आनन्दाश्रमसंस्कतम्रन्थाविः

[9 ^ 0,

मन्थाङ्‌ः ५८ मारे इत्युपाहत्यम्बक विरचितः

आचारेन्दुः

क्कि (ष

एतत्पुस्तकमागाथे इत्युषाहदत्ताज्ेयशासखाभः सशाधतम्‌

यगि कि णर

तच हरि नारायण आपिरे इत्येते पण्याख्यपत्तने

अनन्दाश्रमस॒द्रणाख्ये आयसाक्षरैर्मुदरयित्वा

प्रकारितम्‌ |

शाटिवाहनरशकाब्डाः १८३० चिस्ताब्दाः १९०९

"गणी

( अस्य सवंऽधिकारा राजशासनाहसारेण स्वायत्तीङृता; 1 >

मूल्यं रूपकवतुषटयम्‌ (०४).

आदशपुस्तकोद्ेखपतिका

2 नर 2

अस्याऽऽवारेन्दोः पुस्तकानि येः परषहितेकपरतया संशोधनार्थं दत्तानि

तेषां नामादीनि संज्ञाश्च प्रदश्यन्ते ¦

(क.) इति सं्तितम्‌--रत्नागिरियरामनिवासिनां कै० वे० रा० रा० गोपा- छदी श्षित पश्वधन इत्येतेषाम्‌ अस्यलेखनकालः राके १८१०

(ख.) इति सक्तितम्‌--रत्नागिरिसमीपस्थमावङगेयामनिवासिनां वे० रा० रा० गोविन्द्‌ भट भष इत्येतेषाम्‌ अस्य टेखन- कालः शके १७५७१

(ग.) इति सज्ितम्‌--सातारायामनिवासिनां बवे० शा० सं० रा० रा० बाढ्टाचायं गजेन्द्रगडकर हप्येतेषाम्‌

„9

समापेयमादशपुस्तकोषेखपतरिका

आचरेन्दोर्विषयानुक्रमः

विषयः राजवणनश्टोको ... गरन्थक्ारयितुवणंनम्‌

भ्रन्थकतुः ऊुटनामादि देवतानतिशूपं मङ्गलम्‌ उपोद्घातप्रकरणम्‌ आचारप्रहासा आचारलक्षणम्‌ शिषटटश्चणम्‌ लौकिकाचारावरयकता दयादानां स्वेसाधारण्यम्‌... द्याक्षमानसूयाशोचानया-

समङ्कलाकापंण्यास्प्रहत्व-

लक्षणानि धर्ममूलम्‌ शरुतिस्मृत्यादिविरोपे निर्णयः शरुतिस्म॒त्यविरुद्धाचारः प्रमा णम्‌ ... ..- ... देवक्रष्यनुितं नानुष्ठेयम्‌ . .. धुत्यादिद्िषे... मनस्तः प्रिबित्यम्‌ कलो पराशरस्मरतिः कल्पसचस्थ्रतिषिरोधे कल्प- प्रच प्रवलम्‌ | कमणि सकलशाख्रोपसंहारः तवापि स्वसुजावर्यकता ... यथाङ्ञक्त्युपसहारः यद्वा स्वसूघ्ाक्तमेव कर्तव्यभ

गृह्यपरिरिष्टं सुजसमम्‌

^~, # कः,

पृष्ठाङ्ाः। विधंयः

| परिरिष्टक्ञोनकगृद्यकारिका-

„| णीं परस्परविरोधे निणयः

„, | कमणि प्रशस्तो देशः ...

„, बह्यावतटक्चषणम्‌

| मध्यदेश्ः

» | आयावतंलक्षणम्‌ ... ..

„, कर्मणि स्वगहं प्रशस्तम्‌ ..

+> प्रवासाद्‌ा गहपतरन

„, | तथादौ नानुमतिः

„, | घडधर्मशाटादावपि अन्तरालद्वीपे निषिद्धे पएतयाटक्षणम्‌

२-२ द्री पापवाद्‌ः. .

प्रातरुदुम्बरपुजा तच पाद्स्पश निषेधः | प्रातमेमयेन मूमिटेपनम्‌ ... „„ तच्च स्वस्तिकमावश्यकमभ्‌ ... [सूवोक्ताः परिभाषाः कतुः प्राङ्मुखत्वम्‌ कर्मणां प्रागपवगता अङ्धारणा अनुक्ते यज्ञोपवीतं। अद्यु चित्वसंपादृकम षिहारा- + सि 9 = | अनुक्ते दक्षिणाङ्गम्‌ जपार्दनामुपांलयुत्वम्‌ „, [मन्त्रान्ते कमारम्भः

„. |श्रोतपरिमाषाणां गये प्रा्िः

वष्ठाङ््‌ः

आचारेन्दोर्विषयानुक्रमः

विषयः पष्ठाङ्काः| विषयः एषा गृह्ये कचिदुद्ङ्मुखताऽपि... <कर्मणि शस्तं जलम्‌ ११

जप उपांश्युत्वम नित्यम्‌ अनियम उपवेशनम्‌ परिशिष्टपरिभाषाः.. कमाङ्गःतया ज्ञानमावश्यकम्‌

उपवीतकशिखावन्धनयोरावश्य-

कत्वम्‌ शिखाबन्धनप्रकारो मन्वश्च शिखामानम्‌ | सर्वं कमं उपवसता कार्यम्‌ अतर फलमूला दि मक्षणे दोषो संकल्पावर्यकता तह्क्षण संकल्पे देशकालाद्युटेखः ..-. मुख्यकालालामे गोणः तच प्रायाश्चेत्तम गोणकाटललक्षणम्‌ ... अपकर्पेणापि कर्मं संध्ययोर्नापकषः कर्म चिविधम्‌ नित्यत्वसाधकानि .. तदुदाहरणानि नेमित्तिकलक्षणम्‌ . .. कामना प्रवृत्तं काम्यम्‌ नित्यं कमाङ्गहीनमपि तथेव नेमित्तिकं प्रारन्धका- म्यं ,. अनारब्धकाम्यं सर्वाद्धोपसं- हारकम्‌ श्रोताशशक्तो स्मार्तम्‌ स्माताशक्तो सदाचारः

)) | नाह्नषीजले स्पशादिदोषो )) | गङ्ख पञ्चधा १? | प्राक्षण मच्च, )) | पादुप्रक्षाटनादिकेषोदकनि- पध! .. ...

ऋष्यादिस्मरणम्‌ „› | केवलदेवतास्मरणं वा ), मन्त्रोचारे विशेषः... „मन्त्रादौ प्रणवः

क्र चित्तदृपवाद्‌

शु द्धिसाधनानि शरीरादे | अग्न्यगारादो पादुकानिषेधः कमणि वाग्छोपे „, बहिजानुनिपधः „, प्रोढपादनिषेधस्तह्क्षणं „, स्नानादि कर्माङ्गम्‌ ...

११

१०.सध्यायाः कमाद्गत्वम्‌

| घोतवसं परिधाने ...

(अहतलक्षणम्‌

कुशासनं स्वेव

„, | आ्रवख्रानेषेधस्तद्पवाद्श्च

„, | एकव सख्रनिषेधस्तह्क्षणं च... कमाङ्घु श्मश्रुकमं आचमन

„| प्राणायामो देवतानतिश्च ... जपा परस्परस्पर्शे

» | शिखानाशञे तिलकयुक्तेन सवम्‌

दानादि साङ्गेन ` ...

„, पेषणपतितादिक्ष्दे कम॑

;, ` स्वश्ाज्नानुटङ्घनेन क्म...

११

११

११

१४

आचरेन्वोर्विषयानुक्रमः।

जा भा-क कण कम ताजक

विषयः पृष्टाङ्ाः | विषय अङ्गटोपे तस्यैव करणम्‌ ... „| प्रातःस्मरणम्‌... प्रधानलोपे सवस्य ... „, |सूयदिः --- --- ~ नाभ्यधा वामकरस्पकः „| भूप्राथेना ऊर्ध्वं दक्षिणः | „, | मङ्गटदशनम्‌ विना कमं नाभ्यधः स्पर्शोन „| मातापितुगुरुनतिः ..

रक्तपयादिस्पशे घनम्‌ .. दैवकमं प्राक्संस्थमुदगपवगम्‌ उदक्संस्थ प्रागपवर्गं वा... हृक्षिणापवर्म प्रत्यक्संस्थं पि. च्यम्‌ ... अपः स्पशमिमित्तानि देवतादी यज्ञोपषीतितादि विज्ञातस्वरमन् पेकश्चत्यम्‌ सोत्र कप्याद्यस्मरणम्‌ अनुक्ते गोहेमदा दक्षिणा... पवकार्थ रजतंच ... पादस्पृषटपावे प्रक्षाटनम्‌ ... तत्र विशेषः सर्व॑त्र पत्नी दक्षिण क्रविद्रामे शाखान्तरपरिग्रहे फट विशेषः अपरियहे दोषः... प्रमादार्कर्मप्रच्युतो विष्णस्प- रणम्‌ हि इत्युपोद् घातः नित्यकर्मणा कणघ्रयापकर- णम्‌ संध्यादिषट्कर्माणि बाह्ममुहूता दविधा ... अचेष्टदेवतास्मरणा दि बाह्यमुहूतेयोग्यंवस्था अचर स्वापे प्रायभथितम्‌

१५ | अदृकनीयाः ४) | मूच पुरीषोत्सग विधिः ११ | तत्रो पवी तधारणप्रकारः ऋषितपणादौी निवीतम्‌ » | सजलपाचस्य मूत्राद्युत्सरगे... | यज्ञोपवीत्यैव मूत्राद्युत्से ११ तस्यम.ः... ¢ ' मूतच्पुरीषादौःपथगुपानत्‌ | आत्मविष्ठादर्शने "१ | वेगधारणनिषेधः „अथ शौचविधिः "” केवलमभ्ूजोत्सर्गे गन्धटेपक्षयमाचम्‌ | शेषपत्रालनम्‌ | अथ पादप्रक्षालनम्‌ तच्नोपवीतविचारः ... ति पादशोचे कमः भावज्चुद्धरावक्यक्र देशकाटातररोधेन कोचम्‌ शो चस्य कमांधिकारहेतुतवम्‌ १६ उक्तशौ चाकरणे प्रायधित्तम्‌ केवलविष्णस्मरणं वा १७ पुरीषोत्सर्गादां गण्डूषसंर्या , | गण्डूषदेशः . .. ,,¡ मृ पुरीषोत्सगप्रयोगः

1

आचारेन्दो विषयानुकमः

विषयः वि निय ग्‌:

पीराणाचमनविधिः आचमनसाधारणविधिः पोराणाचमनप्रयोगः आचमनानकल्पाः ... सकरढा चमनमिमित्तामि द्विराचमननिमित्तानि आचमनापवादं

त्न भोजनोत्तरं हस्तादौ

स्रैहशेषे दन्तवहन्तलयम्‌ अथ दन्तधावनम्‌ ... तच दन्तधावनकाष्ठम्‌ निष्द्धकालः दन्तकाष्टालाभे निषिद्धदिनि प्णादिना अङ्लिमस्मादिनिषेधः दन्तधावनप्रयोग! ... कैशशप्रसाधनं तद्रन्धनम्‌

तत्र मन्त्रः बह्मयन्थिः ...

~

भोजनादौ तन्निषेधः अथ कुशप्रकरणम्‌ .... बह्यय्रन्थिनाऽभ्चमनं पविचदभसंख्या

बह्मवतुलयग्न्थ्योटैक्षणम्‌ ..

पावे घारणस्थानम्‌ धारणमन््रः... ... छमान्ते त्यागप्रकारः कुशग्रहणकालः निषिद्धकुशाः

प्ृष्ठङ्ाः अथाऽऽचमनं तञ्जिविषं तेषां

विषयः कुशाहरणविधिः २५ कुशप्रतिनिधयः )> | हेमरजतताभ्र पवित्राणि २८ |चिधातुमद्राप्रकारद्यम्‌ २० गोवाटपकिचम्‌ „, |स्षानविधिः ... २१ मुख्यक्लानस्य षड मेदाः ... »; | नित्यन्लानटक्चषणं तत्कालः... २२ उदयोत्तर वा सानम्‌ तच संध्योत्कर्षविकल्पः .. ४) मध्याह्न एव स्नान प्रातर्मध्या- | दहयोर्विकल्पो वा... ३३ उषःकाटटक्षणम्‌

») [अरुणोदयो ऽपि सानकाटः ...

९४ प्रातःस्रान दशहश्टकरम्‌ ... ,) सप्ताहं प्रातरल्नने शुद्त्वम्‌... घ्ानोदकानि | विराच्फलदा नय इत्यादि „, गङ्खायाममन्नक लान प्राजा- ३२५ पत्यसमम्‌ गङ्धादशनपानम हिमा सङ्गमे घ्रानं दृश गोदानसमम्‌ , |सङ्कमल्राने सङ्कभश्ञाचां .. ९६ पटरकूलमध्ये प्रानम्‌ | नित्यनेमित्तिकल्लानसुष्णे- ,,| नापि „, पुण्याम्बुयोगादूदुष्टं जले „| पावनम्‌ ... ६७ निषिद्धोद्कानि असंस्करतनिषेधः „› पारक्ये स्राननिषेधः

११

११

आचारन्दाविषयातुकमः 1

विषयः ` असंभवे पञ्चप्ण्डोद्धरारणम्‌ चातुवेण्यंकरुतजलाङ्ये सानम अन्त्यजकरुतकूपन्लाने प्राजा- पत्यम्‌ . आपत्तौ प्रायाश्चत्त अस्पुश्यस्परषे संक्रान्त्यादी च।(व्णोदकमनिषेधः आतुरस्योष्णोदकं शस्तम्‌... तत्र श।तोदक उध्णोद्कक्षेपः केवलं शीतोदकं गहे नि्षि- पदम्‌ ... -.- ... रविवारादावनिष्द्धिम स्लानेतिकतेष्यता अन्यवख्राडदिन अचर वसखद्रयधारण... एके वा तच्र व्यवस्था तीरे मटक्षाटनम्‌ ... दमंधारणम्‌ सखनसकट्प, म्नानानन्तर तच वतंमानवा- राद्युलैखः छतिमजले नन्दिन्यादिस्मर- णम ... ..- ..- जाहवीं विनाऽम्यनदीस्मरणं निमजने कर्णनासारोधनम्‌ स्वपुरतः शिखां कृत्वा मजेत्‌ घ्रानाङ्गतपेणम्‌ उद्धृतोदृके निषिद्धम्‌ वस्रपीडनोत्तरं संध्या

पृष्ठाङ्ाः

| विषयः ` ४३ स्रानाङ्गतषणमसखलिनैव वा „› | यक्ष्मतपणम्‌. .. नदीक्षमापनम्‌ | ङ्कयोनियुद्राटक्षणम्‌ स्ानविधोौ परिशिष्टम्‌ छ्ानप्रयोगः . .. | , संक्षिप्तस्नान विधिस्तस्मयोगः ४४ गहस्रान मन्वर्ितं केचित्‌ ») | अल्पमन्वयुक्तमिति सिद्धा- न्त्‌. 9 ; यज्ञापवीतटक्षणादि | जटाामम्न्नणमन््ा, ); | मध्य आचमनवखपीडनादिः- ११। निषेधः गहे गहमुखं स्रानम „, भ्रीपण्याद्यासनादि गृहख्लानप्रयोगः पारिजातोक्तो योगः | धमान्धिसारोक्तः ने मित्तिकन्चानम्‌ , | अशचौ घ्ानोत्तरं वेधक्लानम्‌ नेमित्तिककाम्यस्चाने शीता- दकम्‌ ... ... अस्परयल्लानादो त्षणं न... रमश्वादिल्लाननिमित्तानि ... | शाघदरशं नादौ घ्नानम्‌ | शिश्वा दिविषयेऽभ्युक्षणादि ४६ | शिशुबालादिलक्षणम्‌ | पुष्यादौ काम्यस्नानं नदयामेव | अमागुरुयो गेऽश्वत्थीयादके

|

गहस्रानपर- ४५ -

पृषठाङ्काः

४६

आचरेन्दोर्विषयानुक्रमः।

7

विषय तत्र प्राथनामन्वः ... देवताचनजपष्धियाङ्ख सानम्‌ अभ्यङ्कस्नानम्‌ तत्र नन्दादिनिपेधः उपोषितस्य कृत्तकेशस्य चा-

भ्यज्निषधः तैलाभ्यङ्गानिपेधे तिटतेट- षेधः ... वरष्यान्तरसमिश्रमनिषिद्धम्‌ अभ्यङ्कनिषधे सषंनिषेधः अम्पङ्गलक्षणम्‌ शिरोषरशिष्टेन नाङ्गटेपनम्‌ कियास्रानप . नित्यनेमिसिककाभ्यन्नानसं- निपाते

अशिरस्कस्ाननिमित्तानमि गोणस्रानानि प्टिस्ानम्‌ गायचरघ्ानम्‌ सारस्वतञघ्ानम्‌ परिशिशटोक्तमन्जल्लानम्‌ परिशिष्टोक्तमन्वघ्नानप्रयोगः विष्णुस्पत्युक्तमन्वघ्नानम्‌ ... गेणल्लानस्नातस्य सध्यादा-

धिकारः | म्नानोत्तर कृत्यम्‌ सानात्तरमाचभने विशेषः . .. म्नानतपणादावाचमनोत्तर

दभत्यागः केशबिनदन्पुप्तः घावयेत्‌ .... सनानोत्तरमद्गमाजनं ...

्रृषठाङ्काः विषय

~ वन्न

पिर

व्छङ्का

५३ | अशक्ता धांतवसखेण मार्जनम्‌ ५७

११। ११ ११

११।

अथ वख्धारणम्‌ ...

बराह्मणस्य कापांसम्‌

अहतलक्षणम्‌ स्वयं धोते प्रशस्तम्‌

| तद भवकन्न्यन बाह्यणादेना

धौतम्‌

अष्टहरतं दशहस्तं वा

वखद्रयावक्यकता . ..-

११

)

॥› . |

एकवखटक्चषणम्‌

उपवांतव सावरणवसख्म्‌ अभ्युक्ष्य परिदध्यात्‌

कैक्जलापकषंणा्थं भिन्चव-

| | | ११ |

११

५६

खम्‌ ... ... दानादिपश्चस्वेव वखहयम्‌ नववश्रस्य समन्वकधारणम्‌ आजानुमूलं बिकच्छं धायम्‌ चिकच्छपश्चकच्छयोटक्षणम्‌

परिहितार््रवख निष्कासने वि-

हापः

निष्पीडितवखं स्कन्धेन धायम्‌

चतुगंणीक्रत्य निष्पीडयेत्‌. ..

जले पाडननिपेधः...

[पूर्वेदयुधीतं चद्धम ....

पटवखकम्बटररषटदिनश्चद्धिः

५५७ | नयलक्षणम्‌

११

रिस्पश्टादि दग्धादिचनि

पिद्धिम्‌

, | प्रति संभवे स्वँ निषधाः...

| शाणादयो वखानुकल्पाः...

आचारेदोर्विपयायुक्रमः

विषय आविकत्रसरयोः परिधानं मलटिपे तु आविकं त्याज्यम्‌ उत्तरीयम्‌ तजीवप्पितुनिपिद्धम्‌... ... उत्तरीयस्थानीयमुपवीतं नि-

षिद्धम्‌ ...

द्ितीयवसख्रामवे वखचीरम्‌ परिधानीयाधनाऽऽच्छादनेवा धोतवसख्रामावे नी्टीवख्रनिषेधः

ओणादो दोषः ... रायनादो भिन्नभिन्नवखाणि वखशोषणप्रकारः ... अथ तिलकः ततरोध्वपुण्डखिपुण्डश्च ऊध्वं पुण्ड विधिः ऊध्वं पुण्डधारणप्र।गः पाङ़्िधभस्मानि भस्मधारणबिधिः

भस्मगोपीचन्इनयोराचार नु-

सारण व्यवस्था...

अभ्यङ्कादो गोपीचन्दननिषेधः

अथ सध्योपाप्तनम...

संध्याया नित्यता

प्रातःसध्यायाः

कमाङ्खता |

अष्यदानादो प्रधानाप्रधान- विचारः ...

संध्यादेशाः, तत्र साथेकस्य सथ्याकाटः

सवासां वा

` छरा विष

` पृषठङ्का ६१ संध्येतिकर्तभ्यता कुशेर्यक्तमा- ))| सनम्‌ ६२ अद्ःधारणया उपवेशनम्‌ १} संभ्यात्रयेऽपि प्राट्मुखतेव... ७० संध्याविधौ परिशिशोक्ताचम- # नादि ११ प्राणायामदटक्षणमप्र्‌ .. ११ , मात्रालक्षणम्‌ ७१ प्राणायामविधि 4 ६२ प्राणायामाज्क्तो ... ७२ प्राणायामोत्तरमाचमनम्‌ संकल्पप्रकारथिविधः 0 नित्यकाम्ययोः संकल्पे विशेषः ,, माजन तत्र पाच्ाक्रति ५२

| गङ्खाद्ी तदुत्थोद्केरव माजनम्‌ ७५४ मार्जनं देवतीथन तष्टक्षणम्‌ ति माजने विशेषाः

६४ अथ मन्त्राचमनम्‌ ... ६.“ मन्वाचमनादिमन्वाणिक- ११। त्यम्‌ मन्वाचमनोदकपरिमाणम्‌ द्ितीयमाजनम्‌ ६५७ आव्परिषेकः अथाघमर्पणम्‌ गोक्णटकश्षणम्‌ अथाध्यदानम्‌ ), अर्षघ्यादकरे पष्पमिश्रणम्‌ ... जलसांनिध्य जटेऽध्यंदानम्‌ जलाभपे श्ुचिभूमो विकाटं तिष्ठन्नेवाध्यदानम्‌ ६८ आश्वलायनरपरत्युक्तो विशेषः

११

११

११

११

आचरेन्दोर्विषयानुक्रमः |

विषयः ` तजन्यङ्कछठयोगनिषेधः गोशङ्खलक्चषणमध्यकालः ... अर्ध्यात्तरं प्रदक्षिणादि

अथ गायच्रीजपः। तत्रगृह्यम्‌ जपे देशषः। अभ्युक्षणटक्चषणम्‌ आसनप्रमाणमासनानि ... निषिद्धासनानि ... पुत्रषद्ररहिणो मरगचमनिषेधः उपवेशने मन्बः। पश्रासनल-

क्षणम्‌

न्यासमन्येष॒ प्रणवः देवताध्यानानिं आवाहनमन्नः जपमाला गोमुखी मन्नाथः नाभ्याष्ठो करधारणम्‌ जप्िषिध इत्यादि जपे संख्पाऽऽवक्यकीं मालाखण्डनिपोऽ्न्येपाम्‌ प्रात स्तिष्ठन्नेव जपः... कन्याद्ानगोदने तिष्ठन्नेव... आभ्रमभेदन जपस्षस्या ... प्रदोपानध्यायादों संख्या... तत्र व्यवस्था

जयानन्तर षडङ्कः ... अथोपस्थानमुपस्थानं सूर्य-

स्येव ... ,

उपस्थानलक्षणम्‌ ... अमिमन्न्रादिटक्षणम्‌ प्रणतिमुद्राटक्षणम्‌...

` प्रषठङ्काः¡ विषयः

७८ | उपस्थानीत्तरक्रत्यम्‌ „, दृशदिङ्नमस्कारः ... ,, | उपसग्रहठक्षणम्‌ ... ७९ | अभिवादन नाश्चि विशेषः... „, | संध्यान्ते प्रार्थनामन््ः १) | स्वरादिलोप आभिर्गीभिजपः ८०।अन्ते मकरदेवाऽभ्चमनम्‌ )) कर्मश्वरार्पणम्‌ समपणवा- क्यम्‌... ..: "१ कुशव्यागकालः | पविच्रत्यागप्रकारः ... ८१ संध्यामन्बाणामृष्याद्यः ... ,; उच्चारणक्रमे विभ्यम्‌ 9) | संध्याकालातिक्रमप्रायाश्ित्तम्‌ ८२ प्रायध्ित्ताध्यं विशेषः ,, प्रातःसंध्याप्रयोगः .. ८३ नित्योपासनविधिः ... ,, |तत्र दृरकालो दायाद्यकाला- ८४ स्तयं हामों ११ पल्न्पादय, ,, अन्यनानुज्ञया होतव्यम्‌... , | अनुज्ञाप्रकारः ... ,, | यजमानसंनिधावन्यकतुंकहो- ८५ |मे त्यागे विशेषः पर्वणि स्वयंहोमः पयसेव ... „, पर्वणि स्वयमहोमे प्रायि. ८६| त्तम्‌ ... ,› | प्राहुष्करणकाटः ,) | प्रादुष्करणं कृत्वेव संध्यारम्मः

मुख्यस्तद्भावे

प्ष्टाङ्काः

११

आचारेन्दोविषयानुकरमः

0 7 1

षीनिनयक ~~ -“~ ~~ <~ रभो यानानि काण 9-9०-6. कम ने. 9

विषयः | प्रष्ठा || विषयः ृठङ्काः प्रादुष्करणकालात्यये प्राय. एकद्रष्यकतुंकत्वं समुदायसं- धित्तम्‌ ... ... ... ९९ हि 5 9 348 = होमासंमवे जपोवा ... ,, | हीमेऽधिकरणं स्थण्डिटमा- हामकालः | „| यतनं वा... ... ..- 9 दुितुस्नुषयोरप्युद्धरणकतुं स्थण्डिलायतनयो्मानम्‌ ... ); त्वम्‌ ... )) | स्थण्डिलोपटेपने कारणम्‌ १८४ उद्धरणहोमयोरेककतुकत्वम्‌ „| तत्र रेखाकरणम्‌ ... --- )) होमकाल ... .-- --- |उषटेखनशकटनिरसनम्‌ ... तत्रोदितो मुख्यः ... .-- | मेखलादी कुण्डचतुर्विशा- मुख्यकाले प्रधानम्‌... .-- >| इन्टम्‌ उदितादिस्वरूपम्‌ ... ... + |आयतनेऽपि उपलेपनावि ०५। उदितस्योत्तरावधि... ... १०० होमादौ द्विराचमनमन्ते अस्तमितस्वरूपम्‌ ... ... ,, | सकृत्‌ .. - 9) अनुदितोदितयोः संध्या ... ,, ।तच्वाथिक्षाटा्यांन --- अनुकत्पक।लः ..- .-. ,, होमे पल्न्या सांनिध्यम्‌ ... अनुकल्पकालातिक्रमे प्राय- ,, (पल्न्युपवेरानस्थानम्‌ -.- धित्तम्‌ चनन 99 संकल्पे विशेषः ०० ००९ 9 आपदि प्रायथित्तंन ... ,, |अन्यकर्तंकहोमे करिष्यामि ); आसायमाप्रातश्च गौणः ... ,, [अभिध्यानम्‌ .-- --- होमद्रव्याणि तन्मानं ... ,, परिसमूहनादिदिश्चः ..- , पवंणि पयसैव ... ... ,, |आयतनाठंकरणम्‌..- ..- १०६ होमे प्रकारः... ... १०१ | नित्यहोमपरिस्तरणात्यागः होमस्याऽऽद्न्तयोः समिदा- होमदव्यसंसकारादि ..- ,, धानम्‌ ... .. |अग्न्यचेनम्‌ प्रधानहोमः समिह्क्षणम्‌ तद्धोभे वि दवितीयाहूतौ परिमाणषाधः ,, रोषः ... अनर्विषि होमनिषेधः ... १०७ सुवधारणविशेषः। कचोऽपि १०२ वेणधमन्या प्रबोधनम्‌ ... ›; सोम्यतीर्थलक्षणम्‌ ... ... ,, | धमने व्यजनस्य विकल्पः... ,; सायद्रव्येणेव प्रातर्होमः ... ,, उपस्थानमन््राः ... .-- कतां एव ॥। ;, | परिस्तरणविसभादिकाठः ))

बव्यकतवुविपर्यये ध्याहतिहोमः १०३।अभ्निपूजनवेक्षः ... ...- १०८

१९ विषयः पृष्ठाङ्गाः अभिपूजन आरक्तपुष्पं न... ,; विभूतिधारणम्‌ ... .-.- विभूतिग्रहणस्थानम्‌ .-. ), आओपासनप्रयोगः # केवलसुनोक्तोपासनप्यगः ११० सौरजपविधिः ... .- पत्नीकुमरीकतुंकहोमः ..- होमहयसमासः ..- .-- )# पक्षहोमादयः ... ११९१ गोंशकृषिपिण्डेनाथिसरक्षणम्‌ ११२ अनुगतप्रायधित्तम्‌ --. ); होमप्रायशित्तानि... --- )) अग्रिवहिःपातप्रायधित्तम्‌ ,; अग्रेजंलाद्युपवाते . ११४ प्रथत्नं बिना प्रज्वलनं .-- )) पधानाहुत्योः संसगं .-. इस्यौपासनम्‌ ... .-. ) अथ सुयाचनम्‌ ..- -.- सुयपजप्राहस्त्यम्‌ ... +, तचमन्त्रेणार्चनम्‌ ... ..- तुचाध्यपद्धति ... ११५ आसनविधिः .-- #

भतश्चुष्यादीनि संक्षिप्तानि ,,

एकदिने सकृत्‌ ११६ अधचषडङ्गः .-- .-- ,; षोडशोपचारविधिः . ११७ करशुद्धिन्यासः . १२० अध्यपाचमानम्‌ प्रक्षे

पद्रव्याणि अव्यप्रदानविधिः ... ... „+,

इति सूर्याचेनम्‌ ,,,

आचरेन्वोर्विषयातुक्षमः

विषयः पष्ठाङ्खा नेमित्तिकजपविधिस्तत्कतालः ,, सहस्नगायत्रीजपः ... ... १२२ रुद्रपश्वाक्षरजपादि ..- +; जपे दिङ्नियमः ... ..- „+ दिष्णसक्तपुरुषसूक्तजपः पुरश्चरणमावदयक्म्‌ ... )) पुरश्चरणपश्चाङ्गम्‌ ... ... +, अङ्गसंख्या ... + चतुरङ्ग अयङ्गषा ... ... १२३ प्रत्यहं दशांशहोमो वा होमा-

शक्तौ ... .-- -- जपलक्षणमर जपदृश्ः ... ,; आसनविधभूतशुदध्यादी-

नामावह्यकत्वम्‌ ..- ); न्यासे करणविशेषः १२४ षडङ्कन्यासमुद्राः ... -.- )) ऋष्यादिन्यासमुवाः जपमाला कराक्षादिमाटा );

भणिसख्या सहस्रादिजपे माला १२५ अष्टोत्तरशतसंस्थ।पयुक्ता

करमाला १२६ जपस्या्टोत्तरशते कारणम्‌ ), शातसंख्यायां करमाटा ... ); अङ्गलिवियोगादिनिषेधः..- ), माटारचनप्रकारः .-- ~ + मालासूत्रम्‌. .. १२७ मालासंस्कारः सप्रयागः... )) तजन्या स्पृहोरसूत्रमि-

त्यादि .. १२९ जपादौ माठलापजनादि

आवारेन्दोविषयानुक्रमः

विषयः पृष्ठङ्गाः मानसोपचरे प्रकारद्रयम्‌... १३० नेवेयसमर्पणमातरं वा वाङ््‌- नियमादि 4, ब्राह्यणस्य भाषणे दाषः यागक्षमटन्षणम्र्‌ 3 (8 9१ जपमध्य मूचादों षडङ्गमात्रम्‌ १२१ मालासंख्यानगुरिका ..- »#

नवाणविधिः मन्त्रोद्धारः „+ नवार्णे प्रणवावरयकता

षडङ्ध विशेषः १३२ नवाणंजपप्रयागः ... # हति नवाणंविधिः ... १३४ चतुर्टक्षं पुरश्चरणम्‌ ..- काल विशेषेण टक्षातमक्म्‌ ); शिवपश्चाक्षरकिधानम्‌ ... )) सप्रणवो द्विजस्यान्येषामप्र-

णव, +$ 2. अस्य कष्यादि ... ..- ,, मध्याह्कावधिं जपः पुरश्चरणे १३६ नित्यादावनियमः ... .-- पश्चाक्षरप्योगः ... .-- पुरश्चरणानुकल्पः ... ..- १३७

तपणमाजंनमन्तरे विशेषः... +, इति नेमिसिकजपपरकरणम्‌ ,, अथ पुराणभ्रवणम्‌। तत्कालः १३८ मागवतश्रवणावर्यकता ... ,, पुराणश्रवणप्रयोगः ... ») नित्यदानम्‌ दात॒महिमा ,, पगीफलाद्किमपि देयम्‌... नित्यदानसाट; ... -.. ,#

११ विषयः पृष्ठाङ्काः कास्यपाच्रस्थितघुत आस्म. निरीक्षणम्‌ ... --- सुवर्णं तद्ानंच ... .-.- सवच दाता प्राङ्मुखांऽन्य उदङ्मुखः ... -.- सुवणकास्यपाचस्थाज्यदानः प्रयोगः ... ... --. # गोदानसमानि . १४० गृहा दिदानानि धमंदानम्‌ )) अथ देवपूजा तत्कालः... पाकेक्येऽपि देवार्चादि पथक्‌. १४१ देषसस्याविशेषनिपेधः ...

पञ्चायतनस्थापनप्रकारः... प्राचीटक्षणम्‌ पृजाक्रमे

प्रकारद्यम्‌ ... ... १४२ उपचाराः षड्विधाः ... )) दृक्ोपचाराः पञ्चोपचाराः १४१३ गन्धपुष्पमात्र बां... .-.- घण्टाज्ञब्देन देवप्रबाोधः ... गरुडा'देवाहनयुतघण्टा ... उद्‌यात्पवं निर्माल्यापसर-

णम्‌ = ... ... ... शङ्कटक्षणम्‌ ... ..- + उषकरणलक्षणम्‌ ... .-- १४४ सहासनम्‌ दीपिका

अभिषेकपाच्रम्‌ ... ... #;

धृपदीपनैवेद्यनीराजनपाज्राणि ,+ उपचारलटक्षणम्‌। तच्नाऽऽवा-

हनम्‌ ... ..- ~ १४५ आसनं सप्तविधम्‌ ... -.. )# पाद्यदरष्याणि वत्पाज्चं ...

१२ आवरेन्शो्विषयातुकमः

= ` शषा पाद्यापंणं पादोपर्येव ... १४७ त्र पितदेवस्य वर्ण माज. अर्ष्यपदाथां 7 | | | ११ शिषसूया तिरिक्तेऽच्य शङ्कः ›, 7 दैवतामेदेन वखधणमेद्‌ः... „+ वनन * .: ` ?? | विचिच्रवखरे नीटीदोषो ,, आचमनं मुखे देयम्‌ -*‡ », वितस्तिमात्रं वसम्‌ १? पाद्यादिद्रव्यालामेऽक्षतान्‌, ›, वखाटंकारादि पर्युषितम्‌ ,, द्ध्यादिपश्चकं मधुपक .“. ? | नीटीराखितवस्नं दध्यादिमानम्‌ पदाथद्वय ,*८ | नववखमक्षालितं वा -- `` -** १४८ | डुणं पट़वल्रयोनीर्टदोषो १५१ हह कांस्यपाच्रम्‌ मुखे पटसूत्रादियज्ञोप्वीतम्‌ ... ,, दानव * ` `" + | यज्ञोपवीतं पुदेवे। अलंकाराः ,, पच्वाग्रतन्नाने क्रमः --- »› साधारणं गन्धाष्टकम्‌ ... १) पञ्च द्रव्याणि समानि -- » देवताभेदेन गन्धा्टकानि... १५२ पञ्चद्रव्यालामे क्षीरम्‌ ..- ,› | चतुःसमाख्यं गन्धम्‌ १) अभ्यङ्कः उद्रतंनपदाथाः ,; | सर्वगन्धम्‌ यक्षकर्दमः पादपीठस्य बिल्वपत्रेण घष- अशक्तषेकपदाथोऽपि १) णम्‌ .-- -- -* ? | चन्द्नागस्कुङ्कमानि ल्लानपदाथाः। वसख्रपूतं जलम्‌ ,; | यथोत्तरं श्स्तानि ... १५३

प्रतिमादौ पवेणि सानम्‌... 3, तुलसाका्ठ चन्दनम्‌ ठेप्यादिम्र्तो छ्नाने विशेषः १४९ | तुलसीदललग्नचन्दनम्‌ द्ादश्यां विष्णो दिवाञ्चानेन ›; | चन्दने शङ्कपाचम्‌ कनिष्टि-

गन्धोदकेन शङ्केनाभिषेकः ,; | कया दानम्‌ ... ..- )# शिवसूयाचने शङ्कनिपेधः , | ताभ्रनिषेधः शङ्कपृष्ठलग्यजल निषेधः ... ,) | गन्धशशब्वो बहुवचनान्तः...

दैवताभेदेनाभिपेकपात्रम्‌ | गन्धं घृतं द्रदीमूतमश- ल्लानादौ ताम्रे गव्यं दुष्टम्‌ , | स्तम्‌ ..

स्लाने वादिचिनिनदुः ... १५० | अथ पुष्पाणि वादित्रामावे घण्टा सर्वत्र ,„, | विष्णो शस्तानि पुष्पपत्राणि + अभिषेकमन्त्राः „, | वुलसीप्रा्ञस्त्यम्‌ ... ... १५५

घरानकालेऽगसद्राहः ..- ›) तुलसीमूलग्त््नाने शस्ता ... +

आचरेन्दोर्विषयानुक्रमः +

कजनिकयर्ह === ~

विषयः पृष्टाङ्का निषिद्धानि पृष्पाणि कराकंपच्रानीतनिषेधः ... १५६

अक्चतानिपेधस्तलक्षणं च... शिवे विहितपुष्पाणि बिल्वमहिमा निषिद्धपष्पाणि १५८ गणपतो विहितपुष्पाणि (परिदिष्ट) ठवाप्राहस्त्यं तन्मानं ... ), तुलसी गणपतो निषिद्धा... + सूये विहितपुष्पाणि पत्राणि च, विहितप्रतिष्द्धानि निषि- दधानि देव्यां विहितपुष्पाण अथ पुष्पावचयः शुद्रानीतादिनिषेधः अस्वामिकादिप्राक्षस्त्यम्‌ ... अस्वामिकापवाव प्रातःस्रानोत्तर वुटस्याद्याष रणम्‌ पष्पायाहरण विधिमन्त्राश्च तुटस्याहरणे षित्वाहरणे मन्त्रा निषिद्धकालाश्च ... ,, पुष्पपत्रफलापणप्रकारः ... १६२ पुष्पपच्रादिपर्युषितविचारः ,, तीथोंदके पयुंषितिविचारः... १६४ समित्पुष्पहस्तस्याभिवादनंन अभिवादनापवादः # जलेऽन्तक्षाठितादिपुष्पं . .. निमाल्यम्‌ पयुंषितापवाद्‌ः माल।यां पयुषितत्वं नास्ति "'

१7 8

@ = + | . १५९

.. १६०

१६१

2१

१३

विषयः ` पङ्काः

अथ धूपः... १६५ अगताख्यो धूपः ... ... + द्शाङ्खः = * ष, () ११

धुतयुक्तो गृग्गुढरेक एव वा +, धपप्रदश्नप्रकारः वा दोपवतिद्रव्याणे दौपवृक्षाः घतदौोपतलदीपयोदेशषः कपरदीपः ... 1पे द्‌} पप्रज्वाटननिषेधः दीपापंणप्रकारः एकदौपो दक्षिणामुखः प्राह मुखश्च ... दापप्रलोपनं पुरुषस्य निषि म्‌ ... ... ^. धपदीपवन्व्‌नम्‌ ... ..- )# नैवेद्यम्‌ तद्भावे फटाकि परमान्नहरिद्ान्नाषटिक्षणम्‌ ,, नवे तुलसीमिभ्रणम्‌ ... १६८ अनिवेदितिभक्षणनिषेधः ... )) प्राणाष्देमुद्राः अपणप्रकारः ताभ्बललक्षणम्‌ नमस्कारविधिः | अगे नमस्कारजपादिनिषधः प्रद क्षिणालक्षण तत्सख्या गेमसूत्रलक्षणम्‌ ... फलटापणम्‌ दक्षिणा प्रतिदिनं नाऽऽव- रयकी ... दुवार्पेतदक्षिणाप्रतिपत्त नीराजनप्रकारः

१६६

॥।

१४

विषयः प्ष्टाङ्खाः पुष्पा लिस्तज्च नानामन्नाः १४२ निर्माल्यधारणम्‌ ... -.- ) शिवनिमाल्यविचारः .-- शङ्खोदकविचारः... .-- ) ती्थविधिः ... ..- .-- + प्राशनं पात्रेणेव १५७३ पराहाने वैदिकमन्ः ..- > विप्रपादोदकानन्तर षिष्णु- पाद्‌दकप्राशनम्‌ ... एकादइ्यादो तीर्थप्राशनवषि- वारः ... ... १५७४ नवेद्यमन्नं भाजनकास मुत ,, नेवेद्यमक्षणमन्वाः..- -.. +) मुखवाद्यकरताटकास्यताल- रशन्वः - ~ ... १५५ देवायतने संमा्जनरङ्गमाटिका + दवाचिरदपराधाः... ..- तद्पवादश्च १७६ पूजाविधौ सष्याख्यानपर- रिष्टम्‌

चेत्याः परज्याधिकरणानि १७५ कशालय्मामादृवावाहननिषेषः १५८ हालयामे दवतान्तरपूजन

आवाहनमावहयकम्‌ ... +, पुज्यपजक्योमुखनियमः ... १४९. आरम्भे सकरदाचमनम्‌ ... ,, मूतोद्रासनादि फम्बलासननिषेधः... .-. १८० दावासनंन विष्णुपए्जायां शङ्खप्राश्ष-

स्तयम्‌

आथरेन्दोर्विषयानुकमः

विषयः

इतरत्र पाच्रान्तरबा ...

न्यासावश्यकता ... .-- +

पूजामन्नाः... ... ...

नाममन्वलक्षणम्‌ ... ..- १८१ उपचारान्तर उद्कक्चेपः ... +

षोडरोपचाराः ...

आवाहनाभावे तदगििनियोगः „+

वस्रोपवी तयोयुंगम्‌ १८२ वेयेऽन्नमेव =... ..- +

असपन्नं मनसा सपावयेत्‌

उपचारप्रतिनिध्यन्तरम्‌ ...

षोडशशत्वोपपत्तिः ... ..-

गणपत्यादिपजामन्त्राः ... १८६

देष्याः पूजनेऽपि पुरुषसक्तम्‌ ) देवपूजनं गोदानसमम्‌ ... १८५ काम्यत्वं नित्यत्वं चैकेनैव #

देवाच॑नं विना मजने दोपः +, तच प्रायश्ित्तम ,..

वेश्वदेवदोषेण परथगमरन वा नेवेद्यं तस्य प्राधन्यं ... + पञ्चायतनपूजाप्रयोगः ... + शिवपूजा लिङ्क प्रशस्ता ... लिङ्क द्विविधम्‌ पश्चसु्ी ,, पाथिवे पश्चसूत्रं नाऽऽवहय-

कम्र .. ... .- ) अखण्डसखण्डविषारः ... बाणलिङ्कटक्षणम्‌... १९२

कलो पाथिवप्राङस्त्यम्‌ ... ,) भस्मरुद्राक्षधारणमावदयकम्च ,, रुद्राक्षधारणविधिः ..- ») सद्राक्षप्रतिष्ठापवाषः

आवारन्दोर्विषयानुक्षमः

विषयः परष्ठाङ्काः सव्राक्षधारणसख्या कदलीफलटनिवेदनं शिवे ... १९१ शिषपुजायामुदङमुखत्वम्‌ ), स्थिरटिङ्ग त्वनियमः ... )) पाथिवलिङ्कपजाप्रयोगः ... + रिषाष्टनामानि - १९५४ पजानुकल्पाः .-- -- ) पूजाधिकारिणः! ..- --- सीश्चुद्रयोर्धिरषः ... ..- +) भागवतादिपुराणपूजनम्‌ ... १९५ गुरुपूजा तुलसीपूजा ..- अथ मङ्गटदशंनादि .-- )

स्पशशाहाणि। प्रदकषिणारहाणि १९६ विष्णाक्रान्तादि पा्यंपदाथाः ); यतिदकषनादिमहिमा ... इति प्रथममागङ्कत्यम्‌ ... मध्ये मङ्लार्थं रामनतिः...

वेष्टाभ्यासः पञ्चविधः ... १९५७ वेदार्थपर्मशाखविचारः ... समित्पुष्पडश्ाहरणम्‌ ... »; इति द्वितीयमागकृत्यम्‌ ... पोष्यवगाथेधनसंचयः .-- पोष्यपरिगणनम्‌ ... .-- धनार्थं राजादेरदशनम्‌ .-- »

ब्राह्मणस्य याजनादिजीकिका १९८

अस्वयंकृतकरषिवाणिज्यम्‌ ), कुसूल कुम्भी धान्यादिटक्ष-

णब अश्वस्तनिकवृत्तिः कलौ

वज्यां

१५

विषयः पष्ठाङ्काः अयाचितयायावरशिलो-

ञ्छादि... ..- -.- ## राजप्रतिग्रहनिपधः... ..- +, धमिष्ठराजप्रतिश्रहो ज्यायान्‌ ,; आपदि लब्धराज्ञोऽपि ..- १५९ तिलादिषोरप्रतिग्रहः ... अप्रत्याख्येयपदार्थाः ... )) शाकादिकमयाचितं सवतो ग्राह्यम्‌ ... ... ... क्षञ्चियादिवृत्तयः ... ..- ) अपद्वत्तयः ... बाह्मणस्य विकरेयाविक्रेयम्‌ २०० दव्यविनिमयप्रकारः ... विगुणोऽपि स्वधमः प्रेयान्‌ २०१ धनाथं प्रवासे तद्विधिः ... )+

गह्यािमतां मासद्वयं प्रवासः ,, प्रवासे होमाथमविक्षल्पः... ) तीर्थाय प्रवासः। तत्र का- ,+

रणम्‌ ... ... ..- +, अथि विना ज्ञतयोजनगमनं

9 + प्रवासोपस्थानप्रयोगः ..- )+ संक्षिप्तोपस्थानप्रयोगः २०२ प्रवासोपस्थानं गद्य कृता-

कृतम्‌ ... -.. -.- +, अथिस्मारोपणविधिः ..- संकटे पल्या अपि प्रवासः २०३ पुनराधाननिमित्तानि .--

अनितधनस्य तेधादिषि.- भामः ~ .-.. २५४ इति वृतीयमागङृत्यम्‌ ... २०५

१६ आवरिन्दोर्विषयाुक्रमः विषयः ` पृष्ठाङ्काः| विषयः पृष्ठा मध्याह्स्नानार्थं मृदाहरणम्‌ ;; | पवमभिसधाय जपः मध्याहस्नानविधौी परेश्षेः ग्रामे मनसा जपः... ... २१३ ष्टम्‌ ... ... $) | ऋष्यादिस्मरणे विकल्पः... मृत्प्राने निष्द्धिकाटः २०६ | अनध्यायप्रतिप्रसवः ... ,, यज्ञोपवीतक्षालनम्‌ )) | अनध्यायविशेषेऽल्पपाठः... )) मलापकषंण्नानं तटे ;) | बह्मयज्ञे द्रषेवानध्यायो ... „+ मध्याहस्नानप्रयोगः )) | उपवेक्नासभवे तिष्ठन्नपि... ) अशक्तो प्रातर्वत््रानम्‌ २०७ | बह्ययज्ञपरशंसा % अत्यशशक्तो मन्वस्नानम्‌ ..- ) | जपोत्तरमलिदर्मव्यागः... २१४ मध्याह्स्नानमावहयकम्‌ ... ,, | तर्पणम्‌ तच्च कारिका १} बह्ययज्ञकालः ,) | तर्पणमन्त्रेषु प्रणवो शत्रवपि बह्ययज्ञः... तपंणे सव्यान्वारम्भों नवा २१५ आश्वलायनानां बह्ययन्नोत्तरं तर्पणे प्राङ्मुखतेव... .-- २१६ मध्याहसध्या ... २०८ | तपंणं जले स्थटे वेति षि- आत्मप्रदक्षिणादि ... | चारः : - # भौतमाचमनं बहुविधम्‌ ... ,, | मूमो तपंणे कुश्ास्तरणप्र- प्राणायामः दभासनमाष- कारः १) द्यकम्‌ ... २०९ | करणाधिकरणपात्रे २१५७ कम्बलासननिषेधः | करे खदगाद्िधारणम्‌ १) बहमयज्ञं करिष्य हति संकल्पः , | तिलावहयकता - ») आद्यन्तयोरपस्प्ः , „, | प्रागयैस्तर्पयेहेवानित्यादि... बह्मयज्ञविधी गद्यम्‌ २१० देवादित्पणे तण्डुलादि ..- २१८ उपस्थासनमनेकविधम्‌ | देवादिषु वर्णभेदेन तिलावा ,; शोनकोक्ताजजछिः स्वसु. याचिततिलादिनिषेधः विरुद्ध --* | तदपवादः * 1) गायञ्यास्तृतीयावत्तौ ... २११ | तिलग्रहणे विशेषः... कगादिदिशकाध्ययनम्‌ वतिलतपंणनिषेधकालः 9) अध्ययनं प्रकारद्रयम्‌ | मन्वादयः युगादयः २११९ वेदादेपाठपक्षे बिरोषः ,„ | विलतपंणनिषधप्रतिप्रघवः उपाकरणात्राण्विशेषः ... २१२ | यज्ञोपवीतादेठंक्षणम्‌ २२० अभिमिल्ठे सूक्तं पुरुषसूक्तम्‌ , | देवादौ यज्तोपषीतादि २२१

चरेम्दोौर्विधयानुक्मः

विषयः

प्रष्ठाङ्काः

बिषयः

जीव च्पितुकस्यापसव्ये विशेषः २२१ | निष्पीडनप्रकारः

अस्य कृष्णतिल निषेधः देवादिकमंसु दक्षिण।दि ... तपणेऽशलिसंस्या... जानुनिपातनम्‌ | सख्यावेकल्पा आश्वलाय- नानाम्‌ "“ तपणीयपितरः

११

29

` २९९९

११

पित्रमगिनीभिव्यादौं षष्ठचलुक्‌ ),

सापत्नमातुलादीनामपि- ... तपेणम्‌ | घहव चानां नाम्नः प्रागगोच्म्‌ नामसु शमान्तादि गोत्रे सकारान्ततावा अञल्यावत्तौ मन््ः सकृदेव पित्रवंशहइत्यवसानालिः संक्षेपतपणे प्रकारद्रयम्‌ पिच्रादिचयाणामेव वा तप॑ णाप ... भिक्षादिदक्षिणा बह्मयज्ञस्य साच गह एव तपेणाकरणे प्रत्यवायः द्विगणीकरतदभत्यागे मन्तः तिथिविशेषे यमतपणम्‌ ...

११.

गहस्नानादौो वसख्रनिष्पी- डनन

ततः सुयायार्ध्यम्‌ ...

अन्ते सक्रदाचमनम्‌

ब्रह्मयज्ञप्रयगः

ग्रहणा दिनिमित्ते तर्पणमाच्नम्‌ २२८

संक्षिप्ततपणप्रयोगः. .. गहे ऽत) तेतिमन््रस्थतिटपद- विचारः... मध्याष्ुसध्यावरश्यकता तत्कालो मुख्यो गौणश्च परि- रिषे | अथा<ऽसीननेव जपः जपोत्तरं दिगभिवादनादि अष्यंमन्त्र विशेषः... | अध्यजले पुष्पमिश्रगम्‌ ... मध्याह्संध्याप्रयोगः

स्नानोत्तरं ताोथजलाहरणम्‌

दिवाविहितकम्णां राचो- करणम्‌ ...

आश्ोचे कतेष्याकतत्यम्‌. ..

निव्यञ्ानं -समन्बकमम-

चकवा

गरहणस्चानादौ नाऽभकशोाचम्‌

एतच बाह्मणस्य भवति २२५ | आशो चना स्ध्यावन्दनम्‌

भीष्मतपंणं माघड्ुक्काष्ट- भ्याम्‌

आचमनोत्तरं पविच्रदभ- त्यागः

सतिटदभं वखमिष्पीडनम्‌

तसे स्थ सव जदा

"

११

११

तस्योगः

आपत्काटकतव्यसध्या

सूतके स्थालीपाकहोमा{द- विचारः...

` २९०५

१५७

वष्ठाङ्काः

११

११

११

११

. २₹२२०.

११ ११

११

११

९२२

११

२९३

११,

` २२५

1

- २३१. संकर आश्वलायनानां नेयम्‌

१८ आसारेन्दोविषथानुक्षमः

विषयः ` पृष्ठकः | विषयः गृष्ठाङ्काः समारूढे ऽग्ावाक्षौ चपति प्रतियज्ञोपवीतं धारणमन्ना- आशो चेऽग्न्यनुगमनप्रायाभि- वृत्तिः ... ... ... २५१ तम्‌ ... ... -.. + | यज्ञोपवीतमानम्‌ ... ... + शिवपूजाया नाऽऽशौचम्‌... , | यज्ञोपवीतं कार्पसिमयम्‌... +, पुरथरणजपस्तोचपाठादी... , | यज्ञ।पवीतधारणसंख्या ... २४२ सूतकेऽन्तरितद्ानानि तदन्ते , | यज्ञोपकवीतालामे वारिः ,, सूतके पश्चयज्ञनिषेधः ... ) | यज्ञोपवीतस्य चुरितादौ ... ठवणमध्वादावाज्ञोच ... २६६ प्रतियज्ञोपवीतं संकल्पा संसर्गाधाशौीचं तदीयपवार्थन ,, भिन्नम्‌ अनुगमनाद्याश्ञौचे क्मा- जीणेयज्ञोपवीतादिप्रतिपत्तिः ) लोपः ... ... ,„, कर्मकाठे यज्ञोपवीताधारणें सूतके कमभित्कालेऽस्प प्रायधित्तष्टयं तादेः ... २४६ इ्यत्वं , „, | यज्ञोपवीतस्य स्कन्धाद्यवरो- आशोचमुक्तिन्नानं प्रातः सं- हेत --* ११ गवेवा ... ... ,„, | यज्ञपिवात दृहस्थमव क्षाल्यम्‌ ) रकादशाहे प्रातःसंध्यावि शाखाविशेषेणोत्तारणमपि चार ... , | यज्ञोपवीतधारणे प्रयागत्रयमर्‌ ›! अकशीषापगमे पश्चगव्याश- यज्ञापवीतत्याग निमित्तानि नि नम ..; , चण्डाटादिस्पशं यज्ञापवा- पगव्याश्ञनं सथ्यात्तर पूर्त षा,, तत्याग+ ... ~" ~ बह्यकूचविधिःः --- --- ) |तत्र चण्डाटलक्षणम्‌ ..- प्लिस्वरूपम्‌ ... ... २३७ | यज्ञोपवीतनाके ..- --- २४९ बह्यकुचंपयोगः ... --- " | इति चतुर्थमागकरृत्यम्‌ ... », होमरहितोऽपि बह्मकूर्चः ..- २३९ | पञ्च महायज्ञास्तहलक्षणम्‌.-- २५. आश्लोचापगमे यज्ञोपवीत- पञ्च महायज्ञा नित्याः ... $ धारणम्‌ ... ,.. „+ 1 पञ्चसूनाटक्षणम्‌ ... ..- गज्ञोपवीतनिष्पत्तिप्रकारः... + | वेश्वदेवे यज्ञजयम्‌ ..- .. बरज्ञोपवीतधारणे बौधायन- वैश्वदेवोत्तरंनेवेद्यः... -.- , सूच्रम्‌ ... ..- --- २४० वैभ्वदेषस्याऽऽत्मसंस्कारतादि मृत्यर्थसारोक्तं प्रकारान्त- वैश्वदेवः सायं प्रातश्च ... २५१

गरष ... ... .. ++ अशक्तो प्रातरेव द्विवारम्‌... »,

आचारेन्दार्विषयानुक्मः।

विषयः होमद्रभ्यं व्यखनरहितम्‌ ... ततान्नाभावे फलटमूलादि ०० विष्यपक्ार्थाः . २५२ आओपासने टोकिके वा वेभ्व- हवः ... .-. ... # तत्रागन्यायतनप्रमाणम्‌ ... चुह्यादिनिषेधस्तदृपवाद्श्च २५३ वैश्वदेवदेशः। अधिकारिणश्च वेश्वदेवाभावे यासक्षेपोऽो २५५ वैश्वदेवे पुच्रादिकर्जन्तराणि + पुत्रादिभिः पि्राद्यनुज्ञया होतव्यम्‌ 1 प्रवासपिषये सकु देभ्वदेवेन सर्वपाकस- स्कारः ... ... होममन््रास्तत्र सृतं परिशिष्टम्‌ ,, शोनेककारिका २५६ अग्न्यलेकरणकाटः अन्नेन व्याह तिहोमविकल्पः २५७ अवदानक्ल्योः प्रमाणम्‌ ... + येश्वदेपे कुशासनं प्राड्मु खत्वं 7 आद्यन्तयोः सङ्रदाचमनम्‌ आदो द्विव... ... ... अथ भूतयज्ञः ... .-. + तन्न नराकारप्रकारः ..-. + आश्वलटायनानां नराकारो मख्यः ., शोनकोक्तपरकारान्तराणि ... + घटिहरणे त्यागविचारः .. अथ पितुयज्ञः ..- --

` पृष्ठाः

विषयः _ वै श्वदृवबत्युद्धरणम्‌

अनुद्धरणे प्रायशित्तम्‌ टिप्रतिपत्तिः दविरावृत्तो विशेषः ... सहत्वपक्षे विशेषः .

सायभमोजनामविनषा वेश्व-

देवः

वेभ्वदेवविस्मतो

भा द्ध दिने वश्वदेवनिर्णयः दशे वेश्वदेवकालः... वायसाद्विलिः वेभ्वदेवप्रयोगः

चक्राकारबटिहरणप्रयोगः

वायसादिषििप्रयोगः

सहत्वपक्षे प्रकारान्तरम्‌ -...

वेभ्वदेवानुकलत्पः विधुरषेभ्वदेवप्रयोगः केवलसूचो क्तबेभ्वदैवप्रयोगः अथ मनुष्ययज्ञः तत्रातयटक्चषणम्‌ ...

ही नोत्तमातिथेसमवाये ... पड्िभेददाषस्तद्पवादश्च ...

पड्किमेदप्रायशित्तम्‌ हीनवर्णातिथो विशेषः तिथिप्राप्ती

अतिथिमोजनाङ्क्तो मि

क्षादि ... .. मिक्षादिटक्षणम्‌ .. गरास्परिमाणम्‌ मनुष्ययज्ञविधिः अतियिपूजाणूलम्‌ ...

द्रादिषु प्रसङ्गसि मनुष्ययज्ञनित्यभ्राद्धयोस्त- न्त्रम्‌ ... ... नित्यश्राद्धप्रयोगः ... अथ गोय्यासः नित्यः ... अन्नदानफलम्‌

पात्रापातच्रविचारो वेधदाने

समीपस्थविएत्यागे दोषः... अथ मोजनविधिः... तक्र मोजनकालः .. द्विभोजनमवश्यं वेति ... आर्द्रं धान्यं फलवत्‌ आहिताग्नौ कविशेषः ...

२० आचरेम्दोविषयानुकमः

विषयः शृषठङ्काः| विषय ृष्ाङ्काः अपजने प्रत्यवायः... ,) | अष्टम्यादौ द्वामोजन वि- मनुष्यय्ञनिव्यभ्राद्धयोः पौ- चारः वापर्यिचारः ,) | अष्टम्यादौ भोजनकाले

सायं मनुष्ययज्ञो नेति कोचेत्‌ , | तिथिनषिद्धा .. २८३ मनुष्ययज्ञप्रयागः . २५२ एकादहयां तु वतदिनि भोज- भिक्षाठानोधे | ननिपेधः वेश्वदेवात्पराभ्भिक्षोरागमने २७२ | मोजनराब्दार्थः ... .-- + भिष्षुलक्षणम्‌ , | उपवासाशक्तो नक्तादि ... २८४ -भिक्षादानफलम्‌ ... २५४ अन्नलक्षणम्‌ ... भिक्षाश्नफटम्‌ ,) | एकाद्हयां भक्षणीयपदाथांः ,, माधकर्यन्नमन्यस्यादेयम्‌ ..- ) उपवासारशक्तावेकविप्रमो- पश्चमहायनज्ञप्रक्षसा , | जनम्‌... २८५ पश्चमहायज्ञाकरणे प्रायधित्तम्‌ ,, वते प्रतिनिधयः -- अथ नित्यश्राद्धम्‌ ... ,„ | एकाद्हयादो भ्राद्धपाते ... „+ तदुनुकल्पश्च .-. +) | चतुथ्यादिरा्िवतेषु २८६ दिवाऽरभवे राच्ावपिवा... २५६ दशम द्राद्हयानयमाः 1} नित्यश्राद्धं मासेमासेवा... + | नियमाः काम्यवत एव नित्यश्राद्धाकरणे प्रायध्ित्तम्‌ ,, नत्याः --- )

दरादुहयल्पत्वे पारणाविचारः द्वादश्यां द्वाद्ञविप्रभोजनम्‌ +!

, २७७ | प्रदोषादौ जलपारणा ... २८७

| रविवारादौ चतु््यादिवते...

२५८ | भांजननिषिधकालः .-- १) | बालादीनगे मोजयेत्‌ .-- ),

२८० | अभक्ष्यवजनमावहयकम्‌ ... ,) ,„ | षडविधममक्ष्यं जाव्याद्मे-

२८१|। देन ..- २८८ , | जातिदुष्टलक्षणम्‌ ....

२८२ तिथिषेशेषेण वज्यपदार्थाः २९२ , | संधिन्यादिप्योनिषेधः

+ अथ कियादुशनि... ... ` २५३

आचारेन्दोविषयानुकमः

विषयः ` अथ काटदुष्टानि ... तश्च पयुषितलक्षणम्‌ पयुषितापवादुः ससगदु्टानि ... सहषटेखटक्षणम्‌ वाग्दुषटलक्षणम्‌ भक्ष्यद्रष्याण्यपि शरीरहि तकारीण्यव भोज्यानि तच बीद्यादिजलान्तद्रव्याणां गुणाः क्रमेण ... भोजने निषिद्धस्थानानि... विहितस्थानम्‌ पात्राधोमण्डटलप्रकारः भोजनपाथाणि भजने निषिद्धपत्राणि ... निषिद्धपात्रमोजने प्रायशि- तम्‌ भज्यपल्ाणि। प्रावलीप्रकारः निमन्नितविप्रण प्रावल्यो कायाः ,. अथ परिवेषणम्‌ पात्रोप- स्तरणम्‌ | परेवेषणक्मसतत्साधनं छवणादिहस्तदत्तनिपेधः ... लबणादिहस्तेन दातुः प्राय- शित्तय्‌ ... परिवेषणप्रसारः भोाजनपाचस्य समन्ता्घ- पत्राणि परिवेषणकाल उच्छिषटस्पशे भोजनकिधौ गृद्यपरिशिष्टम्‌

शष्कः

२१ विषयः एष्ठाङ्काः . २९४ | भोजनादो द्विराचमनं सकृद्रा २१४ २९५ | तत्र मन्वविशेषः ... .-- + | आचमनाप्पूर्वं पादक्षाटनम्‌ , २.६ | भोजनशशालाया बहिराचम- २९८ | नम्‌ ... ... ... , | वतुलग्रन्थिमत्पविच्रधारणम्‌ ३१५ भोजने दिङ्नियमः ... + उपवेशने वेशेषः 9 भोजनकालेनेवेयो गोयासश्च + ` . २९९ | परिषेक एेश्षानीमारभ्य कार्यः ३१६ ३०८ अथ बलिनिवपनम्‌..- --- » बल्युद्धरणप्रकारः .-- --* » २०९ | अनुद्धरणे प्रायाश्चत्तम्‌ ..- , बलिदानाकरणप्रायश्चित्तम्‌ ३१७

३१० | पायसादि बलो निषिद्धम्‌ » बलिदानोत्तरं हस्तक्षाटनम्‌ + अथाऽत्पोशनं शतमात्र ... „+,

. ३११ ` गृहीतमोनत्याग आपोशश्ना-

करणे प्रायश्चित्तम्‌ ...

[पा्रधारणविचारः... ---

आपोशनं दक्षभागषएव ... +

| आपाशने एनःएूरणनिपेधः ३१२ आपाशनमन्त्रं स्वाहान्तत्व

११ | ~ . ३१९ अथ प्राणाहूतिकल्पः .-- + | भोजने मोनविचारः . ६२० . ३१३ जलपाचं दक्षिणे ..- --- # प्राणाहुत्य॒ध्वमासन्दीविचारः ३२१ | भाजनक्रमः #

,, | अन्नजटयामानम्‌ ... अत्यक्ननिषेधः याससख्या

११ ˆ ११.

२९ आचरेन्वोर्विषयानुक्मः विषयः हि पृष्ठजाः | विषयः पृष्ठजाः अन्ये नियमाः ... ..- ३२२ | बह्मचारिणो बहिरेव हस्त- जलटषपानप्रकारः ... .-. क्षालनम्‌ = ... ..- ^+ यो वेशटितशिरा मुङ्क इत्यादयो सर्वेषां वा बहिः -.. ..- » निषधाः... . ६२४ | मोजनस्थान एवाऽऽचमनम्‌ रात्रौ मोजने वीपनाक्ञे ... „+ | दातपदगमनावि ... २२९ दिवाऽपि दीपसानिध्ये फम्‌ , | भोजनविधिप्रयोगः + मा्यासहमोजनादिनिषेधाः ` ,, भोजने परस्परं स्पर्शादौ क्र चित्तदपवादः - ६२५ ~ पायश्िततम्‌ ३२२ 1 भोजने क्षज्जम्भणयोः दष्करतपङो भोजनवोषः ..- + |~" =< ~ वमने स्राननिणंयः... ३३२ ` | परान्नभोजननिषेधः ... दोषः " . परान्ननिषेधो निन्दितान्नवि- ,, षयः ... .. ... + कलो दोषाभावो वोत्थाने.. ` » |तत्र निन्याः कद्यादयः... , माजनकाट उदूखलाद््‌- अनापेगहमोजननिषेधः ... ३३४ शब्दे ` ६९६ दान्ननिषेधस्तदृपवादश्च + उच्छिषटरोषविधानं घरतादि- परान्नमोजनरिधिः... ... ३३६ घ्याता्क्तम्‌ -.- --: » | परान्नापवाद्‌ः ... -.- भोजनं रहामि कायम्‌ ... » |तत्र गुरुलक्षणम्‌ २२५७ मोजनान्ते कर्तव्यम्‌ .-. ,; | निन्द्यान्नमोजनादौ प्रायधि- भुक्तोच्छिष्टदानविधिः ... | त्तम्‌ ... ... 9 उत्तरापोशनप्रकारः ... + | इति पञश्चमभागकरत्यम्‌ ३२९ पविच्रत्यागप्रकारः.-- .-- ३२७ | तत्र ताम्बक विधिः. .. ३४० उत्तरापोशनाकरणे प्रानम्‌ , | वामकृक्षिपरकारः २४३ ठवणषे जटठेनाऽऽपुवनम्‌ , | मोजनोत्तरमायासादिनिपेधः , मुक्तमाजनसमीपे करक्षालनं सुजनसंगतिः... ..- .. भुक्तभाजने ... .-- + सुजनदुजनयोलठंक्षणम्‌ २४४ मुखहस्तशोधनप्रकारः इतिहासपुराणाद्यम्यासः ... )+ दृन्तटद्मान्न विचारः... ..- ३२८ | दिवास्वापादिनिपेधः ... हस्तक्षाटन। तरं हस्तादो मेह- इति षष्ठसप्तमभागकृत्यम्‌ ... . +, हेषे दोषाभावः ... ... , ' सायंसंध्याकालः ,;. ... +

आचारेन्दार्विषयानुक्रमः। २६

विषयः ृषठाङ्काः | विषयः ` ` पृष्ठ सायं स्नानं गहस्थमिन्नस्यैव ३४५ | रात्रौ द्युण्ठचादिमक्षणनि अभिहचिणस्िकाटं सानम्‌ ); षेधः सायंसंध्याया प्राङ्मुखतेव... , | रविवारादो रात्र मोजनं न॒ ३५२ सावसभ्याबिधिः ... ... , | जीवप्पित्रुकस्यामायामेकमभ- सायं संध्या बहिर्जले ... २४७ | क्तनिषेधः... ..- -.- # तत्न साभिकस्य विचारः ... , | रात्र्यादावाद्यन्तयामयोवदा- सायंसंध्याप्रयोगः ... -.- भ्यास; ... ... ... +) इति अषएटममागकरत्यम्र्‌ ... ३४८ अथ शायनविधिः ... ... अगिक्नाय सायंप्रातः .. ,, |तत्र हाथ्यायां विहोषः ..- +, सायमेव वाऽभरिकार्यम्‌ ... , | शय्याप्रमाणादि -- ` ६५३ तच्नाश्रिनिर्णयः ... -- + | प्रसङ्गात्पवङ्कप्रमाणम्‌ -.- अशिका्यत्िरं व॒ द्वामिवाद- परर स्यासनादिमिषेधः ... „+ नम्‌ ., ... ३४९ एतदननुज्ञातविषयम्‌ ... भ्राद्धादिकषोणा नाभि स्वी यकशय्याट मे कम्बलान्त- वाद्याः ... , | धनम्‌ ... -.- - ६५४ यज्ञश्ालादौ सक्रन्नमरकारः + | रयनयोग्यदेक्ाः ... --- » आ्कायस्य गाणक्दः... ,, साथिकस्य पव-यभरः अथ्िका्यानुकल्पः ... + | पश्चाच्छयनम्‌ ) अधिकार्यप्रयोगः ... ... + | उपानदादीनि रायनसमीपे ) दीपोद्रोधनकालः ... ... ३५० | रात्रिसक्तजपावि ` "> + तत्र दो पमुखविचारः .-- » | जादुतुल्यङप्या _ -.* - सायं नीराजनमाचरं प्रजा ... » | शयनविधां परिशिष्टम्‌ ... ३५५ सायं वैश्वदेवे विक्ेषः ... » | शायने शिरोनियमः... ~ सायमतिथिपजा ..- --- » शायने वखदकशाभागः ... +, सायं द्वितीयमोजनम्‌ ... ), पाद्देश्ष नकार्यः ... ..- . + तत्संध्याकाले कार्यम्‌ ... ३५१ | साधयामोत्तरमधरायनन्तरं ;, संध्याकालप्रमाणम्‌ ... » | वाश्रीसेभोगः -.- --- सायभोजनस्योत्तरावधिः ..- , | तत्र कतुकालः ` .-- --` + तन्न महामिशालक्षणम्‌ ... » | ऋतौ श्राद्धेकाद्श्यादावपि ११. सायंमोजनप्रशंसा ... ..- + | गमनं पाक्षिकम्‌ --- --- ३५६

रान क्षीरपरास्त्यादि ... , ऋतावगमने प्रायाशित्तम्‌ ...

41

विषयः प्ष्ठाङ्ः असांनिध्यादो दोपः ... ,, अजातपुत्रस्येव कतुगमनम्‌ ३५७ कतो भतुरतिक्रमे भायांया दोषः ... ... ... + व्याध्यादौ दोषः वि) विरक्तस्य कतावगमने दाषः ... खी गममे निषिद्धतिथ्यादि ३५८

वञ्यनक्षन्नण ` २५९ पु्नोत्पत्तो शुक्राधिक्ययुगम-

दिनादिविचारः तात्कालिकमेव तिथ्यादि

निप्द्धिम - ३६० पक्षेऽन॒तावपि गमनम्‌ ... ,, नियमविध्यादिलक्षणम्‌ ... २६१ गमनेऽयाग्याखी ... -.- ३६२

गभिणीनिपेधः षण्मासा दूरध्व॑म्‌ ... ... ... +, प्रसवोत्तरं बालस्य दन्तोत्प- त्तिपयन्ते गमननिषेधः... ,, दादशवर्षोध्व॑मत्व भावेऽपि

गमनम्‌ ... ... .. + पित्रमरणोत्तरं वषंपयंन्तं

निषेधः... ... ... ३६३ ऋतुविशेषेण संभोगनियमः ,, रत्यथ भिन्नशय्या ... ..- »» रतौ देशविदोषनिपेधः ... ,; रता दीपसांनिध्यम्‌ ... ,,

असमथंस्य दौीपामावोऽपि ,,

अचरेन्दाविषयानुक्रमः।

जानन 4४ जि 7१-४७-

` विषयः ` पृषठाङ्गाः अयं दीपो भार्ययैव भ्रज्वाट्वः संभोगे कुङ्कुमाद्यावह्यकम्‌ ,, रती खीकत्यम्‌ =... ... +

रतां पुरुषकरत्यम्‌। ताम्बरूलच-

वणाद ... ६६४ ताम्ब्रलचवेणे विशेषः .-- „# रतिसङ्गादां निवीतम्‌ ... ), तज कतां यज्ञोपवीतमेव # सभोग ए्ियमकञ्चकां ङ्कु

यात्‌ ... ... ।शैखाम।चनादि ३६५ उपगमनप्रकारः [ संभोग)।त्तरक्रत्यम्‌ ... ति कतुगमनं स्नानम्‌ ... ति अनृती लेपक्षालनादि ... „+ सखरीणांन खाना... ..- +, भोगोत्तरं प्रथक्शाय्या ... ,,

वज्यंकालमेथुने प्रायश्चित्तम्‌ ३६६ मथन शं चाप्पर्वं मूचोत्सर्गे ,,

शयनविधिप्रयोगः खीसंभोगमन्तरा रेतःस्कन्दे ९६७ आदहिककरणे भेयोऽकरणे ... प्रत्यवायश्च ... .. ३६८ नास्तिक्यात्कमंहानी प्राय

शित्तम्‌ .. -.- ... + नित्यकरत्यप्रशसा ..- .-- + निव्यकमणि सवंदोषपरिहा-

रार्थं विष्णुनामोचारः... ३६९

सवं कर्मश्वरे समपंणीयम्‌... ,;

इव्याचारेन्दार्बिषयानुक्रमः

त॑त्सद्रह्मणे नमः माटे इत्य पाहृत्यम्बफविरदितः.

अवचाररन्द्‌ः

«ॐ + : #: +: ----- भीज्ञाहजो विजयते बुधसात्करृतश्रीः हाहाजिवर्मनूुपतिनंहरिप्रधानः यत्प्रापिताथगमुदमेक्ष्य निजाधिकां तां पञचत्वमाप सुरमूरुडपि पातः महाङेवः भ्रीशिवचरणपद्यभ्रमरित- प्रचेतास्तच्धिष्ठोऽचेति गिरिशमन्जादिकुसुमेः यद्चाद्र्टाऽऽप्तद्यतल इव चाऽऽस्तेऽनिमिषपतोऽ- प्सरोगन्धर्वाद्यः सपदि सखुमनोमण्डलगतः २॥ तत्पेवाप्तमनोरथः प्रतिकरतिव्वं प्रापितोऽपि स्वयं नात्याक्षीन्निजपद्धति नरहरिः सेवेकबद्द्रादरः तत्स्वान्स्वान्मनुते हितं तनुते तेषां यथावेभवं विद्रन्मण्डलमण्डनं कुरुते प्रष्ठ प्रयच्छन्सषा इत्थं तद्धूरमद्रहन्न पि सदाचारं व्यवस्थापयन्‌ कौ्याऽऽहूतमिवाथिसंघमचिरात्स मानयन्सादरम्‌ आचारं ब्ुघशिष्टमाचिचरिषुनानाथसग्राहकान्‌ ग्रन्थान्वीक्ष्य पुरातनान्नवलयघुयन्थाक्रयोर्कस्त्वम्‌त्‌ स्वशाखीयासन्न विविघमतनिणायकममु कुरुध्वं ग्रन्थ चेत्यखिलगुरुषिप्रानुमतितः। कुश गरक्षावन्तं विमलकुलनारायणसुतं समभ्यच्यावोचत्तानितुमनसं उयम्बकमयम्‌ ५॥ ततस्तं तद्धावं मनसि विनिधाय प्रथमतः स्वकल्पं तद्वृत्ति प्रतनपरिरिष्टादिपदशः विप्रृश्याऽभ्चायाणां मतमनुसरन्शाण्डिलकुलो गुरोस्तातोपाह्वादुपमतरहस्योऽ विदुषः सतीथ्याद्रलालात्समापेगतसाहायक भरो गणेशं विप्नोषद्विषमवनिजाजानिमसकृत्‌ `

[नि += --~-~~-~-~~ ~~~ + जा का = कान, 9 ¬ -अि, 1

१ख.ध्यमा ब।*।

मारे इत्युपाह्ञयम्बक विराचेतः- [ आचारप्ररंसा ]

महालक्ष्मीं नत्वा गुरुजनपदे उयम्बक हमं तनोस्याचारेन्दुं विमलमतिहक्तापहतये तत्राऽभ्वावुपोद्धातप्रकरणम्‌ तच्ाऽऽचारप्रकसामाह पराहारः- आवचारमृल श्रतिशाख्रतच्वमाचारशाखास्तु तदुक्तकृत्यम्‌ आचारपर्णानि यज्ञयोगा आचारपुष्पाणि यश्ोधनानि॥१॥ आचारवक्षस्य फलं हि नाकस्तस्माप्सुखस्वादूरसश्च मुक्तिः तस्मादनन्तं फलदं तु तत्वमाचारमेवाथ भये यत्नात्‌ २॥ इति। तज्राऽऽचारलक्षणमानुश्ासनिके पर्वणि ` आचारलक्षणो धर्मः सन्तश्चाऽऽचासर्लक्षणाः सपधूनां यथावृत्तमेतदाचारलक्षणम्‌ इति हारीतोऽपि-साधवः क्षीणदोषास्तु सच्छब्दः साधुवाचकः तेषामाचरणं यत्त सदाचार उच्यते सन्तः शिष्टास्तेर्षां स्वरूपमाह बौधायनः-शिष्टाः खट्ट गतमत्सरा निरहकाराः ृम्भीघान्या अलोलुप दृम्भदपंलोभमोहकोधविषजिताः एति टलोकिकाचारस्याप्यावह्यकत्वमुक्ते स्मृत्यन्तर- यद्यपि स्यात्स्वयं बह्मा बेटोक््याकपषंणक्षमः तथाऽपि लोकिकाचारं मनसाऽपि लङ्घयेत्‌ इति तथा-षामयाचारिको धमा देशजातिकुलोद्धवः ग्रामाचाराः परिग्राह्याः सर्वत्रैव यथोदितम्‌ इति आचाराक बहस्पतिः- दया क्षमाऽनसूया शोचानायासमङ्गटम्‌ अकापण्यमस्प्रहत्व सर्वसाधारणानि सर्वेषां शिप्रराजन्यदिटबूद्ाणां धर्मटक्षणानीत्यर्थः दयादीनां लक्षणमाह एव- परे वा बन्धुवर्गे वा मित्रे द्वेष्टारेवा सदा। आपन्ने रक्षितव्यं तु दथेषा परिकीर्तिता चाद्ये वाऽऽभ्यन्तरे वाऽपि दुःख उत्पादिते परेः क्प्यतिनवा हन्तिसा क्षमा परिकीतिता॥ गुणान्न गुणिनो हन्ति स्तोति मन्द्गुणानपि नान्यदोपेषु रमते साऽनस्ूया प्रकीतिता

[ आचारप्रशंसा ! आचरेन्वुः

अमक्ष्यपरिहारश्च संसर्गश्चाप्यनिग्दितिः। ^

स्वधर्मे व्यवस्थानं शोचमेतत्परकी तितम्‌

करीरं पीड्यते येन युद्यमेनापि कर्मणा

अत्यन्तं तन्न कुर्वीत अनायासः उच्यते

प्रशस्ताचरणं नित्यमप्ररास्तविवजनम्‌।

एतद्धि मङ्गलं प्रोक्तमुपिभिस्तच्वदृशिभिः॥

स्तोकादपि प्रदातव्यमदीनेनान्तरात्मना

अहन्यहनि यत्किचिदकापंण्यं हि तस्स्म्तम्‌

यथोत्पन्नेन संतोषः कर्तव्यो ह्यल्पवस्तुनि

परस्याचिन्तयन्नर्थं साऽस्प्रहा परिकीतिता हति

धर्ममटमाह्‌ याज्ञवल्क्यः भरति स्थरतिः सदाचारः स्वस्य प्रियमात्मनः) सप्यकूसंकत्पजः कामो धर्ममूलमिदं स्प्रतम्‌ इति श्रुतिवैदः स्मृतिमनुपरारादयुक्तिः सदाचारः सतां शिष्टानामा- खारोऽनुष्ानम्‌ स्वस्य चाऽऽत्मनः पियं वैकल्पिके विषये। यथा गमा हमेऽष्टमे वाऽब्द्‌ इत्यादावासमेच्छेव नियामिका सम्यकूसंकल्पाजातः कामः शाखाविरुद्धः यथा मया मोजनष्यतिरेकेणोदकं पातव्य- मिति एते धर्मस्य मलं प्रमाणम्‌ एतेषां विरोधे पुवंपृवबटीयस्त्व- मिति। तथा संग्हे- भरुतिस्पृतिपुराणेषु विरुद्धेषु परस्परम्‌ पुर्वं पुर्वं बलीयः स्यादिति न्यायविदो विदुः इति

स्पूत्थाचारयो्विरोधे स्मृतिरेव बटवतीं यथा शरुतिस्ृत्योर्विरोषे श्रुतिः इदार्न(तनाचारेण स्मृतिः स्पृत्याच श्रतिः कल्पनीयेत्याचारस्य दयन्तरेतप्रामाण्येन प्रत्यक्षानुमानयोर्विरोधेऽनुमानस्येव बहिरङ्कस्वेन दर्बटत्वात्‌ तदेतत्सकलमभिप्रेत्योक्तं मनुना- |

यस्मिन्देशे आचारः पारम्प्यक्रमागतः।

भ्रतिस्मृत्यविरोधन सदाचारः उच्यते इति।

स्कान्वेऽपि ष~रागद्रेषविनिभुक्तर्विद्रद्धियदनुष्टितः सदाचारः विज्ञेयो धर्ममूलो मनीपिभिः

--~4--- +-- ~ ---~~ ~

कषणेन वान महु = ०-09-09 9- 99 >= भः 1 री ~ [1

कत

"क 9।

य्‌. यसत्राभ

पाटे हइ्यपाहञयम्बकवषिरचितः- [ आचापरशंसा ]

अत्र रागघ्ठेषराहित्यविशेषणात्पराकञरादिकरतकेवतेकन्यागमनदेरना- चरणी पत्वभुक्तम्‌ इद्मेवाभिप्रेत्याऽऽह हारीतः- अनुष्टितं तु यदहेवेमुनिभिर्यद्नुशितिम्‌ नानुेयं मनुष्येस्तत्तदुक्तं कर्म आचरेत्‌ इति शरुत्यादिदरिषे मनुः-शरुतिद्रेषं तु यच्च स्यात्तत्र धर्मावुभौ स्थ्रतौ स्थृतिद्वैषे तु विपयः कल्पनीयः प्रथक्‌ पथक्‌ मनुस्पूतेस्तु विशेषमाहाङ्किराः- मन्वथविपरीतातु या स्मृतिः सा विनश्यति इति श्र तिश्व--““यद्व किं मनुरवद्त्तद्धेषजम्‌ `` इति स्थुत्यन्तर--स्मृत्यन्तरविरोधे तु कलो पाराशशरस्मृतिः इति कटपसू्रस्भृत्योर्विरोधे तु कटो प्रत्यक्षश्रुतिमृव्वेन कल्पसूचं प्रषट- मित्याह हेमादो संग्रहे पीटलस्त्यः- भरौतानां कर्मणां कपिः कत्पस्रजं तदुच्यते तथेव गह्यकल्पानां स्मातानामुपसयहः क्षाखानां विप्रकीणत्वास्पुरुषाणां प्रमादतः नानाप्रकरणस्थत्वास्स्मरतेमृलं लक्ष्यते अत्र सर्व्॑ञाखाप्रत्ययमेकं करभति न्यायेन स्वैशाखागरह्यसूच्रपरिकशि- हस्म्ुतिपुराणेतिहासाचारावगतसकलपदाथोपसंहारेणेव स्नानसंध्यादि- धर्मानुष्ठानं सर्वसंमतम्‌ तच यः स्वसूचमतिक्रम्य परसूचेण वतेते अप्रमाणमषि करत्वा सोऽप्यधर्मण युज्यते तस्मात्सर्वप्रयत्नेन स्वसूचं लङ्घयेत्‌ इति दिष्णुधम।ततरादिवचनेः स्वसूचाविरोधिकशाखान्तरपरिप्रहः कषयः अत एव भविष्यत्पुराण उक्तम- यन्नाऽऽम्नातं स्वक्ाखायां पारक्यमविरोधि यत्‌| विद्रद्धिस्तद्नष्टेयमशिहोजादिकं यथा इति काष्णाजिनिरप्याह- आत्मतन्रे तु यन्नोक्तं तच्छुर्यात्पारतणश्निकम्‌ विशेषाः खट सामान्या वेदोक्ता वेदवादिभिः इति ननु कृत्स्नसूत्स्मरत्याद्युपसंहारस्य मानुषेण कतुमशक्यत्वात्क्मण्यन- धिकार एव सवषामिति चेन्माधव आद-

[ क्माहस्यानरक्षणम्‌ | आचारेन्दुः

विशेषादर्शंनं यावत्तावत्सामान्यदुक्षंनम्‌ मान्यमेवान्यथा ते स्यात्सर्वज्ञत्वेऽधिकारिता गणोपसंहतिश्वव यथादरनमिच्छताम्‌ अहष्टानुपसंहारे नारकिचित्करता घते यद्यावदहश्यते वाक्य शक्तेश्चाचास्य यावी तावत्कर्तुं तुपेक्षा युक्ता वेगण्यशशद्कया इति।

यह्वा स्वसत्रेतिकर्तव्यतामाच्रमेव कमं कर्तव्यम्‌ तदुक्तं षेजवापा- यनेन- बहूल्पं वा स्वशशाखोक्तं यस्य कमं प्रचोदितम्‌ तस्य तावति शाख्रार्थे फते सर्वं कुतं भवेत्‌

लोगाक्षिणाऽरि-

. ऊनो वाऽप्यतिरिक्तो वा यः स्वशाखोदितो विधिः तेन संतनुयायज्ञं कुर्यात्पारतश्िकम्‌ इति

गह्यपरिशिष्टमपि स्वस्वसूत्रसमम्‌ गृद्यपरिशिष्टमिति समास्याब- छात्‌ तथा हि-अथास्मिन्नाश्वलायनगृद्ये यानि कानिचिदन्यत्रो. क्तानि तानीहेच्छताऽऽचार्थणानुमितानि ज्ञापितानि यामि चोक्तप हरितक्रियाणि तानि स्वांवबोधाय यथावद्भिधास्याम इति ` आशभ्व- लायनगरद्यपरिश्षिष्टम्‌ अत एव जगद्रुमडैरपि यहमखप्रकरण उक्तम्‌- आश्वलायनार्ना स्वग्यपरिशिशोक्तग्रहमखः तस्य सू्समत्वादिति अथ गह्यपरिशिष्टश्ोनकगृह्यकारिकाणां विरोधे किमुचितभित्यपेक्षायां पारिजात उक्तम्‌-कारिकागृह्यपारशिष्टविरोधे परिशिशेक्तमेवानुसं- भेयमाचार्येणोक्तव चनत्वात्‌ तथेव लोकिकं वाक्यं स्मृतिबाधे परित्य- जेदिति वचनाञ्चेति गृह्यपरिशिष्टक्षोनकयो्विरोधे परिश्िषटोक्तमेवानु- सभेयम्‌ आवचार्येणोक्तव चनत्वादिति आचारानुष्ठाने परशस्तं देशष- माह याज्ञवल्क्यः-

यस्मिन्देशे शगः कृष्णस्तस्मिन्धमाज्निबोधत इति \

मनुरपि-सरस्वतीहषट्रत्योर्दवनद्यो यदृन्तरम्‌ देवनिर्मितं देशं बह्यावर्तं प्रचक्षते तस्मिन्देशे आचारः पारम्पयक्रमागतः। वणानां सान्तरालानां सदाचारः उच्यते

भारे हत्युपाहञयम्बकविरवितः- [ कमाहस्यानरक्षणम्‌ }

छुरुधित्रं मत्स्याश्च पाश्चालाः शुरसेनकाः

एष बह्यर्षिदेश्षो वे बह्यावर्तावनन्तरः

एतदहेकप्रसूतस्य सकाश्ादुय्यजन्मनः

स्वं स्वं चरिवं शिक्षिरन्प्रथि्व्यां सवमानवाः

हिमवदिन्भ्ययोरमध्यं यस्राण्विनकश्षनाद्‌ पि*।

प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकातितः॥

आसमुद्रात्तु वे पुवादासमुद्राञ्च पश्िमात्‌

तयोरेवान्तरं गियारार्यावरतं विदुबुधाः

कृष्णसारस्तु चरति मगो यच स्वमावतः

स्तेयो यज्ञियो देक्षो म्चेच्छदेशस्ततः परम्‌ हति स्वसस्ताकगरहएव सकलं कम कतेव्यम्‌ तदुक्तं म॒हूतमालायाम्‌-

गृहस्थस्याखिटं क्म स्वसत्ताकं गहं विना |

सिभ्यति यतस्तस्माद्गहपरकरणं दुवे इति

. ञ्च तु धहिः संध्या दु्गुणेत्यादिविशेषवचनं तत्रास्य बाधः, यदि तु प्रवासादौ परगृहे कर्मं करोति तदा तदृनुमतिर्राह्या नाननु- ज्ञातभूमि!हि यज्ञस्य फलमश्नुत इति भारतात्‌ परकीयप्देशेषु एतं मवति निष्फटम्‌ इति वचनान्तरे दोपश्रवणाच तीर्थादौी तु नानु बरस्यपेक्षा

प्रवाहमवपि छरुत्वा यावद्धस्तचतुश्यम्‌ तत्र नारायणः स्वामी नान्यः स्वामी कदाचन तश्र जप्तं हृतं त्तं कोरिकोरिगुणं भवेत्‌ इति बह्याण्डव चनात्‌ " अटवीं पवेताः पुण्या नदीतीराणि यानि च। सवाण्यस्वामिकान्याहूनं हि तेषु परियहः वनामि गिरयो नद्यस्तीथान्यायतनांनि देवखाताश्च गताश्च स्वाम्यं तेपु विदयते इत्यादिपुराणाञ्च एवं सर्वसचोहेशोत्सृ्टयहधमेशालादू नानुम- व्यपेक्षा परकीयत्वाभावादिति मृगुः-नेकवासा द्वीपे नान्तराले कदाचन भ्रतिस्मृत्युदिते क्म कर्यादश्युचिः क्रचित्‌

[त 1 0 भाानगयििगद्े िणममनिनीककनि ^\1

मीम

# से. पुस्तक समासे-- विनशनं कुरक्षत्रम्‌

("णिरप षि पि णी पजय 1 --न ---~ (0 का उह

दख, यत्रतु ।२क, नादि च।

[ प्रन्थपरिभाषा ] आचारेन्दुः |

अन्तराटद्वीपयोलैक्षणं संग्रह- परितो वेष्टितो देशोऽद्धिर्यः द्वीप उच्यते अनावतस्तु यो देशः सोऽन्तरालं प्रकीतितम्‌ इति अस्यापकवाद्‌ आचारचन्दोदये- ूषभेकडातं यत्र गवां तिष्ठत्यसंवृतम्‌ तद्धमहतं द्रीपमेवं वेदविदो विदुः माकंण्डेयपुराणे -उदुम्बरे वसेन्नित्यं मवानी स्व॑देवता ततः सा प्रत्यहं पूज्या गन्धपष्पाक्षतादिभिः पादस्य स्पशेनं तत्र असंपृज्य टङ्घनम्‌ कुर्वन्नरकमाप्रोति तस्मात्तत्परिवर्जयेत्‌ प्रातःकाटे शिया कार्यं गोमयेनानुलेपनम्‌ अकरृतस्वस्तिंया तु कामेष्िप्तां मेदिनीम्‌ तस्याख्रीणि विनयन्ति वित्तमायुर्यक्स्तथा अथाऽऽश्वलायनसुत्ोक्ताः परिभाषास्तत्र यस्तीर्थन क्र्म कतुं विहारं प्रपन्नस्तस्य प्राङ्निष्कमणान्मनोवाक्षाययन््रणादूयो नित्याः स्युरिति सर्वच वेदितव्यम्‌ क्तः पराङ्मुखत्वं चेष्टानां प्रागपवर्गेता तत्साधनानां प्रगग्रता वेदितव्या ! अङ्कधारणा नित्या वेषि. तव्या स्वैदा यज्ञोपवीती स्यात्‌ यत्र निवीतप्राचीनाषीते विधीयेते तत्रेव ते भवतो मानुषं पेतुक्र वा कर्म वृष्टेति करत्वर्थमप्यश्चुचित्व- संपादि यत्कमम तद्िहाराच्िष्कम्य षिः कर्तव्यम्‌ परष्ठथायां य्राऽऽसर्नं भवति तत्र मध्यरेखायाः चिदुत्तरत उपविशत्‌ सष्यषक्षिण मेवेन दित्वयोमि यदङ्क हस्तादि तस्य द्वित्वेन विना वयने दक्षिणं प्रतीयातै। अनादेशे दक्षिणं प्रतीयात्‌ जपानुमन््रणाप्यायनोपस्थानान्युपांद्य- मन्त्राश्च कर्मकरणाः अयमर्थः-अनुमन््रणय्रहणेनाभिमण््णमपि ग्यते जपः अनुमन््रणम्‌ अभिमन्रणम्‌ आप्यायनम्‌ उपस्थानम्‌ मन्त्रसंज्ञका मन्त्राः कमकरणमण््राश्च सवैन्नोरपांशु प्रयोक्तष्याः उपांशुत्वं नाम करणवदशाब्दममनःप्रयाग उर्पांश्विति। तेषां लक्षणानि व॒त्तिकारेणोक्तानि ज्ञातव्यानि सन्न मन्त्रान्ते क्मा- रम्भः अनुमन््रणाप्यायनोपस्थानानां तु मन्त्ोच्चारणस्मकालमेव क्रियेति आसां भरोतपरिभाषाणां गृह्ये प्रािस्तूक्तानि वेतानिकानीति

[1 1

१क. "त्‌ २क. म्‌ \आः।३ स्र. सवः।

मारे इत्यु पाहडयम्बक विरवितः- [ प्रन्थपरिभाषा ]

सूतश ततो स्पष्टमेव साधिता तत्र बह्मयज्ञातिरिक्ते कमणि कविदुवटमु- खताऽपि तस्य नित्याः प्राञचशरेष्टा इत्यनया परिमाषया सर्वत्र प्राङमु- खत्वे सिद्धेऽपि बह्मयज्ञपकरणे पुनः प्राङ्मुख उपविश्येति सूत्रं बह्मयज्ञातिरिक्तक्मसु क्विदुदङ्मुखत्वस्यापि प्राप्त्यर्थमिति बत्ती माष्ये चोक्तत्वात्‌ जपतीति चोदनायां गृुद्यकर्मण्यनित्यमुपांशचुत्व- मिति वृत्तौ साधितम्‌ आसीनाद्यनियम आसीनेनेव कर्म कतंष्यमिति तिषठन्समिधमादध्यादिति सूत्रे वृत्तौ स्पष्टम्‌ आभ्वलायनगृह्यपरिशिः े-कर्ता स्नातो पौताना््रवासा यज्ञोपवीत्याचान्तः प्राङ्मुख आसीनो दृक्षिणाङ्गकारी समाहितो मन्वान्ते कर्म कुर्वीत प्रत्य चोक्तिष्वुगन्तेष्वना- वैश आजं व्रव्यं छुवःकरणमवदानवत्सु दुर्वी पाणिः कषनिषु कर्माव॒त्तौ मन्ोऽप्यावतंते कर्मान्त आचमने चेति सामान्यमिति सर्वकर्माङ्गतया त्ानमावश्यकम्‌। ज्ञात्वा कमा कुर्वतिप्युक्तेः। छान्दोग्योपनिषद्यपि-य- देव विद्यया करोति भ्रद्धया तदेव वीय॑वत्तरं भवतीति। छन्वोगपरिशिटे-

सदोपवीतिना माव्यं सदा बद्धरिखेन

विशिखोऽप्युपवीतश्च यत्करोतिन तत्कृतम्‌

अत्र सवेत्यनेनोपवीतधारणादेः पुरुषार्थत्वं प्रतिपादितम्‌ षिशिष

दर्रा दिना कर्माङ्गत्वं तत पिकशेषमाह कुथमिः-

शिखिव च्छिखया भाग्यं वामावर्वनिबद्धया

प्रदृक्षिणं द्विरावत्यं पारान्तःसंप्रवेशनात्‌

प्रथमं द्विगुणीक्रत्य बह्यावर्तमितीरितम्‌

गायत्रीं प्जपन्छु याच्छिखायाश्च निबन्धनम्‌ इति सध्यारले--विप्रादिकानां खलु मुशिमिय-

केशाः शिखा स्यादधिकाततोन।

द्विधा तिधा वाऽपि विभज्य बन्धो

ह्यल्पा ततोऽल्पाऽपि टम्बिताऽपि वराहपुराणे-स्नानपूजातपणादिजपहोमसुराचनम्‌

उपवासवता कार्य सायसंध्याहूतीर्विना

अत्रापवाद्श्चतुधिरातिमते- इक्मूनपः फलं मूठ ताम्बूलं पय ओषधम्‌ मक्षयित्वाऽपि कर्तंभ्याः स्नानदानादिकाः किथाः

[ 1 [णमी ति 1

क्र ` शान्त्य: सः। ख. मेके के०।

[ उपोदघरातप्रकरणम्‌ ¡ आचारेन्दुः

सवं कमं संकल्प्य कार्यं तदुक्तं माकंण्डयपुराणे- संकल्प्य तथा कुर्यात्स्नानदानवतादिकम्‌ न्यथा पुण्यकमाणि निष्फलानि मवन्ति पुण्येतयक्तेः शोचभोजनादौ दृष्टार्थे संकल्पः संकल्पलक्षणं संध्या- रत्ने- राकल्पो वे मनासि मननं प्रोक्तरीत्याऽ्थ वाचा व्याहरतप्यं तदनु करेणाम्बुसेकाशिधेति वाटमात्रेण व्वरितकरणे केचिदिच्छन्ति चाम्बु- ्षेपस्थानेऽखलिकरतिमुश्न्त्यन्य एष्विष्ट आद्यः तत्र देशकालाद्यु्ेखः कार्य॑स्तदुक्तं संग्रहे- मासपक्षतिथीनां निमित्तानां स्व्षः। उद्टेखनमकुर्वाणो तस्य फट भाग्भवेत्‌ इति अत्र केचिद्य्रहणादिमिमित्तस्य मासपक्षतिथीनां प्रयागादेश्च देक्ष- विशोषमा्रस्यो्ेखः कार्या तु व्यापकानामयनमभ्यदेशादीनामि- त्याहुः अन्ये तु व्याप्यानां व्यापकानां सर्वामुलेखः कायं इत्याहुः तत संकल्पे चान्दसंवत्सरस्येबोट्टेखः स्मरेत्सर्वच कर्मादो चान्द्रं संव. त्सर सदेति वचनात्‌ कतुरपि चान्द्र एवेति धर्माभ्धिसारे तिथिस्त्वौ- द्‌ येकी। यां तिथि समनुप्राप्येत्यादिवचनादिति केचित्‌ कर्मणो यस्थ यः कालस्तत्कालव्यापिनी तिथिः तया कर्माणि कुर्वीतेति वचनाद्रत॑- मानतिथरुटेख इत्यन्ये इदमेव युक्तं शिष्टसमाचारात्‌ एवमेव नक्षच- योगादेरपि निर्णयस्तुल्यन्यायात्‌ मण्डनः-मुस्यकाले यदाऽवश्यं कमं कर्तु श्ञक्यते। गौणकालेऽपि कर्तव्यं गौणोऽप्यत्रेदुशो भवेत्‌ दटशो मुख्यसमः अत विशेषस्तेनैवोक्तः- गोणष्वेतेषु काटेषु कम चोदितमाचरन्‌ प्रायाश्च्तप्रकरणप्रोक्तां निष्करतिमाचरेत्‌ प्रायशित्तमक्रुत्वा वा गोणकाले समाचरेत्‌ इति अत्र गोणकटे प्रायशित्तकरणाकरणयोर्व्यवस्था समर्थासमर्थमेदेन समथत्वं तु दव्यसामर्थ्यं शारीरसाम््यं चेत्याद्यतेकविधम्‌ गौणकांटं तु एवाऽऽह-

-~~ ~ ककि = ०४ [पष ति 1 1 अमणि भनक",

१स खस्त। > क. “कालस्तु स।

१५ माटे इत्यु पाह्वडयम्बक विर चितः- [ उपोद्घ्रातप्रकरणम्‌

स्वकालादुत्तरो गौणः. कालः स्यात्सवंकर्मंसु उत्षरग्रहणान्न परवंस्य गोणत्वमित्याचाररत्ने आश्वलायनस्तु- उक्तं कर्म यथाकाले यदि कतुं शक्यते अकाले वाऽपि तक्कुयादष्टङ्ध्याप्यपकूष्य षा वैभ्वदेवे तथा बह्मयज्ञे चेवं विधिः स्मृतः संध्ययोरुमयोश्चैव नापकषंणमिष्यते . यशु अकाले यत्कृतं कमं प्राप्तकाले पुनश्चरेदिति वचनं [#तदा्टस्वा- वकषंदिषयम्‌। कर्म चिविधम्‌-निः्यं नेमित्तिकं काम्यं केति तत्र नित्यतवसाधकानि संग्हे- नित्यं सका यावदायुनं कदाशिद्‌ तिक्रमेत्‌ इत्युक्त्या ऽतिक्रमे दोषश्रुतेरत्यागचोदृनात्‌ फलाभरतेर्वीप्सया तन्नित्यमिति कौ तितम्‌ अहरहः संध्यामुपासीत यावजीवमभ्निहोतं ज़हयात्‌ एवमादीनि नित्योकाहरणानि जीवनकामनाव्यतिरिक्तं जतिशिग्रहणायनन्नानादि अनियतनिमित्तमुपजीषव्य प्रवृत्तं नैमित्तिकम्‌ कामनया प्रवत्तं वर्षका मे्टिः कारीरीत्या दिकं काम्यम्‌ तत्र नित्ये कमाणि अश्ञक्याङ्गःपरित्या- गेन प्रधानं कतव्य तावतेव शाखवकशात्फलटसिद्धिरिति षष्ठाध्याये तती यपादे मीमांसितम्‌ बौधायनस्मृतिरपि- यथा कथचिन्नित्यानि ज्ञक्यवस्त्वनुरूपतः येन केनापि कार्याणि नेव नित्यानि लोपयेत्‌ इति यथाकथंचित्‌ किचिद्ङ्गहानेनापि येन केनापि स्वतः परतो यथं इति आचाररल्ने नित्यानीति नैमित्तिक प्रारब्धकाम्योपटक्षणम्‌ नेमिचिकस्याप्यकरणे प्रायधित्तश्रवणात्‌ प्रारब्धकाभ्यं नित्यायत इति न्यायाच्च अनारब्धकाम्यं तु संपृणानुष्ठानकशक्ती सत्यामेव कतेव्यमिति धष्ठाद्यपावे सिद्धान्तितम्‌ यासः-भोतं कमं चेच्छक्तः कर्त स्मार्तं समाचरेत्‌ तत्राप्यशक्तः करणे सदाचारं टमेद्बुधः

* तङृतरत्र कटलालाभशङ्कथाऽपकृष्टेऽप्युत्तरत्र कालभे पुनःकरणविष्रयम्‌ इति धनुशि- हा-तगतप्रन्यस्थर पश्तुं युक्तमिति प्रतिभाति!

[0

न~ == अथक ~~ ~~~

9 = शन ००१ दण

7 मणीषी मि

¢ श)

१. व्‌ काप्म |

[ उषोद्घातप्रकरणम्‌ | आचारेन्वुः ११

सदाचारः प्नानसंध्यादिः अव्राकक्तिक्रभ्यामावाद्याधिततवारज्ञाना- मावाञ्चेति बहुविधा अर्थी समर्थो विद्राञ्शाखेणापयुदस्तश्वाधिका- शीति सिद्धान्तात्‌ कर्मणि प्रक्स्तं जलमाह वेवलः-

अविगन्धा रसोपेता निम॑लाः परथिवीगताः।

अक्षीणाश्रैव गोपानाकापः शुद्धिकरः स्मृताः

उद्धता वा प्रशस्ताः स्युः शुद्धेः पध्चैयंथाविधि

एकराचोषितास्तास्तु स्यजेवा(चा?)पः समुद्धताः

ता हति सवंनान्ना प्रकृता गोतुिमाचपर्यात्ता अल्पा एवाऽऽपः पश-

मूश्यन्ते अता बहूदृकात्तङागादेरुद्धूतानां राच्रयुपितानां शोषः तथा-

अक्षोभ्यानि तडागानि नदीवापीसरांसि चण्डाटाद्यश्युचिस्परशं तीथंतः परिवर्जयेत्‌

तीथ॑मुदकावतरणमार्भस्तत्र चण्डालाद्वतरणस्थल इत्यथः जआदि- त्यपुराणे- चिरपयुषितं वाऽपि शप्ठस्प्ृष्टमथापि वा) जाष्ठव्याः स्रानदानादो पुनास्येव सदा. पयः मरीविः-भमिष्ठमुद्धतं वाऽपि शीतमुष्णमथापि वा गाङ्गः पयः पुनात्येव पापमामरणान्तिकम्‌ इति गङ्गा पञ्चधा- भागीरथी गोतमी कृष्णा वेणी पिनाकिनी अखण्डा चेव कावेरी पञ्च गङ्गाः प्रकीर्तिताः इति प्रचेताः--वेश्वानरेण यक्कि चित्कुरुते प्रोक्षणं हिजः गङ्ातोयसमं सर्वं वदन्ति बरह्मवादिनः वैश्वानरेण वैश्वानरो अजीजनदित्युा स्म॒त्य्थंसारे--न पादप- कषाटनशेषेण चाऽऽचमनशेषेण नागन्युदकशेषेण कर्माणि कूर्यात्‌ यरि दूर्याद्मूमी जलं घ्रावयपित्वा तत्राम्बुपाचं स्थापयित्वोद्धुत्य दुर्या दिति सर्वच कर्मं ऋष्यादि ज्ञात्वैव कार्यं तदुक्तं सवनुकमणिका- याम्‌--अथ ऋण्वेदान्नाये कश्षाकटके सूक्तप्रतीककक्संस्य ्पिदैवतण्छ- न्दा स्यनुक्रमिष्यामो यथोपदेशं द्येतर्ज्ञानमृते भोतस्मातकर्मप्रसिदटि- रिति ऋष्यादिज्ञानाशक्छी केवठदेवतास्मरणमेव कार्यं देवतास्मरणपेष वा कुयादिति परिशिषटोक्तः मन््रो्रे विशेषः रमस्यन्तरे-

१२ मारे इव्युपाह्वञयम्बक विरचितः- [ उपोदघातप्रकरणम्‌ ]

अभ्यासार्थे तरुतां वृत्ति प्रयोगां तु मध्यमाम्‌ शिष्याणामुपदेशार्थं कुर्यादवृत्ति विलभ्बिताम्‌ सवत्र मन््रावौो प्रणव उच्ार्यः। मग्ादौ प्रणवं कुर्यादिति वचनात्‌ अश्नापवावः स्हे- नच स्मरेति छन्द्‌ः भाद्धे वैतानिके मखे। बह्ययज्ञे वै तद्रत्तथोङ्कारं विवजयेत्‌ बाह्ये--भोतं स्मार्तं तथा कर्म कर्तैव्यमधिकारिणा शचिना साधनैः शुद्धेः सम्यक्श्रद्धान्विते नच अधिकारिणः शुद्धिसाधनान्याह बहस्पतिः- गात सृदश्मसा शुष्येद्धिततं भृतविकश्ासनात्‌ विद्या तपसा देहो मतिन्ञानेन श्ध्यति स्वाध्यायेनानुतापेन होमेन तपसेव ध्यानेन क्षे्वासेन दानेनाघपरिक्षयः तथा--परापवादाभ्रवणं परस्रीणामदशनम्‌ एतच्छौचं भोवहशशोनजिब्हाश्चु द्धे रपेश्ुनम्‌ अप्राणिषधमस्तेयं शुचित्वं पादृहस्तयोः असंष्टेषः परखीणां शारीरं शौचमिष्यते याज्ञवत्क्यः-कालोऽथिः कमं पद्रायुमनो ज्ञानं तपो जटम्‌ \ पश्चात्तापो निराहारः सवेऽमी हद्धिहेतवः शुद्धिनामानहंतापाद्‌कदोपनिवतकः संस्कारविशेषः अपस्तम्बः-अग्न्यगारे गवां गोष्ठे देव बाह्यणसनिधो आहारे जपकाले पादुके प\रवजयेत्‌ कमणि वाग्यमलोपे योगीभ्वरः- यदि वाग्यमलोपः स्याजपारिषु कथंचन व्याहरदेष्णवं मन्चं स्मरेद्रा पिष्णुमव्ययम्‌ वैष्णवं मन्मतो देवा इदं विष्णुरिति वा अतो देवा अवन्तु इति जपेदपि वाऽन्यां वैष्णवी मित्याश्वलायनोक्तेः घौ धायनः-मोजनं हवनं दानमुपहारः प्रतिग्रहः बहिजानु कार्याणि तद्रद्‌ाचमनं स्मृतम्‌ अव केषांचिदुपाडानमन्येषामुपलश्षणार्थम्‌

(मत ननमय + नः नोन = >~

१कृ. रतु व॒"

[ उपोद्घातप्रकरम्‌ ¡ आवारेन्दुः १३

सास्यायमनः-पद्यमाचमनं होमं भोजनं देवताचनम्‌ प्रोढपादो कुर्वीति स्वाध्यायं पितुतपणम्‌ आसनारूढणदस्तु जानुनोर्वाऽथ जटुःघयोः

% कृतावसग्थिको यस्तु प्रोढपाद्‌ः उच्यते वाराहे-युस्ातः सम्यगाचान्तः कृतसंध्यादिककियः जितेन्दियः सत्यवादी सवकर्मसु शास्यते दृक्षः-संध्याहीनोऽद्ावचिनित्यमनहः सवकमंसु यदन्यत्कुरुते कम तस्य फलभाग्भवेत्‌ तथा--अधोते कारुधोते परिदध्यान्न वाससी अहतं तु परीदध्यात्सवकमणि संयतः कात्यायनः--ईषद्धोतं नवं श्वेतं सदे यन्न धारितम्‌ अहतं तद्विजानीयव्सवकमंयु पावनम्‌ अन्यत्र तु- अहतं यन्वनिभुक्तं वासः प्रोक्तं स्वथभवा। शस्तं तन्माङ्गलिक्येषु तावत्काले सवदा दप्युक्तम्‌ तथा--कुशोपरि निषिष्टेन तथा यज्ञोपवीतिना स्वे कमं प्रकत॑व्यमन्यथा विफले भवेत्‌ आपस्तम्बः-आद्रुवासास्त यः कुयाजपहोमप्रतिग्रहान्‌ सर्वं तद्राक्षसं विद्यादिति यत्कृतम्‌ अच्रापवादः हारीतः- आद्र॑वासा जले कु्यात्तिपणाचमनं जपम्‌ ! शुष्कवासाः स्थले कुयात्तपणाचमनं जपम्‌ किष्णुपुराणे-होमे दृवाचनायासु कियास्वाचमने तथा नेकवखः प्रवर्तेत द्विज (जो?) वाचनिके जपे शाततपः-पषव्यादसात्परिभ्र्टकरिदेशश्धताम्बरः। एकवस्रं तु विद्याहेवे पिञये वजयेत्‌ माकेण्डेयः-शिरःस्नातस्तु इूर्वीति दैवं पिच्यमथापिवा। प्राङ्मखोदङ्मुखोा वाऽपि इमश्रुकमं कारयेत्‌ देवार्चनादिकायांणि तथा गवंभिवादनम्‌ कुर्वीति सम्यगाचम्य प्रयतोऽपि सदा द्रजः इति

^~ - ~~ जानिके { , 2 9 1 == [वी --- ~+ ~~ -~-- == = न= ~~

# ख. पस्तकं समास-वल्नादेना कृतक्रा<जानवेष्टन हति पर. वि.

ख. ।वन्याह

१४ माटे इत्युपाहवश्यम्बकविरवितः- [ उपोद्षतिप्रकरणम्‌ ]

वृद्ध मनुः-प्राणानायम्य कुर्वीति सर्वकर्माणि संयतः

वामनपुराणे- सवैमङ्कलटमाङ्गल्यं वरेण्यं वरदं वेभुम्‌ नारायणे नमस्कृत्य सर्वकमोणि कारयेत्‌

अथाभियुक्तोाक्ताः काथित्कारिका विख्यन्ते- भद्धया कर्म करवीत धोतवसख्रधरो भवेत्‌ अव्यमोऽ्टंकरतो मोनी दम्भासूयादिवजितः आपदयुक्तोऽपि द्धः सन्नेव क्म समाचरेत्‌ जपहोमादिषु नरमन्यं नाकारणास्स्पुङ्ोत्‌ अबुद्धि पवसंस्परं श्वेत्तदा वायुपस्पुशेत्‌ यु द्धिपुवकसंस्पशें प्राणायामत्रयं चरेत्‌ सस्पर्े प्रतिलोमानां स्नानमेव बिधीयते खल्वारत्वादिदोपण विशिखश्चेश्नरो भवेत्‌ कोशी तदा धार्यत बह्मग्रन्थियुतां शिखाम्‌ कार्येयं सत्तभिदेशर्ार्या भ्रोतरे तु दक्षिणे कु्यात्तिलकवान्कमे वखरद्रययुतस्तथा दानं प्रतियहा होमो भोजनं बलिरेव साङ्ष्ेन सदा कायमसुरेभ्योऽन्यथा भवेत्‌ चिमाच्रः प्रणवो वाच्यः क्मारम्भे सर्वदा उपोपितः कमं कुयाद्िध्यनुज्ञे विना सहा पेपणादिकयन्वेषु शब्दो यावतवतंते पतितान्त्यजचाण्डालादीनां यावच शब्दकः तावत्कमं कतेत्य तथा संध्याद्रयेऽपि अनुहङ्ध्य स्वशाखोक्तविधि कम समाचरेत्‌ कमान्यथा कृतं ज्ञात्वा तावदेव पुनश्चरेत्‌ प्रधानस्याकरियायां तु साङ्खः तत्पुनराचरेत्‌ तदङ्खाकरणे प्रायाश्चत्तमेव कमं तत्‌ कदृङ्कस्पशने वामो हस्तोऽन्यस्पशनेऽन्यकः नाम्यधोङ्घान्यसम्ति स्यर्नाभ्य॒ध्वं स्युस्तु सम्तिवे। नाभौ त्वन्यतरो हस्त इति ज्ञेयं विचक्षणः कररोगो यदि तदोभयन्ोभाषवपि स्पती अवधं नाभ्यधः स्प क्भकलटि चाऽधचेरेत्‌

[ उगोदप्रातप्रकस्णम्‌ अशरेन्दुः

रक्तपुयरेतआदिस्परशे स्नाने प्रकीतितम्‌ प्राक्संस्थं कमं देवानामुद्ण्दिगिपवगेकम्‌ उदण्दिक्संस्थमथ वा प्राचीदिगपवगकम्‌ दृक्षिणाङ्ञापवगं तु प्रत्यग्दिङ्‌ संस्थमेव हि पिच्य कमं प्रकतेष्यं स्पष्टं यदि वचो मवेत्‌ अद्गोपस्पशंने वख्रदक्ासस्पशने तथा

छेदने भेदमे चेव निरासे खनने तथा पि(पे)त्तुके राक्षसे रौवे नैते चाऽऽभिचारिके एतेषु वै निमित्तेषु जलोपस्पशेने मवेत्‌ अधोवायुसमुत्सर्गे प्रहासेऽनतमाषणे माजांरमूषकर्पर्शं आक्रन्दे कोधर्समवे। निमित्तेष्वेषु सर्वेषु कमं कुरव॑न्नपः स्पृशेत्‌ निवी तिता मायुषे स्याहैवे यज्ञोपवी तिता प्राखीनावीतिता तु स्याप्पिच्ये स्पष्टं वसो यदि॥ विहारः पृष्ठतो नैव प्रकर्तव्यः कदाचन पत्राण्याज्य हविवंहिरेतेष्वन्तः क्रमात्परम्‌ कतीरस्तु बहिभूता एवैष्वन्तस्तु होमकरत्‌ घि भूतस्ततो बह्माऽन्येभ्योऽन्तभूत इरितः सर्वेष्वेतेषु पट्यन्तस्ततोऽप्यन्तः पतिभवेत्‌ एतत्सव विज्ञेयं विशेषविधिना विना अविज्ञातस्वरा मन्त्राः प्रयोक्तव्याः प्रयोक्छमिः। एकश्रुत्येव सर्वत्र जयन्तस्वामिभाषणात्‌ सौत्ेष्वष्यादिविज्ञानं नेप्युक्तं पारिजातक कर्मशिष्टोवकं कर्मसमाप्तौ तु परित्यजेत्‌ अनादेशे दक्षिणा गो्हम वा पृणपात्रकम्‌ वैवकार्य नेव देयं रजतं त्वश्रुजं हि तत्‌

पात्र पदोपसंस्पृष्टं प्रक्षाल्यं सर्वथा बुधः

हतं यन्मांसधोतेन तन्न भष हि देवता पात्राणां शोधनं नातः कार्यं केवलहस्ततः ¦ कि तु वर्भस्तृणिर्बाऽपि पर्णैवां वाससाऽपि वा सर्वेषु धभेकार्येषु पध्नी दक्षिणतो भवेत्‌ अभिषेके विप्रपावक्षाटने वामतः स्मृता

१५

१६ मारे हत्युपाह्डयम्बकविरचितः- [ नित्यकमप्रकरणम्‌

यश्नाऽऽन्नातं स्वशाखा्यां पारक्यमविरोधि यत्‌

अकाङ्क्षितं शेषभतमनुषटैयं विचक्षणः

तत्क्रृतौ फएलटवेशिषटयं दोपस्त्वङ्ृृती मवेत्‌ इति

यवा तु प्रमादाक्कमेप्रच्युतिस्तदा प्रजापतिराह-

प्रमादाक्कुव॑तां कमं प्रच्यवेताध्वरेषु यत्‌

स्मरणादेव तद्धिष्णोः संपण स्यादिति श्रुतिः अग्वठायनोऽपि-कर्मकलेऽपि सर्वत्र स्मरेद्विप्णां विभंजम्‌

तेन स्यात्कर्म संपुण तस्मे सर्व निवेदयेत्‌ इति

हति शाण्डिल्यकुलसमभवनारायणात्मजञयम्बकषिरचित चारेन्दावुपाद्धातप्रकरणम्‌

भीरामं योगिहदयारामं सोमिधिसंयुतम्‌ अभीष्टफलसिदध्यर्थं सीतादछायाङ्कमाभ्रये आग्बडायनः--अयेोच्यते गृहस्थस्य नित्यकर्म यथाविधि यत्कृत्वा ऽऽनृण्यमाप्रोति दैवा स्िञ्याच्च मानुषात्‌ पराशरः-सषध्या स्नान जपा हामो देवतानां पजनम्‌। तिथ्यं वेश्वदृवं षट्‌ कर्माणि दिने दिनि

भसंध्यास्नानमित्यव्र यवागपाकन्यायेन स्नानस्य प्राथम्यं व्याख्येयम्‌। अथात्र बाह्ममुडूतंभारमभ्याऽऽस्वापान्तं कर्माण्युच्यन्ते बाह्यमुहूर्तश्च दिधा-अन्त्ययाम(लमको राचरेरुपान्त्यमुहूतंश्च तच्राऽऽयः पितामहे- नाक्तः- रात्रेस्तु पश्चिमो यामो मुहूतों बाह्य उच्यते द्वितीयस्तु विष्णुपुराणे- राघ्ेः पश्चिमयामस्य मृहूत। यस्तुतीयकः।

क, = कि कि

बाह्य इति विज्ञेयो विहितः प्ररोधनः॥ इति अत कतंव्यमाह मनः

| एव ^ कम ~~ ~ < जोक ~ ---+ षि "म ~ नननभननक

# स्र. पुस्तक समाभे-- स्नानं स्ध्ययपि पाठः तप्र तन कश्िष्धषः

मिपि णि ॐ. -- ~~~ = ~ स्वयः "कः = [की 0. का 1 -- ननः भके 4 कन्व

स्‌, कटनत्‌ २. मतरस |

[ प्रषोषविधिः ] अथरेन्युः १७

बाह्ये मुहूर्ते बध्येत धमार्थावनुचिन्तयेत्‌ कायङ्शांश्च तन्मूलान्वेदतच्वाथमेव वेवतस्वाथंः परमात्मा

आगमे--बाह्ये महते चोत्थाय चिन्तयेदघुनन्दनम्‌ भरीपर्वं जयमध्यस्थं हिजयान्तं विचक्षणः अङ्गिराः-उत्थाय पश्चिमे यामे शाजिषासः परित्यजेत्‌ प्रक्षाल्य हस्तपाद्‌ास्यान्युपस्पुृश्य हरि स्मरेत विष्णुः-उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं एतम्‌ वृत्तं धा छापितं वाऽपि षाक्सत्या वापि भाषिता \ उत्थायोत्थाय बोद्धभ्यं महद्धयमुपस्थितम्‌ भरणव्याधिङ्गोकानां किमद्य निपतिष्यति इति परिशिषटे-प्रमात इषटदेवतां मनसा नत्वा तदःय स्पुतवा धमशा ज्ञोक्त विधिना मूचरपुसीषोत्सगांदि कुर्यादिति प्रातःस्मरणं पिताम- होक्त ब्राह्ममहूतंमारभ्य कायमिति केचित्‌ अन्ये तु दवितीयब्राह्ममृष्त- मारभ्य प्रातःस्मरणं कार्यं पितामहोक्तस्तु वेदाभ्यासाथमित्याहुः युक्तं ्ेतत्‌ रात्रेरम्तिमयामे तु द्विजो वेदं विचिन्तयेदिति कत्यायनोक्तेः अत्र स्वपे प्रायधित्तमुक्त स्मुतिरलनावल्याम्‌-

बाह्ये महतं या निद्रा सा पुण्यक्षयकारिणी तां करोतितुयो मोहात्पादृकूच्छण शुध्यति इषं प्रायश्च भ्याधिरहितानामेवेत्याचाररत्ने सूर्यास्तोवयकालट- स्वापे तवश्वलायनः-अष्या धितं बेत्स्वपन्तमादित्योऽभ्यस्तमियाहाग्य- तोऽनुपविशक्राचिषशशेषं भूत्वा येन सूयंज्योतिषा बाधसे तम इति पञ्च- मिरादित्यमुपतिष्ेताभ्युदियाचेदकर्मभ्रान्तमनमिरूपेण कर्मणा वाग्यत इति समानमुत्तराभिश्वतसुभिरुपस्थानमिति अष्याधितं स्वपन्तमा- दित्य उद्यं प्राप्रोत्यस्तमितो वा भवति यदा रागतःप्राप्ततरुत्यादिक- मणा भान्त एष निद्रा तदेदं प्रायशित्तं विहितकमश्रान्ते त॒ नेत्यर्थः अथ प्रातःस्मरणम्‌ तत्र कणग्विधने--प्रातरद्ि प्रातरिन्दम्‌० ऋक्‌ प्रातयांवाणाप्रथ० ऋ०५ प्राता रथो नवो० ऋण०७ पुनः पुनजांयण० छ० वामनपुराणे-

(वकेण =भेदककरा-ककषिषयणि क०- ------~- -~- = -9-~ -~-~ ~~~ ~~~

१, ^तु | उः

१८ भारे इव्युपाहऽयम्बफषिरवचितः- [ प्रगोधविधिः ]

बाह्ये मुहूर्ते प्रथमं विषुध्येदमुस्मरेहेववरान्मुनीं श्च इति वैववराः पञ्वायतनदेवताद्यः पश्चायतनदेवताक्रमस्तु पश्मपुराणे- आदित्यं गणनाथ देवीं रुवं यथाक्रमम्‌ नारायणं विश्चद्धाख्यमन्ते कुटवेवताम्‌ . तत्र तावच्छ्रीसूयदिः स्मरणमुक्तं धर्मचिन्तामणी- प्रातः स्मरामि खलु तत्सवितुवरेण्यं रूपं हि मण्डलमृचोऽथ तनुयंजुंषि सामानि यस्य किरणाः प्रमवादिहेत बह्माहरात्मकमलक्ष्यमचिन्त्यरूपम्‌ प्रातनमामि तरणि तनुवाञमनोभिबहयेन्द्रपवंक सुरे तम्वितं वु ्िपरमोचनवषिनिग्रहहेतुभूतं बेलोक्यपालनपरं त्रिगुणात्मकं प्रातमंजामि सवितारमनन्तशक्ति पापौघशञ्चमयरोगहरं परं ते सवंलोककलनात्मककालमूतिं गोकण्ठवन्धनविमोचनमादिवेवम्‌ श्टोकयमिदं भानोः प्रातः प्रातः पठेत्तु यः। सर्वेव्याधिनिमुंक्तः परमं सुखमापरुयात्‌ अथ भीगणेशस्य ततरैव- प्रातः स्मरामि गणनाथमनाथबन्धुं सिन्दूरपुणंपरिशोमितगण्डयुग्मम्‌ उहण्डविप्रपरिखण्डनचण्डदृण्ड- माखण्डलादिञरनायकवृन्दवन्यम्‌ प्रातनेमामि चतुराननवन्यमान- मिच्छानुक्लमखिलं वरं दधानम्‌ तं तुन्विटं द्िरसनाधिपयन्ञसुचं भ्देवं रिलासचतुरं शिवयोः शिवाय २॥ प्रातभंजाम्यभयदं खलु भक्तशोक- दावानल सुरवरं वरक्खरास्यम्‌ अज्ञानकाननविनाङ्नहव्यवाह- मत्साहवधंनमहं सुतमीश्वरस्य

+ 9 90 का 9 ~रम अभि ०9० नायो

` यो = (9

# हिवयोरित्यनुगुणतया पुत्रमिति पठितुं ग्म

^^ ॥ेषोीरीषकीषीौषीषयििषीषोिीपयरषी 000, मिपि षीं -------~~ = -*-- [

षि्किनकः पौरी मि = णकाक

1 0 1

ख. नादवः।

पिष मीर |

[ प्रबोधविधिः ] आचारेन्दुः

श्टोकचरयमिदं पुण्यं सदा साभ्राज्यदायकम्‌। प्रातरुत्थाय सततं यः पठेतखयतः पमान्‌

अथ पा्वतीश्वरयोः-- प्रातः स्मरामि शरदिन्दुकरोज्जवलार्मां सद्रह्टवखकरकुण्डलहारभूषाम्‌। दिव्यायुधो्जितसुनीलसह हस्तां रक्तोत्पलामचरणां भवतीं परेशीम्‌ १॥ प्रातनमामि महिषासुरचण्डमुण्ड- शुम्भासुरपरमुखदेत्यविनाङादक्षाम्‌ बह्येन््ररुद्रमुनिमोहनश्ीललोटां चण्डीं समस्तसुरमूतिमनेकरूपाम्‌ २॥ प्रातभंजामि मजतामभिलाषदाचीं धात्रीं समस्तजगतां दुरितापहन््रीम्‌ ससारबन्धन विमोचनहेतुमृतां मायां परां समधिगम्य परस्य विष्णोः॥ २॥ श्टोकचयमिदं देष्याश्चाण्डकायाः पठेश्नरः सवान्कामानवाप्रोति दिष्णुटोके महीयते प्रातः स्मरामि भवमीतिहरं सुरेश गङ्गाधरं वृषभवाहनमम्बिकेशम्‌ खट्राङ्गश्ूटवरदामयहस्तमीकशं सेसाररोगहरमोपधमद्धितीयम्‌ १॥ प्रातर्नमामि गिरिशे गिरिजार्धदेहं स्गस्थितिप्रटयकारणमादिदेवम्‌ विश्वेश्वर विजितविश्वमनोभिरामं संसाररो गहरमोषधमद्धितीयम्‌ २॥ प्रातमेजामि शिवमेकमनन्तमाद्यं वेदान्तवेद्यमनघं पुरुषं महान्तम्‌ नामादिभेदरहितं षड मावद्युन्यं संसाररोगहरमो षधमद्वितीयम्‌ प्रातः समुत्थाय शिवं विचिन्त्य भ्टोकल्नयं येऽनुदिनं पठन्ति \

२० मारे इष्युषाहश्यम्बकविरष्वितः-

ते दुःखजातं बहूजन्भसचितं हित्वा पदं यान्ति तदैव शंमोः॥४॥ अथ भीविष्णोः स्कान्वे- | प्रातः स्मरामि मवमीतिमहार्सिज्षान्त्ये नारायण गरुडवाहनमम्जनामम्‌ ग्राहामिभूतवरवारणमुक्तेहेतु चक्रायुधं तरुणवारिजपञ्नेजम्‌ प्रात्ममामि मनसा षचसा मूधा पादारविन्दयुगलं परमस्य पुंसः नारायणस्य नरकाणेवतारणस्य पारायणप्रवणविप्रपरायणस्य २॥ प्रातभंजामि मजताममयंकर तं प्राक्सर्बजन्मक्रतपापभमयापहत्ये गो ग्राहवक्चपतिताङ्कधिगजेन्वघोर- शोकप्रणाक्मकरोद्धुवङञङ्कचफ़्रः २॥ म्टोकचयमिदं पुण्यं प्रातः प्रातः पठेश्नरः छोकत्रयगुरस्तस्मै दद्यादात्मपवृं हरिः अथ भीरामावतारस्यान्यत्र-

प्रातः स्मरामि रघुनाथमुखारषिन्दं मन्दस्मितं मधुरभाषि विकाछमालम्‌ कणवलम्बिचटकुण्डल गण्डज्ञोमं कर्णान्तदी घंनयने नयनाभिरामम्‌ प्रातभंजामि रघुनाथकरारविन्दं रक्षोगणाय भयदं वरदं निजेभ्यः यद्राजसंसदि विभज्य महेशचापं सीताकरग्हणमङ्कलमाप सद्यः २॥ प्रातनंमामि' रघुनाथपदारदिन्वं पद्माह्कुशादिञ्चुभरेखि श्च भावहं मे यो गीन््रमानसमधुव्रतसव्यमानं हापापहं सपदि गोतमधर्मपल्न्याः प्रातः भ्रये शुतिमितां रघुनाथमूति

[ प्रबोधविषिः ] आचारेन्दुः २१९

नीटाम्बुजेक्षणसितेतररत्ननीलाम्‌ आमुक्तमीक्तिकविहोषवि मूषणाल्यां

ध्येयां समस्तमुनिभिहंद्यातिहश््रीम्‌ प्रातवंदामि वचसा रघुनाथनाम वाग्दोषहारि सकं शमं निहन्ति यत्पार्वती स्वपतिना सह मोक्तुकामा प्रीत्या सहस्रहरिनामसमं जजाप

यः भ्टोकपश्चकमिदं नियतः पठेव नित्यं प्रमातसमये पुरुषः प्रबुद्धः भरीरामकिंकरजनेषु एव मुख्यो भूत्वा प्रयाति हरिलोकमनन्यटभ्यम्‌ वामनपुराणे-बह्या मुरारिखिपरान्तकारी मानुः शशी मूमिसुतो शुधश्च गुरुश्च शुक्रः शनिराहुकेतवः कुवंन्तु सर्व मम सुप्रमातम्‌॥१॥ पूथ्वी सगन्धा सरसास्तथाऽऽपः स्पर्शी वायुर्ज्वलनं तेजः नमः सरब्ठुं महता सहैव कुर्वन्तु सर्वे मम सुप्रमातम्‌ २॥ सप्तार्णवाः सप्त कुलाचलाश्च सप्तषंयो द्वीपवनानि सप्त भूरा दिक्रित्वा भुवनानि सप्त कुर्वन्तु स्वै मम सुप्रभातम्‌ ॥१॥ हत्थं प्रमाते परमं पवित्रं पठेत्स्मरद्रा शुणुयाञ्च मक्त्या हःस्वप्रनाक्ोऽनघ सुप्रमातं मवेच सत्यं मगवत्सावात्‌ वैन्यं पृथु हैहयमर्जुनं शाकुन्तठेयं मरतं नलं राम्रयं यः स्मरति प्रमाते तस्यार्थलामो विजयश्च सिद्धिः॥५॥

द्यासः-महर्पिर्मगवान्व्यासः कृत्वेमां संहितां पुरा म्टोङेश्चतुभिर्धमत्मा पुत्रमध्यापयच्छुकम्‌ मातापित्रसहस्ाणि पुत्रदारशतानि संसारेष्वतुभूतानि यान्ति यास्यन्ति चापरे॥ २॥ हषेस्थानसहञ्चाणि मयस्थानशतानि द्विसे दिवसे मूढमाविशन्ति पण्डितम्‌ २॥ ऊध्वैबाहुविरोम्येष कथिच्छरणोति मे धमादुर्थश्च कामश्च किमथ सेष्यते॥ ३॥

पिष पपि पणी)

२९ मारे दइत्युपाहञयम्बकविरवितः- [ मूतपरीपोतसर्िषिः }

जातु कामान्न मयान्न लोमाद्धर्मं त्यजेजीवितस्या पि हेतोः धर्मा नित्यः सुखदुःखे त्वनित्ये जीवो नित्यो हेतुरस्य त्वनमिर्यः ॥५॥ हर्मां भारतसावित्रीं प्रातरुत्थाय यः पठेत्‌ भारतफल प्राप्य पर बह्याधिगच्छति तथा--पुण्यश्टोको नटो राजा पुण्यश्टोको युधिष्ठिरः पुण्यश्टोका वेदेही पुण्यश्टोको जनादैनः अश्वत्थामा बिर्व्यासो हंतुमांश्च विमीषणः कुपः परशुरामश्च सेते चिरजीविनः सततैतान्तंस्मरेन्नित्यं मार्कण्डयमथाष्टमम्‌ जीपेद्रषेशतं सायं सर्वव्याधिविव्जितः॥ ३॥ अहल्या द्रोपदी सीता तारा मन्दोदरी तथा पथ्वेकं न्या (ना) स्मरेन्नित्यं महापातकनाशनम्‌ ४॥४ तती भूप्राथंना पारिजाते-समुद्रवसने देषि पर्वतस्तनमण्डले पिष्णुपल्नि नमस्तुभ्यं पादस्पर्श क्षमस्व मे॥ अथ मङ्गटदशनम्‌ कात्यायनः- भ्रोवियं सुभगं गां अधिम्िचितं तथा। प्रातरुत्थाय यः पर्येदाप्यः प्रमुच्यते रोचनं चन्दनं गन्धान्मरदङ्ख दर्पणं मणिम्‌ गुरुमथि र्वि पर्येन्नमस्येत्मा तरेव हि पारिजति--अवलोक्यो चाऽ०दर्शो मिनो बुद्धिमत्तरः तथा-आदशदर्शी दर्शे चेद्धानुवारे षिशेपतः सप्तजन्म म्बेदन्धाो दरिद्रः सोऽपि जायते बाह्ये-उत्थाय मातापितरौ परवंमेवाभिवाद्येत्‌ आचार्यश्च ततो नित्यमभिवायो विजानता \ अथादशनीयाः 1 काव्यायनः- पाणिषठिं दुभगं चान्धं नग्रमुत्कृत्तनासिकम्‌ प्रातरुत्थाय यः पर्येत्तत्कटेरुपटक्षणम्‌ क्विदन्धमित्यस्य स्थाने मत्तमिति पाठः बालव्यतिरिक्तोऽ नम्रो विवक्षित इति पारिजाते इति प्रबोधविधिः।

अथ मूत्रपुरीषोत्सर्गविधिः तच पराशरः-

~~ नयकण >--ामााण्ण्ाणण? पवोभेनििेणयोिकोगकियभिययि

1 0

~~ --------------~

क. इनू्मा २४. जितम्‌ ।अः।३क. कन्यास्मः।

[ मूम्रपररपोस्सगविधिः ] आचारेन्दुः २३

ततः प्रातः समुत्थाय कुयाद्िण्मृजमेव नेकत्यामिषुविक्षेपमतीत्याभ्यधिकं मुवः मनुः-न मूतं पथि कुर्वति मस्मनिन गोवजे। फाटक्रृष्टेन जलेन चित्यां पर्व॑ते शृहस्नारवीये-पथि गोष्ठे नदीतीरे तडागे कूपसंनिधीो तथा वुक्षच्छायायां कान्तारे वद्धिसंनिधो वेवाटये तथोदयामे कृष्टभूमो चतुष्पथे बाह्मणानां स्मापे तु तथा गोगुरुयोषिताम्‌ तुषाङ्गारकपालेषु जलमध्ये तथेव एवमादिषु देशेषु मलमूच्रं कारयत्‌ स्पृत्यन्तरे-दृशशहस्तं पररत्यज्य मूतं कुयाजलाकयात्‌ ङातहस्तं पुरीपं तीथ नद्याश्चतुगुणम्‌ अङ्किराः-उत्थाय पश्चिमे यामे तत आचभ्य चोदकम्‌ अन्तधाय तुणैभूि शिरः प्रावृत्य वाससा वाचं नियम्य यत्नेन छठीवनोच्छरासवजितः कुयान्मूचपुरीषे तु शुचो देशे समाहितः याज्ञवल्क्यः-दिवा संध्यासु कण॑स्थवह्यसूच उदङ्मुखः कुर्यान्मूचपुरीपे तु राचो चेहक्षिणामखः कणश्चाच्र दक्षिणः पविच्रं दक्षिणे कर्णे करत्वा विण्मूजमुत्स॒जेत्‌ इति लिङ्गपुराणोक्तेः पविचमुपवी तमिति महेशाद्यः अङ्किरास्तु विकल्पेन स्थानान्तरमाह- कृत्वा यज्ञोपवीतं तु पृष्ठतः कण्ठटस्वितम्‌ विण्मूत्रं तु गृही कुर्याद्रा कर्णे समाहितः तन्न कर्णे निधानमेकवसखरविषयम्‌ तथा सांख्यायनः-यदयेक- वस्नो यज्ञोपवीतं कणं कृता मूच्पुरीषोत्सर्गो कर्यादिति। कर्णे निधानं पृष्ठतः कण्ठलम्बितं वा निवीतिनेव कायम्‌ तदुक्तमिणा- ऋपितपंणचाण्डाटमभाषणे शववाहने विण्मू्ोत्सजने खीणां रतिसङ्केः निवीतयः

सायणीये-- गहीत्वा जटपाचरं तु विण्मूत्रं कुरुते यदि तजलं म्रजसदुकषं पीत्वा चान्द्रायणं चरेत्‌

९४ मारे इत्युपाह्वहयम्बकविरवितः- [ शोचषिषिः]

मटमूचं सथुत्मुज्य विस्मृत्येवोपवीतधूृत्‌ उपवीतं तदुत्सृज्य वृभ्यादन्यश्नवं तदा आपस्तम्बः-न सोपानत्को मूचपुरीपे कुयादिति इदं यक्राद्युप- युक्तोषानत्परम्‌ सोपानत्कः सोदपात्र इति यात्राप्रकरण आचारष- च्दिकायामुक्तेः। सोपानत्सकमण्डटृरिति यन्थान्तराञ्च यमोऽपि---प्रत्यादित्यं मेहेत पश्येदात्मनः शत्‌ हृष्टा सूर्यं निरीक्षेत गामि बाह्मणं तथा मलमूत्रयोर्वेगं धारयेत्‌ नोपरुद्धः कियां कुर्यादिति दवनात्‌ इति मुञपुरीषोरस्गबिषपिः अथ शौचविधिः याज्ञवल्क्यः- गृहीत शिश्नश्चोत्थाय मृद्धिरम्युद्धतेर्जलैः। गन्धठेपक्षयकरं होचं कुर्यदितन्द्रितः इति दिङनियममाह बह्याण्डे- उद्धतोदृकमादाय मृत्तिकां चेव वाग्यतः उदङ्मुखो दिवा कुर्याव्रा्ौ बेहक्षिणामुखः मृत्सर्यामाह ज्ञातातपः- एका लिङ्ग करे स्ये तिदे हस्तयोः भूजकशौचं समाख्यातं शकृति त्रिगुणं मवेत्‌ माधवीये तु-एका लिङ्क गुदे तिस्रस्तथेकच करे दश उमयोः सप्त दातव्या म्रः शुद्धिममीप्सता हति एवं संख्याविशेधऽधिकसंख्या मुखुयकल्पः अल्पसंख्या त्वनुकटप इति विवेक्तव्यमिति भटोजीये शक्ताशक्तभेदेन ष्यवस्थेत्यन्ये उक्त. संख्यया गन्पलेपानपगमे देवलः- यावत्तु शुद्धि मन्येत तावच्छौचं विधीयते! प्रमाणं शोचसख्यायां विपररुपदिश्यते केवटमूत्रोत्सरगे दक्षः-एका लिङ्क तु सव्ये धिरुभयोपमंदद्टयं स्पूतम्‌ मूजशोचं समाख्यातं मेथुने दविगुणं स्मृतम्‌ शृहस्नारदीये-तिस्रस्ति्ः प्रदातव्याः पादयोुत्तिकाः प्रथक्‌ आश्वलायनः-लिङ्गक्ञोचं पुरा कृत्वा गुदक्ौचं ततः परम्‌ मनुः-एतच्छोचं गृहस्थानां दविगुणं बह्यचारिणाम्‌ विगुणं स्याद्रनस्थानां यतीनां स्याचतुगंणम्‌ इति

ख, मृत शा |

[ शोचविधिः } आवचारेन्दुः | २५

देवटः-धर्म्यं वे दक्षिणं हस्तमधःशोचे योजयेत तथा वामहस्तेन नामेव शोधयेत्‌ कष्यशङ्ः-धाराक्लोचं कर्तव्यं शोचसिद्धिमभीप्सुना। चुलुफेनेव कतेव्यं हस्तश्युद्धि विधानतः आदित्यपुराणे-दख्ीश्युद्रयोरधंमानं परोक्तं शोचं मनीपिभिः। दिवा शोचस्य मिरयर्धं पाथे पादं विधीयते आतः कु्यायथाशक्ति शक्तः इुयायथो।दृतम्‌ तथा-खीद्यूदाणामक्षक्तानां बाटानां चोर्पवीतितः॥ गन्धलेपक्षयकरं शोच कुर्यान्न संख्यया एकेकया म्रदा पादौ हस्ती प्रक्षाटयेत्ततः दिवस्वान्‌-देशान्तरगतो विप्रः क्षाटयेत्तच भूतलम्‌ रो चशेषां भरद तोयैनं हि प्रक्षालयेद्यदि अरीषास्तस्य पितरस्तामश्चम्ति संक्यः। देशान्तरगतो देशान्तरस्थः सन्‌ अथ पादप्रक्षालनं स्पृतिकीपि कायाम्‌- प्रथमं प्राडमुखः स्यित्वा पादो प्रक्षाटयेच्छनैः\ हसन्नेव संजत्पन्नाऽऽत्मानमवलोकयन्‌ हत्येवं म्रद्धराजानु प्रक्षाल्य रणा प्रथक्‌ हस्तावामणिबन्धाञ्च क्ुयादाचमनं ततः पारेजात आचार्यः-पाण्योः कूपरयोरद्धिगद्धिः प्रक्षाल्य चाभ्बुभिः। आपस्तम्बस्तु- प्रत्यक्पादावनेजनमित्याह हस्तकशोचोत्तरमुपवीती भूत्वा पादक्षोचं कुर्यादिति पारिजात आचाररले आचाराके तु- पादुक्ोचगण्डूपकरणोत्तरमुपवीती भूत्वा द्िराचामेदिप्युक्तम्‌ पाद्‌- शोचे क्रमः स्मुत्यन्तरे-शोचाहते वामपादे पव॑ क्षाटनं भवेत्‌ शोचे तु बामपूर्वः स्यादन्य दक्षिणं सदा इति आश्वलायनस्तु-स्वपाद्‌ं पाणिना विप्रो वामेन क्षाटयत्सदा शोचे दक्षिणपादं तु पश्चात्सव्यं करावुभौ ह्च विना सदाऽन्य्र सव्ये प्रक्षाल्य दक्षिणम्‌ त्याह

कि ^ > 4 कन 2

= ~~ = [> 1 0 पा 1

क्र. चरके सख. (पनीत

२६ माटे इत्य पाह्नञ्यम्बकषिरचितः- [ शोचविधिः ]

आश्वलायनेस्त्वयमेव पक्षः स्वीकार्यः एवमुक्तशौ चकरणेऽपि यस्व अावश्ुद्धिरनास्ति तस्य शद्धिरित्याह व्याघ्रपादः- शौचं .वतु दिविधं भोक्त बाह्यमाभ्यन्तरं तथा मुजलाभ्यां स्मतं बाह्यं भावश्ुद्धिस्तथाऽऽन्तरम्‌ गङ्कातोयेन कृत्स्नेन रृद्धरिश्च नगोपमः सृव्योश्चाऽऽचरञ्शोचं भावदु्टो शुध्यति इति घोधायनः-वेशं कालं तथाऽऽत्मानं दव्य द्रष्यप्रयोजनम्‌ उपपत्िमवस्थां ज्ञात्वा शौचं प्रकल्पयेत्‌ शौचस्य द्विषिधस्यापि सर्वक्माधिकारहेतुत्वमन्वयष्यतिरेफाभ्यां वृक्षो दशयति-- शोचे यत्नः सदा कार्यः शोचमृलो द्विजः स्मृतः शोचाचारविरहीनस्य समस्ता निष्फलाः क्रियाः उक्तकशोचाकरणे प्रायधितं स्म॒तिरल्नावल्याभ- गायच्यष्टक्ातं चेव प्राणायामत्रयं तथा इति केचित्त॒-पिष्णस्मरणमेवातर स्वदोपनिवहणम्‌- इति वचनाषदरेष्णुस्मरणं वा कायमित्याहुः यासोऽपि-अपविच्रः पित्रो वा सर्वावस्थां गतोऽपि वा। यः स्मरेव्पुण्डरीकास्षं बाह्याभ्यन्तरः चिः गण्डपानाहाऽऽश्वलायनः- कुयष्धिदश् गण्डपान्पूरीषोव्सजने द्विजः मत्रे चत्वार एव स्युभाजनान्ते तु षोडश भक्ष्यमोज्यावसाने गण्डूषा्टकमाचरेत्‌ मण्ड्ूषदेशः पारिजाते-पुरतः सवेदेवाश्च दक्षिणे पितरस्तथा ऋषयः पृष्ठतः सवे वामे गण्डूषमा चरेत्‌ अथ प्रयोगः पर्धाक्ते बाह्यमुहूतं उत्थाय वस्रान्तरं धृत्वा हस्तपाद्‌- मुखानि प्रक्षाल्याऽऽचम्येष्टदेवतां नमस्करत्य प्रातः स्मरणीयं विधाय ग्रामाद्रहिरनकस्यामिषुक्षिपात्यये शद्ध मत्तिकां ससिकतां जलपात्र चाऽऽ दाय कीटादिरहितस्थले गत्वा मृजलटपातरे निधाय त्रणायन्ताहितमूमी श्रावृतशिरा निवीती पृष्ठतः कण्ठलम्बितयज्ञोपवीतो यदयेकवसख्रश्वेह(खो- दु) क्षिणकर्णे निहितनिवीतयज्ञोपवीतो मोनी धाणास्ये पिधाय द्वा

श्व `र्वाष्तन्नाः

[आनमनविषिः] आचारेन्दुः २७

संभ्यासूदङमुखो रात्रो दक्षिणामुखो मू्पुरीपे उत्सृज्य लोष्टादिनिा गुदं प्रमृज्य गृहीतशिश्च उत्थाय पू्वंगृहीतमजलपारे गहीत्वाऽऽद्रांमलकमा- चम्रजलेद्विवारं लिङ्गशीचं करत्वा म्रजलौखिवारमपानं संशोध्य पुनर्जठै- रेव ठिङ्गगदे प्रक्षाल्य इद्धमृत्ति्येकवारं हस्तं प्रक्षाल्य शुद्धमूमिमा- गत्यान्यग्रजटेरदशवारं बामकरं प्रक्षाल्य ततः करद्रयं सप्तवारं मृज्जटैः प्रक्षाल्य दक्षिणवामपादौं प्रत्येकं चिः प्रक्षाल्यान्यजठेन द्वादश गण्डूपा- न्वाममागे क्रुत्वा जलपात्र थिः प्रक्षाल्योपवीती द्विराचामेत्‌ मूच्रमा- ्ोत्सगे तु पवंवदेकवारं लिङ्क प्रक्षाल्य वामकरं धिः प्रक्षाल्य कर्ये दिः प्रक्षाल्येकेकया मदा पादौ प्रक्षाल्य गण्डरूषचतुषटयं विधायाऽऽचामेत्‌ इति शौचप्रकरणम्‌ अथाऽऽचमनम्‌ वद्धपराशरः- क्रत्वाऽथ शौचं प्रक्षाल्य हस्ती पादौ मृजेः निबद्धशिखकच्छस्तु द्विज आचमनं चरेत्‌ आचमनं तावञ्चिविधम्‌-श्रोतं स्मार्तं पौराणं चेति। तच्र प्रत्यक्ष श्रुतिचोदितं भरोतम्‌ सत्रपरिशष्टस्मरतिषक्तं स्मार्तम्‌ केङावायेखिभिः पी व्वेत्यायगस्त्यसंहितायुक्तं पोराणम्‌ अथेतेषां विनियोगः स्मृती- सध्यायां कमकाले स्म्रतेराचमनं मवेत्‌ बह्ययज्ञे वै कु्याच्छरतेराचमनं द्विजः

