उगनन्दाजमखश्कतचम्भावा ॐ? । अन्दः ङ्कु? ( ६०) मस्यन्‌ -पश्चसषप्ततिपिणकडुतं रूषकद व ¡ 2 --७. | आनन्दाश्रमसंस्कृतम्रन्थावरिः । अन्धाः ६० विन्वेश्वरसरस्वतीकृतः न~ --रेररित्क + यतिधरम॑संग्रहः । एतत्पुस्तक वे° शा० रा० गोखले इत्युपाहगणेसशासिभिः संशोधितम्‌ । तच्च बी, ए, इत्युपपदधारिभिः विनायक गपेकष आपटे ~ न इत्यतः पृण्याश्यपत्तने आनन्दाश्रमघरुद्रणार्ये भाचसाष्षरेयुद्रयित्वा प्रकाशितम्‌ । द्वितीयेयम दकनादृत्तिः । लालिवाईनश्चकानब्दाः ६८५० सिस्ताब्दाः १९.२८ { अस्य सवैऽधिकारा राजक्षासनानुपारेण स्वायत्तीकृनाः ) मूरयं पादोनं रूपंकदयम्‌ ( १८१२ ) आदर्शपुस्तकेद्चेखपाेका । -=~-----~--- अस्य यतिधमंसंग्रहस्य पुस्तकानि धेः परहितैकपरतया संस्करणार्थं भदन्तानि तेषां नामग्रामादिकं पुस्तकानां संज्गाश्च कृतङ्गतया प्रकारयन्ते- ( क. ) इति प्ञितम्‌-- बाई पेत्रानिवासिनां बे° शा० रा० वाढंभष्र अभ्य कर इत्येतेषाम्‌ । ( ख.) इति सेक्ितम्‌--आनन्दाश्रमस्थम्‌ । (ग, ) इति स्ञितम्‌.-- पुण्यपत्तनस्थानां वे° श्ा० रा० काशीनाथश्ास्री आगाशे इत्येतेषाम्‌ । अस्य टेखनकालः शके १७८५ ८ ब. ) इति तेज्ञितम्‌-शृङ्गरी पुरनिवासिश्रीमच्छंकराचारयपुस्तकसंग्रहालयस्थम्‌ । अस्य टेखनकालः शके १६९३ समापतेय मादशपुस्तकेद्धेखपतिका । भथ यतियर्मसंग्रहस्य विषयानुक्रमः। विषयाः पृ मङ्गलाचरणम्‌ ... ... १ सैन्यासाभ्रमकारनिणेयः „.. + अथ संन्यासविषिः.... +. तत्र प्राजापत्यरक्षणम्‌ ... तप्तरच्छ्ररक्षणम्‌ .... ... ७ अष्टौ श्राद्धानि ~ ... ९ दैवादिश्राद्धेषु देवताभिधानम्‌ ) भराद्धात्परेदुवेषपनम्‌ ... .. १० ततः सावित्रीपवेश्चनम्‌ ... १२ ततो ब्रह्मान्वाधानम्‌ ... सार्यतनषृत्यम्‌ ... .-- # रात्रौ जागरणम्‌ ... ... # बराह्महूतेकृत्यम्‌ .... „+ आहिताभ्रिना प्राजापत्येष्टिः कायौ ~ ~ अथ वा वै्वानरीयेष्टिः कायां ,; एकारन्यनमनिविषये श्लोनकोक्तो विधिः ... .. १९ अनभ्रिविषये कपिरोक्तो विधिः १५ प्रेषोक्तिमकारः ... ..~ १६ विष्णुपा्थनापरकारः..- ~ + दण्डलक्षणम्‌.... १७ तरिदण्ड्यपि स्वपरिग्रहं परित्यञ्य- परमहंसो भवति... .... १८ सन्यासफलभ्‌ .... „~ १९ विषयाः सन्यासोत्तरमात्मङ्गानार्थ गुरुसमीपगमनम्‌ पश्चीकरणादिमष्टावाक्योष- देशः व्राह्मणलक्षणम्‌ यतिना संग्राष्ठाणि ... पराशराक्तं परमदहसलक्षणम्‌ यत्याचारः... यतेमोक्षसाधनम्‌ गुरुसेवा ... व्यासक्तं ब्राह्मणरक्षणम्‌ जपप्रकाराः ... आसनान्‌ सम्यग्दशेनसाधनत्वेन विहि तानां यमादीनां संक्षेपतः कथनम्‌ ... सम्यग्द्शेनफलम्‌ ... आत्मानात्मविचारः तत्र त्वंपदाथेनिर्णयः तत्पदाथनिणेयः तयोर्वाक्याथषेचारः यतेः कमण्यधिकारः मूतरपुरीषोरसगेविधिः मृ्तिकाग्रहणादिविचारः शौचविधिः .. दन्तधावनम्‌... ,.. (२) विषया भस्मस्नानादि सलानानन्तरं न्यास्ध्यानादे राचरणम्‌ .... ततो विष्णोः शिवस्याचैनम्‌ अशक्ताषिषये स्ञानाबिचारः आचमनविषिः .... आचमननिमित्तानि दिराचमननेमित्तानि उदकाभाव आचमनानुकर्षः आचमनापवादः प्राणायामः .... ... ^~ जपविधिः ... ... भरवणविधिः श्रवणफलम्‌ ... भिक्षाचयी ... ... „~ तत्र परमहंसस्य विशेषः यतिपात्राणि भिक्षाटने कतैन्यता... भिक्षाप्ररंसा | भिक्षाशनानन्तरं पुराणभ्रव- क तस्य फलम्‌... ... „+ पर्मटनविधिः ... ^ प्ौरविधिः व्यासपूजाप्रकारः चातुमास्य एकत्र वासविषये संकल्प न 1 नमस्कारविधिः ... ^~ वपनक्रियायां विश्चेषः 1 | ५६ ६१ ६२ ६२ ६४ ६8६ ६७ ११ ९६ विषयाः अभ्यागताचारः त्र पयंङ्कोचविधिः योगपट्विधिः यतीनां निषिद्धानि... प्रायाधेत्तानि यतिसेवामशेसा यतीनां सस्कारविधिः माधृकरादिग्यातिरिक्ताने दोषदरैकानि वचनानि „^ श्राद्धभोजननिषेधः .... पूवेवद्धिक्षाप्ररेसा ... यतिभिरश्नवसनादि- चिन्ता न कार्या भिश्ुकेरनित्तिनिष्ठायामेवाऽऽ दरः कार्यो न तु ्रह्तिनि- छायाम्‌ ... .. ध्यानग्रशषसा.... ध्यानाधिकारः सन्यासाधिकारः संन्यासस्य कृताथेता यतिभेः भ्रवणादावेवाऽऽ- दरः कार्यस्तद्रयतिरिक्तानु- छाने दोषः प संन्यासिनां बाक्यषिचारण- मेव मुख्यो धमः ... भ्रवणादिभरश्षसा श्रवणमयीदाकालः.... ९७ | जीवन्बुक्तानां रक्षणम्‌ ९९. । ज्ञानोत्पत्तिसाधनम्‌ .... इति यतिधर्मसग्रहस्य विषयानुक्रमः । ॐ तत्सदट्रह्मणे नमः । विशरश्वरसरस्वतीरूतो यतिधम॑संग्रहः । प्रणम्य विष्णुमात्मानं सञच्िदानन्दयक्तिदम्‌ । । गुरु सर्वज्ञविभेहं मायया धृतविग्रहम्‌ ॥ १ ॥ विनशवेश्वरसरस्वट्या क्रियते वेदमानतः । यते; परमहंसस्य धर्माणामेष संग्रहः ॥ २॥ तत्र सेन्यासाभरमंकाटनिणेयो जावालश्चत्या प्रेहितः-“ ब्रह्मचर्यं समाप्य गृही भवेत्‌ । गदी भूत्वा वनी भवेत्‌ । वनी मृत्वा प्रतरनेत्‌ '” ‰इत्याश्रमसमु- चयः । तथा व्यवास्थितविकसपाऽपि- ^“ यादे पेतरथा ब्रह्मचयादेव भ्रव्रनेत्‌ ” इति [ खण्डः ४ ]। अग्यवस्थितविकस्योऽपरि गरहाद्रा वनाद्रेति । आरुण्युप- निषदि च-“ गृहस्थो ब्रह्मचारी वा वानप्रस्थो वा लोकिकाग्रीनुदराग्नौ सम- रोपयेत्‌ ” इति [ख ०२] । तथ। “ >कुटीचको ब्रह्मचारी कुटुम्बं विसनेद॑ण्डा- ही किकाप्रीन्विस॒जेत्‌ " इति [ख०२] कुटीचकवहुदकसन्यासिनोः पारमहस्यं विहितं जाव्रालश्रुत्या-“ त्रिदण्डं कमण्डलुं [क्य पात्रं जलपवित्रं शिखां यज्नो पचतं चेत्येतत्सर्वं भूः स्वाहेत्यप्सु परित्यज्याऽऽ्मानमन्विच्छेत्‌ '” इति [ख० ६ ]। आरुष्युपनिषदि-“ वेदार्थं यो विदरान्सोपनयनार्दृश्यं स तानि भराग्बा त्यजेत्पितरं पु्रमन्नयुपवीतं कमे कलत्र चान्यदपि '” इति [ख०५]। स्मृतौ ध-ुद्ध्या कमणि यत्कामयेत यमिच्छेत्तमावसेदिति । अङ्किराः--वनवासात्परिश्र।न्तः पमरवरनद्िधिपूतकम्‌ । ।ध्याविष्टो विरक्तो वा ब्रह्मवित्सन्यसेद्द्विजः ॥ # इत्यारभ्य ब्रह्मचयोदेव प्र्जेदित्यन्तम्रन्थो ग. पुस्तके नास्ति । > आरगे्युपनिषयेताटश पाठः-कुटीचरो ब्रह्मचारी कुम्बं विसृजेत्पात्रं विसृजेत्पविव्रं विसुजेदृण्डांश लोकिकार्मीध्च विसजेत्‌। हति । १. वें वि । २ ख. मकत्पनिः। ३ क. "दण्डी लोकि । ४ क. °दृध्व॑मेतानि प्रागुत्स॒जे” ५ ग.्घप्राः। ६ ग.ध. च बुद्ध्वा क । क. च । बुद्ध्या कमणि कारयेत्तदारभेयमिः। ७ गर 'येत्तदारभेदमि" । घ. “येत तदारभत यमि" , ९ विनेश्वरसरस्वतीकृतः-- संन्यसेद्रह्मचर्येण संन्यसद्रा ग्ृहादपि । वनाद्रा संन्यसेद्िदानातुरो वाऽथ दुःखितः ॥ आतुराणां विशेषोऽस्ति न विधिनैव च क्रिया । प्रेषमात्रस्तु संन्यास आतुराणां विधीयते ॥ यदा मनसि संजातं वैतृष्ण्यं सवेवस्तुषु | तदा संन्यासमिच्छन्ति पतितः स्याद्विपयैयात्‌ ॥ यमः- चीर्णवेदवतो विदरान््राह्यणो मोक्षमाश्रयेत्‌ । समः सर्वेषु भूतेषु चरेषु स्थावरेषु च ॥ उत्पननन्नानविज्ञानो वैराग्यं परमं गतः। भवरजेद्रह्मचयौत्ञ यदीच्छेत्परमां गतिम्‌ ॥ जातपुत्रो गृहस्थो वा विदितात्मा जितेन्द्रियः । यान्नवस्क्यः-- अधीतवेदा नप्‌ त्पु्रवानन्नदोऽग्निमान्‌ ॥ शक्त्या च यत्नदरन्मोक्षि मनः कुयोत्त नान्यथा । मनुः-कपायं पाचयित्वा तु ्रणिस्थानेषु च त्रिषु ॥ भव्रजेत्तु परं स्थानं पारिव्राज्यमङुत्तमम्‌ । इत्यादिसभ्रवाक्यपयरोचनयाऽरमर्थोऽवगम्यते । अध्ययर्न॑नियोगनिषटचयु त्तरकाछं यस्य पुरुषस्य यस्यामवस्थायां वैराग्यं जायते तस्य तत एव संन्यासेऽधिकार इति। तथा श्रुतिस्मृती “ यदहरेव विरजेत्तदहरेव प्र्रनेतु । '” इति [ जाबा ° ख ०४|| कात्यायनः-त्रह्मचयाद्गृहाद्वाऽपि वनाद्वा संन्यसेदूबुधः । पत्रेषु भायौ निक्षिप्य मृतपत्नीक एव चा ॥ व्यासः--ब्रह्मचारी गृहस्थो वा वानमस्थोऽथवा पनः । विरक्तः सवेकामेभ्यः पारिव्राज्यं समाश्रयेत्‌ ॥ अग्निहोत्रं गवालम्भं संन्यासं पल्येतृकम्‌ । देवराच्च सुतोत्पत्तिः(क्ति) कटो पश्च विवजेयेत्‌ ॥ इति निषेधे सत्यपि प्रहत्तिमाह-- # एतद्वचनं ग. पुस्तके न विद्यते । न्न १ग. घ. श्यैये। य ।२ ग. “यनेवार्थोऽ । ३ क. ख. "नवियो । ¦ [/ यतिधम॑संग्रहः यावद्रणेविभागोऽस्ति याद्रेद; परवतैते । तावन्न्यासोऽग्निहोत्रै च कतेव्यं तु कलौ युगे ॥ विष्णुपुराणे-यत्कृते दशमिर्षपेश्ताओां हायनेन तव्‌ । द्रापरे तत्तु मासेन अहोरात्रेण तत्कटो ॥ तपसो ब्रह्मचयस्य जपादेश्च फलं दिनाः भराभरोति पुरुषस्तेन कटिः साध्विति भाषितम्‌ ॥ इति। कलावस्पेन काठेन ब्रह्मचर्यस्य जपादेरधिकं फठं बदन्त्रह्मचयादिमधा- नस्य पारिवाञ्यस्य कछावनुष्टेयत्वं सृचयाति । मनुः--ऋणानि त्रीण्यपाढरत्य मनो मोक्षि निवेशयेत्‌ । अनपाढ़ृत्य मोक्षं तु सेवमानो व्रजत्यधः ॥ अधीत्य विधिवद्रेदान्पुतरां्ोत्पाच्य धमतः । इष्टा च शक्तितो यङ्गेमेनो मोक्षि निवेशयेत्‌ # ॥ यस्य दृष्टानुश्रविकंविषयेष्वादाबेव वैराग्यं न जायते स र्पुतत्सव यथा शालं कृत्वा संन्यसेन्नान्ययेति श्छोकयोरथेः । अन्यथा ब्रह्मचयादेव प्रव्रने- देत्यादित्यक्षवेदवचनविरोधादभामाण्यपरसद्खात्‌ । व्रनत्यथ इति पोक्षाद्वौ- इमुमुश्ुः सत्यलोकादिषु भवर्तत इत्यथैः। “ न हि करयाणकृत्कधिद्‌दुगेतिं तात गच्छति "” इति भगवद्रचनात्‌ । अनाश्रमिणामपि जाबालश्चुत्या सन्यासो विहितः । "“ अथ पुनरव्रती वा व्रती वा स्लातको वाऽस्नातको बोत्सन्नाभ- रनभ्रिको वा यदहरेव विरजेत्तदहरेव मव्रजत्‌ ” [ ख० ४ ]। तथा- ““यद्याऽऽतुरः स्यान्मनसा वाचा वा संन्यसेत्‌ ” [ जावा० ख० ५ || सोरपुराणे--यद्‌ा मनसि वैराग्यं जायते सवेवस्तुषु । तदेव सेन्यसेद्व्रानन्यथा पतितो भवेत्‌ ॥ वृहस्पतिः-- यस्मिन्कामाः भविर्धन्ति विषयेभ्योपसंहूताः । विषयान पुनयौन्ति स केवृटयाश्रमे वसेत्‌ ॥ यस्मिन्कोधः शमं याति विफलः सम्यगुत्थितः । आकाशेऽमि्यया क्षिप्तः स केवस्याश्रमे वसेत्‌ ॥ # इत उत्तरमेतद्वचनं ख. पुस्तके--दश्षभिजन्मभिर्वेदा वेदार्थः शतजन्मभिः । सदस्रजन्मभिः सोमः संन्यासः कोरिजन्मभिः। १ क. "वत्संन्यासोऽमिहोत्र क । २ ग. ण्यां ह्यय । ३ ख. रे यत्त॒ मा।४्क.ग.घ द्विजः । ५ ग. "करस्वेषु विषयेष्वादो प° । ६ ख. एव त° । ऽख. य. घ. श्वुव।८्ख, ग, शन्ते वि । ९ क, "विकलः । ¢ विन्वेश्वरसरस्वतीडतः- अङ्खिराः--उत्पन्ने संकटे घोरे चौरग्याघ्रादिगोचरे । भयभीतस्य संन्यासमङ्किरा मुनिरब्रवीत्‌ ॥ विरक्तः पन्यसेद्विदराननिष्ऽपि द्विजोत्तमः । प्रकतुमप्यशक्तोऽपि जुदोतियजतिक्रियाः ॥ अन्धः पड्गु्दरिद्रो वा विरक्तः सैन्यसेद्‌द्विजः। सर्वेषामेव वेराग्यं संन्यासे तु विधीयते ॥ पतत्येवाविरक्तो यः संन्यासं कतुमिच्छति । पुनदौरक्रियाभावंन्मृतभार्यः परिव्रजेत्‌ ॥ पराशरः--पारित्राञ्यं तु वैराग्यात्कतेव्यं विधुरादिभिः। वरिधेना तच्च इवत संनन्यासमिह बुद्धिमान्‌ ॥ वृहस्पतिः-संसारमेव निःसारं दृष्टा सारदिदृक्षया । भ्रत्रनन्त्यकृतोद्राहाः परं वेराग्यमाभ्रिताः ॥ अत्रिः- न तावन्मुच्यते दुःखाजलन्पमृत्योश्च बन्धनात्‌ । यावन्न धारयेद्धिमो वैष्णवं लिङ्गगमादरात्‌ ॥ विष्णुः--मुखजानामयं धर्मो वेष्णवं लिङ्कधारणम्‌ । बाहुजातो सजातानां नाय॑ धर्मो विधीयते ॥ व्यासः-- परमात्मनि यो रक्तो विरक्तोऽपरमात्मनि । स्वैषणाविनिरभुक्तः स भैक्षं भोक्तुमरैति ॥ यसमिनक्ान्तिः शमः शौचं सत्यं स॑तोष आजेवम्‌ । आकिंचनमदम्भं च स कैवल्याश्रमे वसेत्‌ । यदा न कुरते भावं सवभूतेषु पापकम्‌ ॥ कमेणा मनसा वाचा तदा भवति भक्ष्‌ । संवतेः- पूजितो वन्दित्ैव सभरसो भवेद्यथा | तथा चेत्ताङ्यमानस्तु तदा भवति भक्षथक्‌ ॥ करतुः--अहमेवाक्षर ब्रह्म बासुदेवार्यमन्ययम्‌ । इति भावो श्वो यस्य तदा भवति भेक्षभुक्‌ ॥ संवतेः-- भावितैः $रणेधायं बहुसंसारयोनिषु । आसादयति शुद्धात्मा मोक्षं वै चर्तुराश्रमे ॥ १ग्‌ "तुमथ श । २ग. ण्वान्मुमुश्चुयः। ३ ग. “न्यासं सह । ४ ग. ध. °मेव परं ब्र*।५म, घ, दो । ९ क. घ. कारणेश्व" । ७ क. ग. वै चतु्ाश्र" । ८ ख. 'तुरीयाश्न° + यतिपमसंग्रहः । ध सुमन्तुः(न्तुना)-आपत्कषे तु संन्यासः करैव्य इति शिष्यते | जरयाऽभिपरीतेन हन्रुमिव्यैथितन च ॥ आतुराणां च संन्यासे न विधिर्नैव च त्रिया | प्ेषमात्रं समुच्चाय संन्यासं तत्न कारयेत्‌ ॥ संन्यस्तोऽहमिति ब्रुयंत्सवनेषु निषु क्रमात्‌ । त्रीन्वरांस्तु त्रिरोकात्मा छुमाञ्चमविङुद्धये । यक्किचिद्धन्धकं कमे कृतमज्ञानतो मया । परपादारस्यदोषाच्यत्तत्सवै संत्यजाम्यहम्‌ ॥ एवं संचिन्त्य भूतेभ्यो दद्यादभयदाक्षिणाम्‌ । पद्भ्यां कराम्यां वरिहरन्नाहं वाक्रायमानसेः ॥ करिष्ये प्राणिनां हिंसां प्राणिनः सन्तु निर्भयाः। इत्यातुराणां संन्यासं संकस्प्य सावित्रीप्रवेरानपाणिहोममेषोचारणाभयदा- नाने विहितानि । गीतासु-आररक्षोभने्योगं कथे कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ न्यासः-मरवृत्तिछक्षणा योगो ज्ञानं स्न्यासलक्षणम्‌ । तस्माज्ज्ञानं पुरस्छृत्य संन्यसेदिह बुद्धिमान्‌ ॥ मनुः-दश्चलक्षणकं धर्ममनुतिष्ठन्समादहितः । वेदान्तान्विधिच्छरृतवा संन्यसेदनृणो द्विज; ॥ जबालः-सेन्यासे निश्चयं कृत्वा पुनन च करोति यः | स कुयीत्कृच्छरमश्रान्तं षण्मासान्पित्यनन्तैरम्‌ ॥ संन्यासं पातये्यस्तु पतित न्यासयेत्त॒ यः । संन्यासाविध्नकतां च तीनेतान्पतितान्विदुः ॥ दक्षः-रवैस्मात््यक्तकषायेण कर्तव्यं दण्डधारणम्‌ । इतरस्तु न शक्रोति विषयेरपदीयते ॥ अथानधिक्रारी । आरूढपतितापत्यं कुनखी इयावदन्तकः । षैयक्षीणोऽङ्गविकलो न तु संन्यासपरैति ॥ १ग. क्रियाः।२क. ख. ध्यद्रचनेः । ३ ग. जाबाशिः । ४ग. °सात्प्रत्य। ५ क. न्तरा । सं° । ६ ध. "तप्षमात्पक्रकपषाये° । ७ ख. शक्ष्यीकृताङ्ग° । 8 विशवेन्वरसरस्वतीषृतः- संप्रत्यवस्ितानां च महापातकिनां तथा । ब्रास्यानामभिशस्तानां सैन्यासं नेव कारयेत्‌ ॥ व्रतयत्नतपोदानहोमस्वाध्यायवारजितम्‌ । सत्यश्षोचाभ्रमश्रष् संन्यासं नेव कारयेत्‌ । वृहस्पतिः--अतीतान्न स्मरेद्धोगांस्तथेवानागतानपि ॥ राक्षा नाभिनन्दे्ः स कैवल्याश्रमे वपेत्‌ । भ्द्धा ध्यानं तपः शौच यस्य वित्तं चतुष्टयम्‌ ॥ स्मरणं चाद्वितीयस्य स कैवल्याश्रमे वसेत्‌ । अन्तःस्थानीन्दियाण्यन्तवहिषठान्विषयान्वहेः ॥ शक्रोति यः सदा कं स केवस्याभ्रमे वसेत्‌ । व्यासः (सेन)-- यान्यतीतानि जन्मानि तेषु नूनं कृतं भवेत्‌ ॥ यत्छरत्यं पुरुषेणेह नान्यथा ब्रह्मणि स्थितिः । तामासाच् तु मुक्तस्य दृष्टास्य विपितः ॥ जिष्वाश्रमेषु को न्वर्थो मवेत्परमभीप्सतः । इत्यादिना विदुषो ब्रह्मणि स्थितस्य पारिव्राज्यं दररितम्‌ । बहृ्चपरिशिष्टे-““ यथोक्त चारिणं भिक्षु गुरुमेकं परिग्रेत्‌। यतिष्टन्देरलुज्ञातो मोक्षाश्रममुपाश्रयेत्‌ '” इति ॥ अथ संन्यासः । तत्र बोधायनः--“ अनाश्रमी चतुरः इृच्छानात्म- शुद्धयर्य॑विदध्यादाश्रमी तपनदृच्छरमेकम्‌ † इति । कृच्छरानिति प्राजापत्यक च्छान्‌ । तथा च बदृचपरिशिष्टे-' ममृ्चरात्मश्चद्धय एकं तप्तकृच्छ्रं ठृत्वाऽ- नाश्रमी चतुरः प्राजापत्यान्‌ ' इति । अनेन कृच्छराचरणेनाऽऽत्मश्युद्धद्रारा संन्यासयोग्यता भवति । तथा च स्भृत्यथेसारे-- कृच्छरस्तु चतुरः कृत्वा पावनाथेमनाश्रमी । आश्रमी चेत्तप्शृच्छ तेनासौ योग्यतां व्रजेत्‌ ॥ इति । प्राजापत्यरक्षणं मनुनोक्तम्‌-- यहे भरातस्ञ्यहं साय उयहमध्ादयाचितम्‌ । उयह परं तु नाश्चीयास्राजापत्योऽयमुच्यते ॥ इति । १ ग. ध. °वित्तच° । २ ख. शक्तितो यः ।३ ग. घ. "सः । यान्यतोऽन्यानि ज ।४ ख, °रनुगतो । ५ ख. "नेकङ्‌° । यतिधरसग्रहः । ७ याज्ञवल्कय, एकभक्तेन नक्तेन तथेवायाचितेन च । उपवासेन चैवायं पादङ्ृच्छ्र! परकीर्तितः ॥ यथाकयंचिनिगुणः भाजापत्योऽयमुच्यते । वसिष्ठः-- अहः भातरहनेक्तमहरेकमयाचितम्‌ । अहः पराकं तत्रैकमेव चतुरहौ परौ ॥ इति । पराक उपवासः । एकभक्तं नक्तमयाचितमुपवास इति तिराषटस्या द्रादश्न- दिनसाध्यः प्राजापत्यः। अत्र च ग्राससंख्यानियमः पराशरेण दरितः- सायतु द्रादश्च ग्रासाः प्रातः पञ्चदश्च स्मृताः| चतुर्विशतिरायाच्याः परं निरशषनं स्मृतम्‌ ॥ इति । आपस्तम्बेन त्वन्यथोक्तप्‌-- सायं द्राविंशतिग्रीसाः प्रातः परवशाति; स्पृताः । चतुर्विशतिरायाच्याः परे निरशनाख्लयः ॥ कुक्कुटाण्डपमाणस्तु यथा वाऽऽस्ये विशेत्सुखम्‌ । इति । अनयोश्च कर्पयोः शक्त्यपेक्षो विकल्पः । तपकृच्छरमाह याज्ञवल्क्यः-- तप्क्षीरघृताम्बृनामेकेकं त्यहं पिवेत्‌ । एकरात्रोपवासश्च तप्तकृच्छ्र उदाहृतः ॥ मनुना तु द्रादशरात्रनिष्टस्याऽभिहितः-- # तप्तकृच्छ्रं चरन्विभो जलक्षीरघृतानिखान्‌ । प्रतित्यहं पिबेदुप्णान्सदृत्स्लायात्समादितः ॥ इति । क्षीरादिपरिमाणं पराशरणोक्तं द्रष्टन्यम्‌-- अपां पिवेत्त॒ तिप द्विपलं तु पयः पिबेत्‌ । परमेकं पिवेत्सपिंचिरात्रे चोप्णमारतमर्‌ ॥ इति । चिरात चोप्णमारुतामेति चरिरात्रस्य पूरणचष्णोदककाथं पिवेदित्यथैः। कृच्छराय्वुष्ठाने साधारणेतिकरैव्यता मनुनोक्ता-- भः एतद्वचनं ग. पुस्तके न वियते । १ग. प्रं) २क.ग. ध. श्ध विक । ३१. “कृष्य स । ^ विश्वेश्वरसरस्वतीकृतः महान्याहृतिभिर्हौमः कतेग्यः स्वयमन्वहम्‌ । अदंसासत्यमक्रोधमाजेवे च समाचरेत्‌ ॥ त्रिरह्नलिर्निशायां तु सवासा जटमाविशेत्‌ । स्रीशयुद्रपातिता्चैव नाभिभाषेत किचित्‌ ॥ स्लानासनाभ्यां विहरन्नक्रोधश्च शयीत वा । बरह्मचारी व्रती च स्याहुरुदेवद्िजा्चकः ॥ सावित्रीं च जपेन्नित्यं पथित्राणि च शक्तितः । सर्वेष्वेव व्रतेष्वेवं परायधित्ताथेमादतः ॥ इति । भाजापत्यक्रियाशचक्तो घे दच्रादुद्विजोत्तमः। धेनोरभावे दातव्यं मूटथं तुस्यमसंरयः ॥ इति । संपुणैदानाशक्तावप्यनुकस्पमाह-- गवामभावेश्वनिष्कं स्यात्तदर्धं पादमेव च । इति । भत्यान्नायान्तरमप्याह पराशचरः- दृच्छरोऽयुतं ठ गायञ्या उपवासस्तयेव च । घेनुप्रदानं विभाय सममेतचचतुष्टयम्‌ ॥ इति । तथा षटू्िश्न्मते- कृच्छरोऽयुतं च गायञ्या द्रादश्षब्रह्म भोजनम्‌ । तिलदहोपसहस्रं च सममेतचतुष्टयम्‌ ॥ इति । तथा-पेनुनिष्कस्तदधौेपाणायामङशतद्रयम्‌ । तिलद्येमसदस् च वेदाध्ययनमेव च ॥ विप्रा द्रादज् वा भोज्याः पाव्केष्टिस्तथेव च । इति । तप्षकृच्छ तु पराजापत्यद्रयपरत्याश्नायकस्पम्‌ । यख्यकस्पे समर्थन वाऽनु- कटपो न स्वीकरतव्यः ॥ तथा च मनुः-पयु भथमकल्पस्य योऽनुकस्पेन वतेते । न सांपरायिकं तस्य दुरमेतेवि्यते फलम्‌ ॥ इति । कात्यायनः - ङयो्छृच्छाणि त्वार सैन्यासेप्सुरनाश्रमी । आश्रमी कृच्छ्रमेकं तु कृत्वा संन्यासमहेति ॥ उक्तं पुरश्चरणमादौ कृत्वा इद्धेन कायेन श्राद्धानि निर्वपेदिति । भ घ. पुस्तके समासे--निष्काभेति चत्वारि्न्माषपरिमितं सवर्णं मुख्यम्‌ । तद्भावे रज- तनिष्कम्‌ । अशक्तो निष्काधेम्‌ । तत्पादमात्रं वा । अलरन्तो पादस्यार्भमपि । मल्यमिलयपि केचित्‌ । १.८. व्दु्ंश्च प्रा । \ ग, सर्वाणि । यंतिधर्मसंग्रहः। . ९ अत्रिः-- दैवमार्ष ततो दिव्यं भादुष्यं भौतिकं ततः। पितृणां दिग्यमातृणामात्मनो बुद्धिंतत्परम्‌ ॥ शोनकः--दैवं चेवाऽऽपकं चेव दिव्यं मानुष्यमेव च । भूतश्राद्धं पितृश्राद्धं मातृणामात्मनस्तथा ॥ एफैकस्मिन्दिने कयं देकै% श्राद्धमर्थयत्‌ । नान्दी््खविधानेन विधिरेषां प्रकीर्तितः ॥ इति । स एव देवादिश्रद्धषु देवता आह-- वसवोऽष्टौ स्मृतास्तत्र रुद्रा एकादश्ापि वा । तथेव द्वादशाऽऽदित्या देवश्रादधेषु देवताः ॥ मरीविरञ्यङ्किरसौ पटस्त्यः पुः कतु मचेताश्च वसिष्ठश्च आ च भगुनारदौ ॥ दिव्ये िरण्यगभश्च वेराजपतिरेव च । सनकश्च सनन्दश्च तृतीयश्च सनातनः ॥ कपिरश्वाऽऽरशथैव वोड़ः पञ्चशिखस्तथा । एते मानुषके श्राद्धे मनुष्याः सप्त देवताः ॥ पृथिव्यापस्तथा तेजो वायुराकाश्षमेव च । एतानि पञ्च मूताभे भृतश्राद्धे तु देवताः ॥ पितृश्राद्धं काव्यवौडनलः सोमोऽयमा तथा । भिष्वात्ता वर्हंषदः सोमपाश्चैव देवताः ॥ क्गोरी पद्मा शची मेधा सावित्री विजया जया । देषसेना स्वधा स्वाहा मातृश्राद्धेषु देवताः ॥ आत्मश्रद्ध देवता तु परमात्मा प्रक्रोतितः ॥ इति । अत्रिः- कती निरमिषेव- रोकफिकाभ्नो तदा कु षाच्छराद्धाथां पचनादिकम्‌ । पर्व स्तदहवोऽपि श्राद्धे विमाननिमन्त्रयेत्‌ ॥ कृत्वा तु संस्कृतं पाकं हविष्यं स्वादुभोजनम्‌ । हृदि यज्ञेश्वरं ध्यायेदेवं नारायणं प्रभुम्‌ ॥ * एतन्न विद्यते ग. पुस्तके । १ ख. मानुषं । २ ग. गद्धिवत्परः । ३ ग. ध. ग्धंवित्‌ । ४ ग. 'ुख्ये वि५ ग. शेष॒ प्र। ६ ग. ेतुदे०।७क.घ. श्वं सशरगुनारदः। दि 1 ८ ध. '्सुरिश्चैः। ९ ग. घ. शनुष्यके श्राद्ध मानु" ! १० क. "वाहन" । ख. "वाहान । ग. वाहनं वै सो । १.१ ग. °दहौन्मक्या श्रा । १० विशवेश्वरसरस्वतीढृतः- आरमेत्सर्वकममाणि सानादीनि विधानतः । तपेयेदम्भसा सात्वा मन्त्रपूर्वं द्विजोत्तमः ॥ देवानरषीन्मनुष्यांच भरतानि च यथाक्रमम्‌ । तपेयित्वाऽम्भसा सवोन्पुनः श्राद्धेन तयेत्‌ ॥ पार्वणं च तथा इद्धा श्राद्धं कुयांचथाविपि । दत्वा ननन्दीञ्ुखेभ्यश्च पिण्डानक्षतसंयुतान्‌ ॥ श्राद्धे देवान्नमस्कृत्य यथोक्तं श्रुतिशासनात्‌ । तत्रास क्रमाैवा वसवोऽथ परजापतिः ॥ हिरण्यगर्भोऽथ विराडात्मा देवे समस्य तु । आ मरीचिप्रथुखा दिग्ये च विनतात्मजाः ॥ स्कन्दः प्रजेश्चस्तज्राऽऽत्मा मानुषे सनकादयः । कव्यवाहयुखाः पिच्य मातुके दिव्यमातरः ॥ युग्माः स्युदेवपूरवेषु ब्राह्मणा देववद्रिधिः । एकैको मन्त्रवतपिण्डो देयस्तुप्णीमथापरः ॥ सवेमन्त्ेषु कतैग्यं नान्दीमुखविशेषणम्‌ । उत्थाप्य च ततो विद्रान्ृष्टपष्न चेतसा ॥ म्दक्षिणं ततः कृत्ता नमस्छृत्य प्विनोत्तमान्‌ । क्षन्तन्य पिति तान्त्रूयास्मणम्य शिरसा ततः ॥ संन्यासा्ं मया श्राद्धं कृतमेतदद्विनोत्तमाः । अनुन्नां प्राप्य युष्माकं सिद्धि यास्यामि शाश्वतीम्‌ ॥ दत्तत्रेयः-देवापेमानुषं भूतं पितमातुस्वय्॑वम्‌ । श्राद्धं परात्मनः हृत्वा इद्धो चापि चतुष्टयम्‌ ॥ ततः परेद्युः पुण्याहवाचनपुवंकं वपनं कूर्यात्‌ । तथा च श्लोनकः- पूर्वन नीन्दीगुखं कृत्वा, ब्राह्मणान्भोजापित्वा, पुण्याहं वाचयित्वा, केशदमश्चलो- मनखानि वापयित्वा, यथाविधि स्नात्वा, होमादिद्रन्यन्यतिरिक्त द्रव्यजातं पुत्रा दिभ्यो दच्वा, दण्डांदीन्सेनिधायः देवायतने ग्रामे वा पुलिन वारण्ये वा स्थित्वा, ब्रह्मणे नमः। इन्द्राय नमः। सूर्याय नमः । आत्मने नमः । अन्तरात्मने नमः। परमात्मने नम इति ब्रह्माञ्च।छि त्वा, मानसं जपित्वा, उपस्पृश्य, दभौज्ञ- छि इत्वा, वेदादीज्ञपित्वा, सक्तु मारयाऽऽचम्य ॐ भूः सावित्रं भरविशामि। १क. ग. शन्त्रविि। २ ख, 'दीन्सविधा । ग. दौन्निधाः। २ ख. कारयित्वा । यतिधम॑संग्रहः । ११ तत्सावितुरवरेण्यम्‌ । ॐ भुवः सावित्रीं भरविशापि । भगो देवस्य पमि । छ स्वः सावित्रीं मविश्ामि । धियो यो नः चोदयात्‌ । ॐ भूवः खः सावित्रीं पविश्षामि । तत्सव्रितुषैरेण्यं भर्गो देवस्य धीमहि । धियो योनः प्रचोदयात्‌ । इति जपित्वा, किचन प्राय, पुरस्तादादित्यस्यास्तमयादाज्यं विलाप्योत्पूय, सुचि चतुगुहीतं हीतवा, समिद्धेऽप्रो ॐ भूः स्वाहेति पूरणी. हुति हुत्वा, सायमभिकार्यं कृतवाऽग्न्युत्तरदेशे दर्भेषु पात्राणि सादयित्वाऽपनि- दाकषिणदेशे दभान्संस्तीयै, कृष्णाजिनं चान्तधीय, एतस्यां रात्यां जामैरं कृत्वेति । अंत्र विक्षेषमाह वौधायनः- त्राह्मणानन्त आवेश्य पुण्याहं स्वस्ति कद्धिरिति वाचयिसेति। अन्ते समीप आवश्य, उपतरेश्यं, ततो वपनं कुर्यात्‌ । आपो हिष्ठा इति द्वाभ्यां इमश्रलमिनखाके च । गोदानकविधानेन सवंमन्त्रान्नियोजयेत्‌ ॥ सपरा केशाञ्किखा्ं स्थापयेत्‌ । तथा स संप्रदायाविद्‌ः-- शेषस्य कर्मणः सिद्धये केशान्सक्षाष्ट वा द्विनः। सैरक्ष्य वापयेत्सर्ं केशरमश्रनखामे च ॥ इति । गोभिटः- ततः समाचरेत्लानं हेमरूप्यकुक्ञाम्भसा । कूत्वा तु वपनं विद्रान्भवेन्पुण्डोऽथवा शिखी ॥ सानमन्देवतैः कृत्वा तधैयेत्पितृदेवताः । ऋषीरछन्दा मि वेदांश मनुष्यांश्च यथाषे ॥ तत आगत्य देवतायतनादावुपविहय द क्षिणजानुन्युत्तानं वामहस्तं कृत्वा तत्र द्रे पवित्रे निधाय तदुपयुत्तानेन न्युन्जेन दक्षिणहस्तेन पिदध्यादिति ब्रह्मा- जेः । तं ब्रह्माज्जरि कुर्यात्‌ । जपेच्च ब्रह्मणे नम इत्यादिमन्त्रान्‌ । तत आचम्य वेदादीञ्ञपेत्‌ । # ( अप उपस्पृ्य दभाञ्जलिं कृत्वा बेदादीञ्जपित्वेति शौनकवचनात्‌ । ) ततः सक्तुमुर्टिं प्रणवेन पराश्याऽऽ- चर्म्यं॑मन्त्रनाभिमभिमन्त्रयेत्‌ । तदुक्तं वहटचपरििष्टे--अथ सक्तु- न्धाहयाऽऽचम्य नाभिमभिमन्त्रयेत्‌, आत्मने स्वाष्ऽन्तरात्मने > एतचिहान्तगेतम्रन्थः क. पुस्तके न विदयते । १ग. 'गरणं क" । २ ख. अथ। ३ ख. श्य गर्तेव* ।४ ग. "परि दक्षिणहू" । ५ क, गजल कु । ६ क, भ्म्य नाभि 1 ७ग. ष्हाप्रः। १९ विन्वेश्वरसरस्वतीकृतः- स्वाहा. प्रजापतये स्वाहेति । ततः पयोदधिधृताने निदक्रतापि निवुदसीति मन्त्रेण थमं प्राश्नीयात्‌ । ्रहरदसीति द्वितीयम्‌ । विद्दसीति तृतीयम्‌ । तत आपः पुनन्तु पृथिवीपित्युदकं प्राश्नीयात्‌ । तत उपवासं संकटपयेत्‌ । तदुक्तं बौधायनेन ग्रामान्ते ग्रामसीमान्तेऽगन्यगारे वाऽऽज्यं पयोदधिसंयुवं तरिः प्राहयोपवसेत्‌, त्रषटदसीति जिभिमेन्तरैः। सषदप आपः पुनन्त्विति पय. आज्यालामेऽपः प्राश्नीयात्‌ । तदुक्तं बहूट्रचपरिशिष्टे-अथ पयोदधिसर्पि्िद- स्माश्याऽऽचामेदपस्तदराभ इति । ततः साविन्रीं प्रविशेत्‌ । तत्मकारमादतुबे- इृहचपरिशिषटबोधायनो--ॐ भूः सावित्रीं भविश्ञामि तत्सवितुर्वरेणयम्‌ । ॐ युवः सावित्रीं भविश्षामि भर्गो देवस्य धीमहि । ॐ स्वः सावित्रीं भरविशामि धियो यो नः भचोदयात्‌ । ॐ भूभुवः स्वः सावित्रीं मविशामि सर्व गायत्री जपेत्‌ । ततः किंचनापः भार्यः ततोऽस्तमयातपूवमाहिताभ्रिभदाहवनीये, एका- भिशेदौपासनाग्नौ, ब्रह्मचारी चेद्धौकिकेऽग्नौ, बिधुरघेतपूर्क्तेन पृष्टोदिविवि- धानेनोऽत्पादितेऽग्रौ, सवेण सुच्याज्यं चतुीत्वा सुचा ॐ स्वाहेति जुह- यात्‌ । पतद्रल्यान्वाधनम्‌ । तन्न. बोधायनः--पुराऽऽदिस्यस्यास्त- मयाद्वपत्यमुपसमाधायान्वाहार्थपचनमाहरेय उवलन्तमाहवनीयुदृत्य गाई पत्य आयं विलाप्योत्पूय सुचि चतुगहीतं गृहीत्वा समिद्धे हयाहवनीये पूणा. हवि जदोर्यों स्वाहेत्येतद्वह्यान्वाधान मिति विज्ञायत इति । तथाऽऽह्‌ कात्यायनः-- ओपासनं ह्यावसथ्यं पृष्टोदिविजपेन वा । रोकामिमितरं वाऽपि श्रद्धावान्स यदा भवेत्‌ ॥ इत्युपक्रम्य-- तस्मिन्होमं महाय्गान्डुयौत्पक्नादि कपे च । -सन्यासार्थीं तेथा कुयौत्पाकयत्नादिकानपि ॥ इत्युक्ततात्‌ (1) । ततः संध्यावन्द्नपूवैकमस्तमित आदित्ये स्वस्वाप्नौ होमं कुर्यात्‌ । तत्र बोधायनः--अथ सायं हुतेऽग्निहोत्र उत्तरेण गाैपत्य तृणानि सस्तीये द्रं [ न्यचि ] पात्राण्यासादयित्वा यषटयादीनि कन्थां वासो दक्षिणेनाऽऽहवनीयं ब्रह्मायतने द भानास्तीय ढृष्णाजिनमन्तधौयेतां रात्री जागतींति । १ के. वासं कः । २ क. °मान्तरे प्रा ।३ख. “तरथा चश्र।४४. ततः कु*। यतिध्मसंग्रहः । १३ तथा दत्तात्रेयः--होमं दत्वा तथा सायं कुशान्कृष्णाजिनं तततः । ब्रह्मस्थाने समास्तीयं ब्रह्मभावेन संस्थितः ॥ । बरह्मराजरीं ततो दत्वा विष्णौ सैन्यस्य मानसम्‌ । समभ्यच्यं हृषीकेशं जपननेकाक्षरं परम्‌ ॥ इति । [ बोधायनः |--य एवं विद्रान्त्रह्मराजीमुपोष्य ब्राह्मणोऽग्रीन्समारोप्य वा भमीयते सर्व पाप्मानं तरति तरति ब्रह्महत्यामिति । ततो ब्राह्म महूत कृत्य- माह शोनकः - ब्राह्म यूतं उत्थाय यथाविधि खात्वा प्रातरभिकार्थ कृत्वा व्याहृतीजपित्वा तरत्समन्दी धावतीति स॒क्तमप्सु जपेत्‌ ` इति । तत आहिता. रिशरतमानापत्यष्टिं कैयादेकाम्रश्ेद्रेयीम्‌ । तथा च नावालश्रुतिः- ५ तद्धे माजापत्यामवेषटि कुवन्ति तदु तथा न कुर्यात । आश्नेयीमेब र्यात्‌ '” इति [ ख० ४ || अत्र भाजापत्येष्टिराहिताभनः । तदराक्यरेपेऽपरीनिति वहुवचनभ- वणाद । आत्रेयी त्वेकापनेः । तद्राक्यशेषेऽभ्रिमाजिघेदित्येकवचनश्वणात्‌ । मनुः-- प्राजापत्यां निर्प्येष्टि सवैवेदसदक्षिणाम्‌ । आत्मन्यग्रीन्समारोप्य ब्राह्मणः प्रव्रनेद्‌ृहातु ॥ दत्ता्रयः-त्रह्मरात्रीं ततो दच्रात्पोणेमास्यां द्िनोत्तमः। भातदैतवा स्वकल्पेन कृत्वा ानादिकां क्रियाम्‌ ॥ प्राजापत्यां प्रतिपदि त्वेष तु यथाविधि । ततो विभाय दययान्तु सथेवेदसदक्षिणाम्‌ ॥ [4 अथवाऽऽदिताभिर्वैष्वानरीयेष्टिं इर्यात्‌ । तथा च शरुतिः“ अश्गियीमेव ङयात्‌ '” । ^ अग्रे वशवानराय द्वादशकपालं पुरोदाशं निर्वपति । भाजापत्यं चरं वैष्णवं नवकपारुं च "” इति ।: अत्र विषो वौधायनेनोक्तः- देवयन- नोटेखनमभृत्यश्निमुखान्तं छवा पड्क्ा जुहोति वरेन्वानराय मतिवेद्याम इति पुरोलुवाक्यामनूच्य वैश्वानरः पवमानः पवित्रेणेति । अथाऽऽज्याहुतीर्जुहोति ५५ वैश्वानरो न उतय "” इत्यष्टाभिरनुष्टष्ठन्दसामग्रये स्वाहेति च । अथेनघुप- तिष्ठते “ सहसरश्षीषी पुरुषः '” इत्यनेनानुव।केन । सिवष्टकृखभराति सिद्धमा पेनु- वरपदानाद्‌ । अथोभ मैस्तम्मे( म्बे )षु हुतशेषं निदधाति । “सर्वो वै दरो” १ ग. (रात्री त” । २ क. जुहुयदे* । ३ ग. °जनविष्णवे वध्र । ४ क. "त्वा द्वा यद्भ्यो जुः । ५ ग. श्याप्नीधो दभे° । घ. श्यप्रेणान्नं दर्भः । १४ विश्वेश्वरसरस्वतीडतः- ५ विष्वं भृतम्‌ । '› इति द्वाभ्यां मन्त्राभ्यामुर्सजत्यत्निम्‌ । “ आयुदौ अपन हविषो जुषाण ”» ईत्युपादाय प्रक्षाल्य प्राश्नाति सदसक्ीरपैत्यनुवाकेन पराश्याऽऽचम्याऽऽत्मानं भत्यभिभृशत्योमिति । ब्रहमत्येतेनानुवाकेनाथामिद्रम्य- म्नौ पक्षिप्याऽऽत्मन्यश्ीन्समारोपयेत्‌; या ते अग्ने यक्निया तनूरिति । तत्रैव विशेषमाह शौनकः-पाजापस्ययेषटा पृनराहवनीयमुदधत्य भाणापानो समौ कृत्वा सर्वं निदधाति । यञ्च पर्त यच्च प्रजापतौ तन्मनसि जुहोमि विमुक्तोऽहं देवकषि- सिविषात्स्वाहा । अयं ते योनिक्रत्विय इत्यात्मन्यम्नीन्समारोपयतति । भाणेन गाैपत्यम्‌ । अपानेन दक्षिणाभरिम्‌ । व्यानेनाऽऽहवनीयम्‌ । उदानेनाऽऽचस- थ्यम्‌ । समानेन सम्यम्‌ । पुनराहवनीयं गत्वाऽद्‌भ्यः संभूत इत्यादित्यमुप- स्थायोत्तरनारायणेन गृहान्निष्कर( ष्क्रा )मेदिति । पात्रविशेषाणां प्रतिपत्तिमाह दत्तातेयः- मृन्मयान्यहममयानि चाप्सु जुहुयात्‌ । गुरवे तैनसंदीनि दवा दिति। यमः-ततश्चाऽऽहवनीयाख्यं हुत्वा पात्राणि मन्त्रतः । असौ स्वगीय लोकाय स्वाहैत्येवं निधापयेत्‌ ॥ अयं ते योनिरिव्येवं समाराप्याऽऽत्मनो मुखे । ततो वैश्वानरं ध्यायेत्स्वगांस्यं विश्वतोयुखम्‌ ॥ अथ गाैपत्ये अग्रो ज॒हुयाद्रणीं बुधः अयममिगरहपातिमेन्त्रेणानेन भावितः ॥ अयं ते योनिरित्येवं समारोप्याऽऽत्मनो हृदि । ततो वैश्वानरं ध्यायेदधूःसंजञं विश्वतोमुखम्‌ ॥ जुहुयादक्षिणा्नो च भंसलोलूखटे ततः । अयमभिः पुरीष्येति मन्त्रेणानेन यनतः ॥ अयं ते योनिरित्येवं मनस्यारोप्य वेदवित्‌ । ध्यायेद्रेवानरं देवमन्तरिक्षाख्यमन्ययम्‌ ॥ गत्वाऽथ गाहैपत्यं तु सूक्तं वे पौरुषं जपेत्‌ । वेदां मध्ये ततः स्थित्वा कोऽसीति तु जपेदृद्विन; ॥ इति । एकारन्यनध्री तु शौनकोक्तेन विधिना चरं श्रपयित्वा दोमादि कु्या- ताम्‌ । स उच्यते- ब्राह्मे मृदतं उत्थाय यथाविधि स्नात्वा भातरमि- १ खे. घ. इति । अथ पक्तादुपा । ग. इति । अपक्रादुपा° । २ ग. शत्यन्तेना । ३ ख. ग ध. “सानि । ४ ख. भुशलो° । ५ क. ख. "कोऽस्येति" यतिधमंसग्रहः। १५ कार्यं कृत्वा व्याहूतीनेपित्वा तरत्समन्दी धावतीति सृक्तमप्सु जपित्वा स्वग्रह्मोक्तंन विधिना चरु श्रपायेत्वाऽभनिय्ुपसमाधाय प्राणाय स्वाहा । अपानाय स्वाहा । व्यानाय स्वाहा । उदानाय स्वाहा। समानाय स्वहेत्याज्यहोम कृत्वा, अथ पुरुषसूक्तेन भरत्यूचमाज्यहोमं चंरुहोमं च कृत्वा पुरुषसूक्तं जपित्वा प्रणीतापान्नं संमृज्य सोविष्ठान्तं हुत्वाऽऽचाययाऽऽञ्यपात्नं चरूपात्र दिरण्यं धेल च दचवाऽऽचायैपुरतोऽ- वस्थितः “ सं मा सिश्वन्तु मरुतः समिन्द्रः सं बृहस्पतिः । सं माऽयमरनिः सिश्चत्वायुषा च बलेन चाऽऽयुष्यन्तं करोतु माम ” इति जपित्वा “ या ते अ्रे यज्ञिया तनूस्तयेह्यारोहाऽऽत्माऽऽत्मानमू । अच्छा वसूनि दृण्व- नन्मे नयो पुरूणि । यज्ञो भृत्वा य्नमासीद्‌ स्वां योनिं जातवेदो भुव आजा यमानः सक्षय एहि ? ईपि त्रिरात्मन्यग्रीन्समारोप्येति । अनग्नस्तु समारोप एव नास्ति । तत्र च वबहृष्टचपरिशिष्टभू-अथाऽऽत्मन्यभ्रीन्समारोपयेदेकाभिरे काथिमनभिनं कंचनेति । अनप्रिना कपिलोक्तेन विधिना संन्यासः कतैव्यः तमपि संक्षेपतो दश्चयिष्यामः--नान्दीमुखन्राह्मणमोजनपुण्याहवाचनकेश्चक्मश्च लोमनखवपनस्नानसवदानदण्डादिसंनिधानतरिद्टसाश्चनसावित्रीपवेश्नसध्यारा- धनानि कृत्बोपोष्य सत्वा सेध्याराधनं कृत्वा देवषिपितृतपेणं च छृत्वाऽद्भ्यः स्वाहा पूत्रेषणाय।थ वित्तेषणायाश्च लोकैषणायाश्च व्युत्थितोऽहं स्वारहैत्यप्सवे वापः प।णिना हुत्वा यथाविधि प्रेषयुक्त्वाऽभयं सवेभूतेभ्यो मर्ते; स्वं भव तेते स्वाहैत्यभयद्क्षिणां दत्वा यथाधिकारं यथाविधि दण्डादि गृहीत्वा स्वध- मनिष्टो भवेदिति । सा्चिकस्तृक्तेनं वैधिनाऽ्निसमारोपं विधाय जछाज्यं गच्छेत्‌ । ततः पुत्र दृष्टा त्वे ब्रहमेत्यादिवाक्यत्रयं जपेत्‌ । तथा च श्ोनकः- पतर दृषट्रा जपति त्वं ब्रह्म त्वं यज्गस्त्वं लोक इति । स पुरं भत्याहाहं ब्रह्माऽहं य्नोऽदं रोकः इति । तथा च बह्चपरिरिषट- अथ पुतरान्सुहृदो बन्धून्भस्याह न मे कथिन्नाहं कस्य चिदिति । तत आश्रमात्संन्यासाश्रमं गच्छामीति संक- स्पयेत्‌ । ततोऽप्स्वेवोदकाहुतिद्रयमाह कपिलः- अभ्व; स्वाहा पुत्रषणायाश वित्तेषणायाश्च ककरेषणायाश्च व्युत्थितोऽहं स्वाहेत्यप्स्वेवापः पाणिना हुत्वेति । ततो य्नोपर्वीतं हस्ते ग्रहीत्वाऽश्रौ त्य वेदान्तवि्गानोति मन््ेणाप्सु जुहुयात्‌ । १ग. ग्म । २क.ख. चछु*।३ख. ण्दरमश्च । ४ क. “तः स्वाहे" ।५ क. शधि नमस्कारं यथाविधि द । ९ ग. घ. "न प्रकारेणापि" । ७ य. पुत्रः प्र्याहेदं न” । ८ क. तं दविदस्त गू°। ९ ख, शस्तेन गृ । घ. शस्ते कृत्वाऽऽ° । १६ विन्वेश्वरसरस्वतीकृतः-- तथा च कोधायनः-- अथ यज्ञोपवीतं विसुज्याद्धिः संसश्यापसु जुहोति बेदा- न्तोति । आरुण्युपानिषदि च-““उपवीतं मूमो वाऽप्सु वा विसृजेत्‌ ” इति। ततः शिखा रक्षितान्केशानुत्पाटय भूः स्वाहेति भूमावप्सु वा निक्षिपेत्‌ । तथा च कटश्चुति,--““सशिखान्केशान्निषृत्य विसृज्य य्नोपवीतं भूः स्वाहा "” इति [ख० १] । तथाऽऽथेणश्चुतिरपि-- ५ सशिखं वपनं कृत्वा वहिः सुतरं त्यजदबुधः ” [ख० २। ततः गरेषोक्तिमकारमाहाऽऽरुणी श्रतिः ¢ ब्रह्मसूत्रमहमेवेति विद्रा ्िदतसत्र त्यजेद्धद्रान्य एवं वेद । संन्यस्त मया संन्यस्तं मया संन्यस्तं मयेति तरिर कत्वाञ्भये सवैमूतेभ्यो मत्तः सर्व प्रवतैते । सखा मा गोपायोजः सखा योऽ- सीन्द्रस्य वजरोऽसीत्यनेन मन्त्रेण कृत्वोध्यै वेणवे दण्डं कौपीनं परिग्रहेत्‌ ” हापि (ख० ३) । वदृ्टचपरिरिष्टकारः-प्ाङ्युखस्तिष्ठध्वबाहूवै यात्‌ । ॐ भूः संन्यस्तं मया । ॐ रुवः संन्यस्तं मया । ॐ स्वः संन्यस्तं मया । ॐ भुभुवः स्वः संन्यस्तं मयेति निराश त्रिमेध्यमं जि सचैरिति । भकारान्तरमाह शौनकः ॐ भशचैवः सवः संन्यस्तं मया संन्यस्तं मया संन्यस्तं मयेति मन्दमध्यमोत्तम- स्वरेणोक्त्वा, अभयं सरमैभूतेभ्यो मत्त इति भाङ्प्ख उदङ्मुखः पु्णाञ्जलि- निनयनं कृत्वा यथाधिकारं यथाविधि दण्डादि ग्रहीत्वा स्वधमेनिष्ठो भवेदिति। कथायनस्त्वन्यथाऽऽह--“ ॐ भू्ैवः स्वः संन्यस्तं मया संन्यस्तं मया संन्यस्तं मयेति त्रिरुपांशुक्त्वा मध्यमं त्रिरुचेखिः सत्या हि देवा इति ह विन्ना- यते । अमय सर्वभूतेभ्यो मत्त इत्यपां पूणेमञ्ञरिं निनयति ” इति । ततो विष्णपराथेनाभकारमाह यमः-- दत्वा तोयजा विभो भक्त्या सपराथयद्धरिम्‌ । स्ैदेवात्मके तोये तोयाहुतिमहं हरे ॥ दत्वा सवैषणां त्यक्त्वा युष्पच्छरणमागतः । जाहि मां सवैरोकेशच गतिरन्या न विद्यते ॥ सेन्यस्तं मे जगन्नाथ पाहि मां मधुसूदन । त्राहि मां सवदेषेश् वासुदेव सनातन ॥ संन्यस्तं मे जगद्योने पृण्डरीकाक्ष मोक्षद । अहं स्राभयं दत्वा भृतानां परमेश्वैर ॥ १ ग. सेख्ज्याप्सु । २ ख. घ. "निष्कृ । ३ क. "हि । ४ ग. ध. वैलोकेशा । वा । ५ क. श्वरः । यु*। यतिधर्मसंग्रहः । १७ युभ्पच्छरणमापन्नन्ञाहि मां ए रुषोत्तम ॥ इति । ततो दिगम्बरो भूत्वा किंचिदुदड्मुखो गच्छेत्‌ । ततो विविदिषुशेहुषंलुज्ञया परारृत्य गुरुसमीपे तिष्ठेत्‌ । तथा च संप्रदायविदः ततो दिगम्बरो भृत्वा गच्छर्किचिदुदङ्पुखः | जिङ्नासुशेस्परास्य तिषटत्तदनुश्षासनान्‌ ॥ इति । ततो दोरकं कौपीनं बहिर्वास; कन्थां दण्डं च करमेणेकेकं भणवेनेवाऽऽदच्ा- दिति । तथा च बहृ्टचपरिशिष्टे-““अन्यत्सवं प्रणवेन"? इति । ततः ^“ इन्द्रस्य वज्रोऽसि वाजघ्रः सर्व मे यच्छ ( शमं मे भव ) यत्पापे तन्निवारय "| # विष्णुहस्ते यथा च्रं शं शिवकरे तथा । इन्द्रस्ते यथा वज्र क्था दण्ड(ण्ड) भवाय मे॥ इन्द्रस्य वजेाऽसीति मन्त्रेण दण्डग्रहणं कुयोत्‌ । इत्यनेन मन्त्रेण दण्डं संमायेयेत्‌ । मन्त्रलिङ्गाच्च प्रायनायां विनियोगः । ततः “सखा मा गोपाय'' इति दक्षिणहस्ते दण्डं धारयेत्‌ । अत्र बोधायनः गोपायेति । मेत्रायणी श्रतिरपि “इन्द्रस्य वजोऽसीति तरीन्वेणवान्दण्डन्दक्षिणे वाणो धारयेदेकं वा । येकं तदा सशिखं वपनं कृत्वा त्रिस॒ञ्य यज्ञोपवीतं चतुष वर्णेष्वेकागारे धैक्षमश्चीयान्मापुकरीं च `” इति । काममेकं - वेणवं दण्डं धारयेदित्यारुणी रतिः दण्डलक्षणमाहात्रिः धारयेद्रेणवं दण्डं न स्थृटं न कृशं तथा । तस्य चाग्रे च मूर च ग्रन्थि त्यक्त्वा तु धारयत्‌ ॥ द्विचत्वारि षडशे वा ह्यङ्गुखानि समाहितः न न्य॒नं नातिरिक्तं च द्विगुण मूत) ऽग्रके ॥ भविष्य पुराणे-दण्डं तु वेणवं सोध्यं सत्वचं समपर्वकम्‌ । पुण्यस्थाने सयुत्पन्ने नानाकरपाषशोमितम्‌ ॥ अदग्धमहूतं कटिः पवेग्रन्थिविर।जितम्‌ । स्वय॑भूतं तु मेदिन्यां शाखावर्जमूजु शुभम्‌ ॥ न सोदग्ं शिरस्तुरयं ्ुवोबी बिभृयाचतिः = *# इत आरभ्य कुयांदित्यन्तमरन्थः क. ग, घ. पुस्तकेषु नास्ति। = घ. पुस्तके समात्त-- अथवा ज्ञानदण्डं ध।रयेत्‌ । ज्ञानाज्ञानद्वयोरन्तःपर्वं॒चा्टशरीरकम्‌ । अभिन्नममलं दण्डं सदा धारयते यतिः। १ घ. 'ृततस्ति । २ घ. शष्वमैका । ३ क चद्रबद्रुठं मू*।४ग. घ, गम्ये ।५क. स, श. नसादघ्नं । । १८ विशवेश्वरसरस्वतीकृतः- विष्णुः -एफदण्डी भवेद्वाऽपि त्रिदण्डी वाऽथवा भवेत्‌ । कोण्वयनः-एकदण्डधरा मुण्डा इति । जमदश्निः-दण्डात्मनोस्तु संयोगः सर्वदेव विधीयते । न दण्डेन विना गच्छेदिषुक्षेपत्रयं बुधः॥ जरम्बरादिषु क्षिपे न कथिदोषभाग्घेत्‌ । शिष्यादिभिरविनीतेऽपि नीत एव स आत्मना ॥ हस्तपादादिवच्छिष्य इति शिष्टा ब्रुवन्ति हि। संन्यासो नाम त्यजन्सवेमाश्रमादनाश्रमाद्रंऽऽभमं गश्छामीति संकरप्य प्रैषोच्चारणाभयदानानीति । नान्दीमुख दिदण्डग्रहणान्तंस्तु करियाकरापोऽस्यै.- घाङ्गभूतः। अंत एवाऽऽतुरस्य संकर्पमेषोक्त्यभयदानमात्रात्फलं श्रूयते ““यग्रा- तुरः स्याद्वाचा मनसा वा सन्यसेदेष पन्था ब्रह्मणा हानुवित्तस्तनेति संन्यासी ब्रह्यविदित्येवमेवेष भगवन्निति वदेहः # [ जावा ख० ५ ] इत्यादिना । स्मयते च- संन्यस्तमिति यो ्रूयात्माणेः कण्ठगतैरपि । | न तत्रतुसहस्ेण फं भामति मानवः ॥ इत्यादिना । सोऽपि जीविष्यतीति चेतु । यथाधिकारं यथाविधि दण्डदि -शृहीत्वा स्वध्मेनिष्ठो भवेदिति । त्रिदण्डयपि स्वपरिग्रहं॑परित्यञ्य परमसो भवेत्‌ । तथा च सृतिः- त्रिदण्डं डैण्डिकां चेव सूत्रं चाय कपाटिकामू | जन्तूनां वारणं वचं सर्वै भिक्षुः परित्यजेत्‌ ॥ बोधायनः--तस्य त्यागविधिः। अरण्यं गत्वा शिखामृण्डः काषाय- भासा वाङ्पमनःकमेदण्डेभृतानामद्रोही यज्ञोपवीतं वेदं भिदण्दं कमण्डलुं पात्रं परिरेयज्य बिसूज्य सवकछमाणे सवेसहः सर्सङ्गनिदत्तः पसनन. मनाः सुखासीने विश्वरूपमात्मान चिन्तयेदिति । अथ त्याज्यनिरूपणं बृहदारण्यके--“ एतं वे तमात्मानं बिदित्वा ब्राह्मणा; पुत्रैषणायाश्च वित्तेषणायाश्च लोकैषणायाथ् अ्युत्थाय ” इति । [३।५।१]। आरुष्युपनिषादि--“ आरुणिः पमरजापतेर्छोकं जगाम । तं गत्वोवाच । केन भगवन्क्मांण्यशेषतो विसृजनामीति । तं होवाच । प्रजापतिस्तव पुतान्ध्रा- # जाबाोपनिषदि तु वैदेह इत्यत्र याज्ञवल्क्य इति वर्तते । १. ग. घ. °लान्तरा । > ख. द्राऽऽत्मानं ग ३ ख. कुटिकां । यतिधर्मसंग्रहः । १९ तृन्बन्ध्वादीश््िलां यज्ञोपवीतं यागं सूत्र स्वाध्यायं च भृरोकशवर्छोकस्वर्टो- कमहर्टोगजनलोकतपोखोकसत्यराकं च । अतलपातारवितलसुतलरसात- लतलातलमहातलब्रह्माण्डं विसनैयेदण्डमाच्छादनं कोपीनं परिग्रहेच्छेषं विखजेत्‌"' शति [ख० १] । काठके--““यज्ञोपवीतं वेदांश सर्वं तद्विखजे्तिः "” इति [ ख० ४ ]। परमहंसोपानिषदि-“ असो स्वपुतरापित्रकरत्रवन्ध्वादी- भ्शिखां शयज्नोपवीतं यागं सूत्रं च स्वाध्यायं च सवैकर्माणि संन्यस्यायं ब्रह्माण्डं च हित्वा कौपीनं दण्डमाच्छादनं च स्वश्षरीरोपभोगार्थाय च लीकस्यो- पकाराथाय च परिग्रहे "” शति ( ख० १ )। व्यासश्च- त्यज धमेमधरय च उमे सत्यानृते त्यज । उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज ॥ या; कराश्चिल्लीवता शक्यास्त्यक्तु नित्यक्षताः क्रिया; । ताः सक्र; संपरित्यञ्य निमेषादिव्यवस्थितः ॥ आत्रैः--शेषं विततं त्यजेद्विमो धनधान्यादिकं च यत्‌ । अत्यागात्सवौवित्तानां सन्यासो निष्फलो भवेत्‌ ॥ शति । बाप्कलः-ङदुम्बं पुत्रदारांश्च वेदाङ्गानि च सर्वशः । यज्ञं य्नोपवीतं च तयक्त्वा गुढश्वरेन्पुनिः ॥ सुमन्तुः- एष त्यज।म्यहं सर्वं काममोगादिकं सुखम्‌ । शोकं तोषं विषादं च गन्धमास्यानुरेषनमर्‌ ॥ भूषणं नतैनं गेयं दानमादानमेव च ॥ इत्यादि । अथ श्ुतिस्फृतिभ्यामवगम्यमानं संन्यासफलं प्रदश्येते । वृहदारण्यके-- ^ एतमेव प्रव्राभिमो लोकमिच्छन्तः प्रव्रजन्ति " [ ४।४।२२ ]। प्रकृत. मात्मानमेव लोकमिच्छन्तः भव्रजेयुरित्यर्थः। छान्दोग्ये-- “‹ ब्रह्मसंस्थोऽगृत- त्वमोति ” [ २।२३।२] इति। त्याग एष हि सर्वेषां मोक्षसाधनमुत्तमम्‌ । त्यजतैव हि तज्ज्ञेयं स्यक्तुः भरत्यक्परं पदम्‌ ॥ इति माद्टवीयश्चुतिः । ^“ न कमेणा न परजया धनेन त्यागेनैफेऽमृतत्वमा- नशु; '” इतितेत्तिरीयकफे [ १०।५ | । अथ परिव्राडिविणैवासा मुण्डोऽपरिग्रहः इुचिदद्रोही भेक्षाणो. ब्रह्मभूयाय कर्पते ” इति जाव लश्चातिः [ ख ५ ]। # उपनिषत्समुश्वयान्तरमतपरमहंसोपनिषदि-शिखायज्ञोपवीते स्वाध्यायं चेति वर्तते । ९ ष, नित्या्षताः । २ ग्‌. घ. विवाद । २० विन्वेश्वरसरस्वतीकृतः- शतं कुलानां पुरतो बभूव तथाऽप( व )राणां त्रिशतं समग्रम्‌ एते भवान्ति सुकृतस्य छोके येषां कुरे संन्यसतीह भिमः ॥ संन्यासाट्रद्यणः स्थानं वैराग्यासङृती रयः ्नानात्केवस्यमाभरोति तिञ्लस्ता गतयः स्पृताः ॥ यात्गवलक्यः-अकायंकारिणां दानं वेगो नाच्च श्॒द्धिक्ृत्‌ ।` शोध्यस्य मृच तोयं च संन्यासोऽथ द्विजन्मनाम्‌ ॥ विष्णुः--एकराज्ोषितस्यापि यतेय गतिरुच्यते । न सा शक्या गृहस्थेन प्राप्तुं क्रतुशतैरपि ॥ संन्यस्तापेति यो ब्रूयास्राणे; कण्ठगतैरपि । न तत्क्रतुशतेनापि प्राप्तुं शक्रोति मानवः ॥ , संन्यस्तं तु द्विनं द्र स्मनाचरति भास्करः । एष मे मण्डलं भित्वा परं त्रह्माधिच्छति ॥ दक्षः- त्िशत्परांसिशद वरां सिंशच परतः परान्‌ । सद्यः संन्यसनादेव नरकात्तारयेत्पितृन्‌ ॥ जावालः-- चतुर्वेदस्तु यो विरः सोमयाजी शतक्रतुः तस्मादपि यतिः भ्रष्टस्तिपवषतमन्तरम्‌ ॥ कपिलः- सन्यस्तमिति यो व्रूयास्माणैः कण्ठगतैरपि । सोऽक्षया्टँभते लोकान्पुनजन्म न विद्यते ॥ अङ्खिराः- षष्टि कुलान्यतीतानि षष्टिमागापमिकामि च | कुलान्युद्धरते पराज्ञः संन्यस्तामेति यो वदेत्‌ ॥ ये च संतानजा दोषा येऽपि स्युः कमेसंमवाः। संन्यासस्तान्दहेदीषांस्तुपापिरेव काश्चनम्‌ ॥ स्थख्योतयोयेद्रन्मेरुसषेपयोरिव । अन्त्रं हि महदष्ठ तथा भिक्षुगुहस्ययोः ॥ मनुः--यो दच्वा स्वभृतेभ्यः प्रव्रजत्यभयं ग्रहात्‌ । तस्य तेजोमया लोका भवन्ति ब्रह्मवेदिनः ॥ यस्मादण्वपि भूतानां द्विन(नोत्पद्यते भयम्‌ । तस्य देहाद्वियुक्तस्य भयं नासि तश्चन ॥ ब्रह्मवेदिनः सगुणव्रह्मविद्‌ इत्यथः । तेजोमयलोकसंबन्धात्‌ । कतु त्वादेरवाधितत्वाद्धयाशद्कगभावा्च । न हि परब्रह्मविदस्तेनोमयलोक- १ क. ख. घ. °न्यसन्तं द्वि" । २ ग. ध. प्रेष्ठो मेरुसषपयोरिवि । क । =` ` यतिधर्मसंग्रहः।. २१ (द, ० संबन्धो भयाशद्कन वा स्यातु । ब्रह्मषष सन्ब्रह्माप्योति न विभेति इुतथनेत्या- दिशते; । [न्क गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः । य इच्छेन्मोक्षमास्थातुगुत्तमां एत्तिमाश्रयेत्‌ ॥ यमः--त्नानेन गुच्यते भिक्षुस्तपसा स्वगंमाप्नुयात्‌ । नरकं विषयासङ्गा्यो मागौस्तपस्विनाम्‌ ॥ व्यासः--कर्मेणा वध्यते जन्तुर्विद्यया च विमुच्यते । तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥ यस्य संन्यसनादेव स्थानाच्चलति भास्करः । कुलकोरेशतैः सार्धं प्राप्नोति परमं पदम्‌ ॥ षष्टि कुलान्यततिाने षष्टिमागापिकानि च नरकादुद्धरस्येव संन्यस्तोऽहमिति घ्रवन्‌ ॥ दिग्यतेजोमयः श्रीमान्सुयचन्द्राभिमण्डलम्‌ । भिचा प्रयाति सन्यासी स्वधमम॑परिपानात्‌ ॥ उक्तेन विधिना संन्यासं विधायाऽऽत्मज्गानाय गुरुसमीपं गच्छेत्‌ । उक्तं चाऽऽय्वेणोपनिषादि पुण्डके--““ परीक्ष्य रोकान्कमीचेतान्त्राह्मणो निर्वेद्मा- यान्नास्त्यकृतः कृतेन । तद्ज्ञानायं स ॒गुरुमेवाभिगच्छेत्समित्पाणिः भरोजियं ब्रह्मनिष्ठम्‌ '” [ १।२। १२] इति। ततो विनयादिगुणयुक्तो गुरुमुपगम्य दक्षिणं जानुं भूमिं नीत्वा पादग्रहणं छृत्वा “ यो ब्रह्माणं विदधाति पूर्व यो वै वेदाश्च प्रहिणोति तस्मे । त ह देवमात्मबुद्धिपकार्ं मुमृश्षवे शरणमहं परप्े ” (श्वेता £ । १८ ) इति मन्त्रेण गुरं भगवद्बुद्धयोपस्थायः अधीहि भगवो ब्रह्मोति ब्रूयात्‌ । तथा च परिशिष्टम्‌-अथ गुरुमुपगम्य दक्षिणं जान्वाच्य पादावुपसंग्रह्याऽऽद, अधीहि भगवो ब्रह्मेतीति । तस्मे साधनचतुष्- यसंपन्नायाधिकारिणे गुरब्रह्मोपदिशेत्‌ । तथा च पुण्डके--“ तस्मे स विद्रा- युपसन्नाय सम्यक्पशञान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तच्वतो ब्रह्मविद्यां तदेतत्सत्यम्‌ ' | १।