽपि स्द्रस्येव विशेषणमिति रीर इति व्यपदेश्यव्वेनोपप- घ्रम्‌ । दवतास्मरणमपि शद्रायेत्येव कुर्वन्ति । रुद्राय पशुपतय इत्येके । कैचित्तूत्तरो मन्त्रो रौव्रः स पशुपतिदेवत्य इत्याचक्षते तेषां देयः प्राग्वो- ग्वा पिियात्‌ । तयोरनन्तरयोरन्त्ययोरेक स्मिन्देशे समवेतयोरपि नानां पथक्परिषेचनं कर्तव्यम्‌ । कुतः । पममेदात्‌ । पि्यस्याप्रदृक्षिणं परिषेचनमितरस्य देवत्वात्मदक्षिणमिति । उत्तमेन ये मूताः प्रचरन्ति नक्तं बलिमिच्छन्तो वितुदस्य प्रेष्याः । तेभ्यो बि पुष्टिकामो हरामि मि पुटि पुष्टिपतिर्दधातु स्वाहेति नक्तम्‌ ।ये भूताः प्रचरन्ति दिवा षलिमिति दिवा । रएवपदत्यागेन मनच््नपाठः । आश्वलायनोऽपि- दिवाचारिभ्य इति दिवा नक्तचारिभ्य इति नक्तमिति । बलिहरणे व्यागो न । णमाचोक्तेयेजतिजुहोतिचोदितत्वामावाच्च । अन्यथा तपणेऽपि त्यागापत्तेरिति केचिदाहुः । अन्ये तु सुक्तवा- कफरणत्वान्यथा नुपपत्या प्रहरतेर्यागकल्पकत्ववदचापि चतुथी निवंश्ञा- म्यथानुपपस्या हस्तेर्यगाथत्वो चित्यादिति प्राहुः । अपर आह-एव- कारो भिन्नक्रमः । नक्तमुकत्तमेन बलिरिति तदन्यतराणां रात्रो निवु- सिरिति व्यार्यातसुज्ज्वलाकरृता ! ये मूताः प्रचरन्तीत्यादिबििस्तु नक्त- मेव वैहायस इति धर्मस्रोक्तेर्मिश्येवाऽऽकाशे समुत्केप्यो दिवा तु भष्येव । तदाह बोधयानः- अथाऽऽकाशशमुख्सिपन्ति ये मूताः प्रचरन्ति नक्तम्‌ । इति । एवं बलीनां निष्कान शिष्यादिद्रारेव न तु स्वयं नापि मूतबारे- प्रवानोत्तरं ते निरक्ष्याः । तदुक्तं संस्काररतनमालायां स्मृत्यन्तर-- द्विजो गृहबलीन्द्वा नैव पश्येत्कदाचन । स्वयं नैवोद्ररेन्मोहादुखखारे भीविनश्यति ॥ इति । यदि कस्यविदैवादुद्धतां बीना प्रवासादौ न कोऽप्यस्ति चेत्ताहक्संक- कां १ क्ष, रौ ध०। २, ¶देताभाः। ३ क. “जो प्रहुः। २५६ ओकोपाहञयम्बकविरवितं- [उसरार्ष पश्चमकिरणे~ टस्थले तन्मेटनमेव गत्यन्तरराहित्यात्स्वयमेव कार्यमिति हृदयम्‌ । दैवयज्ञादिषु यज्ञशब्दपरयोगऽपि विद्युद्वृष्टी नैव भवतस्तयोः भरीतयज्ञ- विषयत्वादित्यपि तनैवोक्तम्‌ । अनथिकस्य विशेषमाह वसिष्ठः- अनथिङ्स्तु यो पिप्रः सोऽन्नं व्याहृतिभिः स्वयम्‌ । हुत्वा शाकठमन्त्रेश्च शिष्टाद्मूतर्बा हरेत्‌ ॥ इति । अनिको भार्याभावेन भ्रौतस्मातां्चिपरियरहाधिकारद्यून्यः। [सोऽपि यदि चेदौीरसादिपुचवांस्तर्दि अनाभ्रमेऽप्याभ्रमी स्यादपत्नीकोऽपि पुत्रवान्‌ । इति निर्णयसिन्धो नक्तनिणंये संयरहोक्तेर्गाहैस्थ्यविधिनेव वैभ्वदेवं कुयात्‌ । सन्यस्तपितकश्चेत्तदा वृद्धौ तीर्थे च संन्यस्ते ताते च पतिते सति । येभ्य एव पिता ददयात्तेभ्यो दद्यात्स्वय सुतः ॥ इति मनूक्तेः पितभ्यः स्वधाऽस्त्वित्याहूतिं तप्पितृयज्ञार्थं दच्वेव गाहैस्थ्यरीत्येव विधुरोऽपि वैश्वदेवं पुच्रवांश्चेकु्यादेव । यदा तु शद्धवि- धुरस्तदा निरुक्तवसिष्ठस्प्र तिरीव्येव वैश्वदेवं कुर्यादिति रहस्यम्‌ । ननु तथाऽपि केऽत्र शाकलमन्त्रा इति चेदुच्यन्ते । | शकटप्रहरणसाध- नमन्ताः श्ाकटमन्या देवक्रतस्येनसोऽवयजनमसि स्वारेत्यारभ्येनस एनसोऽवयजनमसि स्वाहेव्यन्ताः । एतच्च शकलप्रहरणं ज्योतिष्टोमे विहितम्‌ । कर्मप्रदीपे- अग्न्यादिर्गोतिमेनोक्तो होमः शाकल एव च । अनभचिकस्य त्वप्येष युज्यते बलिभिः सह ॥ इति । अग्न्यादिरिथिवाय्वादिदेवेभ्यो भूरादिष्याहतिकरणक इत्यर्थ इति गोपीनाथदीक्षिताः । अपिरवधारणे । अन्िकस्य त्वेष एव युज्यत इति सबन्धः । विष्णुस्तु विशेषान्तरमप्याह- अन्नं व्याहूतिभिहत्वा ततो मन्त्रैश्च शाकटः । प्राजापत्यं ह विहुत्वा प॒जयेदृतिथि ततः ॥ इति । प्राजापत्यं हविरिति प्रजापतये स्वाहेत्येकामाहूतिं हृत्वेत्यथं इत्यपि त एव । एवं स्रातको ब्रह्मचारी वा प्रृथक्पाकी वैश्वदेवं कुयादिति स्पृत्यथसारोक्तेस्तयोरप्युक्तानिकत्व साधारण्यादनेनैव प्रकारेण वैश्वदेवो ज्ञेयः । बह्मचारिणः पथक्पाकसंमवः श्राद्धादावेव । # नायं ग्रन्थः ख. पुस्तक्रे । पश्चमह।य्तप्रकरणम्‌] हिरण्यकेश्याहिकमाचारभूषणम्‌ । २५७ यतिश्च बह्मचारी च पक्रान्नस्वाभिनावुभो ॥ इति पराशरोक्तेः । एवमन्येरपि वक्ष्यमाणेर्बिद्याथिगुरुपोषकाध्वग- क्षीणवृत्तिविशिष्टव्याधितेभिक्षाशनाधिकारिभिः भ्राद्धादिनिमित्तेन पथ- क्पाके सति वैश्वदेवादिः कियेतेव परं तु नित्यमपि तैः पाकाभावाज- लेऽप्यसौ कार्यं एव । भ्राद्धे पिण्डपितुयज्ञादौ च साथिकादिमेदेन वेभ्वदेवकरणकालनिणेयः पश्चमहायज्ञानां वैभ्वदेवस्य चाननुष्ठाने प्रायधित्तं च संस्काररत्नमालातोऽवबोध्यं बिवुधेः। ननु गृहमेधिनो यदृ्ञानीयं तस्य होमा बटयश्चेति सूचादयदश्नीयं पक्रमपक्कं बोपस्थित- मिति तदीयोज्ज्यलावत्तेश्च यद्यपि हविष्याहविष्यसाधारण्येनाशनीय माचस्य होमादिषिषेयंस्याभ्चौ न हूयते यस्य चामरं न दीयते न तद्धो- उ्यमितिसू्र्निपद्धाहुतादिवेन भोक्त निपिद्धवस्त्वनवरोपेऽपि न क्षारलवणहोमो विधते तथाऽयक्ञसंसृष्टस्ये ति सूतेण हवन क्रियाकमंत्वेन निषिद्धानां क्षारटवणाहषिष्याणां भोज्यत्वेनोपस्थितानामपि पदाथानां यस्याग्रावित्याद्युक्तसुच् नेपेधाद्‌ भोज्यत्वमेव प्रापम्‌ । इष्टापत्तिरिति चद्ग ¦ हमेधिनां यदश्नीोयमिव्याद्युक्तसूबतद्वृत्तिषिहितसाधारणहोमीयत्वा- दिलन्धमोज्यत्वेन विरोधतादवस्थ्यमेदेति चेद्वाटम्‌ । ईंदशस्थले न क्षारलवणेत्यादिसूच्ररेपेणोपायान्तरमेव प्रदक्षितमिति नाच विरोधग- न्धोऽपि । तद्यथा-न क्षारलवणहोमो विदयते तथाऽयज्ञशसष्टस्याह वि- ष्यस्य होम उदीचीनं भस्मापोह्य तस्मिञ्जुहयात्तदधुतमहूतं चारो भवतीति । यद्धक्ष्यमाणं परयता लालोत्पद्यते तत्क्षारं गडादि । ठवणं प्रसिद्धम्‌ । तत्संसृष्टं न होतव्यम्‌ । तथाऽयज्ञं कुलित्थमाषायन्नं तःसंसु- शटस्यान्नस्य होमो न किद्यते । वरान्नमित्यापस्तम्बः। अथ यस्येवंकिध- मेव भोजनमुपस्थितं तस्य कथं भोजनं तत्राऽऽहाहविष्यस्य होम उदी- चीनमित्यादि । ओपासनात्पचनाद्राऽयेरुदीचीनं भस्मापोद्योपष्णं तस्मि . न्मस्मनि जुहयाद्रश्व्देवममन्वमिति व्याख्यातमुज्ज्वलाकरृता । एकामा- हूति तृष्णीं जुहूयादित्यन्ये निबन्धकाराः । उष्णं मस्मेत्यस्याङ्खारमिभि- तमुष्णं भस्मेत्यर्थः । तथा च बोधायनः- अङ्खारान्भस्ममिभास्तु उद्धत्योत्तरतोाऽनलात्‌ । जुहयाद्रेश्वद्वं तु यदि क्षारादिमिभितम्‌ ॥ इति । यक्ञ-हविष्याणामभावे तु क्षारादिभिरपीष्यते । ~~ चन्न "~ णैग) क 2 | [1 उ ० क 1 ----= ष्णी नि 1 १, 2 १ स, -दिविशेः । २ क. पत्तके समासे भोज्यमिति पाठे दशितः । ३१ २५८ ओकोपाहञ्यम्बकषिरवितं - [उत्तरार्षं पश्चमङरिणे- इत्याचारपरदीपे स्यरत्यन्तरवचन, तदपि शब्द्स्वरसात्क्षारादिभिर- पीष्यते किमु वक्तव्ये कन्दमूटादिभिरित्यन्नामावे मृलादिहोमकतंभ्यता- बोधकम्‌ । उदी चीनं मस्मापोद्येत्येतेन बिधिना क्षारादिभिरयपि होमः कर्तव्यस्तेनेव वेभ्वदेवसिद्धिरिव्येवंपरं देति संस्काररत्नमालाक्रुतः । अत एव व्यासाऽपि- ` ज्हयात्स्पिषाऽभ्यक्तं तेलक्षारविवर्जितम्‌ । दुध्यक्तं पयसाऽभ्यक्तं तदभवेऽम्भसाऽपि वा \ इति। एतेनोपसेचनद्रव्याण्यपि व्याख्यातानि । उक्तगुडाद्यन्योऽपि क्षारगण उक्तः सयहे- तिलमद्वादृते शेव्यं सस्ये गोधूमकोद्रवौ । श्युक्तं च देवधान्यं चेत्येष क्षारगणः स्मरतः ॥ इति । शिम्बी शेंग इति महाराष्टमाषाप्रसिद्धा । तस्यां भवं तथेत्यर्थः । शाक्तं पयुषितमिति गपीनाथदौस्िताः । अवर गोधूमास्त्वारण्यका एवं । खपले गहू इति माषाप्रसिद्धा वा । तेषामेव निःसारत्वेन क्षारत्वोषि- त्यात्‌ । प्रसिद्धानां तु वक्ष्यनाणस्प्ुत्या हविष्यत्वेन होमीयत्वाच्च । तथा च स्प्रत्यन्तर- गोधुमा ब्रीहयश्चेव तिला मद्रा यवास्तथा । हविष्या इति विज्ञेया वेभ्वदेवादिकर्मसु ॥ इति । निषिद्धान्यपि स्प्रत्यन्तर- कोद्रव चणकं माषं मसूरं च कुटित्थकम्‌ । क्षारं च टवर्णं सर्वं वैश्वदेवे विवजयेत्‌ ॥ इति । एव हविष्याहरिष्यादि विस्तरस्तु संस्काररत्नमालटायां ज्ञेयः । एतदपि भस्मनि हवनमहविष्येकमोजनोपस्थितावेव बोध्यम्‌ । उज्जवलाकरारेस्त- थेवोक्तत्वात्‌ । एवमेव मिर्णतिं संस्काररतनमाटाकृद्धिः । न च तट हविष्याहविष्योभयविधपाके हविष्येण वैश्वदेवे तन्माधसस्कारसिद्धाव- प्यहविष्यस्य तद्भाव एवेति वाच्यम्‌ । वैश्वदेवस्य हि प्रागुक्तरीत्याऽऽ- त्मसंस्काराथंताया एव भुस्यत्वेन तदभावेऽपि क्षत्यमावात्मधानीभूतह- विष्यहवनभाव्रेणेवाऽऽत्मसंस्काराख्यप्रधानसाध्यसिद्धावानुषद्धिकान्नसं- स्कारादेरपि सिद्धिसंभवाद्यस्याग्नौ न हूयत इति सूत्रस्य प्रधानपरतयेव चके १ख,'व।तेखः। पमहायज्ञप्रकरणम्‌] हिरण्यकेद्यादहिकमाचारमूषणम्‌ । २५९. घ्याख्यातुमुचितत्वादन्यथाऽतिप्रसङ्गा्च । तथा हि-गहमेधिनो यदृानीयं तस्य होमा बलश्चेति सूत्रे यस्या्नौ न हूयते यस्य चायं न ्ीयतेन तद्धोक्तव्यमिति सूते च यच्छब्दः फ तद्यक्तिपरः फि वा तत्सजातीयै. कदेशपरः । आद्य एकस्यामेव स्थाल्यां व्रीहितण्डटौदनपाकेऽपि तत्तत्तण्डूलव्यक्तानां संख्यातुं तत्तदेकदेशं समुद्धत चाशक्यत्वेन स्फुट एवातिप्रसङ्कः । अन्त्ये तु संकोचताद्वस्थ्यभेव । तथा च स्वसू्वृत्ति- कारत्वेनोज्ज्वलाक्कत एव मतं वरं सत्यापांढापराभिधहिरण्यकेशिसृत्री- णाम्‌ । अथ यस्यैवविधमेव मोजनमुपस्थितमित्यादियन्थतात्पयंध्व- नितं सति ह विष्यपाके तसधानीभूतेन शालितण्ड्लौ कनेकदेश्ेनाऽऽज्या- ययुपसेकपूर्वकं वेश्वदेवहोमः कार्यस्तेनैव सवंस्यापि तदिने पक्रपाच्यहवि- ष्यस्य संस्कारसंभवस्तथेष एव व्यथनसंस्कारो व्यथनसंसृषटेनान्नेन बलयः कायांः सति संभव इत्थमित्यपि तदुक्तेरहविष्यस्यापि सूपव्यञ्ज- नादेः क्षारलवणादेश्च संस्कारः सति सुपसंसृशटेन कार्यां इति कण्ठतः सूजोक्तेन सति सुपे तत्संसष्टा बलयः कार्या इतितद्वृत्तिव्याख्यातेन सुपादिसंसष्टान्नादिहदिष्यबलिकरणेनेव भविष्यतीति सर्वमवदातम्‌ । यदप्यग्रये स्वाहेत्यादिषडाहूतीहत्वाऽथोदी चीनमुष्णं मस्मापोद्य तदन्न. मह विष्यक्षारलवणादियुक्तं स्वाहाकारेण जुहोति यस्यानो न कियते न तद्धोक्तव्यमिति वचना दित्यन्विटाप्रयोगे सत्यपि हविष्येण वेश्वदेवहो- मेन हविष्यान्नसस्कारे क्षारलटवणादैरहविष्यस्य चान्नस्य संस्कारार्थं परत्यहमेव वेभ्वदेवहुतशेपे तयोः संमेटनं विधाय निरुक्तरीत्या भस्मनि हवनमुक्तं तदापस्तम्बीयविषयम्‌ । तत्प्रयोगस्य तदैकसृन्नीयत्वात्सत्या- घाढीयानां त्वस्माकं स्ववृत्तिकारोक्तरीत्येवेष्टसिद्धौ तद्नुपयोगः । पाय- सादिहदिष्यक्षारलवणाहविष्यसंमिभरिताहवनलामाच् । कफं गहमेधेना यदश्षनीयं तस्य होमा बटयश्चेति यस्या न हृयते यस्य चान हीयते न तद्धोक्तव्यमितिसुश्चाभ्यामन्नसस्कारार्थत्वमेव वेश्वदेवदेः प्राधान्येन भवतोऽभिमतञ्ुत केवलमेव । नान्त्यः । वायुमक्षणापराभि- धनिर्जलमेकादश्याद्युपवासं दुर्वतः सनातनत्वेन विहितानामपि तेषां लोपापत्तेः । नाप्याद्यः । प्रधानपरयोजनम्रठीमूतादनीयस्येवामावेन गीणप्रयोजनप्रायशित्तस्योक्तवतानुषङ्किकफलत्वेन च पुनस्तथात्वात्‌ । अपि चाक्नसंस्कारः पृुण्यापूर्वं मोक्तर्येव जनयिष्यत्येवं सूनापरिहारोऽपि क्नु णिग पि १ क, 8 .दी1 २ ख. सदातः। ` २६० ओकोपाह्वऽयम्बकिरचितं- [उत्तरा पश्चमकिरणे- स्वस्थेवानिर्ट्निरकेरणेनेष्टद्‌ इत्यन्ततो गत्वाऽऽत्संस्कारार्थरवमेव तयो- रपि पयवस्यतीति तदेवाच वक्तव्यमिति न काऽप्यनुपपत्तिः । एवं यथा दारद्सन्तेषु कमाच्छयामाकवीहियवास्यतत्तदतुप्रधानधान्याग्रयणमाच्रेण सवंधान्यभक्षणाहैत्वसंपादकसंस्करणवत्रधानी मूतवीहितण्डूलोद्नादि वेश्वदेवादे्निरुक्तरीत्याऽनुष्ठाने सवेस्याप्यद्नीयसय तक्किमिति न स्यात्‌ । तस्मात्सति शाल्योदने क्षारटवणवज्यैतदितरहविष्ये वा तेनेव वैभ्वदेव- होमः सिक्ताज्यादिना कार्यः । सति सुपे तत्संसृष्टेन तदमावेऽन्यप्रधान- व्यश्चनसंसष्टेन तच्छेषेणेव बटयः सर्वेऽपि रौद्वान्ताः कार्याः 1 वेवयज्ञ- पितुयज्ञाहुती प्रथमसजातीयेन कमादगौ भूमौ च भूतयज्ञमनष्ययन्ञा- हती तु द्वितीयसजातीयेनेवेति । एवमहविष्यक्षारटवणायेक भोज्योप- स्थितो प्रागुक्तरीत्या तेनेवाऽऽज्याद्यपसिक्तेन प्रधानान्नेन भस्मन्येव वेश्वदेवहोमः परव॑वत्सपादेसंसष्टन तच्छेषेण बठयस्तथा देवयज्ञाहति स्तेनेव प्रथमेन भस्मनि पितुयन्ञाहुतिस्तु भुवि भूतयज्ञमनुष्ययन्ञाहूती तु द्वितीयेनवेति पाच्चचयेणेव निरुक्तवि प्रकारकमन्नमादाय वैभ्वदेवदेवय- शादेयक्ञचतुषटयानुष्टानं विधयमिति सिद्धान्तः । तच्च बटिहरणपरिषेक- क्रमकारिका संस्काररत्नमालायाम्‌- दविको द्र च चत्वारः प्रत्येकं चितयं तथा। दश चेक इति ज्ञेयं स्थानभेदाययथाविधि ॥ इति । ततैव विकल्पोऽपि बह्मबल्यन्तानां बलीनां सह वा परेको विभवात्‌ । अस्ति चाच सूचम्‌-तेषां विभवन्ति तन्त्रमङ्खान्यविभव- न्त्यावर्तन्ते । इति । एवं तत्तत्स्थाने बलिहरणाश्क्ताव पि विकल्पस्तवेव-एकत् चेचक्रा- फारं व्यश्चनाकारं वा बलिदानं केचिदिच्छन्ति कुवन्ति चदानीमेतनु- सारेणेव शिष्टा इति । तघाऽऽययः पक्ष आश्वलायनानामन्त्यस्तु सत्या- घाटीयानामिति व्यवस्था प्रसिद्धेवेति शिवम्‌ । इति भ्रीमद्वासिष्ठङ्कुटावतंसेनोकोपाहयेन सत्यापाहापराभिधाहिरण्य- केशिसूचरिणा भ्रीमद्रामायभूनुना उयम्बकेण संगहीते हिरण्यकेश्यावार- भूषणास्य आहिक उत्तरार्धं पश्चममागङ्त्यक्िरण वैश्वद्‌वप्रकरणं संपरणम्‌ । अथ वैश्वदेवप्रयोगः । तत्रेदानीं लोके प्रायः प्रातः सायं बिभिन्नवेभ्वदे न "चो नक (क ररी 1 नेय कियो योना >~ काज 9 न = = 9 न भेत" चः १ ख, हण । पश्चमहायज्ञप्रकरणम्‌] हिरण्यकेदयाद्धिकमाचारभूषणम्‌ । २६१ बानुष्ठानस्य मूयः शेष्टेष्वहष्टत्वात्तत्तन्त्रप्रयाग एव देव यज्ञाद्मिहायज्ञानु- ट (नविशिष्ट एव प्रथमं लिख्यते । कर्ताऽग्न्यायतनस्य पश्चात्माङ्मुख उप- विह्याऽऽचम्य प्राणानायम्य देशकालौ संकीत्य. भरीपरमेश्वरप्रीत्यर्थं प्रातःसायवेश्वदेवो तन्त्रेण तथा देवयन्ञादिमहायज्ञचतुष्टयं च करिष्य इति संकल्प्य नेवे्यपात्रे नेवेद्या्थ सर्वमन्नं सपरिकरं पृथगुद्धत्य वैभ्व- देवपात्रे ह विष्यप्रधानं शाल्योदनं देवयन्ञाद्पारे च पथगुद्धत्य बलि भूतयज्ञादिपान्रे सुपससृ्ट तदभावे प्रधानव्यखनसंसृष्टं पथगेव संग्य धमन्या गद्यं पचनं वाऽप प्रज्वालयेत्‌ । अचर देवपवित्रसंस्कारा- भावपक्षेऽप्यभिघारणं भवत्येवति गोपीनाथदीक्षितोक्तेस्तस्य पाक्षिक- त्वादमुकाग्रावित्यादिवत्स नोक्तः । अतस्तृष्णीमेव तदन्नमाञ्यादिना<- भिचार्य, अदितिऽनुमन्यस्वेतिमन्त्रेणायेवांमभागप्राक्पवणमनुमतेऽनुमन्य- स्वेति स्वाग्न्योर्मध्य उदृक्मवणं सरस्वतेऽनुमन्यस्वेति अयेदंक्षिणभागे प्राक्पवणं देव सवितः प्रसवे तीकश्ञानीमारभ्य प्रदक्षिणमेवेश्ानीपर्यन्तमर्भि जलेन परिषिच्य यावद्धोमं वामहस्ततलं हृदि स्थापयञ्ज्॒हयात्‌ । वेभ्व- देवहोमार्थपाव्रादङ्गन्ठपवमाच्रमन्नमादाय संहताङ्गटिनोत्तानेन हस्तेन जुहोति-अथये स्वाहा । अग्मयहइदुं न मम । विश्वेभ्यो देवेभ्यः स्वाहा । विभश्वे*"े देवेभ्य इदं न मम । धुवाय भूमाय स्वाहा । धुवाय भूमायेद्‌ न मम । ध्रुवक्षितये स्वाहा । ध॒वक्षितय इदं न मम। अच्यु त्षितये स्वाहा । अच्यतक्षितय इदं न मम । अये स्विष्टक्रते स्वाहा । अग्नये स्विष्टकृत इदं न॒ मम। अचर मध्य एव स्विष्टकृद्ाहुं तिर्नशा- न्याम्‌ । सुते षण्णामप्याहूतीनामाद्यानां प्राधान्यन होमस्येव विधाना- स्स्विष्टकृदाहूतेरस्यास्तदेकान्तःपातित्वेन प्रधानत्वादितरहोमीयास्वष्टक्- द्रद्ङ्गत्वाभावाच्च । तत अदितिऽन्वमर्स्थाः । अनुमतेऽन्वमरस्थाः । सरस्वतेऽन्वमर्स्थाः । देव सवितः प्रासावीः । इति पववदेवाोत्तरपारे- पकं कर्यात्‌ । अथ बलिहरणम्‌ । तच यद्यपि बलीनां तस्य तस्येत्यादि प्रागक्तधममसत्ायतुसारेण प्रव्येकं बलेः स्थाने हस्तेन परिमाजनावो- क्षणे प्राते एव तत्तह्ानासपर्वं तथाऽपि गृहस्य तत्तत्स्थाने विहितबि- वानसंकोचवद्ापि प्रथमं ष्यञ्जनाकारबलिस्थानं सर्वमेकदेव हस्तेन परिश्ज्यावोक्षणीयम्‌ । ततो बिदेश्षमद्धिहंस्तेन परिमुज्यावोक्ष्य १ क. वितु प्रस्षेः। २क. स्तेज । ३. क. 'हुरती्नेः । * क, थमप्य । २६२ ओकोपाह्वञयम्बकविरवि्तं- [उत्तरा पश्चमकिरण- बलीन्दद्यात्‌ । अपरेणाभिमुदगपवगम्‌ । बल्याद्यर्थान्नपाात्सृपादिसं- सुष्टं तदादाय धर्माय स्वाहा । अधमांय स्वाहा । परिषिच्य सूतोक्तं तत्तहकिस्थानें दत्वाऽगेदैक्षिणतः प्रागपवर्गं धमंपद् - अच्यः स्वाहा । परिषिच्य, ओषधिवनस्पतिभ्यः स्वाहा । रक्षोदेवजनेभ्यः स्वाहा । परि- पिच्य, उत्तरतोऽधमांत्मागपवगंम्‌-गरष्याभ्यः स्वाहा । अवसानेभ्यः स्वाहा । अवसानपतिभ्यः स्वाहा । स्वमृतेभ्यः स्वाहा । परिषिच्य ततो मध्येऽधर्मपङ्ी प्रागपव्गम-कामाय स्वाहा । परिषिच्य, अन्त- रेक्षाय स्वाहा । परिषिच्य-यवेजति जगति यच्च चेष्टति नाम्नो भागो यन्नाश्ने स्वाहा । परिषिच्य-ततो दुक्षिणतः प्रागपवगम्‌-प्राथिव्ये स्वाहा । अन्तारेक्षाय स्वाहा । दिवे स्वाहा । सूर्याय स्वाहा । चन्दमसे स्वाहा । नक्ष - बेभ्यः स्वाहा । इन्द्राय स्वाहा । बृहस्पतये स्वाहा । प्रजापतये स्वाहा । बह्मणे स्वाहा । परिपिच्य-पुनर्वेश्वदेवहोमान्नपावादल्नमादायैतद्लीनां दक्षिणतः प्राचीनावीती--अप्रदक्षिणं परिमुज्यावोक्ष्य दक्षिणं पाणिमु- त्तानं कृत्वा प्ितुतीर्थन किचिदृष्टूरं बलि दद्यात्‌-स्वधा पितुम्यः स्वाहा । प्रसव्यं परिपिच्य यज्ञोपवीत्यप उपस्पृशेत्‌ । जीवपितृकश्चे- ष्स्वधा पितुभ्यः स्वाहा, इति यज्ञोपवीती दद्यात्‌ । ततस्तदुत्तरेण प्रद्‌- क्षिणं परिज्यावोक्ष्य पनबल्याययथादृन्नादेवाऽऽदाय- नभो रुद्राय पञ्ुपतये स्वाहा । प्रदक्षिणं परिषिच्य, अप उपस्पुरोत्‌ । ततो देवयज्ञा- यर्थान्नपाच्रादङ्क्पर्वमाचमन्नमादाय देवेभ्यः स्वाहा । देवेभ्य इदंन मम । इति तस्मिन्नेवाम्मो जहोति । परिषेकस्तु प्रत्येकं प्राग्वदेव सर्वत्र यथार्ह बोध्यः । अयं हि देवयज्ञः । ततो नित्यश्राद्धविधिना श्राद्धम्‌ । तदभावे प्राचीनावीती तत एवान्नमादाय पितृभ्यः स्वधाऽस्तु इति पूर्व पितुबलेः पुरस्ताप्पितृधमेण ददाति । प्रसव्यं परिषिच्य, अयं पितूयज्ञः। यज्ञोपीत्यप उपस्पश्य भूतेभ्यो नमः । इति रौदबलठेः पुरस्ताहय्यात्‌ । परिषिच्य, एष भूतयज्ञः । ततो निवीती मनुष्येभ्यो हन्त कारस्तवमावे मनुष्येभ्यो हन्त, इति तस्मिन्नेवाग्रो जह्यात्‌ । एप मनुष्ययज्ञः । ततः प्रजापारमेष्ठयधनकामेषु क्रमेण विनियोगात, श्रीपरमेभ्वरप्रसादेन मम प्रजापारभश्यातिधनाप्त्य्थं तद्रपं तं यक्ष्य इति संकल्प्य प्रजापतये स्वाहा । प्रजापतय इदं न मम । परमेष्ठिने स्वाहा । परमेष्ठिन इद्‌ न मम। = प नि १ द्ध, न ष्यात्वाऽ्मेः । २९, वीताद्य'। 3 क. वहीयः। 4 द्चमहायन्तपरफरणम्‌| दिरण्यकेडयाद्िकमाचारभूषणम्‌ । २६३ यथा कुपः शतधारः सहस्रधारो अक्षितः । एवा मे अस्तु धान्य सहद्चधारमस्सितम्‌ ॥ धनधान्यै स्वाहा । धनधान्या इवं न मम । इति होमाथदिवान्नात्त- स्मिन्नेवाग्मो ज॒होषि । अथ वा षडाहुत्यादौ पूर्वपरिपेकः । एतद्धो- मान्त उत्तरपरिषेकः । न मध्यमूताः परिषेकाः । वैश्वदेवप्रकरणस्थत्वा- दिति संस्काररतनमालोक्तेस्तांस्त्यक्त्वाऽतरैव । ततोऽदितेऽन्वमभ्स्थाः । अनुमतेऽन्वमनस्थाः । सरस्वतेऽन्वमभ्स्थाः । देव सवितः प्रासावीः । इति पर्ववदेवोत्तरपरिषेकं कुर्यात्‌ । ततो येन केनापि शिष्यादिना बलि. हरणं निष्काशयित्वा तदमावे स्वयमेवेकीकरत्याप उपस्पृश्य तदृर््व॑ये भूता इति मन्तरेण बि दद्यात्‌ । ये भूताः प्रचरन्ति दिवानक्तं बलिमिच्छन्तो वितुदस्य प्रेष्याः । तेभ्यो बलिं पुष्टिकामो हरामि मयि पुष्टि पुटिपतिदेधातु स्वाहा । दिवाचारिभ्यो नक्तचारिभ्यश्च मृतेभ्यः पुष्टिपतये चेदुंन ममेति त्यागः । अयं च बलि मूंतलिङ्द्विश्वदेवानुष्ठानादूर्ध्वं बहिदशे चाऽऽवा- यसादिभृतेभ्यो यद्रविप्रदानं सोऽयं भूतयज्ञ इति भाष्या मूतयज्ञान्न- पेशेणेव देयः । गहद्वाराद्रहिराकाज्च एषायं बलिद्वाऽपि देयो न मूमा- विति संस्काररत्नमालोक्तेरयं बिनेभस्येव देयः । ततः कर्मसमापिम्‌ ॐ तत्सद्भह्यापणमस्त्विति विधाय चिर्विष्णुं स्मरेत्‌ । परथक्षरणपक्षे संकल्पे प्रातर्वैश्वदेवेति सारय॑वैश्वदेवेत्यूहः । परं तु यदि प्रातर्वैश्वदेवे देवयज्ञादिवयं स्वकाले तद्यनु्ठितमेवेति पुनः सायं वैश्वदेवे तन्न भवति! मनुष्ययज्ञस्तु तदानीमनुशितोऽपि पुनः सायं भवत्येव । वैहायसबलिदाने क्रमादिवा बलिमिति मन्त्रे दिवाचारिभ्य इति त्यागेऽप्युहं कृत्वा भूमो तथा नक्तं बरिमिति मन्त्रे नक्तचारिभ्य इति त्यागे चोहं विधायाऽऽ कारो बर्टिर्देयः । जीवप्पितरुके वेभ्ववेवकतंरि तु महायज्ञचतुष्टयं नैवेति प्रागेवोक्तम्‌ । सवे बटयः शक्तौ कुक्कृटाण्डप्रमाणास्तदमाव आरद्रामल- कप्रमाणाः प्रदेयाः । अथ जले प्रसक्तो प्रयोगः । श्यद्धजलसमीपे प्राङ्- मुख उपविरयाऽऽचम्य प्राणानायम्य देशकालो संकीत्यं भीपरमेश्वरभीत्यर्थं जटरूपेणव हविषा जलरूपेऽ्मी प्रातःसायवैश्वदेवं करिष्य इति संक- ल्प्या्लिनेव तदाहुतिमन्नवेहायसबल्यन्तं जलं दद्यान्नात्र परिषेक- परिमाजनादि किमपि असंभवात्‌ । अथानिकन्तकवेश्वद्वप्रयोगः । श्रीपरमेभ्वरप्रीत्यर्थमनभिकविधिना वैश्वदेवं करिष्य इति संकल्प्य पुवेष- रििकान्ते हस्तेनाऽऽ्दुतीजुंहुयात--मूः स्वाहा । अद्रय इदं न मम । २६४ ओकोपाहञयम्बकविरदितं- [उत्तरां पश्चमकिरणे~ भवः स्वाहा । वायव इदं न मम । सुवः. स्वाहा । परययिदं न मम । भूभरुवः सुवः स्वाहा । प्रजापतय इदं न मम । देवक्रतस्वेनसोऽवयजन- मसि स्वाहा । मनुष्यकरतस्यैनसोऽवयजनमसि स्वाहा । पितृक्ृतस्येनसोऽ- वयजनमसि स्वाहा । आलसक्रतस्येनसोऽवयजनमसि स्वाहा । अन्यक्रुत. स्यैनसोऽवयजनमसि स्वाहा । अस्मत्करुतस्यैनसोऽवयजनमसि स्वाहा । यदिवा च नक्तं चेनश्चक्रुम तस्यावयजनमसि स्वाहा । यत्स्वपन्तश्च जाग्र तश्चैनश्वक्रम [* तस्यावयजनमसि स्वाहा । यत्सुषुप्तश्च जाग्रतश्वैनश्चकर- तम (करम?) तस्यावयजनमसि स्वाहा ! यद्धिद्रान्सश्चाविद्रास्सश्चेनश्चकरम) तस्यावयजनमसि स्वाहा । एनस एन पोऽवयजनम सिं स्वाहा । प्रजाप- तये स्वाहा । एकादशकश्षाकटमन्वहोमे व्वद्यय इदमित्यादिरेव त्यागः) प्रजापतो तु स्पष्ट एव । अवशिष्टं तु प्राग्वदेव । इत्याकोपाह्वासिष्ठकुलावतंसरामार्यसूनुत्यम्बकरसगृहीते सत्यापाढ- हिरण्यकेइयाहिक आचारभूषणे वेभ्वदेवप्रयोगप्रकरणं संपूर्णम्‌ । अथ वेश्वदेवोक्तप्रयोगगतमन्त्राणां भ्रीमद्विद्यारण्यगुरुभिः प्राक्तना - भमे माधवाचार्यैरम्मस्य पार हइव्यादिबह्यणो महिमानमित्यन्ताया नारा- यणीयव्वेन प्रसिद्धायाः स्वशाखान्तिमप्रश्ररूपाया याज्ञिक्याख्याया उपनिषदस्तु भाष्यं दरविडपाठटानुसरिणेव करतभित्यधस्तादेवोक्तमतोऽग्ये स्वाहेत्यादितत्पठितानां वेभ्वदेवमन््राणां तदीयद्रविडपाठेनाऽऽन्नानेन तैरबयाख्यतितात्तदीयं हरदत्तीयमेवाऽऽपस्तम्बी येकाथिकाण्डगतं भाष्यं विख्यते। त्ययथा- प्रणिपत्य महादेवं हरदत्तेन धीमता ¦ एकायिकाण्डमन्त्राणां व्याख्या सम्यग्विधीयते ॥ तज्राऽऽदितो वेभ्वदेवमन्त्रा अधीयते । तच्र चोक्तमुभयतः परिपेचनं यथा पुरस्तादिति । तस्मात्परिषेचनमन््ाः पूर्धं व्याख्याः । अदितेभ्नु- मन्यस्व । अदितिरदितिनान्नी देवमाता हेऽदितिऽनुमन्यस्व मया करियमाणं क्मानुजानीहि । अनुमतिरूनचन्द्रा पर्णमासी । सर- स्वती . वाग्देवता । छान्दसो गणः । हे देव सवितः सर्वस्यानुज्ञातः । अस्मानपि प्रसुवानुजानीहि । अथ वैभ्वदेवमन्ताः । तेषामुपयोगे हादृक्ञाहमधःशय्या बह्म चयंमित्यादि । उपयोगो नियमपूर्वकं विद्याय्र- री मि 3 ` । जोति = पि छ जोक" द -99 का कड -9 ज 9 + --4 नकम चक्क ॐ नाथं प्रन्यः ख, पु्तके । पश्चमहायत्षप्रकरणम्‌] हिरण्पकरेर्याहिकमावचारभुषणम्‌ । २६५५ हणम्‌ । कतुरेतष्टतम्‌ । केचित्पलन्या अपीच्छन्ति । अग्नये स्वाहा } आओमित्यसुज्ञाता्थंस्तथा स्वाहाकारः प्रदानार्यः । सोमाय स्वाहा । केचि- दिमं मन्त्रं नाधीयते, विश्वेभ्यो देवेभ्यः स्वाहा । विश्वेभ्यः सर्वभ्यों देवेभ्यः । शुवाय भूमाय स्वाहा । भरुवायेकदूपायावद्धिक्षयरूपाय । भूमाय भूम्ने बह्यणे । भूमा त्वेष विजिज्ञासितव्य इति च्छान्दोग्यात्‌ । ध्रुवक्षितये स्वाहा । धुवा निश्चला क्षितिगंतिंस्य कार्यवर्गं प्रति तस्मे धुवश्षितये । एवमच्युतक्षितये । अयरये स्विष्टकृते स्वाहा । रुद्रोऽभिः स्विष्टकृत्‌ । स्विष्टं सुहूतं करोति । पवैत्परिषेचनम्‌। अद्तिऽन्वमर्स्थाः। अनुज्ञातवती । प्रासावीः । अनुज्ञातवाच्‌ । अथ बिहरणमन्ताः । तत्र धमाधर्मौ प्रासिद्धौ । आपश्च । एवमोषधिवनस्पतयश्च । तच तदधि छाञयो देवता गह्यन्ते । रक्षोदेवजनेभ्यः स्वाहा । र्सां देषानां यये जनाः परेचारकास्तेभ्यः। गृहे भवा ग्र्या वास्त्वाद्याः प्रासद्धाः । अव. साने गृहावयवापेक्ष बहुवचनम्‌ । तदपिष्ठानास्यो देवताभ्यः । अवसान- पतिम्यः स्वाहा । तस्येवावसानस्य पातृभ्यो रक्षितुभ्यः । सर्वाणि च भूतानि तेभ्यः । कामः प्रसिद्धः । एवमन्तरिक्षम्‌ । यदेजति । येनापि. धीयते द्वारं तदुच्यते। यदा पिधानकाट एजति कम्पते जगति लोके यच चेष्टति चेष्टते तस्य नाश्नो नमनक्ीटस्य भागोऽयं तस्मे नारे स्वाहा । पथिव्याद्यः प्रसिद्धाः । यथा देषेभ्यः स्वाहाकार एषं पितुभ्यः स्वधा- कारः । नमो रुद्राय । देवाय । पश्युपतये । परावो हि हिपादश्चतुभ्पाद्श्च तेषां पत्ये । ये भूता यानि भूतानि प्रचरन्तीतस्ततश्चरन्ति नक्तं बलि- मिदछन्तः । वितुदस्य ङूबेरपुच्स्य(रस्थ)? वितुदये कुबेरायायं बलिरिति मन्त्रान्तरे दशनात्‌ । तस्य प्रेष्याः कोबेरस्यैव वा प्रेष्याः तेभ्यो ष्टि पुष्टिकामो हरामि । स पुष्टिपतिषितुदो मयि पुटि दधातु । अनेनं नक्तमेव बलिः । नक्तमेवोत्तमेन वैहायस इति वचनात्‌ । नक्तं षलिमि- चछछन्त इति लिङ्गत्‌ । अन्ये नक्तमुतसमेनेवेति भिन्नक्रममेवकारं व्याच. क्षते । तेषां बल्यन्तराणां निवृत्तिः के चित्पुनादिवा बलिभिच्छन्त इत्यूहेनं डिवा बिं हरन्ति । डिवाचारिभ्य इति दिषा नक्तंचारिभ्य इति नक्त मित्याश्वलायनके दीनादिति। एवं देवेभ्यः स्वाहा । पितृभ्यः स्वधाऽ्स्तु भूतेभ्यो नमः । मनुष्येभ्यो हन्तेति देवयज्ञादिमहायन्ञचतुष्टयमन्वास्तथा प्रजापतये स्वाहा । परमेशिने स्वाहेति प्रजापारमेष्ठयकामप्रदेयाहुति [ 1 प क ` 1 0 ए ता 1 पी भजो क चे - चकम जन ~ ॥ + मी [णी जि नि जकननणोनदहि १ ख. अम्बः । २ ख. स्य | चितुदये कृवेरारपुत्रस्य।विः ३फक. दे भादू । ३९ २६ ओकोपाहूञ्यम्बकविरषितं- [उत्तरार्ष पश्चमकिरणे- मन्वयं च तत्तलिङ्गत एव निगवष्याख्यातम्‌ । अतस्तत्रैषामे प्यमानो धनधान्यप्रदेयाहुतिप्रतिबो धकः यथा कुपः शतधारः सहस्रधारो अक्षितः एवा मे अस्तु धान्य सहस्रधारमक्षितम्‌ ॥ ७ क्‌ धनधान्ये स्वाहेतिमन््रः पूर्वोक्तहेतोरेव माधवीयमाष्या मावान्मयेव वथामति व्याख्यायते यथेति । कूपः प्रसिद्ध॒ एव । शतेति । शतादि- शब्दोऽज्ासंख्यातत्वख्यापकः । यथा लोके कथिजटकूपोऽभ्यन्तरे भूमिगतनाडी विशे षप्र्चवद्संख्याखण्डधारश्चेदक्षितो भवति मृरितरमपि ततो जलं घटीयन्नादिभिः स्वस्वव्यवहारा्ै निष्कासितं चेदप्यक्षय एव संपूर्णं एवावतिष्ठत इत्यर्थः । एव अ इति च्छेदः । एव एवम्‌ । अव्ययानामनेका्थत्वात्‌ । हे अ अय्यन्तयामिचििष्णो । अकारो वासु- हेवः स्यादित्यभिधानात्‌ । मे मम धान्यमुपलक्षणमिवं धनस्य धनधान्यै स्वाहेति लिङ्गात्‌ । सहद्चधारमपरेमितचारुमार्गेरागमनकीलम्‌ । अत एवाक्षितम्‌ ! अविनाशि निरुक्तरीत्या भूरितरव्ययेपि परिपूर्णमस्तवतो धनधान्ये धनानि धीयन्ते नियम्यत्वेन यस्यां तस्ये धनादयययिष्ठाञ्ये भव- त्पत्न्ये लक्ष्म्ये स्वाहेति प्रकरतहविदंदामीति । अथ विधुरवेश्वदेवप्रयो- गपठितानां देवकरृतस्येनस इत्यायेकादक्मन्त्ाणां नारायणीयोपनिषदया- ञ्नातानामपि दविडपाठे तदभावेन भाष्यमपि तच भ्रीमाधवाचार्याणां नास्त्येवाथापि संहितास्थतन्मन्तीय भाष्यं श्रीमाधवीयमेव लिख्यते हे शकल विषधेर्यद्स्माभिः कृतमेनस्तस्याव[य जनं विनाश्चकमसि । एवं मनुष्यपितुमन्त्रयोर्योज्यमिति। अथाये मन््राष्टकस्य माष्यामावेऽपि मयेव ताेङ्मात्रेण व्याख्यायत । आत्मश्ञब्वोऽच बुद्धिवाची । तेन यावन्मानसं पातकं पर्यवस्यति । अन्यशब्दो जीवान्तरपरः । तथा च यावत्सांसर्शिकं तत्फटति । अस्मच्छब्देन स्थटदेहः । एवं च यावत्कायिकं तस्तिध्यति । श्वा दिवसे । नक्तं रात्रो । यदयदेनः पापं वयं चक्रम कृतवन्तस्तस्य पापस्येति सबन्धः । स्वपन्तः स्वप्नं पर्यन्तः । जायतः जायद्वस्था- मिन्धियेर्थोपलम्धिरूपामनुभवन्तः । वयमिति शेषः । सुषुप्तः सुषु- भिमनुमवन्तः । तत्रापि संस्कारेण शरीरचालनादज्ञातमत्छुणा- दिमरणजन्यपातकसमवात्‌ । एवं पनर्जाय्रतः समाधिमनभवन्त- :१ कृ. दे भहु । २ ख. 'ष्कारितं 1३ क. पिपू। * क, तद्वि" । पश्चमहायज्ञप्रकरणम्‌ ] हिरण्यकेरयाहिकमाचारमभूषणम्‌ । २६७ स्तत्राप्युक्तरीत्या तत्संमवात्‌ । विद्वांसो जानन्तः । अविद्ांसोऽजानन्तः एनसः पातकसस्कारात्‌ । स्पष्टमेवान्यत्‌ । इति प्रयोगपटितवेभ्वदे वमन्त्र माष्यम्‌ । अथ मिक्षादानम्‌ । उपटक्षणमिदं हन्तकारादेः । तथा च माधवीये कर्मे | हन्तकारमथायं वा भिक्षां वा शक्तितो द्विजः । दुयाव्तिथये नित्यं बुध्येत परमेश्वरम्‌ ॥ इति । भिक्षाकिलिक्षणं ततेवाऽऽह मनुः- ग्रासमाच्रं मवेद्धिक्षा अग्रं यासचतुष्टयम्‌ । अथं चतुगुंणीकरत्य हन्तकारो विधीयते ॥ इति । ग्रासप्रमाणमाह विश्वेश्वर्या व्याघः- चतुरङगुलमुत्सेध चतुरङ्कट मायतम्‌ । एतद्वासप्रमाण तु व्याघ्रेण परिभाषितम्‌ ॥ इति । तत्र ष्यषस्थामाह कात्यायनः- यथाह भिक्चुकानतिथींश्च संमजेरन्‌ ५ ति । यथाहमिति । उपकुव!णस्य बह्मचारेणोऽक्षारटवणादि । यते- श्वामध्वादीति ककाद्यस्तद्धाष्यकाराः । अतिथिस्वरूपमाह वेयाध- पादः- अध्वनीनमनाहूतं वेभ्वदेवेऽप्युपस्थितम्‌ । अतिथि ते बिजानीयान्नैकय्ामनिवासिनम्‌ ॥ इति । भियो वा यदिवा द्वेष्यो मूर्खः पण्डित एव वा । वेश्वदेवे तु संप्राप्तः सोऽतिथिः स्वगसंक्रमः ॥ हति पराशरक्षातातपावपि । ननुं बेभ्वदेवात्मागेव भिक्षादिप्रदान- पात्रेऽतिथो समुपस्थिते कथं कार्यमिति चेद्भ्वदेवादिपयाप्तमन्नं पथक्स. मुद्खत्य तत्तत्पाते संस्थाप्य तत्तद्धिकारिभ्यो भिक्षादि प्रदेयमेव । तदुक्तं माधवीये च्रसिहपुराणे- अश्रुते वैश्वदेवे तु भिक्षुके गृहमागते । उद्धत्य वेभ्वदेषार्थं भिक्षां द्वा विसर्जयेत्‌ ॥ इति । कुतं एतदिति चेत्तन्मृल एवोक्तं मगवता परारेण- कोनाकनामो क, चिः समैः ।२ख. नु यदिवेः। ९२६८ ओकोपाहञयम्बकषिरधितं- [उत्तरार्ष्‌ पश्वमकिरभे- वैश्वदेवकरृतं पापं शक्तो भिक्षुव्यंपोहितुम्‌ । न हि भिश्चकरतान्दोषान्वेश्वदेव व्यपोहति ॥ इति । व्याख्यातं चेदं भाधवाचार्थेः । वेभ्वदेवरय पश्चात्करणेन प्रसक्तो यो दोषः स भिश्षुषानेन निवर्त्यते । भिक्नापरिहारेण तु यो दोषो नासौ पूंक्रतनापि वैश्वदेवेन निवर्त्यत इति । भिक्षाधिकारिणस्तु दृरशितास्त- मेव व्यासेन- चतिश्च बरह्मचारी च बिदयार्थी गुरुपोषकः। अध्वगः क्षीणवृत्तिश्च षडते भिक्षुकाः स्मरताः ॥ पुराणेऽपि--उयाधितस्याथहीनस्य प्ुटुम्बात्मच्युतस्य च । अध्वानं वा प्रपन्नस्य भिक्षाचयां विधीयते ॥ इति । यतिमिक्षादाने नियममाह मगवान्पराररः- य तिहस्ते जलं दद्याद्धेक्षं दद्यात्पुनर्जलम्‌ । तद्धेक्षं मेरुणा तुल्यं तजलं सागरोपमम्‌ ॥ इति। तच्च भेक्षं सति विमे बहुलं दातव्यमित्याहूर्माधवाचार्याः । तथा चोक्तं तत्रैव बह्मप्राणे- यः पाचपूरणीं भिक्षां यतिभ्यः संप्रयच्छति । विमुक्तः सर्वपापेभ्या नासो दुर्गतिमा्रुयात्‌ ॥ इति ! उपटक्षणमिदं प्राक्प्रणीतादिभेक्षान्तरस्यापि तथा यतीतरनिरुक्त- मिक्षादिकारिणामपि । ताभि चोक्तानि विभ्वेश्वर्याुशनःस्पृत्या- माधूकरमसक्टपतं प्राङ्प्रणीतमयाचितम्‌। तात्कालिकं चोपपन्नं भेक्चं पञ्चविधं स्मृतम्‌ ॥ इति । असंकृप्तमिति माधूकरस्य विशेषणम्‌ । अस्य देवदत्तस्य गृहे भक्षं विधेयमिति संकल्परहित मित्यथेः । एतादृशं माधूकरं मधुकरस्य कमे मधुकयाः कर्मं वेति व्याख्येयम्‌ । तेन करमभेक्षस्य प्रथमब्युत्पच्या टामः। मधुकरपद्वाच्यस्य भ्रमरस्यायं स्वभावो यद्यत्र कुसुमे मधूपलम्यते तत्त- त्रैव मक्षपिव्वाऽन्यत्र गन्तव्यमिति तेन करपात्रमपि यते स्ताहगेवेति सुप्र सिद्धमेद । द्वितीयब्युत्यत््या तु यथा मधुकरी हि मधुमक्षिका कुसुमेभ्यो मध्वेकत्र संचित्य भक्षयति तद्रुयत्यादीनामपि वखे संचित्य भक्षस्य लाभः । एवमपि धुकारस्य कथं द्यामिति यदि विभाव्यते तदाऽमश्र णी १क. त॒त्र भ । # पमहागरज्ञप्रकरणम्‌ | हिरण्यकेरयाहिकमाचारभूषणम्‌ । २६५ भु यथा संपद्यते तथा करोतीति मधु(ध्रोकरो निरुक्तदिविधभिक्षाधि- कारी परमहंसः सन्यासी तस्य कर्मं माधुक्रमिति साधुत्वं बोध्यम्‌ । एतेषां पञश्चविधभेक्षाणामपि स्वदूपाणि तद्राक्यैरेव तवैवोक्तानि- मनःसंकल्पराहितान्गृहां खीन्पश्च सप्त षा! मधुवदाहरणं यत्तन्माधुकरमिति स्म्रतम्‌ ॥ इति । कशायनोत्थापनासाक्च प्रथितं मक्तेसंयुतैः । तत््ाक्प्रणीतामेत्याह भगवानुङाना मुनिः॥ भिक्षाटनसमुद्योगात्ाक्षेनापि निमन्नितम्‌ । अयाचितं तु तद्धेक्षं मोक्तव्यं मनुरबवीत्‌ ॥ उपस्थानेषु यत्पोक्तं भिक्षार्थं बाह्यणेन च । तत्कालिकमिति स्यातं तदत्तव्यं मुमश्चुणा ॥ सिद्धमन्नं मक्तजनैरानीते यन्मदं प्रति । उपपन्न तदित्याहुमुंनयो मोक्षकाङ्क्षिणः ॥ इति । अत्र माधृकरविशेषीमूतकरपाचभेक्षेतरपश्चस्वपि यथाकामं यती- तरोक्ततदधिकारिणां योग्यत्वं ज्ञेयम्‌ । यतयो भिक्षार्थं यामं प्रविहन्नि पाणिपाचमुद्रपाचं वेत्यारुण्युपनिषदि तेषामेव तत्राधिकारबोधनात्तथेष शिष्टाचाराज्च । पाणिरथ्जलिर्दक्षिणपाणि्वा । भिक्षार्थं पात्रं पाणिपात्रम्‌। उद्रपाचरं वोद्रं जठरं यासागमनसमये मुखप्रसारेण पात्रं भिक्षाप्क्ष- पस्थलमिवि तदहीपिकोक्तेश्च । एतेन यः पाज्रप्रणीं भिक्षां यतिभ्यः संप्रयच्छतीति प्रागुक्तबह्यपुराणवचोऽपि व्याख्यातम्‌ । उद्रपात्रत्वं हि देवहूत्यादिवत्सर्वथात्यागयोगपरिपाकपारवश्येन पंरेकपोष्यशरीरतारू- प नीवन्मुक्त्यवस्थाविशेषापश्रसंन्यासित्व एव शाखरसंमतं नेतरथेत्यास्तां विस्तरः । अथ प्राक्प्रणीतादिचतुविधभैक्षपदाने कथं यतयः पुज्या इत्याकाङ्क्षायामुच्यते-यतिषु प्राक्प्रणीतादित्ि विधमिक्षान्यतममेक्षार्थं गृहमागतेषु चतुथंमेक्चपक्षे स्वयं तन्मठं प्रति भिक्षान्नं गृहीत्वा गतश्चे- दपि तान्प्रति बन्दन न कुर्यात्‌ । तथेव शिष्टाचारादबृहद्िश्वेभ्वर्या तन्मूलटव चनानामपि स्वस्य तैः कथ्यमानत्वाच । वस्तुतस्तु बन्दनमा- अणेव भ्रीमद्धिः संतोष्टव्यं मन्निकटेऽन्यदन्नादिकं फिचिन्नास्ति देयमि- दानां भीमद्‌भ्य इति ततो ध्वननसंमवात्तन्नेव कुवन्ति शिष्टाः । एतेन माधूकराद्यन्यतमं मेक्षसंकल्पं कृत्वा मठादेः प्रस्थितेषु यतिषु वत्मेन्य- ययय जेः कियन) न्यः सिति -बन-क न -नसत -पदीकव कड ७ 2, ति 9 ॐ ~~ अनिन [पि गीषे भधअोऽ०क+ चाक 9, जन १ ख. लयागं योः। २७० ओकोपाहऽयम्बकषिरवितं- [उत्तरा पश्चमकिरणगे- म्येन केनापि वन्दनं माधूकरे भेक्षाशनात्मागितरत्र तत्पजातः प्राङ्क नैव कतेव्यं तथेव शिष्टा चारात्सुयुक्तिकत्वात्तेषामुक्तवन्द्नध्वननमारे- णापि भैक्चषमोजनजन्यतुतिसमानतुपिमन्तुत्वशीलस्येवात्यावर्यकत्वाखेति सिद्धम्‌ । परं त्वभ्युत्थानप्रल्युद्रमनादिसत्कारस्त्‌ करतेभ्य एव । सर्वां अस्य देवता गृहानभ्यागच्छन्ति यस्यैव ब्राह्मणो विद्रान्गृहमभ्येति तमनम्बु- तिष्टतः प्राणदेवता अपक्रामन्तीति हारीतेन, प्रीयते स्वागतेनाथिरासनेन शतक्रतुः । पितरः पादशौचेन भोजनेन प्रजापतिः ॥ इति बृष्टस्पतिना चान्वयव्यतिरेकाभ्यां तथा । अपूजयन्हि काकुत्स्थ तपस्विनमुपागतम्‌ । हुःखार्तश्च परे लोके श्व्मांसामि च खादति ॥ इति पुराणवचनेन च सामान्यतोऽपि यदा विद्रत्तपस्विहाग्दितमुक्त- मुमक्ष्वन्यतरस्य उयन्यतमाभ्रमिणो बाह्यणस्यातिथेः सत्काराद्यावहयकं तदा चतुथाशभ्रमवतस्तस्य तत्केमुत्यसिद्धमेवेति बोध्यम्‌ । अतः पाद्यासने समुचिते दत्वा मण्डलं चतुरस्रमेव करत्वा तदुपरे पटाकशाद्युक्तपाच्रान्यतम- मतेजसमेव पतं विशुद्धे संस्थाप्य सगन्धतुलसीीदलेन सप्रणवनारायणा- छाक्षरमहामन्त्रेणेव बह्मरन्धे बह्मबुद्ध्या तानभ्यर्च्य तेनैव मन्त्रेण विवार साष्टाङ्ग तानभिवन्देत्‌ । तत्र मण्डलस्यापि पूजनं कोके कुर्वन्ति । शिष्टास्तु यतिशरष्ठास्तत्पूजन विसर्जनं विधाय पुनर्मण्डलं कारयन्त्यतो ज्ञायते तन्नि्मटमिति केचित्‌ । न च केनचित्संमावितेन मक्तज- नेन भैक्ष मोजनार्थं राजतादितैजसमपि तेषां पां स्थापितं चेत्का क्षति- रिति वाच्यम्‌ । सर्वेषामेव भिक्षुणां त्यक्तसर्वममत्वतः । अतिजसानि पा्राणि भुज्यर्थं क्टक्तवान्मनुः ॥ हति विश्वेश्वयां विष्णुवचनात्‌। बह्मचारिणस्तु विशेष उक्तो माधवाः चार्येः-बह्मचारिणे स्वस्तीति वाचयित्वा तद्धस्ते जलं प्रदाय भिक्षा दानं कार्यम्‌ । तदाह गोतमः--स्वस्तिवाच्य भिक्चादानपूर्धमितीति । पश्चा द्रह्मचारिणे भिक्षां दद्यादिति शेषः । अत एव ज्ञायते ्ातकादि. विद्या्यादीनां चतुर्णां तथाऽथहीनत्वकुद्ुम्बप्रच्युतत्वोभयविशिष्टव्याधि- 7 मिपि क क 0 1 १ सष, .रा-सयु? । पच्महायन्ञप्रकर्णम्‌ | हिरण्यकेरयाद्िकमाचारभूषणम्‌ । २७१ तस्य ख तृष्णीमेव भिक्षाप्रदानमिति। अनेकभिशुभेक्चपदाने विशेषः प्रीमाधवावचार्येदरितः- बहुषु भिश्षुकेष्वागतेष्वशक्तेन फ कर्तष्यमित्या- शङ क्याऽऽह- दद्याञ्च भिक्षात्रितयं परिवादूबह्यचारिणाम्‌ । इच्छया चन्यतो दुद्याद्धिभषे सत्यवारितम्‌ ॥ इति । निगदव्याख्यातमेतदिति । ननृक्त भिष्ुकेस्तद्धिक्षान्नं कियद दूरदेशप य॑न्तं नीतं चेद्धक्ष्यमित्यत्रास्ति कथिल्लियमो न वा । आदये द्रविड. देशे प्रायः शिष्टा अपि गरहस्थाद्यः प्रवसन्तः पश्चसप्तदिवसमोजनप- यातं दध्योदनं पात्रविशेषे निधाय तयष्टिकाये निबध्य दशयोजनप- यंन्तमपि प्रत्यहमभ्यवहरन्तः कर्थं नयन्ति । अन्त्येऽतिप्रसङ्ग इति । अव्रोच्यते- शतहस्तगतं चान्न दृश्क्रोशगत पयः । , देशान्तरगतं तोयमपेयं जाह्वीं बिना ॥ इतिव चनाद्रहाद्रहिः शतहस्तपरिमितदेक्षाद्वांगेव नीतं भेक्षाद्यश्न भाक्तव्यं नोध्वंमिति नियम्यते । तदपि तण्डुलऽग्न्यम्बु संयोगा पिष्टं लवणयोगतः । शाकं चितयसयोगादन्नत्वं प्रतिपद्यते ॥ इत्युक्तलक्षणमोदनाद्नादिसाधारणमपि न तु भिस्सा खली भक्तम- न्धोऽन्नमित्यमरोक्तेरोदनमाच्रं न बाऽयतेऽत्ति च भूतानीत्याम्नायान्तो- ््युत्पत्तिसिद्धं फला दिसर्वसाधारणं तस्य प्रकरतेऽनुपयो गात्‌ । एवं च-तेलपक्तं धुतपक्ं पक्रं केवटवदधिना । तदन्नं फटवद्राह्यमिति शातातपोऽअवीत्‌ ॥ इतिव चनात्ताहक्ष तदगरेऽपि नीतं चेन्न क्षतिः । तच्रापि शिष्टाचारा- होधूमादिपिष्टं दुग्धसंपीडितं विधाय तदीयपुरकादिकं तेलादिपिक्रं तथा केवलतैलादिसिंपर्केण मजित च विवक्षितं न तु पर्वंजटसंपीडितं पश्ा- तेलादिपक्रम्‌ । एवं केवलवदह्विपक्रमपि भ्राष्टमजितचणकादि 1 तथा दुग्धादिसंपीडितगोधूमादिपिष्टकरतखपेरा दिभिजितप्रकाद्यपि द्यम्‌ । यदपि पिष्टं टवणयोगत इत्युक्तेरलवण पिष्टस्य जटसंमेटनेन कृतपूरका- दयप्यन्नत्वाभावात्फलवदेव ाद्यमिति धार्भिकमन्याः केचिद्रदन्ति ते शिष्टाचारामावदेव गोदोहवन्निराकरणीयाः । वताध्ययनादिहीनयत्या- दिभिष्षुविषये त्वाह वसिष्ठः- २७२ . भकोपाह्ञ्यम्बक विरितं~ [उत्तर पशचमकिरिगे- अवता ह्यनधीयाना यत्र भैक्षचरा द्विजाः । तं ग्रामं दण्डयेव्राजा चोरभक्तप्रदो हि सः॥ इति। चोरेति । चोरेभ्यः प्रागुक्तावतानधीयानभेक्षचरद्विजेभ्यः प्रच्छन्नत्वेन गहमे धिपुण्यरूपसवंस्वापहारकत्वाद्धिष्चुकवेषधारिपाठच्चरेभ्य इत्यर्थः । भक्तं भिःसा खी भक्तमन्धोऽन्नमित्यमरादन्नं प्रददाति तथेति यावत्‌ । साच भिक्षा दर्व्यादिनेवदेयान तु हस्तेन ) तदाह यमः हस्तदत्ता च या भिक्षा सिलं व्यञ्जनानि च । भुश्त्वा ह्यश्चुचितां याति दाता स्वर्गं न गच्छति ॥ इति । किं च साऽपि यावदाहारमेव ग्राह्या । तदाह संस्काररत्नमालायां यमः- आहारमाजाव्धिकं न कचिद्धक्षमाहरेत्‌ । युज्प्रते स हि दोषेण कामतो ऽधिकमाहरेत्‌ ॥ इति । पितो क यः कामत इच्छातोऽधिक मोजनपयांपितोऽधिकं यथयाहरेत्तदा स दौषेण युज्यत इत्यथः । तेनाऽऽक स्मिकाधिकातप्तावपि न दोषः 1 एवं. यद्यधिकं भैक्षं देवादागतं चत्तार्हि तद्रवादिभ्य एव देयं न तु बाह्यणा- दिभ्य इत्याह प्रयोगपारिजातेऽति माधुकरं समाहृत्य बाह्यणेभ्यो ददाति यः । स याति नरकं घोरं मोक्ता चान्द्रायणं चरेत्‌ ॥ हति । ननु--यतिश्च बह्यचारी च पक्रान्नस्वामिनावुभो ¦ तयोरन्न न मोक्तभ्यं भक्त्वा चान्द्रायणं चरेत्‌ ॥ इतिप्रायधित्तमयुखस्थवृद्धयान्ञवल्क्यवचनेकवाक्यतयाऽचिस्मृतिरपि यतिबह्यचारिभात्रपरेवेति चेन्न । यत्यादिभिन्नमिक्षूणां माधूकरान्नदा- नाभ्यनुज्ञायाः क्रप्यनुपलबन्धेः । माधूकरं समाहूव्येत्यादिसामान्यवचना- नो चित्याच्च । नापि बहिजलाङ्यं गत्वा समुपस्पृश्य वाग्यतः विभज्य याचितं षं मओीताशोषमाचकम्‌ ॥ इतिभागवतिकादश्षस्कन्धस्थयति धर्मप्रकरणवचनेन तेषामपि विम- ज्येति माधुकरमेक्षभितराधिदेयत्वेन प्रतीयत इति सप्रतम्‌ । तद्धिभागस्य पिष्णुब्रह्माकं मूतनेवेद्यपरत्वेनेव तहीकोक्तेः । न चेवं तहि पाराशरे- पी रीर १ दख. 'दाताप्तिः। व्चमहायत्तप्रकृरणम्‌] हिरण्यकेदयादहिकमाचार भूषणम्‌ । २७३ सतानिकं यक्ष्यमाणमध्वगं सर्ववेदसम्‌ । गुर्विपितृमात्रथिस्वाध्यायाथ्युपतापिनिः ॥ इति मिक्षादानप्रकरणे यदुक्तं तत्र सातानिकः संतानाय विपदयुक्तः सन्द्रष्यार्थी । सर्ववेदसः सर्वस्वदुक्षिणं यागं कृत्वा मिःसत्वमापन्नः सन्द्रभ्या्थी । गुरुडाश्रषा्थं पित्शुश्रूषार्थं मातृद्युभषार्थं च द्रव्यार्थं । स्वाध्यायप्रवचननिवांहाय द्रष्यार्थी । उपतापी रोगी । एतान्विचार्य मिक्षां दद्यादिति शेषः प्रकरणाद्रोध्य इति संतानादिम्योऽपि माधूक- रप्रदानं प्रतीयते तत्कथमिति वाच्यम्‌ । गुरुपोषक इति वचनान्तरेणेव गुरवे तथा वृद्धौ च मातापितरौ साध्वी मायां शिष्यः खतः । अप्यकायंशतं करत्वा भतेव्या मनुरबवीत्‌ ॥ इति मनुस्मृत्या च माच्ादिभ्योऽपि तदानस्य क्षीणवुत्तेरु्ितत्वातर । तां खच भिक्षां प्रशंसत्य्िः- शाकमक्षाः पयोभक्षा ये चान्ये पवनारनाः । सर्वे ते मेश्षमक्षस्य कटां नार्हन्ति षोडशीम्‌ ॥ इति । यतिव्रह्मचारीतरभिक्षोर्देश्वदेवो जल एवेति दिक्‌ । इत्योकोपाह्ववासिष्ठङलावत॑सश्रीरामायसूनुञयम्बकसंगृहीते सत्याषा- हदहिरण्यकेरयाहिक आचारभूषणे भिक्षाप्रदानपरकरणम्‌ । अथातिधथिमोजनम्‌ । तदुक्तं धर्मपरभ्ने- अविथीनेवागे मोजयेत्‌ ॥ इति । अतिधथिटक्षणमाह ततैव- स्वधर्मयुक्तं कुटुम्बिनमभ्यागच्छन्धर्मपुरस्कारा नान्नपयोजनः सोऽति- धिर्मवति । इति । आदितो यच्छब्दो द्रष्टव्यः । अन्ते स इति दृशेनात्‌ । मध्ये भोतियलक्षणोपवेश्चात्तदुपजीवनेन सूत्रं योज्यम्‌ । यः भोचियः स्व धर्मयुक्तं स्वधभंनिरतं इुदुम्बिनं मायया सह वसन्तं गृहस्थम्‌ । आभ्र- भान्तरमिरासार्थमिवमुक्तम्‌ । न हि ते पश्यमाना मवन्ति भिक्षवो हि ते ¦ अभ्यागच्छल्ुहिश्याऽऽगच्छन्धर्मपुरस्कारः । आचार्यार्थं मिक्षणं धर्मस्तत्पुरस्कारः । कर्मण्यण्‌ । धमंप्रयोजनो नान्नप्रयोजनः। य एकवमूतः सोऽतिधिभंवतीत्युज्ज्वटा । तत्पजने फलमपि तत्रैव- तस्य पजायां शान्तिः स्वगेश्च । इति । 