तथा-शोचाकारे तथा पाने स्प्ष्टास्पुष्टे सर्पणे पुराणाचमनं कु्यान्चाममिः केङ्ञवादिभिः कमटाकराहनिके-संध्यादो बह्ययक्ञे होमे देवार्चने तथा। भ्रोतमाचमनं प्रोक्तं स्मार्ते स्मार्तं तथा स्मृतम्‌ पोराणमथवा कार्यं संध्यायां श्राद्धकर्मणि विधानपारिजाते-संध्यादौं बह्ययज्े होमे देवाचने तथा श्रो तमेव द्विजैः कार्यमिति बोधायनोऽजवीत्‌ पोराणमथ वा स्मार्तं ओओोतमाचमनं तथा तत्तत्कमाणे कुर्वीत यथेष्टं वा विधीयते

तत्र भ्रोतमाचमनं तेत्तिरीयारण्यकस्थं बह्मयज्ञाङ्ग तस्रकरणे वक्ष्यामः}

ननि कि कः

परिशिष्टक्तं स्मार्ताचमनं तु संध्याप्रयोगे वक्ष्यामः पराणे तु अगस्त्यस्य संहितायाम्‌-

२८ मारे इल्युपाहञ्यम्बकविरचितः- [आचमनविषिः]

केशवायेखिभिः पता ह्वाभ्यां प्रक्षाटयेत्करो दराभ्यामोष्टौ तु संमरज्य द्वाभ्यामुन्माजंनं तथा एकेन हस्तं प्रक्षाल्य पादावापि तथेकतः सप्रक्षयेकेन मूधनिं ततः संकर्पणादिभिः आस्यं नासाक्षिकर्णो नाभिहूत्कं भुजौ स्पृशेत्‌ एवमाचमनं क्रत्वा साक्षान्नारायणो भवेत्‌ रा ङ्कः-तर्जन्यङ्गछयोगेन स्पृशेन्नासापुटद्रयम्‌ अङ्गषछटानामिकाभ्यां चक्षुःश्रोत्रे पुनः पुनः निष्ठाङ्ग्यानाभ हदय तटेन वे सर्वाभिस्तु ततः शीर्पं बाहू चारेण संस्पशोत्‌ आचमनसाधारणविधिमाह यागी- अन्त्जानु शुचो देश उपविष्ट उदङ्मुखः प्राग्वा बाद्येण तीर्थन दिजो नित्यमुषस्परशेत्‌ कनि्ाद्‌ोथिन्यङ्कश्ठमूलान्यम करस्य प्रजापतिपितुब्ह्यदेवतीर्थान्यनु क्रमात्‌ आचमनीयमुद्कं विरशिनशि शङ्कः- अद्धिः समुद्धताभिस्तु दीनाभिः फेनबुदबुदेः विना तप्ताभिरक्षाराभिरुपस्पशेत्‌ याज्ञवत्क्योऽपि-अद्धिस्तु प्रकृपिस्थाभिर्हीनाभिः फनबुद्‌वुदः हत्कण्ठतालुगाभिस्तु यथासंख्यं द्विजातयः दाध्येरन्खा शुद्रश्च सङ्क्स्प्टाभिरन्तत ¦ तृतीयार्थ तसिः अन्तेन तालुना स्पृष्टाभिरित्यथः अपः करनखस्पष्टाः समाचामति यों दिजः) सुरां पिबति सुव्यक्तां यमस्य वचनं यथा॥ संध्याभाष्ये--नाऽऽचामेदासनस्थाङ्धिनं बद्धास्न एव वा प्रवि्रकर आचामेदिति। पविचं हिरण्यम्‌ पवितं वे हिरण्यम्‌ रति श्रतेः अस्यापवादमाह यमः-- मधुपक भोजनान्ते संध्यादुं नित्यकर्मणि

(कः

आसनस्थोऽपि चाऽऽचामेदन्यत्र कु्रासनः

कृ. ध्थः यमः-अः।

[ आचमनविधिः ] आचारेन्दुः २९

विष्णुः-जान्वोररध्वं जले तिष्ठन्नाचान्तः शुचितामियात्‌ अधस्ताच्छतक्रत्वोऽपि समाचान्तो शुध्यति॥ अधस्ताजान्वोः ।. यच जलस्यात्पता तजोापविश्याऽऽचामेत इति तदुक्तं स्म्रत्य्थसरे- उपविष्टः समाचमेजानुमात्रादधो जले प्रचेताः-अनुष्णाभिरफेनाभिः पूताभिवंख चक्षुषा हद्रताभिरशब्दाभिखिश्चतुर्वाऽद्धिराचमेत्‌ इति) अत्रापवाद्माह यमः-राच्ाववीक्षितेनापि शुद्धिरुक्ता मनीषिणाम्‌ उद्केनाऽऽतुराणां तथोष्णेनोष्णपायिनाम्‌ उदकस्य ग्रहणप्रकारं परमाणं चाऽऽह भमरदहाजः- आयतं पवतः करत्वा गोकणाकरतिवत्करम्‌ संहताङ्गलिना तोयं गृहीत्वा पाणिना द्विजः मुक्ताङ्गग्छक निष्ठेन शेषणाऽऽचमनं चरेत्‌ मापमज्ननमात्रास्तु संग््य चिः पिषेद्पः इति अचर माषः सुवर्णस्य तदुक्तमाचारप्रकाश् उशनसा-माषसुवर्णमनज- नमान्ना हृदयंगमा इति अन्वारम्भमाह यमः- तावन्नोपस्पशेद्धिद्रान्यावद्रामेन स्पृशेत्‌ वुक्षिणं करमिति शेषः आचारप्रदीपे- दक्षिणे संस्थितं तोयं तर्जन्या सव्यपाणिना तत्तोय स्पृशते यस्त॒ सोमपानफलं भवेत्‌ केचिचिदं निमूटमित्याहुरति योते()स्म॒त्यथसारे-सोवण्रोष्यपा- ्रैस्तु वेणुबितट्वाशमच्मभिः वामेनोद्धुत्य चाऽऽचामे दिति पारिजाते सग्े- करकालाबुपाेण ताभ्रपा्रपुटेन च। गहीत्वा स्वयमाचमेदभूमिलयेन नान्यथा अव्र भमिलय्तवे मानं चिन्त्यम्‌ वामेनोद्धत्येति स्मृत्यथसारविरो- धादित्याचाररले कभलाकरे मनुः कास्येनाऽऽयसपात्रेण चपुसीसक पित्तठेः अ!(चान्तः शतक्रुत्वोऽपि कदाचन शुध्यति शोनकः-ताश्रपाच्रस्थितेर्वाऽपि तथा तोयाङ्ञयस्थितैः कर्बन्नाचमनं विप्रो निस्य खानि समालमेत्‌

~ ~~ ~+----*~---------~---

क. दलम्‌ |

१० माटे इत्युपाहञ्यम्बकषिरवितः- [ आचमनविधिः }

पोराणाचमनप्रयोगः शुची देशे भमिष्ठपादोऽन्त्नानुहस्तः प्राह भुख उदडन्मुखो वोप विश्य संहताङ्गलिना शुद्धजल गृहीता भक्ता जुढठक निष्ठिकेन वामान्वारग्धेन पाणिना बह्मतीथन उॐ केशवाय नमः| नारायणाय नमः माधवाय नमः इति तिभिर्नमिभिन्िः पिबेत्‌ प्रणवादयता नमोऽन्तता सर्वच गोविन्दाय० विष्णवे० इति द्वाभ्यां करौ प्रक्षाल्य मधुसूदनाय० त्रिवि- क्माय० इति द्ाभ्यामङ्कगुष्ठमूलेनीष्ठो समज्य वामनाय० भीधराय० इति द्वाभ्यां तथेव मुखमुन्माज्यं हषीकेश्ञाय० इति षाम- छरं प्रोक्ष्य पद्मनाभाय इति पादो संप्रोक्ष्य दामोदराय० इति मूधानं सप्रोक्ष्य सकधणाय इति संहतमध्यमाङ्गुटि येणाऽऽस्यं संस्पु- इय वासुदेवाय प्रद्य॒न्नाय० इति द्राभ्यामङ्खषटत्जनीभ्यां नासा- पुटे संस्पुश्य अनिरुद्धाय ° पुरुषोत्तमाय इति द्ाभ्यामङ्गा- नामिकाभ्यां चश्षुषी संस्य॒श्य अधोक्षजाय० नारिहाय० इति द्वाभ्यां तथेव भोतरे संस्परय अच्युताय० इति कनिष्ठाङ्कषाभ्यां नाभि संस्पृश्य जनारद॑नाय० इति पाणितटेन हद्यं सस्प्ह्य उपे- न्राय० इति सवाङ्कल्यगनः शिरः संस्पश्य हरये° कृष्णाय इति हायां तथेव दृक्षिणवामबाहमूठे स्पदोत्‌ एतत्परत्यङ्गमद्धिः संस्परशन्ना- चामेत्‌ इमानि नामानि प्रथमेकवचनान्तानि संबुध्यन्तानि बोचाया- णीत्याह्धिकचान्धकायाम्‌ अथाऽऽचमनानुकल्पाः तच स्परत्यथंसारे- चिः पीत्वा हस्तं प्रक्षाल्य दक्षिणं भ्रवणं स्प्शेत्‌ माकंण्डये-्ुर्यादाचमनं स्पर्शं गोपुष्ठस्याकं इनम्‌ कुवीताऽऽलम्भनं वाऽपि दृक्षिणश्रवणस्य तु यथाविभवतो दयेतत्पूवालाभे ततः परम्‌ विद्यमाने परव उत्तरप्राप्तरिष्यते। अवाऽऽचमनशब्देन जटस्पकमात्रम्‌ अति चन्द्रस्याप्युपलक्षण- मिति यतिधमप्रकाशे _ याज्ञवल्क्यः-गङ्खा दुक्षिणभ्रोवे नासिकायां हुताशनः उभयोः स्पशोने चेव तत्क्षणादेव शुध्यति बाधायनः- नीवीं विच्चस्य परिधायोपस्पुशोदर्द्रतुणं भूभि गोमयंवा सस्पुशोदिति इत्याचमनानुकल्पाः

वि ति 1 "ये पकरि 11 कि 1 का = =

[ आचमनाषैधिः ) आचरेन्दुः। | ११

अथ सकरदाचमननिमित्ताने। मनुः--प्राणस्याऽऽयमनं कृत्वा आचामेत्मयतोऽपि सन्‌

आन्तर खियते यस्मात्तस्मादाचमनं स्मृतम्‌ करत्वा मू पुरीषं वा खान्याचान्त उपस्पृशेत्‌ ! वेदमध्थप्यमाणश्चाप्यन्नमश्रंश्च सर्वदा कोर्म--चण्डालम्टेच्छसभापे खीद्युद्रो च्छिष्टभोजने। उच्छिषटपुरुषं स्पुष्टवा भोज्यं चापि तथाविधम्‌ आचामेदश्रुपाते लोहितस्य तथेव यमः-उत्तीयादकमाचाभदवतीय तथेव च॥ माकण्डये--दृवार्चनाद्कमाणि तथा गुर्वभिवादुनम्‌ कुर्वीत सम्यगाचम्य तद्देव भुजिकरियाम्‌ छ्ुते निष्ठीवने सुते परिधानेऽश्रुपातने। पञ्चस्वेतेषु चाऽऽचामेच्छरोचं वा दक्षिणं स्परोत्‌ कोमे--अग्नेगंवामथाऽऽलम्भे स्पृष्टवाऽप्रयतमेतर वा साणामप्याव्मनः स्पश नीवीं वा परिधाय च॥ केशानामात्मनः स्पशे वाससोऽक्चाटितस्य छन्दा गपरशिष्टे-पिञयमन्त्रानुद्रवणे आत्मालम्भेऽधमेक्षणे बहस्पतिः-अधोवायुसमुत्सग प्रहासेऽनतभाषणे माजारमूषकस्परो आङ्कष्टे कोधसं भवे नेमित्तेष्वेषु स्वषु कमं कुवन्चपस्पृशेत्‌ माजरमूषकस्पर्शोऽ माजार[मूषककर्तुकः पुरुपकतंकस्पर्ञे त॒ अभोज्यसूतिकाषण्ठमाजाराखृश्च कक्टानित्यादिना माकण्डये स्रान- विधानात्‌ एतत्त्रानमुच्छिष्टसपये वेदितव्यं समाचारादिति जआपस्त- म्बः-- स्वप्न क्षधथौ सिङ्घाणिकाश्चाऽव्टम्म इत्यादि सिङ्घाणिका नासामलम्‌ अश्र नेवजलम्‌ इति सकरदाचमननिमित्तानि ! अथ द्िराचमननिपमित्तानि याज्ञवल्क्यः- घ्नात्वा पीत्वा ्वुते सुपे भुक्त्वा रथ्योपसपंणे आचान्तः पुनराचमेद्रासो विपरिधाय च॥ पेदीनसिः-- रथ्यामाक्रम्य करूतमूचपुरीषः पश्चनखास्थ्यस्नेह स्पृष्टवाऽ5- चान्तः पुनराचामेचण्डालम्लेच्छसंभाषणे कोभ-

ति 3 ऊज 1. +न नन (मिय °

$ क. ९र वेश्यः ख. स॒प्तो

३२ मारे इत्यु पाहञ्यम्बकबिरचितः- [ आचमनाविधिः ]

ओष्ठी विटोमको स्पृष्ठा वासो विपरिधाय च। रेतोमूच् परी षाणामुत्सर्गे शुक्तभाषणे टी विव्वाऽध्ययनारम्मे कासश्वासागमे तथा चत्वरं वा इमान वा समागम्य द्विजोत्तमः संध्ययोरुभयोस्तद्रदाचान्तोऽप्याचमेत्पुनः शाक्तमापणमनुतवाक्यम्‌ व्यासः-दाने भाजनकाटे संभ्ययोरुभयोरपि आचान्तः पुनराचामेजपहोमाचना दिषु बघोधायनः-भोजने हवने दान उपहारे प्रतिग्रहे हविभक्षणकाटे ताहराचमनं स्थतम्‌ इति द्विराचमननिमित्तानि। अथाऽऽ्चमनापवाद्‌ः वृन्तलये फले मूले भुक्ते तथेव ताम्बूले चेक्षुदण्डे नोच्छिशटे मवति दिजः उच्छिष्टस्याऽऽचमनविधानात्तद्रताप्रायत्याभावोक्त्याऽऽचमनमपोयते। सरेहोऽच्र करूताचमनस्यापि यो हस्तादिलयो भोजन्रेहः[स ]इति हेमाद्रिः याज्ञवत्क्यः-मुखजा विप्रुषो मेध्यास्तथाऽऽचमनषिन्द्‌वः। रेमश्रु चाऽऽस्यगतं दन्तसक्तं त्यक्त्वा ततः श्योचेः॥ मुखजाताः श्टेम्मविप्रुषोऽङ्कुप्वनिपतिता मेध्वाः स्मृत्यथसार-वेदाभ्यासे मुखाजाताः शुद्धा एव तु सर्वतः स्मत्यन्तरे-द्राक्षादीनि फलानीश्चून्पयो मूलं फलं दपि ताम्ब्रलमोषपधं पचं हविभंक्त्वाऽपि नाऽऽचमेत्‌ षट्‌ाचशन्मते-त्वग्भिः पचेमूलफलेस्तुणकाष्ठमयेस्तथा स॒गन्धिभिस्तथा द्रव्येनोच्छिष्टस्तु भवेद द्विजः यमः-प्रयान्त्याचामतो याश्च शरीरे विप्रुषो नृणाम्‌ उच्छिष्टदोषो नास्त्यत्र मूमितुल्यास्तु ताः स्मृताः बोधायनः-द्न्तवदन्तटग्नेषु यच्चाप्यन्तरमुखे भवेत्‌ आचान्तस्यावशिष्टं तु निगिरन्नेव तच्छुचिः॥ ` एतच्च निगिरणं याज्ञवल्स्योक्तत्यागेन विकल्पते चेवकारवैय््यम्‌ चवंणे त्वाचमेन्नित्यं युक्त्वा ताम्ब्रलभक्षणम्‌

"षि ` 1 "य

पी णी कछ

क्र, न्त्याचमः

1

[ दन्तधावनप्रकरणम्‌ ] आचारेन्दुः ३९

इति विष्णुक्ताचमननिषेधार्थत्वात्‌ दन्तवदिति बोधायनवचनं रसा- नुपलभ्मे ज्ञेयम्‌ हुन्तवहन्तटयेषु रसवर्जभन्यत्र जिहाभिमरानादिति शाङ्खोक्तेः वसिष्ठः-प्राणाहूतिषु सोमे मधुपर्के तथेव आस्यहोमेषु सवषु नोच्छिष्ट मवति द्विजः आस्यहोमा दष्टावाशिष्टभक्ष्याः। इत्याचमनापवाद्‌ः इत्याचारेन्वावा- वमनप्रकरणम्‌ अथ दन्तधावनम्‌ भारत- प्रक्षाल्य हस्ती पादोच मुखं सुसमाहितः, दक्षिणं बाहुमुद्‌ धृत्य कृत्वा जान्वन्तरे ततः प्राङ्मुखश्चोपविष्टस्तु भक्षयेद्राग्यतो नरः। दक्षिणं बाहूमुद धृत्योपवाती भूव्वेत्यथ इति दत्तमहेशाद्यः। अच दन्त- धावनस्य दन्तस्बन्धमात्रेण भक्षणङ्शष्दप्रयोगः आश्वटायनः-एवमाचम्य दन्तानां कष्ठेन (नि) मृजेन्मटम्‌ प्राग्वोद्दमुख आसीनः प्रागुदडङमख एव वा वितस्तिमाचमुदिष् दन्तकाष्ठं हिजन्मनाम्‌ कनिष्ठाज्गुटिवत्स्थूलं तदय्रक्रृतकूचकम्‌ इति अङ्धिराः-आयुरित्यादिमन्योऽयमुक्तः शाखाभिमन््णे 1 उपरितनदृन्तानारभ्य निमृजेत्‌ तत ऊर्ध्वक्रमेणेव धावयेच्छाखया तथत्यङ्किरःस्मरणात्‌ ततः काष्टं प्रक्षाल्य नैक्रत्यां त्यजेत्‌ राक्षस्यागु- त्सृजेत्काष्टमित्याभ्वलाथनस्मरणात्‌ सूयदयोत्तरं दन्तकाष्ठेन दन्तधा- वननिषेधमाहाऽऽ्वलायनाचार्यः- पुरोदयाद्रवेस्त्वद्यान्नो दितेऽस्तमिते रवा अथ ग्राह्याणि दन्तका्टानि नारसिहे- खदिरश्च करश्च कदम्बश्च वरस्तथा तिन्तिडी वेणुपषठं आम्रनिम्बो तथेव अपामार्गश्च विल्वश्च अकश्चोदुम्बरस्तथा बद्री तिन्दुकास्त्वेते प्रशस्ता दन्तधावनं अशश्वलायनः-स्वे कण्टकिनः पण्याः क्षीरिणश्च विशेषतः|

१क. प्राग्राद्‌

माटे इत्युपाषञयम्बक्िरवितः- [ दन्तधावनप्रकरणम्‌ ¡

मक्तिचन्द्रोदये-दन्तकाष्ठं प्रकुर्वीत जिहोहेखनिकां तथा एकेनेवोभयं कुवन्दुःखद्‌ारिदययमाप्रुयात्‌ निष्द्धिकालेऽपि जिह्ोषेखः काये एव तथा व्यासः प्रतिपहशेषर्ट।षु नवम्यां दन्तधावनम्‌ पर्णेरन्यत्र काटैस्त॒ जिहोद्ेखः सदैव हि इति वृन्तधावने निषिद्धकाट आचाररले- न्डास्वष्टमिरन्धयोव्रैतदिने दशे रवो भमिजे श्राद्धे जन्मदिने चतुर्दृशिय॒गे क्रान्तौ व्यतीपातके द्वादश्यां निजजन्मभे परतरे तत्पर्वभे पोणमा- स्यां माङ्कल्यदिनोपवासदिनयोश्छायासुते वा भगो अथ दन्तकाशलाभे निषिद्धक्ले कथ कतव्यमिति चेदाह व्या्तन- # ~ कश अलामे इन्तकाष्टानां निपेद्धायां तिथो तथा अपां द्रादक्ञगण्डुषेर्विदध्याहन्तधावनम्‌ स्मृत्यथ॑सारे तु-तणपर्णेमेध्यमानामिकाङ्गठवां निपिद्धाहेऽपि कुर्यु- रिति स्थितम्‌ पेठीन।सिरपि तृणपर्णद्किनाङ्गल्या वा दृन्तान्धावयेत्पदेकशिनीषर्ज- मिति आवचारप्रकाश्च आगश्वलायनरतु- नाङ्कटीभिश्च मुद्धिश्च पणटेषठिश्च भस्मना नाऽऽयसेश्च तथा लोहैः समदेन्तान्मृजेहिजः इत्याह ततेव व॒द्धयाज्ञवल्स्यः दइ्टकालाष्टपापाणेनसेरङ्कलि भिस्तथा मुक्त्वा त्वनामिकाङ्खन्ो वर्जयेहन्तधावनम्‌ अद्गारवालकापणंत्रणवखनखादिभिः दन्तधावनं कु्याच्छ्धीकामी दूषिते दिने अत्र स्ववचनेकवाक्यतया निष्कषस्त॒-तुणपणयोर्विहितप्रतिपिद्ध- त्वाद्विकल्पः अनामाङ्ग्ठावुत्तमो मध्यमायाः कनिष्टिकायाश्च विहि. तप्रतिपिद्धत्वाद्धिकल्पः तजनी तु सवंमते निन्या। अथ प्रयोगः। निषिद्धदिनातिरिक्तेषु दिनेषु प्राङ्मुख उदट्मुखो वा द्रादश्ाद्ुब्टप्र- माण कनिष्ठाङ्गुःलिवत्स्थूलं चूर्णाक्रिताग्रमपामागेदुम्बरादिषिहिते कषठ प्रक्षालितं गहीतवा-

[ केदाप्रसाधनप्रकरणम्‌ ] आचारेन्दुः ३५

ॐॐ आयुर्बलं यको वचः प्रजाः पशुवसूनि बह्म प्रज्ञां चमेधांचत्वं नो देहि वनस्पते इत्यभिमनच्योपरितनदन्तक्रपमरेण प्रादक्षिण्येन स्वाञ्शोधयित्वा तत्‌ काष्ठं नेकत्यां निरस्याप उपस्पृस्य पुनस्तादृ शेनैव जिह्वो्ेखनेन जिह्वा संशोध्य द्वाद्क्ष गण्ड़षान्क्रुत्वाऽऽचामेत्‌ निपिद्धिदिने तु जम्ब प्क्षाश्र- पर्णैम॑ध्यमानामिका ङ्द दश गण्डुपैवां दन्ताञ्शोधयेत्‌ इति दन्त- धावनप्रकरणम्‌ अथ केशप्रसाधनं बन्धनं विष्णुपुराणे - स्वाचान्तस्तु पुरः कुयात्पुमान्केशप्रसाधनम्‌ माकण्डये-दक्षिणाभिमुखो यस्तु विदिक्संमुख एव केशान्सस्कुरुते मर्त्या धननाक्षं विन्दति शानकः-स्मृत्वोंकारं गाय्ीं निवध्रीयाच्छिखां ततः॥ ततो दन्तधावनानन्तरमिव्यर्थं हत्याचारप्रकाशे तच बन्धनं दक्षि णमागे तदुक्तं स॒मन्त॒ना- गायच्या तु शिखां बद्धा नैकत्वां वह्यरन्धतः। पश्चात्तु ज॒टिकां बदध्वा सर्वक समारभेत्‌ शिखाया बह्मयन्यिः कार्यः तजनीं रौप्यसंयुक्तां बह्ययन्थियुतां शिखाम्‌ भोजने मेथुने मूते कुर्बन्करच्छरेण शुध्यति। इति रतनमालाधृतसंग्रहवचनेन भोजनादिचिष्वेव तस्य प्रतिषेधात्‌ इति केशप्रसाधनबन्धने अथ कुरशप्रकरणम्‌ कुशह स्तन यम्नप्तं दानं चैव कुशः सह कुशहस्तेश्च यत्स्नानं तस्य संख्या विद्यते कुशपूतं भवेस्स्थानं कुशेनोपस्परोहिजः कुशेन चोद्धतं तोयं सोमपानेन संमितम्‌ उपस्पशेदाचामेत्‌ स्म्रत्यन्तरे-- स्नाने होमे जपे दने स्वाध्याये पितुकमणि करो सदर्भो कुर्वीत तथा संध्याभिवादने कात्यायनः-सपविचः सद्भों वा कमाङ्घ पितुकमणि अशून्य तु करं कृत्वा सर्व्राऽऽचमन चरेत्‌ \ नोत्सूज्यं तत्पविच्रं तु भुक्ताच्छिष्टं तु वजेयेत्‌

ख. जटिक

२६ माटे इत्यु पाहञयम्बकविरवितः- [ कृदाप्रकरणम्‌ ]

माकण्डेयेऽपि-सपवि्रेण हस्तेन फूयादाचमनकियाम्‌ नोच्छिष्टं तत्पविचं तु भुक्ताच्छिष्टंतु वजंयेत्‌ यत्तु-यन्थीकृतपवित्रेण भुञ्जीयान्न चाऽऽचमेत्‌ इत्याश्वलायनवचनं तद्रह्ययन्थिविषयम्‌ वह्यय्रन्थिनाऽऽचामे. हिति स्पृतिसारात्‌ पविचिदर्भसख्यामाह माकंण्डेयः चत{भर्दभप्ञ्जिलेर्बाद्यणस्य पवित्रकम्‌ एकेकन्यूनमुदिष्टं वणे वणे यथाक्रमम्‌ सर्वेषां वा भवेहाभ्यां पदिच्रं य्रथितंनवा। चिभिश्च शान्तिकं कार्य पौशटिकं पञ्चभिस्तथा अचिः-उभाभ्यामपि पानिभ्यां विपरेद्॑भपावेचके धारणीयं प्रयत्नेन बह्ययन्थिसमन्विति ब्रह्मयज्ञे जपे चेव बह्य्रन्थिर्बिधीयते। भोजने वतुंटः प्राक्त एवं धर्मान हीयते बह्यग्रन्थिदतुंलयन्थ्योटक्षणं हेमादिणोक्तम्‌--यथा द्विगुणीकरतानां दुभंशिखानां पाशः प्रदकषिणमधविष्ठनं विधाय पश्चाद्धागेन यदा प्रवे- इयते तदा वर्तुलो य्रन्थिः। एव यदा प्रादक्षिण्येन सर्वाविष्टनं विधाय पुरोभागेण प्रवेश्यते तदा बह्ययन्थिरिति पविवधारणस्थानमुक्तं स्कान्दे अनामिकाधृता दभा द्येकानामिकयाऽपि वा उभाभ्यामनामेकाभ्यां धार्यं द्र्भपविच्रके रत्नावत्याम््‌-द्रयास्तु पर्वेणोमध्ये पविचं धारयेद्बुधः। प्रथम लङ्‌वयेत्पर्वे द्वितीय तु लङ्घयेत्‌ अग्रपवंस्थितो दभस्तपोवृद्धिकरो हि सः मध्ये चेव प्रजाकामो मूले सर्वांथसाधकः चन्द्रिकायाम्‌-अङ्गन्लीमूटदेशे तु पवित्रं धारयेहिजः राज्ञां द्विपवके चेव विशामगरे करस्यतु॥ बाह्य-मन्त्ं विना धृतं यत्तत्पविश्नरमफलं भवेत्‌ तस्मात्पविनरे मनच््राभ्यां धारयेदभिमणच्य पविच्वन्त इत्यादि मन््रद्धितयमस्य

प्रणवस्त्वस्य मन्त्रः स्यात्छमस्ता व्याहूतीस्तु वा पवितत्यागे विदोष उक्तः स्मत्यन्तरे-

{ कुरप्रकरणम्‌ | आचारेन्दुः ३७

नित्ये नेमित्तिके वाऽपि क्मोपक्रमणे दज: धृतं पवित्रं कर्मान्ते यान्थ मुक्त्वैव तर्यजेत्‌ अच्रापवाद्माह मरद्राजः कमन्ति पुनरादाय पविच्रद्वितयं द्वेजः ¦ शुचो देशे विनिक्षिप्य दध्यादेतत्पुनः पुनः यद्यु च्छष्टाद्युपहतं पिच्नं वे यदा भवेत्‌ तदेव गन्थिमुत्सृज्य स्यजेदितरथा हि गन्थिमत्पविवासमव आश्वलायनः-- अथवाऽनःमिकाभ्यां तु गन्यहीनं कुरादेकम्‌ हेमादीन्वाऽथ भिभूयात्सर्वकर्मस्वपि द्विजः अथ कुशयहणकालमाहाङ्किराः- अहन्यहनि कमांथ सुशच्छेद्ः प्रशस्यते कुशा धृता ये पूर्वत्र योग्याः स्युनोंत्तरतर ते इति ! पर्वकर्मणि धृताये कुशास्ते नोत्तरजानन्तरं क्रियमाणेषु कमसु योग्या इत्यथः कालान्तरमुक्तं स्मत्यन्तर- मासि मास्याहूता दर्मास्तत्तन्मास्येव चोदिताः इति अस्याप्यसंमवे विष्णुः- दुशं भरावणमासस्य समन््रोत्पारिताः कुशाः अयातयामास्ते द्मां नियोज्याः स्युः पुनः पुनः अयातयामा अपर्युषिताः नियोज्या उपयुक्ता अप्यनिषेधेऽन्यत्न प्रयोज्या इत्यर्थः शाङ्खोऽपि-दभाः कृष्णाजिनं मन्त्रा बाह्यणा विर्मयः अयातयामान्येतानि नियोज्यानि पुनः पुनः॥ माद्वामाय।(मपि ङुक्ञय्रहणमुक्तं मदनरत्ने अथ निषिद्धकुश्ानादह हारीतः-

पथि दर्माथितो दुर्भाये द्मां यज्ञभूमिषु। प्रसतरासनपिण्डेषु षटङ्कुशान्परिवजयेत बह्ययज्ञे ये दभा ये दुर्भाः पित्रतपणे।

हता प्र्रपुरीषाभ्यां तेषां त्यागो बिधं।यते अपूता गभिता दभाये दर्मा नखेः क्षताः

कथिता अयिदग्धाश्च कुञ्ञान्यत्नेन वजयत

९९ माटे इत्यपाहउयम्यकविरचितः- [देमादिपवित्रप्रकरणम्‌

कुशयहण विधिमाह शौनकः- शुचो देशे शुचिर्भूत्वा स्थिता पर्वोत्तरामुखः। आंकारेणेव मन््ेण कुशानस्पृष्ठा द्विजोत्तमः विरिथ्िना सहोत्पन्च परमे्ठिनिसगज नुद सवाणि पापानि दभ स्वस्तिकरो भव इमं मन्वं समुचायं ततः पर्वोत्तिरामुखः हुफट्‌कारेण मन्तरेण सकरच्छिच्वा समुद्धरेत्‌ अथ प्रयोगः कुरासमीपे गत्वा प्रातः शुककुवखधरः प्राङ्मुख उद्‌- ङूमुखो वा स्थित्वा प्रणवेन दमान्स्पृष्टा विरिञ्चिना ०भवेदिति(विति) मन््मुचा्यं प्राडमुख उद्डमुखो वोपषिश्य हु फाडति सक्रच्छिच्वाऽ- च्छिन्नायाञ्शभान्पविच्ान्कशान्समद्धरेत्‌ इति कुशयहण विधिः

अथ कृश्ाभमवे तव्मतिनिधिमाहाविः- कुशाः कारा यवा दरूवा उशीराश्च सकन्द्राः गो धुमा व्रीहयो मुखा दश्च दभाः सबत्वजाः कुन्दरः कन्दनाभ्ना प्रसिद्धः बत्वजो दक्षिणदेशे मोढ इत्याचारप्र- काशे बल्वज श्रुच्याद्रतरणमित्याचाराके गोधूमादिशब्दास्तत्तत्तण- पराः इति कुञ्ञप्रकरणम्‌

अथ हेमादिपविचप्रकरणम्‌ तच स्कान्दे-

अतो हेममयं कुयादङ्कलीयकसज्ञकम्‌

पविचं परमं दयेतदनामाङ्लसंज्ञकम्‌

अन्याःने पविच्ाणे बुश्दूव)त्मकानिं च।

दहैमात्मक पविच्स्य कलां नाहंन्ति षोडशीम्‌ पारिजाते-पविवाोक्तप्रकारेण हेभ्ना कुर्यात्पविचकम्‌

हैमेन सर्वदा सर्वं कुर्याद्वाविचारयन्‌ आश्वलायनः-अन्येधृतं गरह्णीयात्पविचं तणसंभवम्‌

हेमाद्यस्तु संयाद्याः सम्यङ्मनिष्टप्य वद्धिना

अथ रजतपविच्रं वाराहे-

तजन्था रजतं धृत्वा पितभ्या यसदी यते

अन्तोऽस्ति परमाणनां तस्यान्तो नेव विद्यते

[ "ग्गररििि सक नकः = ---9- ~~ ~~ > ~ [भ न~~ ~+ [ -.-* ए. 0 1, गी मी [रि 0

[ हेमादिपवित्रपरकरणम्‌ ] आचरन्दुः 1

नारदीयेऽपि-रूप्यहस्तेन दातव्यं यक्किचिप्पित्वह्मम्‌ तेन स्युः पितरस्तप्ता यावदाभूतसपुवम्‌ योगयाज्ञवल्क्यः-अनाभिकाधृतं हेम तर्जन्यां रप्यमेव कनिष्ठिकाधतं खङ्कः तेन एतो भवेन्नरः तज॑न्यां रोप्यधारणं जीवपिित्रकस्य जीवज्ज्येष्ठभ्रातृकस्य नि द्धम्‌ तदुक्तं संगहे- पादुके चोत्तरीयं त्जन्यां रोप्यधारणम्‌ जीवप्पितृकः बुर्याञ्ज्ये्ठे भ्रातरि जीवति अथ ताम्रपविचं देवींपुराण- दाभं पवित्रं ताभ्रं वा राजतं हैममेव वा। विभूयाहक्षिणे पाणो पवि्रं चोत्तरोत्तरम्‌ वणंभेदेन व्यवस्था स्मतिसारे- दर्भः पविर्चं विज्ञेयं बाह्यणस्य विरोषतः हैमराजतताभ्राणि क्षचविररशचुदजातिषु चिधातुमुद्रामाहाऽभ््वलायनः- अग्रन्थिक हैमं तथा लोहत्रयोद्धवम्‌ गायञयक्षरवणंन गह्णीयात्ताम्रमुत्तमम्‌ अन॒ष्टमस्तथा रीप्यं चिष्टभः कनकोत्तमम्‌ ¦ गायञ्यक्षराणि चतुर्विशतिः! अनुष्टभो दाचित्‌ चिष्टुमश्चतु9 त्वारिंशत्‌ शार्कां कारयित्वाऽतो भभेस॒जदृङ्कटीयकम्‌ एवं टोहचयेणेव कृतं रक्षोपघ्रमुत्तमम्‌ शद्धा दिवारात्रं चयं सममथापिवा। अभिसृजेत्कुर्यात्‌ शलाकाचयं नैरन्तर्येण संयोजयेत्‌ तु वेणी अग्न्थिकानुपपत्तेः शारदातिटके तु- तारताम्रसुषर्णानामकषोडजशखेन्दुभिः कृता चिशक्तिमुदधेयं तीवदारिद्यनाशिनी अतर गहणे वेष्टिता मुद्ेत्येवं तृर्त^यचरणः क्चित्पस्यते तारं रूप्यम्‌ अकां द्वादश सेन्दवो दश हेमख्प्यताग्राणां क्रमेण दरशद्रादशषोश्ाम गमदा कायेत्यर्थः नवरत्नमुद्रा तु जआचारमयूखे सेया इति हेमा

४० मारे इत्युपाह्ञ्यम्बकविरचितः- [ सानप्रकरणम्‌ ]

कौ शिकः-गवां वाठपषित्रेण संध्योपारस्ति करोति यः सवे द्रादृक् वर्षाणि करृतर्सध्यो भवेन्नरः मरद्राजः-रोम्णां पविच्रकरणे नियमो कुशेष्विव इषि इति गोवाटपविन्नम्‌ अथ न्ानविधिः-गोतमः- क्रतशौ विधिः सम्यक्स्वाचान्तो उन्तधावनम्‌ विधायोषसि कुर्वीति घ्रानं विधिपूवंकम्‌ अथ प्रानमेदानाह शङ्ः- सानं तु द्विविधं प्रोक्तं गोणमुख्यप्रभेदतः तयोस्तु वारुणं मुख्यं तत्पुनः षड्विधं मवेत्‌ नित्यं नेमित्तिकं काम्यं क्रियाङ्गं मठकर्षणम्‌ कियास्नानं तथा षष्ठं षोढा घ्रानं प्रकीर्तितम्‌ त्र नित्यञ्नानलक्षणमाह एव- अन्नातस्तु पुमान्नाहां जपाथिहवनादिषु प्रातःस्ानं तदर्थं त॒ नित्यस्नानं प्रकीर्पितम्‌ कोर्म-नित्यमभ्युदयात्पुवं स्नातव्यं शुद्धि मिच्छता एष साधारणो धमम॑श्चतुवंणंस्य कीतितः सीभिः शुदेश्च कर्तव्यं मन््रवर्ज विगाहनम्‌ चतुर्विशतिमते- उषस्युषसि यत्घ्रानं संध्यायामुदितेऽपि वा | प्राजापत्येन तत्तुल्य सवपापपणाङनम्‌ उदितिऽपि वेति मस्यकालटासभवे गौणकाटपरम्‌ अस्मिन्पक्षे

संध्याप्युर्छष्यत इति भह्टोजीये चद्िकायां तु-न प्रातःप्नानोत्क्ष सध्योत्कषः शङ्कयः ! कमणां स्वस्वकाल एव यथाकथंचित्कत्‌ग्यत्वात्‌

प्रातःसंध्यामुपासीत दन्तधावनपृ्विकाम्‌ इति याज्ञवस्क्यवचनाचेत्युक्तम्‌ इदमेव युक्तम्‌ नित्यमेव तुं मध्याहवे प्रातश्च क्र कस्यचित्‌ इति स्प्रत्य्थसारात्‌ मध्याह्न एव नित्यं श्लानमित्याचारादशेक्तिः अथ स्नानविधिस्तसातर्मध्याह्वयोगृहस्थः कुयादेकतरत्र वेत्याश्वलठा- यनपरिशिष्टे गरहस्थस्य प्रातःस्रानवेकल्पिकत्वोक्तेश्च उषःकाठं तु विष्णाराह-

का कर रिका भभ (सरण गं णोन कोा्कनहज- = = > -~ ˆ --~ -> ~~ भीति काज) बि

खं प्रध्या |

[ जानविधिप्रकरणम्‌ ] आशवारेन्वुः ४१

नाडिकाः षटपश्चाशत्पातस्त्वेकाधिकोऽरुणः उषःकालोऽष्टपश्चाराच्छेषः सूर्यादयः स्मतः इति संग्रहे तु पश्चपश्च उषःकाल इत्युक्तम्‌ भ्राद्धचद्धिकायां तु देवी पुराणेऽरुणोदयोऽपि न्नान उक्तः- चतस्रो घटिकाः प्रातररुणोदय उच्यते यतीनां स्ानकालस्तु गङ्धगम्बुसहङः स्मृतः यतयो नियताः योगयाज्ञवल्कयः- लालास्वेदृस्माकीणेः शयनादुस्थितः पुमान्‌ स्विद्यन्ति हि सुषुप्तस्य इन्दियाणि स्रवन्ति च॥ अङ्घानि समतां यान्ति चोत्तमान्यधमेः सह अत्यन्तमलिनः कायो नवच्छिदसमन्वितः॥ स्रवत्येव द्वा रात्रो प्रातःक्ानं विशोधनम्‌ प्रातःस्नानं प्रशसन्ति द्टाहष्टकरं हि तत्‌ सवमहंति शद्धाव्मा प्रातःस्नायी जपादिकम्‌ गुणा दृक्ञ स्रानपरस्यसाधो रूपं तेजश्च बटं कोचम्‌ आयुष्यमारोग्बमलोटुपत्वं दुःस्वप्रघातश्च तपश्च मेधा दोधायनः-सत्तादं प्रातरस्नायी सध्याहीनसिभिर्दिनेः द्वादश्शाहमनयिः स्याहिजः शुद्रत्वमाघ्रुयात्‌ तहोषपरिहारार्थं भादुवारेऽपि शस्यते भानुवारे सवदयं प्रातःस्नानं कायमित्यथं इत्याचारार्क अथ स्नानोदकानि योर्ग- नद्यां स्नानानि पण्यानि तडागे मध्यमानि वापीकूपे जघन्यानि गृहे प्रत्यवराणि याज्ञवल्क्यः-भूमिष्ठमुद्धताप्पुण्यं ततः प्रञवणोदकम्‌ ततोऽपि सारसं पण्यं तस्मान्नाद्‌ यमुच्यते तीथंतोयं ततः पुण्यं ततो गङ्ख तु सवतः। यागयाज्ञवत्क्यः-विरा्फटदा नदयो याः काथिद्समद्रगाः सम॒द्रगास्त॒ पक्षस्य मासस्य सरितां पतिः। विरात्रफटदालिराच्रवतफलदाः एवं मासपक्षयोरपि

(१, 8. 1 1 1 1

$ धत

४२ मारे इत्युपाहञयम्बकविरचितः- | स्रानविधिप्रकरणम्‌ ]

भविष्योत्तरे-गङ्गायां मौसलं स्नानं प्राजापत्यसमं विदुः इति महाभारते-वान्द्रायणसहघं तु यश्वरेत्कायशोधने पिवेद्यश्चापि गङ्खाम्भः समो स्यातांनवा समो।\ भवन्ति निर्विषाः सर्पा यथा ताक्ष्य॑स्य दर्शनात्‌ गङ्खगाया दर्शंनात्तद्रत्सर्वपापेः प्रमुच्यते नायमथंवाद्‌ः तदुक्तं कोर्म- घ्ानमात्रेण गङ्गायाः पापं बह्यवधोद्धवम्‌ दुराधर्षं कथं याति चिन्तयेद्यो वदेदपि तस्याहं प्रददे पापं कोरितर्यवधोद्धवम्‌ स्तुतिवाद्मिमं मत्वा क्रुम्भीपाकेषु जायते अकल्पनरकं भक्त्वा ततो जायेत गदभः इति। संगमे घ्रान दकगोदानफलदृम्‌ तदुक्तं बद्य- नयां प्रत्येकशः स्नानं भवेद्रादानजं फलम्‌ गोप्रदानेश्च दुकषभिः स्ने पण्यं तु संगमे अत्र िशेषः प्रयागमाहात्मये- कतेया निमजेत पुथिव्यां संगमान्तरे प्रयागे निषेधोऽस्ति तच्च तत्रेव तच्चरेत्‌ कृष्णामाहासमये-न्नानं कृत्वा संगमे तु संगमेरा प्रपूर्य सर्वपापविनि्ुक्तो गतिं प्राप्रोति शाश्वतीम्‌ संगमादुत्तरे कूठे प्रमाणं धनुषो द्यम्‌ पश्चिमे धनुषेष्ठेन संगमं पापनाशनम्‌ पटूकूटमध्ये यदिवा कृतं स्नानं सदा साधुभिर्मन््रवित्तमेः संतर्प्य देवांश्च यवेक्पीन्युदा पितिस्तिकेमंन्त्रपूतिः कुशाः यमः- निर्यं नेमित्तिकं चेव क्रियाङ्गं मलकषणम्‌ तीर्थामावे तु करततैव्यमुष्णोदकपरोद्केः परोदकेः री तोद्कैः [ *गङ्ादिपुण्यजलमिभ्रणेन कूपवाप्याद्युद- कमपि पवित्रं मवति तदुक्तं ] मत्स्यपुराणे--

| "गोष हणी भी मी कि की

भी

[ स्नानविधिप्रकरणम्‌ आचारेन्दुः ४१

पुण्याम्मसा समायोगादृदुष्टमप्यम्बु पावनम्‌ भारते--अपविन्नमपि प्राप्य गङ्गां याति पविजताम्‌ अथ निषिद्धोदकानि जलाङ्ञयोत्सर्गपद्धती-- सदा जलं पवित्रं स्यादपवित्रमसस्करतम्‌ कुशाग्रेणापि राजेन्द्र स्पटव्यमसंस्कृतम्‌ मनुः--परकीयनिपानेषु स्नायाक्नेव कदाचन निपानकर्तुः स्नात्वा हि दुष्कृतांशेन दिष्यते यानज्ञम्यासनान्यस्य कूपोद्यानगृहाणि अदत्तान्युपमुञान एनसः स्यान्तुरीयमाक्‌ इसि तत्र पारक्यशष्ठेन यवृनुत्सृष्टमप्रतिष्ितं तदेव गह्यते सषंठिक्ेनोत्षु टस्य परकीयत्वामावादिति षिज्ञानेश्वरमेधातिधथिप्रमृतयः उत्सृष्टज लालामे तु व्यासः-- पञ्च पिण्डान्समुत्य पारक्ये स्नानमाचरेत्‌ स्मत्यन्तरोक्ताः पिण्डगताधिकन्युनसंस्यास्तु यथासामश्वं भ्यव स्थिता इत्याचारादर्शे कूपादौ पिण्डोद्धरणासंमवे बौधायनः- निरुद्धासु तु जीन्पिण्डान्कूपाश्चि्वां घटस्तथा हति परकीयेऽपि विशेष उत्सर्गपद्धतो- बाह्मणः क्षियो वैद्यः शुद्रश्चेषान्यजातयः एभियं कारिताः कूपाः स्नानं तेषु तु कारयेत्‌ अन्यजातयो मुधविसिक्ता्यया मानुलोमाः आपस्तम्बः-अन्त्यजैः खानिताः कूप।स्तडागं वाप्य एव

एषु स्नात्वा पीत्वा प्राजापत्येन शुध्यति अध्रापवादुः शातातपः--

अन्त्येरपि करते कूपे सेती बाप्यादिके तथा तच स्नात्वा पीत्वा प्रायश्चित्तं विद्यते॥ इदृमत्यन्तापद्विषयमिति शूलपाणिः योगयाज्ञवल्क्यः-वुथा उष्णोदकस्नानं वृथा जप्यमवे दिकम्‌ बुद्धमनुः-मृते जन्मनि श्राद्धे जन्मदि ने तथा अस्पुश्यस्पशने चेव स्नायादुष्णवारिणा

सक्रात्यां भानुवारे सप्तम्यां राहुदशने आरोग्यपच्मिन्ार्थी स्नायादष्णवारिणा

४५४ मारे इत्युपाहञ्यम्बक विरचितः- [ स्नानविधिप्रकरणम्‌ ]

पौर्णमास्यां तथा दे यः स्नायादुष्णवारिणा गोष्त्याक्रतं पापं प्राप्रोतीह संशयः तदेतत्सर्वमनातुरस्य नदयादिसद्धावविषयम्‌। नद्याद्यमावे त्वाष् यमः- नित्यं नैमित्तिकं चेव क्रियाङ्गं मलकषंणम्‌ तीर्थाभावे तु कर्तव्यमुष्णोदकपरोदकैः आतुरषिषये प्रतिप्रसवमाह यमः- आदित्यकिरणेः पृतं पुनः पूतंतु बद्धिना। आम्नातमानुरस्नाने प्रक्षस्तं तु श॒तोद्कम्‌ आप एव सदा पुतास्तासां वह्धिविशोधकः। तस्मात्सवषु कालेषु उष्णाम्भः पावनं स्परत्‌ तत्रापि विकशेषमाह- शी तास्वप्सु निषिच्योष्णा मन्वसभारसमताः। गृहेऽपि शस्यते स्नानं फलं स्यात्तद्न्यथा परिशिष्टेऽपि-न गहे म्रदा स्नायान्न शीतोदकेन शीतोष्णोद्केन गृहे स्नायान्मन््रविर्धि वर्जयेद्हिवा छुचौ देश स्वं पश्चाक्कुर्यादिति अच्ापवादः संग्हे- उपरागेऽकवारे ह्यमावास्यां पवंसु गहे वाऽपि प्रकुर्वीत स्नानं शीतोदकेन हति निषिद्धोद्क प्रपञ्चः अथ स्नानेतिकतव्यता माकण्डयः- नादशशाकेन वच्रेण स्नायात्कोपीनकावते ! नान्यदीयेन नाऽद्देण सूच्या थितेन अतरेतरकर्मवद्रखद्रयधारणं नियतमिति कल्पतरुः मेधातिधिस्तु- एकेन वाससा स्नायाहुभ्यामपि यमस्मृतेः बहुभिश्च प्रतीषधः स्नाने फलटममभीप्सता इत्याह आशशार्कस्तु व्यवस्थां मन्यते- अस्पुश्यस्पकने चैव वातीयां एत्र जन्मनि एतह्िवाससा स्नानमन्यतरेकेन वाससा वाता मरणवार्ता मेधातिथिः- जटं ताडयेत्पद्यां जलं तु मले त्यजेत्‌ मटं प्रक्षाटयेत्तीरे ततः स्नानं समाचरेत्‌ वामनपुराणे-निक्षिप्य तीरे कुशपिञ्जुटानि पर्वोत्तरामाणि भद न्यसे

[ ल्लानविधिप्रकरणम्‌ ] आचारेन्दुः \ ४५

प्रक्षाल्य पादौ मुखं कण्ठे यज्ञोपवीतं जलं पिबे्जिः कण्ठे यज्ञोपवीतमिव्येतद्वचनं कण्ठान्नोत्तरीयमित्येतदथम्‌ तथा निवीत कृत्वा प्रक्षाटयेदित्यथः कराभ्यां धारयेहर्माडिशखाबन्धं विधाय च। प्राणायामांस्ततः कर्यात्काटज्ञानं यथाविधि

कालन्ञानमध् बरह्मणो द्वितीये परार्धं इत्यादीति दिधानपारिजाते स्नानसंकल्पः स्नानानन्तरं कार्यः संयहै- छते स्नानसंकल्पे क्षुरकर्मणि मेथुने दुःस्वप्ने दुर्जनस्पर्शे षटसु स्नानं विधीयते

सूर्योदयात रा्नौ स्नानादौ पर्वाहोराचसंबन्धिवारोलेखः सूर्या-

द्योत्तरं वारप्रवृत्तेरिव्याचारसारे तिथिनक्ष्रादैरपि वतमानस्योष्टेख इति पूर्वमुक्तम्‌ तथाऽऽचारप्रकाशे-

नन्दिनी नटिनी सीता मालती महापमा।

विष्णुपादाब्जसंमभूता गङ्का बिपथगामिनी

भागीरथी भोगवती जाह्नवी चिदशेभ्वरी

द्ादशेतानि नामानि यत्र यत्र जलाशये

स्नानोयतः स्मरेन्नित्यं तत तच वसाम्यहम्‌ स्थ॒तिसंयहे-गयां गङ्ख करुक्षेच प्रथागोदधिसगमम्‌

तीथोन्येतानि संस्थ्रत्य ततो मजजलाक्ञये

ददं कृषिमजटेषु गङ्ग दि पुण्यतीथानि कृ्चिमाद्षु संस्मरेदिति योगयाज्ञवल्क्योक्तेः देवलोऽपि- एकां नदीं समासाय नान्यां स्नाने नवीं स्मरेत्‌ अस्यापवादः स्कान्दे-स्नानकाटेऽन्यतीर्थषु जप्यते जाह्नवी जनैः विना विष्णापदीं करान्यत्समथमधघश्ोधने।

एवं पूर्वोदाहृतयोगयाज्ञवल्क्यव चने गङ्गादीत्यतद्गुणसं विज्ञान

हवी हिरेवाङ्गीकतंव्य इति विरोधः वृद्धपराशरः निरुध्य कर्णो नासां धिः करत्वोन्मज्जमे ततः।

पुराणे-ततः शिखां स्वपुरतः कृत्वा मजञ्जेश्चदीमुखः

[1

ख, (तयप सख, धनम्‌ ए।३ क, संज्ञा

४६ माे इत्युपाह्वञ्यम्बकविरवितः- [ स्ानविधिप्रकरणम्‌ ]

अथ स्नानाङ्गतर्पणम्‌ बह्माण्डपुराणे- नित्यं नेमित्तिकं काम्यं चिविधं स्नानमुच्यते तपंणं तु मवेत्तस्य ह्यङ्खत्वेन प्रकी तितम्‌ बह्यवेवर्त-नाभिमान्नजले स्थिता कुर्यात्स्नानाङ्खतपंणम्‌ देवानुषी न्पितुगणान्स्वपितश्चापि तर्पयेत्‌ उद्छतेरुदकेः स्नातो कुर्यादन्यदा पुनः घ्नानाङ्धं तर्पणं विद्रान्कदाचिन्नेव हापयेत्‌ चतुर्विशतिमते-क्लानादनन्तरं यावत्तषयेत्पितुदेवताः उत्तीयं पीडयेद्रख्रं संध्याकमं ततः परम्‌ इति उशना--द्रौ हस्तौ युग्मतः कृत्वा पूरयेदुदका्लिम्‌ गोशङ्गमा्म्रुदधृत्य जटमध्ये जलं क्षिपेत्‌ अस्य सूत्रोक्तत्वामावादशविनेव दानं यद्रह्मयज्ञाङ्खः स्वपि्नादेस्त- पणं तष्क्षिणेनैव सूुत्रेऽखलि चोदनाभावेनानादेशे दक्षिणं प्रतीया- दिति सू्रकारोक्तेरिति कमलाकरः अन्ये त्वस्य सूत्ोक्तत्वाभावेऽपि सूच्रसमपरिशिषटोक्ततात्तच दक्षिणाङ्गकारीति परिभाषायाभुक्तेदैक्षिण- हस्तेनैव सव्यान्वारब्धेन तप॑णं नाञ्जलिनेत्याहूः मगवान्‌-ल्नानङ्क तपेणं कृत्वा यक्ष्मणे जलमाहरेत्‌ तत्र मन्त्रं प्रयोगे वक्ष्यामः 1 नदीक्षमापनं कोम- ज्ञानतोऽज्ञानतो वाऽपि यन्मया दुष्कृतं कृतम्‌ तत्क्षमस्वाखिटं देवि जगन्मातनंमोऽस्तु ते ल्रानोपयोगिन्योः शङ्कयोनिमुद्रयोलक्षणमागमे- वामाङ्गं तु संगद्य दक्षिणेन तु मुशिना कृत्वो त्तानं ततो मु्िमङ्गष्ठं तु प्रसारयेत्‌ वामाङ्ल्यस्तथा श्लिष्टाः संयुक्ताः सुप्रसारिताः। दक्षिण ङ्गठसंसष्टाः शङ्कमुदेयमी रिता मिथः कनिष्ठिके बद्ध्वा तजंनीभ्यामनामिके अनामिकोध्वंसंणश्टिषटदी घेमध्यमयोरधः अङ्खश्ाग्रदयं न्यस्येयोनिमुद्ेयमीरिता अथ च्लानविधावाचाररत्नमयूखादिधृतपरिशिषटम- अथ स्रानविधिस्ततपरातर्मध्याह्वे गृहस्थः कुयादेकतरत्र वा प्रातरेव बह्मचारां यतिखिषु सवनेषु द्विखिवां वानप्रस्थस्तत्रातः सहं गोमयेन ख. नाङ्गतः। क, (सादयेः। क. स्थः सः।

[ खानविधिप्रकरणम्‌ ] आचारेन्दुः ४७

कुयान्शृदा मध्यदिनि सायं श्॒द्धाभिरद्धिनं प्रातःघ्नानासाक्संध्यामुपा- सीत प्रातरुत्सृषटं मोमयमन्तरिक्षस्थं संगद्य भूमिष्ठ चोपयधश्च संत्यज्य ती्थमेत्य पौतपाणिपादम॒ख आचम्य संध्योक्तवदात्माभ्युक्षणादि करत्वा पैराचम्य संयतप्राणः कर्म संकल्प्य गोमयं वींक्षितमादाय सष्ये पाणौ कृत्वा व्याहूतिभिखिधा विभज्य दक्षिणभागं प्रणवेन दिषु निक्षिष्यो- त्तरमागं तीर्थे क्षिप्त्वा मध्यमं मानस्तोक इत्य चाऽमिमन्छय गन्धद्रारामि व्युचा मर्धादिसिवाङ्गमाकिप्य प्राञ्जठिषेरुणं दहिरण्यज्ञङ्गमिति दाभ्या मवतेदेव्छ इति द्वाभ्यां प्रसभ्राजे ष्रहदर्चति सूक्तेन संप्रारथ्य-

हिरण्यश्ुङ्कः वरुणं प्रपद्ये तीर्थ मे देहि याचितः

यन्मया भुक्तमसाधूनां पापेभ्यश्च प्रतिग्रहः॥

यन्मे मनसा वाचा कमणा वा दुष्कृते कृतम्‌

तन्न इन्द्रो वरुणो बहस्पतिः सविता पुनन्तु पुनः पुनः॥

इत्यथ याः प्रवत इत्येतया तीथंममिमृरयावगाह्य स्तो द्विराचम्य मा-

जयेदम्बयो यन्त्यध्वभिरित्यष्टाभिरापो हि छठा मयोभुव इति नवभिरथ तीथ- मङ्न्ेनेम मे गङ्क इत्युचा चरेः परदृक्षिणमालोङ्य प्रकाशप्रष्ठमग्मोऽघमषणः सूक्तं भिरावृत्य निमज्जञ्योान्मज्ज्याऽऽदिर्यमालोक्य द्वादृशशकरृत आप्लुत्य पाणिभ्यां शङ्कमुद्रया वोद्कमादाय मूर्धि मुखे बाहोरुरसि चाऽऽत्मानं गा- यञ्याऽभिषिर्वस्त्वं नो अये वरुणस्य दिद्रानितिद्वारभ्यां तरत्समन्दी धाव- तीति सूक्तेन पुनः स्नायान्मूधि चामिषिश्चेत्तद्विष्णोः परमे पदममे रक्षाणो अंहसो यत्किचेदं वरुण देव्ये जन इत्येता जयपेत्स्रोतसोऽभेम॒खं सरित्सु स्नायादन्यत्राऽऽदितव्याभिमखोऽथ साक्षताभिरद्धिः प्राङ्मुख उपवीता देवतीर्थेन व्याहतिभिष्यस्तसमस्ताभिबह्यादिदेवताः सकृत्सकृत्तपयि त्वाऽथोदङ्मखो निवीती सयवाभिरद्धिः प्राजापत्येन तीथन कृष्णद्रेपा- यनादीनुषीन्व्यस्तसमस्तामिव्यहूतिभिद्विद्विस्तपपिताऽथ दक्षिणामुखः प्राचीनावीती पितुतीर्थन सतिलाभिरद्धिर्व्याहतिभिरेव सोमः पितुमा- न्यमोऽङ्किरस्वानयिष्वात्ता अभिः कव्यवाहन इत्यादीन्नेलिस्तपयेत्त- त्स्नानाङ्गतपणमथ तीरमेत्य दक्षिणामुखः प्राचीनावीती

ये के चास्मत्कुले जाता अपुत्रा गोधेणो मताः

ते गृह्णन्तु मया दृत्तं वस्ननिष्पीडनोद्‌कम्‌

इति वस्र निष्पीड्योपवीत्यप उपस्पृश्य परिधानीयमभ्युक्ष्य परिधाय

द्वितीयं चोत्तरीय पयुक्षितं प्रावृत्य द्विराचमेदथोक्तवत्सष्यामुपासीतेवं प्रातःस्नानविधानमिति

४८ मारे इत्युपाह्ञयम्बक विरचितः- [ ल्ानविधिप्रकरणम्‌ ]

अथ प्रयोगः। अन्तरिक्षस्थं गोमयं भूमिष्ठं चेदुपयधश्च संत्यक्तं गृहीत्वा तिठयवद्धुशान्भस्मगोपीं चन्द्‌ नादिकं गृहीत्वा तीथांदिजलसमीपं गव्वोद्धतजेबंहिरेव हस्तौ पादो मुखं प्रक्षाल्य निवीतं यज्ञोपवीतं कृत्वा प्रक्षाल्य यज्ञोपवीती बद्धकच्छरशिख आचम्य मूभुवः स्वरित्यात्मानमभ्युक्ष्य द्विराचम्य प्राणानायम्य देशकालो संकीत्य मम कायवाङ्मनःकरतकमेदो षपरिहारपर्वकं सर्वकर्मसु चुध्यर्थं नित्यविधि- ख्पं प्रातःस्नानं करिष्य इति संकल्प्य वीक्षितं गोमयमावाय सम्य पाणो निधाय भूभुवः स्वरिति त्रेधा विभज्य दक्षिणमागमोमितिं मन््ावृच्या प्राच्यादिदक्शदि्षु कषिप्वोत्तरमागं तृष्णीं तीर्थं क्षिप्त्वा मध्यमभागे गृहीता मानस्तोकेति कुत्सो रुदो जगती गोमयामिमन्चणे वि० मा नस्तोके ०तनये मा०क०१ इत्यमिमन्डय गन्धद्रारां दुरा० छ, इति मूर्धादिसर्वाङ्गमाटिप्य- प्राख्जलिर्वरुणं प्राथयेत्‌ तत्र मन्वाः। हिरण्यशृङ्ग वरूण ऊ.२ अवते हेव इति द्रयोराजी गतिः शुनःशेपो वरुणच्िष्टुप्‌ वरुणप्राथने विनि० अव ते हेष्डो वरुण न° छ. प्रसम्राज इत्यष्ट्चस्य सूक्तस्य भोमोऽचिर्कषिः। वरुणो देवता विष्टप्छन्दः वरुणप्रार्थने वि० 3 प्रसभ्राजे बृहदर्च गभीर० क. याः प्रवत इत्यस्य वसिष्ठो नद्ोऽतिजगती तीर्थाभिमश्॑ने वि० याः प्रवतो मिवत० क. ततो बरद्धशिखां स्वपुरतः कृत्वा नाभिमाज- जले गत्वा प्रवहजले प्रवाहाभिमुखोऽन्यचाकांभिमुखसिवारमवगाद्य करीरं प्रक्षाल्य द्विराचम्य माजयेत्‌ अम्बयो यन्त्यध्वभिरित्य्टचंस्य काण्वो मेधातिधिकंषिः आद्यानां सप्तानामापो देवताः ) अष्टम्या आपोऽिश्च देवते आद्यानां तिशुणां गायत्री छन्दः चतुर्थी पुर उष्णिक पश्चम्यनुष्टुप्‌ षष्ठी प्रतिष्ठा अन्त्ये द्वे अनुष्टुभो मार्जने दिनियोगः अम्बयो यन्त्यध्व क. आपोहिष्ठेति नवचंन मार्जनं कूत्वा ततोऽङ्कष्ठमूलेन जलं जिः प्रदुक्षिणमालोडयेत्‌ इमं मे गङ्ग इत्यस्य प्रेयमेधः सिन्धुक्षिन्नयो जगती जलालोडने वि०। इमं मे गङ्ख० क.१ततोऽङ्कठाभ्यां रोते त्ज॑नीमध्यमाभिर्नेते, अनामिकाभ्यां नासागिले संपीडय कनिष्ठिकाभ्यां मुखं संमील्य प्रकाशपृष्ठमग्न ऋतं चेत्यघम्धणं सूक्तं धिरावव्यं निमज्ज्योन्मज्ज्याऽऽदित्यमवलोक्य द्ाद- दाकुत्व आप्रलृत्य पाणिभ्यां शङ्कमुद्रया योनिमुद्रया वोदकमादाय मूर्धि

गीरिषा

1 ता -------- ----ल- ~~ ~~~ -~-- ~ ~ कोवि

१कं शा जः।२ क. पणस? |

[ स्नानिधिप्रकरणम्‌ ] आचारेन्दुः ४९

मखे बाहोरुरसि चाऽऽव्मानं गायच्याऽभिषिच्य त्वं नो अग्न वरुणस्य वि० क, तरत्समन्दा धा० ऋ. पुनः स्नायान्मूाप् चाभाषञ्वत्‌ ताद्रेष्णाः परम क. अप्य रक्चा णा अह० ऋ. यकि चेदं वरुण० क. इति जपेत्‌ अथ नाभिमात्रे जले तिष्ठन्स्नानाङ्गतपंणं मूर्यात्‌ साक्षताभिरद्धिः प्राङ्मुख उपवीती देवतीर्थन बह्यादयो ये देवास्तान्देवां स्तर्पयामि मर्दवांस्त० युवर्द- वांस्त० स्वर्दवांस्त० भूभुवः स्वदैवांस्त० ततो निवीती उदङ्मुखः भाजापत्यताथन सयवाभिरद्धिः कृष्णद्धेपायनादयो कषयस्तानु- षीस्त भूक्रषींसत०। भुवक्र०। स्वक्र० भूर्भुवः स्वक्र० ततः प्राचीना वीती दक्षिणामुखः पित्ृतीर्थन सतिलाभिरद्धिः सोमः पितुमान्यमोऽङ्गि रस्वानथिष्वात्ता अथिः कव्यवाहन इत्यादयो ये पितरस्तान्पितस्त० भूः पितृंस्त० भुवः पितंस्त०। स्वः पितं० भूर्भुवः स्वः पितृं०। इति तपेयित्वा तीरमेत्य दक्षिणामखः प्राचीनावीती येके चास्म० दकम्‌ दाते स्नानवस्रे निष्पीड्योपवीतां यन्मया दूषितं त।य जारीरमलसंभवात्‌ तह्ोपपरिहारा्थं यक्ष्माणं तपयाम्यहम्‌ इत्यञ्जलिना यक्ष्मतपणं विधाय नदीं प्राथयेत्‌ स्ानताभज्ञानतोवाऽपि यन्मे दुश्चरितं कृतम्‌ तरक्षमस्वाखिलं देपि जगन्मातनमोस्तु ते अथेतत्करणाशक्तों सागेकस्य वा संक्षिप्तस्नानविधिरुच्यते कात्यायनः- अल्पत्वाद्धामकालस्य बहुव्वात्सनानकमणः प्रतः संक्चेपतः स्नानं होमलोपो पिगहितिः दक्षोऽपि-प्रातनं तन॒यात्म्रानं होमलोपो विगर्हितः अतो मध्याहकाले तु प्रानं विस्तरतश्चरेत्‌ योगयाज्ञवल्क्यः-योऽसौ विस्तरतः प्रोक्तः घ्चानस्य विधिरुत्तमः असामथ्यान्न कुयाचेत्तच्ाय विधिरुच्यते छ्लानमन्तर्जले चेव मार्जनाचमने तथा जलाभिमन्रणं चेव तीर्थस्य पारेकल्पनम्‌ अघमषणस्यक्तेन चरिरावृत्तेन नित्यज्ञः। न्नानाचरणभित्येतदुपदिष्टं महात्मभिः

~.» [~~ 1 [1 .

५० माटे इत्युपाहञ्यम्बकषिराचेतः- [ स्नानविधिप्रकरणम्‌ ]

अथ प्रयोगः नद्यादौ गन्वा शिखां बध्ट्रा जानृर्व॑जले तिष्ठन्नन्यथा तूपविश्याऽऽम्य प्राणानायम्य देशकारौ संकीप्यं मम कायिकवाचिक- मानासिकदोषपरिहारपूर्वकसवंकर्मयु शुध्य्थं निव्यविधिरूपं प्रतिःत्रानं करिष्य इति संकल्प्य प्रवाहाभिमुख्िरवगाद्याङ्गानि निग्ज्य घ्राता दविराचम्याऽऽपो हि ेति मार्जनं करत्वेमं मे गङ्ख इति जलमालोडङ्याघम- षणं धिरावृत्तेन ऋतं चेतिसूक्तेन जलनिमय्रतया कृत्वाऽ°प्लुत्याऽऽचम्य जलतर्पणं कुयान्न बा पारिजाते- गृहस्थस्य प्रवाहोद्के मजननरूपं ध्रानम्‌ वापीकूपतडागाद्यप्रवाहेषु हस्ताभ्यां शिरआस्चनरूपम्‌ यति- वनस्थबह्मचारिणां सवच निमजनरूपं ल्लानमिति इति सकषिप्तञ्नान- विधिः अथ गृहन्नानविधिः तपासः- शीतास्वप्सु निषिच्योष्णा मन्रसभारसमताः गृहेऽपि शस्यते घ्रानं फलं स्यात्तइन्यथा कात्यायनः-यथाऽहानि तथा प्रातर्नित्यं च्रायादतन्ितः द्न्तान्प्रक्षाल्य नयादौ गृहे चेत्तदमन््रवत्‌ अमन््रवदिति ननोाऽल्पत्वमर्थः यत्न मन््रशन्यत्वमेवार्थं इति फेचित्‌ तन्न गृहेऽपि हि द्विजादीनां मन््रवत्स्नानभिप्यते इति जेमिनिवचोविराधात्‌ गहल्लानविधौ प्रातिसििकाल्पमन््रपा- ठा यमः- पादौ प्रक्षाटयेव्पूर्वं मुखं यज्ञोपवीतकम्‌ द्विराचम्य कराभ्यां दर्मान्धृत्वा शिखां स्थशेत्‌ प्राणायाम ततः कु्यात्काटन्ञानं यथोदितम्‌ आपो हिष्ठेति मन््रेण इमंमे गङ्घः इत्यथ \ अतो देवेतिसुक्तेन साविञ्या चाभिमन्त्रयेत्‌ रीं तोद्के तु दभश्च पश्चादुष्णीदुकं क्षिपेत्‌ आश्वलायनः-क्नानमध्ये तवाचमनं तपेणं वस्रपीडनम्‌ करपात्रगतं तोयं गृहे चैतानि वजयेत्‌ इति घौधायनः-गरहन्नाने तु परोक्तं मार्जने तपेणादिकम्‌ नान्तराऽऽ्चमनं कुयत्पश्चादाचम्य शुध्यति संग्रहेऽपि-प्नानमध्ये नाऽऽचमनं मार्जनं तर्पणं च। व्रस्य पीडनं नेव संकल्परहितं तथा

[ स्नानावेधप्रकरणम्‌ | आचारन्दुः ५१

स्कल्परहितं स्रानमध्ये संकल्परहितं तु स्वंथा संकत्परहित- मित्यथः गहे गहमुख श्नानं मध्ये संकल्पव जितम्‌ इति षहद्यमाक्तेः यत्वाचारचन्द्रोदये- वापीकूपगहस्नाने सूतके मृतके तथा ¦ मासोचारं कुर्वीत तत्तोयं रुधिरं मवेत्‌ इति वस्त मठं म्रग्यमित्याचारप्रकाशे आश्वलायनः- आसने रहितं छ्ानं पाषाणे ऊध्व॑तः स्थितैः गह एतानि वज्यानि सवंद्‌ा द्विजसत्तमः इति आसने विशेषमाह मनुः- भ्रीपणीं शमी शह कदम्बो वारुणरतथा पश्चासनोपविष्टस्तु स्रानहोमा दिकं चरेत्‌ इति अथ प्रयोगः हस्तो पादौ मुखं यज्ञोपवीतं प्रक्षाल्य गहामि- मुखो द्विराचम्य कराभ्यां दृर्मान्ध्रृत्वा शिखां बध्द्वा प्राणानायम्य दे कालो संकीर्त्य मम कायवाङ्मनःकरतदोषपरिहारपूर्वकं सर्वकमसु छ्य द्धचथ नित्यविधिषूपं प्रातःस्नानं करेष्य इति संकल्प्य स्नानपयां- मुष्णोदकं पाच्च आदाय आपो हि छा० कर इमं गङ्गे० फ़ अतो देवा ° क.६ तत्सपि क. इत्यभिमन्छय शीतो. दकपात्रे निषिच्य गङ्खादितीथानि प्रयागराजं संस्मरन्स्नात्वाऽभ्चा- मेत्‌ माजनान्तराचमनतपणाघमर्पणवसख्रनिष्पीडनादि वजंयेत्‌ यद्रा स्नानोत्तरं शुचौ देशे गहाद्रहिरुपविरय मानादि स्वं कुयत्‌ बहिवां शुचौ देशे सर्व॑ पश्रात्छु्यांदिति परिशिष्टाक्तेः पारिजाते त॒-ॐ हां नो देकराभे० क. आपः धनन्तु० क. दुपदादिवेन्मुमुचानः स्विन्नः स्नात्वीं मलादिव ¦ पूतं पवित्रेणेवाऽऽज्यमापः शुन्धन्तु मेनसः ०१ कतं सत्यं० कं० आपो हि० क० इति पश्चंभिर्मन्त्रै- रुष्णोदकमभिमन्छय तच नन्दिनी निनी सीता मालती महापगा विष्णुपादाव्जसमूता गङ्खा भिपथगाभिनी भागीरथी भोगवती जाह्नवी चिदशेश्वरी

जो 9 9 -षकम-का्कन

षषी [1 रषीणाम

क, "द्मः |

५२ माटे इत्युपाहञ्यम्बकावराचतः- | स्नानावाधप्रकरणम्‌ |

इति गङ्गामावाह्य शीतास्वष्मु निपिच्य तेन स्नात्वा पश्वाद्रहिः शची देशे मार्जनादिवि थि कुर्यादिव्युक्तम्‌ धर्माब्धिसारे तु-शीतोदक उष्णोदकं प्रक्षिप्य नो देकीरित्यादिपश्चभिरभिमन्छ्य स्नायादित्यु-

क्तम्‌ इति गहस्नानिधिः इति नित्यस्नानम्‌ अथ नेमित्तिकम्‌ गोभिलः

निमित्तादथ जातं तु स्नानं नेमित्तिकं स्मृतम्‌

अतिः-तूष्णोमेवावगाहेत यदा स्यादश्चुविन॑रः

आचम्य प्रयतः पश्चात्स्नानं विधिवदाचरेत्‌ इति गाग्य॑ः--कुयन्चिमित्िके स्नाने शीताद्धिः काम्यमेव वा,

अपस्तम्बः-अस्पुश्यस्पकने वान्ते अश्चपाते क्षुरे भगे

छ्नानं नेमित्तिकं काय दैव पिञ्यविवाजतम्‌ देवपिञ्यविवजिते देवादितर्पणरहितम्‌ निमित्तान्याह मतुः-

अजी। ऽभ्युदिते वान्ते श्मश्रकमंणि मेथुन

दुःस्वप्ने दुजनस्पश स्नानमाचर विधीयते

शुना चेव श्वपाकेन मृतनि्हारकेण वा

सप्ष्टमाच्रस्तु कुर्वीत सचलं प्रावनं जले पारिजात-शवं हषा शवं स्पृष्टा गत्वा शवगरहं तथा

ङावानगमनं करत्वा सवासा जलमाविशेत्‌ | माकण्डयपुराणे श्वदृशंनं प्रकम्य श्ुध्येद्‌क विठोकना दित्युक्तम्‌) ]

शेश्वादिषिषपय आचारप्रदीपे-

रश्ारभ्युक्षण प्राक्त बाटस्याऽऽचमन स्मरुतम्‌

रजस्वटादि्सिंस्पर प्नानमेव कुमारे

ज्यस्त्वन्नप्रारानास्रागाचोटं बालकः स्मृतः कुमारकस्तु विज्ञेयो यावन्मौंञ्जी निबन्धनम्‌ इति नेमित्तिकस्नानम्‌ अथ काम्यम्‌ शद्कः-

पुष्यन्नानारकं यत्त॒ देवक्ञदिधिचोदितम्‌

तद्धि काम्यं समुद्दिष्टं नाकामस्तस्पयोजयेत्‌ पुट स्त्यः-पुष्ये जन्मनक्षत्रे व्यतीपाते वैधृतो।

अमायां नदूस्रानं पुनात्यासप्तमं कुलम्‌

[ =-= ~ [णि 0 ~+. - > = -ा-- +

# माय ग्रन्थः पुष्तक)

भजमानो भनक ककन ००००१ -०५०७०१. ०००००००४,

अअक ककय 0 1 कवक ~ +~-----~~-न-----------~- ~~

कः कमक + -----~ [व ---------~ +

सल. च|

[ स्नानविधिप्रकरणम्‌ ] आचारेन्युः पष

आदित्यपुराणे-गुरुवारेऽप्यमावास्यामश्वत्थच्छायवारिणि। छ्रानं प्रयागच्नानेन सम पातकनाशनम्‌ प्रार्थनामन््रः-जीवो बहस्पतिः सोरिराचार्यो गरुरङ्किराः वा चस्पतिर्देवमन्ी शभ छयत्सिदा मम इति काम्य घ्रानम्‌ अथ कियाङ्गम्‌ शङ्कः- जप्तुकामः पवित्राणि अर्चिष्यन्देवताः पितृन्‌ ल्लानं समाचरेद्यस्तु फियाद्खः तस्क तितम्‌ अथ मलापकषंणस्नानम्‌ एव- मलापकर्षणं नाम स्ानमभ्यङ्कप्‌वकम्‌ मटापकषणा्थां तु प्रवृत्तिस्तस्य नान्यथा बौधायनः-नन्दासु चेव रिक्तासु पूर्णासु जयासु च। द्वादश्यां चेव सप्तम्यां व्यतीपाते सवेधृती रविसंक्रमणे चेव नाभ्यङ्गस्नानमाचरेत्‌ अन्ये निषेधा यन्थान्तराञ्ज्ेयाः \ ते सर्वे रागप्राप्तविषया इति हेमादधिः पुरुषथचिन्तामणो-- उपोषितस्य क्रिन्नस्य कृत्तकशनखस्य तावच्छीस्तिष्ठति प्रीत्या यावत्तेटं संस्परङत्‌ प्रचेताः-तेलाभ्यङ्कनिपेधे त॒ तिलपेटं निपिध्यते तद्‌ पि ज्ुद्धमेव अत एव बहस्पतिः- संक्रान्त्यां रविवारे पष्ठयां भोमदिने तथा दव्यान्तरयुतं तलं दुष्यति कदाचन यमाऽपि-घुते साष॑पं तेलं यत्तेलं पुष्पवासितम्‌ दोषः पक्रतेटे तु स्नानाभ्यङ्केषु नित्यशः यत्र तवभ्यङ्कस्येव निषेधस्तच्र साषपाद्यापि निषिध्यत अभ्यङ्कस्य निपपे तु साषंपादेनिषिध्यते इति प्रचेतःस्मरणात्‌ अभ्यङ्कलक्षणमायुवदे- मूर्धि दत्तं यदा तटं मवेत्सर्वाङ्कसगतम्‌ स्रोतानि(?)तपयेद्राहूनम्यङ्कः उदाहतः अन्यच्च तु-शिरोभ्यङ्गावशिष्टेन तेटेनाङ्ख ठेपयेत्‌ इत्युक्तम्‌ इति मलापकषपणस्चानम्‌

-०~~ ननरा-= ५कनोकक=- >-----~ -+ ---- -#--= -~-~ ---~ू* -@ ~~ ऋन---9-

१ख. “ल्षु ज्ञा

५४ मारे इत्युपाह्ञ्यम्बक विरचितः- [ स्नानाविधिप्रकरणम्‌ }

अथ कियाघ्नानम्‌ शङ्कः- सरःसु देवखातेषु तीर्थषु नदीषु क्रियास्नानं समुदिषटं स्नानं तच किया मता तथा-~-यत्तु तीर्थादिषु स्नानं कियास्नानं प्र्कातितम्‌ छ्रानमेव फलं यत्तु क्ियाघ्नानं प्रकी तितम्‌ इति करियाल्लानान्ताः षण्मुख्यल्लान मेदाः अनेकेषां स्नानानामेकका- खसंनिपाते नित्यनैमित्तिककाम्यानामुत्तरो त्तरेण पूवपृर्वस्य प्रसङ्गसिद्धिः) अन्येषां तन््रता।नेककाटे द्यं स्नानमिति व्याघपादस्प॒तेः। तत्र संक्रान्ति- निमित्तमित्यस्नानयोः संनिपाते संक्रान्तिनिमित्तं स्नानं कारष्य इति संकल्प्य स्नानं कायम्‌ तेन नित्यस्नानस्यापि सिद्धिः इयं प्रसङ्घ- सिद्धिः मध्याह्वस्नानकर्शभ्राद्धाङ्गस्नानस्निपाते मध्याह्स्नानं दर्श भाद्धाङ्स्नानं तन्त्रेण करिष्य इति संकल्प्य स्नायात्‌ तेन स्नान- दयसिद्धिः इवं तन्नोदाहरणम्‌ अथाशशक्तावरशिरस्कस्नानमाह जाबाठिः- अशिरस्कं भवेत्छ्रानं न्नानाङ्क्ती तु कर्मिणाम्‌

स्मतिसारे-चक्भुरोगी शिरोरोगी कणरोगी कफाधिकः कण्ठस्नानं प्रङकुर्वीत शिरःस्नानसमं हि तत्‌ तथा-शिरोरोगी जदी चेव स्नायादशिरसं तथा आपो हि छटादिभिमन्तनेमाजयेन्मूरधि वे जलम्‌ इत्याशेरस्कस्नानम्‌ अथ गोणस्नानानि ¦ योगसान्ञवह्छ्यः- असामथ्य। च्छरीरस्य कालटशक्त्यायपेक्चया मन्वस्नानादितः सप्त काचेदिच्छन्ति सूरयः मान्वं भोम तथाऽभ्येयं वायव्यं दिव्यमेव वारुणं मानसं चेव सप्त स्नानान्यनुक्रमात्‌ आपो हि छादिभिमान्चं मृदाटम्भश्च पाथिवम्‌ \ आय मस्मना स्नानं वायव्यं गोरजः स्मृतम्‌ यत्त॒ सातपवर्पण स्नानं तहिःव्यमुखच्यते अवगाहो वारुणं स्यान्मानस विष्णाचेन्तनम्‌

"सी - -* + 6 ष्य कक ~ ---~--~-------~-------च्*-- # ति , ति मि 1 --+-----^~ ~~ +~ ~~~ गौरी

[ स्वानधिधिप्रकरणम्‌ ) आचारेन्दुः ५५

अथ कापिटिस्नानम्‌ बहस्पतिः- आद्रेण कर्पटेनाङ्कशो धनं कापिलं स्म्रतम

अथ गायत्रम्‌ गायच्या जटमादाय दकशक्रत्वोऽभिमन्व्य शिरश्चाङ्कानि सर्वाणि प्रोक्षयेत्तेन वारिणा घ्रानं गायत्रकं नाम सवपापप्रणाङ्ञानम्‌ अशक्तानां तु जन्तूनां गुरोः पादोदकं श्युभम्‌ विप्रपादाद्विष्णुपादाच्ुठस्याः संथरतं जलम्‌

अथ सारस्वतम्‌ व्यासः- विद्रत्सरस्वतीप्राप्तं स्रानं सारस्वतं विदुः

अथाऽऽचारार्कादिधुृतपरिशिष्टम्‌ अथाशशक्तस्य मन्धरस्ानम्‌--श्चुवी देशे श्॒षिराचान्तः प्राणानायम्य दर्भपाणिः सव्ये पाणावपः छुषा तिच्भिरापोदिष्ठीयाभिः पच्छसिभिः प्रणवपूर्वं दृ भोदकेमार्जयेत्‌ पाद्‌- योधि हदये मधि हृद्ये पादयोहेदये पादयोमूर्धि चाधाधर्चजो मूध हदये पादयोहंदये पादयोमूर्धि चाथक्शों हृदये पाद्योमृंभ्र चाथ तुचेन मूरति मार्जयित्वा गायञ्या दक्ाधाऽभिमन्िता अपः प्रणवेन पीत्वा द्विराचामेदित्येतन्मन्यक्लानमिति

अथ प्रयोगः| प्रक्षाहितपाणिपादमुखयनज्ञोपवीतो धोतवख्रधर आसन उपविश्य पवित्रे धृत्वाऽऽचम्य प्राणानायम्य देशकालो संकीत्यं वास णस्नानाशक्तोऽहमनुकल्परूपं मन्त्रस्नानं करिष्य इति संकल्प्य सव्ये पाणावुदकं गृहीतवाऽऽपो हि ति तृचस्याऽभऽम्बरीषः सिन्धुद्रीप आपो गायच्ी मार्जने विनियोगः दर्भर्वामहस्तस्थोद्केमां जयेत्‌ आपो हि० इति पादयोः ञ्तान ॐ? इति मूर्धि महे र० इति हृदये यो वः शि० मूर्धि तस्य भा० इति हृदये उशती ° इति पादयोः तस्मा अ० इति हदये यस्य इति पादयोः आपो ज० इति मूर्धि इति पच्छः अथार्धचंश्ञः आपो हि० इति मूर्धि महे र० इति हदये यो वः शि० इति पादयोः उक्ती इति हदये तस्मा इति पादयोः आपो ज० इति मूर्धि अथ ऋक्श्षः। आपो हि० क. इति हदये ॐयो वः शि० क. इति पाद्योः। तस्मा अ०्क.

` 2" ' १.४ 1 1 नि

स, "ष्णपद्‌ाः क. संब्यपाः

५६ मारे इत्यु पाहञयम्बक विरचितः- [ स्नानोत्तरङृ्यम्‌ |

इति मूर्धि अथ तुचेन आपो हि० क. इति मूर्धि मार्जयित्वा दक्षिणहस्ते जठं गहीत्वा गायच्या गाथिनो विश्वामित्रः सविता गायत्री जलाभिमन्त्रणे षि० तत्सवितु० इति दशावत्याऽभि- मन्य प्रणवस्य परवबह्यपरमात्मा देवी गायनी अपरप्राकशषने षि० इति पीत्वा द्विराचामेत्‌ इति परशिशोक्तमन््रस्नानविधिः यद्रा विष्णुस्मृतो- त॒चाभिमन्तितेस्तोयः प्रक्षिपेन्मूरधि सवतः अनुकल्पमिदं स्नान सवपापापहं न्णाम्‌ संकल्पान्तं पवेवक्करत्वा दृक्षिणपाणितले जलं गृहीता आपो हि छठा० इति तुचेनाभिमन्छय तेन मूर्धादिस्वाद्धं प्रोक्ष्याऽऽचामेत्‌ एतानि गोगस्नानानि जपसध्यावन्दनवेदाध्ययनेष्वेव शुचित्वका- रीणि तदाहाऽऽ्चायः- प्रातः स्नातुमकश्क्तस्य रागादयेवां भयाच वा। पर्ववखरं परित्यज्य गौणस्नानेन शद्धता कमेस्वनटः स्याच्छ्ाद्धदेवार्चनादरिषु जपेत्संध्यां तथा वेदान्सोऽधीयीत यथाविधि इति केचित्‌ अन्ये तु अत्र संध्यादीनां केषांचिदुपादानमोपासन- होमव्रह्मयज्ञादिसकलटनित्यकमणामुपलक्षणाथम्‌। अन्यथा प्रातःस्नातस्य वेकल्िकतात्मातवांरुणेनास्नातस्य मध्याह्वपर्यन्तं सकलकर्मसु नित्य मनधिकारापत्तिः तथा भ्राद्धनिषधः सगतिकमहाटयकाम्यभ्राद्धा- दिपरः। नतु दृशादिपरः 1 तस्य कालान्तरासच्वात्‌ अकरणे प्राय श्ित्तश्रवणाच् देवार्चननिपधोऽपि नेमित्तिककाम्यदेवाचनपरः 1! तु नित्यदेवार्चनपरः वरं प्राणपरित्यागः शिरसो वाऽपि कतनम्‌ त्वसपूज्य भुञीत भगवन्तं चिलोचनम्‌ सूतके प्रते चेव दोषः परिकीर्तितः इत्या दिले ङ्गादिवचनेराकशोचेऽपि तस्य कतेष्यत्वाभिधानाक्केमुत्यन्या- येनात्रापि तत्पापेरित्याहुः इति गौणस्नानानि इत्याचारेन्द स्नान- प्रकरणम्‌ अथ स्नानोत्तरकरत्यम्‌ काष्णाजिनिः- स्नानवखं ततः पीड्य पुनराचमनं चरेत्‌

[ व्ख्रधारणम्‌ ] चरिन्दुः ५७

तच्च विक्ोषमाह हारीतः- तस्मादेकं जलस्यान्तः पादमेकं जठे तथा कत्वाऽऽचामन्विधानन्ञः पूतो भवति नान्यथा ततो दर्मास्त्यजेत्‌ तथा रमतिः- विकिरे पिण्डदनि तर्पणे स्नानकर्मणि आचान्तः सन्प्रक्र्वीति द्भसंत्यजनं ब्ुधः॥ हारीतः-स्नात्वा गा्मवमुज्यान्न शिरो विधूयुयाश्नोत्तरीयविप- यसं कुर्यादिति विष्णुपुराणे तु- स्नातोऽङ्गानि मृज्याच स्नानक्ास्या पाणिना इति पाणिस्नानशाटीनिषेध इत्युक्तं तत्र समर्थस्य माजनामावः असमर्थस्य पाणिस्नानक्षाटीमाजनामाव इति व्यवस्थेति हरिहरः केशबिन्दरन्पुरतः स्रावयेत्तदुक्तं संग्रहे- सुराबिन्दुसमा ज्ञेयाः प्तः केशषिन्दवः एव पुरतो ज्ञेयाः सर्वतीर्थाोपमा बुधः माजनपक्षे धोतवलखेणाङ्गमाजनं कार्यं तदुक्तं देवलेन- अङ्गानि शक्तो वख्रण पाणिना मार्जयेत्‌ धाताम्बरेण वा परोञ्छय बिभयाच्छुष्कवाससी [ % शुष्फवल्राभावे तु चतुवंशतिमते- वखं द्वितीयं मिष्पीड्य सप्तवाताहतं कुतम्‌ स्थापयित्वा तु रिरसि द्वादज्षाक्षरमन्बतः प्रोक्षयेदुपविश्येव सवाङ्खः शोधयेत्ततः ] अथ बखधारण मनु-- स्रात्ववं वाससी धौते अङ्किन्ने परिधाय वासो विरिनशि वसिष्ठः-शुङ्कमहतं वासो बाह्मणस्य कापसिं भाखिष्ठं क्षोमं क्षश्ियस्येति अहतलटक्षणमाह प्रचेताः- ईषद्धौतं नवं श्वेतं सदशं यन्न धारितम्‌ अहतं त।द्वेजानीयात्सवेकमसु पवनम्‌ ईषद्धौतमकारुधौतम्‌ तथा देवटः- स्वयं धोतेन कर्तव्या किया धम्यां विपशिता नतु नेजकधोतेन नाहतेन कुवित्‌

निगम षीरषिणीणीिीणीीीररीौणिौणीीरीगीणगिणणरीीषिौ षी [

% नायं प्रन्थः ख, पुस्तके

५८ माटे इत्युपाहञ्यम्बकविरवितः- [ वद्मधारणम्‌ ]

नाहतेनेस्येकं पदं स्वयं ग्रह गादेव नेजरूनिव्रत्तौ पुनस्तन्निपेधोऽन्ये- नापि बाह्यणाङ्नि धोतेन किध कार्येप्येतदर्थंम्‌ तत्प्रमाणं योगया- ज्ञवतट्क्य आह-अश्हस्तं नपं श्वेतमिति अवत दशहस्तमिति वा पाठः

कचित्‌ यन्तनिमुंक्तभक्षालितमप्यहतमिव्याह सत्यतपाः- अहतं यन्जनिमुक्तं वासः परोक्तं स्वयंभुवा शस्ते तन्माङ्खिक्येषु तावत्काटं सर्वदा माङ्गलिक्थं मङ्गटकमाि विवाहादीनि वज्नद्रयावरयकतामाह योगयाज्ञवल्क्यः- घ्रानं दानं जपं होमं स्वाध्यायं पितृतर्पणम्‌ नैकवखो द्विजः कर्याच्छ्राद्धभोजनसक्कियाम्‌ पकवस्रलक्षणमाह गोभिलः- सव्यादंसात्परिभ्रष्टं कटिदेशश्धृताम्बरः। एकवखं त॒ तं वियाहैवे पिञ्ये वजयेत्‌ आश्वलायनस्मतावपि- उपवीतं यथा यस्मिन्धत्ते कर्मणि वैदिके बह्यचार गृहस्थश्च तद्रद्रासोऽपि धारयेच्‌ परिशिष्टे-परिधानीयमभ्युक्ष्य परिधाय द्वितीयं चोत्तरीयं पयुक्षितं प्रावृत्य द्विराचामेदिति पिष्णुः-घ्लात एष सोष्णीषे धौते वाससी विभृयादिति उष्णीषं कैशजलापकपंणार्थं वल्रमिति प्रथ्वी- चन्द्रः तथा- कतव्यमुत्तरं वासः पश्चस्वेतेषु कमसु स्वाध्यायोत्सगदानेषु भोजनाचमने तथा इति पश्चग्रहणानथक्यापत्तेनं सवत्र वखद्रयनियम इति माधवप्रयोग- पारिजातो नववखरपरिधानं समन्त्रकमेव कार्यम्‌ वासश्छ्रोपानह- श्ापूव।श्रेत्सर्मन्ता इति कात्यायनोक्तेः मन्वस्तु युवं वस्राणीति भरसिद्धः। परिधानप्रकारस्तु याज्ञवल्ग्योक्तः- अजानुमूलं वं स्याज्नेकच्छं धारयेद्बुधः तचयूनम धिकं चेव सवकर्मसु गर्हितम्‌ वामकुक्षौ नाभौ पृष्ठे चेव यथाक्रमम्‌ विकच्छेन समायुक्तो दिजोऽसो मुनिरुच्यते

ति भ, 0

स. प्प्यरहेस्तमिः। ख. मशका द"

+) (वि 0 सा ^ कक

भछ-9 जण भनक क, नवो कन [भि पि षि =

[ वखधारणम्‌ ] ` आवारेन्युः ५९

पञ्च कच्छा अपि यन्थान्तरे- कुक्षये तथा प्ष्ठे नामौ दी परिकीतितो पञ्च कच्छास्तुते पोक्ताः सवकर्मसु शोभनाः [ #जातकर्ण्यः-परिधानाद्रहिः कक्ष्या निबद्धा ह्यास्री मता। धर्मकर्मणि बिद्रद्धकंजंनीया प्रयत्नतः | आर्दरवखं तु गह ऊध्वमार्गेण निष्कारानीयं नद्यां त्वधस्त्यजेत्‌ ऊध्वंमुत्तारयेद्रखं गहे न्ामधस्त्यजेत्‌ ! इति बोधायनोक्तेः जाबालिः- निष्पीडितं धोौतवसखं यदा स्कन्धे विनिक्षिपेत्‌ तदासुरं भवेत्कर्म पुनः प्रानं विशोधनम्‌ वखं चतु्गुणीकृत्य निष्पीड्य सदृशं तथा वामप्रकोष्ठे निक्षिप्य स्थटस्थश्च द्विराचमेत्‌ वख दिगुणितं यस्तु निष्पीडयति मन्दधीः वृथा घ्नानं भवेत्तस्य ज्ञातस्य दक पाञऽस्बुनि हुष्कवद्रधारणानन्तरं समन््रमाद्रुवख्रनिष्पीडनं शाखान्तरबिषयम्‌ आश्वलायनानां तु स्ानानन्तरमाद्र॑वखं समन्त्रं निष्पीड्य शुष्कवसखं धारयेदिति ग्यपरिशेष्ट उक्तत्वाततेस्तथेव कतंव्यमाचायोक्तिः प्राबल्याः- दिति प्रयोगपारिजाते [ + कमलाकरादह्धिके- गहे द्य धोदृश्षं पीञ्यं नयामूध्वंदृशं तथा इति ] विधानपारिजते- अधीतं कारुधौतं पू्वेदयु्धोतमेव अप्सु यत्पीडिते वख तच्याज्यं सवथा द्विजैः कात्यायनस्तु-पर्वेऽद्ि धौतं कार्पासं दवे पित्ये कमणि ग्राह्यं शद्ध विजानीयात्तद्न्यतक्षाटनाच्छुचि इत्याह तदन्य हिनद्याद्य्वं धौतमित्यथं इति प्रयोगचिन्तामणौ एव- पटरवनं कम्बलं धोतमष्टदिनावाधि शुद्धं तदन्यथाशख्द्धं पुनः प्रक्षाटनाच्छुचि # नायं ग्रन्थः पुस्तके ) + नायं अन्धः ख. पुस्तके $ खज, “वल्क्येनो क्तः

कायदा

६० मादे हत्युपाहूडयम्धकविरवितः- [ वज्ञभारणम्‌

मृगुः- भरतं स्मार्तं तथा क्म नग्मथिन्तयेद्‌पि नग्रलक्षणं प्रमासखण्डे- नद्यः स्यान्मटवद्वासा नग्रः कोज्ोयकेवलटः विकच्छोऽनुत्तरीयश्च द्विकक्षोऽवख एव नरः काषायवखः स्यान्न्रश्चाधपटावृतः। कौशेयकेवलस्य नय्रत्वोक्तेवांसोन्तरसहितकीशेयसच्वे नघ्रत्वम्‌ परिहितवखोपरे तदुत्तरार्धन वखान्तरेण वा कटिबन्धने द्वितीया कक्षा तद्राद्धिकक्षः एकस्य पटस्याधं प्रावृण्वानोऽधपटावृतः खण्डपद वसानो वा। मृगुः- नयमो द्दिगुणवसखरः स्यान्नो वग्धपटः स्मृतः नग्नस्तु स्युतवस्नः स्यान्नो यथितवस्रकः न्रश्च बहूुवखः स्यान्न्रः कोपीनकेवलः जचारप्रदीपे-करिस्पृष्टं यद्र पुरीषं येन कारितम्‌ मेथुन मेहनं वाऽपि तद्र परिवर्जयेत्‌ दग्धं जीर्णं मलिनं मूषक)।पहरतं तथा ख।दितं गोमहिष्यादयेस्तच्याज्यं सर्वथा द्विजेः॥ खीपरिहितं वासो निषिद्धम्‌ अश्रीरा तनूभवति रुशती पापयामुया पतियद्रध्वो वाससा स्वमङ्गमभिधित्सते हस्यड्न्त्रेणाश्रीत्यादिदष्टफलभ्रवणेन तापि निभधकल्पनात्‌ मन्त्राणामपि स्वाथानुसंघानविषयं प्रामाण्य राणकेन प्रतिपादितमेव न्यायसुधायाम्‌ एते वासोनिपधाः सति संभवे ्ञेयाः। सति संभवे जीर्णमलवद्वासाः स्यादिति गौतमस्मरणात्‌ वल्नानुकल्पमाह योग- याज्ञवल्क्यः- अमावे धौतवसखरस्य शाणक्षौमाविकानि कुतपं योगपष्टं वा द्विवासा येन वे मषेत्‌ क्षोममतसीयूज्फूतम्‌ कुतपो नेपाटकम्बलटः धौतेतिविशेषणोपा- दानच्छाणादीन्यक्षालितान्यपि गृह्णीयात्‌ दिवास इतिपदोपादाना- चोत्तरीयत्वेनेव शाणादीनां यहणमित्याचाररल्ने आभ्वलायनः-

१क, "यले ।.

[ वल्जधारणम्‌ | आचरेन्दुः ६१

परिधाने सितं शस्तं वासः प्रावरणे तथा पटकूलं तथाऽलामे बाह्यणस्य विधीयते आविकं असर चेव परिधाने परित्यजेत्‌ शस्तं प्रावरणे प्रोक्तं स्पशदापोन हि दयोः भोजनं मलोत्सर्गं कुरुते सरावृतः प्रक्षाल्य जसरं शुद्धं दुकूलं सदा शुचि गोतमः--पौताधौतं तथा दग्धं संधितं रजकाहूतम्‌ शुक्रमूत्ाद्यसंसष्टमाविकं चातसीमवम्‌ पविच्नमिति षिज्ञेयं सर्वकमण्यसंकश्शयम्‌ यमः-रेतःस्पष्टं शवस्पुष्ट स्पृष्टं मूत्रपुरीषयोः वाताहतं क्षोमवखमाविकं सदा श्याचि॥ अयमर्थः - मूचपुरीषायेरननुटेपे वायुनाऽऽहतं शुद्धं टेपे तु क्षालनमेव वेवलः-ओणंकौशेयकुतपपदक्लौमदुकूटजाः अल्पक्षोध्या भवन्त्येते शोषणप्रोक्षणादिभिः। तान्येवामेध्ययुक्तानि क्षाटयेच्छोधनैः स्वकैः

उत्तरीयमाह जातूकण्यंः-सग्रन्थिपरिमण्डलं वखरमुत्तरीयं कुयति वखरोत्तरीयाभावे त्वेकाङ्खलं यङ्गुलं उयङ्गुलं चतुरङ्कग्लं वा सूघ्ैरेव कृते परिमण्डलमुत्तरीयं कुर्यादिति इदं जीवप्पितृकस्य जीवज्ज्येष्ठभ्रातु- कस्य निषिद्धम्‌ तदुक्तं स्मतिसर- उत्तरीयं योगप तर्जन्यां रोप्यधारणम्‌ जीवप्पितुकः कु्याज्ज्येष्ठो वा विद्यते यदि अच्रोत्तरीयमिति योगपडस्येव विशेषणमित्याचारचन्द्रोदयः पादुके चोत्तरीयं चेति वृद्धमनुपाठः। एतेनेव तुतीयमुत्तरीयार्थं वखा भावे तदिष्यत इति विभ्वामिनोक्तमुत्तरीयस्थानापन्नं तुतीयमुपवीतमपि निष्द्धिम्‌ दहितीयवच्माचं त॒ तस्यापि मवस्यव एकवसखरस्य क्मनिषेधात्‌

जातुकर्ण्यः-अमावश्वेहि तीयस्य वस्रचीरं तदा भवेत्‌ अस्याप्यसं भवे पारस्करगह्य-एकं चेद्वासो मवति तस्थैवोत्तरभागेण प्रच्छादयतीति धोतवज्ञामावे तृशना- न्त्वाऽनुपहत वसं परिदध्याद्यथाविषि अमे परवेवखरं वा संप्रोक्ष्य प्रणवेन

६२ मादे इत्युपाहञ्यम्बकविरवितः- [ तिल्कधारणम्‌ |

अनुपहतमपरिहतम्‌ श्यष्कवखामावे स्मरतिरत्नावत्याम्‌- सप्तवाताहतं चाऽध््र ्युष्कवत्प्रतिपाद्येत्‌ नीटीवञ्निषेधो भविष्ये नीलीरक्तं यदा वसरं विप्रस्त्वङ्कषु धारयेत्‌ अहोरात्रो पितो मृत्वा पञ्चगव्येन श्युध्यति अयं नीलानिषेधः कार्पास एव ऊर्णाया पहवखे वा नीलीरागो दुष्यति इति ततरेवोक्तेः मृगुः- खीधृता शयने नीटी बाह्यणस्य दुष्यति भारते-अन्यदेव मवेद्रासः शयनीये नराधिप अन्यद्रथ्यासु देवानाम्चायामन्यदेव हि अन्यच्च लोकयाचायामन्यदुीश्वरदरशेने छमन्तुः-अन्यत्त्राने तथा पाने भाजने च।न्यदेव हि वख्शोषणप्रकारमाह शातातपः- प्रागय्रमुदगयं वा धौतं वख प्रसारयेत्‌ पश्चिमां दक्षिणां पुनः प्रक्षाठनाच्छुचि इत्याचरेन्दौ स्नानोत्तरकृत्यम्‌ अथ तिलकः द्विविधः- ऊर्वं पुण्डथिपुण्ड्श्चेति तवोध्व॑ण्ड उक्तो विष्णुस्म॒तौ- यागो दानं जपो होभः स्वाध्यायः पित्ुत्पणम्‌ मस्मी भवति तस्सर्वमूध्वपुण्डं विना कृतम्‌ यागादि सवेकर्मापलक्षणार्थं परिसंख्यार्थमुत्तरा्धं सर्वपदश्रतेः विपृण्ड उक्तो भविष्य॑त्पुराणे- सितेन भस्मना कुर्यान्चिसंध्यं तिपुण्डकम्‌ सवपापविनिभरुक्तः शिवेन सह मोदते सत्यं शोचं जपो होमस्तीरथ देवादिसेवनम्‌ तस्य व्यथंमिदं सर्वं यच्िपुण्ड़ धारयेत्‌ बाह्मे-उरध्वं पुण्ड मदा ङूर्याच्चिपुण्डं मस्मना सदा लकं वे दिजः द्ुर्याचन्दनेन यहच्छया कात्यायनोऽपि-ऊभ्वंपुण्ड़ं मदा कुयाद्धस्मना त॒ निपुण्डकम्‌ उभयं चन्दनेनेव अभ्यङ्खोत्सवराचिषु

जमनम,

षि 1 णी तरणी

क. रिद्ित ख. पुष्डो त्रि ख, ^प्यपुराः

[ तिख्कधारणम्‌ ] भाचारेन्दुः ६९

पारिजाते- स्नात्वा पुण्ड मवा भर्याद् धुत्वा चेव तु भस्मना देवानभ्यर्च्यं गन्धेन जटमध्ये जेन तु आचारतिलके-बाह्यणानां नृपाणां मस्ममिभं चन्दनम्‌ अथोध्वंपुण्डविधिः तत्र म्रदुः, मारते- जाह्वीतीरसंभूतां मवं मधं बेमति यः। बिभति रूपं सोऽकेस्य तमोनाक्ञाय केवलम्‌

बह्यपुराणे-द्वारवत्युद्ध वाद्रो पी उन्द्नाद्र्वंपुण्डूकम्‌

कारयेन्नित्यमेवं हि हन्ति पापं दिने दिनि पर्व॑ता नदीतीरे मम क्षवे विक्ञेषतः। सिन्धुतीरं वत्मीके तुटसीमूल आभरिताः

मृद्‌ एतास्तु संपाद्या वर्जयेदन्यगत्तिकाः।

अङ्खन्ठः पुशिदः प्रोक्तो मध्यमाऽ५युष्करी मवेत्‌

अनामिकाऽन्नदा नित्यं मुक्तिदा प्रदेशिनी

एतैरङ्गुलिमेदैस्तु कारयेन्न नसः स्पशेत्‌

चन्धिकायां बह्यपुराणे-ललारे केशवं विद्यान्नारायणमथोदृरे \

माधवं हदि बिन्यस्य गोविन्दं कण्ठमूटके

उद्रे दक्षिणे पार्श्वं विष्णुरित्यभिधीयते

तत्पाभ्वं बाहुमध्ये तु षिन्युसेन्मधुसूदनम्‌

विषिक्रमं कर्णदेशे वामकुक्षौ तु वामनम्‌

भरी धरं वामके बाहो हृषीकेषां तु कर्णके

पृष्ठदेशे पद्मनाभं कङुहामोदरं न्यसेत

हादक्ञोतानि नामानि वासुदेवेति मूर्धनि

संकर्षणादिभिः कृष्णे शुक्र चेक्केशवाद्भिः

ङौनकः-ऊर््वपुण्ड्‌ शिवस्येवं कुरयुविष्णोश्च वा बुधाः

मूर्धि मूटेन मन्वेण शेषं द्वादशनामभिः

स्थानेष्वेषु द्विजः घ्रात्वा नमोन्ते; प्रणवेन इति केशवाय नम इव्यादिमन्येिस्यर्थः स्थानविशेषेणाऽ०कूति-

दिशेषः स्मयते- निटिले बाहुवज्चैव दृण्डवत्कण पहलवे हृद्ये कमलाकारमुद्रे वी पव िखेत्‌ ।\

६४ ` मारे इत्युपाहञ्यम्बकविरचितः- [ तिच्कधारणम्‌ ]

वेणपत्चसमाकारं बाह्वोमध्ये शिखेत्सुधीः अधः पृष्ठे कण्ठदेशो दिखेजम्बृफठाकृति निरिठे माले वृश्ाङ्कब्टप्रमाणं तु ह्युत्तमोत्तममु च्यते नवाङ्खलं मध्यम स्याष्ष्टाङ्ख्टमतःपरम्‌ सप्तषट्पश्चभिः पण्डमधमं चिविधं स्मृतम्‌ चतु शिदयाङ्गटैः पुण्ड निष्ठं विधं मवेत्‌ ऊध्वेपुद्धश्रजं सौम्यं कनिष्ठाङ्कुलिवत्स्मृतम्‌ नासादिकिशपर्यन्तं प्रयल्नाद्धारयेहिजः॥ पारिजाते संयहे-ऊर्ध्वपुण्डं चिपुण्ड वा मध्ये द्युन्यं प्रधारयेत्‌ शृणु षण्मुख तन्मध्ये उमयाऽहं भरिया हरिः स्थुतिसारसमुचये-गोपी चन्दनलिप्ताङ्गो परयति चक्षुषा तंतं शुद्धं विजानीन्नात्न कार्यां षिचारणा अशुचिवाऽप्यनाचारो मनसा पापमाचरन्‌ शुचिरेव मवेन्लित्यमूध्वपुण्डाङ्कितो नरः व्यासः-वामहस्ते जटं कृत्वा साविञया चाभिमन्तितम्‌ तद्विभ्णोरिति मन्त्रेण मर्दयेन्मुत्तिकां ततः अतो देवेतिसूुक्तेन तिलकं कारयेत्सदा हत्याह अथ प्रयोगः वामहस्ते जलं गृहीत्वा, ततघषवि० ऋ० हइत्यमि- मण्य इद्‌ विष्णु ऋ० इति मदं मदंयित्वा कनिषटिकारहित- घतुरङ्गगलीनामन्यतमेन, केङावाय नम इति ललाटे वेणुपन्नाकारं दुकाङ्कग्टं नवाङ्कन्टं वा नाराय इत्युद्रे दीपवत्‌ माधवाय इति हदये कमटाकारम्‌। गोविन्दा इति कण्ठे जम्बूपत्ाकारम्‌ विष्णवे० इति उद्रदृक्षि प्व दीपाकारम्‌ मधुसुदनाय० इति दस्षिणबाहूुमध्ये वणुशचाक।र निविक्रमाय० इति दृक्षिण- कर्णभूटे दण्डाकारम्‌ वामनाय इति उद्रवामपा्वं दीपाकारम्‌। भ्रीधराय० इति वामबाहूमध्ये वेएुपन्राकारम्‌ हृषीकेशाय इति वामकर्णमूठे दण्डाकारम्‌ पद्मनामाय० इति अधःपृष्ठदेशे जम्बूपत्राकारम्‌ उॐॐ दामोदगय > इति ककुदि जम्बृपत्राकारम्‌ नमो भगवते वासुदेवायेति शिरसि एवं पुण्डूणि कुर्यात्‌ कृष्ण- पक्ष एवमेव संङृषंगादृदादक्षनामाभिद् दश्च पृण्डाणि कृत्वा, नमो मगवते वासकेवायेति शिरसि कथयति यढा पादे

[ तिल्कधारणम्‌ ] आचरेन्दुः ६५

ललाटे हदि बाहोश्च चतुष्पुण्डाणि धारयेत्‌ तत्र चतुषु संक्षणवायुदेवप्रद्युश्ना निरुद्धेति चत्वारो मन्वा इत्यादहि- करटनमालायाम्‌ इत्युध्वंपुण्डविधिः अथ भस्मचिपुण्डूविधिः परुषाथप्रयोधे- श्रोतं मस्म द्विजा मुख्यं स्मार्तं गौणं प्रकीर्तितम्‌ अगस्तिसहितायाम्‌-अथ्िहोत्राभिजं भस्म अयिकार्योद्धवं तथा ओपासनात्समम्दूतं लक्षहोमोद्धवं तथा महारुद्राथिजं भस्म रुद्रभ्नानोन्धषं तथा भस्मानि षडूविधान्याष्ुः सर्वपापहराणि तरैवणिकानां सर्वेषामथिहोत्रसमुद्धवम्‌ अिकायात्समृद्दूतं तद्धार्यं बह्मचारिणा आवसथ्याथिसंभूतं गहस्थेरेव धार्यते दोषं भस्मत्रयं चेव सर्वेः सर्वत्र धारयेत्‌ देवर्षिङृतं होमस्थं धायं यत्नेन सर्वदा यद्यपि अथिहोच्रजं सर्वं भस्म प्रशस्तं तथाऽपि गाहंपत्यायतनस्थं परश. स्ततरम्‌ नेयभस्म परबह्य हयं संसारतारकम्‌ तयोरन्यतरत्सेव्य संसारभयभीरुमिः इत्यादिवचनात्‌ भरोताथिजं भस्म तदभावे स्वीपासनजं वा षिमू- यादित्याहिकचन्द्रिकायाम्‌ पटस्त्यः- अथिरित्यादिमिमेन्वेः शुद्धं मस्माभिमन्तितम्‌ शिवमन्येण तद्धायं मन्वेणाष्टाक्षरेण वा गायच्या वाऽथ देवर्षे मन्त्रेण प्रणवेन वा कियासरे-वामहस्ततले भस्म क्षिप्त्वाऽऽच्छाद्यान्यपाणिना अथिरित्यादिमन्बेण स्पुशन्मन्यमिमन्छ्य अभिरित्यादिमन््ाश्चाथवेणक्ञाखायां प्रदशिताः। ते षट्‌ अथिरित्यादिभिर्मन्तेः षडडभिराथर्वणे स्तथा इति क्षिपासारवचनात्‌ सप्तवा। अथिरित्यादिभिर्मन्त्ेजाषालोपनिषद्रतेः सप्तभिधूलनं कार्यं भस्मना सजलेन

नि

१, दविजा मुः 1 त, भस्मेष्याः।

६६ माटे इत्युपाह्ञ्यम्बकविरचितः- [ तिर्कधारणम्‌ ]

इति सूतसंहितायायुक्तत्वात्‌ स्पृतिसंग्रहे- धार्य भस्म त्रिसंध्यं तु गृहिणा जलसंयुतम्‌ सावकालं मवेत्छ्लीणां यतीनां जलवजितम्‌ वानप्रस्थस्य कन्यानां दीक्षाहीनश्रणां तथा मध्याह्वासाग्जले्यक्तं परतो जटवजितम्‌ मध्याङ्गुःठि्रयेणेव स्वदृक्षिणकरस्य चिपृण्ड धारयेष्टिद्रान्सर्वक्मसु सर्वदा षडङ्गुटप्रमाणं तु बाह्मणानां भिपुण्डकम्‌ नुपाणां चतुरङ्गुलं वैश्यानां दयङ्कलं तथा शुद्राणामथ सर्वेषामेकाङ्गल्यं चिपुण्ड्कम्‌ स्मुतिरत्नावल्याम्‌-मध्यमानामिकाङ््ेरनुलोमविटोमतः ¦ अतिस्वत्पमनायुष्यमतिदीर्धं तपोहरम्‌ नेच्रयुग्मप्रमाणेन चिपुण्डं धारयेहिजः ललाटे हृद्ये नामो गलां(छैऽ)से बाहुसंधिषु पृष्टदेशे शिरम्येवं स्थानेष्वेतेषु धारयेत्‌ अय प्रयोगः(गाहंपत्यायत्तनादिस्थं स्वौपासनज वा भस्म वामपाणौ करत्वा दृक्षिणेनाऽऽच्छाय भस्माभिमन्धणमन्वस्य पिप्पलाद्‌ ऋषिः स्त्रो देवता गायत्री छन्दः भस्माभिमन््रणे वि०। अथिरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म व्योमेति भस्म।सवहवा इदं भस्म) मनएतानि चक्षुषि भस्मामि। इति सप्तभि रन्तिमरहितेः षडभिवां मन्वरभिमन्डय जटेन मिश्रयित्वा मध्याङ्गलि- चयेण तियंगक्षिपर्यन्तं ललारहन्नाभिकण्ठांसदक्षिणबाहुमूठमध्यमणि- बन्धवामबाहुमूलमध्यप्राणिवन्धप्ष्ठशिरःस्थानेषु नमः शिवायेति मन्घावृच्या बिभृयात्‌ इति भस्मविपुण्टूविधिः एवमुक्तयोर्गोपीच न्दनभस्मधारणयोयथास्वकुलसप्रदायमित्यङमन्ते व्यवस्था भूयते- श्रोणामेक उदकं गामवाजति मांसमेकः पिश ति सूनयाऽऽभतम्‌। आनिश्रचः शकृदेको अपामर्किस्वित्पुतरेभ्यः पितरा उपाऽऽवतुः अत्र प्रथमः पादो गोपी चन्दूनादेस्तिलकम्‌ द्वितीयस्तु गोरोच- नायाः तुतीयो भस्मधारणं चतुथः स्वकुलसप्रदायानुरोधं चेषां धारणे प्रतिपादयतीति

ननन

क. सवर

जनिम भो णमा भ-का = मोन जा नि 0 - जकॐ-ज काः

[ ््योपासनविधिः | आचारेन्दुः ६७

` पिष्णारपि-शाखां शिखां पुण्ड समयाचारमेव पूर्वैराचरितं कुर्यादन्यथा पतितो भवेत्‌ इति यद्वा-मद्धक्तो धारयेन्नित्यम्रध्वपुण्डं विना तु तत्‌ यत्कर्म क्रियते नित्यं तत्सवं निष्फटं भवेत्‌ इति वचसि मद्धक्त इति विष्णुक्तेः तथोध्वंपुण्डं चिपुण्दं वेति वचन उमयाऽहं भिया हरिरिति शेषोक्तश्च शिवभक्तस्य चिपुण्ड्रं वेष्णवस्योध्वेपुण्डमावश्यक मितरेषां तु षिकत्पः क्रचिद्रोपीचन्दुना- देर्मिषेधमाह ज्योतिनिबन्ध- | अभ्यङ्ख सूतके चेव % विवाहे पुत्रजन्मनि माङ्गल्येषु सर्वषु धार्य गोपिचन्द्नम्‌ एतच विवाहादिमाङ्गल्ये मासप्यन्तम्‌ विवाहादौ मासमेकं धार्य गोपिचन्दनम्‌ हति तेनैवोक्तत्वात्‌ संस्कारदपणे स्थतिसंयहे- मत्पुण्ड भस्मपुण्डं स्नान शीतोदकेन नैव कुयुः सपिण्डाश्च मण्डपोद्रासनावधि इव्याचारेन्दो तिकप्रकरणम्‌ अथ संध्योपासनविधिः तस्य नित्यतामाह मरीचिः- संध्या येन विज्ञाता संध्या येनायुपासिता जीवमानो भवेच्छद्रो मृतः श्वा चाभिजायते शुचित्वसंपादनेन कमाङ्तामाह दक्षः- संध्याहीनोऽशुचिनित्यमनहः सवकर्मसु यदन्यत्कुरुते कमं तस्य फलभाग्भवेत्‌ अङ्गता प्रातःसंध्याया एवेति केचित्‌ युक्तं तु षचनान्तरप्राप्त- तच्चत्सध्याकालोत्तरभावितत्तत्कमङ्गिता संध्याचयस्थापि अविशेषात्‌ अचिः-संध्याचरयं तु कतंव्यं द्वेजेनाऽऽत्मषिदा सदा अचर संध्यापदस्य संधिरूपकाटयोगाहशं पौर्णमासादिपदवत्कर्मनाम- पेयत्वमभिमतम्‌ तचरार्ष्यप्रक्षेपणं गायत्रीजपः सूर्योपस्थानं चेति वितयं संध्याकर्मणि प्रधानं माजनाचमनादीनां समस्तानामङ्खत्वम्‌ वितयेऽप्यध्यंप्रक्षेपणं बटवद्वायञ्याऽभिमन्तिता अफ ऊर्ध्वं - विक्षिप-

[1१ जाणा 9 जणा भज =>

# ख, पुरस्ते समासे रात्राविति पाठान्तरं बतेते

६८ माटे इत्युपाह्ञयम्बक विरवचितः- [ सथ्योपासनविधिः ]

न्तीति श्रतौ तावन्मात्रस्यैव प्रधानत्वेन विधानात्‌ गायत्रीजपोपस्था- नप्रतिषेधपर्वकमाकशौचादावप्यध्यंप्रक्षेपणमाच्रविधानाचेति केचित्‌ अन्ये तुद्यन्तमस्तं यन्तमादित्यमभिध्यायन्डुवेन्बाह्यणो विद्वान्सकलं मद्रमश्चतेऽसावादित्यो बद्धेति बह्यैव सन्बह्याप्येति एवं वेदेतिश्तो ध्यानमाच्रोक्तेः

ते तथेव महाराज दंशिता रणमूर्धनि

संध्यागतं सहस्रां श्ुमादित्यमुपतस्थिरे

इति भारते रणे साङ्कासुष्टानासमर्थर्जनादिभिः सूर्यापासनशब्दवा- खयसूर्यध्यानमाचस्यानुषितत्वाच्च गायच्रीजपरूपध्यानस्येव प्राधान्यं मन्यन्ते अआश्वलायनगद्य-संध्यामुपासीतेत्यनुक्रम्य जपमाचस्येव दिधानादाश्वलठायनानां विद्मेव युक्तम्‌ अथ संध्यादेशः। शातातपः- गहे तु प्राक्रती संध्या गोष्ठे दशगुणा भवेत्‌ नदीषु शतसाहस्रा अनन्ता शिवसंनिधौ प्राक्रती एकगुणा शिवरसंनिधाविति दिष्ण्वादीनामुपटक्षणम्‌ अनन्ता दिष्णुसंनिधावित्यादिव चनात्‌ ्यासः- बहिः संध्या दशगुणा गतंप्रस्वणेषु खाते तीथं क्गातगुणा ह्यनन्ता जाहृवीजले शातातपः-अनरृतं मद्यगन्धं दिवा मेभ्ुनमेव पुनाति वृषटस्यान्नं बहिःसध्या ह्यपासिता यर्वचिवचनम्‌-संध्याध्रयं तु कतेव्यं द्विजेनाऽऽव्मविदा सदा उमे संध्ये तु कर्तव्ये बाह्यणेस्तु गृहेष्वपि तस्याऽऽशयः- यद्यपि संध्याचयं बहिरेव प्रश्रतं तथाऽपि यदा च्हि- श्णाद्यङ्कलोपपरसक्तेस्तदा श्रोतस्य विहरणस्य प्राबल्यात्तदनुरोधेन दरे संध्ये गहेऽनुष्ठेये इति यदि विहरणमन्यकर्तुकं तदा बहिरेवेति कम- लाकरः अथ कालः परिशिष्टम्‌--यावहोरा्रयोः संधी यश्च पूर्वा ह्ापराह्वयोरंतत्कालमवा देवता संध्या तामुपासीतेति शातातपः-प्रातःसंध्या सनक्षत्रा मध्याह्वा मध्यगे रवौ पश्चिमा तु समारव्याता रविनक्षच्रवाजता ध्मसारे- उत्तमा तारकोपेता मध्यमा लुप्ततारका

( च, , , , + ष्पी णण णण पि पि ८.९ ..0

क्‌. (वापः ख. (स्तत्तत्काः

[ सं्योपासनविधिः ] आचारेन्दुः ६९

अधमा सूर्यसहिता प्रातःसंध्या चिधामता। उत्तमा सूर्यसहिता मध्यमा टुप्तमास्करा अधमा तारक्रोपेता सायंसंध्या विधा मता। संध्याक्मणः प्रारम्भक्ालोऽचिस्मृती- संध्याकालः प्रागुदयाद्िप्रस्य द्विमुहूतकः एतदह्ाह्िककततपरमिति महे्ञादयः हृक्षः--राञयन्त्ययामनादडी द्रे संध्यादेः काल उच्यते दशनाद विटेखायास्तदन्तो मुनिभिः स्मृतः इति गोणकालावधिरुक्तः स्मृत्यन्तरे- उव्यास्तेमयादरर्वं यावत्स्यादघरिकाच्नयम्‌ तावत्सध्याभुपासीत प्रायधित्तमतः परम्‌ माधवीये-आसंगवं प्रातःसभ्याया गोण; कालः अप्रदोषाषसा्नं सायसंध्यायाः तदाह वृद्धमनुः- प्रातन प्रदोषश्च सध्याकालोऽतिपद्यते भुख्यकालो ऽनुकल्पश्च सवंस्मिन्कमणि स्मृतः तत्र षटूपरिकात्मकः कालः प्रातःशब्दार्थः मृहूतेतितयं प्रातरिति वचनात्‌ प्रवोषकालोऽप्येतावानेव जिमुहूर्तः प्रदोषः स्याद्धानावस्तगते सतीतिवचनात्‌ गोणकालटेऽप्यतिक्रान्त आसायं प्रातःसंध्यां कुर्यात्‌ तावत्पर्यन्तं सूर्यस्य रक्षसां युद्ध प्रवृत्तेः सूर्य॑स्य तद्युद्धबाधानिवृत्य- धत्वात्संध्योपासनस्य तस्मादुत्तिष्ठन्त* हवा तानि रक्षार्स्यादित्य पाधयन्ति यावदस्तमन्वगादिति श्रतेः काटातीतप्रायशित्तं त्वरे वक्ष्यामः अथ संध्येतिकतव्यता तत्र संवर्तः-- अथाऽऽचम्य करशेयुंक्त आसने समुपस्थितः करसंपटकं कृत्वा संध्यां नित्यं समारभेत्‌ अर्यदानोत्तरं समन््ासनरिधिरुक्तत्वात्तावत्पयन्तं तूष्णीमेव प्रागभ्र- दुर्भयुक्तआसन उपषेश्नम्‌ तच्ोपस्थप्रकारेण अङ्पारणं चेति आचार्येण परिभाषायामुकतेः अङकघारणा, उपस्थापरपर्यायः तष्टक्ष- णमाहाऽऽ्वलायनः- दक्षिणं चोपरिश्योरु वामगुल्फोपरि न्यसेत्‌ वामोरौ दक्षिणं गत्फ तचोपस्थमुदी रितम्‌ इति

+ ~~ "~न ~~ जक

कृ. स्तमिताद्‌० णका" क. "तत्रयं

90 मारे इत्युपाह्वञ्यम्बक विर चितः- [ संव्योपाप्नविधिः ]

संध्याचयेऽपि प्राङ्मुखतेव तदुक्तमाचार्थैः- तस्य नित्याः प्राञ्चश्वे्टा इति आश्वलायनस्थ्रतिरपि- प्रावृत्य परिधायाथ प्राडासीनः समाचरेत्‌ सथ्यामिति शेषः भारते- प्राङ्मुखः सततं विप्रः संध्योपासनमाचरेत्‌ इति परिशिष्टे परिभाषाखण्ड-आचान्तः प्राङ्मुख आसीन इति अथाऽऽचमनम्‌ आश्वटायनः- कुशपाणिद्धिराचान्तस्तीरे सखिलसंनिधो प्रणवेन द्विराचामेहक्षिणेन तु पाणिना उभो हस्ती गो दवावीष्ठौ पाणिद्रयं स्प्ररोत्‌ पादद्रयं शिरश्चाऽऽ्स्यं नासारन्धे चक्षुषी भरोत्रे नाभि हृषेशं शिरश्चांसो स्पुरोत्करमात्‌ प्राणानायम्य संकल्प्य ततः संध्यामुपारमहे इति अथाऽऽचाररत्नधृतपरिशिष्टम-बदि्ामासाच्यामुदीच्यां वाऽन्यस्य दिश्यनिन्दितायामनल्पमुद्काकयमेत्य प्रातः शुचि्भूतः पाणिपादमु- खानि प्रक्षाल्य शुचो देशे ममिष्ठपादो परिभित आचामेत्पक्रतिस्थम- केनाबुद्‌बुदमुदकमीक्षितं दक्षिणेन पाणिनाऽऽदाय कनिं्िकाङ्ु्ठो विश्लिष्ट वितत्य तिघोऽङ्गुटीः संहतोर्ध्वाः कुत्वा बाह्येण तीर्थन हृदवर्रापि चिः पीत्वा पाणि प्रक्षाल्य स्पृष्टाम्भसाऽङ्गुष्ठमूलेनाऽऽकुश्ि- तोष्ठमास्वयं द्विः परिभज्य सकृत्सहतमध्याटुर्मुलीभिः पाणि प्रक्षाल्य सथ्य पाणि पादौ शिरश्चाभ्युक्ष्य स्पृष्टाम्भसा संहतमध्यमाङ्गुलित्रयाये- णाऽऽस्यमरुपस्पश्य साङ्गष्ठया प्रदेशिन्या घाणबिलद्रयमनामिकया चक्षुःश्रोत्रे कनिष्ठिकया नाभि करतटेन हदयं सवाभिरङ्गुलीभिः शिरस्तद्मेरंसी चोधस्पुशेदिव्येतदाचमनम्‌ अय साङ्गुष्ठयेति अयेऽप्य- नामिकया कनिष्ठिकयेत्यत्ानुवर्तनीयम्‌ अङ्गुष्ठानामिकाभ्यां चक्षुः भोत्रे संस्पृशेत्‌ तथाऽङ्गुष्टकनिष्ठामभ्यां नाभि पश्चादुपस्पुशेत्‌ इति शोनकव चोनुरो धात्‌ जयन्तेनाप्येतत्संवादी आचभनप्रकार उक्तः तथा--एवं द्विराचम्याऽऽत्मानमभ्यक्ष्य दन्ताञ्छोधयपित्वा पुन- द्विराचम्य दुर्भपविचपाणिः प्रथमममन््रकर पश्चदकश्मा्कं प्राणायामघ्यं

| ऋणगषषोषषषिषी णी णम

~-------- ~~~ > = ~~~ --~--~ षद वी 1

ख. चनावनु"। क. निष्ठाट्गु"। ३क, प्रापं। ख. द्गुिभिः। कं. "प उपस्पू +

[ संध्योपासनविधिः | आचारेन्दुः ७१

करत्वा समन््रके सकृत्छुयादायतप्राणः सप्रणवसप्तव्याहतीः सावित्रीं

सरिरसं िरावतयेदेष समन््रः प्राणायामः। मा्ालक्चणं वेयेनोक्तम- यावत्कालं भिरावेष्टय जानु हस्तेन दक्षिणम्‌ छोरिकाकरणं यत्सा मात्रे ति परिपस्यते

सिद्धान्तशेखरे तु-माचाया लक्षणं वक्ष्ये प्राणायामादिसिाधने वेष्टयित्वा चिधा जानुमण्डलं छोटिकां सक्रत्‌ कुयादेषा भवेन्माचा कनिष्ठा काठमानतः आहुरन्ये यथा माचां सकृज्जायुप्रदक्षिणाम्‌ छोटिकां सङ्ृल्कुय।देषा मात्रां कनिष्ठिकः(का) मध्यमा द्विगुणा चैव गुणा द्युत्तमा तथा इति। सप्त व्याहूतीस्तु योगयाज्ञवल्क्य आह- सत व्याहतयः पोक्ताः प्राणायामेषु निव्य्ञः। भूभुवः स्व्महर्जनस्तपः सत्यं तथेव प्रत्योङ्कारसमायुक्तं तथा तस्सवितुः परम्‌

@ ~ कनः ०६

ओमापो ज्योतिरस्येतच्छिरः पश्चास्मयोजयेत्‌ व्यासः-पोडशशाक्षरकं बह्य गायञ्यास्तु शिरः स्मृतम्‌ ओमापो ज्योतिरिस्येष मनो वे तैत्तिरीयके आयन्तप्रणवरूपमेकमक्षरम्‌ अन्यथा षोडशाक्षरकं बद्येत्यादि षि. रुध्येतेति। अथ वा सुवरित्यस्येकाक्षरत्वमावनया षोडङाक्षरव्वं दरव्यम अवाऽऽवतनरशब्देन व्णाभिध्यानमाचं नोचारणं तस्यासभवात्‌ अतं एव संवतंः-- प्रणवेन तु संयुक्ता ्याहूर्ताः सप्त नित्यशः सावित्रीं शिरसा साधं मनसा चिः पठेहिजः॥ दोनकः-नासिकामङ्कनलीभिश्च तर्जनी मध्यमाहते सव्येन तु समाक्रष्य दक्षिणेन विसर्जयेत्‌ शानैर्नासापुटे वायुमुत्घृजेन्न तु वेगतः कम्पयेच्छरीरंत्‌ यागी परमो मतः॥ यस्तु--वामेन रेचकं कुय।दक्षणाऽऽपूयं चोदरम्‌ इति दक्षक्तो रेचकपरकव्यत्यासः शाखान्तरपरः व्यासः-

~न ~= ---- ^~

िोियाया्ोन नम नमकक ~ 9

ख. मात्रास'।२ ख. ध्वातिकान्यतः।मः। स, यैषा

७२ मारे इत्युपाहञयम्बकविरचितः- [ संध्योपासनविषिः

अङ््छेन पुटं यद्यं नासाया दक्षिणं पुनः कनिष्ठानामिकाम्यां तु बामं प्राणस्य संग्रहे यत्त॒-पश्चाङ्गनटीभिनांसाग्रपीडनं प्रणवाभिधा मुदढेयं सर्वपापघ्नी वानप्रस्थगृहस्थयोः कनिष्ठानामिकाङ्कन्ैनां सायस्य पीडनम्‌ उ्कारमुद्रा सा प्रोक्ता यतेश्च बह्मचारिणः॥

इतिष्यवस्थापकं स्मयृतिसंयहवचनं तद्दवु चमिन्नपरम्‌ बह्वृचानां होनकोक्तस्याभ्यर्हितत्वात्‌ उक्तप्राणायामा्ञक्तौ वेद्यनाथदीक्षितकर- तादहिके भरद्ाजः- अशक्तिः स्याद्यदि परोक्ते प्राणायामे द्विजन्मनः बाटस्य चेतरेषां दृकरूत्वां जपः स्थतः अत्यन्ताशक्तो एव- सप्तैव व्याहूतीरेताः केवला वा ह्िजो जपेत्‌ जपकामोऽयमेव स्यात्सवपापप्रणारनः ततः प्राणायामनिमित्तमाचमनम्‌ तदुक्तं मनुना- प्राणस्याऽऽ्यमनं करत्वा आचामेतखमयतोऽपि सन्‌ आन्तरं खिद्यते यस्मात्तस्मादाचमनं स्मृतम्‌ इति यद्राऽऽचमनानुकल्पत्वेन दुक्षिणश्रवणं स्पुशेत्‌ कुर्वी ताऽऽलम्भनं वाऽपि दृक्षिणभ्रवणस्य तु! इति माकंण्डेयात्‌ शिष्टाचारोऽप्येवम्‌ ततः संकल्पः तत्र परि- शिष्टम्‌-अथ कमं संकल्प्येति कोनकः-प्राणानायम्य विधिवद्राग्यतः संयतेन्द्रियः अथ संध्यामुपासिष्य इति संकल्प्य माजयेत्‌

तत्र संकल्पप्रकारो मतभेदेन निषधः कोमारिलमते तावस्ध्या- वन्दनादिषु नित्येषु कस्वधिकारवाक्यचोदितफलामवेऽपि मन्नरलिङ्गा- थवादादिबहुवाङ्यपर्यालोचनयोपात्तदुरितक्षय एव फलत्वेन परिकल्पित इति तव्नुरोधादुपात्तदुरितक्षयार्थं प्रातःसंध्यामुपासिष्ये ज्योतिष्टोमेन यक्ष्य इत्यादिरीत्या सर्वेषु नित्यकमसु संकल्पः गुरुमते तु विधिसि- द्धिरेव विधेः फलमिति चोदितफलामावेऽपि विषपिसिष्यर्थं प्रातःसंध्या- भुपासिष्ये ज्योतिष्टोमेन यक्ष्य इत्यादिरीत्या निव्येषु संकल्पः शारी:

[ सेष्योपासनषिधिः ) आचारेन्दुः ७६

रकभाष्ये तु बह्यापणबुदध्यैव कर्माणि कतेव्यानीव्युक्तम्‌ एतन्मते भ्रीप- रमेश्वरप्रीत्यर्थं प्रातःसंध्यामुपासिष्ये ज्योतिष्टोमेन यक्ष्य इत्यादिरीत्या संकल्पः! मडसोमेभ्वरस्तु सर्वो पात्त[दुरितः]क्षयेऽन्यान थक्यात्कस्यचित्क्षये विनिगमकामावान्नित्यकर्मणां प्रत्यवायपरिहारा्थत्वमाह। एतन्मते प्रत्य- वायपरिहारा्थं प्रातःसंध्यवामुपासिप्य इत्यादिरीत्या संकल्पः ! सध्याया- मेव विशेषः (ष) संवर्त आह--

नत्वाऽथ पुण्डरीकाक्षमुपात्ताघप्रशान्तये

बह्यवचसकामाथं प्रातःसध्यामुपास्महे इति

सप्रदायिकास्ल मभोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं प्रातः संध्यामुपासिष्य इति संङल्पमाहुः। नैमित्तिकेऽपि यत्र जातिष्टयादौ फल- भरवणं तत्र निनित्तफलसमुचिताधिकाराप्पुच्रजन्मनिमित्तं पुचरगतपत- त्वादिकामो जातेष्टया यक्ष्य इत्यादिसंकल्पः। यच तूपरागे स्नायादिि्यावौ निमित्तमाच्रभ्रवणं तच्रोपरागनिमित्तं स्नान करिष्य इति संकत्पः। संकल्पे देशकालाद्य्ेखः कायं इत्युक्तं प्राक्‌ अथ माजंनम्‌ परिशि- म्‌-शुचौ पातर सव्यपाणौ वाऽप आधाय स्थिरे तदकाशये यावत्कर्म कुर्वीति तावत्तदुदृकस्य पिभागं कल्पपित्वा तीथानि तचाऽभ्वाह्यापः सदर्भेण पाणिनाऽभ्दायोत्तानै शिरसि मा्जयेद्‌।पूर्वं पच्छ आपो हि ति तिसृभिरिति शु चिपाचमाह बह्या- नयां तीथं ह्वदे तच्च भाजने मन्मये गृहै ओडष्वरे सौवण राजते दारुसंभवे करत्वा तु वामहस्ते वा संध्योपाररेत समाचरेत्‌ ओदुम्बरं ताम्रम्‌ ओदुम्बरं स्पृतं ताम्रमिति विश्वकोक्ञात्‌ कुत्व त्यनन्तरमुद्‌कमिति दोषः पाचाकरतिमाह मरीचिः- गोकर्णाकरृतिवत्पाचं ताभ्रं रोप्यं हाटकम्‌ जलं तच विनिक्षिप्य संध्यापासनमाचरेत्‌ सव्यपाणो वेति उक्तपात्राभावे बोध्यम्‌ नतु पाचचसत्वेऽपि। वामहस्ते जटं कुत्वा ये तु संध्यामुपासते) सा संध्या वृषली ज्ञेया असुरास्तेस्तु तपिताः इति स्मरणात्‌ 1 अयं विकल्पा गृहसंध्याविषयः नतु नया, दिसंनिधिकर्तव्यसंध्याविषयः तथा संवर्तः--

७४ मारे इत्युपाहञ्यम्बक विरवितः- [ पेष्योपासनविधिः }

थंकरृत्वातु संकल्पं कुशानादाय पाणिना) नद्यां नद्युद्धतैस्तोयेगंहे वामकरास्थितेः मार्जनं ढुर्यादिति शेषः आपस्तम्बोऽपि- गङ्खगायां वापिकायां वा तडागे तथेव वामहस्ते जटं गह्लन्न कुयन्माजनं क्रचित्‌

गहे पाचरस्धवेऽपि तन्माजनपाचं वामहस्ते धायम्‌ गहे वामकर- स्थितैरिति पर्वाक्तवचनात्‌ अत एव गृहे वामकरधृतपा्स्थोद्के्माजं- येदिति कमलाकरोऽबदत्‌ शिष्टाचारोऽप्येवम्‌ माजन दृवतीथन कार्यं माजनाचनवटिकमेमोजनानि देवतीर्थन कुर्यादिति हारीताक्तेः देवतीर्थं तु--अङ्गल्यग्रे तीथं दैवमित्यमर्सिहोक्तं जेयम्‌ तत्रापि विशेषः स्प्रत्यन्तर-

मभ्यमानामिकाङ्खन्ैः क्षेपणे तु कुशोदकेः पारिजते-तजंनीमध्यमाभ्यां वा तुचेनाब्देवतेन तु मार्जनकुश्ानां बहुत्वं पूर्वाक्तसंवतेवचने स्पष्टम्‌ ¦ शोनकः-पादे पादे क्षिपेन्मूर्थि प्रतिप्रणवसंयुतम्‌ अश्रं नवपदं पादान्ते वारि चत्पजत्‌ अपादान्ते तु यद्वारि तत्तोयं रुधिरं भवेत्‌ यज्न-आपो हि शादिभिः पादैः शिरस्यसे विप्रपः यस्य क्षयायेत्यधस्ताप्क्षप्त्वाऽद्धः परिषेचयेत्‌ इति बाह्यव चनं ससथत्रयमाकाश्ञे वरवत्रयमस्तक्े भूम्यां प्रोक्तं नच्रयं तु एतन्माजनलक्षणम्‌

इति संग्रहवचनं तदाश्वठायनभिन्नपरं परिशिष्टशौनकारिषि- रोधात्‌

अथ मन्त्राचमनम्‌ त्च मयूखादिधृतपरेशिषटम-अथाऽऽचमनोष्‌- कमादाय सूयश्चेति पिबत्सूयंश्च मा मन्युश्च मन्युपतयश्च भन्युक्रतेभ्यः पापेभ्यो रक्षन्ताम्‌ यद्राञ्या पापमकार्षं मनसा वाचा हस्ताभ्यां पद्भ्या- मुदरेण शिश्ना राचिस्तद्वटुम्पतु यत्कि दुरितं मयि। इदमहं मामम तयाम सू ज्योतिषि जहोमि स्वाहेत्येतत्समन््राचमनमिति अच्र

ख, .शे मस्तके वल्व्रयम्‌ मृ? |

[ सेध्योपासनविषिः | आचारेन्दुः ७५

यद्यपि सूर्यश्चेत्यादयो मन्वाचमनमन्चास्तैत्तिरीयोपनिषदयप्याश्नातास्त- थाऽप्याश्वलायनैः परिशिशेक्ता एव याद्याः स्वसूचत्यागे प्रत्यवायभ्र- वणात्‌ तेऽप्येकश्रत्येव पठनीयाः अविज्ञातस्वरो मन्तः सौत्र एकश्रुतिभवेत्‌ ति कारिकोक्तेः अत एव जगदुरुनारायणमभद़ैरपीध्माधानादिसौ- श्रमन्त्रा एकश्रुत्येव पठनीया इत्युक्तम्‌ अच्र यद्यप्युदकपारेमाणं नोक्तं तथाऽपि माषमजनमावास्तु संगरह्य विः पिबेदपः हत्याचमनप्रकरणोक्तं याह्यम्‌ आचमनत्वस्याचाप्यविशोषात्‌ आकाङ्घासक्चाच्च अथ द्वितीयमार्जनम्‌। तत्र मडोजीये गह्यपरिशिष्टम्‌- अथ पुनराचम्य माज॑येतख्मणवव्याहतिसाविच्ीभिक्रक्कष आपो हि ेति- सक्तेन गायत्रीशिरसा चाम्मसाऽऽस्मानं परिपिश्चेदेतन्मार्जनमिति इवं सकरुदाचमनमत विशेषानुक्तत्वात्‌ आदावन्ते संध्यायां द्विर्िराचमनं मवेत्‌ तथेवार्ध्यप्रदानान्ते मध्ये मध्ये सकृत्सकृत्‌ हति वचनाच द्विराचमनमिति नागदेवीये भगवान्‌- प्रणवेन व्याहूतिभिगायञ्या प्रणवाद्यया। आपो हि ति सूक्तेन चतु्थमिति माजनम्‌ प्रणवाद्ययेत्ययमनुवादो मन्वादौ सवत्र पारिमापिकप्रणवस्य प्राप्त स्वात्‌ अन्यथाऽऽपो हि ेत्यादो प्रणवो स्यात्‌ प्रणवादिरशिरोमन््रा- नतानि चयोदश मार्जनानि। कगन्ते मार्जनं कुयांत्पादान्ते वा समाहितः) अधचांन्तेऽ्थ वा कुयाच्छिष्टानां मतमाह्ञम्‌ इति प्रजापत्युक्तप्रकारघ्रये प्रथमप्रकारो द्वितीयमाजनानुगुण कर्व हत्युक्तत्वात्‌ द्वितीयः प्रकारः प्रथममाजंनानुगुणः पच्छ इत्युक्तत्वात्‌ तुतीयप्रकारः शाखान्तरपरः आचाराके तु अर्धर्चान्ते द्वितीयमाजन- भक्तं तच्च परिशिष्टविरोधाद्धिचारणीयम्‌ इमान्यपि माजनानि शिरस्येद ¦ शिरसो मार्जनं कुयात्जुशेः सोदकबिन्दुभिः ® प्रणवेन व्याहूतिभिर्गायञ्येति क्रमाञ्चयम्‌

कि, क,

अब्दैवताभिक्छाग्भिश्च चतुथमिति माजनम्‌

८६ माटे इव्युपाहञयम्बक विराचेतः- .{ सेध्योपासनविधिः |

इति कात्यायनस्मरणात्‌ तत आत्मपरिषेकः अयं मा्जनोत्तरा- छर मम्भसाऽऽत्मानं परिषिश्वेदेतन्माजंनमित्पुपसंहारात्‌ पूरवोक्तबाह्यव- चने प्रथममार्जनाङ्गत्वेन परपिकस्योक्तत्वाच्च पा1रजातप्रयोगऽप्यम्म- साऽऽत्मानं परिषिश्चेदिप्युक्तम्‌ ततोऽघप्पणम्‌ तच परिशिष्टम्‌- अथं गोकर्णवत्करतेन पाणिनोदकमादाय नासिका घास्यन्कृष्णपुरुषा- करति पाप्मानमन्तव्याप्य स्थितं विचिन्त्य संयतप्राणीऽवमर्षण सूक्त हुपदामुचं वाऽध्वत्यं दक्षिणेन नासापुरेन शनैः प्राणं रेचयन्सवतस्तेन संहृत्य कृष्ण पुरुषं रेचनवर्त्मना पाणिस्थोदके पतितं ध्यात्वा तदुदकम- नवेक्षमाणो वामतो भवि तौवघातेन स्षिप्तवा तं पाप्मान वज्जहस्त भावयेदेतत्पाप्मव्यपोहनमेके न॒ कर्वन्ति माञनेनैव तस्य व्यपो!हेत- त्वादिति दुपदादिविन्मुमुचानः स्विन्नः स्रात्वी मलादिव पूतं पवित्रेणवाऽऽज्यमापः शुन्धन्तु मनसः इति पदा कक्षपापश।धन।ति गोकणलक्षणमुक्तं योते- अङ्गष्ठाय्रं समाङ्ुख्य मध्यमा मध्यपवणि +. गोकर्ण ताद् विज्ञेयं सवेप्वाचमनेष्वपि प्रजापतिः-उद्धत्य दक्षिणे हस्ते जलं गोकणवत्करते निःश्वसश्नासिकाये तु पाप्मानं पुरुषं स्मरेत्‌ ऋतं चेति तुच वाऽपि द्रुपदां वा जपेहचम्‌ दक्षनासापुरेनेव पाप्मानमपसारयेत्‌ तज्नलं नावलोक्याथ वामभागे क्षितौ क्षिपेत्‌ आचारप्रका-जदटपूर्णं तथा हस्तं नासिकाये समपयेत्‌ अथाध्य॑दानम्‌ तचाऽऽचाराकधृतपरिशिष्टम--अथाऽऽचम्य दर्भ- पाणिः पूणमुद्काञ्चलिपद्धव्याऽऽदित्याभिमुखः स्थिता प्रणवब्याहूति- पवया सावित्या ति निधद् पनु क्षषेदेतदेवाध्यनिवेदुनम्‌ असावादित्यो ब्ह्येति प्रदक्षिणं परियन्परिपिच्याप उपस्पृशोदिति। इदमाचमनं सकर- दित्युक्त प्राक्‌ अव्राध्य।द्कं पुष्पमिश्रणं कायं साविञ्याऽभमिमन्तितमु- दकं पृष्पमिभ्रमञ्जलिना क्षिपादेति हासतस्मरणात्‌ शोनकः-देषन्नम्रः प्रभातेऽप्य॒ मध्याह्ने कजसंस्थितः द्विजो ऽध्यं प्रक्षिपेदेष्या सायं तूपविक्षम्भुवि इति

[भि ^ 1 भक "~~ £ च्या

च्ल ~ ~ ~ ना ००-90-99 ाम्ेतदधयनिकच्यणय

क्रः न्ति7ा०

[ संध्योपास्नविधिः | आचरेन्दुः ७७

स्मृत्यन्तरे-जले व्वष्य॑ प्रहातग्यं जलाभावे शुचिस्थले संप्रोक्ष्य वारणा सम्यक्पश्चादध्यं यथाविधि अवापि दातव्यमित्यन्वयः अस्या्थमाह पारिजातकारः-नयादां तडागादिषु जल एवार्ध्यदानम्‌ गहादिषु कर्तव्यं चेच्छुचिस्थलं संप्रोक्ष्य तच्रार्ध्यदानमिति इदं प्रात्मध्याह्वकाटाष्यैप्रदानविषयम्‌ तदुक्तम्‌- उपविश्य तु सायाद्वे जटे व्वष्य॑ निक्षिपेत्‌ निक्षिपेयदि मूढासा रोरवं नरकं जेत्‌ सायमुपविश्य वारिणा संप्रोक्ष्य भूमावष्यंदानं कारयन जल हत्यर्थः सायमुपविरयाष्यदानं ब्रवु चातिरिक्तविषयम्‌ अञ्नत्या अप आदाय गायञ्या ह्यभिमन्तयेत्‌ रवेरभिमुखस्तिष्ठ खिरध्वं संध्ययोः क्षपेत्‌ इति शोनकपरिशिष्टादिविरोधात्‌ अच्र गायञ्याऽभिमन्विता अप ऊर्ध्वं विक्षिपन्तीव्यादिशरुत्यादिषु गायच्चीमाच्ोक्तैः केवल गायच्याऽ््य- दानं प्रणवभ्याहूतियुतयेति तच्छाखान्तरविपयं परिश्गिष्टविरोधात्‌ परत्यध्यंदानं मन्ावृसिः क्मावुत्तौ मन्तोऽप्यावतेत इति परिशिष्टपरि- माषोक्तेः यत्तु सक्रन्मन्त्रेण द्विस्तृष्णीमर्घ्यं दद्या द्िचक्षण इति स्मृति- वचनं तदितरान्परति सार्थकम्‌ अव विशेष आभ्वलायनस्पृतो- ततस्तिष्ठञ्जलं गद्य प्राङ्मुखो ऽआलिना स्मरन्‌ मण्डले सुस्थितं तेजः स्फारटिकैज्योतिपा समम्‌ उत्तीयं तञ्च संपराप्ं ध्िणेन पथाऽआथ्टलिम्‌ घयाहप्यादि जपेन्मन्त्रं स्मुत्वेवं परेतो रवेः मन्देहान्युध्यतः कूरान्निक्षिपेत्तष्वबञओठीन्‌ घोडशाक्षरमन्त्रेण पनराक्रुष्य सत्वरः ¦ एनर्ज॑लं गहीत्वैवं तेजो मन्त्रं संस्मरन्‌ मण्डले सुस्थितं तेजः स्फाटिकज्योतिषा समम्‌ एवं चिवारमावत्यं दग्ध्वा तानसराद्दिजः मरत णाऽऽक्रष्य तत्तेजः स्थानादो स्थापयेत्स्मरन्‌ पूवेवद्राममागेण स्परृत्वा संस्थाप्य चाऽऽत्मनि। प्रदक्षिणं समावत्य जलं गृह्या ऽऽचमेत्ततः

--~ --~*----- -9-७9न

1,

१ख. ध्व सिः\२यख, न्न्‌ ए?।

७८ माटे इत्युपाहवञ्यम्बकविरचितः- [ संध्योपाप्नविषिः |

स्थानादावाधारमण्डपे स्थितं ज्योतिनांसारन्धेणाऽऽधारमण्डपादन्त- रखल्यागतं मन्देहाख्यराक्चसनाक्ञाय येन सह क्षिप्तं गायत्रीशिरसा नासा- वामरन्धेण पुनराधारमण्डपे स्थापयामीति भावयेदिति सर्वतात्पयांथः इदं मान्विकसंध्याविपयं तु वेदिकस्ंध्याविषयं प्रत्यक्षवेद्‌ तथाऽनुक्त- त्वादिति केचित्‌। आश्वलायनस्पृतावुक्तत्वाद्‌ाश्वलायनानामावर्यकम- न्पेषां कृताक्रुतमित्यन्ये अर्याल तर्जन्यङ्कष्टयोगो कायः तदुक्त स्पुत्यन्तर- तजन्यङ्ग्ठयोगेन राक्षसीं मुद्रिका मवेत्‌ यो ददाति तया चार्यं तत्तोयं रुधिरं भवेत्‌ आश्वलायनः-गोशङ्गमाचमुद्धत्य र्व वीक्ष्य जलारलिम्‌ द्रौ पादौ समौ कुत्वा पार्ष्णी उद्धत्य निक्षिपेत्‌ इति \ गोशङ्क तु द्वादशाङ्खलमष्टाङ्कटं वेति बोध्यमिति चन्दिकायाम्‌ \ अधध्यकालः काङीखण्ड- अर्धोद्यास्तसमये तस्मार्दर्घोद्कं क्षिपेत्‌

आश्वलायनेस्तु अ्धास्ते सायमघेनक्षचास्ते प्रातर्यथा जपारम्मो मवे- तथाऽऽचमनादिगायच्यावाहनान्त कर्म कर्तभ्यं तथेव तत्सूत्रसिद्धान्तात। शोनकः-असावादित्यमन्त्रेण प्रदक्षिणमतः परम्‌ अपः स्प्रघ्रा दक्षिणेन त्विति श्रुतिरपि-यत्पदृक्षिणं प्रकामन्ति तेन पाप्मानम्‌वधू(?)न्वन्ती)ति। असावादित्येतिमन्ते दौीघगाकारं केचित्पठन्ति तद्धष्यविरुद्धवद्ध- यम्‌ अप उपस्परोदि।ते केवलजटस्पशे एव ताचममम्‌ सायं मन्बवदाचम्य प्रोक्ष्य सूर्यस्य चाञ्जलिम्‌ द्स्वा प्रदक्षिणं करत्वा जटं स्पष्ठा विश्युध्यति। इति चन्द्रोदये नारासिहात्‌ सध्यामाप्ये तु- मन्देहानां विनाक्ञाय निक्षिपेत्त जलाशटन्‌ प्रयश्चित्ताथमाचम्य मुच्यते देत्यहत्यया

इति संग्रहव चनेनाऽऽचमनमुक्तम्‌ जल स्पर्शा चमनयोः समुचय इति केचित्‌! उभयोरेककार्यत्वान्न समुचय इत्यन्ये इदं द्विराचमन- मिति केचित्‌ तथेवाध्यंप्रदानान्त इति पर्वक्तवचनात्‌ अथ गाय-

[1 1 ~~~ ~~~ ------ ~= ~त ०-9-००

©

द३५द्‌० |

[ सथ्योपासनविधिः | आचारेन्दुः ७९

(4

त्री जपः त्र गह्यम्‌- यज्ञोपवीती नित्योदृकः संध्यामुपासीत वाग्यतः सायमुत्तरापराभिगुखोऽन्वष्टमदृशं सावित्रीं जपेद्‌ धास्तमिते मण्डल आनक्ष्रदृश्नादेवं प्रातः प्राङ्गुखरितष्टन्नामण्डलदृश्नादिति। परे शिष्टम्‌- शची देशे दमग्भिसोक्षिते द्भान्संस्तीयं प्याहतिभिरुपविश्य प्राणायामत्रयं करत्वाऽऽत्मानं व्याहूतिभिरभ्युक्ष्य साविच्या कषिदेवत- च्छन्द स्यनुस्मरत्य तामेतां चतुरक्षरशो विभक्तामन्तयोाजितां षडमिश्ा- मन्वेयथाङ्गमाव्मनि विन्यस्याऽऽत्मानं तदुप भावयेत्‌ तशथ्था--ॐ तत्सवितुहंदयाय नम इति हृद्ये वरेण्यं {शरसे स्वाहेति शिरसि भर्गो देवस्य शिखाये वषडिति हिखायाम्‌ धीमहि कवचाय ह्मिव्युरसि धियो यो नो नेचच्रयाय वोषडिति नेचटलाटदेक्ञोषु विन्यस्याथ प्रचोदृयादख्राय फडिति करतटेनाख प्राच्यादिृक्सु दिक्षु न्यसेदेषोऽङ्गन्यास एतमप्येके नैच्छन्ति हि विधिरवेविक इत्यथ मन्त्र देवता ध्यात्वाऽऽगच्छ वरदे देवीत्यावाष्य तिष्ठन्न धनष्टेषु नक्षत्रेष्वामण्ड- टवरनान्मन्वा्थमनुसंदधानः प्रणवव्याहूतिप्ार्विकां साविन्रीं जपेदिति। शुचिदेशमाह शङ्खः- गृहे त्वेकगुणे जाप्यं नद्यां वु द्विगुण स्मृतम्‌ ग्वा गोष्ठे दृशगुणमग्न्यागारे शताधिकम्‌ सिद्धक्षेबेषु तीर्थेषु देवतानां संनिधो सहस्शतको ठीनामनन्तं विष्णसंनिधो इति अभ्युक्षणलक्षणं तु-पमुष्टी करोति यत्तोयमभ्युक्षणमिति स्मुतम्‌ इति ज्ञेयम्‌ दभास्तरणं प्रागग्रतया प्र्कटेष ततः स्थित्वा दुर्भषु सुसमाहितः ! इति कूमेपुराणात्‌ अथाऽऽसनान्तराणि आचारपरकाशे मन््रखण्डे - यथोक्तासनमारूढो जपमन्त्रान्समाचरेत्‌ कुराजिनाम्बरेयुक्तेश्चतुरङ्कलम्रध्वतः॥ चतुरघं द्विहस्तं सुदं मृदु निमटम्‌ तत्र विशेषमाह व्यासः- कोशेयं कम्बलं चेव अजिनं पड्ूमेव दारुजं तालपच्रं वा आसनं परिकल्पयेत्‌ कृष्णाजिने ज्ञान सिद्धि मोक्षश्रीव्याघ्रचर्मणि वशाजिने व्याधिनाशः कम्बले दुःखमोचनम्‌ _____

[ 1 1 से

ख. वश्ाजमे।

८० माटे इत्युपाह्ञ्यम्बकविरचितः- [ सेष्योपासनविधिः }.

