आनन्दाश्रमः <तग्रन्थावदटिः ग्रन्थाः ५९ केकरोप्रहवापूटृविरयिता श्राद्मञ्चरी । एतसपुस्तकं वे० शा० रा० आगाङे इव्युपाहिरदत्ताभेयशालिभिः संशोधितम्‌ ! > तेच हरि नारायण आपटे इत्यनेन पुण्याख्यपत्तने आनन्दाश्रमयुद्रणाद्ये आयसरक्ुदपित्वा ' प्रकाशितम्‌ । शाछिवाहनन्चकान्दाः १८२१ * सिप्ताव्दा. १९०९. ८ अस्य स्वेऽधिकारा रानशानासारेण सायतीकताः } मूल्यं रूपकद्वयम, । ( ₹० २) आद्शुस्तकोेखपतरिका अस्य भराद्धमखरीयन्थस्य पुस्तकानि यैः परहिकपरतपी ` संस्क- रणार्थं प्रदृत्तामि तेपां नामादीनि संज्ञाश्च क्रतक्ततथा प्रकाश्यन्ते (क.) इति सरितम्‌-रत्मागिरिनिवासिनां वे० सं० रा० घाठढदीक्षित पार- णकर इत्येतेषाम्‌ 1 अस्य लेखनकाठः शके १७८९ (स) इति संतितम्‌-रलनागिरिमिवासिनां वे० रा० गोपालदीक्षितपटवर्धन इत्येतेषाम्‌ ! अस्य ठेखनकालः शके १८०७ (ग.) इति पं्नितम्‌-पुण्यपत्तनमिवासिनां वे० रा० राममगुणे इत्येतेषाम्‌ । अस्य ठेखनकालः शके १८०० समफयमादशंपुस्तकेद्ेखपत्रिका । अथ श्राद्धम्रीस्यविपयानुक्रमः । विषयाः अथ मङ्कटाचरणम श्राद्धपरिमापारम्मः श्राद्धयोग्यदेशः निपिद्धदेक्षः परकीयगृहे ्राद्धपरसक्ती घ्रादद्धापर्वं बाछादीनां मोज- नादिननिपेधः ..- -.* स्रीणां नियमाः ... श्राद्धयोग्यदुर्मा चन्द्नाद्यनुठेपनानि प्राद्धयोग्यपुप्पाणि निषिद्धदुष्पमि ..- उक्तप्ाणि निपिद्धपाभि अथ धृपदीपौ चस्राणि (५ यन्ञोपवीतानि .-- „^ श्राद्ध उक्तान्नानि ... निपिद्धाल्नानि अथोक्तदाकामि उक्तफटानि निपिद्धफलामि मूलारि - ~ कन्दुः ... .. = जटमजानि ... 4 इ्चदण्डः शुण्ठयादीनि द्वाः 11 विषया; पथः... ... + [निर्यासाः .. „ल र. ११ [इष्ुविकाराः +|ठवणानि ... 3) |दूपिततान्नानि जलम्‌ + |पाकपाचाणि 9 ।अस्निपेधः ... 2 |जासनानि ~ „^ %# | भोजनपाघ्राणि २।अर्ध्वपात्राणि > |अर्यनादिपाचाणि -.. १ |संमारनिधानार्थं कृष्णाजिनम्‌ =,» 9 [पाकाथंमसिः 9 |्रद्धदिनफुत्यप्‌ ... | पाककर्तारः + श्राद्धभूमौ निपिद्धपदार्थाः | राद्धकाठे कु्ुसादिदक्शन- 9 {तिपः ... ३|अघ्रदोपे द्धिः 3 [अथ बराह्मणाः > | बाह्नणपरीक्षावरयकल्वमू -.- #|बाह्मणसंख्या =... ~. + |शाखाभेदादावस्था + [बाह्मणनिमन््रणम्‌... 2 [विप्रक्तंकजपः + | विप्रनियमाः > [कतुनियगाः. ~ ४: भरद्धमश्चसीरथदिपयानुक्रमः } विपयाः पद्रः व्रिपयाः संध्या्यधिकारार्थं प्रायि- नामगोचादयुचारणसंकल्प- न्तम्‌ कालः ... निमन्तितविपरत्यागें दिपस्यान्यत्न गमने ... ..- श्मश्रुकमादि विप्राणाम्‌ प्राद्ारस्मकाटठः ... श्राद्धकाठे भ्राद्धतिथ्यमावे पार्वणश्राद्धतिथिनिर्णयः ... एकोोदिषतिथिनि्णयः आमश्राद्धे हिरण्यश्राद्धे च तिथिनिर्णयः अथामावास्यानिर्णयः परसन्नादिषिनिर्णयः पार्वणस्थालीपारुिर्णयः.-- इष्टी चन्द्रदुशनमिपेधः पिण्डपितुयज्ञेऽमावास्यानि- णयः अथ भ्राद्धारम्मः ... पविच्रकानिणेयः ... ~. धूर्मधारणक्राठादि ४; आचमनकः ... .. श्राद्धकल्पः ..- ,.* पितररष्डोचारणनिर्णयः ... संयन्धाद्िकमः ... ... नामोचारणम्‌ ~ ..- नामज्ञाने -.. गोव्राञ्ञानि ... ,.. द्श॑श्राद्धे पितरः ... धेभ्वदेवनामःनि षिमक्तिनियमाः १ १ ५ १ ॥ ९५ सव्यापस्त्यानणयः ०० दवकमधमाः ०५५ ५०० सन्व्रष्टै प्रणवरप्देनिदेधः उपचाराणां द्िधिरदनम्‌ यवोद्कादि व पदार्थपोक्षणावपि बह्मदृण्डः --. --- -. स्वागतम्‌ ... ... द्वितीयनिमम्ब्रणम्‌ पायमण्डटम्‌ पाथविपिः... ... ~ पाद्यान्त आचमनम्‌ ... विपरोपवेश्चनम्‌ दीपस्थानम्‌... अतिथिमोजनमर नीवीवन्धः ... ... तुतीवसरकल्पादि पाकपोक्षणम्‌ ... „~ श्ाद्धमूमौ गयादिष्यानम्‌ अथदेवार्या .. „^ १६ ।अष्यविषि;ः.. .-~ „~ भावाहनम्‌ ... -.- दिवोत्पत्तिष्यानम्‌ ... उर्ध्वपुण्डादिनिपेधः १७ |काण्डानुप्तमयादि ..+ अथ पिन्व अर्ष्यादिविधिः १८।अरनोचरछस्यम्‌ ... शः श्राद्धमश्चरीस्थावेषयानुकमः 1 विपथाः मोजमे मण्डलम्‌ ... मोजनपाचस्थापनम्‌ मस्ममयांदा करदद्धिः -.- अथाप्नीकरणम्‌ ,,, „+ अन्नपरिवेपणम्‌ ,.. „~ अन्ननिवेवनम्‌ ... बह्मापंणम्‌ ... ... मोजने विपरनियमाः अभिश्रवणम्‌ ५ अथ प्रायधित्तानि... ~ पिप्रयोर्भिथःस्पर्े... ... उच्छिष्टस्परशे... ... उच्छिष्ठपाते ध्यस्परष ०" माजारादिस्यकष ... भक्षिकाद्युएषाते ... पिप्रवममे दोमपिषिः पुनः्राद्धावृत्तिः पिप्रगुदूयवि ... पिप्रस्य माजारस्पर्े मूत्रकरणे शूदादिस्पश्ं सुपिप्रश्नः उत्तरापोक्षनादि हस्तधावनम्‌ पिण्डद्‌ानम्‌... िण्डपरमाणम्‌ जीवीदिसर्जनम्‌ पिण्डपूजनम्‌ ४ रिण्डोपति प्रायधित्तम्‌ ५०५ ०५५ ००१ ०० पृष्ठाः परिषया. ) (काकस्य म दोपः. १ ।पल्याः पिण्डग्राक्नम्‌ २६ ।अनेकमायपस्चे ... ‰ | गर्भिण्यादीनां परिण्डपाशमे- ५०४ + | निषेधः... २८ पिण्डप्रतिपत्तिः |विङिरदानम्‌ २९पिकिरममाणम्‌ ... ‰ [पिकिरपरतिपत्तिः ६० [विप्रदस्तदर्धयादि % |कर्तुस्तिटकविधिः ... ११५ १ ) ) [उच्छिषटपायचाठनष्‌ ... १ |स्वस्तिवाचनादि --- ~. | दृक्षिणावूनम्‌ + [विक्ञेषदृक्षिणाः +, [अथ स्वधावाचनादि + [उच्छिषटोद्ासनकाठः 5 ११ गृहशष्येः 1 = = अथ पेभ्वदेवनिर्णयः +; |उपवासपराप्ती +» ।्रहणवेधे अन्यश्रद्धनेपमोजने कचित्तवंणनिपेधः ... जीवपित्रेकस्य ... पितरि संम्यस्ते श्राद्धाङ्कमोजनम्‌ ... शूद्रमोजननिपेधः ४ अथ श्राद्धाद्धतर्षणम्‌ ... त्पणविधिः... ... ~ नित्यतपंणे कवित्तिकमिपेधः अध पर्णन्रद्धकुषिः ... श्राद्धम्रीस्यकिपयदुकमः । त्रिया अथं दहदौश्राद्धपरयोमः अथ दकभ्राद्धाङ्घतर्पणम्‌ ... दर्शश्राद्धमनुपनीतोऽपि ऊुयांत्‌ ८ दृ श्राद्धाकरणे प्रायध्ित्तम्‌ अथ गृह्यपरिशिरोक्तश्रद्ध- प्रयोगः ... सत्रोक्तपार्वणध्राद्धमयोमः व्यतियङ्गध्योगः ¢ अधिकारिमेदाद्यव्रस्था ,.. केवलाम्नौकरणप्रयोगः अथ काम्पभाद्धम्‌... श्ाखान्तरोक्तामि काग्यश्रा- द्वानि ... तिधिध्राद्धानि वारश्राद्धानि लक्षच्रभ्राद्धानि योगश्राद्धानि पिण्डियदेतश्राद्धानि कोम्यभरादद्धे विभ्वे देवाः ... कोम्यग्राद्धे प्तिः कोाम्यग्राद्धानां प्रयोगः तुर्दश्यामेकोदिष्टम सपिण्डकसांकलत्पिफभा- द्धामि नक्षच्रयोगाणां हासवृद्धित्वे मिर्णयः काम्यभ्राद्धानां तपणनिणेयः अथ वुद्धिग्राद्धं तत्काठः..- अचर विश्वे देवा; ..- बाह्यणरसरया ०५५ ५०५ ५५९ ५५५ शृ 1 विषया ४८ [वृद्धिश्राद्धीयपरिमापा ४९।अब वैश्वदेवनिर्णयः मात्कापूजननिण्यः ६२[माघादिजीवने निर्णयः मातुकापूजनपरयोगः नान्दी भराद्धमयोगः 1) \, |सूत्रोक्तो नान्दीश्राद्ध ~. ६७ [अथ श्राद्धात्रुकल्पाः ४१ |यथोक्तविप्राठामे ७३ ।भातुशनाद्धे सुवासिन्यः ५७ |वि्रकतवे श्राद्धविधिः वर्मबहुश्राद्धम्‌ प्रतिनिधिना श्राद्धम्‌ ७५(अथाऽऽमग्रा्धम्‌ . अथ हिरण्यश्राद्धम्‌ + [सांकल्पविधिना धाद्धम्‌ ७६ (बह्या्पणविधिना श्राद्धम्‌ ; [संकटे होमविधिना श्राद्धम्‌ +, केवठपिण्डदानम्‌ ... ४७७ |यथासंमददानादि -.. + गवां त्रणदानादि -.. + |अटकाग्राद्धाशक्ती ७८ |अथ शछचपाहभराद्धम्‌ मठमासे प्रथमाच्दिकनि- णयः .. दर्शो वार्िकपरापतौ ) |सवाहतिथिमासयोरत्ताने + | निर्णयः... ४९ |भार्यारनोदर्शने निणंयः आ्ञौचपाप्तौ ग्रहणप्रक्ती 91 ११ प्राद्धमञ्चरीस्थविपयायुकमः 1 ध्‌ श्राद्धदिने मर्याया कताषे- कूत्तिकाप्रद्धम्‌ . -.. # क्षाद्कीवते च पावथेको- (कपिटापषीश्राद्धम्‌ --. दिष्टनिर्णयः ..+ .. + (माष्यादरषग्राद्धम्‌ ... -. 3 पित्रुव्यादीनां ग्राद्धनिणंयः १०५७|अन्वषटक्यश्राद्धम्‌ ... ~. १३० जीवपितृककर्तृफश्रद्धम्‌... + (नवम्यां मातुः राद्धम्‌ ... + एकोष्िषटश्राद्धपिपिः .. १०८सापतनमाव्रषहुल्ये विधिः ... १३१ आद्दिकश्राद्धपयोगः ..~ + दवृश्यां संन्पस्वपितुः । मात्ृश्राद्धे विषः -., १०९| श्राद्धम्‌ -.. .. १३२ सापत्नमाव्राविश्राद्धमयोगः ११०मघात्रयोदक्ञीश्राद्धम्‌ .-. + सदह्गमनश्राद्धपयोगः ... १११।गजच्छायाध्राद्धम्‌... ~. १६२ पितामहजीवने -.~ „+ चसु शस्रदतश्राद्धम्‌ ... १३४ अतिक्रान्तग्राद्धप्रपोगः ... ,» दोहिव्कतुंकभ्राद्धप्र्‌ ... # एकोदिष्टश्राद्धपयोगः ... ) [अथ ग्रहणब्रद्धम्‌ ..- ,.. १६५ सेम्यासिनामाब्दिकभा० .. ११२।अर्घोदयग्रद्धम्‌ ... .~ + आराधनप्रयौमः ... .--~ # |पदाकयोमन्राद्धम्‌ ... ... १३द्‌ चरुविधा भिक्षवः... -.- ११५।अमायां योगविशेपप्रा० ... +» विधवाकर्मफश्राद्धम्‌ ... » |महाष्यतीपात्श्राद्धम्‌ ... + विधवाया नित्य्प॑णम्‌ ... ११०|महावारुणीग्राद्धम्‌ ~. # पिधवाया नान्दीग्राद्धुप्रसक्ती + [व्यतीपातयोगक्राद्धम्‌ ... १३७ अनुपनीतकंकश्राद्धम्‌ .. + |मीप्माष्टमीश्राद्धम्‌..- .- # सङन्महाठयग्राद्धनिर्णयः. )› |युमादूनां योगविशेपे भ्रा- सन्महाठयश्राद्धप्रपोगः १२९ ... १६८ उपय च्तव्रद्धद्‌... -.. १२६ दपमरसीश्रद्धप्नि = % पण्णवतिश्राद्धनि -.. १२४ गोष्टीघ्राद्धम्‌ .-- -~ १३९ अथ युगादिष्रद्धम्‌ -.- १२५।यद्धिरद्धम्‌ .-- --~ # अथ मन्वादिभराद्धम्‌ ... › [दैविकभ्राद्धम्‌ .. -- + अथ संक्रान्तिभ्राद्धम्‌ ..- + |ओीप्वयिकध्राद्धम्‌ ..~ वैधुतिव्यतीपातश्राद्धम्‌ ... १२०|अध सदयःघ्रद्धम्‌ -.. .- १४० महाठपधाद्धानि .. --- » [दच्छिकश्राद्धम्‌ ~ --- # प्रोष्ठपदी्राद्धम्‌ ... ~. १२८ |नवान्नश्राद्धम्‌ « 4 मरणीध्राद्धम्‌ ... ... १२९[तीर्थयान्नायां पृतश्रद्धम्‌ ... १४१ ६ विषयाः याच्ायां प्रस्थानविधिः प्रसद्नत्तीर्थविधिः --. --- सच कार्पदीदेपः ... ~. मार्गगमनघर्माः मागे आक्लौयप्रा्ती.-- रजस्वलाया ... „+ यानेषु फठतारतम्पम्‌ -.- नादा गमने... ... मार्मे कर्मेना्ञा नदी चेत्‌... अधिकारनिर्णयः ... -.. अस्थिनयनेऽधिका० ~. अन्योदेशोन सानम्‌... छुशप्रतिकृती लानम्‌ प्रसद्ध्न यात्रागमने अन्पयात्राकरणे फम्‌ .... तीर्थवि गच्छन्परावृ्तौ ' ... मार्गे पुण्यनदीभापो तीर्थप्रात्तौ प्वेपिः ... तीर्थोपवत्सः ... ... अथ तीर्थ्लानविधिः भुण्डनधिधिः... पुनस्तीर्थपाप्ती -.. .. प्रयागे विक्षेपः कछवित्त्राननिपेधः ... मटमासपापती --- आङ्षीचपापौ त्पणनिर्णयः ... तीर्थश्राद्धनिर्णयः -.. तीर्थश्राद्धासुकल्पाः अविमक्तानां भ्रातृणां निर नदीनां रनोदोषै ... षषटङ्ग % |नवीटक्षणम्‌... १४२|महानदीनां रजोदोपः ~. १४२ ॥ ११ १ . १४५ ११ 9 १ .. १४६ ५, ~ १४५७ ४, ११ ~ १४८ [सरस्वतीप्रार्थनादि -.. + |अस्थिपक्षेपनि्णोयः ५2२ १४९ |अस्थिशुद्धिपरयोगः श्राद्धमस्रीस्थािपयानुक्रमः । विषयाः महान्यः ... ... गङ्खदीनां स्जौदोपामाषः सत्त नदाः ... अपिमासादौी यात्रानि० .- ॥ तीर्थविधिप्रयोगः ..- .-. तत्र सवप्रायधित्तम्‌ दपनदिपिः दन्तधावनम्‌ भहासंकर्पः ४६ अथ तीथमाथंनामन्नः प्रानविधिः तीर्थश्राद्धप्रयोगः -.. संस्षेपतस्तीयश्राद्धम्‌ तीर्थपूजाद्िमिथमतदेनक्रत्यम्‌ दितीयादिदिनङ्त्वम्‌ परत्यागमनविधिः पुत्राद्धं दधिश्राद्धं वा .- प्रयागया्नायां विरपः छवासिन्याः सामविपिः ... वेणीदानविपिः गह्नप्राधनादिमन्नः यमुनापरार्थनादि + ।अस्थिवेष्टनद्रव्णाणि 1 अस्थिनयनविधिः ... ... द्राविधक्षानानि ..- ^ तपणमरयोगः व एषाद्कः „ १५० श्राद्धमश्नरीस्थविपयानुक्रमः 1 ५ विषया. शह: | विषयाः शष्कः सस्थिप्रक्षेपविधिः ... (ससुद्रदशशनावौ मन््राः ... 1 ~ एद्‌ |ब्लानसंकल्पः =. ~ # यादो मतिद्रहनिपेधः ... ?६७|घ्ानविधिः ... ... ... १५६ गमलक्षणम्‌... ~ ददधल[तर्पणमयोगः ~ -. तीरलक्षणम्‌... + # |समुद्रपूनाप्रयोगः ... --. १५७ सेच्रलक्षणम्‌ + [प्ररीणेरतीर्थयमः... -. » संकटे परतियदे |[ब्रद्धसंपाते निर्णयः ... १४८ काङीवान्ासंकल्यः ) [श्रद्धित निर्भेषः... ... १८० गयायाचासंकल्पः ..- # (कर्तुराङीवपापी ..- --- + गयाश्राद्धमाहासम्यम्‌ + (दातुगृहे मरणादौ .. १८१ गयायायाविधिः कुंमा्यारिगोदृक्षने गयाभ्रद्धविधिः १६९|ग्राद्धकर्ठ्याः पल्या रजोदृशेने +, संन्यासिनां विक्षेपः ... + | ्राद्धमोजने पायितम्‌ ..- १८२ जीवयित्रकाणां विशेषः ... + ||परायथित्तप्रत्याम्नायाः ... १८३ मातुश्राद्धे विरोपः.-. 9 [श विप्रोऽन्यत्र मोक गोदावरीपरार्थनावि... +» । गच्छेत्तदा -. .~ # सिदस्थे गुरी दिशेषः + | मोजनसमये श्ुद्रादिकृने कन्यागते गुरी + । प्रायधित्तम्‌ ... = कृष्णामा्थनावि „ |ब्राद्धदिनि कुवैन्तधावने ससुद्रयान्ाविधिः ... १७०| प्रायधित्तम्‌ ... र समुद्रघ्यानकाछः + कतौ मार्यागमने पायधचित्तम्‌ + श्षे्रवासिनां विशेपः + |असूती मार्यागमने भरायध्चि समुददर्षनादिमहिमा » | त्तम्‌ -.. ~ दृक्षेनपरकारः १७२।षाग्खोपे प्रायधित्तम्‌ -.. १८४ सुण्डने पिशेषः .-. + |अनददेशे साधारणानि प्राय- त्पणविधिः... . # | चित्तानि ~ ~ # समुदरप्रूजनायि . १८२श्रद्धाकरणे दोपः... ~ > पाद्धविधिः... .~ ..~ + [श्राद्धकरः फठ्‌ . --~ % सटुदपावाप्रयोगः ... .-, २७४।गन्यत्तमाषिठक्षणम्‌ = “~ » समाक्नोऽयं धादद्धम्सरीस्थविपयानुक्रमः ॐ> तस्सद्वह्मणे भमः ॥ श्राद्धमञ्जरी भ्ठ केठकरोपाह्वापूभद्टविरचिता 1 नघ्वा गणािपं दुर्गा भ्रीसाम्बं विमदेश्वरम्‌ । अान्वलायनमाचार्यं सहर वह्मपूरुपम्‌ ॥ १ भ सं नारायणीं वुत्ति फारिकाः परिशिष्टम्‌ । धमशास्रनिवन्धांश्च विलोकय पिदुपां युद ॥२॥ केच्छरूरोपनाभ्ना श्रीमहाद्ैवस्य सूनुना 1 बाप्रमटेन विदुषा क्रियते भ्राद्धमश्नरी॥३॥ अथातः पार्वणे श्राद्धे काप्य आभ्युदयिक इष्यादि भगवताऽऽ्वल्ाय- नेन गृद्यसरवे श्राद्धान्युक्तानि अन्यान्यपि श्ास्रान्तरोक्तानि तेषां मध्ये कतिपयानां प्रयोमोऽभिधीयते । तचाऽऽदौं प्रयोगाघवार्थं संक्षेपात्परि- मापार्थः संमृद्यते 1 श्राद्धार्थं पुण्यदे पुण्यतीर्थे" तुसीवनादौ वा तद्‌- छामे स्वगृहे कालग्रामसंनिधौं दक्षिणाप्रवणं स्थलं परिकर्प्य परिभरित्य तद्रोमयेनोपलठेपयेत्‌ । रु्षक्रमिहतडष्टगन्धयुक्तपरकीयदेशान्तरिक्चदेशा- दिनिष्द्धदेशे भ्राद्धं न कार्यम्‌ । प्रवासादौ पररीयगररे भाद्धपसक्तौ तद्रहस्यामिनोऽुज्ञां गहीत्वा श्राद्धं कार्यम्‌ । ग्राद्धदिने ब्राद्धायूर्व चाठेभ्यो मोजनदानमतिधिभ्पो भिक्षादिदानं गृहे रद्गमालाकरणं कर्व कण्ठे माछाधारणे गन्ाययलंकरणं च न फार्यम्‌ 1 सियोऽपि मुक्तकेश- त्वरोद्नहस्नाक्रारणभापणादीनि न कुयुः अथ श्राद्धे श्र्याग्राह्यपदार्थाः । तथ दर्भाः समूलाः सकृदाच्छिन्ना वा स्निग्धाः पुषा सिर्दपा अ्ाह्याः 1 हरिता अतिग्रश्षसताः । वज्यानाह छयुहारीतः पथि दमित दर्मा ये द्मां यक्घमूमियु स्तरणास्ननपिण्डेषु पट्‌ कुशान्परिवजंयेत्‌ ॥ ब्रह्मयज्ञे च य दर्भा ये दमाः पितते । हता मूच कपाभ्यां तेषां व्यामो विधीयते ॥ इति । अथाुकेयनानि ! चन्द्नागरुकेकारकस्तूरिकायक्षक्दमादीनि प्रहा- स्तानि । यक्षकर्दमटक्षणं विष्णुधर्मोत्तरे १क.से रपु तुः। २ शारप्राः। दक. ण श्लकार्‌०। २ केकपेपाहवाप्रभष्टविरविता- कपुरागरुकक्रोखदपैकुद्कुमचन्दनेः 1 यष्टकर्ुम ईच्युक्तां गन्धः स्वगशप दुर्ठमः # हति] दर्पः कस्तूरिका । डुद्कुभं केशरम्‌ । अय पुष्पाणि 1 चम्पकागरत्यशतपत्निकातिटपुप्पकमटमलिकातग- राशोकादीनि प्रशस्तानि \ वर्ज्यानि तु केतक्षीतोणकरर्थ रघततूराकड्यक- जपारूपिकाङ्रण्डरर्दुल ङ्र्डादीनि । उयगन्वानि अभन्धामि इमश्षा- नवरक्षोद्धवानि रक्तवणांनि च वर्जयेत्‌ । पमछानि तु आरक्तान्यापि अक्षस्तानि \ जातीपुप्पं निपिद्धमित्ति वुद्धयाज्ञरल्क्यः । प्रकास्तमिति स्कान्दे उक्ताचुक्तयरहणाद्धिफदप इति हेमाध्विः। नि यः पिण्डदिपय इति कमलाकरः । पनामि तुलषःमु ङ्कपतनङ्ूवाववाङ्कुरादीनि धरशस्नानि 1 पिदवप्ं निषिद्धम्‌ । भायदीये स्पृतयथरे च पुसी निष्द्धि ठुसीनिपेधो निम इति हैमापनिः । अथ धपः । ग्॒णुछचन्दनागरुकशरखेव दरददिनिितो घृतमधयुक्तः प्रशस्त; । प्राण्यङ्घजो हस्तयातहत उथनन्धश्च रिपिद्धिः। दीपस्तु तिलछछीछयुक्तो घुतथुक्तो वा प्ररारतः 1 वस्मद्धनो निपिद्ध अथ वखाणि । कौलेपद्तोसङा्पाप्रदुङ्रा न्य तानि पक्षस्तानि अहत्तलक्षणमाह चच्धिकायां परेताः ईयद्धौतं म श्वेतं सदृद्धं यन्न धारितम्‌ ¦ अदरतं वद्िजानीयास्र्वकर्मछ पावनम्‌ ॥ इति 1 अश्हस्तं नवं श्वेतमिति यन्यानर्रे पादः ! कृष्णवर्णमलिनोपसक्त- सच्छिद्दक्षारदितरजकधौतानि निपिद्धानि । कार्पासवखं निषिद्ध भिति हेमाद्वावदिद्यपुगणे 1 कार्पास्तवखनिपेोऽन्यसंभव इति निमय सिन्धौ । वस्नामवे यज्ञोपवीतानि । सत्यपि बचे यज्ञोपवीतानि दात- ्यानीति हेमादिः 1 अयान्नानि 1 चीहियपुद्धपामाकृनी पारमियद्ुमापतिलचणकया- वनाट्येशुयपगोधरूमादिनिधितादृनयक्ान्नपरमान्नमक्ष्यभोज्यपरारकाक्रस- रपायसादीनि प्रशस्तानि । तामि च तेटपक्रानि सिग्ान्युप्णान्यतिपक्ञ- स्तानि! अआदक्ययानमापमसुपकोदवभिप्यावमारिपगवेधुक्शतपुष्पारा- जप्धवनणुद हुशित्यादी नि वजेयत्‌ । तिलयुद्घेपापातिरि कानि सर्वाणि भक ष षणट०। २ ग प्पवावनाछमू ! भ्राद्धमञदी) ष कृष्णधान्यानि मिपिद्धानि ! यावनाछा जधा इति प्रसिद्धाः । ज- मापाश्ववला इति प्रसिद्धाः । निष्पावा चलछठाः । मारिपं राजगिरा इति “ प्रसिद्धम्‌ । केषांचिन्मते, यावनाङचणकादौीनि निषिद्धानि । विहि तनिषिद्धानां विकल्प इतति कमलाङरः 1 धाना ठाजाः पृथुकाश्च शक॑- राक्षीर्संयुक्ताः प्रशस्ताः 1 अथ शाकानि । काठशौकतण्डुछीयफ्गुस्तुकपनसकोक्ञातकी +~ कदलग्रहती पवदौ पेश्वेतमूठककुस्तुम्परीशीतकन्दल्यादी नि प्रदास्ताति । तण्डूलं माठ इति प्रसिद्धम्‌ \ फलु, उदुम्बरम्‌ । वास्तुकं चर्दनव- शुबा इति पिद्धम्‌ । श्ीतकन्दली सतातू. इति प्रसिद्धा । फाश्जीचूका- द्यारण्यकारमे च प्रशस्तानि । वर्ज्यानि सु ऊष्पाण्डश्ियुधंशारकरप्णक- कंरीपारिभद्रच्छनाकापीनि 1 अखष्ुपरोउपिण्डाट्ुशरादीनां पिहि- तनिपिद्धरराद्विकत्पः । पिण्डा पढरमिति प्रसद्धम्‌ । धृत्ताठाद्च निविद्धनवेति मि्णयविन्धौ । शवत्तयुन्ताक्ं निपिद्धमिति देमाद्विः । तेन कूप्णस्यानिपेध इति चद्धिकामाधवो ! छष्णस्वापि मिपेध इति कफम- छाकरः ष अथ फलादि 1 कदटीफटाग्रफठयदृरपनसामलकङादिमखनूरदा- ्षाग्रिपाठघीजपूरनिट्यकप्स्थिनप्केलादीनि श्राति । निषिद्धानि चरु कपीरमिद्ननस्यीरजप्वूकरमरदशषुदुप्डःफटकणिद्धादीनि 1 भियाछं चारमिति प्रसिद्धम्‌ । करम कन्दम्‌ 1 २ ठः श्त्मातको मोक- रदस्ञः ¦ छोम्ञानि फद्टासि च निषिद्धानि । फपाचिन्मतते िल्वकपि- व्थनःलिकेपद्ीनि निषिद्धानि ) विस्तितिपिद्धव्याद्दिकल्पः । रक्तित्वेः ठु निषिद्धमेव) मूटाति वाक शरहरिद्रादीनि श्वेतमूढानि च प्रशस्तानि । गाज- रादीनि रक्तमूछामि ब निपिद्धानि। कन्दाः चररणादयः प्र्षस्ताः । प्टाण्डट जुमगृनादयो निषिद्धाः 1 गृश्छन पठाण्डभेद्‌ इति सिन्धो । ठजुनमेद्‌ इतति गन्थान्तरे । व स. पुर्तक्ाया तमसे दोख्को इतिरिप्पणी । १ग कोचि ।२क्‌.ख शशाक त०। दग वस्तदा * क सख पलदी ५. नारिरिरादीः। ५ ग प्मान्तके!४ग देमि! , के्टकरोपाह्ववायुमष्टावरचिता~- मरुण्डशुङ्गाटकादीनि जलजानि प्रशस्तानि । मरण्डं मखाणा इति प्रसिद्धम्‌ । शृङ्गादकं श्षिंदूवारक इति प्रसिद्धम्‌ 1 इष्ुदण्डः प्रशस्तः । शुण्ठी ध्रहास्ता । पिप्पीमरीवानि व परहा स्तामि। मरी चान्याद्राणि निषिद्धानि शुप्काणि प्रञ्चस्तानीति हेमात्रौ 1 पिप्पल्यपि निपिद्धेति तत्रैव 1 फमलाकमर्स्तु पिप्यद्ीमरीचादेः प्रस्यक्षस्य निपेधो न सन्द्रन्यमिश्रस्येत्याषह । सपंपद्रवो मधु महियीधृतं च प्रहा स्तम्‌ ! गोरसाः स्व प्रशस्ताः \ तघ्रापि कपिलायाः प्रशस्ततरः 1 मदहि- पीक्षीरमाविकं पयश्च निषिद्धम्‌ 1 ठोहिता वृक्षनिर्थाप्ना निषिद्धाः 1 दिङ्ककप्रूस्जीरकखवद्किठायधिकादीनि पश्षसतानि । इ्छभिकाराः शकेरा- गडाद्यः प्रशस्ताः 1 सैन्यं सामुद्रं च छवणं प्रञरतम्‌ 1 अन्यानि निषिद्धानि ! पिच्नदर्जीवितो यस्मियं दातुश्च यन्मनोभिटपितं प्रशस्तं देत्तद्यलनेम देयम्‌ ! प्रियमपि निपिद्धं चेन्न दातव्यमिति सिन्धौ । हेमाद्रौ चह्यण्डे-- आसनाखूटमन्नायं पादोपहतमेव च । अमिध्यैजङ्गमैः स्प्ं छप्कं पयुपितं च यत्‌ ॥ द्विःसिन्नं परिदग्धं च तथैव ग्रावटेदितम्‌ । शफरफीटपापाणैः केशैचैचप्युपदुतम्‌ ॥ रिणां मथितं चैव तथा छवणकतं च यत्‌ । सिद्धाः करताश्च ये भक्ष्याः प्रत्वक्षटव णीक्रताः + वाससः चावधूतानि वज्यानि शराद्धफमंणि ॥ इति } अस्यां कमलाकर आह-- द्िःस्विन्नं यत्सक्रत्पाकेन मक्ष्यमपि दिङ्कनीरकादिसेस्काय्थं पुनः पच्यते तदञ्यंम्‌ । यतु तिक्तशाकान्नवि- काराटि द्िःपाकेनेव भक्षणार्ह तन्न निषिद्धम्‌ । अग्रावलेहितमास्वादि. तपूवम्‌ ! पर्युतितस्य सद्‌ निपेथ पे पुनर्वचनं स्नेहगकस्य वटकादेः पर्यु- पितस्य ग्राह्यसनोक्तस्थापि भिपिधाथमिदुमिति । चन्द्रिकायां शद्धः-वरिराटोच्छिषटमाघ्राते श्राद्धे यत्नेन वर्जयेत्‌! इति। अय प्रशस्तं जमाह याक्तवत्क्पः- शुचि गोवि ऊत्तोयं प्रकृतिस्थं महीगतम्‌ ॥ इति । ज्यं जलञुक्तं बह्ये-इगंरिव फेनिलं क्षार पङ्कं पटवठदृकम्‌ । न मवेयत्र गोतृिर्नक्तं य्ाप्युपाहूतम्‌ ॥1 ¶ ग. विद्रगदा ६०। श्राद्धमखरी) प्‌ यच्च सर्वारथमुत्य॒ष्ं यच्चाभोऽयनिपातजम्‌ । तद्वस्यं साटिलं तात सदैव श्राद्धकर्मणि ॥ इति! निपातो जलाश्चय इति कमलाकरः 1 नारदीये त्यजदयुपिते पुष्पं स्यजेत्पयुंषितं जलम्‌ ! न व्यजेजाल्नवीतोयं तु्ठसीपदश्मविल्वकम्‌ ॥ इति । पाकयाव्राणि चु सुवणंदिधातुजानि तदलाभे नवान्पच्छिदाणि मृन्मयानि प्रशस्तानि । आयसपाचादीनि निन्दितानि न ग्राह्याणि । आयनिदेधोः वायुएराणे- न कदृाचित्यजेदृन्नमयस्थादधीप पेतकम्‌ 1 अयसो दशेनादेव पितरो विद्रवन्ति हि ॥ कालायसं विकेपेण भिन्दन्ति पित्ररकर्मणि ॥ एति । फलानां देव शाकानां छेद्नार्थामि यामि च । महानक्ेऽपि शखाणि तेषामेव हि सेनिषिः ॥ इष्यते नतरस्याच दाख्माचस्य दनम्‌ । शराद्धदेशेपु धिदुषा पित्णां पीतिमिच्छता॥ महानसोपयुक्तानामपि कार्थं न द्रन्‌ ५ इति । आदहित्यपुराणे-पक्तान्नस्थापनार्थेषु शस्यन्ते दासजान्यपि । दक्ददीन्यपि कायाणि यज्ञियैरपि दृसमिः५ दति। अथ विप्रोप्वेश्शनाथोन्यासनानि सौवणाीनि राजति ता्रमयामिषा प्र्नस्तानि । तदशक्तौ क्षौमदुकलनेपाठकम्बटादुीनि । तवाप्यक्शक्ती श्रीप्णीवारणक्षीरजम्बकदेम्बाम्रधङुछङमीदेलवक्षोद्धवानि । अत्य- शक्ती तृणमयानि प्णजानि शुकानिमिता बुसी(वुषी)विष्टरादि च रश स्तानि । अयशश्दभुमयानि भ्यान्प्िद्ग्धानि आयसानि च वर्जयेत्‌ 1 अथ भोजनपाव्राणि 1 तानि सीवर्णराजतकांस्यमयामि परदास्तामि । तवृढामे पएलाश्ञपचमधूरपत्रानामतानि । तदृ (तिपाम)ध्यठामे कुटजो. दुम्बरछुक्चूतपनसजम्बपश्नागयम्पकपव्रनिमितानि । उक्तान्यधृक्षोद्‌- वानि ताप्रपेत्तलायद्रसीसच्एजादीनि निपिद्धानि । प्रथ्वीचन्दाद्‌- यस्तु कांस्यपा्ं निपिद्ध मित्याह । ाप्यकद्‌ छीपचाण्यपि प्रशञस्तानीति स्पतिसंगरहे ) निषिद्धानीति हेमाद्रौ ) उक्तानुक्तगहणादिकस्पः । विक- ल्पितानामपि पदा्थानामाचाराद्यवस्था बोध्या । १ग, ्वकूलः। २ ग, प्यमवि कुः ॥ ६ केककरोपाह्ठवाए्‌ मष्ट विराचत।- अथा््यपाज्ाणि । तान्याहाऽऽचार्वः-तैजसास्ममयम्रन्मयेएु विपु परत्रप्वेकद्रव्येु घेति 1 अदममयं स्फटिकादिनिर्भि्तमिति कमलाकरः 1 मन्मयं षु हस्तघटितमेद 1 कुलाठचक्रनिप्पन्नमणषुरं दैविकं न तत्‌ । तदेव हस्तघटितं द्विकं शन्मये मवेत्‌ ॥ हति च्छन्दोगपरिरिष्टात्‌ ! गृद्यकारिकामाष्ये-- अष्टाङुलं मवेत्पाचं पित्णां राजते शयुमम्‌.। दशषाङ््छे तु देवानां सौवर्णं यच चोदितम्‌ ॥ हि । हेमाद्रौ प्रजापतिः-सौवर्णः राजर्त ताप्रं सद्ग मणिमयं तथा। यत्तियं चमसं चापि अर्घ्यार्थं पूरयेद्युधः॥-इति दवे पिन्येचताग्नत्राणीति वैजवापः अलाभे वथासंमवं पटाङयप- चपुटादीनि वां मवैन्तीति कारिकामाप्ये । सदुगपाच्मतिप्श्ञस्तमिति कठिकायाम्‌ । हिलापाचं दारूपा च निषिद्धमिति सिन्धौ 1 अर्चना- दिपाचाणि सैप्यमयानि सद्रगमयानि च प्रशस्तानि 1 तदटामे ताग्र- मयानि । संमारनिधानारथ कृप्णानिनमतिपशषस्तम्‌ । तदुक्तं प्रसोगपारि- जाते नागरयण्डे-- छरष्णाजिनस्य सा7नध्यात्पत्‌णामक्षरा गात आस्तं द्क्षिणाग्रीवभेवमुत्तरलेमकम्‌ ॥ न ~ सदाञ््रद्धस्य पस्षभारास्तस्यापार्‌ (न्वेशयत्‌ ॥ इात। पाकार्थमभिस्तु यथाचारं गृया्चिखोके्मप्निवां 1 आश्डलायनानां यु डौकफिकफाभ्रियवेति बहवः । एवं श्राद्धार्हपद्षथरतुपकत्प्य गोमयोदृक्षा- दिभिर्मूमिमाजनारिज्ीचं दिधाय कतां बाद्धदिने प्रातः घ्रात्वा चुद्क- दासा मौनी जितेद्धियः सञ्छदद्धा्भं पाकं स्वयमेव कुर्यात्‌ 1 अशक्ती पत्नी 1 तदमावे बान्धवा; \ तदमव सपिण्डतगोचसमानपरवरमिन- कृतोपकारिणिः 1 तदमाे मातुपितुवेदाजाः ! पतिपुचवत्यः खियोऽपि 1 मादृपित्वं्चजा अपि बन्ध्याजारिणी्ग्मिणीविधवादयो वर्ज्याः 1 श्रद्धमूरा पुकोभनेच्छवचित्रान्बररक्ताम्पररक्तयुष्यमानधरवण्टारवा- दीनि वजप । धाद्धकारे ङुकटवराहपतिका रवृपठवपटीपतिरजस्व- उाषण्ठादुीनां दुन निषिद्धम्‌ 1 ऊद्धुटेवरादभ्वकारादिस्ुषटमन्नं स्यजेत्‌ 2 १, छ. ष्टवार्‌ार 1 श्राद्धमश्नरी । ७ श्जस्यलाचण्डालादिवीक्षितमपि चयजेत्‌ । आपदि व्वल्पोपहतौ म्रद्धस्म -हिरण्पोदृकं चान्ने परक्षिप्य ज्ुद्धवतीभिः रष्माण्डीभिः प्रावमानीभिस्त- रष्समन्दीमिरमिमन्ितजलेन दर्भः भरोक्षणाच्छुद्धिः । याज्ञिकास्तु शुद्धवत्यादिमियवोद्काभिमन््रणं करत्वा तेनेव पाकपोक्षणं कर्वन्ति । अथ बराह्मणाः । ते च श्रुतरपैटवृत्तसंपन्ना वह्मविदुः सत्यमापिण आहिताद्ययस्तच्सुता वाऽप्नमानगोचा अस्तमानप्रवरा असेबन्धिनश्चो - तमाः! तदलामे मातामहमातुलमागिनेषदौ हिन्रजामातुगुरशिप्यलिम्मि- चभ्वदचरशाठकवन्धु्रयसंबन्धिनोऽन्तेवासी समानप्रवरेकमोचाः श्रुताश्च क्तगुणयुक्ता भोज्याः! कूर्दौदहिघो गुणयुक्त प्रेदतिप्रशस्तः ! द्िपद्रो- गिहीनाधिकाङ्गकरतप्नज्योतिषवयवु त्तेराजमृत्यगमायकवेद्‌ विक्रपिदेवलक- दारपुतताचित्यागिकाणान्धवपिरमूकपङ्घुखल्वारङ्कनपिनरटङकृप्णदृम्तपति तवव्यजारर्मनिरतशूद्रयाजकथाभयाजकायाज्ययाजकृदमश्रुदीनजस्लि- कीवङुषशिङकव्नवामनपुवही नपरल्लासोपनोतवार्पिकसर्वविकरयचौरकर्म- निरतादयो वर्जनीयाः} पएक्तस्मिञग्रद्धे द्रौ भ्रातरौ पितृपु्ौ चनैव मोग्पौ 1! बाह्मणयरीक्षावद्वरत्वशुक्तं मनुना न बाह्यम परीक्षित दये कर्मणि धर्मविद! पिन्ये तु कर्मणि प्राते परीक्षित प्रयत्नतः ॥ देषका्ांद्िजातीनां पिततुकार्य वि ज्िप्यते ॥ इति । चाष्मणसंख्यामाह चच्िकायां वसिष्ठः- ह्रौ दवे पितुङ्कतये चीनेकेकमुमयनत्र वा । मोजयेत्सुष दुददधोऽपि न प्रस्त विस्तरे ४ इति। वे्वदेयिके दशाष्ट पटर चत्वारे वेति चन्धिकायाम्‌ \ पिादीनामेक्ै कस्य स्थाने चयः पञ्च सप्त नेव वेति वृत्तौ1 अच शाखापरस्वेन हाकत्या घा व्यवस्था योध्या । इवे न्यूनवयस्का पित्रारविपु कमेण वृद्धवृद्धतर- वृद्धतमा इति शौनकीये वत्तौ च) सति संभवे पितृस्थान बदरवुनाः पितामहस्याने याङ्गपाः प्रापितामहस्थाने सामगाः । पएकश्चेच्छन्दोग एव 1 तदलाभे बदघुचाः । यलेन मोनयेच््ाद्धे बद्रुचं वेदृपारभमिति ममूक्तेः। तदसंमवे यथाछामगग्वेदादयन्यतमवेद्पारगाः । अथ बाह्यणभि- भप शूरमाण्डीः 1 र म शटिष्ठीर। < केठ्कसोपाह्वपमष्टविरविता- मश््रणम्‌ ! तथ श्राद्धदिनप्पर्वयुः सावंहोमानन्तरं उक्वत्छ दिनेषु श्राद्धदिनि वा प्रातर्हौमागन्तरं याह्यणगृहं गत्वा कार्यम्‌ । अश्षक्तौ पुत्रा- दिना । तदिपिमाह शौनक गहीत्वाऽयुकसंक्तस्यामुकगोचस्य चामुके । शराद्धे ठु वैश्वदेवार्थं करणीयः क्षणस्या ॥ इति 1 गहीसयेस्यतच्र पादाविति होपः 1 उमौ चरणौ गहीत्वा निमन््रयेदिदि नागरखण्डोक्तेः ! दैवे दश्िणं पादं पञ्चे सन्यमुपरसेगह्य निमन्नयेदिति प्रचेताः 1 जानु) स्पष्वा निमन्त्येदिति वाजपेययाजिपद्धती 1 विप्र धर्ममाह मयूते मृगुः- आमन्धितो जपेष्रोगधीमासीनस्तु निपद्धिणः ! ' श्राद्धान्ते वामदेवीयं श्राद्धमोक्ता न दोपमाकर ५ इति) आमन्नितो निमच्नितः ! आसीन उपविष्टः ! चराद्धान्ते विसर्जनो- तरम्‌ 1 उच्छि्टाचमनान्त इति फेदित्‌ । दोग्धीमुपहये संडुवामिति हिज ण्वतीमिति वा 1 एकव चनादैकामेवेति मचूसे 1 निपद्धिणस्तु इन्दे ट्य याम कोशाण्वाङ्ञीमन्त छषटिम तस इपुहस्तैः०इति तिस्र षः । वामदे- ` ीयं कथा नश्विव इति तृचम्‌ केविद्धामदेव्यं सामेत्याहुः । अथर्ववेवी तु हिङकण्वतीभित्यादिमन्नान्प्वक्षासोक्ताञ्नपेत्‌ । यजुवद ठु आन्रह्य- न्वर्यण इव्यादीनि यसू दोहनपदोपेतानि जपेदिति हिमाद्धैः ' स दपुहस्मैः०ममः कफुमाय ०नमो निषङ्गिण ०टति निपद्धिण(णो) मन्त्राः 1 वामदेवीयं कया न इति त्रम्‌ । सामयेदिनस्सवाह गोभिलः-- आमन्नितो जयेदोहाननियुक्तस्त्वुपभाश्चपेत्‌ । अतीपद्नंश्च तघ्रैव जप्तवाऽश्नीयाद्िमोत्तमः ॥ इति 1 निमन्त्रणानन्तरं जाह्यणानां श्रद्धकङश्च जद्चर्थं मवति । तदाह -सरण्टय दृन्तधावनताम्श्ूटं तेलाभ्यङ्ममोजनम्‌ 1 रत्वैपधपरान्नं च श्राद्धक्रत्सप्त वरयेद्‌ ॥ शच्ीचन्द्रोद्ये यमः-पुनर्मोजनमध्वानं माराध्ययनगश्चनम्‌ ! संध्यापरतिग्रहं होमं धाद्धभोक्ताऽ् पजयेन्न्‌ ॥ संध्पानिपेधः प्रापधित्तष्पर्वं ज्ञेयः 1 ततायाधित्तमाहोक्षना- क स्र तुक्षपाः। भ्राद्रम्जसी 1 ९ दशक पिवेहापे मायच्या प्राद्धभुश्धिजः। भ ततः संध्याञुपासीत जयेद जह्यादपि \ इति ! . होमोऽवं स्वस्यैव ! अन्यहोभेऽनधिकारदक्षनात्‌ 1 निर्णयसिम्धौ , यृहस्पतिः~ द्विनिशं वह्मवायी स्याच्छरद्धफुद्वाह्यणैः सह 1 पूनर्मोजनमध्याने सारमायासमशुनम्‌ ५ श्राद्धणयूटाद्धभरकयेव सर्व॑मेतद्विवर्जयेत 1 स्वाध्यायं कठं चैव दिवास्वापं तयैव च ॥ इति । खन्दरिकायां प्रदेताः-श्राद्धसुस्परातस्त्थाय परङ्र्यादन्तधावनम्‌ । इति 1 कर्ता निमन्नितं तिपरं चैव स्पजेत्‌ 1 प्रमादाच्पागे तं प्रपत्मैेन प्रसाद्य भोजयेत्‌ बुद्धिपूदकस्यागे चान्द्रायणप्रायत्ित्तम्‌ । निमन्धिते विप्रोऽपि नान्यत्र मोक्तु गच्छेत्‌ । पिलम्यं च न छुरयति । दोषश्रचणाव्‌ 1 प्रद्धक्त पणमुहतानन्तरं निमन्नितान्विप्रान्समाहूय प्रल्युत्पानाद्िनि सरकस्य तेपां इमश्रुकर्मतंलाभ्यङ्कामलकाद्युद्तनपएरवंके स्नानं कारयेत्‌ 1 ध्येद्ानन्तरं पत्य विप्राणां रमक्र्मादीति चन्दिकायाम्‌ अद्धः पश्चदृश् मुहुतांः । तेचाष्टमो मुदर्तः कुतपसंकतस्तस्मिडभाद्रम्मः 1" कुत पादारभ्य युदूतपश्चफं श्राद्धकरः । दाद्शो भ्रमे रोहिणसेक्षः । तं न ठद्क्ययेत्‌ ! तडकते चन्द्रिकायां मास्स्ये- साषाह्वसिगहूरवः स्याच्छ्राद्धं तत्र न कारयेत्‌ राक्षसी नाम सा वेला सर्वेकम॑सु गर्दिता ॥ इति । एवगुक्ते काले श्रद्धतिथेरपवृत्तावपि शराद्धानृष्ठानं कवम्‌ । यां तिथि समनुप्राप्य अस्तं याति दिवाकरः ॥ सा विधिः सकला ज्ञेया पितुकमणि सूम; । इति देमाद्रदुदाहतव दनात्‌ ) तिधिसमा्तावप्येवमेव । अथ प्रसङ्गा त्तिथयिद्रैये साभान्यतः घ्राद्धतिथिनिर्णयः । धिपुरुपोदेशयकं पा्वणश्राखू यस्यां तिथौ विहितं सा चेदिनष्रुयसंवन्धिनी तदा या संपूणापराह्नव्या- पिनी सा ्राद्या, । अपराह्नस्तु पञ्चधा सिक्तस्य दिनस्य चतुर्थो मागः। चदा तु दिनद्वयेऽपि सपूर्णापरह्व्फापिन्ी तदा पूर्वैव । यदा दिनद्रगेऽप्यपराह्वसंयन्धो नास्ति तदाऽस्तापपूर्वं चसह चेपूवां 1 ११, कततन्यष्‌ । १० केव्करोपाहमापूमष्टविरविता- सदमावि तु परैव । यदा दिनदटयेऽप्यपराहिकदेश्षग्यापिनी तदा यस्मि सहन्यधिफव्यापिनी सेव ग्रादया 1 दिनद्वयेऽप्यपराहिकवेश्े स्यात्तौ दिथिष्षवे एर्व ! तिथिवृद्धौ तिथिसाम्ये च परेति बहवः! साम्ये , पूर्वेति हेमाद्रिः \ असिमन्नर्थे दीपिकाश्टोकः-- । यच्राहन्पयिकाऽपराह्लसमये सा स्यात्तिथिः पार्वणे साम्येन द्यपराह्मागयुगसौ वृद्धौ तिथेरुत्तरा 1 ग्राह्या द्राससमच्वयोस्तु -पुरतोऽयो नापर स्पशे- द्यवा याऽसिकमम्सुतरे खहगता सा सर्धदाऽऽदया स्प्रता ॥ अच तिथिसमले परदेति हेमाद्िमतेनोक्तम्‌ । अत्र क्षयवृद्धी , उत्तरः -तिथिगते याद्ये न अद्यतिथिगते । तत क्षयस्योदाहुर्णम--चिशद्‌ प~ सटिकापरिषिति दिनमाने प्रतिपद्िक्तिवदिकापरिमिता ! दितीया दापि . जञातिघटिका । ` तुदीयिकर्विशति टिका । तदा द्वितीयाभ्नाद्धं- प्रतिपदि - कार्यम \ साम्योदाहरणं यथा--प्रतिपा्ितीये , यथास्थिते 1 तृतीया दाविंशतिधषटिका \ ृद्धशदाहरणम्‌--अतिपद्तीये यथास्थिते। तुतीषां चयोिश्षतिथटिका 1 पतदुद्ाहरणद्वये दितीयाश्राद्धं दतीयायामेय । . एवमन्यत्रापि वोध्यम्‌ ! केवि दिनद्ये संपूर्णा पराह्न्पापित्वेऽपि क्षयसा- म्यवुद्धिभिनिर्णय इत्याहुः 1 चतारद तु दिनद्ये सेपूर्णीपराह्व्यापौ प्तिथिमोग पेक्षया ग्रादयविथिमोगस्य शछषयसाम्यवृद्धिभिनिर्णंय इत्यु- क्तम्‌ 1 तच्नत्योदाहरणानि । यदा दिनमान पद्विश्षति रद्घटिकाप- रिमित तदृ पूरदतिथ्यपेक्षया श्ाह्यतिथिगतक्षयोदाहरणम--चतुदृशी धृक १० घटिका 1 अमावास्या सार्पपथ्चदश् १५१६० घटिका । भरतियवृ्टाचस्वारिशसलाधिक्थिकति २०।४८ धटिका १ अवामा- मोगः सा्प॑श्चपषि ६५ । ३० घटिकापरिमितः । प्रतिपद्धो गोऽषटादश- एछाधिकपश्चपष्ि ६५1 १८ धटिकापरिमितः\ एवं सति ध््यायाः --पतिपसिथेदिमद्रये संपणापराह्धव्या पिः 1 पर्येतिण्यपेक्षया प्राह्यपरति- पत्तियिगरत एव च क्षयो द्वाद्का पलानीति क्षयोदाह्रणसंमवात्तच प्रति- पचिमित्तकं श्राद्धममायुक्तप्रतिपयेव भवति \ वृद्धयुदाहरणं यथा~-चतु- दृशी सप्तपटाधिकदृश १० 1 ७ धटिका । अमा पश्छरविकतिपलाधिक- ~ पञ्चदश १५। २५ घटिका । प्रतिपत्पश्चपच्चाशत्पलाधिकविति२०।५५ रिका 1 अमामोगोऽटादृशपलापिकपच्पषटि ६५1 १८ चटिकापारे- १ग. णपः ॥ श्राद्धमश्री 1 ११ पिततः । प्रतिपद्धोगः सार्धपश्चपषि ६५ 1 ३० घटिकापरिमितः 1 एवं सति द्वादश पठानि पूरव॑तिथ्यपेक्षथा ग्राद्यायाः परतिपत्तियेवृद्धिः स्परैव ५ साम्बोदााहरणं यथा-चतुरदशी दश्च १० घटिका । अमा पञ्चविङपि- पठाधिकपश्चदृश्च १५ 1 २५ धरिका । प्रतिपत्पश्चाशत्पलाधिकविशति- २० 1 ५० घटिका, अद्रामाप्रतिपदौः पश्चर्विक्ञातिपलापिकपश्चपषि- ६५ 1 २५ घटिकापरेमितो भोग इति पूर्वतिथ्यपेक्षया याद्यपतिपत्तिथेः साम्यमिति इ इति पार्वणश्राद्धतियेनि्णंयः । एको दि तु मध्याहव्या. पिनी पिधियीद्या। अव मध्याह्न सध्याहैकदेशः कुतपरौहिणाण्य- सृहतद्यातसको गद्यते ! कुतपपरवंमाग एवाऽऽरम्मः 1 अपिं तिथिद्रेधे पार्वणतिथिवन्निर्णयौ ज्ञेयः दिनद्वये तुल्येकदेशव्याप्ती पर्ववति कम- छाकरः 1 आमग्राद्धे हु प्रवांहनन्यापिनी तिचथिग्राह्या । आमश्राद्धं तु पुर्बाह्न इति वचनात्‌ ! अत्र पूर्वाह्नङब्देन संगवकालो गद्यते । ^ काटातातस्तनाद्रूष्द चिशुहतां तु चा तिथेः \ ॥ आमश्राद्धं तत्र कु्याह्ियदर्ताऽपि यां मवत्‌ ॥ इति व्याघ्रपाद्वचनात्‌1 दिरण्यश्राद्धस्याप्य्मेव काः) समानधर्म- त्वात्‌ । तिधिद्ैधे वु पूर्वव च्निणंयः। इति सामान्यश्राद्ध तिधिनिर्णयः अथ दरशभ्राद्धेऽमावस्या निर्पिते। तच या पञ्चधा विभक्तस्य दिनस्य चतुर्थमागरूपापराह्व्यापिन्यमावास्या सा याया 1 दिनद्वयेऽपराहैकदेश- व्याप्ती यस्िन्नहन्पिकव्यापिनी सैव ग्राह्या ) दिनि्टवे तुल्येकदेशव्याप्नौ तियिषक्चय आहतानां गृद्याभिमतां च पूर्वा । निरथिकमह्यचारिविधरा सुपनीतखीशद्राणामुत्तया । त्िथिसाम्ये तिधिवृद्धौ च सवषामुत्तरेव । दिनद्वये संपूर्णापराह्नव्याप दिनद्रयेऽपराह्नस्पक्चामावे वाऽऽहितामेमू- ह्यामिमतश्च पूर्वां । निरथिकादीना्ुत्तसा । हेमादिस्तु दिनद्रयेऽपरा- ह्वव्याप्त्यभावे निरधिकाना करत्तपकालव्यापिन्यमावास्वेत्याह्‌ । डिन ट पराह्स्पशे कुतपकाठव्यापिनीति माधवः ! इदुमेव युक्ता लकरः} अपरे ठु द्विधा विभक्तस्य दिनस्य ऊुतपोत्तर्‌ याऽपराह्नव्यापिनी सा निरग्निकैः श्राद्धे यायेति वरद कुतपकाटर्व्यौ्ौ तिधिश्षये पवां । वुद्धिसाम्ययो तो न दोषः एव श्रद्द्राचु्ठनि युक्तम्‌ 1 कुतपे प्रारब्धस्य प्रतिण् समा न द (द्‌रूपा य षयवा र्गध्धेषू। य निय (त, ग द्विषा) ५ ष्व. ^ ६क स व्व्यप्तात्ति। जग ्टनम्‌। १२ केद्छकरोपाहुवापूभदविराचता- ५ इति सामान्यनिर्णयः । अथ श्ासामेदेनाऽऽहितायीनां निर्णयः 1 साद्धिकदिपव येधाधिमक्तदिनतुतीयांसे योऽपराह्भागस्तद्यापिन्यमा- कस्येति कसदछाकरः । प्रायः साथिकानागिरिदिनाप्पूवंदिने यथा द्श- शराद्धं भवेत्तदनुूखवास्यार्थग्रहणेन निर्णयः कर्तव्यः ॥ तरमास्ूर्वुः पितुभ्यः क्रियत उत्तरमहर्दुबान्यजन्त इति श्तेः । तत्तिरीयाणां ठ्‌ कविदिघ्यनन्तरमपि श्राद्धपरसक्तिरिति गम्यते । दिनदुपेऽएरालसच्वे दिनद्रयेऽप्यपरा्ठस्पशांमवि वा वह्रवचेः पूर्वाऽमावास्या दराह्मा । तेतति- रीयैरत्तसा 1 सामगैः पूर्वोत्तिय ता ) तदाह हारीतः- । तरिसुह्तापि कर्तन्या परवा सर्वाऽपि वद्घुचेः 1 छुहूरष्यसुभिः कार्या यथे साममीतिमिः॥ इति विभुदूरतामापे लु पूवां नेति कमलाकरः अवराध्वयु्व्द्रतीत्तिरी- यपरः 1 अ्रापि यदा पिथिवृद्ध्या कारसस्वनोभयापराह्वव्यापिन्यमा- यास्या प्रतिपद्िन एषष्टस्तदा सर्येषाञुत्तरेव 1 एकदेशेनापराष्व्या- तावपि भ्रतिपदवृद्ध्या प्रतिपदं यागस्तदू परेव सर्वाम्‌. 1 यद्य प्रति- परश्रयात्संथिमद्धैने यागस्तदा हारी तोक्तनिर्णय इति 1 यां यौीधाचन- कात्ायनादीनां चन्द्रदक्ष॑नवति परतिपष्टिते यागनियेधसती निर्णातस्व स्यान्डायानदिमे रिण्डपित्रयजञैत्तर दिनान्तमुह्-यागेन दशबराद्धं कार्यम्‌ । अत्र चतुर्दुरयामपि शरद्धाहुष्टाने न दोपः! चतुरश; च संपूण दिया क्षयकार्णी 1 चस(िरिरगायां स्थादमूते फव्यारिफ! क्रिया ॥ = ति दरति माधय्रीदाहदद नाव्‌ ॥ आश्वदायनानासप्येपमवेति प्रतिमाति1 सन्नोर्यते--आश्चलव्यनानामिदेस्त्‌ दवेधाऽप्याचारो दषटयते 1 केचित्‌ पद्विसीयासदहितापं प्रतिपदि चतु्थभागेऽपि यागं कुवन्ति । केषां चिद्र- न्यक नणाप्ुकिरपि तदङुकूरव 1 तद्धिचाग्णीयम्‌ । अन्ये ठु पूर॑द्यर- पराह्संधःवपि पराम भाततयगपवंततिपरिमितपरततिपननतीयां दासस्य ष्व परदिनेऽन्यथ) ध संधिमान यागं कर्वन्ति 1 अत एव यदा पर्व. ण्यस्तमवाचर् लेषडृद्धिवेन सलाटवटिकापरिभितः परतिपक्तियिप्र- न यागः पूर्े्ुरन्याधाममिति प्राया्ि्गरदृरप उक्तम्‌ ॥ युक्तं दतत्‌ । = न ~" ञव तमि भौ ३२२ यवतः ९ ` श्राद्धमश्जरी। ` १६ कंणोंऽदो द्वितीये तु कर्तव्येष्िष्टिनातिभिः। द्वितीय सहितं यस्मादृद्पयन्त्याश्वलायनाः ॥ न यष्टव्यं चतुर्थैऽे यागः प्रतिपदि कचित्‌ । रक्षाि तद्धिम्पनति दरूपयम्त्याश्वलायनाः ॥ यरु न प्रारभेतिष्टिमन्त्यांशे पर्वणो दविजः प्रतिपद्श्वतुर्थाश्ात्ाण्यश्च न सम्मप्येत्‌ ॥ ` , २" कृताचप्यक्रतैवेशिस्तयोः स्यान्नाच संशयः! युनर्वाऽऽवरेदिटं शमेऽहनि यथाविधि ए =. इति भयोगपारिगात अआश्वलटायनोक्तेः । पर्वणोऽकञे द्वितीय दति द्ितीवेऽध्‌ इत्यथः । पर्वणस्थाङीपारस्यापीत्थमेव निर्णयः 1 अथ पार्वणस्थाठीपाकस्तस्य दशं एणमासल््यायुपवास इत्याश्वलायनमृद्यात्‌। येर्मोधायनीयमाध्वर्यवं स्वीकृत तेपां बौधायनमतातुसारिवाद्ध्वयुप- त्ययं ठु व्याख्यानं -कामकाददेश्चद्क्चिणानामित्याश्वङायनसूत्र आधव ्यवोक्तकालग्रहणाभ्यनुज्ञानाचन्द्दर्ञनवति प्रतिपषटिने थागो नैवोचित हति प्रतिमाति। अत एव प्रकृते आशश्वलायनाचायंवचनानां निर्वा क्ात्वात्तदुककाटय्रहणस्येवोचित्तत्याःपौणमारयां भहर्तत्रयपरिमितप्रति- पत्तृतीयांशषछाम एव द्वितीयदिने पागोऽन्यथा प्रवीदिने । तथाऽमावासया- यागपराह्वसंधौ परदिने पण्भतेप्रतिपत्तती याहासस्व एव परदिनेऽन्यथा चतुदुर्यामन्वाधानं कूत्वा धौधायनवत्संरिमष्टिनि एव यागः कतव्य इति पुरुपाथःदन्तामणगिकारेण सिद्धान्तितम्‌ । नद प्रातयैजध्वमित्यादिशचव्वय यागस्य प्रतःकाठविधानत्‌ प्रतिपदयप्रवि्ायां यदि चेशः समाप्यते । पुनः प्रणीय क्रत्सनेषिः कर्तैध्या पागवित्तपैः ॥ । इति गाग्यवचनविरेधात्‌ कथमपराह्नसेयिमष्िन इति चेत्तत्र च्यते- अन्वाधानादिवाद्मणभोजनान्तकर्मसुदायरूपयागस्य ब्राह्मणतपंणस्पा- न्तिमयदा्थ॑स्व प्रतिपदि समाप्ति न कोऽपि षिरोधः। उक्तं च काती- यपरके „ अव्नेऽथवा तसराग्यददि पम्‌ समाप्यते तैन््ं पूर्वाह्न एव स्वास्वंधेखरध्व दिजाशनम्‌ ४ १ग.रेन्र॥ १४ केढ्ठकरोपाह्नवापु मड विरचिता- ४, इत्ये भसक्तावुभरसङ्त्वा ! अथ पिण्डपितरुयज्ञेऽमावास्या मिणीयते 1 तत्र कात्यायनानां यासदिनाप्पर्वद्युरेव पिण्डपितृयज्ञः 1 तन्मते यागस्य पु्बाद्धमेवासौ 1 कर्कचिैव्याद्वानमपि तथैव । आयस्तम्बहिरण्यकेशी- यादीनां पर्वसेधिमदहोराघ्े गुदर्तमात्रायामप्यमावास्यायां पिण्डपितू- यज्ञः 1 तत्सुच्रस्य तथैव सुद्रदत्तयामाण्डरादिव्पाख्यानात्‌ । अश्वटाय- नानां जु यस्िन्नहोरा्ेः प्रतिपत्पच्वदृकष्योः सधिस्तस्मिन्दिनिऽपरालिःऽ्- श्चतुर माग ओपवसथ्येऽहन्यन्वाधानोत्तरं यजनीयऽहनि यागोत्तरं घा पिण्डिपितुयज्ञ; । यदा तहोराच्सरंधौ तिधिप्नेपिः स्वात्तदाऽन्वाधानदिनि इति ब॒च्तिकरद्‌ 1 अव किचिदुच्यते-अहोराचसंधिशब्देन सूर्योदयः तिधितेधिस्त्वमाप्रतिषदो; संधिः 1 स वाक्षरद्रयोज्रारणपरिमितः काठ इति पुरुपार्थदिन्तामणी । हेमामरी हु- ` -* ` केति रोकिवेनोक्ते याधोन्कालः समाप्यते 1 तत्काटठसंिता चैष अमावास्या कुटः स्मृता १ इतिं मास्यास्कोकषिठशब्दमान्ः । एतादृशस्य सृष्ष्मसं(पेकाठरस्य वुर्ल- क्ष्यत्वाद्रणितेनापि, क्तातुमहक्यत्वाच मध्ये निशाः 'पथरविङ्ञाति चेति ज्योतिःशाख्रोक्ती मध्याह्मध्यरीनकाटठौ तद्वदपि विश्तिपलातमकः काटो राद्धः ! अत एवाऽऽद् देमादौ शौनकः- युदूर्तस्पुममावास्या प्रतिपद्यपि चेद्धपेत्‌ 1 , तदत्तमक्षयं ज्ञेयं परवशेषं तु पर्ववत्‌ ॥ दति । . अचर यहर्म्ब्देने क्षणो ग्राष्यः 1 ज्योतिःशाखे गृहर्तशब्दस्य सरण परत्वदर्शनात्‌ ! क्षणस्तु द्रापठात्मकऽमरकोश्े प्रसिद्धः । एषं-च सर्पो दुयोत्तरं दुशपटाधिकायाममावास्यादं सत्यां तद्विनेऽपराद्धे पिण्डपितू- यज्ञः कर्तव्यः 1 तछून्वे पूर्वेद्युरिति गम्यते । कमलाकराायस्ेवभेव 1 यदय युक्त तद्य, अचचृत्ति्दुः$ पच्चवाविभक्तस्व दिनस्य चलुर्थ- मागर्पेऽपरह्वे यथास्मवे दिनान्दचि्ुहतव्यागेन पिण्डपित्यन्ञात- छाने करैव्यम्‌ 1 एतच्निर्णयविधायकमूटवास््यानि न्पायाश्च स्व सिद्धा इति नात्र छिपता इति द्वि 1 इति श्रद्धतियिनि्णयः अथ प्रकृतमदुसरमः । श्राद्धकतः पाकसिद्धचयनन्तरं छ्ात्वा किप्रातु- ज्ञातः प्रवाक्तकाठे श्राद्धारम्मं कुयःत्‌ 1 तचोमयोहस्तयोरमामिकाम्यां स म ११. शुमा । र गर. पत्ति यमा०१३९. घ. प्श ०1 श्राद्धमश्चरी 1 १५ जह्मगरन्यिसमन्वित दर्मचुष्टयात्मके घा पविधे धारयेदिति चद्धिका- दावुक्तम्‌ । द्मेत्रयात्मक इति केचिद्वदन्ति तेत्र मूलं भ्रुग्यम्‌ ! पवित्र- रणे पिच्रवन्वः परिवाचभरासत इति मन्श्वन्धिकायाम॒क्तः ; पवितं ते वित चह्मणस्पत इति घाजपययानजिपद्धतौ \ क्ञिसायां यज्ञोपवीत दक्षिणोत्तरयोः फरटिदेश्षयोश्च दृर्मान्धारयेद्‌ 1 दृम॑त्यागपुनप्रंहणकाटश्च- न्दिकायम्- श्राद्धारम्मेषु ये दुर्माः पादुक्लौचे विसर्जयेत्‌ 1 अर्चनादी त पे दमा उच्छिशन्ते विसर्जयेत्‌ ॥ मार्जनादौ तु ये दृर्माः पिण्डोतव्याने विसर्जयेत्‌ । उत्तानौ हुये दुर्म दक्षिणान्ते विसजजयेत्‌ 1 प्ार्थनादौ हु ये दूरमा नमस्कारे विसर्जयेत्‌ 1 इति | आचमनकाठस्तत्रैव-- 1 * श्राद्धारम्मेऽवसाने च पादश्षीचार्चनान्तदोः ! विरिरे पिण्डदाने च पटस्वाचमनमिप्यते ॥ आशदन्तयोद्भिसचामेच्छेपाणि तु सकरत्सक्रत्‌ । इति 1 आचमनं वच्च स्मुल्यक्तं याह्यम्‌ । संध्यायां कर्मकाले च स्छृतेराच- मनं भयेदिति स्मरणात्‌ । अच पविव्रधारणोत्तरमावमनं कर्तन्यम्‌ । तदाह चन्द्रिकायां मारकण्डयः- सपवित्रेण हस्तेन इर्याद्चमनक्षियाम्‌ । नोच्छिष्टं तस्यव स्याद्धक्तो च्छि तु वर्जयेत्‌ ॥ इति । यत्त--काशचहस्तस्तु माऽऽचामेत्कदाचिदिपिदद्रुया) प्रायश्ित्तेन युज्येत दूर्वाहस्तस्तथेव च ॥ इति सिन्धौ शद्ध वचनं तत्पविच्रामावे केवछकाश्चधारणयपरयुन्नेयम्‌ } संकल्पप्रकार उक्तो नरदीये-- तिथिवारादिकं स्मृत्वा संकल्प्य च यथाविपि 1 प्रादीनाघीतिना कार्यं सर्वसेकल्पनादिकम्‌ ॥ देक्षकालोचारणं सव्येन संकल्पोऽपसन्येनेव्युत्सर्मः ! संकल्परष्देन पित्रादिनिामोत्कीरनानोऽमुकश्राद्धं सदेव सपिण्डं पावंणेन विधि- साऽन्नन हविषा श्वः सयो वा करिष्य इति वाक्योचारणम्‌ \ अनोच्यते- ५१ शाता ध ~ ~~ १६ फेठकसंपाहूबापूमहमवराचता- नित्यघ्राद्धादूपैवसदिस्यास्द्यावृस्यरथं सदरैवमिति 1 गनिणीप््याद्कितमे श्रद्धे पिण्डदिेधात्सपिण्डमिति । एकोष्ि्वििव्यादृत्वथं पक्णेन विपिनेषि। आमादिव्यावरयर्थमन्नेन हविपेति 1 द्यदकाट तायाः सयस्का- ` छतायाश्चोक्तत्वात्तान्ियमा्थं श्वः करिप्ये सद्यः करिप्य इत्ति येति! केचि- स्सा्ौकरणमिति वदन्ति । तेस्य धराय व्वृचानां सपिण्दकश्राद् सर्द चा्रौकरणैसच्वात्सपिण्डक मित्यत्ताकतधोचारणेन चारिता्यान्नचार- पमित्यन्ये ! अपि या पिव्रश्त्कीर्तनमन्तेऽयुकमाद्धं करिप्य इत्येतोषा- नेव संकत्पः । श्राद्धपदार्थश्च सर्चंकियाकलाप इति पौर्णमासेष्टया चल््प इत्यादिवत्‌ 1 सर्ब संकल्पादौ पित्राद्नामोचारणे पितुरयुकक्ष्मणो- ऽणुकगोच्नस्य वसुरूपस्येव्यादि तत्तदिमक्व्यैकवचनान्तसव्कीर्तनं क्तेन्यम्‌ा पितरि तैऽष्यमित्वा्येकवचनान्तपरयो गदृहनात्र्‌ 1 अपि वाऽस्मयित्णा- - ममुकरुशम॑णामयुकूमोख्ाणां वघ्रूणणायित्वादि वह्ुवचनान्तम्‌ 1 शुन्धन्तां पितर इत्यादिद्दौनात्‌ 1 अते एव परिश्चिषटे पितरः पितामहः प्रपितामहा इति यस्तेषां पर्यकमेकवद्वा बष्ुवद्ा निर्देशं इ्याहिल्यु- क्तम्‌ ! अचर एथक्पुथक्देषतात्वदृद्ीनात्पत्येकरमिल्यु कत्वाच्चेदृमपि कायते हाखान्तरे पितुपितामहप्रापितामहानामिति स्ुदित्तोचारणं दश्यते तद्र ञैव शरुक्तमिति 1 तथाव्पेऽग्रीपो मवद वत्यरूपपिरोधापत्तेः । अनः सुच स्तविपिगतशब्डस्यार्थस्य देवतात्पाच्पितुसयुकशञर्मणोऽयुकमोचस्य वसु“ छपस्थेदेयेव पितामहम पितामहृष्दीनां पथक्छरथक्प्रयोगः कायं इति सिद्धम्‌ 1. अचर युक्ते ज्नाखा कायंमिति दिक्‌ । संबन्धायु्ारणकटम उक्तो मस्स्ये~ । संबन्धं परथमं दुयान्नाक्चगोनचे तथेव च 1 पश्चाद्रूपं विजानीयात्करम पूप सनातनः ¶ नामोच्चारणे शर्मान्तं बाह्मणस्येति वोधायनः। दान्तं नाम खीणामिति गोभिलः ! नामाक्ताने त्वाहाऽऽचार्यः--नामान्यविद्ांस्ततपित्तामहपरपि- तामेति । कारिकायां च~नामानि चेन्न जानीयाततेत्यादि वदेस्कमात्‌ । ततेति संबन्धमाव्रपरमिति कमलाकरः । पिचृष्यादादपि तथेति गौडा; । निणय्िन्धा-सकारण तु वक्तव्यं गोरं सवत्र धीमता 1 यथा कारय- पसगोमिति ॥ गोत्रप्तगोत्रयोः पर्यायत्वाच्छासामेदेन व्यवतस्थे । तेत्व चद्विकायाम्‌- ॥ (= पदित्यताते" 12 र. ख. तश्र '३ कृ उ, "णकः ख. द्वे 1६ म नमग, त्वा चख प्ताफ्रैव) ५क, प्राद्धमसरी } १७ गोचस्य त्वपरित्ताने काङ्यपं भच मुच्यते 1 ककिकायाम्‌-वसू सुद्रस्तथाऽऽदित्यः पित्रादिवितये कमात्‌ ॥ इति । अय दृरश्राद्धे पितरः । ते चोक्राः परिशिे~पिता पितामहः प्रपि- तामह इति चव इति ! पिण्डपितृयक्ञसूतरे च पितरे पितामहाय प्रपिता महायेति । चयपि सूघ परिष च पि्रादिवय एयोक्तास्तथाऽपि पावंणं कुरुते यस्तु केवलं पितृहेतुकम्‌ 1 मतमद्ये न कुरुते पिनृहा स प्रजायते ॥ इति बह्मपुएणात्‌ पितरो पञ्च पूज्यन्ते तच मातामहा अपि । अिंशनेपेण कर्तव्य विश्षेपान्नरकं वजेत ॥ इति धौम्यवचनाच मातामहा अपि कर्तव्याः; । अनरे मातामदेशष्ैन मातामष्ादिजयमुच्यते । मातुः पितरमारभ्य चयो मातामहा; स्ता इति पुटस्त्योक्तेः ! एवं पट्‌ 1 ते च सपत्नीकाः कर्तव्याः 1 सदेन भ्व समं श्राद्धं साता मुङक सुधासमम्‌ ! पितामही च स्वेनैव तयैष प्रपितामही ॥ इति हेमाद्रनुदाहतवचनात्‌ ! अच मातृष्य्दो अनन्यामेव पुख्यः । तेन सपल्नमातु्यो न दयात्‌ एवं पितामद्यादिष्ष्ैः प्तुजमन्याद्य एवोच्यन्ते ! तत्सपस्मीभ्यो न देयमिति हेमाद्धिः 1 कारुण्येन तु महाठ- याद पेयमिति स एवेक्षि कवलाकरः ! संकल्पादौ सपत्नीकामायुचा- रणं मन्लेषु स्वभिष्यानमाचपिति केचित्‌ । आभ्वकायनानां तु धत्तिस्ा- रस्यादुग्मिन्नेषु मन्चरेपूहयोग्यपषु सपस्नीकानामेवोचारण्मिति प्रति- मादि 1 सर्वच्रानुक्तौ दकश्राद्धातिदेकञाहित एष पितरे क्ञेयाः । विज्ञे" पांस्तु तत्तसकरणे वक्ष्यामः । अथ श्रा द्धविशे वेश्यदेयिकनामानि । इरिभाद्धे कुषौ वृमः सत्थ्वभू स्तौ , नैमित्तिके कामकाली काम्ये च धूरिलोचनीौ ॥ पुरस्वाद्र॑वौ चेद पार्वणे समुदाहृतौ । नवान्नलठम्भने देवी फामकाली सदैव हि 1 अपि कन्यागते सुरै काम्ये च ध्ररिखोवनी । हति! शपोत्समे तवदरप्तौ ङुदेकुत्पौ महाटय इति गोविन्दारणये विदोषः 1 सर्वत्रासुक्तौ परूरवा््रवौ ज्ञेयौ । द्विवचनं मणाभिपायम्‌ । अच्र कवि ५ धृ. श्प वुरख1 १८ केठछकरोपाहषापु महविरचिता- श्चस्तमिर्दृरोन पृखधपवसंक्ञकानामार्देवसंक्ञकानामिति प्रथग्देदतास्वकस्पेन प्रयोगो कयते स तु श्ाखान्तरीयविपयः 1 बद्चानां तु समासनि्दरन पुरूरथस्षकाद्रवसंस्तकगणद्रय एकदेवतात्येन पुरूरवार्दसत्तकानां विश्वेषां देवानाभिरयेव प्रयोगः! अत एव परिशिष्टे विपषहुवेऽप्येकमे- वाष्ंपात्मुक्तं तदेतदमिप्रायम्‌ । च्दिकाप्रमूतिपाचीनय्रन्येप्वम्येवमेव । बुहत्पराशारभते पाव्द्वयम्‌ । ततपक्षेऽपि पुरुूरवाद्रैवसंज्ञका विश्वे देवा श्वं वोऽरप्यमिव्युमयच्ापि मन्न: । पिमक्तिनियम उक्तो नारदीये-- अक्षय्थासनयोः षी द्वितीयाऽऽवाहने तथा । अन्नदाने चतुर्थी स्पाच्छेपाः सदुद्धयः स्मृताः ॥ संकल्पासनयोः पष्ठीति कवचिताठः । नाममोवोचारा्नियम उक्त- श्वग्परिकायां प्रद्धैन- आवाहमाष्यंसकल्पे पिण्डवानाद्नदूनयोः 1 पिण्डाण्यखनकाले तु तथैवाश्नकर्मणि ¶ अक्षन्यासनषायेयु गोत्रं नाम प्रकाशयेत्‌ । क्षणे च पिण्डदाने च गन्धधृपादिके तथा ¶ इति । आाभ्बलायनानाम्यंदाने न नामाद्युद्धारः 1 आचार्पेण तथैवोक्त- खात्‌ ! पराद्धे विपोपेश्चनानन्तरं प्रधानरसकस्प इति परिशिष्टे । केखि- दिषारभिच्छन्ति\ तत्पक्षे निमन्त्र णोत्तरं प्रथमः, पिपोपयेशनान्ते द्विती यः। अन्ये तु तिवारमाहुः । तत्पक्षे मिमन्नेणाद्षं प्रथमः । निमच््रणोत्तरं द्िरीयः। विभोप्वेशनान्ते व्रतीयः 1 चद्धिफादषवपि तथैव । तच पूरवोक्ति- प्रकारेण प्रथमः ! उपक्रान्तममुकश्राद्धः करिष्य इति द्वितीयः १ भक्रान्तम- अशप्राद्धं करिष्य इति तदीय इति गृद्यािसागरे + अथं सध्यापसन्पनिणयः १ निर्णयसिन्धौ जमदभिः-- सूक्तस्तोच्रजपं त्यक्तवा पिण्डाघ्ाणं च दृक्षिणाम्‌ 1 आह्वानं स्वागते चार्यं विना च परसविपणम्‌ ॥ विस्जेनं सौमनस्यमाद्चिपां पराधनां तया 1 विभ्रपदुक्षिणां चैव स्वस्तिवाचनकं विना ४ षिवूुदिश्य कर्तव्यं प्रायीनादी तिना सदा । इति । ` चट्रचानामपस्येनैवाऽष्वाहनम्‌ । परिकिटे तधैवोक्तत्वात्‌ । अद श्राद्धमूसोक्तं किचिदुच्यते--चतु्येयं कम किविपपिेकसतव- १्ग न्न सर श्राद्धमञ्से । १९ न्धित्वासिशयं' स्वधामिनयनादि । फिचिदेवेकसंथग्धितवाष्ैवम्‌ । यथा विभ्वे देवाः प्रीयन्तामिति वाचनम्‌ । क्षिचिहुभयसंपन्धादुभयासमकम्‌ । यथा पाक्प्रोक्षणादि } चिच देषपितसंबन्धरदहितत्वाष्टीकिकमेष । यथा स्वागतप्रभ्नादि । तच पित्यसुमयारमकं च पाचीनाषीप्तिना कार्यम्‌ दैवं छौिकं च यक्ेपवीरिमेव कायमिति । संकल्यवाक्यं नीवीवन्धो गाय्ीमधुवाता 'इव्यादिजिपः रहोपाञ्नविनियोगोऽुचरजनमेवमावीनि कर्माण्युमयात्मकामि ! अन्नपरिवेषणमतियिमोजममापीशना्थमुदकदा- नाद्यभिश्रवणान्तं बाह्यणप्रदृक्षिणीकरणं दातारो नोऽभिव्ृन्तापित्या- याक्ीः स्वस्तिवाचनं विसर्जनमय मे सफठ जन्मेत्यारि उच्छिष्ोद्रास- नमेवमादीनि छीकिकानीति संक्षेपः सर्वत्र देयकर्मं यज्ञोपवीषिना दक्षिणजासुनिपततिन प्रदक्षिणे प्रायप- वर्गुदगपवर्ग वा कार्यम्‌ । अक्षतास्तु यवाः ! उद्ककार्यं यषोपुेन । पूमोपचाघ्णा देवतीर्यन दिद्विदानम्‌ 1 मन्धदानें त्वनामिकया मध्यमा- शर्या व ! पियं फमाऽश्मेयीदिगभिमसम्‌ । अआगम्बलायनेन वुक्षिणा+- प्राचीं प्रस्तुत्य सर्वकर्माणि तां दिश्षमिस्युक्तसवात्‌ । तच सम्यजानुनिपते- नाप्रदक्षिणमाचचेप्यपवर्गं कार्यम्‌ ! अक्षतस्थाने तिलाः । उद्कफार्य तिलो- दकेन + उपचाराणां तिखिदनं गन्थदानं तर्जन्या विना वचनं पाची- नाषीतिना 1 श्राद्धे भन्नादौ प्रणैवक्पिदैवतच्छन्दसां स्मरा च नैवं कार्वभिति प्रयोगदारस्जिति । अच फिविदुच्यते ! दैव उपचाराणां दद्द पनं पिये धिचिरित्यत्र पाद्यादीनां संवपासुपचाराणामपरं निपम इति फ चिदाहुस्तं चिन्त्यम्‌ । प्रमाणामावात्‌ । चस्मुतस्तु गन्धमाल्यपूपदीपा- नमिवायं नियमः । परिशिष्टे देवाचनप्रकरणे गन्धपुष्पष्रपदीपानाभु- मयोद्विद्विदचेत्युक्त्याऽनन्तरमाच्छादनं दय्यादित्ु्छम्‌ 1 तेन गन्धमाह्य- धुपदीपाकिरेकानायुएदाराणां सङ्दानमिति सिद्धम्‌ 1 अनेनेवाभिपरा- येण व्॒तिकारोऽपि गन्धमाल्यादि सकदेयं तरिः पञ्चकृत्वो वेस्युक्तवान्‌ । अन्ययाऽऽसनार्ध्यदीत्येवमवक्ष्यत्‌ ! जय यद्यति तत्कतव्यम्‌ 1 सत्पा- नन्तरं महानिवन्पेप्वनुक्तमप्पि यथोदके तिलोवफं परायशित्तमन््रजपं समस्तसपदित्या दिमन््ौ बाह्मणानां प्रदाक्षिणीकरणं च शिक्षाः दछर्वेन्ति । खे पुत्तक समा; प्ेयी्र-दतति १2 दाकत. 1 3 ------------------------------------- क प्पो्नासा रक दख देवव ३ कस (गवाद्देः( = 5. प. वमन" ( ५ ग स्स्तन्मन्दम्‌ २० केठकरोपाह्षापएमह्विरचिता- दुरमपुष्पाक्षतादिष्दार्थाज्छद्धोदक्ेन संभोक्ष्य गृह्णीयात्‌ । तदु किः कायामू- नाप्रोक्षितं स्पृकेद्किचिन्न वदेन्माुपी गिरम्‌ ॥ इति । तथा-प्रायभ्ित्तषिग्यद्धात्मा तेभ्योऽनुज्ञां भगृद्य च 1 दयाद्रे वह्मदण्डार्थ हिरण्यं दछुकभेव च ॥ मार्कण्डेयः-घ्नातेः घातान्वमाहूतान्स्वागतिनाचपेनप्धक्‌ । परथ्यीचन्द्रोदये नारद्‌ः- श्राद्धार्थं समनुप्राप्तान्धिप्रान्मृयो निमम्ब्रयेत्‌ 1 इदं द्वितीयं निमस्चणे विधिस्तु क्षणः करणः । ॐ तथेति पूर्व षत्‌ } तत्तः कत प्राप्नोतु मवान्‌ 1 दिपरः भाप्रदानीति वदेदिति वि्षेष इति शौनः 1 ततः पाय पिविः! तच मण्डरटक्षणमाह हेमाद्रौ संथुः- संमा्नितोपरिपे तु द्वारे कुवीत मण्डले । उदषुवसुीच्यं स्यादक्षिणे दृक्षिणापुचम्‌ ॥ द्वारि द्वारसमीपे मृहाङ्गण इति यावत्‌ । तसमाणे कटिकादाम्‌- प्रादेशमानं देवानां पतुरघ्रं त॒ मण्डलम्‌ । व्यक्त्या पडष्ु्टं तस्माष्टक्षिणे वलं तथा ४ तच मण्डठद्रयं गोमयोद्फार्म्यां कार्यम्‌ । मोमूत्रेणेति चन्धिकापाम्‌। अस्यम्तजी्णदेहाया वन्ध्यायगश्च विशेपतः । आर्तया नवसूतामा न भोर्गोमयमाहेरेत्‌ ॥ इति । मूगुः--पण्डलदोरवटौ वा सनेपति कािकामाप्ये 1 व्याघ्रः--उत्तेरेऽक्षतसंयु क्तान्पूरवायान्विन्यसेतडुश्लान्‌ । दषिणे दक्षिणाचांस्तु सतिछाचिन्यसेतछुक्षान्‌ ॥ मास्स्वे--अक्षताभिः सपुप्पाभिस्तकटम्पचयापत्तव्यवत्‌ । ` विप्राणां क्षाछपेस्पादानमिवन्य पुनः पुनः ॥ मरिष्वे-मक्षालपेद्धिमणदृच्जं मे देवीरितिज्यचा । एतञ्चाऽऽसीनानां स्वयमप्यासीनेन परस्पश्मुततेन कार्यमिति खन्द कायाम्‌ । वृद्धवस्तिढः-न ुश्न्िहस्तस्त पायं दुयाद्धिवक्षणः 1 घतादिनाऽम्पक्तपादपोः पाद्यं दद्यादिति चष्धिकायाम्‌ 1 १ ग. प्तः दष ` न ~~ 1३१. दर { त्व 1 ४ म. श््ेणचेहि। याद्धमश्री 1 कटिकायाम्‌-ततः'परक्लाल्येत्पादौ मार्याच्रावितवारिणा । श्राद्धमे यदा पमी दामे नीरवा मवेत्‌ ॥ आसुरं तद्धवेच्द्धं पितृणां नोप ति्ते 1 नाधः प्रक्षाटयेत्पादौ कर्ता पिचादिकर्मघ् ¶ सिन्धौ ठलौगाक्षिः-मण्डटादुसरे देशे दद्यादाचमनीयकम्‌ । . तथा--विधाय क्षामं तर्षा द्िराचममपिप्यते । स्वयमपि द्विराचामेदिति हेमद्री । नारदः यन्राऽऽवमनवासीणि पादप्क्षाठनोवृकः । ` संगच्छन्ति युधा: भ्राद्धमासुरं तत्पचक्षपे ॥ दद्धिकायाम्‌-भसनेषु सवर्भेु विपिक्तेपूपवेशयेव्‌ । ' िदिक्तेषु परस्परमष्ठल्नेषु 1 कारिकायामपि-- द्रौ वे प्रस्यखौ पत्ये चीन्िप्ामुएगाननाय्‌ 1 ध्यावन्सपैते पितर इति तानुपवेश्षयेत्‌ # श्यासः--व्येमैवाऽऽसनं धृखा दक्षिणे दक्षिणं करम्‌ । व्याहतीभिः सरमस्ताभिरास्मेषएूपवेश्येद्‌ 1 समाध्वमिति रेवोस्त्पेति ! २१ प्रतिवि भ्वेतघघ्रवत्ियुक्तमविच्छिन्नं तैटदीपं स्थापयेदिति कारि- कामाष्ये। प्रचोगपारिजाति स्पत्यनरम्‌- तच्नाऽऽसनगनि देयानि तिलाश्येव कुशः सह 1 ॥ प्रथक्पूयगासनेु तिटेन दीपिका ॥ इति 1 तत्रैव-थप्रसूताः स्यरूना द्र्माः प्रसूतास्तु ऊुशाः स्यूताः ॥ इति) माधवीये यमः-भिष्चफो वह्एचारी वा भोजनाथंमूपस्थितः । ~ उपपिषेप्वसुप्रासः कामं तमपि मोजयेत्‌ ॥ मिश्ठकानाह्‌ चनच्धिकायामचधिः- बह्मचारी यतिश्ैव पिद्यार्थी गृखपोपकः । अध्वगः क्षीणच्रत्ति्च पडेते भिष्ठकाः स्मृताः ॥ इति 1 कूर्मपुराणे-मत्तिधिर्थस्य नाश्नाति न तच्छ्राद्धं परचक्षते 1 अतिथिरक्षणं विण्णुपुराण- अज्चातछुटनाभानमन्यतः समुपागतम्‌ 1 न ज. ~} 9 ज पूजयेद्तिधि सम्यश्नैकयामनिवासिमम्‌ ॥ इति । = र केठकेएाहवापूमष्टविरविता- नीषीबन्धप्रकारमाष्टाऽऽन्वकायनः- नीवीवासो दशान्तेन स्यरष्षार्थं प्रबन्धेत्‌ । कात्यायनोऽपि-~नीवी कार्या दु्ागुि वामक्षौ कीः; सह ॥ इति । पुद्धथाक्ञेवस्क्यः -दृक्षिणे करदे तु तिरः सह कुङचयम्‌ स्पृतथ॑सरे वु- पितृणा दक्षिणे पार््वे विपरीता तु दैविके 1 भवि बुद्धिशराद्ध इति कम्टाकरः । ततः परक्तन्तं राद्धं करिष्य हति संकट्पः 1 ततोऽपहता इतिमन्त्रेण प्रसव्यं सवेतसिटानवकीर्योषीर- * तामिप्यूचं जपेदिपि परिक्षि 1 तिढा रक्षन्त्वसुरानितिमश््ेण श्षारदेक्े सुशतिान्मक्षिपेरिति स्कान्दे 1 पराशरः- तद्ष्णतेरितिमश्ेण मापञ्य च प्रपत्ततः)} पोक्षयेदद्चजातं चु शुव्रट्यादिश्चुद्धये ५ हेमाप्रौ बह्माण्डे-भाद्ध मूमौ गां ध्पात्या प्यास्वा देवं गदाधरम्‌ । यस्वादश पिदृन्प्पारया वतः भ्राद्धं प्रवेयेष्‌ ॥ देवताम्पः पित्म्यकश्ष महायोपरिभ्य एव ष! नमः स्वाष्ठायै स्वधायै नित्पमेद नमो नमो नित्यमेष भमो समः 1 अदिमध्यायसाने नु धिरषुरया जपेददुधः \ पितर; क्षिपरमापान्ति राक्षसः प्रद्रवन्ति च \ इति । अथ देवौय्नम्‌ 1 तत पद्युपचारमाद्यन्तयोरणो दद्यादिति पि्रयपिक- रणे नारायणवृत्तौ 1 प्रचेताः-- आसमेप्वासनं धदयहैवे दद्याच दक्षिणे 1 नागस्पण्टे-कञुभिः सा्ीर्रभः सोपुकैरदक्षिणादिशि 1 देवानामाप्तनं एदयद्वाममागे तु पैतुकफे ॥ युगमतन्द्‌ मानित चद्धिकायाम्‌ 1 चदुभिरयेति अन्याचरे । माश्वटा- यनेदैविकविमदित्वेऽपि पुख्पवाद्रयण्नामिद्मासनमिष्येकस्मै दृतवा एन रेवमेव ददैसीयाय रेद्‌ ! त्ववेयं प्रयोगः । निर्णपतिन्पौ- आसने स्दासनं बुयादुर््यै च्वर्यं दिजोत्तमः । उयन्पथ्च चयुप्पाि माल्यानि सधूपक्षः ॥ उज्योतिन्दैव द्ये दु खच्छादनमिति कमः । १ ग “इन्त ९१ भकरान्तधर८। ६ वादं ।त०।॥ पग नन्दे, परार षग अना(नपू 1५. नध प्राद्धमरी । यद्‌ खन्दरिफायां ु-षएुगन्धोऽ्ठं छदीपोऽस्छु चेत्फदि सरुदाष्रेदिति 1 आसनप्रदानानन्तरम्ाऽऽस्यतामिति कतां यदेत घर्मोऽसीति दिभर इति ख तत्रैव । तवस्पुतीयं निमण्नणम्‌ । तद्विपिमा् गाद्वः- , शैवे क्षणः कियतां ठु निरु फरं ततः ! धूलयेति कौषः ! ॐ तथेति द्विजा च्रयुस्तं प्राप्नोतु मवानिति। करता वृयात्ततो विपः प्राप्वानीरि वै वदेव ॥ इसि । अधार्पविधिः 1 तन देभ्वदृषस्थाने यिभस्थेकत्वे षिते षुते पैक- मेवाष्यपात्रमासाध स्वाष्ार्ष्या इति पर्वभ्यः सकृचियेदय पषषार्ण्य विगृह्य सर्वैभ्यो दयादिति गृद्यपरिशिषटे प्रपोणपारिजाते निणंयसिन्धौ षु । प्राद्धचन्िकायां पात्रद्रपमप्युक्तम्‌ । भस्मिन्नष्यंपात्रे दुर्भद्रयातरं पवित्रम्‌ 1 क्षौनकजयन्ताभ्यामम्परषितस्य देवार्चनस्योक्तेराम्वष्ठाय- जाना दैवे न पाऽ््वदानमिति केचित्‌ \! अरव्यपूरणोततरमावादनम्‌ । सत्तमः स्पृत्यन्तर-- देवार्वां एुक्षिणा् श्पात्पादुर्न्वसमूर्धनि । ज्षिैसजालुपादेषु वामाह्ूलषिपु वैतुके ॥ अर्चा पूमाऽऽपाहनरूपेति चन्तिकायाभर । विश्च देवास आगतेत्पावाह- जमन्लः । अन वैष्वषदिकोत्पत्तिध्यानं फेसिर्छूर्वन्ति 1 तथथा- पिश्वापां दक्षफन्पायां जाता धर्मान्महारममः । विभ्वे देवा एति ख्याता वेदवा महयलाः १ शक्रेण स योदुधू्णां विगेतारस् रक्षसाम्‌ । यन्नामस्मरणादेव परद्रवन्त्यसुरा भयत प चाणवाणासनधरा द्वियुजाः श्वेतवाः 1 केपूरिणः दण्डिनः किरीदफटकान्विताः ॥ चैयसीन्दथसंदुष्ा दिष्यस्तगहुदेपनाः । धरन्द्रस्यानुचराः सयं गोपारस्िपिवस्पसेः ॥ एति । ततो विश्वे देवाः शृणुतेमं इवं म इष्याद्विपरयोगः । निर्णयसिन्धौ गमस्तिः-- त अर्ध्यं पिण्टप्रवानं च स्वसतयक्ष्ये तथैष च । गन्धपुष्पादि स्व हस्तेमैव तु दापयेत्‌ ॥ १. पप्र । रव क्षवाठ्‌ ; २४ केककरो पाहयापूमद्टविरचिता- काटिकामाष्ये पात्रेण तु न दापयेदिति चटूर्थवरणे पाठः । व्पाप्ः- अपविचकसो गन्धैगन्धद्वारितति प्रूजयेत्र 1 , विपण गन्पेनं तुलं पुण्डेमर्थवन्द्ाक्षारं च न कार्यम 1 तिर्यग्छेपो -मवस्ेदेतिं निर्णयसिन्धौ 1 कठिकायां स्तिः गन्धद्ररिति वै गन्धमायनेते च पुष्पकम्‌ । धस्सीत्यमुना धुपयुरदीप्यस्वेति दीपकम्‌ ॥ युवं वखाणि मग्त्रेण वचं दद्यात्मपलनतः १ एति 1 पाददेशे धूपमिवेषनं सुखदे दौीपनिवेदनमिति प्रयोगपारिजति । शन्धदानादौ च पदार्थाचुसमयः काण्डायुसमयो च! 1 क्तेवि्टैवे पिच्ये च्च पदा्थातुखमयेनाचनमित्याहुस्तच्छासान्तरपिपयम्‌ 1 बहपूचानां तं खघ देवायुक्तेः काण्डायुसमय एवेति कमारः 1 पराशरः- था(चयेस्पस्पूरणत्वं चासो ए्याद्िधानवः 1 नारदीये-देवेश्च समतुकतातो यजेप्पितृगणं तथा ॥ अथ पित्र्चा-तत्राऽऽसने दर्मा णश्च सप्त देति कारिफामाप्ये । ् [कका ) त र अष्यपाघाणि तु पिनूसंस्ययैव न तु विपरसंख्पया । सर्षपां स्यान एफ- चाद्धणपक्षेऽपि प्रतिरदैयतमेककमष्यंपाचमासाद्य स्वघार्ध्या हति सष्न्म- जतरेण युगपस्सर्षाणि तस्मे न्षिद्य पुनः पुनरस्या अपो द्त्वा सस्या एव पितरि देऽप्यमिस्यादिमन्त्ैः सर्वाण्यष्पाणि दयात्‌ 1 एककस्य स्थान एक्कवाह्यणपक्ष एकैकस्मा एक्षके निवेदयतैस्मा एकैकमरष्यं दधार पितुः स्थानेऽमेकवा्षणपक्च तदेवार््यपाचं सञ्कन्मन््ेण सर्वेभ्यो निवेद पितरिदं तेऽष्वमिति मन्त्रावृस्या सरवैभ्यो विगृह्य दद्यात्‌ । एवं पेताम 2 हादाबपि 1 हेमाद्रा- तिस्रस्तिस्रः शलाकास्तु पितृपात्रेषु पावेणे । एकोष्िे श्षलाक्षेकं मिधायोदष्तमा हरेत्‌ ॥ इति या दिव्या इव्यतुमन््रणं प्रतिधिप्रे सदेव ! पयोगपार्जित शाचार्यः-~ [> पैतामष् क, क ० न, ध पविः पताम चार्यं शिष्टं पेतामहे ततः 1 संद्चाप्य तच्च पिश्ये तु सदूचं स्रावयेदथ ॥ इति 1 गन्यन्लः ~ स „१ दुनू" ॥ रन भति प्िन्षो 1 मिक म न्न्धादोनाव । म, ज्षादीग च प्रतिविश्र पः । ज्म श्वम 1५ र ख जुरेषान्‌ 1६ ग प्ट्न्तत्त । श्राद्धमश्चरी । २५ अष्येदानान्ते पितूभ्यः स्थानमसीति प्रथममर््यपायं श्युचौ देशे स्थापयेत्‌ 1 सर्वविपरोत्तरसो वा न्यसेत्‌ ! पिज्यविप्रवामभागे षा) कु समितो येति सिन्धौ ! पिण्डनिपरणस्थल इति कारिफाभाप्ये 1 अधिः- गन्धादिमिस्तदभ्यव्यं तृतीयेन पिधापपेद्‌ ॥ इति 1 तत्पाचचं न्यग्बिटं षा कुर्यात्‌ 1 न्युव्जीकरणं व्वेकोदिष्टविपय मिति केदित्‌ । न्युष्नीकृतेऽप्य्चने तुल्यमिति कमलाकरः । दक्षश्रा- द्धादौो मातामहादिेस्चवानपि पितृपाच एव गृहीत्वा प्रया्वततन्नेण न्युव्जी कुर्यादिति स एव 1 ओयपाव्ठयं न्युव्जी कुर्यादिति चर्न्धिका- याम्‌ ! आच्छादैनानन्तरं सति संभये नानालंकााषि दयादिति पुरा- णादाबुक्तं तद्न्यदासीयपष्म्‌ \ बहरवुचैस्तु श्राद्धान्ते प्राक्स्वधाषाचना- देयम्‌ ! वृत्तिकारेण तथेद सिद्धान्तितत्वात्‌ । आसनमभृतिसाङ्गपूजा- षिधिस्तु सूत्रे परिशिष्टे च सम्यगुक्तत्वादे संक्षेपेण पिरूपितः 1 विस्त. रेण ठु प्रयोगे वक्ष्यते ! अ्चनानम्तरं कृत्यमुक्तं चन्धिकायाम-~ निर्व्वं बाह्मणदिकाक्कियामेवं वथाविपि ! पुनभूमि ष संशोध्य पद्ठेरन्तरमाचरत्‌ ॥ भाजनानि ततो द्याद्धस्तक्षौ्चं पनः फमात्‌ । इति । मूङ्योधनमर्चनप्रसङ्कालतितगन्धपुष्पदमांपनथनम्‌ । अन्तरं विच्छित्तिः । आदेश्चात्यात्राणि दयादित्यन्वयः । तेन तयापि धश्चातूङ्ञे शेये इति कम. खाकर; 1 मोजनपाचाधस्थमण्डटमनि्मणप्रकारश्वद्धिफायाम्‌- नैकतीं दिङमारभ्य दशान्यन्तं समापयेत्‌ । तामेव दिशमारम्य दैविकस्य तदन्तिकम्‌ ॥ ईशानीं दिशमारभ्य नैश्त्यामप्रद्क्षिणम्‌ । तामेवं दिश्चमारम्ब पेतृकस्प तदन्तिकम्‌ ॥ इति 1 भण्डककर्णसःयनानि चसह मण्डलानि च छार्थाणि नैवरि्वृणकैः शुभैः 1 गौरगरत्तिकया वाऽपि मस्मना गोमयेन वा ॥ सिन्धी--भस्मना वारिणा वाऽपि कारयेन्मण्डलं ततः । इति ! मण्डलेषु दैवे सयवाग्पित्ये सतिटान्द्‌ मान्दयादिति परिशिष्टे । वे चतुरस्रं पिच्ये व्रत्तमिति तयैव । मोजनपा्नाणि मण्डलेषु मूमावेषं निदध्यान्नोपसेति कमलाकरः । ाद्धदीपिकायां मास्स्ये- १ द. तेऽम्यर्मः 1 स.ग, ६ यपं 1 गय, दद्नपदृाना ५१, 1 मोजर) र २६ केककरोपाहवापूमष्टविरिता- न अक्रत मस्ममरयांदां यः छुर्यात्पाणिशषोधनम्‌ 1 आसुरं त्दवेच्छ्ाद्धं पित्णां मोपतिष्ठते ॥ इति । मरममयांदाकरणे पिदाङ्गमृषिरर्श णो अश्च इति मन््दरयं केचि" तयटन्तीति कमलाकरः 1 ब्याण्डे- ्क्षास्य हस्तपाचावि पश्चाद द्धिर्विधानवत्‌ 1 ्रक्षालनजलं दरभस्तिठेरभिभं द्िपिच्छुषौ ॥ पाद्यसण्डछोपरीति हेमादिः 1 संग्रहे विसर्मण्डुलकश्रैव अक्षप्यं पद्टवारणम्‌ 1 दरुद्धिर(रणेपोदा(शष)ने पितुपूर्वाणि कारयेत्‌ # इति 1 " अनौ ररणानन्तरं वा मण्डलकरणादि 1 परिशिष्टे तथेवोक्तत्वात्‌ । अथाघ्नोकरणम्‌ ॥ तव्ादपनीतवरहमचारिघातकविधवानभिकरिमपाः प्ाप्विव कार्यम्‌ \ अनादहिताशचगृद्याधिमतो दुकादौ व्वतिषद्गनोऽस्ति तत्रैष गृह्याग्मावननीकरणम्‌ 1 यत्न व्यतिषद्वो नास्ति तत्र पाणावेव ! बह्वृचा नामादितास्नीनां सर्वाधानिनामधयिानिर्ना च विपरपाणिष्पेव \ गृह्य परिशिष्ट अन्वटदयं च पूर्वेदयुमापसि मास्यथ पार्वेणम्‌ 1 काम्यमाभ्बुदयेऽम्यामेकोदिटमथाष्टमम्‌ | दतुष्वयिपु सासमीनां वही होमो विधीयते । । पिनपवह्मणडस्ते स्यादुत्तरेषु चतुर््वपि ॥ एवमेव वृत्तिकारेण सिद्धान्तितम्‌ । सवाधानी दर्शश्राद्धे द्क्षिषासनौ जह्यादपि चन्दिकायाम्‌ 1 अधौधानी मृद्याद्याविपि माधवाद्यः ॥ अर्थाधानिनो व्यतिपङ्कपक्ष गृ एवेति प्रयोगपास्जिति । वृत्तिकारमते या्विकादी नैव व्यतिपद्कः 1 अन्यमते त्वस्ति । अचर यथाचारमनुषठेयमिति कमलाकरः ! चन्दिकाकारस्तु आभ्वलानानामचुष्ठाने दृस्यनुसार्थेवास्ती- त्याह \ आाभ्बकायनाना गृह्यासिमतामन्व्क्यादिभाद्ध चतुय विना [3 सषु ह पाणिहोम्‌ एवेति यृत्तिस्वरसः.। स च पाणिहोमः पाणिष्धिति वहुबचनास्सर्वविभपाणिषु इति वुत्त 1 कारिकायां त~ एककामाहति केषिद्विगृदीद भयुद्ति । चन्द्रिकायां जातूकण्वैः-- अग्न्यमावे तु विप्रस्य पाणौ दद्यात्तु दष्षिणे 1 अग्न्यमाषः स्मृतस्तावद्यावद्भार्यां न विन्दति ॥ इति 1 ` आद्धमशरी । २७ विधुरस्य विकोपो मदनरत्ने यमेमोक्तः-- अपत्नीको यद्‌ विपः श्राद्धं कूर्वीति पार्वणम्‌ ¦ पित्यविभररनुस्चातो िभ्वदेवेषु दूयते ॥ अरीपनीती स्वाहाकारेणाभिूर्व पेकधर्मेण अुह्रपापिति हेमादिः \ बायवीये-- 3 विधुरो दैविके इर्याच्छेपं पिञ्ये तिपेदुयेद्र्‌ ॥ इति । धेभ्वदेयविप्रबहुत्येऽपि प्रथमविप्रपाणावेवं होम इति कमलाकरः । यद्वा सर्वच दैवपिरयदिप्रकरयोधिकल्प इवि हेमाद्यादयः ) उपवीते दैवे होमः पाचीनावीतिते पिच्य इति कमलाकरः ।' पाणि्ोमेऽप्य- ग्रोकरणपिधि केदिस्टर्वनिति । तदुक्तं हेमाद्रौ यमेन-- अस्नौकरणवनतन्त्ं होमो विप्रकरे मवेत्‌ ! पथ्य दुर्मानास्तीर्यं यतो द्यधिसमो दिजः ॥ अपरा शौनकः-मवत्स्वेवाग्रौकरणं करिष्य इति चै वदेत्‌ 1 फरियतामिति भतिवचनमर्‌ । मेक्षणेन करेण वा होम इति कमलाकरः पाणिहोमे मेक्षणप्रहरणं नेति वुतिक्रत्‌ । अपर्वत्वान्नायं षिधिरितिं केचित्‌ । तदुक्तं स्मुतिरत्नावत्याम्‌- नासुक्ञा पाणिोमे स्यान्न स्तः परयूहणोक्षणे । नारे तमदयादित्ति च न सयातागिध्समेक्षणे ५ इति । अच केचिदिदं सोमाय पितुमत इवृमय्मये कध्यवाहनायेति समम्नक्न- विभागकरणं र्वन्ति । तचोच्यते-यत्र मानदिवते स्थाठीपार्कतन्मे समन्नफानदापस्तन्धण अपण तेचव पमन्धकपिमागकरण पिण्डपि प्रुयज्ञे तद्मावान्निवन्धकारिरमुक्तत्वाच तदुपेक्ष्यम्‌ । तूप्णींविमागकफरणं मवत्येदेति । हतावशिषटपातिपत्तिमाह यमः-- पिपुपाणिहुताच्छेषं पित्ुपातरेषु निक्षिपेत्‌ 1 अग्नीकरणशेपं तु न दद द्रिश्वदेविके एतदृशि्टोमेऽपि सममिति कमलाकरः । वृद्धवसिष्ठः-- पिचयविप्रकरे हृत्वा शोषे पात्रेषु निक्षिपेत्‌ 1 पिण्डभ्यः शेषयेक्छिचिन्न दयाहभ्वदेविके ४ इति । ग द्द्वेवि1 २८ केल्वकफरोपाहयापुमह दिरयिता- कमटाकप्स्त्वाह- पाणौ हुतं पात्रे निधाय विपरानावमन्य(वम्प) हतशेषं पात्रेषु दद्यात्‌ 1 अनैमित्तिक चेद्माचमनं न हुतमक्षणनिमित्तम्‌ । तेनाप्नीकरणामावेऽप्याचमनं भवतीति सिद्धम्‌ । विषाः पाणौ हतम मोजनारथदत्तान्नेन सह मोजनकाठे युखीयुः 1 न तु मोजनादूर्वभिति । धौधायनमतते हेषनानन्तरमेव मक्षणं तत्तच्छाशीयानामेव 1 अथं परिवेषणम्‌ । तच देवपू्वमामासु पकरमिति पाचाण्याग्येनोप- स्तीर्य पविच्रपाणिः स्वयमत्र ङुर्याद्धायां वा। पा्नाणि दूरः परिस्ती. थेति रघुनाथीपपद्धतो 1 अल्नादि सर्व दर्व्या पत्रेण च परिवेषयेन्नतु हस्तेन 1 अपक्त तैठपकछष च हस्तेनैव देयम्‌ । मोजने तिला न देवा; । धृतादिपानाणि भूमौ स्थापयेन्न मोजनपाये ! परिपेयणकम उक्तः संमहे- ओदनं पायसं मश्वं व्यञ्ननादि पृषतं तथा । सूपमन्ते भदातस्यमिर्येवं परिवेषयेत ॥ इप्ति 1 खवणं साक्षाद्धस्तेनं च न परिमेपणीयम्‌ । पूर्तं भोजनपाचाद्रहिः प्रििपणीयम्‌ । देषपूवकपरिदेपणनियमस्तु प्रथम एव परिविपणे न दितीयादिषु । वृतं पितपवेकमेव परिवेपणीयमिति केचित्‌ । पसिविषण- क्राठे पथा शब्दो न भवेत्तथा परिवेपणीयम्‌ । गौ उनिवन्धे- म्यमवि गुडो देयः क्षीरस्य च तथा दुरे ने छभ्यते पुतं तैव कुर्यादूधृतवतीजपम्‌ ॥ इति 1 शद्र्या विपमदानं मैव काम्‌ । एवमक्तानि परिदिष्यन्नमिवेदनं फार्यम्‌ \ तत्मयोगे व्रते ? तत्रान्नेऽदगुठमिकेशन ददं दिष्णरिति मग्न उक्तः परिशिष्टे | म्विधाने तु- इदं विष्णुरितीमाभिः पञ्चमिः श्राद्धकर्मणि । अह््मननेऽ्वगाद्य तेन र्नो न बाध्य(घ)ते 1 इति + ये चेह पितर इव्युपस्थानानन्तरं पिता पितामहश्वैव तथैव प्रपितामह; । रकि प्रयन्तु वै भक्त्या पदिद श्राद्धमाहतम्‌ ॥ मातामहस्तत्िभुपेत् तस्य तथा पिति तस्व पिता ततोऽन्यः १ विश्वे च देवाः परमा परयन्ति परण्न्तु च यातुधानाः ॥ "क ११, चणो दत्त स्प. श्नमषग) ३य, पत्र) षप, पुप्राप्म)} श्राद्धमखरी 1 २९ इति मन्यं केदित्पठन्ति । ततोऽच्छिद्रं वाचयपेदिति कमलाकरः । पारस्करः-- संकल्पः पितृदेवेभ्यः सापिन्नीमपुमनपः। श्राद्धं निषेयाऽऽपोश्षा(क)ने जुपपरेषोऽथ मोजनम्‌ ॥ संकल्पोऽन्ननिवेद्नम्‌ 1 निवेदयति बह्यारप॑णे कृत्वेत्यर्थः । वृहन्नार- दीये-दत्ं हविश्च तकर्म विष्णवे वै समर्पयति । एतद्वह्यारपणं सव्पे- मैव कार्यमिति कमलाकरः । अत्र वह्मापणं० हरिद्त्ता० चर्तभिश्च० इति ग्टोकचयं पठेदिति सिन्धौ । अथ विपरनियमाः । माधवीये-- पपिच्रपाणयः स्थे ते च मोनवतान्विताः। उच्छि्टोच्छिष्टसस्परं वर्जयन्तः परस्परम्‌ ॥ मवुः-यावदरष्मा मवत्पन्ने पाववृश्नन्ति वाग्यताः । ताचद्श्नन्ति पितरो वावन्नोक्ता ठ॒विर्ुणाः ॥ यात्तयरस्योऽपि-मुशीरंस्तेऽपि याग्यता इति ! अच्राऽऽह भ्धचन्ति- काकारः--बग्यता वाङ्नियता अधिकं न वदेयुरित्यर्थः। न तु मीनिनः। अपेक्षितं याचित्तय्यमिति वक्ष्यमाणवचनयिसेधाविति । अतोऽन्नादिया- प्रमे विना वाङ्रनियमलोपे विष्णुस्मरणं करवां पुनर्वादनियमं कृत्वा यशीयादिति सिद्धम्‌ ! प्रयोगपारिजातकारस्तु अन्नपानादयपेक्षायां हरत- संज्ञया याचितेव्यमित्याह । अस्मिन्पक्षे सवत्र वाद्रनियमछोपे प्राप- भित्तम्‌ । अच्िः- अप्तकस्पितमन्ना्े पाणिभ्यां यद्युपस्पृशोत्‌ । अभोज्यं तद्धवेदन्नं पितृणां नोपतिढते ॥ अश्रं दृततं न गृष्धीयाश्चावत्तोयं न संपिवेद्‌ । आपोशनं वामभागे सुरापानसमं भवेत्‌ ॥ तथा~पुनरापूयौऽऽपोश्चनं सुरापानसमं मवेत्‌ 1 दत्ते वाऽप्यथवाऽदतते भूमौ यो निक्षिपेद्ठिष्‌ ॥ तदृन्नं निप्फटं याति निरादयः स्तिमिर्गतैः 1 शङ्कूः-श्राद्धे नियुक्तार्मुखानान्न पृरच्छेष्ठदणादिषु । उच्छिष्टाः पितरो यानि एृव्छनौं नात सज्ञपः ॥ हेमाव्रावतिः-हकारेणापि यो व्रूयाद्धस्तेनापि गुणान्वदेप्‌ मूतछाओोद्धरेत्पानं मुश्ेम्स्तेन वा पिेत्‌ ॥ ४ प. श्वाः र्ग ववि दुेहुनन्‌ । मू 1 ३० केष्टकरेपाह्वयाप्रमहविरविता- प्रोढपादो बहिःकष्षो दहिर्नाचिकेऽपि या । अद्ु्ेन विनाऽकराति युपशषब्देन वा पुनः प पीतावश्लिष्टतोयानि पुनरुष्धत्य वा पिदित्‌ । खादितार्थान्एनः खादेन्मोदकादि फलानि घा ४ मुखेन वा धमेदन्न नि्ीवेदद्धजनेऽपि वा 1 इ्थमश्रद्धिजः धाद्खं हतवा गच्छत्यधोगतिम्‌ ॥ परोढपादः पादोपरि पादृदातिति कमलाकरः । आसनाख्ढपाव्‌ इति हर चः 1 दिक्च उत्तसवाससो यद्िमूंतकक्षद्रय इति प्रयोगपारिजा- तकारः ! सिन्धौ जाबाटठिः-- दसुष्णं हविष्यं च वद्यावन्च शनिः दानः । अपेतं याचितव्यं आद्धार्थमुपकद्पितम्‌ ॥ न याचते दिनो मूढः स मदेदिितृघातकः 1 . हासैतः--उध्वपाणिश्च विष्ठसनूसक्रोधो विस्मयान्वितः 1 मदनपृष्ठस्तु यदसुडे न तत्ीणाति षै पितृन्‌ ॥ प्रदेताः-न स्पशेद्वामहस्तेन शुञ्ानोऽन्नं कदाचन 1 न पादौ न किरोग्यस्तिनं पदा भाजनं स्पृदरोत्‌ ॥ उकषना--मोजने तुन निभलेषं कु्यासाज्ञः कथंचन 1 अन्यच दधः क्षीराद्वा क्षौदरात्सक्तभ्य एव च ॥ अन्यच च--सरोपं सर्वमश्नीयान्निःशोषं पतपायसम्‌ \ इति 1 अत एव कारिकायामू-अन्न मोजनपर्यंस देयं िवित्ततोऽधिकम्‌ ॥ इति । अथाभिभ्रवणम्‌ 1 तद्वििवंद्यण्डे-- कुङषाणिः इदासीन उपवीती जपतः 1 मनुः--स्वाध्यायं श्रावयेखिञ्ये घर्॑शाखाणि दैव हि 1 इति 1 तत्राऽऽदौ सव्याहृतिकां गायनी सककृशिर्वा जपित्वा राक्षोप्रीः पावमा- नीरन्तवतीश्च भावयेत्‌ 1 रा्षोपघ्रसुक्तानि कृणुष्व पाजः०इन्द्रासोमा तप- तम्‌०रष्मोहणं वानिन०इत्यादीनि 1! पावमानी; स्वादिष्येत्पायाः 1 अन्नवती; पितु हु स्तोपमित्यायाः 1 अन्यानि च यथाशक्ति पौरूपाप्रति. सयनसोमपिवृखक्तानि श्रावयेत्‌ । अमतिरथमाञचः शिशान इति \ पिदृ सक्तसुदीरतामिति \ शेषाणि भसिद्धानि 1 तथा ऋग्यज्ुध्सामोक्तानि ५ ग “तोरिति 1 श्राद्धमश्री । ३१ क्तानि वह्यपिष्ण्वकंस्रस्तोच्ाणि वा 1 एतदृमावे गायत्रीजप र्यात्‌ } अभावे सर्वविदधानां गायन्रीजपमाचरेदिति वचनात्‌ । मोजनसमातिः पर्यन्तं श्रावयेपर्‌ ! अध संसेपास्संमाितानि प्रायश्िततान्युच्यन्ते 1 पराश्रये शङ्खः- श्रा्धपद्ो तु शुक्नामो बाद्यणो बाह्मण स्पशेत्‌ । तदन्नमर्यजन्‌ मुक्त्वा गायच्यटशतं जपेद्‌ 1 तदन्नं पाच गतम्‌ स्परोत्तरमन्यदननं न गृह्णीयादिति फठितोऽ्थं इति प्वन्धिक्राकारः } उतच्तरापोशनोत्सयुच्छिटयोिथः स्यशं उभयोरपि सद्यः सानमिति प्रायधितेन्दुशेसरे । उच्छिष्ान्नस्परशं ठ- उच्छिषटेपसंस्पे पक्षाल्यान्येन वारिणा । भोजनान्ते नरः छाव्वा गाययीविशतं जपेत्‌ ॥ इति ए अवापि मोजनं तावतोऽननस्पैमेति स एव । मोजनपाचरस्प्ञे व्यासः- उच्छि्टोच्छिषटसंस्पक्ी स्पुष्टपाधं विहत्य ख । सर्वान्नं पूर्ववरस्सिप््या भोजयेन्च द्विजोत्तमम्‌ ॥ इति 1 अयमेव न्यायः प्रायधित्तान्तरमसक्ताक्प्वदुसरणीयः + यथा मोजमः समय उच्छिषटपात्रमभेध्योपहतं चेत्तत्पाच्सुद्धेरय भू्भि मोमयेनोपाछि- प्यान्यपाचं पव॑वदासाय तस्मिन्तर्वाल पूवंवस्धिप्त्या विप्रं मोज्येदिति । माजरकाकनङुलायुगवादिभिरन्नाययुच्छि्े एृतेऽप्येवमेव । मक्षिकाके- इानखकीदेपतङ्गपिपीलिक्ादिमिरव्णेपहतौ तत्तेछञ्यमन्नादयुद्धत्याप उप- स्प्ररय शोपग्लानि मस्सना वा एदा वाऽना चा संस्पर्य मोजयेत्‌ 1 माजारादिस्परतऽप्येवम्‌ । अथ विप्रवमने प्रायाशचित्तम्‌! त्र दृक्षायुक्तो होमविधिः । विमवमना- सन्तर प्रापयित्तव्वनेनद्राय साम गायतेति द्रादुक्षर्चं सक्तं जरत्या छौक्षि- कारिं स्थण्डिठे प्रतिष्ठाप्य क्रियमाणे पिप्रयमननिभित्तहोमे देवतापरि, गरहार्थमन्वाधामं करिप्य इति संकत्प्वासिन्न्वादितेष्य्ावित्पादिं चक्चुपी आग्येनेत्यन्तसुफत्वाऽच प्रधानं प्राणमपानें व्यानघरुदानं स्षमानमेताः प्च देवता द्वाधिरद्धारं चर्वाह्ितिभिः शोषेण स्विषटकृतमित्यादि प्राणाय त्वा दष्टं निर्वपामि अपराय त्वाण्व्यानाय स्वाज्डदानाय व्वाऽसमानाय व्वा ०दइत्याद्वरुकल्पेन चरं भ्रपपित्वाऽऽज्यमागान्ते नामगोचादयुखारपूर्व- पवाक) २. धद ३२. (दि अभीपोमौ च। ६२ के्ठकरोपष्माप्मषपिरचिता- कमम्नौ पितूनावाह्य संपूर्य यथालिङ्कं त्यामपूर्वकमवदानधर्मेण चर्वाहुती- जुहुयात्‌. प्राणाय स्वाहा । पाणयेषं ”1 अपानाय स्वाहा 1 अपानपिवं ° ॥ श्पानाय स्वाहा ! व्यानायेषुं० 1 उदानाय स्वाहाः । उदीानायेदं० 1 समा- भाय राहा 1 समानायेदं० । इति पञ्चाहुतिभिरेफाऽऽवुतिः । पुनः प्राणाय स्थाहेत्पापिपश्चाहृतिमिद्ितीया । एवे द्वाचिरशत्‌ । परश्चमि- मेनन प्रतिमम्बं. द्वाश्िशा्संख्ययेस्यन्ये । एवं पष्टयापिकशतमाहुतयो मवन्ति \ अपरे तु पञ्चभिर्म्ेद्रािङात्सेर्पयाऽ्ुतीरहुयादिति यथाश्रतमेवारथं वर्णयन्ति 1 एतन्मते दाधिददेव 1 तच पद्भभिरावृत्तिमि- छिङादाहुतयः। अष्ट दे समानाय स्पाहेत्येतस्पाऽऽवृच्या संपादनीये । एवं हुत्वा सिटक्ृदादिषोमशेषं समाप्य षमितं विप्रं चूते प्राशयेत्‌ 1 हति, होमषिपिः । वेश्वदेविकविप्रवमने होम एव न ग्राद्धावृत्तिः 1 पिदयपिप्राणाघ्युपविह्नां पित्ुस्थानीयविभवमने तिने तदानीमेव होमं कूरयोपोप्य द्वितीयदिनि पुनः भाद्धं कुर्यात्‌ \ पितामहादिस्थानी- यानां यस्य कस्यविद्रमने होमं कृत्वा तदिन एवं पुनः पाकं विधाय पुनः भद्ध कुर्यात्‌ ! पिप्तामहादिवमनेऽपि परेऽहनि श्राद्धं कुर्यादिति फेचित्‌ । इदं पिण्डदानासाग्वमने पिण्डदानोत्तरं बान्ती होम एवम श्राद्धावृक्तिः । फेचिद्धौजनानन्वरं पिण्डदानासागपि वमने होम पष न श्राद्धापृत्तिरिपाहुः \ मोजनत्तमपे वान्तौ तु पूर्वोक्तमेव 1 जच्र कफिचिहुच्यते । श्रद्धे पिण्डदानं पानमिति कर्कः 1 किमभो- जनमिति मेघाप्तिथिः ) भोजनपिण्डवानाप्नौकरणानीति देमाद्यापृयः । 'क्राखामेदेन प्राधान्यमुक्तं धर्मप्दीपे- यञ्चपां पिण्डदानं त द्रवुचानां द्विजार्चनम्‌ । शराद्धशब्दाभिधेयं स्यादुभयं सामयेदिनापर्‌ ॥ हति 1 अत एव वाह्यण मोजनानते संपन्नमिति पषेति दूतितवानाचायः 1 एतेनाऽऽचायस्यापि मोजन प्रधानम्निि पक्षः संमतं दर्यवगम्यते । एवं घ परधानवैकल्य श्रद्धादृत्तिः । अद्गवेकल्ये मायधित्तमातरं कतेन्यमू । अतो बहुवखानां बाह्मणमोजनस्य प्राधान्याद्ाह्मणमोननानन्तरं विभय- ने होम एय न श्राद्धावृत्तिः 1 भोजनसमये दान्तौ पनरावरत्तिरिति सिद्धम । युपा सागवदिनैं ह॒ पिण्डदानोत्तर वान्तौ `होग' एव न भ्राद्धावृ्निः । पिण्डदानालाग्वान्तौ भाद्धाङ्रा्िव ? पैश्ेविकविरव- षसरन्नतो पूशर्म. न्निः । -शराद्धमञ्चरी ३६ मने सर्वेपां होम एव न धराद्धावृत्तिः ! अङ्गत्वादौ करणदोमवैकल्य भायधिचमात्रं क्तेव्यं म तु श्रद्धावृत्तिः ए केचिद्धोमस्यापि भावान्वा- सद्रैकल्ये श्राद्धपृच्तिरित्याहुस्तथिन्त्यम्‌ 1 वस्तुतस्तु टोमोऽङ्गमेवेति दिक्‌ । इदं प्रत्या्दिकशराद्धे सपिण्डीकरणादौ मासिकशाद्धेषु महैको- दिष्टी मघादौ सपिण्डकबृद्धिश्राद्धे च ज्ञेयम्‌ । नित्यत्राद्धसाकलसिपि- फथ्राद्धादां भोजनपराधान्याद्भोजनसमयें वान्तावाघुत्तिरेव 1 मोजनोत्तरं यमने होम एव नाऽऽवृत्तिः । दरा तु वान्ताचामेनं तदैव कारथंम्‌ 1 तीर्थमहाठयादौ दृशवदिति केचित्‌ ) आरब्धं श्राद्धं समापनीयमेव । एतन्मूठवाक्यामि निणंयसिन्धुहेमा्यादौ देष्टव्यानि ! विप्रगुद्वे पुथ्वीचन्दोदये भ््राजः- भुशखनेपु ठु पिप्रु प्रमादात्सवते गुदम्‌ 1 पादक्रच्छ्ं तततः कृत्या अन्यै विप्रं नियोजयेत्‌ ॥ इति ! क्षणपाद्यादि दच्येति कमलाकरः । भोजनसमये विभस्य शूद्रादिस्प- सादिन भोजनानधिकारिरेऽप्येवमेव ज्ञेयम्‌ 1 माजरस्पर्े स्पषटाद्वः प्रक्षाल्याप उपस्पृश्य विम्णुं स्मरेत्‌ । उच्छष्टसमयेऽनुठठानसमथे च मार्जारस्य घछानमिति भरायशित्तेन्दुशेखरे । तव्यक्षे सनप्रसक्ती मोन- मानपयिकासेऽर्थसिद्धः 1 इदं यथाचारमनुषटेयप्र्‌ 1 विप्रस्य त्वापरतम्ब आह-- शुश्चानस्य तु विप्रस्य कदाचित्ते गुदम्‌ । उच्छि्टमञ्चुचिव्य च प्रायश्चित्तं कथ भवेत्‌ ॥ आदौ फूता तु वै शौचं ततः पश्चादपः स्पृशेत्‌ 1 अहोरानोपितो मूल्या पश्चगव्येन शुध्यति ॥ इति? भूत्रकरणेऽष्येतदेव सेयम्‌ ! श्द्रस्पर्दाथति उकवासं चश्येभव्यः- भरा्गानं च कुरयादित्यटमतिषिस्पेरेण । इति प्रायित्तानि । विपभोजनोत्तरं कृत्यमाह व्यासः-- तृप्ताः स्थेति तु प्ष्टा्ते बरूयुस्तुषाः स्म इव्यथेति ! आचावः--तुक्ता- उज्ञात्या मधुमती; श्रावयेदक्षन्नमीमदन्तेति चेति 1 अचापि गायत्रीं जपित्वा मधुमतीः श्रावयेदिति कमलाकरः । ततः श्राद्धं संपन्नमिति प्रश्नः । हौनकः-- ---------“~~-------~ १. स. ष्ट ष २४ फेठकरोपाहमापूमष्टविरचिता~ अद्चदोपैश्च फि कार्यमिति प्च्छेत तांस्ततः । त इः सष मोक्तध्यमिति प्रद्युक्तिपूर्वकम ॥ प्रदशयुः सकं तस्मै स्वी कुरवा यथारुचि । इति । अचायमनुषठयार्थः--क्तरोपात्सार्ववाणकमन्नं पिण्डार्थं पर्िरणार्थं च परथक्तप्रथगुद्धत्य शेषं ब्मणेम्यो निवेदपेत्‌ 1 शेषमन्नं किं ्षियताभिति भ्रः । यदीैः सष श्ुज्यतामिति तेपां भस्ुक्तेस्तदा तेमषाप्नेन वैश्वदे" चादि कृत्वा शपमन्नामि्टैः सह युखीयात्‌ 1 अभ्यरुज्ञामायि तदर्चे तेम्पो ग्विद्य पुनरननं निष्पाद्य तेन वेभ्वदेवादि सर्वं कुर्यादिति । त्तः पिण्डदानम्‌ \ तत्कालो ष्यते व्राद्धवन्िकायाम्‌- यजमानस्य द्ासाद्ीचुद्िश्य द्विजसत्तमः । पादन त्यञेद्‌मूमौ वामभागे तु पितके ४ उत्तरापोश्षनार्थमुदरं पितृपूर्वं दद्यादिति पूर्धमेवोक्तम्‌। शषततपः- वदिभ्वदेवनििष्टानां चरमं हस्तधावनम्‌ । सिर्पी--पविवरग्रन्धिमृस्सज्य मण्डले भवि निक्षिपेत्‌ 1 हस्तादीन्क्षाठयेद्धिद्राञ्छराषादौ तु डुत्ाचित्र्‌ ॥ प्यास्तः-ताम्दूोद्विरणं चैव गण्डूुपौदटिरणं तथा । कास्पपात्रे तथा ताम्रे न दुर्वीति कदचन ॥ उष्णोद्कषेधान्यवुर्णैः री इमथूणि शोधयेत्‌ \ इति 1 अथ पिण्डदृानम्‌ ! तत्र च्नम्‌-युक्तवस्स्वनाचान्तेपु पिण्डान्निएणी- यादा चान्तेष्येर इति । भुक्तवस्त्विति एव निपेधार्थमिति कमलाकरः ! तेन मोजनादपू्व॑॑श्षाखान्तरोक्तकालसचखेऽप्याग्वलायनेमोजनोत्तरमेव कार्यमिति सिद्धम्‌| जनाचान्तेष्वि्यत्राऽऽचममशव्देनोत्तरापोशनगण्डूप- करणहस्तक्षाठनादिशद्धा(द्धचा)चमनान्तं क्म गृह्यते ! गण्डूषं दत्वा तेष्यायान्तेप्यनाचान्तेपु वेति परििशोक्तेः \ तेनोत्तरापोशनाद्प्द पिण्ड- निपरणमिति गम्यते । ऊचिच्टुद्धा(दवा)चमना य रमित्याहुस्तचिन्तथम्‌ । तच्च पिण्डदानम्नघञ्नोकरणपक्षेऽभिसमीपे कर्वन्यम्‌ । पाणिहोमपक्षे चि- प्रोच्छि्तेऽरलिि्रयपरिमिते देशने कर्तव्यमिति चन्धिकायाम्‌। व्याममात्र इति सिन्धौ । व्यामश्चतुररलिः । स्थलछसंकोयादौ व्यरलिमाचे, अपहता इति ठेसाकरणं स्प्यामावे कुञमूेतेति चन्दिकायाम्‌ 1 एकेनैव दंण- १ ग द्भारकः॥ २ग नृकेमन ९०। श्राद्धमसरी 1 ६५ पक्षे हस्तेनेति वृकतिः! सव्योत्तराभ्यां पाणिम्यामिति फेकित्‌। प्रतिपा्वेणं रेखाकरणं बर्दिरास्तरणमुदेकनिनयनं चएऽऽबर्तेते \ तत्कममाह कमला- करः--पित्रणर्वमायश्चिमे मात्रभ्यः पिण्डदानं तसश्िमे मातामहेभ्यः, तत्पश्चिमे मातामहीभ्यः, तत्पश्चिम्‌ एको दिभ्य इति । चलं च~पूवाह पितृभ्यो दद्याद्परास खीम्य इति \ केविदाभनेयीसंस्थं दक्षिणापवर्ग पिण्डदानमिति बदुन्ति तन्मते पूरवोकतेः पूवाव आघ्नियीवाचकः पञ्चमः शब्दो यथार्थदिग्वाचकः। तेमाऽश्मेयीसंस्थं दृक्षिणापवर्गं पिण्डदानं मव. तीति । शुन्धन्तापित्मुदकं निनीय खङ्काम्बराः शुङ्कगन्धाः श॒द्कयक्तोपवीतिनः । आत्मनोऽभिमुखासीना स्ञानयुद्धा निरायुधाः ५ वसवः पिते ज्ञेया सुद्रास्तच पितामहाः 1 पितुः पितामहाः प्रोक्ता आदित्या बहिपि स्थिताः इति तत्स्धान्ितृर्ध्यायेदिति रघुनाथीपे 1 पिण्डदानमन्त्े ये च सामव्रानिति 1 अच खीश्राद्धे याश्च त्वामवान्विष्यृह इति हेमाष्विस्तदुन्य- श्षाखाविपयम्‌ । आन्वलायनानां तु पथापाठभेव । बरत्तिकारेण तथैवोक्त, त्वात्‌ 1 मन््रस्मु एतत्त इत्युक्या, असावित्यत्र संबन्धनामगोचाधोशेषटं पिनादिनाम संबुदध्यन्तभुरत्वा तदृन्ते ये च तवामव्रान्विति यदेत । मृह्यप- रिशिषटे तु-ये च व्वामचान्वित्यन्ते तेभ्यश्येति मघ्शञेपः । वृत्तिकारेण ठ अन्वटस्यप्रकरणेऽस्मयिितरमुफदर्मन्नमुकमोच वखुखूपेतपििण्डीभूतमन्नं वुभ्यं स्वधा पै च सवामच्रातुगच्छन्ति तेभ्यश्चरयुक्तः 1 लौगाश्िरपि-महाखये गयायां च प्रेतश्राद्ध दश्षाहिके 1 पिण्डशव्डषयोगः स्यादन्नयैन्यच् कीर्तयेत्‌ + इति 1 वायदीये-मधुसपिस्तिटयुतखीन्पिण्डाननिरवपेदूबुधः 1 स्यतिससि-मापाः श्राद्धेषु वे याद्या वर्वाश्रैवाभिपिण्डयोः ॥ एतिम्छकमिति कमलाकरः ! स्ान्नग्रहणस्योक्त्वात्‌ । अथ पिण्डपमाणम्‌ । प्रयोगरलेऽन्येिपद्धरती-- एको सपिण्डे च कपित्थं तु विधीयते । नाटिकेसममाणं सु प्रस्यब्दे मासिके तथा ॥ तीर्थे दश च संप्राप्ते छद्धटाण्डप्रमाणतः ¦ महालये गयाश्राद्धे कुरणदामठकोपमम्‌ ॥ इति । १. (कम्‌ । पच्य. पस्पागाप्वितूर । ३ क. ख. मत्र धरः । ६६ केढकेपाह्ववापूमड्विरविता- अलुक्तौ सामान्यप्रमाणं द्यम्‌ । तदाह हेमाद्रावद्धिराः- कपिव्थविल्वमैघ्रान्वा पिण्डान्द॒यादविधानतः 1 ङक्रटाण्डभमौणान्वोऽऽमलकैवेदरः समान्‌ ॥ इति । तञ्चैव भूम्रः-कपित्थस्य प्रमाणेन पिण्डान्दद्यात्समाहितः 1 तमं विकिरं दद्यालििण्डान्तेषु पडड्कठे ॥ कलिकायामाश्वठायनः- यत्र स्यर्वहवः पिण्डास्त् विर्दफलोपमाः 1 यच्च शेक मयेदिण्डस्त् खर्जूरसंनिमः ॥ इति । ्रयाणामुच्तरोत्तरं पिण्डप्रमाणायिक्यमिति मैचायणीये 1 पिण्डम्रवा- नानन्तर दभमृले कराधघर्पणमिति चन्धिकायाम्‌ । तेषु वुर्भषु तं हस्तं १ निमरखयदिपमागिनाषिति मसूक्तेः । आचार्योऽपि स्मृतिरूपेणाऽऽह- पितुः पितामहाद्ध्वं ये चयः पितरः स्याः 1 ति ठेपान्नेन वृष्यन्ति तेषां कार्यं हि तपंणम्‌ 1 इति 1 तदुनन्तरमच् पितर इत्यतुमन्त्रणादि । अस्मिन््करणे यद्यपि दिण्डा- नामेवालुमन्न्रणङुपस्थानं क्वाण च बिधीयते त्थीऽपि मन्त्राणां पितु- चिद्कव्वाविण्डा एव पितर इति कृत्या पितर फएवैतिर्मन्त्ैरभिधातव्या इति ृत्तिकृत्‌ ! चुन्धन्तां पितर इति द्वितीयनिनयनान्ते कर्तव्यमाहाऽऽ- चार्यः- ततः सम्यण्टिराचम्प नीवीं विद्स्य वारयतः । चनं तु असावभ्यङक्षवरसावट्षषवेति पिण्डेप्वम्यञख्नाखने वासो दद्यादशामूर्णास्तुकां षा पश्चाशद्र्पताया ऊर्वं स्वलोमेति कृष्णतिठते- छेनाम्यञ्जनम्‌ । चैककृदेनाखनमिति सिन्धौ । च्निकञ््ञाम पर्व॑तविदोपः॥ तन्नोद्धवमित्यर्थः 1 एतद्र इति वासोदानं प्रतिपिण्डं मन्नावृच्येति केचित्‌ ॥ बहुवचनलिद्ा्रवभवः सकृन्मन््ेणेतयन्ये 1 पिवरादितरिभ्बः सषटन्मन्त्ेण वाकषोदानमिति दृतिष्त्‌ 1 प्रतिपार्वणं मन्त्रावृत्तिररिति कारिकाकारः 1 अन वासस्थाने दृश्चायूणास्तुकां वा दथयादिष्पर्थः । दक्षा वखस्यान्तप्देक्ञः 1 ऊ्णांस्तुका मेपलोमनि्मिता रज्जुः । पञ्चा शापो जीवन्स्वीयमेव लोम वासोर्थं दृद्यात्‌ 1 मन्त्रस्त्वयमेव स्वेषु द्रव्येप्विति वृत्तिकृत्‌ 1 व्या्नः-गन्धपुष्पाणि धूपं च दीपं उ विनिवेदयेत्‌ 1 दक्षिणां स्वंभोगांश्च प्रतिपिण्डं प्रदापयेत्‌ ॥ १क. प. प्मात्राधवि। २२, ख, भारगश्राऽऽम ३7, घ. त्प्यन्तु) ४ क. घ. तघ्रावि। भ्राद्धम्नरी । ३७ शङ्खः-पक्किित्पच्यते गेहे मक्ष भोज्यमगर्हितम्‌ । अनियेद्य न भोक्तव्यं पिण्डमूठे कथंचन ॥ एतत्सन्येनेति केचित्‌ । युक्त त्वपसव्येनेति कमलाकरः 1 अथ पिण्डोपवाते प्रायथित्तम्‌ । स्मुतिद्प॑णेऽध्चेः- माजोरमूपकस्पश्चं पिण्डे च विद्ठीरते । पुनः-पिण्डाः प्रदातन्यारतेन पाकेन ततक्षणात्‌ ॥ च्न्दिकायां बीधायनः- श्व चाण्डालाददिमिः स्पृष्टः पिण्डो यद्युपहन्यते । प्राजापत्यं चरित्वाऽ्य पुनः पिण्डं समाररेत्‌ ॥ पुनः चात्या तदा कतां पिण्डं छुर्याद्यधाविषि । हति जातूक्ण्यंपाठः ! काकस्पर्श न दोप इति कमलाकरः । पिण्डः दानममृतिपिण्डपवाहणपरयन्तमेतत्‌ । भरबाहणानन्तरं पल्याः पराशनप्यै- स्तञ्नुपपाते प्रानस्य छोपः ! अप्स्वेव प्रतिपत्तेः 1 अथ प्रयोगक्रमः ! उपर्थानानन्तरमुपविश्य पिता पितमहशरैव तथैव परपितामहः 1 तुषिमायान्तु पिण्डेन मया दत्तेन भूतले ॥ मतामहस्तप्पिता च पिता तस्यापि तृप्यतु । द्विजानां त्पणाद्धोमावििण्डदानाचमे परिषि इति फेचित्पठन्ति ) ततः परेतनेति मन्त्रेणाऽ्ेयीं प्रति पिण्डान्प- चाद्य सकुटरम्बः पिडान्नमस्करत्य पौरं मे वत्त पितर दपि मन्त्रेण मध्यमं रिण्डमाद्याऽऽधत्त पितर हति मन्त्रेण पेव्नीं प्राशयेत्‌ 1 पिण्डेपट्के मध्यमयोर्पोः प्राशनम्‌ । तदुक्तं मनुना-- पतिता धर्मपत्नी पितुपूजनतस्पस । मध्यमं तु ततः पिण्डद्रयमद्यात्सुताथिनी ॥ आयुष्मन्तं सुतं चते यक्ञोमेधासमन्वितेम्‌ । धनवन्तं प्रजावन्तं साविकं धार्मिकं तथा ॥ इति} अनेकभार्यापक्षे छागठेयः-- प्रासीनावीतिनाऽऽमन्त्य पल्नीपिण्डो विभज्यते ! प्रतिपलिनि तु मन्नस्य कतेव्याऽऽृत्तिरत् ठु ॥ १ ऋ, से पलन्या। ६८ केवकरोपाहुषापूमहविरचिता- प्रयोगपारिनिपते तु-पद्दैवतभ्राद्धे पत्नीदिव्य एकंकमेकैकस्पै एधात्‌। बहुरे व युणवते( त्वे १) वयतः कालतश्च समर्थाभ्यां दृदयात्‌ । सर्वाः समर्थोशेवुक्षालावुसारेण दथात्‌ । अथवेक्कस्सिङराद्ध॒पएकैकस्यै चद्यादिति 1 मध्यमविण्डपराहानं च केवष्ठं काम्यमेव न नित्यमिति मयू 1 िण्डप्रादाननिपधश्वन्धिकावामू-- अक्षता गृर्धिणी वम्ध्या गतरक्ता रजस्वएा । नाश्नीयान्मध्यमं पिण्डं जारिणी च प्रसप्तिका ॥ ˆ न विद्यते क्षप स्नो यस्या; साऽक्षता । अमराप्तरभोषुष्नित्यर्थः । पर्यामनधिकारिण्यां मष्यमपिण्डप्रतिपत्तिमाष् बृष्स्पतिः-- अन्यदष्चगता पत्नी रोगिणी गर्भिणी तथा । तदा तं जीर्णेवुपमन्छागो वा भोक्तुमर्हति ॥ हति ! प्रयोगपासमिात आचायः- अपन्नायां च भार्यायां यस्याँ धीयं न तेहति 1 पुत्रे जाते त पण्मासान्नारीजते ऋतुँचरयम्‌ ॥ ददाति मध्यमं पिण्डं जछे याऽप्यथवाऽनठे ५ इति । अवक्षि्टपिण्डपरतिपत्तिमष्ाऽऽचार्यः-अप्स्वितरावतिप्रणि षा चस्य वाऽऽगन्तुरप्नकाम्यामावः स प्राक्नीयान्महाेगेण वाऽभितत्तः प्राश्नीया- दन्पतरां पति गच्छतीति ! याक्तयल्कपस्तु-- पिण्डास्टु गोजकिपरभ्पो पथा अेऽपि षा) पर्षिपेदक्षिणामीक्षन्दिशं पिपुपरापणः ५ पति । कामविहनोपे पिण्डपतिपत्तिरुक्ता वह्याण्डे-- पिण्डमश्चौ सदा वुद्याद्धोमार्थी पथमं नरः} पल्य षजार्थी दृद्व मध्यमं मन्त्रपूर्वकम्‌ ॥ उत्तमां णतिमन्विच्छम्भोपु निरं प्रयच्छति आशां प्रजां यरः कीर्गिमम्ु पिण्डं प्रवेशयेत्‌ ॥ प्राधेयन्दीर्घमायुष्यं वायसेभ्यः प्रयच्छति । आकाक्ञं गमयेद्प्छु स्थितो वा दक्षिणामुखः ॥ इति । ततो विभाणायत्तरापोशनं द्त्वा तेगेण्डूपफरणं हस्तमरालनं (द्रया) शद्धाचमनं च कारएपिस्या विकिरं द्याव । आचान्तेषु पिण्डदुानमिति १क.खे ग्वे गु०॥२ ग. भवुद्रय। भ्राद्धमश्चरी । ३९ शद्धा(दधचा)चमनान्ते पिण्डदानं प्रदन्ते विक्षिरदानम्‌ । विकिरषानषि. पिमाह चन्धिकायां देवछछः- ततः सर्वाकानं पाते गृहीत्वा विवि घुधः 1 तेषयुच्छेधणस्थाने विकिरं भुवि मिद्िपेत्‌ ॥ मनुरपि-सावर्वाणिकमन्नायमानीयाऽऽछाव्य वारिणा । सगरत्छृजेद्धुक्तवतामग्रतो पिकफिरन्युषि ॥ इति । मण््स्तु ये अथचिदृग्धा दाते परिशिष्टे 1 दात्मपि ङृढेषु सष्षेष मवत्ति 1 कमलाकरस्मु-असोमपाश्वेति मन्त्रेण दैवेऽसंस्छृतपमीता इति भन्प्रेण पिच्येऽननं परकीयं पे अधिद्ग्धा एति मन्वेणोच्छिष्टपिण्डं फुशो- परि प्रथग्वद्यादिति पक्षान्तरमाह । श्िष्टावारोऽप्येवमेव 1 केवितस्यु- च्छिष्ट विकिरदानमित्याहुस्तनच मूं ग्यम । कारिफामाध्ये- विकिरं मासमाचं लु नै तदचाल्छथकूषएथकू्‌ । उद्धत्य सर्वमन्नं तरपद्धिमूरधनि दापयेत्‌ ॥ इति प्रथग्बाने निपेधदुर्हनात्‌ ! पिण्डसंनिधौ विकिरषापमाष् धूर्रः- कपित्थस्य प्रमाणेन पिण्डं दद्यात्समाहितः । तस्समं विक्षिरे दृधाष्िण्घान्तेषु पचङ्ख्छे ॥ इति । वाहये--तत्तः प्रक्षाल्य हस्प च द्विराचम्य हरिं स्मरेत्‌ । व्यास्ः--उच्छिरैरेव विकिरं ततैव प्रतिपद्येत्‌ 1 सृगुः--पिण्डवत्परतिपत्तिः स्याद्धिकिर्स्येति तील्वलिः चन्दिफायाम्‌-यदुकतं पिण्डदानस्य तत्कर्म विकिरस्प च । किपेखिण्डाख्ठे धाऽप्नौ पिक्तिरे तन्न निष्षियेत्‌ # इति । पिफिरणानन्तरं कफर्मष्यतोक्ता परिशि्टे--अथ वाद्मणष्ठर्ेष्वपो दुर्माश्च इचा यवांस्तिछाश्चाव्ाय पनरपो दृधदिपा हइस्तश्चद्धिरिति । मात्स्ये--तेष्वप्वान्तेषु चाऽऽचम्य वारि दद्ययात्सक्रत्सकरत्‌ 1 मैठपुप्पाक्षतान्पश्चादृक्षस्योदकमेव च ॥ आचान्तेणिति यदुक्तं तच्छाखान्तराभिप्रायम्‌ । दैवे यवानेव । अच दैवे सव्यं पिव्ये व्वपसब्यमिति ककः । उमय्च सव्येमेदेति कमठा- करः ! अचर शिवा आपः सन्त्वित्यादिषयोगो ज्ञेय इति स एव) १, ध्वणा-स्थानग २ ग. सस्येऽपि-वि०।.३ ग, न दद्या ग रर स्दै"। ४० केठकरोपाहवापूभ्षिरचिता- मास्स्व--अधोराः पितरः सन्तु सन्त्वतपुक्ते पुनष्धिनैः 1 मो्रं तथा वर्धतां नस्तयेत्युक्तः स तैः पुनः ॥ कारिफामाप्ये वृद्धयोभीन्वरः- ततश्च तिकं कुर्यान्मन्त्ेणनिन भक्तितः । मन्त्रस्तु-नित्यायुष्ठानसिद्‌्ध्यध स्थदाऽप्याक्ाद्धये । पितुमातृपराः सन्तः सन्त्वस्म्कुखजा नराः ५ इति । अक्राप्युध्वपुष्टूनिपेष इति कमलाकरः! चन्दिफायां मविप्योत्तर-- चाटयेद्धिमपान्नाणि स्वयं शिप्योऽथवा घतः 1 न सी प्रचादयेत्तानि दीनजातिर्मं चाग्रजः ॥ अयजो व्येठभ्राता 1 यजमानापक्षयाऽिकवयस्क इति हेमादिः । अन्नोच्छिष्टपा्चाठनमा््ं नोद्वासनम्‌ । उद्वासनस्य कछालान्तरोक्त- त्वात्‌ । पा्चालनानन्तरं कर्तव्यमाह जानूकण्यंः-- स्वस्तिबाच्यं ततः फुयदिक्षप्योदकमेव च 1 घृद्धक्षातातपः-पितृणां नाममोच्रेण करे देयं तिलोदकम्‌ 1 भ्र्येकं पितृतीर्थेन अक्षय्यमिद्मस्विति ॥ ततः पूर्वस्थापितं प्रथमार्यपा्ं चालयेत्‌ 1 नागरखण्डे -उत्तानमर्ध्यपावरं तु कृत्वा दद्याञ्च दक्षिणाम्‌ 1 हिरण्यं देवतानां च पितृणां रजते तथा ॥ अतिदरिस्य दक्षिणोक्ता सौरपुरणे-- यज्ञोपवीतमथवा द्यतिदाखि्यपीडितः 1 प्रदद्यादक्षिणा्थं वै तेन स्यात्कर्म साहुणम्‌ ¶ कटठिकायामादार्थः-दुयायज्ञोपवीव्येव ताम्दूलं दक्षिणां तथा । इति आदौ वे(पि)त्यिमेभ्यः पश्वष्धैविरूकिरम्य इति चन्धिकायाम्‌ 1 दक्षिणादानं सव्येनेति वृत्तिकृत्‌ 1 पिचुष्ेरोन दस्षिणादवानेऽपसव्यं विपरोदिशे लु सव्यमिति माधवः 1 दक्षिणा च विभ्रगुणाङुरोधेन वियमाऽपि देया । एकपद्वस्युपविषटानां विप्राणां श्राद्धकर्मणि 1 भक्ष्यं मोज्यं समं देयं दक्षिणा त्वभुसारतः ॥ इति मयूरवोदृहूतचचनाव 1 पएतस्मिन्काठे सति संभवे विेषद्‌- क्षिणोक्ता मत्स्यपुराण- 9 य, भक्यभो? । श्राद्धमञ्चरी । ४१ गोभूहिरण्यवासांसि यानानि श्पनानि च | # द्यायदष्टं पिपराणामाच्सनः पितरेव च ॥ इति 1 अन्यान्यपि दीपिक्ताूपपाचरञ्चपोष्णीपोदककमण्डदुच्छनोपा- नहूर्पणय्वजनतोम्बूठचामरसुवणौधलठंफारशय्पानङुमन्धषटसन्तिकापत- द्राहगण्डूपपाच्चरमोजनपाचतद्ाधायङीनि प्रदेयानि । दृक्षिणदानानन्तरं कर्तव्यमाह निर्णयसिन्धावच्िः- ष्च तांस्ततो विपान्पिचार्म्यः स्यपोच्पताम्‌ ॥ इति । ततो विश्दे देवाः भरीचन्तां पतिर प्रीयन्तामिति पाचनभिति न्धि कापाम्‌ । अत्र प्रतिवपनान्ते लोभनं एविरिति विपरा दबः । उक्तच प्रयोगपार्जिते वसिष्ठेन श्राद्धावसाने कर्तस्या द्वितौरघ्नशुणस्हुतिः ॥ इपि 1 दक्षिणाद्ानेोत्तरम््यपातरदाटनमुक्तं मयुर्पे | तयत्ववचनम्‌-- यस्मिस्ते संघवाः पूर पितृपात्रे निवेशिताः । पितरुपायं तदुचानं करत्वा रिपराभ्वि्तजयेद्‌ ५ दति 1 मास्स्ये--वाञे वाज उति जपन्ङुकायरेण पिस्तञयिद्‌ । पितुपूर्दं विंस्रवेदिति प्रचेताः । पिसर्यनेवाक्यमाहाऽभचार्यः- ॐ स्वधोच्यतामिति रिचृजेदम्तु स्वपेरि घा पिण्डनिपरणदेकं समज्य तिखान्विरीयं शान्तिरस्त्विति जं ष्िपेदिति । चन्धिकायां बह्मवैवते-- आमादाजेति मन्यं च पटित्वा चे प्रदृक्षिणम्‌ । शौनकः माह्मणानथ नियादान्परीत्व चिः प्रदृक्षिणम्‌ सखीकः प्रणेता स्वजमै रभिताञ्जलिः ॥ कानिकप्रथमा प्पेढच्रमाः म्डुः प्रदक्षिणे, प्रदक्षिणादि मण्डलदेन्नो कार्यमिति दमाः (6 चल्वयैवर्ते-भाञ्जलिश्च त्तः पाह वान्धविपान्सत्ववािनः 1 मञुः--विसज्य दाह्यणांरतारनु नियतो वाग्यतः शुचिः 1 दक्षिां दिश्लमाकाक्न्यायेतेमान्यरान्पिनून्‌ प दातारो नोऽभिवर्धन्तां वेदा; संततिरेव नः) श्रद्राच नो मा व्यममद्वहुदैयं च नौऽसस्िति 1 १क. ग्द कणोपक्प.1 शर्‌ केटकसोपहकापूमरगिरचिता- वोधायनः--अन्ने चमो पहु मधेद्ति्थीश्व छभेमहि . याचितारश्च नः सन्तुमा च याचिष्म ङंदन प इति। अच दातासे वोऽभिवन्धन्तामित्याय्ेन पिमः प्रतिवचनं कार्यमिति सुद्दोनभाष्ये । अन स्वाहुपंसद्‌ः० बाह्यणासेः पित॑रः० इति मन्वयं च पठेयुरिति कमलाकरः । इहैव स्तं मा वियौष्ट० आयुः भजा धने विदां स्वर्मं मोक्षं छुखानि च 1 प्रयच्छन्तु तथा राच्यं भीता वणां पितामहाः ॥ इति च पठ्त्विाऽऽशिपषौ दद्युरिति चद्दिफायाम्‌ ! ततो विमान्पाद्रस- वाहनादिभिः परितोष्य परणिपत्य पराथयेत्‌ । धरार्थनामाह हेमाद्रौ वृद ऋ्पतिः-- त , अद्य ये सफलं जन्म मवत्पादाव्जयन्दनात्‌ 1 अद्य मे वश्षजाः सर्वे यत्ता वौऽनुय्रहादिवम्‌ ॥ पच्चश्लाकादिदामेन द्भकिता युयमीहश्ाः । तच्छ्ेशजेते चित्ते तु विस्मृत्य क्षन्तुमर्हेथ ॥ यस्य स्परत्येत्याद्यश्चन्दिफादायुक्ताः । । विष्णः--मन््रहीनं क्रिषाहीनं मक्तिहीनं द्विजोत्तमाः । भद्ध संपूण॑तां यतु प्रसादाद्धवतां सम \ इति। चिष्ठासः पितू० देवान्वसिष्ठो ०दान इति मन्वह्यमिदुं पितृभ्यो नमो अस्वयेति बाह्मण च पठेदिति बद्धिकायाम्‌ 1 ततः कर्म्वरार्पण कृद विपैः सहाष्टी पदानि सपरिवारोध्तुपघ्रज्य विसर्जयेदिति कारि. कामाप्वे 1 उक्तं च प्रचेतसा- ४ विजेन्द्र क्तिसेयुक्तः सीमान्तं चाप्यनुघजेत्‌ ॥ इति । विभोच्छि्टोद्वासनकाछः कूर्मपुराणे-- नोदासयेत्तदुच्छिष्टं यावन्नास्तमिते रविः \ इत्ति 1 इं गान्तरसन्य इति कमलाकरः । गृहेकत्वे तु मद्ः-उच्छेपणं तु वतिठेयावद्धिमा विस्जिताः ) तसतिपत्तिमाह्‌ जानूरुण्यैः-- द्िजमुक्तावशिषट तु सर्वेमेकच संहरेत्‌ 1 श्ुषिभूमौ प्रथसेन निखन्यच्छाद्येदुधः ॥ इति 1 नहण्डे--च्चद्राय चानुपेताय श्राद्धोच्छिषे न दृएपयेत्‌ यो दुदयादागतो मोदत तदरच्छति वै पितृन्‌ ॥ इति 1 १ क, म्‌, जात्तचिष्ठम्नु पि" । श्रद्धमसररी । ध ४३ विभाविस्जनानन्तर पूर प्रतिषि स्थापितदीौपान्निवासयेदिति कारि. काभाष्ये } ततोऽगारं मोमयेनोप्ठेपयेदिति वाजपेययाजिष्द्धतौ । अथ वेभ्वदेवनिर्णयपः } तच बद्षुचेराहिताश्चिमिरनाहितामिभिरन्ि- केशव सर्वैः सर्वधाद्धेषु श्राद्धान्ते श्राद्धशेषेण वैश्वदेवः कां इति वृति- कारपभृतयो बहवः! केविद्वहवृषैराहिताभिभिः सर्वेषु श्राद्धेषु शाद्धादौ पृथस्पाकेन वेभ्वदेवः काव दत्याहुस्त्पक्षे दुरे क्रममाह ठौगाक्षिः- पक्षान्तं क्म नित्यं वैभ्वदेधं च सािकः। पिण्डयज्ञं ततः शुयांत्तत्तोऽन्वाहायेकं बुधः ॥ इति । पक्षान्तं कर्मान्वाधानम्‌ । अन्वाहार्यकं दृकचश्रद्धम्‌ 1 हेमाद्री मार्क ण्डेयः- ततो नित्यक्रियां कुर्यद्धजयेच सतोऽपिथीन्‌ ४ ततस्तवुश्चं मुखीन सह्‌ मूत्याकिभिनैरः ॥ इति। ततः श्राद्धशेषात्‌ ! नित्यक्तिया नित्यश्राद्धम्‌। तचा वक्ष्यते ए मत्स्य पुराणे-- ततश्च वैश्वदेवान्ते सभृत्यः सहबान्धवः 1 भुश्ीतातिधिसंयुक्तः सर्वं पितुनियेषितम्‌ ¶ इति । सर्वं पवदिनिपिद्धमापाद्यपीव्य्थः । ददं मोजनं ग्राद्धाङ्गमेव षिदिते मे हु रागप्राप्तमिति कमलाकरः ! अभोजने दोषमाह देवलः-- श्राद्धं द्च्वातुयोपिगप्रो न शङ्के चेत्कदाचन। देवा ह्यं न गृह्णन्ति कल्यानि पितरस्तथा ॥ मोजनकालमाह जातूकण्यः- अहन्येव तु भोक्तव्यं छते श्राद्धे ष्िजन्ममिः। अन्यथा द्याघरं श्राद्धं परपाके च सेविते उपवासप्रासी यत फूष्णकादर्यादाुपधासो नाऽऽवश्यकसोच वैधता- इ सीतेव ) यत्र सुं किवराच्येकादकष्याद््रुपवास आवर्यकस्तच् भाद्ध- होषान्नस्यावघाणमेवेति कमलाकरः ! व्यासोऽपि उपवासो यवा नित्यः राद्धं तैमिरिकं मवेत्‌ 1 उपवासं तदा छर्यादा्ाय पित्रसेवितम्‌ ॥ इति । १ग.वेपैषमैः। ५४ केटकतेपह्यापूमह विरचिता काम्योपवासेऽप्याध्रेयमेव । गरदणयेधे ठु शुखीतेति कमलाकरः । हेमादिस्तु वघ्रोपवास्र आवरह्यकस्तव्रैकमक्तमयाचितं वा कार्याभत्याह्‌ 1 अन्यश्राद्धञ्चेषमोजने तु जगि विथस्त्वन्यगृषटे श्राद्धशिषटाननं मोजनं चरेद 1 प्राजापत्यं पिखद्धिः स्याज्चात्िगोते न दोपव्‌ १ श्वञ्धरस्य युगेर्वाऽपि माठुखस्य महात्मनः । ग्येभ्रातरुश्च पुद्चस्व बद्धनि्ठस्य योगिनः ५ एतेषां श्राद्धकेषान्नं स्दव्य दोपौ न विते 1 आवचा्यः- ने यूं मोजयेत्तस्मिन्युष्े यतमेन तददिने 1 श्राद्धक्षपं न गृष्धभ्यः परदखाद्सिकेप्वपि ॥ इति । अथय भाद्धाङ्कत्पणम्‌ । बाठस्पह तिपंयातिन्धौ किलः मम्वाददिु युगाय दक्रसक्मणैपु च । पौणमास्यां व्यतीपाते दद्ादपर्वं तिखोदकम्‌ ॥ अर्घोदये भजच्छाये पष्ठ्वां चेव सहाये । भरण्यां च मयाश्राद्धे श्राद्ध्‌न्ते तर्णं दिदुः ॥ पयां रपिटपष्ठयाम्‌ । दौनकः- माताउत्तारे दु परेऽहनि तिलोदकम्‌ 1 गर्गः- पक्षश्नाद्धे हिरण्पे च अनुव्रज्य पिखोद्श्तम्‌ ॥ सषन्मदाटये धवः स्यादृषटकास्वन्त एव हि 1 पधृतिभाद्धे ड प्ाद्धादूरवमेव तीर्थशराद्धारौ पिजञेपाभावादर्बसूव- भेव तर्पणमिषि चनच्छिकवाप । ्राद्धाद्चतपणस्व निषे दृन्नारदये- यृद्धिषाद्धे सपिण्डे च परेतघ्राद्धेऽसुमारिषे | संवत्सराथिमोर च न दुर्यात्तिठतपंणम्‌ ॥ च्ाद्धाद्गभिस्यथेः 1 यच दर्शधराद्धादौ ऋद्धापणं तपमणं विहितं सत्र मध्यात सात्मा सध्याह्सष्यं [विधाय वह्मयज्तं कत्वा तदङ्ग तपणेन सह दशध्राद्धाद्गतर्षणस्य तन्य्रेणयुष्ठानं प्रपङ्गसिद्धि्या । अन्धे छ नित्यतर्पणं यातुपितृवरगेयोभेन्नं वर्दी तु सपत्नीकस्य पितृव्स्येति देवतामेदात्त््रेणानृ्ठानं न युक्तमिति बदृन्ति। अस्मि- न्यसे काल्न्मरे बह्मयजकरणपक्षे वा दशदिश्ाद्धाद्गं सतिलं तप॑णं कृतया भराह्धारम्मः कर्तव्यः । यत्र पक्ष्राद्धादौ घाद्धान्ते तर्पणे विदतं तच तरणं क्रृतयप रभ्य रवः _ कार्यः 1 भभादृत्तदुकरणे भ्व प्रग प्खिणिय र्र्‌ श्व पास्छन्त। श्राद्धमश्रसी 1 ५५ देपान्ते फार्यभर 1 देभ्वदेवान्पे व्रह्मयशकरणपक्षे कामं भवतु प्रसङ्गः - स्तम्बं पा1 यन्न पत्याध्दिकगहःठयादू परेऽहनि तपणं विहितं वव च्राव्वा प्रातःततष्डद्धुपास्य भराद्धाङ्कतपैणं विभाव पुनः प्नाला दोषमा- हिकं कुयति 1 पिचराररिवाषिके तु मित्पतर्पणं तिवयं कर्तव्यम्‌ 1 विवा. हाद्यनन्तरं विवाहादिषयुक्तसरतिटनित्यतर्पणनिपेपे धाद्धायूर्क श्राद्धे. परं घा तत्तटुक्तकाठे धाद्भाङ्घतने भिद्घमेव सतिं तपण फार्यम्‌ । तद्र म तन्यपरषङ्गनै । एततत्प्णं यपां श्राद्ध `कषियते तेपामेय । यत सक्- न्महाटयादी सर्येपां स्तिणां श्राद्धं क्रियते त्र सर्वेषामेव तर्पणमिति । तर्पणविरिश्वद्िरायाम्‌- स्नावा द्रं तमागत्य उपविदय छुश्ासमे । अप्सव्य ततः छ्त्या सव्यं जध्वच्य भूतठे ॥ सामगोचस्वधाकारि्रुतीयान्तेन तयेत्‌ । संतपपेसितृनिज्यान्छास्वा वं च धस्वित्‌ ॥ इति। तणोर नित्यस्नानं कृन्धेव्वथ इति फमखाकरः 1 मम तु यत्र प्रत्या. ब्विकादू परेष्टनि तर्पणे तथचपेदे पचानि दानि प्रतिमादि । तथ तपण वद्ूुचानां दृक्षिजेनिव हस्तेन पतिरेवतं मच््ापूरया विकारं मवति चाया चा्चपस्व्यः-- अन्यायेन सव्पने पाणिना दक्षिणेन तु । सव्योत्तराभ्यां पाणिभ्यामथवा तपंणं मवेत्‌ ॥ अय पूवाद उम्‌ठचान्पतुततरा्थमन्यान्परतीति योध्यभिति । केचित्तु सत्रे भिव(रयुक्तसात्ङदिच्यरनि 1 ल्यं नित्यतर्वेणेऽ्पीति कम- खप्पर ५ तर्पय सल दियते खेद्धद्रव्डप पव द्ुर्फह्‌ ५ स्थ्टेतु छ्कवासा दन । आद्रुषास्ता जले दछुय॑तर्दणाचमनं जपम्‌ } शुप्कवासाः स्थल कुर्यात्तथैणाचमनं जपम्‌ प इति हारीतोक्तेः । तथा चोक्तम्‌-- वसित्वा वस्नं दयं स्थले दिस्तीपवर्हिपि 1 विधिज्ञस्तपैणं इर्यान्च पारप कदाचन ॥ पावाद्वा जठमादाय शभे प्रान्तरे {सिपत्‌ । जछपूर्णेऽथवा गर्वे न स्थे तु विविपि ॥ इति 1 ४६ केव्टकरोपाह्वाप्मट्टविरचिता- पाचमाह पितामहटः- हेमं सैप्यमयं वाऽपि ताम्रं कास्यसमु्धवम्‌ 1 पितणां तर्पणे पावर भ्ुन्मयं वु परित्यजेत्‌ ॥ इति । जलने पत्रेणापि कार्यमितिकरवित्‌। उक्ते वचारा मरीदिना- सौवणैन बु पाध्रेण ताम्ररीप्यमयेन वा 1 आदुम्बरेण सद्धूगेन पिनृणां दत्तमक्षयम्‌ ॥ इति । तेतरैव सोगयान्ञवल््वः-- यदयु्धनं निपिश्चेत्त तिलान्संमिभयेन्नरे 1 अततोऽन्यथा तु संभ्येन तिला राद्धा विचक्षणैः ॥ इति । अन्यथा, अचुद्धतेन तपण इत्यथः 1 स्पृतिसरे- जन्ते तिलदमस्तु योभ्नुष्ठानाय याचते । नामुष्ठानफलं तस्य दातुरेव हि तत्फलम्‌ ॥ इति । अथ प्रसद्धनन्नित्यतिकतपणे निपिद्धकाल उच्यते । ब्धमनुः- सप्तम्यां माहवारे च मातापिच्नोमृतेऽहनि तिकेयस्त्पणं कुय॑।स्स भपेषितर घातकः ॥ चनल्धिकायां गाग्यः-- मानौ भौमे घयोदरयां नन्दामृगुमघासु च 1 पिण्डदानं म्रदा घराने न फुयात्तिखतर्पणपू ॥ इति । मरीिः-ससम्यां रविवारे च गहे जन्मदिने तथा भूत्यपुच्चकल््ार्थीं न कुर्या त्तिलतर्पणम्‌ ॥ वाुपुराणे--पर्षयोरुभयो राजन्तन्तम्णां निशि संध्ययोः उत्तसधु तथैव । स्मृत्य्थसारे- विवाहवतचूडासु वर्षम तद्धुकम्‌ 1 र्ण्डिषानं षदा छनं न कुयीत्िखनयंणम्‌ ॥ इति । मिणयसिन्धौ-जरद्धौ सस्यं च तन्मासि नेव्याहुस्विछतर्पणम्‌ 1! इति ! संहे--नन्दायां माभेवदिने कृत्तिकासु मघा च 1 भरण्यां मानुवारे,च गजच्छायाहये तथा ॥ अयनद्विते चेव मन्वादिषु एुगादिषु । पिण्डदानं मृदा चाने न कर्यात्तिलतपंणम्‌ ॥ इति 1 भाद्धमश्चरी 1 ४७ अघ तिलतपैणनिपेधशिन्त्य इति कमलाकरः ! अघर नित्यतरपणे तरिलमाव्रनिपेधो न ठु तपेणनिरेधः । सिन्धौ मोभिलः-- विखामाके नििद्धाहे सुवणरजतान्वितम्‌ । तदमावे निपिश्चेतत दुर्भमन््ेण वा पुनः; 1 इति । अव तितर्पणनिपेधकाेऽपि क्चित्परतिपरसवः प्रथ्वीचन्द्रोदये-- तीर्थ तिथिविशेपे च गयायां परत्तपक्षके । निषिद्धेऽपि दिनि छुर्यात्तपेणं तिल मितम्‌ ॥ कात्यायनः--उपरगे पितुः श्रद्ध पतिऽमायां च संकूमे । नििद्धेऽपि हि सर्वर पिङस्त्पणमाचरेत्‌ ५ एतव्परेदयुःश्राद्धाङ्तपेणिपयमिति केचित्‌ । श्रादद्धाक्चक्तस्य तर्स्था- नापन्चत्पणकिपयमिति कमलाकरः 1 भराद्धाङ्गतपेणे हु निषिद्धकाठेऽपि तिः सह भवस्येव 1 जीवत्पितुकेण तु श्राद्धाङ्कतरपणे केवछज्छेन कार्यमिति केचिप्‌ । अन्ये तु शुङ्कुतिेरिति वदन्ति ! संन्यस्ते पितरि जीवति पतिते वा तस्पु्ेण जीवषितृकेणापि नित्यत्पणं पितुः पिवा- दीमां कर्तव्यमिति चद्धिकादौं तदपि केवठजटेन पितरि प्रते तस्मृत्ये- वेत्यठमतिविस्तरेण । अन्ये च कपूनिणंयाद्यो विशेषा अन्धान्त- रतोऽवगन्तन्याः ! मीरवभयास्ेहोच्यन्ते । इति श्रीमचित्तपावनकेव्छकरोपाभिधमहादेवाकजवापूमड- विरचितायां श्राद्धमश्चर्या परिभाषाप्रकरणम्‌ । अथ सपा श्रद्धानं प्रकूतिमूत्वाद्रदौ पार्वणघराद्धुच्यते । त्ता कछमाह कारिकाकारः-- वीत पार्वणश्राद्धं दै तदभिधीयते । कामयोगेन चान्यस्यां तिथावित्यपरेऽद्ुवन्‌ ॥ इति । चन्द्रिकायां मविष्ये- ९ अमावास्यायां क्रियते तस्पार्वणम्दाहतम्‌ । द्वियते बा पर्वणि यत्ततपार्थणभिति स्थितिः ॥ अतर पवंशवदेन कृष्णाष्टम्यादीनि गृदयनते। तान्यु्तानि बिष्णुरराणे~ य निपेभेऽपि। ४८ केकयोपाह्वव पम विरचिता~ चतुद्श्य्टमी कृष्णा अमावास्या च दूणिमा 1 पर्वाण्येतानि चत्वारि रविसंक्मणं तथा ॥ इति ) अथ दुर्छराद्धप्रयोगः--्राद्धकर्तां खहकादस्वपे श्रद्धदिनातू- , वः साचंहोमानन्तरे सद्यःपसे तु श्राद्धदधिने प्रदः एतनित्वक्रिषः शुविर्वद्धक्िखो दृर्मान्धार्यमाणो छव्धव्राह्मणनुक्तो यत्तोपवीती दविस म्य पवि ते ३० मारत्त इषि मन्त्रेण परतिपने शत्या प्राणानायम्य देय कालौ रमर । [ शश्रीमद्धमवतो मदपुरूपस्य शक्तया भिपमाणे मूर्छ भूमण्ड्े जम्बुद्रीपे मारते दपं मरतसण्डे दण्डकारण्ये मूमध्यर्पाकाः पञ्चिमदिग्मामे गोदावर्यां दक्षिणदिग्भागे काये उत्तरदिग्मागे सष्यद्धेः परथिमदिन्मागे पश्िमहेद्रेः पूमागेऽसिमिङधीपरद्यरामनि- रिते पुण्यमेव श्रीविष्णोराज्तया प्वर्तेयानस्य वह्यणो द्वितीयपरार्धे श्वेतवराहकल्पे पवस्वतमन्यन्पेरे्टापिशतितमे मदाबुगेऽसिन्वपमाने कलिखुमे तत्मथमचरणे बीन्द्रावतारे श्ञलिवादन्फ शुकस यत्सर उदग- यने हेमन्तर्तौ पौषे मासे छूप्णपक्षेऽमावास्यावां तिथौ मन्दपास्षरे श्रवणे नक्ष व्वतीयातयोगे चतुप्यदृकरणे मकरस्ये सूर्ये मरूरस्मे चन्द्र कुम्मस्ये ममि छम्पस्य सौम्ये मीनस्य देवगुरौ मकरस्य शुत वृधि- स्थे शतिर कन्यास्थे राही मीनस्थे केतवेवंरुणपिशशिरे पुण्यकाछ एवं यथादेश यथाकाठं देशचरायुदधिस्य ] प्राचीनावीपस्मादितु- रमुकशर्मणोऽयुकगोचस्यं व्ुरयस्य सपत्नीकस्य, अस्मसितामहस्या- मुरूशर्मणोऽसुकमोनस्य रुदरखूपस्य तपत्नी स्व, अस्मलरितामहस्या- सुकश्ामणोऽगुकमोचस्याऽऽहित्यखूपस्य सपत्नीकस्य, अस्मम्मातामह- स्या० शा गो० च० स० अस्मन्मातु; पितामहस्या० इा० गो० ० स० अस्मम्मातुः प्रपिताम० श गो अआ० सपल्नीकस्य, अथवाऽस्मयितूपितामहप पितामहानामयुकशचर्मणाममुरगोनाणां व्र दादित्यस्यरूपाणां सपत्नीकानायस्मन्मातामहमादुःपितामहमावुःपपि- तामहानामडु° सपत्नीकानामेवमुद्धिरयः एतेषां दृप्तवर्थ दृघ्राद्धं सष सपिण्ड पायेणेन विधिनाऽनेन इवि श्यः सद्यो वा करिष्य दति संकटप्य बाह्मणाक्निमच्य यज्ञोपवीती श्राहमुखोपविष्टस्य विप्रस्य क धनुधिष्रान्तपतप्रनय ऊ पृप्ते नास्वि। षग पोतणमा 1 सभ मल्ददू 1 ८ श्राद्धमञछसै 1 । ४९ दशिणं पादं जातं वा स्ृष्ठाऽस्मसितपितामहपरापतामहानाममुकश ° अस्मन्मातामहमातुःपितामह० सपत्नीकानां दशबाद्धं पुख्यवा्व्रुव- संज्ञकविग्वदेवा 4 त्वया क्षणः करणीय दूति तं भ्रति वदत्‌ ॥ उत्‌ सेति विभो वजमानं प्रति वदेत्‌ । एवं द्वितीयस्य ! इते विश्वदेवार्थद्वी पिपरी मिमन््रयेद्‌। अपि वाऽयकरिप्यमाणददश्यशाद्ध द्रे परूरवाद्रव० क्षणः करणीय इति निमन्त्रयेत्‌ । ततः प्राचीनापीव्युद दमु खस्य विभरस्य सव्य पादं जुवा स्प छाऽयकरिप्यमाणददोश्रद्धेऽस्मपितुरमकङम ० सप- लीकस्य स्थाने० करणीय इति ते वदे । ॐ तथाते प्रतिवचनम्‌ } एवं पितामहप्रपितामहयोमातामहवगंस्य , च, एवमा ब्ाह्यणाच्निः य यज्ञोपवीती सर्वान्पा्येत्‌ । अक्रोधनःकारिणा । इति निमन््र- णानन्तरमृगेदिनो षिपरा उप्हये सु० प्रवोचाभत्युच पठेयः ! यञुर्वेदि नस्तु आत्र्लन्बाद्यणो० योग्धिमो नः कल्पतामिति परेयुः । ततः कता पाकसिद्ष्यनन्तरं निमश्िताच्िप्रानद्रूव परत्यस्थानादिना सत्कृत्य तेषां इमध्रकर्मादिस्नानान्तं कारयेत्‌ 1 ततो मध्याह्न दर्श्राद्धाङ्कतपणं वात्‌ 1 तद्यथा. नद्यां सनाच्वा तीरं समागत्य वासः पाराय दुर्मासिन उपवि- ह्याइडचम्य पविद्पाणिः पाणानायम्य देक्षकाटौ० प्रा० अद्यकारप्व- प्रणदर्ञ्राद्धाङ्कव्वेन पितृपणं क्ष्य हति सं० सव्वं जान्वाच्य दष्षि- गहुस्ते द्मां न्निषाय सव्यहस्तेनाम्बारब्पेन दक्षिणेन पाणिना पितृतीर्थ- नासरेव्यभिमुखः चुचिस्थले दर्मानास्तीर्य तेषु दिरमिधितजठेन तपयेत्‌ 1 अष्मस्पितर० शार्माणं० गो० वसुरूपं सपत्नि स्वधा नमस्तपयामि १ अस्मासितामहं ० २ अस्मसापितामह० २ अरमन्मातामहं ० ४ अस्मन्मातुः पितामहं ५ अस्मन्मादुः प्रपितामहं ह „इत प्रयेकं मन्त्रावृस्या चिनलिस्तर्पयित्वाऽनेन पियुतपणाख्येन कर्मणां मगवान्पितरूपी परमेश्वरः प्रीयतामिति कर्मैष्वरापणं छवा पुनः खान छरव्वा वदखधारणं विधाय ग॒हमागस्य श्ुतपकाले श्राद्धारम्भं इयात्‌ 1 द्विराचम्य पविच्वन्तः ष्वारममिति पवित्रे धव्या देशकाला सक्त्य प्रायीनावीत्यस्मास्येतुर- युकशमैणोऽमुकमोचस्य वछरूपस्य सपत्नीकस्पेत्यादि मातुः्रापताम- हन्तान्परववदुचार्योप-तन्तं . दर्राद्ध करिष्य इति संकट्पवत्‌ । छरषवेति प्रतिवचनम्‌ । यकोपवीलकिनय न ------- प्रतिवचनम्‌, । व्ञोपदील्येकस्मिन्पान देवार्चना्थमिमम ग्भ ९ ग. तप्रतिकः। र्म श्रान्यमादू } ३ ग, (कर्भ ॥ ४ क, रा, व्याप 1५ ग. स्त्वा] ६ ग. दन्तंप्‌ \७ग, कत्पय कु] # ० केव्टकरोपाहुवापूमहविरेविता- मयेति मन्त्रेण दद्धोदकं मिक्षिप्य गन्यष्टवासं० भियमिति न्धम्‌ । शरासः० ठिमप्तेति दर्भमयषरचम्र । यवोऽक्षि धान्य० स्मृतमिति यवान्‌ 1 हिरण्यखपः० सस्मा इति हिरण्यम्‌ 1 तृष्णीं एष्पद्ुटसीपन्रफलानिं भि्धिपेदेतयवोदकम्‌ ।! ततः प्राचीनावीत्यन्यास्मिन्पात्रे पिचर्चेनार्थं तिलोदकं संपादयेत्‌ 1 तत्र यवावपनस्थाने तिलोऽसि सोमदे० नम ईति मन्चेण पिलाचिक्िप्य धुटसीष्ठैः सह गर ह्धिराजपच्ाणि निक्षिपेदिति विशेषः । अन्फसूर्ववत्‌ । ततो यन्ञोपवीत्गरसद्यदध्यर्थं गृहद्रव्यादिन्च- द्ध्य्थं च न त्मंहोऽ छुचीषो० सहघ्रशीर्पार तरत्समन्दी ° इत्या- दिप्वित्रमन्यान्वाह्मणैः सहं पटित्वा शुद्धवतीभिः कूष्माण्डीभिः पावमानीभिस्तरत्समन्दीमिश्च यवोदृकमभिमन्चयेत्‌ 1 उपकरहल्पतान्पदा- धान्पवोद्केन प्रोक्षयेत्‌ 1 ततो विप्राणामगर अष््दण्डार्थ ुशतिटसरहितं हिरण्यं निधाय समस्तसेपतर० पाद्पह्जमिंस्पन्तं पटित्वा पदक्षिणीकृत्य प्रासीना° दृक््राद्धं कलं ममापिकारिसपद्‌ स्त्विति मवन्तो वन्तु 1 अस्तु श्राद्धापिकारसंपदिति प्रतिवचनम्‌ \ तततो यन्ञोपवी० पिप्रान्नि- मन्वण कमेण धरवयेफं मवतः स्वागतमिति प्रणतिूर्वकं भनूयात्‌ । सुरवा- मतमिति विग्राः 1 ततः कतां पुनर्विधान्निमन्ययेत्‌ 1 तद्यथा प्राङ्मुखो. पत्रस्य विप्रस्य दृरिणं जातं सयदा दर्शनाद पुर्रवाद्ैव्ञकविग्वदैः वार्थ स्वया क्षणः करणीयः ! ओं तथेति विप्राः । कर्ता प्राप्नोतु मवान्‌ विभः धाध्वानि ॥ एवं द्विती ततः भाची० एवमेवोदहूयुखानां पिच्य विप्राण्पं सव्यजानुस्परशपुवेकं निमन्वणं दर्यात्‌ । ततो यक्ञा० प्राच्यां गृहाङ्गणे देवपा्या्थं भददेशमात्रमुदवपुवं चतुरस्रं गोमयोद्काभ्यां मण्ड- ठशहिष्य तज प्राणय्ान्दमोनास्तीयं गन्धपुष्पयवैरम्यर्चयेत्‌ । प्राचीना- वीती तदक्षिणतः पडड्लान्तरे पृव॑वदतुले दक्षिणाएवं मण्डलयुिष्य दक्षिणाय्रान्द्मानास्तीर्थं गन्धपुप्पतिशेरभ्यर्थयेत्‌ । यक्तोनदेवमण्डटस- मीपे प्रव्यद्मुख उपदिश्य मण्डलातत्वग्दर्मपीठयोः पराटूःुखो देवद्धिजा- इुपविशव प्रथमविपरपादी मण्डले निधाय पुख्रवा्रवसंज्ञ० वा इदं वः पां स्वाहा नस इति अन्धिरहितपविच्रकस्षहितेन पाणिनां घरताक्तपा- द्योर्यवोद्कं द्स्वा शं नो देवी तु न इति दृक्षिणमागस्थितमार्या- चापितेनान्येन छद्धोद्केन मण्डठे पादौ परक्षाल्याभिबन्द्येत्‌ 1 नाच विध- 9 क. ख. "क्षिप्य त 1 २ ग. प्वादापस्थाः 1 ३ ग. भिति तन्धरद्‌०] # ग, गूक्तणजा०॥ प. प्देवष्याने एव ॥ श्रद्धमख्री । ५१ पादाधः्षालनम्‌ ! एवं द्वितीये ! ततः प्राचीनावीती दृक्षिणमण्डटसः मपे प्राग्दक्षिणामुख उपविश्य मण्डला क्षिणत उद्ङ्मुखोपयेक्षितस्य पितुस्था्तीय विप्रस्य पादौ मण्डले तिधाय, अस्मापितःयुकक्र्मन्नञ्ुकगोच वसुरूप सपत्नीकेदं ते पाद्यं स्वधा नम इति पूर्ववत्तिठोद्कं दार नो देवीरिति पूर्ववद्मक्षाल्याभिषन्द्येत्‌ } एवमितेरपामस्मस्पितामदेत्यादि । यज्ञोपवीती दैविकमण्डलादुत्तरतो बाह्मणाद्छिराचाम्य \वयं प्रवि स्यक्त्वा पादौ प्रक्षाल्य द्विराचम्यान्ये पविच् धारयेत्‌ । आचमनोदकेन पाद्भक्षालनोद्कसंसूर्मो यथा म॒ भवेत्तथाऽऽचगनं कतेव्यम्‌ ! ततो बाह्मणः सह श्राद्ध भूमिमागस्य दैवे पागग्रह्ुद्रयसहितकम्बलादयासन- ्रमुपकस्प्य विन्ये दक्षिणा्दर्मच्रयसटितान्यासनान्पुपकल्पयेत्‌ । तते वामहस्तेनाऽऽसन धृत्वा दक्षिणेन बाह्मणद्स्षिणहरते गृहीत्वा मूर्युव स्वः समाध्वमित्यासन उपवेशयत्‌ 1 एवं मन्वावृच्पा प्राट्मुखाबुद्क्संस्थौ वेश्वदेविकविप्राचुपवे्य प्राचीनावीती पूर्ववडुदङ्मुखान्पाक्सस्थान्मरमते पितर इति ध्यायन्पिञपवाह्यणानुप्वेश्षयेत्‌ । सुसमारमह इति प्रतिव- चनम्‌ \ ततः प्रतिविपं श्वेतसूजवतियुक्तमविच्छिन्ं तैठरदीपं स्थापयेत । प्राची० अच्च नीवीचन्धनम्‌ । तयथा \ उत्तरीयवच्राश्चलद्शान्तं ुक्ञति- छसहितं परिहितवखदक्षिणकटिसंलश्चमागेन संवेध्यावङ्गष्ठोचरीयवस्ेण कटिमाभं वेष्टयेत्‌ एवं नीवीं बद्ध्वा यज्ञोप० आचम्य देदा० प्राचीना- दीर्यस्मस्ितरयकङर्मण इत्यादिपष्ठचरतान्मातुःप्रपितामहान्तान्पूव॑वदु- चायं प्रक्रान्तं दृश्चश्राद्धं करेष्व दति संकल्प्य कुरष्वेत्यभ्यनुत्तातोऽप- हता असु०्मन इति नैक्रतिकोणमारभ्याप्रद्क्षिणं सर्वतस्तिठानवकीर्यो- दीरताण्हदेण्विति जपित्वा तिला रक्ष ° रक्षक इते द्वार्दशं शुशतिटा- न्प्रकषियेत्‌ 1 यक्ञोप०यवोदकं वकिवित्पाच्नान्तरे गृहीत्वा तस्मिञ्शुद्धमदं मस्म च प्रक्षिप्य तज्जेन तद्विष्णो °तत्तम्‌ । तस्साेऽयादिंति यन्त्राभ्यां द्स्नानि सपोक्ष्य विभ्रान्ति वदेत्‌! पाकादीनां पविवरताऽरतु अस्विति वेमे; भ्यक्तः राद्ध मूमी मयां ०्वर्तते } देवत्यः पितुम्दः०्नमो नमः ति धिर्पित्वा देवार्चनं दुर्या । वेभ्वदेविकाविप्रहस्तयोर्पो दच्च पुरूरवार्द्र न्दे वानामेदमासनःमत्वककस्या ऽ सन द्‌॑क्षणत्तः सयवारप्राग- यौन्दर्भानजन्द्चाऽयो दद्यात्‌ } स्वासनमिति विषः ! कतां प्रत्येकमासनं ड ग व्वीय्य। त) रक. ख. ददयमाण 1३१. दकृरध्ण् ४ क, दल ५. त्प सस्या । ६ ग नतेन दे" 1७ य ्रानृहून्दभोन्द^ । = ५२ के्छकरीपाहवापृगदिरचिता- ' संस्पह्य, अ्राऽऽस्यतामिति वदेत्‌ । धर्मोऽसीति विपरः। अ यदि क्रणवेः दिनो विप्राः स्युरतदा, इन्दद्यन्दाश्ीमन्तन्स देपुहरःव्टति तिस्र ऋचो जपेयुः । यशुर्पदिनस्पु स इपुष्टसीःत्नमः फडकुमाय निपद्धिणे स्तेनानां पतये नमः! नमो निद्किण इएापिमते तस्कराणां पतये तमः 1 इति चीन्मन्धाश्चपेयुः । ततः प्रत्येक निरदधं द्विज॑दक्षिणहस्तं धृष्वा ह्वे क्षणः क्रियतामिति ददेत्‌ । ओँ तथेति विप्राः) कतां पाप्रोतु मवानु । प्राप्नवानीति विप्राः । ततोऽ्यु्षित्तायां भु्ि प्राययान्द्मा- नास्तीयं तेषु न्यग्विलमव्यंपाचमास्रायय भोक्ष्योत्तानीक्रत्य तस्मिन्मागयं दरभद्रयासकं पवित्रं निधायाप आिच्यशं नो देरीन्तु न इच्य॑भिमच््य ययोऽति घान्पण्सयततमिति यवानोप्य मन्धपुष्पतुलसरीदलानि चै प्रक्षिप्य देवपारं संपच्चमिखभिर्भञञेत्‌ । संपन्नमिति प्रतिवचनम्‌ । ततो यवानादाय रिश्वन्देवार्मवस्स्वायाहयिप्यामीय्युक्वा ताग्यामावाहयत्यक्ती विप्र दक्षिणजा्चनि सव्यहस्तं निधाय विश्वे देवास आगतप्पीदेति विधरद्‌- क्षिणपादादियुग्मक्मेण पाद्जान्देसकशिशसु यथामवरीर्ेवं द्वितीय आवाह्य विश्वे देवाः दणुते°माद्पस्व । आगच्छन्तं महा०मवन्तु ते । इति सष्रडुपरथाय स्वाहाघ्यां इयुभयररष्यपान्ं॑सक्रन्िवेद्येत्‌ ! सम्त्व््यां इति प्रतिदचनम्‌ । अथ प्रथगव्राह्यणहरतेऽपो दरवा पथियै निधाय हसतेनवार्प्यपात्रदरष्वमादाय एख्रवाण्दैवा इदं वोऽ््यमिति द्स्वा स्वर्ष्वमिल्युक्ते या दिन्या आपः प्रथिवीग्भवन्त्विति सवन्तीरमु- मन्पापो दद्यात. 1 एवं द्विवीयत्राह्यणदस्तेऽन्या अपो दृरवाऽव- शिषटमर््यं दुच्वाऽनुमन््रय पनरष दद्याद्‌ 1 ततत उमाभ्यामपो दृत्वा पुर रव णदेवा एष वों मन्धः स्वाहा नमो न मम गन्धद्वारां हुराऽश्रियमिति वा मम्ब्ेण पवि्रदितेन पाणिना परव्ेकत द्वि्टुगम्धं द्वा पुनरमाम्या- मपो ददात्‌ 1 एवं सर्घोपचरिप्याद्यम्तयोरपो दद्यात्‌ । सुगन्ध इति प्रति०1 इर्रवानदेवा इमानि वः पुष्पानि दुटसीदटसतहितानि स्वाहा नमो न मम । आयनेत° इणे 1 सुष्पाणीति प्र 1 पुरुपवा० देवा एप वो धृष; स्वाहा न° 1 परि धूव०ूर्वामः 1 सुधूप दति प्र०। पुरूरवाण्ठेवा एप वो दीपः स्वाहा न ^ । उदीप्वस्व जातवेद °दिशो दिश । सुदीप०। पुरू इद च आच्छादन स्वाह ० 1 युवं वखरा०सचेधे इति वखदयभ्‌ । १क. ज. ९1 २१, प्त्यनुमर रग च क्षिएवा दे "क्‌. घ, श्रुदय रर , शतयनुः दे ग्क. ष. “दभय सपो 1 ५ ५५१ पाद्धमञ्जरी। =“ ५३ स्दाच्छाद्‌० । युवा सुवा० यन्तः 1 परूरवद्वेव० देवाचनविधेः संपणताऽस्त्विति भयन्तो बुवच्िल्युक्त्वाऽचनविधेः संषूणताओस्त्वात्ति प्रयुक्तो यस्य स्मृ्यत्सुक्त्वा युप्मदडुक्लया पिनचनं करिष्य देक्तयुक्त्वा छरप्वेति परत्यक्तः प्राचीना० पित्रृ्ाह्मणस्तेऽपो दत्त्वाऽर्मस्पुतर० ० गोऽ घ० सण स्येदमासनमिति विप्रस्याऽऽ्तने वामिमाभ सतिठानयग्मा- क्िणायाच्दिरुणान्दरमान्द््वाऽपौ दयात्‌ 1 एवमितरेपां तत्तन्नामगो- चाशचारपर्दकमासनानि दद्यात्‌ । रयासनमिति विप्राः \ ततः कतय प्रयेकमासनं संस्पशन्नच्राऽऽस्यतामित्यापि 1 पिभ्रा धमऽ्ीत्युक्तन्वह- द्धपमित्यादिम्वस्वशासोक्तान्मम्वान्पर्ववरपेशुः । कता पञ्च क्षणः छलयत प्रानो मदानिति पूववल्छुर्यात््‌ । ततो _द्दिजाग्रे मुवमभ्युक्ष्य दक्षिणाय्ान्दर्भानास्तीयं तेषु प्रति चाण चरण न्यम्विठान्या्चेयी- संस्थान्यव्यपाचयाण्यासाय प्रोक्ष्योत्तानानि कृतवा तेषु पद पत्त द्म" चरयात्मन्तमध्े्यग्रकं पपिचं निधायाप आासेच्य शं नो देवीरिति सकर न्मन्येणः पाचस्या अपोऽदुमच्छय तिलोऽसि सोम नम, इत, प्रतिपानं मन्त्रावस्या तिढठानोप्य गन्धपुष्पादि क्षिप्त्वा पितुपाच स्प पिततामह० परापितामह० मातामह० मातुः पितामह० मतु शरपिततामह ० पचामिति यथालिद्धः क्मेणाभिमरोच्‌ 1 सुसंप्नमिति तत्तस्स्थ स्थानीयपिप्रो वदेत्‌ 1 कता तिढानादायासमखित्रुषिता० नुक ० गा० च स० अस्मन्मा- तामह० शा० गो० च सपत्नीकान्भवत्स्वावाहपिप्यामस्युक्त्वा तैरावा- हपेद्युक्त ० उद्रान्तस्त्वा० अत्तय अस्मस्पितरम० सपत्मीकमावाहया- माति विप्रवामाद्गादषु युम्मफछमण {शोरस्यसयाजन्वाः पादयोश्च तिलान्विकिरेव्‌ 1 एवं वितामहादीदुशन्तरयवेतिमन्त्राठृस्वा नामगाना- दुचारपूर्वकं तसद्िप जावाङ, अआयन्ठ न; पि० स्माम्‌ इति सज परि्ठेत \ यज्ोपवी० अर््यपाचाणि तत्तद्वाद्यणान निधाय स्वधाऽष्या हति मन्छ्ावृस्या भरतयेकं मिबेवयेत्‌ । सन्तदष्या इति प्र० । ततः पितु- विप्रहस्ते त्ठोदकं दसा पिन्र््यपायास्सकशेपमभ्यमादाय विप्रहस्ते पाविच्रं निधाव सव्यहस्तेनान्वार्यन दकिणेन पाणेना सपलनाक पितरियुं तऽष्यमिति पिप्रहस्ते दत्वा स्वच्यीम्‌।ति प्रयुक्तः, या दिव्या आपः० भवन्तु 1 इति विभस्तान्दूमौ सवन्तीरपोऽ्टुमनत्य्‌ तिरोद्कं दद्यात्‌ 1 एवं दितामहादिभ्यस्तत्तद्यंपाचाचतद्रा्णहस्। दद्यात्‌ 1 १९. स ण्लानववि^। ५४ केष्टकरोपाहबाूमहविरकिता- तै मन्वः- सपत्नीक पितामहे तेऽष्य॑म्‌ 1 सपत्नीकप्रपिन ) सपलीक मातामषेदं० । सण मातुःपिताम० । स० मातुः्रप्तामह० प्वेनन्ध- त्पमानमर्‌ 1 ततः पिद्रुषाये सर्वैपि्यविप्रहरतस्थितङ्कशान्निधाय प्ररि तामहपाचशेपं पितामहपात्रे निक्षिप्य तितुपावे समवनीय मातुः परपित्तामहा्िपारसंघ्रवानपि पितृपात्रे समवनीय ताभिरद्धिः पुत्रकामो गुखमनाक्ति अपः स्पृष्टा पिच्यक्विपरवाममागे शचौ देशेऽष्पंपात्राधः स्थितां स्तिटसहितान्दर्भानास्तीर्य तेपु पितुम्यः स्थानमसीति भथमम- ्यपा्नं निधाय गन्धादिभिस्तद्म्यच्यं प्रपितामहेपाच्रेणापिद्ध्यात्‌ 1 तदृक्षस्यवचनान्तं न चाटयेत्‌ 1 ततः प्राची ° बाह्मणदस्तेष्वपो दृवाऽ- स्म्यितः० सपत्नीक एष ते गन्धः स्वधा तमी न मम 1 एवे पिताम- हादितत्तन्नामोचारपूर्वके चिखिमेन्थं दस्वस्पा दथात्‌ 1 एवं देवार्चन. क्तपरकरिणाऽऽच्छाद्नान्तां पूजां समाप्येदं पित्र्य विशु 1 इति मम- स्क्ृर्यार्थनविधेः संप्णेतां वाचयित्वा यन्ञोपवीत्याचम्य विप्राणां पुर- तोऽर्चनकाठे परतितगन्धुष्पदभाद्यपनीय भूमि संमृज्य वुप्मदरु्नेया मेोजनपाचराण्णसराद्पिष्व इत्युरषाऽऽसादयप्यदुज्ञातो भमोजनस्थनेि प्रतिविभे दये नैक्रतीमारभ्य प्रदृक्षिणमी(त)शान्यन्तं पुन्निकरत्यादी (यै) श्ान्यन्तं पा्रप्रमाणं चतुर॑घमण्डठं गोमयोद्काभ्यां कृत्वा प्राची पित ई(देगश्चामीमारैभ्याप्रदृक्षिण नैङस्यन्तं पुमरेल्ान्यादिनिकत्यन्तं वदं मण्डं करत्वा दैवे सयवान्पिन्पे सतिा्दमीन्मास्य भोजनणप- चाणि संस्थाप्य भारी० प्िपानाणां समन्ततो मस्ममर्यादां कुर्यात्‌ ॥ किकङ्गगुष्टिम० हय \ यक्तो० दृवपान्नयोः परितः-रक्षाणो अगे० धानम्‌ । बह्म च ते च्छन्‌ } दति भस्ममयं कत्वा पाची पितृषि- प्राणां दस्त्युद्धि विधाय यन्लो० देव विभयो्हंसतचु्धि पिधाय भोजन- पाणि प्रक्षाल्य हस्तपरक्षाटनजलं जलपाचग्रक्षलमजखं च शुची देके तत्त्यायमण्डले वा क्षिपत । ततः पागेहोमः । परृताक्तमन्नमादाय पित्नाद्यणसमीप उपविश्य प्राची० चाद्यणपरणेपु भाग्दक्षिणायान्द्‌- मनिम्तर्धाय स्वदृक्षिण्स्तं सदुर्भण वोमदेस्तेनोषस्तीर्याननं दवेवा विम ज्यातरमागर्य मध्यादूर्वाधौचायदाय पञ्चावत्तं त ततीयं पश्रार्धा- दृदाय पाव्रस्थमवत्तं चाभिघायं सोमाय पित्रमते स्वधा नम इति पितृती्ेन विपदृक्षिणपाणौ हतवा सोमाय न ममेति स्वजेत्‌ 1 पुनः र भेक तमो) य. र पय. "रथय प्रः (४ न. फन्दा | ५ ग, यप्निनोर॥ श्राद्धमखतौ । ` ५५ र्ववदक्षिणभामाद्वदायाद्यये कव्यवाहनाय सवधा भम इति द्वितीयामा- हुति हत्वाऽ्यय कल्य० न ममेति त्यजेत्‌ । एवं सरवैु पि्यविप्रपाणिषु सहेयात्‌ 1 बाद्भणाः स्वस्वपाणिस्थमन्नं स्वस्वपाचे संस्थाप्य वहिर्भ- व्वाऽऽचम्य यथास्थानमुपाविक्षयुः । ततः कर्तां यज्ञोपठी° मधान दि० आमा प० इति देवपूर्व॑पाचराण्याज्येनोपस्तीर्य॒देवपू्व- मन्नानि पररिवेध्य प्राची० पाणिषुतक्ञेपमन्नं फिचिष्िण्डा्थमवशेण्याव- -शिष्ठं पितुपायेपु तूर्णी च्चा यज्ञो देवपाचस्थमन्नं सादिज्याऽम्यु्ष्य तृष्णीं परिषिच्योपरि स्थितेन न्यद्मुखेन दक्षिणेन पाणिनाऽधःस्थिते- नोत्तानेन च सव्यपाणिना स्वरितकाक्षातिना पाच्रमाङभ्य प्रथिवी ते दानं यौरपिधानिं बह्यणस्त्वा मुसेऽगरतेऽमृतं छहोमि बाह्मणानां सवा विद्यावतां प्राणापानयोज्ुहोम्यक्षितमसिं मेषां क्षा अमुत्राुमिंोक इत्यभिमच्छ्येदं विष्णु घुर द्युव पञ्चच वोक्त्वा विष्णो हष्यं रक्ष. स्वेतिं ्युब्भेन स्वदक्षिणेन पाणिना बाह्यणपाण्यङ्ुष्ठमनखमन्ने निवेशे सव्येन पाणिना पा्माठभ्य दक्षिणेन यवोदृकमादाय पुरूरवा० विभ्वे देषा देवता इदमन्नं हविरयं बाह्मण अआहवनीयार्थं इयं मूमिर्गयाऽये भोक्ता गदाधर हद्मन्नं यहमणे दत्तं छुवणपावस्थमक्षम्यवटच्छापेपम्‌ । युरूरवाण्देवेभ्य ददमस्चषमगुतरूपं परिवि्ं परिवेक्ष्यमाणं चाऽऽ वृतेः स्वष्दा हव्यं न ममेति पाल्रधामभागे भूमावेव जरतः निक्षिपेत्‌ । एवं द्वितीयः स्यान्न निवेदय ये देवासो० ध्वमू 1 इति सकरृदुपतिषठेत । ततः पितुपा- चस्थमन्नं साविक्याऽभ्युक्ष्य वरप्णीं परिषिच्य प्राची ० अधस्थितेनोत्तानेन दक्षिणेन हंस्तेनोपरि स्थितेनाधोञुसेन सथ्येन पाणिना स्वस्तिकादरूविना पाचमाठभ्पय प्रथिवी ते पात्र० अमुचाभुप्मिद्धीक इत्यमिमच््य, दद पिष्णुविच० विष्णो फल्यं रक्षस्व ठति स्वदुक्षिणेन न्युन्नेन पाणिना विपाङ्छमनसमन्ने निवेशय तिलोदकमादाय पिताऽुकङञमीऽमुकगोन्ो वष्ठरूपः सपत्नीको देवतेदृमन्नं हविरयं ०दत्तं रजतपात्रस्थमक्षय्यवटच्छा- येयम्‌ । अस्मधिघे० कायेदमघ्नं° आ तृतः स्वधा कव्यं नमो न ममेति द्क्षिणमामे जं क्षिपेत्‌ । एव मितरेभ्यस्तेन्दुखारपूर्वकमे निवेद्य ये चेहे° जुषस्व ! इति सङृष्ुपतिेत 1 आद्मच्छिदुभक्तिवति भवन्तो चुवन्दु दति विपरान्संमा्याच्छिद्रमस््विवि तैः भुक्तेषु मधु सर्पि तान नयम्भेन पाण भग. श्नब्रा्म। र्म भिम मै?। ३ ग. भ्रा । रण शते स्वददितिन न्युम्जेन पा ५१. च्ज्यदान्ा ९८. ण्यनसोनमः। जप शक्ल ग शेक भा । ५६ केव्करोपाहदापुमष्टविरकिता- चाऽऽप्तिच्य) ॐ भूधुवः स्थः 1 ततप्रविहुर्द० यात्‌ । इति सप्रणवव्याह- तिका साविवीं जपा मधु वाता ऋतायते मत ॥३॥ इति मधुमः तीश्च जपित्वा मध मधु मध्र इल्युद्ध्वा देवताभ्यः पित्र० नमो नमः। इति चिः 1 सप्त व्याधा दशार्णेषु भगाः फाठाञ्ने गिरौ 1 चद्रावार्काः शर््रीपे हसाः सरसि मानसे ॥ तेऽपि जाताः कुरुक्षे्े बाह्मण वेदपारगाः 1 प्रस्थिता दीर्घमध्वार्मं युयं तेम्योऽव(किमव)सपद्य ॥ अमूर्तानां च भूतां पितृणां दीपतैजसाम्‌ । नमस्यामि सद्‌ा तेषां ध्यायिनां योगचक्षुषाम्‌ ॥ इति पितृनघुस्पृत्य, ईशानविष्णुस० बह्यापणं बरह्म ० धिना 1 हरि- दृाता० चतुभश्व० प्रस्ताद्तुं ।॥ ॐ तत्सद्वह्याप० । एका वप्युम० व्ययः । अनेन मम पि्ादीनां दक्षेशराद्धे बाह्यणमोजनेनं पित्स्व्पी जनार्दनवासदेवः भियतां न ममेति ! यज्ञो० पितपु्वकं विभपाणि- प्वापोश्नार्थशुदक दयात्‌ । विप्राश्च निव्यमोजनयस्पस्पिचनं कृत्वा चिदानवजमगतेपस्तरणमसीत्यापोरानं छत्वा प्राणाहतीगह्धीयुः । कर्ता च प्राणाहुतिमन्बान्पठेत्‌ । भ्रद्धाणां प्राणे निविषोऽधरुतं सुहोमि शिवो मा विशाप्रदाहाय प्राणाय स्वाह ! घ्रद्धायामपाने नि० शि० अपानाय स्वाह । श्रद्धार्या व्याने मि° व्यानाय स्वाह । ्र्धायामु- दाने नि° उदानाय स्वाह । श्रद्धाया समाने न° समानाय स्वाह \ बरह्मणे स्वाहां 1 प्राणाय स्वाहा । अपानाय स्वाहेव्यव घा \ ततो विप्रा वाङ्नियमायुक्तनिवमयुक्ताः सन्तो युश्जीरन्‌ ! क्ता अरेक्षित० मान. सरिति वप्रान्सप्ाध्य यथासुख ज्पध्वामपति माजनाणातसजत्‌ 1 ततः स्यात्कस्य जप्त्वा युञानन्वैः्यदेवरक्षोप्रपिच्यदीनि दू क्तानि श्रावयेत्‌ \ ततस्तेषु तपश सिद्धस्य हविषो मध्ये यद्रोचते तया- चध्वमिति प्रच्छेत्‌ । अकभिच्युक्ते पुर० देवास्ता; स्थ प्राचीः १ ग. श्लाक्जिरे 901२ ग. चदा. सरोद्रीः 3३ ग॒ नति स्क्प्य य्‌ ४व, ख, षा माणयेद १५१५ क. स. शहा 1 यपानायेदः। ध ६ क.व. ष्टा! व्यानावे६० 1 धर। ॥ ॥ ७फ.ख. ष्टा 1 उदानयेदै० 1 श्र < क. य. “दा। समानयेदे*1 ब्र] ५ क,ख.ष्डा। यद्ण दद । सपा९। प्रद्धमश्री {~ ५७ पितस्सतृप्ाः स्थेति वदेत्‌ ॥ वृत्ताः सम इति भ्र० । पूर्ववद्धायत्रीं जपित्वा मधुवाता ऋचः ३ । अक्षन्नमी° हरी 1 इति श्रावयपिव्या श्राद्ध संपन्नमिति वदेत्‌ । ससंपन्नमिति विधाः । ततः कते भुक्तरेपात्तार्व- विक्रमं पिण्डा प्रदिरणाथ च प्रथकपरथगुद्धत्य शेषं नाह्वणेभ्यो निय जञेपमन्नं कि क्तियतामिति । विप्रास्तद्न्नं स्वी कुर्युरिच्छा चेत्‌ 1 नो चेदिः सह भुञ्जीतेति वदेयुः 1 ततः कर्तोच्छि्टभागेभ्पौऽनने दीय- तारिति वदेत्‌ । वाह्णा शुकतावश्िष्टं पाचस्थमन्नं यजमानष्ुले° भूतल इति मल्पेण दैवे दक्षिणभागे (दये वामभागे मूमौ त्यजेयुः! ततः कर्ता पिण्डदाने सूर्यात्‌ \ तद्यथा पितृत्वं पिण्डदाने करिप्ये । युरुप्येति विरक्ते यशोपवीती द्विजोच्छिष्ठसमीपे चतुदस्तान्तरे स्थट- संकोचादौ हस्तमातान्तरे वा दक्षिणेन हस्तेन स्पयेन दरममूठेन वाऽभ्ये- यीसंस्थां ठेखागुलिचेत्‌ । अपहता अश्र रक्षांसि वेदिपद्‌ः । तस्पश्चा- त्तथैव द्ितीवामुद्िख्य क्रमेणाभ्युकष्य तथोः क्रमेणाऽश्येव्यय्रक सकृद" च्छित्तं बहिद्यमास्तीयं प्राची० प्रथमटेखा्यां स्तीर्णे ब्धिपि आदि मध्पान्तदेशेषु धिरुद्कं निनयेत्‌ । शुन्धन्तां सपत्नीकाः पितरः ५॥१॥ शुर्धन्तां सपत्नीकाः पितामहाः ॥ २१ शुन्धन्तां सपत्नीकाः प्रपिता- महाः ॥ ३ ॥ तथेव द्वितीयटेखायाम्‌ । छुन्धन्तां सपत्नीका माता- महाः ॥ १ 1॥ शुन्धन्तां सपत्नीका मदुःपितामहाः ॥२॥ जन्धन्तां सपत्नीका मातुःप्रपितामहाः ॥ ३ १ ति 1 ततः पाणिहुतशेषमन्नं भुक्तशेपादुद्धुतं रार्दवशिकमन्नं च षृतमधुतितैः संमिश्य पट्‌ पिण्डा सछरत्वा पूर्वस्यां देखायामाञ्चेवीसंस्यान्तती्थन अीन्पिडान्दययात्‌ 1 एतत्तेऽस्मसितरमुकशर्मच्ुकमोच वद्य सपत्नीक ये च व्वामच्रायु तेभ्यश्च गयायां द्चमस्तु 1 एवं पितिामहमपिवामहयोः 1 एवमेवु पश्रि मलायां मात्तामहादिन्रयाणामपि ॥ ततो बरह्मूलि हस्तस्य ठप तुष्णीं निमज्पात्‌ । ततः) अन पितसे मादयध्वं यथामागमावृपायध्वम््‌ ॥ इति सकषिण्डाननुमच्य सव्येन पर्वन व्याहत्योदूलो भूवा यथाशक्ति प्राणान्नियम्प पुनरभिपर्ावृत्यामीमद्न्त प्तिरो यथा- मागमाव्रृपायीपतेति पुनः पिण्डाननुमच्य यज्ञोपवीती पिण्डावशिषटं यआसमाचमन्नमदाय वदिरनिष्कम्य तद्धा, पविञ्चे व्यवत्वाऽऽ्चम्यान्ये ~ [> ~ [का ~ ~> शुन्ध न पिते पूत्वा मापीनावीती शरव. ----------- धत्वा प्राचीनावीती परववाव्पण्डषु तिलोदकं निनयेद्‌ । शुन्धन्ता १. ख. न्तो शरद्वसुः) रग. विद्येत्‌ 1 ग, उगर। 1 ५८ फेदटकसेपाष्टषापूमष्टविरविता- सपत्नीका; पितर इत्यादि 1 ततो द्विराचम्य पूर्वधदद्धनीवीं विघ्नस्य प्रतिषिण्डं तेठाभ्यश्ननं दर्व्या 1 पितिरमुकशमंन्नयुकगोच वसु्प सपत्नीकाभ्यद्व 1 एवामितरेए तथेवाखनं दद्याद्‌ ) पित्तरयुकशमेन्न ० सपलनीकाद््येत्यादि 1 अथ पिण्डेषु एतदः पितरो वासो मामोतोऽन्य- चितचे युङुध्वमिति धरतिपार्वणं मन््ावृच्या वासस्थनि दृशामूणास्तुकं चा पश्चाशष्रर्पाधिक्ौ वयश्रेसस्वप्रकोषह्वदयान्यतरस्थं छोम दद्ायरवो- कतेतेव मन्दरेण । ततः सत्येनापस्व्येन वा पिण्डान्गन्धाद्युपचिरम्पच्यं प्राचीनावीती, अथेनाद्ुपातिषठेत नमो वः पितर इपे० इहं सन्तः स्याम ! मनोन्वाहुवामहे° न्ममिः 1 आ त पतु मनः पुनः० हदो । पुनर्नः पि० चेमहि । अथं पिण्डश्यान्धिवृन्पवाहयामीति ध्यायन्पक्डुत्तानेन हस्तेन िण्डांश्वाठयेत्‌। परेतन पितरः सो ° नियच्छत ! ततः सकुटुम्बः पिण्डा- सभस्छ्त्य वीरं मे दत पितरं इति मन््रेण मध्यमं पितामहापिण्डमादाप पुनस्तमेव मन्त्रेण मातुःपिततामहुपिण्डमादाय पल्य पुचकामायै प्रप- च्छत्‌! सा च० आधत्तं पितरो गर्भं छुमारं पुष्छस्घजप्र्‌ । यथाऽ. मरणा असत्‌ 1 इति मन्त्रं स्वयं सक्रत्पठन्ती पिण्डद्यं पराश्चीयात्‌ अनेकपत्नीपक्षे तावेष पिण्डो दर्भविमज्य यथांज्ञं मन्यपूर्वकं सवां अपि पाश्नीयु; । पल्यामनधिकारिण्यामादानप्राङ्नमन्त्रयोटोप एव 1 त्तेः पिण्डतुद्रासयिप्य इयु्टा बाह्यणैरुद्रासयेत्यद॒ज्ञातोऽवशि्टान्पिण्डा- नप्सवम्नौ वा क्षिपेत्‌ । ततो यज्ञोपवीती विभाणां पितपूर्दकमुत्तरापो- शनार्थश्ुदकं दद्यात्‌ । प्रा अट्तापिधानमसीव्युत्तरापोशनं छरस्वाऽव- शिष्जडं वदहिनिनयेप्ुः = रीये पुयनिलये पद्ाघुदनिवासिनाम्‌ । अ्थिनोमुदृकं दुत्तमक्षम्यमुपतिष्ठतु ॥ तते धषपथेचय्न्थी विच्स्योच्छि्टमण्डठे निक्षिपेयुः; \ कत्र बाह्मणानां पितृपूर्वकं गण्डुषकरणहस्तपक्षाठनादिश्द्धा (द्धा) ममास्त कारयित्वा दिकरिरं दद्यात्‌ ! आचान्तेषु विभेषु पिण्डिदानमिति पक्षे विभरणासुत्तरापोशनादिदयद्धा (द्धा) चमनान्ते कारयित्वा पिण्डदानं करत्वा विकिरं दयात्‌ । पक्ष्येऽपि पिण्डदानान्ते विकिरदानम्‌। तयथा- पू्वेद्धितं सपृतमन्नमादाय प्रथम्देभ्वदेविकद्विनोच्छिशन्ते- असोमपाश्च ये देवा यज्ञमागाविषशिाः 1 तेषामन्नं प्रदास्थागि विकिरं वेभ्बदषिकम्‌ ॥ श्राद्धमसरी । ५९ ” इति यवोद्कसहितं सकृखकीर्य प्राचीनादीती प्रथमपिचरयविभोच्छि- ख््ते- अरसंस्छरतप्रमीता ये स्यागिन्यो याः क्रुटसख्ियः 1 दास्यामि तेभ्यो तिकिरमन्ने ताभ्यश्च पेतूकम्‌ ॥ इति प्िखोद्कसहिते सकरकीर्ये तत्समीपे दक्षिणायान्दमौनास्तीरयं तेयु ये अगिद्ग्धा० कल्पयस्व । इति शेषमन्नं प्रकीर्य तदुपरि तिठो- दुक निनयेत्‌ । अभिद्ग्धाः कुले जाता येँऽप्वद्ग्धाः कुले मम ! मूमौ दत्तेन तप्यन्त तृप्ता यान्तु परां गतिम ¶ ततो यज्ञेपवीत्यावम्य पवित्रे व्यक्त्वाऽन्ये धारयेत्‌ । ततो वैेग्वदेवि- कविप्रहस्तयोरपौ दुर्माश्च दद्यात्‌ 1 दिवा आपः सन्तु 1 अथ गन्धपु- ष्याणि । सौमनस्यमस्तु ! अथं याः ! यवाः पान्तु । पुनरपो कयत्‌ । दीर्घमायुः भरेयः शान्तिः पुष्टस्तुिश्वास्तु 1 सन्तु शिवा आपः । अस्तु सौमनस्यम्‌ ! पान्तु यवाः । अस्तु की्वमायुः मेयः शान्तिः पुरिस्तुशि- श्वेति क्रमेण प्रतिवचनानि । एवमेपसव्येन पिय पिपरहस्तेषु । त्र यव- स्थाने पिटठाः, तिलाः पणन्तिति। शेपं समानम्‌ । ततः पित्यविपरान्प्रति चदेत्‌ । अघोराः पितरः सन्तु । सन्तधोसः पितर इति विप्राः । ततः कर्ता यज्ञोपवीती बाह्मणानभिवादयय गोचघुद्ि याचेत । अस्मद्रौचं वताम्‌ । यु्मद्रोचं वर्धतामिति प्रतिवचनम्‌ । ततः-- नित्याचुष्ठानसिदध्यर्थं सर्वदाऽप्यासशुद्धये 1 पितुमातुपशः सन्तः सन्त्वस्मच्छुठजा नयः ५ इतिमन्न्ेण स्वमस्तके चन्दनादिना तिर्यक्तिक एत्वा शिप्यादिना विपरोच्छिषटपाचा्ये चाल पित्वा देवविप्रहस्तयोहस्तेतनैव यथोदकं दृयाद्‌। पुरूरवा्ुवसंज्ञक विश्वेभ्यो देवेभ्यः स्वतीपि वृत \ ततः पिच्यविगप्रष्स्तेपु तिलोदकं वृद्याव्‌ । पितुपितामहभपितामहेम्यऽमुकश्चमंभ्यः, मातामह- मातुःपितामहमाङुःभपितामहेभ्योऽमु ®स्वस्तीति बूत । विरः स्वस्तीति भर्युकते पुनर्देवि प्रहस्तयोहस्तेनेव यवोदकं दद्यात्‌ । पुरूएवार््रवसं्ञकानां विश्वेषां देवाना यदृतं श्राद्धं तदक्षप्यमस्त्विति ब्रूत । [ अरव्वक्षप्यमिति भ्रतिवचनम्‌ \ ] प्राचीनावीती, अस्मपिित्रृपितामहमरपितामहानामित्यादि मादुःपपितामहान्तमुवायं यदत्तं श्रष्धं तदक्षव्यमस्त्विति बूतेति पिञ्य- १क ख, मप्र ६० केठटकसेपाहयापुभषविरविता- धिप्राणां तिलोदकं दयात अस्वक्षस्यमिति प्रतिवयनम्‌ । तत आसादि- तमष्य॑पा्ं चाठयेद्‌। यज्ञोपवीती बाह्यणेभ्यस्तान्तरूटादि दत्वा दक्षिणां दद्यात्‌ । अस्मपिितरुस्थानोपविष्टाय चाद्धणायेदुं रजतं दृक्षिणल्वेन तुभ्य- सहं संप्रद्दे । एवं पितामहादिरथानोपविषेभ्यो द्रवा पुरूरवा्रवसंज्तक- विभ्वदेवस्थानपषिष्ाय बाह्यणपेदं सुवणं दक्षिणायन तुभ्यमहं संम द्द । एषं द्वितीयाय । ततः स्वान्राधयेत्‌ ) दक्षिणः पान्त्यिति मवन्तो घुवन्तु । पानु दस्सिणा इति प्रतिवचनम्‌ । ततः सति विभवे नानालं- कारादि द्यति 1 प्राचीनाथीती स्वधां वाचदिप्य इव्युक्ववा वार्य तामिति किमः रस्युक्तः, अस्मद्पितुपितामहप्रापितामहेभ्योऽमुकलर्मभ्य इस्यादिमादुःपरपित्तामहान्तमरुचा्यं स्वधोच्यतामिति पिच्यविपरान्ति वदेव } अस्तु स्वधेति विप्राः । कर्तां स्वधा सरंप्यतामिति मवन्तो जुषन्तु 1 संद्यतां स्पधेति विप्राः ! कर्ता यन्तोपवीतती विभ्वे देवाः प्रीय सतामिति भवन्तो दुवन्तु । प्रीयन्तां पविभ्वे देवा इति प्रतिवचनम्‌ । प्राचीनावीती पितर प्रीयन्तामिति मदन्ती ब्ुबन्तु 1 भीचन्तां पितर इपि प्रिवचनम्‌ । शमने हविरिति कतारं भरति विप्रा वदेयुः कर्ता यज्ञोपवीती देवताभ्यः पितु नम इति चिरुक्त्वा वजे काजेण्दैवयानैः? उनिष्ठत प्तिसो विश्वदवैः सहेति विभरान्दमाग्रैः संस्पुक्ञन ॐ स्वधो- च्यताभिति अस्तु स्वधेति वोक्त्या पित्पूर्वं दियुजेत्‌ । ते च ॐ सवधा, अप्तु स्वधेति वा च्ुवत्त उच्तिठयुः \ ततः कया नधि इति तर्च स्वस्व- शाखोक्तं जपेयुः 1 कर्न पिण्डनिपरणदेशं गोमयादिना संमृज्य तिाक्ष- ान्पास्य स्यन्ति; पषिस्तुषि्वास्त्विति मवन्तो बुवन्तु इत्युद्कधारां क्पात्‌ । अस्तु शास्तिः पिस्वटिशचेति विधाः । ततः कतां पाद्पक्षाल- नमण्डलदेक्े विमरादुपवेश्य; आमावजस्य ० गम्पात्‌ 1 इति प्रदाकषि- "पीकु्य तेपां हस्तेष्पक्षतपुष्पादि द्स्था नियतो वाग्यतः शयुविदृक्षिणा मुखः प्राखलिस्ति्ठन्वरान्यचत । दातारो नोऽभिवर्षन्ताम्‌ । दातारो वोऽभिवर्धन्तामिति किः प्रतिवनं कार्यम्‌ 1 एवमुत्तर । कर्ताः वेद्‌7ः संततिरनः ! विभा यद्ाःसंततिरेव वः । कर्ताश्द्धाचनो मा व्यगमत्‌ । विप्राः भरद्धा च वौ मा व्यगमत्‌ \ कर्ता बहु देयं च नोऽस्तु । पिपरा श्ट देयं च घोऽस्तु 1 कर्ता, अन्नं च नो बहू भवेत्‌ । पिपा अन्नं वचो हु भवेत्‌ 1 कर्ता, अतिथीश्च लभेमहि । विप्राः, अतिथींश छमध्वम्‌ ॥कतां याचितारश्च नः सन्तु) विपा यादितारश् वः सन्त्र) क्ता सो च पाचिप्म केपन। विपरा मा च वावि केचन । स्वादुषंसदः पितरो ~ . श्राद्धमश्री।! ६१ विघरसेना° व््यणासः० पूपा नः पातुर देवस्तं मा पि० सीकन्ती . पु० ग्रहं । आयुः प्रजां धनं विधां स्वर्भं मोक्षं सुखानि च 1 प्रयच्छन्तु तथा राज्यं प्रीता नृणां पितामहाः ॥ एताः सत्वा आशिषः सम्तु दुत्या्ञिषो ददुः1 कर्तां विप्रदत्ताक्षतादि किरसि धृत्वा विपान्षाद्ाभ्यद्कादिभिः प्रियोक्तिभिश्च परितोप्य प्रणि- पत्य प्रार्थयेत्‌ । " क अथ मे सफलं जन्म मघत्यादृाच्जवन्दनात्‌ 1 अद्य मे वंशजाः सर्वे याता वोऽतुगरहाद्िवम्‌ पदक्ञाकादिदानेन छ्शषिता यूयमीदशाः ! तक््शजातं चित्ते तु विस्मृत्य क्षस्तुमर्दथ ॥ यस्य स्परत्या च नामौक्त्या० च्युतम्‌ । मन्त्रहीनं कियाहीने भक्तिहीने ह्िजोत्तमाः) श्राद्धं संपूर्णतां यातु प्रसादृाद्धवतां मम॥ यः कथ्िच्छाद्धयक्ञस्य प्रोक्तो मन्वादिभि्विधिः 1 आसौ युप्मससादेन संपूर्णः सकलोऽस्तु मेव सरद संपरणमस्िति विप्राः 1 कर्तः वसिष्ठासः पितृ° प्रीता इव जा देवान्वसिण्ते नो राखन्ता०सदा नः 1 दद पितृभ्यो नमो अस्तवदयेति नम- स्कारवतीमन्ततः क्ञंखति तस्मा्दन्ततः पितृभ्यो नम्यते तकद्रव्या- हां पिच्याः क्षंसेत्‌ ॥ अन्याहार्वा इति व्याहाधमेव कषसेदसंस्थिते दै पितृयज्ञस्य साध्वसेस्थितं वा एप पितृयज्ञं संस्थापयति यो व्याहावं शंसति तस्माद्ल्पाहावमेव कौस्तव्यमिति पटिवा-- जपच्छिद्रं तपण्छिदं यच्छिद्रं श्राद्धकर्मणि 1 सर्द मबतु मेऽच्छिद्रं बाह्मणानां प्रसादतः ॥ इति विप्रान्संरा्थेत्‌ 1 सर्वमच्छिदरमस्त्विति विप्र वदेयुः 1 कर्ता, नेन दर्ञ्राद्धयन्ेन ममवाग्पितृस्वरूपी सनार्दृनयासुदेवः प्रीयताम्‌ 1 तत्सद्वह्ार्पणसस्तु । वपद्र ते विप्ण० सदा नः) ततः भाचीनावीती सप रिवारो बाह्यरीः सदाष्टो पदान्युवज्य यज्ञोपवीती पूर्य प्रतिवराहमणं स्यापितदीपाननिवस्व पवि ~ पविचादीनि विसृज्य पादी प्रक्षाल्य द्विराचामेत्‌ 9 बन्पू्मस र शी परमेथरः परो ६२ केष्ठकरोपाह्याप्ूमहविरचिता- ततो विपरोच्छि्टानि भूमौ शुचौ देदोऽवरं खात्वा तव्र निक्षिप्य भृद्‌1ऽ६- च्छादयेत्‌ । गृहान्तरसचे सूयौस्ादनन्तरमुच्छिष्टपतिपत्तिः 1 ततोऽगार्‌ + येम 3 म [9 3 प ^ ०. गोमयेन्ेपलिष्य श्रद्धशेपेण नित्यश्राद्धं कता श्राद्धरेपेणेव मश्वदेवा- विकर छ्वेटैः सह मुश्जीतेति 1 दर्शशराद्धमहुपनीतोऽपि कुर्यादिति निर्णय सिन्धाबुक्तम्‌ \ अमाग्राद्धातिकमे परायधित्तयुक्तमगविधने-- । नपु वाचं जपेन्मन्त्रं शतवारं तु तददिने । अमाश्राद्धं यदा नास्ति तदा संपरणगेति तत्‌ ॥ इति 1 इति श्रीमवित्तपावनकेढकरेपामिधमहादेवावसनापूमहविरचितायां थाद्धमखर् सकलद्विटव्परिगृहीतः पावंण्राद्धप्रयोगः । अथ गृद्यपरिकशिणेक्तो द्शधादद्धमयोगः 1 अवर ्राद्धाहेश्चपदार्थोः पणृत्पनारि स्वँ धर्माः परिभापोक्ता एव याद्या: 1 आद्धकतां श्राद्ध दनि वा धातः श्रद्धाहन्वाल्चणान्द्रौ ददे पिन्ये चीनिक्िकं वोमयच्र शक्त श्ेदेकेकस्य स्थानेऽनेकान्वा निमन्ययेत्‌ । श्योभ्य वा करिष्यमा- णद्कभाद्धे पुरूरवार्ुवसेक्फविष्वदेवस्म्ाने त्वया क्षणः करणीयः ॐ तयेति भरतिवचनम्‌ । प्राचीनावीती, जद्रकरिष्यमाणद्हश्राद्धेऽ स्मयिितुरमुकशर्मणोऽषुकगोचस्य वशुरूपस्य सपत्नीकस्य स्थाने त्यया क्षणः फएरणी पः । ॐ तथा । एवं पितामह्रपित्तामहयेोर्मातामहादीनां च विप्रपादुस्पशपर्वकं निमन्त्य मध्याह्ने स्नात्वा पूर्वोक्तधकारेण दश द्धाद्धं तपंणं विधाय बाह्मणान्समाहूय तान्प्रति सव्येरैव स्वागतेरि .प्रणपतिपूर्वकं वदेत्‌ ) सुस्वागतमिति प्रतिवचनम्‌ ! ततः प्राच्यां ज्युवौ गृहाङ्गणे गोमयोदकाभ्यां चतुरे्रं मण्डलमुखिष्य तदक्षिणतस्तशचेव वर्त छमण्डलगुद्धिष्योक्तरे स्यवान्दभानास्तीर्य दक्षिणे सतिलान्दमनास्तीय गन्धादिभिर्मण्डलद्रवमम्पर्च्योत्तरमण्डठस्य पश्चाखाङ््सुखौ दविकविपा- धृपवेश्य स्वं परत्यचख उपविश्य विपा मण्डले निधाय पुरूरवा दुवसंक्ञका विश्वेदेवा इदं बः पायं स्वाहा नम इति यवोदकं पादयो. द्वा शनो देवो° तुनः! इति मन््ेण पादौ भक्षाटयेत्‌। एवमुत्तर । ततः प्राचीनावीती दक्षिणमण्डलसमीरे ख्य पित्रतिभयुद सु खञुपवेय तत्पादौ मण्डठे निधाय, अस्मद्वितरणुककमेदडुकगोच् वरूप सप- ५ प. रलतम श्रद्धमश्नरी । ६१ सनीकेदे ते पायं स्वधा नन इति तिलोदकं पादयो शं नो देवी- रिति पादु क्षाटयेत 1 एवं सरदपां तत्तदुचापर्वकं पायं कृत्वा मण्डछ- ोर्तरतो वाह्मणा च्छिराचाम्य स्वयमप्याचामेष् । ततः ध्राद्धप्यठे कम्बलाद्यासनेषु वैश्वदेविको पराङ्मुसौ पिविथामुदङृुखान्विपांस्तचद्‌- पान्ध्यायञनुपवेयेत्‌ 1 तेत आचम्य पवित्रपाणिः प्राणानायम्य देशकाले स्तवा प्राचीनावीती) अस्पथितृपितामहपरपितिामहानामसुकरर्मणाम- युकगोत्राणां वह्ुरुद्रादित्यस्वरूणणां सपत्नीकानाम्‌ । सस्मन्मातामह- मतुःपितामहमातुःप्रपितामहानामयुकरर्मणामरुकगो्राणां वसुरक्रा- दित्यस्वरूपाणां सपत्नीकानामेतेणा तुप्थं दर्शश्राद्धं फएरिप्य इति सैफट्प्य, अहता अदु ण्तं मन इत्यप्रदक्षिणं सर्व॑त्ति्टानवकीये, ' उदीरताण्दवेषु ! इति जपि दर्मोद्किनास्नान्यम्बुक््य गयां जना- दैन चस्वादिरूपान्यिदृश्च ध्वा यज्ञोपवीती देवार्चने कूर्यात्‌ । तत्र हषिकविपदस्तयोरयो द्वा पुरूरवार्धुषसेक्तकानां दिश्वेयां केवानामिद्‌- भासनम्‌! इव्येकेकस्वाऽऽपने दसिणतः परामगराचरसून्युग्मान्द्‌ मान्दुस्वाऽपो देयात्‌ । अथाभ्युक्षितायां भुवि प्रागग्रान्द्मानास्तीयं तेषु न्पग्बिठः मेकमष्यैपाचमासायौच्तानीक्रस्य तसमिन्दर्द्यार्मङ प्रागयं पवित्रं निधा- याप आतियय ञ्ञ नो हेवी० प्रु न ददयनुमष्डय योऽपि धा० स्मृतम्‌ । इति यबानेोध्य गन्धपुष्पाणि क्षिपा देवपाव्रं संपन्नमिव्यभिभ्रुर्य यव~ हस्तो भिभ्वान्देवानावाहयिप्यामीत्युक्त्या, आवाहयति विप्राभ्पायुक्ते पिष्वे देवास आ० दत इतिं दक्षिगाद्गादिवामाद्ग संस्थं पावंजान्वेसश्ि- रु यवानवफीर्य, आमच्छन्ु० भवन्तु त इत्युपस्थाय स्याहाप्या हेत्यप्यप्ाच्युमयोः सक्र्चिवेदयाथ प्रथप्रं प्रत्येकमन्या अपा दत्ताऽध्य- पाचादर्ष्वमादाद पुरूरवार्वसज्ञका विभ्ये देवा ददं वीऽध्य॑मिति दृस्वा पा दिध्वा आपः भवन्तु इति सरवन्दीरपोऽनुमन्त्पापो दृ्यातु । एवे ह्वितीयस्वावदिषठमर््यं दद्यात्‌ । तत उभयोः प्रसुपचारमायन्तयोर- व्दानपूर्वकं मन्धपुष्पधृप्दीपाद्धिः ददुवा सक्दाच्छादन द्वाऽर्चनविधेः सपूरणताऽस्तविति भवन्तो इुवन्वि्युरूवा संपू्णमस्त्विति विर पलु्ते यृप्मद्दुक्लया पि्र्थनं करिष्य इत्युकत्वा ढुरुष्वेत्यदुक्तातः प्राचनााताः अग्निष्यभिमुस उपविश्य पित्रचेनं रयाद्‌} प्रथमविग्रहस्तेऽपो दृच्वाऽस्म- पिहुरुकर्मभोऽसुकगोचस्य वदुरूपस्य सपत्नी स्पेद्यकवदृस्मपितू- नवास त म नोद््रन्दव्टू 1 ६४ केककरोपाहषापूमष्षिरदिता- णाममुकश्मणाममुकतगोच्षणां वश्ुरूपाणां सपत्नीकानामिति बहुवद्रा निशत छृसेदमासनमिति दमौनयुग्माद्धिगणयग्नानासने वाममागे दच्याऽपो दद्याच्‌ 1 एवं स्त्र तत्तद्धिमवत्या पिचादीनमिक्वद्वा यहुवद्रा निर्देशं र्यात्‌ । अस्मसितामहस्व ० जस्मत्पितामहानाभित्यादि वा सर्देपामासनानि दच्वा पितुविपरसमापे सुवमम्युक्ष्य दक्िणान्दर्मा नास्तीरयं परतिवर्भं जीणि चीणि पाणि न्यभ्विकानि दृक्षिणापवर्गाणि -निधायोत्तासानि छ्व्वा तेषु दर्भव्रयात्मकानि पविच्रण्यन्तर्धायाय आसिच्य शंनो देवी० तु न इति सर्वाणि सछ्रन्मन्ेणादुमन्त्य तिलोऽसि सोमदे० स्वधा नमः! इति प्रथद्प्रथद्यन््ावृर्पा तिलानोप्य गन्थपुप्याणि क्षिप्त्वा पितरुपाचं सपत्त्र । पितामहपाच्रं संपन्नम्‌ । प्रपिता महपाचरं ०1 सातामह० 1 मातुःपितामहपा० । मातुःपरपितामहपातं संपन्न- मिति यथाचिङ्कं पाचाण्यमिच्ह्य तिखदहस्तः, अस्मसितरममुकक्षर्माण- मित्यादिपरवितामहान्तं दितीवान्तमुचार्याऽऽवाहपिप्यामीव्युङ्त्वा तैरावा- हृथे्युक्ते बामाद्धादिदक्षिणाद्गं स्थमेफेकस्मिञ्किरो एनानुपादेपु, उश्- न्तस्त्वा नि० अत्तवे । इति भन्तेण ति्ानवकी्य, आयन्तु तः दितरः० स्वस्मानिल्युपस्थाय यततोपवीती स्वधायां इति मन्नावृत्या सत्तदृ्यपायं तत्तदिप्रा्े निवेद्य प्रथमविप्रहस्तेऽपो दृत्त्वा सकेपम- सयमादाय दक्षिणेन पाणिना सब्योपगृ्तेन पितरिदं तेऽध्वमिति पितुतीर्थन दत्वा या दिव्या इत्यसुमन्छपापो दद्यात्‌ । एवं पिता- सहादीनां दस्वेतरानध्येपानादपाचाष्यंरोपे निनीय ताद्धिरद्धिः पुच- कामा मुखमनाक्तं । अप उपसबरदय तत्पाद च्युया दृशे पपतभ्यः स्थानम सीति मन्त्रेण निघवि प्रपितामहा्ध्वपात्रेणापिद्ध्यात्‌ । न्यनि चा कुषोत्‌ । तदक्चस्यवाचनान्ते न चाख्यत्‌ । प्राचीनाकीती) अस्य त्पतरमुकज्ञभान्नत्याद्‌ सवुदघ्यन्तमुस्त्वाऽऽयन्तयारब्दानपृदक काण्डात्‌ समयेन पदाथासुसतमयेन वा सर्वेपां गन्धादचाच्छाद्नाम्तान्पश्चोपचारान्द्‌- स्याऽ्चनविधेः संप्रण॑तां घाचयित्ा भोननाथःद्ननादृच्नुशधुत्य सपिपा$- भ्यङ्कर्टया(ज्य) बाद्मणपाभिपुं द्मनिन्त्थोव सव्यहसोमन दुकसिणहस्न आज्यनोपरतीये मध्यास्ूवोधाकृवदाय पश्चावनी तु पश्वाधांतुतीयमद- दायं सव्यहस्तेन पाच्रस्थयवत्तं चाभिघार्य सोमाय पत्रमे स्वधा मम इति प्रथमाहुतिं हुत्वा सोमाय पितृमत इदं न ममेति त्यजेत्‌ । पुनः पर्वंवद्बदाय, अग्रव कव्यवाहनाय स्वधा नमः 1 अग्नये फव्यवाहनापेषं भर, यन श्राद्धमश्चरी 1 ६५ न ममेति द्वितीयां श्यात्‌ । एवं सर्वेविप्रपाणिपु दे दे आहती जुहुयात्‌ । अपि घा, एकंकामाहात विगृह्य सर्वपु विप्रपाणिपु जुहुयात्‌ यज्ञोपवीती भोजनपावस्थापनार्थं दैवे चतुरस्रे मण्डठे गोमयेन विधाय पवि वृत्तानि विधाय दैवे सयवान्पिच्ये सतिलान्दर्मान्परास्य भोजन पाल्ाणि निथायाऽऽग्येनोपस्तीरयाननानि परविष्य पिनृपानान्नेषु हतशेषं तूष्णीं परिविष्य प्रथमदेविकं पातं टूष्णीं .पारिपिच्य प्रथिवी ते .पा्रं द्यौरपिधानं बहमणस्त्वा मुखेऽगरतेऽगरतं जहोमि वाद्यणानां ता विद्या वतां प्राणापानयोञ्जहोम्यक्षितमसि मा मेक्षेठा अमुवाभुप्मिहीफ इति पात्रसहितमन्नमभिमण्डय वाह्मणपाण्यङुठम्‌ इवं विप्णु्वि० सरे । विप्मो हव्यं रक्स्वेत्यन्ने निवेश्य यवोद्कमादाय पुरूरवाद्रैवसज्ञका विश्वे देवा देवता इदमन्नं हविरयं बाह्मण आहवनीया्थं इयं मूमिर्ग- याऽयं भोक्ता गदाधर इदमन्नं बहणे दत्त सुबणेपाचस्थमक्षव्यवदच्छा- येयभितयुक्वा पुरूरवारैवसंजञकेम्यो विष्देभ्यो देवेभ्य इद्मन्नममृत्‌- रूपं परिषि परिवक्ष्यमाणं चाऽऽ तृततः स्वाहेयुत्यृज्यः एवं द्वितीये ये देवासो० जुषध्वम्‌ । इत्युपस्थाय प्राचीनावीती पितुविरपाच् तूष्णी परिषिच्य पएयिवी ते पात्रं विष्णो कव्यं रक्षस्व । तिलोक्कमादाय पिताऽपुकशर्माऽमुकगोचो वसुरूपो देवतेदमन्नं° दृततं रजतपात्रस्थम्ष- स्थवटच्छावेयम्‌ । अस्मयित्ेऽमुकशमैणऽषुकगोत्राय व्ठखपायेद्मन्नम- भरतस्प० चाऽ तृप्तेः स्वधा । एवं सर्वपां तत्तदुचारपूर्वकगुत्सृज्य ये चेद पितरो ये० जुषस्वेव्युपस्थाय यज्ञोपवीती, अन्नेषु मधु सपवाऽऽसच्य सप्रणवग्याहतिकां साविचीं जपिता मधरु वाता =° इति तिच ऋचश्च जपित्वा मधु मधु मधुं इति धिसकतवा पितृनरुस्म्थाऽऽपोशनं पद्य बाद्यणान्यथाससं जुपध्वभिति भोजनायातिसजेत्‌ 1 युखानान्राक्षात्न- पित्यादीनि भावयेत्‌ 1 अथ वृपाञ्जञात्वा मधुमतीस्तिसोऽक्षन्नमामद्‌- नेति चैकां शरावयित्वा संपन्नमिति वाह्मणान्सय(ोहा सुसपन्नमिति रुक्तो युक्तशेषातसार्ववणिकमननं पिण्डार्थ पकिरणार्थं च गुद शेपं वाह्मणेभ्यो निदयेत्‌ 1 शेषमन्नं किं क्रियतामिति विभास्ततसवा रिः सह भुज्यतामिति वा वदेयुः 1 ततो विपररुचरापोशनादिश्धा- (द्धवचममान्त कारयित्वा पिण्डदानं कुर्यात्‌ । उत्तरापाशनाच््‌ या। तयथा विपरोच्छि्ानत स्येन दमगृटन चा. ~ ----- विमोच्छि्टान्ते स्फ्येन दर्मगृठेन चा, जपहता_जष्स्‌ रक्षण ¶ कस विप्राणागुत्तः । #। ६६ कैठकरोपाष्ुवापूमहविरविता- वेदिषद दत्यनेवीसंस्थं ठेखाद्वयमु्िख्य तलप्येकमम्यक्षय बष्टिपाऽस्तीयं भाचीनादीती प्रथमयेखायां बर्िपि मूलमध्यान्तेएु पिण्डदेरोषु खन्धन्तां पितरः शुन्धन्तां पितामहाः शन्धन्तां प्रपितामहा इति पितृतीर्थेन विलोदकं निनीय तथैव द्वितीयेखायां शुन्धन्तां मातामहा इत्यादि । तत्त एतक्तेऽघुकशर्मन्ये च तरामवरा्रु तेभ्यश्चेति पित्रे पिण्डं द्वा पिता. महादिभ्यस्तत्त्नामोचारपुकं दयात्‌ ! ततः, अव्र पितरो मादृयध्व" मिति पिण्डान्क्रवनुमकय सव्यावृद्‌षत्योददमुखो मृत्वा यथाशक्त्या" यतमाणः सन्न सत्वा भर्यादृस्य, अमीमदन्तं पितसे० पीपत । इति पुनः सक्ृष्पिण्डानुमन्छय पिण्डशोेषचरुमवद्यायाऽऽचम्य शुन्धन्तां पितर इत्यादि पिण्डेषु पर्ववत्तिलोद्कं निनीयासावभ्यद्कष्वासावद््वेति यथा- लिङ्ग पिण्डेप्वम्यञ्चनास्चनेः द्वा वासःस्थाने दृश्षामु्णांस्तुकां वा, एतदः पितसो° युङ्ध्वम्‌ । इति प्रतिवर्णं दद्यात्‌ ॥ उत्तरे वयसि खह- छम दद्यात्‌ । अथ पिण्डान्गन्धादिभिरम्यच्यं प्रा्लिरस्तिठन्च पतित समो वः पितर इपे० वेमहि 1 इति चतसुभिरुपस्थाय पतन ० निय च्छेति पिण्डस्थान्पितृन्पवाहयेत्‌ । अथ पिण्डान्नमस्क्रत्य वीरं मे दत्त पितर इति मध्यमं पिण्डदयमादाय, आधत्त पितरो गर्म० असत्‌। हृति पुघ्रकामः पत्नीं प्राये । इसरान्पिण्डानप्डु प्राक्षिपत्‌ । अशनौ षा उयात्‌ 1 गवे चा ब्राह्मणाय बा दृदयाच्‌ } तते; परकिरिणायं साव विर पू प्रथयुद्तमन्नमुद्केन परिषव्य पिभेच्छि्ान्ते दक्षिणाग्रा- म्दूमानास्तीर्यं तेषु ये अधिद्ग्धा० कर्वयस्वेति तदं परकीयं अथिदग्धाः दले जाता ताधिद्ग्धाः कुठे भम । भूमी दत्तेन व्रप्यन्तु वृक्षा यान्तु परां गतिम्‌ ॥ इदि (तिलोदकं निनीयऽभ्वग्येत्‌ \ थ वाह्मणरस्तेष्वपोः दर्म वृत्वा दैवे यवान्विव्ये तिरांश्ावधाय पुनरपो दु्ादेषा इस्त- शद्धः । अथ बाद्मणानभिवाद्य, अस्मद्ोघं व्॑तामिति गोचवृद्धि याचेत । युप्मद्रो्ं वर्धताभिति पिभा वदेयुः । कर्ता विमोच्छिष्टानि चाठपित्वा पुप्वाद्रवसंसका विश्वे दैवाः स्वस्तीति घ्रतेति दैवि. काविपरहैस्तयोरपो दद्यात्‌ 1 ताम्यां स्वस्तीति प्रयुक्ते परायीनावीती पित्रादीनां संबुदूध्पन्तमुञ्चारणं छूत्वा स्वस्तीति वृतेत्यपो दद्यात्‌ 1 १ ग. (हदयले० 1 २, वा. चकं ए दय. पिप भाद्धमखरी ६५ स्वस्तीति प्रतिवचनम्‌ । यज्ञोपवीती पुरूरवा््रव० विन्वेपां देवानां यदत्तं श्राद्धं तदक्षम्यमस्तविति वेति यवोद्कं दत्वा, अक्षण्यमस्त्विति भ्र्ुक्ते भाचीनावीती पित्रादीन्पछठचन्तानरुचायं यदत्तं श्राद्धं तदृक्षप्यम- स्विति बूतेति तिाम्बु दच्छा पूर्वस्थापितमर््यपानरं निवृत्य यज्ञोपथीती बाह्मणेभ्यो मुखवासताम्डरटादि द्रा दृक्षिणां द्वा तान्पादाभ्यङ्गा- दिभिः परियोक्तिभिश्च परितोष्य कर्मणः संपूर्णतां वाचयिता ॐ स्वधोच्यतामिति द्ुवन्पतुषएूवै विजेत । पिप्राश्चास्तु स्वधेति दुषन्त उरष्युः । कतां पिण्डनिपरणदेकषं सज्य तत विलान्पास्प तेत्र शान्तिरस्तु एषटिरस्तु वु्िरस्ठ, इ््युदकधारामासिच्य तथाऽस्त्विति विः भ्यते दक्षिणामुखः प्रा्जटिस्तिठन्वरान्याचेत दातारो नोऽभिवर्धन्तां वेवाः संततिरेव नः। शरद्धा च नो मा व्यगमद्वहु देयं च नोऽस्तु ॥ इति \ वातासो बोऽभिवर्धन्तां वेदाः संततिरेय षः। शरद्धा चयो मा व्यगमद्वहु देयं च षोऽस्वु ॥ इति विप्राः प्रतिवदेयुः 1 कर्ता यस्य स्परत्या घण च्युतम्‌ । मन्ष्ठीनं० मम। यः फश्चिच्छाद्ध० स्तु मे 1 सर्वं संपूरणमस्तितिं विभः । कर्ताऽ- मेने दप्राद्धयज्तेन मणयान्वितुस्वखपी परमेश्वरः प्रीयताम्‌ । तत्सद्वद्या- पंणमस्तु इत्युक्या मिभोच्छिान्यदरास्य मूमौ निपन्पाऽच्छाघ गृहं गोमयेनोपाठिप्य श्राद्धरोपेण वेग्वदेवादिकं ऊत्या श्राद्धशेपमिषैः सष सुखीति 1 इति भरीमचित्तपावनकेव् ° श्राद्धमखरय केवटगरद्यपरिशिशेक्तो द- भाद्धमयोगः1 अथ सूचोक्तः पार्वणधाद्धमयोगः † स च पूर्वोक्तपिस्तरेण प्रयोग रणाशक्तौ कर्तेव्यः । बह्टपं वा स्वगुद्योत्तं यस्य यत्कर्म चोदितम्‌ । तस्य तावति शाखार्थं कते सर्वं छृतं मवेत्‌ ॥ इति षचनात्‌ ! अपि वा शक्तौ सत्यामपि स्वगृष्योक्त एव कार्यो न~ श्ा्रान्तरदृट विस्तरः कार्यं इत्ति वृत्तिकृदकतेः 1 अत्रो दृचतिकरत्का्का- द८ केक्छकरीपाह्वगप्रमह्विरपिता- काराभ्यां कि्चिंष्किषिदर्थाकषिप्तस्वावर्यकमन्वादिश्ाखान्तरपरिपरहेणाः सुषठेयार्भो निरूपितस्तद्नुसरिणेवोच्यते । त्रे मातामहादीनामयुक्तावपि स्वा विरुद्धमन्यतो अ्यभिव्यु कव्वाच्छिष्टाचाराच तत्परियहेणैव भ्रयौ- मोऽभिधीयते । श्राद्धकर्ता श्राद्धदिन्िसुपयुः सायं ्राद्धदिने वा भ्रातः जाद्धणानिमन्त्रपेत्‌ । श्वोऽय वा करिप्यमाणददौश्नाद्धे पुखूरवार््रवसं ज्षकविग्वदवस्थाने व्यया क्षणः करणीय इति वैश्ठदेवार्थमेकं दौवा जिमन्छ्य प्राचीनावीती, अद्य करिष्यमाणदङ्ेधराद्धेऽस्मवितुरमुकरशर्म- णोऽघुकगोचस्य घरशूपस्य सपत्नीकस्य स्थाने स्वया क्षणः करणीयः 1 ॐ तयेति प्रतिवचनम्‌ 1 एवं पितामहाद्य्थीस्तत्तन्नामोचारपू्वफं निम- न्घ्रयेत्‌ \ अतेः परं ब्राह्धणानां कर्त॑श्चं बह्यचर्यम्‌ । तेतः श्रद्धे मध्याहे घ्रात्वा दुदश्राद्धाङ्गतपंणं विधाय ब्राह्मणान्समाहूय तैः स्नानं कारिस्वा यन्ञोपवीती पवि धृत्वाऽऽचम्य प्रणानायम्य देशकालौ स्मृत्वा प्राचीनदीती, अस्मत्विटुरमुकशमणोऽघुकमोचस्य वदुरूपस्य सपल्नीफस्यास्मापितामहस्याञुकरोर्मणोऽपुक गोच स्य रुद्रृरूपस्य सपलनी- कस्यास्मसपितामहस्यामुक० अदित्यरूपस्य सपल्मौकस्यास्मन्मातामह- स्यामु° अस्मन्मातुःपितागहस्यायु ° अस्मन्मातुःपपितामहस्यामु° आदि- व्यूपस्य सपत्नीकस्येतेषां तुषप्त्य् दुक धराद्धं रूरिप्ये 1 ततस्तानि- प्रानप्रातान्स्वयं करा वा प्रक्षाटितपाद्ान्दिराचान्तालुपवेक्ञयेत्‌ 1 तत्र ह्री भाद्भयुसीं दिक वैभ्बदेषस्वरूपौ ध्यायज्ञुपयेष्य पित्रायान्मगेते पित्र इति भ्यावञ्चदल्मुखालुषवेशषयेत ! ततो यज्ञोपवीती देवार्चनं कुयात्‌ 1 परथमेदेश्वदेविकविप्रहस्तेऽपो द्त्वा पुरूरवा््रुंवसंत्तकानां विभ्दवां देबानामिदमासनमू 1 इति देक्षिणमाग क्जुल्युग्मान्द मानासे यै्ाऽपो द्यत । एवं द्वितीये दैवेऽ्यदानमावाहनं च कृताकृतम्‌ \ पुरूरवा ० विश्वे देवा जमी घो गन्धाः स्वाहा नमरो न मम । एवमाय- न्तयोरब्दानपूर्वकं गन्धमाल्यधूपर्वृत्पाच्छाद्नानि क्यात्‌ 1 प्राचीनावीती) अपे दत्वाऽस्मय्यितुरमुकशर्ग॑णोऽनुकगोचस्व वञ्ुरूपस्य सपत्नीकस्येद्‌* मासनमिति पामभागे द्विणसुखन्दर्मानासने दृत्वाऽपो दद्यात्‌ \ एवं वा दद्यात्‌ 1 ततो दमेषु पडर््य- पालराण्यग्नेयीसंस्थान्पासाद्य तेषु दु्मेचयात्मकानि पदिच्राणि निधा- याप आस्तिच्य कं नो देवोरिति सङृद्नुमूय तिछोऽसि सोम० स्वधा 3 ~ १ ग. पदि ्ाद्धमञ्जतै।, , ६९ नम्‌ ति मन्त्ावर्या प्रतिपा तिलानोप्य गन्धपुष्पाणि कषिप्वा यज्ञो- पवीी ततदर्यपाच्ं तत्तद्धिमामरे स्वधार््या इति मन्त्रावृ्या प्रत्येकं न्िविद्येत्‌ । सन्ध्या इति मरतियचनम्‌ ! एकवाद्मणपक्षे तस्मा एव सटरनमन््रेण सर्वाणि न्िद्येत्‌ । एकस्य स्थानेऽनेकव्राह्मणपक्षे तद्व. पार. सक्कनान्ब्ेण युगपत्र्थभ्यो भिवेद्येद्‌ । ततोऽन्या अपः प्रदाय दक्षिणहस्तेन सक्ञेषमर्न्यमादाय सम्योपगृहीतिन सपत्नीक पिते रिदं तेऽप्य. भिति दद्या या दिव्या आपः०मवन्तु + इषि विग्रहस्तात््रवन्तीरपोऽतु" मया दद्यात्‌ 1 एवे पितामहानां तसन्मन्ध्ेणाप्यंदानम्‌ 1 एकबाह्य- णपकषे तस्मा एव सवरण्यिध्णि प्रचेकमायन्तयोरुद्फदानष्र्वरं दयाद्‌। अनेक्वाद्मणपकषे तदेधा्ध्यं विगृष्य सर्वेभ्यो दयात । ततः भ्रथमम्यंपानं फित्यविपरवामभागेऽन्वच्न धा शुचौ देशे निधाय तस्मिन्नितसा््यपाच- स्थान्संघरवान्समवनीय ताभिरद्धिः परचफापथेन्युखमनक्ति अपः स्पष्ठा पेत्पात्रं प्रपितताप्रहपात्रेणापिधाय तदा श्राद्धप्तमापमं चाटयेत्‌ । ततः प्राचीनावीती, अस्मवितहुपिताणषटपरपितामहा अषुकश्चमण दे्याद्यु्ार्थं एष वो गन्धः स्वधा नमो न मम । एवगादयन्तयोरदकद्‌ानपूर्वकं गन्ध पष्पध्पदीपाच्छादनानि प्रदाय भोजनपात्राण्यासा्य मोजनार्थादन्नाव्‌- प्रमदाय प्रताक्तं फतवा प्राचीनावीती पि्यविप्रपाणिपुमेक्षणेन हस्तेन या्वदानधर्मेण सोमाय पितुमते स्वा नमः । सोमाय पितम इदृ०1 अग्नये फव्यवाहुनाय स्वधा नमः । अय्रये कम्यवाहनाये्द० शति प्रसेकं दै आहुती शहुषाद्‌ । अपि या, एकैकामाहुति विगृदय सर्वेषु षिप- पाणिषु जुहुयात्‌ 1 विप्राः स्वस्वपाणिस्थमन्नं स्वस्वपात्र संस्थाप्य चहि्गलाऽऽचम्प यथास्थानध्ुपविगेयुः 1 कर्ता यज्ञोपवीती 'दैवपवभन्नं मोजनपरयापत्यधिकं परिविष्य हत्चपं स्व पितरा दद्याद 1 ततौ यज्ञोपदीतीः देवपाचस्थमन्नं सावित्याऽम्यु्षव पुखवा््रव्त्ेम्पी िष्वेभ्यो देयेभ्य इदेमन्नममृतरूपं परिपिष्टं परिवेक्ष्यमाणं चाऽऽ व्रः स्वाहा हव्यं नमो च ममेति निषेध पितुपच्स्थमन्नं सावित्यारऽम्युक््य भाचीनावीती, अस्मपि्ेऽयुकश्मंणेऽमुकगीच्ाय वदुरूपाय सपत्नीका” येृमननमयतरपं परिविष्टं परिदेक्षयमाणं चाऽऽ तैः स्वपा कव्यं नमो न मम! एवं पितामहादिभ्यो नियेयाऽयोकनार्थयुदं दात्‌ विपाशा परिपिच्य बरिद्ानवर्जमापोशनं कृत्वा प्राणाहुतीगृदीवोक्तनियमयुक्ता मुखीम्‌ । कर्ता यक्लोपवीती युखानात्राक्ोभ्नपित्यादीनि च श्राव । षु तेषु मधु वाता ऋतायते म० इति तिघ्ोऽकषन्नमीमदन्तेति चकं ७० केरकरोपाह्मषापूमहविरषिता- श्रावयेत्‌ ! ततो बाद्मणान्एच्छति संपश्चमिति। ते च संपन्न भिति प्रत्युः । ततः कर्तां मुक्तरोषात्सार्वंवणिकमन्नं पिण्डार्थं प्रकरणार्थं चोद्धत केषं बाह्मगेभ्यो निवेदयेद्‌ } श्षेषमन्ने किं क्रियतामिति ॥ वि्ास्तत्सवी ुयुंरिटिः सह अज्यतामिति वा वदेयुः । ततः कता पिण्डदानं कुयात्‌। दविनोच्छिटसमीप आभ्नेयीसंस्यां ठेखायुदधितेत्‌ । अपहता अरा रक्षति वेदिषदः । तपश्चात्तथवोलिखय कमेणाभ्युक्ष्य यदद्रंयमास्तीय प्राचीना- वीती पूर्वस्यां चिरूदकं निनयेत्‌ 1 शुन्धन्तां सपत्नीकाः पितराद्या इति पट्रवारमुदक्षे निनयेत्‌ 1 ततः पट्‌ पिण्डान्क्रत्वा, एतत्तेऽस्मविितरमुकश्चः मन्नमुकगो वयुरूप सपत्नीक ये च त्वामचतु इति पिते पिण्डं द्वा एतततेऽस्म यितामहेत्यादिमातुःपरपित्तामहान्तेभ्य दद्यात्‌ । अथ पिण्ड स्थान्पितूननुमग्नयेत्‌। अब पितरो ० यध्वम ! सव्यावृदुदङडगवृत्य यथा- शक्ति पराणाश्चियम्फामिपर्यावृत्य, अमीमदृन्त० यीएत। इति पुनः पिण्डा ननुमण्डय यज्ञोपवीती चसदोपमवय्यायाऽऽचम्य प्राचीनावीती पूरववच्छुः न्धन्ताभित्यादि पिण्डेषु जलं विनये । ततः पितरसुकदार्मच्चमुकगोत्र चद्ठरूप सपरनीकाम्यदूकषवेति तेठाम्पश्चने ददयादेव मितरेषु तथेवाद््वेत्य- नम्‌ । अथ दृकामूर्णास्तुकां वा दद्यात्‌ ! पश्चाशद्रपंताया ऊर्ध्वः स्वीय कोस्थं हस्स्थं वा छोम दयात्‌ 1 एतद्दः° धुदध्वम्‌ 1 इति पतिपार्बणं मन्त्रावृत्तिः । अथ पिण्डस्थान्पितूनपतिष्ठेत नमो वः पितर इषे स्याम 1 मनोन्वाहुवामह इति च तिसृभिः 1 अथैनान्भवाहयेत्‌ । परेतन० नियच्छत । तत्तो वीरं मे दत्त पितर इति मन्तरावृच्या मध्यम पिण्डदरय- मादायाऽऽधत्त पितरो ग० असदिति पत्नीं प्राशयेत्‌ । अवरिष्टानिण्डा- नष्स्वभ्नौ घा क्षिपेत्‌ \ ततो विपररततरापोक्चनादिश्द्धः(दध्या)चमनान्तं कारयित्वा पू्वोद्धतमन्ं सजठं विभराणामगमतस्ूष्णीं मुवि परकषरजञत््नेत। ततः परवासादितमर्यपाच्ं चाठयेत्‌ 1 यज्ञोपवीती बाह्मणेम्यो दक्षिणां यथास्तमवं गोहिरण्याठंकारादि दत्त्वा ॐ स्वधोच्यतामिति अस्तु स्वधेति वोक्त्वा विसृजेत्‌ 1 ते च ॐ स्वधा, अस्तु स्वधेति वा वन्त उा्तठेयुः । कतां दक्षिणामुखस्तिष्ठन्वरान्याचेत । दातासे०्ब यः १ भ्रद्धाच नो°स्वविति } विप्राः । दातासे वोन्व षः। शरद्धा च वो०- स्तविति पतिवदेयुः \ कतां यस्य स्मरया०च्युतम्‌ 1 मन्त्रीनंनमम 1 थः कथिच्छराद्धयज्ञ०सतु मे । सर्व संपूर्णमरस्त्विति विभः । कर्ताऽनेन दश भाद्ध यज्ञेन मगवान्ितु्धरूपी परमेम्वरः प्रीयताम्‌! तत्सद्धह्यापणमस्तु 1 भाद्धमखरी 1 ७१ ते विपोष्डिटान्युदास्य भूमौ निखन्पाऽऽन्छाद्य गृहं गोमयेनोपटिप्य भाद्धहोेणौव धैभ्ववेवापिकं एत्वे सह भुखीतेति । इति श्रीमचित्तपावनके० शराद्धमश्रया संक्षिप्तः घ्रोक्तः पार्वणप्राद्धभरपोभः समाप्तः 1 अथ द्श्ाद्धपिण्टपिद्रयजलयोव्यतिपद्रपरयोगः 1 चतुर्दश्यां सायंदो- माननरममावास्यायां वा प्रातर्होमानन्तरं दरशशराद्धार्थ बाह्मणान्निमण्ट्य तान्पाकलिष्युत्तरं सम्य तेः नरान कारयित्वा स्वये सातो दशंशराद्धा- कतपंणं कूत्याऽऽचम्य धृतपविच्ः प्राणानायम्य देशका संक्षयं प्राचीनावीती अस्मखितृषितामदपरपितागहानामयुकश°गो०्व सपतनी- कानाम्‌ 1 अस्मन्मातायह० सपत्नीकानां वृत्तिदाय श्रीपसमेभ्वरमीत्यं दाद्धं पिण्डपितुयज्ञं च व्यतिपङ्गेण करिष्य इति संकल्प्य यज्ञो- पीती, ओपासना्ि प्रज्वाट्याऽ््यभिमुसोऽभि ध्वालाऽऽ्येयीमा- प्म्याप्रदक्षिणं सक्ठतपस्सिसुहयाऽप्र्य्वपसदक्षणं परिस्तीयं तथेव पयुक्ष्गरेरी(र)शान्या वाप्या पाऽधयेय्यग्रकान्द्मानास्तीयाभ्युक्ष्य तन्न चरुस्थाटीं शुषं स्फयमुटूखठ मुसठं इवं धुवाँ फष्णाजिनं सकृदाच्छिन्नं बरहिदयमिधयं मेक्षणं कमण्डलुमिति दषदशच पाल्नाणि न्यग्बिछान्पेकेकदा आद्रेयीदंस्थान्यासायो तानानि एत्वा कमण्डलुजखेन प्रोक्ष्य स्थारीं शूषं चाऽधदाय्चरदक्षिणतोऽय स्थतं मरीहिमच्छकदं दक्षिणत आसद्य श्रं स्थाठीं निधाय तां वी लिमिः पूरयित्वा यधा स्थाटीमरुखोपरिस्था प्ीहयः धुरे निपतन्ति तया स्थालीं निमृज्य श पतितान्यीहीज्छकटे प्रास्याघनेः पश्चिमतो वायव्य्रीवमूरवछोमक्ष्णाजिनमास्तीर्य तव्रोलूखलं निधाय तसिन्स्याटीस्ान्त्रहीनोप्याऽधमेन्यमिषुरुषा तिष्ठन्त्या प ल्याऽवहतान्सद्त्फटी छृतानविविच्य सषखक्षाठिततण्ुलाशररस्थार्ा समोप्ादरादधिभित्य जीवतण्डुटं चरं श्रपयेत्‌ 1 किविद्पकश्चसरजा- वतण्डुट चरुरियेकोऽथः 1 जीवतण्डूलानाभिर्पपरः 1 भेत्रायणीयपरिशिे-- पुराणा प्रीहयो येषां पीजषटुतं प्ररोहति । __ तावे तणा जताकत नव जता ज्ञेयास्ते जीवतण्डुलाः ॥ इति । १, कतया २ग.स्यृला दम वद ग्धैवंडः। ७२ केव्छकरोपाहवःपूमष्टविरविता- ततश्वरमुद्रास्वैव्नेरेकं परदीपघथुरधुकं मृहीत्वाऽ्मेरायेप्यां दिरिं कृतः स्थण्डिले ये रूपाणि परतिुखमाना असुराः सन्तः; स्वधया चरन्ति 1 परा पुरो निपुरो ये भरन्त्यग्निष्टाहीकालणुदात्वस्माति । इति मच््ेण निधाय तमत्तिप्रणीतास्यमरध्चि पर्ववत्परिसयुद्याऽभ््रेव्य- गरक; कुदीः परिस्तीर्य पुक्ष्याऽस्मे्यभिमुख अओ पासनात्िप्रणीतयोरन्त- राले सस्येन टेखायुिखेत्‌ । अपहता अश्र रक्षांसि वेदिपदः। तत्पश्चा- तथैव मन्ावृक्या द्ितीयागुद्िख्य तदैखादयं वरप्णीमद्धिरम्यु्ष्य सकः दाच्छिन्नवर्दरयेन ठवेखाद्रयमवस्ती्याऽऽज्यं विलापितमलुखतं ध्रुवाया भासिच्यारि वा नवनीतं पा्ान्तरे गृहीत्वा ठोकिकाद्नौ विलीनमात्ं कूत्वाऽन्यस्मिन्पात् आनीय पविद्ाभ्यां व्रष्णीमलय तदाज्यकार्यायं धरुवायामासिच्य्नदक्षिणतो दमेषु निधाय सुवं संमरज्य तेन धरुवास्थमा- ज्यमादाय चरूमभिघार्योदगुद्धास्यात्प्रिणीतभेः पश्चादरमेष्वासाद्य तद्‌- क्षिणतोऽम्यशनाञनकशिप्रुपवर्हणान्यासादयेत्‌ । एतदन्तं पिण्डपितु- यज्ञं करत्वा निमन्ितान्विपान्स्वागतेनाभिपरम्य पाद्प्रक्षाङनादविमोजन- पात्राण्यासाय सन्ततो मस्ममयांदां कृष्वा दसत विधायेच्यन्तं पार्वणं फतवा पात्रान्तरे पितरुयज्ञस्थालीपाकादन्नमुद्ुत्य घुताक्ते करत्वा भाचीनावीती, अगरी करिष्य इति पिवर्थद्विजान्पष्टरा क्रियताभितितैः प्रत्पम्यमुक्ञातोऽतिप्रणीतायेः पश्यादुपविड्य तमर्चपिल्याऽरलिमितपश्चद्‌- शदारकमिध्ममभिधारितं पितृतीर्थेन तूप्णीमद्मावाधाय सुवेणाऽऽन्यमा- दाय मेक्षणद्ुपस्तीर्योद्धितं चरुं दधा विभग्योत्तरभागमध्यादुङ्क्पर्वमावरं मेक्षणेनावदाच पुनः पूर्वार्धाद्वदाय पञ्चावत्ती तु तृतीयं पश्चार्थोदवदाय एाचस्थमवत्तं चाभिधार्याप्िणीतगथ दृक्षिणमामे समाय पितृमते स्वधा मम इति पितृतीर्थेन इस्या सोमाय पितृमत इदं न ममेति पयत्‌ पुमस्त- थेव दृक्षिणमामादृवदायग्चेरत्तरमाग अग्नये कव्यघ्ाहनाय स्वधा नम इति पूर्व वद्शुत्वा, अग्ने कव्ववाहनायेदमिति सयजेत्‌ 1" ततस्तूष्णीं मक्ष- णमञ्मावनुप्रहरेत ! अपि वा यज्ञोपवीती अग्नये कत्यवाहनाय स्वाहेति प्रथमाहुतिः । सोमाय पितृमते स्वाहेति .द्वितीया । अस्मिन्पक्ष मेक्षणातुप्रहरणमपि यज्ञोपवीतिनैव ॥ एतावविण्डपितयक्त छता विप्रानाचाम्य पाचरण्डुपस्तीर्यान्नानि परिपिप्येत्यादिशिपमन्नं फ क्िय- तामित्यन्तं कृत्वा श्राद्धाचजेणवििण्डाथंगुद्धतमन्नं पिण्डपितृयक्तचरुशे- पेण संमिश मषटु सविस्तिवयुक्तं च पृत्वा तस्व पदर पिण्डान्कृत्वा भुवा १क.ख.श्भु श्ण ` भरद्धमखरी ! ॥ रयेनाभिधाय प्राचीनावीती पूर्वास्तृतवर्हिपोः पूर्घासादितकमण्डलुजलं शुन्धन्तां पितर इस्यादिपण्मन्त् िनीय ततः पिण्डद्ानाद्िवातोदानान्त पर्ववन्फरत्वा कशिपूपबर्हणे निवेद्य पिण्डाचेनादिपिण्डप्रवाहणान्त कृत्वा, अग्रे तमयाश्वं° ओरिति मन्तेणोपासना्ि प्रत्येत्य यद्न्तरिष्ष परथिवीमतत यां यन्मातरं पितर्‌ वा नि्हििम 1 अभम तरमदिनसः प्रमुश्चतु करोतु मामनेनसम्‌ ॥ इति मन्त्रं गार्हपत्यपद्रहितं जपेत्‌ ! अनन मन्त्रेणाभिमुपतिषेत वा । ततः पिण्डान्नमस्करच्य वपरस दत्त एपतर्‌ इर्यायवक्षिशन्पिण्डानष््वस्नौ वा किपेदितयनत पर्ववर्छरतवा पूर्वासादितयक्ञपात्राणि ददश उत्सृ । चरस्था्ं शप च \ स्पपमलृखठं च 1 मुसलं चवं च ॥ धुवा कष्णा- जिनं च 1 अशिष्ट कमण्डलुं तृणन सदोत्सृजेत्‌ । तत जपासनारः परिस्तरणानि विसृज्याऽप्यतनं संमृज्याठं यति । एवे पिण्डपितु यजं समाप्य विम्य उत्तरापोशनं दसा गण्डूपद कारावला तानाचामभ्य विकिरद्नादिध्द्धश्ेपं समापथत्‌ । आचान्तेषु पिण्डदानमिति पर्ष विमेरत्तरापोशनादिश्धा(द्धया)चमनान्तं _ कारयत्वा पिण्डदानाय- यायतनाटंकरणान्तं छाए विकिरदानादिश्राद्धुराप समापयेदिति । इति श्रीमचित्तपावनकेककरो° शरादद्धम खवः पिण्डपितरयक्ञव्य- तिपक्दुर्शश्राद्धपयागः। अथ पवोक्तमयोमाणामधिकारिमेदाद्यवस्थोच्यते 1 अनाहितप्नेगरद्या- भमत एव पिण्डपित्यज्ञद््ीभ्ाद्धयोव्यतिपर। मवति । खण्डपर्वणि तु पूवचयदैशश्राद्धमपरेषठरपराहं कवलः विण्डपित्रयज्ञो भवति । केवठा५- ण्डपितयन्तभयोगस्तु पयोगस्तने वरटव्यः। आदहिताथिस्तु पिण्डापितुयस समाप्य ततः पूर्योक्तपाणिहोमविधिना पार्वणं करोति । अनघनिकस्प पाणिहोम एव \ यद्याद्यावग्नौकरण विधिस्तव स्थाटीपाकाडृद्धत्य श स्थाटीपाकेन भुक्तशेपेण चाग्मिसम।च पिण्डनिपरणम्‌ \ पाणा 8 मांजनाथाद्न्नाट्द्तय शताक्तं करत्वा पाणिहोमः ॥ बाह्यणसमाप श्चित्त र पारेण पिण्डनिपरणम्‌ \मृद्यात्निभतः सण्डपर्वणिकेवलदशाश्राद्धे ४९ हिष्ामावादादिताद्विवस्पनिकम एव । ¬ -_ ----- एव ! केचिचवुप्वायषु साद्राना 2 १७ यभ्यू।॥र्च स विगप्राणापुत्त । ४४ केद्टकरोपाहवापरमह्टविराविता- वहो होमो विधीयत इति वचनाक्कैवछमश्नीकरणमेवेत्याहुः । त~ योगो रघुनाथीयपद्धव्ययुसरेणोच्यते । पृवेवत्पाणिहोमाययाक्तनं श्रद्धः योगं क्रत्वा भमोजनार्थादन्नाद्‌घ्रताक्तमोदनं गरहीर्या भाचीनावीती अप्नो करिप्य इति पिचथ॑द्धिजान्धर्टा फियतामिति नैरयुज्ञात ओपासनसमीपमे- स्य तं परज्वास्य कव्यवाहनल्यं ध्यात्वा सष्ृदप्दक्षिणं परिसयुद्याऽपय्र- य्यग्कैधर्भैरमद्क्षिणं परिस्तीर्य तथैव सफृत्पययुकष्य दिला पितमचुसतमाग्यं पात्रे गहीत्वाऽन्नमद्यावधिभित्याभिवा्द्धास्या्ेः पश्चादर्भेप्वासायाधि- मभ्यच्यं पदशदासुकमिध्ममेकां समिधं वा तूप्मीमद्यावाधाय मेक्षणे छषेणोपस्तीर्थं चेरुत्तरमामस्य मध्यान्पूरवारधाचाक्तपर्वमाचं मेक्षणेैव वदाय पथ्चावत्ती तुं पश्चाधांत्ततीयमवदाय पाचस्थमयत्तं चाभिधाय सोभाय पित्रमते स्वधा नम इति पितृतीर्थेन दक्षिणभागे हुत्वा सोमाय प्तिमत्त इदं न ममेति व्यजेत्‌ । पुनः पूर्ववदक्षिणमागचरोरद्ाया्यये कव्यवाहनाय स्वधा नम इति उत्तरमाणगे हुत्वा, अग्नये कूष्यवाहनयिद न ममेति त्पक्त्का तृष्णीं मेक्षणमनुप्रहरेत. । होमे प्राचीनावीतिते भाचीनावीपिनैव सेक्षणातुमहरणम्‌ । यज्ञोपवीतित्वे यक्तोपवीतिनेवेति वृत्तिषठत 3 उभयत्रापि यज्तोप्वीतिनधेति प्रयोगरत्ने चन्द्रिकायां च । अस्मिन्पक्षे पिण्ठनिपरणमयथिसमीपे 1 इति पार्वणश्राद्धम्‌ 1 अश्काश्राद्धमाध्यावर्पधाद्धमासिमासिश्राद्धा- मामेकोदिषटस्य च प्रयोगः पयोगरल्नेऽव गन्तव्यः अथ काप्यश्राद्धम्‌ । तच्च कृष्णपक्षे पुजकमिण पच्वम्यां पार्वंणश्राद्ध- अत्पद्धदैवत्यं सपिण्डं पाणिहोमषिधिना कार्वमर्‌ 1 तत्र धूरिखोचनसं्तका विश्वे देवाः । अपि कन्यागते सूर्ये काम्ये च शूरिरोचनःवि्ुक्तत्वात्‌ । आिश्राद्धस्य पार्वणस्य सेकफ।यंतादुन्यतरेणवालम्‌ ) त्र मासि {द्धं कतां धेव्पर्वणि केवलं पिण्डपितुपक्षः कार्य एव । काम्यधाद्धं छृतं चत्तिनैवाठं न पुनमौसिश्राद्धपादणध्राद्धे कथं इति वृत्तिकृत्‌ 1 अथ शौनकोक्तं काम्बश्र्धसुच्यते । काम्यशराद्धमहं वक्ष्ये इतेनकस्टपित्त्म इल्युपकरम्य पार्वणेन विधानेन श्राद्धं कुयोत्समाहितः 1 व्लि्थं तु यतेः कार्यं षद्धिख्ादद्धवादिप्यते ॥ प्रोढठपद्यपरे पक्षे पश्चम्यामार्रत्छपीः 1 १ क, व, 'केऽपिर १ यक. य. तिप्रागामुश्तर{ “ भराद्धम्चरी 1 ७५ इत्युक्तत्यााद्रकृप्णपच्छम्यां वृद्धिभरद्धक्द्धवति वृद्धिभाद्धं खये क्ष्यामः 4 = ~ = वक्ष्यामः । अथ ज्ञाखान्तरक्तानि काम्यश्राद्धान्पुच्यन्ते । तन्न तिथे श्रद्धान्पाह पराश्चरमाधवीये मनुः-- सुरवन्प्रतिपडि शराद्धं सुरपान्विन्दते सतान्‌ 1 कन्यकः तु द्वितीयायां व्रृतीयायां तु बन्दिनः ॥ पुनश श्वहु््य तु पञ्चम्यां सोभनान्मुतान्‌ । यां यतं कृधि चैव सक्तम्यां छमते नरः ॥ अष्टस्यामपि बाणिज्यं छमते श्राद्धदः सदा ॥ स्यान्नवम्यामेकसुरं ददाम्यां द्विखुरं बहु एकादश्यां तथा रूपं वह्मवर्चस्विनः युतान्‌ ¶ द्वादश्यां जातख्यं तु रणत ख्प्यमेव च ! ज्ातिग्े्ठयं जयोदर्यां चतुरदैश्यायुरुमजाः ५ भयन्ते पितरश्चास्य ये शखेण रणे हताः । धाद्दद्‌ः पश्चवृश्यां ठु स्वान्कामान्समद्युते # इति ! गतानि श्राद्धानि सर्वेप्वेबापर्पकषेषु प्रतिपदादितिधथिषु मवन्तीति माषेवः ! आपस्तम्बोऽपि-सर्ेषेवापरयक्षस्याहःछ क्रियमाणे पिदृन्ी- णाति कर्तुस्तु काठटनियमात्कटठविरेप इति । जय वारभरद्धानि । तान्मुक्तानि कुर्ममुराग-- आदित्यवारे चाऽऽरोग्यं चन्द्रे सौ माग्यमेव च 1 ऊजे स्ख पजय सवःन्सामन्छुध तथा ॥ पिद्यां विशिष्टां च गुरी धनं धै मावे पुनः । शनैश्वरे मवेदायरारोग्यं च सुमम्‌ ॥ इति 1 निर्णयक्तिन्थौ-पवादिकरणेप्येतच्छरा्धकृष्ठमते फट मिन्युक्तत्वाययत्यू- यादिथारफले तदैव बवादिकरणध्राद्धेप्वपि योजनीयम्‌ 1 एतानि श्राद्धानि सर्वेषु मासतेषु श््कृप्णपक्चेएु भवन्ति 1 आदित्यादिदिने्वेवं श्राद्धं छुबन्सदा नर इतति विप्णधरमोत्तर उक्तत्वात्‌ । सततमादि्यिऽद्वि श्राद्धं छर्न्निग्यमाप्रोतीति विप्णुक्तेश्च । शराद्धे कृप्णयक्षस्यं संस्तवा- द्परपक्षे पिञ्याणीति श॒दर्ञनमाण्याव सकर्करणे कष्णे कर्तव्यत्यं युक्तम्‌ । १. रा. दूर 1 दण, स्पवादुयः । भर 13 ग. १रोम्य प्र्ते। ७६ केष्टकरोपाहमापूमह्टविरयिता- अथ नक्षचेश्राद्धामि । तान्याह मार्कण्डेयः-- । छरत्तिकाष्ठ पितनर्चन्सवर्ममाग्नोति मानवः । अवत्यकामो रोहिण्यां सौम्ये स्योजस्वितां ठमेत्‌ ॥ अदद्रायां ज्ञोयमापोति क्षे्रादीनि पुनर्धसौ एदि पुष्ये पिहनर्यन्ना्छेषा वरान्तुतान्‌ ॥ मास स्वजनग्रेढठयं सौमाश्यं फल्युर्नीपु च । प्रदानक्षीलो मवति सापत्यश्वोत्तरासु च १ परापरोति ज्येष्ठतां सत्छु हरो श्राद्धप्रदो नरः 1 रूपवम्ति च चिवास्ु तथाऽपत्यान्यवा्ुयात्‌ ॥ घाणिज्यलामदा स््ाती विक्लासा पुचक्तामदा । कुर्वतां चादुराधाश्च दुयुश्चक्रप्रवर्तनम्‌ ॥ प्वेास्वर्थापिपत्यं च प्रूठे चाऽऽरोग्यमुत्तसम्‌ } आपाहाछ यशःप्रा्षिरुत्तससु विशोकता ॥ श्रवणे च शुभाहीकान्धनिष्ठासु धनं भेत्‌ + येदं चाभिजिति भिपक्सिद्धि च दास्णे॥ अजाविकं प्रोष्ठपदे विनदेद्धार्यां तथोत्तरे । रेवतीषु तथा रौप्यमश्विनीपु तुरंगमास्‌, ॥ श्राद्धं छुर्दस्तथाऽऽप्नोति मरणीष्वायुरुत्तमम्‌ । तस्मात्काम्यानि कुर्वीति कक्षप्ेतेषु तत्त्ववित्‌ ए इति 1 चक्रपव्तेनं सर्व॑त्राऽऽ्तायाः प्रतिघातामाधेन प्रवर्तनमिति माधवः मरीविः- कूतिकादिषु छश्चेषु राद्ध यत्फलमीरितम्‌ 1 विप्फम्मादिपु योगेषु तदेव फलमिष्यते 1 गक्षव्रादिध्राद्धान्यदि सार्वकालिकानि । एतेषामेव तिथ्यादिश्राद्धार सङान्तराण्यपि माधवीवादििन्येभ्यो त्तेणनि 1. अच पिष्डरहितां श्रद्धान्ुच्यन्ते रामकौतुके-- नन्दाभ्वकामरव्यारमृग्ब्धिपितुकालमे 1 गण्डे वेधुतिपति च पिण्डास्याज्याः सतेष्सुभिः ॥ नन्दाः प्रतिपपष्ठयेकादृश्यः 1 अश्वः सप्तमी 1 कामखयोदृकषी ११. न्त्ये प्रफीः। श्राद्धमश्चरी ! ७७ > [^> ऋ ^ रविः द्वः । आसो भौमः 1 मृदुः शक्रः ! अश्रमं कृत्तिका 1 पित्मं मथा। काटभं मरणी । पोर्णमासीपु पिण्डदान निषिद्धमिति सिर्धौ । एतेष्वेव काम्यश्ाद्धेप्वयं निषेधः । त्िथिवारप्युक्तो यो दोषो वे सथदाहतः 1 स श्राद्ध तन्निमित्ते स्यान्नान्यवाद्ध कदाचन ४ इति विश्वरूपनिवन्धो क्तेः 1 प्रथ्वीचन्द्रोदये नारदोऽपि-- सक्रन्मदहालये काम्ये पुनः श्राद्धेऽखिटेषु च । अत्तीतविपये वैव सं मेतद्विचिन्तयेत्‌ ॥ ति 1 यय पिण्डदाननिपेधस्तच सांकस्पिकपिधिः । तदाह निर्णयसिन्धौ छण्टेयः-- पिण्डो यत निवर्तेत मादिप कथंचन । संकल्पे तु तदा कार्य {नियमाद्वहवादिमिः ॥ इति । सांकल्विकध्राद्धपिधिस्त्वय्रे वक्ष्यते । अच्रापि सर्वषु श्राद्धेषु धूरि- लोदनसक्ञका विभ्ये देवाः 1 पितरस्तु सपत्नीकाः 1 पितरादुयखयः सप तीका मातमहादयश्च चयः । एवं पट्‌ । संकल्पेऽस्मसिित्रुपितामदह- ्रपित्तामहानामसुकशर्मणामयुकगोचाणां दरुद्रादित्यस्वरूपाणां सप त्तीकानामस्मन्मातामहमातुःपितामहमावु -परपितामहानाममुकशमणाम- युकगोजाणां वद्सद्रादित्यस्वरूपाणां सपत्नीकानां तप्तं पुव. कामः भतिपच्टाद्धंसाकस्पिकषिधिना संदेषमननेन ह च्‌ श्वः सद्यो था कर्य 1 द्वितीयायां तु एतेषां तृप्वर्थं कन्याकामो _ दितीयाग्राद्ध संदेवं सपिण्डं पावंगेन विधिनाऽनेन हविषा श्वः सद्योवा करिप्ये । एवे तत्तच्छराद्धे तत्तत्तामेषटेखः । अन्वद्य दकष घ्ाद्वत्‌ । भ्रतिपत्ष्ठी- सपम्येकादक्षीचयोदलीपौणंमासीराद्धानि सकिल्पविधिना कायांणि ! अन्यानि पिण्डसहितानि पार्वणवव्‌ 1 चलुर्द्ीश्राद्धे विशेष उच्यते 1 युवानः पितरो यस्व गताः शरेण वा हताः । तेन कां चतुर्दहयां तेपां तुसिममीप्ुना ॥ ५2 इति मार्कण्डेवपुरणाचेपां युवानः पितरः शखहता वा परतास्त॑स्व कतेल्यम्‌ । प्रतिपसम तिष्वेकां वर्जवित्वा चटुर्दशीम्‌ । श्खेग ब हृता ये वै तेभ्यस्तत्र प्रदीयते ॥ ४ केढकरोपाहवापूमहविरषिता- इति याक्ञवल्क्योक्तेथ्च । यानि तु अपमूलयु्मवे्येपामित्यादिविचनामि तानि महाटवान्त्भतचतुरद्ीश्ादद्धपरायि । तेस्रकरणे पठितत्वात्‌ । इदं चैकोदिष्टमेव कार्यं न पार्वणम्‌ । ष्वलुद्यां तु यच्छ्राद्धं सपिण्डाकरणास्परम्‌ 1 एकोटिष्टवि धानेन तत्कायं शखघातिनः ॥ ति शाग्यवचनात्‌ । फिविादिविके दयोः श्खादिश्रतयोरेकोदिषदि तेच चअयाणासपि तथात्व एकाद्ष्टसय कायाम चाश्ट्रकायाम्‌ } अथवप अयाणां शखम्रतौ पार्वणमेव 1 पित्रादयो यस्य शखयघातात्वमुरूमापतर 1 सश्चते पार्वणं कुर्फादा्दिकानि परुथस्पुथङ्‌ ॥ इति मदनरले पराशरस्मतैः। मम तु अशखमृतानामपि कामनायां सत्प पा्थणविधिना चतर्द्ीश्राद्धं कर्तैव्यमिति प्रातिमाति । चतुर्श्यामुरपरजा इति मजुबचसो वैयर्थ्यापतेः ¶ वतु जपित्वा चतुदं्ीमिति याज्ञवल्क्यः यथने तस्लामाभावि योजनीयमित्यविसय इति । पकोदि्टश्राद्ध विधि स्स्व वक्ष्यते । रिभौमद्यक्वारथराद्धानि सांकल्पिकानि अन्यामि सपि- ण्डकानि 1 नक्षचश्राद्धेषु कूत्तिकामयामरणीप्राद्धानि सांकाल्पिकानि \ अन्पारि सपिण्डकामि । अभिजिच्छरद्धं तरुत्तरापाटान्तिमपाद्श्रवणायप- टिकाचतुरयात्मकस्य प्योतिःशाखप्रसिद्धस्पाभिनिन्नक्षचस्य यस्मिनि- नेऽपराहने योगस्तस्मिन्दिने कार्यम्‌ योगेषु गण्डन्यतीपातैधतिश्राद्धानि साकद्पिकान्यन्यानि सपिण्डकामि। नक्षत्रयोगाणां ह्सवृद्धिये तिधि- यच्िर्णयः । फरणानां तु यस्मिन्दिने यत्करणमेपराष् संभवति तस्मि- न्दिनि तक्करणश्राद्धम्‌ 1 अन्यथा राचौ भराद्धग्रसङ्कः स्यात्‌ 1 थाद्धभ- पातनिर्णये वपरे वक्ष्यामः । अथेषां तर्पणनिर्णयः । मचाभरण्योः श्राद्धे श्रद्धोत्तरं त्का एव तिठतर्षणं करत्वा काले वैभ्वदेवरदि कृतवा सीत \ अन्येषु श्राद्धादपर्वं दुर्शश्राद्धवष्िशेपवचनामावात्‌ 1 वैधृतिव्य- तीपातधाद्धयोद्यच्यादिनियमा न सन्ति 1 व्यतीपातादिरे राद्ध (क ~ निवमान्परिव्जपेदि दिव चनाद्‌ ! इति भरीमचवित्तपायनके० श्राद्धमञ्य काम्यश्राद्ध- प्रय पोगः समाप्तः ॥ १ क. दा. न्हन्विश्ा। रग शसनिपा। दग. ष्टमेव । श्रा, ९॥ [१ अथ वुद्धिशधाद्धमुच्यते 1 तच्च गर्माधानादिपु संस्करिषु जातकर्मा- दविष्वपत्यसंस्करिषु श्रवणाकर्मादिपु वापीकरूपटढोगादिपु देवताप्रतिषार्या चानपस्थाभमे संन्यासस्वीकारे तुलापुरुपादिमहादानादौ नववासतुप्रवेरो ब्रतोयापनादिषु राजाभिपेके महानाम्न्पादिवेदत्रतेषु प्रथमोपाकर्मोत्सिजं- [4 नयोः सर्वेषु श्ान्तिकपौष्किपु अग्न्याधानादिपु भौतकरमेखु च कार्यम्‌ । तच पार्वणच्नयात्मकम्‌ \ आदौ मातुपार्वणम्‌ । ततः पितृपार्णम्‌ 1 ततः सपरनीकमातामहपार्वणम्‌ 1 स्ताटः-कर्माहासूर्वयुमातृपार्वेणश्राद्धम्‌ 1 तश्च देवरहितमेव । कमहि देवप्र्वकं पितृपार्षणश्राद्धम्‌ 1 कर्मोत्तराहे देवपूरवक सपलनीकभातामहपारदणभराद्धम्‌ } अस्यासंमवे पूर्यदयुरेव पूर्वाह्न मातृकम्‌ । मध्या पत्रकम्‌ 1 अपराद्धे मातामहानाम्‌ । अस्पाप्यसंमवे पूर्वदेव एवल सर्वां देवपवकं तन्तेणानुष्ठानम्‌ 1 अन पृवांह्शब्दः सा्ध्हराचकः । महत्छु कमं पूरवयुरन्येषु ठ्‌ कर्मा एवेति प्रयोगरलने । पुत्रजन्मनि घु दिनि बा रानी वा पु्रजन्मानन्तरमेव कार्यम्‌ । आधानाङ्ग नान्दीश्राद्धं त्वपरा एव ! आग्निकं त्वपर इति विप्णुक्तेः । अस्य काक्यस्वाचन्धेणैवानुषठानं युक्तमिति प्रतिमाति । अचर विश्वे देवाः सत्यवसुसेक्ञकाः । इिश्राद्धे क्माद्भिघद्धे च कतुदक्षसंज्ञकाः । इ्ि- श्राद्धलक्षणं म न्दिकायाम्‌--इषिभराद्धमाधानसोमवागादौ फिय- माणं वरद्धिश्राद्धमिति । कर्माद्राद्धठक्षणमपि तथ्रैव- निषरेककाठे सोमे च सीमन्तोन्नयने तथा । ज्ञेयं पुसवने चैव श्राद्धं दमाङ्कुस्यते १ इति । इरिश्राद्धं कर्माङ्गश्ाद्धमिति फस्तुभे 1 आधानाङ््राद्धे_सच्यवयु इति केचित्‌ \ बाह्यणास्तु चेभ्वदेवस्थाने दरौ । माच्रादिस्थाने भव्येकं रौ दौ 1 एवै धिश्लतिः। धेश्वदेवस्थाने चत्वार इति केचित्‌ । अथवा धै्वदेवस्थाने द्रौ । माचादिपार्वणच्चये प्रतिषार्वणं द्व द्वी 1 एवम! ॥ फौस्तुमे तु अत्यज्ञक्तौ देवस्थान एकः । साद्नादिपार्वणचये चयः! एव चार इस्युक्तम्‌ । विभचरणक्षाटनकाले यद्यतिथिः . समागतशचत्तमापि सर्वपितृस्थाने विनियोज्य स्वागतादििधिना मोजयेत । मादृपावण विप्रामायि शराद्धाखवासिन्योऽपि मोज्याः सर्वं पितृकर्मापि यज्ञोपवी- तिव शार्यम्‌ । न सव्यजाचुनिपातनम्‌ । रदक्षिणयुपचारः \ तिठस्यान यवा एव ॥ तिलोदुकका्य वच तिलोदकका्यं यवोद्केन । ूनोचाराणां देवतीर्थन 9 म, न्टाकार्दि। इग. प्ले।भत्रष। <० केडकरोपाह्वापुमश्वरयिता- दिदिदनिम्‌ । गस्थदानं हु मध्यमाङ्ल्याऽनामिकया वा 1 करुः प्राहु" खतोददुखता बा । कर्मणोऽपि भागपवगतोद्गपपर्भता वा } स्वधादा- द्दुस्थाने स्वादाशब्द्ः ॥ न नामग्रहणम्‌ । नास्मटोचवशरूपादिशन्दाः । मामगोचादिनिषेधस्तु सपिण्ठकश्रद्धे न मवतीति निर्णयसिन्धौ ।' संस्कारकमाङ्गनान्दीश्राद्धे दमेस्थाने दूर्वाः! आधानस्रोमादयद्नूते तु दर्मा एव 1 तेऽप्यमूलाः । हरितदमा ठति कथित \ नाच पुप्पमाठ- रक्तगन्धादिनिपेधः । पुष्पाणि हु मालतीशतपयी मदिकाद्कुन्जकेतकीपा- रषछठानि भश्चस्तानि 1 माङाश्चैतेपामेव पुष्पाणाम्‌ । चतुरसखाण्येव सर्वाणि मण्डलानि । सौवणौन्येव सवांणि मोजनाद्राणि 1१ अलाभे अधूकप- लाशयाम्यकदस्पाद्यन्यतमपयाणि । अन्नानि ठु मोद्कमाङ्गटिकपका- स्नभक्ष्यभोज्यपायस्ताज्यगुडमि तौदनादिमरुरद्व्यस हितानि । आम्खकटु- कमापान्नादिदिव्वाणि निषिद्धानि । भाद्धदिगक्रत्यमाह निणयसिन्धौ पराशरः- सुवेपमुषणैस्तच सार्टकदि्तथा नरैः । उद्रमायनुटिषाद्केमव्यं तु वादणैः सह # सियोऽपि स्युस्तथामूता मीतनरत्या दिहर्पिताः ॥ इति 1 बुद्धिआाद्धे पिण्डदानं करताकतम्‌ 1 षुलदेक्षाचारतो व्यवस्थेति प्रयो- -गरत्ने । साग्निकस्य तु पिण्डदानं मियत्तमेव 1 अञ्चौ तु यिद्यमाने यो वृद्धौ पिण्डान्न निर्वपेत्‌ । पतन्ति पितरस्तस्य नरके स तु पथ्यते १ इति बह्मपुराणात्‌ । अस्िन्नान्दौशराद्धे सर्व देवय्येपु तत्तदि- -मक्त्या नान्दीमुखपूर्वकोष्ठेवः कर्तव्यः । नान्दीमुखाः सत्यवसुसेज्ञका विश्वे देवा इत्यादि 1 अथवा देवशच्दोत्तरं नान्दीमुयकशष्दः प्रयोक्तव्यः । सत्यवसुसंका विश्व देवां नान्दीमुखा इत्यादि + एवमेव पितृषव्देपु च। नडुक्तं ्राद्धचन्दि कायाम्‌- एकैको मच््रव्विण्डो देयद्तप्णी मथापरः 1 स्ेमन्त्रेपु कर्तव्ये नान्दीञ्ुखविरोपणम्‌ ¶ इति 1 निर्णयसिन्पै। चृद्धपसाकारः-- भान्दीसुखेभ्यो देवेभ्यः धदक्षिणदघश्चासनम्‌ । 'पितृम्पस्तन्युसेम्पश्च प्रदृक्षिणामिति स्थितिः ॥ ११ प्मभुङ० | श्रद्धमश्जरी 1 ८ इत्यादिवाक्येषु नान्दीमुखविशेषणपूर्वकदेवपितरशब्दोचारणदशनात्‌ । नान्दीमुखपितुरक्षणं गृद्यकारिकामाप्ये--अच पूरवोक्तमाचादिमनुप्यपि- तनृध्वुखदिग्यपिविशेपणका- नछत्वा तदभेदेना्चयेदिति हेमाद्धिणा प्रपञ्चितम्‌ । तथत्यवचनम्‌-ऊध्वेवक्वास्तु ये तच ते नान्दीयुखसं्िता इति 1 एते दिभ्यपितरः ! माघाद्यश्च मनुष्यपितरः प्राधान्येनोदेश्याः । नान्दीमुखलवं च तद्भेदं ष्ठा माचादीनां सिद्धम्‌ । अतोऽत्र नान्दीमु- खानां पितृणाभिद्मासनभित्यादकाव्यायनीयभरयोगवचनं सिद्धमिति हिर्यकेशीयसंस्काररत्नमाठायामप्येवमेव प्रयोगः } अतो मन्नान्त्तेषु पितृकबदेष्यपि नान्दीयुपूर्वकोेखो युक्तः 1 तन्नैवं व्यवस्था मनो न्वा हुवामह इत्यादीनामाचार्याक्तानागचां यथार्थमेव पाठः 1 तस्माहवचं नेदेदिदुक्तखात्‌ 1 तत्र पिदृकषव्दोचारणकाठे नान्दीमुखध्यानमानम्‌ । काखान्तरपापतानां स्वधाशब्दपिदपदधष्तिनाग्रचां दोप एव । हाखा- न्तरोक्तमनतरस्यागे प्रत्यवायामावात्‌ । स्वाविरुद्धमन्यतो ग्राह्यमिति च स्मरणात्‌ । सौ्मन्न्ेषु ऋग्मन्नेषु तु मघत्येवोहः सर्वेषु यजुनिमदेषु कृतौ समधनिगमेष्विति वचनात्‌ अथवा सौनरमन्वा यवोऽसि सोम देवत्य इत्यादयो ये परिशि्टदाब्रुहितास्त एव तथैव पठनीयाः । अन्ये तु यथापाठमेव 1 पिण्डादुमन्व णादि ए्ववदिति वृिष्दुक्तेः 1 अन संकल्पे वि्ञेपो निर्णयसिन्धौ-- यमा प्रथमान्तेन बुद्धौ संकल्पमाचरेत्‌ 1 न पठया यदिषा कुर्यान्महादपोऽमिजायते ॥ इति । अवे नियमः संकल्प एव । आसनादौ तु ु््राद्धवत्तततदविमकत्यो- हेः वि्निमन्नणे दव दवौ विभी युगपन्निमन्तवेदिति कमलाकरः । दद्‌ । द्वितीयादिनिमन्बणपरम्‌। प्रथमं तु बह्मणग्हे कर्तव्यसयेनं विहिता, पकर्ुमेशक्यतवाखुथगेवेति प्रतिमाति। सति संभवे दुगपत्निमन्त्यदिति 1 सर्वानिरान्पाङ्ुसादुपवेरय स्वयमुदद्मुसो भूतवाऽचंेत्‌ । यदि स्थल संकोचादिनोदृदरमुखा विभः स्युस्तदा स्वयं माद्ुसो मूतवाऽचेत्‌। अन वामकटिपरेशो नीवीयन्ध इति प्रागेवोक्तम्‌ 1 सर्वविप्रासनपु वा दर्मा वा दक्षिणमाग ऋजवः पागगरा देवाः! आवहनमपि सर्व पि ५कलखस्न भोगि । रम प न्न ॥ १। 1 च्‌ केककेपोपाष्यापूमहविरयिता- कोत्यायनोक्तेः ! दैवेऽप्यपाच्ह्यमिति शौनकः । जयन्तमत एकमेवा ष्ंपाच्मासाद्य प्रथमदिपरकरायं द्वितीपविप्रकरे संस्थाप्य कराग्रेण पवि- च्राप्रं तेन धारयिता सङ्रन्मन्येण तन्वेणेवार््यं दयात्‌ \ आभ्व्टायनाः नामरध्वराहतस्य देवार्चमस्य क्षपांविदुक्तिसत्वेऽपि वृद्धिश्राद्ध दैवेऽ प्यथ दद्यात्‌ । देवेम्पोऽपि प्रथग्दयादिहार््य स्मृतिचोद्नादिति शौन कोकते; { पपिर्य तु जवन्तमत्त प्रातिवगमककमध्यपान्न सस्थाप्यककमष्य विग्य द्वाभ्यां द्वाभ्यां दयात्‌ । मन्यास्तु नान्दीभ्ुसे मातरिदं तेऽर््यमिः व्या्ेकदचनान्ता इति । गृद्यपरिशिष्टकार्किवृत्यटुसारेपाष्यदान- विधिस्तु प्रयोगे वक्ष्यते 1 धिशतिबाह्मणपष्े प्रतिवर्गं बीमि चरीणि पात्रण्यासादय माघ्राीनां तत्तद तत्तद्वाह्यणाम्णं सङ्कत्सकृ्चिके्य प्रतिबह्मणं मन्याव्ैिकमर्प्यं विगृद्य दवाभ्यां द्वान्यां दद्यात्‌ । प्रथम- दिपकरामं द्वितीयविभ्रकरे संस्थाप्य सक्कद््यंद्ानमिति क्रचित्‌ । अत्रा ्यफात्नं नाधोभुखं कर्णदिति सिन्धौ । अव्र विप्रपाणिवा्ौऊरण- मिति वृत्तिकृत्‌ 1 अग्नये कव्यवाहनाय स्वाष्टा सोमाय पितृमते स्वहिति होममन्वापिति सर षएव) हछ्लोनकोऽपि--अव स्वधानमःशब्दुस्थाने स्वाहेलयुदूीरयेत्‌ 1 कारिकायां द--अयये कव्यवष्हुादिमन्धेण प्रथमाहुतिः । सेमायेति द्वितीया स्पात्तथाऽन्येपां च पाणिषु आम्यामेव तु मन्बाभ्यां दे दे हुवाऽष्टुती इह 1 -एकैकामाहुतिं केविदिगृटीव पभञह्तति ॥ निर्णयातिन्धौ--अनो देवा इत्यज्ुष्ठय्हणम्‌ 1 मधु मध्विति यस्ते चिर्जपोऽक्ितुमिच्छताम्‌ 1 गायञ्यनन्तरं सोऽत्र मधमन्यवि्धाजितः # ने चाश्चत्पु जपेदच्र कद्ाविप्पित॒सूक्तकम्‌ । पठेच्छश्निखक्तं मु स्वस्तिसक्तं शुभं तथा ॥ पावमानीः कञवतीरैद्रीरमदिस्थं च श्रावयेदिति 1 श्ौनकः--ृक्तानथ द्विजाञ््ञास्या मधु घाता ऋतायते 1 इत्यादिकतूरस्थान उपास्यं गायता नरः ॥ पश्चर्चमक्षान्निव्येकामूच वेत्ति यथाक्रमम्‌ 1 प्रावपित्वा ठु सेपन्नमिरि प्रच्छेष्टिजानथ ५ प्राद्धमश्चरी ! 1 तेऽपि संपन्नमिस्येव ब्रयुस्तृतिसमन्विताः 1 प्रकीर्नं तु तेष्व विप्रानाचामयेत्ततः ¶ इति 1 एतन्मते वृद्धिश्राद्ध पिण्डदानापूूरवमेव प्रकिरणम्‌ 1 यन्तु-आमश्ाद्धे च वृद्धी च म्रेतशराद्धे तथैव च} विकिरं नैव दुर्वी निः कात्यायनोऽतवीत्‌ ५ इति वचनं तच्छाखान्तरविपयम्‌ 1 चद्धिकायां वसि्ठः--तृिपरन्ने तु संपन्नं देवे रुचितमिस्यपि ! रुविरमिति कचित्पाठः 1 ससंपन्नमिति परोक्ते शेपमन्नं निवेदयेदिति सिन्धौ 1 किपरघुच्छिष्टमारमेनमिति बह्माण्डे \ कारिकायां च- संपद्नवचनादि स्यादाचान्तेषु दिजन्स । अथ य्तारयान्सम्यग्नोमयेनोपटेपयेत्‌ | वच प्रागग्रकान्दर्मानास्तुणाति ततः परम्‌ 1 आदिश्षव्देन प्रकिरणं मृद्यते । एतस्मिन्नेव काठे द्विजोच्छिष्टापनयन- विधानालकिरणस्योच्छि्टसंबन्धाद्चैव परकिरणं युक्तमिति सिद्धम्‌ 1 श्रावयित्वा च पृर्ा च देवानां विकिर चरेदित्याभ्वलायनस्पतिवचनःच । दविनोच्छिटस्थानं गोमयेनोपलिप्य तथैव पिण्डदान कार्यमिति कारि वकारस्याऽऽकायः। वृतिषतोऽपि तथैव । मोजनशाढावा धिः पिण्ड दानं न तूच्छि्टसमीप इति मयूख उक्त तच्छासान्तरीयाणामेव । कारिकायाम्‌ पृषदाज्येन संमिश्रं भुक्तदेषोद्धतं मवेत्‌ 1, एक्करयोक्तमच््ेण दौ द्वी पिण्डौ तु निवपेत्‌ ॥ यपदाज्यलठक्षणमपि तत्रैव-प्रषदाज्यच कुर्यात दध्यानयति सर्पिपि। इति। वाद्धे--शात्यन्नं द्धिमध्वक्त वद्राणि य्वास्तथा । मिश्चीकृत्वा तु चतुः िण्डाञ्ग्रीफटसंनिमान्‌ ॥ हति 1 चतुविश्तिमते-- ५ द्रौ द्र चाभ्युदये पिण्डाविकिकस्मे विनिक्षिपेत्र 1 एकं नान्ना पर तुष्णीं दृ्याविण्डान्परथरषयक्‌ # ति । एक्षकस्मी मन््रावृच्या दवौ द्री पिण्डाविति वृरिकत्‌ । मननु प्राकृत एव । नान्दीमुखेभ्यः पितृभ्यः स्यादिति वा पिणटानृगन्त्णादि च कग त ॥ ४ केदटकरोयाहवापएभद् विरचिता- वह्मपुराणे-अथाक्षप्यो दकस्थाने दच्च क्षीरं यवोद्कम्‌ । इतिं 1 अक्षय्यस्थाने नान्दीमुखाः पितरः भ्रीयन्तामिति कमटाकरः ब्रा द्ाक्षामलकमूामि यवांश्च पिनियोजयेत्‌ 1 तान्येव दक्षिणार्थं तु ददाद्िपेषु सर्वदा ॥ इति । स्वधां वाचयिप्व इत्यस्य स्थाने नान्दीमुखाग्पितृन्वाचयिष्य इति कमठाक॑सेक्तिः । कारयायनः-र्यपरपुघाजिनमिति षिपरंशरैव षिसर्जयेत्‌ । ॐ स्वधोच्यतामित्वस्य स्थाने ॐ संपन्नमिति वृत्तिकृत्‌ । ततः प्राद्धक्षेषं समाप्य माता पितामही चवेति श्छोकुद्यं पठेत । तत्तत्पार्द- णाद्यजीढनवशेन यस्य कस्यचित्पार्दणस्य सपे तत्तत्पावणविधयकम्टो- ैकदेकशस्थ छोपः । केवमातुपावैणग्राद्धकरणयपक्ष एता मवन्तिव्युहः अच्च श्राद्धाङ्कत्षणं नेति निणंयसिन्धौ 1 ॐचिक्केवलजठेनेव नान्दी- श्ुखां मातरं तपंयामीव्येवे तपंणं कार्यमित्याहुः । अस्मिञभराद्ध्‌ आदा वन्ते वा वैश्वदेवः कतैव्यः। आदू करणप विप्रनिमन्नणानन्तरं तदयूर्दं वा भिन्नपाकेन 1 बद्रयुचानां तु श्राद्धान्ते श्राद्धशेपेण देभ्वदेवः सा्येिरयश्च समानमेवेति कमलाकरः 1 अच्र क्ु्मोकुश्च बद्यचर्थादि- नियमा न सन्ति । तदुक्त धर्मपदीपे-- आमे हेमे तथा निव्ये नान्दीश्रद्धे त्थेवच1 , व्यतीपाताविके श्राद्धे नि्मान्परिवर्जयेत्‌ ॥ इति । एतच नान्दरीभाद्धं मातुपूजापूर्वर कार्यम्‌ 1 मातरस्तु दिषिधाः मानुष्यो देष्यश्च । तत्ने मातुप्यो मात्रुपिामहीमितामहीमातामहीः मातुःपितामहीमातुःपितामहीपितुष्वसुमातृष्वसार इत्यष्टौ । आसां जीवने प्रत्यक्चपुजनम्‌ । श्रतानां व्वक्षतपुखैषिति हेमाद्धिः 1 दिव्यस्तु गव्य पड वग्य्यप्थ सपेसवेवं वदरेकिकपतिः ? सत्य दुर्ग क्षेपा गणाधिप च प्रजपेत्‌ ! गौर्याद्याश्चतुर्दशेति केविद्- दन्ति तत्पक्षे मातरो छोकमातर . इति स्धविषशेषणम्‌ । पोटशपक्ष देवतान्तरम्‌ ! कौस्तुभे तु बाहम्याया महादक्चप्या सहाटाविव्ुक्तम्‌ 1 भयोगरत्नादौ कातीयगृायसुसारेण वसोर्धाशापूजनमायुप्यद्क्तजपश्च विहितः । स तच्छाखीयानां नियतः! अन्येषां त्वनियतः । करणे स्वभ्युः १ ग. ककरः ।का1 २ ग. प्यः । श्राद्धमञ्नरी 1 टप्‌ द्य इति कमलाकरः । कोस्तुभेऽप्ेवमेव 1 एतेषु पक्षेषु यथाऽभ्चार- स्तथा कर्तव्यम्‌ । मातुकापूजनानन्तरं मातरृकाप्रीतये युग्मान्वाह्मणान्भो- जयेत्‌ \ आमान्नानि वा दयात. । नान्दीश्राद्धनाह्यणभोजनेन सह वा बाह्मणभोजनम्‌ \ प्रसोगरलन आमश्राद्धूपरयोगे तथैव द्रौनात्‌ । अपि वा पूजव कार्या 1 पुषपेधूवेः सनेवेधेरगन्धायेभूपणेरपि ॥ पूजयित्वा मात्रमणं कुर्याच्छरद्धचयं बुधः ॥ इति कौ्मक्तिः । यच प्रधानकमा्तवेन पुण्याहवाचनं नान्दीश्राद्धं च विहितं तत्र गणपतिपूजनपूर्कं पुण्याहवाचनं करत्वा गातूकापूजन- पूर्वकं नान्दीश्राद्धं र्यत 1 यच तु बौधायनेन श्रौतकमाङ्कत्वेन कमा- हास्नान्दीधाद्धमेव विदिते त्र नान्दीशराद्धाङ्गत्येन पुण्याहवाचनं करता मातुकापूजनपूर्वकं नान्दीश्राद्धं कुर्यात्‌! केचिद्ुण्याहवाचनं विनैव मातृकापूजनपूर्वकं नान्दीधाद्धमेव छुर्वन्ति 1 श्रद्धवयरूरणपक्िऽपि सकृदादो मातुकाः संपूज्य श्रद्धघ्रयान्ते विसर्जयत्‌ । कर्ता स्वमातरि जीवन्त्यां पिचादिचयार्णां मातामहादि्याणां वृद्धिभाद्धं _ इयति जीवेत्तु यदि वगांयस्तं वर्मतु परिस्यजेदिति वचनात्‌ । पितरि जीवति माबादिचियाणां मातामहादि्रयाणां कुर्यात 1 उभयोर्जीवत्वे माताम हवगस्थैव । जीवस्पिता छतसंस्करि मातुमातामहयोः , ङर्याततसया जीवन्त्यां मातामहस्पैवेति बह्व चपरिशि्टाद्‌ । मातामहे जीवति मातू-. पितृवर्भयोः दुर्या्रिप्वपि जीवत्छ पितुरमा्ादीनामेव 1 पितामहे जीवति पितृपपितामहवृद्धमापितामहानां कुर्यात्‌ । एव पितामह्याः जीवन्त्या मातु; पितामहे जवति च ज्ञेयम्‌ 1 करेविषितरि जीवातं ॥पतु- मावादिवर्मच्रयस्य कुर्यादित्याहुः । कर्तरनिणेयादिविङेपस्ु अन्धान्तः , स्तोऽवमन्तव्यः । विस्तरमया्नेदोच्यते । इति नान्दीध्राद्धाबिधः। अथाष्टवाद्यणपक्षमाधित्य पिण्डदानसदहितस्तन््रेण नान्दीशाद्धम- योगः । ताऽ्छदौ कतां सपट्नीकः कतमाङ्गछिकस्नान घीतवासाः सादंकरूतः करिप्यमाणकर्माङ्स्यन गणपतिपूननपूवैकं पुण्याहवाचन कृत्वा नान्दीराद्धाङ्गववेन मातरकाएूजनं कुर्यात्‌ 1 तचेत्थम्‌--गोगयो- परछिपे रङ्गवह्यादिभिरं कृते श्राद्धस्थले परतिमास्वक्षतएजपु वा ॥ ॐ मैं नमः 1 गौरीमावाहयामि ४१ १ एवं सवन 1 = पद्मायै नमः । २ ॐ शच्यै ३ ॐ मेधायै ४ ॐ सावि्यै ५ ॐ िजयायै० ६ (~प ॐ जये, ७ ॐ देवसेनायै < ॐ स्वधाच० “ ॐ स्वाहायै° ८६ केककरोपाह्यापूमट्रषिरषिता- १० ॐ मातृम्यो० ११ ॐ ठोकमातृभ्यो० १२ ॐ धृत्यै १३ ॐ पष्यै०.१४.अॐ तुष्टये {५ ॐ ङुठदेवतयि० १६ ॐ बस्यै १०४ ॐ माहन्दयै १८ ॐ कौमार्यै १९ ॐ पिष्णन्यै° २० ॐ> वाराही २१ ॐ इन्द्राण्यै० २२ ॐ चाशण्डायै० रर ॐ दुगा० २४ ॐ कपालाय २५ ॐ णपतये नमः 1 २६ इति पद्रविशातिदेवताः आवाह्य पोडोपचररः पूजयेत्‌ 1 ततो माटृकाभरीतये युग्मान्वाह्मणा- न्मोजयेदामान्नानि बा दृ्यात्‌ । इति मातृकाप्रूननम्‌ 1 अय नान्दीश्राद्धम्‌ । कत यज्ञोपवीती पराङ्मुख आचम्य पवि पाणिः प्राणानायम्य देशकाौ संकीत्यं दक्षिणे जान्वाच्य मातु- पितामहीपरपितामद्यः, नान्दीमुखाः पितुपितामहमपितामहा नान्दी. युखाः, मातामदमातुपपितामहमातुःपपितामदाः सपलीका नान्दीमुखा एताुिश्य करिप्यमाणायुककमाङ्गववेन विहितं सदैवं सपिण्डमन्नेन हापा नान्दीश्नाद्धमदयय करिष्य इति संकर्प्य वाह्णान्निमन्नयेद्‌ ! स्वयमुद्दूमुसः प्राह्परखोपविश्स्य विप्रस्य ॒द्क्षिणं जातुं स्वा, अस्मिन्नान्दीश्राद्धे सत्यवञसंज्ञकानां विष्ठेषां देवानां नान्दीष्ुखार्नां स्थाने त्या क्षणः करणीयः ) ॐ तयेति विग्रः ! एवं द्वितीयस्य । इति वभ्वदेर्वरथ द्वो निमन्त्रयेत्‌ 1 स्त्रेषिधाद्धे कर्माद्माद्धे च कतु- दृश्वसं्कानां विश्वेषां देवानां सान्दीमुखानायु्ठेखः । अस्मिन्नान्दी- श्राद्धे नान्दीश्ुखानां मातुपितामहीप्रपितामहीनां स्याने स्वया क्षणः करणीयः 1 ॐ तथेति । मातूवर्गे रौ निमन्चयेत्‌ ! अस्मिन्नान्दी- श्राद्ध नान्दीमुखानां पितरृषितामहप्रपितामहानां स्थाने त्वया क्षणः करणीयः ! इति पित्वभे द्वी \ अस्मिननान्दी्रष्दधे नान्दीसुखानां मातामहमादुःपितामहमाुःप्रपितामहानां सपलीकानां स्थाने त्वया क्ष० 1 इति मतामहवर्गे द्रौ निमन्ययेत । एवमष्टौ बाह्मणाक्षिमन्त्रयेव्‌ 1 ततः कष्ठ निमन्निताच्विप्रान्समाहूव तेपां मद्गलघ्नानादि कारयित्वा ` स्वयमाचम्य प्राणानायम्य देशकालौ संकीर्त्य मातृपितामहीप्रपितामद्यः) नान्दीमुखा इत्वारि प्रथमया बिमक्त्या पूर्ववटुचार्य, एतानुदिश्पे* पक्रान्तं नान्दीश्राद्धं ररिष्य दति संकरप्य योद छरुत्वा पविन्नम- भ्बान्पदित्वा ल्ुची बो हन्या दस्यादिभिर्यवोद्‌कमभिमन्ड्योपकल्पितान्प- दार्थान्पवोद्फेन प्रोक्ष्य विप्राणाम्ये बह्मदृण्डारथं हिरण्यं निधाय सम दव. ख. मापष्यनः। २ न.