24 २५४ ओकोपाहञयम्बकविरचितं- [उसा पश्चमकिरणे-+ तस्यातिथेः पूजायां कृतायां शान्तिरुपद्रवाणाममाव इहमप्रेत्य च स्वर्गो मवतीत्युज्ज्वला । अन्यथा हानिरप्युक्ता तत्रैव- अभिरिव ज्वटन्नतिथिरमभ्यागच्छति । इति। पञ्चयज्ञान्तऽतिथीनेवाग्रे भोजयेदित्युक्तम्‌ । तत्सप्रकारं वक्तु तस्या- वयं कतेव्यतामनेनाऽऽह । अतिथिरगहानभ्यागच्छन्नभिरिव ज्वलन्नभ्या- गच्छति तस्मादसौ भोजनादिभिरवर्यं तपंयितव्यः। निराशास्तु गच्छन्गृहं दहेदित्युज्ज्वला । अनधीतातिथो विरशेषस्तत्रेव- (हि भोजनमिति देयं न प्रत्युत्तिठेत्‌ । त । | यद्यनधीयानो बाह्यणोऽतिधथिरागष्छेत्तदा तस्मा आसनादिकं देयं प्रत्युत्थानं न करतव्यमित्युज्ज्वटा । क्चञ्चियवेरयातिथावपि ततैव- राजन्यवेश्यो च । इति । | अधीयानावपि नोत्तिषठेदतिधिपूजा काथवित्युज्ज्वला । श्युद्रातिथी विहोषस्तत्रेव- | शुद्रमभ्यागतं कर्मणि नियुंञ्ज्यादथास्मे । इति । यदि शुद्र द्विजानतिथिरभ्यागच्छति तमुद्काहरणादौ कमणि नियु- खओीताथेतस्मिन्करेते तस्मे भोजनं दद्यादित्युज्ज्वला । अतिथ्यमाषे तत्रैव- काले स्वामिनावन्नाथिनं न प्रत्याचक्षीयाताम्‌ । इति । काटे वेश्वदेवान्तेऽन्नाथिनमुपस्थितं स्वामिनी गृहपती न प्रत्याच- क्षीयातामवरयं किचित्तस्मे देयमित्युज्ज्वला । अभावे किं कतंव्यमि- त्यचाऽऽह तत्रेव- अभावे तृणानि भूमिरुदकं कल्याणी वागिव्येतानि सतोऽगारे न क्षीयन्ते कदाचनेति । इति । आपस्तस्बध्मप्रश्रव्याख्याने हरदत्ताश्च भूमिरुपवेशनयोग्या । उदक पादप्रक्षालनयोग्यम्‌ । तृणानि शय्यासनयोग्यानि । कल्याणी वाक्स्वा- गतमायुष्मच्चिहाऽऽस्यतामित्यादिका । एतानि भूम्यादीनि सतोऽगारे सत्पु- रुषस्य निर्धनस्यापि गृहे कदाचिदपि न क्षीयन्त इति । एतत्फटमपि धमप्रभे- एवंवृत्तावनन्तलोकरो भवतः । इति । १ क. ध्युज्याद' । पश्चमहायत्प्रकरणम्‌] हिरण्यकेश्याहिकमाचारभूषणम्‌ । २७५ यौ गहमेधिनी तावदेवंवत्तौ मवतस्तयोरनन्ता छोका मवन्ति । ज्यतिष्टामादिभ्याऽपि हि कतिपयदिनसाध्येभ्यो दुष्करमेतदन्ताद्रतमित्यु- ज्ज्वला । अन्तादिति। अन्तवन्च फठं तेषां तद्धवत्यल्पमेधसामिति मगव- हवनाद्विनश्वरफटत्वेन कतिपयदिनिसाध्येभ्योऽपि ज्योतिष्टोमादिभ्योऽपि दुष्करमनन्तबह्मरूपस्याननुमृतस्येव चित्तशुद्धिद्रारा फलस्य जनक- त्वेन तत्कामनया विषयिणस्त् इ्लटितिप्रवृत्यसं मवादृदुष्करमित्यर्थः । अन्नदाने पा्रविचारो नेत्ुक्तं तत्रेव- सवान्वेश्वदेवे मागिनः कुर्वीताऽऽश्वचाण्डाटठेभ्यः ॥ इति । वैश्वदेवान्ते भोजनार्थमुपस्थितान्सर्वानिव भागिनः कुर्वीताऽऽश्वचा- ण्डाटेभ्यः । अभिविधावाङ््‌ । तेभ्यः फिचिदेयम्‌ । तथा च मनुः- श्युनां च पतितानां च श्वपवां पापरोगिणाम्‌ । वायसानां कृमीणां च शनकेनिक्षिपे्दुवि ॥ इत्युज्ज्वला । पुनस्तच्रव- नान्यो ददातीत्येके । इति । अनहंज्यश्रण्डालादिभ्यो न वृद्यादित्येके मन्यन्ते । तत्र दानेऽभ्युद्यः । अदानेऽप्रत्यवाय इति व्याख्यातमुज्ज्वलाकृता । अयं संविभागो भृत्या- धयनुपरोधेनेत्युक्तं तत्रैव-- ये च नित्या मृत्यास्तेषामनुपरोधेन संविभागो विहितः । इति । ये नित्या नियतमभृत्या कासकर्मकारकाद्यस्तेषागुपरोधो यथा न मवति तथां वैश्वदेवान्ते संविमागः कर्तव्य इत्युञ्ज्वला । तेभ्योऽपि यथा- पिकारक्रममन्नं देयमेवेत्याङयः। नित्योऽयं मनुष्ययज्ञ इत्युक्त ततैव- स एष प्राजापत्यः कुटुम्बिनो यज्ञो नित्यं प्रततः । इति । य॒एषोऽभिहितो मनुष्ययज्ञः स प्राजापत्यः प्रजापतिना हष्टस्तहे- वस्यो वा कुटुम्बिनो नित्यं प्रततो यज्ञः । नागिष्टोमादिवत्कादाचित्क इ्युज्ज्वला । कालत्रयेऽपि कतव्य इत्युक्तं ततरैव- यत्पातर्मध्यंदिने सायमिति ददाति सवनान्येव तानि। इति। जिषु | कालेषु दीयमानान्यन्नानि अस्य यन्ञस्य प्रातःसवनादीनि भवन्ति तस्मात्सर्वेषु कालेषु दातव्यमित्युज्ज्वलाकृत्‌ । विस्तरस्तु धमंप्रश्न एव व्रष्टव्यः । मनुष्ययज्ञलक्षणं भ्रुत।वपि- १ थानवैः। ओकोपाहवडयम्बक विरधितं- [उत्तरार्ष पश्चमकिरणे- यद्राह्यणेभ्योऽञ्नं वदाति स मनुष्ययज्ञः संतिष्ठते \ इति । अन्न माधवीया व्याख्या-मनुष्ययज्ञस्य लक्षणमाह वेभ्वदेवादुर््वं हन्तकारान्नव्यतिरिक्तमन्नमतिथिम्यो वरेभ्यो बह्मणेभ्यो यहीयतेस मनुष्ययज्ञस्तावतेव समाप्यत इति । माधवीये पोधायनोऽपि- अहरहबाह्यणेभ्यो ऽन्नं व॒द्यान्प्लफटशाकानि वेत्यथेनं मनुष्ययज्ञं समाप्रोति । इति । इत्योकोपाह्ववासिष्ठकुलावतंसरामार्यसूनुञयम्बकसंगहीते सत्याषाढ- दिरण्यकेश्याहिक आचारमूषणे मनुष्ययज्ञाभिधातिधिमोजनप्रकरणम्‌ । अथ मोजनविधिः । तस्य काटमाहाऽऽचाराकं मतुः- सार्यप्रातर्द्रिजातीनामशनं श्रुतिचोदितम्‌ । नान्तरा भोजनं कार्यमयिहोत्रसमो विधिः ॥ इति । न चात्र ` प्रातःशब्दागिहोत्रमिदशंेनाभ्यामुषस्येव तदापत्तिः । दिव- सस्य तु पश्चमे मागे मोजनमाचरेदिति तन्नेव कात्यायनोक्तेः । रा्ाव- प्यावरयकतातिरायस्तचेवाऽऽभ्वलायनस्मृतौ- अष्टम्योश्च चतुदंश्यो रात्रावश्नाति नित्यशः । एकादरयाभुपवसेच्छुकरुपक्षे विशेषतः ॥ अकैद्विपवंराचौ च चतुर्दश्यष्टमी दिवा । एकादुश्यामहोरात्रं भक्त्वा चान्द्रायणं चरेत्‌ ॥ इति । तत्राऽऽदौ द्विराचमनमुक्तं धर्मप्रे- मोक्ष्यमाणस्तु प्रयतो द्विराचामेहिः परिभ्रजीत सक्र दुपस्पशेत्‌। इति। घ्याख्या तूक्ता प्रागाचमनप्रकरणे । मोजनविधिमाधषीये मनुना दशितः- भ्ुक्तवत्सुतु विप्रेषु कक, व्येषु चेव हि । म्खोयतिां ततः पश्चादवशिष्टं तु दृपती ॥ इति । विष्णुपुराणे-ततः सुषासिनीदुःखिगर्भिणीवृद्धबाटकान्‌ ! मो जयेत्संस्कृताश्नेन प्रथमं तु परं गृही ॥ इति । धमप्रभ्ेऽपि-रोषमोज्यतिथीनां स्यात्‌ । इति । अतिथीनेकाभ्रे मोजयेदित्येव सिद्धे वचनमिदं प्रमादाथद्न्नं न दत्त ५७६ १ दू ~ 2 ^. - न) <= 2) } प, पव दृन्म 1 + स भ्यास ) भोननप्रकरणम्‌] हिरण्यकेहयाहिकमायारभूषणम्‌ 1 २७५ मतिथये त्न भुशीतेस्येषमथंमिप्युज्ज्वठा । भोजन इतिकतेव्यतामाह माधवे मनुः-उपलिपे समे स्थाने शुचौ श्टक्ष्णसमन्विते । खतुरघ्रं निकोणं वा वतुंटं चार्धचन्द्रकम्‌ । कतेवष्यमानुपव्यण बाह्मणादिष मण्डलम्‌ ॥ इति । व्यासोऽपि- पश्चाद मोजनं कर्यामाङ्मखो मौनमास्थितः हस्ती पादो तथेवाऽऽस्यमेष पथ्वारद्रुता मता ॥ इति । तत्र पवित्रमुक्तं स्मृतिमास्करे- बह्ययज्ञे जपे चेव बह्यग्रन्यिर्विधीयते । मोजने वतुः परोक्त एवं धर्मो न हीयते ॥ इति । तदकरणे प्रायधित्तमुक्तं ततवेव- मुक्तेदैभन मोक्तष्यं भुक्त्वा देव्याः शातं जपेत्‌ । हृत्याचारकिरणेन । इदं च स्वसुत्रेऽनक्तत्वात्तथारिष्टाचाराभावाञ्च कुताक्रतमेवेति प्रतिमाति । धर्मप्रश्रेऽपि- प्राङ्मुखोऽन्नानि भीत । इति । दस्षिणामुखत्वमपि तञ॑व सापवादम्‌- हुक्षिणामुखो वाग्यतो भश्ीतानायुष्यं त्वे्बमुखस्य मोजनं मातुरः त्युपदिशन्ति । इति । एवमुखस्य मोजनं तस्य मोक्तुयां माता तस्या अनायुष्यमनायुष्क- रमिति धर्म॑ज्ञा उपदिशन्तीत्युज्ज्वला । आचाराके तु प्रयोगपारिजाते स्मतिमर्यामन्यतरजीवनेऽपि तन्निषेधः- पितरी जीवमानी वेन्नाश्रीयाहक्षिणामुखः । तयास्तु जी ववानेकस्तथेव नियमः स्पृतः ॥ हति स्पष्ट! । आवचाररले स्पृतिमओथयाम्‌- पुत्रवान्स्वगृहे नित्यं नाश्रीयादुत्तरामुखः ॥ इति । तत्नैव मनुः-भियं प्रत्यद्रमुखो गुद्धे, इति । आवारार्कऽपिं स एव- आयुष्मान्प्ाङ्मुखो मुङे यशस्वी वृक्षिणामुखः । धनवान्पाश्चमायां तु धर्मवानुत्तरामुखः ॥ इति । माधवीय आण्वमेधिकि- १ख. त्रक्मूः 1२ ख. दषे साः। २७८ ` आओकोपाह्वञयम्बकविरवितं- [उत्तरं पश्चमकिरभे- आर््रपादस्तु मु्ीयात्राङमुखश्चाऽऽसने शुचौ । धादामभ्यां धरणीं स्पृष्टा पादेनैकेन वा पुनः ॥ इति । आसनं तूक्तं काष्ठपीठं सद्धमेतत्वे- भ्रीपरण्यादिकृतासनो द्विजवरः क्ष्मामण्डले भूमिपः । इति । श्रीपर्णी मदपर्णी च काडमर्यश्चापीत्यमरः । भरीपर्णी नाम दहिवण इति `कोकणगुजरादो प्रसिद्धो वृक्षविशेषः । आसने वर्ज्यान्याहाऽऽ- व्वाराके प्रचेताः गोशङ्न्यन्मयं भिन्नं तथा पालाशपेष्पलम्‌ । छोहबद्धं सदेवाऽ५ वर्जयेदासनं बुधः ॥ इति । मोजनपाचं धमप्रभभे-ओदुम्बरश्चमसः खुवर्णनाभो भोजनीयं प्रहस्तो न चान्येनाभिमोक्तव्यः (व्यम्‌?) । इति । चम अदने चम्यते यत्र॒ चमसो भोजनीयं भोजनां पात्रं स ओदु- म्बरस्ताम्रमयः सुवर्णनामः सुवर्णेन मध्येऽलंकरतः । प्रशस्तो भोजने । अन्येन मोजनकतुः पिजाऽपि तत्ाे न मोक्तव्यम्‌ । अभिर्धात्वथानु- वादी । मोक्तव्य इति पुटिङ्गपाठेऽप्येष एवाथ इत्युज्ज्वला । अथ ताभ्न- कम्‌ । द्ुल्बं भ्टेच्छमख दयष्टवरिषटोदुम्बराणे च । इत्यमरः । माधवीये पेठीनसिरपि- सौवर्णे राजते ताम्रे पञ्मपत्रपलाङ्ञयोः । भाजने मोजने चेव चिराच्रफलमश्चुते ॥ एक एव तुयो भ॒ षिमले कांस्यमाजने। चत्वारि तस्य वन्ते आयुः प्रज्ञा यशो बलम्‌ ॥ इति । धमप्रभ्रे--परिगरष्ठं टौहं प्रयतं यञ्निछिखितं दारुमयम्‌ । इति । लौहं लोहविकारभूतं कास्यादि मोजनपाचं भस्मादिभिः परिपृष्ट सत्पमयतं भवति । तत्र भस्मना कांस्यमाम्छेन ताम्रं राजतं शकृता सोव- णंमद्धिरिति स्युत्यन्तरवकशाद्रष्टव्यम्‌ । यहारुमयं भाजनं नििखितं तष्टं सतसमयतं भवतीव्युज्ज्वला । पुनरपि तवेव-न नावि भुशीत तथा प्रासादे कृतभूमौ तु मुीत नाऽऽग्रीते भन्मये मोक्तव्यंमाप्रीतं चेदम दग्धः । इति । `` नाव्यासीनो न सीत युद्धेऽपि पाते । प्रासादो दारुमयो मश्चस्त- त्रापि न भुञ्जीत । मूमावपि म॒ञखानः कृतायां गोमयादिना संस्कृतायां १ क, पदाभ्यां । भोननप्रकरणम्‌] हिरण्यकेश्याहिकमाचार भूषणम्‌ । २७९; मुखीत । यदि भन्मयेऽपि मुत तव्‌ाऽन्येनाऽप्रीते मुशीत । आप्रीतं कचित्कार्ये पाकादाबुपयुक्तम्‌ । आप्रीतमेव टभ्यते तदाऽिनाऽभितो दृग्धे तत्र मोक्तव्यमित्युज्ज्वलटा । आपस्तम्बधर्मप्रभ्रे तथा प्रासाद इति- सूत्रे हरदततेः--अपर आह प्रासावोऽपि यदा मदा कृतमूमिर्मवति न केवलो दारुमयस्तवा तत्र भरखीतेत्येवं व्याख्यातम्‌ । तन्न पद्मपलाज्ञ- पत्रयोगृहिणो मोजनं निषिद्धम्‌ । पलापद्मपत्रेषु गही मक्तवेन्दवं चरेत्‌ । बह्मचारियतीनां तु चान्द्रायणफलं द॑ मेत्‌ ॥ इति ध्यासस्मरणात्‌ । एवं कांस्यपात्रं गृहस्थेक विषयम्‌ । यत्यादीनां तान्निषेधात्‌ । | ताम्बरलाभ्यशनं चेव कांस्यपात्रे च मोजनम्‌ । यतिश्च बह्मचारी च विधवा च विवर्जयेत्‌ ॥ इति प्रचेतोवचनात्‌ । कांस्यपाचमानमाचाररलनचन्दोदयेऽिराह- पथ्वाशत्पटिकं कास्यं दधिकं भोजनाय वै । गृहस्थस्तु सदा काय॑ममावे हेमरोप्ययोः ॥ इति । तत्रेव प्रचेताः-पलाद्विश्शतिकान्नार्वागत ऊर्ध्वं यहच्छया । इति । तत्रैवापरार्के-सपम्यां नेव कुर्वीति ताग्रपातरे च मोजनम्‌ ॥ इति । ` तच-तेट(लं) खी मधु माषान्नं परान्नं कास्यमोजनम्‌ । दिवासुप्तं पुनभरक्तं द्वादश्यामष्ट वजयेत्‌ ॥ इत्यादिनिषिद्धदिनि रम्भादिपत्रेष्वेव भोजनम्‌ । तानि च रम्माकुरजमध्वाश्रजम्बपनसचम्पकाः। पद्मोदुम्बरपालाशाः पविचं दृशपणकम्‌ ॥ इतिपेठीनस्युक्तानि य्राह्याणि । निषिद्धान्याह गोवर्धनाहिके वयासः- | वटाभ्वत्थारकपर्णेषु कुम्भीतिन्दुकप्णयोः । कोविदारकरथेषु मक्त्वा चान्द्रायणं चरेत्‌ ॥ आवचाररले स्य्रतिरतनावल्याम्‌- वष्टीपलाशपवेषु स्थलजे पुष्करे तथा । गृहस्थस्तु न चाश्नीयाद्धक्त्वा चान्द्रायणं चरेत्‌ ॥ १ क्‌. भभ्रीतं । २ख. भवेत्‌) ३ ख. मरूप्य- । ३८० ` भोकोपाह्वऽयम्यक विरथितं- [उत्तरार्थ श्मकिरणे- उक्तादेन्यानि मध्यमानि । शोकणे तु द्वादहयां फल्गुपत्राणि मोज- नाथमवदयं गृह्णन्ति शिष्टाः । काकोदुम्बरिका फल्गुमलठयुअघनेफला । इस्यमरः । बोरवाडा इति वेशमाषायां प्रसिद्धम्‌ । आयार्िरणे गर्भ; रभ्मापलाङपतरेषु थः कुर्थात्पारणं क्रथित्‌ । सप्तजम्मकरतं पण्यं तत्क्षणादेव नश्यति ॥ तच्च रम्भा ्यारण्येव ग्राह्या । रम्माङुटजेत्यादिपागुक्तषिधेः। न श्व विनिगमनाविरहः । दरविडादिशिष्टाचारस्यैव विनिगमकलत्वात्‌ । यद्वा मोजनपाज्वज्यप्रकरणे कदली गर्भपत्रेति प्रयोगपारिजातोक्तेस्त- यरं तत्‌ । तथा पर्णप्ृष्ठमणिशिलामयादीत्यपि तदुक्तवर्ज्यान्तरं दष्ट ध्यम्‌ । एतेन काचपात्रमपि व्यायुत्तम्‌ । तस्यापि मणिविशेषैकविकार- जत्वादिति दिक्‌ । एवं पलाशोऽपि वहीपलाशेव्युक्तवाक्यात्स एव । पारिजाते- करे कर्पटके वेव ह्यायसे ताभ्रमाजने । वटाभ्वत्थार्कपंतरेषु भुक्त्वा चान्द्रायणं चरेत्‌ ॥ इति ताश्रपाज्ननिषेधोऽपि स्वसूत्ोक्तताम्रपाज्विरशोषेतरविषयः। तत्रापि गोद्षीरपायसादि तु नैव मोक्तव्यम्‌ । तदुक्तमाचारकिरणेपुराणसमुखये-- आज्यपात्रे स्थितं तक्रं मधुमिभरं तु यद्घृतम्‌ । ताश्रपात्रे स्थितं गव्यं चिपु सर्पिः सुरासमम्‌ ॥ भृगुः-- गव्यं ताग्नेण संयुक्तं कांस्ये चेवेश्चुगोरसः । सकरस्य नारिकेठाम्बु मद्यतुल्यं घृतं विना ॥ इति । तरिषु तक्रमशरताश्नपाच्रेषु परवोक्तेष्वित्यर्थः । घतं विना युतमिभितं न॑रीकेराम्बु तु सकास्यपा्नगतमपि न तथेत्यर्थः । एतेन कांस्यपात्र- मपि व्याख्यातम्‌ । विशेषमाह ततैव मनुः- तात्र गव्यं भुजौ मद्यं समे च परिवेषणे । शोहे पाके तथा होमे ताब्रे गव्यं न दुष्यति ॥ इति । वस्तुतस्तु दाहपाकयोरपि नेव शिष्टाचारः । यतो मूम्याद्युपलेपनार्थ- मपि गोमयजलमपि खियोऽपि नैव ताम्रपात्रे निदधतीति सर्वञ्र प्रसि- इम्‌ । अथोक्तपात्रे परिवेषणप्रकारमाषह्ाऽऽचारक्िरणे यमः- १ क. बोर | २ क. परेषु । ३ ख, नारिकर। भोभनप्रकरणम्‌] हिरण्यकेडयाहिकमाचारभूषणम्‌ । २८१ काकादि पुरतः स्थाप्यं भक्ष्यं भोज्य च वामतः । अश्न मध्ये प्रतिष्ठाप्यं दक्षिणे घुतपायसे ॥ ओदने परमान्ने च घृतपात्रं यदि स्थितम्‌ । तदाज्यं च भवेद्रक्तं तव्न्नं मांसमुच्यते ॥ इति । माधवीये श्ातातपोऽपि- हस्तवृस्ानि चान्नानि प्रत्यक्षं टबणं तथा । मुत्तिका टवणं चेव गोमांसाश्षनवत्स्स॒तम्‌ ॥ इति \ पेढीनसिरपि-खवणं व्यञ्जनं चेव धृतं तेलं तथेव च । लें फेय च विविधं हस्तदत्तं न भक्षयेत्‌ ¦ दष्यां देयं घृतान्नं तु समस्तव्यञ्चनानि च ॥ उदक यच पक्तान्न यो दव्यां दातुमिच्छति । स भ्रूणहा सुरापश्च स स्तनो गुरुतल्पगः ॥ इति । उदकस्य ठृव्या प्रदानप्रसङ्कस्त॒ यदि भोजनसमाप्त्यन्तं वामहस्तेन पात्रधारणं मौनं चेत्यादिनियमोऽङ्गोक्रतो न तु प्राणाहुस्यन्तमेव तदो. तरापोहनार्थमेव पलन्यादितः । न चाच प्रत्यक्षं टव्णं तथेति प्रत्यक्ष टवणस्य निषेधाहवणं व्यञ्चनमित्यादिहस्तवत्तस्य निषेधनान्तरीयक- पसिद्धवर्वादत्तसकललवणजातीयतद्रहणविधानप्यवसानमिति वाच्यम्‌ । सेन्धवं वणं यञ्च यञ्च सामुदिकं भवेत्‌ | पवित्रे परमे ह्यते प्रत्यक्षे अपि नित्यक्षाः ॥ इति आब्ाराकद्ाहूतद्यटपाण्युक्तमविष्यव चनात्‌ । एवं च सामुद्र सैन्धवाख्ये लवणे तु प्रत्यक्षे अपि हस्तादन्थनेव द्व्यादिना पार वेषणीये मृत्तिकाटवणं त्वप्रत्यश्चमप्य भक्ष्यमेव । तदितरलवणानि त्वप्र- त्यक्षाण्येव भक्ष्षपाणीति सिद्धम्‌ ।! अथ धारादोषविचारः \! तथाचोक्तं जातिषिविके- पश्चद्रविडमध्ये तु धारादोषो न विद्यते) नामदाद्येयंदा धारा दीयते घृतदुग्धयोः ॥ तदा पाच्च परित्यज्य पुनः स्नानेन शुध्यति । पञ्चद्रविडमध्ये तु धारेका ध॒तदुग्धयोः 1 न निषिद्धा महाराज क्राथीधारेव दुष्यति । द्धिपायसयोध।रा सवषामेव षिता ॥ ३६ २८२ ओकोपाह्वञयम्बक विरवितं- [उत्तरार्थ पश्चमकिरणे~ वस्तुतस्त्वज्चयो निसंबन्धं बिना पा्ादो भुक्तवत्सु घतधारा निषिद्धा, आजारोऽपि श्िषैस्तथेव कियते । उक्तं च दिष्णुपुराण- एकपड्ःक्त्युपविष्टानामेकान्नमश्चतां नृणाम्‌ । एकेन दी यमानेन धारादोषो न विद्यते ॥ तथा मत्स्ये-यस्येव योनिसबन्धोऽप्यन्नसबन्ध एव च । ` धारादोषं म मन्येत तयैव धृतदुग्धयोः ॥ इति । नार्मदा नर्मदातींरवासिनो गोडगुजेरभेदाः । अध्कशब्देन सर्वेऽपि ते ग्राह्याः । काशी क्राथसेबन्धिनी क्थिकायास्तादुक्रथिततक्रस्य चिखिण्या- दिसारस्यापीत्यर्थः । यद्यपि नैवं शिष्टाचारस्तथाऽपि शास्रार्थस्त्वेवमेव श्रेयान्‌ । अत एव केचिच्छिष्टाः सकरृत्परिवेषणमेव कारयन्तीति दिक । तापि लोहेतरदब्यादिपाच्नमेव परिवेषणे याद्यम्‌ । तदाह विश्वेश्वय(- मचिः- आयसेन तु पात्रेण यदन्नमुपदीयते । भोक्ता विष्ठासमं भङधु दाता च नरकं बजेत्‌ ॥ इति । ` प्र॑योगपारिजातेऽपि परिविषणं प्रक्रत्य - तच्र मक्ष्पं दक्षिणभागे लेद्यं च वाममागे परिवेषयेत । इतिः। एर्व--शाकादि पुरतः स्थाप्यं दक्षिणे घृतपायसम्‌ । इत्यपि वचनान्तरं ज्ञेयम्‌ । तेन परिशेषादोदनो मध्य एव परिवेष्यः सूपं च ` तद्व गिव चोष्यं परिपक्राम्रादिक्ाकस्थान एव । पेयं दुग्धादि पायसादिवदेव । तथा खाद्यमपि खण्डं लडङुकादिकम्‌ । क थकादिकं त॒ लेद्यवद्रामत एव तद्रबिवान्नादि भोज्यमप्योदनवन्मध्य एवेति । एर्व सर्वं सिद्धमन्नं पल््यादिना परिविषयित्वा वैश्वदेवाव्पुर्वं समुद्धतं यषेवनै- वेद्यपात्रे सर्वं सोपस्करमन्नं यद्यदि दिषाचार्यादिवलिदानोत्तरं फिि- त्कालसुक्तभिष्चुकातिथ्यभिपरतीक्षणे कृतेऽपि कथिहैवान्नेयाऽऽगतश्चेत्त- द्धिक्षाप्रदानाच॑नादिष्यापारान्तरपारवकश्याभावात्परमेश्वरं प्रति यथाविधि निवेदितमेव स्यात्तदा तु गोय्रासमेव यथाविधि समप्यं पर्वोक्तरीत्या सति संभवे बाटवद्धादीन्भोजयित्वा यथाविधि स्वयं भोक्तव्यम्‌ । यदि तु यत्यादृयो भिक्षाधिकारिणस्तथाऽतिथयश्च केचिदुपागतास्तथा प्रागु क्तरीत्या नेवेद्याद्यवरयप्रथमकर्तंव्यद्वश्वदेवादपि भिक्चवोऽभ्यहितास्तदा चेकिरा १क. ब्राथिक्राः। २ क्र. शरिवेषाः।३क. द्रयय । सोजनध्रकरणम्‌ | दिरण्यकेश्याहिकमाचारमूषणम्‌ । २८३ नेकेद्यात्तचरं तत्वस्य केमुत्यसिद्धत्वादेव माधूकरभिक्षाधिकारिभ्यो यत्या- दिभ्यो यथािषि भिक्षां दापयित्वा तदितरपाक्प्रणीतादिभिक्षाधिका- रिणां यत्यादीनामतिथीनां चोक्तरीत्या समर्चनमेव विलम्बासदहिष्णतयै- वात्यावर्यकत्वायथम यथोक्ततारतभ्यतो विधाय देवयज्ञादेः परथक्करण- पक्षे पितुस्थानीयमप्येकं प्रकीणंकप्रकरणे वक्ष्यमाणटक्षणं बाह्मणं नित्यभ्राद्धविधिना समभ्यर्च्य निरुक्तरीत्या पाचाणि परिवभ्य तेवे्यप्र- दर्शनं कुर्यात्‌ । तच्च मभ््ो ये देवा दिष्येकादृक् स्थेत्याषिः श्रोतः । तवेयं गृह्यतां देवेत्यादिः स्मार्तश्च प्रसिद्ध एव । नित्यभ्राद्धस्वरूपमुक्तमाचा- राके पुराणे- नित्यश्राद्धं तु यन्नाम दैवहीनं तदुच्यते । तच्च षटरपुरुषं ज्ञेय दक्षिणा पिण्डव जितम्‌ ॥ इति । ननु कातीयास्तु वेश्वदेवाङ्गमपि पितुबि नैवेद्यं समर््यँव प्रयच्छन्ति भवता तु तत्समपंणमिदानीं सर्वं पात्रपरिवेषणानन्तरमेव कथ्यते वस्तु- तस्तु नैवेद्यसमपंणं पूजावसर एव समुचितं तदान खाद्यादिनैवे्यं तदु- तरमुक्तावसरेऽधुना महानेवेद्य समपंणीयमिति विभागस्य नेम्रंल्यमेवेति चेन्न । कात्यायनीयोदाहरणस्यास्मान्परत्यनुपयुक्तत्वात्रत्युत न हि कर्मणि कर्मारम्भ इति न्यायेन वैश्वदेवस्यासमाप्तावेव निरुक्तनैवेद्य निवेदनकर्मा- रम्भस्य सुतरामनुचितत्वाहेवपजायाः भरीमाधवाचार्येस्तपंणानन्तरमेव चतुथभागान्तिमङ्रत्यत्वेनोक्तत्व दिश्वदेवस्य तु तदुत्तरमेव पश्चमभागस्य प्राथमिककरत्यत्वेनोक्तत्वाल्निरुक्तमाधवीयादितत्तत्कमंकाटबिधायकनिब- न्धानामेव द्वि विधनेवेययनिवेदनमूटत्वा्च । ततो ये देवा दिव्येकादश स्थेत्यादिमन््ेणेव यतिभ्यो हर्तोद्कं दत्वा सतुटसीदटेन शुद्धजलेन प्रणवग्याहूतिविशिष्टगायत्ीं पटन्कमेण सवांणि पत्राणि संक्ष्य प्रजापते न व्व दित्यादिमन्त्रेणातिथ्यादिमोजनसंरुल्पं तथेको विष्णारित्या- दिना नित्यभ्राद्धाोयबाह्मणमभोजनसंकल्पं नमो देव्ये महादेव्या इत्यादि मन्त्रेण सति संभवे सुवासिनी भोजनसंकल्पं कृत्वा दक्षिणां दत्वा यन्तु नद्य इत्यादिनाऽन्नरूपिणः परमात्मनः प्रार्थनां कृत्वा गो्रासं निवेव्‌- येत्‌ । तचायं मन््रः- सुरभिर्देष्णवी माता नित्वं विष्णुपदे स्थिता । ग्रासं गहण मया दत्तं गोमातज्ञातुमहंसि ॥ इति । ~ ॥ „ग पि (ष्णी) त त ति त , 2) 1 १ख्‌. 'कृमप्रारः + २५४ आओकोपाह ञयम्बकविरवितं- [उत्तरां पश्चमकिरणे- एवं गन्धादिभिर्गा संपज्य तस्या अन्नसमरपणं यथासामध्यं कुयात्‌ १ ततः स्वयं गन्धालकरतः। [ #अथ-घ्नात्वा पुण्डुं मृदा कुयद्धुत्वा चैव तु मस्मना। देवानभ्यचयं गन्पेन सवपापापनुत्तये ॥ इतिमद्रोजिदीक्षिताह्धिके संग्रहव चनाचन्दनतिलकं प्रकुत्य तहेवना- ह्मणेभ्यः समर्प्यत्यादिप्रियोगपारिजातवचनाञ्च देवा दिपूजनानन्तरं चन्द्‌- नतिठकधारणं कतेव्यम्‌ । तदुक्तं भागवते- त्वयोपञ्क्तसग्गन्धवासोाटकारर्चाचताः । उच्छिष्टभोजिनो हासास्तव मायां जयेमहि ॥ इति श्रीकृष्णं प्रत्युद्धववचनेन । ननु मद्नपारिजाते चन्दनतिलकं प्रकुत्य बाद्ये- तिलकं वै द्विजः कु्यान्दनेन यहच्छया । ऊध्न पुण्ड द्विजः कुर्याशक्षाश्रेयस्तु चिपुण्डूकम्‌ ॥ अधंचन्द्रं तु वेश्यस्य वर्तुटं शुद्रजातिषु । इति वचनात्‌ । तथाऽऽचारारके कात्यायनः--उमयं चन्व्नेनैवेति वचनाच बराह्मणेन चन्दनकरणकम्रध्वपुण्ड़धारणमेव करतैव्यमिति चेन्न । मद्नपारिजातव चनस्य चन्दनेन यवृच्छयेतिपुवंवचनानुसारेण स्वस्व- कृलाचारपरम्परानुसारणेव तिय॑गध्वं वा कतव्यम्‌ । एतेनाऽऽबारार्डीय- कात्यायनव चनमपि व्याख्यातम्‌ । तद्यथा-एकस्य तुल्यकाटावच्छेदैनो- भयधारणं तु वक्तुमशक्यमेव । तथा कालान्तरावच्छेदेन विकल्पे वक्तथ्ये तत्रोच्छरङ्कलापत्तेनियामकमागे + ]पर्वाक्तयत्यादीन्तप्राथ्यं यथेच्छे तेषु भ्रक्तवत्मु हस्तोदकादि तेभ्यो दच्वा मुखहद्धशर्थं तुलसीदलमधिकारि भ्यस्ताम्ब्रले दक्षिणां च दच्वा विसजितेषु तेषु सत॒ स्वयं मुखीयात्‌ । प्रकारस्तु प्रागुक्त एव ॒सामान्यतस्तथाऽप्युच्यते । तत्र निषिद्धानि माधवीये बह्माण्डपुराणे दशितानि- यस्तु पाणितले भद्ध यस्तु फए़त्कारसंयुतम्‌ । प्रसृताङ्गुटि भिर्यञ्च तस्य गोमांसवञ्च तत्‌ ॥ नाजीणें भोजनं कुर्याल्डुयान्नोऽति बुभुक्षितः । ` हस्त्यभ्वरथयानोष्टमास्थितो नैव भक्षयेत्‌ ॥ ण्विः = 1) कि, , क ` ~ = = ~ न क ० [ क ' व आ कए । ~~~ * धनुक्धिहान्तगतो म्रन्थोन स. पुस्तके । + अग्र रिच तूत्रुटितमिति भाति) मोननप्रकरणम्‌] दिरण्यकश्यादहधिकमाचारभूषणम्‌ । २८५ दमहानाभ्यन्तरस्थो वा देवाटयगतोऽथ वा । शयनस्था न मुखीत न पाणिस्थं न चाऽऽसने ॥ आर्द्रवासा नाऽधद्क्िरा न चायज्ञोपवीतवान्‌ । न प्रसारितपादस्त पादारोपितपाणिमान्‌ ॥ न बाहुसाक्थिसंस्थश्च न च पर्यङ्मास्थितः। न वेष्टेतशिराश्चापि नोत्सङ्कक्रतमाजनः ॥ नैकवसख्रो इष्टमध्यो नोपानक्करतपादकः न चमापारिसस्थश्च चम।वे्टितपाश्वंवान्‌ ॥ ्रासशेषं न चाश्रीयात्पीतदोषं पिबेन्न च। शालमूटफलेक्षूणां दन्तच्छेदेनं भक्षयेत्‌ ॥ बहूनां मुखतां मध्ये न चाश्रीयाचखरान्वितः। वृथा न विकिरेदन्नं चोच्छिष्टः ञ्चिद्‌ वजेत्‌ ॥ इति । बुभु क्षितोऽप्यति हो मागो पूरयेद्चैस्ततीयमुदकेन च । मारुतस्य प्रचारार्थं चतुथमवहोषयेत्‌ ॥ इतिव चनो क्तार्धादरपूरणादाधिकं मोजनं नो कुर्यादिति संबन्धः! उष्- प्राप्तिः रुद्रस्य । बाहुसक्थिस्स्थ। बाहुना वामदोष्णा सक्थिनि संस्थाऽ वस्थितियंस्य स तभेत्यथंः । सक्थि करीषे पुमानूररित्यमरः । वामबाहूना वामसस्थित्तमवलम्बेन वामकपोलतलं वामपाणितटेनेवाऽऽभ्रयितु कामो- ध्वज्ञुत्वद्श्ायां संभवस्येवेति तथात्वेन भोजनं न कामिति तात्पर्यम्‌ \ चमं वैयाघादि । जेवर्णिकानामन्यप्राप्त्यभावात्‌ । शद्विं चेवुमुषट्वत्‌ । ततेव बहस्पतिः- न स्पृशेद्वामहस्तेन भुखानोऽन्नं कदाचन ॥ न पादोन शिरो बस्तिन पदा भाजनं स्पुहोत्‌ ॥ इति \ उशना--नोऽदृत्वा मिष्टमश्नीयाद्रहनां चेव परयताम्‌ । नाश्नीयुर्बहवश्चैव तथे(था) चेकस्य पर्यतः ॥ इति । आदित्यपुराणे- नोच्छिष्टं याहयेदाज्यं यज्ञोच्छिष्टं च संत्यजेत्‌ । शुद्रमुक्तावशिष्टं तु नाद्याद्धाण्डस्थिते त्वपि ॥ इति । उच्छिष्टं स्वपा भोजनोत्तरमुवंरितमाज्यं घृतं न ग्राहयेत्‌ । भाया. १ न [ क 1 1 नी मी 0 द ऋ 7 १ क. (शिरशोः। रख. धय वेद्‌ः। ३ ल, यङः, २८३ ओकोपाह्ञयम्बकविरचितं- [उत्तरां पमकिरणे- मृतकदासेनं स्वीकारयेदित्यर्थः । यज्ञोच्छिष्ठं होमादयुर्वरितमाज्यमेवा- जाप्यनुषज्नते । तेषामाज्यादीतरोच्छिष्टाधिकारिता तक्ता तत्रैव वृद्ध- मनु- पात्वाऽऽपोशनमश्नरीयात्पाच्नदत्तमगर्दितम्‌ । भाया मृतङदसिभ्य उच्छिष्टं शेषयेत्ततः ॥ इति । उच्छिष्टशेषणं तु घतादिव्यतिरिक्तविषयम्‌ । तदाह पुटस्त्यः माजन तु न निःशेषं कुयांसाज्ञः कथंचन । अन्यत्र दाधेसक्त्वाज्यपललक्षीरमध्वपः ॥ इति । अत्र पललं क्षश्चियादिषिपयम्‌ । अपां मोजनपातरे प्रािस्तु प्रागुक्त रीत्या बोध्या । पथक्पाच्रस्थपीतानवरशोषस्य प्रथगेवाभिहितत्वात्‌ । द्युदभुक्ावाशिष्टं त्वच्रातिथिप्रकरणोक्तश्यद्वातिथेः किं चित्तणाह्रणादिकं गृहकार्यं कारयित्वेव तस्मा अन्नं देयमित्यतो चेव्णिकानामाचा- ण्डालान्तानामप्यन्नप्रदानेनाऽऽतिथ्यादिकं स्वभोजनोत्तरमेव कार्यमिति तात्पर्यं नो चेत्तेभ्यो दत्तावरशिष्टं तदन्नं शुद्रभुक्तावशिष्टं स्यात्तस्य हि नाद्यादिति कण्ठत एव निभः । एवं माण्डस्थितं मोजनपात्रेतरपाच- स्थितमपि नाद्यादिति योजना । तत्रैव कूर्मपुरणेऽपि- नाधरातरे न मध्याहवे नाजीणे नाऽऽद्रबश्धृत्‌। न भिन्नमाजने चेव न भूभ्यांनचपाणिषु॥ नोच्छिष्ट घतमावध्ान्न परधानं स्पृङ्ञान्नपि । न बह्म कीर्तयित्वाऽपि न निःशेषं न मार्यया॥ नागारे न च वाऽऽकाज्ञे न च देवालटयादिषु। इति) भोजनं कुर्यादिति प्रकरणाद्रोध्यम्‌ । मध्याह्वपद्मच्र दिनार्धपुर्वोत्तिरे ककघटिकामिटितकालमात्रपरम्‌ । तस्य कालस्य कत॒पतवेन पितुय- ज्ञोवितत्वात्पश्चधादिनविभागानुसारेण मध्याह्वस्य प्रकरृतेऽष्टेकविभाग- भिन्नोचितकालग्रहणेऽस्मिन्नाचारप्रकरणेऽलपयोगस्याधस्तादेवाभिहित- त्वात्‌ । पाणिष्विति बहुवचनं तत्तद्ध।क्तुपाण्यभिपधायकम्‌ । उच्छिष्टः सन्स्वहस्तेन धृतं नाऽऽदृयादित्यथः । न चेवमन्नादेः स्वहस्तेनाऽऽदाना- तिप्रसङ्गः । पतमप स्वहस्तेन नाऽऽदद्यादिति विवक्षितत्वात्‌ । एवं चान्ना- द्यनावानस्य केमुत्यसिद्धिः । त्नाऽऽग्रफलादिकं तूच्छिशोऽपि स्वहस्ते- नाऽऽदृद्यादेवेति फणितम्‌ । तथेव शिष्टाचारादिति रहस्यम्‌ । यथाश्युते जानि काहमिति देको १ क, नद्याः । २ क, “रितिः । भोजनप्रकरणम्‌] हिरण्यकेरयाहिकमाचारभूषणम्‌ । २८७ तु भोजने प्रथमपरिविषश्टादन्यस्य घृतस्योच्छिष्टत्ववश्षायां पुवर्हणं यत्ायः सवंशिष्टैः कियते तद्वाध्येतेति । ब्य वेद्स्तत्कीर्तयित्वा पठन्नि- त्यथः । अगारमचर पाकागारमेव । आकारामप्य्॒वभूमिके काष्ठमात्रवि- रचिते पृत्तिकादिभिरघरितमूमिङे स्थल इत्यथः । आदिपदेनाथिदहोजा- मारादि याह्य्‌ । याज्ञवसल्स्योऽपि- न भार्यादृरनेऽश्रीयान्नेकवासा न संस्थितः। इति । अव्र मिताक्षरा-न भायावुर्षेने "तस्यां पुरोऽवस्थितायामश्रीयात्‌ । अवीर्यवद्पत्योत्पत्तिंमयात्‌ । तथा च श्रतिः- जायाया अन्ते नाश्नीयात्‌ ) अवीर्यवदपत्यं भवति । इति। अतस्तया सह भोजनं दूरादेव निरस्तम्‌ । मेकवासा नापि संस्थितं उच्थितोऽश्रीयादिति संबध्यत इति । एवं चाष्टविधमेथुनान्तर्गतप्रक्ष- णशञब्द्ितिसाभिटापावेक्षणवत्मकरृतेऽपि वीर्यवद्पत्यसिदध्यर्थं धर्यमश्जकं तदेव निषिद्धम्‌ । अन्यथा पाकपरिवेषणादावन्यच्ोक्तं तदेकाधिकारित्वं घाधितं स्यादिति तत्वम्‌ । कचित्सहं भुक्तिप्रसवोऽपि माधवीय आदित्य- पुराणे- बाह्यण्या भाय्या साधं कवचिद्धुशीत चाध्वनि । अधोवणंिया सार्धं भुक्त्वा पतति तक्षणात्‌ ॥ इति । तच्रेव वृद्धमनुरपि- न पेबेन्न च भुीत द्विजः सव्येन पाणिना । नैकहस्तेन च जलं शृद्रेणाऽऽवर्जितं पिबत्‌ ॥ पिबतो यत्पतेत्तोयं भाजने मुखनिःसृतम्‌ । अभोज्यं तद्धवेदन्नं भोक्ता भुखीत किल्विषम्‌ ॥ अचिः- तोय पाणिनखायरेषु बाह्यणो न पिबेत्कचित्‌ 1 सुरापानेन तच्ुल्यमित्येवं मनुरबर्वात्‌ ॥ पाणीति । स्पृष्टेषु सस्स्वित्यर्थः । तनैव शातातपः- उद्धृत्य वामहस्तेन यत्तोयं पिबति द्विजः सुरापानेन तन्नस्यं मनुराह प्रजापतिः ॥ इति । आण्वमेधिके- पा्नायानि पिबेयेन तत्पात्रं द्विजसत्तम । अनुच्छिष्ट भवेत्तावथावकढ्‌भूभी न निक्षिपेत्‌ ॥ इति । [2 „पा ~~~ जक) जान च १ ब. (त्तया । २ स. ९ह प्रस &<८ ओकोपाह्उयम्बफ विरयितं- [उत्तरार्थे पश्च१किरणे- आचारकिरणे स्पतिसंगरहेऽ व्यवस्था- जलपाच्र तु निक्षिप्य मणिबन्धे च दक्षिणे । विप्रो भोजनक तु पिबेत्रामेन पाणिना ॥ धारया नोदकं पेयं पीत्वा दोषमवाघ्रुयात्‌ । जलपात्रेण तत्पेयमिति शातातपोऽजवीत्‌ ॥ इति । एवं च मोजनकाठे वामहस्तेन पानीयपानयपाच्नं प्रगृह्य वृक्षिणकरम- णिबन्धे तञ्िधाय पात्रमोष्ठाभ्यामस्पुङान्नेव जठधारामप्यनवलोकयनच्नेव शनेः शनेर्मिःशोषं जलं पिषेदिव्यर्थः । उक्तपा्र निहितमन्नं नमस्कुर्यात्‌ । तदुक्तं बह्यपुराणे- अन्नं दष्षा प्रणम्याऽऽदी प्रालिः कथयेत्ततः । छ, = कि क अस्माक नित्यमसत्ेतदिति भक्त्या च वन्दयेत्‌ ॥ इति । वन्दनानन्तरकृत्यमाह गोभिलः-अथातः प्राणाहूतिकल्पोक्तव्याह- तिभिगायञ्याऽमिमच्य, कतं ता सत्येन परिषिश्चामीति सायं सत्यं त्वर्तेन परिषिश्चामीति प्रातरिति । बोधायनोऽपि-स्वावरयकावसाने तु प्रक्षालितपाणिपादाऽप आचम्य शुचौ संवृत्ते देशे प्राडमुख उपविर्योद्धतमादहियमाणं भूरधुवः स्वरोमि- त्युपस्थाय वाचं यच्छेलयस्तं महाव्याहृतिभिः प्रद्क्षिणमन्नमुदकं परि- पिच्य सत्येन पाणिनाऽविमुश्चन्नमरतोपस्तरणमसीत्यपः पीला पश्चान्नेन प्राणाहूतिभिज्ंहोति प्राणे निविष्टोऽमृतं ज॒होमि शिवो मा वि्ञाभदा- हाय प्राणाय स्वाहा । अपाने व्यान उदाने समाने निविष्ट ॒इत्यादिय- थालिङ्गमनुषङ्कः । एवं पश्चान्नेन तुष्णीं भूयो वरतयेत्मजापति मनसा ध्यायेदिति । प्राणाहूतिष्वङ्गठिनियममाह शोनकः- तजंनीमध्यमाङ्क्टलद्ा प्राणाहुतिभवेत्‌ । मध्यमानामिकाङ्खन्ेरपाने जहयात्ततः ॥ कनिष्ठानामिका्गष्ठेव्याने च ज़हूयाद्धविः । तजंनां तु बहिः कृत्वा उदाने जुहुयात्ततः ॥ समाने सवहस्तेन समुदायाहुति मेभेत्‌ । स्वाहान्ताः प्रणवाद्याश्च नान्ना मन्वाश्च वायवः ॥ जिहूयेव यसेदन्नं दहानेन न संस्थुदोत्‌ । इति । वकाय पन सवय ण सवि कति कि 9 कणन [1 १क, स्ते ग्या । भोननप्रकरणम्‌] हिरण्यकेश्याहिकमाचारभुषणम्‌ २८९ माधवीये तु जिह्वायसने विशेष आश्वमेधिके दर्दितः- यथा रसं न जानाति जिह्वा प्राणाहूतो नप । तथा समाहितः कुयात्राणाहूतिमतन्ितः ॥ इति । अथवा स्वां आहुतयो मुक्तकनिष्ठिकेन करेण होतव्या इति संस्काररत्नमालायामत्र प्रकारान्तरमप्युक्तम्‌ । अत्र वबद्रवचपरिषशिष्ट स्वेतत्प्रकरणे स्बाीभेरेव वेति विकल्पो दितः । एवं ततः पाद्‌- चेलादिरिजोविपुर (घुदध?)दोपपरिहारार्थं त॒णकाष्ठव्यतिरिक्तहेमरोौप्यता- भ्रकास्यान्यतमनिर्मिताभिन्नयन्विकायां तेजसं भोजनपा्चं निधाय काष्ठे मनं विहाय लोकिकवाक्यान्यनुच्ारयनिति प्रयोगपारिजाते प्राणाहू- त्युत्तरं मौनविसजनं यन्तरि्माविक्ेपे भोजनपाचरविशेषस्थापनमप्यु- क्तम्‌ । एतेन समर दाहतनोधायनसव्र वाच नियच्छोदिति वाङ्निरो- धमुक्त्वा पाकपाच्ादिभ्यः समुद्धरणपूवकं भाजनपाच आद्धियमाणं परिवेपितं भूभुवः स्वरोपित्युपस्थानकञच्दितप्रा५नविषयाकरतमेताहशमन्नं महाग्याहतिभिभूः स्वाहेत्यार्चतसभिः प्रदसिणं न्यस्तं कृतबणि प्रति प्रदक्षिणमेवोद्क परिषिच्य सव्येन पाणिना वामहस्तेनाबि- मुश्चन्नथाद्धोजनपाचमत्यजन्नमतोपस्तरणमसीत्यादिना पञ्चप्राणाहूंत्य- नुष्ठानं तत्तन्मन््रप्रतीकप्रहणतः खधिघधाय तूष्ण भूयो बतपदिति सङ्क दैवाऽऽहुत्यन्तरमणि विधाय प्रजापतिं मनसा ध्यायेदिति तज प्रजा पतेध्यानयुक्तं तत्र यद्रामहस्तेन पाचावटम्बनं गाहमौनं चोक्तं तत्माणा हुत्यनुष्टानपयेन्तमेवेति निश्चीयते । प्राणाथिहोत्रस्येव वेधभोजनत्वाद्‌ भिमभोजनस्य तु रागतः प्राप्तत्वा । तथा च माधवीये वाग्यमं प्रक्रम्य पुराणे- स्ास्यतो वरुणः शक्ति जुहतोऽभभिः शरियं हरेत्‌ । मुतो शरृत्युरायुष्यं तस्मान्मोनं धिषु स्मृतम्‌ ॥ इति । यच्विणोक्त- मोनवतं महाकष्टं हुकारेणापि नश्यति । तथा सति महादोषस्तस्मात्तन्चियतं चरेत्‌ ॥ इति । ¢ ® तदेतत्काष्ठमोनाभिप्रायम्‌ । एतच्च पथ्वय्ासादर्वाणग्िषयम्‌ । तथा = बुद्धमदयुः- कु वाका वनिन कः क कन प (क द क~ =-= भा-क स००५०००५- अदु ि्डिदीकतजकोर दि १ कर. "पात्रे अहि1२क. हेपि इयः । ३ ॐ २९० भकोपाह्कडयम्बक विरचितं- [उत्तरार्थे पश्चमकिरगे- अनिन्दन्मक्षयेश्चित्यं वाग्यतोऽन्नमफुत्सयन्‌ । पञ्च यासान्महामोनं प्राणाद्याप्यायनं महत्‌ ॥ इति । अस्याथंः-अनिन्दहीकनिन्दामकुर्वन्‌ । तथा वाग्यतो वाचा नियतः शिवविष्णानामोचारणेतरयावत्मयोजनवाग््यापार इत्यर्थः । एवमन्नमक्ष- रसयन्‌ । दयुत्सा निन्दा च गर्हण इत्यमरात्‌ । अन्नं न निन्यात्तद्व्रतमिति शुतिनिषिद्धामन्ननिन्दामकुर्वन्सन्निति यावत्‌ । नित्यमन्नं मक्षयेत्सर्वदा भोजनं ङुयादिति संबन्धः । मोजनकालावच्छेदेनैतश्चितयं परिपालयेवि- व्याज्ञयः । पश्च गासास्तु महामोनं काष्ठमोने यथा स्यात्तथा मक्षयेखा- णाहुत्यन्तमेव गाढमीनं कुर्यादित्यर्थः । तत्र हेतुः-यतस्तन्महस्राणा- द्याप्यायनमिति । एतेन आर्द्रपादस्तु भञ्रीयात्माडमखश्चाऽऽसने शुचो । पादाभ्यां धरणीं स्पृक्षा पादेनैकेन वा पुनः ॥ इति माधकवीयोदाहतमाभ्वमेधिकवचनमपि प्राणाहुत्यन्तमेव भूमी पास्परोपरमिति व्याख्यातमिति दिक । एवं च सत्यं त्वतेनेत्या- दिना प्रदक्षिण परििषितपात्रपरिषेचनं विधाय मूः स्वाहेत्यादिना प्रदक्षिणमेवाऽऽहुतिचतुष्टयं दक्षिणतः प्रदाय पुनः प्रदक्षिणं परिषे- चनं यत्सत्याषादी याः शिष्टाः कर्वन्ति तन्निभलमिति वदन्तः प्रत्युक्ताः । उदकं परिषिवच्येत्यादिनिरुक्तमो धायनवाक्यस्येव तत्र मृलत्वान्माधवा- चार्यर्बोधायनस्तु सर्वमेतत्संगृद्याऽऽदहेत्यवतारितत्वात्तेत्तिरीयाणामबोधा- यनीयानां सर्वेषामपि स्वसूत्रानुक्तांशो तस्ये वाऽऽवश्यकत्वाच्च । तत्रापि बलि चतुष्टयपरिषेचनमेव शाख्रीयं पात्रेण सहैव तत्परिषेचनं तु वृथेव ¦ एवं बरह्मणे स्वाहेति षष्ठीमप्याहुंति यज्ुहवति तज्राऽऽबालं सर्वेषां निरुक्त प्रजापतिध्यानासंमवात्तन्नामपययिण तदनुष्ठानमित्यभिसंधयेव शिष्टाचारादुचितमेव तत्‌ । यस्तु प्रजापतिं ध्यातुं शक्तस्तेन तृष्णी मेवोक्तरीत्या तत्कायंमिति तात्पर्यम्‌ । तदुत्तरं बह्मणि म जात्माऽ- म्तत्वायेव्यक्षरेणाऽऽत्माने योजयेदिति माधवाचार्यवचनाननिरुक्तमन्ते- णद्रितबह्मासेक्यमावनं तदनुसंधानं चानुक्रमेण भावनायां शक्तेरजे- स्तज्जेश्च कर्ऽ्यमेव । तदितरिस्तु मन्वपठनमात्रम्‌ । न चान्नपत इतिमन्बेण निरुक्तबल्युत्तरमन्नाभिमन््रणं शिष्टाः कर्वन्ति तत्कथं बोधा- यनेन नोक्तमिति वाच्यम्‌ । मन्लिङ्कत एव तस्य प्रसिद्धत्वात्‌ । १ कं. (हून य । माजनप्रकर्णम्‌] ` हिरण्यकेह्यादह्धिकमाचारमूषणम्‌ । २९१ अत एव गोपीनाथवुीक्षितेरिमं मन्तं विटिख्येत्यनेनान्नममिमन्त्रयत इत्युक्तम्‌ । आचाराकं स्मरत्यन्तरे-- ` चिच्राहुतीरनुद्धत्य यो भद्ध यासपश्चकम्‌ । अधं स केवलं भुङकु ज्ञानतोऽज्ञानतोऽपि वा ॥ इति । तदसंभवे तदाच्छादनं मेटनं षा । प्राणाहुव्यरध्वं संग्रहे- पश्चप्राणाहुतेः पश्वाच्छिखाय्रन्थि विसजजयेत्‌ ॥ इति शिखाय्रन्थिनिर्मो चनमुक्तम्‌। तत उदकस्पर्शः तदुक्तं धर्मप्रक्ने- | #केडानङ्ख वासश्वाऽऽलछम्याप उपस्पृशेत्‌ । इति । ष्याख्या तूक्ता प्रागाचमनप्रकरणे । मोजने यज्ञोपवीतित्वसमुक्तमाप- स्तम्बधमप्रभ्ने-] सोत्तराच्छाद्नश्चेव यज्ञोपवीती भोजने ॥ इति । व्याख्या तूक्ता पूव वखधारणप्रकरण एव । प्राणाह्ुत्यनन्तरं मोजन- पात्रं तेजसं चेत्सं नने यन्तरिकायां संस्थाप्य भोजनं कार्यमिति माधवी- येऽप्युक्तम्‌ । तच पात्र भूमौ स्थापनीयम्‌ । तदुक्तं कर्मपुराण- पञ्चार्द्रो भोजनं कुर्याद्मूमो पाच निधाय तु) उपवासेन तत्तुल्यं मनुराह प्रजापतिः ॥ इति । तच्च स्थापनं प्राणाहुतिपर्यन्तं पश्चान्न यन्तिकायामारोप्य भोक्त व्यम्‌ । तदाह व्यासः-- न्यस्तपाचस्तु मुीत पञ्च यासान्महायुने । शोषमद्धुत्य भोक्तव्यं श्रूयताम कारणम्‌ ॥ विप्रुषां दोषसस्पशंः पादचेटरजस्तथा । मुखेन भुक्ते विप्रोऽपि प्वि्थंतु न दुष्यति ॥ हति पेतुकभोजने मूमिपाप्रतिष्ठापनं न लोपनीयमित्यथं इति। मोजनक्रमो माधवीये विष्णुपुराणे- अश्नीयात्तन्मना भूत्वा पूवं तु मधुरं रसम्‌ । लकवणोम्खौ तथा मध्ये कटुतिक्तादिकं ततः ॥ प्राग्रवं पुरुषोऽश्रीयान्मध्ये तु कठिना्नः ते पुनद्ैवाशी तु बलारोग्यं न मुश्चति ॥ इति। धर्मप्रभ्र---अनर्हद्धिवां समानपङ्को । इति । * नायं ग्रन्थः क. पुस्तके । 7 १ क. "णाम्लष्तः । २९२ ओकोपाह्ञयम्बक विरचितं- [उत्तरार्थे पश्चमफिरणे- सवत्र वाहाब्दः समुच्चये । आभिजनविद्यावृत्तरहिता अन्हास्तेः संह समानपद्ूी न भुञ्ञीतेत्युज्ज्वला । माधवीये बृहस्पतिः-- अप्येकपङ्क्त्या नाश्रीया द्राह्यणः स्वजनैरपि । को हि जानाति किं कस्य प्रच्छन्नं पातक भवेत्‌ ॥ एकपङ्क्त्युपविष्टानां दुष्कृत यदृदुरात्मनाम्‌ । सर्वषां तत्समं तावद्यावत्पद्धिनं भिद्यते ॥ इति । पड्किमेदप्रकारं स एवाऽऽह-- अथिना भस्मना चेव स्तम्भेन सटिठेन था । द्वारेण चैव मार्भण पद्किमेदो बुधः स्मरतः ॥ इति । माधर्व।ये कात्यायनः- चाण्डालटपतितोदक्या वाक्यं श्रुत्वा द्वेजोत्तमः। मुशीत यासमेकं तु दिनमेकमभोजनम्‌ ॥ आश्वमेधिके- केशकीटावपन्नं च मुखमारुतवीजितम्‌ । अन्नं तु राक्षस पियात्तस्मात्तत्परिवजयेत्‌ ॥ इति । केशादिविषये धर्मप्रश्न-यस्मिश्चानेकशः स्यादन्यद्राऽमेध्यं तदप्यभो- जनम्‌ । एतच्च पाकदुश्ायामेव पतितेन केरेन सह यत्पक्रमन्न तद्विषयम्‌ । भोजनक त कशपाते घतप्रक्षेपादिना सस्कृतं भोर्यम्‌ । अन्यद्रा नखाद्ि यस्मिन्नन्ने स्यात्तदष्यभोज्यम्‌ । इदमपि परवंवत्‌ । अव्र घाधायनः काटनखकेशाखुपुराषाणे हष्टानि तावन्माचमन्नमुद्धतय शेषं भोज्यम्‌ ॥ इसि । | वासस्तु कामं तु केशकीटानुद्धत्याद्धिः प्रोक्ष्य मस्मनाऽवकीयं षा प्रशस्तमन्नं मुञीतेति व्याख्यातमुज्ज्वठाकरुता । माधवीये श्ातातपः- अय्यासनोापविषटस्तु यो भुङ्के प्रथमं द्विजः बहूनां परयता सोऽन्ञः पङ्क्त्या हरति किल्बिषम्‌ ॥ इति। गोमिलः-एकपङक्तयुपविष्टानां विप्राणां सह भोजने । ययेकोऽपि व्यजेत्पाचं नाश्रीयु रितरेऽप्यनु ॥ मोहत्तु भुङ्के यस्तत्र तप्तं सांतपनं चरेत्‌ । भोजने विघ्नकतांऽसौ बह्महाऽपि तथोच्यते ॥ इति । भोननप्रकरणम्‌ ] हिरण्यकेश्याह्धिकमाचारमूषणम्‌ । २९१३ आश्वमेधिके-उदक्ष्यामपि चाण्डाटं श्वानं कुक्कुटमेव च ॥ भुनो यदि पश्येन्न तदन्नं तु परित्यजेत्‌ ॥ हति । उदक्या रजस्वला । तत्रेव गौोतमोऽपि- काहलभ्रमणय्यान्णां चक्रस्योटूखटस्य च । एतेषां निनदो यावत्तावत्काटमभोजनम्‌ \ इति । छश्चाकनिषेधो धर्मपश्ने-स्याक्र मोज्यमिति बाह्यणम्‌ ॥ इति । क्याकु च्छन्राकम्‌ । तद्मोज्यममक्ष्यं बाह्यणयहणमुक्तार्थमित्युज्ज- लाक्रृत्‌ । छत्राकं शिलीन्धाभिधं श्वेतवर्णं छत्राकारं प्रावृडारम्भे ह्यरक- रादावाविमंवतीति प्रसिद्धमेव । एवं श्वेतमेव वन्ताकमभक्ष्यम्‌। विस्वं वुन्ताकमुतैः सितमपि कपिकच्छं कलं कलिङ्मिति श्राद्धकारिकास्व- भक्ष्यं प्रकृत्य दुरनात । उचैः सितं वन्ताकमित्यन्तभ्वेतमेव वर्ज्य॑न छरष्णमित्यथंः । नि्णंयसिन्धो तु पोडशतिथिषु षाडक्ञ वर्जनीयत्वेन कथितानि- कूष्माण्ड बृहर्तःफलानि लवणं वज्यं तिलोऽम्टं तथा तैं चाऽऽमटलकं दिवं प्रवसता शी कपाटान्न्रके । निष्पावाश्च मसु।रकाः फठलमथो बन्ताकसंज्ञं मधु यूतं खगमनं क्रमासरतिपदादिष्वेवमापोडश ॥ इति । अचर कृष्माण्डाद्‌ारभ्याऽऽमलकपर्यन्तं काम्यत्वेन कथितम्‌ । अये दिविं प्रवसता स्वर्गेच्छुनेति फलकथनात्‌ । शीपाद्‌ारभ्य नित्यत्वेन वर्ज्यं कथितम्‌ । अव्र शीर्षं नारिकेलम्‌ । कपाटमटाबु । अन्त्रकं पडवव्छ इति प्रसिद्धम्‌ । निष्पावाः पावटे इति प्रसिद्धाः । मधु बाह्मणानां माक्षि- कम्‌ । क्षद्चियादीनां तु मयमपि । बाह्यणस्य तु सर्वदैव तन्निषेधस्य शरुतिस्यतिसहससिद्धत्वात्‌ । तथा च धर्मसुते सवंमयमपेयम्‌ । सर्वं मद्यं मद्करमपेयम्‌ । अच स्मरृव्यन्तरवशाद्यवयस्था । अत्र मनुः- गोडी माध्वी च पेष्टी च विज्ञेया धिविधां सरा, यथेव ता न पातव्यास्तथा सर्वां द्विजोत्तमैः ॥ इति । सुराध्यतिरिक्तं तु मद्यं बाह्मणस्य मित्यमपेयम्‌ । तथा च गीतमः- मद्यं नित्यं बाह्यणस्य ॥ इति । 0 णी 7 त वा १. "व गात २ क नारीकेरम्‌। ३ क. श्वतांन। 2९४ ` भओफोपाह्ऽयम्बक विरचितं- [उत्तर पमकिश्ने- क्षञ्चियवेहययोस्तु बह्मचारिणोरित्युज्ज्वला । सुरेति । तुङ्ाष्देन क्षभ्रियदेयंथा कदाचित्कामतः सुरेतरमद्यं पेयं न तथा बाह्यणस्य कितु तस्य सर्वथा नित्यमपेयमेव तत्‌ । सुरा तु स्वेषां मनुनेव निषिद्धेति न तत्पमसक्तिरिति विदि । अन्यत्स्पष्टमेव । प्रतिपदमारभ्य पूणिमान्तं पञ्च- दश, अमावास्यां ग्रहीत्वा षोडशदिवसेषु क्रमेण कृष्माण्डादीन्धोडश् पदा्थान्नैव मक्षयेदित्यर्थः । ओषधार्थं सर्वषामप्यपवादः सस्काररतनमा- छायां पुनरुपनयनप्रसङ्गे सुमन्तुना दशितः-एतान्येवाऽऽतुरस्य भिषक्‌ कि- यायामपतिष्द्धानि । इति । आतुरस्य व्याधितस्य, विकृतो ब्याधितोऽपटुः । आतुरोऽभ्यमितोऽ- भ्यान्त इत्यमरात्‌ । अथ भोजने कतेव्यताविशेषो धर्मप्रभ्ने- यावद्रासं सनयन्नस्कन्दयन्नाभिजिहीताभिनजिहीत बा कृत्सं ्रसीत सहाङ्गठम्‌ । इति । यावद्रासं यावदेवाशितुं शक्यं तावेव संनयन्पिण्डीकुर्वन्नस्कन्वय- नमूमावन्नठेपानपातयन्क्ृत््ं यासं सीतेत्यन्वयः । सहाङ्ु्ठमास्ये यास- प्रवेशे यथाऽङ्क्ठो ऽप्यनुप्रविशति तथा सवानेव यासायुक्तेन प्रकारेण ग्रसीतेति । मध्ये क्िषान्तरषिधिः । नाभिनजिहीत । मोजनपाचं सव्येन पाणिना न विगुश्वेत्‌ । अभिजिहीतवा विप्रुेद्रा । किमथमिदृप्‌ । यावता प्रकारान्तरं संभवति । सत्यम्‌ । प्रकरमाक्तु नियम्यत इतिन्याये- नेवं प्रकारः प्रथमे मोजने स एवान्ताद्सुष्ठातव्य इत्येवम्थमिदमित्युज्ज्व- टाब्याख्या । पुनस्ततरैव- न च मुखशब्दं कुर्यात्पार्णि च नावधुनुयात्‌ । इति । ` भोजनदृक्षा यावदिद्मेवमुत्तरम्‌ । पाणिरत्र दक्षिण इत्युज्ज्वला- व्याख्या । अन्यदपि तच्रव- दद्धिरपूपस्य नापच्छिन्द्यात्‌ । इति । अपुपग्रहणं म्रलफटादेरप्युपलक्षणम्‌ । द्वितीयार्थं षष्ठी । दृन्तेरपुषं नापच्छिन्याक्कि तु हस्तादिकेरपच्छिद्य भक्षयेदित्युज्ज्वला । ननु प्राग्वि- हितं माधवोदाहतादित्यपुराणोक्तं ्चिन्मार्गावच्छेदेन बाह्यण्या मायया सहापि भोजनं कार्यमेवेति तदयुक्तं सत्याषादीयेतरपरं वा । सूत्रे तन्नि प्रात्‌ । तदुक्तं धर्मप्रक्ने- उपेतख्ीणामनुपेतस्य चो च्छिष्टं वजयेत्‌ । इति । अच्रोज्ज्वलाकृताऽपि तस्मात्केषु चिज्ननपदेषु मायया सष मोजन- माचरन्ति तस्य ` दुराचारत्वमनेन प्रतिपाद्यत ईति । अचोष्यते-स्च- भोननप्रकरणम्‌]. दिरेण्यङेश्यादहिकमाथारभूषणम्‌ । २९५ बहूव चनस्वारस्येन सवणासवणमायांमातं यदि प्रतीयते तहि तदसव- णंमायांपरम्‌ । यदि बहुत्वसाथक्यार्थं कस्यचिद्राह्यणस्य बहुसवण मा- यात्वस्यापि संमवात्तदभिप्रायकत्वमन्नीयते तथाऽपि तत्सदातनपरम्‌ । एतनोज्ज्वलाङ्रद्रचनमप्युज्ज्वलितमेव । निरुक्तवचनस्य देशकाठबि. होषपरत्वेन विभिन्नविषयतया संमवत्युभयाविरोधे सुच्रान्तरश्ञाखा- न्तरपरत्वकल्पनाया अन्याय्यत्वादिति त्वम्‌ । मदनपारिजाते याज्ञ. वल्क्यः- अनवचितं वृथामांसं केङ्ञकीटसमन्वितम्‌ । शुक्तं पयुषितोाच्छिष्टं श्वस्पृष्टं पतितेक्षितम्‌ ॥ उद्क्यास्पृष्टसं घ॒ष्टपर्यायान्नानि वजयेत्‌ । गोघातं शकुनोच्छिष्टं पवा स्पृष्टं च कामतः ॥ अर्नाचितमवज्ञापर्वकं दत्तम्‌ । शुक्तं काटेनाऽऽम्खीमूतम्‌ । पर्युषितं राडयन्तरितम्‌ । एतच वृध्यादित्यतिरिक्तम्‌ । न पापीयसाऽन्नमश्नीयात्‌ । नदिः पक्रं न श्यक्तं न पयुपितमन्यत्र शगखाण्डवतक्रदधिगोधूमयवपिष्टविकारेभ्यः। इति शङ्कस्मरणात्‌ । यदुद्‌ घुष्य दृयते तत्संघष्टान्नम्‌ । अचर प्रतिप्रसवः- अन्ने पयुषितं मोज्य स्नेहाक्तं विरस स्थितम्‌ । अस्नेहा अपि गोधूमयवगोरसविक्रियाः ॥ इति । रागखाण्डवस्तक्तो महामारतटीका्यां दोणपर्वणि षोडज्ञराजकी- धोपाख्याने चतुधरेः- नूृतनाभ्रफलक्राथः सक्षीरधृतनागरः । ख।ण्डवः स्याद्सौ रागसयुक्तो रागखाण्डवः ॥ इति । एवममक्ष्यान्तरमप्याह यान्ञवल्क्यः-देवतार्थं हिः शिरं लोहिता" तान्वश्चनांस्तथा । इति । अच्र मिताक्षरा-देवतार्थं बल्युपहारनिमित्तं साधितम्‌ । हविहवनार्थं सिद्धं प्राग्धोमात्‌ । शिग्रुः शोभाञ्जनः टोहि. तान्वृक्षनियासान्वश्चनप्रमवान्वक्षच्छेवजातान्‌ । अलोहितानामपि । यथाऽऽह मनुः- लोहितान्वृक्षनिर्यासान्वश्चनपरम्वास्तथा ॥ इति । लोहितग्रहणाद्धिष्कपुरादिनो न निषेध इति । तथा स एव- [पणी न्क 0 2 क क 7 व 1 रीर २९६ ओको पाह यम्बक विरचितं ~ [उत्तरा पश्वमक्िरगि- पलाण्डुं विड्वराहं च छवाकं यामकुद्लुटम्‌ । लद्युनं गुनं चेव जग्ध्वा चान्द्रायणं चरेत्‌ ॥ इति । अध्ापि मिताक्षरा-पलाण्डुः स्थूलकन्दनाटो टष्ानानकारी । विडवराहो यामसूकरः । छत्राकं सपेच्छवाकम्‌ । गामकुष्युटः प्रसिद्धः छद्ुनो रसोनः । सृष्ष्मश्वेतकन्दनालः । गृञ्जनं लश्ुनानुकारी टोहितः सुक्ष्मः कन्दः । एतान्पद्‌ सक्रुत्कामतो जग्ध्वा मक्चपित्वा बान्द्रायणं वक्ष्यमाणलक्षणं चरेत्‌ । यामङ्कु्ुटच्छनाकयोः पर्वप्रसिद्धयोरिहाभि- धानं पटाण्डवादिसमप्रायशित्तार्थम्‌ । मतिपूर्वावचिरंतनाभ्यासे- छवाक विड्वराहं च टशुनं यामद्यु्ुटम्‌ । पलाण्डुं गुनं चेव मत्या जग्ध्वा पतेन्नरः ॥ इति मनूक्तम्‌ । अमतिपूर्वाभ्यासे-- अमत्येतानि षड़ जग्ध्वा कृच्छं सांतपनं चरेत्‌ । चान्द्रायणं वाऽपीति दष्टव्यम्‌ । लशुनपलाण्डग्नविड्वराहमयाम कुद्ठटकुम्भीकमक्षणे द्रादक्षराचं पयः पिबेदिति वेदितव्यमिति । एवं विदजानि द्ुषिकानि चेति याज्ञवल्क्यवचनव्याख्याने विल्लजानि मनुष्यादिजिग्धबीजपुरीषोत्पन्नानि पुरीषस्थान उत्पन्नानि तण्डुलीयक- पमूतीनि । कवकानि च्छन्ाकादुीनि च वर्जयेदिति प्रत्येकं संबध्यत इति- विज्ञानेश्वरोक्ततण्डुटीयकशाब्दितं तान्दुलजा इति महाराष्टमाषपाप्रसिद्ध लाकं बोध्यम्‌ । एवं धर्मप्रश्रे सुरामययोः पाननिषेधमभिधायोक्तम-तथे- छक पयः । अविरेलका तस्याः क्षीरमपेय मित्युज्ज्वटा । उष्टीक्षीरम॒गी क्षीरसंधिनीक्षीरयमसृक्षीराणीति । उणष्टमृगी प्रसेद्धो । या गभिणी दुग्धे सा संधिनीति शाखान्तरे प्रसिद्धा । एककाटदोहेत्यन्ये । एक स्मिन्गर्भे याऽनेकगम सूते सा यमुः । उष्ट्यादीनां क्षीराण्यपेयानि । इतिकरणा- दैरवंपरकाराणामेकशफानां क्षीराण्यपेयानि । तथा च मनुः- आरण्यानां च सर्वेषां भ्रगाणां महर्ष बिना । खीक्षीरं चेव बज्यानि सवंशुकानि चेव हि॥ अनिषज्ञाया गोः क्षीरमीष्रमेकङ्ञफ तथा । आविकं संधिनीक्षीरं विवत्सायाश्च गोः पयः॥ इति[इति]। उज्ज्वला । विस्तरस्तु तत्रैव ज्ञेयः । अमोज्यान्नमाह याज्ञवल्क्यः- अथिहीनस्य नान्नमयावनापदि । इति । ल= चक ---* ~~~ 1 [गकि्करगाककाक का 9 ० 1 १ स, णवश्यमाणब । > कर क्ाक्त द) ननप्रकरणम्‌ ] ` हिरण्यकेदयादहिकमाचारमूुषणम्‌ । २९७ अत्र मिताक्षरा-अथिहीनस्येति। भोतस्मार्ताधिकाररहितस्य श्ुदस्य प्रतिलोमजस्य चाधिकारवतोऽप्यभिरहितस्यान्नमनापदि नो -अुखीतन प्रतिगृह्णीयात्‌ । तस्मासशस्तानां स्वकर्मविश्यद्धजातीनां बाह्मणानां प्रति- गह्लीयाञ्वेति गौतमस्मरणात्‌ । पुनः स एवाऽऽह- कव्‌ यबद्धचोराणां कीबरङ्ावतारिणाम्‌ । वेणाभिरस्तवाश्रष्यगणाणिकागणदीक्षिणाम्‌ ॥ मिताक्षरा-कदयः आत्मानं धमङ्रत्यं च पुत्रदारांश्च पीडयेत्‌ । छोमाद्यः पितरौ मृत्यान्कृयं इति स स्मृतः ह्युक्तः । बद्धो निगडादिना वाचा संनिरुद्ध श्च । चोरो बाह्मणयुष- णंव्यतिरिक्तापहारी । करीबो नपुंसकः । रङ्गावतारी च चारणमहलादिः १ वेणुच्छेदनजीवी वेणः । अभिक्ास्तः पतनीयेः कर्मभियुक्तः । वाधंष्यो निषिद्धवृदध्युपजीवी । गणिका पण्यसखी । गणदीक्षी बहुयाजकः। पषा- मन्न नाश्चीयादिति अनुवतते । पुनः स एवाऽऽह- चिकित्सकातुरकु द्ध पुश्चठीमत्तवि द्विषाम्‌ । छूरोगपतितवात्यद्ाभ्मिकोाच्छिष्ट भोजिनाम्‌ ॥ मिताक्षरा-विकित्सको भिषण्वद्ध्युपजीवी । आतुरो महारोगोध- स्पृष्टः । वातव्याध्य्मरीकुष्ठमहो दरभगेदराः । अशा कि यहणीत्यष्टौ महारोगाः प्रकीर्ताः ॥ इति । छरुद्धः कुपितः । पुश्चली व्यभिचारेणो । मत्तो विद्यागर्यितः' विदिद्‌ शञ्जः । क्रूरो वृढाभ्यन्तरकषायः । वाक्नायव्यापारेणाद्वेजक उथ्चः। पतितो बह्महत्या दिना । बात्यः पतितसाविचीको द्‌1भ्भिको वश्चकः । उच्छि- एमोजी शुक्तोकषिताज्ञी । एतेषां विकित्सकादीनामन्नं नाश्रीयादिति। पुनः स एवाऽऽह- अवीरा(र)खीस्वणकारसख्ीजितय्रामयाजिनाम्‌ । शाखविक्रथिकमारतन्तुवायभ्वव॒ ततिनाम्‌ ॥ मिताक्षरा--अवीरा खी स्वतन्त्रा । व्यभिचारमन्तरेण पतिपु्ररहिते. त्यन्ये स्वणकारः स्वणस्य विकारकृत्‌ । खीजितः सर्वत्र खीवदावर्तीं । ग्रामयाजी शान्त्यादिकतां । बहनामुपनेता च । शाखविक्रयोपजीवी + कमारो टलोहकारस्तक्षादिश्च । तन्तुवायः सुचिशल्योपजीवी । शवभि- २८ २९८ ओकोपाह्नश्यम्बक विरेणितं- [उत्तरभे पश्चमक्िरण- धतं जीवनमस्यास्तीति श्ववृत्ती । एतेषामन्नं नाभीयादिति । पुनः षं पवा९९ह्‌- | नृशंसराजराजेककृरत्रवधजीविनौम्‌ । चेटधावसुराजीषिसहोपपतिवेश्मनाम्‌ ॥ पिद्युनानूतिनोश्रेव तथा शाक्तिकबन्िनाम्‌ । ठचामन्नं न मोक्तव्यं सोमविक्रयिणस्तथा ॥ मिताक्षरा- नियो न॒कषसः । राजा मूपतिः। तत्साहवर्याप्पुरोहित अ । यथाऽऽह शङ्कः-मीतावगीतरुदितावध्युष्टक्ष॒तपरिभुक्तविस्मितोन्मसावधू तराजपुरोहितकृतघ्ाः । वधजीवी प्राणिवधेन वर्तमानः । वेल (चे)टधा- वको(धावो) वखनिर्भेजकरत्‌ । सुराजीवी मद्यविक्रयी । उपपतिजांरः । सहोपपतिना बेडम यस्य{स]सहोपपतिवेशमा । पिद्युनः परदोषख्यापकः अनृती भिथ्याभिषादी । चाकिकस्तैठिकः शाकटिकश्च । अमिङास्तया- क्तिकतेलिक इतिमेदेनामिधानात्‌ । बन्विनिः स्तावकाः । सोमविक्रयी सोम- टताविक्रेता । एषामन्नं न मोक्तव्यम्‌ । सर्वे चेते कदुर्यावुयो दिजा एव । कवर्यादिदोषदुष्टा अमोभ्यान्नाः । इतरेषां प्राप्त्यभावात्‌ । प्रापि पूर्वकत्वाञख प्रतिषेधस्य । अग्िहीनस्य नाल्नमद्याद्नापदीत्यत्र शुद्स्या म्मरयान्नत्वमुक्तम्‌ । इति निषिद्धान्नाः पुरुषा इति । यश्च शुधेषु कासगोपालकुलमिन्राधंसीरिणः । भोज्यान्ना नापितशेव यथाऽऽत्मानं निवेहयेत्‌ ॥ इति मगवता याज्ञवल्क्येन प्रतिप्रसवोऽपि शुद्रविषयेऽभ्यधाय्यसावाप- न्मात्रपरः । अनापदीव्येवोपक्रमात्‌ । तथा च पारमर्षं सूत्रम--सर्वा ल्ञानुमतिः प्राणात्यये तद्श्ंनादिति । विस्तरस्तु भीमद्ध गदत्पादीयमा- ध्यादावेव बोध्योऽत् गोरवभयान्न प्रपञ्च्यत इति दिक्‌ । एवं सस्काररन- मालायां पुनरुपनयनप्रयोजक्ान्य मक्षाक्ष्या)णि प्रपश्वितानि । तद्यथा प्रयोगपारिजाते-- टशुनं गुणनं जग्ध्वा पलाण्डुं च तथा श्युनम्‌ । उपनायं पुनः क्ुयांततपतकरख्दं तथेव च ॥ इति । छश्ुनः प्रसिद्धः । गुखनं छ्चुनतुल्यः कन्व इति विज्ञानेश्वरः य्षुयं चुरण गायकाः कण्ठशुद्धथे विटाश्च मवाथंमश्रन्ति स पश्रविशोष इति माधवः । भोभनप्रकरणम्‌] हिरण्यकेश्याह्िकमावारभूषणम्‌ । २९९ विषदिग्धेन शल्येन यो पूगः परिष्टन्यते । अमक्ष्यं तस्य तन्मासं तद्धि गृखनमिष्यते ॥ हत्यपराकः । यत्तु हेमादिः-गाजराख्यं मूलं गखनमित्याह । यञ्च माघवः--पूट विशेषो गाजरापरपर्यायो गृखनमित्याह । उमयमपि न । गनं चुक्तिकां चुक्तं गाजरं पोतिकां तथा । इति बाह्ये पृथङ््निर्दैशामुपपतेः । चुकिका चुका इति माषया प्रसिद्धा । चुकरु(क)मत्यम्लं दधि । पोतिका पोई इति प्रसिद्धा । एतश्च पुनरुपनयनं शुद्धा भक्षणे । अबुद्धषा भक्षणे तु तप्तकृच्छमाच्म्‌ । छत्राकं ल्यं शेव पलादं गनं तथा । सत्वार्यज्ञानतो जग्ध्वा तप्तकृच्छ्रं चरेहिजः ॥ इति बुहस्पत्युक्तेः । पलाण्डाद्येकनाइयरोगे तु नैष दोषः । तथा ख पलाओायनुवुो छमन्तुः- एतान्येवाऽऽतुरस्य भिषङ्क्षियायामप्रतिषिद्धानि \ इति । पुनस्तवैवापराक-रेतोविण्मूश्चकरनिमंधितद्धिबहिवैदिपुरो डाशमक्ष- णानामत्यभ्यासेऽतिकृष्छरः पुनरुपनयनं च । इति । धदिर्वेदि पुरोडा्चमक्षणं लौकिकपुरोडाज्लमक्षणम्‌ । एत जानतः; । अक्ञानतस्तूपवासः । तथा च कोर्मे- शणपृण्यं शाल्वलीं ख करनिम॑थितं दधि । बहिर्वेदि पुरोडा्ो जग्ध्वा नाद्यादुहर्मिशम्‌ ॥ इति । एवं--न शङ्केन पिबेत्तोयं न खादेत्कृर्मसूकरो ॥ इति । वृन्ताकं च किङ्ग ख बित्वोदुम्बरभिःसटाः । उदरे यस्य जीयन्ते तस्य हूरतरो हरिः ॥ इति । अभक्ष्यं मक्ष्यमित्याहूस्तिटसर्षपसंयुतम्‌ । विना मासं च मथं च गुखनं लद्युनद्यम्‌ ॥ इस्यादिस्थुस्यन्तराण्यपि निषेधतद्यवस्थादिबोधकानि तस्तव्न्थेभ्यो लेथानीर्यलं पह्यवितेन । अचर कृर्मस्तदाकारंः सुरणाख्यः कन्व; प्रसिद्ध एव । सुकरस्तु तदाकारः कन्दु एव गोरा इति महाराष्टमाषापसिद्धः । भिःषटोऽपि श्टेष्मातकारण्यः, मोंकर इति तत्मसिद्धः कटविशेष एव । कनन न न । ३०० ओ कोपाह्वऽयम्बकविरचितं- [उत्तरां पमकिरण- कलिङ्खः क्टिगड इति तथा । एवं कोद्रषादिकदन्नानामप्यनापदि मक्षणनिषधादिकं शाखशिष्टाचाराभ्यां विज्ञेयम्‌ .। बिदानाकरणे प्रायधित्तं संस्काररत्नमालायामाह जात्रुकर्ण्यः-- अक्रुत्वा यश्िच्रविं मङ्के विप्रस्त्वनापदि । प्राणायामत्रयं कृत्वा गायञ्यष्टङ्ातं जपेत्‌ ॥ इति । आपोक्ञनाकरणपायथित्तमाह संवतः-- आपोशनमकृत्वा तु भुड योऽनापदि द्विजः । मुखानस्तु यदा बृयाद्गायञ्यष्टङातं जपेत्‌ ॥ इति । अष्टशतमष्टोच्तरश्तम्‌ । मोजने परस्परं स्प स्मतिसरे- यदि भ(जनकाले तु बाह्यणो बाह्यणं स्पुरत्‌ । त्यक्त्वा तद॒न्नमुत्थाय प्राणायामचयं चरेत्‌ ॥ इति प्रयोगदपणे स्पृत्यन्तरे तु- यदि भोजनकाले त॒ बाह्यणो जह्यणं स्पुरत्‌ । तदन्नमत्यजन्मुक्त्वा गायञयष्टशतं जपेत्‌ ॥ इत्युक्तम्‌ । यज्ञोपवीतं विना निवीतादिनैव प्रमादाद्धोजने टघुहारीतः-- बिना यज्ञोपवीतेन भुङ्के तु बाह्मणो यदि । स्नानं कृत्वा जपं चेव उपवासेन शुध्यति ॥ इति । जपो गायञयाः । जपोऽजा्टोत्तरसहस्रमेव वक्ष्यमाणवास्यात्‌ । अज्ञा- नतस्तु- बह्यसुचं विना भ्ङे बाह्मणो यद्यकामतः। गायञयष्टसहसरेण प्राणायामेन ध्यति ॥ इति । अष्टसहस्रमष्टोत्तरसहखम्‌ । स्यृत्यन्तरे-नीटीक्षे्ोत्पन्नान्नादिभक्तौ चान्द्रं नीटीं धूत्वा यदन्नादि दीयते तत्र दातुर्मोक्तश्च सांतपनम्‌ । इति। यत्तु शङ्कः-नीटीवसखरं परीधाय भुक्त्वा प्नानाहंको मवेत्‌ ॥ इति, तदज्ञानषिषयम्‌ । स्म॒त्यन्तर- कम्बले पडसूते च नीटीदवोषो न विद्यते । इति तदपवादोऽपि । संस्काररलमालायामेष स्परुत्यन्तर- भुक्त्वाऽनाचम्योत्थाने सद्यः क्षानमस्थिद्रुषिताज्न मक्षणे धृतप्राशनं दन्तपाते चवं मखरक्तादिदुष्टे चिरा दीपोच्छिष्टमभ्यङ्गोष्छिष्टं ख तें भुक्त्वा नक्तमाखरेत्‌ । इति । [यो णीरिषोणीपिपिीपयिो पवयः १ ख, धाशानाः । २ ख. "पोश्ानमः। ३ क, परिधा । भोजनप्रकरणम्‌] . हिरण्यकेद्याहिकमावारभूषणम्‌ । १३०१ क क ऊ भोजनकाले रेतोमूत्रपुरीषोत्सर्गे बह्मपुराणे- रेतोमू्पुरीषाणामुत्सर्मश्चेखमादतः । : तवाऽऽदौ तु प्रकर्तव्या तेन शुद्धिरुदाऽम्बुमिः ॥ पश्चादाचम्य तु जले जप्तव्यमघमषंणम्‌ । इति । एतद्निगीणग्रासविषयम्‌ । सक्र्चिगी्णैग्ासे तु आपस्तम्बः- मुानस्य तु विप्रस्य कद्‌ वित्घवते गदम्‌ । उच्छिष्टमश्ुचित्वं च प्रायश्चित्तं कथं भवेत्‌ ॥ आदौ कृत्वां तु वे शचं ततः पश्चादुपस्पशोत्‌ । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥ इति । यत्तु श्ातातपः-करत्वा मूत्रविडुत्सं मोहाद्धङ्ेऽथ धा पिबत्‌ । चिरात्रे तत्र कुर्वीत प्राणायामत्रये ततः ॥ इति, तद्‌ मूयो अासाराने । चिरात्रमित्यत्रोपोषणमिति शेषः । विडस्सर्गः पुरीषोत्सगः । मोजनकालेऽशुचितायां शातातपः- अथ भोजनक्राटे चेद्ुचिमवति द्विजः । भूमो निक्षिप्य तं ग्रासं नात्वा विप्रो विङ्ुध्यति॥ भक्षयित्वा तु त यासमहोरात्रेण शुध्यति । अशित्वा सर्वमन्नं तु चिरात्रेण विद्युभ्यति ॥ इति । एतत्सव प्राणाहुल्युत्तरं ज्ञेयमिति गोपीनाथदीक्षिताः । शब्द्दुष्टान्ना- शाने सस्काररत्नमालायां बह्मपुराणे- भक्ष्य तवभक्ष्यवाक्येन यहद्याद्रोषधर्मतः । गुरोरपि न भोक्तव्यं वाग्दुष्टं तन्महापदि ॥ इति । तद्धक्षणे प्रायश्चित्तमाह गोतमो वाग्दु्टादि प्रकम्य-छषनं घुतप्राशनं श । इति । एतच्चाकामतः । कामतस्तु शङ्कः- वाग्दुष्ट मावदृष्टं च भाजने भावदूषिते । भुक्त्वाऽन्न तु द्विजः पश्चाश्चिराच् तु षती भवेत्‌ ॥ इति । वतमत्रोपवासः। भावदुष्टं कलिङ्गादि । वाग्दुष्टं प्रागुक्तरोषादिना वुःशबष्देनोक्तम्‌ । शिङ्गाड इत्यादिदेश माषादूषितमपि। मावदूषितिमाजनं कायादि वषकादि । संवतः- केशकीटावपन्नं च नीलीटाक्षोपघातितम्‌ । श्वाद्यस्थिवर्मसस्पृषटं मुक्त्वा थोपवसेदहः ॥ इति । १०२ ओोकोपाह्श्यम्धक विरिर्ते- (उ तराथ प्मकिर्णे- इवमापद्यकामतः । अनापदि कामतस्तु शङ्कः-- दूषितं केशकीटैश्च माजारेपंषकेस्तथा । मक्षिका्वटकेश्चेव जिराघ्रं तु वतं खरेत्‌ ॥ इति । कामतोऽन्यासे प्रखेता दष्टकीटादीनुपकम्य- एतैः काकादिमिशभेव यदन्नं दूषितं मवेत्‌ । तवश्नं कामतो जग्ध्वा कृत्त्र सांतपनं चरेत्‌ ॥ इति । अकामतोऽधंमिति गोपीनाथवीषक्षिताः। यस्वाह विष्णुः- मुक्त्वाऽस्पुर्यं तथाऽशोचिकीटकेहोभ्च हुषितम्‌ । छुशोदुम्बरबिल्वाद्येः पनसाम्बुजपश्रकेः ॥ शङ्खपुष्पी वयां दिकाथं पीत्वा विशुध्यति ॥ इति, तक्ठापथ्शक्तविषयमित्यपि त एव । ` षिद्धाने केशकीटादिपिते तु प्रषेताः- अन्नं मोजनकाछे तु मक्षिकाकेशदूषितम्‌ । अनन्तरं स्पृशेदापस्तदुन्नं भस्मना स्परशेत्‌ ॥ इति , बाह्ञेऽपि--वण्डालपतितामेभ्येः कुनखेः शुहिभिस्तथा । बह्यघ्रसूतिकोदक्याकोटेयककुटुम्बिभिः ॥ व्युष्टं वा केशकीटाक्तं पृद्धस्मकनकाम्बुभिः । हाद्धमद्यादिति । कोटेयकः श्वा । कुटुम्बो कटविशेषः । ष्यु्टं पयुषितम्‌ । तेव धृतस्य भाजने भुक्वा अथवा भिन्न भाजने । अहोराघ्रोषितो भुक्त्वा पञ्चगव्येन शुष्यति ॥ भिन्नं माजनं कांस्यमेवं । ताग्ररजतघुवणाहमशङ्कस्फटिकानां भिन्न मपीति देवलस्मरणात्‌ । मिन्नकास्ये तु योऽश्रीयान्नद्यां भ्नात्वा जपेदहधिजः। गायञ्यष्टसहम्रं तु एकमक्त्वा(क्त) स्तदा शुषिः ॥ इतिबोधायनोक्तेश्च । एतच्च ज्ञानतः । संवर्तोक्तं त्वज्ञानविषयमि- स्यपि त एव । मुञखानस्य छते संग्हे- क्षुतं मोजनमभ्ये चेज्नायते यस्य कस्यखित्‌ । आदित्यं जन्मभूमि च स्मरतो क्षितभस्तकः ॥ इति । भोननप्रकरणम्‌] . हिरण्यकेश्याह्िकमाचारमूषणम्‌ । ० स्पुत्यर्थसारे- परिवेषणे रजोष्टष्टो तस्स्पुष्टान्षस्य त्यागः । पं चण्डालसुतिकास्पष्टेऽपि । इति । विस्तरस्तु माधवहेमाद्याद्याकरेषु वरष्टव्य हत्यटं पलटवितेन । एतच मोजनं सायंप्रातः कार्यम्‌ । तदुक्तं धर्मप्रक्न- कालयोमाजनमतुधिश्वान्नस्य । इति । कर्तव्यं सायं प्रातश्च नान्तरा । परिसख्येयम्‌ । मोजनस्य रागतः प्राप्तत्वात्‌ । अन्नेन तुरि न गच्छेद्या- न मोक्तव्यमित्युज्ञ्वला । याज्ञवत्क्योऽपि-नातितुप्तोऽथ संवि वश । अथाच्रान्तिमकर्माऽऽह बोधायनः-अभरतापिधानमसीत्युप- रिष्टाव्पः पीत्वाऽऽवचान्तो हवयदेह्ाममिभङाति । पराणानां अन्थिरसि र्त्र मा विशान्तक स्तेनाश्नेनाऽऽप्यायस्वेति पुनराचम्य दृक्षिणपादाङ्क्े पाणि निःक्लावयति। अङ्गण्ठमाथः पुरषो ऽङ्गन्ठं ख समाभितः । इशः सवस्य जगतः प्रमुः प्रीणति विश्वम्रक्‌ ॥ इति । हतानुमण््र णादुष्वंहस्तः समाचरेत । श्रद्धायां प्राणे निविश्यागूत हुतम्‌ । शिवो मा विक । प्राणमन्नेनाऽऽप्याय श्रद्धायामपाने भद्धायां ष्याने श्रद्धायामुदाने श्रद्धाया समाने निविष्येत्यादिर्यथालिङ्गमतुषङ्गः । ब्रह्मणि म आत्माऽपवत्वायेत्यक्षरेणाऽऽत्मानं योजयेत्सवैक्षतुयाजिनामा- त्याजी विशिष्यत इत्याह मगवान्शोधायन इति । धर्मप्रभ्ेऽपि- आख्य शोर्ष्वौ पाणी धारयेदाप्रोदकी मावा्तोऽच्चिमुपस्पशेत्‌। इति, मुक्त्वाऽऽखम्य पाणी ऊर्ध्व धारयेद्यावत्मगतोदको श्युष्कोदको मवतो भक्त्वा चाग्निरुपस्यू(स्प्र)्टव्य इति व्याख्यातमुज्ज्वलाकृता । अत्रा भिपदेन भोतागन्याद्यन्यतरमस्मेव शुद्ध्थमुपस्परानाहै न तु साक्षाद्‌ परिरयोग्यत्वात्‌ । मोजनान्ते कृत्यमाह माधवीये देवलः- भुक्स्वोच्छिष्टं समादाय सर्वस्मात्किचिदायमेत्‌ । उच्छिष्टभागधेयेभ्यः सोदकं नि्देपेद्धवि ॥ तत्र मग््रः-रोरषे पुयनिटये पड्माबरुद्निवासिनाम्‌ । प्राणिनां सवेजन्तुनामक्षप्यमुपतिष्ठताम्‌ ॥ इति ) तदुपयुवकदानप्रकार आषारकिरणे बह्माण्डे- अमरतापिधानमसीर्येवं हि कुशपाणिना । पेतुङेण ख तीर्थेन भूमौ दद्यात्तद्थिनाम्‌ ॥ इति । [+गण्डूषप्रकारादिकं त्वावारकिरणे- + धुनलिहान्तर्वर्त श्रन्थः श. पन्त नास्त । १०४ ` ओकोपाहष्यम्बकविरचितं- [उसरार्प पञ्चमक्किरणे- गण्डषद्वितयं कृत्वा क्षालयेच ततः करो । मदा हस्तौ शोधयित्वा दन्तांश्चेव तृणादिना ॥ हस्तौ चापि कू(स्तावाङ्क्‌)परं पादावाजानु क्षाटयेत्ततः । करत्वा द्वादश गण्डुषांिराचभ्य विदयुध्यति ॥ इति । तत्रैव च ष्यासः- गण्डषकरणात्पर्वं हस्तं प्रक्षाटयेष्िज हतं दैवं च पित्र्यं च आत्मा चेवोपपातकेः ॥ तत्रैव गण्डूषे विकल्पान्तरमपि । तत्र षोडशा गण्डरूषाः । मोजनान्ते तु षोडशेत्याचार्योक्तेरेति । ] ततः समाचमनप्रकारो माधवीये देवटेन दुरितः भुक्त्वाऽऽचामेद्यथोक्तेन विधानेन समाहितः शोधयन्मुखहस्तो च गृदाऽद्धिर्ष्षणेरपि ॥ तञ्च घणं तर्जन्या न कर्तव्यम्‌ । तदाह गोतमः- गण्डूपस्याथ समये तजंन्या वक्व चालनम्‌ । कुर्वीति यदि मूढात्मा रोरवे नरके पतेत्‌ ॥ इति । . घ्यासः ~ हस्तं प्रक्षाल्य गण्डूष यः पिबेद्वि चक्षणः । स देवांश्च पितुश्चैव ह्यात्मानं चेव धातयेत्‌ ॥ इति । भोजने नियमान्तरं धर्मप्रभ्ने- न रसान्गहे मुञ्जीतानवशेषानतिधिभ्यः । दति आगाभिभ्योऽतिथिभ्यो यथा न किचिद्रृहेऽवशिष्यते तथा गव्या- दैयो रसा न भोक्तव्याः सद्यः संपादितुमशक्यत्वादिति व्यास्यातमुज्ज्व- टाकता । निस्दितिमात्ाथं दिव्यान्नपाचनादि तत्रैव- नाऽऽत्मा्थंमभिरूपमन्नं पाचयेद्विशेषेणापमान्‌ । इति । आत्मा्थमुदिश्याभिरूपमन्न स्वादु अपूपादि न पाचयेव्रुहस्थपुरुषा- दन्यो न सर्वथा पाचयेदित्युज्ज्वलाकरृत्‌ । पकेतु पुसां ख्रीणां च साधारण्येनाधिकारः । अस्मिन्देशेऽभिम्रुपसमाधास्यन्स्यादित्यस्मिन्सूत्र तु पाके सियो न भवन्ति । उपसमाधास्य्नितिलिङ्कस्य विवक्षितत्वात्‌ । आयौः प्रयता इत्यत्र तु भवन्तीव्येतरेव ग्यास्यातत्वात्‌ । [ *भाद्धच- न्विकायामाभ्वलटायनः धनन कसः ~क = 1. ध = क हि । 1 ` ष त ए, 1, त वि त # धनुश्विहम्तगतो त्रन्थः ख, पुस्तक नास्त । भोननप्रकरणम्‌] हिरण्यकेरयाह्ठिकमाचारभूषणम्‌ । ६०५ समानप्रवरेर्मिवेः सपिण्डेश् गुणान्वितैः । कृतोपकारिभिश्चैव पितुपाकः प्रयच्छते ॥ इति । पल्याः पाककर्वृत्वे लिङ्गं हेमाद्रौ प्रमासखण्डे- अथेतानि पपाचाऽऽज्ख सीता जनकनन्दिनी । इति । व्याक्षोऽपि-गहिणी चेव सुस्नाता पाकं ञ्युयासयत्नतः। इति। त्र वर्ज्याः पाश्न-रजस्वलां च पाखण्डां पुश्चटीं पतितां तथा । त्यजेच्छरृद्रं तथा वन्ध्यां विधवां चान्यगोत्रजाम्‌ । घ्यङ्ककर्णा चतुथांहःस्ञाताम पि रजस्वलाम्‌ ॥ | वजयेच्छ द्धपाका्थममातुपितुवङ्ञजाम्‌ । इति । पाकपात्राणि हेमाद्रावादित्यपुराणे- पचेदल्नानि सुञ्लातः पातेषु शुचिषु स्वयम्‌ । स्वण।दिधातुजतिषु मन्मयेष्वपि चाद्धिजः ॥ अच्छिद्रेषु अटित्तेषु तथाऽनुपहतेषु च । नाऽऽयसेषु न भिन्नेषु दु षितेष्वपि कर्हिचित्‌ ॥ पर्वं कृतोपयोगेषु पन्मयेषु न तु क्रचित्‌ । इति । अथ गर्भस्रीहस्तपाकमोजननिषेधः- घटे मासे तु संप्राप्ते गभिण्याश्रेव हस्ततः! न मोक्तव्यं विशेषेण इति शातातपोऽबवीत्‌ ॥ नारदसहितायाम्‌- द्विजस्य धमपत्नी तु अन्तवल्नी यदा मवेत्‌ । पश्चमे निर्गते मासे तस्या हस्तं न भोजनम्‌ ॥ शिवसंहितायाम-गभिणी त यदा भाया विप्रादीनां विशेषतः तस्या हस्ते न माक्तव्य भुक्त्वा चान्द्रायणं चरेत्‌ ॥ सप्तमादधिके मासि गर्भिण्या यदि पच्यते) अन्यगोतरेनं मोक्तव्यमापद्यपि तु किचित्‌ ॥ पयोगसरे-मासे षष्ठे सप्तमे चाष्टमे वा प्राप्ते पल्न्या नेव कर्यात्कद्‌ाचित्‌ । होमं दानं देवयात्रा तथेव तस्या हस्तेनाशनं विप्रवर्यः । इति । अञ्च-अर्धों वा एष आत्मनो यत्पल्लीतिश्रतेः सेव नित्यपाकाधिका रिणी मुख्या तस्याः पोक्तसगरमत्वे निषिद्धान्ये(द्धेति) रिक्‌ । ] आत्मां पाकस्तु भीमद्धगवद्रीतास्वेव निन्ितः- २३० ओकोपाह्वञ्यम्बकविरथितं- [उत्तरारषे १७१किरगे- यज्ञशिष्टाशिनः सन्तो भूष्यन्ते स्वफित्विषैः । रखते ते त्वघं पापा ये पचन्त्यात्मकारणात्‌ ॥ इति । भाध्वीयेऽभिः-आचान्तोऽप्यश्ुदिस्तावद्यावत्पान्रमनुद्‌ धृतम्‌ । उव्धृतेऽप्यशुचिस्तावद्यावन्नोन्मुज्यते मही । इति । अबोन्माजंनप्रकारो धर्मप्रभ्ने-यच्र मुज्यते तत्समुद्य निहत्यावोक्ष्य तं वैशममवेभ्यो लेपान्तकरष्याद्धिः संसुज्योत्तरतः शुचो देशे रुद्राय निनये- हषं वास्तु शिवं भवति । इति । यत्र स्थाने अज्यते तत्र समुद्य निहेत्यावोक्षय तं देक्ञममत्रेभ्यो टेषा- न्संकृष्य समद्यान्यामवोच्छिष्टादिकं सम्रदीकरत्य निर्हरेदन्यतो निहत्य तं वेकशमवोक्षेत्‌ 1 ततोऽमन्नेभ्यो येषु पाकः करृतस्तान्यमत्राणि तेभ्योऽ श्लेपान्व्यनटेषांश्च संक्ष्य काष्टादिनाऽवकरष्याद्धिः संस॒ज्योत्तरतः शुचो देशे शुद्रायेदमस्त्वि ति भिनयेदेवं कृते वास्तु शिवं समृद्धं भवती- त्युज्ज्वला । तत आचमनं कर्तव्यम्‌ । तततक्तं प्रागेव तत्पकरणे-अन्नले- पानुच्छिषटटेपांश्चेत्यादिना । भोजनं प्रशंसति माधवीये कूर्मपुराणे- स्वेषामेव यागानामात्मयागः परः स्मृतः । योऽनेन विधिना कुर्यात्स याति बह्यणः पदम्‌ ॥ इति । धर्मप्र्रेऽपि-आहिताभथिरनङ्कांश्च बह्मचारी चते चयः \ अश्नन्त एव सिध्यन्ति नैषां सिद्धिरनश्नताम्‌ ॥ इति । काटयोर्मोजनमित्ययमपि मियमो नास्तीति पठ्यते । अनदुद्रहणं हृष्टान्तार्थ॑म्‌ । सिध्यन्ति काययंक्षमा भवन्तीव्युज्ज्वला । आचमनोत्तरं विकेषमाह माधवीये शाताततपः- आचम्य पात्मुत्सज्य किविदादरेण पाणिना । भुख्यान्प्राणान्समालम्य नाभि पाणितटेन च ॥ इति । स्पुरोदिति शेषः । ततस्तुटसीदल भक्षणमुक्तं पाद्ये श्ाविग्ामस्तोते - भोजनानन्तरं रिष्णोरर्पितं तुटसीदलम्‌ । मक्षणात्सवंपाप्रं चान्द्रायणङताधिकम्‌ ॥ इति । अथाल्ञपरिपाकाययथमीभ्वरस्मरणाद्युक्त माधवीये विष्णुपुराणे- स्वस्थः प्रशान्तचित्तस्तु कृतासनपरिग्रहः । अभीष्टवेवतानां तु ूर्वति स्मरणं नरः ॥ १०६ १ ख. (ह्यामः । मोजनप्रकरणम्‌] दिरण्यकेइयाद्धिकमाचारभूषणम्‌। ३०७ अथिराप्याययेद्धातुं पाथिवं पवनेरितः । दृत्तावकाशो नभसा जरयेदस्तु मे सुखम्‌ ॥ अनलं बलाय मे मूमेरपामग्न्यनिटस्य च । भवत्वे तत्परिणतो ममास्त्वष्याहतं सुखम्‌ ॥ प्राणापानसमानानामुवानव्यानयीस्तथा । अन्नं पुष्टेकरं चास्तु भमास्त्वभ्याहतं सुखम्‌ ॥ अगस्तिरथिर्वडवानटश्च भुक्तं मयाऽन्नं जरयत्वशेषभ्‌ । सुखं च मे तत्परिणामसमवे यच्छत्वरोगं मम चास्तु देहम्‌ ॥ विष्णुः समस्तेन्दियदेहदेही प्रधानभूतो मगवान्यथेकः \ सत्येन तेनान्नमशेषमच्र आरोग्यदं मे परिणाममेतु ॥ विष्णुरता(१) तथेवान्नं परिणामश्च वे तथा ॥ सत्येन तेन वे भक्तं जीर्यत्वन्नमिदं तथा । इरयञचायं स्वहस्तेन परिभज्य तथोदरम्‌ ॥ अनायासप्रदायीनि कुयाक्कर्माण्यतन्दितः ॥ इति \ एवम्‌-अगास्त कुम्भक्णं च शनि च वडवानलम्‌ । आहारपसपाकार्थ स्मरामि च वृकोदरम्‌ ॥ इति । आ(वा)तापीं मक्षितो येन वा(आ)तापी (पि) च महाब(तथेल्व)लछः ॥ अगस्त्यस्य प्रसादेन भाजनं मम जीर्यताम्‌ ॥ इति । शार्याति च सुकन्यां च च्यवनं चेन्द्रुमश्विनो। भोजनान्ते स्मरेयस्त॒ तस्य चक्षुनं नरयति ॥ इति च । इति श्टोकपठनमपि कर्तव्यम्‌ । ततस्ताम्बूलग्रहणमुक्तं माधवीये माकण्डयन- भूयो ऽप्याचम्य कुर्वीति ततस्ताम्बटभक्षणम्‌ ॥ इति । भूयः पुनर्भोजनान्ते भूमिशयुद्धधन्ते चाऽऽचम्य ताम्बर मक्षणं कुर्विति संबन्धः । ताम्ब्रटमक्षण नियममाह माधवीये वसिष्ठः- सुपुगं च सुपत्रं च सुवूर्णीन समन्वितम्‌ । अदत्वा द्विजदेवेभ्यस्ताम्बूखं वजयेदूबुधः॥ एकपुगं सुखारोग्यं दहिपुगं निष्फलं भवेत्‌ । अतिभेठे जिपुगं च ह्यधिकं नेव दुष्यति ॥ [9 त = 1 . # क. भूतं । ३०८ ` ओकोपाहञ्यम्बकविरवितं- [उतरार्थ प्चमकिरणे- पणेमृले मवेद्याधिः पर्णाय पापसंमवः । चुणपर्णं हरेदायुः शिरा बुद्धिविनाशिनी ॥ तस्मादयं च म्रटं च शिरां चेव विशेषतः । चुणेप्णं वजंपित्वा ताम्बूलं खादयेद्‌ बुधः ॥ इति । निन्यं चणं पाश्च कार्मिकमाहात्म्येऽमक्ष्यं प्रकृत्य--प्राण्यङ्खमामिषं चुणंम्‌ । इति । प्राण्यङ्कः चृणेमामिषमित्यथः । एतन्न कोकणे शिपीवुणं- नान्ना प्रसिद्धम्‌ । अपि चार विशेषो भाजनकुतहले- विद्याकामोऽनिहं रात्रो ताम्बटं नेव मक्षयेत्‌ । अनिधाय मुखे पर्णं पूगं खादति यो नरः ॥ दशजन्म दरदः स्यान्मरणे न हर स्मरेत्‌ । कमुकं पश्चमिष्कं स्यात्ताम्बूल्याश्च पलदहयम्‌ ॥ गुखाद्रय चृणमानं ताम्बटक्रम उत्तमः ॥ इति । अधिकं तु रतो वक्ष्यामः । एवमाहारश्चद्धावतिसावधानतया माघ्यम्‌ । तस्या एव चित्तशुद्धिद्वारा श्रुत्या कण्ठत एव मोक्षोपयोगित्वस्य दारित- त्वात्‌ । तथाचाऽन्नायते छान्दोग्योपमिषदि- आहारशुद्धौ सत्वश्ुद्धिः सच्वश्चद्धो धुवा स्थतः । स्मृतिलम्भे सर्व- थीनां विप्रमोक्षः । इति । सत्वस्य चित्तगतस्वगुणस्य शुद्धेः । रजस्तमसोऽभिमवनिरासेन वैमल्य मित्यर्थः ¦ इत्याकोपाहवासिष्ठञ्कुलावतसरामायसूनुज्यम्बकसगहीते सत्याषाढ- हिरण्यकेरयाहिक आचारभूषणे भाोजनप्रकरणं संपूर्णम्‌ ॥ अथ संस्काररत्नमालात एव सारतः प्रयोगो निरुक्तमोजनविध्यपे क्षितत्वाहिख्यते । निष्काम अयुष्कामश्च प्राङ्मुखोऽजीवन्मातुपिचन्य तरः कीतिकामो दक्षिणामुखः भरीकामः प्रत्यङ्मुखः पिच्य एवोदङ्मुखः प्रागुक्तपीठ एव भूमावपि वोपविश्य वतुटशान्थिमत्पविचरं धत्वा तदृन्न- माद्धियमाणं भूर्भुवः सुवरोमिति उपस्थाय पर्वोक्तपातवे यथाविधि परि- विष्टं तत्सप्रणवव्याहतिगायत्याऽभ्युक्ष्याजीव प्पितुकेण तर्जन्यां रोप्य धृतं चेत्तन्निष्कारय प्रादेशमात्रे चतुरे मण्डले निहितं मोजनपाध्रं वाम- हस्तेन धुत्वा दक्षिणहस्ते जलमादाय कतं तवा सत्येन परिषिश्चा्माति नि १, ९रश्रम<। मोजनप्रकरणम्‌] हिरण्यकेरयाहिकमाचारमृषणम्‌ । ३०९ सायं सत्यं त्वर्तेन परिषिश्चामीति प्रातरन्नं परिषिच्य भोजनपाच्नस्य दक्षिणतो वृश्षाङ्कग्लं पश्वा्ग्टं वा स्थलं विहाय ततर तृष्णीमेवाभ्युक्ष्य कृतामिषारादन्नात्किचिष्किचित्स्वस्वाङ्कपवपरिमाणमन्नं गृहीत्वा भूः स्वाहा भवः स्वाहा सुवः स्वाहा मूर्मुवः सुवः स्वाहेति प्राक्संस्थमुद्‌- क्संस्थं वा तत्तहिद्मुखत्वानुरोपेनोदाहतबोधायनसृत्रात्स्वत्र प्रदक्षिण- मेव वोक्ताभ्युकषितस्थले बलीचिर्वैप्य ततो बलीनेव सदाचारात्सपाच्र- बलीन्वा परिषिच्य बलिनिष्काहानार्थं शिष्यादेरसं मवे तद्ाच्छादनार्थं च पर्णदिरप्यसं मवे तास्तदैवेकीकृत्य हस्तं प्रक्षाल्य ` अन्नपतेऽन्नस्य नो देद्यनमीवस्य शुष्मिणः । प्प्रदातारं तारिष ऊज नो धेहि द्विपदे चतुष्पदे ¦ इत्यद्नममिमण्डय ततो गोकर्णाक्र तिंहस्ते माषनिमजनपरिमितं जल- मादाय श्रद्धायां व्राणि निविष्टोऽमृतं जुहोमि । श्रद्धायामपाने निवि. ्टोऽयतं जहोमि । श्रद्धायां व्याने निविष्टोऽगरृतं जहोमि । श्रद्धायामु- हाने निविष्टोऽगृतं जहोमि । श्रद्धाया समाने निविषशटोऽगृतं जुहोमि । ब्रह्मणि म आत्माऽमृतत्वाय । इत्यात्मानं परमात्मनि संयुक्तं भावयित्वा, अमतोपस्तरणमसीत्युद्कं प्राय भद्धायां प्राणे° शिवो मा विज्ञा प्रदाहाय । प्राणाय स्याहा । श्रद्धायामपाने° अपानाय स्वाहा । भ्रद्धायां व्याने० व्यानाय स्वाहा । श्रद्धायामुदाने° उदानाय स्वाहा । श्रद्धाया समाने ° समानाय स्वाहा । इति साङ्गषटाभिमुक्तकनिष्ठिकाभिः समस्ताभिरङ्ग्लीमिः पश्च प्राणाह्ुतीः प्रजापति परमात्मानं ध्यातुं ज्षक्त- भ्ेत्तद्ध्यानपूर्वकं वृष्णीमह्क्तश्र्रह्मणे स्वाहेति षष्ठीमप्याहुति हृत्वा वामहस्तेनाङ्ग्ठतजंनीमभ्यमाभिः कृतं पात्रालम्बनं वाङ्निरोधं पीठा- दुधःपादस्थापननियमे च विहाय पञ्चाद्वैः प्रागेव सजशिखाग्रास्थ विमुच्योदकस्पर्ं विधाय बह्मणि म आत्माऽशृतत्वायेति बह्मालेङ्यम- नुसंधाय वामहस्तेनान्नं पादौ शिरो बात पदा मोजनपात्रं चास्परशन्सः वाभिरेव साङ्खठाभिरपसताभिरङ्कलिभिः समयं रासं मुखे निवेशयन्पर- त्कारमकुर्वन्ननजीर्णीं स्वोद्रतुरीयभागमपूरयन्ननाद्रशिरःपारेधानवस- नोऽप्रसारितपादोऽवेशितशशिरा अनुत्सङ्ककृतभाजनोऽवाम मागस्थजल- पान्न; शब्दं टेष्याद्यास्वादनेऽप्यकुवंञुत्याद्यनुचारयत्‌' वुथाकथाः क-म -को> ५० म न्क्ष ० ~~ ~ --० ना दु ~ ~ 9 = द 9-0-99 जन 9 -- ~ 4 १ ख. गतिना हस्तेन माः। २ख. द्गलीभिः 2११ ` ओकोपाहञ्यम्बकविर विर्तं- [उत्तरा पश्चमङकिरणे- संवर्जयन्मगवन्नमिव मुहुः समुच्ारयन्बहूषु भखानेषु स्वयं त्वर याऽनवयुखन्नुदक पानकाले तत्पा्रादुदक मोजनपात्रेऽनवपातयस्तच्राप्य- मवशेषयन्वामहस्तेन तत्पात्रं दक्षिणमणिबन्धे संस्थाप्य पात्रमोष्ठाभ्या- मस्प्रशक्नहष्टतद्धार एव जटं पिबन्यावाननिषिद्धेतरपातरे यावन्निषिद्धे- तरान्नं कामा देवृत्तिमिरोधपुवंकं सावधान एव सख यथाविधिसंपरदायं भुञीयात्‌ । एवं सर्वेषां भोजने जाते पाचरस्थं ठवणं जटेनाऽऽपराव्य | रीरवादिनिमम्रानां देहिनामन्नमिच्छताम्‌ । तुप्येऽन्न मिद्‌ दत्तमक्षय्यमुपतिष्ठतु ॥ इत्यु च्छिष्टान्नमागभ्य उच्छिष्टमन्नं दत्वा- रोरवे पुयनिलये पद्माबदनिवासिनाम्‌ । अधनामुदकं दत्तमक्ष्यमरुपतिष्तु ॥ इति तदुपर्युदकं दद्यात्‌ । जीवपिपितुकस्याप्येतदिति केचित्‌ । नेत्यन्य इति गोपीनाथद्ीक्षिताः । शिष्टाचारस्तत्तरापोश्नं (न)शेषजलदा- नस्येव । उभयमप्याविरुद्धं प्राक्तनजट स्याप्युच्छिटहस्तस्थितव्वेनोच्छि- त्वादिशेषात्‌ । ततः पवंवत्करे जलमादाय, अमृतापिधानमसि । इति षीत्वा तच्छेषं निरुक्तदत्तान्नोपरि. द्वो त्तिठेत । एकपङ्क्त्यपवि- टानां मध्ये कथिन्मकषिकाद्युपघातेन प्रमादादिना बोत्तिष्ठत्तत्तदा शिष्टं मोजनपाचस्थितमन्नं परित्यजेत्‌ । संकटेऽिभस्मोदकदृर्भद्रारेव्यवधा- नेन पङ्क्तिमेदः कायः । भोजनपाच्स्थटवणाप्रावने प्राणायामत्रयम- ्टोत्तरङातं गायत्रीजपश्च । उत्तरापोशनानन्तरं मोजनपाच्रस्पश न्नानं प्राणायामश्चेति गोपीनाथदीक्षिताः । ततो मोजनपात्रं निष्काङयित्वा प्रथमभेकं गण्डूषमेव विधाय हस्तो मुखं च तर्जनीतराङ्कुलिभिः पक्षाल्य खछोहितनिःसरण विना यावहन्तलद्नमुच्छिष्टं निगंमिष्यति तावन्नि- ष्काश्य षोडश गण्डषान्करृत्वा मुखं पादो च प्रक्षाल्य द्विराचम्य भूमि- मुपठटेपपित्वाऽमावे स्वयं विटिप्य हस्तपादप्रक्षाटनं कृत्वाऽऽचम्यरतां मू संस्पुर्य दिराचम्य प्राणानां यन्थिरसि रुद्रो मा विशान्तकः । तेनान्नेनाऽऽप्यायस्व । इति हृदयम भिमृदय पुनराचम्य ` अश्मातः पुरुषोऽङ्गग्ं च समाधितः । ईदा: सर्वस्य जगतः प्र्मः प्रीणाति विश्वमक्‌ ॥ १ -ख. पोश्चानध्रेः } मोमनप्रकरेणम्‌] हिरण्यङेदयाहिकमावारमृषणम्‌। १११ इति दक्षिणपादाकष्ठे दक्षिणपाणिना जलं निषिच्य श्रद्धायां पराणे निविरेयागृत* हृतम्‌ । प्राणमन्नेनाऽऽप्यायस्व । भद्धायामपाने० हृतम्‌ अपानमन्नेनाऽऽप्यायस्व । श्रद्धायां भ्याने नि० हुतम्‌ । व्यानमन्नेना० । भद्धायामुदाने निविशहयाम०। उदानमन्ने° ्रद्धाया < समाने नि० हुतम्‌ । समानम ० । इत्यूध्वंहस्तो हृतानुमन्नणं कुर्यात्‌ । बह्मणि म आत्माऽप्रत- त्वाय । इति बरह्माणि स्वात्मानं कैवल्यार्थं योजयित्वा तं ततो बाह्यणे- भ्यस्ताम्बूलं द्वा स्वयं भक्षयेत्‌ । एतावक्कर्तुमशक्तस्तु अन्नाभिमन्न- णान्तं कृत्वाऽमृतोपस्तरणमसीत्युदकं पीत्वा प्राणाय स्वाहा । अपाना- य ०। व्यानाय ० । उदानाय ० । समानाय ० । इत्येतैरेव मन्त्रैः पूर्ववदाहूती- हेतवाऽन्तेऽगृतापिधानमसी्युदकपान । मेव समन्त्रकं कर्म नान्पक्किमपि कुयादिति गोपीनाथदीक्षितांः। ऊर्ध्वं वाड आसन्‌। इति मुखमालमेत्‌ । नसोः प्राण इति मुखनासिके युगपत्‌ । सकृदेव मन्न: । द्विवचनलि- ङ्गात्‌ । अक्ष्योश्चक्षुः । इति चक्षुषी तथेव । कणयोः भरो्रम्‌ । हति भोरे । बाहु वोबंलम्‌ । इति बाहू । उरुवोरोजः । इत्युरू एव वामहस्तेन । अरिष्टा दिश्वान्यज्कानि तनूः । तनुवा मे सह नमस्ते अस्तु मा मा हिन्सीः । इति रशिरःपरभृति नाभ्यन्तं दक्षिणेन तदधः पादान्तं वामेन हस्तेन स्वाण्यङ्खानिः आलमेत्‌ । वयः सुपर्णा ० बद्धान्‌ । इति दक्षिणतदितर. चक्षुषी दक्षिणपाण्यङ्ग्टानामिकाभ्यां क्रमेण निमजीत । नमो रुद्राय पाहि । इति रुद्र विष्णु उपतिष्ठते । त्वमग्ने द्युभि० श्युविः । इति जाठर. मभ्रेमुपातिष्ठते । शिवेन मे संतिष्ठस्व० ते नमः । इति यज्ञमूतिमीश्वरं संप्राथयेत्‌ । ततोऽगरस्ति कुम्मेत्यादिम्टोकच्यं पठेत्‌ । इत्याकोपाह्वासिष्ठकुलावतेसरामायं चनु यम्बकसंगृहीते सत्याषाढ- हिरण्यकेरया्विक आचारमूषण उत्तरां पश्चममागकृत्यात्मके पञ्चम- किरणे मोजनप्रकरणं सप्तमं संप्रणंम्‌ । | ; अथ नेवेद्ययतिभैक्षदानयोर्भोजनप्रकरणे विनियुक्तस्य ये देवा इति मण््स्य भ्रीमाधवीयं माष्यं यथा- ये देवा दिव्येकादश स्थ पृथिव्यामध्येकाद स्थाप्सुषदौ महिनैकादृश्ष स्थते देवा यज्ञमिमं ज॒षध्वम्‌ । इति । अप्सु षदोऽबुपलक्षितेऽन्तारक्षे सीदन्तीत्यप्य॒षव्‌ः । महिना स्वमहिन्ना तत्र सीद्न्तिहे देवा ये युयं प्रत्येकमेकादृशावस्थितास्ते स्वँ यज्ञमिमं लोर य गमन ~ नाद न म्ण नोकिया १ क, (ताः । इति भुखमाटमेत्‌ । उप्वम्‌ । वाद आसन्‌ । न २ क, कुम्भकर्गेखा° । ११२ ` , ओकोपाह यम्बक विरचितं [उत्तरा पश्चमक्रिरणे- सेवध्वमिति । अथ मोजनप्रयोगस्थसर्वमन्त्राणां क्रमेण श्रीमाधवीयमेव माध्यं लिख्यते । तच्र व्याहृत्यद्रथस्तु प्रागुक्त एव । यद्यप्येते मन्वास्तु नैव मरोजनप्रयोगगास्तथाऽपि तद्ब्यवहितपर्वत्वात्तच्वेन ष्यवहूताः । प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता षमूष । यत्कामास्ते जुहुमस्तन्नो अस्तु वय < स्याम पतयो रयीणाम्‌ । इति। हे प्रजापते त्वदन्यः कोऽपि पुरुष उत्पन्नानि तान्येतानि दिभ्वानि न परिबभूव परिमितं समथो नामूत्‌ । परिमवः सृष्टेरप्युपलक्षणप्‌ । सृष्टिसंहारयोः शक्त इत्यर्थः । अतस्ते तव वयं यत्कामा ज़हूमस्तत्फल- मस्माकमस्तु । वयं धनानां पतयः स्यामेति । एवम्‌- नमो देव्ये महादेव्यै शिवाये सततं नमः । नमः प्रकरत्ये मद्ाये नियताः प्रणताः स्म ताम्‌ ॥ इति देष्यथवज्ीषमन्वरतु निगद्न्यास्यातः । यन्तु नदयो वर्षन्तु पर्जन्याः । सुपिप्पला ओषधयो मवन्तु । अन्नवतामोदनवतामामिक्षवताम्‌ । एषाः राजा मूयासम्‌ ॥ नदयो नद्यः स्वां यन्तु पूर्णं प्रवहन्तु । पर्जन्या मेघाः स्वस्वकाले वन्तु । ओषधयो व्रीह्यादयः सुपिप्पलाः शो मनफलोपेता मवन्तु । अदनीयानि प्रशस्तमक्ष्यमोज्यानि येषु यामेष ते ग्रामा अन्नवन्तः प्रभू- तेन वीहिपियङ्ग्वाद्योदनेन युक्ता ओदनवन्तः । आमिक्षाज्ञष्वेन हृषिक्षीरादिरसद्रष्याण्युपलक्ष्यन्ते तेयुक्ता आमिक्षवन्तस्ताहश्ानामेषां रामाणां राजा स्वामी भूयासम्‌ । इति सायणाचार्यविरचिते माधवीये देदुप्रकाहो तेत्तिरीयबाह्यण माष्यम्‌ । ओदनमुदह्ुवते । परमेष्ठी वा एषः । यदोदनः। परमामेवेन < भिं गमयति । | अत्रापि तदीयमेव मार्ष्वं संहितायां राजसूयप्रश्रव्याख्यानावसरे प्रस- क्गप्राप्त्राह्यणस्याप्येतस्य विवरणे-अधिदेषनकाल ओदनं पणत्वेनं सवं परस्परं ब्रुयुः। अन्नादे प्रजाः प्रजायन्त इति श्र॒तेरोदनः परमेषटिरूपः। तथा सत्योदनपणप्रतिन्ञया परमां भियं जयेमानः पाप्नोतीति । एवं चेत- न्मश््रह्रयमन्नरूपिणः परमालनः प्रार्थनार्थमपि लिङ्गगान्नियोक्तं युक्तमेव । ऋतं त्वा सत्येन परिषिश्चामीति सायम्‌ । सत्यं त्वर्तेन परिषिश्चामीति कि -- ०-- [0 8 , क) "जनिः १ कृ. धजमार्निःः॥ ` भोननप्रकरणम्‌] हिरण्यकेदयाहिकमाचारभूषणम्‌ । ६१६ भ्रातः । ऋतरहा्डेन मानससत्यवाचिनाऽथिरतर विवक्षितः । षाचिकस- त्यवाचिना सत्यशष्देनाऽऽदित्यो विवक्षितः । तथा सति कतम वाम दिस्येन परितः सिश्चामीति सायंकालीनस्यार्थः । सत्यमादित्यं तवाम- भिना परिषिश्वामि परितः सिश्वामीति प्रातःकाटीनस्यार्थं इति । अन्नपतेऽन्नस्य ने। देद्यनमीवस्य शुष्मिणः । प्रप्रदातारं तारिष ऊजं नो पेष्ठि द्विपदे चतुष्पदे ॥ इति । हिऽन्नपतेऽयेऽनभीवस्य रोगरहितस्य शुभ्मिणो बलहेतोरन्नस्य प्रधि नोऽस्मभ्यं देहि । प्रकर्षण हविषो दातारं यजमानं प्रतारिष प्रकर्षेण हुरितात्तारय । नोऽस्माकं द्विपदे चतुष्पदे भन॒ष्याय पक्वे चोर्जं बलं पहि संपाद्येति । श्रद्धायां प्राणे निविष्टोऽमृतं ज्ञहोमि । भद्धायामपाने० । ग्रद्धायां ष्याने० । भद्धायासुदाने० । श्रद्धाया समाने नि० । बरह्मणि म आत्माऽपरृतत्वाय । अमृतोपस्तरणमसि । भ्रद्धायां प्राणे निविषशोऽस॒तं जुहोमि । शिवो मा विशाप्रदाहाय । प्राणाय स्वाहा । भद्धायाम- पाने निविष्टाऽगृतं जुहोमि । शिवो मा विशाप्रदाहाय । अपानाय स्वाहा । श्रद्धायां व्याने० । व्यानाय स्वाहा । श्रद्धायामुदाने० । उदा- नाय स्वाहा । श्रद्धाया समाने०। समानाय स्वाहा । बरह्मणि म आत्माऽ. शृतत्वाय । अश्तापिधानमसि । श्रद्धायां प्राणे निविरयामतः हृते प्राण- मन्नेनाऽऽप्यायस्व । श्रद्भायामपानेनज्अपानमन्नेनाऽऽ्प्यायस्व । श्रद्धायां ध्याने ०व्यानमन्ने° । भ्रद्धायायुदाने०उदानमन्ने° । श्रद्धाया समाने० समानमन्ने ० । अत्र भाष्यं माधवीयं प्रागुक्तरीत्या ्रविडपाठीयम्‌ । अथं मोजनादावपां प्राशने मन््रमाह-अग्रतोपरतरणमसीति । पीयमानदहे ज त्वमत विनाशरहितं प्राणदेवताया उपस्तरणमसि । यथा शयना. थस्य मश्चकस्योपरि पटादिकमुपस्तीयते तद्रताणदृवताया इदमुपस्तर- णम्‌। तथा च वाजसनेयिनः प्राणविद्यायां प्राणदेवताया जलवखरत्वमाम- नन्ति तस्मादशिष्यन्नाचामेदशित्वाऽऽचामेदेतमेव तदन्नमनय्ं कुर्वत इति नारायणीये द्वाचधिश्लोऽनुवाकः। जटप्राहानाषटर्व प्राणाहुतिमण्ं वृहोयति- प्राणे निविष्टोऽमृतं जुहोमि प्राणाय स्वाहा । अपा०। व्याने०। उदनि । समाने० । बह्मणि म॒ अन्येति । पञ्चस हारीरगतवायमेदेषु मध्य प्रथमे प्राणनामङे वायौ निविष्ट आद्रयुक्तोऽहम्‌ । अग्रत स्वादुभूतम्‌ । इवं ह विजुहोमि प्रक्षिपामि तच प्राणवेवताये स्वाहा हृतमस्तु । एवम 0 णीं १ ख, ग्रा १४ आओकोपाह्वड्यम्बकविरवित- [उत्तरार्थे पश्चमकिरणे- पानाकिषु योज्यम । एतैः पञ्चमिराहुतिमिरमृतत्वाय मोक्षाय मे मदीय आत्मा जीवो बह्मणि परमात्मन्येकी भवत्विति शेषः । इति नारायणीये अयशिशोऽनुवाकः । प्राणाहुतिष्येव विकल्पि- तानि मण्नान्तराणि दृक्षंयति-- प्राणि निश०ङ्िवो० । प्राणा० । अपा० । ध्याने । उदाने० । समाने° । बह्मणिश्येति । हृयमान वष्यविशेष त्वं शिवः शान्तो मृत्वा मां प्रविश .। किमथ॑मप्रदाहाय हुत्संपादितदाहशान्त्यथम्‌ । अन्यत्पवैवध्याख्येयम्‌ । इति नारायणीये चतु खिशोऽनुवाकः। मोजनादु्वमपां प्राशने मण्नमाह-अगृतापिधान- प्रसीति । पीयमान हे जल त्वमसृतमषिनश्वरमपिधानमाच्छादकमसि । हति नारायणीये पश्चधिशोऽनुवाकः । भुक्तस्यानुमण््रणे मण््माह- भरद्धायां प्राणे निविहयाभृत* हृतम्‌ । प्राणमन्नेनाऽऽप्यायस्व । अपाने ०- ध्याने ०उदाने ०समाने ० बह्म ०अभ्रु०्येति । वैदिककमंणि विश्वासातिष्षायः भद्रा तस्यां सत्यां प्राणवायौ निविरय, आद्रातिहशयं कृत्वाऽपतम- विनश्वरं स्वाहुमूतमिदं हविमंया हृतम्‌ । हे प्राणाभिमानिदेषव हुतेनान्ने- नाऽऽप्यायस्व वर्धय । स्पष्टमन्यत्‌ । इति नारायणीये षटू्धचिशोऽनुवाकः । अनुमण््रणा्रष्वं हृद्याभिमहेने मन््रमाह-प्राणानां यन्थिरसि । रुद्रो पा विज्ान्तकः । तेनान्नेनाऽऽप्यायस्वेति । हे हद्यवतिन्नहंकार त्वं वायु- हपाणाभिन्वियङरूपाणां च प्राणानां ग्रन्थिरपरस्परविश्टेषाय ग्न्भनहे- तुरासि ताहक्स्वं रुद्स्तद्मिमानिदेवतारूपोऽन्तको दुःखस्य . बिनाहाको रत्वा मा मां विहा । मच्छरीरे प्रविष्टो भव । तेन मद्दुक्तेनान्नेनाऽऽप्या- प्स्व माममिवर्धय । इति नारायणीये सप्तचिशोऽनुवाकः । क्षुधादिजि- मितवित्तविक्षेपकशन्तेरूर््व मोक्त्जविस्य परमेश्वररूपत्वानुसधानहेतुं रग्न दशेयति- | अङ्गषमाजः पुरुषोऽङ्छ च समाभितः दशः सर्वस्य जगतः प्रभुः प्रीणाति विभ्वभ्रुक्‌ ॥ इति ॥ हूवयमध्यगताकाशोऽङगग्ठपरिमितः । तत्र वतमाना बुद्धिरपि तावती याऽवच्छिस्नो जीवरूपः पुरुषोऽप्यङ्गुठमातचः। स च स्वकीयया ज्ञानक्रिया- 7क्त्याऽङ्खण्ठं समाभ्ितः। चकारान्मस्तकं चाऽऽभ्रितः। आपावमस्तकव्या- पव्यर्थः। स्वोपाधिसंबन्धमन्तरेण स्वकीयेन वास्तवेन ख्पेण सवस्य जगत [शो नियन्ता । अत एव विभ्वमुक्‌ । सर्वं जगद्धङक ताहशः स प्रभुरीश्वरः णात्वनेन भोजनेन प्रीतो मवतु । इति नाराय० अष्टात्रिश्लोऽनुवाकः। प्रथ वाङ आसन्नित्यादीनां प्रयोगेऽङ्कस्पर्ादी विनियुक्तानां नारायणी- भोजनपरकरणम्‌] हिरण्यकेश्याहिकमाचारमूषणम्‌ । ११५ यानामेव मण्बाणां माष्यं माधवीयमान्धपादीयत्वेन [ भते नास्त्येष यद्यप्यथापि तैत्तिरीयसं हिताया एव पश्चमाष्टकपश्चमप्रश्नान्तगतनवमानु- वाकस्थानां तेषामेव संहितात्वेन पठितानां तज्नत्यमाष्यमेवेदं मयाऽत्र संगृह्यते । मे मदीया येयं वाक्सेयमासन्‌, आस्ये मुखे सुस्थिता मवतु । ` नसो ना(ना)सिकाछिद्याः(योः)प्राणः सुस्थितो मवत्‌ । तथाऽक्षिगालछ- कयोश्वक्षुरिन्वियं कणंगोटकयोः भोत्रेद्धियम्‌ । बाह्लोनानाविधन्यापा- रसामर््यमूवौगमनसामथ्यैम्‌ । तथा विभ्वान्यङ्गान्यरिशानि सर्वेऽप्यव- यवा हिसारहिता भवन्तु । तनुरवयवी मूतं शरीरमपि मे तनुवा मदीयेन शारीरेण सह ते तुभ्यं नमः साष्टङ्कदण्डप्रणामोऽ्स्तु । अतोमां त्वमा हिंसी {रेति । इय हि प्रकते परमेश्बरस्येव त्र भोतापनेरिवेह जाठराभि- रूपिणः प्रार्थनेति व्रष्टव्यम्‌ । ] वयः सुपर्णा उपसेकरिन््रम्‌ । परियमेधा कषयो नाधमानाः । अपध्वान्तमृणुहि पूर्धि चक्षुः । भुमुग्ध्यस्माश्निधयेव षच्तान्‌ ॥ अस्य मश््रस्य तैत्तिरीयवब्ाह्यणेऽपि द्वितीयकाण्डे विद्यमानत्वाचश्र- त्यमेव भ्रीमाधवीयं भाष्यमिदम्‌ । केचिहषय इन्द्मुपसेदुः ! कार्यार्थं प्रापिरुपसत्तिः । कीहश्ा ऋषयः । षयः पक्षिमू्तिधारिणः । अत एव सुपर्णाः शोमनपक्षोपेताः । प्रियमेधा अधीतस्य श्र॒तस्य च धारणशाक्ति- मधा तस्यां प्रीतियुक्ता । नाधमानाः िवित्कार्यं याचमानाः) सएव # धनुध्िहान्तमेतम्रन्स्थाने ख. पुस्तकेऽप्रेतमो भन्थे वतेते-नास्त्येवातस्ते मयैव यथामति दिद्माश्रं ग्याद्यायते (न्ते) । वाङ्म आसन्‌, . भ मम । आसन्‌ । आस्य दत्यथः । पदृभोमास्‌- इृदित्यनुशासनेनास्यशब्दस्याऽऽसन्नदेशः । सप्तम्यमाब्रदृछान्दसः । वार्णीवोग्वाणी सरस्वतीयम- रात्सरस्वती तिष्ठत्विति सव्र शेषो दरटव्यः । नसोनिरकसूत्रादेव नाधिकयोरिल्थंः । प्राणः स॒पुष्टः प्राणवायुरित्यथेः । भक्ष्योराषमक्षिशषब्दस्येबन्तत्वम्‌ । अक्ष्णोरिलयथंः । चक्षुः भ्ार्वदेव ुष्टं चक्षुरिन्दियमिति यावत्‌ । एवं कणेयोः ्रोत्रम्‌ । बाहुवोषम्‌ । उरूवोरोज इति व्याश्येयम्‌ ॥ भरिष्टा विश्वान्यङ्गानि तनूर्मे तनूः ज्नियां मृतिस्तनुस्तनूरिदयमरान्मूर्तरिखयथः । अरिष्टारिष्श- ्दितामङ्गनविकला भवत्विल्यथेः । तथा विश्वानि सवाणि भङ्गानि अवयवजातान्यरिष्टानि सन्त्विति विभक्तिविपरिणामः कायेः । तनुवा मे सह नमस्ते अस्तु मामा हिभ्सीः । दे परमेश्वरेति पू मुत्तरत्र च सवे सैबुद्धषध्याहारो बोध्यः । ते तव नमः कायिकादित्रिविभप्रद्वीभावोऽस्तु । ध्ठीयं चतुध्यैथे । नमःस्वस्तीदयादिना नमःशब्दयोगेऽपि चतुध्यो एवानुश्ासनात्‌ । अतो बै तनुवा तन्ा युत्या सह बिश्वान्यङ्गानीत्यनकृष्य मा मा हिसीर्वीप्छिया मैव च्छिन्धीष्यादरातिशयाग बदो(यो द्योत्यत हेत्यन्वयः शयैः। ९१६ ; ओकोपाहञवम्बक विरचित [उत्तरां पष्ठाकेरण~ याञ्जाप्रकारः स्पष्टीक्षियते-हे इन्दर ध्वान्तमज्ञानटक्षणमन्धकारमपोणंहि अपसारय । चक्षुज्ञानटक्षणां हटि पृथि पूरय । निधयेव शुङ्खलयेव । अज्ञानेन बद्धानस्मान्मुमुग्धि । तस्मादुज्ञानबन्धान्मोचय नमो सवाय विष्णवे पत्युर्मे पाहि । अच्रापि माधवीयमाष्यामावान्मयेवायमपि मत्र ध्याख्यायते । मृत्युरिति प्रथमा छान्दसी मत्योः सकाशात्‌ । एवं मे माम्‌ । त्वमग्ने द्युभिस्त्व ० शुषिः! अचर तथा शिवेन मे संतिषठस्वेत्यत्र च माधवीयमेव भाष्यमिदुम्‌ । त्वमग्ने° स्परि। त्वं वने० शुषिः। अध्ने त्वं द्युभिः स्वर्भोभिमित्तमूतेस्तत्र त्र याग्ञाटासु जायसे । किं ख त्वमाशुश्युक्षणिः । आर्द्रा भूमि शीघमेव शोषयसि । जायसे त्वमद्भचो बर्षधाराभ्योऽशनिख्पेण । जायसे त्वमरमनस्पारे । पाषाणस्योपरि पाषाणान्तरसघहनेन जायसे । त्वं वनेभ्यो वावा्थिखूपेण जायसे । ओष- धीम्य ओषधीकार्यभ्यो मेषजेभ्यस्त्वं जायसे । यद्रा वशद्रयसचर्षणा- दिभ्यो जायसे । चृणां चुपते सर्वषामपि मनुष्याणां पालक त्वं गृहे गृहे शुचिः शद्धिहेतुः संजायके । पुनदहेन भ्न्मयमित्या दिस्श्ृतेरिति । शिवेन मे संतिष्ठस्वण० ते नमः । हे यज्ञ मे शिवेन सर्वोपद्रवक्मनरूपेण संतिष्ठस्व समाति गच्छ । तथा स्योनेन सुखप्रापिरुपेण सुभूतेन सषु निष्पन्नत्वाकारेण । बह्मववंरेन मन््रवटेन च संतिष्ठस्व । तथा यज्ञस्य यजमानस्य कद्ध फएलटमनुलक्षी क्ष्यी)कृत्य संतिष्ठस्व । हे यज्ञ ते तवो- पसमीपे नमोऽस्तु । भिरभिधानमत्याद्राथामिति । इत्योकोपाह्वासिष्ठङुठावतंसरामायंसनु्यम्बकसं गृहीते सत्याषाह- हिरण्यकेश्याहिक आचारमूषण उत्तराधं पश्चममागकत्यात्मके पचम. किरणे भोजनप्रयोगपटितमनग््रमाष्यात्मकमष्टमं प्रकरणं सपुर्णंम्‌ । पञ्चमः किरणश्च ॥ अथ षष्ठमागक्त्यं तत्र कतव्यजातं माधवीये दक्षेण दशितम- मक्त्वा तु सुखमास्थाय तदन्नं परिणामयेत्‌ । इतिहासपुराणः षष्ठसप्तमको नयेत्‌ ॥ इति । अन्नपरिणामनप्रकारस्तुक्तः प्रयोगपारिजति-द्वा्चिश्चन्मात्रकालं वाम- भागेन शयित्वा पश्चविशन्माच्कालं दक्षिणभागेन शयित्वा दादक्मा- ्काटं मध्यभागेन शहायित्वा निद्रामकुर्बन्पुनः पुवंवदासित्वेति । खयां भाता च्ुटिः पुसीत्यमशदेकमात्नो हस्व इत्युक्तहस्वेकवणाच्चारणका- इतिहासारिशामोषन- 'हिरण्यकेहवाद्िकमायारमूषणय्‌ । ६१७ भ्रकरभम्‌ | ठोऽ मात्रेत्यथंः । एवं च क्रमादैकाश्येण षोडशावारं दादृश्वारं षडारं च॒ शिवेतिहस्ववणद्रयोचारणेन ताहष्ासूक्ष्मकाटपरिगणनमीश्वर- स्मरणमात्मानसंधानं च कर्तव्यम्‌ । अत्रे तिहासपुराणाद्ैरित्याद्यशाब्यगु- हीतं शाखादिषपाठनाद्येव सप्तममागे कार्यम्‌ । इतिहासादिप्ठनादि वु धष्ठ एवेति प्रति माति तच्राप्यावहयकं तु स्वशाखोपनिषद्गीता विष्णोनांमसह्रकम्‌ । सव्र पुरुषसूक्तं च नित्यमावतंयेष्रही ॥ इति वथनाद्रीताघेव ! अन्यत्व च्छिकं यथावकाशं च दिषास्वापादि तु नैव कार्यम्‌ । तदाह माधवीयेऽनिः- दिवा स्वापं न कुर्वीति यं चेव परित्यजेत्‌ । आयुः क्षीणं दिवा निद्रा दिवा खी पुण्यनाशिनी ॥ इति । धमप्रश्रेऽपि-अहन्यसंवेश्नम्‌ । इति । संवेशनं निद्रा तदहनि न कर्तव्यमित्युज्ज्वलाकृत्‌ । आपस्तम्बधर्मे हरदत्तास्तु संवेशनं मेथुनमिति व्याचख्युः । प्राणं वा एते प्रस्कन्दन्ति ग्रहिवा रत्या संयुज्यन्त इति प्रक्रोपनिषद्याथर्वणिका अपि समाम- नन्ति । विवृतं चेदं भ्रीमद्ध गवव्पज्यपादपादारविन्देस्तद्धाष्ये--प्राणमह- रात्मानं वे एते प्रस्कन्दन्ति नि्गमयन्ति शोषयन्ति वा स्वात्मनो विच्छि- द्ापनयन्ति। ये के दिवाऽहनि रत्या रतिकरणमूतया सह जिया संयुज्यन्ते मेथुनमाबरन्ति महाः । यत एवं तस्मात्तन्न करतष्यमिति प्रतिषेधः प्रास- भिक इति अहरात्मानमहरमिमामिदेवतात्मना विहितध्यानमित्यर्थः । तिहासास्तावन्महारामायणमहामारतशिवरहस्यामिधाञ्लयः प्रसिद्धा एव । पुराणानि व्रक्तानि द्विधा । महापुराणान्युपपुराणानि । तत्राऽ5- धानि विङ्गार्थनचन्दिकायां स्कान्दे शंकरसंहितायाम्‌- यथा वेदेषु शाखेषु विभ्वाधिक उमापतिः ¦ पुरुषः परमः साक्षात्पतिः पाङ्ञविमोचकः ॥ परं बह्म परं धाम परं ज्योतिरनाङुटः । मङ्गलं मङ्गलानां च पावनानां च पावनम्‌ ॥ सवेमङ्कटको पेतमुत बभुः सुमङ्गटः । आगमान्तगिरो नित्यमस्तं प्रवदन्ति हि ॥ "परग ऋ --------- निकामम १ ख, ` नुध्यानं। ११८ ओकोपाहञयम्बकविरविते- {उतरे पतमङिरगे- तद्देव पुराणानि शिवं साम्बं सदाशेवम्‌ । स्वतण््रमेकमद्ेतं प्रवदन्ति निरङ्कुशम्‌ ॥ इत्युपक्म्य--- बाह्यं पाद्यं वेष्णवं च रोवं मागवतं तथा । ` भविष्यं नारदीयं च माकेण्डयमतः परम्‌. ॥ आयं बह्मवेवर्तं लेङ्ग वाराहमेव च । ` स्कान्दं च वामनं चेव मात्स्यं कौर्म च गारुडम्‌ ॥ बह्माण्डं चेति पुण्योऽयं पुराणानामनुक्रमः ॥ इति । द्वितीयानि पाराश्शरपुराण- आद्यं सनत्कुमारोक्तं नारर्सिहं ततः परम्‌ । नन्द्याखयं शिवधर्माख्यं धवास नारदीयम्‌ ॥ कोपि मानवं चेव तथेवोरनसेरितम्‌ । बह्माण्डं वारुणं काटीपुराणाख्यं तथेव च ॥ वासिष्ठटेङ्गसंज्ञं च साम्बं सौरं तथेव च । पाराङारसमाख्यं च मारीच माबाहयम्‌ ॥ इति । इत्योकोपाह्वासिष्ठकुलावतंसरामा्यसूनुञ्यम्बकसंगृहीते सत्याषाढ- हिरण्यकेरयाद्धिके षष्ठभागकृत्याख्यः षष्ठः किरणः संपूर्णः । अथ सप्तममागङ्कृत्यम्‌ । तच--इतिहासपुराणाद्येः षष्ठसप्तमको नयेत्‌ ॥ इति प्रागुदाहतवाक्यगताद्यपदेन शास्नादिपठनायेवाच्र कतंष्यम्‌ । तदाह माधवीयेऽिः- इतिहासपुराणानि धमंश्ञाञ्ञाणि चामभ्यसेत्‌ । वथा विवाद्वास्यानि परिवारा श्च वंजयेत्‌ ॥ इति । नन्वत्र धमंशाख्याण्येवोक्तानि तर्दिं कि ज्ञानज्ाखेषु सर्वथा यतीतरा. नधिकार एवेति चेत्सत्यम्‌ । तन्न भुख्योऽधिकारस्तु संन्यासिनामेव । अन्येषामपि सत्यां हढतरमूमक्षायां परारब्धप्राबल्यात्संन्यासे प्रतिबद्धेऽपि यथावकाशं शाजखेऽप्यस्त्येवाधिकारः । तदुक्तं तत्रेव विष्णुपुराणे- अनायासप्रदायीनि कुर्यात्कमोण्यतन्दरितः । सच्छाञ्रादिषिनोदेन सन्मार्गादुिरोधिना ॥ दिनं नयेत्ततः संख्यामुप तिषठेत्समाहितः ॥ इति । १ कृ, क।पेठ । ,, इतिहासाधिकालोचन- दिरण्यकेदयाहिकमाचारमूषणम्‌ । ११९ प्रकरणम्‌ ] तत्र सतः काठत्रयाबाध्यस्यद्रतबह्मणो यच्छाञ्ं बह्मयुत्रमगवद्ी- तादशोपनिषदद्धाष्यबृहद्रातिकेतरवार्तिकविवरणवाचस्पत्यादीतरोपदेश- साहस्म्यादिगोणमेव य्यम्‌ । बृहद्वार्तिकस्य शापवशाद्यत्येकाधिका- रित्वादद्धाष्यादेर्गृहस्थाद्यधिकारसच्वेऽपि पूर्वाह्लो वै देवानामिति ुतेर्दैवी संपद्िमोक्षायेति स्मृतेश्च पएर्वाह्न एव तस्य विचायत्वात्‌ । प्रकृतसमये सुतरामप्राप्तत्वाञ्च । ज्ञानशाखराधिकारव्यवस्था तूक्ता सुतसंहितायां प्रथमखण्डे विष्णं प्रति श्रीक्ञकरेण-- ` निवृत्तिधमेनिष्ठस्तु बाह्मणः पद्कूजेक्षण । उक्तो मख्याधिकारीति ज्ञानाभ्यास मया हरे ॥ अन्ये च बाह्मणा विष्णो राजानश्च तथेव च । वैश्याश्च तारतम्येन ज्ञानाभ्यासेऽधिकारिणः ॥ द्विजखीणामपि भौतज्ञानाभ्यासेऽधिकारिता । अत्र टीका माधवी--द्विजखीणामिति अथ हैनं गार्गी षाचक्तवी पपरच्छेत्यावौ गाग्यदिर्व्यवहारदशेनाद्स्तिपदस्य पुवारधेन संबन्धः । मु० अस्ति छयुद्रस्य शुभुषोः पुराणेमेव वेदनम्‌ । वदन्ति केचिद्धिरद्रासः लीणां श्युद्रसमानताम्‌ ॥ टी°-खीणां द्युद्रसमानतामिति । तथाऽऽहुः- खीश्र द्विजबन्धूनां जयी न श्रुतिगोचरा । इति भारतमाख्यानं फपया मुनिना कृतम्‌ ॥ इति । ` गागमिेष्यादीनामपि श्रुतिवास्यान्न तच्वावबोधः। किं तु पौरुषेयै- रेव वाक्येजातस्तत्वावबोध आख्यारूपया श्रुत्या व्यवहूत इत्येतावदिति ते मन्यन्त इत्यर्थं इति । एवं च विधिप्रतिषेधोमयसत्वादिधिर्भिर्णयसि- न्धूक्तायाः ` पुराकल्पेषु नारीणां मोशीबन्धन मिष्यते 1 अध्यापनं च वेदस्य साविन्नीवाचनं तथा ॥ इति स्थरुतिविहित्तोपनयनादि विशिष्टद्विजाङ्गनाया विषयः । मिषेध- स्त्वल्यासाम्‌ । अत एवोक्तं वायवीये माघमाहात्म्ये नारीणां चेव शुद्राणां तन््रमार्भऽधिकारिता । तन्वज्ञानेऽपि चुव्राणां न तु यन्थपुरःसरम्‌ ॥ १क. घः । केस्तु पौ । ६२१ ` ओकोपाह्वशयम्बकविरथितं- [उत्ता पपमकिरणे~ - तत्न या बाह्मणी नारी तस्या यन्थपुरःसरम्‌ । तन्वज्ञानेऽधिकारोऽस्ति केचित्षंकरजातयः ॥ एतेषां नाऽननुपूर्व्यण कथामात्राधिकारिता । चाण्डाटपुल्कसादीनां नाममातेऽधिकारिता ॥ इति । नारीणामित्यादि । तन्त्रमागे मारतादीतिहासपुराणगततन्रप्रक्ियो- कनज्ञानमागे इत्यथः । तन्रज्ञान इतिपादः परवान्वयी । केषिदितिपादु- स्तु्रान्वयी । सन्तीत्याथिकम्‌ । स्पष्टमन्यत्‌ । एवं सन्ति च तानि शाखाणि च सच्छाञ्ञाणि कापिलिपातखलाख्यसांख्यद्यं श्युत्कमेण सेभ्वरमिरसीभ्वरवादघरितं तथा कणादगोतमप्रणीतं क्रमाषयायद्रयं तथा जैमिनीयं पर्वमीमांसाक्ञाखं चेत्यास्तिकपश्चवृर्शनानि। उत्तरमीमांसायास्तु पुवांह्न एवाभ्यासकाल इत्यनुपदमेवोक्तमिति न तद्रहः । व्याकरणमहा- माष्यस्यापि शिष्टाचारात्स एव काटः । तदितरग्रन्थानां तु मनुयाज्ञव- ल्क्यपाराहरादिधमंशासख्रवत्तत्सं ग्रहदेव तच्वेन तत्संग्रहः । सच्छाखादी- त्यत्राऽभदिशब्देन काव्याटंकारनारक्रादेः संग्रहः । तक्नाप्यविरोधिनेति विनोद्विकशेषणात्पतिवादित्वादिवरशसं मावितकटहादेष्युवासः । एवं सन्मार्गादितिहेतुकथनाद्धमषिरुद्धकामशाखरस्य तथा मन्क्ाखरस्य तद्रन्नास्तिकषडशेनीतत्मरकरणादेश्च निरासः । मन्वेत्युपलक्षणं तन्त्राग- मदेरपि । एवं चात्र वृथाविवाद्वाक्यानि परिवादां श्च वजंयेत्‌ । इत्य्िवचनात्सन्मागदि्धिरोधिनेति विष्णुपुराणवचनाञ्च सूचिताः सामयाथारिकांः सर्वे धर्मास्तेषां संग्रहः स्वीयधमप्रभोक्त एव सप्रपशच- मुच्यते- अत्मप्रकशेसां परगहामिति च वर्जयेत्‌ । इति प्रशंसां स्तुतिम्‌ । गहा निन्दाम्‌ । | सह वसन्सायं प्रातरनाहतो गुरुदहीनार्थो गच्छेत्‌ । इति । सह वसन्‌ । एकस्मिन्प्रामे वसश्ित्यर्थः । नापोक्षितमिन्धनमय्यावादध्यात्‌ । इति । श्रौते स्मरते लोकिकिऽद्मावप्रोक्षितमिन्धनं नाऽऽदध्यात्के चिष्टोकिकि नक । अत्रेततरसङ्गस्तु शीतादिकाठे शकटीप्रज्वालना- व । म्रहस्वस्तरे चासशस्पुशन्पानप्रयतान्प्रयतो भन्येत तथा तुणकष्ठेषु निखातेषु । इति । श्ति्सारिशलाजन. टिरण्यकेड्याहिकमाचारमूषणम्‌ । ३२१ प्रर्रणम्‌। पतितचण्डालसूतकोदक्याशवस्पुष्टिस्तस्स्पष्टल्पस्पक्षनं सैट मिति गौतमः । तस्मिन्विषये चदमुच्यते । शयनतयाऽऽसनतया वाऽऽस्तीर्णप- लालादिः स्वस्तरः । पुषोद्रादिदर्शनाव्रुपसिद्धिः । यचातिश्क्ष्णतया पलाल देमूलाय्रविभागो न ज्ञायते स मूढः । म्रटश्चासौ स्वस्तरश्च मूढ- स्वस्तरस्तस्मन्प तितादिष्वप्रयतेषु यदि कश्ित्प्रयत उपविशेन्न च तान्सं- स्पृशेत्स प्रयतो मन्येत । यथा प्रयतमात्मानं मन्यते प्रथतोऽहमस्मीति तथेव मन्येत । नेवं विधविषये तस्स्पु्टिन्यायः प्रवर्तत इति । त॒ुणकाष्टे- ष्वपि भूमी निखातेषु तथाऽत्र तस्स्पृ्िन्यायो न मवती ति व्यार्यातमु- जज्वटाक्रत अथि नाप्रयत आसीदत । इति। अप्रयतः सन्न नाऽऽसीदेदिति उञ्ज्वलाङ्त्‌ । न स्पशे दित्यर्थः । न चैनमुपधमेत्‌ । इति ¦ एनम नोपधमेत्स्मार्तं श्रौतं तृपधमेदित्यज्ज्वलाकश्षयः । एवं च स्मातादिमिथि समीपे स्थितखाऽपि धमेत्‌ । वेणधमन्या प्रज्वाटयेत्तस्य वे धत्वेन तत्सामीप्वस्यैवाऽऽतर्यकत्वाहौ किके तु शी तनिवारणाद्यर्थं यदि संकटे स्वयमेव धमेचेद्‌ दुरं स्थित्वैव धमेत्तत्स्फलिङ्गादिसंपकसंभवादिति भावः । खदायां च नोपदध्यात्‌ । इति। अच खहाया अधस्तान्नोपद्ध्यात्‌ । अत्राप्यशक्तौ न दोष इत्युज्ज्वला । नेमं लोकिकमथं पुरस्कृत्य धम{श्वरेत्‌ । इति । | इमं लोकिकं लोके विश्रुतम्‌ । ख्यातिलामपजादिकमर्थं प्रयोजनं युरस्कृत्याभिसंधाय धमान्न चरेदित्युज्ज्वला । | [ # अग्नेमादित्वमपो बाह्यणान्देवताद्वारं प्रतीवातं च शक्तिविषये नाभिप्रसारयीत । इति । अग्न्यादीन्प्रति पादो न प्रसारयेत्‌ । शक्तेषिषये सतीत्युऽज्वखा । ] बाह्मणगोरेति पादोपस्पशेनं बजेयेद्धस्तेन चाकारणाव्‌ । इति 1 बाह्मण गां च पादेन नोपस्पृरोत्‌ । इतिशब्दः प्रकारे । विद्याषयोवद्धा- नामव्राह्मणानामपि वज॑येत्‌ । कारणमभ्यङ्ककण्डूयनादि तेन विना हस्ते- लाप्यपस्पश्चनं वजयेत्‌ । पवाक्तानामेवेव्यज्ज्वला । कि भ 1 # नाये प्रन्थः क. पृस्त्क न १३२२ ओकोपाहञ्यम्बक विरचितं - [उत्तरां प्तपकिरण- देवतानां सुराज्ञश्च गोर्दक्षिणानां कुमायाश्च परीवादान्वजंयेत्‌। इति। अग्न्यादिदेवतानां सुराज्ञश्च गोदक्षिणानां हिरण्यानामपि कुमायाश्च कन्यायाश्च दोषान्सतोऽपि न कथये दित्युज्ज्वटा । नेयमिकानि श्रूयन्ते यथाऽग्िहोत्रमातिथयं यज्चान्यदेषं युक्तम्‌ । इति । नैयभिकानि नियमेन कर्तव्यानि नित्यानि कर्माणि श्रूयन्ते । कानि पुनस्तान्ययिहो्रमातिथेयमऽतिथिपूजा । यथा मातरमाभित्य सवं जीवन्ति जन्तवः एवं गृहस्थमाभित्य सवं जीवन्ति भिक्षवः ॥ इति । यञ्ान्यवेवं युक्तमेवंविधं भराद्धादीव्युज्ज्वला । कत्वे वा जायाम्‌ । इति । ऋतुकाठे वा जायामुपेयात्‌ । कत्व इति रूपसिद्धिरित्येतध्याख्य- ज्ज्वला। तुणष्छेदनटोष्टविमर्वैननिष्ठीवनानि चाकरणात्‌ । इति । तुणच्छेवनाद्यकारणाद्रर्जयेत्‌ । निष्ठीवनकारणं प्रतिश्यायादिरितरत्र मुषेत्युज्ज्वला । यञ्चान्यत्परिचक्षते यच्चान्यत्परिचक्षते 1 इति । यच्चान्यदेवं युक्तमाचार्यः परिचक्षते वर्जयेत्तदृष्यक्षकरीडादि वजंयेत्‌ । दिरुक्तेः परश्समा पिक्रतेत्युज्ज्वला । ` नित्यमुद्धान्यान्यद्धिररिक्तानि स्युगहमेधिनोर्वतम्‌ । इति । गृहे यावन्त्युदृधानानि उदृकपात्राणि घटकरकादीनि तानि सदाऽ द्धिररिक्तानि स्युस्तद्पि गृहमेधिनोवंतमिस्युज्ज्वला । तिष्ठन्सव्येन पाणिना दक्षिणं बाहूमुपसंग्रह्याऽऽचार्यमाचामयेदन्यं वा समुदेतम्‌ । इति। | तिष्ठन्निति प्रहु उच्यते स्थानयोगात्‌ । न हि तिष्ठन्नाचामयितुं प्रभवति । सव्येन पाणिना दक्षिणमालभ्य दक्षिणेन करकावि गरही- त्वाऽऽचा्यमाचामयेत्स्वयमेव शिष्यः साक्षात्‌ । एवं हि स धर्मयुतो भवति । आचार्ये प्रकते पुनराचार्यग्रहणमातिथ्यादन्यत्राप्याचायमाचा- मयेतेवमाचामये देति । वाशब्दः समुचये । अन्यमप्येवमाचामयेत्स चेत्स- मुदेतः कुलश्शीलभिद्यावृतेरुपेतो भवतीव्युज्ज्वला । [) "३, १ शि 2 00 0 , त 1 9 षि १, ्यः।ए । कं दिवषः इतिहा पादिकालोचन- 1हिरण्यकेहया द्वक मा चारभूषणम्‌ । ३९२९ भरकरणम्‌] विद्यया च विद्यानाम्‌ । इति । परावादाक्रोश्षांश्च वजयत्‌ । कण्वेद एव भाोचसुखः । अन्ये भकषणक्ष- दुका इति परीवादः । तेत्तिरीयमुच्छिष्टशाखा । याज्ञवल्क्याष्ीनि बाह्य- णानीदानींतनानि । इत्यादय आक्रोशा इत्युर्ज्वला । स्वाण्युदृकपुवाणि दानानि । इति । स्वांणीति वचना द्धिक्षाऽप्युदकपर्वैव देयेत्युज्ज्वला । पाणिमृटढं बाह्यणेन नाप्रोक्षितमभितिष्ठते । इति । ब्राह्मणस्य पाणिमृढमुपलिप्तं संमृष्टं वा प्रदेक्षममोक्षितम्‌ । नाभिति- हेतोक्ष्येवाधितिष्ठत इत्युज्ज्वला । अर्चि बाह्यणं चान्तरेण नातिक्रामेदनुज्ञाप्य वाऽतिक्ामेत्‌ \ इति । अगरेबह्यणस्य मध्ये न गच्छेत्‌ । अगे स्पष्टम्‌ । बाह्यणां श्च । इति । मध्ये नातिक्रमेदित्युज्ज्वला । अभिमापश्च न युगपद्धारयेदग्नीनां संनिवापं वजयेववचनात्‌ । इति ४ अभ्चिमुदकं च युगपन्न धारयेत्पुथगव स्थितानामग्रीनामेकज समवा- पनं न कृयद्द्मावध्च न क्षिपेदित्यन्ये अवचनात्‌ । आवापववने सति तु कुर्यादित्युज्ज्वला । प्रतिमुखमथिमादहियमाणं नाप्रतिष्ठितं भूमो पदृक्षिणी कुर्वीति । इति । यदाऽस्य गच्छतः प्रतिमुखमभिराषद्धियते तदा न तं प्रदक्षिणी कुयौत्स चेद्धूमौ प्रतिष्ठितो न भवति । प्रतिष्ठिते चाग्नौ प्रदक्षिणी कुया दित्युज्ज्वला । अन्न भूमावप्रातिष्टितमिति मृलेऽभिविशेषणं तु प्रति- मुखमादहवियमाणमिति विेषणान्तरेण सह विरुद्धमेव । न द्याहि- यमाणस्य तस्य भ्रमौ प्रतिष्ठितत्वलक्षणं स्थापितत्वं तत्कालावच्छेदेनं संभवति नामेव्यतस्तद्दूमौ स्थापितस्य तस्य प्रदृक्षिणीकरणेकविधा- यकतया पर्यवस्यतीत्यभिसंधायेवोक्तमुज्ज्वलाकरेः प्रतिष्ठिते चाग्मो पषु- क्षिणी कृयादिति । पृष्ठतश्चाऽऽत्मनः पाणी न संश्टेषयेत्‌ । इति । स्वे पृष्ठभागे स्वपाणिद्रयं न संश्टेषयेन्न बध्रीयात्स्वयामित्युज्ज्वला । आत्ततेजसां भोजनं न व्जयेद्धस्मतुषाधिष्ठानं च । इति । आत्ततेजांसि तक्रक{िकादीनि तानि नोपयुञ्जीत । मस्मतुषांश्च नाधितिष्ठेन्नाऽऽक्रामेदिप्युज्ज्वला । ३२४ ओकोपाहवञ्यम्बकंविरचितं- [उत्तरं स्तमकिरणे- पादयोः वरङ्खोटनं जानुनि चात्याधानं जङ्घाया नखैश्च नखच्छे- दनवादनस्फोटनानि छीवनानि चाकारणाद्यच्चान्यत्परिचक्चते योक्ता च धर्मयक्तेषु द्रव्यपरेग्रहेषु प्रतिपादयिता च तीर्थ यन्ता चातीर्थे यतो न भयं स्यात्स॑ग्रहीता च मनुष्यान्भोक्ता च धमौविप्रतिषिद्धान्मोगानेव वर्तमान उमो लोकावभिजयति । इति । पङ्ोटठनमान्दोलनमितस्ततश्राटनम्‌ । एकस्मिानुनीतरजङ्घाया अत्याधानमवस्थापन वजयेत्‌ । पवाङ्गटीनां स्फोटनान्यकारणात्‌ । कारणं वातादि । वाद्नस्फोटनानि समासपादठेऽप्येष एवाथः । यच्चान्य- दुक्तव्यतिरिक्तं तुणच्छेदनादि परिचक्षते गहंते तदपि वजयेत्‌ । धर्माः विरुद्धा. ये व्रभ्यपरियरहास्तषु योक्ता, उत्पादयिता स्यात्‌ । तीर्थं गुणव- तात्र याचा वा तच द्रव्यस्याजितस्य प्रतिपादायेता स्यात्‌ । यन्ता नियन्ता । अप्रदाताऽतीथंऽयन्ता ९)च स्यात्‌ । यतः पुरुषादप्रतिपादने न भयं स्थात्‌ । भयसभवे तु पिञ्युनादिभ्यो देयम्‌ । अर्थप्रदानप्रियवचना- द्यनुसारेण मनुष्याणां संग्रहश्ञीलः स्यात्‌ । एवं महत्या पुष्स्या युक्त उक्तप्रकारमनुतिष्ठन्‌ । उभो टोकावभिजयति । भोगेनेमं लोकं तीर्थं प्रतिपादनेन बामं लोकमिप्युज्ज्वला । येषु कर्म परोडाशाश्चरवस्ते काया इति । येषु दृशपणमासादिषु पुरोडाशा विहिता गहस्थस्य तेष्वस्य तत्स्थाने चरवः कायां इत्युज्ज्वला ! नवे सस्ये प्राप्ते पुराणमनुजानीयात्‌ ॥ इति । नवे धान्ये प्राप्ते श्यामाकनीवारादो जाते एराण पूर्वसंचितं सस्य- -मनुजानीयात्रित्यजेत्‌ । अचर मनुः- त्यजेदाश्वयुजे मासि द्यत्पन्नं पुव सोचेतम्‌ । जीणान्यन्चानि वासांसि पुष्पमूलफलानि च ॥ इत्युज्ज्वलछा । इति श्रीमद्रासिष्ठङुटावतसौकोपाहश्रीरामायंस॒नुना उयम्बकश््मणा संगहीत आचार मूपणार्ये सत्याषाढ हिरण्यकेह्याषहिके सप्तममागकृत्या- ख्यः सत्तमकिरणः संपूर्णः अथाष्टमभागक्रत्यम्‌ । तदाह माधबीये दक्षः | अष्टमे टौकयात्रा तु बहिः संध्या ततः पुनः ॥ इतति । याज्ञवल्क्थयोऽपि- [1 वपि । 0 1 1 पि) । 9 कको ० ० ~ ~ भ 9 कि `, 7 य 1 ` 1 पिरि १८. न्‌. वृ | लोकयात्रादिप्रद्रणम्‌ ] हिरण्यकेश्यादहिकमाचारभुषणम्‌ । १२५ अहःशेष समासीत शिषशटरेषटश्च बन्धुभिः । उपास्य पश्चिमां संध्यां हुत्वाऽ् तमुपास्य च ॥ भृत्यैः पारेवृतो भुक्त्वा नातितुप्तोऽथ संविशेत्‌ । अच्राऽऽद्यवचनेन लोकयाच्रावशात्पादुकादिपरापती तन्नियममाह स्परृति- रत्नावल्यामापस्तम्बः- अग्न्यगारे गवां गोष्ठे देवनाह्यणसं निधी । आहारे जपकाले च पादुके परिवजयेत्‌ ॥ आरुह्य पादुके यस्तु गहादेव गृहं वजेत्‌ । छेत्तव्यी चरणौ तस्य नान्यो दण्डो विधीयते ॥ इति । अथ श्राद्धभोजिनां संध्यावन्दने विशेषः पारिजाते- दशकृत्वः पिकिदापो गायच्या भराद्धमुण्िजः। ततः संध्यामुपासीत श्युध्येत तदनन्तरम्‌ ॥ इति । हवं संध्याधिकारार्थं न तु भ्राद्धमोजनप्रायश्ित्तम्‌ । तस्य प्रायधित्त- गरन्थेभ्य एव ज्ञेयत्वा दिह विटेखनस्यानुपयोगादकाण्डपाण्डित्यापत्तेश्च \ अथ सायंसंध्या । तव्काटमाह संवर्तः- सादित्यां पाश्चमां संभ्यामधस्तमितभास्कराम्‌ । इति । गोणकालस्तु स्कान्दे- उदयात्पाक्तनी संध्या घटिका्नयमिप्यते । सायंसंध्या चरिघरिका चास्तादुपरि भास्वतः ॥ इति, तत्र संकल्पे सायमित्यूहः । अथिश्च भा मन्युश्चेत्यादिपाणिमन्नः। अध्यदानं तु प्रत्यङ्मुखेनोपविश्य भूमावेव कायम्‌ । उपस्थाने तु प्राच्यादिक्रम एव युक्तः । केचित्त पतीच्या क्रमोऽतरेत्याहुःरेति गोपी. नाथदीक्षिताः । ततो होमः । स च दिवामोजनोत्तरं प्राप्तोऽपि न दोषा- येति बतराजाकं वराहपुराणे- घ्रानं संध्या तपणादि जपहोमसुराचंनम्‌ \ ¢ (प उपो षितेन कतेव्यं सायकालाहूतिं विना ॥ इति । उपलक्षणमिदं सायं संध्यादेरपि । एवं होमं विधाय सायं शिवपजै- वावद्यं कायां । तदुक्तं लिङ्काच॑नचच्िकायां कोम- नाऽऽराधयति यः सायं दैवदेवोत्तम शिवम्‌ । स पिशाचो भवेसेव राव कार्या विचारणा ॥ इति। क्वेः @ ९२६ ओको पाहूञयम्बकदिरचितं - [उत्तराथरऽष्टमक्िरण- शिवगीतायामपि-- प्रदोषे यो मम स्थानं गता पूजयते तु माम्‌ । स परां भियमाप्रोति पश्चान्मयि विलीयते ॥ इति । स्कान्वेऽपि- अतः प्रदोषे शिव एक एव पुज्यो न चान्ये हरिपद्मजाद्याः । तस्मिन्महेशे विधिनस्यमाने सर्वे प्रसीदन्ति छुराधिनाथाः॥ इति। अभिषेका दि विस्तरतः पूजां कर्तुमकक्तो गन्धपृष्पधूपदी पनेवेद्याख्य- पश्चोपचारैस्स्वसाववरयं कर्वविव । तत्प्रकारस्तृक्तः पुरेव तत्करणे । ततः सायं प्रातद्विजातीनामक्षन श्रतिचोदेतम्‌ ॥ हतिवचनात्सायं पाके प्रातस्तन्त्रेणोमयकाटिके वैश्वदेवेऽननुष्टिते सायं वेभ्वदेवावहयकता । तत्र कथिद्धिशेषो माधवीये विष्णपराणे ठुरितः- पुनः पाकं समुत्पाद्य सायमप्यवनीपते । वैश्वदेवनिमित्तं वे पल्न्या सार्ध बि हरेत्‌ ॥ तत्रापि श्वपचादिभ्यस्तथेवान्नविसर्जनम्‌ । अतिथि चाऽऽगतं तच स्वशक्त्या पूजयेद्बुधः । दिवाऽतिथो तु विमुखे गते यत्पातकं नृप । तदेवाष्टगुणं पुसां सय।ढे विमुखे गते ॥ तस्मात्स्वशशक्त्या राजेन्द्र सर्योढमति।थ नरः । पुजयेत्पूजिते तस्मिन्पजिताः सवंदेवताः ॥ क्रतपादादिशश्ोचश्च भक्त्वा सायं ततो गही । गच्छेच्छस्यामस्फुरितां ततो दारुमय। नप ॥ इति । अच दहि पन्त्या साध बि हरेदितिवचनातव्सायवेश्वदेवबटिहरणे पत्नीनैकटचावर्यकतेति प्रतिभाति । एवं सायमागतोऽतिधथिः सूयाढ- इति रामाण्डारादयस्तस्य पारिभाषिकीं सूयोढसज्ञामाहुः। सुय ऊढोऽति- क्रान्तो येन स तथा सूर्यास्तोत्तरमागत इति व्युत्पस्याऽपि सेति ध्येयम्‌ । तच संकल्पे सायमिस्युहं कृत्वा नमा रुद्राय पल्ुपतये स्वाहेत्यन्तं कुत्वाऽ. दितिऽन्वित्याद्युत्तरपरिषेकं विधाय ये भूताः प्रचरन्ति नक्तं बरिमित्या- धवोक्ता छदिःप्रदेशे नभस्येवोध्वं बलिदयो न मूमों नक्तं चारिभ्य इदमिति त्यागश्च । ततो हस्तादि प्रक्षाद्यातिधि मोजयित्वा स्वयं माजन कुयात्‌ । तत्र वज्यंकालः । आचाररलेऽपराक- १ कृ [मच्छ^्(द लीकया% दिप्रकरणम्‌ | हिरण्यकेरयाहिकमाचारमूषणम्‌ । ३२. अयने रषिसंकरान्तो रविवारे च पर्वसु \ मृताहे जन्मदिवस न कृयान्नशि मोजनम्‌ ॥ इति । मृताहे पित्रोरिति शेषः । यदि तच ॒प्रदोषचतुर्थीसोमवारवतप्रयुक्तं राचावपि परमेश्वराचनोत्तरं तत्तत्समये पारणावश्यकत्वेन मोजनं प्राप्त तदा मध्ये श्राद्धं विधाय तदानीमवय्रहणं विधाय तच्छेषं फिचिदुप- घासामशओ्जैकं घृतादि तदानीं प्राश्योचितं तच्छेषं परमान्नाय पि संस्थाप्य रा्ौ पुनः पाकं कारयित्वा देवार्चनवेश्वदेवनेवेद्यातिधिमोजनादिकं विधाय स्वयं तेन साकं तद्धओ्जीयादिति म्रताह इति रा्िमोजनवर्जन- निमित्तनिचयान्तःसंगहीतस्येतस्य सामान्यवचनस्य तत्तन्निबन्धसहस्- प्रकटतत्तद्रतपारणविधायक विशोषवाक्यैरुत्सर्गापवादन्यायेन बाध एव । न चेदं नित्यं निषेधनं निरुक्त मोजनविधानं तु काम्यमेव तद्रतानामेै काम्यत्वेन तदङ्गस्य तथात्वं तु केमुत्यसिद्धामिति वाच्यम्‌ । तेषामपि तद्विधायक्रवाक्यपर्यालो चनयो भयविधत्वस्यापि संमवात्‌ । ननु मवतु प्रकोषादेस्तथात्वं सोमवारवतस्य तु नैतद्रक्तं युक्तमिति चेन्न । तस्यापि तथात्वस्य श्रुतावपि प्रसिद्धत्वात्‌ । तथा ह्याथवणिकाः समामनन्ति बुहज्नाबालोपनिषदि- ये चान्ये कायां पुरीषकारिणः प्रतिग्रहरतास्त्यक्तमस्मधारणास्त्यक्त- सव्राक्षधारणास्त्यक्तसोमवारवतास्त्यक्तान्तगृहयाच्ास्त्यक्तपश्चाक्षरजपा- स्त्यक्तरुद्रजपास्त्यक्तभेरवा्च॑ना भेरवी घोरां यातनां नानाविधां कार्या परेता भुक्त्वा ततः शुद्धा मां प्रपद्यन्ते । इति \ नन्वे तस्यार्थवादस्य ततश्चाप्रमादेन निवसेकार्यामिति काङ्ञीनिवा- सविधिमात्रहोषत्वं वाच्यम्‌ । तथाचाऽऽस्तां तद्रासिनां तत्स्वीकारोत्तरं तदत्यागूपं नित्यत्वमिति चेत्षत्यम्‌ । तस्य तथात्वेऽपि वित्त्युद्धिदारा मोक्षितराफलकत्वं तु निधिवादमेव । तत्तु संध्यावन्दनादिनित्येष्वपि भ्रसिद्धमेव । तस्मादयुक्तेवोक्तव्यवस्थेति दिक्‌ । विस्तरस्तु स्वयमेव तस्त- वरतयन्थादावालोचनीय इहात्यनावरयकत्वान्नोक्त इति शिवम्‌ । इत्योकोपाहवासिष्ठकुलावतंसरामार्यसूनुञ्यम्बकसंगहीते सत्याषाढ- हिरण्यकेरयाहिकेऽष्टम मा गकृत्यास्ये किरणे यात्रादिप्रकरणं संपूण । अथ केचिच्छिष्टाः सायंसंध्योत्तरं धुवमण्डले बह्मोपस्थान स्वज्ञा- खारण्यकस्थसहवैनामकप्रश्न परसिद्ध कुवन्ति । तद्प्यजाऽऽयुष्करत्वा्नि- पिरि क = जत जनः => (द "कण ७ = ५०००-१ "दकः वि १कर ज्ञनंघुः २ क्र. नित्यनिषः। ३ क. 'वतत्काम्यः । १३२८ ओकोपाह्टठयम्बकविरचितं- [उत्तरापऽएमकिरणे- स्यत्वाच्च समाध्वीयमाष्यं संग्राह्यमिति लिख्यते । इदानीं सवयागार- ऽ्मेषु आयुष्करं बह्मोपस्थानं विधित्ुस्तन्मन््रमाह्‌ । अथ वा सायका- लछीनसंध्यावन्दनादर््वं धरुवमण्डटे परबरह्मोपस्थानार्थं मन्बमाह- भूः प्रपद्ये मुवः प्रपद्ये स्वः प्रपये भूभुवः स्वः प्रपये बह्य प्रपद्ये बह्य- कोशं प्रपद्येऽपतं प्रपयेऽमृतकोक्षे प्रपयये चतुजांटं बह्मकोदौ यं मृल्यु- नावपर्यति ते प्रपये देवानप्रपये देवपुरं प्रपद्ये परीवृतो वरीवृतो ब्रह्मणा वमणाऽहं तेजसा करयपस्य । इति । य एते परथिव्यादयखयो लोका यश्चैषां लोकानां संघस्तत्सर्वं प्रपयें प्राप्नोमि । बह्यशब्देन चतुमरुंखस्य शरीरमुच्यते तस्य कोशः स्थानं जनो ठोकोऽग्रतशशब्देन विराटरकारणीमूतस्‌चातोच्यते । तस्य कोश्- स्थानमब्यक्तमेतचतुर्बिधं प्रपये भजामीत्य्थः । चतुर्विधा अन्नमयप्राण- मयमनोमयविज्ञानमयाः कोशा जाटववावरका यस्य पश्चमकोशस्य तं चतुजालं परबह्मणः काशम्‌ । यमानन्दमयं मृत्युनावपश्यति न हि तस्य कारणरूपस्य कायवद्विनाकशोऽस्ति ताहश्चं कोक्षमहं प्रपये । वेवानिन्वा- दु{स्तेषां पुरं देवपुरं च प्रपये । अहं तेन ब्रह्मण! वर्मणा कवेचरूपेण परमात्मना परीवृतः परितो वेष्टितो वरीवृतः पुनःपुनर्वश्टितः । यर्था कश्यपस्य परक्षकस्य परयकः कश्यपो भवतीतिन्यायेन सर्वसाक्षिण दभ्व- रस्य तेजसा परिवृतोऽहम्‌ । दहो रक्षकोऽय बह्मा तदुपस्थानेन भ्रत्य तरामीत्य्थः । बह्म पस्थानकाटे स्व।तमकस्य परमेश्वरस्य शिश्चमारा- ख्यजलग्रहरूपत्वं ध्यानार्थं दकषयति- यस्मै नमस्तच्छिरो धर्मो मूर्धानं बह्मोत्तरा हनुर्यज्ञोऽधरा विष्णुषहव- य*^ संवत्सरः प्रजननमश्विनो पूर्वपादाव्िमेध्यं मिच्ावरुणावपरपाद्‌ा- वभिः पुच्छस्य प्रथमं काण्डं तत इन्द्रस्ततः प्रजापतिरमयं चतुर्थम्‌ । इति । यस्मे परब्रह्मणे नमः सर्वैनमस्कारः क्रियते तत्परं बह्मात्र शिु- माराख्यध्यातव्यस्य जलग्रहस्य शिर उत्तमाङ्गस्थानम्‌ । योऽयमनुष्ेयो ध्मः स मूधानं मूरधस्थानीयः शिरसो मूर्धथेक स्मिन्नेवाऽऽयतन ऊर्ध्वाधो. मागमेदेन भिदा । योऽयं चतुभंखो बह्मा सोऽयं तस्य यरहस्योत्तरा हनुः । यो विष्णुः सोऽयं हृदयस्थानम्‌ । यः संवत्सरः सोऽयं प्रजनमे- न्दियस्थानीयः । यावश्चिनौ तौ तस्य ग्रहस्य पु्वपादौ । योऽयमवि- ~~~ ~ = क रि । ति त 1 १ ख, (प्रतः। २क. (था कारयः। रिदुमारोपत्या्न- = हिरण्यकेश्याहिकमाचारभूषणम्‌ । ९६९२९ प्रकरणम्‌ मुनिः सोऽयं मध्य्षरीरम्‌ । यौ मिच्रावरुणी देवौ तावपरपादौ शिश्च- मारस्य । पुच्छे बहवो भागास्तच्ाभिः पुच्छस्य प्रथमं काण्डं प्रथमो मागस्तत ऊध्वमिन्द्रो द्वितीयस्ततोऽप्युध्वं प्रजापतिस्तुतीयो मागः। ततोऽपि मयरहितं परं बह्म चतुथों मागः । एवं ध्यातव्यानवयवा- न्संपाद्यावयविनं दशेयति- | सवा एष दिव्यः शाक्रः शिशुमारः । इति यस्मै नमस्तच्छिर इत्यादिनाऽभयं चतुर्थमित्यन्तेन वाक्येन योऽय निरूपितः स एष दिव्यो दिषि भवः शाक्ररोऽत्यन्तशक्तेमाज्‌ शिद्यन्मा- रयति मुखेन निगिरतीति शिद्चुमारो जलग्रहविशेषंः स हि जलमध्येऽ- त्यन्तविवृतेन मुखेन मदुष्यान्गरह्णातीति । यदैवं ध्यातम्यो यहो निरूपि. तस्तदध्यानं तत्फलं च दृरकयति- य॒ एवं । वेदाप पुनभेत्युं जयति जयति स्वभे लोकं नाध्वनि प्रमीयते नागरो प्रमायते नाप्सु प्रमीयते नानपत्यः प्रमीयते दंब्धान्नो भवतीति । यः पुमाब्दिव्यं शिद्चुमारं वेद्‌ मनसा ध्यायति स पुनरपमृत्यु जयति । मागांदिमरणदखूपोऽपमत्युविशेषश्च न॒ भवति । दुमेरणं तस्य न भवतीत्यर्थः । ठब्धान्नः सर्वत्र सुलमभान्नो भवति । अथ ध्यानानन्त- रमनुमन््रणमाह- धुवस्त्वमसि धुवस्य क्षितमसि त्वं भूतानामधिपतिरसि त्वं भूताना भष्ठोऽसि त्वां भूतान्युपपयावरतन्ते नमस्ते नमः सर्व ते नमो नमः शिश्ु- कुमाराय नमः। इति । अनेन मन्त्रेणोदङ्मुखो मृत्वा धुवमण्डलं परश्यञ्‌शिष्ामाररूपेण तमुपतिष्ठेत । हे शिद्चभार त्वं धुवोऽसि विनाङ्रहितोऽसि तथा धवस्य जगत आकाशादेः कितं विनाश्ञस्थानमसि । मृतानां सर्वेषां प्राणिनां समधिपतिरसि । अत एव भूतानां मध्ये मरष्ठोऽसि । भूतानि सर्वाणिं त्वामुपेत्य परितः सेवन्ते तस्मात्ते तुभ्यं नमोऽस्तु । यत्सर्व जगत्तवाधीनं तथा सति नमः । सर्वं त्वदीयाय सर्वस्मै नमः । तथाते नमः सर्वस्य स्वामिने तुभ्यमपि नमः । किं बहूना नमः शिद्ाञ्माराय नमः। शिशुमारस्य जटग्रहविशेषस्य कमारो बालकस्तदाकारो यो धरुव- य 1 १क. नाप्सु" ¦ २ क्र. ठष्वान्नो । ३ क, ऊध्वान्नः । ४२ ५, ओकोपाहञ्यम्बके विरचितं ` [उततरार्धऽष्टमकिरण~ स्तस्मे नमस्कारोऽस्तु । उभयनमस्कारोऽयं मन््रः । तञ्च नमस्कारद्य- माद्राथम्‌ । इति माधवीये वेवाथप्रकाश्ञे यजुरारण्यके द्वितीयप्रपाठक एकोनधि- होऽनुवाकः । एवमत्र भीष्मस्तवराजोऽपि पठनीयः इत्योकोपाह्वासिष्टकलावतसरामायसूनञ्यम्बकसंगहीते सत्याषाठ- हिरण्यकेश्यादह्धिक आचारभूषणेऽष्टममागकरत्याख्येऽष्टमकफिरणे शिश्चु- मारोपस्थानभाष्यादिप्रकरणं संपृणम्‌ । अथ पत्नीधमोः। ते तु प्रातःकालाभिधप्रथममागकरत्यात्मके प्रथमकि- रणे पनी विशेषकरत्यप्रकरणे [कचित्तत्कालटोचिताः कथिता एवाथापि सप्रपश्चभिह सामान्यविशेषाभ्यां निरूप्यन्ते । तथा चोक्ताः प्रयो- गपारिजाते-- विवाहसमये स्वर्णमयं लिङ्गाकारमाभरणं मङ्गलसूत्रेण सयाज्य भता माङ्कल्यतन्तुनाऽनेन भतुजी वनहेतुना । कण्ठे बध्नामि सुभगे सा जीव शारदः शतम्‌ ॥ इति पठन्कन्याकण्ठे बध्रीयात्‌ । तस्मिञ्जीणें सद्यः पर्ववहुध्रीया- दित्युक्त्वेवमुक्त गहस्थधमे(नाचरन्खीमिस्तदुक्तध्माचरणं कारयेदिति तस्सङ्कमुपन्यस्य तत्र समतुक्खीधमंप्रयोग इति प्रतिज्ञाय जपं तपस्ती- थसेवां प्रवज्यां मन्त्रानुष्ठानं देवपूजां चाद्कर्वती जडं बधिरं पङ्कः काणं मन्धं हस्तरषहितं कुष्ठिनं दरिद्रमाठयं परियमभियं वद्धं युवानं रोगान्वितं क्रोधनं पिशाचं विदग्धं मकं कृलत्सितं टब्धं कातरं टलनाटम्परं वा पतिं द्वेषोपहासं मनसाऽपि व्यभिचारं च मनोवाक्षायकममिर्दृवब्ुदष्याऽ- म्युत्थानाभिवादनपादुप्रक्षालनासनदानधमानुकरणार्थसंगमनादिसेवाः प्रत्यक्षे परोक्षे च भतः प्रियवस्तुनि प्रियमप्रियवस्तुन्यप्रियं समे समंच कुर्वती स्वदेहपुतरेष्वपि प्रें त्यक्त्वा मतुचित्तानुरथनं मतुराज्ञा(ज्ञा?) दवेषोषहासादि बिना श्वश्चुरसेवां च ङवंती प्राप्ते काले गुरुयतिबन्ध्वति- ध्यभ्यामतपुच्रदासीजनानां द्वेषोपहासादि विना यथाश्क्त्यासनपियमा- षणजल्पधनधान्यवस्रैयंथोचितं संमावनां च क्वंती चमृगादिकिशधार` णमकुर्वती स्वदेहसस्कारपसादितकेशकबरी हरिद्राकुद्कुमसिन्दूरान- धरणं नाभ्यादिगुल्फपर्यन्तं पिधानीयवख्कूपांसकरकणमूषणधारणं च (जकन -छक--> 99 = = कन ~ 9 भ्न --~-+-~ ण ज == क ७ -6# वं णतम । २ ख, बरप्तितक्रि पत्नीधमप्रकरणम्‌] हिरण्यकेश्याह्िकमाचारमूषणम्‌ । १९१ पुष्यताम्ब्रलसेवां कुवती, उत्तरीयवसछरं विना बन्धुगहमगच्छन्ती गमन- काठ त्वरितगमनमकुवेती श्वशुरादिभिस्ताडिताऽपि परगृहमगच्छन्ती प्रत्यहं प्रातःकाले इविभूत्वा गहोपकरणानि शद्धानि कृत्वा कुहाल- वात्रपुटकादनि च तत्तत्स्थाने निवेश्य संमार्जन्या गहं संमृज्य गहमुप- टिप्य तच प्रत्यहं गृहदेवताः संपूज्य चतुदश मानुमौममन्द्वासरव्यति- रिक्तदिनेषु गहं गोमयेनोपटिष्य रङ्वल््यादिभिरटंकरत्य द्वारदेशं संपूज्य सूयायाध्यंममन्त्रकं ददती मव्रानीमुपसौर्वीरमाण्डं प॒जयन्ती तत्समीपे स्वधरूतमाल्यानि यपं तुणं व्रथोलूखले मुसलं च न क्षिपन्ती पत्यौ भुक्त- वति मोजनं मुदिते संतोषं दुःखिते दुःखं सुते तद्रहे पश्चाच्छयनं पूवमेव प्रयोधं च दुर्वती मोजनकाले पत्या यद्भक्तं तदेव मुना पत्या यद्विवाजतं तदेव वर्जयन्ती नाऽष्टरताऽन्यत्र गच्छन्ती पातिवश्नमकु- वती, अन्येः प्रकामं वीक्षिता प्रलोभिता जनर्समर्दे स्पृष्टाऽपि विकारम- गच्छन्ती वण(क्प्रवजितवेदयवृद्धव्यतिरिक्तान्यपुरुषेण संभाषणं परपुरुषेण वीक्षिता वीक्षणं हसिता हास्यं स्तनविवरणं चाकु्वेती गणिकाधू- ताभिसारिणीपवजितापरक्षणिकामायाकुहककारिकादुःशीञ्चादिभिः सदै. कच्ावस्थानमेताभिः सह स मापणं चाङकुर्वती, अ्ईकारकामक्रोधान्द्ा- रोपसेवनं गवाक्षावेक्षणमसत्मलापं वथा हास्यमुचै्ास्यं भर्तुमनःश्षो म- करका चाकूवेती पत्यनुज्ञां पिना जपहे।मदानवतदेवपजादिकमस- दाय स्वबन्धुभ्या दानं चाङुर्बती पत्यो पश्यति तेटाभ्यङ्कोद्र्तनल्लान- दृन्तधावनाटकप्रसाधनवसखभूषणधारणमभोजनवमननिद्राञ्ञनकमाण्यकु- वती मृचपुरीषोच्छिष्टष्ठीवनपादसेचनान्तमौजितरजांसि गहादृदरूर विसजयन्ती धान्यगहकोशगहद्रभ्यवदगहमहानसागारभोजनगरहपय- स्विनीक्ञयनगृहकापासतन्तुकरणगहगोष्ठक्षीरपचनस्थानदधिमथनस्था- नेषु-धातुविकारेण कृषिमखरीकल्पनं मयुरपक्षखण्डवन्धनमन्नक्ञाकक्षीरव्‌- धितक्रघुततेलाभ्यखनं दोमाथिधूपल्नानपरिक्रियां च कुवती गृहवेह- ल्यादिषु विद्नेश्वरनन्दिपद्ममहापद्मेरावतलक्ष्मीधातुविकारेण कल्पयन्ती मध्याह्ने सायंकाठे च गरहाभ्युक्षणं कुंती सायंकालादिसूर्योदयपयंन्तं हीपाप्रक्षेपणं कुर्वत्येवं त्यहं वर्तेतेति । तत्र दीपकालमाहाऽऽचाराः भमरौचेः- ४० अ क + क. (ती पत्युराज्ञां च कृवेती अः । २क. श्लामेः रक वदा्निञ्रे ।. कवक ३२२ ओकोपाहञ्यम्बकविरचितं- [उत्तरा्षऽष्टपकिरणे- रवेरस्तं समारभ्य यावत्सूयोंदयो मवेत्‌ । यस्य तिषठेद्रृहे दीपस्तस्य नास्ति दरिद्रता ॥ तस्य दिङ्नियममपि- आयुरदैः प्राङ्मुखो दीपा धनदः स्यादुदङ्मुखः । प्रत्यङ्मुखो दुःखदोऽसो हानिदो दक्षिणामुखः ॥ इति । तजन देवताद्र्थं घ॒तदुीपः कपूरदीपश्च तैलदीपादी तुणादिश्शलाकां प्रज्वाल्य तयेव प्रज्वाल्यो न तु साक्षात्‌ । दीपा््निन्दितत्वात्‌ । तदुक्त- भाचारकिरणे- दीपा्चि दीपतेलं च मे चाप्येवमादिकान्‌ । स्पृष्ा प्नायात्सचेलस्तु पुनराचम्य शुध्यति ॥ इति । एवं च साऽपि शलाका सति संभवे वह्न्तर एव प्रज्वाल्या । एतेन तेलादिकबव्यावहारिकदीपोऽपि व्याख्यातः । सोऽपि सति संभवे दीपान्तर- ज्वालया नैव प्रज्वाल्यः कि तु शकस्या(लाका)दिस्थितवहिज्वाटयेव । तत्रात एव शलाकां स्थापयन्ति । तच्चोभयोपयागि भवति वातमानिक- दीपस्य पुरस्करणाथं गते चास्मिन्दीपान्तरास्मज्वाटना्थं च । तदुक्तं लेङ्गे- दीपेन दीपं प्रज्वाल्य दरिद्रो ष्याधितो भषेत्‌ । इति । एषं दौपप्रलोपनं पुरुषस्य निषिद्धम्‌ । दीपप्रलोपनं पुसां कृष्माण्डच्छेदनं सिया: । अचिरेणेव कालेन वंशच्छेदो मवेद्धुवम्‌ ॥ इति वचनात्‌ । एवं दीपे वर्िकाद्यमेवं नियमेन संयोज्यमेकेश्वरप्रकाङ्ञानार्थमन्या स्वव्यवहारा्थं च । अन्यथेश्वराय दीपपरदुर्षनं वा न स्यात्तत्सत्वे तदपि तहीपप्रकाशेन व्यवहरज्ननस्य देवद्रव्यापहारित्वापत्तेश्च । एवं दीपान्त- रस्य तेटादिकं सति तस्मिन्दीपान्तरेणेव पूरणीयम्‌ । आयुरपहारमाव. नासत्वात्‌ । कुवन्ति सैर प्रायेणैवमेव शिष्टाः । समुदिते तु सूर्ये दीपप्र- क्षेपः परिहितवसनपटह्वादिपवनेन कार्य एव नार्या । सायंकालादीत्युः ्तपारिजातयन्थे तथेवाऽऽधिकप्रथितेः । ततः पत्पुहोमशिवपूजासामभरीं संनिवेश्य वेश्वदेवाधर्थं पुनः परवैवत्सकलपाकसामभरीं संपाद्य तै विधाय होमवद्रविहरणकालेऽपि त्चिकटे स्थित्वा प्राग्वदतिथिमोजनादिभ्र- भिश्च दद्धचन्तं यथाविधि साधु विदध्यात्‌ । तत्राष्टधाविमक्तदिनिमागेषु १क०वसं । > कर, "पद्‌" । ३ फः सतवे प्राः। »* ख. “यितः। त. । परनीधरमप्रकरणम्‌ ] दिरण्यकेदयाहिकमाचारमूषणम्‌ । १९२ सोभाग्यवतीनां करमेण कृत्यसंग्रहः सौमाग्यकल्पदुमेऽष्ट्रग्धरामिः संपा- दितः स पएवेहापि लिस्यते- बुद्ध्वा बाह्ये सुहृत निजपतिचरणौ संप्रणम्याऽऽस्यमस्य प्रक्ष्य प्रम्णाऽथ नैजं शुभमुकुरतले भूमिमभ्यच्य पत्नी । प्रातःस्मृत्यादि कृत्वा पतिपरिचरणं सं विधायेव वेणीं सरच्याऽऽधाय भाठे तिलकमथ गलाधो निमनेत्सुमूषा ॥ १ ॥ तृष्णीं सूर्याय दत्वाऽध्यंमथ तदितरं वासर प्राप्य मथ्यं द्ध्यत्रापीष्टमेतत्किल समुद्यतः पूर्वमेवेति बद्धाः । दुग्धं ताम्नान्यपात्रे सजलमलमधपिभित्य तद्धाण्डशुद्धिः काया पजोपचारोचयरचनमथो शाकसंश्ोधनादि ॥ २॥ सामयी संनिवेश्या समुचितपचनस्योत्तमा संविक्षोध्य वारां पात्राणि वार्भिः पटज्चुचिभिरटं पूरणीयानि नूलैः ! गङ्ादेः संगहीतेः कररुहजनितं स्परशमद्धरा विहाय मतुः स्नानादिसरामग्यपि तदुभिमता तन्न तन्नोपनेया ॥३॥ स्नायात्पाकाथमये स्वयमतुलश्चुचिः पावकः संनिवेश्य- श्चुह्व्यां संप्रोक्षितेधस्तदुपारे सुनिरीक्ष्येव संस्थापनीयम्‌ । चिज्वाट तं प्रणम्याऽऽभ्वि(श्व)नलजलमरुद्धीममप्युध्वेमचत्र स्थाप्यं चवादिपात्रं समुचितजलवत्सं पिधाना दियुक्तम्‌ ॥ ४॥ पाके सिद्धे निषेयः स च पतिचरणौ वैश्वदेवादिसिद्ध्ये तत्तत्पात्रेषु च्वांद्युवितमुपनिवेश्याथ भिक्षादि देयम्‌ । पत्याज्ञामाप्य तण तदभिहितलसत्सवपात्रेषु चान्न युक्त्या भूयो विषिक्तं सपदि सुपरिवेष्यं यथाश्ञाखमेव ॥ ५॥ पत्युस्त॒प्तावथेतत्परमम्तमिति प्रज्ञयोच्छिष्टमस्य पात्रेऽन्यान्नेन साधं दुततरमुपभज्यास्य ताम्बूल शेषम्‌ । मक्का भूम्यादिद्िद्धि निखिल पचनवत्पाच्रष्ुद्धिश्च कार्या द्‌ स्वाऽऽचाण्डाटमन्नं समुचितनिटये स्थापनीयं च किचित्‌ ५॥६॥ धान्यद्रनव्यस्व मूषारसविविधलर्सत्स्वाद्यदिव्योषधानां स्थानान्यालोच्य शय्यारचनमखमलं गन्धपुष्पादि स्वम्‌ । सामय्रीजातमारान्निजसुरतविधेः साधनीयं प्रयला- ` स्नजाङ्खे वखभूषाप्रभृति पतिमनस्तोषक्ृ द्धारणीयम्‌ ॥ ७ ॥ 0 १ ख. प्राप्तम । २.क. शतत्बाद्यः । ओकीपाहञयम्बफविरवितं- [उत्तराघऽषटमकिरणे- पत्ये पाद्यं निवेधं रजनिभुजियुजे वेश्वदेवादिसिद्ध्ये सामग्री संनिवेहया शुचिपचनगृहे दीपनीयाः प्रदीपाः । नत्वा देवागिवृद्धान्पतिमपि सहसा होमपूजादिसिदध्ये सामयी संनिवेयाहरिव भजिविधो प्रस्वपेत्तेन सार्धम्‌ ॥ ८॥ इत्थं पत्न्या विभक्तं व्यवहरणमहर्दिभ्विमागेषु स्वं सामान्यात्तेन नित्य स्वपतिपदसरोजेकसक्तान्तरङ्गा \ नारी वर्तेत चेत्स्यात्तदुगमनिङं चारुधमांथकामेः साकं केवल्यमवरेत्युदितमिदम मृदच्युतेनेशतु्ये ॥ ९ ॥ ये च खीणां विशेषधर्मास्तथा ये नेमित्तिकरजस्वटात्वगर्भिणीत्वस्‌- तिकावादिपयुक्तधर्मांस्ते सवंऽपि सौमाग्यकल्पहुमत एव विज्ञेयास्तथा संस्काररत्नमाटादितोऽपि। अचर तु गरन्थगोरवेभियाऽनतिप्रयोजकत्वाच् मेव ते संगरह्यन्त इति शिवम्‌ । इति भ्रीमद्रासिष्ठकुलावतं सौकोपाहश्रीरामार्यसूनुना अयम्बकशमंणाः संगरहीत आचारमूषणास्ये सत्याषाढदहिरण्यकेश्याहिकेऽष्टममागकृत्या- त्मकाष्टमकिरणे पत्नी नित्यधमनिरूपणप्रकरणं संपूर्णम्‌ । अथ शयनम्‌ \ तत्र माधर्वयि गाग्यः- स्वगृहे प्राक्शिराः शेते ह्यायुष्यं दक्षिणाशिराः । प्रत्यक्शिरा प्रवासे तु न कदाचिदुद्‌क्डिराः॥ इति) तत्रैव पुराणे-राधिसूक्तं जपेस्समृत्वा सर्वाश्च सुखकश्शायिनः । नमस्करत्याव्ययं विष्णुं समाधिस्थं स्वपेन्निशि ॥ इति। प्रयोगपारिजाते नर्मदास्तिकप्राथनमन्तो- नर्मदे नमः प्रातर्मर्मदाये नमो निशि ॥ नमोऽस्त नर्मदे तुभ्यं जाहि मां विषस्पतः ॥ इति । जरत्कारोजेरत्कार्यां समुत्पन्नो महायज्ञाः । आस्ति(स्तव)कः सत्यसंधो मां पन्नगेभ्योऽभिरक्षतु ॥ इति ख सपांपसपं मद्रं ते दूर गच्छ महायशाः । जनमेजयस्य सचरान्त आस्तीकव चनं स्मर ॥ इत्यपि शिष्टाः संपठन्ति सपंप्रार्थनम्‌ । सुखकषायिनो गोभिटेन दरशिताः- अगस्ति्माधवश्रेव मुचुकुन्दो महामुनिः । कपिलो मुनिरास्तीकः पञ्चैते सुखशायिनः ॥ इति । पीर षपप्यि ४९४ ग्वाुजयसययीदिषथिनयद १ ख, भबमथादनः । शयनप्रकरणम्‌] दिरण्यकेश्याहिकमाथारमूषणम्‌ । ४९५ शय्यास्थाने गोमयोपटेपनाद्यपि षिधेयम्‌। तदृाहाऽऽचारमयुूखे गार्ग्यः छुचि देके विविक्तं तु गोभयेनोपटेपयेत्‌ । वेदिकेगरुडेमन्धरभिमन्छय स्वपेत्ततः ॥ इति । एवं शय्यास्थान उपानदादिस्थापनमप्युक्तमाचाराके स्कान्दे- उपानही वेणदण्डमम्बुपात्रं तथेव च । ताम्बूलादीनि सर्वाणि समीपे स्थापयेदगृही ॥ इति । शयनस्थानस्येति शेषः । माधवीये शयनीये वज्यान्याह माक्ण्डेयः- हुन्याटये इमश्ाने च एकवृक्षे चतुष्पथे । महादेवगृहे चापि मात्वेऽमानि न स्वपेत्‌ ॥ न यश्चनागायतने स्कन्द्स्याऽभ्यतने तथा । कुलच्छायासु च तथा शकरालोष्टपांसुषु ॥ न स्वपच्च तथा गर्ते विना वीक्षां कथचन । धान्यगोविप्रदेवानां गुरूणां च तथोपरि । न चापि मथ्हायने नाश्चचो नाञ्चचिः स्वयम्‌ ॥ नाऽऽद्रवासा न नग्नश्च नोत्तरापरमस्तकः। नाऽऽकाज्ञे सवंश्ुन्ये च न च चेत्यह्ुमे तथा ॥ नाऽप्दरवासाः स्वपेन्न पटाङ्ञङायने न पश्चदारुक्रुते न गजमद्मकरते न विद्यहग्पे नायिष्टुष्टे न बालमध्ये न वारिमध्ये न धान्ये न गोगेहे न छुताशसराणामुपरि नाच्छिष्टो न दिविति । विष्णुपुराणेऽपि-नाविश्ाटां नवै मर्ांन समां मटिनांन च) न च जन्तुमयी (यी) शय्याम धितिष्ठेद्नोस्तृताप्‌ ॥ इति । उकशना--न तेलाभ्यक्तरिराः स्वपेन्नादीश्षितः कृष्णचमणि ॥ इति । दक्षः--प्रदोषपश्चिमो यामो वेदाभ्यासरता भवेत्‌ । याम्यं शयानस्तु बह्यभूयाय कल्पते ॥ इति । आचाराकं आश्वलायनः- पत्नीमतुमतीं धिग्धां तृप्तां भोगविवजिताम्‌ । उपेयान्मध्यरायन्ते जीण ऽच्ने तुप्तमानसः ॥ इति । मश्चलक्षणमुक्तं तत्रैव शिल्पशाख्रे- १ ख. वजंनीयःन्या । २ ख, वीक्ष्यां कः ।३ क. चारिभः।*क, न वालः 1५ क्‌, मनाष्पताः । ९१६ ` ओकोपाह्यम्धकविरचितं- [उत्तरर्षऽष्टमकिरणे- ` शयतुरशीतिपवाणि दर्ध्येण परिकल्पयेत्‌ । षष्टयङ्कटानि विस्तारं मथ्कं हस्तसमितम्‌ ॥ इति । पयङोऽप्युक्तस्तन्ैव--आयामः सप्तताटं स्याचतुस्ताटं च विस्तृतः । द्वितालमुन्नतं ज्ेयमेतत्पयंङकलक्षणम्‌ ॥ इति । तालादिमानं तत्रेव प्रयोगरले स्प्त्यन्तर- अङ्ग्ादिकनिष्ठान्तं मवेन्मानचतुष्टयम्‌ । धरादेशतांलगोकणवितस्तिस्तु यथाक्रमम्‌ ॥ इति माधवीये हारीतः-सुप्रक्षाटितचरणतलो रक्षां कृत्वोदृकपूणघटा- दिमङ्गलोपेतआत्माभिरुचितामनुपहतां सुत्रामाणमिति पठन्‌, शय्याम- धिष्ठाय राधिष्यक्तं जपित्वा षिष्णुं नमस्कृत्य सपांपसपं मद्रे त इतिश्टोकं जपिव्वेष्टदेवतास्मरणं कृत्वा समाधिमास्थायान्यां श्च वेदिका- न्मन्न्रान्सावित्रीं जपित्वा मङ्कल्यश्रुतं शङ्खं च शुण्वन्दक्षिणारिराः स्वपेदिति । अत्र खीगमनं तचचर्तौ कर्तव्यमिव्युक्तं धमंप्रभे- ऋती च संनिपातो दारेणानुवतम्‌ । इति । ऋतुदक्ोनमारभ्य षोडशाहोराचरपरिमित कतुस्तत्र संनिपातः प्रयोगो कारेण कर्तभ्यः । छान्दसमेकवचनम्‌ । बहुवचनान्तो हि दारशष्दः शाख्जतो नियमो वते तदनुरोधेन । तत्र मनुः- ऋतुः स्वाभाविकः खीणां रात्रयः षोडश स्मृताः । चतुभिरितरेः सार्धमहोभिः स हि गदितः) ॥ तासामायाश्चतस्रस्तु निन्या एकादशी च या । त्रयोदशी च हेषाः स्युः प्रशस्ता दृक्ष राच्यः ॥ अमावास्यामष्टमीं च पौर्णमासीं चतुदृश्शीम्‌ । बरह्मचारी मवेन्नित्यमप्य॒ती न्नातको द्विजः ॥ इति । याज्ञवत्क्यस्तु-एवं गच्छन्लियं क्षामां मघां मूलं च वजयेत्‌ ॥ इति । आचाय॑स्तु चतुर्थीप्रमृतिगमनमाह- चतुथ्यां ५ घ्रातं प्रयतवश्रामलेक्रतां बाह्यणसमाषामाचम्यो पह्वयते । इति । आपस्तम्बोऽपि--चतुर्थापरमव्याषोडशीमुत्तरोत्तरां युग्मां प्रजानिःभे- यसमूतुगमनमित्युपदिश्ञन्ति । इति । र पुसतक तिना भा ~ कक [0 १ ख. (तालः स्याः1 २ क, "तालं गो-। क्षयनप्रकरणम्‌] दहिरण्यकेडयाहिकमाचारभूषणम्‌ । ४३७ तदिह षोडशराविष्वादितः सर्वथा तिस्रो वज्यांश्चतुरथ्यकादश्ी यो. दंश्याचायंणानुज्ञानाः । मनुना निषिद्धाः । इतरा दश्च तासु युग्मासु पुत्रा जायन्ते च्ियोभ्युग्मासु रािषु । तत्र चोत्तरामुत्तरामितिव- चनात्पोडशयां रानी मघादियोगाभावे गच्छतः सवंत उत्कृष्टः पुच्ो मवति । चतुथ्यामवमः । मध्ये कल्प्यम्‌ । षोडशस्वेव गमनं गमंहेतुः । तत्रापि प्रथममेव स्थिते नियमविोधेरयम्‌-- योग्यत्वे सत्यताववश्य संनि पतेत्‌ । असनिपतन्पच्रोर्पति निरुन्धानः प्रत्यवेयादिति । तथा च दोष. स्छतिः- ऋतुक्नातां तु यो मार्या संनिघो नोपगच्छति । तस्या रजसि तन्मासं पितरस्तत्र शेरते ॥ इति । पु गुणाथितया पूर्वा वजंयतो न दोषः । अन्ये तु परिसंख्या मन्यन्ते-कतावेव संनिपतेन्नान्यत्रेति । तेषाग्रतावनियमनादगमनेऽपि दोषाभावः । दोषस्मरणमनुपपन्नं स्यात्‌ । सर्वथा विधिर्न भवति, रागप्राप्तत्वात्षनिपातस्येत्युज्ज्वलाव्याख्या । चतुथ्यामित्यादि यदुज्ज्व- लाकरेः स्वगह्यसूच्मुदाहूतं तस्य स्वकीयत्वादेवावकश्यं व्याख्यानमपे- क्षितं न तु तदुद्ाहूतत्वेऽप्यापस्तम्बसूत्रवदुपेक्षणी यत्वमिति त्रिरात्रे सारता प्रयतवसखां शद्धवसख्रामलकृतां माल्यानुटेपनभूषणेः । ब्राह्मण. संभार्षां विरिष्टेन बाह्यणिन प्रथमं संभाषणं कृतवती मतां प्रयतोऽपि कमर्थं पुनराचम्य चतुथ्यां राञ्यां मेथुनाहमुपह्यते समीपमाह्वयत इति मातुदत्तः । सस्काररत्नमालायां मरीचिरपि- भुः शुद्धा चतु्थऽदह्कि ञानेन खी रजस्वला । देवे कर्मणि पित्ये च पश्चमेऽ्टमि शुष्यति ॥ इति । अच्ाऽऽचाररलने व्यवस्थामाहाऽऽपस्तम्बः- घ्लानं रजस्वलःयास्तु चतुर्थऽहनि शस्यते । गम्या निवृत्ते रजसि नानिवृत्ते कथंचन ॥ इति । स्मातरत्नमालायां पराशरः- ऋतुक्षातां तु यो माया संनिध नोपगच्छति । घोरायां भ्रूणहत्यायां युज्यते नाच संशयः ॥ इति । अचर नियमस्तत्रेव कामक्षाखे- ॥ ॥ ह _ ष 1), १, , ष्की क्क -आकन्येन व -०> = 9 - ५- ज- जकन अधम ज ख चे न्न 5" जिन ककनक्ककनछः ० "> ==> 9 चन क जिमि नः क > कछ वि 9 १ क. ्वचतु* | रक अप्र ३ क. "यमिः। *्ख. ति । भवाः, ५३ मकोपाहत्यम्बकषिरवितं- ` [उत्तरार्घऽ्टपकिरणे- पक्षाल्चिदाषे हेमन्ते नित्यमन्यर्तषु यहात्‌ । ` जियं कामयमानस्य जायते म बलक्षयः ॥ इति । तत्रापि वक्ष्यमाणनिषिद्धदिनानि त्यक्त्वाऽवदयमेव गन्तष्यम्‌। अनरु- तावपि गमनमुक्तं धर्मसूत्रे- अन्तराटेऽपि दार एव बाह्यणवचनाच्च संवेशनम्‌ । इति । अन्तराले मध्य ऋत्वन्तरालटेऽपि संनिपातः स्यात्‌ । कार एव सकामे सति । अंथाऽऽव्मनो जितेन्धियतया न ताहङ्पारवर्यं तथाऽपि मार्यांयामेवेच्छन्त्यां तद्रक्षणा्थंमवर्यं संनिपतेदिति वक्ष्यति । अप्र मत्ता रक्षथ तन्तुमेतमित्यादि । अनुंवतीम(तमि?)त्यनुवृत्तेः प्रतिषिद्धेषु दिनिषु न भवति । यदिद्मनन्तरोक्तं संवेशनं तत्र बाह्यणवचनं प्रमाणं काममाविजनितोः संमवमेतीत्युज्ज्वला । याज्ञवल्स्योऽपि- यथाकामी मवेद्राऽपि खीर्णां वरमनुस्मरन्‌ । स्वदारनिरतश्चैव खियो रक्ष्या यतः स्मृताः ॥ इति ¦ वरमिन्द्रदत्तवरम्‌ । प्रयोगपारिजातेऽपि-अच॒तावपि पल्न्याऽम्य- थितः सन्यज्ञोपवीतं पृष्ठतः कृत्वोपगच्छेत्‌ । बन्ध्या बहुप्रजाऽपि कामान्धा चेदनिनज्ञे यथाशाख्रमुपगच्छेद्‌ । इति । तामिति शेषः । अथ संभोगे कूत्यम्‌ । स्मा्तरत्नम्रालायां रतिसमये वीपसांनिध्यमुक्तं रतिप्रकाशे-दीपसमीपे रति र्यात्‌ । इति । जयं च दीपो भाययेव प्रज्वालनीयः । तदुक्तं ज्योतिर्मिबन्धे- मार्थेव दीपं प्रज्वाल्य पत्युशित्ताुवर्तिनी । नमस्कृत्य तु मतारं रमयेत्सह तेन तु ॥ इति । आसूयादयं दीपस्थापनासामर्थ्ये तु आचारप्रकाशे स्मृतिसंयहे-- कञ्ुकोत्थेन मरुता दीपं नैव निवारयेत्‌ । आननोत्थेन वातेन हस्तसंजातवायुना ॥ विसृजेति सपुचायं लोपयेहीपमश्चलात्‌ । तावच्च तुष्णीं स्थातव्यं यावच्छेषः प्रहाम्यति॥ हति । विसृजेत्यत्र दीपः संबोध्यः । हे दीप विसृज ज्योतिरिति शेषः । सज त्वं त्यजेत्यर्थः । अश्चलाद्श्चटेन । शेषो दीपहेषः । प्रदोषकाले या नारी पतिसंगममाचरेत्‌। आयुष्यं हरते भतुः सा नारी नरकं वजेत्‌ ॥ २९८ १ के, नुवृत्तमित्य' । शयनप्रकरणम्‌] दिरण्यक्ेहयाहिकमाचारमूषणम्‌ । ९६१ इति वचनािव्यादौ तथा सुरतस्य दुष्टफटकत्वस्मरणाञ्च प्रदोषकालः सूय स्ताह्िमुद्रूतात्मा सुरते वज्यं. एव । पादो लग्मतनुश्चैव उच्छिष्टं ताडनं तथा । कोपो रोषश्च निभत्सः संमोगेन च दोषमाङ््‌ ॥ कुतः-शाखस्य विप्रयस्तावध्यावन्मन्द्रसो नरः रतिचक्रे प्रवृत्ते तुन शाखं नापि चक्रमः॥ हति वेयके भावप्रकाशे रािचयाप्रकरणे प्रतिपादनात्कान्तया पति- हरीर स्वपाद्स्पशंनादयोऽपराधाः सुरते तु नेव मन्तव्याः । एषं कञ्चुकेन सम नारी मतुः सङ्क समाचरेत्‌ । विभिवैर्श्च मध्ये घा विधवा भवति धुवम्‌ ॥ ताडपत्रमिटत्क्णा यदि भथुनमाचरेत्‌ । पञ्चमे सप्तमे वर्षे वेधव्यमिह जायते ॥ कामातुरेण पतिना संयोगे यदि याचिता। निवारयति तं नारी बालरण्डा भवेत्सदा ॥ हति वचनात्युरते कञ्चुकताडपच्रधारणं मतुंप्रा्थनप्रत्याख्यानं ख कदाऽपि नैव कार्यम्‌ । दाराणामपि मत्राऽटंकरणं कार्यमिन्युक्तं धर्मयत्र- निकाया दारं प्रत्यलंकुर्बीत । इति । शारं प्रतीतिवचनादुपगमनाथमलटंकरणं तेन मायाया अङशाक्त्यादिना उपगमनायोग्यत्वे नायं नियम इत्युज्ज्वला । घरगनुलेपनधारणमुक्तं तनैव- अनाविःखगनुटेपनः स्यात्‌ । इति । नाऽऽविर्भूते प्रकाशिते घगनुटेपने यस्य स एवंभूतो न स्यादित्यु- ज्ज्वला । माल्यं मालाश्चजावित्यमरः । अनुलेपनं चन्दनादिना । पल्या अपि सुमण्डितत्वमवश्यमेव । | कुङ्कमं चानं चेव ताभ्बृलं सिन्दुरं तथा । धोतवसख च कुसुम संयोगे च सुखावहम्‌ \ इति वचनाश्ित्यम्‌ । कुङ्कुमं माषया केशर इति प्रसिद्धम्‌ । अथ कुङ्कुमम्‌ । काईमीरजन्माभिकशिखमित्यमरात्‌ । मेथुन निवीतित्वमुक्तमा- चवाररल्नेऽधिणा- + „१ ख. एत्व ! १४० ओकोपाहञ्यग्बकविरवितं- [उत्तररभऽटमकिरणे~ कषितर्पणचाण्डालमाषणे रावबाहने । विण्मूघ्ोत्सजने स्रीणां रतिसङ्कः निबीतयः ॥ इति । अत्र निवीतं मनुष्याणामित्यनुवाददशेंनात्‌, निवीतना मवितष्य- भिति भूः प्रजापतिनेति सूत्रे मात्रुदत्तोक्तिरपि । निवीतिटक्षणं कोशे- उपवीतं यज्ञघुतरं प्रोद्धते दक्षिणे करे । प्राचीनावीतमन्यस्मिन्निवीतं कण्ठटम्बितम्‌ ॥ इति । अन्यस्मिन्वामकरे । एवं मेथुनकाले तजंन्यां रूप्यं चेत्परित्याज्यम्‌ । शिखाय्न्थिश् विसर्जनीयः तज॑नीं रोप्यसंयुक्तां बह्मग्रन्थियुतां शिखाम्‌ । भोजने मेथुने मूत्रे कुर्वन्कृच्छरेण शुध्यति ॥ इति संग्रहे प्रायश्चित्तश्रवणात्‌ । मूच्मुपलक्षणं पुरीषोत्सर्मस्यापि । रजोदुशनात्ागपि गमनयुक्तमाचाररले कड्यपसहितायाम- वपंद्रादृक्कादृध्वं यदि पुष्पं बहिन हि। | अन्तः पुष्पं भवत्येव पनसोदुम्बरादिवत्‌ ॥ अतस्त प्रकुर्वीत तत्सङ्क बुद्धिमान्नरः । इति। एवं यस्तु--प्रा्जोदश्षंनात्पत्नीं नेयाद्त्वा पतत्यधः । वयर्थीकारेण शुक्रस्य बह्महत्यामवाप्रुयात्‌ ॥ इति दक्षाश्वलायनाभ्यां निषेध उक्तः स बह्वृ चादिविषयः । तैत्तिरीधैस्त रागप्राप्तौ गमने कार्यमेवेति सुदृक्षंनवृत्तिरपि । तत्रापि यदि रमण्यनुकूला न तु बलात्कारेण । गटत्ताम्बूलवद्नां नय्यामाक्रन्द्रोदनाम्‌ । दुमुंखीं च क्षुधायुक्तां संयोगे परिवजयेत्‌ ॥ इति निषेधात्सुरतस्याभयप्रसादसाध्यस्यव सास्िकसुखहेतत्वाञ्च । अत एव सुप्रक्षालितचरणतल इति पुवादाहूतहारीतोक्तेः, अनावि रगनुलेपनः स्यादिति च ताहक्स्वसुत्ाञ्च पलन्येव पादप्रक्षालनं यक्षक- दैमादिनाऽ्नुलेपनं नानाविधसंफुहम हिकादिञ्गादिसिमपेणं धूपाघापणं कपुरा दिप्रदीपप्रदृशंनं नानाविधकामेहामोदकानेकविधापुपादिखाद्यादि समपणं ततः सुप्रतप्तसासिताकजातीफलटकाइमारकस्तुरीसुवणंदटादिस- स्कृतकोष्णगोपयःपाथनं करमुखशुद्ध्याद्यर्थं पानाचमनाद्यथ यथोक्तोद्‌- <~ जनक करि (को बि क १ ख. "णं सु'। २ क. ^सितक्रः 1 शयनप्रकरणभम्‌] दिरण्यकेर्यादहिकमाचारमपणम्‌ । ९४१ कादिनिवेवने ताम्बूलप्रदानं चावश्यं कार्यम्‌ । यक्षकर्दमलक्षणमुक्तम- मिय॒क्तेः कस्तूरिकायाद्रौ मागी द्रौ मागो चन्दनस्य च। ङङ्कमस्य जया भागाः शशिनस्त्वेक एव हि ॥ यक्षकदंमनाभेष समस्तसुरवलमः ॥ इति । यद्प्येततप्राक्पूजाप्रकरणे काथितमेवाथापि देवाथं कथितायक्षकदद॑- मान्मनुष्याथमन्र कथितस्य तस्यान्यदेव स्वरूपं स्यादि तिशङ्काशान्त्यर्थ- मेवेदं पनः कथनम्‌ । खीणां पत्येकदेवत्वात्‌ । एवं तामभ्ब्रटसामय्यपि परकतेकात्युपयोगिनी सौभाग्यकल्पवरुमे घग्धरयोक्ता । यथा- संपच्यन्नागवर्ीविशिरलकुलं पुगखण्डं सुधेष- स्सारोऽल्पः खादिरोऽथाभिशिखग्मगमदस्वणवातामकं च । कक्षोलं जातिपत्रं एटमपि च तथेलाफलं सहलबङ्ख ताम्बूले संप्रयोज्या इति मद्नमितास्ततवद्ध्ये पदाथाः ॥ इति ! एताहशं ताम्बूलं भन्ने भक्त्या भूयो दत्वा तन्मुखतः स्वयमपि तेन संचर्व्यं शोषं दृत्तं परेम्णा प्रसादैकधियेव. याह्यम्‌ । तथा तेनाप्यनयाऽन्य- ताम्बरटं संचव्यं दत्तं चेपरेम्णेव याद्यम्‌ । तदुक्त- भञ्जुच्छिष्टं सदा मोज्यमन्नं ताम्ब्रलमेव च । उच्छिष्टंतुन भखीत गृहस्थो गुधनं षिना॥ इति। अचर गधनं गधू इच्छायामिति धातोरिच्छाङब्दितिकामेकपुरुषार्थे मैथुनप्रसङ्क इत्यथैः । अथ शाय्यां प्रति सुरताथं समधिरोहुं भवांज्ञयेव समुत्थाय दीपेनाऽऽत्मतनुच्छायां मतुश्चोपरिं चेत्यजेत्‌ । ती दंपती दरिद्रत्वं मा मुश्चतां विनिश्ितम्‌ ॥ इ तिव चनात्तदुषारे प्रदीपप्रकाव्यवधानेन स्वच्छायामपातयन्त्येव । नमस्करुत्वा भर्वुपादो पश्चास्छय्यां समाविशेत । नारी खखमअपोतिन च वुःखप्रभागिनी ॥ इतिव चनात्तचचरणक्रमले नमस्करत्य मश्चकमधितिष्ठेत्‌ । ततः पवि स॒प्रसन्न एव सुप्रसन्नायां परल्यां मगवद्वात्स्यायनमुनिप्रणातकामशाख- प्रकरणनिपुणस्तदुक्तविधिनेव सुरतमालिङ्गनचुम्बना दिबिहिःसभोगपू- १ क कष्कोठं। रख, नचेदटुःख। ६४२ ओकोपाहु्यम्बकविरवितं- [उत्तराषऽष्टमकिरण- वैकमन्तःसंमोगाख्यं यथेच्छमाचरेत्‌ । तत्त सर्वे तत एव ज्ञेयम्‌ । तज्ज्ञानस्येवात्राऽऽ्वकश्यकत्वात्‌ । तथा चोक्तम- कामश्ञास्रम विज्ञाय रमते यो नरः ।खेयाम्‌ । यथा गोगणमध्यस्थो वृषो रतिमवाध्रुयात्‌ ॥ इति । बहिःसंमोगस्तक्तो धमप्र्ीयग्याख्यायामुज्ज्वलास्यायां मेथुनं चरे- हितिसूत्रे- उपचार क्षियाः केलिः स्पर्शा भूषणवाससाम्‌ । एकशय्यासनक्री डाश्वुम्बनाटिङ्गने तथा ॥ इति । एवं सामान्यतो भोगाष्टकमप्युक्तं जातिविवेके- सुगन्धं वानिता वख गीते ताम्बूल मोजने । शय्या च भूषणं चेव भोगाष्टकमुदाहृतम्‌ ॥ इति । एवमन्येऽपि वसन्ताद्युचितास्तालवृन्ताथा अद्याः । अथ रतिः) तच्कारस्तृक्तो मयुखे- संस्मृत्य परमात्माने पल्न्या जङ्‌घे प्रसारयेत्‌ । योनिं स्पृष्टा जपेत्सूक्तं विष्णुर्योनि प्रजातये ॥ रेतः सिञ्चेत्ततो योन्यां तस्मादरभं षिमतिसा॥ इति। तैत्तिरीयश्रुत्या व्वत्रोपासनमपि ध्यानरूपं विहितम्‌ । प्रजा तिरमृत- मानन्व्‌ इत्युपस्थ इति मृगुवह्याम्‌ । श्रीमद्धगवत्पाद्पाद्‌ारविन्वपरा- गेरत्र माष्यमप्येवमेव कतम्‌ प्रजातिरपतममरृतत्वप्रािः पुत्रेण कण- विमोक्चहारेणाऽऽनन्द्‌ः सखमित्पतत्सवेमुपस्थानि मित्त बह्येवानेनाऽऽत्- नोपस्थे प्रतिष्ठितमित्युपास्यमिति । विवृतं चेतद्धाप्यमेव भरीमत्सुरेश्वरा- चार्यचरणनलिनेरतद्रातिके- बह्मोपस्थ उपासीत प्रजात्यादिगुणात्मकम्‌ । प्रजातिः पुत्रपोचादिरिमृतत्वं तथा पितुः ॥ आनन्दः पुरुषा्थोऽच्र सोऽप्युपस्थाश्रयो मवेत्‌ ॥ इति । व्याख्यातं चेतट्रािकामित्थमेव श्रीमदानन्दज्ञानेः--प्रजातिरित्यादि व्याचष्टे- बह्येति । आदिशब्दा कथयति--प्रजातिरिति । संताना- विच्छिस्या शुदध्यादिद्टारेण पतुज्ञानोत्पत्त्यां मवत्यमृतत्वम्‌ । आनन्दश्च बेषयिकं सुखमुपस्थबलादिति प्रसिद्धेस्तथा च प्रजात्यादिगुणविशिष्टं २111 पिरि धिग १क. पमिदटृष्टा। > ख. ततः पि शायनप्रकरणम्‌ | हिरण्यकेडयाहिकमाचारमूषणप्‌ । ६४३ बह्मोपस्थे व्यवस्थितमिति ध्यातव्यामित्यथं इति । यत्वाचारमयुखे षोड- शर्िवत्यादिवरमनुस्मरननित्यन्तं याज्ञवल्क्यवाक्यं तथा ऋतुकालाभिगामित्वं स्वदारेषु रतात्मनः । पर्ववर्ज्यं गहस्थस्य बह्मचयंमुदाहतम्‌ ॥ इति को्मवाक्यं चोदाहृत्य, एवप्रकारेण गच्छतः भाद्धादौी न ष बह्मचयक्षतिदोष इति मिताक्षरायामिति विज्ञानेश्वरमतमुक्त्वा पश्चवश्- दिनपर्यन्तं गमनामवेऽन्त्यदिनि च श्राद्धप्रसक्ती तादने दोषामावपर- मिति हेमाद्िरिति हेमाद्िकरतमिताक्षराव्यवस्थामुपन्यस्य प्रमाणं त्वन्न चिन्त्यमित्युक्तम्‌ । तन्न । बह्मचर्थमेव तदयद्रात्रौ रत्या संयुज्यन्त इति परत्यक्षप्र्नोपनिषच्छरतेरेव तत्र प्रमाणत्वात्‌ । भीमद्धाष्यकारचरणारवि- न्दुपरागेरेवमेव तदथकथनाच्च । तदययथा--यद्रात्रौ संयुज्यन्ते रत्या ऋतौ बह्यचर्यमेव तदिति प्रशस्तत्वाहती भार्यागमनं कर्तैव्यमि- त्ययं प्रासङ्किको विधिरिति । तस्माद्धेमादिकरुतव्यवस्थेव ज्यायसीति दिक्‌ 1 एतन- स्वसखीं प्राड्‌ निर्‌चतुष्कासमदिनविवरभाद्धतत्माग्‌दिनानि त्यक्त्वा मलं मघान्त्ये वसुकाटिजनिभाहानि पवांणि चर्त । याहीज्यार्वेन्दुलमर्विषमभलवगेरुद्रलटे मोः सुता थिन्‌ दयस्तेरेतेरिहैवायुगहनि मुदितः कन्यकेच्छो सुचन्द्र ॥ | इतिमुहतंमार्तण्डपद्यस्थभ्राद्धतत्पाण्दिनिपद्मपि भ्याख्यातम्‌। अस्या- यमर्थः- भोः सुताथिन्‌, त्वं विषमेति। विषमराहिविषमनवांशस्थितेरि त्यथः । तच्रापि । उदिति । उदुत्कृष्टं षटं येषां तै्गणितशाखसिद्धाधि- कबलशाकिभिरित्यर्थः । एताहङेः । इज्येति । इज्यो गुरुः । अर्कः सूर्यः । इन्दुश्वन्द्रः । टग्मं मेषादि । जटामिस्तापस इत्यादिवदेतेर्ञापिते मुहूर्ते मुदितः सन्स्वस्रीग्रतौ सुचन्द्र याहीत्यन्वयः । फ कृत्वा । प्रागिति । निर्‌, निशा विवराणि तिथिनक्षचयोगानां संपिपूर्वात्तरेक- कधटीमितकाटस्वरूपाणि । अन्ध्यं रेवती । वसुरष्टमी । क लेश्चतुव्ञी । जनिभ जन्मनक्षचम्‌ । अहर्दिवसः । पर्वाणि दर्शपीर्णमासव्यतीपातवे- धृतिसंक्रान्तिमहापातादीनि । एवं विष्टयाद्युपटक्षणीयम्‌ । स्पष्टमन्यत्‌ । अथ रेतःसेकप्रकारः । गृह्यदूञे--मूः प्रजापतिनाऽत्युषमेण स्कन्दयामि ध १ ख. ररः स्वग । 2४६४ भकोपाहश्यम्धफविरधिर्त- [उत्तरारपऽ्टमकिरणे> चीरं धत्स्वासी । भुवः प्रजा पतिनाऽत्युषभेण स्कन्दुयामि वीरं धत्स्वासौ । छवः प्रजापतिनाऽव्यषमेण स्कन्द्यामि वीरं धत्स्वासाविति वीर हेव जनयति सर्वाण्युपगमनाःने मन्ववन्ति भवन्तीत्याघ्रेयो यज्चाऽऽदौी यचता- विति बादरायणः । इति । एवं चाच बाद्रायणमते चतुर्थीकमणि विवाहचतुथदिवसे प्रथमं यद्मने तन्मन्त्रवत्कायंमतुकाठिकं च तथेति सुव्यक्तमेव । तथा च ऋतुशब्द्‌ः प्राथमिकक्रतुपरत्वेन सकोच्य इत्यत्र पमाणामावात्पत्य॒तुगमनमपि तस्य तादुगेष संमतमिति निणीय प्रधान- प्रतिबोधकसूजमेवानोदाहतमवान्तराग ज्ग)मन्तादिकं तु गभांधानप्रकर- णीयसस्काररलनमालात एवाव गन्तव्यमिति । तच्राप्यत्र मातुदत्ता चर्वैरुपा- ह्यत इत्यनन्तरं विष्णुर्योनिमित्येताभिनवभिः सन्नान्नश्चाक्रवाकमित्ये- ताभ्यां चेति तद्धिधिरुक्त इति सच्वावश्यक पव । सभोगोत्तरं कृत्यं धमप्रन्न- उद्कोपस्परशनम्‌ । इति । ततो दयोरप्युवकोपस्पर्शान प्नानं कर्तव्यम्‌ । इवमृतुकाल हत्युज्ज्वटा । पुनश्च ततैव- अपि वा टेपान्पक्षाल्य पादो चाऽऽचम्य प्रोक्षणमङ्ानाम्‌ \ इति । यदि वा रेतसो रजसश्च ये ठेपास्तानद्धिर्ृवा च प्रक्षाल्य तथा पाबो च पक्षाल्याऽऽचम्याङ्घानां शिरशप्रमृतीनां प्रोक्षणं कर्तव्यम्‌ । अनृती व्यवस्था । यावता प्रयतो मन्यत इव्युज्जवला । पराक्रोऽपि- ऋतो तु गमंशङ्भितवात्त्ानं मेथुनिनः स्मृतम्‌ । अनृती तु यदा गच्छेच्छोचं मूच्रपुरीषवत्‌ ॥ इति । मयुखेऽप्येतदेव । आचाराक्े स्पृत्यथंसारेऽपि- कती तु मिथुने प्रायादरमसमूतिशङ्कया । अनृती तदभावाञ्च शौचं चिर्मू्रवचचरेत्‌ ॥ इति । एवं चाध्च मेथुनिन इति पुंलिङ्गादिनिर्दशाच्छयनादुस्थिता नारी शुषिः स्यादुश्युचिः पुमानिति वचनाच्च पुंस एवर्तुंगमने स्ञानमिति प्रतिभाति । उज्ज्वलाङ्न्मते तुभयोरपि दंपत्योः । वस्तुतस्तु यथाश्रुतसूत्रतात्पयेण धि वेतिपहस्वारस्यसिद्धेन विकल्प एव प्रतीयत इति तत्वम्‌ । कुर्वंन्ति च प्रायः सर्वेऽपि शिष्टास्तथेव । प्रयोगपारिजाति तु कथिद्िशेषः- [8 (ऋ १ 8 1 ता 0 १ ख, त्यते समीपमाहृयत । शयनप्रकरणम्‌ ] िरण्यकेश्याहिकमाचारभूषणम्‌ । ६५४५ एवं यथायोगमुपेत्य खियमनिरीक्षन्ुत्थाय मूच्ररोचध्िगुणितशोचं पुरीपोत्सजंनवच्छोचं ष करत्वा पादौ पाणी प्रक्षाल्य चिवारमा- चम्य कतुकाल गमने क्षानं कुर्यात्‌ । अनृतुकाठे गमने करते चेत््नानव्ज्यं सवं कुर्यात्‌ । इति । एतच घ्ानमशिरस्कम्‌ । ऋतुगमनानेमे्तकस्रानं प्कृत्याशिरस्कमवमजनं कुर्यादिति वसिषटोक्तेः । एतस्य नेमित्तिकन्ना- नत्वात्काचिद्िशेषमाहं स्मार्तरत्नमालायां जातूकण्यः अस्पश्यस्पर्शने बान्ते अश्रपाते क्षुरे भगे । चानं नेमित्तिकं काय देवपिञ्यविवजितम्‌ ॥ उद्धतेरुदकेः स्नायान्न कुर्याद्रख्पीडनम्‌ ॥ इति । देवेति । देवधिपितृतपंण इत्यथः । इदं शीतोदकेन क्ुमक्तावुष्णो- दृकेनापि कवेव्यम्‌ । नित्यं तैमित्तिकं काम्यभित्यत्र नेमित्तिकग्रहणात्‌ खीणां त॒ नैवोष्णोदकेनापि ञ्ञानम्‌ । तासामश्युरित्वामावात्‌ । तथा च यृद्धश्ञातातपः उभाषष्यशुची स्यातां दंपती शयन गता । हायनादुत्थिता नारी शुचिः स्यादृश्ुचिः पुमान्‌ ५ इति । हदं च मेथ॒नं सकृदेव । तत्मकरत्य, उपवीती मौनी सकरदुपगच्छेदिति प्रयोगपारिजातोक्तेः । कतुकाठपरमेवेतदिति प्रागुक्ततदिष्छाप्रतिप्रस- वासप्रतीयते । ततः पुथक्शयनमुक्तै धमसूत्रे- यावस्वैनिपातं चेव सह शस्या ततो नाना ॥ इति । यावत्संनिपातमेव दंपत्योः सहाऽऽसनम्‌ । ततश्च प्रथर्‌कशयीयाताभिः- त्युज्ज्वला । अध्ययनाध्यापनवरज्यं सहशयनमप्युक्तं तचैव- मिथुनीभूय च तया सह न सवाः रा्े* शयीत शयानश्चाध्ययनं वर्जयेन्न च तस्यां शय्यायामध्यापयेद्यस्या*< शयीत । इति । मथनं कृत्वा भार्यया सह तां सर्वां राभि न शयीत । [ शद्वा नक्तं प्च हायानस्याध्ययनप्रतिषेधः । स्वयं तु धारणाथमधःयानस्य न वाषः। | यस्यां शम्यायां मायया सह राघो शयीत तस्यां शय्यासामासीनोऽपि नाध्यापयेदिप्युज्ज्वटा । एवं च गुरोः साशात्तस्यां शय्यायामध्ययनं शिष्यं प्रत्यध्यापनं च न कायम्‌ । रक्षणार्थं स्वयं वे्तदङ्खतन्मीमां-. सातत्प्रकरणतदितरास्तिकशाख्रभिन्नतकटिंकारादिप्रकरणादिविचारण न्यम न कना त कन 9 == = व #* नाऽयं प्रन्थः ख. पुस्तके । २४६ मोकोपाह्डयम्बकविरचितं- [उत्तरार्बेऽष्टमकिरणे- काव्यनाटकादि विवेचनं ख संचिन्तनपूर्वकं कार्यमेव । तथा पल्य काम- शाखशङ्खारशाखालकारशाखतत्मकरणसत्काव्याद्यध्यापनमपि कार्य- मेव । यदि चोक्तकशाख्राणामप्याषंत्वादनोचित्यचिन्ता चेत्तर्हि तानि स्थलान्तर एव इ भासने स्थित्वैव पाञ्यन्तां नाम । पौरुषेयाणां तसक- रणानां तुन काऽपि तत्तां प्रति पाठने क्षतिरिति दिक्‌ । तदाह मग- वान्वात्स्यायनः-तस्माद्रे्वासिकाजनादहसि प्रयोगाच्छाखमेकवेशं वा खी गृह्णीयादिति । अभ्यासप्रयोज्यांश्चातुःष्िकान्योगाच्रहस्येका- किन्यभ्यसेदिति च । अयमर्थः-तस्मात्पूर्वप्रतिपादितात््लीणां कामज्ा- खादिपतिपरिचर्धैकपराखिलोपयुक्तशाखपठनाधिकारस्य नित्यत्वाद्धेतो- ्वश्वासिकात्स्थायिविश्वासपाचाद्रहःसस्यादिजनात्तदसच्वे भतः सक्षा- शादेव स्रीणां तदेकगुरुत्वात्‌ । प्रयोगात्मक्कृष्टो योगोऽभ्यासस्तस्मात्‌ । तवापि रहसि न तु प्रकटम्‌ । स्पष्टमेवान्यत्‌ । अधेकदेशे(श)पदं स्वकी- याभिधपतिवतेकोपयुक्ताऽशस्तयाऽध्येयोऽन्याभ्यां परकीयासामान्याभ्यां तु तत्तदुपयुक्त एवेति दयोतयितुम्‌। चातुःषष्टिकांश्चतुःपशिकलाप्रतिपाद्‌- कान्‌ । अभ्यासेति । तेन प्रयोक्तु योग्यान्योगांस्तत्मतिबोधकरशाख्रशिान्‌। स्पष्टमेवान्यत्‌ । यदुप्याचाररत्ने मेथुनोत्तरं सहशय्यामिषेधात्तव मावे सह शय्या । संनिहितमतुंकायाः पथकर्शयनस्य दण्डत्वात्‌ । आज्ञाभङ्गो नरेन्द्राणां विप्राणां मानखण्डनम्‌ । पथक्शय्या च नारीणामश्खवध उच्यते ॥ इति वचनादिल्युक्तम्‌ , तदपि यषां घते नेवं व्यवस्था तत्परमिति बोध्यम्‌ । स्रीगमनवश्लस्यान्यतानुपयो गित्वमुक्तं धमसूते- खीवासस्व संनिपातः स्यात । इति । एवकारो भिन्नक्रमः । ख्रीवाससा खीसंमोगकाठिकपरिहितस्ववसने- नेत्यथः। संनिपातो मेथ॒नम॑व स्यान्नान्यदित्यायः। तथा च तद्रस्रमन्यत्न क्रापि श्ाश्नीयादिन्यवहारादो नैवोपयुज्यत इति। एवं धर्माविरुद्धो मृतेषु कामोऽस्मि भरतषंभेति भगवद्र चनात्ताहक्तामोपभोगोऽपि यथा गाढान्धकारे चश्चुग्यंवहर्तुमसमर्थमेवं प्रचण्डमातंण्डमण्डटादिबहुलपर- काशेकरसेऽपीत्यनुभूयत एव । तद्रचेतसो ऽत्यन्तविषयसुखनिरासे सति ® अ अ भूयान्िक्षेप एव हष्टस्तथाऽत्यन्तपरिपोषेऽपीति प्रत्यक्षसिद्धमेव । तस्मा- ण कक [क 1 कि) 02 द 7 था स १ "० क या ० स क 11 00, णपरम १ क. पाल्यतां नाः>क.व्वेशः।३ ख वहटः। दशयनप्रकरणम्‌] हिरण्यकेशयाहिकमाचारमृषणम्‌ । ३४७ अष्युरालोकन्यायेन चित्तधर्मा विरुद्ध षिषयसुखोपमा गयोरतुयाष्यानुयाह- कमावादृगृहाभ्रमिभिसत एवाऽऽद्रणीया इति । तदुक्तं धर्मसुते- मोक्ता च धमा विरुद्धान्मोगान्‌ । इति । धमोविरोधिनो ये मोगा भुज्यन्त इति भोगा विषयाः घक्चन्दनव- नितादृयस्तेषां च भोगकशषीटः स्यात्‌ । अनिपिद्धसुखत्यागी पश्रेव न संशाय इतिनीतेरेत्युज्ज्वला । श्रीणां स्वापकाले नियमविज्ोष उक्तः सष्यादिखण्डे - तस्मात्स्वाः खियो बाले मर्चा सहापि वा पृथक्‌ । निशि नो शयनं कर्य; कञ्चकीकर्णभूपणेः ॥ हारश्च कण्ठससक्तेः सह चेद्रिधवास्तु ताः मविष्यन्ति न संदेहः युः शय्यां पतिव्रताः ॥ न हारादिमिः सहेति शेषः । अथ रतिव्ज्यदिषसादि । तदाहाऽ<- ष्ाररत्ने षोधायनः न प्वंणिन श्रद्धे न षती न दीक्षितश्च । इति दीक्षितो यक्ञदीक्षाख्यसंस्कारवान्‌ । [*सोऽप्यव मृथेष्टेपय॑न्तमिति यावत्‌ । धर्म॑प्रक्रेऽपि- भेथुनवज॑नं च । इति । मेथुनवजनमप्येतस्मिन्नहनि कत॑व्यमि्युज्जवला । ] अचर पर्वसु चोम- योरुपवास इ तिसूचात्पवंस्वित्यनुव॒त्तम्‌ । पक्षसंधेः पवं । उभमयोर्द पत्योः । उपवासो मोजनटोपः । अन्यदपि तचेव- अधश्च शयीयाताम्‌ । इति । रात्रो खटूादौ पराप्तं शयनं परिचष्ट--स्थाण्डिलशापेनो मवत हत्यु- ज्ज्वला । आचाररत्ने कात्यायनोऽपि- पोणंमास्याममावास्यामधःशाय्या बिधीयते । अनाहिताय्चेरप्येषा पश्चादयर्विधीयते ॥ इति । गोवर्धनादहिके प्रराणान्तर- एकादश्यां यदा राम पितुः सांवत्सरं विनम्‌ । भाया फतुमती स्याञ्चेत्कथं धर्म समाचरेत्‌ ॥ स+ -कोत = जा ~ 9 > स ~ 0 मि न ५9 किः कायिम यन्न जूिकोनुकचाकुिकग्यनकिकिकि [ 9 2 वि त 0 0 । कि 7 ^^ पिपी # नाऽयं. प्रन्यः- ख. पुस्तके \ ३४८ ओकोपाहुञ्यम्बकेविरवचितं~ [उत्तरार्घेऽष्टकिरगे- भाद्धं कुयांदूषतं कुर्यावििण्डान्दद्यास्पमयतनतः । पूवंरात्रे व्यतीते तु संगच्छेदतिमन्दिरम्‌ ॥ इति । नैमित्तिको रतिनिषेध उक्तो धर्मप्रकभ- प्रवचनयुक्तो वषासु हारदि च मेनं न चरेत्‌ । इति । प्रवचनमध्यापनं तेन युक्तो वासु शरदि च मेथुनं वर्जयेदित्युज्ज्वला । आचाररल्ने यमः- भ्रशीत ह्यार्दपाणिस्तु नाऽप्वेपाणिः स्वपेन्निशि ॥ इति । उपलक्षणमिदं पादादेरपि । तत्रैव विष्णुः-- निद्रासमयमासादय ताम्बूलं वदनात्यजेत्‌ । पयद्ाखमद्‌ां भालाव्पुण्ड्ं पुष्पाणि मस्तकात्‌ ॥ इति । तन्नेव चन्द्रोदये स्मुत्यन्तरम- आसनं शयनं याने जायाऽपत्यं कमण्डलुः । शु चीन्यात्मन एतानि परेषामद्चीन्यनु ॥ इति । वैवात्तदुपलब्ध्युत्तरमपीत्यनुशब्दार्थः। अत एव धन्यं कुटखीरतमिति शङ्गारशतकेऽपि भतहरिः। एवं स्वीयागमनमेव सर्वसुखहेतुरिति दशितं रसमओरीदीकायां शुङ्गारतिठके-- स्वकया परकीया च सामान्यवनिता तथा । कलाकलापकुशलास्तिञ्चस्ताश्चेह नायिकाः ॥ तासु स्वीयां प्रति प्रेम जायते पुण्यकारिणः। व्यापन्नं वा बिपश्चं ता वह्टभं याऽनुसेवते ॥ सा स्वीया ठभ्यते पवपुण्यपुशखप्रसादतः । अहो भाग्यमहो भाग्यं यृत्युटोकनिवासिनाम्‌ ॥ दले मेन्द्रादिदेवानां स्वीया येरुपभज्यते । यस्याः प्राणप्रयाणेऽपि पतिः परमदैवतम्‌ ॥ तामनाहत्य कः काममन्यत्र कुरुते रतिम्‌ ॥ इति । एवं चाच विष्णुवाक्ये पर्यङ्गाद्धार्यपथक्नारः प्रागुक्तवेदाध्ययनादि चेदव । निरक्तशुचिस्पृतेरिति । आचारकिरणे गगेः-- रामं स्कन्दं हनुमन्तं वैनतेयं व॒कोद्रम्‌ । कायने यः स्मरेन्नित्यं दुःस्वप्र तस्य नश्यति ॥ इति । [क क कु 1 1 । च 0 1 0 क 7 1 1 1०10 १ क. (सं भनंजाः। शायनप्रकरणम्‌| हिरण्यकेशयाषहिकमाचारमूषणम्‌ । १४९ रामादुीन्स्म्त्वा स्वपेदिति । इति शिवम्‌ । इत्योकोपाह्वासिष्ठकुलावतसरामार्यसू नु ञयम्बकसगृहीते सत्याषाढ- दिरण्यकेशयाहिक आचारमूषणेऽ्टममागकरत्यात्मकेऽ्टमकिरणे शशायनप्र- करणं चतुर्थ संपणम्‌ । अथ प्रागुक्तरीत्या रािसुक्तस्य नित्यपठनीयत्वात्तत्सभाष्यं लिस्यते। रात्रीत्य्टचं पञ्छदक्ं सक्तं सोभरिपुत्रस्य कुशिकस्याऽऽ्षम्‌। यद्रा मारहा. जस्य सुता राञ्याख्याऽस्य सृक्तस्य कापिका गायत्रं राचिदेवताकम्‌ । तथा चानुक्रान्तम्‌- रा्री कुशिकः सोमरो रािर्वा भारद्वाजी रा्ि- स्तवं गायतमिति । दुःस्वप्रदशंन उपोषितेन का पायसेन होतव्यम्‌ । तचरेतत्सूक्तं करणत्वेन विनियुक्तम्‌ । तथा चाऽऽरण्यके भ्रूयते-स ययेतेषां कि चित्पश्येदुपोष्य पायसं स्थालीपाकं भ्रपयित्वा रा्ीसृक्तेन प्रत्युचं हुत्वेति । तच प्रथमामचमाह- राची व्यख्यदायती पुरुचा देव्यक्षभिः । विश्वा अधि भियोऽ धित॥ १॥ आयती, आगच्छन्ती । आङ््‌पूवादेत॑ः शतरि अदादित्वाच्छपो लुक्‌ । इणो यण्‌ [६-४-८१ ] इति यणादेशः । उगितश्च[४-१-६] इति डीप्‌ । दातुरनुमः [६-१-१७ ] इति नया उदात्तत्वम्‌ । अक्षभिरक्षस्थानीयेः प्रका- शामानेन॑क्षत्रेः । छन्दस्यपि हर्यते [७-१-७६] इति अश्िब्दस्यानडन- देश्षः । यद्वाऽक्षभिरश्ेस्तेजोभिः पुरुत्रा बहुषु देशपु देवी वेवनशीटा । देवमनुष्यपुरुषपुरुमर्व्यभ्यः [ ५-४-५६ ] इत्यादिना पुरुशब्वात्सप्म्यर्थे चाप्रत्ययः । रा्तीयं रािदेवता व्यख्य द्वि चष्टे विशेषण पश्यति । रात्रेश्वा- जसो ४-१-३१ इति डप्‌ । ख्यातेश्छान्दसे लुडि अस्यतिवक्ते[३-१-५२] इत्या दिनाऽडगदेशः । अपि चेषा विश्वाः सवां; भियः शाभा अध्यधित, अधिधारयति । तथा दधातेटैडि स्थाष्वोरेच [ १-२-१७] इतीत्वम्‌ । सिचः कित्वम्‌ । ह्स्वादङ्गात्‌ । [८-२-२७] इति सिचो लोपः ॥ १ ॥ अथ द्वितीयामचमाह- ओवप्रा अमर्त्या निवतो देव्युशद्रतः। ज्योतिषा बाधते तमः॥ २॥ अमत्य मरणरहित देवी देवनश्शीला राचिरुरु विस्तीणंमन्तरिक्षमापराः प्रथमतस्तमसाऽऽपरयति । प्रा पूरण अदादिकः। लि व्यत्ययेन मध्यमः 1 99 रीय 0 तु ` अ क १ क. "ति। भपू । १५० आओकोपाह्ञ्यम्बकषिरचितं- [उत्तराधऽष्टमकिरण- तथा निवतो नी चीना्ेतागुल्मादीनुद्रत उच्छितान्वुक्षादींश्च स्वकीयेन तेजसाऽऽवणोति । तदनन्तरं तत्तमोऽन्धकारं ज्योतिषा गहनक्षत्रादिङ- पेण तेजसा बाधते पीडयति ॥ २ ॥ अथ तुतीयामाह- निरु स्वसारमस्कृतोषसं देव्यायती । अपेदु हासते तमः ॥ ३ ॥ आयत्यागच्छन्ती देवी देवनकशीटा राभिः स्वसारं मगिनीमुषसं निरकरुत निष्करोति प्रकादोन संस्करोति निवर्तयतीत्यर्थः । तस्यामुषासे जातायां नेकं तमः, अयेद्धासते, अपेव गच्छति । ओहाङ्गती ठेस्यडा- गमः । सिब्बहुलम्‌ । [ ३-१-३४ ] इति सिप्‌ ॥ ३ ॥ अथ चतुर्थी- सानोअद्ययस्या वयं नि ते यामन्नविक्ष्महि । वृक्षे न वसति वयः ॥ ४ ॥ अद्यास्मिन्काठे नोऽस्माकं सा रािदेवता प्रसीदतु । यस्या राघ्रे- यांम्रन्यामनि प्राप्तो सत्यां वयं न्य विक्ष्महि निविशामहे । सुखेन ग॒ आस्महे । षिशेकाङॐे मेरविक्षः [ १-३-१७ ] इति आत्मनेपदम्‌ । छान्दसः शपो लक । तच हष्टान्तः- वयः पक्षिणा वृक्षे न यथा वृक्षे नीडाभ्रये वसतिं रात्रौ निवासं डुवन्ति तथा निवसाम इत्यथः ॥ ४॥ अथ पश्चमी- मि यामासो अबषिक्षत नि पद्रन्तो नि पक्षिणः । नि श्येनासशिव्‌- नः ॥ ५॥ ामासो थामाः। अत्र यामज्ब्दो जनसमूहे वतेते । यथा यामः आगत इति । सर्वे जना न्यविक्षत । तथा राज्नावागतायां निविशन्ते दोरते निपर्वाद्विशतेश्छान्दसे लङि पूर्ववदात्मनेपदम्‌ । शल इगपधाद्‌- निटः क्सः [ २-१-४५ | क्सस्याचि [ ७-३-५२ ] इत्यकारलोपः । तथा पद्रन्तः पादयुक्ताः। गवाभ्वाद्यश्च निविशन्ते तथा पक्षिणः पक्षो- पेताश्च निविशन्ते । अथिनः । अर्तेरथां गमनं शीघ्रगमनयुक्ताः श्येना- सश्ित्‌ । श्येना अपि तस्यां राञ्यां निविशन्ते । एषा राधिः सर्वाणि मूतान्यहनि संचारेण श्रान्तानि स्वयमागत्य सुखयतीत्यर्थः ॥ ५॥ अथ पष्ठी- यावया वृक्यं घृकं यवय स्तेनमूर्म्ये । अथा नः सुतरा मव॥ ६४ हे ऊर्म्ये । राजिनामेतत्‌ । रात्रे वृक्यं बकस्य खियं वकं चासमान्हि- सन्तं यवयास्मत्त; परथक्कुरु । अस्मान्वाधितुं यथा न प्राप्नोति तथा शाथनप्रकरणम्‌ | दहिरण्यकेहयाद्धिकमाचार मृषणम्‌ । १५५१ स्तेनं तस्करं च यवयास्मत्तो वियोजय । अथानन्तरं नोऽस्माकं चतरा सुखेन तरणीया क्षिमकरी मव ॥ ६ ॥ अथ सप्तमी- उप मा पेष्क्ित्तमः कृष्णं व्यक्तमस्थित । उष ऋणेव यातय ॥ ७ ॥ पपिशद्‌ भश पशत्सववस्तुष्वाश्टिष्टं तमोऽन्धकारं कृष्णं कृष्णवण व्यक्तं विशेषेण स्वभासा स वस्याश्रकं स्पष्टखूपं बेहर नशं तमो मामुपास्थि- तोपागच्छत्‌ । संगतकरण आत्मनेपदम्‌ । हे उष उपोदेवते तमणेव कऋणानीवे तत्तमो यातयापगमय स्तोतणागणाने यथा धनप्रदानेना- पाकरोपि तथा तमोऽप्यपसारयेत्यथः ॥ ७ ॥ अथाष्टमी- उपते गा इवाकरं वृणीष्व दुहितर्दिवः। राचि स्तोमं न जिग्युषे ॥८॥ हे राधि राचिदेवतेतेतवांगा इव पयसो दोग्धीर्धनुरिवोपेत्याकरं स्तुतिभिरभिमुखी करोमि । करोतेश्छान्द्से लड़ कृशृहरुहिभ्यः [ ३-१-५९ ] इति च्टेरडगदेशः । दिवो दुहितर्योतमानस्य सूर्यस्य पुचि यद्रा दिवसस्य तनये परमपिच्छन्दसि परस्य षष्ठचन्तस्य पर्वाम- न्निताङ्गबद्धावात्पदद्रयस्याऽऽ्टमिकं स्वान॒दात्तत्वम्‌ । त्वदसादाजि- ग्युषे शत्रूखिग्युषो मम स्तोमं न स्तोधमिव हविरपि वृणीष्व त्वं मजस्व जयतेलिटः क्रसुः सहिरोर्जः [ ५-३-५७ ] इत्यभ्यासादुत्तरस्य जका- रस्य कुच्वम्‌ । षष्ठयर्थे चतुर्थी वक्तव्येति चतुर्थी । वसोः संप्रसारणम्‌ । [ ६-४-१२१ ] इति संप्रप्ारणम्‌ । इत्याकोपाहवासिष्ठकुलावतसरामायंसतुउयम्बकसंगहीते सत्याषाढ- हिरण्यकेश्याहिक आचारमूषणेऽष्टमस्य सप्तमे चतुदृशो वर्गः । एराणादिषु प्रसि द्धपक्षिराजमरतिधरं वेद्‌ प्राथयते- तत्पुरुषाय विद्महे सुवर्ण पक्षाय धीमहि । तन्नो गरुडः प्रचोदयात्‌ इति । शो भनपतनसस्ाधनपक्षोपेतः सुवणंपक्ष इति । सुपणोऽसि गरुतमां छिवृत्ते शिरो गायनं चक्चुस्तोभ आत्मा सामते तनुर्वांमदेव्यं ब॒हद्रथंतरे पक्षौ यज्ञायक्ियं पुच्छ छन्दाःस्यङ्गानि धिष्णियाः शफा यजूर्षि नाम । सुपर्णोऽसि गरत्मान्दिवं गच्छ सुवः पत । इति । विवृत्ते शिरो बटिष्पवमानस्तोतरे योऽयं चिषृत्स्तोमः स स्तोमः शिरस्थानीयः । यद्वायत्राख्यं साम तच्वदीयं चश्षुः। यः पश्चद्शादिस्तो मस्तव स॒ जीवात्मा । यद्ामदेव्यं साम तच्छिरोव्यतिरिक्ततनुस्थानी ६५२ ` ओकोपाहड्यग्बक बिरवित- [उत्तरार्धऽ्टमकिरणे- यम्‌ । यद्यज्ञायज्ञियाख्यं साम तच्वप्पुच्छस्थानीयम्‌ । ये सोमिक्वेधां होियादिधिष्णियास्ते तव शफस्थानीया इतिविषमपद्भाष्यमेवेदम- टेखि । यतस्तेरेतन्मन््रयुगमथिपरमेव व्याख्यातं प्रकरणात्‌ । शिष्टास्तु लिङ्घादिहापि पठन्तीति शिवम्‌ । सुत्रामाणं परथिवी दयामनेहस > युशमां णमृदिति ५ सुप्रणीतिम्‌ । देवीं नाव» स्वरि्ामनागसमस्नवन्तीमारुहेमा स्वस्तये ॥ इति । स्वस्तये क्षिमायादितिमारुहेम प्राप्रुयाम । कीदृशीम्‌ । सु्रामाण सषु जाचीम्‌ । पृथिवीं विस्तीर्णाम्‌ । यां योतमानाम्‌ । अनेहसं काला- स्मिकां विरकाटस्थायिनी मित्यथः । देवीं नावं यथा मनुष्यनिर्मिता नीः समुद्रस्योपरि तिष्ठति तथा देवनिर्मिता मुमिमंहाजलस्थोपरि घतेत इत्यथः; । स्वरिता सष्ठ शद्खुभ्यः पालयिच्नीम्‌ । अनागसं पापर- हिताम्‌ । अघ्वन्तीं छिद्ररहितामिति । अथ विष्णुर्यानिमित्यादि- सुरतविनियुक्तसोत्रा मन्त्रास्तथा हरदत्तीयमेकाभिकाण्डस्थं तद्धाष्यं च ठिख्यते- रिष्णु्योनि कल्पयतु त्वष्टा रूपाणि पिन्शतु । आसिश्चतु प्रजापतिर्धाता ग्भ दुधातुते॥१॥ गभं पेहि सिनीवालि गभ॑ घेहि सरस्वति । गभं ते अश्विनावुभावाधत्तां पुष्करस्रजो(जा) ॥ २॥ हिरण्ययी अरणीयं निमेन्थतो अश्विना । ते ते गर्भ हवामहे दृश्मास्याय सूतवे ॥ ३॥ यथाऽथिगमां प्रथिवी यो्यथेन्दरेण गभिणी । वायुचथा दिज्ञां गभं एवे गभ॑ दधामिते॥ ४॥ ध्यस्य योनि प्रति रेतो गृहाण पमान्पुत्रो जायतां गभो अन्तः त माता दुकमासो बिभतुं स जायतां वांरतमः स्वानाम्‌ ॥ ५॥ आते गभो योनिमेतु पुमान्बाण इवेषुधिम्‌ । आ वीरां अत्र जायतां पुरस्ते दृश्चमास्यः ॥ ६॥ करोमि ते प्राजापत्यमा गर्भो योनिमेतुते। अनूनः पूणो जायतामनन्धोऽश्टोणोऽपिश्ाचधीतः; ॥ ७ ॥ यानि प्रभूणि वीर्याण्युषमा जनयन्तु नः तैस्त्वं गभिणी भव स जयतां वीरतमः स्वानाम्‌ ॥ ८ ॥ नकाः = -कानोि -जायनन्यमोकः भिसो कवक" आः धनः १. (हम स्वः। रायनप्रकरणम्‌ ] हिरण्यकेरयाहिकमाचारमूषणम्‌ । 2३५६३ यो शायां गर्भो यश्च वेहतीन्दस्तं निदपे वनस्पतौ । तेन स्वं गर्भिणी मव सा प्रसूर्धनुका भव॥ ९॥ सन्नाम्नश्चाक्रवाकमिति च । भूः प्रजापतिनाऽव्यषमेण स्कन्दयामि घीरं घत्स्वासो । भुवः प्रजापतिनाऽत्यषमेण स्कन्दयामि वीरं धलत्स्वासौ । छवः प्रजापतिनाऽस्युषमेण स्कन्दृयामि वीरं धत्स्वासाविति वीर* हैव जनयति सर्वाण्युपगमनानि मन्त्रवन्ति भवन्तीत्यात्रेयो यच्चाऽऽदौ यज्च- ताविति बादरायणः । अथ तुसमवेशनकाले भार्याया अभिमन्न्रणम्‌--पिष्णुर्विष्णु- योनि तव योनि कल्पयतु गभधारणक्षमां करोतु । प्रजापतिश्च मा- भाविश्य तच रेत आसिश्चतु । तत्र निषिक्तं रेतो धाताऽऽदित्यानाम- न्यतमः प्रजापतिरेव गभं दधातु गर्भ॑खूपेण परिणमतु । तस्य च ख्पाणि हूस्तपादादीनि त्वष्टा पितु । दौषिकर्माऽयम्‌ । नक्षत्रेभिः पितरो याम- पिशन्िति दर्शनात्‌ । दीप्तानि करोत्‌ ॥ १॥ गर्भं धेहि सिनीवाछि । सरस्वत्याऽधिषठिता वधूरेव तथाऽऽमच्छयते । धेहि धारय । अश्विनौ देवौ गर्भमाधत्ताम्‌ । पुष्करघजा पुष्करमाटिनो ॥ २॥ हिरण्ययी । तुतीयेकव चनस्य पूवेसवर्णः । हिरेण्मय्याऽरण्या तत्सदशञेन प्रजनेन । ये याहं गर्भं निर्मन्थतः प्रयत्नेन जनितवन्तो । अश्विनाऽभ्विनी । तं ताहशशं गर्भं हवामह आशंसामः । दमे मासि सतय) । कोऽर्थः । अश्विनौ रूपवन्तो तत्पुत्रो खूपवान्‌ । ताटशशस्ते गर्भो भवविित्यर्थः ॥ ३॥ यथा पार्थिर्विष्वरण्यादिषु अगरेरवस्थानात्पथिव्यश्चिगर्मोच्यते । द्युलोक इन्दः प्रधानभूतः स तस्य गर्भत्वेन रूप्यते । वायुश्च दिग्भ्यः प्रभवति तेनासौ तासां गर्भः। आसामेते गर्भाः। एवं गर्भं दधामिते॥ ४॥ व्यस्य मया निषिच्यमानं रेतः स्वां योनि व्यस्य व्यवक्षिप्य वितत्य प्रतिगृहाण । तथा सति तद्रमों धार्यताम्‌ । तच्च मातात्वं दृक् मासः। मासशब्दस्य पहन्नोमासहद [६-१-६३] इतिखत्रेण मासादेशः। वज्ञ मासान्बिमतु पुर घट्यत्ययः ! बिभहि । स च स्वानां ज्ञातीनां मध्ये वीरतमो भूत्वा जाय- ताम्‌ । आते तव योनि पमान्गभं आ एतु गच्छतु । बाण इवेषुधिम्‌ । इषवो यत्र धीयन्ते त(त)[य]था बाणः प्रविशति तद्वत्‌ । तथा चासौ दृशमास्यो भवति दक्ष मासान्भूतो मवति । ततस्ते पुत्रो वीरो वीययुक्तां १ क *रण्ययाऽ्‌<-ः। २ क, सयते! कोः। 3 क, स्तेन ग<। ` ~ १५४ ओकोपाहञ्यम्बकविरचितं- [उत्तरार्भऽ्टमकिष्णे- मुत्वा जायताम्‌ ॥ ६ ॥ करोमि ते प्राजापत्यम्‌ । प्रजापतिक्मं रेतस आसेचनम्‌ । आसिश्चतु प्रजापतिरिति दर्शनात्‌ । तत्ते करोमि । ततश्च गभस्तव योनिमेतु । स ॒चानूनोऽन्यूनाङ्गः पर्णः कालतो दृ्मास्यो जायताम्‌ । अश्टोणोऽपङ्कुः । अपिशाचधीतः, धयतेध्यायतेवां धीतः । यः पिशाचेर्धीतो बवान मवति। तानि ताहशानि भद्राणि कल्याणानि बीजानि कषमा ऋषमवत्सेचनसम्थाः । के पुनस्ते प्राजापत्या या ओषधयो माषाद्यो वृष्ट्या जनयन्तु । नावावयोयंथा प्रा जायन्ते ताहश्चानि वीयाणि उत्पादयन्तु । सा प्रसूः प्रसवशीला धेनुका धेनुस- हशी मव । यथा पेनुबत्सेन पीयत एवं त्वं पुत्रेण नित्यं पीयमाना मव। यद्य पीव माष्यमापस्तम्बसूचपठितमन््र पाठानुसा्यवास्त्यथापि प्रायः स्वसूजमन्ञाणामप्यनुकूलमेव बहुधा । क्रचित्त॒॒न्यूनाधिकमावाऽपि योऽयं सोऽपि च्छाययाभनुङलनीयः सूरिभिरश विहोषः स्वयमेव ध्याख्ये- यश्च । तच्ापि यो वकश्षायामित्यादिनिवममन्त्रपषाधं छायाष्याख्यानस्या- प्यमावान्मयेव व्याख्यायते । वका बन्ध्येतिकोशाद्रक्षायां बन्ध्यायां धेनो तथा वेहतीतिसप्तभ्यन्ते प्रस्वदर्मायां च धेनो यो गर्भो मेथुनका- लिकवीयोनिषेकः । इन्द्रस्तं वनस्पतो मिदध इति तेत्तिरीयश्रत्यादो प्रसि- द्धम्‌ । अतस्तयोगमंधारणाद्यभावस्तद्रत्ते मा मवतुकि तु योऽयं तेन वनस्पती स्थापितो गर्म॑स्तेन त्वं गर्भिणी भवेत्युत्तरेणान्वयः । शिष्टं तु प्ाण्व्याख्यातमेव । अथ सन्नाक्नश्चाक्रवाकमिति चेतिप्रतीकेण सूषितौ चतुथीकमसूतरे प्राक्पठितौ मन्त्रो यथा- सन्नाश्नः सश्हदयानि संनाभिः सत्वचः । स त्वा कामस्य योक्त्रेण युजान्यषिमोचनाय ॥ यक्रवाक सवननं यन्नदीभ्य उदाहूतम्‌ । द्युक्तो देवगन्धर्वस्तेन संवमिनो स्वके ॥ अचर भाष्यानुषलब्येमंयेव यथामति दिङ्माच्रेण व्याख्यायते । सन्ना- न्न इति । हे पलि सन्नाभ्नः सम्यङ्नाम शिवरशर्भेत्यादिरूपं नामकरणका- छलिकं सज्ञापदु यस्य स तथा तादक्षस्य म हत्यर्थः । सन्नान्न(म)इतिपा- ठेऽप्येष एवार्थः । मम नामापि तव प्राणप्रियमेव मवतु । तथा च वक्ष्य माणानि हृदयादीनि अङ्गानि ताहशानि मवन्त्विति किमु वक्त- व्यमित्याशयः । हदयानि हदयायज्खानीत्यायाथिकोऽध्याहारः.। हृदय- स्येकत्वेऽपि कण्ठादधो नाभ्यव धिस्तनादितत्तदवयवमेदाद्रहुत्वं बोध्यम्‌ । एवं च तानि तव संहृदयानि तथा नाभिः संनाभिस्तवचः संत्वषश्च सवप्रफषटनिणेयः ] हिरण्यकेरयाहिकमाचार मूषणम्‌ । २३५५ सन्तु । त्वक्पद्‌ऽपि बहुत्वं प्राग्वदेव व्याख्येयम्‌ । उपलक्षणमिद्‌ं याव- दहिरन्तरङ्गाणाम्‌ । एवं च स्वं मामकं तव रम्यमेव मव विति भावः । यतोऽहं त्वां कामस्य मदनस्य योक्त्रेण, तद्धि कर्मविशेषे पल्नीकरि- घन्धनार्थं द्‌ भरज्जुत्वेन याज्ञिकानां प्रसिद्धमेवेति गौण्या व॒त्याऽ योक्त- पदेन परमेव गृह्यते । तेन पेम्णाऽऽसन्यास्रावधीत्यर्थः । युजानि योज यामि बध्रामीति यावत्‌ । तच प्रयोजनम्‌-अविमोचनायेति । िवर्गेऽ- प्यत्यागाथमित्यर्थः । चक्रवाकमिति । यन्नदीभ्यो गङ्गादिसरिच्यःसका- हात्‌ । चाक्रवाकं चक्रवाकसंबन्धि संवननं संचलनमुदाहूतं यलसरमनि- मित्तकमेव चक्रवाकदंपत्योनंदीभ्यः सकाशाद्रात्नौ वियोगादिवा च सयो. गात्सचठनमेक तर्स चवलटनेऽन्यतरसचलनटक्षणं लोके प्रसिद्धमस्तीत्यर्थः। अत एव कविसमयेऽप्युक्तम्‌- रथाङ्गनाश्नोरिव मावबन्धनं बभूव यतेम परस्पराश्रयम्‌ । विमक्तमप्येकसुतेन तत्तयोः परस्परस्योपारे न व्यहीयत ॥ इति । तथा देवगन्धवेः स एको देव गन्धवाणामानन्द इत्यादिश्रुतिप्रसिद्धभि- चरथादिः । यद्युक्तो येन स्वकीयेक विषयकप्रम्णा युक्तो विशिष्टो भवती- त्यथः । आवां दंपती तेन ताद्र्ञेन प्रेम्णा स्वके निजसुखविषय इत्यथः । सवनिनी कायिकाद्यखिटव्यापारिणौ भवाव इत्यन्वयः । राचिविरह- ध्याव॒त्ये निदृशेनान्तरम्‌ । इत्याकोपाह्ववासिष्ठकुलावतंसरामाय॑सू नुञ्यम्बकसं गीते सत्याषाढ- हिरण्यकेइयाहिक आचारमूषणे राचिसूक्त दिमाष्यप्रकरणं संपर्णम्‌ । अथ रातो स्वप्रफलटनिणंयः। तत्राऽऽदौ स्वप्रदृरशनावस्थामाहाऽऽचा- रमयुखे वेयः- सर्वेन्दियव्युपरती मनोऽनुपरतं यदा । विषयेभ्यस्तदा स्वप्रे नानारूपं प्रपश्यति ॥ इति । सच स्वप्रा द्विविधः-इष्टफलोऽनिष्टफटश्चेति । तच सामान्यत इष्टफलो यथा- नदीसमुव्रतरणमाकाङगमनं तथा । भास्करोद्‌यनं चैव प्रज्वलन्तं हुताशनम्‌ ॥ यहनक्षचताराणां चन्दमण्डटदशंनम्‌ । हभ्यस्याऽऽरोहणं चेव प्रासादरशिरसोऽपि वा ॥ १५६ ओकोपाहश्यम्बक विरचितं - [उत्तरार्षऽटमकिरणे- एवमादीनि सदृष्ठा नरः सिद्धिमवाप्रयात्‌ । स्वप्रे तु मदिरापानं वसामांसस्य भक्षणम्‌ ॥ किमिविष्ठाजुटेपं च रुधिरेणाभिषेचनम्‌ । भोजनं दथिमक्तस्य श्वेतवञ्नानुटेपनम्‌ । रत्नान्याभरणादौीनि स्वप्रे हषटरा भरसिभ्यति ॥ वेवविपरद्विजच्छन्रवृषपङ्कज पाथिवान्‌ । शङ्कपुष्पाम्बरधरान्प्रशस्ताभरणाङ्गनाः ॥ वक्ष मपर्वतक्षीरं फणिवृक्षाधिरांहणम्‌ । वृपंणामिषमाल्यािस्तरणं च महाम्भसाम्‌ ॥ वषा स्वप्रेऽथलामः स्याद्या धिमुक्तश्च जायते ॥ इति । सामान्यतोऽनिष्टफटो यथा- यूप्किश्कवल्मीकपारिमद्राधिरोहणम्‌ । तेटकार्पासपिण्याकलोहावापिर्वि पत्तये ॥ विवाहकरणं स्वप्रे रक्तञ्चग्वखधारणम्‌ । ने ने)्ट पक्रस्य मांसस्य भोजनं स्वप्रगं नृणाम्‌ ॥ इति । तदेवं द्विविधस्यापि स्वप्नस्य दर्शानकालमभेदेन फटेऽपि मेदः स्वप्ना- ध्याये- स्वप्रास्तु प्रथमे यामे संवत्सरविपाकिनः । द्वितीये चाष्टभिमांसेस्त्रतीये तु निमासिके । चतुथयामे यः स्वप्रो मासेन फठदः स्मृतः ॥ अरुणोदयवेलायां दृश्शाहेन फलं भवेत्‌ । गो विसजनवेलायां सद्य एव फलं मवेत्‌ ॥ इति । अथ विशेषत इष्टफटाः स्वप्राः- यस्तु पश्यति वे स्वप्रे राजानं कुखरं हयम्‌ । सुवर्ण वृषभं गां वा कुङ्ञलं तस्य वधते ॥ आरोहणं गोवुषकुशराणां प्रासादशेलाय्रवनस्पतीनाम्‌ । विष्ठानुलेपो रुदितं भरतं वा स्वप्नेष्व गम्यागमनं च धन्यम्‌ ॥ क्षीरिणं फलिनं वृक्षमेकाकी यः प्रयच्छति । तत्रस्थः स विदब्रुध्येत धनं शीघ्मवाप्रुयात्‌ ॥ १ क्‌ ठभेत्‌। खप्रफटनिणयः ] हिरण्यकेश्याहिकमाचारमृषणम्‌ । ६५५ यस्य श्वेतेन सर्वेषां यस्यते दक्षिणः करः ! सहस्रलाभस्तस्य स्यादपृर्ण दशमे दिनि ॥ तुरंगो वश्िको वाऽपि जे यसति पन्नगः । विजयं चाथर्सि्धि च पुत्रं तस्य विनिर्दहेत्‌ ॥ प्रासादं शेलमारुद्य समुद्रं तरते नरः। अपि दासकुले जातो राजा भवति वै धुवम्‌ ॥ यस्तु मध्ये तडागस्य मदु च घृतपायसम्‌ । अखण्डे पुष्करे पत्रे तं विद्याव्पुथिवीपतिम्‌ ॥ लावकीं कुष्टी कोश्चीं वृषा यः प्रतिबुध्यति । कुलजां लभते कन्यां भार्यां स प्रियवादिनीम्‌ ॥ निगडर्बध्यते यस्तु बाहुपाशेन वा पुनः । पचो वा जायते तस्य धनं शीघमवाघ्रुयात्‌ ॥ आसने शयने याने शरीरे वाहने गृहे । जलमाने बिबुध्येत तस्य भीः सवतोमुखी ॥ अएदित्यमण्डलं स्वप्रे चन्द्रं वा यदि परयति । व्याधितो मुच्यते रोगादरोगी भ्रयमाघ्नुयात्‌ ॥ रुधिरं पिबति स्वप्रे सुरां वाऽपि तथा नरः । बाह्मणो टमते विद्यामितरों लभते धनम्‌ ॥ शुकरम्बरधरा नार शुक्कगन्धानुटेपना । अवगृहति यं स्वप्रे भियं तस्य विनिर्दिशेत ॥ पादुकोपानहौ छत्रं ठब्ध्वा यः प्रतिबुध्यते । असि वा निर्मलं तीक्ष्णं साध्वन्नं तस्य नि्िशेत्‌ ॥ रथं गोवुषसंयुक्तमेकाकी यः प्रांहति । तत्रस्थः स विन्ुध्येत धनं शीघधमवाप्रुयात्‌ ॥ दृधिलामे मवेदथां घ॒तलामे भवेद्यशः । धृताशने धरुवः कुशो यक्शस्तु दृधिमक्षणे ॥ अन्त्रैस्तु वेष्टितो यो वै नगरेऽपि गृहेऽपि वा । गहे माण्डलिको राजा नगरे पाथिवो भवेत्‌ ॥ मानुषाणि तु मांसानि स्वप्नान्ते यस्तु परयति । हरितानि तु पक्रानि शृणु तस्य च यत्फलम्‌ ॥ १ यख. ररङ्गगोः। २क. श्ोऽगरर द । १५ आओकोपाहूतयम्बकषिरचितं- [उत्तरापऽष्टमकिरणे< यद्धक्षणे शतं छामः सहस्रं बहुमक्षणे । राज्यं शतसहस्रं वा मवेदे शीषमक्षणे ॥ सर्वाणि शष्कान्यपि ज्ोमनानि कार्पासमस्मोदनतक्र वर्ज्य (जै)म्‌ । सर्वाणि कृष्णान्यतिनिन्दितानि ° गोहस्तिदेवद्विजवानजिवज्यं(जे)म्‌ ॥ क्षीरं पिबति यः स्वप्रे सफेनं दोहने कृते । सोमपानं मवेत्तस्य मुक्त्वा मोगानशेषतः ॥ कपि दृषा मवेत्ीतिर्गोधूमां श्च धनागमः । यवान्यज्ञागमं विदयात्ताभ्रं सिद्धाथकान्यपि ॥ नागपचं लमेत्स्वप्रे कपुंरमगरु तथा । चन्दनं पाण्डरं पुष्प तस्य भीः स्वंतोभुखी ॥ इति । अथ विहोषानिष्टफलाः स्वप्नाः । तत शोनकः- अथ स्वप्रानि वक्ष्यन्ते दु्मिमित्ताद्धतानि तु । आदित्यं वाऽथ चन्द्रं वा विगतच्छविकं तथा ॥ पतन्त वाऽथ नश्च तारकादींश्च वा यदि। वीक्षेत मानवः स्वप्रे मरणं शोकमाप्ुयात्‌ ॥ स्वप्राध्याये-अशोकं करवीरं वा पलाङ्ं वाऽथ पुष्पितम्‌ । स्वप्रान्तर्यस्तु पश्येत नरः शोकमवाप्रुयात्‌ ॥ नावमारोहयेयस्तु नदीनां च सयुत्तरे प्रवासं निदिशेत्तस्य शीघं च पुनरागमम्‌ ॥ रक्ताम्बरधरा नारी रक्तगन्धानुटेपना । अवगृहति य स्वप्रे मुत्युस्तस्य विनिर्दिशेत ॥ फेशा यस्य विक्ीर्यन्ते यदि दन्ताः पतन्तिवा। तेलेनाभ्यक्तकायश्च पयसाऽथ घृतेन वा ॥ तरेहेन वा तथाऽन्येन व्याधि तस्य विनिर्दिशेत्‌ । अर्थनाश्ो भवेत्तस्य पुत्रो यदि षिनरश्यति ॥ खरोषएटमाहिषरथमेकाकी यः प्ररोहति । तत्रस्थः सतु बुध्येत परत्यु शीघमवाघ्रुयात्‌ \ कणंनासाकरादीनां छेदनं पङ्मजनम्‌ । पतन दन्तकेशानां पक्रमांसस्य भक्षणम्‌ ॥ खराष्माहिष यानं तैटाभ्यङ्ख च भत्यवे । स्वप्रफटनिणयः] हिरण्यकेश्याहिकमाचारभूषणम्‌ । २५९, इतिस्वप्रफले मिर्णति तत्पसङ्गात्स्वश्षरीरस्थारिष्टसूचकदिदह्ानि आ- चारमयूख एव- | अरुन्धतीं धरुवं चेव विष्णोखीणि पदानि च । आयुर्दीना न पश्यन्ति चतुर्थं मातुमण्डलम्‌ ॥ ` देहेऽप्यरुन्धती जिह्वा धुवो नासाय्मुच्यते । भरुवोमध्यगतं मध्यं तारका मातुमण्डटम्‌ ॥ आकीणें श्रवणे यस्तु न घोषं शुणुयात्तथा । नमोमन्दाकिनीमिन्दोच्छायां नेक्षेद्रतायुषः ॥ पांश्युपङ्काद्षु न्यस्तं खण्डं यस्य पदा मवेत्‌ । पुरतः पृष्ठतो वाऽपि सोऽष्टौ मासान्न जीवति ॥ स्लानाम्बुलिप्तगाच्रस्य यस्याऽऽस्यं प्राक्प्शष्यति । गा्ेष्वार्द्रषु सर्वेष सोऽधमासं न जीवति ॥ इति । एवमा दिसवंदुःस्वप्रादिदुनिमित्तसूचितारिष्टशान्त्यथंञ्यम्बकं यजामह इत्यादिमहायृत्युंजयमन््रस्य पूर्वोक्तभाष्यवणिताथानुसंधानयपूवंकं प्रति. दिनं प्रातनित्यकरृत्योत्तरमश्टोत्तरकतं सति च निमित्ते तत्तन्निमित्ततारत- प्येना्टोत्तरसहसा दिसं ख्याकः साङ्खोपाङ्खो जपः कार्यः । तेन सर्वारिष्ट- विनष्टिः सर्वे्टपुष्िश्च शीघं स्यादिति शिवम्‌ इत्योकोपाह्वा सिष्ठङ्लावतंसरामायेसूनुञ्यम्बकसगहीते सत्याषाढ. हिरण्यकेश्याहिक आचारमूषणे स्वप्रफटाविप्रकरणम्‌ । इत्थमाद्विकमष्टधाविमक्तकालानुष्टेय मदेन संक्षिप्य निरूपितम्‌ । तस्व करणे भ्रेयोऽकरणे प्रत्यवायश्च माधवीये कूमपुराण- इत्येतदखिलं प्रोक्तमहन्यहमि वै मया । बाह्मणानां कृत्यजातमपवगफल प्रदम्‌ ॥ नास्तिक्यादथ वाऽऽ्टस्याद्राह्यणो न करोति यः । स याति नरकान्धोरान्कालयनो प्रजायते ॥ नान्यो विमुक्तये पन्था मुक्त्वाऽऽश्रमविधि स्वकम्‌ । तस्मात्कर्माणि कुर्वीति तुष्टये परमेष्ठिनः ॥ इति । मगवदरीतास्वपि-स्वे स्वे कर्मण्यभिरतः संसिद्धि टमते नरः । स्वकर्मनिरतः सिद्धि यथा विन्दति तच्छृणु । यतः प्रव ्िभूतानां येन स्वमिदं ततम्‌ ॥ स्वकर्मणा तमभ्यच्यं सिद्धि षिन्दति मानवः ॥ ३६८ ओकोपाह उयम्बक विरचितं- [उत्तरा नवमकिरणे~ भेयान्स्वधर्मो विगुणः पर धमात्स्वनुष्ठितात्‌ । स्वभावनियतं कमं कुर्वन्नाऽऽप्रोति किल्विषम्‌ ॥ इति । भीमद्धगवत्पादपादारषिन्दपरागेरप्युक्तं सोपानपरम्परापश्चरते- वेदो नित्यमधीयतां तदुदितं कमं स्वनुष्ठीयतां तेनेशस्य विधीयतामपाचेतिः काम्ये मतिस्त्यज्यताम्‌ । पापौघः परिधूयतामित्यादि । इति भ्रीमद्रासिष्ठकुलावतंसोकोपाहश्रीरामायंसनुना उयम्बकशमणां संगृहीत आचारभूषणाख्ये सत्याषाढहिरण्यकेरयाहिकेऽ्टममागकरत्या- त्मकेऽषटमकिरणे स्वप्रजनितफलनिरूपणप्रकरण संपृणम्‌ । अथ प्रकीणकात्मकनवमकिरणः प्रारभ्यते । ततर नित्यकर्मणां संकटेऽ- द्गवेकल्येऽपि वित्तश्ुदृध्यादिफलसाकल्यमेवेत्यादि निर्णीयते । तदुक्तमा- चचाररतने माधवीये बोधायनेन- यथाकथचिन्नित्यानि शक्त्यवस्थानुरूपतः । येन केनापि कार्याणि नैव नित्यानि लोपयेत्‌ ॥ इति \ हौवागमे-अत्यन्तरो गयुक्तेऽङ्गे राजचोरभयादिषु । गुर्वयिदेवङ्कत्येषु नित्यहानी न दोषमाक्‌ ॥ इति । चतुरविशतिमते-दक्षूनापः फलं प्रलं ताम्बूलं पय ओषधम्‌ । भक्षयित्वाऽपि कर्तव्याः स्ानदानादिकाः कियाः॥ इति । मारकण्डेये-देवाचंनादिकर्माणि तथा गुर्वभिवादनम्‌ । कुर्वीत सम्यगाचम्य प्रयतोऽपि सदा द्विजः ॥ इति । विष्पाः- संकल्प्य च तथा डूर्यात्ननानदानवतादिकम्‌ । अन्यथा पुण्यकर्माणि निष्फलानि भवन्ति वै ॥ इति । स्मरेत्सवं्र क्मादो चान्द्रं संवत्सरं सदा । इति । बह्याण्डे-मासपक्षतिथीनां च निमित्तानां च सर्वशः । उदेखनमकुवाणो न तस्य फलमाघ्ुयात्‌ ॥ इति । चकाराद्रहणादियहः । बहन्नारदीये- किष्ण्व्पितानि कर्माणि सफलानि मवन्ति हि । अनपितानि कमाणि मस्मनि स्यस्तहस्तवत्‌ । नित्यं नैमित्तिकं काम्यं यञ्चान्यन्मोक्षसाधनम्‌ ॥ विष्णो सम्धितं सर्वं साचिकं सफटं मवेत्‌ ॥ इति । णी [प पिणोणीरी ती १ घ. तया । भक गेकपरकरणम्‌] हिरण्यकेदयाहिकम्राचारमूषणम ३६९१ भारते-कृत्ा प्रू्पुरीषे च रथ्य्रामाक्रम्य वा पुनः । पादप्रक्षालनं कुयौस्स्वाध्याये मोजने तथा ॥ ह~ । विकाण्डमण्डनः-स्वकाठादुत्तरः कालो गोणः सर्वस्य कर्मणः ॥ हति, भारते--बरि निकषा तथाऽध्य च पितृणां च तिलोदकम्‌ । ` ताश्रपाञेण दातबयमन्यथाऽ्ल्पफलं भवेत्‌ ॥ इति । हारीतः-मार्जनार्चनवलिकमंमोजनानि देवतीर्थन फुर्यात्‌ । इति । अग्रिपुराणे-प्रचारे मेथुने चेव प्रस्राये दन्तधावने ॥ घ्राने भोजनकाले च षरसु मोनं समाचरेत्‌ । इति । धोधायनः-मोजनं हवनं दानमुपहारः प्रतिग्रहः । घहिर्जानु न कार्याणि तद्दाचमनं स्युतम्‌ ॥ इति । ज्योतिर्भिबन्पे-श्चुतस्वलनजृम्मासु ्रृणामायुः प्रहीयते । तवैतरेण कतेव्यो जीवोत्तिष्ठाङ्गगलिध्वनिः ॥ मदूनरलने विष्ुपुराणे- जीवेति श्षुवतो बुयाजीवेत्युक्तः सहेति च । ज॒म्भायां तु मयि दक्षक्रतू इति ब्रूवात्‌ । तथा च तैत्तिरीयाः समा- मन न्ति-प्राणो वे वक्षोऽपानः क्रतुस्तरमाजञभ्यमानो बृयान्मयि दक्ष क्रतू इति॥ इति। स्थुतिसरि-अजारजः खररजस्तथा संमाजनीरजः । दीपमश्चकयडटछाया हन्ति पण्यं पुरात्‌ ॥ इति । चन्द्रोदये योमीभ्वरः-यदि वाग्यमलोपः स्याजपादिषु फ्थंचन । ष्याहरेदेष्णवं मन्त्रं स्मरद्रा रिष्णुमव्ययम्‌॥ इति । वन्दिका्यां वेवलटः- येषु स्थानेषु यच्छोचं धर्माचारश्च याहशः । तत्र तन्नावमन्येत धर्मस्ततैव ताहशः ॥ इति । स्मृत्यन्तरे-मुख्यकाले यद्‌ावश्यं कतुं कमं न शाक्यते । गीणकालेऽपि कर्तव्यं प्रायःथत्तमतः परम्‌ ॥ इति । इत्योको पाह्ववासिष्ठकुलावतंसरामायसूनुत्यम्बकसंगृहीते सत्याषा- हिरण्यकेडयाद्धिक आवारभूषणे प्रकीणंकास्ये नबमकिरणे सामान्यध- करणं संपर्णम्‌ ¦ [र ॥ि [ ९६२ ओकौपाह्श्यम्बकविरचितं- [उतरार्थ नवमकिरणे~ एवं नित्यक्रष्ये निखपिति सर्वे निमेषा जज्ञिर हत्या निमेषादिसं- बत्सरान्तस्य कालस्य पंरात्मजन्यतवबोधिकायां नारायणीयश्रुती-अहो- रा्राश्च सर्वशः । अर्धमासा मासा कतवः संवत्सरथ्च ह्युक्तेरहोराच्र- नित्यकूत्यकथनोत्तरमधमासक्ष्वितिप्रतिपक्षनित्यक्रत्यकथनस्य क्रमप्राप्त त्वात्तदुष्यते । तन्न प्रतिपदि स्था्ीपाकस्तु महेश महृशधादिति एव बध्यः । तदृन्यत्पक्षे पक्षे नित्यक्कत्यं व्वेफादुक्शीवतमेव । तदाहुः भामाध- वाचार्याः- जयन्तीवतवन्नित्यं काम्यं चेफादशीव्तम्‌ । अरुणोदयवेधोऽच्र वेधः सूर्योदये तथा ॥ उक्तो द्रौ दरामीवेधौ वेष्णवस्मार्तयोः क्रमात्‌ ¦ कटाकाष्ठादिविधोऽपि ग्ष्योऽन अिमहूतंवत्‌ ॥ वेखानसाद्यागमोक्तदीक्षां प्राप्तो हि वेष्णवः । विद्धा त्याज्या वैष्णवेन शुद्धाऽप्याधिक्यसंमवे ॥ एकादज्ञी द्वादशी वाऽधिका चेत्यज्यतां दिनम्‌ । पर्वं ग्राह्यं तुत्तरं स्यादिति वैष्णवनि्णंयः ॥ एकादशी द्रादक्षी चेत्युमयं बधते यदा । तद्‌ पूर्वदिनं त्याज्यं स्मार्तह्यं परं दिनम्‌ ॥ एकादशीमाच्वद्धौ गृही यत्योव्यवस्थितिः । उपोष्या गुहिभिः पूर्वा यतिभिस्तृत्तरा तिथिः ॥ दवादृश्शीमा्वृद्धौ तु श्द्धाविद्धे व्यवस्थिते । शुद्धा पूर्वोत्तिरा विद्धा स्मातैनिणंय ददृश ॥ भवणेन युता चेत्स्याहूदक्ी सा हि वैष्णवैः । स्मार्तश्चोपोषणीया स्यास्यजेदेकादश्शीं तवा ॥ इति। एवमरुणदवस्वरूपं च तेरेवागरे तस्मकरणव्याख्यानयन्थे कथितम्‌- अरुणोदयस्य प्रमाणं स्कन्वनारदाभ्यामुक्तम- उदयात्राङ्‌ चतच्स्तु नाडिकाम(अ)रुणोदयः । इति । इ तिस्प्रतिमुद्ाहत्याये- तच रवेः प्रभासंदरशनायूर्वं साधं घटिकात्रय- मेकाद्हया व्यातं ततः प्राचीने धरिकार्थेऽरुणोदयसंबन्धिनि दद्ामीस- द्धावि वैध इत्युच्यत इति । अन्यच्च सोऽय कलाकाष्ठादिवेधोऽरुणद्ये नामनः कक चा रिक १ स. धरमात्मः। २ क. दवे उः। प्रकीणेकप्रकरणम्‌ ] हिरण्यकेश्याहिकमावारमूषणम्‌ । १३६१ सूर्योदये च समानः । तत्रारुणोदयवेधो वैष्णवविषयः । स॒ च गारुडे विस्पष्टमवगम्यते- शृदामीशोषसंयुक्तो यदि स्याद्रुणोदयः । नेषोपोष्यं वैष्णवेन तद्धि नेकावकशीततम्‌ ॥ इति । वेखानसपाश्रात्रादिविष्णवागमोक्तदीक्षां प्राप्तो वैष्णवः । अत एष स्कन्दपुराणे वेष्णवस्वरूपममिहितम्‌- परामापदमापन्नो हषं वा समुपस्थिते । नेकादशीं त्यजद्यस्तु यस्य दुीक्षाऽस्ति वैष्णषी ॥ समात्मा सर्वजीवेषु निजाचाराद विप्लुतः । षिष्ण्र्धिताखसिलाचारः स हि वैष्णव उच्यते ॥ इति । विष्णुपराणेऽपि-न चटति निजवर्णधर्मतो यः सममतिरात्मसुहद्विपक्षपक्षे । न हरति न च हन्ति कचिदुचैः स्थितमनसं तमवेहि षिष्णुभक्तम्‌ ॥ हति । यथोक्तगुणसंपक्नो वेष्णवदीक्षां प्राप्तो यस्तं प्रति तिथिरेव निर्णेतष्येति । अयेऽपि-इति वैष्णवदीक्षायुक्तानामेकादश्ी निर्णीता । अथ भरोतस्मातपर्यवसितानां पाश्चरात्रादिदीक्षारहितानामेकावशी निर्णयत हति । ततः प्रतिज्तातेकादकशीं निणीयागरेऽप्युक्तम्‌--अथाधि कारी निरूप्यते । तच नारवः- अष्टाब्दाद्‌ धिको मर्त्यो ह्यपु्णाक्षीतिहायनः मृष्टे यो मानवो मोहावेकादृश्यां स पापकृत्‌ ॥ इति ¦ तथाऽरैवागरे-पतिमत्यास्तुषवास निषेधति विष्णः- पत्यौ जीवति या नारी उपोष्य वतमाचरेत्‌ । आयुष्यं हरते मतुन॑रकं चेव गच्छति ॥ मनुः- नास्ति खीणां परथग्यज्ञो न वतं नाप्युपोषणम्‌ । इति । भाकंण्डेयः- नारी खल्वनसुज्ञाता मां पित्रा सुतेन षा। निष्फलं तु भवेत्तस्था यत्करोति वतादिकम्‌ ॥ इति । आविश्ब्दाहखाटंकारगन्धधुपाखनानामुपसं यहः । तदाह मनुः- पुष्पारंकारवसल्ञाणि गन्धधूपानुणेपनम्‌ ॥ इति । पत्युरनुमत्या तु पत्नी वतादिष्वधिकारिणी मवति । तदाह ङ्प यनः-~ अको पाह्व्यम्बके विरचितं. [उत्तरा नवमक्तिरगे- भायां पत्यर्मतेनेव वतादीनाचरेत्सदा । इति । तत्रैवाग्रे गहस्थस्य तु शुङ्खायामेव नित्योपवास इत्युक्तम्‌ । नेमिति- ककाम्योपवासी तु कृष्णायामपि कर्तव्यौ । तज नैमित्तिकः स्मृत्यन्तरे पल्यते- हशायमीभोधिनीमध्ये या कृष्णैकावृक्षी मवेत्‌ । सैवोपोष्या गृहस्थेन मान्या कृष्णा कदायन ॥ इति । ` काम्यस्तु स्कन्दपुराणे- पितृणां गतिमन्विच्छ्कृष्णायां सभुपोषयेत्‌ ॥ इति । ततैवाय्तः- दष्टो विषये किं कतव्यमित्याकाङ्क्षायां वायुपुराणे पठ्यते--~ १६४ उपवासे निषिद्धे षु मक्ष्य किचिसखरकल्पयेत्‌ । न दुष्यत्युपवासेन उपवासफलं लमेत ॥ नक्तं ह विष्यान्नमनोवनं वा फटे तिलाः क्षीरमथाम्बु चाऽऽज्यम्‌ । यत्पश्चगव्यं यदि चापि वायुः प्रशस्तमचोत्तरमुत्तरं च ॥ इति । उषवासासमथस्तु एक मक्तादीनि कुर्यात्‌ । तथा च स्युतिः- उपवासे त्वशक्तानामश्षीतेरूध्व जीविनाम्‌ । एक मक्तादिकं कायमाह बोधायनो मुनिः ॥ इति । तत्रैवागे--नित्यकाम्ययोरशक्तारतु प्रतिनिधिमिर्वतं कारयेयुः । तथा च विष्णारहस्ये- असामर्थ्ये शारीरस्य वते च समुपस्थिते । कारयेद्धमेपत्नीं वा पुत्रं वा विनयान्वितम्‌ ॥ हति । पेठीनसिः-भार्या परत्युव्ेतं कुर्याद्धार्यायाश्च पतितम्‌ । असामर्थ्यं परस्ताभ्यां बतभङ्गो न जायते ॥ इति । स्कन्दृपुराणे-पुत्रं वा विनयोपेतं मगिनीं भ्रातरं तथा । पपाममाव एवान्य बाह्यणं विभियो जयेत्‌ ॥ इति । तवेव स्पृत्यन्तरे-पितुमातुगृरुभ्रातुश्वश्र गुवां दिमूमुजाम्‌ । अहष्टार्थमुषोषित्वा स्वयं तच फल माग्मवेत्‌ ॥ इति । तत्रैव चाये प्रतिनिधो कथिद्विशेषः स्मर्यते-- काम्ये प्रतिनिधिर्नास्ति नित्ये नेभित्तिकेचसः काम्येप्रपक्रमावरध्वं केचिततिनिथि विदुः ॥ इति । `. १ क, (बोधनी । परकीगकपकरणम्‌] रिरण्यकेशथादधिकमालारमूषणप्‌ । १६५ अयम्थः- नित्यं नेमित्तिकं व प्रतिमिधिनाऽप्युपक्रम्य कारयेत्‌ । काम्यं तु स्वसामथ्यं परीक्ष्य स्वयमेवौपक्रस्य द्यति । असामथ्यं उप- क्रमादुर्ध्वं प्रतिनिधिनाऽपि तत्कारयेत्‌ । तथा तन्नैवाये-~एकाद्या भाद्ध कृत्वाऽपि न मोक्तव्यम्‌ । तवाह कात्यायनः- उपवासो यवा नित्यः श्राद्धं नैभिसिक मवेत्‌ । उपवासं तदा र्यावाघाय पितुसेवितम्‌ ॥ इति । तथा-मातापिन्रोः क्षये प्रापे मवेदेकादक्षी यदा। अभ्यर्च्य पितुदेवांश्च आजिधेप्पितुसेवितम्‌ ॥ इति । यु वैवनम्‌-भरद्धं कृत्वा तु यों विप्रो न भुङ्के पितुसेषितम्‌ । हवि्दैवा न गृह्णन्ति क्यं च पितरस्तथा ॥ इति, तवेकाद्षीष्यतिरिक्तविषयम्‌ । आघ्राणेनापि मोजनकार्यं सिध्यति, तस्य मोजनकार्ये विधानादिति । त्रैव स्थलान्तरे नित्योपवासप्रकारो विष्णारहस्येऽमिहितः- अथ नित्योपवासी चेत्सायं प्रातभुजिक्षियाम्‌ । वजयेत्परीतिमान्विप्रः संप्राप्ते हरिवासरे ॥ इति । क्षिं च तत्रैव द्ाद्षीपारणाविचारोऽपि-पदा घयोदश्यां ादृश्याः कलाष्य[जय [वाऽप्युव्‌ये संमति तदा हादकश्ीकाल एव पारणं कायम्‌ । तदुक्तं नारदाये- यदा यत्र चयोवहयां दादश्यास्तु कलाद्वयम्‌ । एादशद्रावशी (हन्ति जयोदक्यां तु पारणम्‌ ॥ कलाद्रयं घयं वाऽपि द्वादङ्णीं वनतिक्रमेत्‌ । पारणे मरणे नूणां तिथिस्तात्काटिकी स्मृता ॥ इति । ननु द्वादृश्यतिक्रमेऽपि नास्ति दोषः। सा तिथिः सकला ज्ञेयेति वख नेन साकल्याभिधानादिति चेन्मेवम्‌। साकल्यस्य स्लानादिविषयत्वात्‌ । वाक्यशेषे घ्नानदानजपादिष्वित्यभिधानात्‌ । पारणे तु- न साकल्यवचनं धवेतेते । तिधिस्तात्काठिकी ज्ञेयेति वचनात्‌ । ह्वादशीकलि यदी वारणं तदौ तरतः प्रागेव सवाः क्िथाः कतेव्याः । तदुक्ते नारदीये- अल्पायामपि विषरन्द््‌ द्वादश्यामरुणोदये स्रानाचनकरियाः कार्या दानहोमादिरसयुताः । पतस्मात्कारणाद्िपरः प्रत्युषे ब्लानमाचरेत्‌ ॥ ._ पितुतपणसंयुक्तं स्वल्पां एषा च द्वावश्शीम्‌ । ३६६ ओकोपाष्वश्यम्बकविरणितं- [उतरार्थ नवमक्तिणे- महाहानिकरी येषा दादी लङ्धिता चृणाम्‌ ॥ करोति धमहरणमस्नातेव सरस्वती ॥ इति । गारुडपुराणेऽपि-यवा स्वल्पा द्वादशी स्यादपकर्षो मुजेरभवेत्‌ । प्रात्माभ्याद्ठिकस्यापि तच स्यादृपकर्षणम्‌ ॥ इति । तच्र पारणासमवेऽद्धिः पारणं कुर्यात्‌ । तदाह कात्यायनः- सथ्यादिक मवेन्ित्यं पारणं तु निमित्ततः । अद्धिस्तु पारयित्वाऽथ नैत्यकान्ते मुजिर्मवेत्‌ ॥ इति । यवा कलटयाऽपि द्वादशी नास्ति तवा जयोदृश्यामपि पारणं कुर्यात्‌ । तवत्त नारवीये- ्रयोव्ध्या त॒ शद्धायां पारणं पथिवीफलटम्‌ । कशातयन्ञादिकं वाऽपि नरः प्राप्रोत्यसंक्षयम्‌ ॥ हति । पारणं च नैषेयतुटसीमिभितं कुयात्‌ । तदुक्तं स्कन्वुपुराणे- छरुत्वा चेवोपवासं त॒ योऽश्नाति द्वादशीदिने । नैवेयं तुटसीमिभ्रं हत्याकोरिविनाङ्खानमर्‌ ॥ इति । एवं-भवणेन युता चेत्स्याहूादशी सा हि वैष्णवैः । स्मातश्वो पोषणीया स्याच्य॒जेदेकादशी तषा ॥ हति श्रीमाधवाचायंवचनाद्यदि दहादक्षी भ्रवणयुक्ता माद्रपदश्यक्ठा- वावुपटठभ्यते तदेकादशीवद्वरश्यमुपोष्यैव । तथोगप्रकारस्तु निर्णीतः पुरुषार्थचिन्तामणो तत्मकरणे-तथा च दिवस एव दवादक्शीयोगः सोऽपि मर्त बयात्मक उत्तमः । तद्‌ मावे वि (द्वि)कटो यदि लम्येतेतिवचनादेकमु- हृर्तातमकोऽपि याह्य इति । विस्तरस्तु तत्रैव द्रष्टव्यः । पारणाप्रकारोऽपि तत्रैव संक्षिप्योक्तः-भ्रषणद्रादृह्युपवासाङ्कपारणं तु द्वितीयदिनि उम- यानुवृत्ताबुमयान्त एवेति । अन्यतरान्ते पारणाप्रकारोऽपि तनवोमया- न्तासमवे निरूपितः सप्रपश्चमिति बोध्यम्‌ । इत्योकोपाह्ववासिष्ठकुलावतंसरामायंसूनुत्यम्बकसंगृहाति सत्याषाद- हिरण्यकेश्याहिक आचारमूषणे प्रकीर्णाख्ये नवमकिरणे प्रत्यर्धमासक- त्यप्रकरण सपुणम्‌ । अथ प्रतिमासक्रत्यम्‌। तत्र गृह्यसूत्रम्‌--अमाकास्यायामपराह्ने भासि- कमपरपक्षस्य वाऽयुषक्ष्वहःसु पितुम्योऽन्न ५ सभ्स्कृत्य दक्षिणायान्दमाना- क, ^तेति श" । पकीणकप्रकरणम्‌] हिरण्यकैश्याहिकमाथारभुषणम्‌ । १६७ सनानि कल्पयित्वा ब्राह्मणाडञ्डुचीन्मण््रवतः समाङ्गानयुज आमन्न- यते योनिगोत्रमण््ासषन्धान्नार्थापिक्षो मोजयेदथिगुपसमाधाय दक्षिणाः प्रागयेरदर्भः ४्परिस्तीर्येकपवित्रान्तहितायामाज्यस्थाल्यामाज्य"सभ्स्कृत्य प्रसष्यं परिषिच्योदुम्बरमिधष्ममभ्याधायीदुम्बर्या दर्व्या जहोत्याज्यमा- गान्तं कूत्वा प्राचीनावीती पित्रनावाहयति- आयात पितरः सोम्या गम्मीरेः पथिभिः पूर्व्यैः । प्रजामस्मभ्यं दृवृतो रथि च दौीघायुत्वं च शतशारदं थ ॥ इत्ये तामेव दिक्ममभ्यपः प्रसिश्चति। आपो देवीः प्रहिणुताभिमेतं यज्ञं पितरो नो जुषन्ताम्‌ ॥ मा सीमामूजंमृतये मजन्ते ते नो रपि ५ सवेवीरं नियच्छतु । इति यज्ञोपवीती ष्याहूतिपर्यन्तं करत्वा प्राचीनावीती जुहोति- सोमाय पित्िमते स्वधा नमो यमायाङ्गिरस्वते पितुमते स्वधा नमो याः प्राचीः संमवन्त्याप उत्तरतश्च याः । अद्धिर्दिश्वस्य सुवनस्य धर््ी मिरन्तरन्यं पितर्दधे स्वधा नमः! अन्तर्वधे पर्वतेरन्तर्मह्या पररथिष्या । दिवा दिग्भिरनन्तामिरूतिभिरन्तरन्यं पितामहाषहषे स्वधा नमः । अन्त. वैध कतुभिरहोरातरेः ससंधिमिः । अर्धमासेश्च मासेश्वान्तरन्यं प्रपिताम- ्ाहपे स्वधा मम हत्यथ नामधयेजहोत्यमुष्मे स्वधा नमोऽगष्मे स्वधा नम हति यन्मे माता प्रदुलोम चरत्यननुव्रता । तन्मे रेतः पिता वुङ्कामा- भुरन्योऽवपद्यता> स्वधा नम इत्येवं द्वितीयां तथा ततीयं यन्मे पिता- मही प्रपितामही मन्त्र * संनमति ॥ १ ॥ ये चेह पितरोये चनेह याभश्च विश्मयाम्उचन प्रविष्य । अग्ने तान्वेव्थ यदि ते जातवेदस्तया प्रत्त* स्वधया मदन्तु स्वधा नमः॥ यद्र¦ क्रव्यादङ्खमदहष्छोकानयं प्रणयं जातवेवाः । तद्वोऽहं पनरावेश्याम्यरिष्टाः सर्वैरङ्गैः संमवत पितरः स्वधा नमः ॥ वहाऽऽज्यं जातवेदः पितुभ्यो यच्रैतान्वेत्थ निहितान्पराके । आज्यस्य कूल्या उप तानक्षरन्तु सत्या एषामाशिषः सन्तु कमेः स्वधा नमः । इत्येवं द्वितीयां तथा तृतीयां पितामहेभ्यः प्रपितामहेभ्य इति मन्न संनमत्येवमन्नस्य जहोति वहान्नमिति मन्न संनमत्यथ सोविष्टकृतीं गिरी [1 + कचिस्सृत्रपुस्तके-दरभेरमि परिस्तीयं-दव्यपि एः । ९६८ ` 'ओकोपाहश्रयम्बकविरविर्त- [उत्तरार्थं नषमकिरभे- जुहोत्वप्रये भकष्यवाहनाय स्वधा नम इत्यथान्नमभिपशति परथिषीते पात्रं सौरपिधानं बह्मणस्त्वा मुखे ज्ञहोमि बाह्मणानां लवा प्राणापानयो- ` जुहोम्यक्षितमसि मा पितृणां कष्टा अबुत्रामुभ्मिं्ठोके प्रथिवी समा तस्वा- मिरुप्वष्टा दस्स्याप्रमादाय परथिवी ते पात्रं योरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा प्राणापानयोजंहोम्यक्षितमसि मा पिति महानां क्षेष्ठा अमुचामुष्मिंछिकेऽन्तरिक्षर समं तस्य वायुरुपव्रष्टा वृचस्या- प्रमावाय परथिवी ते पां योरपिधानं ब्रह्मणस्त्वा मुखे ज्जहोमि षाह्म- णानां त्वा प्राणापानयोज्होम्यक्षितमसि मा परपितामहानां ष्ठा अमरु ष्रामुष्मि्ठीके यीः समा तस्याऽऽदित्य उपद्रष्टा दत्तस्याप्रमावायेति ष्राह्यणानुपस्पक्षंयति प्राणे निविद्याम्ुतं जुहोमीति ॥ २॥ - भुशानान्षमीक्षते बह्मणि म आला अपुतत्वायेति बक्तवतोऽनुपरवञ्य हेषमनज्ञाप्योव्कुम्मं वर्ममुि चाऽऽवाय दृक्षिणपूवेमवान्तरवेशं गत्वा वुक्षिणाप्रान्दमान्सभ्स्तीयं तेष्ववाचीनपाणिर्दक्षिणापवगांकीनवकाख- छ्रीन्निनयति मार्जयन्तां पितरः सोम्यासो मार्जयन्तां पितामहाः सोम्यासो परा्ज्न्तां प्रपितामहाः सोम्यास हत्यसाववनेनिदुक्ष्वासार्ववनेनिडक्ष्वेति व्रा तेष्ववावीनपाणिर्वकषिणापवर्गा+ न्पिण्डान्वदात्येतत्ते ततासाविति पित्रे पिण्डं दवात्येतत्ते पितामहासाविति पितामहायेतत्ते प्रपितामहासा- विति प्रपितामहाय तृष्णीं चतुथं स कृताकृतोऽथ यदि नामधेयानि न विन्द्यात्स्वधा पितुभ्यः परथिवीषन्य इति पित्रे पिण्डं वद्यात्स्वधा पिहु- भ्योऽन्तरिश्चसच्य इति पितामहाय स्वधा पितुभ्यो दिविषज्य इति प्रपिता- महायाचाऽऽखनाभ्यश्ने वासश्चानुपिण्ड वदात्याङ्क्ष्वासावाङ्क्ष्वासा- विति निराखनमभ्यङ्क्ष्वासावभ्यङ्क्ष्वासाषिति अिरभ्यखनमेतानि वः पितरो बासारस्यतो नोऽन्यितरो[मा यूदमिति दृशामृणास्तुकां वा छिखा न्यस्यति पूरं वयसि स्वं लोम च्छिसोत्तरेऽथ पात्र ^ संक्षाल्य पुत्रा न्पीत्रानमितपंयन्तीरापो मधुमतीरिमाः । स्वधां पितुभ्यो अगतं दुहानाः । आपो वेकीरुभयाशस्तपयंन्ति नदीरिमा उदन्वतीर्वेतस्विनीः सुतीर्थ्या अमुष्पिह्ठीक उप वः क्षरन्तु इति प्रसध्यं परिषिच्य न्युव्जपात्रं पाणी * कचित्सूत्रपुस्तके-कन्यवाहेनाय सिविटकृते स्वधा--द्यपिपाठः + कचिरसृत्रपुस्तङ- डोक्णापवगौस्नीन्पिण्डान्‌--इयपि पठ: । १क. न्नं ब्राह्मः।२क भ्नेब्राह्मः। ३ क. ननं ब्राह्मः । * क, "वननेविदश्वाह्ठावनने, निषष्वेति । ५ ख, "यन्तु न' , | प्रकीणकप्रकरणम्‌] हिरण्यक्ेश्याद्विकमाचार भूषणम्‌ । ३६९ व्यत्यस्य दक्षिणमुत्तरमुत्तरं च दक्षिणं नमो वः पितरो रसायेति नम- स्करेरुपतिष्ठते तत उदकान्ते गत्वा चीमुदका्नलीन्निनयति ॥ ३॥ एष ते ततं मधुमा ऊर्मिः सरस्वान्यावानभेश्च परथिवी च ताव. त्यस्य माता तावानस्य महिमा तावन्तमेनं भूतं ददामि यथाऽभिरक्षितोऽ- नुपवस्त एवं मद्यं पितर ऽक्षितोऽनुपदस्तः स्वधा मवतां त स्वधामक्षितं तेः सहोपजी वासावचस्ते महिमा । एष ते पितामह मधुमा ऊर्मिः सरस्वा- न्यावान्वायुश्वान्तरिक्षं च तावत्यस्य माच्ा[ता]बानस्य महिमा तावन्त- मेनं भूतं ववामि यथा वायुरक्षितोऽनुपदस्त एवं मद्यं पितामहायाक्षित<- नुपदस्तः स्वधा मवेतां त स्वधामक्षितं तैः सहोपजीवासौ यजुश्षिते महिमा । एषते प्रपितामह मधुमा ऊर्मिः सरस्वान्यावानादित्यश्च योश्च तावत्यस्य माजा तावानस्य महिमा तावन्तमेनं भूत ददामि यथाऽऽदित्योऽक्षितोऽनुपदस्त एवं मद्यं प्रपितामहायाक्षितोऽनुपद्स्तः स्वधा भवतां तर स्वधामक्षितं तेः सहापजीवासौ सामानि ते महिमेति प्रत्येत्य प्रतिष्ठितमुद्पाच्रेणोपपरवर्तयति परायात पितरः सोम्या गम्भीरैः पथिभिः पूर्व्यैः । अथ पुनरायात नो गहान्हविरन्न सुप्रजसः सुवीरा इत्येतेन माष्यावषं व्याख्यातं तत्र माभ्सं नियतं मान्सामवि शाकम्‌ । हति हिरण्यकेशिसूते विन्दातिप्रभ्ने चतुथः पटलः । अथात्र मावरदत्तवत्तिः-अमा० हस्सु । मासे मवं श्राद्धं मासि- कम्‌। तदमावास्यायां तिथावन्पेष्वपरपक्चस्यायुद्रक्ष्व(युक्ष्व)हःसु अपराहे कार्यम्‌ । कालस्यानान्नानादकर्मणि लोक उपालम्भाचच मासिकादीनि नित्यानि । अत्र कालनियमनिमित्ताद्ृभ्यनिमित्ताच्च फल विशेषादेव विधयो धर्मेषुक्ताः । यथा प्रथमेऽहनि सख्लीप्रायं तिलमाषवी हियवा उदी- च्यवुत्तिस्त्वासनगतानामित्यादीनि तानि प्रेक्ष्याणि । पितुबन्धात्‌ । अचर संबन्धा(न्धः) । अथ पितुभ्यो होमभोजनाथमन्न संस्क्रत्य दकषिणाय्मान्दमन्बिाह्यणानामासना्थं कल्पयित्वा बाह्यणाञयु- चीनागन्तुकसहजदोषरहितान्नियमवतश्च । मनच््रवतो विद्यावतो निय- भवत इत्येकेषाम्‌ । शुचित्वं दोषाभाव एव । समाङ्ाननङ्गविकटान्‌ । अयजलिप्रभतीनयुक्संस्याकान्‌ । योनिगोत्मन्त्रेरात्मनोऽसंबन्धान्‌ । योनिसंबन्धा मातुलमातामहषमुतयः । गो्रसबन्धाः सगोत्राः । मन्त्रस- धन्धा कव्विक्िष्याचार्याः । एवंप्रकारानामन्चयते । ये धमप्क्ताः तुतीयमामन्त्रणं तदिह बद्रवचानाम्‌ । त्रयाणमेकेकस्वेकेकखयस्जयो वा ` ॥ @ ६७9 ओकोपाह्वऽ्यम्बकविरवितं- [उत्तरार्घ नवमकिरणे- पुरुषा उक्ताः । सर्वेषामकः प्रतिषिद्धः षडम्यस्तस्माश्चिप्रमृतयः षड्भ्योऽ- युजो ग्राह्याः । वृद्धौ फल मूयस्त्वमेव । दुर्मिक्षेऽमक्तदाने वा सर्वषा- मेकोऽपि प्रतिभूतः काममन्नाद्य इति । नार्था ०येत्‌ । अथा्थापेक्षः प्रयोजनपिक्षः । प्रयोजनमपेक्षमाणोऽस्मि- न्भोजन इवं मम कार्थं मविष्यतीति न मोजयेत्‌ । अण्‌ कर्मणि च [ २-३-१२] इति भविष्यति काले कियायां क्ियाथायामुपपवे अण्‌ | । वेश्वदेवपूर्वकं च पितृणां भोजनमेकेषामुक्तम्‌ । द्रौ दैवे चीन्पिञ्य एकैकमुभयत्र वेति विरोधामावादिच्छातस्तस्यापि संग्रहा्थः। तथा सति पूर्वं वेभ्बदेवानामण््य पश्चाप्पिञयानामन्यते । बाह्मणानां गुणदाषबलाबलं च धर्मेषूक्तम्‌ । तदुत्क्ष्यम्‌ । पूरवेद्युबह्यणान्निवे्यो- तरेद्युः प्रातः पुनमिवेद्येवं ततीयमामन्वणं कृत्वा श्मश्रूणि वापपित्वाऽ- भ्यखनं क्नापनीयं च दच्वा प्नापयित्वा। अभ्चिण्होति । यज्ञोपवीत्यथिमीपासनमुपसमाधाय तं दक्षिणाप्रागयै- र्भः परिस्तीयं प्रागुद्गय्रपक्षवत्पश्चाप्पुरस्ताज्च दक्षिणाग्रान्करृत्वा परि- स्तीयं पात्रप्रयोगकाल ओदुम्बरमिध्ममौदुम्बरीं च दुर्वीभुपस्तरणाभि- धारणार्थं सुवं मेक्षणं वाऽधिकं प्रयुनक्ति । पूर्ववदेव परिधयः पवित्र करणकाल एकदम पवित्रं कृत्वाऽऽज्यसंस्कारकाटे तेनेव पवित्रेणान्तर्हि- तायामाज्यस्थाल्यामाज्यं संस्कृत्येकपवित्रेणाऽऽज्यं संस्कृत्येति वाच्ये गुरुनिर्देशः प्रदर्शनार्थः । तेन प्रणीतादिपविच्रकार्य तेनेव स्यात्‌ । ततः पाचानावीतिना बाह्यणान्करतपादश्षोचानाचान्तान्दत्तेष्वासनेषदडमुखा- ल्प्रागपवर्गान्पित्रे पितामहाय प्रपितामहायेति संकत्प्येकेकस्य चीरी सिवा प्रागपवर्गमुपवेशयेत्‌ 1 धाप्रोतु भवानिति कतां ब्रूयात्‌ । प्राप्र- वानीतीतरे प्रत्याहुः । यदि सन्ति वैभ्वदेवास्तानपि प्राङ्मुखान्पूर्वं पितुभ्य उदृगपवग वृद्धकमेणोपवेशयति। पितुभ्यो यक्कियते तत्सर्वं वैश्वदेवेऽपि प्रथमं कतञ्यमिति । तिलोदकवर्ज्य (ज) यज्ञो पवीतिनेवैष प्रदेशः । प्राचीनावीत्येकपावेवान्तर्हिते तेजसे सुन्मये वा पात्रेऽप आनीय तिला- नोप्य च्छाद्यति । नास्य प्रचलटनमतस्तिटोदकं पाच्रान्तरेणोपादायाऽऽ सनगतानां हस्तेष्वानयति । अभुष्मे स्वधाऽपृष्मे स्वधेति पिजर्थषु पितु- नाम गृह्णाति प्तिमहार्थषु पितामहस्य प्रपितामहार्थषु प्रपितामहस्य । एकत्वे तस्येव हस्ते अीण्युदृकपात्राणि निनयति । तरयाणां नामानि गृहीत्वा ततः श्युद्धोदकं प्रयश्छति । एतस्मिन्काले गन्धपुष्पधूपषीपा- परकीणेकप्रकरणम्‌ ] हिरण्यकेश्याहिकमावारभूषणम्‌ । ३७१ षछावनादीनां दानं तेभ्यः कर्तव्यम्‌ । ततोऽनुप्रकीर्य तिटानुद्धशरिष्या- म्यग्नौ च करिष्यामीति बाह्मणानामन्त्रयते । काममुद्धियतां काममभौ च क्रियतामिति तेः प्रव्युक्तो होमा्थमन्नमुदधृत्य निधाय यज्ञोपवीती परिधिपरिधानादि प्रपद्यते । एवं शाखान्तरे दष्टं प्रागुपसमाधानादुपवे- दानाद्युद्धरणान्तं कामिति सवेण यागस्य होमकर्मणः कतंव्यत्वादि- त्यके । परिषेककाटे देव सवितरित्यनेन यः परिषेकस्तं प्रसव्यं परिषि- त्यो दुम्बरमिध्ममभ्याधायीदुम्बर्यां दर्यां जहोतीत्याघारादिहोमात्‌ । आज्य ०दृ चेति । आज्यभागान्त कभ कृत्वा प्राचीनावीती भूत्वा पित्रनावाहयत्यायात पितर इत्यनेन । एतामेव ० खिति । एतामेव दिशे दक्षिणां प्रत्यपः प्रसिश्चति । यथा दूरं गच्छति तथाऽना सिश्चति आपा देवीरिव्यनेन । दक्षिणाः पितरो दक्षिणा वृद्धिपितृणामितिवृक्- नादेवेति दिशं दक्षिणामिति गम्यते । एवकारकरणममा(णमा)वाहन- मपि तामेव दिकशमाभिमुख्यन क्रियत इतिज्ञापना्थम्‌ । ष्याहू (यज्ञो) ०म (इ)ति । अथ यज्ञोपवीती व्याहूतिपयन्तं कृत्वा पुनः प्राचीनावीत्याज्येनेव जुहाति सोमाय पितुमत इति । यथाक्तं षोड- शाऽऽज्याहूतीः स्वधा । नमस्कारस्य प्रदानाथत्वात्सर्व् तद्रत्सु नास्ति स्वाहाकारः । अच्राथ नामधेयेजहोतीति । इहाऽथशब्दः पर्व संबन्धार्थः। तेन पितुपितामहप्रपितामहन।मधेयेश्चतुथ्यंनेर्होतभ्यम्‌ । जहोतिवचनं द्विपितुकस्यापि होमाभ्यासनिवृत्यथम्‌ । न तस्य द्वाभ्यां नामधेयाभ्यां यथालक्षणं समस्तद्िचतुथ्यन्ताभ्यां होतव्यम्‌ । यन्मे माता यन्मे पिता- मही यन्मे प्रपितामही ति । अचोहप्रदशेनार्थत्वास्पितशब्दस्यापि पिता- महप्रपितामहशब्दाभ्यामूहः कायः । पितामहो व॒क्ता प्रपितामहो वृक्ता- मिति । बहाज्यमित्यत्रापि पितामहेभ्यो यत्रैतानेति संनामः। एवं ०नमति । यथेवाऽऽज्यस्याऽऽहुतयस्तथाऽघ्नं चान्नस्य जुहोति तत्रै- तावाग्विश्षेषः-वहान्नं जातवेदं इतिमच्घं संनमति । अच्रापि प्रदक्षनाथे- त्वादन्नस्य कूल्या इत्यहः । केचित्तन्न भृष्यन्ति । भाद्धस्योदनस्य कूल्या अस्तीति न । अ्थवादत्वाषह्पाया मेदस इति शब्दान्तरदशनादुपस्तर- णाभिधारणार्थनाऽऽग्येन इव्यत्वस्य विद्यमाना(नत्वा)च । अचेके वणे- यन्ति-पूर्वानुकरान्ताः षोडशाऽऽज्याहुतीरन्नस्य जहोतीति । अपर आन- १ क, <द्स॒ ह<। ३७२ ओकोपाह्वञ्यम्बक विरचितं [उत्तरार्धं नवमक्ररणे- न्तर्याद्वहाऽऽज्यमित्येतासामेव तिसृणामिति उदीच्यानामपि पाठः । एवं ते पठन्त्यथाऽऽज्यस्थ ज्होति । वहाऽऽज्यं जातवेद इति । तचाथङ्ञाध्ठु आज्यस्य गहणं चैवमन्नस्य ज़होतीत्यत्र तासामेव संप्रत्ययार्थम्‌ अथ सोविष्टकर० नम इति । अथ सौविष्टकरतीमाहूति ज॒होति अग्रये कव्यवाहनायेत्यनेन । अच्ापि पर्ववदेथकशब्दो वारुण्यादिनिष- त्यथम्‌(थंः) । एवमन्नस्येत्यनुवतंनादश्चेनैव सोविषटकुतीमा्येनेत्येके । ततो यज्ञोपवीती परिषेकादिकर्मशोषं समापयेत्‌ । अथा० इति । अथ प्राचीनावीती बाह्यणमोजनाथमन्नमभिग्रश्षति परथिवी त इव्येतेयंदाऽ्यो हृतशेषमन्नमभिग्रश्तीति । बहध॒चानां हृतशे- घाद्पि #फिचिषत्पक्षिप्यावसृशेत्‌ । अथङ्ष्दो होमार्थादन्नादस्यान्यत्व. ख्यापनाथः । प्राणे० मीति । अथ पृ्ववद्राह्यणेभ्यस्ति्टोदकं प्रदाय शद्धोदकं ख ततोऽन्नं प्रदायाङ््ठेनो पस्पश्यति प्राणे निविहयेत्यनेन प्रतिपुरुषमावत्य मन्रम्‌ । ` भुश्जा० येति । मुञ्ानानां बाह्मणानां बह्मणि म रत्यनेन समी- क्षते । तुप्तान्बाह्यणान्मधु बाता इत्येतामरृचं यज्ञोपवीती भावयेत्‌ । अक्षन्नमी मदन्तेत्येतां स्वधामुक्त्वाऽन्यानि बाह्मणानि शाखान्तरे दुरितानि । मुक्त° क्षिति । भुक्तवत्सु शेषादन्नाक्किचिदुपादाय निहितशेषेण सह पिण्डान्निधायावशिष्टमाचान्तेष्वाङ्षयेष्वन्नं प्रकीर्य तेभ्यास्तलोदकं परव- वतमवाय शुद्धोदकं च । ततोऽ्षताग्प्रदाय यथाङ्ाक्ते दक्षिणां दत्वा क्षप्यमस्त्विति वाचयित्वा तिटोदकशेषं निनीय स्वधाऽस्त्विाते बरूयादृम्त्‌ स्वधेतीतरे । तत उत्थाप्य प्रसाद्योपसगह्य तान्भुक्तवतो गच्छतोऽ- नुप्रवज्य रोपमनुज्ञाप्यानुगतः प्रदक्षिणीकृत्य प्रत्यत्योदकुम्भं दभमुर्टि चाऽऽदाय दुक्षिणपूर्वमवान्तरदेशं गत्वा तान्दुर्मान्दक्षिणप्रवेतोऽभचि दाक्षि णायान्सर्स्तीर्य दक्षिणपर्वमवान्तरदेशं गव्वेत्युदीच्यानां पाठात्तेषु द॒भे ष्ववाचीनपाणिरधओआवृत्तपाणिः पिञ्यिण तीर्थेन दुक्षिणापवग।चखी- नुदकार्ट!चखिषु देशेषु निनीय मार्जयन्ताभिस्येतेः प्रतिमन्धमसाववन- निङ्क्ष्वेति एतेनमयहणम्‌ । तेष्व० कृतः । तेषु नियतस्थानेष्ववार्चःनपाणिदेक्षिणापवर्गान्पि- ण्डान्ददाति । कथम्‌ । एतत्ते ततासापिति पितुर्नाम गहीत्वा पितरि १क २ त्ता | प्रकीणप्रकरणम्‌] हिरण्यकेश्याद्विकमाचारभूषणम्‌ । ९५७३ पिण्डं ददाति ! एतत्ते पितामहासाविति पितामहाय । एतत्ते पपिताम- हासाविति प्रपितामहाय । सर्वेषु ये च त्वामित्यनुषङ्कः । सर्वेषु चेहानु- करान्तानुक्रस्यमानेषु सवबुद्ध्या नामग्रहणम्‌ । तच तेष्ववाचीनपाणि्द॑क्षि- णापवगमेतत्ते ततासाविति पिर पिण्डं दुदातीप्येवं ठघुना सिद्धे पिण्डं ददातीतिवचनं चतुथस्यापि निनयनस्थान एव दानार्थम्‌ । इतरथा त्री नितिव चनात्तस्यानिनयनं स्याद्धि, तृष्णीं चतुर्थं पिण्डं दद्यात्‌ । सकृताकरुतः। स तु करूताकरतो वेकल्पिक इत्यर्थः । तृष्णींग्रहणं मन्त निवृत्यथम्‌ । अव चनादेव सिद्धिरिति चेत्तन्न । निनयनादीनाम- विशेषोपदृश्षान्मन्त्रप्रसङ्कासखधानस्य तुष्णवचनात्तष्शवा्तित्वात्तेषामपि तुष्णीकत्वात्‌ । अथ० हाय । अथ यदि पितृणां नामधेयानि न विन्ात्स्वधा पितुभ्यः पुथिवीषद्धय इत्येतेः पित्रादिभ्यः पिण्डान्दयात्‌ । नामपयानीत्येकशेष- निर्वशस्तेनेकस्य दरयोखयाणां वा नाम्नो विस्मरण एतेरेव दानम्‌ । अथशब्देन चेप्पथगधिकारः । पूर्वेषां मन्त्राणां व्यतिषज्य क्रियामा भूदित्येतदर्थम्‌ । कुतः, अस्मिन्पक्षे मार्जयन्तामिव्येव निनयनमन्त्रा मवे- युरथात्‌ । अजा० दाति । अजाखऽऽनमम्यश्जने वासश्च प्रतिपिण्ड दृदाति। अथेतिव चनं कालनियमा्थम्‌ । कालान्तरे परिण्डपितुयन्ञदकंनात्‌ । तेन ज्ञायते तचोक्तः पिण्डदानोपायो द्विपितृकादीनामिहापि मवतीति। अञखनाभ्यखनयोरेव समासवचनं क्रमनियमार्थं तयोः । अनृपिण्ड- मिति वचनाचतुर्थे स्यात्मापिराशङ्क्येत तन्निवृत्यर्थं ददात्युच्यते । आङ्क्ष्व ° जनम्‌ । आद्श्वासावाङ्क्ष्वासाविति चिराखनमनुपिण्ड ददाति तृष्णीं चतुर्थम्‌ । चिग्रहणं प्रतिपिण्डं त्रितयाथम्‌ । अभ्यज्जनम्‌ । अभ्यडक्ष्वासावभ्यङ्क्ष्वासाविति भिखिरभ्यखनम्‌ । अनु पिण्डं दद्यात्तष्णीं चतुर्थम्‌ । तेटमभ्यञनं म स्त्वित्येके । अविदित नामधेयानि लुप्यन्ते तदा(ता)दि भिर्वा शब्दैरुपलक्षयेत्‌ । एता०्यासे । एतानीत्थात्मनो वाससो दृशाम्रणास्तुकां वा कम्बलस्य च्छित्वाऽनुपिण्डे न्यस्यति । पूर्वं आत्मनो वयसि पश्चाशद्षतायास्तुष्णां चतुथं । * क. पु्तके समासे-षृतं देवानां मस्त॒ पितृणामित्यभ्यज्जनप्रकरणश्रुतेमंस्तु द्धिमण्डापरिदन, ज्ञह इति वैज यन्तीकाराः । ककि नानकानि = -कचकर == `हे कानानानि १. "कता । ३७४ ओकोपाह्ञयम्बक विराचित- [उत्तरार्थे नवमङ्षिरणे- स्वं लो०त्तरे। स्वं लोम च्छित्वोत्तरे वयसि पथ्चाशद्रर्षताया ऊर्ध्वं मन्त्रेण न्यस्यति । न दशोणांस्तुकाऽप्यन्यतरव चनादेव सिद्धे पर्वोत्तर- गरहणं वय खित्वं केषां चि दिहोक्तं तन्मा भूदिहोत्तर आयुषि तयो्िव्ववि- यत्वादिति । अथ०्टते । अथ यत्र पिण्डाथं ओदन उद्धतस्तत्पाचरं संक्षाल्योदकेन सम्यक्प्रक्षाल्य पु्ानित्यनेन तेनीद्केन सवांन्पिण्डानुपयम्य प्रसव्यं परि- शिच्य तत्पाचं न्युष्जं निवीतं कृत्वा पाणी व्यत्यस्य पाण्योरङ्खगटीनां ध्यतिषङ्कः करत्वा दक्षिणमुत्तरमुत्तरं च दक्षिणं बदहिर्भृतयपृष्ठो पाणी कृवे- स्येके । एवंभूतेन नमस्कारेणाश्जलिना नमो वः पितर इव्येतेनमस्कारः पितत पतिष्ठते । षडेते नमस्काराश्चतुर्यन्तास्तेष सर्षेषु पितरो नमोव इत्यादेरनुषङ्गः । प्राङ्प्राजापत्या दत्येके । यथापाठमेव प्रास््ाजापत्याया नमस्कारोऽन्त्य इत्यपरे । अथङ्ाब्दः पिण्डाधिकारनिवत्यर्थः । तेनोक्त तन्वेण सर्वेषां सकरत्परिषेक इति प्रतिपिण्डमपि केचिदिच्छन्ति । इह पिण्ड पितुयन्ञपटले च तुल्यग्नन्थेषु त्ोक्तं व्यास्यानमिह दरष्टव्यमिहोक्तं प त्रापि! तत उ०मेति । तत उदकसभोपं गत्वा, एष ते ततेष ते पितामहेष ते प्रपितामहेस्येतैः प्रतिमन्वं जीनकदकाञ्जलटीन्दक्षिणापवर्गान्निनयति पिचा- द्भ्यिः । तत इतिवचनं तृष्णीं चतुथामेत्याशशङ्ानिवृच्यथम्‌ । प्रत्ये ०इति । प्रत्येत्योदृकान्तात्प्रतिष्ठितं स्थालीनिष्कराशमुद्पाच्रेण सहोदकमासिच्य सकरन्निष्कासस्तस्य सोदकं पां पूरयित्वा परायात, इत्यनेनोपप्रवतेयति पिण्डानां समीपे दक्षिणापवर्भं निनयतीत्यर्थः। परत्येत्येतिव चनमुदकाशथ्रलिदेश् एवोपवतंनं मा मृदिति । एतावक्करृत्वा सर्वेषु दत्तेषु सर्वात्मनः शेपं समवद्‌याश्चीयादित्येतत्कतेव्यं समाप्त मासिकम्‌ । एतेन °ख्यातम्‌ । एतेन मासिकेन माष्यावर्षं श्राद्धं व्याख्यातम्‌ । माधष्यावर्षः प्रोष्ठपदा मासस्तच भवं माध्यावर्षं तच्ापां प्रसेक उदपा. पवनं च न स्तः । इदं मासिक कतंव्यम्‌ । तत्र °नियतम्‌ । न तु माष्यावपं श्राद्धे मांसं नियतं भवति मासिके च नियतम्‌ । मांसस्याभावे शाकं प्रतिनिधित्वेन नियतं भवति । इत्याकोपाह्वा सिष्ठकुलावतंसरामायेसूनुञयम्बकसंगहीते सत्या ववि म िरविङ्ञातिप्रभ्रीयचतुथपटलस्य मातुदत्तीयव्याख्या सपूर्णा । परकौणपरकरणम्‌] हिरण्यक्ेदयाहिकमाचारभूषणम्‌ । ६५७५ एव चेदं गृह्योक्तं मासिकश्राद्धं स्मातैसपतसेस्थान्तर्भतं स्भार्ता्िक्षा- लिभिः प्रत्यमावास्यं कर्तव्यमेव । इदमेव च यावतां सौचश्राद्धानामष्ट- कादीनां प्रकृतिभूतं सो्त्वाज्ज्ञेयम्‌ । एतल्रयोगरतु प्रायः सूत्रे सरल एव तथाऽपि तत्र मातुदत्तवृत्तिरपि निरुक्ता संगहीताऽस्त्येव । त्रापि वेश्या तिशयाकाङ्कायां महेराभद्वीयपयो गर्ने संरकारशान्त्यमिधप्रयोग- दयोत्तरं तुतीये श्राद्धप्रकरणेऽसौ बोद्धव्यः संस्काररत्नमालायामपि। एवं स्मातांभिमतां पिण्डपितुयज्ञस्यापि प्रतिमासममावास्यायां विधेयतवा- तस्था पाकाद्परियोगवत्तत्रयोगोऽपि तत एव ज्ञेयः यत्त स्मृतिमाच्नप्राप्त वृशंश्राद्धं तस्योगे विह संक्षेपतोऽखिलशिष्टाः कुर्वन्त्येव सर्व॑ । विस्त- रस्तु संस्काररत्नमालायामसो प्रपश्चित एवेति नैव ते वयमिह टिखि- ष्यामः । नन्वेव यदीदं सौचं मासिकभ्राद्धं सौत्रभराद्धानामेवाष्टकादीरनां सर्वेषां प्रक्रतिस्तहिं सव॒त्तिकस्य तत्सत्रस्यात्र संग्रहे क्ोपयोग इति चेत्सत्यम्‌ । अग्रोकरणादितद्विशेषस्य वक्ष्यमाणे स्मार्त दर्शोश्राद्धेऽनुपयो- गेऽपि बाह्मण मोजनादेः स्मृत्यनुकूलस्य सामान्यशाखार्थस्य स्वसूत्रीय- त्वेन धमम॑सूत्रस्थस्येवाऽऽवरश्यकत्वात्‌ । ननु महेङ्भडादिभिरसीकरणमपि सूचोक्तमासिरूश्राद्धतन्त्रेणेवाथ तृतीयं श्राद्धपरकरणमित्युपक्रम्य तच प्रथमं सवश्राद्धपकरृतिभूतं पितपितामहप्रपितामहोहेश्यकं मासिकश्राद्ध- शच्यत इत्यादि वदद्धिः सूत्रोक्तषोडशाज्याद्याहूतिरीत्यैव साधारण्येन सर्वेष्वपि भ्र द्धेषूक्तम्‌ । गोपीनाथदीक्षितेस्तु प्रायः पिण्डपितुयन्ञोक्त- रीत्येवोक्तम्‌ । तजर कः पक्षः भेयानिति विशये सौचत्वान्मदेशभद्वा दि. निखिलशिषटरुक्तत्वा्चाऽऽय एवेति चेत्‌ । अय्ोच्यते-- विषयविभागेन व्यवस्थितत्वादुभयमपि श्रयः । तथा हि-द्र्ादिवावत्स्मतिमाच्रपाप्- भाद्धेषु- अथो करिष्यन्नादाय पृच्छत्यन्नं घुतप्लृतम्‌ । छुरुष्वेत्यभ्यनुज्ञातो इत्वाऽ्नौ पितृयज्ञवत्‌ ॥ इत्यादिमाधवाचारयोँक्तयाज्ञवल्क्यवचनात्पिण्डपितुयज्ञविधानेनाभनौ जुहयादित्यये तेः कण्ठत एव पितुयज्ञशष्दितप्रकृतप्रकरतेर्व्याख्यातत्वाञख्च तत्तच्छत एव कार्यम्‌ । कुवन्ति च प्रायः सर्वेऽपि शिष्टास्तथेव । मासिक. भ्राद्धादियावत्सु सोतरेषु तेषु तु निरुक्तसु्ोक्तरीत्येवेति न कोऽपि वि ~ --*-------->- कचन ० ~ > नन मः [नीषि १ वि श । 1 (2 1 १ 1 -- * --~ ~ ~~~ क किमि 1 1 षि १ क, नतां श्रौतश्रा°। १७६ ओकोपाह्वडयम्बक विरचिर्त- [उत्तरार्धं नवमकिरणे- विरोधगन्धोऽपि। महेश्षमहाकीनामपि सर्व॑ञब्दप्रयोगाकशयस्तेषां सूचप्रयो क्तत्वेन तत्रेव न तु दुर्शादिस्मार्तश्राद्धसंग्रहेऽपि । तेषां तद्धिचाराप्रवत्तेः। गोपीनाथदीकषितैरप्येवमेष विभज्य प्रयोगस्य कृतत्वात्‌ \ तस्मादशं- भातापि्ाष्विकद्रयसकृन्महालयादिस्मार्तेषु भाद्धेषु निसक्तमेवाग्नोकर- णमिति दिक्‌ । तथा च यावानंशः स्मार्ताजुकूलस्तावान्स्मातश्राद्धेष्वापि वृशेप्रमृतिषु स्वसूजीयोऽवक्यमेव ग्राह्य इति युक्त एवेह तस्संग्रह इति ध्येयम्‌ । [अत देवतास्तु सपत्नीकं पितुपार्वेणमथ पितरो यच्च पज्यन्ते तच्च मातामहाय इति धोम्यवचनान्मातामहपावेणमपीति षडेव । मातापितरौ पितरावित्यमराप्पितुपदं मातुपरमपीति सपत्नीकष्वपुम- यत्ापीति ज्ञेयम्‌ । ] इदं च वशंश्राद्धं मासि पितुभ्यः क्रियत इत्यादि. भरुतेनित्यम्‌। माधवीयेऽपि-यस्मिन्विनि चन्रमा न हश्यते साऽमावास्या तत्र श्राद्धं नित्यमिति) सामान्यतः भराद्धे कृत्यमुक्तं धमप्रभ्े- ब्रीणि श्राद्धे करणानि । होमो बाह्यणमोजनं पिण्डदानं च । हति । तत्र॒ मोजने प्रधानत्वख्यापनार्थोऽयमथवाद्‌ इत्युज्ज्वलाव्याख्या । छोऽसावर्थवाद्‌ इति चेत्ततेव पुर्वसूतरे- तच्र पितरो देवता बाह्मणस्त्वाहवनीयार्थं । तत्र भ्रद्धशषब्ये कर्मणि पितरः पित्ुपितामहप्रफितामहा देवताः । ब्राह्मणस्तु मुन आहवनीयङ्त्ये वेदितव्य इत्युज्ज्वला । तच्र द्रव्या ण्याह धमप्रश्र एव- तत्र द्रष्याणि-तिलमापा व्रीहियवा आपो मलं फलानि च । इति । तत्र श्राद्धे तिलादिद्रव्याणि यथायथमवहयमरुपयोज्यानीव्युज्ज्वला । तेषु फलविशेषो बाह्यणेनाऽऽह- एतानि मासं प्रीणन्ति पित्रलोके विज्ञायते स्रेहव ति स्वेवान्ने तीवतरा पितृणां तुप्ित्राघीयांसं च कालमिति । यद्रा तद्राऽन्नं मवतु स्रेहवति तु तस्मिन्नाज्यादिभिरूपातक्तं पितूर्णा तीवतरा प्रकटतरा प्रीति(तुक्तिर्मवति। साच द्राघीयांं दीघंकाल- मनुवतत इव्युज्ज्वला । पुनस्तत्रैव- तथा ध्माहूतेन दब्येण तीथं प्रतिपन्नेन । इति । 