अभिचारे नीटवणं रक्तं वक्यादिकर्मणि शान्तिके कम्बलः प्रोक्तः सर्वष्टं चित्रकम्बटे शारदातिलके-वस्रासने रोगनाशं विच्कं विष्टरं श्रिये महोद्धौ--अनन्तं विमलं पद्यं डन्तासननमोन्वितम्‌ जपन्निदुध्याहमासखीन्कुशचमाम्बरासने शङ्कः- कुश चमंसमासीनः कुशोत्तरायां वा कुशपविघ्रपाणिः सूर्या मिमुखो देवतां ध्यायं कुर्यादिति निपिद्धान्याह प्रचेताः- गोशकन्यन्मयं भिन्नं तथा पालाशशपिप्पटम्‌ लोहबद्धं संदेवाऽऽकं वजयेदासनं बुधः ध्यासः-रवशासनेषु दारद्यं पाषाणे ष्याधेजं मयम्‌ ¦ रण्यां दुःखसमतिदोमांग्यं छिद्रदारुज तरुणे घनयशोहानिः पहटवे चित्तविभ्रमः सभत्यन्तरे--षुगचमं प्रयत्नेन वर्जयेत्पु्रवान्गही उपवेशनमन्वस्तु परिशिष्टमते व्याहतिः गायचीकल्पे तु मन्ास्तर- मुक्तम्‌--परथ्वि त्वया ध्ृतालोका इत्यादि अनयोः समुचय इति प्रायोगिकाः उभयोरेककार्यताच्च समुच्चय इत्यन्ये आचाराकै तु ब्याहूतिभिरुपवेरनोत्तरं पश्वि त्वयेति मन्वपाठ उक्तः #फिमलक दाति विद्मः उपवेशनं तूपस्थासनेनेति पूवमक्तम्‌ वायुपुराणे त॒- पद्ममासनं वाऽपि तथा स्वस्तिकमासनम्‌ एषां लक्षणानि कोभ- ऊवोरुपरि विप्रेन्द्र करत्वा पादतले उमे समासं (ताऽऽ्मनः पद्ममेतदासनमुत्तमम्‌ एकं पाइमथकस्मिनिन्यस्योरुणि सत्तम आसीनोऽधासनमिदं योगसाधनमुत्तमम्‌ उमे क्रुत्वा पादतले जानूर्ध्वौरन्तरेण हि समासीताऽऽतनः प्रोक्तमासनं स्वस्तिकं परम्‌ इति षडद्धन्यासमन्त्रेषु प्रतिमन्वमादौी पारिभाषिकः प्रणव उच्ा्यंः। पारिजातेऽप्येवम्‌ शक्तेः षडङ्कम॒द्रा महोदधौ- हदय ङ्कर्ट चय न्यस्येत्तर्जन्यादिद्रिये तु के शिखाप्रदेरोऽथाङ्गष्ठं दाङ्नगुल्यस्तु वर्मणि हदसत पएवमचखं शक्तरङ्कस्य मदिकाः _ ज, सद्वा )

[ सेध्योपासनविधिः ] ` आचारेन्दुः | ८१

पूर्वमसखं विष्णोरख्रतुल्यं तच्च तत्रैव- प्रसारिताभ्यां हस्ताभ्यां कृत्वा ताठन्नयं खधीः तजन्यङ्गुष्ठयोरमे स्फालयन्बन्धयेदिशः इति मन्त्रदेवतां ध्यालवव्युक्तं तद्धयानमुक्तं परिशिष्ट एव-अथ देवताध्या- नम्‌--या संध्योक्ता सेव मन््रदेवता खलूपास्यते तां सर्वदैकरूपां ध्याये- दुनुसंध्यमन्यान्यरूपां वा यदेकरूपाम्रग्यज्ःसामिपदां तियगृध्वा- धरदिक्षटूङुक्षि पश्चरशीषामथिमुखां बह्यशिरसं विष्ाहदयां सुद्रशिखां पुथिवीयोनि दृण्डकमण्डल्वक्षस्ू्ाभयकरां चतुभंजां श्युभवणां शुभ्राम्ब- रानुटेपनसरगामरणां शरचन्द्रसह्प्रमां सर्वदेवमयी मिमां देवीं गायत्री- मेकामेव तिसृषु सध्या ध्यायेदथं यदि भिन्नरूपां तां प्रातबालां बाला- दित्यमण्डटमध्यस्थां रक्तवणा रक्ताम्बरानुटेपनस्षगाभरणां चतुर्वक्वा- मष्टनेचां दण्डकमडल्वक्षसूत्राभयाङ्चतुमुंजां हंसासनारूढां बह्मदैव- स्यामरग्वेदुमुदाहरन्तीं मूर्लोकाधिष्ठाजीं गायत्रीं नामदेवताम्‌ अथ मध्यंदिने तां युवतीं युवादित्यपण्डलमध्यस्थां श्वेतवर्णा श्वेताम्बरानु- छेपनस्रगाभरणां पश्चवक्वां प्रतिवक्चं विनां चन्दरशोेखरां चिद्यलख- हखटवाङ्गडमर्वङचतुर्भुजां वृषभासनारूढां रुद्रदैवत्यां यज्वदमुदा- हरन्तीं सुवर्लोकाथिषठात्रीं साकिचीं नामदेवताम्‌ अथ सयंतां बुद्धां वृद्धादित्यमण्डलमध्यस्थां श्यामवर्णां इयामाम्बरानुले पनस्रगा- भरणामेकवक्तां द्विनेचां शङ्कचक्रगदापद्माङुचतुभरंजां गरुडासनारूटां विष्णदेवत्यां सामवेदमुदाहरन्तीं स्वलोकाथिष्टाचीं सरस्वती नाम देवतां ध्यात्वाऽऽबाद्य जपित्वेति संध्यादेवता वासिष्ठेन स्पष्टीकृता- या संध्या सा जगत्स्फूतिमायातीता हि निष्कला ईश्वरी केवला शक्ति्वेद्यसमुद्धवा ध्यात्वाऽकमण्डल गतां साविच्ीं वे जपेद्बुधः अनेनार्कषिम्बाभिव्यक्तमादिव्यशब्दवाच्यपरवबह्मरूप चिच्छक्तिरेव सं- ध्यादेवतेव्युक्तं मवति अवाहनमन्नः परिशिष्ट- आगच्छ वरदे देवि जंप्ये मे संनिधौ मव गायन्तं जायसे यस्माद्रायची त्वं ततः स्मूता व्यासः-आवाहयेत गायन्तीं स्वपापप्रणाशनीम्‌

वा री भीभीम गी

कं, ताट्श्रः। २ख.थभिः।३ ख, जपे)

<र मारे ईत्वुपाहञपम्बकपिरचितः- [ सेध्योपासनविधिः

आगच्छ वरदे ०स्घता जप्ये इस्यत्र यकारविशिष्टः संनिधावि त्यत्र सप्तम्यन्तश्च पाठः समीचीनः अथ जपमाला परिशिष्टम्‌- जप याक्षसुञेणानामिकाया मध्यादारभ्य प्रदक्षिणं दशभिरङ्गुटिपर्वाभिव गणयेत्‌ यद्यप्यञ्चाविशेषेणाक्षमाटाकरमाटयोर्विकल्प उक्तस्तथाऽष् पवभिस्तु जपेहेवीं माला काम्यजपे स्प्रृता गायञ्या वेदृमूलव्वादेदुः पर्वसु गीयते आरभ्यानामिकामभ्यं पव देवीमनुकरमात्‌ तजनी मृलपयंन्तं जपेदु्ञसु पर्वसु मध्यमाङ्गुलिमूठे तु यत्पकद्धितयं भवेत्‌ ते वे मेरुं विजानपियाजयपेत्तं नातिलङ्घयेत्‌ इति बह्ययामलवचोनुरोपनं संध्याङ्गअपे करमाला पुरेश्चरणजपेऽक्ष भाटेति व्यवस्थितिर्येति केचित्‌ अन्ये त॒ बह्मयामलवचनस्य शाखा न्तरे सावकाशत्वव्पश्चिममुलः सूयाभिमुखं(खो?)वाशक्षमालछामादाय तां भ्यायञ्रपेदितिशङ्कस्मृत्यनुग्ाहकपरिशिष्टादाभ्वलायनानामक्षकरमाः लयोः समविकल्पमाहुः अचर पर्वशब्दो रेखावचनः प्रदेशिन्याः पर्वणी उत्तमे इतिसूत्वत्तो तथेवोक्तत्वात्‌ अतोऽनामिकामध्यरेखामादि कृष्व! तदधः क्रमेण प्रादक्षिण्येन तजन्यादिरिखायां समािः। पर्वशब्दोऽॐ काण्डवचन इति केचित्‌ तन्बतेजनामिकाद्वितीयकाण्डप्रभूतिगणन तर्जन्यादिकाण्डे समािः वद्धमनुः- वखरेणऽऽच्छाद्य तु करं दक्षिणं यः संदा जपेत्‌ तस्य स्यात्सफलं जय्य तद्धीनमफट स्थतम्‌ अत ठव तिर्यक्सविका केनवचिदृबुद्धिमता बद्धेन जपशालेन जपा कल्पिता सा गोमुखीति व्यवद्धियते तस्यास्त्वन्यत्किचिन्मूटं > पयामः मन्त्रार्थः परिशिशे--यः सविता नोऽस्माकं धियो धमार वि षयवुद्धीः प्रचोदयासरेरयेत्तद्ररेण्य वरणोयं देवस्य सवितुभगः पापम

(क

तेजोमयं शूपं वयं धीमाहे ध्यायेमेति पारिजाते सध्याकलत्प- प्रातनमि करौ धृत्वा मध्याह्वे हृदि संस्थितो सायं जपस्तु नासाय भिसंध्यं जपलक्षणम्‌

स्मृत्यन्तरे तु सायं मुखसमी कराविप्युक्तम्‌ शोनकः-

णी निषणणरीेणीो)

खं. कृत्वा |

[ संष्योपास्नविधिः ] . जआचरेन्दुः ८३

कृत्वोत्तानौ करो प्रातः सायं चाधोमुखो करौ मध्ये संमुखहस्ताभ्यां जप एवमुदाहतः इति जपिविधः नृर्सिहपुराण- विषिधो जपयन्ञः स्यात्तस्य भेदं निबोधत वाचिकश्च उपां्ुश्च मानससिविधः स्मृतः याणां जपयज्ञानां भ्रयान्स्यादुत्तरोत्तरः। वावचिकत्वोपांश्युत्वयोटंक्षणं प्राणेऽमिहितम्‌- यदुचनी चस्वरितैः शब्दैः स्पष्टपदाक्षरैः मन्त्रमुच्चारयेद्राचा वाचिकोंऽयं जपः स्रुतः हानेरुचारयेन्मन्त्रमीषदोष्टठो ष्रचाटयेत्‌ अपरेरश्रुतः चित्स उपांशु जपः स्मृतः विश्वामिच्ः-धेया यदक्षरभेण्या बणादण पदात्पदम्‌ शब्दाथविन्तनं भूयः कथ्यते मानसो जपः अत्र यद्यपि वाचिकादिधिषु यथोत्तरं ्रेष्ठयमुक्तं तथाऽप्याश्वलाय- नानामुपांज्युत्वमेव ।जपानुमन्बणाप्यायनोपस्थानान्युपांश्चु मन्त्राश्च कर्म॑- करणा इति तस्सूत्रात्‌ जपे प्रणवव्याहतिपूर्विका गायच्ी पूर्वोक्तप- रिशिष्टात्‌ प्रणवव्याह तियुतां गायत्रीं प्रजपेत्ततः। इति व्यासवचनाच यद्यपि गृह्यकारमते सायम्धास्तादारभ्याऽऽन- क्षदनम्‌, प्रातरधनक्ष्रास्ताद्ारभ्याऽऽमूर्योदयं जषकरत॑व्यता प्रती- यते तथाऽपि संख्याऽऽवर्यकं असंख्यातं तु यजतत तत्सवं स्या्निरथकम्‌ इति संख्याहीनस्य वेफल्यश्रवणात्‌ 1 परिशिष्टे मालाया उक्तत्वाञ्च। जपसमाप्त्यवधिप्राप्तौ मालाया असमाप्तावपि जपं समाप्योपस्थानं कुयात्‌ \ खण्डां कारयेन्मालां जपकर्मणि मानव इति मालाखण्डननिषेधो येषां सृञ्जेऽवधिर्नाक्तस्तत्परो जपान्तरपरोः वा। आनक्षत्रदङनादामण्डलदक्षनादि्युमयच्राऽऽङ्वर्तते तस्याऽऽङ्मर्या- दाभिविध्योरेति पाणिनिस्मरणादुमयाथत्वेऽपि प्रकते मया दार्थत्वमेव अभिविध्यथंकत्व आसायमाप्रातश्च जपगप्रसङ्गात्‌ तथा नक्षत्रस्य योदंरौनं जपस्यावपिर्मवति तु स्थानोपवेशनयोः \ गायजीजपस्यैषः

८४ मारे इत्युपाहञ्यम्बकविरचितः- [ तथ्योपासनविधिः ]

मस्यतया प्रतिपाद्ययत्वात्‌ तेन गीणकाले संध्यानुष्ठानेऽपि जपस्याऽऽव- रयकत्वात्‌ सायमुपविश्येव प्रातस्तिष्ठन्नेव जपेदिति गम्यते प्रातस्ति- छतो जपे कारणमपि श्रूयत ठेतरेयबाह्यणे प्रत्युस्थेया वा आपः प्रति वे भ्रेयांसमायन्तम्रत्तिष्ठन्तीति भ्ररयासं भरेष्ठतममायन्तमागच्छन्तं प्रत्यभि- मखास्तिष्ठन्ति लोके पर्न गवादौ श्रेष्ठ आगच्छति सति म॒त्यादय उत्ति- हन्तीति सूर्ये विश्वेश्वर उदिति आगच्छति केनापि स्थातु नोचितमतः कारणास्रातस्तिष्ठन्नेव जपेत्‌ इतरकालयोरुप विश्य जपः सुर्य स्याभिमु- खागमनामावात्‌ वषाकपिरिपि- कन्यादानं गोदानमुत्तराघारमेव प्रातःसंध्याजपं चेव तिष्ठन्नेव समाचरेत्‌ योगयाज्ञवल्क्यः- बह्म चा्याहितायिश्च शतमष्टोत्तरं जपेत्‌ वानप्रस्थो यतिश्चैव सहसाद धिकं जपेत्‌ अव्राऽऽहिताथिक्षब्देन परिशेषाद गृहस्थ उच्यत इति पारिजति। स्मरत्यन्तर-सायं प्रातश्च मध्याह्ने साषिचीं वाग्यतो जपेत्‌ सहस्रपरमां देवीं शतमध्यां दङ्ञावराम्‌ व्यासः-अषटोत्तरशतं नित्यमष्टा्विज्ञातिरेष वा विधिना दशकं वाऽपि बिकालेषु जपेदब्ुधः आपदययष्टसख्येति स्मत्य्थसारे नारद्ः-सवंनेव प्रदोषेषु गायव्रीमष्टसख्यया अष्टा्विजत्यनध्याये जपेन्नाष्टत्तर शतम्‌ छुमन्तुः--अष्टम्यां चतुदश्यां नित्यादधं जपेत्सुधीः प्रतिपत्सु तुरी यांश पर्वण्यत्पतरं जपेत्‌ चन्दिकायाम्‌-्राद्धे प्रदोषे दर्शे गायत्रीं दशसस्यया अष्टाविंशस्यनध्याये चयोदृश्यां तु मानसम्‌ अतोक्तवचनानां व्यवस्था सूर्योदयनक्षत्रावधिर्जपः काम्यः कामनाभविऽशोत्तरशतादिसंख्याग्रह इत्याचारादशः तन्न कामना श्रतेः अतोऽशोत्तरशतादिसंख्याप्रतिपादकानि योगयाज्ञवत्क्याद्िवच नानि गोणसंध्यावन्दनपराणि येषां गद्ये जपावधिनांक्तस्तत्पराणि चेति युक्तं वक्छुम्‌ अशक्तौ दक्षा्टादिसंस्या स्वैरपि याद्या नित्यकर्मण।

{ सध्योपासनविधिः } ` अआथरेन्दुः ! ८५

यथाकथंचित्करततभ्यत्वात्‌ प्रदोषादिनिमेत्तवशोेन न्यूनसंख्याप्रतिपाद्‌- कानि नारदसमन्त्वादिवचनान्यपि गोणकालसध्यावन्द्‌नपराणि शाखा. न्तरपराणि चेति केचित्‌ ।युक्तं तु यथाऽऽशो चनिमित्तनोक्ता दशसख्याऽ विशेषण संगंद्यते तथा प्रहोषादिनिमित्तेनोक्ता्टादेसख्या सवेरापे ग्राह्येति अच जपमालामणिसंख्या तत्संस्कारजपनियमादिकं सर्व नेमित्तिकजपप्रकरणे वक्ष्यामः जपान्त उपविश्य पृवैवत्षडङ्ः कुर्यात्‌ अयं षडङ्को यद्यपि परिशिष्टे नोक्तस्तथाऽपि तान्निकपरिमाषया पारे. जातादिभिर्देखनाच्छिष्टसमाचाराच कार्यः अथोपस्थानं परिशिष्टे- अथ जातवेदसे इुनवाम सोमं ° तच्छंयोरावृणीमहे नमो बरह्मणे नमो अस्त्वग्रय इत्येताभिरुपस्थायेति शोनकोऽपि-सायं प्रातरुपस्थानं कूर्यान्मन्त्रर्यथाक्रमम्‌ जातवेदस इत्येका तच्छयोरावृणी महे नमो बह्मण इत्येतेरुपतिषठेटिषं भ्रति मगवान्‌-उ्यम्बकमितिमन्त्रेण नमो बह्यण इत्यथ इमं मे वरुण तच्वेति सायंकाले विशेषतः मिचस्य चर्षणी द्वाभ्यां प्रातःकाले विशेषतः आश्वलायनस्मरृती तु-कग्भिश्चतस॒भिमेन्वेर्गायन्रेरेव बहवृचः इत्युक्तम्‌ अच स्म्रत्यन्तरोक्तोपस्थानमन्वाणां परिशिशटेक्तोपस्था- नानन्तरं संनिवेशः आगन्त्‌नामन्ते संनिवेश इति न्यायात्‌ अत एव परारिजातादिप्रयोगे तथेवोक्तम्‌ आचारार्के तु जातवेदस इत्यनन्तरं स्म॒त्यक्तमन्चाणां संनिवेशः करतः समीचीन इति माति। यथाक्र मभितिशोनकोक्त्या मध्ये संनिवेशस्यात्यन्तानुवितत्वात्‌ उपस्थानं वाऽऽदिव्यस्येव तदुक्तमाश्वलायनस्मृतो- अथोपतिष्ेदादित्यमदयं सुसमाहितः मारतेऽपि- ते तथेव महाराज दंशिता रणमूर्धाने। संध्यागतं सहघांशुमादित्यमुपतस्थिर के चित्ध्योपस्थानमाहूः तत्रापि संध्याशब्द्‌ आदित्यक्षष्दवाच्यपर हति भङ्ाजीय उक्तत्वाद्विरोधः अन यद्यपि जातवेदस इम मे वरुण हत्यादिभिर्चिषरुणादयुपस्थानलिङ्खबलासराप्तं तथाऽपि श्रुतेः प्राबल्या-

८६ मारे हइप्युपाहऽ्यम्बकविरचितः- [ सैध्योपासनविषिः |

काहित्योपस्थाने तेषां विनियोगः एतत्सर्वं त॒तीयाध्वाय देन्द्ा गाहं- पत्यमुपतिष्ठत इत्यत्र विचारितम्‌ उपस्थानलक्षणं व॒त्तो- मन्त्रमुचचारयन्नेव मन्त्रार्थत्वेन संस्मरन्‌ शोषिणे तन्मना मृत्वा स्यादेतद्नुमन्बणम्‌ एतदेवाभिमन््रस्य लक्षणं चेक्चषणाधिक्रम्‌ अद्धिः संस्पशनाधिक्यात्तदेवाऽऽप्यायनं स्मृतम्‌ उपस्थानं तदेव स्यासणतिस्थानसंयुतम्‌ इति प्रणतिमुद्रालक्षणं व्यास आह- नमस्काराभिधा मुद्रा ज्ञेया पाणी तु संहतो कहयपः-हस्ताभ्यां स्व र्तिकं कृत्वा प्रातस्तिष्ठेहिवाकरम्‌ मध्याह्वे तु ऋजु बाहू सायं मुढुठितो करो उपस्थानोत्तरकृत्यं परिशिष्टे--प्रदक्षिणं दिशः साधिपा नत्वाऽ्थ सेध्याये गायञ्ये सावित्ये सरस्वत्ये सर्वाभ्यो देवताभ्यश्च नम. स्कुत्य ततः उत्तमे शिखरे जाते भूम्यां पर्वतमूर्धनि। बाह्यणेभ्योऽभ्यनुज्ञाता गच्छ देवि यथासुखम्‌ इति संध्यां विसृज्य मद्रं नो अपि वात्य मन इत्युक्तवा शान्ति तिरुच्ायं प्रदक्षिणं परिक्रामन्नासत्यलोकादापातालावा- टोकाटोकपर्बताये सन्ति बराह्मणा देवास्तेभ्यो नियं नमो नम इति नमस्कृत्य मूमिमुपसंगह्य गुख्न्वृद्धांश्चोपसंगरह्णीयात्‌ एवं सायः मिति अनन दिक्शब्देन चतस्र एव दिशो गृद्यन्त इति केचित्‌ तन्न परिशिष्टे वृषोत्सगेप्रकरणे चतस्रो दिश उपस्थायेत्यन्न चतु्रहणस्य वेय्थ्यापातात्‌ श्र॒तावप्यवान्तरदिङ्नमनस्य विहित त्वाच्च अतोऽविशेषाहशशदिग््रहणं युक्तम्‌ तत्न प्राच्ये दि नमः इन्दाय नमः अगेप्ये दिके नमः अये नमः इत्यादिप्रयोगः पारिजातादो अन्ये तु प्राच्ये दिक इन्दाय नम इत्यादि- प्रयोगमाह परिशिष्टस्वरसास्षन्दराये प्राच्ये दिशे नमः साथिकाया आनये दिशे नम इत्यादिरीत्या प्रयोग इत्यभियक्ताः इदमेव युक्तम्‌ केचित्तु प्राच्यै दिशे याश्च देवता एतस्यां प्रतिवसन्त्येताभ्यश्च नम इत्यादितित्तिरीयारण्यकमन्त्र्दिगुपस्थानमाहुः तततैत्तिरीयाणामेव तथेव रिष्टसमाचारात्‌ उत्तमे शिखरे जात इत्यन्न देवी ति मूर्ध॑नीत्यज्र

{ सध्योपासनविषिः |] जषारिन्दुः ८9

वासिनीति बाह्यणेभ्योऽभ्यनुकज्ञातेत्यन्न बाह्मणात्समनुज्ञातेति बाह्यणेर- भ्यनुज्ञातेति कवित्पाठो दुह्यते नारायणीयोपनिषद्धाष्यपरिशि- विरो धादुपेक्ष्यः आसत्यलोकादापातालादिति पाताटश्ब्दाप्पुवमप्या. डुचार्थः लोकाटोकपरवताये सन्तीति गय्यरूपेण चोच्चार्य तथेव बहुपु- स्तकेषु हष्टत्वात्‌ उपसंग्रहणं नाम-अमुकप्रवरान्दितामुक गोतो ऽमुक- रामांऽहं भो अभिवाद्य इत्युक्तवा दक्षिणोत्तरक्णो वामदक्षिणपाणिर्भ्यां स्पृष्ठा दक्षिणहस्तेन गुरोदेक्षिणं पादं वामेन वामं स्पृष्ा रशिरोवनमन- मिति संभ्याभिवादने नाक्ष्रनान्नः प्रथमया तद्धितान्तेन निर्दा इति स॒दह्ञेनाचायंः अत एवासावसादित्यस्याऽऽदिश्य नामनी इति सूत्रभ्याख्यानावसरे देवज्ातोऽपि तच जात इत्यस्मिन्नर्थं तद्धित उत्पद्यत इति प्रक्रत्य तस्मादेवं प्रयागो भवति अनूराधो देवदत्त इति अथ तद्धितान्तानां नक्षच्रनाश्नां संहः अश्वयुक्‌ आश्वयुजः अपमरणः आपमरणः कृत्तिकः रोहिणः मार्गशीषंः ५4 आर्द्रकः & पुनवंसुः तिष्यः अगण्टेषः माघः १० पवाफत्गुनः ११ उत्तराफटृगुनः १२ हस्तः १२ चेः १४ स्वातिः १५ विशाखः १६ अनुराधः १५ ज्येष्ठः१८ मटकः १९ परवाषाढः २० उत्तराषाढः २१ आभिजितः २२ वणः भावणः २३ श्रविष्ठः २४ शतभिषक्‌शातभिषजः २५ पुवाप्रोष्ठपादः २६ उनत्तराप्रोष्ठपादः २७ रेवतः २८ अचर मूलं सुदश्शेनभाष्ये स्पष्टम्‌ अस्य शार्मान्तत्वमुक्तं प्रयोगरत्ने कोस्तुमे तत्तन्नक्षघ्रचरणाक्षरघटितं नाम पठन्ति शिष्टाः अभिवादयामीति परस्मैपदं केचित्कुर्वन्ति तदुपेक्ष्य कतुगामिक्रियाफल आलमनेपदस्येव वक्तव्यत्वात्‌ संध्यान्ते प्राथनाम- ग््माह पराकशरः-

यदक्षरपदभ्रष्टं माचाहीन यद्भवेत्‌ तत्स क्षम्यतां देवि कडयपप्रियवादिनि कुतूहटे संवर्त;ः-स्वरमाज्ाविहीनं तु पदृक्षरषिव जितम्‌ न्यूनाधिकं वा कृत्वा तु आमभिर्गीभिरितीरयेत्‌ ततः सक्रदेवाऽऽचमनम्‌ कर्मान्त आचमनं चेतिसामान्यमिति परिभाषायामविक्षषोक्तेर्यत्न द्विराचमनमिष्यते तत्र विदधाति यथा संध्यारम्भ एवं द्विराचम्येति वेवीपुराणेऽपि-

9 ऊः, "धमातः। सख. (ल्या

€< मारे इत्युपाहउयम्बकविरचितः- 1 संष्योपानविधिः )

दानि प्रतिग्रहे होमे संध्यातितयवन्दने बलिकर्मणि चाऽऽचामेदादौ द्विनन्तितो द्विजः अन्ते द्विराचमनविधायकं पूर्वोक्तवचने शाखान्तरपरम्‌ ततः संभ }- पासनकर्म षिभ्णवे समपंणीयम्‌ तदुक्तं वृहन्नारदाये- | नित्यं नेमित्तिकं काम्य यचान्यन्मोक्षसाधनम्‌ विष्णोः समथितं स्वं साविकं सफलं भवेत्‌ गतायामपि-यत्करोषि यदश्नासि यन्जहोपि ददासे यत्‌॥ यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्‌ इति केचन कमान्ताचमनापूर्वं कर्म॑श्वराप्णं कुवन्ति तन्न समओसम्‌ आचमनस्य कर्माङ्गत्वात्साङ्गकमंण ईश्वरे समर्पणीयस्योचितत्वात्‌ सम्पणवाक्यं तु--अनेन संध्योपासनाख्येन कर्मणा परमेश्वरः प्रीय- तामिति बहवः यक्तं तु इदं यत्करते प्रातःसंध्योपासनाख्यं कमं तत्परमे- श्वराय समर्पयामीति। विष्णोः समर्पितं स्व॑मित्याद्युक्तवाक्यानुरोधात्‌ कुत्यागकाटमाह धर्मप्रवत्तो शोनको मन्ाचमनान्ते- विसज्य दृभानाचम्य कुङपाणिश्च माजयेत्‌ आपो हि ष्ेति नवभिक्रग्मिमाजनमाचरेत्‌ ऋतं चेति तुच वाऽपि हुपदां वा जपेह चम्‌ दक्षनासापुटेनेव पाप्मानमपसारयेत्‌ तजठं नावलोक्याथ वामभागे क्षितं क्षिपेत्‌ आचम्य दर्मानिसजेद्धत्वा दभनितः परम्‌ पाणिभ्यां जटमादाय गायच्या चाभिमन्तितम्‌ आदित्याभिमुखस्तिष्ठलिरूर्ध्वं संध्ययोः क्षिपेत्‌ इति असावादितव्यमन्त्रेण प्रदक्षिणमतः परम्‌ अपः स्पृष्ट्वा दक्षिणे तु पश्चाहमांनिसजंयेत्‌ प्रयोगपारिजातेऽप्येवम्‌ पविच्रस्य तु क्मसमपणोत्तरं यन्यि विस्रस्य शुचिदेशे क्षिपः धृतं पवि्रं कर्मान्त यन्थिं मुक्त्वेव त्यजत्‌ इति वचनात्‌ अथ संध्यामन््राणागुषिदेवतच्छन्दो विषये परिशि- छम्‌- अथास्य मन्राणामपिदेवतच्छन्दांसि प्रणवस्य वबह्याऽिरदेवीं

गरो कण ===. +

~~~

१. द्विवान्त'। ख, रिष्णो।

[ संध्योपासनविधिः | आचारन्दुः ८२

गायत्री व्याहृतीनां सप्तानां विश्वाभिवजमदथिमरद्राजमोतमाधिव- सिष्ठकरयपाः प्रजापतिवां सवांसामथिवाय्वादित्यवहस्पातेवरुणन्द्र- विभ्वे देवा गायच्युप्णिमनुष्टव्बहतीपष्धुधिष्टव्जगत्यस्तिसृणामाद्यानां तु समस्तानां प्रजापतिः प्रजापतिर्धहती साकिठ्या विश्वामित्रः सविता गायत्री शिरसः प्रजापतिबह्याथिवास्वादित्या यजुश्छन्द्‌ः आपो हि नव धिशिरास्त्वाष्ूः सिन्धुद्रीपो वाऽम्बरीप आपं गायच द्यनुष्टुबन्तं पश्चमी वर्धमाना सप्तमी प्रतिष्ठा ! सूर्यश्च बह्मा सर्यमन्युमंन्युपतेः प्रकृतिः जपः पुनन्तु रिष्णुराोष््टी अथिश्च रुद्रोऽथिमन्युमन्युप- तयश्च प्रकरृतिः। कतं तुचं माधुच्छन्द्‌ सोऽघम्षणो माववृत्तमानुष्टुमम्‌ जातवेदसे करयपो जातवेदा अथिखिष्टपर तच्छंयोः हेयुर्विश्वे देवाः दाक्ररी नमो बह्मणे प्रजापएतिर्धिश्वे देवा जगती आकृष्णेन हिरण्य- स्तपः सविता चिष्टप्‌ हसः श्चिषद्रामदेवः सूर्यां जगती उदुत्यं प्रस्कण्वः सूर्यो गावत्रमन्त्याश्चतद्चधिष्टभः चितं देवानां कुत्सः खयः सिट तच्चक्षुव सिंष्ठः सूयः पुरउष्णिक्‌ देव तास्मरणमेव वा कुचा- देवमन्यच व्याख्यातमिति प्रणवस्य बह्याऽ्चिर्दैवी गायत्री व्यासोऽपि- प्रणवस्य ऋपिव्रह्या गायत्री छन्द एव देबोऽभिः सर्वक्मादी विनियोगः प्रकीतितः वचनान्तरे तु परमास्मा दृवतोक्ता परं तु गायच्रीहृद्य उक्तपरिशिषटै ्ाथिदैवतोक्तेराग्वलायनैरयिदेवतेवोच्ार्या कमलाकरनूसिहावप्येवमू- वतुः सप्तव्याहू तिक्रष्यादिविपये वचनान्तर- दिश्वामित्लो जमदथिर्मरद्राजोऽथ गीतमः कषिरधिरवंसिष्ठश्च करयपश्च यथाक्रमात्‌ इति अच व्याहतीनां सप्तानां विश्वामिच्रमृभुभरद्राजवसिष्ठगोतमकशय- पाङ्किरसा इति क्ाचेत्पाठः परिशिष्टपुस्तकान्तरे हस्यते परं तु वचना- न्तरेकवाक्यतयाऽऽचाराकादिबहुयन्थानुरेधाच्च पर्वपाठ एव समीचीनः, सूर्यश्चेत्यस्य बह्मा षिः प्रक्कतिश्छन्व्‌ आपो देवतेति परथ्वीचन्द्रोदयः मथिकऋषिः प्रकृ तिरछन्दः सु्यमन्युमन्युपतिरात्रयो देदता इति चन्दिका- मश्नपारिजाती आपः पनन्तित्यस्याथिश्वत्यस्य चर्यादृयः परिशिष्टानु- रूपा एव चन्द्रिकायां रत्नमालायां चोक्ताः सूयश्चेत्यस्य याज्ञिकयुपनि ख. "जगोतः। ख. न्युमन्यु?। 3 क. ध्यत्री अन्याः * ख. छछणोतः। क. याञ्चपर्कयुप |

९० मादे इत्युपाहउयम्बकविरचितः- [ सं्योपासनविधिः ]

षद्‌ कपिः सूयमन्युमन्युपतयो रात्रयश्च देवता गायज्रीपङ्कक्तिविराज श्छन्दं सीत्यादिप्रकारान्तरमाभ्वलायनेर्नाऽदतेव्यं स्वग्यपरिशिष्टविरो. धात्‌ ऋष्याद्यचारणे करमो बहहेवतानुक्रमणिकायां- नियमोऽयं जपे होमे कषिरछन्दोऽथ देवतम्‌ अन्यथा चेतयुञ्जानस्तत्फलं चा हौयते अर्थप्सवः खल्वृपयश्छन्दोभिर्दैवताः पुग अभ्यधावन्निति च्छन्दो मध्ये तवाहु्मंहषयः ऋषि तु प्रथमं बूयाच्छन्दस्तु तदनन्तरम्‌ दैवतामथ मन्त्राणां कर्म॑स्वेवमिति श्रतिः॥ तथा रामवाजपेप्यां गह्यकारोऽपि- फषिमादो प्रयुीत च्छन्दो मध्ये नियोजयेत्‌ देवतामवसाने मन्त्रज्ञो मन्त्रसिद्धये सवानुकमण्यामपि--बाह्यणापषयच्छन्दोदेवतविद्याजनाध्यापना्यां भयाऽधिगच्छतीति प्राचीनास्तु कषिदेवतच्छन्दांस्यनुक्रमिष्याम इति सर्वानुक्रमवाक्यमथास्य मन््ाणामुषिदैवतच्छन्दांसीति परिशिष्टवाक्यं क्रमबोधकं मन्यमानाः प्रथममषिस्ततो देवता ततश्छन्द एवं क्रमेणो- चारणमाहुः अथ संभ्याकालातिक्रमप्रायध्ित्तम्‌ तत्र स्कान्द्‌- उदृयास्तमयादृध्वं यावत्स्याद्‌षघरिकाचरयम्‌ तावत्संध्यामुपासीत प्रायशित्तमतः परम्‌ इवं भ्रान्तपरम्‌ अन्यथा प्रातःसध्यां सनक्चत्रां नोपास्ते यः प्रमादतः गायश्यष्टशतं तस्य प्रायाश्वत्तं विशुद्धये इति कर्मप्रदीपवचो विरोधापत्तेः प्रातःसंध्यां सनक्षचामिति साय॑- सभ्या(ध्या)तु सादिव्यामिव्येतदुपलक्षणमिति प्रथ्वीचन्द्रः। त्र यमः- प्राणायामत्रयं प्रातद्विगुणं संगते स्मृतम्‌ मध्याह्ने तरिगुणं पोक्तमपराह्ने चतुर्गणम्‌ सायाह्ने पश्चगुणकं सध्यातिक्रमणे भवेत्‌ यत्त॒ जामदुगन्यवचन- सध्याकाले ततिक्रान्ते प्नातवाऽऽचम्य यथाविधि जपेदष्टशतं देवीं ततः संध्यां समाचरेत्‌

[ संध्योपासनविधिः ) आचारेन्दुः ९१

इति तत्ाणायामाशक्तपरम्‌ एव कमप्रदीपवचनमपि यत्तु यः संध्यां चेव नोपास्ते अथार्य यथाविधि गायञ्यष्टसहघरं तु जपेत्प्रात्वा समाहितः इति तद्‌ बुद्धया सक्र पविषयम्‌ यत्त वासिष्ठव चनं कालातिक्रमणे चेव धिसंध्यमपि सर्वदा चतुथार्ष्य प्रकुर्वीत भानोर््याहूतिसंपुटम्‌ इति तदुल्पकालातिक्रमबिषयम्‌ एकाहादययतिक्रमे जमद्भिः- एकाहं समतिक्रम्य संध्यावन्दनकमं तत्‌ अहोरान्ोषितो मत्वा गायञ्या अयुत जपेत्‌ द्विरात्रे द्विगुणं परोक्तं धिरातरे विगुण स्मृतम्‌ विरावाव्परतश्चेत्स्याच्छद्र्‌ एव सशयः अथ प्रायधित्तार्ये विहेषस्तच प्रायश्चित्ताय प्रधानाध्यप्रदानात्पूरवं वयात्‌ तदाह व्यासः- प्रणवव्याहतियुतां गायचीं शिरसा सह उचा दच्वाऽ्यमादो संध्याकमं समाचरेत्‌ तथा--चतुरष्यं तु गायञ्या दत्वा संध्यां समाचरेत्‌ न्कालातीतविश्चध्यर्थं संध्यासु सुसमाहितः इति। ननरक्तवचनद्ये प्रायश्चित्तार्घ्य दत्वा संध्याकमं समाचरेदिति रपट मुक्तेः संध्यारम्भावूर्वमेव प्रायशधित्तार्ष्यं दत्वा संध्यारम्भं कुर्या दितिचेन्न सध्याभाष्ये यदा कालातिपा संध्यावन्दनं प्रियते तदा प्रायाश्चत्ता्ध्य दृत्वा ततल्लीणि प्रधानाप्याणि दद्यादिव्युक्तत्वात्‌ इदं प्रायाधित्त संध्याच्रयेऽपि समानम्‌ चतुरध्यं तु गायञ्या शिरोव्याह तिसंपुटम्‌ ¦ काटातीतविश्चुदध्यथं चिसध्यासु समाचरेत्‌ इति संध्यामाष्यधृतवचनात्‌। अथ प्रयोगः। अघमपणोत्तरकततव्याचम- नानन्तर ममामुकस्ध्योपासनस्य मुख्यकालातिक्रमदाषपरिहाराथमध्य. प्र्षपणात्मकं प्रायश्चित्त करिष्य इति संकल्प्यासंकल्प्य वा प्रणवस्य

बह्या कषिरिथिर्दैवता दैवी गायची छन्दः व्याहूतीनां प्रजापतिः प्रजा

[1

क~~ ~ ~

|) 1

# ११ ®^ ^~ क, म. य्व पम्त्के रमाने--7्टान्ययरविरद्रवथतततेि दतत्‌ |

<^ “~ [क मै % ध. -स्ोध्च - सु. ददिषात्त )

९२ मारे इव्युपाहूञ्यम्बक विरचितः [ पेभ्योपासनविषिः |

पतिबेहती गायच्या विश्वामित्रः सविता गायत्री शिरसः प्रजापति- कपिः 1 बह्याधिवाय्वादित्वा देवता यजुश्छन्द्‌ः प्रायाश्चत्तार्ध्यप्रदाने विनियोगः भूर्भुवः स्वः, तत्सषितु०क० आपो ज्योतीरसोऽ मृतं बह्य भूर्भवः सुव(स्व)रोम्‌ धरीसूयायेदमर्प्यं समपयामीतिमन्न्ेणक प्रायाश्चित्ताष्यं दत्योक्तवसपानाष्यचयं दृदयात्‌ यद्रा

चतरध्५ तु गायच्या द्ाद्याहतिसयुतम्‌

दति वचनान्तरासमधानाध्यवहेव प्रायशित्ता्यमन्यः धमान्पसारे तु प्रधानाध्यययोत्तरं प्रायधित्ताथ चतुर्थमुक्तं

अथाऽऽश्वलायनस्रुधयपरिशि्ाविसेधि फिचिदावश्यकशास्रान्तरपरि- गरहेण प्रातःसंध्योपाखमप्रयोगः यह्िममाप्प्रास्यामुदीच्यां वेक्ञान्यां वा दिह्यनल्पमु्काश्चयभेत्य स्वगरहे वा देवद्भिजगोषठतुलस्यादि्युचिस्थलठे कुशाय्यासने श्ुषिभूतः प्राङ्युखस्त्‌ष्णीं दश्षिणोत्तारणोपस्थेनोपविष्य प्रणवस्य बह्मा कपिरयिदवता दैवी गायनी छन्दः पविच्रधारणे वि ०३ इति अनामिकयोमूलपत्रमोः पिरे पृत्वाऽऽचामेत्‌ मूमिष्ठपादोऽ- फेनवुदवरुदं प्रकुतिस्थमीक्षितमुदुकं गोकणांकरतिना दक्षिणेन पाणिनाऽऽ- दाय कानिषठङ्खढो वितत्य तिघऽङ्कछीः संहतोरध्वाः करत्वा बाह्येण तीथन हृदृयप्रापि धिः पीत्वा हस्तं प्रक्षाल्य स्प्रटोदकेनाङ््मटेनाऽऽ- कुच्ितोष्ठं मुख द्विः परिग्रुज्य संहतमध्यमाङ्खलीमिः पुनमंखं प्रमृज्य हस्तं प्रक्षाल्य सव्यहस्तं पाद्‌; शिरश्वाभ्युष्ष्य स्प्रटोदकेन मध्यमाङ्गालि- चयाग्रेण मुखमुपस्प्ररयाङ्गछतजंनीमभ्यां नासाषिलद्रयभङ्खष्ठानामिकाभ्यां चक्षुषी कर्णौ चाङ्गछकनिषिकाभ्यां नाभि करतलेन हृद्यं सर्वङ्गिलीभिः शिरः सवाङ्कुल्यभेरंसौी चाप उपस्पृशेत्‌ एवं द्विराचम्य प्राणायामं कुयात्‌ यथा पश्चाङ्खलीभिरङ्धष्टेन दक्षिणं पुटं कनिष्ठानामिकाभ्यां षाम पुटमिव्येवं वा नासां धृत्वा वासरन्धेण वायुमापूयं पञ्दङामात्रकाटं कुम्भकं कृत्वा दक्षिणरन्धण विसृजेत्त एवं वार्यं करत्वा वामरन्धेण वायुमापयं निरोधेन इम्भकर क्रते प्रणवस्य वद्या कषिरथिर्देवता दैवी गायती छन्दः सप्तानां व्याहूतीनां किन्वापिथ्जमदशिभरद्राजगोत- माधिवशिष्ठकषट्यपा क्षवः अथिवाव्वादित्यद्ृहस्पतिवशरूणेन्द्र विश्वेदेवा देवताः गावञ्युप्निगनु्टुष्हुतीपाङ्कखिष्टुन्जगत्दश्छन्दसि गायच्या

जोकि आजत -नोनदनः जन अ, 9-99-9 ~ ~~ --~ -

4 ~ -- 4.

~~~ ~~~ ~= -- + ~ ~

ख. नाध्यत्तिः ¦ २. म्‌ आशः ।३ न. प्रं त्रिः) * ख. स्पृष्रयोद'

[ सेष्योपासमाधिषिः | आवारेन्दुः ९३

गाथिनो किन्वामित्र कपिः) सविता देवता गायनी छन्द! गायद्ी- शिरसः परजापतिक्रापव्याथिषाय्वादित्या देवता यजुश्छन्दः प्राणा- यामे वि०ञ भूः भव! स्वः महः जन! तपः सत्यम्‌ तत्स वितुवरे० ऋ० आपो ज्योती रसोऽमृतं बह्म भूमभरंवः स्वरोम्‌ एवं निरुक्त्वा दृक्षिणरन्धेण वायुं रनैर्विसृजेत्‌ एवं प्राणायामं क्रत्वा देश्षकाटो संकीत्य॑ममोपात्तदुरितक्षयद्रारा श्रीपरमे- श्वरप्रीत्यथं प्रातःसंध्यामुपासिष्य इति संकल्प्य, आपो हि ति तुच- स्याऽऽम्बरीपः सिन्धुद्रीप ऋषिरापो देवता गायत्री छन्दः माजने वि० आपो हे छठा मयोभुवः ञ्ल्ताम ऊर्ज दधातन) महे रणाय चक्षसे, यो वः शिवतमो रसः। तस्य भाजयतेह नः उशती- स्वि मातरः तस्मा अरं गमाम वः यस्य क्षयाय जिन्वथ आपो जनयथा नः इति प्रतिपादं प्रणवयुतैनंवभिः पादेनयादो तदुत्थगरहादी सुवणािश्चुचिपाच्चस्थेर्वामकरधृतपाचस्थैवांमहस्तस्थेवां जटेदभायिरवती यनं प्रध्यमातजंनीभ्यां वोत्तानं शिरसि माजदेत्‌। स्थिर उदृकाक्य तु तदुद्‌कःबेभागं कल्पयित्वा गङ्खुः यमुने षे गोदावरे सरस्वती(ति) नमदे सिन्धुकावेरि जलेऽस्मिन्सनिधि कुरु इति तच तीथान्यावाद्य मार्जना कुयात्‌ ततो गोकर्णा तिहस्तेन अलं गहीत्वा सूय॑श्चत्यस्य ब्रह्मा क्षिः सुयमन्युमन्युपतया देवताः प्रकरतिरश्छन्व्‌ः मन्त्राचमने वि० सूयंश्चमा मन्युश्च मन्युपतयश्च मन्युकरतेम्यः पापेभ्यो रक्षन्ताम्‌ यद्वाञ्या पापमकाषम्‌ मनसा वाचा हस्ताभ्यां पद्धवामुद्रेण शिश्ना रा्चिस्तद्बलुम्पतु यत्कं दुरितं माये इदमहं मामगरतयोनो सूर्यं ज्योतिपि जुहामि स्वाहा इति मन्त्रम॒चचार्यं हस्तस्थं जलं पिवेत्‌ इति मन््राचमनं करत्वा पुनरा- चम्य प्रणवस्य बह्मा कपिः अथि्पवता देवी गायत्री छन्दः सम- रतव्याहू तीनां प्रजापतिक्रषिः प्रजापपिदेवता बहती छन्दः गायच्या गाथिनो विश्वाभि कषिः सविता देवता गायत्री छन्दः आपं हि ति नवर्चस्य सूक्तस्याऽऽप्वरीषः सिन्धद्वीप कषिः। आपो देवता गायत्री छन्दः पञ्चमी वर्धमाना सप्तमी प्रतिष्ठा 1 अन्त्ये द्वे अनुष्टुभो गायच्रीशिरसः प्रजापतिक्छषिः बह्याश्चिवाय्वादित्या देवताः यज्ञ- शछन्दः माने निं इति प्रथमम्‌ भूर्भुवः स्व इति

९४ माटे इत्युपाहञयम्बकविरवितः- | संध्योपासनविधिः .

दवितीयम्‌ 1 तत्छवि० क, इति तुतीयम्‌ आपो हि छा ऋ. ॐयो वः शिव० क. तस्मा अ० क. १३८ शंनो देवी ऋ. दशाना वा० क. अप्सु मे सोमो० क. आपः पुणीतन्क. इव्मापः०क. आपो अणक. इति प्रणवयुतै- नेवभिक्रमिभिरिति नव आपो ज्योती रसोऽमृतं बह्म भूभुवः सुव- (स्व)रोम्‌ इत्येकमेवं ्योदङ्ष मार्जनानि शिरसि करत्वा हस्तेनोदक- मादाय स्वदृहपरिषकं फतवा गोकणांकारहस्तेन जलमादाय नासिकाभरे धारयन्करष्णपुरुषाकारं पापपरुषमन्तव्याप्य स्थितं विचिन्त्य संयतप्राण० तं चेति तुचस्य माधुच्छन्दसोऽघमर्पण अषि भाववत्तो देवता अनुष्टप्रछन्वः। अघमषणे वि० कतं सत्यं चाभी० क. इति पटित्वा दक्षिणनासापुटेन शनेः प्राणं रेचय॑स्तं पापपुरुषं पाणिस्थोदके पतितं ध्यात्वा तदुदूक मनवेक्ष्य (क्ष)माणः स्ववामभागे भूमो तीवधातेन क्षिप्त्वा पापपुरुषं वञ्चहतं सहस्रधा दलितं भावयेत्‌ तत आचम्य रमास्त्यक्त्वा त्॒तनद्भन्प्राग्रानञ्जलो निधायोदकपृणाथर्टि कृत्वाऽ<- दित्याभिमुखसितषठन्द्रौ पादो समो कृत्वाऽखटौ दक्षिणनासापएटेनाऽऽ्धा- र्मण्डलस्थ तेजः समागतं विभाव्य प्रणवस्य बह्या० समस्तव्याहतीनां भर० गायजञ्या गा० सूयांध्यप्रदने वि०। भूरभुवःस्वः। तत्सवि० क.१ भीसूययेदमर्ध्यं समपयामीति पा्णीं उद्धुत्या्जलि गोशङ्कमाचमुद्धत्य जले तदभावे प्रोक्षितभूमो क्षिपेत्‌ तेन सा्धकोटित्रयसंस्याकमन्देह- संज्ञकराक्षसवधोा भवत्विति मनसा संचिन्तयेत्‌ आपो च्योतति शिरोमन्त्रेण तत्तेजो वामनासापुटेनाऽऽकरष्य स्वस्थान आगतं विभावयेत्‌ एवं चीण्यष्यांणि दत्वा कालात्ययश्रेचतुर्थाध्य प्रधानार्ध्याप्ूर्वमत्तरं वा दद्यात्‌ ततः सजछहस्तः, अप्षावादित्यो बद्धेति प्रदक्षिणं परी (रि) यन्परिपिच्योपविद्याप उपस्पृश्य दमान्दक्षिणभागे विस्जेत्‌ ततः शुचिदेशे दभोदकेनाभ्युक्ष्य तचत प्रागय्रान्दुर्भानास्तीयं समस्तव्याहूतीरनां प्०आसनोपवेशने बि० भूभुवः स्व इति दृक्षिणोत्तरिणोपस्थनो- पविहय प्राणायामत्रयं करत्वा समस्तव्याहतीनां प्रजा०्ञत्माभ्युक्षणे वि० भूभरुवः स्व इत्यात्मानमभ्युक्ष्य प्रणवस्य ब० समस्तव्याहतीनां प्० गायञया गा० [न्यसे] जपे [च] पिनियोगः तत्सवितुहंदयाय

ि (मिनी यि 1

रि पौ किकी पय णी

[ ेष्योपासनविधिः | आचरेन्दुः ९५

नम इति मध्यमाङ्गलित्रयेण हदयं स्पृशेत्‌ वरेण्यं शेरसे स्वाहेति त्जनीमध्यमाभ्यां शिरसि मर्गो देवस्य शिखाये वषडिति अङ्ख- ठेन शिखायाम्‌ ।ॐ धीमहि कवचाय हमिति द्ाङ्गलीभिः स्कन्धावा- रभ्योरःपयन्तम्‌। धियो यो ना नेचत्रयाय वौषडिति मध्याङ्गुटिच्- येण नव्रललारेषु प्रचाद्यादसखराय फडिति करतलास्फोटनेनाखं प्राच्यादिद्ङ्णञ्च दश्च न्यसेत्‌ ततो मन्वदेवतां ध्यायेत्‌ यथा बाठां बालादिित्यमण्डलमध्यस्थां रक्तवण। रक्ताम्बरानुटेपनसघ्नगाभरणां चतुवक्चामष्टनेवां दण्डकमण्डल्वक्षसूजाभयाङ्चतुभ॑जां हंसासनाखूढां बरह्मदेवत्यागृग्वेदमुदाहरन्तीं मृर्लोकापिष्ठाजीं गायत्रीं नाम देवतां ध्यायामीति ध्यात्वा ७, (न 2

ॐ> आगच्छ वरदे देवि जप्ये मे संनिधौ भव गायन्तं जायसे यस्माद्वायत्ी त्वं ततः स्थरता॥

इत्यावाह्य प्राद्भमखरितिष्ठन्यः सविता नोऽस्माकं पियो धर्मादिषि- पयबुद्धीः प्रचोद्यासेरयेत्तद्ररेण्यं वरणीयं देवस्य सवितुभगः पाप- मञखनं तेजोमयं खूपं वयं धीमहि ध्यायेमही ति ( येमेति ) मन््रार्थानुसं- धानपुवंकमर्धनषटेष नक्षत्रेषु मण्डलदृशनपयन्त नाभिसमकरधृतया वखाच्छादितिरद्राक्षादिमालया जपं गणयन्प्रणवव्याहतिपु्िकां गायकं जपेत्‌ यद्वाऽनामिकामध्यप्वाऽऽरमभ्य प्रदक्षिणं दकभिरङ्गलिपवंभिग- णयेत्‌ गीणकाटसभ्यावन्दने व्वष्टात्तरशताष्टा्विशतिदश्षान्यतमा संख्या जपान्त उपविहय पुवंवत्षडङ्ख न्यासं करत्वा तिष्ठन्करताञ्जलिरा- दित्यमुपतिष्टेत्‌ जातवेदस इत्यस्य मारीचः कश्यपो जातवेदा अभि. खिष्टुपए्‌ आदित्योपस्थाने षि०। जातवेद्से° क. तच्छयोः शेयुर्विश्वे देवाः शक्ररी आदित्योपस्था० तच्छंयोरावणीमहे° प्रू. नमो बह्मण इत्यस्य प्रजापतिर्विश्वे देवा जगती आदित्यो० नमो बह्मणे० क. मिचस्येति चतसृणां गाथिनो विश्वामित्रो गायनी आदित्यो० मिचस्य चर्षणी क. उयम्बकमित्यस्य मेचावरुणिर्वसिषठो रुदोऽनुष्टए्‌ आदित्योपस्थाने० उयम्बकं य० ऋ. ततो दक्षिणावृत्साधिपा दिशो नमेत्‌ यथा० सेन्द्राये प्राच्यै दिज्ञे नमः। साथिकाया अभव्य दिशे नमः 1 सयमाये

सं, "भयक्ररां ख. जपे। क, सुदक्ष

९६ मारे इत्युपाहूञ्यम्बकविरवितः- !{ नित्यापासनविधिः

दक्षिणस्ये शिलि नमः समिर्तये नैरत्ये दिक्च नमः सवस- णये पथ्िमाये दिशि नमः। सवायुकाये वायव्ये शि नमः ससोमाया उदीच्यै दिशे नमः सेक्ञानाया रेशान्ये दक्षे नमः। सव्रह्मकाया ऊध्वि दिह नमः सानन्त.वा अधरस्ये दिशि नमः संध्यायै गायनच्ये° साविन्ये० सरस्वव्ये ° सवर्भ्यो देवताभ्यो नमः इति नमस्करत्योत्तम इत्यस्य वामदेव कषि- गायती देवताऽनुष्टण्छन्दः सभ्याविसजन वि०। उत्तमे शिखरे जाते भूम्यां पर्वतमूधनि। बाह्यणेभ्योऽभ्यनुज्ञाता गच्छ देषि यथासुखम्‌ हति संध्यां विस्य भवं इत्यस्य विमद कपिः परमात्मा वेवता षिराटछन्डः पठने बि०। मद्रं नो अपि वातय मनः शान्तिः शान्तिः शान्तिः इत्युञ्चाय प्रदक्षिणं परिक्रामन्‌ आस- यलोकादापाताटदालोकालटोकपवंताये सन्ति बाह्यणा देवारतेभ्यो नित्यं नमो नम इति नमस्करुन्य तत उपविश्यामुकप्रवरान्वितायुकगो- त्रोऽमुकशर्माऽहं भो अभिवादय इत्युक्त्वा दक्षिणोत्तरकर्णौ वामदक्षिण- पाणिभ्यां स्पृष्षा तथैव स्वस्तिकाकारहस्ताभ्यां मूर्भि सगरद्य रिरोऽव- नमेत्‌ ¦ इति गरन्व द्धा श्चोपसगरह्य यदक्षरपदभ्रष्टं मा्ाहीनं यद्धषेत्‌ तत्सर्व क्षम्यतां देवि कश्यपपरियवादिनि॥ इति संप्रा््यं सकरदेवाऽऽचम्य विष्णं समत्वाऽनेन क्रतेन प्रातःसंध्यो- पारनेन श्री परभेश्वरः प्रीयताम्‌ तत्स द्रह्यापणमस्तु इति कमश्वरार्पणं क्रत्वा पकेवयन्थि विच्स्य शु विवधो क्षिपेदिति हति प्रातःसंध्याप्रयागः अथ रित्योपासनरिधिः तत्र गद्यम~-पाणिग्रहणा ङ्‌ गद्यं परिचरे स्वयं पटन्य(पे वा पुत्रः कुमायन्तेवार्स वेत गोतमस्तु-भायार्रथिदा- पारिर्वेति काटद्रयमुक्तवान्‌ अस्यार्थः-भार्याशड्धेन विवाहा टक्ष्यते यस्मिन्न्रो भायोदुद्यते तमिमारभ्य वा यास्मिन्नहनि पितुभ्रा्ादिभि- दापविभागः क्रियते तदृहरारभ्य वा सायमुपक्रममि परिचरेत्‌ ! दाय- विभागात्पूवमपि पितुज्य्भ्रातुवां कर्माण्युपजीवतो प्रत्यवायः गाग्याऽपि-

[ गोपि णौमिणिरीिि ि०

ख. [त गति क्ज, तपाता |

[ नित्योपासनविधिः ] आचारेन्दुः ५७

पित्तुपाकोपजीवी वा भरातुपाकोपजीवकः

ज्ञानाध्ययननि्ो वान दुष्येताभिना पिना इति

पाणियहणादि गृह्यं परिचरे देत्याश्वलायनसत्रादाभ्वलायनानां दारकाट एवाथिपरिचरणं दायायकाल इति वाच्यम्‌ यादे वेवाद्यो शहीतो दायविभागकाले ग्यते तत उक्तक्रियया पश्वाट्रृहीतो मवति तथा विवाहाथिमुपसमाधायेति से विवाहाभिय्रहणमन्याथिनिवच्यर्थ कथं पुनरन्याथिप्रापिशदा उच्यते--दायविभागकाठेऽथिः परिगरह्यते चेत्तद्‌ाऽन्योऽप्य भिः प्रसज्येत तन्निवृच्यथमिद्मिति व॒त्तावेव स्पष्टमुक्तैः

दक्षः-संध्याकमांवसाने तु स्वयंहोमों विधीयते स्वयंहोमे फलं यत्स्यात्तदन्येन टभ्यते मगवान्‌-पत्नी कुमारी प्रो वा शिष्यो वाऽपि यथाक्रमम्‌ पर्वपरव॑स्याभावे तु विदध्यादुत्तरोत्तरः दृक्षः-कविस्पुच्रो गुरुभ्राता भागिनेयोऽथ विरूपतिः। एतेरेव हुतं यच्च तद्धुतं स्वयमेव तु \\

विद्‌पतिजामाता एतैश्च यजमानानुज्ञया प(तत्प)ल्यतुज्ञया षा होवभ्यम्‌ तदुक्तं को्मे- वविक्प्रोऽथ वा पत्नी शिष्यो वाऽ सहोदरः प्राप्यानुज्ञां विशेषेण जहुयाच्च यथाविधि इति विकशेषेणेतिवचनं ममाऽऽवश्यक्‌ कायं किचिदास्त मम काविदापदस्ति वा त्वया होमः काय इति बिशेषतोऽनुज्ञपेक्षाथमर अन्येन होमो दंपत्योः संनिधानेऽम्यतरसंनिधाने वा कायः उभयोरसमक्ष तु अद्र. तमेव तदुक्तं स्मत्यथसारे- असमक्षं तु दपत्योर्होतव्यं न्विगादिभिः दयोरप्य समक्ष चेद्धषेद्‌ धूतमनथेकम्‌ त्यागस्तु स्वयं पलन्या वा कायः पल्या रजस्वलात्वादिनाऽनधिः कारे होमकर्तेव तदुक्तं स्मृत्यन्तर संनिधौ यजमानः स्यादुहेशत्यागकारकः तद्भावे तु पत्नी स्यादु्ेश्चत्यागकारिणी असंनिधो तु पलन्याः स्याद्ध्वयुस्तदनुक्ञया उन्मादे प्रसवे चरतो कुर्वीतानुक्ञया विना

९८ माटे दत्यपाह्ञ्यम्बकविरवितः- [ निप्योपासनविधिः ]

कायेव्यासक्तावपि पर्वणि तु सायं होमः प्रतिपलमातहोमश्च स्वय- मेव पययैव कार्यो नश्विगादिना नान्यद्रष्येण यवाग्वा पयसाषा स्वयं पर्वणि ज़हुयादुविजामेक इतरं कालमिति सूत्रात्‌ यदि तक्ष क्तेरसांनिध्यं वा तदाऽन्यो जुह्यादेव। तु सवथा लोपो नित्यत्वात्‌ आचाराक्षप्रयोगचिन्तामणिसंस्काररत्नमालास्वप्येवम्‌ शाक्तो सानिध्ये पर्वणि स्वयमजहूतः प्रायध्ित्तं बहस्पतिराह- आहिताभिरुपस्थानं कुयांद्यस्तु पवणि छती गच्छेद्धार्यां वा सोऽपि कृच्छराधमाचरेत्‌ अघोपस्थानग्रहणं होमोपटक्षणम्‌ अचर यद्यपि आहिताथिग्हणं छृतं तथाऽपि आहितथिधर्मः स्यात्स ओपासनिकस्य तु इतिवचनात्स्मार्ताथिमतोऽप्यस्य प्रापिः अथ प्रादुष्करणम्‌ 1 तश्च प्राहुष्करणं नामाय्चेः प्रज्वलनभितति प्रयोगरले तत्कालः भरोतसूतरे-उ- त्षर्भऽपराह्ने गार्हपत्यं प्रज्वल्येति अच्ापराह्नकशब्दृनाह्वश्चतुर्थो भागो गृद्यत इति वृत्तिः कारिकायामपि- ज्वटयेद्पराह्नेऽथिमस्तं याते दिवाकरे अत्रापराह्लश्षब्दोऽस्तमयात्पूवंकालीनदिनक्ेषवाचक इति भाष्यम्‌ प्रयोगपारिजाते परिरशिष्टेऽपे--अस्तमित आदित्ये सायमग्नेः प्रादुष्कर- णमुदिते प्रातरिति अस्तमितेऽस्तं गच्छतीत्युदित उद्यं गच्छतीति व्याख्यातं तेनेव अचर यद्यपि सूत्व्॒याश्याद्यामच्योध्वमस्तमयप- यन्तं यदा कदा वा सायं प्रादुष्करणं कतेव्यमिति प्रतीयते तथाऽप्युक्त- कारिकाभाष्यपरिशिषटैकवाक्यतया सायमस्तात्पू्व॑प्रातरुदय। पूर्वमेव प्रादुष्करणम्‌ श्रोतोक्तप्रादुष्करणकालस्य कथमत्र प्रा्तिरिति शङ्न्यम्‌ तस्याथ ेण प्राहृष्करणहोमकालौ व्याख्यातावित्याचार्ये- णेवातिदेशस्य क्तत्वात्‌ प्रातः प्रादुष्करणकालमाचार्थः स्वयमे- वाऽऽह-एवं प्रातव्यं्टायामिति व्य्टायामुषस्युदितायामादित्योदयाला- गित्यथः उदयापूर्वघरिकाद्रयादिटक्षणो रािशेषो व्युष्टाशब्दवाच्य इति कारिकाभाष्ये कात्यायनः मर्यऽस्तशेलमप्रापते षटर्धिशद्धिरिहाङ््टैः प्रादुष्करणमग्रीनां प्रात्भासामदरंने

क, यं तु ३०

[ नित्योपासनविधिः ] आचारेन्दुः ९९

भासामदृरशंन इत्ये तस्ादुष्करणस्य गोणकाटपरमन्नेयं कारिकामा- ष्यविरोधात्‌ अतः सायं प्रातश्च प्रादुष्करणं कृरवेव संध्यारम्मः कम - लाकरस्तु भास्ामदर्शन इव्येतत्प्रादुष्करणस्य मुस्यकाटपरत्व मन्यमानः प्रातरष्यान्तां संध्यां विधाय प्रादुष्करणं करत्वा जपादिसिध्यां समाप्य ततो होम इत्याह एतस्मादुष्करणकाटात्यये समस्तम्याहतिभिरेकाऽऽ ज्याहुतिः कार्येति महाः होमासंभवे जपो वा अनाज्यवति कर्मणि जप आज्यवति होम इति रलनमालायामुक्तेः उद्धरणे दुहितरस्वुषयो- रपि कर्तुत्वमुक्तं कालत्यायनेन-

दुहिता स्नुषया वाऽभरिविहारो विरुध्यते

विहारो विहरणं प्रादुष्करणमिति यावत्‌ एतच्च होमकतुरुद्धरणा-

समवे ज्ञेयमिति रत्नमालायाम्‌ कुतूहले तु-अस्य चोद्धरणस्य यः कर्तां सएव होमस्यान्यय् यजमानादिष्युक्तम्‌ इदं भ्रोतहोमविषयं तत्न समन्त्रकोद्धरणस्य विहितत्वादिति केचित्‌ अथ होमकाटः;। अश्वलायनः- अस्तमिते होमः 1! एवं प्रातरुपोदयं व्युषित उदितिवा। उपोदयमादित्योद्यस्षमीपमित्यथः व्युपित उषस्युदित इत्यथः अनु- दित इति यावत्‌ उदित आदित्यमण्डले कृस्स्रोदित इत्यर्थः एते चयः प्रात्होमप्रधानकालाः अचर यथपि श्रुताबुदिते जहोति अनुदित जुहोतीति पक्षद्रयस्य साम्यतोक्ता सुत्रेऽपि कालच्यस्य साम्ययुक्तम्‌ तथाऽपि बद्रवचबाह्यणे प्रातः प्रातरनुतं ते वदन्ति पुरोद्याज्जुहति येऽथि- होत्र मित्यायनुदितहोमनिन्दापवकं तस्मादुदिते होतम्यमिति सिद्धान्त तत्वात्‌ बद्रव॒ चानामुदितहामो मुख्यः बिधानपारिजात आहिकप्रकाशे चैवम्‌ प्रधानं यथा मुख्यकाटे संपद्यते तथाऽङ्खानामप्युत्क्षऽपकर्षो हृष्ट्य इति वृत्तो उदितादिस्वरूपमुक्तं कात्यायनेन-

रेखामाच्रस्तु हर्येत ररिमिभिस्तु दिवाकरः

उदितं ते विजानीयात होमं प्रकल्पयेत्‌

रातेः षोडशके मागे य्रहनक्षच्रमूषिते।

कालं त्नुदितं ज्ञात्वा तच होमं समाचरेत्‌

तथा प्रमातसमये नष्टे नक्षत्रमण्डले

रविर्यावन्न हश्येत समयाध्युषितः सतु इति।

क, “षो द°

०0 माटे इत्युपाह्ञयम्बकषिरवितः- [ नित्योपासनविधिः ]

उदितस्योत्तरावधिश्चन्दिकायां कात्यायनेनाोक्तः- हस्तादर्ध्वं रविय विद्धिरिं भिच्वा गच्छति ताबद्धोमविधिः पुण्यो नान्योऽस्त्युदितहोमिनाम्‌ इति अस्तमितस्वरूपमप्युक्तं तेनैव- यावत्सम्यङ्न भाव्यन्ते नभस्युक्षाणि सवतः लोहितत्वं नपेति तावत्सायंतु हृयते इति अनुदितहोमी अष्यान्तां संध्यां करत्वा सर्योदयाव्ूर्व हत्वा गायनं पेत्‌ उदितिहोमी तु संध्यां समाप्य होमे कुयादिते प्रथ्वी चन्द्रः [मयोः संध्यां समाप्य होम इति कल्पतरूः अनुकल्पकालमाह सू्र- 1रः-प्रदोपान्तो होमकाटः संगवान्तः प्रातस्तमतिनीय चतुगंहीतमाच्यं हयादिति प्रदोषो नाम रात्रेः पृवंश्चतुर्थो भागस्तदुन्तः सायं होमस्य टः अह्वस्तुतीयो भागः संगवस्तदन्तः प्रातहोंमकाटलः अच [ख्यकालातिक्रमे समस्तव्याह तिभिरेकाऽऽज्याहुतिः प्रायशित्तविशेषस्य यच नोक्तो विधिभवेत्‌ होतव्याऽऽज्याहूुतिस्तत्च भूभुवः स्वरितीति इति कारिकोक्तेः अनुकल्पकाला तिक्रमे मनोज्योतिरितिमन्बेण तुगहीताज्याहूुतिरेति प्रयोगरत्ने आपदि त्वनुकल्पकाले हामे 1यधित्तमिति कुतूहले बोधायनेन तु- आसायं कमणां प्रातराप्रातः सायं कर्मणाम्‌ आह तिना तिपद्येत पवंणं पावणान्तरात्‌ इत्युक्तम्‌ अनेन स्थाटीपाकस्यापि गीणकाल उक्तः अचर यद्यपि वसते यदि सायं दोपावस्तर्ममः स्वाहेति यदि प्रातः प्रातर्वस्तर्नमः वाहेति चतुगेहीतहोमादिकं प्रायश्चित्तमस्ति तथाऽपि तस्स्मार्ते प्रोति ततेव विशोषाभ्रानादिति सागरे अथ होमद्रव्याणि आश्व- बरयनः-हौम्यं मांसवर्जं कामं तु वीहियवतिलेरिति। अचर मांसनिषे- पाच्छाख्रान्तरहष्टमन्यदपि हौम्यं भवतीति वृत्तिः तच तत्रैव- पयो द्धि यवागरश्च सर्प्िरोदनतण्डुलाः सोमो मासं तथा तेटमापस्तानि दृशेव तु सुते कामग्रहणं पृर्वोक्तदश्द्रव्याणामभावे वीहियवतिलानां प्राप्त्य रमज पयसा निव्यहोम इति सुचात्तस्याभावेऽन्येषां पूर्वाक्तानां प्रासिः।

~ सकाम 9 > = न= = 9 नज १. = निनममन -- --9 ~ ----> ----क---- -

ख. (त्रामाः।

[ नित्योपासनविधिः 1 आचारेन्दुः | १०९

अत एव पर्वणि पयोहोमस्य नित्यत्वम्‌ बीद्यादीनि चीणि प्रत्येकं साधनानिन तु मिश्राणि गृह्यपरिरिषटे-पयो दधिसर्पियवागृरोदनं तण्डुलाः सोमस्तेटमापो व्रीहयो यवास्तला इति हीोम्याने तण्डुला नीवारश्यामाकयावनाटानां बीहिशालियवगोधूमप्रियंगवः स्वरूपेणापि हौम्यास्तिलाः स्वरूपेणैव शातं चतुष्प्िर्वाऽऽहुतीर्वीहितुल्यानां तदर्ध तिलानां तदध सर्विस्तेलयोस्तटं तिल्जातलातसीकुखम्भानां यन प्रथमां देवतां जुहया्तेनैव द्वितीयां जुहुयात्‌ येन सायं ज़॒हयात्तेनैव प्रातरिति तदर्धं स्पिस्तेटयोरिति तिलमाना्धतोहितमित्यथ इति कारः कामाष्ये परिमाणान्तरमाह वहस्पतिः- प्रस्थधान्यं च(न्यच?)तुःपष्टिराहुतेः परिकोतितम्‌

तिलानां तदर्धं तु तण्डुला वीहिभिः समाः प्रस्थस्य चतुष्षष्टितमो भाग इत्यथः अगस्त्यः- द्रवद्रव्यस्य मानं स्याद्धारा गोकणदी धिका) सिद्धान्तकशेखरे-अन्नं माससमं प्रोक्तं लाजा मु्टिमितामताः। होमप्रकार उक्तः संग्रहे- द्रव हिः सरवेणेव पाणिना कठिनं विः अङ्कल्यमेन होतव्यं कृत्वा ऽङ्गःलिभेद्‌नम्‌ अङ्गल्युत्तरपार्श्वेन होतव्यमिति स्मृतिः| होमा्पर्वं समिदाधानमवर्यं कायम्‌ नासमित्के जहयायश्समित्के जुहुयादहतमेव तद्धवतीति दोपभ्रवणात्‌ अनन्तरमपि समिदाधानं पाक्षिकमुक्तं छन्दोगपरिशिष्टे-उपरिष्टादपि समि[दा ]घ(धा)नमेक इति एक इतिवचनात्पाक्षिकत्वम्‌ समिह्क्षणं स्म्रत्य्थसार- पलाशखदिराभ्वत्थक्षम्युदुम्बरजा समित्‌ अपामागार्कदूव।श्च करुशाश्चेत्यपरे विदुः सत्वचः समिधः कार्या कजुश्क्ष्णसमास्तथा शस्ता दशाङ्खटास्तास्त द्रादशाङ्गटिकास्तथा आर्दाः पक्राः समच्छेदास्तजन्यङ्गटिवतुलाः अपारिताश्चाद्विश्ाखाः कृमिदोषकिवर्जिताः ईदशीर्टोमयेत्माज्ञः प्राप्रोति विपुलां भियम्‌ समिद्धोमे विशेषः संग्हे-

न्न ष्णी पमि षि --*~----“ ------ -- ~ न= नििपोणीषीषगीणगीणीणिििरी

रिती

१कृ. धस म्ख. हमि 41२३ द. मन्दत

१०२ मारे दइत्युपाह्वञ्यम्बक विरचितः- [ नित्योपासनविधिः ]