२। १३ ] इति । ततो गुररदरैतः सच्विदानन्देकरूपपात्मानमदुसंधाय जलपुणेशङ्कपुष्पादिभिरमभ्यच्यं द्वाद शमणवैराभिमन््य तेनोदकेन प्रणवेन शिष्यस्य रिरोऽभिषिश्वेत्‌ । ततः शेनो मित्र इति शान्ति पटित्वा शिष्यस्य शिरा हस्तं दा परुषसुक्तं जपेत्‌ । तथा च बहूढचपरिशिष्टे-अथास्य शिराक्ष पुरुषसूफन पाणिमुपदधाति २२ विश्वे्वरसरस्वतीशृतः- मभत्रतेते हृदयं दधामि । मम चित्तमनुचित्तं ते अस्तु । पम वाचमेकव्रतो जषस्व । बृहस्पतिस्त्वा नियुनक्तु मह्यमिति । हदयदेश्च इति दीक्षायां प्रमाणं भि्षभिश्चुषमेयुपसंशृहय भिक्षगुणसंपन्नमाचायमुपसंगम्य तत्संनिधौ दीक्षां परि ग्रृषयेति गाटववचनम्‌ । तत उदङ्पुखाय नित्यशचद्धबुद्धगुक्तसत्यपरमानन्दाद्रय- ब्रह्मपरतिपादकं प्रणवं दक्षिणे कर्णे प्राद्पुखः सङ्घपदिशेत्‌ । प्रणवस्य चा्थ॑मा- चायंवचनेन बोधयेत्‌ । आचा्यवचनं च ॐ पश्चीकृतपञ्चमहामृतार्नात्यादि । ततः, अयमात्मा ब्रह्म [ बृह० २।५। १९ | तच्वमास [ छन्दो ° &। ८ । ७ ] भरगानं ब्रह्म [ एेत० ५। ३ ] इत्यादीनि रिष्यश्षाखावाक्योपदेशेपूवैक- गुपदिशेत्‌ । तेषामर्थं च बोधयेत्‌ । ततो नाम दश्चात्‌ । तथा च बदृटचपरे- रिषे - अथास्मै नाम ददयद्रिष्णवं मासनामाथवा यद्रोचत इति । तथा च संप्रदायविदः- तच्ंपदाथयोरेक्यं यत्पदं प्रतिपादयेत्‌ । तन्नाम यतये कुयौद्राक्यनाम तदिष्यते ॥ इति । पू्वाचायीणामपि नाम न कतेव्यभ्‌ । तथा च-- यतीनां स्यातयक्षसामाचायैः पूरवभाविनाम्‌ । नाम डुर्यान्न शिष्यस्य बुद्धिपूर्वं कदाचन ॥ इति । ततो गुरुः रिष्यायौपनिषदान्परमहंसधमीनुपदिशरेत्‌ । ननु परमहंसानां त्यक्तसषैकर्मणां कथं धर्मेष्वाधिकारः। उच्यत । यज्नादिसर्वंक्मेणां परित्यागेऽपि विविदिषूणां स्वाभ्रमोचितव्रह्मचयापरिग्रहश्रवणपणवाभ्याससेध्याध्यानमोन- तरिषवणस्ानगुरु्य्ूषादीनि काणि श्तिस्पृतिषु कतेम्यतया प्रतीयन्ते । तत्रा- रुणी श्र॒तिः--^ ब्रह्मचयमर्हिसां चापरिग्रह च सत्यं च यत्नेन हे रक्षतो हे रक्षतो हे रक्षत इति" [ ख० ३ ] “ त्रिसंध्यादौ सलानमाचरेत्संपिं समाधावा- त्मन्याचरेत्स्वैषु वेदेष्वारण्यकमावतेयेदुपनिषदमावर्तयेदुपनिषदमावतयेत्‌ '” इति [ खर २ ] “ ओषधवदशनमाचरेदौषधवदश्ननमाचरेत्‌ " हति [ ख० ३ ] । काठकब्राह्मणम्‌--“ स्वस्ति सवेजी- वेभ्यः ' [ कटश्र° ४ ] इत्युक्त्वा “ दीक्षामुषेयात्काषायवासाः कक्षो- पस्थरोमा लघुगुण्डोदरपाजीदपात्रेदकस्मादित्यध्यात्ममस्य ध्यायत छरध्व॑गो वायुरविमुक्तमागो भवेदनिकेतश्वरेदभिक्षाशी न दद्यात्‌ । भणवेकं १. व्रतंते हृदयं ते द्‌ । २ ग. घ. श््रोकस्मा ।३ध. शशी नं न दयाद्रहवेकं य्व कैधोर° । यतिष्संग्रहः। ९३ धारयेत्‌ ” इति । बृहदारण्यके“ तस्मादेवं विष्छान्तो दान्त उपरताश्तितिश्ुः समाहितो भूत्वाऽऽत्मन्येवाऽऽत्मानं पयाति सवेमात्मानं पयाति ” [४।४,२३] ^ आत्मा वा अरे दरष्टम्यः श्रोतन्यो मन्तव्यो निदिध्यासितव्यः ”' [ बु° २।४।५। ] “ तस्माद्राह्मणः पाण्डित्यं निरिं वास्येन तिष्ठासेद्धास्यं च पाण्डित्यं च निविद्याय मुनिरमौनं च मौनं च निविद्याथ बराह्मणैः '” [ बृ ३।५।१ ; । अयमथेः--यस्मातूर्वे ब्राह्मणा एतमात्मानमसाधनफलस्वभावं विदित्वा सवैस्मात्साधनफटस्वरूपादेषणालक्षणादव्युत्थाय भिक्षाचर्यं चरन्ति स्म दृष्टादृषटार्थं कमं तत्साधनं च दहित्वा तस्मौदयापि ब्रह्मवि द्राह्यणः पाण्डित्यं पण्डितभावमेतदात्माविज्गानं पाण्डित्यं निविद्य नैःशेषं कृत्वा, आरमज्ञानं निरः वशेषं छृत्वेत्य्थः । आचायंत आगमतश्च वेदान्तानां ता्पयौवधारणश्रवणमे. षणाभ्यो व्युत्थाय ङुयौदित्यथः । एषणामतिरस्छरृत्य न ह्यात्मविषयस्य पाण्डित्यस्योद्धव इति । तस्मादेषणाभ्यो व्युत्थाय ज्ञानवरुभावेन वास्येन तिष्ठासेरस्थातुपिच्छेत्‌ । साधनफटाश्रयणं हि बरुमितरेषामनात्मविदाम्‌ । तद्धलं हित्वा विद्रानस्राधनफलस्वरूपात्मविज्ञानमेव केवरमाश्रयेत्‌ । तदाश्र- यणेन हि करणान्येषणाविषय एनं हत्वा स्थापायेतुं नोत्सहन्ते । ज्ञानबलदीनं हि मूढं दष्टा दष्टविषयायामेषणायामेवेने करणानि योजयन्ति । बरं नामाऽऽ. त्मविद्ययाऽरेषविषयदृष्टितिरस्करणम्‌ । अतस्तद्धावेन वास्येन तिष्ठासेत्‌ । तथा ^“ आत्मना विन्दते वयम्‌ "” इति श्र्न्तरात्‌ । “ नायमात्मा बरही- नेन कभ्यः ” इति च । वास्यं च पाण्डित्यं च निधिद्य निःरेष इृत्वाऽय मननान्मुनिर्योगी भवति । एतावाद्धि बाह्यणेन कतैव्यं यदुत सवोनात्ममत्य- यतिरस्कारः । एतत्कृत्वा कृतकृत्यो योगी भवति । अमोने चाऽऽत्मानात्म- मरत्ययतिरस्कारौ पाण्डित्यबाल्यसंज्ञको निःशेषे कृत्वा । मोनं नामानात्पपस्य- यतिरस्करणस्य पयेवसाने फलम्‌ । तच्च निर्वाय ब्राह्मणः तकृत्यो भवतीति । तथा च स्मृतिः-जन्मना जयते शूद्रः संस्कारेण द्विजोत्तमः ॥ न बेदाभ्यासी भवेद्धि ब्रह्म जानाति ब्राह्मणः ॥ अथर्वणोपनिपदि-“ तमेवैकं जानथ आत्मानमन्या वाचो विगुञ्चामृत- स्यैष सेतुः "' [ माण्डु० २।२।५ | इति । काठकश्तिः- ^“ यो वा एवं क्रमेण संन्यस्याति यो वा व्युत्तिष्ठाति कं तस्य यज्ञोपवीतं का वाऽऽस्य शिखा १२. घ्‌. "णः । स ब्राह्मण इति । अ । २ घ. शस्माद्‌ायत्वेऽपि । ३ ख. दित्वा | २४ विशवन्वरसरस्वतीङृतः-- कथं तस्योपरपरोनम्‌ ?' [ कटश्र ° १ ] इति । तं होवाच । इदमेवास्य तध. ्ञोपवीतं यदात्मध्याने विद्या शिखा नीरैः सवैत्रावस्थितेः कायं निवतेयेनो- दपात्रे जलतीरे निकेतन इति । आपस्तम्बः- सवतः परिमोप्षमेके । सत्यारृते सुखदुःखे वेदानिमं च लोकं परित्यज्याऽऽत्मानमन्िविच्छेत्‌ । षुद्ध क्षेमप्रापण- मिति । भिक्षाशी सवेवर्णेष्वभिशस्तपतितवजेमयज्ञोपवीती भोचनिष्ठः क्षमी तुस्यनिन्दास्त॒तिः समो भूतेषु मौनी गूढधरमाभितो नित्यं ध्यानयोगपरः स्थिरधीरात्मरतिरातमतृप्न आत्मज्ग आत्मनिष्ठ आत्मपरतिष्ट आत्मना ब्रह्म नय- त्यौब्रह्म ब्रह्मवियाभ्नोतीति वि्गायते । एवं ब्रह्मनिष्टः परिव्राड्‌ ब्रह्माप्येति । या्गवस्क्यः-सत्यमस्तेयमक्रोधो हीः शौच धीधृतिदैमः । संयतेन्धियता विद्या षमः सवे उदाहृतः ॥ सत्यं यथाथमियवचनम्‌ । अस्तेयं परद्रव्यानपहारः । अक्रोधोऽपकारि ण्यपि क्रोधस्यानुत्पादनम्‌ । हीरेष्ना । शौचमाहारादिश्ुद्धिः । धी्िंताहित- विवेकः । धुतिरिष्टवियोगानिष्माप्त्योः भचलितचित्तस्य यथापुवैमवस्थानम्‌ । दंभः कृच्छरादिभिमंनसो दमनम्‌ । संयतेन्दरियता, अप्रतिविद्धेष्वपि विषयेष्वन- तिप्रसङ्गः । वि्ाऽऽमन्नानम्‌ । एतैः सत्यादिभिरनुष्ठितेः सवेधर्मोऽनुषटितो भवतीति । आध्रेः-कोपीनाच्छाद्नं वासः कन्थां शीतनीवारिणीम्‌ । पादुके चापि गृरहीयाक्छुर्यान्नान्यस्य संग्रहम्‌ ॥ यदि वा कुरुते रागादधिकस्य परिग्रहम्‌ । नरकं रौरवं गत्वा तिर्यग्योनिषु जायते ॥ क पीनयुगलं कन्थां दण्ड एकपरिग्रहः । यतेः परमहेसस्य नाधिकं तु विधीयते ॥ विरशीणोन्यमलान्येव चैलानि ग्रथितानि तु । करत्वा कन्थां बदिवीसो धारयेद्धातुरञ्जितम्‌ ॥ काषायं ब्रह्मणस्योक्तं नान्यवणेस्य फस्याचेत्‌। मोक्षाश्रमे सदा प्रोक्तं पातुरक्तं तु योगिनाम्‌ ॥ देवल ;-- आददीत प्रहततेभ्यः साधुभ्यो धमंसाधनम्‌ । नाऽऽददीत निषत्तेभ्यः ममादेनापि किंचन ॥ १ ख. ^त्ममति*। २ ख. ग्टयात्मा ब्रह्म ब्रह्मवि । ग, घ. ग्ट्याघ्मा ब्रह्मवि” । ३ क. ग. घ. दमो मदलयागः । प॑ । ठ घ. ररक्जितापू । ५ क. ग, प्रसादे" । यतिधर्मसंग्रहः | रथ्यायां बहुवस्नाणि भिक्षा सवत्र छभ्यते । भूमिशय्या सुषिस्तीणा यतयः केन दुःखिताः ॥ यतिधर्मसमचये -क्षोमं शाणमयं वाऽपि वासः काटक्ेच कोरिकम्‌ । अभिनं चपि धर्न्नः साधुम्यस्तानपीडयन्‌ ॥ उपानहौ ग्रहीतव्ये कापासमयमप्युत । ऊर्णाकारोद्धवं बाऽपि यद्राऽन्यत्स्याद याचितम्‌ ॥ सचैलः स्यादचेलो वा कन्थाप्रावरणोऽपि वा । एकवक्ेण वा विद्रान््रतं मिक्षुश्वरे्यथा ॥ नात्य सुखदुःखाभ्यां शरीरमुपतापयेत्‌ । स्तूयमानो न हृष्येत निन्दितो न शपेत्परम्‌ ॥ २५ ८८ भिक्षाज्ची न दद्यातु घारयेत्‌ इति ब्राह्मणम्‌ । [कशश्रु०४॥(१) दृद्धयाज्नवस्क्यः--दधिदुग्धे गुरोवौक्ये तक्रे वै दन्तधावने । हवित्रीद्यणकाम्येषु पुष्पमृखफलाशने ॥ नियमातिक्रमो नास्ति ब्राह्मणानामनुङ्गवा । अध्यात्मपुस्तकं क्िदत्तं गृहीत भिक्षुकः ॥ न तावदद्रव्यमादाय टेखयेदोपद रैनात्‌ । अष्टौ तान्यव्रतघ्नानि आपो मृलं फलं पयः ॥ हविब्रौद्यणकाम्या च गुरोवंचनमोपधम्‌ । सानं त्रिषवणं प्राक्त नियमाः स्युखिदण्डिनाप्‌ । न तत्परमहंसानां मक्तानामात्मददिनाम्‌ ॥ मोन योगासनं योग स्तितिक्षैकान्तशीटतः । निःस्पृहत्वं समत्वं च सैनान्येकदण्डिनः ॥ आनृशंस्यं क्षमा सत्यमहिंसा दप आजवम्‌ । प्रीतिः प्रसादो माधुयमक्रोधश्च यमा दस ॥ विष्णुः-कोपीनाच्छादनाय तु बासोस्य परिग्रहम्‌ । कृर्यात्परमहंसस्तु दष्डमेकः तयैव च ॥ पितामहः-ग्रासादाच्छादनादन्यन्न गरृह्ीयारकथचन | यावद्‌ाहारयेत्ताव॑त्मातिगरह्णीत नान्यथा ॥ न ~~ = < # ईत आरभ्य व्रह्मणामत्यन्त न वदयत ग घ पुस्तकयो । १ फ. “वदययतिगु । द २६ विश्वेश्वरसरस्वतीडतः- मृदमापस्तथाऽननं च पत्रं पुष्पं फटानि च। असंदृत्तानि श्रृह्णीयासत्तानीह कार्यवान्‌ ॥ दशव्रताद्यनुष्ठानाद्यतिः कल्याणमनुते । कतेषामेवाननुष्टानान्नरकं स समरनुते ॥ दश व्रत्न सर्वेषां यतीनां विहितानि च । +दानमीञ्या तपो ध्यानं स्वाध्यायोपस्थनिग्ररौ ॥ त्रतोपवासौ मोनं च स्नानं च नियमा दश्च । अहिंसा सत्यमस्तेयं ब्रह्मचयोपरिग्रहौ ॥ अक्रोधो गुरुश्॒श्रूषा शौचं दुधेक्तिवजितम्‌ । वाङ्मनःकायचेष्टासु प्रमादस्य च वजेनम्‌ ॥ मनुः- यथोक्तान्यपि कमोणि परिहाय द्विजोत्तमः । आत्मज्ञाने शमे च स्यद्रेदाभ्यासे च आत्मवान्‌ ॥ वेदाभ्यासः प्रणवाभ्यासः । एक एव चरेन्नित्यं सिद्धचयथमसहायकः सिद्धिमेकस्य संपरयन्न जहाति न हीयते ॥ नाभिनन्देत मरणं नाभिनन्देत जीवितम्‌ | कामेव भतीक्षेत निदश्ं मृतको यथा ॥ कपाटं दृक्षमूलानि कुचेलमसहायता । समता चैव सयेस्मिननेतन्ुक्तस्य लक्षणम्‌ ॥ अश्रेः-य॑तिः परमहंसस्तु तुयीख्यः श्रुतिशासनात्‌ । शान्तो दान्तः सवैसमः प्रणवाभ्यासतत्परः ॥ श्रवणादिरतः शुद्धो निदिष्यासनतत्परः। ब्रह्मभावेन संपूयै ब्रह्माण्डमखिलं स्थितः ॥ आत्मतृप्तथाऽऽत्मरतिः समरोष्टारमकाञ्चनः | तत्त्वंपदेक्यबोधाच्च विष्णुरूपः स्वयं सदा ॥ अरण्यनिष्ठस्य जितेन्धियस्य सर्वेन्दरियभीतिनिवतेकस्य । अध्यात्मचिन्तागतमानसस्य ध्रुवा हयना्टत्तिस्पेक्षकस्य ॥ निवसेत्परमो हंसो यत्र कापि कथंचन । निदो नित्यसत्वस्थः सर्वत्र समदशनः ॥ क " १कृ.ख. म्‌, परः| # एतदर्धं न विदयते क. पुस्तके । + एतद्वचनं नास्ति क. ग. ध. पुस्तकेषु । यतिधर्मसंग्रहः । २७ तुसीयः परमो हंसः साक्षान्नारायणो यति; । मपश्चमखिरं यस्तु ज्ञानं जुहुयाद्तिः ॥ आत्मन्यग्रीनसमारोप्य सोऽग्रिहोत्री न चेतरः । पारा्चरः-तत्र परमहंसा नाम--एकदण्डधरा मुण्डा अममा अपरिग्रह अयक्नोपवीतिनो ज्ञानशिखा ज्ञाननिष्ठा ज्ञानयज्गोपवीतिनो ब्रह्मनिष्ठा आत्मरता आत्मतुप्रा आत्मानं सव पश्यन्त इति । ब्रह्मचयमहिंसा च सत्यमस्तेयमाजवम्‌ । वेदान्तश्रवणं ध्यानं मिक्षोः कमाणि नित्यशः ॥ एकाकी निःस्पृहस्तिष्ठेन केनापि सह्यऽऽलये । दथ्ान्नारायणेत्येवं प्रतिवाक्यं सदा यतिः ॥ वृहस्पतिः--आत्यन्तिकं ब्रह्मचयैमाश्रमत्रयवासिनाम्‌ । स्वद्ारनियमात्सम्यग्बरह्मचारी गृहाश्रमी ॥ मेधाति्थैः- स्मरणं कीतेनं केलिः प्रेक्षणं गुह्यभाषणम्‌ । संकरपोऽध्यवसायश्च क्रिय। निवृत्तिरेव च ॥ पतन्मेथुनमष्टाङ्कं भरवदन्ति मनीषिणः । विपरीतं ब्रह्म चयमेतदेवाष्कक्षणम्‌ ॥ शङ्खः --इषटटानिषटेषु भोगेषु व्यसनाभ्युदयेषु च । उपशान्तां देद्राचमपि वणेहतो भृशम्‌ ॥ सत्यां वाचमहंसां च वदेदनपवादिनीम्‌ । अतिवादां स्तितिक्षेत आनश स्यमयेनुनम्‌ ॥ न चेमं देहमाश्रित्य वेरं कुर्वीति केनचित्‌ । ऋध्यन्ते न प्रतिकरुध्येदाक्रष्टः कुशलं वदेत्‌ ॥ भसप्द्रारावकीणी च न वाचमनृतं वदेत्‌ । जावारः-- भूतानां भयकारी स्यान्न परद्रोहकर्मधीः ॥ नरा वश्षीकृता येन तेन देबा वक्ञीकृताः ॥ मेधातिधेः-भिक्षाटनं जो ध्यानं सानं शोचं सुराचेनम्‌ । कर्तव्यानि षडेतानि यतिना नृपदण्डवत्‌ ॥ # एतदर्धं न विद्यते क. ग. घ. पुस्तकेषु । १ ग. घ. श्ायता । द° । २ क. देथो वशीकृतः । मे । ३ क. तपो । २८ विशवश्वरसरस्वतीकतः- खनं शौचं तथा भिक्षा नित्यमेकान्तक्नीटता | भिक्षोशत्वारि कमणि पञ्चमं नोपपद्यते ॥ भस्लानं मनोमरत्यागः शोचमिन्धियनिग्रहः । । ब्रह्मामृतं पिबेद्धे्षमेकान्ते द्रैतव मनम्‌ ॥ विष्णुः-- आचार्येण समष्टं छिद्धः चैव समाश्रयेत्‌ । शौचपाश्रमसंवन्धि न्यांसधर्माशच शिक्षयेत्‌ ॥ अश्रेः-- आहसा सत्यमस्तेयं बरह्मचयपरिग्रहौ । भावह्द्धिद्य भक्तिः संतोषः शोचमाजेवम्‌ ॥ आहारशचुद्धिवैराग्यमप्रमादी दया नृणाम्‌ । अक्तेहो गुरुदश्रपा श्रद्धा क्षान्तिदेमः चमः ॥ हीस्तपो ज्ञानविज्नानं योगो छब्धाञ्चनं धृतिः । अदीनत्वमयुद्धर्पो ब्रह्मधीः समदप्र॑नम्‌ ॥ भिक्षाटनं जपो ध्यानं त्यागः कर्मफलस्य च । एष स्वधर्मो रिख्यातो यतीनां मुक्तिमिच्छताम्‌ ॥ अभ्युत्थानं प्रिय।लापं गुरुवत्परीतिपृजनम्‌ । यतीनां ~+त्रतवद्धानां स्वीयधमीनुवर्तिनाम्‌ ॥ कतेव्यमन्यया योगी स्वधर्मासमच्युतो भवेत्‌ । >स्वधमस्थान्यतीन्दद्धान्दे वांश्च प्रणमेद्यतिः ॥ नान्यमाश्रमिणं कचितखश्स्तमपि' संनमेत्‌ । अपि शाच्रसमायुक्तं सद।चारसमन्वितम्‌ ॥ साधुवृत्तं ग्रहस्थाढयं न नमस्ये्काचि्ातिः । जावालः-- अजिह्वः पण्डक्रः पङ्गुरन्धो वाधिर एवः च | युग्धश्च मुच्यते भिक्ष; पट्भिरेतैने संशयः ॥ पिष्टमि्दं नेति योऽश्नन्नपि न सञ्जते । (ज हितं सत्यं मिते वाक्त तमनिहलं प्रचक्षत ॥ # अयं श्छोको ध. पुस्तक एव वर्तते । + घ. पुस्तके समासे व्रतशब्दो यद्यपि तथाऽप्यत्र सेन्यासपरः । तथा च सेन्यासवृद्धानामित्यथः ।>८घ. पुस्तके समति-स्वध्मः श्रवणादिरेव तन्निष्टावत इयर्थः । ‹ विष्णुरूपेण वै कृर्यान्नमस्छारं विधानतः इति वा पाटः । तत्र विष्णुरूपेणेति “ नमो वो हरिस्वामिने ` इदयष्टाक्षरेण नमस्कुयादित्यथः । १क.ख.ग. ध्यानंशो*।२ग. नन्यासिधः।३ग. ध. भ्नुद्रेमो त्रः । शग. ध्‌. शपि तं न] । यतिधम॑संग्रहः । सवोजातां यथा नारीं तथा पौडश॒वाधकीम्‌ । शतवरपौ च योदृषट् निर्विकारः स षण्डकः ॥ भिक्षायेमटनं यस्य विप्मृत्रकरणाय च | योजनान्न परं याति सवया पञ्करेव सः ॥ तिष्ठतो व्रजतो वाऽपि यस्य चक्षुने दूरगम्‌ । चतुयुगां भवं मुक्त्वा परिवार्‌ साऽन्ध उच्यते ॥ हितं मिते मनोरामं वचः शोकापट च यतु । श्रुत्वा च यो न शृणुते वधिरः स प्रकीतिंतः ॥ सांनिध्ये विषयाणां च समरधोऽरिकटेन्दरियः सुप्तव्रद्रतेते नित्यं भिक्षुमग्धः स उच्यते ॥ न निन्दां न स्तुतिं कुयान्न कंचिन्ममणि स्पृशेत्‌ । न संभापेत्छियं कांचित्पूवष्ां न च स्मरेत्‌ । कथां च वजयेत्तासां न पत्येिखितामपि । एतच्चतुष्टयं मोहात्स्वीणामाचरता यतेः॥ चित्तं विक्रियतेऽवश्यं तद्विकारातपमणशयति । स्ीणामवाच्यदेशस्य िन्ननादीत्रणस्य च ॥ अभेदेऽपि मनोभेदाञ्जनः प्रायेण वञ्च्यते । विष्णुपुराणे-क शरीरमशेषाणां शेप्मादीनां पदाचयः ॥ क कान्तिशोभासौरभ्यक्रमनीयादयो गुणाः । मां सास॒क्पूयविण्पूचरसायूमञ्जास्थिसेहतो ॥ देहे चेत्थीतिमान्पृढो भविता नरफेऽपि सः । अत्रेः शीतेन तोयस्य तृषा भक्षस्य चक्षुषा ॥ क्रियते सुखकेत्वं तद्विशटोमस्य चतर; । ्त्तष्णोपशमं तदरच्छीताद्युपक्चमं सुखम्‌ ॥ मन्यते वालबुद्धित्वाददुःखमेव दि तत्पुनः। करोति हे देत्यसता यावन्मात्र परिग्रहम्‌ ॥ तावन्मात्रं स एवास्य दुःखं चेतसि गच्छति । महाभारते गीतासु- अमानित्वमदम्मित्वमदिसा क्षान्तिरार्जवम्‌ । आचार्योपासनं शौचं स्यैेयमात्यदि निग्रहः ॥ इन्धियार्थपु वराग्यमनहकरार्‌ एव च | जन्ममृत्युजराव्याधि दुःखदो पाचुदशच॑न्‌ ॥ ` १क.ग. घ, ग्यः । खप्रव । न [1 २० विश्वेश्वरसरस्वतीकृतः- असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु । निस्य च समचित्तत्वमिषटटानिष्टो पपत्तिषु ॥ मयि चानन्ययोगेन भक्तिरव्यभिचारिणी । विविक्तदेश्षसेवित्वमरतिजनस॑सादि ॥ अध्यात्मज्ञाननित्यत्वं तचक्नानाथदशंनम्‌ । एतज्ज्ञानमिति पोक्तमज्ञानं यदतोऽन्यथा ॥ असक्तबुद्धिः सवेत्न जितात्मा विगतस्पृहः । नेष्कम्यसिदद्धि परमां सन्यासेनाधिगच्छति ॥ बुद्धया विशुद्धया युक्तो धृत्याऽऽत्मान नियम्य च । शब्दादीन्विषयां स्त्यक्त्वा रागद्रेषो व्युदस्य च ॥ विदिक्तसेवी ध्वी यतवाक्ायमानसः । ध्यानयोगपरो नित्यं वैराग्यं समुपाभितः ॥ अहंकारं वरं दपं कामं क्रोधं परिग्रहम्‌ । विषच्य निर्ममः रान्तो ब्रह्मभूयाय कर्पते ॥ ब्रह्मभूतः परसन्नात्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्धक्ति टमते पराम्‌ ॥ भक्त्या मामभिजानाति यावान्यश्रारिम तत्वतः । ततो मां तच्वतो ज्ञात्वा विशते तदनन्तरम्‌ ॥ अद्ेष्टा स्मैभूतानां मेर; करुण एव च । निर्ममो निरहकारः समदुःखसुखः क्षमी ॥ संतुष्टः सततं योगी यतात्मा ददढनिश्वयः। मस्यपिंतमनोवुद्धिर्यो मद्धक्तः स मे मियः॥ यस्मान्नोद्विजते लोको छोकान्नोद्विनते च यः । हषौमरपभयोद्रीधक्तो यः स चमे मियः॥ योन हृष्यति न द्रष्ट न शोचति न काङ्क्षति। शुभाशुभपरित्यागी भक्तिमान्यः समेभ्ियः॥ समः शत्रो च मित्रे च तथा मानापमानयोः। रीतोप्णसुखटुःखेषु समः सङ्कविव्जितः ॥ तुख्यनिन्दास्तुतिर्नी संतुष्टो येन केनचित्‌ । अनिकेतः स्थिरमतिर्भक्तिमान्मे भियो नरः ॥ १ख. ध, "तः प्रशान्ता । [वाः यातधमसग्रहः । ये तु धम्योमृतमिद यथोक्तं पर्युपासते । , _श्रहधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥ तथा भारते-- अमृतं चैव मृत्युश्च द्रयं देहे भरतिष्ठेतम्‌ । मृषेणाऽऽसाद्यते मृत्युः सत्येनाऽऽसाद्तेऽग्रतम्‌ ॥ न यज्ञफलदानादिनियमास्तारयन्ति हि। यथा सत्यं परं रोके पुरुषं १रषषभ ॥ अश्वमेधसहस्रं च सत्य च तुलया धृतम्‌ । अश्वमेधसहस्ान् सत्यमेव विशिष्यत ॥ असत्यमपि बरक्तव्यं गोव्राह्यणहिताय वै । सत्याद्‌पि हि तत्सत्यं न सत्यै सत्यमुच्यते ॥ आयुस्तेजो बलं वीयं भर्गा श्रीश महव्यश्नः । पुण्यं च म्यत च भ्यते ब्रह्मचयेया ॥ वहिभ्ैमति यः कथिच्यकत्वा दे हस्थमीग्वरम्‌ । स्वग्रहे पायसं त्यक्त्वा भिक्षामटति दुमेतिः ॥ व्यासः- यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्‌ । ृष्णाक्षयसुखस्यते नाहेतः षोडशीं कलाम्‌ ॥ न सुखं देवराजस्य न सुखं चक्रवर्तिनः । यादशं वीतरागस्य मुनेरेकान्तवासिनः ॥ बृहस्पतिः- गभे व्याधो स्मशाने च पुराणे जायते मतिः । सेव चेत्सवेदा तिष्ठत्को न अुच्येत बन्धनात्‌ ॥ भाणा यथाऽऽत्मनोऽभीषटा भूतानामपि ते तथा । आत्मौपम्येन समत्र द्यां कुर्वीत मानवः ॥ अपकारिणि चेत्कोपः कोपे कोपः कथं नते। ध्मायैकाममोक्षाणां पभरसह्य परिपन्थिनि ॥ शोको नाशयति पर्नं शोको नायाति श्रत्‌ । धृति विनाक्ञयेच्छाको नास्ति शोकसमो रिपुः ॥ [ #आचारा्भते धर्ममाचाराष्मते धनम्‌ । आचारस्सर्वमामोति आचारो हंसलक्षणम्‌ ॥ ] _ * धनुधिद्रनान्तगतौ ग्रन्थः ख. पुस्तक एव । कथक १9 -न - ~ --- --- ~ ~ - १ग. भागवते। ३२ विश्वन्वर्रस्वतीकरतः रागान्धी हि जनः सर्वो न परयाते हिताहितम्‌ । रागं तस्मान्न कुर्वीत यदीच्छेदात्मनो हितम्‌ ॥ क्षमातीर्थं तपस्तीर्थं तीयमिन्द्रियनिग्रहः । सवैभृतद यातीर्यं ध्यानतीथमनुत्तमम्‌ ॥ एतानि पञ्च तीथानि सत्यषष्ठानि सवेदा । दहे तिष्ठन्ति स्वस्य एषु स्नानं समाचरेत्‌ । । न तथा पुष्करे खात्वा गयायां कुरुजाङ्गले । मुच्यते पुरुपः पापाद्यथा स्नातः क्षमादिषु ॥ निगरीतेन्द्रियग्रामो यत्र यत्र वसेन्नरः । तत्न तजर कुरक्षेचच निमिषे पुष्कराणि च ॥ इदं तीथमिदं नेति ये नरा भेददादिनः । तेषां विधीयते तीथगमनं तत्फलानि च ॥ स्व बद्येति यो वेत्ति न तीर्थं तस्य किंचन । जाग्रतस्वससुषुसेषु बह्यण्येव स वर्तते ॥ सानं मनोमलत्यागो दाच चाभयद्क्षिणा। ज्ञानं तच्वाथसंवोधो ध्यानं नि्ंपये मनः ॥ मनसश्मेन्दरियाणां च पेक्राग्रयं परमं तपः। तज्ज्यायः सवैधर्मभ्यः स धर्मः पर उच्यते ॥ भगवद्धीतासु-संकल्पभभवान्का मां स्त्यकन्वा सवौनशेषतः । मनसैेवेन्द्रियग्रामं तानयम्य समन्ततः ॥ शनेः शनेरुपरमेद्‌युद्ध्या ध्रतिगुहीतया । आत्मसंस्थं मनः छरन्वा न किचिदपि चिन्तयेत्‌ |, यतो यतो निरति मनश्वञ्चलटमस्थिरम्‌ । ततस्ततो नियम्थेनदात्मन्येव व्च नयेत्‌ ॥ योगज्ञाख्रे च-टत्तिटीनं मनः करत्वा क्षेचज्ञं परमात्मानि । एकीढरत्य चिमयुच्येत योगोऽयं मुख्य उच्यते ॥ वेदन्यासः--आदैसा सत्यमस्तेयं ब्रह्मच तपः परम्‌ । क्षमा दया च सतोषो व्रतान्यस्य विशेषतः ॥ वायपराणे-आदारछ्चद्धि्वैनयः शो च मल्धीतिकमे च । सम्यग्दशेनपित्येवं प्चैबोपत्रतानि च ॥ यतिधर्म॑सम्रचये -सयज्ञेपु यद्‌ानं सबैतीर्येषु यत्फलम्‌ । सबेदानफटं वाऽपि तन्न तुर्यम्दिसया ॥ यतिषर्मसंग्रहः । २३ सत्यं च्रूयासियं ब्रूयान्न त्रयात्सत्यमप्रियम्‌ । मियं च नादृतं ब्रूयादेष धमः सनातनः ॥ असत्यमपि वक्तव्यं गोब्राह्मणहिताय च । सत्यादपि हि तत्सत्यं न सत्यं सत्यम्ुच्यत ।; परमापट्रतेनापि न कायं स्तेर्यकम दि । स्तेयादप्यधिकः कथिन्नास्त्यधमं इति स्मृतिः ॥ वायुषुराणे-दरेषमूलं भयं यस्मादद्रषाभावे भयं इत दरेषश्च रागमुखः स्याद्रह्यचर्य च नाशयेत्‌ ॥ ब्रह्मच यौद्राह्य णस्य ब्राह्मणत्वं विधीयते । एवमाहुः परे छोके ब्रह्मचयविदो जनाः ॥ ब्रह्मचर्ये स्थितं धे ब्रह्मचर्ये स्थितं तपः । ये स्थिता ब्रह्मचर्येण ब्राह्मणास्ते दिवि स्थिताः ॥ व्यासः- गुरुमृखाः क्रियाः सवा युक्तियुक्तिफलम्रदाः । तस्मात्सेव्यो गुरभिरयं युक्त्यै तु समाहितेः ॥ न कुयोन्नियमारम्भमनिवेद्य स्वकं गुरुम्‌ । छायाभूृतः परित्यागी नित्यमेव बसेहुरो ॥ श्रद्धया परया युक्तः सदा द्रादक् संभ्ययोः। शरदण्डध्णामान्दु्वौत = देवतागुरुसनिधौ ॥ नातिक्रमेत मयाीदां गुरुणा या प्रकीतिता । गुरुञुश्चषणं नाम धमो ज्येष्ठः परकीर्तितः ॥ गुरोनैवाभिये इयौतण्डिते पतितऽपि बा । नाऽऽभाषयेच तद्वाक्यं नावमानं समाचत्‌ ॥ आचार्यस्य प्रिय कुयास्रागेरपि धनैरपि । कमणा मनसा वाचा स याति परमां गतिम्‌ ॥ आचाय मां विजानीयान्नावमन्येत किंचित्‌ । न मत्यैबुद्धयाऽसूयेत सवेदेवभयो गुरः ॥ मनुः-- गुरो५त्र परीवादो निन्दा वाऽपि प्रवते | कर्णौ; तत्र पिधात्म्यौ गन्तव्यं वा ततोऽन्यतः ॥ ` # घ. पुस्तके समत्ति--दण्डवत््रणामान्‌ । नतु दण्डेन प्रणामानित्यर्थः। = ध. पुस्तके समासे-देवतावदगुरसंनिधाविद्यथेः । १ क. ग्यमस्पकम्‌ । स्ते । २ ग. घ, शत्यं नुकतार्थ सुसमादितः। न । ३४ विन्वेश्वरसरस्वतीकृतः- गरोश्च चश्षुविषये न यथेष्टासनो भवेत्‌ । नदेशोन च कालोऽस्तिन हिंसा गुरुकर्मस्‌ ॥ स्ैतरैवानुकूलः स्यादेतावान्धमेसंग्रहः नोदाहरेदस्य नाम परोक्षमपि केवलम्‌ ॥ नैव चास्यानुङकवींत गतिभाषणवचेष्टितम्‌ । अपस्तम्बः--““ देवमिवाऽऽचायगुपासीत `” इति । मन्वादयुक्ता ब्रह्मचा- (^ ^ ~~ [५ © रिधमा यतिभिरपि कतैव्याः । ब्रह्मचारिणि ये धमा गुरु्युश्रूषणादयः । ते [अ ® सर्वेऽपि यतीनां स्युः स्रीणां भेक्ष्यविवाजताः ' इति बदृ्टचपरिरिषटेऽतिदेश्ाव्‌। मनुः- आस्यतामिति चोक्तः सन्नासीताभिश्ुखं गुरोः । ीनान्नवस्नवेषः स्यात्सवेदा गुरुसंनिधौ ॥ उत्तिष्टित्मथमं चास्य चरमं चेव सेविशेत्‌ । प्रतिश्रवणसंभाषे शयानो न समाचरेत्‌ ॥ नाऽऽसीनो न च भुञ्जानो न तिष्ठन पराङ्मुखः । आसीनस्य स्थितः ङयोदभिगच्छंस्तु पृष्ठतः ॥ नाऽऽसीनो नाऽऽसनस्थो वा नित्यं स्याहुरुसंनिधो । तथा--गुरोगुरो संनिहिते गु श्बद्दत्तिमाचरेत्‌ । न चातिखृष्ट गुरुणा स्वान्गुरूनभिवादयेत्‌ ॥ विद्यागुरुष्वेवमेव नित्या इत्तिः स्वयोनिषु । मेयःसु गुरुवद्ष्त्ति नित्यमेव समाचरेत्‌ ॥ आपस्तम्बः-* आहृताध्यायी च स्यात्सदा निक्ञायां गु₹ संविशेत्‌ । तस्य # (~ पादो प्रक्षस्य संवाद्याुङ्ञातः संविशेत्‌ मनुः- अल्पान्नाभ्यवहारेण रहःस्थानासनेन च । हियमाणानि विषयेरिन्द्रियाणि निवतेयेत्‌ ॥ इृद्धियाणां निरोधेन रागद्रेषक्षयेण च । अर्िसया च भूतानाममृतत्वाय कल्पते ॥ अवेक्षित गतीनृणां कमेदोषसमुद्धवाः । निरये चैव पतनं यातनाश्च यमक्षये ॥ १ घ. ^रूनविवा० । यतिधसंग्रहः। ३५ विप्रयोगं परियेशरैव संभयोगं तथाऽप्रियैः । जरया चाभिभवनं त्याधिभिश्वोपपीडनम्‌ ॥ देहादुत्क्रमणं चास्मात्पुनगंमे च संमवम्‌ । योनिकोटिसहस्रेषु खतीशथास्यान्तरात्मनः ॥ अधभप्रभवं चेव दुःखयोगं शरीरिणाम्‌ । धर्माथप्रभवं चापि सृुखमक्षयमेव च ॥ सृष्ष्मतां चान्ववेक्षेत योगेन परमात्मनः । देहेषु चेवोपपत्तिुत्तमेष्वधमेषु च ॥ भूषितोऽपि चरेदधमं यत्र तत्राऽऽश्रमे रतः । समः सर्वेषु भूतेषु न लिङ्ग धर्मकारणम्‌ ॥ आश्रमलिङ्कदेण्डादिभिभृषितो युक्तः । अपिशब्दाततेीनाऽपि जीवपरमा. त्मनोरेकत्वानुसंधानलक्षणं धर्मं चरेत्‌ । तथा च यात्नवस्क्यः--'अयं तु परमो धर्मों यथोगेनाऽऽत्मदशनम्‌ । पुनरपि किंविशिष्शरेदित्यत आह-- यत्रेत्यादि । यत्र आश्रम आत्मद््ेनविरोधेभूतकरमेतत्साधनोपवीतदििङ्कं नास्ति तत्र परमदंसदत्तो रतस्तात्पर्येणावस्थितः सन्निति । व्यासः-लिङ्खःऽसत्यपि खस्वस्मिञ्ज्ञानमेव हि कारणम्‌ । नि्मोक्षायेह भूतानां लिङ्ग्राहये निरथकः ॥ तस्मादलिङ्खो धरमननो ब्रह्मन्रह्मण्यनुव्रतः । छिङ्गाभावान्त केवस्यमिति हि श्रतिश्ञासनम्‌ ॥ पितामहः-- गृढधमाभितो विद्रानज्ञातचरितं चरेत्‌ । संदिग्धः सवभूतानां वणोश्रमाविवर्जितः ॥ अन्धवल्नडवच्चापि मृकवचच महीं चरेत्‌ । संदिग्धः सवभूतानां लिङ्गाश्रमविवानैतः तं दष्टा शान्तमनसं स्पृहयन्ति दिवौकसः बणौश्रमाणां धर्मो हि देवस्थानेषु कारणम्‌ ॥ लिङ्कभावान्ञ केवर्यमिति ब्रह्मायुशासनम्‌ । मोक्षधर्मेषु निरतो र्न्धाहारों जितेन्द्रियः ॥ संमाप्तो ब्रह्मणः स्थानं यत्परं पकृतेश्रवम्‌ । वीततुष्णं निरानन्दं निराशे निष्परिग्रहम्‌ ॥ १ ख. सयोगं च त । क. ख. ह्यत्रतमनु । 3 ख ठ्ष्वाहया । २३६ विन्वेश्वरसरस्वतीकृतः- सवैतः सुखमभ्येति जलानीव महोदापरम्‌ :; नात्यक्त्वा सुखपाम्नाति नात्यक्त्वा विन्दते परम्‌ ॥ नात्यक्त्वा वाऽभयं शेते सर्वै त्यक्त्वा सुखी मवेत्‌ । [ भयतो यतो निवर्तेत विमुच्येत ततस्ततः ॥ एष धर्मो नृणां मोक्षे शोकमोहभयापहः । | आत्मचिन्ताविनोदेन शौचक्रीडनकेन च ॥ स्वैभूतसमत्वेन योगः सिध्यति नान्यथा । आत्मानन्दश्च सत्ततमात्मन्येव समाहितः ॥ रतथैव सतपर्र सेतुषटो नान्यमानसः । आत्मन्येव सुतृप्तथ योगः सिध्यति नान्यथा ॥ स्वप्नेऽपि यो हि युक्तः स्याल्नाग्रतीव विशेषतः । इटक्चेष्ठः स्मृतः श्रेष्ठो वरिष्ठो ब्रह्मवादिनाम्‌ ॥ पाराशरः | >सानं त्रिषवणं पोक्तं नियमाः स्युलिदण्डिनाम्‌ । न तत्परमहंसानां अुक्तानामात्मदक्षिनाम्‌ ॥ | संदिग्धः सवभूतानां वणाश्रमविवनितः । तं दृष्टा शान्तमनसं स्पृहयन्ति दिवोकसः ॥ नाध्येतव्यं न वक्तव्यं न श्रोतव्यं कदाचन । एवं ज्नानपरो योगी ब्रह्मभूयाय कर्पते ॥ शङ्कः--पयेटनश्ीटः स्यादासन्नानाथम्‌ । तदवाप्योध्वेमेकस्थानरतिस्तद्‌ भ्यासपरो नेक्देशे मृत्रपुरीपे चति । पोराणिकः- नैव धमीं न चाधर्मी न चापीह शुमाश्ुभी | भिक्षाशी सववर्णेषु त॒र्यनिन्दास्तुतिः क्षमी ॥ निस्तरङ्गवदम्भोधिस्थिरधीः सषेदाऽऽत्मवान्‌ । समः सर्वेषु भूतेषु परहंसः स उच्यते ॥ काण्वायनः-- तत्र परमहंसा नाम एकदण्डधरा बरण्डास्तथा कोषीन- वाससोऽग्यक्तिङ्गा अव्यक्ताचारा अनुन्मत्ता उन्मत्तवदाचरन्तः शिखा- यज्ञोपवरीतजनिदण्डकमण्डलुकपालानां च त्यागिनः शून्यागारदेवश्ह * धनुश्िहूनान्तगतो अन्धः ख. पुस्तके वतंते । >< धनुिदनान्तगतो न्थो ग. ध. पुस्त केयोन।स्ति । १ ग. घ. एभिगुणेश्च संपन्नो यतिभवति नेतरः । श । यतिधर्मसंग्रहः । २७ वासिनो न तेषां धर्मो नाधर्मो न सत्यं नापि चानृतं सर्वसहाः सर्वेसमाः समलष्टाश्मकाश्चना उपपन्नमातराहाराश्चातुर्वण्य भेश्षे चरन्त आत्मानं मोक्षयन्त इति । अयाचितं यथालाभं मोजनाच्छादनं भवेत्‌ । क [4 परेच्छया च दिग्वासाः स्नानं कुर्यात्परेच्छया ॥ अथ ब्राह्मणलक्षणमाह व्यासः-- अनुत्तरीयवसनमनुपस्तीरयरायिनम्‌ । बाहूपधायिनं शान्तं त देव। ब्राह्मणं बिदुः ॥ येन केनचिदाच्छन्नो येन केनचिदार्चितः । यत्रकचनशायी स्यात्त देवा ब्राह्मणं विदुः ॥ कन्थाकोपीनवासा यो दण्डभरभ्यानत्त्परः । एकाकी रमते नित्यं तं देवा ब्राह्मण विदुः ॥ निराशिषमनारम्भं निनैमस्कारमस्तुतिम्‌ । अक्षीणं क्षीणकमाणं तं देवा ब्राह्मणं विदुः | जन्मना यस्तु निर्विण्णो मरणेन तयेव च । आधिभिव्याधिभिभ्रैव तं देवा ब्राह्मणं विदुः अहेरिव गणाद्धीतः सन्मानान्मरणादिव । कुणपादिव यः स्रीभ्यस्त देवा ब्राह्मणं विदुः येन पृणेमिवाऽऽकाशं भवत्येकेन सवेदा । शून्य यस्य जनाकीर्णं ते देवा ब्राह्मणं विदुः श्रद्धा ध्याने तपः शौचं वित्तं यस्य चतुष्टयम्‌ । स्मरणं चाद्वितीयस्य त देवा ब्राह्यणं विदुः ॥ न जातिः कारणं तात गुणाः कल्याणकारणभ । टृत्तस्थमपि चण्डां त देवा ब्राह्मणं विदुः ॥ परिवोधीत्परिच्छेदात्परिपू्णाबलोकनात्‌ । परिपूणेफलवत्वार्चं परिव्राजक उच्यते ॥ परं वा व्रजते नित्य परं बील्छजनते पुनः । दिता चैव परं जन्म परिव्राजक उच्यते ॥ १. ्म्‌ । रमणं । २ग. भम्‌ । सटूवृत्तम।३ ग. धातपरविच्छेः । ४क.्चतं देवा ब्राह्मणं विदुः । परं । ५ ख. चोपसृते । ३८ विश्वेन्वरसरस्वतीकतः- [कअकर अनत्राऽऽत्मञ्यतिरेफेण द्वितीयं यो न प्यति । व्रह्मीभूतः स एवेह दक्षक्ष उःहूतः ॥ घटाकाशो घटे मग्रे यथेयात्परमम्बरम्‌ | एवमवंविधो भिक्षुः पयाति परमं पदम्‌ । सिहीनं मनः कृत्वा स्रज्ञं परमात्मनि । एकीकृत्य वि्रुच्येत यःगोऽयं मुख्य उच्यते ॥ स्व ब्रह्मेति यो वरेत्ति स तीर्थं तस्य किंचन । जाग्रःस्व्रसुपुपेषु ब्रह्मप्येव स वतेते ॥ समैमन्यत्पारित्यञ्य बुद्द्या तिष्ठतां गतः । उपाविष्ठो व्रजरितषटेस्तमायः स्यात्समाहितः ॥ यो हि नित्यं सव्ैसहाधित्स्वरूपो गिरङ्नः । देहेद्धियमनोबुद्िव्यतिरिक्तोऽहमेव सः ॥ देशबन्धुस॒हन्मित्रपिण्डप्राणमनाधियाम्‌ । पूरव पूरव त्यजत्पश्चात्परमानन्दमाविशेत्‌ ॥ आत्मनिष्ठः सदा युक्तस्त्यक्तसव्रपरिग्रहः चतुर्थोऽयं तु विज्ञेयो ध्यानभिश्चुरुदाहूत ब्रह्मनिष्ठ भवेनिस्य यः परित्राडतद्द्ितः। स ब्रह्म परमं देति नं चेहाऽऽजायते एनः ॥ इद्दरियाणीन्दियार्थेभ्यः प्रत्याहूय मनश्लम्‌ । भरस्यगात्मनि संस्थाप्य ध्यानं कुयोद्यतिः सदा ॥ एतावतैव पर्याप भिक्षोरेकान्तश्षीलिनः। न तस्य भ्रियते कश्चिन्भ्रियते स न कस्यचित्‌ ॥ . कोऽहं कस्य कुतो वेति कः कथं वा भवेद्विति। पयोजकमति्नित्यमेवं मोक्षाश्रमी भवेत्‌ ॥ नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समतां नित्यता च । रीर स्थितिदेण्डनिधानमार्जतरं ततस्ततश्चोपरमः क्रियाभ्यः ॥ कूमंपुराणे शिवगीतासु-प्राणायामस्तथा ध्यानं प्रत्याहारोऽथ धारणा । समाधिश्च मुनिश्रष्ठा यमो नियम आसनम्‌ ॥ मय्येकचित्तता योगो इत््यन्तरनिरोधतः । तत्साधनान्यष्टषा तु युष्माकं कथितानि च ॥ च, ख. "तः ॥ निलयं सवेसहः सक्ष्मधि° ! २ख.नतदाजाः।३क. "ता सदयता। १ [१३ ¢^ $® यातधमसग्रहः। अद्िसा सत्यमस्तेयं ब्रह्मचयौपरिग्रहौ । यमाः संक्षेपतः भोक्ताधित्तछ्द्धिपरदा नृणाम्‌ ॥ कमेण मनसा वाचा सवेभरतेषु सदा । अङ्केशजननं भाक्ता त्वहिंसा परमर्षिभिः ॥ अहिंसायाः परो धर्मो नास्त्य्ंसा परं सुखम्‌ । विधिना या मवेद्धिसा सा त्वहिंसेव कीतिता ॥ सत्येन सवैमा्ओति सत्ये सर्म भरतिष्ठितम्‌ । यथाथेकथनाच।रः सस्यं परोक्तं द्विजातिभिः ॥ परद्रव्यापहरणं चौयाद्राऽथ बलेन वा । स्तेयं तस्यानाचरणाद स्तेयं ध्साधनम्‌ ॥ कर्मणा मनसा वाच। सव्रीवस्थासु सवेदा । सवैत्र मेथुनत्यागं ब्रह्मचर्यं परचक्षते ॥ दरन्याणामप्यनादानमापद्यपि तथेच्छया । अर्पारग्रह इत्याहुस्तत्मयतनेनं पालयेत्‌ ॥ तपःस्वाध्यायसंतोषाः शौचमीश्वरपूजनम्‌ । संमासान्नियमाः परोक्ता योगसिद्धपरदायकाः ॥ मनुः-- द्रग्ययज्ञाज्ञपो यज्ञो विशिष्टो दशभिभुणेः। उपांशुः स्याच्छतगुणः सहस्रो मानसः स्मृतः ॥ कोर्मे- बेदान्तशतसुद्रीयप्णवानां जपं बुधाः । सच्वशुद्धकरं पंसां स्वाध्यायं परिचक्षते ॥ स्वाध्यायस्य जरया मेदा वाचिकोपांग्ुमानसाः । उत्तरोत्तरवेरिष्टयं पाहूरयदायेवादिनः ॥ यः शब्दो बोधजननः परषां शण्वतां स्फुटम्‌ । स्वाध्यायो वाचिकः भरोत उपांश्चोरथ क्षणम्‌ ॥ ओष्ठयोः स्पन्दमातरेणं परस्याक्षम्द्बोधकः । उपांडुरेप नेर्दिष्टः साद्स्रो बाचिकाजपात्‌ ॥ यत्पदाक्षरसंगत्या परिस्पन्दनवर्भितम्‌ । चिन्तनं सबैरब्दानां मानस तजञ्जप॑ं विदु; ॥ यरच्छारखामतो नित्यम्‌ पुंसो भवेदिति । अवस्थामृषयः प्राहुः संतोषं सुखलक्षणम्‌ ॥ † ग, °न पाल्यते । २ क. समस्ता निय । ३ क. °ण शब्दो यः परबोधकः । ३९ विन्वश्वरसरस्वतीकृतः-- बाह्ममाभ्यन्तरं शौच द्विधा भोक्तं द्विजोत्तमाः । मृग्यां स्मृतं वाह्यं मनःङ्ुद्धिस्तथाऽऽन्तरम्‌ ॥ सततिस्मरणपूनाभिवाङ्मनःकायकमेभिः । सुनिश्चला शिवे भक्तिरेतदोश्वरपूजनम्‌ ॥ इन्द्रियाणां विचरतां विषयेषु स्वभावतः। निग्रहः परोच्यते सद्धिः प्रत्याहारः स सत्तमाः ॥ हृत्पुण्डरीके नाभ्यां वा पूषन पवस॒ मस्तके । एवमादिषु देशेषु धारणा चित्तवन्धनम्‌ ॥ तेपामास्थितमालम्न्य बुद्धे हत्तिसततिः । भत्यर्यान्येरसंस्पृष्टा तद्धचानं सूरयो विदुः ॥ एकाकारः समाधिः स्यादेश्ञाखम्बन वर्जितः | प्रत्ययो ह्यथंमात्रेण योगश्ञासनमुत्तमम्‌ ॥ धारणा द्रादज्च यमा ध्यानं द्रादज्च घारणाः। ध्याने द्वादशकं यावत्समाधिरमभिधीयते अ।सनं स्वस्तिकं मोक्तं पद्ममधीसनं तथा । साधनानां च सर्वेषामेतत्साधनञ्ुत्तमम्‌ ॥ उर्वोरुपरि विभन्द्राः कृत्वा पादतले उभे । समासीताऽऽत्मनः पञ्ममतद्‌ासनयुत्तमम्‌ ॥ एकं पादमथक्रीस्मोचिन्यस्याराणे सत्तमाः । आसीताधासनमिदं योगसाधनगुत्तमम्‌ ॥ उभे कृत्वा पादतले जानूर्वोरन्तरेण हि । समासीताऽऽत्मनः प्रोक्तमासनं स्वस्तिकं परम्‌ ॥ नश्रास्तीरे एण्यदेशे देवतायतनेऽथ बा । ग्रहे वा सुञ्चमे दे विजने जन्तुवजिंते ॥ युञ्जीत योगी सततमात्मानं मत्परायणः। भगवद्वीतासु--श्ुचो देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । नात्युच्द्तं नातिनीचं चेखानिनङशोत्तरम्‌ ॥ तत्रैकाग्रं मनः कृत्वा यतचिततेन््ियक्रियः । उपविद्याऽऽसने युज्ञधाद्रोगमात्पविद्ुद्धये ॥ सम कायतरिरोग्रीवं धारयननचलं स्थिरः । संप्रक्ष्य नासिकाग्रं स्वं दिशशानवखोकयन्‌ ॥ १ ख. "यान्तरैरसंसृ्त्तद्ध्या" । ------------- यतिधर्मसग्रहः । ४१ धरश्ान्तात्मा विगतमात्रदह्यचारित्रते स्थितः । मनः संयम्य मित्तो युक्त आसीत मत्परः ॥ युञ्नेवं सदाऽऽत्मानं योगी नियतमानसः । शान्ति निबाणपरमां मतसंस्थामधिगच्छति ॥ शिवगीतासु-सवेकमौणि संन्यस्य भिक्षाशी निष्परिग्रहः । प्राभोति भम सायुज्य गुह्यमेतन्मयोदितम्‌ ॥ मनुः-- प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम्‌ । विसृज्य ध्यानयागेन ब्रह्माभ्येति सनातनम्‌ ॥ मरति च ब्राह्मणमू-- ^“ तस्य पुत्रा दाम्रुपयन्ति सुहृदः साधु्रत्यां द्विषन्तः पापद्कैत्याम्‌ ` इत्यादि । योगो नाम यख्यो जीवस्य ब्रह्मणेक्यम्‌ । ङतः । यतः-- ठत्तिहीनं मनः कृत्वा कषत्रज्ञं परमात्पनि । एकीकृत्य विमुच्येत योगोऽयं मुख्य उच्यते ॥ मनुः- प्राणायरदहेदोषान्धारणाभिश्च किस्विषम्‌ । प्रत्याहारेण संसगान्ध्यानेनाऽऽनीभ्वरान्गुणान्‌ ॥ यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयो धमेशास्रे सम्यण्द्‌- शनसाधनत्वेन विहितास्त एव समाधि वजेयित्वाऽनेन शछोकेनाच्यन्ते । सम्यग्द्नत्वेनैव तान्संन्षपत उदाहरिष्यामः-- अदिस सत्यमसत्यं ब्रह्मचयमसंग्रहः । यमास्तु कथिताश्रेते नियमानपि मे शृणु ॥ सतोषश्लोचस्वाध्यायास्तपशेन्वर भावना । नियमाः कौरवश्रेष्ठ फटसंसिद्धिहेतवः ॥ मध्यपमाणपचं सुखदायि श्युभं शुचि । योगसंसिद्धये भूप योिनामासनं स्मृतम्‌ ॥ प्राणायापस्तया वायोः प्राणस्य हृदि धारणम्‌ । कुम्भरे चकपूराख्यास्तस्य भेदःसरयो नुप ॥ इन्द्रियाणां स्वग्रिषयादरवुद्धः प्रत्येकशस्तु यः छरोत्याहरणं ज्ञेयः प्रत्याहारः स पण्डितेः ॥ १ग. कृद । २ ग. “कृदयम्‌ । ३ ख. मुख्यस्य जी ४२ विन्वेश्वरसरस्वतीडृतः-- भ म क शुभे शेक विषये चेतसो यच्च धारणम्‌ । निश्वरत्वात्त सा सद्धिधोरणत्यभिधीयते ॥ पोनःपुन्येन तत्रैव विषये सेव धारणा । ध्यानाख्यां भते राजन्समाधिमपि मे कृणु ॥ अथमात्रं तु यद्ग्राह्यं वित्तमादाय पाथिव । अभेस्वरूपवद्धाति समाधिः सोऽभिधीयते ॥ इत्यादि । पराणायामप्रत्याहारधारणात्मध्यानानां रागदरेषादिविषयसंस्पशैपापपरतन्ब. स्वादिगुणहानिस्त्ववान्तरफलम्‌ । पधानफटं तु सम्यग्दश्ैनमेव । सम्यग्दशेन- फटं च श्रुतिस्मृतिपसिद्धम्‌--“ तरति शोकमात्मवित्‌ "” [ छा०° ७।१।३ ]। सयो हवै तत्परमं ब्रह्मवेद ब्रह्मेव भवाति। तरति शोकं तरति पाप्मान गुहाग्र- न्थिभ्यो विश्चुक्तोऽएृतो भवति "` [ मुण्ड० २।२।९ | । « भिद्यते हदयग्रन्यि- रिछ्यन्ते सवसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मन्द्े परावरे ” [ मुण्ड २।२।८ |। ^“ अभयं वं ब्रह्माभयं हि वे ब्रह्म भवाति य एवे वेद्‌ '' | बृह° ४।४।२५ ] । ^ नेन कृताछरृत तपतः [ वह० ४।४।२२ |] । ५ तं विदित्वा न प्यते कपण पापकेन ›› [ वृह ° ४।४।२३ | इत्याद्याः श्र॒तयः । मनुः-सम्यग्दशंनसंपन्नः कमणा न स बध्यते | दशनेन विदह्ीनस्तु संसारं प्रतिपद्यते ॥ बीजान्यन्न्युपदग्धानि न रोहन्ति यथा पुनः 1 ्नानदग्पैस्तथा ढेशेनाऽऽत्मा संबध्यते तथा ॥ पिप्पलादश्चतिः--““ ज्ञानाः श्युभाश्चभ दहाति ' इति । गीतासु - यथास समिद्धोऽभिभेस्मसात्कृ रतेऽलुन । ्ञानाभ्िः सवेकमाणि भस्मसात्कुरुते तथा ॥ काठकापनिषादे--“ एकां वक्षी सवेभूतान्तरात्मा एकं रूप बहुधा यः करोति । तमात्मस्थं येऽलुपहयन्ति धीरास्तेषां सखं शाश्वतं नेत- रेषाम्‌ ” [२।२।१२ |। सामबेदतलवकारोपनिषादे-“' यद्वाचाऽनभ्यु दितं यन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते [ केनो° ख० ४ || ¢ यन्मनसा न मनुते येनाऽऽदहुभेनो मतम्‌ । तदेष ब्रह्म त्व विद्धे नेदं यदिदमुपासते '' [ केनां० ख० ५ || ““ यच्चक्षुषा न प्यति १ क. ध. "ते । पुनः पुण्येन । यतिधममसंग्रहः। ४३ येन चक्षुषि पश्यति । तदेव ब्रह्म तवं धाद्धं नेदं यदिदयुपासते ” [ केनो° ख० £ |। ^“ यच्छ्रोत्रेण न शृणोति येन भ्रोत्रमिद « श्रुतम्‌ । तदेव ब्रह्म त्वं शद्धे नेदं यदिदमुपासते ” ( केनो° ख० ७ ) । ““ यत्राणेन न प्राणिति येन प्राणः प्रणीयते । तदेव ब्रह्म त्व विद्धि नेदं यदिदमुपासते '” [ के° ख० ८ || बृहदारण्यके“ म्राणस्य भाणमुत चश्षुषशषुरूत श्रोत्रस्य श्रोत्रं मनसो ये मनो विदुः| ते निचिक्युत्रद्य पुराणमग्र्यम्‌ '' [ व° ४।४। १८ ]। “ मनसेवानुदरष्टव्यं नेह नानाऽस्ति किंचन । मृत्योः स मत्युमाभ्नोति य इह नानेव पयति ” [ बृ ४।। १९ ]। “ एकेवानुदरष्न्यमेतद- भमेयं धुवम्‌ । विरजः पर आकाशादज आत्मा महान्धुवः ” [ बृ० ४।४। २० ] । “ तमेव धीरो विज्ञाय भजा कीत ब्राह्मणः । नानुध्यायाद्भदृज्कब्दा- न्वाचो विग्छापनस हि ततु '› [ वु° 9।४।२१ || “ आत्मानं चेद्रिना- नीयाद्यमस्मीति पूरुषः । किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत्‌ ” [ ब° ४ । ४। १२ ]। ^ यदैतमनुपश्यत्यात्मानं देवमञ्जसा इशानं॑भृतमन्यस्य न ततो विजुगुप्सते ” [ बृ ४।४। १५||“ यदा सर्वे र्ुच्यन्ते कामा येऽस्य हृदि स्थिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समरलुते "' [ बृ" ४।४।७]। “ विन्नानमानन्दं ब्रह्म रातिदीतुः परायणम्‌ ” [ बु° ३।९। २८ || “ सत्यस्य सत्यमिति ” , वृ० २।३।६ |। “पहद्रूत- मनन्तमपारं विज्ञानघन एव '” [ बृ २।४।१२ ]। “५ तदेतद्रह्यापूवम- नपरमनन्तरमबाह्यमयमात्मा ब्रह्म '' [ वृ० २।५।१९ || ५सवा एष महानज आलमाऽजरोऽमरोऽमृतोऽभयो ब्रह्माभयं वे ब्रह्मामयम हिवे ब्रह्म भवति य एवं वेद्‌ ” [ वृ० ४।४७।२५ || यदेव साक्षाद्परोक्षाद्रह्य य आत्मा सर्वान्तरस्तं मे व्याचक््ेत्येष त॒ आतमा सर्वान्तरः । कतमो याज्ञ वरक्य सवौन्तरो योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति '” [ व° ३।५। १ ]। अथर्बेणोपानिषादि- ^“ यत्तदद्ेरयमग्राह्मगोत्रमवणैमचक्षुः- श्रोत्रं तदपाणिपादम्‌ । नित्य विश्रु सवेगतं॑सुसृक््मं तदव्ययं यद्भूतयोनिं परिपह्यन्ति धीराः "” [ पुण्ड०।१। १। ६ | “ ब्रह्येवेदममृतं पुरस्ताद्र्य पशचाद्ह्य दक्षिणतश्चोत्तरेण । अधशो््यं भते ब्रह्मैवेदं विश्वमिदं वरिष्टम्‌ "” [ मुण्ड०।२। २।११ ] । “ एतच्यो वेद निहितं गुहायां सोऽविद्याग्रन्थि विकि- रतीह सोम्य ”' [ मुण्डः २।१।१० ]। तेत्तिरीयकम्‌-“ ब्रह्मविदा- भोति परम्‌ । सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद्‌ निहितं गुहायां परमे व्योमन्‌ । सोऽश्नुते सवौन्कामान्त्सह । ब्रह्मणा विपश्चितेति ” [ तेत्ति० २।१।१ |। ४४ विश्वन्वरसरस्वतीकृतः- काठके--“ नित्योनित्यानां चेतन्रेतनानामेको बहूनां यो. विदधाति कामान्‌ । तमात्मस्थं येऽनुपहयन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम्‌ [२।२। १३ ]।“ अश्रीर शरीरेप्वनवस्थेष्ववस्थितम्‌ । महान्तं विथु- मात्मानं मत्वा धीरो न शाचति ” [ काठ १।२।२२ || “ स्वभान्तं जागरितान्तं चोभौ येनानुपश्यति । महान्तं॑वि्रुमात्मानं मत्वा धीरोन शोचति '” [ काठ० २।१।४]। “ अङ्घष्टमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिविष्टः । तं॑स्वाच्छरीरासदरहेन्मुञ्ञादिवोषिकां धैर्येण । तं विद्याच्छुक्रममृतं तं वियाच्छुक्रममृतमिति ” [ काठ०२।३ | १७ | “उत्तिष्ठत जाग्रत प्राप्यत वरान्निबोधत ' [ काट १।३। १४ ]|। “ अश्न व्दमर्पशमरूपमन्ययं तथाऽरसं नित्यमगन्धवच्च यत्‌ । अनाद्यनन्तं महतः परं धुवं निचाय्य तन्पृत्युमुखाल्मम्रुच्यते ' [ काट० १।३ । १५ ]। विष्णुपुराणे--िभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते । आत्मना ब्रह्मणो भेदमसन्तं कः करिप्याति ॥ अनात्मन्यात्मवुद्धियां स्वेऽस्वस्थमिति या मतिः । अविद्यातरुसंभूतं बीजमेतदद्िधा स्थितम्‌ ॥ पञ्चभूतात्मके देहे देही मोहतमोवृतः । अहमेव तदित्युचैः रुते कुमतिमेतिम्‌ ॥ अनेकजन्सादसरीं ससारपदवीं तरनेत्‌ । मोहश्रमं प्रयातोऽसो बासनारेणुगुण्ठितः ॥ भरक्षास्यते यदा सोऽस्य रेणुङ्ञानोष्णवारेणा । तदा संसारिपान्यस्य याति मोहश्रमः शमम्‌ ॥ भ्ीरकराचाय॑सुरेशवराचाययोवेचनानि -- _ अनात्पभृते देहादावात्मवुद्धिस्तु देहिनाम्‌ । साऽविद्या तत्कृतो बन्धस्तन्नाशो मोक्ष उच्यते ॥ रेकात्म्य(परतिपत्तियाऽस्वात्मानुभवसंश्रया । साऽविद्या संखतेवींनं तन्नाशो पुक्तिरात्मनः ॥ तत्त्वमस्यादिवाक्योत्यं यन्तरीवपरमात्मनोः । तादात्म्यावषय ज्ञान तदद्‌ मुक्तकारणम्‌ ॥ को जीवः कः परश्ाऽऽत्मा तादात्म्यं बा कथे तयोः । तवमस्यादिवाक्यं वा कथं ततपरतिपादयेत्‌ # ॥ । > इत उत्तरमेतदर्ध क. ग. पुस्तकयोः-सत्यमाह भवानत्र विगानं मैव विद्यते । इति । १ क. ग. स्वे च स्वाभि" । २ क. स ग. भमेतदितीत्यु" । स~ यतिधर्मसंग्रहः | ४५ हेतुः पदायथेबोधो हि वाक्यार्थावगतेरिति | न्तःकरणतदह्तिपाक्षी चेतन्याषेग्रहः ॥ आनन्दरूपः सत्यः सन्कि नाऽऽत्मानं प्रपद्यसे | सत्यानन्दस्वरूपं धीसाक्षिणं ज्ञानविग्रहम्‌ ॥ चिन्तयाऽऽत्मतया नित्ये त्यक्त्वा देहादिगां धियम्‌ । रूपादिमान्यतः पिण्डस्ततो नाऽऽत्मा घटादिवत्‌ ॥ पृथिव्यादिमहाभूतविकारत्वाच कुम्भवत्‌ । एवमिन्दरियदङ्नाहमिन्दरियाणीति नििनु ॥ मनोबुद्धिस्तथा प्राणो नाहमित्यवधारय । संघातोऽपि तथा नाहामिति दृश्यविलक्षणम्‌ ॥ रष्टारमनुमानेन निपुणं संप्रधारय । देहेन्द्रियादयो भावा हानादिव्यापृतिक्षमाः ॥ यस्य संनिधिमात्रेण सोऽहमित्यवधारय । अनापन्नविकारः सन्नयस्कान्तवदेव यः ॥ बुद्धथादींधालयेस्रत्यक्सोऽहमिस्यवधारय । अजडात्पवदाभान्ति यत्सांनिध्याञ्जडा अपि ॥ देदेन्दरियमनःप्राणाः सोऽहमित्यवधारय । अगमन्मे मनोऽन्यजर सांप्रते चास्थिरीढरतम्‌ ॥ एवं यो वेद धीततं सोऽहमित्यवधारय । स्वप्रजागरिते सुधि भावाभावौ धियां तथा ॥ यो वेच्यवित्रियः साक्षात्सोऽहमित्यवधारय । घटावभासको दीपो घटादन्यो यथैक्षते | देहावभासको देही तथाऽहं बोधविग्रहः | यः साक्षिलक्षणो बोधस्तपदाथः स उच्यते ॥ # साक्षित्वमपि बोधत्वभविकारिण आल्मनः | देहेद्धियमनःप्राणादंटृतिभ्यो षिखक्षणः ॥ प्रोज्करितारेषंषड्मावमिकारस्त्वंपदाभिधः। स्वमथमेवं निश्चित्य तद चिन्तयेत्पुनः ॥ # एतदर्थं न क. ग. घ. पुस्तकेषु । १ कृ. ख. श्येष्यंते । २ ग. °पसद्धाव° । ४६ विन्वेष्वरसरस्ववीदृतः- अतद्रधादृत्तिरूपेण साक्षाद्विधिमुखेन च । निरस्ताशेषसं सारदोषोऽस्थूलादिलक्षणः ॥ अदृश्यत्वादिगुणकः पराढरृततमोपरः। निरस्तातिश्चयानन्दः सत्यप्रज्ञानविग्रहः ॥ सत्तास्वरक्षणः पुणेः परमात्मेति गीयते । सर्ज्नत्वं परेशत्वं तथा संपृणशक्तिता ॥ वेदैः समध्यते यस्य तद्रह्येत्यवधारय । यज्ज्ञानात्सवेविक्नानं श्रतिषु प्रतिपादितम्‌ ॥ मृदाय्नेकद्ष्टान्तस्तद्रद्यव्यवधारय । दानन्त्यं परतिज्ञाय श्रतिस्तत्सिद्धये जगौ ॥ तत्कायत्व प्रपञ्चस्य तहूद्यत्यवधारय | विनजिङ्नास्यतया यच्च वेदान्तेषु मुमुक्षुभिः ॥ समथ्येतेऽतियत्नेन तद्रद्येत्यवधारय । जीवात्मनां भवेशश्च नियन्तुत्वं च तान्प्रति ॥ श्रयते यस्य वेदेषु तद्रद्येत्यवधारय । कर्मणां फलदातुत्वं श्रूयते च श्रुतो स्फुटम्‌ ॥ जीवानां हेतकतेत्वं तद्रद्येत्यवधारय । तच्छंपदाथौँ निणीतो वाक्यार्थ्िन्त्यतेऽधुना ॥ तादात्स्यमत्र वाक्याथस्तयोरेव पदाथयो संसर्गो वा विशिष्टो वा वाक्यार्थो नात्र संमतः ॥ अखण्डेकरसत्वेन वाक्यार्थो विदुषां मतः। प्रत्यग्बोधो य आभाति सोऽद्रयानन्दलक्षणः ॥ अद्रयानन्दरूपश्च प्रत्यग्बोपेकलक्षणः । इत्थमन्योन्यतादास्म्यपरतिपत्तियद्‌ा भवेत्‌ ॥ अब्रह्मत्वं त्वमथेस्य व्यावर्तेत तदैव दहि । तदथेस्य च पारोक्ष्यं यदेवं किं ततः चरणु ॥ पृणौनन्दैकरूपेण भत्यम्धोधोऽवतिषटते । वमस्यादिवाक्यं च तादात्म्यप्रतिबोधने ॥ लक्ष्यौ तच्वंपदाथौं दरावुपादाय प्रवते । हित्वा द्रौ शवो वाच्यौ वाक्यं वाक्याथबोधने ॥ ` १ग. प्रदेश। यतिधर्मसंग्रहः। ४७ यथा प्रवतेतेऽस्माभिस्तथा व्याख्यातमादरात । आलम्बनतया भाति योऽस्मत्पत्ययक्ञब्दयोः ॥ अन्तःकरणसंमिन्नबोधः स त्व॑पदामिषः । मायापापररनगव्योतैः समृन्नत्वादिलक्षणः ॥ परोक्षः शवलः सत्याच्ात्मकस्तत्पदाभिषः । भत्यक्पराक्षतेकस्य सद्ितीयंत्वपृणेते ॥ विरुभ्येते यतस्तस्माटक्षणा संभवतेते । मानान्तरविरोधे त॒ मुख्यार्थस्य परिग्रहे ॥ षुख्यार्थनाविना भूते भतीतिलक्षणोच्यते । तत्वमस्यादेवाक्येषु लक्षणा भागरक्षणा ॥ सोऽहमित्यादिवाक्यस्थपदयोरिव नापरा | अहं ब्रह्मेतिवाक्याथवबोधो यावदूदृदी भवेत्‌ ॥ # नापरा । इत्युत्तरमयं म्रन्थो घ. पुस्तके । शौनकः-- आमन्त्रितो यद्‌ भिश्षुरन्यत्र प्रतिगच्छति । सप्तजन्म भवेच्छर्रो दशजन्म नपुंसकः ॥ देवो सुनिद्रो राजा वैदयः शूरो विडालकः । पञचम्टच्छश्च चाण्डालो विप्रा दशविधाः स्टृताः ॥ भिक्षाशी ज्ञाननिरतः संतुष्ट जितेन्द्रियः । वेदश्चाल्ाथेतच्वज्ञो देवो धिप्रः प्रकीर्तितः ॥ अक्रृष्टफलमृलाशी वनवासरतः सदा । कुरुतेऽहरहः श्राद्धं सुनिीविश्रः स उच्यते ॥ एकाहारेण संतुष्टः स्वकर्मनिरतः सद्‌ा । छतुकालभिगामी च स विप्रो द्विज उच्यते ॥ अश्ववाहनतत्त्वज्ञः सेम्रामं न परित्यजेत्‌ । आरम्भनिरतः शूरो ब्राह्मणः क्षत्रिय(त््र)उच्यते ॥ छोककर्मसु निरतः पडानां परिपालकः । वागिज्यजृषिकतां च स विप्रो वैरय उच्यते ॥ छाक्षादितिलनीरीनां कौसुम्भदयिसर्पिषाम्‌ । दुग्धतकरविक्रयौ च स विप्रः शद्र उच्यते ॥ परकायेविहन्ता च दाम्भिकः स्वाथसाधकः । हलमेध अतिकररो विप्रो माजार उच्यते ॥ भल््याभक्ष्यं समे यस्य वाच्यावाच्यं प्रियाप्रियम्‌ । करोत्यगम्यागमनं कृतघ्नो ब्राह्मणः पयः ॥ धापीकूपतडागानामारामसुखवेदमनाम्‌ । विच्छेदने निर।तङ्कः स विग्रो म्लेच्छ उच्यते ॥ देवदरम्यगुश्द्रग्यपरदाररतः सदा । निष्टुरः सर्वभतानां विप्रश्वाण्डाल उच्यते ॥ ईर्ष्यः पिश्यनश्वैव कृतघ्नो दीधैरोषकः । चत्वारः कर्मचाण्डाला जातिचाण्डारपश्चमाः ॥ $ति । उदीच्याः कान्यकुर्जाश्च नागराधित्तपावनाः । गौतमीतीरवासाश्व इत्येते आर्यसक्ञका; ॥ आभीराः ककंटाश्चैव द्राविडा दाक्षिगास्तथा । अवन्तीतीरवासाश्च ब्राह्मणास्ते हि मध्यमाः ॥ फश्चीकोशलसोराषटराः* कावेरतीरवासिनः । (1) कोङ्कणोदभूता नीचास्ते ब्राह्मणाः स्मृताः ॥ # पुस्तके तु टरा इत्यस्यानन्तरं काकपदमार््य तौरवासिन इति हरितारेन निष्कासितम्‌ कवेसीति च उत्तराधोारम्मे योजितम्‌ । १ ख, श्यक्य प्रणेता । विरुध्यते । २ फ. ग. “णैता । विश््यते | ८८ विश्वेश्वरसरस्वतीकृतः- शमोदिसहितस्तावदभ्यसेच्छरवणादिकम्‌ । श्रुरवाऽऽचायेप्रसादेन ददो कोधो यदा भवेत्‌ ॥ निरस्ताशेषसंसारनिदानः पुरुषस्तदा । अहमेव परं ब्रह्म वासुदेवाख्यमग्ययम्‌ ॥ इति स्यान्निधितो युक्तो बद्ध एवान्यथा भवेत्‌ । सर्वोपाधिविनिभुक्तं चेतन्यं च निरञ्लनम्‌ ॥ तद्रह्माहमिति ज्ञात्वा कथं वणौश्रमी भवेत्‌ । ब्राह्मण्याव्ात्मके देहेऽनात्मन्यात्मेति भावनात्‌ ॥ श्रुतेः किंकरतामेोति वाङ्मनः कायकरमसु । दग्धाखिलाधिकारघेद्रह्यज्ञानासिना यनः ॥ वतमानः भरुतेमूषध्नि नैव स्याद्िधिकिंकरः। विदेहो वीतसंदेहो नेति नेत्यवशेषितः ॥ देहाद्यनातमदक्तदर्विक्रियां वीक्षतेऽपि न । अज्ञानमनिराङुवेज्ज्ञानमेव न सिध्यति ॥ विपन्ने कारकंज्नाने ज्ञानकमे न दौकते । सकृलट्यां यद्धाति क्रियाकारकरूपधक्‌ ॥ अज्ञानमागमन्ानं सांगत्यं नास्त्यतोऽनयोः। वतमानापिदं याभ्यां शरीरं सुखदुःखदम्‌ ॥ भारब्पं पुण्यपापाभ्यां भोगादेव तयोः क्षयः सामध्याथेन कर्मणा शरीरं भरारन्धं तत्पवृत्तफलत्वादुपभोगेनेव क्षीयते । अतो यान्यप्रहृत्तफखन्यतीतानेकजन्पकृतानि ज्ञानोत्पत्तेः पाक्छरतानि ज्ञानसह्‌- मावे च तान्येव सर्वाणि कमणि ज्ञानाभिभस्मसाल्छुरुत इति जीवन्पुक्ते- मतिपादकश्चतिस्मृतिसामथ्यौद वगम्यते । तथा च श्र॒तिः--“ सचश्चुरचक्षुरिब सकर्णोऽकणे इव सवागवागिव समना अमना इव सप्राणोऽपाण इव " ५ तद्यथाऽदिनिरवेयनी वरपीके मृता भत्यस्ता शयीतेवमेबेदम्‌ ” [बृ ०४।४।७] इत्याद्या । मनुः-- यदा भावेन भवति सवैभावेषु निखृहः । तदा सुखमवाम्मोति मत्य चेह च श्राश्वतम्‌ ॥ अनेन विधिना सर्वास्त्यक्त्वा सङ्गाज्छनेः शनैः । सर्बदरदविनिधक्तो ब्रह्मण्येव व तिष्ठते ॥ १ क. घ, 'रन्तरम्‌ । २ क. "क प्रमं जञा । \ क. ख. घ. शत्या गदधा° । यतिषरमसंग्रहः । ४.९ [ अ० ६ श्रो ८१-८२] विश्चयाऽविद्यया परिकल्पितभेदनातं व्युदस्या- दरयानन्दपमकाशब्रह्मभावेन भवत्य तिष्टत यदा तदा भावेष्वाब्रह्मस्तम्बपरयन्तेषु निःस्पृहो भवतीत्यथः । महाभारते श्रीगतिसु भगवद्रचनानि- भरजहाति यदा कामान्सवौन्पार्थ मनोगतान्‌ । आत्मन्येवाऽऽत्मना तुष्टः स्थितपन्गस्तदोच्यते ॥ दुःखेष्वनुद्विपरमनाः सुखे विगतस्पृहः । वीतरागभयक्रोधः स्थितधीमूनि रुच्यते ॥ यः सर्वैत्रानभिसेदस्तत्तत्पाप्य श्ुभाश्चभम्‌ । नाभिनन्दति न द्रष्ट तस्य प्रज्ञा प्रतिष्ठिता ॥ यदा संहरते चायं कूर्मोऽङ्गानीव सवैश्चः । इन्दरियाणीन्ियार्येभ्य स्तस्य प्रज्ञा प्रतिष्ठिता ॥ योगयुक्तो विशयुद्धारमा विजितात्मा जितेन्द्रियः । स्ैभूतात्ममूृतात्मा इवेन्नपि न छिप्यते ॥ नेव रिचित्करोमीति युक्तो मन्येत तत्ववित्‌ । पश्यज्बुण्वन्स्पृशच्िघ्र्श्न्गच्छन्स्वपञ्श्सन्‌ ॥ प्ररुपन्विदजन्गरह्चन्मिषन्निमिपन्नपि । इ्दरियाणीन्द्रियाथैषु वर्तन्त इति धारयन्‌ ॥ भरकाशं च प्रद्रात्ति च मोहमेव च पाण्डव । न द्षट्ि संपषटत्तानि न निटत्तानि काङ्क्षति ॥ उदासीनवदासीनो गुणेर्यो न विचार्यते । गुणा वतन्त इत्येव योऽवतिष्ठति नेङ्कते ॥ समदुःखसुखः स्वस्थः समटोष्टाहमकाश्चनः । सवीरम्भपरित्यागी गुणातीतः स उच्यते ॥ भरकृत्येव च कमीणि क्रियमाणानि सर्वशः । यः पश्यति तथाऽऽत्मानमकतोरं स परयति ॥ यस्त्वात्मरतिरेव स्यादात्मतृप्त् मानवः । आत्मन्येव च संतुष्टस्तस्य कार्थं न विध्यते ॥ नेव तस्य कृतेनार्थो नाछरतेनेह कश्चन । न चास्य स्मृतेषु कथिदयेव्यपाश्रयः ॥ छन्दोग्ये--“ आचार्यवान्पुरुषो वेद तस्य तावदेव चिरं यावन्न विमो- ह्येऽथ सपरस्ये ' [ ६।३४।२ | इति । व्याससूत्रम्‌- ^ भोगेन त्वितरे ४४ विनविश्वरसरस्वतौड़ृतः- क्षपयित्वा संपद्यते ” [ अ०४पा० १ स० १४] इति1 उदाहृतश्रतिस्मति सूत्रभ्यो ब्रह्मसाक्षात्कारवतो जीवन्मुक्तस्य भारब्यकमेशेषवशाच्छरीरेन्द्ियादे विदेहकैवल्यपा्षिपयन्तमवस्थानं भवतीत्यवगम्यते। =, ` । . “1 इति श्रीपरमदहसपरिव्राजकविन्वेश्वरसरस्वतीविरचिते परमदसपरि- व्राजककर्मसंग्रह ज्ञानान्तरङ्कधमेसंग्रहः भयमः । म क क ~ भ न अननु अस्ति चेदाश्रमोचितधर्मेष्वाधिकारो यतेस्तर्हिं तदङ्गभूताभ्यां शिखा- यज्ञोपवीताभ्यां भवितन्यमेव । मेवम्‌ । वहिभृतशिखायज्ञोपवीताङ्ग भावेऽपि सामगस्य ब्रह्मचारिणः शिखाभावेऽपि वचनात्कमेण्यधिकारवद धिकारोपपत्तेः। आन्तर्चिखायज्ञोपवीतसद्धाबाच्चाधिकारोऽस्त्येव । तथा चाऽऽथवेणी श्रतिः ज्ञानशिखा ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिनः । ` ज्ञानमेव परं तेषां पवित्रं ज्ञानमुच्यते ॥ अप्रोरिव शिखा नान्या यस्य ज्ञानमयी रिखा-। स शिखीच्युच्यते विद्रानितरे केशधारिणः ॥ [ब्रह्मो ° ख०३|। आरुणी श्रतिः--^ खर्वं ब्रह्मसूत्रं सृचनात्सूत्र ब्रह्मसूत्रमहमेचेति विद्रा खिषस्सूतरं स्यजेद्‌विद्रान्य एवं वेद ” [ ख० ३ ] इति । अनरिः--ज्ञानरिखा ज्ञाननिष्ठा ज्ञानयङ्गोपवीतिनः । . ` ज्ञानमेव परं तेषां पवित्रं कायशोधनम्‌ ॥ ` मेत्रायणी श्रतिः-- “८ अयन्नोपवीती सोचनिष्ठः काममेकं वेणवं दण्डमा- ददीत ›› इति । ` =: -------*-~---~*-+~-- * अधोङिखितो अन्थो नन्विदयतः प्राक ग. घ. पुस्तकयो्स्यते-- ` मचुरपि--असुक्तयोरस्तगयोदष्वा ल्लात्वा परेऽहनि । विष्णुधमौमृतेऽपि-- । अहोरात्रे न भोक्तव्यं चन्द्रसयग्रहे यद्‌ा । मुक्ति दृष्ट्वा तु भोक्तव्य ज्ञान कृत्वा ततः परम्‌ । इतीदमपि म्रस्तास्तविषयम्‌ । चन्द्रसयम्रहे नायात्तस्मिन्नहनि परैतः । रहिविसुक्ति ज्ञतवाये स्नत्वां कुवात भाजनम्‌ । गाल्वोऽपि-यन्िराघ्रमुपोष्यव म्रहणे चन्द्रसूर्ययोः । ललात्वा दच्वा च वरिधिवन्भोदते ब्रह्मणा सह्‌ । एकरात्रमुपोष्येव ल्लात्वा दत्वा च शक्तितः । कञ्चुकादिव सर्पस्य निष्कृतिः पापकोशपतः । आदिष्येऽहनि संक्रान्तो प्रहणे चन्दरसूयेयोः । नोपवासं गरही कुयो्पुघ्रदारधनक्षयात्‌ ॥ सायादने संगवेऽश्रीयाच्छारदे रगवाद्धः । मध्याह्ने परतोऽश्चीयान्नोपकासो- रविग्रह । १ क. अथय । ,यतिधरसंग्रहः.। ` ५१ शिखा ज्ञानमयी यस्य उपवीतं च तन्पयम्‌ । ब्राह्मण्यं सकं तस्य इति ब्रह्मविदो विदुः ॥ इदं यज्ञोपवीतं तु परमं यत्परायणम्‌ । विद्रान्यज्ञोपवीती स्याव्ज्नस्तं यञ्विनं विदुः ॥ इदमेवास्य तयङ्गोपवीतं यदात्मध्यानं विद्या शिखा नीरैः सवेत्रावस्थितेः कार्यं निर्वत॑येदिति । अथ ब्राह्ये मुहूतं उत्याय भगवन्तमात्मत्वेन स्मृत्वा मूत्र- पुरीषोत्सर्गं विधिवत्छुयीत्‌ । तत्र च बद्ृ्टचपरिरिष्टे-- ततश्च दि्षि नेचत्यां कणंस॒त्र उदङ्मुखः = । अन्तधाय तृणभूमि शिरः प्रात्य वाससा ॥ वाचं नियम्य यत्नेन निष्ठीबोच्छासवाभतः । कुयोन्पूत्रपुरीषे त॒ शुचौ देशे समाहितः ॥ इति । कणैसूत्र इत्येतदश्रहस्थादि विषयम्‌ । अन्यत्साधारणम्‌ । तृणेरयङ्गियैः तृणग्रहणमुपलक्षणायथम्‌ । तिरस्छृत्य चरेत्काषं पतरं लोष्टे तृणानि बा । नियम्य प्रयतो वाचं संबीताङ्कोऽवगुण्डितः ॥ उभे मूत्रपुरीषे तु दिवा कुयोदुदङ्पखः रात्रौ तु दक्षिणे कुयीदुमे संध्ये दिवा यथा ॥ इति । पत्यादित्यं परत्यनिं भति गां प्रति च दिनम्‌ | मेहन्ति ये च पथिषु ते भवन्ति गतायुषः ॥ न॑ मेहनं इयौद्धस्मनि न गोमये न च गोष्टे नोक्त न शाड्वरोपजीव्य- च्छायासु । कातहस्तं परित्यञ्य मूत्र ्याज्लाभ्रयात्‌ । शतद्वयं पुरीषे त॒ तीरथ चेव चतुगणम्‌ ॥ छायायामन्धकारे वा रात्रावहनि वा द्विजः यथासुखमुखः कुर्यास्राणवाधाभयेषु च ॥ = उदङ्मुख ह्युत्तरं ध. पुस्तके ° दिवा संध्यासु कर्णस्थत्रह्मत्र उदङ्मुखः › इति शोकार्ध ॥ १ ग. न मत्रे मेनं कु्याद्धस्मनि गोमये न च । उपजीन्यस्थयान्नो (१) च गोष्टे नोप्तेन श्ाइवले । श । ¦ "“:- :' ५२ विनवेश्वरसरस्वतीरतः- याज्ञवस्क्यः-ग्ीतशिश्नथोत्थाय सृद्धिरभ्युदतैर्नशेः । गन्धलेपक्षयकरं शौच॑ कुयीद तद्धितः ॥ उद्रृताभिरिति जलान्तःशोचनिषेधः । अत्र गन्धरेपक्षयकरमिति सवोभ- पिणां साधारणमिदं श्ोचम्‌ । मृत्संख्यादिनियमस्त्वदष्टाथैः । मरद्वानः- अपकृष्य च विपूत काष्ठरोष्तृणादिना । उदस्तवासा उत्तष्ठद्‌दृढं विधुतमेहनः ॥ +€ अत्रिः-कुद्धथर्यं च तिभिः कष्टसतणे्ाऽपि निकर्षयेत्‌। यस्मिन्देशे च यत्तोयं या च यत्र च मृत्तिका ॥ सेव तत्र प्रशस्ता स्यात्तया शोच विधीयते । विष्णुपुराणे-वर्मीकमूषकोत्ातां मृदं चान्तजेटात्तया । शौचावशिष्टां गेहाच्च मृदं शोचे विवजेयेत्‌ ॥ विष्णुः-अन्तःप्ाण्यवपन्नां च हलोत्खातां च नाऽऽहरेत्‌ । मनुः-आहृतामन्य्षो चार्थं वालुकां पांडुरूपिणीम्‌ ॥ न मागन प्मन्ञानाच नाऽऽदच्ालकुख्यतः कवित्‌ । यमः-आहरनृत्तकां भर्गः कलादस्िकता तु या ॥ कूखग्रहणञरुपलक्षणम्‌ । श्रुचिदेशात्त संग्राह्या शकराश्मादि बजितेति शाता. तपवचनातु । कपिरः-चतुरङ्गगुलमृत्तिकाखननपरिग्रहे न दोष इति । यमः-उमे मूत्रपुरीषे तु पूवं गृहीत मृत्तिकाम्‌ । पशाद्रलाति यो विभः सचेो जलमाविशेत्‌ ॥ तीर्थे शोचे न कुवीत ङुवींतोद्धतवारिणा । पेटीनसिः-अनुदकमत्रुरीषकरणे सचैरं सञानमिति। उदकपात्राभावे तीथेऽपि शोचयुक्तमादित्यपुराणे- रत्निमान्ं जलं त्यक्तवा इर्याच्छोचमनुदधुतैः । पश्चात शोधयेत्तीयमन्यथा त्वश्चविभेवेत्‌ ॥ मनुः यावन्नपित्यमेध्याक्तो गन्धटेपश्च तत्कृतः । तावन्मदारि देयं स्यात्सर्वासु द्रव्यशुद्धिषु ॥ उद्धताभ्यां मृज्जलाभ्यां गन्धलेपक्षयकरं शोच विधायाथ संख्या- पूरणं च ङुर्यात्‌ । १ कृ. ख. निधषे* । २ घ. “भ्यङ्गवपनां ह° । ३ ख. *गे भर* । यतिधर्मसंग्रहः । ५३ श्रातातपः--एका लिङ्क करे सव्ये तिस्रो द्रे हस्तयोद्रेयोः । मूरशोचं समाख्यातं शकर तदद्वि॒णं स्मृतम्‌ ॥ [ > अत्र पादयोः सदृन्मृत्तिकेत्यपि बोध्यम्‌ । ] दक्षः- लिङ्गे तु मृत्समारूयाता जरिपर्व पू्ैते यथा ॥ दातव्यरुदकं तावन्मृदभावो यथा भवेत्‌ । पका टिङ्कः तिकलो वाम उभयोर तु मृत्तिके ॥ पश्चापाने दशेकस्मिन्चभयोः सप्र मृत्तिकाः पतच्छो्च गृहस्थस्य द्विगुणं ब्रह्मचारिणः वानप्रस्थस्य त्रिगुणं यतीनां च चतुगणम्‌ । अधेप्रतिमात्रा च पभरथमा मृत्तिका स्मृता ॥ द्वितीया च तृतीया च तद्ाधां भकीतिंता । वामे करे मृदादेया अधामलकसंमिता ॥ उभयोरैस्तयोर्दैया पादामलकक्ंनिभा । मनुः--एका लिद्धः गुदे तिखस्तयेकतर करे दश ॥ उभयोः सप्त दात्तम्या मृदः शुद्धिमभीप्सता । एतच्छोचं गृहस्थानां द्वियुणं ब्रह्मचारिणाम्‌ ॥ जिगुणे तु वनस्थानां यतीनां च चतुगुणम्‌ । = क न [ + अत्र पादयोस्तिसखो मृत्तिका इत्यपि बोध्यम्‌ । | अश्र वसिष्टेन शौचभक्तं वेदितव्यम्‌ । ततश्वाऽऽश्रममेदेन द्ैगुण्याद्यमिधानं तद्विषयमेव । एतदिति सवेना्ना प्रकृतस्यैव परामर्शात्‌ । द्ेगुण्यादि च संख्यपिक्षं न परिमाणपकषं तस्या एव श्रकृतत्वात्‌ । पादश्च चैकैव मृत्‌ । एकैव पादयोर्देयेति ब्रह्मपुराणवचनात्‌ । यच्चन्र हारीतवचनं तिभिः पादौ क्षालयेदिति तेपशषद्कायामिति वेदितव्यम्‌ । पञ्चापाने दशे कस्मिक्नित्यादिसंख्याविशेषपक्षौ शक्त्यपेक्षया विकल्पितो विज्ञेयो । मूत्श्ोचं पुरस्छृत्य वृहच्छौचं समाचरेत्‌ । पश्चाच्च पादश्नोचं तु शोचविद्धिरुदाहतम्‌ ॥ > धनुश्िषनान्तगतो प्रन्थो ध. पुस्के वतेते + धनुश्विहनान्तगतो ग्रन्थः । क. ख. ग. पुस्त- केषु नास्ति । १ घ. संज्ञिता । म । प, विश्वश्वरसरस्वतीकृरतः- शोचे यत्नः सदा काये; शोचमूरो दिजः स्मरतः | दोचाचारविहीनस्य समस्ता निष्फखाः क्रियाः ॥ न्यूनाधिकं न कतेन्यं शोचश्ुद्धिमभीष्सिता । दक्षः-- यदिवा विहितं शोचं तदं निशि कीतिंतम्‌ । तदधमातुरे भोक्तमातुरस्याधेमध्वानि = ॥ देवलः ध्रम्यं बे दक्षिणं हस्तमधः शोचे न योजयेत्‌ । तथेव वामहस्तेन नाभेरू्ध्वं न शोधयेत्‌ + ॥ | > अयं च नियमः; स्वस्थे कारणादुभयक्रिया । इति । कारणाद्धस्तरोगादिनिमित्तात्‌ । उभयक्रिया । एकेनैव हस्तेनोभयसाध्य- क्रिया कतैव्येत्यथेः | ततो मूत्रपुरीषस्य स्पशशङ्कापनोदाय कटिशौचं कुर्यात्‌ । तत्र विष्णुः-- £ नाभेरधस्ताद्वाहुषु च कायिकंमंरेः सुरादिभिमेचेरवोपहतो मृत्तोयेस्तदङ्खं भक्षाल्याऽऽचान्तः शुध्येत्‌ ' इति । ततो धोतं कोपीने परिधाय द्रादश्नगण्डुषपू. वैकमाचम्य षट्‌ प्राणायामान्कुर्यात्‌ । तथा च संप्रदायविद्रचनम्‌- वसित्वा घौततकोधीनं गण्डुषान्द्राद्ाऽऽचरेत्‌ । आचम्य प्रयतो भत्वा प्राणायामान्षडाचरेत्‌ ॥ केवङे तु टघुशोचे विशेषः षट्‌ गण्डुषांस्ततः कृत्वा. भाणायामत्रयं चरेदिति । अथ दन्तधावनविधिः । टृद्धश्ातातपः-- मुखे पयषिते नित्यं भवत्यप्रयतो नरः । , तस्मात्सवैभयत्नेन भक्षयेदन्तधावनम्‌ ॥ | अभयतोऽश॒चिः । भक्षयेदिति दन्तसंबन्धादुपचारेण दन्तान्यषेयेदिरेषथः ।' अन्ये तु भक्षयेचवैयेन्युख्यार्थे बाधकाभावात्‌ । भक्षणं च दन्तकाषठाग्र्यः परशिथिावयवतापादनपयैन्तं न तु निगरणम्‌ । तथा च .विष्णुः- 0 = ध. पुस्तके समासे-चौरन्याघ्रादिसकुले पथि । + प्रकृतिस्थितिरेषा स्यात्कारणादुभयश्चिय्रा । दन्तधावन्च्छचे जपे भिक्षान्त एव च । निद्रादौ पृष्के च प्राणायामोऽन्यदाचरेणाकार (१) । इ्ययं प्रन्थः शोधयेदिप्युत्तरं ख. पुस्तके । >< धनुधिहनान्तगतग्न्थो ध. पुस्तके वतते । 4 १ ध. धमविदृक्षि" । यतिधर्मसंग्रहः | ५१५ कनिष्टाग्रसमस्थौलयं सक्च द्वादशाङ्गुलम्‌ । भातभक्त्वा च यतवाग्भक्षयेदन्तधावनम्‌ ॥ सकूर्चं चूणिताग्रं यथा भवाति तथा भक्षयेदित्यथेः । एतइन्तधावनं प्रातः संध्यायाः प्रार्‌ । उत्थाय नेतरे प्षास्य शुचिभूत्वा समाहितः । परिजप्य च मन्त्रेण भक्षयेदन्तधावनम्‌ ॥ नारदः- खदिरश्च करञ्चश्च करवीरकदम्बको । सर्वे कण्टकिनः पुण्याः क्षीरिणश्च यञ्चस्विनः ॥ जम्बूनिम्बकचृताश्च कदम्बो छोध्रचम्बके । वद॑री तिन्दुकस्तेते भरश्षस्ता दन्तधावने ॥ कीषिदारः करञ्जश्च कूटजः पृक्षमालती । सालोऽद्गोलः भियङ्गश् तमालः क एव च ॥ आग्रातकोऽरिमिदश रश्ञस्ता्<न्येऽपि ये दमाः । वञ्याौने शार्पटीषीटुभैव्यर्किद्यकतिन्दुकाः ॥ अरिष्टोऽक्षः पारिभद्रो गुग्गुखस्तिन्तिडी तथा । इति । विहितानामलामेऽनिषिद्धा एव ग्राह्या न तु निषिद्धाः। परिमाणमुक्तं नरसिहपुराणे-- अष्टाङ्गन्टप्रमाणेन तत्रमाणपिद्यय्यते | प्रादेशमात्रमथ वा तेन दन्तानिविश्ञोधयेत्‌ ॥ विष्णुः-द्रादशाङ्कटकं विपे काष्टमादुभेनीपिणः । क्षञ्चविटशुद्रन तीनां नवषट्चतुरङ्गुलम्‌ ॥ कण्टकिक्षीरदक्षोत्थं द्रादक्ञाङ्गुखमव्रणम्‌ । कनिष्टिकाग्रवस्स्युटं कृ चाग्रं सत्यक्पवकम्‌ ॥ दन्तधावनं चाग्रेणेव कतेष्यम्‌ । सत्वचं दन्तकाटठं स्यात्तद्गरेण प्रधावयेत्‌ । इति वचनात्‌ । परारिजप्य्‌ च मन्त्रेणर्युक्तत्वात्‌- आयुचषटं यक्षो वचेः प्रजाः पञ्ुवसूनि च । ब्रह भ्ज्ञां च मेधांचत्वं नो देहि वनस्पते ॥ # अनं संिराषः । १क, श्री कन्दुक २ ग. कदृम्बश्च । २ ख. भवार । ४ ख. “त्वपवे°। ५६ विन्वेश्वरसरस्वतीङतः- इत्यनेन बा प्रणवेन वा का्टमभिमन्त्य दन्तधावनं इयत्‌ । भराद्प्रुखश्चोपाविष्टस्तु मक्षयेद्राग्यतो नरः । क्षारस्य च शुचौ देशे दन्तधावनमुत्छजेत्‌ ॥ परक्षास्य भक्षयेत्पूष परक्षास्यैव च संत्यजेत्‌ । अमां वजैयित्वा दन्तधावनं सदा का्म्‌- अमावास्यामृते पातभक्षयेदन्तधावनम्‌ । अमावास्यां तु नाश्नीयाहन्तकाष्टं कथचन ॥ नृसिंहपुराणे-अलामे दन्तकाष्ठस्य भरतिषिद्धं तथा दिने । अपां द्रादशशगण्डुवेयख्चुद्धिमविष्यति ॥ भरतिषिद्धे दिने श्राद्धादित्यवासरादो भस्मना दन्ताज्ञहवां च संश्नोध्य गण्दूषान्कुयादित्यथैः । लोष्टादिना तु न शोधयेत्‌ । तथा च इद्धयात्नवस्क्यः- इष्टकाखोष्टपाषाणेनेखेरद्गुरिभिस्तथा । युक्त्वा चानामिकाङ्गुषठौ वजेयेदन्तधावनम्‌ ॥ यमः-पध्याहूनस्नानवेखायां यो भक्षेहन्तधावनम्‌ । निराशास्तस्य गच्छन्ति देवता; पितृभिः सह ॥ एवं दन्तधावनं विधाय द्रादशषभिगंण्डुेशंखं॑संश्षोषयेतु । दशद्रादशगष्दू- बेरद्धिः संशोधयेन्मुखम्‌ । इति वचनात्‌ । ततो भस्मस्नानं त्वा वासुदेवं विचेन्तयेत्‌ । उक्तं च रिवगीतासु- मदात्मा मन्मयो भस्म गृहीत्वा ह्यभिहोत्रजम्‌ । तेनोदूस्य तु सवाोङ्गमभिरित्यादिमन््रतः ॥ विन्तयेत्स्वात्मनीशानं परं ज्योतिःस्वरूपिणम्‌ । . एष पाशुपतो योगः पञ्युपाश्विमुक्तये ॥ अभिरिति भस्म । वायुरिति भस्म । जिति मस्म । स्थटमिति भस्म । ष्योमेति भस्म । सवैर ह वा इदं भस्म । मन एतान चक्षूधषि भस्मानीत्य- मिमन्त्य प्रणवेन सवीह्घेषु निक्षिपेत्‌ । सज्राऽऽरुणी श्रुतिः-^्रिसंध्यादो सानमाचरेत्‌ । संधि समाधावात्मन्याचरेत्‌ [ ख० २ ] इति । न्यासः--प्रात्मध्याहनयोः सानं वानप्रस्थग्रुहस्थयोः । भिक्षूणां तु जिषवणमेकं तु ब्रह्मचारिणाम्‌ ॥ १ घ. °क्त्वा च मध्यमाय" । £ यतिधमेसंग्रहः । ५४ सर्वँ वाऽपि सकृल्छयुरशक्तो चोदकं बिना । अशिरस्कं भवेर्लानमशक्तो कमेणां सदा ॥ अददरेण (ससा वाऽपि पाणिना वाऽपि मार्जनम्‌ । चतस्लो घटिकाः प्रातररुणोदय उच्यते ॥ यतीनां खलानकारोऽयं गङ्खमम्बुसदशः स्मृतः । उषस्युषसि यत्लानं संध्यायामुदिते रबौ ॥ भाजापत्येन तत्तटयं सवैपापमरणाशनम्‌ । अह्याण्डपुराणे-पृथिन्यां यान तीथीनि तेषां खानस्य यत्फलम्‌ । विष्णोः पादोदकं मुध्नौ दधत्स्वमवाप्नुयात्‌ ॥ स्कन्दपुराणे - अयमेव परो धम॑सित्विदमेव परं तपः । इदमेव परं तीर्थ रिष्णुपादाम्ब यः पिवेत्‌ ॥ स चैवावमृयसातः स च गङ्ानलाष्टुतः । विष्णुपादोदकं कृत्वा शङ्खे यः साति मानवः ॥ यतिपादोदकं राजन्हन्ति पापं पुराकृतम्‌ । सप्ननन्मार्जितं सद्यः श्रद्धया शिरसा धृतम्‌ ॥ बोधायनः--सेध्यासु स्वमात्मानं प्रज्ञया च संधत्ते । यथिन्तयते काभ्यमभि- वर्षयते तस्माद्धधानमेव संध्योपासनमिति । भातमेध्यंदिने कारे सनं विधिवदाचरेत्‌ । शौचमाचमनं चेत्र सध्याध्यानमतद्धितः ॥ उत्थायापररात्रे तु विप्मूत्रे बिधिनोत्मृजेत्‌ । शौच कृत्वा य आचम्य तदा स्तोत्रादिकं जपेत्‌ ॥ शयनादुत्थितो यस्तु कीतयेन्मधुमूदनम्‌ । कीर्तनात्तस्य पापानि श्रममायान्त्यकेषतः ॥ अथ दण्डं मद्रासहित ग्रहीत्वा स्लानाथ गच्छेत्‌ । तथा च संपम्दायविदः-- नागञुद्रा त्वधो धायी घेनुधुद्रा तु मध्यतः ततीये दण्डभागे तु घायां परश्युम॒द्धिश्ा ॥ तस्या उपरि सेधायो शङ्खयुद्रा तु वैष्णवी । # धेनुगुद्रायां विशेष उक्तः- ` *# घ. पुस्तके समसि--ब्ह्ममुद्रायामिति केविदिव्यु्रम्‌ । ५८ विन्वेश्वरसरस्वतीषतः- # भागद्वये विहायोर्ध्वं + चतुरङ्गुरमानतः । दण्डं कापाससूत्रेण वेषटयेत्संमदायतः > ॥ इति । तत एवंविधं दण्डं दक्षिणकरे गृहीत्वा वामांसे वसै कृत्वा गुरोदैक्षिण- भागे स्थित्वा गुरुमभिवन्य तदनुहगां पराप्य गच्छेत्‌ # । उक्तं च-- अभिवन्ध गुरूञ्ज्येष्ठान्देवादीन्परिश्रू्य च । द्राराद्रहिवमपौदो दण्डमूलं पुरो दधत्‌ ॥ ततो निरम्य विभरादीन्दष्टवा दक्षिणतो ब्रजेत्‌ । ततो जलाशयं गत्वा गुरुञ्ज्येष्ठानिविखोक्य च ॥ तेषामधःदेश तु शुचो देशे कमण्डलुम्‌ । संस्थाप्य वामवस्ञं च कृत्वा विष्णुं स्मरेन्लरे ॥ ततो दण्डस्य मूलेन तथाऽग्रेण स्पृशचेज्जलम्‌ । ङ णज्जरस्य च दिशां देवानां बन्दनं कमात्‌ ॥ ततो गुरूणां उयेष्ठानां यतीनां वन्दनं क्रमात्‌ । ततः संस्थापयेदण्डमुष्वाग्रं जलमध्यतः । अथ वा श्ुचिवस्नादो स्थापयेत्पागुदङ्पुखम्‌ ॥ ततो मृदं समानीय यथोक्तां श्रुचिदेश्षतः । क्षाल्य वीरे संस्थाप्य ङुयौद्धागत्रयं ततः । तत एकेन भागेन पादशौचं समाचरेत्‌ ॥ आचम्यान्येन भागेन कटिश्च समाचर्‌ । नलान्तस्िखभि्द्धिः करटं भक्षालयेत्ततः ॥ फोपीने तिभिमद्धिः पुटे प्रत्येकमेव तु । ग्रहस्थस्य च यच्छोचं तत्कार्यं यतिना ततः ॥ आचम्य विधिना पश्चास्राणायामत्रयं चरेत्‌ । ततस्तु क्षालयेत्सम्यङ्प्रललाभ्यां कमण्डलुम्‌ ॥ वामहस्तस्य पृष्टे तु संस्थाप्य सानमृत्तिकाम्‌ । * घ. पुस्तके समसे -भागद्रयं मध्यमभागस्य भागद्वयम्‌ । + ष. पुस्तके समाते--ऊ्व मभ्यमभागस्य ततीयभाग इत्यथः । > घ. पुस्तके तु--ंप्रदायत इतीलयस्यानन्तरम्‌ “ द्वियंश्ो- पवते च ्रन्थिमघ्ये तु कारयेत्‌ । षड ्गुग्रमाणं वै बन्धयित्वा तु यत्नतः । शेतेसूत्रं भवेत्र बरह्म मुद्रा प्रकीर्तिता ” इति वतेते । ‰ गच्छेदित्युत्तरं ख. पुस्तके- मदा ज्ञानं न कुर्षीत विशि -सष्या- गृहेषु च । नैमित्तिके तथा न्नाने तथा भौमाकैवारयोः । इति । । १ क. ख "पाददण्डमूे ठ" । २ क. ख. मूलां! ॥ उपिप्याय सृयीय चक्षुषोवा परदशेयेत्‌ । यतिधभरसंग्रहः । दण्डं कमण्डलुं चेव स्पृष्टं ऽऽचामिद्थाविषि ॥ वामवच्रं ततो दण्डे स्थाप्यं यद्रा श्युचिस्थले । दक्षिणोरो सानमृदं संस्थाप्य बिभजेननिषा ॥ चुलुके जखमादाय तद्रामेन पिधाय च। णवेन द्विषडारमभिमन्त्य च तेन ताम्‌ ॥ समोप्य प्रणवेनैव द्विषट्केनाभिमन्त्रयेत्‌ । ततः पमरथमभागात्तु गृहीत्वा स्वरिपकां मृदम्‌ ॥ करावालिप्य सृयाय प्रदश्ये क्षालयेत्करो । पुनः किंचित्समादाय हस्तयोरुपारिप्य च ॥ सूर्याय दशैयित्वोध्वैभुखं कक्षौ विेषयेत्‌ । जरेनाधोधुखं कक्षौ समालिप्य जटं स्पृशेत्‌ ॥ एवं वारत्रयं ङयात्कक्षयो रुपरेपनम्‌ । द्वितीयाक्िचिदादाय हस्तयोरूपिप्य च ॥ सृयीय दचयित्वा तु लिम्पेद्ालभुजो हदम्‌ । जलं स्पृशेत्ततशचैव किंविदादाय मृत्तिकाम्‌ ॥ हृद यमारभ्य चाऽऽ नाभेरालिप्य सिं स्पृक्ेत्‌ । पुनश्चैव समादाय पृषटमारभ्य टेपयेत्‌ ॥ आपादात्त॒ जटं स्पृष्टा दक्षिणेन करेण तु । तृतीयं भागमादाय वामेनोरू विशोषयेत्‌ ॥ गङ्खमायां तन्धुखोऽन्यत्र सूयदेवादिसंयुखः यस्य प्रसादादित्यादिमन्त्रेण तरिनैमेहुरम्‌ ॥ ततो दक्षिणभागे तु स्थित्वा बन्देत ते गुसम्‌ । ज्येष्ठानां वन्दनं ठृत्वा उयेष्ठानुक्रमतः पुनः ॥ ततस्तान्दक्षिणे इत्वा वामहस्तेन दक्षिणम्‌ । पादं स्पृष्ठा विशेत्तोयं नाभिदघ्नं शनैः शनेः ॥ प्रवाहाभिषुखो नद्यापन्यत्र रविसंमुखः त्रिनिमज्य मृदं सकन्धे संस्थाप्य प्रागुदङ्छुखः॥ आचम्य द्िद्धिराचम्य प्रणवैः प्रोक्ष्य मन्य च | मर्तिकां पूवेवत्तां च स्कन्धादादाय हस्तयोः ॥ १ ख. °णवेनाभिम । ५९ ६० विगवेश्वरसरस्वतीकृतः- कलाटबाहृहदयं करमेगेव विरेपयेत्‌ ॥ एवं वारत्रयं ढृत्वा गृहीत्वा रेषमृत्तिकराम्‌ । रणवेनाप आलोडथ ङुयात्षडारमन्ननम्‌ ॥ दिराचम्य त्रिराचम्य प्राणान्पथाद्यथाविपि । न्यासादि कृत्वा प्रणवं जपेदष्टोत्तरं शतम्‌ ॥ अय वाऽपि यथाशक्ति ततो ब्रह्मानुचिन्तयेत्‌ । नाम्नां तु कैशवादीनामेकेकं नाम संस्मरेत्‌ ॥ उक्तवा द्वादशवारं तु, शिरोवदनवाहुषु । हृदये च निषिश्चत्त त्रिखिः शङ्खाख्यञुद्रया ॥ जेन तिखकं कृत्वा द्विराचमनपू्ंकभूं । ततस्तु तपणं कुयोद्भत्वा गुरुसमीपतः ॥ तेषां पादोदकं सिश्वेच्छिरस्यादौ त॒ पुषैवत्‌ । ततस्तु त्रिः पिबेदेवं विष्णोः पादोदकेन च ॥ ततः प्रक्षास्य कोपीनं निष्पीड्य परिधाय च । उररू प्रक्षाल्य मृत्तोयैरस्तौ प्रक्षाखयेन्शृदा ॥ एकं पादं स्थले कृत्वा द्विराचम्य यथाविधि । प्राणायामत्रयं कृत्वा द्विषड्ाराभिमन्त्रितेः ॥ जलेः संमोक््य वसादीनङ्ग बलेण माजैयेत्‌ । ज्येष्ठानां संनिधौ विद्रालुपविश्य तु माजेनम्‌ ॥ कण्ठादू्वै यतिः योदितरत्र यथासुखम्‌ । मुखं त्वष्टगुणनाऽऽदौ भादक्षिण्येन मायेत ॥ शिरथतुगुणेनिषमा नाभेद्वियुणेन तु । एवमेकगुणेनेव पादपर्यन्तमार्जनम्‌ ॥ कोपीनसहितं दोरमादो बध्नीत वाग्यतः । कौपीनमङ्खवस्े च जले चाऽऽप्टुत्य निक्षिपेत्‌ ॥ वामवसरं ततः कृत्वा विसृष्टे चाङ्कवस्लके । कोपने मृज्ञले क्षिप्त्वा पादौ भक्षालयेन्णृदा ॥ तत आचम्य विधिवन्पराणायापान्षडाचरेत्‌ । अज्ञानकृतरहिंसादिपत्यवायनिरहृत्तये ॥ __ _ अथोध्वपुणदुं तजेन्या इयोत्स्थानत्रये यतिः। ऋ १ ख. त्रिभिः श*।२ क. °म्‌। ङुयासप्रणामं विधिवद्प्र । ख. °म्‌ । कुयोदङ्गवञ्जं च मत्वा । ३ भ. “निदयार्गमा* । * क. ग. *ले चोस्प्टुय । यतिधर्मसंग्रहः | ६१ थमं धारयेन्मूध्नि प्रणवस्याऽऽद्यमात्रया ॥ द्वितीयया ल्टे तु हृदये च तृतीयया । भाणायामत्रयं त्वा ऋष्यादिन्यासपूवकप्‌ । भणवार्थानुसंधानं पश्चीकरणपूर्वकम्‌ । संध्यां तु विधिवल्छुयार्किचित्कां समाहितः ॥ अष्टोत्तरशतं वाऽपि ससं वाऽष्टसंथुतम्‌ । प्रणवं तु जवेत्पश्चासाणायामन्रयं चरेत्‌ ॥ ततो न्यासं विधायाप्सु प्रपष्टदठं छिखेत्‌ । संचिन्त्य सगुणं विष्णुँ तत्र पश्चोपचारतः ॥ संपृञ्य तपैयेत्तत्र तारेण्टोत्तरं शतम्‌ । ततो दक्षिणहस्तस्थं तोयं द्रादश्चवारतः ॥ अभिमन्त्रय शिरः भोक्ष्य तथाऽन्यदभिमन्तितप्‌ । जं पिबेदथाऽऽचम्य दोरं प्रक्षाटयेन्मृदा ॥ अङ्कवस्े च घटिकां तयोः कृत्वा यथाविधि ॥ वामहस्तस्य पृष तु सेस्थाप्याऽऽचमनं चरेत्‌ । आद्मद्रं ततो बद्ध्वा दष्टं पृषे तु तपेयेत्‌ ॥ ततो दण्डस्य % मूचे तु प्रणवेनैव त्यत्‌ । दविषड़।रं तथापरे तु तपेयित्वा समर्थितः ॥ अन्ये तु--त्रि्चिवारेण देवषीन्दण्डाग्रे रिः पितृस्ततः । तत उत्थाय दण्डस्य मृखाग्राभ्यां स्पृशेज्जटम्‌ ॥ जदिग्गुरुटद्धानां वन्दनं च यथाक्रमम्‌ । कृत्वाऽभिषेकं देवस्य ततो यायान्मठं प्राति ॥ देवं संस्याप्य विधिवदहरवीदीनभिवादयेत्‌ । शोषणायाङ्खवस्नादि भसाय॑ च श्युचिस्थले ॥ भरागग्रमुदगग्रं बा दण्डं नमसि धारयेत्‌ । ततः पादौ भरक्षार्य द्विराचम्य शयुचिदे विष्णुपूजाप्रणवजपश्रवणादि कुर्यात्‌ । तथा च संमदायविदः-- गुरूपदिष्टमारगेण न्यासध्यानादि वाऽऽचरेत्‌ । स्वयं पतिततुखसीपत्राचेः स्वाहतेयतिः ॥ नन (= # घ. पुस्तके समासे-- मुल इति मभ्यस्याप्युपलक्षणम्‌ । २ विन्वेश्वरसररबतीढृतः- गन्ध पुष्पाधुपचारान्डृत्वा सुस्थित आसने । जपमालां गृहीता तु प्रणवाथमनुस्मरन्‌ ॥ जपेद्‌द्राद शसादसतं प्रणवस्य भयत्नतः । सहसरं श्रवणाथीं तु योगाभ्यासी शतं जपेत्‌ ॥ निविकरपसमाधिस्तु न जपेत्किचिदद्यात्‌ । [ # अथ जपनिवेदनमन्त्रः-- ॐ पुण्डरीकाक्ष विश्वात्मन्मन्त्मूरते जनादन । गृहाणेमं जपं नाय मम दीनस्य शाश्वत ॥ इत्यनेन जपं निवेदयेत्‌ | नारदवचनम्‌- भिक्षाटनं जपो ध्यानं खानं शौचं सुराचनम्‌ । कतंन्यानि षडेतानि यतीनां नृपदण्डवत्‌ ॥ सुरार्चनमित्यनेन विष्णो; = शिवस्या्च॑नशुच्यते । तयोरेव ज्ञानमोक्षप्रदात्‌- त्वात्‌ । तथा च श्रौनकः आरोग्यं भास्करादिच्छेद्धनमिच्छेदुताशनात्‌ । ज्ञानं महेश्वरादिच्छेन्मोक्षमिच्छेञ्जनादेनात्‌ ॥ प्रणम्य दण्डवद्भूमौ नमस्कारेण योऽचैयेत्‌ । स यां गतिमवाभ्रोति न सा क्रतुश्षतेरपि ॥ कात्यायनः-जिकारमेककारं वा पुजयेत्पुरुषोत्तमम्‌ । ग्यासः-अन्यैरानीतङुसुमेरच॑येञ्जगदीश्वरम्‌ । शद्रानीतैः कयक्रीतेनीचयेद्धाक्तिमान्यतिः ॥ पकं तु तुलसीपत्रं = पुष्पं पयुषिते च यत्‌ । आनीय तत्प्रयत्नेन पूजयत्पुरुषोत्तम्‌ ॥ भावयुष्यैयेजेद्योगी बाद्यवौ श्रद्धया शिवम्‌ । तदर्थ पुष्पर्हिसा्यां # न भवेरद्धिसंकः चित्‌ । ---------------------- -- ~, # धनुधिदूनान्तगैतो भ्न्थः ख. पुस्तके वर्तते । = ध. पुस्तके समसि--धिवपदं बाणलिङ्ग- परम्‌ ।८जघ. पुस्तके सभासे-पुष्पं पथैषितमिति सुनिपुष्पादिविषयम्‌ । तुरुस्यगस्यबिल्वानि गङ्गा बारि न दुष्यतीदयादिवाक्येन तेषां पयुषितत्वाभावगप्रतिपादनात्‌ । ¢» ध. पुस्तके समासे-न भवे- दधिसकः कचिदित्यनेन देवार्थं तुलसीपुष्पादिच्छेदेऽपि यतेर्दोषो नास्तीति प्रतिपादितं भवति । .१. क. ग. घ. "स्थिर आ । २ ख. “सको यतिः । वि" । यतिषभसंग्रहः । ` ६₹ विष्णोः पादोदकं जुष्टं # नैवेद्यस्य च भक्षणम्‌ । निमील्य शिरसा धार्यं महापातकनाशनम्‌ । यादे बाग्यमरोपः स्याज्जपादिषु कथचन ॥ व्याहरेदष्णवं मन्त्रे स्मरेद्वा विष्णमव्ययम्‌ । कृष्णालयसमीपस्थान्कृष्णद्रेनलालसान्‌ = ॥ चाण्डालान्पतितान्त्ात्यान्सपृषटवां न सानमाचरेत्‌ । पाग्े-- यः पूजयेद्धरिं चक्रे शालग्रामसमुद्धवे । राजसृयसहस्रेण तेनेष्टं मरतिवासरम्‌ ॥ महाकाष्ठस्थितो बाह्धिमन्थस्थाने भकाश्चते । यथा तथा हरिव्यौपी शालग्रामे भकारते ॥ विना तीर्थविंना दनिविना यक्गैविना पसैः । मुक्ति याति नरोऽवश्यं श्चालग्रामशिलाचैनाद्‌ ॥ शालग्रामसमीपे तु कोश्चमात्रं समन्ततः । कैकटेऽपि भृतो याति वैकुण्डभवनं नरः ॥ कपिलः- प्रातःसखाने त्वश्क्तश्चेत्कापिं सानमाचरेव्‌ । तत्राप्यसामभ्यैयुक्ते मन्त्रलानं विर्धयते ॥ नाभेरधः भरविहयाप्सु कडि प्रक्षास्य मृल्केः । जलारद्रकपटेनाङ्खशोधनं कापिलं स्मृतम्‌ ॥ सा्यप्रातरसामर्ध्ये सायमेवाथवा पुनः । परिवत्यै च कौपीनं मन्त्रस्नानं विधीयते ,, पाराशरः- चक्षूरोग शिरोरोगी कण्ठरोगी कफाधिकः। कण्ठस्तानं प्रङवीत श्षिरःसानफरं रमेत्‌ ॥ कालदोषादिसामथ्यीन्न शक्रोति यदा ह्यसौ । ऋषिभिस्तु तदा जात्वा मन्दिष्ट तु मार्जनम्‌ ॥ आप्रेयं भस्मना सानमवगाह्य च वारुणम्‌ । आपो हि हेति ब्राह्यं च वायव्यं रजसा गवाम ॥ यत्तु सातपवं हि तरखान दिव्यश्चच्यते । स्लानान्येतानि चाऽऽपत्स व्याधितस्योदकं बिना ॥ # च. पुस्तके समसि-विष्णुनेवेयभक्षणं चान्यसमर्पितनैवेयभक्षणविष्षयम्‌ । = ष. पुस्तके समाते-- 'णसेवाथमागतानिति षा पाट इत्युक्तम्‌ । ध न पर ) ख. "वा जाने समा" । २ छ. अतिभू । भु" 1“ ६४ विन्वेश्वरसरस्वतीकृतः- # सरानेऽप्यक्षक्तः लायीत नित्ययुष्णेन वारिणा । तेलाभ्यङ्को न दुष्येत व्रणिनां वातरोगिणम्‌ ॥ आनरेः-- स्नानं त्रिषवणं भोक्तं नियमा; स्थुखिदण्डिनाप्‌ ॥ नेतत्यरम्हसानां मुक्तानामात्मदश्भिनाम्‌ ॥ मेधातिथिः-- स्नानं त्रिषवणं भोक्तं बहूदकवनस्थयोः । हंसे तु सकृदेव स्यात्परहंसे न विद्यते ॥ अथाऽऽचमनविषिस्तत्र दक्षः- भर्षास्य पादौ हस्तो च त्रिः पिबेदम्बु वीक्षितम्‌ । संमृज्याङ्ग्मूकेन द्विः भ्रगृज्यात्ततो मुखम्‌ ॥ = संहताङ्गुटिभिः पूवेमास्यमेवमुपस्पृशेत्‌ । अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चादनन्तरम्‌ ॥ अङ्गुष्टानामिकराभ्यां तु चक्षुः भत्रं पुनः पुनः। गोकणोकृति हस्तेन माषमात्रं जलं पिवेत्‌ ॥ तन्न्यूनं तु सुरापानमधिकं रुधिरं भवेत्‌ । कनिष्ठाङ्गुष्ठयोरनाभि हृदयं तु तलेन वै ॥ सवौभिस्तु शिरः पश्चाद्ाहू चाग्रेण संस्पृशेत्‌ । शङ्कः-- क्षाल्य पादौ हस्तौ च संस्थाप्य चरणौ भुवि । संनिबद्धकच्छशिखः स्मृत्वा चैवेष्टदेवताम्‌ ॥ दक्षिणं तु करं कृत्वा गोकणीकृ तिवत्पुनः । माषमज्लनमातास्तु संगृह्य तिः पिबेदपः ॥ बह्मतीर्येन देवेन न पिच्येण कदाचन । पीत्वा तु हस्तो प्क्षाटय पादाबोष्ठावलोमकौ ॥ वारिणाऽङ्गुष्ठमूलेन दिः प्रमृज्यात्ततो मुखम्‌ । ` तिभिमेध्यमाभिव सवौभिवरिणा स्पृशेत्‌ ॥ अङ्गुष्ठेन प्रदेरिन्या प्राणं पर्वादनन्तरम्‌ । अद््गुष्ठानामिकाभ्यां तु चक्षुः भ्रोत्रं पुनः पुनः ॥ कनिष्ठाङ्गुष्टयोनमि हदयं तु. तलेन वे । ` सवामि शिरः पञ्ाद्धाहू चाग्रेण संस्पृशेत्‌ ॥ # घ, पुस्तके समासे-रीतोद्‌कन्नाने । = ध. पुस्त समाखे-मध्यमामिस्तिसृभिरिति । यतिधमसंग्रहः। ६५ | अपः स्पृशेत सवैर मध्ये मध्ये विधानतः । अशक्तसिश्वतुवीऽपि पीरा परक्षाटयेत्करम्‌ ॥ मुखं भमृञ्य विधिवन्नाभिं चेव तु संस्पृशेत्‌ । यतिश्च ब्रह्मचारी च नाऽऽचमेच्चमेवारिणा ॥ वानप्रस्थो गृहस्थश्च दैवे पित्ये च कर्मणि । याज्गवल्क्यः-अन्तजौनु शुचौ देश उपविष्ट उदङ्मुखः । प्रागा ब्राह्येण तीर्थेन द्विजो नित्यञ्ुपस्पृशेद्‌ ॥ श्चचावश्चुचिद्रव्यासस्पृष्ठे देश॒इत्युपानच्छत्रशयनासनादिनिषेधः । उपवि- ्रीऽथः स्थितो न शयानः ्रह्मो गच्छन्वा । उद ङ्गुखः भाङ्पुखो वेति दिग. न्तरनिष्टत्तिः । शुचौ देश इत्येतस्मात्पादपक्षाटनप्राप्निः । ब्राह्येण तीर्थेन वक्ष्य- माणेन । द्विजो न शुद्रादः । नित्यं सवैकालमाश्रमान्तरगतोऽपि । उपस्पृशेदा- चामेत्‌ । कथम्‌ । अन्तनीनु जानुनोभेध्ये हस्तौ कृत्वा दक्षिणेन हस्तेनेति । कनिष्ठादे शिन्यङ्गुष्ठमूलान्यग्रं करस्य च। भनापतिपितुब्रहमदेवतीयान्यनुक्रमात्‌ ॥ कनिष्ठाास्तजन्याश्चा ङगुषठस्य च मूलानि करस्यागरं भजापतिपित्‌[त्रहम [देव - तीथीनि यथायथं वेदितन्यानि । तिः परायापो द्विरनमृज्य खान्यद्धिः समुपस्पृशेत्‌ । अद्धिस्तु प्रकृतिस्थाभि्हीनाभिः फेनबुदुवुदेः ॥ वारत्रयमपः पीत्वा मुखमङ्क्टूटेन द्िरुमृज्य खाने च्िद्राणयू्वैकाय- गतानि प्राणादीन्यद्धिरुपस्पृशेत्‌ । अद्धिद्रैवयान्तरासंखषटामिः । पुनरद्धिरिति- ग्रहणं परतिच्खद्रमुदकस्परनायभू । पृनस्ता एव विशिनष्टि-पङ़ृतिस्थामिगैन्ध- ९ [ ^ ¢ रूपरसस्यशान्तरमपरप्चाभिः । फेनवुदवुदरहिताभिः। तुशब्दाद्रषधारागतानां शुद्राच्यावर्जितानां च निषधः । हृत्कण्ठतादगाभिस्तु यथासंख्यं द्विजातयः । शुध्येरन्सी च सद्रथ सङृत्स्पष्टाभिरन्ततः ॥ यमः-अपः परनखस्पृषटा यथाऽऽ(्रा)चामाति वे द्विजः । सुरां पिबति वा रक्तं यमस्य वचनं तथा ॥ ५ 2 - ------ ----------~-------“* १क. घ. द्विजातयः अ । ग. द्विजोत्तमः । अ । > ख. ग. घ छोऽनस्थि क. रक्तां य*। ६६. विशवेश्वरसरस्वतीकृतः-- उद्धत्य वामहस्तेन यः पिवेद्राह्मणो जलम्‌ । स॒रापानेन तत्तुयं मनुः स्वायंभुवोऽत्रवीत्‌ ॥ करकालाबुकाषटेन ताभ्रपणैपुटेन च = । स्वहस्ताचमने कार्यं सेदटेपांशच वयत्‌ ॥ अलाबुदारुपर्णेन नारिकेः कपित्थकैः । तृणकाष्टनलाधरिरन्यान्तरितमृन्मयेः ॥ वामेनोदत्य बाऽऽचमिदन्यद्‌तुर संभवे । भविष्यपुराणे-सोपानत्को जलस्थो वा मुक्तकेशोऽपि वा द्विजः । उष्णीषी वाऽपि नाऽऽचामद्रस्रेणाऽऽच्छाद्य वा श्चिरः॥ ` न गच्छन्न शयानश्च न चलन्न परारस्पशषन्‌ । न हसन्नेव संजल्पननाऽऽत्मानं नेव वीक्षयन्‌ ॥ | केश।नीवीसपःकायं स्पश धरणीमपि। यदि स्पृशति चेतानि भूयः प्रक्षालयेत्करम्‌ ॥ गोभिटः- जानुभ्यामृध्वंमाचम्य जे तिष्ठन दुष्यति । पैदीनसिः--अन्तरुदक आचान्तोऽन्तरेव शुद्धो भवति । बहिरुदक आचा- न्तो बहिरेव शुद्धः स्यात्तस्मादन्तरेकं पादं बरहिरेकं कृत्वाऽऽचामेत्सवेतर शुद्धो भवति । बौधायनः-पादमक्षालनर्चिेन नाऽऽचामे्ययाचामेद्ूमौ स्रावयित्वा वाऽऽचामेत्‌ । भूमो स्रावणं वर्ज्योदकमान्नोपलक्षणम्‌ | क यमः-तावन्नापः स्पृशेद्धिमो यावद्रामेन संस्पृशेत्‌ । वामे हि द्रादक्ञाऽऽदित्या वरुणस्िदशेश्वरः ॥ शौचशेषं पादशेषं पीतशेषं तथेव च । मयतुर्यं तु तत्तोयं पयु॑क्षकरणं विना ॥ आचमननिपित्तानि पनुः-- सुप्त्वा क्षुत्वा च भुक्त्वा च निष्ठीम्योक्तवाऽनुतं वचः । पीत्काऽपोऽध्येष्यमाणश्च आचामेत्मयतोऽपि सन्‌ ॥ > ख. पुस्तके तान्रपणेपुटेन चेव्युत्तरम्‌--आसनं शयनं वल्ल नायाऽपत्यं कमण्डलुः । जत्मनः श्चिरेतानि परेषामञ्युचिभवेत्‌ । इत्ययं शोको वतेते । ------~-------~ ^^ १ग. शप्रचमे पु ।>२ क. पितृशेषं । यतिधर्म॑संग्रहः। ६७ अह्मपुराणे-अधोवर्णस्य संलापे सुप्ते वा दन्तधावने । आचम्य प्रयतो भृत्वा ततः शुद्धो भवेन्नरः ॥ अंधोवणेश्वाण्डालादिः । यमः उत्तीयोदकमाचामिदेवतीये तयैव च । हारीतः--ल्ञीचयुद्रोच्छिष्टाभिभाषण आचामेत्‌ । यत्रपुरीषोत्सगेदशषने देवताभिगन्तुकाम आचामेत्‌ । अथ द्विराचमननिमिच्ानि-- यात्नवस्क्यः--स्ात्वा पीत्वा श्षुते सुपे भुक्त्वा र्योपसर्पणे । आचान्तः पुनराचमेद्रासोऽपि परिधाय च ॥ यमः-- सकर्दमे तु वपासु पिरय प्रामसंकटम्‌ । जङ्पयोत्तिकास्तिसख्ः पद्धयां च द्विगुणाः स्मृताः ॥ एवंविधरथ्योपसपंण एवंविधपक्षालनानन्तरमाचमनम्‌ । उदकाभाव आचमनानुकस्पः बुहस्पतिः- पितुमन्त्रोचरि रोद्र॒ आत्मालम्भेऽधमेक्षणे । अधोवायुसुत्सगे आक्रन्दे करोधसंमवे ॥ माजरमूषकस्पे शरहासेऽनृतमाषणे । निपित्तेषु च सर्वेषु दक्षिणं श्रवणं स्पृशेत्‌ ॥ आद्र तृणं गोमयं वा भूमिं बा संस्पृशेदद्विजः ्ुते निष्ठीवने चेव दन्तोच्दषटे तथाऽनते ॥ पतितानां च संभाषे दक्षिणं भ्रवणं स्पृशेत्‌ । माकंण्डयपुराणे--कुर्यादाचमनं स्प गोपृषटस्याकं-+दरेनम्‌ । कुवीं ताऽऽखम्भनं वाऽपि दक्षिणश्रवणस्य च ॥ यथाविभवतो हचततपूर्वाभावे ततः परम्‌ । इति । आचमनापवाद्‌ः- याङ्गवस्क्यः- मुखजा विधरुषो मेध्यास्तथाऽऽचमनविन्दवः पश्र चाऽऽस्यगतं दन्तसक्तं त्यक्त्वा ततः शुचिः ॥ ग. पुस्तके समसे--अकेति चन्द्रस्यप्युपलक्षणम्‌ १ ख. अवणंस्य च सं° । २ ख. अव” । ३, म्मेद्वतीयं त । ४. “चारदेश्षं आ । ५ ग. “लङ्वेऽध । ६ क, प्रवासे । ६८ विन्वेश्वरसरस्वतीकृतः-- मनुः--दन्तवदन्तलगरेषु जिह्वास्परें चिन तु । पारेच्युतेषु च स्थाना्निगिरननेव तच्छुचिः ॥ श्ातातपः--दन्तलग्रे फटे मूले अप्सु पराणाहुतीषु च । सेहे सोमे वेश्चुदण्डे नेबोच्छिष्टो भवेदद्विनः ॥ स्पृशन्ति बिन्दवः पादौ यस्याऽऽचामयतः करात्‌ । न तेरुच्छिष्टमावः स्यात्तुल्यास्ते भूमिगेः सह । अथ प्राणायामः शौनकपरिशिष्टे-- अथ पराणायामान्व्याख्यास्यामः यौवत्यः पूरके मात्रा द्विगुणा रेचकेषु च । कुम्भके चातुगण्यं च प्राणायामोऽयगुच्यते ॥ अष्टमात्रः पूरकः पोडशमात्रो रेचको द्वार्धिंशन्पात्रः कुम्भक हति शिश्ु- प्राणायामः । द्वादक्षमात्रः पूरकशवतुर्विश्तिमात्रो रेचकोऽषचत्वारिशन्मात्रः कुम्भक इति मध्यमः । षोडशषमात्रः पूरको दार्रिंशन्मात्रो रेचकथतुः षष्टिमात्रः म्भक इत्युत्तमः । इति प्राणायामः ¦ अक्षरकारो मात्रा । प्रायाधितं वैत. स्वेषु दुष्ठृतेषु । रेचक दक्षिणे नासे पूरकं वामनासिके । अद्गुष्ठाङ्गुिभिेवं प्राणायामं समाचरेत्‌ ॥ प्राणायायिकनिष्ठस्य न किंचिदपि दुखेभम्‌ । मार्कण्डेयपुराणे -लघुद्रदशमात्रस्तु द्विगुणः स तु मध्यमः । त्रिगुणाभिश्च मातराभिरंत्तमोऽयमुदाहूतः ॥ शक्ताशक्ततापेक्षया रध्वादिन्यवस्था । वैवस्वतः- द्रादशावर्तनं यत्त॒ पणवस्य मनो हृदि । भ्ाणायामो यतेः भाक्तः भाणानायम्य चोमिति ॥ कूमेपुराणे-- प्राणस्तु देहनो वायुरायामस्तन्निरोधनम्‌ । मात्राद्रादश्चको मन्दथतुर्धिश्चतिमात्रकः ॥ मध्यमः प्राणसंरोधः षटूर्िशन्मात्रकोत्तमः । सगभेमाहुः सजपमगर्भं विजपं बुधाः ॥ १ क. ख. घ. यावत्यो रेचके मात्रास्तदद्वियुणाः पूरके वियत्‌ । कुम्भके चातुगोण्यम्‌ । अष्ट- मात्रो रेचकः षोडशमात्रः पूरको दवारिशञन्मात्रः कुम्भक इति रिष्प्राणायामः । द्रादशमात्नो रेचक- शचतुिशतिमात्रः पूरकोऽटचत्वारिंशन्मात्रः कुम्भक इति मध्यमः । षोडरशमात्रो रेचको दरतरिशन्मात्रः पूरकथतुःषष्टिमात्रः कुम्भक इत्युत्तमः । इति प्राणायामः! २ क. ख. ध. "क्तरीय उदा“ । ३ स. ग. घ्‌. *रक्त्यापे* । । यतिषमेसंग्रहः । ६९ रेचकः पूरकथैव प्राणायामोऽय कुम्भकः । रेचकोऽजसनिःश्वासात्पूरकः संनिरोधतः ॥ साम्येन संस्थितिया सा कुम्भकः परिगीयते । वसिष्ठः--पणवेनैव कुयौच पाणायामान्यतिभंहुः । सर्वेषामपि. पापानां संघाते समुपस्थिते ॥ पूरकः पुरणं वायोः कुम्भकः स्थापनं हाद । बहिनिंःसारणं तस्य रेचकः परिकीर्तितः ॥ अभ्यसेदकसादसं पभरणवं शोधनं हि तत्‌ । रेचकं वाममार्गेण परकं दक्षिणे तथा ॥ कुम्भकं तु तयोहीनं मध्यमं हृदि तिष्ठति । निरोधान्नायते बायुवांयोरभ्रहिं जायते ॥ ताभ्यामापोऽभिजायन्ते ततोऽन्तः शुध्यते त्रिभिः । चतुर्विशचतिमात्ति षटुत्रिशदद्रादश्ाथवा ॥ प्रणवस्य स्मरेत्स स्यास्राणायामो यतानि; । भिन्रुक्षणपराणायामविधानं तु यथाधिकारं द्रष्टव्यम्‌ । परमहंसस्य तु भराणायामः प्रणवयुक्त एव स्यान्नान्यः । कृतः-- प्रणवाभ्यासविक्षपमानन्दात्मस्थितिभियम्‌ । यतिं परम्हसाख्यं यस्त्वं ना्चितुमरैति(सि) ॥ तस्य दोषः स्यादिति शेषः । वेदो क्षस्तस्य मृं प्रणवे यस्य सोऽस्ति सः । हृक्षमूली यातिः स स्यास्यंक्तवेदपरिग्रहः ॥ इत्यादिस्मृतेः । नन्वत ऊउध्वैममन्त्रवदाचरेदित्यादिश्चुतिवचनविरुद्धमेतस्स्पृतिवचनम्‌ । च विरुद्धं सर्वेषु वेदेष्वारण्यकमावर्तयेदित्यादिवेदवचनेन परमहंसस्या- प्यारण्यटृततर्विहितत्वादारण्यरूपत्वात्मणवस्य परमहंसस्य पणवा देन विदितत्वात्‌ । मनुः-आस्मन्नाने शमे च स्याद्रेदाभ्यासे च यत्नवान्‌ । वेदाभ्यासः प्रणवाभ्यासः । अत उरध्वंममन्त्रवदाचरेदिति श्रुतिवचनं तु भणवव्यातिरिक्तमतिषेधाथमित्यविरोधः । १क. ख. 'ामेव पा* । २ क. ख. त्यक्तवेदोऽपरिग्रहः, । ग. द्यक्त्वा वेदपरिप्रहम्‌ । २ ग. + 0 न्यभृतला" 1 ७० विश्वेश्वरसरस्वतीकृतः- दहन्ते ध्मायमानानां धातूनां हि यथा मला; । तथेन्द्रियाणां दहन्ते दोषाः प्राणस्य निग्रहात्‌ ॥ प्राणायामैदहेदोषान्धारणाभिश्च किदिवषम्‌ । प्रत्याहारेण संसगौन्ध्यानेनानीश्वरान्युणान्‌ ॥ अथ जपार्षीपेः । योगयाङ्ग वल्क्यः-उपांुनपयोगस्तु तस्पाच्छतगुणो भवेत्‌ । सहस्रो मानसः भक्तो यस्मराद्धयानसमो हि सः ॥ तस्पाद्राचिकात्‌ । | न च क्रामन्न च हसन्न पाश्वमवकोकयन्‌ । नापाधितो न जस्पंध न भातञनिरास्तथा ॥ कू्मपुगणे-जपकाले न भाषेत नान्यानि प्रक्षयेद्बुधः । न कम्पयेच्छिरोग्रीवं दन्तान्नेव भकाश्चयेत्‌ ॥ व्यासः--अङ्कर्यग्रेषु यज्जप्तं यज्जप्तं मेरुलङ्घने । असेख्यातं च यञ्जप्त तञ्जप्र निष्फलं भवेत्‌ ॥ अनापिकायां मध्ये च मध्याचाधःक्रमेण तु । तजेन्यां विजयान्ते च अक्षमाला करे स्थिता ॥ मध्यमादिद्रयं वज्यै जपकाठे विपश्चिता । एतन्मेरुं विजानी यादूटूषिते ब्रह्मणा स्वयम्‌ ॥ शिवपुराणे-अङ्खल्या नपसंर्यानमेकमेकषुदाहृतम । ¦ रेषा(ख)याऽ्गुणं विद्यारपुत्रजीवैदेश्ञाधिकम्‌ ॥ शतं स्याच्छङ्कमणिभिः प्रबाेस्तु सहस्रकम्‌ । स्फव्किरद॑शसाहसरं मोक्तिकैटेक्षयुच्यते ॥ ` पद्मापैदेशलक्षं तु सौवर्णैः कोटिरुच्यते । डुशग्रन्भ्या च सद्र षरनन्तगुणितं भवेत्‌ ।। वाराहपुराणेऽक्षमालायाः परिमाणयुक्तम्‌- उत्तमा तु शतं पूणं पञ्चाशद्धिस्तु मध्यमा । कनिष्ठा पञ्चविंशत्या परिमाणं विधीयते ॥ । १क. ख. घ. शरेषये" । २ क. ^न्यादिजपान्ते। ३ ग. घ. “मेव मु°।.४ ख. *म्‌५ रिषन ग. °म्‌ । इटयाऽ* । । । यतिधर्मसंग्रहः । ७१ दौधायनः-दक्षमृिको वेदसंन्यासी । वेदो दक्षः प्रणवस्तस्य मूलं प्रणवा त्मको वेदः प्रणवे ध्यायेत्‌ । प्रणवो ब्रह्मभूयाय कल्पत इति होवाच प्रजाप तिरिति। वेवस्वतः-पादमीक्रम्य पादेन जपं नेव तु कारयेत्‌ । शिरः प्रास्य वस्नेण ध्यानं नेव प्रशस्यते ॥ व्याहरेदक्षरश्रेण्यां वणीद्रणं पदात्पदम्‌ । शब्दाथविन्तनाभ्यासात्स उक्तो मानसो जपः ॥ पावर परमरहसत्रती यस्तु प्रणवाभ्यासशीरतः । यद्नुस्पन्नविज्ञानो विरक्तः सयतेन्दरियः ॥ यावज्जीवं जपेन्मन्त्रं प्रणवं ब्रह्मणो वपुः | हृस्वो दहति पापानि दीर्घो मोक्षप्रदायकः ॥ प्टुतस्तु सवैसिद्धये स्यासमणवाह्चिविधः स्मृतः । अ ऋग्वेद उ यजुर्वेदो मकारः सामसंज्नकः ॥ काठटके-“ स्वै वेदा यत्पदमामनन्ति तपाश्सि सवौणि च यद्रदन्ति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पद\ संग्रहेण ब्रवीम्योपित्येतत्‌ [ अ० १ व° २.