0 2 1 माणक # नायं मन्थः ख. पुष्तके । दि) 0 1 १क्‌, श्राद्ध शः २क., सकाः प्रकोगकप्रकरणम्‌] हिरण्यकेदयादहिकमाचारभूषणम्‌ । ६७७ धर्मा्जितं यद्रव्यं पाते च प्रतिपादितं तेनापि पूर्वोक्ता प्रीति(तुति). .रित्युज्जवलाव्याख्या । अथ कर्तुमोक्त्रोरपि ठक्षणं तत्रैव- ` पश्तःप्रसन्नमनाः सृष्टो मोजयेद्वाह्यणान्बह्मविदो योनिगोज्रमण्नान्ते- घास्यसबद्रान्‌ । इति । प्रयतः स्ानादिना शुद्धः । प्रपन्नमना अग्याङुटवित्तः। घुट उस्षा- हवान्‌ । सृष्टशचेद्राह्यणवपे अहत्वाऽपीति दशेनात्‌ । वृत्तिसर्गतायनेषु क्रमः [ १-२-३८ ] सण उत्साहः । एवमूतो बाह्यणान्मोजयेत्‌ । कदुश्ा बह्म षिद्‌: । योन्यादिभिरसंबद्धान्‌ । योनिसंबद्धा मातुलाद्यः। गोतचसंबद्धाः सगोत्रादयः । मन्संबद्धा कविग्याज्याध्व््वांदयः । द्िजन्मा्य(ग्या)श्च । अन्तेवास्यसंबद्धाः शिष्याश्चाऽऽचार्याश्रेत्यु- ज्जवला । पुनस्तत्ेव- नार्थापेक्षो मोजयेत्‌ । इति । दव्याद्यपेक्षया न भोजनीय इत्युज्ज्वला । उक्ताठामे पनस्ततैव- गुणहान्यां तु परेषा * समुदेतः सोद्योऽपि मोजयितव्यः ! इति । यदि परेऽगोचसंबद्धा वत्तादिगुणर्हना एव ठभ्यन्ते तदा समुदेतो वृद्धा दिभियुक्तः सोदयाऽपि भोजयितव्यः किमन्ये मातुलादय इत्यपि. शब्वाथं इत्युज्जवला । पुनस्तत्ैव- एतेनान्तवासिनो व्याख्याताः । इति । एतेन सोदयेणान्तेवासिनः । बहव चनमिर्दशायोन्यादिसंबन्धो श्या- ख्यातः । अन्येषामलामे समुदेता भोजयितव्या इत्यत्र मनुः- एष वे प्रथमः कल्पः प्रधाने हष्यकव्ययोः । अनुकल्पस्त्वयं ज्ञेयः सदा सद्धिरनु्टितः ॥ मातामह मातुल च स्वस्रीयं श्वशुरं गुरुम्‌ । दो हितं विर्पति बन्धुम्रविग्याज्यांश्च भोजयेत्‌ ॥ इति । हत्युज्ज्वला । विट्पतिजांमातेति माधवाचायाः। माधवीये तु विशेषो मनुनेवोक्तः पितुः भरोियत्वेन पस्य ब्रेष्टयरूपः- अश्रोचियः पिता यस्य पुत्रः स्याद्रेदृपारगः । अभ्रोजियो वा पुः स्याप्पिता स्याद्रेदपारगः ॥ ज्यायांसमनयोर्विद्याद्यस्य स्याच्छरोचधियः पिता। इति । पीपी मी ( 6 ति 1 | १के, वक्तद्रा ¦ ३ कर, (द्राः स्वगाः | ८ ९७९ ओकोपाह्वञयम्बकविराचेतं- [उत्तरार्धे नवमकिरणे- तत्रैव बह्माण्डपुराणे-अलामे यतिभिभ्ुणां मोजयेद्वह्यवारिणम्‌ । तदलाभेऽप्युदासीनं गहस्थमपि मोजयेत्‌ ॥ उकासीनो ह्यसंबन्धः । इति । खटमः पड्धिपावन उक्तः-अथातः पद्धिपावना भवन्ति जिणाचिकेताशिमधुखिसुपर्णंव्रतश्छन्दोगो ज्येष्ठ- सामगो बह्देयानुसतानः सहदो वेदाध्यायी चतुर्वेदषडङ्गवित्‌ । अथ- वे शिरसोऽध्यायी पश्चारिर्वेवजापीति चेति तेषामेकेकः-पनाति पङ्किभि- युक्तो भू्धनि सहसैरप्युपहतामिति पेठीनसिवचनेन दृं मपक्तिपावर्ना- स्तत्सामान्याथमुक्वा- बह्यदेयानुसंतानो बह्यवेयाप्रदायकः । बह्मदेयापतिश्चेव बाह्मणः पद्धिपावनः ॥ इति शङ्कव चनेन । बह्मदेया तु प्राङखाधवाचार्येरेव बह्मवेयानुमतानो बाहमविवाहोत्थपुज इति कथयद्धिर्थादेव निरूपिता । विस्तरस्तु तत्र न च ज्ञेयः। बहुषु तुल्यगुणेषु प्राप्तेषु सत्सु तूक्त धमप्रभ्र- तुल्यगुणेषु वयोवृद्धः भेयान्द्रव्यकृशश्चेप्सन्‌ । इति । यो वयोवृद्धः स तावद्राह्यस्तत्रापि यो व्रव्यकरुश ईप्सलिन्समानशथ् मवति स ग्राह्यः । यद्रा वयोवृद्धो याद्योऽदरभ्यक्रशोऽपि दरष्यकृक्षोऽप्य- वुद्धोऽपीति । द्रयास्तु समवाये यथारुचीव्युज्ज्वला । अन्यच ततरैव- पर्वेद्युर्मिवेदनम्‌ । इति । भ्राद्धदिना्पर्वेद्युरेव बाह्यणेभ्यो निवेदितिव्यम्‌ । श्वः श्राद्धं भविता तत्र मवताऽऽहवनी यार्थे प्रसादः कतंष्य इतीत्युज्ज्वला । [अ [परेद्युद्ितीयमामख्णम्‌ । इति । अपरेद्युः भ्राद्धदिनि द्वितीयमामन््रणं निवेदनं कतेव्यभित्युञ्ज्वला । यदा श्राद्धमिति इति । ततस्तुतीयमामन््रणभिति गम्यते । अन्यथाऽपरेद्य॒रामन््रणमित्येव बुयात्‌ । स्पषटमाहेदमापस्तम्बः-अररदयर्ितीयं तुतीयमामन्णम्‌ । इति । आमन्त्रणमाहानं भोजनकाले सिद्धमागम्यतामिति ततीयं मवतीत्यु- ज्वला । अग्नोकरणपवाङ्गादि धर्मप्रभ्रे- उद्धरिष्याम्यग्मौ च करिष्यामीत्यामन्त्रयते । इति । 0 त षि ह २ णी पिरि क. भ्यां ञ्ेः। प्रकीणकप्रकरणम्‌] हिरण्यकेदयाहिकमाचारभूषणम्‌ । ३७९ होमकालेऽनेन मन्त्रेण बाह्यणानामन्बयत हत्युज्ज्वला । काममुद्‌ भितं काममद्मी च क्ियतामित्यतिसुष्ट उद्धरेज्जुहु- याद्ध । हति ¦ अथ बाह्यमणाः काममुद्‌धियतां काममग्नौ च क्रियतामित्यतिसृजेयुः । तेश्चातिसृष्ट उद्धरेज्जुहूयाच । उद्धरणं नाम बाह्यणार्थपक्रादवन्यवन्न छूतवा तदन्य स्मिन्पाे पथक्ररोतीत्युज्ज्वला । श्राद्धे वर्ज्यानि ध्म॑प्रभे- विलयनं मथितं पिण्याकं मधु मासं च वर्जयेत्‌ । इति । विलयनं नवनीतमटम्‌ । यस्य दध्नो हस्तादिना मथनमत्नं न जलेन मिश्रणं तन्मधथितम्‌ । तथा च नेषण्डुकाः-तक्र ह्युदभ्विन्मथितं पाद्म्ब्वधांम्बु निर्जटम्‌ । इति। यन्वर्पाडितानां तिलानां कल्कः पिण्याकम्‌ । मधुमाश्से प्रसिद्धे । माभ्समप्रतिषिद्धमपि । एतद्िटयनादिकं वजंयेदित्युज्ज्वला । कृष्णधान्यं शुद्रान्नं च ये चान्येऽनाह्यसंमताः । इति । कृष्णधान्यं कृष्णकुठित्थादि । न कृष्णवीहयः । शुद्रान्नं शुद्रदत्तमन्नं पक्रमपकं च । येचान्येऽनाश्यतवेनामोज्येन समताः । तांश्च व्जयेदि- त्युज्ज्वला । अह विष्यमन॒तं क्रोधं येन च क्रोधयेत्‌ । इति । अहविष्यं कोद्रवादि । अनृतं मिथ्यावादम्‌ । फ्रोधः कोपः । येन श कृतेन क्रो धयेत्तद् जथ दित्युज्ज्वला । एवं संक्षेपतः प्रायः भराद्धधर्माः सग्‌- ्ठीता एव । विस्तरस्तु भ्राद्धमाधवे तथा संस्काररत्नमालायां च तत. करणे द्रष्टव्य इति शिवम्‌ । इत्योकोपाहवासिष्ठकुलाव्रतंसरामायसूनुञयम्बकसंगृहीते सत्याषाह- दिरण्यकेशयाहिक आचारमूषणे प्रकीणंकाख्ये नवमकिरणे मासकरत्व- प्रकरणम्‌ । एवं मासकरत्ये निरूपितेऽथ प्रागुक्तश्च तिक्रमप्राप्त भत्युतुकरृत्यं हु मासे मासे गृहस्थानां पक्षे पक्षे च यज्विनाम्‌ । भ्रतावुती यतीनां च यथेष्टं बह्मचारिणाम्‌ ॥ | इति क्षरं परकरत्य वचनात्तेषां यतीनां तस्य प्रस्युतावेव संपापतत्वे तद्नुकूटं नापितानयनं तस्मे व्रव्यप्रवानं पलाज्ञादिपत्ररवितविस्तीणं- पीर णण णीयं योती यदित १क. तांच काः। ३८० आकोपाहूउयम्बक विरचितं- [उत्तरा्षे नवमक्िरगे- पत्रावलीद्यं तथा पुटकद्रयं चेत्यादिसामग्रीस पाद्‌नमेव प्रत्युतु गहस्था- दिभिस्तत्तहतुपूर्णमास्याः प्राण्दिनिादेव सावधानतयाऽवश्यं पपादनीयम्‌ । अकरणे प्रत्यवायस्य प्रतिप्रघटकधमरासखेषु संमावितत्वावन्यथाऽनुप- पत्या निरुक्तसामय्या गृहस्थाद्येकसाध्यत्वस्यावरयवाच्यत्वाच्च । तस्मा- दिद्मेव तेषां प्रस्तु नित्यं कृत्यमिति बोध्यम्‌ । न च देवदत्तेन तत्सपा- ठन एकस्य यतेः करुते यज्ञदत्तस्य तत्संपादने यत्यन्तरामाषे तस्य प्रत्य- वायित्वापत्तेरेति षाच्यम्‌ । मनुष्ययज्ञमुख्यी मूतातिधथिपूजनाविवित्संम- वेऽनुपेक्षणीयत्व एव विधेस्तात्पर्यादिति दिक । त्योकोपाह्वा सिष्ठकुटावतेसरामायसुनुज्यम्बकसंगृहीते सत्याषाह- हिरण्यकेरयाष्िक आचारमूषणे नवमकिरण क्तुङृत्यप्रकरणं समाधि मगमत्‌ । अथ क्रमप्राप्तं संवत्सरङृत्यं लिख्यते । तच गृ्या्चिसाध्यानां भरीता- रिसाध्यानां च नित्यं प्रत्यहःप्रमृतिकरुत्पानां प्रपञ्चस्तु तत्तिबन्धेषु प्रसिद्ध एवेति तदितरसवत्सरनित्यक्रुत्यमेव प्रक्रते विवेचनीयम्‌ । तच मतपितरकस्य मातुः पितुश्च सवित्सरिकं सकरन्महाटयभ्राद्धं चेति 1 नित्या- भपि भाद्धानां प्रायः शताधिकत्वेऽपि तथव सकलशिष्टाचारात्‌ । तजर मात्राद्याष्दिकिमुक्तं माधवीये-तथा च लोगाकषिः- भ्राद्धं कु्याद्वश्यं तु प्रमीतपितुको द्विजः । इन्दुक्षये मासि मासि वद्ध प्रत्यब्द्मेव च ॥ इति । वृद्धिः पुत्रजन्मादिस्तेन तद्विशिष्टः कालो लक्ष्यत इति तयेव नैमि- त्िकमपि तद्याख्यःतम्‌ । अचर मातापितरौ पितरावित्यमरादपि प्रमीत- पितुक इत्यत्र प्रमीती श्तौ पितरौ यस्य स तथेति व्युत्पत्या मातुरप्या- ब्दिकिस्य संग्रहः । एवं महालयश्राद्धमपि नित्यमिति तत॒ एवावगन्त- व्यम्‌ । एवं भाद्रपवापरपक्षायान्वष्टकाभेषाक्षयनवमभ्राद्धं जोवत्पित- ककतुकमाग्विनश्ुङकुप्रतिपादे मातामहश्राद्धं चान्यदपि यथाधिकारं माधवाये सस्काररत्नमालायां च ज्ञेयम्‌ । विस्तरभयान्नेहोक्तमिति। अथ श्राद्राङ्क तिटतपणम्‌ । तदुक्तं संस्काररत्नमालायाम्‌-तच दृश्चभ्राद्धे तदहरेव पर्वे विधाय श्राद्धारम्भः कार्यः पूवं तिलोदकं द्वा अमाश्राद्धं तु कारयेत्‌ । इति गगंवचनादिति „। श्राद्धस्य द्यहकालत्वे नित्यतपणस्य त्र मध्यपातित्वात्तेनैव प्रसङ्गसिद्धिः। सयरकालपक्षेऽप्येवम्‌ ! अन्याङ्खेरल्या- पकीगकप्रफरणम्‌] हिरण्यकेश्याद्विकमाचारमूषणम्‌ १८१ ङ्गानां प्रसङ्गसिद्धेः पशुपुरोडाङादावभ्युपगमादिति । यदा तुं सप्त म्यादां नित्यतर्पणं तिलरहितं क्रियते तदा तन्तरप्रसङ्कयोरमावादिवं तिटसहित परथक्नार्यमेवेति । वार्षिकश्राद्धे तु परेदयुरेव । प्रत्यब्द्‌ न मवेत्पवं परेऽहनि तिलोदकम्‌ । इति स्मरणात्‌ । ब्रहन्नारदीयेऽप्याग्दिकं प्रकम्य- परेद्युः श्राद्धकरन्म््यों यो न तर्पयते पितन्‌ । तस्यते पितरः कुद्धाः शापं दत्वा वजन्ति हि ॥ इति गर्गेण प्रत्यवायस्योक्तेश्च । मातापिच्ोर्वीपके विरोषं स्मृति. रत्नावल्यां वृद्धमनुराह- सप्तम्यां मानुवारे च मातापिचोः क्षयेऽहनि ¦ तिलिर्यस्तपंणं कुर्यात्स मषेपपित्रुघातकः ॥ इति । भ्राद्धाङ्गुमूत त परद्युसितिलसहितमेव । तदुक्तं सय्हे- परत्यब्दाङ्गः तिेर्दयान्निषेधऽपि परेऽहनि ॥ इति । [#नन्वेषमपि सावत्सरिकश्राद्धादो मवतु परेदयुरेव तिलसहितं पिवु- तपेणमथा पि पितुवत्तच मोजितानां तत्तद्धिश्वदेवानामपि कुतो न तपे- णभिति चेन्न । तपंणविधिवाक्ये पितनितिपदेन वबहन्नारदीये प्रधानी. मतपित्रमाद्चुहेशाद्विश्वदेवानां तु तदङ्गत्वाच । ] तत्र भ्राद्धाङ्गतपंणे वेषिसक्तः सयहे - छ्ञात्वा तीरं समागत्य उपविरय कुशासने । संतपयेत्पित्‌ निज्यान्त्ात्वा वखं च धारयेत्‌ ॥ पणोत्तरं नित्यस्नानं कृत्वेत्यर्थः 1 ततैवामे संतपयेष्पितन्सवानिति पाटो महाटयाभिप्रायेण । तच सवेषां पिचादिगरवन्तानां भाद्धा . वाना- दित्युक्तम्‌ । तेन सक्रन्महाटयेऽपि परेद्युरेव तिलतपणं सिद्धम्‌ । पक्ष- भाद्धादौी तु तत्रैव गर्गः-- पक्षश्राद्धे हिरण्ये च अनुवज्य तिलोदकम्‌ । सकरन्महाटये श्वः स्यादष्टकास्वन्त एव हि ॥ इति । पक्षभ्राद्धे हिरण्यभराद्धे च बाह्यणविसजनोत्तरं तपंणं कर्तव्यमित्यथः। अन्ते भ्राद्धसमापो । णी णव जि = = नण े ~= षक ज ~ --- न ~~~ ग चडि 4 क ~ = ~~~ ~~~ 9 क कि # माय ग्रन्यः ख. फ्त्। क व (न ााोानणाािमिकमािनििगि १कं तु भानुवारे निः। [वि च 1 1 पि त 1 `" 1 क 0 ६८२ ओकोपाह्डयम्बक विरचितं [उत्तरार्ध मवमकिरगे- गगेः--करृष्णे भाद्रपदे मासि भाद्धं प्रतिदिनं मवेत्‌ ¦ पितणां प्रत्यहं कायं निषिद्धाहेऽपि तर्षणम्‌ ॥ इति । जीव प्पित्ुकेणापि मातुमृताहश्राद्धोत्तरदिने तद्गंमाचस्य शुष्ुतिछै- स्तपेणं कायमेव । परेद्युः भ्राद्धकृन्मत्यं इति तर्पणाकरणे प्रत्यवायश्रव- णात्‌ । एवमाश्विनशुङ्खप्रतिपदादिभाद्धादिष्वपि ज्ञेयम्‌ । तीर्थभ्रद्धे वृ्ाभ्राद्धवदिति । ततवा यत्त- विवाहवतचृडास॒ वर्पमधं तद्धंकम्‌ । पिण्डदाने मृदा घ्नानं न कुयौत्तिटतर्पणम्‌ ॥ इति, तन्महाटयाश्टकाटमभ्ययोगभ्राद्धव्यतिरेकेण वषटव्यम्‌ । तिथितीर्थविशेषेण गयायां प्रेतपक्षके ॥ निषिद्धेऽपि दिनि जुयत्तिपंणं तिदमिभधितम्‌ । इतिवचनात्‌ । तिथिविशषोऽटकादिः । क्षोनकः-मातापिजोः क्षयाहे तु परेऽहनि तिलोदकम्‌ । कारुण्यभ्राद्ध विषये, सयो दथात्िटोदकम्‌ ॥ इति । कारुण्यभ्राद्धं पितुव्यादिभ्राद्धम्‌ । नन्वेवमपि पिचाद्याव्िकभादराद्ग परेद्युः कायं तिलतपंणं नित्यघ्नानं संध्यां च विधायैव कर्तव्यम्‌ । सभ्यादहीनोऽश्ुवचिनित्यमनहः सवेकर्मस्विति वाक्यात्‌ । न च तर्पण पयन्तं भाद्धप्रयोगानुवृत्तेमध्ये संध्या नानुष्ठेयेति वाच्यम्‌ । श्राद्ध विनसायं- संष्याननुष्ठानप्रसक्तेः । ततश्च स्रानरसध्याद्ीनां स्वक्माथत्वेन तवृपि तत्पूर्वंकमेवेति चेन्न । भ्राद्धदिनिसायंसंध्यादेरमे कालान्तरासत्ववत्मकरते प्रातःसंध्यायाः संप्राप्ततपणोत्तरं कालस्यासत्वासत्वेन त्वदुक्तापत्तेरप्रयो- जकत्वा्तषुनुष्ठानस्य तु दुर्भिक्षकोद्रवमक्षणन्यायेनागतिकसव्वाच्च । तस्मा प्पर्वेद्युःकृतभ्रा द्धाङ्कतपणमुक्तसीत्या कृत्वेव पश्चान्नित्यञ्नानं विधाय संथ्याद्याहिकं कामिति दिक्‌ । मन्वादिभ्राद्ध कपिटि- मन्वादिषु युगाद्यासु दशे संक्रमणेऽपि वा । पो्णमास्यां व्यतीपाते दद्यात्पूर्वं तिलोदकम्‌ ॥ अ्ध[द्ये गजच्छायाषष्टीयुगमहालये । भरण्यां च मघाभ्राद्धे तदन्ते तपणं बिहुः \ इति । नान्दीभाद्धादी तर्पणं निषिद्धं बहन्नारदीयि- वृद्धिभाद्धे सपिण्डे च प्रेतभ्राद्धेऽनुमासिके । सवत्सरविमोके च न इयांस्िटतर्पणम्‌ ॥ इति । परकीणेकप्रकरणम्‌] दहिरण्यकेश्याह्धिकमाचारमूषणम्‌ । 2८६ एवं सप्तम्यां मानुवारे चेत्यादिप्रागुक्तवचनेन पित्रादिसांवत्सरिका- (क दिभ्राद्धदिनि तिलतपंणनिषेधात्तिटरहितं नित्यतर्पणं तु प्रातरेव बह्य- यज्ञोत्तरं मध्याह्ने वा मध्याहवेघ्रानसंभ्योत्तरं भराद्धाद्यर्वमेव कायम्‌ । यज धमेप्रवत्तो-- पित्रोः प्रत्याग्डिके प्रापे तपंणं तु कथं भवेत्‌, जलेनैव प्रकर्तव्यं निवृत्ते पितुकमणि ॥ श्राद्धं क्रुत्वा तु बिधिवदेश्वदेवादिकं ततः । बह्मयत्ञं ततः कूर्यात्तपणं तु तिठेर्बिना ॥ इव्युक्तम्‌ । तथाऽऽश्वलायनस्मुतावपि- षुरुते बह्ययन्ञं च भ्र द्धात्पर्वं मृतेऽहनि । निराक्ञाः पितरस्तस्य भराद्धान्नं न ठलमन्तिते॥ तर्पणं कुरुते पिचोः भ्राद्धात्पूवं मृतेऽहनि । निराशाः पितरस्तस्य स च गच्छेदधोगतिम्‌ ॥ कय! त्पश्च महायज्ञान्निव॒त्ते भ्रद्धकमेणि । पिनोराग्दिकि एवाऽऽहुराचायाः शोनकादयः ॥ इति चोक्तं तदाश्वलायनपरम्‌ । तेषां बह्मयज्ञस्य सूनोक्तत्वेन तत्कर्थवोक्तस्थती तथोक्तत्वेन तयोर्बाध्यवाधकमावामाबाद्धर्मप्रवृत्तेरापि त॑त्संमतत्वाद्रह्ययज्ञतर्पणयोरङ्गाङ्गीमावे(व)स्य तेषामेव स्वाञ्च । अस्माकं तु बह्मयज्ञः श्रुतवेवोदित आदित्य इति सूर्याद्योध्वं प्रातरे- धोक्त इति र्त्पणावशेषेऽप्येकसचवेऽपि द्यं नास्तीत्युभयाभाव इति. न्यायात्तयोक्तस्यृत्यादेर्बाध एवेति ध्येयं धीरेः । अथ सावत्सरिकथ्राद्धतिथिनिर्णयस्ततेव । त्न या मुख्यापराङ्क. ्यापिनीं पुवां परा वा सेवः याह्या । अपराह्नव्यापिनी या पार्वणे सघा तिथिर्भवेत्‌ । इति बद्ध गोतमवचनात्‌ । अह्यो मुहूतां विख्याता दृक्ष पश्च च सवदा । तचराष्टमो मुहूतां यः स काटः इ्रुतुपः स्मृतः ॥ अष्टमे भास्करो यस्मान्मन्दी भवति स्वेदा । तस्मादनन्तफलटदस्तत्राऽऽरम्भो शिशिष्यते ॥ [म १क.ने तः।२क. "हसं" । ३ क. श््रोरबिदि'। * ख. तत्ममत्वाः। ५ क. ववे मेः। ९ सख. तमाः" । १३८४ ओकोपाहञ्यम्बक विरचितं- [उत्तरां नवमकिरगे- ऊध्वं मुहूर्तात्कुतुपायन्मृह्ूर्त चतुष्टयम्‌ । मूहूत॑पश्चकं द्यतत्स्वधा मावनमिष्यते ॥ इति । तत्रापि पादन्युनाऽपराह्नान्त्यमहूतस्य चपुर्थप्रहरान्तगेतत्वात्‌ । चतु- ' धप्रहरस्य चतुर्थे प्रहरे प्राप्ते यः श्राद्धं कुरुते द्विजः । आसुरं तद्धवेच्छाद्ध दाता च नरकं व्रजेत्‌ ॥ इति निषिद्धत्वाक्छुतपमारभ्य मद्रतेचतुष्टयं पावर्णस्य मुख्यः कालः । यवा दिनद्रये मुरुपापराह्नव्यािस्तदा पूर्वैव । तदाह मनु- यस्यामस्तं रषियांति पितरस्तामुपासते । सा पितुभ्यो यतो दत्ता द्यपराह्े स्वयंभुवा ॥ इति । अवापराह्वशशब्बोऽपराह्ेकदेशपर इति हेमादिः । सुमन्तुरपि-द्यह सव्या पिनी चेत्स्यान्मताहस्य तु या तिथिः) पूव्यां निर्वपेवििण्डानित्याङ्किरसमापितम्‌ ॥ इति । नारदी येऽपि-- दर्शं च पौर्णमासं च पितुः सावत्सरिकफ^र) दिनम्‌ । पूवे विद्धमकु्वाणो नरकं प्रतिपद्यते ॥ इति । यवा दिनद्रयेऽपि साम्येनेकदेशेन व्यापिस्तथा(दा) तिथिवद्धाबुतच्तरा 1 तिथिष्षये पवां । तदाह बोधायनः- अपराह्नद्रयव्यापिन्यतीतस्य च या तिधथिः। क्षये प्रवा तु कर्तव्या वृद्धी कार्या तदोत्तरा ॥ इति । अचर क्षयव्रदद्धी उत्तरतिधिगते ज्ञेये न याद्यतिथिगते । विनिद्रे संप्‌- णांपराह्ना दिव्याप्तेवृद्धयेकनियम्यत्वेन तच क्षयोदाहरणम्‌ । यदा प्रति पवृष्टादहाधटिका द्वितीया चतुर्विशतिघरिका तृतीया द्ारविंश्तिषरिका तदा द्वितीयाश्राद्धं प्रतिपदि कायम्‌ । वृद्धशरुदाहरणम-यदि प्रतिपदहि- तीये यथास्थिते तृतीयाऽशार्विक्तिवरटिका तदा द्वितीयायां तदिति माधवाद्यः । वैषम्येणोमयापराह्नेकदेशब्याप्तो तु यच्ाधिकाऽपराह्न- यातिः सा गाद्या । तदाह माधवीये मरीचेः- दापराह्नव्यापिनी चदाष्डिकस्य यदा तिथिः । महती यतर विद्वांसः प्रशंसन्ति महषयः ॥ इति । यदा दिनद्रयेऽप्यपराह्नसंबन्धामावस्तदाऽपि पूर्वैव । तदाह मनुः- न द्यहव्यापिनी चेत्स्यान्प्रुताहस्य यदा तिथिः । टि. भ कि प्वेस्यां निर्वपेयिण्डामित्याङ्किरस भाषितम्‌ ॥ इति । त्वत्पर ङयप्रकरणम्‌ ] हिरण्यकेश्याह्विकमाचारप्रषणम्‌ । ६३८५ एतेन दश्ैकालनिणंयोऽपि व्याख्यातः । दर्शं आग्दिकवन्मत इति माधवाचायंवचनात्‌ । अथेकोद्िष्टेऽसो संस्काररत्नमालायमेव--एको- दिष्टस्य तु मध्याह्ो मुख्यः कालः । आमश्राद्धं तु प्बाह्न एकोदहिष्टं तु मध्यमे । पावंणं चापराह्णे तु प्रातव्रंद्धिनिमित्तकम्‌ ॥ इतिवचनात्‌ । अचर मध्याहशब्देन मध्याहेकदेकशषः कतपरोीहिणा- ख्यगुहूतंदयात्मको ग्यते । अत एव श्टोकगोतमः आरभ्य कुतपे राद्धं कुयादारोहिण बुधः) दिधिज्ञो विधिमास्थाय रीहिणं तु न लङ्घयेत्‌ ॥ इति । कुतपपृवेभाग एवाऽऽरम्भः । तदाह व्यासः- कुतपप्रथनं भाग एकोदहिष्टमुपक्रमेत्‌ । आवतेनसमीपे वा तवेव नियतात्वान्‌ ॥ इति । तधैव कुतप एव । अत्रापि तिधिद्रेधे पार्षंणतिथिवन्निणंयो ज्ञेय ति।स व्वेकोदिटविधिरेकदैवत्य एव । महाटयः सकुचेत्सवैदैवत्य एव । मातृपितुसांवत्सारेके तु पावंण एव अिदैवव्ये प्रसिद्ध एव । दोस्त पा्वेवत्यः महालये गयाश्राद्धे बृद्धो चान्वष्टकासु च । नवदैवत्यमवरेष्टमन्यत्षाद्पौरुषं विदुः ॥ तिव चनात्‌ । एवं वैशाखशु्कुतुतीयायामक्षय्यतृतीयाख्यायां पितु- तप्त्यर्थं जलकुम्भप्रदानमपि दरशावत्षटदेवत्यमेव । तत्मकारथोक्तो निणंयसिन्धावक्षय्यत॒तीयां प्रकृत्य--अन्न विशेषो हेमाद्रौ मविष्ये-- वैशाखे शक्कपक्े तु ततीयायां तथेव च । गङ्गातोये नरः ब्नात्वेत्याशयु क्त्वाऽगे--अचत् दानविङेषस्तत्रेव म विष्य इमां प्रकृत्य- उद्ङस्मान्सकनकान्सान्नान्सर्वरसेः सह । यवगोधूमचणकान्सक्ुदध्योदन तथा ॥ ेष्मिकं सर्वमेवात्र सस्यं दाने प्रशास्यते ॥ इति । अद्र फलाश्रवणाच्चित्यत्वम्‌ । तदुक्तं कालमाधवीये संग्हे- नित्यं सदा यावदायुनं कदाचिद्तिक्रमेत्‌ । इन्युक्त्याऽतिक्रमे दोष शुतेरत्यागचोदनात्‌ ॥ फटाभ्रतेर्वीप्सया च तन्नित्यमिति कीतितम्‌ ॥ इति । न चैवमपि नि्णयसिन्धावेवायेऽच दैवीपुराणेऽपि- १ क, तथेवद्रेः । २ क, शृद्धत"। ।#. १३८६ ओकोपाह्व यम्बक विराेतं- [उत्तरार्थे नवमकिरगे- तृतीयायां तु वैशाखे रोदिण्यरकषे प्रपूज्य तु । उवकुम्मप्रदानेन शिवलोके महीयते ॥ इति कम्यत्वमस्योक्तमिति वाच्यम्‌ । तस्य हानस्य दैविकस्वाह्‌ । र्वोक्तदानस्य तु ततेवाभे एष धर्मघटो दत्तो बह्मविष्णशिवोतमकः अस्य प्रदानात्तप्यन्तु पितरोऽपि पितामहाः ॥ गन्धोदक तिलेर्मिभ्रं सान्नं कुम्भं फलान्वितम्‌ । पितुभ्यः संप्रदास्यामि अक्ष्यमुपतिष्ठतु ॥ इतिलिखितमनश््नरलिङ्गाच्चेति दिक । अचर व्याभिनि्णंयस्तु तत्रैव प्रागिमां प्रकृत्योक्तः-सा च पुवाह्णव्यापिनी ग्राह्या । दिनष्येऽपि तद्याप्तो परेव । तदुक्तं निणंयाय॒ते नारषीये- वैश्ाखे हककुपक्षे तु तुतीया रोहिणीयुता। दुर्टमा बुधवारेण सोमेनापि युता तथा ॥ रोहिणी ब्ुधयुक्ताऽपि पुव॑विद्धा षिवजिता। मक्त्या करृताऽपि मांधाता पुण्यं हस्ति पुरा कूतम्‌ ॥ इति । गोरी विनायकोपेता रोहिणी बुधसंयुता । विनऽपि रोहिणीयोगाप्पुण्यकोरिफटपरदा ॥ हति । गोरी तृतीया विनायक श्चतुर्थी तयोस्तद्वतस्यैव प्रसिद्ध्या तदभिधाना- दिति। एवं भातामहस्य मातामष्याश्च सांवत्सरिकश्राद्धादि कशित्कतुम- धिकारी न चेजीवप्पितरृकेणापि तहौहिचप्रतिपच्छ्राद्धवत्कायमेव । किमुत प्रमीतपितुकेण । तयोर्माधवाद्याकरेषु पितरतुल्यत्वाभिधानात्‌ । एतेन पितरुव्यादयोऽपि व्याख्याताः । आदिपदात्‌ जमिता चोपनेता च यश्च विद्यां प्रयच्छति । अन्नदाता भयत्राता पथ्चैते पितरः स्मृताः ॥ हइत्युक्तोपनेच्रादयो गोणपितरो ग्राह्याः । एवे सति वित्ते सर्वं यथो- ्तमनष्ठातुं युक्तमेव यदि तन्न तवा परममुख्यतमं मातापितुसावत्सरिक- महाटयाख्यश्राद्धजयं तु केनापि शाखविहितोपायेन मुख्यकल्पाभिध- पाकेनैव कायमन्यत्त षण्णवत्यादिकं तिलोदकदानेनापि । स्वीयधर्मसू- मरे तत्र दष्याणि तिटमाषव्ीहियवा अपो मृटं फलानि च । इति ५. (५ १ कः, श्र पवस्तरकृत्यप्रकरणम्‌ ] हिरण्यकेश्याद्विकमावारमूषणम्‌ । १३८५७ तिलप्राधान्यस्यैवोक्ततवात्‌ । तथा धर्माहृतेन वरष्येण चेति तवरैवागरेऽध- माहृतद्रुष्यस्य निन्द्तितवाञ्च । षण्णवत्यस्तक्ताः कमलाकरेण- अमामनुयुगक्रान्तिध्रतिपातमहाठयाः । | अन्वष्टक्यं च पूर्वेद्युः पण्णवत्यः प्रकीर्तिताः ॥ इति । वकारावुष्टकाग्रहणमिति । अमाऽमावास्याः १२, मनवो मन्वा- तुयः १४, युगानि युगादयः ४, क्रान्तयः संक्रान्तयः १२, धृतयो वैधु- तयः १३, पाता व्यतिपाताः १३, महालयाः माद्रपदृकृष्णप्रतिपदमार- भ्याऽऽभ्विनश्ुङ्कुप्रतिपदन्ताश्चन्द्रक्षयसाम्यात्पोडङञा भ्राद्धतिथयः १६, अन्वश्टक्यं च पूवेंद्युरिति मागंशीरषपीषमाघफात्गुनकृष्णसत्तम्यष्टसीन- चम्यः १२, एवं मेलनेन ९६ । तच मन्वादयो युगाद्यश्च तथेव निर्णीताः सस्काररत्नमालायामनध्यायप्रकरणे पश्रपराण- अश्वयुक्डुङ्नवमी कार्तिकी दादी सिता \ तृतीया चैच्रमासस्य तथा माद्रपदस्य च ५ फाल्गुनस्य त्वमावास्या पोषस्येकादशषी सिता आषाढस्यापि दश्षमी माघमासस्य सप्तमी ॥ भावणस्याष्टमी कृष्णा आषाढस्य च पूणिमा ५ कार्तिकी फाल्गुनी चेवी स्येष्ठी. पञ्चदशी तथा ॥ भन्वन्तरादयश्येता दत्तस्याक्षयकारेकाः ।. इति ।. अभ्बयुगाभ्विनः । माद्रपवस्य चेत्यत्र खकारः सितेत्यस्यागुु- ल्यर्थः । तथा्ष्दो माद्रपष्स्पेत्यचापि वुतीयान्वयार्थः । आषाढ- स्यापीत्यत्रापिकाब्दः सितेत्यस्फामुवृस्यर्थः । अयमपिनञष्वोः माघमासस्ये- स्यत्नापि योज्यः । तेनाच्रारि सितेत्यस्यानुषङ्गः सिध्यति ।. युगादयो दिष्णुपुराणे- | वैशाखमासस्य सिता तृतीया नवम्यसो कातिकश्ुकुपक्षे । नमस्यमासस्य च कृष्णपक्षे ्रयोदशी पश्चदृक्षी च माघे ॥ इति नमस्यो भाद्रपद इति ५ एवं यथामति पेतुकं संवत्सरगतमत्यावश्य- कनित्यकृत्यं निरूपितम्‌ ५ अथ दैषिद्धं तन्निङूप्यते । तच चेव्हकुन- दमी भीरामनवमी । सा च मध्याहृव्यापिनी ग्राह्या । दिनद्ये तद्या. प्त्पादौ तृक्तं नि्णयसिन्धौ तां प्रकृत्य--दिनद्रये मध्याहृव्याप्तौ तव्‌- मावे वा पूर्वदिने पुनवैस्वुक्षयुतामपि स्यक्त्वा परैव ग्राह्या । तदुक्तं माधववीयेऽगस्तिसंहितायास्‌--___ ५ ख. “युक । "कृष्न कि ओकोपाहञ्यम्बकविरचितं~ [उत्तरार्थे नवमक्किरणे- नवमी चाष्टमीविद्धा त्याज्या विष्णुपरायणैः । उपोषणं नवम्यां च दशम्यां चेव पारणम्‌ ॥ इति । रामार्चनचन्दिकायामपि- विद्धेव चेहक्षय॒ता वतं तत्र कथं मवेत्‌ । विद्धानिषेधभवणान्नवमी चेति वाक्यतः ॥ वैष्णवानां विशेषात्तु तन्न धिष्णुपरेरपि । दृशम्यादिषु वद्धिशेदिद्धा त्याज्येव वैष्णवैः ॥ तदन्येषां च सर्वेषां वते तत्रेव निशितम्‌ ॥ इति। अच द्ञम्या देषु वद्धिश्चेदिति च ववृन्यदवा प्रातशिमुहर्ता नमी हृक्षमी च क्षयवक्ात्सुयोद्यासप्रागेव समाप्यते तदा रमार्तानां तत्रेषै- काद्ङीनिमित्तोपवासान्नवमीषताङ्कपारणालोपः स्यादतोाऽटमीविद्धेव स्मार्तः कार्या । वेष्णवानां त्वरुणोदयविद्धेकादश्या हेयत्वान्न पारणा- टोपप्रसङ्ग इति द्वितीयेव तेः कार्येति सुचयतीव्युक्तम्‌ । एव- नवमी पर्वविद्धेव पक्षयोरुभयोरपि । मध्याह्ने रामनवमी पुनवसुसमन्विता ॥ ग्राह्या नैवाष्टमी विद्धा सनक्षत्रा ऽपि षेष्णवैः । हति माधवीयकारिकाष्याख्याने निणयदीपे रामनवमी तु- चेचश्ुद्धां तु नवमी पुनर्वसुयुता यदि । सेव मध्याह्वयोगेन महापुण्यतमा मवेत्‌ ॥ नवमी चाष्टमी विद्धा त्याज्या विष्णपरायणेः । उपोषणं नवम्यां वे दुक्षाम्यां पारणं मवेत्‌ ॥ इतिवचनादृष्टमीविद्धा सनक्ष्राऽपि नोपोष्येव्युक्तम्‌ । एवं कोस्तु- मेऽपि रामनवमीं प्रकुत्य मध्याह्वव्यापिनी शाद्या । पनर्वसुयोगस्तु ततेव पराहस्स्याथः तिथिः शरीरं देवस्य तिथो नक्षत्नमाभितम्‌ । तस्मात्तिधि प्रक्षसान्ति न नक्षत्रं तिथि विना ॥ इति वचनाहिनद्रये तद्याप्तौ तदव्याप्ती च परेव याह्या । अष्टमीविद्धाया निषेधात्‌ । इत्युक्त्वा नवमी चाष्टमी विद्धेत्याद्यगसितिसंहितादाक्यं तत्र प्रमाणीकृत्य दिनद्वये मध्याह्वव्याप्तौ पूर्वेद्युः पुनर्वुयोगेऽपि परेवेति १३८८ १ सं, दटराऽत्रन-। तेवत्तरकृखप्रकरणम्‌ ] हिरण्यकेश्याहिकमावारमूषणम्‌ । ४८९ माधवः । अगरेऽत एव वैष्णवान्प्रति विशिष्य निषेधादष्टमी विद्धां मध्या- हव्यापिनीं पुनर्वख्यक्तामपि परित्यज्य परेद्युखिमुहूतां याम्युपोषणं कार्यमिति केचित्‌ । अन्ये तु कर्मकाटष्यापिशाखानुरोधेनेव शाला- न्तरस्य नेतुमुचितत्वात्परदिनि मध्याह्वव्यापिन्य।मसत्यां पूर्वविद्धेव राये त्याहुः! अविद्धाया अलामे तु विद्धायामप्युपोषणं निःसंवेहमेव । गुणा- मुरोधेन प्रधानस्य लोपासमवादित्युक्तम्‌ । एवं पुरुषार्थचिन्तामणी तु रामनवर्म प्रकुत्य सा चोपवासवरतादिषु पूर्वविद्धा ग्राह्या । वसुरन्धयो- रितियुग्मवा क्यात्‌ । न कुर्यान्नवमीं तात दशम्या तु कदाचन । इति । हेमाद्रो स्कान्दात्‌ । नवम्येकादशी चेव दिशा विद्धा यषा मवेत्‌। तदा वर्ज्या विशेषेण गङ्खाम्भःश्वहतो यथा ॥ इति । इति तत्रैव पाश्रात्‌ । द्वितीया पश्चमी वेधाहृक्षमी च चयोदक्ी । चतुदश चोपवासे हन्युः पएरवापरे तिथी ॥ इतिन्रहद्रा सिष्ठाञ्चेति सामान्यतो नवर्मीं निर्णीय भीरामनवमी वतं विषोषतः प्रपश्चयान्ते यस्तु रामनवम्यांतु डः सच नराधमः) कुम्भ पाकेषु घोरेषु पच्यते नात्र संशयः ॥ हति मदनरत्नेऽगस्त्यसं हितायां रामनवमीवतमुक्तम्‌ । अतरशाब्दुस्या- करणे प्रत्यवायस्य फटस्य च भ्रवणाच्नित्यकाम्यमिदम्‌ । अचर टये करकटाहूय इत्यनेन मध्याह्नस्य जन्मकाटत्वाभिधानात्‌ । सेव मध्याहययोगेन महापुण्यतमा मवेत्‌ ॥ इति वचनाच मध्याहव्यापिनी याद्या । उमयच तद्याप्तावव्याप्तीषा पुनर्षस्वक्षसंयोगः स्वल्पोऽपि यदि ठभ्यते । चत्रश्युङ्कनवम्यां तु सा पुण्या सर्वकामदा ॥ इति मदनरल्नेऽभैसितसंहिताव चनाद्या पुनर्वसुयुता सेव राया । यदेक मभ्याहे पुनर्वसुयोगोऽन्यत्र मध्याह्ं विहाय पुनवसुयोगस्तदा मध्याह्न पुनवेयुथुता ग्राह्या । यद्‌ दिनद्रयेऽपि मध्याह्ने पुनवेसुयोगां मध्याहं १ क, दाम्यांतु।२ ज्ञ. चरदाक्षः ¡3 क, मह््यसंः। * क 'युक्ताभ्राः। १९० विहायैव बा पुन्धसुयोगस्तदोत्तरा । यषा दिनष्टयेऽपि पुनर्वसुयोगो नास्ति केवलनवम्येव दिनद्येऽपि मध्याह्वभ्यापिनी तदेकवेङ्षाव्यापिनी मध्याह्कास्परिनी षा तद्‌ाऽप्युत्तरेव । नवमी चाष्टमीविद्धा त्याज्या दिष्णापरायणेः । उपोषणं नवम्यां वे दुक्षम्यां पारणं मवेत्‌ ॥ इति माधवोदाहूतागस्तिसंहितावचनादिति रामनवमीत्युपसंहृतम्‌ । तत्र प्राक्तनय्न्थतितयय्रन्थस्यापि तात्पयेतोऽनुग्ाहक दष्यवस्थापकं च पुरुषाथचिन्तामणिमतमेव यथार्थनामकमिति दिक्‌ । अथ भ्रवण्यां पोर्णमास्यायुत्सजंनोपाकर्म समकाटमेवाऽऽचरन्ति प्रायोऽसिलशिष्ट इति सा निर्णीयते । तदुक्तं पुरुषार्थचिन्तामणाविमां प्रकृत्य पूर्णिमा तु यदा पवैसू्योवयमारभ्य प्रवृत्ता तद्‌ पूर्वैव सर्वेषाम्‌ । यदातु पूर्वदिने मुहू तांद्यनन्तरं प्रव॒त्ता द्वितीयदिने सहरतद्रयादिपरिमिता मवति तदा तेत्तिरीयेरुत्तरा याह्या तद्धिन्नयाजपैः पूर्वेति व्यवस्था । यदा द्वितीय- दिनि षण्मुहूतेपरिमिता तदा सर्वषामुत्तरेव । यदा पूर्वदिने महूतानन्तरं परवृत्ता द्वितीयदिनि मुहृतंद्वयाश्यूना तदा सर्वेषां पुववेतीति । सस्कारर- ह्नमालायां विमां प्रकृत्योक्तम्‌- तच्च यवा सूर्योदयमारम्य पोणमासी परवृत्ता तदा संदेह एव नास्ति । यदा तु पएवेविने मुदरतं्रयानन्तरं प्रवृत्ता दहितीयदिनि सगवात्परतो न मवति तदा भावणो पौणंमासी तु सेगवात्परतो यदि। तदेवोदयिकी गह्या नान्या व्वौद्‌यिक्ी मवेत्‌ ॥ तिव चनेन संगवात्परतो क्िदमानाया एवोद्पिक्या गराह्यलोक्तेः प्रकते ताद्रश्या अभावात्पर्वेव । संप्राप्तवाञ्श्ुतीरद्येति निषेधस्तु परदिने संगवात्परतः सच्च एवेति व्रृ्टव्यम्‌ । यदातु पवदिनि मुहूतत्रयानन्तरं परवृत्ता द्ितीयदिन संगवात्परतो न मवति तदा-प्वण्योद्यिके कुर्युः । धनिष्ठाप्रतिपद्युक्तम्‌ । सेप्राप्तवाञ्श्तीवद्येतिवास्येभ्यः भ्रावणी पौर्ण भासी व्वितिवाक्याच्च परेव । यत्त- भरवणः श्रावणं कमं सगवस्प्ग्यदा भवेत्‌ । तदेवोद्पिकं ग्राह्यं नान्यदौ दयिकं मवेत्‌ ॥ इति सिङ्खामहीयं वचनं तदपि संगवं संगवकाटं सर्व॑ स्पृशतीति समदस्पृक्‌ । संगवमभिग्याप्याये वतैमानमित्यनापच्या टक्षणाध्याहार- ^ मि १ दख. .माऽ्पि अ । ओकोपाहश्यम्बकविरषितं- [उत्तरां नवमकिरणे- "श्र कः क क न ~= ~क जाकर हव संवत्तरकृत्यप्रकरणम्‌ ] हिरण्यकेह्याहिकमायार मूषणम्‌ । १३९१ निष्पन्नमर्थं स्वीकृत्य श्रावणी पौर्णमासी वित्येतत्समाना्थं कार्यमिति । न चेवं गन्थद्रयविरोधाननैकः सिद्धान्त इति वाच्यम्‌ ¦ श्रावणी पौणमसिी तु सेगवात्परतो यदि ॥ तवैवोदयिकी ग्राह्या नान्या त्वौदयिङी मवेत्‌ । इत्येकस्येव वाक्यस्यानु्रहार्थमेतैरेवानेकवाक्यानां कण्ठत एव स्वार्थ- संकोचकरणस्योपपादितत्वेन बहनुग्रहस्य न्याय्यत्व विदां तत्स्फुटत्वात्‌ । परमप्राचीनमहाप्रामाणिककाटनि्णयर्दपिकाकृताऽपि कण्ठत एवैवमे- वाक्तत्वाच । तयथा- वेदोपाक्रतिरोषधिप्रजनने पक्षे सिते भ्रावणे स्याद्रह्यवतिनां गृहाभ्रमजुर्षां चाथो यजुःशासिनाम्‌ । भावर्ण्या दाहगा तु कर्मसमर्यं व्याप्रोतिसाचेन्नवा कायां तित्तिरेशाखिभिः परदिने पूरवेतरेयांजुषैः ॥ इति । विस्तरस्त्वत्र सप्रपश्चं सोपपत्तिकं सप्रमाणं च पुरुषार्थचिन्तामणा- वेव ज्ञेय इत्यलं पष्टाकितेन । अथ भावणकृष्णाष्टम्यां जन्माष्टमीषतं तषु पि नित्यकाम्यमेव । तवापि व्याप्त्यादिनिर्णय उक्तो माधवीयका- रिकागन्थ- घतमात्रेऽष्टमी कृष्णा पवां शुङ्काष्टमी परा । दुगाष्टमी तु शक्काऽपि पएवैविद्धा विधीयते ॥ पक्षदरये ऽप्युत्तरेव शिवशक्तिमहोत्सवे । ज्येष्ठक्षयोगे पवांऽपि ग्राह्या ज्येष्ठात्रते तिथिः ॥ मध्याह्वावरष्वेमृक्षं चेत्परद्युः सा प्रशस्यते । ज्येषठक्षभानुवाराभ्यां योगोऽ्हम्याः सुदुटंमः ॥ इत्यष्टमीसामान्यनिर्णयमन्यतद्तनिर्णयं चोक्त्वा जयन्त्यास्यव्रतं भिन्नं कृष्णजन्मा्टमीवतात्‌ ॥ शुद्धा च सप्तमीविद्धत्येवं जन्माष्टमी द्विधा । सप्तमी चेन्निशीथात्पाग्विद्धा शुद्धाऽन्यथा मवेत्‌ ॥ शुद्धायां नासि संदेहो विद्धा च चिषिधेष्यते । निशीथयोगः पुवेद्युः परदयुर्वा दयोरुत ॥ पर्वेव प्रथमे पक्षे परेवोत्तरपश्चयोः । अष्टमी रोहिणीयुक्ता जयन्ती सा चतुर्विधा ॥ जोन अको, १, सिरशाः।२ सख, वनेन । ३ क, शटरम्यांस'। ` १९२ ओकोपाहड्यम्बक विरथितं- [उतरा नवमकिरणे- शुद्धा शुद्धाधिकेत्येवं विद्धा विद्धाधिकेति च । छ्यद्धायामपि विद्धा्यां न संभाव्योत्तरा तिथिः ॥ श्ुद्धाधिकायां यो गश्वेदेक स्मिन्वा दिनद्ये । नेकयोगेऽस्ति संदेहा दियोगे प्रथमं विनम्‌ ॥ सदा निशीथे पश्चाद्ैत्युत्तमो मध्यमोऽधमः । योगश्जिधाऽपि पूर्वेद्युः संपर्णत्वादुपोषणप्‌ ॥ विद्धाधिकायामप्येकदिनियागे स गृह्यताम्‌ । हयोय।गखिधा भिन्नो निज्ञीये वृत्तिभेवतः ॥ तद्वुत्तिदिन एकस्मिज्घमयोनोंमयोरिति । एकर्स्मिश्चेत्तहिनं स्यात्पक्षयोरन्त्ययोः परम्‌ ॥ धधे सोमे जयन्ती चेष्टारे साऽतिफटप्रदा । विध्यरक्षयोदंयोरन्त उत्तमं पारणं मवेत्‌ ॥ एकस्यान्ते मध्यमं स्यादुत्सवान्तेऽधम स्मुतम्‌ । यस्मिन्वष जयन्त्याख्ययोगो जन्माष्टमी तदा । अन्तभूता जयन्त्यां स्यावरक्षयोगप्रशस्तितः ॥ इति। अत्र विस्तरस्त्वेतदीयायिमय्रन्थ एव बोद्धव्यः । एवं माघङृष्णचतु- वैद्यं शिवरानिवतम्‌ । तदप्यवेवोक्तं धराग्वत्‌ प्रदोषे वा मिक्षीथे वा द्रयोर्वां याऽस्ति सा मवेत्‌ \ हिवराविवते तत्र हयोः सत्ता प्रशस्यते ॥ तद्भावे निशीथेकब्याप्ताऽपि परिगृह्यताम्‌ । तस्याश्चासंमवे ग्राह्या प्रदोषव्यापिनी तिथिः तिथ्यन्ते पारणं यामत्रयादर्बाक्समाभ्यते । अन्यथा पारणं प्रातरन्य तिथ्युपवासवत्‌ ॥ इति । अत्रापि षिस्तरस्त्वेतदीयाथिमय्रन्थे वेदितष्य इति संक्षेपः । इत्योकोपाह्ववासिष्ठकुलावतंसरामायसूनु्यम्बकसंगृहहीते सत्याषाढ- हिरण्यकेशिनित्याचारशिरो भूषणाभिधाद्टिके प्रकीर्णकार्यनवमकिरणे संवत्सरकृत्यनिरूपणप्रकरणम्‌ । एवमन्तःशद्धिसाधनान्युक्तानि प्रतिहायनान्तामि यथामति नित्यक- माणि कुर्वन्‌ गृही यदि बहिरदध्याणाममेध्यादिनोपघातस्तहिं कथं तच्छुद्धं विदध्यादित्यपेक्षायां तलकारोऽभिधीयते । स चोक्तः प्रयोग- पारिजति--पद्यपि भूरितरं तथाऽपि तमेव सारतोऽत्र यावदुपयुक्त ्रन्पशुद्धिपरकरणम्‌] दहिरण्यकेश्याहिकमाचारभूषणम्‌ । ३५३ संगह्णीमः । सुवर्णरजतताभ्रपाजाणामस्प्ररयस्यक्ंनेन निर्दे पोपहतौ चिरा मस्मघपंणजलपक्षालनाभ्यां शुद्धिः । तत्रापि ताभ्रमम्टेन श्युध्यतीति वचनात्तथाऽनुमवाच्च ताम्रपाच्रस्याम्लोदकेनेव शद्धः । सटेपो पहताव- गन्युत्तापनजलग्रक्षालनाच्छुद्धिः । अयोविकाराणां सर्वेषां मस्मघर्षणज- टप्रक्षालनच्छुद्धिः । शङ्कद्यक्त्योर्गन्धलेपक्षयपयन्तं भ्रदघर्षणजलाभ्यां शुद्धिः। शङ्कशृङ्गदन्तमयानां तु गौरसर्षपप्रक्षेपण गोमूत्रजलप्रक्षालनार्भ्या शुद्धिः । शृङ्गदन्तमयानां च चण्डालादिस्यर्शोपहतौ संतक्षणेन शुद्धिः शङ्कशुक्तिमोक्तिकपाचाणां क्षाठितेनेव शुद्धिः । स्फारिकादेरप्येव मेव । अममयानां सर्वोपहतो मस्मगरद घर्षणजलप्रक्षालनाभ्यां शुद्धिः सोवणैराजतजलपाजाणां शुद्रजलपानेनोपहतौ जलप्रक्षाटनेन शद्धः ताग्रादीनां तु तापलेखनाभ्यां शुद्धिः । अमेध्याक्तानां सर्वेषां गन्धले- पनक्षयपयन्तं ृद्‌घषेणजलप्रक्षालनाभ्यां शुद्धिः । इति पाच्श्यद्धिः । अथ वखरश्यद्धिः । कार्पासिकवस्नस्य विण्मूजरेतःप्रभृतिभिनिर्टे पोपहतौ प्रोक्षणेन शुद्धिः । चण्डालादिस्पर्शे विण्मू्ादिभिः सलेपोपहतौ रज- केन क्षालनाच्छुद्धिः । बहुवसख्राणां चण्डालादिभििर्टेपोपहतौ प्रोक्षणे- नैब शुद्धिः । सलेपोपहती प्रक्षालनेन शुद्धिः । पड्क्षौमवसख्रयो िर्है- पोपहतौ गोरसर्षपप्रक्षेपणेन शुद्धिः । सलेपोपहतौ तु प्रक्षालनेन द्धिः, रजकहस्तास्थितवसखरय्रहणे दोषो नास्ति । अविरोमनिर्भितकम्बलकौशे- ययोमूत्रपुरीषादिना निर्ठेपोपहतौ पोक्षणेन श्यद्धिः 1 तत्र फोकोयस्य विशेषेण श्वेतसषेणप्रक्षेपणेन शुद्धिः । सठेपोपहतौ गोमूचजलटप्रक्षाल- नातपश्ोपणाभ्यां शुद्धिः । पार्वतीयच्छागरोमनिभितनेपालटकम्बलस्य निर्टेपोपहतौ मोवालषर्षणेन शुद्धिः । सटठेपोपहतौ त॒ पुत्रजीवीफलसं- युक्तोदकक्षालनेन शुद्धिः । गोणी नामस्प्रश्यस्पर्शोन निटपोपहती प्रोक्षणेन शद्ध : । सटेपोपहतो प्रक्षालनेन शुद्धिः । गोणी तु मानविेषः 1 तथा चाक्तम्‌- पटं प्रकुञ्कं मुष्टिः कुडवसतचतुष्टयम्‌ । चत्वारः कुडवाः प्रस्थश्चतुष्प्रस्थमथाऽऽढकम्‌ ॥ अष्टाहको भवेद्रोणो द्विद्रोणः सूरषं उच्यते । सार्धसूपों भवेत्वारी द्विसूपां गोण्युदाहता ॥ तामेव भारं जानीयाद्राहो भारचतुष्टयम्‌ ॥ इति । न भि भियो १ख. "पश्च । ५ © २९४ ओकोपाह्ञ्यम्बकविरवितं- [उत्तरार्धं नवमरिरणे- पलस्य मानमुक्तममरसिंहेन-गुखाः पश्चाद्यमाषकः। ते षाडशाक्षः कर्पोऽस्री पलं कषंचतुष्टयमिति। एवं च गोणीपरिमितधान्याधान्येव शण- सूत्रादिर्निर्मिताऽच गोणीशब्देन यायेति । महार्हवचिच्रकम्बलस्य चण्डा- टव्यतिरिक्तास्पृश्यस्पशनेनोपहतावरन्यर्केन्दुररिमिभिर्वायुना च संशोष्य चिवारं संप्रोक्ष्य सषपप्रक्षेपणेन च शुद्धिः । चण्डालादिस्पशोपहती प्रक्षालनेन शुद्धिः । कापासनिर्मितशय्योच्छीषकासनानामस्पुश्यस्पर्नि निर्टैपोपहतावकंतापनिः परोक्षणभ्वेतसर्षपप्रक्षेपणेः शद्धिः। कापसिस्य पोक्षणेन शुद्धिः । कार्पासतन्तुसमृहस्य निलेपोपहतो प्रोक्षणेन शुद्धिः । सठेपोपहतो प्रक्षाटनेन शद्धिः । इति वखादिश्ुद्धिः । अथ मुञ्जादि. शुद्धिः । मुश्ादितुणनि्मितविष्टरवल्कल चीराणां रेतःकीटशवादिभिर्भि- ठैपोपहतावभ्युक्षणश्वेतसर्षपप्रक्षेपणाभ्यां शुद्धिः । सठेपोपहतौ तु गोमू- घक्षीरवारिभिगोवाटघषणेः शुद्धिः। कटकव्यथनश्चुपादीनां चण्डाला- दिर्पर्शोपहतौ निर्टैपे प्रोक्षणेन शुद्धिः । सलेपोपहतौ तु प्रक्षाटनेन शद्धिः। काष्ठानामत्यन्तोपहतौ प्रक्षालनेन शुद्धिः । छच्रपादुकादण्डानां तु निरेपोपहतो प्रोक्षणेन शुद्धिः । सकठेपोपहतौ तु प्रक्षाटनेन शुद्धिः । आन्वोटिकादियानरथ्याजटकदंमतुणनावामस्पश्यस्परनेनोपहतौ षा- युना सोमसू्याश्युमिश्च शुद्धिः । इति मुादिश्चद्धिः। अथ धान्यादि. शद्धः । एकयपुरुषोद्धार्याणां वीद्यादिधान्यानां विण्मुच्श्वादिभिरुप- हतौ तच्ोपहतमा्रधान्यं परित्यज्य शेषस्य कण्डनप्रक्षालनाभ्यां शुद्धिः अनेकपुरूषोद्धायार्णां बीहियवगोधूमानां चण्डालादिभिरूपहतौ यथा- क्रम प्रोक्षणपयेिकरणप्रक्षाटनैः शद्धः । मु्ादिसंपर्के तावन्माप्रेण छद्धिः । श्वादिस्पर्शे निस्तुषीकरणेन शुद्धिः । बरीह्यादिसंब॑न्धितण्डु- छानां मुद्रमाषादिकानां कराघर्षणेन शुद्धिः । माण्डस्थधान्यानामस्पु- इ्यस्परोनेनोपहतो धान्यस्य मार्जनेन शुद्धिः । माण्डस्य तु पर्वोक्त- शद्धः । इति धान्यश्रुद्धेः । अथ स्वल्पा शरीरशुद्धिः । वसाद्क्रासु- ङमजामूत्र विटक णं विण्नेज विडश्रुनासिकाविटश्टेष्मस्वेदानां स्पर्शने यथायोगं शुद्धि कयात्‌ । तचायं क्रमः--वसादिषण्मलस्पशंने गन्धा- पकषणपयंन्तं मजटामभ्यां शुद्धिः कार्यां । कर्णविडादिषिण्मलस्पश्ने श्यद्धाभिरद्धिरेव शुद्धिः । यामसंयुक्तरथ्याजलठकदंमबिन्दवो नामेरधो- मागं स्पृशन्ति चेत्तत्स्थाने चिवारं म्रदूघरषंणजलप्रक्षाटनाभ्यां हद्धिः। [1 १ ख, त्तो प्रः २ ख. ग्वन्धतः। 3 ख, (^माषकादीनां । नेमित्तिकेप्रकरणम] हिरण्यकेश्याहिकमाचारमूषणम्‌ \ १५५ नाभेरूर्ध्वं मागे स्पुशन्ति चेत्तदा प्नानेन शुद्धिः । इति स्वत्पदेहष्चद्धिः । अथ रजस्वलाशुद्धिः । सा चोक्ता सौभाग्यकत्पद्ुमे स्पृत्यथसार- रजस्वला षशिपलमत्तिकादिमिः शोचं कुर्यात्‌ । ततो मलं प्रक्षाल्य संगवे क्लायादिति । स्परत्यन्तरे- चतुर्थ ऽहनि ङ्ुवींत स्रानमभ्युदिते रवा- वित्युद्यानन्तरमेव प्नानमुक्तं तेन षिकल्प इति । तन्नेमित्तिकग्रहणादि- म्नानादिविस्तरस्तु तत एव ज्ञेयः । अचापि श्ञोचप्रकरणोक्तस्वसु्ादि सिद्धगन्धलेपक्षयान्त एव शौच आवर्यको मृतप्रमाणं त्वाभ्यौदयिकमे वेति दिक्‌ । इति रजस्वलाशुद्धिः । अथ दौषापवाद्‌ः । यज्ञगहविवाह- गृहगोष्ठतिलयन्त्रेश्चुयन्त्रे देवयाच्ासु श्वकाकाद्युपहतिनिमित्ैरुपहत- कास्यादिद्व्याणां दोषो नास्ति । पतिवतासवासिनीवद्धाबालानां स्नानाद्यमावे सदा शुद्धिः । सिध्यसिद्धिसममूतबाह्यणधर्मपरराजतग्व- प्यवेद्यशिल्पिकारुदासीदासानामस्पुश्यदकशंने दोषो नास्ति । प्रादप्रक्षाल- नादावापतितविन्दवो महीं स्प्ष्ठा प्रत्यागत्य शरीरं स्पृशन्ति वेत्तषा वषो नास्ति । अन्योन्यसं माषणजनितबिन्दुस्परशने दोषो नासिति। मुक्तः हस्तलग्मभुक्तस्नेहावशिष्टस्परने दोषो नास्ति । ताम्बूल भक्षणकालेऽस्पु इ्यत्वामक्षणोच्छिष्टदोषो नास्ति । वत्सस्तूधोगतक्षीराकषणे शचः । ब्रह्मचारिहस्तस्थितभिक्षान्नस्यास्पृश्यस्परने दोषो नासिति । उष््रास- माजाश्वकाकवराहोलूककु ह्टवख्रजनितरजोव्यतिरिक्तरेणुनां दोषों नासति । अश्वगोरथयानानां रेणवो विप्रपाद्गोष्ठाजाश्वमरखानि बाल- स्पष्टदव्यं च प्रशस्ताः । गजसूर्य चन्द्रररमिवृक्षादिच्छायानिलनीहारषिन्दु क्षीरभस्मक्षोद्रसुवर्णदभंतिटयवप्रियङ्कन्धान्यसर्षपलाजाक्षतापामागंक्िरी घपद्मामलकपालाशशखदिरिवटवृ्षपुष्पितवृक्षटोधदृूवांहरिव्रामाल्यमणि सिकतानामस्पश्यस्परशने दोषों नास्ति । इति दोषापवाद्‌ः । इत्योकोपाहवासिष्ठकुलावतंसरामा्यसूनुञ्यम्बकसं गृहीते सत्याषाह- हिरण्यकेश्याचारशिरोभूषणाभिधाहिकीयप्रकीणां ख्यनवम किरणे शद्धे प्रकरणं संपणंम्‌ । श्रीशं वन्दे । एवं यथामति नित्यङ्कत्यं निरूपितम्‌ । अथ किचिन्ने मित्तिकं शुद्धिप्रसङ्घागतं निरूप्यते । तत्र गहणङरत्यं हि ताहशमेवेति सक्षेपतस्तद्यथा माधवीये-रा्ो प्रथमयामादरध्वं चन्द्रग्रहणं चेदा. वतनान्मध्याह्वाद्पुवं मुशीतेति । १ ख. (जचन्द्रसृथर । ३९६ ओकोपाह्ञयम्बकविरावितं- [उत्तराये नवमकरिरगे- वृद्धगीतमः-सूर्यग्रहे तु नाश्चीयातपूर्वं यामचतुष्टयम्‌ । चन्द्रग्रहे तु या्माखरीन्बालवृद्धातुरेर्विना॥ इति । वाटादौ मस्स्यः- अपराह्णे न मध्याह मध्याह्वे न तु संगवे । भु शीत संगवे चेत्स्यान्न पर्वं भुजिमाचरेत्‌ ॥ इति । अथात्रोपवासः । पापक्षयकामो , ग्रहणदिनमुपवसेन्‌ । तदाह दक्षः- अयने विषुवे चेव गहणे सूर्यचन्द्रयोः । ` अहौरा्ोषितः स्रातः सर्वपापैः प्रमुच्यते ॥ पुत्री तु नोप्वसेत्‌ । तदाह नारदः- संक्रान्त्यामुपवासं च कृष्णेकादशिवासरे चन्द्रसूर्यग्रहे चेव न कुयात्पुत्रवान्गृही ॥ इति । गरस्तास्तमये तु ए्चिणोऽप्युप्वास एव । अहोरात्रं न मोक्तव्यमिति भोजन मिषेधात्‌ । अपरेऽहनि विमुक्ति विज्ञाय प्नात्वा कुर्बीत मोजन- मिति । तत्र क्ञानादयुक्तं माधवीय एव- मरस्यमाने भवेत्स्नानं यस्ते होमो विधीयते । मुच्यमाने भवेहानं मुक्ते घ्रानं विधीयते ॥ इति । अह्यवेवर्ते-- स्नानं स्यादुपरागादौ मध्ये होमः सुराचंनम्‌ । इति । ततरेवोष्णोद्कस्याऽऽतुरविषयत्वं व्याघ्र आह- आदित्यकिरणेः पृतं पुनः पृतं च वद्धिना। अतो व्याध्यातुरः घ्नायाद्रहणेऽप्युष्णवारिणा ॥ इति । एवं पु्रजन्मनिमित्तकनल्लानाद्यपि शाखान्तरप्रसिद्धं यथाविधि विधे- यमित्यलं प्रसक्तानुप्रसक्त्या । तस्माच्छुद्धवेदिकनिषठेन स्वशाखाद्युक्तरी- तिकप्रागुक्तनित्यकर्माद्यन्तयाम्येकापणबुद्ध्या निरन्तरमनुष्ठेयमेव तत्मा- € ® क प्त्यथंमिति रहस्यम्‌ । इत्योकोपाह्ववासिषठशुलाषतंसरामा्यसुनुञ्यम्बकसं गृहीते सत्याषाढ- हिरण्यकेश्याहिक आचारभूषणे प्रकाणंकाख्ये नवमकिरणे नेमित्तिक- प्रकरणं संपूण । एवं शुद्धवेदिक निष्टेनेश्वरप्रीतिमाचरफलटकतया नित्यक्मा्यनुषटेयमि- ©. ० ज € € अ, 1 अ ॐ, क १ ख. -णे चन्द्रसृययो। २ ख. द९क ३ ख दवेदैकः , अनध्यायप्रकरणम्‌ | हिरण्यकेइयाहिकमाचारमूषणम्‌ । ३९७ स्युकं स च वेदोऽनध्यायेषु नैवाभ्यसनीय इत्यनध्यायाः संक्षिपतो निरू- प्यन्ते । तत्र संस्काररतनमालायामृशना- अयने विषुवे चेव शयने बोधने तथा । अनध्याय प्रकुर्वीत मन्वादिषु युगादिषु ॥ इति । विषुवं तुकामेषसंक्रान्ती । रायनबोधने आषाढकातिकशुङकैकादृशयी । तत्रेवायनविषुवप्रयुक्तानध्याये विशेषः स्मृत्यन्तर- निश्चादवय दिवा रारो संक्रमे वासरद्रयम्‌ । अनध्यायं प्रकुर्वीत अयने विषुवे तथा ॥ इति । दिवाऽयनविषुवसंकरान्तो राचिद्रयं रा्ावयनविषुवसंक्रान्तो दिनद्य- मनध्याय इत्यथं इति गोपीनाथदीक्षिताः । मन्वादयो युगादयश्चाधस्ता- देवोक्ताः भाद्धप्रकरणे । ततेव मनुरप्यनध्यायं प्रकरत्य- अमावास्या चतुर्द्योः पर्णमास्य्टकासु च ॥ इति ! हारीतः- प्रतिपत्सु चतुदंश्यामष्टम्यां प्वेणोद्रयोः । भ्वोऽनध्यायेऽय शर्वयी नाधीयीत कदाचन ॥ इति । प्रतिपस्स्वित्यादिपृवार्धं प्रतिपदादिष्वनध्याय इति मिन्नाथषिधायक्षं न तु श्वोऽनध्याय इत्युत्तरार्धनेका्थकम्‌ । स्मृतिरत्नावल्याम्‌- चतुदंश्यां यदा पवं प्रागस्तादृहश्यते रवेः । अनध्यायं प्रकुर्वीत चयादृर्यां तु धमवित्‌ ॥ अमितश्रेदनध्योयस्तचाप्येके प्रकुर्वते । संदेहेऽपि त्वनध्यायं मन्वते हि द्वजोचमाः ॥ इति । उक्ततिथीनामहोराच्रानध्यायनियामकपरिमाणं स्मुत्यथसरे- उदयेऽस्तमये वाऽपि मुदतं्रयगामि यत्‌ । तदिन तदहोराच्रमनध्यायविदो विदुः ॥ प्रतिपहेक्मात्रेण कलामात्रेण चाष्टमी । दिनं दूषयते स्वं सुरा गव्यघष्टं यथा ॥ इतिवचनं तु प्राच्याचारमूटकं जेयम्‌ । कालाद स्षृतिः- चातुमास्यद्वितीयासु वेदाध्यायं विवर्जयेत्‌ ॥ इति । ता आह गाग्येः- हा चावूजं तपस्ये च या द्वितीया विधुक्षय। चातुमास्यद्ितीयास्ताः प्रवदन्ति मनीषिणः ॥ इति । १ क, ध्यानस्तत्रःप्येके न कुः | १९८ ओकोपाह्ञ्यम्बकविरचित- [उत्तरार्धं नवमक्िस्णे- विधृक्षयः कृष्णपक्षः । आषाढचुत्तरा काततिक्युत्तरा फाल्गुन्यत्तरा- चेत्यथं इति । चयोदरयादिपिदोषनिर्णयसंक्षेपस्त्क्तोऽस्त्यच्युतषिरवि- तेऽनध्यायप्रदोषनिणंये- अस्तोध्वमधराचान्तं नवनाड्यन्तमेव च । प्रदोषोऽनद्गःसपतम्योश्चतुथ्यांश्च प्रवेशतः ॥ दिनद्रयेऽपि तत्सत्वे ऽनध्यायोऽपि दिनक्षये । भरीमाधवादितात्पयान्निर्णयोऽयं विनिर्मितः ॥ इति । विस्तरस्त॒ तैव बोध्यः पुनरपि संस्काररतनमालायामिवानध्यायवि- शोषा उक्ता धर्मसूे- भावरण्यां पूर्णमास्यामध्यायमुपाकरत्य मासं प्रदोषे नाधीयीत ॥ इति। प्रदोषोऽच्र प्रथमो रा्चिभाग इव्युज्ज्वलाकृतः । उपाकर्मात्तरं उयहमे- काहं वाऽनध्यायः कायः । उयहमेकाहं वा क्षम्य यथाध्यायमध्येतष्य- मिति वदन्तीति । क्षम्याध्ययनाद्विरम्येत्यर्थः । धम॑सूत्रे- तैषीपक्षस्य रोहिण्यां विरमेद्धपश्चमाभश्चतुरो मासानित्येक इति । गृद्योक्तेन विकल्पोऽनयोः पक्षयोः पश्च मासानधीते । अधः पञ्चमो येषां तेऽर्धपश्चमाः । अर्धांधिकाश्चतुरो मासावधौ यीतेत्येवमेके मन्यन्ते \ अस्मिन्पक्षे प्रोष्ठपद्यामुपाकरणम्‌ । शाखान्तरदृकनात्‌ । उत्सर्जनस्य प्वाप्रतिकर्षः । उत्सजने च कृते भावण्याः प्राद्शुङ्कुपक्षेषु धारणाध्ययनं वेदस्य । कृष्णपक्षेषु व्याकरणाद्यङ्खाध्ययनम्‌ । भ्रावण्यामुपाकृत्या- गृही तस्य ग्रहणाध्ययनमिति व्याख्यातमुज्ज्वलाकृता । धमंसूत्रे- मातरि पितर्याचा्यं इति द्ादृश्षाहाः । इति । भाचादिषु मृतेषु द्रादज्ञाहमनध्याय इत्यथः । अयं विधिर्गृहस्थाना- भपि । केचिंदाक्षौचं तावन्तं कालमिच्छन्ति। नेति वयम्‌ । अनध्यायप्रक- रणादिति व्याख्यातमुज्ज्वलाकृता । याज्ञवल्क्यः- यहं प्रेतेष्वनध्यायः शिष्यर्तिवग्गुरुषन्धुषु । उपाकर्मणि चोत्सर्गे स्वश्ाखाभ्रोतेये तथा १ संध्यागजितनिघात मूकम्पोट्कानिपातने । समाप्य वेदं द्युनिङमारण्यकमधीत्य च ॥ पञ्चदश्यां चतुदश्यामष्ट्म्या राहुसूतके । ऋतुर्सधिषु मुक्त्वा त॒ भाद्धिकं प्रतिगृह्य च ॥ इति । १ क. 'मध्यराः।२ ख. मचिदक्षौः। सनध्यायप्रकरणम्‌] हिरण्यकेड्याहिकमाचारम्रषणम्‌ । ६९१ निर्घात आन्तरिक्ष उत्पातध्वनिः । युनिशमहोराचम्‌ । यत्ञ~- यहं न कौतयेद्रह्य राज्ञो राहोश्च सूतके । इति राहुसूतकविषये उयहानध्यायकीतंनं तद्धस्तास्तविषयम्‌ । कतु- संधिषु कतुसंधिगतासु प्रतिपर्छु इति विन्ञानेश्वरः । भाद्धिकं भरस्तव प्रतिगरह्य चेत्येतत्पावंणविषयम्‌ । एकोदिष्टमोजनादौ मन्वादिभिख्यहो- क्तरेति गोपीनाथदीक्षिताः । वस्तुतस्त्वत् कतुः संक्रान्तिमानत एव ग्राह्यः । अन्यथा, ऋतुसधीतरप्रातिपत्स्वनध्यायानापत्तेः । मृहूतमारत- ण्डेऽपि पवाद्यनध्यायानुक्तवा तन्निणयः शाद विकरीडितेनोक्तः- योऽनध्यायतिधथिः स परवेदिवसेऽस्तासाङ्ूमुद्ररतोन्मितोऽ- न्यस्मिन्वोदयतः क्षणत्रयगतो बदह्येह नेवाभ्यसेत्‌ । पर्वाय्रादियुगष्टमीति च तिथींस्त्यक्त्वेव शाखस्म्रती- वेदाङ्कानि समभ्यसेच निखिलेषक्तं पठेन्नेत्यकम्‌ ॥ हति । अवेतद्वीकाऽपि । पव, अमा पणिमा च । कटक्षणं पर्व, अग्रावि- युक्‌ । अयं प्रतिपत्‌, आगदिश्चतुदंश्ी ताभ्यां युग्युक्तम्‌ । उक्तमिति । यथाऽमावास्यायाम्‌-अश्नत्सु जपेद्याहृतिपूर्विकां गायनं सप्रणवां सकरञ्चिवां राक्षोघ्रपितुमन्त्रान्पुरुषसूक्तं प्रतिरथमन्यानि च पविच्राणीति। नैत्यकं संध्याहोमबह्ययज्ञादि । तथा च मनुः- वेदोपकरणे चेव स्वाध्याये चेव नैत्यके । न निरोधोऽस्त्यनध्याये होममन््रास्तथेव च ॥ इति । वेदोपकरणान्यङ्कानि । नित्ये जपेऽर्चनाङ्घे च क्रतो पारायणेऽपि च । नानध्यायोऽस्ति वेदानां गहणे यहणे स्थतः ॥ देवाचनस्य मन्त्राणां नानध्यायः स्प्रतः सदा । नानध्याये जपेटरेदान्रुदां श्चेव विशेषतः । पोरुषं पावमानं च गृहीतनियमाहते ॥ इति । स्पूत्यथसारे-चतुदंश्यष्टमीपर्वप्रतिपद्र्जितेषु च । वेदाङ्कन्यायमीमांसाधमश्ाखाणि चाभ्यसेत्‌ ॥ इति । कूमेपुराणे-इन्दौ वद्धिक्षयं प्राप्ते बह्मयज्ञं न कारयेत्‌ । न जयपेद्रेषिकं मन्त्रं गायञ्यष्टोत्तरं शतम्‌ ॥ इति । स्थुतिरल्यावल्याम्‌-अल्पं जयपेदनध्याये पवेण्यल्पतरं जपेत्‌ ॥ शति । ख, वुद्धि &°। ४०० भोकोपाहूञयम्बकविरचितं- [उत्तरार्धं नवमकिरणे- मुहृतक्षणयोः स्वरूपमुक्तममरसिहेन- अष्टादश निमेषास्तु काष्ठा विशन्त ताः कटा । तास्तु िहतक्षणस्ते तु मुहृतों द्वादशश्शाश्ियाम्‌ ॥ इति। पुनरपि संस्काररत्नमालायां याज्ञवल्क्यः- पञुमण्ड्कनकुलबश्वाहिमाजारमूषकेः । कूतेऽन्तरे त्वहोराचं शक्रपाते तथोच्छ्रये ॥ इति । शक्रपातोच्छरवकालस्त्वाश्विन्करुपश्चम्यामिन्द्रध्वजोत्थापनं विजय. हृशाम्यां तद्वरोहणमिति । धमसूत्े-श्वगद्‌ं मनादाः सालावृक्ष्येकसु- कोलृकशब्दाः स्वे धादितश्ब्दा रोद्नगीतसामङाब्दाश्च ॥ इति । दानां गमानां बहूनां नादाः । बहुवचननिर्देशात्‌ । शालावृकी धुक्ावान्तरजातिषिशेषः । क्रोष्रीत्यन्ये । लिङ्कस्याविवक्षितत्वाप्पुंसोऽपि ग्रहणम्‌ । इन्द्रो यतीन्सालावृकेभ्यः प्रायच्छदित्यादिदर्शनात्‌ । एक- सूक एकवचनः शुगाटः । उलूको दिवामीः । एषां शब्दाः । वादि. तानि वीणवेणुप्रदङ्कादीनि तेषां च शब्दाः । रोदनङशब्दा गीतशब्वाः सामशब्दाश्च । एते भ्रूयमाणास्तात्काटिकानभ्यायहेतव इति व्याख्या- तमुज्ज्वलाकृता । तथा- संदराने चारण्ये इमशने सर्वतः शम्याप्रासाच्छमकानवच्छरवरप- तित ॥ इति ¦ अरण्ये च यावति प्रदेशे शवश्वाण्डालो वा हश्यते तावत्काटमन- ध्यायः । इमश्ञानेऽध्ययन वजंयेत्‌ । सर्वतः सर्वांस दिष्चु शम्याप्रासाद- वागिव्यथंः । पश्चमीनिर्दैक्षादवांगिति गम्यते । श्ुद्रपतितसकशेऽपि हाम्याप्रासादृ्वाङ्नाध्येयमिति व्याख्यातं तेनेव । तथा- प्ठारूढः पदयुनां नाधीयीत तावन्तं काटम्‌ ॥ इति। हस्त्यश्वादौीनां पञ्यूनां परष्ठारूढः प्रष्ठासीनः सन्नाधीयीत तावन्त काटमिि व्याख्यातं तेनेव । याज्ञवत्क्योऽपि-- श्वक्रोष्टगद मोलूकसामबाणातनिःस्वने । अमेध्यशवश्युद्रान्त्यरमशश्ानपतिता न्तिके ॥ देशेऽशुचावात्मनि च विद्युत्स्तनितर्सप्रवे । भुक्त्वाऽद््रेपाणिरम्भोन्तरधरेऽतिमारुते ॥ पांशुवर्षं च दिग्दाहे संध्यानीहारभीपिषु । धावतः पूतिगन्धे च रिष्टे च गृहमागते ॥ भनप्यायप्रकरणम्‌ | हिरण्यकेश्याहविकमाचारभूषणैम्‌ । ४०१ खरोष्टयानहस्त्यभ्वनोवृक्षेरिणरोहणे । सप्तरथिरदनध्यायानेतांस्तात्काटिकान्विदुः ॥ इति । सामानि आरण्यकसामानि । बाणो वंश रति विज्ञानेश्वरः। शत- तन्तुर्वीणेति हरदत्तः । आतः पीडितः । अमेभ्याः सुतिकादयः । स्तनितं गजितम्‌ । संध्यागजने विद्युति च विशेषो ध्म॑सूच्े- सधावनुस्तनिते राच स्वप्रपयन्तां विद्युद्युपव्युषं यावतावा कृष्णा रोहिणी मिति श्म्याप्रासाद्विजानीयदेतस्मिन्काटे विद्योतमाने सप्र द्‌षमहरनध्याया(यो) दहे) चापरराते स्तनयिलनुनोर्ध्वमर्धराजादि- व्येके । इति । संधो संध्यायामन(तु)सरत मि(नि)ते मेघगर्जिते सर्वां राति नाधी- यीत । संधो विद्युति सस्यां स्वप्रपर्यन्तां राधिम्‌ । इदं च सा्य॑संध्या. याम्‌ । उषः समीपमुपव्युषम्‌ । तत विद्युति सत्यामपरेद्यः सप्रदाषमह- रध्यायः । प्रदोषादूध्वमध्येयम्‌ । यावता कालन शम्याप्राराद्‌ [वाग] वस्थितां गां कृष्णामिति वा रोहिणीमिति वा विजानीयात्‌ । (ए). तस्मिन्काल उपव्युषे(षं) विद्य।तमान इत्यन्वयः । रचरेस्तुतीयो भागोऽपररात्रः । तस्य तरेधा विमक्तस्याऽभ्यांशो महाराच्नः । तदन्त्यो वह्यः(ह्वः) । तस्मिन दहह) अपरातरे स्तनयित्नुना मेघगजितनिमित्तेन सप्रदोषमहरनध्यायः। अधराचादूध्वमनन्तरराजावधिरित्येक आचार्या मन्यन्ते । स्वपक्षस्त्रदह्न(स्तु दद्व) एव । इदं च वषती ज्ञेयमिति व्याख्या- तमुज्ज्वलाकृता । हारीतस्तु सायसंध्यास्तनिते राचिः प्रातःसंध्यास्त- नितेऽहोरात्र मित्याह । विद्युति विशेषमाह गोतमः-- विद्युति नक्तं खापररात्राभ्निमागादिप्रवृत्तौो सर्वमिति । पवैरात्नो विद्युति अपरराच्ा- वधिरनध्यायः । दिनतुतीर्यांक्ञोत्तरं तस्यां सत्यां रात्चिसमापिपयन्तम्‌ । अर्धरात्रे मध्ययामद्रय इति विज्ञानेश्वरः । मध्यद्ण्डव्वतुष्टय इति निणं- याभ्रृतम्‌ । एतदर्षातिरिक्तषिषयम्‌। वषास तु तात्काटिक इति व्यवस्था शोध्या । धर्मदूत्रे- छ्दित्वा स्वप्रपर्यन्तम्‌ । इति । छ्दित्वा वमनं करत्वा स्वप्रपयंन्तं नाधीयीतेति म्याख्यातमुज्ज्वला- कृता । अ्त्राऽऽपस्तम्बेन विशेष उक्तः--छदेयित्वा स्वप्रान्ते घतं वा प्राय । इति । व्ष्णुः-न वादिच्रश्ष्दे न दयुद्रपतितयोः समीपे न री निषि क णी णी म जवे > १क. प्ता | २ख. भवावि। ५५ ¶ ४०२ गओोकोपाहयम्बकविरधितं- [उतरार्थ नवमकिर्णे* देवायतनश्मश्षानचतुष्पथरथ्यासु नोद्कान्ते न पीठोपहितपादो न हस्त्य- श्वोषटनोगो यानेषु न बान्तो न विरक्तो नाजीर्णीं न पश्चनखान्तरागमने। इति । पटोपहितपादः पीठोपस्थापितपादतलः । यानेष्विस्यत्राऽऽ- सीन इति शेषः । वान्तः कृतवमनः । विरक्तः कृत विरेकः । अजीर्णी भुक्तपाकपर्यन्तम्‌ । पञ्चनखाः इवादयः । मनुः-शयानः प्रौढपादश्च करत्वा चेवावसक्थिकाम्‌ ! नाधीयीताऽऽमिपं जग्ध्वा सूतकान्नं तथेव च ॥ इति । प्रोढपादः पादोपरि पादतल आसनारूढपावो वेति हरदत्तः । मनुः-ञयहं न कातयेद्रह्य सपिण्डीकरणे तथा ॥ इति । यमः- आगतं चाति हषा नाधीयीतेव बुद्धिमान्‌ । अभ्यनुज्ञापितस्तस्मिन्नध्येतव्यं प्रयत्नतः ॥ इति । तस्मिन्नतिथ्यागमनसमये । अभ्यनुज्ञापितः । अतिथिनेति शषः । आरण्यमाजारायन्तरागमने विशेषः स्म॒त्यथसारे-आरण्यमार्जारसर्ष- नकुलटपश्चनखादेरन्तरागमने धिराचम्‌ । अरण्यश्वहगालवानरादेद्रावृश्श- शत्रम्‌ । खरवराहोष्रचण्डाटस्तिकोदस्यावेमांसम्‌ । शरामेषहवपचावेः पणए्मासम्‌ । गजसारससिहव्याघ्रमहापातकिकृतघ्रादेरब्दमिति 1 अन्यच श्ोभमानदिनि चानध्यायः । विवाहप्रतिष्टोत्थापनादिष्वासमापतेः सगो- व्राणामिति । विवाह इत्युपनयनापलक्षणम्‌ । तथा- भ्वणद्रादृक्षीमहामरण्योः प्रेतद्ितीयायां रथसत्तम्यामाकाक्षे शव- शने चाहोरात्रम्‌ । इति । महामरणी महालयान्तर्मता । प्रेतद्धितीया यमद्वितीया । आकाशे हावदृशेनमुद्राहितशवदरशनम्‌ । कोम--श्टेष्मातकस्य छायायां शात्मलेर्मधुकस्य च । कदा चिदपि नाध्येयं कोविदारक पित्थयोः ॥ इति । श्टेष्मातकं भाषया मोक्ररीति प्रसिद्धम्‌ । एवं शाल्मली स्वरी मधुको मोह इति च । कोविदारः काश्चनारः । अश्विन शुक्कुपक्षे मूलेनाऽऽवाहयेहेवीं भ्रवणेन विसर्जयेत्‌ । इतिवचनात्रथमत्यागे मानाभावाच्च मूलाद्यपादे पुस्तकस्थापने कृते यावच्छरवणाद्यपादे तद्वसनं क्रियेत तावद्ेखनादैरपि निषेधाद्सी महानध्यायः । तदुक्तं संस्काररतनमालायामेव देवीपुराणे- षा नि क स तभाव "चा ०-०-०0 जो० नेः "09 0-09-0» = शे ५ ००य निका == सनको न~ ग~~ ॐ = शवक क- ~ => --७ -> ~ ९ वः, "त्रः स्वगा" । अमप्वायप्रकरणम्‌] हिरण्यङेहयाहिकमाचारभूषणम्‌ । ४०४ नाध्यापयन्न च लिखेन्नाधीयीत कदाचन । पुस्तके स्थापिते देवि विद्याकामो द्विजोत्तमः ॥ इति । एवमन्येऽप्यनध्याया धर्मसूत्रादो दषटव्याः । अनध्यायाभ्ययने दोष छक्तो बृहन्नारदीये- अनध्यायेष्वधीतार्नां प्रजां प्रज्ञां यशः भरियपर्‌ । आयुष्यं बलमारोग्यं निकृन्तति यमः स्वयम्‌ ॥ अनध्याये तु योऽधीते त बिद्याद्रह्यघातकप्‌ । न तेन सह भाषेत न तेन सह संषिशेत्‌ । इति । पचतुद्‌श्यष्टमीपवेप्रतित्स्वेव सर्वदा । दुमे धसामनध्यायस्त्वन्तरागमनेषु च ॥ त्र विस्मृतिशीटानां बहूबेद्प्रपाठिनाम्‌ । चतुदृश्यष्टमीपर्वप्रातिपद््जितेषु च ॥ वेदाङ्कन्यायमीमांसाधर्मशाखराणि चाभ्यसेत्‌ । इति हेमाद्रञुक्तानध्यायप्रकरणस्थस्प्रृतिवाक्यवशोेन कलौ पुरुषान्दुर्भे- घसो मन्यमानाः शिष्टा वेदाध्ययन एतनेवानध्याया्नियमेन कुर्बन्तीति गोपीनाथदीषक्षिताः । इत्यनध्याया! । अथेतदपवादाः 1 ततेदं धर्मसू्रम- विद्यां प्रत्यनध्यायः भ्रूयते न कर्मयोगे मन्त्राणाम्‌ । इति । विद्यां प्रतिवेदाध्ययनं प्रति अनध्यायः श्रूयते न पनः कमयोगे मन्ल्ाणामनध्यायो हेतु1रत्यथ इत्युज्ज्वटा । मनुः-वेदोपकरणे चैव स्वाध्याये चापि नैत्यके । निरोधो नास्त्यनध्याये होममन््रजपेषु च ॥ इति । वेदोपकरणान्यङ्गानि । कोरभऽपि- नैत्यके नास्त्यनध्यायः संध्योपासन एव चख । उपाकर्मणि कर्मान्ते होममन्त्रेषु चेव हि ॥ अनध्यायस्तु नाङ्कषु नेतिहासपुराणयोः । न धर्मश्ाखेष्वन्येषु पर्वेण्येतानि वजयेत्‌ ॥ एष धमः समासेन कांतितो बह्यचारिणाम्‌ । बह्मणाऽभिहितः पूर्वमषीणां भावितात्मनाम्‌ ॥ अधीयीत सदा सवां बह्यषिद्यां समाहितः । साविन्नीं शतरुवीय वेष्ान्तांश्च विशेषतः ॥ अभ्यसेव्सतते युक्तो भस्मघ्नानपरायणः । इति । १फ. ण्के । विरः । ४०५ भकोपाह्वयम्बकविरवितं- [उत्तराये नवमकिरभे~ सदेत्यनेन पेसु प्रतिपत्सु चापि बह्यविद्याया अनध्यायो नेति सुख्यत इति गोपीनाथदीक्षिताः । अत्र बह्मविद्याशब्देन यावच्छष्वबह्मण्यदवैता- त्मतच्व प्रतिपादको यावानंङाः स सवोऽपि गृह्यते । तेन वेदान्तांश्च विशे- घत इति विशेषेण सर्वदोपनिषदध्ययनविधायकवाक्यशेषेण सह न पोन- रुक्त्यम्‌ । वस्तुतस्त्विदमपि यव्येकपरम्‌ । अभ्यसेत्सततं युक्त इति निरु क्ताथिमवाक्योाक्तायाः सततयुक्तशब्दितिनिरन्तरादेतनिष्ठतायाः स्वाध्या- याध्ययनतदुक्तासिलकमानुष्ठानचन्द्रायणादितिपोमाच्रसपाद्नरूपबह्य- चारिगहस्थवानप्रस्थोक्तविक्षेपराहिव्येन तत्रेव संमवाच्चथेव शिष्टाचा- राञ्च । तेषामपि तच्च तन्मननमेव न कध्ययनाद्यपि । अत एवाऽष्ुः- आसुपेरायरतेः कालं नयेद्वेदान्तचिन्तया । इति । न त॒ पठनादिनाऽपीति । अत एव स्यत्य्थ॑सार- चतुदंश्यष्टमौपवप्रतिपद्र्जितेषु तु वेदाङ्कन्यायमीमांसाधमक्षाख्राणि चाभ्यसेत्‌ ॥ इति । इत्योकःपाह्वासिष्टञुलावतसरामा्यसूनुञयम्बकसंगहीते सत्याषाढ- हिरण्यकेड्याचारशिरोभूषणनामकादविकीयप्रकीर्णकास्यनवमकिरणेऽन- ध्यायतदुपवादुप्रकरणं सपृणम्‌ । [ #* ननु किमिद्माह्धिक हिरण्यके शिसूचानुसार्यव किं वा हिरण्यके- रिक्ाखीयमपीति चेच्छणु । कलो शाखामेदावश्ञे पप्रकारस्तु तत्ते विशेषावच्छेदेनोक्तोऽस्ति चरणव्यूहरीकायां महार्णवे- पथिव्या मध्यरेखा च नमंदा परिकीतिता। द क्षिणोत्तरयोभागे शाखामेदश्च उच्यते॥ १॥ नमदादक्षिणे भामे आपस्तम्ब्याश्वलायनी । राणायनी पेप्पटादी यज्ञकन्याविभागिनः ॥ २॥ माध्येदिनी श्ाङ्कायनी कोथमी शोनकी तथा । नर्मदोत्तरभागे च यज्ञकन्याकिभागिनः॥ ३ ॥ तुङ्गा कृष्णा तथा गोदा सह्यादिशिखराषधि । आ आन्धदेशशपर्यन्तं बह्वरचश्चाऽऽभ्वलायनी ॥ ४॥ उत्तरे गजरे देशे वेदो बदह्रवचकार्तितः कोषीतकी बाह्मणं च शाखा शाङ्खायनी स्थिता॥५॥ षण ीिममममरज/ः.1. . # धनुधिहान्तगतं प्रकरण ख. पुस्तके नास्ति) ४ (वि 1 ^ 1220 न, 2 । ^ 0 1 री न गरि ओग ए ) ) , 4 १ क, हुः । असुपतेरामूतः काः । शाखाभेदएवशेषप्र°] दिरण्यकेशहयाद्विकमाचारभूषणम्‌ । ४०५ आन्धादिदकषिणापेयां य्या?) गोदायाः सागरावपि । यजुवेदस्तेत्तिरीय आपस्तम्बी प्रतिष्ठिता ॥ ६ ॥ स्यादिपर्वतारष्मान्नेकत्यां दिशि सागरात्‌ । हिरण्यकेश्षी शाखा स्यात्परश्चरामस्य संनिधौ ॥७॥ मयूरपवंताचेव यावदुज॑रदेश्षतः । ष्याप्ता वायव्यदेशान्ञ मेच्ायणी प्रतिष्ठिता ॥ ८ ॥ अङ्खवङ्गकलिङ्गाश्च कानीनो गुर्जरस्तथा । वाजसनेयी शाखा च माध्यंदिनी प्रतिषिता॥ ९॥ ऋषिणा याङ्वल्क्येन सर्वदेशेषु विरत्रता । वाजसनेयो (ये)वेद्स्य प्रथमा काण्वसंक्ञका ॥ १० इति । पुथिव्या मरतवषेमूमेरित्यथः ॥ १ ॥ आपस्तम्बीत्यादि । आप- स्तम्बी यज्ञपद्स्य शाखेति. शेषः । आश्वलायन कम्वेदस्य । राणा. यनी सामवेदस्य । पेप्पलादी अथर्वणवेदस्येति बोध्यम्‌ । यज्ञेति। एते प्रागुक्ताश्चतुर्वेदश्ाखिनोऽपि परस्पर यज्ञसंबन्ध्या्विज्यविभागि- नस्तथा कन्यासर्बन्धिदानप्रतिय्हविभागिनश्रान्योन्यं मवती(न्ती)ति मावः । एवं चावाऽऽपस्तम्बीत्यादृवापस्तम्बाश्वलायनाख्यस्च्च योरेव तेत्तिरीयशाकलटकशाखावाचकत्वेन ग्रहण कृतमिति ध्येयम्‌ । एतनेव प्रायोऽव्या(या)पि तैत्तिरीया अपि वयमप्यापस्तम्बकश्ाखिन इति वदन्ति ! तेनेदमपि ज्ञायते--यदध्ययनेस्येऽपि सू्रमेदादपि शाखा- भेदः शिषटेव्यव दियत इति । अत एव वक्ष्यति चाचैवानुपदं हिरण्य- केशी शार(खा) स्यादिति । तथा च सूचभेदाध्ययनभेदाभ्यामपि प्राच्य- यज॒वद्स्य चरणव्यहाक्तशाखा षडशीतिसंख्येति ॥ २॥ माध्यंदिनी- त्यादि । अन्रापि माध्यदिनी शास्या(खा) यज्ञवेदस्य । ज्ञाङ्खायनी ऋग्वेदस्य । कौथुमी सामवेदस्य । शोनक्यथरवणवेद्स्येोति प्राग्वदेव रेषप्रणं बोध्यम्‌ । एवं शाङ्खायनीत्यच्रापि शाङ्कायनसजनान्नैव वाष्क- लास्याया कग्वेद्श्ाखाया व्यवहारः ॥ ३ ॥ एवमेव, . आश्वलाय- नीति । अच्राप्याश्वलायनसचनाभ्नेव श्ाकटश्ाखाग्यवहारः प्राग्वत्‌ । एवं चास्याः श्ञाखाया पएेतरेयासख्यं बाह्यणमप्यस्तीत्याथक याद्यम्‌ ॥४॥ बहवुचकीर्तित इति । अत्र बद्रवृचेत्यजन्तमपि । शाङ्खायनीत्युक्ताथं- मेव ५ ५ ॥ आपरतम्बीति । तैत्तिरीय इत्यनेनैव शशाखानामसिद्धा ४०६ मोकोपाहडयस्थक विरचितं ~ [उत्तरं नवमकिरणे- वाऽऽपस्तम्बीति विशेषणं शाखाया आधिक्याः सूचरकथनार्थमेव । साग- शात्सागरपयेन्तमित्यथः ॥ ६ ॥ हिरण्यकेशीति । आदित्यमण्डलस्थस्य पारमेश्वरटठीलाविग्रहस्य हिरण्यरमश्रर्हिरण्यकेकश् आप्रणखात्सर्वत एव छवण इत्या दिष्छान्दोग्यश्रुतिप्रसिद्धस्यासंग्रहोपासनात्सत्याषाढमुने- हिरण्यात्मकाश्च ते केशास्ते सन्त्यस्येति यौगिकं हिरण्यकेशित्वं संगन्नं तेन तसमणीतसुज्रभेदादपि तन्नान्नेव तैत्तिरीयकशाखाऽपि दिरण्यकेकीति मुकेशीत्यादिविद्भिधीयत इति विज्ञेयम्‌ । परशुरामस्य संनिधाविति च्छन्दनुरोधदेव महिषेऽसुराणामधिपे देवानां च पुरंदर इत्यादाविवा- क्षराधिद्यमप्याषत्वेन निर्दोषमेव ॥ ७ ॥ काण्वेति । शाखेत्याथिकम्‌ । एवं च रेवाया उत्तरे भागे प्रागुक्तं माध्यंदिनी शाङ्कायनी कौथुमी शोनकी तथेति शाखाचतुषटयमनया काण्वशाखया सह॒ तत्पश्कं पश्च- गोडानामेवेति पर्यवस्यति । तदक्षिणमागे तु प्रागुक्तमेवाऽऽपस्तम्ब्या- श्वलायनी राणायनी पेप्पलादौीति शाखाचतुष्टयमनया मेत्ायणी- यश्ाखया मयूरपवेताचेत्यादिनोक्तया सह तपपञ्चकं पश्चद्रविडानामे- वेति सिद्धं मवति ॥ <-!० ॥ ननु भवत्वेवं फ ततः प्रक्रत इति चेच्छृणु । तदिदमुपाख्यायते शंकरानन्द विरचित उपनिषद्रतनाख्य अत्मपुराणे पश्चमाध्याये बरहदारण्यविवरणमुपक्रम्येवमेव- शाकल्यश्च विद्ग्धाख्यो वावदूकोऽपिमानमाङ््‌ याज्ञवल्क्याय यो द्वेष्टि सवदा पापमोहितः ॥ याज्ञवल्क्यश्च मतिमान्यज्वद्‌ विशारदैः । बहुभिः स व॒त्तः(तः)शिष्येरभास्करो भगणेरेव ॥ आश्वलाद्याश्च मुनयः शिष्यैः स्थः स्वैः समावृताः । अन्ये च शिष्यसरहिता भिरिताः कोटिशणोऽमवन्‌ ॥ इत्यादिना जनकसमभामभ्ये वादमखिलप्रसिद्धमुपष्षिप्य- आदित्यात्माप्तविद्योऽयं याज्ञवल्क्यो यदा श्रतः। असूयया तद्‌ाऽऽरभ्य दग्धो विविधया द्विजः ॥ आदित्याद्यात्तवल्क्योऽयं शुक यजुरवाप्तवान्‌ । एव प्रसङ्गतो षाक्य विदृग्धश्चेच्छरुणोत्ययम्‌ ॥ तदा तं माषते विप्रो वचनं कर्णकरक॑राम्‌ । रक्तमाथवणं सोमात्काण्डमेष समाप्तवान्‌ ॥ इत्येवमादि कठिनं भाषतेऽदहर्निक्ञं जनान्‌ । शाखाभेदएवशेषप्र °] हिरण्यकेशहयाहिकमावारमूषणम्‌ । ४०७ इत्यादिना विद्ग्धाख्येन क्ाकल्येन बद्रवचाश्वला[यनापराभिधक्ा- कटशाखीयेन करता याज्ञवल्क्यनिन्दा हि ततमवर्तितपश्चदशश्युकयज्ञः- शाखास्वपि पर्यवसन्ना तथाऽपीदानीं तासां मध्ये काण्वमाध्यंदिन्याख्य- शाखाद्रयमेवोपटभ्यते तत्रापि प्रथमत्वात्कण्वशशासेवाऽऽवार्थेः समुदा" तेति ध्येयम्‌ । ननु कि कारणं योगीश्वरस्यापि याज्ञवल्क्यस्य स्वगुरं विहाय सुयदेव तपःप्रसादिताद्वेदोपादानस्यति चेन्न। तस्य पराणप्र- सिद्ध त्वात्‌ । तथा हि भ्रीमद्धागवतीयद्रादशस्कन्धसंबन्धिषष्ठाध्याये तावदुपाख्यायते- क्षोनक उवाच-पेप्यलादिभिव्यसिशिष्यर्वेदाचायेमहातममिः। वेदाश्च कतिधा व्यस्ता एतत्सोम्याभिधेहि नः ॥ अत्र टीका भ्रीधरी-इमां संहितामध्यगाभिव्युक्तं त्न पुराणसंहि- ताविभागं विशेषतो बुभत्सुर्वेदभागमपि प्रसङ्घात्पुथक्‌ पच्छति-पेष्य- छादिभिरिति। हे सोम्य । सूत उवाच- समाहितात्मनो बह्यन्बह्यणः परमे शिनः । हदाकाज्ञावमून्नादो वरत्तिरोधाद्धिमाग्यते ॥ ठी ०-तच प्रथमं वेदावि्मावप्रकारमाह-समाहितात्मन इत्य्टमिः। ब्रह्मणो हदि य आकाशस्तस्मान्नादोऽभूत्‌ । यः कर्णपुटपिधानेन भो्र- वुत्तिरो धाद्स्मदादिष्वपि वेभाव्यते वितक्यते । यदुपास्नया बह्यन्यो गिनो मटमात्मनः । द्रव्यक्रियाकारकाख्यं धत्वा यान्त्यपुनर्भवम्‌ ॥ टी ०--प्रसङ्गान्नादोपासकानां मोक्षफलटमाह- यस्य नादस्योपास- नयाऽऽत्मनो मलं धूत्वाऽपोद्य । कथभूतं मलं तमाह-्रव्यमधिमूतं [ स, ® ® क्रियाऽध्यात्मं कारकमधिदेव, तम्‌] एवं चिधातमताऽऽख्या यस्य तम्‌ । ५ © ततोऽभूचिवरदोक्रारो योऽव्यक्तप्रभवः स्वराट्‌ । यत्तलिङ्ख भगवतो बह्मणः परमात्मनः ॥ टी ०-अयं अिवृच्चिमन्छः । कण्टोष्टादिभिरुञ्ायमाणस्योकारस्या- शछरसमाम्नानान्तमावात्सृक्ष्मतया त विरिनशि-अव्यक्तासमवो यस्य सः तदेवाऽऽह-स्वराट्‌ । स्वत एव हदि प्रकाशमानः। तमेव कार्येण लक्षयति यत्तदिति । नपंसकत्वं लिङ्गशब्द्विहोषणत्वात्‌ । ङ्ख गमकम्‌ । ४०८ ओकोपाहूञ्यम्धकषिरथितं- [उत्तरर्धे नवमकषिरगे- शृणोति य हमं स्फोटं सुप्तभोघ्रे च शुन्यदहक्‌ । - येन वाग्ब्यज्यते यस्य व्यक्तिराकाक् आत्मनः ॥ टी ०--कोऽसौ परमात्मा तमाह-श्ुणोतीति । इमं स्फोटम्‌ । अव्यक्तमाकारम्‌ । ननु जवस्तं शणोतु नेत्याह--सुप्तशरोतरे कर्णपि- धानादिनाऽवृत्तिकेऽपि भीते सति जीवस्तु करणाधीनज्ञानत्वान्न तदा भोता। तदुपलब्यिस्तु तस्य परमात्मद्रारिकैवेति मावः । देभ्वरस्तु नेवम्‌ । यतः श्युन्यहक्‌ । शुन्येऽपीन्दियवगे हग्यस्य । तथा हि-सुप्तो यदा दाब्दं श्रत्वा प्रबुध्यति तेन तदा जीवः भोता । ठीनेन्दियत्वात्‌ । अतो यस्तदा शब्द्‌ श्रुत्वा जीवं प्रबोधयति स यथा परमात्मेव तद्त्‌ । कोऽ. सार्वोकारस्तं विरिनशि सार्घन वाग्वृहती व्यज्यते । यस्य च हृदया- क्षा आत्मनः सकाज्ञाद्यक्तिरमिग्यक्तिः । स्वधाम्ना बह्मणः साक्षाद्राचकः परमात्मनः । क = छ स सवमन्त्रोपनिषद्रेदबीजं सनातनम्‌ ॥ ठी ०~-फि च स्वधान्नः स्वस्याऽऽभ्रयः कारणं यद्भह्य तस्य । किं च पर- मात्मांश्षभूतः समस्तदेववाचकोऽपीत्याश्षयेनाऽऽह-स इति । सर्वमण््रा- णामुपनिषद्रहस्यं सक्षम रूपमित्यथः । तच हेतुः- वेदानां बीजं कार प्रम्‌ । बीजव्वेऽप्यावेकारितामाह- सनातन सदेकशूपम्‌ । तस्य बह्म रूपत्वात्‌ । तस्य ह्यासेखयो वणां अकाराद्या भृगद्रह । धारयन्ते येख्यो मावा गुणनामार्थवृत्तयः ॥ इदानीं ततः सवेप्रपश्चोत्पत्िप्रकारमाह-तस्य हीति । यतर भि- संख्यायुक्ता भावाः । येरकारोकारमकारिः । धार्यन्ते तत्कारणत्वात्‌ । तानेवाऽऽह--गुणाः सद्यः । नामानि क्यजःसामानि। अर्था भूमुवः--स्वर्टोकाः । वृत्तयो जाग्रदाद्याः ततोऽक्षरसमाश्नायमसुजद्धगवानजः । अन्तःस्थोष्मस्वरस्पशहस्वदीघादिटक्षणम्‌ ॥ दी ०~-ततस्तेभ्यो बर्णभ्योऽक्षराणां समाश्नायं समाहारम्‌ । तमे. वाऽऽह-अन्तःस्था यरटवाः 1 उष्माणः शषसहाः । स्वरा अका- राद्याः । स्पशः कादयः । हस्वदीघं।श्च । आदिशष्दाजिह्वाभूलीया- दयः । त एव लक्षण स्वरूप यस्य तम्‌ । श।खामेदाव्ञेषप्र] हिरण्यकेरयाक्िकमाचारमूषणम्‌ । ४०९ ततोऽसौ चतुरो वेदांश्चतुर्भिवंद्नेर्वियुः। सव्याहतिकान्सोंकारांश्चातुहोंज विवक्षया ॥ ठी ०-विभश्चतुर्मुखद्पो भगवान्‌ । अस्ुजदिति पर्वस्येवानुषह्गः चातुर्होतरविवक्चषया । चत्वारो होत्रोपलक्षिता कव्विजश्चतुर्हो तारस्तैरयु छेयं हौच्ाध्वयंवादिकं कमं चातुर्होत्रं तद्विवक्षया । पु्रानध्यापयत्तांस्तु बह्यर्षीन्बह्यको विवान्‌ । ते तु धर्मौपदेष्टारः स्वपुयेभ्यः समा दिशन्‌ ॥ री ०~ पु्रान्मरीच्यादीन्‌ । तान्वेदान्‌ । बह्यकोविद्‌न्वेदोचारणादि निपुणान्‌ । ते परम्परया प्राप्तास्ततः शिष्येधतवतेः । चतुयुगेष्वथ व्यस्ता द्वापरादौ महर्षिभिः ॥ री ०-एवं चतुर्यगेषु प्राता द्वापरादौ द्वापरमादियंस्य तदंश्टक्षण- कालस्य तस्मिन्‌ । द्वापरान्ते वदविभागप्रसिद्धेः कतनुसमकाटव्या- सावतारप्रसिद्धेश्च । व्यस्ता विभक्ताः । क्षीणायुषः क्षीणसचवान्दुर्मधान्वीक्ष्य काठतः । वेदान्बह्यर्षयो व्यस्यन्हू दिस्थाच्युतनोदिताः ॥ टी ०-तच हेतुः--क्षीणायुषो जनान्‌ । तापि क्षीणसच्वान्‌ । दुष्टा मेधा धारणाशक्तिर्यषाय्‌ । तहि परुषदुद्धि भमवत्वादनाद्रणीयं स्यादि त्याज्ञङ्क्याऽऽह-हदिस्थेति । अस्मिन्नप्यन्तरे बह्यन्भगवाटल्टोकभावनः । बह्यशायटाक्पाटं याचता वमगुप्तय ॥ टी ०-एवं सामान्यतो वेद्विभागक्रममुक्त्वा वेवस्वतमन्वन्तरे विशे षतो निरूपयितुमाह -आस्मन्नपीति । पराकरात्सत्यवत्यामशांश्चकलया विभुः । अवतीणा महाभाग वेदं चक्रे चतुविधम्‌ ॥ री ०-अंक्षो माया तस्या अंश्ञः सच्वं तस्य कटयांऽरोनावतीणंः सन्‌ । ऋगथरवंयजुःसाघ्नां राशीयुद धृत्य वगाः चतस्रः संहिताश्चके मन्त्रेमेणिगणा इव ॥ ठी ०~-चातर्विध्यमेवाऽऽह-कगिति । कगादिमिश््राणां राश्ीन्व- शास्तत्तत्मकरणमेदैरुद्धत्य यथाऽनेकविधमणिराशेमेणिगणाः पद्मरागा द्यो विविच्योद्‌भियन्ते तद्दुद्धत्य तेर्मण्नेश्वतस्र कंगादिसिहिताश्चक्रे । ४१७ ओकोपह्वऽवम्बक विरवितं- [उतरार्थ नंवमक्गिरणे~ तासां स शतुरः शिष्यानुपाहृत्य महामतिः । एकेकां संहितां बह्मन्नेकेकस्मे ददो विभुः ॥ ढी ०-तासां संहितानां मध्य एकेकाम्‌ । पेछाय संहितामाद्यां बहवुचाख्यासुषाय हं ५ वेरीपायनसंज्ञाय निगदाख्ययजुर्गणम्‌ । टी ०-ऋक्समुदायरूपत्वादबह्वुचाख्याम्‌ । नितरां परश्टेषण गद्य- भानत्वाञ्निगदाख्यम्‌ । सान्नं जेमिनये प्राह तथा छन्दोगसंहिताम्‌ । अथर्वद्किरसं नाम स्वशिष्याय सुमन्तवे ॥ टी ०-साम्नां संबन्धिनीं छन्दःसु गीयमानत्वाच्छन्दोगा्यां संहिताम्‌ । पेटः स्वसंहितामूचे इन्द्रप्रमितये मुनिः । बाष्कलाय च सोऽप्याह शिष्येभ्यः संहितां स्वकाम्‌ ॥ टी ०-तत्न ऋग्वेदृकश्ाखाविमागमाह-पेट इति । स्वसंहितां हेषा विभग्येन्द्रपरमितये बाष्कलाय चोचे । चतुधां व्यस्य बोध्याय याज्ञवल्क्याय मार्भव पाराहरायायिमिने इन्द्रप्रमितिरात्मवान्‌ । ठी ०-स बाष्कलोऽपि स्वसंहितां चतुर्धा व्यस्य बोध्यादिभ्यः शिष्येभ्य आह । हे मार्गव । अध्यापयत्संहितां स्वां माण्डूकेयगुषि किम्‌ । तस्य शिष्यो देवमिच्रः सोमर्यादिभ्य ऊचिवान्‌ । ठी ०-इन्दरुपमितिरपि स्वां संहितां स्वसुतं माण्डुकेयमध्यापयामास । तस्य माण्डुकेयस्य शिष्यो देवमिच्नः । शाकल्यस्तत्सुतस्तां तु पञ्चधा ष्यस्य संहिताम्‌ । वात्स्यमुद्रलशश्ालीयगोरषत्परशिरेष्वधात्‌ ॥ दी ०-तत्सुतो भाण्डूकेयसुतः शाकल्यो वात्स्यादिषु पश्चस्वधाह्‌ तानध्यापयामासेत्यर्थः । जातुकण्यंश्च तच्छिष्यः स्वनिरुक्तां सवसंहिताम्‌ । बलाकपेजवैताटविरजेभ्यो ददौ भुनिः । दी०~-तच्छिष्यः शाकल्य शिष्यः स्वसंहितां त्रेधा विमज्य चतुर्थ वैदिकपदष्याख्यानरूपं निरुक्तं च कृत्वा वलाकादिभ्यश्चतुर्म्यो दवौ । बाष्कलिः प्रतिशाखाभ्यो बाटखिल्याख्यसंहिताप्‌ । चक्रे बालाय निमज्य काश्ाराशेव तां इधुः ॥ शाखा मेदावशेषप्र०] हिरण्पकेरयाहविकमाचारमूषणम्‌ । ४११ ठी ०-बाष्कलिः पूर्वोक्तस्य बाष्कटस्य पुरः प्रतिशाखाभ्य उक्त. सर्वश्ाखाभ्यो बालछायन्यादयस्तामाद्धरधीतवन्तः । बहवुचाः संहिता ता एमिबह्मषिभिधूंताः । श्ुत्वैतच्छन्वसां व्यासं सर्वपपेः प्रमुच्यते ॥ टी ०-कक्शाखोपसंहारपूरवकं तच्छरवणफट माह--बदवृष्वा इति । पतण्छन्दसामेतेषां छन्दसाम्‌ । वैकपायन शिष्या वै चरकाध्वर्यवोऽमवन्‌ । तञ्चेरुबेह्यहत्यां हः क्षपणं स्वगुरोव्रंतम्‌ ॥ टी ०~-यजुर्वेदतेत्तिरीयशासोत्पत्तिप्रस्तावमाह- वैशंपायन शिष्या हस्वा- विना । चरकनामनिरुक्तेमाह-पस्माचेरुरिति । बह्महत्यारूपं भ (पमः क्षपयतीति तथा तत्स्वगुरोरवष्ठेयव्रतं तञ्चरणाचचरका इत्यर्थः । कदाविजाहवीतीरे बह्मर्षीणां समागमे । छषिर्योऽत्र महामेरो समाजे नाऽऽगमिष्यति ॥ तस्य वै सप्तरात्रान्ते बरह्महत्या मविष्यति । परव॑मेवं मुनिगणेः समयोऽयं करतो दिजः ॥ वैह्पायन एवैकस्तं व्यतिक्रान्त वास्तवा । स्वजियं षाटकं सोऽथ पदा स्पृष्टमघातयत्‌ ॥ शिष्यानाह च भोः शिष्या बह्महत्यापहं वतम्‌ । शुरध्वं मत्कृते सर्धं न वकिचार्यमिद्‌ं द्विजाः ॥ याज्ञवल्क्यश्च तच्छिष्य आहाहो मगवन्कियत्‌ । अरितेनाल्पसाराणां चरिष्येऽहं सुदुश्चरम्‌ ॥ टी ०~तच्छिष्यो वेहापायनशिष्यः । अल्पसाराणमेतेषां सरितिन कियत्‌ । सुदुश्वरमहं करिष्यामीति । इत्युक्तो गुरुरप्याह कुपितो याष्यलं त्वया । विप्रादमश््ा शिष्येण मदधीतं त्यजाऽऽभ्विति ॥ दी ०~-विप्राणामवमग्न्राऽवज्ञाक््चां मत्तोऽधीतमाद्यु स्वज, इति । हेवरातसुतवः सोऽपि छर्वित्वा यजुषां गणम्‌ । ततो गतोऽथ मुनयो दहद्यस्तान्यज्ुगणान्‌ ॥ टी०वेवरातसुतो याज्ञवल््यः । यजुषि तित्तिरा मृत्वा वलोद्ुपतयाऽऽदबुः । तेसिरीया इति यजजःलाखा आसन्पुपेकषलाः ॥ ४१२ ओकोपाह्ञयम्यकविरचितं- [उत्तरार्षे नवमङिरग- टी ०-छदितस्याऽऽदानं विप्ररूपेणानुचितमिति मच्वा तित्तिराः. पक्षि- विहोषा भूत्वाऽऽदढुः । ततश्च तित्तिरीया इति प्रसिद्धाः । सुपेश्षलाः प्रतिरम्याः । बहुषचनमवान्तरभेदविवक्षया । याज्ञवत्क्यस्तता बह्यरछन्दां स्यधि गवेषयन्‌ । गुरोरबिदययमानानि सूपतस्थेऽकमीभ्वरम्‌ ॥ टी ° काण्वमाध्यदिनादिकाखाप्रसङ्खमाह-याज्ञवत्क्य इत्यादिना । गुरोर्वैशंपायनस्य व्यासेन विमज्यानुक्तत्वाद्‌ विद्यमानानि । अधि अधि कानि । गवेषयन्मगयन्‌ । सूपतस्थे सम्यक्लुष्टाव । दैश्वरं वृत्याऽच्छिन्न वेकानाम्‌ 1 तथा च श्रतिः- कऋभ्मिः पूर्वाह्ने दिषि देव इयते । यजुर्वेदे तिष्ठति मध्ये अह्नः \ साम- वेदेनास्तमये महीयते । वेदैरश्यून्यश्िभिरेति सूयं इति । याज्ञवल्क्य उवाच--ॐॐ नमो भगवत आदित्यायाखिलजगतामा- त्मस्वरूपेण चतु्विधमूतनिकायानां बह्यादिस्तम्बपरयन्तानामन्तहंदयेषु घिर पि चाऽऽकाश इवोपाधिना व्यवधीयमानो भगवानेक एव क्चषण- टवनिमेषावयवोपांचेतसवत्सरगणेनापामादानविसर्गाभ्यामिमां लोक. यात्रामनुवहति । ` ` टी०-नमो भगवते तुभ्यमादित्याय यो भवानेक एवेमां लोकयाना- मनुवह तीत्यन्वयः । तदेव द॑शेयति-अखिलजगतामात्मस्वरूपेणान्तह- दयेषु कालटस्वशरूपेण बहिरपि वर्तमान इति । अखिलजगतामित्य- स्य प्रपश्चः--चतुर्विधेति । हृदयान्तर्वतित्वेऽपि जीववत्तेनोपाथिनां व्यवधीयमानः। अनाच्छाद्यमानः। कालस्वरूपेण चेत्यस्य प्रपञ्चः- क्षणेति । क्षणढवाद्थो येऽवयवास्तैरुपचिताः संवतसरास्तेषां गणेन । प्रत्यब्दमपामादानं शोषणं विसगों दृष्टिरताभ्याम्‌ । अनेन गायच्नीप्रथ- मपादोक्तवरेण्यताऽुवर्णिता । यदुह वाव षिवुधषम सविप्तरद्स्तपत्यनुसवनमहरान्नायषिधिनोप- तिष्टमानानामखिलदुरितवुजिनबीजाव मजंन मगवतः समभिधीमहि तप- नमण्डलम्‌ । | | ठी ०--द्वितीयपादार्थवर्णनेन. स्तीति--यदुहेति । हे विबुधषभ ह सवितः। तद्ष्यदो भगवतस्तव मण्डलं तपसि(ति) तत्समभिधीमहि सम्य- गाभिमुख्येन ध्यायेम । पुनस्तस्यैव संघोधनप्र-परत्यहं जिषवणं वेदिकक- मंमागेण स्तुवतां क्तानां .यान्यसिच्छामि शइरितानि `तत्शलानि च वृजि- शाखामेदावशेषप्र °] हिरेण्यकेश्याह्टिकमाचारमूषणम्‌ । ४१६३ नानि दुःखानि तेषां बीजमज्ञानं च तेषामव मर्जन विनाशक हे तपनेति य इह वाव स्थिरचरनिकराणां निजकेतनानां मनदहद्दियासुगणा- ननात्मनः स्वयमात्माऽन्तर्यामी प्रचोदयति । टी ०-तुतीयपादेन स्तीति-य इहेति । यो भगवान्स्थावरजङ्गमसमू- हाना स्वाश्रयाणां जीवानां मनहृन्दियप्राणगणाननात्मनो जडनन्स्वय- मालेवान्तर्यामी सन्प्रचोद्यति प्रवर्तयति । य एवेमलीकमतिकरालवद्नान्धकारसंज्ञाजगरयहगिटितं भृतकमिष ष्वेतनमवलोक्यानुकम्पया परमकारुणिक ईक्षयैवोत्थाप्याहरहरनु सवनं भरयसि स्वधममाख्यात्मावस्थाने प्रवर्तयत्यवनिपतिरिवासाधूनां मयमुदीर- यस्चटति । टी ०-तुतीयपादमेव मण्डलस्थपरतया व्याचक्षाणः स्तोति-य एवेति) य एक एव भमवानतिकरालटवदनो योऽन्धकारसेक्ञोऽजगरयहस्तन गिलि- तमत एव मृतकमिव विचेतनम्‌ । स्वधर्मास्यं यदात्मावस्थात्वं ्रत्यक्प्व- णत्वं तद्व भ्रेयस्तस्मिन्प्रवर्तयति। कि च । यो मवानप्रमिपतिरिवाटति गच्छति । परित आ्षापाै- स्तत तच कमलको शारा अभिरूरहतादहेणः । (किक कि टी °-जआशापालेरिद्रादिभिः कमलकोशयुक्तेस्ततुल्ये्वाऽञिभि- रुपहता्हणो दत्तार्धः । अथ ह मगवतस्तव चरणनटिनयुगलं चिभवनगुरुभिर्वन्दितिमयातया- मयजुःकाम उपसरामीति । ठी ०-यत एर्वभूतस्त्वम्‌ । अथातः। ह स्फुटम्‌। अयोतियामानि अन्यै- यथावदृविज्ञातानि यजुषि तत्कामोऽहमुपसरामि भजामि । सूत उवाच-एवं स्तुतः स भगवान्वाजिरूपधरो हारे; । यजुष्ययातयामानि मुनयेऽदात्मसादितिः ॥ ठी °~-एवं स्तुतः प्रसादितश्च ! यज़्भिरकरोच्छाखा दशपश्च शतेर्विभुः । जगृहुवाजसन्यस्ताः काण्वमाध्यंदिनाद्यः ॥ ठी०-पश्चदश् शाखा याः शतेरपरिमितिर्यजुर्भिरकरोत्‌ ।-स तैरितिपठे स एष याज्ञवल्क्यस्तेवंजुरभिरकरोदिति । जगृहुरधीतवन्तः । रषिणाऽ- श्वररुप्रेण वाजेभ्यः केसरेभ्यो वाजेन वेगेन वा संन्यस्तास्त्यक्ताः शाखा ४१४ ओकोपाह्वश्यम्बकविरसितं- [उत्तरार्थ नवङ्रगे- वाजसनीयसंज्ञास्ताः शाखा इति वा । इति । विष्णुपुराणे ऽप्येषं प्रप- जितं मवति । ननु मवत्वेतावतोदाहृतयन्थसंवुर्मर्बदवुचाश्वलायनकरूतं काण्दशाखायां तदुपटक्षितायां माध्यंदिनक्षाखायामप्यप्राशस्त्यकथन- कारणमथापि वाजसनेयिनस्तु वेपरीत्येनेत्यावार्थेमृटे यद्वाजसनेयिशब्दु- वाच्येर्वाजिवेषधरसूर्येग वाजशाब्ववाच्यस्वग्रीवास्थकेहौः केसरापराभि- भर्यवाकम्पनाश्वजातिस्वामाव्याद्वाजहब्दवाच्येन वेगेन वा त्यक्तानि यजुष्यधीयानैः कण्वेमांध्यंदिनिर्वेपरीत्यपदवाच्यशाकलटाख्याश्वलायन- बह्वृ चहाखाया अपाशस्त्यकथने का हेतुरिति चेच्छृणु । यदा काण्वा- दिषाजसनेयिनां यजुषि प्रागुक्तातपुराणादिरीत्या शुञ्कानि । बरणब्य॒- हदीक्षायां वाजसनेयियनुर्गणं प्रकत्य--एतत्सकलटं ह्यु केयं मध्याह्ने छक्का श्वरूपेग द॒त्तं सच्छुशयजु परिसंष्यातमित्यथं दत्युक्तत्वात्‌ । तथा तत्रैव ये वेदोपक्रमणे षतुवंशीयुक्तपीणिमाग्रहणाच्छुष्कं यजुः । प्रतिपदा युक्तपीणिमाग्रहणात्कृष्णं यजुरित्यपि तदृक्तेश्च । तथा चाऽऽत्मपुराणे वृशमाध्याये तेत्तिरीयसाराथप्रकाशेऽपि- वान्त्या च मक्षणेनापि एृष्णान्यासन्यजुष्यपि । इति तैत्तिरीयकयजषां वान्त्यादिना कृष्णत्वाभिधानात्‌ । एवं यात- यामोऽन्यवत्नीर्णे परिमुक्तोज्क्ष 5५ रेतिमेदिन्यास्तेत्तिरीययजुषां यात- यामत्वेन कृष्णत्वं षाजसनेयियजुषां त्वयातयामत्वेन शुद्धत्वं चाऽऽसीत्तदा यजुभिर्यजन्तीतिश्रुतेः शद यजुःशाटिनोऽस्मानध्वयुंन्विहाय कृष्णयजुः. शाटिनस्तेत्तिरीयानेवाष्वयुन्कुर्वा मानां बदूवुचानामाश्वलायनसूच्राभि- धकाकलटशाखेव कथं न मध्यमेति सर्दैषाजसनेयिभिः प्रायेण द्वितीयम- श््रपठनायर्थं कलहं कुर्वाणेध्वंनिमर्यादयेवाऽऽभ्वलायनकश्ाखाऽपि निन्त एब । एतत्सुखनाथमेव मृठे वाजसनेयिनस्तु वैपरीत्येनेत्युक्तम्‌ । तस्मा- दियमाभ्वलायनवाजसनेयिनोः परस्परं वेद निन्द्‌ सर्वथाऽनुचितेव बाह्य ण्यहानिकरत्वादिति परमरहस्यं मृलस्य । वस्तुतस्त्वस्थान एवमुक्ताश्व- टायनापराभिध शाकट बहव चकतुंककाण्वादिङाखानिन्दा । तथाऽपि (था हि) । काण्वादिशश्लाखयोस्तावद्वेवत्वे तु नैवाऽऽवयोर्विरोधगन्धोऽपि । अन्यथा सर्वव्रानाश्वासप्रसङ्गः । तद्यथा । वाजसनेयिनां काण्वादिशा- खाहयमिकं मगवता याज्ञवल्क्येन मगवतो मास्करादासादितं तपोमहि- ननैवेति तु मिधिवावमेव । तत्र यद्यपि याज्ञवल्क्यस्ततो बहमश्छन्दवस्यधि- गवेषयन्‌ । शुरोरविद्यमानानीति प्रागुदाहतभ्रीमद्धागवदतीयण्छोकस्य दशालामदावशेषप्र०] हिरण्यकैर्याहिकमायारमूषणम्‌ । ४१५ तुतीयपादष्याख्याने भ्रीधरस्वामिभिगुरोरवशंपायनस्य व्यासेन विमज्यानु- ्तत्वादविद्यमानानीति विवृतत्वेन वैशंपायनाय धडशीतिशाखात्मको योऽयं यजुर्वेदो मगवता वेदव्यासेनोक्तः स सर्वोऽपि मन्त्रबाह्मणसंमिभ्रणा- त्मक एवोक्तो न तु केवलमन्त्र मागः प्रथगेव तथा केवटबाह्मणमागश्च परथ- गेवोक्त इति। प्रकृतानि तु पश्चदक्षशाखात्मकयजु षि मन्ता(न््र)बाह्यणमा- गाभ्यां विमज्य सूर्येण मध्याह्ने हकुवर्णवाजिरूपेण स्वकेसरेभ्यो वेगेन वा याज्ञवल्क्यायोक्तानीति बाह्मणविमक्तत्वावच्छेदेनेवोक्तयज्ञषां वैह्ंपाय- नेऽविथमानत्वम्‌ । तथाऽपि संमिभरितयजष्टे तच विध्मानत्वमेवेति पारः भा्थिकविचारेणेवास्य यजुर्गणस्य नवीनत्वं कि तु प्राच्यत्वेनानादिसि- इत्यमेव । तथा च क्तोक्तनिन्वावकाडः । एतदेव मण््रबाह्यणमागा- भ्यामब्यामिश्रत्वं बाजसनेयियज्ञषां शक्रत्वं तेसिरीययनुर्षां तु ताभ्यां मिश्रत्वमेव कृष्णत्वमिति सप्रदायिकाः । युक्तं वेतत्‌ । वेद्निन्दायाः किंचिदप्यमावात्‌ । प्रागुक्तश्युक्ादिर्यषस्थापकषिषु तु तत्संमवाञ्च । एवे यदिदं शाकलापरामिधसूत्रषाधान्यमूलकाश्वलायनास्यबहवृ चशाखाया मध्यमत्वे काण्वादिवाजसनेयिसमते मृलं तु याज्ञवल्क्यवान्तत्वेन कृष्ण- यज़ःसंक्तकतेत्तिरीयेकाध्वयुंकत्वमेव प्रागुक्तं तदपि मन्दमेव । विवारा- सहत्वात्‌ । तथा हि । म वान्तत्वावच्छेदकावच्छेदेन तत्र निन्यत्वै कि वा वान्तत्वविशेषेण । नाऽऽ््यः । श्ुद्वाणामपि वान्ते देवसमुपमोग्ये माक्षिके व्यभिचारात्‌ । नान्त्यः । विहोषाणामानन्त्येन स्वरूपानिर्णं- यात्‌ । तस्मादविचारमलकमेवेवं निन्दनम्‌ । परमार्थतस्तु प्रागुद्ाहत- महार्णववचनेन नर्मदादक्षिणतीरषर्तिश्ञाकटशासिनामाश्वटायनसु- विणा बह्नचानां तैत्तिरीयकश्ासिन एव यत्ञकन्याविभागित्वेनाध्वयंवः । नर्मदोत्तरव तिनां बाष्कलकश्ञाखिनां शाङ्ख्या(खा !? )यनसूतिणां बद्रषु- ष्वानामेव वाजसनेयिन एव यज्ञकन्याविमागित्वादाध्वयवकर्तार इवि प्रसिद्धमेव । नन्वेवं तहि शाकलश्ाख्याश्वलायनसूविषद्रवृचेस्तेत्तिरीये श्च सह प्रायः कविदेशे छोके च वाजसनेयिनः सर्वे द्वितीयमन्वपठनायर्थं किमिति कलहं कुर्वन्तीति चेदत्र त एव राज्ञाऽभिज्ञमध्यस्थेन वा प्रष्टव्याः किमस्माकमेतदहाक्षिण्येन । ] मन्त बाह्यणयोर्वेदन्निगुणो यच्च पठते । यजुर्वेदः स विज्ञेयो अन्ये शाखान्तराः स्पृताः ॥ १ ॥ ४१६ भोकोपाह्ञयम्बक बिरचितं- [उत्तरार्धं नवमङेरणे- हति भरी चरणब्यहवचनादिनिरूपितः । भुख्यो यस्तेत्तिरीयात्मा यज्ञ्वेदः सतां मतः ॥ २ ॥ तस्याः श्रीतेत्तिरीयाख्यज्ञाखायाः कल्पसूच्करत्‌ । हिरण्यकेशी भगवान्सत्याषाठापराहयः ॥ २॥ यः ख्यातस्तन्मतेकानुसायांहिकमिव्‌ं मया । भाचारभूषणाख्यं यत्स्वीयत्वाद्यत्नतः कृतम्‌ ॥ ४ ॥ तत्र शीघप्रवोधाथमुच्यतेऽनुकमः स्फुटम्‌ । नवसंख्याकाकिरणेष्वभूलखकरणेस्त॒ यः ॥ ५ ॥ गरन्थारम्भप्रतिज्ञानमुषः क्ष्यं तदुत्तरम्‌ । अथाजपाजपः प्रातःस्मरणं तु ततः परम्‌ ॥ ६ ॥ अथ मूत्रपुरीषादि शौचमाचमनं ततः । अथ दद्धावनं तेषां प्रयोगोऽपि यथाक्रमम्‌ ॥ ७ ॥ ततः खी नित्यक्रत्यं च विधिरहैम्नः पविच्रके । प्रातःञ्चानमथो यज्ञोपवीतस्य प्रपश्चनम्‌ ॥ ८ ॥ वखस्य परिधानं च प्रयोगः स्लानकर्मणः । तदुक्तमन्तभाष्यादि ततस्तिलकधारणम्‌ ॥९॥ ` तत्मयोगोऽथ तत्माप्तमन्तराथंकथनं ततः । अथ संध्याविचारोऽनु प्रातःसंध्याप्रयोगकः ॥ १० ॥ तदुक्तमन्व भाष्यादि तत ओपासने ' षिधिः । अभिवाद्नमित्याद्ये किरणे तानि विशतिः ॥ १११ द्वितीये निगमाभ्यासो बह्मयज्ञविधिस्ततः । तसयोगोऽथ तन्मन्भाष्यपुष्पाद्युपाहतिः ॥ १२ ॥ इति पश्वेव तु ततस्तुतीये दव्यसं यहः । ततश्चतुथें क्षोर च काम्यादिस्नानदचनम्‌ ॥ १३ ॥ अथ माध्याहिकन्नान तत्संध्या तत्मयोगकः । तदुक्तमन््रभष्यं च तपेणं तस्योगकः \ १४॥ देवपूजा तत्मयोगस्ततस्तन्मन्माष्यकम्‌। बृद्धयादौ देवपूजा च गुर्वर्चाति चयोदक् ॥ १५॥ अथोत्तराध किरणे पश्चमे वैश्यदेवकम्‌ । ` तत्योगोऽथ तन्मन््रभाष्यं मिक्षाप्रदानकम्‌ ॥ १६ ॥ भस्य प्रम्पर्या? कमः] हिरण्यङेरयाहिकमाचारमूषणम्‌ । ४१७ षतोऽतिथ्यचनं भुचतिविधानं तसयोगकः । तदीयमन्त्रमाष्यं चेत्यष्टौ प्रकरणान्यष्टम्‌ ॥ १४ ॥ अथ षषे पुराणाद्भ्रवणस्तो्विन्तनम्‌ । शाख्राभ्यासः सप्तमे तु पठनादिः प्रकीर्तितः ॥ १८ ॥ अष्टमे देवयाचादि सायंसैध्यांसमन्वितम्‌ । धरुवे भरीशिश्चुमारोपस्थानं माष्यसमान्वितम्‌ ॥१९ ॥ पत्नी धर्मास्ततः प्रोक्ताः शयनं च ततः परम्‌ \ राचिसक्तं समाष्यं च स्वप्रस्य फटनिणयः ॥ २०.॥ अथाऽऽहिकानुष्ठानस्य फलटोक्तिरिति सप्त वै। प्रकोणीकारव्ये नवमे ध्मसामान्यचिन्तनम्‌ ॥ २१ \ अथा्धमासक्रत्यं च मासकरत्ये ततः परम्‌ । छरतुक्रत्यं ततः सवत्सरेकरृत्यं समीरितम्‌ ॥ २२ ॥ शुद्धिपरकरणं नेमित्तिकप्रकरणं ततः । अनध्यायः सापवादोऽतुफमश्च नवेत्यलम्‌ ॥ २२ ॥ पिता मे धमज्ञः सकलजनविरव्यातसुयशाः पुरा प्रत्यकूसिन्धोर्मिकटमपि वासिष्ठकुटजः । लघरुयामेऽवासीन्मटन इति चोकान्वय इतः सुख वस्तुं चागात्सह परिजनेनांसिकपुरे ॥ १ ॥ भमायुजः कचेश्वरः पिजश्ाचलिप्टिखक- स्तथाऽहमप्यधीत्य कोककाव्यकोमुदीः पुनः । स्वकाीयधमसूचमुज्ज्वलायुत तथाऽऽद्रा- दविटोक्य चाऽऽहधिकं विद॑ समुत्सुकोऽभवं पटुः ॥ २॥४ सन्त्याहधिकान्यपि बहूनि तथाऽपि तानि साधारणान्यत उपेक्ष्य सुसगृहीतस्‌ । ग्रन्थान्विलोक्य सुधिया पथगल्पबुदध्या भीञयम्बकेण विबुधेस्तदिवं विशोध्यम्‌ ५ ३ ५ शाके खन्द्रसमुद्रवाजिधरणीसंस्ये १७४१ प्रमाध्याह्कये व्ैऽप्याभ्विनश्ुङ्कपक्षटशितापञ्चम्युपेते कवौ । संहोध्वाच्युतशमंणा द्विजवरं भीशामश्षारूयाह्यं प्राप्यैव सहायमेतदनयत्संपूर्णतां सोहदात्‌ ॥ ४ ॥ ४१८६ ओको पाहुन्यम्बकविरशितं दिरण्पकेदयादहिकमाशारभूषणम्‌ । आचारमूषणमिदुं कलयम्तु हिरष्यके शिनः सर्वे । विहरन्तु मोक्षटक्ष्म्या सह सततं धर्मदुरधाष्धौ ॥ ५ ॥ इत्योको पहभ्रीमद्वासिषटकुटावतंसभीरामार्यसुनुना उयम्बकज्र्मणा संगृहीते सत्याषाढापराभिधहिण्यकेश्यादिकात्मकाथारभूषणे नवमः किरणस्तदुतरार्धस्तथाऽसौ गन्थश्च संपूर्णः ।