भूटतः कर्मनाशः स्यान्मध्यतः पुत्रनाश्नम्‌ अथेण मुध्तो व्याधिरेकपाणेधनक्षय मलमध्यममध्येन समिद्धोमस्य लक्षणम्‌ इति मूलतो मूठेन मध्यतो मध्येन मूलतो मध्यत इत्युमयत्रापि मुखत पेतस्यान्वयः मृटमध्यमप्रदेकषयोमेध्यभागे धत्वा समिधा होतव्याः एतदेव समिद्धोमस्य समिदभ्याधानस्य टक्षणं ज्ञेयमिति अत्रेकपा- णिना समिद्धोमनिषेषेन सव्यपाण्यन्वारब्धदक्षिणपाणिना होमविधि- गम्यत इति प्रयोगपारिजाते सुवधारणे विशेषो बविधानमालायाम्‌- अये धतो विनाशाय धृतो मध्ये प्रजाक्षयी मूटे धृतस्तु होतुस्तु मृति दद्यात्सुवो भुवम्‌ अय्ान्मध्याचच मध्ये तु मध्यान्मृलाच्च मध्यतः! खवः प्रधाया विद्रद्धिः सवेकामाथसिद्धये इति अयम्थः-- दण्डस्य पश्च भागान्करत्वा द्वितीयमागे चतुर्थमागेषा घुवधारणं कायमिति प्रयोगाणवे- कठिनद्रध्यहोमे तु मुष्टिना धारणं सुचः द्रवद्रव्यस्य होमे तु उत्तानाङ्गुलिभिः स्मृतम्‌ सुवस्याप्युत्तानाङ्कुठिभिरेव धारणम्‌ एतच्च घंवस्य धारणं सोम्य- तीथन कांप श्वस्य ग्रहणं दैविकं सोम्येनेति बौधायनोक्तेः। अत्र देविकमिति विहोषणाप्पिञ्यं सरुवधारणं पितु तीर्थनेव सुवग्रहणं चुगु- पलक्षणम्‌ सोम्यतीर्थलक्षणं बौधायनेनैवोक्तम्‌-अङ्गलिमृटे सोम्य मिति सायंहोमद्रध्येणेव प्रातर्होम इति पर्व॑ परिशिष्ट उक्तम्‌ मण्डनोऽपि- सायं होमे तु यद्रव्यं तदेव प्रातरिष्यते एवं कतुंनियमोऽपि ! तथा गदाधरभाष्ये - श्रोताभरिमथ वा स्मातं सायं प्रातर्हुनेदिजः एक एवेति बहवो ज़हृयु्खी किको भवेत्‌ मद्नरत्ने-एक एव हुनेदधि सायं प्रातद्िजोत्तमः सायमन्यः प्रातरन्यो जुहूयाष्टौकिको मवेत्‌ स्मृतिसारे-सायं प्रातश्च जुहूयादेक एव हुताशनम्‌ ¦ दृन्यो जुहूयात्मातः वथाऽभिवेद्धुवम्‌

~~~ 9 0 जामिम ००.००७

क, रणि > ख, छकटवधा ३. चम्र |

[ नित्योपासनविषिः ] आचरिन्दुः १०३

सायं प्रातश्च जुहयादाहुतीनां चतुष्टयम्‌

एक एवाथिहोच्रं स्मातांथि विशेषतः आचारप्रकाशे परिशिश्-

सायमादिप्रातरन्तमेकं कमं प्रचक्षते

पीर्णमास्यादिदश्शान्तमेकं कमं जगुड्ुंधाः

गदाधरमाष्ये-यजमानं पिना नान्यो जहूयासातराहूतिम्‌ इति

एतदतिक्रमे कुतूहट-

कपाटनाशने चैव कविविग््रध्याविपयंये

पविच्रनाकशने चेव यक्किचित्पा्नमेदने

आनज्याहुतिस्तु होतव्या व्याहृत्या प्रणवेन धा इति

अयं द्रव्यकत्ुंनियमः समुदायसंकल्पपक्ष एवेति प्रयोगाणवे प्रात- होमि यजमानकतीरि नायं नियम इति केचित्‌ अयं होमः स्थले कार्यः अथ खलु यत्र क्र टोष्यन्स्यादिपुमाचावरं सर्वतः स्थण्डि मित्याचार्येण तस्येवोक्तत्वात्‌ शोनकेन तु जयतनमुक्तम्‌- अरल्निमाचं विज्ञियमभ्रेरायतनं श्भम्‌ श्रोते चोपासने वाऽपि खातयोनिकिवजितम्‌ मेखलाद्धितयं काय रेखाल्ं तु बाद्यतः बाष्या द्यङ्गल विस्ताराऽऽभ्यन्तरा चतुरङ्गुला बाह्या पडङ्गुटोत्सेधाऽऽभ्यन्तरा द्वादशाङ्गुला इति

शक्तौ स्वाविरुद्धमन्यतो यराद्यमिति न्यायादनयोः समुच्चयः अशक्तो स्थाण्डिलमेव नाऽऽयतनम्‌ सूत्रे तस्येव विहितत्वात्‌ भट्प्रभृतयस्तु स्थाण्डिलायतनयोः समविकलत्पमाहुः तस्स्मृत्यपेक्षया कल्पसु्रस्य प्रबठ- त्वादबाधेन गतो सत्यां बाधस्यायुक्ततवाच् सुधीमिर्विचारणीयम्‌ स्थ. ण्डिलं चेषुमावावरमिस्युक्तम्‌। इषुस्तु उयरल्निरिषुः स्मृत इव्युक्तलक्षणः अरलिस्तु कलांशरहितो हस्तः। तस्मिन्पक्ष एकैकस्यां दिशि किवचिनयून- सप्तदृशाङ्कलप्रमाणो मजः यदा त्वापस्तम्बमताचतुर्विक्त्यङ्कगलो ऽर- लिस्तदेकेकस्यां दिश्यष्टादशशाङ्कलप्रमाणो भुजः शारदातिकके- हस्तमात्रेण तत्ुयाद्राहुकाभिः खज्ञोमनम्‌ अङ्खटोत्सेधसंयुक्तं चतुरस्रं समन्ततः इति

| 00 1 2 ०-9-99 + कको उचा ~> कः 9 -- -- = ~~~ =+ कनन एक

^ ^ 3

कर. (रिश्च दोः ख. शल्षएः)।

१०४ मारे इत्युपाहञयम्बकविरवितः- [ नित्योपास्तनविधिः ]

अङ्गोत्सेधमिस्येकाङ्गलोचमिति केचित्‌ अङ्गुष्ठ हित्वा यानि चतुरङ्गलानि तावदुच मित्यन्ये कुण्डमार्तण्ड- कनकरूचिरकान्त्या सन्दा स्थण्डिटंवा करमितचतुरघं कृ्मपष्टोन्नतं बुधगुरुकरततुल्येरङ्लैरुन्नतं वाऽ गग मितमपि रम्यं स्वत्पहोमे मुदा त्वम्‌ एवं स्थण्डिलं कृत्वोपलेपनादि कुर्यात्‌ तदुक्तं गद्ये-उपटिप्योहिख्य षट्ठेखा उद्गायतां पश्चास्रागायते नानाऽन्तयोस्तिघ्रो मध्ये तदभ्यु- ््येति। उपलेपने कारणमुक्तं स्मरतिरत्नाकरे प्राणे- सवे वसुधा मेध्या सङ्ोटवनकानना अथ विष्णापदाक्रान्तोपटेपनमिद्‌ कुतः पुरा शक्रो हि वञचेण वृत्र जघ्रे महासुरम्‌ तन्मेदसां हि निलिप्ता तदथमुपलेपनम्‌ तयेका प्रादेशामाचा, उद्गायता प्रागायते दक्षिणोत्तरयाद्र असंसृष्ट मध्ये तिसः षटग्रहण षटरस्वपि टेखास्वघ्चेः प्रतिष्ठापनं यथा स्यादि. त्येवमथम्‌ ताश्च ठेखा दक्षिणेऽ्टावङ्खलाग्युदीच्यां दे प्रतीच्यां चत्वारे प्राच्यामधमित्यङ्खलानि त्यक्त्वा कुयादिति भडाः। अवाङ्गन्लं स्थाण्डिल- व्यासचतुवङाऽर इति प्रयोगचिन्तामणों एतेन प्रादेशमाच्ोदगायत- रेखाया अनुपपत्ति वदन्तो निरस्ताः प्रादेशमात्रा न्यनां वेति वत्तौ उलेखनानन्तरं क्रत्यमाह कारिकाकारः लेखिता येन शकलं य्ञियं तल्निधाय च! अद्धिरभ्युक्ष्य शकलं निरस्याए उपस्परशोत्‌ दोनकः- निधाय शकलं तस्मिन्नभ्युक्ष्य स्थाण्डटं जलेः निरस्य शकटं प्राच्यां पाणी प्रक्षाल्य वाग्यतः इति गृह्यपारेशिषटे तु-यज्ञियशकलमूटेन स्थण्डिलमु्िख्य तच प्रागयं नि- धाय प्रोक्ष्याऽ्येय्यां दिशि निरस्येदिप्यक्तम्‌ इदमेवाऽऽश्वलायनेःस्वी- कार्यम्‌ शोनकपरिशिष्टविराधे परिशिष्टमेव प्रबटमिति पर्वमेव सिद्धा- न्तितत्वात्‌ मेखलानामप्यङ्कलमानमायतनभुज चतुर्विंशा शरूपं बोध्यम्‌) कुण्डानां यश्चतुर्विंशो भागः सोऽङ्गुठसंज्ञकः विभज्यानेन कर्तव्या मेखलाकण्ठनाभयः

-~-~---~-~--* न= +~ ~~~ 9. > -न--

[हिर ग्यप्र)

१क. भरकेतक्र' ! क, हत्वा 5 ख. (साडतरनिः * क, °न्निये त०।

{ नित्यौपासनविषिः ] आचारेन्दुः १०५

दति सोमज्ञेमूक्तेः। आयतनेऽप्युपटेपनादिषिधिमाह परञ्ुरामः- तस्मिन्बुण्डे तु गद्याक्ता कतव्या ्ुशद्ुण्डिका लोकिका्चि समानीय कुण्डमध्ये ततो न्यसेत्‌ इति आयतने भुजमानान्तराणि प्न्थान्तराज्ज्ञेषानि विस्तरभयान्नेहो- ्यते( न्ते ) अथ प्रयोगक्रमः तच्राऽऽ्दौ द्विराचमनमन्ते सक्रदेव संध्याप्रकरणोक्तदेवी पुराणवचनात्‌ परिशिष्टमते तु आदावपि सक्रुदेव तञ्च बहिः करत्वा विहारं प्रविशेत नाथिक्ालायामाचामेदिति निषे- धात्‌ अत एव भडैरोपासनप्रयोग आचमनं नोक्तमिति केचित्‌ अन्येतु निषेधः द्ुध्यथांचमनपरः कमङ्गाचमनमशिश्ालायामपि मवत्येवेव्याहुः दद्मेव युक्तम्‌ आहितायेगारह॑पत्यस्य पश्वा््ारद्ा- जेन सायं सं्यावन्दनस्योरत्वात्‌ ततः प्राणायामः होमे पल्या अपि सांमिष्यमपक्षितपर्‌ पत्युनों यक्षसयोग इति पाणिनिस्षुव्या पत्नीश्षष्वस्य यज्ञर्सयोग एवोत्पञ्चत्वात असमक्षं त॒ होतघ्यं दृपत्योर्निवगादिभमिः हति वचना सावर दक्षिणभागे सर्वषु धर्मकार्येषु पत्नी दक्षिणतः सदा विप्रपादक्षाटने तुं अभिषेके वामतः हति वचनात्‌ ततः संकल्पः अथिशूपपरमेश्वरप्रीत्यथमोपासनं करिष्य हति भटाः ममोपात्तदुरितक्चयद्वारा भरीपरमेश्वरपरीत्यर्थमोपा- सनं करिष्य इति दिवाकरः सायमोपासनं पयसा होष्यामीति रल- माला न्धायविषृस्तु ग्य परिचरेदित्याचायणोक्तव्वात्मातर््च परि चरिष्य इत्याहुः कवि गाद्यन्यकतुके होमे तु ममेत्य यजमानस्येति वाच्यम्‌ करिष्य इत्यत्र करिष्यामीति स्वे कतुगाभिक्नियाफलामा- वात्‌ ततोऽभिध्यानं पारिजात- होप्यन्न्नर्विजानीयात्स्वरूप श्रतिचोदितम्‌ आश्वलायनः-ध्यात्वा समिद्धमभ्यच्य स्दस्थानस्थं हुताशनम्‌ ततः परिसमूहनारि तदेश भियममाह करयपः- अष्टाङ्कुटमिते देशे परिषचनमा चरेत्‌ नवाङ्ुगलिप्रमाणे त॒ विधिना परिधीटयसेत्‌

ननन -~----------~ - ---9- - - ज-िाजोेमकिधमिकधनािनि्यननयकककनडकायगि

ख. शश्वाद्धरः। ख. स्थिता 5 (सनहोम

१०६ मारे इत्युपाहूञ्यम्बकविरवितः- [ नित्योपासनविधिः ]

दशाङ्गुलिप्रमाणे तु परिस्तीय कुशान्कमात्‌ एकादा ङगुरे दके गन्धपुष्पाक्षताविमिः अचयेदिति शेषः स्प्रत्यन्तरे तु-- चिभिश्चैव चतुर्भिश्च पञ्चभिः षटभिरङ्गुटेः से चनं परिधींश्चेव स्तरणं पूजनं तथा इत्युक्तम्‌ अवाथिक्षेच बाद्यमेखला वाऽपाद्‌ानावयि्र्ट्य इति संस्कराररत्नमालायाम्‌ सेचनक्ब्वेन परिसमृहनमपि गद्यते हेमाव्रो- एकमेखलके कुण्डे मेखलाः परिस्ततिः मेखले द्वितीये स्यान्मध्यमे गुणमेखले कारिकायां तु-अरंकरोति पुष्पायेरनलायतनं ततः इति आयतनस्येवाटठंकरणमुक्तम्‌ शिष्टाचारोऽप्येवम्‌ नित्यो पपरिस्तरणानां स्यागाभावः। पुनः पुनरुपयुञ्ज्यादिति स्मृत्यर्थसारे ¶ोमद्रव्यस्याथिहोच्रवहूदहिरेव संस्कारः हौम्यं चाथिहोत्रेणेति तद्धम्ण- तेवेश्चात्‌ मन्त्रास्तु मन्ति सवत्र गृद्यकर्मणीति कर्तव्यतामाघ्रा- तिदेशात्‌ अव चान्वधिभयणं स्मृतिसामथ्यभ्यामितिकातीयसुघाह- धेतण्डुलसोमतेटव्ीहितिलानां नाधिभ्रयणं तेन तत्र पर्य्चिकरणे गेक्षणं हयमेव पयःसप््ववागवोदनादीनां स्प्रतितोऽधिभयणें प्रपणं भवत्येवेति अधिश्रयणानन्तरमेवावज्वल्य तेनैव भिः पर्य यादिति वृत्तौ उद्रासनवेलायां पर्यिकरणं कामिति सिद्धान्त- ष्ये अथाग्न्यचनम्‌ आगश्वलायनः- विश्वानीत्यष्टाभिः पादैः पवतो दिषु चाष्टसु अर्चयेद्रन्धपुष्पायेर्चि स्तूयाहचाऽन्त्यया एग धानेऽपि-विश्वानि इति द्वाभ्यागरुगभ्यां यो बषिमचति। तरत्यापव्‌ः स्वाः फलमाप्रोति चाक्षयम्‌ अग्न्यचनमेशान्या आरभ्य कायमिति प्रयोगसारे सवदिक्संबद्ध मो पराजिताया आरभ्य. कार्यमिति वृत्तावुक्तत्वादिति तदादयः तिः प्रधानहोमः तत्र गृद्यम्‌-अय्रये स्वाहेति साय ज॒हूुयात्सु्याय वाहेति प्रातस्त्‌ष्णीं द्वितीये उभयत्रेति त्ृष्णीं्रहण प्रजापतिध्या- 7थेमिति वृत्तिः उत्तरां तृरष्णीं भूयसीमससशां प्रागुदगत्तरतो वेति [त उक्तव्वादुचराहूतावाहूतिपरिमाणबाध इति सागरे

क. निनेतिद्रा

[ नित्योपासनविषिः ] आचरन्दुः १०७

विष्याः-बहुशुष्केन्धने चाग्न समिद्धे हृताशने। विधूमे टेलिहाने होतव्यं कर्मसिद्धये योऽनर्चिषि जुहोत्यग्नौ व्यङ्कारे चैव मानवः। मन्दा्िरामयाबी दरिद्रो नाम जायते अथिसमिन्धनं वेणुधमन्या कार्यं तदुक्तं संग्हे- वेणोारथिप्रसूतिव्वाद्ेणुरेश्च पावनः तस्मद्वेणधमन्येव धमेदर्थि विचक्षणः वेवटः-वच्रेण बाऽथ पर्णेन पाणिशुरपास्यदारुमिः। कुयद्धथिधमनं कुर्याद्यजनादिभिः मदैस्तुत्सर्गपद्धती व्यजनेनाप्यथिसमिन्धनमुक्तम्‌ संग्हे- धमनीमन्तरा कृत्वा तरणं वा काष्टमेव वा मुखेनाथि समिन्धीत मुखादृभिरजायत

उपस्थानमन््रानाह शोनकः- परिसमुद्याथ पयुक्ष्याप्युपतिषटद्ध विभज्‌ अथः सूकतैश्च सौरश्च प्राजापत्येश्च निव्यश्ञः॥ अथि प्रजापति सायं प्रातः सूर्य प्रजापतिम्‌ अग्र आयूषि तिसुभिद्।भ्यामग्ने त्वामेत्यथ सूर्यो इति मन््ेण ह्युदुत्यं द्वितीयया त॒तीयथा चित्रमिति नमो मिस्य चान्यथा प्रजापते हन्ना तन्तुं तन्वन्द्रितीयया दिरण्यगभसमिति द्यपतिषद्धताकनम्‌ \ इति केचित्तन्तं तन्वश्नित्यस्य सर्वानुकमणिकायामभदेवतोक्तेः परातरू- पस्थान इमं मन्त्रं पठन्ति! अन्ये तु तन्तुं तन्वन्रजसो मानुमन्विहीषि प्राजापत्यां शंसतीव्येतरेयबाह्यणेऽस्य प्रजापतिदवतात्वोक्तः प्रातशूप- स्थानेऽय मन््रः पठनीय एवेत्याहुः इदमेव युक्तम्‌ शोनकेन तन्तुं तन्वन्द्ितीययेत्युभयशष्वेनोक्तव्वात्‌ आभ्वलायनः- प्रातः सायं जपेन्मन्त्रम। चमे स्वर इत्यथ) यरा सायं प्रातर्ये त्वं इति चतसृभिर्वोपतिष्ठेदिति शोनकः उमया म॒ इत्येकेनैव वोपस्थानमुक्तमाहिकचन्दिकायाम्‌ उप- स्थानोत्तरं वा परिस्तरणविसर्भपरिसम्रहनादे कुया दित्यप्युक्तं तेव

) ०८ मारे इत्युपाह्ऽयम्बकविरचितः- [ नित्योपसनविषिः }

मृत्यथसारे चैवम्‌ उत्तरपरिपेकोत्तरमग््यर्चनं विश्वानि इत्यादिभिः चित्कुवेन्ति ततो वद्धिपूजनमुक्तं स्पृत्यन्तर- गन्धपुष्पादिमिषद्धि होमान्ते परिपूजयेत्‌

दहिरथिमनलक्षीकरत्य पजयेत्‌ तञ्चाऽऽयतनादेकादक्ञाङ्गुठं षड- प्गुं वा स्थण्डिलं विहाय तज कुर्यात्‌ वायन्यां द्शशीति संप्रदायः अयिपूजन आरक्तगन्धपुष्पाश्चतान्वजयेत्‌ आरक्तपुष्पेषु जयपापुष्पमेष विवजयेहिति प्रायश्ित्तप्रदीपे विभूतिधारणमाहाऽऽश्वलायनः

अभिवाद्य जपेहैवीं विभूति चैव धारयेत्‌ विभूतिधारणे मानस्तोकेऽयं मन्् उस्यते बृहत्सामेति वा होमे नैत्यके महामखे

सिष्ठः-हेशान्या आह्रेद्धस्म हुचा वाऽथ हुवेण वा वन्दनं कारयेत्तेन शिरःकण्ठासिकेषु करयपस्येतिमन्त्रेण यथाुक्रमयोगतः इति

ङ्खायनघ्चमे-उयायुपं पञ्चभिभन्त्ैः प्रतिमन्त्रं टलाटके

हदये दसक्षिणस्छन्पे वामे यस्मना चिपुण्डं करोतोति ततो न्यूना- तै रिक्ताच्छिद्रत्याथं विष्णं स्मरेत्‌ अन्ते सक्रदेवाऽऽचमनाभैप्युक्तम्‌ थोपासनहोषप्रयोगः प्राडुज्छतस्या्ेः पश्चात्सपत्नीकः प्राङ्मुख पविहयाऽभ्चम्य प्राणानायम्य दसाकालीौ संकत्यं ममोपात्तदुरितक्षय- गया भीपरमेन्वरभीव्य्चं सायमोपासर्मं पयसा होष्यामि चत्वारे [ङ्ग गौतमो बाभदेवोऽभ्चिखिष्टुप्‌ अश्चिमूतिध्याने वि० चत्वारे ङ्गा० क. सत्तदस्त० स्ोद्केन पाणिनज्ञानोमारभ्य प्रदक्षिणं पुनः नरुूद्रूमाहाय धिः पारेसदुष्य पारसतीय॑ पर्क्ष्याऽभयतनादुत्तरतः शरा- द्ावङ्ारानपोद्य तेषु पयोऽपिभ्ित्य ज्वलता दभे।स्मुक्ेनावज्वल्य {हन पाजक्षाटनोद्कं छवसानःव तेन प्रतिपिञ्चेत्‌ तनोऽबज्वलनो- मुकेनेव चिः पर्वथिकरत्वोत्मुकं पश्िमायां निरस्याप उपस्प्श्य दुग्धं नद्रिमपयन्तं श्रपयित्वा क्प॑च्चिवोद्गुद्रास्य किचित्कालमाकाशे धृत्वाऽ- रुद्ग्भूमा निघाधाङ्कारानायतने विसृज्यारेः पश्चिमत आस्तीणकुशेषु मेधा सह हवनाय विभ्वानि इति तुचस्याऽऽत्रेयो वसुश्रुतोऽ- प्रखष्टुप्‌ % द्ाभ्याप्र्चनेऽस्त्ययो पस्थाने वि०। विश्वानि नो

गयः) जन-जनने

* ९. पत+ ' मत-- द्वु रन रन्तवास उपस्थानम र्‌ातं वेतत तदव यमात भात

--~--->--~ ~ पिर

4१ > रत्‌

[ नित्योपासनविधिः | आचारेन्दुः १०९

सिन्धुं न०। अध्ने अ० अस्माक ° यस्त्वा हृदा० अमर्त्यं जातवे० प्रजाभि इत्यायतनमेश्ानीप्रमृत्य- दिक्षु कमेण गन्धपुष्पाक्षतैरटंकरत्य, यस्मे त्वं सु० क. इत्युप- स्थायोपस्थाविरोधेन दक्षिणजानु संपात्य तुष्णीं समिधमग्नो ` प्रागायरतां प्रक्षिप्याप उपस्पश्य समिधि प्रदीप्तायां मृलतो द्यङ्खगल प्रदेशे जान्वाच्येव

व्यपाणिमृ्वाङ्गगुिं हदि निधाय अश्रये स्वाहा अग्नय इण० जान्वाच्येव पूर्वाहुतेरेशान्यामुत्तरतो वा भूयसीम्‌ प्रजापतय हत्यु- पांशु ध्यात्वा स्वाहेत्युक्त्वा प्रजापतय इवं मम ततोभ््रेवांयव्यदृशे प्रह्ीभूतः स्थित्वा कृताखलिरथिमीक्षमाणः-अद्न आयूषीति तिसृणां शतं वेखानसा कषयः। अभिः पवमानो देवता गायत्री छन्दः अग्न्यु- पस्थाने वि०। अग्र आयूपि० क.३।अगे तवंन इति चघच््णां गौपायना लौपायना वा बन्धुः सुबन्धुः श्रुतवन्धुधिपरबन्धुश्च क्रमेण ऋषयः अिदुवता द्विपदा विरारूछन्दः। अग्न्युपस्थाने वि०। अभे त्वं नो० ऋऋ. प्रजापते हहिरण्यगमंः प्रजापएतिश्िष्टुपए्‌ प्रजापत्युपस्थाने वि०। प्रजापते ऋ.१ तन्तुं तन्वन्देवाः प्रजापतिर्जगती प्रजापत्यु° तन्तुं तन्व्र ° कं. » हिरण्यगर्भं इत्यस्य हिरण्यगर्भः प्रजापतिश्ि- टुप्‌ प्रजापत्युप० हिरण्यगर्भः स० ऋ. मे स्वर० इत्युपस्थायोपविर्य परिस्तरणान्युत्तरे विसृज्य परिसघुद्य परयक्ष्य विश्वानि इत्यर्चयित्वा वायञ्यदृ्ो अय्यये नम इति गन्धपुष्पधूपदीपनैवे- द्यानि समभ्यं प्रदक्षिणीकृत्योपदिश्य मा नस्तोक इति विमृति धृत्वा श्रद्धां मेधाभिति संप्रार्थ्य नमस्करत्य मन्वहीर्न क्ति० १। प्रमादाक्कुवं० १। हति विष्णुं संस्मृत्य सकरदाचम्यानेन सायमौपासनेन भरीपरमेश्वरः प्रीयतामिति कर्मश्वराय समर्पयेत्‌ इति सायं होमः! अथ प्रातर्होमं विशेषः प्रातरोपासने पयसा होष्यामि अथिध्यानादि समित्पक्षे- पान्तं करत्वा, सूर्याय स्वाहा सुयायेदं ममेति प्रथमाहुति साय- कालद्वितीयाहूतिवहि तीयाहुति हुत्वोपस्थानं कुर्यात्‌ सूर्यो नो दिव- स्पावित्यस्य सौर्यश्चक्षुः सूर्या गायत्री सूर्योपस्था०। उन्सू्यांनो दि० ऋ. उदुत्यं काण्वः प्रस्कण्वः सुयों गायनी सुयाप० उदुत्यं जा०। क. विधं देवानामाङ्किरसः कुत्सः सूर्यखिष्टुप्‌ सूर्योप०। चित्रे देवा० ऋ. नमो मिच्रस्येति सौर्योऽभितपाः सूर्यो जगती सूयोंप०

८: वक ~ ~ कम्‌+ ~ -~ ~~ कल~ = = 0 4 आछ५.० पाका -नािनोकिनि्कानययाचयययायाना णेः पनि

१. ननानः।२क. पवा अभिजः।

११० माटे इत्युपाह्वञयम्बकविरवितः- [ नित्योपासनविधिः ]

नमो मित्र० कं. प्रजापत इत्यादिधिमिः प्राजाप्तयेश्चोपस्थाय 3 मे स्वर इत्युपस्थाय परिस्तरणविस्रगाद्याचमनान्तं कृत्वा ऽ- नेन प्रातरीपासनेन श्रीपरमेश्वरः प्रीयतामितीश्वरायार्पयेत्‌ अथ फेवटमसूत्ोक्तोपासनहोमः आचम्य प्राणानायम्य वे्कालोौ स्मृत्वाऽ पिरूपपरमेश्वरप्ीव्यथमोपासनं करिष्ये अधि परिसमुह्य परिस्तीर्य पयुक्ष्य होमद्रव्यं संस्कृत्य समिधा सह स्वाग्रे कु्ेषु निधाय समिधं तृष्णोमद्यावाधाय अरय स्वाहा अग्नय इदम्‌ प्रजापतये स्वाहा प्रजापतय इदम्‌ ततः परिस्तरणविसर्गपरिसमूहनपयक्षणानि छरुत्वा षिष्णुं संस्परुत्याऽऽचम्यानेनोपासनेन भीपरमेश्वरः प्रीयताभिती- श्वरापेणं कुर्यादिति सायमोपासनम्‌ प्रातस्तु मिस्थाने सूर्योऽन्यत्स- मानम्‌ इति केवटसूत्रोक्तोपासनहोमः प्रातर्होमोत्तरं सौरजपमाह याज्ञवल्क्यः- हुत्वाऽप्रीन्सूर्यदैवत्याश्पेन्मण््ान्समादहितः कण्विधाने शोनकः-कम्मिस्तु साधषष्टीभिः सोरीभिः प्रत्यहं द्विजः उपतिषठेह्िजः सूर्यं सर्वरोगेः प्रमुच्यते

अचत प्रत्यहमिति भ्रवणान्चित्यत्वम्‌ इत्याचारेन्दौ सौरजपविधेः। अथ पत्नीकुमारीकरतंको होमः आचमनप्राणायामी तृष्णीं कता देशकालौ संकीत्यां थिरूपपरमेश्वर प्रीत्यथमीपासनं कररष्ये परिसमुद्य परिस्तीथं पर्युक्ष्य होमद्रव्यं संस्कृत्य तत्समिधा सह स्वाग्रे कुशेषु निधाय तुष्णीं समिद्धोमं कृस्वाभ्य्रये स्वाहा अग्नय इदम्‌ प्रजापतये स्वाहा प्रजापतय हदम्‌ प्रातरथिस्थामे सूर्यस्ततः परिस्तरणानि विसृज्य परिसगरहनपयु- क्षणे कृत्वा विष्णं स्मृत्वा तष्णीमाचम्यानेनौपासनेन श्रीपरमेश्वरः प्रीय- ताम्‌। मतान्तरे तु तृष्णीमेवाऽऽहुतिद्रयं सायं प्रातजहुयादन्यत्समानम्‌ स्यृत्यथसारे तु पत्नीकुमारीकर्तुकहोमे परिसमूहनपयंक्षणयोवंज्यत्वमुक्तं तत्ायेणाऽऽपस्तम्बविपयकमिति माति तेषां परिसमूहनपयुक्षणयो- रदितेऽनुमन्यस्वेत्यादिमन्त्राक्नानादिति सागरे इति पलनीकुमारीक- तुंकहोमः

अथाऽऽपत्काले होमद्वयसमासः गद्यपरिरिष्टे सायं प्रातहोमः सायं वा समस्येन्न तु प्रातः प्रातःसायंहोमाविति आभ्वलायनस्मृतिरपि-

~=“ ~> ^> क~~ "यी मी भि

\ १ख. चछ, ७2

[ पक्षहीमादिविधिः ] भावारेन्दुः १११

सायंप्रातस्तनौ होमावुमौ सायं समस्य तु सायंकालस्य मुख्यत्वादथिहोत्रमिति भरुतिः॥ समस्य सायमारभ्य जुहुयात्सायमाहूती परिपिच्याऽऽहुती प्रातहत्वा तु परिषेचयेत्‌ हविष्यान्तं द्विवैवत्यमिति सूर्याश्चिदैवतम्‌ समस्ये पश्चभिकग्मिः प्रजापते नित्यशः छन्वो गपरिशिष्टे-सायंहोमात्यये प्रातहस्वा तां सायमाहूतिम्‌ प्रातर्होमं ततः कुर्यादेष एवोत्तरावधिः अथ पक्चहोमादयः भेत्रायणीयपरिशशिष्टे-तस्मादामयाव्यार्तऽर्धमा- सायागिरोच्रं जुहुयात्‌ पक्षादौ पर्वणोऽन्ते वासाय प्रातरेव चतुर्दश चतुर्गृहीतानि चतुरुन्नयेत्‌ एका समित्सकृद्धोम इति तेन पर्वणि सायंकाले प्रतिपदि वा सायं पश्चहोमारम्भः भडेस्तु प्रतिप- तभ॒त्येव सायमादिपक्षहामारम्भ हव्युक्तम्‌ स्मुत्यथसार्िकाण्ड- मण्डनयोः- आमयाव्या्तिमानापदूतो वाऽध्वगतोऽपिवा। राष्भङ्क धनाभावे गुरुगेहे वसन्नपि अन्येष्वेव प्रकारेषु निमित्तेष्वागतेषु समासमयिहोघ्राणां यथासमवमाचरेत्‌ अनापदि पक्षहोमे तन्तुमती शिप्रायधित्तमित्युक्तं प्रदीपे भिकाण्ड- मण्डनः- पक्षहोमानश्ेषान्वा शेषहोामानथापि वा समस्य जुहुयादिति तथा- एवं प्रतिपदोऽन्यत्र यत्राऽऽपदुपजाथते तथेवोपवसथ्यात्पाग्यत्र ह्यापदिनक्यति तुतीयायां चतुध्या वा पश्चभ्यामितर वा! तदाद्‌नां तदन्तानां होमानां स्यात्समस्यता आपदेवावपिर्होमसमासस्याभ्युपेयते पक्षत्रयं पक्चहोमसंततौ पुनराहितिः तावता नापगच्छेचेदृापत्पक्षे तुतीयके

कर. ^्त्समास्यः |

११२ मारे हत्युपाह्व$्यम्बकविरवचितः- | होमपरायश्वित्तानि ]

(0

कृच्छेणा पि विनिर्वत्यं तत्र होमान्विने दिने पक्षान्तरे पनः कामं पक्षहोमादिकं चरेत्‌ पक्षहोमादिप्रयोगस्तु गह्यायिसागरप्रयोगर त्नादाववगन्तवयः अभि- संरक्षणं गोशकरविण्डेन कार्यम्‌ तदुक्तं पारिजते- बुसेश्च गोशकरषिपिण्डेरथिसंरक्षणं स्मृतम्‌ अथ प्रसङ्गा क्किचिद्रृद्याथिषिषये प्रोच्यते तच्राऽऽदावतुगतप्रायश्चि- तम्‌ नित्यो धा्याऽयियद्यनुगच्छेदायतनमध्ये यदूष्माऽस्ति तदा तेलादि- यत्नेन प्रत्यक्षं कुयात्‌ यदि नोष्मा तदा मस्मापोष्याऽऽ्यतनं गोमयनोप- टिप्यानुगतं गृह्याधियुत्पाद्यिष्यामी ति संकल्प्य िश्य भौषियागारात्स्व- ¶हाद्राऽथिमाहत्य प्रतिष्ठाप्य परिसमूहनादि कृत्वा पवि्रोत्पत्निपूर्वक- माज्यं संस्करत्यायाश्वेति सुवाहूातं सर्वप्रायश्चित्ताहुति हुता परिसमू- हनादि छ्ुयात्‌ द्वादृक्ञराचपर्यन्तमिद्मेव प्रायश्चित्तम्‌ तदूर्ध्वं पुनःसं- धानम्‌ इत्यनुगतप्रायाश्चेत्तम्‌ अथ होमप्रायश्चित्तानि तत्र पयोहोम हदानीं तनरिष्टैः सिद्धइग्धस्वीकाराहोहनकाटे गवामरुपवेश्ञनादिप्रायश्ि- तानामप्रसङ्गात्तानि लिख्यन्ते अधिभधितं पयः स्थाटीमृठेन यदि रवति तदा गभं घ्नवन्तमगदमकमांिहोता पथिव्यन्तरिक्षम्‌ यतश्युत्तदय्यावेव तन्नाभिप्राप्रोति निकातिं परस्तात्‌ इव्यनेनामिमन्व्य दुग्धमप्मु प्रक्षिप्य सवप्रायश्चित्तं हुत्वा हेपेण नुहयात्‌ अशेषे पुनईग्धमानीय जुहुयात्‌ अथाधिश्रयणमारमभ्याऽऽ्हो- पयन्तं स्शावस्थायां पयसि स्कच्ने यद्य दुग्धं पाथेवीमसत्त यदोषर्धीरत्यसपदययदापः ) पयो गृहेषु परयो अध्न्यायां पयो वस्सेषु पयो अस्तु तन्मयि। इति स्कन्नं दक्षिणेन पाणिनाऽभमिसाञ्जपेत्‌ यावत्स्कन्चं तावजले क्षिप्य स्थाल्यां होमद्भधस्यापर्याप्तावपि मान्नापचारेण तेनेव होमः पर्वस्कन्न आज्यं सस्करत्य तेन होमः माच्ापचारहोम आज्वहोम इति पक्षद्रये यां कांचिद्रारुणीं जपित्वा यया कयाचिद्रारुण्या होमः प्राक्रतहोममन्न्रयोरपवादो वारुण्यन्यस्माद्धोमकालायजमनस्यानशनम्‌ गाणगारिमते पुनहामं तत्करणपक्षे शेषहोमतन्वं समाप्य पुनद

[1 कक कणा वा 11111 [1 0 1 क, 2 [क

क़ (्तेनवः¦ यस्यं पः।

[ होमपरायश्वितानिः] आचारेन्युः ११६

भारम्मं क्यात्‌ अथाग्िहोत्रमधिभितं यदि शब्दयेत्तदा समोषा पाप्मा- नमित्यभिमन्बयेत्‌ ततः सवप्रायधित्तमिति केचित्‌ अथाधिभनिते पयआदिव्रव्यं विष्यन्द्नेनार्धि मूभि वा प्राप्यते तदा शान्त्य शान्तिर्वा आप इति तदुप्युदृकं प्रसिच्य दक्षिणेन पाणिनाऽमिगुश्य दिवं वतीयं वैवान्यज्ञोऽगात्ततो मा दविणमा्टान्तरिक्षं ततीयं पितृन्यज्ञोऽगात्ततो मा व्रविणमाष्ट पथिवीं तृतीयं मनुष्यान्यज्ञोऽगात्ततो मा द्रविणमा ययोरोजसा स्कभिता रजांसि वीर्येभिर्वीरतमा हाषिष्ठा यापत्येते अप्र तीता सष्ोभिर्विष्णु अगन्वरुणा पृ्वहूताषिति जपेत्‌ उद्वा सित उद्वास्य माने वा पयो विष्यन्दनेनाथि भूमि वा प्राप्यते तदा मही योरित्यनेनाऽऽ हवनीयस्य भस्मान्ते निनयेत्‌ ततोऽन्यष्व्यमानीय संस्कृत्य होमः शोषेणेति केचित्‌ यदि विष्यन्दनेन स्थाल्यां बहिगंमनमा्रेणाथि मूमि धा प्राप्यते तवा प्रायधित्तम्‌ अवज्वलनपमभत्याहोमपर्यन्तं तण्डु- लादिरभ्ये स्कन्ने

समुद्रं षः प्रहिणोमि स्वां योनिमपिगच्छत

अरिष्टा अस्माकं वीरा मयि गावः सन्तु गोपती

इत्यभिमन्छय जले प्रक्षिप्य शेषेण जुह्यात्‌ स्वस्कन्ने पुनर््रव्यभु- त्पायय होमः यदि कैशनखक्षीटादिनाऽन्येरवा बीभत्सेदुष्टं प्रजापते स्वदित्युचा वल्मीकट्वारेऽण्छु वा तृष्णीं पक्षिप्यान्यद्रव्यं संस्कृत्य हामः अस्यापवावमाह गोपालटः- पिपीकिकामक्षिकाभिः क्ठुदशीरेनं दुष्यति तानुद्धत्याद्धिरभ्युक्ष्य तद्ूदुत्पूय हू यताम्‌ स्कन्नापवादः कुतूहले-सर्वमिदं प्रायधित्तमाहुतिपरिमाणद्रध्यस्कन्वन एव न्यूनस्य आहुतिपरिमाणं तु प्रागुक्तम्‌ चन्द्रिकायां त्वाहुतिप- रिमाणाह्यनस्कन्दने स्कन्नानुमन्त्रणं कृत्वा सर्वप्रायशित्तमित्युक्तम्‌ प्रायधित्तप्रदीपे- मस्मन्यग्मौ हबिधनि वेद्यां स्तीर्णे बर्हिषि कूच विप्रस्य पाणो स्कन्नदोषो विद्यते इति यद्यायतनाद्रहिः षटूधिक्षादङ्गुटादवागयिः समस्त एकदेशो वा बहिः पतेत्स प्रायथित्तसमापिपयन्तं स्थितियोग्यस्तदा-3ॐ इव्‌ एक°

ख. "ल्छन्दने पः ख. षडविशः

११४ भारे इत्युपाह्वञयम्बकविरचितः- | सुयोर्चनविभि;

इतिमन्व्रेणाऽऽयतने प्रक्षिपेत्‌ तत आज्य सस्करुत्य समस्तण्याह- तिभिः सर्वप्रायधित्तं जुहुयात्‌ .षट्‌चिदशङ्गगुकातिकमे पथिकृचसः रणाहरतिर्वा अेजलादिनोपहतौ यदि क्षुद्रोपघातः स्याद्ग्रीनां तत्र तत्र तु) पुनस्त्वेति समिन्धानं पुनस्त्वेति घुवाहतिः पयत्नं विनेवाय प्रज्वलित उद्ीप्यस्व मानो हिनश्सीतिद्राभ्यां समि. बूुयमय्मावाद्ध्यात्‌ नाज स्वाहाकारः प्रधानाहूत्योः संसग सर्वप्राय- श्चित्तं विशेषानभिधानात्‌ अनाज्यहोमे सर्वत्र प्ायाश्चेत्तमन््रजपो वेषि (र्वमुक्तम्‌ इति होमप्रायशित्तानि इति शाणण्डिल्यकुलसंमवमारे इत्युपनामकनारायणात्मजञ्यम्बकवि- चित आचारेन्दौ नित्योपासनिधिः अथ सू्यांचनम्‌ तदुक्तं पारिजाते- प्रातःसध्यावसाने तु नित्यं सूर्यं समर्चयेत्‌ इति अचर यद्यपि प्रातःसंध्यावसान इत्युक्तं तथाऽपि होमोत्तरमेव सुयां- वेनम्‌ _ प्रातःसंध्यावसाने तु स्वयं होमो विधीयते इति दक्षवचसा होमस्यापि संध्यावसाने कतंव्यत्वात्तद्‌तिक्रमे प्राय भ्रेत्तविधानाच्च यस्य तु नाथिपरिग्रहस्तेन सध्यावसान एवं सुयाचनं एरतष्यम्‌ सुयपजाप्राज्ञस्त्यं मविष्यत्पुराणे- प्रदद्याद्वै गवां लक्षं दोगधीणां वेदपारगे एकाहमचयेद्धानुं तस्य पुण्यं ततोऽधिकम्‌ तथां च-पः सूर्यं पूजयेन्नित्यं प्रणमेद्राऽपि मक्तितः ¦ तस्य योगं मोक्षं बध्रस्तुष्टः प्रयच्छति विशेषतश्चाऽऽरोग्यफलकं सूर्यार्चनम्‌ आरोग्यं भास्करादिच्छेदिति चनात्‌ तत्र तुचमन्ब्रेणाऽऽराधनमुक्तं मविष्योत्तरपुराणेऽजुनं प्रति मगवता कृष्णेन- उद्यन्नयेतिमन्त्रोऽयं सोरः पापप्रणाशनः रोगघ्नश्च दिषघ्रश्च मुक्तिमुक्तिफलप्रद्‌ः

ख, यलेनेः।२ख.श्यायः।.

` [ सुया्नधिधिः ] आारेन्युः ! ११५

कण्वेन पुरा हृष्टो गुह्याद्रह्यतराो महान्‌ पुत्रस्य रोगनाशाय सवलोक हिताय तेन चाऽऽराधितो देवस्तुचमन्त्रेण मास्करः इति

अथ भ्रीमास्कररायोन्नीततुचमास्करानुसारिणी संक्षेपेण तुचार्ष्यप- दध तििख्यते शच्यासन उपविर्याऽऽचम्य गायन्या चिः प्राणानायम्य देककालो संकीर्त्य ममाम्मकरोगनिरासद्राराऽऽरोग्यसिदध्य्थं भ्रीसूर्यप्री वयर्थं वोद्यन्नद्येति सूरयदवत्येन तुचेनामुकसस्याकाभिरावात्तिभिरष्यं पानं करिष्य इति संकल्प्य उत्तिष्ठन्त्विह मूतानि भूम तिष्ठति मूपतिः। सर्वषामविरोधन बह्मकमं समारमे हति मतानि प्रायं 3ॐॐ2 पृथ्वि त्वया धता टोका देषि त्व विष्याना धृतां त्वे धारयमां देवि पविचं कुरु चाऽऽसनम्‌ इत्यासन प्रसाय भुभुवः स्वरोमित्युपविश्य तं तपःसत्या- त्नेऽख्राय फडितिमन््रेण तर्जन्यङ्गुष्ठजन्यदशच्छोरिकामिदवंश दिक्षो घवृध्वा = 3 तीक्ष्णदंष् महाकाय कल्पान्तदहनोपम भेरवाय नमस्तुभ्यमनुक्ञां दातुमहेसि हति क्षेजपालानुज्ञां प्राथयेत्‌ बह्मरन्धगते चन्द्रमण्डठेऽग्रतवर्षिणीम्‌ मवानीं भूमिद्युदध्यथं मावयेदम॒तेश्वरीम्‌ ततस्तन्मौ टिनिष्यन्दृश्धाकलोटवृ्टिभिः चिन्तयेन्मय्रमात्मानं मूमिश्युद्धिरियं मवेत्‌

इत्यान्तरमभूष्युद्धिः ततो लेवंरयंहं इति पश्च मूतबीजानि कुम्भके सकृदावर्तयेत्‌ इति रहस्यभूतश्ुद्धिः ततो हदि हस्तं धृत्वा आं सोऽहमिति चिः पठेत्‌ इति प्राणप्रतिष्ठा ततोऽथ बद्ध्वा अं आंइईउञंकक्लंदषएपेओंओंअंअःकं खंगंघंङ्च॑ंकछं जंञ्चजंवटदठङंदंणंतंथंदधंनंपफषवंमंमयं रटंषं शं षं संहंठं क्षं इति मातुकाः पठटन्नखल्यन्त्गता विभाव्य मूधौदिन्यापकं

+ स, श्रीसवितुसृयंनारायणदवताश्री ब, लयथमृय, ख, मवरोः। * क, तु

¡१६ मारे इत्युपाहुडयम्धकविरचित्तः- [ सु्याचनधिषिः ]

चेन्यसेत्‌ इति मातुकान्यासः अस्य मूतशुद्ध्यादिमातुकान्यासा- स्यैकविनिकियमाणकर्मांणि प्रति तन्त्रेणोपकारकत्वमतः कर्मान्तरारम्भे एतावेतवारम्मे 2) पुनः करणमिति अथाधंचेषडङ्गः भां उद्य. प्र्य० वम्‌ मिचरषिभ्यां नमः। अङ्गुष्टाभ्यां नमः। भीं हृद्रोग 7ा शाय सूर्यमानुर्भ्यां नमः तजनीर्यां० भूं श्युकेषु० दध्मसि बगपूषभ्यां० मध्यमार्म्यां०। भँ अथो हारि० भ्मसि हिरण्यगर्भ- परी चिभ्यां ° अनामिकाभ्यां० भौ उव्गादय० सह आदि. यसवितुभ्यां० कनिष्टिकाम्यां० भः द्विषन्तं मह्यं ° रधम्‌ भरकमास्कराभ्यां ०। करतटलकरपुं्ठाम्यां ° एषं हृदयादिन्यासः इत्यरधं- बषडङ्न्यासः अथ पूजा गं गुरुभ्यो नमः गणपतये नमः भीं मीसूर्यांय नमः इति नलरा तुचमष्टा्विंशतिवारं यथाशक्ति घा जपित्वा वाये स्वनाभिरसमितं देवतापीठं संस्थाप्य स्ववाममागे क्षाटितमाधारं नेधाय तत्र क्षालितां वधनीं स्थूलां निक्षिप्य तां छुद्धोद्कैः कप॑रवा- सेतेरापयं क्षालितेन पिधानेनाऽपिवभ्यात्‌ ततः स्वस्य देवतायाश्च ध्यगामिन्यां तिर्यग्वीथ्यां गोमयोपटिप्तायां षाममागे कलङ्घा संस्थाप्य गुद्धजटेन गायञ्याऽऽपूरयाक्षतानिषक्षिप्य उदकुम्माय नम इति गन्धा- देभिः संपृज्य कलशस्य मुखे विष्णुरित्यभिमन्तरय घण्टायै नम इति घण्टां पूज्याऽऽगमाथ तु देवानामिति तां वादयित्वा कटकशोदकेनाऽऽपो- हे ति विभिरात्मानं पूजासंमारान्देवगृहं संप्रोक्ष्य पूर्वस्थापितपीठे हाप सूयेप्रतिमां सूयकान्तं द्वादृशशदलेनाऽऽवृतमष्टदठं सकणिकं ग्रं वा निक्षिपेत्‌ जलरसामिध्ये जठ एव वा यश जिन्तनेकलशो- केन मूलेन प्रोक्षेत्‌ तत॒ आं आधाराय नमः कृ कुर्माय०। ~ शेषाय० वं वराहाय० पं पृथिव्यै न० अकं #न्वाय० नां नालाय ०। पं पद्माय नमः पं पतरेभ्यो० कं कणिकाकेसरेभ्यो ° इति दश देवता यन््स्योत्तरतः पूजयेत्‌ भत्र पूजनं नाम गन्धपुष्पाक्षतानां केवलाक्षतानां वा देवताभ्यानपुरः- पर तत्तत्स्थाने प्रक्षेपः

ततः-अरुणागेसरं हेमद्युतिङुण्डट प्नषितम्‌ तेजोरारि भिया युक्तं तप्तकाश्चनसंनिमम्‌

| काका ~~~ ~~ मिदि मिद चय छः जभ्य नयाजागयवणा्ुकामिकिककत यामः

ख. पृष्टभ्योए। र्स्न.गं।

[ सुयोचनधिषिः ) आचारेन्दुः ११७

किरीटिनं पश्मनेतं पद्मरागविभूषितम्‌ सिन्वूरारुणमीशानं वामा्धदयितं रविम्‌ पाशाद्भुशधरं देवं साक्षसचकमण्डलुम्‌ प्रसन्नववनं शान्तं फकमलासनसंस्थितम्‌ सपताश्वेनैकचक्रेण रथेन विराजितम्‌ चन्द्रादिभिगहेयुक्तं केयुरादिषिमूषितम्‌ नानाविधैरावरणदैवतेरभितो वृतम्‌ ततोऽपि दरे तद्रहिमिदग्धदेहं निजामयम्‌ रोगानन्यानपि महुः कम्पमानान्कृताश्चटीन्‌ बह्मेव सञचिदानन्दमिति ध्यायेहिवाकरम्‌ एवं हदि यण्त्रे चिन्तयेत्‌ इति ध्यानम्‌ गन्धपुष्पाक्षतयुतम- अटि प्रसृते हृदि कृत्वा 3ॐॐ एहि सूय सहस्रशो तेजोराशे जगत्यते अनुकम्पय मां मक्त्या प्रसीद्‌ परमेश्वर हति निरुचार्य उदयन्नय ऋ. मगवन्नागच्छाऽऽगनच्छ आवाहयामीव्युक्त्वा हृदि ध्याता मूरति तेजोरूपां श्वासमार्गेण पुष्पा- अटौ समानीय पुरःकल्पितमूर्तब॑ह्यरन्धे पुष्पाथरलिना सह॒ तत्तेजः प्रकिप्य तहूारा प्रवेश्य सधांवयव मावेन परिणमयेत्‌ आदित्यं सहस्रश प्रमातीतसमुद्धवम्‌ लोकनाथं जगचक्चुः सूर्यमावाहयाम्यहम्‌ भ्रीसूथायाऽऽवाहने समपंयामि नम हत्यक्षतानिक्षिपेत्‌ हत्यावाह- नम्‌ १॥

3ॐॐ कालात्मा सवमूतात्मा वेदात्मा विश्वतोमुखः यस्मादथिस्वरूपस्त्वं ततः पाहि दिवाकर श्रीसूर्यायाऽऽसनं समपेयामि नम इति मण्डलस्योत्तरतो द्‌ यात्‌ ॥२॥ 3ॐॐ एहि सूर्यं सहस्रांशो तेजोराशे जगत्पते अनुकम्पय मां मक्त्या गृहाणार्ध्यं नमोऽस्तु ते भरीसूर्यायाध्वै समर्पयामि नम इति पश्च देवशशिरसि वा गन्धपुष्पाक्ष- तयवकुश्ञाग्रतिलसर्षपद्रवांसहितजलरूपमर््वं तेजसेन परत्रिण दद्यात्‌॥६॥ उदु त्यं० ऋ. भीसूर्याय पाद्यं समपंयामि नम हइत्यासनमण्डल-

जामयो मामो नानि

१. श्रद्‌

११८ मारे इत्युपाहश्यम्बकविरचितः- [ सुयोचनविषिः)

योर्मध्ये पश्च वा इयामाकदूवांकमटविष्णाक्रान्तासहितं केवलं वा सिलं पाद्यं दद्यात्‌ ॐॐ अपव्येता० ऋ. भीसु्यायाऽऽचमनं समर्पयामि नम इति पञ्चे जातिटवङ्गकङ्ोलमिभ्रितेन कपुंरादिवासितेन जटेन केवलजलेन वा तेजसपाेणाऽऽचमनं दयात्‌ ॥५॥ 3ॐ अह भ्रमस्य ऋ. श्रीसूर्यांय स्नानं समर्पयामि नम इति कस्तूरीरोचनाकुङमादिमि- भितं जटं मण्डलकेसरे दद्यात्‌ अवा््यादिषु प्रक्षेप्यद्रव्यालामे तण्डुला- नेव तत्तद्धावनया क्षिपेत्‌ तरणि क. श्रीसूर्याय घसं समपंयामि नम इति पञ्मस्य बहिमागे द्वारादो षञ्ज निवेदयेत्‌ प्रत्यङ्‌ द° क. भीसूर्यायोपातं समर्पयामि नम इति वस्रस्थाने दयात्‌ 3“ येनापाव० क. भीसुयाय गन्धान्समर्पयामि नम इति पश्चे वद्यात्‌ ९॥ विद्यामेषि० ऋ. भ्रीसूर्याय पुष्पाणि समपंयामि नम इव्यूष्वंमुखानि पष्पाणि पञ्चे इयात्‌ १० अथाऽ वरणपूजा तत्र कर्णिकायाम्‌ 3 सूर्याय नमः प्रागादिद्वादश्दटेषु मि्राय नमः; ॐॐ रवये नमः सूर्याय नमः भानवे नमः खगाय नमः पुष्णे नमः हिरण्यगर्मांय नमः मरीचये नमः ॐॐ आदित्याय नमः ॐॐ सवित्रे नमः अकाय नमः। भास्कराय नमः। १२ दक्षिणपार्श्वे दण्डाय न०। वामपाभ्वं पिङ्गलाय न० अग्रे अरुणसारथये न० तुचेन सुयांय पुष्पां द्वा

अभीष्टसि्ध मे देहि शरणागतवत्सल

मक्त्या समपये तुभ्यं प्रथमावरणार्चनम्‌ | इति कलटङ्ञाजलेन देवस्य दक्षिणहस्त आवरणपजां समर्प्यं नमेत्‌ इत्यावरणप्रूना सप्त तवा क. श्रीसूर्याय धूपं समपंयामि नम इति देवस्य पादाभिमुख्येन धूपं प्रदृर्यं देवस्य वामतो धूपपाच्रं स्थाप येत्‌ ११ अयुक्त सप्त० क. श्रीसूर्याय दीपं समपयामि नम इति देवस्य दुश्याभिमख्येन दीपं प्रदु्यं देवस्य दक्षिणतो दौ पपातं स्थापयेत्‌ १२ देवस्वं पुरतो वामे दक्षिणे वा कृतमण्डले नेवे्यमृतें पारं निधाय उद्वयं तमस० क. श्रीसूर्याय नैवेयं समर्पयामि नमः १२ इत्युक्त्वा प्राणाय स्वाहेत्यादि पटित्वा श्रीसनर्याय पानीयमिद्‌ स० नेवेद्यपाचमुत्तरतो निधाय श्रीसूर्याय गण्डूषानिमा न्स० श्रीसुयाय हस्तप्रक्षालटनमिदं स०। श्रीसूर्यायाऽऽचमनीयमिदं स० श्रीसूर्याय मुखप्रोञ्छनमिदं स० इति सर्वं समर्पितं विभावयेत्‌

[ सुयौच॑नविषिः 1 आवारिन्दुः।: ` ११९

उद्यन्नद्य क. भरीसूर्याय फलानि स०॥ १४ शुकेषु ° क.१ भीसू्याय ताम्बूलं स० १५॥ ततः सूयांय प्रसन्नाय स० हत्यष्य द्त्वा 3 उदगादय० क. भरी सूर्याय दक्षिणां स० १६॥ ततस्तुचेन पुष्पा्रटि द्वा कूपाकूपारतुल्यास्वथ नदनदीखेयकासारवापी- ष्वापाताटं प्रविषटैदैशशतगुणिते रश्मिभिवारि भूरि ग्राहं माहं निषिश्चन्षुखयसि तु षितान्पादपान्पादहीना- नेषा ते दानधादी निरुपधिकरुणा वेति मानो विद्मः १५ विकतंनो विवस्वांश्च मातैण्डो भास्करो रविः लोकप्रकाशकः श्रीमांहोकवश्ष्गेश्वरः छोकसाक्षी चिलोकेश्ः कर्ता हरतां तमिखहा तपनः पावनश्चैव शुषिः सप्ताश्ववाहनः गमास्तिहस्तो बह्मा सर्वदेवनमस्कृतः इति स्तुत्वोत्थाय दृक्षिणं हस्तं प्रसायं शिरोवक्षमरजमूले नमयित्वा दृक्षकाटं किचिद्धिनाम्य प्रादक्षिण्येन सप्तवारं वेष्टयेत्‌ ततो देवस्य साक्षादृमिमुखं मागं परिहृत्य किचित्पार््वभागस्थो देवामिमुखमृध्वंबाह- ईण्डवद््‌मूमौ निपत्य हृदये चिबुकं वक्वं नासिकां टलाटकम्‌ ¦ बह्मरन्धं दक्षवामो कर्णो क्रमशो भषि॥ स्पशयेत्य नमस्कारः कायिकोऽष्टाङ् ईरितः इतिरीत्या कायिकं भ्रीसुर्याय नम इति कथनद्पं वाचिकं भस्ोऽय- मुत्कृष्ट इतिमावनरूपं मानसिकं नमस्कुयांत्‌ नेवेदययाच्छतांशं सजलं माठराङ्भ्यो निवेद्य मन््रहीनं क्रियाहीनं मक्तिहीनं यन्मया कृतं त्वराभितं कमं कृपया ततप्रपूरय इति प्राथ्यं नत्वा भास्कराय विद्महे महद्द्युतिकराय धीमहि ` तन्न आद्र. प्रचोदयात्‌ इति ्ादृक्षावारं जपेत्‌ इति पृजाविधिः ततः-निषीदति यथा मूमौ पूर्वजानुः कमेठकः पादाग्रं पश्चिमस्थाने गृल्फस्थस्तु यथाक्रमम्‌

१२० भारे इत्युपाह्वश्यम्बकषिरचितेः- | सूरया्थनविषिः ]

उष्ासिकाख्यप्रपवेशनं सौराष्यंकर्मणीप्युक्तलक्षणमुपविश्य हा उथन्नद्य मित्रमहः भिजाय दक्षिणमणिबन्धाय नमः हीं आरोहन्न ततरां दिवम्‌। रवये वृक्षिणपरकोष्ठाय ०। ङं हृदो मम सूयं सूर्याय वृक्षिणहस्ताय० हँ हरिमाणं नाशय मानवे दृक्षिण- कुर्पराय० हँ शुकेषु मे हरिमाणम्‌ खगाय दृक्षिणकरतलाय०। ॐॐ ह्वः रोपणाकासु वध्मसि पृष्णे दुक्षिणकरपृष्ठाय० हां अथो हारिवरवेषु मे 1 हिरण्यग्माय वाममणिबन्धायण० ह्वीं हरिमाणं निवृभ्मसि मरीचये वामपरकोष्ठाय० हर्‌ उकगायमादित्यः आदित्याय वामहस्ताय० हँ विश्वेन सहसा सष सविश्रे वाम- छूपैराय० 3 हौ हिषन्तं मष्ट रन्धयन्‌ अकाय वामकरतलाय० हुः मो अहं द्विषते रधम्‌ मास्कराय वामकरपष्ठाय० इति कर- शद्धिन्यासं कृत्वा द्ावशशाङ्गठविस्ती्णं षोडशाङ्गटवी्धं षडट्गु- छोच मभ्येऽशटदलटकमलटयुक्तं व्यावहारिकचतुःष्ितोटात्मकमागधप्रस्थो- ृकयमाहि ताश्रमर्ध्यपात्रं कलङ्षजलेनाऽऽपुयं तथाङ्गुष्ठानामिकार्म्या रक्तचन्दनं रक्तपुष्पमेकं वश षडा रक्ततण्ड़ल मेकां रवां यवांस्िटां क्षिप्त्वा हस्तद्रयेन तत्पात्रे शनैः शिरःपर्यन्तं नीत्वा सूर्यवित्तो नासा- गरमवलोकयन्‌ हां उयल्चद्य मित्रमहः ह्वा भिन्नाय नम इति सुर्यं दृष्ट्वा मनसषा नत्वेवमध्य समपेयामीति वैवशिरसि प्रक्षिपेत्‌ \ एवमग्रेऽप्यध्यपूरणादिपरक्षेपान्तम्‌ हवीं आरोहस्नत्तरां दिवम्‌ हीं रवये नम इदमर्ध्यं समर्पयामि। दरू हूतो मम सूर्य हरू सूर्याय०। हरिमाणं नाशय हँ मानवे० हौ शुकेषु मे हरिमाणम्‌ हौ खगाय० हुः रोपणाकासु दृभ्मसि ह्वः पृष्णे नम इ० हां अथो हारिद्रषेषु मे हां हिरण्यगर्माय० ह्वीं हरिमाणं निव्‌- ध्मसि ह्वीं मरीचये ०। दरू उद्गाद्यमादित्यः। द्रु आदित्याय० 32 ष्ठो विश्वेन सहसा सह सविते न० हौ द्विषन्तं मह्यं रन्ध- यन्‌ ह्लं अकाय० हः मो अहं द्विषते रधम्‌ हः मास्कराय नम इदमरष्यं समर्पयामि। अथार्धचंशः। हां हीं उद्यन्नद्य दिवम्‌ हां हीं भित्ररविभ्यां नमः इद हर है होगे मण्शय। हरु हैं सयमानुम्यां न०। हौ हः शुकेषु° ध्मसि हँ हः खगपूषम्यां०। हां हीं अथो हा० ध्मसि। हां हीं हिरण्यगमंमरी्िम्यां न० 32

+ ज्ञ, “क्गर्िविः

[ नेमित्तिकनपविधिः ] आचारेन्दुः १२१

दङं उदगाद्‌ सह हरू आदित्यसवितुम्यां न०। हौ हः द्विषन्तं रधम्‌ हों हः अकमास्कराभ्यां नम इदम्यं समपयामि अथ क्श हां हीं दरू हँ उद्यन्नय ऋ०१ हां हीं दङ्‌ मित्ररविषु- यमानुभ्यो नमदद० अ्हौँहःहांही श्यकेषुमे० कण हीहःहांदीं खगपुषहिरण्यगर्भमरी विभ्यो न०। दर्‌ हौ हः उदगाद्‌ ०क० द्र हँ हौ हः आदित्यसावि्रकमास्करेभ्यो न०। ॐहांदींद्ररर्दै्हीहः हां हीं दरू ददो हः उयनत्र्य० ०३ हादी द्रं दै हः हा हीं हरं है हौं हः मित्ररविसूर्यभानुखग7षहिरण्यगर्ममरीच्यादित्यसवि- चकं मास्करेभ्यो नम इदमर्ष्यं समपयामि एवं जीण्यष्यांणि दयात्‌ २४ एवं प्रत्यहं द्रादृक्ञाऽ०वत्तय इत्युत्तमः पक्षः षडिति मध्यमः तख इत्यधमः तिद इति निकृष्टः यथाङ्ञक्तीति ततोऽपि चरमः परात्यहिकाह्िगुणं रविवासरे एवममीप्सितां संख्यां समाप्य पूर्वा क्ताधचपडङ्ख स्वकरीरे न्यस्य पञ्चमिरुपचारेरुक्तमनण्त्रैरेव संप्ज्याभ्य- पात्रेऽप्यजलं गृहीत्वा सूर्यगायञ्या पिबेत्पाययेद्ा

नमः सवितवे जगदेकचष्ुषे जगत्पसूतिस्थितिनाशहेतवे चयीमयाय विगुणाव्मधारिणे दिरिख्िनारायण्करात्मने॥

दति पुष्पाखलि द्वा, आकरष्णेनेति स्तुत्वा सिता पश्चातादिति सप्राथ्यं रषिः कर्ता र्िर्भोक्ता रविः सर्वभिद्‌ जगत्‌ राविजंयति सर्वत्र यो रविः सोऽहमव हि त्वमेवाहमहं त्वं साच्चेन्माचवपुधरः आवयोरन्तरभ्रान्तिस्त्वत्परसादास्मणश्यतु

ह्युर्का सूयं ङपिणमात्मानं ध्यात्वाऽऽवरणदृवतास्तजोमयीः कृत्वा सूयैतनो प्रविष्टा बिमाब्य क्षणं ध्यात्वा नत्वा ताटघ्पेण देवं प्रबोध्य तेजोमयमावरं विभाव्य, उदयन्नयेव्यु चमुचार्य श्रीसूर्य सद्धं सपरिवारं विस्रजयामि नमः स्वस्थानं गच्छ गच्छेत्युक्त्वा विसजयेत्‌। वा विस. जनम्‌ तत आचम्यानेन सूर्याध्यंदानेन भ्रीपरमेश्वरः प्रीयताम्‌ तुचम- ग्रेण नमस्कारा अपि कार्याः ततेदमर्ध्यं समर्पयार्मतिपह्ववजिताः पूर्वोक्ता एव मन्त्राः इत्याचरेन्दौ सूर्यार्चनं समाप्तम्‌

अथ प्रसङ्गान्नेमित्तिकजपविधिरुच्यते तकाल उक्त आश्वलायना- चायण-

१२२ मारे इत्युपाहञ्यम्बक विरवितः- [ नेमित्तिकनपविषिः ]

जपेत्सध्ययोरेवं कामार्थी बाह्मणः क्रचित्‌ प्राग्वा पश्चाच्च तत्काटाच्छस्तः कामजपः सदा इति तत्कालात्संध्याकाटकर्तव्यगायत्रीजपकालात्‌ तदिधिरुच्यते-- अपमत्युविना्ञार्थं चतुवारमनुच्छरुसन्‌ साविच्ीं प्रजपलित्यं सहस्रं ध्यानतत्परः शातादप्यधिकायुः स्याज्पेनानेन मानवः भीमानरोगी विरजा विद्रृन्पूज्यश्च बन्धुमान्‌ पिलसंहितायाम- नमकं चमकं चेव रोदसुक्तं विशेषतः तसूष्टुहीत्युचं वाऽपि सद्योजातादि पञ्चकम्‌ पश्चाक्षरं महामन््ं जपेदृनुदिनं सुधीः। आयुरारोग्यमेश्वर्यं संतति पणजीवनम्‌ संपत्समद्धिसोरष्यं लभते शिवशासनात्‌ ही धंरागी जपेद्रुद्रं नित्यं प्रातरुव्ङ्मुखः अरोगी पृणजीवी भवेत्षण्मासयोगतः उदङ्मुखो जपेत्कामी निष्कामः प्राङ्मुखो जपेत्‌ आवायः--वेष्णवेर्वारुणेः सौरेः पावमानीभिरेव क्षपयेदाश्चु पापानि कामांश्च निखिर्लोह्मेत्‌ रोदर्विकेषतो घोरान्बह्यहत्यादिकानपि क्षपयेत्पौरुषेणापि कामांश्चाऽऽप्रोति दुं भान्‌ सर्वमश्नाणामादो मन््रसिद्धये पुरश्चरणमवरयं कतंव्यम्‌ तथा ष्‌ वेशम्पायनः- पुरश्चरणसंपन्नो मन्वा हि फठदायकः कि होमैः कि जपश्चैव #ि मन्चन्यासविस्तरेः रहस्यानां हि मन्त्राणां यदि स्यात्पुरस्किया

तञ्च पश्चाङ्गमुक्तं मन््रकोयुयाम- जपो होमस्तपणं माजनं विप्रमोजनम्‌ मन््रविद्धिस्तु पञ्वाङ् पुरश्चरणमीरितम्‌ एतत्सख्याऽप्युक्ता तत्रैव-

[षपप्यि

$ कृ, भपरश्चच्छति

[ नेमित्तिकनपधिधिः | आषारेन्दुः १२३

होमो जपदृक्षांगेन तहशांशेन तर्पणम्‌ मार्जनं तदश्षांशेन तदश्ाशेन मोजनम्‌

महोदधिटीकायां पश्चाङ्कं पुरश्चरणमिति कनीयान्पक्षः अभिषेक- वजं मध्यमः तर्पणाभिषकवर्जख्यङ्ग उत्तमः पक्षः नारदः- संखुयापूतो मिनेर्दरव्यैर्जपसस्यावशांहातः यथोक्तदुण्डे जुहूयायथाविधि समाहितः अथ वा प्रत्यहं जप्त्वा जुहूयात्तहशांशतः

होमाशक्तौ बाह्मणानां पुरश्वरणसंख्याद्विगुणो जप इति मुख्यः पक्षः होमसंख्याद्विगणो जप इतिं गोणः क्ष्नियादीनां तरिशगुणादि. जपः एवं तपणऽपि जपलक्षणमाह कुम्भसंमवः- गुरोर्छन्धस्य मन्स्य शश्वदा वर्तनं हि तत्‌ अन्तरङ्काक्षराणां न्यासपूरवां जपः स्मृतः

अङ्कति खतीक्ष्णसंबोधनम्‌। अक्षराणामन्तरावतंनं जप इति संबन्धः। वायवीयसहितायाम-

एवयुक्त विधानेन विटम्बत्वारेतं दिना उक्तसंख्यं जपं कुर्यत्पुरश्चरण सिद्धये देवतागुरुमन्वाणमिक्यं संभावयन्धिया जपेदेकमनाः प्रातःकालान्मध्यंदिनावधि यत्संस्यया समारब्धं तत्कतंष्यं दिने दिने। यदि न्यूनाधिकं कुयाद्रतभ्रष्टो भवेन्नरः ^

तथा जपदेशस्ततेव- सुयस्यानेशरोरिन्दोरदीप्स्यि जटस्य वा) विप्राणां वा गवां वाऽपि संनिधो शस्यते जपः अथ वा निवसेत्ततच यत्र चित्त प्रसीदति

कृर्मपुराणेऽपि-गुह्यका राक्षसाः सिद्धा हरन्ति प्रसमं मनः एकान्ते तु शुभे देशो तस्माजप्यं सदा जपेत्‌

आसनविधेरावश््यकत्वमुक्तं सिद्धान्तरोखरे-- _ आसनं प्रोक्ष्य संपूज्य जपं तत्र समाचरेत्‌

फर, यतः। ख. चरेत्‌

१२४ मारे इत्युपाहञयम्बक बिरचितः- [ नेमित्तिकनपविधिः ]

आसनोपवेश्नप्रकार(रो) जपोपां्ुत्वादि संध्याप्रकरणोक्तमचानु- संधेयम्‌ भूतश्द्धेरण्यावश्यकत्वमुक्त कुम्भसम्वेन- भूतशुद्धि विहीनेन कृता पूजाऽभिचारवत्‌ विपरीतं फलं दद्यादमक्त्या पूजनं यथा इति प्राणप्रतिष्ठापनमष्युक्तं सारसयहे- भूतशुद्धि षिधायेत्थं ततो वे स्थापयेदसून्‌ असुन्पाणान्‌ अन्त्मातिकाबदहिरमातुकान्यासावपि तवेव- क्रत्वाऽन्तमातुकान्यासं बहिन्यासं ततश्चरेत्‌ ल्यासस्याऽऽवह्यकत्वमुक्तं गोतमीये- ध्यानं जपाचना होमाः सिद्धमन्वक्रता अपि अङ्गःविन्यासदिघुरा दास्यन्ति फलान्यमी पिट पश्चरात्रे-कपिच्छन्दोदेवतानां किन्यासेन किना यदा। जपः संसाधितोऽप्येष तच्र तुच्छफटं भवेत्‌ इति अथ मुद्राः 1 तत्र बहिन्यासमुद्रा दृक्षिणाम्‌तिसंहितायाम्‌- पुष्पेरनामया वाऽपि मनसा वा न्यसेदण॒न्‌ अणृन्मन्वान्‌ अचैवं व्यवस्था पृष्पेर्दवतामूर्ती अनामया स्वदेहे मनसा मृलाधारादिचक्केषु तच करस्पकशासभवात्‌ अनामया साङ्ख्या अङ्गश्ानामिकाभ्यां तु न्यासः सर्वच संमतः। इति पयवाहिनीवचनात्‌ अङ्गन्यासमुदरास्तु तन्त्रराजादौ- प्रसारितमनङ्गठं तजन्यादिचतुष्टयम्‌ हृदि मूषनि चाङ्गुष्ठहीनो मुष्टिः शिखातले पकाराद्धद्यवदेव मूर्धनि स्कन्धमारभ्य नाभ्यन्ता दृशाङ्कगुल्यस्तु वर्मणि तजन्यादिचयं नेच चये नेचद्टये दयम्‌ प्रस।रिताभ्यां हस्ताभ्यां कृत्वा तालचय सधीः तजेन्यङ्गुष्ठयोरये स्फालयन्बन्धयन्िङाः एषाऽखमुद्रा सप्रोक्ता विष्णोरेताः प्रकोर्तिताः इति मु विनिर्गताङ्गगृ्ठ संयुक्तो हदि विन्यसेत्‌ निस्तजनीताद्रशौ तु शिरस्यथ शिखातठे

[ नेमित्तिकनपविधिः )} आधारेन्दुः १२५

निरङ्ुषक निष्ठौ तु निरङ्ुटप्रदेशिनी मुष्टी परथक्तौ स्कन्धाद्‌ धृदृन्तं वर्मणि स्मरतो त्जन्यादिच्यं नेचे तलास्फोगोऽखन हरितः 1 हवी षडङ्गमुदोक्तेति राक्तेरङ्गमुद्रास्तु गायञ्चीजपप्रकरण उक्ताः कछष्यादिन्यासयुद्रा अपि तत्ैव- ऋषिच्छन्दोदेवतानां न्यासे तवङ्कलयः स्मृताः चतस्ोऽङ्गटरहिता इति विद्रसममाषितम्‌ अथ जपमला गौतमः- अङ्न्ल्या जपसंस्यानमेकमेकमुदाहूतम्‌ रेखयाऽषगुणं प्रोक्तं जीवेदशागुणाधिकम्‌ शातं स्याच्छङ्कमणिभिः प्रवाटेश्च सहस्रकम्‌ स्फारिकैर्दशसाहस्रं मोक्तेकेरटक्षमुच्यते पद्माक्षर्दशलक्षं त॒ सौवर्णः फोरिरुच्यते कुशग्रन्थ्या रुद्राक्षेश्नन्तफलमुच्यते आचारप्रकाशे स्कान्दे-प्रवालमुद्रास्फरिकैर्जपं कोटिफलप्रवुम्‌ तुटसीमणिना येन गणितं चाक्षयं मवेत्‌ अगस्तिसंहितायाम-तुलसीकाष्टठघरितेर्मणिभिजं पमालिका स्वकर्मणि सर्वेपामीप्सितार्थफटपदा मणिसंख्यामाह प्रजापतिः- अष्टोत्तरशतं कुर्याचतुष्पश्चाशिका तथा सप्त्विशतिका कार्या ततो नैवाधिका हिता अष्टोत्तरकाता माला उत्तमा सा प्रकीतिता। चतुष्पश्चाशिका वत्स मध्यमासा प्रकीर्तिता अधमा प्रोच्यते नित्यं सप्तधिशतिसंख्यया इति अयुता दिसंख्यजपे तु खण्डां कारयेन्मालां जपकमेणि मानवः

इति मालाखण्डनमिषेधादेतासां मालानां जपसाधनत्वासंभवेन शत- संस्यमणिघरितमालाया विधानामावेऽप्यनायत्या शतसस्यमणिधाटितेव भालाऽतर कल्पनीया

| 1 1 9 भा 7 0 ता १) की [3 1 1 8 ` , 9 $ --~-> - - ~~~ ~~~ -िोिान --9 ~ जाः 9 आन जः चदि 1 1) पिं

"तौः।

१२६ मारे इत्युपाह्वञ्यम्बकविरंवितः- [ नैमिततिकनपविधिः +

अयुतादिजिपे पोक्ता मालाऽकषैः शतसंख्यकेः इति वचनादिति केचित्‌ अन्ये तु अयुतादिसंख्यजपे शतसंख्यवर्णं- मारैष द्रष्टव्या तु मणिमयी एतस्या मालाया अखण्डाया अचास- भवात्‌ शतसंख्यमणिमालाप्रतिपादकव चनस्य निमृंठत्वाञ्चेत्याहुः अष्टोत्तरशताष्टोत्तरसहस्रादिसख्योपयुक्ता करमाला भेरवीतण्ने-- अनामामभ्यमारभ्य कनिष्ठानुक्रमेण तु मध्यमामूटपर्यन्ता करमाला प्रकीर्तिता इति अनामामध्यमूटक निष्ठामूलमध्याग्रानामायमध्यमायरमध्यमृलपयन्त- मिति नवसु पर्वसु गणनायां कृतायां नववारं मन््रजपो मवति एषं हवादशवारं पुनः पुनरावतेनेनाषटोत्तरशतजपा मवति दादशोत्तरशताव- स्याऽष्टोत्तरसहश्रजपो भवति इत्थमयुतादिष्वप्यूहनीयम्‌ जपस्याष्टो- सरहातादिविषये कारणमुक्तमेतरेयबाह्यणे- तस्मादेतेषु कमम॑स्वष्टावश्टाव- चूच्यन्त इन्धियाणां वीर्याणामवरूद्ध्ये इति शतादिसिंख्योपयोगिनी करमालोक्ता तम्नसारे- अनामामूलमारमभ्य प्रादक्षिण्येन वे क्रमात्‌ मध्यमामूटपयंन्तं जपेहशसु पवंसु तथा-अङ्ख्टीनं वियुीत चिदाकाशे तले अङ्गनढीनां वियोगे तु छिद्रेषु धवते जपः अङ्कुल्यमे यजतत यञ्नप्तं मेरुटङ्धितम्‌ \ पवंसंधिषु यज्नप्तं तत्सर्वं निष्फलं मवेत्‌ अक्षमालारषनप्रकारः योगिनीतन््े- ततो द्विजेन्द पण्यखीनिर्भितं यलन्थिवर्जितम्‌ ! चिगुणं विगुणीकृत्य सूज प्रक्षाल्य यत्नतः तश्ान्तरे-बाह्यण्या सुवासिन्या तदभवेऽन्यवर्णया का्पासानेर्मितं सुच विगुणं चिगुणीकरतम्‌ प्रक्षाल्य तत्र मालायां मणीन्युक्त्या नियोजयेत्‌ अन्यच्च-सृत्ान्तरेषु तु स्थौल्यमानयोर्मियमो हि। कापासव्यतिरिक्तेषु सूतेषु पाद्ने- गोपुच्छावयवाकारामक्षमालां विधाय च। मेवाख्यं यो जपेदृक्षमेकमूलायसू फे ग्रन्थ कुर्यात्तद््ेण कीर्तिता चाक्षमाठिका

[ नमित्तिकनपिधिः ¡ आचारेन्दुः १२५

मालासूत्रं सनत्कुमारीये- यथा. शुङ्ग तथा रक्तं पष्टसू्रमथापि वा मण््रशाखे-स्वययन्थितमाला तु शक्रस्यापि भियं हरेत्‌ इति वराहसंहितायाम्‌- अक्षान्यथोक्तान्पहूत्य विविधान्दोषव जितान्‌ क्षालि तान्पश्चगव्येन पश्चवेदान्तविद्यया सथोजातांयेः पश्चबह्यमन्तैरित्यथः आरोपयेद्धेमसुते द्विगुणभिगुणीक्रते सूते वा राजते क्षमे शणकेशादिविर्जिते कापास वा यथालामं क्षाटिते परिशोभिते पुष्टेन पृष्ठमागं मुखेन मुखमेव परस्पर त॒ सन्नद्धा मणयः सहश्ाः श्युमाः सूत्रेण वा सुवणंस्य मध्ये मध्ये सान्तराः हति अथ मालासस्कारस्तन््रचिन्तामणो- कशोदकेः पश्चगव्येर्मालां प्रक्षाटयेच्सुधीः अश्वत्थपच्रनवके मालां संस्थापयेत्ततः मातुकास्तच विन्यस्य सद्योजातादिपश्चमिः। अभिमन्ञ्य ततो मालां पञ्चगव्येन वारिभिः प्रथमेन तु मन्त्रेण तां माटां क्षालयेत्पुनः उद्रतंयेहितीयेन चन्दनेन सुगन्धिना गुग्गुल्वगरुभिमांलां तुतीयेन धूपयेत कस्तूरी चन्दनायेस्तु चतुर्थनानुटेपयेत्‌ स्वन्मणीन्पश्चमेन मन्त्रेण त्वभिमन्वयेत्‌ तुतीयेन ततो मेरु शतवारं मन्त्रयेत्‌ ततस्तैः पश्चभिर्मन्तेर्मालां सम्यक्‌प्रपजयत्‌ अथ प्रयोगः देशकालौ स्मरत्वा जपमालासंस्कारं करिष्ये फुशोद्क- सहितः पश्चगन्येर्मालां प्रक्षाल्य पद्माकारवत्सस्थापितेऽश्वत्थपच्ननवके माटां निधाय अंआं इई इत्यादि हं क्षं इत्यन्ताः प्वाजन्मातुका विन्यस्य सद्योजातं क.१ वामदेव ०क.१ अधोरेभ्यो ०.१३ तत्पु- रुषाय ०क.१ॐॐ ईशानः ०. १इतिपश्चमिर्मन्बेरभिमन्ञय सद्योजातमिति-

ख, स्वगर्‌" 1

१२८ मारे इत्युपाह्वञयम्धकविरवितः- [ नेमित्तिकनपिषिः ]

मन्वेण मालां पश्चगब्येन प्रोक्ष्य श्ीतजटेन प्रक्षाल्य वामदेवेति चन्युने- नाऽऽघुष्याधोरेति गुग्गुल्थगरुभि धूपयित्वा तत्पुरुषेति कस्तूरीचन्द्नादिना लेपयित्वा, ईशान इतिमन्त्रेण प्रतिमणि भन्वावृत््या सर्वान्मणीनभिम- न््याघोरेम्य इत्यनेन मेर शतवारमभिमन्त्रयेत्‌। तत एतैरेव पश्चभिर्मन्ते्ग- न्धादिपश्चोपचरिर्माटां प्रपृजयेदिति केचित्तु मन्बयत्पश्चमेनेव प्रत्येक तु शतं शतमिति यामलवचनात्मतिमणि हतवारमभिमन््रणमाहुः प्रतिमणि दृक्षवारं वेति धर्माण्िस्ारः मन्थान्तर- प्राणानां स्थापनं कुर्यात्त्राऽऽ्वाद्येष्टदेवताम्‌ इष्टदेवतां यदीयमन्बजपस्ताम्‌ मूटेनाम्यच्याभिमश्छय मातुकाव- णश्च मूटतः मातुकावर्भोमूलेन मालामभिमण््येत्यर्थः आज्याहुतीरष्टशतं मूटेन जुहुयात्ततः संपाताज्यं तु माकायां प्रत्याहुति विनिक्षिपेत्‌ होमाकशक्तौ तु मूटेन मालाया अभिमन्वणम्‌ होमसख्याद्विगुणितसस्यया साधकश्चरेत्‌ अन्यच्च तन्वान्तर- यन्मन्वस्य जपादयर्थं सा(या) माला संस्कृतां सु(त)या तन्मन्चस्यैव कुर्वीति जपं नान्यस्य कस्यचित्‌ शिवमन्त्रेण संग्र्य शक्तिमन्तं जपेदपि शाक्तेमन्येण संग्रथ्य शिवमन्त्रं जपेच्छिवे धुवेण मातुकाभिर्वा यथ्यन्ते मणयो यदि तदा सर्वेऽपि जप्तव्या मनवो मालया तया धुवः प्रणवः प्रमादाद्रलिता हस्तान्माला छिन्नाऽथ वा भवेत्‌ स्पृष्टा वा स्यान्निपिद्धेन मूलमष्टशतं जपेत्‌ गोतमीये-नीर्णे सूत्रे पुनः सुं ग्रन्थयित्वा शतं जपेत्‌ मूलमिति शेषः तन्नान्तर- जपकाले प्रगोप्तव्या नियमेन सुमेधसा परदृष्िगता माला निष्फला जपकर्मणि जपकालेऽक्षमालां तु गुरवेऽपि दृशयेत्‌ मध्यमानामिक ङ्ुषटेगृहीत्वा जपमाचरेत्‌

स. त्वग प्ता गता तः।

[ मेमित्तिकनपविधिः आषारेन्युः १२९

शेवागमे-त्ज॑न्या स्परशोत्सुत्रं कम्पयेन्न चं धरयेत्‌ स्पुशेद्रामहस्तेन करभ्रष्टां कारयेत्‌ अक्षाणां खालनेऽङ्गन्धेनान्यमक्षं सस्पुशोत्‌ जपकाले सदा शिद्रान्मेरुं नेव विलङ्धयेत्‌ परिवर्तनकालटे संघडं नेव कारयेत्‌ कठिः खटखटाशब्दे दोठमाने चटन्मसिः चिते चेवं विद्वेषः स्फुरिते व्याधिसंमवः हस्तच्युते महाविघ्नः सूचच्छेदे विनश्यति अठिते मध्यमातऽङ्गुल्यन्तरगते अट्गुष्ठेनाक्षमा्लां बाटयेन्मध्यमायतः। हति वचनात्‌ ! तथा- कासे द्युते जुम्भायामेकमावतेनं सृजेत्‌ प्रमादात्तज॑नीस्पशो मवेदावर्तनं त्यजेत्‌ आषतेनं मन्चस्य जपान्नेषिद्धसंस्पश्चं क्षाटयित्वा पुनजंपेते उत्तरतन्त्रे-जपादौ पजयेन्मालां तोधेरभ्युक्ष्य यत्नतः विधाय मण्डपस्यान्तः सव्यहस्तगतां चवा \ इ्टमन्चेण मालायाः प्रोक्षणं परिक तितम्‌ मां माठे महामाये स्व॑शक्तिस्वरूपिणे तुवं गस्त्व।य न्यस्तस्तस्मान्मे ।सेद्धेदा भव पजयित्वा ततो मालां गह्णीयाह्सणे करे चीजं गाणपतं पव॑मुचाय तदनन्तरम्‌ अविघ्नं कुरु माले त्वमिति तां प्राथयहुजः मालां स्वहदयासन्ने धत्वा दक्षिणपाणिना देवीं विचिन्तयञ्जाप्यं कुयाद्वामेन स्परोत्‌ जपान्ते तां नमस्कृत्य विद्ध्यान्भस्तके ततः त्वं माठे सर्वदेवानां प्रीषिदा श्युभदए भव शिवं कुरुष्व मे भद्रे यशो वीर्यं सवदा पुष्करं शिखिभीजस्य सुक्ष्मसुक्ष्मान्वितं मवेत्‌ अकाशशशिसंयुकतं सिद्धये हदयसंयुतम्‌

== मा) भो

ख, 3 भारे मङम्‌ः। ख, जत्वस्‌'।

१३० मारे इ्युपाह्ञयम्बकविरवितः- [ नेमित्तिकजपपिधिः |

हीं सिद्धये नम इति

एष पश्चाक्षरे मन्नो मालायाः परिकाततः। ग्रहणे स्थापने चेव पजने विनियोजयेत्‌

धारयेत्करे मूर्धि कण्ठे वा जपमाटलिकाम्‌ जपकाले जपं करत्वा सदा शुद्ध स्थले क्षिपेत्‌

घादैरुपचारेरिष्टदेवतां संपज्य जपं र्यात्‌ यद्रा मानतैरुपचरैः पूजनम्‌ \ तत्प्रकारः प्रपश्चसारे-प्रथममुभयकराङ्गष्ठायेणोभयकनिष्ठि. कयोमंध्यमपर्वणोः स्पृशन्‌ गन्धं परिकल्पयामीत्युक्टवा गन्धोप- चारं समपयेत्‌ पुनस्तथेव तजन्ययरद्रयेनाङ्गठमध्यदेशसंस्पश्चपर्वकम्‌ पुष्पं समपयामोति पुष्पमुद्रया पुष्पोपचार समपंयेत्‌ पुनरितराघु तिसृष्वप्यङ्गलीषु तजंन्यादिष्वङ्ग्ठायेण मध्यदेकशसंस्पशंपू्वकं धूपदीप- नैवेयमुवाः क्रमेण तत्तन्नान्ना परववडव समपयेत्‌ एवमेव सर्व मान- षपजाप्रकारः अथवा कल्पान्तरोक्तप्रकारेण गन्धाद्युपचारमन्नाः-खं प्रथिन्यात्मने नारायणाय सत्यं गन्धं कल्पयामि आकार्ात्मने वासु- दैवाय बह्मपुष्पं कल्पयामि यं वाय्वात्मने सकर्षणाय धूपं कल्पयामि रं अग्न्यात्मने प्रदयुश्चाय दीपं कल्पयामि वे अवात्मनेऽनिरुद्धायाऽऽन- स्दनैषेद्यं कल्पयामि मद्रास्तु पूवोक्ता एव यद्रा केवलनेवेद्यमुद्रापरव्‌- शनम्‌ तदुक्तं क्रमदीपिकायाम्‌-ततो नेवे्यमुदिकां प्रधानया करद्रये स्पुशन्ननामकां निजं मनु जपन्प्रदृशयेत्‌ प्रधानयेत्यङ्गन व्यासः- जपकाले भाषेत बतहोमादिकिषु एतेष्वेवावसक्तस्तु यथा गच्छन्दरिजोत्तमः अभिवाद्य ततो षिप्रं योग(गं) क्षेमं क। तयेत्‌ इते यथा गमनवेलायां तन्मनस्कः सन्नेव गच्छति तद्रनपादिष्वपि तन्मनस्क एव भवेदित्यर्थः विप्रमभिवाद्य तेन विप्रेण योगंक्षेमं कीतय दित्यर्थः अढन्धलाभो योगः टब्धस्य रक्षणं क्षेमः एतदति- रिक्तवाग्यमलोपे तु वैप्णव्युग्जप इति पूर्वमुक्तम्‌ फेकारिणीतन्बे- जपकाले यदा परयेदश्चवि मन्यवित्तमः। प्राणायामं ततः करत्वा जपरशेषं समापयेत्‌ यदा चेवं मवेन्मन््ी स्वयमेवाश्चुप्वेः पुनः स्नात्वाऽऽचम्य यथापूव न्यासं करत्वा अपेदिति

[ नैमित्तिकनपविधिः | आचरेन्दुः १३१

न्यासोऽधिकारसंपादकः एतेन मूतोत्सगादाव श्च वचित्वसं मवश्चेत्स्ना- नम अन्यथा प्राणायामषडङ्खन्यासान्क्रत्वा शेषं समपयेदिति प्रती यते प्टपश्चरात्रे- विक्षेपादथ वाऽऽलस्याज्जपहोमाचनान्तरा उत्तिष्ठति तदा न्यासं षडङ्गः विन्यसेत्पुनः सिद्धाथा दिशोधनं मन्त्रविशेषे तदपवादो मन्तरसंस्कारः पुरश्चरण- धरममांश्च गन्थान्तराञ्जञेयाः विस्तरमयान्नाच्र !टेख्यन्ते अथ मालास- ख्याने वज्यपदार्थान्याद्यगुरिकां चाऽऽह संग्रहकारः नाक्षतैनं पर्वैवां धान्येनं पुष्पकैः भृन्मयेः फलैर्वाऽपि जपसंख्यां कारयेत्‌ लक्षाकुसीदं सिन्दूरं चन्दनं करीषकम्‌ समेल्य गटिकां कृत्वा जपसख्यां तु कारयेत्‌ अथ नवाणंिधिः डामरतन्ते- नवबीजनिबद्धोऽयं मन्वसैलोक्यपावनः एतं जपति यो मन्त्री फलं तस्य वदाम्यहम्‌ वश्या भवन्ति कामिन्यो राजानोऽनुचरा इव हस्तिसपंदावाभे चोरशद्चभयं मवेत्‌ सवाः सम्रद्धयस्तस्य जायन्ते चण्डिकाज्ञया नरयन्ति दारुणा रोगाः सत्यं सत्यं संशयः अस्मिन्नवाक्चरे मन्वे महाटक्ष्मीव्यवास्थिता तस्मास्सुसिद्धः स्वेषां सवदिश्चु प्रदीपकः अनेन स्य सिद्धादिविचारो नास्तीति स्थापितम्‌। अथ मन्बोद्धारः- दं बीजमादीन्दुसमानदीति ह्रीं सूयंतेजोद्युतिमप्रमेयम्‌ कीं भूतवेभ्वानरतुल्यरूपं तुतीयमानन्त्यसुखाय चिन्त्यम्‌ चा छ्यद्धजाम्बनदकान्तितुर्यं मं पञ्चमं रक्ततरं प्रकल्प्यम्‌ स्यादा षड्यार्तिहरं सुनीतं ये सप्तमं कृष्णतरं रिपुघ्रम्‌ वि पाण्डुरं तष्टममादिसिद्ध चे धृभ्रवणं नवमं विक्षाटम्‌ दहं ङी चामुण्डाये विच इति नवाक्षरो मन्नः नवाक्षरस्य ऋषयो बह्यविष्णुमहेश्वराः छन्दास्युक्तानि मुनिभिगांयञ्युष्णिगनुष्ुभः

# 9 गणा पी षी 8 1, 1 1 --५. निक

क. सक्षां क्सीरं तिः क. `णवति

१३२ माटे इत्युपाहञ्यम्बकविरायचितः- [ नेमित्तिकजपविधिः ]

देव्यः प्रोक्ता महापूर्वाः काली लक्ष्मी सरस्वती नन्दाहाक मरी मीमाः शक्तयोऽस्य मनोः स्मरताः स्याद्रक्तदन्तिकादुगांभ्रामयो बीजसचयः। अप्रिवायुभगास्तत्वं फलं वेद्‌्रयोद्धवम्‌ भगः सूयः सवांभीष्टप्रसिदध्यथं विनियोग उदाहतः षिच्छन्दोदेवतानि कास्यहुत्सु प्रविन्यसेत्‌ # शक्ति्ीजानि स्तनयोस्तत्वानि हृद्ये पुनः ` मन्ाणां पहबो वासो मन््ाणां प्रणवः शिरः रिरःपट्वसंयुक्तो मन्वः कामदुघो भवेत्‌ अस्मिन्नवाक्षर आदु प्रणवो योज्यः शिरःपह्वसंयुक्त हति समन- न्तरलि खितव चनात्‌ न्यासहीनो भवेन्मूको मृतः स्याच्छिरसा विना इतिवचनाच शिरोवत्पह्टवस्याप्यावकश्यकत्वोक्तेस्तद्योगोऽपि कतंघ्य इति वाच्यम्‌ अस्य वेदिकत्वेन उकारमुखरो मन्त्रौ वेदागमसमुद्धवौ पह्वस्त्वागमे मन्त्रे वैदिके नास्ति पटवः इति डामरे तन्निषेधात्‌ वैदिकत्वं तु मास्करराधैर्भु्तवत्यामुक्तम्‌ ततः षडङ्ग कुर्वीति विभक्तैमंलवर्णकेः एकेनेकेन चैकेन चतुभिर्युगठे नच समस्तेन मन्त्रेण कुर्यादङ्गानि षट्‌ सुधीः 1 यद्वा-मायाबीजं चण्डिकाये हृद्या दिनमोन्तकम्‌ अथवा--हीं चण्डिकाये यस्तेन समस्तेन षडङ्खकौ इति। अथ प्रयोगः आचम्य प्राणानायम्य श्युचो देशे कम्बलायासने परथ्वि त्वयेत्युपविरशय स्वस्तिकाद्यासनं बद्ध्वा देश्काटो संकीर्त्य भीमहाकाटलीमहालक्ष्मीमहासरस्वत्यातमकचण्डिकाप्रीतिद्रारा सर्वाभी. हसिव्ध्यथं नवाणजपं करिष्ये अस्य भीनवाणंमन्नस्य बह्यविष्णुमहे- भ्वरा ऋषयः गायञ्युष्णिगनुष्टुमश्छन्दासि भ्रीमहाकाठीमहालक्ष्मी- महासरस्वत्या देवताः नन्दा्ाकमरीमीमाः शक्तयः रक्तदन्तिकादु- गाभ्राभरयों बीजानि अथिवायुमगास्तच्वामि वेदत्रयोद्धवं फलम्‌ सवा मीष्टपरसिद्ध्यथं जपे विनियोगः इत्यष्यादिकमुचार्यानुचार्य वा

[ नेमित्तिकनपधिधिः ] आचारेन्दुः १३६

न्यसेत्‌ बह्मविष्णुमहेश्वरक्रषिभ्यो नमः शिरसि गायञ्य॒ण्णिगनुदटु- प्छठन्दोभ्यो नमो मुखे महाकाटलीमहालक्षमीमहासरस्वतीदेवताभ्यो नमो हृद्ये नन्दाक्ञाकंभरीमीमाकशक्तिभ्यो नमो दक्षिणस्तने रक्तद- न्तिकादुर्गाप्नामरीकीजेभ्यो नमो वामस्तने अधिवायुभगतच्वेभ्यो नमो हृदये न्यासे जपे विनियोगाय नमः स्वाङ्घे। हृदयाय नमः \ हीं शिरसे स्वाहा क्कीं शिखायै षट्‌ चामुण्डायै कवचाय हम्‌ विच्चे नेयाय वौषट्‌ पदीं क्री चामुण्डायै विच्चे अस्राय फट्‌ अथ ध्यानम्‌

खड्गं चक्रगदेषु चापपरिघाञ्छ्यलं भुद्चण्डीं शिरः शङ्खं संदधतीं करेखिनयनां सवाङ्गमूपावृताम्‌ नठाईमद्युतिमास्यपाददशकां सेवे महाकालिकां यामस्तीच्छयिते हरौ कमलजो हन्तुं मधुं केटमम्‌ अक्षस्रक्परश्चगदेषुकरिशं पद्मं धनुः कुण्डिकां दण्डं शक्तिमसि चमं जटजं घण्टां सुराभाजनम्‌ शलं पाशसदरशने दधतीं हस्तैः प्रवालप्रभां सेवे सेरिभमर्विनी मिह महालक्ष्मीं सरोजस्थिताम्‌ २५ घण्टाशूलहलानि शङ्कमुसटे चक्र धनुः सायकं हस्तान्जेदधतीं घनान्तविलसच्छीतांशुतुल्यप्रमाम्‌ गोरीदेहसमुद्धवां चिजगतामाधारमूतां महा- पूवमिन्न सरस्वतीमनुभजे शुम्भादिदैत्या६िनीम्‌ ूर्वोक्तप्रकारेण मानसैः पश्चोपचारेरभ्यच्यं जपमालटां कचित्यारे स॑ स्थाप्य शुद्धोदकेन भ्टेन प्रोक्ष्य भां माले महामाये०सिद्धिदा भवेति संभार्यं ह्वीं सिध्ये नम इतिमन्ेण पुनः पुनरावृत्तेन गन्धादिभिः पश्चभिरगन्धपुष्पाभ्यामेव वा संपूज्य गं अविघ्रं कुरु माठे त्वं गृह्णामि दक्षिणे करे जपकाले तु सततं प्रसीद्‌ मम सिद्धये। इति दक्षिणहस्तेन वखाविनाऽऽच्छादितिां गृहीत्वा स्वहूदयसमीपे धृत्वा मध्यमामध्यपवविटम्बिनीं तां तर्जन्या वामहस्तेन वास्पुजान्नेकमणि- ग्रहणेऽन्यमनुपाददानः कमादङ्ख्ठा्रेण मणीन्परिवतेयन्‌

च, ञ्माठले मठे

१६४ मारे हत्युपाह्वञयम्बक विरचितः- [ नेमित्तिकनपविषिः.]

भहासरस्वति चित्ते महाटध्िमि सदास्मिके महाकाल्यानन्दरूपे त्वत्तस्वज्ञानसिद्धये अनुसंदध्महे चण्डि वयं त्वां हृदयाम्बुजे इतिमन्ना्थमनुसंदधान इष्टसंख्यं मन्तं प्रारम्भे पोक्तसंख्यावधौ प्रणवपुटितं जपित्वा त्वं माले सर्वदेवानां प्रीतिदा श्चुमदा मष। शिवं ञरुष्व मे मद्र यशो वीर्यं सव॑दा हति संप्रार्थ्य ह्वी सिद्धे नम इति मालां शिरसि निधाय सुगप्तस्थले नेवध्यात्‌ अथ पुनकष्यादिमानसपुजान्तं विधाय गुह्यातिगुद्यगोप्ती त्वं गृहाणास्मत्कृतं जपम्‌ सिद्धिर्भवतु मे देवि वत्मसादान्मयि स्थिरा इति जलधारया देव्या दक्षिणहस्ते जपं निवेदयेत्‌ यद्यन्यदीयं जपं रोति तदा मयीत्यत्र यजमान इत्यह इति केचित्‌। अन्ते सकरदाचम्या- नवाणंजपेन भ्रीमहाकाटीमहालक्ष्मीमहासरस्वत्यात्मक चण्डिका ¶यताम्‌ इति नवार्णविधिः अस्य चतुटक्षात्मकं पुरश्चरणम्‌ एवं ध्यात्वा जपे्टक्षचतुष्कं तदृशाश्तः। पायसान्नेन जुहूुयात्पूजिते हेमरेतसि इति महोदधावुक्तेः यद्रा- आश्विनस्य सिते पश्च आरमभ्याथितिथि सुधीः) अष्टम्यन्तं जपेहक्ष जुहयात्तहशांशतः तिगुप्तवत्युक्त प्रकारेण पुरश्चरणम्‌ अथ शिवपश्वाक्षरविधानम्‌ तत्र मन्नोद्धारः शिवाचंनचन्दि- 7याम्‌- हदयं वपरं साक्षि लान्तोऽनन्तान्तिको मरुत्‌ पञ्चाक्षरो मनुः प्रोक्तस्ताराद्योऽयं षडक्षरः बह्मोत्तरखण्डे शिवपश्ाक्चर प्रक्रम्य- महापातकदावायिः सोऽयं मन्वः षडक्षरः प्रणवेन बिना मन्व सोऽयं पश्चाक्चरो मतः। खीमिः शदेश्च संकीर्णैधा्यते मुक्तिकाङ्किमिः॥ नास्य ङष्षान होमश्च संस्कारा तप्णम्‌ कालनियमश्चाच जप्यः सर्वैरयं मनुः

[ नैमित्तिकनपविधिः ¡ आचारेन्दुः | १६५

स्कन्दपुराणे सूतसंहितायां नैमिषीया उचः- भगवन्देवदेवस्य नीलकण्ठस्य श्युटिनः ¦ बरूहि पूजाविधि विद्रन्करपया मुक्तिमुक्तिवैम्‌ इतिप्रभे सूतः कथकः--वक्ष्ये पूजाविधिं विप्रा इत्युपक्रम्य भ्रीमत्पश्चाक्षरेणेव प्रणवेन युतेन तु इति पुजासाधनमन्वमभिधायाऽऽभ्रममेदेन तथा स्रीणां चुत्रा्णां मन्त्रे विशेषं दृशयति- प्रणवेन महादेव सवेज्ञं सवकारणम्‌ बह्यचारी गहस्थश्च वानप्रस्थश्च सुवतः एवं दिनि दिने देवं पजयेद्‌ म्विकापतिम्‌ प्रणवेनेि प्रणवयुक्तेन पञ्वाक्षरेणेत्यर्थः सन्यासी देवदेवेशं प्रणवेनैव पूजयेत्‌ नमोन्तेन शिवेनैव खीणां पूजा विधीयते शिवेन मन्त्रेण विरक्तानां शृदढाणामेवं पूजा प्रकीत्िता इति पारिजाते भाटे चिपुण्डकं भाति गे रुद्राक्षमालिका वक्ते षडक्षरो मन्वः रुद्रो नाच संशयः एवं बह्मचारिगरहस्थवानप्रस्थानाम्‌। नमः शिवायेति प्रणवाः घडक्षरः खीश्युद्राणां तु शिवाय नमो नमः शिवायेति वा। संन्या- सिनां तु केवलः प्रणवः अस्य प्रणवयोगेन षडक्षरतवेऽपि पश्चाक्षरम- न््रजप करिष्य इत्येव संकल्पः पञ्चाक्षरः सप्रणवो द्विजरज्ञोर्विधीयते। इति वासिष्ठादिविचनेः पश्चाक्षरस्य प्रणवसाहित्यदिधानात्‌ शिवा- चनचन्दिकायाम- वामदेवमुनिश्छन्दः पङ्किरीक्ोऽस्य देवता भ. # (९ (च पड़भिवर्णेः षडङ्गानि कुर्यान्मन्तस्य देशिकः जपे कालनियमो रामकल्पे-

=+ पा ०-9०-9 ~ 2 9 "म ~ ~ + ~~ = ०-००-०

१खे. रमेव पू ख. पठं १।४ ख. राजो विः।

१२६ मारे हत्युपाह्वञयम्बक विरचितः- [ नेमित्तिकनपषिधिः ]

सर्वषां श्ुतिमृठानां नित्यनैमित्तिकालमनाम्‌ कर्मणामविरोधेषु कालेषु जप ष्यते शिवगीतायामपि- बाह्यं युहूतंमारभ्य आमध्याह्ं जपेन्मनुम्‌ अत ऊर्ध्वं करते जप्ये विनाशो मवति धुवम्‌ पुरश्चर विधायेवं सर्वकामफटेष्वपिं नित्यनेमित्तिके वाऽपि तपश्चयाु षा पुनः सर्वदेव जपः कार्यो दोषस्त्वत्र कश्चन इति तथा स्थाननियमोऽपि तत्रेव- बिल्वमूले समाभित्य यो मन्वान्वि बिधाञ्जपेत्‌ एकेकदिवसेनैव तत्पुरश्चरणं भवेत्‌ यस्तु बिल्ववने नित्यं कुदीं कुत्वा जपेन्नरः सर्वे मन्त्राः प्रसिध्यन्ति जपमात्रेण केषडैम्‌ अथ प्रयोगः आचम्य प्राणानायम्य कम्बलायासने पृथ्वि त्वयेत्यु- दङ्‌मुख उपविश्य पद्मस्वस्तिकाद्यासनं बद्ध्वा देशकालावनुकीत्य मम भीशिवसा्षात्कारसिद्धिपूवकधममाथकाममोक्षाथसिद्ध्यर्थं भ्रीसदाशिव- प्रीत्यर्थं वा भ्रीशिवपश्चाक्षरविथयोपासनं करेष्ये अस्याः शभरीशिवप- थ्वाक्षरविद्याया वामदेव कपिः पड्िश्छन्दः भीसदाशिवो देवता मम चतुर्भिघपुरुषाथसिद्धयथं जपे वि०। वामुवषये नमः शिरसि पङ्क च्छन्दस नमो मखे सदारिवदेवताये नमो हृदये मम चतु- विधपुरुषार्थसिद्धवथं जप विनियोगाय नमः करसंपुटे हृदयाय नमः नं शिर०। शिखाये० शि कवचाय० वां नेचच्रयाय० यं अख्राय० यद्रा सवज्ञशक्तिधान्ने हृदया ने नित्यतुप्तश- क्तिधान्ने शिरसे० अनादिबोधकशक्तिधाश्ने शिखाये० शि स्वतन्वहक्तिधान्ने कवचा०। वां अलृप्तशक्तिधान्ने ने्रत्रयाय० 3ॐॐ यं अनन्तशक्ति धान्ने, अल्ना० ! अथ ध्यानम्‌ ध्यायेन्नित्यं महक रजतगिरिनिभं चारुचन्दावतंसं रत्नाकल्पोज्ज्वलाङ्खः परश्ुम्गवराभीतिहस्तं प्रसन्नम्‌ पद्मासीनं समन्तात्स्तुतममरगणेव्यांधक्ृति वसानं विश्वा विभ्ववन्यं निखिलभयहरं पश्चवक्चं चिनेचम्‌

[कि ` 1

[प

का पा 1 = प्‌ |

[ नेमित्तिकनपषिधिः ] आचारेन्दुः \ १३५७

मानसः पश्चोपचरिरम्य््यं नवार्णोक्तप्रकारेण माटाग्रहणाद्‌ कृत्वेष्ट- संख्यां जपित्वा मालाप्राथंनादि स्वंमुत्तराङ्कं नवाणवत्करृत्वा सकरदाच- म्यानेन शिवपश्चाक्षरविधयोपासनेन भ्रीसाम्बसदाशिवः प्रीयताम्‌ अस्य चतुरविशतिलक्षात्मकं पुरश्चरणम्‌ तच्वटक्षं जपेन्मन्वं दील्षितः शेववत्मना तावस्संख्यासहस्राणि जुह्ुयात्पायसेः युमः ततः सिद्धा भषन्मन्यः साधकामीष्टसिद्धिदः इतिवचनाद्‌ यद्रा लक्षपटरकं जपेत्स (नियमस्थो भितेन्धियः तावत्पहं जुष्याप्पलेः श्युद्ध तयप्टृतैः पायसः क्षीरवक्षोत्थस्रमिद्धवा गणेश्वर तिवचनार्पलक्षात्सकं एरश्वरणम्‌ इति शिवपञ्ाक्षरविधानम्‌ अथ प्रश्वरणासुकल्पश्वन्िकायाम्‌- चन्द्रसूयापरागे प्षात्वा प्रयतमानसः स्परांदिमोक्षपयन्तं जपन्मन्य समाहितः जपाष्टक्षा्षतो होमस्तया होमान्न तर्पणम्‌ तपणस्य दङ्ाशेन मार्जनं कथितं किल होमे रिधिस्तु वैदिकः प्रसिद्धः तान्विकस्तु मत्कृते सामान्यविधो द्रष्टव्यः त्पमणमाज॑नयोर्विधिमहोदधौ-- एवं होमं समाप्याथ त्प॑येहेवतां जलैः आवाह्य तदहक्ाशिन तपणादमिपेचनम्‌ तपयामि नमश्चेति द्विती यान्ते्टपवकम्‌ मूलान्ते त॒ पदे देयं सिश्चामीत्यभिपेचनम्‌ दुही कीं चागुण्डाये विच चण्डिकां तपयामि नमः।ञ<्षंहीं कीं चामुण्डाये विच चण्डिकाममिषिश्ामीति। यद्रा ॐए हीं विचे नमश्चण्डिक्रामामिषिश्ामीत्यभिषपेके विक्ञेष उक्तः पुरश्चरणचान्द्रिकायां स्वमूधंन्यभिषेक इत्यपि तवैव अन्यच तु देवतायाः शिरसि वाऽभिषेक इत्युक्तम्‌ इति शाण्डिल्यक्लटसंभवमाटे इत्युपनामकनाराथणात्मजञ्यम्बकवि रचित आचारेन्दो नैमित्तिकजपप्रकरणम्‌ \

कं, वचने | भो १८

१३८ मारे इत्युपाह्ञ्यम्बकविरचितः- [पुराणश्रवणनित्यदानविधिः ]

अथ पुराणभ्रवणम्‌ चतुर्वगचिन्तामणो- सवंपापविनि्भुक्तिकरणे यस्य मानसम्‌ वर्त॑ते विधिवत्तेन पुराणं भ्रूयते धुवम्‌ प्रातःकाठे समुत्थाय दन्तधावनपवेकम्‌ भातःस्ानं विधायेव ज॒हूयाजातवेदसम्‌ क्र ताद्धिकं समाहूय वक्तारं शीटकोवषिदम्‌ संभाव्याऽऽसनदानेन नमस्कु यात्समञखसा तत्र नमस्कारमन्वः-नमस्ते भगवन्व्यास वेदशास्राथको विद्‌, बह्मषिष्णुमहेश्षानां मूतं सत्यवतीसुत इति भीमद्धागवतेऽपि-त एकदा तु मुनयः प्रातहूंतहूताग्रयः सत्कृतं सृतमासीनं पप्रच्छुरिद्माद्रात्‌ इति। अनेन प्रातहोमोत्तरं पुराणं श्रोतव्यमिति लभ्यते दक्षस्तु कालान्त- रमाह- इतिहासपुराणायेः षष्ठसप्तमको नयेत्‌ इति

सर्वपुराणेषु भ्रीमद्धागवतमवशयं नित्यं भ्रोतव्यम्‌ तदुक्तं पद्मपुराणेऽ- म्बरीपं प्रपि गौतमेन- अभ्वरीष द्युकप्रोक्तं नित्यं भागवतं शुणु पठस्व स्वमुखेनापि यदी च्छासे मवक्षयम्‌ इति ! अय प्रयोगः आचम्य प्राणानायम्य देशकालो संकीत्यं सकलपात- कक्षयपवंकमोक्षसिदध्यर्थं श्रीमद्धागवतश्रवणं करिष्ये। ॐ> सरस्वत्ये नम इति गन्धादिभिः पुस्तकं संपूज्य व्यासस्वरूपिणे वाचकाय नम इति वाचकं गन्धारि५ः स्पूज्य नमस्ते भगवन्नितिश्टोकेन नमस्करत्य तन्मु- खादेकायमनाः प्राणं शुणुयात्‌ इत्याचरेन्दौ पुराणभ्रवणविधिः

अथ नित्यदानविधिरमिधीयते याज्ञवल्क्यः- दातव्यं प्रत्यहं पाते निमित्तेषु विशेषतः याचितेनापि दातव्यं भ्रद्धापतं तु शक्तितः स्मुतिरतनावल्याम्‌ -दातव्यं प्रत्यहं पाचरे स्वस्थः शक्त्यनु सारतः गोरवं प्राप्यते दानान्न तु वित्तस्य संग्रहात्‌ आयासतः प्रलब्धस्य प्राणेभ्योऽपि गरीयसः गतिरेकेव वित्तस्य दानमण्वपि यत्नतः

[ निष्यदानविधिः } आचारेन्दुः १६३९

विङ्राहसमा नाया बह्वचः सन्ति बहुपजाः सेकेक(व)विरला काचिद्या दातुब्ुधवीरसुः गासादध॑तरो यासो द्यथिभ्यः किन दीयते ¦ दच्छानुरूपो विभवः कदा कस्य भविष्यति अनस्य क्षयं दुष्ा वल्मीकस्य सचयम्‌ \ अवन्ध्यं द्विसं दुयाहानःध्ययनकमभिः महाभारते मीप्मो युधिष्ठिरं प्रत्याह- एकस्मिन्नप्यतिक्रान्ते दिने दानयविवर्जिते द्‌स्युभिमुंपितस्पेव युक्तमाक्रन्द्तुं भरम्‌ तस्माद्धिमवानुसारतः पगीफलादिकमपि प्रत्यहंदेयमिति तात्प्याथः अथर प्रत्यहकशब्दभ्रवणादहनि यदा कदा वा दानमिति केचित्‌ महदिः- नकरस्तु उपोये ते प्रयामेषु युञ्जते मनो दानाय सूरयः `` इति मन्बलि- क्दरशनाद्धोमावूर्वं नित्यदानमाह 1 इदं नित्यं प्रत्यहशब्दशभ्रवणात्‌ हत्या चारेन्दौ नित्यदानषिधिः अथं प्रातर्नित्यं सञुवणाज्यदानम्‌ मदनरत्ने विष्णुपुराणे- स्वमात्मानं घृते परयेयदुीच्छेखिरजी वनम्‌ भपिष्ये--कस्यपात्रस्थिताज्ये आतसरूपं निरीक्ष्य सुवर्ण द्विजो ददात्सवंविश्नोपशान्तये हेमाद्रौ--आयुप्यमथ वच॑स्यं सोभाग्य शत्रुतापनम्‌ दुषटप्रणाशन धन्यं घुतावेक्षणमुच्यते प्रयोगचिन्तामणी- दद्याप्ूर्वामुखो दानं गृह्णीयादुत्तरामुखः। आयुर्विवधंते दाातु्रहीतुः क्षीयते तत्‌ नामगोत्रे सम॒चायं संप्रदानस्य चाऽऽ्मनः। संप्रदेयं प्रयच्छन्ति कन्यादाने तु पररयम्‌

अथ प्रयोगः आचमनादिदेशकालकीतनान्ते ममेतच्छरीरावच्छि- न्रसमस्तपापक्षयसव्रहपीडाशशान्तिङ्ञरीरोत्थातिनाशमनःप्रसादायुरारो- ग्यादिसवंसोख्यकामोऽहं ससुवणंकांस्यपाचस्थाज्यदानं कारेष्ये स्वयं प्राटमुख उदङ्मुखं द्विजं संपूज्य रूपं रूपमितिमन््ेण स्दप्रातिरूपमा- ज्येऽवलोक्य

ख, .सोस्प्यार्थः।

१४० मारे इत्युपाहञयम्बकविरवितः- [ देवपूनाविधिः ]

आज्यं तेजः समुहिषट्माज्यं पापहर श्भम्‌ आज्येन देवास्तुष्यन्ति आज्ये दवाः प्रतिष्ठिताः या लक्ष्मीर्यच मे दौस्थ्यं स्वाङ्धं समुपस्थितम्‌ तत्सर्वं नाज्ञयाऽञऽ्ज्य त्वं भनियमायुश्च वधय

इत्यच्चायं संकल्पोक्तफठकाम इदं सुवणकांस्यपा्रस्थाज्यं विष्णादेव- त्यममुकगोचायामुककशमणे तुभ्यमहं संप्रदद इति जटपूवकं द्िजहस्ते दद्यात्‌ दानसाङ्खतार्थं यथाशक्ति दृक्षिणां दद्यात्‌ अनेन कांस्यपाच- वानेनापि निव्यदानसिष्िः यथा काम्याथिहोतरेण नित्याथिहोचस्येति। स्वमात्मानं घते पर्येदितिविष्णपुराणवचने केवरावटोकनस्येव विहि. तत्वादशक्ताववलोकनमाचं दानम्‌ इति ससुवणंकांस्यपाच्नस्था-

ज्यदानम्‌ अथात्र प्रसङ्कद्रादानसमान्युच्यन्ते तय याज्ञवतक्यः- भ्रान्तर्वाहमं रः्परिचया सुराचनम्‌

=

पादकशोच ष्िजोच्छषटटमाजेनं गोप्रदासमम्‌

भरान्तस्याऽऽसनशयनदानेन शभ्रमापनयनप्‌ रोगिणां परिचय यथा- दाक्त्योषधदानेन सुराच॑नं प्रसिद्धम्‌ पादशौचं द्वेजानां समानाम- धिकानां वा तेषामेवोच्छिष्टसाजनम्‌ एतानि गोदानसमानोत्यथः। तथा- गृहधान्याभस(पानच्छव्रमात्यानुरपनम्‌ यानं वृक्षं प्रियं शय्यां दच्वाऽव्यन्त इस भदेत्‌ अभयं ५[तत्राणम्‌ माल्यं मिका{९। अनुटपन कङ्कमचन्द- नादे वृक्चमुपजीव्यमाम्रादिकम्‌ पियं यद्यस्य पियं घमांदिकम्‌ शेप प्रसिद्धम्‌ हिरण्यादिवद्धस्ते दातयक्षक्यस्य धम॑स्य दानासंभवः। भूमिदानादावपि समानत्वात्‌ देवतानां गुरूणां मातापिच्रोस्तथेव पुण्यं देयं प्रयत्नेन नापुण्यं नोदितं क्राचेत्‌ इति स्यृत्यन्तरेऽपि धर्मदानश्रवणाचेति। अथ देवपूजा तत्कालः स्थरत्यन्तरे- प्रातहमं कृत्वैव क्रत्वा वा बह्ययज्ञकम्‌ यद्रा माध्याह्निकं कृत्वा पूजयत्पुरषोत्तमम्‌ इति

[ देवपूजाविधिः; ] आचारेन्दुः १४१

मात्स्ये तु-प्रातमध्यंदिनि सायं देवपूजां समाचरेत्‌ अशक्तो विस्परेणेव प्रातः संपूज्य फेशवम्‌ मध्याह्वे चेव सायं पुष्पाञ्जलिमपि क्षिपेत्‌ युक्तम्‌ एकपाकवतां पपतुपु्रभातणामपि परथम्देवताचेनमा- वछाऽऽचार्यः- पुथगप्येकपाकानां बह्ययज्ञो द्विजन्मनाम्‌ अथिहोच्रं सुरार्चा संध्या नित्यं भवेत्तथा निणयसिन्धो बरहस्पतिस्तु- एकपाकेन वसतां पितुदृवद्विजाचनम्‌ एकं भवेद्धिमक्तानां तदेव स्याद्रूहे गृहे इत्याह देवसस्याविशोषनिषध आचारप्रकाशे- गहे लिङ्गद्वयं नाच्यं मणेाचयमेव दाक्तेचयं तथा मस्स्यकूमादिद्शकं गहे द्रौ शङ्को नाचयेचेव रायामशिलाद्रयम्‌ दरे चक्रे द्वारकायास्तु तथा सूय्ट्रयं बुधः एतेषां पजने नित्यमुद्रेगं प्राप्रुयाद्रृही इति अन्यत्र त-चक्राङमिथनं पूज्यं नेकं चक्राङ्कमचयेत्‌ इत्युक्तं तेन विकल्पः वाराहे- गहेऽयिद्ग्धा भय्याश्च नार्चाः पर्या वर्युधरे इति) निर्णयसिन्धो-श्ाठमामाः समाः पूज्याः सेषु द्वितयं हि विषमा नैव पूज्यास्तु पिषमेष्वेक एव हे शाटमामशिला भ्रा पूजनीया सचक्रका खण्डिता स्फुरिता वाऽपि शाखथ्रामशिटा श्चुमा॥ चमत्कारचिन्तामणी- नाच्यां गृहेऽरमजा मूर्तिश्चतुरङ्टतोऽधेका वितस्त्यधिका धातुस्षभवा भ्रय इच्छता पश्चायतनपजापक्षे तत्स्थापनप्रकारे बोपदव आह- शमो मध्यगते हरीनहरभृदेव्यो हरो रोकरे- भास्येनागसता रत्री हरगणेशाजाम्बिका स्थापिताः

--~ 18 2 ` हष 9 , , 1

~~

क, [तिन

= न+ नोय

१४२ मारे इत्युपाहञ्यम्बकविरचितः- [ देवपूलाविधिः |

देव्यां विष्णाशिबैकदन्तरवयो लम्बोद्रेऽजश्वरे- नार्याः शंकरमागतोऽतिसुखदा व्यस्तास्तु ते हानिदाः॥ इनः सूर्यः अजो विष्णुः आर्या दुर्गा हांकरभाग ईशानदिक्‌ तामारम्योक्तरीत्या स्थापिता अतिसुखदा नान्यथेत्यथः। अचर दिक्स्वरू- पमुक्तं प्रथोगपारिजाते मन्वशाखे- दैवस्य मुखमारस्य दिशं प्राचीं प्रकल्पयेत्‌ तदादिपरिवाराणामङ्गायावरणस्थितिः विष्णुयामलेऽपि- पूज्यपुजकयोभध्ये प्राचीं प्रोक्ता विचक्षणैः प्राच्येव प्राची सोहिष्टा मुक्त्वा वै देवपूजनम्‌ इति आचारमयुखे तु पज्यपूजकान्तः प्राच्यागमोक्तपूजायामेव तत्परे भाषायामुक्तत्वात्‌ वेदिकपूजायां तु-- यत्रैव मानुस्तु वियव्युदेति प्राचींतुतां वेदविदो वदृन्ति। इति गौतमोक्तपरसिद्धप्राच्येव ग्रा्येव्युक्तम्‌ बहुशिष्टाचारानुसारादिः दमेव युक्तम्‌ पजाक्रमे तु विवदन्ते तञ तावत्‌ रविविनायकश्वण्डां इंशो विष्णास्तु पश्चमः अनुक्रमेण पज्यन्ते व्युत्कमेण महद्धयम्‌ इतिपाद्मक्तपाठक्रमानुस्तारेण पूजा कार्येति केचिदाहुः राघवम- इास्त्‌- मुख्य पुष्पा्जठ दत्वा गणेशायर्चनं भवेत्‌ गणेश एव मुख्यश्च त्तत्र सुय॑क्रमाद्धवेत इति वचनाद्भणेश्मारभ्येव सवंजाङ्गपूजा गणेशस्य मख्यत्वे तु सू्यमारभ्येति मन्यन्ते अत्र पुष्पालि्षव्वेन तदन्ता पजा लक्ष्यते पुष्पा्जल्यन्तरं वा विधीयत इति वस्तुतस्तु अयं पजाक्रमस्तान्निक- पुजायामेव ज्ञेयः तचरेवोक्तत्वात्‌ पेदिकपूजायां तु स्थापनक्रम एव \ अत एव वाजपेययानिभिर्विष्णाशिवगणेशसूर्यदुर्गाभ्यो नम इति ण्ठिष्ट- मन्त्र उक्ता विष्णपश्चायतने अथोपचाराः ते चाष्टोत्तरशतं चतुःष्टिरष्टादश षोड पश्वेति षट्विधाः तत्र चतुःषशिरष्टोत्तरकशतं प्रायेण देवीविषय एवोपल- भ्यन्ते गन्थान्तराञ्जेयाः षोडक्संस्या तु संख्ययभेदान्नानाविधा

6" ^-भ-क -- > ~ पिणक

ख. ९रव्यास्तु `

देवपूजाविधिः ] आचारेन्दुः १४२

इयते तच्राऽऽश्वलायनेवक्ष्यमाणपरिशिष्टोक्ता एव षोडशोपचार द्याः दशोपचारास्तु ज्ञानमालायाम- अध्य पाद्यमाचमनं मधुपकासनानि गन्धादिपश्चकं चेति उपचारा दशोदिताः पञ्वोपचारा अपि तत्रैव- गन्धपुष्पे धुपद्‌) पो नैवेयं पश्चमं स्मृतम्‌ सवापचारासंभवे गन्धपुष्पमात्रेणैव पूजा कार्येति तिथितच्वे स्थितम्‌ योद्यावपूर्वं घण्टादिवादैर्दवं प्रयोधयेत्‌ तदुक्तं पाद्ये-- प्रचोधे मज्जने धपे दीपनैवेद्ययोस्तथा नीराजने कुर्वीत घण्टावायं हे एजकः [थाच योते-विना तूयांदिषोषण द्वारस्योद्घाटनं मम महापराधं जानीयाहूाधिक्ादिति मे प्रिये इति तचैव-वैनतेयाङ्किता घण्डा सुदृक्ेनयुताऽपि वा अच वैनतेयपवं तत्तद्राहनायुधोपलक्षणम्‌ तेन शिवादेनंन्दितिशु- बरदियुता बोध्या नि्माल्यापसरणं सूयांदयाव्पवमुक्तं स्मृत्यन्तर- देवा यच स्मि्माल्यास्तरणेरुदयात्परम्‌ दाद्श्शयामस्ंभूतं पातकं तस्य मस्तकं स्कान्दे--मध्यमानामिकामध्ये पुष्पं संगद्य एजयेत्‌ अङ््ठतजन्यग्राभ्यां निमाल्यमपनोदयेत्‌ शाङ्खलक्षणमुक्त कियासार- प्रस्थाम्बुप्रमितः रङ्कः भे्ठस्तञयंशसवंकः मध्यः स्यादर्धप्रमितः कनिष्ठः कमक्षो भवेत्‌ घुश्वेतः प्रश्चुशिखरः स्निग्धो दीघाम्बुपद्धतिः। शा ङ्कः स्याद्चने योग्यो योऽसावलिकचक्ुषः अटिकचक्चुरुयम्बकः तथा तत्रैव- ताभ्रस्फरिकशङ्केषु सुवर्णकलधोतयोः विद्यते भिन्नदोषो द्रभ्येष्वन्येषु विद्यते कट धोतं रजतम्‌ रङ्कः शुद्धो भवेत्तक्रतुषाभ्यां घर्पणेन इति

षरि गपि पिरि

-ल यनक -9 र~

स. `ष्वक्षषु |

१४४ मादे इत्यु पाहञ्यम्बकषिरवितः- [ देवपूजाविधिः ]

अथोपकरणलक्चषणं पारिजाते-

सपर्याविष्टठरं बह्यन्हस्तमानोन्नतं श्चमम्‌ ! यद्रा न्यूनसमुत्सेषं यथावित्तानुसारतः

सपयां विष्टर सहासनम्‌ सिहपादयुतं यद्रा हस्तिपादचतुष्टयम्‌ शाद्रुटपादमथ वा हेमरत्नपरिष्करृतम्‌ चतुरं मध्यमे तु सरसीरुह विस्तृतम्‌ तपनीयमयं यद्रा रजतादिविनिर्मितम्‌ दारुजं वा मणिच्छन्नं स्वर्णपिषटेर्विराजितम्‌ लोहजान्दी पिकास्तम्मांश्चतुहस्तप्रमाणकान्‌ तिहस्तानेकष्टस्तान्वा द्विहस्तान्वा यथाबलम्‌ ताभ्रजात्राजतीयान्वाऽयुम्भेस्तेः स्रेहधारकैः यु्भर्वा वत्तविस्तीर्भषंहसै्वा परिष्करतान्‌ सहा धारगतेः क्षिप्तः पञ्मकोशैरलटंक्रतान्‌ कुयादध्याङ्पाचाणि सोदणानीतराणि राजतान्युमयाभावे शुद्धताम्रमयानि वा

तथा-कातस्वरमयं वृत्त राजतं वाऽथ पावनम्‌

अरल्निमान विस्तारं मध्येऽ्टदलसंयुतम्‌ प्रतिपदश्मदलं मध्ये सुषिराणि शतं भवेत्‌ अष्टोत्तरशतं भूयः पय॑न्तदटलमध्यतः खचितं महारत्नेरेवं धारासहस्रकम्‌ धाराष्टकेन वा युक्तमभिषेक्राय कल्पयेत्‌ व्याकोशपङ्कजाक।रं शुद्धमुत्तमलोहजम्‌ आदकापरिमाणाम्भःपूरयोग्यं महाषिटम्‌ हस्तदी षेजटस्ावि पाश्वमानोपशोभितम्‌ कल्पयेद्परं घ्नानपाचं मुक्तापरिष्करतम्‌ यद्रा शङ्कनिभाकारमग्रतो जलनालकम्‌ धरपपातरं सरोजामं सुदणांदि विनिर्मितम्‌ पादयोरपि तस्य स्यादुत्सेधश्चतुरङ्कटः अनेकसुषिरं तस्य पिधानं संहतं मवेत्‌

9 क, वृत्तिवि? क, अनङ्कमुः

[ देवपूनाविषिः ] आवचारेन्दुः १४५

अथ वा विकसत्पद्मसदुशाकारशोभितम्‌ दीपपाच्रं तथा नालमध्ये कुमुदकुडमलम्‌ वत्याधारेः शतेनापि युक्तमष्टाभिरेव धिशत्या चाष्टमिश्रेव द्वाभ्यां वा दरभिश्चवा॥ अश्भिवा यथाशक्ति कल्पयेच्छिल्पविस्मः तथा-नेतेयपा्ं वक्ष्यामि केशवाय महात्मने हैरण्यं राजतं ताम्रं कांस्यं म॒न्मयमेव वा पाटलां पद्मपच ता पाचं वष्णोरतिप्रियम्‌ तथा-नीराजनश्ठियापाय्या हेमारिद्रव्यनिमिताः। वितालायतदिस्तीणां वत्तमध्यसरोरुह।; नव दा सप्तवा पश्च तिञ्वस्सवाऽऽवातेभवेत्‌ वाराहे-शणु तत्वेन मे देवि परियपाच्राणि यानिमे। सौवर्णं राजतं ताम्रं कास्यं चेव तु यद्भवेत्‌ सर्वभ्याऽभ्य्धिकं ताम्रं तदेव ममर रोचते। इत्युपकरणरक्षणन्र्‌ अथाऽऽवाहूनादपचारक्चषणम्‌ \ तचाऽभ्वाहनं पहोदधो- मूलमुचार्य हदयाल्छुपुघ्नावर्त्मना महः ! दारेण वह्मरन्धस्य नासारन्धविनिर्गतप पुप्पाञ्जला मातुकान्जे योजयित्वा विनिक्षिपेत्‌ ¦ मृतौ पुष्पाञ्नटिं चेतद्ावाहनमुदीरितम्‌ अथाऽऽसनम्‌ तत्तावत्सप्तविधम्‌- पोष्पं दारवं वाख चार्मण कौज्ञं तेजसं रें चेति ¦ पोष्पं पुष्पोघरयितं कुशसूत्रेण वै्ितम्‌ अहिफेनारिङसुमे न्प रचितं हि यज्ञदारुसमुदभतमासनं मसृणं शभम्‌ सदश नाति विस्तीण दारवं तस्मचक्षते वाखं चामणं प्रसिद्धम्‌

यदासनं कुशमयं तत्न कोशमिति स्थतम्‌ आयसं सीसकं कास्यं त्यक्त्वा ताभ्रादितैजसम्‌

क, चु | > क, सह्‌

१४५६ माटे इत्युपाहञ्यम्बकविरवचितः- [ देवपृजाविषिः )

हलं रत्नमयं चारुशिलामयमपि स्पृतम्‌ पौष्पेषु तत्तदेवस्य प्रीतिदैः ङसुमेवरम्‌ दारषे चान्दनं भरे्ठं वाखरे काम्बलमुत्तमम्‌ चाम॑णे शाम्बरं शस्तं तेजसषु हिरण्मयम्‌ जले रत्नभवं श्रेष्ठमन्तर्वेदिभवं कुशे यान्येवाऽऽसनानि देवताया विहितानि तान्येव साधकस्यापि पोप्प- भिन्नानि द्विरददन्तसहितानि परिमाणे तु विशेषः चतुर्विशत्यङ्गलटेन दीर्घं काष्ठासनं मतम्‌ षोडशाङ्गं विस्तीर्णमुच्छाये चतुरङ्गलम्‌ पडङ्गग्टं वा कु्याज्तु नोच्छ्रितं चात आचरेत्‌ वाखं विहस्तान्नो दीघं साधहस्तान्न विस्तृतम्‌ उयङ्कलात्तथोच्छायं पूजाकर्मणि संश्रयेत्‌ यथेष्ट चार्मण कुयात्पवोक्तं सिद्धिदायकम्‌ पडङ्कगलाधिकं कुया््चोच््त त॒ कदाचन बह दीघं बहुच्छायं तथेव बहुविस्तुतम्‌ दारुभूमिसमं प्रोक्तमन्यदास्तरणं स्म्रतम्‌ अत्र भूमिसममित्यनेन तत्र जपपरजादहिनिपेप उक्तस्तदुपर्यासनान्तरा- वइ्यकता सिध्यति स्वस्यापवेश्ने यदि स्थलाभावस्तदोत्थायेव पजा काया यद्यासितं संस्थानं विद्यते तोयमध्यतः अन्यच वा तदा स्थित्वा देवपूजां समाचरेत्‌ इत्यासनम्‌ अथ पाद्यम्‌ आहामरसिहः-पादाथमुद्कं पायं?) पायं पादाथंवारिणि विष्णापादोदकधारणपानाहदिषिधिष्वपि पादोदक- शाब्देन पायस्येव गरहणं मन प्षानीयारिजलानामिति माक्तेमीमासातन्बे दाण्डिल्यमुनिना पादोदकं तु पायमव्याप्तेरित्यधिकरणे निर्णीतम्‌ पाद्यद्रव्याणि रत्नकोशे- पद्यं विष्णपणीं दर्वा श्यामाकमेव चत्वारि पाद्य्रव्याणि लब्धं वाऽपि समाचरेत्‌ केवलं तोयमेवेतदिति तु कचित्‌ तत्तेजसपातेण सर्वेभ्यो देयं सूयं- तरेभ्यः शद्भम वेति तुचभास्करे महोदधी त्‌-

(गी कि 2 जो जा्का-9क-9-> [ , शि 1 1, णि क-म मभा कनन कक = -4

त, म्बन ख, दूगुटविः। स, मतम्‌

[ देवपूजावरिधिः ] आचारेन्दुः ि १४७

हैमरूप्योदुग्यराग्जरीतिदारुसमुद्धवम्‌ पालाशं पद्मपत्र वा स्मत पाद्यादिभाजनम्‌॥ अशशक्ताव््यपात्रेण पाद्यादीनि निवेदयेत्‌ पाद्याद्‌।नि देवह्ारीरे देयानि तदुक्तं तुचभास्कर- प्रतिमादिषु यद्योग्यं गारे दातुं तत्तनौ द्यादयोग्यं पुरतो नैवेद्यं भोजनादिकम्‌ तवापि पाद्यं पादोपयव दद्यात्‌ मल ग्टोकनमोमन््नेः पाद्यं पादृम्बुजेऽपयेत्‌ इति महोदधाद्ुक्ततवात्‌ इति पायम्‌ अथाष्यम्‌ महोदृध अध्याये क्षिपेद्‌दूवा तेलद्‌भाय्रसपपान्‌ यवपुष्पाक्षतान्गन्धं मूर्धि तेनाष्यमाचरेत्‌ यद्रा रत्नकोशे-कुशाक्षततिटव्रीहियवसापप्रेयङ्वः से द्वाथ५कसमायुक्तमष्यस्य तु विशेपतः महोद्धो-वेहाय शंकरं सूर्यम शाङ्कूः प्रशस्यते इत्यध्धम्र अथाऽऽचमनीयम्‌ तचभास्करे- उद्कं दीयते यत्त प्रसन्ने फेनवाजतम्‌ आचमनाय द॑वेभ्यस्तदाचमनमुच्यते जातीटठवङ्खकङ्गोलेर्मतमाचमनीयकम्‌ केवट तोयमेवेतहयाद्रा ऽन्येरमिभ्रितम्‌ जाती जातीफलम्‌ तथाऽऽचमनपाेऽपि दुद्याजातीफलट मुने इति चनान्तरात्‌ यद्रा रलनकोकशे- एलालवङ्खगगोक्ीरं ककोलं चतुर्थकम्‌ अ।चभ्यभिति विज्ञेयं यथालामं प्रगरह्य इदं मुखे देयम्‌ दद्यादाचमनं वक्य इति महोदृधावुक्तेः ! तथाच तत्रेव- पायादिद्रव्याभावे तु तस्स्मरन्नक्षतान्क्िपेत्‌ इत्याचमर्नायम्‌ अथ मधुपकः दधि सर्पिर्जलं क्षोद्रं सितेव्यभिस्तु पश्चभिः।

४।

पोच्यते मधुपकाऽयं सवेदेवोघतुिदः

ख. आचाममिः।

१४८ मरि इत्युपाह्वञयम्बकविरचितः- [ देवपूनाविषिः }

जलं तु स्वेतः स्वल्पं सिता द्धि घृतं समम्‌ \ सर्वेषाम धिकं श्चद्रं मधुपक प्रयोजयेत्‌ द्धि क्षोद्रमिति द्वाभ्यां मधुपर्के परे जगुः। यद्रा रत्नकोके-इक्षर्मधु घतं चेव पयो दधि सहेव तु प्रस्थप्रमाणं वा याह्य मधुपकपिहोच्यते इह कांस्यपात्रं प्रशस्तम्‌ अय मुखे दयः \ पात्रे तु मधुपकस्य दध्याज्यं मधु क्षिपेत्‌ मलण्टोकसुधामन्धेदंयात्तं वदने प्रभोः इति महोद्धाबुक्तेः मधुपर्कोत्तिरमङ्कत्वेनाऽऽचमनीयम्‌ इति मधु- पकः अथ पथ्वामृतस्नानानि ततर दुग्धद्ध्याज्यश्षकरामधूनि दुग्ध- द्ध्याज्यमधुक्शकेरा इति वा क्रम इति महाण्वे। पञ्च द्रव्याणि समा- न्येवेत्यपि तत्रैवोक्तम्‌ पश्चद्रव्याटामे संगहे- मधरदघ्नामलामे तु घतस्य नराधिप ्षीरस्नानेन चेन सर्वं संपर्णतां व्रजेत्‌ अभ्यङ्गमाह महोद्धिः-गन्धतलं ततो दद्यादिति तत उदर्तनं रत्नकोशे- शाटिपिष्टं गन्धांश्च पठारास्य त॒ भस्मकम्‌ ¦ रटाचूण तु स्प्रोक्तमथोद्रतनमाहरेत्‌ इति नरसिहपुराणऽपि-यवगोध्मयोश्चू्भेरुद्रस्योप्णेन वारिणा प्रक्षाल्य दुवदेवेशं वारुणं लोकमाघ्रयात्‌ पाद्पाटठं तु यों भक्त्या विल्वपचेर्जिघर्षयेत्‌ उष्णाम्बुना प्रक्षाल्य सवपापः प्रमुच्यते महोद्धी-हरिद्राधेस्तमुद्रत्यं रनापयेदुभयं पठन्‌ ¦ इत्युद्र तनम्‌ अथ रनानम्‌ मन्न्॑तन््रप्रकाश्े- अक्षता गन्धपुष्पाणि स्नानपातरे तथा चयम्‌ विष्णाधर्मे-पुष्पोद्केन गोविन्दं तथा गन्धोदकेन स्नापयित्वा नरो भक्त्या युगं स्वगाधिपो भवेत्‌ जलेन वश्रपरतेन यः स्नापयति केशवम्‌ सवेपापविनिमंक्तः शताब्दं मोदते दिवि

ख, (लाटस्य क, “श्रप्रः।

, देवपूनाविधिः | आचरेन्दुः १४९ स्नानोत्तरं वा पञ्चाम्रतस्नानादीति केचित्‌ प्रयोगपारिजाते व्यासः- प्रतिमापडयन्न्ाणां नित्यं स्नानं कारयेत्‌ कारयेत्पवेदिवसे यदा वा मलधारणम्‌ लेप्यादिमूर्तो स्नाने विरषस्तुचमास्करे- सद्यः स्निग्धे मृन्मये वा सापःसिन्दरूरजे तथा श्री चन्दननिधर्पे वा लेपने प्रतिमातनो अन्तिकस्थापिति खड्गे स्नापयेहपणेऽथ वा कमलाकरादह्िके नसिंहपरिचयायाम्‌ जन्मप्रभृति यर्किचित्युक्रतं तु समजितम्‌ नश्यति द्वादृशीदिनि हरनिमात्यलङ्षनात्‌ स्नानं यो हरये दद्याहूादश्यां वेप्णवो दिवा जन्मप्रभृति यत्पुण्यं बाप्कलाय तु गच्छति हति दिवास्नाननिषेधादात्रो सायसध्योपासनानन्तरं स्नानादिषोड- शोपचरेः पजा कार्या द्वा तु पश्चोपचाररेरेवेति अच वेष्णवय्रहणा- द्िष्णुदीक्षावतामेवायं नियम इति केचित्‌ इति स्नानम्‌ अथाभि- षको महोदधो- ततः सहस्रं शङ्केन शातं वा शक्तितोऽपि वा। गन्धयुक्तोदकेरीशममिषिश्चेन्मनु जपन्‌ तन्त्रान्तरे-महाभिपेकं सवच राद्धनैव प्रकल्पयत्‌ सर्वते प्रशस्तोऽ्जः शेवसूय)चनं विना आदित्यपुराणे-उद्ध रिण्या जले ग्राह्यं नाप्षु शङ्ख निमजयेत्‌ रङ्कस्य पृष्ठसलय्र पयः पापकर धुवम्‌ शिवार्चनचन्दिकायाम्‌- शिवं गवयशङ्कण केशवं शङ्कवारिणां विघ्राका ताम्रपात्रेण स्वण्न जगदुम्बिकाम्‌ अभिषेकपाव्रलक्षणमुक्तं प्राक्‌ स्कान्दे- पिलाक्षीरमादाय रशाङ्खे कृत्वा जनादृनम्‌ यज्ञायुतेसहञ्स्य प्रावयित्वा लभेत्फलम्‌ तच्र ताम्नमूर्तौ गव्याभिपेको निषिद्धः तदुक्तं षट्‌चिशशन्मते- स्नानतपंणदानेषु ताम्रे गव्यं दुष्यति हामकाय तथा दाहे पाके परिवेषणे

[1

ना 9 9 -9->क काण

क. जपत्‌ |

१५० माटे इत्युपाहूञ्यम्बकषिरचितः- [ देवपूजाविधिः 1

स्कान्दे-वादित्रनिनदेरुचेगी तमङ्गलसस्तवेः यः स्नापयति देवेशं जीवन्मुक्तो भवेद्धि सः॥ वादिच्राणामभावे तु पजाकाले सर्वदा धण्टाशष्दो नरैः कार्यः सर्ववाद्यमयी यतः भ्रीमद्धागवते-चन्द्नोशीरकपूरकुङ्कमागरुवा सितैः सलिलैः स्रापयेन्मन्त्रै मित्यदा विभवे सति॥ स्वणघमानुवाकेन महापुरुषविद्यया पौरुषेणापि सूक्तेन सामनीराजनादिभिः स्कान्दे--प्रानकाठे तु देवस्य अगरुं दहते तु यः सप्तजन्माजतं पापमातक्रम्य हार विशेत्‌ आचारयाते-देवं स्रानार्द्रुंगा्र तु वक्रेण परिमाजंयेत्‌ तस्य जन्माजितस्यापि भवेत्पापस्य मार्जनम्‌ इत्यभिषेकः अथ वरम्‌ नरश्वहपुराणे- वस्राभ्यामच्युतं भक्त्या परास्य विचिचकम्‌ सोमलोक रमित्वा तु विष्णटठोके महीयते तुचभास्करे-रक्तं कोशेयकं देष्याः पीतकौशोयक्रं हरेः रक्तकम्बलकः शभोः परमरप्रतिसाधनः कापास सवतो मद्रं चिं सवंसुरप्रियम्‌ नैकान्तरक्तं श्रीविष्णोः शंभोर्नैकान्तनीटकम्‌ नाल्या रक्त तु यद्रखरं सर्वथा तन्निषिध्यते विचित्रे वाससि पुनर्नीलीरागो दोषक्रत्‌ देव्या एव ताहग्बे नान्यस्मे तु कदाचन महोद घो- पीतं विष्णो सितं शंभौ रक्त विघ्राकंशक्तिषु सच्छद्रं मिन जीर्णं त्यजेत्तेलादिदूषितम्‌ वितास्तमात्रं वचखभिति दानहीरावल्याम्‌ वखाटंकारादि प्रत्य+ हमपृवम्‌ वखमभ्युक्षणाच्छरुष्येद्परं तु दिनि दिनि। इति तत्वसागरसंहितोक्तैः अपरं पत्रपुष्पादि निम।ल्यं भवेद्रख्रस्वणरत्न विभूषणम्‌

~ ------~~ ~ -~-~-----^- 909 रान कथाका --म ०१"

=

=

ख. अगरं।

[ देवपूजाविधिः ] आचारेन्दुः १५९१

इति विद्याधरीयनिषन्धाच वख निषिद्धं वाराहे- नीटलीरथितवखं यो मत्यां मह्यं निवेदयेत्‌ टित कन @ शः ०५ नवमक्षालित चेव चिर रोरवे वसेत्‌ अस्यापवाद्‌ः स्प्त्यन्तरे-- ऊर्णायां पटवस्रे वा नीलीरागो दुष्यति

इति वखम्‌ अथ यज्ञोपवीतम्‌ वाराहे- यज्ञोपर्व।तदानेन सुरेभ्यो ब्राह्मणाय भवेद्विप्रश्चतवेदी शद्धधीनांत्र संशयः [शपारिजाते-क्ृतं शाखोक्तविधिना सोवर्णं देवमानतः चिवृतं यन्थिसंयुक्तमुपवीतमिति स्मृतम्र्‌ | बहन्नारदीये-चिवतं शुक्कुपीतं वा पडसूत्रादि निमितम्‌ दत्वोपवीतं रुद्राय मवेद्रेद्‌ङ्गःपारगः॥ इदं यज्ञोपर्दीतं पदेवतेभ्यो देयमिति तुवभास्करे यनज्ञोपवीतमपि प्रत्यहं नापूर्वं वख्रसमत्वादिति हरनाथः अथालंकाराः तुचभास्करे किरीटं {दिरोरलनं कुण्डलं टलाटके। इत्या{द्ना एराणादिमदेन बहवो मेदा अलंकाराणां तत्र तत्र प्राते- पादिताः। घण्टाचामरङकम्भादिपाचचोपकरणारिकम्‌ प्रावरः पानप्चं गण्ड्पो गहमेव पयङ्कादि यदन्यच्च सवं तदुपभूषणम्‌ रिरोगतानि चे्य्यात्सोष्णन्येव सर्वदा श्रेवेयकादिकं सर्वं सोष्णं राजतंतुवा। निवेदनीयं देवेभ्यो नान्यत्तेजससभवय्‌ रीतिरङ्ाहदिसिजातं पात्रोपकरणादिकम्‌ दयादायसवजं तु भूषणं कदाचन सर्व ताम्रमयं दयादयय्किचिद्धूषणादिकम्‌ स्वव स्वणंवत्ताम्रमष्थपातरे ततोऽधिकम्‌ ताम्रे देवाः प्रमोदन्ते ताम्रे देवाः सदा स्थिताः सवदोषप्रतीकारं तस्मात्ताभ्रं प्रयोजयेत्‌

7 १) १0 -ककि

निमि)

% धनुधिह न्त ¶तप्रन्थः ख, पुस्तके नास्त

१५२ माटे इत्युपाहञयम्बक विरचितः- [ देवपूजाविधिः ]

इत्यलंकाराः अथ गन्धाः तत्र स्वदेवसाधारणगन्धाष्टकं रलनकोशे- भांषीमल पजं चेव कुड्कुमोर्श।रमेव हीषेरं चैव कोष्ठं तु कूरं चागरं तथा गन्धद्रव्याणि चाष्टौ तु गृहीता विशेषतः। इति देवतामेदेन गन्धाषटकानि शारदायाम- चन्द्नागरुकपूरचोरङकुङ्कुमरो चनाः जटामासीशुरयुतं शक्तगन्धाटक मतम्‌ चन्दनां गरुकर्परतमालजलकरुङ्कुमम्‌ कुशीतकुष्ठसंयुक्तं शेवं गन्धाष्टकं मतम्‌ चन्दनागरुदीबेरङ् ङ्कमं कुष्ठसेष्यको जटामांसीमुरयुत पिष्णोगन्धाष्टकं मतम्‌ तुचभास्करे-सेव्यकं कुङ्कुमं कुष्ठं हीबेरागरुचन्द्‌नम्‌ जटामांसी मुरश्चेति सोर गन्धाष्टकं मतम्‌ मदनरले गारुड- कस्तरिकाया द्रो भागो चत्वारश्चन्डनस्य त॒, कुङ्ङ्कुमस्य वयश्चेकं शशिनः स्याचतुःसमः राशी कपरः कषर चन्दनं दपः कुङ्कमं समांशकम्‌ सवंगन्धमिति प्रोक्तं समस्तसुरवलमम्‌ मन््रराजनुष्टबविधाने-- शान्तिके पौष्टिके नित्ये गन्धः स्यायक्षकर्दमः। [ #भिपलं चन्दनं परोक्तं कुङ्कुमं तत्सम स्मृतम्‌ तदर्धं कपुर ज्ञेयं घनसारश्च तत्समः पठलेनेकेन स्तुरीमेटठनादक्षकरदैमः 1] यथालाभानिमान्िद्रान्कलटयेत्संख्ययाऽनया एवं कतुमशक्तश्चेदेकेकेनापि पजयेत्‌

% भनुचिहान्तगतम्रम्थः ख. पुस्तके नास्ति

+ ख. चागृहं। ख, भ्नागुरः। ख. स्नागुरुः। * ख. नागुः) ख, “रागु (दगु

[.देवपूजा्रिधिः ] आचारेन्दुः १५१

चन्द्रिकायां पाञ्च- गन्पेभ्यश्चन्दुनं शरे्ठं चन्दनादगरुषरः कृष्णागसस्ततः ष्ठः कङ्कं तु ततो वरम्‌ इति जआचारसारे गारुड- यो ददाति हरेनित्यं तुटं सीका्चन्दनम्‌ युगानि वसति स्वगे अनन्तानि नरोत्तमः सर्वेषामपि देवानां तुलसी काष्टयन्दनम्‌ पितृणां विषेण सदाऽभीषटं हरेर्यथा तुलसीदललयेन चन्दनेन जनार्दनम्‌ विलेपयति यो नित्यं टमते चिन्तितं फठम्‌ गन्धपाच्मुक्तं स्कन्दपुराणे-- विलेपयति देवेश्ष शङ्ख क्रत्वा तु चन्दनम्‌ परं गत्वा परां प्रीतिं करोति शतवाषिकीम्‌ राङ्क शङ्कपाघरे ङ्कपात्रस्थितं गन्धं मन्त्र्दयात्कनिष्ठया इति पदार्थादरशोंक्तेः ताग्रपाच्रनिषेधः संयहे-- हस्ते ध्रतानि पुष्पाणि ताभ्रपाचे चन्दनम्‌ गङ्नेदकं चमंपाते निशिद्धं सवकमसु अत्र गन्धान्समपंयामीति बहुवचनान्तः प्रयागः कत॑व्यः गन्धो गन्धक आमोदे टेशे सवन्धगवयोः एव द्रव्यवचनः एसि भश्च गयते। इतिविश्वकोक्ात्‌ं वाराहपुराणस्थचातुमस्यमाहालम्ये-- द्रवीभूतं घतं चेव द्रवीभूतं चन्दनम्‌ नापयेन्मम तुष्ट घनीभूतं तद्पयेत्‌ इति गन्धाः अथ पुष्पाणि तत्र विष्णावाचारप्रकारो स्करन्दे-- वासन्ती मिकापुष्पं तथाव वापिकीौतुया। कुसुमं यथिके द्र तथा चेवातिमुक्तकम्‌ केतकं चम्पकं चेव मार्य वृ्षकमभेवं पुरन्धी मओरीपुष्पं चूतपुष्पं तथेव

य-म ००५०-७ [1

|

ख. "ष्णागर | ख, (त्‌.। वराः २6

१५४ माटे इत्युपाहञ्यम्बकविरचितः- [ देवपूनाषिषिः )

पाटलछायास्तथा पुष्पे नीलमिन्दीवरं तथा बन्धुजीवकपुष्पं कुसुमं कुङ्कुमस्य जातीपुष्पाणि सर्वाणि कुन्द पुष्पं तथेव कुमु श्वेतरक्ते श्वेतरक्ते तथाम्बुजे एवमादीनि पुष्पाणि दातव्यानि सदा हरेः तथा-मओ्ररी सहकारस्य कैक्ावोपारे नारद्‌ यच्छन्ति ये महामागा गोकोटिफलमागिनः व(मनपुराणे-जातीशताह्वासुमनाः कुन्दं चाम्बुपदं तथा बाण चम्पकाश्ोकं करवीरं यूथिका पारिभद्र पाटला बकुलं ।गरिशाटेनी विटक जाञवनजं पीतके तगरं तथा एतानि सुप्रशस्तानि कुसुमान्यच्युताचने सुरभीणि तथाऽन्यानि वजायेत्वा तु केतकीम्‌ अत्र विहितप्रतिष्द्धित्वाक्रेतक्या विकल्प एवेति केचित्‌ अन्येतु निषेपे केतकपद्‌ं धत्तूरपर वनकेतकपरं वेत्याहुः शताह्ाऽशोकः अप्बुपटः कर्णिकारः जासुवनजं जपा गिरिशालिनी ग्वेतक्रुटजा यूथिका जुयी पिष्णुरहस्ये- मद्िकां तु दिवा रायौ नक्तं संपाकयूधथिके नयावत चार्धरात्रे मालतीं प्रातरेव इतराभे पुप्याणे दिवा भगवतेऽपयेत्‌ महिका वेलमोगरा जटपहयन्थ- येषां सन्ति पुष्पाणि प्रकस्तान्यर्चने हरेः पवा अपि तेषां स्युः शस्ता अर्चाषिधो हरेः अथ पन्राणि-अपामागंस्य प्रथमं मृज्गराजमतः परम्‌ तस्माच्च खादिरं श्र्ठं हामापत्रमतः परम्‌ दूवापत्रं ततः भरष्ठं ततोऽपि कुशपन्नकम्‌ तस्माहमनकं श्रेष्ठं ततो रिल्वस्य पन्रकम्‌ षिल्वपच्ादपिं हरेस्तुलसीपचमुत्तमम्‌ एतेषां तु यथालामप्रैश्रेवाचयेद्धरिम्‌ सवपापनिमुक्तो षिष्णुटोके महीयते

0 2

स्वकरनं नः ७७ कराण > -- 9 भ, स= (५ 1 2 [ ;

क, नाकृन्द्‌

[ द्क्पूनाविधिः | आचारेन्दुः १५५

तथा--षिल्वपतरैरखण्डैश्च सक्रहेवं प्रपूज्य षै सवंथापविनिमुक्तो मम-लोके तिष्ठति विष्णुरहस्ये च-सकरद्भ्य्यं गोिन्दं बिल्वपचेण मानवः मुक्तिभागी निरातङ्कः कृष्णस्यानुचरो भवेत्‌ पाद्म--तावद्न्जन्ति पुष्पाणि तथा मुक्तामयानि च। यावन्न प्राप्यते पुण्या तुलसी विष्णुव्हमा स्कान्दे-मणिकाञ्चनपुष्पाणि तथा मुक्तामयानि च। तुटसीदृटपत्रस्य कलां नाह न्ति षोडक्ीम्‌ पद्मे-तुलसीकाननं वेश्य गृहे यस्य तु तिष्ठति तद्रहं तीथभरतं हि यान्ति यमर्किकराः गारुडे-तुटषीं प्राप्य यो नित्यं करोति ममार्चनम्‌ तस्याहं प्रतिगह्णाभि पृजां शतवार्षिकीम्‌ तथा-त॒लसीदलजा(जां) मालामेकादश्यां विरोषतः मुच्यते सर्वपापेभ्यो यद्यपि बह्महा मवेत्‌ तन्मूलम॒त्तिकां चङ्क क्रत्वा क्नाति दिनि दिनि दृशाश्वमेधावमुथस्नानजं लमते फलम्‌ सविष्यत्पुराणे-अवकः कर्णिकारसतु फिकिरातो हरेस्तथा किकिरातः पीतायकः बिहितप्रतिषिद्ध मित्यथंः। अथ निषिद्धानि ज्ञानमाटायाम्‌- ठिकाभिस्तथा नेज्यं विना चम्पकपङ्कजेः शुष्केनं पूजयेद्विष्णुं पतैः पृष्पेः फटैरपि विष्णु धर्मोत्तरे-न गहे करवीरोत्थेः कुसुमेरचयेद्ध रिम पतिौ्मुकुलेम्ल निः श्वासैर्वा जन्तुदूषितैः आघ्रातैरङ्संस्पर्टरुषितैश्चेव नाचेयेत्‌ अत्रं गृहे करवीरोत्थैरित्यस्याऽऽरोपितवहा द्रहजतिरित्यर्थः बन्धुककरवीरे तुन गृहे रोपयेत्कचित्‌ इतिवामनोक्तैकवाक्यत्वादिति आचारसारे वु यथाश्रुतमेव युक्त पिव्युक्तम्‌ तथा-

1 षि 7 9, | 20 रि 8; „म 1 पीर गपियषीीगीिी

[ गरणपिरीीीणीीयषणरौीगीणिषयीषिरण 1

+ स॒, भ्यपुर 2 क, (लेग्लनिः। क. अथ,

१५६ मारे इत्यु पाह्ञयम्बकविरचितः- [ देवपूनाविधिः ]

अन्यायतनजातानि कण्टकानि तथेव रक्तान्यकालजातानि चेत्यवृक्षोद्धवानि इमशानजातपुष्णांणि नेव देयानि किचित्‌ तथा-करानीतं पटार्नःतमानोतं चाकपचके एरण्डपवेष्यानीतं तव्पुष्पं सकलं त्यजेत्‌ करो वामः परोऽघोवसखम्‌ देवोपारि धृत यच्च वामहस्ते धृत यत्‌ अधोवख्रधतं यञ्च तत्पुष्पं परिवजयेत्‌ इति पश्चायतनसारात्‌ तथा-- नार नोन्मत्तकं फिचित्तथेव गिरिकणिकाम्‌ ! कण्टकारिकापुष्पमच्युताय निवेदयेत्‌ कुटजं शाल्मलीपुष्पं शिरीषं जनादंने समित भयं शोकं निःस्वतां प्रयच्छति तथा--क्रकचस्य पुष्पाणि तथा धत्तूरकस्य क्ष्णं कुटजं चाकन देयं जनादने क्रकचः करवीरः) महोदधो - अक्षतानधत्तूरो विष्णौ नेवापंयेत्सुधीः अक्षता नाम यवाः अक्षतास्तु यवाः प्रोक्ता इति पदार्थादर्षं उक्त. त्वात्‌ अयमक्षतानिषेधः शालयामशिलायामेव विष्णुपूजने शालग्रामशिलामेव नाक्षतेर्चयहिजः इति चन्दिकाधृतवचनेनोापसंहारात्‌ अयमपि निषेधः पश्चायत- नातिरिक्तं इति हेमादधिः महोद्धिव्यास्यायां तु--अक्षतांस्तण्डलादीं- स्तेषां तिलकोप्य्पणे दाष इत्युक्तम्‌ शाटठटयामे मणो यन्त्रे नित्यपूजां समाचरेत्‌ इति महोदध्युक्तत्वाच्छालयरामे देवतान्तरपजने नाक्षतनिषेधोऽ- वतरति अथ शिवे विहितपुष्पाणि आचारपकाशे- अकपुष्पे तथेकस्मिञिशवाय विनि्वोदते दृक्ञ द्वा सुवणंस्य यत्फलं तदवाप्नुयात्‌

~ ~~~ ~~~ -~-----*-----~---------न-- ~ 1 णा ---- ~~ >~ ~ 9 = जाणणया्धििोभडः ममियोकोषनकािोयोकोकके

१के.क्ट्का ।२र्ख क्षगरं तण्डृलादानां तिः

देवपूजाविधिः ] आचारेन्दुः १५७

अकपुष्पसहसेभ्यः करवीरं विशिष्यते करवीरसहसेभ्यां बित्वपचं विशिष्यते मिल्वपचसहसरेभ्यो द्रोणपुष्पं विशिष्यते द्ोणपुष्पसहस्रेभ्य अपामार्गं विशिष्यते अपामागसहसरेभ्यः कुरपुष्पं विशिष्यते कुश पुष्पसहसेभ्यः शमीपचं विषिष्यते तथा-पद्मपुष्पसहसेभ्यो बकपुष्पं विशिष्यते _ चक पुष्पसहसरेभ्य एकं धत्तूरक वरम्‌ बको बढकुल: तथा- चम्पकोशीरतगरं तथा वै नागकेसरम्‌ पनागं किंकिरातं द्रोणपुष्पं तथा श्युभम्‌ शिक्पोदुम्बरश्चेव जपा मर्दी तथेव च। मह वेटमोगरा पुष्पाणि यज्ञवृक्षस्य तथा बिल्वं प्रियं शुभे कुङ्कुमस्य पुष्पाणि तथा वैकद्ुःतस्य नीटं कुमुदं चेव तथा रक्तात्पटामि च। खरभीणि सर्वाणि स्थलजान्योदकानि गृह्णामि शिरसा देवि यो मे भक्त्या निवेदयेत्‌ नीलोसव्पटसदहसस्य यो मे मालां प्रयच्छति शिवाय विधिवद्भक्त्या तस्य पुण्यफलं शुणु कल्पकोटिसहस्राणि कल्पकोरिङ्ञतानि वसेच्छिवपुरे भरीमाञ्क्िवतुल्यपराक्रमः। सुरभीणि सर्वाणीति सर्वपदं निषिद्धेतरविषयम्‌ अन्यथा निषे- परानर्थक्यापातात्‌ अचर विशेषो ठेङ््- मणिमुक्ताप्रवालेस्त॒ रलनैरप्यच॑नं कृतम्‌ गृह्णामि विना देवि बिल्वपतेर्वेरानने तत्वसागरसंहितायाम्‌- विष्णोयांनीह चोक्तानि पुष्पाण्यपि पिकाः केतकीपुष्पमेकं त॒ विना तान्याखेान्यपि ङास्तान्येव सुरभष्ठ शकराराधनेऽपि हि

[| यी षौ >~ ~~ >~ शन के कम मे ०० - ~=" ~~~ न= नन ----^

ख. "मीपुष्पं विः। २ख. लः चः।

=-= च.

१५८ माटे इत्य पाहञ्यम्बकविराघेतः- [ देपूवनाविधिः |]

विहितप्रतिषिद्धाधिकारे मविष्यत्पुराणे- कुन्दं पलाशकुसमं दरवा शिवपूजने तिलकं मालती बाणस्तुटसी मृङ्कराजकम्‌ तमाटं शिवदुग{थं निषिद्धं विहितं मवेत्‌

बाणः करसला इति प्रसिद्धः अगस्तिरतिभुक्तश्च तिरीटं हरे हरी

अथ निष्द्धानि आदिव्यपराणे- शिषे कुन्दं मदन्ती यूथीं बन्धुककेतकम्‌ जयां रक्तां धिसथ्ये द्वे सिदूरे कुटजानि मालतीं घुसणं रक्तहयारिं बषेरीं त्यजेत्‌

यथी जुयी बन्धूकः, दुपारी विस्य, तिर्सगी रक्तहयारिरारक्तः

करवीरः

उय्रगन्धमगन्धं कृमिकेशादिद्षितम्‌ अश्ुद्धपाचर प्राण्यङ्गवासोभिः कुस्सितात्मभिः॥ आनीत नापयेच्छमोः प्रमादादपि दोषक्रुत्‌ फटिकाभिस्तथा नेज्यं विना चम्पकपङ्कजेः इति

अत्र॒ कुन्दनिपेधो भमायेतरविषयः माघे कुन्दकुसुमेरिि तत्र विशेषतो विधानादित्याचारसारे वस्तुतस्तु पर्वोक्तमविष्यद्रचना न्माधातिरिक्ते विहितप्रतिषिद्धः कन्दो माघे विहित एव केतकनिषे धस्तु रा्रेरन्यत्र ज्ञयः आचारपकशे- चम्पको रोतकः कुन्दो बाणो बवबरमद्िका अशोकस्तिलको रोधः कुरण्टश्चाटरूषकः अटरूषकः, अडोढसा बर्बरमिका बर्बरीति प्रसिद्धा पूजा भास्करस्येष्टानीत्यतुषङ्कः अथ निषिद्धानि ततैव- कृष्णलोन्मत्तकं काश्ची तथा गिरिकर्णिका कण्टकारिकापुष्पं तथाऽन्यद्रन्धव जितम्‌

कृष्णलो गुरा ! उन्मत्तकः, धोत्रा गिरिकणिका गोकर्णी कण्ट कारका, डि तथा-~

[मि

ख, ग्रपर्‌ाः |

[ देवपूजाषिषिः ) आचरिन्दुः ५९

धत्तूरं शिक्पापष्पं मन्दारश्चापराजिता सूयविष्ण्वोनं विहितं दमनं शिवसुययोः अथ देव्यां विहितपुष्पाणि देवीपुराणे-- शृण शक्र प्रवक्ष्यामि पएष्पाध्यायं समासतः कतुकाटोद्धवैः पुष्पेमलिकाजातिकुङकुमेः सितरक्तेश्च कुसुमेस्तथा पञ्चश्च पाण्डुरैः कि ड्यकेस्तगरेश्चैव किकिरतिः सचम्पकैः चकलेश्चेव मन्दारः कुन्द पुष्पेस्तिरीटकेः करवीरारकपष्पेश्च शँशिपेश्वापराजेतैः सिते रकतेस्तथा पीपेः कृष्णेश्चेव चतुर्विधैः धत्तूरकातिमुक्तेश्च बन्धुकागस्तिसं मवेः मदनः सिन्धुवरिश्च सुरभीमरुबकेस्तथा टताभि््रह्यवृक्षस्य दुवांद्द्ुरेश्च कोमठेः मञरीभिः कुशानां भिल्वपत्रैः सुशोभनः किरातः पीतपुष्पकारणष्यो बहर इति प्रसिद्धः मन्वारो निम्षः भ्वेताकोंदा तिरीटको टोधः। अतिमुक्तश्चमटी सिन्धुवारो निगंण्डी। दृवंया यजेदृदुगामिति ज्ञानमालोक्तेर्विहितप्रतिषिद्धा ववा महोदधि- रीकायां तु शक्तो दूवां निषिद्धा महालक्षम्यास्तु दुर्वा प्रशस्तेव्युक्तम्‌ अ्कमन्दारयोरपि षिहितप्रतिष्द्धत्वम्‌ देवीनामकमन्दारो द्यस्य तगरं तथा इति पराक्षरेण निषिद्धेषु परगणनात्‌ यद्राऽकमन्दरारनिपेधो द्ग तरदेवी किषयः दुर्गापूजाधिकारे तयोः पाठात्‌ कदम्थेरर्चयद्ात्ौ मदिकोमयतः श्चुमा दिवा शेषाणि पुष्पाणि यथालाभेन योजयेत्‌ िकामुत्पलं पुष्पं शमीं पुन्नाग चम्पकम्‌ अक्ोकं कणिक।रं द्रोणपुष्पं विशेषतः पारिजाते-यानि पुष्पाणि चोक्तानि रोकरस्याच॑ने पुरा। तानि मौर्याः प्रशस्तानि तपामागं विशेषतः शिषाच॑ने निपिद्धानि पचपुष्पफलानि तानि देव्याः प्रशस्तानि अनुक्तानि विशेषतः

१ख. प्वृष्पारव्यो ख. मृरफरं।

१६० माटे इत्युपाह्ञ्यम्बकविरचितः- [ देवपूजाविधिः `

नित्यं गौर्याः प्रशस्तानि रक्तपुष्पाणि स्वहा शुक्रान्यपि सर्वामि गन्धवन्ति स्मृतानि वें मविष्यत्पुराणे-पाटला शमीपं दुगांयास्तु हिताहितम्‌ जयः काशः भ्वेतपद्यः श्वेतमन्दारक तथा दुर्गायाश्चैष्ष पिष्णोश्च निषिद्धं विहितं मवेत्‌ जयो जयन्ती अथ पुष्पावचयः तत्र हारीतः- समिप्पष्पकुक्ादीनि बाह्मणः स्वयमाहरेदे द्राहतैः कयक्रीतेः कमं कुर्वेन्वजव्यधः अचर शूदानीतैः क्रयक्रीतैरिति सामानाधिकरण्येन संबन्धः अन्यथ वेतनदानिन क्रयत्वाविशेषादारामादेः स्वयमपि पुष्पाहरणे दोषापत्तेः कुशेष्वप्येवम्‌ अतो द्विजेभ्यः कुशादिक्रये दौषः स्वयमितिश्क्त परम्‌ तेनैव नियमसिद्धौ शद्रानीतनिषेधानुपपत्तेः तेन स्वाक्तं शिष्यपुत्राद्याहरणेऽप्यदोषः पारिजाते- अस्वामिकवनानीतं स्वीक्रतं विक्रयेण च। पुष्पं तहेवपजायां निष्फलं याचिते तु यत्‌ अस्वामिकवननियमो द्विजेतरपरः द्विजस्तृणेधःपुष्पाणि स्वतः स्ववदाहरेत्‌ इति यानज्ञवतल्क्याक्तेः वानस्पत्य फले मूले दाक॑रन्यर्थ गोस्तुगम्‌ देवतार्थं कुसममस्तेयं मनुरजवीत्‌ इति मनूक्तेश्च एतन्नित्यप्‌जापरम्‌ पारक्यारामसंजातेः कुसुभेरचयेत्सुरान्‌ तेन पापेन टिप्येयं यदेतदन॒तं भवेत्‌ इति नारदी यादिति पश्चायतनसारः हारीतः- घ्रानं कृत्वा तु ये के चिप्पुष्पं चिन्वन्ति मानवाः \ दैवतास्तन्न गृह्णन्ति भस्मी भवति काष्ठवत्‌ तन्मध्याहक्नानपरम्‌ अश्चात्वा तुलर्स। छिचवा देवतापितुकमेणि तत्वं निष्फलं याति पञ्चगव्येन शुध्यति इति पाञ्माक्तेरिति चन्दिकामद्नरत्नयोः अचर तुटसीपदं पुष्पम

(>,

अपरम शि्टाचारानरोधाहिति रुठधरः पारिजाते-

[ दर्वपूजाविधिः | आचारेन्दुः। १६१

प्रक्षाल्य पादौ पाणी आचम्य कृताञ्नलिः। पादपाभिमुखो भूत्वा प्रणवादिनिमोन्तकम्‌ विसृज्य पष्पमेक तु वाचा वरुणमरुचरेत्‌ व्योमाय परथिष्ये द्विविपुष्पं यथाक्रमम्‌ एर्व पूर्वमुखो भूत्वा पुष्यं संविनुयाच्छभम्‌। तुट सीग्रहणमन्नः-तुछस्यमरतजन्माऽसि सदा ववं केशवप्रिया केशवा्थं विचिन्वामि वरदा भव शोभने त्वदृङ्कसेभवेः पतैः पूजयामि यथा हरिम्‌ तथा क्रुरु विचिवाङ्कि कलो मलविनाशिनी (नि) तुलसीग्रहणे निपिद्धकालः निर्मवदिन्पो स्मृतिसरि- वेतो व्यतीपाते भौम्रमार्गवभानुवु एर्वद्रये संक्रान्ता ह्वादरयां सूतकद्रये तलसीं ये धिचिम्बम्तिते छिन्दन्ति हरेः शिरः विग णधमोत्तरे तु-रविषारं विना दूरता तुलसीं द्वादशीं षिना। जीवितस्याविनाक्ञाय प्रावेचिन्वात धमपित्‌ इत्युक्तम्‌ अयं निपेधो कृष्णतुलस्याः त॒लसषी कालतुटसी तथा रक्तं चन्दनम्‌ केतकीपुष्प्रपचं जारकं कृष्णजीरकम्‌ हतिव दित्याचारसारे सत्रयामटे- देवाथ॑ तुलसीषछेदो होमाथ॑ समिधस्तथा इन्दुक्षये दुष्येत गवाथ तु तरुणस्य बिल्वग्रहणे मन्बः-अगतोद्धव भीवृक्ष महादेवपरियः सदा गृह्णामि तव पत्राणि शिवपूजार्थमाद्रात्‌ अत्र निषिद्धदिनानि टेङ््‌- अमारिक्तासु संक्रान्त्यामष्टम्याभिन्दुवासरे बिल्वपत्रं च्छिन्याच्छिन्याचेन्चरकं वजेत्‌ पारिजति-पत्रेणेतत्समासाद्य पुष्पं वे संचितं पुरा अन्ते प्रक्षिपेत्पचं पुष्परक्षाकरं परति पुष्पं वरेण बर्ध्रयाच्छिरसा बहेद्बुधः नयेत्प्पुटेनैव पाणिनाऽऽलम्म्य संयतः

णी वायक

चि ब, = काक | का ता `

©

१६२ माटे इत्युपाहञ्यम्बकविरवितः- [ देवपूनाविधिः ]

इति पृष्पाद्यवचयः अथ पृष्पापेणविधिः। तत्र पुष्पदानं करा. भ्यामिति केचित्‌ तन्न : अचर दृक्षिणकरनियमात्‌ पष्पाखटावस- छिबिधेश्च यत्तु यजन्कराभ्यां यज्ञेशमिति यच्च तावेव केवलो श्टराध्यो यी तत्पूजाकरौ करो हति तत्कथविष्छब्धकरद्रयव्यापारानुवाद इति टोडरानन्दः पुष्पा- अटिपरभित्याचारसारः मध्यमानामिकाङ्कैः पुष्पापणम्‌ मध्यमानामिकाङ्ग्ः पुष्पं संगह्य पूजयेत्‌ हति चिन्तामणिधृतवचनात्‌ ¦ तचभास्करे- पचंवा यदिवा पुष्पं फलं ने्टमघाभरुखम्‌ पुष्पादि विधि हित्वा यथोत्पन्नं तथाऽऽपंणम्‌ दवाः स्वायिमरुखाग्राः स्यु्िल्धपन्रे ववपःकरुतम्‌ पुष्पाओटी नायं निपेधः अधःकरतमनुत्तानम्‌ दूवांसु स्वसमुखा- ग्रत्वोक्त्या बिल्वे तथा नेति सिध्यति प्रतिष्ठासारदीपिकायां प्रजायां पुष्पमूर्ध्वमुखं फलं संमुखं तुलस्यादिपत्रमात्माभिमुखागं न्युव्जं समप णीयम्‌ बिल्वपत्रं तु देवामिमुखायं न्युब्जं समपणीयम्‌ तथा स्कान्दुवाराहयाः- अच्छिद्रैश्च नवैः शुद्धेः संवृतिः परितोऽन्वितैः वामपच्रे स्थितो वद्या पद्मनाभश्च दक्षिणे मध्यपये स्थितो रुद्रः साम्बः संसारमोचकः प्ठभागे स्थिता यक्षा द्यभक्तानां निषेधकाः॥ इन्द्रादयो लोकपाला वृन्ताये परिकौतिताः पूवेभागेऽसृतं न्यस्तं देवेवह्यादिभिः पुरा \ अतो वे पूर्वभागेण पूजयेद्विरिजापतिम्‌ वाराहे-युष्प चाधोमुखं नेष्टं तुलस।षिल्ववर्जितम्‌ तस्प्रादधोमुखं देयं बिल्वपत्रं शोकरे स्कान्देऽपि-पुष्पमूर्ध्वमुखं योज्यं पतरं योज्यं त्धोमुखम्‌ फलं तु संमुखं योज्यं यथोत्पन्नं तथाऽपंयेत्‌ इति शिवरहस्ये तु-षिस्वपत्नं समुत्तानसुदगथं जलान्वितम्‌ अपयेत्परया भक्त्या शिवाय परमात्मने

कृ, (त्प्ाश्चाधाः |

[ देवपूजाविधिः ] आचारेन्दुः १६९

अचर निगंलितोऽ्थः पुष्पाश्रटि षिना पृष्यमृध्वमुखं सर्वसंमतम्‌ तुलरस'पत्र स्वाभिमुखाग्रं न्युब्जमेव बिल्वपं देवाभिमुखाग्र न्युम्जमुत्तानमुदगयथं वेति इतरपत्राणामप्युष्वमुखाधोमुखत्वयोवि- कल्पः फलं देवाभिमुखायम्‌ धमाग्धिसारे तु बिल्वपत्रं स्वाभिमुखायं न्युम्जम्पये दित्युक्तम्‌ शारदायाम्‌- लक्षपजासु सर्वासु पुष्पमेकेकमर्पयेत्‌ समुदायेन चेव्यूजा लक्षपष्पापणं तत्‌ लक्षुष्पादो पष्पाद्यर्पणं यथेष्टमिति पञश्चायतनसारः इति पुष्पा- पणविधिः अथ पृष्पपयुंषितत्व वि चारः निर्णयसिन्धी भविष्ये- प्रहरं तिष्ठते जार्ता करवीरमह सरम्‌ जाती प्रहरात्कर्वीरमहोराचात्पश्चाहेवादुत्तारणीयमित्य्थं इति पुर- पाथचिन्तामणो आचारसारे तु अवचयोत्तरं जातीपुष्पं प्रहरपयंन्तं पूजार्हमिव्युक्तम्‌ तुलस्यां दिल्वपतरेषु सर्धपु जलजेषु पयुपितदो पाऽस्ति मालाकारगृहेषु धारिजति- जटं पयुपितं त्याज्य प्राणि कुसुमानि तुटस्यगस्त्यबिल्वानि गादः वारि हष्याते अथच विशेषः स्कान्द- पाला्षं दिनमेकं पङ्कजं दिनिन्नयम्‌ पञ्चाहं बिल्वपत्रं दृशाहं तुलसीदलम्‌ अपयुषितमित्यनुषङ्कः बोपदेव स्त्वन्यथाऽऽह- बिल्वापामा्गजातीतुलसिकमिश्षताकेतकोमूङ्घदरवा- मन्दाम्भोजाहिदमी मुनितिलतगरब्रह्यकह्वारमही ! चम्पाश्वारातिकुम्भीदमनमरुषका बिल्वतोऽहानि शस्ता- शिकत ३०अ्ये३काशर्य दरः क्शो १९१ दधि निधिम वसुटल्मूश्मू यमा भूय एवम्‌। अस्यार्थः शता रतावरी मन्दो मन्दारः अहिनागचम्पकः मुनिरगस्त्यः अश्वरातिः करवीरः कुम्भा पाटला वबेहवमारभ्या-

[ + +~ [1 0 [1 ~

पिका

¦ |

१६४ मारे इत्य पाहञउयम्बकदिरवितः- [ देवपूनाविषिः ]

हिपथन्तं गणयित्वा वर्भमारभ्य पुनशिक्षदादि गणयेदिति स्मृतिसारा- वल्याम्‌- कुशपुष्पस्य रजतसुवणकृतयोरपि पर्युषितदोपोऽस्ति तीर्थतोयस्य चेव हि विष्णधर्मोत्तिरि-पमिवयुष्पङ्कङादीनि वहतो नाभिवादयेत्‌ तद्धधारी चव नान्याद्भि निर्माल्यं तद्धवेत्तयोः आपस्तम्बोऽपि-समिव्पुष्पकुशागन्यम्बुमुदन्नाक्षतपाणिकम्‌ जपं होमं कुर्वाणं नाभिवाययेत वै द्विजम्‌ ङ्ः-नोदङ्कम्महस्तोऽभिवाद्येन्न भिक्षां चरन्न पुष्पाज्यहस्तो नाञ्च चिन जपन्न देवपितुकार्यं कर्वन्न शयान इति अ(चाररले तु- सर्व वाऽपि नमस्कायाः सर्वावस्थासु चेव हि। इति अचारप्रकाशो-देवापरि धृतं यच्च वामहस्ते यद्धूतप्‌ अधोवख्धतं यच जटेऽन्तः क्षालितं यत्‌ देव तास्तन्न गह्णान्त प्रप्पं निमाल्यतां गतम्‌ महोदधो- मलिन तनुसस्प्रष्टमाघ्रातं स्वबिकाशितम्‌ डाध्कं पयुपितं कृष्णं भूमिगे नाधयेत्सुमम्‌ \ यथोक्तपुष्पपत्राययलामे पारिजाते- यद्रा पर्युपितेश्चापि पप्पाद्रविकारेभिः। गन्धोदृकेन चारेण चिः परौक्ष्पव प्रपूजयेत्‌ अचरं फडिति शिषरटस्ये- शुष्कः पयु पितं; पत्रैरपि बिल्वस्य नारद पजयेपद्रेरिजानाथमलामे यत्नतो नरः सुवणं बिल्वपच दलं रजते तथा हि पयुंपितं यस्माच््ुद्धमेव स्वयं ततः॥ चान्दिकायां भविप्ये- त॒टस! पिस्वनिगुण्डा जम्ब्बामलकक तथा पञ्च बेल्वमितिप्रोक्तमच॑येदिन्दुशे खरम्‌ मालायां पयुपितत्वं नास्ति तदाह वसिढठः- अन्यकेपं पयुधितं वर्जयेदयज्ञकमाणि गधितानि पष्फाणि नेच पर्यप्रितानि वे

[ देवपूजाविधिः ] आचारेन्दुः १६५

स्कान्दे-अर्षितान्यपि विल्वानि प्रक्षास्यापि पुनः पुनः। शाङ्ःरायापणीयानि नवानि यदि क्रचित्‌ इति पुष्पपयुषित[त्व विचारः इति पष्पाणि अथ धूपः तुचभास्करे- नासाक्षिरन्धसुखद्‌ः सुगन्धोऽतिमनोहरः दुद्यमानस्य काष्ठस्य पविचस्येतरस्य वा परागस्याथ वा धूपो निस्तापो यस्य जायते। धृप इतिं विज्ञेयो देवानां प्रीतिदायकः भविष्ये-अगरु चन्दनं मुस्ता शिह्कं वृषणं तथा समभाग तु कतन्य धपोऽयममृताहयः सिहकत शिलारस इति प्रसिद्धः वृषणं कस्तूरी तथा- पटडमागकुष्ठं द्विगुणो गुडश्च लाक्षाचयं पञ्च नखस्य भागाः। हरीतकी सर्जरसः समांसी माभैकमेकं विलयं शिलाजम्‌ घनस्य चत्वारि पुरस्य चैको धूपो उशाङ्घः कथितो मुनीन्द्रैः सर्जरसः राव्छ मां( जटामांसी घनः कुरः पुरो गुग्गुलुः बहन्नारदीये-- दोकरस्याथवा विप्णघुतयुक्तं गुग्गुलुम्‌ ददाद्धक्प्या नरो यस्तु सवपापः प्रमुच्यते नार्हि-ङकृप्गागरुसमुत्येन धूपेन भ्रीधरालयपर धूपयेद्रैप्णवो यस्तु मुक्तो नरकार्णवात्‌ महोदधी-धूयरेदृक्चहस्तेन देवतानाभिदेशतः पादाभिमुखेन धूपः प्रदृश्नीयः। देवस्य पुरतो वामतो वा स्थापनीय इति तुचभास्करे विधानपारिजात- वनस्पतीतिमन्वेण देवपादो धूपयेत्‌ धूपयेद्यजनेनैव करेण वाससा इति धपः अथ दीपः तुचमास्करे- पद्मसूत्रभवा दभगभसूचभवा तथा! शाणजा बादरा वाऽपि फटकोशोद्धवा तथा वर्तिका दीपक्रव्येषु सदा पश्चविधा स्मृता दी पवृक्षास्तु क्तैव्यास्तेजसा वाऽपि काठजाः

१ख. अगरं। ख. "घ्णागु6र।

१६६ माटे इत्युपाहञ्यम्बकविरचितः- [ देवपूनाविधिः |

वश्षेषु दीपा दातव्या तु भूमो कदाचन दृ क्षिणावर्तवतिस्तु दप उत्तम इरितः वृक्षेण रहितो दीपो मध्यमः परिकीर्तितः \ विहीनः पाचतेलाभ्यामधमः परिकी{तितः दुः पव्क्षाः उाणवयी समयीति भाषया प्रसिद्धाः महोदधे- द्‌।पमुद्रादुरशनं तदहानं ने्रदेशतः भूयःपक्चे तु वर्तीनां विषमा विका मताः॥ घतर्दपो दक्षिणतस्तैलदुी पस्तु वामतः सितर्वातयुतः दक्षे वामाद्धे रक्तवतिकः वर्तीनां बहुत्वपक्षे विपमारूयाद्याः सितवतिय॒तस्तठदीपोऽपि वृक्षिणतः 1 रक्तव्िघतर्दीपाऽपि वामत इव्यर्थः आचारप्रकाशे- घतेन वाऽथ तैलेन द्‌।पं प्रज्वालयेन्नरः विष्णवे विधिवद्भक्त्या तस्य पुण्यफलं शुणु विहाय सकलं पापं सहघ्ारिव्यसंनिभः ज्योतिष्मता विमानेन विष्णालोके महीयते भविष्योत्तरे-प्रज्वाल्य देवदेवस्य कपृरेण तु दीपकम्‌ अभ्वभधमवाप्नोति दुं चेव समुद्धरत्‌ दीपे शलाकां प्रज्वाल्य चन दीपप्रज्वालने कायन त॒ साक्षाहीपे दीपेन दीपं प्रज्वाल्य दरिद्री व्याधिमान्भवेत्‌ इति ठेङे दाषस्योक्तेः राकलकारिकायाम्‌- दक्षिणाभिमुखं दीपं स्थापयेन्न कदाचन प्रत्यङ्मुखं तथा नैव दोषः स्यदंकदीपके दीपस्याभिमुखो दीपः सुखायुःश्रौ धनप्रदः गहे चैवापि एवे प्राङ्मुखो वाऽ्प्युदङ्मुखः संग्रहे-मध्यमानामिकःङ्कटघत्वा दूपं सुपूजितम्‌ नेत्रप्रदेशे षडवारं भ्रामयन्देवमच॑येत्‌ इति \ तन्त्रसारे-दीपं दक्षिणतो ददययात्परतो वा वामतः वामतस्तु तथा धूपम्येवानतु दक्षिणे नेष्यं दक्षिणे वामे पुरतेवान पृष्ठतः

[॥ 11 1 `, ति 8

= त= = यान +ना = जाक) -= + 9 ~

दाप्राक्तः।

[ देवपूनाविधिः - आचारेन्दुः १६७

दीपप्रलोपनं पुरुषस्य निषिद्धम- दीपप्रलोपनं पुसां कूष्माण्डच्छेदनं स्याः अिरेणेव काठलेन वंशच्छेदो भवेर्‌धुषम्‌ आखारपकाशे पाद्ने-रशङ्खोद्कं हरेभुक्तं निमाल्यं पाद्योजंलम्‌ चन्दनं धूपरोषस्तु बह्महत्यापहारकः धूपं चाऽऽरार्षिकं विष्णोः कराभ्यां यस्तु वन्दते कुलक्र्टिं समद्धत्य याति विष्णोः परं पद्म्‌ उपचारभिन्नकाले दी पस्पशे तु पातालखण्डे- स्पष्ठा दौ पमनाचभ्य प्रजनं चानरूतेन यद्‌ अपराध इति अथ नवदयम्‌ तुचभास्करे- निवेदनीव्यं यद्रष्यं परकषस्तं प्रयतं तथा। तम््क्ष्यायं पञ्चविधं नैवेदयमि{ति गद्यते भक्ष्यं माज्यं देद्य पेयं चोष्य पञ्चमम्‌ बुहन्नारदीये-हविः शाल्योदनं दिव्यमाज्ययुक्तं सशहाकरम्‌ नेवेयं देवदेवाय विप्णपे विनिवेदयेत्‌ संस्कतं चान्नमाज्या्ये्दाधेक्षीरमधूनि फटमृटनव्यञजनादि मोदकं निवेदयेत्‌ फलानामप्यभावे तु वुणगुत्मोपधीरपि ओषपधघीनामलामभं तु तोयान्यपि निवेदयेत्‌ तदलाभे तु सवच मानसं प्रवरं स्युतम्‌ अव्र--परमान्नप्रियः सयां गणेशो ल्डुकपियः इत्यादि तत्तहेवतापियपदार्थानामावरयकताथंमेषोक्तिन तरपरिषंस्या स्थरतिरत्नावल्याम- नेवेयस्य त्वलामे तु फल'न्यपि [निवेदयेत्‌ पारिजाते शिवपूजाकिधो- परमान्नं हरिद्ान्नं दध्यन्नं करुसरोदनम्‌ गुडोदनं मुद्रान्नमिव्यन्नं षड्विधं स्मृतम्‌ तण्डुलचिगुणं दुग्धं दुग्धाधं जीवनीयकम्‌ तद्ध गुडचृणं तु परमान्नमिति स्म्रतम्‌ सस्कृतं मथितं गव्यं तण्डलानां चतुगणम्‌ ईषद्धरिद्रया युक्तं मरीचाजाजिरसंयुतम्‌ एतदुक्तं हरिद्रान्नं खुपक्रं पाचितं यथा।

१६५ मारे इत्युपाहञयम्बकविरचितः- [ देवपूजाविधिः ]

अजाजी जीरकः मधराम्टेन गोदघ्रा शुद्धान्नं तु विमिभितम्‌ तण्डलद्विगणेनैव मरी चक्षोदसंयुतम्‌ टवणाद्रंकसंयुक्तमेतदध्योदनं स्मृतम्‌ भरीचक्षोदो मरचकणः तण्डलाधमद्राभिन्नं वारिणा सह संपचेत्‌ युक्तं मर! चचूर्णेन तिटचर्णं विनिक्षिपेत्‌ इदं करसरनामान्नमित्यारव्यातं सुरेश्वर पवाक्तपायसे युख्यादडग्धाधं गडखण्डकम्‌ अयमथः-पूवक्तपायसवत्तण्डलपधिगणडुग्धाधजछयोगे दुग्धार्धगड योजयित्वा पचेदित्यर्थः इतरथा गखोदनमितिभिन्नसंज्ञानपपत्तिः तदधंमाज्यं मोचायाः फलमेतदडोदनय तण्डुलस्य वतिभागक()मदखण्डन मिभेतम्‌ पक्र यदेतन्मृद्रान्नमारव्यातं चतुमुंख विना शयुद्धान्नमन्येषां प्रदुद्यावणं बधः गारुडे- नैवेयं तुटसीमिभ्रं षण्टादयेर्जयनिस्वतैः न।राजनेश्च हरये दयादापोशनं ततः स्कान्दे दद्याच्छ्रीहरये नित्यं यद्यासियसमथाऽऽव्मनः। परक्षिप्य तुलसीं प्रोक्ष्य सप्तक्रत्वोऽमिमन््रयेत्‌ गो विन्दराजीये बह्याण्ड-- पतं पुष्पं फलं तोयमन्नपानीयमोपधम्‌ अनिवेद्य मुञ्जीत यदाहाराय कल्पितम्‌ कोमऽपि-अनपयित्वा गोविन्दे येमुक्तं ध्मवजितैः। शुनो विष्ठासमं चान्नं नीरं सुरया समम्‌ अव्रानिवेदितमक्षणनिपधात्सवांन्न निवेद्‌नमित्याचारसारे महो दधो- निवेदयामि मवते जुषाणेदं विहरे धोडकश्ाणंमिति प्रोच्य यासमदरां प्रदहीयेत्‌ वामहस्तेन पद्मानां प्राणाया दक्षिणेन कानिष्ठानामिकङ्ुष्ेमुद्रा प्राणस्य कीपिता

यख. (टृध्याष्ठः |

[ देवपूजािषिः ] आचरेन्दुः १६९

तर्जनी मध्यमाङ्क्ेरपानस्य तु मुदधिका अनामामध्यमाङ्गष्ेरुदानस्य तु सा स्मृता तजन्यनामामध्याभिः साङ्गटाभिश्चतुधिका सर्वाभिः सा समानस्य प्राणाद्यान्डद्विटान्वितान्‌ तारपवाश्रपन्मुद्राः प्राणादीनां प्रदर्शयेत्‌ ततो जवनिकां दत्वा वद्येराद्ये रिदं पठन्‌ ति देवस्य पुरतश्चतुरसघरं मण्डलं करत्वा तदुपारे यन्निकां निधाय तस्यां परेविष्टनेवेखपाचं संस्थाप्य निवेद्येषदेति पारिजातः पवापोक्नमुत्त- रापाशनं समन््रकमुक्तं तुचभास्करे जचारचन्द्रोदषे- अथ भक्तवते दयाजनलेः कपरवासितेः ¦ आचमनं तु ताम्बूलं चन्दनैः कश्माजनम्‌ अथ ताम्बरलो मुखवासराख्यः पारजाते- श्वतपचं वर्णं क्रञुकाणां फलानि नारिकेटफलटोपेत मापतुलङ्कसमायुतम्‌ एठाटवङ्गकङ्ोटेमुंखवासं प्रचक्षते पर्णानि मगधदेङोद्धवानि अन्यानि का दक्षिणदेकोद्धवाः करमुकाः। सुगन्धिखादिरः प्राण्यङ्कजं चर्णम्‌ कर्पूरनागरेखाठवङ्गकेशरजातीफः लपचरपनसनारिकेटश्कलमरीच्यादिकं चति यथायोग्य मिलितं पणादि- चतुष्टयमेव वा ताम्बलपद्वाच्यम्‌ अथ स्त॒तिः। साच प्रयागे वक्ष्यते अथ नमस्कारखिस्थटीसेतो- प्रणामाः सवदेयेषु पञ्च सतत चयोऽपि वा वराहपुराणे-प्रणम्य दृण्डवद्भूमो नमस्कारेण योऽ्येत्‌ सयां गतिमवाप्रोति तां कतरतैरपि नमस्कारेण चेकेन व्व्टाङ्केन हरिं वजेद्‌ नारसिह-पद्धां कराभ्यां शिरसा पञ्चाङ्घा प्रणतिः स्म्रता दाभ्या पद्भ्यां जानुभ्यामुरसा शिरसा तथा मनसा वचसा भक्त्या प्रणामोऽष्टाङ्ग दरतः

गोदिन्दराजीये भविष्ये २२

१७० मारे इत्युपाहञ्यम्बकविरचितः- [ देवपूजाविधिः |

अपे प्षठे वामभागे समीपे गभमन्द्रि जपहोमनमस्कारान्न कुयहिवताटये वाराहे-वखप्रावतदेहस्तु यो नरः प्रणमेत माम्‌ सद्‌ा संजायते मूर्खः सप्तजन्मनि भामिनि इवं परिधानीयान्यपरमित्याचारसारः \ इति नमस्कारः अथ प्रदक्षिणाः तुचमास्करे- प्रसार्य दक्षिणं हस्तं स्वयं नम्रशिराः पुनः। दरञयन्दक्षिणं पार्भ्वे मनसाऽपि दक्षिणः सक्रचिर्वा वेष्टयेयत्तत्प्रद क्षिणमुच्यते एकां चण्ड्यां रवेः सप तियो दयाद्धिनायके चतस्रो विष्णवे देयाः रिवस्या्धं प्रदक्षिणम्‌ अपं सोमसचान्तमित्पर्थः। शिवं प्रदकषिणीकुर्वन्सामसुन्रं टङ्कघयेत्‌ इति वचनान्तरात्‌ तथा- सव्यं घजेत्ततोऽसव्यं प्रणालीं नेव लङ्घयेत्‌ इति हदं स्थिरलिङ्के चरे तु सब्येनेवेति पुरुषाथचिन्तामणो सोमसु- जलटङ्षनापवाद आचारसार- त॒णेः कठैस्तथा पर्णे; पाषाणेर्वेटकादिभिः अन्तधानं पुनः कृत्वा सोमसच तु लङ्घयेत्‌ तत्ममाणं तत्रैव- प्रासादविस्तारसमानसूत्रं सोमस्य सुत्रं दिशि सोमसुत्रम्‌ मण्डपादुदीच्यां दिशि प्रासादृविस्तारसमानसूच्रं सोमसूजमित्यर्थः षृहन्नारदीये- सोमसूच्रद्रयं यत्र यत्र वा विष्णुमन्द्रम्‌ अपसव्यं कुर्वीति कुर्वीतिव प्रदक्षिणम्‌ इति

कि,

सचण्डरशिवे विशेषः पारिजाते- स्थाने चण्डस्य संकल्प्य वृषमादू प्रदक्षिणम्‌ सव्ये सथ्य विजार्नोयादपसव्येऽपसव्यकम्‌ वृषे चण्डे वृषे भूयः सोमसूतरे पुनर्वषि चण्ड सोमसूते पृनश्चण्डे पुनवषे

[ देवपूनाविधिः ] आचारेन्दुः १५७१

नवप्रदाक्षिणापेतं यः कुर्यात्तु प्रदक्षिणम्‌ विशत्सहस्चसंख्याकं प्रद्क्षिणफलं मेत्‌ इति त्रे व-पदं पदान्तरे न्यस्य करौ चलनवार्जतौ स्तुतिवा चि हदि ध्यानं चतुरङ्ख प्रदक्षिणम्‌ एकां गणाधिप व्याह सूर्ये चीणि शंकरे चत्वारि केशवे ददयात्सप्ताश्वस्थे प्रदक्षिणम्‌ वाराहे-प्रद्क्षिण कतव्य पुरतः पृष्ठदर्शनात्‌ चक्रव द्मयेदङ्धः पष्ठतोऽङ्गः द्येत्‌ हलायुधे-एकहस्तप्रणामं एका चेव प्रदक्षिणा अकाले दुर्शनं चेवं हन्ति पुण्यं पुराकृतम्‌ चण्डीविनायकयोरेकाऽपि प्रदक्षिणा कार्या विरहिष्यदिधानात्‌ } इति प्रदक्षिणाः अथ फलानि क्ष्णुधर्म- फलानि द्वा देवेभ्यः सुफर्टां विन्दते भियम्‌ पारिजाते-कदटीनारिकेटाम्रपनसानां फलानि जम्बृफलेष्ुदृण्डानि सुपक्रानि श्भानि इति दृद्यादिति शेषः ! अथ दक्षिणा तत्र प्रत्यहं दक्षिणारहितं वेवा- चनं कार्यमिति हेमादधिः पूजासाफदयार्थं सदक्षिणं कार्यमिति महा- णव कण्विधाने दानकमलाकरे- देवे दृच्वा तु ताम्बूलं देवे दत्वा तु दक्षिणाम्‌ तत्सर्वं बाह्यणे दद्यादिति अथ नीराजनम्‌-आराति(ि?)कं सकर्पूरं ये कुर्वन्ति दिनि दिनि। ते प्राष्रुवन्ति सायुज्यं नाञ्च काया विचारणा पारिजाते-बहूुवतिसमायुक्तं षठिनं केशवोपारे कुयादाराति(चि?)कं यस्तु कत्पकोटि दिवं वजेत्‌ नीराजनप्रभा विष्णोर्यषां गाच्ाणिं संस्पृशेत्‌ यज्ञावभुथलक्षाणां प्रानजं ठमभते फलम्‌ भद्नपारिजाते- उचेरादाय हस्ताभ्यामापादतलमस्तकम्‌ ¦ चिः परिभ्राम्य देवेशं बाहिरेनं ततः क्षिपेत्‌

# पणी नि 1

~~~ 0 ना न्‌ जज न= जन, ७-9०-० ७--> >= अथा का ०० ५७

क. पुण्यं हन्ति षुरा।२ ख. भ्यः स्फः

१७२ माटे इत्युपाह्ञ्यम्ब कविरचेतः- [ देवपूजाविधिः |

देवा भिमुख्येन नववारं भ्रामणमिति तुचभास्करे अथ पुष्पा्लिः कमलाकरादहिके- नानावेदोक्तमन्तरेश्च अन्ते पष्पा्ज्टि क्षिपेत्‌ इति ततो नेवेधयस्य शतांश षिष्वक्सेनादिभ्यो दद्यात्‌ संयह- विष्वक्षेनाय दातव्य नेवे्यस्य शतांराकम्‌ पादोदकं प्रसादं ङ्क चण्डेश्वराय तु॥ अथ निमांल्यधारणबिधिः तच स्कान्दे- पिष्णुमूर्धि स्थितं पुष्पं शिरसा यो वहेच्नरः अपर्य षितपापस्तु मवेद्युगचतुष्टयम्‌ बृहन्नारदीयेऽपि- हृदि खूप मुखे नाम नेवेद्यमुद्रे हरेः पाडोदकं निमांस्यं मस्तके यस्य सोऽच्यतः अथ शिवमिमाल्पयहणकिचारो ध्माग्धिस्ारे- अथाद्य शिवनैवेद्यं पच्च पुष्पं फलं जलम्‌ साटयामशिलासगात्सर्वं याति पविचताम्‌ जञेवसौरमैवेयभक्षणे चान्द्रायणम्‌ अन्यनिमल्यिऽप्यनापयेवम्‌ ददं ज्यातिखङ्कस्वयभ्रापेद्धप्रतिशापितलिङ्गातिरिक्तस्थावरलिङ्कवि- षयम्‌ जउ्योतिर्धिद्धमद्‌। तु पूजकेन दत्तं फलती्थांदिकं भक्त्या शुदध्यर्थं ग्राह्यं टोभेन ' पश्चायतनस्थितचरलिङ्कषु प्रतिमासु चान्नादेरपि स्वयं ग्रहणेऽपि दाषः उ्योतिटिज्खगयन्यस्थिरणिङ्कष ती्थोदकचन्दन- माच भद्धावद्धिः शिवोपासकरेव ग्राह्यम्‌ ज्योति्धिङ्कादौ पुजकदत्त- म्नमपि भक्ष्याभिति केचित्‌ स्कान्दे-राङ्कमध्य स्थितं तोयं भ्राभितं कैशवोपरे अङ्गल्य मनुष्याणां बह्महत्यायुतं दहेत्‌ इति अथ तीथंबिधिः तत्र प्रजापटले- उदक चन्दनं चरर राद्ध तुटसीदलम्‌ घण्टां पुरुषसूक्तं ताग्रपाच्मथाष्टमम्‌ शालयामशिढा चेव नवभिस्ती्थमुच्यते इति यस्य यस्य॒ यदाराध्यदवैवतं तेन तेन तस्येव तीथनेवयादि याद्य- मिति केचित्‌

= गमिप पिरि

= -------न=--~---~-~-~-~-----~ ~ ----~---~-~~-= == ~~ [01 ~~~ माणा निक िकोकम-नननकम्ह

क, पाथस्तु] ख. प्दं ज्यो

[ देवपूजाविधः ) आचारेन्दुः १७३

पाद्मे--पीते धुते शिरसि सवास्तुष्यन्ति देवताः प्रायश्चित्तं हि पापानां कलो पादोदकं हरेः इति भविष्ये-विष्णुपादाभिषिक्तं यः पात्रेणैव पिबेजलम्‌ सर्घपापविनिगक्तः याति परमां गतिम्‌ यः पादस्टिटं विष्णोः करेण पिबते यदि मूढो नरकं याति यावदिन्द्राश्चतुदंश अगस्त्यः-श्ालयामशिलातोयमपीत्वा यस्तु मस्तके प्रक्षेपणं प्रकुर्वीत बह्यहा निगद्यते यानि तु केवलकरेणेव प्राशनविधायकवचनान्युपलभ्यन्ते तानि वैष्णवपराणि प्राने मन््रस्तु तदस्य प्रियमिति वेदिकः अस्यार्थः अभिगियं सर्वप्रकारैः प्रियं तत्पाथः, अशयां पिबेयं कि तद्यत्र पाथसि पीयमान इति शेषः नरः देवयवो देवत्वं प्राघ्रुमिच्छवो मदन्ति हृष्यन्ति पुनस्तं यदस्य विष्णोः परमे पदे मध्व मधुरसस्योत्सः, निष्पन्दो मधुरसखूपेण परिणमते हि परुष इत्था इर्त्थप्रकारेणो- रक्रभस्य षिष्णो्वन्धुः सखेति अस्य मन््रस्य तीर्थपाने लिङ्ाद्विनि- योगः यथा स्योनं ते सदनं करोमीति मन््रस्य पुरोडा्ञसदनकरणे पौराणं मन्त्रान्तरं प्रयोगे वक्ष्यते। यदा स्व॑दुरितक्षयकामः स्मृत्यन्तरो- त्त विप्रपादसठिलं पिवित्तदा कमः पा्च- पिप्णुपादोदकाप्पूर्वं विप्रपादोद्‌कं पिबेत्‌ विरुद्ध माचरेधस्त बद्यहा निगदयते गारुडे-- विष्णुपादोदकं पीत्या कोटिजन्माधनाकशनम्‌ तदेवाष्टगुणं पापं भमो चिन्दुनिपातनात्‌ इति कमलाकरे विष्णारहस्ये-- विष्णुपादोदकं पीत्वा पश्चादृश्युचिशङ्ककया यश्चाऽऽचामति संमोह्य बह्यहृस्यां भिन्दति इति श्राद्धकादृर्यादो तीथंग्रहणरिचारः त्र-जलस्यापि नरश्रेष्ठ प्राञनाद्धेपजाहते नित्यक्रिया निवर्तेत काम्यनेभोत्तिकेः सह इति कालिकपुराणवचनादेकादश्याहिवतदिने श्राद्धा तीथ-

=

्रदच कतन्यामाते क्ाचत्‌ तन्न

या -५०००-०.१०५ नयक 9 - न~~ ग्न --न्~~ > ---- --~ -> +^

कृ ष्मो; पाः।

~ग 4 का" ०-०.५- == शिन -9 -े -आदेकक किम चज-क,-> =

१७४ माटे इत्युपाहञ्यम्बकविरचितः- [ देवपूनाविधिः ]

देहः श्यध्यति चाप्यात्मा पीत्वा पादोदकं हरेः नित्ये नैमित्तिके काम्ये पीता भुक्त्वा दुष्यति इति कमलाकरधृतस्परत्यन्तरवचोविरोधेन काटिकापुराणव चनस्य रागप्राप्तरिषयत्वात्‌ एकादशीभिन्नदिने चिवार तीर्थं याद्यमेकादृश्यां वु सक्रुत्‌ एकादङीदिने चेव तथेव हरिवासरे चिवारं पिषित्तोयं शालयामशिलोद्धवम्‌ इति गारुडे तिवारपाशशनमिषेधादेकादश्यामेकवारं तीथं तटसीं विनेतिसंयहवचने सकृत्ाशनविधानाच आहिकप्रदीपे- सूतके मृतके चेव आशौचं नेव विद्यते तेषां पादोदकं मृधि प्राहनंये कुर्वते इति, अथ नेवेयय्हणम्‌ श्रीमद्धागवते- त्वयोपभुक्तञघगगन्धवासोटंकारचर्विताः। उच्छिष्टमोजिनो दासास्तव मायां जयेमहि पाद्ये गोरीं प्रति शिववाक्यम्‌- अथिष्टोमसह्रैश्च वाजपेयशशतेरपि यत्फलं लभते देवि दिष्णोर्नैवेदयमक्षणात्‌ नेवेयमन्नं मोजनकाठे मुञ्जीत तदुक्तं कोर्मे-- मध्याह्ने विधिवत्पूज्य भरी विष्णं वेष्णवोत्तमः नैवेयं शिरसा नत्वा श्छोकमेतमुदीरयेत्‌ यस्योच्छ्िष्टं हि वाञ्छन्ति बह्यादयया कषयोऽमलाः सिद्धायाश्च हरेस्तस्य वयमुच्छिश्मोजिनः तिथ्याटोके तु मन््रान्तरम्‌- उच्छिष्टभोजिनस्तस्य वयमङ्धि्टकारिणः येन ठीलावराहेण हिरण्याक्षो निपातितः इति यत्तु आचारादृे-सात्वतेभ्यस्तु तदेयं विष्णवे यन्निवेदितम्‌ इति बाह्यं तदन्येन निवेदितविषयम्‌ अनिवेद्य मोक्तव्यं विष्णवे तु कदाचन इति बृहन्नारदीये नज्द- येन निवेद्येव भोक्तव्य मित्यथाोत्क्त्वाभत्ययेनाभिषुत्य इत्वा मक्षयन्ती- तिवश्निवेद्नसमानकतैकमक्षणोक्तेः पारिजाते-

` देववूनाविधिः | आचारिन्दुः-।

मुखवायक्रतो ये तु देवतायतने नराः) विमानङ्घतसयुक्ताः कल्पं स्वगाधिवासिनः करशब्दं प्रकुबन्ति देवतायतने तु ये। ते सवे पापनिमुक्ता विमानेश्ञा युगद्वयम्‌ देवतायतने ये तु घण्टानादं प्रकुर्वते तेषां पुण्य -निगदितुं कः समर्थाऽस्ति पण्डितः तालादिकास्यनिनदं कुवन्विष्णुगृहे नरः यत्फलं मते राजजञ्जुणुष्व गदतो मम सर्वपापविनिमुक्तो विमानरतसंकुलः गीयमानश्च-गन्धर्वर्विष्णाना सह मोदते शिटाचूर्णन यो मत्य। देवतायतने तुप करोति स्वस्तिकादीनि तेषां पुण्यं निशामय यावत्यः कणिका भूमी क्षिप्ता रषिकुलोद्धव तावद्युगसहघ्ाणि हरिसालोक्यमइनुते देवतायतने राजन्करता संमाजंन नरः यत्फलं समवाप्रोति तन्मे निगदतः चणु यावत्यः पांसुकणिकाः सम्यक्संमार्जिता नृप तावद्यगसहस्ाणि रिष्णुटोके महीयते मृदा ःधातुविकारिवां व्णकैर्गोमयेन वा उपरेपनकरयस्तु नरो वैमानिको भवेत्‌ अथ वैखानसाचार्योक्तद्रा्धिशदपराधा उच्यन्त-

अपराधास्तथा विष्णोद्राविश्शत्पारिकीतिताः यानैर्वा पाडुकेवांऽपि गमनं भगवद्रृहे देवोत्सवाद्यसेवा अप्रणामस्तदृग्रतः एकहस्तप्रणामश्च तत्पुरस्तास्रद्क्सिणम्‌ उच्छिष्टे च.तथाऽक्ञोचे भगवद्रन्द्‌नादिकम्‌ पादप्रसारणं चाये तथा पयेद्कबन्धनम्‌ दायनं भाषणं चैव मिथ्याभाषणमेव उचर्माषा वृथा जल्पो रोद्नादि विग्रहः

ख, ग्गादिवाः | कर, ¶्वा पणेः

१७६ माटे इत्युपाह्ञ्यम्बकविरचितः- [ देवपूनाविधिः |

निय्रहासुयही चेव खीप्वसत्करुतभाषणम्‌ अश्टीटकथनं चेव अधोवायुषिमोचनम्‌ कस्बलास्तरणं चंव परनिन्दा परस्तुतिः। शक्तो गोणोपचारश्च अनिवेदितभक्षणम्‌ तत्तत्कालमवानां फलादीनामनपणम्‌ विनियुक्तविशिष्टस्याप्रदानं व्यजनादिनिः गुरो मौनं निजस्तोच्रं देवता निन्दनं तथा तमेव प्रणमेताज्ञो विष्णुक्षेत्रे विनेतरान्‌ इति अन्येऽप्यपराधास्ततपरायश्ित्तानि पारिजातादो ज्ञेयानि षिस्तु- तिमीतर्न लिष्वितानि अपणधापवादः पारिजाते- अपराधाः परिकेयाः प्रतिमायर्चने सदा शालयमि चक्राङ्क पजायांतेन सम्ति हि अपराधप्रायश्रित्त पाताटखण्ड- सहस्रनामपाठाच गीतापारायणादपि तुलसीपूजनाचापि अपराघनिवारणम्‌ इति [* स्मरृतिकोस्तुमे-अपराधसहस्नाणि अपराधश्तानि पद्मेनेकेन देवेशः क्षमते हरिर थितः | अथ पूजाविधी सव्याख्यानमाश्वलायनगृद्यपरिशिषटम- अथाहोमोऽहस्टश्चेत्ययज्ञः अथङ्ाब्द्‌ आनन्तयार्थः आचार्येण गृद्यपरिशिष्टे होमसहितश्चैत्यय- ज्ञापरनामको गहयज्ञ उक्तः इदानीं होमरहितश्चेत्ययज्ञापरनामकः पजायज्ञ उच्यते यस्त्विदानींतनक्चिप्पस्तकेष अथ होम इतिपादो हर्यते टेखकप्रमादादिति प्रतिभाति केवलहोमजश्ब्दाद्धोमराहित्य- रूपविवक्षिता्थानुपटबन्धेः अहरहारेति वीप्सावचनं सर्वैषामाश्रमिणां मित्यत्वप्रदक्षंनार्थम्‌ चेत्ययज्ञ इत्यस्याथों यहयन्ञप्रकरण आचार्थण स्वेनेवाक्तः अथ य्रहयज्ञश्चेच्पशचित्यमपयावितमुच्यते तच भवाः शान्तिपुष्टिदा देवताश्चेव्या इति ग्यसूतस्थवेत्ययज्ञव्याख्यावसंरे चित्ते भवश्ेत्य इति वसिकारेणोक्तम्‌ अथ गहस्थस्य विशेषगाह-