प्वार्दधो । ३ ग. त्ति दरौ पितृक । अः श्राद्धमश्नरी 1 ८७ ससेपदित्यादि तान्प्दक्षिणीकृत्य नान्दीश्राद्धं कठं ममाधिकारसपद्‌- स्विति भवन्तो च्ुवन्तु । अस्तु नान्दीश्राद्धाधिकारसंपत्‌ । ततः प्रत्येकं भवतः स्वागतम्‌ + दरति भूयात्‌ 1 सुस्वागतमिति प्रतिवचनम्‌ 1 ततः रववतपुनधिप्रान्निमन्नयेत्‌ 1 तायं विेपः--असिमिन्नान्दीश्राद्ध सत्य- वसुस॑ज्ञकानां० नान्दीमुखानां स्थाने युबाम्या क्ष० यः । इति ह्री युगप- दुक्त प्राष्ुतां मवन्ताविति वदेत्‌ । पाप्नवावेति विप्रौ । एवं मावादीनां स्थाने द्रौ युगपन्निमन्त्येत्‌ 1 ततः पाद्या चतुरं मण्डलद्धयं निमय तयोः प्रागम्दरव्ुरान्दमीन्वाऽऽस्तीयं ग्थपुप्पयवैरम्यच्यं भादू सोपविष्टयोर्दविकविप्रयोः पादान्मण्डठे निधाय सत्यवसुसे्का विश्वे देवा नान्दीमुखा इदं वः पायं स्वाहा नम इति घरताक्तपदेषु युगप श द्यवोदकं दत्वा शं नो देवीरिति कमेण पादान्क्षाल्याभिवन्देत 1 एवमेव द्वितीयमण्डठे द्वयो्दयोयुंभयत्‌ । मातुपितामही्रपितामहयः, मान्दीमुखा इदं वः पायं स्वाहा नमः । पितृपितामहपमपितामहा नान्दी- सा इद्‌ वः पार्यं स्वाहा नमः 1 सातामदहमा० प्रपितामहाः सपत्नीका नान्दीमुखा इदं वः पाद्यं स्वाहा नमः । ततो मण्डटादुत्तरतो याह्मणा- द्दिराचमप्य (चाम्य) स्वयं पादौ प्क्लाल्याऽऽ्चम्य पविते धृत्वा बाह्मणः सह्‌ श्राद्धमूमिमागस्याऽऽसनान्युपनूरप्य भूर्भवः स्वः समाध्यमिति प्यकं वदृन्सर्वन््ादुसुसाजुपवेश्षयेत्‌ 1 ततः प्रतिपा धुतदीपं स्थाप पिता वामकरिपदेशे सयवकुश्सदितनीवीं बद्ध्वाऽऽचम्य देशकाटी सृत्वा ूर्ववनमात्रावीन्धथमयोहिर्यतायुदिर्य प्रक्रान्तं नान्दीश्राद्धं करिष्ये, अपहता अरा ₹० मनः । इति भ्रदक्षि्णं यवानवकीर्य यवा र्षन्तवसुरान्दुर्भा० रक्षकः । दति द्वारदेशे & तद्विष्णोः परमं० ततम्‌ । इति मस्त्रे गायन्वा चान्नानि संक्ष्य पाकादीनां पविचताऽस्तु ईयुक्तवा तथाऽस्विति प्रयुक्ते देवाचन र्त्‌ ! देवविप्रहस्वयोरपो दत्वा सत्यवयुसंकषकानां विश्वेषां दवान नान्दीमुखानामिदमासनमिल्ु्वा ्रस्ेकमासनं दाऽपो दयात्‌ \ ततः पयेकमासनं संसप्रथाचचाऽऽस्यतामिति वदेत्‌ । धर्ीऽसीति भलकत विपयोर्निरदष्टौ दक्षिणहस्त शर्वा नान्दीमुखदवे क्षणः (णी) किपः तामिति सकृदुक्वा ॐ तथेति विगाम्या छुगषडकते प्रष्ठा मव, स. १. प्रतितू । =, छशवयवान्पक्षिप्य खल केव्छकसेषाद्ववाप्रमहविरविता- ताम्‌ 1 ततः प्राग्यषु रवारप दरभपु बाऽप्यंपाचद्रयमासाद्य परोकषयोत्तानं छरुत्वा पपितरे निधायाप आसिच्य शं नो देदीरिति सकरद्नुमच्छय यवोऽ सीति मच््ावूरषा यवानोप्य गन्धपुष्पादि क्षिप्त्वा देवपाचे संपन्ने इत्य भिगरुश्य सुसपन्चे इति प्रत्युक्तो यवानादाय नान्दीमुखान्विन्वान्देषानाः वाहयिष्यामि! दिभ्वे देवास० कृच 1 इति विभयो कमेण दृक्षिणपाद्यदि- युग्मक्रमेण पादजान्वंसशिरः स यवानवकीर्यं विभ्वे देवाः गरुएुते ° मादय- ध्वम्‌ ! आगच्छन्तु महामाया० तुते ¦ इति सक्रटुपस्थाय स्वाहाऽ््यी इति मन्द्रया मवि हस्तयोरपो द्वा प्रथमवि प्रहस्ते पविध्धं निधाय प्रथममध्यैपाचाद्ध्यैमादाय सत्पवप ° षिष्वे देवा नान्दीष्ुखा इदे वोऽ- ष्यमिति दुत्वा या दिव्या आप इति खवन्तीरनुमग्डयगपो दृद्यात। एवमेव द्वितीवमर्प्यपाच्राहितीयविप्रहस्ते दद्यात्‌ । ततः सत्यवसरु० देवप नान्दी ङुख्य अमी वो गन्धाः स्वाहा नमो न ममे । गन्धद्रारां० अत्यते ते०- शूरसि०उद्वीप्यस्य ण्युषं वखाणि°हति मन्व ग॑न्वपुप्पधूपदीपच्छाद्नानि दिष्र्दसवा पृष्पमाकाभिमुपधित्वा युवा सुवासा इत्युक्वाऽचनविधेः संपृरणताः वाययित्दा ताम्पामनुक्तातः पिचचंनं कुर्यात्‌ ! अपो दा जान्दीषुखानां सातुपितामहीमपितामदहीनाभिद्मासनम । इति सकृदुक्सा मन्यदृ्पा घोमयोःक्पेण दक्षिणमाभे सयचान्युमान्परागयासुयृन्टु्वाह्ु- सान्दुर्मान्वा दत्याऽपो दद्याच्‌। एवमुत्तर नान्दीसुसानां पितपितामहम- पितियहानापिदमासनम्‌ । नान्दीरुखानां मातामहमातुःपितायहमावुः भरपितामहानां सपलीकानामिदृमासनभित्पूहः । ततोऽत्राऽऽस्ये तामित्यादि तुतीवयनिमन्धणान्तं दयोर्दयेप्दश्वदेववम्‌ । नान्दीयुसपिच्ये क्षणः (णौ १) क्िवितामिति दिरोपः 1 ततोऽभ्युक्षितायां मुवि प्रामयेपु दर्भेषु प्रतिवर्गं चिणि चीणि पात्राणि प्राक्मस्थान्यासाय्य प्रोक्ष्योत्तपनीकरत्य दर्भदया- समङारि प्रागशण्णि पविव्राणि निधायाप आसिच्य श्रं नो देवीरिति सठददटुमन््य यचाभसं सामदूंवत्पो गसिवे दका मितेः प्रलवन्द्धुः पत्तः पुष्या सान्दीञुखाच्पित्‌ तिमाद्यीकन्मीणयाहे नः स्वाहा 1 इति मन्त्रात्रच्या यवानोप्य गन्धएुप्यदि कषिप्वाऽप्यपाचाणि सप- स्रषृ्नलत्युक्त्वा यवानादृाय नान्द्‌ सुखान्पतृनावाह्ुवप्यामास्युङ्त्वाऽऽ- वाहयेति प्रद्युक्तो मातृपितामहीपरपितामहीमौन्दीमुखा आवाहयामीति सूष्विणाह्गएदिकरमेण पावजान्यंसशिरःख सयानवकिरेत्‌ । इति दोरु ` श्राद्धमञ्चरी 1 ८९ मपवाचचयाऽभवाहनपर्‌ । एवमुत्तर । पिट्पितानहपरपितामहान्नान्दीु- सानावाहयामि । मातामहमातुःपितामहमाहुःपरपितामहान्सपरनकान्ना ोमसानावाहयामि, इत्यावाद्य चण्‌ दीण्य््यपाच्राणि तत्तद्वाह्लण- योखे निधाय कमेण द्वाभ्यां द्वाभ्यां विपराभ्या च्रीणि चीणि निवेदयेत्‌ 1 तच मन्चाः--नान्दीमुखा मातरः प्रीयन्ताम्‌ 1 नान्दीमुखाः पितामद्यः प्रीयन्ताम्‌ 1 नान्दीस॒लाः प्रपितामद्यः प्रीयन्ताम्‌ 1 नान्दीडुखाः पतरः प्रीयन्ताम्‌ \ नान्दीमुखाः पितामहाः प्रीयन्ताम्‌ । नान्दीमुखाः भपिता- महा; प्रीयन्ताम्‌ । नान्दीमुखाः सपत्न मातामहाः प्रीयन्ताम्‌ । यसाः सपत्नीका मानुःपितामहाः प्रीयन्ताम्‌ । नान्दीमुखाः सप- लीरा मातःपपितामहाः प्रीयन्ताम्‌. ततता मातृवर्मविग्रहस्तयोरपो दुर्या प्रथमविप्रहस्ते परथमार्ध्यपाचस्थं पावन निधाय प्रथमपाव्राद्धमष्यमा- दाय देवतीर्थन नान्दीमुखा मातर इदे धोऽष्यैमिति दला या द्व्या इत्यतुमन्छय तत्पवि्चं दवितीयवाद्यणदहस्ते निधायावश्िष्टमष्य ना भूखा मातर इदं बोऽर््यमिति सकें द्त्वा चा दिव्या इत्यतुमन्छ्याभ या रपो यात्‌ 1 एवमव द्वितीयपाच्रस्थमस्य नान्दीमुखाः पितामद्य इद्‌ योऽयमिति मन्वावृत्या ताभ्यामेव पिधाभ्वां विग्रह दयात्‌ 1 तव ततीयं नान्दीमुखाः प्रपितामह इद्‌ वोऽध्यमिति मन्वावृच्या ताम्पामेव दु्यात्‌ ) ततः पितवर्मा्थान्यर््याणि तद्वाह्मणाम्बां पूववर्दकर विगृह्य गिगृद्य दद्यात 1 तत्र मन्वाः--ना््वीमुसाः पितर द्द वोऽध्यम्‌ ! नान्दीमुखाः पितामहा इद वोध्यम्‌ 1 नान्दयुयाः प्रपितामहा इदं योऽयम्‌ ! तथव मातामहवगार्थानि तद्याद्यणाभ्यां व्यात्‌ 1 तत्र मन्ाः-नान्दीमुखाः सपत्नीका मातामहा इद्‌ वोऽध्यम्‌ 1 नान्दीघरुसाः सपत्नीका मातुः पितामहा इर्द बोऽध्यंम्‌ । नानः (मसाः सपत्नीका मुः प्रपितामहा इद्‌ वोऽर््यम्‌ \ ततः संचवान्तमयनाय ताभिरद्धिः पुचकामा युखमनक्ति । ततां नान्दीमुखेभ्यः ण्वः स्थानमसीति प्रथमपन निधाय तृतीयपात्रेणापिदध्यात्‌ 1, ततत वैष्वदेववद्रन्धाद्यपचारान्पु्प मालाश्च दच्वाऽ्नविधेः संपूर्णतां वाचयित्वा मोजनपावस्थापनाथ सर्वाणि चतुराम्‌ मण्डलानि कृत्य सयवान्दमान्मास्य भोरनपा- चराणि संस्थाप्य पर्ति देववद्दधसममयाद्‌। कूटया करुद्धाद विधाय पृताक्तसन्नमाद्‌ाय मातुवगप्र णहम्ते दममानिन्तर्धायावदानधमण पाणिनाडरदाय, अप्र कव्ययाहनाय स्वाहा 1 अग्नये कत्यवाहनार्यद्‌० दृति प्रथमाहुतिं दता पर्थयद्वद्ाय सोमाय टम स्वाहा । सामाय ९० फष्ठकरोपाहवगपूमद्ररकेरंवेता- पिरिमत इद० इति दितीयां जुहुयात्‌ 1 एवमेव द्वितीयादि सर्वेपां प्राणिषु जुहुयात्‌ 1 जाह्मणाः स्वस्वपाणिस्थमन्नं स्वस्वपाते संस्थाप्य वहिभेत्वाऽऽचम्य यथास्थानसुपविशेयुः 1 एता मू्णानं दिवो ० देवाः) आमासु त्‌ ! इति मोजनपाचाण्वाज्येनोपस्तीर्यान्नानि परिविष्य पिज्पे हुतरोयं च दत्वाऽन्ननिवेदनं कुत्‌ ¦ देवपातस्थसन्नं साविञ्याऽम्यु्य तृष्णीं परिपिच्येत्यादिषाजाठम्मनान्तं करत्वा प्रथिवी ते पत्रं अत्रा सुप्मिह्ठीक इत्यमिमन्त्य, अतो देवा अवन्तु नो० धामभिः ! दिष्णो हव्यं रक्षस्वेति षिधराङ्गठमन्ने भिवेदय सव्यपाणिना पावमालम्य दृक्षि- णेन यवोद्कमादाय सव्यवसुसंत्तरभ्यो विश्वेभ्यो देवेम्य इद्मन्नमयृत- सूपं परिविष्टं पशिक्ष्यनाणं चाऽऽ तृप्तेः स्वाहा हव्यं नमो न ममेति जं क्षिपेत्‌ । एवं द्वितीस्यान्नं निवेदयेत्‌ ! अथचोमयोस्तन्त्रेण ये देवासो? सुपध्वम्‌ 1 द्युपतिेत । एवं पिव्येऽपि देववत्‌ । तच विह्ेपः~मत्- पितामहीपरपितामहीम्यो नान्दीसुसाभ्य इदमन्नममुतसूपं० पितृपितामह- प्रपि्तामहैम्यो नान्दीयुेभ्य इद्मच्च ० मातामहमातुःव्तिामहमातुःपरपि- तामहेभ्यः सपल्नकिभ्यो नान्दीभुसेभ्य इद्मन्च ० इल्यच्चं निवेद्य नान्दी- मुखाः; पितरः भीयन्तामि्युपापिठेत ! ततः समप्रणवव्याहयतिकां सावि जपित्वा चद्धापर्ण० समाधिना । हरिद्ःता० हरिः 1 चतुर्भिश्च दतु 1 एको विष्ु० व्ययः 1 अनेन नान्दीश्राद्ध बाह्मणभोजनेन भगवान्नान्दी- मुसपितरुस्वरूपी श्रीपरमेभ्यरः प्रीयताम्‌ 1 इद्धिरस्तु \ आपोङामार्थमुदकं द्च्वा प्राणाहुातिमन्ाम्पठेध्‌ \ विप्राश्च पिदानवर्जसुक्तमोजननियम- युक्ता खी पु; 1 करता, अपेक्षित ० मानसैः ! यथाघुखं ज्परथ्वम्‌ । इत्युक्ता सव्पाहुतिकां गायं जप्त्वा (पित्व) भश्चानाञ्शकुनिदक्तं स्वस्ति. सत्ते पावमानीः होंवतीरेन्द्रीरपतिर्थं च श्रावयेत्‌ 1 न पिद्वसूक्तम्‌ । शकुनिद्धक्तं कनिक्रददित्यादि 1 स्वस्तिक्तं स्वस्तिनो मिमीतामित्पादि! पावमान्यः स्वादिष्येत्याद्याः \! शेवत्यःश्ञं न इन्द्रानी इत्याधाः । पेन्व्यः सुरूपण्रत्तुमूतय इत्यादा; 1 अप्रतिरथमादछ्यः शिशान इतिं सूक्तम्‌ \ तत्तेषु सिद्धस्य हपिपो मध्ये यद्रोचते तद्याचध्वम्‌ । इल्यु- कत्दाऽ्टमिति विरक्त _उपास्पै गायता नरः० वता मघु 1 कङ्‌ ५ अक्ष- स्मीमदृन्त० ट्री । इति पष्टकचः श्रावयित्वा सत्यवसुसक्ञका पिश्वे देवा नान्दीमुखा सुचितमिति प्रष्टा खरुचितमिति प्रसयुकते नगन्दी- मुखाः पितरः संपन्नम्‌ 1 सरंपन्नमि ति पत्ुक्ते शेषमन्नं @ क्रियतामिति वदेत । तिपा दः सह मुज्यतामिति देयः ! स्वीकारपक्षे म्यी इूरयुः । श्राद्धमश्चरी । ९१ तत एतास्नव कठे पूौद्धतं सार्ववणिकमन्नं दवि्तोच्छि्टसमीपे परकि- ल । असोमपाश्च ण्देविकम्‌ 1 इति वे 1 † ये कुमारा याः कुमार्योये य गर्मद्विनिःसृताः ! तेपामन्नमिर्‌ पततं तरप्यन्तु च मदन्तु च\॥ इति पिन्ये 1 तत उच्छि्टमागभ्योऽनन दीयतामित्यादि पिगररु्तरापो- ्नगणटूपकरणदस्तमक्षाटनादिदयुदध्याचमनान्त कारयित्वा द्विजोच्छि- शपाचाणि निष्कषय चुद्ध मूमौ निखाय भुक्ताक्ायान्सम्बगगोमयेनोपलिप्य त्र पिण्डदाने र्यात्‌ । वंद्यथा-अपहता०दिषद्‌; 1 इति मन्नाथा प्रागग्रा उद्क्सस्यास्तिसो लेखा उिख्याभ्युक्ष्य ता क्रमेण प्रागग्र व्ियमासा् प्रयमटेखां चिरुदकेनोपनयत्‌ ! शुन्धन्तां नान्दीमुखा मात्रः \ शुन्धन्तां नान्धमुखाः पितामद्यः! शान्धन्तां नान्दीमुखाः भ्रपि- तामह्यः ! ततो दवितीयकेखपयाम्‌--श्धन्ता नान्दीमुखाः पितरः 1 शुन्धन्तां नान्दीमुखाः पितामहाः । शुन्धन्तां मान्दीसुखाः परपितामहः । ततस्तृतीयठेखायाम्‌-शुन्धन्तां नान्दीमुखाः सपलनीका मातामहा; । शुम्धन्तां नान्दीमुखाः सपत्नीका माहुःपितामहाः । शुन्धन्तां नान्दी- मुखाः सपत्नीका माहुःपरपितामहाः । ततः प्रपद्ाज्यदधिमधुवद्रयव।भ- भितज्ञाल्यन्नेन श्रीफलसंनिमानशद्शं िण्डान्कुर्यात्‌ । केवलघ्रपदृज्य- मिथितान्नन वा \ सरपिपि दध्यानयति तदपदाज्यम्‌ । एतच नान्दीयुखे मात च न्वामानु तेम्यश्चेति मन््रेण देवतीर्थेन मात्रे पिण्डं दत्व पुनर्मन्न्ावृत््या दवितीयं दयात्‌ 1 एवमभेऽपि 1 एतत्त नान्दीषुखे पितामहि यै च व्वामव्रायु तेभ्यश्च । पततत नान्दी पितामहि ये च व्वामनायु तेभ्यश्च \ एतत्ते नान्दीयुख पितयं च व्वारभ्यश्र 1 एतत्त नान्दीमुख पिता- महये च त्वाम०्म्यश्च 1 एतत्ते नान्दीमुख प्रपितामह ये च त्वा०भ्यश्च। पतते नान्दीमुख सणसलीक मातामठ ये च०भ्यश्च 1 एतत्ते नान्दीयुख सप लीक मातुःपषितामह ये क माहु ५0 एवं क्रमेण वर्हिचय एैकस्मिन्पद्र्‌ पदर पिण्डा" प्रपितामह ये चण्भ्यश्च \ एन ` रो न्द्यात्‌ 1 ततोऽ नान्दीश्रुखः पितरो मादयध्वम्‌ 1 यथामागमाटृपाव- ष्वमित्यनुमन््य सव्यावुदुदङडावृत्य यथद्राक्त्यपाणन्नासितवा) अमी- ८. श्वे नरनलमग्छ म - नान्दी्चुसाः पितरं यथामागमावुषायीपत 1 इति पुनरुमरत्य व य ¬ .__-------- १ ग. दृत्तै। रग स्भनिन्योः 1३ क. ख बि प्रणमुच्ः । ९४ केवटकरोाष्वनापूभहपिरचिता~ नदीश्राद्धे सत्यवसुत्तकानां कतुदक्षसं्तकानां वा विश्वेषां देवानां नान्दीसुखानां स्थाने त्वया क्षणः करणीयः । ॐ तयेत्ति परतिवचनम्‌ । इति वेभ्वदेवार्थं द्वौ निमन्त्रयेत्‌ । अस्मिन्नान्दीश्राद्धे नान्दीमुखानां मातपितामहीप्रपितामदहीनां स्थनि च्वया क्षणः करणीय इति द्रौ मातर वर्भे । एर्व पित्व मातामहव्भे च हौ द्रौ निमन्त्रयेत्‌ । ततः काठ निमन्धितान्तमाहूय तेषां . मङ्लघ्रानपाद्यादमनानि विधाय नान्व. गुखसत्यवघुसंरकवैभ्वदेवस्वरूपादिति ध्यायन्द्रौ प्रा ङ्मुसाबुपवेशय ममते नान्दीमुखा माचादाः पितर इति ध्यायनपट्‌ प्राहूमखदुपदेश्चयेत्‌ । तत आचम्य प्राणानायम्य देश्कारौ संतत्य मातरृपितामहीप्रपिता- मद्यो नान्दीमुखा इत्यादि प्रथमया विभक्त्या पूर्वैवडुचार्थेतानुिश्यो- पक्रान्ते नान्दीश्राद्ध करिष्य इति संकर्प्य कुरुष्येति प्रदयुक्तः, तद्विष्णोः परमं०राततम्‌ । इति मन्येण गायच्य{ च पाकपोक्षणं विधाय देवाच॑नं कुर्यात्‌ । सर्वव्राऽऽप्तनप्याच्छादृनान्तेपूपवारप्वाद्यन्तयोरपो दयात्‌ । सस्यवसुसशललरामां विश्वेषां देवानां नान्दीमुखानामिद्मासनमिति दक्षि- णमग कजुन्दमांनुमयोदैसा प्रागरेपु दर्भेषु पाच्रदयमासाद्य प्राग्याणि दू्मदयात्मकानि पदिनाणि निधायाप आसिच्य शं नो दकीरिति -सकर- दलुमन््य योऽसि धान्यराजो वेति मम्त्ाषृस्या यघानोप्य गन्धादि क्षिप्त्वा देवपान्ने संपन्ने इत्यभिपरृश्य विश्वन्देवान्नान्दीसुखानावाहपिः प्पामीस्युक्टवा विश्वे देवास ०दृत \ सत्यवघुसंजञक्राचििश्वान्देवान्नान्दीमुखा- नावा्हयामीति सकृदुक्त्वो मयोः प्मेण दक्षिणपादादियुग्मक्मेण पादं जान्व॑सरशिरःछ यवानवकीयं विभ्वे देवाः शणुण्वध्वम्‌। आगच्छन्तु महा० चु त इति सकृदुपस्थाय स्वाहाऽष्या इति मन्धावृत्या निवेद्य सत्यवसुस० नान्दीमुखा इदं बोऽध्वंमित्र्ण्यं दत्वा या दिध्वा दत्यतुमन्वयेत्‌ । एवं द्वितीये । ततः सस्यवसु०देवा नान्दीसुखा अमी वो गन्धाः स्वाहा नमो म भम । एवं पुष्पध्रपदीवाच्छाद्नामि दृ्वाऽर्यनपिपेः संपुणंतां वाच ¶वंत्वा ताभ्यामलुज्ञातः एपन्नचन कुचति । तत्र सवच यज्ञोपवीत्येव चंश्व- देवाचनधर्मेण ! विशेषस्तच्यते । नान्दीयुखानां मातपितासहीप्रविताम- हीनामिदमासनमिति सङृदुक्त्वोमयोः क्मेणाऽऽसनं दयात्‌ ! एद्सुत्त- रय । नान्दीमुखानां पित्रृपितामदप्रपिताहानाभिद्मासनम्‌ । नान्दीयु- खानां मातामह०्रपितामहानां सपत्नीकानामिद्मासनमित्यूहः । ततो १ग्‌, वायेद्री। २ गर. ष्ट्यिष्वामीः। श्राद्धूमरी । ` , २५ नवा््वंपाच्राण्यासाद्य पवित्राणि निधायाप आसिच्य नो देवीरिति सकृदनुमन्ञ्य यवोऽसि सोमदेवत्यो गोसवे देवनिर्मितः । प्रलवद्धिः प्रतः पुष्टा नान्दीमुखान्धितृननिमाछिकान्परीणयाहि नः स्वाहेति प्रति" पाव मन््रावृ्या यवानोप्य गन्धादि प्लवा पाचाणि तत्तदधप्रे निधाय दा द्वभ्यां चीणि निवेदयेत्‌ । तत्र मन्वाः-- नान्दीमुखा मातरः प्रीय" न्ताम्‌। नान्दीमुखाः पितामद्यः भी° 1 नाग्प्रपितामद्यः परी ०। ना०पितरः ्ी०। नान्दीमुखाः पितामहाः प्री ०। नाग्प्रपितामहाः भी ०1 नार्सपत्नीका मातामहाः प्री ० । ना०सपलनीका माहुःपितामहाः प्री 1 ना सपत्नीका माहुःपरपितामहाः प्रीयन्ताम्‌ । ततो मातुवर्मविप्रयोः प्रथमविप्रदस्ते प्रयपपाचस्थमर्षमष्यः नान्दीमुखा मात्तर इदं वोऽष्यं द्वा या दिव्पा इ्युम्छपावशिषटम्य द्वितीयेविप्रहसते नान्दीमुखा मातर इदं बोऽष्य- मिति द्या या दिव्या इत्ययुमन््येत्‌ । एवमेव द्वितीयपात्रस्यमस्य सूतीयपाच्रस्थं च ताभ्यामेव विप्राम्यां दयात्‌ । नान्दीमुखाः पितामहा इदं वोऽष्यम्‌ । नान्दीयुखाः परपितामद्य इं वोऽष्वमिति दिष्िरमन्नी 1 ततः पित्ुवमोथीन्यर््याणि तद्वाद्यणाभ्यां पूर्ववहयात्‌ । तव मन्ना नान्दीमुखाः पितर इदं वोऽप्यम्‌ 1 नान्दीमुखाः पितामहा इदं वोऽ्षयमू । नान्दीमुखाः प्रपितामहा इर्य वोऽष्यम्‌ 1 तथेव मातामहवर्गौ्थानि तद्वाहणाम्यां दयात्‌ 1 त्च मन्त्राः--नान्दीधुषाः सपत्नीका मातामहा इदः बोऽर्म्यम्‌ 1 नान्दीमुखाः सपलीक्ा मातुःपितामहा , द योऽयम्‌ । नान्दीमुखाः सपत्नीका मुः भपितामहा इद वोऽष्यम्‌ । प्वान्समवनीय ताभिरद्धिः पुचकामो सुखमनात्त 1 अपः स्पृ्रा तसपाच्रं प्रपितासहपात्रेणापिधाय माहपिवामदीपपितामद्यौ नान्दीयुखा हयादयुचायं भन्धपुप्पधूपदीपाच्छाद्नानि धदायार्यनविधेः संता वाचपिस्या मण्डठेु मोजनपाच्राण्यासाय घृताक्तमन्नमादाव पठि पिपिपाणिषु हस्तेनावदानधर्मेण, अद्वये कव्यवाहनाय स्वाटा। अद्मर रव्ययाठनाथेदं० । सोमाय पित्मते स्वाहा । सामा पिन गृ इति प्रयेकं द्वे दवे आती जुहयाव्‌ 1 अ वैकेकामाहुषत द्वात गृह्य विगृ् चुहुयाच्‌। विपः स्वस्वपाणिस्थमन्न च पि बहि्गताऽऽ्चस्य यथास्थानमुपविकोयुः । कत, ८ गा प्युपस्तीरयान्नं परिविष्य हुतशेषं पितृपात्रेषु द्खा वव पाविञ्पाऽभयक्ष्य सरववयुसंलकेभ्यो विश्व्या न र. द ॥ ५ ~ [क ~ ९६ केद्करोरह्वमापूमहविरचिता- इद्मन्नमष्तरूपं परिविष्टं परिवक्ष्यमाणं चाऽऽ व्रतैः स्वाहा हव्यं नमो म ममेत्युभयोयुंगपन्निवेद्य पितरृपाचस्यमन्नं सावित्वाऽग्युक्ष्य माततपि- तामहीपपितारहीभ्यो स्वन्दीमुखाम्य इदमन्नमसृतखूपं परिविष्टं परिदे- क््यमाणं चाऽऽ तृप्तेः स्वाहा हव्यं न ममेति स्रक्तयो मयोनिवेदयेत्‌ 1 एवमुत्तर । पिहूपितामहपपितामहेभ्यो नान्दीमुखेभ्य इदमन्नं° माता- सहमातुःपिदामहमातुःभपितामहेभ्यः सपत्नीकेभ्य नान्दीमुसेम्य इद- मन्नं० दति विदेय बह्यापंणं क्रूखाऽऽपोशनार्थय॒द्कं ददयात्त 1 विप्रा चठिदानवर्जमापोदानं कृत्वा मशीद 1 कतां मुखानाञ्छकुनिसक्तं स्वस्तिसूक्तं पावमानीः होवर्तीरिन्दीरपतिरथं च आआावयेत्‌ ! त्रततेषु, उपास्मै गा० मधरु । अक्षन्नमी० हरी । इति पदक चः श्रावयेत्‌ । ततो चाह्मणान्प्रच्छति संपन्नमिति । ते च संपन्नमिति धस्वूुः 1 कर्ता पिण्डार्थं प्रक्तिरणार्थं चाश्चशुद्धव्य शेयं निवेदयेत्‌ ! दोपमन्नं कि क्तिय- ताम्‌ । विप्रा इटः सह भुज्यताम्‌ 1 कर्ता प्रकिरणीवयमन्नं सगलं पिपर. च्छि्टसमीप भवि तु्णीं प्रकीयं विपेभ्य उत्तरापोज्ञनं दुच्वा तेपां गण्डू- पकरणादिशचद्धा(द्ष्या)चमनान्तं कारयिवोच्छिष्टपाद्नाणि निष्का भुक्ताशयान्तम्पम्गोमयेनोपटठेपयित्या (ष्य) तच, अपहता अहु ° पदः 1 इति सन्वाधत्या धागय्ास्ति्ो ठेसा उलिस्याभ्युकष्य वर्हिखयमासाथ कछरमेणोद्कं निनयेच्‌ 1 शुन्धन्तां नान्दीमुखा मतर इत्यादि 1 ततः पप दाज्यमिधितान्नेना्ाद्श्च पिण्डान्करत्वा, एतत्ते नान्दी सात्व॑च स्वामब्राञ् तेम्यश्चेति मन्नादुस्या माच दौ पिण्डौ दद्यात्‌ ) एवं पिता- मद्यादि्यस्तत्तच्नामो्यारपूरवरं द्री द्वौ दद्यात्‌ । अनुमन्नणादिपिण्ड- प्रतिपद्यन्ते एर्ववव्‌ । अन्ये स्वनुमन्द्रणादि नेच्छन्ति । ततः पूरवासादि- तमध्यपाच्रं चाखपित्या जाह्मणेभ्यस्नाम्बटं दसा द्राक्षामठस्षादि तक्निष्कयं वा दुक्िणास्ेन दृाऽ्टंकारादि पृत्वा ॐ त्ंपन्नमित्यक्त्वा विसृजेत्‌ । ते च ॐ संपन्नमिति छरवन्त उर्षटियुः 1 कतां प्राह्मसो बद्धा्नलिसिषठन्वरान्यादेत--दातासे नोऽमिव्धन्ताम्‌० बहु देयं च नोऽस्त्विति 1 धिपरा दातारो वोऽभिवधेन्ताभित्याद्यारिपो वदेयुः \ कर्म माता पित्तामही० । पिता पितामहश्वैव० \ मातामह० 1 एते मवन्तु सु०॥ कर्ता, देठामनने° त्वस्मे \ शिवं शिवं शिवम्‌ 1 इतिं भि्िरण्येन पारे शन्दं कुर्यात्‌ । अदय मे सफटं जन्मेत्यादि विपान्सभाथ्यं प्रजा- पते० रयीणाम्‌ 1 अनेन नान्दीश्राद्धेन श्रीपरमेभ्वरः प्रीयताम्‌ 1 4 म पत्राणामत्तः\ = ०. पत्त दिर श्राद्धमश्चरी ) * ९७ ततो मातृका विसर्जयेत्‌ साकल्पिकनान्दीश्राद्धपयोगस्तु प्रयोगरत्नः दाववगन्तव्यः इति भौमवित्तपावनके० श्राद्धमश्चर्या सूननोक्तो मन्द्ीश्रद्धपयोमः । अथ ब्राद्धानरुकल्पाः। तत्र पथोक्तसर्वविप्रालाभे वाह्‌ हैम्धौ व्यास्तः-~ काणाः कूटाश्च कुव्जाश्च द्रिषठा व्याधितस्तथा । सवे धाद्धे नियोक्तव्या मिथिता वेदपारगैः ॥ तत्रैव वसिष्ठः-अपि चेन्मन्धविद्युक्तः शारीरैः पद्दरूपणेः 1 अडुप्यं तं यमः प्राह पद्टिपावन एव सः ५ पडदरूपणकरेः कुषादिलारीरद्रूपयषुकतोऽपि वेदेपारमशेचछयद्धे मोज- यदित्यर्थः 1 मात्श्राद्धे तु षिपाढामे सुवासिन्योऽपि मोजनीया इत्युक्त निर्णयसिन्धी 1 तत्रैवानेकविप्रालामे त्वाह शद्धः भोजयेद्धवाऽप्येकं बाह्यणं पङ्किपावनम्‌ 1 हवे करत्वा तु नैवेयं पश्चात्तस्य तु निर्वपेत्‌ ॥ इति । अश्नक्तावपि तथेवोक्तं ग्रन्थान्तरे अङ्गक्ताधेकविप्रं बा मोजयेत्पद्टिपावनम्‌ 1 तेन तत्फटमाप्रोति शक्तौ सत्यां न तत्फलम्‌ ॥ इति । तद्धिधिमाह विष्टः यदेकं भोजयेच्छाद्धे देवं तत कथं भवेत्‌ । अन्नं पात्रे समद्धुत्य सर्वस्य पाक्रतस्य च पे देवतायतने कृत्वा ततः भराद्धं समाचरेत्‌} प्रास्पेदौं तदन्नं त॒ दद्याद्वा बह्यचारेणे ॥ इति 1 देभाक्री देवठः--एकेनापि हि विप्रेण पदरपिण्डं भ्ाद्धमाचरेत््‌ । पडर्ध्यान्दापयेत्तत्र षड्भ्यो दयात्तया हविः ५ इति ! पाश्च च~सक्ृदम्य्चितं लिङ्गः शग्लय्रामश्चिठां च यः पीठे संस्थापयित्वा तरु राद्धं च कुरुते नरः! पितरस्तस्य तिष्ठन्ति कल्पकोटिशतं दिवि ५ इति । 4 लोद्गिगः 1२ क स परव चति १३ ९८ केकयो पाहबापूभट् विरविता- अस्मिन्पक्षे पीडादी ज्ञाछय्मामक्षिकां शिवचिङ्घ धा तदुभयं वा प्रादु डुसं संस्थाप्य तदक्षिणत उदङ्मुख पिर्यविपरमुपवेश्य सर्वमविकते श्राद्धप्रयेमं कुर्यात्‌ \ वेश्वदेविकविमनिमन्त्र पादीनां छोपः ! परिवेपण- काठ सर्वस्मादन्नासपुरुपाहारपारिमितं पाच्ान्तरे कृत्वा देवसमीपे निधा- यान्नतिवेदनकाठे तदन्नं साविरयाऽभ्युक्ष्य परिषिच्य पात्रमाटम्य विभ्वे- भ्यो देदेभ्य इदमन्नममृतरूपं परिविष्टं स्वाहा हव्यं नमो न ममेति विग्व- देवोदेशेन देवाय निकेय पिञ्यपाचस्थाञ्ननिवेदनादि करत्वा दैवनिवे- दितमन्ं बह्मवारिणे दद्यात्‌ । तदलामेऽग्नो दहेदिति चन्दिकायामेव । अथ दुर्मवहुश्राद्धविधिः । सर्वथा विप्राठामे तत्पतिभिधित्वेनाऽऽस- नेषु दु्भवदु निधाय तानेव षिग्रान्ध्यायन्सर्वमविकरृते श्राद्धपयोभं छात्‌ । बाह्यणसंबन्धिमन्त् प्रतिवचनानि स्वयमेव वदेत्‌ 1 तदुक्तं चन्ति कायां देव्ठेन-- निधाय घा दुर्भवहूमासनेषु समादितः । भ्ेपानुरेपसैयुक्तं विधानं प्रतिपादयेत्‌ ५ इति 1 प्मबदुदमेसमूहः । हेमाद्रौ सत्यवरतः- निधाय दुमनिचयमासनेपु समाहितः 1 धेपानुप्रैपसयुक्तं सर्य श्राद्धं भकत्पेत्‌ ॥ नात्र दुर्मसेल्यातियमः । तदाह कात्ययनः- यक्लवस्तुनि युटो च स्तम्बे दु्मबटौ तथा 1 दर्मषं्या न विहिता षिष्टरास्तरणेषु च ॥ इति । अवराञ्नौकरणं वृश्शौदौ गृद्याधिमता गृद्या्यौ कर्तव्यम्‌ 1 तदमवि ठोकिकाद्चावपि । श्राद्धे व्वौपासना्ौ,तु निरचि्छीकिकेऽनल इति वच- नात्‌ 1 मण्डनेऽपि--नष्टािदूरमार्यश्च पार्वणे समुपस्थिते । संधायार्नि ततः कुर्या द्धौममचि समृत्सृजेत्‌ ॥ इति 1 यद्यप्याश्वलायनानां सूरे पाणिस्माताय्नी विना विधानान्तरं नोक्त तथाऽप्येताहशस्थले स्वाविरुद्धमन्यतो याह्यमिन्युक्तत्याच्छाख्रान्तरमपि स्वीकरणीयम्‌ 1 अग्करणप्रयोगस्तु पर्वणश्राद्धान्ते दृक्षित एद । अन्न- निवेदनाएौ यथाश बाह्मणशब्दस्येव निर्दशच इदमन्नं हविरयं बाह्मण आहवमीया्थं इ्यादि । सोमपतिनिधिपूतिकादिवत्‌ ॥ दृ्षिणामन्यसमै दु्यादिति कमलाकरः 3 संकलिितान्नपरतिपात्तेमाह देवलः-- कस शति 1 अत्र मूर वद्या द्रन्यम्‌ सः । श्रादद्धमश्नरी । ९९ पात्नामाये क्षिपेदस्री गवे दय्ात्तथाश्् वा! नतु प्रानस्य छोपोऽस्ति पैतुकस्य षिशेपतः ॥ इति । अमहेमपक्षयीस्तु श्राद्धं निर्वस्य तद्द्रव्यं काठान्तरे बाह्मणाय बाह्य. णेभ्यो वा दयादिति 1 इति दुर्भबहुश्ाद्धविषिः 1 अय कचिततिनिधिनाऽपि श्राद्धं कारयेत्‌ ) तदुक्तं हेमाद्रौ वाराहे~ न शक्रोति स्वयं कर्तु यदा ह्यनवकाशतः। श्राद्धं क्िष्येण पुत्रेण तद्न्येनापि कारयेत्‌ ॥ निषमानाचरेत्सोऽपि नियतांश्च सुधर । यजमानोऽपि तान्पर्वानाररेस्सुसमारितः ॥ स्कान्वेऽपि-राजकर्ये नियुक्तस्य धन्धनिप्रहवर्तिनः । व्यसनेपु च सर्वेषु श्राद्धं विप्रेण कारयेत ॥ इति । इति प्रतिनिधिश्राद्धम्‌ । अथाऽऽमश्राद्धम्‌ । तन्निमित्तान्याह चद्धिकायां कात्यायनः- आपद्यनग्रौ तीर्थं च प्रवासे पुच्जन्मनि । आमश्राद्धं प्रकुर्वीत मा्ीरजकति सैकमे # तत्रैव मरीविः--प्राद्धविप्रे दिजातीनामामश्राद्धं प्रकीितम्‌ 1 अमावास्यादिनियतं माससंवत्सराहते ॥ मासो मासिकम्‌ 1 सेवत्सरः सांवत्सरिकम्‌ । स्मृतिदर्पणे- गताहं च सपिण्डं च गयाश्राद्धं महाठयम्‌ 1 आपन्नोऽपि न छुर्वति श्राद्धमामेन कर्हिचित्‌ ॥ ग्रहणे हु पव्याष्दिकं भोक्तुसंमवे पकान्नेमेष कार्यम्‌ । मोक्तुरसंमव आमेन देश्ना वा कार्यमिति चच्छिकायाम्‌। तीर्थप्रवासादौ व्वामादिना श्राद्धं कार्यम्‌ । पाकधराद्धं हु न भवव्येपेति हैमाध्यादयः ! सवच पाका- माव अमादिना पाकसंभवे व्वक्तेनेवेति वितानिश्वराद्यः । आमे पितुप- धान्यमिति चद्धिकायापर्‌ । तचाऽऽमं द्विजमोजनपर्याप्तादन्नाचतुयणं दिगुणं लिगुणं बा सोपस्करं दधात्‌ । अत्यशक्तः सममयी स्शृर्य- सारे ¦ व्यासः-सिद्धान्ने लु षिधिर्यः स्यादामग्राद्धेऽप्यसौ विधिः 1 हस्तेऽमौकरणं छ्यद्वाद्यणस्य विधानतः ए १२. स. पाऽ्पिकाः) १०० केठ्धफसोपाहूयापूमहषिरचिता-~ - चद्धिकायामू-आमभ्राद्धं यद्र कुयौपिष्डदानं कथं मवेत्‌ 1 गहप्राकात्तमुद्धत्य सक्हुभिः पायक्तेन वा ॥ पिण्डान्द्ययायथाठामं तिलैः सह विभरसरः ॥ इति । अभनौकरणविकिरादौ खाममेवेति तत्रैव । सिन्दी-वुभिप्रश्नोऽवमाहश्च सपभश्रो यथाछखम्‌ 1 आमश्राद्धे भवे्नैतदापोदानं च पञ्चमम्‌ ॥ अवमाहोऽद्गुठनिवेरानम्‌ । आमश्राद्धमनद्धुढमन्नौकरणवर्जितम्‌ 1 तृिप्रशषविहीनं तु कतव्य मानवैश्ैवम्‌ 1 आवाहनं नैव मवेदर्ष्यंदानं तथैव च ॥ उति । हेमाद्रौ मविप्ये-अआवाहनं मवेत्कार्यमर्ष्यदानं तथेव चेति 1 परिरफिर मैव इवतिति धर्मप्रदीपे । तृपिप्रश्रादीनां न्यायतोऽर्थाभावाद्धोपसि- द्धेस्यमनुदाद्‌ः । आवाहनाष्यंदाना्नौकरणयपिकिराणां पूर्वोक्तव्यासा- पिव चनपिरोधाद्धिकत्प इति प्रतिभाति । शाखान्तरषिपयं वाऽस्त्विति कमलास्रः । मरी विः-आवाहने स्थधाकारे मन््ा ऊट्या विसर्जने । अन्यकर्णण्यनूह्याः स्युरामश्राद्ध विधिः स्मृतः ॥ इति 1 यद्यपि तस्माच नोहेदित्युगहो भिपिद्धस्तथाऽपि वचनाद्धभवतीति कमलाकरः । जावाहने पितृन्दविपे अत्तव इर्य स्पीकर्तेव दत्यूहः विसजंनमच्त्े तृप्ता यात्यत्र तप्स्येथ यातेत्युहः ! स्वधा पित्यहविदांनं तत्करणं च स्वधाकारस्तदुङ्घमच्य इदूमन्नमित्यादिस्तत्रेदृमाममिस्यादिः स्पेणोहः कायं इति स्वधाकार इत्यस्यां इति चन्द्रिकाकारः । स्वधा- कार नमो चः १पतर्‌ इप इत्यत्र इप इ॑तपद्स्थान आमद्रन्यायत्यूह्‌ इति कमलाकरः । अस्मिन्नामश्राद्धे वह्यच्यादिनियमा न सन्तीति पर्वमे- वाक्तम्‌ 1 (सन्धां हारातः- आमश्राद्धं तु पूर्वाह्न एको तु मध्यतः [५ » व ~ ३ पावणं चापराह्णे तु परत्ुद्धि निमित्तकम्‌ ॥ इति । अथाऽऽमश्राद्धप्रयोगः-पराह्न एव देशकालो संकीत्यं प्राचीनावीती पष्ठयन्तान्पितूनु्यायतेषां तुप्त्य्थममुकध्राद्धं सदैवं सपिण्डं पारणेन पि्पियाऽऽमाच्चेन हस्या सथः काप्य इति संकल्प्य पववद्ुश्वदृवार्थं पिथ च बाह्मणान्ञिमकूय,) अस्मविघादीन्भवस्स्वावाहपिप्यामीत्यन्त- मावटरूत सय पावणवक्छरत्वाऽऽ्वाहनमन्न अहुः कार्यः 1 यथारन्तस्त्वा शराद्धमश्नरी । १० निधीम०पितृम्टविपे स्वीकर्तेव इति विदोपः। पितृणामाच्छादनप्रदाना- न्तमर्चनं विधायपार्चनविधेः सपृरणतां वाचपित्वाऽऽचम्य धरताक्तमामद्रव्य- सदाय तेन विपरपाणिवयदचोकरणं विधाय देवपिच्यविप्राणां पुरतः क्रमेण पन्नेप्यामानि निधाय विर गायत्या पक्ष्य तूप्णीं परिपिच्येत्यादि- पा्राठम्मनानते कृस्या पंथी ते पाच्रमित्यादि असुत्रासुम्मिक्ोके, इदं विप्णुर्धिच°सुर \ विष्णो हव्यं रक्षम्पेलयुक्तवा पुखरवार््रवसंश्ञका विभ्वे दैवा देवता, इदमामं हविरयं वाद्मण °गदाधर, इदमामं बरह्मणे दृत्तं सुवर्ण पाचस्थमक्षव्यवटच्छायेवम्‌ । पुख्रा््रवसंक्षफ्ेभ्यो विश्वेभ्यो देवेभ्य इदमामं सोपस्फरममुतख्यं स्वाहा न ममेति निवेदयेत्‌ । नाच विपराहु्- निवेक्ञनम्‌ । एवं पित्रादिभ्यस्तत्तन्नामादयहेनाऽऽमान्नानि निवे ये वेह पितर इत्यादि समानम्‌ 1 संकत्पेऽनेन मम पि्रादीनामञुकमाद्धे बाह्म णेभ्य अमान्नदामेन पिततुस्वर्पी जना्दृनवासुदधेवः प्रीयतां न ममेति संकल्प्य गायचीं जपिसा मधरु वाता इति तिघोऽक्षन्नमीति वैकां श्राव- पित्वा संप्चश्रं कृत्वा गरहकिद्धान्नेन प्रायसेन सक्तुमिव पिण्टदृानं कुर्यात्‌ । त्रो पस्यानमन्त्रे विशेपः 1 नमो वः पत्तर आमद्रव्याय नमो वः पितर ऊर्जँ नमो वः पितरः श्रुप्नापेत्यादि । प्वे किराण्याम्रद्येण । दोमनं हविरित्यस्य सोपः । वितर्जनमन्त्रे वाजे०्तज्ञाः । अस्य मध्वः पित मादयध्वं तप्स्ंथ यात पथिभिद्वयकफ्नैः । द्यूहः 1 अन्यत्सरदै पूर्ववत्‌ । तचतचूटाद्ध धर्मेण पूर्वमनतेऽपर्युरवा तर्षणम्‌ । काठे वैश्वदेवादि करत्वा स्खीते । माच्च वह्मचर्यादिनियमाः । इत्यामध्रद्धप्रयोगः । जथाऽऽमामावे हिरण्यघ्राद्धम्‌ । तच निमित्तानि विधिधर्मः काठः प्रयोगश्चाऽऽमश्राद्धयत्त्‌ ! विज्ञेषस्तूच्यते । सकह्प आमान्नेन हिपेत्यत् ष्येनतयुलेपरः \ गृदषिदधाचचेन पायसेन सक्भिरवाऽसीकरणं पिण्ड दानं भकिरणं च । आमदरव्यमूत्यादशगुणं चतुर्णं द्विगुणे वाऽनयश्चक्तां समं वा रण्यं निधाय विग्वेभ्परो देवेभ्य इदु हिरण्यमग्रतरूपे स्वाहा न ममेत्पादिसकरपः ! रिण्ठोपस्थानमन््े नमो वः पितरौ दिरण्याय नमो व; पितर अर्ज इ्युदः ! अव श्राद्धोत्तरं तत्काछ एव वितथं करत्वा काठे वेश्वदेवादि कृत्वा युखीत । अन्र पिण्ठदाने विकल्पः 1 अरूरणे सरंकष्पिकपरोगः । इति हिरण्यशराद्धम्‌ । अथ साङ्रषिवर ,- ~. श्राद्धमू 1 तचा्ाक्तेन कर्तव्यम्‌ । तदुक्तं नि्णंयसिन्धीः स भग षमिरी। र्ग ध्वा १०२ केक्करोपाहनापूमहविरविता- समथ यस्तु शक्रोति कतुं नेवेह पार्वणम्‌ । अपि संकल्पविधिना काठे तस्य विधीयते ॥ अन्यान्यपि निमित्तान्युक्तानि देमाद्री-- संक्रान्तौ यहणे दाते युगमन्वन्तरादिपु 1 मरण्यां चापि दुर्धीत श्राद्धं पिण्डं विनैव तु ॥ ततैव बद्धपराहरः-- युगादिषु मघायां च विपुवस्ययने तथा । मरणीपु च कुर्वीत पिण्डनिवंपणं न हि ॥ सिन्पौ गाग्षः-- पौर्णमासीषु सर्व्धि निपिद्धं पिण्डपातनम्‌ 1 वर्जधित्वा प्रोष्टपवीं यथा दृक्स्तथेव स्रा ) इति 1 स्मृतिरत्नावल्यम्‌- पुत्रे जाते व्यतीपाते अहृणे चम्दरसू्ंयोः 1 श्राद्धं कुर्यात्मयत्मेन पिण्डनिर्वपणाहते ॥ हेमारौ ज्योतिष्ययशरः-- विवाहे विदहितान्मासंस्त्यतेयुदाद्रौव दि 1 सपिण्डाः पिण्डनि्वीपै मौसीवन्पे षडेव हि ४ चिस्थलीसेतौ का्प्णाजिनिः-- विवाहबतश्रडाद षर्षमर्धं तद्धकम्‌ 1 ह पिण्डदानं सद्ग घ्राने न कुर्यात्तिठतफंणम्‌ ॥ सिन्धौ--दृद्धिमात्रे तथाऽन्यक्र पिण्डदमननिराकरिया ) करता गगादिभिगख्वैमांसमेके तु कर्मिणाम्‌ ॥ मद्नरत्ने-पिण्डान्सपिण्डा नो दद्युः मेतपिण्डं विनाऽ तु । पितुयज्ञे च यज्ञे च भयायां दद्युरेव ते ॥ अस्य वचसोऽथमाहु चन्धिकाकारः-पित्यज्ञे पिण्डपितरुयन्ञे ! यज्ञे पिन्येष्ट्वाम्‌ । तत्र पिण्डान्दद्युरिति 1 सिन्धो- मुण्डनं पिण्डदानं च मेतकर्म च सर्वज्ञः 1 ने जीवप्पितकः फु याहर्विणीपतिरेव च ॥ इति 1 तथा--पिण्डहीनं तु यच्छ्राद्धं संकत्पास्यं प्रचक्षते । १ क. स. पायुः! २ क. भीतयः दि श्रद्धमञ्जरी 1 १०३ तद्िषिमाह प्रथ्वीचन्द्रोदये वसि्टः- आवाहनं स्वधाशदं पिण्डा्ीकरणं तथा } विकिरं चाष्यदनं च सांरुस्पे पडविवजपेत्‌ ॥ समन्नरकस्यऽऽवाहनस्य न्पिधः ! तृष्णीं मवत्येवेति हेमाय्यादयः । मक्षव्यवाचनमिति सिन्धौ । चन्द्रिकायां वृद्धश्चातातपः~ पिण्डनिषापरहिते यन्न श्राद्धं पिधीयते । स्वधावाचनलोपोऽब विकिरस्तु न प्यते ॥ अक्षव्यदक्षिणस्यस्िसरीमनस्वं यथास्थितम्‌ । इति ! अततो विकिराक्षव्ययोधिकल्पः । सिन्पौ स्छत्यन्तरमर्‌- उङ्गानि पितुयज्ञस्व यदा कुं न शक्तुयात्‌। सर तदा चाचयेदिपरास्संकत्पास्िद्धिरस्त्विति 1 अथ सांकलस्पिकश्राद्धपयोगः। उक्तापराहे देक्षकाठौ संकीरयं प्राची- नावीती पिच्रादीनां पष्ठयन्तप्रयोगेणोत्कीर्तेनं कृत्यैतेषां तृप्त्य्थममुक- श्राद्धं सदैवं सांकल्पिकदिपिनाऽन्नेनाऽध्मान्नेन वा हविया हिरण्येन वा सद्यः करिष्य इति संकल्प्य पूर्यवद्धिप्रनिमन्त्रणादिपादुपरक्षाटनान्तं एत्वा पर्वचदुपवेश्याऽऽवाहनाष्यंदानवनमासनायाच्छाद्नान्तैरुपचरेः पूजयेद्‌ । अथ वा तूप्णीमाबाहनम्‌ । ततोऽग्रौकरणवर्जमापोशनदानान्तं कुति । जाह्मणा बाङिद्ानवर्जं विधिना म्रंखीयुः । मोजनान्ते त्रतिप्र्नं कृत्वा मधुभतीरक्षन्नमीमदन्तेति च श्रावयित्वा संपच्परकषं कृत्वा शेपम कि क्रिवतामित्यादि उच्छिष्टमागेभ्योऽन्नदापनान्तं कूत्वाऽऽचान्तेषु क्रिषु प्रफिरणपक्षेऽन्ं प्रकीर्य विगप्रहस्तेषु शिवा आपः सन्तु इत्यादिभिर्जटादि दत्वा, अघोराः पितरः सन्त्ित्यादि पूर्ववत्‌ । अक्षव्यवाचनपक्षे तत्वा ताम्बूलदक्षिणे ्दच्वा विभ्वे देवाः परीयन्तामित्यादिकर्मश्वरार्पणान्ते पिभरा- न्परति वदेत्‌ । करूतस्पामुकभाद्धस्य संकत्पास्िद्धिर स्त्विति भवन्तो बुवन्तु \ विप्रास्तथाऽस्तिति वदेयु; ! करतां वेश्वदेवादि कृत्या बन्धुभिः सह भ्राद्धोषं मुखीत । तर्षणं तु ध्राद्धकाठानुरोधेन सर्वप्वपि श्राद्ध इकल्येषु मवत्वेव ! इति सांक ल्थिकश्रद्धम्‌ ? अव्वश्चक्ती कह्यपंणवि- पिना श्राद्धं कुत्‌ । तडुक्तं पदपुराण- चह्मा्पणेन विधिना कुयादया मक्तिमान्छुतः । निमय बाह्मणाञ्शक्त्या द्विकं वा यथाविधि 1 १०४ केव्छकरो पहवापूमह्विरविता- पादपक्षाटनं करत्वा पीठाद्ाहुपवेक्य च 1 ५ परिपिप्य स्यनेदन्नं बह्ार्पणपिधानतः ॥ गोविन्दं पुण्डरीकाक्षं गङ्ग काशीं मयां ततः । गदाधरं स्मरेद्भक्त्या घाद्धसाैण्यहेतवे ॥ इति 1 अय प्रयोगः 1 यथाशक्ति वाह्मणाश्चिमन्छय संकल्ये पितृतुदिदयै- तेयां तरप्त्र्थममुकश्राद्धे सदैवं वह्ा्पणेन विधिना सद्यः कर्य इत्युक्तवा विपाणां पादभक्षालनं छत्या पीडिपूपवेरषार््यावाहनवर्ज देवपितुषुजां विधायान्नं परिविष्य साविच्या प्रोक्ष्य विश्वेभ्यो देवेभ्य इद्मन्नमगुतसूपं परिवि्ं परिविक्ष्यमाणं चाऽऽ तुपतेः स्वाहा हव्यं नमो न ममेत्येवं तत्त- ज्नामाद्ुचारपूर्वकं पितृभ्यो निवेदयेत्‌ । कव्यं नमो न ममेति मैन्ने विशेषः । तततः, परह्यापणं० धिना । एव्यादि पित्रस्वरूपी जनार्देनवा- सदेवः प्रीषताभिष्यन्ते संकत्पवास्यमुचायं भुक्तवन्यो यथाशक्ति ताम्बर दष्िणां च दच्वा गोविन्देति श्टोकषै परित्वा संकल्पात्सिद्ध- रर्त्विति मवन्तो श्ुबन्तिति वाचपितवा कर्मेश्वरापणं क्रुलां वैश्वदे- वाददमोजनान्तं पूवंवदिति \ इति बह्मार्पणविधिना श्राद्धम्‌ । संकटेऽन्पेऽपि श्राद्धामुकल्पा उक्ता निणंयासेन्धौ बृहन्नारदुरये- मव्यामवि द्विजामावे अन्नमात्रं तु पाचयेत्‌ 1 चेत्ुकेण तु सूक्तेन होमे कयाद्विवक्षणः ॥ पैतृकं सूक्तयुदीरतामित्यादि 1 देवछः--पिण्डमावं प्रदातेव्यमभावे द्त्यविप्रयोः ॥ वृद्धवसिषठः-किषिदयाद्शक्स्तु उदछुम्भादिकं दि 1 किचिदत्नं तिान्वाऽपि दक्षिणामाघ्मेव वा ॥ असमर्थोऽन्नदानस्व धान्यमां स्वशक्तितः । तृणानि चा गवे द््यापिण्डान्वाऽप्यथ नि्पेत्‌ ॥ तिोक्केः पितरन्वाऽपि त्पयेत्स्नानपूर्वकम्‌ । भविप्ये-अधिना वा दहे्फक्षं श्राद्धकाखे समागते \ तस्मिश्च पवन्नदह्नि जवेददा श्राद्धसंहिताम्‌। कर्षं वरणम्‌ । भाद्धसं दिता सर्चमन्तरसाहितः श्राद्धकल्पः । विष्णु- पुराणे-- १ ग. मप्व+ भराद्धमञ्चरी 1 १०५ स्वांमवि वनं गत्वा फक्षामृटपदर्षकः । सूर्थादिटोकपालछानामिदंमुचैः परिम्यति ¶# न मेऽस्ति चित्तं न धनं न चान्यच्छाद्धोपयोगि स्वपितून्ननोऽस्मि 1 तुप्यन्तु भक्स्या पितरो मेती भुजौ कतौ वरमनि मारुतस्य ॥ भमाससण्डे-गत्वाऽरण्यममानुप्यमृष्वंवाहु्धिरौत्यदः । निरन्नो निर्धनो देवाः पितृणामनूणं कृथाः ¶ अन्यान्तरे-करक्षं वा परदहेत्काठेऽथवा दृ्यात्फलादिकिर्‌ । अथवा श्राद्धदिविसे मधेन्निरशशनः स्वयम्‌ ॥ गत्वाऽथवा महारण्ये कश्वामूं प्रदृश्येत 1 दृक्षिणास्यो स्देदेवमूरध्वंवाहः समाहितः ॥ नमे धनन चान्नं मोः पितरः सर्वसाक्षिणः। प्रापध्वमहुलां तृं कक्षामूलमरदरशेनात्‌ ॥ अवन्ध्यं तिनं नेयं येन केनापि कर्मणा । पर्ण करोति भगवान्मक्त्या मक्तजनाश्रयः ॥ तततस्तु तर्पणं कार्यं भाद्धाङ्गं विधिचोदितम्‌ । अन्यथा धाद्धवेगुण्यमद्कहामिनिमित्ततः ॥ इति । अषटकाश्राद्धकरणाकश्शकावेकस्यां चा मायकूप्णा्टम्यामषटमीश्राद्धं फा्वमिति सिन्धौ । तस्याप्यशक्तो शीनकः-- अद्धेव्योऽपि यथाशक्ति कु्यदेवाष्टकां बुधः । योऽशक्तिक(यो द्यशक्त?)स्तथा कुं दारि्ेषणाष्टकामिमान्‌ ॥ संप्रदयाद्नङ्ुहे पणान्यप्यथवाऽप्भिना । गुट्ममेकं देवे मेऽ्टका सिति चिन्तयन्‌ ॥ अषकासमये जीवन्न सेवानष्टको भवेत्‌ । गुरमं तरुणस्य 1 अप्यनड्हो यवसमहरेदधिना वा कक्षमुपोयेदेपा मेऽ्टकेति नव्वेवानष्टकः स्यादित्याश्वलायनः। इति श्रीमचिन्तपावके० ्राद्धमश्चर्या ध्राद्धानरुकल्पाः 1 अय क्षयाहभराद्म्‌ 1 तर्स्वरूपमाह निर्णयसिन्धो व्यासः - मास्षपक्षतिथिस्फे यो यस्मिन्परियतेऽहनि प्रतच्दं त्र तथाभूते क्षयाहं तस्य तै विदुः ॥ ॥ 11 १०६ केककरोपाह्वापूमद्टविरकिता- तचापिमास्षतानां प्रथमाद्िकं चयोद्दो मासे कायम्‌ । मध्वे यद्य पिमासो मवेत्तदा च योदश मासे कार्यम्‌ । यद्यन्तेऽयिमासस्तदा तास्म" सेवाधिमासे कायम । द्वितीयादिवारविकं तु शद्धमास एव \ अधिमासम्रतानां ठु यदासत एव मासोऽधिकः स्यातदा तच्रैवाधिमास्ने कायम्‌ । दृहा वापिकं चत्तदा पूर्वं वाधिकं कूत्वा ततः पिण्डपितृयक्ञो दरशशराद्धं वेति निणंयदुीपे स्प्रतिसारे च क्रम उक्तः 1 कमलाकरेण ठु पिण्डपित्॒यत्तानन्तरं वापि क्रत्वा ततः दुङश्णद्ध कतव्यपमात सिद्धान्तितम्‌ } तत्पक्ष नात्र व्यात्‌ पङ्घो मवति । प्रवासमरणादिना क्षयाहतिथरज्ञाने तन्मासस्य कृष्णा- भ्यां करप्णकादरयाममावास्यायां यकादह्वां घा का्येप्र्‌ 1 यदि पिधिधिक्ञाता मासो न विज्ञतस्तदा मा्क्षीपै माये भाद्रपद्‌ आपष्ठे चा तत्तिथौं कार्यम्‌ । तिथिमासयोरविक्ञाने मावे मर्भे चाऽमादास्याया कार्यम्‌) अथरा भस्थानमासदिस्ौ प्रादय । तयोरपि तियरक्ञाने भरस्थानमासदूरशे कार्यम्‌ । तिथेन्ञाने मासान्ञाने तु भा्ङीर्पादौ । उम- यस्याप्यविन्ञाने यृतपरात्ांधवणक्राटिको त्िथिमासौ याह्य ! तयोर्य- तराक्घनि प्रस्थनदिनगासवक्तिर्णंयः 1 एतयोरम्यविन्ञाने मादे कार्यम्‌। इद्‌ च।(ऽऽद्धिरं कुभार्यायां रजस्वलाया प्षत्थामपि सपिण्डरमच्रेनेव कार्यम्‌ \ एवं गभिण्यामपि मृतस्य भार्यायां रजस्वलछायामपि तथैव \ सा यद्यपुच्कस्य भरुः श्राद्धकर्ची चेत्तदा पश्चमेऽद्वि डुर्यात्‌ । आङौचे त आश्ञौचनिवृत्तौ तिन एव कार्यम्‌ । तदतिक्रमे क्तप्णाष्टस्यमि- काद्रयां द्द्श्याममावास्यायां वा कार्यम्‌ \ क्षयाहे ग्रहणप्रसक्ती भोक्त- संभवे पक्ान्नेनेव क्यम्‌ । भोक्तुरसंमव आमेन हेम्ना वा कार्यम्‌ । गरस्तोदये यस्तास्ते चापि तथेव ! एतन्मूठवाक्यानि निर्णयसिन्धुपरा- शरमाधवीयादौ व्रृ्टव्यानि । ग्राद्धस्नि यह्ुमन्य आफायाः पोडल्च- दिनं पतेत्तदा तव षिज्ेपमाह वसिष्ठः एकादश्यां यदा राम प्रतिसेवत्सरं दिनम्‌ 1 मार्या चूमती चेव कथं धर्म; परसतते ध राद्धं छर्याद्त्‌ ङुर्यादाघ्राय पितृसेवितम्‌ 1 उनतुमत्या चतु दृ्यादुर्धरात्रादनन्तरम्‌ ॥ इति 1 य दविपः 1 भाद्धमखरी । १०७ जच पपत्रादप्रत्वाब्दकश्राद्धे पार्वणीकोदिष्टयोः समषठ्व्वाद्रीहिः यववद्धेकल्पः। स॒ चाऽऽचाराद्यवस्थित इति सर्वनिवन्धकारसंमतिः । अत एव दक्षिणायाः पार्वणं द्वत मेयिटाद्य एकोष्िष्ट मिति चचिः काकारः । पितुव्यादीनां श्राद्धे विशेयश्रतुर्यिशतिमते- पितव्यश्रातृमतणां ज्येष्ठानां पार्वणं मवेत्‌ । एकोदिटं कनिष्ठानां देषस्योः पार्वणं मिथः ॥ इति । मातृणां सपत्नमातूणाम्‌ 1 दाक्षिणात्यास्त्वेवमेवाऽऽचरन्तीति चनि छाक्तारः । अचर भ्रातृणापरेव वयसा ज्येष्ठत्वं कामित्वं च सेयम्‌ । पित- वयस्नापत्नमातृणां तु वयसा कनिष्टत्वेऽपि स्थानतो अयेष्ठत्वात्पार्बेणमेव 1 अतः पितश्ुताहे पितुषितमहयपितामहांखीचुदिस्य पार्णविधिना श्राद्धं कुर्यात्‌ । मातृम्र्ाहे मात्रुपितामहीप्रपित्तामहीरुदिक्य यति । तथाघ्युचमातामहस्य तन्प्रताषहे तस्य तद्रगमाचस्य । एवं मातामद्यास्त- न्मुतहि तद्र्गमाचस्य । अगुघायाः सापलनमातुस्तम्परताहि तद्र्ममाघचस्य । तथाऽपुच्णां पितृव्यमादुलभ्रातृणां प्रताहे तचदरर्ममा्रस्य पार्वणे कुर्यात्‌ ) फनिषठप्रातृणामविवाहितानामेकोदिषटमेव । केचित्सापतनमातू, पितरव्यमादुटग्येष्ठम्रात्रणामपुत्राणां तत्तन्प्रुनाहे तं तमेवोहिश्पेकोषिष्ट- धिधिना भाद्धं दु्ादिव्याह्ुः ! ज्येष्ठस्यापि जीवयपितृकस्य भ्राहुरेकोः दिदटमेव । केचिस्पार्वणमिति वदन्ति । सर्वच पार्वणमित्यन्ये । अच्रापि देशाचाराद्यवस्था 1 आचारावस्यकत्वमाह ब्र्शतातपः देदाधमे समाधित्य वंश्शधर्म तथाऽपरम्‌ 1 सूरयः श्राद्धमिच्छन्ति पार्वणं च क्षयेऽहनि ॥ इति । १. क + १ चहन्नारदीयेऽपि-देशावाराः परि्ाष्यास्तचदैशीयजे्जनेः अन्यथा पतितो ज्ञेयः सर्वधर्मवहिष्करतः ॥ सिन्धी भृशृः-यस्मिन्देशे पुरे थमि धैविधे नगरेऽपि वा 1 यो यत्र विरहितो धर्मस्तं ध्म न विचारयेत्‌ ॥ इति । मिच्वन्धसर्वाचार्यसपिण्डादीनामपुलाणामपल्नीकानां यथाधिकारं यथाचारं पार्वणमेकोद्टिष्टं वा कार्यमिति । विद्यमाने पितरि संन्यस्ते पतिते वा तकर्काणि द्रशाष्दिकिमहाठयादीन्पावद्यकानि नित्यनैमिः तिक्तानि श्राद्धानि तद्युधेण जीवविितूकेणापि पिवुःपिचादुदेशेन कार्याणि । तदुक्तं कार्यायनन-- १०८ केठकरोपाह्वापूमष्टविरविता- बाह्मणादिहते ताते पतिते सङ्गवाजते । व्यत्कमाच भरते देयं येभ्य एव ददात्यत्ता ॥ सद्भवजिते न्यस्ते । ष्युत्कमाच शृत इते 1 व्युक्रममृतसपिण्डीकर- णामावपक्षे तस्य संप्रदानत्वायोग्यत्वायेम्यः पिता स्वपितृजीवनेन स्वपितामहाद्म्यो ददौ तेभ्यः स्वयं पुनो द्यादित्यथः 1 तथाऽत्र काणं सापलमातमातामहभ्रत्रपित्र्याणां क्षयाहश्राद्धं जीवासत्क णापि कर्तव्यम्‌ 1 एतद्िस्तरो रामकृष्ण मृते जीवप्पितुकनिर्णये बर्टव्य दत्यन्यन्न विस्तर इति दिक 1 अथैको दिष्टश्राद्धकालः 1 तदाह माधवीये व्यासः कतपप्रथम माग एका1हुटयुपमव ॥ आवर्तनसमीपे चा तयैव {नयताव्मवान्‌ ॥ एकोदिष्ं पु मध्यत इति हारीतः 1 मध्यतो मध्याह्न इत्यथः । मध्या- हश्च पञ्धाविमक्तदिनपृतीयमाग इति माधवः । एकोद्िट इति कत- ष्यतोक्ता याज्ञवत्स्येन-- एकोददिरं दैवहीनमेकार््यैकपविचकम्‌ 1 आवाहनाग्नौकरणरहितं च्पस्तव्यवत्‌ ॥ इति 1 आश्वलायनानां चेकोदिषेऽप्यन्नोकरणाद्यः पदाथा भवन्त्येव 1 तद- ह्यसूर पार्वणादिचतुपवप्यस्नोकरणषदीनां सम्थेनोक्तेरिति चन्द्रिकाकारः देवरादिष्यादियाज्ञवल्स्योक्ता धमां भवन्त्पेव 1 चत्राविरुद्धत्वात्‌ 1 अथाऽऽच्दिकशराद्धपरयोगः दैशरूाठकीर्तनान्तेऽस्मदितुपितामह- प्रपिततामहानःममुकशर्मणामञ्कगोत्राणां वसुरद्रादित्यस्वरूपाणामेतेषां वप्ट्यथं प्रत्याद्दिकश्राद्धं सदैवं सपिण्डं पार्णम विधिनाऽनेन हदिषा भ्वः सद्यो चा करिप्य इति संकल्पपूर्वकं दृर्लश्राद्धोक्तविधिना तद्र्गमाच स्यैव र्यात्‌ । अस्मिरधराद्ध दिनि नित्यतपंणं तिठरहिते कयम । श्राद्धा ङ्तपंणं तु परेद्युः घने प्राततःसंध्यां च कृत्वा सतिठमेव 1 श्र ज्यवंम॑स्य तर्पणं छ्त्वा पुनः सर्वकमार्थं अनं कृत्दाऽ्वशिष्टमाद्धिकं कुयादिति 1 यदा विध्नवशारक्षयाहे दिवा श्राद्धं न जातं तदा साघ्रावपि कार्यमिति फमटाकरः । भरथम सवत्मरऽतति क्षयाह'दृन यच्छछाद्ध्‌ तसथमान्दु भग स्दुम्य जीवदियतुङन्वाप्स्वपि 1 र्ग पपूत्रण 1६१ दृदूरेनिः ४य. ग. माम्य" सोके} ५ण ष्डगष्दे (गद्‌) देनह ९ फ. ख दिष्चे। श्रद्धमखरी । १०९ कम्‌ द्वितीये वत्सरेऽतीति द्ितीयाद्दिकम्‌ । तृतीये वश्सरेऽतीति तृतीया. ब्दिकिम्‌ ! तदूर्ध्व परस्पान्दिकिभिति। अथ मात्रभ्राद्धे विदोषः 1 चद्िकायां स्य॒त्यन्तरे- मरे मृता नारी सह वा तेन या मृता 1 तस्याः स्थाने निगुसीत किः सहे सुवासिनीम्‌ ॥ इति । अथ प्रयोगः } देशकाटश्यीतनान्तेऽस्मन्मापुषितामहीपपितामहीना- ममुकदानाममुकगोच्राणां वसुसुद्रादित्यस्थरूपाणामेतासां तृप्य प्रत्या- ब्दिकश्राद्धं सदैवं सपिण्डं पार्वणेन विधिनाऽनेन हविषा सयः फरिप्य इति संकर्प्य दृक्षधाद्धोक्तषिषिना तदररगमाचस्यैव कुर्यात्‌ । निगन््रणा- दपु माादिनामाचष्ठेसः! माच्ादय्यपात्रेषु त्िठाषापे तिलोऽत्ि सोभ- देवत्य इव्यस्मिन्मन्त्रे पितृनित्यस्य पदस्य नोहः । यथोश्युतमेव पाः । एवमुत्तरेष्वपि मन्त्रेु साधारणपितृशषब्दसय नोदः । यद) दपरसक्तिस्तयध- दकय॑ते । पाचाभिमङ्खने मात्रुपा्रं संपन्नम्‌ । पितामहीपात्रं संपन्नम्‌ 1 प्रपित्तामहीपान्नं सेपन्नमित्वूहुः 1! अस्मन्मातूयितामहीप्रपितामहीः दाः गोत्राः चदयुरुद्रादिव्यस्वदूएा मचर्प्वाबाहपिप्यामि 1 इत्यावाहे । मात. रिदं तेऽर््यम्‌ । पितामहीदं तेऽ्यम्‌ । प्रपितामहीदं तेऽष्यभिव्यष्यदामे मन्वाः 1 अष्यंपाचासद्ने मातृभ्यः स्थानमसीतिमन्वः 3 अस्मन्मातूु- पितिमहीप्रपितामद्यो दाः गोचाः वञुरुद्रादिद्यस्वरूपा एप घो गन्ध इत्याद्य्चैनम्‌ 1 सति संभवे सथवाया मातुमतायाः स्थाने विभु सुवा- सिनीमूप्वेदयास्पन्मातुः, गङ्घादायाः काञ्वपमोवाया वकुखपाया इदमा- सनम्‌ ) अस्छन्मातः, गङ्ख काश्यपगत्र वसुखूप एप ते गन्ध दति सुवासिन्यै मन्धं त्या दखिकुद्रुमासिन्द्रगयादे द्वा एुष्पधूपदीयान्स- मरप्याऽऽच्छाद्नार्थं सीपरिधानयोग्यं नवं श्येतं वशं कजञ्चुकीसहितं द्याव 1 मातरृश्राद्धेऽपि वाह्मणेभ्यो वज्ञोपवीतानि दयादिति हेमादिः । अन्ननियेदने पाच्ाछम्भनादि ला माताऽगुकदाऽमुकगोता वरूपः देवतेदमन्नं हवि ० अस्मन्माचेऽयुकदापि मोन्यायै वञुरखुपाया इद्मन्नम- मतरूपं० पितामही अमु° देवता० पितामह्यै दायै° दृद्मन्न ० प्रपितामही अमुक दैवता० भपित दाप" इदमन्न ० तिपूणामेकवाह्यणयप्षेऽस्म- न्मात्तपितामहीप्रपितामह्योऽघुकदा गोत्रा ख्या देवता इद्मन्नं हवि° अस्मन्मातुपितामहीपभरापितामहीम्योऽघुकदाम्यो गोव्राभ्यो रप्राभ्य इव्‌~ १ष््, त म्मे! २१० केव्टकसेपाहव्रापूमट्विरादिता- मच्चमयृतरूपं० इति यथारथमूह । ततः इुवासि्नापाच्स्थमन्चं प्रोक्ष्य माते दपि गोत्रपि वञ््पाया इद्मन्नमभ्रतख्पं परिपिष्टं परिवेक्ष्यमाणं चाऽऽ तपः स्वधा कव्यं नमो न ममेति निवेदयेत्‌ \ माव्रादिदहयोः सुवा सिन्योर्भुती दवै खवासिन्पौ मोजयेत्‌ 1 विणं तथात्वे तिः । अदाक्तौ सर्वासां स्थान एकां वा वासिनीं मोजयेत्‌ ! अनेन मम माव्रादीनां प्रत्याद्धिकथाद्ध बाह्यणसुवासिनीमोजनेन मातृस्वरूपी जनार्दनवास- देवः प्रीयताम्‌ । इति संकल्पः । तृत्तिपनने मातरस्त्ता; 1 स्येच्य॒हः) मातत प्तय पिण्ठेप्रदानं करिप्य इत्यादि । उदकं निनयेत्‌ । छुन्धन्ता मातरः चुन्धन्तां पितामद्यः शुन्धन्तां प्रपितामद्य इत्युहः 1 पिण्डदाम एतत्तेऽ- स्मन्मातरसमकदुऽमुकमात्र वदुख्पय वच त्वाप्रन्रानु तेम्यश्चेति मनच््रः। एव मुत्तरयोर्मातरगुकदे० मोत स्पेऽभ्यद्ष्षवेस्याद्यम्यश्छनय्‌ । अङ्श्च. त्यञ्नम्‌) अजर पितसे माद्यध्वम्‌० अमीमदन्त पितरः० एतद्वः पितरो° नमो वः पित्र इपे० मनो न्वाहूयामहे ० परेतन पितरः० वीर॑मे दुत्त पितरः आधत्त पितरः० एपु मन्ेपु नोहः) यथाश्चतमेव पाठः 1 अरेरा मातरः सन्तु इत्यहः ॥ विप्रेभ्यो दक्षिणादानान्ते सुवासिन्यै दक्षिणां दत्वा सति समये कण्ठष्ट्ादिननार्टकारान्दद्यात्‌ 1 मातरः प्रीयन्ता- भिति भवन्तो द्ुवन्तु 1 उचिष्ठत मातरो विश्वदेधः सह॒ } अनेन मातुः परत्याव्दिकश्राद्धयज्ञेन मगवान्मातरस्वद्पी° इच्य॒हः । अन्यत्सर्वं पितश्रा- द्धवत्‌ । तर्पणेऽस्मन्ातरमित्वाददः । सथवाया मातुपृतायाः धाद्धं जीवप्पितरुफेणापि सपिण्ठकं कार्यं वचनात्‌ । सापलनमातुरपि तथैव 1 तपण तु तद्राहत क्चटठटजदन कावम्‌ घुङ्कतिरैरिति काचत्‌ । एवम वापुत्रायाः सापलनमाठुः श्राद्ध प्रयोगः 1 तत्र मात्स्थाने सापत्नमातुस- दसः ॥ अस्मत्सापत्नमात्रुचतामहं प्रापतामहयनामेत्याद्‌ 1 एव पता- मद्यादिघराद्धेप्यपि । पलीश्राद्धे तु अस्मत्पत्नीमाष्पितामहीनामिव्यु- चारणम्‌ ! मातामहश्राद्धेऽस्मन्मातामहमातुःपितामहमाठुःपरणिदिमहा- नाम्‌ । पिद्रव्यश्राद्धेऽस्मप्पितरन्यपितामहप्रपितामहानाम्‌ ) माहटशाद्धे मातुठमत्ामहमातुःपितामहानाम्‌ । ब्रातरश्राद्धे भ्रातुपितपितामहाना- िव्यादि संकल्पा तत्तदिमवस्योचचारणमर्‌ । विधिस्तु पिवृशराद्धवत्‌ । ऊपदेषु पिच्रादिस्थानि मातामहादिकश्दः पयोज्यः । मूसे दक्षः ग्पेष्ठश्रातुपितरप्येष्ठसपत्नीमातस्स्तथा । एतेषां च मरताहे हु परेऽहनि तिलोदकम्‌ ॥ इति 1 ग णण्डरा। रक. ख. धपय ३ ग, विग्राषा द०। श्राद्धमञ्नरी । १९११ अथान्वाराहणन्राद्धमथागः । प्राद्धदिनि पितुरद्य मातृभाद्धा्थं च पकद्व सपाद्याऽऽपचावोदनमेद्मावं कृरवैकेनैव पाकेन वाऽपराद्वे देश्ष- काठकथनान्तऽस्मत्पतपितामहप्रपितामहानां कर्मणां गोजाणां वञुर- दादिव्यस्वरूपाणामस्मन्मातेपितामहीप्रपितामहीनामदुकदानां मोचा्णं वुरद्ादित्यस्वख्पाणेतेपां रृप्त्व्थं प्रत्याष्दिकिशराद्धं सदैवं सपिण्डं पावंणेन विधिनाऽन्नेन हविषा तन्त्रेण सयः फरिप्य इति संकल्प्य तन्ते णव वेश्वदेदयिप्रनिमन्नणं करत्वा पितृवगौर्थं विप्रचयं मातवगार्थंच पिपरत्रयं पतिवर्ममेफेकं चा निमन्त्य सर्य द्श्ाद्धवक्छ्यत्‌ 1 सति संमपरे पिप्प माघ्रथं सुवासिनीभरुपयेशय संपूज्य भोजयेत्‌ । वर्मदयस्य देशेवस्थक्षिपडदानस्‌ । तिधिमेदे प्रथक्ििण्डदानम्‌ । तिथ्येकवे तु दयोद्धिवचनोहनेकः "पिण्डो देय इति केचित्‌ ! परेऽहनि वर्गदयस्य तिखत्तपणम्‌ } इति सहममनशाद्भमयोगः पितामहे जीवति पितुः भाद्धे पितुप्रपितामहवृद्धपरपितामहानां शद्ध कुर्यात्‌ । प्रपितामहे जीवति पितिपितामहपवृद्धप्रपितामहानाम्‌ ! उभयोर्जीवतोः पिषवृद्धमपितामहमवृद्धभपितामहानाम्‌ । एवं माताम- ह्यादीनामपि जीषये ज्ञेयम्‌ 1 आङ्ीचादिना मूत्ाहातिक्नमे देश्चकाठकथनान्ते तदवर्गस्य पष्ठवन्त- मुच्चारणं छत्वाऽतिक्रान्तमाब्दिकश्राद्धं करिष्य इति संकल्प्य सर्व पूर्वो. त्तवरछ्रत्वा श्वो मूते तितपंणं छयति । इत्यतिक्ान्तश्राद्धपयोगः अधेकोहिदश्राद्धमयोगः । मध्याह्न एव देशकालकीतनान्तेऽस्मपिि- सृग्यस्यामुककशर्मणोऽघरुकमोच्स्य वघुरूपस्य तप्त्यथ परत्याच्दिकधाद्ध सपिण्डमेफोदिष्टविधिनाऽतरेन हविपा सद्यः करिष्य इति संकरप्य पितू- व्यार्थमेव वादछ्णान्व्ाह्णं वा निसन््याष्यपा्ासाद्नासाक्छन सर्धं दज्ञंवकदैकमर्ष्यपाचं संस्थप्येकद््ममकपवित्रान्तरदितेऽप आसिच्ये- व्यायावाहनवर्जमर्यदानान्तं कृत्वा तत्पात्रं शुचौ देशे पितुभ्यः स्थान मसीति न्युब्जं कृत्वाऽ्चौक्रसणं च कृत्वा पिण्डदानकाल एक एव पिण्डः अन्यत्सवंमविछरत द्दो्राद्धवेत्‌ । द्वितीयऽहान श्राद्धाङ्ग सातिखतेपणम्‌ 1 एवं मातुटभ्रावाद्ीनां तक्तच्छब्दोदेन प्रयोगो जेयः । सापल्नमातुरपि नेयेष } तव समवे सवासिनीं मोजयेदिति विक्ञेपः। ईइप्येकोदिष्ट्ाद्ध्‌ प्रयोगः। ११२ केडकसोपाह्ववापूमहविरविता- अथं संन्यासिनामाष्दिकश्ाद्धपयोगः । तव देशकालो त्कीरतनान्तेऽ- स्मषिपितुरसुकशर्मणो चद्मीमूतस्यामुकगोतस्य वसरूपस्यास्मात्यतामदस्य प्रपितामहस्पेव्येदं पर्ववदुचर्धितेपां तुप्त्यथं॒प्रत्याल्द्िकन्राद्धं सद्व सपिण्ड पादेन विधिनाऽनेन हविषा सदयः करिष्ये । समुद्ताचारण- पक्षेऽस्मद्रद्यीभूतपितपितामहपपितामहानाममुकामुकशर्मणामित्यादि \ मन््रव्यतिरिक्तस्थछे सर्वच नामोचारणे चहं मूतपदोचारणमाधेकमर 1 मन्ते वभिध्यानमाचम्‌ । अस्यत्सवं पार्वणश्राद्धवत्‌ । पितामहधपिता- महयोर्पोरेकस्य वा यतिववे तन्नामोचारणेऽपि जह्यी प्रतपदोचारणम्‌ 1 एवमन्येष्वपि श्राद्धेषु 1 अगब्धिकश्राद्धानन्तर्‌ं तदृानीमेवापरेयुर्वा शुरोराराधनं वीत्‌ । तेषं प्रयोगः । प्रातहमानन्तरं नह्यीमूतस्य मरोः समाराधनि गव॑ वद्धिः क्षणः कर्तव्यः । बरह्मभूतस्य गरोः समाराघने परमरुर्व्थे मवद्धिः क्षणः कर्तव्यः । बह्म धने परमेष्ठीगुवंधं भव० वह्मी० धने. परात्परगर्वथं भव ०्तेव्यः 1 एवं विप्रचतुष्टयं निमच्य [ शद्रा विभ्वरूपधराचायर्थिं मवद्धिः क्षणः कर्तव्यः । तच गुरुवयमिति वा चतुरो वाह्मणान्निमन््रयेत । ] ततः शुङ्कपसे दिवँ गतस्य वह्मीमूतस्य गुरोः समाराधने केशवार्थे अवद्ध; क्षणः कर्तव्यः \ रवं सव॑ नारायणार्थग्माधवार्थे° गोवि- न्दार्थे० विष्णवर्थ० मधद्‌नाथ० चिविक्रमार्थे० बामनार्थे° प्रीधरार्थे० हपीज्ञा्य० पदानामा्थ° दामोदरार्थ० । कृष्णपक्षे संक्णारभै०वासुवै- वार्थे० प्रदयप्ना्थै०जनिरुद्धार्थे० पुरुषो त्तमार्थन्अयोक्षजार्थ०्नारसिहार्थे० अच्युनार्थन्जनार्दनार्थ०्डपेन्दारथे °हर्थन्कृष्णाथंण्डति केक्षवाय्थ संकषंणाद्य्थे वा द्वादश 1 एवं पोडश विपान्यतीन्वा मिथितान्वा निमन्रय मध्याहे तानाहूय तेपां घ्रानादि विधौय स्वयं सातः श॒बि- राचम्थ एविच्रपारणेः प्राणानायम्य देशकाठौ संकी्यं॑श्रीनारायण- प्रीत्यर्थं बह्मी भूतस्य गुरोराराधनं करिष्य इति संकल्प्य गन्धाक्षततुठ- सीकर्पररमिभितजद्र्ने विप्राणां पादपक्षालनं करत्वा तानाचमस्य (चाम्य) स्वय चाऽध्चम्य ।वग्रान्मादरमुखादुद्‌ रषुखान्वापिवरय पाद्मस्षाठनाद्क पाञान्तरे गृहीतया तत्पाद गन्धादिभिरटछत्य देवसंमिधो स्थापयेत्‌ । ततो भिप्राणां प्रत्येकं मन्धपुप्पतुलसीद्छैः पादूावभ्यर्च्य ५ धनुचिहान्तगतो भन्ये ग पुस्तक एव 1 ¶ग क्कारङ़ीः।२म निद्धि) ग ध्यानात ष्ः1४ग नानर्णक्रमण वि - श्राद्धमञ्जसी। ११३ आनन्दमानन्द्कर पसनन ञ्चानस्वरूपं निजबोधरूपम्‌ । योर्मन््रमीड्वं मवरोगवैयं श्रीमद्रुरं निर्यमहं नमामि ॥ इति नमस्छ्यादिति केचित्‌ 1 कुशासमे प्राद्मुखानुदङ्मुखान्वो- पवि(व)व ततः पुरुपसुक्तेन पर्युचम्र्‌। ॐ नमो नारायणायेति मन्त्रमुक्त्वा विप्रान्काण्डानुसमयेन पदाथोनुसमयेन वाऽ्चंयेत्‌ । गन्धपुप्पधूषदीपा- च्छाद्नैः पञ्चोपचरर्वा पूजयेत्‌ \ इदं विष्णु ०गुरुभ्यो नमः । कश्चवा- दिभ्यो नमः 1 आसनादिअत्रगन्पूप्पधूपदीपाच्छदनान्ताः सर्वे परिपूर्णा वन्तु ! अर्चनविपे० नूनं बि०्यस्य स्मृत्या च० मण्डलादि करिष्ये 1 पात्राण्यासाय्याभिधायं ततः सर्वेषु पात्रे पायसादिविशिषटमन्नं व्यश्ज- नादियुक्तं साज्यं सोपस्करं परिविष्य मायया प्रोक्ष गुरव इद्मन्नं परि. विषं परिवेक्ष्यमाणं चाऽ तुः स्वाहा? एवडुचतरय । परमदुस्व इदमन्नं ०२ परमेष्िगुरव इदमन्नं ०३ परात्परगुखे ०४ फेशवायेद्मन्न ०५ नारायणायेण्द्‌ माधवाये० ७ मोविन्द्षये० < विण्णवे० ९ मधृददनाय० १० निविक- माप० ११ वामनायण० १२ भरीधराय० १२ हृपीकश्चाय० १४ पद्मना भाय० १५ दामोद्रायेदमन्नं ° १६ । कृष्णे केञ्चकादिस्थाने संकरपणाये- दमन्नं०५ वासुदेवाय ० ६ प्रदयुप्नाय० ७ अनिरुद्धप्य० ८ पुरुपोत्तेमाय०९ अधोक्षजाय १० नारिहाय० ११ अस्युताय० १२ जनार्दनाय० १३ उपेन्दाय० १४ हृरये० १५ श्रीकृष्णाय १६ इत्वन्नतिविदनं कृत्वा 1 ॐ तद्रह्य । ॐ तद्वायुः 1 ॐ तदासा । ॐ तत्सत्यम्‌ । ॐ तत्सर्वम्‌ 1 ॐ तस्पुरोर्नमः ! अन्तश्चरति भूतेषु गुहायां विश्वमूर्तिषु । स्वं यत्तरव्वं वपटूकारस्त्वमिन्दरस्स्यर रुद्रस्त्वं विष्णुस्त्वं बह्म स्वं प्रजापतिः 1 ववं तदाप आपो प्योती रसोऽसृतं उद्य मूर्युयः उवरोम्‌। इत्यनुवाकं जपिववा बह्मा. पूर्णः५ द्रपददि चदुप कख्पा(कगनेन जीमूतस्य गुरोः समारा घनेन जाह्मणमोजनेन मगवान्नारायणः प्रीयताम्‌ । अत्सद्रह्ार्पणमस्तु 1यथा- सुखं जुषध्वम्‌ 1 अगते मुखीताम्‌ (सीत) अग्रतोपस्तरणमसि । श्रद्धायां प्राण इत्यादि । अपेक्षिते याचि० ) सुञानायुपनिषद्भागमन्ताञ््राव- येत्‌ । तृप्तेषु ॐत द्वश्चेव्यनुवाकं जपित्वा विभैरु्तराथोशनादिशुङ्ध्या- चमनान्तं कारपित्वा पुनरासनेपूपवेश्य ताम्बूदक्षिणावच्ाठंकारादिभिः * अय श्रन्यो ग, सृस्तक ष्व! १ग्‌. पस्करा 1 १५ ११४ केठकरो पाहयापमभद्रविरविता- परितोष्य तीथ॑प॒जनं कुर्यात्‌ 1 तयथा । गर्वागधनाङ्कमृतं तीथपूनां (ज)करिप्य इति सेकल्व्य चतुरं मण्डटं गोमपेनोपरिप्य परितो रङबह्पादिभिरलंकव्य मण्डले भान्यराश्षि कृत्वा तदुपरि पू्स्थापित- पादोदककलशं सस्थाप्य तन्न गङ्कादिसरवतीयानि भावयित्वा पुरुषस्तेन भ्ृचं तीर्थराजाय नम इल्युक्वा पोडश्षोपचरिरभ्यच्यं तत्पं शिरसि धृत्वा ॐ लोकः सरस्वत्यायान्तयेप ध देवयानः पन्थास्तपेवान्वारोह्‌- न्तयाक्तोशचन्तो यान्त्यवषिमेवान्यस्मिन्तिपञ्य भतिं शच्छन्ति यदा दशशतं छुर्वरन्यधैकयुस्थासः शतायुः पुरुपः इतिन्दिय आयुप्येवेन्धिपे प्रतिति्न्ति यदा शत> सहस्तं कर्वन्त्थैकमुत्थान ९ सहच्रसमितो वा असौ लोकोऽघुमेव छोकमभिजयन्ति यदैषां भरमीयेत्‌ यदा वा जीयेरन्न- थकयु्थानं तद्धि तीर्थम्‌ । इत्यनुवाककेपम्‌ । ॐ भीपाऽस्माद्रातः पवते! मीपोदेति स्यः । मीपाऽस्माद्नशेन्द्रश्च । सूदयुरधावति पञ्चम इति । श्वेपाऽऽनन्दस्य मीमाभसा भवति 1 युवा स्यात्साधु युवा ध्यायकः । आशिष्ठो हट्िष्ठो बलिष्ठः 1 तस्येयं प्रथिवी सर्वा वित्तस्य पूणां स्यात्‌ 1 स एको मानुप आनन्दः । ते ये शातं मतुरा आनन्दाः 1 स एको मतु- प्यगन्धवाणामानन्दः 1 श्रोधियस्य चाकामहतस्य 1 त ये शतं मनुप्यग- न्ध्बाणामानन्दाः। स एको देवमन्धर्वाणामानन्द्‌ः 1 भ्रोनियस्य च्‌ाकाम० ते ये शतं देवगन्धर्वांणामानन्दाः । स एकः पित्णां चिरलोकछोकाना- मानन्दः । श्रोत्रियस्य चा० । तेये दाते पितृणां चिरलोकलोकानाम. नन्दाः । स एक आजानजानां देवानामानन्दः । श्रोचियस्य चा०॥ तेये ह्ातमाजानजानां देवानामानन्दाः । स एकः कर्मदेदानां देवानामानन्दः 1 ये कर्मणा देवानपियन्ति \ भरोच्धियस्य चा०। ते ये राते कम देवानां देवानामा नन्दाः 1 स एको देवानामानन्दः \ भोधियस्य चा०। ते ये शतं देवानामा- नन्दा; स एक इन््रस्याऽऽनन्द्‌ः 1 भ्रो्ियस्य०। ते ये दातमिन्द्रस्या०ऽ- नन्दाः \ स एके घुहस्पतरानन्द्‌ः1 श्रोधिय०। ते ये शाते बृहस्पतेरानन्दाः । स एकः प्रज।पतरानन्दः! श्रोचिब० । तेचे शातं प्रजापतेरानन्दाः । स एको ह्मण आनन्दः 1 श्नोच्निय० । स यथ्ायेपुस्पे 1 यश्चासावादित्ये 1 सएरूः\ स य एवंवित्‌ । अस्माह्ोकासेत्य 1 एतमन्नमयमातानयुपसं- क्रामति 1 एतं प्राणमयमादमानसुपसेामति । एते मनोमयमात्मानम्ुए- संक्रामति 1 एतं विज्ञानमयमास्मानखुपतंक्रामति । एतमानन्द्मयमाप्मान- सुपदक्रामति॥ तदष्येयभ्ठकोभवति-- ________ को भवति-- १ क,ख. तपे पाः। श्राद्धमञ्जरी ! । ११५ यतो वाचो निवर्तन्ते! अपाप्य मनसा सह 1 आनन्द बह्मणो विद्रान्न विमेति छतश्चनेति । एत ह वाव न तपति । किमह < साधु नाकरवम्‌ । किमहं पापमकरवमिति । स य एवं विद्वानेते आत्मामर स्पण॒ते 1 उमे द्वेष एते आसमान स्पृणुते! य एवं घेद्‌ । दल्युपनिपत्‌ । इत्यनुवाके च ज्व हरिकी्तनपुरःसरसहषनृन्ये कृत्वा तत्पाचं पुनर्मण्डले संस्थाप्य चन्दृनाक्षतपुष्पा्ण पूजां करत्वाऽवशि्ठानि बन्धुभिः सह स्वये धृत्वा विग्रान्प्दक्षणीक्त्य, आनन्दुमानन्द्करं प्रणमि; गर्ह्या गुरर्विष्णागुरयुयो महेश्वरः गुरुर (कः) परं बह्म तस्म शीगुरवे ममः ॥ इत्यादिमन्त्ेधिप्रांस्तीयंराजं च नमस्छररय गुर्व्थविभहस्ते पादोदक- कठं दत्वा तदा्तया तत्तीर्थं मन्त्रेण गृह्णीयात्‌ । तच मन्नः अकिद्यामूटकलमनं सर्वपापप्रणाशनम्‌ , गुरुपादोदकं चिच संसारहुमनाश्चनम्‌ ॥ पूल्ादिकामनायां वु-- शोषणं पापयद्कस्य दीपनं ज्ञानतेजसः १ गुरुपादोदके चिच पुयपीतरप्रवभनम्‌ ए इति मन्त्रेण गृह्णीयात्‌ । ततो तिप्रान्मणर्म्य तानन्यांश्च दक्िणाठं- कारादिभिस्तोधयित्वा सन्मानपुरःसरं वानमुकज्य कर्मश्वरापैणे कृत्या खद्यो भुञ्जीतेति । इत्थं विस्तरेणाऽऽराधनकरणाशक्तौ यथाशक्ति बाह्मणानाहूय पाद्पक्षाछनपूर्वकं गन्धादिभिराक्षरमन्तेणाम्बच्यं बहमी- भूतगुरुदशेन भोजयेदिति' । सकरन्महाठयग्रा्धानन्तरमप्यवमेवाऽऽरा- धनम्‌ 1 इदमाराधनं चतुर्विधानामपि संन्यासिनां समानमेष । चतुर्विधग मिश्चवस्तूक्ताश्चन्धिकायाम-- चतुधा भिक्षवस्तु विख्याता ब्रह्मणो मुखात्‌ । कुटीचको बदूदको हैसश्रैव तुतीयकः ४ चठर्थः परहंसश्च संज्ञामेदैः प्ररीतिताः ४ इति 1 एषां ठक्चषणानि तवैव ज्ञेयानि । इति संन्यासिनामाराधनप्रयोगः } अथ विधवाकरकशराद्धम्‌ । स्य तिसमुचये-- १. ख. तर 1 २क. ल. "0 पूना"! ३ भ, तदृतं तावम ॥ भकस, म्द द्‌^। ५. पृकयतीववरह्म १६ क. ख. पभय 1७ ग. "ति । द ॥ < ग. रमदंसथन्ना + ११६ केढकरोपाह्वापुमहविरविता- स्वमर्ृप्रभृतिचिमभ्यः स्वपित्ुभ्यस्तथैव च । विधया कारेच्छ्राद्धं यथाकाठमतच्िता ॥ इति ! इदं च पटदैवत्यं ददौ श्राद्धा दिविपयमिति मूसे चद्धिकायां च 1 तीर्थमहालयादौ तु स्छतिसंगरहे-- चत्वारि पाकवंणानीह्‌ विधवायाः सदेव हि। स्वमतभ्वश्चुरादीनां मातापिोस्तथैव च ॥ ततो मातामहानां च श्राद्धदानमुपक्रमेत्त ॥ इति 1 अच मातामहादयः सपत्नीका ज्ञेयाः! सपत्नां मृतायां म्रदयोऽपि सपत्नीकाः ॥ श्वशूजीवत्वे तु सपलन्या मत्रपार्वणोत्तरमेको दिष्टम्‌ । केवि- व्पदरपार्वणात्मकमष्टादृक्षदैवत्यामिति वन्ति । श्वश्रूणां च विशेषेण मातामह्यास्तथैव चेति वचनात्‌ ! शक्तौ सत्यां स्रपितुव्यादीनामप्येको- विष्टानि कर्तव्यानीति मयूखाद्‌ । जव यथाचारं व्यवस्था । अथ प्रयोगः ! श्राद्धक््री श्राद्धादिने देश्षकाटौ स्मृत्वोत्तरीयवस्रेण प्राचननाव।त् कृत्वाऽस्मन्ुदृतात्पतुतान्रूणाममुकशमणामसुकगोचाणां वसुसुद्रादित्यस्वरूपाणामेतेषां तुप्त्यथ प्रत्वान्दिक्श्राद्धं सदैवं सपिण्डं पादेणन विधिनाऽनेन ठविपा सयः कप्य । शादु ठु भघरवर्गो चारणा- नन्तरम्‌ 1 अस्मचितुपितामहप्रपितामहानां क्षम॑णां मोचाणां सप्सी- कानां बञ्रुद्रादिस्पस्वरूपाणागभेच्युदधेखः । तीर्थमहालवादौ तु अस्मद्व- तुंसपत्नीकतितरृतव्पितृणां शर्मणा मोव्राणां वसु°्पाणाम्‌ \ अस्मप्पि- तुपितामहमपितामहानां शमणां० । जस्मन्मात्रुपितामहीपभापितामहीनाम- मुकदाना्ममुक्गाच्राणां सप्लाकाना वसुरुदद्‌० पाणम्‌ । अस्मन्माता- इमतुपतामहमाहःपरपतामहानामन्रुरशमणाममुरुगोचाणां सपसी- कानां वद्यरुदरपद्व्पम्परूपाणामेतेषां त्ुप्त्पथ०इव्युदेखः । अथवा भरना दित्रयाणामपि सपत्नीरानामु्ेपः 1 मब्रूसे तैव दर्शनात्‌ । पट्पा- वणपक्ष | मवृपानपानन्तरम्‌ । अस्मच्छरुशरूतच्छरुशरूतच्छरुशूणाममुकदानां मात्राणां वद्मुनणाम्‌ । पितुमातृमातामहपाव॑णानन्तरम्‌ 1 अस्मन्माताम- हीमातुपपितामहीमाहुःरपितामहीनाममुर्दानामसकमोच्ाणां चयण्पा- णाम्‌ अस्मिन्पक्षे भतव्यं सपत्नीरहितस्योद्ेस करवा, अस्मासपन्या अषुकद्ाया गोत्राया चस॒खूपाया ह्ुछेपः 1 एकोष्टिशनां करणपस्े- भक द स्यपः। भराद्धुमश्री 1 ११४ अस्मुन्स्यास्मक्न्याया अस्मदितुव्यस्यारमन्मादुठस्यास्मद्भातुरि- त्यादि यथारिकारसुलेसं कृत्वाऽमुकश्राद्धं करिप्य इति स्वयं संकल्पं ` कृत्वा कचिद्धाह्मणग्लिक्वेन परिकल्प्य त्त नुयात्‌ ! ममाऽऽकया लमि- देमघुकधाद्धास्यं कर्म॒ऊुरु इति । करतां करिष्यामील्युकतपा सर्वमपि समन्त्रकं धाद्धविधि पथति । तत्र किपः । अचु्नाकष्या सरतुश्ुक- शमणः०तत्पितुरमुकशमंणः°तपितुरमुकशमेणः० । अचुक्ञाक््याः पितु रित्यादि तत्तद्धिभक्त्युहेन प्रयोगः । कऋविक्घर्मश्षाठे तयज्ञोपवीरित्वेऽरु- साञ्याऽपि यज्ञोपवीतिता कर्तव्या । तस्माचीनावीतिस्वे तया प्राचीना तिता कर्तव्या ! तंणं तु विधवाकर्तुकमेव । श्राद्धकर्तृनियमास्तु कलि जोभनुज्ञाकठयांश्च समानाः । अथवा विधवा स्वमेव परदिकमन्यवर्मै स्वं विधि कुर्यात्‌ 1 मन्साध्यं कर्मापि वुप्णीं कर्तव्यमेव । बाह्मणद्रारा भराद्धप्रयोगेऽपि मन््रहितः प्रयोग इति बहवः । क्षयाह रको द्ैषपक्े तद्धर्मेण श्राद्धं र्ते कन्यायाः स्वपितृशराद्धप्रसक्तावप्येवमेव विधिः। अपुत्रस्य विधवा पत्नी मित्यतपंणमपि छुर्याघ्‌ 1 ˆ तर्पणं प्रत्यहं कायं भुः कुश तिलोदकेः 1 तप्पितरुस्तायितुश्चापि नामगोचादिुर्वकम्‌ ॥ इति स्कान्दोक्तेः } अघरु्ा पुत्रवत्पत्नी पुज्कमं समाचरेत्‌ } इति वचनात्‌ 1 यदि विधदा पूुतीदौ वृद्धिश्राद्धं करोति तदा स्वमदप्रमृति- चयाणां स्वमाच्रादितिसृणां स्वपित्रादित्रयाणां स्वमातामहादित्रियाणां सपरनीकानां स्वयं प्रतिनिधिद्वास वा कुर्यात्‌ 1 इति वाजेययानि- पद्धती 1 षिधिस्तु पर्ोक्तप्रकारेण ! विप्राः पटरधिकञरति्क् वा 1 पार्व- णाद्यजीवने द्वारलो पाक्तत्पार्बणटोप एव । इति विधवाकरपुकभ्राद्धम्‌ । अथानुपनीतकरवकशराद्धम्‌ 1 पित्रोदा न्दिकादिं्राद्धे एुत्ान्तरामावे कतचूडोऽक्ृतचूडो वाऽ्युपनीतः पुद्ोऽपि श्राद्धं कुर्याव } तवर विधिः प्रयोगश्च विधवाकर्तुकशराद्धो क्तवत्‌ । अुक्ञाकषुः पितुरिव्यादिविशे- पोऽकृतचूडथेरसंकल्पमात्रं फत्वा स्थ वाह्मणद्रारा कारयेद्‌ । अत्र मन््रवर्ज्राद्धमयोगो बहुसंमतः । इत्यनुपनीतकरतृकश्राद्धम्‌ । अथ सक्रम्महाठयश्राद्धम्‌ 1 तच माद्रपदृकृप्णे प्रतिपदादिनिपिद्रू- दिनरहिते कार्यम्‌ । तच्च निषिद्धानि--परतिपस्पष्ठीसप्तम्पेकादृशीचयो- दश्ञीचतुर्दक्षीतिथयः। रविम गूुवासराः ) मरणीकरत्तिकारोहिणीमवा- १ग फवेपः। > ग. तप्रततिटः। ११८ केङकरोपाह्नबापूमह् विरविता- रेवतीनक्ष्राणि । स्वजन्मभं तदूर्वोत्तरे च मक्षे इति सिन्धौ 1 जन्ममं ततो दशममेकोनविक्षं च नक्ष्मिति चच्धिकायाम्‌ । गण्डव्य- तरीपातद्गधृतियोगा इति 1 अस्पापवादो हेमाद्रौ- अमापाते भरण्यां च द्वादश्यां पक्षमध्यके 1 तिथि वारं च नक्ष योम चम विचारयेत्‌ ॥ इति + पक्षमध्यमषटमी । पितरमताहे निप्द्धिदिनेऽपि सकृन्महाठयः कार्यं इत्यक्तं निर्णयसिन्पो । कात्वायनोऽपि-- अश्चक्तः पक्षध्ये तु करोप्येकषिमि यदा । निषिद्धेऽपि दिनि कुर्याप्िण्डदाने यथादिधि ए इति । तया-पा तिधिरयस्य मासस्य मृताहे तु परवर्तते ¦ सा तिथिः पितुपक्षे तु एजनीया ध्रयल्लतः ॥ तिथिच्छेदो न कर्तव्यो विनाऽशौचं यदटच्छया । [^ ऋ पिण्डश्राद्धं च क्॑व्यं विच्छित्ति नैव कारयेत्‌ 1 इति । दाक्षिणात्यास्सैवमेवाऽऽचरन्ति । अस्मिन्पक्षे पौर्णमास्यां मृतस्य सकृनमहालयश्राद्धं तमावास्यायं कार्यम्‌ 1 केचिद्धाद्रपदपौ्ण॑मास्या कार्यमिति वद्न्ति तेन्न युक्तिसहम्‌ । पौणमास्याः कृमप्णपक्षीयत्वासंभ- चात्‌ पोडद्ामहाटवश्राद्धपक्षे पौर्णमासीमारमभ्यामावास्यापर्यन्तं पोडश- दिनसंपाद्म हेमाद्रिणा पाक्षिकयुक्तं तदपि अन्थकाररनद्ीक्रतपर ¦ अतः दछयुङ्कपश्चम्पा शृतस्य यथा मा्रूपदृक्कप्णपच्चम्या चान्त तथद्मप दयुपश्चदर्यां मृतस्य कूप्णपश्चव्इयामेव सक्ृन्महाठयभाद्धं युक्तमिति । यदा विद्नपशोन पक्षमध्ये सक्रन्महाठयग्राद्धं न जातं चत्तदाऽइश्विन्ङ्क- पञ्चमापयन्त कतव्यामात कस्तुम। आन्वनदुद्कुपच्चभापारम्याऽऽश्व- नङ्कप्णपञ्चमीपयन्तं पूरवक्तपविण्दादिनिपिद्धरहिते कर्सिमिशिहिने कार्य- मिति कमलाकरः 1 तेत्राप्यसंमव अश्विनङृष्णामायां कार्दम्‌ । तच्चाष्य- संभवे वृश्विकसंक्रमणप्रव्ापर्थन्तमपि कायम्‌ । एतच पित्मरणे प्रथ- माब्द करताक्ृृतमिति सिन्धी । सपविदवाक्षिणात्वा माद्रपदृक्रप्णपतिपदि अनुच्छिष्टसं्ञकं कर्वन्ति 1 पठन्ति च-- प्रथमान्दं प्रापय पेतः श्राद्ध कृताङ्रुतम्‌ 1 अनुच्छिष्ट तु नन्दायां भोप्यां तु कास्येह ॥ इति १ तदेतन्महामन्थावपलम्भाचिन्त्यमू । अत्रे विश्वे देवा धूरिटोचनसं- काः ¦ अपि कन्यागते दूरय काम्ये च धूरिलोचनाविति स्मरणात्‌ । श्राद्धमञ्सी ॥ ११९ अन कन्यागत दत्युपठक्षणम्‌ } तेनागतेऽप्वपरपक्षश्राद्धे धूरिटोचनापेध केचिदुरुरवाद्वा एवेति दन्ति । अपरे हु मरहाठपश्राद्धस्य नित्यत्वे पुररवादरैवौ । कम्पे भूरिलोचनावित्याहुः । अथ पितरः तेपामनेकपक्षसेऽपि दक्षिणात्वाचायदुसारेणैवोच्यन्ते! तवाऽऽद पितृपार्वण्र। ततो मातरपार्वंणप्‌ । ततः सपत्नमाहुरेकोदिटम्‌। तदनन्तरं मतामहेफाकंममू । ततो मातामहीपार्वणम्‌ 1 ततः पल्या एकोदि्टम्‌ । तत उपनीतस्य पुचस्य । ततो विबाहित्ाया दुहितुः \ ततः पितुम्यमातुटभरातृणां सपलनीकानां सद्चताना प्रयेकमेकोदिशानि । ततः पितभगिनीमातूममिन्यसिममिनीनां समतकाणां सापत्यानां प्रघ्येकमे- कोदि्टामि ततः श्वश्चुरस्य सपत्नीकस्य समुतस्पेकोदिषटम्‌ । ततः सपली- कस्य गुरोः । ततः शिष्यस्य । तते आप्तस्य । तदनन्तरं बिमये सती- च्छायां च सत्यां स्वामिक्रविकूपोपक्राचाय॑ञामातुद्रव्यदानां सापसल- मातुः पितरोश्रेकादिशनि । युवदीनां टक्षणमाहं याक्तवल्व्थः-- सत गुरर्थः क्रियां हृत्वा वेदमस्मै भरवच्छति । एकदेक्षमुपाध्याय कविग्याज्यङ्गदरव्यत ॥ इति । क्रियाम॒पनयनम्‌ 1 अव पल््यादीनां वहसे तावन्ति च्ये्ठकमे- षीकोद्िष्टानि ! तथा सपलनमातृणामपि । जीवन्रातुकोऽपि सापः त्नमातुरेकोषिष्टं कुर्यान्न पार्वणम्‌ ¦ केविवितामछाः सपत्नीसच्वे तस्या अप्येकोटि्मिद्याहुः 1 एवं प्रितामद्याः सपल्था अपरि । अन्ये तु अस्मन्मातृतवपल्नीपितामहीतत्सपत्नीपरपितामहीतत्तपली- माममृकाञुफकानापिव्यादयलेसेन मातृपावेण एव संनिवेशः कार्य दृति वदन्ति 1 पितृध्यादीनां जीचये तत्पल्यादीनां नेधिसः 1 दास छोषात. । एवं वितामद्यादिप्वप्यृहयमू्‌ । एते पितरौ महाटयग्राद्धे ्ी्श्राद्धे मयाधराद्धे नित्वतपणे च स्याः । अत्र पर्यणकोदिष्ठवि- यिना प्रयीमः । भाधान्यं पार्वणस्यैव ! अत एकोदिटे धैवराहिस्येऽपि पराधान्पुरोयेन इवं कर्म भवस्येव । तथैवापराहकषठोऽपि ) यदेको- दिषधमेकर्म नाऽऽवाटनादि तद्चथापमवं कर्नत्येष । एको सृप्णी- मावाहनमिति कल्पतरुः । दरद प्राद्धमन्ननेव सपिण्डकं कर्तम्‌ 1 एक एथ पाकतः । अच परश्वदेवाथ द्वावकं वा बाह्यणं निमय पित्ादीनां १क. स. श्यद्। १२० केल्करोपाह्वमापएूमष्टविरचिता- परव्येकमेक्षिकं निमन््येत्‌ । अन्ते च महाविष्ण्व्मेकं वाह्य्णंनिमण्छय संपूज्य भोजयेदिति कौस्तुभे 1 अङक्तौ परतिपार्वणमेकैकं प्रतयेकोदिष्ट- मेक्षकं निमन्धयेत्‌ । तचाप्य्समवे यथाठामं निमन्य यथासमयं सम्ेशाः कर्तव्यः 1 यथा । यदा खष्टौ विपरा ठभ्यन्ते तदा देवस्थान एः । पितुपार्वण एकः । मातृपार्व॑ण एकः । सापत्नमातरुस्थान एकः 1 मातामहपार्बण एकः । मातामहीपार्वंण पएकषः । पत्नीस्थान एकः पुत्रादिरस्थान एकः \ एवमष्टौ । सप्तपक्षे देवस्थानादिपु पण्णां समविक्ाः पूर्ववत । पर्यादीनां सर्वैपां स्थान एक इति । पट्पक्षे देवस्थान एकः 1 प्तिपावंण एकः । मत्पार्वणे सापत्नमात्रस्याने चैकः । मातामहादि- पावंणद्धे दवौ । पटन्यादिस्थाने चेक इति 1 पचछछपर्षे मातामहमातामही- पावंणयोरेकः 1 अन्यच् पटूविंपरपक्षवदिति 1 यदातु चलारो विप्रास्तदा देवस्थान एकः 1 पित्रमात्रृपार्वणयौः सापलनेसातिस्थामे चैकः 1 माता- महमातामहीपार्वणयोरेकः 1 पल््यादिस्थानेष्येक इति ! यदा तु चय- दा देवस्थान एकः 1 पावेणेपु सापलनमातरि चैरः । पल्यादिप्येकः यदा द्रौ विभौ उभ्येते तदा देवस्थान एकः ! पितुस्थान एकः \ एक- स्मिन्याह्यणे सर्बानाचार्यान्तान्पध्ूजयेदिति स्पृरत्यन्तरात्त्‌ 1 यदा त्वेक एव तदा दैवे करत्वा तु नेवेद्य मित्यादि पूर्वोक्रविधिः । सापत्नमातुवहुते प्येष्ठादन्तमेण स्वांसायुटेखः । सति विमवे प्रयेकमेक्ेकं विमं निमन्न- येत्‌ 1 स्वासां स्थान एकं वा ! अव्र परेदयुस्तेप॑णम्‌ 1 सछ्रन्महाठये श्वः स्यादिति वचनात्‌ । एतच्च महाटयभ्राद्धं पितरि संन्यस्ते प्तितेषा जीवति तद्ुत्रेण जीवचित्रुकेणापि पितुः पित्रादीनुदिक्य पिण्डरहित सांफलत्पेन विधिना कार्यमिति कमलाकरः माद्रपदुक्तेष्णपल्त प्रातपद्‌ाद प्र्वम्यायष्टम्यादि दृरम्पारिवा दशा ग्तमहुरहमहृषटयन्राद्ध कावम्‌ । एव करणारहाक्ती पितम्रताहे सफरन्म- हाछय्राद्धं कार्यम्‌ । तस्रयोगः-अपराहः देशकाठकीर्तनान्ते भाचीना० अस्मसिित्रपितामहपितामहानाममुकशर्मणाममुकगोचाणां वतुसद्रादि- व्यस्वरूपाणाम्‌ 1 अस्मन्मात्रुपितामहीप्रपितामदहीनाममुकद्पनाम० गो० वञ्चु णाम्र्‌ 1 अस्मत्स्ापत्नमातुः० दायः गो्ाषाः वसुखूपायाः । अस्मन्मातामहमावुःितामहमाचुःप्रपितामहानां शा्म॑णां गोचाणां व पाण्‌) अस्मन्मातामहीमानुःपितामहीमातुःप्रपितामरहनां० दानां गो १ क, स. प्दूनि पि] श्राद्धमसरी 1 १२१ वण णाप । अस्मत्पल्याः० दायाः० गोाया वसुरूपाथा; 1 अस्म- सपुत्रस्य शमंणो गोचरस्य वलु° अस्मददुहितुः० दााः० गोचराया वरु० अस्मपितरृष्यस्य शर्मणो गोत्रस्य सपत्नीकस्य सुतस्य वदरूपस्य । अस्म भमातुङक्य रार्मेणो गोत्रस्य सपरनीकस्य सपुतस्य वसुख्पस्य । अस्म- द्धादुः शर्मणे मोवस्य सपत्नीकस्य सुतस्य वयु” । अस्मपितुभ- गिन्याःण्वायाः० गोचाया वश्र° समतायाः सापत्यायाः 1 अस्मन्मातू- मगिन्याःक्वायाःक्मोजायाः समतायाः स।पस्वाया वञ्ु० । अस्यदातम- भगिन्या दायाः० गो समन्या; सापत्या वश्ु° । अस्मच्वु- छ्ुरस्य शर्मणो गोचस्य सपलनीकस्य सपत्यस्य वञु० ! अस्मदः शर्मणः गोधस्य सयरत्नाकस्य सापत्यस्य वसु० ! अस्मदाप्तस्य श्मणो गोचरस्य सपण साप० पञ्रपस्य ) सति विमव इच्छायां च सत्पाभृषि- गरदीनामपि पषठचन्तसुदठिखं एतेषां तुप्त्पथं सक्रन्महाठयापरपश्षिरं भाद्रं सदैवं सपिण्डं पार्वणेकोदिशविधिनाऽत्ेन हविपा सयः करिष्य इति संकल्प्य विभरनिमन्न्रणादिदृकषीयदेवार्चनान्तं कुर्यात्‌ । पिचर्चेने दिशेपः-तनाऽऽसनप्रदानादि पिञवे क्षणः किषतामिव्यन्तं कृववाऽभ्यु- क्षितायां दि दर्भेषु फितुव गथ पात्रयये मातृवर्गा्यं च प्ात्रचयं द्म अयात्मकपवित्रयुक्तं संस्थाप्य सापत्नमाचर्थमेकटृ मासमकपविचयुक्तमेकं पां संस्थाप्य मातामहवमा्थं मातामहीवर्गार्थं च परवयेकं पाचयचयं द्म चयात्मकपविचयुक्तं संस्थाप्य पल्न्याद्य्थ प्रतयेरमेश्षकमेकदरममयपषिय- युक्तं संस्थापयेत्‌ ¶ तेयु क्रमेणाप आसिच्य शं नो देवीरिति सकृदसुमनूय तिोऽक्तीतिमन्नावृपा प्रतिपा तिानोप्य गन्धपुष्पादि क्षिप्त्वा पिनृपा्ं संपन्नामेव्ादि यथालिङ्गं कमेणाभिधरशेत्‌ । एतादशस्थले पितृभ्यादीनां मस्रेषु सपत्नीकरब्डूस्य न वा पयोगः 1 कि त्वभि- ध्यानमाञम्‌ । एवयुत्तरवापि । विद्धानादाय, अस्मद्पिृषितामहभपि- तामहाज्करमैणो मोत्रान्वसुछपान्‌ 1 अस्मन्मातृपितामहीपरपितामहीदाः, सोवा वसुरूपाः 1 अप्मन्मातामह०पान्‌ । अस्गन्रातामही° हीः दः, गोत्रा च० पाः । भवत्स्वावाहायेष्यामीति । अवे रोदिष्टनां नोदेखः । न चाऽऽ्वाहनम्‌ । पिादिवर्मचघुटयमावस्या ऽ०रयाहनं कूाऽऽपन्तु न इत्यु- पस्थावा्यपात्राणि तत्तद्वाह्यणाये निधाय स्वधाऽव्या उनि मन्त्ावरत््या प्रतिवि निवेद्य फितरिदं तेऽ््यमिस्यादि तत्तद मर्तयूहेनाघ्यंदानं कृत्वा पित्रपात्र एव सर्वपायस्थौनपः (पा) संघवान्समवनीय ताभिरद्धिः प्र ग॒ श्त्वा.नरः । १२२ केककसेपाहवापूमषटविरचिता- काम्रन्पुखमद्क्स्वा प्रपितामहपाव्रेणापिद्ध्यात्‌ । ततो गन्धदानादि समानम्‌ 1 तत्तन्नामविमक्त्पूहः पित्रादिस्वंविप्रपाणिषएु हमः । पिण्ड- दाने पितृवरगार्थं ठेखां कूखा तत्पश्वान्मातृवर्मा्थं तव्यश्चान्मातामहव- गवै तदश्चान्मातामहीवगा्थं च तत्पश्चा सर्वेकोदिष्टाथं दीर्षठेख- मादिखेत्‌1 अपि वाऽश्भेयीसंस्या दृक्षिणापवर्माः पञ्च ठखा आलिखेत्‌। केविप्येकोदि्मेक्षकां टेसाभित्येवं पङ्क्त्या ऽऽकारेण टेखा ठेखनीपे- त्याहुः । प्रतिलेख बर्ियास्तरणे परतिरैवतस्रुदृक निनयनं चाऽऽवतति 1 सर्वपितरृपिण्डामां संनिवेशो यथा मयत्तथकं महद्रहिरास्ती्यं तत्तदेखा" स्थवहिःपदेशे तत्तविण्डान्दयादिति स्मरत्यथसारादौ । उद्कनिनयने शुन्धन्तां पितरं इस्यादिप्रपितामद्यन्तमुरत्वा शन्धन्तां सापत्नमातसः । शयन्धन्तां मातामहा इत्यादिमातुःपपितामष्यन्ते श्ुन्यन्तां पल्यः' । छयुन्धन्तां पुत्राः । शुन्धन्तां दुहितरः । शुन्धन्तां पितृव्याः \ शुन्धन्तां मातुलाः 1 शुन्धन्तां भ्रातरः ! शुन्धन्तां पितुभगिन्यः । शुन्धन्तां मातु- मगिन्यः 1 शरुन्न्तामाप्ममभिन्यः 1 शुन्धन्तां श्वहराः । शुन्धन्तां गुरवः । इन्धन्तामाप्ता इति । पल्यारिहृत्ये तु तत्तस्संस्यया तत्तन्म ज्घ्रस्याऽऽवृत्तिः । ततस्तत्तन्नामाद्युचारपूर्वकं पिण्डान्द्स्वाऽऽपतापिण्डस्य पुरस्ताचतुधिर्मन्तरर्मन््लिङद्गोक्तान्पितूदिश््य चतुरः पिण्डान्द्द्याव्‌ । तै च मन्बाः- आ बरह्मणो ये पितुवंशजाता मातुस्तथा वामवा मदीयाः वंशद्रयेऽस्िन्मम दासमूता भृत्यास्तथेवाऽऽभितसेवकाश्च ॥ भित्राणि सर्पः पशवश्च वृक्षा हाश्च स्पृश करतोपकाराः जन्मान्तरे चे मम संगताश्च तेम्यः स्वधा पिण्डमहं ददानि ॥ १॥ पितवंशे मृता ये च मातृवंशे तयैव च। गुरुभ्वशुरबन्धूनां ये चान्ये बान्धवाः स्मृतः: ॥ येमे कुले ट॒तपिण्डाः पुत्रदारविवर्जिताः । क्रियाकोपगताश्चैव ात्यन्धाः पङ्घवस्तथा ॥ विख्पा आममर्मांश्च ज्तातात्ताताः कुठे मम । धरम पिण्डो भया दत्तो दक्ष्यमुपति्तु ॥ २॥ उच्छिन्नकुठवंश्ानां येषां दाता छठे न हि । धर्म॑पिण्डो मया दुत्तो हयक्षय्यमुपतिषतु ॥ ३ ॥ ॥ णप =° 4१. त -\ २ क, ग. न््ताकिः॥ श्राद्धमसरी ! १२९ असिपच्वने घोरे कुम्भीपाके च थे गताः } तेषामुद्धरणार्थाय दमं पिण्डं एद्‌ाम्यम्‌ ॥ ४॥ तते, अय पितरो मादयध्वमित्यादि दर्च्राद्धवद्‌ । पल्या पर्गचतु- हपमध्यपिण्डपराशनमिति विशेषः, परेयुः सर्वाग्पितूसितिटो एकेन तपेत्‌ । सष्टन्महाठये श्वः स्यादिति वचनात्‌ 1 इति सकनष्टाठयश्राद्धमयोगः । अथ निव्यश्राद्धम्‌ । तदाह हेमाद्रौ व्यासः- ॥ अहन्यहनि यच्छ्राद्धं तश्नित्यमितति कीर्तितम्‌ 1 मार्कण्डेयपुराणे-ङर्याद्हरहः धराद्धमन्नायेनोदकेन धा । पितूनुदिश्य विपंश्च भोज्येद्धिपमेव धा ॥ श्वं पद्देयप्यं दैवहीनं च । नित्यप्राद्धं दैवहीनं नियमादिपिवारितम्‌ । वुक्षिणारहितं चैव दातुमोक्तृयतोज्कषितम्‌ ॥ शति कार्खण्डात्‌ । उपमेदयाऽऽसनं दस्वा संपूज्य कुसुमादिभिः ॥ निर्दिश्य भोजयित्वा तु फिविद्स्वा पिसर्जयेत्‌॥ इति प्रचेतस उक्तेर्दक्षिणायां षिकल्पः । श्षक्तादाक्तवेन वा ध्यवस्था योध्या ! अस्मिलभराद्धे देराकालान्ननियमा न सन्ति । उत्तमान्नसद्धाषे नु जन्यं न दद्यादिति चन्धिकायषम्‌ । न कफनूमोकतृनियमाः । इषुं दिवाऽसंमवे राद्चावपि प्रहरपर्यन्तै कार्यमिति तनैव ॥ दिवाऽसंमये लोप एवेति पृरथ्वीचन्द्रः । दद पद्देवते श्राद्धान्तरे भाप सति प्रसक्गसिद्धे- नित्यश्राद्धं प्रथदून कर्थम । भिन्नदेवतके वािकदौं वु तच्ट्रद्धान्न- शेपेणिव कायम्‌ । अवेतिकर्वव्यतामाद प्रचेताः- नाऽऽमनग््रणं न दमे च नाऽशानं न विसर्जन! म पण्डवा विकिरं न देयाद्च दक्षिणाम्‌ अन शक्तशरेलतिवैवतमेकैकं विभमेवं पदविपरानमोजयेत्‌ । प्रतिषार्ष- णमेकैकमेव दौ षा । अश्शक्तथेदेकं वा । एकमप्याक्षयेद्िपं पण्णामप्व- न्वहे गृहीति व्यासोक्तेः । विभरालामे त्वाह कात्यायनः-- उकछरृष्टं नास्ति वेदननं मोक्ता मोज्यमथापि वा) अग्बुद्धत्य यथा्षकति किचिद्रं यथाविधि ॥ पितरभ्य हेदमिन्युकसवा स्वधाकारमुदाहरेत्‌ ! दति ग, तोत्तमभ्‌। २१. न्ते १९। १२४ केटटकसोपाहमापुमह विरविता- त्मतिपत्तिमाह षिष्णुः-तवननं भिक्षवे दृ्यत्तदृठाभे गोभ्यो दद्या- दमौ वा क्षिपेदिति । अय निच्यभ्राद्धपमयोगः । आचम्य पविचपाणिः भाणानायभ्य देष कालौ स्पा प्राचीनकीती, अस्मदितरृषितामहपपितामहानाममुकडा- मंणामयुकगोय्याणां वसुरुद्रादित्पस्वरूपा्णां सपलीकानाम्‌ । अस्म- न्मातामहमातुःपितामहमातुःरपितामहानां जर्मेणां गोद्राणां० पाणां सपत्नीकानामेतेवां सृप््यथं नित्यश्राद्धं करिप्य इनि संकल्प्योददरमुखं विग्रयुप्वेश्व, अप्मितरुण्णां सपल्नीकानाम्‌ \ जस्मन्मातामदन्णां सपः त्नीकानामिदृमासनम्‌ । अस्मयित्ुपितामहभपितामहाः शर्माणः० गोत्रा वणन्रूपाः सपत्नीकाः! जस्मन्मातामहण्डाः 1 हामाणःग्गोचाः०रूपाः सप- त्नीका एप वो गन्धः स्वधा नमो न मम । एवं पुष्पाणि धृपदीपावा- च्छादनं च समर्प्यार्चनविधैः संपूर्णतां वाचयित्वा बतुंखमण्डठे भोजः नपाज्मासादयान्नं परिविप्य गायत्याऽभ्युक्ष्य, अस्मघितूपितामहपपि- तामहेभ्यः शर्मभ्यो वसु°भ्यः सपत्नीकस्य, अस्मन्मातामह०म्यः, अ० श्ष० अ० मो० वघु° सपत्नीकेभ्य इवमन्नममृतशखूपं परिविष्टं परिवेक्ष्य- माणे चाऽ तृतनेः स्वधा कष्य नमेः न मम। वह्मार्पणे० । प्राचीना० एको पिष्णु० अनेन निव्य्राद्धेन मगवान्पितुस्वरूपी जना्दनवासुषैवः प्रीयतामित्युक्स्था घाक्षणन्मोजयित्वा नमस्कारेण तान्धिसजयेत्‌ ॥ सति , विभवे दक्षिणां दद्यात्‌ 1 नान्न तर्पणम्‌ । इति नित्यश्नाद्धमयोगः 1 इति भ्रीमचित्तपावनकेककरोपाभिधमहादेवात्मजवापूमषटिन विराचे- तायां श्रद्धमशयपामनुकल्पादिनित्यश्राद्धान्तप्रयोगाः। अथ पप्णवतिश्ाद्धानि । तान्युक्तानि सिर्णयसिन्पी- अमायुममनुक्रान्तिधृतिपातमहाठयाः। अन्यष्टक्यं च पूर्वेद्युः पण्णवत्यः(तिः) प्रीताः (ता) 1 चकारादष्टका्रहणाम्‌ ! अमा द्वादश १२ घुगादवश्वतसरः ४ मन्वा- द्यश्चतुर्दश १४ संक्रान्तयौ द्वाददा १२ वैध्रतयखयोदहा १३ व्यती- पातशखयोदश्च १३ महारयाः पौडशच १६ पूरवयुः भ्राद्धानि दत्वारि ४ अटकाश्राद्धानि ४ अन्वष्टकाश्राद्धानि ४ एवं संवत्सरेण पण्णषतिः ९६ भाद्धानि मन्ति नित्यानीति कमलाकरः । एषु राद्धेषु सर्वत्रानुक्ता- श्राद्धमखरी । १२५ वप्राः काटः । पुरूरवा्देवसंज्ञकः विश्वे देवाः । देवतास्तु पित्द्‌- यखयः सपत्नीका मातामहाद्यवः सपत्नीकाः । एवं पद्‌ । भराद्धा- वं दृ्वत्त्पणम्‌ । प्रयोगस्तु पिण्डसहितः पार्वणवत्‌ । विेपस्तु ततत- सकरणे वक्षवते 1 एतेषु दभरादध तूक्तमेव 1 विवाहायनन्तरं दशराद्धं पिण्डरहितमेव । अथ युगादित्राद्धम्‌ \ युगाद्यश्वोक्ता रलमाटायाम्‌- ` मापे पश्चद्श्ी कृष्णा नमस्ये च चयोदृ्षी 1 तृतीया माधवे युदा नवब्यु्ज युगादयः ५ मापमास्यमावास्या 1 माद्रकृप्णत्रयोदकती 1 वैशापञयु्त्तीया 1 कातिक्ुङ्कनवमी । एताश्चतसस्तिथयो युगाद्य इव्यथः । नारद्‌ः-- शे पीवा्िकी याह्या) कृष्णे शैवाऽऽपराह्िकी 1 अचर च्पक्षयगा- दिशराद्ध पूर्वाह्ने कार्यमिति शूढपाणिः। निर्णवाप्रृतादयस्तु श्राद्ध आपरा- हिक्येव याद्येव्याहुः 1 ववमादुवाह्नव्यापिन्यमिवापरष्लि शराद्धं कायै- मिति कमलाकरसिद्धान्तः । अत्र पिण्डनिषिधार्कल्पिकविषिः 1 इति युगादिभराद्धम्‌ । अध मन्वादिश्राद्धम्‌ 1 मन्वाद्य उक्ता दीपिक्ायाप्‌- तिध्यग्नी न पियिस्तिध्याशे फरष्णेभोऽनछो पहः । विश्य न क्षिवोऽश्वोऽमात्थी मन्वादयो मधोः ॥ अस्यार्थः ! तिथिः पूर्णिमा ! असिस्तरृतीया ! वेच शास एते वतीया पौर्णमासीं (व) छङ्क्चस्ये मन्वादी ज्ञेये 1 देशाचे मन्वादिर्नास्ति 1 भ्ये दौ(पोणिमा । आज्ञा दशा, आपे श्कदकशशमी पौणंमासी वेति दे । एष्पेम, धावे कृष्णाष्टमी \ भद्रे शुवृतीयए \ आम्विने शुन यमी । कार्तिके शुङ्कद्वादश्ी पौर्णमासी चेति द । माये नास्ति । पौषे शुष्ैकादशी । माये शु्कसप्तमी । फाल्गुने पोणंमास्यमाबास्या चेति 1 एवमेताश्वतु्वंदा मन्वादयः । एताः युकरपक्षस्थाः पौरवाहिक्यः कृप्णपक्षस्था आपगाह्िक्य इत्यारिकाठनिर्णयस्तु युगादिवत्‌ । सांक लििकविधिश्च । इति मन्वादिश्राद्धम # अथ संक्नान्तिशराद्धम्‌ । अव्र तत्ततस॑कान्तिपवेकलि श्राद्धम्‌ 1 सामा न्प सर्वेपां संकमणाभां संक्मादूरवं॑पोडशन संक्रमोत्तरं पोडशेव्येवं १. स. णपु । क्र. ख. धके मष १२६ केव्टकरोपाहवापएमट्रविरचिता- र द्वाचिदादषरिकाः पुण्यक्रालः सर्वयन्थकारशुक्तः ॥ विशेपस्त्वाह कम- ठाकरः- । प्रागूर््वा दृ पूर्वतः पडवनिस्तदृत्पराः पूर्वत- लिशत्पोज्ञ पएरवंतोऽप्यपरतः पूर्वाः पराः स्युदंश्च 1 पर्वा; षोड चोत्तरा ऋतुभुवः पश्वात्ववेदाः पुनः ~ पूर्वाः पोडश्च चोत्तराः पुमरथो पुण्यास्तु मेपादितः ॥ अस्यार्थः 1 मेपे प्रागृर््यं च दश्च घटिकाः पण्यकाठः; ।` वपे पूर्वाः पोडश् \ मिथुने पराः पोडक \ फर पूर्वाखिक्षत्‌ \ पिह पूर्धाः पोडङ 1 कन्यायां पराः पोडश्च } दुठा्णा प्रामूध्वां दृश । वृश्चिके रवाः षोडश) धसुपि पराः पोडकश्ष 1 मकरे" चत्वारिशत्पराः । इदं च हेमाद्विमतेनो- क्तम्‌ । माधयमते त्वच परा विशतिः । म्मे पूर्वाः पोडश । मीने पणः पोडशेति 1 ५ याप्युत्तरा पुण्यतमा मयोक्ता सायं भवेत्सा यदि साऽपि पूर्वा ! पर्वा तु योक्ता यदसा विमाते साऽप्युत्तरा राचिनिपेधतः स्पात्‌ ॥ अवांङ्‌ः निह्ीधाद्यादि संकमः स्पा- सपव पुण्यं परतः परेऽद्ि 1 आसन्नयामद्रयमेच पुण्य निकीयमध्ये तु दिनद्वये स्यात्त ॥ कक इपेऽप्येयमिति द्युवाच हेमाद्िसूरिश्च तथाऽपराः 1 पः प्रदोपे यदि वाऽर्षराते परेऽद्धि पुण्यं स्वथ करकरश्रेत्‌ ॥ प्रमातक्षटे यद्‌ चए घ्निहीिथे पर्वेऽद्नि पुण्यं त्विति माधवार्यः 1 इ... एवमुक्ते पुण्यकाठऽपराह्योगे भ्राद्धं कार्यम्‌. 1 अपराह्नयोगामावे तत्तदपर्वकाठासुरोधेन दिंषैव कार्यम्‌ \ गौणकाटोऽप्यपराहे चेत्स एव ग्राह्यः 1 अच कन्यासेकान्तिश्राद्धे धूरिटोचनसंज्ञका यपिन्वे देवाः 1 अन्येपु पुरूरवाद्रेवा; 1 सांकत्पिकविधिरिति विदोपः । इति संकाति- श्राद्धम्‌ । १. क समये । रप्र. हव ९ श्रद्धम्चरी 1 १२७ - अथ रेधरतिव्यतीपातश्नाद्धम्‌ । धृतिव्यतीपाती कुतपव्यापिनौ दिन- ये सच्येऽससे च परदिनव्यापिनौ ग्रा्यी । अच पिण्डा न सन्ति) विधिस्तु सांकास्थिकः । अच बह्मदर्यादिनियमा न सन्तील्युक्तं प्राक्‌ 1 इति वैध्रतिव्यतीपतभ्राद्धम्‌ । ? अथ महाटयश्राद्धानि । तानि च माद्रपदृप्णप्रति पदृमारम्याऽऽग्वि- नङ्धमतिपत्पर्थन्ते भर्यहमेकेकमेवं घोडा भवन्ति । तिधिव्रद्धया पक्षस्य पोडक्ादिनवेऽमावास्यापयन्तमेव। भाद्रपद्पौ्णमासीमारभ्यामा- वास्पापर््न्तं वा पोडरोति हेमाद्धिमतं तत्सर्वयन्थक्रारासेमतत्वादुपेक्ष्यम्‌। अन पितपार्वणं मात्रपावंणं सपत्नीकमातामहपार्दणमिति नवदेवत्यम्‌ 1 अंथ वा मातामद्याद्मैनां परथक्पायेणमेवं द्दक्षदेवत्यम्‌ 1 अपि वा सकृन्महालयवत्पार्वणेको दिष्देवतासमु च यारमकम्‌ । अच्ाऽऽचाराच्छ- दत्य वा ध्यवस्थां दोध्या । इमानि श्राद्धानि अन्नेनैव करतेभ्यानि नाऽऽपमान्ञादिना । नात्र नन्दादिदिने िण्डनिषपेधः । तदुक्तं पराश रमाधवीये काण्णाजनिना-- नभस्वस्यापरे पक्षे श्राद्धं कार्यं दिनि दिनि नव नन्दादि वर्ज्यं स्यान्नैव निन्दा चतुरक्षी # इति । गु्विणीपतिना ठु सांकस्पिकं काभ्‌ । मुण्डनं पिण्डदानं चेति दकषोक्तः 1 केविद्वमिणीपतिनाऽपि सपिण्डकमव कार्यमित्याहुः 1 गर्भि- एीपतेः पिण्डनिपधस्ु सप्तममासाष्वं मवति 1 तदुक्त कास्तु म-- वपनं मेथुन तीर्थ व्जयेद्धभिणीपतिः 1 श्राद्धंच सततमान्मासादुध्वंमित्याश्वलायनः ॥ *श्राद्धं सपिण्डिम्‌ 1 आब्िक्षायावदयकं तु कर्तव्यमेव । विवाहाद्यन- न्तरमपि महाठयशाद्धानि सपिण्डानि । देवास्त्वत्र पुरूरवा्ैवसं का इति बहवः ! धूरिलो चनाविति केचित्‌ । तपण हु भतिदिनं प्रयोगान्ते 1 पक्षश्राद्े हिरण्ये च अनुव्रज्य तिढोदकमिति वचनात्‌ 1 हति महा" खयध्राद्धानि । , अटकाश्राद्धानां पक्षान्तरेऽपि आश्वलायनेमार्मशीरपादिच हु मासे करष्णपक्षे सप्तम्यां पूयः भादधगनवागवमी एक्यश्राद्धमेवं द्वादश श्राद्धानि कार्याणि । हेमन्तक्िशिरयोश्चतुणा- मपरपक्षाणामष्टमीप्वष्टका इस्याद्याश्वलायनेक्तेः 1 एतसयोगविपये श्रीम ` १२ केव्टकरोपाह्वापूभदरविरविता- - च्नारायणमद्रक्ैतं प्रयोगरल्नमेव जागति 1 पिवाहाय्यनन्तरम्मीधाद्ध पिण्डरदितमेव 1 पूर्वः श्राद्धमन्वष्टकाश्राद्धं च सपिण्डमेवेति बादुर्ध- रीयपण्णवतिध्राद्धनिणये। तवाष्टमीश्राद्धे म्यतिपद्ामावातििण्डनिर्दपणं केविन्ेच्छन्त्यस्मिश्वतुष्टय इति कारिकोक्तेश्च पिण्डरदितं कठँ शक्यते । परवद्युरन्वष्टक्ययोन्यौतिपद्गगत्सपिण्डत्वमिति तद््ायः । मटठमासेऽण्यमा- युगमसुवैधृतिव्यतीपातश्राद्धानि कार्याणि । महाटयाषटकादीनि नं कार्या. णीत्यन्यच् विस्तर इति दिष्‌ 1 इति श्रीमवित्तपावनके० श्राद्धमञ्य पण्णवतिश्राद्धानि । अथ विविधानि विकृतिश्राद्धानि। तन भाद्रषदपौगण्मास्यां पोष्ठपदी- भ्रद्धमुकते हेमाद्रौ बह्याण्डपुराणे- नान्दीमुखानां भस्यव्दं कन्याराश्ञिगते रषौ । पौणमास्यां तु कर्तव्यं वराहवचनं यथा ॥ पिति प्तिमहओ्ैव तथैव पपितामहः 1 त्रयो हयश्रुमुखा द्येते पितरः संप्रकीर्तिताः ॥ तेभ्यः पुं ्रयोयेतुते वु नान्दीयुखाः स्मृताः 1 इति 1 अघ्रा कन्यागत इत्युपलक्षणम्‌ । अतो धूरिलोचनी देवौ । पित- रस्ठु प्रपितामहस्य पितुषितिमहमपितामहाः ( अच मातामहा अपि कार्यां इति कमलाकरः 1 वुद्धमपि्ामहादि्रय एव नान्न मातामहा इति चन्धिकक्तरिण सिद्धान्तितम्‌ 1 तव्रत्यदचनप्र-तस्मारपोषटपदी- घ्राद्धे नेज्या मातामहादय इति ? मयूखसारस्याप्डेवमेव सिद्धान्तः 1 एतच्छयद्धं प्रतिसवरसरमावश्यकरतया कार्यमिति सिन्धौ । पौर्णमास्यां प्पिण्डनिविषेऽप्यरिमिडबाद्धे पिण्डदानं मवत्ये्रेति ततैव । एतञ्चापुज- विधवयाऽपि कार्थमिति चन्द्रिकाकारः) श्राद्धाङ्कतपंणं तु पद्यु; कारय- मिति स एव ! गोपीनाथदीक्षित्रयोगे तु दुकंवदादापेषोक्तम्‌ 1 अचा स्मन्ान्दीडुखानाममुकदामंणामित्यादिपियोगक्रमो जेय इति चन्दिका- कारः 1 नात्रं नान्दीमुखलं पितुविक्षपणमिति कमटाकरसिद्धान्तः 1 कौस्तुभकारस्याप्येवमेव ¦ अथ प्रयोगः \ माद्रपद्पौणमास्यामपराह्धे देदाकाछो संकी्यास्मतल- पितामहपितृपित्तामहमपितामहानामञुकशमेणाममुकगोन्नाणां वसुरुदरा- ५ य, "हतत्र{ २१, तुष्र | भद्धमञ्यी । ` १२९९ हिव्यस्वरूपाणाभेतेषां तुपयथं प्रोठपदी श्राद्धं सदैवं सपिण्डं पार्वगन रिधिनाऽन्नेन हविषा सद्यः करिष्य इति संकल्प्य तद्विमकस्युलेसपूर्कं प्रयोगः \ अस्सश्रपितामहस्य पितरं शर्ण मोन वसुरूमावाहणमि ! अस्मल्मपितामहस्य पितामहं । अस्मलमग्तिमदस्य भषितिामहं० इत्यादि ! शुन्धन्तां भपितामहपितरः । शुन्धन्तां प्रपितराहपितामहाः । धन्धन्तां प्रपितमहपपितिमहाः । एतत्तेऽस्मतपितामहपितरगकशरमन्न- युकगोच वरूप पे च लामतादु तेभ्यश्च । एतततेऽस्मतमपितामहपि- तामह स्यश्च । एतत्तेऽसदपितामषहटमपितिमह्‌० म्वश्चेत्यादि यथायथ. ग्रहः । शेपं दृ्षश्राद्धवत्‌ । इति परोएपदीश्राद्धप्रयोगः । अथ मरणीध्राद्धम्‌ । मद्धपदक्रृष्णपक्षे यस्मिन्दिने भरणीनक्षत्र भवपि तस्मिग्धिने प्रतिर्तषत्सरं दृशीवत्पद्रदैवत्यं पिण्डरहितै साकल्प- रिथिना घद्धं कुर्यात्‌ 1 देवौ पुरूरबर््रनौ । कास्यत्वे पूरिलोचनी । इति मरणीश्राद्धम्‌ 1 तुत्तीयायां एू्तिकानक्षत्ं यत्तव्रारि राद्धभय कार्यम्‌ । तदुक्तं परथ्वी. चन्द्रोद्ये-- नभस्पापरयक्षस्य द्वितीया यदि याम्यमे । वृतीषा चा्ितारमिः सहिता भीतिदि पिवुः ॥ इति । एतव्पसने षष्ठ योगरिकेपेण कप्लिा्ज्ञा 1 तदुक्तं वाराहे-- नमस्पक्रप्णपक्षे तु रोदिणीपातमृषतेः । युक्ता पष्ठी पुराणज्ञः कपि! परिकीर्तिता ॥ हसाम सति फलातिशयः । तदुक्तं पुराणसमुचये-- माद्रे मास्यसिते पक्षे भाने चव करे स्थिते । पाते जे च रोरिण्यां सा पष्ठी कपिला स्सृता ॥ ति । अ्रापि ग्रहणाद्विवसपवनिभितत शराद्धं कार्यम्‌ । अष्टम्यां मान्यावपं(१)-- संककं श्राद्धमुक्तमाम्बलायनेन-~एतेन माव्यावषै८) परोढपया अपरपक्ष इति । इदं सप्म्पादिविष्वहः ख कार्यमिति इचि । प्रयोगस्वष्टका- शराद्धवत्‌ \ अश्चक्तविकस्यां वाऽषटम्यामेव अपाठ्याः पश्चमे पक्ष गया मध्याषटमी सृता । द्रयोदक्षी गजच्छाया गवातुल्या हु पटुक ॥ ५ परकम्प 1 १४ १३० केककरोपाहवापूमहाविरांचता- इति बाह्यात्‌ । अच कामकाली देवौ 1 अष्टम्यां फामकाठादिति वचनात्‌ । भाद्रपदृद्प्णनवम्यामन्वष्टकाध्राद्धं नदै्वत्यात्मकं कात्याव- नादिभिरुक्तम्‌ । तचाऽऽन्वछायनानां माप्यावर्प(2)पराद्ध बयक्रणयपक्षे मवम्यामन्वष्टक्यं भवत्येव 1 एकस्यामेवाषटम्यां फरणपक्ष इदमपि प्रथ- कत्वेन कार्यम्‌ । अस्यां भातुश्राद्धमत्यावदयकम्‌ 1 तदुक्तं चच्धिकायां सषृती- सर्वासामेव भात्रणां श्राद्धं कन्यागते रवौ । नवम्यां हि भदातव्यं बह्मलब्धवरा यतः ॥ इति । अच सर्वासाप्युक्तत्वात्सापत्नमाूणामरपि कार्यम्‌ । स्वराति जीवन्त्यामपि सापत्नमाततुम्यो दद्यादिति कमछाकरः 1 इदृमहुपनीतेन गरभिणीपतिनाऽपि सपिण्डकं कार्यमिति स एव । तथा जवयपिपतुके- णापि कार्यम्‌ । अन्व्टक्यां गवाप्राप्तौ सत्यां यच मृतेऽहनि । मातुः श्राद्धं सुतः छुर्थाविितर्थपि च जीवति इति भेत्रायणीयपरिकिटात्‌ ) इदं श्राद्धं महुमरणोचरं पूर्वध्ुतमादुन कार्यमिति केबिदाहुस्तन्निमूंखमिति कमलाकरः । दिधवाया अपीति चच्धिकाक्ारः । सिन्धौ बाह्ये - पित्मातुकुठोत्पन्ना याः काश्चिज्त भृताः लियः! श्राद्धाहस्तास्तु विज्ञेयाः राद्धं तासां प्रीयते ॥ इति 1 अव्राऽऽवाराद्यवस्था \ अन सुवा्िनीमोजनमावदयकम्‌ । मातुः श्राद्धे तु संरा बाह्यणैः सह भोजनम्‌ ॥ सुवासिन्यै दातव्यमिति शातातपोऽनवीत्‌ । इति माफैण्डेयपुराणात्‌ । प्विप्राठामे सुवास्तिनीमपि मोजयेदिति भागेवोक्तमू 1 अत्र मात्बहुल्वेऽप्ेको बाह्मणः पिण्डश्च । तद्वितिसतु व््यनुसारेण प्रयोगे वक्ष्यते । अस्य भ्राद्धस्यातितरावमादयकत्वात्सकरे एर्वोक्तानुकल्पानामन्यतमेन कार्यम्‌ 1 अथ प्रयोगः । उक्तापराह्णे जीवपिताऽऽरके्ठासाचीनावीतं कृत्वा, अस्मनमात्रपितामहीमपितामहीनाममुकदानामषुकगोत्राणां बलु०्पाणा- भेतासां त्रप्त्यथं कन्यागते सवितरि माद्रपदापरयक्षनवम्यन्वष्टक्य- -------------~ ¶क य ्रालक्मप्रिः 12 ग ध्वेत्यं कार श्राद्धमश्तरी । १३१ श्राद्धं सदैवं सपिण्डं पाणेन विधिनाऽननेन हविपा सथः करिष्य इति संकलय्य पूर्वोक्तमातुभ्राद्धप्रयोगवत्सर्व क्यात्‌ । नित्यत्वादुरूरवादरवावे. वार देवौ शराद्ोत्तरं तदहरेव शुातिछेस्तपंणं विधाय बन्धुभिः सह मुखेति 1 सापत्नम्रेके द्वित्वे बहुत वा संकल्पे मातुपार्वणोत्की. तेनानन्तरं सर्वासां क्रमेण पषठचन्तसुत्कीतैनं कृत्वा पार्वणेङोदिष्विधिना भद्ध करिष्य इति संकरप्य विपनिमन््रणकारते वैश्वदेवाथै द्वावेकं वा विधं निमय मात्ुषगाथुं अनिकं वा निमय सापलमावर्थं प्र्ेकभेककमेकं षा माचादिसर्वाथमेक दा निमन््य सङ्कन्महालयोक्त- प्रकारेण प्रयोगं कुर्यात्‌ ! प्रवयेकमेकैकां सर्वाथमेकां वा सुबासिनीं मोजयेदित्येकः पक्षः । अपरस्तु माच्रा सैव सापत्नमातृणायुत्कीरतनेन पर्णे संनिवेशः पिषधिस्तु पार्वणवत्‌ 1 विपरनिमन््नरणकाठे सर्वासां मातृणां स्थान दक पितामद्यादीनमिकिकं निमन्त्रयेत्‌ । ततैव विशेषः सापलनमात्रेकवेऽस्मन्माचो्मह्कयमुनादयो; कादयपगोच्रयोर्वसुरूपयोः 1 क्निमह्याः०दायाः०मोत्राया रुद्रूपायाः प्रपितामह्याः०दायाण्मोत्राया आदिव्पख्पाया एवद्लैखः ! अपि वाऽस्मन्मात्ृतत्सरलनीपितामहीभपि- तामहीनां गङ्गायगुनासर्स्वतीकरप्णादानामिति सापनमानृद्धित्वे बहुत्वे वाऽस्मन्मातूणां गङ्धायञुनास्रस्वतीदानां० गोत्राणां वयुहपाणामू 1 अस्मप्पितामद्या अण्दायाण्दत्यादि ! एवं निमन््णादिष्वप्यहुः । अस्म- न्प्ात्तसै मह्ययसुनादे काश्यपमोतरे वख्पे। अस्मयितामहटी(हि)अ्ुकवे अ० गोत्रे रुरख्ये ! अस्मत्मपितामही (हि) असुक दे० इति पायादिषदः॥ वबहुखे तु अस्मन्मातरः० द° गोत्राः वषठरूपा इत्यादि । अष्यद्ाने माचथमेकं पां सापतनमाचर्थ परत्येकमेककं पितामह्यथमेकं प्रपिताम- ह्यधेमेकमित्यासायय मातरृपात्रे संपन्ने मातृपात्राणि संपन्नानीति वोक्तवा पितामहीपाचं संपन्नं प्रपितामहीपावं संपननमित्यभि्केत्‌ । आवा. हेनेऽस्मन्मातरौ० दे गोरे रूपे व दित्वे बहुत्वे वाऽस्मन्मातूः० वाः० गोत्राः रूपाः 1 अस्मव्यितामहा० द° अस्म- सपित्ामर्हौी ० दां गो० अस्मन्मातरिद तेऽर्ध्यम्‌ .॥ अस्मत्सापल्नमा- तरदं तेऽप्वमित्यादि प्रथवणगस्यदानम्‌ । (0 प्रयातिः ण्डमेकं तु निर्वपेदिति वचनात्‌ । प्रतिविषं पाणिहोमः । अन्न निवेदुमे प्रथिवी ते पाचमिन्यादि मातरी गङ्गायमुने अगुकभोचे वञूपे देवते दमनं । अस्मनमाम्या गङ्गाययनादृ्य गोवा गङ्गापयुनादान्णं भोतार्यां १ क, ख. श्ट्यानि। १३२ केव्टकरोपाह्बाप्रमहविरदिता- “ वसुरूपाभ्यामिद्मन्नममृतसूपं० । दित्ये बहुत्वे पु मातरः० दाः गोघा वसुरूपा देवता इदमन्नं हवि० । अस्मन्मातृम्यो° दाभ्यो गोजाभ्यो वसुखूपाभ्य इद्मन्नममृतरूपं० । एवं सुवासिन्या अन्न- निवेदने च । उदकनिनयमे शुन्धन्तां मातरः । शुन्धन्तां पिताः महाः \ छुन्धन्तां प्रपितप्म्य दव्येवं, पिण्डेप्रदान पएतद्ामस्मम्मातरौ गद्धायमुनादे गोते ववरूपे ये च युवामव्रातु तेम्यश्रत्यहः 1 सापतनमा- नुद्दिसे बहुसे षा--एतददोऽस्मन्मातरः० दाः० गोच्ा० वष्ुख्पा ये च युष्मानतानु इत्यहः 1 अन पितर इत्य नोहः 1 अमीमदन्तेत्यत्र च नोहः । अभ्यञ्चनदृानि--अस्मन्मातरौ °दे°गोचे वसुरूपे अभ्यञाथाम्‌ 1 अश्चनदृषने-अस्मन्मात्तरौ० वसुरूपे अखाभामित्पृहो दित्वे बहते हु अस्मन्मात्तरः० द्ाः० गोत्रा वसुरूपा अम्यङ््ध्वम्‌ । इत्यभ्यखने 1 अद्‌ ध्वरमिव्यश्नने। एतदः पितरो वास इत्यादिषु नोह इति विशेषः । अन्य- त्सर्वं पूर्ववत्‌ । भ्ृतपितृककतकेऽप्येवमेव प्रयोगः । कस्तुमे तु मरृतपिः तूकेण पितु्हाछय एव मातुतृकतेः संपादितत्वासनैतत्कार्यमिन्युक्तम्‌ । इमि लवमीग्रद्धपरयोगः। अथं माद्रकृष्णदरद्ङ्यां सन्यस्तपितरुः ब्राद्धपरयोगः । उक्तापराहे दशकादौ संकीरत्यीस्मद्वह्मी मूतपिकृपितामहमपितामहानाममुकशम॑णां° गोराणां वक्ठु° पाणामित्यादिपावंणेकोदिषटोत्कीरतेनेन संकल्पप्रमूृति सशरन्महाल यवत्सवं कुर्यात्‌ । मन््रव्यतिरिक्तस्थठे सर्वत्र बह्मीमूतपदोः चारणमधपिकम्‌ । मन्त्रेषु व्वमिध्यानमाच्रम्‌ । तिथ्यन्तरे भ्रृतस्यापि संन्यासिनो द्दक्यामेव सकृन्महाकयश्राद्धं कार्यम्‌ 1 पक्षभाद्धादि- करणे तु सर्वास्वपि तिथिषु श्राद्धानि भवन्ति 1 इति संन्यस्तपिुः श्राद्धपरयोयः अथ माद्रकृप्णपष्े मधात्रयोदृशीश्राद्धम्‌ ! तद्द केवङद्रयोदश्यां फेवठमवानक्षवे घा कार्यम्‌ 1 हयोयोभि फुलाधिक्यम्‌ । चयोदृशौीभराद्धं नित्यम्‌ 1 मघाभ्राद्धं तु काम्यम्‌ ॥ नित्पत्वाश्चयोदश्यां पुरूरवाद्रेवौ देदौ 1 मादु काम्पत्वाद्‌ पूरिदोचनौ 1 उमयोयोगि धृूरिलोचमौ । उम- यत्रापि पिण्डदाननिपेधारसाकल्पिकविषिः । मवाश्राद्धमविभक्तैरपि प्रथक्प्रथक्नारयम्‌ । तदुक्तं ेमाद्रौ-- १. ण्ददा। २क. सत. प्त्ेऽपि दारा दग, 'दत्पकिः। श्रद्धमखरी १३३ विमक्ता वाऽधिमक्ता वा कूयुः श्राद्धं एधक्सुताः 1 मघा तु ततोऽन्यत्र नाधिकारः प्रथक्परथक् ॥ इति 1 अच्र तशब्दस्य ततोऽन्पघ्रेत्यनन्तरमन्वयः । अविभक्तानां मचा. श्रद्धव्यतिरिक्तश्राद्धेषु प्रथगधिकारो नास्तीत्यर्थः 1 त्रयोदङ्षीश्राद्ध पुत्रवता मैव कार्यम्‌ । अपुचवताऽपि पिण्डरहितं कार्थमिति कौस्तुमे \ मधावत्रयोदृश्णीश्रद्धे मधुपायत्मतिप्रश्चस्तम्‌ । कटौ मधुनिपेधात्ततस्थाने गुडो ध्रतं बा देयम्‌ । पएतन्भूढवास्यानि निर्णयसिन्धी द्रष्टव्यानि । मदाचयोदक्षीयोगे ्राद्धमधिमासेऽपि कर्तव्यमिति चन्दिकायाम्‌ । अत्र मघाच्योवृङञीयुगादिश्राद्धानां तन्यता । महाठयश्राद्धकरणपक्षे तु तेनैवैषां प्रसङ्कसिद्धिः । महाठयश्राद्धस्यापि तन््रलोक्तिस्तु कस्पवि- ममूसंप्रलापलादुपेक्ष्येति मगूखकारः 1 अथ प्रयोगः \ पित्वर्मस्य सपत्नीकस्य मातामहवर्गस्य सपत्नीक स्योत्कीर्नं फतवैतेर्पा तृप्त्यर्थं बयोदश्ञीश्राद्धे सदैवं सकत्पविधिनाऽ- न्नेन हविषा स्यः करिष्ये मघाश्राद्धमिति मधााद्धे मघाचयोदक्षी- श्राद्धमिति योगे संकल्पं करत्वा पूर्वोक्तसांकट्पदिधनिन सर्वं कुर्यात्‌ ! ततः श्राद्धान्ते वर्गद्रथस्य तर्षणम्‌ । इति मधावयोदशी- श्रद्धूप्रयोगः! अथ गजच्छाया ! सा चोक्ता यन्यान्तरे-- ग्रेतयक्षे चयोद्इ्यां मयास्विन्दुः करे रवी ! यदा तदा गजच्छाया सूर्यपर्वकताधिका १ इति, यदा माद्रपदकरप्णच्नयोदक्यां हस्तनक्षत्रे सूर्यो मघानक्षने चन्द्रो मदति तदा गजच्छायासं्चको योगविङ्ेष इत्यथः । अत्रापि प्रवेवयिि- ण्डराहितं षद्धदेबव्यं श्राद्धं छुर्यात्‌ । नेमित्तिकत्वात्कामकाछौ देवाविति विशेषः । माद्वककप्णामायामपि हस्तनक्षत्रे चन््सूरयौ स्यातां तद्एऽपि गजच्छाया 1 तदुक्तं सिन्धौ यमेन-- हसे करे स्थिते या तु अमावास्या करान्विता । सा ज्ञेया कुञ्चरच्छाया इति बौधायनोऽनवीत्‌, ॥ अस्यामपि पिण्डरहितं पडदेवत्व श्राद्धं कुर्यात्‌ । इदं च शराद्धं गज च्छयायां कर्तव्यम्‌ । गजच्छायाञ्च दुर्वत्ति कर्णव्यजनवीजिते, इति भारतोक्तेः । सिन्धौ च-- १. पतेत । १३४ केठकरोपाहवाप्ूमद्रविरपिता- पायसं मधुसपिभ्यां भाक््ाये ुरस्य च 7 [^ श्राद्धं दयादिति शेषः । इति गजच्छायाभ्राद्धम्‌ ॥ अथ मादरकप्णच तुशा शंखहतश्राद्धम्‌ 1 तच पित्रादेः शखहतस्यैको- दिष्टविधिना कार्थम्‌ 1 एकोद्दिष्ट दैवनिपेधेऽपि वचनादेतच्छराद्धं सदैवं काम्‌ । पिचादिद्वयोः शखमृवविकोदिष्द्वयं कार्यम्‌ । त्रयाणामपि तथात्व एकोदिटचयं कार्यम्‌ । पिच्रादिच्रयाणां शखस्तौ पावंणमेव कार्यमित्यन्य 1 एतच्छ्राद्धमन्धेरपि विपजलागिनृद्गद्िसपेभ्वापद्पलुव्याघादिदमेरण्- तानामासत्यागिनामुपसर्गषतानाजुद्वन्धनादिभ्तानां चकोदि् कार्यम्‌) शृपसतानामपि कार्यम्‌ । असाध्यव्वाध्यमिभ्रतानां विधिूरवक मूग्बगन्य- स्युषतानां नैवा श्राद्धम्‌ । एतव्लीणामपि श्खादिहतानां दुर्मरणम- तानां चकों कायम्‌ 1 सहगमने तु वैध्वान्न भवति । अत्र पुरूरवा- देवौ देवौ । कामकालाविति मयूसे 1 एकोषिष तु यच्छराद्धं तस्मिः त्तिकमुच्यत इति वचनात्‌ 1 अथ प्रयोगः 1 मध्या देश्षकाटौ स्मृत्वाऽस्मविितुः० शर्मणो गोचरस्य वहुरूपस्य शखहतस्य तुष्ट्यर्थं भादरपदापरपक्षचतुर्दशीभ्राद्धं सदैवं सपिण्डमेको दिशटविधिनाऽन्नेम हविपा सद्यः करिष्य इति संकल्प्य पुरू- रवार्रवसेज्ञक्यैभ्वदेवार्थमेकं विभ निमकूय पिनर्थमेक निमन््य पू्वोक्ते- कोदिष्टपरयोगवत्सवं छरत्वा तदहेरव तर्पणं कुर्यात्‌ 1 पिव्रादि्रयाणां शखहतानां पार्वणपक्षे पार्वणविधिनाऽपराहे कार्यम्‌ । सक्रन्महालयस्तु सर्वपितूतृप्त्यर्थममावास्यायामन्यस्मिन्दा दिनि कर्तव्य एव ! इति वतु- दशीश्राद्धभयोगः 1 आग्विनञु्परतिपदि मातामहश्राद्धम्‌ 1 तदुक्तं सिन्धौ-- जातमाघ्ोऽपि दौदहि्ो विद्यमानेऽपि मादुले । कुान्मातामहश्राद्धं परतिपयाभ्धिने सिते ॥ इदं ्राद्धमहुपनीतोऽपि कुर्यादिति बहवः \ इदं सपिण्डकमेव कार्य- मिति चन्दिकायाम्‌ । पिण्डरहितमिति कमलाकरः । इदमेव युक्तमिति भरपिमाति । परतिपलयुक्तशराद्धे पिण्डदाननिपेधात्‌ । जीवसितकस्यापि पिण्डदाननिपेधाच । इदं च जीवप्पितरकेणैव कार्यमिति शिष्टाः । उक्तं च यन्यान्तरे- १ क. ख. युना ० २१. ख. पूते प्रतिप प्र । श्राद्धमश्चरा 1 १२३५ गर्भाच्चयुतो हि दौहित्रः कुयौवितारि जीवति । श्राद्धं मातामहानां च. पक्षान्तादृपरेऽहनि ॥ इति 1 अघ मातामद्यादीनां नोदेखः 1 प्रतिपद्याभ्िने श्प दौहिचस्येकपार्वणम्‌ 1 श्राद्धं मातामहं बुर्यात्सपिता संगवे सदा ॥ , इति वचनात्‌. 1 क्ेविरतपत्नीकोटेखस्त्वेकपार्वणभद्गामावाक्कर्तेव्य एवेत्याहुः । इदं जीवपितुकेण पञ्चधा विभक्तस्य दिनस्य द्वितीयमागि संमवकाठे कार्यम्‌ । सपिता संगव इत्युक्तत्वात्‌ । प्रतपितरकेण त्वपराह कार्यमिति केचित्‌ । पाथणविधानाजीवय्ितुकेणाप्यपराहे कार्यमिति कौस्तुभे 1 . अथ प्रयोगः । देदकालौ समृत्वाऽस्मन्मातामहमालुःपितामहमातुःभर- पितामहानां क्भणां गोचाणां वसुरुद्रादिव्यस्वरूपार्णां सपत्नीकाना- मेतेषां तप्त्वथमाग्विनञचङ्कपतिपच्छाद्धं सदेवं सांकल्पविधिनाऽन्नेन हविषा सद्यः करिष्य इति संकल्प्य पुखूरवाद्रववैभ्वदेवसितं ूर्वक्तसा- कल्पविधानेन स्थं कुता तद गमात्रस्य सपत्नीकस्य तदहरेव श्राद्धान्ते शुकुति्छस्तपंणं छृखवा देपमि्ैः सह सुीतेति ! इति दौदिच्परतिप- च्ाद्धपयोगः। अथ ग्रहणश्राद्धम्‌। तच चन्दरसुंयोर्यहणे स्पक्शैकाठे राचावप्याक्षौच- मध्येऽपि पद्देवत्यमामान्नेन हिरण्येन वा सांकल्पविधिना कार्यम्‌ । नैमिचिकल्यात्कामकाटौ देवौ 1 अकरणे प्रत्यवायश्रवणान्नित्यत्वम्‌ 1 अतः पुखरवाद्रैवावित्यन्ये 1 गहणनिभित्त श्राद्धं करिष्य इति संकल्पः 1 अन्न भोक्रुसंमवे खन्नेनापि कार्यमित्यपराकः 1 पूतेन मोजयेद्धिानयूतं भूमौ समुत्सृजेदिति वायवीयोक्तेः 1 वित्तनेश्वरस्तु गरहणश्रादद्धं माक्ठु- दौपो दातुस्खम्युद्य इस्याह । इति यहणश्राद्धम्‌ । अथार्पोद्यः । सिन्धी महामारते- अमार्ककातश्रवषेोयुक्ता चेरपीपमाघयोः । अर्धोद्यः स वित्तेयः कोष्िसुययहैः समः ॥ पौपचरृष्णामावास्या सू्वासरश्रवणनकषत्रव्यतीपातवोगिुकता चेदर्धो- द्यसेक्तको योगविकञपो ज्य द्वयर्थः । माचामायां व्यतीपात इत्यादि वावयानि तानि पौ्णमास्यन्तमासपराणि । दिवैव योगः शस्ता न नु रा कदाचनेति तप्रैव इत्यर्थोद्यः 1 १९६ केठकरोपाहबापमट विदिता अथ पएद्मकयोगः । तदाह शङ्कः- ५ यदा विटिव्॑तीषातों मालुवारस्तथैव च । पद्मकं नाम तत्मोक्तमयना चतुरयुणम्‌ ॥ इति ।` सिन्थौ न्यास्तः-षिनीवादी शहूर्वाऽपि यदि सोमदिमे मवेत्‌। मोसषटघ्रफलं दुदयारस्नामं वे मौनिना कृतम्‌ ॥ इति 1 नि्णयासते विष्णुपुराणे अमावास्या यदा मैवाविशशाखस्वातियोिनी 1 श्राद्धे पित्रृगणस्त॒पि तदाऽपप्रोत्य्टवार्षिकीम्‌ ॥ अभावास्या यदा पुष्ये रौद्रे षा पुनर्वसौ 1 द्वादशास्य तदा तुपि प्रयान्ति पितिरोऽचिताः ॥ इति । मव्रमनूराधानक्षचम्‌ 1 सौद्रमाद्रा । हेमाद्रौ शङ्खः- अमावास्या तु सोमेन सप्तमी मानुना सह 1 चतुर्थीं मृपिपुनेण सोमपुत्रेण चाष्टमी ॥ चतत्तस्तिथयस्त्वेताः सूर्यग्रहणक्तनिमाः । स्नानं हनं त्तथा श्राद्धं सर्व॑ तत्राक्षयं मवेत्‌ ॥ अथ महाव्यतीपातसंज्ञको योगविशिषः । हेमाद्रौ बरहन्मनुः- श्रवणाण्विधमनिषार्रानागैवतमस्तके 1 यदयमा रविवारेण व्यतीपातः से उच्यते ॥ मागदेवतमान्लेषा । मस्तको इगशिरः । प्रथमयाद्‌ इत्यन्ये । स च सर्वपाभिति कमलाकरः । इति महाव्यती पातः । चेवकरप्णत्रयोद्रयां महावारुणीसंज्ञो योगविकशेषः । तदुक्तं मिर्णय- सिन्धौ स्कान्दे वारुणेन समायुक्ता मधौ कृष्णा चयोदकषी । गङ्ायां यदि ठभ्येत कोटिपूययहैः समा ॥ शुमयोगसमायुक्ता शानौ शतभिषा यदि 1 महामहेति विर्याता धिकोचरिकरलयुद्धरेद ¶ घारुणं शततारका । तत्रैव बाद्ये-- मधीं प्णन्रयोदुश्यां शानौ शतमिपा युता 1 वासुणीति समाख्याता ज्ुभऽति महती स्मता 1 तेरेव ज्योतिपे-- ४ धमेत्‌ म्‌ १ कभ, भ त्‌ म<। शरा्द्रमञरी ! १३७ चैत्ासिते वारुणक्क्षयुक्ता चयोदशी सूरस्य वासर ॥ योगे श्चुमे सा महती महासा मङ्गाजलेऽकयरहकोरितुल्या ॥ इति वारणीयोगः 1 धेश्षाखशुुद्वाद्शयां व्यतीपातसंज्को योगवि्ेषः \ देमाद्रौ ज्योतिः शास्रे पञ्चाननस्थौ गुरुभूमिुत्री मेपे रविः स्थायदि शुश्कुपक्षे । पाक्ञामिधाना करमेण युक्ता दिथिव्यतीपात इतीह योगः ¶ प्ाननः सिंहः । पााभिधाना तिथिर्ादिशी 1 कूरमं हस्तः \ एते- ष्वरपोदयादियोगविरेषेपु अर्पोद्यनिमित्तं शराद्धं करिष्ये पद्मकयोग- निमितं आद्धं करिष्य इति यथायथं संकर्पं छस्व दीवत्पद्दैवत्य सांकल्पविपिना भाद्धं कुर्यात्‌ । नेमित्तिकत्वात्कामकाटौ देवौ । ददोवः च्टराद्धादपूवं तर्पणम्‌ । इत्र्थादयादिश्राद्धानि । अथ माघरुङ्काष्टमी भीप्माष्टमी \ तसां मीप्मोदेशेन तपंणं राद्धं च कुर्यात्‌ । तदुक्त हेमाप्री पाव्रे-- मावे मासि सिताम्यां सतिलं मीप्मतपंणम्‌ 1 श्राद्धंचयेनराः कुयुस्ते स्युः संततिमागिनः ॥ इति । मासतेऽपि-शुद्का्म्यां ठु मावस्य दयाद्धीप्माय यो जलठम्‌ । संवर्घरकरृतं पापं तर्षणादेव नयति ॥ इति । अच श्राद्धं काम्यं फठश्रवणात्‌ । तर्पणं लु नित्यम्‌ 1 ब्राह्मणाद्याश्च ये वणी दयुमीप्माय नो जलम्‌ । सवत्र तेपां पुण्यं जस्यति सत्तम 1 इति वचनात्‌ 1 एतन्नीवविनृकस्यापि मवति । जीवस्पिताऽपि छुरवीति तर्पणं प 4 1 एतच्चापसव्येन कार्यमिति रि शये + त्वेको दिष्टमेव 1 (^ ये सताः केचिस्तियो वा एरुषोऽपि चा । तेषामपि च देवं स्यदेकोदिद्ट न पार्वणम्‌ ॥ इति सिन्धौ वचनाद्‌ __ „य अथ प्रयोगः। माचयङ्काटम्या कूतनित्यक्रियो देशकाटी संकी््य मम सवकणापनिपस भिवृद्धिद्रारा श्रीपरमश्वरः क सापः । र म. शसाः । ३य. श्यमी गमिद्धिद" । १. १३८ केक्करोपाहवापूम्विरचिता-. प्रीत्य माघश्चुकुभीप्माटम्यां मीप्मतपणं करिष्य इति संकल्प्य प्राची" नावीती तिलोदकेन मन्वैस्तपयेत्‌ \ ते च मन्ताः-- मीप्मः श्चांतनवो वीरः सत्यवादी जितेन्धियः। आभिरद्धिरवपिोतु पुचपौन्नोचितां क्रियाम्‌ ॥ वैयाघ्रपद्यमोत्राय सां्कत्यप्रवराय च । अपुचाय दृदाम्येतज्जक भीष्माय वर्मणे ॥ २॥ बद्यनामवताराय रौतनोरासजाय.च ¦ अर्यं दृदामि मीप्माय आचाठनह्यचारिणे ॥ ३॥ इति विभिर्मन्वैस्तपीयित्वाऽनेन तर्पणेन मीप्मस्वरूपी मगवान्परमे- श्वरः प्रीयतामिति कर्मेश्वरायापयेत्‌ । इति त्पणपरयो गः 1 अथ श्राद्धपयोगः 1 मध्याहवे देशकालौ संकीर्त्याविच्छिन्नसंतानाभि- दृद्धिकामोऽपुव्रस्य मीप्मवर्मणो वैयाद्नषद्यगोतस्य व्ठरूपस्य तप्तं . मीप्मा्टमीप्रयुक्तं भाद्धं सपिण्डमेकोदिषेन विधिनाऽ्न्ेन हविषा पयः करिण्य इति संकल्प्य पू्वंददेकोदिरेन विधिना भाद्धं कृत्ाऽपरेदुः परातर्मीप्मवर्माणं वैयाघधपदयगोच्रं पसुरूप स्वधा नमस्तर्पयामीति तप- येत्‌ । इति भीप्माषटमीभ्राद्धम्‌ 1 अथ नैमित्तिकतिधिश्राद्धानि । पराशरमाधवीये देवलः तरुतीया रोरिणीयुक्ता वेशाखस्व सिता तु या। मघाभिः सहिता ष्णा नभस्ये तु चयोदृ्षी ॥ तथा शतभिषग्युक्ता कार्तिके नदमी तथा । अच श्राद्धं ुर्यादिस्यन्बयः 1 अन वैशाखजुकुतुतीयायां रोदिणी- योगे श्राद्धं युगादिभ्राद्धवव्‌ ! सीमित्तिकत्वात्तामकाटौ देवौ । मारद्रपद्‌- फष्णच्रयोवश्यां मघायोगे धादद्धञुक्तमेव । कार्तिकञयुद्नवस्यां शततारका योगे [आराद्धं] सुभादिन्नाद्धवत्‌) अच्रापिं नैभित्तिकत्वा्कामकाटी देवौ 1 अथ पौ्ममासीशध्रद्धानि । ततैव यमः- आपाढ्यामथ कार्तिक्यां माध्यां चरिन्पश्चे बा द्विजान्‌ ! तपयेयित्रुपूवं तु तदस्याक्चप्यमुच्यते ॥ अन्न पौर्णमासीषु पिण्डदाननिपेधास्सांईत्पिकविपिना पट्ैवतं श्राद्धं र्यात्‌ । परूरथा्रुतः देवौ । १.१ परोति 1 रम. द्रः 1 ३ प्र. पडनपषिः॥ श्राद्धम्नरी { १४१ , अतः कृष्णपक्ष नेति गौडाः। इदं च शाद्धमाग्रयणानन्तरेव कर्त व्यम्‌ 1 तवं नवात्नपरारनेऽनधिकारात्‌ । ब्राद्धेऽकृताययणधान्यमिपे- पाच । अव्र कामकाली देवौ । नवान्नठम्मने देवौ कामकराठौ सदैव हीति वचनात्‌ ! अन्यत्सर्वं दक्ष ्ाद्धषत्‌ । इति मवा्चश्राद्धम्‌ । अय ती्ाश्िान्नागमेनकाठे घुतभ्राद्धम्‌ ) तदुक्ते विष्णुषुरणे-- गच्छन्दकषान्तरं यस्ठु श्राद्धं कुत्स सर्पिषा ¦ याच्राथमिति तसोक्तं पवेशे च न संक्षयः ॥ इति । देशान्तरगमनं तीथौदियाचारुपम्‌ । प्रवेशञ्च तन्समाप्त्नन्तरं गृह- परेशः \ स्कन्द्पुराणेऽपि-- उपोष्य रज्नमिकां प्रातःथाद्धं विधाय च) गणेज्ञं बराह्यणा्नव्वा भुक्खा परिथतवान्छधीः ॥ पूवैदिन उपोष्य द्ितीयेऽद्ि शराद्धं कृत्वा भुक्वा गणेशाषीच्नत्वा प्रस्थानं छुर्वौतिति चन्द्रिकाकारः । देमादिस्तु शाद्धोत्तरदिमे प्रस्थान- मित्याह । उपवास्नासास्मुण्डनं च कार्यमिति कमलाकरः । प्रायधिक्ता- धया्रायाभेतदिष्यन्ये \ कर्पिटिकवेपेण तीर्थगम॑न एतदित्यपरे । इदं च चाद्धं वक्ष्यमाणतीर्थश्राद्धवत्पद्दैवतं नवदैवतं द्ाद्दिवतं वेको सहितं सर्वदैवतं वा कार्यम्‌ । अत्र यूतं भधानम्‌ । भक्षमोज्यादिकं ठु व्यश्चनप्वेन दात्तव्यम्‌ । पिपिस्वध्यावाहनविप्रा्वढमिपेरानतृक्तिमश्चपि- किरषिसर्जनवर्जनादिरीर्थश्राद्धवत्‌ । अथ प्रयोगः । याघ्रां दिकीरज्योदिश्चाखोक्तपकारेण भरस्थानदिनं निशित्य तत्परदयुरुपोप्य श्वो ूतेऽपराहे देशकालौ संकीव्ं महाटयव- तपर्वाग्पितृडुदियायुकयाच्नां कदुमादौ तदङ्गत्वेन विहितं समस्तपिदृतु- दद्व पृतभराद्धं करिष्य इति संकल पुरूरवा्व्तलकवैष्वदेवाथं द्वावेकं घ्रा बाह्मण निमन्छ्य पित्रायर्ध सकृन्महाटयवन्निमन्पा्यावाहनव्ज परिविषणान्ते छर्याति । अप्रीकरणं करृता्रतम्‌ \ करणप वृतेनेव पाणि- होमः । तस्यैव मुरष्यत्वाच्‌। अनेनिवेदनकाल इद्मन्नमिवयेद्‌ धतं हवि सताद्विभयोगः । अन्यत्सर्वं बक्ष्यमाणतीरथ्राद्धवत्‌। तपण तु बरा्धासूवं दृषत्‌ । एवं पुतश्राद्धं समाप्य वेश्वदेवादिकं कत्वा श्राद्धशेषमिटैः सह्‌ ११. पदम्‌ रम. 2, १. पो(लेरादियपत 1 ई! १४० केठकरोपाहवापमहविरविता- शछरीरोपचपे शरीरोपचयहेहुमूतशान्त्यादिषरयोगवदिति चद्धिकाकारः उपचयो वृद्धिः ! अच्रापिदुरनश्राद्धवत्ययोगः । काम्यत्वाद्‌ धूरिखोचमौ । अथ सयः्राद्धम्‌ । तदाह चन्धिकरायां हारीतः तीर्थे द्व्योपपत्तौ च न कालमवधारयेत्‌ 1 पात्रं च जाह्यणं प्राप्य सद्यः श्राद्धं विधीयते ॥ तीर्थे गङ्कादौ । दव्योपपत्तावटम्यभाद्धीयद्रव्यप्रापतौ चामावास्याए- राह्नादिरूपः कालो न प्रतीक्षितव्य इत्वर्थः 1 सिन्धौ मार्कण्डेयः- यदा च श्रोत्रियोऽभ्येति गृहं वेद्‌ विद्‌ भिचित्‌ । तेनैकेनापि कर्तव्यं श्राद्धं च विधिवच्छुमम्‌ ॥ इदं चापिण्डकं कार्यमिति हेमादिः ! एतज्जीवय्पितुकोऽपि छुर्यात्‌ । उद्राहि पुचजनने पिच्येषटवां सौमिके मसे 1 तीर्थं चद्यण आयाते पडते जीवतः पितु; ॥ इति भचायणीयपरिकशि्ोकतैः । अयैच्छिकध्राद्धम्‌ । तदुक्तं मार्कण्डयपुराणे- श्राद्धा्हद॒व्यसंपत्तौ तथा दुःस्वप्रददीने 1 जन्मरक्ष यहपीडासु भाद्धं ङुर्वीत स्वेच्छया ॥ ति । अनयोदुरवत्मयोगः । अथ मवान्नभ्राद्धम्‌ ! तदा च चन्धिकायां शातातपः नवोद्के तवान्ने च नवच्छक्े तथा ग्रहे 1 पितरः स्प्हयन्त्यन्नम्ठकासु मघासु च ॥ इति 1 नयैक्षवेएु वेहन्ते पितरो हि मघासु चेति बद्धपराशरपार्ठः । मोदके घर्पपिक्रम इति शूढपाणेः । आद्रापिवेश इति मीडाः 1 नवकूपवाप्यादा- दिर्यपरे । पस्तुतस्तु नवतीथादक इति युक्तमिति चन्द्रिकाकारः । नद~ च्छक्ने लवग्गारसंपाद्न इति स एव \ पुराणेऽपि भह नवाच्छादने कृत इति फेवित्‌ । नवान्नप्ाद्नकाख उक्तो ज्योतिःशास्रे- ज्येष्ठाश्ठेपाधमे सूर्ये मृगभे्नानिटास्मके 1 नवासैर्मोनने श्राद्धे जन्भचन्द्रतिथो न च ॥ आश्टेपाकृतिकाञ्येष्ठामूलाजपदमेपु च । भगुभोमदिने रिक्ते तिथी नायान्चवोदनम्‌ ॥\ वृधि शुक्पक्षे तु नवान्नं शस्यते युः ११. ९। नः २. धृति ०। श्राद्धमञ्चरी 1 १४२ पापो 1 एययाने प्रतिभ्रहुकरणे च निष्फठमेव \ मोयानं तु स्था निषिद्धमेव । गोयाने गोवधः परोक्त इति मात्स्यात्‌ । इवं शक्तस्य । अश्चक्तस्योक्तं फी मरयानं चाम्वततरीहयादिाहितो रथः 1 तीथंया्ास्वशक्तानां याने दोपकरं न हि ॥ इति ! एतस्सवं यानेन सकलमागातिवाहने ज्ञेयम्‌ ! िचिद्यानगमने तु करोश्षयोजनादिगिणनया फठतारतम्यमूह्यम्‌ । नावा गमनं च निपि- द्धम्‌ । यत्र च पारगेपदेके नयातिक्रमे पध्यं गमनं न संभवति यत्रवा शद्ोद्धारगद्सागरादौ च तत्र नीकागमने न दोपः ! अनेकदिनिनी- कोायानमात्रसाध्यानि यानि तीनि समुद्रहीपनिष्ठानि तच दिनेन गन्तश्यम्‌ । यदा तु माग कर्माञ्ञा नष्ुपस्थित्रा तदा तनटस्परशो यथा ने मवति तथा गन्तव्यम्‌ } कर्मनाश्ाजलस्पशाल्तिरतोयाव्लठियनात्‌ 1 गण्डक्ीवराहुतरणात्युनः संस्कारमदहौति ॥ इति स्मरणात्‌ । तथा चाद्भवद्कादिदेशगमनं निषिद्धं ततापि यतरो देशेन गमने न दोपः! अङ्कवङ्गकलिद्धेयु सौरा्मगेषु च । तीर्थ्याय किना यातः एनः संस्कारमर्हति ॥ इति स्मृतैः 1 यात्रायां व्रह्मचर्यवेऽगयृतौ मार्यागमने न दोषः 1 गृहस्थस्य सपत्नीकस्यैव तीर्धयावापिक्रारः । न ठु मायरिहितस्य } यत्नीसाहित्यं च तस्या गुणवसे वेदितव्यम्‌ 1 अायश्चित्ताथैयात्ायां मायरहितस्ाप्ययिकारः । दिधवायास्तु पु्ञात्यायुमतेनेवाधि सारः ॥ न रथात्फेण 1 सधवायस्तु भत्रषिना नैवाधिकारः । भवा सहेवाधि- कारः । बद्धवारिस्तु युरुतिगुकतस्यैधाधिकारः । न तद्रूहितस्य । विधुरवानमस्थयतिक्षवियवैश्यशूद्राणामप्यपिकारः 1 तत्रापि क्षिः यस्यं चैद्यस्य याद्मणपुरःसरस्पवाधिकारः 1 जुदस्व त विप्रसेवादिना मावादयस्थ प्र्षुकामस्य सर्वभैवाधिकारः 1 अस्थिनयनमपि माहपितू- एुठजानाम्‌ ? उक्त च मर, ष्टयनगूस्यना। १४२ ‰ केक्करोपाहवापूमहविरविता- भुञीत ! ततो देशका संकीव्वं श्रीपरमेभ्रपीतयर्थममुक कामनयाऽतु“ कपायथित्तार्थं वाऽमुकयाचां फरस्प्यि इति संकल्प्य गणेङ्गं कुलदेवता- दीन्याह्यगान्यृद्धान्ताधूंश्च संप्य नत्वा पितृंश्र नमच्छ्त्य विभाक्षया समुहे समुखश्वैकदन्तशेत्यादिमङ्गलमन्नान्पठन्मङ्गलकङुनदश्चनपूवेक प्रस्थाय भ्रामं प्रदक्षिणीड्वन्गच्छेत्‌ । तदिन कोशादूर्वाग्यामान्तरं त्वा तव्रैव वसेत्‌ 1 घृतश्राद्धदिने श्राद्धानन्तरं समुहर्तालामे भ्राद्धोत्तरदिने भरस्थान र्यात्‌ 1 अथ प्रस्ास्ेक्षेपेण तीधंयात्ाबिधिरुच्यते। तत्न गमनकाठे कापटी वेषं पिधाय गच्छेत्‌ 1 गयायमिवैप कापंदीविप कायै इति चद्धिका- याम्‌ 1 स्व्ीर्थयात्रायामपीति चिस्थटठीसेती महाः ¦! का्पैदीवेपस्तु कापायवख्रकञ्चुकादिनिमितः कार्यां वीवधय्राहकेपु प्रकिद्धः 1 वीवधः कावद्धीति भाषया भ्रसिद्धः 1 गन्धमाद्यराखकञ्चकादि परिहारः काप ठदेष इति तिस्थटीसेतौ । ततो मार्गे प्रतिदिनं प्रत्तः प्रादा प्रातः ध्यावन्दुनं नित्यक्रियां च कृत्वोपोपितः श्ुचिबह्मचयादिनियमवान्यति- अहटयिवनजितश्चाण्डाटस्पश्शौदिरिषितः सचिवासस्थं गत्वा तच माध्या- हिकघ्नानसंभ्या मोजनादिक विधाय काठे सायंसंध्यावन्दनं कृत्वा ततैव वसेत्‌ ! तीथ गच्छंश्वरेरसंष्यास्तिख एकच मानव इति मारतात । एवं प्रतिदिनं गच्छेत्‌ । मार्गे मू्युरीयोत्सगे यथोक्तं शौचं श्रत्वा गच्छेत्‌ ५ चाण्डाटस्नस्वलादिस्प्े स्नायात्‌ ! पत्रानेनाहं स्थ इति ज्ञानं नास्ति तच न स्पक्षदोपः। देवया्राविवाहेपु यज्ञेषु पराकरतेपु च 1 उत्सयेषु च सर्वेषु स्थृ्टास्पृ्धिरनि दुष्यरि 1 इति पटरचिशन्पतात्‌ । वैदाऽप्यनिवार्थस्पज्ञे देवदृक्षनपूजाधा्रादि कार्यमेव 1 भोजनादौ तु स्रानमेवेति बिस्थलीेनुसारे गहोजीवीक्षिताः 1 मागे चाज्ञोचप्राप्री तवैव स्थित्वा शुद्धौ सत्यां गच्छेत्‌ 1 मागवैषम्यर- दिना गव्यन्तरामावे सति तीथंया्ायामाक्षौचं नास्तीति पैटीनसिः। एवमेव रजस्वला खी चत्वारि दिनानि स्थित्वा पञ्चमेऽहनि वेत्‌ ! यानच्छत्नोपानसपुनरभोजनराहितस्तीर्थयान्नां गच्छन्पूर्णं फलठं प्राप्नोति । छच्ोपनञ्चक्तस्तु भिपाद फठं प्राधुयात्‌ ! नरयानसहितोऽधं फलं १ सेतर | २ब. प. तप्य दम शचौ । श्राद्भमखरी ) १४२ प्राप्नोषि ॥ हषयाने प्रतियहकरणे च निष्फठमेव । गोयानं तु सर्वथा निषिद्धमेव ) गोयाने मोवधः भोक्त दति मास्स्यात्‌ ! इवं शक्तस्य १ अश्चक्तस्योक्तं फीभ-- नर्वानं चाभ्वतरीहयादिसहितो रथः । ताथयात्रास्वशक्तानां यानं दोषकरं न हिं ॥ इति 1 (८ एतत्स यानेन सकठमार्गातिवाहमे ज्ञेयम्‌ । फिचिद्यानगमने हु क्तोशयोजनादिगणनया फटतारतम्यमूहयम्‌ 1 नादा गमने च निषि- द्धम्‌ । यत्च च सार्गपददो भद्यातिक्रमे पद्धधां गमनं न संभवति यत्वा शद्सौद्धारगङ्घासागरादौ च तच नौकागमने न दोपः! अनेकदिननौ- काणनमात्रसाध्यानि यानि तीर्थामि समुदरदीपनिष्ठानि तच द्विजेन गन्तव्यम्‌ । यदा तु मरम कर्मनाशा नश्युपस्थिता तद्ग तनटस्प्लो यथा न मवति तथा गन्तव्यम्‌ । कर्मेनाश्ाजटस्प्ञाकरतोयाव्छिदयनात्‌ 1 गण्डकीयाहुतरणासुनः संस्कारमर्हति ॥ इति स्मरणात्‌ 1 तथा चाङ्कवङ्गादिेक्षगमनं निषिद्धं तयापि यात्री देशेन गमने न दोपः । अङ्घवद्नकटिङ्ैषु सौराषटूमगपेषु च 1 तीर्थयाचां पिना पातः पुमः संस्सारमर्हति ॥ इति स्मृतेः ! याव्राणं वह्मचर्थवेऽप्युतौ भार्फगमने न दीपः ) गृहस्थस्य सपलीकस्यैव ती्थयात्ाविकारः। न तु भार्पारहितस्य 1 पत्नीसाहित्यं च तस्या गुपावचे वेदितव्यम्‌ 1 भायधित्ताधेयाचायां मा्यरिहितस्याप्ययिकारः { विधवायास्तु पुज्ञात्याय्यतुमतेनेवाधिकारः ! न स्वात्छ्येण । सथवायास्तु मतिना नैवापिकारः } म सहेवाधि- कारः । वह्मचारिणस्तु गुरनिषुक्तस्वैवाधिकारः । न तद्रहितस्य 1 विधुरवानयस्थयतिश्षधि यवश्यसूद्राणामप्बपिकारः ! तत्रापि क्षत्रि यस्य वेक्पस्य आाद्यणपुरःसरस्यैवायिकारः 1 युरस्य ठु विपरसेवादिना । मचाद्यस्थि प्रकषषुकामस्य सर्वथेवाधिक्रारः । अस्थिनवयनमपि मात्रपितू- कुटजानापर । उक्तं च~ ११. ष्ट्य नुषस्य ब्रा; १४४ केडकरोपाहनाप्ूमहषिरविता- मातुः कठं पिदुः कटं वर्जयित्वा नराधमः ! अस्थीन्यन्यङ्ुलोव्थानि नीत्वा चान्द्रायणं चरेत्‌ ॥ हृदं च द्रव्वादिलोभविपयि(य)कम्‌ 1 तदाह सिन्धावाष्वलायनः-- ~ जीवनार्थं परास्थीनि श्रत्वा तीर्थं प्रयाति यः । मातापिच्ोधिना सोऽपि पतितः परिकीर्तितः ॥ इति । दयादिना परास्थिनयने न दोपः । नयने फलश्रवणात्‌ । माच्रायुहे- कोन स्ानमुक्तं माकंण्डेयपुराणे- मातरं पितरं जायां भ्रातरं सहदं गुरुम्‌ 1 यमुदिदय निमजत अष्टमांश ठमेत षः ॥ पैटठीनसिरपि- परतिकर छुशमयीं तीथवारिणि मस्येत्‌ 1 मन्ये यमुहिश्य रोऽटमामं फटठं मेत्‌ ॥ ऊुशषपरतिकुतिः ुशाप्रतिमैव कार्चतयके 1 वक्ष्वमाणमन्त्रठिडधगत्तन्नाम्ना यन्थि्न्धनमाघं प्रतिङ्कतिरित्यपरे \ ऊुशम्रतिमज्ने मन्नः- कुशोऽसि ऊुकणुचोऽसि हणा निरतः स्वयम्‌ 1 त्वपि स्नाते स च घ्रातो यस्येदं यन्थिबन्धनम्‌ ॥ इति 1 हद पराथद्रानं प्रतिकरृति्नपने च जीवतामेवोदेश्ेन कार्यम्‌ । प्रताना तु तषणभाद्धादिकमेव ! यदि वाणिज्यराजसेवादिपरसद्धैन तीर्थं प्रा्नोति तदृाऽपि खानं कायैम्‌ । तेन घ्रानजं फठं प्राप्नोत्ति । न तु ती्थयाच्ो- वप्‌ । परवेतनं गृहीत्वा गच्छति चेत्योडशांशं फलं प्राप्रोति । परा- ्यु्ानोऽपि तथैव । तीरथान्तरमसङ्केन गच्छतो मध्ये तीथं प्राप चेद्ध फएठं भवति ! प्रमासखण्ड- यश्वान्यं कारयेच्छक्त्या ती्थंयात्ां तथेश्वरः 1 स्वकीयदवव्ययानाभ्यां तस्य पुण्यं चतुगंणम्‌ † इति । ती्थादि गच्छन्यदि दैवास्परावृत्तस्तदा विशेषो गारुडे-- तीर्थं चलित्वा यः कोऽपि पुनरायाति वै गृहे 1 अयुक्ञातस्तु तैर्विप्रैः भरायधित्तं समाचरेत्‌ ॥ इति । भरणे तु त्रैव -यस्तीरथं संयुखो भूतया वजन्ननशने छते 1 चेन्परियद्न्तराठे तु कपीणां मण्डटं बजेत्‌ ॥ ----------------------_~--- १ग. पिनिम | श्राद्धमञ्ररा 1 १०५. यस्तीर्थं चरजज्नन्तराठे मृतो यश्च मासोपवासादिरूपोपधासवताम्त- . राले मृतस्तयोरुभयोरपयुपिोकस्य प्ा्तिभवतीव्यर्थः । माभ पुण्यनवी- प्रह्तो विकेपश्चन्धिकायम्‌- मार्तेऽन्तस नदीपराप्ी स्वानादिपरपारतः ! अवामि सरस्वस्था एप मागतो विधिः ॥ इति 1 अत्रापि ्लानोपवासमुण्डनशराद्धादि कार्यमेवेति कमलाकरः \ अर्धं तीर्थकठं तस्येति दचनात्‌ । वाणिज्या मते सुण्डनोपवासादि म कामिति चिस्थङीसेती महाः 1 तस्का्वमेवेति कमठाकरः \ तीरथ पराप्तौ विपि; भमासखण्डे- यानानि तु परित्यज्य माव्य पाद चरेमरेः । लुठिव्वा ठोठनीं तत्र कृत्वा कादिका कृतिम्‌ ५ इति । यदि यानौरूढः सोपानत्को वा गच्छेद तीर्थमातिदिने यावन्मार्मः पादचारेण गन्तुं शक्यस्तावति मार्गे यानोपानदादि परित्ञ्य पाद्चा- रेण मत्वा यदू तीर्थं पश्येत्तदा छोठनीं लिता सण्ाङ्ग प्रणम्पेत्यथः । सत्या काषैरिकाकृतिमिति गृहाननिर्गमनसमये तद्करणेऽत्र भवेशदिने कर्तव्येत्यर्थः । काशीसण्ड-- यद्धि तीरथप्रात्तिः स्याचदहः पर्धवासरे ! * उपवासः प्रकर्तव्यः प्रतिऽद्धि श्राद्धदो मवेत्‌ ॥ इति 1 उपवासि ततः कुर्यात्स्मिन्नहनि षत 1 इति पुराणान्तराच परािदिनासूवेदिन भातिदिने चोपवासोक्ति- कठ्प इति कमलाकरः । उपवासासमथस्टूपवासमरतिनिध नक्त हमि प्याद्मित्यादिकं ््रव्यनुसारेण र्यात्‌ । चन्धिकूप्या स्मरतिः- सर्वमाघ्रुवनं तीथ मुण्डनं तदनन्तरम्‌ 1 चतः स्नानादिकं हु्ासपशनाचाद्धं समाचरेत्‌ ५ इति । आ्ुवने मुसखटस्वानम्‌ । मन््रस्ननं तु युण्ठनोत्तरभेव 1 प्रथमं चालयेततीर्थ प्रणवेन जलं शुवि 1 अवगाह्य ततः स्लायाद्यथावन्मम्त्रयोगततः ¶ [3 ~ ॥ म्र ्थनामन्वस्तु (> ---- वा मष्टाकाय कल्पान्तदहनोपम । रयाय नमस्दुम्यमतु्ां दाहात्‌ + श १. नप 1 र कग, सादु \ वि १९ १४६ केठकरोपाह्ववापरमह विरचिता इमं मन्यं समचा तीर्थे स्नानं समाचरेत्‌ । - अन्यथा तर्फछस्यार्ध तीर्थेशो हरति शरुवम्‌ ॥ इति 1 प्रभासखण्डे-अ> नमो देवदेवाय शितिकण्ठाय दुण्डिने 1 रुद्राय चापहस्ताय चक्रिणे वेधसे नमः ॥ सरस्वती च गायत्री वेदमाता गरीयस्ती 1 संनिधात्री भवेत्यन्न तीर्थे पापप्रणाशिनी ॥ ‹ स्वेषामेव तीर्थानां मन्व एप उदाहतः । , ., इत्युचार्यं नमस्कृत्वा(त्व) घ्रानं ङु्यायथाविधि ॥ जावाछिः-प्रवाहाभिमुखो मजेयत्राऽऽपः परवहन्ति पै 1 स्थावरेषु च सर्वेषु आदिव्याभिगुखस्तथा ॥ इति । मण्डने ठ विपः सकन्दे-- भुण्डनं चोपवासश्च सर्वतीर्थेष्वयं विधिः । वर्जपिसवा कुरुक्षं तिशशाठं विरजं गयाम्‌ ॥ इति । सर्वेतीरथंशब्दो भहातीर्थपरः । विरजं छोणारं क्षें दुक्षिणदेश्षस्थमिति कमलाकरः । उकत्तरपदेदो यच धर्मराजेन गयाञ्चरनामौ विरजाद्िः स्थापितः स दिरज इति चिस्थटीप्तेतुसारे 1 तमियं पुष्कलं गयामिति च क्रपित्पाठः 1 विश्ञाटे पुष्करं गयामिति च क्रचित्‌ । इदु च वपनं इमश्रुपर्वकं केशलोमनखानां मवति तचाप्युद्क्सस्थतायै दक्षिणदमश्रुंव- पनमादौ ! उदङ्मुखः प्राङ्मुखो वोपविशय शिखाकक्षोपस्थवर्जं कार- येत्‌ । तीर्थं निपिद्धदिनेऽपि पलन्धां गभिण्यां विवाहाद्यनन्तरमपि युण्डनं कार्यम्‌ । जीवपित्ुकेणापि कार्यम 1 तच प्रयागे प्रतियाचमन्य- तीरथ व्वाद्ययाक्रायमिवेति कमलाकरः । अछ्ितचूंडस्यापि प्रयागे मुण्डनं कार्यं नान्वेति स एव । यतिभिस्तीर्थेऽपि कतुसंधि मिना नैव कार्यम्‌ 1 आदिताशिना वु पषव्यतिरिक्तकाङेऽपि तीर्थनिमित्तके मुण्डनं कार्यम्‌ 1 विधवया च कार्यम्‌ । भ्रयाभे तु सथवानामपि सगरं मवतीति महाः 1 कमगठाकरस्तु- स्वन्किशान्मृ्धत्य च्छेदयेदङ्कलद्रयम्‌ 1 एवमेव हि नारीणां शस्यते वपन क्रिया ॥ इति चचनादिद्मेव युक्तमित्याह । इदं च शुण्डनं दुकामासानन्तरं पुनस्तीथैप्राप्ती कर्तेम्यम्‌ । ~ १३. स्‌. भा रंजसरागं वि} २ ग. न्नृदेनापि। भ्राद्धमञ्री 1 १४५ संवत्सरे द्विमासोने पुनस्तीर्थं बजेयदि ) गुण्डनं चोपवासं च तततो यत्नेन कारयेत्‌ ॥ इति स्मरणात्र । दृकमासो त्तरं प्राप्तावावर्यकं कार्यं यलेनेतयुक्तत्वात्‌। अन्तराटे ठु फटेच्छया मवति न तु नियमत इति । एतेल्ययागातिरि- कतसरवतीथषु ॥ प्रयागेतु दशमासासागपि परतियाचं मुण्डनं मियतमेव। तच योजने यापिकदेक्ञामतेन कार्य 1 न तङ्ुनदेश्चायतेन 1 प्रयागे प्रतियात तु योजनचय इष्यते । क्षीरं कत्वा तु वििवत्ततः प्नायास्सितासिते #॥ इति वचनात्‌ । छिन्नानि केश्षटोमनसादीमि ती्थतीरे मत कृत्वा तत्रं निक्षिपेत्‌ । गङ्गायां तु यथा स्वयमेव केदादीनि मद्गाजटठे पतान तेथा वापयेत । अपिवा वाययुनेरितामि जठ यथा पतसि त्र देश्न उपविष्टो वापयेत्‌ । केशानां यावती संख्या छिन्नानां जाद्ववीजठे 1 तावद्वर्षसहसाणि स्वर्गलोके महीयते ४ इति चचनात्‌ । स्रानोत्तरं तपण ततस्तीथंश्राद्धमिति चन्धिकायाम्‌ । चिस्थटीसेती वचनम्‌- ्रत्यावुद्धोदक्नानं नां वर्ज्य द्विजातिभिः ५ इति । यत्र स्थटविशेये नयां विषरीतपरवाहादि तत्र सानं न कार्यमित्यर्थः । निपिधान्तरमपि त्थैव-- क्षाल्मीतिन्तिणीनिम्बकरसाश्च हरीतकी । कोषिदारक पिस्थाकंवदर्येरण्डशिग्रवः ॥ शेटुश्र सदिरर्पा घनं छाया वपेत्‌ 1 द्री च बिभीतका, इति पाठान्तरम्‌ । िन्पी बह्मपुरणम्-- अकाटेऽप्यथवा काटे तीथे श्राद्ध च त्पंणम्‌ । अविद्टम्बेन कर्तव्यं तैव विदतं समाचरेत्‌ ॥ यदैव हश्यते तीर्थं तदा पर्वसह्रकप्‌ ॥ इति । एतच तीर्थघ्ानतपंणधानद्धादि मछमासेऽपि कायम्‌ \ तथाऽऽशौचे राावपि कृतमोजनोऽपि कुर्यात ) मुण्डनं ठ परेव पितृ तिवत्‌ । १२. श्रक्षि । द्य शरे । य) १४८ केव्टकरोपष्वयापूमद्विरविता- श्राद्धे वामेन हैश्ना वान चन्नेन । अन्नश्राद्धं तु श्रौ मोजनोत्तरं च तीथं द्वितीयदिने । आङ्षौच तु तद्पगम एव । इदं चाऽऽकस्मिक- ती्थमाप्तौ । न ठु इद्धिपएर्वकमाक्नौयदौ तीर्थपराक्निः कार्या 1 अचर तर्पणं विवाहादयनन्तरे कडठे निपिद्धपिनेऽपि सतिलं कार्यम्‌ । इदँ च तर्पण- मार्रवासा एव जये श्यत्‌ 1 आद्र॑वासा जले कुयात्तपंणाचमनं जप- मिति वचनात्‌ ! तच्वाऽऽ्दौ सानाद्घतर्पणं कृवा पश्चात्तथैव देव्षितर्पणं छृत्वा पितृणामपि कायम्‌ 1 संन्यासिना तु तीर्थैऽपि तपणश्राद्धादिकं न्न कार्यम्‌ ! चानादि तु कायमेव । अथ तीर्थप्राद्धम्‌ । तेत्र राचिसंध्ययोर्युक्तवतश्च तीर्थानी द्वितीय- दिनि । आशौचे तीथप्राप्तावाद्यौचान्ते । मलमासे वीथंपाप्तो तदा श्राद्धं करत्वा छ्॒द्धमासे पुनः कार्यमिति मड्धोजीदीक्षिताः । चद्धिकायां पद्- एसणम्‌- ती्ंभ्राद्धं प्रङुर्वाति पङ्कान्नेन धिहेपतः 1 आमान्नेन हिरण्येन छन्द्प्रट फङेरपि ॥ एतत्तीरथजलपमीपे चेदामिन दघ्ना वा गृहे त्वश्चेनैवेति केचिन्यव- स्थामाहुः। स्कन्वृपुराणे-त्राह्मणान्च परीक्षेत तीथक्षेचनिवासिनः 1 एतच श्राद्धाहंवाह्यणालामे वेदितस्यमिति चिस्थलीसतुसारे 1 पाति- व्यायस्यन्तदोपयुक्तस्तु परिहर्तव्य एवेति स्छृपिरत्नावह्याम्‌ । देवीपुराणे--्राद्धे च त्र क्तेव्यमध्यावाहनेव तपर । तथा--अर्ध्यनावाहनं चैव द्विजाङ्खनिवेशनम्‌ । हृपिषश्चं च विकिरं तीर्थश्राद्धे विवर्जयेत्‌ ¶ नथा--आवाहनं न दिग्बन्धो न दीपो हर्सिंमवः 1 सकारुण्यं च कर्तव्यं तीश्राद्धं बिचक्षणः १ मविष्ये-आवाहनं विसृषिश्च तत तेां न विद्यते ॥ इति । अङ्करणे नेति स्रतिरल्नावल्याम्‌ \ कर्तव्यमिति बहवः । तच्च विग्रमोजने पाणावेव । यदा बिप्रामावे तीर्थसमीपे कुशबह्पु श्राद्धं ५२५ तदा तीर्थजठ एव होभ इति गोपीनाथमहयाम्‌ 1 तत्रैव १. त, एण्या प्रो" । २ग.टायनन्तरकाः । प्रेम. बण तरार भराद्धमश्लरी † १४९ न पात्रं श्येमक्नाकादीन्पक्षिणः प्रतिषेधयेत्‌ 1 तद्रूषः पितरस्ततर समायान्तीति पै शतिः ॥ विष्णुधरमोत्तरि-तीर्थधाद्धे सदा पिण्डास्धिक्तीथं समाहितः । दक्षिणाभिशुखो भूष्वा पिरप दिक्सा प्रकीर्ताः ॥ हरि तीर्थयाद्धमन्यद्रा सपुत्ािषवा भेव दुर्यात्‌ । सपद्रया न कतैव्यं भर्तुः श्राद्धं कदाचनेति पिपेधाद्‌ 1 फेषिसएुवव- त्याऽपि पूत्रासंनिधाने बाह्मणद्वारा श्राद्धं करणीयगित्याहुः ! अपुत्र विधवा तु कार्यमेव 1 यतिरपि न इु्वति। न रसकं भिकः शराद्धं पिण्डोदकक्रिया पिति वचनात्‌ । एतचचाहुपनीविनप्पि कायं मिति कमरटाकरः । जीवदितरुकेणापि कार्थम्‌ । वृद्धौ तीर्थं र संन्यस्ते ताते च पतिते सति । येभ्य एव पिता दृयाेभ्यो दयात्स्ययं सुतः ॥ इति स्मरणात्‌ । अत्र तर्पणे श्राद्धे च पितरः पूर्वोक्तमष्ृन्मह्ा- ठवश्राद्धवज्तेयाः । अव्र पिण्डप्रदाने सर्वरिण्डिन्ते सामान्धपिण्डं दृ्याप्र 1 तततः पिण्डयुपद्य हविषः संस्कृतस्य च । स्षातिवर्गस्य सर्व॑रव सामान्यं पिण्डसुत्सृमेत्‌ ॥ इति प्रथ्वीचन्द्रोद्योदाहतवचनातर । तपेणेऽपि सामान्याञजविमाबह्- स्तम्बेव्यादिवायवीयोक्तश्टोकद्रयेन दयादिति चिस्थलीपिुसारे । जत्र तपणभ्राद्धयोः समानोपादनाच्छराद्धाङ्तयंणं प्रथक्षा्यमिपि केचित्‌ । अरि घा ऋठिस्याससङ्कपिद्धिरि्न्ये । तीरथश्रादधे काम्ये शूरिः छोचनौ । नित्यते परूरा्रवागेव । केदिद्धपुधंराविति वदन्ति । पठन्ति चीं चैव धयुर्धराविति 1 ताचिन््म्‌ । त थेभ्ादधं चथोक- विधिना श्राद्धकरणाशक्ती पर्वोक्ताघरुकस्पेनैकव्राह्मणद्मवद्कामदिरण्य- रिण्डदानमायादिविधिना दर्याद्‌ । अशक्तौ तप॑णमात्रम्‌ । अविमक्ता भ्रातरो युगपक्तीथं गताश्र्ेठेनेव कायम्‌ । विभक्तासतु,प्रथगेव । नदीनां रनोदोपकाठे तत्र स्ानादि म छर्याद्‌ 1 तदुक्तं पिन्धा- िहकर्करयोमंध्ये सयां जथो रजस्वलाः । ताछ खाने न कुर्वति वर्जयित्वा समुद्रभाः ॥ इति ॥ १. ख शद्धे यपोक्तविधिता फ ॥ १५० केककरोपाहथापुमद्रविरविता~ ५ एकयोजनादिपद्योजनमान्ता; चवन्त्यः कुल्याः । ततो दुश्शयोजन- गान्ता अल्पनयः 1 ततश्वतुरविश्तियोजनगान्ता नद्यः 1 तद्थिकयोजन- गान्ताः समुद्रगाश्च महानद्यः । यच च पुराणादिषु महानदीन्यपदेशस्ता अपि महानद्यः! महानदीनामपि रनोदोप उक्तो मविप्योत्तरपुराणे-- आदीं तु कर्कटे देवि महानद्यो रजस्वटाः चिदिनि तु चतुथऽहि शचद्धाः स्यु्जीहवी यथा ॥ महानचश्च बद्यपुराणे- गोदावरी भीमरथी ठुङ्घभद्रा च वेणिका । तापी पयोष्णी विन्प्स्य दक्षिणस्थः प्रकीर्तिताः ॥ भागीरथी नर्मदा च यमुना च सरस्वती । विश्लोका च वितस्ता च विन्ध्यस्योत्तरतः स्थिताः ॥ ह्वादसैत्ता महानद्यो देवािक्षेवसंभवाः । इति । गङ्गादिषविपये तु देवछः- शद्धा च यमुना चेव पुक्षनाता सरस्वती । रजसा नाभिमूयन्ते ये चान्ये नदसंज्ञकाः ॥ नदाश्च-रोणसिन्धुहिरण्पाख्याः कोकिलाहितपर्घराः शतहुश्च नदाः सत्त पावनाः परिकीर्तिताः ॥ इति 1 अन्यच स्जोदुष्टमपि जठ गङ्भाजलठसंयतं सद्वु मवति । अ्य॑ च रजोदोपस्तीरवासिनां नास्तीति योगयाज्ञवल्क्यः 1 बायपरणे-- अधिमात्ते जन्मदिने अस्ते च गुरुष्यक्रयोः तीथंयात्रा न कर्तव्या गयां गोदावरीं विना ॥ पुराणान्तरे च- गोदावर्यां गयायां च भ्रीहीठे यहषयद्रये । सुरा्रगुरुणां च भौत्यदोपों न पिते ॥ वायचीपे-गयायां सवंकाटेपु पिण्डं द्याद्धिधानतः अधिमासे जन्मदिने अस्ते च गुरुुक्रयोः ॥ म प्यक्तव्यं गयाश्राद्धं सिंहस्थे च बरहस्पतौ । पदमपुराणे--काज्ञीयुदिरय यातानां सर्वैः स्यात्समयः दयुभः मङ्गलं सकटठं वस्तु न किंचिद्धि विचारयेत्‌ ॥ इति 1 १ग. म्री द्दि} शराद्धमखरी । १५९१ तीथं संक्षेपतः स्वेभायश्चित्तमपि कुन्ति शिष्टाः । . अथ संक्ेयतस्तीर्थविधिप्रयोगः । ती्थपापिदिनादषदिने परातिषनि चपाप्य कापटवपं (विधाय पादुकायानादि परित्यज्य पादचारी तीर्थं ददवा साष्टाङ्गं भणम्य तीर्थततमीपमेत्याक्षतगन्धपुप्पफलताम्बरल हिरण्या- दिपुक्तमञ्नविमङुकतीर्थाय नम इति दृच्वा तचस्थान्दिजाश्च सादाद्गेन परणम्य तदनुज्ञया शरीरमठापकरच्रानं तुष्णीं करताऽर्प्दवासा बह्यदण्डार्थं यथास्ति हिरण्यं उाहणानामये निधाय समस्तसंपदिति श्छोकचतु्टयं पठन्त्राह्मणान्प्दक्षिणीकरत्य साष्टाङ्गं धरणम्थ भार्थयेतर्‌ । सरवे धर्मवियेक्तासे गोप्तारः सकला द्विजाः । मम देहस्य संशुद्ध क्वन्तु द्विजसत्तमाः १ मया कृतं महाघोरं ज्ञातमन्ञातकिलिपम्‌ । प्रसादः क्रियतां मद्यं छुमासुज्ञां प्रयच्छथ ॥ परज्यैः फृतपयिचोऽहं मेयं द्विजसत्तमैः 1 मामसुगृह्णन्तु भवन्त इत्युक्त्या प्विभालुमत्या यथाक्ति प्रायधित्तं निश्चित्य देशका्ी स्सृत्ाऽमुकगोत्रस्यायुकदार्मणो मम॒ जन्मान्तरा- म्याप्राञ्जन्मप्मूत्यद्ययावर्ज्ञानान्ञानकामाकामसकृवसक्ररतकायिकवा- प्विकमानसिकसां सभिक्पटास्पयक्तायक्तपीतापीतसकरटपातकातिषा- ` तको पपातकलघुपातकसंकरीकरणमाछिनीकरणापात्रीकरणजातिपरंशक- रपकीर्णकपतकानां मध्ये संमावितपातकानां निरासार्थं युप्मद्युक्ञयाऽ- सुकमाजायत्वारमकमायश्ित्तय्त्यान्नाय भूतं मोनिष्कयद्व्यं बाह्मणेभ्यो द्‌ तुमहमुत्सृज्य इति संकहप्य तद्र्यं वाहणेभ्यो द्वाऽनेन भराषधि- त्ताचरणन सकलपापापहमहाविष्छुः प्रीयताम्‌ ! इति प्रायश्च त्वा परदशा स्छत्या मम समस्तपापक्चयाथेमस्मिन्नमुकर्तीथे वपनं करिष्य इति संकटप्य आक्नः छद्धिकामश्च पितृणां तुपिहेतवे । वपनं कारयाम्पद्य हे शद्ध तव संनिधौ याति कयममि च पापानि बह्महत्यासमानि च । केश्चानाभित्य विष्ठम्ति तस्माक्केान्वपाम्यहम्‌ ॥ इति मन्त्रथुक््वा प्राङघुख उदट्मुखो वा कक्षोपस्थवर्जं इमश्के- शलोमनस्रानि वापयेच् । तीथान्तरे तु हे तीथं तव संनिधौ । समुद्रे हे सिन्धो तव संनिधाविति यथार्थमृहः । इदु केशवापनं शिखामारभ्वा- १५२ कैव्करोपाहवापूभद्टविरचिता-. धस्ताका्ैम्‌ 1 एवै घापनं पिधाय जुद्धयथं त्रष्णीं प्रावा द्वादृश्ाद्भु छमपामागौदिदृन्तधावनकाष्ठम्‌, आयुबैलं यद्यो र्चः प्रनाः पञ्चवसूनि च १ बह्यपरज्ञां च मेधां च वं नो देहि वनस्पते ॥ इति मन््ेणाऽप्दाय-- मुखटुर्गन्धिनाश्ञाय रदानां च धिद्चद्धये। छीवनाय च गाचाणां छुर्वेऽहं दृन्तधावनम्‌ ॥ इति मन्त्रेण दुन्तान्सशोध्य द्वादडा गण्डूपान्क्रत्वाऽभ्चम्य प्राणा- नायम्य देशकाटस्परणपएरवक हेमाद्याद्युक्तप्रफारेण स्ानसंकस्पं कूर्यात्‌ 1 स यथा-अस्य श्रीमन्महामगवतः सचिदानन्दरूपस्य श्रीमदृरदिनि- रायणस्यारिन्त्यापरिमितकशस्त्या भियमाणानां सहाजटीमध्ये परि भ्रममाणानामनेककोटिवह्याण्डानामेकतमेभ्ध्यक्तमहदहंकारपुधिव्यमेगे. वाय्याकाश्ञायावरणेराधृतेऽस्मिन्महति बद्याण्डकटादकरण्डे सकठज- गदाधारशक्तिरूमेवराहानन्तेरावतपुण्डरोकवामनङरुमुदाखनपुष्पदन्तसा- वंभीमसु्रतीकाषटदिग्गजोपरिपरतिष्ितातट वितठसुतठतलातछरसातलम- हातरपातालार्पसप्षलोकोपरिभगे मूर्टोकि यवर्ठोकस्वर्लोकमदर्लोक- जनोलोकतपोदोकसत्यलोकार्यलोकपर्कस्याघोमामे महाकालायमा- नफणिराजोपसहघरफणामण्ठल विधृते दिग्दनि्ण्डाद्ण्डस्तम्मिते धहिरन्धतमसाऽऽवृतेनान्तःसूर्यप्रकाशितेन छोकाटठोकाचटेन वटपिते छवणेश्चठरासपिरदधिक्षीरस्वादूदकारव्यमदार्णवपसिविषठिते जग्बुद्षकुश- करौच्चशार्मलज्ञाकडन्ूराख्यसपद्रीपविराजिते स्वर्णभरस्थचन्द्रुकभ्वेताव- तंरमणसिहलमहारमणपारसीकपाश्चनन्यल्काद्ुपद्रीपैविसनजित एवं- विधसरोरुहाकारपश्चाशत्कोटियोजन विस्तीर्ण भूमण्डले दुहिनाचढदेमकु- ठनिपधनारश्वेतशुद्गिगन्धमाद्नपारियावास्याटसीमाचलीविमकते तन्म ध्यवतिमारताकिंपुरूपहारेवपेलावृतरम्यकदिरष्मयकुरुमदाश्वकेतुमाला- ख्यनवव्शोभिते जस्बद्रीपे नानावणकेसराचलशिसररतनवीजाध्ित- मूसरोरुहूकणिकायमानस्व भेरोरदक्षिणदिग्भागे दक्षिणोदपिदिमाचठ- योमंध्यपदशे, नवसहच्रथोननविमक्त दन्दद्रौपककेरुतान्नपर्णीगमस्तिना- गसौम्पमन्धरवेवारुणमारतास्यनवसण्डवत्यास्मन्मारते वपँ दाक्षेणोदयि- १क. र भेऽत्मित्रव्य। रग, त्यपि । प्राद्धमसरी । १५३ ्रमृतिसदस्फोजनवति भप्तखण्डे स्वाभ्यवन्तिङ्करु्षेनादिसममूमष्यरे- खाया अभ्ुकरिग्मागेऽयोध्यामधुरामायाकाक्चीकाख्पवन्तिद्राखत्यदि- सुक्तिकषे्रवत्यामरस्या कर्मभूमौ भाभीरथीविन्भ्याचछमोवावरीणां वृक्षि- णदिगमागे फविरीमठयाचठरामसेत्रनामुत्तरदिग्मागे शीशैलहेमकूर- किम्किन्धागरुडाचलठ्वद्भुटाचलारणागिरिहिस्िगि्सिमुतिपुण्यरीठवति दण्डकारण्ये नानापुण्यती्वत्यसििन्देश्चविकशेपेऽपमुकतीर्थे भीमदनेकको- खिवह्माण्डघटनायातरोमविवरस्य विराडृषटपिणो मगवतो महापुरुषस्य रोपपरयङ्कश्षायिनः भरी विष्णोराज्ञया प्रवर्तमानस्य तन्नामिस्थानसरेरुहा. दुष्न्नस्य सकल्वेदनिपेः सकठज गत्व्र्ु; परार्धदपजीविनो बह्मणः प्रथमपरार्धपश्चा्ञस्यामतीत्तायां द्वितीयपरार्धे श्वेतवराहफस्पे प्रयमर्पं प्रथप्तमासे प्रथमपक्षे प्रथमदिवसेऽहनि उदृपारिचियोयृक्रापरिकास्वती- ताघ्च॒॒स्वायंभरुदस्वारोचिपोत्तमतामसरेवतयाक्षुपाख्पेपु पर॒ मनुपु ष्यतीतेपृपरितनघरिकायां सप्तमे वैवस्वतमन्वन्तरे सप्तपिदातिमहायुगेषु गतेषु अश्ार्विशतितमे महायुगे पुरुटतनमेन्द्रसमये छृतघरेताद्वापरेषु गतेषु घर्तमाने कजियुगे प्रथमपाद वीद्धावतारे शालिवाहन सौर चान्प्रमाने प्रमवादििसंवत्सरन्तर्मतप्रथमविशव्यां वतमाने व्यावहा- रिक प्रमोदनामसंवस्सरे दक्षिणायने वरती भग्रषदे मासे .शु््पष दशम्यां एुण्यतिथौ मन्दवारे एूवापाठानक्षत्र आशुष्मद्योभे तेतिठक- रणे सिहस्थे सूय धतुस्थे चन्द्रे सिंहस्थे भौमे कन्पास्थे शुध वुपभस्ये देवगुरौ तूला शक्रे वृधिरष्थे शनैश्वरे कन्यास्थे रही मीनस्य केता- वेवेगुणविकि्टपुण्वकलेऽपुकमोचस्याभरुकनक्षत्रेऽगुकरशो जातस्यासुक- नामधेयस्य ममेह जन्मनि जन्मान्तरे च नानायोनिषु श{नतोऽज्ञा- सतश्च बाल्यकौमारथोवनवाधकिषु जाय्रत्सवप्रसुपुप्त्वस्यासु मनोवाक्षाय- कर्मभिः कामक्रोधलोममोहमद्मात्सयस्वक्चश्चःधोतरजिदहवाश्राणवाकपा- णिपाद्पायुपस्थैः संभावितानां मका्कतवह्महत्या्रापानछवणस्तेय- गुरुतर्पगास्यानां महापतिकष्नः तत्संसर्गायतिपातकानां रहस्य्कतजहा- ह्वासुरापानछुवर्णस्ेवधटरुबल्पगास्यानां महापातकानां ततसंसगित्वाडु" आहकत्वमयोजरूत्वमित् मावोपदेषटववानुमन्तृत्वमोरसाहकत्वादिमहापात- कप्रतिदिद्टातिपातकार्नां गुरवाधिक्षेपवेदनिन्दासहद्धाधीतनारशनादिवह्म- हृत्यासमरूपपातकानायुक्ूप्नितमापणामक्ष्यमक्षणरजस्वछायु पास्थाद्‌- नादिष्ुरापानसमपातकरानामभ्वरतनमदयण्यहस्णा नक्विपहरणद्‌वनाद्मणदभ्य - मूमिहरणयेचुहर्णादिसुव णस्तेयसमर्पपातकर्ना पितव्रप्वचूमानृष्वसृमातु- >५ १५४ केढकपोपाहयाप्रमह्टविरचिता- लभारथाच्येष्ठम्रातुपल्नीमातुरसपल्नीपितूव्यपलनी पितृव्यप्त्नी ममिनीइरितू- ससिमार्याङ्मापचगतरूपन्तजसखरीस्तुपानूपपल्नीश्रोरिव्वियुषाध्याया- चार्यमिवपरनीरजस्वटाक्षरणागतादीनवणासयोमिजासगोचासखी गमना- दि॒रुतल्पत्तमखूपपातक्रानां सोमयागस्यक्षश्चियपैश्यवपाविज्ञातगमौरनः स्वलानिमोत्रादसितसीरुद्िणीवधादिमष्ापातससमदख्पप्तकानदुत्- पंणान्रतभापणक्छञ्ादिनिपिद्ध मक्षणरजस्वला्ुखास्वादन ध)कूटसा- क्ष्यसुहृद्रन्धना दिपसविद्न मृत्तकाध्ययनाध्यापनपारदूर्यपारिदित््यवांम्य- छवणविकयस्रीद्यद् विरक्चन्चियवपनिदिितार्थोपजौ वननास्तिक्य्रतदोप- करणसुत्तमिक्रयधान्पपद्ुस्तेयायाज्ययाजनपित्रमात्चुतादित्यागतराका- रामरिक्रयकन्याट्रूपणपरनिन्दकयाजनपरिषिचिकन्याप्रकानरीरित्यतत- लोपासार्थक्तिषारम्ममद्यपस्ी निषेवणस्वाध्यायािपरित्यागेन्धनारधंहुम- च्छेदनल्लीर्ददनयन्न पिधानञ्यसनात्मविक्रयशूद्रदव्यहीनसस्यहीनयोनि- निपेवणानाभ्रमवाएपरान्नपुषटवस्रच्छास्राभिगमनाकरापिकारितामार्या- विक्रयाद्युपदातसनामनाविखसेनरमगेभमीनाहिमदिपाभ्ववधादिसंकसी- करणानां कृमिकीरयोवधमयानुगतदव्वमोजनफटेष्लक्कसुमस्तेयादिम- ठिनीकस्णानाँ ' निन्दितिधनधान्यकरीपजीवनास्तत्वमापगणज्द्रत्तेवायपा- च्ीकरणानां मदययगम्धाघ्राणव्राह्यणपीडनसामान्यदख्ीभिथनादिजातिभ्रश- करणानां विहितकर्मत्यागनिपिद्धाचरणेन्धियानियहपरमर्मोदिषाटनद्रच- करादौ दघ्चनसंध्यावन्दनजपहोमपश्चमहायज्ञरदहितमोजनदिवाष्िवार- मोजनसस्यच्डेद्नतसयुल्मलतारिच्छेवमङ्व्यदखी वह्यम्वपतिक्रीबयात्यप- रिवित्तपरिवित्तिशद्रसेवकवाधुंविकनिजकूर्मविहीनान्नभोजनयत्यन्नभोज- नयतिपरेरितान्नयतिपकस्चयतिपात्रस्थान्नयतिष्पृष्टयतिदापितान्नभोजन- खदस्पएगुद्हस्ञुद्रादुमतश्‌द्राधिकृतशुप्रयावितान्नमोजनयहणभोजन- यहुणशाठपक्तान्नमोजनपवकाठसा तरि मोजनानिवेदितान्नमोजनहस्तद. त्ाच्रहस्तपरिविटाच्एदेमोजनपरेतपिशायोदेश्वभोजनगटिकचान्ननीरा- जितान्तमोजनवखाश्वत्यादिनिपिद्धपाच्रभोजनयामयाजकदेवटकव॒पटीः पतिमाहिपिकशिवद्विजज्ञाक्तपापण्डपाशुषतविहिताङ्कवििरषकज्यौः तिषिकाङोचिपत्तितान्नमोजनमिन्नकंस्यपचमोजनताग्नाटःदारुपाया- णभरुत्ा्रभोजनरजस्वलाचाण्डालादिवाक्यथ्रवणमोजनद्म्धपरीपपतिग- न्धिपक्तोच्छिषटमोजनगणान्तवीक्षिवान्नजुद्रपुरोहितान्चपर्यायान्नशुदपाच- स्यान्नमोजनमहापुरुपोदिषान्न मोजनायुतितान्नमोजनजुद्रक्तशेपान्नया- क. रे, क वेश | च ˆ शआ्राद्धमश्चरी! १५५ मान्त्यजदत्तशेषान्नमोजनस्दाभिक्षान्नदृपतीयुक्तशेपान्नमोजनसैनबौःद्ध- चावकससवाह्यणान्नमो जनरारागृहानमोजनसरोद्राजाविमहिपीक्षी- राद्पानविचत्ताविगतगर्मानिदशमोक्षीरादिपानस्तन्यपानवामदसैकह- स्तवपधारापरदत्तजटपानपिण्याककृसरसंयावपायसापपमांसपरोडाक्ा- दिवुथामक्षणरेतोविण्मरत्रकेककीटकादिमिभधिताद्नमौजनताहग्जछपान- च्छाद्तान्नमोजनवाताककचिङ्कगृखनरक्तमूटकादिनिपिद्धमक्षणनिपि- द्धशिवानिमास्यादिभक्चषणारनाटववतण्डुठान्नमक्षणमोमुखजलपानयोनि भक्षणयोन्यास्वाद्नदिवास्वापनदिवप्मिशुनदासीवेदयाकुलटावितन्तपरा- वरुद्धगर्भिणीसाधारणीभूतपरसखीगमनतियेगयोरिममनमुसमैधुनरथ्णस- जमार्गवृक्षच्छायावृक्षदेवालयगृहाङ्घणगोष्ठवरन्दावनजलाशयादिस्थछरे- तोविणमूत्रकरणपितृमाचाचाय हङव्शरूपाराहित्यदर्शमहाछयसंक्रान्िष्य- तीपाता्टकालम्ययोगगजच्छायादिशाद्धविस्मरणयहणपुण्यकालाद्िघा- नेदानादिरहित्यतेध्यासयवसरपरिवर्वनीपासनादिराहित्यतष्याकाठसं- खापताम्बूकचर्थण मोजनकेथुननिदायेकादश्यष्टोराव मोजना्ुद्धजटप्रा- ननद्यस्रानामन््रकद्ाननिपिद्धदिनाभ्यङ्गलानसंनिषहितती्ो्द्धयनती- यप्रानकच्छसहिव्यद्विकच्छकौपीनषुच्छािकतकच्छकव्वस्वय्रामदेवोः त्सवाधरनतद्ुरसक्णनपदश्रामङकछाचारोद्यह्षनेगुवचायविपश्रोचिया- हितासिनृपसार्योदर वनविपस्वंकारहुंकारतिरस्तारकाद्पराजयप्रापणास- हायारण्यमाभगमनवब्राह्यणदृण्डनमत्समेताडनशोपणतन्रावणमाठनाम्‌- ध्यनीटाद्विखधारणहरिहरणवप्ि्यीनिन्दा भ्रवणत्रह्मद्रूपणक्षामकर्णप्चः दूवृत्तिपरित्यागक्षन्चियादिषुत्तिधनाजनगनिरोधनस्वयंधृतहठक्ंणक- विज्पीवनोव्को चजीवनपीतावशिष्टोदकस्नानचाण्डाटकारितक्रपिजीवन- चाण्डाठकारितकरपिधान्यशलाटृषुष्पफढमोगचाण्डालद्कतवापीकूपत- टाकोदृकपावान्यकाररेतमपाजछपानकरम दिततक्रपानादिशिेभ्यक्ताव- क्षिटतैटपानसाभिलापविषयदरंनडमरणसंकल्पकरणश्चस्धारणसामि- लापपरद्धी निरीक्षणमिशनीमूतसानिरीसणनय्खीनिरीक्षणहीनव्माभि- बाद्नचा्वांकापण्डूजितदेवाभिवादनपरोपतापकरणपरोपकारनाज्ञ- णगुल्मठतादिनादगेमासमन्धाप्राणचाण्डाटस्पर्नदु्नसंमा पणपाक- ञेद्पद्धिभेदकरणम्डेच्छमष्यनिवादन्छेच्छगुव्योपमोगयाचमानदीनान्ध- रषं गदेयणतिलादिनानाप्रकारडप्मतिग्रहियमरदितवेदपुराणद्याच्ाध्य- ¶१क त प्टपक्त) २क प श्न)! ३क प, पृणक्ति 1 १५६ केक्करोपाह्यापूमहविरचिता- यनाध्यापनध्यवहारपश्चपातसाधारणनाह्यणगरहसीमाक्ुल्यातराकढ्पारा- माद्यपहरणपशपक्षिबन्धनश्ीतदातात्तपवषैचौरायापद्भतदुःखानिवारणान- हसनक्ायनप्रदानविषममोपणवाङ्पारष्यदण्डपारुष्या पिहितकाटेऽपि- हिताचरणमिच्स्वामिसुहदाचा्ेटभावदिवतावश्चनपरमात्मस्मरेणराहि- त्यादौनां प्रकीर्णकानां सकरृक्करेतानामम्स्तानामत्यन्तविरकाठनिरन्तरा- भ्यस्तानां महापातक्ादीनां प्रकीपंकान्तानां नवविधानां बहुविधानां सर्वषां पापानामपनोकार्थमेतत्तीधघ्रानादिकल्पोक्तफठावाप्त्यथं श्रीपरमे- श्वरपीत्य्थं चास्मि्मुकतीर्य स्नानमह करिष्ये । एवं यथादेहं यथा- काष्टं यथाकामं वेशकालोलेयनपूर्वफं संकल्पं कत्वा दशविधप्चानानि छुरयति । तत्र मस्मगोमयमत्तिकाल्रानारि सर्वप्रायधित्तोक्तप्ररारेण छर्ात्‌ । यचा मा नस्तोक एति मन्वेण मस्मना प्रथमम्‌ । गन्धद्वारा- मिति मम्ेण गोमयेन द्वितीयम्‌ । स्योना प्रथिवीति भ््तिकया तृती- यपर \ आपो हि हेति मन््ेणोदकेन चतुर्थम्‌ । गायज्या गोमूत्रेण पश्च मम्‌ \ गन्धदारामिति गोमयेन पष्ठम्‌ 1 आप्यायस्वेति क्षीरेण सप्तमम्‌ । दधिकाव्णं हति वधाऽ्टमम्‌ । धृते मिमिक्ष इति घृतेन नवमम्‌ } देवस्य तेति फुशोदकिन दशमम्‌ । अच कुक्लोदकेन खामीपि मन्तशेषः। ततः-~ ॐ नमामि गङ्गे तव पादपदूजं सुरासुरर्वन्दितदिव्यसूपम्‌ । भक्ति च युक्ति च षुदसि निरयं भावानुसारेण सदा नराणाप्‌ ॥ ॐ सागरस्वननि्धोप दण्डहस्त सुरान्तक । भगत््र्ट्जगन्मर्दिन्नमामि त्वां सुरेश्वर ¶ तीक्ष्णदेष्र महाकाय कल्पान्तदहनोपम । भैरवाय नमस्तुम्यगयुन्ञां दादुमईसि ¶ इत्युक्तवा नाभिमात्रे जले नद्यां प्रवाहामिमुखः स्थावरे तराके ष सूर्याभिगुखः स्थित्या उ नमो देवदेवाय शितिकण्ठाय दण्डिने । स्द्राय चापहस्ताय चक्रिणे देधसते नमः ॥ सरस्वती च सावित्री वेदमाता गरीयसी ! संनिधाच्ची मवच्यच तीथे पापरमणारिनी ॥ 3ॐ> प्रपद्ये घरुणं देवमम्मसां पतिमूरजितम्‌ 1 याचितं देहि मे तीर्थं सर्वपापापनुत्तये ॥ १. प्के ्ायीत्े। श्रा्धमश्चरी । १५७ ॐ हिरण्यङ्गं वरणं प्पये तीर्थं मे देहि याचितः । यन्मया भुक्तमसाधूनां पापेभ्यश्च प्रतिग्रहः ॥ यन्मे मनसा वाचा कर्मणा षा दुष्कृतं कृतम्‌ । त्च इन्दौ वरुणो वृहस्पतिः सविता च पुनन्तु एनः धनः ॥ नमोऽ्येऽम्सुमते नम इन्द्राय नमो वरुणाय नमो वारुप्यै नमोऽम्यः । यदृषां करूरं यदमेध्यं पदश्ान्तं तदपगच्छतात्‌ ! अत्या्ञनादृतीपानाद्यच्च उग्रासतिगरहात्‌ ॥ तसो वरुणो राजा पाणिना छवमक्तु । सोऽहमपापो विरजो निर्भक्तो मृकतक्षिलिपः ५ नाकस्य प्र्ठमासह्य गच्छेद्वलह्मसलोकताम्‌ } यश्चाप्सु वरुणः घ पुनातघमर्पंणः ॥ इति मच््रानुश्त्वा बद्धशिखां परतः एत्वा भिवारमवमाह्य शारीरं प्रक्षार्पाऽऽपो हि हेति नवेचंक्तेन भार्जनं पिधायाह्ुमूठेन जटं परद्‌- क्षिणमालोदयेत्‌ । तेत मन््ः-दमं मे ग्ग इत्यस्य मेषः(धाः)सिन्धुनयो जगदी ! जलारोडमे वि० | ॐ हमं मे गङ्घे०मया 1 इत्यालोल्य पाः प्रवतत इत्यस्य षसिष्ठो नद्यौ जमती० । पीयामिमङ्ञने पि०।३> चाः प्रवतो मिवतऽमवन्दु ! इति तीर्थमभिगर्य यथाज्क्ति पकिवान्धिङ्गम- श्नान्पह्टितवाः तत्तत्तीर्थमाहात््योक्तम चैर्ण्यणि दद्यात्‌ । सामान्पार्ष्य- दानभन्नास्तु-- नमः कमटठनामाय नमस्ते जलज्ञायिने ! नमस्तेऽस्तु हपीकेद गृष्टाणार्ण्य नमोऽस्तु ते ॥ १॥ एषि शयं सहस्रांशो तेजो जगत्पते । अयुकस्यय मा मक्त्या गृहा० ॥ २१ पिम्णुपादान्जरस॑भूते गे िपथगामिनी(नि) । भागीरथीति विख्याते गृहा० # ३व्यष्याणि दृव, कतं चेत्यघमर्पणं कृत्वाऽऽचम्य, ॐ नमो नारा- यणायेत्यधाषुरमन्नम्‌, ॐ दुपदादििनयुयानः स्विन्नः प्रातरी मला- दिवि! पूत पविवरेणेवाऽऽन्यमापः युन्धन्तु मनसः 1 ॐ तद्विष्णोः परमं० सतम्‌ । इति जपित्वा विषं च स्तवा केावादिद्मोद्रानोददिश्नाम- मिददशकरतव आ्ुत्य गायज्या शरे जदछममिपिच्य तम पवन सू) रग म्पुनयो 1३ ग. दूयावरष्वा४क़ स, ण्म १५८ [ केव्टकरोपाह्यापूमष्टविरचिता- नन्दिनी निनी सीता माठती च महापगा 1 विष्णुपादाव्जसंमूता गङ्गा चिपथगामिनी 1 मागीरथी मोगवती जाह्नवी चिद्षेश्वरी ॥ द्वाददीतानि मासानि यत्र यच जलाशये 1 घ्नानयुक्तः सदा नुयात्तत्र त्र वसाम्यहम्‌ ॥ इति शङ्गावाक्यं पटित्वा नामिमान्नजठे तिष्ठन्स्नानाद्गतर्षणं कुर्यात्‌ । तचेच्थम्‌-यक्ञोपवीती प्रा्मुखः साष्ताभिरद्धिः, बह्मादयो ये देवा- स्तान्दर्वास्तप॑यामि । मूरदवास्तपयामि \ भुवर्दृवांस्तपयामि । स्वर्देवा स्तरपं० । मूर्थुवः स्वर्देवांस्तर्पयामीति पच्चमन्नेरकैकमसरदिं देवतीर्थन द्त्वा, उदृद्मुसो निवीती सयवामिरद्धिः धराजापत्यतीथैन एृष्णद्रैपा- यनाद्यो य॒ कपयस्तानुपींस्तर्प० । मूररषीस्तपं० । मुवषींस्त० 1 स्वरछ्ीस्तर्प० 1 भूर्युवःस्वक्छपींस्तपं० 1 इति पञ्चभिर दावरी दुत्या दक्षिणामुखः प्राचीनावीती पितृतीर्थन सतिलाभिरद्धिः सोमः पितरमान्पमोऽङ्गिरस्वाननिप्वात्ां अरिः कव्यवाहनादयो ये पित्तरस्ता- न्पितृस्तप॑० । मूःपितूंसतर्प० । भुवःपितृस्तर्प० । स्वःपिवरंस्त० । मूर्युवः- स्वःपिहस्तपेयामीति तरििस्तपैपित्वा तीरमेत्य अग्निदग्धाश्च ये जीवा येऽप्यदग्धाः कुले मम । भूमौ दत्तेन तोयेन त्ता यान्तु परां गणिम्‌ 7 इपि मन्त्रेणाखछिं तदे निक्षिप्य ये केचास्मक्तुठे जाता अपुत्रा गोचरिणो भृताः 1 ते गृह्णन्तु मया दत्तं वखनिष्पीडनोद्कम्‌ । ` इति खं तीरे निप्पीठ्योपवीती यन्मया दूषितं तोयं शारीरमटसं भवात्‌ । तदोपपरिहायार्थं यक्ष्माणं तपंयाम्यहम्‌ ॥ दति वक्ष्मतर्ीणं कृत्वा ज्ञानतोऽत्तानतो वाऽपि यन्मया दुष्कृतं कृतम्‌ । तरक्षमस्वासिं देवि जगन्मातनंमोऽस्तु ते ॥ इति नदीं क्षमापयेत्‌ 1 इति प्रानविषिः। अथ तर्पणम्‌ । त्च जे करणयपक्ष आप्रैवासा एव जानुमा्रापिक- जे स्थितवाऽऽचभ्य प्राणानायम्य देशकालौ संकी््यं देवधिपितृतमि- १ कः.ग. न्ताः श्राद्धमस्नरी । १५९ दारा भीप्रमेश्वस्ीस्य्थममुकतीरथे देवधिपिततपणं करिप्यमाणतीरथ- भद्धाङ्तपणं च तन्त्रेण करिष्य इति संक्ष्य देवितं प्रजापति- सतृप्यसित्यारि त्या प्राचीनावीती दक्षिणामुखः सतिठणठेन रित्यतर्प- णवयितरतर्षणं कृत्वा सवोदिरेन तिाखरलि दयात्‌ । त्च मन्वः-- देवाछरास्तथा नागा यक्षगन्धर्वराक्षसाः पिश्ञाचा शुद्यकाः सिद्धाः कूप्माण्डास्तरवः समाः ॥ जलचरा भूनिया बास्वाधाराश्र जन्तवः 1 तपिमेतेन यान्त्वाश्च मदततेनाम्बूनाऽसिखाः ५ नरकेषु समस्तेषु यात्तनाघु च पै स्थिताः 1 ह ~ क 9. तेयामाप्यायनायेतष्टीयते सिं मया ॥ ये बान्धवाबान्धवा या पेऽन्यजन्मनि बान्पवाः । ते तुप्रिमचिलां पान्तु ये चास्म्तोऽभिकाङक्षिणः ॥ यच्च कचनरसस्थानां क्ुचतष्णोपषतार्मनाम्‌ । हद्मक्षप्यभेवास्तु मया एतं तिलोदकम्‌ ॥ आबह्यस्तेम्बपर्वन्तं०अततीतकुखको ०तिठोद्कम्‌ ! इति मन्दीस्तर्थणं कुर्यात्‌ । तीरे त्पणपक्षे छष्के वाससी परिधाय वर्रास्तीयं तम्मिस्र्प- येदिपि तर्प॑णदिषिः। अथ तीर्थभाद्धप्रयोगः। देशकालोत्कीरतनान्ते पराचीनाीती पिव्रा्या- घान्ानुपितृन्सक्नन्महालयवढुा्यितेपां ठरप््यर्थ तीरथव्ाद्धं सदैवं सपिण्दे पावंगेकोदिटपिपिनाऽतेन इषिषा सथः करिष्य इति संकरप्य श्ेत्रवासि सोऽन्यानरि च बाद्यणान्भहाठयवन्निमन्छपारप्यावाहनेविपाङ्ु्ठमिवेकन- वृ्िभश्नषिक्रिरविसजनवर्यं सक्कन्महालटयवत्ययोगः 1 महाठयपदृस्थानि तीर्थपदोचारणम्‌ 1 इदं विष्णुरिव्थादि विष्णो हव्यं र्स्ेतयन्तस्यान्न- गविदभैकेशस्य दोषः 1 अतर ध्ररिटोचनी बुरूरवाद्रैवी वा देवी 1 पिण्डदान आपतपिण्डस्य पुरस्तादावक्मणौो ये पितूर्वशनाता इत्यादि- - मन्यः किण्डान्तर्दारम महाछयवत्‌ । पिण्डांस्तु तीथंजल एव क्षिपेत्‌ । इति ती्थ॑भराद्धपरयोगः \ ट धु अथ तीर्थश्राद्धादुकल्पः । पाकामाव आमघराद्धं दिरण्यशरद्ध चा कुर्यात्‌ । तवराप्य्ष्यावाहनादूीनां लोप एव 1 अचाप्यशक्ती परवाक्तायु- कल्णनामन्यतमेन कार्यम्‌ 1 सवदैक पिण्डात्मकमप्डुकतमत्यशक्तं प्रति चिस्यटीसेतुसरि । तद्यया--रवोकतपिण्ठद्रन्याणां सस््वादीनामन्यत- मेकं पिं छत्व संकषपवीर्थ राद्धं करिप्य इति संकरप्य १६० केक्छकरोपाह्नबाप्रुमहटविरविता- पिता पितामह्ैव तथेव परपितामहः 1 भातामहस्तव्पिता च भ्रमातामहकाद्यः ४ तेषां पिण्डो मया दत्तो द्यक्षम्ययुपतिष्ठताम्‌ 1 इति मन्धेणेक पिण्डं दद्यादिति । तपेणाक्तौ तु आब्रह्मस्तम्बपर्यं- न्तमिति मन्त्रष्येनैव तप॑णम्‌ 1 तीरथ॑ग्राद्धानन्तरं यथाविभवं तीर्थपूजां क्रत्वा तदुदेश्षेन बाह्मणान्छुवासिनी श्च यथाशत्ति मोजयिता दीनाना- थादीन्परितोप्य स्वये सुहदयुक्तः श्र द्धकेप सुखीत । तदिन उपवासपक्षे श्रद्धशेपमवजिघरेदिति 1 इति तीर्थपराप्तिदिनकरत्यम्‌ 1 द्ितीयादिदिने नि््व॑वत्‌ स्ानतर्पणतीर्थपूनननाह्मणभोजनादि यथा- शक्ति यात्‌ । विक्षेपे ठु तत्तीर्थमाहास्योक्तप्रकारेण कुर्यात्‌ 1 एवं यानां कृत्या प्रत्यागत्य श्लोमने मुहूतं ग्हुपवेशं करत्वा पूर्वोक्तपृत- श्राद्धवद्‌घ्रतथाद्धं र्यात्‌ । तत्र सर्वान्पित्रचर्तेपां तुप्त्य्थममकती- ्यासपरस्यागमननिमित्तं धृतश्राद्धं करिष्य इति संकल्पवाक्ये विशेषः अन्यत्समानम्‌ । केविहधिश्राद्धं कायमिष्याहुः । तत्पक्षे द्धिश्राद्धं करिष्य इति संफत्पः ! अच दघ्नः प्राधान्यम्‌ 1 अन्यज्ञ व्यखनत्वैन दैयमिति । इति याच्रोत्तरराद्धम्‌ । इति भ्रीमचित्तपावनकेककर० प्राद्धमयां सामान्यसर्व- त्ीथपियोगी तीर्धविपिः । अय प्रयागयाच्रायां विशेपः 1 प्रयागयाघां करिप्य इति संकल्पः आल्तराछिकतीर्थानां प्रासद्गिकत्वान्नैव संकल्पोलेखः ! मुण्डननिर्णय- स्नूक्तः भाक्‌ । सम्तरंकाणां सखीणां स्वकेशशसमुदायस्य यद्ठमाव्र छेदनमुक्त तद्िधिर्यन्यान्तरे । समर्ठेका सखी श्रीरमलापकर्षणल्नणनं चत्वा मर्ननुजञां गृहीत्वा दकाल स्प्रत्वा मम जन्ममभुत्यद्ययावन्मनी- याक्तायकमंभिन्ञानतोऽच्तानतश्च संमावितानां महापातकाद्ीनां भ्रकीण- कान्तानां नवविधानां बहुविधानां सर्वेपां पापानां रहस्यकरतानां परकाडशकृतानां सङ्ककरतानामम्पस्तानां च तथां सामिलापपरपुरुपनिरी- क्षणततमापणसेमोगादिजनितपापानां रजस्वटावस्थाननितसंपर्कादिप. तकन म्रुमनोभङ्गाज्ञोलर्घादिविविधपातकानां चापनोदार्थमासिन्प- $य. ट । माताप्तिापद्ीचव तवद प्रपिनानहौ 'मा?। २ ग. न्यदिनष्'। प्राद्धमशरी \ १६१ यागे गङ्कायदुनासरस्वतीव्रिवेणीसंगमे स्नानमहं करिष्ये 1 तव्ाऽ्दौ मतु कचायुररोनयतासिद्ष््थमलण्डितसमागपावप््थ च विवेण्यां वेणी- प्रदानं करिष्य इति संकल्प्य मादिप कत्वा, अग्रतो दङ्कुलमार्वा वेणीं कपा कथितां कुद्ुमादिचितां रलनछुवणा्यलंछृतां वेणवपत्र निधाय तत्पाचमनज्जङी ग्रहीत्वा सतारमयेक्षमाणा ते पा्थयेत 1 अपराधसहस्राणि जातानि मम मोहतः 1 त्सव मे परसन्नेन मनसा क्षन्तुमर्हसि ॥ त्वसखसादान्मया मोगाः स्वै मुक्ताः सदशः । उआनीतौऽस्मिन््यागाख्ये ती कामफलप्दे ॥ गद्भायभुनयोयं्र सरस्वत्याश्च संगमः \ = चेणीतिप्रथिता छोके माग्यसयैभाग्यवाधेनी ॥ तच वेणीं भयच्छामि यद्याजा स्वामिनो मपेत्‌ 1 इत्युक्त्वा तथैव किति मर्वुरा्ा ग्रहीता 4 वेण्यां वेणीपरदानेन सद पापं प्रणदयलतु 1 जन्मान्तरेष्वपि सदा सौमाग्यं मग वताम्‌ प इति मन्त्रेण ननिवेणीसंगमे वेणीं निकिपेत्‌ । मत्तां च-- सुमङ्गलीरियं वधूरिमां रमेत परयत 1 सौमाग्यमस्यै दस्यायाथास्तं विपरेतन ॥ इति मन्तं पठेत 1 हमं मन्तं विभाः पठेयुरिति कौस्तुभे ! ततः खी स्यादा वेणीं पूजयित्वा तसीतये नानासा तमाग्यद्रव्यवखकञ्छुकाभ" रणादिदुते वंक्षपाचं दयात्‌ ॥ तन मन््रः-- वकपाचमिदं बरें दश्षसौमाग्बवर्धनम्‌ । दानानगुक्तमं दानमतः शात प्रयच्छ मे ॥ ततो देणीदानपूर्णतासिद्ष्वर्थ वहयणान्दक्षिणया एवासिनीः सौमा- सद्यकडुकयादिमिस्तोपये्‌ 1 इति वेणीदानविधिः 1 1 > समणि-पिन्द्र ददु चैव तम्ब च सपूणकम्‌ 1 वण््ंतारपप्र हो स --- ख. पृष्व धष दृचदम्‌ । सौमाग्पाकयरूानि दथाच्ु्ागि पोर 1 ---------- ~ ग्खासा प्रयाण । ¶१ग.ष्तासा प्रय! २ग."मघ्रः। मः। २१ -------- १६२ केष्टक्ररोपाहवाप्रुमहविरयिता~ परोहादिदं पापं सव॑दा यन्मया कृतम्‌ । मूतं मायि वर्तमानमाद्र श्युप्कं च यच्छतम्‌ ॥ एते वै सर्वपापौथा नदयन्तु मम जाह्ववि । अर्ष्यमन््रस्तु-बह्यकमण्डलृदमूति ग्वे धिपथगामिनि । न्नैटोक्यवन्दिते देवि गृहणणा््यं नमोऽस्तु ते 1 यमुनाप्ार्थनामन्नः-- आदित्यदुद्िते दे (तरद)पि यमज्येष्ठे यशस्विनि 1 त्रैलोप्यवन्दिति पुण्ये पाप॑ मे यसुने हर ५ गते पापं गतं दुःखं गतो भे पापसंचयः 1 निप्पापौ यमने देवि भसाद्‌ात्तव नान्यथा ॥ युना्यमन्त्रः-आदित्यदुष्टिते दे(लरद)वि यम्येठे यञस्विमि । यैलोक्थवन्दिते देवि गृहा० ॥ अन्न घ्रानकाठे नाभिमात्रजठे तिष्ठन्यमं तपंयामीत्यादिचतुद्शम- म्रय॑मतर्पणं कुर्यादिति विरोपः 1 स्वरस्वतीप्रार्थनामन्तः-- गद्ायमुनयोमेध्ये स्थिताऽसि त्वं सरस्वति 1 उद्धारांं तु छोफानां मागुद्धर वार्णवात्‌ ॥ सरस्वत्य्यमन्वः-- गङ्गायञुनये्भष्य याच गुप्ता सरस्वती 1 तरैटोक्यवन्दिते देवि मृहा० ॥ इति । अय प्रस द्खादास्थिप्रक्षेपदिषिः1 यावदस्थि मनुप्पाणां गङ्ातेये' च तिष्ठति । तावत्स देही स्वर्गस्थः कुरुतेऽग्रतमोजनम्‌ ४ मरकस्थो दिवं पाति स्वर्गस्थो मोक्षमाप्ुयात्‌ । अन्तवशाहि पस्पास्थि गङ्गातोये निमज्नति ॥ न तस्प पुनरावृ्ति्द्यठोकात्कथ॑चन ॥ इति पुराणोक्त्वा गङ्गयमेवासौ विधिः । बह्माण्डे तु तीथ सामान्ये विदितः। , भरन्थान्तरे--अस्तंगते गुरी शके तथा मासे मलिम्पुचे । गङ्गगपामस्थिनिक्षपं न कुर्यादिति गौतमः ॥ इति । १क्,ख श्फयव1 रग. व्युत्तिः1 ३ ग. ची्गान्तिऽ्पि विर श्राद्धमशरी || १६३ तथा--पु्नो वाऽप्यथवा भति सपिण्डः शिप्य एव वा 1 ती्पर्पणाथाय अस्थि समाचरेत्‌ ॥ खमु शमे वारे खल वििर्वाजिते । तिषा भुवनक्षघ्ं धनिष्ठापश्चकं तथा ॥ गुरुमौमाकेवासांश् त्यक्त्वा बह (वाह्योक्षसंयुते । अस्थ्युद्धारं प्रङुर्वीति यथोक्तयिधिना द्विजः ॥ इति 1 अथास्थिशयुद्धिप्रयोगः 1 देश्चकालौ संकी्यामुकमोचस्यागुकशार्मणोऽ- स्थाममुकतीर्थे नयनाधिकारार्थमस्थिन्ुद्धि करिष्य इति संकल्प्य सचैलं चात्वा यत्र तानि निखातानि भवेयुस्तां भुवं पञ्चमव्यैः प्रोक्षयेत्‌ \ तच्च मन्या: 1 गायन्या भोूवेण 1 गन्धद्रारामिति गोमयेन } आप्यायस्वेति पयसा । दुधिक्रादण इति दधा ! शुक्रम सीत्याज्येन 1 देवस्य त्वा० हस्ताभ्यां प्रोक्षामीति द्ु्ोदकेन 1 तत उपस्ति चतसृणां शङ्खः पितरचिष्टप्‌ 1 मूमार्थनसननमृदुदरणास्थिगरदेेषु कमेण वि० । उपस्पै मातरमिति न्त्रेण मुमि प्रार्थ्यः उच्छरश्चस्वेति खात्वा, उच्छ्मानेति मदगुद्धुतय, उत्ते स्तभ्नामीत्यस्थिग्रहणं कत्वा जलाङ्यमेत्व तानि प्रक्चाट्यास्थीनि स्पष्टा विधिना प्रायत्‌ ग्रन्थान्तरे स्वस्थीनि पुनः पुनः स्थषैवाधित्तर- शतवारं स्रायादिल्युक्तम्‌ । ततः सपद्ेथ प्रवकतैः पञ्चगव्यमन्वैरस्थीनि पश्चगन्यैः स्नापयेत्‌। तत्‌ एतोन्विनद्रं स्तवामेति तुचेन शचद्धोदकेन भरक्षाल्य सास्थिदशषविधस्थानानि कुर्यात्‌ 1 तत्र भस्मगोमय यथोक्तविधिना कुया 1 अपि चा मा नस्तोक इति मस्मना गन्धद्रारा- मिति गोमयेन \ स्योना पृथिवीति मृत्तिकया 1 ततः पञ्चगन्यमन्वैः देवस्य त्वा हरताम्यां स्लामीति कुदोद्केन । आपो पश्चगव्य्नानानि हस्त घ द हि छेति वुचेन शुद्धोदक ॥ ततो वक्ष्या 1 कुशे मार्जनं कुर्यात्‌॥ते च मन्ध्राः--अतो देवेति ऋक्‌ 1 एतोनिन्द्भिति तचम्‌ । युची वो हव्या ति तचम्‌ 1 अथ सक्तानि । नतमहो न° । इति वा स्वादिष्ठया वभ २ ममाग्रे वर्यो 1 कट्ुद्रापर1 इतिमे म०\ स्य ध र इति क्ोनकीयादी 1 अन्थान्तरेऽन्येऽपि मन्वा उक्ताः न च~--यवन्ति यचेति द्वाद चक्तय ' पवमानः खन इत्यञुवाकः 1 इमा सदाय तवसे वं २1 ते तितर्मरुतां० वे ३१ इमा रुद्राय स्थिरधन्वने ति वनि म १। इति शुद्रदक्तानि । तमु छि यः०\ आवो राजानं ० 1 भुवनस्य १२. णट्वैवंपू्‌*\ र्ग, प्त्ताभ्यामिति 1 १६४ फेककरोपाहबापुमष्टविरचिता- पितरं० । उयम्बकं० । इति रुद्वमन्वा इति । ततोऽस्थीन्यष्टगन्धेन यक्ष- कर्दमेन चायुटेपयेत्‌ 1 अगन्धं तु- चन्दुनागसकपरफस्तूरीरोचनं तथा 1 उक्ञीरं कैश्र चेव देवदार्वित्यतुकमात ॥ रोचनं गोरोचन । उदरं बालकम्‌ । यक्षकर्दुमश्च-- कपंरमगरुश्ैव कस्तुरी चन्दनं तथा 1 रक्तो च मवेदेभिः प्मभिर्यक्षकर्दंमः ॥ इति । ततो भूहे देवतामरे जलादाये वाऽस्थीनि संपूज्य धूपैदृधूप्य नीरा- उ्योपहारादि निवेदयेत्‌ 1 ततो दिरण्य्ाद्धं सूर्यात्‌ 1 तयथा--देशकादौ स्पृत्वाऽस्मवितुरयु- कशम॑णोऽमुकगोचस्यास्थ्युद्धारदुद्धिनिमित्तमस्मव्यितुपिता महभपिताम- हानाममुकङ्र्मणाममुकगेच्राण वसुरुद्रादिस्यस्वरूपाणां पार्वणेन विधिना द्िरण्यश्राद्धं करिप्य इति संकल्प्य पूर्वोक्तदिरण्यध्राद्धविधिना श्राद्धं कुर्यात्‌ । पुरूरवा््रैवौ देवौ 1 अन्नेनाऽऽपान्नेन सक्कुमिरवां पिण्ठ- दानं बाद्धान्ते तिघतर्पणं च दुर्यात्‌ ! अक्रतसपण्डीकरणस्य तु पूर्वो ्तपकरिणेको दिष्टविधिना पिघुदेकेनेव श्रषद्धं कुर्यादिति । तते आपदि हेत्यादिभिर्रलिद्गं ेवारुणसक्तैः पवमागसकेः पुरुषक्तेन चास्थीनि भार्जयिष्वा देश्शकाटीं संकीरत्पास्थिदुद्धयद्घः ठवनं करिप्य इति संकल्प्य स्थण्डिलेऽभ्रं प्रतिष्ठाप्योदीरतामिव्वष्टर्चेन स॒क्तेनाटोत्तरशतं पृताक्तति- लादुतीञ्जहृयात 1 उदीरतां शद्धः पितरक्चिषटप्‌ । अस्थिशद्धचद्हवने विनि० । तत्र त्रयोदश्ादृत्तिभिः पतिमन्यं हवनेन चतुरधिकदातमाहु- तयो भवन्ति । अवरशिष्टाश्चतन्न आहुतीरन्तिमेन मन्व्ेण मन्वावृत्या चहथाव्‌ । अपि घा सूक्तन्ते स्वाहाकारं त्वा चक्तावृत््याऽष्ोत्तरदात- माहूतीञंहयादिति 1 सवत्र पितुभ्य ददं न ममेति त्यागः 1 एवं होमे समाप्यास्थीनि ताग्रमये संपुटे निक्षिपेत्‌ । उक्तं च- छवर्ण मौक्तिकं रीप्वं ध्रवाटं नीटके तथा । एतानि पञ्च रत्नानि अस्थिमध्ये दिनिक्षिपेत्‌ ॥ ऊुशैरावृत्य सूत्रेण क्षौमेण परिवेष्टयेत्‌ 4 अजिनं कम्बलं दभां गोकेशा मूर्जपघ्रकम्‌ ए शाणमसूर्रं ताडपत्रं ताम्रपात्रं च वेन्‌ । इति 1 १. श्ट्पोप्य॥ श्राद्धमश्चरी 1 १६५ ग्रन्थान्तरे वु पटवखककेयमािषठभ्वेतवखनेपाठक्शाणष्डछद्ध- द्विश्च वेष्टनमुक्तम्‌ 1 एतन्मैध्यस्थितास्थीनि म ुष्यन्त्यपवित्रकः \ रजस्वलादिकाकादिस्परीनोपहतानि वा॥ मागे वाहकदोपैश्च नोपहन्युः कदाचन । इति । एवमुक्तपरकारिण ताभ्रसंपुट प्रक्षिप्य तं वेष्टनास्थिनैरमं ताप्रसंषुटमाद्ाय तीं गच्छेत्‌ 1 मार्मे विशेषः-- माभ संपुटयुत्ताय श्ञीचमाचमनं चरेत्‌ 1 दात्या पाकादिकं कृत्वा भोयनादि समाचरेत्‌ 1 देवान्पितून्समम्यच्यं गच्छे्ीर्थं यथाविधि । इति 1 काङ्ीखण्डे च-- ; सजज्युचिप्मान्स्थण्डिलेशयः । इति 1 अथ तीथं समासाद्य पार्वणं श्राद्धमाचरेत्‌ । पश्चगन्यं समाद्य वेष्टनान्यपहाय च । क्वाठयित्वा पश्चगव्येः प्ाुकमनत् विस्तरः शुद्धवसे तीर्थजरैस्स्थीनि क्षाटयेत्पुनः । अोत्तरदाताव्च्या मन्ध केडवमामभिः ॥ लेपयित्वा ततोऽस्थीनि मन्तः पुष्पे; परपरूजयेत्र 1 धुिरुद्ुप्य नीराज्य नवे घृतशर्कराम्‌ ॥ द्वा हिरण्यवखादि गामेकां च पयस्विनीम्‌ 1 दर्िणां स्वालुसरेण पुण्यलोकसण्द्धय पे स्तिकौस्तुमादी वु भरद्धगोदानदिसवक्ततवाद्विकल्यः । देशकाठौ स्मृत्वा मम पित्र देरमुकशार्मणोः ऽगुकगोचस्य समस्तपापक्षयपू्वकवदह्यलोः कावाक्तये प्रयागे चि्ेर्ण इमुकतीथ वाऽस्थिप्रक्पम्ह करिष्य इति दामनि करत्वा यथा. हिरण्यादि कितरिभ्यो दचवाः दुद्धवखे पटाशपत्रपुटे श पश्चगब्यैः क्षाटयित्वा गन्धादिभिरम्पच्यं हिरण्यश- कटमात्यष्रतमधुतिटेः सह भरषिण्डे निधाय दक्षिणां दिशमवेक्षमाणो राजायिति वदन्‌ 1 तीरथ प्रविश्य नाभिमये जटे स्थिन्वा- १६६ केडकसरोपाहयापूमष्टविरविता- सकश्मणोऽगुकगोचस्यास्यीन्यसिन्नमुकतीथ प्रक्षिपामि , स मे भीतो मवतु दयुक्तवा नग्नो भूत्वा द्वादशाक्षरेण मन्तरेण जछेऽस्थीनि निक्षि. प्योत्याप भास्वन्तं सूर्यमवेक्ष्य तीरमागत्य बाह्मणाय यथाङक्ति रनतं दक्षिणां दयात्‌ ! अभुकगोचस्येत्या्न्ते कृतस्यास्थिपरक्षेपसय साद्गतासिः- एष्य्थमिदं रजतं चन्दरैवत्यं तुभ्यमहं संपदे 1 इति ! दराहाम्यन्तरे तु संचयनानन्तरमेव पूर्योक्तेषटनैरवे्टव ताश्रपुदादौ निक्षिप्य तीर्थं गत्वा तच ्नानादिबिषिना पूर्योक्तमकारेण प्रक्िपेदिति विषः 1 अस्थिपर्ेपे फठमुक्तं पुराणान्तरे- एवमस्थीनि निक्षिप्य वर्यस्य जनकस्य वा । पु्ारोग्यधैश्वर्ययुक्तो भवति नान्यथा ॥ दत्त्वा दरव्यं वाहकाय पितृणामनरणो भवेत्त्‌ ॥ इति 1 स्पतिकौस्तुमे तु पुराणवचनम्‌-- अस्थीनि मातापितूवंडाजानि नयन्ति गद्धामपि ये कदाचित्‌ 1 सद्वान्धवस्यापि द्यामिभूतास्तेषां च तीयांनि फएलप्रदानि ॥ इति । इत्यस्थिरक्षेपविधिः। अथ प्रयागे वेण्यां देहत्यागेच्छायां देहत्यागविधिः । तत्न माघमासे देहत्यागान्पुक्तिः 1 तदुक्तं बाद्ये-- ध्यात्वा विष्णुपदाम्मोजं प्रयागे विम्ुतत्परः । तनुं स्यजति वै मापे तस्य मुक्तिं संक्षयः ॥ इति 1 कालान्तर देहत्ागात््वर्मातिरिति पद्मपुराणे । तच यथाज्ञाक्ति सरवेभरायधित्तं कृत्वा स्वीवश्राद्धाधिका्थमावे स्प्तिकीस्तुमादादुक्तध- करेण जीवच्छ्राद्धं सपिण्डनान्तं विधाय यथाशक्ति बाह्यणेभ्यो गवा- दिदानानि द्वा दीनानाथांश्च परितोष्य क्ृत्तोपवासः परेऽद्धि बाह्णा- चुजञां गृदीत्वा देशकाौ स्पृता यथाकामं फुर मोको भे मूवादि- तीच्छा चेन्ममानेकजन्भाजिताशेपपापक्षयपूर्वकमोक्षपरातिद्वारा श्रीप- रमे्वरपीत्यथमस्मिन्प्यागे चिवेणीसंजञके गङ्गायमुनासरस्वतीसगमे देहत्यागं करिष्य इति संकल्प्य विप्रादीन्नमस्ृत्य पुण्यस्तोच्ागि नाना- नं वेर्यादिपुण्यस्क्तानि दादशाक्षराद्मिन्यान्‌, इमं मे गद्धे यमुने सर स्वति० सितासितेणत्यादिमन्तां श्च पणित्वा मनोनिद्यहेण वित्तैकाय्यतया १ग वद्चप्य॥ श्राद्धमश्चरी 1 १६७ जीवपरमेम्वरयोरेकयं भावयन्स्थूलमृहमकारणश्षरीर्यातीतो अहवा सचिदानन्दस्वरूपः सर्वान्तर्यामी परकाश्पोऽस्मीति रट मावयन्परमे- भ्वरस्य महाविष्णोः सचिदामनद्सवरूपस्य विराद्ररूपस्य सर्वलोकहद्पा स्युजमध्यगतस्य परमहंसस्य पादाम्बुजं ध्यायन्नारायणेति नामोचारय- खं प्रवित्‌ । एवं मावपितुमशक्तशन्मन्तमानं जपेत्‌ 1 उक्तं च षाम नपुराणे मानसिकचनि-- अन्युतोऽहमनन्तोऽदं मोविन्दोऽहमहं हरिः 1 आनन्दोऽहमकेपोऽहमजोऽहमग्रतोऽस्म्यहम्‌ ॥) नित्योऽदे निर्विकल्पोऽ्द निर्दिकासेऽहमव्ययंः 1 सचिदानन्दरूपोऽहं परिपणोऽस्मि सर्वदा ॥ वबहीवाहं न संसारी मुक्तोऽहमिति भावयेत्‌ 1 अराक्तुवन्मावयिलुं वाक्यमेतत्सदाऽम्यसेत्‌ ॥ ततस्तस्य पुत्रादिरीरधवदेहिकं सूर्यादिति संशचेपः। इति वेण्यां देहत्यागविधिः 1 तीथ पुण्यक्षेचे च प्रति्रहनिपेषः पात्रे न तीथ प्रतिगृह्णीयालाणैः कण्ठगतैरपि । अपि कामातुरो जन्तुरेक रक्षति मातरम्‌ ॥ तयैव सर्वदा विप्रस््यजेची्थं प्रतिग्रहम्‌ । तीरथ प्रतिप्रही पस्तु ती्धविक्रय एव सः ॥ विक्रीतायां तु गङ्गायां विष्रीतः स्याज्लनार्द्नः । जनादन ठु विक्रीते विन्भीतं सृवनचयम्‌ ॥ यस्तु लमल्यादिजः क्षत्र प्रतिग्रहरुषिर्भवेत्‌ । ननैव तस्य परो हछोको नायं छोको दुरात्मनः १ बह्ुराणे-प्वाहमवधि करत्वा यावदद्धस्तचवु््वम्‌ । तद्य नारायणः स्वामी नान्यः स्वामी कदचन ॥ तिगृह्णीयासाणेः कण्ठगतैरपि । प्रवाहमिति जटावध्युपलक्षणम्‌ 1 अन परसिद््नदीषु मर्भे भरति- अहनिपेथः ॥ प्सिद्धतरगण्डक्यादिनदीषु तीरेऽपि प्रति्रहनिपेधः । क. वां ति ण सेपेऽपि 1 गर्मादिटक्षणमुक्तं दान्प्मै-- १ग. प्यम्‌ । ठ) १६८ केकरोपाहवापूमहविरविता-- माद्र्ङुचतुरदश्यां यावदृपवते जलम्‌ ! तावद्धर्मं विजानीयात्तदरध्व तीरमुच्यते ॥ सार्थं हस्तश्चतं यिद्रमतस्तीरशुच्यते । तीराद्रवयूतिमाच्ं तु परितः क्षेचमुच्यते ॥ गव्यूतिः कोशदरयम्‌ । गङ्गाक्षित्ं तु योजनमाचम्‌ 1 एकयोजनवि- स्तीणं दविष्ठ सीमा तटद्यमिति मधिप्यपुराणात्‌ । अतिसंकरे भतिग्रहे निष्छरतिरुक्ता पादे- अथ चेतमतिगरह्णी पाद्वाह्मणो वृत्तिकर्षितः ! दृङा{दिमर्जितं दद्यादेवं धर्म म षीयते ५ इति! अन्यत्र पिस्तरः 1 प्रयागथाचसमापी काकीयं फरिप्य इति संकल्पः! कारयां गयायात्रा करिष्य इति संकल्पः । चिस्थलीमान्ां करिप्य इति सामान्यतः प्रयागादेयाच्राः करिष्य इति विशेषत वा युगत्संक- श्पस्तवेकप्रयोगविधेरमावान्च संपटत इति महरोभिदीक्षिताः 1 गयां गन्तु. कामो घृतध्ाद्धं फत्वा याच्ारंकत्पं विधाय गणेशशादीन्नत्वा श्राञ्शेषं ुतमावाप काठवेपं भृत्वा प्रस्थाय कोश्चाददाग्य्रामान्तरं गत्वा श्राद्धशेपं मुक्त्वा तत्रैव वसेदिति विशेषः । तदुक्तं विष्णुपुराणे-- उथतेस्तु गयां गन्तु श्राद्धं एत्वा प्वेधानतः 1 विधाय कापैटीवेपं कूत्वा यामं प्रदृक्षिणपर्‌ ॥ ततो ग्रामान्तरं गत्वा श्राद्धशेषस्य मोजमम्‌ \ ततः प्रतिदिनं गच्छेखतिश्रहविवर्सितः ॥ इरि । कापं्टीवेपधारणं च गमनकाठ एव न तु संध्यामोजनादाविति बहवः} सदैव पेपधारणमिति फचित्‌ 1 गवाश्राद्धूमाहासम्यं विस्यटीसेती- आसमजो छन्यजो वाऽपि गयाकूपे यदा तदा । यन्नाक्ना पात्देरिण्डं तं नयेद्रदर साभ्वतद्‌ % अत एव कौर्मै-मयाभिगमने कर्तुयः शक्तोऽपि न गच्छति। शोचन्ति पितरस्तस्य वृया चास्य परिभ्रमः ॥ इति 1 तस्मराट्रयाद्व्यं पुचस्य नित्यम्‌ 1 अत्तो यथाङक्त्यप्यलु्ठेयम्‌ 1 तत्रापि सकूर्करणमेव नित्यम्‌ 1 तावतैव शाखासिद्धेः 1 आदृत्तिमो- धकवीप्प्ाद्यमावाच्च । चावुरमास्यवत्पुनः करणे तु फठापिक्यमिति चिस्थटीसेतुसारे । ------- १ग त॒र्भटः। ,श्राद्धमसरी 1 १६५ महालये गयाश्राद्धे मातापिवोगुतेऽहनि । कृतोदाहौऽपि कुर्वति पिण्डनिर्वपणं सुतः ॥ अभिश्रवणनिपेधस्तु देमाद्रौ- वृद्धिश्राद्ध गयाघाद्धे प्रीतिश्ाद्धे तथेव च । सपिण्डीकरणशराद्ध न जपेदितुसक्तकम्‌ ॥ दृद्धिश्द्धे ह पितृसूक्तस्यैव निषेधः । तन्ान्यसूक्ताभिश्रवणदिधा- नात्र । सेन्यास्तिना त शराद्धस्यठेषु दण्डस्य दर्शनमाचं कार्यम्‌ । न तु श्रद्धतेपणदे । तड्ुक्तं वायकीये-- गयायां युण्डय्षठे च कूपे यपे वटे तथा । दण्डं परदृशयेद्धिष्ठः पितृभिः सह्‌ शुच्यते ॥ इति । ~ जीवपितको यदि भसङ्गेन यया गच्छेत्तदा पितुः पिविादीनां शराद्धं एर्पात्‌ । जीवस्पितुको सृतमातृकशेन्मतृशाद्धा्थं गयां नामिगच्ठेत्‌ । प्रसङ्गेन गतश्रन्मात्रश्राद्धं का्वमेवेति भिस्थलींतेतौ । प्रयामादिनिस्थ- ठीयावातुष्ानादिषिशेषानिस्थलीसेती काशीखण्डाद च ज्ञेयाः । भीर वमयाचेहोच्यन्ते ! अथ मोदावरीप्रा्थनामन्डः-- नमो गधे महायङ्घे महादेवस्य वमे 1 महति तां महादेषि गोदावरि नमोऽस्तु ते॥ अ्व्यदानमन्त्रास्तु-- वह्याद्धिशिखसेत्यन्ने चि कण्टकविराजिते । गृहाणाष्यंमिवं द्धः परसीद परमेभ्बरि ॥ ११ उयभ्वकरय जयटोद्‌ मूते गौतमस्याघनाशिनि । सौतमपाथिते देवि गृह्यणा्यं नमोऽस्तु ते ॥ २॥ सर्वपापौ वङ्षमनी(नि) छराछ्रममस्छृते । सप्तथः सागर यासि गुहाणा०॥ ३१ सिदस्थे शरौ कहयशिमतवृहस्पतिमहापरवनिमित्तमिति संकस्यवा- दयोः 1 कस्यागतवृहस्पतिमहापर्वनिमित्तमिति कन्यागते कृप्णायाम्‌ । १. क्ष्ण द्कनभूते जन्तूनां पापहारिणि । नमस्ते सरितां भरद महयणायं कन्यय ध तमः कृपणे महादेवि महादेवस्य वलम ! सहति ववां रहाभागे कृप्णावेणि नमोऽस्तु ते ॥ ७० केव्यकरोपाह्वषाप्रमट्रदिरचिता- अरध्यदानमन््राः-सद्यादिशिखरोतन्ने भरीशेलोज्ङकगामिनि 1 कृष्णावेणीपति विख्याते गृहाणार्ष्व० ॥ १ ५ महाबलजटोट्‌मूते कृष्णे द्युमयतोमुखी (खि) । वेदेन पराधिते गङ्गे गृहाणार््य॑० 1 बर्नास्सवपापभि स्परीनान्मोक्षद्एपिनि । घ्रानेन भुक्तिद पुण्ये गृहाणा्यै० 1३1 भण्डनं चोपवासश्च गौतम्यां सिहगे गुरी । कन्पामते तु करप्णायां न तु तत्तीरवासिनाम्‌ ॥ इत्यादयो पिदोषा भरन्यान्तरतोऽतुतं येयाः । सर्वव्ाुक्तौ गहूनपरार्थना- प्यदानमन््राश्चेति । अथ समुद्रया्ाविधिः । तत्तरानकाठ उक्तः स्कान्दे- पुनाति प्दणि स्रानात्तपणेः सरितां पतिः। कद्‌ाचिद्पि नेवा प्रानं ुयद्पर्षणि 1॥ विना मन्तं विना पर्वं क्षुरकमे विना भरः 1 करुशामरेणापि तीर्थेशो न स्पष्टव्यो महोद्धिः ॥ मासेऽपि-अश्वत्थसागरौ सेव्यौ न स्पष्टव्यौ काचन अश्वत्थं मन्दवारे तु सागरं पवणि स्पृशेत्‌ ॥ इति । पर्वाणि तु-चदुर्दश्यष्टमी कृष्णा अमावास्या च एूणिमा । पर्वाण्येतानि चत्वारि रविसंक्रमणं तथा ॥ इति । एतानि नित्यानि ! नैमित्तिकानि तु अ्रहणपदीनि ! कचित्स्यलषिदी- पेऽपवेण्यपि चानसुक्तं प्रमासखण्डे- पर्वकाले च संप्रातते नदीनां च समागमे । सेुबम्धे तथा सिन्धौ तीर्थष्वन्येषु संदुतः ॥ एवमादिषु तीर्थेषु परेध्यो मवति वारिधिः । न काठलनियमस्तच्र समुद्रे घानमाचरेत्‌ ॥ देवतास्मीपे सरःसरिस्संगमेपु समुद्र्चानं सदा कार्यमिति भरायथिते- न्दुशेखरे । तचाि- मूमुमौमदिने सानं नित्यमेव विवर्जयेत्‌ 1 [ श्यहणे रविवारे च पूतरेष्छुनैतदाचरेत्‌ ॥ ] ॐ इदमपरं ग, पुत्तक एव । श्राद्धमसरी । १५१ इति पुराणवचनाद्धौगछुकवासरयोः खानं निषिद्धम्‌ । पर्वणि तु मूयुमौमदिनेऽपि प्रानं, मवत्येवेति गम्यते । पर्वकाले च संपात इति पर्वोक्तबठवत्तरवचनातू परद्यरामकषेत्रे तु सर्वदैव प्नानादि करतन्यम्‌ अत्र नियामिका सद्यादिखण्डे परश्ुरामोक्तिः ! सा च-- मतेत्रवासिभिः सर्वनान्येदेक्षान्तरागतैः । स्वं सेव्यः सर्वंदा सिन्धो प्रानपानावमाहनैः ॥ ये शापा बाह्यणैः पूर्वमस्यरश्यादया महोद्पे ! दत्तास्ते न मविप्यन्ति चतुरश्षीतिसोजने ॥ येऽ वासं करिष्यन्ति वर्णाः संकरजादयः \ * भुक्ता एव मवि्यन्ति मसरादान्न संदायः ॥ इति । सयुददृक्षनापिमहिमोक्तः स्कन्दपुराणे सद्यादिदण्डे- न्त्यं दृरोनादैव यद्धिवाराचचसं चितम 1 स्यृष्टशिरात्रजं सम्यक्षिल्वियं निरदहेत्सदा ५ सप्ताहेरा्जं हन्ति प्रोक्षणाद्धगवानघमर्‌ । पामन पक्षजं पायं स्रानात्यक्षद्वयस्य च # सपे च तथाऽ्टम्पां पवंघ्रानाच धार्पिकम्‌ 1 भानावुदिते निर्यं यः साति ठवणेदृधौ ॥ एर्वोत्तरमवास्तेन पुरुषास्तपिताखयः । पि यः स्नाति ठक्णोद्धौ ४ कपिछियाः फं तस्य दत्तायाः भोतिे ध्रुवम्‌ 1 व्यतीपाते दिनिच्छिदे अयने विपुये तथा ॥ युगादौ तु नरः घ्रात्वा विरजः स्यान्महोदपी । दिनिच्छिदिलक्षणमाह दानकमलाकरे-- मृुः-दिनच्छ तु कथितं तिथिक्रत्योषदीद्रवम्‌ । सागवेदृषटोपेतं तद्ध तत््वपैयुंतम्‌ ॥ पटैः पोडक्रामियुंक्तं नाडिकाचितयं युतेः 1 छेदादिसमयः भक्तो दानेऽनन्तफलम्रद्ः ॥ इति 1 करिः कर्णम्‌. । युतिर्योगः । तिथ्यादीनामादान्ते चोक्तकालो दिनिच्छिढमिति ततैव प्रपश्चितम्‌ ! १क. स श्व.। तसत्रषाततिमिस्तु य २ य. वपन" 1 १४२ केठकरोपाहुवापूभटविरचिता- सरासदरेण च तोयेन यत्त॒ देवादितिपणपर ॥ क्रियते येन पेषं च तेषां स्याटुत्तमा गतिः ॥ सामुद्रेण च तोयेन यत्र नायं हतं पयः । तच स्रात्वा च पीत्वा च बह्महृत्यां व्यपोहति ॥ आजन्मक्त साहस्रं यत्पापं समुपार्जितम्‌ 1 भस्मी मवत्ति तत्सर्व क्षणात््रानान्महदृधौ ॥ भक्त्या यः कर्णमाधाय कणुयाद्दोपयुत्तमम्‌ । सामुद्रं पितरस्तस्य मोदन्ते रुचिरं दिषि ॥ क्वा तदर्भिर्सातं यस्तु तुप्यन्नमेन्नरुः यत्कासारोपस्रिलं 0) चन्द्रलोकूमवाद्रुयाद्‌ ॥ इति 1 दुरनप्रकारस्ततैव-- \ आदौ दृशंनमच्विच्छन्गृह्णीयाच्छरपकं घ्ुदा । रत्ने पश्चविधं पुष्पं ताम्बूलं च तदुपयेत्‌॥ अब्र श्रीफठङब्देन नांछिकिएफङं गृह्यते । प्रार्थनां ( प्रयोगे घक्ष्यामः । अचर सुण्डने विषः ॥ यूपभस्वज् दातव्यः प्रवृत्ते क्षुरकर्माणि 1 \ प्रथमं छाति यः सिन्धो तस्यायभुदितो विधिः ॥ ततः परं पू्वविधिरब्धौ घ्राने भकीर्तितः । \ पर्वविधिः क्षुरकर्म विनेत्यर्थः \ पूस्यां दिशि उगीवं दक्षिणस्यां नलं स्मरेद्‌ । प्रतीच्यां च स्मरेनमेन्दयुदी च्यरं शरमं स्मरेत्‌ ॥ रामं च सीतया मध्ये लक्ष्मणं च तिमीपणम्‌ । अङ्गदं च हनूमन्तं स्मृत्वा ्ायान्महोदृधौ 1 अच तपणमुक्त स्कन्दे । पिप्यकाव्‌ं विकण्वं च कृतान्तं जीवङेश्वरम्‌ । मन्युं च कालरानि च विद्वां चाहर्भणेभ्वरम्‌ ॥ वशिष्ठं वामदेवं च पराश्जरमुमापपिम्‌ 1 वात्मीकिनं नरद च वाठटसिदांम्तथैव च ॥ नलं नीं गवाक्षं च गवयं गन्धमादनम्‌ 1 जाम्बवन्तं हनूमन्तं यी चाद्धदुं तथा ॥ 9 ग, दतृ आ?। रग श्ाया०। ३ नारोल" ॥ श्राद्धमञ्ष \ १७३ मेन्दं च द्वोषिदं येव दुपमं शरभं तथा । ` सामं च ठक्षमणं देव सीतां चैव यशसिनीम्‌ ॥ एतास्तु तययेद्धिद्रा्रठमष्ये विरोपतः ॥ इति 1 एताः संतप्य च तथा यमतर्प॑णमाचरेत्‌ 1 यमं च धमराजं च त्युं चैवान्ते तथा # वैवस्वतं च काठं च सर्वभूतक्षयं तथा । आओदुम्बरं च द॑धरं च नीटं च परमेष्ठिनम्‌ ॥ दृकोद्रं च चिं च चि्रयुसं च तर्पयेत्‌ ४ इति । स्रानोत्तरं च प्रूननमुक्तं सद्यादिसण्डे- प्श्वाु सागरं भक्त्या त्यावाहनपुरःसरम्‌ } पीरुपेणाथ सक्तेन नाममन््रेण वा पुनः । आप्सनं च तथा पाद्यमर्ष्यंमाचमर्नं तथा ॥ स्नानं वं तथा यज्ञोपवीतं गन्धटेएनमु } पुष्ये दिविप्नागचम्पकाद्येः परपएनयेत्‌ ॥ धूपं दीपं च नैवेयं पद्सैश्य समन्वितमु 1 ताम्बटं दक्षिणादानं नीराजनमयो परम्‌ ॥ परदेक्षिणा नमस्काराः कर्तष्या मक्तिमावतः 1 भरन्वरवेदोद्धवै्देया पुप्य्टिरतन्धितः ॥ ततस्छु बाह्यणान्तप्त पूजयेद्ध क्तिसेयुतः ! तेभ्यश्च दक्षिणां द्याद्यथाविमचस्तारतः #॥ अन्येभ्यो दक्षिणा. दद्याद्राह्यणेभ्यश्च भूयसीम्‌ ॥ कर्मणः साधुुण्यार्थं एग्धीं चेच सवत्सकाम्‌ ॥ स्वर्णंश्खं सीप्यदुरीमाचार्याय नियेद्येत्‌ 1 कितृणा च॒ ततः कुर्याच्छ्राद्धं दैव यथाविधि ॥ था श्राद्धं गयायां तु मोक्षदं सागरे तथा) रितिणां मोक्चसामोऽच भाद्धं छुयासयत्नतः # याद्ायाः फठमन्विच्छन्वबाह्यणान्भोजयेन्पुषीः दृद्यात्सुवासिनीम्पश्च फज्छुकीडुद्माद्किम्‌ # तीथं पासषस्दु यो भिपो बद्यण्ण सदश्च फिठ । न परीक्षेदके विप्रान्नाद्यणास्तीथदा यततः क्रोधलोभौ त्यजेदेवं विधिस्तीर्थस्य कीर्तितः ॥ इति । १४४ ॥ केठकरोपाह्ववापूमहविरचितो- अवं विपिलिदिनसाध्यः ! तदह तवैव शौनकः प्राप्तेऽष्धि वपनं कुर्यादुपवासं च सागरम्‌ 1 पूजयेत्परया प्री्या द्वितीये पितृतपेणम्‌ ॥ तृतीये तीर्थदेवानां तुति कर्म पै चरेत्‌ ॥ इति 1 तर्पणग्रहणं श्राद्धस्याप्युपलक्षणं ज्ञेयम्‌ 1 अथ प्रयोगः! अवापि धृतध्राद्धादियात्रापिषिः पूर्वोक्त एव । माति दिनि यानादि परित्यज्य पादचारी हस्ते पच्च रलनानि ता्दरखं पुष्पाणि नाठिकेरफलं गुखाक्षतादि गृदीत्वा सागरं ष्ठा रस्नादि समर्प्य साष्टा्घः प्रणमेत्‌ 1 सागरः सर्व॑तीर्धशः सवदा हरिमः । सर्ब हरत मे पाप॑ तीर्थराज नमोऽस्तु ते॥ ११ नमस्ते विग्बगुक्ताय नमो विष्णो अपां पते। तमो जठ्पिरूपाय नदीनां पतये नमः ॥ २॥ नमस्ते जगदाधार शङ्खचक्रगदाधर । व देष ममाह्ुज्ञां सव तीथंनिपेवणे ॥ २1 ततो यथाशक्ति प्रायध्धित्तं वपनं वृन्तथावमं च पूर्ववत्छरत्वा धानार्थं पूरषवन्महासंकत्पं कुर्यात्‌ 1 तद्शक्तौ संक्षेपतः कूर्यात्‌ । यथा ! अस्प आ्रीमन्महामगवतः सचिदानन्देख्पस्य श्रीमदादिनारायणस्याचिन्त्या- परिमितशक्स्या भरियमाणानां महाजदठौघमध्ये परिभ्रममाणानामनेकको- खिवह्याण्डानामेकतमेऽस्मिन्वह्याण्डकरण्डे भूर्लोके भूमण्डले जम्बुद्वीपे मारते वर्पे मरतसण्डे दण्डकारण्ये भूमध्यरेखायाः पध्विमदिम्मागे गोदा- वयां दृक्षिणदिग्मागे किर्या उत्तरदिग्मागे सह्यद्वेः पथिमदिग्मागे प्रिममहोदधेः पूर्वतीरेऽस्मिङश्रीपरद्यरामनि्भिते पुण्यक्षेचे लवणोदधिः संनिधौ ्रीमद्नेककोटिवह्याण्डवटनायासरोमदिवरस्य विराद्ररूपिणो भगवतो महापुरुषस्य शोपपयद्करायिनः श्रीषिष्णोरान्ञया प्रवर्तमानस्य बह्मणो द्वितीयपरार्थं श्वदवाराहकल्पे वैवस्वतमन्वन्तरेऽ्टार्धिशातितमे महायुगेऽस्मिन्वतेमाने कषियुगे तव्मथमचरणे वैद्धप्वतररे शाठिवाह- नक्षके प्रमोदनामसंवस्छरे दक्षिणायने वपत भाद्पद्‌े मासि कष्ण- पक्षेऽमावास्वायां पुण्यतिथौ भूगुबासर्‌ उत्तराफल्गुनीनक्ष्े शङ्ख १६. ख. श्तवरा० । श्राद्धमश्चरी ! , १७५ सगि नागकरणे कन्यास्थे सूर्ये कन्यास्थे चन्द्रे सिंहस्थे भोम तुलास्थे बुधे वृषमस्थे बृहस्पतौ हुलास्थे शकर वृभ्रिकस्थे कनेश्वर कल्यास्ये राहौ मीनस्थे केतावेवंगुणविषिषटे पुण्यकाठेऽमुकगोचरस्या- सुकनक्षत्ेऽपुकरारौ जातस्यासुकनामघेयस्य ममेह्‌ जन्मनि जन्मान्तरे च नानायोनिषु ज्ञानतोऽ्तानतश्च धाल्यदौमारवौवनवा्कतपु जापर त्खप्रुपुष्त्यवस्थाछ मनोवाक्षायकमेमिः कामक्रोघलोममोहमदमात्सव- स्वदचष्परो्जिद्वाघाणवाक्पाणिपादुपायूपस्थः संमादितानां प्रकादा- कतव्ह्मदस्यादिमहापातकानां रहस्यछ्रतानां महापातकानां महापातकस- मपातकानां तस्वसणित्वाद्यति पातकानां मोदधादयुपपातकानां पिपीठि- फावधादिठधुपातकानां मृगवधादिसंकरीकरणाना चछमिकीटवधादिम- दिनीकरणानां लिन्दितधनधान्यजीवनायपाीकरणाना ब्ाह्मणपीडना- न्यखरीगमनादिजातिम्ंडाकरणानां विदितकमेव्यामादिप्कीणकानां च्‌ नकरतानामन्यस्तानामवयनवनिरकाठनिरनतरामयसतन महापातका- दीनां प्रकी्णकान्तानां नवविधानां घहुविधानां सरवर पापानामपनो- दार्थ प्रीपरमेभ्वरभीत्य्थ समुद्घानकल्योक्तपलावायेऽसिनक्षारमदी- दुधी स्रानमदं करिप्य इति संकल्प्य तीरस्थपापाणमाचारद्वाटुकापिण्डं च गृहीत्वा छरत्ये छोक मयंकरे \ पापाणं ते मया दृत्तमाहारार्थ प्रकटसप्यताम्‌ प इति मन्त्रेण ते पाषाणं वालुकापिण्डसदितं करत्यायै समुद निक्षिपेत्‌ । ततः पूर्वोक्तप्रकारिण दुशाविधद्नानानि छता बद्धाखलिः सयुद्ाभिगुख- सिष्ठन्ार्थयेत्‌ 1 त्वं राजा सर्वतीर्थानां त्वमेव जगतः पिता । याचितं देहिमे तीथं सर्वपापैः परमुच्यते ॥ ॐ सागरस्वननिर्घोप दृण्डहस्ताञ्चरान्तक ॥ जगलकगन्मर्विननमामि मगन त्वाँ सुरेश्वर १ तीक्ष्णदष्र महाकाय क मर्हसि 1 म च घूतावीच विभ्वयोने विश्पते ॥ सांनिध्यं रु देवेश सागरे छवणाम्भसि ॥ चितात्मरमीशानं म नमो विष्युमुमापतिम्‌ 1 सांनिध्यं कुरुमे देव सागरे लवणाम्भसि ॥ १७द्‌ केखछफरोाह्वाप्‌ महविरिपिता- इत्युक्ता नाभिभावे जले स्थित्वा ॐ नमो देवदेवाय० प्रशाक्चिनी । भ्रपद्ये वरुणं देव ० ॐ हिरण्यशुङ्ः वरुणं प्रपये० सपणः 1 अशिश्च योनिररिठश्च देहो रेतोधा पिण्णुर्ूतस्य नाभिः एतद्द्ुवन्पण्डव सत्यवाक्यं ततोऽवगाहेत पति नदीनाम्‌ ॥ इति पठित्वा पूर्वस्यां दिशि छ्यीवं दक्षिणस्यां नदं भतीच्यां भन्द्‌ युद्धीच्यां शरमं मध्ये श्रीरामं सीतां दक्ष्मणमङ्गदं पिमीपणं हनूमन्तं च स्टृत्वा धिवारमवमाद्य मार्मनारि क्त्वा पविनमन््रान्पटित्वाऽर््यणि द््यात्‌ ! तच मन््राः-- सर्वरस्नो भवाडधीमान्सर्व॑रत्नाकरो यतः । संर्वरलनभ्रान तं गृहाणां महोदये ५२॥ उदन्वन्सर्वतीर्थश्च सर्वद हरिवटम 1 इटं भुर मक्तानां गृहाणां नमोऽस्तु ते ॥ २ ॥ नमः फमलनामयेत्यादि पुर्ववत्‌ ! ततोऽघमर्पणादि पर॑व्रानविर्धिं शृत्वा नाभिमात्रे जये ततेष्ठस्तपणं छुर्यास्‌ ! चेत्थम्‌ ! यद्लोपवीतीं साक्षतरभिरद्धरववतीथैन तपपेद्‌ ! पिप्पठयद्‌ं तर्पयामि २ विकरण्वं त २ करतान्तं त० ३ जीककेभ्वरं त०४ मन्युंत०ष्‌ फाठरातधि त०६ निदं त० ७ अदह्ृगणिश्वरं त० € वसिष्ठे त० ९ वामदेवं त० १० पराशरं त° ११ उमापति त° १२ षाठ्मीकिनं त° १६ नारद त० १४ बाठ- स्दटयांस्त० १५ नटं त० १६ नीट त० १४ गवाक्षं ० १८ गवयं त १९ गन्धमादनं त० २० जाम्बवन्ते त० २१ हनूमन्तं त० २२ सथीवं त० २६ अङ्कवं त० २४ मेन्दं त० २५ द्विविदं २० २६ वपं त० २७ शरम त० २८ राम त° २२ लष्मण त० ३० सीतां त० ६१ अथ यम- तर्पणम्‌ । यमे तपयामि १ धर्मराजे त= २ भ्यं त० इ अन्ते त० ४ वैषस्वर्त ०५ कां त० ६ स्वमूतक्षये त० ७ ओौदुम्बरं त० < दृधं त० ९ नीलं त= १० परमेष्ठिनं त० ११ वृकोदरं त० १२९ पिच त° १३ विञ्नगुप्त त० १४ आव्रह्मस्तम्बपर्वन्तं यक्किचित्सचराचरम्‌ } मया दृत्तेन तोयेन तृत्तिमेवाभिगच्छु ॥ इति तर्पयित्या पूरववत्प्रानाद्नतर्षणं यक्ष्मन्णान्तं कृस्या 4 ग प्षयुक्रत्तः) आद्धमश्चरी 1 १७७ स{नताऽज्ञानतो वाऽपि यन्मया दुष्कृतं कतम्‌ 1 तकक्षमस्वासिलं देव तीर्थराज नम्देऽसतर ते ॥ देति क्षमाप्य पिवस्त्पवितवा पुरुपख्क्तेन नाममन्नेण वा सागर पोटश्योपचारिः सर्प समुद्रादधि उण दस्याह्िसमुद्राठद्रकक(क)- मन्त्रः सष्टदराय वयुनाय सिन्धूनां पतर नमः । नदना स्वसा पिति जुहुता विश्वकर्मणे विन्वाहा मं: हविः । इम समग्रः शतधारदुर्व्य- च्यमाने य॒ुचनस्य मध्ये । घृते दुहानामदिततिं जनायाये मा हिन्सीः प्रमे ध्योमन्‌ । इ्पादिपनुमरन्धे पृष्पाञ्चदिं द्यत्र । असिन्दिनि उपवासं कुर्यात्त ईति प्रथमदिनक्रत्यमर्‌ । अपरेद्युः साना करव्वाऽपराह्ने परवोक्तत्तीर्थप्राद्धविधिना बद्धं छु्यौव । देति द्विती यदिनकरृत्यम्‌ 1 ठततीयदिने सानादि छृत्या सयुदभीतये यथाशञक्ते जपडोमदानादि कृत्वा महापूजां च कृता तीरे सत्त बराद्यणान्पपतसागररूपन्ध्याय- सुपवेदय ॐ ठवणसागराय नमः ए ॐ इष्युसागराय नमः २ ॐ सुरासागराय० २ ॐ स्विःसामराय० ४ ॐ दृधिसामरायऽ ५ ॐ सीरसागराथ० ६ ॐ स्वदुसागसव० ७ इतिक्रमेणाऽऽपनादुपवरिर- भ्य्यं वखाटकारादिभिर्पयित्या यथाक्षक्ति प्रधयेकमामान्नानि दृक्ष णाव्वेम हिरण्यं च द्याद्‌ ! तत चां संपूर्य तसम यात्रायाः संपू- णंकटावाप्तपे कोग्धी सवसं स्वणंशङ्गीं रीप्य्ुरीमलंङ्ृतां येनं दयात्‌ । अशक्तौ तन्वं दतमाऽन्येम्यो वाह्मणेभ्यो मूवी दष्षिणां दत्वा यथा- शक्ति बाह्यणान्भो्येददिति वरतीयदिनक्च्यम्‌ ३ आपत्ताविासिन्नेव दिनि स्यं यात्‌ । प्रत्यागत्य गृहपरयेतो घ्रत्राद्धं धु्ववत १ [र इति ग्रीमचित्तपावनकेव्छक ० श्राद्धसद्जया समुद्रयाचाविपिः} अथ प्रगीर्णकनीर्थधर्मा तर्थणं पिकिदिवानां ्रद्धदानं सदक्षिणम्‌ 1 तीर्थं तीथं च गोदानं नियतः भ्राकरतो विधिः ॥ ेष्धिस्यातथिद्धेषु वपदानं पिधीयते । क्ञानं किदधपनं पूजां देवतानरं समापयेत्‌ ॥ --------------~ 4. द्टन्दव्रह्ठ + दश १७८ केटकरोपाह्नबापूमहविरचिता- बाह्मणानां मूमिद्नं देवपूजाकराय च 1 स्वे देवयाचायां विषिरेष प्रवर्तेते ॥ न तीर्थे पातकं कषर्यास्यजेत्तीर्थोपजीवनम्‌ । तीरथ प्रतियरहस्व्पाज्यस्त्याज्यो धर्मस्य विक्रयः 1 श्रोतस्मातेक्षियां करु यो म शक्रोति मानवः । तेन तीर्थानि सेव्यानि परतानि च तर्पासि च ॥ यावार्थ गतस्य तु साधारण्येन तीर्थे दिनत्रयं वास आवदयक ऊर्ध्वं वैच्छिकः। अम्बुमध्ये गवां गोष्ठे तीर्थप्वपि च पर्व । राहोर्दरौनकलि च सूतकं नेव विदयते ॥ इवं शीघमन्यत्र गमनसंमावनार्यां दानादिविपये वटव्यमिति संक्चपः 1 अथेकस्मिन्दिनिऽनेकधादद्धसेपातते नियः 1 तत्र समानदेश्षक।लक्- वतापरधानाङ्कधर्मकाणां तन्त्रेणानुष्ठनम्‌ । तन्त्रे यथा--अमुकभराद्धामि तश्चेण करिप्य इति संकल्प्य सर्वमनुषानं सक्रदैव यादिति । निमित्त विना न घ्राद्धाषुत्तिः । श्राद्धं कृत्वा नु तस्यैव पुनः आद्धं न तिने 1 नैमित्तिकं तु कनैव्यं निमिच्तायुक्रभाद्यम्‌ ॥ इति जावाछिवचनात्‌ ! अतं एव हेमादिणा-अमायुगमन्वादिसं- कन्तिभ्राद्धानि तन्त्रेण करिप्य इतिं संकल्पवाक्यमुक्तमू्‌ 1 एवं युगादि. मन्वादिसंकरान्तिकाम्पार्धोद्या्यलमभ्ययोमाटकाष्राद्धानां पिण्डए्हितानां करठदेवता दिसमानजातीयानां विवाहाद्यनन्तरपिण्डरहितस्य दश्ंभा- द्धस्य च तन्त्ेणादुष्ठानं कतेन्यम्‌ । पुतेणमपि काटमेदेन प्राक्त नेव समासः 1 पिण्डसदहितानां काम्याष्ठकादृकपैदीनां च तन्वमेवेसयेकः पक्षः। अपरस्तु दर्दोयुगादिमन्वादिरक्रान्त्यादिश्राद्धानां समानजातीयानां विजत्तीयानां वा प्रसङ्ग एवोचित इति ! प्रसङ्गो नाम संकत्पादौ महा- तन्व्रवतः सपिण्डिकस्य श्राद्धस्येयोदटेखः । म प्रसङ्धिनः समानात्पत- न्त्रस्य पिण्डरहितस्य श्राद्धस्योैखः । तस्य त्ांपि ध्यानमाननं कर्त- व्यम्‌ 1 प्रसद्गसिद्धिश्वोक्ता काठादर्ञ-- नित्यद्ाशिकयोश्योदषम्भमासिकयोरपि 1 दाशिफस्य युगादेश्च दा्िकारभ्ययोगयोः ॥ १क. ख, एष्वावि। २क चु, `त्राभिध्य्‌ा।। श्राद्धमख्री । १५९ दािकस्य तु मन्वे; संपाते ब्राद्धकर्मणः। प्रसङ्गादितरस्यापि सिद्धेरुत्तरमायरेत्‌ # इति । कि धिद्धेरुतरं महातन्यमाचरेदित्प्थः । भाध- --काम्यतन्वेण नित्यस्य तन्त्रं श्राद्धस्य सिध्यतीति । देयतामेदै हू नैव प्सद्गसिद्धिर्नापि तन्वम्‌ । तदुक्तं ततैव-- नित्यस्य पोदुकुम्भस्य मित्यमासिकयोरपि । निव्यस्य चाऽऽष्दिकस्यापि दाक्किकानिकयोरपि ॥ युमायाय्िकयोश्वापि मन्वाद्याद्दिफियोरपि । प्रत्वाण्ड्फिपु चठभ्ययोगेषु विहितस्य च ॥ संपति देवतामेव्ाच्छाद्ध युग्मं समाचरेत्‌ । निभित्तानियगिश्राच पूवसुषठानकारणम्‌ ॥ इति 1 श्राद्धसंपातने पाकस्य मेद्‌ एव ! अदराक्ती केयद्धीद्नमानमेरो धा। गृहवाहादिना युगपन्प्रणे सेक एव पाकः । तदाह सिन्धी भृगुः-- एककाठे गतासूनां यट्नामथवा ह्यो; । तेश््ेण श्रपणं कतया कुर्याच्छ्राद्धं प्रथव्प्रथय्‌ ॥ हति । अवापि मरणक्रमेण भराद्धानि कर्तव्यानि । तदृक्ञाने संबन्धक्रमेण। यद्येकः कर्ता द्योः परथक्रशराद्धे कुर्यात्तदा पूर्वष्रतस्याऽऽगी पत्या ्रात्वा तितः पश्वान्दतस्य एथक्पाफेन कयदिति कमठाफरः । एकसिनििने याणां धाद्धं पैव कुर्यात । त्वाह सिन्धावाश्वलायनः-~ भिकस्मिन्दिवसे शराद्धं चयाणां फुव्रष्येष्ठिजः । एकः कुर्यात्तथा पराणे अन्यौ प्रत्ना समायरेत्‌ ॥ श्रातर्थविद्यमाने हु तप्परऽचि समाचर्‌ । अन्यथा श्राद्धहन्ता स्याच्छद्धं संकरषृद्धपेत्‌ ॥ इति । एकस्यां तिथौ मावाकि्रोेरणे पृथे पिद परत्याच्िकि हव्या पश्वा" न्मातुरिति धन्धिकायामू । हेमाद्विमति मरणक्रपरणैष । वर्यस्य दश व्न्नेणः श्राद्धं कुर्यादिति. कमक । पौर्वापर्ये व्र सपुष्प कुपादिति हेमादिः । स्गममे व विध्य व्रण भत्पाष्दिकश्राद्धम्‌ । विथिमेतर तचासियौ तततच्द्र्धमिति केचित्‌ 1 अन्ये हर तस्याः पतिमर- णेन पृत्ायत्वातिथ्यनतरे सहृगमनेऽपि मर्टृतिथाविव त्रेण श्राद्धमि- स्वाहुः । अनेकनिषित्तभा्तौ निितक्रमेण श्राद्धानि कर्तव्यानि । यथा ५४, शोः । २१, त, सदद्व द्‌ च, पिचचनुकर( १८० केक्फरोपाह्तनाएमद्र विरचिता दरे चेपिितरक्षयादस्तदा श्षयादप्युक्त श्राद्धं छवा दारं कार्यम्‌ । तदपि समाप्य यरहणं चेत्तन्निमित्तकमपि क्रुत्वा पुचजन्म यदि स्यात्ततिमित्तकः माप कुवि 1 पचदुे प्रत्फा{व्दुकमहाटयप्र्क्तावाप तथव । तच्ाऽ्भ्वा मध्या एव सांवत्सरिकारम्भं कृत्वा बाह्मण पिरतारवर्ज महालयं कृत्वा पिण्डपितृयज्ञं करत्वा सांकल्पवि धिना दुरा छुर्यात्‌। अन्यथाऽपराह्े क्मचतुष्टयासंभवात्‌ 1 सति समवे यथोक्तं कर्तव्यम्‌ } एवमन्यत्रापि दृष्टः व्यम्‌? पिबाऽपि बहूनापेकस्यां तथो मरणे संबन्धक्रमेण मरणक्रमेणः वा पृथक्पथकप्रा्धानि कर्नैव्यानि । पार्वभेक्तो हिटयोयंगपसस्तकतो पूरवमेको- दिष्टं कृत्वा पश्ात्पार्वणं कुर्यात्‌ । तीर्थघ्नाद्धे चत्र कायाद्‌ वेकस्मिन्म- हातीरथेऽनेकान्य यान्तरतीरथान्येकदिनि गम्यन्ते तद्रकसिन्नपि दिति तत्तत्तीर्थपासिनिमित्तकानि वहूनि श्राद्धानि मिभित्तक्रमेण कार्याणि ! उपवासमुण्डमे तु सकृदेव 1 यच ठु व्याप्यतीथावच्छेदेन श्राद्धकरणाद्या- पकतीयैश्राद्धमपि सिध्यति वद्र परतिनिभित्तं नाऽश्रत्तिः। कि नु तन्ते णैव श्राद्धानां सिद्धिः 1 यथा--गद्काधेणीप्रफागनिमित्तकानां गङ्गाका- क्षीमणिरकिक्ानिमित्तकामां चेत्यादि \ तत्र काक्ञीनिमित्तकं मणिकार्णि- 'कानिमित्तकं च श्राद्धं त्न्ेण करिष्य इति संकल्प्येकमेव श्राद्धं कुयात्‌ ४ यदा तु पत्यासन्नप्राक्ले गक्घायामटतश्राद्धस्तदा मह्नध्राद्धं चेत्यपि वदेद्‌ । एवं प्रयागगयादाधपि द्रषटम्यम्‌ । यदा स्यन्योदेशेन तीथ याति तदा तयिच्रदीचुदिश्याऽऽ्दौ आद्धं कृत्वा पश्चास्स्वपितुदेर्यकं कुर्यादिति । श्राद्धसंषाति याद्रशः श्राद्धानां प्रसद्धस्तन्यं वा तेषां तरप- णेऽपि तथैव तच्नपसङ्गो । आाद्धावृत्तौ तु तपणस्याप्याव॒त्तिरक्तपभरकारे- णाऽऽदावन्ते वेति दिष्‌, इति शींमवित्तएावनकेकक°श्राद्धमस्य श्राद्धसंपाते निर्णयः 1 अथ श्राद्धाविन्ने निर्णयः तत्र श्र द्धारम्मास्पर्वमाज्ञौचपापी भ्या ष्दिकिमाङ्ञोचान्ते कन्यम्‌ । मासिकं नुत्तरेण सह ! दक्शश्राद्धादीनां खोप एव + तचाप्याज्गौ चान्ते श्राद्धरलोपभरायाश्च्तार्थमुपवास्र इति कमलाकरः । श्राद्धारस्भोत्तरं करठुराज्ञौचपापतौ पारणं श्राद्धं समापनी- यमव ! क्मस्माप्तषपयनस्त्‌ करुना ऽऽ्ल्ौचम्‌ ५ च्रद्धरम्भस्त पकरम्भ इर्येके 1,पासि द्धि रित्यनप । पाकप्रोक्षणमिति केचित्‌ । रिपरनिमन््रण- ” 9 ग. प्टूदयेनः + प्राद्धमञ्जरी । १८१ मिसपरे 1 अव्राऽऽ्चाराद्यवस्था ! मोकर्दौपोऽस्येवेति कमटाकरः 1 आज्ञोविनां गृहे भाद्धमोजने यावन्करहराञीचं ताचद्ोक्तसाश्तौचम्‌ 1 आज्ञोचान्ते मौका सांतपनं प्रायधित्तं कार्यमिति मार्कण्डेयः । मास- मेकं चती भवेदिति श्रद्धः 1 अन्ञानाचेकरावमुपोप्य पञ्चगव्यं पिविदिति च्छागठेयः 1 सर्ववाभ्यासे द्विगुणमिति माधवीयादी । पिपस् त्वाक्नौच- प्रातौ निमन्त्रण त्तरमाक्ौचामाव दति कमलाकरः । इद्मामन्राद्धपर- मिति शुद्धिविवेकः1 आसनदानोत्तरमाक्षौ चामाव इत्यन्ये ॥ आवाहनो- ततरमित्यपरे 1 इदमेव युक्तमिति प्रतिमाति । देहे पितरुपु तिषत्सु नाऽऽ. शचं विद्यते कचिदिति वादयोक्तेः 1 असिमिन्पक्ष आसनावाहनोत्तरं मोक्तराक्ौचपाप्तौ विसर्जनपयन्तं नाय्यद्तीचम्‌ । यासनासपूवमाक्ञीच- भह तस्स्थानेऽन्यं विभ निमय भोजयेत्‌ । विषस्य मोजनस्मये दातु- गृहे तद्वान्धवादिमरणादौी शोपयुच्छिष्टमन्नं स्यक्त्वा परकीयश्चद्धजठे- माऽऽचामेदिति हेमादिः \ केविसारव्ये प्रद्धे नाऽऽक्तौचमित्याष्टुस्त- चिन्त्यम्‌ । अथं ककतर्मायरिजोवुर्ेने 1 तच दाक्षिकयुगादिमन्वादिसंका न्तिवषूति- व्यतीपातायावहयकानि अगिन कार्याणि ) सुद्ध परन्यन न्तरसत्येऽन्नेनेव । पश्चमेऽहनि कार्याणीति काटा । तन्न युक्तमिति चन्द्रिकाकारः + पिन्रोराब्धिरं तु तदिन एवान्निन सपिण्टकं कायम्‌ ॥ मा्िकरेऽष्येवमेव 1 केषिद्धा्यान्नरसत्वे तदिन एव 1 एकभायस्यु प एर्यावि- त्याहुः 1 इदं कमलाकरादीनां नाभिमतम्‌ । तन्मत एकमायाऽप तान एव दछरयादिति 1 महाटयश्राद्धानि पलां रजस्वलाय सल्यामप्यजेनेव कार्याणि । सचन्मदाटश्राद्धं तु छातायां पूर्वोक्तकाटान्तरे कायम्‌ स अशटकाश्राद्धान्यारव्धानि चेदनेनैव । केचिन्मत इ क्र स्कार्थाणि । काम्यानां छोप एव 1 भैमित्तिकान्यावदयकानि त कार्याणि । अनावदयकानां लोपः 1 अषू्रकस्य, स्री शराद्धक््र सा ट ~ न्दिकं पञ्चमेऽहनि छयति 1 मासक तृत्तरण यदि रजस्वटा चेत्तदा -नरे + लप पवेत्यन्ययं सह । सकरन्महाछयग्राद्ध पूर्वो कालान्तर 1 दुकाद्न्ना टाप पृवत्वन्वन, विस्तर इति दिक्‌ । त इषि कमजित्तयावनकेचटकरोपामिधमहादिात्मनवाषम तापं श्राद्धमय। श्राद्धावन निर्णयः 1 ~~ ---~ १८२ केव्टकरोपाह्वापएूमडविरदिता- अथ श्रद्द्रमोजनं आमान्नादिश्राद्धीयतरव्यधतिग्रहे च प्रायधित्तानि ! तघरान्तरवश्ाहे यानि श्राद्धानि तानि नवश्राद्धसेक्तानि । नाऽऽपवि कायम्‌ 1 अनापदि चान्द्रायणम्‌ । अनापदि नतश्राद्धेषु कामतो मुक्त यतो विप्रस्य संदत्सरपर्यन्तं भोजनात्माद्म॑दहिताध्ययनमिति प्रायश्चित्ते नदुशेपेर । एकादज्ञाहे महैरोदिटे चान्द्रायणम्‌ । अनापदि रान्व्रं कायं च । प्रायधित्तान्ते पुनः संस्कार इति टेमादिः 1 दादज्ञाह आद्य- मासिक उनमासिके च पादोनकायम्‌ । अनापदि कायं पराकश्च। द्विमासिक्षे अपक्षिफ अनपाण्मातिक ऊनाब्दे चार्ध॒॑प्राजापत्यम्‌ । अनापदि पादोनम्‌ । अतिङूष्छयो चा 1 धिमासादिसंवत्सरविमोक्चान्तेषु सपिण्डीररणश्राद्धे चोपवासः । अनापदि कृच्छ्रः पादृक्रच्छो वा 1 चरिरात्रभुपवासः कच्छरार्प॑वा 1 भ्राजापत्यमेव कच्छः प्रथमान्दिके द्वितीयाष्िके तुतीयाष्दिके च पादोनकायपर्‌ । अनापदि चान्द्रम्‌ 1 एषु भराद्धेषु भोजने दोप उक्तः काशिकायाम्‌-- छतेऽदनि ठु संप्राप्ते यावदव्दुचवु्टयम्‌ ! घिः श्राद्धं प्र्र्वीति म छर्याच्छाद्ध मोजमम्‌ ॥ [>> ज + भथमेऽस्थीनि मजा च द्वितीये मांसमक्षणम्‌ 1 तृतीये सधिरं भोक्तं भद्ध शद्ध चतुथंरम्‌ ॥ इति 1 स्परुत्यन्तरे द- सप्तर्जिज्ञच यों मासाल्म्राद्धे थुड त॒ मोहतः । स्र पड्िदपितः पापी प्रताश्षी च मवेज्त सः ॥ इति । चतु्थाद्दिकादौ पट्‌ प्राणायामाः । नक्तं वा दुरो पर्‌ प्राणायामाः 1 अधुक्तौ पार्वणश्राद्धे दश्षातिदेशार्पर प्राणायमाः। सर्येपु श्राद्धेषु दृश्त क्रत मायज्प्राञभमान्त्रता अपः पीरा सध्वाप्मस्नद्म्रग्ट्‌ पाक्नस्ण्रम तस्योदिति प्रगवोक्तम्‌ । एतदृनुक्तभरयधित्तश्ाद्धपरमिति विज्ञाने- भ्वरः । काम्यनेमित्तिकश्राद्धेपु दोपाल्पत्ये दुक्षवत्पट्‌ प्राणायामाः 1 यस्मिज्धाद्धं भोद्ुदापवाहुर्यं तच प्रायश्चित्तमपि तदृदुसारेण कल्पनी- यमू 1 उदाहरणं यथा निणयसिन्धावापस्तम्बः सूतके शतके भुङ्के गृहीते शशिमास्करे । छायायां हस्तिनश्चैव म भ्रूयः पुरुषो मवेत्‌ ॥ इति। ग एतेषु" १क स त्िदोमिततः1 ` भ्राद्धमसरी । १८३ वेन चन््ायमादि प्राय्ित्तं कस्यनीयमिति । सर्वच मिता- क्षरादावुक्तमकारेण यथोक्तं प्रायश्ित्तमाचरणीयमु । तदशक्तौ भाय- श्ित्तयतिनिधि कूर्यात्‌ । तथ भ्राजापत्यपरत्यान्नायास्तु पयस्विनीये- खदानम्‌ । तदशक्तौ गोदानम्‌ । तदभावे तम्मूट्यम्‌ । धेयुभूत्यं गोरपक्षया पञ्चगुणम्‌ । अयुतगापव्रीजपः । गायच्या व्याहति भिर्वा सहस्रतिलहोमः । गायञ्या शतद्वयं धृताहुतयः । संहितापारा- यण 1 प्राणायामशनंद्रयम्‌ । दवाद्शाविप्रमोजनम्‌ ) ती येदिहोन योजनग- मनम 1 सुदरेकादृशशिनीजपः। शिरःशो पणपूर्वकदटादद्च साङ्गामि घ्रानानि । समुद्रगनदीक्रानम्‌ । एतेपां पराजापत्यप्रत्याक्नायानामन्यतमेन यथाधि- कारं यथाञ्चक्त्या (क्ति) प्रायश्वित्तमाचरणीयम्‌ 1 काये पय॑स्विनीषेतुदानं प्रत्पान्नायः । अशक्तौ प्राजापत्यचयम्‌ ! पराके दे पश्च तिस्ो वा पेनवः। अशक्तौ तन्मूल्यं वा ! उपवासे पद्चगुर्ापरिमितरौप्यदानम्‌ । अतिकृच्छ्र पेतुद्यम्‌ । नक्तवते गुखाद्वपारेमितसौप्यदानं भरतिमिधिरिति ! पतित- पण्डाटदुमरणादिमृताना भ्रद्धेषु दविगुणं प्रायधित्तमू । गुरुद्रव्यं श्राद्ध मोजने प्रायधित्तार्धम्‌ 1 जपशीठस्य निस्परहस्य च तदर्धम्‌ ्षश्चियादिश्ाद्धेषु द्वितिचतुर्ुणानि प्रायित्ानि जेयानि। सर्वच्ाम्यासे द्विगुणं प्रायाधित्तम्‌ । आमदहेमरसंकल्पश्राद्धेएु तत्तदर्षानि प्रायधित्तानि । वुद्धौ प्राणायामत्रयं कृच्छं घा १ सीमन्तनामक्रणजातकर्मचूडाक- माङ्गवुद्धिशगद्धै स॑तिपनम्‌ । सांतपने धेदुदप्दानं परत्यान्नायः । अना- पदि वान्द्रम । अन्यसंस्ववैरङ्गनराद्धेयूपवयासः 1 अनापदि तिराजयुप- वासः। पतिवती बह्मयारी चोक्तपायनिततं करत्वा चीद्वुपवासांखीन्माणा- यामान्धृतमराशञनं चापि छृत्वौ बतदषं समापयेत्‌ । अनापदि घु दिगुणं प्रायधित्तं द्वाद्क्ष पाणायामाः वश्वप्यानं वेति? इति धगद्धमोनः नादौ प्रायश्चित्तम्‌ । निमन्नितो विप्रो यदि प्रमादादन्यत्र मोक गच्छे्द्‌। पराच वासं कुर्यात्‌ ! प्रमादामावे घ॒ प्राजापत्यम्‌ 1 मोजनममये शृदवान्त्यना- दिद््नि भोजनोत्तरमाचमनपूरवेकं प्राणायामन्नयं कुयात्‌ । इति । अथ श्राद्धकर्ता यदि शराद्धदिनि दन्तधावनं छुयातदा शतवारं मायत्याऽभिमन्िते जं पिव । करती मा्यागमन उपवासः । अनृती १ य. व्वस्वक्रोपः 1३ कमन शगुगनाः 1 स "स्तागध्राः। २८४ केठकरोपाह्वबापूमहावंरंचेता- अाजापत्यम्‌ । वाग्टोपे विप्णुस्मरणम्‌ । शाद्धकतुः श्राद्ध मोक्शचोक्तनिय- लोपे दोपतारतम्यासायधित्तं कल्पनीयम्‌ । दोपत्तातरय्यं च निणयसि- न्पुेमाव्यादियन्धेभ्योऽगन्तव्यम्‌ 1 पिस्तरमयान्नेहौीच्यते । उक्तपराय (थित्तामाये सामान्यं प्रायधित्तमाचरणीयम्‌ । तच्रानादेश्ले शततमाचत्री- जप इति प्रायशित्तेनदुशेखेरे । अज्रापि दोपवाहुल्ये जपबाहुल्यम । मिताक्षरायां तु ठघुदोपे तवनादिदे प्राजापर्पं समाचरेदिति चतुर्विशतिः मतम्‌ । तत्रैवोश्नसा चोक्तम्‌-- ५ ^ यत्रोक्तं यत्र वा नोक्तभिह पातकनाकम्‌ । प्राजापत्येन शच्छेण शुध्यते नाच संशयः ॥ इति । भ्रजापतिशवाऽऽह-प्रमादारछरुवतां कर्म प्रच्यवेताध्यरेपु यच्‌ । स्मरणादेव तद्विष्णोः संप्रणं स्वादिति श्रुतिः ॥ “ प्रायथित्तान्यशेपाणि तपःकर्मात्मकानि वै 1 यानि तैपाभकेपाणां कृप्णादुस्परणं परम्‌ ॥ इति । अलमतिप्रसङ्केन । श्राद्धाकरणे दोप उक्त आदित्यपुराणे- म सन्ति पितरशवेति करत्वा मनश्चि यो नरः । श्रद्ध न ङरुते तच तस्य रक्तं पिविन्तिते॥ इति । सुमन्तुरपि--श्राद्धास्परतरं नान्पच्छरैयस्करमुदाहतम्‌ । इति 1 ~ श्राद्धूकठुः फलमुक्तं कूर्मपुराणे-- योऽनेन विधिना श्राद्धं कुर्याद्र शान्तमानसः । ` - व्यपे्तकत्मपो नित्यं याति नाऽऽवतैते पुनः ॥ इति । ~ सर्वं शिवम्‌ । ४ इति श्रीमचित्तपावनकेक्करोपामिधमदादेवात्मजवापूमट विराच- तायां भाद्धमखयौ भायधित्तधकरणयम्‌ । चेः पनि ध्यय सजर्त घाडग्रामसमीपवर्तिफणङीसंसो खघु्रामकः ! तत्स्थः केव्टकरोपनामकमहादेवासमजः शाण्डिलो चापुभ्ं इमं प्रयोगमकरोत्तेनाच्युतः प्रीयताम्‌ ॥ १५ नामूलं लिसितं किं चिक्क चिदप्यत्र पद्धतौ । धर्मद्ाखनिबन्धादौ मूकवाक्यानि सन्ति च ॥ २॥ तानि द्वा यथाज्ञानं निर्मिता श्राद्धमश्नरी 1 कृपया शोधितव्ययं पसेपकरतये धैः ॥ ३ ॥ शराद्धमश्नरी । १८५ विष्णोः प्रीतिकरा निध्यं तुटसीमसेपि चथा । सदाऽस्तु विदुपां प्रीतये येवं श्राद्धमस्ररी ॥ ४ ॥ श्रीश्षाठिवाहने शाके करािमुनिभूमिते(१५३२) । प्रमोद्वत्सरे मागें म्नरीयं समाति ॥ ५५ यन्नामोचारणाङरन कमं संपरणतां बेत्‌ । तं नमामि महाविष्णु शिवं च विमठेभ्वरम्‌ ॥ ६॥ द्रति श्रीमदित्तयावनकेदकरोपाभिधमहष्ेवाखजवागूमहविरदिता श्राद्धमसरी समाप्ता # --~ # --- श" / * अनन्तद्रते-कधाका रहस्य * १४९ 1 1 2५“ त्था निग्र मनर भगवान्‌ अनन्तकौ प्रार्थना + चाहिये नम्रस्य दैषदेवेश्ष नमस्ते धर्णीधा। ` नगरप सूर्वनायेद्र नमस्ते पुरुषोत्तम £ ग्यूनतिरिक्तानि प्ररितफुटानि यानीह कर्मणि मया कृतानि। „ सर्वणि रतानि मम कषघ पर्ाहि तुष्टः पुतेरगमाय॥ च यिष्णुर्भगकषगेनन्तः प्रतिग्रहीता च स एवं विष्णुः। तप्मात्वथा सर्वमिदं स्तं च प्र्ीद दैवेश वान्‌ ददष्य॥ इस व्रत कथा इष प्रकार टै- प्रायीन कालमे सुमन्तु मामके एक वरिष्ठगौमीय मुमि नकौ पुपरीफा नाम शौतला था। पुत्री यथा नमर तथा गुण { त्यन्त सुशील थी! मुपन्तुगे ठसका विवाह दाता कौण्डि्यतुनिके साथ किया था। पीते भद्रषदमोसकै शुक्लप्षकौ चतुर्दशीफो भनन्तभगवानूका ब्रत †किया ओर अगन्तसूतफो अपने धवे हाये याध लिया! भगवान्‌ मननकौ कृषामे शला मौर कौण्डिनयके स्वे सभी प्रकारक दुय-समृद्धि भा गयी ओर ठनका जीवन सुध्रमय हो गबा। दुग्थिवरा एक दिति कौण्डिनयपूनिते क्रोधे आकर शीलके हमे वथा अतन्तसूत तोड़कर आगे फक दिया। दपरसे ठमकौ सव धन-पप्यति कए एते गवी ओर वै बहुत दु"खौ एने लौ। एक दिन सत्यतत दुःखी होक कौण्डि्यमुनि वनम चते णये भीर यनं वृक्षो, लर्ण, जीव-जन्तुभो~-म्रयमने अननभगवानूकरा पता पृषतौ ए। दथानिधान भगात्‌ अनने वृद्ध ब्रा्यणके स्पे कौण्डिन्यमुनिको दर्श दिया ओए उनसे अननप्रत कफो कष्ठ शीला ओर कौण्डिमुनि दौनोनि अननप्रतको फिया ओर पुमः वे सू-सपृदधूर्वक रहने लगे। ५ 4 अनन्तव्रत-कथाका रहस्य (लरत श्रीगमाथीवजी चतुयेदी ) “ भादरपदमासके शुक्लपक्षफी चतुर्दश पथिको सम्न ति इख ब्रते महत्वको भगवन्‌ श्रीकृष्णे युधिष्ठिरस रण प्रस्तुतं किया है । जब युधिष्टिर अफे भार्यो एव -के साथ वनवासे अनेक कष्ट सह श यै; उप समव गने ठनहे कषस एुढानकरे तिये अवेनतव्रा करका द्विया था तणा चिन इत व्रत अनादर क्रिया था थी वतताया था] जिस्म अनन्तभगवानफे िशचकूप ग्रन्ियाले प्रतीकरूप मूके तिरस्कारका परिणाम भी गण्डि्यपुपरिनै अपनी पदीकौ वाहु व॑पे हुए उस मूको तोकर अमे फेंक दिया था, निस्ते वे हुए थे] यात्र यह थी कि कौण्डिन्यमुनि न्या शसा विवाह करै उसफै साय ये। ठस समय यमे हौ नदीके किन 2 हुए देखकर शीले भी सननत्रत अमनपूप्कौ वाध पिया, लिप्के चट धर-धान्यते पपिूर्ण हो गया। एक दिन कौण्डिन्यकौ दृष्ट अपनी भार्याम बाहे वेधे हुए सूपः पडी, जिते देदकर मुने ग्व्ीसे कटो क्या तुमने मूञ्े वशम करमैवे तिये यह सू बोधा ६} उसमे कहा यह भनन्तमगधान्का सूत ह भरतु एेधर्यफे मदमे कद हक कौण्डिन्यो ठते ्दुकर आमे फक दिया प्राय सोम धने मद्रं मायाले ते जते ‰, किरीकौ कुठ समक्नते नी ओर सहसा अमुधित कार्थ रे रागतै ई । जिसका परिणाम ष्टोता है फि शुभ कर्मे प्रा सम्पत्ति नष्ट ते लगती है। कौण्डिन्यकौ भी यही स्थिति हद, जितकै काण वे दौन-तीन होकर प्ीसे'परामशं फर अपे दोषफा मान कटके ्िये-भनन्तभगवाने क्षमा मौगनेहैतु यर छोदुपर यन्मे यले गये। एषम जै कोई मिलता ठते ननतभगयपूा पता पृषे लाते थे, किंतु अननतदेवफा पता व पिप्तनेपर चै विग चेक वृक्षकौ एणा सय्फने जहौ रहैयेकि उसी समय एक वृद्ध वरादमणने ठन रोक दिया ओर क्च ~