~~ ---- ~~ [यी --- --~~- -~ --- ~ 4 जो 9०० 0 मन-9मः

#* नायं ग्रन्थः ख. पुस्तके

नम का 9/0 -कयन भा रो -०-9 नन भ~ न+ = -~ 10 वु 1 1 शिं

हि वि 1

[1

र, © (2

[ देवपूनािभिः ] आचारेन्दुः १७७

गृहस्थो ह्यहरहरिशन्द्ेवानिष्ठाऽमीष्टान्थांश्चिनोति तस्य तेऽह- रहश्रेत्याः हष्टान्देवानिष्ठाऽमीष्टानर्थाशचिनोति संगह्णाति ततस्ते देवास्तस्या- इरह श्ेत्याः पूज्या भवन्ति गणपत्यार्दी नां पाठेनैव देवत्वे सिद्धे देवा- नितिवचनं यक्षिण्यादेः सकाशशादभीष्टा्थसिद्धावपि तदययजनमहरहम। भूदित्येवमर्थम्‌ ! अथ चेत्यानाह- ते गणपरतिर्वा स्कन्दो वास्यां वा सरस्वती वा गोरी वा भमीरीप- विवा श्रीपति्वाऽन्यो वा योऽभिमतस्त एते यथारुचि समस्ता वेज्यन्ते। प्रत्येकं वाशब्दोपादानं तत्तदुपासकान्प्रति तत्तत्माधान्यथोतनाथंम्‌ अन्यो वेत्यतान्यराबष्देन देव एव गृह्यते पएवेवाक्ये देवानित्युक्तेः योऽभिमत इति सर्वत्र संबध्यते ततश्च गणपत्यादीनां मध्ये यः स्वस्या ष्भेमतस्ते य॑जत एत इत्यत्रैकशेषः यथारुचीत्यस्य द्रौ वेत्येते बहवो वेज्यन्त इति फलितोऽथैः अन्यत्स्पष्टम्‌ अथ पक्षान्तरमाह-- केचिद्रणपतिमादित्य शिषं शक्तिमच्यतं पश्चकमेव वाऽह्रहयंजन्ते पश्चकमिति गणपत्यादिप्रधानमेकेकमेतदेव पश्चायतनमिति व्यवाहु- यते अविवक्षितः क्रमोऽयम्‌ पञ्चायतनस्थापनक्रमस्तु पूर्वमुक्तः अथ पूज्याधिकरणान्याह- तानप्सु बाऽ्मोवासूर्ये वा स्वहृदये वा स्थण्डिठे वा प्रतिमासुवा यजेत \ वाङञष्दाभ्यासोऽधिकारिभेदेन सवेषां प्राधान्यदययोतनाथंः आचा- यणात्र यद्यप्यविशेपेण पृज्याधिकरणषट्‌कमुक्तं तथाऽप्यधिका(रभेदेन व्यवस्थेयम्‌ कमिणाऽ्यी जले स्वर्योगिभिहदये हरिः सूर्ये मनीषिभिः प्रज्यः स्थण्डिले भावितात्मभिः प्रतिमास्वल्पमतिभिः स्थानेष्वेतेषु पज्यते हति नारदोक्तेः न्वग्नी पाद्यादिदानेनाथिनाक्षः प्रसज्येत तत्कथं तत्र पजने संभवतीत्याकाङ्ायां तत्तत्स्थानमेदेनाचनप्रकारमाह एव- विषाऽग्रो जले पुष्पेध्यानेन हद्येऽचयेत्‌ जपेन सू्यबिम्बे तु स्थण्डिले विनतात्म।भेः सायद्रंग्यगणेरन्यैः प्रतिमां पूजयेत्सद्‌। इति

रीणः) री पि णि पमन

स. यजेत्‌ ख, भभेकमेब। ख. मजत्‌। ४क, धपु भः

१७८ मारे इत्युपाहञ्यम्बकविरवचितः- [ देवपूनाविधिः ]

प्रतिमास्वक्षाणिकासु नाऽऽवाहन विसजने भवतः परत्यहमिति शोषः अक्षणिकास्ु धातुपाषाणादिननिर्मितासु स्थिराय नाऽऽवाहन विसर्जने मवतः ततर प्रतिष्ठाकाटल एव देवताया आवाहि तत्वात्‌ क्षणिका स॒त्तिकादिनिर्मितासु ते भवत हइत्यथसिद्धम्‌ स्वाक्रतिषु हि शस्तासु) नाऽऽवाहनवि सर्जने भवत इत्यत्रापि बध्यते मध्यगतस्य विशेषा. ग्रहणात्‌ स्वाकृतिषु स्वर्यभ्बादिषु शालयामादिषु शस्तास्विति- वचनमशस्तासु प्रजनं मा मूदित्येवमथम्‌ ततश्च शालग्रामादौनां तच्छान्नेण सद्क्षणादिकं ज्ञात्वा शरतानामेव पूजनं कायमिति सिद्धम्‌ उक्त च- चक्राङ्कितह्रेश्वापि शालय्ामस्य लक्षणम्‌ ` यथायोग्यं विचापैव ग्रहीतव्यः प्रयत्नतः इति अशस्तायाः पजने कोटरा पूजकं हन्तीत्यादिदोषा अपि स्पष्टतरा एव। ननु स्वाकरतिषु प्रव्यहमावाहनपिसजने ज्खुतो भवत इत्यत आह- देवता नित्यं संनिहिता इति यतस्तासु देवता नित्यं संनिहिताः सन्तीति हेतोस्ते मवतः उक्तं दालयामविषये-- शालग्रामशिलायां तु नित्यं संनिहितो हरिः तस्मादावाहनं नैव प्रत्यहं विसर्जनम्‌ इति

बाणलिङ्खविषये मविष्यपुरणे- बाणणिङ्खामि राजेन्द्र ख्यातानि भवनच्चये प्रतिष्ठा संरकारस्तेषामावाहनं इति

अयं निषेधः शाट्मामशिलासु विष्णोरेव पूजायाम्‌ देवतान्तरस्य तत्र पजायामावाहनमावरयकम्‌ एषे बाणे शिवस्येव 1 दिद्गगलापीगेद्ध- वपाषाणे देव्या एव + एवं मातुपुरस्थपाषाणेऽपि शोणनमदापाषाण- योर्धिनायकस्येवेत्यादि बोध्यमिति परमरहस्यमिति त॒ुचभास्करे अस्थिरायां विकल्पः

व्यवस्थितोऽयम्‌ यस्यां धात्वादिनिर्मितायां चटप्रतिमायां प्रातष्ठा- काल एव नित्यं देवतासां निष्याथमावाहनं कृतं स्यात्तत्र प्रत्यहमा-

> 0 4 ११३ [१ ----- + ~= स-नि 0 मन कन (जया

न~~

णम्‌

= देवपूनाविधिः ] आचारेन्युः १५७९

वाहनविसजंने भवतः तद्मावे तहूुयमपि प्रत्यहं भवतीति स्थण्डिठे तूमयं मवति स्पष्टम्‌ प्रतिभां प्राङ्मुखीं कल्प यित्वेति शेषः उदङ्मुखो यजेत स्थिरप्रतिमाविषयमिदम्‌ यस्यां दिशि प्रति- मामुखं तामेव दिं प्राची कल्पयित्वा तदूनुरोधन प्रतिमाया दक्षिण- भाग उदङ्मुखो भूत्वा यजेतेत्यर्थः अन्यत्र प्राङ्मुखः पचटप्रतिमादावित्यर्थः संभरतसंभारं यजनभवनभ॑त्य यजनमवनं देवागारमर्‌ संमृतसंमारमित्यनेन पूर्वमेव शाघान्तरो- क्त प्रकारेण तत्तदेवतोक्तान्पूजासंभारान्संभृत्य देवागारे निदध्यादिति सिद्धम्‌ देवागारपरवेशावपर्वं कमाङ्खत्वेनाऽऽचमनं कर्तव्यम्‌ एवसम।पे तन्निषेधात्‌ तच्च सकरदेवाऽऽचान्त इति परिमाषाखण्डेऽ- विशेषणोक्तत्वात्‌ यत्र द्विराचमनमिष्यते तत्न विदधाति! यथा संध्यापास्रन एवं द्विराचम्ति यत्त॒ दाने मोजनकरि संध्ययोरूभयोरपि। आचान्तः पुनराचभेजपहोमाचनादिषु इति द्विराचमनविधायकं व्यासवचनं तद्रहवुदेतरान्प्रति सार्थकम्‌ द्वारदेशे स्थित्वा हस्ततालत्रयेण अपसपंन्तु ये(ते)भूता ये भूता मूमिसंस्थिताः। ये भूता विघ्रकतारस्ते नश्यन्तु शिवाज्ञया इति विघ्रानुद्रास्य॒ प्रविङ्य येभ्यो माता मधुमसिन्वते पय एवा पित्र

विश्वदेवाय व॒ष्ण इति जपित्वा

विघ्रास्त्वत्र भूतरूपा मनच्च लेङ्खनत्‌ ! कचो्जपो मनुष्यगन्धनिवार- णार्थः तेभ्यो वे देवा अपेवाबीभत्सन्त मनुष्यगन्धात्त एते धाय्ये अन्तरदधत येभ्यो मातेबापिच्र इतीव्येतरेयताह्यणात्‌

शुचावासने परथि त्वया धृ० सनमित्युपविश्याऽऽ्यतप्राणः कम संकल्प्य

स्मृतितः प्राप्तावपि शुचावासन हति यदुक्तं तेनेतञ्ज्ञाप्यतेऽ्चन- विधी यदुक्तमासरनं तदेव ग्राह्यमिति तेनान्यत्र शचिवेऽपि कम्बला-

पीपी षिण णगि िय्य

के, °ति जः

१८० माटे इत्युपाहडयम्बक विरावितः- [ देवपूजाविषिः ]

सनस्याच निषेध इति गम्यते द्वािक्षदपरापेषु कम्बठास्तरणस्य पार. गणितत्वात्‌ पर्वं वखासनेषृक्तं कंबलासनं देवतासनविषयमिति विरोधः नार्चायां दार्बासनोपवेश्ानमित्याचारदीपे महकमटाकरः। आयतप्राणः कृतप्राणायामः कम ॒संकल्प्य देवतार्चनं करिष्य इति संकल्प्य काचि शङ्कादिपाचरं सपवित्रमद्धिः प्रणवेन पूरयित्वा गन्धाक्षतपु- ष्पाणि प्रक्षिप्य साविञ्याऽभिमन्छय तीर्थान्यावाह्याभ्यच्यं पवित्रपुष्प- पाणिस्तदुदकेनाऽऽपो हि ्ठीयाभिरात्मानमायतनं यजनाङ्गानि चाभ्युक्ष्य कावि सुप्रक्षाठितम्‌ आदिपदेन सुवणादिपाचं ग्यते विष्णु- पूजायां शङ्खोऽतिप्रशस्तः परता वासुदेवस्य सपुष्प सजलाक्षतम्‌ शा ङ्खमभ्यवितं तिष्ठेत्तस्य लक्ष्मीनं दुटेभा इति स्कान्वात्‌ शङ्कालामे पाच्रान्तरम्‌ विष्ण्वितरष््वतापूजायां शङ्को वा पाचान्तरमिति बोध्यम्‌ अच पविचरशब्देन प्रदेशमाचं दुर्भ- हयात्मकं पाकयन्ञतन्त्रे यत्प्रसिद्धं तदेव ग्राह्यम्‌ केचित्तु सुवर्णमयम्‌ पविच वै हिरण्यमिति श्रुतेरित्याहूः तुलसी पचदूर्वादि यत्पविचर तदे- त्यन्ये तीर्थावाहनमन््रस्तु प्रयोगे वक्ष्यते यजनाङ्खानि पजासं- माराः अभ्युक्षगलक्षणं प्रागुक्तम्‌ प्रथमयचऽऽत्मनः द्वितीयया देवतायतनस्य तुतीयया संमाराणामि।ते यथासख्यम्‌। अपि वाऽऽ्पों हि छीयाभिरिति बहुवचननिदशात्तचन्त आत्मायभ्युक्षणम्‌ कियाङ्ोदृकुम्भं मन्धारि भिरभ्यच्यं तेनोद्केनावर्थान्ङ्ुवीत क्रियाङ्गानि पाद्यादीनि तद्थगुदङ्कम्भं गन्धादिभिरभ्यर्च्यं तदुद्केन पायादीन्यदककार्याणि कुर्वीत अङ्कन्यासोऽप्यजाऽऽवरश्यकः देवो भृत्वा यज्हेवं नादेवो दृवमचयेत्‌ इति वचनात्‌ देवो भूत्वा न्यासं कृतेत्यर्थः न्यासेन तु मवेत्सोऽपि स्वयमेव जनार्दनः इति शोनकोक्तेः केविद््ानुक्तत्वान्यासे विकल्पमाहः अथ पूजामन्ननाह- नमोन्तेन नान्न

[ देवपूजाविषिः ] आचारिन्दुः . १८१

नाममन्नेणेत्यथेः तहक्चषणम- अॐकरादिसमायुक्तं नमस्कारान्तकीतनप्‌ स्वनाम सभसच्वानां मन्त्र इत्यभिधीयते इति

3ॐॐ विष्णवे नमः शिवाय नम इस्यादिः युगपद्नेकदेवता- पजने समुदितमन्त्ोऽपि केथिदुक्तः यथा शिवविष्णुाभ्यां नमः विष्णाशिवगणेश्षसुयंलक्ष्मीभ्यो नम इत्यादिः

तटिङ्गमन्न्रेण वा

वैदिकेनेति शेषः गणानां वेत्यादिमन््रपाठेनैव तटिङ्गमन्नत्वे सिद्धे तलिङ्कमन्न्रेर्णोति वचनं परिगणिततरदेवतायागेऽपि तदिङ्घमन्च्ं ज्ञात्वा तेन यजतेतिज्ञापनार्थम्‌ वारब्दो विकत्पार्थः। केचिद्राक्ब्दं समुचयाथं मन्यन्ते कगन्ते श्टिष्टमन्त्रमुज्चायं पाद्यादि निवेदयेदित्या- चारार्काक्तेः क्रमेणो पचारान्दद्यात्पुष्पोदृकेन पाठादेव क्रमे सिद्धे यत्कमेणत्युक्तं तदेतनेव क्रमेण शास्रान्तरो- कक्रभणतिज्ञापना्थम्‌ उपचारान्पुष्पोदकेन दयात्‌ महोदधावपि- आहानाद्युपचारेषु प्रत्येकं पष्पपाथसी दुर्वा प्रक्षाल्य करमुपचारान्तरं चरेत्‌

तथा हि मन््ान्त उपचारं समप्य पेषु पुष्पोदकं गृहीत्वा तैवा क्षिप्त्वा हस्तं प्रक्षाल्योपचारान्तरं चरेत्‌

पाद्योदकमर््यं पाच्चान्तरेण सगन्ध क्षतङ्कसुम दद्यात्‌

पा्ययदानेऽध्यंदाने चायं विशेपः उदकुम्भोदकं तत्तदुपचारपर्यापतं पाचान्तरे कृत्वा तचत गन्धाक्षतपुष्पं प्रक्षिप्य दद्यादिति 1 अन्न पाच्रान्त- ककव कक कर्‌

रेणेत्युक्त्वादन्य्ोदङकुम्भेनेवेति गम्यते सति संमवे पर्वोक्तपदाथा- नपि पायादिषु क्षिपेत्‌ अथोपचारानाह-

आवाहनमासनं पाद्यमध्यमाचमनीयं ्ानमाचमनीयं वखमाचमनी- यमुपवीतमाचमनी्यं गन्धं पुष्पं धूपं दीपं नैवेद्यं पानाथं जलटमुत्तरमाच- भनीय मुखवासं सतोत्रं प्रणामं प्रदक्षिणां विसजनं कुयात्‌

स्थितदिप्रतिमाज्ञालयामादिष्वावाहनदिसजने स्तः। तत्र तत्स्थाने

(4

पुष्पाजलिं समर्पयेत्‌ 1 उक्तं मन््राजानुष्टबिधान-

१८२ मारे इत्युपाह्वञयम्बक विरषितः- [ देवपूजाविषिः ]

आवाहनक्रचा दद्यात्पूवं पष्पाथचलि हरेः तस्येवोन्मुखताप्राप्त्ये यागे चोद्रासने कचा अन्ते पष्पाञलि वृद्याद्यागसंपूतिसिद्धये इति वखमिवत्येकवचनं जात्यभिप्रायम्‌ वखद्रयमिति शाखान्तरे दशं नात्‌ उपवीतमित्य्रापि तथेव पुष्पभित्यवापि तथेव पृष्प- ङाब्दश्च पतादीनामुपलक्षणाथंः ततश्च यथालामं पुष्पाणि तटसीपत्र- ववा ङ्करादीनि तद॑दहेवपियाणि चार्पयेत्‌ नेवेद्यशब्देनान्नमेव गृह्यते पुथगन्नेन वेत्यये वक्ष्यमाणत्वात्‌ तच वेश्वद्वयाग्यम्‌ तच्छेषेण तद्विधानात्‌ भुखवासप्रणामप्रदक्षिणालक्षणानि प्रागुक्तानि शेषाः प्रसिद्धाः असंपन्ने मनसा सपादयेत्‌ मनसा पादने(न) प्रतिनििष्यावच्यर्थम्‌ प्रतिनिधिस्तु पारिजात उक्तः- तत्तद्रव्यं तु संकल्प्य पुष्पैवाऽपि समचयेत्‌ अर्य॑नेषु पिह ।नं यत्तत्तोयेन प्रकल्पयेत्‌ इ।त तस्मात्पदार्थालामे मनसा संपादनपक्ष एवाऽऽचार्यस्याभिमतः आसनं मनसा परिकल्पयामात्यादि प्रयोगो बोध्यः अनेकपदा्थंके ताम्बलादौ रिचिद्रव्यालामे तत्तद्ृभ्यं मनसा संकल्प्य ट्धं निवेदयेत्‌ द्व्याणामप्यलामे तु तत्तद्रव्यं स्मरेद्बुधः

इतिवचनात्‌ पोडशेमानुपचारानिति वक्ष्यमाणत्वादच्रोक्तोपचा- राणां षोडशातिरिक्तत्वाच्च पूवापरपवेरोध इतीमां शङ्कां परिहर्तुमाह स्वयभवाऽऽचाः-

आचमनं परथगुपचारः।

प्रणामः स्तोचाङ्कः प्रदृक्षिणादि विस्जनाङ्गमत्राऽऽचमनङाब्देन द्विती- यादि गह्यते प्रथमं त्रपचार एवान्यथा पोडश्ञसख्यानुपपत्तेः एवं म्नानोत्तरं यदाचमनगुक्तं तत्प्रानाङ्कमेव एवमुत्तर्रापि पानार्थं जल- मपिन परथगुपचारः किंतु नेवेदयान्तगंतमेव नैवेद्योत्तराचमनीययो- मध्ये पाठात्‌ स्तोत्रमुपचारः तदङ्क प्रणामः प्रदक्षिणादि विसर्ज- नाङ्ग तच्च ॒विसजनाप्पर्वपभरव तदन्ते देवतासांनिध्याभावात्‌ आदिक्ञि-

"गीष वैः णि 7 1 1 ए, 1 19 9 7 ------ -~ ----नन-- --* =-= ताजा" 9 कि 0-9-9०

रच पतछारत पस

[ देबपूजाविधिः ] आचारेन्दुः १८३

च्देन फलदृक्षिणानीराजनादेः समपणं यथालामम्‌ एवमुपचाराणां पोडशत्वमुपपन्नम्‌ अथ गणपत्यादीनां पूजनमन्नानाह-

अथ मन्त्राः गणानां केति गणपतेः इमारश्चित्पितरमिति स्कन्दस्य आकृष्णेन रजसेत्यादित्यस्य पावका नः सरस्वतीति सर. स्वत्याः जातवेदस इति शक्तेः उयम्बकं यजामह इति रुद्रस्य 1 गन्ध- हारामिति भियः इदं विष्णुरिति विष्णोः;

स्पष्टम्‌ इति गणपत्यादीनां तत्तलिङ्ककान्मन्त्रानुस््देदानीं गणप- त्यादीर्नां सर्वेषामविशेषेण प॒जनमन्ता उच्यन्ते-

पोडशेमानुपचारान्पौरपेणेव सूक्तेन प्रत्य॒चं सर्वदैव प्रयुखते

इमाननिनचन पुरुषसूक्तमन्वार्चनपक्षेऽपीमानेव पर्वोक्तानुपचारान्द- द्यान्न शाखान्तरोक्तानितिज्ञापनाथम्‌ तेन शोनकीयक्रग्विधानोक्ते पुरुषसूक्ताचनावेध। ये नमस्कारप्रदृक्षिणासहिताः पोडशो पचारा उक्ता. स्तेऽत्र नाऽऽदतव्या इति सिद्धम्‌ पीरुषेणव सूक्तेनेति नान्येन पोड- शाचेन सूक्तेनेत्य्थः सर्वत्रैव सर्वासु देवतासु इत्यर्थः प्रयुञखते यज्ञ- षिद्‌: ननु देव्याः प्रजने कथमेते मन्वाः पुरुपपद्घटिता उपयुज्यन्ते उच्यते-पेदिकमन्त्राणां बह्मपरत्वात्तस्य सर्वञ्यापकत्वादरेदिकमन्नाः सव॑त्रोपयोक्त हाक्याः दश्यते स्वानुक्रमण्यां जातवेदस इति मन्येऽिरदैवता मन्वलिङ्केनापि सेव आ्मश्चैत्ययज्ञे तु जातवेदस हति शक्तेरित्युक्तव्वाद्रीरी क्रविद्दुर्गाऽपि तद्रद्‌चापि ज्ञेयम्‌ उक्तं शोनकीय कश्विधाने--

आनुष्टुमस्य सूक्तस्य विष्टुबन्तस्य देवता पुरुषो यो जगद्रीजमृषिनारायणः स्मृतः इति

तस्माजगद्वीजखूपेण ख) पुरुपमेद्‌ इति ज्ञाते कथिद्धिरोध इति अथ मतान्तरेणान्यानपि सवासां देवतानां साधारणमन््रानाह-

अन्ये साविञ्या वा जातवेदस्या वा प्राजापत्यया वा व्याहूतिभि्वां प्रणवेनैव वा कुर्वन्ति

चेत्ययज्ञमिति दोषः अतापि मन्त्राणां स!ध।रण्यं पर्ववव्यारव्येयम्‌ प्रत्येकं वाराब्द्स्तुल्यधिकत्पदयोतनार्थः एवकारः प्रणमेऽतिप्राश्स्त्य- योतकः

के, यादिखस्य पावनां पू

१८४ मटे इत्युपाहञ्यम्बकविरवितः- [ देवभूजाप्रयोगः ]

एष देवयज्ञः अन्व्थसंज्तेयम्‌ अहरहगादानसंमितः। प्रत्यहं गोदानफलटप्रदः। एव गोदानस्य प्राजापत्यप्रत्यान्नायपर- त्वात्पापभीरुणा चेत्यथन्ञानुष्ठ नेऽभ्यस्ते प्रत्यहमेकेक प्राजापत्यं भव- तीति ज्ञेयम्‌ अथास्य यज्ञस्य काम्यत्वं दशेयन्नाह- सव।भीष्टप्रद्‌ः स्वग्योऽपवरग्यश्च अपवगों मोक्षः शेषं स्पष्टम्‌ काम्यत्वेऽपि नित्यानुष्ठानस्य काम्पेनेव सिद्धिः यथा काम्याथिहोत्रेण नित्यस्य सिद्धिस्तद्रत्‌ एवं चास्य यज्ञस्य नित्यत्वं प्रायथित्तत्वं काम्यत्वं चेति तेविध्यं सिद्धम्‌। तस्मादनमहरहः कुर्वीत पुनर्विधानमकरणे प्रत्यवायप्रदृकनाथम्‌ प्रत्यवायस्तु कर्मपुराणे- यो माहाद्थवाऽऽलस्यादृक्रत्ा देवताचनम्‌ भरङक याति नरकान्कृमिभूव्वेह जायते इति प्रायधित्तं तु सकृदृकरणेऽधकरच्छरमुपवासचयमेक उपवासोऽष्टोत्त- ररतं गायज्नीजपो वेति शक्त्यनुसारेण बोध्यम्‌ तमेनं वेश्वदेवहुतशेषेण वा पुथगन्नेन वा कुर्यात्‌ एतच्छब्देन षोडशोपचारान्तर्गतं नेवेयं गद्यते अनेन नवेद प्राधान्य- भपि योतितम्‌। ततश्च संकटे प्रधानेऽनुष्टिते सति प्रत्यवायामाव इति वेश्व- देवं कृत्वा तच्छेषेण नवेद कुर्यात्‌। अथ वा नैवेयार्थ पथकूपाकं कुर्यात्‌ आद्यः पक्षो माध्यादह्धिकपूजाबिषयः द्वितीयः कालन्तरपूजा विषय इति धा व्यवस्था बोध्या नास्य शेषेण वैश्वदेवं छु्यात्‌ हूतरोषेणेव्येतेनेव नैवेधकशेषेण वैश्वदेवस्य प्रतिषेधे सिद्धे पुनर्वचनं नेवेद्यशेषेण यदरैश्वदृवा- तिरिक्त कमं तत्सवं कुयादित्येवमथंम्‌ ततश्च मनुष्ययन्ञनित्यभ्राद्धादि कतेव्यमिति सिद्धम अथात्रानेकपक्षत्वेऽपि बहमाचाराव्पुरुषसूक्तमन््रनाममन्त्ेः शालया- मादिविष्णपश्चायतनदेव तार्चनपक्षमाभ्रित्य प्रयोगो लिख्यते-ल्नानादिना शुचिर्भूत्वा बद्धशिखः शुङ्कुवश्रधरो देवागाराद्रहिः सकृदाचम्य हारदेशे स्थित्वाऽपसपंन्तु वामदेवः शिवोऽनुष्टप्‌ मूतादिविश्नोद्रासने विनियोगः

ॐअपसपन्तु ते भूता ये०ज्ञयेति हस्ततालत्येण विघ्नरानुद्रास्य पूज्यदैवता

[ देवपूनाप्रयोगः ] आचरिन्दुः। ` १८५

ध्यायन्समाहितमनाः प्रण तिमुद्या नघ्नो भृत्वा देवागारं प्रविश्य देवाय तिष्ठन्‌! येभ्यो मातेत्यस्य गयः प्रातो विश्वेदेवा जगती एवापिश्र इत्यस्य वामदेवो बहंस्पतिखिष्टुए्‌ मनुप्यगन्घनिवारणा्थं जपे वि० येभ्यो माता० ऋ. 3 एवा पित्रे #.१ इति जपित्वा देवान्नमस्क्रत्य देवस्या- यभागे पुथ्वीतिमन्स्य मेरुपुष्ठक्रषिः कूर्मो देवता सुतटं छन्द्‌ः \ आसनोपवेशने षि० पध्वि त्वया सनमित्यासन उपविश्य प्राणा- नायम्य देशकालो स्थत्वा मम गोदानजन्यफलसमफलसर्वाभीष्टस्वर्गा- पव्गफटप्रािद्रारा श्रीपरमेभ्वरप्रीत्य्थं पिष्णुकशिवगणेश्सूर्यदुगर्चिनं करिष्ये कामाभावे फलटोहेखस्तत्र ममोपात्तदुरितक्चयद्रारा भरीप- रमेश्वरप्रीत्यर्थं विष्णुशिवगणेकासूयंदुर्गार्चनं करिष्य इत्येव संकल्पः ततः प्रक्षालितघण्टां गन्धपुष्पादिभिरटंकृत्य

आगमार्थं तु देवानां गमनार्थं तु रक्षसाम्‌

कुरु घण्टे वरं नादं देवतास्थानसंनिधो

इति संप्रार्थ्य वाद्यित्वा तां निधाय प्रक्षाछिते शङ्के दुरभद्रयालकं

पवित्रं निधाय तदभावे सोवर्णदूवातुलसीपचादि निधाय प्रणवेनाद्धिः पुरयिता गन्घाक्चतपुष्पाणि प्रक्षिप्य सावित्याऽभिमन्छ्य

परथिव्यां यानि तीथांनि स्थावराणि चराणे च।

तानि तीर्थानि शङ्कऽस्मिन्विशन्तु बह्यदासनात्‌

हति तीथान्यावाद्य शङ्खाय नम इति गन्पपुष्पादिभिरभ्यर्ध्यं त्वं परा सागरोत्पन्नो विष्णुना विधृतः करे निमितः सवदेवेश्च पाश्चजन्य नमोस्तुते

ति नमस्कुर्यात्‌ पाचान्तरे तु तानि तीथानि पातेऽस्मिन्नित्यूह-

स्तृष्णीं नमस्कारः शङ्कस्थपवेचं पुष्पं दक्षिणहस्ते कृत्वा, आपो हिष्टेति तु° गायत्रीं जआत्माद्यभ्युक्षणे वे०। आपो हि छा० ऋ.३ कङ्कोदकेनाऽऽत्मानमभ्युक्ष्य देवागारं पूजासभारांश्चाभ्युक्षेत्‌ ततः पूजा- कले शुद्धोदकपरितम्‌ उदकुम्भाय नम इतिमन्त्रेण गन्धादि. भिरभ्यच्यं

3 कष्टस्य मखे विष्णुः कण्ठे रुद्रः समाभितः

मूले त्वस्य स्थितो बह्मा मध्ये मातुगणाः स्पृताः

हि कि षषी णिरीणरिर 1

# सर पुस्तके तश्र इति समाप पाठान्तर दितम्‌ ख. ण्ट महानाः। स, सवागि। ख. त्रिता; २४

१८६ माटे इत्युपाह्वञ्यम्बकविरसितः- [ देवपूनाम्रयोगः }

कुक्षौ तु सागराः सर्व सप्तद्रीपा वसुंधरा

कर्वेदोऽथ यजुर्वेदः सामवेदो द्यथवंणः

अङ्धैश्च सहिताः स्वे कलशं तु समाभिताः।

अच मायी सावि्ी शान्तिः पुष्टिकरी तथा

आयान्तु देवप्र॒जार्थं दुरितक्षयकारकाः

गङ्ख यमुने चेव गोदावरि सरस्वति

नर्मदे सिन्धु कावेरि जलेऽस्मिन्संनिधि कुरु

इत्यभिमण्य प्राथयेत्‌

देवदानवरसवादे मथ्यमाने महोदधी

उत्पन्नोऽसि तदा कुम्भ विधतो विष्णुना स्वयम्‌

त्वत्तोये सर्वतीर्थानि देवाः सवे वयि स्थिताः

त्वायि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः

शिवः स्वयं त्वमेवासि विष्णुस्त्वं प्रजापतिः।

आदित्या वसवो रुद्रा विभ्वे देवाः सपेतुकाः

त्वायि तिष्ठन्ति सर्वेऽपि यतः कामफटप्रदाः

त्वसप्रसादादिमं यज्ञ कतुमीहे जलोद्भव

सांनिध्यं कुरुमे देव प्रसन्नो भव सवदा

अपिवा शङ्के यञुने० कुरु इतिमन्तेणेवाभिमन््य प्रार्थयेत्‌

अच्रानुक्तत्वात्कलङ् पूजनं विना नैव किंचिदिति वा। अथ न्यासपश्चे सहघ्ररीषंतिषोडशवचंस्य सूक्तस्य नारायणः पुरुपोऽनुष्टप्‌ अन्त्या चिष्टुप्‌ स्वाङ्गन्यासे वि०। सहस्रशीषां० क. बामकराय नम इति वामकरे एवमुत्तरत्र पुरुष० क. दक्षिणकरे एतावा० क. वामपादे वरिपादूध्वं ऋ. दक्षिणपाद्‌ तस्माद्धिरा० क. वामजानौ यत्पुरुषेण० क. दक्षिणजानौ 1 तं यज्ञं ऋ. वामकस्याम्‌। 3 तस्माद्यज्ञात्सवहुतः संभतं ° ऋ. दक्षिणकस्याम्‌ तस्मायज्ञात्सर्वहुत कचः सा० ऋ. नामो तस्मादश्वा० क. हृदये ॐ> यत्पुरुषं व्य कऋ.१ कण्ठे बाह्यणोऽस्य० ऊ.१ वाम- चाही चन्द्रमा० क.१ दक्षिणबाहौ नाभ्या आ० क. मुखे सप्तास्या० क. अक्ष्णोः यज्ञेन यज्ञ० क. मूग अथ पश्चाङ्कन्यासः। बाह्मणोऽस्य ° क. हृद्ये चन्द्रमा °क.१ शिरसि माभ्या आ० क. शिखायाम्‌ सतप्तास्या० क.

[ देवपूजाप्रयोगः ) आचारेन्डुः १८७

कव चे यज्ञेन क.१ अखे एवमेव देवाङ्खे पुष्पतुलसीपत्नादिना न्यासं करत्वाऽक्रता वा षोडशोपचारे: पूजयेत्‌ सहघ्शीर्पति पोटश० पजायां बिनि० सहस्रशीर्षा ऋ. विष्णुरिवगणेशसुयदु- गांभ्यो नमः पुष्पानि सम्यामीति पुष्पाओषट समप्यं देवाय पुष्पो- दकं क्षिपेत्‌ एवमुत्तरवापि भ्रीसूयंगणेश्महालक्ष्मी शिव वि- ष्णुभ्यो नम इति वा मन्वः पुरुष० ऋ.१ श्री विष्णाशिषवगणे- शसूर्यमहालक्ष्मीभ्यो नम जासनं समपयामि तद्माव आसनं मनसा परिकल्पयामीति वदुन्मनसा संपादयेत्‌ एवमुत्तरवाप्युपचाराभावे मनसा समर्पणम्‌ एतावा० क.१ इति कलकशस्थमुद्‌कं फिचित्पा- जान्तरेऽवनीय पर्वोक्तपदाथयुतं गन्धाक्चतपुष्पयुतं वा कृत्वा तेन पाद्य दद्यात्‌ जिपादूर््व० क. इति पावान्तरावनीतं जलं पूर्वोक्ताध्य- पदार्थयुतं गन्धाक्षतपुष्पसहितं वा कृत्वा तेना्यं दद्यात्‌ तस्माद्विरा० छ. इति पर्वोक्ताचमनीयपदा्थयुतेन केवलजलेन वाऽऽचमनीयं दयात्‌ यत्पुरुषेण० क.१ इति घ्रानोक्तपदाथयुतेन केवलजटेन वा स्नानमिदानीं सति संभवे सुगन्धतैलामभ्यङ्पश्चाग्रतस्षानान्यपि दयात्‌ फनिक्रददितिसूक्तेन सगन्धतेलाभ्यङ्खः कृलखोद्र्तनेनोद्रर्व्योप्णोदकेनाभि- षिच्य, आप्यायस्वेत्यस्य राहूगणो गोतमः सोमो गायत्री पयःन्नापने वि०। आप्याय क. इति पयसा संस्नाप्य शुद्धवारिणा स्नापयेत्‌ दधिक्राव्ण इत्यस्य वामदेवो दधिक्रावाऽनुष्टुप्‌ दधिस्नापने वि० 1 द्धिक्राव्णो० क.१ इति दध्ना संस्नाप्य शुद्धोदकेन संस्नाप्य घृत मिमिक्ष इत्यस्य गत्समदुः प्रियचिष्टुप घतस्नापने वि० धुते मिमिक्षि० क. इति घृतेन स्नापयित्वा शुद्धोदकेन संस्नाप्य मधु- वाता इत्यस्य गोतमो दिश्वे देवा गायत्री मधुस्नापने वि०। मधु- वाता० क. इति मधुना संस्नाप्य शुद्धोदकेन संस्नाप्य स्वादुः पवस्वेत्यस्य वेनो भाभवो विभ्वे देवा जगती राकरास्नापने विण उभ्स्वादुः पवस्व ०ऋ.१ इति शर्करया प्रापयित्वा शुद्धोदकेन संच्नाप्य ततो देवाय चन्दनतुलसीप् पुष्पाणि समप्यं घण्टावाद्नपूवक पुरुष- सक्तेन शङखोद्केनाभिषेकं कुर्यात्‌ श्री विष्णाशिषगणेशसूयंमहाल- ््मीभ्यो नम आचमनीयं समपयामि। एवमुत्तरवाप्यङ्गोपचारसमपणं नाम- मन्त्रेण तं यज्ञं ° क. इति वख्रद्रयम्‌। आचमनीयं ०। तस्माद्य-

[ हि गौमि किरि मी

नर "~ - --स-- ~ 06 मक कक

कृ, (ड्श्ञेरुप० | स, ननीततजः।

१८८ मारे इत्युपाहञ्यम्बकविरचितः- [ देवपूजाप्रयोगः]

ज्ञात्सर्वहुतः संभ॒तं० क. इति यज्ञोपवीतयुगम्‌ आचमनीयं स०। तस्माद्यज्ञात्सवैहत कचः० क. १३ति गन्धान्स ०। तस्मादश्वा ऋ. इति पुष्पाणि तुटसीपत्र बिल्वपचदूवाङ्कुरादि यथासंमवं दद्यात्‌ यत्पुरुषं व्य क. इति धूपं पाददेशं दशेयन्घण्टाशष्दं कुर्वन्समप्यं देववा- मभागे संस्थापयेत्‌ ब्राह्मणो क. इति देवहश्यभिमुखं दीपं घट्वारं भ्रामयन्घण्डाश्ब्दं कुर्वन्समप्यं देवदक्षिणमागे संस्थापयेत्‌ ततो देवस्य पुरतो वामे दक्षिणे वा चतुरघ्मण्डले यन्निकायां नेवे्य- पां संस्थाप्य गायथ्या तुटसीपतेण प्रोक्ष्य तुलसीपञ्ं नेवेद्योपरि संस्थाप्य चन्द्रमा क. प्राणाय स्वाहेत्यादिमिन्ते घण्टां वाद्य- सेवे समपेयेत्‌ पानार्थं जलं नाममन्त्रे णोत्तरमाचमनीयं वन्दनेन करोद्रतनं फटं समप्य नाभ्या आ० क. इति मुखवासं 3 सप्तास्याऽऽस०्क,. इति मन्मुचाय स्तोचं पठेत्‌ तच तत्तदेवता- कसुक्तपुरुषसूक्तो तरनारायणादि वेदिकम्‌ अथ वा कग्विधानोक्तं महापुरुषवियाख्यं सूक्तम्‌

जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन

नमस्तेऽस्तु हके महापुरुषपवेज

नमो हिरण्यगभाय प्रधानाग्यक्तरूपिणे

3ॐॐ2 नमो वासुदेवाय शछुद्धज्ञानस्वरूपिणे २4

देवानां दानवानां सामान्यमधिदेवतम्‌

सर्वदा चरणद्वद्र बजामि शरणं तव २॥

एकस्त्वमसि लोकस्य स्ट संहारकस्तथा

अध्यक्षश्चानुमन्ता गुणमायासमावृतः

संसारसागरं घोरमनन्तं दकरेशसाधनप्‌

त्वामेव शरणं प्राप्य निस्तरन्ति मनीषिणि ५॥

नते रूपंन चाऽऽकारो नाऽऽ्यधामि चाऽऽस्पद्म्‌

तथाऽपि पुरुषाकारो भक्तानां तवं प्रकाशसे

नैव फिचित्परोक्षं ते प्रत्यक्षोऽसि कस्यचित्‌

नैव फिचिद्सिद्धंते सिद्धोऽसि कस्यचित्‌ ७॥

कार्याणां कारणं पूर्वं वचसां वाक्यमुत्तमम्‌

योगिनां परमां सिद्धि वदन्ति परमषंयः॥ <

= जजन = 0 ०-७-५9

ख. (सीदखबि ख. धध्याक्षो ह्यनु? २३ क. करणं

[ देव्पूजाप्रयोगः ]

आचारेन्दुः १८९

अहं भीतोऽस्मि देवेश संसारेऽस्मिनभयावहे

पाहि मां पुण्डरीकाक्ष जाने शरणं परम्‌ काटेष्वपि सर्वेषु दश्च सर्वाय चाप्युत

शरीरेऽपि गते चापि वर्धते मे महद्धयम्‌ १०॥ त्वत्पादकमलादन्यन्न मे जन्मान्तरेष्वपि

निमित्तं कुङ्ञटस्यास्ति येन गच्छामि सदरतिम्‌॥ ११॥ विज्ञानं यदिदं प्राप्तं यदिदं ज्ञानमर्जितम्‌ जन्मान्तरेऽपि मे देव मा मूद्स्य परिक्षयः १२॥ दुगं तावपि जातायां त्वं गतिस्त्वं मतिमंम

यदि नाथं विन्देयं तावताऽस्मि कृती सदा १६३॥ अकामकलटृषं चित्तं मम ते पादयोः स्थितम्‌

कामये वैष्णवत्वं तु सर्वजन्मसु केवलम्‌ १४ पुरुषस्य हरेः सूक्तं स्वर्ग्यं धन्यं यदास्करम्‌ आत्मज्ञानमिव्‌ प्रोक्तं योगन्ञानमिदं परम्‌ १५ इत्येवमनया स्तुत्या देवदेवं दिनि दिनि

किकरोऽस्मीति चाऽऽत्मानं दवायेव निवेदयेत्‌ १६ `

ततः शिवादीनां तत्तदुक्तस्तो्ाणि पठित्वा तदृन्ते ॐॐ नमोऽस्त्वनन्ताय सहस्रमर्तये सहस्रपादाक्षिशिरोरुषाहवे सहञ्नाश्ने पुरुषाय शाश्वते सहस्रकोटी युगधारिणे नमः

इत्यादिमिन्वेर्देवान्नमस्कुयात्‌

यानि कनि पापामि जन्मान्तरकृतानि ष। तानि तामि विनश्यन्तु प्रदक्षिणपदे पदे

हति प्रदृक्षिणच्रयमधिकं वा ततो नाममन्त्रेण दक्षिणां समर्यं भिये जात इत्यस्य कण्वः श्रीखिष्टुए्‌ नीराजनसमपंणे वि०। भिये जातः० ऋ. इति नीराजनं समप्यं यज्ञेन यज्ञम० ऋ. इति पष्पाश्लि समर्यं ततो षिष्वक्सेनादिम्यो नि्मल्यं नैवेयस्य शतां जटे दयात्‌ तत्र केचिच्छाखान्तरोक्तान्मन्बान्पठन्ति ते यथा-

विष्वक्सेनो द्धवाक्रूराः सनकाद्याः शुकादयः महाविष्णुप्रसादोऽयं सर्वे गृह्णन्तु वेष्णवाः

क, भीताऽस्मि। ख, चाच्युत। ल. 'रषूपटः।४ख. यानि।

१९० मारे इत्यपाहञ्यम्बकविरवितः- [ देवपूनाप्रयोगः ]

बाणरावणचण्डीश्ञनन्दिमरद्धिरिटादयः। सदारिवप्रसादोऽयं सवं गृह्णन्तु शांभवाः २॥ गणेक्षो गालको गाग्यों मङ्खलश्च सुधाकरः) गणेक्षस्य प्रसादोऽयं सवे गृह्णन्तु मागिनः छाया संज्ञा श्राद्धदेवा दण्डमांठरकाद्यः दिवाकरप्रसादोभ्यं बाघ्रा गृहन्तु शेषकम्‌ ४॥ दोक्तिरुच्छिष्टचाण्डाली सोमसूर्यहुताशनाः महालक्ष्मीप्रसादोऽयं सवें गृह्णन्तु शाक्तिकाः ५॥ अपि वा मन्तं विनैव विष्वक्सेनादयुदेशेनं निमाल्यादि जले समपं- येत्‌ ततः सजलं शङ्खुः देवोपरि भ्रामयित्वा शाङ्कमध्ये स्थितं तोय भ्रामितं केशवोपरि अङ्गलयं मनुष्याणां बह्यहत्यां व्यपोहति

हमि शङ्कस्थमुद्कं स्वशिरस्यभ्युक्ष्य ततो देवतीथ॑ हृद्रमं पाा- न्तरेण पिबेन्न करेण तच वैदिकमन्चः तदस्य प्रियमभिपाथो० ऋ० १। यदा अकाटमल्युहरणं सर्वेव्याधिविनाङ्ञनम्‌ विष्णुपादोदकं तीथं *जठरे धारयाम्यहम्‌ यद्वा-काटम्रत्युहरं पुण्यं हत्याको टिविनाश्नप्‌ व्याधिन्रं पुण्यदं पास्ये वष्णपादावनेजनम्‌ ततः शिरसि तीथं धृत्वा देवमनेकधा संप्राथयेत- आवाहनं जानामि जानामि विस्रजनम्‌ पजां चेव जानामि क्षम्यतां परमेश्वर १॥ मन्वहीनं क्ियाहीन मक्तिहीन सुरेश्वर यत्पजितं मया देव परिपूण तदस्तु मे २॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम) तस्मात्कारुण्यमावेन रक्ष मां परमेश्वर भूम स्खलितपादानां मूमिरेवावटम्बनम्‌ . त्वपि जातापराधानां त्वमेव शरणं शिव

-------- णण

% सख, पुस्त समःसे "तीथ जठरे" इद्यत्र पीत्वा शिरसा? इति पाठो दशितः

क. प्राण्डर्‌ः। ख. शक्ति

[ देवपूनाप्रयागः ] आचारेन्दुः १९१

मत्समो नास्ति पापिष्ठस्त्वत्समा नास्ति पापहा इति ज्ञात्वा महादेव यथेच्छासे तथा कुरु ५4 प्रपन्नं पाहि मामीक् भीत मत्युग्रहाणवात्‌ ॥&॥ ततो देवशिरस्थपष्पं स्वशिरसि धृत्वा पजावरशिष्टं चन्दनादि प्रसा- दृत्वेन धृत्वा नेवेयमन्नं काले युश्ीतेति अयमेवाचनविधिराश्वलाय- नैरयुष्ठेयः बहत्पं वेति वचनात्‌ इति परिशिश्टक्तदेवपजाप्रयोगः अथ शिवपूजा सा लिङ्क प्रशस्ता शलपाणो टेङ्- वरं प्राणपरित्यागः शिरसो वाऽपि कतनम्‌ ने त्वसंपूञ्य भीत शिवचिङ्कं महेश्वरम्‌ इति तच लिङ्क द्विविधं स्थावरं चरं तच पश्चसूचं कार्यम्‌ तष्टक्षणं परुषाथंचिन्तामणो-लिङ्गोख्ताप्रमाणसू्रसमानसूच्ं लिङ्गमस्तकं कृत्वा चविगुणिततत्सुच्वेष्टना्ह लिङ्गस्थोल्यं स्थोल्यसुत्रपरिमितं पीटोचखत्वं पीठविस्तारं कृत्वा निगुगिततत्सुचवेष्टनार्ह पीठस्थोल्यं पीठो चतासूत्रतुतीयांशेन पीभेचतामध्यप्रदेशे लिङ्गस्थोल्यद्विगुणस्थौल्यमे- कवप्रं द्विवप्रं चिव््रं समं वा पीठं करत्वा पौठस्योत्तरदिग्भागे लिङ्गोख- तास्मदी्ं पीठाषदी्धंवा मूले तत्समविस्तारमये तदधविस्तार गोभु- खाकारं प्रणा क्यात्‌ लिङ्ुभस्तकिस्तारषष्टांशेन पीठस्य प्रणाल- घष्ठांशेन प्रणालस्य समन्तादुपरितनबहिर्मागं त्यक्त्वाऽऽसमन्तात्तत्परि- माणकं खातं कुर्यादिति पञश्चसूचकिधानं पार्थिवे विचारयेत्‌ यथाक्थवचिद्धिधिना रमणीयं तु कारयेत्‌ पक्रजम्बूफलाकारं सवकामप्रद्‌ं शिवम्‌ इतिवचनात्‌ पाथिवलिङ्खातिरिक्तणिङ पश्चसूत्रविधानमावश्यक- मिति बोध्यम्‌ अखण्डं स्थावरं चङ्ग द्विखण्डं चरमेव ये कवंन्ति नरा मूढा पूजाफलमागिनः इत्यादिव चनात्स्थावरं द्विखण्डमेव चरटिङ्कमखण्डमेव कार्यम्‌ चर- लिङ्कषु यद्यपि रतनलिङ्गसहस्स्य पूजया यत्फटं भवेत्‌ ततः शतगुणं पुण्यं धातुटिङ्कःस्य पजने

~ तज्‌

ख, “रिष्टच क. चेवापु०। नादकि°। "ख. ररः व) क, पूतया।

१९५२ मारे इत्युपाहञ्यम्बकविरचितः- [ देवपूजाप्रयागः ]

इत्यादिव चने रतनधातुमूद्वाणपारदलिङ्गानि यथोत्तरं प्र्षस्तान्युक्तानि तथाऽपि केवटपारदलिङ्गस्य दुटे भत्वात्‌ सप्तकृत्वस्तुलारूढं वुद्धिमेति हीयते बाणलिङ्गमिति प्रोक्तं शोषं नामंद्मुच्यते

इतिटक्षणटकषितबाणलिङ्कस्यापि दुटंभत्वात्सुवणांदिलिङ्क पश्चसूत्र- संपादनस्याऽऽवश्यकत्वात्तस्य दुःसंपादकत्वात्पाथिवं तु कलो युग इति वचनेन कटो पार्थिवस्येव श्रेष्ठत्वप्रतिपाद्नात्त्र पथ्वसूत्रत्वामवेऽपि वोषामावाच आयुष्मान्बटवाञ्भरीमान्पु्रवान्धनवान्सुखी वरमिष्टं लमेहिङ्ग पाथिवं यः समचयेत्‌

इति नन्दीपराणे प्राशस्त्यप्रतिपाद्नात्पाथिवलिङ्कपुजनं प्रशस्ततरम्‌ तत्र शिवपूजनं भस्मरुद्राक्षधारणं विना कार्यं तदुक्तं ठेङ्‌- विना भस्मचिपुण्डेण बिना रुद्राक्षमाठया पूजितोऽपि महादेवो तस्य फलदो भवेत्‌ तथा निर्णयसिन्धो- विना मन्त्रेण यो धत्ते स्व्राक्षं भवि मानवः याति नरकान्घोरान्यावदिन्द्राश्चतुर्दश पश्चाग्त पञ्चगव्यं स्लानकाले प्रयोजयेत्‌ रुद्राक्षस्य प्रतिष्ठायां मन्तं पश्वाक्षरं तथा देयम्बकादिमन्तं तथा तच प्रयोजयेत्‌ यद्रा अघोर हीं अघोरतर हँ हां नमस्ते श्व्ररूपरहै स्वाहाऽनेनाभिमचछ्य धारयेत्‌ पुरुषाथप्रवोधे तु प्रक्षाल्य गन्धतोयेन पञ्चगव्येन चोपरि शिवाम्भसा प्रक्षाल्य भ्रीरुद्रेणाभेषचयेत्‌ रुद्राक्षाणां प्रतिष्ठेयमेव वेदिकसमता अथवा वेदिकमते प्रातिष्ठा नेव विद्यते इत्युक्तम्‌ बोपदेवः- रुद्राक्षान्कण्ठदेशे वृक्नपरिमितान्मस्तके विक्ाती द्र षटूषटरकणं प्रदेशे करयुगलक्रृते द्वादश द्वादशेद बाह्मोरिन्दोः कलाभिनेयनयुगक्रते एकमेकं शिखायां वक्षस्यष्टाधिकं यः कलयति दातकं स्वयं नीटकण्ठः

[ पार्थिवपूनाषिषिः ] आचारेन्तुः १९३

प्रजापतिः-सप्तविषतिसद्राक्षमाटया देहसंस्थया

यत्करोति नरः पुण्यं सर्वं कोटिगुणं भवेत्‌

उपचारनिणेयो निमांल्यग्रहणाग्रहणविचारश्च पूर्वमुक्तः स्कान्दे एकं मोचाफलं पक्रं यः शिवाय निवेदयेत्‌ सर्व भक्षमहाभोगेः शिषवरोक महीयते

मोचा कदली गोतमः-~ राघ्राबुदडूमुखः ङुयद्िवकार्यं सदेव हि रशिवाचनं सदाऽप्येवं शुचिः कुयदुदङ्मुखः

सवा रात्रो दिवा चेव्यथंः रुदयामठेऽपि- प्राचीमयतः शंभोनोदीचीं शक्तिसंभ्रिताम्‌ प्रतीचीं यतः प्ष्ठमतो दक्ष समाश्रयेत्‌

एव्‌ चरलिङ्गविषयम्‌ तदुक्तं कियासारे- चर लिङ्कऽचंये्वं पूवाभिवदनं बुधः। स्थिरलिङ्घ यथाक्रुप्तमुखमादो तथाऽ्च॑येत्‌ अथ पा्थिवलिङ्पूजाभरयोगः देशकालो स्मृत्वा मम चतुर्विधपुरु- घाथंसिद्ध्यर्थं पाथिवलिङ्कपूजनमहं करिष्ये हराय नम इति मृदमा- हत्य शोधितार्यां तस्यां जटप्रक्षपेण संपीड्य तेन पिण्डेन महेश्वराय नम इति लिङ्ग कुर्यात्‌ तच्च लिङ्गम तिगात्मककषाद धिकपरिमा- णमङ्गुटमाचरं ततोऽधिकं वा कार्यं न्यूनम्‌ शाटपाणये नमः शिष इह प्रतिष्ठितो भवेति सभितल्वपते पूजापीठे प्रतिष्ठाप्य ध्यायेन्नित्यं महेंश- मिति ध्यात्वा पिनाकधषे नमः भीसाम्ब शिव उहाऽऽगच्छेह प्रति- छह संनिहितो भवेत्यावाहयेत्‌ इह द्विजानां सर्वत्र मूलमन्तो ऽपि ज्ञेयः। तत॒ नमः शिवायेति मृलमन्ेण पाद्यमरष्यमाचमनं द्वा पशुपतये नम इति मूलेन नानं वखरमुपवीते गन्धान्पुष्पं धरूपदीपनेवेद्यफलता- म्बलनीराजनमन्वपुष्पा्टीन्दत्वा शर्वाय क्षितिमूतये नम इति प्राच्यां पूजयेत्‌ भवाय जलमूतये नम इतीश्ान्यां रुद्रायाथिमरतये नम दत्युदी- ख्यामुग्राय वायुमूतंये नम इति वायव्यां भीमायाऽऽकाशमूर्तये नम इति प्रतीच्यां पञ्ुपतये यजमानमूर्तये नम इति नैकत्यां महादेवाय सोममू- त्ये नम इति दक्षिणस्यामीश्ानाय सूर्यमूर्तये नम इत्यायेय्यां ततः स्तुत्वा नमस्कृत्य महादेवाय नम. इति विसजयेत्‌ इति विस्तरस्तु २९८

१९४ मारे इत्युपाह्वञ्यम्बकविरपितः- | पजानुकसाः]

पुरुषार्थचिन्तामणौ ज्ञेयः दानधर्मस्थरशिवसहस्नामस मुख्यान्यष्टना- मान्युक्तानि तदनुक्रमः शिवपुराण- शिवो महेश्वरश्चैव श्रो विष्णः पितामहः संसारवैद्यः सवंज्ञः परमात्मेति मुख्यतः नामाष्टकमिदं तस्य प्रतिपादितमीशितुः इति एतैरषटनामभिः प्रजाकाटे बिल्वपच्राण्यर्पयेत्‌ लिङ्गपजान्ते कर्तव्यं महोदवधी- लिङ्खपूजां विधायाये स्तोत्रं वा शतरुदियम्‌ प्रजपेत्तन्मना भूत्वा शिवे स्वं विनिवेदयेत्‌ इति पा्थवपूजाविधिः अथ पूजानुकल्पाः तत्र पारिजाते- हृद्यात्पुरुषसूक्तेन यः पुष्पाण्यप एव वा अर्वितं तेन वै सर्वे चेलोक्यं सचराचरम्‌ ऋण्विधाने-सहस्शीषासूक्तं तु धिवारं दिनि दिनि। विष्ण्वादिसर्वदेवानां स्वाचनफलं टमेत्‌ महोदधौ-अशक्तः कारयेत्पूजां दद्यादचंनसाधनम्‌ दानाशक्तः समर्चन्तं परयेत्तत्परमानसः केवलनेवेद्यसमपणेनेव पूजासिद्धिरिति पररिरिष्टव्याख्यार्यां पएरवैमुक्तम्‌। गन्धपुष्पसमपेणमात्रेण पूजासिद्धिरित्यपि परवेमुक्तम्‌ इत्याचारेन्दौ पूजानुकल्पाः अथ पूजाधिकारिणो लेद्धे- बाह्यणस्थव पूज्योऽहं श्य चेरप्यश्चुचेरपि स्रीशुद्रकरसंस्पशो वज्ादपि सुदुःसहः इति अच्र केचित्लीशुद्रपदमसत्ल्लीशुद्रपरम्‌ मद्यपस्तु समासाद्य मम कमंपरायणः तस्य पापं प्रवक्ष्यामि शण खन्दारि तखतः एकजन्म भवेद्रधश्वाण्डालः सप्तजन्भसु इति वाराहो क्येकवाक्यत्वाद्विष्णुमन्नदीक्षितादिसत्स्रीश्ुदेस्तु स्परौ- वेत्यपि पूजा कार्यव्याहूुः मडास्तु स्पशं सहितपूजाया निषेधार्थत्वम- विशेषेण मन्यन्ते वस्तुतस्तु खीशू्रादिस्परनिषेधः प्रतिष्ठितटिद्गशा- लयामविषयः यदा प्रतिष्टित लिङं मन्त्रविद्धियंथाविधि। तदूप्रमृति श्युद्रश्च योपिद्राऽपि संस्प्ररोत्‌

[ पराणपूजा मङ्गल्द्रोनादि ] आचारेन्दुः १९५

हति बृहन्नारदीये प्रकरणवाक्याम्यां प्रति्ठितयोरेव विष्णुटलिङ्गयोः स्परानिषेधाभिधानात्‌ एतेन- स्रीणामनुपनीतानां द्युद्धाणां जनेश्वर स्पशेने नाधिकारोऽस्ति विष्णोवां शेकरस्य श्युदो वाऽनुपनीतो वा खियो वा पतितोऽपि वा) केशवं शिवं वाऽपि स्पृष्ठा नरकमरनुते इति निषेधा अपि व्याख्याताः इति पूजाधिकारिणः। अथ पुराण- पूजा! ततर स्कन्दपुराणे- वैष्णवानि तु श्ाखराणि येऽचेयन्ति सदा गृहे धन्यास्त मानवा लोके विष्णुस्तेषां वरपरद्‌ः धारयन्ति गृहे नित्यं शाख भागवते हि ये। कल्पकोरिसहस्राणि विष्णुलोके वसन्ति ते अथ ग्रुपुजा स्मृत्य्थसार- एवं देवाचनं करत्वा गुरु संपूज्य यत्नतः पुष्पं क्षिप्त्वा प्रणम्याथ नित्यदानं स्वशक्तितः करत्वा वृद्धान्नमस्करत्य कर्तव्यं मङ्कलेक्षणम्‌ मात्स्ये--तत्रोपदेष्टारमपि पजयेच्च ततो गुरुम्‌ पुज्यते गुरुयंव नरेस्तचाफला किया इति अथ त॒टसीपूजा स्कान्दे- हृष्टा स्पृष्ठाऽथ वा ध्याता कीर्तिता नमिता स्तुता + रोपिता सिचित नित्यं पूजिता तुटसी श्युमा तथा--पात्रीफलं तुलसी मत्तिका द्ारकोद्धवा सफलं जीवितं तस्य ितयं यस्थ वेईमनि इति माटेदत्युपनामकञ्यम्बक विरचित आच रेन्दी पुजाप्रकरणं समाप्तम्‌ अथ मङ्ठदशनादि मनुः- अथिचिक्कपिला सत्री राजा भिष्षमंहोदधिः हष्टमात्राः पुनन्त्येते तस्मात्पदयेत्सदा बुधः पिला कप्टिवर्णां धेनुरिति माधवः नारदोऽपि-

खन |

१९०६ माटे इव्युपाहञ्यम्बकविरचितः- [ मङ्ल्दर्नादि ]

लोकेऽस्मिन्मङ्गःलान्यष्टो बाह्यणो गोह तानः हिरण्यं सपिरादित्य आपो राजा तथाऽष्टमः एतानि सततं पश्येन्नमस्येदचयेत्तु यः प्रदक्षिणं तु कुर्वीति तथाऽस्याऽभ्युननं हीयते

वामनपुराणे- होम कृत्वाऽऽ्ल भने ज्ुभानां ततो बहिर्मिगमनं प्रशस्तम्‌ र्वा सपि्दधि चोदकुम्भं धेनु सवत्सां वषभं सुवर्णम्‌ दरोमयं स्वास्तिकमक्षतांश्च चेलं मधु बाह्मणकन्यकां श्वेतानि पुष्पाणि तथा शमीं हृताशनं चन्दनमकंषिम्बम्‌ अश्वत्थवृक्षं समालभेत ततश्च कुर्यान्निजजातिधमम्‌ भरव्राजोऽपि-कण्डूय प्रष्ठतो गां तु कत्वा वाऽश्वत्थवन्दनम्‌ उपगम्य गुरून्सवान्विप्रांश्चेवाभिवादयेत्‌ इति

प्रदृक्षिणाहाणि स्प्रतिदीपिकायाम्‌-- चेत्रभानुमनह्ाहं देवं गोष्ठं चतुष्पथम्‌ बराह्मणं धार्मिकं चेव नित्यं कर्यात्परद्‌ क्षिणम्‌ इति

चित्रमानुरभिः रक्षणमाव्रेण शुद्धि प्रदान्पदाथीनाह पराशरः- अरराण कृष्णमार्जारं चन्दनं सुमर्णि घृतम्‌ तिलान्कृष्णाजिनं छागं गहे चैतानि रक्षयेत्‌ इति

अथ धायाण्याह भरद्राजः विष्णुक्रान्ता शमां दूवा चन्दनं शङ्खपुष्पिकाम्‌ सिद्धाथाश्च पियङ्गृंश्च प्रातः शिरसि धारयेत्‌ रत्नावल्याम्‌-धायाणे रिरसा नित्यं पुष्पाणि भरियमिच्छता इति छागटेयः-यतीनां दशनं चेव स्परनं भाषणं तथा

कुवांणः पयते निस्य तस्मात्पश्येत नित्यहाः

इति मङ्गलदशेनादि एतावदृष्टधा विमक्तस्याह्न आद्यमागे कर्तव्यम्‌ देवसस्याऽऽयभागे तु सवमेतत्समाचरेत्‌ इति दृक्षोक्तेः इाते माठ इत्युपनामकनारायणात्मजञयम्बकविरचित आचारेन्वाव- एधाविभक्तदिवसस्य प्रथमभागक्रत्यम्‌ | ततु संसृतिवारिपेखिजगतां नैर्नाम यस्य प्रभो-

[ द्वितीयतृतीयभागकृत्यम्‌ ] आचारेन्दुः १९७

नेदं सकट विमाति सततं जाते स्थितं संहतम्‌ यश्चेतन्यघनः प्रमाण पुरतो वेदान्तवेद्यो षिभु- स्त वन्दे सहजप्रकाक्ममलं श्रीरामचन्द्र परम्‌ अथ द्वितीयभागकरत्यम्‌ दक्षस्म्रतौ- द्वितीये तथा भागे वेदाभ्यासो विधीयते! परश्चधा तदुक्तं षट्‌ात्रशन्मत- वेदस्वीकरणं पर्वं विचारोऽभ्यसनं जपः तद्ानं चेव शिष्येभ्यो वेदाभ्यासो हि पञ्चधा इति याज्ञवत्क्यः-वेदाथानधिगच्छेच शास्राणि विविधानि च। विविधानि धर्मशाखादीनिन तु बौद्धादिसंमतानि। अवेक्षेत शास्राणि धमांदीनि द्विजोत्तमः इति कोर्मात्‌ एतस्मिन्नेव भागे कृत्यान्तरमाह दृक्षः-समित्पुष्पकुशादीनां कालः समुदाहूतः हति द्ितीयभागकरत्यम्‌ अथ तुतीयभागक्रत्यम्‌ दृक्षः-तुतीये तथा मागे पोष्यवगांथंसाधनम्‌ इति कुर्यादिति शेषः पोष्यवर्गं एवाऽ्ह-- माता पिता गुरुभायां प्रजाहीनः समाभ्रितः अभ्यागतोऽतिधथिश्चायेः पोष्यवगं उदाहतः मनुरपि- वद्धो मातापितरो साध्वी मार्या शिश्चः खतः। अप्यकाय्ञातं कृत्वा मतेव्या मनुरबवीत्‌ हानप्रकाशे-ज्ञातिर्बन्धुजनः क्षीणस्तथाऽनाथः समाभरितः अन्योऽपि धनयुक्तस्य पोष्यवगं उदाहतः ज्ञातिः सपिण्डः बन्धुः पितुबन्ध्वादिः, द्रयोर्विशेषणं क्षीण इति अनाथः पोषकरहितः इदं समाभितविशेषणम्‌ कोमे- उपयादीश्वरं चाथ योगक्षमार्थसिद्धये साधये द्विषिधान्थान्कुटम्बार्थं ततो द्विजः इति इश्वर राजानमन्यं वा समर्थम्‌ अप्राप्तस्य प्रापणं योगः प्राप्तस्य पालनं क्षमः एतच्च धनसाधनं यथावृत्ति कार्यं तदाह मनुः- यात्रामान्नप्रसिदध्यर्थं स्वैः कर्मभिरगर्हितेः अङ्करोन शरीरस्य कुर्वीत धनसंचयम्‌

-- ~ ~~ -9 3 - -उियः = हि 0 नि शष्के + -- -न- म-~--~ =-= == न~

~ १क. ननु; पात्रमाः | घञ, तैः।

१९८ भारे दत्युपाहूञ्यम्बकविराचेतः- [ तृतीयभागहृत्यम्‌ ]

अगर्ितानि याजनादीनि तदुक्तं तेनेव- घण्णां तु कर्मणामस्य जीणि कर्माणि जीविका याजनाध्यापने चेव विश्ुद्धाच प्रतिग्हः इति

अत विशेषः भ्रीमद्धागवते- प्रतिग्रहं मन्यमानस्तपस्तेजोयज्ञोनुदम्‌ अन्याभ्यामेव जीवेत शिवां दोषहक्तयोः इति वृ्यन्तरमाह गोतमः-क्रषिवाणिज्ये वाऽस्वयंकरृते सीदं चेति कुसीषं व॒द्ध्यर्थं द्रव्यप्रयोगः तत्र याज्ञवलक्यः- अशशीतिमागो वद्धिः स्यान्मासि मासि सबन्धके वर्णक्रमाच्छतं दि ्िचतुष्पश्चकमन्यथा इति। चतुरविरातिमते-डसूल कुम्भी धान्यो वा उयाहिकोऽश्वस्तनोऽपि वा ! जीवेद्राऽपि शिलोञ्छेन भयानेषां परः परः

स्वकुटम्बपोषणे द्ादङ्गाहपयांप्तधान्यः कुसूठधान्यः षडहपयाप्त- धान्यः कुम्मीधान्यः उयाहिकाश्वस्तनो प्रसिद्धौ अश्वस्तनिकवृत्तिः कलौ वर्ज्या अश्वस्तनिकता तथेति माधवीयकटिव्ज्यपाठात्‌ श्रीम- द्वागवते- वातां विचित्राः शालीनं यायावरशिलोञ्छनम्‌ विप्रवत्तिश्चतुरधेयं भयसी चोत्तरोत्तरा

वार्तां विचित्राः कृष्यादिरूपाः शालीनं धाष्ट्यं विनैव प्राप्तमया- चितम्‌ यायावरं प्रत्यहं धान्ययाज्जा। शिलं शादिक्षेत्रादो स्वामित्य- कणिशोपादानम्‌ उज्छनमापणादिपतितकणोपादानम्‌ श्िलो- ञ्छनद्वयमेकीकरत्य चतुर्धत्युक्तम्‌ भ्रयस्युत्तमा शिटोजञ्छव॒त्तिः कलौ वर्ज्येति अरन्थान्तरे चतुर्विंशतिमते-- | राजप्रतिग्रहो घोरो मध्वास्वादो दिषोपमः पुमांस वरं भाक्तुन तु राजप्रतियहः एतचोच्छासखवार्तिराजविषयम्‌ तथा याज्ञवल्क्यः- राज्ञः प्रतिगरह्णौयाहुब्धस्योच्छाखवर्तिनः इति 1.

धर्मिष्ठराजप्रतियहस्तु ज्यायानेव तदाह नारदः- शचानामज्युचीनां संनिपातो यथाऽम्भसि समुद्रे समतां याति तद्रदाज्ञां धनागमः

[ त्तीयमागकृत्यम्‌ ] आवचारेन्दुः १९९

यथाऽग्नौ संस्थितं सर्व श्चुद्धिमायाति काश्चनम्‌ एवं प्रतियहाः सर्वे श्चचितां यान्ति राजनि इति।

इवं चानापदि आपदि तु लुब्धादेरपि राज्ञः प्रतिग्रहेन दोषः तदुक्तं चतुर्विशतिमते- | सीदश्चेखतिगृह्णी याद्वाह्यणेम्यस्ततो सुपात्‌ ततस्तु वैदयश्युदरेभ्यः शङ्कस्य वचनं यथा इति स्कान्देऽपि-दुभिक्षे दारुणे प्रापे कुट॒म्बे सीदति क्षुधा असतः प्रतिगरृह्णीयादात्मवस्यथमेव इति द्रभ्यतो वज्यप्रतियहमाह मनुः- तिल घेनुर्गजों वाजी प्रेतान्नमजिनं मणिः सुरभिः स्यमाना घोराः सप्त प्रतिग्रहा इति

अथाप्रत्यारव्येयान्याह याज्ञवल्क्यः- कुशाः शाकं पयो मत्स्या गन्धाः पुष्पं दधि क्षितिः मासं शय्याऽऽसनं धानाः प्रत्याख्येयं वारि अया चिताहत भ्राद्यमपि दुष्करुतकर्मणः अन्यत्र कुलटाषण्डपतितेभ्यस्तथा द्विषः

एतच्छाकादिके स्वयमरुपानीतं प्रत्याख्येयम्‌ यस्मादयाचितमेतत्कु- हादिकमाहृतं दुष्करृतकर्मणोऽपि संबन्धि ग्राह्यं किमुत यथोक्तकारिणः, तस्मान्न प्रव्याख्येयमिति मिताक्चरायाम्‌- एधोद्क मूलफटमन्नमभ्युद्यतं यत्‌ सर्वतः प्रतिगह्णीयान्मध्वाज्यामयदृक्षिणाम्‌ अभ्युद्यतं पक्रान्नाद्ययपि क्षचियादेस्तु युद्धादयोऽजंनोपायाः तथा गौतमः-स्वामी रिक्थक्रयसंविमागपरिग्रहाधिगमेषु बाह्यणस्याधिकं लब्धं विजितं क्षन्नियस्य निर्विषं वेशयशुद्र योरिति अथाऽऽपद्व॒त्तयः तत्र बाह्यणस्याऽऽह नारदः- आपद्यनन्तरा वत्तिरबाह्यणस्य विधीयते वैश्यवृ त्तिस्ततश्चोक्ता जघन्या कर्थचनं इति

अनन्तरा क्षञ्चियवृत्तिः जघन्या शूद्रवृत्तिः। याज्ञवल्क्यः- कृषिः शिल्प भृतिर्विया कुसीदं शकटं गिरिः सेवानूपं नपो मेश्चषमापत्तो जीवनानि तु

२०० माटे इत्युपाहञयम्धक विरचितः [ तृतीयभागकृत्यम्‌ ]

कृषिः स्वकृता शिल्पं कियाकोशलम्‌ मतिर्वेतनम्‌ विदा मृत- काध्यापनादि कुसीदं स्वयक्रता वृद्धिः शकटं धान्यादिवाहनेन जीव- नसाधनम्‌ एवं गिरिस्तृणादिना अनूपं जलप्रायदेक्ञः शाकाद्निा तथा विक्रयविषये नारदः- बाह्यणस्य त॒ विक्रेयं शुष्कद्‌ारुतुणानि गन्धमुचैरक वेचतूलं मूलं ङुशाद्रते अविक्रयाण्याह याज्ञवल्क्यः- फलोपलक्षौमसोममनुप्यापूपवीरुधः तिलोदनरसक्षारान्दाधे क्षीरं घतं जटम्‌ दाखासवमधूच्छष्टमधुलाक्षासचदिषः मुच मपुष्पकुतुपकेशतक्र विष क्षितः कोशेयनीटीटवणमसिकङशफसीसकान्‌ शाकार््रोषधिपिण्याकयपश्ुगन्धांस्तथेव वैश्यवृत्याऽपि जीवन्नो विक्रीणीत कदाचन सवनितान्वेश्यवत्या जीवन्बाह्यणः कदाचिदपि नो विक्रीणीत क्षञ्चि- यादेस्तु दोषः अत एव नारदेन- वैर्यवत्ताव विक्रेयं बाह्यणस्य पयो दधि हति बाह्यणय्रहणम्‌ द्विजेभ्यो गोरसादेः क्रथोऽपि निषिद्धः तदुक्तं पाराशरपुराण- पिण्याकं सक्तवस्तें गव्यं तक्रादिकं तथा शद्रादेव तु संयाद्यं द्विजेभ्यः कदाचन इति प्रतिप्रसवमाह- धमार्थ विक्रयं नेयास्तिला धान्येन तत्समाः तिन्यायो रसेऽपि योजनीयः अत एव मनुः- रसा रसे्निमातव्या नत्वेव लवणं रसेः करतान्नं कुतान्नेन तिला धान्येन तत्समाः इति अन्नेन चान्नस्य मनुष्याणां मनुष्ये रसानां रसेग॑न्धानां गन्धै विद्यया विद्यानामिति जपदुक्तक्षावादिधर्ममपेक्ष्य बाह्यणादेर्षिगु- णोऽपि स्वधमं एव भरेयान्‌ यदुक्त मन॒ना--

चिन

१, केत्पं स्र, घां |

[ तृतीयभागकृत्यम्‌ | आचारेन्दुः २०१

वरं स्वधर्मो विगणो पारक्यः स्वनुष्ठितः परधर्मेण जीवन्हि सदयः पतति जातितः इति

इत्यापद्वृत्तयः धनार्जनार्थं प्रवासप्रसक्तो तद्विधिः कारिकायाम्‌- कशिद्धनार्थी सूक्तेन वयम त्वा पथस्पते

धनाथी धनमजेयितुं प्रवत्तः पृ्वत्परत्यचं होमं कुयत्सूक्त तुवा जपेत्‌ केवलगृद्याथिमतो मासद्रयावपिप्रवासः उक्तं पठीनसिना- प्रस्खटीकरृतधमस्य पीड्यमानस्य रद्भिः मासद्रयं प्रवासोऽस्ति परतो नाऽऽहिताथिवत्‌

मासद्रयोपयनाहितायेराहिता थिवत्मवासो नास्तीति तुयपादार्थः मासद्रयावधिप्रवासे होमार्थं द्विजं परिकल्प्य प्रवसेदित्याह कात्यायनः-

निक्षिप्या् स्वदारेषु परिकल्प्यत्विजं तथा प्रवसेत्कायैवान्विप्रो वथेव चिरं वसेत्‌ इति

अत्र कार्यवानिति धनार्थीन तु तपोर्थी। धनान्यजयितं युक्तः प्रवासो द्यथिहोतरिणः धनैयत्सं मवेदिज्या तपायर्थन तु बजेत्‌

इति सत्यवतोक्तः तीर्थाद्यकरणे कारणमाह मण्डनः बह्या पिष्णुः शिवः सूयां गोविप्राः पितुदेवताः

¢ ®

अशिहोतरिगहे सन्ति तीर्थानि तपांसि च॥ इति। साथिकविपये विकाण्डमण्डन आह- अथ्िहोचेण रहितः पन्थानं शतयाजनम साथिस्तु प्रतियात्येवमथिहोचरं विनश्यति प्रवासविधिप्रयोगः अथि प्रज्वाल्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य प्रवासविधि करिष्य इति संकल्प्य तीर्थन प्रपद्योपासनस्य जघन- देशे स्थित्वा अभयं वोऽमयं मेऽस्तु इति मश््रेणोपासनाभिमुपस्थाय प्रदृक्षिणमाव्रत्य तीथन निष्कम्य तमथिमनवेक्षमाणो मा प्रगामेति सक्तं जपन्प्रवरज्य यावद्रहाच्छाद्नं दश्यते तावद्रत्वा वाचं विसृजेत्‌ ततः पन्थानं प्राप्य सदा सुग इत्य चं बूयात्‌ इष्टकालं प्रवासं कृत्वा पुनरागत्य ामसीमायां स्थित्वा, अपि पन्थामगन्महीति पठित्वा यत्तवाक्पुत्रावि ह्वाराऽभि प्रकटीक्रव्य ज्वलन्तमिति ज्ञात्वा तीर्थनोपासनस्य जघनमागे स्थित्वाऽमयमितिमन््ेणोपासनाभिमुपस्थाय दशराचादूभ्वप्रवासनिमितत

२०२ माटे इत्युपाहञ्यम्बकविरचितः- [ तृतीयभागक्त्यम्‌ |

चतुर्गहीतेनाऽऽज्येन मनस्वत्या होष्यामीति संकल्प्य परिसमूहनादित्रयं

वाऽऽज्यं संस्क्रत्य चतुगेहीतं कृत्वा मनो ज्योतजुषतामाचज्य विच्छिन्नं यज्ञं समिमं दधातु या इष्टा उषसो निभ्रचश्च ताः संदधामि हविषा घतेन स्वाहा मनसे ज्योतिष इदं० प्राग्दृक्ञरा्रादिदं मवति। ततः परिस्तरणविसजनादि। ततो गहानीक्षेत गहा मा षिभीतो पवः स्वस्त्येवोऽस्माप्र प्रजायध्वं माच वो गोपतीरिषदितिमन््रेण ततः प्रपद्येत

गृहानहं सुमनसः प्रपये वीरघ्नो वीरवतः सुवीरान्‌

` इरां वहन्तो धृतमुक्षमाणास्तेष्वहं सुमनाः संविशानि इति

शिवं शग्मं शंयोः शंयोारितिमन््ेण गच्छन्स्वन्पदाथाननुवीक्ष- माणसखिरावत्य मन्त्रं ब्रूयात्‌ ततः पुत्रस्य शिरः प्रतिगृह्य मूर्धनि चिर वघ्ाय जपति

अङ्गादङ्ात्संभवसि हृदयादधिजायसे आत्मा वै पुत्रनामाऽसि जीव शारदः शातम्‌ इति

तस्मिन्नहन्यवगतमप्यप्रियं प्रवासादागताय निषेद्येयुः इति केव- हटसाथिकस्य पुरुषप्रवासविधिः अयं श्रोतसुत्र उक्तः अस्यच

भ्रीतोक्तमविरुद्धं यन्यरग्यं तु शतशस्त्विदम्‌

इति कारिकोक्तेः स्मा्तऽपि प्रािः अथ संभिप्तप्रकारः प्रयोगरले- होमान्ते पर्वोक्तमन्त्रैरुपस्थाय पुनः प्रवासा्थमभयं वोऽभयं मेऽस्त्विति मन्त्रेणािमुपस्थाय प्रोष्य पनः स्वगहसमीपमेत्य गहा मा इति गहं निरीक्ष्य गहानह ° इति गह प्रविश्य शिवं शग्मं शंयोः शंयो- रिति पुनखिरनुवीक्ष्य होमकाल उपस्थानान्तं कृत्वा अभयं वोऽमयं मेऽस्त्विति पुनरथिमुपतिष्ठेत ततः पचशिरोवघ्राणादि समानमिति वस्तुतस्तु गहार्म्षिताप्यनाहिताथिरिति सूचवृत्तावीक्षणं प्रपदनं चाना- हिताथिरपि कुय।दिप्युक्तेः प्रवासदित्य पुरस्य शिरः परिगद्येत्यादि गद्यसूत्र उक्तत्वाचचेक्षणप्रपदनपु्रशिरवधघाणान्येव कार्याणि नान्यदुप- स्थानादीति सं॑स्काररतनमालायां तु सर्वोऽपि प्रवासविधिर्गा््ये कृता- ` कृतः तत्र करणे त्वभ्युदथः अकरणे प्रत्यवायाभाव इति ज्ञेयम्‌ करणपक्षे स्वेदा कतव्य एवेत्युक्तम्‌ इदानींतनशिष्टैरकरणपक्च एव स्वीकृतः अथ समार्यस्य प्रवासे प्रसक्तेऽभिसमारोपणविधिः काल-

[ तृतीयभागकृत्यम्‌ ] आचारेन्दुः २०३

होमानन्तरम्‌ अयं ते योनिरिव्यस्य गाथिपु्ो विश्वामिनोऽथिषख्िष्टप्‌ अधचिसमारोपणे वि०। अयं ते क. इत्यनेनारणिद्रयेऽभि समा- रोपयेत्‌ अथ वाऽनेनेवाभ्वत्थस्मिधि समारोपयेत्‌ तत्र प्रादुष्करण- काटेऽरणीसमारोपेऽरणी निमंन्थ्य प्रत्यवरोह जातवेद इत्यनेन स्थण्डि- लेऽथि प्रतिष्ठा पयेत्‌ अश्वत्थस्मित्समारोपणपक्षे भरोच्ियागाराद्भरिमा- ह्य संस्कृते स्थण्डिले प्रतिष्ठाप्य प्रत्यवराहेतिमन्बेण तां समिधं निवद्‌- ध्यादिति संकटे केवटपलन्याऽपि प्रवासोपस्थानमक्रत्वेव प्रवासः छर्तव्य एवेति प्रायश्ित्तकतहलादी अथात्र प्रसङ्कात्युनराधाननिमित्तानि कात्यायनः- विहाया सभार्यश्चेत्सीमामह्छङष्य गच्छति होमकालात्यये तस्य पुनराधानमर्हेति अचर सीमा गृहसीमा तु यामसीमा तदुक्तं चिकाण्डमण्डनेन- विहारकाले यदि कार्यलोभा- त्पत्नी तु सीमानमतीत्य गच्छेत्‌ निःसंशयोऽथिः खल नाक्षमेति गृहस्य सीमाऽत्र विवक्षितोऽर्थः इति कौनकः-अ्मावनुगते यत्र होमकाटद्रयं बजेत्‌ उभयोर्विप्रवासे वा लोफिकोऽभिर्विधीयते॥ गोविन्दाणवे तु- द्वादशाहे क्रते होमे स्थालीपाकचये तथा पिण्डियन्ञात्यये चेव अथिर्नश्यति वै धुवम्‌ श्रोतहोमच्रये टापे पएुनराधानमिष्यते आश्वलायनानां तु दादशदिनं होमलोप एवाथिनाशः मगवान्‌-प्रोषिते तु यदा पत्नी यदि थामान्तरं बजेत्‌ होमकाठे यदि प्राप्तान सा दोषेण युज्यते अथ तच्रेव वसतिहोंमकाटव्यतिक्रमः टौकिकोऽभिर्विधीयेत काठकश्रतिदरशनात्‌ इति मण्डनः- संध्यावदन्यथाऽप्यग्री न्हित्वा चेहंपती गतो ग्रामं वाऽप्यथ सीमान्तं ततरेकेऽग्रीन्गताग्विदुः

१. त्नी, ससी

२०४ मारे इत्यु पाहञ्यम्बकविरवितः- [ तृतीयभागकृत्यम्‌ ¦

अन्ये यामान्तरं गत्वा त्वतिकरममात्रतः। सीभ्नि त्वतिक्रमादेव केवटान्नारामव्ुवन्‌ यदो मावप्यातिक्रम्य सीमां प्रत्यागती पुनः उदयास्तमयापपर्वं नाश्चोऽत्रेति केचन तथा-पल्न्यन्तरेऽथ वा पत्यो हूताश्नसमीपगे तदा पत्नी यथाकाममतिक्रामेन्नदीमापे

अस्मुद्रगामिनी मिति केचित्‌ अब्दं स्वयमजुह्वानो हावयेदुविगादेना तस्य स्यात्युनराधेयं पविधघेशटिरथापि वा इति यज्ञपर््व-गजोषटवुषभं नारी समारुद्याथ वा पुमान्‌ याजने योजने कृच्छमथेश्चापि विनयति प्रायथित्तप्रदीपे- आहिताथिस्तु यो मोहादनुगच्छेच्छवं यदि तदाऽयीनां विनाशः स्यादिति प्राहुमनीषिणः इति हवृमन्यगोच विषयम्‌ आहिताः प्रमादद्रा प्रेतानुगमनं यदि! अथिनाक्ं बिजानीयात्सापण्डितु दोषकरत्‌ इति प्रायथित्तकेशवीकारोक्तेः आहिताः प्रमादाचेच्छवानुगमनं यि अभिनाक्षं षिजानीयात्सगोतेषु दोपक्रुत्‌ इति प्रयोगद्पणे स्मृतिवचनाच वाहिनीपद्धतावपि-असपिण्डश- वानुगमने शष स्पर्शे पुनराधानमिति आहितािरहणं सािकोपल- क्षणमिति केचित्‌ एवमन्यान्यपि निमित्तानि यन्थान्तरेभ्यो ज्ञात- ष्यामि विस्तृतिभीतेनां्र लिखितानि इति पुनराधाननिमित्तानि अथाजितधनस्य विभागः दानधम- धर्मेणार्थः समाहायों धर्मलब्धं चिधा धनम्‌ कतर्व्यं धर्मपरमं मानवेन प्रयत्नतः एकेनांशोन धर्मार्थश्चर्तव्यो भूतिमिच्छता एकेनशिन कामार्थ एकमंशं विवर्धयेत्‌

जाक ~ -------------------------- -------------------¬ स+) जानना

१स॒ण्डषुन।

[ चतुर्थमागकृत्यम्‌ | आचारेन्दुः २०५

कामः कुटुम्बस्याऽऽत्मनश्चाऽऽवश्यको भोगः वधयेदित्यनेन धनेन धनान्तरमर्ज॑येदित्यथः प्राप्यते तथा विदेश्गमनाद्युपयोगितया शखवाहनादिसंपादकतया सेवादिसंपादकतया वा बाह्यणादीनां धन- साधनत्वं धनस्येति बोध्यम्‌ अयं चोचित्यावजिते विमागप्रकारः। अन्यथा नियमाहष्टकल्पनापत्तेरतः स्वल्पतरपरिजनस्येतोऽप्याधेकद्‌ाने घहुतरपरिजनस्य स्वल्पाजेन इतोऽपि न्युनदाने वा प्रत्यवायः अत एव | एकां गां दृशगुदंयादश दद्याच्च गोती इत्यादावन्याहशोऽपि प्रकार उक्तः चायं गोमा्रपरः पवंषचनं तु तदितरपरमिति वाच्यम्‌ दृज्ञन्यूनगोमतो गोदानानुपपत्तेः भ्रका- रान्तरं शिवधर्म- तस्माञ्िमामं वित्तस्य जीवनाय प्रकल्पयेत्‌ मागद्रयं तु धमाथमनित्यं जीवितं यतः वित्तस्य मागपश्चकं करत्वा भागत्रयं जीवनार्थं मागद्रयं दानार्थ- मिति हिमादेः अत्रार्जितसर्वधनस्यायं पश्चधा विमाग इति केचित्‌ मक्ष्याव शिष्टस्येत्यन्ये तत्न जीवनायेति दुर्मिक्षादाविति व्याख्येयम्‌ भ्रीमद्धागवते- धमाय यश्सेऽथाय कामाय स्वजनाय च) पञ्चधा विभजन्वित्तमिहामुज मोदते एतेषां वचनानामविरोधः कृपणोदारभेदेनेति शित्‌ 1 स्वल्पाधिक- परिजनपरतयेत्यपरे इत्यजितधनविभागः इति मारे इत्युपनामकनारायणसुतञ्यम्बकविरचित आचारेन्वावष्ट- धाविभक्तस्य दिनस्य पोष्यवगांथसाधनं नाम तुतीयभागकरत्यम्‌ अथ चतुथभागकरत्यम्‌ दक्षः- चतुथं तु दिवामागे घ्लानार्थं मृदमाहरेत्‌ तिलपुष्पङुशाद्ीश्च प्रायाचाकरुचिमे जले वयासः-घ्नानं मध्यंदिनि कुयात्सुजीणान्नो निरामयः भुक्ताटंक्रतो रोगी नाज्ञाताम्भसि नाऽऽकुले निरामय इत्यनेनाऽऽमययुक्तो न्नायादि्युक्तं मवति अथ ग्य परिशिष्टम--अथ मध्यंदिने ती्थ॑मेत्य धोतपादपाणिमुखो द्िराच-

१ख.ध्यावा।

२०६ भारे इत्युपाह्वञयम्बकविराचेतः- [ मध्याहुल्नानप्रयोगः ]

प्याऽऽयतप्राणः स्नानं संकल्प्य कजुदमंपाणिः शुचो देशे खनित्रेण भुवं गायञ्यख्रेण खात्वोपरि मदं चतुरङ्गलिमुद्रास्याधस्तान््दं तथा खात्वा गायडथाऽऽदाय गतैमुद्रासितयां प्रतिपूयं भ्ृदमुपात्तां श्युचौ तीरे निधाय गायञया प्रोक्ष्य तच्छिरसा चधा विभज्येकेन मूध नाभेरपरेण चाध- स्तादात्मानमनुखिष्याप्स्वाप्ुत्य क्षाटयित्वाऽऽदित्यं निरीक्ष्य ध्याय-. न्स्नायादेतन्मलद्लानमाहूरथ तीरे द्विराचम्य त॒तीयमस्रेणाऽऽदाय सव्ये पाणौ कृत्वा व्याहतिभिखेधा विभज्य दृक्षिणभागमखेण दिष्वु दृक्सुः विनिकषिप्योत्तरं तीर्थे क्षिप्त्वा तुतीयं गायञ्याऽभिमन्वितमादित्याय व्षं- पित्वा तेम मूध आपादाद्रायञ्या प्रणवेन वा सर्वाङ्गमनुरिप्य सुमिञ्या आप ओषधयः सन्त्विति सकृदद्धिरात्मानममिषिच्य दुर्मिञ्यास्तस्मे मूयासुर्योऽस्मान्द्रेष्टि यं वयं द्विष्म इति पृच्छेषमद्धिः प्रक्षाटयेदथ वरुणप्रार्थनादिना तर्षणान्तेनोक्तन विधिना स्नायान्नास्मिन्पाग्बह्मयज्ञ- तपणाद्रसखं निष्पीडयेदपुवावयो ह्यन्ते तर्प्या इत्येष स्नानविधिस्तदेतद्‌- संमवेऽद्धिरेव कुयाद्धोमादिषु गृहे घृदा स्नायादिति। गायञ्यखेण प्रचोदयादितिषपदं गायञयखमन्त्रः भोमादिष्विति ५, मोममानुवारादिनिषिद्धकेषु ते पारिजाते- नन्दायां भागवदिने कृत्तिकासु मघासु भरण्यां भानुवारे गजच्छायाह्वये तथा अयनद्वितये चेव मन्वादिषु युगादिषु मुदा स्नानं पिण्डदानं कु्यात्तिटतपंणम्‌ मन्वादियुगाद्यस्तृत्तर तिलतपणे वक्ष्यन्ते दक्षः- प्रक्षाल्य यज्ञसूत्रं तु गृद्धिरद्धिः रानैः शमः आपादमस्तकं देहं तथेव क्षालयेदृब्ुधः एतच मलापकषणं स्नानं तटे कायम्‌ तदुक्तं न॒सिहपुराण- ` शुची देशे समभ्युक्ष्य स्थापयेक्कुशयुत्तिकाः मुत्तोयेन स्वकं देहं बहिः संशोध्य यत्नतः अथ मध्याह्वस्नानप्रयोगः 1 तीथमेत्य प्रक्षाङितपाद्पाणिमुखो द्विरा- चम्य प्राणानायम्य देक्षकाटो स्पृत्वाऽऽत्मनः कायवाङ्‌मनःकरुतकर्मदोष- परिहारद्राराऽऽयुरभिवृद्धिद्धारा श्रीपरमेश्वरप्रीत्य्थं मध्याह्स्नानं

ख. (दभेपवित्रपा। ख, ध्या परिपृ०। ख. पक्षिणं भाः

[ बहययज्ञः ] आचारेन्दुः २०७

करिष्य इति संकल्प्य कजुद्भपाणिः शुचो देशो प्रचोद्यादितिम- न्बेण खनित्रेण मूर खात्योपरि मुदं चतुरङ्लामुद्रास्याधस्तान्पृवं पर्व. वत्पुनः खात्वा तां मायञ्याऽऽदाय गर्तमुद्रासितया मृदा प्रतिपुरथोँपा्तां मृद्‌ दम{सितिलान्यवांस्तण्डुलटांश्च शुचौ तीरे निधाय भद परक्ष्याऽभवृत्तेन आपो ज्यो °स्वरोमिति गायज्ीशिरसा विम- ज्येकेन भागेन मूधादिनाभिपर्यन्तं द्वितीयेन नाभेरधः पादृपर्थन्तमनुलि- ष्याप अप्लुव्याङ्कानि क्षाटयिताऽऽदित्यं निरीक्ष्य ध्यायन्स्नात्वा तीर आगत्य द्विराचम्य प्रचोदयादिति त्रुतीयं प्रृद्धागमादाय सब्ये पाणो निधाय भूरिति दक्षिणमागमों भव इति मध्यममागमों स्वरिव्युत्तरभागं विधाय प्रचोदृयादितिमन््रेणाऽऽवृत्तेन दक्षिणं भागं दशसु दश्च निर्षिप्योत्तरभागं तीथं तृष्णीं क्षिप्त्वा मध्यममा्गं गायञ्याऽभिमचछयाऽऽदित्याय प्रदृश्य ॑तेन मूधादिपिादपयन्तं गायश्या प्रणवेन वा स्वाङ्गमनुलिप्य सुमित्या आप ओषधयः सन्तिति दक्षिणेन पाणिनाऽद्धिरात्मानमभिपिच्य दुर्भिञयास्तस्मे सन्तु योऽस्मान्द्रे्टि वयं द्िप्म इति मन्त्रेणाङ्ानिप्रक्षाल्याऽऽचम्य प्रातःस्नानवद्ररुणप्राथनादितर्पणान्तं वखरनिष्पीडनवजं कुयात्‌ प्रावर- णवचं तीरे निधाय बह्मयज्ञाङ्गतर्षणान्ते ये के चास्मदितिमन्तेण तन्नि- ष्पीडयेदिति मृत्तिकास्नानासभवे मोमादिपूर्वोक्तनिषिद्धदिनि गहे मृत्तिकास्नानं जलेनैव कु्यादेतच्छक्तौ अशक्तो तु पातवेत्स्नानमतं कुय{दिति कमलाकरः अव्राप्यशक्ती पर्वोक्तपरिशिष्टप्रकारेण मन््र- स्नानं कुयात्‌ स्मुतिरूपेणाऽऽ्हाऽऽचायंः-

स्नानं वारुणिकं चैव क्रचित्कर्तुं शक्यते

तचाऽऽदौ बह्ययज्ञा्थं मन््स्नानं विधीयते इति

इदं मध्याह्स्नानं प्रातःस्नानापेक्षयाऽत्यावरश्यकमाभ्वलायनानाम्‌

अप अप्टुव्येति बह्ययज्ञप्रकरणे तत्सूतर उक्तत्वात्‌ इति मध्याह्नस्ना- नप्रयोगः अय बह्मयज्ञः तत्कालमाह ब्रहस्पतिः--

चार्वाक्तपंणात्कार्यः पश्चाद्वा प्रातराहुतेः।

वेश्वदेवावसाने वा नान्यदतं निमित्ततः इति

अत्र प्रातराहतेः पश्चादिति श्ाखान्तरविषयपर्‌ आश्वलायनेन तु

धनार्जनोत्तरकाटमेव कर्वव्यताया उक्तत्वात्त्दीयिरतथेवानुषठेयम्‌ यदाह-

प्रातरेवाजंयित्वेव महायज्ञास्ततश्चरेत्‌

स्वगृह्यदिधिना कृत्वा बह्मयज्ञं पुरा द्विजः

स्वाध्यायतर्पणाभ्यां गहमेत्याऽऽचरेत्परान्‌ इति

२०८ माटे इत्युपाहञ्यम्बकविरचितः- [ ऋह्मयत्ञः ¡

शोनङकोऽपि-मध्याहे तु पुनः सनात्वा बह्मयज्ञं समा चरेत्‌ ततो माध्याह्विकीं संध्यां कृत्वा तु गृहमाविशत्‌ इति

तेत्तिरीयश्रुतो- मध्यंदिने प्रबलमधीयीत एवं विद्रान्महारात्र उषः स्युदिति इति एवं बह्ययज्ञः सर्वकाठं मवति तु रात्रौ निषेधः, तथा सुत्रम्‌-तस्य दवनध्यायो यदात्माऽद्ुचिर्यदेश इति

तथा श्रुतिरपि--ग्रामे मनसा स्वाध्यायमधीयीत दिवा नक्तं चेति। तेन पित्॒तर्षणमपि रात्री सिद्धम्‌ तस्य बह्मयज्ञाङ्कत्वात्सूते गहानेत्य यहदाति सा दृक्षिणेत्यन्तेन बह्मयज्ञोपसंहारात्र अवगाहं बह्ययज्ञ- मिति राजिगिषेधकं वचनं तच्छाखान्तरपरम्‌ अच्च केचित्‌ आवतेनेऽवगाद्यापः कुशपाणिस्तु बद्रवृ चः ततो माध्याहिक संध्यां बह्ययज्ञमतः परम्‌

इति स्पृतिसंग्रहव चनेन मध्याह्संभ्योत्तरं बह्मयज्ञ हत्याहुस्तदाश्व- लायनेतरविषयम्‌ आभ्वलायनानां तु तत्सूत्रे-अथ स्वाधायविधिरि त्युपक्रम्याप अणप्टुत्येति मध्ये मध्याहस्नानमुक्तवा ततो बह्ययज्लोक्त- रवान्तरप्रकरणात्स्नानं बह्मयज्ञाङ्ग तयोर्मध्ये संध्या, अङ्गाङ्किनोरन- गेन व्यवायापत्तेः कर्मणि कमान्तरारम्भायो गाप्पूर्वोक्तश्ञोनकवचनेऽपि बह्मयज्ञोत्तरमेद संध्योक्तेश्च बह्ययज्ञोत्तरमेव संध्या।न चेवमन्ते यददाति सा द॒क्षिगेव्युक्तेस्तावत्पर्यन्तमवान्तरप्रकरणाद्रह्मयज्ञोत्तरमपि संध्यान स्यादिति ददातीत्यस्याविधायकत्वात्‌ अत एव वृत्तिकरदृन्यथा दुद्यादित्येवावक्ष्यदिल्युक्तब्रान्‌ अथतिकतव्यता यीगयाज्ञवल्क्यः- परदक्षिणं समावृत्य नमस्कृत्योपविश्य इति श्रुति श्च--दक्षिणत उपवील्युपविश्येति दक्षिणतः प्रदक्षिणं कृते व्यथं इति माधवः तत आचमनम्‌ तच भ्रोतमाहाऽऽश्वलायनः- मध्याह्ने पुनः ज्ञात्वा धौतश्ुक्काम्बरावृतः। शुत्युक्त विधिनाऽऽचम्य प्राडासीनः कुशासने

तत्मकारः श्रुतौ बह्ययज्ञं प्रकृत्य हस्ताववनिज्य निराचामेद्िः परिमृज्य सकरदुपस्प्र्य रिरश्चक्षुषी नासिके श्रोत्रे हृदयमालभ्येति अत्र सकृदुपस्पुश्येत्यस्यानन्तरं सव्यं पाण पादो प्रोकषिदित्यध्याहरत- व्यम्‌ उत्तरस्मिन्फलवाक्ये तथाऽनुक्रमणात्‌ प्रक्रारान्तरं षटूकमं चन्द्रिकायाम्‌-

[ बद्ययज्ञविधिः |] आचारेन्दुः २०९

देव्याः पादैखिभिः पीत्वा अष्ठिङ्खनंवधा स्पुशेत्‌ \ सप्त्याहूतिगायचीशिरोमन्त्रो द्विधा करतः एते समस्य चतुविङतिमन््रा भवन्ति तेषां विनियोगः केशवादी- नामिव द्रष्टव्यः अन्यच्छरत्याचमनं स्मृत्यन्तर- तदोकारेणाऽप्चमनं यद्रा व्याहूतिभिमभ॑वेत्‌ साविञ्या वाऽपि ककरतव्यमिति व्यासेन भाषितम्‌ इति यद्रा श्रौतस्मार्तपौराणयषिच्छयाऽन्यतमं कर्तव्यं यथेष्टं वा विधीयत इति आचमनप्रकरणे पर्वमुक्ततखाद्‌ आह शोनकः- प्राणापामिर्दग्धदोपः शुङ्काम्बरधरः शुचिः यथाभिध्यप आचम्य आरोहेहभसस्तरम्‌

(निक

अव कम्बलटायासनानेपध उक्तः पादजात स्ह

कयदिसनस्थोऽपि बरह्मयत्तं कदाचन तथैवाऽऽचमनं प्रोक्तं तथेव बाह्यणाचनम्‌

ततः संकल्पः। तानेतान्यन्ञानहरटः कर्वातेत्याश्वलटायनाक्तबह्य- यज्ञ करिष्य इत्येव पारिजतिऽप्येवप्र्‌ अत एव दानप्रकाश महादा- नविधौ महादानमहं करिप्य इत्येव संकल्पः महादानमखं कुया दि. त्युपक्रमात्षोडशैतानि यः कुयान्महाद्‌ानानि मानवेव्युपसहाराचेत्युक्तम्‌ अवाऽभऽ्यन्तयोरप उपस्पक्षनं मन्दश्चोक्तः पारजाते स्मृतेसार-

प्रदक्षिणं समावृत्य नमस्कृत्योपविश्य

वाग्यतः सोत्तरीयश्च स्प्रशेद्विद्युदस्।त्यपः विद्यदसीत्यस्व कषिरिर्वे समुदाहृतः वाच्यमानुष्टमं छन्दो वरूणो देवता स्मृता

नमो बह्मण इत्येतां धिरुदुत्य समापयेत्‌

आपो व्िरिसि स्पक्षा चान्ते जल उ(मु)पस्परकेत्‌ वशिरिसीतिमन्यस्य कापेराभ्चाराति स्मतः

देवः प्रजापतिस्तस्य च्छन्दो भनुष्टुप्परकातितम्‌ इति

आचाररतने बह्मयज्ञस्याऽऽयन्तयोषिद्युदविमन्ौ पठनीयो \ सवेषु

यन्ञक्रत॒ष होष्यन्नपः स्पृशेत्- विद्युदसि विदय मे पाप्म(नामिति। अथ

इुत्वाऽपः स्प्शद्जाह्रमस वृश्च पाप्मानामात वक्ष्यमाणा वष्र वात ग्‌

२१० मारे इत्य पाहञ्यम्बकविरचितः- [ व्ह्मयज्ञविधिः ]

तेत्तिरीयश्रुतेः श्रुतिभाष्ये माधवेऽप्येवम्‌ इदं तेत्तिरीयमाज्रपरम्‌ अन्यथा बहूव चस्य वेभ्वदवाद़ावपि तदापत्तेः। होष्यन्निप्युक्तेः सहामके-

ष्येव यज्ञेष्विद् मिति केषिदिल्युक्तं तत्पारिजातधृतस्मरृतिसारवचनादृश- नमूटकमिति वक्तु युक्तम्‌ स्मृतिसारवचनेन स्वैपाम्िशेषेण तस्मापतेः। इदमत्र गद्यम्‌-अथ स्वाध्यायविधिः प्राग्वोद्ग्वा यामान्निष्करम्याप अप्लुत्य शुचो देशे यज्ञोपवीत्याचम्याङ्धिन्नवासा दभाणां महदुपस्तीयं पराक्लानां तेषु प्राङ्मुख उपविषश्योपस्थं कृत्वा दृक्षिणोत्तरो पाणी संधाय पवित्रवन्ती विज्ञायत इति महदिति बहित्यर्थः। प्राक्रूला्नां प्रागय्राणामित्यर्थः दक्षिणोत्तरेणोपस्थं ज्घुरयाद्पेतुकत्वादिति वत्तिः तेन पेतुके सष्योत्त्युपस्थं सिद्धं मवति स्प्ृतिरूपेणाऽ्ऽ्हाऽऽचायः-

दृक्षिणं चोपविहयोरु वामगुल्फोपरि न्यसेत्‌

वामोरो दक्षिणं गुल्फं तञचोपस्थमुदी रितम्‌

वामपादङ्गृष्टापारि दक्षिणपादृङ्ख्ठं निधाय पादपाष्णिमेलनेनोपस्थ-

मिति प्रथ्वीचन्द्रोदयः इतरेतरपादव्यत्यासेनोपवेकनं तदिति स्मतिम- अया मदृनपा रेजाते अवाऽऽद्य पक्ष एव सूचवृत्तिसंमतत्वाद्ाश्वला- यनानां मुख्यः द्वितःयस्तीरादौ स्थलसंकोचे योज्यः तुतीयस्त्वा- श्वलायनातिरिक्तपरः दश्चिण उत्तरो ययोः पाण्योस्ती दृक्षिणोत्तये पर्णा पविते प्रादेशमात्रे सव्यं पाणि प्रागङ्गलिमुत्तानं विधाय तस्मि- न्प्रागये पवित्रे निधाय दक्षिणं पारणि न्यश्चं प्रागङ्गलि करत्वा तेन सद्‌- ध्यादित्यथं इति वत्तिः यस्तु

पविते टक्षणेर्युकते क्रखाऽच्छिन्नायतादिके

तयोरेकेकमेकेकपाणिना धारयेत्प्रथक््‌

एवं पविववन्तीं द्रौ पाणी क्रत्वा द्रयोरथ

सव्यस्य पाणेरङ्गग्ठप्रदेशिन्योस्तु मध्यतः

दृ क्षिणस्याङ्ब्लीरन्यस्येचतस्ोऽङ्छव जिताः

तथा समत्यकराङ्गन्ठं दक्षिणाङ्ग्ठवे शितम्‌

कुर्वीति चेवं संबद्धो पाणी दक्षिणसक्थनि।

निधाय स्वस्य हदये परयन्केवटमम्बरम्‌

इति शोनकोक्तो विशेषः स्वसूचवृत्तिषिरुद्धत्वादाश्वलायनेनांऽऽद्र- णीयः दक्षिणसक्थिनिधानमान्रमविरुद्धत्वादपेक्चितत्वाच ग्राह्यम्‌

9 ®>

गह्यम्‌-दयावाप्रथिव्योः संधिमीक्षमाणः संमील्य वा यथा वा युक्तमा-

[ ब्रह्मयज्ञविधिः ] आचारेन्दुः २११

त्मानं मन्येत तथा युक्तोऽधीयीत स्वाध्यायर्मोपूवा व्याहतयः साविज्रीम- न्वाह पच्छोऽधचंशः सर्वामिति तुतायनमिति प्रणवमादो सकरदुक्वा ततस्तिघ्ो व्याहतीः समस्ता बूयादिति वृत्तिः तती यावृत्तो धीमहि पिय इत्यव सस्वरः संधिर्विस्वरो वेति रल्नमादछायाम्‌ प्रतिगायचि प्रणवव्या- हतिशङ्का कायां उपाकर्मण्येव तथाविधानात्‌ ततोऽध्येतव्यमाह गह्यकारः-अथ स्वाध्यायमधीयीत कचो यजुपि सामान्यथवाङ्किरसोः ब्राह्मणानि कल्पान्गाथा नाराशस्रीरितिहासपुराणानीति सूत्राण्येव कल्पा इत्युच्यन्ते गाथा नाम कणिविशेषा इन्द्रगाथादयः यदिन्द्राद दाशराज्ञ इतीन््रगाथाः पञ्चच। नाराशंस्यश्च कच एव इदं जना उपश्रते- त्यादयः इतिहासं महामारतम्‌ यत्र स्थिव्युत्पत्निप्रलयाः कथ्यन्ते तस्पुराणमिति वृत्तिः तच बह्यपुराणस्य प्राथमिकत्वात्तदादिश्टोकमारभ्य पठनीयमिति केचित्‌ अन्ये तु वारुणीं जपित्वा वारुण्या जुहयादिति- सूत्रभ्यारव्यानेऽचा विशेषाय केचन वारुण्यो भवत इति वृत्तिकृदुक्तत्वा- त्द्रदूत्रापि पुराणेषु यच्किमपि पुराणं पठनीयम्‌। अत एव भ्रीमद्धागव- तायम्टोकमेव पठन्ति शिष्टाः गरह्यमू-स यावन्मन्येत तावद्धीत्येतया परेदधाति नमो बह्मणेग्करोमीति कगादीनां दशकमध्येतव्यमित्यु- क्तम्‌ तत्र नियमेन दृश्ानाग्रगादीनामध्ययने प्राप्त इदमुच्यते-स याव- त्काटमेकाग्मनसमात्मानं मन्येत तावत्काटमेवाधीयीत दवृशेवेति नियमः। सव॑दा समाहितमनक्षवाध्येतव्यमिति नियम इत्यथः परिधानी- यायाश्च तिः पाठ इति वृत्तिः अत्र विशेषमाचारसार आह व्यासः-

वेदमादो समारभ्य यथोपयुपारे कमात्‌

यद्धीतेऽन्वहं शक्त्या स्वाध्यायं तं प्रचक्षते

उपयुपरीति प्रथमेऽद्धि वेदादीन्पटित्वा तदुत्तरं कं चिद्रेद्‌ भागं पठेत्तद्‌-

न्यदिनेष॒ वेदा पठित्वा तदुत्तरान्येदमागान्पठेदिति चन्द्रिका विष्णारपि-

ॐकारं व्याहूती स्तिः सा केचां तदि्यचम्‌

मनसैतामनुस्मरत्य वेदादीन्समुपक्रमेत्‌ इति याज्ञवत्क्योऽपि-वेदार्थं पुराणानि सतिहासानि शक्तितः

जपयज्ञपरसिद्ध्यर्थं विद्यामाध्यासििकीं जपेत्‌ इति)

प्रत्यहं वेदादिषपाटो नास्तीति परथ्वीचन्द्रः। वेदादिपाठपक्षे यजुरादिः, हपे त्वेव्यारभ्य कर्मण इत्यन्तो यज्ञः अग्र जायाहीति कक्सामादिः।

२१२ मारे इत्युपाह्वञयम्बकविरचितः- [ ह्मयज्ञविधिः ]

शं नो देवीरभिष्टय हइव्यथर्वादिः गोपथबाह्यणे तथेव दर्शनात्‌ गायद्रीपाठानन्तरमिमीषठ इतिसूक्तं पठित्वा संहितात्राह्मणपषडङ्ान्येकं समाप्यापरमिति अध्यायं सक्तमचं वा यथााक्ते क्रमशः पठेत्‌ बाह्यणादीनि भागक सवाणि यथाशक्ति प्रतिदिनं पठेदिति केचिदिति धमाव्धिसारः स्वशाखाध्ययनं विप्र बह्ययज्ञ इति स्म्रतः। इति लेङ्ादनेकशाखाध्यायिनोंऽपि स्वकाखामाच्राध्ययना द्रह्ययज्ञ- सिद्धिरित्यपरार्कः शाखाध्ययनाभावे तेत्तिरीयवबाह्मणे-एकामप्यचं यजः साभ वा तद्रह्ययज्ञः संतिष्ठत इति रोनक्रोऽपि- ततो यावस्प।तेज्ञातमध्यायं सूुक्तप्रव वा। ऋचं वाऽप्यन्ततोऽवङयमधीयीत स्वशक्तितः इति ¦ अभिस्मतौ-अवेदविन्महायज्ञाम्क्ुमिच्छंस्तु यो द्विजः तारभ्याहतिसंयक्तां साविचां चिः समुचरेत्‌ इति श्रतिरपि ऋचमपि बह्ययन्ञं कृर्यादिति अस्मिन्पक्ष साविच्रीपयन्त- मुक्त्वा कचमधीत्य नमो बह्यण इत्येतया परेदध्यादिति वृत्तो उपा- रणासप्राग्बह्मचारिणो बह्ययज्ञप्रकारः कारिकाभाप्ये- उपाकरणप्य॑न्तं साविञ्या बह्मयज्रूम्‌ इति ऋण्विधाने-अधिमीङे जपेत्सूक्तं पापघ्नं श्राकरं परम्‌ पारायणफटं तस्य वेदानां स्यात्सहस्शः मास्स्ये-बह्ययज्ञे जपत्सु पौरुषं चिन्तयन्हरिम्‌ सव।ञ्रपते वेदान्साङ्भापाङ्ान्द्रजोत्तमः॥ सूक्ताद्यन्यतमं पाठविदोषं शक्तितः पूवेमाभेसंधाय बह्ययज्ञं कुर्या दिति तदुक्तं शोनकेन- यावन्त मन््मध्य्तुं शक्य स्वाध्यायमात्मनः। तावन्तमनुवाक वा सूक्तं वगमथाप्िवा॥ स्कतल्प्य मनसा पव॑मिममध्येप्य इत्यथ इति कालविशेषेण स्वरविशेपमाह एव- मन्दमेव जपत्परातमध्यं मध्यदिने स्थिते, उचेरवापराह्न तु संध्याकाल उपारमेत्‌ इति

[ ब्रह्मयज्ञविधिः ) आचारेन्दुः २१२

इदं नदयादिविषयम्‌ यामे विशेपः श्रुयते ामे मनसा स्वाध्याय- मघीयीतेति अच कष्यादिस्मरणं निषिद्ध तदुक्तं कृष्णभट्वीये संग्रहे स्मरटापि छन्दः श्राद्ध वैतानिके मखे। बह्ययज्ञे वे तद्रत्तथोंकारं नोचरेत्‌ इति

4

अचर प्रणवोच्चारणनिपेधो मध्यविषयः सुच आदा्बोकारोचारणस्य विधानादन्तेऽपि परिधानीयां चिः पटित्वा प्रणवं वदेदितिश्रुत्या तस्य विधानात्‌ आश्वलायनस्तु- ऋषि छन्दो देवतं विनियोगं तथेव च। अविदित्वा जपेद्यस्त महान्थमवाप्रयात्‌ 1 इति बह्मयज्ञ कष्यादिस्मरणं कुयांदित्याह एवं चर्प्यादिस्मरणस्य विधिनिषेधोमयरूपत्वादटिकत्प एव भ्रयान्‌ अत एव पारिजातादय उभ- यविधा बहवः पभरयोगा हश्यन्ते इदानींतनशिष्टारतु बह्ययज्ञ कष्याद्‌- स्मरणं नेव इुर्वन्तीव्यकरणपक्ष एव समीचीनः अवानध्यायदोगे नास्तीत्याह मनुः- वेदोपाकरणे रेव स्वाध्याये चेव नेत्यफे नानुरोधोऽस्त्यनध्यायं होममन्त्रेषु चेव हि इति

¢ ~

अनध्याय विशेषेष्वल्पएाठटमाहाऽऽपस्तम्बः-अथ यादि वातो वावाया- स्स्तनयेद्रा विद्योतत का स्फ़जद्वैकां वर्चमेक वा यज्ञुरेकं वा सामाभि- व्याहरदिति अनध्यायान्तरेप्वप्यह्पपाठ एवेति चन्दिकामद्नरत्नमद्‌- नपारेजाताः अनध्यायेष्वल्पं पर्वण्यल्पतरं पठेदिते देवजानीये गह्यम-तस्य द्वावनध्यायो यदात्माऽद्युचर्यहेश्ः तस्य बह्ययज्ञस्य द्वावेवानध्यायो यदात्माऽ्युषिः स्तकेन वा मलादिना वा यदाच देशोऽद्युविरमेध्यादिना तेनोमयचेवेत्यथं इति वृत्तिः पूर्वोक्तोपवेश- नासंभव एवं वा ब्रह्मयज्ञं कुयादिति श्रुतिमेवाऽऽहाऽऽचार्यः-अथापि विज्ञायते यदि तिष्ठन्नजन्नारीनः शयानोवायं यं क्रतुमधीते तेन तेन हास्य क्रतुने्टं भवतति वङ्काश्शक्त्या प्रधानं परित्याज्यामित्यथं इति माधवपारिजातौ हायानोऽ्यीयीत नाष्टम्यामधीयीतेत्यादि- निषेधो निव्यस्वाध्यायस्येव बह्मयज्ञस्येति श्रुतिरेवाऽऽहेति वृत्तिः, अथ बह्ययन्तप्रक्ंसामाह पर्दीनसिः--

भाजन जक्ा

१कं र्द्व

वयया

२१४ मटे इव्य॒पाह्वञ्यस्यकविरचितः- [ ब्रघ्मयन्ञविधिः |

स्वशाखाध्ययनं यत्तद्रह्ययज्ञं प्रचक्षते

बह्मयज्ञपरो मर्त्प बह्मटोके महीयते

वेदाभ्यासो यथाशक्त्या बह्ययज्ञक्रियाक्षमः

नाङायत्याद्च पापानि महापातकजान्यपि

्रह्मयज्ञपरो मत्यां बह्ययज्ञपरायणः

व्ह्यटोकमवाप्रोति चेहा जायते पुनः

परह्मयज्ञेन तुष्यन्ति स्व देवाः सवासवाः याज्ञवल्स्योऽपि-

यंय कतुमधीयीत तस्य तस्याऽऽपरुयात्फलम्‌

वि वित्तपूर्णपथिषीदानस्य फलटमश्ुते इति बह्ययज्ञजपानन्तरं करस्थपविरे स्वोत्तरतस्त्यजेत्‌ तदुक्तं पारिजाते

स्पत्यन्तर-

कुशावुत्तरतः क्षिप्त्वा तथाऽऽचमनमाचरेत्‌ इति

कातीयसूचप्रयोगेऽपि- यथाशक्ति पठित्वाऽन्ते स्वस्तीत्युक्त्वो-

दी च्यां दान्निरस्येरिति चाऽऽग्वलायनानां तपणस्य बह्मयज्ञाङ्ग- ४७ $ @ ~ तवोक्तेस्तैस्तर्पणसमाप्त्यन्तं बह्मयज्ञजपकाल गृहीते पवित्रे एव ग्राह्ये इति वाच्यम्‌ ब्रह्मयज्ञे ये दभां ये दभाः पित्तुत्पणे हता मूचपुरीषाभ्यां तेषां त्यागो विधीयते इति बह्मयज्ञतणयोर्दमाणां भिन्नत्वोक्तेः शुशायेस्तर्पयेदेवानेति तपणद्‌भाणां बहुत्वोक्तेः तपणादौीनि कार्याणि पित्णां यानि कानिचित्‌ तानि स्युद्विगुणेदर्भः सप्तपतरेिशेषतः इति हेमाद्रौ नारदीयाचेति। अथ तर्पणम्‌ तत्र शद्यमू-देवतास्तपपपि प्रजापति््रह्येत्यादि ¢ कारिकाऽपि- अपां समीपमागस्य तप्यदथ दृवताः। एवमन्तानि तुप्यन्त्वित्यन्तेश्च प्रतिमन््रकम्‌ सिञ्चेलखजापतिस्तृप्यव्वित्ययो देवतीं थतः धात॒स्तरपियथालिक्गं मन्त्रार्तेषपयञ्यते

[ बद्मयज्ञविधिः ] आचारेन्दुः २१५

अचत्र द्ावाप्रथिवी त्ुप्यतामिति लोटः प्रथमपुरुष द्विदचनं प्रयोक्तव्यं तृप्येतामितिलोडास्मनेपदं प्रयु जते प्राश्चः। तदृञ्ुद्धमर तुप प्रीणन इत्यस्य धातोः परस्मेपदित्वात्‌ नच परस्मेपदं म्बेदिति वाच्यम्‌ ।ये चान्य आचायास्ते सवे तुष्यन्त्विति वक्तुराश्वठायनस्य लाटः प्रयोग- स्येव विवक्षितत्वात्‌ तथा

मन्त्रैः दात्विनस्तुप्यन्त्वित्यादिभिरतः परम्‌ प्रतिमन्त्रं निवीती तु तपयहषितीथेतः \ प्राचीनावीत्यथेदानीं तपयेष्पितुतीथतः सुमन्त्वित्यादिभि्मन्त्रैः प्रतिमन्त्रं पुववत्‌ द्वितायान्तेषु मन्त्रेषु तपयामिपदं वदेत्‌ इति अन्वारब्येन सव्येन पाणिना दक्षिणेन तु तुप्यतामिति सेक्तव्यं नाम्ना तु प्रणवादिना॥ इति योगयाज्ञवल्क्योक्तः सव॑ तुप्यतामिति प्रयोगः

अथा द्धिस्तप॑येदेवान्सतिलाभिः पितूनपि नामान्ते तपयामीति अदावोमिति ब्रुवन्‌

हति कात्यायनोक्तस्तपयामीति प्रयोगश्च स्वसूत्रवत्तिकारिकाविरुद्ध- त्वादाश्वटायनेनाऽऽदर्तव्यः आश्वलायनानां त्पंणस्य बह्मयज्ञाङ्गत्वा- त्त प्रणवनिपेधात्तेपां तपंणे प्रणवाद्यताऽपि भवति शिष्टाचाराऽ- प्येवम्‌ वदद्धयाज्ञवत्क्यः- अन्वारभ्येन सव्येन पाणिना दक्षिणेन तु सव्योत्तराभ्यां पाणिभ्यामथ वा तर्पणं भवेत्‌ इति

अत्र पवां बद्रवचान्प्रसयुत्तराधमन्यान्प्रति बोध्यम्‌ दक्षिणं प्रतीया- नादे इत्याश्वलायनसूत्रात्तेषां केवलदक्षिणाङ्गप्रसक्तावन्वारम्भरूपे।तेः क्तव्यतायाः सूच्ानक्ताया अप्यविरोधेन स्मतिता ग्रहणे बाधकाभावात्‌ स्प्रतिप्राप्ततीथंग्रहणादेवंत्तिक्रुत्समतत्वाचेत्याचाराकादयः मम त्वासनं वा स्व॑त्रेवंभूतो वचनादन्यदितिसूचवत्तावुक्तस्यान्यथाभावो यावन्मा- चस्य वचनं तावन्मावस्येव तत्संबन्धिनोऽन्यस्यापीति तेन होमादीो कियमाणे दक्षिणपाणेरपायेऽपि सभ्यो हृद्यान्नापेतीति सिद्ध भिन्युक्तेः सव्यपाण्यनन्वारब्धदक्षिणपाणिनेव तपंणमाश्वलायनानामिति भाति ननु श्रौतसूत्र उक्तस्यास्य कथं गाय प्रािरिति चेत्संबन्धकरणेन दृक्षि-

२१६ मारे इत्युपाह यम्बक विरचितः- [ ब्मयज्ञविधिः ]

णाङ्खादिपरिभाषा यथा प्राप्यन्ते तद्रदस्यापि परिमापात्वादेव प्राप्तिरिति

वक्तु युक्तमेवेति देवादितीथीन्याचमनविधी पूवमुक्तानि तपणे प्राङ्‌.

मुखतेव अस्य ब्ह्मयज्ञाङ्त्वात्तज प्राङ्मुखताथा नियमात्‌ यस्तु प्रादेक्षमाचमुद्धत्य सिट प्राङ्मुखः सुरान्‌ उदद्मनुष्यांस्तप्येत पितृन्दक्षिणतस्तथा

इति दक्षोक्तो विकशेषः प्ानाङ्तर्पणपरः स्थटस्थां भूमावेव तप॑णं कुर्यान्न जलादौ तथा पिष्णुः-

स्थले स्थिता जले यस्तु प्रयच्छेदुदकं नरः

नोपतिष्ठति तद्वारे पितृणां तन्निरर्थकम्‌ इति आद्रवासाश्च॑जनल एव

आद्र॑वासा जले कयात्तपंणा चमनं जपम्‌

दष्कवासाः स्थले कुयौत्तपणाचमन जपम्‌ इतिहारीतोक्तेः भमावपि विशेषस्तवेव-

वसित्वा वसनं शष्के स्थले विस्तीणबहापे।

विधिज्ञस्तपणं कुर्यान्न पापु कदाचन

पाचाद्वा जटमादाय शुभे पाचान्तरे विपत्‌

जलपूर्णेऽथवा गतं स्थले तु विवर्हिपि इति। कुशास्तरणे विशेष उक्त आग्रेयपुराण--

प्रागग्रेषु सुरांस्तर्प्यन्मनुप्यांश्रेव मध्यतः

पितरस्तु दृक्षिणायेषु चेकद्ििजलाञओलीन्‌ इति यत्र पुनरश्युचिस्थलं तच जले दद्यादित्याह दिष्णुः--

यघ्ाश्चचिस्थलं वा स्यादुदके देवताः पितन्‌

तपयेत्त यथाकाममप्ु सर्वे प्रतिष्ठितम्‌ इति

मदनस्तु वस्नं परिधायाद्धिरेवाप्सु यथोत्तरं देवान्पित्‌ स्तपयदिनि बौधायनेन जठ एव तपंण विधानास्स्थलस्थस्यानुद्धतजलेन तपण जल- स्थलयारधिकरणयोविकल्प इत्याह आचारप्रकाश्े त- जलमध्ये जलक्षेपो गङ्खादिषु पिधीयते हदादिष तरक्षेपो नो जात जलमध्यतः इति स्कान्द्वचनाद्यवस्थोक्ता करणपाचमाह च्छागटेयः

[वि

[ बरह्मयनज्ञविधिः | आचारेन्दुः २१७

लधघुपा्ं करे छव सौवर्णं खाडगमेव वा

राजतं ताम्रजं वाऽपि तेन संतपयेप्पितून्‌ अन शक्तो पाचदेवादितीथंयोः समुच्चयः अशक्तो केवलदेवादिती-

धन अपिकरणपाच्रमाह पितामटः--

हेमरूप्यमय पाव ताप्रं कास्यसमुद्धवम्‌

पित्णां तपण पारं भुन्मयं तु परित्यजेत्‌ इति स्मृत्यन्तरे-खड्गमौक्तिकहस्तेन कर्तव्यं पितुतपणय्‌

मणिकाश्चनदर्भवा शुद्धेन कदाचन

दाद्धेन रिक्तेन योगयाज्ञवल्क्यस्तु--

अमामिकाधृतं हेम तजन्यां ख्प्यमेव

कि (न

कनिशिकाधुतं खगं तेन पूतो भवेन्नरः

मरीचिरपि-षिना रप्यसुवर्णेन पिना ताम्रतिदटस्तथा विना मन््ेश्च दुर्भश्च पितूर्णां नोपतिष्ठते इति चाच समुचय नापि समवेकल्प इत्यभिप्रेत्य एवाऽऽ्ह~ तिलानामप्यभावे तु सुवणरजतान्वितम्‌ तवमते निपिष्डेत्त दु्भर्मन्तरैश्च वा पनः इति स्मतिदी पिकायाम्‌--रजते मनसा वाति सवर्णे हस्तनिःसृतम्‌ द्विमुष्र्तन तभ्रे तु अश्वेव तु तिलोदकम्‌ आष शीप्रेण दर्भः सतमुहूरतेन मन्तय॒क्तं तथाक्षयम्‌ इति द््भषु विशेषः श्यतिमास्करे- कुशागेस्तप॑यष्ेवान्मनुष्यान्कुङ्धमध्यतः द्विगणीक्रतमूलायैः फितन्संतर्षय दिजः इति भृगुस्तु कपितपंण उद्गग्रतामाह- प्रागथेस्तपयहेवानुद्ग्॑स्तु मानुषान्‌ तानेव द्विगरणीक्रत्य तपयेलखमयतः पितुन्‌ इति

तानेवेति देवपितर्पणपि नियुक्ानाममि तेपां पितृतपणयोग्यतेत्युक्त- मिति हेमादिः द्भस्ख्यामाह नारदः-- तपणादीनि कार्याणि पितणां यानि कानिचित्‌ तानि स्युरद्रिगणेदर्भेः सप्तपत्रर्विशेषतः इति

भको

२१८ मादे इत्युपाह्ञयम्बक विरचितः- [ बरहमयन्ञविधिः ]

पाद्चे-देवान्बह्यकगीन्सर्वास्तपयी ताक्षतोदकेः अक्षता यवा इति केचन बीहितण्डुला इत्यन्ये स्म्रत्यन्तरे- अद्धिस्तण्डुटमिश्रामिदृवानां तपणं भवेत्‌ सयवाभिक्रैषीणां स्यापित्रणां सतिलोदकैः इति

गोभिलस्तु देवादितप॑णे बव्णमेदेन तिलानेवाऽऽह- लङ्कस्तु त्पयेहेवान्मनुप्याञ्छबटे स्तिलैः पिनेस्तु तपयेक्कृम्णेस्तपंयेत्सवदा द्विजः स्म॒तिसारे-जलान्ते तिलद मादज्नानष्ठानाय याचयेत्‌ जलान्ते तीरे अथादन्यत्र याचने दोषः अस्यापवादः कमला कराद्धिके-- देवातिथ्यर्चनक्रुते गुरुमृत्या दिवृत्तये सर्वतः प्रतिगरह्ली यान्त दषो विद्यते इति तिलग्रहणे विशेषमाह योगयाज्ञवल्क्यः- यद्युद्धतं निपिश्चेत्त तिलान्संमिश्रयेज्नले अतोऽन्यथा तु सव्येन तिला याद्या वेचक्षणेः इति अन्यथाऽनुद्धतेन तपरणे सन्येनेत्याधकरण एनप्प्रत्ययो तुतीया सव्यपाणौ तिलान्स्थापयेदित्यथः द॑क्षिणहस्ताङ्ग्ठतर्जन्योरन्यतरेण वामहस्तस्थतिलग्रहणम्‌ अथ वा येषां शाखिनामेकहस्तन तपणं तेर्षा सव्येनेव तिलय्रहणमिति सेयम्‌ अस्मिन्पक्षे सव्येनेति करणे तुतीया सव्यहस्ते ति स्थापने बिरेषो गोभिटे-- रोमसंस्थांस्तिलान्करुतखा यस्तु तपयते पितन्‌

(4९

पितरस्तपितास्तेन रुधिरेण मठटेन वा इति स्थरूत्यथसारे-वामहस्ते तिलान्श्षप्तवा जलमध्ये तु तर्पयेत्‌

स्थले शास्या( स्य ?)न्तरे पावे रोममूठे कुचचित्‌

अथ तिटतपणनिपेधकालबाह बोपदेवः--

भमेऽकं भगुजे मघागृहनिश्ासत्तम्यनङ्गाह्या-

नन्दाजन्मदिनिषु संधियुगुठे नो तपणं स्यात्तिलैः

नोष्राहवतचौटवृद्धिषु समाधार्थेकमासं कमा-

स्रो दुष्येन्न मृतो महालयगयापुण्याहतीर्थादिपु

ततपि

ख. सव्य पा-ः। रख टश्च

[ ब्रह्मयन्ञविधिः ] आचारेन्दुः २१९.

® (क

सय्रहे-नन्दायां मागवदिने कृत्तिका मघासु मरण्यां मानुवारे-च.गजच्छायाहूये तथा अयनद्वितये चेव मन्वादिषु युगादिषु

पिण्डदानं मृदा स्रानं.न हर्यात्तिटतपंणम्‌ इति \

हदं संग्रहवचनद्रयं चिन्त्यमिति कमलाकरः मन्वादय उक्ता मत्स्य

पुराणे- आभ्वयुक्डयुक्कुनवमी कार्तिकी द्वादशी सिता। तुतीया चेचमासस्य तथा भाद्रपदस्य फाल्गुनस्य त्वमावास्या पोषस्येकादकशी सिता) आषाढस्यापि दक्टामी माघमासस्य सप्तमी भरावणस्याष्टमीं कृष्णा आषादस्यापि पणिमा कार्तिकी फाल्गुनी चेरी स्येष्ठी पश्चदकशी सिता मन्वन्तरादयश्चेते दत्तस्याक्षयकारकाः इति

युगादय उक्ता विष्णुपुराणे- वैशाखमासस्य या तृतीया नवम्यसो कातिकशुक्ुपक्षे ? नभस्यमासस्य करष्णपक्षे चयोदशी पश्चदशी मापे हइति।

हटायुधीये-द्वादश्यां निशि सप्तम्यां रविद्युकदिनि तथा श्राद्धे जन्मदिने चेव क्रर्यात्तिटतर्पणम्‌ इति एते सर्वेऽपि निषेधासितिकमाच्रपरा तु नित्यतपणवराः अन्यथा तिलतपणपद्वेय््या पत्तेः अत्र महेशाद्यः-स्वे तिटतप- णनिषेधा गरहविषयाः सप्तम्यां रविवारे जन्मक्षदिवस।त्सवे गृहे निषिद्धं सपिलं तपणं तद्र हि भवेत्‌ इति सत्यवतेन निषिद्धदिनेषु बाहेस्तपणविधानादिव्याहुः अन्ये तु गहस्य प्रथगेव तिलतपंणनिपिद्धनिभमित्ततेति सर्वदैव सतिलतपंणं गृहे निषिद्धमिति व्याचक्षते अपरे तु गृहेऽपि तिलोदकेन शिष्टानां तर्पणाचारदशंनात्सव्यवतोक्तेश्च सप्तम्यादिकालचय एव गृहे सतिलतपं- णनिषेधः स्वारसिको तु सर्वदा नापि निषिद्धकालान्तरे ! उपल-

किक

2 ------ ~~ - -~- करक ककं ग99 ~ ~ षौ मषी

ख. तिक्टाः | ख. घ्रद्जः।

२२० माटे इत्युपाहुञ्यम्बकविरचितः- [ ब्रह्मयज्ञविषिः

क्षणतवे प्रमाणाभावात्‌ अन्यथा प्रतिप्रसववाक्यानां गृह एव तपण- विधाने तात्पर्य वक्तव्यमिति पहदनिषटम्‌ तथाहि- अयने पिएवे चैव संक्रान्तो गर्ुणेषु उपाकम॑वुपोत्स्भं युगादौ मुतिवासरे निषेधेऽपि हि सर्वच तिलेस्तर्पणमाचरेत्‌ हत्यादिव चनेभ॑वन्मते गहे निपिद्धृतपणस्य पुनः प्रापणेन संनिहि- तेऽपि महातीर्थं गृह एव तर्पणं स्यात्‌ ! किं जाह्वव्यादौ निषेधस्या- प्राप्तत्वात्‌ विशेषतस्तु जाह्वष्यां सवेदा तप॑ये सित्‌ काट नियमस्तच क्रियते सवकमंसु तिधितौथविशेषे गङ्खायां प्रेतपक्चके निषिद्धेऽपि दिनि कुयात्तपणं तिलमिभ्रितम्‌ इति स्कान्दादयुक्तप्रतिप्रसवोऽप्यनुपपन्नः स्यादित्याह; तिलतर्पण- निषेधप्रतिप्रसवमाह गोभिलः-- संक्रान्त्या दिनिमित्तेषु प्नानाङ्क तपंणे तथा तिथिवारनिषेधेऽपि तिलेस्तर्पणमाचरेत्‌ इति अचर संक्रान्तिरयनभिन्ना पर्ववचने पितुयहणं पित॒ष्यादिभाद्धसंय- हाथम्‌ अमावास्यायहणं सकलश्राद्धतिथरुपटक्षणमिति पारिजाते ूर्वाक्तवचने तिथिविशेषोऽशटकाकपिकाषषछ्यादिः ती्थीविशेषश- ब्देन यस्य तीथस्य समीपे निवसति तद्यतिरिक्तं तीथं ग्राह्यम्‌ अन्यथा तीर्थं इव्येतावतेव सिद्धौ विशेषपदवेयथ्यपतते! एतच गङ्खा- तिरिक्तपरम्‌ तस्प पुनर्थहणात्‌ गङ्खा पएश्चधेति एवमुक्तम्‌ उपरागे पितुः भाद्ध इति पर्वोक्तकातीयवचनं परेदयुःश्राद्धाङ्कतिटतपंणविषय- मिति केचित श्राद्धाकक्तस्य तस्स्थानापन्नतपंणविपयमिति निणंय- सिन्धुः स्प्ृत्यथसारे- तिथिष्षारसमायोगान्निषेधो उदाहतः ऋषिभिस्तपंणे मित्ये नैमित्तन तु बाधते इति। जच विथ्यादिनिपेधास्तात्कारिकाः। निषेधस्तु निवच्यात्मा काठमाचमपेक्षते इति वचनात्‌ आदह्िकचन्दिकायां तु गृहे तिलतर्पणनिषेधः परथक्ति- ठाभिप्रायो ज्ञेय इत्युक्तम्‌ यज्ञोपवीतदेटक्षणमाह भरद्राजः

9

ॐ). भने | (क शि 9

[ ग्रमयत्नयिपिः ] आवचारेन्दुः २२१

कि 9

दृ क्षिणं बाहुुद्धत्य वामस्कन्पे नेवेशितम्‌ यज्ञोपर्व तमिस्युक्तं देवकार्येषु शस्यते कण्ठावटभ्थितं चेव बह्यसूत्ं यदा भवेत्‌ त्निवी तमिति स्यातं शस्तं कर्मणि मानुषे उस्धिपे वामबाही दक्षिणस्कन्धभाभितम्‌ प्राचं;न।वीताभित्याहुस्तव्पिञ्येष्वेव कमसु जीवाव्यतुकं प्रत्याह ब्रद्धगा्यः-- कुर्वीतापसन्य कुर्बीतापि मुण्डनम्‌ अपसव्यनिषेधः प्रकोष्ठादुपरि अपसव्यं द्विजाय्यार्णां पिच्ये सवत्र कीर्तितम्‌ आप्रकोष्ठासकतेव्यं मातापिच्ोस्तु जीवतोः इति वचनादि्युक्तं जीववप्पितुकनिर्णये महैः प्रकोष्ठस्तस्य चाप्यध इत्यभरः तस्य कूपरस्याधों मणिबन्धपयेन्तं प्रकोष्ठ इत्यथः अस्य करृष्णतिटतपणनिपेधमाह व्यासः-- जीव ष्पितुकः कुर्यात्तिठेः कृष्णैश्च तर्पणम्‌ इति कात्यायनः- दक्षिणं पातयेजान देवान्परिचरन्सदा पातयेदितरन्नाु पित्रन्परिचरन्नपि नेतत्तपणैकविपयम्‌ सदेतिवचनात्‌ आचारमारे पटस्त्यः- मनष्यत्पणं कर्वन्न कफिचिजनानु पातयेत्‌ जानिपातनमुपस्थस्योत्तानतवाविरोधेन कत॑व्यमिति पृव॑मुक्तमेव अश्रटिसरव्यामाह व्यासः एकेकमस्रणिदेवाद्रौ द्रौ तु सनकादयः अर्हन्ति पितरखींखीन्खियस्त्वेरेकमखयिम्‌ इति। अव्र पितृक्ब्देन मनुष्यपितरो दिव्यपितरश्चं संगृहीता इति चन्दिका अचर सख्रीपदं माचादथ्तिररिक्तपरम्‌ मातुमुख्यास्तु यास्ति्स्तासां नींखीखलाओलीन्‌ सपल्न्याचार्यपत्नीनां द्रो द्रौ दयाजटाञ्टी इति यमोक्तः मातुखीनश्जलीन्हयादन्यासामेकमखयिम्‌

----- -- ~~ - ^ = ~~ ~~~ , , प) न=

¬ गणमपि ॥प्णगयरयरषीरीि गिरी षणमीषिरी 1 1 11

१क. ्तिणं स्क रख. शमगूः।

२२२ मारे इत्युपाहञ्यम्बकषिरचितः [ ब्रह्मय्ञविधिः

हत्या चाररत्नोक्तेश्च सपत्नीं सुपत्नमाता आचायपत्नीं आचार्यस्त॒-उपनीय ददुद्रेदमाचायः उदाहतः हृति टक्षणोक्तस्तस्य पत्नी मातामद्यादीनामप्यञ्जलिचयं देयम्‌ \

मातुमुख्याश्च यास्तिस्चाो मातामद्याद्यश्च याः [दिर = (म अञअ्यि्नयमेतासामन्यवेकेकमञ्जटिम्‌

हति स्मृत्यन्तरोक्तेः मातामहानामखलिञ्यम्‌ पितणां प्रीणनार्थाय तिरपः प्रथिवीपते। पितामहेभ्यश्च तथा प्रीयेत प्रपितामहान्‌ मातामहाय त्थि त्पित्रे समाहितः इति विष्णुपुराणादिति पृथ्वीचन्द्रोद्ये अयं संख्यािशे आश्वलायनानां वेक ल्पिकः तत्सुते संख्यानुक्तेः। येषां सूञे संस्योत्ति स्तेषां नित्य इति माधवो हेमादिश्च ! अथ तर्पणीयपितरः गह बोपदेव- ताताम्बाचितयं सपत्नजननी मातामहादिचियं ससि खीतनयादि तातजननीस्वभ्रातरः सस्ियः ताताम्बात्मभगिन्यपत्यधवयुग्जाया पिता सह्वरः शिष्याप्ताः पितरो महाटयगयातीथं तथा तपंणे अन सखीति मातामहाईडिवियस्य विशेषणम्‌ मातामहाः सपत्नीव हति स्मरतेः तत्ीत्यपि क्रचित्पठ्यते तच मूलमथ मातामहीनां गारुडव चनं ज्ञेयम्‌ बोपदेवोक्तक्रमे तु पतं पित्रादयस्तर्प्यास्ततो माघ्रादयऽपि ततो मातामहाश्चैव मातामद्यस्ततः परम्‌ इत्यादिव्यासादिवचांसि मूलभूतानि सन्तीति निमूटताकशङ्ा काया यत्त॒ स्म्रुत्यन्तरे क्रमान्तरमुपलमभ्यते तब्रेच्छिको विकल्पो मा ष्यति सखिय इति सखीपद्‌ छयपत्ययोरुपटक्चषणम्‌ तेन पितुव्यं त्नीकं सापत्यमित्यादिप्रयोगः पितुभगिनीं मात्ुभगिनीमिति षष्ठः लुक्प्रयोगं कुवन्ति बहवस्तन्न कतो वेद्यायोनिसंबन्पेभ्यः [६-२३-२ इत्यनेन योनिसबन्धे पष्ट्या अल गिधानात्‌ पितभगिनीं मात॒भगिन मित्येव वाच्यम्‌ अत्र पितपल्यः स्वां मातरस्तद्धातरो मातलास्तः

[ बह्मयन्ञाषिधिः ) आचारेन्दुः २२३

सुमन्तुव चनात्सापतनमातुलादीनामपि स्वमातुखाद्यनन्तर तपणं केचि- दाहः प्रयागे विशेषमाह वसिष्ः-- संबन्धमनुकीर्त्यैव नामगो्ममन्तरम्‌ वस्वादिरूपं संत्य स्वधाकारेण तपयेत्‌ इति गोगयान्ञवत्क्यः-- गोचनामस्वधाकारेस्तप्येदनुपूर्वशः इति ययपि स्प्रतिपु क्रचिन्नाञ्नः प्राथम्यं क्रचिद्धातस्येति द्वेषिध्याद्धिकल्प एव न्याय्यस्तथाऽपि बह्वृचानां गोच्ोचारः पर्वं ततां नामोचारस्तस्य गोत्रं नाम गहीव्वेति तट्रृ्य उक्तत्वात्‌ आचाररतने कमटाकरे चैवम्‌ नामयहणे विकोपमाहाऽऽश्वलायनः रामान्तं बाह्यणस्योक्तं वर्मान्तं क्षञ्जियस्य तु इति निणयसिन्धो- सकारेण त॒ वक्तव्यं गोचरं सर्वच धीमता यथा कार्यपञस्षगोचमिति गोचसगोध्योः! पयायत्वाच्छाखामेदेन व्यवस्थेति तत्रेव अस्मप्पितरं कारयपगोतं पिष्णु्ञ्माणं स्वधा नम- स्तपयामीत्यादिप्रयोगो द्रष्टव्यः अच्राञ्जलिनानात्वेऽपि मन्त्री नाऽऽव- तंते मन्त्रस्य तर्षणकरणव्वेनाजखल्यनङ्त्वात्‌ अखटीनिति द्वितीयां त॒सक्त्ञ्ज्होतीत्यच्च सक्तूनितिवद्धात्वथकमतयोपपादया तथा द्ितादिसंख्याञ्रटलिकरणक्रतर्पणस्यैकत्वात्सक्रदेव मन्त्रो बीद्यवघात- मन््रवत्‌ आचारा तु संध्याध्यदानवन्मन्न्रावृत्तिरित्युक्तम्‌ तन्न अध्यदानेन मन््रस्य दव्यसंरकारकतायाः कराभ्यां तोयमादाय गायच्या चाभिमन्तिर्तम्‌ |

®

हति व्यासस्म्रतावभिधानाद्रव्यमेदान्मन्त्रावर्तिरिति वेषम्यम्‌। अस्तु वा येषां सते द्वि स्त्षये्जेस्तप॑ये दित्युक्त तचोत्पत्तिवाक्यगतायाः सख्या- या{स्तिस्च आह तीरजहो ती तिवत्कममेदकव्वात्तपणमेदे तद्वत्ता तदृङ्कम- न््रस्याप्यावृत्तिः। आश्वलायनानां तु सूते संख्यानुक्तत्वान्न मन्त्रावृात्तेः एकमन्नाणि कमाणीति नारायणवसां कपदिसूच्रन्यायाक्ताराते। आचा- ररत्न आचारसारे चेवमिव्यटम्‌ आव्रात्तिपक्षेऽस्मदित्यादितपयामीत्य-

न्तस्याऽऽवात्तः काचत्त स्वधा नमस्तपयामात मनच्नकद्‌रास्ववाजज

[900 8 [॥ भकना

१ख, ्यास्नसः।२ख. पपा्याः।त ।३ ख. द्वित्रयादि

२९४ माटे इत्युपाहञयम्बकविरवितः- | ब्रहमयज्ञविषिः )

वुत्ति कुर्वन्ति तस्ममाणामावादुपेक्ष्षम्‌ अच्रावसानाअजटिमाह कात्या यनः-पितुवंश्या मातुवंश्या ये चान्ये मत्त उदुकमर्हन्ति तास्तपेयामी त्यवसानाञ्लिरिति विस्तरेण कतुंमसमर्थस्य संक्षेपेण तपेणमुक्त स्मुत्यन्तरे-

आबह्यस्तम्बपर्यन्तं देवर्पिपितृमानवाः।

तुप्यन्तु पितरः सवं मातृमातामहादयः

अतीतकुलकोटीनां सप्तद्रीपनिवासिनाम्‌

आवह्यभ्वनाह्टोका दिद्मस्तु तिलोदकम्‌

एकं जलाल वदयाक्कुर्यास्संक्षिप्ततर्पणम्‌ इति

आचाराके तु अस्येवावसानाश्नलित्वमुक्तं तक्िमुलकमिति विद्चः।

प्रकारान्तरमक्त षिष्णुपुराणे-

आबह्यस्तम्बपयंन्तं जगत्तप्यव्विति ब्रुवन्‌

क्षिपेत्पयोअलींखींस्त॒ कर्यात्संक्षिप्ततर्पणम्‌ इति

स्वपितुतपणस्यापि संक्षेप उक्तो वत्तिकारेण-प्रतिपुरुषं पितस्तर्प-

पित्वा गृहानेत्य यहदाति सा दक्षिणा पितरं पितामहे प्रपितामहं तपयित्वा गृहानेत्य यहदाति अतिधथिमोजनभिक्षादानादि सा बह्मय- ज्ञस्य दक्षिणा मवतीति सदृक्चिणव्वं व्ुषता सोमयागसाम्यमस्य दुरित. तमिति दक्षिणाकिषये श्रतिरपि-गदहामेति ततो यक्किचिष्टदातिसा दक्षिणेति सेयं दक्षिणा गह एव स्वरण्य दैत्यर्थं इति पारिजतिः तपंणाकरणे प्रत्यवायः पुराणे दरदितः

देवताश्च पितृश्चेव मुनीन्वायो तपयेत्‌

देवादीनाम्रणी मृत्वा नरकं प्रतिपद्यते इति

द्विगुणीकरुतदर्भत्यागे मन््रविकेष उक्तः स्म॒तिरत्नावल्याम-- येषां पितानन भ्राता पुचो नान्यगोधिणः। ते सर्वे तुधिमायान्तु मयोत्सृशटः कुशैस्तथा इतिं

अथ तिधिविशेदकर्तव्ययमतपणविधिः वद्धमनः दी पोस्सवचतुरदेश्यां कार्य यमतपणम्‌ कृष्णाङ्गार्चतुर्दश्यामपि कार्य सदेव हि इति अथ मीष्मतपणं व्यासः- शुङ्काष्टम्यां त॒ माघस्य दद्ाद्धीप्माय यो जलम्‌ संवत्सरकरतं पापं तपक्षणादेव नश्यति इति

[ बह्मयज्ञविधिः | आचारेन्दु २२५

एतञ्च बाह्यणस्य भवतीति मदनपारिजाते। योगयाज्ञवत्व्योऽपि- सवणेभ्यो जलं देयं नासवणेभ्य एव इति तत॒ आचम्य पविवदर्मविसर्जनं कुर्यात्‌ तथा चोक्तं स्मृतिर- तनावल्याम- विकिर पिण्डदाने तर्पणे स्रानक्मणि आचान्तः सन्प्रुर्वीत दभंसंत्यजनं बुधः इति वञ्जनिप्पीडनमाह पराशरः निष्पीडयत्त्नानवखं तिलदभसमन्वितम्‌ पर्वं तर्पणाद्खरं नेवाम्भसि पादयोः निष्पीडन स्थते कार्य तदुक्तं स्यरव्यन्तरे- वख निष्पीडितं तोयं श्राद्ध सोच्छिष्टमोजनम्‌ भागपेयं श्रतिः प्राहु तस्मा्निप्पीडयत्स्थलठे इति तथा-घोतवखं प्रपीड्येत ऊध्वपह्छवसंयुतम्‌ पटवाधो पीडञ्यत पीडते त्वश्युविभवेत्‌ वल्निष्णीडनें ये के चास्मडिति प्राचीनासीतिना कामिति प्रातः. सानविधी परिरिष्टे पवयुक्तम्‌ यत्त- मनुष्पत्पणे चव स्ानवखनि पीडने निवीती तु भवेद्ूपस्तथा मूखपुरीः पयोः इति, तच्छाखान्तरविपयम्‌ गहश्नातादो वखनिप्पीडनं कुर्यात्‌ आह मदनरत्ने पराशरः- हादरयां पश्चदश्यां संक्रान्तौ श्राद्धवासरे। वख निष्पीडयनच्चैव क्षारेण योजयेत्‌ आचारप्रकाश्े भगुः-एकादशहयाममायां माता पिच; क्षयेऽहनि पीडयेत्घ्ानवख्लं क्षारेण योजयेत्‌ इति गहे वस्लनिष्पीडननिषेधः पर्वं प्रातःस्लानतिधावुक्तः अतो गहादो ये के चास्मदितिमन्बलोपो बाध्य इव्याहिकचन्धिकायाम्‌ ततः सूया- यार्घ्यं तदुक्तं विष्णुपुराणे-- दरवा कामोदकं सम्यक्पेतेभ्यः भ्रद्धयाऽन्ितः। आचम्य ततो दद्यात्सूयाय सटिलाञ्रषटिम्‌ नमो विवस्वते बह्यन्भास्वते विष्णातेजसे जगत्समिच्रे श्च चये सविधे कमंदायिने इति २२

२२६ माटे इत्युपाहूञयम्बकविरचितः- [ बष्ययज्ञप्रयोगः |

ततः सक्रदाचमनं कर्मान्त आचमनमिति परिशिष्टोक्तेः ततः कमं- समपंणिति

अथ बह्यय्ञप्रयोगः-प्ामासाच्यामुदीच्यामन्यस्यां वा प्रशस्तायां दिशि नद्यादौ स्वगृहे वा वारुणन्नानं विधायाशक्ती मन््रञ्ानं कृतवा धौते वाससी परिधाय मृद्धस्मयोरन्यतरप्पुण्डं बिधाय पवि धृत्वाऽऽ- प्मानं प्रदक्षिणीक्रत्य वेदपुरुषाय नम इति नमस्फरुत्य प्राङ्मुखः भुत्युक्ताचमनं कुयात्‌ तद्यथा हस्तौ प्रक्षाल्य धिराचम्य सोदुकेनाङ्‌- गृष्ठमूठेन द्िरोष्ठौ संजय सार्द्रुमध्यमाज्लटीभिरोष्ठो सक्रदुपस्प्रदय सव्य. पाणि पादो प्रोक्ष्य शिरश्चष्ुषी नासिके भरोत हृदयमाटभ्येति यद्रा भूः भुवः स्वः इति भिराचम्य प्राणानायभ्य यादि बहुद्भांन्प्रागयाञ्छुचो देश्च आस्तीयं तच प्राङ्मुख उपविश्य देशकालौ स्परत्वा ममोपात्तदुरितक्चयद्रारया भौपरमेभ्वरप्रीत्यथं बह्ययज्ञं करिष्य इति संकल्प्य विद्युदसि विद्म पाप्मानश्ुतात्सत्यमुपेमि, इत्यप उपस्पुश्य वाम- जानूपरि दक्षिणपाद्‌ निधाय सव्यर्पाण प्रागङ्खलिमुचानं दृक्षिणजानु- शिरसि निधाय तस्मिन्परादेश्षमातो कुशौ निधाय तत दृक्षिणपाणि न्यश्चं प्रागङ्खलि संधाय समाहितमना मनसा गृहेऽन्यत्च मध्यमेन स्वरेण पठेत्‌ भूमयः स्वः तत्सवितुर्वरेण्यम्‌ भगो देवस्य धीमहि धियोयो नः प्रचोदयात्‌ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदुधात्‌ तत्स वितुर्वरेण्यं भर्गो देवस्य धीमहि पियो यो नः प्रचोदयात्‌ अथिमीटे पुरोहितं० स्वस्तये इषे वोज ता वायवस्थो पायवस्थ देवो वः सविता प्रापयतु श्रेष्ठतमाय कर्मणे अग्न आयाहि वीतये गृणानो हव्यदातये निहोता सस्मि बहिपि शं नो देवीरभि- टय आपो मदन्तु पीतये शंयोरभि्वन्तु नः अर्थिरवे देवानामवमो विष्णुः परमः अथेतस्य समाम्नायस्य यदिन्द्राशोदाश्राज्ञे मानुषं व्यगाहथाः इद्‌ जना उपश्रुत

नारायणं नमस्कृत्य नरं चेव नरोत्तमम्‌ देवीं सरस्वतीं चेव ततो जयमुदीरयेत्‌

जन्माद्यस्य यतोऽन्वयादितरश्ार्थष्वभिन्ञः स्वराट्‌ तेने जह्य हृदा अदिकप्रये मुद्यम्ति यत्सूरयः

क्य मी मम्ममममममम9 भिम को अभि नकन

ख, धौतवाः! ख. सव्यं षाः।३ सख, व्याच

[ तह्मयज्ञप्रयोगः आचारेन्दुः | २२५७

तेजोषारिप्रदां यथा विनिमयो यत्न चिसगो मृषा धा्ना स्वेन सदा निरस्तकुहकं सत्यं परं धामहि

नमो बह्मणे नमो करोमीति चिरुचाय, ॐॐ इत्युक्त्वा वृशिरसि षश मे पाप्मानमतात्सत्यमुपागामित्यप उपस्पृश्य करस्थपविते स्वोत्तरतस्त्य- जेत्‌ ततो दक्षिजजानु संपात्य सतण्डुलाभिरद्धिखिभिः कुशायेनंयादौ जलटेऽन्यत्र ताम्नादिपाे सव्यान्वारब्धदक्षिणपाणिना तर्पयेत्‌ प्रजाप- तिस्तुप्यतु। बह्या तुष्यतु वेद्ास्तुप्यन्तु देवास्तुप्यन्तु ऋषयस्तुप्यन्तु सबांणि च्छन्दांसि तप्यन्तु ॐकारस्तप्यतु वषटूकारस्तप्यतु व्याहूतय- स्तप्यन्तु साविची त्प्यत्‌। यज्ञास्तष्यन्तु याप्राथवीं त॒प्यताम्‌# अन्त- रिक्षं त्रप्यतु अहोरा्ाणि तप्यन्तु। सांस्यास्तुष्यन्तु ' सिद्धास्तप्यन्तु समुद्रा स्तप्यन्तु नयस्तप्यन्तु गिरयस्त्रप्यन्तु क्षे्ोपधिवनस्पति गन्धर्वा प््तरसस्त॒प्यन्तु नागास्तुप्यन्तु वयांसि त॒प्यन्तु। गावस्तरप्यन्तु साध्या स्तुप्यन्तु पिप्रास्तृष्यन्तु यक्षास्तुप्यन्तु रक्षसि तृप्यन्तु भूतानि तुप्यन्तु एवनन्तानि तप्यन्त इव्येकोनधिशन्मन्तेदवतीथनेकेकवारं तर्पणं कुर्यात्‌ ततो निवीती-कपितीथन कुशमध्यतः सयवाभिरल्ति हातविनस्तुप्यन्तु माध्यमास्तप्यन्तु गत्समद्स्तृप्यतु षिभ्वामिचस्त्‌- प्यतु वामदेवस्तृप्यतु अचिस्तप्यतु। भरद्राजस्तुप्यतु वसिष्ठस्तुष्यतु प्रगाथास्तुप्यन्तु पावमान्यस्तृप्यन्तु श्षुद्रसूक्तास्तृप्यन्तु। महा सूक्तास्तु- प्यन्तु। इति द्रादक्मन्त्रेः सकरन्मन्ेण सकरृतूष्णीमेवं दवि द्िस्तपंणं कुर्यात्‌ ततः प्राचीनावीती-- स्यं जान्वाच्य द्विगुणीकरूतकुशम्रटायेः पित्तीथन सतिलाभिरद्धिः समन्तुभमिनिषङ्ञपायनपेटसच माप्यभारतमहाभारत- ध्माचार्यास्तुप्यन्तु जानन्तिबाहविगाग्यंगो तमजश्ाकल्यबाभ्रव्यमाण्ड- दयमाण्डकेयास्तप्यन्त॒ गर्ग वाचक्रवी तुष्यतु वडवा प्रातीयेयी तृप्यतु सुलभा मैघेयी तृप्यतु कहोढ्टं तप्यामि कोषौतकं तपं०। महाकोषीतक त० पेङ्न्यं त०। महापेङ्गन्य सुयज्ञं सांख्यायनं त०। पेतरेयं त०। महैतसेयं त०। शाकले त०। बाष्कलं सुजातवस्जे

[हा 10

# ख. पुस्तकसमासे--लोरे याव्ापरथिवी तष्येतामिति पाठो दृस्यते दुष्टः तृप्यतामिति प्रयोक्तव्यम्‌ तु तुप्येनामिति तद्धि द्वेधा स्यात्‌ लोडात्मनषदे चिङ्परमस्मेपदे व) तत्र नाऽस्य, धातोः परस्मिपदित्वात्‌ द्वितीयः शौनकादिभिलाय म्यवहारात्‌ तप्यतिवत्यादि- पु्रोपरसंदभविरोधाधेति दिक्‌ ( एतदटगाहि कदुदूभुतम्‌ }

२२८ मारे इत्युपाहञ्यम्बकविराचेतः- [ त्र्ययन्तप्रयोगः ]

त०। ओद्वाहि त०। महौदवाहिं त०। सोजाभि त० शौनकं ०। आभ्व- लायन त० ये चान्ये आचार्यास्ते सर्वे त॒प्यन्तु इदि उयोरविज्तिमन्वेः सक्रन्मन्ेण द्विस्त्‌ष्णीमेवं भिखिस्तपयेत्‌ ततोऽस्मस्पितरममुक गोच. ममुकशमाणं वसुरूप स्वधा नमस्तपयामीत्येतदन्तेन सकृन्मन््ेण द्विस्तूष्णीं जलं देयं सवत्र एवं 'पेतामहादीनाप्तान्तांस्तपयेत्‌ तच सापत्नमातुः पलन्याश्च सकरृन्मन््ेण सषचष्णीम्‌ मातृमातामहीपार्व- णभिन्नस्रीणां सक्रन्मन्येण आचास्स्य सकृन्मन्त्रेण सकरत्तूष्णोम्‌ ततः पित्रवंरया मातृवश्या ये चान्ये मत्तोद्कम्हंन्ति तास्तपयामीत्यव- सानाञ्जाटि दयात्‌ शाकलः- तपेणं नेव्यकं छयांद्रह्ययज्ञपरःसरम्‌

~ ®

ग्रह णादिमि(भत्तेष बद्ययन्ञं विना भवेत्‌ इत्याचरेन्दौ तपणविधिः एवं बिस्त॒ततपंणकरणाशक्तो-

@0 ®

आबह्यस्तम्बपयन्तं दवधिपितुमानवाः त॒प्यन्तु पितरः स्वे मातमातामहाद्यः अतीतङुलकारोनां सप्तद्रापनिवासिनाम्‌ आवह्यमवनाहलटोकादेदमस्तु तिलोदकम्‌ इत्येकार दयात्‌ ! चिर्त्याचाराक गहादौ तिलत्पणनिषेधे तिलालाभे वा तिलपदृस्थान इदमस्तु कुश्ञोदृकमित्याद्यूहः कायं इति केचित्‌ न्यायविद्स्त्वच्ातीतकुटकोरीनामितिमन्वटोपरितलपदलोपो वेव्याहुः प्रकरृतावूह इतिन्यायात्‌ मम त्वपन्च मनसा संपाद्ये- दिति पजानिधो परिशिष्टाक्तेः द्रध्याणामप्यलाभे तु तत्तद्रव्यं स्मरेद्बुधः इति त॒चभास्करधृतवचनाच तिलध्यानमातं मन्स्त्वविक्रूत एव तिखालामे तिलरिपेपे तु यदृन्तरिक्चमितिमन्चस्थगाहपत्यपदलोपाः िलपदलोप एवेति भाति अस्याप्यशक्तावाबह्यस्तम्बपर्यन्ते जगत्त- प्यत्विति चिरावृत्तेन मन्त्रेण चोनखलीन्दयात्‌ तत आचम्य येधांपितानन भ्राता पुरो नान्यगोक्चिणः। ते स्त तसिमायान्त॒ मयोप्सटेः कुशस्तथा इति द्विगणीकरतदमास्त्यक्स्वा प्राचीनावीत्येव

~ -भ्ल--ै शन्त

= -+न-+ -- ~ ~~~ --~- [3 1 ता ति )

, स्तम्भा |

[ मध्याहसंघ्या ] आचरेन्दुः २२९

ये के चास्मत्कुले जाता अपुत्रा गोचिणो गताः ते गृह्णन्तु पया दत्तं वखनिरण्पीडनोद्कम्‌ इतिमन्त्रेण पूर्व॑स्थापितपरिधानीयवसखरं चतुगंणमुपारदश्ं तिलदर्म- हेतं वाप्रभागे स्थल एव निष्पीड्य वामप्रकोष्ठे निक्षिप्य द्विराचामे- दिति एतच्च संक्रान्तिपोर्णमासीद्रादश्येकाद्श्यमावास्याभ्राद्धदिनिषु गहे वर्ज्यम्‌ ततो सज्ञोपवीती 3 नमो {५ वस्वत बह्यन्भास्वते विष्णुतेजसे जगत्पमवेतरे शुचये सवित्रे कमदायिने इत्ये काञख।८ सूर्याय दद्यारिपि। अस्य क्तस्य वह्मयन्ञस्य परिपरण- तासेद्भ्यथं भक्ष दास्यमानं दक्षिणात्वेन दातुमहुस्सज्य इति संकल्प्य सक्रदाचम्यानेन बह्ययज्ाख्येन कर्मणा श्रीपरमेभ्वरः प्रीयतामेतीश्वराय कभं समप्यं पविच्र्र्यि विघ्नस्य श्ुविदेश क्षिपेत्‌ इति वह्ययन्ञप्रयोगः

अथ मध्यह्निसध्या अन यद्यव्याचाचय॒द्य मव्याह्नस्तन्या न्छा

तथाऽपि गद्यपरसिश्ट उक्तत्वात्‌ संध्याचय कतव्य द्विजनाऽऽत्मविदा सदा इति योगयाज्ञवत्क्योक्तेः एतत्सध्याच्नयं प्रोक्तं बाद्यण्य यदधिष्ठितम्‌ यस्य नास्त्यादरस्तच सर बाह्मण उच्यते डति च्छन्दोगपरिशिष्टाचावश्यं कार्यां तत्काला दिनाधमभागो मुख्यः यश्च पुर्वापराह्योः संधिस्तत्कालभवा देवता सध्या तामुपासी- तेति परिशिशोक्तेः। कमङखाकरस्तु पूर्वाह्णो वे देवानां मध्यदिनो मनु- व्याणामपराह्नः पितिणामितिश्चतां तेधाविमक्तं मध्याह मनुष्याणां भोजनोक्तेस्रेधाविमकूदिनद्धितीयभागे मध्याह्वसध्या कायंत्याह तत आसायं गोणकाट इत्यपि एव स्य्रतिसयहे- मध्याह्वस्नानादूरध्वं यः काटस्तभ्यवधानतः तच मध्याह्वसंध्या स्यादूध्वं गणः स्मरता बुधः इति अनव्यवधानतः शाखान्तरपरः अश्वलायनानां बह्ययज्ञोत्तरमेव मध्याह्संध्येति पव॑ प्रपञ्चितत्वात्‌ शाकलठकारिकायामपि- ऊर्यन्माध्याहिकीं सध्या बह्ययज्ञादनन्तरम्‌ संगवादृर्वमित्याहूनं चेदवागथापि बा \॥ इति

२३० मटे इत्युपाहञ्यम्बक विरचितः- [ मध्याह्ध्या ]

संध्यात्रयेऽप्युपस्थानमेतदृहुर्मनीषिणः मध्याह्न उदये वाऽपि विभ्राडादौच्छया जपत्‌ इति च्छन्दोगपरिशिष्ट उदये वाऽपीत्यभिधानाद्रुदृयानन्तरमस मध्याह्वसंध्पेति पारिजाते स्थितम्‌ दक्षः- अध्यधयामादासायं संध्या माध्याहिकःष्यते इति। परिशिष्टम्‌-अथ मध्यंदिनि आपः पुनन्त्विति मन्वाचमनम्‌ आपः पुनन्तु परथेवीं प्रथिवी पूता पुनातु माम्‌ पुनन्तु बह्मणस्पतिबंह्य पूता पुनातु माम्‌ यदुच्छिष्टममोज्यं यद्वा दुश्चरितं मम सवं पुनन्तु मामा- पोऽसतां प्रतिय स्वाेव्यथाऽऽकृष्णीयया हसवत्या वा घिः सक्र हवाऽ््यमस्िप्योध्ववाहुरन्युख उदुत्यं जातवेदस चितं देवानामिति सूक्ताभ्यामाभ्यां वा मन्वाभ्यां तच्चक्चुरिस्येकया वाऽऽदिव्यमुपस्थायः जपमासीनो यथष्टं कालं कर्यादित्येष संध्याविधि्यांख्यात इति मगवान्‌-सवितुर्मण्डलं पश्यञ्चुपति{हैवाकरम्‌ ऊध्वबाहूः पठेष्टक्तमुदुत्यं जातवेदसम्‌ तचक्षुरितिसकत हसः श्ुचिषादत्यापि चन्धिकायां पुराणे -ततो मध्याह्संध्यायामासीनः षाङ््‌मुखो जपेत्‌ इति तिष्टशद्रीक्षमाणोऽकमासीनः प्राङ्मुखो जपेत्‌ इति योगयाज्ञवल्कीयं दैकाल्पिकं तिष्ठञ्जपविधाने शाखान्तरपरम्‌ अगश्वलायनानामास्वीन इत्याचार्येणोरछेः प्राबल्यात्‌ अचर केचिज्पो- तरं दिगभिबादनादि उपक्षय्रहणान्तं प्रातवक्कुयादित्याहूः तन्न एवं सायमिति सा्यसध्यायामेवाऽध्चार्धण दिगमिवादनादिकरत्स्नातिरदेशरः कृतव्वान्मध्याहवं जपमासीनो यथेष्ट काट इया दित्येष संध्याविि व्याख्यात इत्युपसंहारात्‌ स्मृत्यन्तरेऽपि प्रातःसायसध्ययारेव दिग- भिवादनादेरुक्तस्वाच अध्यदानविषय आश्वलायनः- मध्याह्ने तु विशेषोऽयं प्रदृयाद्धंस इत्य चा आकृष्णेन द्वितीयार्घ्यं गायच्या तृतीयकम्‌ उपविष्टः समाचम्य तिषेदुमिमुखो रवेः व्यासस्तु-सक्रदव तु भध्याह क्षेपणीय द्विजातिभिः इत्याह कात्यायनः-पुष्पाण्यम्बुमिभ्राण्यध्व प्रक्षिप्योध्वेबाहुः सूयमुदीक्ष्येति अध्थदान कजुत्व पागक्तम्‌

[ मरध्याहसंध्याप्रयोगः आचारेन्दुः २३१

अथ प्रयोगः--द्विराचम्य प्राणानायम्य दशकालो संकीत्यं ममोपात्त- दुरितक्षयद्वारा भीपरमेश्वरप्रीत्य्थं मध्याह्वसंध्यामुपासिष्य इति संकल्प्य प्ववत्थनमानेनं करत्वाऽऽपः पुनन्तित्यस्य विष्णुक्राषिः आपो देवता अष्टिच्छन्द्‌ः मन्त्राचमने वि० आपः पुनन्तु पृथिवीं परथिवी पता पुनातु माम्‌ पुनन्तु बह्मणस्पतिबह्य पूता पुनातु माम्‌ यदुच्छष्टम- भोज्ये यद्वा दुश्चरितं मम स्वं पुनन्तु मामापोऽसतां प्रतिग्रहं स्वाहा इति मन्ाचमनं कुत्वाऽऽचम्य पूर्ववह्ितीयमाजनात्मपरिषे- कादयघमषेणाचमनानि कूला सुर्याभिमुखस्तिष्ठचेव हत्समाञओलिमुद्धत्य जल एवाऽऽक्रष्णेनेत्यस्य हिरण्यस्तूप भिः सविता देवता विष्टु- प्छन्दुः अध्थदाने वि०। आक्रृष्णेन० ऋ. भ्रीसूयायेदमध्यं समपयामा ति धिः सक्रद्राऽरप्यं दद्यात्‌ ततः परव॑वदात्मानं परिषिच्यो- पविरयाप उपस्पहयोत्थायोध्व॑वाहुसन्मुखः द्यश्ुपतिषठेत उदुत्यमिति चयोदशशचंस्य सूक्तस्य काण्वः प्रस्कण्व ऋषिः सुया देवता नाऽन्या गायञ्यः 1 अन्याश्चतस्रोजनुष्टुभः सूयोपस्थनि वि० उदुत्यं जातवेद्‌० रधम्‌ चवं देवानामिति पड कचस्य सक्तस्याऽऽङ्किरसः कुत्स पः सूयो देवता चिष्टष्छन्दः सूय।पस्थासे० चिच देवाना० यीः अथ वोदुत्यं काण्वः प्रस्कण्वः सूर्यो मायत्री चित्रं दवानामा- द्धिरसः कुत्सः सयस्िष्टप्‌ श्योपस्थाने ° उदुत्यं जा० ऋ. चिघं दे० क. अथवा तचचक्षुर्वसिष्ठः पुर उष्णिक्‌ सूर्योप० तचक्षु० क. इत्युपस्थायोपविश्य श्युचां देशे दमाम्भसोक्षिते दभाना- स्तीर्थत्यादिन्यासान्ते युवतीं युगादित्यमण्डलठमध्यस्थां श्वेतवर्णा श्वेता- म्बरानुटेपनघ्गाभरणां पश्चवक्स्वां प्रतिवक्त्यं विनां चन्द्रशेखरं चिद्यटखद्गखटवाङ्गडमर्वङवतुभरंजां वृषभासनारूढां रुद्ररवत्यां यजु- वैदमुदाहरन्ती भुवलोकाधिष्ठाचीं सावी नाम देवतां ध्यायामीति मन्वदेवतां ध्यात्वाऽऽवगद्योपविश्थेव यथेष्टकाटं गायन्नीं पित तरष- डङ्खः विधाय

यदक्षरपदभ्रष्टं मावाहीनं यद्भवेत्‌ तत्सर्वं क्षम्यतां देवि कश्यपप्रियवािनि इति संप्रार्थ्य सकृदाचम्यानेन मध्याह्संध्योपासनेन श्रीपरभेभ्वरः

प्रीयतामिति कर्भश्वरा[या]येत्‌ इत्याचारेन्दौ मध्याह्संध्याविधिः प्माद्ाद्स्या अकरण आश्वलायनानां प्रत्यवाय इति संध्या माष्ये

२२२ मादे इव्युपाह्ञयम्बकविरचितः- [ मध्याहुसंध्याप्रयोगः ]

तते गङ्घातिरिक्तवखपूतजलपृणपाचं दृक्षिणडइस्ते गृहीता गहसा- गच्छेत्‌ तदुक्तं मनोहरकरृताहके- यदि घ्लातो द्विजस्तीथाद्गृहौीतकमण्डलः अज्ञानादुहमागच्छेत्छानं तस्य वथा भवेत्‌ गर्गः-चिध्यं वाग्यतो वारि गप्तमाहूत्य शोधयेत्‌ होमो पहारो गाहंदव्यात्मपरिचारकान्‌ शास्यायनिः-ततः सुयभुपस्थाय सम्यगाचम्य स्वयम्‌ अभ्युक्षणं समादाय संयतात्मा गृहं वजेत्‌ सोपानत्कः सदभश्च पाचस्थं सदशोत्तरः सोपानत्क उपानदारूढः सदभो दरभपविचपाणिः सदकशोत्तरो दश्षायुक्तोत्तरीयवखावतः पाचस्थमभ्युक्षणार्थ जलमाहरेदित्यथः; स्वस्यासामथ्यं पारिजते- आस्मीयं प्रथमं प्रोक्तं विप्रहस्ताष्टितीयकम्‌ तुतीययुद्कस्थानाचतुथं मणिकास्स्मृतम्‌ नयदेः स्वयमाह प्रथमम्‌ अन्पन शुचिना बाह्मणेन तस्मादानीतं द्वितीयम्‌ गृहस्थितादेव कूपदेजटस्थानाट्रृहीते तृतीयं मणिकाडुपाततं चतुम्‌ बहुलजल माण्डं मणक इति नारसिहे- जलदवान्नमस्करत्य ततो गृहगतः शुचिः रिधिना पुरुषस॒क्तस्य तच विष्णं समचयेत्‌ इति तत्पकारं त॒ प्रागेव म॒ख्यकारं सषिस्तरमदशयम्‌ गहागमनोत्तरं यथाक्त्युपचारेदवं संपज्य व्ह्ययज्ञदक्षिणार्थं धूवसंकस्पितमन्नमतिथि- पजनकालटे तस्मा अन्यस्मे मिक्षवे वा दयादिति। अथ दिवा वि्हेताने प्रातःसंध्यादिकमाणि प्रमादादकरुतानि चद्वाचों प्रथमयामपर्यन्तं क्रमेण कतेव्यानि तदुक्तं परेशिष्ट-यदि दिवोदितानि क्मण्यक्रतानि याव- सपहरं यामिन्यास्तावत्करमेणेव सर्वाणि सोरं वजीयित्वा कु्यादाकृष्णीय- येवार्ध्यदानं कर्यारिति एतन्मते प्रतःस्रानादि यथाक्रमं सर्वमाहिकं कृत्वा सायंसध्यामुपास्य ततः सायंहोमादि कुय।त्‌ केचित्तु प्राप्तका- ठत्वादादौ सायंसंध्यामुपास्य ततः क्रमेणा तिकरान्तमाह्विकं करत्वा ततः सायहामारि दुर्यारिव्याह्ः माध्याह्वसंध्यायां गायच्येवार्ध्यदानमिति

ख. पूव सं"

[ भशवे कतैव्याकत॑ग्यनिर्णयः। ] आचारेन्दुः २९

पारिजाते तदाश्वलायनातिरिक्तपरम्‌ अकरष्णीययेवेत्याचार्यक्तिः प्राबल्यात्‌ उपस्थाने विशेषः स्मृतिसंयहे- . मध्याह्सध्या रघौ चेतखमादाक्कियते यदि, सोरस्थाने जपेत्सूक्तं सो्यधैश्वानरीयकम्‌ हविष्पान्तमजरं स्व्बिदिप्येकोनर्विशव्यचात्मकं सोर्यवैभ्वानरीपं सूक्त. मुपस्थाने जपेत्‌ अङ्गिराः- रातो प्रहरपयन्तं हिवाकर्माणि कारयेत्‌ अवगाष्टं सौरं बह्मयन्ञं वर्जयेत्‌ अवगाहस्नानस्य प्रतिप्रसवमाह व्यासः- प्रदोषे पश्चिमे यामे दिनवत्त्रानमाचरेत इति

बह्मयज्ञस्य प्रतिपरसवस्तु बह्ययस्ञप्रकरण उक्तः सौरजपरतु प्रति. शिद्ध एव प्रतिप्रसव विध्यभावात्‌ इत्याचारेन्दौ रात्रौ पूर्व॑या डिनिक- मणां कर्तव्याकर्तव्यानिणयः अथाऽऽङोचे नित्यल्लानादिकतंव्याकर्तव्यनि्णयः। स्मत्यथंसारे- सूतकादौो नितव्यञ्लानवरिदानापोश्नप्राणाहूव्यादयो मुजिनियमा अस्प. इयस्परश्शनघ्नानाप्कं चेति सव कर्तव्यमेषेति। अनर निव्यञ्चानं निवेधकवष- पवनाभावास्षंकत्पमार्जनायघमषंणाङ्तर्पणसहितं कार्यमित्याचारांकष छनं प्रतियहो होमः स्वाध्यायश्च निवर्तते सूतके म्रतके चेवास्पर्शनं मृतकेऽपेकम्‌ इति म॒गृक्तेः समन््रकश्नानस्य निषेध एवेति के विङ्ाहुः यहणनि. मित्तकक्लानभ्राद्धादावपि नाऽभ्लोचमिति शेखरे प्रयोगपारिजते संक्ना- न्तिनिमित्तकक्लानादावपि नाऽऽशो चभिव्युक्तम्‌ संध्यामाह मरहाजः- सूतके गतके कुयात्राणायामममस््रकम्‌ तथा माजनमन्त्रांश्च मनसोचा्यं माजयेत्‌ गायत्रीं सम्यगुच्चाय सुयांया्यं निवेदयेत्‌ माजनंतुनवा कार्यमुपस्थाने चेव हि॥ इति! विष्णुस्सृती-अष्यान्ता मानसी संध्या ज्ञेया प्रणववजिता इति आश्वलायनानां तु गायत्री जपप्राधान्यात्तैरष्यान्तं मनसा कूत्वा दश. संख्या गायचञ्यपि जप्या उक्तं मट्ोजीये-आश्वलायनस्मृतौ- आपञ्नश्चाश्युचिः काटे तिष्ठन्नपि जपेदहक्ष इति 9

२३४ मारे इत्युपाह्वञयम्बकविरवितः- [आशवे कत॑म्याकतैव्य- निणयः 1

आपन्नो नामाऽऽपद्रस्तस्तं प्रति अथिस्पृतावङ्खान्तरहानावपि अध्यं- स्याऽऽवहयकत्वमुक्तम्‌ जलाभावे महामार्गे बन्धने व्वश्चुचावपि। उभयोः संध्ययोः काले रजसा चा््यमुत्सृजेत्‌ इति अश्लचावाकशौच हइत्यथं इति मह्ोजीये विधानपारिजते- उच्चार्य वाचा गायनी दद्याद्ध्याञ्जलीनपि। अष्टार्विशश्तिक्रत्वोऽच गायनं मनसा जपेत इति वैर्दीनसिः--सूतके मृतके चेव रोगोत्पत्ती तथाऽध्वनि मानसीं जपेत्सरध्यां कुशवारिविवजिताम्‌ पराशशरः-देशमङ्घ भरवाक्षे व्याधिषु व्यसनेषु रक्छेदेव स्वदेहं पश्चाद्धर्मं समाचरेत्‌ इति अथ सूतकफिनां संध्यावन्डनप्रयोगः आचम्यामन्त्रके प्राणायामं विधाय देशकालौ संकीर्त्य ममोपात्तदुरितक्षयद्रारा भीपरमेभ्वरप्रीत्यर्थ प्रातःसंध्यामुपासिष्य इति संकल्प्य प्रणवरहितमा्जनमन्त्रान्मनसो चार्य मध्यज्ञातजनीरभ्यां कुशरहितजलेन प्रथममा्जनं करत्वा प्रणवरहितमानसो- चारणेनेव मन््राचमनं विधाय द्वितीयमाजनं प्ववत्करत्वा प्रणवरहितमान- सोच्चारणेनाघमषंणं विधायाऽऽचभ्योत्थाय गायचीमन्त्रेण सम्यगुच्चरितेन ्रीण्यर्ध्याणि द्वा मनसोखारितेनासावारित्य इतिमनम््रेणाम्भसाऽऽत्मानं परिपिच्योपविश्याप उपस्प्रश्योत्थायाष्टार्धिशतिदशान्यतरसख्यं मानसं गायच्ीजपं बिधायोपविश्याऽऽचम्य कमेश्वरार्पणं क्यात्‌ इति सूतकिर्नां संध्यावन्दृनप्रयोगः अयाऽऽपत्काटकर्तव्यसंध्यावन्दनविधिः। राष्रक्षोभे नपक्षोमे रोगार्ते क्षावस्ूतक्े संध्यावन्दनविस्छत्तिनं दोषाय कदाचन इति एतत्साङ्खानुष्टानविषयम्‌ जलाभावे महामार्गे बन्धने व्वश्चुवावपि उभयोः संध्ययोः काले रजसा चा्य॑मुस्पिपेत्‌ इति अथिस्प्रतावनुकल्पविधिस्मरणात्‌ 1 तदभावे सुर्य॑ध्यानमेवाऽऽह मारते व्यासः- तं तथेव महाराज दशिता रणमूर्धनि संष्यागतं सहघां्युमादित्यमुपत स्थिरे इति संनद्धाः संधिमागते संध्यागतम। उत्यापत्कालसंध्यावन्द- नविधिः।

[ आशौचे कतैव्याकर्तव्यनिणयः] आचरिन्दुः २२५

जातुकण्यः--पुतके तु समुत्पन्ने स्मातं कमं कर्थं भवेत्‌ पिण्डयज्ञं चरं टोममसगोवेण कारयेत्‌

®,

चरुः स्थालीपाकः भ्रवणाकमा दिश्वेति विज्ञानेश्वरः सर्वथा लोप- प्रसक्तो स्थालीपाको बाह्यणद्रारा कार्य; अन्यथाऽऽङोचान्ते संपूर्ण- भ्रवणाकमांद्किं षिप्रद्राराऽऽज्षीचेऽपि पल्न्या्तवेऽपि कार्यमिति धमांन्धिसारः 1 तत्र त्यागमाचरे प्नानोत्तरं स्वस्य करतंत्वम्‌ भीते कर्मणि तत्काटँ स्नातः शुद्धिमवाप्रुयादिति स्मरतेः त्यागातिरिक्ते त॒ भरते स्मरते चान्यस्यैव कतुंत्वमिति निर्णयसिन्धुः अपरार्कादिनिबन्धास्तु श्रौतं सर्वं स्वयं कार्यम्‌ स्मातं तु त्यागातिरिक्तेऽन्यस्येव कर्तत्वं त्यागमाचरे तु स्वस्येवेत्याहुः समारूटेप््रो द्िविधाशोचपति प्रत्यवरोहपर्वको होमो कायं इति केषांचिन्मतं तु पुनराधानमेव समारोपप्रत्यवरोहयोरा- दौ चेऽपवादाभावादुनन्यकन॑कलाच भवत्येव होम आशङ्ञोचेऽपीत्य- न्येषां मतं होमविधिबटेनैव प्रत्यवरोहसिद्धस्तेन समारोपोऽपि कतव्य इति रजोदोषपे सूतके य॒ते चागतिकप्रवासगमनागमनेऽपि दोष हति प्रायथित्तरल्नमालायाम्‌ अग्न्वज्ुगमने प्रायधित्तपूरव॑कपएनरुत्पत्ति- रन्यद्रारा मवतीति धर्मान्धिसारः शिवपूजायां नाऽऽरौ चम्‌

वरं प्राणपरित्यागः शिरसो वाऽपि कतनम त्वसंय॒ज्य मुश्ीत मगवन्ते थिलोचनम्‌ सुतक्रे मरणे चेव दोषः परिकीर्तितः

इति लेङ्गात्‌ विष्णपजा कार्येति आचारार्के पुरश्चरणादिजिपः सतो्रपाठोऽविच्छेदेन संकल्पितहरिवंशञादिभ्रवणादिश्च कतव्यः काल- नियमाभवे त॒ स्तोत्रहरिवंशादि हेयमेवेति सिन्धुः रत्नमालायाम्‌- सूतकात्ास्समारब्धमनेकाहं तु यद्‌वतम्‌ कायिकं तन्तु कुर्वीतिन तु दनाचेनं जपम्‌ सूतकाहे तु य्किचिहानाद्यन्तारितं भवेत्‌ सूतकानन्तरे त्वह्नि तत्कतेग्यमतन्दरितः इति संदर्तः-पश्चयक्षविधान तु इ्जुयान्मल्युजन्मनोः इति हरदत्तस्तु आश्वलायनानां सूतकेऽपि वैश्वदेवं मवति तानेतान्य- ज्ञानहरहः र्वातिति सर्वेषां नित्यत्वोक्तावपि तस्य द्वावनध्यायो यदा- त्माऽश्चवियहेश्ष इत्यनेनाऽऽशौ चादौ बह्मयज्ञस्येव विशेषतो निषेधादि-

२६६ मारे इन्युपाह्ञ्यम्बकविरचितः- [ ब्मकूर्चविधिः ]

त्याह एतदयुक्तमिति वृत्तिः, विष्णः -- नाऽऽशौचे कस्यवचिदन्नमश्रीया- दिति केषुचिदाश्ौविस्वामिकेपु द्रव्येषु वोषामावमाह मरीचिः- लवणे मधुमासे पुष्पमलफटेषु शाककाष्ठतणष्वप्सु दृधिस्िःपयःस तिलौषधाभमिने चैव पक्रापष्षे स्व्यं ग्रहः पुण्येषु चैव सर्वेषु नाऽऽशौच मृतसूतके इति पक्वं भक्ष्यजातमपकं तण्डुलादि स्वयमेव स्वाम्यनुज्ञातो गृह्णीयावि- व्यर्थः पक्रापक्रमनुज्ञातमन्न सचप्रव तमिति विज्ञानेश्वरः षडशीती- संसर्गाद्यस्य चाऽऽशीचं यस्यातिक्रान्तकारता तदीयस्य पदार्थस्य नाऽऽशोचं विद्यते क्रचित्‌ इति होखरेऽपि-अनुगमननिर्हाययाक्ञोचे तद्रव्याणां नाऽऽशोचं नित्यकम- लोपश्च नास्ति सूतकेऽस्पुश्यत्वं नास्ति तदाह कूमः- सूतके तु सपिण्डानां संस्पशों नेष दुष्यति इति अपं स्परमिषेधाभावः क्म॑कालातिरिक्तकाल इति धममान्धिस्तारः। आश्ोचमुक्तिस्रानं संगवे कार्यमिति षडशीतिदिवृतौ प्रातरेवेति धर्माभ्पिसारः पकादङ्ाहप्रातःसध्या व्वाशोचवदेव तकाटस्य वृशरात्रान्तःपातात्‌ तदुभ्व तु शुद्धिदशावदश्युचित्वामावात्‌ नच मुख्य काटवदेव गोणकालेऽपि तत्करणमिति युक्तयुक्तदेतोः आशौ- चापगमे पश्चगव्यप्राक्नमुक्तं विधानमालायाम्‌- बह्यशुद्धो गृहारम्भे सूतके मतके तथा यज्ञारभ्मे धनप्राप्तो प्रायधित्ते विशेषतः रोगमुक्तो संपके क्षुद्रपापापनुत्तिषु विदध्याद्रह्यकूचं मासि मास्यथ वा द्विजः इति हदं संध्यां षिनाऽन्यकमस्वनधिकारात्मातःसंभ्योत्तरं कर्तव्यमिति रत्नमालायाम्‌ अन्ये त्वस्य द्धिसंपादकत्वास्संध्योपसनाव्वंमेव पश्च गव्याशन मित्याहुः शिष्टाचारानुरोधादिद्मेव युक्तम्‌ अय बह्यकूच॑रिधिः बोधायनसूत्रे- ब्यक चं प्रवक्ष्यामि कायशोधनमुत्तमम्‌ श्य ्राणां भाजने भुक्तवा वेदानां विक्रये तथा होमातिकमकले पर्वहीनमसंस्करतम्‌ एतेषां सेव शध्यर्थं पञ्चगव्यं परशस्यते

[ ब्रह्मकूचविधिः | आचारेन्दुः २३७

पराक्रः-गोमृच्रं ताप्रवणांयाः श्वेतायाश्चैव गोमयम्‌ पयः काश्चनव्णाया नीटलटायाश्च तथा दधि धूतं कृष्णव्णायाः सर्वं कापिलिमेव वा अलामे सर्ववणानां पञ्चगव्यष्वयं विधिः गोमूत्रे माषका म्य(अ)्टं गोमयस्य त॒ षोडश क्षीरस्य द्वादश प्रोक्ता दध्नस्तु दृश कीर्तिताः) गोमृत्रवद्‌ घृतस्येष्टास्तदृर्धं तु कुशोदकम्‌ गायञ्याऽऽदाय गोमूत्रं गन्धद्वारेति गोमयम्‌ आप्यायस्वेति पथो दधिक्राष्णेति वै दयि तेजोऽसि श्ुक्रमित्याज्यं देवस्य त्वा कुशोदकम्‌ पश्चगव्यमचा पृतं होमयेद्यिसंमिधी इति

कपिलास्वरूपं हेमादो- सुवर्णक पिला पवां द्वितीया गीरपिङ्ला तुतीया चैव रक्ताक्षी चतुर्थी गुडपिङ्गला पश्चमी बहुवर्णा स्यात्षष्टौ श्वत पिङ्कला सप्तमीं श्वेत पिङ्खगक्षी अष्टमी कृष्णपिङ्गला नवमी पाटला ज्ञेया दृमी पुच्छपाटला

स्य्॒यन्तरे--एकव्णा तु कपटित्यपि कप्लिलक्षणमुक्तम्‌ कास्य

पाचस्थितविलीनघतसमानवणां कपिदेत्यपि कुजचित्‌

अथ प्रयोगरत्नानुसारी प्रयोगः आचम्य प्राणानायम्य देश्ष- कालौ संकीत्यै ममाऽऽशो चजन्याश्चुचित्वसकलदोषनिवृत्तिपूर्वकशरीर्यु- द्धिद्रारा संध्यादिनित्यकमाद्यपिकारार्थ बह्यकूचहोमपूवंकपश्चगव्य प्राशनं करिष्य इति संकल्प्य स्थण्डिलकरणादिविटनामाथिप्रतिष्टापनध्यानान्ते क्रियमाणे बह्यकुर्चषहोमकमणि देवतापरियहार्थमित्यारि चक्षुषी आज्ये नेत्यन्तेऽत प्रधानं प्रथिर्वीं विष्णं ब्र बह्माणमग्निं सोम सवितारं पर- मात्मानं प्रजापतिमग्निं स्विष्टकृ तमेता दृश देवताः पञ्च गव्याहुत्थाऽऽग्येन स्विष्टकृतमित्यादीध्मस्थापनान्ते तृणेन सह ॒ताभ्रपाचं पटाश्पणंपुदं वा पश्चगब्यार्थमासादयाऽऽज्ये दृमायद्यप्क्षेपान्तेऽपरेणा्यि दषु पञ्च- गव्यार्थमासादितं पां निधाय तस्मिन्पवित्रे निधाय तत्सवितुरित्यस्य गाथिनो विश्वामित्रः सविता गायनी गोमूच्रग्रहणे विनियोगः तत्सवि० ऋ. इति ताम्राया गोमूत्रं माषाष्टकपरिमितमादाय गन्धहारा-

२३८ मारे इव्युपाहुरयम्बकविरदितः- [ नहमकूचविधिः |]

मित्यस्याऽऽनन्दः भीरतुष्टुप्‌। गोमयय्र ०। गन्धद्वारां ° क.१-इति श्वेता याः; षोडशमाषमितं गोमयमादाय, आप्यायस्वेत्यस्य राहूगणो गातमः सोमो गायत्री पयोग्रहणे बि०। आप्यायस्व ऋ. १इ ति काश्चनव- णाया द्वादक्षमाषमितं पय आवाय दधिक्राव्ण इत्यस्य वामदेवो दधि- क्रावाऽनुष्टप्‌। धिग्रह०। दधिक्राव्णो ०ऋ.१इति नीलाया द्ञमाष- मितं दध्यादाय शुक्रमसीत्यस्य प्रजापतिराज्यं यज्ञः। घूतय०। शुक्र मसि ज्योतिरसि तेजोऽसीतिमन्येण कृष्णाया माषा्टकमितं घतमादाय हवस्य वेत्यस्य प्रजापतिरूदकं यजुः ऊशोदक्रग्रहणे ०। दैवस्य ता० पष्णो हस्ताभ्यां प्रतिगह्नामीति माषवनुष्टयमितं सप्तभिः कुशैः स्रावितम दकं गृह्णीयात्‌ देवस्य त्वे तिमन््रेऽभिपिश्चामी ति वाक्यशेषं काचदाहुः। ततः प्रणवेन हस्तेनाऽऽलोजङ्य प्रणवेनैव य्ञियकाष्टेन निमेन्थ्य तत्पवि- रमाज्यपाये स्थापयित्वा पश्चगन्यपाचमाज्योत्तरतो निधाय पश्चगव्य- सहिताज्यपर्यथिकरणादिबर्हिष्याञ्यादिसाद्नानस्तरं तदुत्तरतो बर्हिषि पश्चगव्यपा्ासादनम्‌ आज्योत्पवनानन्तरं पश्चगव्यस्याप्युत्पवनमिति कचित्‌ सुवसंमाग।दिचक्षुष्यन्ते सप्त द्भषु सहाया सुवं निधाय तेन जिभि्मध्यमपलाशपर्णे्वा पञ्चगव्यहोम्‌ कुर्यात्‌। तत्र मन्त्राः इरा- वतीत्यस्य वसिष्ठो रु्रलिष्टप्‌ पश्चगव्यहोमे षि०। ॐॐ इरावती मयूखः स्वाहा प्रथिव्या इदं मम इदं विष्णुरि्यस्य काण्वो मेधातिधिविष्युगांयन्नी पञ्चगभ्यहोमे० इदं पिष्णु० सुरे स्वाहा रिष्णव इदं २॥ मा नस्तोकेत्यस्य कुत्सो रुद्रो जगती पश्चगव्य- होमे० मा नस्तोके महे स्वाहा रुद्रायेदं ०॥ बह्यजन्ञानमि- त्यस्य नकुटों बह्मा चिषटुप्‌ पञ्चगव्यहो ° बह्यजज्ञानं विवः स्वाहा बह्मण इदं० अय्रये स्वाहा अग्नय इदं ५॥ सोमाय स्वाहा सोमाये्दृ० तत्छ वितुरित्यस्य गाधिनो विश्वा- मित्रः सविता गायनी पश्चगष्यहो ° तत्सवितु° यास्स्वाहा सवित्र इद्‌ प्रणवस्य परबह्मपरमात्मा चिष्टप्‌ पञ्चगव्यहो ° स्वाहा परमात्मन इदं < व्याहूतीनां परमेष्ठी प्रजापति प्रजापतिबृहती पश्चगव्यहो० मूभंवः स्वः स्वाहा प्रजापतय इद्‌ ° ॥९॥ अग्नये स्विष्टकृते स्वाहा अग्नये स्विषटक्रुत इदं १० इति दशाऽऽहृतीहुत्वा ततोऽव शिष्टं पञ्चगव्यं सर्वं प्रणवेनाभिमच्छयाऽऽ-

- सनाद्राहिरुपविःं

[ यज्ञोपवीत निष्पत्तिप्रका- आचारेन्दुः २२१ रस्तद्धारण च|

उॐॐ यच्वगस्थिगततं पापं देहे तिष्ठति मामके प्रानं पञ्चगव्यस्य -इहत्व थि रिविन्धनम्‌

इाते हस्तेन सर्वं प।त्वा हस्तमुखं प्रक्षाल्याऽऽचम्य स्वासन उप- विर्याऽऽज्येन स्विषटकरदादिहोमशे समाप्याऽऽचम्यानेन बह्यकू चहोमपू- वंकपश्चगभ्यप्रानास्येन कर्मणा तेन श्री परमेश्वरः प्रीयतामर अस्मिन्टोम इध्माधानादिस्थालीपाकेतिक्षत॑व्यतां केचिन्चेच्छन्ति इति बह्यक्‌च- विधिः अयं होमादिविश्शिषछे बह्यकचविधिः स्वस्येव पश्चगव्यप्राशने भवति नान्यस्य अथापरा होमरहितो बह्यकुचविधिरुक्त आभ- यपुराणे-

गायञ्या गृह्य गोमूचं गन्धद्वारेति गोमयम्‌

आप्यायस्वेति क्षीरं दधिक्राष्णेति वे दधि

तेजोऽसीति तथा चाऽऽज्यं देवस्य त्वा कुश्लोद्‌कम्‌

जह्मकरू चा भवत्येवमापो हि त्य चं जपेत्‌

अघमषेणसूक्छेन संयाज्यं प्रणवेन वा।

पीत्वा सर्वाघनि््ुक्तो विष्णुटोकमुपेति सः इति आज्ञोचापगमे यज्ञोपवीतधारणमुक्तं पराशरण--

सूतकान्त उरपांक्रत्य गते मास्रचतुष्टये !

नवयज्ञोपवीतं तु धृत्वा जीण विसजयेत्‌ इति #

तच्च यज्ञोपवीत निष्पत्तिप्रकारं तद्धार्णप्रकार वदामः बोधायनः- अथातो यज्ञोपकीतक्किषां व्याख्यास्यामो ब्राह्मणेन ततव्कन्यया वा कृत > सूचसानीय भूरिति प्रथमां षण्णवति मिनोति भुव इति द्वेतीयां खुव- रिति तुतीयां मीत्वा पलाश्चपते संस्थाप्याऽऽपो हि ति तिसृभिहिर- वर्णाः शुचयः पावका हति चतस्रभिः पवमानः इवजन इत्यनुवाकेन साविञयाऽभिपिच्य वामहस्ते कत्वा चिः संताञ्य भूरि चेत्येतेखिभि वलितं करत्वा मूर्थवः स्वश्चन्द्रमसेत्येतेन यर्थ कृत्वाकारमा्र नागा न्सोम पितन्प्रजापति वायं दूयं विश्वान्देवान्नवतन्तुषु क्रमेण वेन्यस्य संपजयेहेवस्य त्वेत्युपवीतमादायोद्य तमसस्परीत्यादित्याय दृशयेत्वा

यज्ञोपवीतं परमं पिं प्रजापतेयत्सहजं पुरस्तात्‌ आयुष्यमथ्यं प्रतिमश्च शुभ्रं यज्ञोपवीतं बलमस्तु तजः

# ख. पुस्तके समसे-केचिजननार। च्यावाशाचयोरन्तेऽपि तच्यागमाहूरिति ध. घि.

नजो जा भके

५००

[कै

ख. (क्राग्गोभ्य बवे क: छन्दागररिशिष्ट। पाकमगः »,क. गान्यम

२४० माटे इत्युपाह्ञयम्यक विरचितः [यज्ञोपवीतनिष्पत्िभरका. रस्तद्धारण |

इति धारयेदित्याह मगवथान्बीधायन इति बोधायनीयस्मातैसुत्रं च-अथातो यज्ञोपवीतविधि व्याख्यास्या- मश्छिन्ने विनाशे वा हस्तपादं प्रक्षाल्याऽऽचम्य बाह्यणकन्ययावा ब्राह्यणदिधकवया वा स्नातया शुद्धया फताचमनया निर्मितं सूत्रं गृहीत्वा प्राचीं वोदीचीं वा दिशमुपनिप्कम्य चतुरङ्गटमाच्रं षण्णवतिसुतं परिमण्डटं चेवं द्वितीयमेव त॒तीयमद्धिः परक्षाल्याऽऽपो हि छठा मयोभुव इति तिसृभिरहिरण्यवर्णाः शुचयः पावका इति चतसुभिः पवमानः सुव- जन इत्येतेनानुवाकेन माजयित्वा देवागारे गवां गोष्टे नदीतीरे शुचो देशे यत्र बैल्व खादिरीमोहुम्बरीं पेष्पलीमाश्वत्थीं वैणवीं वा यज्लिय- वृक्षशाखामवलम्ब्य सजीवायां बधघ्ाति पितृभ्यो नम इति प्रथमं सव्ये संपन्ने हस्ते गहीत्वा प्रतिष्ठापयति भूः प्रतिष्ठापयामि भुव० प्रति० सुवः प्रति० भूर्भुवः सुवः प्रण्मीति प्रतिष्ठाप्य भूरि पभिवीं चेति दूक्षिणावर्तिमभिमन््रयते सुवो वायुमिति मध्यमावर्तिं सुवरादित्यं रविं चेत्युत्तरावति जयाणां बह्येश्वरविष्णूनां प्रणामं कुता तन्तुचिगुणितं सवं दिष्णुना चिगुणीकरतम्‌ चतुर्वेदस्य चत्वारे चिवेदुस्य चकं भवेत्‌ द्रे स्यातां द्विषेदस्य एकमेवेकवेदिनिः हति यज्ञोपवीतविपिन्यांख्यातः इति पष्टोऽध्यायः प्रक।रन्तरं स्य॒त्यथसार- शचौ देशे शुषिः सूत्रं संहताङ्गलिमूलके अवेष्टय षण्णवत्या तं चिगुणीक्कत्य यत्नतः अष्लिङ्खकेखिभिः सम्यक्प्रक्षाल्योध्ववृतं कृतम्‌ पुनस्तज्जिगुणीकृत्य नवसूचमधोवे तम्‌ अप्रदृक्षिणमावत्तं सावित्र्या चिगुणीकरतम्‌ अधःप्रदक्षिणावृत्त समं स्यान्नवसूत्रकम्‌ चिरावे्य दृढं कृत्वा रिबह्येश्वरार्यसेत्‌ नमेदिति क्रचित्पाठः। सञं सलोमकं चेत्स्यात्ततः कृत्वा विलोमकम्‌ एवं कृत्वो पवीतं स्यात्तस्येका(को) यन्थिरेष्यते गरन्थेश्च नवसूच्राणां वक्ष्यन्ते देवताः क्रमात्‌ ऽ्कारोऽचिस्तथा नागाः सोमपितुप्रजापतीन्‌ वायुः सूयंश्च शर्वश्च इत्येता नव तन्तुषु

[ यज्ञोपवीतनिष्पत्तिप्रकार- आचारेन्दुः २४१ स्तद्धारणं |

न्यसेदिति शेषः

रुदरेण दीयते यन्थिः साविञ्या चाभिमन्त्रितम्‌

साविञ्या दृशकरत्बोऽद्धिमंग्नितामिस्तदुक्षयेत्‌

यज्ञोपवीतं परममितिमन्तन्ेण धारयेत्‌

बहूनां धारणे तत्र प्रत्येकं मन्त्र इष्यते इति उव्वक्तप्रकारमाह संग्हकारः-

करेण दक्षिणेनो्वः गतेन भिगुणीकरुतम्‌

वलितं बाह्यणैः सूत्रं शाख ऊरध्ववृतं स्पृतम्‌ इति ऊध्वं गतेनोध्वस्थितेन दृक्षिणकरेण चिगुणीङरतं सदययद्रटितं तदुर्व-

चु तमित्यथः देवलः-

विधवारचितं सूच्रमनध्यायक्रुतं यत्‌

धिच्छिन्नं चाप्यधायातं भरस्तव निर्मितमुत्सृजेत्‌ अपोयातमित्यत्र कटेरिति शेषः कात्यायनः-

परठदेरो नाभ्बां धृतं यद्िन्दते करिम्‌

तद्धायमुपकीतं स्वान्नातिलम्बं चोच्छ्ितम्‌ नापिलम्बमित्यनेन करितोऽधथिकं निषिध्यते नोच्च्रितमित्यनेन

करितो न्यूनम्‌ स्म्रतितरेऽपि---

कटेस्ततमाणं स्यादीर्धं तु सुस्थितं तथा।

आयुहरत्यतिह्वस्वमतिदीषं तपोहरम्‌

सिद्धार्थफलमानेन स्थूलं स्यादुपवीतकम्‌

यशोहरमतिस्थूठमतिसुक्ष्मं धनापहम्‌ इति पराशरः-रन्धादिनाभिपर्यन्तं बह्यसच्ं पविच्रकम्‌

न्यूने रोगप्रयृत्तिः स्यादृधिके धर्मनाशनम्‌ इति वसिष्ठः-नामेरूष्वमनायुष्यमधो नाभेस्तपःक्षयः

तस्मान्नाभिसमं कुर्यादुपवीतं षिचक्षणः इति

दैवलः-स्तनादृर््वमधो नामेनं कतेव्यं कथंचन इति

तचोपवीतं वणमेदेनाऽऽह मनुः-

१ख, .सन्रपर। `

२४२ मारे इत्युपाहञ्यम्बकषिरवचितः- [ यज्ञोपवीतनिष्पत्तिप्र-

क।]रस्तद्धारण ष] क्षमेयं राजन्यस्येति पेठीनसिः उक्तालामे देवटः- कापसिक्षोमगोवालश्णवल्कतुणा दिकम्‌ यथासंभवतो धार्यमुपवीतं द्विजातिभिः इति धारणसख्यामाह मृगुः- ` उपवीतं बटोरेकं द्वे तथेतरयोः स्रुते एकमेव यतीनां स्यादिति शाखस्य निश्चयः इतरयोगरंहस्थवानप्रस्थयोः। गृहस्थस्य नित्योपवी विषयमेतत्‌ बहूनि वाऽऽयुष्कामस्येति गहस्थं प्रति देवलोक्तेः [ # बहुत्वावधिमाह करयपः-बीणि चत्वारि पश्चाष्ट गहिणः स्यदंशापि वा। अचर चिप्रमृति- वुशपर्यन्तमधिकधारणे फलभूमा कल्पः (हप्यः)] सकवेथा यज्ञोपवीत।टामे माधवीय कष्यशचङ्गः-अपि वा वाससी यक्ञोपवीतार्थं कुयात्तद्‌ मावे धिवृता सुतरेणेति वश्चप्रतिनिधित्वेन यज्ञोपवीतधारणं सन्यादिलक्षणं पुवमुक्तम्‌ पराशरः- पतितं जरितं वाऽपि बह्यसूञ्ं यदा भवेत्‌ नूतन धारयेद्धिपरः स्नात्वा सकल्पपूवकम्‌ यज्ञापवीतमेकेकं प्रतिमन्त्रेण धारयेत्‌ अ।चम्य प्रतिसंकल्पं धारयेन्मनुरबवीत्‌ एकमन्त्रेकसंकल्पे धुत्वा यज्ञोपवीतकम्‌ एकर्रिमस्ुरिते सर्वं जरितं नाच संशयः इति जीणंप्रतिपत्तिमाह मनुः- मेखलामजिनं दण्डमुपवीतं कमण्डलुम्‌ अप्छु प्रास्य विनष्टानि गृह्णीतान्यानि मन्तः कालनिणयचन्दिकायां व्यासः- उपवीत नवं वख काटेसूतं मेखलाम्‌ धारयेदृजिनं दण्ड पुराणान्यप्सु निक्षिपेत्‌ पुराणान्यप्छु वा क्षिपेदिति पाराश्रस्मरतावुक्तेवांशब्द्‌ ब्राह्मणाय दद्यादिति भावः वसखरादिविषये गौतमस्तु जीणान्युपानच्छजवासःकू- चानि कूर्च बस्यादि शेषं प्रसिद्धम्‌ जीणान्युपभुक्तान्युपानदादीनि

1 ्कण्कयाकवकवतकककव ्ोररमणणणििि णाकर गिण पौष

[1

जा

क, फकल्प्य धाः ख. ध्ये गोत क, वृदयादि

| यज्ञोपदीतनिष्यत्िप्रकार- आचारेन्वुः २४९ स्तद्धारणं |

परिचरते शूद्राय देयानीति हरदत्तो व्याचख्यौ पारिजाते-एवं स्वधृतं यज्ञोपवीतं जीर्णं भवति चेन्नवीनं धृत्वा जीर्ण सरेदन्पितटाकान्यत- मोदके समुद्र गच्छ स्वाहेति मन्धेण प्रणवेन ग्याहूतित्रयेण वा विसजेदिति छन्दो गपारिरिष्टे-

सदोपवीतिना माव्यं सदा बद्धशिखेन

विशिखो व्युपर्वातश्च यत्करोति तक्करतम्‌

अच पूरन सद्ाशब्दवक्ञाप्पुरुषार्थतोत्तरार्धन रिपर्ययनिन्दाद्रारेण सरशिखसोपवी ताभ्यां कतव्य क्मतिकीतेनाकमाथता एवं कमेकाले शिखाबन्धोपवीतामवे कममाङ्लोपनिमित्तं पुरुषार्थलटोपनिमित्तं चेति प्रायशित्तद्रयं भवति दश्पू्णंमासयोरिवानृतवदने कर्मणो बहिस्तु पुरुषाथलोपनिमित्तमेकमेवेति प्रयोगरत्ने प्रायश्चितं तु पारिजते- यज्ञोपवी तरहितः क्षणमाच्रं तिष्ठति चेत्स तु यज्ञोपवीतं पृत्वा शतवारं गायत्रीं जपेत्‌ तथेव-स्कन्धावरोहिते यज्ञसूत्रे भिः प्राणसंयमः षट कूपरं गते तस्मिन्द्रिपद्‌क म'णेबन्धके वामहस्तव्य्तःते त॒ तच्यक्त्वा धारयेन्नवम्‌ 1 तस्माद्ज्ञोपवीतस्य चलनं कदाचन अप्रमत्तेर्दिजेः स्कन्धे सदा धार्यं प्रयत्नतः

भृगुः-देहस्थमेव तत्क्षाल्यमुत्तार्य कदाचन इति

शाखाविकशेषेणोत्तारणनिषेधापवादमाह देवलः- तैत्तिरीयाः कठाः फण्वाश्चरका वाजसनेयिनः कण्ठादुतता्यं स्रं तु यरे क्षालनं द्विजाः _ बद्रवु चाः सामगाश्चैव ये चान्ये याजुषाः स्मरताः कण्ठादुत्तायं सूत्रं तु पुनरहन्ति संस्कियाम्‌ अभ्यङ्क चोद धिश्चाने मातापित्रोः क्षयेऽहनि

4

कण्ठादुत्ता्य सूतं तु कुर्वे क्षालनं द्विजाः इति

अथवंणानां तुत्तारणं कृताकृतमथात्‌ संस्कियां मन्त्रेणोपवीतान्तरधा- रणम्‌। अभ्यङ्ग इ्येतद्राक्यचो दितेष्वेवेषा व्यवस्था ्ञेयेति संस्काररतनमां- लायाम्‌ अथ तृष्णीं निर्मितस्य यज्ञोपवीतस्य पूर्वोक्तबोधायनप्रकारेण मन्ववत्सस्कार उच्यते-घ्नात्वा वाससी परिधाय मस्मादिपुण्डं धृत्वाऽऽ-

२४४ मारे इत्युपाह्वञयम्बक धिरवितः- [यज्ञोपवीतथारणप्रथोगः]

चम्य प्राणानायम्य देशकालौ संकीर्त्य पुरुषार्थं श्रीतस्मार्तकर्मानुष्टान- सिद्ध्यर्थं यज्ञोपवीतधारणं करिष्ये तत्राऽऽदौ तुष्णींनिरमतयज्ञोप- वीतस्य मन्ववस्संस्कारं करिष्य इति संकल्प्य प्रक्षाटितानि यज्ञोपवीतानि वामहस्ते करत्वा दृक्षिणेनाभिमन्वयते भूः सुवः सुवः ततः पटाक्पवे संस्थाप्य याज्ञपेभ॑न्नेरमिषिश्चेत्‌ आपो हि षा मयो- मुव इति तिसूृभिर्हिरण्यवणांः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेन सावित्या चाभिपिच्य वामहस्ते कृत्वा धिः संताज्याभिमन्वयेत्‌। भूरध पृधिर्वीं मां च।जी>श्च लोकान्सं- वत्सरं प्रजापतिस्त्वा सादयतु तया देवतयाऽङ्गिरस्वदधुवा सीद्‌ ॥१॥ 2ॐ‡ भ्रवो वायुं चान्तरिक्ष चमां जी रश्च ०। सुवरा दित्यं ०। भृथवः स्वश्च ०। कारं प्रथमतन्तो न्यसामिं अभ द्ित।यतण० रनागांस्तुती- यत० सोमं चतुथत० पितृन्पञ्चमत० प्रजापतिं पष्ठत० वायुं सप्त- मत० सूयंमष्टमत० विश्वान्देवान्नवमत० दयोयज्ञोपवीतयोः संस्कारे कारं प्रथमतन्त्योन्यस्तामीत्यादयूहः दष्नां संस्कारे अकारं प्रथम- तन्तुषु न्यसामीत्यादि ततो यज्ञोपवीतानि भूमी निधाय गन्धादिभिः संप्ज्य देवस्य त्वा सवितुः प्रस्वेऽश्वनोबाहुभ्यां प्ष्णो हस्ताभ्या- मादद्‌ इत्यादाय, उद्वयं तमससपारे० क, इत्यादित्याय दशेयित्वा यज्ञोपवीतमिति मन्त्रस्य परबह्यपरमात्मा चेष्टुप्‌ यज्ञोपवीतधारणे वि०। यज्ञापवीतं पर०तेज इति मन्तरेण प्रथमं दक्षिणं बाहुमुद्धत्य पश्चात्कण्ठे धारयेत्‌ प्रत्युपर्व।तं मन्वावर्तिराचमनं

अथ संस्कारकोस्तभधृतच्छन्दोगपरिशिष्टानुसरेण प्रयोगः--संक- ल्पान्तं पृवेवत्कृत्वा यज्ञोपवीतमापो हि 8ेति तिसभिः प्रक्षाल्य अ्कारा- दिदेवता अष्टतन्तुषु मवमे शर्वं ग्रन्थो रुद्रं विन्यस्य साविड्याऽभिमन्छय साविञ्या दशवारं मन्विताभिरद्धिः प्रोक्ष्य हरये नमः ञन्बह्यणे नमः। इभ्वराय नमः। इति चरीन्मन्वान्विन्यस्य यज्ञोपवी तामितिमन्त्रेण धार- येत्‌ अथापरः प्रकारः स्मृत्यणवै-तूष्णीभेवोधष्वैव॒तत्वा दिटक्षणविष्िष्टं यज्ञोपवीतं निमाय सावियाऽऽपो हि छादि मिमन्वेवाऽ{मेमन्विताभिर- द्धि दशवारं साविञ्येवाभ्युक्ष्य यज्ञोप्तमितिमन्घेण व्याहूतिभिवां धार- येदिति कोषीतकिश्ाखायां तु यज्ञोपवीतेनोपव्ययामि दौघांयुत्वाय सु्रजास्त्वाय सुवीर्याय सर्वेषां वेदानामाधिपत्याय यशसे बह्यवर्चसायेति यज्ञोपव्री तधारणमन्त्र उक्तः प्रयोगदिन्तामणो तु-स्वगृह्ये यज्ञोपवी-

{ चण्डाखादीनां खक्षणम्‌ ] आचारेन्दुः २४५

तस्य तन्मन्वस्य चानाम्नानाच्छारूःखायनसुञे यज्ञोपवीतमसि यन्ञस्य त्वोपकीतेनोपनष्यामीति यज्ञोपवीतं कृत्वेतीतिकरणविनियुक्ूमन्चाश्ना- नात्तेनैव मन्न्ेणोपवीतं धारयेद्रेदेस्या दित्युक्तम्‌ अथ यज्ञोपवीतत्यागे निमित्तान्तराणि- | रक्तश्टेष्मसुरामांसविणमूवाक्तं प्रमादतः उपवीतं तदुत्सृज्य दध्यादन्यद्‌ द्विजः सदा भलमूतरं त्यजेद्िप्रो विस्मुत्येबोपदीतधरक्‌ उपवीतं तदुत्सृज्य दध्यादन्यन्नवं तदा इति उपवीतधुगिति यज्ञोपवीती सच्धित्यथः पारिजात अश्वलायना- व्ायः- चितिकाष्ठं चिते धूमं चण्डालं रजस्वलाम्‌ शवं सुतिकां स्पष्टा सचेटो जलमाविशेत्‌ त्यजेद्रस्रं सूत पीत्वा गव्यं घूतंचवा। पुण्याहवाचनं कृत्वा स्पृष्रताञ्श्ुद्धिमाघ्ुयात्‌ सूत्रं यज्ञसू्रमिति तत्रैव चण्डाललक्षणमादङ्धिराः- यस्तु प्रवाजताजाता बाह्यण्यां यश्च शुद्रजः ताघमौ विद्धि चणण्डाठो सगो्रा्ययश्च जायते

अस्य वर्तिः कमलाक्र- चण्डाठश्वपचानां तु निभ्ामः स्यास्तिभयः वासांसि मतचेलानि भिन्नभाण्डे भोजनम्‌ अबान्धवं शवं चेव निरहैरयुरेति स्थितिः वध्यांश्च हन्युः सततं यथाङ्ाघ्नं नपाज्ञया वध्यवासांसि गह्नीयुः दास्याश्चराऽऽमरणानि इति चवण्डालोत्पन्ना जातिषिविके- चण्डालः पुल्करससीसङ्का च्छरपाके जनरेत्सुतम्‌ स्थानान्तरं नगरात्कतुमहत्यशेषतः गो गदं मश्ुनां कुयाद्रामािर्हरणं बहिः सा जीविकाऽस्य विदिता सर्वटोकेऽतिविश्वुता पुल्कसी कोट्िणी चाण्डालः प्रसिद्धः तदुभयजः श्वपाकः यृतानां गवादीनां बहिर्िर्हरणं र्यात्‌ सा जीविका इति श्वपाकः लोर माहार

२४६ मारे इस्युपाह्ञ्यम्बक विरचितः [चण्डाटादीनां रक्षणम्‌ )

निषादवनिता सते चाण्डालाडोम्बसं्ितम्‌ असावन्त्यावसायीति इमक्ाननिलये वसेत्‌ तच्र रक्षां प्रकुर्वीत प्रेतानां वस्रजौवनः। सतीनां सेवडं गह्न्काष्ठविक्रयक्रख सः तस्येयं जीविका परोक्ता टोकेऽन्त्यावासिनः सदा हति अन्ता( न्त्या! )वसायी लोके डोम्ब। आन्धस्य वनितासङ्घाचाण्डालां जनयेत्सुतम्‌ पुवसज्ञं हाडीति लोके सवच विश्रुतः अश्वोष्टगद्‌भानां मृतानां काठटयोगतः कुर्वल्िहंरणं सोऽपि मांसमक्षणजी वनः आन्धस्य वनिता पापपरि(धि!?)कञखी चाण्डालः प्रसिद्धः तषु- मयजः पुवः टोके हाड मेदजायुवतीसङ्काचाण्डालो जनयेत्सुतम्‌ समाङ्कः श्वपचो लाकेऽस्प्रश्यः साहसकारकः यस्यान्नमेव तस्येव श्वपचस्तेन चोच्यते जीविका तस्य निर्पि्टा साद्रगोचमरज्जुभिः॥ मनुः-मनुष्यमारणं चोय परदाराभिमरोनम्‌ अभ्चिदाहादिकरणं साहसं स्याचतुविधम्‌ यत्राऽऽचौरपरिभ्रंशाजायते वर्णसंकरः रा्टीयेः सह तद्वार क्षिप्रमेव प्रणश्यति मेदयुवतिः कोषिणी चाण्डाटः प्रसिद्धः तदुभयजः श्वपचः! मांग इति चाण्डाटश्वपचस्रीणां काचलोहवि भूषणम्‌ नागवङ्कककांस्यानां दुखमस्यापि धातुनः वसनं चोर्णपडानां तेषां राचौ प्रचारणम्‌ माखिष्ठवखं सष्ष्मं क्षोमं यत्साधुवखरतः तेषां वस्नं योग्यं कम्बटस्येव तदद्धवेत्‌ दिवा यदा ते गच्छम्ति नगर कार्यगोरवात्‌ शिवालेति तदाचार्य संकु चद्वाचशङ्ःकिताः कर्णे कर्पीदकां बदध्वाऽभ्वगदृभ्वार्थिनः॥

0 कृ. नर्म |

{ चण्डारादीनां स््षणम्‌ | आचारेन्दुः २४७

लाहदृण्डं स्वहस्ते तु श्वपचारव्यातिहेतवे

परतोपकरणेस्तेपामाजीवः संप्रकीतितः प्रायध्ित्तमयूखे चाण्डालान्नमक्षणप्रायधित्तमुपक्रम्योक्तम्‌- अङ्किराः-

अन्त्यावस्रायिनामन्नमश्चीयादयस्तु कामतः

सतु चान्द्रायणं कुयात्तप्तकृच्छमथापिवा॥ इति अन्त्यावसायिनस्तु मिताक्षरायाम्‌-

चण्डालः श्वपचः क्षत्ता सूतो वेदेहकस्तथा

मागधायोगवो चेति सपैतेऽन्त्यावसापिनः चण्डालश्वपचयोटक्षण पूर्वमुक्तम्‌ क्ष्ादीनां लक्षणं वृत्तिश्व

जाविविविके-

क्षन्निणी शूद्ररसयोगास््षत्तारं जनयेत्सुतम्‌

निषाद्‌ इति विख्यातः स्व धर्मब टिष्करतः

शूद्रा चारविहीनस्तु पापर्थिनिरतः सदा

वागुरापाक्ञपाणिश्च मगबन्धनकोविद्‌ः

आरण्यपश्चजातीनामन्तकश्च वनेचरः

क्रोधान्वितो मांसवस्था तया जीवेत्संदैव हि

घण्टापापर्धिकां कुर्याद्रा विस्मयकारिणीम्‌

चिधा पापर्धिरस्योक्ता व्योममभूजलचारिणाम्‌

विक्रयं मधुनः कृत्वा धनमिच्छेत्स वृत्तये इति ख्सत्ता निषादः लोके पारधिः

बाह्मण्यां क्षञ्ियात्सूतः प्रातिलोम्येन जायते

क्षन्नियाणामसो धमान्कतुमहत्यशेषतः

फिचेच क्षञ्जजातिभ्यो न्य॒नता तस्य जायते

गजबन्धनमश्वानां रोहण कम सारथेः

वैरयधर्मषु सतस्य नाधिकारः कचिद्धवेत्‌ इति सूतः सारथिः लोके गाड़ीवान्‌

बाह्यण्यां जायते वैरश्यायोऽसो वेदे हिकामिधः

शुद्धान्तरक्षणं राज्ञां कुर्यादनुपम हि सः

सामान्यवनिता पोष्या तासां भादीति जीविका

तस्योक्ता शद्रधमांणां नाधिकारोऽस्ति किचित्‌

२४९ ` मारे हत्युपाह्वञयम्बक विरचितः- [चण्डारादीनां रक्षणम्‌

पण्याङ्गनानां राज्ञा तु कु्यात्सङ्गः तदिच्छया रूपाजीवासु तास्वेव निश्चि यः संगतो विटः॥ एव तासां प्राणेशो नान्यः कान्तोऽपि तत्पतिः चतुःपिकलाः कामश्ाखं तदुपजींवनम्‌ तेन वेइयानां रज्ञा सह सङ्गः कारयितव्यस्तासामिच्छयेति वैद हकः सावासीं क्षञ्चिणी मागधं वैदयाजनयामास यं सतम्‌ बन्दीजन इस्युक्तो बतबन्धादिवजितः शदेभ्योऽभ्यधिकः कि चित्तस्य जीवनमुच्यते कथाटलकारगदयादिषङ्भाषाकुरशटः क्षमः गद्यपद्यानि विजाणि बिरुदानि महीभ्चजाप्‌ अस्य जीविका राज्ञां षिरुदानि गयपद्ानि चरित्राण्यलंकारगयादि पडभाषा सेयाः शद्रा चिद्ाधिक्यमिति मागधो लोके उन्दीजनः वेरयखीशूद्रसयो गादायोगवकसंन्ञकः शुद्राद्धीयते धमे पाषाणे्टककमंक्रत्‌ कुयत्कुषहिमां भूमि चूर्णनास्येह जीदिका इत्यायोगवः लोके पाथवंट इत्यन्त्यावसायिनः सोनिकं कम चाण्डालार्सूते दाश्षवधः सुतम्‌ कुयादजभेषाणां वधं तन्मांसविक्रयम्‌ तद्धनं जीवनं तस्य हीनस्त्वन्त्यजातितः। द्ावधूर्धीवरखरी क्म चाण्डालः बार इति से(सौ)निकः टोदे खाटीक धिग्वण्यायोगवाभ्यां यो जातो दुभरसंज्ञकः। कुर्याच्छागलाः सम्यक्सुहटटाः करपविकाः अन्यानि चर्मपाचाणि जीवनाय प्ररोहकान्‌ अन्त्यजातिषु मुख्योऽसो कीतितो जातिसंग्रहे धिग्वणी मोचिणी अयोगवः पाथवंट इति। दुभंरः लोके ठोर। विस्त रस्तु गोपीनाथकरतजा तिषिवेके ज्ञेयः इति चाण्डाटलक्षणम्‌

लियोन अनयोः तकि ००9 मिक वी

ख, ^ति चण्डाः

[ यज्ञोपवीतनाे प्रायश्चित्तविधिः ] आचारेन्दुः २४९

यज्ञापवीतनाशे तु स्मृतिरस्नावल्याम्‌ उपवीत विनाशे तु गायज्या जुहुयात्तिटान्‌ अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा इति हारीतस्तु-मनोवातपती भिश्चतस्च आज्याहुती हुत्वा पुनः प्रतीयादि- त्याह यद्वा उपवीतं यदा नष्टं गायञ्याऽष्टशतं हुनेत्‌ प्राजापत्यं चरद्राऽपि यद्वा गोदानमिष्यते अथ क्रमेण प्रयोगाः-कर्तां विवत्सूत्रं यज्ञोपवीतार्थं धृत्वाऽहतवस- परिधानादि कृत्वा प्राङ्मुख उपविकश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य यज्ञोपवीतनाङ्षजन्यदोषपरिहारद्रारा भ्रीपरमेश्वरपीत्यर्थं प्राय- शित्त करिष्य इति संकल्प्य स्थण्डिलादयथिप्रतिष्ठापनान्त कृतवाऽन्वा- धाते सवितारमोत्तरसहस्संस्याभिरषोत्तरशतसंख्याभिवां घताक्तति- लाहतिभिः शेषेणेव्याद्याज्यभागान्ते गायज्याऽन्वाधानोदिष्टसंख्यया हुत्वा सविच्र इदं ममेति त्यक्त्वा स्विष्टकृदादिहोमरेषं समाप्य नूतनं यज्ञोपवीतं धृत्वा क्रमप्राप्तभाहिकं कुयात्‌ अथापरः प्रयोगः--मनो ज्योतिरिति अथे बरतपते वतं चरिष्यामि तच्छकेयं तन्मे राध्यताम्‌ वायो वतपत हत्यादिमन््रचतुष्टयेन चतस्र आज्याहूतीहुनेदिति प्रधानहोमे विशेषः अन्यत्पूववदिति अन्यस्तुतीयः पक्चषः-अशेत्तरशतसंख्याकाभिस्तिटेराज्येन वा गायच्या हेनेदिति प्रधानहोमे षिशेषः अन्यत्पूवंवत्‌ अपरश्चतुर्थः पक्षः तदानीमेव प्राजापत्यपत्या्नायत्वेन दरव्यं द्वा गोदानं वा कृत्वा यज्ञोपवीतं धारयेदिति यज्ञोएवीते ञ्टिते कटेरध- स्ताद्रते मू पुरीषोत्सर्मकाठे कण यज्ञोपवीताधारणे रक्त्टेष्मसुरामांस- विण्मूत्रादिभिरुपहतस्य त्यागं कृत्वा प्रायश्चित्तहोमं कुत्वा नूतनं यज्ञो पवीतं धारयेदिति संस्काररत्नमालायाम्‌ अन्यमते तु सवथा विनाज्ञा एव होमादिप्रायश्चित्तं नान्यच्च इतिश्रीमाटे इत्युपनामकनारायणात्मजञयम्बकाविरचित आचारेन्दो यत्ञोपवीतधारणं तन्निष्पत््यादिद्िनिचतुथभाग- प्रकरणं समाप्तम्‌

1

त, 2 1 सती

ननन

१ग, तार्थं धृः! ख. शतेति ख. दूतेति

{7 `

२५० मारे इत्युपाहञयम्बकविरचितः- [ वैवदेवप्रकरणम्‌ )

अथ पश्चममागङ्कत्यमाह दक्षः- पश्चमे तथा भागे संविभागो यथाऽहंतः देवपितुमनुष्याणां कीटानां चोपदिर्यते कीटानां भूतानाम्‌ संविमागोऽन्नस्य अत एव विष्णुः- मध्याह्ने त्वथ संप्राप्ते वरटि कृत्वाऽऽत्मनो गृहे देवपितुमनुष्याणां शिष्टं मुीत वाग्यतः इति आणश्वलायनः-अथातः पश्च यज्ञा देवयज्ञो भूतयन्ञः पितृयज्ञो बह्य- यक्ञो मनुष्ययज्ञ इति तदो जुहोति देवयज्ञो यद्रलि करोति मूत- यज्ञो ययपितुभ्यो ददाति पितृयज्ञो यत्स्वाध्यायमधीते बह्मयज्ञो यन्मनुष्येभ्यो ददाति मनुष्ययज्ञ इति तनेतान्यज्ञानहरहः कुवीतेति अहरहरितिवचनं परान्न भोजन उपवासदिनेऽपे पश्चयन्ञार्थं पक्तव्य- मेवेद्येवमर्थमिति वृत्तिः सर्वथा पाकासंमवे पुष्पैः फलैरद्धिर्गा वैश्वदेवं कु यादिव्येवमथंमपि चेति तत्रैव आचारप्रकाशे यमः- पश्च सूना गहस्थस्य वतैन्तेऽहरहः सद्‌ा कण्डनी पेषणी चुटी जलकुम्भ उपस्करः एतानि वाहयन्विप्ो बध्यते वे मुहुमुहुः एतेषां पावनार्थाय पञश्चयज्ञाः प्रकीर्तिताः सूना हिसास्थानानि कण्डनी भुसटोटूखलादिः पेषणी दुषदुप- ` छादिः च॒ह्टी पाकस्थानम्‌ जलकुम्म उद्कस्थानम्‌ उपस्करः शूपादिः अवस्कर इतिपाठे मार्जन्यादिद्रटव्यः एताः सूनाः स्वस्व- कार्ये प्रायन्पायेन युज्यन्त इत्यर्थः तत्र तावहेवयज्ञ उक्तः कोभ- ठौकिके वैदिकि वाऽपि हतोच्छिष्टे जठे क्षितौ वैश्वदेवस्तु कतेष्यो देवयज्ञः वे स्मृतः इति देवयज्ञमूतयक्ञपितुयक्ञाख्यकमेचय वैभ्वदेवपद्वाच्यमित्याचारमयु- खोक्तो प्रमाणं तु वेभ्वदेवं हि नामेतत्सायंप्रातरुदाहतमिति माकेण्डे- यपुराणम्‌ एतद्धि बरिदानान्तं कर्माभिधायोक्तम्‌ सच वैश्वदेवं पुरा कृत्वा नित्ये चाभ्युदये तथा स्वाभीष्टदेवतादिभ्यो नैवेद्यं विनिवेदयेत्‌ अक्त्वा वैश्वदेवं तु नैवेयं यो निवेदयेत्‌ तदन्नं गह्णन्ति देवा विष्ण्वादयो धुवम्‌

0 षौपरिरगयपरिीपमिीषषगीणगीरपरिणररि णी

7 परिपरिणो

कं, ग. मुशलोः।

| केदेवप्रकरणम्‌ ] आचारेन्दुः | २५९१

इत्याभ्वलायनस्म्तेः एष देवयज्ञोऽहरहगोदानसंमितः सर्वाभीष्ट प्रदः स्वग्यऽपवर््य॑श्च तस्मादेनमहरहः शुर्बीत तमेतं वेश्वदेवहूतशे- पेण परथगन्नेन वा कुर्यान्नास्य शेषेण वैश्वदेवं कुर्यादिति ग्यपरिशे- शच्च दे वनेवेद्यदर्शनात्पं कार्यः यत्तु विष्णोर्निवेदितान्नेन यष्टव्यं देवतान्तरम्‌ पितुभ्यश्चापि तहेयं तडानन्त्याय कल्पते इति बह्याण्डवचनं तद्रेष्णवपरम्‌ एतच्च वेभ्वदेवाख्यं कर्मं पुरुषार्थ मन्नसंस्कारार्थं यथा स्विष्टकरयागो देवतोहेशांशेनाह्टार्थो दव्यप्रक्षे- पांरोन हष्टार्थश्च वुस्यभिप्रायोऽप्येवम्‌ संस्काररत्नमाटायां तु वैश्वदे- वस्याऽऽत्मसस्काराथंत्वमेव अन्नसस्कारपश्चसनादोषपरिहारावानुष- ङ्िको यथा फटेच्छया रोपितादाम्रवक्षाच्छायागन्धाविव्यक्तम्‌ वेभ्वदेवः सायं प्रातश्च कतव्य: अथ सायंप्रातःसिद्धस्य हविष्यस्य जुहू यादित्याश्वठायनस्मरणात्‌ अस्य प्रातरारम्भणमिति वृत्तिः, सायेप्रातःकरणाशक्तौ प्रातरेव द्विरावत्या सह वा कार्यः| तदुक्तमा- चार्येण-- वैश्वदेवो दिवा नक्तं मवेचचेत्पथक्पृथक्‌ प्रातरेव द्विरावच्या कुर्याद्रा सह ती द्विजः अचर होमद्रव्यमाह व्यासः- ज़हयात्सपिषाऽभ्यक्तं तेलक्षारविवजितम्‌ दध्यक्तं पयसाऽक्तं वा तदभावेञम्बुनाऽपि वा॥ स्म॒त्यन्तरे-कोद्रवं चणकं माषं मसूरं कुटित्थकम्‌ क्षारं टवणं सर्व वैश्वदेवे विवजंयेत्‌ हौनकः- वर्जयित्वा विशेषान्नं शद््रान्नेन तद्भवेत्‌ विशेषान्नं व्यथनान्नम्‌। आश्वलायनानामिद्मेव मुख्यमिति पारिजाते) अन्नामावे चतुर्वितिमते- अलाभे येन केनापि फलटमूलोदकादिभिः पयोद्धिधुतरव{ऽपि वेश्वदेवं सवेण तु हस्तेनान्नादिना कुयादद्धिरज्ञखिना जले इति येन केनापि करणेनेत्यर्थः अवापि यदशशनीयं तेनेव होमः; तथां परिशिष्टे-

ख, अय

२५२ माटे हत्युपाह्डयम्धकविरचितः- [ वेशवदेवप्रकरणम्‌ }

शाकं वायदिवापत्रंमृटंवा यदिवा फलम्‌ संकल्पयेद्यदाहारं तेनेव जुहूयाद्धविः

आश्वलायनपरिशिष्टे-अन्नाभावे तण्डूलादिभिः कुयादिति मुख्य- हव्यं तु शुतं विष्यमेव सिद्धस्य दिष्यस्य जुहूयादित्याश्वलायनोक्तेः तन्न हविष्याणि स्य॒तो-- गोधूमा बीहयश्चेव तिला मुद्धा यवास्तथा हविष्या इति षिज्ञेया वेश्वद्वेवादिक्मसु तथा वताक स्पृत्यन्तरे- हैमन्तिकं सितास्विन्नं धान्यं मुद्रा यवास्तिलाः कलायकङ्कुनीवारा वास्तुकं हिलमोचिका षष्टिकाः कालक्षाकं मूलकं केमुकेतरत्‌ कन्दः सैन्धवसामुदे गव्ये दधिसर्पिषी पयोऽनुद्धतसारं पनसाभ्रौ हरीतकी पिप्पली जीरकं चैव नागरं चैव तिन्तिडी फदलीटवलीधात्ीफलान्यगुडमेक्षवम्‌ अतेलपक्तं मुनयो हपिष्याणि प्रचक्षते इति

हैमन्तिकं धान्यं कलमास्तद पि सितमस्विन्नं हविष्यमिति वतारके अहविष्यमपि सिता स्विन्नं सद्धविष्यं मवतीति भोजनकुतृहठे धान्यं घीहयः कलाया मरार इति प्रसिद्धाः कुटित्था इति केचित्‌ कलु काङ्ग इति पियज्घर्वा नीवारां देव धान्यम्‌ वास्तुकं चाकवत इति हिलमोचिका गौडेषु हिलासां इति पत्रक्षाकः षिकाः पिदिनिय॑दुप- त्पद्यते धान्यं तत्‌ कालशाकः पवेतदेशे प्रसिद्धः शाकः केमुकं गौडेषु देब इति प्रसिद्धं मूलकम्‌ कन्दः सूरणः नागरं श्युण्ठी तिन्तिडी विचा टवी हप॑ररेवडी अतेलपक्रमिति सर्वेषां बिशे- षणम्‌ हव्िष्यामावे निषिद्धं वर्जयित्वा यावनाटादयो ययाः यदन्नः परुषो लोके तदन्नास्तस्य दैवता इत्याचारपदी पोद्‌ाहूतव चनात्‌

अनाथिमाह शोनकः-

ओपासने तु होतव्वं शाला वा विजानता दिकल्पस्त्विच्छया कार्यो नास्त्येवाच्न व्यवस्थितिः

वि षरि भी भीगी. ४.४. . \

१, रा हृति ।२ब. (तार्‌ इ'।

कनिका -अणयाि

[ ैशदेकाकरणम्‌ ] आचरेन्दुः २५४

वृत्तावप्येवम्‌ अत्र शालाथिर्टोकिकः सोऽपि पचन एव यास्मि. स्नग्मो पचेदन्नं तस्मिन्होमो विधीयत इत्यङ्किरःस्मरणात्‌। ओपासना्ि- पचनं वेति परिशिशटाच्च अग्न्यायतनं स्मतिसंयहे-

वैश्वदेवं प्रकुर्वीत कुण्डे वा स्थण्डिलेऽपि वा

अरल्निमाचरं तत्कार्यं विशत्यङ्गठमेव वा

प्रादेक्ञमाच्रमथवा चतुरस्रं समन्ततः इति स्मृतिसारे-वेभ्वदेवे प्रद्र्वीत कुण्डमष्टाद्शाङ्खगलम्‌

मेखलान्नयसंयुक्तं द्विमेखलमथापि वा

स्यादेकमेखलं वाऽपि चतुरस्रं समन्ततः

अपि ताश्रमयं प्रोक्तं कुण्डमच्र मनीषिभिः इति

मेखलामान प्रयोगदीपिकायाम्‌-

चतुर्भिश्च जिभिद्ाभ्यामू्वां मध्या त्वधोगता विस्रः पोक्ताः कमादेव विस्तारादुच्छरयादपि

द्विमेखटपक्षे तन्तरान्तरे-षष्ठांशेनाष्टमाशेन मेखलाद्ितयं मतमिति उपरिमेखला चतुरङ्गलाऽधोमेखला उयङ्गनठेत्यथंः उत्सेधविस्ता- रयोरिदमेव मानम्‌ एकमेखलापक्षे पिङ्गटः- एका षडङ्कन्टोत्सेधषि- स्तारा मेखला मता यद्रा प्रयोगदीपिकायाप-चतुरङ्कट विस्तारा मेखला तद्रदु च्छरितेति। अवाङ्खटं करणी चतुर्विशांशषूपभि ति) ओपास- नप्रकरणे पूवेमुक्तमेव आश्वलायनानां स्थण्डिलस्य कुण्डस्य षाऽऽव- श्यकता आचार्येणानुक्ततात्‌ प्रायधित्तहेमाद्री-न चुह्धयां नाऽऽयसे पात्रे भूमो खरे वैश्वदेवं प्रकुर्वतिति। अत्र चुल्यायसपाच्न- खपेरनिषेधात्कण्डस्थाण्डिलासंभवेऽपक्रमृन्मयपाचङ्कण्डाकृ तिरहितताभ्रा- दिपात्रपक्रमुन्मयपाचाणामप्यनन्ञा गम्यत इति संस्काररत्नमालायाम्‌ टी निषेधा भाण्डपेतचु्धीपरः तथा चोक्तम्‌- पचनाग्नौ स्थिते माण्ड वैश्वदेवं करोति यः ब्राह्मणी जायते चान्धा द्विजो गच्छेदधोगतिम्‌ संस्काररत्नमालायां तु- यत्तु वेभ्वदेवं प्रकरत्योपरिष्टास्स्थिते पे किया चुद्यामपि स्मृतेति केचित्सग्रहनाम्ना वचनं पठन्ति तन्निभटमा- पत्यरं वा बोध्यमित्युक्तम्‌ ¦ देशः स्थृतिमखयाम्-गहस्य मध्यदिगमागे वैश्वदेवं समाव-

२५४ माटे इत्युपाहञयम्बकविरचितः- | वेशवेवप्रकरणम्‌, ]

अथाधिकारिनिणंयः तच व्यासः- हामाग्दानरहितं भोक्तव्यं कदाचन अविभक्तेन संसृष्ेष्वेकेनापि कृतं क्तम्‌ एकेन मुख्येन ज्येष्ठेनेति यावत्‌ स्म्रत्यन्तरेऽपि- सर्वैरनुमापि कृत्वा ज्येष्ठेनैव यत्करतम्‌ द्रन्येण चाविभक्तेन सर्वैरेव क्रतं भवेत्‌

आश्वलायनः-वसतामेकपाकेन षिभक्तानामपि प्रभुः एकस्तु चतुरा यज्ञान्कु याद्राग्यज्ञपवेकान्‌

वाग्यज्ञो बह्मयज्ञः एतत्सर्वमेकगृहावासविषयम्‌ गृहान्तरेतुस एव विरेषमाह-

अषिमक्ता विभक्ता वा पथक्पाका द्विजातयः कुयुः पथक्पुथग्यज्ञान्भोजनात्माण्दिने दिने इति

वैतदप्येकगृहविषयमस्त्विति वाच्यम्‌ यद्ेकस्मिन्काठे पुनः पुनरन्नं पच्यते सक्रदेकं बलि कुर्वति यथेकस्मिन्काले बहुधाऽन्नं पच्यते गहपतिमहानसादेवेकं बलि कुवीतेति मोभिलटवचनन विरोधापत्तेः अविभक्तानां पाकमेदे परथग्वेश्वदेवस्य कृताक्रतवं बोध्यमिति भहा- जीये आश्वलायनः

एकपाकाशिनः पुताः संसष्टा भातरोऽपि च। वैश्वदेवं ते कुयुरेकः कुर्याप्पितेव हि

स्मृतिसमचये-वेभ्वदेवः क्षयाहश्च महालयदिधिस्तथा देश्ञान्तरे प्रथक्कार्यो दरशंश्राद्धं तथैव इति

एतज्ज्येष्ठकनिष्ठभात्‌साधारणम्‌ पुत्रेणापि यामे ग्रामान्तरे वा पथ- क्पाके सति प्रथक्कायं एव

यदि स्याद्धिन्नपाकाक्ची यामे यरामान्तरेऽपि वैश्वदेवं पुथक्घर्यासित्यपि जीवति

इति शाकलोक्तेः यस्य तु ज्येषठेनाकरते वेभ्वदेवेऽन्नं सिथ्येत्तेन तृष्णी- मग्नौ किविस्सिप्त्वा मोक्तव्यम्‌ तथा पृथ्वी चन्द्रोदये गोभिटः-यस्य त्वेषामय्रतोऽन्नं सिध्येत्स नियुक्तमये वह्नो किचिद्धुत्वाऽश्नी यादिति हर्द कदावित्कनिष्ठभ्रातुः पाकभेदे ज्ञेयमिति पृथ्वीचन्द्रः। नियुक्तं भोज्य- मन्नं किषिदूासमाच्रम्‌ तथा स्प्ृत्यन्तर-

[ वेश्वदेवप्रकरणम्‌ ] ` आचारेन्वुः २५५

वैभ्वदेवायभाषे तु कुक्कटाण्डप्रमाणकम्‌ गासमग्नो संप्रहत्य किल्विषात्तु विमुच्यते इति एतदपि प्रथममन्न सिद्धौ ज्येष्ठेन करते वेभश्वदेवे पश्चात्कनिष्ठस्य पाकमेदे तेनाहुत्वेव मोक्तव्यम्‌ अयं चान्नप्रक्षेपस्तृष्णीमेवेति निब- न्धकाराः खीणामप्येवम्‌ लियो यासमात्रमन्नं धृतप्लुतमग्री प्रास्य म॒खीयुरिति स्परत्यन्तरोक्तेः इदं विधवापरमित्याखाररत्ने यस्या गहे कोऽप्यस्ति ताहशविधवापरमित्याचारदर्पणे नास्ति पणां परथग्यज्ञः, खी जुहूयादितिनिषेधौ समन््रकवैभ्वदेवपरो दष्टव्यौ स्रीवाटांश्चापि कारयेदिति प्रयोज्यकर्तत्वं यदुक्तं तदपि सम- न््रकवेश्वदेवपरं दष्टव्यम्‌ मुख्यस्य करणाशशक्तावाहािः-

पुत्रो भ्राताऽथ वा कवििक्‌ शिष्यः श्वज्युरमातुटौ पत्नीश्रोचिययानज्याश्च दृष्टास्तु बलिकमेणि

® 9

हृष्टा इत्यत्र प्रतिनिधित्वेनेति शेषः अचर बिपद्‌ं वेभ्वदेवोपटक्षण- मिति प्रथ्वीचन्द्रः एते प्रतिनिधयः प्रवासादिविषय इति चन्द्रिका वस्त॒तस्म गहेऽपि स्वयं कतुत्वविकलत्पः। स्वयं त्ववेतान्यावद्रुटि हरेद पि वाऽन्यो बाह्मण इति गोभिलोक्तेः पृजादयोऽपि मख्यानु्षयेव कुयुः तथा करयपः पुत्रो भ्राता तथा कविविक्याजेष्ठाभ्यनुक्ञया श्वशुरो मात॒लो वाऽपि वैभ्वदेवाहूति सदा इति पवासविषये पौधायनः- प्रवासं गच्छतो यस्य ग्रहे कतां विद्यते ¦ पञ्चानां महतामेषां सह यत्तैः गच्छि इति सक्रत्क्रतेन वैश्वदेवेन पक्र पक्ष्यमाणश्च सर्वोऽपि पाकः संस्कृतो मव- तीत्याह गोभिटः-यद्येक स्मिन्काठे बहुधाऽन्नं पच्यत गृहपतिमंहानसादे. वेतदि सक्रदेव ऊर्वातिति अथ होममश्ानाहाऽऽचार्थः- सिद्धस्य हवि- प्यस्य ज़हयादयिहोचदेवताभ्यः सोमाय वनस्पतयेऽ्मीषोमाभ्यामिन्द्रा- यिभ्यां यावाप्रथिवीभ्यां धन्वन्तरय इन्द्राय विश्वेभ्यो देवेभ्यो बह्यणे स्वाहेति अथिहोचदेवताः सायमिः प्रजापतिश्च प्रातः सर्य॑ः प्रजापतिश्च सोमाय वनस्पतय इत्यादयो मन्त्राः इत्थं दृश्ाऽऽहुतयः परिशि-

कि = "1

१क. ग. "वाभाः। रक. ग. भ्माणंप्राः। क. ग. (छंबकाः।

२५५६ मारे इत्युपाह्शयम्बकविरयितः- [ वैश्वदेवप्रकरणम्‌ ]

एम्‌-अथ वैश्वदेषो दिवाऽस्य प्रारम्भो नात्र पाकयक्ञतश््रमयथिमोपासनं पचनं वा परिसमुष्य पयुक्ष्याऽऽयतनमटंकृत्य सिद्धं हविष्यमधिभित्याद्धिः परोक्ष्योद्गदधास्या्चेः प्रत्यग्दर्भषु निधाय सर्पिषाऽभ्यज्य सव्यं पाणितठं हवये न्यस्य सक्रदवदानेन पाणिना जुहुयात्सोमाय वनस्पतय इत्येकाहु- तिर्विभ्वेभ्यो देवेभ्य हति दिवाचारिभ्य इति सवभूतानां विशेषणं प्रजापतेरक्तेरिष्यते परधानबटेरुद्क्पुरुषषरिः तदेदमन्नामावे तण्डु- ठादिभिः कुर्यादन्ते परिसमुह्य पयुक्षेद्केनात्र तन््रमिति पयुहनोक्षणे अपि कुर्वन्ति केवठं हुत्वा प्रतिष्ठन्ते विभ्वे देवास्त्ैवत्यामितीदं वैश्वदेषमिति शौनकः-आदो कममणो ऽन्ते वहेः परिसमूहनम्‌ पयुंक्षणं क्त्यं तच्राधिभित्य पावके हाविरद्धिश्च संप्रोक्ष्य समृद्धास्य तत्पुनः िधा विमज्य सिद्धान्नं भिः प्रोक्ष्य पुरतः स्थितम्‌ पयं गिकरणं कुर्यास्सिद्धान्चस्याप्ययं विधिः पत्वा चाऽऽदिमिभागेन देवयज्ञमतः परम्‌ अभ्यर्च्य गन्पपुष्पाधेरादायाऽऽ्दाय पाणिना अपसव्येन ज्रहुयात्सम्यं हृदि निधाय च॥ अपसष्येन दक्षिणहस्तेनेव्यर्थः कारिकायाम्‌- ओपासना्िमन्यं वा समिध्याथ हविभूंजम्‌ पर्यह्य परिषिच्याभिमटक्रत्य पूर्ववत्‌ इति अत्र परिशिष्टे पयुक्षणानन्तरमेवाग्न्यठंकरणयुक्तम्‌ शौनकेन तु हविरासादनोत्तरमक्तम्‌। तत्र कारिकारौनकपरिशिष्टविरोध परिशिषोक्तं प्रबलमभित्युक्तं प्राक्‌ रोनकः- मध्यमागस्थितान्नेन मूतयन्ञं समाचरेत्‌ पास्योत्तरदेशस्य मागं चैव तृतीयकम्‌ अङ्ु्ठपवमात्रान्न परगृह्य प्रयत्नतः आम्नेस्यभिमुखो भूत्वा प्राचींनावीत्यतः परम्‌ चक्ररयाऽऽगेयमागे तु पितुभ्योऽथ बि हरेत्‌ प्रत्यग्द्षिणदेशे तु श्यामाय बि हरेत्‌ चक्रस्य वायुमागे तु शबलाय बिं हरेत्‌

----- ~ ज्न- --नन

क्ल. टुरवोपति ¦ कृ. ग. स्तदेव ख. “मिध्यथ।

[ वशवदेषप्रकरणम्‌ ] आषरेन्दुः २५७

भमहोजीय अश्वलायनस्यति- सूय।दिभ्यो हूनेत्पु्वमग्न्यादिभ्यस्ततः परम्‌

4

हुत्वा व्याहृतिभिः पश्चाद्‌मूतयन्ञा तथेव इति ¦

अचान्नेन व्याह तिहोमो वैकल्पिक इत्याहिक चन्दिकायाम्‌ तथाश्ञ- ब्दस्तु देवयज्ञमहस्ववद्‌भूतयक्ञपितुयज्ञक्रियासहत्वार्थः एवकारस्तु देव- यज्ञादीनां परस्परं सहत्वनिश्चयाथः चकारस्तु पितुयज्ञद्योतनाथं इति।

अचावदानबल्योः प्रमाणं स्यृत्यथंसारे- अद्खछपवेमावरं स्यादवदानं ततोऽपि च। ज्यायः स्विष्टक्रदाग्यं तु चतुरङ्म्टसंमितम्‌ कुक्ुटाण्डप्रमाणं तु बरिरित्यामेधीयते छन्दोगपरिशिषटटीकायापू-भाणाहूति बि चेव आद्रामलकमानतः। पारिजाते व्यासः- कुशपुञे समासीनः कुशपाणिः समाहितः वैश्वदेवं तु ढुर्वीत देवयज्ञः सवे स्मृतः अचर प्राङ्मुखत्वमुपस्थान सूच्परिमाषासिद्धममिस्मतेवष्यम्‌ आद्यन्तयोराचमनं परिशिशोक्तं सक्रदेवाऽन्दी दिवां संध्याप्रकरण- लिखितदेवी पुराणवचनात्‌ अच रुक्मकनामाऽभिः वैश्वदेवे तु रुस्मक इति वचनात्‌ अ्चेष्यपनमपि कर्तव्यम्‌ वचनं तु ओपासनप्रकरणे प्रागु- क्रम्‌ अथ भूतयज्ञः तमाह्यऽ्वङायमनः-- स्वाहेत्यथ बलिहरणमेता- भ्यश्चैव देवताभ्योऽच्य ओषधिवनस्पतिभ्यों गृहाय गृहदेवताभ्यो वास्तु- देवताभ्य इन्द्रायेन्दधपुरुपेभ्यो यमाय यमपुरुपेभ्यो वरुणाय वरुणपुरुषेभ्यः सोमाय सोमपुरुषेभ्य इति प्रतिदिशं बह्यणे बह्यपुरुषेभ्य इति मध्ये विश्वेभ्यो देवेभ्यः सर्वेभ्यो भूतेभ्यो द्वाचारिभ्य इति र्वा नक्तचा- रिभ्य इति नक्तं रक्षोभ्य इत्युत्तरत इति एताभ्यः पूर्वाक्ताभ्यो दृशभ्य इत्यर्थः इदं वणिहरणं सृत्रवुत्तौ नराकरणोक्तम्‌ तत्र कारिका- भूतयज्ञं ततः कुयद्भिरुतरदेरातः एतेभवि बलीन्दत्वा प्राक्त स्थांश्च निरन्तरान्‌ मुक्त्वाऽन्तराछं प्राक्संस्थानच्य इत्यादे भिहरेत्‌ इहापि भवति स्वाहाकारो पिततुयन्ञके

१ग्‌. 'स॒हाधः।२ग यद्रपः) - 33

२५८

माटे हत्युपाह्वडयम्बकविरवितः- [ वैशदेवप्रकरणम्‌

अन्यो हृताद्रलेः प्रत्यगिन्द्रायेति बालि हरेत्‌ ।. उदगेन्द्राहुटे रन्द्र पुरुषेभ्यो बलि हरेत्‌ यमायेत्यन्तराटस्य हरेहक्षिणतो बलेम्‌ याम्याद्ररेरुद्ग्याम्यपुरुपेभ्यो बा हरेत्‌ प्रागह्यणो बटे्हत्वा वरुणायेतिमन्बतः तस्मादुदक्त वरुणपुरुषेभ्यो बलि हरेत्‌ सोमायेत्यन्तराटस्य हरेदुत्तरतो बलिम्‌ सौम्याद्रठेरुदक्सोमपुरुषेभ्यो बलि हरेत्‌ ` जयन्तस्त्वाह वास्त्वन्तर्बलीन्हत्वा निरन्तरान्‌ मुक्त्वाऽन्तराल मन्द्रा दिदिग्देवानां बलि हरेत्‌ देन्द्रादिषसितः प्राच्यां यद्रा स्यात्पौरुषो बलिः अन्तराले बलीन्हस्वा शि्टेमेन्त्रेरतः परम्‌ रक्षोभ्य इति सवासां बलिमुत्तरतो हरेत्‌

अन्तराटस्य मध्येऽपि पड्किरूपाश्चतस् एवेति परिशि्टजयन्ती बह्मादिभिश्चतुभिश्च अन्तराले बलीन्हरेदिति जयन्तवचनात्‌ अस्मि- न्पक्षि दिवाचारिभ्य इति सर्वभूतषिशेषणम्‌ स्ष्तिरूपेणापि नराकार- माहाऽऽचार्यः-

एताभ्यां दैवताभ्योभ्मेरुदग्दयाद्ाठि मुषि प्राक्संस्थानन्तराटं स्यादद्‌भ्य इत्यादितः क्रमात्‌ एता एव तथेव स्युः सूयोक्ता देवता इह प्रागादिष्वाहूती दे द्वे इन्द्रायेव्यादितः कमात्‌ प्राक्संस्थे वाऽप्युद्क्सस्थे चतुर्ए्क्चु वथाक्रमम्‌ अग्रे मागेऽन्तरालस्य दक्षिणे मूल उत्तरे दिग्देवताहुतीनां समयायतनं स्थतम्‌

बह्यादयोऽन्तराल्टस्य मध्ये शिष्टाश्च देवताः॥ प्राक्संस्थाश्चापि वैता; श्य रक्षोभ्य इति चोत्तरे

अयं नराकार आश्वलायनानां मुख्यः स्वाचायोंक्तेः प्राबल्यात्‌ कृष्णमहपेऽप्येवम्‌ शोनकस्तु प्रकारान्तराण्याह-

प्राक्संस्थं परिषिच्यापः परिशुद्ध महीतले आयुष्कामो द्वारानि, वाकारं बलि हरेत्‌

[ वेश्वदेवध्रकरणम्‌ ] भाचारेन्दु ` ५५९

आयुरारोग्यकामस्तु ध्वजाकारं बलि हरेत्‌ \ मृत्युरोगविनाकशा्थं नराकार बि हरेत्‌ जनवरयं कुंकामो वल्मीकारव्यवि हरेत्‌ आयुरारोग्यसो माग्यपुत्रान्पोजान्पञ्युन्बहन्‌ कामंयन्धमंमोक्षार्थं चक्राकारं बलि हरेत्‌ पञ्चस्वेतेषु विप्राणां मुखुपा चक्राकरतिर्मवेत्‌ चक्राकारमथा्टारं कुयाद्चिसमीपतः। प्रागादीकशानपर्यन्तमङ्खनल्यभर्महीतके वद्रीफलमातान्नमङ्गत्यय्ान्त विक्षिपेत्‌

सूर्या दिवास्तुपर्यन्तं नैरन्तयेणतो हरेत्‌ इन्द्रायेन्द्रपुरुषेभ्यः प्राच्यां प्राक्संस्थितं बिम्‌ यमाय यमपुरूषेभ्यो हरेहक्षिणतो बलिम्‌ उदक्सस्थं प्रकुर्वीत दक्िणोत्तरयोर्दश्शोः। प्रतीच्यां वरुणार्येप वदि प्राक्स्थित हरेत्‌ ततो वरुणपुरुषेभ्यस्तस्माप्राक्तु हरेत्‌ सोमाय सोपमपुरुषेभ्यो बलिमुत्तरतो हरेत्‌ ` चक्रान्तरे मध्यदेशे ततो उह्येषहि हरेत्‌ प्राच्यां बह्यबटेर्बह्यपुरुपेभ्यो बलि हरेत्‌ विश्वेभ्यो वेश्वदेवत्याद्रह्मदक्षिणदेशके बह्यणः पश्चि देशे सवं मूतरेभ्य एव बह्मणोत्तरदेशे त॒ दिवाचारिभ्यं एव च। सूर्यायेति पदस्थाने राचाविपदं वदेत्‌ दिवाचारिपदस्थाने नक्त चारिपदं वदेत्‌ रक्षोभ्यः स्वेति बदिश्चकस्येशानतो हरेत्‌ चक्रस्याऽप्येयभागे तु पितुम्योऽय बलि हरेत्‌ प्रत्यग्द्क्षिणदेशे तु श्यामाय बलि हरेत्‌ ॥. चक्रस्य वायुभागे तु शबलाय बाट हरेत्‌ चक्राकारेण यो विप्रः सदा भूतवबारं हरेत्‌ सर्वपापविनिर्भुक्तो बह्मसायुज्यमाप्रुयात्‌ इति

१ग. "कारब'।२ सख. (कामं बः ३क.ग. ममश्रीषः 1४ ख. (कारव |` क. ग. "क्षिगेतरः क. ग. (हणे बः ख. भभ्य जादरेत्‌ सुः < क. ग, कक्रस्येश्चा?। ` ` "

२६० मारे इस्युपाह्वऽयम्बकविरवितः- [ केशदेकरकरणम्‌ ]

ध्माणवे एव- चक्राकारविधि कुय!द्रहस्थस्तु षिशेषतः नराकारं बि कुर्यान्मोक्षकामीति केचन अच्रार्निहोभवलिदहरणयोरुदेश्षत्यागी र्यात्‌ अग्न्यनचिब्रह्मणि हुतानां पाकयक्ञसंज्ञाविधानापिति प्रयोगपारेजाते आचारसाराषार- रत्नाचारदीपेष्वप्येवप्‌ आचाराोयोते तु- पाणी मूम्याहूतावर्ध्ये पिण्डे प्राणाहुती तथा तर्पणे कन्यकादाने त्यागः सप्त स्मरतः ह्युक्तम्‌ रक्षोबठेः परिषेक उक्तो जयन्तेन- परिषेकं ततः कृत्वा पित्रुयज्ञो मवेदथ इति अथ पितुयज्ञः तच गद्यम्‌ स्वधा पितुभ्य हति प्राचीनावीती रोषं दुक्षिणा नियेत्‌ अत्र वृत्तिकारेण पितुधन्ञार्थमन्वहे बाह्यणभोजनं कतव्य मिति सिद्धभिति यष्टुक्तं तत्पश्चमहायज्ञान्तःपातिपितुयज्ञषिषयं तु नित्यभ्राद्धरिषयम्‌ तस्य स्मरृतितो विधानात्‌ प्ड्यिबलिदव्य- पितुविषयः नित्यश्राद्धं मनुप्यपितरुषिषयम्‌ तस्माद्‌जीवप्पितुकेण देवमनुष्यं पितृतुष्त्य्थं कर्मद्रयं कतंम्यम्‌ जीव च्पितृकेण केवलः पिञ्यब- लिरेव कार्यं इति प्रयोगपारिजाते आचारा चेवम्‌ अपि वाऽशक्तो उययलिनैव नित्यश्राद्धसिद्धिः। श्राद्धं वा पितृयज्ञः स्यायििञ्यो बलि- रथापि वेति कालत्यायनवचनात्‌ अञ्न सब्योत्तयुपस्थासनं धेयं पेतृक- त्वात्‌ स्मृत्यन्तरे देवयज्ञान्नं प्रकुत्य तेरेवाेर्बटि दद्याच्छेषमाप्राव्य वारिणा करृतापस्व्यः स्वधया कष्यं दक्षिणतो हरेत इति रिश्यबलेः परिषेक उक्तो जयन्तेन परिषेकं ततः फुयद्िश्वदेवं समापयेत्‌ स्पृत्यन्तरे- द्विजो गृहबलीन्दच्वा नेव पश्येत्कदाचन स्वयं नैवोद्धरेन्मोहादुद्धारे श्री विनश्यति पु्थ्वाचन्व्रोदये-अनुद्धृत्य बट।नश्नन्पाणायामान्षडाचरेत्‌ स्वयं तद्धरणे चेव प्राजापत्यं समाचरेत्‌ वेभ्वदेवबलिदुरशने तु प्रायधित्तविरेषायुक्तेः

भयस जया भन कम नमन स्क ~ ----------~-- ~~~ तणा 9 कन का

क. ग. 'इस्थानां विः क्‌.ग शे येवक्न्यायांन। ख. श्यतष्टय०।४क. ग. दुर प्री)

| वेश्वदेषप्रकरणम्‌ आचारेन्दुः २६१

गायञ्यषटक्ातं चव प्राणायामत्रय तथा प्रायश्चित्तमिवं प्रोक्तं नियमा तिक्रमे सति

इति सामान्यप्रायधित्तमेव विष्णुर्मरणमेव स्यात्सवंदोधनिवर्हण- मितिवचनाद्विष्णुस्मरणमा्ं वेति बरिप्रतिपत्तिमाह कात्यायनः पिण्डवच्च बयिप्रतिपत्तिरिति यथा पिण्डप्रतिपत्तिर्गोजविप्रान्यम्बुषु तथा श्वादिवटिभिन्नबटीनामित्यथंः चद्धिकायाम- वैश्वदेवं पिच्यं बटिमर्यो विनिक्षिपेत्‌ रोषं भतबकठेर्विप्रस्त्यक्तवा काकबटेः समम्‌ अथिस्शरृतौ -वेश्वदेववलेः शेषं नाश्रीयाद्राह्मणो गृही काकादिभ्यस्तु तदेयं विप्रेभ्यो वा विशेषतः इति सायंप्रातः प्रथग्वैग्वदेवानुष्ठानासमये प्रातरेव द्विरावृच्या सह वा छायं इति पवैमुक्तम्‌ तव प्रातरेव द्विरावुत्तिपक्षे प्रातर्धश्वदेवं संकल्प- प्रभृति पितुयज्ञान्तं कृत्वा पश्चात्संकल्पप्रमृतिपितृयज्ञान्तं सायं वेश्ववेवं कुर्यात्‌ ततो मनुष्ययज्ञादि सहत्वपक्षेऽपि प्रातः सायं वैश्वदेवौ समानतन्त्रेण करिष्य इतिसंकत्प्य सह ॒पञ्युनालमत हतिवपूर्वं होमौ ततो बद्ी ततः पित्रुयज्ञाविति रामकृष्णमहास्तु- प्रातरेव द्िरावृत्या कुर्याद्वा सहं तिजः सायं वा यदि भज्ञीयात्तत्करृत्वा जात्वपि स्वयम्‌ हइत्याश्वलटायनवास्ये यदि मुश्ीयादित्युक्तेः सायं वेश्वषेवो दितीय- मोजने सत्येव प्रातद्टिरावृत्तिरपि प्रातःपाकेनैव सायं पुन्भोजने यदि भखीयादिव्यस्य तत्रापि संधानादित्याहुः इद वैश्वदेवस्य पुरुषार्थत्वे- नैकाद्श्याद्युपवासादावपि कर्तष्यतोक्तेर्नातीव रमणीयम्‌ प्रातर्वेश्व- हेषकर्मणो दैवाद्विस्मृतौ यज्ञपाश्व-- अङ़ृते वैश्वदेवे चेद्रतमेति गभस्तिमान्‌ वैश्वदेवं ततः करत्वा सायं होमं समाचरेत्‌ इति होमोत्तरं स्मरणे तु स्थृतिभास्करे- अकुतो वैश्वदेवश्ेहिवा रा्ी तमाचरेत्‌ पथगव प्रकुर्वीत तु तश्त्रमिहेष्यते इति

{`

ग. दहतं दिजः

२६१ मारे इत्युपाह्नडयभ्बक विरचितः- | वेवदेवप्रकरणम्‌ ]

दिवा वैश्वदेवो कृतशवेत्तदा तमन्तरितं रात्री प्रथगेव कुर्यादित्वर्थो ष्टव्यः सायं वैभ्वरेवस्याप्ययिमवेभ्वदेवास्थाक्स्मरणं चेदा परथगेव कर्तव्यता अकृतो वैश्वदेवश्च दिल्युदाहतवाक्यात्‌ रानी वैश्वदेवो कृतश्च त्तदा तमन्तरितं पथगेव कुर्यादित्येवं योजनाऽस्मिन्विपये द्रष्टव्या यदि त्वपमिमवेश्वदेवोत्तरं स्मरण! तदा तद्गिभदिनि प्राय शित्तमाचं कायम्‌

अथ धराद्धदिने वैश्वदेवस्य कालः। तच बद्रवृचेराहिताथिभिरनाहिता- भिभिरनशििश्च सर्वैः सर्वश्राद्धेषु भ्रद्धान्ते श्राद्धशेषेण वैश्वदेवः कार्य हति वत्तिकारप्रभूतयो बहवः के चेदरुदरवध्रेराहिताभिमिः सर्धेषु श्राद्धेषु भराद्धादौ पृथक्पाकेन वैश्वदेवः कार्यं इत्याहुः अस्मिन्पक्षे दशै करममाह लौगाक्षिः-- पक्षान्तं कम॑ निव॑त्यं वेभ्वदेवं सािकः। पिण्डयन्ञं ततः कु्यात्तताऽन्वहायकं बधः इति पक्चान्तं कर्मान्वाधानम्‌। अन्याहायकं दक्शश्राद्धम। अव वेभ्वदेवस्या- न्वाधानपिण्डपित्रुयज्नयोमध्ये विधानाषैव साथिक्करतवे सिद्धे साभ्ेक- पदृ(पादानं भ्रौताथिमत एव यहणाथंभिति हेमादिमदनपारिजाताद्‌यः। नदानास्तूक्तसात्पवाविक्षेपेण श्रोतस्मातांध्रिमतोरुभयोरापि वैभ्वदेवकतु- त्वावगतेः सायिकपदस्यानुवाद्कत्वभव तु स्मातांथिमन्निवतकत्वं भोताभेमत एव निवतंकत्वमि(ति वैपरीत्यस्यापि सुवचत्वात्‌ अतोभनु- वादृकत्वभव युक्त।मेत्याहुः

अथ वेभ्वदेवशेषान्नेन वायसादबषछिः ततर परिशिष्टम-अथ निष्कम्य मूमावप आसिच्य श्वचाण्डालपतितमूतवायक्तेभ्योऽश्नं मृमौं बिकिरेये भूताः प्रचरन्ति दिवा बठेमिच्छन्तो बिदुरस्य प्रष्ठास्तेभ्यो घि पुष्टिकामो ददामि मयि पुरधि पुष्टिपतिर्ददाखिति राचौ चेन्चक्तं घलि मिति ब्रूयात्‌ अथ प्रक्षाटितपाणिपाद्‌ आचम्य शान्ता प्राथवीं शिवमन्तरिक्षमिति जपित्वा<न्यानि स्वस्त्ययनानि, ततो मनुष्ययज्ञपु- वकं भखीतेति अचर विशेषमाह भगवाञ्श्ोनकः- दवयज्ञान्नरेषं तु गहाद्वारादिषु क्षिपेत्‌ चण्डालपतितादिभ्यो भूतयन्ञान्नरषतः॥ पितुयज्ञान्नशेषण वायसेभ्यो बिं हरेत्‌ इति

क, ग. ^तेकत्वा क, ग. भ्चनात्‌

| कैशवदेषप्रयोगः ] आचारेन्दुः २६१६

गृह्यसू्रपरिशिटखण्डे पेन्दवारुणेति काकबलिः वैषेस्थतेति मभ्त्रेण श्ववलिः ये भूता इति न्न्ेण भूतयलिरिति बठि्रयं गृहाङ्गणे देवमिप्युक्तम्‌ आचाररत्न आचारसारे चैवम्‌ ।.तत्रये भूता इतिमन्च्रे पातनक्त(क्तं)शब्दस्य रात्रौ दिवाशब्दस्यो द्धारः सहत्वपक्षे यथाश्रतमन्त्रे- णेक एव घठिः। अयं वायसबरिर्भितव्यश्राद्धोत्तरं कार्थः। अदत्वा वायस- घलि नित्यश्राद्धं समाचरेदिति काशीखण्डात्‌ वायसादिबलिदानोक्तरं कृत्वे गह्यसू्रपरिश्टे-गोदाहनमां तत्न स्थित्वा ऽतिथिमाकाडक्षेदिति। माकण्डेयपुराणेऽपि- आचम्य ततः कु्यात्माज्ञो द्वारावलोकनम्‌ } महतंस्या्टमं मागयुद्राक्ष्यो द्यतिधिभ॑वेत्‌ इति अतिथिलक्षणं त्वग्रे वक्ष्यते

अथ प्रातःसायं वेश्वदवयोः सहस्वपक्षमाभित्य प्रयोग उच्यते- गृहमध्ये कुण्डस्य स्थण्डिलस्य वा पश्चाक्कुशासन उपस्थासनेन प्रा मुख उपविश्य पविचपाणिराचभ्य प्राणानायम्य देशकालो संकीर्त्य ममोपात्तहरितक्चयद्रारा श्रीपर्मेश्वरप्रीत्यर्थं प्रातःसा्यवेश्वदेवाो समान तन्ञेण करेष्य इति संकस्प्य जुटे दमूना रएद्यग्न इतिमन्ताभ्यामक्षतैः पचनाथिमावाद्य, भूर्भुवः स्वः रुक्पकनामानमथि प्रतिष्ठापयामीति कुण्डे स्थण्डिले वाऽ प्रतिष्ठाप्य वेणुधमन्या प्रबोध्य चत्वारिशुङ्कति- मन्त्रेध्यत्वा परिसमुद्य पयुक्ष्य विश्वानिन इत्यटक्रत्य सिद्धं हविष्यान्नं पुथक्पात उद्धृत्य तत्पा्रमय्यावधिभित्य द्धिः प्रोक्ष्योदगृष्ास्याग्ेः पथि- मतो दर्भेषु निधाय सर्पिषाऽभ्यज्य सव्यं पाणितलं हृद्ये न्यस्य सकरद्व - वानिनाऽऽद्रापमरटकमितमन्नमादाय््ठायेण पीडितं संहताङ्गलिनोत्तान- पाणिना प्रणवादिवितैर्वक्ष्यमाणमन्ते जुहुयात्‌ तत्र मनच््ाः सूर्याय स्वाहा घ्ूय।येदं मम एवमग्रेऽपि प्रजापतये० सोमाय वन स्पतये० अय्रीषोमाभ्यां० हन्द्रायिम्यां० द्यावापूरथिवीभ्यां० & धन्वन्तरयपे० ५७ इन्द्राय० विश्वेभ्यो द्वेम्यः० बह्मणे० १०३ ति दृशाऽऽहृतीहृत्वा सायंवैभ्वद्वाहू तीजहुयात्‌ तत्र मन्वाः अग्नये स्वाहा अग्नय इदं मम ततः प्रजापतये स्वाहेत्यादिबह्यणे स्वाहे- त्यन्ताः पूवेवन्नऽऽवाहुती्हुखा पुनः परिसमूहनपयुक्षणे कृत्वां इत्य - पस्थाय 1वेभूति धारयेत्‌ इति देवयज्ञः

कृ, प्स |> ग, चच्रेणश्राः। 'सनःप्रा।

२६४ मारे इत्युपाह्यम्धकविरचितः- [ कैशदेवप्योगः ]

अथ मृतयज्ञः। अेरुत्तरतो भूमि प्रोक्ष्य बदरीफलठमितमश्रमादाय सूर्थायस्वाहा सूययिवं ममेव्यारिबह्यणे स्वाहैव्येन्तेदशमिरमन्वरर्ेरन्त. येण प्राकषंस्थां पद्व कृत्वा तदये सप्ताहुतिपरक्षेपयोग्यमन्तराठं मुक्लवा तद्येऽपि प्राक्संस्थमिव पहं कुर्यात्‌ अद्धयः स्वा० आषधिवनस्प- तिभ्यः० गृहाय० गृहदेवताभ्यः० वास्तुदैवताभ्यः० अद्भयो हुताद्रलेः परत्य गिन्व्राय ° देन्व्रादुत्तर इन्प्रपुरुषेभ्यः० अन्तरालस्य दक्षिणे यमाय यमोत्तरे यमपुरुपेभ्यः० अन्तराटस्य पश्चिमे वरुणाय० तदुत्तरे वरुण. पुरुषेभ्यः० अन्तराटस्योत्तरे सोमाय० तदुत्तरे सोमपुरुषेभ्यः० अन्तरा- लस्य मध्ये वारुणवलेः प्राक प्राकषस्थं बह्मणे० बह्मपुरुषेभ्यः० विभ्वे- स्यो देवेभ्यः० सर्वभ्यो भतेभ्यः० दिवाचारिभ्पः० सोमपुरुषवलेरुत्तर रक्षोभ्यः० अप उपस्पृस्य रक्षोबलि परिषिच्य तदुत्तरतो मृभि प्रक्ष्य सायंकालीनं मूतधन्ञं कुर्यात्‌ तत्र सुयेपदस्थानेऽथिषरदं दिवापदस्थाने नक्तमिति विशेषः अन्यत्पूर्ववत्‌ इति मूतयन्ञः

अथ पित्यज्ञः। प्राचीनाीव्यमनेय्यभिमुखः सव्योत्तयुंपस्थो ऽज. पर्वमात्रान्नं सजलमादाय स्वधापितुभ्य इतिमन्त्रेण पितृतीर्थन यमवलेः किविषृ्यां निनयेत्‌ पितृभ्य इदं ममेति त्यक्त्वा परिषिच्य यज्ञो- पदीत्यप उपस्प्रश्य द्वितीयबलिहरणयमवलेः किचिदायेयमागे तथेव दयात्‌। अथ शोनकोक्ताष्टारचक्राकारबलिहरणप्रयोगः [भतत सिद्धम- क्मुद्क्संस्थं बेधा षिमज्य दृक्षिणमागेन देवयज्ञं कृत्वाभ्येरुत्तरतो भू संप्रोक्ष्य मध्यमागाद्ुदरयफलटमितान्नमदाय प्राचीमारभ्येशानीपर्यन्तं चक्राकारं नेरन्तथण सुयांय स्वहित्यादिवास्त्वन्तान्बटीन्दत्वा चक्रदिः प्राच्यां प्राक्सस्थमिन्दाय स्वा० इन्द्रपुरुषेभ्यः० दक्षिणत उद्क्संस्थं परमाय० यमपुरुषेभ्यः० पथिमतः प्राक्संस्थं वरुणाय० वरुणपुरुषेभ्यः० उत्तरस्यामुदक्संस्थं सोमाय० सोमपुरुषेभ्यः० चक्रमध्ये बह्मणे० तत्पाच्यां बह्मपुरुषेभ्यः० बह्मदक्षिणे विश्वेभ्य देवेभ्यः० बह्मप- धमे सर्वेभ्यो म्रतेभ्यः० बह्मोत्तरे दिवाचारिभ्यः० चक्रस्थेशान्यां बष्टी रक्षोभ्यः० एवमस्योत्तरतः सूर्यपदस्थानेऽभिपदं दिवापदस्थाने न~ (क्त)पदमुचा्य पूर्ववहितीयं मृतयक्षं विधायाऽभ्येय्यभिमुखः प्राची.

पियवा यी णभ 1 1

[~

# नायं प्रन्थः क. प्रस्तके

१क ग, "लन्तद्च क. “धे वरः| ग. 'कश्ष्द्मुः,

[केषदेषभरयोगः ] आचारिनदुः २६५

नावीती तृतीयमागादङ्ग्ठपवमाचान्नेन पराचीनपाणिना स्वधा पितुभ्य इति चक्रग्नेयभागें द्त्वा तथेव द्वितीयचक्रा्नेये दत्वोपवीती पितयज्ञा- न्नशेषेणेव चक्राद्र्हिर्वरकतकोणे इयाभाय स्वा० वक्राद्रायव्यकोणे शब. खाय स्वा० तथेव द्वितीयचक्रतैकंतवायव्यकोणयोरददयात्‌ इति शौन को क्ताष्टारचक्राकारबठिहरणप्रयोगः ] अथ घायसादिबििः वैभ्वद्‌- वरोषमन्नं पिण्डप्रमाणं जलपानं चाऽऽदाय गृहाङ्गणे गत्वोपविश्य भूमो जलमासिच्य श्वचाण्डाटपतितभूतवायसेभ्योऽन्नं भूमौ विकिरेत्‌ तच मन््ः--ये भूताः भरचरन्ति दिवानक्तं बटठिमिच्छन्तो विदुरस्य प्रष्ठा स्तेभ्यो बि पुष्टिकामो दामे भय पु्धिं पुष्टिपतिर्ददातु स्वाहेति गोदोहनकाटं ततैव स्थिवाऽपिथमाकाङ्कखत्‌। हस्तो. पादौ प्रक्षात्याऽऽ. चम्य गृहं प्राविरय, शान्ता प्रथिवी शिवमन्तरिक्षं यौना देव्यभयंनो अस्तु शिवा दिशः प्रदिश्च उदि आपो रिद्युतः परिपान्तु सवंतः। शान्तिः शान्तिः शान्तिः इति जपत्‌ इति बवायसादिविलिः यजमाने बहिद्रारे गते पल्याऽन्येन वा भृतयज्ञाद्युद्धृत्याप्सु गोद्धेजा- ग्न्य तिथेभ्यो वा प्रतिपादयेदिति क्रप्णभट्वीकारः अथ सूर्यः प्रजापतिश्चैव अथिश्चैव प्रजापतिः। चतस्र आहूतीहुत्वा शेपं तन्नं समापयेत्‌

हति स्पुतिरत्नाकरवचनाद्धोजनकृतूहलोक्तन्यायविन्मताच प्रकारा- न्तरेण सहत्वपक्चषमाभित्योच्यते- पर्ववत्संकत्पा देहा वरासाद्‌नान्तं कृत्वा सूय।य स्वाहा प्रजापतये स्वाहेति प्रातरतनाहूती हुत्वाऽ्यये स्वाहा प्रजा- पतये स्वाहेति राञ्याहुती हुत्वा सोभाय वनस्पतये स्वाहेत्यादीः शेषा अष्टाऽऽ्हूतीः सक्रज्जुहयात्‌ एवं बलिहरणेऽपि पतत्र दिवाषारेभ्यो नक्तंचारिभ्य इत्येते आहुती क्रमेण पथक्‌ इति प्रकारान्तरसहत्व- पक्षप्रयोगः

अथ वेन्वदृवानुकस्पो विश्वप्रकाशे- अन्नेन तण्डैर्बाऽपि फटेनाद्धिरथापि बा वेभ्बडेवं प्रकुर्वीत जपेन्मन््रानथापि घा सं्रहे-अन्नेने तण्डुकेषांऽग्यौ जटेनाप्स्वपि वा चरेत्‌ वैश्वदेवं फलैर्वाऽपि मन्त्रा जप्या असंभवे

ग, (क्लयकः

२६६ मारे इत्युपाहत्यम्बकविरचितः- [ मनप्ययज्ञः ]

इति वभ्वदेवानुकल्पः अथ विधुरस्य वैश्वदेवे विशेष उक्तो वृद्ध- षसिष्ठेन- अनथिकस्तु यो विप्रः सोऽन्न व्याहृतिभिः स्वयम्‌ हुप्वा शाकलमन्तेश्च शिष्टावन्नाद्रालिं हरेत्‌

अथ प्रयोगः-प्रव॑वद्यिस्थापनादि कृत्वाऽन्नमादाय भूः स्वाहा अग्नय इवं० भुवः स्वाहा वायव इदं 3“ स्वः स्वाहा इुययिवं° भूर्भवः स्वः स्वाहा प्रजापतय इदं ° अथ जश्ाकलमन्त्रास्तेत्तिरीय- रण्यके-3ॐॐ> देवकरतस्येन सो ऽवयजनमसि स्वाहा अग्नय हद्‌ ०। मनुष्य- करतस्थैनसोऽव० पितृकरृतस्येनसोऽव आत्मकुतस्येनसोऽव ०। ॐॐ अन्यकरृतस्यैनसोऽव ०। अस्मत्करतस्येनसोऽव यत्स्वपन्तश्च जायतश्रेनश्चकृम तस्याव०। यत्मुषुप्ताश्च जायतश्रैनश्चङ्ुम तस्याव यहिवा नक्तं चेनश्चकरूम तस्याव० यद्विद्राम्सश्चाविद्ाःस- ध्रैनश्चकरम तस्याव० एनस एनसोऽवयजनमसि स्वाहेत्येकादश ऽऽ. हुतीहत्वा सर्वत्राप्यग्रय ददं ममेव्यदेश्ञव्यागा पूर्ववत्कुयांदिति बद्रबु- चानथरस्तु स्वसू्रोक्त एवेति वृत्तिः आचाररत्न आचारसारेऽप्येवम्‌ पक्तान्नप्रतियहेऽपि तेनैव वैश्वदेवः तस्य पाकाप्रयोजकत्वात्‌ वृत्ति. करृत्पाकप्रयोजकतामाह्‌ अथ केवलसुजोक्तैश्वदेवप्रयोगः-पचनायेः पशिमत उपविश्य पातः- सायं वैश्वदेवौ समानतन्तेण करिष्य इति संकल्प्य सिद्धं हविष्यास्न- मादाय सूर्याय स्वाहित्यादिवि्यण इत्यन्ताः प्रातराहतीहत्वाऽग्रये स्वाहे- त्यादिसायमाहूतीहुखायेरत्तरतः परष॑व्दतयज्ञद्रयं पितृयज्ञद्रयं कुत्वाऽऽभ्यां वैश्वदेवाभ्यां श्रीपरमेश्वरः प्रीयतामितीश्वराय कर्म समर्ष- येत्‌ इति केवलसुबोक्तवेश्वदेवः इति मादे इत्युपनामकनारायणात्मजञयम्बक विरचित आचरेन्दौ वैश्वदेवप्रकरणं समाप्तम्‌ अथ मनुष्ययज्ञः मनुः-अतिधिभ्योऽन्नदानं तु नृयक्तः सतु पञ्चमः, श्रतिरणि्-मोधमन्नं विन्दते अप्रचेताः सत्यं बवीमि वध इत्स तस्य नार्यमणं पुष्यति नो सखायं कंवलाघो मवति कंवल।(दी

#५क.ग. हृतपो हलः क. ग. ध्टतयो हूत्वा क, ग.^भय। प?

[ मनुप्ययन्ञः | चारेन्दुः २६७

अच्रायंमससिक्षद्वाभ्यामुपटक्षितदेवमनुष्ययन्ञाभ्यां सदशेन पश्चाना- मप्यकरणे निन्दया नित्यकरतैव्यता कल्प्यते अतिधथिलक्षणमुक्तं माष्ठं- ण्डेयपराणे- अज्ञातकुटनामानं तत्काटे समुपस्थितम्‌ बुमुष्ुमागतं भान्तं याचमानमकफिचनम्‌ बाह्यणं प्राहुरति पूज्यं स्वज्क्तितो बुधैः अत्र बाह्मणग्रहणारक्षन्नियादेना तिथितवम्‌ नैकयामीणमतिथि कुया न्नाबाह्यणं तथेति विष्णुधर्मोत्तरोक्तेश्च किं त्वभ्यागतमाज[त्व)]म्‌ चातिथिद्रेधा बह्यचारियतिमेदात्‌ यक्तं वायुएुराणे- वाटखिल्यो यतिश्रेव विज्ञेयो ह्यतिथिः सदा अभ्यागतः पचानः स्यादतिधथिः स्यादया्॑कः हति वालखिल्या बह्मचारी पचानः पचमानो गृहस्थो षानप्रस्थशेत्य्थंः। आगमश्ञास्रस्यानित्यतान्न मुम्‌ थमोऽप्याह-

तिधिपर्वोत्सवाः सर्वे त्यक्ता येन महात्मना

सोऽतिथिः सर्वभूतानां शेषानभ्यागतान्यिदुः

वती यतिश्चैकरात्ं निवसस्चच्यतेऽतिधेः

यस्मादनित्यं वसतेः तसमात्तमतिथि विदुः इति पुनरतिथिर्िविधः मध्याह्वागतः सायंकाटागतश्रेति यदाह योग-

याज्तवल्क्यः-

दिनेऽतिथौ तु विमुखे गते यत्पातकं मवेत्‌

तदेवाष्टगुणं प्रोक्तं सूर्योढे विमुखे गते इति सूर्येऽस्तंगते प्राप्तोऽतिधिः सूर्योढः मनुः-

अप्रणोद्योऽतिथिः सायं सुयाढो गृहमेधिना

काटे प्राप्तस्त्वकाले वा नास्यानश्नन्गृहे वसेत्‌ नारसिहे-न परसश्षेत चरितं विद्यां ब्युटं तथा।

शीलं देशादीनतिथेरागतस्य हि

कुरूपे वा सुरूपं षा कुचेटं सुवाससम्‌

विद्यावन्तमविद्ं घा सगणं वाऽथ निगरणम्‌

छे (पवि @

कृ, ग, (सन्मुच्रः ; क. ग, योगिया

२६८ मारे इत्युपाहूञयम्बक विरचितः- [ मट्‌प्ययन्ञः ]

मन्येत विष्णुमेवैतं साक्षान्नारायणं हारम्‌ अतिथि समनुप्राप्तं विचिकित्सेन्न किचित्‌ द्यासः--पथि भ्रान्तमविज्ञातमतिथ ष्चुव्पिपासितम्‌ यो पूजयते भक्त्या तमाहुबह्यघातकम्‌ अयं बह्यहत्यातुल्यः प्रत्यवायः सत्यां शक्तावत्यन्तपा्ीभूतस्या- तिथेरतिक्रमण इति हेमाद्विः आदित्यपुराणे- येन येन तुष्येत नित्यमेव यथाऽतिथिः। अतिथिः संप्रसीदेत तत्तत्कुर्याद्िचक्षणः अच्र मनुप्ययज्ञाथमभ्यागतार्चनमनुजानाति अआश्वलायनाचायंः- मध्यंदिन समायान्तं देशकाटादयवेदितम्‌ आति तं विजानीयात्तं प्रयत्नेन पूजयेत्‌ ज्ञाव्वा समागतो यस्तु सोऽभ्यागत इति स्मरतः तं चापि पूजयेस्स्मुत्या गयं तावस्समागतम्‌ अ।तेथ्यभ्यागता्चां तु नयज्ञः स्याद्रहे सताम्‌ तेनातीव भवेद्बुद्धः कोातिधर्मश्च पुष्कलः सामन्यतो बाह्यणसंप्रवानकान्नदानस्येव मनुष्ययज्ञत्वमाह भ्रतिः- द्राह्यणेभ्योऽन्नं ददाति तन्मनुष्ययज्ञः संतिष्ठत इति हीनोत्तमातिथि- समवाये विशेषमाह मनुः- आसनावसथो शय्यामनुवस्यायुपासनम्‌ उत्तमेषूत्तमं कुयाद्ध।ने हीनं समे समम्‌ इति भोजने तु वैषम्यम्‌ यदाह वसिष्ठः- यथेकपङ्ो विषमं ददाति स्रेहाद्धयाद्रा यदि वाऽपि हेतोः वेदेषु दृष्टं मुनिभिश्च गीतां तां बह्यहत्यां मुभयो वदन्ति इति विषममेकस्योत्तममन्यस्य हीनमित्यथं इति पारिजाते तस्य क्रचि- दुपवादमाह वेयः- निश्नोन्नतेऽन्तरे द्वारे माग स्तम्भे चाम्बुना। अथिना भस्मना वाऽपि पङ्किदोषो विद्यते अच्रापवादामावे तु प्रायशित्तमुक्तमरण्विधाने- प्रघान्वस्य जपेत्पक्तं चिशतं नैव कल्मषम्‌ भूसुरेभ्यो भुक्तिकाले पङ्किभेदं करोति चेत्‌ इति

[ मनुष्ययज्ञः | आचारेन्दुः २६९

हीनवणविषये तु मनुः- यदि त्वतिथिधर्मेण क्षन्चियों गहमाव्रजेत्‌ भुक्तवत्सु तु पिपरेषु कामे तमपि मोजयेत्‌ वेश्यशयद्रावपि प्राप्तौ कुटरम्बेऽतिथिधर्मिणो भोजयेत्सह भृत्ये स्तावानुह्ेस्यं प्रकस्पयन्‌ तथा--इतरानपि सख्यादीन्संप्रीत्या गृहमागतान्‌ प्रकल्प्यान्चं यथाशक्ति भोजयेत्सह भार्यया इति बहूना पतिताद्योऽपि वैभ्वदेवकाट आगता भोजनार्हाः यदाह पराकशरः- पापीवा यदि चाण्डालो विप्रघ्रः पित्रुघातकः। वेभ्वदेवे तु संप्राप्तः सोऽतिथिः स्वर्गसंक्रमः बहतिथिभ्यो दातुमशक्तो शङ्कः-यदि बहूनां शक्नुयाषेकस्मे कीटवते दद्यात्रथममुपागतः स्याच्छोधियस्तरमा इति अचर बाह्यण- भोजनज्ञक्त्यभावेऽनुकल्पमाहाऽऽश्वलायनः- यस्तु भाजयितुं विप्रं नेकमप्यशकन्ग(द्)ही चान्नादन्नमुद्धव्य बाह्यणाय प्रकल्पयेत्‌ मगवनपि-पित्रयज्ञ इति प्रोक्तो नरयक्ञस्तथोच्यते पुष्कलारव्यप्रमाणान्नमन्यपाचे समुद्धरेत्‌ अक्षतोदकहस्तेन चोपवीती निवेदयेत्‌ योगिभ्यः सनकादिभ्य इदमन्नं ममेति दयात्तदश्चं पिप्राय कुयाद्रहबाल तथा अन्नश्द्धिभ्वेदाश्च ह्यन्नदाषेनं टिप्यते इति अत्र मनुष्ययन्ञानन्तरं गहबठिरुक्तः गह्यपरिरिष्टे तु गृहबल्यनन्तरे मनुष्ययज्ञ उक्तः उमयो्िरोध आचार्योक्तेः प्राबल्याद्ाश्वलायनेगेहब- ल्यनन्तरं मनुष्ययज्ञः कर्तव्यः प्रयोगपरिजातेऽप्येवम्‌ बौधायनः-अह- रहर्बाह्यणेभ्योऽन्नं दयान्मूल फलशाकानि वेत्यथेनं मनुष्ययज्ञं समाप्नो- तीति काष्णाजिनिरपि-- भिक्षां वा पुष्कलां वाऽपि हन्तकारमथापि वा असंभवे नरो दद्यादुदपाच्रमथापि वा इति। एषां स्वरूपं पराशरेणाक्तम-

1

१क, धप पारा।

२७० माटे इत्युपाहञ्यम्बकविरवितः- [ मदुष्ययज्ञः ]

ग्रासमाच्रा मेद्धिष्षा पुष्फटं तु चतुगुणम्‌ पुष्कलानि तु चत्वारि हन्तकारं षिदुबरुधाः इति ग्राषपरिमाणं स्थ्रत्यथसारे- अङ्कष्ठप्वमातरा तु आहतिः परिकीर्तिता ! आहुतिद्वितयं थासो मयुराण्डाकृतिस्तथा इति 1 पारिजात आचायंः-तस्भाच्छक्त्याऽन्नपानाभ्यामासनेनोषृकेन षा वाचा सून॒तया वाऽपि पूजयेदतिथिं गृही तृणानि भूमिरुदकं वाक्चतुर्थी सुनता अशक्तानां सतां गेहे नोच्छिद्यन्ते कदाचन इति। स्मुतिद्पंण-अतिधिभ्यो देयमन्नं गोभ्यो वा तदलामतः। मनुष्ययज्ञविधिमाह नारायणः- नियुज्येकमनेकं वा भ्रोचियं प्राङ्मुखं सद्‌ा निवीती तद्तमना कषीन्ध्यात्वा समाहितः भ्षीन्सनकादींस्तेषां मनुष्यत्वात्‌ आश्वलायनः अतो मनुष्ययज्ञाथं दद्याद्टिप्राय वाऽनले सनकादिभ्य इत्युक्त्वा हन्तकारेण वै हविः कात्वायनः-स्वधाकारः पितृणां तु हन्तकारो नृणां तथा इति। शौनकेन-योगिभ्यः सनकादिभ्य इदमन्नं ममेति मन्न उक्तः आश्व- लायनेन तु-सनकादिभ्यो हन्तेति मण््र उक्तः उभयोविरोपे र्वाचा यांक्तेः प्राबल्याद्चनान्तरेकवाक्यत्वाचचाऽऽन्वलायनेः स्वस्पुत्युक्त एव मग््ो ग्राह्यः अतिधिपूजामन्त्रमाह पराशरः अतिथे मर दद्द स्वमुद्धारा्थमिहागतः। ससारपङ्कमग्रं मामुद्धरस्वाधनाशन \ अवोक्तनारायणादिस्मृ तिषु मनुष्ययज्ञे निवीतित्वमुक्तं तदाश्वटायमै 15दर्तव्यम्‌ य्न निवीतप्राचीनावीते विधीयेते तत्रैव ते मवतः। नतु मानुषं पेतुकं कर्मं हद्ेति सृजवृत्ताबुक्तेः। शौनकेनोपवीतित्वविधानाच। अतिथ्यमावे कर्तव्यमुक्तमाचार्यण- अतिथीनाममावे तु वैश्वदेवान्तिके द्विजः गोादोहमा्रमाकाक्षंस्तिष्ठेदेव गहाद्भःणे

१क. ग्‌. “वीतत्वः।

[ मनुष्ययज्ञः ] आचारेन्दुः २७१

ततोऽ्मन्नादुद्धत्य पात्रे निष्िप्य भागशः यत्यादीनां वृच्यथं स्वयं भुशखीत वाग्यतः

अतिथिपूजाफलं विष्णुधर्मोततरे- सततमिह नरो यः पूजनं चातिथीनां तृणजटमरदुवाक्येः सव॑शक्त्या विदध्यात्‌ सुरसदृसि पृज्यो देवतानां सदा स्या- दवति नरलोके जायमानः सम॒द्धः॥ राजन्या विप्रदेवत्या भार्याश्च पतिदेवताः गहस्थोऽपिथिदेवव्यस्तस्मात्तं पूजयेत्सदा

नारदी यपुराणेऽपि-पुनन्ति गृहिणां गहं यदी याः पादपांसवः क्षालयत्याखलटं पापं यतस्पादक्षाटनोदकम्‌ सत्कृतिः प्रणतिर्येषां यज्ञादपि विशिष्यते येपामन्नोदृकं दत्तं तारयत्यखिलं कुलम्‌ अतिधिभ्यः परं तेभ्यः किमास्ति मुवनच्रये अपुजने प्रत्यवायमाह पराररः- अतिथिर्यस्य भया गहा तिनिवतेते पितरस्तस्य नाश्नन्ति दृक्षवषाणि पश्च च॥ काष्टमारसहस्रेण घ॒तक्ुम्भशतेन अतिधियस्य भय्ाक्ञस्तस्य होमो निरथंकः मारकण्डेये-अतिधियंस्य म्मा गृहासतिनिवतेते दत्वा दुष्कृतं तस्य पृण्यमादाय गच्छति अयं मनुष्ययज्ञो नित्यश्राद्धादर्वमेवेति दिषोदासः निव्यश्राद्धो- सरमित्याचारादक्शंः सायं स्यापितुयन्ञान्तं बह्मयन्ञवि्वाजितमिति काकठव चने पित्ुयज्ञान्तमि्युक्त्या रा्ो मनुष्ययज्ञस्यापि निवृत्तिः प्रतीयत हत्याचाराक दिवाकरेणोक्तं तन्न समखसम्‌

क्रत्वा मनुष्ययज्ञान्तमुपस्थायां मे स्वरः विरभुजं नमस्करुत्य गोचनामपुरःसरम्‌ जप्त्वा चेव तु गायत्रीं धारयेद्धोममस्मच॥

यपि

[क वि 1

___ 10 [| # 2 1 त) 1 , , रिं -- +

१स. पात्रं। २क. ग. भद्ध ३३. म. शथिदेवरः। * क. ग. गेहान्तदीः।

२७२ भारे इत्यु पाह्ञ्यम्बक विरवचितः-[्हमयजञस्य दक्षिणारूपभि- ्षादानविधिः]

स्मृत्वा यज्ञपति देवं हतं तस्मै निवेदयेत्‌

एवं चापि दिवा कृत्वा सायं चापि तथेव इत्याश्वलायनस्मतिविरोधात्‌

दिनेऽतिथो तु षिमुखे गते यत्पातकं मधैत्‌

तदेवाष्टगुणं प्रोक्तं सूयडि षिमुखे गते इति योगयाज्ञवल्क्यस्मृती सायमतिथ्यपजने बहुदोषश्रवणाचचे ति अथ मनुष्ययज्ञप्रयोगः-गरहागतमतिथिमम्यागतं वा प्राङ्मुखं पीठा-

दावुपवेरय स्वयमुदगानन उपस्थासनेनोपविर्याऽऽवम्य प्राणानायम्य वैकश्कालो संकीत्यं ममोपात्तदुरितक्षयद्रारा भ्रीपरमेश्वरग्ीत्यर्थं मनुष्ययज्ञ करिष्य इति संकल्प्य अतिथे भर देहं स्वमिति पूर्वोक्तमश््ेण अतिथये नम इति नाममन््ेण वा गन्धादिना संपूज्य द्विज भोजनपर्या पतमन्नं पात्रस्थं द्विजाय निधाय सनकादिभ्यो हन्त इतिमन्त्रेण साक्षतोदकमत्य॒ज्य सनकाद्भ्य इदं ममेति त्यक्त्वा तेनान्नेन भोज येत्‌ 1 अवातिथ्यभ्यागतामावे तद्धोजनाशक्ती वा पाचान्तरे षोडक्च- तुरेकान्यतमयासपरिमितमन्नं निधाय पवाक्तमन्त्रणेव त्यक्तवा द्विजा- दिभ्यः प्रतिपादयेत्‌ द्विजाभवे गोभ्यस्तासामप्यभवेऽ््रौ होतव्यम्‌ यद्राह्यणेभ्योऽन्नं ददाति तन्मनुष्ययक्ञः संतिष्ठत इतिश्ुतों बहुवचनाद्रा- हमणतच्रयभोजनं स॒ख्यम्‌ अश्क्तावेकव्राह्यणमोजनम्‌ अस्मिन्पक्षे

सत्यपि सनकाद्भ्य इतिबहूुवचनं बहूनां सनकादीनामुहेश्यताद्युक्त- मेवेति

इति मारे इत्युपनामकनारायणात्मजञयम्बक विरचित आषारेन्दी मनुष्ययज्ञः

अथ बह्ययन्ञस्य दस्षिणारूपभिक्षादानविधिः तेत्र मनुः-भिक्षां भिक्षवे दयाद्िधिवद्वह्यचारिणे भिक्षमाण बाह्यणं बह्मचारिणम्‌ सोऽपि विधिगेतमेन दर्शितः स्वस्ति वाच्य भिक्षादानमप्पवमिति। स्वस्तीति वाचयिता हस्ते जलै प्रदाय भिक्षामादाय भिक्षाशनं कायमित्यर्थः तच चाऽभ्यन्तयोरूदकदानं कायम्‌ तथा व्यासः- यतिहस्ते जटं दयाद्धक्षं ददययास्पुनजटम्‌ भेश्चं पवंतमाचं स्यात्तजनलं सागरोपमम्‌

१ख. ग. क्षिऽपि। २ख. ग. दानं पूवः

[ब्रह्मयज्ञस्य दक्षिणारूपमि- आचारेन्दुः २५७६३ विर काएनविधः।

अकरणे प्रत्यवाय उक्तः कूम॑पुराणे- अपूजयन्हि काक्कुत्स्थ तपस्विनमुपागतम्‌ दुःखातश्च परे लो श्वमांसानि खादति घ्यासोऽपि-यतिश्च बरह्मचारी पक्रान्नस्वामिनावुभौ तयोरन्नमदत्वा तु भुक्त्वा चान्द्रायणं चरेत्‌ इति अच्र पराशरः-द्द्याचच भिक्षाभितयं परिव्राइबह्यचारेणाम्‌ इच्छया ततो दद्याद्विमवे सत्यवारितम्‌ इति एतदपि व्रताध्ययनादियोगकषिषयम्‌ सल्क्रृत्य भिक्षवे भिक्षा दातश्या सत्रताय चेति याज्ञवत्क्यस्मरणात्‌ ¦ अवता हयनधीयाना यत्र भेक्षचरा द्विजाः तं याम दण्डयेद्राजा चोरभक्तप्रवो हि सः॥ इति वसिष्ठस्मरणाच यदा तु दैभ्वदेवात्माभ्मिष्ुरागच्छति तदा घयासेनोक्तम- अक्रत वेश्वदेवे तु भिक्ुके गहमागते उद्धत्य वेभ्वदेवार्थं भिक्षां दच्छा विसजयेत्‌ इति गोतमः-पश्वदेवा वेऽ) क्रते दोषं शक्तो भिश्चु्व्यपादितुम्‌ हे भिष्वुङ्कतान्दोषान्वेश्वहेवो व्यपोहति वेश्वदेवस्य पश्चा्करणेन प्रसक्तोयो दोषः भिक्षादानेन निव. त्यते भिक्षापरिहारेण तु यो दषो नासी पूर्वक्रुत्ैभ्वदेवेन निवर्त्यते ते भिक्षवो ष्यासेन दरशिताः- यतिश्च बह्यचारी विद्यार्थी गुरुपोपकषः अध्वगः क्षीणवृत्तिश्च षडेते भिक्षुकाः सघृताः 1+॥

पुराणेऽपि-त्याधितस्या्थदहीनस्य कुटम्बासच्य॒तस्य अध्वानं वा प्रपन्नस्य भिक्षाचर्या विधीयते इति

पाराकषरः-सातानिकं यक्ष्यमाणमध्वगं सर्ववेदसम्‌ गुवंथपितुमाच्र्थं स्वाध्याया्थ्युपतापितम्‌

~

सातानिकः संतानाय पिनियुक्ता दध्यार्थी। सर्ववेदसः(दाः) सरवस्वव्‌- क्षिणं यागं कृत्वा निःस्वत्वमापन्नः सन्दव्यार्थीं मातुपितुशश्रुषार्थं वव्याथीं स्वाध्यायप्रवचननिवाहाय दव्यार्थी उपतापीरोगी

वयोम नोक

+ ख. पुस्तके समाप्न-धमभिक्षवः--इति पागन्तर दरक्षितम्‌

श्रे १०

२२५७४ मारे इत्युपाहूडयम्धकषिरवितः- [ पश्वमहायज्ञप्ररौस

स्वाध्यायार्थसहित उपतापी स्वाध्यायाथ्युंपतापीति मध्यमपदलोपी समासः रतान्विचायं भिक्षां दद्यादिति शेषः भिक्षाप्रमाणं पृरद॑मु- कमर्‌ एवं कुर्वतः फलमाह यमः सत्करत्य भिक्षवे भिक्षां यः प्रयच्छति मानवः +, गोप्रदानसमं पण्यं तस्याऽऽह मगवान्यमः बह्मपुराणेऽपि-यः पाचपूरणीं भिक्षां यतिभ्यः संप्रयच्छति विमुक्तः सषंपापेभ्याो नासो हुर्गतिमाघ्रयात्‌ इति अत्र भिक्षान्नाशिनां फलमाहानिः- शाकमक्षाः पयोभक्षा ये चान्ये पवनाशिनः। सरवे ते मेक्षमक्षस्य कटां नाहन्ति षोडशीम्‌ तच्च षिक्षेषमाह एव--

माधूकरीं समादाय बाह्यणेभ्यः प्रयच्छति, याति नरफं धारं भोक्ता भुङ्ख तु शिस्विषम्‌ पक्ताञ्चनभिक्षाशिना तेनैव वैश्वदेवः कर्तव्य इति पूर्वमुक्तम्‌ भिष्ु- कालामे विष्णुः--मभिष्षुकायभावेऽन्नं गोभ्यो दथादञ्यौ वा पक्षिप- दिति इत्याचारेन्दो भिक्षादानविधिः अथ पञश्चमहायज्ञपरशंसा तत्र हारीतः- दैवान्पितृन्मनुष्यांश्च भूतानि बाह्मणास्तथा तपयन्विधिना विप्रो बह्यभूयाय कल्पते दां मुरपि-पत्फलं सोमयागेन प्राप्नोति धनवाश्दिजः सम्यक्पश्चमहायन्ञेदुरिद्रस्तद्वाप्रुयात्‌ अकरणे प्रायश्ित्तमणिधाने-

येचिशशति जपेत्सूक्तं चिवारं तु यदा द्विजः वैश्ववेवं षिना भुङ्के तदा पापात्ममुच्यते

बोधायनस्तु-बोधायरन इदं प्राह कोपे पश्चमखेषु तु एतेभ्यः पञ्चयज्ञेभ्यो यद्ेकोऽपि हीयते मनस्वत्याऽऽहतिस्तच्र प्रायाधित्तं विधीयते दयाहं वाऽपि यहं वाऽपि प्रमाद्ादृकरृतेषु

ग, ।यः। रक. ग. "पौ भ?।३ क, ख. दुतीस्त'

[ निष्यश्राद्धम्‌ ] आचारेन्दुः २५५

तिश्स्तन्तुमतीहत्वा चतस्रो वारुणीर्जपेत्‌ दशाहं ्रादशाहं वा निवृत्तेषु सवशः चतघ्रो वारुणीहुंत्वा कास्तान्तुमतश्चरुः इति \ अव ते हट्ट उदुत्तममिमं मे वरुण तच्वायामीति चतस्रो वारुण्यः पपुत्यन्तरे तु- अक्रत्वाऽन्यतमं यज्ञ पञ्चानामधिकारतः) उपवासेन शुद्धिः स्यात्पाकसंस्थासु चव हि इति। अकृत्वाऽन्यतमं यज्ञमिव्येकत्वस्य गृहं संमार्टीतिवदृविवकषितत्वा- ञ्यादियज्ञटोपेऽप्येतत्मायश्चित्त भवत्येव एतदनापद्िषयम्‌ वाहाथिः- महायज्ञस्याकरणे विप्रमापदि भोजयेत्‌ अनापन्नस्तूपवसेद्विपं मक्त्या तु मोजयेत्‌ अन्यञचच--पश्चयज्ञस्याकरणात्स्वस्थस्तुपवसेष्टिजः अस्वस्थो पिप्रवास्येन पुयते गोश्च तपंणात्‌ इति मपुराणे तु-पश्चयज्ञानकरत्वा तु यो भुङ्के प्रत्यहं गृही ¦ अनातुरः सति धने कृच्छार्धन विंश्ुभ्यति इति इति पञ्चमष्ायनज्ञाकरणे प्रायशित्तम्‌ अथ नित्यभ्राद्धम्‌ तदाष् हेमादो व्यासः- अहन्यहनि यच्छ्राद्धं तन्नित्यमिति कीर्तितम्‌ इति \ मारकंण्डेयपुराणे-- कुर्यादहरहः भराद्ध मन्नायेनोदकेन वा पितृनुहिश्य विप्रास्तु मोजये द्विप्रमेव वा इदं पट्देवस्यं दैवादिहीनं तदुक्तं पुराणे- नित्यश्राद्धं तु यन्नाम दैवहीनं तदुच्यते तत्तु पाट्‌पोरुषं ज्ञेय दृक्षिणा पिण्डव्जितप्‌ चेता अपि-नामन््रणं होमं नाऽऽ्ह्वानं विसजनम्‌ पिण्डदानं सुरान्नित्ये ढुर्याहजोत्तम उपवेर्याऽऽसनं दथयात्सएज्य कुसुमादिभिः ¦ निर्दिश्य भोजयित्वा तु किचिहस्वा पिसर्जयत्‌

ज~ = - मक = > - -~-~--~---~~ ~~~ ~~ ---~-~ णि दि 1

पी

क. ग. इदेव"

२७६ ` मारे इत्युपाहवञ्यम्बक विरचितः- [ नित्यश्राद्धम्‌ ]

अचर दक्षिणाया विहितप्रतिषिद्धत्वादिकल्पः शक्ताशक्तत्वेन ध्यव- स्थितो षोभ्यः अचर दातुमोक्चोभियमा सन्ति। भोक्तारं प्रति- वातार वतं त्न वियत इति देवटोक्तेः। अचानुकतह्पमाह काव्यायनः- एकमप्याशयेष्िप्रं पितुयनज्ञाथसिद्धये अदेवं नास्ति चेदन्न भोक्ता भोञ्यमथापिषा अभ्युद्खुत्य यथाशक्ति फिचिदन्न यथाविधि पितुभ्य इद्मित्युक्त्वा स्वधाकारमुदाहरेत्‌ इति ततिपत्तिमाह विष्णुः-तदन्नं भिक्षवे दु्यात्तदलामे गोभ्यो दथा- वृद्नौ वा क्षिपेदिति अव्राप्यसामथ्यं मनुनोक्तम- ददयादहरहः भाद्धमन्नायेनादकेन वा पयोमृटफटेवांऽपि पितुभ्यः प्रीतिमाचरन्‌ षौधायनेन तपणेनापि नित्यभ्राद्धसिद्धिरुक्ता-अपि वाऽपस्तस्ि- तुयज्ञः संतिष्ठत हति वेभ्वदेवान्तःपातिस्वधापितभ्य इति पिष्य- षटिनैव वा नित्यभ्राद्धसिद्धिरिति पूर्वमुक्तम्‌ इदं दिवाऽसभवे रात्रा- वपि प्रहरपयन्तं कायमिति चद्दिकायाम्‌ दिवाऽसंभवे लोप एवेति पृथ्वी चन्द्रः अस्मिन्पक्षे पिड्यबलेर्मित्यश्रा द्ध प्रतिनिधित्वेऽपि राच्नौ- निपेधः प्रतिनिधौ निपेषाप्रवृत्तेः समुच्चयपक्षे स्थानापत्यभावाच्च तथां स्वल्पद्रादहयामपररात्रेऽपि निव्यश्राद्धम्‌ अपकषविधेक्टीय- सत्वात्‌ आचारसार आचाररत्ने चैवम्‌ मित्यभ्राद्धेऽन्नदेशकालनि- यमो नास्तीति स्मृव्यथसारे उत्तमान्नसंभ्वे तु जघन्यं दद्यादिति चन्द्रिकायाम्‌ एतद्व्षपर्यन्तमावशयकम्‌ ऊर्ध्वं तु कृताकृतम्‌ मित्य- श्राद्धं प्रकरम्येव संवत्सर मित्युक्तम्‌ फूताक्रतमत ऊर्ध्वमित्यापस्तम्ब)क्त- रिति शुद्राचारशिरोमणिः हेमाद्रौ चन्द्रिकायां देवलः- अनेन विधिना श्राद्धं कु्यात्सिवत्सरं सक्रत्‌ द्विश्वतुषा यथा भ्राद्धं मासे मास दिनेऽपिवा॥ प्रतयहमनुष्ठानाशक्तो मासे मासे तचाप्यश्ञक्तौ वष॑मध्ये द्विश्चतुवां सङ्कद्रा कार्यमिपि हेमाद्विश्चन्धिका नित्यश्राद्धाकरणे प्रायथित्तमु- ्मणग्विधाने- आचंन्नच जपेन्मन्चं दशवारं जले बुधः नित्यश्राद्धं यदा न्यूनं कुरुते नात संशयः

1 1

[री >

--------+~ ~ - ~ ~~~ ~-*~-~ ---~ रिणी >)

१. ग. पद्व स. ध्थाऽ्ल्यः।

[ नित्यश्राद्प्रयोगः ) आचारेन्दुः २७७

इदं दरशादिषडपैवतादिशराद्धे प्रापे प्रसङ्गसिद्धेने पथक्नार्यम्‌ तदुक्तं चमत्कारखण्डे- नित्यश्राद्धं कुर्वीति प्रसङ्गा्यत्र सिध्यति भराद्धान्तरे फतेऽन्यत्र नित्यतात्तन्न हापयेत्‌

प्रसङ्गसिदध्यभावे हेमाद्रौ माकण्डेयः- ततो नित्यक्रियां कुयाद्धोजयेच्च ततोऽतिथीन्‌ ततस्तदश्नं भुखीत सहं मृत्यादिभिनंरः

ततः भ्राद्धशेषात्‌ नित्यक्रियां नित्यभ्राद्धम्‌ तत्र परथक्याकेन नैत्यकामिति तेयेवोक्तेः पाकेस्यविकत्पः इवं मनुष्ययज्ञोत्तरं छतेव्यम्‌ तच वसिष्ठः- भोषियायाग्रं दद्यादूब्ह्यषारिणे बाऽमन्तरं पित्रभ्यो दुद्यादिते एतद्रल्य॒त्तरं भ्रोवियादेरुपास्थतो ज्ञेयम्‌ अनु- पस्थितो त॒ मनुष्ययज्ञात्मागेव नित्यश्राद्धमित्याचारादरशंः। यदवचार्ना सचक्रमानुरोधादिदमेव युक्तम्‌ कमलाकराषहिके तु मनुष्ययज्ञाथं नित्य- भाद्धार्थ चति बाह्यणद्वयमुपवेशयोभयोस्तन््ेण पाद्यादिपूजा विधाय तन्त्रेणान्नवानम्‌ तचादौ भाद्धीवस्य पश्चान्मनुष्ययन्ताथस्येव्युक्तम्‌।

अथ नित्यश्राद्धपरयोगः-उदङ्मुखं बाह्यणमुपवेदय स्वयमागय्यभि- मुखः सव्योत्तयुपस्थ आचम्य प्राणानायम्य तिथ्यादि संकोत्य प्राचीना वीती, अस्मपितपितामहप्रपितामहानाममकगोचाणाममुकज्ञमणां वसु- रद्रा दित्यस्वखूपाणां सपत्नीकानां मातामहमातःपितामहमातुःप्रपिताम- हानाममुकगोच्राणाममुकक्ञमणां वसुरुद्राडित्यस्वरूपाणां सपत्नीकार्ना सव्यमेतेषां भ्रेयोर्थं मोक्षा त्प्त्यथं पितानव्यश्राद्धं कारेष्य इति संकत्प्य पितणामिदमासनं नित्यश्राद्धे क्षणः क्रियताम्‌ पर्वाच- रिताः पितरः, अयं वो गन्ध इत्येवं पृष्पादिभिर्धिप्रमभ्यच्यं वतुले चत॒रभ्र वा मण्डले पात्रेन्नं परेविष्य पृथ्वी ते पाच्रमित्यादि बह्यार्पणान्तं दरशवत्‌ भोजनान्ते दक्षिणां दरवा वा द्वा नमस्कारेण विसर्जयेत्‌ एतदराक्ती स्वपङ्का पिद्धदेेन बाह्यण- मार भोजयेदित्याह्निकरत्नमाटायाम्‌ विप्रस्यान्नादेवाऽभावे यथाश. ्त्थन्नमुद्धत्येतदन्नं पितुभ्यः स्वधा नम इत्युकत्वा बाह्यणाय दद्यात्‌ तदलाभे गोभ्योऽो बा जलादौ वा त्यजेत्‌ अन्नव्यागस्यापि लोपे

ममतकश नन

~~ ~~~ ----* 0 कि हि" नः

१ग, निदश्रा। २क., नियं श्रा

२५८ मारे इत्युपाहञ्यम्बक भिरचितः- [ अन्नदानफ्टम्‌ ]

आर्चन्नच मरुत इव्युचो वृकशवारं जपः नित्यश्राद्धे तपण बह्मचयांषि- नियमश्च नास्तीति

हति शाण्डिल्यफुटसंमवनारायणात्मजञ्यम्बकदिरवित आचा. रेन्दौ नित्यभाद्धम्‌ अथ गोग्रासः .अथं शिष्टाचाराप्पश्चयनज्तोत्तरमिति मदनरत्ने प्रमासखण्डे- तणान्नाद्यपरा गावः कर्तव्या मक्तेतोऽन्वहम्‌ अक्त्वा स्वयमाहारं कुवन्प्राप्रोति गात्‌ आत्माहारप्रमाणेन प्रत्यहं गोषु दयते

आव्ाहारपमाणाश्नाशक्तो बष्मयाण्डे- सौरमेय्यः सवंहिताः पविच्ाः पुण्यराशशयः प्रतिगह्नन्तु मे यासं गावख्नेटोक्यमातरः ददयादनेनं मश््रेण गवां ग्रासं सदेव हि

संपेवेत्युक्तयाऽकरणे प्रत्यवायभ्रवणाच्चायं मित्य इत्याचाराशृ्षंः। प्रमा-

सखण्डे मन्वान्तरम्‌- सोरभयी जगस्पूज्या देवि(वी) विष्णापदे स्थिता सर्वदेवमय ग्रासं मया दत्तं प्रतीच्छतु काम्यं च-तणोदकेन संयुक्त यः प्रवद्यादरवाहिकम्‌ (1)

पिलाक्षतदानस्य फट विद्यान्न संरायः

हति चन्द्रोदये भषिष्यात्‌ इत्या चारेन्दी गोयासः

अध प्रसङ्गादन्नदानस्य फलमाह व्यासः- गरासमप्येकमन्नस्य यो ददाति दिने पिनि। स्व लोकमवाप्रोति. नरकं गच्छति दवाविमो परुषो लोकं सूर्यस्यापरे तिष्ठतः अन्नप्रदाता दुभक्षि सुभिक्षे हेमवखदः अभ्वमधविधानेन यस्५ण्यफलमाप्यते तन तत्य वशिष्टं वा बाह्यणे तपति फलम्‌

विष्णारपे-क्रतवा हे पापकं कमयो दुद्यादन्नमथिने।

ब्राह्मणाय विरेषेण पापेन युज्यते

का 1 1 0 1 वनी वा का ~न = -~-~-~~--न ००१०९. त-न कक ----- न~ ाअपकण 0 कथ न्ड

१क. ग. 'तुण्यं

[ अन्नदानफलम्‌ ] चारेन्दुः ¦ २५७९

ब्रह्मवेवर्तेऽपि-अन्नं प्रजापतिः साक्षादन्नं विष्णुः शिवः स्वयम्‌ तस्मादन्नसमं दानं भूते भविष्यति घहन्नारवीय-भ्रूणहाऽप्यन्नदानेन शुद्धो भवति भूपत अन्नतोयसमं दानं भूतं मविष्यति॥ [ #अन्नदः प्राणदः प्रोक्तः प्राणद्श्चापि सर्वदुः सर्वदानफलं यस्माद॑न्नदस्य च॒पोत्तम अन्नदो बह्मसदने याति व(शा?)युतान्वितः तस्य पुनरावत्तिरिति शाखस्य निश्चयः अन्नदानसमं दानं भूतं भविष्यति | सदयस्तु्िकरं जेयं जलदानं ततोऽधिकम्‌ महापातकयुक्तो वा युक्तो वा सर्वपातकेः डुणुष्व चिच भूपाल शुध्यत्यन्नजटप्रद्‌ः शरीरमन्नजं प्राहुः प्राणमन्न प्रचक्षते तस्मादन्नप्रदो ज्ञेयः प्राणदः प्रथिवीपते। सद्यस्तुष्टिकरं दानं सर्वकामफलप्रदम्‌ तस्मादन्नसमं दानं भूतं भविष्यति। अन्नदस्य कुठे जाता आसहस्कुलान्नप नरकं ते पश्यन्ति तस्मादन्नप्रदो भवेत्‌

पात्रापात्रं विचार्यान्नं दद्यादिति व्यतिरेकेणोक्तं मनुना- परान्नेनोदरस्थन यः करोति श्चुमाश्चुभम्‌ अन्नदस्य चयो भागाः कतां भागेन प्यते तस्मात्पापप्रािहेतुमूतं दुष्टं परित्यज्य शिष्टाय दद्यादित्यर्थः तदुक्त कमे पुराणे- सुभुक्तमपि विद्वासं धामिकं भोजयेष्टिजम्‌ तु मूखेमघृत्तस्थं दृशरात्रमुपोपितम्‌ इति ।, विद्या धिक विषये विशेष उक्तस्तेनेव- विद्यावत्सु समिद्धेषु हतं विप्रमुखाथिषु संतारयति दुर्गाच्च महतश्चैव किल्बिषात्‌ इति

~ मिन

# नायं प्रन्थः ख. पुस्तके

का 9१) पगारयगयपपषोषपीगीपीपिषीषिषीगीगिणर रिषि वि्यवयाययस्दयययक)

१५. ग, (त! नान्नः। क, शति रविशच्छताः।३क.ग नरः।

२८४ मारे इत्युपाहञ्यम्बकर वर चेतः- [ अज्दानफलम्‌ ]

हातातपाऽपि- वेद वियावतघ्नाते भरोचिये गृहमागते क्रीडन्त्योषधयः सर्वा यास्यामः परमां गतिम्‌ नष्टशौचे वतभ्रषटे विप्रे वेदविवर्जिते दीयमानं रुद्त्यन्नं किं मया दुष्कृतं कृतम्‌ इति इदं वैधहव्यकव्यविषयम्‌ अत एव शातातपेनोक्तवचनानन्तरं यावतो ग्रसते मासान्हुभ्यकष्येष्वमन्त्र वित्‌ तावतो यरसते प्रेत्य दीप्ताञ्जलानयोमयान्‌ इति उक्तम्‌ दयामदि्य तु यस्य कस्यापि अन्नाच्छाद्नादि सर्व वैयम्‌ तथा महामारते- अन्नदः प्राप्नुते राजन्दिवि चेह महत्सुखम्‌ नावमन्येताभिगतं प्रणुदययात्कदाचन अपि श्वपाके शुनिवां दानं विप्रणहयति। तथा- बाह्यणेष्वक्षयं दानमन्नं श्रे महाफलम्‌ अन्नदानं हि श्युद्रे बाह्यणे विशिष्यते सं वर्तः-दानान्येतानि देयानि तथाऽन्यानि सर्वश्ः दीनान्धक्रपणाधिभ्यः भ्रेयस्कामेन धीमता घयासः-दुयामुदिश्य यहानमपारेभ्योऽपि दीयते दी नान्धक्रपणेभ्यश्च तदानन्त्याय कल्पते नन्दिपुराणे-अपि कीटपतङ्खानां श्युनां चण्डाटयोनिनाम्‌ दच्वाथ्न्नं लोकमाप्रोति प्राजापत्यं शतं समाः महा मारते-पङ्न्धबधिरा मृका व्याधिनोपहताश्च ये मतव्यास्ते महाराज तु देयं(यः) प्रतिग्रहः मर्त्या अन्नवस्रेण तदुपयोंगिद्रव्येण वा वैधप्रतिग्रहस्तु कार- णीय इति फछितोऽथं इति समीपस्थबाह्यणातिकरमो काय॑स्तदुक्त मिष्ये- यस्त्वासन्नमतिक्रम्य बाह्यणं पतितादृते दूरस्थं भोजयेन्मृढो गुणाठ्यं नरकं वजेत्‌ तस्मान्नातिक्रमेखाज्ञो बाह्यणान्प्रातिवेइयकान्‌ संबन्धिनस्तथा सवान्दोदहित्रं विटरपति तथा

१क. ग्‌, न्वेदभिः। स. वाऽन्रदा-।

[ भोजनविधिः ] आचारेन्दुः २८१

मागिनेयं विक्ञोषेण तथा बन्धूुन्गृहापिपः ना।तेक्रामेन्नरस्त्वेतान्समुखान पि गोपते अतिक्रम्य महारोदं रोरवं नरक वजेत्‌ इति हषं मोजनविषयम्‌ यस्य चैव गृहे मूर्खो दूरस्थश्च बहुश्रुतः, बहुश्रताय दातव्ये नास्ति मूख व्यतिक्रमः ब्राह्मणातिक्रमो नास्ति षिपर बेदविबजिते ज्वलन्तमथिम॒त्घृञ्य हि भस्मनि हूयते हति मूर्खध्यतिक्रमदोषाभावप्रतिपादकबौधायनवचनानर्थक्यापत्ेः हेमादाषप्यवम्‌ भीमद्धागवते सनकादीन्प्ति भगवता भीकरुष्णेनो कम--

नाहं तथाऽथियजमानहविर्विताने- श्रोतद्‌ घ॒तप्टुतमदृन्हुतभङ्ःमुखेन पद्राह्यणस्य मुखतश्चरतोऽनुघासं त॒ष्टस्य मय्यवहितेमिजकर्मपाफैः इति एत्या चारेन्धावश्चष्ानमहिमा अथ भोजनपिधिरभिधीयते तस्य कालमाष्ट मनुः- साय॑प्रातरद्विजाप्तीनामशन श्रुतेचोहितम्‌ नान्तरा मोजनं कुयाष्टयिहोत्रसमो षिधिः॥ अव प्रातःकब्दोऽएटधाविभक्तहिनिपञ्चममागपरः साय॑शष्डो चरि. काध्रयोर्ध्वराचिपरः द्िषसस्य पश्चमे तु भागे भोजनमाचरेदिति कार्यायनोक्तेः चत्वार्यतानि कमाणे संध्यायां परिवज॑येत्‌ ¦ आहार मेथ॒नं निद्रां स्वाध्यायं चतुथकम्‌ हति शातातपोक्तेश्च सायंमोजनस्योत्तरावधिमाह शोनकः- निशायाः प्रथमे यामे जपयन्ञाचंनादिकम्‌ स्वाध्यायो भोजनं पोक्तं वजयित्वा महानिक्ञापर महामिक्षाङाष्देन मध्ययामद्रयञुच्यते। साधप्रहरयामान्त इति च्छन्वो- गपरिशिष्टात्सा्प्रहरानुज्ञाऽऽपद्धिपयेत्याचारसारः अतर मनुवास्ये सायं प्रातमुंशीतेवेति नियमविधिः तेन सति भोजये सत्यां भोजनशक्तो

[~ ~ 1 जननेन ~ => [काक 7 1 ५9 कषण ~ ~ = नक कि ७०) 0 1

ऋ. क्रमदा | ३६

२८२ मारे दव्युपाहञयम्बकविरवितः- [ मोजनविधिः ]

हेषादिना भोजनमकुर्वन्प्रत्यवेतीति मिताक्षरसंहितायां विज्ञानेश्वरः अस्मिन्पक्षे शक्तस्य द्विर्भोजनमावश्यकम्‌ अशक्तो तु यत्किचिदल्पं मक्षयम्‌ ओपवस्तमेव कालान्तरेऽभोजनभित्यापस्तम्बोक्तेः ओंपवस्त- मुपवासस्तचुल्यमिति हरदत्तः तद्शशक्तावद्धिवां सायमिति बोधायनोक्तं ज्ञेयम्‌ नान्तरेति फटमृलान्यपरम्‌ दिवा नान्तरा भुशीतान्यत्र मुटफलेभ्य इत्यापस्तम्बोक्तेः इदमप्याद्धेस्य म्जितस्य धान्य- स्योपटक्षणम्‌ आ्र॑धान्यं फटवद्राह्यमिति मजित फटवद्धषेदिति वचनादिति मोजनङुतहले हरदत्तस्त॒ सायप्रातरेवेति परिसंख्या सा पच यथपि ठोषचचयवती तथाऽप्येकवबाक्यतालाभाव्सोढष्या एवं हि नान्त- रेत्या दिरियुवाद्‌ एवेति लाघवम्‌ अन्यथा तु वाक्यभेदो भवेत्‌ गहस्थ एकवारं तु भञीताप्युत्तमं हि तत्‌ अशक्तस्तु द्विरश्रीयादिति सूतसं- हितास्थवचनविरोधश्च स्यादिति सा्चिकबह्यचारिणोस्तु नियम- विधिर्नापि परिसस्या

आहिताथिरनष्ंश्च बह्मचारी ते त्रयः अश्रन्त एव सिध्यनिि नैषां सिद्धिरनश्रताम्‌ हति वचनादित्याचारसारे आश्वलायनः-

अष्टम्योश्च चतुदंश्यो राावश्नाति नित्यशः एकादृह्यामुपवसेच्छुक्ुपक्षे विरहोषतः वतेयेदेकभक्तेन पश्चदश्योर्विचक्षणः अनन्तराक्नान्नित्यं निषिद्धान्नस्य वर्जनात्‌ गृही सदोपवासी स्यात्स्वक्मकरणादपि इति अर्कद्टिपवंरा्ो चतुदेश्यष्टमी द्वा एकादृश्यामहोरात मुक्त्वा चान्द्रायणं चरेत्‌

अघ्रार्कशब्देन तिथिस्राह चयांहूादृश्या यरहणमिति केचित्‌ तन्न भाद्धाहे पर्वकाले रविवारे पर्वसु रािभुक्तिरनं कर्तव्येति स्म॒त्यन्त- शानुरोधेन रविवासरयरहणस्यैवोचितत्वादिति अत्र कृष्णाष्टमीकृष्णच- तुदश्योः पर्वत्वादष्टमी चतुर्दश्शीपदं कृष्णाष्टमीकृष्णचतुर्दशीपरम्‌ तेन तयोरेव दिवा भोजनं नेत्युक्तं निर्णयाग्रते गृह्यपरिशिष्टे तु-अष्टमीं चतुदृशीं भागुवारं ्राद्धदिनं तत्पूवदिनं वर्जयित्वाऽवरिष्टरातिषु

गणी यि 0 ति 2 1

ख. (परः दि रग. अद्रषाः।

[ भोजनविधिः | आचारेन्दुः २८३

नियमेनामाव्येः परिवृतो लघुभोजनं कृषवेत्याद्युक्तम्‌ अवाऽऽश्वलायन- स्मरतो चतुदंश्यष्टम्योर्दिवा मोजननिषेध उक्तः परिरिष्टे तु राभिभोज- ननिषेध उक्तः एवं विकल्प एव श्रेयान्‌ अत एव स्म॒त्यथंसारे- अष्टमी चतुदृरयोनक्तं कार्यमेकभक्तं वेत्युक्तमिति के चित्‌ अन्ये ववाश्व- छायनानां स्मृत्यपेक्षया परिशिष्टस्य प्रबलत्वात्तैः परिशिष्टमेवाङ्गीकत- व्यम्‌ तदितरेस्तु स्मृतिरङ्गीकतंग्येति व्यवस्थामाहुः बहुशिष्टाचारानु- रोधादिद्मेव युक्तम्‌ अच्राष्टम्यादो दिवा रा्ौ वा भोजननिषेध- मा्रपरिपालनं तु फिचिद्धतम्‌ तच्च निषेधस्तु निवृत्यात्मा काटमा- व्रमपेक्षत इति देवटवचनद्धोजनकाटब्यापिनीमष्टम्यादितिथि त्यक्त्वा मोक्तव्यभिति ध्मान्धिसारेऽप्येवम्‌ एकादुक्ञी विषये तुपवासयोग्य- दिनि मोजन एव पर्वोक्तं चान्द्रायणं प्रायश्चित्तमिति पुरुषाथचिन्तामणौ सविस्तरं प्रपश्ितम्‌ एवं जन्माष्टमीशिवराञ्यादावष्टमीचतुदंश्ीप्रयु- क्त मोजननिषेधपरिपालनं निर्णीतवरतादिन एवेति तुल्यन्यायेनेति माति एकाद्र्यां मोजननिषेधोऽषशटवषदुष्वंमकीतेः प्राशज्ञेयः तदुक्तं नारवीय- पुराण- अष्टव षाधिको मर्त्या ह्यक्षीतेन्युनवत्सरः यो भुङ मामके राष्ट विष्णोरहनि पापमाक्‌ समे वध्यश्च दण्ड्यश्च मि्वांस्यो देरतःसमे। एकाद्रयादिवितोपवासे तु पूर्वोत्तरदिनयोरेकमक्तम्‌ सायमाद्यन्तयोरह्ोः सायं प्रातश्च मध्यमे उपवासफलं प्रे(लपर)ष्छ॒जंद्याद्धक्त चतुष्टयम्‌ अच्र फटप्रप्सुरिप्युक्तेरिदं फाम्येकादश्यादिवितविषयमिति हेमाद्यादयः। चन्द्रिकायां तु नित्येऽपि फटसत्वात्‌ इति विज्ञाय कुर्वीतावक्यमेकादश्ी वतम्‌ विशहोषनियमाशक्तोऽहोराचं भुजिवभजितः५ इति बह्मवेवर्ताञ्च नित्यपरत्वमपील्युक्तम्‌ एकादश्यां भ॒खीते- स्यादी भोजननिषेध उक्तस्तत्र भोजनशब्देनोदनक्मकलोक प्रसिद्ध मोज- नमेव निषिद्धमिति पुरुषार्थवचिन्तामणी विस्तरेण प्रपञ्चितम्‌ एका. द्याद्युपवासारक्तो वायवीये-

२८४ मारे इत्युपाह्श्यम्बकरषिरचितः- [ मोऽनषिषिः )

नक्तं हविष्याञ्नमनोवनं वा फलं तिलाः क्षीरमथाम्बु चाऽऽज्यम्‌ यत्पश्चगव्यं यदि वाऽपि वायुः प्रशस्तमनोात्तरमुत्तरं

हेभाद्रौ मविष्यस्पुराणे-सताम्ब्रलमताभ्बलं सभोजनमभोजनम्‌ साहारं निराहारं चतुर्विधमुपोषणम्‌ यावत्करतादहिको स्याद्यावन्नाचंयते हरिम्‌ गही ताभ्बूलहीनः स्यात्तत्सताम्बूलमुच्यते पूजयित्वाऽच्युतं एवं पूर्णायुक्त्यां भनक्ति यः। मद्रामक्त्यां पुनमभुङ्क तत्सभोजनमुच्यते

पषाहिने दृक्मीमध्य एव भुक्त्वा द्वितीयदिनि एकादृश्षीमतिक्तम्य हव्या प्राप्तायां पुनभरुङक्त इत्यथः तुणधान्याशनं मूलपयसाऽऽज्येन वा फलैः हरेरदन्युपवासं तत्साहारमुदाहूतम्‌ धदेते रहितं शद्धमुपायेः समुपोषणम्‌ अताम्बूटमनाहारमभोजनमतों हितम्‌ इति

तृणधान्यं तृणधान्यानि नीवारा इत्यमरः अच बहूवचनाच्छयामा- काष्ठीनां ग्रहणं तद्वीकायाम्‌ वाराहपुराणे-

यावन्तस्िषु लोकेषु विद्यन्ते पापराशयः। अन्नमाभित्य तिष्ठन्ति संप्राप्ते हारवासरे अतस्तस्मिन्दिने गन्धटेशमप्यत्र वजयेत्‌ तण्डुलो ऽग्न्यभ्बुसंयोगा पिष्टं टबणयोगतः फलं चितयसयो गादन्नं भवति तत्क्षणात्‌

इक्षो भिकारास्तच स्युर्यावन्तः केवटठस्य खजर नािकिल प्रियालं पनसादिकम्‌ आभ्रं कदली द्राक्षा क्षीरं दाधि घतं तथा अनिष्द्धानि मलानि तथा कन्दादिकं यत्‌ विनोदकेन यत्पक्तं धान्यं यच घृतादिना एतानि फटसंकज्ञानि यो ह्यकशक्तो दिने मम पादशोऽश्नाति यस्तुपतः संपुणंफलमाप्ुयात्‌ इति

[ भोजनिधिः ] आचरेन्दुः २८५

शेमादो मार्कण्डेयः-एक भक्तेन नक्तेन तथेवायाचितेन च, उपवासेन दानेन निद्वांदरिको भवेत्‌ इति तिथितच्वे बह्यवैवं्ते-उपवासासमर्थश्चेदेकं विप्रं तु भोजयेत्‌ तावद्धनानि वा दययायद्धक्ताहिगुणं मवेत्‌ सहघ्संमितां देवीं जपेद्वा प्राणसंयमान्‌ कुर्यादद्रादशसंख्याकान्यथाशक्ति बते नरः स्वाशक्तो प्रतिनिधिना बतं कारयेत्तदाह हेमाद्रौ वाराहः- असामर्थ्ये शरीरस्य ब्रते तु समुपस्थिते कारयेद्धमंपत्नीं वा पृतं वा विनयान्वितम्‌ भगिनीं भ्रातरं वाऽपि वतमस्य दुष्यते माधवीये पेटीनसिः-मार्या पत्युव्रतं कुर्याद्धायायाश्च पतितव्रतम्‌ असामर्थ्ये परस्ताभ्यां वतमभङ्खो जायते हेमाद्रौ बायुपुराणे-उपवासे व्वशक्तस्तु आदहिताथिरथापि वा पुत्राद्रा कायेरदाप्ताद्वाह्यणाद्राऽपि कारयेत्‌ अथवा विप्रमुख्येभ्यो दानं दद्यात्स्वशक्तितः उपवासफलं तस्य समयं समवाप्यते तच भोजनदोषोऽपि तस्षणादेव नश्यति हेमाद्रौ कात्यायनः-पितुर््रातुर्मातुर्थं आचायां्थ विरोषतः उपवासं प्रकुबाणः पुण्यं शतगुणं भवेत्‌ यमुदहिश्य कृतः सोऽपि संपुणं लमते फलम्‌ द्रव्यसंप्रतिपत्ती वा एकादश्यामुपोषितः द्रव्यवातोपवासस्य फलं प्राप्रोत्यसङ्ञयम्‌ कतां नक्तपवाप्रोति नाज कार्या वेचारणा। इति।

एकादर्यादो श्राद्धपाते देवलः- उपवासो यदा नित्यः भाद्धं नेमित्तिकं भवेत्‌ उपवासं तदा कु्यादाघ्ाय पितृसेवितम्‌ धर्मान्धिसारे-उपवासदिने श्राद्धप्रापौ श्राद्धशेषसर्षननिनेकं पात्रं परि- विष्य तत्सर्वान्नावघ्ाणं कृत्वा पात्रं गवाद्भ्या दद्यात्‌ कन्दमूलफला- हारा्यनुकल्पेनोपवासकर्जा तु स्वभक्ष्यस्यैव फटादैः पितृबाह्यणप्ेषु

शिनि भि थिन नोना

पिरिग

क. ण. 'वर्त॑म्‌ | उः '२क ग. पित॒श्रातुमात॒र" ख, ठभेत्‌।

२८६ माटे इत्युपाहञ्यम्बकविरचितः- [ मोजनविधिः ]

परिवेषणपूर्वकं तच्छेषमक्षणं कार्यमिति चतुथ्याद्राचिवतेषु द्वा होषाघ्राणं कृत्वा रात्रौ परजां विधाय फलम्रलादिकं भक्षयेत्‌ रात्रो भोजनस्य तस्मिन्दिन उपवासस्य निषेधात्‌ उपवासनिषेधे तु भक्ष्य कफिचितकल्पयेदितिवचनेन फलमरलादिमक्षणस्य विहितत्वाच्च कचि- द्रा्रावपि शेषाघ्राणमाहुरिति संस्काररतमालायाम्‌ दृशमीनेयमानाह कूमः-

कास्यं मासं मसूराश्च पुनर्मोजनमेथुने

यूतमत्यम्बुपानं दुक्शम्यां सत्त सत्यजत्‌

दादी नियमानाह वब्रहस्पतिः-

दिवि निद्रां परान्नं पुनमजनमेथुने ्षोद्र कास्यामिषं तैलं द्वादरश्यामष्ट वर्जयेत्‌

एते नियमाः काम्यत एवाऽऽवश्यका इत्युक्तं सिन्धो पारणं तु नित्यवतेऽप्यावश्यकमिति पुरुषार्थचिन्तामणाो तच द्रादश््यर्पा चेद्राविशेष एवाऽऽमध्याह्नन्तिाः कियाः सवा अपकृष्यानुष्टाय द्रावृज्ञी- मध्य एव कार्य तदाह हेमाद्रौ पद्मपुराण- यदा भवति स्वल्पाऽपि द्वादशी पारणादिने। उषःकाले द्यं कु्यासातर्माध्याह्िकं तदा नारदीयेऽपि-अल्पायामथ पिप्न्द्र द्वादश्यामरुणोदये स्रानार्चनक्रियाः कार्या दानहोमादिसयुताः हाते अिहोच्रहोमस्य नापक्ष इति केचित्‌ एवं श्राद्धस्य नापक्षों रातो भ्राद्धनिषेधात्‌ नित्यश्राद्धं तु भवत्येवेति पर्वमुक्तम्‌ दाद्श्यां पारणे विशेषो नारदीयथ- पञ्चाग्रतेन संन्नाप्य एकादृहयां जनादनम्‌ द्वादश्यां पयसा प्राप्य हरिसारूप्येमरनुते बाह्यणान्भाजयेच्छक्त्या द्वादश प्रयतेन्दियः। शक्त्या दक्षिणां दयाद्रख्राण्याभरणानि इति माधवीये स्कान्दे-एकाद्हयामुपोष्याथ योऽश्नाति द्वादशीदिने नेषद्यं तुटसीमिश्रं हत्याकोटिविना्नम्‌

ला मक

१२्‌.ग्‌. व्य मृफलठ।

[ भोजनविधिः ] आचारेन्वुः २८७

सकटे भ्राद्धप्रदोषादिषवते तीर्थजलेन पारणं कार्यम्‌ तदुक्तं माधवीये देवठेन- सकरटे विषमे प्रापे द्वादश्यां पारयेत्कथम्‌ अद्धिश्च पारणं कुर्याप्पुनम॒ंक्तं दोषकृत्‌ श्रुतिरपि-आपो वाऽशितमनरशितं चेति| यत्र॒ चतु्दहयष्टम्यादौ दिवाभोजननिषेधो बतान्तरपारणा प्राप्ता तन्न मोजनमेव कार्यम्‌ पारणाया वधिप्राप्तत्वात्‌ निषेधस्तु रागप्राप्तभोजनपरः रविषा- रादौ संकटचतुथ्यांदिविते राज्रिभोजनमेव कार्यम्‌ यज्नाष्टम्यादौ दिवा भाजननिषेधो रा्नौ तु रविवारादिप्रयुक्तमोजननिषेधस्तच्ार्थप्राप्त उप- वासः यत्र तु पुत्रवद्रृहस्थस्य सक्रान्त्यादावुपवासोऽपि निषिद्धो भोजनस्याप्यष्टम्यादिप्रयुक्तनिषेधस्तच #िविद्धक्ष्यं प्रकल्प्यो पवास एष कायं इत्यलं प्रसक्तानुप्रसक्स्या प्रकरतमनुसरामः चन्दिकायां व्यासः- नार्जणिं भोजनं कुर्याक्कुर्यान्नातिबुभ क्षितः वैयके तु- आहारकाले संप्राप्ते यो मुङके बुभुक्षितः तस्य सीदति सयोऽथिर्निरिन्धन इवानलः आदित्यपुराणे-न संध्ययोनं मध्याह्ने नार्धरा्नौ कदाचन विज्ञानेश्वरीये-बालस्ववासिनीवद्ध गभिण्यातुरकन्यकाः संभोज्यातिधिमूत्यांश्च दपत्योः रोषमोजनम्‌ परिणीता पितुगृहे स्थिता स्ववासिनी दोषाः प्रसिद्धाः सायणीये धर्मसारे त॒- एकः संपन्नमश्नाति वस्तु वासश्च शोभनम्‌ योऽसंविभज्य भृत्यानां को नृशंसतरस्ततः व्यासोऽपि-विघसाश्शी भवेन्नित्यं नित्यं चभ्र॒तभोजनः। विघसं भुक्तरोषं तु यज्ञशेषं तथाऽमतम्‌ इति भोजेन कालः एप काटं विचार्य चित्तशुद्ध्यर्थं डइद्धदरव्यक्र- त्सन्न मुञखीत तथा व्यासः- अभक्ष्यस्य निवृत्तो तु विशद्धं हदयं भवेत्‌ आहारश्चद्धो चित्तस्य विशुद्धिर्भवति स्वतः

जज भप कान ०४०० ५. = गज = न्द -+-9> „~ न>» +.6. =

1 1 98

ग, पारणां क. ग. वयेतु

२८८ माटे इव्युपाहूडयग्यक षिरचितः- [ भोभनविधिः ]

अभक्ष्यमक्चषणाचित्तमशुद्धं भवति स्वतः अद्ध द्धान्तिषिज्ञानं जायते सुहढं नृणाम्‌ तस्माद्भक्ष्यं यत्नेन दूरतः परिवजेयेत्‌ इति तप्षडविधयुक्तमपराक- जातिदुष्टं कियादुष्टं कालाभ्रयबिदूाषेतम्‌ संसगांश्रयदुष्टं सह्टेखं स्वभावतः कालटाश्रयतरूषितं चिरकराटमाभित्य दुष्टं पयुंषितमित्यथः तेषां टक्षणं संग्रहेणोक्तं तचरैव- लश्चुनं गनं चेव पलाण्ठुं कवकानि ! वृन्ताकं नारिकालाबरु उपेयाज्ना तिहूषितम्‌ भक्षयेत्कियादुष्टं यददृष्टं पतितैः पथक्‌ कालदुष्टं तु विज्ञेयमशुतं चिरसंस्थितम्‌ दधिमभक्ष्यविकारांश्च मधुवजं तदिष्यते सुरालश्चनससृष्ट पौयूषाद्िसमन्वितम्‌ ससगादृदुष्यते तद्धि श्ूदोच्छिष्टवद्‌ा चरेत्‌ अभोज्यान्नं षिजानीयादन्नमाभ्रयगर्हितम्‌ अभोज्याः कद्वद चोरादयः विचिकित्सा तु हदये अन्ने यस्मिन्प्रजायते सहदैखं तु विज्तेयं पीयूषं तु स्वभावतः पीयुषोऽमिनवं पयः पीयूपोऽभिनवे पय इत्यमरसिहेनाभिधानात्‌ अभिनवं पय इति प्रसवानन्तरं दृकषदिवसपर्यन्ते यत्पयस्तस्य नाम। रसदुष्टं विकाराद्धि रसस्येति निदरशितमिति उद्ाहूतमित्य्थः अथ जातिदुष्टविशेषा उच्यन्ते माधवीये पराङ्र- अलाबु गनं चेव पलाण्डु कवकानि बृन्ताके नालिका्ञाकं जानीयाजातिदूषितम्‌ इति अलाबु वतुंलम्‌ अलाबुं वतुंलं त्यजेदिति वविष्णुक्तेः वराहपुराणे तु अभक्षवं प्रक्रम्य दीघालाबुं श्वतमूलं भूमिजं लवणं तथेति गुनं लज्युनाकारः कन्दु विशेष इति विज्ञानेश्वरः यदीयं चर्ण गायकाः कण्ठ्युद्ध्ये विटाश्च मदार्थमश्नन्ति पत्रविशेष इति माधवः माधवीये ्राद्धप्रकरणे तु श्वेतकन्दः पलाण्डूषिशेषो गखनम्‌ गृञ्जनो

[ नातिद्टानि ] जाचारेन्दुः २८९

यवनेष्टश्च पलाण्डोदृक्ञ जातय इति सुश्रुतेनोक्तत्वादिप्युक्तम्‌। बाग्भट्टी- कायामपि- गन्धवर्णरसेरतुट्यो गृुखनरतु पलाण्डुना सूक्ष्मनालायपच्रवाद्धयते<सो पलाण्डूतः इति विषदिग्धेन शल्येन यो मगः पारेहन्यते। अभक्ष्य तस्य तन्मासि ताद्ध गखन।मप्यते

इत्यपराकंः मृलाठ्रिपा गाजरापरपयांयो गञ्जनमिति केचित्‌,

तन्न गनं चुक्रिका चुक्रं गाजरं पोतिकां तथा। इति वाद्ये पथङ्निदें ङानुपपत्तेः चाक्रेका भअबटवल चुक्रमत्यम्टं दि पोतिका पोयीति गृञनन गाजरप्याय इति आचाररत्ने जआचारसारेऽपि विस्तरेण प्रपथ्ितम्‌ पलाण्डुं प्रासेद्धम्‌ काचक्तु पलाण्डुं श्वेतपला- ण्डम्‌ तथा जयांरहुकल्पदुमे पराशरः-

पलाण्डुं श्वेतव॒न्ताकं कुम्भं वनकण्टकम्‌ |

नालिकं बाटपप्प भक्त्वा दनमभोजनम्‌

अचर पलाण्डमिति श्वेतपटाण्डादेवापसंह्धियत इति माधवः, देहली -

दीपन्यायेन तथेव यक्तमिःते तदाशय इत्याह तच्च एवं व्याख्यानस्य माध- वीये ऽद्ानात्‌ ममस्तपरं देहलीदी पन्यायादशनाच कवक छत्राकम्‌ चन्ताक श्वेतम्‌ वजयेच्छेतवन्ताकाभिति विप्णक्तेः कण्डरं श्वेतवुर्ताक कृम्भाण्डं विवजयेदित देवलोक्तेश्च कत्पतरां मदनरलने माधवाय श्ूलपाणो चैवम्‌ अपरः श्वेतवृन्ताकः कुष्कुटाण्डफलोपम इति मदन विनोदोक्तेजत्यन्तरमेव भ्वे्तवम्ताकमित्याचाररलन रद्ुप्यथसारेऽपि छठदभ्वेतकण्टकरिवृन्ताकानि वर्जयेदिति। तच्रेव-यतिव्रतिभ्यां सद्ाऽलाबु शिभुबन्ताकानि जातिमात्रेण बरज्यानीति नाटेकाङ्ञाक हाक वेशे- षम्‌ \ पेठीनसिः-वन्ताकनाटलिकापोतङसुम्भाद्मन्तकानि वजये- दिति शोषः पोत उपोक््की वेलबोण्डीति लोके अहमर्तकः, अपटेति प्रसिद्धः कुस॒म्भः कडीति ठोके प्रयोगपाारेजात शात्ातपः-

लद्युनं गञनं जग्ध्वा पलाण्डुं तथा श्युनम्‌

उपनायं पुनः कु्यात्तपतक्रच्छरं तव

~~~ =-= ~ ~-- --

नियोगो 9 9 - क~~ ~ ~~ ~ ~ नथस्स्त ~~ ~~~ -^ -- ---~- ~ जारण पाणो काज अके

ह| ख॒ पुत्तक्रं समात्‌

५-#

[ ति |) 1 1 [1 0 पा कि 1 11 0 1 का 1

ख. प्ट्यम्ठदः।

२९० मारे इव्युपाहञयम्बक विराचेतः- [ नातिदृष्टानि

ल्चुनः प्रसिद्धः श्वेत एव निषिद्धः तथा पराशरः पीयूषं श्वेतलञ्चनं वन्ताक्रफलटगञ्मे इति श्वेतपद्‌ लज्युनवुन्ताकरा भ्य(मापे सबध्यतं तेन रक्तटश्चनकृष्णवन्ताकभक्षणे प्रायश्चित्तामे। माघवः शुनं लाके टट याज्ञवल्क्यः

देवता हविः शिं लोहेतान्वश्चर्नारतथा अनुपाक्रूतमांसानि विड़जानि कवकानि देवतार्थं बट्युपहारनिमत्त साधेतम्‌ हविर्हंवनार्थं सिद्ध प्राग्धो मात्‌ शिग्र रक्तशिुः उपोदृकीटलतां चैव वजयेद्रक्ताशेयकमिः पारिजातधृतसंयहवच्नात्‌ माधवोऽपि-लोहितपदमुभयच्रान्विः तेन रक्तशियुमिपिद्ध इति स्मृत्यथसारेऽप्येवम्‌-लट) हितास्वृक्षानेय। सां क्षादीन्वश्चनप्रभवान्वृक्षच्छेदृजातानलोहितान पि लोहितयहण। द्धिङ्ग्कप्ंरादीनां निपध इति विज्ञानेश्वरः पारिजातश्च अनुपाक्र तमांसानि यज्ञेऽहुतस्य परशोर्मासानि विडजानि मनुष्यादिजग्धर्बीज पुरीषोत्पन्नानि परीघस्थान उत्पन्नानि तण्डुटोयकप्रमूतीनि वजये दिति प्रत्येकं संगच्छते विष्णुः- वातांककतकालिङ्कबिव्वोदुम्बरिभिस्सटाः। एतास्तु सेवते यस्तु त्स्य दूरतरा भियः वातोकं वुन्ताकविशेषम्‌ कतं भाकर कालेङ्खं काठगडम्‌ षिष्वे बिल्वफलम्‌ उदुम्बरं प्रसिद्धम्‌ मिरसटा दग्धान्नम्‌ वेष्णुः- लशुनं गश्नं चेव उद्धिजं चाऽऽसुरं तथा 1 उद्धिजं छत्राकम्‌ आसु मोहरी पव आदोकशना-- बीजान्युपयुश्जीत रोगापत्तिमृते द्विजः फट न्येपामनन्तानि बीजानां हि विनाशयेत्‌ इति ! एषां बीजानामनन्तानि फलानि यस्मादुपयुञानो विनाह्येत्‌ तस्मादनापदि बीजानि नोपयुओीतेत्यथंः घमसारसुधानिधो- उत्पलं वटकं चेव शणशाकं तथेव उदुम्बरं खादैच मदार्थी पुरुषः क्रचित्‌ वटकं वटाङ्कुरास्तत्फटं वा शणशाकं शणस्तागः बोधायनः-

वन्न [१ ीििीपिषीषणिणीषीषमीणणिणिरीीषी णी 2 2

$. ग. भव्राथ।।

[ जातिष्टान | आचरेन्दुः २९१

अमेध्यभूस्था ये वृक्षा उप्ताः पुष्पफटेयुताः तेषां नैव प्रदुष्यन्ति पुष्पाणि फलानि अनेन चार्थाद्‌वृक्षव्यतिरिक्ताने अमेध्यप्ररूढानि वजंयेदिति पारि जाते धमसारयुधानिधौ- अलारं ग्नं चेव पलाण्डुं पिण्डमूलकम्‌ गान्धारकं करम्भाणि लवणान्यूषराणे आरक्तांश्चेव निर्यासान्प्त्यक्षलवणानि पिण्डमूटक गोडमुव्ा गान्धारकं तण्डूलीयामेति चद्धिका करम्भाणि नेप्तीफलानि ऊखराणि ठवणानि ऊखरम॒त्तिकाभवानि लवणानि प्रत्यक्षलवणानि सेन्धवसाम॒द्रमानसभिन्नानि द्रव्यान्तरेणा- भिभरितानि। सेन्धवं टवणं चेव यच्च मानससंभवम्‌ पवित्रे परमे ह्यते प्रत्यक्षे अपि नित्यक्लः इति मयखधतवब्राह्मवचनेन.याद्ये सेन्धवसाम॒द्वे प्रत्यक्षे अपि नित्यक्ष हति वचनान्तरेण च"चयाणां प्रातेप्रसवात्‌ चतुवकातेमते- मूकं मातुमृलं श्वेतरक्तं सूरणो चत्वायमोसज्यमलानि पश्चमी चाऽद्रमटिका

मूटकं प्रसिद्धम्‌ तच्च रक्तभव निषिद्धम्‌ तदुक्तं वाराहे- रक्तमूटमलान्ं तुलं गखनं तथा जम्बीरं कजिङ्खं मसुराः शक्तिचणकम्‌ राजमाषं रक्तलशुनं शुनकं वीमि ¦ मतिपर्वं द्विजोऽशित्वा दिनमेकमुपोषणम्‌ चातुर्मास्ये दश्गुणमेतेषां भक्षणे स्म्रतम्‌ इति मातुमृषं मायिणमृलमिति प्रसिद्धम्‌ आर्द्र॑मूटिका, आद्रकमुलम्‌ हारीतः-न बटपुक्षाश्वत्थद्धित्थमातुल्ङ्गानि मक्षयेदेति दधित्थ कपित्थम्‌ मिताक्षरायां बहद्यमः खटावारताकलुम्माक्वश्चनप्रभवाणि भूतृणं शिगुकं चेव खखण्ड कवकानि च॥ एतेषां भक्षणं कृत्वा प्राजापत्यं चरेहिजः

कृ. पनघ्रपः।

२९२ माटे इत्युपाह्ञ्यम्बक ५िराचेतः- [ जातिदुष्टानि ]

खटा खटूास्यः पक्षी कुखम्भमित्यन्ये ) कुम्मिकः कुम्भा मूस्तुणं कारमीरदेशे प्रासद्धम्‌ कवक कृष्णसप॑पास्यं शाक्य खुखण्डं तद्धि- शोषो गोषलीव्श्न्यासन निपट इति ज्ञानेन्वरः मक्ष्याभक्ष्यत्वेन संदिग्धानि कन्दमूलादीनि मक्षयेदितिस एव तिधि्िशेषेण वज्यान्याह समन्तुः- कुष्मराण्डं बृहतीं चव तरूणीं मूलक तथा श्रीफटं कलिकं धाचीं प्रातिपदादिषु शिरः कपाटमन््ाणि नखचमं कतं फलम्‌ उदुम्बरफलं चेव पतेलानपि तथेव यदीीच्छेत्स्वगगमनमष्टस्या रिपु वज॑येत्‌ इति कुष्माण्डं कादा बहती डोरटीं तरुणीम्‌ यृठटकं प्रसि- द्रम्‌ भीफलट बिस्वफलम्‌ कलिदक कालगडे धाचीमामटकीम्‌ शिरो नारिकिटफटम्‌ कपाटं भाोपद्छा आ(श)न्तामि परोलानि नखं वाला चमं मसनुरका कत माकर उदुष्यरं प्रसिद्धम्‌ तिलाः प्रसिद्धा वाताकाने वा एतानि पञ्चदश शाकानि प्रतिपदादितिथिपु क्रमेण वजयेत्‌ अपरक्र- दिवा पित्थच्छायार्यां रातो दधिसीषु च। धाचचीफटेपु सप्तम्यामलक््मीवंसते सदा धर्मसारे--घाच्चीफलं भानुवारे भरीफलं शुफवासरे रामीफटं मन्दवारे श्रीकामीं पारेवजयेत्‌ याज्ञवत्क्यः- संधिन्यनिद॑शावत्सगोपयः परिवजंयेत्‌ ओष्रमेकशफं श्ैणमारण्यकम्थाऽऽविकम्‌ इति या वृपेण संधीयते सा संधिनी। या चेका वलामतिक्रम्य दुष्यते दा वत्सान्तरेण सधय सा संधिनी प्रसवानन्तरमनिष्कान्तद्ञा- हाऽनिर्दशा म्रतवत्साऽवत्सा एतासां पयः परिवजयेत्‌ सथिनीयहणं स्यान्द्नीयमसुवोरुपलक्षणा्थम्‌ सवत्पयःस्तनी स्यन्दिनी यमसूः, यमटप्रसविनी एवमजामहेष्योरानेदंश्योः पयो वअयत गोमटेष्य- जानामनिदंशानां पया पेयमिति वासष्ठस्मरणात्‌ पयोग्हणात्तद्ि- काराणामपि दध्यादीनां निषेधः) ।रा५ यान्यमक्ष्याणि तद्भिकाराशने वधः सप्तरा> बत कुयातयत्नेन समाहितः

[ क्रियादुष्टानि ] आचारेन्वुः २९३

इत्यपराके रशा ङ्कस्मःणात्‌ पयोनिषेधाच्छक्रन्मूत्रादेरनिपेधः उष्टा- जातमोष्ं पयोमू्ादि एकराफा वडवादयः तभ्यो भवमेकशफम्‌ सी मवं सरेणम्‌ खीय्रहणमजाव्यतिरिक्तसकलद्िरतनी नामुपलक्षणार्थम्‌। सवासां द्विरतनीनां श्षीरममोज्यमजावजीमेति शङ्कस्मरणात्‌ अरण्ये भवा आरण्यक्रास्तदीयमारण्यक क्षीर मा{हषव्यातारक्तम्‌ आरण्यानां सर्दषां म्रगाणां महिष विनेति वचनात्‌ अवेर्जातमाविकम्‌ वजये- दिति प्रत्येकं संबध्यते आचारचन्द्रोदये बृहत्परःशररतु गाभण्यवत्सा- सूतिक्यागवादेव जंयेत्पयः इदमेव चनं मनसि नधाय स्यन्दिनीयम- सुसंधिनानां विवत्सायाश्रेति गोतमस्मति व्याचक्षाणेन डिवःसागवाद- रिव्यादिपदं हरदत्तेन दत्तम्‌ एवं 1ववत्साया गोरवन तु माहेप्याद्‌- रित्याचारमयखाक्त चिन्त्यम्‌ अपिः-- न्यूनापिकरतनी यातु या चान्या भरक्ष्यहुःरेणी तयोट्धग्धं पातध्यं होतव्यं कदाचन पराशरः-दु्टा व्याधिसय॒क्ता पाध्पता या द्रबत्ससुः। सा साधभिनं दृग्धव्या वणिग्भिः सुखमीप्सुामेः नन्दिपुराणे-क प्ल यस्य गौश्च स्यादनयेव्ाह्यणस्य तु याति नरकं घोरं दुस्तर तु तमामयम्‌ आपस्तम्बः-श्चञ्जियश्चैव वुत्तस्थो वर्यः श्युद्रोऽथवा पुनः यः पिवेत्कापिलक्ष।रं ततां नान्योऽस्त्यपष्यकरुत्‌ भविष्यत्पुराण-धतं कापिलं षरं नवनीतं तथा दाप उपजीवन्ति ये शुद्वास्ते यान्ति नरकेऽशुचौ चन्दरिकायाम्‌--कापिलं यः पिबेच्छद्री नरके पवेपच्यते। हुतशेषं पिषेद्धिपरो वप्रः स्यादन्यथा पञ्चः अन्यथा हूतर्‌पापान इति मयुखः कपिलाटक्षणमुक्त प्राक्‌ इते जातिदुष्टानिं अथ क्ियादुष्टान्याह व्यासः- ओदनं तु पुनः पक्र नारिकेठरसं तथा पक्रं तोयमभूयेष्ठं बाह्यणो नेव भक्षयेत्‌ याज्ञवरक्यः-धृतात्फेनं घतान्मण्डं पीयृषं दापि चाऽध््रंगोः। समृद्रमरिचाक्तं तु तथा पयुपितं दृपि॥

णिक मभ

1

ख. धृतोत्फ'

२२४ मारे इत्युपाहञ्यम्बक विरचितः- [ कार्पुष्टानि ]

घुतादुद्धतं फेनमाच्रं मण्डमाचं वा मक्षयम्‌ आ्रगोः प्रसवानन्त- रमनिदशगोः दीर्णतक्रमपेयं नष्टस्वादु फेनवत्‌ वृथा कृसरसंयावपायसापरपशष्कुटीः दीर्णः स्फुरितम्‌ वृथा देवव्राह्मणाद्युहेरामन्तरेण साधिताः कृसरं सतिलमुद्रपक्र ओदनः सयावः क्षीरघतगुडादिसाधेत उत्कारि- काख्यो गो घूमचर्णषिकारः सांजा इति प्रसिद्धोवा पायसं पयसा दात ओदनः अपूपं सेहपक्रो गोधूमविकारः मण्डका इति केचित्‌ पचेदन्नमात्मन इति क्रुसरादीनां निषेपे सेद्धेऽपि पुनरभिधानं प्राय- धित्तगीरवा्थम्‌ गोतमः-उष्टतन्नेहविलयनपिण्याकमथितप्रमृतीनि नार्व।यादिति विलयनं घ॒ताकेडं मथितं जलं विनाऽऽलोडितं दधीति मदनरत्ने इति करियादु्टानि। अय कालदु्टानि आह बहस्पतिः- अत्यम्टं शुक्तमाख्यातं निन्दितं व्रह्यवादोभः। अनम्लमीपदम्छं वा यद्रस्तु तत्कालान्तरेण द्व्यान्तरसंसर्गेण वाऽ त्यम्लं भवति तच्छरुक्तम्‌ तु स्वभावतोऽत्यम्लम्‌ शुक्तप्रातिषेधों दध्यादिव्यतिरक्विषयः तथा शङ्कः- दृधिभक्ष्यविकारेषु सवं दधिसंभवम्‌ ची पपक्ष भक्ष्यं स्यात्स्पियुक्तमिति स्थितिः अनञ्चिक ऊष्मा कचीषं तेन पक्त कदर्टीफलारि शुक्तं पर्युषितमपि मक्ष्यं स्यात्‌ काञिकाविपये विशेषमाह स्मृतिसंग्रहकारः- धिफलीमिभितान्दभान्काश्िकायां विनिक्षिपेत्‌ तस्माद्र काञिका याह्या नेतरा स्यात्कदाचन इति देवलः- अभोज्य प्राहुराहारं शुक्तं पयुंषितं यत्‌ यदथिपक्र सद्राञयन्तारेतं तत्पर्युषितमिति माधवा विज्ञानेभ्वरश्च शुक्तं पर्युषितं वा यदि प्रक्षालितं भोज्यं तदाह यमः- शुक्तानि हि द्विजोऽन्नानि मुञ्जीत कदाचन प्रक्षालितानि निदोपाण्यापद्धर्मो यथा भवेत्‌ मसूरमाषस्युक्तं तथा पयुंषितं यत्‌ तत्तु प्रक्षालितं कृत्वा भुञ्जीत ह्यभिधारितम्‌ 1

[ कारुदष्टानि आचारेन्ुः २९

पयुषितनिषधो वटकादिव्यतिरिक्तविषयः तथा यमः- अपूपाश्च करम्भश्च धानावटकसक्तवः। राक मांसापरपक सूप कुसरमेव यवागूः पायसं चव यचान्यत्स्नेहसयुतम्‌

® ~

सवं पयित भोज्य शाक्तं चत्पारिवजयेत्‌

करम्भा दधिमिभश्रधानापिष्टम्‌ करम्भा दधिसक्तव इति कोशात्‌ धानाटक्षण वेयके-यवादयश्च ग््टास्ते धानाश्च परिकीतिताः इति। वटका मापादिपिष्टमयाः प्रसिद्धाः सक्तवो धानापिष्टम्‌ धानापिष्ं सक्तवः स्युरिति कोशात्‌ पुनरप्पय्रहणं बीद्यादिपिषटविकारोपादाना- थम अन्यदोद्नादिकं स्नेहस्युतं घृतेन द्ध्रावा विघारितम्‌ एत- त्सव पयुषितमश्क्तं भोज्यम्‌ मनुः- यक्किचित्स्नहसयुक्तं भक्ष्यं मोज्यमगदहितम्‌ तत्पयुषितमप्याद्यं हविःरषं घर्जयत्‌ गोतमः- पयु पितमशाकभक्ष्यस्नेहमांसमधूनि दिवा पक्त राचौ राचधिपक्रं दिवि पयुपितम्‌ भक्ष्याः परथकापूपकाद्य इति हरदत्तः विज्ञानेश्वरीये- अन्ने पयुषितं भोज्यं स्नेहाक्तं वचेरस स्थितम्‌ अस्नेहा अपि गोधूमयवगोरसपि करियाः अन्नमदनीयं पयुषितमपि घृतादिस्नेहसंयुक्तं विरकालसस्थितमपि भोज्यम्‌ गोधूमयवगोरसिक्रिया मण्डकसक्तुकीठाटक्ाचकाया अस्नेहा अपि चिरकाटसस्थिता अपि मोज्याः। यदि विकारान्तरमना पन्नाः कालारलक्षणमाह वयः- बहुतक्रोऽल्पदुग्धो यः पाकेन घनतां गतः केलाटः सतु विज्ञेयः पुस्त्वनिद्राबटप्रदः कूविकालक्षणमाह एव- वध्वा तक्रेण वा पाकात्क्षीरं भिन्नघनद्रवम्‌ कथिका सा द्विधा प्रोक्ता दधितक्रोपसजनात्‌ आह शङ्कः-न पापीयसाऽन्नमश्नीयान्न द्धिः पक्र शुक्तं

पयुषितमन्यत्र रागपाडवतक्रगडगोधूमयवविकारेभ्य इति दिःस्विन्नं यत्सकृत्पाकेन मक्ष्यमपि दिङ्गजीरकादि संस्कारा पुनः पच्यते तद्र

२९६ मारे इत्युपाहञ्यम्बकविरचितः- [ संसगदुष्टानि |

=

ज्यम्‌ यत्तु तिक्तशाकान्नविकाराडि द्विःपाकेनेव भक्षणार्हं तन्न निपि- द्धमिति सिन्धी कमलाकरः रागपाडवलक्षणं विज्ञानेश्वरोये- पिप्पलीश्चण्ठियुक्तस्तु मुद्रयषस्तु षाडवः रागषाडवतां याति दशाकरासहितं यत्‌ अकाटप्रखूढानि ्यानीत्याह यान्ञवतल्क्यः- तथाऽकालप्रखूढाने पुष्पाणि फलानि विकारवच् यत्किचित्प्रयत्नेन विवजंयेत्‌ इति इति कालटदुष्टानि अथ संसगंदु्टद्रव्याण्याह देवलः- विद्युद्धमपि चाऽऽहारं मक्षिकाकरमिजन्तुभिः। केश.ामनसखेवाऽपि दूषितं पासिवर्जयत्‌ अत्र मक्षिकाक्रमिजन्तवो मृता विवक्षिता इति माधवः एतेः केशा- दिभिश्च दूषितं सति संभवे वर्जयेत्‌ अतभवे तु कशादिकमुद्‌धत्य संप्रोक्ष्य हिरण्यस्पर्षं क्रुत्वा भञ्जीत तथा सुमन्तुः-केशकोटक्चतवचोवहतं श्व भिराघ्रातं पदोद्धतं चादापे पर्युषितं पुनः सिद्धं चण्डालाय्यवेष्षितम- भोज्यमन्यतच्र दिरण्योदकेः स्पृष्टेति क्चुतवाचा जनितो ध्वनिः प्रचेतास्तु- अन्ने भोजनकाले तु मक्षिकाकेक्षद्पिते। अनन्तर स्पुशेदापस्तच्चान्न भस्मना स्पुशेत्‌ याज्ञवतल्क्यः-गोघ्ातान्न तथा केशमःक्षेकाकीटदरपिते सलिटं भस्म मद्राऽपि प्रक्चप्तव्यं विशुद्धये इदं पाकोत्तरं फेशादिपाते केशादिना सहेव पाके त्याज्यमेव तदुक्तं गोतमेन-नित्यमभोज्यं केशकीटावपन्नामिति आपद्यपि श्वादि- भिरवलीदं मुञ्जीत तथा देवलः- अवलीढं श्वमार्जारध्वाङ्क्षकुह्टमूषकेः भोजने नोपभुञ्जीत तदमेध्यं हि सवतः भपिष्यत्पुराणेऽपि-सुरालञ्चुनसस्पृष्ट पीयूषादेसमन्वितम्‌ संस गाद्‌ दुष्यते तद्धि शूदोच्छिष्टवदाचरेत्‌ अव्राऽऽदिशब्देन च्छघ्राकादि दु्टदरव्यं परिगरद्यते शङ्खः-अभैध्य- पतितचण्डालपुल्कसरजस्वलाद्घुनखिकुिसस्पष्टान्नं वजंयेदिति वित्तनिभ्वरीये--

+ ~~ णण

गी ए) + 0 पी

१क. ग. ण्ठीथुः |

[ संसगदुष्टानि ] जाचरेभ्दुः 8९.

अनर्ितं वृथा मांसं केशकीटसमन्वितम्‌ शक्तं पयुंषितो च्छिष्ट श्वस्पधं पतितेक्षितम्‌ उवक्यास्पृष्टस्घ॒षटं पया्यान्नं पिवजंयेत्‌ गोध्ातं श्द्नाच्छिषटं पदा स्पृष्टं कामतः अनवितमचांहांय यद््ञया दीयते वुधा मांसमात्मार्थमेव यत्सा. धितम्‌ भक्तोज्ितमुच्छिष्टम्‌ को भड इति यदाधुष्य दीयते तत्सं घुष्टम्‌ अन्यसंबन्ध्यन्यस्यापदेशेन यदह्ीयते तत्पयांयान्नम्‌ यथा- बाह्यणान्ने ददरछूदः शूद्रान्नं बाह्यणो ददत्‌ उभावेताध भोज्यान्नो भुक्त्वा षान्द्रौयणं चरेत्‌ बुद्धिपूर्वं पादेन स्प्र्ट वर्जयेदिति उच्छिष्टापवाद आदिव्यपुराणे- भातापिवोरथोच्छिष्ठं कलो भखन्भवेत्सुखी आपस्तम्बोऽपि- पितुमा. तुर्ज्येष्ठस्य भ्रातुरुच्छिष्टं भोऽयमिति वसिष्ठः-उच्छष्टमगुरोरभोञ्य- मिति भ्वादिस्पष्टापवादमाह यमः- दृवद्रीण्यां विवाहेषु यज्ञेषु प्राकरुतेषु काकैः श्वभिश्च संस्प्टमन्नं तन्न विवर्जयेत्‌ अन्नं तन्माचमुद्धत्य शेषं संस्कारमहति। घृतानां परौक्षणाच्छुद्धद्रबाणामतितापनात्‌ संस्पशाच भवेच्छुद्धिरपामयेधतस्य छागेन मुखसस्पृष्टं शुचि चेव हि तद्धवेत्‌ इति ¦ पारिजाते स्प्रृतिः-क्षीरे तुं लवणं दत्वा उच्छ्िषटेऽपि यद्घतम्‌ छ्रानं रजकतीर्थषु ताम्रे गव्यं सुरासमम्‌ टबणविषये व्यवस्था चोच्यते तवैव- अजामहिषगोक्षीरमाविकं क्रमात्यजेत्‌ सामुद्रं सेन्पवारव्थं रुचकं ठवणं द्विजः इति स्प्रतिसागरे- नालिकेरोदकं कांस्ये ताश्नपोचर्थतं मधु, गव्यं ताप्रपा्रस्थं मथतुल्यं घृतं विना कृष्णमद्धीये स्कान्दे-आज्यपाचरे स्थितं तक्रं मधुमिभ्रं तु यद्घृतम्‌ ताग्रपाच्नस्थितं क्षारं चपुसर्पिः खरासमप्‌

स. "जामारहिष्य गोः

१२९८ मारे इत्युपाह्वयम्बकावेरचितः- [-दितकृदन्नगुणाः )

आद्रैकं सगुडं मद्यमेक्चवं बद्रं तथा नारिकेटरसं कांस्ये दभ्रा संमिभ्रितो गुडः मद्यवदित्यथंः चपु काथिल (2) षट्‌्चश्ञन्मते- स्षानतपणदानेषु ताम्रे गव्यं दुष्यति होमकायं तथा दोहे पाके परिवेषणे शिष्टविगीतमाच्रे तमाखुमङ्ा दिद्रव्यविशेषे तपराकँ भारद्राजः- शिष्टा नाश्नन्ति यक्किचिदन्नमूलफलादिकम्‌ तद्धोज्य द्विजातीनां भुक्तवा चोपवसेदहः इति इति संसगदु्टदरन्याणि अचर वक्तव्याश्रयदुष्टान्युकत्तरत्र परान्नमोजन- षिधो वक्ष्यन्ते सहष्टेखं तु विचिकित्सा तु हृदये अन्ने यदस्मिन्प्रजायते सहष्टेखं तु विज्ञेयामेति पूवमेवोक्तम्‌ क्रचित्सप्तमं वाग्दु्मुक्तं बह्यपुराणे- मक्ष्यं तभक्ष्यवाक्येन(ण) यद्याद्रोषधमतः गुरोरपि भोक्तव्यं वाग्दुष्टं तन्महापदि तथा-क्षुधातश्च को मुद्ध मामकं त्वन्नमेव हि। इति भोज्याभोज्यदव्यनिर्णयः एतस्सर्वेषां समानम्‌ तथा चोक्त सायणीये- उक्तमेतत्तु सर्वेषां मक्ष्याभक््यं विदोषतः वणानां सानुलोमानां तत्खीणां चाविशेषतः इति इति निषिद्धद्रव्यनिर्णयः। एवमुक्तनिपिद्धद्रव्यं वर्जयित्वाऽवशिष्टेषु वैद्योक्तगुणतारतम्यं बिचायं शरीरस्य हितकरद्रव्यक्रुतान्नं भओीयात्‌ अन्यथा शरीरांपघातप्रसङ्कात्‌ भोक्तव्य सघ॒तं सोष्णं हितं पथ्यं मिते तथेति व्यासस्मरणाच् काले सात्म्यं लघुश्िग्धमुष्णष्िप्रं रसोत्तरम्‌ बुभुक्षितोऽन्नमश्नीयान्मात्ा तावद्धितागमः॥ इति वचनान्तरा्च तस्म द्धान्यादिजलान्तानां भोज्यद्रत्याणां गुणाः क्रमेणोच्यन्ते तत्र बीहीणां गुणमाह वेयः

7 पणीरीीणणीीीीणणैणि "र

(क

१.१. णाच तव

[ हितक्रदन्नगुणाः ] आचारेन्दुः ` २९९

वीहिर्गरि मधुररसकः पित्तष्टारी कषायः भिग्धो बृष्यः कुमिकफहरस्तापरक्तापहश्च पुं धत्ते भरममनक्रद्रीयवृरद्धि षिधत्ते

रुच्यो ऽत्यन्तं नयति जठरे वातकरदोचकोऽन्यः

अथ यावनाटगुणाः- धवलो यावनालस्तु भिग्धो बल्यसिदोषजित्‌ वृष्यो बलप्रदोऽशचाघ्नः पथ्यो गुल्मबणापहः शारदो यावभालश्च श्टेष्मलः पिच्छलो गुरुः शैशिरो मधुरो वृष्यो दोषघ्नो बलपुषटिद्‌ः जोधव्टा

अथ श्यामाकगुणाः- श्यामाको मधुरः सिग्धः कषायो टघुश्षीतलः वातक्रत्कफपित्तघ्रः संग्राही वषदोषनुत्‌ सवे

अथ पियङ्खगुणाः- भग्मसधानकरत्ततच प्रियङकर्बृहणो गुरुः कषायो मधुरो रूक्षो वातपित्तप्रकोपनः राये

अथ गोधृमगुणाः- गोधूमः सिग्धमधुराो वातघ्रः पित्तरोगष्टत्‌ गुरुः श्टेष्महरो बल्यो रुचिक्रद्री यवधनः गह अथ यवगुणाः- यवः कषायो मधुरः सुशीतलः प्रमेहजि पित्तकफापहारकः। अश्चुकमुण्डस्तु यवो बलप्रदा वृष्यश्च नृणां बहुवीयपु्िदः सातु अथ मुद्रगणाः-मुह्वास्तत्र वराः स्वादुकषायाः कटुपाकिनः ्राहिणोऽल्पचला रुक्षा रोचना ठघवो हिमाः ` `` मेहा पित्तश्टेष्मघ्रा बल्या दु्िप्रसाद्नाः मूग मकुष्ठकगुणाः-मङुष्ठकः कषायः स्यान्मधुरं रक्तपित्तजित्‌ ` ज्वरदाहहरः पथ्यो रु रिक्ृत्सवदोषहृत्‌ मरके अथ माषगुणाः-माषः प्िग्धो बहुमलकरः शोषणः श्टेष्मकारी वीर्यणोष्णो क्चटिति सुरते रक्तपित्तप्रकोपम्‌

६०० मारे इत्युपाह यम्बक विरचितः- [ हतकृदत्रयुणाः ]

स्वतोवातो गुरूबलकरो रोचका भक्ष्यमाणः स्वादुनित्यं भरमसुखवतां सेवनीयो नराणाम्‌ उडीव्‌ अथ चणकगुणाः-चणकङो मधुरो रूक्षो वातक्रच्छरटेष्म पित्तजित्‌ दी पिवणकरो बल्यो सुच्यश्चाऽऽध्मानफारकः हरभरे। अथाऽऽहकी गुणाः- आढकी कफपित्तप्री याहिणी रुक्षकशीतला कषाया मधुरा गुर्वी ञ्वरातीसारनाशिनी प्रमेहघ्रीं धूते सिद्धा चिदोपशमनी लघुः तुरी अथ कुषित्थगुणाः-कषायाः स्वादुरुक्षोष्णा छुित्था रक्तपित्तहाः ग्राहिणो टघवस्तीक्ष्णा विपाकेऽम्ला विदाहिनः हुलगे अथ निष्पावगुणाः-रुच्यो नेष्पावकरितक्तः कटुकास्परदो गुखः पावटे अथ राजमापगुणाः-राजमाषो गुरुभूरिशक्रदृक्षोऽतिवातलः। कषायान॒सरः स्वादुरवृष्यः श्टेष्मापित्तजित्‌ चवनव््या क्रचिदल्ट्ुवे अथ कृष्णतिल गुणाः-कृष्णसितिलः प्रमेहाक्षःशोफ्नो दन्तदाढर्वकृत्‌। फाट्टे तीढ्ट अथ श्ुक्कुतिलगुणाः-शुककसितिठः श्टेष्मपित्तवलवर्णकरो गुरुः पांढरे तीव अथोमागुणाः-सिग्धोमा स्वादुतिक्तोष्णा कफपि. तकरी गुरुः जवस अथ कुञुम्भवीजगुणाः इक्छ्यङ्का हत्कटुः पाके तद्रद्रीजं कुसुम्भजम्‌ कडीं अथ वीहिलाजगुणाः-ये केचि द्वीहयो भृष्टास्ते लाजा इति संज्ञिताः लाह्या अथ धानागुणाः-यवाद्यस्तु मृष््ास्ते(ये) धानास्ते परिकीर्तिताः धानाः लाजाश्च यवधानाश्र तपणाः पित्तनाशनाः। अथ यावनाटगोधूमटाजगुणाः- गोधूमत्रावनालोव्थाः #किंचिदुष्णाश्च दीपनाः रसेरपक्रगोधूभा अकुलाः परिकीर्तिताः जाधनञ््याच्यालाह्या गहाय लाह्या अथ पुश्ुकगणाः- वीहयस्त्वधेपक्राश्च पतत्तास्ते परथुकाः स्मृताः अङ्का गुरवो वृष्या मधुरा बलकारिणः पोहे इति धान्यगुणाः अथ मक्ष्यगुणाः-

शस्तृधा)

[ भक्ष्यगुणाः | आचारेन्दुः ४०१

पूरका बृंहणाः िग्धा व॒ष्याः पित्तानिलापहा मधुरारतेटपाकिन्यो गव्यः श्टेष्मानिलापहाः पन्या मण्डकास्तु पर हृष्या मधुरा गुरवः सराः पित्तमारुतकोपघ्राः प्रीणना बलवर्धनाः मांडे

गुरवो बंहणा बल्या मोदकाश्च सुदुजराः

मधुराः श्ठेषटाः किरित्समीरणकराः स्पृताः मोद

~

अङ्गारपाटिकाः शस्ता नेधुमाङ्गारपा+चेताः।

ठष्व्यो बलकरा व॒ष्या दोषघ्ना वह्धिदीपनाः। अङ्खगारपोलिका रोट्या. अस्युच्छ्ितास्तु गोधूमगोटकाः परिपाचिताः। वातघ्रमधुराः पषिग्धा वृष्या बलवतां हिताः गोधूमचृ्णरोट मुद्रा दिविस्वारस्तु पूर्णां विष्टम्भिनो मताः

मृदुपाकाश्च ये भक्ष्या स्थूलाश्च कठिनाश्च ये॥ परणाचे फानवले रुच्या वातहरा बल्या माषापुपास्तु बृंहणाः शुक्रवद्धिकराः सिग्धाः शस्ता व्यायामङ्ीटिनाम्‌ षडे ?

(५.०१

माषमुद्धा दिचृणेश्च शाटलिपिशश्च संभृताः

जलोष्ण्योपरिसंपक्रा अपपाः स्युरवन्तिकाः फटे अथवा पातका-

नवले(1) दषकाः श्टेष्मला बल्या गुरुरुच्याश्च बृहणाः स्थूलाः सवतुटाः कुन्जाः सच्छिद्राः स्रहपाकिताः पि्टपपा रुचिकरा गुरवः फफपुषिदाः घार्गे गोधूमचर्णं सुश्टक्ष्णं क्षीरे पक्त्वा पचेद्घुते एष भक्ष्यः परं वृष्यो मधुरो ब्रंहणो गुरुः क्षीरापएपाः मक्ष्यः खुधापरो नाश्ना वष्यः पित्तानिलापहः रोचना बृंहणः स्वादुवण्यां दषिप्रसादनः कनकाभाश्च जायन्ते एते कटका्णकाः बृंहणा मधुराः धिग्धाः सोष्णाः कटुविपाकिनः तते तेल घृते पारे गोलकान्विस्तुताग्क्िपेत्‌ उत्तानपाकसंसिद्धा मद्या संहारिकाः स्मृताः एता बल्या विदाहिन्यः श्टेष्मघ्न्यः पित्तलाः परम्‌

६०२ मारे इव्युपाहञ्यभ्बक विरचितः [ सुपादिगुणाः |

हयाः पथ्यतमास्तेषां टघवः फेनकादयः फेण्या चन्द्रमण्डटसंकाक्षा वतुटा भ्राष्पाचिताः पे्टका गरवो बल्या रोचनाः कफकारिणः

खर्परप्ष्ठे पाचिताः पोलटिकाः सूपान्नविकरृता भक्ष्या वातला रूष्चक्ीतलाः सकटख्रेहटवणान्भक्षयेदल्पक्ञस्तु तान्‌ वरणा तीठ भटक म्टेष्मलं गुर्वभिष्यन्दि प्रायश्स्तिलसस्करृतम्‌ तिलमिभ्रापपाः हयाः सुगन्धिनां भक्ष्या लघवो घतपाचिताः वातपित्तहरा बल्या वृष्या वु्टिप्रसादनाः चुतपाचित्तमक्ष्याः विदाहिनस्तैटङता गुरवः कटुपाकिनः उष्णा मारुतपुषटिघ्नाः पित्तटास्त्वक्प्दूषणाः। तेलपाचिता मक्ष्याः। मक्ष्याः क्षीरकृता बल्या वृष्या हयाः इगन्धिनः विदाहिनः पु्टिकरा दीपनाः पित्तनाशनाः क्षीरपावितमक्ष्याः रोचनो दीपनः स्वयः पित्तघ्नः पवनापहः गुरुमरंष्ठतमश्चेव टडुकः प्राणवर्धनः # टाड्‌ शष्कुली मधुरा स्िग्धा रुच्या श्टेष्मामवधिनी वातघ्नी बृंहणी गुर्वी वीयणोष्णा विदाहिनी गोधूमशष्कुली हया समस्तेन्द्रियपोषिणी मधुरा बंहणी वृष्या दीपनी कान्तिवेधिनी बंहणा वातपित्तप्नी मक्ष्या बल्यास्तु(तु) साभिधा 1 करजी गुरवः पेशिका भक्ष्या वी्योँष्णाः कफपित्तलाः

सर्वेपिष्टमयो मोदक इति भक्ष्यगुणाः अथ सूुपादिगुणा उच्यन्त- विशोषान्मद्रकल्माषो गुरू रुच्यो विवन्धक्रुत्‌ वातलः श्छेष्मपित्तन्नः प्रमेहगलरोगिणः मुगाचें वरण विरोषादाठकीसूपः स्वादुविष्टम्भकरृद्‌ गुरुः तुरीचें वरण \ अथ गुडगुणाः-निग्धो गुरुरमिष्यन्दी वृष्यः श्टेष्मािमान्यकरृत्‌ वात्तपित्तहरः भिग्धः पिच्छलश्च नवो गुडः

क, खवणः क, ्य्टातः ख. म, बधंनी।* ग, गुरः

सूपादिगुणाः ] आचारेन्दुः ३०९

अथ शकरागुणाः-शद्धस्फिकसंकाका निम॑ला सितार्करा शकरा ज्वर पित्तासृङ्मृढ। दि विषापहा

अथ चृतगुणाः-वातपित्तविषोन्मादकोषालक्ष्मीज्वरापहम्‌ सहा नाभुत्तमं शीतं वयसां स्थापनं धृतम्‌

अथ तेटगुणाः-तैटं स्वयो निवत्त मुख्यं तीक्ष्णग्यवायि त्वग्दोपक्रदचष्छुष्य सृक्ष्मोष्णं केफङुन्न

अथ फलशाकादिगुणाः-बालडङ्खगरकं स्वादु शीतं व्रुटदाह पित्तजित्‌ रुच्यं सेतपणं बल्यं वृष्योजस्यं भमापहम्‌ कोवष्डी काकडी तद्रीतपुष्पं स्वादृष्णं पित्तदाहाञ्चकरद्‌ गुरु जून काकडी शी णवरन्तं तु सक्षारं पित्तलं कफवातजित्‌ पिकली काकडी कण्टकोर्वारुकफटं हयं श्टेष्माञ्ङृद्धेतम्‌ कारे काकडी स्वादु हयं स्वरं भिग्धं लघु कोशातकीफलटम्‌ दोडका स्थोट्यवृष्यं छरमिहरं महन्महतिकाफलम्‌ रिंगणी कोमलं टवृन्ताकं मधुर बंहणं गुरु काष्टं वागीं बालं पथ्यं चिदोषधघ्रं मध्यमं पित्तवर्धनम्‌ पक्त श्ठेष्मकरं विद्यात्समस्तं बृहतीफलम्‌ डोर्टी द्यलग्नं कदटीश्ञाकं तत्पुष्पं कटु पाकतः कषायतिक्तमाद्यथिक्रत्कुभिष्टेष्मपित्तजित्‌ \ केव्छीं केठपृष्ठ तद्वद्रम्भागभकाण्डं श्टेष्मलं वद्धिसादनम्‌ केव्टीचं काल कारवेटं सकटुकं दीपनं कफपित्तजित्‌ कालं वातपित्तहरं गुत्मश्यलघ्रं दन्तदाद्यंकरत्‌ निरूपकफलं रुच्यं टघु दीपनपाव(च!)नम्‌(?) स्वादु किम्बीदलं शीतं वात पित्ता पित्तजित्‌ तत्प्रवत्फलं मेध्यं रुच्यं भक्ष्यं हिमं गुरु तोडटीं पं सूरणजं तीक्ष्णं रूक्षमुष्णं षिकषि तत्कन्दं विशदं रुच्यं हश्यं पत्यं सरदट्घु॥ सुरण मध्वाटकं स्वादु शीतं रुच्यं श्टेष्मकरमिप्रद्म्‌ तांबडीं रताद्दीं

कर. वाटः | २क. ग, “टवं स्वाः।

९०४ भारे इत्युपाहश्यम्बकषिरषितः- | सुपादिगुणाः ]

पनसस्य फलं षालं कषायं मधुर गुरु षीजं पनसजं भिग्धं वातश्टेष्मकरं गुरु फणस आटोच्व्या तुष्णाविपहरं पुष्पं डुण्डुकस्य हिमं धु दुण्ड्क्रस्य फलं बालं कषायं मधुर टधु क्षुद्र फणस बल्यं हिमं स्वाद्रगस्त्यं भूतकासतिदापनजित्‌ हद्रा तत्पुष्पं तरुणं रुच्यं लालापित्तकफं कृमीन्‌ हृन्ति चक्ुव्रणे शस्तं मध्यमं कुस्म लघु अगस्तिपुष्पम्‌ शिग्युशाकं कटु स्वादु तिक्तं निर्ध हिमं गुरु शिगुपुष्पं गुरु हिमं पित्तश्टेष्मकृमिप्रणुत्‌ शीतं शि्ुफलं वृष्यं पिच्छलं श्टेष्मठं गुरु शिग्ुप्टव पुष्पफलानि अलाबुज्ञाकं मधुर पित्तघ्नं मूबशोधनम्‌ मोपा कुष्माण्डज्ञाकं वातघ्रमामघ्रं दीपनं परम कोहव्टा वातपित्तहरं स्वादु पटोठं पिच्छल गुरु पड्ढ्ट काकोडटफलं स्वादु रुच्यं विष्टम्भि माषवत्‌ ! ्ुवरदन्तीफलं स्वाह कषायं रसपाकयोः भूयदाती कुरूटः कटुतिक्तोष्णः क्षारच्छयंथिकृहघु कुरु चञ्युस्तिक्तकदुभेदी भिग्धोऽङ्खस्वेदनो गरुः एरण्टफलटम्‌ केटूष्णः किश्युको रुच्यो द'पनः पाचनो टघुः। कासारो चकमेहप्रं महप्पुष्पं पट्वम्‌ पालाश्पुष्पम्‌ रुच्यं तजितकृष्माण्डं दीपनं वातपित्तजित्‌ ! विदोषध्रोऽथिकृद्याही चक्षुष्यो मधुरो लघुः ह्यो राजक्षवः पथ्यो गहण्यशाषिदारणः मोहरीपाला सक्षारः सवंदोषघ्रा वास्तुको रोचनः सरः चाकवत पाष्पं हम्बट पित्तघ्नं शीतवातकफापहम्‌ राजगिरा विद्धी वास्तुकवञ्ज्ञेया घुपतचरा विशेषतः माठ पोकढ्छाम्‌ढ गोली सराम्टमधुरा पिच्छला श्टेष्मला गुरुः पाथरी पानीयाटूखिदोषभ्नः कृष्णालुः पित्तदााहजित्‌ कासाष्क उग्रकण्डूति[कृन्ून?|वातब्टेष्मारुचिप्रणुत्‌ अदं

ख. पित्तछ। २ख. शाकं पिरघं व्रातत्र दीः।

( सुपादिगुणाः ¡ आचारेन्दुः २५५

गाङ्करुकदठं शीतं कापायं मधुरं गुरु मेथी उपोदकी सरा भिग्धा बल्या श्छेष्मकरी हि सा) वेल्बोडी। विदाहि सवनिष्पावफलटं स्वादु कषायकम्‌ ¦ कटुपाकं सरं रुक्षं गुरु श्टेप्मसमीरक्रत्‌ चेवञ्याच्या शेगा जीवन्ती ब्रंहणी कण्ठ्या गुर्वी वृष्या रसायनी चक्षुष्या सर्वदोषघ्री स्तन्यक्ररसृष्टमूच वित्‌ राकाग्यामाहूुरन्ये तु वातला माहेणी लघुः हरणदोडीं अद्रुरयं रोचन रूक्षं बहणं कफवातजित्‌ पत्ताथकरच्छातपुष्पं सवादृष्णं गुहमश्ूल जत्‌ षाठतज्ोपं बद्धमूजा सरा फञ्जी गुर्वी विष्टभ्य जीर्यति फांज। क्रान्ता कफघ्नी चक्षुष्या पथ्या स्वाहुकषायका। डो्ठीं। मत्स्याक्षी स्वादुपाके तु तिक्ता रक्षा हिमा लघुः होनगुन्दा पत्त्र दीपनसितक्तः परीहाशः कफवातजित्‌ पतङ्घः कपायकटुतीक्ष्णोप्णक्षारो रुक्षोऽधिकरत्सरः रुच्यः पुननवा नेयो वातश्टेप्माहेरोताजत्‌ वसुधेदुष्टी स्वाद्वी कपाया सूच्याह्वा रुच्या मेध्या हिमा गुरुः कुशं कुणञो मधुरो रुच्यो दीपनः पाचनो लघुः कुखरः वैकुण्ठं तिक्तमधुरं कटुतिक्तोष्णमायेजित्‌ ॥... अथ संभारगुणाः- रसे पाके कटुरितिक्तः क्षारोष्णः सर्षपः परः ! मोहस्या स्वादुपाका््रमरिचं गन्ध्ययथिकफकरहुरुः नातिपित्तोष्णकरद्रुच्यं तच्छुष्कं कटुपिक्तकम्‌ ओटीः मिग्यं अथवा ओल्या मिच्या। तदुक्तं बागमडटाकायाम्‌- मरीचं प्वदिध प्रोक्तं बाह्टज श्ुपज तथा इति एटा तिक्तोष्णकड्ुका टष्वी वातकफापहा ।! वेलदोड यवाना कठातिक्तोष्णा वातश्टेप्माद्रंजामयान्‌ हन्ति गल्मारुचि कासं दु पयत्याश्यु चानटम्‌ अवा जीरकं कटुकं रुच्यं दीपनं पाचकं घु जर हिङ्क वातकफानाहश्यूल घ्रं पित्तकोपहम्‌ ।हग सामुर्रं मधुरं पाके शलघ्रं श्टेष्पल गुरु माठ

[, पि 1

१क. ग. वृक्षजं २क. ग, शमङ्‌

@ ©

३०६ मारे हव्युपाहञयम्बकविरचितः- [ क्षीरादिगुणाः | इति संभारगणाः अथ वाुकगुणाः- कफवातारु विहरं जाख्यप्नं चि र्रम्‌ चिबूड, चपुसंतिक्तकटक : दनं बस्तिशोधनम्‌ वाद्यूक अहिं .फ मत्युष्णं कफमारुतनाङ्ञनम्‌ बाघण्टी अकष्पं तथा मेदोढुर्मासाखुविषापहम्‌ रूढचं एल अथं हरितगुणाः- रुच्यं चूतफलोद्‌ भूतर्हापतं वातनजि दुरु आ्रफल कल्क हरितं मूलकोद्मूते लघूष्णं स्वादु पाकतः मूटककत्क नारिकेटफलं हयं पित्तश्टेष्मानिला पहम्‌ नारब्ट सच्ये सगन्धकेडर्यप्ं गरकफानिलान्‌ कदटीनिव रमणो रामणः काटक्षाकः कैडयं एव चेत्यभिधानात्‌ आर्द्रं कुस्तुम्बुीपच्रं रुच्यं बल्यं विदीप्जेत्‌ ओटी कोथि्बीर कट्ष्णमाकं रुच्य वु यं पाके हिमं लघु आलं डा थर सलवणं स्तब्धक्ाफ[ःनटापहम्‌ जिहाजा अहरं वृष्य राबनं दीपनं लघु सलवण अष्ट सगडाद्वं बल्यमक्ष्यं वातण्टेष्मघ्रमाग्रेजित्‌ गडाद्रकम्‌ गज कर्णीभवं कन्दं तीक्ष्णोष्णं शी तिकापहम्‌ कासराद्ध वक्षाम्टप्ं रक्षं कषायाम्टं कफानिलो रक्तदोपव्यथां हात वृष्यं मेप्यं प्रदी ।नम्‌ चिचेचा कोवा पाला, भ्रीवष्छो कटु सोष्णा बातशोफकफापहा तत्फलं तेखटेपघ्नं रुच्यमत्यष्टमथक्रत्‌ शिकेकायी पलट मधर रुच्यं पित्ताच्बटपुिद्म्‌ 1तढकूट इति हरितगणाः। अय क्षीरादिगुणाः- प्रायः पयोऽत्र गव्यं तु जीवनीयं रसायनम्‌ क्षतक्षीणहितं मे -यं बल्यं स्तन्यकररं सरम्‌ गाहचं इष महाभिष्यन्दि सधुरं माहिषं वह्निनाशनम्‌ निद्राकरं शीतटं गव्याल्पिग्धतरं गुरु महिषाचें दूध प्रस्तिदोषाद्यतक्षीरं पाके तु यथितं भवेत्‌ तत्पीयूषमिति ख्यातं सवंदोपकरं गुरु

)ग. थं गले 1२क. "च्य सुगन्धं # | : ग, पतिं गग"

[क वा

[ क्षारादिगुणाः | चारेन्दुः ३०७

विदमेदि मूजलं वृष्यं मधुरं वह्िमाम्द्यकरत्‌ खवस अव्यक्ाम्टं घनी तं दधेतवं प्राप्यते यः (यत))। यज्नातं मधुरं बल्यं वातघ्नं गुरु शुक्लम्‌ दहीं। तक्रं युदश्विन्मथितं पादाम्ब्बधम्ब नेजटम्‌ तच मधथितगुणाः-हेमकन्दशशेप्रभशङ्खनिभं पारिपक्रकपित्थसुगन्धिरसम्‌ तदिदं मुवि सवंरुजापहरं युवतीकरनिमाथतं माथेतम्‌

करमाथेतगुणाः-करमथतं गुरु हयं बल्यं वृष्यं श्रमानिलघ्नं पथ्यं दीपनमभेः पाण्डुश्वासप्रमेह च्छरहरम्‌ अय टवणश्ाकगुणाः-लवणाभ्रफलट रुच्यं द्‌} पनं वातनाङ्ञनम्‌ ध्रमक्रुमहरं हयं मदमृद्धाप्रलापजित्‌ आब्याचं टोणचें अम्लं कटूष्णं निष्वूकं गल्मण्टेष्मामवातनजित्‌ लिम्बाचं टोण्चे। त्व क्पित्तकटुका प्षिग्धा मातुलुङ्गस्य वातजित्‌ महाष्टंगाचें टोणच। अथ जटगणाः-नादेयं वातलं रक्षं दीपनं लघु टेपनम्‌

स्वाद्रीपदुष्ण तुष्णाप्न स्वच्छ पथ्यं पाचनम्‌ नदौीजल स्रानात्पानादशेनाज् मेध्यं वृष्यं रसायनम्‌ भ्रमकुमभ्रमहरं स्वर्ग्यं भागीरथीजलम्‌ भागीरथीजलम्‌ नमंद्‌वारि मधुरं रुच्यं पथ्यं हिमं लघु) समस्तरोगजच्छटेष्मपित्तकोपविलोपक्रत्‌ नमदोदकम्‌ भागीरथीजलसमं गणेगद्वररःजटम्‌ गोदावरीजलम्‌ कार्ष्णं स्वाद्रयिपित्ताघ्चजाख्यहद्राक्यपावनम्‌ कृष्णवेणीजलम्‌ ! कोपं स्वादु िदोषघ्नंटघु प्यं सवदा! कूपजटम्‌ तुष्णाक्कुमहरं बल्यं कषायमधुरं टघु। सारसं जलटमास्यातमिति सरोवराचं जल अथ ताटाकमुच्यते- प्रशस्तभूमिभागस्थं प्रतिवषं नवाम्बुभिः। परितं तरसरद्धं ताटाकं पित्तजिद्‌गुरु 1 तद्याच उद्‌क रीटतनूद्धवं शीतं स्पृष्टं वपहिमातपैः जलं प्र्वणं स्वादु टु पथ्यं चिदाषजित्‌ ।: छ्प्यादें उष्ट्‌

३०८ माटे इत्युपाह्नञ्यम्बक विरवितः- [ मण्डलम्‌ ]

नारिकिलाम्बु भक्तात्पाग्गुट्मािखदना दिक्‌ अतोऽपसाह्े पेयं स्यात्सेन्दु तच्छातर्टं हैतम्‌ क्षयोपरासाध्वगमातिमाष्यव्यवायवातातपपडेतानाम्‌ वयायानमिनां चाल्पकफोत्तराणां यन्नारिकेलादुदकं प्रशस्तम्‌ नारिकेटोदक अथ दु्टजलश्चद्धः- अदुष्टसलिलामावे व्यापन्नस्यारय युक्तितः छ्ुद्रजन्त्व मिदुष्टस्य घनवखरेण शोधनम्‌ लवङ्खोक्षीरकपुरकोधैः कचूर चन्दनः चूणतेर्वा सितं वारे सुगन्धि सवेदोषजित्‌ पुष्पैरनिष्टगन्धं वा पाटलाद्ेश्च वासितम्‌ अथ जठपाने कालः-मुक्तस्याऽऽ्दौ जलं पीतमथिमान्यं कृरशाङ्कताम्‌ अन्ते करोति स्थूलत्वमूष्नमामाश्ञयात्कफम्‌ मध्ये मध्यगतं सात्म्य धातना चरण सखम्‌ पिबेदघटसहस्राणि यावदस्तमयं रवेः अस्तंगते पुनः सूयं बिन्दुरेको घटायते निङ्यभोजनवेलायां स्वल्पमप्युदृकं विषम्‌ गण्डषमाचरेद्राची तुष्णावाञ्क्ीतटैजटैः ुधातों पिबेत्तोयं तदा गुर्मं भवेद्ध्रुवम्‌ अन्य्य-अत्यम्बुपानान्नषिपच्यतेऽन्नमनम्बुपानाच एव दोषः तस्मान्नरो वह्धिविवधनाय मुहूुभहूर्वारि पिबेदभूरि

इति जलविधिः इति वेयोक्तमाोजनद्रव्यगुणविधिः एवं द्रव्यगु- णागुणौ विचार्यं गुणोत्तरद्रव्यं संपाद्य पाकं कारयित्वा श्ुद्धस्थानें विहितासम उपरिशय विहितभोजनपाते विधिवद्धुञ्जीत अन्यथा वैध- हानिप्रसङ्गात्‌ मोजने निषिद्धस्थानान्याह व्यासः

नान्थकारे चाऽऽकाशे दृवालयादिषु लूस्यालपं देवगहे विहाय जलाशये देवलः-उपलिपते श॒चो देशो पादो प्रक्षाल्य वाग्यतः प्राङ्म्रखोऽन्नानि मुत इुचिः पीठमवस्थितः॥ पीठमासनें तस्रागुक्तम्‌ मण्डलमाह बोधायनः-

= > --ह-- ~>

१क. म्बुभृक्ताः।२रक.ग हात्र चः)

[ सोव्णादिपात्रमानम्‌ | आचारेन्डुः २००

उपलिप्ते समे स्थाने शुचो श्टक्ष्णसमन्विते चतुरखं काणं वा वतुंलं वाऽर्धचन्द्रकम्‌ कतव्यमानुपव्यण बाह्मणारिषु मण्डटम्‌ इति एव-~-भस्मना वारणा वाऽपि मण्डलं कारयेत्ततः ! मण्डले परिमाणविशेषातुक्तत्वात्पाचसमं कार्यम्‌ अथ) त्परिमाण- मिति काव्यायनोक्तेः अथ भोजनपाचाण्युक्तानि माधवीये पराशरे

सवर्णे राजते ताम्रे पञ्मपन्रपटा्षयोः भाजने मोजने चैव विराचफलमभ्तुप१

सौवण।दिपाचमानं कमलाकराहिश-

पञश्चाशत्पलमाचं तु महाभ।जनमिष्यते नातिदीर्चं नातिह्धस्वं रत्निमाचप्रमाणकम्‌

अशक्तं प्रत्याह-पटर्वङ्तिमारभ्य अत ऊध्वं स्वशक्तितः पलपोडशकानयून तद्धाजनमिप्यते घताथं लघुपावं दृधिदुग्धा्॑मेव

घुपाच्रं वाटिका पच्नपुटादि पेठीनाकः-

बह्यपत्रेषु या मङ्क मासमकं नेरन्तरप्र्‌

धिभिश्वान्द्रायणेरतुल्यं महापातकनाशनम्‌

इच्छत्यूध्वगामित्वं पर स्थान हाश्वतम्‌

पदमपत्रेप भोक्तव्यं मासमेके निरन्तरम्‌ चन्दिकायां पुराणम्‌-पालाशेषु पेषु मध्यमेषु 1१ शेषतः

>~, (~

यः करोत्यश्ञनं तस्य प्राजापत्य दिने दिनि यत्तु--पलाशपद्मपेषु गृही भुक्तवेन्द वं चरेत्‌

बरह्म चारियतीनां चान्द्रायणफटं भवेत्‌ इति तद्र्टीपलाशस्थलपौष्करविषयम्‌ तथा चोक्तं तत्रैव-

वह्टी पलाङ्ञपतरे स्थटजे पोष्करे तथा

गहस्थश्चेत्तु नाश्नीयाद्धुक्व्वा चान्द्रायणं चरेत्‌ पारिजाते-कदलीगर्भपत्रे पद्मपत्रे जठास्पुश्ि।

व्टीपलाशापतरे भक्त्वा चान्द्रायणं चरेत

[02 का 1 का

क, प्रस्थाः

२१० मारे इत्युपाहूञ्यम्बकविरवचेतः- [ निपिद्धपात्राणि |

पटाङ्ञामध्यपतच विधिः शुद्रेतरपरः 1 शुदं प्रकम्य मध्यपत्रे भीत बह्यवृक्षस्य मामिनीति स्कान्दोक्तेः सौवण। पात्रेषु विशेषमाह व्यासः- सौवर्णं राजतं ताम्रं पां शुक्तेज्ङ्कजे। अहमनजं स्फारिकं चेव भदाहौपमर्हति इति

~

कास्यपान्न मजनावाधरुक्तः पराशर

एक एव तुया भङ्क्त षिमले कांस्यभाजने), चत्वा।९ तस्य वधन ह्यायुः प्रज्ञा यशश, ६लम्‌ चन्द्रोदये-पश्वाशत्पटकं कांस्यं दयधिक मोजनायपे। गहस्थेश्च सवा कायमभावे हेमरूप्ययोः तैव प्रचेतः-पलाग्रिशतिकान्नावागत ऊध्व यहच्छया एतच गहस्थंक विषयम्‌ तथा प्रचेताः- ताम्बूलाभ्यश्जनं चेव कांस्यपात्रे भोजनम्‌ यतेश्च बह्यचारी विधवा बिवजयेत्‌ ताग्रविधिगुहस्थेतरपरः ताभ्रपात्र भश्ीत मिन्नकास्ये मलाविले। पलाकपञ्चपत्रेष गदी भक्ववेन्दवं चरेत्‌

~

इति वद्धमत॒क्तारिति प्रथ्वीचन्द्रः। ताभ्ररिधिः श्राद्धपर इव्यन्ये। यत्व- पराके सप्तम्यां नेव कुवीत ताम्रपात्रे भे जननमिति तत्पवोक्तनिषेधो- पसहाराथ दोषाधिक्ष्यार्थं वा ताम्रवत्पेत्तलेऽपि निर्णय इत्याचारसारे यत्तु नाऽऽयसान्याप कार्याणि पेत्तलानि नतु कचिदिति श्राद्धहेमाद्रो वाराहं तस्रकरणः: द्ाद्धपरम्‌ निप्द्धपताण्याह व्यासः--

वट,काश्वत्यपणषु कुम्भी तिर-कपव्रयोः

कोकिदारकरखे भुक्त्वा चः द्रापणं चरेत्‌ इति

कुम्भी कुम्भा तिन्दुकः टद्‌ कोविदारः काथ्वनारः, अपरेति

प्रसिद्धः करः प्रसिद्धः प्रचेताः-

मरन्मये पणप्ष्ठे वा काप(सि तान्तवे तथा

(क

माश्मयन्े पकञ्चव करमन तया मणा

ग. “पटक

[ परिवेषणम्‌ | अचारेन्दुः २११

वाराटे-वटाकाश्वल्थपेषु नाश्रीयात्सवेथा द्विजः अनापयेषु अशीत गायचीशतकं जपेत्‌

जपेदापदि गायजीदश्षकं भोाजनास्सक्रत्‌ व्यासोक्तं चान्द्रायणं त॒ अभ्यासविषयम्‌ आयये- वटाकाश्वत्थघवज(ल?)सजमह्ातका स्त्यजेत्‌ वटादयः प्रसिद्धाः सनां रालः मलातको भिष्बी। सायकदली- पं निषिद्धमिति रत्नमालायाम्‌ भोज्यप्ाणि वाराहे पलाशस्तिन्दुकः कञ्जः प्रियालः पनससतथा प्न पुक्षजम्ब्वाम्रकदलीचम्पकादयः भोज्यपत्रा स्मृता वक्षा दोषो भोजनाद्धवेत्‌ तिन्दुकरय विहितप्रतिपिद्धत्वाद्रकल्पः ङुव्जः, आघाडा परियालः चार इति पृक्षः विपणी पायीरो वा कुरजमधकोदुम्बरपत्राणि प्रज्ञ र्तानीति धमांन्थिसारः पच्ादलीवि धिः सं्ह-- च्छिन्नवत्तं छिन्नां कमिविष्ठादिदरूषितम्‌ ! अस्फोटकमिदं पत्रं पच्नावह्यां विवजयेत्‌ अधःपचविहीने तु भोजने पत्रभाजने। गेमांससटहश् चान्न तद्रसं सुरया समम्‌ एकएण। हिप्णं वा मध्यपर्णे तथेव कदलीपद्यपत्रे अधः पच्च विवजयेत्‌ मूल मृलता योज्यं नाग्रमग्रेण य, जपेत्‌ नान्तरा ठ३'यदग्र प्रष्ठ मेटयेत्करचित्‌ पणस्य मलं पणि याज्येन तु विपर्ययः विपरीतेन पेण भुक्तवा चान्द्रायणं चरेत्‌ निमच्ितबाह्यणः प्ावदटीनं कारयेत्‌ तदुक्तं नारदौीये- निमच्नितेद्रजवरः प्रारीः कारयत्त यः अन्नदानक्रतं तस्य तत्सर्वं निष्फलं भवेत्‌ \ अथ परिवेषणम्‌ तत्र पात्रोपरतरणं दानधरम- आज्याहुतिं विना चेव य्किित्परिविष्यते उपचारस्तु यद्धक्त भागं रक्षसां विदुः

मी शिरि ~~ ~~ ~~~ 4 जकः --9--ममछन

२३१२ माटे इत्य पाहञयम्बकविरवितः- [ परिवेषणम्‌ ]

एदं शिष्टाचारानुरोधाच्छ्द्धेकपिषयमिति केचित्‌ अविशेषा जनमाच्रविषय मित्यन्ये परिवेषपणक्रमः पारिजते- भक्ष्यादि शिश्चमारभ्य भोज्यं देयं प्रयत्नतः परिविषणसाधनमुक्तं स्म्रतिरतनावल्याम्‌- अपक्रं सेहपक्त हस्तेनैव प्रदापयेत्‌ यत्कि चिदितरद्धक्ष्यं दर्वी मुक्त्वाऽन्यपाच्नतः मात्स्ये-उभाभ्यामपि हस्ताभ्याप्राहत्य परिषेषयेत्‌ आपस्तम्बः -घृतं तेटं टवणं पानीयं पायसं तथा भिक्षा हस्तदत्ता हि याद्या यत्र कञचचित्‌ तस्मादन्तर्हितं चान्नं पणेन तुणेन वा प्रदेयाजातु हस्तेन नाऽभ्यसेन कदाचन द्व्या देय शुतान्नं समस्तव्यञनानि च। उदकं यञ्च पक्रान्ने यो दुर्घ्या दातुमिच्छति भूणहा सुरापश्च स्तेनो गुरुतल्पगः शरातातपः-हस्तदत्तानि चान्नानि प्रत्यक्षटवणं तथा मुत्तिकाभक्षणं चेव गोमां साक्ञनवस्स्मृतम्‌ प्रत्यक्षमपि टवणं हस्तदत्तमेव निषिद्धम्‌ तथा पेर्दीनसिः- लवणं व्यञ्जनं चेव घृतं तैं तथेव लेद्ध पेयं विविधं हस्तदत्तं भक्षयेत्‌ सेन्धवसायुद्रमानसनि तु प्रत्यक्चाण्यपि याह्याणीति परवेमुक्तम्‌। वृद्ध वसिष्ठः- तंवा यदिवा तें विप्रो नादयान्नखच्युतप्‌ यमस्तदश्चुचि प्राहु तुल्यं गोमासिभक्षणेः पराशरः-माध्षिक फाणितं शाकं गोरसं ठवणं घृतम्‌ हस्तदत्तानि भक्त्वातु दिनमेकमभोजनम्‌ मासिके मध फाणितं काकवीं फाणितादेहंस्तेन दातुः प्रायध्ितं काशीखण्डे - फाणितं गोरसं चेव टवणं मधुकानि च। हस्तेन बाह्यणो दययात्करच्छ्रं चान्द्रायणं चरेत्‌

"मों पपकं पि

0 का ~~~ 1)

१यख.ग, भक्षादिः।>\ख., वे

[ भोजनविधिः ] आचःारेन्दुः ३१२

एकपङ्ां विषमान्नदाने दाधस्तदपवादश्चातिथिभोजनप्रकरणे पव मुक्तः परिवेषणस्थान विशेषः स्मृत्यन्तर- शाकादृोन्परतः स्थाप्य भक्ष्य भोज्य वामतः अन्नं मध्ये प्रतिष्ठाप्य दक्षिणे घृतपायसे जातूकण्यंः-ओद्‌नस्यापरा तु दद्यादुपारे सूपकम्‌ सूपकं सपम्‌ स्वाथ कः पारिजाते वैयः- भक्ष्यं दक्षिणे पाश्च पयं ठेष्यंच वामतः! सग्रह त॒-पायसं दक्षिणे त्वार्यं वामे भक्ष्यादि चाऽऽवपेत्‌ मुख्यभोजनपाच्रस्य समन्ताह्टघुपा्राणि संस्थाप्य तेषु आज्यपयञादि परिवेषयेत्‌ तदुक्तं मद्नपारिजाते- लघीयास्यपि पाचाणि भृमीं स्थाप्यानि भारत पयःशाकादिभुक्त्य्थं महाभाजनोपरि आचाराके स्मृत्यन्तर- ओदने परमान्ने आज्यपाचं यदि स्थितम्‌ तदाज्यं भवेद्रक्तं तदन्न मांसमच्यते॥ अचावान्तरपरिषेषणकाट उच्छिष्टसपकने कतव्यमाह हारीतः- दरव्यहस्तस्तु संस्पृष्ट उच्छषटेन कदाचन भूमौ निक्षिप्य तद्रभ्यमपः स्पृष्टा ततः शुचिः अद्धिरमभ्यक्ष्य तद्भयं पुनरादाय दापयेत्‌ ) भोक्तव्यमिति मन्यन्ते मनुः स्वायंभ॒वोऽगवीत्‌ समृरतयर्थसारे तु- अन्नपानादि हस्त उच्छिष्टश्चेत्तन्निधायाऽऽचम्य प्रोक्षेत्‌ परिवेषणं कुरवन्चच्छष्टस्पृष्टोऽन्न निधायाऽऽचम्य पारवप्यात्‌ परिवे- षणं कुर्वन्म्रत्राद्यच्छिष्टशयेदन्नादिकं निधाय शोचाचमनं कृत्वाऽन्नादिकं परोक्ष्यायिमक वा संस्पररय परिविष्यात्‌ परिषेषणे रजोदृ्टो तत्संस्प्टा- न्नस्य त्यागः अक्नाधारे चण्डाटसूुतिकोदक्णापातेतोच्छष्टस्पृष्टे त्याग एवेति इति परिवेषणविधिः अथ मोजनविधिरुच्यते तन्न गृह्यपरिशिष्मू-अथ भोजन वेधि- राद्र॑पादपाणिराचान्तः पवित्रपाणिः शुचो देशे प्रत्यङ्मखः प्राङ्मखो वोपविशय चतुरभ्रमण्डले पात्रस्थमन्नं प्रणवव्वाहृतिपूर्वया साविञ्याऽ

1 रिरि ^ ------

किनि 9 --- + - 9 ----------- ~~“ ~~~

ख. गदेभक्य > क. प्राक्षयत्‌ ।३क्. ख. रलछ्न)

९१४ मारे इत्युपाह्व्यम्बकविरचितः- [ भोजनविधिः ]

भ्युक्ष्य स्वादो पितो मधो पितो हत्यभिमण्डय सत्यं त्वर्तेन परिपिच्ामीति दिवा परिपिश्चेहतं त्वा सस्येन परिपिश्चामीति रा्ावथ दक्षिणतो भुवि भूपतये भुवनपतये मृतानां पतये नम इति नमोऽन्तेन मन्त्रेण भराक्संसथं प्रत्यक्संस्थं वा बलीन्िकीयं समाहितोऽभृतोपसतरणमसीत्यापीशनं प्राय सब्येन पाणिना पाचमालभ्य तजंनीमध्यमाङ्खन्ः प्राणाय मध्यमा- नामिकाद्धन्रेपानायानामिकाकनिषठिका ङ्गैव्यानाय कनि ्ठिकातजन्यज्खु- हैरुदानाय सर्वाभिरङ्कटीभिः समानाय मुखे जुहुयास्सवाभिरेव वा सर्वेभ्यो जुहूयादेवं वाग्यतो भ्ुक्त्वाऽमृतापिधानमसीत्यापिधानं प्रास्य शोधितमुखपादपाणिर्द्विराचामेदेवं भुानोऽथिहीचफलमभश्रुते बलवृद्धि- मान्भवति सर्वमायुरेतीति। पारिजाते व्यासः-पश्चाद्रों भोजनं कयात्माङ्मुखो मौनमास्थितः हस्ती पादौ तथेवाऽऽस्यमेषु पश्चार्द्रता मता॥ शातातपः-आचम्येव तु भु्ज।त भुक्त्वा चोपस्प्रशेद्िजः अनाचन्तः पिवेद्यस्तु प्रायश्ित्ती भवेत्ततः अत्र पानं भक्षणस्याप्युपलक्षणाथमर्‌ तथाच एव- अनाचान्तः पिबेयस्तु मक्षयेचापि किचन गायञ्यालिश्ततं प्रोक्तं प्रायश्चित्तं विधीयते

इदं चाऽप्दौ द्धिः भोक्ष्यमाण! प्रयतो द्विराचामेदित्यापस्तम्बस्मर- णात्‌ अन्तेऽपि द्िः स्लात्वा पीत्वा श्चुते सुपे मुक्त्वा रथ्योप- सपं०। आचान्तः पुनराचामेदिति याज्ञवल्क्योक्तेः पान आदौ सकर दाचमनमिति विज्ञानेश्वरः यद्रा परिशिष्टमताद्धोजनस्याऽऽयन्तयोः सकर देवाऽऽचमनम्‌ अच मन््रविकोष उक्तः पारिजते- तदेकारेणाऽऽचमनं यद्रा व्याहतिभिभेवेत्‌ साविख्या वाऽपि कर्तव्यं यद्रा कार्यममन्कम्‌ सवंत्राऽऽचमनं पादशो चादिनियमयपूर्वं कर्तव्यम्‌ तथा शातातपः- अङरृत्वा पादयोः शोचं तिष्ठन्मुक्तशिखोऽपि वा विना यज्ञोपवीतेन आचान्तोऽप्यश्युचिभंवेत्‌ भोजनाङ्गमाचमनं मोजनशालाया बहिः कतष्यम्‌ उक्तं चन्दि- कायाम्‌-

चक जा

१क.ग. (निष्ठातः ख. “पुव क०

~= ~ = ~ ^~ = - ¢ > जण "99 कनि

[ भोजनवेषिः | आचारेन्दुः २३१५

यस्तु मोजनक्षालायां मोक्ुकाम उपस्पुशोत्‌ आसनस्थोऽपि वाऽन्यत्र विप्रः पडुद्रुषकः इति पविच्रधारणमाहाऽऽपस्तम्बः-यत्मेन धारयेद्विप्रः पविन्रं दक्षिणे करे

¢ क,

म॒श्ानस्तु विशेषेण स्वान्नदोषेनलिप्यते अस्मिन्वतुल गन्थः पृवेमुक्तः अचर दिङ्नियमो बाह्य--प्राङमुखो- "दु ङूमुखो वाऽपीति 1 यत्त॒ कदाचिदुदङ्मुख इत्याचिव चनें तत्पजव- तामेव उक्तं स्थृतिसंयहे पुच वान्स्वगहे नित्यं नाश्नी यादुत्तरामुखः मनुः-आयुष्यं पराटूमुखो भुङक यशस्यं दक्षिणामुखः भियं प्रत्यङ्मुखो भुडुः कतं भङ उदङ्मुखः आयुषे हितमायुष्यम्‌ भ्रियमतं चेच्छश्चिति शेषः। सङृदनुष्ठानेनापि फलमिति केचित्‌ यावज्जीवं नियमः फलाय विधीयत हत्यन्पे जीवप्पितुकस्य दश्षिणागमुखनिपेधः स्मरतिमओयाम- पितरो जीवमानो चेन्नाश्ीयाहक्षिणामुखः तयोस्तु जीववानेकस्तथेव नियमः स्मृतः विज्ञानेश्वरश्च--अनिर मातुहीनानां यशस्यं दक्षिणामुखम्‌ भोजन उदङ्युखत्वादिनिषेधो निष्कामपर इत्याचारादृक्षः उपवे- हाने विशेषः पारिजाते-दृक्षिणेन पदा भूमि स्पृशेहूाभ्यामथाऽपि वेति। अस्य विशेषस्य परिशिष्टेऽनुक्तव्वाद्रह्नत्पं वेति न्यायेनाऽऽश्वलायनानां यथाकथं दिदुपवेशनमाचं वेति बह्यपुराणे- अन्नं दृष्टा प्रणम्याऽडदौ प्राञ्जलिः कथयेत्ततः अस्माकं नित्यमस्त्वेतदिति भक्स्याऽथ वन्दयेत्‌ पाचाद्रासं समुद्धत्य शुभे पाचान्तरे क्षिपेत्‌ जटमादाय मन्त्रेण गोग्रासं विनिवेदयेत्‌ अयं गोग्रासः पूर्दं पृथगकरणे ज्ञेयः 1 पारिजाते वेद्यः- निधाय मध्ये भोज्यं प्रोक्षितं प्रोक्षणोादकेः निवेद्ाभीष्टदेवभ्यो मिःशष्दोऽपोशयेत्ततः इष्टमिषटेः सहाश्नीयाच्छ्ाचे भक्तं जनाहतम्‌

~~~ पक ~--~-------~ वम्न्क्नम्म्नम्मत्मद्ध ~~ --- ाा-ः -भिः न-ान- िनयििनक

+ सन्थिराषः;

प्यगौौीषीनीि पीीणणीणणीणरणौषौौपीौ पी पकक

१कृ.ग्‌. पुल >~} ख. भक्त्ज

कि ~ ~

३१६ मारे इव्युपाह्ञयग्बक विरचितः- [ बटयः ]

गीतायामपि-यतकरोषि यदश्नासि यज्जुहोषि दासि यत्‌ यत्तपस्यसि कौन्तेय तत्कुरुष्व मद्पणम्‌ ¦ ततः सजलदक्षिणहस्तेन प्रदक्षिणं पात्चपरिषेक पेशान्या(नी)मारभ्य कार्यः सर्वदिक्संबद्धं कर्भेशानीमारभ्य कामिति गृद्यवृत्तादुक्तेः। अथ बलयः ते भोजनपाचस्य दश्चिणतो देश्ाङ्गुगटपरिमितं पचाङ्गलपरिमितं वा स्थलं त्यक्त्वा कार्या इति रत्नमालायाम्‌ बौधा- यनः-दुक्षिण उद्कधारायां बलि दृद्याद्‌भूपतये नमो भुवनपतये नमो भूतानां पतये नम इति पुनरुपयुदृकधारां दृता मोक्तारमीश्वर ह्यात्मानं चिन्तयेदिति भविष्षपुराणे- माजना्किचिदन्नाद्ं धर्मराजाय वे बलिम्‌ हुसवाऽथ वित्रगुप्ताय प्रेतेभ्यश्रेदमु चरन्‌ यच क्रचन संस्थानां क्लुत्तष्णोपहतात्मनाम्‌ रतानां तप्तयेऽक्षय्यमिदमस्तु यथासुखम्‌ स्कान्दे-प्रदद्यादमूपतये भुवनपतये तथा भूतानां पतये स्वाहव्युक्त्वा भमो बटिचयम्‌

बाह्ये-बह्यणे नम इत्येकं बह्यादिभ्यो बलि दद्यादिति स्प्त्यर्थसारे- यमाय नमधिचगुप्ताय नमः सर्वेभ्यो भूतेभ्यो नम इति बलिच्रयं दद्या- हिति धर्माभ्धिसारे-चिच्राय चित्रगुप्ताय यमाय यमधर्माय सर्वेभ्यो भूतेभ्यश्चेति पश्च ) व्यस्तसमस्तव्याहतिभिवां चत्वार इति स्वाहा- कारान्तेर्मन्बेरिति भ्रीतपरिमाषया स्वाहान्तमेव बटिदानमाश्वलायना- नाभित्याचारसारः तन्न बलिदानस्य सृञ्ोक्तत्वामावात्‌ परिशिष्टे बौधायनसूत्रे नमोऽन्तत्वोक्त्याऽऽकाङ्कामावाचेति एतानि बटि- कानानि यथाश्ाखं व्यवस्थितानीत्याचारसार आचाररत्ने बिमान वैश्वदेवप्रकरणे प्रागुक्तम्‌ कृष्णमट्वये- मोजनादौ बलिग्ुक्तस्तमुद्धत्य तु भोजनम्‌ अनुद्धृत्य तु यो भक प्राणायामाष्टकं चरेत्‌ अन्रोद्धुत्य मोजनमिति समानकतुकत्वनिर्दश्ात्स्वकतुंकमेवोद्धरण- भिति बहवः रत्नमालायां तु- भोजनादौ बि मुक्तं समुद्धार्थैव भोजनम्‌ अनद्धा्यतु यो भुङ्के प्राणायामाष्टकं चरेत्‌

# 00 0 7 = कज => दः

१क.ग. दयादमवनप्रतय बन

[ अपोशानम्‌ ] आवचारेन्दुः ३१७

इति पाठान्तरं स्वीकृत्य समुद्धायति णिचृप्रयोगादृन्यकतुकमुद्धरणंन स्घकतृकमिति उद्धरणं बछिनिवपनस्थानात्स्थानान्तरे निष्कान तु भोजनक्षालाया चहिरेवेति नियमः तदाह चन्दिकायां शातातपः- भोजनादौ बटेरन्नं यावद्भूमो तिष्ठति अभोज्यं तद्ध वेदन्नं तत्स्थानात्संत्यजेवृब्ुधः बलिदानाकरणप्रायाश्चत्तमाह जातुकरण्यंः। अकृत्वा यश्चित्रबलिं भृङ विप्रस्त्वनापदि। प्राणायामद्चय करत्वा गायच्यष्टक्ातं जपेत्‌ स्मृत्य्थसारे-पायसेन तथाऽऽज्येन माषान्नेन तथेव कुयाद्रलिदानं तु ओदनेन प्रकल्पयेत्‌ ॥। ओद्नविधानेनव पायमादिनिवृत्तिसिद्धो पायसावेनिपेधनं कथि- कोदनालामे मक्ष्यादीनां प्रापणाथमिति अवाऽऽज्यनिषेधः केषला- ज्यस्य तथा मविष्ये- अन्नेनैव घुताक्तेन नमस्कारेण वै भुवे तित एवाऽऽहुतीवंयया द्धोजनादौ तु वक्षिणे इति ततो हस्तप्रक्षाटनमाह व्यासः- वुत्वाऽथ चिच्गुप्ताय हस्तं प्रक्षाटयेष्टिजः अक्षाठितकरो मङ्कु द्रिजश्ान्द्रायणं चरेत्‌ अथाधोङ्षानम्‌ याज्ञवल्क्यः- अपोशशानेनापरशदधस्तादश्रता तथा अनग्रममू(मावृ?)त चेव कायमन्च द्विजन्मना बठशातातपोऽपि-परिधानमपोजान पुषंमाच्छादनं परम्‌ भवत्यन्नमनयं हि सोत्तरीयं तथाऽऽ्वतम्‌ ` ` अधर यद्यपि अद्यतेऽत्तिच भूतानि तस्मादन्नं तदुच्यते ` इति श्रुती सर्वमविशेषेणान्नत्वेन प्रतीयते तथाऽपि जलादावपि तदापत्ते- भिस्सा सखी मक्तमन्धोऽन्नमिति कोशादन्नमादेनः अत एवान्नाभि- तानि पापानि यत्राप्योदनवर्जनम्‌ तेन भक्त एवापोक्ञानं नान्यत्रेति कश्चित्‌ अन्ये तु सस्यं क्षेत्रगतं प्राहुः सतुषं धान्यमुख्यते आमं वितुषमिव्युक्तं स्वि्मन्नमुदाहतम्‌

1 ररि

मी

स. निव्रपणभ्थाः। २. 'पीशन्‌र।

३१८ ` मारे इत्युपाहष्यम्बक वेरचिषः- [ अपोशानम्‌ ]

इति तिथितस्वे वरिष्ठोक्तेः स्विन्नमाच्र आपोशशानम्‌ चेवं गुडादा- वपि तदापत्तिः अन्नेन व्यञ्चनमित्यादिषु ब्रीद्यादिविकार एवाश्चपदप्र- योगो गुडादैश्च रसत्वात्‌ अतो गुडादौ नापोशानम्‌ एवभेव चिता- हृतिप्राणाहूत्योरपि निर्णयः तत्राप्यन्नपद्प्रयोगात्‌ [ भगृहीतमोन- व्यागेऽपोक्षानाकरणे प्रायभित्तमाह संवतः- अपोश्ानमकरुता तु शङ योऽनापदि दिजः मुानस्त॒ यदा बुयाद्रायच्याऽषटङतं जपेत्‌ | अत्र पाच्रधारणं पारिजाते मनुराह- धारयेत्सष्यहस्तेन पां तद्वाग्यतो द्विजः अभ्रतोपस्तरणमसीत्यपोक्षानक्कियां चरेत्‌ पानधारणे विशेषः स्मतिचिन्तामणो- अश्ु्ठाऽनामिका चेव मध्यमा तुतीयका। तिस्रो हे वाऽ्रु्टी चेद प्रक्ञस्ताः पाच्रधारणे बहस्नारदीये-पावष्िजोऽन्नमश्नीयाव्पात्रं नेव परित्यजेत्‌ आपस्तभ्बः-नापञजिरहीतापजिहीत षेति अपजिहीत स्यञजेत्‌ \ अतः पाज्रधारणे विकल्पः सोऽपि प्राणाहूत्युत्तरमिति मदनरत्ने प्राणाहुत्युत्तरं पातं धृत्वा भोजनमध्ये मुश्वेद्न्यथा मुश्वेदिति कलत्प- तरुः यत्तु षटूधिङशन्मते- समुत्थितस्तु यो सुङके यो भकु भरक्तमाजने। एवं वेवस्वतः प्राह भुक्त्वा सांतपनं चरेत्‌ इति तद्धोजनोपक्रमे पात्रे धृत्वा तन्मध्यत्यागे जीवप्पितुकस्य प्राणाहु- तिपयन्तमेव पाचधारणं तृध्व॑म्‌ आचारसारेऽचिः- अपोशानं वामभागे सुरापानसमं भवेत्‌ दक्षमागे तु यः कुर्यात्सोमपानफलटं मवेत्‌ पुनरापूयापोशानं सुरापानसमं भवेत्‌ हदं भ्राद्धेकविषयमिति केचित्‌ पारिजाते मार्कण्डेयः- अपोशानं स्वतीथ यावदन्नं लङ्घयेत्‌ बाहुना लङ््‌धितं व्वन्नममोज्यं मनुरववीत्‌ आचारप्रकाशे बद्ये--

9 9 2 | 7 3, 1 1

पि

* भयं प्रन्थः स. ग. पुस्त दयोरनारित

[ प्राणाहुतयः ] आचारेन्दुः ९१९

अन्नं बह्यरसो विष्णुभक्ता देवो महेश्वरः एवं ध्यात्वा तु यो भङ अन्नदोषेनं टिष्यते अपोक्ाने गोक्णक्रितिना हस्तेन माषपरिमितं जलमादायेति रलन- मालायाम्‌ अपोकशानमन्त्रे रवाहान्तव्वं षौधायनाद्येरुक्तं तत्तदीयानामेव नाऽऽभ्वलायनानाम्‌ 1 प्वाक्तपरिशिष्टे तथाऽनुक्तत्वात्‌ अथ प्राणाहुति कल्पः रोनकः--

स्वाहान्ताः प्रणवाद्याश्च नाश्ना मश््ाश्च वायवः।

जिहयेव ग्रसेदन्नं दन्तेनान्नं संस्पुशेत्‌ आभ्वमेधिके-यथा रसं जानाति जिह्वा प्राणाहूती नृप

तथा समाहितः कुर्यास्राणाहुतिमतन्दितः

आहुतिग्रहणे विशेषमाह ब॒हत्पराश्रः- तजंनीमध्यमाङ्गषटटग्रा प्राणाहूतिभवेत्‌ मध्यमानामिकाङ्खष्ेरपानायाऽश्हुतिरमरतिः निष्ठानाभिकाङ्खषैव्यानाय परिकीर्तिता तजनीं तु बहिः करत्वा उदाने जुहुयाद्ध विः समाने स्वहस्तेन समुदाया ऽऽहुतिभवेत्‌ पारिजाते स्म्रत्यन्तर- निष्ठातर्जनीभ्यां वे उदाने जुहूयाद्‌बुधः इति उदानमुद्धाप्रकारद्रयमाश्वलायनेनाऽ०दृतव्यम्‌ परिशिष्टविरोधात्‌ नागद्वीये तु बरहत्पराक्षरवचनं शोनकवचनत्वेन लिखिता तथेव षष्ठीं दयान्त सचैतन्ये सखात्मनीप्युक्तम्‌ षष्ट्ाहूतौ बह्यणे स्वाहेति मन्त्रः कमटाकरेणोक्तः अत्र जुहोतिचोदनायाः सत्वादुदेशत्यागौ भवतः न्दिकाचाराकयोरप्येवम्‌ त्यागे विकल्प इति गोपीनाथदीक्षिताः धमप्रदीपे- थुतदहीनं तु यो भद्ध नरस्त्वाहुतिपश्चकम्‌ पश्चादघृतेन यो भुङक द्विजश्चान्द्रायणं चरेत्‌ पारिजात आश्वलायनः- नाऽऽज्याभिधारणादन्नं प्राक्स्पशेन्मतिमान्नरः। कमलाकराहिके-

शिनि कको ने 9) कान पषण कोयो जकन 0 ककि

1 2 0 तु

क. ग. "न्त लवश्नं।

३२० मारे इ्युपाहुञयम्बकविरचितः- [ प्राणाहूतयः ]

धताभावे तु संस्कार्यं दध्राऽथ पयसाऽपि वा प्राणाहूतिमहूत्वा तु यश्चान्ने पररेमर्दयेत्‌ तदन्नभोजने तस्य प्राजापत्यं वश्ुद्धये आहतिमानं प्रागुक्तम्‌ संस्काररत्नमाटलायां तु प्राणाहूत्यनन्तरं बल्यद्धरणमक्तं तत चिवाहतीरनृद्धत्य या भङ्ग यासपश्चकम्‌ अघं केवलं भृङ ज्ञानतोऽन्ञानतोऽपि वा इति चन्द्रिकाधृतस्मृत्यन्तरविरोधाद्विचारणीयम्‌ अचर मोननियम- माह व्यासः- ल्ञास्यता वरुणः शक्त जहतोऽभचेः भियं हरेत भुतो मृत्युरायुष्यं तस्मान्मौनं चिषु स्मृतम्‌ अचिः--मौनवतं महाकष्टं हकारेण विनश्यति एतत्पश्चग्रासपरम्‌ पञ्चग्रासान्महामीनं प्राणाद्याप्पायनं हि तत्‌ इति विष्णप्रराणादिति माधवः। महामौनं काष्ठमौनम्‌ तथाच स्प्रातिमखयम्‌-- काष्टमोनेन भुशीत प्राणादिग्रासपश्चकम्‌ प्राणाहुत्युत्तरं मोननियमः मोनी वाऽप्यथवाऽमोनी प्रहृष्टः संयतेन्दियः भीत विधिवद्विप्र चोच्छिष्टानि चाऽऽवपेत्‌ इति व्यासोक्तेः वाग्यमने क्रविद्पवादः स्मृतिरतनावल्याम्‌-- यवीयान्सपिता यश्च मुक्त्वा श्राद्धिकभोजनम्‌ प्राणाथिहोत्रादन्यच नासो मोनं समाचरेत्‌ यवीयान्कनिष्ठः अतो भ्रातुमतो मौननिषेधः पर्वमुक्तो जीवज्ज्येष्ठ- भ्रातुकपरः ततः सव्यपाणि प्रक्षालयेदिति चन्िका। स्वद्क्षिणतो जलपातं स्थापयदिति रामाचनचन्दिकायामुक्तम्‌ एतदकरणे प्राणाया- मच्रयमष्टशतं गायत्रीजपश्च ततो विमुक्तशिखो भुशीयात्‌ वचने तु प्रागुक्तम्‌ अचर प्रमो पाचस्थापनं प्राणाहूतिपर्यन्तं तदुक्तं पारिजते- न्य स्तपात्रस्तु मुखत पश्चयासान्महामुने शेषमुद्धत्य भाक्तव्यं श्रूयतामत्र कारणम्‌

[ अल्यशानभक्षणे दोषः ] चरेन्दुः ` ३२१

विप्रुषां दापसस्पशः पादचेटरजरतया मुखेन भुङ्के विप्रोऽपि पिचर्थंतु लुप्यते इति।

पित्क(पिञय)मोजने भुमौ पाच्रस्थापनं लोपनीयमित्यथंः स्मत्य- थेसारेऽपि-प्राणाहृत्युध्व॑मुष्धिप्य पारं यन्त्रे विनिक्षिपेत्‌ इदं क्षन्न. यादिपरम्‌ नाऽऽसन्द भोजने शस्ता विप्राणां तु कवाचनेत्यभिस्षृता- बुक्तेः अथ मोजनक्रमः उक्तः स्पतिरत्नावल्याम- अश्नीयात्तन्मना भूत्वा पूरव तु मधुरं रसम्‌ लवणाम्लौ तथा मध्ये कटुतिक्तादिकांस्ततः प्राग्रं पुरुपोऽश्रीयान्मध्ये कठिनं तथा

अन्ते पनद्र॑वाश्ी बलारोग्ये मुञ्चति वैद्यके त्वादौ भक्ष्यं पश्चात्पायसमन्न ओदन इति विष्णापुराणे-जठरं पूरयेदधंमन्नेर्भागं जलस्य वायोः सचारणाथांय चतुथमवशेषयेत्‌ इति पारिजाते धमोंयोते-काटे सात्म्यं धिग्धमुष्णे क्षिप्रं रसोत्तरपर बु भुक्षितोऽन्नमश्चीयान्माचा तावाद्धितागमम्‌ तस्य कारणमुक्तं तवैव-काठे प्रीणयते भुक्तं सात्म्यमन्नं बाधते। लघु प्रजीय॑ते क्षिप्रं किग्धोष्णं बलवुद्धिवम्‌ क्षिपं मुक्तं तथा चान्नं धातुसास्म्यं करोति तत्‌ माघ्ाक्षी सर्वकालं स्यान्माचाद्ययेः प्रदीपिका इति अत्यशनमक्षणे दोषमाह मनुः- अनारोग्यमनायुष्यमस्वग्य चातिभोजनम्‌ ¦ अपुण्यं लोकविद्विष्टं तस्मात्तत्पारिव्ज॑येत्‌ व्यासस्त॒-सदा चात्यशानं नाद्यान्नातिहीनं कहि! चेत्‌ यथाऽन्नेन व्यथा स्यात्तथा अश्नीत नित्यशः अष्टौ यासा म॒नेभक्ष्याः षोडशारण्यवासिनः दरा चिज्त्त गृहस्थस्य यमानं ब्रह्मचारिणः वक्चप्रमाणापिण्डांश्च यसेदेकेकशः पुनः वक्वाधिकस्तु यः पिण्ड आतोच्छिष्टः उच्यते पिण्डावरशिष्टमन्नं वक्चनिःसुतमेव च,

अभोज्यं तष्ठिजानीयाद्‌भ्रक्त्वा याद्द्रायणं चरेत्‌ ४१

शर माटे इत्युपाहञयम्बकमिरचितः- [ मध्ये नूपागविरोषः ]

वसिष्ठः-न मुखशब्दं कुर्यात्सर्वाभिरङ्न्टीभिरश्रीयात्पाण नाषधृनु- यादिति अन्यथा दोष उक्तो माकण्डेये- यस्तु पाणितले भुङ्के यः सवायु समश्चते अङ्ख्टीं चोद्धरे्यस्तु गोमांसाशनवस्स्मुतम्‌ ` सवायु समहनुते सरशब्दमहनातीत्यथंः अबिरपि- आसने पादमारोप्य यो भुङे बाह्मणः क्रचित्‌ मुखेन चान्नमश्नाति तुल्यं गोमांसमक्षणेः इति मुखेन पड्युवत्केवलमुखसाधनेन स्प्रतिसंग्हे- नादच्वाऽगरुतमश्रीयाद्ाहिजानुकरस्तथा नाश्नीयुर्बहवश्चैव तत्रैकस्य पयतः अश्नाति यो भूरिजनस्य मध्ये सृष्टान्नमेको रसटब्धवुद्धिः। हीनैः कटाक्षैरपि वीक्ष्यमाणो व्यक्तं विषं हालहलं भनक्ति यमः-मुशीतोद्धतसाराणि कदाचिदपि द्विजः शेषं पुरुषोऽश्रीयादन्यच जगतीपतेः कुयात्स्कन्दनं शब्दं कोधमन्यत्र चिन्तनम्‌ शिशूनां दशने चापि श्वचाण्डालादिदशने अश्चुचीनां तथा मध्ये प्रेक्षतामप्यनश्नताम्‌ अकाले विषयुक्तं तु नाश्रीयादृहूतं तथा इति

जगतीपतिः परमेश्वरः बह्यपुराणेऽपि- गासरोषं चाश्चीयात्पीतशेषं पिबेन्न तु शाकमूलफलेष्चूाणि दन्तच्छेदैनं भक्षयेत्‌ अत माोजनमध्ये जलटपानविरहोषमाह मनुः- पिचन्न भञश्जीत द्विजः सव्येन पाणिना नैकहस्तेन जटं शुद्रेणाऽऽवजितं पिबत्‌ नैकहस्तेनेति आवर्जितमित्यनुषजनते आक्षारितमिति तवुर्थः तथा हस्तद्रयेनाऽऽदथययादिति फलितमिति हरदत्तः शद्रेणेत्यत्र नेत्य- चुषज्जत इति भडाजीये आह श्ातातपः- उद्धत्य वामहस्तेन यत्तोयं पिबति द्विजः सुरापानेन तत्तुल्यं मुनिराह प्रजापतिः इति

१.@ श्य सिश्ठा०।

[ काटे ज्पाने प्रकारान्तरम्‌ } आचरेन्ु ३२९

` केवलपाण्यादिना जठपाननिषेधमाहाविः- तोयं पाणिनखायेस्तु बाह्यणो पिबेत्काचित्‌

| सुरापानेन तन्तुल्यमिस्येवं मनुरबवीत्‌

पाणिना नखैश्च पाणिनखा्ः तत्र विशेषमाह मनुः-

पिबता यत्पतेत्तोयं माजने मुखनिःसतम्‌ अमोज्यं तद्धवेदन्नं भोक्ता मुशीत किल्विषम्‌ पीतावशेषितं तोयं बाह्यणो पुनः पिबेत्‌ पिबेद्यदि हि तत्तायं द्िजश्रान्द्रायणं चरेत्‌

क, @ "ष

आश्वमेधिके-पानंयानि पिषियेन तत्पानं द्विजसत्तम अनुच्छष्टं भवेत्तावदययावद्‌मभूमी निक्षिपेत्‌ यत्तु पराशरप्रायाश्चेत्तकाण्डे यमवचनम्‌-- अदुष्टाः सन्तता धारा वातोद्धूताश्च रेणवः खियो वृद्धाश्च बालाश्च दुष्यान्त कदाचन

कमण्डल्वादिभ्यो निर्गत्य मुखपयन्तमविच्छिन्ना अप्य॒दकधारा

नोच्छिष्टः नानाविधादश्ुषिप्रदेश्ञादुद्रता अपि रेणवः स्पर्ाहाः पुरु- घवत्यः धियो वद्धा बालास्ते ्लानायभावे शद्धाः एतद्धोजनव्यतिरि- तकाले वृक्षिणहस्तेन कमण्डल्दादिनोद्कपानविषयम्‌ भोजनकाले तु दृक्षिणपाणेरनुच्छिष्टस्याप्रसक्तः तत्रापि वामपाणिना जलपानं करोति चेन्न पिबेन्न भुञ्जीत द्विजः सव्येन पाणिनेति मनुवचनविरोधात्तन्नाऽ5- वरणीयम्‌ एतदुक्तं भवति) एतदव चनन करपर्यालो चनया मोजनमध्यज- टपाने यावदपेक्षितं तन्माच्रजटमुपपात्रेऽन्येन बाह्यणेनोभाम्यां हरता- भ्यामासेच्य दक्षिणेन हस्तेनैव निःरोषं जलपानं कुयात्‌ भोजनव्यति रिक्तकाठे कमण्डल्वारव्यभ॒ङ्ारनालेन दृरक्षिणहस्तेन जलपानं कुर्यादिति) तच्राप्येहिकदोषमाह वैयः-नाठेन पिबेदूध्वे धरोचनेचातिकरत्पय प्रयोगपारिजातेऽप्येवम्‌ भोजनकाले जलपाने प्रकारान्तरं विधानण- रिजात स्प्रतिसयहे-

जलपात्र तु निक्षिप्य मणिबन्धे दक्षिणे

विप्रो भोजनकाले तु पिबेद्वामेन पाणिना

धारया नोदकं पेयं पीत्वा दोषमवाप्रुयात्‌ इति

हरक िरििरिीणीिषषपषिषयीाििीष णि िििििि् ^

कृ. ग. -मवच्छि९\

३२४ मारे इत्युपाहडयम्बकविरचितः- [ मोजननियमाः ]

यावद्धोजनं षामेन मोजनपाच्रान्वारम्मपक्ष पूर्वप्रकार एवाऽऽव्रणीय इति जट पाननिर्णयः इति मोजनविधिः

एतद्धो जनस्य मियमपर्वंकं कर्तव्यत्वात्तन्चियमा व्यतिरेकेणोच्यन्ते तजर सायणीये पराशरः- यो वेष्टितशिरा भङ्केयो भुङ्क दकषिणामुखः। वामपादकरः स्थित्वा तद्वै रक्षांसि भुञ्जते द्क्षिणामुखनिषेधो नित्यमोजनविषयः काम्ये तद्विधानात्‌ वाम- पाद्‌ करो यस्यति बहुवीहिः। बहूनां मखतां मध्ये चाश्रीयात्वरान्वितः। वृथा विकिरेदश्नं नोच्छिष्टः कु्रचिद्ठजेत्‌ बहस्पतिः-न स्पृशेद्रामहस्तेन भुश्रानोऽन्नं कदाचन पादौन शिरो बरिति पदा भाजनं स्परशेत्‌ नोच्छिष्ट याहयेक्षाज्यं जग्धशिष्टं संत्यजेत्‌ शयुद्रभुक्तावरशिष्टं तु नादययाद्धाण्डस्थिते स्वापि भिन्नकांस्ये संध्यायां पतितानां संनिधो पर्णप्षठे भखीयाद्रा्नो दीपं किना तथा॥ इति। कात्यायनः-नृणां मोजनकले तु यदि दीपो विनश्यति पाणिभ्यां पाचरमादाय भास्करं मनसा स्मरेत्‌ पुनश्च द्‌।पिकां कुता तच्छेषं भोजयेन्नरः पुनरन्नं भोक्तव्यं मुक्त्वा पापेर्वि लिप्यते रेष गृही तहोषम्‌ पुनरन्नं पुनगंहीतम्‌ दिवाऽपि दीपसांनिध्ये फल विशेषः स्प्रत्यन्तरे- वामे त॒ दीपकं स्थाप्य दक्षिणे जलभाजनम्‌ दीपस्य संनिधौ भङ्क तस्य श्रीः सवंतोमुखी पराशरः-ॐशक(टावपन्ने मुखमारुतवी जितम्‌ अञ्न तद्राक्षसं विन्यात्तस्मात्तत्परिवजंयेत्‌ पारिजाते संप्रहे-यो भङ्कऽनुपनीतेन यो भङ्ग स्या सह यो भङ्गः कन्यया साधं द्विजः सांतपनं चरेत्‌

१7. पुवः ०।२क. छ. °भ्यता। तन्नि? ।३क. यदा

( मोजननियमाः | आषारेग्दुः ३२५

अचर भार्यया सह भोजने क्रवचित्पतिप्रसवमाह व्यासः- बाह्यण्या मार्यया सार्धं कचिद्‌ मुश्ीत चाध्वनि। काचेदिति देशकालाद्यसभवविषयं विवाहविषयं चेति विज्ञानेभश्वरः प्रायधित्तहेमादो गाङखवोऽपि- एकयानसमाराह एकप भोजनम्‌ विवाहे पाथे याच्नायां करत्वा विप्रो दोषभाक्‌ याज्ञवल्क्यः-न भा्यादिरशनेऽश्नीयान्नैकावासा संस्थितः अचर श्रुते कारणमुक्तम्‌ तथा सत्यवीयंवदपत्यं मवतीति तस्मात्परिवेषणोत्तर कालं तया पुरतो स्थातभ्यम्‌ असावपि भुञानो नेक्षेतेव्यथं इत पारिजाते इदमसवणं माय। विषयमित्याचारररने मदनरत्ने बृहस्पतिः- अप्येकपेङ््यां नाश्चरीयाद्वाद्यणः स्वजमेरपि कां हि जानाति कै कस्य प्रच्छन्नं पातकं भवेत्‌ एक पङ्‌ क्त्युपविष्टानां पातकं यदृदुरात्मनाम्‌ सर्वेषां तत्समं तावयावत्पाङ्केनं भयते अथिना भस्मना वाऽपि स्तम्भेन सटिटेन वा द्वारेण चोपमागेण पङ्किभेदो बधः स्मरतः आह श्ातातपः-अग्यासनोपविष्टश्च यों भुङ्के प्रथमं द्विजः बहूनां पश्यतां सोऽज्ञः पङ्कया हरति किद्बिषम्‌ एतचा नियुक्त विषयम्‌ तथा शङ्कः-नानियुक्तोऽग्यासनस्थः प्रथ ममश्चीयान्नापेकं दद्यान्न प्रतिगह्लीयादिति गोभिलः- एकपङ्भयुपविष्टानां विप्राणां सह मोजने यथ्येकोऽपि व्यजेत्पा्ं ना युरेतरेऽप्यनु माहाच्च भङ्के यस्त तप्तसान्तपनं चरत्‌ एतच्च परोदेशशात्मसंत्याग उच्छिष्टस्यापि वर्जनमिति कठिनिषिद्धे गणितत्वाद्युगान्तरकिषयमिति बोध्यामेति मडोजाये एकपङ्क्युपावष्। नामेकस्मिन्नप्याघान्ते उत्थिते बाऽभोज्यं तदाह गांतमः-जाचमनासत्थ) नव्यपेतानीति अपेतभिन्नानि व्यपेतानि सहितागीव्यथं इति हरदत्तः एतदपि गुरुभिन्न-आचान्त उत्थिते वा बोध्यम्‌ तदादहाशना-अगुर मिराचमनोत्थानं चेति आह व्यासः- उदक्यामपि चण्डाले श्वानं कुह्टमेव भु्नानो-यददि (पश्येत तदन्नं तु पारेत्यजत्‌

-- "~ --= --- ~> "मीक ~+

१. (ने २्ख. पप्रदृ्लया ना

जा

३२६ मारे इत्युपाहञयम्बकविरचितः- [ उत्तरापोशनम्‌ ]

कात्यायनः-चण्डाटपतितोदक्यावाक्यं श्रुत्वा द्विजोत्तमः भ्रखीत यासमाचं तु दिनमेकमभोजनम्‌ गोतमः-काहलानां महा्राष्णां चक्रस्योलूखलस्य एतेषां निनदो यावत्तावत्काटम भोजनम्‌ अत्र॒ भोजननिषेधः कमान्तरस्याप्युपलक्षणा्थंः तथा कात्यायनः- तेलयन्त्रक्षुयन्त्रादेः शाब्दो यावत्प्रवरतेते तावत्कम कतेव्यं श्चुदरान्त्यपतितस्य षुद्धमनुः--पीत्वाऽपोशानमश्नीयात्पा्नदत्तमगाहितम्‌ भायाभतकदासषभ्य उच्छिष्टं शेषयेत्ततः \ उच्छिष्टशेषणं घतादिन्यतिरिक्तविषयम्‌ तदाह पुलस्त्यः भोजनं तुन निःशेषं कुयात्ाज्ञः कथचन अन्यत्र दाधिसक्त्वाज्यपटलक्षीरमध्वपः इति। पलटं तिलमिश्रदनः \ तथा- भुक्त्वा पीत्व यत्किचेच्छन्यं पात्रं समुत्सजेत्‌ नरः क्चप्पिपासातों भवेज्नन्मानि जन्मनि कमलाकरादहिके-अनिधाय पथक्चान्नं पर्वं यञ्चाभिमन्नितम्‌ अन्यदन्नं गह्णीयाद्यदि गह्नन्स दोषभाक्‌ ` तस्मात्पूर्वं गायञ्याऽभमिमन्तितसंस्कृतान्नस्य कचिद्धागं स्वपुरतः स्थापिते सति पन्हणे दोष इतिभावः इदं भोजनं रहसि कायम्‌ आहारं तु रहः कुर्याद्धिहारं चेव सर्वदेति आदित्यपुराणेऽपि- एकवस्रो भुञ्जीत कपाटमपिधाय वेति इति भोजननेयमाः अथ भोजनाम्ते कतव्यमाह देवटः- भुक्तोच्छष्टं समादाय सवर्माक्विदावपन्‌ उच्छिषशटभागपेयेभ्यः सोदकं निवेपेद्‌भवि इति तत मन्त्रो माधबवीये-रारवे पूयनेटये पद्माञुद्निवासिनाम्‌ प्राणिनां सर्वभूतानामक्षय्यमुपतिष्ठताम्‌ आचाराक तु मन्त्रान्तरमुक्तं तत्प्रयोगे वक्ष्यते ततः कि कर्तव्यमि- त्यत आह यमः-अप्रृतापिधानमसीत्यपश्वान्ते पिबेहिजः तत्र विशे पमाह्‌ दवलः

श्वकरिक्कन्कान्कण्य कनकेन ~~~ ~~

--=--- ~~~ = ~ --+ -> ~ ~न

~ ~ ~ - ~ ~+ क०

१क्र.ग. मः कटाल,०। क. ग. चच्छन्यप्‌।

[ तर्जन्या ककतरचालननिषेधः ] आचारेनदुः ३२२७

अर्धं पीत्वा तु गण्डूषमधं त्याज्यं महीतटे रसातलगता नागास्तेन प्रीणन्ति नित्यक्ञः गण्डूषमृत्तरापांशनम्‌ इदं चाप्रक्षाटितहस्तेन कार्यम्‌ तदुक्तं तनेव-- हस्तं प्रक्षाल्य गण्डूषं यः पिषेत्पापमोहितः दैवं चेव पिञ्यं आत्मानं चेव घातयेत्‌ कारीखण्डेऽपि-अगमरुब्नापिधानमसीत्येवं प्राश्यादकं सक्रत्‌ पीतशेषं क्षिपेद्‌ भूमो तोयं मन्त्रमिमं पठन्‌ अप्रक्षाटितहस्तस्य दृक्षिणाङ्खष्ठमृठतः रोरवे पूयनिटये पद्मार्बुदनिवासिनाम्‌ अथनतयुदरं दत्तमक्ष्यमुष तिष्ठताम्‌ प्राणाथिहोते-पविच्ं गन्थिुत्सृज्य मण्डले मुवि निक्षिपेत्‌ पाते विनि्षिपेयस्तु विप्रः पडडिदुंषकः उत्तरापोक्नाकरणे प्रायथित्तयुक्त महामारते- यद्युत्तिष्ठत्यनाचान्तो मुक्तवानासनात्ततः सद्यः सान प्रङर्वाति सोऽन्यथाऽप्रयतो मवेत्‌ कातातपः-आचम्य पाचमुत्सार्य फिचिषार्दरेण पाणिना मोजनपाच्रे यदि लवणं शिष्टं मदेत्तदा तत्पात्रमस्पृशशन्धायहस्तेन जठेन पावयेद्यदि पावयेत्ाणायामचयमषटोत्तरशतगायन्रीजपश्चोत्त- रापोशनानन्तरं मोजनपचस्पक्ञे घ्रानं प्राणायामश्चेति संस्काररत्नमाटा- याम्‌ पारिजात आचार्यः- भ॒क्तभाजने कुयात्करपरक्षालनं नरः नोत्थाय क्षाटयेद्धस्त पीत्वा भक्त्वा कदाचन इति गद्यव्यासः-ततस्तपतः सन्नमतापिधानमसीत्यपः प्राय तस्मादेश्षान्म- नागपस॒त्य विधिवदाचमेदिति चाऽऽचमनप्रकारो देवलेन दर्शतः भक्त्वाऽऽचमेद्यथोक्तेन विधानेन समाहितः होधयन्भुखहस्तौ भरदद्धिचेषंणेरपि त्च च्षंणं तज॑न्या कार्यम्‌ तदाह गोतमः- गण्डुषस्याथ समये तजेन्या वक्चचालनम्‌ कुर्वीत यदि मूढात्मा रोरे नरके पतेत्‌

=-= - -- ~~ अ=

ग. "दूषितः उ,

-२२८ मारे इत्यपाहुउयम्बकविरचितः~ [आचमनानन्तरकृत्यम्‌

वैवटः-आचम्य ततः कार्यं द॒न्तकाष्ठस्य मक्षणम्‌ भोजने दन्तल्माश्च निहृत्याऽऽचमनं चरेत्‌ वन्तटग्रमसंहार्यं टेपं मन्येत दन्तवत्‌ तच्च बहुशः कुयाद्यत्नमुद्धरणं प्रति मवेदाशोचमत्यर्थं तुणवेधाद्रणे कृते बुन्तलप्ने काटान्तरप्रच्युते तु बौधायनः-

(0 ¢

त्यक्त्वैव शुचिर्न पुनस्त्यागानन्तरमाचामेदिति याज्ञवल्क्येन तु- भिगिरन्नेव तच्छरुचिरिति चोक्तम्‌ अतः परित्यागनिगेरणयोर्बिकल्पः इस्तप्रक्षाटनोत्तरं हस्तादौ सरेहशेषेऽपि दापः। तथा वृद्धपराशरः- ह्वावेवोषठो इमश्रुकरो सघ्रेहो मोजनादृनु अदृष्टाञ्शक्तिजः प्राह बाटवद्धलियो मुखम्‌

गण्डूषपक्षेपश्च कांस्यभाजने कायः तथाचाङ्किराः- गण्डुषं पावृकशोचं कृत्वा वे कास्यमाजने

¢

मूमौ निक्षिप्य षण्मासान्पुनराहारमा दिशेत्‌

पुनराहारं पुनःकरणं गण्डूषसख्या गण्डूषदेशश्च प्रागुक्तः एत- जनस्थाने हस्तप्रक्षाटनं बह्मचारिष्यतिरिक्त विषयम्‌ तथा वोक्तं सायणीये-

अनूहस्तु कुर्वीत भुक्त्वा तत्र विशोधनम्‌

| पादुकारोहणं चेव तिटेश्च पितृतर्पणम्‌ अनूढोऽविवादहितो बह्यचारीत्यथं इति पारिजाते वस्तुतस्तु सर्वेषपामबि- शोषेण भोजनशालाया बहिः प्राङगणादौी हस्तादिक्षालनं तथेव शिष्टस- माचारात्‌ अस्वग्यं लोकविद्विष्टं धर्ममप्याचरेन्न तु इति वचनाचेति।

हेमाव्रौ-न बहिर्जानुराचभेन्नाऽऽसनस्थों चोत्थितः मुक्त्वाऽऽसनस्थोऽप्याचमिन्नान्यकाले कदाचन

हदं द्िराचमनमिति प्रागुक्तम्‌ ततः फिकर्तव्यमित्यत आहानिः- आचान्तोऽप्यञ्चुचिस्तावद्यावत्पा्रमनुद्धतम्‌ उद्धृतेऽप्य्चरिस्तावद्यावन्नो भज्यते मह भूमावपि हि टिप्तायां तावत्स्यादृष्विः पुमान्‌

~ = ~~ © -----**0 ,.

[ मोजनप्रयोगः ] चारिन्दुः ¦ | २२९

आसनादुस्थितस्तसमाद्यावन्न स्पुश्यते मही इति स्थृतिरत्नावल्याम्‌ हस्तौ निघष्यङ्ख्ठाभ्यामक्ष्णोरम्बु विनिक्षिपेत्‌ तत्र मण््रः-शर्याति सकन्यां च्यवनं शक्रमश्विनो भोजनान्ते समरन्नक्ष्णोरङ्कष्टायाम्बु निक्षिपेत्‌ आचारसार आश्वलायनः- ततः शतपदं गत्वा ह्षाऽऽदित्यं शनेः शनैः पाणिनोद्रमालभ्य मन्त्रमेनं समुचरेत्‌ हातातपः-स्वस्थः प्रशान्तचित्तरत्‌ फताय्नपरिग्रहः अमीष्टदेवतानां कुर्वीति स्मरणं ततः स्मृ तिरत्नावल्यामू-अगस्तिरथिवंडवानलटश्च भुक्तं मयेतन्नरयत्वशेषम्‌ सुखं ममेतत्परिणामसं भवं फटत्वरोगं मम चास्तु देहे विष्णुः समस्तेन्दियदेवदेदिप्रधानमूतो भगवान्यथेकः सत्येन तेनात्तमशेषमन्नमारोग्यमेतः्परिणाममेतु इत्युचायं स्वहस्तेन परेग्रञ्यात्तथोदरम्‌ अनायासप्रदायीनि कुर्याक्कर्माण्यतन्दितः॥

आश्वलायनाचार्यः-मुस्त्वा धावेन्न हसेच नोः संमापणं चरेति \ वैये तु-भ॒क्षत्वाऽऽचम्य विधानेन कृतासनपरिग्रहः अलोटः सुखम।सीनो यावदघ्नं भरतिष्ठितम्‌ इति पृराणान्तरे~अगारत कुम्भकर्णं शनि वडवानलम्‌ आहारपरिपाकाथं स्मरामि वृकोदरम्‌ आ(वा)तापी मक्षितो येन वा(आ)तापी महाब (पे तथेल्व)८ः। अगस्त्यस्य प्रसादेन माजन मम जीयताम्‌ छण्वि धाने-यस्य भुक्तं न.जीर्येत तिषठद्रा कदाचन ध्यात्वा सोऽत्तारमन्नस्य अभिरस्मीत्य चं जपेत्‌ अन्नस्यात्तारमगिम्‌ एवं कुर्वतः फलमाहाऽऽवार्यः-

सर्वेषामेष यागानामात्मयागः परः स्मृतः

योऽनेन विधिना कुयात्स याति बरह्मणः पद्म्‌ इति मोजनेत्तरकरृत्यम्‌ अथ प्रयोगः- पाणिपादं प्रक्षाल्य भोजन- शालाया बहिरेव परिशिषशटोक्तप्रकारेण व्याहूतिभिवा द्विराचम्य शुचो देशे

णन ~~ 0 1 1 0 8

भि (कि |

५-७-09 ~= > कि 1

दित जः

१कृ.ग. पवत्‌ २कृ.ग. श्र मत्ताः)

६३० मारे इत्युपाह्डयम्बकषिरवितः [ भोजनप्रयोगः ]

भ्रीपण्यादिर्लक्ष्णचतुष्पात्पीठे प्राङ्मुखः प्रत्यङ्मुखो वोपविश्य वतुटय- न्थियतं पवित धत्वा सति संभवे रत्नषहिरण्यपाणिगन्धाक्षतमाल्यवान्पा- त्रपरिमितचतुरभ्मण्डलं जलेन विधाय ततर सोवणंरोग्यपलाश्चपत्राद्य- न्यतमं प्रक्षालितं पात्रं संस्थाप्य परितो घुताद्यर्थं लघुपात्राणि चं संस्थाप्य घृताभिघारिते पाते परिवेषणं कारयित्वा तस्मादन्नाद्रोगासा- थमन्नं पात्रान्तरे करत्वा

सोरमेय्यः सर्वहिताः पवित्राः पुण्यराशयः प्रतिगृह्णन्तु मे यासं गावखेलोक्यमातरः इतिमन्त्रेण गवे यासं दत्वा जलं स्पृष्टा इष्टदेवताभ्योऽन्नं निवेद्य प्राखलिरन्नं प्रणम्यास्माकं नित्यमस्तवेतद्ति प्रायं भूभंवः स्वः तत्सवि °प्रचोदृयात्‌ इत्यन्न मभ्युष्ष्य स्वादौ पितो० मव इत्यभि मच्छय सत्यं त्वर्तेन परिषिश्वामीति दिवा ऋतं ता सत्येन परिः पिश्चामीति राचवैश्षानीमारमभ्य प्रदक्षिणमन्नं परिषिच्य भाोजनपाच्रस्य हृक्षिणतः पश्चाङ्खलं स्थलं त्यक्त्वा तचोदृकधारां प्राक्संस्थां प्रत्यक्सस्थां वा करत्वा तत्राऽऽद्रमलकमितघृतप्टुतान्नेन भूपतये नमः। 3 भुवन. पतये नमः भतानां पतये नमः धर्माय नमः चिच्ग॒प्ताय नमः यत्र क्च संस्थानां क्षुत्तष्णोपहतात्मनाम्‌ प्रेतानां तुप्तथऽक्षय्यमिद्मरतु यथासुखम्‌ इति प्रेतबष्ठटै च, एवं बलिषट्‌कं परिशिष्टमताद्‌ाद्यांस्रीनेव षा प्राङ्संस्थं प्रत्यक्संस्थं वा द्वा तथेवोपरयुदकधारां दत्वा तत्स्थानाह- लीनुद्धत्य हस्तं प्रक्षाल्य स्वदक्षिणे गक्णाक्रिविहस्ते वामेन माषपरि- मितं जलमादाय वामहस्तमध्यमानामिकाङ्गठे भोजनपाचरमालभ्य अन्नं बह्म रसो विष्णर्भोक्ता देवो महेश्वरः एवं ध्यात्वा तु यों भरद अन्नदोषेनं टिप्यते॥ इति ध्यात्वा समाहितमना मोनी अभरतोपस्तरणमसीति निःशब्दं पीवा घताक्तमन्नं बद्रीफटमितं पूर्वोक्ततत्तदङ्कलीभिः सवामि वाऽऽदाय षट्‌ प्राणाहुतीजुहुयात्‌ तच मन््ाः प्राणाय स्वाहा प्राणायेदं मम अपानाय स्वाहा अपानायेव्‌ व्यानाय

[मिपि

जनक =

५क.गश. च्या? क. ग. गरतष।° |

[ भोननप्रयोगः ] आचारेन्दुः ३३१

स्वाहा व्यानायेद्‌० उदानाय स्वाहा उदाना्येदं० समा- नाय स्वाहा समानायेद्‌ 1 बरह्मणे स्वाहा बह्मण इदं० वां त्यागाः ततः सव्यहस्त प्रक्षाल्य शिखां विमुच्य हस्तं प्रक्षाल्य यथेष्ट छोकिकवाक्यान्यनुञ्चारयन्कवले कवल इष्टदेवतां स्मरन्भोजनं कुर्यात्‌ प्राणाहुत्यर्ध्वं मोनपाचधारणयोरनित्यता जीवच्पितुकस्य जीवज्ज्येष्ठ- भ्रातुकस्य प्राणाहूुतिपयन्तमेव मोनपाच्रधारणे नोर््वम्‌ मोजनार शिखां बद्ध्वा भ॒क्तशेषात्सवस्मादन्नाक्किचिदादायाऽऽप्राय

अस्मत्कुले मृता ये पितुटोकबिवजिताः भुश्न्तु मम चोच्छिष्टं पााच्चैवं मुवि क्षिपेत्‌ इति पाचदक्षिणे मूमौ विसज्याप्रक्षाठित एव पाणादुत्तरापोकषना्थं जलं पूर्ववद्ादाय अगृत्तापिधानमसीत्यधं पीत्वाऽधं

रोरवे पयनिटये पश्माबंद्निवासिनाम्‌ अ्थिनामुदक दत्तमक्षय्यमुपतिष्ठतु इति मन्त्रेण पितुतीर्थन मूमो निषिच्य पविच्ग्रन्थि विस्य भूमौ व्यक्त्वाऽङ्णादावागत्य प्रदद्धिः पाणिभुखं सशोध्य वाममागे षोडज्ञ गण्डरूषान्करत्वा हस्ती पादौ प्रक्षाल्य भोजनपा्निष्काश्नं तदे्ञ- भाजनं कारयित्वा पर्वंवहिराचम्य मार्जितमभूभि संर्प्र्य जेन हस्तौ निधृष्य तजलमङ्कठाम्यामक््णोनिषिश्ेत्‌ तत्र मन्बः- कायांति सुकन्यां च्यवनं शक्रमश्विनो भोजनान्ते स्मरन्न्णोरङ्ग्ठायाम्बु निक्षिपेत्‌ ततः शतपदानि गत्वा स्वासन उपविश्य अग्रत कुम्मकर्ण° आ(वा)तापी° इति श्टोकद्रयं पठञ्चुद्रं परिमृज्य, अेरस्मीति मन््स्य गाथेनो विश्वामित्रो मरुतचिष्टुप्‌, भक्तान्नपाचनाथं जपे विनियोगः अश्चिरस्मि जन्मना जातवेदा चुतं मे. चक्षुरमृतं जसन्‌ अर्कलिधातू रजसो विमानो ऽजघ्रो घमो हविरस्मि नाम इति उद्रमाटभसखपेत्‌

हति माटे इत्युपनामकश्रीनारायणमद्वावमजञ्यम्बकविरवित आचा. रन्दो मोजनविधिः

2 षा 0 नोः वकी)

१, क. ग. ०वेऽपुण्डनि°

६३२ माटे हत्युपाहश्यग्बक वैरचितः- [ भोजनविषये विचारः ]

अथ भोजनविषये फिचिदुच्यते तत्र॒ मोजने परस्परं सपद स्पृति- सारे- यदि भोजनकाटे तु बाह्यणो बाह्मणं स्पुरत्‌ त्यक्तवा तद्रन्नम॒त्थाय प्राणायामत्रयं चरत्‌ प्रयोगदपणे तु-यादे मोजनकाठे तु बाह्यणो बाह्यणं स्पृशेत्‌ तदञ्नमत्यजन्भुक्त्वा गायञ्यष्टशतं जपेत्‌ इत्युक्तम्‌ उच्छिष्टान्नेन स्पशं तु पाराश्रीये शङ्खः- उच्छिष्टठेपसंस्पर। प्रक्षाल्यान्येन वारिणा मोजनान्ते नरः न्नावा गायनी चिकतं जपेत्‌ अव्राएि भाजनं तावतोऽन्नस्येवेति चन्दिकाकारः मोजनपा्रस्यो- च्छिष्टसंस्पर्शे त्वाह ब्यासः- उच्छिष्टो च्छिष्टसंस्पशं स्पृष्टपाञे विहृत्य सवान्नं पुवेव स्क्षिप्त्वा भोजयेत्तु द्विजोत्तमम्‌ इति अयमेव न्यायः प्रायधित्तान्तरपरसक्तावप्यनुसरणीयः। यथा मोजः नसमय उच्छिष्टपाजममेध्योपहतं चेत्तत्पाजचमुद्धत्य ममि गोमयेनोपलि- प्यान्यपाच्रं पवंवदासाद्य तस्मिन्सर्वान्नं पववास्षप्त्वा विप्रं मोजयेदिति। पारिजाते पराशरः उच्छि्टाच्छष्टसस्पृष्टः शुमा शरण वा द्विजः। उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति रजनीमुपोष्येति राचिभंजनं परित्यजदृत्यथंः बृहस्पतिः- लिय) वृद्धाश्च बालाश्च मक्षिकामशकादयः)। माजारश्चेव दर्वी मारुतश्च सदा शुचिः उच्छिटसमयेऽनुष्टानसमये मा्जारस्परशे स्ानमिति मिताक्षरायाम। हदं वनमाजरिविषधयमिति केवित भोजनसमये मर्जारपुच्छस्पर्शे घ्रानमन्याङ्गस्पशं आचमनमिति प्रायथित्तमञ्जयाम्‌ मुखानस्य क्षुज्जु- प्मणयोस्त्वाह 'वेष्णुः- विप्रम\जनकाले ष्षुते वा जम्मणे तथा अन्या जले गहीत्वा तु तस्य मृधनि विन्यसेत्‌ पुच्छेत्तं जन्मसदनं 1देवा वा यदि वाऽदिवा। सय्रहेऽपि-श्ुत भाजनमध्थ जायते यस्य कस्यचित्‌ आदित्यं जन्पभमि स्प्रर््रोस्वितमस्तकः

[ निन्धान्नाः | भाचारेन्दुः १३३१३

शिङ्कापतननुम्मासु जीवोत्तिषठाङ्घलिध्वनिः कानोरपि कतंव्यमन्यथा बह्यहा भवेत्‌ ज्योतिनिबन्धे-श्चुतस्वलनज्ञम्मासु नृणामायुः प्रहीयते तदेतरेण कर्तव्यो जीवथूर(थश्चा?)्गःटिध्वनिः मदनरत्ने षिष्णुपुराणे च-जीवेति क्ुवतो बृयाजीवेत्युक्तः सहेति आश्वलायनगृह्यं तु-क्ुच्वा जृम्मित्वा मनोज्ञं वष्ट पापकं गन्धमाघ्ा- याक्षिस्पन्दनं कणंध्वनने सुचक्षा अहमक्षीभ्यां भूयासं सुवर्चा मुखेन सुश्रुत्कणाभ्यां मयि दक्षकनतू इति जपेदिति

अचर वमननिणेयः पारिजाते- अश्नन्भुक्तवाऽऽद्रपाणिवा वान्तो स्नानमाचरत्‌। अन्यदा वमने स्रायात्तथा शोकाश्रुपातने

अन्यदा परेद्युः अथ परान्नमोजननिषेध उच्यते तत्र सायणीये मनुः-- उपासते ये गृहस्थाः परपाकं ह्यबुद्धयः तेन ते परेत्य पश्यतां बजन्त्यन्नायदापिनाम्‌ पाष्ठ--परान्नं परपाकं नित्यं धर्मरतस्त्यजेत्‌ सवतः प्रतिगृह्ण याद्धोजनं समाचरेत्‌ नरके दारुणं शरुत्वा परान्ने माति त्यजेत्‌

यो यस्यान्नं समश्नाति तस्याश्नाते {कास्िषम्‌

ह्वे निन्दितामन््रणादिविषयमनिन्दितिनाऽऽमनश्ितो नापक्रामे- दिति आचारप्रकाशे लिखितश्रुतेः प्रशस्तानां स्वकमसु दविजातीनां ब्राह्मणो ीतेति गोतमोक्तः परपाकरूचिनं स्यादनिन्यामन््रणाहत इति याज्ञवल्कीयवचनाच अच्र मिन्या उक्ता विज्ञनेश्वराये- द्र्य॑बद्ध चोराणां क्ीबरह्वावतारिणाम्‌ वेणाभिशशस्तवार्धुष्यगणिकागणदक्षिणाम्‌ विशित्सकातुरकुद्ध पुंश्वष्टीमतविद्धिषाम्‌ कूरो प्रपतितवात्यदाम्भिको च्छष्टभोजिनाम्‌ अवीरास्रीस्वर्णकारस्रीजितयामयाजिनाम्‌ शखर विकर यिक्मारतन्तु वायश्ववुत्तिनाम्‌

णिनि गौरी [, 7 0 1 0

केयषयकोणयनर०-न- योने = ~ पी

क्ष. तदन्तरे क. क्ष, वधूर ३ग. ९नद्तनिमः।

३२४ मारे हत्युपाहञ्यम्बकविरवचितः- [ शु्राद्माहयपदाथाः

नृशंसराजरजककृतघ्रवधजीविनाम्‌ चेलधावसुराजीवसहो पपतिवेश्मनाम्‌ एषामन्नं भोक्तव्यं सोमविक्रयिणस्तथा इति अन्येऽपि निन्यास्तत्रव ज्ञेया विस्तरभिया नेहोच्यन्ते अनधिगृहे मोजननिषेधः कुतूहटे - गृहीत्वाऽथि समारोप्य यः पराक्नं निषेवते अमोज्यान्नो गृहस्थोऽसो वेदवा दिषु गर्हितः वरं कन्दृफलाहारो वरं वायोश्च भक्षणम्‌ पुमांसं वरं तात नानिगृहभोजनम्‌ इति आह टिखितः-मुक्त्वा वाधषिकस्यान्नमवतस्यासुतस्य च। दस्य तथा भुक्त्वा चिराच्र स्यादभोजनम्‌ इति शुद्रान्नषिषये विशेषमाह पराशरः- शूद्रान्नं चयद्रसकल्पः शुद्रेण सहासनम्‌ \ शुद्राज्ज्ञानागमश्चापि ज्वलन्तमपि पातयेत्‌ अद्गिराः-जामवा यदिवा पक्रं शुद्रान्नम॒पसादयेत्‌ स्िल्विषं मजते भोक्ता यश्च विप्रः पुरोहितः आचारप्रकारो-उपक्षेपणधर्मेण शूद्रान्नं यः पचेहिजः अभोज्यं तच्चवेदन्नं विप्रः पुरोहितः॥ उपक्षेपणं शयुद्रीयामान्नस्य विप्रगरहे पाकार्थं समपंणमित्यथंः थच पराहरः- शुष्कान्न गोरसं स्नेहं शुद्रदेश्मत आगतम्‌ पक्त विप्रगृहे चेस्स्यान्तदद्धोज्यं मनुरववीत्‌ इति तदापद्विषयम्‌ यदाह मनु- नायाच्चूदस्य पक्रान्नं विद्रानश्राद्धिनो द्विजः आदी ताऽऽममवास्माद्वृतावेकराजचकम्‌ अवतावापत्ती अक्किराः-

गोरसं चेव सक्छश्च तैटं पिण्याकमेव अपुपान्मक्चयेच्च्रुदरा्यचान्यत्पयसा कृतम्‌ . .

छिन्नम भिगो ीकणनककमनििय कवि यि पिणक

ख, (दूमनि एः

[ गवादिषु शौचविचाराभावः| आचारेन्दुः १२३५

तथा-मांसं दधि घृतं धान्यं क्षीरमाज्यं महोपधम्‌ गुडो रसस्तथोदश्विद्धोज्यान्येतानि नित्यशः यत्तृदाहूतमनुबचनस्याश्राद्धिन इति शुद्रविशोषणमहिम्ना सच्चू- वस्य पक्तान्नमपि य्राक्यपमिति प्रतीयते तस्य स्नेहपक्रादिविषयता द्रष्टव्या यदाह हारीतः- कन्दुपक्तं स्नेहपक्तं पायसं इथि सक्तवः ¦ एतानि श्युद्रस्यान्ञानि मोज्यानि मनुरबवीत्‌ हिजेरेतामि भोज्यानि श्ुदैरेव कृतान्यपि इत्युस्राधंपाठ आचारसारे एतेन- स्वदासा नापितो भत्यः म्भकारः कृषोवलः बह्मणेरपि भोज्यान्नाः पञ्चते शूद्रयोनयः इति देवलवचनमपि व्यास्यातम्‌ सक्ुपदमनादरपक्रस्यपलक्षण- मिति मदनरलने कन्डु प्राष्रम्‌ श्ुटपाणाबद्किराः- स्वपातरे यत्तु विन्यस्तं दुग्धं यच्छन्ति नित्यज्ञः। ` पाचनान्तरगतं गराह्यं शद्रात्स्वगरहमागतम्‌ रातातपः- घतं तेटं दधि क्षीरं तथेवेक्षुरसो गुडः शूद्रमाण्डस्थितं तकरं तथा मधुन दुप्यति॥ आपस्तम्बः-आममन्नं मधु घतं धानाः क्षीर तथेव ! गुडमांसरसा याह्या निव्रत्तनापि शद्रतः एतच संप्रोक्ष्य संगह्णीयात्‌ सपरोक्षयेत्वा गह्णायाच्छूव्रान्नं गहमाग-

शी "~ ®

तमिति विष्णुपुराणात्‌ यक्ञपा्व-

यदन्नं षारिहीनं पक्त केवटपावके तदन्नं फलवषद्राह्यं शुदादपि दुष्यति लबणाम्बु विना यच्च पाचितं जातवे्टसि तदन्नं फटवद्भाद्यं शूद्रादपि दुष्यति तण्डूलोगन्यम्बुसंयोगातिष्टं टवणयोगतः शाकं चितयसयोगादन्नमित्यभिधीयते

अपराक शातातपः-गोकारुकन्दुश्ालायां तेटयन्त्े्षुयन््रयोः अमीमांस्यानि शोचानि खीषु षालातुरेषु

३३६ मारे इत्युपाहञ्यम्बकविरषितः- [ पराज्नापवादैः ]

कन्वुपक्तादि कलौ निषिद्धम्‌ [ *शुदरेषु दासगोपाख्ढुलमि्रारधं- सारिणाम्‌) मोज्यान्नता गहस्थस्येत्याद्यक्षत्वा | एतानि लोकगुप्त्यथं कलरादो महात्मभिः निवर्तितानि कर्माणि व्यवस्थापूवकं बुधः इति शातातपाक्तेः शङखः-नाऽऽपणीयान्नमदयादिति। अस्य पिवाद्‌ आचारसारे-अपृपाः सक्तवो धानाः सूक्तं दुधि घृतं मधु एतत्पण्यगतं भोज्यं भाण्डलटेपो चेद्भवेत्‌ इति निन्यानिन्यविवेकः। एवं विचार्यानिन्धगृहेषु मोक्तव्यम्‌ तजो- पवेशन विषये विशेषमाह पेठीनसिः-नानियुक्तोऽगन्यासनं गच्छेदिति भोक्त भिति शेषः शङ्खः-नाग्न्यासनस्थः पवंमश्ीयादिति। गोभिलः-एकपङ्ःक्त्युपविष्टानां विप्राणां सहभोजने यद्येकोऽपि व्यजेत्पाचं नाश्चीयुरितरेऽप्यनु माहात्तु भुक्तवांस्तत्र कृच्छं सांतपनं चरेत्‌ एतजजलादिना पड्िमेदाकरण विषयम्‌ तदाहाथेः स्मतिख्पेण- यदि कथचन विसृजेचस्य पङ्कं मणाहिजः। प्राक्प्रवेहय जलं स्मृत्वा गङ्ख वा यपुनांचवा॥ आसनादुत्थाने विज्ेषमाह एव- एकपङ्क्त्युपविष्टानां भुखतामासनाषहिजः यद्येकः कश्चिदुतिष्ैच्छिष्टा नाश्रीयुरेव ते यद्यप्यन्ञस्तदो ततिष्ठत्यापन्नस्तु यदा भवेत्‌ तस्य चोभयतः स्परुत्वा नदीं संसावयेज्जलम्‌ अनिन्यमोजनेऽपि निषिद्धकालमाह शातातपः- वनस्पतिगते सोमे परान्नये तु भु्ते। तेषां मासगतं पापं दातारमनुगच्छति इति परान्नभोजनविधिः जथ परान्नाप्वादः पारिजाते संग्रहे-- मातापिच्ोगुरोरन्नं यदृन्नं मातुलस्य च। भ्वभ्रुश्वश्ुरयोरन्नं परान्नं प्रकीर्तितम्‌ धममप्रद्‌\प~-पितुः पुत्रस्य यच्चान्नं भ्रातगर्वोस्तथेव श्वशुरान्न मातुलान्नं परान्नं प्रकीर्तितम्‌

# धनुश्चिहान्तगेतप्रन्थः ख. ग. पुस्तकयोनास्ति

एका

ख. पर्क्किगणद्रिजः | > ग. मणद्वित्रः

[ निन्धान्रमोजनप्रायश्चितम्‌ आचारेन्दुः ९६०७

गुरवश्ाक्ताः शुलपाणिना- आचायस्तु पिता ज्येष्ठो भ्राता चेवं महीपतिः, मातुलः श्वज्युरश्चैव मातामहपितामहौ वणंभ्रे्ठः पितृव्यश्च पंस्येते गुरवो मताः उपनेताऽन्नदाता भयत्राता धनप्रदः धममशञाखोपदेष्टा गीताक्ाश्रोपदेक्कः। बु द्धिप्रद्‌ उपाध्यायश्चतेऽपि गुरवो मताः वाराहे चातुमास्यमाहास्प्ये- अनापदि तु योऽश्नाति पशन्नं द्रव्यलोभतः। अपरेयं तु भवेत्तस्य धमहानिन संशयः चान्धवानां तु सोहार्दाद्योनिसंबन्धतोऽपि वा मुीतास्य पराघ्नानि नैवं धर्मो विहीयते पितुभ्रातुः पितृव्यादेः सपिण्डस्य गुरोरपि दोहिवभ्वश्युरादीनां स्वखीसंबन्धिनां तथा मातामहस्य तत्सूनोमातष्वघ्ादिकस्य यद्सीत्याऽ्मश्राति परान्नं दोपक्न्न हि इति अथ निन्यान्नमोजनप्रायधित्तमाह कम्िधाने शोनकः- पजन्यवातावर्ग रातवारं जयपेजले सूतकस्य गृहे भुद्धु तदा पापासमुच्यते इदं नम। जपन्मन्त्रं सहस्रं चेन्न फटमषम्‌ ज्ञानतोऽज्ञानतो दृषा भुक्तिकाले रजाञ्चयाम्‌ नमा जपेन्मन्ं दशवःरं धिरोषतः। अन्त्यजानां ध्वनि श्रुता पश्चाद्धुङ्कु कल्मषम्‌ अज्येष्ठासो जपेन्मन्त्रं दशवारं कल्मषम्‌ श्वानादि्िद्ानं करत्वा पश्चादभङ्क यषा तदा आये तस्थुर्जपन्मन्त्रं दश वे दिष्णुमन््रि। हस्तदत्तं यदा भङके तदा पापास्पमुच्यते ते अज्येष्ठा जपेन्मन्त्रं शतं विष्ण्वाटये सदा दिवा द्विर्मोजनं क्रत्वा तस्माम्मुच्येत कल्मषात्‌

-- ~क ~ ~~~ = ~ -~--- ~~ पि कि रि 1

१क. 2; २. ग. नैव।

१३८ मारे इत्युपाहूञ्यम्बकविरचितः- [ निन्याश्रभोजन- प्रायधित्तम्‌ 1

हयो प्रजपेन्मन्त्रं द्वारं जले तथा राचो द्विर्भोजनं करत्वा कल्मषाच्च प्रमुच्यते त्य सुमेपं जपेन्मन्त्रं दशवारं शिवालये अष्टम्यां वा चतुर्दश्यां दिवा भुङ्के कल्मषम्‌ सपर्वतो जपेन्मन्त्रं सक्रान्तों दक्ष चेजणे पर्वद्रये भातुवारे रात्रो मङ्कु दुष्करुतम्‌ हि द्रो जपेन्मन्त्रं शातं वे विष्णुसंनिधौ एकादृहयामहोरा्च भुङ्के यदि पातकम्‌ आपः पणीत मन्व शतवारं किल्विषम्‌ रा्ो अङक वत्सरे तु मन्वादिषु युगादिषु वत्सरे प्रतिसवत्सरे अस्तेव सुजपेन्मन््रं सहघरं वै किल्मिषम्‌ प्रमाद्‌ज्ज्ञानतो भरङकु गणान्नं तु यदा तदां॥ यज्ञा यज्ञा जपेसूक्तमेफरातरं जटेऽपिवा गणकान्नं यदा भ्ङके तदा पापात्ममुच्यते गणको नक्ष्रसूची अच्छान इन्द्रह्क्तं तु एकवारं जले जपेत्‌ विधुरान्न यदा भृङ तद्‌ पापात्ममुच्यते दिधुरोऽ्रापुत्रवान्‌ सपुथयविधुरो गृहिवदिति सिन्धादुकतेः इष्टे अर्च जपेन्मन्त्रं दशवारं यदातदा। पश्चयज्ञविहीनस्य गृहे मुद्ध पातकम्‌ चन्प्रिकायां बहस्पतिः-नवभ्राद्धस्य यच्छिष्टं ग्रहपर्युपितें यत्‌ दुपत्योभक्तशेषं तु भुक्त्वा चान्द्रायणं चरेत्‌ पारिजाते--परपाकनिवृत्तस्य परपाकरतस्य अपचस्य भुक्त्वाऽन्नं द्िजश्चान्द्रायणं चरेत्‌ दतेषां टक्षणमुक्तं ततरेव- गृहीत्वाऽग्रीन्समारोप्य पञ्चयज्ञान्न निर्वपेत्‌ परपाकनिव्रत्तोऽसो मुनिभिः परिकीर्तितः पञ्च यन्ञान्स्वयं कृत्वा परान्नमुपजीवति सततं प्रातरुत्थाय परपाफरतस्तु सः

चस नकम

त, ग्‌, यदम 1

[ पृष्ठपप्तमभागक्र्यम्‌ ] आचारेन्वुः २९१

गृहस्थधमंवृत्तो यो ददा तिपरिव्जितः ऋषिभिधर्मतत्वज्नेरपखः परिकीर्तितः शदातिपरिवर्जितो दानव्जितः पराक्षरः- दुराचारस्य विप्रस्य निषिद्धाचरणस्य च, अन्नं भुक्त्वा दिजः कुयाहिनमेकमभोजनम्‌ एतदृशक्तो एव-सदाचाश्स्य विप्रस्य तथा वेदार्तवेदिनः भुक्त्वाऽन्नं मुच्यते पापादहोराचान्तरान्नरः एक समिन्दिनि सकृदसकृद्रा दुवराह्यणगहे भोजनेन यत्कृतं पापं तस्य वेदान्तिगृहे मोजनेन शुद्धिः यद्रैकस्मिन्दिने संप्राप्तं यविपिपीछि- कावधादिक्षुद्रपापजातं तत्सर्वं शिष्टान्नमोजनेन श्ध्यतीति माधवः बौधायनस्तु साधारणं प्रायश्रित्तमाह- अभोज्यानां सर्वषामभोज्यान्नस्य भोजने कमग्भिस्तरत्समन्दीभिमार्जनं पापशोधनम्‌ ` आश्वलायनगृद्योक्तं साधारणं प्रायश्चित्तं तु अये शयनप्रकरणे वक्ष्यते \ छण्विधाने- सप्तजन्मार्जितं पापं करत्वा चामक्ष्यभक्षणम्‌ द्विष्णोरित्यपां मध्ये सक्रजप्त्वा विश्युध्यति इत्या चारेन्दौ निन्यान्नमोजनप्रायधित्तम्‌ इति मटे इत्युपनामकनारायणात्मजञ्यम्बकविरवित आचारेन्वाव- एटधाविभक्तदिनिस्य पञ्चमभागक्रत्यं समाप्तम्‌ अथ षष्ठसप्तमभागक्रत्यमाह दक्षः- भुक्त्वा त॒ सखमास्थाय तदृन्नं परिणामयेत्‌ इतिहासपुराणः षष्टसप्तमकौ नयेत्‌ अत्र यद्यपि षष्ठसप्तमभागयोरन्नपरिणामोपयोगी तिहासादेभ्रवणक- मणी अविशेषणोक्ते तथाऽपि क्रमश्च देरासामान्यादितिन्यायबटेन घष्टेऽन्नपरिणामोप्योगि कमं कतंव्यं सप्तमे वि तिहासभ्रवणम्‌ महेशा- द्थोऽप्येवम्‌ अत एव माकंण्डेयपुराणे-- भूयोऽप्याचम्य कर्तव्यं ताम्बूलस्य मक्षणम्‌ भ्रवणं चेतिहासस्य ततः कुर्यात्समाहितः

ख. .रणप्राः।

३४० मारे इत्युपाहश्यम्बक्रविरयितः- [ वाम्बूट्दानविधिः }

| (ऋनि

तन्न ताषत्ताम्बूलदान विधिरमहूतविन्तामणिरीकायां स्मरृतो- ताम्बूलं सुष्ठु या दद्याद्राद्यणेभ्योऽतिभ।क्तेतः। मधावी सुभगः पाज्ञा दशनयश्च जायते फटन तुष्यते बह्मा पत्रेण भगवान्हरः चृणमीश्वरतुप्त्यं स्यात्ताम्यलाङ्ञनदानतः वसिष्ठः- पूगं सुपचं चूणन समन्वितम्‌ ! अदच्वा टेजदेवेभ्यसताम्न्टं वजयेदङ्धः॥ तच्र कातव्यपगफटसख्यामाह एरव- एकप सुखारोग्य द्विपुग निध्फलं भवेत्‌ अतिश्रष्ठं चिपगं तु अधिकं नैष दुष्यति अन्यच -एकद्धिवि चतुप्पश्च पद्भिः पूगफलः क्रमात्‌ लाभोऽलामः सुखं दुःखमायुमरणभव ताम्बरूलमक्षणे फलपच्रप्रमाणमुक्ते स्मृतिमखयाम- पुगद्रयेन ताम्बटं दृयान्न खादयेत्‌ दानं तु निम्फलं प्रोक्तं खादनं पुण्यनाश्नम्‌ तस्मात्सेप्रयत्नेन द्धि पूग वजयेत्सुधाः एकपगं पिपूगं वा दानं खाद्नमुत्तमम्‌ वत्सराधात्परं परगं कठिनं सुपाचितम। लाक्षावदन्तरे यस्मिस्तत्पुग खाद्येत्सुध्मः वह्ीमध्ये समृतं पक्षात्पराग्लूनपत्रकम्‌ पुरणं पाषाणसंभूतं ताम्ब्रलं खादयेत्छुधीः प्रातः प्रगस्य पर्णानि चीणि चीणि खादयेत्‌ मध्याद्नि तु चत्वारि पू(प)णानि क्रमुकस्य रात्रो पूग्स्य पर्णानि पश्च पञ्च यथाक्रमात्‌ ज्यो तिर्मिवन्पे-द्वा्चिशशत्प्णंकं चेव दुद्यात्सर्वमही भजे चतुर्धिङातिपर्ण सामन्तानामनुस्मृतम्‌ एशाष्टपणक देयं जामातूणां विशेषतः ह्वादृक्षपणं विदुषे बन्धूनां दृशपणेकम्‌ 7 नाता न्न. मजम्‌ च|

{ ताम्बुरमक्षणविधिः | आचारेन्दुः ३४१

अष्टपर्णं सवेषां सामान्येन प्रकी पितम्‌ विपर्णं तु दात्यमेकपर्णं तथेव घटूपर्णं चव दातव्यं रेएणां विशोपतः ग्रन्थान्तरे-पश्च सप्राष्ट पणानि दश हाश्च एव वा। द्यात्स्वयं गह्लोयाद्ते कश्चिदुदीरितम्‌ ज्याति्िबन्धे-प्रातःकाटे फलाधिक्य चणा{येक्षयं मध्यतः

® _ ®^

निशि पणा धिक्तं भक्षत्तस्य लक्ष्मीर्विवध्ते स्मरातेमञ्याम्‌-

पगं शाकष्टाक्रुत्य द्रवं समज्य पणकम्‌

पिच्छिठे चृणसंयुक्तं ताम्बलं खादयेत्सुधीः अन्यच्च पारिजाते--

क्रमुकं पश्वनिष्के स्यात्ताम्बूल्याश्च पल्यम्‌ गुखाद्रयं चणंमानं ताभ्यटक्रममुत्तमम्‌ जातीटवङ्खकङ्ोलकपृरकटकेः सह रुचिवशद्यष्मोगन्ध्यामच्छन्वक्त्ेण धारयेत्‌

वासेष्ठः--पणमूले मवेद्याधिः पणाय पापसंभवः @ „न & (जद „> चृणपण हरेदायुः शिरा बुद्धिविनाशिनी तस्मादयं मृल शिरां चव विकशोषतः। णप वज॑यित्वा ताम्ब्रटं मक्षयेसुधीः व्यासः-तजन्या चणमाद्‌ाय ताम्बूल नतु खादयत्‌ यदिवा खादयेन्मूढो रोरवं नरकं बजेत्‌ कनिषछठाऽनामिकापध्यातजन्यङ्गषठयो गतः शोको हानिस्तथा मल्युरनेश्वयायुपी तथा समुत्यन्तरे-अङ्घचुण सयुक्त पणपृष्ठे तु टेपनम्‌ तत्पत्रं खादपत्तेन सोमपानं दिनि पिनि॥ यन्थान्तरे तु-मध्यमाङ्खलिनाऽऽदाय चूण पणस्य टेपयत्‌ ¦ अत्र कनिष्ठिकानामिकातजन्यो निषिद्धाः मध्यमाया पेधिनिषेधो- मयङूपत्वान्मध्यमत्वम्‌ अङ्गुष्ठः प्रहस्तः आचारप्रकारो व्यासः

[= = ~+ ~ "०१० 0

क, ग. [पन सख. ।गलन्व्‌ ३क. ₹1। पत |

३४२ माटे इत्युपाहञ्यम्बक पिरचितः- [ ताम्बूरभक्षणविधिः ]

पणां पणपृष्ठं वा चूणपर्ण द्विपणकम्‌ राच खादिरताम्बृलं शक्रस्यापि भियं हरेत्‌ पारिजाते वसिष्ठः-अङ्रत्वा तु मुखे पर्णं पूगं खादृतियो नरः। सत्तजन्मदरिद्री स्यादन्ते षिष्णुं संरमरेत्‌ अत्र यदा ताम्बूलमक्षणं कियते तदा पूर्वमेव मुखे परगं क्षिप्वा पश्चाव्पर्णादिपदाथक्षेपणं कार्य कफं तु पर्णस्य मुखे निधानोत्तरं पुगादि भक्षयेत्‌ सह वा स्व पदृाथक्षिपणं कायामेत्यथं इति ताम्बरूलामा- वेऽपि केवटपृगं भक्षणीयं कि तु ठवङ्गादिना पृगखण्डं समिश्य भक्षयेत्‌ क्षीरमध्ये यहवणपुच्छिष्टो घूतभोजनम्‌ केवलं लवणं पृं तुल्यं गोमांसभक्षणम्‌ इत्या चारप्रकाञश्चधृतव चने केवलपूगमक्षणे दोपदशेनात्‌ शिष्टाचा- रोऽप्येवम्‌। अचर करमुकचूणंयोः पाकदापो नास्तीत्युक्तं कमटाकरादहिके- हरिद्रा गोरसं चर्ण परग कोरोयमेक्षवम्‌

9 रा

नेतषां पाकदाषाऽस्ति वीरं टबणमोपधम्‌ चृर्णस्थं पणगतं जलं दुष्टम्‌ तदुक्तं सं्रदे- यञ्च पर्णगतं तोयं यत्तेरे यञ्च वा गुडे ¦ चूर्ण पयासे यच्चैव तजलं नेव दोपक्रत्‌ ताम्बूठसेवनगुणमाह वेयः- ताम्बूटं कट तिक्तम॒ष्णविरादं क्षारं कपायान्वितं वातघ्नं करमिनाङ्ञनं कफहरं कामाेसंदीपनम्‌ सीणां भाषणभूषणं रतिकरं शोकस्य विच्छेदनं ताम्बर विहिताख्रयोदश्ञ गुणाः स्वर्गेऽपि ते दुलंमाः पारिजात आश्वलायनः-विद्याकामोऽनिश्षं रात्री ताम्बरलंन तु भक्षयेत्‌ ततैव वसिष्ठः-यतिश्च बह्यचारी विधवा रजस्वला प्रत्येक मांसत॒स्य स्यान्मेटनं सुरया समम्‌ ¶॥ क्रमुकादेः प्रत्येकं भक्षणं मांससमम्‌। समुदितं तु सुरया सममित्यर्थः। जाबालिः-दन्तधावनतम्ब्रलं क्षोराभ्यङ्कममोजनम्‌ रत्योषधिपरान्नं श्राद्धक्रत्सप्त वर्जयेत्‌

= 1 ~~ > रः न= = ~) पी पमण गोलन ष्का

णोर कत

ख. पपणर २क.ग. प्व्रौ खदि०।

[ ताम्बूलभक्षणोत्तरक्ृ्यम्‌ ] आचारेन्दुः ३४३

अव्रापवादः कृष्णमङ्खीये- नित्यश्राद्धे कमाश्राद्धे राद्ध चापरपक्षिक्े ताम्बूल चवणे दोषो नेति शातातपोऽबवींत्‌ इदं वचन नेमृलमिति केचित्‌ तन्न जाबाटिना श्राद्धसामान्यतो निषिद्धस्य ताम्बृटस्य वचनान्तरेण केषु विच््राद्धष प्रतिप्रसवेन विरो- धाभावात्‌ अन्यत्रापि- मतारोचे तथा श्राद्धं मातापि्ोरतेऽहनि उपवासे ताम्बूटं द्वा रार वर्जयेत्‌ पक्षश्राद्धे तथा दशे युगमन्वन्तरादिषु श्राद्धं निर्वत्यं भुक्वा तु ताम्बृ्ं स्वाद्येदूबुधः इति इत्या चारेन्दौ ताम्ब्रल भमक्षणविधिः ताम्बूल भक्षणोत्तरं कर्तव्यमाह वे्यः- समास्वादितताम्ब्रलो भुक्तमाथेरितं कफम्‌ धूमेनापास्य खायेवां कषायकटुतिक्तकेः ततः शतपदं गत्वा वामपाश्वन संवित्‌ वामे तु माचा द्रा्ररशहक्षिणे पञ्चर्विशतिः॥ मध्ये द्वादश चेत्थष कालः संवेशने स्मृतः इति मात्राटक्षणं प्राणायामप्रकरण उक्तम्‌ आयुर्वेदे- युक्खोपविशतस्तुन्दं बलमु्तानशायिनः आरोग्यं वामकुक्षां स्यान्प्रत्युधांवति धावतः वेद्यः आसनं शयनं वाऽपि नेच्छे दभुक्स्वा द्रवोत्तरम्‌ पीत्वा मुक्त्वाऽऽतपं बाहव यानप्रुवनवाहनम्‌ अतिहास्यासनं स्वप्रधावनं विवजंयेत्‌ शब्दं खूप गन्धं स्पशं यन्मनसः प्रियम्‌ भुक्तवानुपस्वेत तेनान्नं साधु तिष्ठति भुक्तमात्र आयस्यन्न निषिद्ध लभेत्सुखम्‌ धमत्तराभीरथ्याभिः कथाभिखिगुणात्मभिः मध्यं दिनस्य गमयेदिष्टशिष्टसहायवान्‌ सुजनः सङ्गतं कयाद्धर्माय सुखाय च।

ख. प्वामच। २क. स. ठे वाद्‌-ः। ग. भुक्तोपः | षकृ. ग. स्नस्वरः।

३४४ मारे इत्युपाह््यम्बकविरवितः- [ सायंसंध्याकालः ]

अच सुजनानाह एव-

बुद्धि वियायशःशीलपेयस्मतिसमन्वितान्‌

त्याग विज्ञानसस्वाद्यान्महापक्षान्प्रियवदान्‌

वृद्धोपसेविनः धिधान्स्वभावज्ञान्गतव्यथान्‌

स॒मुखान्सवंभूतेषु प्रशान्ताञ्छंसितव्रतान्‌

धीरान्सन्मार्गनिरतान्पुण्यश्रवणदशनान्‌

सद्र जातानद्वेष्यान्सहायान्परिकल्पयेत्‌ इति अच दु्टानाह एव-

पापवत्तवचःसच्वान्सुचकान्कलटह प्रियान्‌ धमोपहासिनो लब्धांश्च पलाच्रिपुसविनः परापवादनिरतान्परवद्धो द्विषः खलान्‌ पाखण्डिनो विकर्मस्थान्येडाटव्रतिनः शठान्‌ लोकमूपतिविद्विष्टान्निघंणान्धमंदूषकान्‌

(4

हेतकान्वकवृत्तंश्च दुजनान्दरूरतस्त्यजेत्‌ इति अभिः-इतिहासपराणानि धर्मशश्ाखाणि चाभ्यासेत्‌ वृथाषिवादुवाक्यानि पारेवादांश्च वज॑येत्‌ दिवा स्वापं कुर्वीति स्रियं चेव विवजयेत्‌ आयुः क्षीणं दिवा निद्रा द्वा खी पुण्यनारिनी इति, व्यासोऽपि-इतिहासपुराणाभ्यां छन्दो ऽथमुपवंहयेत्‌ ततः संध्याप्रपासीत पवाक्तविधिना द्विजः॥

कि सि कि

विज्ञानेश्वरीये-अहःदष समासीत शिष्टेरिशेश्च बन्धभिः

इति मारे इत्युपनामकभ्रीनारायणमडात्मजउयम्बकषिरचित आचा- रेन्दौ षष्ठसतप्तमभागक्रत्यम्‌

अथाष्टमभागक्रत्यमाह दक्षः-

अष्टमे लोकयांचा तु बहिः सध्या ततः पुनः

व्यासः--सच्छाखादिविनोदेन सन्मार्गस्याविरोधिना

दिनं नयेत्ततः सध्याधरपतिष्ठेप्समाहितः तत्र सायसध्याकाटमाह पारिजाते स्मतिसयहकारः

नणि गो गाप # नक

क. व्यात्रांतु।

[ ` 0 शा पं -न्ि नसनन

[ सायंसध्यायां षिरोषः ] आचारेन्दुः ४४५

हश्यमाने रवौ चैकमदश्ये द्विमुहतैकम्‌

संध्याकालः विज्ञेयस्तन्न सवं समाचरेत्‌ दक्षस्तु- रवेरस्तमयाप्पूवं घरिकेका यदा भवेत्‌

साथसंध्यामुपासीत कुयाद्धाम पूववत्‌ सायंल्लानं गहस्थभिन्नस्येव तदुक्तं सध्यारत्ने-

प्रातर्नित्यं श्ुचिभिरुदकेः स्रानमुक्तं द्विजानां

मध्याहऽपपे स्म्रतमिह्‌ बराहेश्यते रक्तता चेत्‌

सायंकाले मुखकरपदक्षाटनं स्यात्तदथं

@ ॐ, ~ (~ @ 9 @

छान काश्चेन्मुनिभिरुदितिं गेहवर्जं द्विजातेः शति अभिहोिणस्तु जिकालं स्लानमावश्यकं तदुक्तमाश्वलायनेन-

छ्रानं धिषवणं कुयुथत्नादेवाध्चेहाजिणः। इति सायंसध्यायां विक्षो लिख्यते तच्राऽऽश्वलटायनः-

घरिकैकाऽवशिष्टा स्याद्रवेरस्तमितस्य च। प्रक्षाल्य पाणिपादं द्विराच।न्तः शचिर्भवेत प्राडासीनः समाचम्य प्राणायामपरःसरम्‌ पवा क्त विधिना चेव सायसंध्यां समाचरेत्‌

प्राक्‌ प्राङ्मुखः सूयासतोत्तरं गौोणकाले सायसंध्याकरण उद्‌- ङमुखतैव राचाबुदङ्मुखः कुयाहूवकार्यं सदेव हि इति गौतमो- करिति केचित्तदसमञओसम्‌ अगभ्वलायनसुल्रगद्यपरिशि्टश्वलाय- नस्मृत्यादिविरोधात्‌ आचमनाद्युपसंग्रहणान्तं प्रातःसंध्याविधे मक्त्वा तमेव विधि सायंस्ध्यायामतिदिशव्याचा्या गद्यपाराशेट- एवं सायम्‌ विशपस्त सयश्चेतिमन्त्रे सूयस्थानेऽग्नेपदंमावपेद्हश्च रातिपदे सत्ये ज्योतिषीत्यन्ते त्रयात्‌ जपश्चाधारतमिते मण्डठ आनक्ष चदर्शानादासीनेनेति अवाऽऽग्वलायनानां तिष्ठतामेवाध्येदानमिति पूवं प्रातःसंध्याप्रकरणे प्रपञ्चितम्‌ अव्र जटसामीप्येऽपि भूमाववाध्यदा- नम्‌ सायं तूपविश्ञन्भुवीति यमवचनात्‌ अध्यंदाने प्रत्यङमुखता, आदित्यामिमुखः स्थित्वेति परिशिषशटक्तः। अञ्ल्या अप आदाय गायच्या ह्यमिमश्नरितम रवेरभिमुखसितिष्ठखिरूभ्त्रे संध्ययोः क्षिपेत्‌

३१५६ मारे इत्यपाह्वञयम्बक विरचितः- [ सायेसंध्यायां विरोषः }

इति शीनकोक्तेश्च वायव्यापशिमसंभ्यमिमुखोऽप्यं दद्यादिति

चन्द्रिकायाम्‌ जपे विशेषः कारिकायाम्‌-

अ्धास्तिमित आदित्ये पश्चिमस्य उत्तरः मागस्तन्मुख आसीनः सावित्रीं वाग्यतो जपेत्‌ इति

उत्तरः प्रतीच्या अष्टमो भाग इत्यथः अच भगवान्‌-

धृत्वा पवित्रं संपोक्ष्य जपस्थानं इशोदकेः आधारादीन्नमस्करत्य कुशाभैरासनं ततः बद्ध्वा पद्मासनं वाऽपि स्वस्तिकं वा यथादिधि) दिशोऽटधा विभक्तायाः प्रतीच्या भागसप्तकम्‌ हित्वा दक्षिणतोऽन्यस्त॒ योऽष्टमो माग उत्तरः अस्याभिमुखता विप्रो भूत्वा प्रयतमानसः जपन्नासीत साविधीं संध्याक्रत्यमतन्धितः इति त्तु--प्रातमंध्यह्नयो स्तिष्ठन्गायत्नीं जी) जपमाचरेत्‌ ङध्वेजानुस्तु सायाह्ने ध्यानालोकनतत्परः

इति व्याघरनान्ना पल्यमानवचनमादृत्य धभान्धिसारकारेण सायमूरष्व- जानुरुपविश्य जपं र्यादित्युक्तं तच्छौनकस्मतिस्वसूत्रपरिभाषाविरो- धाद्ष्याघ्रवचनस्य प्राचीनाधनिकेः क्राप्यटेखनाद्विचारणीयम्‌ जपाङ्ख प्राणायामन्यासध्यानादि सव जपदि्मुखभव करतंव्यमुक्तक्नकवचो- नुरोधात्‌ पारिजातप्रयोगे तथेव लेखनाचच यद्रा यावद्रचनं वाच- निकमिपिन्यायेन जपमात्रे प्रत्यङ्मुखता प्राणायामादिजपाद्ङ्के तु पारिभाषिकी प्राङमखतेति आचाराकं तु न्यासान्ते प्रत्यङ्मुखो भूत्वा ध्यानादि कुय।दित्युक्तं तदर्धजरर्तायत्वापतत्या विचारणीयम्‌ स्परत्यन्तरे--हस्ता नाभिसमो धृत्वा प्रातःसंध्याजपं चरेत्‌ हृत्छमो त॒ करो मध्ये सायं मुखसमौ करो उपस्थाने विशेषमाह शोनकः--- इमं मे वरुण त्वेति सायंकाले विशेषतः

अत्र यद्यपि वारुणीभ्यां वरुणो पस्थानं लिङ्खबलास्माप्तं तथाऽपि वारुणी भिरथाऽऽदित्यमुपस्थाय प्रदक्षिणमिति श्रतेः प्राबल्यादादित्यो-

4 -0-00-9 = नानाम -भ भन ध, मन -9- `न का == >> ~ ~+ जका भ) य) जणे पि मो 9-99-6 = 9५ ०-०-9१ कने

[>

कृ, ग. व्यव्यपः ख. (वाङ्गः

[ सा्यसव्याप्रयोगः ] आचरेनदुः ३४७

पस्थाने वारुण्योर्विनियागः एतयाज्चोजातबेदस इत्यादिपरिशिशे- क्तोपस्थानानन्तरं निवेश ति। आगन्तुकानामन्ते संनिवेश इतिन्यायात्‌। पारिजातप्रयोगेऽप्येवम्‌ आचाराके तु वारुण्यनन्तरं जातवेदस इत्या- दयुक्ते तद्विचारणीयम्‌। अत्र दिगभिवादने प्रतीच्यादिक्रम इति चन्द्रिका प्राच्यादिक्रम इति रत्नमाला इदमेव युक्तं विशेषायुपटम्मात्‌ सायं संध्या बहिर्देशो कार्या \ सायंसंध्या बहिजंल इति वचनात्‌ नच साथिकेन बहिः कथं गन्तव्यमिति शङ्क्यम्‌ उद्धरणोत्तरं बहिगमन- निषेधाभावात्‌ अत एव शुचिराचान्तोऽभि प्रज्वाटय जलाशये गत्वा गृहे वा देषद्विजगोष्ठतुलस्या दश्च चिस्थले संध्योपासनं कुर्यादित्याद्धिक- चन्द्रिकायामुक्तम्‌ यदि विहरणमन्यकतुकं तदा बहिरेवेति कमलाकरे णाप्युक्तम्‌ उमे संध्ये तु कतव्ये बराह्मणेन गृहेष्वपीत्यात्रेवचसा गृहे वाऽपि कार्या कुतृहटे त॒ संभ्यानुष्टानस्य बहिरदेशप्रा्ञस्त्येऽपि उभे संध्ये तु कतव्ये बाह्यणेन गहेष्वपीति विधानमाहिता्रेपरम्‌ तस्याप्यु-

द्धरणोत्तरमाहोमसमातेवहि्िर्गमननिषेधात्‌ अत एव केश्चवोऽध्वर्यो- रपि विहरणोत्तरं विहारमध्य एव संध्यानुष्टानमहेप्युक्तम्‌

अथ सायंसंध्याप्रयोगः-अस्तमयात्पूवंचटिकाद्रयावशिष्टे काठे हस्त- पादमुखानि प्रक्षाल्य वारुणघ्लानं मन्त्रक्नानं वा विधाय धोते वाससी परिधाय द्विराचम्य मस्मविपुण्ड्‌ विधायाथ प्रादुष्कृत्य बहिजंला्ञये स्वगृहे विहारादिश्चुचिदेशो वा प्रागग्रदमेषु अङ्कधारणया प्राङ्मुख उष- विहय द्विराचम्य प्राणानायम्य वेश्कालौ संकीत्यं ममोपात्तदुन्थं सायं- संध्यामुपासिष्य इति संकल्प्य प्रातर्वेत्रथममाजनं कृत्वा जलमादायाि- श्रेत्यस्य रुद्र कषिः। अथिमन्युमन्युपतयो देवताः परकरतिश्छन्दः, मन्ना- चमने वि०। अथिश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः) पापेभ्यो रक्षन्ताम्‌ यदह्ना पापमकार्षम्‌ मनसा वाचा हस्ताभ्यां पच्यामुदरेण शिश्ना अहस्तद्बलृम्पतु यत्किच दुरितं मपि। इदमहं माभमतयोनी सत्ये ज्योतिषि जुहोमि स्वाहा इति प्राह्याऽऽचम्य दितीयमाजनात्मपरिषेकाघमषंणाचमनानि कृत्वा दाक्षिणावृत्य पश्चिमा- भिमुखस्तिष्ठन्प्रोक्षितमूमावेव प्रातवेद्येच्रयं दु्यात्‌ तत असावादित्यो ब्रह्मेति सजलहस्त आत्मासे प्रदक्षिणं परियन्पारे-

[णी 2222 णीयो षी

१क. ५तस्छन्द्‌ः \

९४८ मारे इत्युपाहञयम्बक विरचितः- [ अभ्निकार्यम्‌ ]

षिच्योपविश्याप उपस्पुश्याऽऽचम्य दर्भोदकेन जपस्थानमभ्युक्षय तच द्र्मासनं प्रसायं तदुपरि व्याहृत्या वायव्यसंट्रपश्चिमभागाभिमुखमङ्" धारणयोपविशय प्राणायामन्चरयकरणारिद्ग्बन्धनान्ते मन्नदेवतां ध्यायेत्‌। यथा--वद्धां व्द्धादित्यमण्डलमध्यस्थां इ्यामवर्णां उ्यामाम्बरान- टेपनस्चणाभरणामेकवक्चां द्वनेवां शङ्कवचक्रगदापद्माङुचतुभुजां गरु डासनारूढां विष्णदेवत्यां सामवेदम॒दाहरन्तीं स्वर्लाकापिष्ठाचीं सर- स्वतां नाम दवतां ध्यायामीति ध्यात्वा आगच्छ वरद इत्या- घाह्य वसखराच्छादितमुखसमावधोमुखो करौ धारयन्मन््रार्थादुसंधान- पूवकमर्धास्तमितमण्डलकालाद्‌ारभ्य नक्षचदुरशनपयन्तमक्षमालया कर- मालया वा जपं गणयन्गायत्ीं जप्ता पुनः षडङ्कं विधायोत्थाय पशचिमाभिमुख एव कृता्जलिजातवेदसे तच्छंयोर्नमो बह्मण इतिः चिभिः प्रातवदादित्यमरुपस्थाय, इमं मे वरुण तत्वायामीत्यचोराजी- गविः शुनः शेप कपिः वरूणो देवता आद्या गायत्री द्वितीया चषटुप्‌ आदित्योपस्थाने वि०। इमं मे वरुण० ऋ० तत्वा यामि० इति चाऽऽदित्यमुपस्थाय, -सेन्द्रायै प्राच्यै दशे नम इत्यादिसाधिपादेङ्नमस्कारादिविष्ण॒स्मरणान्ते सकरदाच- म्यानेन कतेन सायसध्योपासनेन भ्रीपरमेश्वरः प्रीयताम्‌ तत्स द्रह्य(- पंणमस्तु इति कर्मेश्वराय समर्पयेत्‌ इत्या चारेन्दौ सायंसध्याविधिः ¦

इति मरे इत्युपनामकश्रीनारायणमहामजञयम्बक विरचित आचा- रेन्वुवश्धा बिभक्तदिनस्या्टमभागकृत्यं समाप्तम्‌

अथ स्ायमोपासनम तप्पर्वमुक्तम्‌ बह्यचारी तु अथिकार्यं कुर्यात्‌ सायंप्रातः समिधमाद्ध्यादित्याचायाक्तेः। अधिकाय ततः कुयत्सिध्य- योरुभयौरपीति योगिवचनाच्च सायमेव वाऽिकार्यम्‌ तदुक्त

लो्गाक्षिणा- सायमेव वाऽञ्चिमिन्धीतेप्येक इति इवं च' मेधाजननपर्य- ` न्तमुपनयनागो तदुत्तर लाकेकायया तदुक्तं मनुना- |

आभधाजनना्र्षत्तमोपनयनानलम्‌ तयेव सायं प्रातश्च समिधं जुहूयादसौ सवदा लोक्िका्यावेवाथिका्यमिति सुचवृत््यभिप्रायः

कमकत + + = ~ पिरि थी 9 ° ~ (व

न+

क्‌, ग. ^भदेव^

[ अश्चिकारयप्रयोगः | आचारेन्दुः ३४९

कारिकायाम्‌-अभ्चिकार्य भिक्षायाः प्रागूर्ध्वं वा तदिष्यते पयूहणोक्षणे स्यातामादृवन्ते कमणः तथा-तृष्णीं समिधमादृध्यादु्ो प्रादेकशसमताम्‌ एतयर्चाऽथवा दध्यादशरये समिधं त्विति सपृश्वाभ्ि तजसमेति तिः संमा ततो मुखम्‌ परक्षात्य हस्तमनलमुपस्पुश्यावमाष्टिच॥ ओष्ठावलोमको क्रुत्वा संवृत्तौ तान्नेमाजेनम्‌ एवं चिरवम्रञ्यागरेमुपस्थाय मयीत्यथ इतति तूष्णीं समिद्धोमपक्षेऽपे प्रजापति मनसा ध्यायात्तप्णीं होमेषु सर्वत्रेति सूच्रपरिभाषया प्रजापतिध्यानं प्रतीयत इति कारेकाभाष्यं उक्तम्‌ तदत्र त््णीगाब्दविशि्टो होमश्चोद्यते तत्र प्रजापतिपदं चतुर्थ्यन्तं ध्यात्वा स्वाहेत्युक्त्वा जुहुयादिति वृत्ताबुक्तं: समिद्भ्याधानेऽ- स्याः परिभाषाया अप्राप्त्वाद्रिचारणोयम्‌ यमः-ततोऽभिवाद्‌येदूवद्धानयेकायादनन्तरम्‌ बहन्नारदींये-भ्राद्धं वतं तथा दानं देवताभ्यचनं तथा यज्ञं तर्पणं चेव कुवेन्तं नाभिवादयेत्‌ तत्राभिवाद्नं प्रत्यभिवादृनन्ञानामेव कार्यम्‌ तदनभिज्ञानां त॒ नमस्कियामाचम्‌ यज्ञ्ञालादौ सर्वान्युगपदेव नमर्दर्यात्‌ तदुक्तं वृहन्नारदीये- सभायां यज्ञशालायां देवतायतनेष्वपि प्रत्येकं तु नमरकारा हान्त पुण्यं पुराकरुतम्‌ संध्योत्तरमक्रतस्याथिकार्यस्य यावद्ध।जनं गोणकालमाह याज्ञ- वल्क्यः-- कृताथिकार्यो मुञ्जीत वाग्यतो गुवनुज्ञया इति ऋग्वि धाने-मानस्तोके जपेन्मन्त्रं शातसंस्यं शिवालये अथिकार्यं विना भुङ्केन पापं ब्रह्मचारिणः इति अथ प्रयोगः आचम्य प्राणानायम्य देशकालो संकीत्यं ममोपात्त दुरितक्षयद्वारा भ्रीपरमेश्वरप्रीत्य्थं सायंसमिदाधानं करिष्ये प्रातस्तु प्रातःसमिदाधानं करिष्य इति संकल्प्य परिसमृहनपयृक्षणे कृत्वा विश्वानि हइतव्यचयित्वा

६५० भारे इत्युपाहूश्यम्बकषिरवचितः- [ द्वितीयभोजनम्‌ |]

अग्नये समिधमाहार्षं बृहते जातवेदसे तया त्वमग्ने वधस्व समिधा बह्मणा वयं स्वाहा इति मन्त्रेण समिधमद्यावाधायाद्यय इदं ममेति त्यक्ता तत आद्र पाणितलमग्नी प्रताप्य तेजसा मा समनज्मीति मन्त्रेण संवतोष्ठद्रयं मुख- मवाङ्‌ निमज्य पार्णिप्रक्षाल्य पन्येवं द्विः कृत्वोत्थायोपतिष्टेत्‌ मपि मेधां मयि प्रजां मय्यथिस्तेजो दधातु मयि मेधां मपि प्रजां मयीन्व्‌ उन्दियं दधातु मयि मेधां मपि प्रजां मयि सूयां भ्राजो दधातु यत्ते अग्रे तेजस्तेनाहं तेजस्वी भूयासम्‌ यत्ते अग्रे वर्चस्तेनाहं वचेस्वी भूयासम्‌ यत्ते अग्रे हरस्तेनाहं हरस्दी भूयासम्‌ इत्युपस्थायोपविश्य परिसमूहनपयुक्षणे कृत्वा मानस्ोक इति मस्म विभृत्य ज्ञाण्डिलासित- दहैवटेति चिप्रवरान्वितशाण्डिल्यगोच्नोत्पन्नोऽहं गणेशङ्मां भो अगे त्वामभिवाद्ये एवं सप्रवराद्युचायाभिवादयेत्‌ वद्धानामप्यभिवादनं कार्यम्‌ ततोऽयिप्रायनादि करतवाऽऽचम्यानेनायिकार्यण भ्रीपरमेश्वरः प्रीयतामितीश्वराय कमं समपयेत्‌ इत्याचरिन्दावथिकांयम्‌ अथ दीपकालमाह मरीचिः- रवेरस्तं समारभ्य यावत्परु्योदयो भवेत्‌ यस्य तिषठद्रहे दीपस्तस्य नासि दरिद्रता आयुदृः प्रा्मुखो दीपो धनदः स्यादुदडमुखः प्रत्यङ्मुखो दुःखदोंऽसो हानिदो दक्षिणामुखः ततो देवं संपूजयेत्‌ तच बह्यपुराणम्‌- वाचनं प्रकतव्यं चिकाटेऽपि यथाक्रमम्‌ अशक्तौ विस्तरास्मातमंध्याह्वे गन्धमादितः सायं नीराजनं कुयाञ्चिकाटं तुलसीदलम्‌ यथा संध्या तथा पूजा धिकाले मोक्षदा स्मरतां इति! ततो वैश्वदेवं कूर्यात्‌ तत्र विशेष उक्तो विष्णुपुराणे- पुनः पाकयुपादाय सायमप्यवनींपते वैश्वदेव निमित्तं तु पल्या सार्धं बलि हरेत्‌ # अतिथि चाऽऽगतं तच स्वहाक्त्या पूजयेद्बुधः वैश्वदेवविधिस्तु प्रागुक्तः ततो द्वितीय मोजनमाह याज्ञवल्क्यः- उपास्य पश्चिमां संध्यां हुताऽग्रीन्समुपास्य भृत्ये; परिषृतो भक्त्वा नातित्रप्तोऽथ संविशेत्‌

[ रात्निभेजने निषिद्धानि ) आचारेन्दुः ३५१

पुवोक्तिन विधिना पथ्थिमां संध्यामुपास्याशिषु हला तानुपास्याथ स्वभूत्येः स्ववासिन्यादिभिः पूर्वोक्तैः परिवृतो नातितुप्तो मुक्त्वा चकारादायन्ययादिगहचिन्तां निवेत्यानन्तरं सं विशोदिति विज्ञानेश्वरो ्याचस्यो भोजनं संध्याकाले कैतेव्यम्‌ चत्वारीमानि कार्याणि संध्यायां पारेवजयेत्‌ आहारं मेथुन निद्रां स्वाध्यायं चतुर्थकम्‌ इति यमोक्तेः संध्या तु- सायसध्या तिघटिका ह्यस्तादुपारे मास्वतः एवं चास्ताद्‌ घरितयो्वं म॒श्ीतेति सिद्धम्‌। उत्तरावापेमाह शौनकः निश्ायाः प्रथमे यामे जपयन्ञाचनादकम्‌ स्वाध्यायो भोजनं प्रोक्तं वजायेवा महानिश्ञाम्‌ महानिश्ां त॒ व्याम आह- महानिङा तु विज्ञेया मध्यं यामद्रयं निशे साधप्रहरयामान्त इति छन्दोगपरशिष्टात्साधप्रहरानुज्ञाऽऽपद्विषये- त्याचारसारः देयस्तु -घरिकादृक्कादवांङ्‌ निशि भुश्ीत नित्यशः एव-अस्तंगतेऽके तेजस्तु तमसाऽऽच्छायते भृक्शम्‌ कोष्ठाथिवेधते तस्माद्रा्नौ भुक्तं प्रजीयंति विदाहीन्यन्नपानानि द्वा भुङ्क हि मानवः। तद्िदाहप्रश्षान्व्य्थ राचो क्षीरं प्रक्षस्यते॥ अन्यत्त-राचो क्षीरं भुञीत यदि भुञ्जीत स्वपेत्‌ सुप्तस्य च्यवते वीर्यं दिवा क्षीरं हितं ततः॥ इति केचन शंखमित देहप्रक्रतिमात्मनाम्‌ प्रादोषिक दिवा क्षीरं रारो क्षीरं तदोषसम्‌ इति व्याख्यां वदन्त्येके राच्री क्षीरोपदेशतः। राति भोजने निषिद्धदव्याण्याह एव- शुण्ठी दधि क्षोद्रतिलं तटं स्बाणि शाकानि तिक्तवन्ति। राचो भुञ्जीत बिदाहि चान्न मायुःक्षयं क्षीणबलं करोति

की == >

ख. टैः सवाः २क.ग. कायेम्‌ ¦

३५२ मारे इत्युपाहृऽयम्धकविरधितः- [ शयनविधिः ]

राचिभाजननिषेधकाटमाह शोनकः- आदित्ये पर्वसक्रान्तो व्यतीपाते पितरह

अभ्यङ्क चोपवासं चन कुयाच्निशि भोजनम्‌

गह्यपररिशेटे- अमी चतर्दशीं भाननतारं श्राद्धदेनं तत्पवदिनिं वर्जयित्वाऽवशिष्टराविषु नियमेनामाव्यैः परिवतो लधुभोजनं कृत्वेति कमलाकरादह्िके-जीव त्वितुकस्यामायामेकभक्तकशीतोद्‌कल्लाननिषेधसत- थाऽपि पुण्यती्थ्॑नानं नेमित्तिकमेकभक्तं कतेव्यमेव तथा चोक्त प्रयोगपारिजाते-

पुण्यतीर्थं पुण्यकाले निमित्ते तथा सति

एकभक्तं प्रकर्वाति शछ्नानं शीतेन वारिणा इति)

(क कि

सर्वोऽपि भोजनविधिः प्रागुक्त एवानसंधेयः रा्िमोजने पाचाधाो मण्डलं कायमिति विशेष आहिकचन्दिकायाम्‌ हइव्याचारेन्दो द्वितीयभोजन विधिः ततः कर्तव्यमाह दक्षः- प्रदोपपशिमो यामो वेदाभ्यासेन वै नयेत्‌ यामद्रयं शयानस्तु वह्मभूयाय कत्पते अच्र वेद्य्रहणमङ्खोपाङ्गयोरुपलक्षणम्‌ तदुक्तं चतुर्वितिमते- वेद्वेडान्तवेदाङ्मीमां सान्यायदकषनम्‌ इतिहासपुराणं धर्मशास्राणि चाभ्यसेत्‌ अत्र दशेनान्तः एुराणान्तश्च समाहारद्रन्द्र वदानामन्ता उपनिष- द्धागाः प्रथक्तदुपादानं प्राधान्यद्योतनार्थम्‌ बाह्यणा आयाता वसि- छठोऽप्यायात इतिवत्‌

(कर ¢,

अय दरयनविधिरिषीयते चन्दिकायाम्‌- क्रु तपादादिश्ञोचश्च मुक्त्वा साय ततो गृही गच्छेद्स्फुटितां शय्यां तते दारुमयीं नप इति गच्छेच्छय्यां शयनाथमिति शेषः किष्णपुराणे-- गच्छेच्छय्यामस्फुटितामकदारुमयीं नष नाविशालां नवे मय्या नासमां मटिनां तथा दन्तमयीं शथ्यामधि तिषेदनास्तुताम्‌ एकदारुमर्यामेकवक्षस्य दारुणा कृतामित्याचारसारे तच्च विशेषमाह वराहमिहिरः

[ शयनधिधिः ] भाषारेनयुः) ९५३ एकहुमेण धन्यं वृष्षद्रयनिरमितं धन्यतरम्‌ तरिभिरात्मजवुद्धिकरं चतुर्भिरथो यङाश्चाग्यम्‌ पथ्चवनस्पत्तिरचितं पश्चत्वं याति तच यः हात पट्‌ूसत्ता्टतरूणां कैर्धटितं ङु हनौ इति

शङ्कः-न शौणांयां खन्रायां नान्यवर्णोपसेवितायामनभ्युक्षयेति दन्त- मसा पृतहस्तिदन्तमयीमित्यर्थः तथा तत्रैव मृतदन्तमये विद्युहग्धे दभंपलााजे शयीत नरो धाम्ये शने पश्चष्टारुजे चं हन्तभयीमित्यत्र तु जन्तुमयीमित्यपि क्वित्पाठः। पश्च दारूणि तु पारिजंते- उदुम्बरबटाश्वस्थचूतजभ्शवुमास्तथा अरमपी ठो स्थितीश्चैव घटसिक्ततरस्त्यञेत्‌ करिभग्रकरते चैव शयीत क्रचेन्नरः। काष्याप्रमाणमुक्तं शिल्पकशाखे- चतुरारीतिपर्वाणि देर्ध्येण परिकल्पयेत्‌ घषटचयङ्ख्लानि विस्तारं मश्चकं हस्तसंमितम्‌ उञ्चमिति शेषः \ एवं शय्या विधातव्या स्वेषां शयनो चिता मानाधपिस्ये दरदः स्यान्मानहीने सुखक्षयः पयेङ्ोऽप्युक्तस्तनेव-भायामः सप्तताटः स्याच्चतुस्ताठं वस्तुत द्वितालमुन्नतं ज्ञेयमेतत्पयङ्टक्षणम्‌ ताटादिपभ्रमाणं चोक्तं स्य॒त्यन्तर- अङ्ग्छठादिकनिष्ठान्तं भवन्मानचतुष्टयम्‌ प्रादेक्ताल गोकर्णं वितस्तिस्तु यथाक्रमम्‌ इति परशय्यानिषेधमाह बोधायनः अत्मक्य्यासनं वखं जायाऽपत्यथं कमण्डलः शुचीन्यात्मन एतानि परेषामश्चखीनि इति एतष्टननुज्ञातविषयम्‌ तथा धा्ञवल्क्यः- परहाय्यासनोयानगह्यानानि वजयेत्‌ अदत्तान्यथिदहीनस्य नान्नमद्यादनापदि

[० , [1

१, दर्भप खः ककण वितस्ति थ,

३५४ मादे इत्युपाह्नञ्यम्धकविरवितः~ [ शयनविधिः

शय्या कशिपुः आसनं पीडादि उद्यानमाघ्रवनादि गृहं प्रसि द्धम यानं रथादि परसंबन्धीन्येतान्यदत्तान्यननुज्ञातानि वर्जवन्नोप- मुखीतेति विज्नानेभ्वरे व्याचख्यौ निणंवामरतस्तु स्वीयज्य्यालामे तु परकीयां ज्ुद्धेन कम्बलादिनाऽन्तर्धायोपभोक्तव्येति अत्र॒ षिशेषमाह पारिजति व्यासः- | शुचि देशं विविक्तं तु गोमयेनोपटठेपयत प्रागुदक्प्रवणं चेव संविशेत्तु तदा बुधः कत्पतरौ कात्यायनः-पौर्णेमास्यामवास्यामधः राय्या विधीयते अनाहिता्ेरप्येष पश्चावयरेयथाविधि स्कान्दे-उपानद्रेणवं दण्डमम्बुपाचं तथेव ताम्बूलादौीनि सर्वाणि समीपे स्थापयेद्रुही यानि कानि पुष्पाणि यक्किचिदनुटेपनम्‌ अल<मीपररहाराथं नित्यं कुयाद्िचक्षणः आचारप्रकाश गाग्यः-मङ्कल्यं पर्णकुम्भ शिरस्थाने निधापयेत्‌ अभीष्टदेवतां स्मुत्वा संविकशेन्मङ्गलध्वनी स्कान्दे--राचिसक्तं जपेस्स्मत्वा सर्वाश्च सुखशायिनः नमस्क्ृत्वाऽग्ययं भिष्णुं समाधिस्थः स्वपेन्निशि पुखशायिनो देवा गोभिटेन दरिताः-- अगस्तिमाधवश्चैव मुवुकुन्दो महामुनिः कपिलो मुनिरास्तीकः पञ्चैते सुखक्षायिनः।

पारिजाते बेयः-युक्तोपधानं स्वास्तीणं विस्तीर्णाविषमं सुखम्‌ जानुतुल्यं मृदु शुभं सेवेत शयनासनम्‌ भ्रमानिलहरं वृष्यं तुशिनिद्राधृतिप्रदम्‌ सु शय्यासनं तच्च तत्तद्रव्यगुणानुगम्‌ सहितं भ्यजनाद्येश्च शयनं चाऽऽसनं तथा धदिकैर्गारुडमन््रैरक्षां कृत्वा स्वपेन्निशि

तेच मच््राः स्पांपसपं मद इत्यादयः हारीतस्तु सुत्रामाण- मिति प८ठञ्क्षय्यामधिष्ठापेति।

चमा िम9 (५ [वि

१. दाथिदेशे विः)

[ श्यनविधिः ] वारेन्दुः १५५

अय शयनविधोौ गह्यपरिशिष्टम- अमात्यैः परिवृतो लघुभोजनं करत्वा पल्या सह ताग्बूलादिसेवनं कृत्वा संध्यायां श्युन्याटये इमक्ाने वेकवुश्मे चतुष्पथे शिवमातुकायक्षनागस्कन्द्‌ मरवा गृहेषु धान्य- गोदेवविप्रा्िगुरूणामुपरे चाश्युचौ देशे शुचिर द्रवखपादो नद्यः शयन कुर्यात्‌ रात्री प्यख्यद!यतीति सक्तं जपित्वा प्राश्हिरा दक्षिणतः शिरा वेष्टदेवतां नत्वा स्मरणं कत्वा वैणवं दृण्डमुदपाचं रायनस- मपि निधाय प्रक्षाटितपाद्‌ः शयनं कुर्यादिति पारिजात आचायः- स्वपेत्तु दक्षिणशिराः प्रार्शिरा वा सववेरमनि विष्णुपुराणे-- स्वगृहे प्राक्‌ शिरः इुयाच्छरादयुये दक्षिणे तथा प्रत्यक्‌ रिराः प्रवासे स्याहने कुयादुदकिशरः इति इदं प्रवासादौ पश्िमशिरआदिविधानमाश्वलायनेतरविषयम्‌ आश्व- लायनैस्तु प्राक्िरा दक्षिणशिरा वेति परिशिष्टस्यैव सर्वत्रादिरशेपेण गरहीतुमुचितम्‌ हारीतः-न तिय॑गुदुक्प्त्यक्डिरा इति कोणरिराः पशिमशिरा उदक्दिराश्च शयीतेत्यथः। पारिजाते व्यासः-नोत्तराभिमुखः स्वप्यात्पश्चिमामिमुखो च॥ ततरैवाऽऽचार्यः दां पादयोः कृत्वा प्रोणुयाद्राससा बुधः नोवोंर्मिधाय हस्तं सवपेन्मध्ये त्वधोमुखः उत्तानवक्षा शयेन्नाधोवक्षाश्च कर्हिचित्‌ एवं नीत्वा निशो दंशं शिष्टं कालमथ स्वपन्‌ र्वाक्तक्मणा सम्यक्क्षपेदेवं विचक्षणः एवं स्वपित्वा(सुप्त्वा) मध्यरा्रानते खियमुपेयात्‌ तदुक्तमाश्वटाय- नेन- पत्नीमतुमतीं ।्ेग्धां तृपां मोगविषजिताम्‌ उपेयान्मध्यरात्रान्ते जीर्णेऽन्ने तुप्तमानसः पारिजाते वैद्यस्तु-ततोऽ्धयाममाच्रे तु विहारार्थं समुत्थितः ताम्बूलपरितमुखस्तन्व च्छिद्रामलाम्बरः रतिं कुयादितिशेषः ऋतुकाटमाह याज्ञवल्क्यः - पोडशतर्निशाः खीणां तस्मिन्युग्मासु संविशेत्‌ युग्मासु पुरा जायन्ते जियोऽयुग्मासु रातिषु बह्मचायव पवण्याद्याश्चरतक्चश्च वजंये्‌

ख. रिष्टकाः।

ष््ुहिनननन चकोिषनेदर

३५६ मारे इत्युपाहष्यभ्वकविरवितः- [ शयनषिषिः ]

खीणां षोडश निज्ञा कतुगं्मय्रहणयोग्यः काटः तत्र सवस्विप्रति- षिद्धासु युग्मासु गमनमावर्यकम्‌ युग्मास्विति बहुवचननिर्देशात्‌ यत्र भ्राद्धादौ बह्मचर्यं विहितं ततराप्यती गच्छतो बह्मचयस्वटन- दोषः पर्वार्णति बहूवचनादृष्टमी चतुदश्यो्ंहणमिति विज्ञानेश्वरः यस्तु हेमाद्रौ शिवरहस्ये- दिवि जन्मदिने चैव कुयन्मेथुनं वती श्राद्धं द्वा युक्त्वा भरयोर्थी पर्वसु इति श्राद्धदानभोजनदिविसे खीगमननिषेधः सोऽनुतुविषयः। दर्शादौ तु भवत्येव पर्वणां पर्युदस्तत्वात्‌ इदं श्राद्धेकाद्हयाव्‌ावप्युतुगम- नविधानमन्यकाले प्रतिबन्धाषड्निा गमनासभवे ज्ञेयमिति हेमादिनिणंय- सिन्धुकोस्तुमादयः अचर प्रमाणं चिन्त्यमिति मयुखः। माधवीये तु- ऋतुकालनियुक्तोऽपि नैव गच्छेत्लियं क्रचित्‌ तच गच्छन्समाप्रोति ह्यानिष्टफलमेव तु इति भ्राद्धप्रकरणस्थवद्धमनूक्तेः भाद्धे बरह्मचर्यं नियतमि्युक्तम्‌ पृथ्वी चन्द्रोद्येऽप्येवम्‌ ऋतावगमने प्रायधित्तमाह वृहस्पतिः- आहितायिरूपस्थानं कुर्याद्यस्तु पणि कती गच्छेद्धार्यां यः सोऽपि कृच्छराधंमा चरेत्‌ एतच्च समानदेश विषयम्‌ ऋतुस्नातां तु यो मार्या संनिधौ नोपगच्छति घोरायां भ्रूणहत्यायां युज्यते नात्र संश्ञयः इति पराक्षरोक्तेः संनिधावित्युक्त्याऽसंनिहितस्य दाष हत्ुक्तं मवति देवलः--यः स्वदारान॒वुख्ातानस्वस्थः सन्नोपगच्छति | भूणहत्यामवाप्रोति प्रजा प्राप्ता षिनश्यति स्वस्थ इति वचनादस्वस्थस्य दोष इत्युक्तं मवति सूतकादृाव्‌- तावगच्छतो दोषः तथा मनुः- सूतके बन्धने विप्रो हव्यकव्यादिवजितः नैनसा िप्यते तद्रहतावगमनादपि इति। एनसा पपेन व्यासः- व्याधितां बन्धनस्थो वा प्रवासेष्वथ पर्वसु करतक्राले नारीणां भरणदत्या यज्यते

[ शयनविधिः ¡ मआषारेन्दुः ६५७

ऋतुकाल इत्यनन्तरमगमन इति शेषः ) योऽयग्रृती मा्यागमननिवमः सोऽजातपुतरं प्रत्येव जायमानो वे बाह्मण शिमिक्रेणवा जायते बह्मच- येणपिभ्यो यक्ञेन देवभ्यः प्रजया पितरुम्य इति श्रुतिम्रटकत्वेनास्योपपत्तेः श्रत्यन्तरकल्पनाया अन्यास्यत्वात्‌ तथा मनुः- ज्येष्ठेन जातमाञेण पुती भवति मानवः पितृणामनृणश्चव तस्मात्सवंमहंति इति कुर्मपुराणम पि-रूतुकालामिगामी स्याद्यावत्पुचोाऽभिजायते

एवं चेकपुच्ो तपादने शासखरार्थस्य कृतत्वाद्‌नण्ये जाते पुत्रोत्या- दुनमावहयक मिति एतद्परे क्षमन्ते यद्यपि पृतित्वमानृण्य चेकेन पुत्रेण संपद्यते तथाऽपि हि पु्रजमनमाच्रेण पितुरानृण्यं किं तदहि सम्यगनुशिष्टेन पुतेण शाद्ीयेषु कर्म॑स्वनुष्ितेषु पश्कादानृण्यं संपद्यते अत एष षाजसनेपिव्राह्यणे पुत्रानुक्ञासनावधिः समाभ्नातः-तस्मा- त्पु्मनुशिष्टं लोस्यमाहूरिति एवं सति बदूनां मध्यं यथा चानु्ञा- सनं प्रन्तामान्यादिप्रितिबन्धबाहुल्यात्कस्याचदेव संपयत अधुशिे- ष्वपि बहुषु यथावदनुष्ठानं कस्याचेदेव अतो ज्येष्ठः कनिष्ठो वा यस्ता- हशः एवानृण्यहेतुः अत एव पुराणेऽभमिहितम- एष्टव्या बहवः पुत्रा ययेकोऽपि गयां व्रजेत्‌ यजत वाऽश्वमेधेन नीलं वा वृषमुत्सृजेत्‌ वुशास्यां पु्ानापेहीत्यादिमिग््राश्वेवं सति षहुपु्त्व विधिगुपोहल- यन्ति तस्माजाते पुत्रेऽपि कतावुपेयादेवेति ऋतुकाले मार्याया अपि भतारं प्रति गमनं नियतम्‌ अन्यथा दोषः तथा संग्रहे- छतुम्नातातु या मारी मतारं नानुमन्यते सा मृता तु भवेन्नारी सुकरी पुनः पुनः॥ इति। यमोऽपि-कतुक्लातातु या नारी मतारं नोपगच्छति तां याममध्ये विख्याप्य भ्रूणघ्रीमिति वासयेत्‌ भरूण्नरीयमिति तां खियं ग्राममध्ये विख्याप्य प्रकटीकृत्य पृथगवास- येदिव्युत्तराधांथः अत्रापि संनिधाविति ज्ञेयम्‌ प्रायधित्त तु पाद्‌- छम्‌ स्ीणामं प्रदातव्यमिति वचनात्‌ व्यापितादीनां खीणा- भपि मतांरं प्रत्यतावगमने दोषामावः अनन्तरोदाहूतव्यासवास्ये पुलिङ्गस्वाविवाक्षितत्वात्र विरक्तस्य तु कतावगमने दोषाभावः तदुक्तं भरीमद्धागवते-

२५८ ` माटे इत्युपाह्वञ्यम्बकविरचितः- [ शयनविधिः ]

लोके ध्यवायामिषमद्यसेवा नित्यास्तु जन्तोनं हि त्ने चोदना यव स्थितिस्तच्र विवाहयन्ञसुराग्देरास निषुत्तिरिष्टा इति

अत्र गमने निषिद्धकाटः ततर मनुः- तासामाद्याश्तघस्तु निन्या एकादृक्ाचया। चयोदशो शेषाः स्युः प्रशास्ता दृश रात्रयः॥

एकादुश्ीज्योदृश्यवृतोनं पक्षस्येति मदुनपारिजाते यत्तु हारीतो- ्तम्‌-चतुर्थऽहनि स्नातायां युग्मासु चव गभांधानमिति तव्रजोनिवृ्तौ ज्ञेयम्‌ छ्नानं रजस्वलायास्त चत॒र्थऽहनि शस्यते तस्या( गम्या! ) निवृत्ते रजसि नानिवृत्ते कथंचन

इत्यापस्तम्बोक्तेः रजस्युपरते साध्वी स्नानन खीरजसरवलेति मनु क्तेश्च कृत्यकल्पतरुस्तु-घ्नातां चतुर्थं दिवसे रा गच्छेद्विचक्षणः इति मारतोक्तेगन्तः प्रत्यावायामावमाच्परेत्याह सप्तमी नवम्योरपि निपध उक्तो गयादासनेबन्धे-सप्तम्यामप्रजा योषिदष्टम्यामीश्वरः सुतः। नवम्यां दुमगा कन्येति आचारप्रकशेऽपि- | तासामाद्याश्चतस्श्च सप्तम्येकादशीच या) त्रयोदशी नवमी शेषाः शस्तास्तु राजयः

बह्मपुराणे-चतुरंश्यष्टमी चैव अमावास्या पूणिमा। पर्वाण्येतानि राजेन्द्र रविसंक्रान्तिरेव तेठसखीमांसमोगी सर्वेष्वेतेषु वे पुमान्‌ विण्मूजमोजनं नाम प्रयाति नरकं नुप इति अचर सामान्यतश्चतुर्दृह्यष्टम्युपादानेऽपि कृष्णपक्षस्थिते एव निषिद्धे कृष्णाष्टमी श्चतुदृहयो परणिमाद्ह्णसंक्रमाः। इति स्कन्दात्‌ भ्रीधरस्तु- षष्ठयष्टमीं पञ्चदशीं चतुर्थीं चतुदंशीमप्य॒भयत्र हित्वा, दोषाः शुभाः स्युस्तिथयो निषेके

क्र के

वाराः शशा्कायासतेन्दुजानामर्‌ इति ` निषकशब्दश्रवणादेतद्र्माधानमाच्न विषयमिति वाच्यम्‌

-कििनेयाज ुहि 0७५७ नि -आिः "नयक मि जके = हो

कि

जुम नवकररयनस्दवियथीहलमे- चद

वि ® कवि

[ श्षयनविधिः ) आषारेन्दुः ३५९

अष्टम्यां चतुढेश्यां पषठ्यां हादकगीतिथो अमावास्यां चतुर्थ्यां मेथुनं यो गच्छति ति्यम्योनि गच्छेत्स मम लोकं गच्छति हति वाराहे सामान्यतो मेथुननिषेधात्‌ बामनपुराणे- बुधे योषां समाचरेत्तथा पूर्णा यो षित्परिवजंनीया शिषरहस्ये- दिवा जन्मदिने चैव.न कुर्यान्मेथुनं बती भ्राद्धं दत्वा भुक्त्वा भयोर्थी पवस वज्यनक्षत्राण्याह याज्ञवल्क्यः एवं गच्छन्धियं क्षामां मघां म्रटं वर्जयेत्‌ सुस्थ इन्दी सकृत्युजं लक्षण्यं जनयेत्सुतम्‌ मघां भपीष्णं चवर्जयेदिति क्चित्पाठः क्षामा तस्मिन्काठे रजस्वला घतेनेद भवति अथ मवति तदा ङतघ्या क्षामा पृच्रोत्प- च्यर्थमल्पाचिग्धमोजनादिनिा पुमान्पंसोऽधिके शुके खी भवत्थाधेके शियाः समे पुमान्पुंखियो वा क्षीणेऽठपे विपययः ` इति मनुवचनात्‌ अपुमान्नपुंसकः पंलियो वा यदि बीजविमागः। तदाह यमः- यदि संभोगकाले तु पुरुषो रागमोहितः द्विधा समभुत्सृजेच्छुक्रं यमलं त्र जायते क्षीणे निःसारे अल्पे विपर्ययो गभाग्रहणम्‌ यदा युग्मायामपि रात्रौ शोणितापिकषयं तदा खयेव भवति षरं तु पुरुषाकृतिः। अयुगमाया- मपि इक्राधिक्ये पुमानेव भवति परं तु ख्याङृतिः कालरूपनिमत्त- कारणापेक्चयोपादानकारणीभतस्य रजसः इाक्रस्य वा प्राबल्यात्‌ मघ मठं चेति चकारः शाखान्तरोक्तवज्यनक्षत्राणां समुच्चयाथः रलन- माटायाम्‌- विष्णप्रजेशरषिमिच्रसमीरपोष्ण- मलोत्तरावारुणभामि निषेककार्ये पूज्यानि पुष्यवसु्गीतकराभ्विचिच्रा- दिव्याश्च मध्यमफला विफलाः स्युरन्याः इति

0 { ता 1 0 1 1 षि

%# पौष्णे रेवतीति ख, पुस्तके समा

नोपप णरौगीरेि पीपर ीिीीििि 1

0 ऋ, भक |

६० मारे इत्युपाह्डयम्बकविरवितः- [ शंयनेविधिः ¡

प्ररेवत्योर्षिहितप्रतिषिद्धत्वाद्िष्ल्पः \ पारिजाते बृहस्पतिः- भाद्धं पिञयं चिकित्सां मेथुनाभ्य्ने तथा चोलोपनयनादीनि वजयेत्तु थिजन्मसु

विजन्मानि जन्मनक्षत्र मेकोनर्धिशे जन्मनक्चं तत्वर्वोतिरे नक्षत्रे चेति केचित्‌ सुस्थे शुभस्थानस्थित इन्दो सकुदेकस्यां रात्रो दिलिर्वेत्यर्थः; ततो लक्षणेरयक्तं पुत्रं जनयति पुमानप्रतिहतपुंस्त्वः। भाद्धकतुंमोक्त्रोः श्राद्धपवेदिवसोऽपि वज्यं इत्युक्तं बहस्पतिना- द्विनिशं बह्यचारी स्याच्छद्धकृद्राह्यणेः सह शङ्कोऽपि-निमन्नितस्त यः भाद्धे मेनं सेवते द्विजः श्राद्धं दत्वा भक्त्वा युक्तः स्यान्महतैनसा

नि्णयसिन्धावाश्वलायनः श्राद्धं करिष्यन्करृत्वा वा मक्त्वा वाऽपि निमन्त्रितः उपोष्य तथा भुक्त्वा नोपेयाश्च कतावपि ज्योतिवे सिष्ठः-उपपुषे वेधृतिपातयोश्च विष्वा दिके पारिघपूर्वभागे संध्यास पवेस्वपि मात्रुपिचोभ्ंतेऽदहवि पत्नी गमनं हि वर्ज्यम्‌ ` ज्योतिनिबन्धे-वती योगी मिताक्ी रोगी व्यायामकरत्तथा सेवेत खियं तेषां बजरोधो बाधकः अत्र तिथिनक्षत्रादिकं तात्कालिकमेव वजम्‌ तदुक्तं स्कान्द्‌- अभ्यङ्क जटधिच्चाने दन्तधावनमेथुने जाते निधने चेव तत्काटव्यापिनी तिथिः तिथिशब्डो नक्चव्रयागादीनामुपलक्षकः तथा देवलः- निषेधस्तु निवृच्यात्मा कालमात्रमपेक्षते इति अनतावपि गमनमाह याज्ञवल्क्यः- यथाकामी भवेद्राऽपि सीणां वरमनुस्मरन्‌ स्वदारनिरतश्चेव स्रियो रक्ष्या यतः स्मरताः इति। गौतमोऽपि-क्रतावपेयात्सर्वच वा प्रतिपिद्धवजंभिति। बृहस्पतिरपि-कतुकालाभिगमनं पुंभिः कार्यं प्रयत्नतः सदैव वा पर्ववज्यं सीणामभिमतं हि तत

शतिरपि--ता अब्खुवन्वरं वणामहै कविियासजां विन्दामहै काम- माविजभितोः संमवामेति तस्माहटवियास्णियः प्रजां विन्दन्ति फाम-

[ श्थनिधिः ] आओवरेष्दुः ६१

माविअनितोः संभवन्ति वरं वृत्तं ह्यासामिति कविवियाहतुकालिका- त्युरुषसंब॑न्धात्‌ आविजनितीः प्रस्रतिपर्यन्तं संभवन्ति मिथुनी मवन्ति। विष्णुपुराणेऽपि-- इति मत्वा स्वदारेषु कत॒मत्पु नशो धजेत्‌ यथोक्तदोषहीनेषु सकामेष्वनृतावपि इति यस्तु-क्रतौ नोपेति यो भायामनृतौ यश्च गच्छति! तल्यमाहुस्तयोः पापमयोनौ यश्च सिश्चति हति बौधायनेनानती गमननिषेध उक्तः सलियाः कामाभावे ज्ञेयः अत्र फिविदुच्यते-कतौो मार्यामुपेयादिति किमयं बवि्धिनियमः परि- संख्या वा | उच्यते तावद्धधेः प्राप्तार्थत्वात्‌ नापि परिसंस्या द्‌षश्चयसमासक्तेः अतो [नयम प्रतिपेदिरे न्यायविद्‌; कः पुनरेषां भेदः अत्थन्ताप्राप्तप्रापणं विधिः। यदधिहोचं ज्हयात्र अष्टकाः कत॑व्या इत्यादिः। पक्षि प्राप्तस्याप्राप्तक्चान्तरप्रापणं नियमः! यथा व्रीहीनवहन्तीत्यादिः। कथमस्य पक्षऽप्राप्तप्रापकत्व मिति चेदित्थम्‌ अनेन ह्यवघातस्य वेतुप्या्थत्वं प्रतिपाद्यते, अन्वयव्यतिरेकसिद्धतात्‌ किं तु नियमः चाप्रापतांङाप्रणः वेतुष्यस्य हि नानेोपायसाध्यरघाद्य- दएऽवघातं परेत्यज्यापायान्तरं ग्रहीतुमारभ्यते तदाऽवघातस्याप्राप्तत्वेनं तद्धिधाननामकमप्राप्तांशपूरणमवानेन विधिना क्रियते अतश्च नियम- विधावगप्राप्तांशपरणात्मको नियम एव वाक्याथंः पक्षेऽप्राप्ताव घाति. धानमिति यावत्‌ तथा प्रा्मुखोऽन्नानि मुआीतेतोद्मपि रभातमुदाह्‌- रणं पर्ण व्याख्यातम्‌ एकस्यानेकच प्राप्तसयान्यतो निवृस्यथमेकच पुनर्वचनं परिसंख्या यथा पञ्च पञ्चनखा भक्ष्याइति। इदं हि वाक्यं पश्चनखमभक्षणपरम्‌ तरय रागतः प्राप्तत्वात्‌ नापि नियमपरम्‌ पश्चनखापञ्चनखमक्षणस्य युगपत्परानेः पक्षे प्राप्तस्याभावात्‌। अत इदम. पश्चनखमक्षणनिवृत्तिपरमिति परिसंख्यावेधिः इयं तरेदोपवती- भ्रताथंस्य परित्यागाद्श्रता्थस्य कल्पनात्‌ प्राप्तस्य बाध इत्येवं पारेसंस्या चेदूषणा इति एवं नियमे सति छतावृताविति वीप्सा लभ्यते निमित्तावृ्ती नेमिततिकमप्यावतत इति म्यायात्‌ यथाक्तामी मददरा, हस्ययमपि नियम एवानतावपि सीकामनयां सत्यां खीमाभेरमयद्‌वाति कताषुपेधा-

भः ७००9 हि~ का-७- ५०० == 9 == ष्य 9 शा 2 0 1 ~~ [01 -च्य छण कन कीन कक = भकः -कन हिक =-= 9

,. द्र. प्रतिपद्यते ।.

[गी

*६

३६२ भारे इत्युपाह्वञपम्बकविरवितः- [ शयनविधिः ]

त्सव वा प्रतिष्द्धिव्जमित्यपि गौतमीय सूच्यं नियमपरमेव छतावुपेयददिवानृतावपि सखीकामनायां प्रतिषिद्धवजमुपेयदेवेति विज्ञानश्वरयेऽप्येवम्‌ श्रीमद््धागवतस्थलाके व्यवायेति पदयव्याख्यायां श्रीधरस्त कतावुपेयादित्यभ्यनज्ञाद्रारा परेसंख्येव ननु यद्यभ्यनुज्ञामा- अरमेतद्धषेत्‌ तर्हि

ऋतुक्नातां त॒ यो भार्यां संनिधो नोपगच्छति

धारायां भ्रूणहत्यायां पच्यते नातं सशयः

इत्यादिदोषभश्रवणं स्यात नेष दोषः मनसि कामे सत्यपि तस्या- मरुच्या द्वेषादिना बा तामनुपगच्छतो दोषश्रवणोपयपत्तेरिति सवेमनवद्य- मित्याह कतावुपेयात्सवंघ वा प्रतिषिद्धवजमिति गतमसरुत्रव्याख्यार्या हृरदत्तोऽपि नियमः पारेसंख्या वेति विकल्पमुक्तवानित्यलं प्रपचश्वेन घ्यासः-नाक्नातां त॒ खय गच्छेन्नाऽऽतुरां रजस्वलाम्‌ नानिशं प्रकुपितां नाप्रश्ञस्तां गभिणीम्‌ वृद्धां वन्ध्यामसद्वत्तां मृतापत्यामपुष्पिणीम्‌ बहुपुत्रवतीं चेव गमने परिवर्जयेत्‌

छश्मवसखारिदोपरहिता धरश्षस्ता तद्धिन्ना्परश्स्ता तां वर्जयेदित्यथ॑ः वृद्धां सरजस्कामपि अशक्तं गभधारणे पष्पिणी करतुमती तद्न्याऽ- एष्पिणी अप्राप्ता्तवाऽगतातंवा गमने निषिध्यते बहुपुच्रवती- सत्यत्र बहुपुञशब्दमकादङप्रभूतरव सस्या गद्या) दास्या पुल्राना- धदीति मन्नलिङ्खात्‌ गभििणीनिषेधः षण्मासादृध्व तदुक्तमचिणा-- षण्मासान्कछामयेन्मव्यां गभिणीं शियमरेय 1ह आदन्तजननाहू्वमवं धर्मो हीयते | एवकारः षण्मासानित्यनन्तरमन्वेति चेवं काममाविजनितोः संभ- वन्तीत्यनया श्रुत्या प्रसवपयन्तं गमनस्याभ्यनुज्ञातत्वादनेन विरोध इति वाच्यद7्‌ तत्र प्रपवापरपयांयविजननङब्देनात ऊर्ध्वं प्रसूतिः स्यादि. पा{रभापिकस्यैव विजननस्य ग्रहणान्न विरोधः आदन्तजननादर््वं याल कं जाते तस्य दृन्तजननादूर्ध्वं गच्छेन्न तु ततः परव॑मित्यथः। मत्प्यकङ्यपाभ्य. वषद्रादृश्काषररध्वमृतोरपराप्तावपि गमनमुक्तम- वपद्रादृशकादूध्वे यदि पुष्पं घहि्नहि अन्तः पृष्पं मवस्येव पनसोडुम्बरा दिवत्‌ अतस्तत्र प्रडुर्वीत खीसङ्गः इद्धिमान्चरः इति

[ शयनविधिः ¡ आचारेन्युः ९६९

वष॑द्रादृकशका दिति भवणापर्वं गमनं निषिद्धमिति ज्ञेयम्‌ आश्व टायनः- दुीक्षितरतु महायज्ञे पियोः प्राग्वत्सराष्टिजः नेयाद्धार्यां प्रयत्नेन कतावप्य्थितो बुधः इति

नयान्न गच्छेत्‌ अर्थितः प्रा्ितो भोगार्थं माय्येति शेषः क्रतुषि शेषेण संभोगनियमः कामशाखे- पक्षान्निदाघे हेमन्ते नित्यमन्यतुषु उयष्टात्‌ सिय कामयमानस्य जाते बलक्षयः यत्तु वाग्महीये-उयहाद्सन्तशरदोः पक्षाद्रषंनिदाघयोः

~ ~, >

सेवेत कामतः कामं हेमन्ते शिशिरे षट

इत्युक्तम्‌ तच बटीत्यभिधानेन टदष्टार्थतवोक्तेयथावलं व्यवस्थेति रत्यथं भिन्नामेव शय्यां प्रकल्पयेत्‌ तदुक्तमाचारमयूखे- परवरा व्यर्तते तु संगच्छेद्रतिमन्द्रिम्‌ इति पेठीनसिरपि-संव॒ते देदो मेथुनायाऽशहयोतेति संवते पारेश्िते देश षिशेषनिषधो विष्णुपुराणे- देवद्विजगुख्णां व्यवायी नाऽऽभ्रमे भवेत्‌ येत्य चत्वरसीरेषु चेव चतुष्पथे इति देव द्विजगरूणामाश्रमे व्यवायी भपदित्यन्वयः। रतिसमापे दीपसां- निध्यमुक्तं रातिप्रकारे दीपसमीपे रत कुर्यादेति ज्योतिनिबन्धऽ्पि- प्रलपते यः सङ्खं करोति मनुजो यदि यावज्न्म दरिद्रत्वं टमते नान्न संशयः इदु समथविषयम्‌ दीपे सत्यसते वा पलना गच्छे(देति धर्मान्धि- सारोक्तः अयं दीपो भार्ययेव प्रज्वालनीयः। तदुक्तं ज्योतिर्निबन्धे- भाव कूपं प्रज्वाल्य पत्युश्ित्तानुवपिनी नप्रस्क्रुत्य तु भतारं रमयत्सह तेन तु तनव- कुङ्कुमं चानं चेव ताम्बूलं सिन्दुर तथा 1 धोतवखं कुसुम संयोगे शमाबहम्‌ स्राफृत्पमाह्‌ तन्व ~~ ` ` नमस्करत्य मतुपादो पश्चाच्छय्यां समाविशेत्‌ नारी सुखमवाप्नोति सेद्दुःखस्य मागिने

३६४ मादे इत्युपाहञ्यम्बकभिरवितः- | श्चयनकिधिः ]

दीपेनाऽऽत्तनुच्छायां भर्तुः स्वोपरि चे(च)त्यजेत्‌ तो देपती दरिद्रत्वं नाऽऽघरुवीतां विनिधितम्‌ भञ्ुच्छिष्टं सदा भोऽ्यमन्नं ताभ्बुटमेव चं कञ्चुकेन समं नारी मतुः सङ्घ समाचरेत्‌ विभिवेर्पे्च मध्ये.वा विधवा भवति धुवम्‌ ताडपचमिटत्णां यदि मेथुनमा चरेत्‌ पश्चभे सप्तमे वपे वेधव्यमिह जायते कामातुरेण पतिना संयोगे यदि याचिता निवारयति तं नासी बालरण्डा भवेदधुवम्‌ प्रदोपकाले या नारी पतिसङ्क समाचरेत्‌ आयुष्यं हरत मतुः सा नारी नरकं वजे अथः पुररपकरत्यमाह ज्योतिर्भिवन्धकारः- ताम्बूलमादौ चत्वा भार्यासङ्खं समाचरेत्‌ ताम्बूले विरोषस्ततरैव-वामहस्तेन खादेन्न खीहसतेन तथेव यदि वा खादयेन्मूढस्तस्य लक्षपीर्विनइयति मनुः-ताम्ब्रट चर्वणं कुयात्पकामो भार्यया सह्‌ ताम्बूलेन मुखं पूण कुङ्कमादिसमन्वितम्‌ ५{तमाल्या दिसंयक्तं क्रत्वा योगं समाचरेत्‌ विना ताम्बूटवदनां न्मामाक्रन्दरःदनाम्‌ तुमंखां क्षुधया युक्तां संयोगे परिवज॑यत्‌ ज्योतिर्निबन्धे-उच्छिषटंन तु मुञ्खीत गृहस्थो ह्यधरं विना। अवच निर्वातमाहाचिः- | कऋषितपंणचाण्डाटमापण शववाहने विण्मृचोत्सजने ख्ीणां रतिसङ्ग निर्वःतयः इवमनरुतुबिषयम्‌ कती तु यज्ञोपपीतभव : भायसिंमोगस्षमस पुष्पकालं षिनाऽन्यदा बह्यभूतवं दिजः कुयान्निवोतें पृष्ठमागतः॥ इति पारेजातण्रेतव चनात्सवदोपवीतमेवेत्याचाराकाक्शयः सव॑दा निवीतमेषेत्याहिक चन्धिका संभोगकाफ खियमकञ्खकां फतवा संभोगं

1,

५4 ककन), नङ्क ~ --~ 9 - +~ नि 7 1 1 8 2 "7 9 10 -ग्क- न्क + १1

१६्.भ्‌. बा)

{ शयनविधिः ] आचारेन्धुः ६६५

ऊुयात्‌ सकञ्चुकरपि कुत्वा सचैलं प्रानमाचरेदिति रतिप्रकाशे प्राय- श्ित्तस्मरणात्‌। तज॑न्यां रौप्यं चेत्तन्निष्काश्यं शिखा विसजन।या तजनी रौप्यसयुक्तां बह्मय्न्थियुतां शिखाम्‌ भोजने भेथ॒ने मूतर कुर्वन्कृच्छरेण शुध्यति इति संग्रहे प्रायश्चित्तस्मरणात्‌ उपगमनप्रकारमाह मनुः- स्वपेत्छीं प्राक्शिरां करत्वा प्रत्यक्पादौ प्रसारयेत्‌ भुक्तवानुपविष्टस्तु शय्वायामभिसंमुखः संस्य॒त्य परमात्मानं पल्या जङ्घे प्रसारयत्‌ योनि स्पृष्टा जपेत्सरक्तं विष्णाथ)।न प्रजापतेः रेतः सिश्चेत्ततो योन्यां तस्माद्रभ बिभार्तसा॥ पादछय्रतनश्चैव उच्छिष्टं ताडनं तथा। कोपो रोषश्च निभत्सः संयोगे दोषमार्‌ उपगमने मन्त्र विधिर्बद्रवचानां कृताकृतः नेक उपगमने मन््र वेधि- च्छन्तीति परिशिष्टोक्तेः बादरायणस्तु--यद्रुजोदृशनोत्तरं प्रथमं चतुथ्यादिरानिषुपगमनं तदेव समन्त्रक नान्यदिति मन्यते आश्रयस्तु सर्वाण्युपगमनानि समन््ाणि भवन्तीति मन्यते प्रतिप्रधानं गुणावृत्ति- रिति तदाज्ञाय! अथ संभोगोत्तरकरत्यम्‌ तच्च पराशरः- ऋतो तु गर्भशङ्कित्वात््नानं मेथुनिनः स्म्ुतम्‌ अनृतोंतु यदा गच्छेच्छोचं मूतपुरीषवत्‌ एतञ्च स्नानमशिरस्कम ऋतुगमननिमित्तकल्लानं प्रक्रत्याशिरस्कमेव भजनं कुर्यादिति बहद्रसिषटोक्तेः इदं सानमुत्तरकर्माङ्गं नतु खीसङ्घन फिवचिदप्रायत्यं जन्यते तेन प्रातरेव क्लानमित्याचारादृश्शः। अनृती तु ध्म॑सूतरे टेपान्प्रक्षाल्य पादो चाऽऽ्चस्य प्रोक्षणमङ्गानामिति स्रीणां तु ल्नानपादुप्रक्षालने। तासामह्युचित्वाभावात्‌ तथा व्द्धशातातपः- उभावप्यश्ुची स्यातां दपती शयनं गतो शयनादुत्थिता नारी श्युचिः स्यादृष्चाचेः पुमान्‌ ततः पृथक्शयनौी भवतः तङुक्तं विष्णुना-- निदासमयषेटायां ताम्बूलं वदनाच्यजेत्‌ पर्यङ्ासमदां मालाप्पुण्ड़ं पुष्पाणि मस्तकात्‌

२६६ मारे इत्युपाहडयम्बकाविरा ेतः- [ शयनावाधप्रयागः |

प्रज्ञां हरपि ताम्ब्रटं प्रमदा बलहारिणी स्पाद्धयं तु पुष्पेभ्य आयुर्हरति पण्डकः यो धायने(ऽपि--यावत्संनिपातं सहशचय्या ततो नानेति संनि- पातः संयोगः नाना पथक्‌ ननु पृथक्शय्या नारीणामज्ञख्रवध उच्यत इतिव चनस्य फा गतिरिति चेत्‌। अतच पृथक्शय्याशब्देनोपग- मनामाव उपलक्ष्यते यथा- प्रमूतदोषे यादे दश्यते तत्पुष्पं ततः शान्तिककर्म कार्यम्‌ विवर्जयेदेव तदेककस्यां यावद्रजोदरनमुत्तमेऽद्ि

आचारसारे तु-मेथुनानन्तरं सहश्षस्यानिषेधात्‌ तदभाव एकश- य्यायामपि षाधकं फिचित्‌ संनिहितमतुंकायाः परथक्शयनस्य दण्ड. रूपत्वात्‌ वर्ज्यकालमेथुने प्रायधित्तं मयूखे- अष्टम्यां चतुदृरयां दिवा पवंणि मेथुनम्‌ करत्वा सचेटं प्रावा तु वारुणी भिश्च माजपेत्‌ गह्यकारिकायाम्‌-गत्वा रजस्वलां मायां निषिद्ध दिवसेऽथवा अयाज्यं याजयित्वा तु विषादि प्रतिगह्य अप्रतिय्राद्यपुरुषद्रव्यं वा प्रतिग्राद्य स्पृष्ठाऽगिचयनस्थं युपं वाऽभोज्यमोजने सप्तस्वेषु निमित्तेषु मवेदन्यतमं यदि पयुद्याभ् परिस्तीय पयुक्ष्य ततः परम्‌ पुनभांमेति मन्त्राभ्यां ज्ञ यात्सस्कृतं घतम्‌ एताभ्यामेव मन्त्राभ्यां समिधावाद्‌धात्यथ पयहणोक्षणे स्यातामन्यत्तन्त्ं तु नेष्यते स्वाहुकारषिनिगरंक्तां यद्वा मन्त्री जपेदिहु इति अवामोज्यपदन लश्चुनादि गणिकान्नादि चति वृत्तिः वञ्यतिथिषु मेयुन उपवास इति प्रायश्चित्तमश्चयांम्‌ उपवासाशक्तावेकविप्रमोज- नम्‌ उपवासरासमथश्वेदेकं विप्रं तु मोजयेदितिवचनात्‌ भथ॒नोत्तरं शा यकरण व्पर्वगरतुकालमभेथुने सघानःप्पर्वं मृचोत्सर्गे बा परीपोत्सर त्रेरा्मुपवास इति तनैव

अयथ शयनविधिप्रयागः-वेदाम्यासादिना रानिप्रथमयाममतिवाह्य पादपरक्षालनाचमनार्निा शविभ॑त्वा शविण्डा शय्यां प्रकल्प्य तत्र

[ सेःस्कन्दने प्रायध्ित्तानि ) आवचारेन्दुः। ,. ३६७

गत्वा पलन्या सह तम्बा दिसेवनं कृत्वोपानहौ षेणवं दण्डं शय्या समीपे निधाय जलपृणकुम्मं शिरोपरो(सं स्थाप्य सुत्रामाणं पृथिवीमिति मन्त्रेण शय्यामधिष्ठाय रात्री व्यख्यदायती ति षठछ्च दुक्तं जपिता, अग- स्तयं नमो माधवाय नमो मुचङुन्दाय० महामुनये पिलाय०, आस्ती काय मुनये० इति सुखकशषायिनो देवान्स्प्रव्वे्टदेवांश्च नत्वा प्राकशरा दक्षिणाननो दक्षिणश्िराः प्रागाननो वा स्वपेत्‌ ततः साधयामान- न्तरं म॑ध्यराञयनन्तरं बोत्थाय पर्वादिनिषिद्धातिरिक्ते काठे रतिमन्द्रि गत्वा चन्द्नपुष्पादिभिः स्वकशरीरमलकरत्य सुगन्धानुटेपनपुष्पाद्यटं- क्रतया पलन्या सह ताम्बूटसेवनं क्रुत्वा पलन्या सह शय्यामारुद्य कतु- काटे यथास्थितोपवीतोऽनतो निवीतं यज्ञोपवातं प्रष्ठतः कूत्वा तजेन्यां रौप्यं चल्चिष्काश्य शिखां विमुच्य वाग्यतो मन्मथगृहं स्पृष्ठा विष्णु- योनिमिति सूक्तं जपित्वेश्वरं स्पृता सकृदुपेस्य खियमनिरीक्षन्युल्थाय निवीती चेयज्ञोपवाता मृत्वा शिखां बद्ध्वा ननेष्काश्ञित राप्य पुनस्त- जन्यां धत्वाऽश्ञिरस्कं लानं विधायाऽऽचमनप्राणायामौ कृता विष्णं संस्मरेत्‌ कतुव्यतिरिक्तं कटे गमने तु पादुप्रक्षालनाङ्कप्रक्षणे एव सानं लेपप्रक्षाटनमभयत्रापि मचवत्‌ ततः प्रथक्शयनो भवत आप्र धोधकालात्‌ भायायास्तु फछतावनरतौ वाश्ुकचिता नैवास्ति इत्या चारेन्दौ शयनवि्प्रयोगः अथ भरसङ्गात्छीसंभोगमन्तरा रेतःस्कन्दने प्रायश्चित्तानि तत्र स्वमन रेतोविस्णे कारयप आह- सुरथस्य यिन्मस्कारं स्वप्र सिक्त्वा गृही चरेत्‌ वानप्रस्थो यतिश्चव चिः इयषिवमषणम्‌ ब्रह्मचारिणं प्रति मनुराह- स्वप्रे सिक्त्वा बरह्मचारी द्विजः श्ुकरमकरामतः। क्नात्वाऽकंमर्चयित्वा चिः पुनमांमिप्यु चं जपेत्‌ भयादौ प्रजापतिराह-मये रोगे तथा स्वप्रे सिक्त्वा शुक्रमकामतः आदित्यमर्चयित्वा तु पनर्मामित्युचं जपेत्‌ ` कामतस्त्वाह पराशरः-गहस्थः कामतः कुयद्रतसः स्खलनं भुवि सह तु जपेहेष्याः प्राणायामेः सह तरामः.॥ अक्रामकरते याज्ञवल्क्य आह-

ग्यनि यज्यवः [1 [वि ए. `

णोप [. + क~ >~ भ्डन- = क्र र~ [ति 1 0 णी 1 18 2 1

$ ख, (मोमेत्वचं

१६८ मारे इत्युपाह्वश्यभ्बकषिरचितः- [ रेतःस्कन्दने प्रायध्ित्तानिः |

यन्मेऽद्य रेत इत्याभ्यां स्कघ्नं रेतोऽभिमश््रयेत्‌ स्तनान्तरं भ्रुवोर्मध्यं तेनानामिकया स्पुशेत्‌ यन्मेऽयय रेतः प्रथिवी पनर्मामिविन्दियमित्युपनिषन्मन्त्राभ्यामिति जाधव; कामतः सुरूपस्नीदर्शनस्पशनसभाषणाह्ना रेतःस्कन्दने स्नात्वाऽकं संपूज्य चिवारं नमस्कृत्य पुनममिविन्वियमिति जपित्वाऽशे- सरसहस्रं गायनी जपेत्‌ अकामतस्ववष्टोत्तरशतं जप इति प्रायश्चित्त भसखयाम्‌ अथ प्रयोगः-स्वप्नादिनिमित्तकरेतो विसगोत्तरं घ्ात्वाऽऽचम्य प्राणा. नायम्य देङकालौ स्मृत्वा मम स्वप्रावस्थायां जातरेतोविसगदोषपर- हाराथ सूर्याचनपुनर्मामित्यक्जपरूपप्रायाश्चेत्तं करिष्ये सूय गन्धादिना संपज्य वारं नमस्करत्य पुनम।भेवि न्द्ियं पुनरायुः पुनभंगः पन- क्रवेणमेत मां परननाह्यणमेत माम्‌ इति मनं जपेत्‌ अनन स्वप्र. वस्थाजातरेतोकिसर्मदोषप्रायशित्ताख्येन कर्मणा परभश्वरः प्रीयता. मिति एवमेव भयरोगादिनिमित्ते प्रयोग ङ्यः तदेतदुक्तमाह्धेकम्‌ एतस्य करणे भ्रयाऽकरणे प्रत्यवायश्च तदुक्तं कीभ- इत्थेतदखिलं पोक्तमहन्यहनि वें द्विजाः बाह्यणनिां करृत्यजातमपवगंफटप्रदम्‌ ना स्तिक््यादथवाऽऽ्टस्याद्गाह्यणो करोति यः याति नरकान्धोरान्काकयोनो तु जायते नान्यो विमुक्तये पन्था मुक्त्वाऽऽश्रमाविध स्वकम्‌ तस्मात्कर्मणि क्वीत तुष्टये परमेष्ठिनः स्मृत्यथसारे-नः स्तिङ्यात्कमहानो तु मासेन पतितः स्मतः ह्रादकश्ाब्दधतेनेव तस्य शुद्धिस्तु नान्यथा तं निरीक्ष्याकमीक्षेत स्पश घ्लायातव्सचलकम्‌ तेन संभाषणं हास्यं कुवेन्नब्देन तत्समः तदन्न मुक्त सद्यस्तु सहरशस्यासनेषु गोभिठः-यो विप्रः करतनित्यस्तु सव।न्करुतवान्मखान्‌ घातः स्वेतीध॑षु तप्तं तेनाखिटं तपः आह्धिकचन्धिकायम- अनेन विधिना विप्रः संध्याहोामादिकं चरन्‌ + सर्वपपिः प्रमुच्येत जीवेच शरदां शतम्‌ सर्वकर्मसु योग्योऽसो मथतीत्याह शौनकः

| उपमहारः | आचारेन्दुः ३६१

~

आश्वलायनः-अनेन विधिना यस्तु नैत्यके कुरुते द्विजः याति परमं स्थान पनरावत्तिदुलंभम्‌ एवमावरयके कतव्य बहविधविधिनिषेधाकृट आहिक कर्मणि न्युनाधिकदोषविधिनिषेधातिक्रमदोषपरिहारा प्राय श्वित्ताज्ञाने तत्त- त्साङ्गताथ॑ प्रायधित्तसाङ्गतार्थं भीकिष्णानामोच्ारणादिकं कायम्‌ तथा स्मयते- प्रायश्चित्तान्यशोषाणि तपःकर्मात्मकानि वे यानि तेषामरोषाणां कृष्णानुस्मरणं परम्‌ यस्य स्मृत्या नामोक््या तपोयज्ञक्रियादिषु न्यूनं संपूर्णतां याति सयो वन्दे तमच्युतम्‌ भ्रीमद्धागवते-नाम्नोऽस्ति यावती शक्तिः पाधनेदृहुने हरेः तावत्कतुं शक्रोति पातकं पातको जनः प्रभासखण्डे श्रीमद्धगवद्राक्यम्‌- नाम्नां मुख्यतमं नाम कृष्णाख्यं यत्परतप प्रायशचित्तमशोपाणां पापानां मोचकं परम्‌ टोकिकं वेदिकं सर्वं कर्मेश्वरे समपेणीयम्‌ तदुक्तं भगवताऽजुनं प्रति गीताया- यत्करोषि यदश्नासि यज्जरहोषि ददासि यत्‌ यत्तपस्यासि कोन्तेय तस्डुरुष्व मदपंणम्‌ इति अचर करुष्वेत्यात्मनेपदेन परमेश्वरार्षितकमेफलटस्य कतुंगामित्वो- क्त्या ऽपंयितरपंणजन्यफलाधिगमो ऽस्त्येवे ति सूचितम्‌ तत्र यगपत्सवंक- मापण मन्त्रः कामतोऽकामतो वाऽपि यत्करोमि श्चुमाश्ुभम्‌ तत्सर्वं त्वयि संन्यस्तं तत्पयुक्तः करोम्यहम्‌ इति इति माटे इत्युपनामकनारायणात्मजञयम्बक विरचित आचारेन्दौ सायमौपासनादिश्षयनान्तं राचिक्रत्यं समाप्तम्‌ चित्तपावनकटठेऽतिनिमले शाण्डिलो हरिरभूहिजवर्यः मारकाह उपरशिशितलोको रामपादकरतसर्वनिर्वहः तद्धाता नारययणजनुराचारेन्दुनामकं व्यतनोत्‌ राजन्वति शाहपुर ञयम्बकशमां मुदे रमेशस्य

~~ नन च+ = ` 000 श,

ख, भनिबहैः

| 8 ` प)

2, षि ~+ सनतः करनकक- - 9

३५७० मे इल्युपःहूञ्यम्बकषिरचित आवचारेन्दुः। [ उपहारः |

राके षश्यत्यष्टी १७६० तिधिमितदिनि का्तिकसिते सपर्णोऽयं चेन्दुवुधजनमनःकजविकसः कलङ्ङ्ोऽपीष्टां रसिकमुदमाधातुमसक्ृ- चकास्ताद्राधेशेष्टशिव धतपर्णेन्दुरिव यः

इम ग्रन्थं भूयो बुधजनवराः पश्यत सदा मदीयान्दोषान्वे चिन॒त दययेक(वाऽऽद्र)मनसः यतो यूयं सव।पक्रतिधतदेहाः स्थ ततां

ममेयं विज्ञ पिर्भवतु सफला सवसुखदा

अनेन यन्थनेनैव भ्रीमान्नघ॒पतिः स्वयम्‌

प्रीणातु जानकीशानः कर्मपूतिविधायकः

हति मार इत्युपनामकनाराय णावमजञयम्बकविरवित आचारेन्दुः समाप्तः ग्रन्थसख्या सप्तसाहस्र। ७०००

आचारेन्योः परिरिष्टम्‌

१५८ पृष्ठे २० पङ्ो-रात्रेरन्यत्र ्तेयः-इत्यनन्तरमयं ग्रन्थो ज्ञेयः- | #* तदुक्तं भविष्यत्पराणे- केतकानि कदम्बानि रात्रौ देयानि शंकरे दिवा रोषाणि देयानि दिवा राच्नी महिका इति तथा शिवधर्मेषु-कपिस्थं टच तण्डी रिरीप बिभातकम्‌ धातकीं निम्बपश्चं गृञ्जनं विवजयेत्‌ अत्र महेश्ञादयः सवं पृष्पनिषेधा वसन्तेतरविपयाः वसन्ते तु कतौ प्राते सर्वैः पुष्पर्मनोरमेः पुजितं तु महादवे अश्वमेधफटठं लभेत्‌ हति तच सर्वेषां विधानादित्याहूः वस्तुतो निषेधा नित्यपूजा- निषयाः कामनापुरस्करतेन वचनेन कथं बाध्याः मविष्यत्पुराणे- धत्तूरः शिशपापुष्पं मन्दारश्चापराजिता सूय वेष्ण्वोर्न विहितं दमनं रिवसययोः सुरमीणि सव।णीत्यादाकिव निपिद्धेतरषिषयम्‌ अथ गणपती विहितपुष्पाणि पारिजाते- पिघरेशम्च॑येदक्तैवंस्रभूषणमाल्यकेः पत्रपुष्पफलानि शिवविष्णुसमर्चने हेष्यच॑ने शस्तामि तामि विश्वेश्वरं प्रति आदित्यप्राणे-द्विस्दो द्धातकः शिश्चुजीवायनपराशिषा सुधायोगासषटुद्‌ भूता दूवां गणपतिप्रिया कृषा सप्तपच्युता पश्चपन्नयुता वाऽच्छिन्नाया यायेति रलनमाापाम्‌ साच प्रादेशमाघ्ना षडङ्गुला वेति जयत्तिहकत्पदुमे अथ निषिद्धानि आचारपकाशे- करर्णा। गणपे स्याज्या यतः करियुखो हि सः। तचभास्करे-न तुटस्या गणाधीशमेकर्विशतिकं विना एकार्वशतिपन्रान्ततव्वाच्ुलस्यास्तावतामपणे तुटसीनिषेधः पार्थक्ये नापयेदित्यथैः

~ नयन -- 9 भि

[रि पि मणीषिणः # िि 0 क, ि पष

[कि णीध

% धनुश्निहन्तगेतप्रन्थः क. ख. पमतक्योनास्ति

(२)

अथ सूर्ये विितपुष्पाणि पुष्पमालायाम्‌- जातीक्कन््शमीकुशेश्षयकुक्षाक्षोकं बं फिशाकं पुन्नागं करवीरचम्पकजपानेपालिकाकुष्जकम्‌ वासन्तीशतपा्रेकापिचकफितं मन्दारमकाह्नियं पाताभ्रातकनागकेसरमिष्ं पुष्पं रवेः शस्यते लोधं केरवमुत्प्ठं सकटं सिहास्यकं पाटला यूथीकुङ्कुमकणिकारतिठकं बाणं कदम्बं जपा काशं केसरफेतकीमरुषकं द्रोणं विसंध्याहूयं पुष्पं श्स्तमिष्टं पूजनपिधौ सर्वं सहघार्थिषः तमालतुटसी विल्वशमाभङ्गारजोद्धवम्‌ फेतकीदूवयो धाञयाः पत्रं हिनिकरप्रियम्‌ ज्ञानमालायां त॒ बित्वपवेदिवाकरं नाचयदिति निषेध शक्तोऽतो शिहितप्रतिषि्द्धिलाद्विकल्पः पुष्पं शस्तं भद्खराजकश्ाल्मलीकाञ्चनारजम्‌ निषिद्धषषिहितं सूर्य तणरं कण्टकारिका अगस्त्यं किशक तद्रप्पूजायां भास्करस्य त॒ तुटसी काटतुलसी तथा रस चन्दनम्‌ केतक)पुष्पपयं सश्चस्तु्टिकरं रवेः कुशेशयं कमलम्‌ बङुटम्‌ किञ्युक; पलाशः पुन्नागः, उंडीण, नेपालका नेवाद्छी कुब्जक, अवाडा। वान्त चमेटी शतपचधिका शोवती पिचकितो मुकुरः आभ्रातको नाम, आग्रसदशो गदर दूपल क्षेत्रे च, अवाडा इति भाषया प्रसेद्धः। कणिकारः टघुबा. ह्य(वा?) तिलकः, तिटकव॒क्षः वाणः कृष्णपुरंटकः कदुग्बः करद्टवः काञ्चनारः, अपट |

दत्थाचागन्रो; परिशिष्टम्‌ |

कसः ` "एनीः "क ेनमयग्कानययाजयोकोिग्यकननयिि

ष्ठे

| ©

आचारेन्योः शुद्धिप्रम्‌

सुकम्‌

तुकलोप्र खो ऽप्युप हुती विना तम्‌ ते नच पिपिष पश्चाय जलं तु मले उपवीता माजने द्‌ निषिध्यते मकं जले छ्नातस्य केश पुण्ड रि ध्ये वणु सवं धारयेत्‌ न्मूधि वञ्जहस्तं यन प्रकाम धू(ीन्व तदृषं नेषुदा जानूध्वोर नियं इन्द्राय नमः लिष्टप

दसम्‌

तुप्र

खो व्युप हती षिना तम्‌ इति। तेन

जले तु मलं उपबीती माजन दानषिद्धता मेक स्थले स्ाजस्य फेडा

पुण्ड शि ध्ये वेणा सत्र धार्यते नमू वज्रहतं

तोयेन परक्रम धून्व

तद्रूप नेतुदा जानूर्वोर मित्य इन््रायच चष्टप

आवचारेन्दोः शुद्धिपतचम्‌

४: ष्ठे पद्ध अशुद्धम्‌

८९ १२-१४ विष्टप्‌

५३ १४ तीथनं

५३ १६ स्वती('ते)

प्राण०9

९४ १२ पतित

९५४ १२ वक्ष्य(क्ष)

९१९ २१ त्‌

०,९ 22 क्षात्र १८२ क्षय १०५ च्यते(न्ते) १०७ १९ चास्पथा ११० २८ सायं प्रात्होमः सायं १२५ १५ मद्रास्फ १३० २२ योग(ग) १३.७५ २५ हा विख १२८ यात्सम १३९ केक(व) १४० “4 इद छव १४२ £ मारस्य १४७ १७ यदवे १४७ २८ कः) दपि १६०७ ११ दनीव्य १६०५ १६ वानि अन्या १७० पाश्वं १५३ २९ दिनि १८२ पष्पा ६८२ १२ ने(न)प्र १९५ २० दुष्ा स्पष्ाऽ्थ १५६ त्वा वाभ्श्व

श्युम्म्‌

(न

विषटप्‌ तीर्थन

स्वति

प्राण

पतितं

वेक्ष

निः

कर्षोवाद्‌

क्षयः

खयन्ते

प्यान्यया

सायंप्रातर्होमी सायं मुक्तास्फ

योगं

ह्वीं सिद्धये

ह्वीं की चामुण्डाये षिचचे यात्स (त्तम

कर त्त्‌

ददं ससुव

मारभ्य

यदेवे

कः त॒चमास्करे-द॑पि दनीयं

वानि पक्रानि अन्या पाश्वं

दिनि श्राद्धदिनिच

वं पुष्पा

नप्र

दुष्टा स्पृष्टाऽथ `

त्वा चाश्व

आचारेन्वाः शुद्धिपत्रम्‌

जदयुद्धम्‌

व्याहतीः इत्यथ त्‌! ना लोपात्ति कायघम रा[या|प नायघम तं तथेव पुण्येषु शोच भुव० तथेव धिधि)क्‌ नां इुलेभस्या दुशवधू से(सो)नि

दुदम्‌

ठयाहतीः हत्य गथ

त्‌ मन्ना लोपवस्ति काघम रायापं नाधम

ते तथेव पण्येषु

कोच

मृषः

ततेव

धिक

नां षदुलस्या वाक्षवधु सानि

इत्याचारेन्ोः शुद्धिपत्रम्‌