१५] एतदालम्बनं श्रष्टमेतदालम्बनं परम्‌ । एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ यस्तु द्रादश्चसाहस्तं नित्यं प्रणवमभ्यसेत्‌ । तस्य द्रादश्भिर्मासैः परं ब्रह्म परकाशते ॥ अथ भ्रवणव्रिधिस्तत्रेयमितिकर्तव्यता कूमेपुराग-- आचम्य संयतो नित्यमधीयीत ह्युदङ्मुखः । उपसंग्रह्य तत्पादौ वीक्षमाणो गुरोंखम्‌ ॥ मलुः-- हस्तौ तु संयतौ कायो नानुभ्याघुपरि स्थितौ । संहृत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः ॥ ब्राह्मणः प्रणवं ुयौदन्ते च वेदविदृद्रिन; । इति । चकारादादावपि प्रणवं कृयौदित्यथः । स्लवत्यनों रतं पूर्व पुरस्ताच्च विशी यैत इति वचनाच्च प्रणवमुचायं सुमुखभ्रैकदन्तश्रेत्यादिना विघ्नराजं स्मृत्वा १.ग. घ. त्रतिनस्तु। > ख. शीठिनः।३ग. ष संहय।४क. (ते पश्वात्पुः। ७१ विन्वेश्वरसरस्वतीहृतंः- श्रं नो मित्रेत्यादिश्रान्ति परित्वा वेदान्तग्रन्थस्य संध्यायां) स्थरे पठेत्‌ । तथा चाक्ते संप्रदायविद्धिः- तथोपदिशं गुरुणा सह शान्ति पटेत्ततः। #संध्यापत्रं समादाय गुरुवक्तरं विखोकयन्‌ ॥ स्थित्वा तेनोमिति भक्ते स्वयमप्योमिति ब्रुवन्‌ । मन्दस्वरण संभ्यास्थं +वाक्यमेक पठेत्ततः ॥ गुरुणा तस्य संक्षिप्य तात्पर्ये वर्णिते सति । ततो द्रादश्च दण्डप्रणामान्डुरयात्‌ । तथा चाऽऽहुः-- बेदान्तशाख्रस्याऽऽरम्मे प्रणामा द्रादश्न स्मृताः । गुरोययावदन्ते तु षट्‌ प्रणामाः प्रकीर्तिताः ॥ ततो यथाशक्ति पटित्वाऽन्ते पुनः प्रणवं कृत्वा तामेव ज्ञान्ति पटित्वा नमस्कारान्विधाय विरमेत्‌ । उक्तं च भ्रवणफलम्‌-- क तीर्थैः किं परदानेवी विः यजैः किमुपोषितैः। अहन्यहनि तं देवं तन्मयत्वेन श्ण्वताम्‌ ॥ अच्राऽऽत्मव्यतिरेकेण द्वितीयं यादि पश्यति । ततः शाख्राण्यधीयन्ते श्रूयन्ते ग्रन्थविस्तराः ॥ श्रवणान्मननाचैव निदिध्यासनतस्तथा । आराध्यं सवेदा ब्रह्म पुरुषेण हितैषिणा ॥ यथा खनन्खनित्रेण नरो वार्यधिगच्छति । तथा गुरुगतां विद्यां शभ्रूषुरधिगच्छाति ॥ गुरुपूजा च सततं दरद्धानां पयुपासनम्‌ । श्रवणं चेव शास्राणां कूटस्थं श्रेय उच्यते | आध्या्िकीं कथां घुक्त्वा भेक्षचर्या सुरस्तुतिम्‌ । अनुग्रहं पयि प्रश्नं था जल्पोऽन्य उच्यते ॥ बरह्मच धममानित्वमर्हिसा सत्यमाजेवम्‌ । वेदान्तश्रवणं ध्यानं भिक्षोः कार्याणि नित्यः ॥ # घ. पुस्तके समासे-ग्रणववार्तिकादि पुस्तकम्‌ ' +ष. पुस्तके समासे-पश्चीकरणादिवाक्यम्‌ + १ग. "दिष्टो गुः। यतिधमंसंग्रहः । ७३ त्वेपदा्थविवेकाय संन्यासः सर्वकाम्‌ । श्ुत्याऽभिपीयते यस्पात्तत्यागी पतितो भवेत्‌ ॥ शिखासूत्रपरित्यागी वेदान्तश्रवणं विना । विध्मानेऽपि संन्यासे पतत्येव न संशयः ॥ अहं ब्रह्मेति वाक्यार्थबोधो यावदृददं भवेत्‌ । शमादिसहितस्तावद भ्यसेच्छरवणादिकम्‌ ॥ यावदेवाऽऽत्मविज्नानमतदाभासवर्जितम्‌ । सुनिश्वलं भवेत्तावच्टर्वणादिव्रतो भवेत्‌ ॥ त्यक्ताशेषक्रियस्येव संसारं प्रजिहासतः । | जिन्ञासोरेव चेकात्म्यं रय्यन्तेष्वधिकारिता ॥ -शन्तैरनन्यमतिभि्ेषुरस्वभविरेकत्वनिधितमनोभिरपतमोहः । सार्धं वनेषु परमात्मपदस्वरूपं जञास्रेषु सम्यगनिशं विमृशन्ति धन्याः ॥ न देशो न च कालोऽस्ति न हिंसा गुरुकर्मणि । सर्त्ैवानुकूलः स्यादेष धरमेस्य संग्रहः ॥ व्यासः-- यस्य देवे परा भक्तियैथा देवे तथा गुरौ । तस्थेते कथिता ह्यः भकाचन्ते महात्मनः ॥ याज्गवसक्यः-ज्ेयं चाऽऽरण्यकमहं यदादित्यादवाप्वान्‌ । योगश्चास्ं च मत्मोक्तं ज्ञेयं योगमभीप्सता ॥ चित्तदततेविंषयान्तरतिरस्फारेणाऽऽत्मस्थैयं योगः । तत्माप्त्य्थे मया यद्व हदारण्यकाख्यमादित्यासराप्ं तच ज्ञातव्यम्‌ । तथा च यन्मयोक्तं योगशाखं तदपि त्नातव्यम्‌ । अनन्यविषयं कत्वा मनोबुद्धिस्मृतीद्धियम्‌ । ध्येय आत्मा स्थितो योऽसौ हदये दीपवलभुः ॥ संवतेः--योगाभ्यासपरो नित्यमात्मविद्यापरायणः । स ह्याभ्रमेधिजिङ्नास्यः समरतेरेवमेव तु ॥ ्रष्टम्यस्त्वथ मन्तव्यः श्रोतव्यश्च द्विजातिभिः । रष्टव्योऽपरोक्षीकतेव्य आत्मा । तत्रोपायं दर॑यति--श्रोतम्य इति । भ्रथमतो वेदान्तश्रवणेन निर्भेतव्यस्तदनन्तरं मन्तव्यो युक्तेभिर्विंचारायेतव्य- स्ततोऽसौ ध्यानेनापरोक्षी भवति । अमनने दोषमाह तेत्तिरीयश्चातिः-^“तच्वेव मयं विदुषोऽमन्वानस्य " इति [ २।७१ || १ग. घ. तवा विधी" । २ ख. रन्ध्वा । १० ७४ विन्वेश्वरसरस्वतीटकृतः- स्कान्दे-तेष्णवे चरितं पुण्यमायुरारोग्यपुष्टिदम्‌ । पठतः गरृण्वतो वाऽपि सवैपापं व्यपोहति ॥ गीतासु -तद्विद्धि प्रणिपातेन परिम्नन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तच्वदर्शिनः।[ अ ०४.श्टो ०३४ | । न्याससूत्रम्‌-““ आष्रत्तिरसकृदुपदेशात्‌ " [ अ० ४ पा० १ सू० १ ]। श्रवणादिक्रिया तावत्कतभ्येह भयत्नतः । यावद्यथोक्तविज्ञानमाविभवति भास्वरम्‌ ॥ इति सुरेश्वरवचनभ्या वेदान्तश्रवणमनननिदिध्यासनानां ब्रह्मसाक्षात्कारो- दयपयन्तमाहत्तिः कायौ । काटकवचनाच-'“उ्तिष्त जाग्रत पराप्य षरान्निबो त” [ का० १।३। १४ | ^ श्रवणायापि बहुभिर्यो न भ्यः शुण्वतोऽपि बहवो यं न विद्यु; । आश्चर्यो वक्ता कुशलोऽस्य छन्धाऽऽर्यो ज्ञाता इश्चेखा- चशिष्ठः '” [ का० १।२।७ | इति । अधिकारिणा क्रियमाणानि श्रवणादी न्यसाति प्रतिबन्ध इद जन्मन्येव ब्रह्मसाक्षात्कारं जनयन्ति सति तु प्रतिबन्धके तरक्षये जन्मान्तरे जनयन्ति । तथा च ग्याससूत्रम्‌-“एेदिकमप्यप्रस्तुतपरति बन्धे तदशनात्‌ ” [ अ०३पा० ४ सृ० ५१] इति । प्रतिबन्धकं च कमक. मणी । तथा च व्यासः-- काम एव मनुष्याणां पिधानं ब्रह्मबोधने । तस्मात्कामं त्यजन्धीरो ज्ञानमामोति मोक्षदम्‌ ॥ ्नान्ुत्पद्ते पुंसां क्षयात्पापस्य क्मेणः । यथाऽऽदशेतलमरख्ये पयत्यात्मानमात्मनि ॥ इति श्रवणविधेः | ततो मध्याहव पूोक्तिन विधिना सानध्यानादि विधाय भिक्षाचर्यं चरेद्‌ । दत्तात्रेयः-याचितायाचिताभ्यां च भिक्षाभ्यां कर्पयेस्स्थितिम्‌ । माधूकरं याचितं स्यासराक्पणीतमयाचितमू ॥ पराकरणीतमित्ययाचितादेरप्युपलक्षणम्‌ । माधूकरमथेकान्नं परदंसः समाचरेत्‌ । उशनाः-माधूकरमसंक्टृक्े भक्मणीतमयाचितम्‌ । तात्कालिकं चोपपन्नं भक्षं पश्चविधं स्मृतम्‌ ॥। मनःसंकस्परहितान्ग्रहांस्रीपन्श् सप्र वा । मधुवदाहरणं यत्तन्माधूकर पिति स्मृतम्‌ ॥ यतिधमंसंग्रहः । श्रयनोत्थापनात्पाक्व पाथितं मक्तिसंयुतेः । ` तस्प्राक्मणीतामित्याह भगवानुश्चना निः ॥ भिक्षाटनसमुच्योगासरागेवापि निमन्तितम्‌ । अयाचितं तु तद्धे्षं भोक्तव्यं मनुरत्रवीत्‌ ॥ उपस्थानेन यत्पमोक्तं भिक्षां ब्राह्मणेन हि । तात्कालिफमिति ख्यातं तदत्तव्यं मुपृक्षुणा ॥ सिद्धमन्नं भक्तजनेरानीतं यन्मठें भ्रति । उपपन्नं तदित्याहुमुनयो मोक्षकाङ्क्षिणः ॥ भिक्षाः पश्चविधा देताः सोमपानसमाः स्मृताः । तासामेकतमयाऽपि वतंयान्सिद्धिमाम्रयात्‌ ॥ क्रतुः-संप्रायितमुपस्थानादसंक्टप्तमयाचतम्‌ । तत्सदेकान्नमप्यच्ाद्धक्षं माधूकराद्ररम्‌ ॥ अयाचितं यथालाभं भोजनाच्छादनं भवेत्‌ । निमन्तितोऽथवाऽश्नीयात्स्वगुणं न भरकाशयेत्‌ ॥ [ % एकान्नं मधु मांसं च अन्न विष्टादिदूषितम्‌ | हन्तकारं च नैवेधं भत्यक्षं लवणे तथा ॥ एतान्धुक्त्वा यतिर्मोहाखराजापत्यं समाचरेत्‌ । एकान्नमिति एकस्वामिकमन्नम्‌ | पाराश्षरः-यतीनामातुराणां तु द्धानां दीघरोगिणम्‌ । एकान्नेन न दोषोऽस्ति एकस्येव दिने दिने ॥ ऋतुः-सुजीर्णोऽतिङकृशो योगी दशन्तो विकलेन्द्रियः पु्नमित्रगुरुश्रातपत्नीभ्यो भेक्षमाहरेत्‌ ॥ एतत्स्वेमशक्तयतिविषयम्‌ । मनुः- जीवितात्ययमापन्नो योऽन्नमत्ति इतस्ततः । छिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ नाऽऽपो मूतरषुरीषाभ्यां नामिरहनक्णा। =? न वायुः स्पशेदोषेण नान्नदोमेण मस्करी ॥ परमहंसस्य तु विशेषमाह पितामहः ५७१५/ # धनुधिद्नान्तगतम्रन्थो घ. पुस्तक एव । ७६ विन्वेश्वरसरस्वतीढृतः- अयाचितमसंक्टक््ुपपने यदृच्छया । जोषयी ( ये ) त सदा भोज्यं ग्रासमागतमस्पृषटः ॥ सोवणैरोहरौप्येषु ताब्राद्हममयेषु च ।. अश्चन्भिक्षुने दुष्येत दुप्यते तु परिग्रहात्‌ ॥ माधुकरमथेकान्नं परहंस समाचरेत्‌ । बृहदारण्यके-““ अथ भिक्षाचयं चरन्ति ” [ अ० ३ ब्रा० ५।१ ] इति । मेत्रायणी श्र॒तिः-त्रीन्वेणवान्दण्डान्दक्षिणे पाणो धारयेदेकं वा यथेकं तदा सशिखं वपनं कृत्वा विज्य यज्ञोपवीतं च तरिषु वरणेष्वेकागारं भेक्षपश्नी- यान्माधूकरीं वा ” इति काठटकब्राह्मणम्‌ । ^ चतु वर्णेषु भेक्षचर्थ चरेत्‌ । पाणिषात्रेणाशनं कयीदौषधवलसाश्चीयास्ाणसंधारणार्थ यथा मेदोद्धिने जायते "› इत्यादि । मेत्रायणी श्रतिः-“अथान्यः परिव्राडेक॑ञाटीपरिहितो मुण्ड उद्रपाञ्यरण्यनिष्ठो भक्षाथीं ग्रामं विशेत्‌ । सायं भ्रदक्षिणनाविचिक्ित्सं सामैवणिकं भेक्षचरणमभिशस्तपतितवजेम्‌ '” इति । आरुणी श्रतिः-यतयो भिक्षां रामं पाविश्चन्ति पाणिपात्रमुद्रपातरं वा । ॐ हि ॐ हि ॐ हीत्येतदुपनि- षदं विन्यसेद्धिदरान्य एवं वेद्‌ "› [ख० ५] । “आओषधवदशनमाचरेत्‌” [आरु० ख० ३ ] इति । गौतमः-हाविः प्राह्य यथाऽऽचम्य निराहारो भवेद्गृही ।, भाश्याऽऽचम्य तथा भिक्षुनिराहारो गृहे गृहे ॥ पत्रमस्य भवेत्पाणिस्तेन नित्यं गृहानटेत्‌ । [ > उदरं पूर्णं कृत्वाऽथ सचैलं सानमाचरेत्‌ । आपद्यपि न भोक्तन्यमेकान्नं पाणिपात्रिणा ॥. लस्यात्तु यदि युञ्जीत प्राणायामश्चतं चरेत्‌ ॥ सलानमस्पृहय स्पशसंदेहनिमित्तं न तु करभि्ताशचननिमिततमू । तस्य माधू- करापेक्षयाऽप्युत्तमत्वाभिधानात्‌ । । तथा च स्कान्द-करपात्रीति विख्यातो बाह्यपात्रविवार्जेतः । तस्य पण्यं शतगुणं भवत्येव दिने दिने ॥ इत्ते | | # ध. पुस्तके समाते-प्रतिग्रहमादावन्ते चाऽऽचभनपकषेऽसङृद्धिक्षाथनम्‌ । चरमश एव चान्त आचमनमिति सकृदेव भिक्षाशनमिति भेदः । > धनुश्विदनान्तगैतो प्रन्थो ध, पुस्तक एव । यतिषररसंग्रहः । ७७ उद्रपात्रविषये यतिधमसमुखये विेषः- आस्येन तु यदाहारं गोवन्भृगयते मुः । मुण्डकोपनिषदि (१) ““पाणिपात्रमुदरपात्रं वा” [ आरु० ५ ] गेहे गेहे विशेत्कवख्मात्रे नापरं गरलीयात्पदे पदे युञ्जननगच्छन्डुलाङ्केषु सवीश्ीति श्लौनकः । पाणिपात्रं चरन्योगी नासदद्धैक्षमाचरेत्‌ । तिषटन्युञ्ज्याचरन्पुजञ्ज्यान्पध्येनाऽऽचमनं तथा ॥ [ इति ] शोनकगोतमवचनाभ्यामाचमने विकल्पः । पाराश्षरः--ग्रामेकरात्रवासिनो नगरतीथौवसयेषु पञ्चरात्रवासिन उद्‌- रादिपात्रिणोऽभिश्चस्तपतितवर्ज॒चातुवेरण्य॑बैक्षं॑चरन्त आत्मत्वेनावतिष्ठन्त इति । बोधायनः-भेत्तं वा सर्मैवर्णेभ्य एकान्नं वा द्विजातिषु । ननूद्रपातरिणः परमहंसस्य बाह्यपात्राभावात्कथं भेक्षं माधूकरम्‌ । उच्यते- आपदि पत्रं गृहीयात्पाणिना शकलेन वा । इत्यादिवचनात्परमहंसस्यापि यतेः कदाचित्तादरपदेशपासिः स्यात्तत्र रिकतदस्ते गृहमागते यतो किमथे मागतोऽयमिति नं विदन्ति प्राकृता जनाः । तत उपवासः स्यात्‌ । एवं दिने दिने तस्सिन्पदेश्च इतीयमापत्स्यात्‌ । तस्यामापादे भाप्तायां शुचिदेश्स्थं वेणवादिश्कलमादाय श्लीणेपणषुटे वा त्वा तेन भे्षमादायाश्नीयात्‌ । भेक माधूकरमश्न्नपि परमहंसो न नैवेचं विसजजयेत्‌ । कृतः-ग्रासादाच्छ्छदनादन्यन्न गृह्णीयात्कथचन । यावदाहारयेत्तावत्मतिगृह्णीत नान्यथा ॥ इत्यादिवचनात्‌ । माधूकरं भेक्षं चरननसंकलियितेषु गृहेषु चरेत्‌ । तदिद ्तम्‌--सप्तागाराण्यसंकरिपतानि चरेद्‌, विधूमे सन्नमुशले एकशाटीपरि- हतोऽनजिनो वेति । याह्नवस्क्यः-यतिपात्राणि मृदरेणुदावलाबुमयानि च । सलिलं शुद्धिरेतेषां गोवाङेश्वावघर्पेणम्‌ ॥ मृदादिमङृतिकाने यतीनां पजाणि भवेयुः । तेषां सिकं गोवारावघर्षण च शद्धिसाधनम्‌ । इयं च शुद्धिभिक्षाचरणादिप्रयोगाङ्कभूतार्नौममेध्यापहतविः १ क. ख. ग, 'ज्ञनागच्छत्कु?। २ ध. न वद्‌" ३ क. ख. °रिदितोऽजिनेन वे । ४ क. ख. “नामेः । ७८ विनवेश्वरसरस्वतीङरतः- षया । तदुपघाते द्रग्यशुद्धिः भकरणोक्ता द्रष्टव्या । अत एव मनुना--अतेज-. सानि पात्राणि थस्य स्युनित्रणानि च । तेषामद्धिः न्नोच स्मृतं चमसानामिवाध्वरे ॥ इति । ` चमसदृषटान्तोपादानेन प्रायोगिकी शुद्धिदैशिता । [ भमृद्रंशालाबुदृक्षाणां रृहन्मिक्षाथेमुत्तमम्‌ । पात्रमेकतमं शुद्धमव्रण पक वनित । नित्यं भुञ्जीत तेनैव न त्यजेस्रयतो यतिः ॥ | पान्ान्तराभावे भोजनमपि तत्रैव कार्यम्‌ । तद्धक्ष गहीत्वैकान्ते तेन पात्र णान्येन वा तृष्णीमादाय ञ्गीतोति देवरस्मरणातु । मृत्पात्रं तु भिक्षां विधाय त्याञ्यमेव । तथा शिष्टाचारदशैनात्‌ । कलो स्वपात्रभोजननिषेधाच द्ापरादियुगेष्वेव पात्रभोजी भवे्यतिः कलौ नेव तु भुञ्जीत स्वपात्रे योगवित्तमः । इति ब्रह्मवचनेन । -कण्वः- तार्ण पार्णं च पाषाणामिति। अतिः मृदावैटावुजं पातनं वेप्णवं तान्तवौपलम्‌ । पारणं तार्णं तथा क्षौमे पात्रं पणेपुटं तथा ॥ उक्तानि यतिपात्राणि ब्रह्मणा विश्वयोनिना । करे कपैटके चैव आयसे ताम्रभाजने ॥ म॒ञ्जन्मि्षुने लिप्येत लिप्यन्ते गृहमेधिनः । = अत्र मृहारुमयादीनि ताणैपणेपुटादीनि च यथायथं जलभिन्षाभोजनो पयोगीनीति बोध्यम्‌ । [ +वटाकौश्वत्थपर्णेषु ङम्भीतिन्दुकपत्रयोः । विश्वस्तायतिपान्थानां न दौषः शोनकोत्रवीत्‌ ॥ ] > एवमाहृत्य पणीनि त्वा पणेमयीं पुटीम्‌ । भिक्षार्थं पथैटेद्धिक्षस्तेजसे न कदाचन ॥ > धनुश्चिदूनान्तगेतो ग्रन्थः क. ग. पुस्तकयोनौसिति । = अत्रेयारभ्य बोध्यभियन्तो प्रन्थो षः पुस्तक एव । + धनुिहनान्तगतो ग्रन्थः क. ग. ध. पुस्तकेषु नास्ति । ~ घ पुस्तके समाते स्वय- मितिपाठन्तरम्‌ । न्न # ४ १४ ४४“ + ~ १ म. तस्य ॥ यतिषर्मसंग्रहः । ७६ विष्णुः-- संस्छरस्य प्रणवेनाथ भिक्षापात्रे यथाविधि । भास्कराभेयुखो भूत्वा संस्परन्मनसा हरिम्‌ ॥ ` . सव्येनाऽऽदाय पात्रं तु दण्डं वै दक्षिणेन तु । कण्वः--नमस्कृत्य तथाऽऽदित्य समाक्रान्तमु(उ)पानहो । ` सवेदोपानहौ भिक्षुने त्यजेत्त कदाचन ॥ उदपात्रं च भिक्षा च दुष्येत उपानहौ । विधूमे सन्नमुसले व्यङ्कगरेऽशुक्तवन्नने ॥ काटेऽपराहे भूयिष्ठे भिक्षाटनमथाऽऽचरेव्‌ । आदित्यपुराणे-मेध्यं भैक्षं चरेन्नित्यं सायाह्वे वाग्यतः शुचिः । एकवासा विद्द्धात्मा मन्दगामी युगान्तदक्‌ ॥ यथारन्धं तद्‌-्नी पाप्पूजासंस्कारव्ितः । अनरिः-आनिन्ं वे व्जेद्वेहं निन्य गेहं तु वज॑येत्‌ । अनाहते विशेदू्रारि गेहे नेवाऽऽते व्रजेत्‌ ॥ ने वीकषेद्द्राररन्प्रेण भिक्षां लिप्सुः कचिय्तिः । न यादव कविद्‌घोषं न द्वारं ताडयेत्कचित्‌ ॥ तथा चोक्तमू-प्राणवृत््येव संतुष्यन्मुनिनँबेन्दियमेयेः । ज्ञानं यथा न नश्येत नावकीर्येत वाङ्मनः ॥ अरृन्ध्वा न विषीदेत काले कालेऽशनं कचित्‌ । छभ्ध्वा न हृष्येद्तिमादुमयं देवतान्तितम्‌ ॥ आहाराय समीहेत युक्तं तस्राणधारणम्‌ । तत्त्वं विमृश्यते तेन तद्विज्ञाय विमुच्यते ॥ यदच्छयोपपन्नान्नमव्ाच्छष्ठश्ुतापरम्‌ । तथा वासस्तथा शय्यां परापरं प्राप्तं मनजेन्पुनिः ॥ अतरिः- नेव सम्यापसम्येन भिक्षाकाछे ब्रजदहान्‌ । अनिन्द्रातिक्रमे योगी प्राणायामशतं चरेव्‌ ॥ मेधातिथेः-अदुष्टापतितं साधुं यतिर्यः; परिवर्जयेत्‌ । स तस्य सुकृतं दर्वा दुष्टृतं प्रतिपद्यते ॥ तथेव च गृहस्थस्य निराशो भिक्षुको गतः । हुतं दत्तं तपोऽधीतं सबेमादाय गच्छति ॥ ३ क. ध्यः । विन्वेश्वरसरस्वतीढृतः- असंस्कृता तु या कन्या उद्क्याचोदिता तु या । तया दत्तं न गलीयात्माण्यङ्गेनाऽऽयसेन वा ॥ पृथक्कृत्वा तु या भिक्षाऽऽघ्राता मानौरमूषकैः । वातोपहंतशुष्का च भिक्षा योपहता भवेत्‌ ॥ शौनकः-पीडायित्वाऽपि चाऽऽत्मानमल्पान्नं सेभरयच्छति । सा भिक्षा हसिता ज्ञेया तादृशीं वजयेद्यतिः ॥ पञ्चाहं सप्तरात्रं वा यत्र भिक्षान रभ्यते। तदहं बजयेद्धक्चण्डालगृहवत्सदा ॥ आश्ः--दहितं मितं सदाऽश्नीयाचत्सुखेनेव जीयते । धातुः प्रङप्यते येन तदन्नं वभेये्यतिः ॥ या तु पञषिता भिक्षा नैवेद्यादिषु कल्पिता । तामभोञ्यां विजानीयादाता च नरकं व्रजेत्‌ ॥ आयसेन तु पत्रेण यदृन्नमुपदीयते। भोक्ता विष्ठासमं ङ्क्त दाता च नरकं व्रन्‌ ॥ अथ भक्षप्रश॑सा । विष्णुः-न भिक्षायां मवेदोषो न च भिक्षा प्रतिग्रहः । सोमपानसमा भिक्षा तस्मादहरहश्रेत्‌ ॥ शचातातपः-भिक्षा माधूकरी नाम सवैपापप्रणारिनी । अवधूता च पूता च सोमपानं दिने दिने ॥ भिक्षाहारो निराहारो भिक्षा नेव प्रतिग्रहः । श्रोतरियान्नं च भेक्षं च हुतशेषं च यद्धविः ॥ आनखाच्छोधयेत्पापं तुषाभिरिव काञ्चनम्‌ । गङ्गायाः सलिल पुण्यं शालग्रामशिला तथा ॥ भिक्षान्नं पश्चगय्यं च पवित्राणि युगे युगे । कण्वः--अब्विन्दुं यः कुशग्रेण मासि मासि समदयुते ॥ निरपेक्षस्तु भिक्षाशी स तु तस्पादििप्यते। [| # त्तकाञ्चनवर्णेन गवां मूत्रेण यावकम्‌ । पिवेद्द्रादश वर्षाणि न तद्धे्षसमरं भवेत्‌ ॥ १क. ख. हता शुष्कान्न भिक्षोश्वोप । # धनुधिरृनान्तगंतो ग्रन्थो घ. पुस्तकं एषं वतते । यतिधमेसंग्रहः । ८१ शाकमक्षाः पयोभक्षा ये च यावकमक्षका;। सर्वे ते भेक्षमक्षस्य कटां नादन्ति षोडशीम्‌ ॥ ध॒तिरपि--“ कामक्रोधकोभमोहदम्भदपीहंकारममकारानृतादींस्त्यनेत्‌ ' « चतुषु वर्णेषु भेक्षचथ चरेत्‌ ” “अभिक्ञस्तपतितवर्ज पाणिपात्रेणादानं इय - दोषधवस्माश्नीयासाणसधारणा्यं यथा मेदोषद्धिनं जायते ” “‹ अरण्यनिष्ठो भिक्षार्थं ग्रामं भूविशेत्‌ " इति । | मेधातिथिः-अकापैण्यं तु बहमन मन्यन्ते यत्र मानवाः । निरीक्षन्ते त्वनुद्िास्तद्रहं यत्नतो व्रजेत्‌ ॥ अत्रिः गोदोहमन्नपाकं वा सक्तपेषणमेव वा । शककाटं मतीक्षेत दरैनेन विना यतिः ॥ क्षणमेकं न तिष्ठद ग्रहणां दसनाद्यतिः । संशमं च न वेक्षित भिक्षादानाथमुत्तमम्‌ ॥ न इप्यत्ानुकम्पेत नं हृष्यन्नेव इुत्सयेत्‌ । अतिक्रम्य ग्रहं लोभान्न पुनस्तदग्रहं विशेत्‌ ॥ यथा मध्वाद्दानोऽपि भङ्गः ृषपं न वाधते । तद्रन्माधूकर भिक्षामाददीत रहाधिपात्‌ ॥ यावतेोदरपृतिः स्यात्तावद्धक्ं समाचरेत्‌ । सिक्थमप्यधिके भिक्षुराददानो व्रजत्यधः ॥ क्रतुः- पञ्चसप्रगरहाणां च भिक्षामिच्छक्ति धावताम्‌ । गोदोहमात्रमाकाङ्क्षी निष्क्रान्तो न पुनर्विशेत्‌ ॥ वसिष्ठः-'“ ब्राह्मणकुटे वा य्टभेत तद्धञ्जीत मधुमां सवर्जं सायं भरातरम च तृप्येत्‌ 2 इति । सायं मातरिति त्वशषक्तमिश्चुमिषयम्‌ । एककालं चरेदै्ष- मित्यादिबहुवचनविरोधात्‌ । । बह्वनं पच्यते यत्र मन्यन्ते यत्र मानवाः । अनुद्वि्ाः 'भयच्छन्ति तं देशं यत्नपो व्रजेत्‌ ॥ भिक्षाटनं रङकर्वाणो द्यमेध्यं यदि वा स्पृशेत्‌ । भिषा श्दीत्वा खात्वा च प्राणायःमान्समाचरेत्‌ ॥ अमेध्यनिचयं चेव स्पृष्ठा देवलकं यतिः। = _ सपान विधिवत्लात्वा विष्णुं ध्यात्वा विश्चुष्याति ॥ - १ ख. एतत्का° । २ ख. न दुष्येन्नै" । ३ त्‌। स्वल्मम ।४ग.ष. श्व्यश्वादि। ११ ८२ विन्वेश्वरसरस्वतीकृतः- उदक्याश्चवचाण्डालचोरनप्रकपारिभिः । सृष्टा भिक्षां त्यजेदधिश्षुः सचैलो जलमाविशेत्‌ ॥ , [# भिक्षापात्रविश्ुद्धयथेमुपयुच्याप्युपानह । ततो ग्रामं तरजेन्मन्दे युगमात्रावछोककः ॥ ध्यायन्हरि च तचित्त इदं वरागुदीरयेत्‌(१) । विष्णुस्तियेगधोध्वं मे वङुण्ठो विदिशं दिक्षम्‌ ॥ पातु मां सवैतो रामो धन्वी चक्री च केशवः । ] [* तीर्थे विवाहे यात्रायां संग्रमि देशषविष्वे ॥. ` भवासे ग्रामदाहे च स्पृष्टास्पृष्टि दुष्यति । कुख्ये कष्ठे रथे मश्वे नौकायां गजटृक्षयोः ॥ तुणोघनलसंघाते स्पृषटसपृष्टने विद्यते । ] पाद्त्रागे स्थितो पादावस्पृश्यं स्पृश्चते यदि ॥ पाद ्राणपरित्याग आचान्तः शुचितामियात्‌ । विना दण्डोदपात्रं तु न गच्छेतिसत्तमः ॥ भिक्षाकाटे दण्डमेकं नोदपात्र कदाचन । याज्नवल्वयः-अप्रमत्तशवरेदधक्षं सायाह्वेऽनमि = लक्षितः । रहिते 4 भिक्षकेग्रोमे याजामात्रमरोटुपः ॥ अप्रमत्तो वाक्वक्षुरादिचापटरहितः । नक्तात्परथोपवास उपवासादयाचेतम्‌ । अयाचितात्परं भेक्षं तस्माद्धप्तेण वर्तयेत्‌ ॥ अत्रिः-- नैव सन्यापसम्येन भिक्षाकाटे व्रनेदश्हान्‌ । अनन्तरं करमाद्धिक्षं प्रशस्तां न त॒ कीतेयेतु ॥ संभवे बहुगेहानां न तु तेष्वेव नित्यश्ः। भिक्षाटनयुपक्रम्य कचिद्ठोमेन भेक्षभुक्‌ ॥ नातिक्रमेदग्रहान्मोहाचत्र बाधा न विद्यते । गृहातिक्रमणं योत्र खोभादिना यतिः ॥ # धलुशिहनान्तग॑तो प्रन्थो ध. पुस्तके तेते > धनुथिदनाम्तगेतम्रम्थः ख... प्तक षतेते । ५ ष. पुस्तके प्मासे-ज्योतिहोनोपदेशादिनाऽविदनितः । ¢ केवलभिक्षणरीरैः पौखण्डपादिभिरवः , भते ग्रामे । यतिधर्मसंग्रहः। ८३ प्राणायामशतं या स्मायधित्तं तथा यतिः । नक्तभोजी भवेद्धिकषुर्मोक्षधमोनुशासनात्‌ ॥ मृदरायेश्नं दिवाऽऽदाय रातौ शोचादिकं यतिः । मृद्वायेशनं सदा भिक्षू रात्रौ नैवाऽऽदहरेत्कचित्‌ ॥ निन्चायाः प्रथमे यामे जपहोमाचेनं श्तौ । स्वाध्यायो भोजनं परोक्तं वभयित्वा महानिश्चाम्‌ ॥ पथिमे तु तथा यामे ब्रह्माभ्यासो विधीयते । जपसानादिकं हीमो वजेयित्वा तु भोजनम्‌ ॥ देवने साधुगृहे महारयसरित्सु च । रा श्हम्न दुष्येत तटाके विमछे हदे ॥ जमदपिः-अश्ननमाधूकरीं भिक्षां नेवेे तु विसजिते । प्रपाक न गह्णीयार्किचिदन्नमुपस्थितम्‌ ॥ सवेमाधूकरसूये नैबेये भगवत्समपिंते सतीत्यथः । व्यासः--श्रहधानस्य भोक्तव्यं चोरस्यापिं विशेषतः नत्वेवं बहुयाज्यस्य यश्रोपनयते बहून्‌ ॥ [ # शद्रशेषं न चाश्रीयच्छराद्धान्नं शिद्यकेः सह । दंपत्योरभक्तशचेषं ह अक्त्वा चान्द्रायणं चरेत्‌ ॥ हति एकभिन्षाविषयम्‌ | अभेः--उद्यतामाहतां भिक्षां एरस्तादभच।दिताम्‌ । भोज्यां परजापतिर्मेने अपि दुष्कृतकारिणः ॥ दत्तात्रेयः-ढृते देशं त्यजेदग्रामं चतायां द्वापरे कुलम्‌ । कतीरं तु कलो दुष्टं त्यक्त्वा भेष चरेति; ॥ भेक्षादन्यन्न याचेत न चेवोपविशेत्कचित्‌ । उश्यतां नावमन्येत न चैना वर्जयेत्पुनः ॥ भिक्नाटने क्ियः काथिच्छरत्रियाणां गृहे गृहे । तासां विखोकनं कार्य यथा मातुः स्वसुस्तथा ॥ आरमरसंमितमाहारमाहरेदास्मवान्यतिः । अर्यन्तक्षुधितस्यापि समाधेनेव जायते ॥ # धनुश्िहनान्तगतो भ्रन्थो ग. ध. पुस्तकयो बेतेते । १ कृ, होमं । २ ख. नां रवये । ८४ विन्वेश्वरसरस्वतीङृतः- का्यायनः-आहारस्य तु द्रं भागों तृतीयष्ुदकस्य तु । वायो; संचरणाथोय चतुथमवशेषयेत्‌ ॥ यमः-- आहारस्य चतुभौगमर्धं बँऽप्याहरेघतिः युवा चेवा रजः शक्तः भसङ्गं तत्र व्येतु ॥ अन्नसङ्क द्वं दर्पो विषयासाक्तेरेव च । कामः क्रोधस्तथा लोभः पतने नरके धुवम्‌ ॥ ` तावन्नितेन्द्रियो न स्याद्वजितान्येन्दियः पुमान्‌ | न जयेद्रसनं यावजितं सवै जिते रसे + ॥ अष्टौ ग्रासा मुनेः भोक्ताः षोडशाऽऽरण्यवासिनः । द्रात्रिशत्तु गृहस्थस्य यथेष्टं ब्रह्मचारिणः ॥ ˆ तत्र ग्रासप्रमाण व्याघ्र आह-- चतुरङ्गुखमुत्सेध चतुरङ्गुलमायतम्‌ । एतद्ग्रासप्रमाणं तु व्याघ्रेण परिभाषितम्‌ ॥ भुक्त्वा भुक्त्वोपञ्ुज्ञीत नियमाय यतिः सदा । भेक्षादुपावत्तो भिक्षुः पशचात्केनचिदाहृतम्‌ ॥ फलं मृं पयस्तक्रं दापि पृष्पं घृतं तथा । शाकादिन्यञ्जनं पेयं गरहन्मिश्चुने दुष्यति ॥ जाबालः-एकपात्रं तु भिक्षूणां निनि फलमुत्तमम्‌ । ` नैव दोषो द्विपात्रेण अशक्तो व्याधिपीडिते ॥ आश्वङायनः-उपावृत्तस्ततो भेक्षादत्वा तीयेमकदमभू । प्र्षास्यान्तर्हिते देशे भेक्षपात्रं विधाय तु ॥ गृत्तोयेन पृथक्पादो हस्तो प्रक्षालयेत्तथा । . आचम्याथ तिराचम्य प्राणांस्तु पनराचमेत्‌ ॥ आपोशनादि कृत्वा तु पञ्च प्राणाहुतीः परम्‌ । केरकीटादिभिन्याीकषं पिण्डमुरछञ्य दूरतः ॥ हस्तं परक्षासय भस्माथ क्षिप्त्वाऽश्नीयात्ततः पुनः । केशादिमुखसंलग्रं क्षिप्त्वा ग्रासं तु तरक्षणात्‌ ॥ अपां दरादशषगण्ड्षैः क्षोस्याऽऽस्यं भोजनं ततः । वामेनाङ्खन संयुक्तं निधायेव कमण्डलुम्‌ ॥ > ख. पुस्तके । रस इत्युत्तरं संन्यासेन ग्राह्याः । इति वतेते । १ क, वाऽथाऽऽह° । २ क. वाऽप्यसक्श° । ३ घ, शत्र निधा० । » ध. क्षाखयन्भो* । ` यतिधर्मसंग्रहः । ध विष्णुः-- सर्वेषामेव भिक्षुणा त्यक्तस्ेममत्वताम्‌८) । अतेजसानि पात्राणि भुज्यर्थं क्टृषतवान्मनुः ॥ मनुः-एककाटं चरेदधक्षं न मसन्येत विस्तरे । भेक्षं भरसक्तो हि यति्वंषयेष्वपि सन्नति ॥ बोधायनः-पादौ प्रक्षाल्याऽऽचम्य जीन््ाणायामान्धारयित्वा भक्षमोमिति वारिणा संप्रोक्ष्य दक्षिणेन स्पृष्टा प्रणवेनाभिमन्त्याश्चीयादिति । यमः- भक्षितं भणवेनेव हुतमाध्यास्मिकादिषु । शरीरं व्रणवत्पहयेदन्नं तु बणलेपवत्‌ ॥ यतिधम॑समुचये-गङ्गातोयाभिषिक्तां तु भिन्तां योऽश्नाति योगवित्‌ । न तत््रतुशतैरिष्टा फलं भामोति मानवः ॥ सांतपनसहस्र तु चानद्रायणशतानि च । अश्वमेधाष्टकं चैव तद्विष्णोः रेषञुत्तमम्‌ ॥ विष्णोनेषेधसंशुद्धं मनिभिर्भोञ्ययुच्यते । अन्यदेवस्य नेवेदयं भुक्त्वा चान्द्रायणं चरेत्‌ ॥ गद्कातोयं च भेक्षं च वैष्णवान्नं विशेषतः । आनखान्मोचयेत्पापं मन्त्रपूतं हवियेथा ॥ छान्दोग्यश्रतिः-““आहारज्चद्धो सच्वश्द्धिः सच्छुद्धौ धरुवा स्मृतिः । स्मृतिलम्भे सवेग्रन्थीनां विभमोक्षः "` [अ०७।२६।२] इति । हारीतः-- गुरवे निबेदितमलुङ्गातममृतसंमितं भाहुयदश्नन्त्रह्मचारी ब्रह्मसिद्धिमवाभोति मोक्षासिदिं तु भिक्षुकः । विष्णः भेष यवागतक्रं वा प्रयो यावकमेव च । फं मृटं विपकं वा कणपिण्याकसक्तवः ॥ इत्येते वै शुभाहारा योगिनः सिद्धिकारकः । त्वङ्मृलपत्रपुष्पाणि प्राम्यारण्यफलानि च ॥ कणयावकपिण्याकशाकतक्रपयोदधि । भिक्षां सवैरसोपेतां हिंसावर्जं समाचरेत्‌ ॥ उत्तानवदनं कृत्वा ब्रह्मभावेन भावितः । व +. पञ्च भ्राणाहुतीरदयान्मन्नेस्तु श्रतिचोदितेः ॥ १ग. घ. "द्श्राय्ह्मः । २ घ. °वितम्‌ । प । विन्वेश्वरसरस्वतीडवः- ॐकारपु्वाः स्वाहान्ता मन्त्रासतैस्तत्समाचरेत्‌ 1 नैवाऽऽहुती; खृशेधोगी दन्तीष्ठाभ्यां कदाचन ॥ नाऽऽस्वादयेद्रसं तत्र जिह्वया धमेविकचित्‌ । अनेन विधिना हुत्वा पश्च पाणाहुतीः पृथक्‌ ॥ शेषमोषधवत्माश्य स्थित्यर्थं श्रतिशासनात्‌ । मृष्टे न कुर्वीत रागद्रेषो च चेतसा ॥ मिताशनो भवेन्नित्यं भिश्ष्मोक्षपरायणः । कामदपांदयो दोषा न भवन्ति पितारिनः ॥ अन्तजोनु तथा तवा बाहू पादो तथा भवि । भाजनं वे समादाय भिक्षुः सव्यकरेण तु ॥ दक्षिणेन करेणेव चिन्मयेनान्तरात्मना । ध्यायन्स भोजनं कुयाद्यावन्नावभथो मवेतुं ॥ न स्पृशेःसग्यदस्तेन थञ्जानोऽन्नं कदाचन । न पादो न शिरो बरसिति न पदा भाजनं स्पृशेत्‌ ॥ पाज्मधिढृत्य यो विधिरुक्तस्तस्यापवादमाह- अन्यपात्रे हविदक्ते हन्यकव्येष्वनुज्ञया । राजते ताग्रसोवणे तत्रायं नास्ति वे विधिः॥ सौवर्णेषु च पात्रेषु तास्रूप्यमयेषु च । भुञ्जन्भि्ुने दुष्येत दुष्यते तत्पतिग्रहात्‌ ॥ भुक्त्वा पात्रं यतिर्नित्यं क्षारयेन्मन्त्रपूवेकम्‌ । न दुष्येत्तस्य तत्पात्रं यङ्गेषु चमसो यथा ॥ क्रतुः--[ >+यावत्पात्रमनुद्धस्य ताव्रिमो न शुध्यति । उद्धृतेऽप्यहुचिस्तावचावन्नो मृज्यते मदी ॥ | अवीरा स्वैरिणी कुष्ठी गभेभतैदरहाऽसती । कन्याधात्रीपुनभूम्यो नाऽऽददीतोद्यतामपि ॥ म्रनुः-नयोत्पत्तिनिमित्ताभ्यां न नक्षतराङ्खविद्यया । नादुश्षासनवादाभ्यां भिक्षां छिप्सेत कर्दिचित्‌ ॥ > धनुशिदूनान्तमतो न्थः ख. पुस्तके वतैते । १क, ^त्‌ । सद्य । २ ख, श्युक्षं। ३ क. ख. चोत्पातनि°। यतिषमेसंगरदः । ८४. अत्रिः--ङटुम्बसंकःं चेव मरङेनोपहतं श्रम्‌ । पीडयाऽन्नं भ्रयच्छेधस्तदगुह वजेयेद्यतिः ॥ उदक्याचोदितं न्न द्विनाननं भद्रचोदितम्‌ । भाण्यङ्गे चाऽऽयसे क्ट भिषुयैत्ेन बजेयेत्‌ ॥ ना्नान्त हयशुचेर्देवा नाश्नन्ति इषरीपतेः ॥ स्रीजितान्नं न चाश्चन्ति तदन्नं बजेये्यतिः । विक्षित्सकस्य मू्मयाश्चरयहतैश्च पाशिनः ॥ कुलटाषण्डयोर न्नमुच्यतं संत्यजदयतिः । ्रोतरियान्नं न भिक्षेत श्रदधाभक्तिषहिष्ठृतमं ॥ ब्रात्यस्यापि गृहे भिक्च्छद्धाभक्तिपुरस्छैतम्‌ । दर्व्या देयं घतं चान्नं टवणं व्यञ्जनं तथा ॥ अपक रनेहपकं च न तु दस्यौ कदाचन । हस्तदेयं तु यद्या दन्य देयं तु हस्ततः ॥ एतयो ब्राह्मणोऽश्नीयात्सोऽश्वीयान्मृप्ररेतसी । विष्णुः--यदि भक्षं समादाय पयुेद्योगवित्तमः । स पयषितदोषेण भिश्चुभवति वे कृमिः ॥ तस्माद्धिक्षां समादाय पुषे कदाचन । भिक्षार्थं प्रविरेद्राममभावे वनवासिनाम्‌ ॥ स्वद्त्तस्य ग्रहे भिक्षे्न तु तेष्वेव नित्यशः । अभावे बहुगेहानां तेषु भिक्षिदरोट्पः ॥ दैवरः--उदक्याश्चवचाण्डाङचोरनपकपाछिकान्‌ । पतितान्पिञचनान्स्पृक्ष भिक्षां भिक्षुः परित्यजेत्‌ ॥ एतद्रधतिरिक्तास्पृश्यमात्रस्पशे जाबाटः- भिन्षाटने च संन्यासी अमेध्यं यादि संस्पृशेव्‌ । भिक्षां गर्म ततः सनात्वा प्राणायार्मान्षडाचरेत्‌ । जमदभिः-श्कफाककरोडवेश्याविद्खरोष्स्पश्चने सति । | स्ैक्षस्तु जले म्रः शद्धो जप्त्वाऽधमर्षणम्‌ ॥ ` १ कं. स. शश्रुचौ देशे ¦ २ क. "गयोः शे । ख. "गयोः शित्पह° । ३ क. “म्‌ । बालस्या* । ४ क, हे भुङ्क्ते श्रद्धाः 1 ५ ख. स्ते । द्‌०।६ क ख. ग. 'मान्समाच। <£ विनेश्वरसरस्वतीडतः- जावाेः-भिक्षाटने च सन्यासी श्वामध्यं यदि संस्पृशेत्‌ । ` भिक्षां गृह्य ततः स्नात्वा प्राणायामान्षडाचरेत्‌ ॥ आदित्यपुराणे-निमन्नितस्तु सन्यासी यदा भेघ्षं समाचरेत्‌ । लाभाक्ततर प्रवतत पतत्येव न संश्चयः ॥ यत्किचिदीयमानं तु गुहिणीकरसंस्थितम्‌ । भिक्षां भिष्षुने गलीयात्काकयोनिषु जायते ॥ .. अत्रिः-उपस्थानावदा पूर्वं भिक्षा देशितो भवेत्‌ । न गच्छेततदूहं भिक्चुस्तदहवै कथचन ॥ द्रावेवाऽऽश्रपरिणो भोज्यो वानपस्थो गही तथा । अभोज्यमन्नमन्येषामितरेषां तु लिङ्किनाम्‌ ॥ मेधातिथिः-ब्राह्मणक्षजेयविशां मेध्यानां भैक्षमाचरेत्‌ । तत्राप्यसंभवे पु्ादाददीतोत्तरोत्ैरात्‌ ॥ दिजाभावे तु संभाप्न उपवासत्रये गते । भक्षं शृष्रादपि ग्राह्यं रकषसराणान्द्रिनोत्तमः ॥ शति भिक्षापरक्षसा। भिक्षोश्नानन्तरं शेषकारं पुराणश्रवणेन नयेत । तथा च दक्षः इतिहसपुराणाभ्यां षष्ठसप्तमको नयेत्‌ । कालातिति शेषः अङ्किराः- पुराणश्रवणे भक्ति्मुख॑स्यापि प्रवर्तते । भक्त्याऽविच्छिन्नया मुक्तिस्तस्मात्पोराणमभ्यसेत्‌ ॥ तदभ्यासात्परं बह्मभावमापद्यत युनिः*# । वृहस्पतिः-बन्धमोक्षाविभागज्नो बुद्ध्वा चेन्पोक्षणेच्छया । उपायान्वेषणे युक्तः को न युच्येत बन्धनात्‌ ॥ यथा चित्तं समायुक्तं जन्तोर्विषयगोचरे । यादि नारायणेऽप्येवं को न गुच्येत बन्धनात्‌ ॥ अशाखदृष्टमार्मेषु यथा चित्तक्षयो भवेत्‌ । यदेवं शाख्रदृषटेषु को न अच्यत बन्धनात्‌ ॥ # ख. पुस्तके-सुनिरिप्युत्तरं जीवबन्ध इति वतेते । ~" ३.ध. “दिनो म \.क. धर. तरम्‌ । द्विः । ३ क. ख. °सद्रये । * ग..घ+ "क्षाराः + ५ग ध. °मासक्तं। यतिषर्म॑संग्रहः। आद्रेण यथा स्तोति धनवन्तं धनेच्छया । तथा वेद्वि्वकरतारं को न मुच्येत बन्धनात्‌ ॥ यथा सुनैपूणः सम्यक्परदोपेक्षणं प्रति । तथा चेन्निपुणः स्वेषु को न मुच्येत बन्धनात्‌ ॥ अथायं यानि कमांणि करोति कृपणो जनः । तान्येव यदि मोक्षार्थं को न मुच्येत बन्धनात्‌ ॥ यावत्मलपते हृष्टो देशराज्यादिकं बहु । तावच्ेतररपेच्छास्ं को न मुच्येत बन्धनात्‌ ॥ आत्मनो येन यत्नेन लोकस्य कुरुते रियम्‌ । आत्मनो यदि तेनेव को न मुच्येत बन्धनात्‌ ॥ सुतां रूपवतीं दष्ट यथा चित्ते न कम्पते । तथाचेत्परदारेषु को न मुच्येत बन्धनात्‌ ॥ स्तूयमानो यथा नित्यं सुभरसन्नो भवेन्नरः । येवे निन्यमानोऽपि को न मुच्येत बन्धनात ॥ अपापमशटं इत्तमजिह्यं नित्यमाचरेत्‌ । इद्धि ाण्युपसंहस्य कूर्मोऽङ्गानीव सर्वेशः ॥ क्षीणेन्द्रियमनोबुद्धिनिरीक्षेत निरिन्द्रियः । निदो निनमस्कारो निःस्वधाकार एव च ॥ निमेमो निरहंकारो निरपेक्षो निराशिषः । निराज्ञः सवभूतेषु निराशीनिष्परिग्रहः ॥ सेज्ञः सवेता सक्तो मुच्यते नात्र संशयः | [शयं तु सन्तं न चासन्तं नाश्रूत न बहुश्रुतम्‌ ॥ न सुदत्तं न दुतं वेद कश्चित्स बाह्मणः । गूढधमाभरेतो विद्रानङ्ञातचरितं चरेत्‌ ॥ अन्धवज्जडवचापि मूकवच महीं चरेत्‌ ]। [ = अथ त्रिदण्डिनः । | दक्षः-वैणवेन त्रिदण्डेन न त्रिदण्डीति कथ्यते ॥ "------~ अध्यातसदण्डयुक्तो यः स त्रिदण्टीति कथ्यते ॥ ८९. -------* # धनुधिहनान्तगेतो मन्थः ख. पुस्तक एव । = धनुश्विदनान्तगंतं ख. पुस्तके वतते । १ ख. अथोौर्थी या०। २ क. घ. '^त्मनाये। ३ ख. ^त्‌। अथ जीवन्मोक्लः। बहस्पतिः \ अ १२ ---- - ९० विन्विश्वरसरस्वतीकृतः- वागादिदण्डयुक्तस्तु प्रत्यगात्मन्यवस्थितः | परब्रह्मणि खीनो यः स भरिदण्डी व्यवस्थितः ॥ यमः--श्रत्वा स्पृष्टा च दृषा च भुक्त्वा घात्वा च यो नरः| न हृष्यति न च स्तोति स विज्ञेयो जितेद्धियः ॥ विष्णुपुराणे- निःसङ्गता मुक्तिपदं यतीनां सद्कादशेषाः प्रभवन्ति दोषाः । आरूढयोगोऽपि निपात्यतेऽघः सङ्घेन योगी फियुतासपसिद्धिः ॥ मनोरथानां न समाक्निरस्ति वपायुतेनाप्यथवाऽपि रक्तः । पूरणषु पूर्णेषु पुननैवानामुत्पत्तयः सन्ति मनोरथानाम्‌ ॥ यावतः कुरुते जन्तुः संबन्धान्मनसः; भियान्‌ । तावन्तोऽस्य निखन्यन्ते हृदये शोकञ्चङ्ग्वः ॥ न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवत्मेव भूय एवाभिवधते ॥ यत्पृथिव्यां व्रीहियवं हिरण्यं पश्वः सियः। एकस्यापि न पयौप्ं तस्माततुष्णां परित्यजेत्‌ ॥ या दुस्त्यजा दुमोतिभिः पूर्यतो या न पूरयते । तां तृष्णां संत्यजन्ाज्ग; सुखेनेवाभिपूर्ते ॥ [*नारदः- विधाबुद्धिरविद्यायामज्ञानात्तात जायते । बारोऽं फिं न खद्योतमसुरेश्वर मन्यते ॥ | तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये । आयासायापरं कमे विद्याऽन्या शिल्पे पुणम्‌ ॥ कः केन रक्ष्यते जन्तुजेन्तु; कः केन हन्यते । हन्ति रक्षति चेवाऽऽत्मा असत्साधु समाचरन ॥ तापत्रयेणाभिहतं यदेतदखिरं जगत्‌ । तदा शोच्येषु भूतेषु द्वेषं ज्ञः करोति कः ॥ यदा न कुरुते भावं सवभूतेषु पापकम्‌ । समदृष्टेस्तदा पुंसः सवाः सुखमया दिशः ॥ अन्यौ यानि पापानि चिन्तयत्यात्मनो यथा । तस्य पापागमस्तात हेत्वभावान्न विद्यते ॥ % धनुधिदनान्तर्मतो ग्रन्थो ग. ध. पुस्तकयोर्नासति । १६्‌.षांयोनपाः। यतिधर्मसंग्रदः । ९१ कमणा मनसा वाचा परपीडां करोति यः । तद्भीजं जन्म फलति भरभूतं तस्य चाशुभम्‌ ॥ सोऽहं न पापमिच्छामि न करोमि बदापि वा। चिन्तयन्सवभूतस्थमात्मन्यपि च केशवम्‌ ॥ शारीरं मानसं दुःखं दैवं भूतभवं तथा । सर्ेत्र समचित्तस्य तस्य मे जायते कुतः ॥ एवं सर्वेषु मतेषु भक्तिरन्यभिचारिणी । कतैव्या पण्डिते्नांतवा सवैभूतमयं हरिम्‌ ॥ स्ैभूतात्मके तात जगन्नाथे जगन्मये । परमात्मनि गोविन्दे मित्रामित्नरकथा कुतः ॥ त्वय्यस्ति भगवान्विष्णुमयि चान्यं च स्थितः| यतस्ततोऽयं मित्रं वे शत्ुश्ेति पृथक्कुतः ॥ देवा मनुष्याः पशवः पकिदक्षसर्पाः । रूपमेतदनन्तस्य विष्णोर्भिश्नमिव स्थितम्‌ ॥ एतद्विजानता सर्व जगत्स्थावरजङ्कमम्‌ । द्ष्टव्यमात्मवद्ष्णुयतोऽयं विश्वरूपधक्‌ ॥ एवं ज्ञाते स भगवाननादिः परमेश्वरः । भरसीदत्यच्युतस्तस्मिन्मसने केशसंक्षयः ॥ मुः--अस्थिस्थूणं सायुबद्धं मांसशोणितरेपनम्‌ । चमौवनद्धं दु्न्धं पूर्णं मूत्रपुरीषयोः ॥ जराशोकसमाविष्टं रोगायतनमातुरम्‌ । रजस्वमनित्यं च भूतावासमिमं त्यजेत ॥ [ अ० & । ७६ । ७७ | सेन्दरियदेह॒ भात्मबुद्धि विवेकबुद्धथा त्यजे दिति छोकायेः। नदीकूखं यथा रक्षो रक्षं वा शङनि्यथा । तथा त्यजन्निमं देहं कृच्टर्रामाद्विुच्यते ॥ [ अ० ६।७८ | इच्छ्रग्रामाददुःखसमुदायात्‌ । विष्णः-- त्यक्त्वा लोकां वेदांश विषयानिन्दियाणि च । आत्मन्येव स्थितो यस्तु भाभ्मोति परमां गतिम्‌ ॥ १ ख. शश्र धेस्थितः । २ ख. “भिन्नं व्यव । ३ क. त्‌ । से । ४ क. धयः । साम्बपुराणे-न* । ९२ विग्वेश्वरषरस्वतीकतः- दोषदशीं वेत्त यत्र रागः भवते । अनिष्टवाद्धेतं पर्येत्ततः कषिप्रं विरज्यते ॥ यदि नामास्य कायस्य यदन्तस्तद्भहिभेवेत्‌ । दण्डमुद्यम्य लोकोऽयं श्नः काकांश्च वारयेत्‌ ॥. यान्येव मलवाहीनि पृतिच्छिद्राणि योषिताम्‌ । तान्येव खल्‌ काम्यानि अहो पुंसां विडम्बना ॥ चभखण्डं द्विधा भिन्नमपानोद्रारधूपितम्‌ । ये रमन्ति नरास्तभ्यः साहसं किमतः परम्‌ ॥ पृथिव्यां बीजवत्पुसि तिष्टत्येव श्ुभाश्चभम्‌ । आब्रह्मणः परिन्नानात्संसरत्येवे नो ततः ॥ यथा पृथिव्यां बीजानि रत्नानि निधयो यथा | एवमात्माने कमे तिष्ठन्ति च विशन्ति च ॥ निस्वेज्गानं समासाद्य नरो बन्धात्ममुच्यते । धर्मात्सुखं च ज्ञाने च ज्ञानान्मोक्षोऽधिगम्यते ॥ अनू(नु)दका तु या संध्या वाक्षायङ्कशञवार्जिता । संधिनी सवेभूतानां सा सध्या योगिनां स्मृता ॥ शून्यागारे गुहायां वा प्वेतेषु वनेषु च । तत्राऽऽसीनः प्रसन्नात्मा ध्यानं विधिवदाचरेत्‌ ॥ निरू(रु)दका ध्यानसंध्या वाक्राय्केशवार्जिता । सेधिनी सवभूतानां सा सध्या हयकदण्डिनाम्‌ ॥ याज्ञवल्क्यः -ध्यानयोगेन संपश्ये्सृकष्म आत्माऽऽत्मनि स्थितः । [ अ० ३।१०४। शछो° ६३ | योगधित्त्त्तिनिरोधः । आत्मेकाग्रता ध्यानम्‌ । योगेन निदिध्यासना- परपयीयेण । सूृकष्मः प्राणशरीरादिन्यतिरिक्तः सेचः । आत्मानि ब्रह्मण्यव- स्थित इत्येवं तच्छंपदाययोरमेदं सम्यक्पशयेद्परोक्षी यात्‌ । लोहिताकमुपासीत संध्यामातारकोद्यात्‌ । हत्पद्मकोटरावासं चिन्मात्रज्योतिषं हरिम्‌ ॥ ध्यायेन्नारायणं ह्यादौ बीन्दृत्वा पाणसंयमान्‌ । तावद्ध्यौयिर्पुनयौवन्नद्रावशमुपागतः ॥ १ क्र, स. “भिन्नं पुरीषोद्रा । २ ग, वनानतः। य°। ३ ख. संधानं । यतिधर्मसंग्रहः । ९३ सुक्षोत्थितः पुनध्यायेत्तिष्ठन्ध्यायेन्येत्पुनः प्कस्मिननप्यतिक्रान्ते मुहूर्ते ध्यानवर्जिते ॥ दस्युभिषिंतेनेव युक्तमाक्रन्दितं मशम्‌ । 1ग्रातरे पररात्रे च मध्यरात्रे समाहितः ॥ संध्यास्वापि विशेषेण चिन्तयेन्नित्यमीश्वरम्‌ । इत्येवं शरीरावस्था ज्ञातग्या । अथ पर्यटनव्रिधिः । अत्रेः-- दिमवद्न्ध्ययोमध्ये ख्यातः पुण्यतमः श्तौ । देशः सरस्वतीतीरे नर्मदायास्तु पथिमे ॥ दग्धो वे बह्धिना पूर्व पवित्रीकरणाय वे । योगङ्गानतपोध्यानसिदृध्य्थं बे महात्मनाम्‌ ॥ तस्मिन्देशे सदा भिक्षुः सवधमेमनुपालयन्‌ । यटेत्त सदा योगी वीक्षयन्वसुधातलम्‌ ॥ न रात्रौ न च मध्याह्ने सेभ्ययोनेव पयदेत्‌ । न शून्ये न च दुर्ग वा प्राणवाधाकरे न च। यत्र परथंभवेन्नाथस्तत्र योगी वसेत्सदा । भिक्षां परविशेदूग्रामं वासार्थं वा दिनत्रयम्‌ । # एकरात्र वसेद्ग्रामे पटने तु दिनत्रयम्‌ । पुरे दिनद्रयं भिष्षुनेगरे पञ्चरात्रकम्‌ ॥ वर्षास्वेकत्र तिष्टत स्थाने पुण्यजटाटते । आत्पवत्सवैभूतानि पयन्मिक्षुथरेन्मदीम्‌ ॥ अन्धवत्कुठजवच्चापि बधिरोन्मत्तमूकवत्‌ । नामगोत्रादिचरणं देशे वासं श्रतं कुलम्‌ ॥ वयो इतत श्रतं शीरं ख्यापयेनेव सद्यतिः विष्णुः-- ग्रामान्ते निजने देशे नित्यवास(सोऽ)निकेतनः ॥ पयटेत्कीटवदूमूमिं वषोस्वेकतर संवसेत्‌ । दृद्धानामातुराणां च भिक्षणां सङ्कवनिनामर्‌ ॥ ग्रामे वाऽथ पुरे बाऽपि वासो नेकत्र दुष्यति । ४ एतद्ध न विद्यते क. पुस्तके ) १ ग. °पितस्येह यु* । २ ग. प्राग्रे प।३ ग. "भगवान्न । घ. भवना । ४ क. ख. बं । ५ ग. ध. येन्न कदाचन । ६ ख. नित्यकारनि । ७ क. ख. भीरूणां । ९४ विश्वेश्वरसरस्वतीकृतः- यमः- एकवासा अवासाश्च एकटष्टिररोटपः । दाणिपूतं न्यसेत्पादं वद्ञपृतं नरं पिबेत्‌ ॥ सत्यपूतं वदद्राक्यं मनःपूतं समाचरेत्‌ । अदूषयन्सतां मागे ध्यानासक्तो महीं चरेतु ॥ यमः-जटे जीवा स्थरे जीवा आकाशे जीवमालिनी । जीवमालाङले लोके वषोस्वेकत्र संवसेत्‌ ॥ अत्रिः--द्वादश्यां पोणंमास्यां वा कुयौत्संकरपमात्मवित्‌ । आरुणी श्च॒तिः--“ वर्षासु धुवश्षीरोऽषटौ भासानेकाकी यतिशवरेत्‌ । दामेव वा चरेदूद्रावेव वा चरेत्‌ ” [ ख० ४ ] इति। कटश्रतिः- “चतुरो मासान्वा- विकान्प्रामे नगरे वाऽपि वसेत्‌ ” इति । मेधातिधेः-- यावद्रषैत्यकाठेऽपि यावच्छिन्ना च मेदिनी । तावन्न विचरेद्धि्षुः स्वधमं परिपालयन्‌ ॥ कक्षोपस्थशिखावजंमृतुसंधिषु वापयेत्‌ । न त्रीनृतूनतिक्रामेन्न भिक्षुः संचरेत्कचित्‌ ॥ वपनानन्तरं स्ायान्ृद्धद्रौदशमियतिः । दादेव भरकर्वीत क्षोरान्ते प्राणसंयमान्‌ ॥ आषाढ्यां पौणेमास्यां तु कारयेद्रपनं यतिः । चातुर्मास्यस्य मध्ये तु वजेयेद्रपनं यतिः ॥ अथ क्षौराधोधेः । अनर संप्रदायविदचनानि- शुरं नत्वा शिरस्यम्भः्षानं तदनन्तरम्‌ । आचम्य वाग्यतो यत्नात्सवासाः क्षोरमावपेत्‌ ॥ अन्तर्धाय तृणं किंचित्तत्र निक्षेपयेयतिः । ुरं सदशन चैव तथा नखनिङन्तनम्‌ ॥ अभिमन्ञय द्विषड़रं प्रणवैः भोक्षयेज्जलम्‌ । ्ुरमादाय तारेण रमश्चकेशान्निकृत्य च ॥ शिरो रुहं स्ततो नासास्थितांश्च प्रयतो यतिः। कारयेत्करपादस्थनखानां च निकृन्तनम्‌ ॥ द्विषड्वारं निमज्ञ्याप्सु तीरं गत्वोपविश्य च । परतिस्थानं द्विषडवारं करावारभ्य पादयोः ॥ [=-= ~ १क. ख. माःस्वेका° । २ ग. घ. गुरून्न । ३ घ. "हाञउ्दूमश्चनाः । यतिषर्मसंग्रहः । ९५ मृदं दान्मुखे चैव प्रतिवारं जठ तथा । ततो जलं भविक््याथ शिर आप्य सन्पृदा ॥ दविषड्वारं निमज्ज्याथ परतिवारं मृदं तथा । पुनैराप्ठुत्य तत्तीरं गत्वा गण्डूषमाचरेत ॥ पञ्चैकादशवारं च सम्यगाचम्य यत्नतः । मराणायामांस्ततः कुयौत्पश्चैकादशसेख्यया ॥ ्षौरस्नानं यतीनां तु व्यसवः कीर्तितम्‌ । ततो मठमागत्य व्यृहपूजां यात्‌ । अत्रिः--वपनानन्तरं स्नात्वा पृजयेत्पुरुषोत्तमम्‌ । मनसा कमणा वाचा पूजयेच्च परात्परम्‌ ॥ यतिधमेसष्चये व्यासपूजामकारः-- देवं कृष्णं मुनि व्यासं भाष्यकार गुरोभैरुपू । गुरं देवं गणाध्यक्षो दुगी देवीं सरस्वतीम्‌ ॥ गणो गणेश्चः। अध्यक्षः क्षेत्रपालः । व्यूहः पुनञ्य (1) एव दृष्णन्यास- भाष्यकाराणामेवं समाचरेत्‌ । व्यृहस्वं च तत्परिवारयोगात्‌ । परिषारथ पुरा- णादिषु इष्टः 1 तत्र कृष्णस्यं सनक्कुमारसनकसनन्दनसनत्सुजाताः । व्यासस्य सुमन्तुनेपिनिवेशंपयनपेलाः । भाष्यकारस्य पश्मपादविश्वरूपत्ोटकदस्तामल- काचायौः । तन्न मध्ये दृष्णपञ्चकम्‌ । तस्य दक्षिणतो ग्यासपश्चकम्‌ । वामत आचायेपञ्चकमिति । न्यायादाचाराच्च गुरुपरमगुरूपरमेष्ठिर्गुरूपरात्परगुरवोऽन्ये च ब्रह्मविदाचायौ यथासंनिवेशं भगवतः पुरतः पृञ्याः । गणेश्च आशघ्रेये । शशान्ये क्षेत्रपाल; । वायव्ये दुगा । नेकऋरौते सरस्वती । यथादि्षं च ोक- पालाः । भगवत्पाश्वयोव्द्यरुद्रो । अत्र च भगवान्मृरमन्त्रेणक^पूननीयः । अन्ये पुनः प्रणवादिभिनमोन्तैस्तत्तन्नाममन्त्ेः पूज्याः । एवं पू्वोक्तमकारेण संपूज्य गोपीचन्दनादिगृत्तिकां दन्तकाष्ठदोरकादि दध्यात्‌ । मेधातिथिः-रशषस्तां मृत्तिकां शुकं श्हीयाच्छुचिशक्रयोः पूरणीं चतुरो मासानाषाढचाः कातिकोदयात्‌ ॥ दृद्धयाङ्गवल्क्यः-पराण्षभैदमादाय शुखं किंचिदपीडयन्‌ । * ध. पुस्तके समासे-अष्टाक्षरेण । ६ति । 1 १. ख. ध. नश्ल्छय । २ क. समुदाचारात्‌। ३. स्य षासुदेवसंकषेणप्रमप्नानिरुढाः सं ।४क. ख. ग. श्गुरषः। अ । ९६ विशेश्वरसरस्वतीकृतः- भराग्ष्टेरिति अ्येष्ठाषाढयोरित्यथः । अत्र प्रथमत एव मत्तिकासंग्रहो दन्त- काष्टुपत्रादीनामपि संग्रहमदशेनार्थ िंसापरिहाराथत्वस्य स्त्र समानत्वात्‌ । आवास्य मृदं त्वेवं श्लीयाच श्म दिने । स्मरन्य्नेश्वरं विष्णं वराहं ोडरूपिणम्‌ ॥ येनोद्ृताऽसि देवि त्वे करोदरूपेण द्रष्टा । त्वया सह संमायातु केशवो धरणीधरः ॥ ततः संकस्पं ङुयात्‌ । तथाचातिः-- असति परतिबन्पे तु मासान्वै वा्षिकानिह । निवसामीति संकरप्य मनसा बुद्धिपूषेकम्‌ ॥ भ्रायेण प्रापि प्राणिसकुरं वस्म दश्यते । आषाढव्यादचतुरमासं कार्तिक्यन्तं तु संवसेत्‌ ॥ माधवश्चतुरो मासान्सवैभूतदिताय वै । स्वापं यास्यति रेषाङ्कः लक्ष्म्या सह जगत्पतिः ॥ सृप्तथेवोत्थितो यावन्न भवेत्स सनातनः । अहं तावन्निवत्स्यामि सवेभूतदिताय वे ॥ [ ><ततो ब्राह्मणाः-निवसन्तु सुखेनात्र गमिष्यामः कृतायेताम्‌ । यथाशक्त्या वयं पूजां करिष्यामो यदाऽन्विताः | ॥ अन्नेः-नासमानसहायेषु निवसे्योगवित्कचित्‌ । वसेत्समानशीटेषु सुरेषु तपस्विषु ॥ दक्षः--एको भिक्षुयैथोक्तस्तु द्रावेव मिथुनं स्मृतम्‌ । त्रयो ग्रामः समाख्यात उर्व तु नगरायते ॥ नगरं तु न कतव्यं ग्रामो वा मिथुनं तथा। एत्रयं प्रकबांणः स्वधमोच्स्यवते यतिः ॥ वासे बहनां कटो भवेद्राता द्रयोरपि । एक एव चरेत्तस्मारुमायां इव कङ्कणः ॥ राजवात दिवा तेषां सिक्षावाता परस्परम्‌ । सेहपेशुन्यमात्सय संनिकषोतवतते ॥ >‹ धनुधिहनान्तगेतं वचनं ध. पुस्तक एव वतेते । १ख. अतः प्र ।२क. घ. पात्राः २ क. °रिहारा्थव्वेऽस्य । ख. रिहरणाथंतवं तस्य ४ ख. वरादं।५ ख. समां पातु\ € ख. "मास्यं कार्तिक्यां तु समाचरेत्‌ । ¢^ © 4 यातधमसग्रहः । निरामयं निराबाधं परसन्नसरिखान्वितम्‌ । मेध्यान्नबहुरं चेव धनिनां कुलसंङटम्‌ ॥ भक्ता यत्र जनाः सर्वे स्वद्टत्तिपरिपालकाः । श्रहधाना मुदा युक्ताः शान्ताः कट्याणवादिनः ॥ प्रयच्छन्ति यथान्यायं भिक्षां स्वैरसान्वितामू । भिक्षवे पुष्कं साधु यच्चान्यद्धमेसाधनम्‌ ॥ अयाचिंता नियच्छन्ति तं देश यत्नतो व्रनेत्‌ । दद्ध शातातपः-निगहीतेन्दियग्रामो यत्र यन्न वसेद्यतिः । तत्र त्र कुरुक्षेत्र नैमिषं दुष्करं तथा ॥ अनेः-- चतुरेऽयं बसेन्मासान्दरौ वा कौशिक वार्षिको । खृद्धानयुक्रमेणव मस्त्य विधानतः ॥ अनेन विधिना भिक्षुर।पाढयां सुसमाहितः । स्थान(भावाद्‌त्रनेत्तवय्यावद्धवाति पञ्चमी ॥ भायश्चित्तेन युञ्येत पञ्चम्यूर्ध्वं व्रजे्यदि । कृच्छ्रमेकं चरेद्धिक्षुयदे ह्यातों न गच्छति ॥ तेषु मासेषु केशादीगरतुसंधो न वापयेत्‌ । नदीं च न तरेत्तेषु क्रोशादूध्वै न च व्रजेत्‌ ॥ वापयेद्यदि केशादीनुत्तरेचादे वा नदीन्‌ । भाजापत्य चरेच्छदध्ये प्राणायामश्चतत्रयम्‌ ॥ विस्तीर्णे ग्रामसीमान्ते क्रोशादूप्वै व्रजेयादे। प्राणायामांसिश्त्छरत्व। जपेचिकशतत्रयम्‌ ॥ स्थितियोग्यान्वह््रामान्यदि वपु लङ्घयेत्‌ । मत्येकेकं चरेत्छरच्टमेतत्पापात्ममुच्येते ॥ वपोभेदे यतिः कु्याद्य!दे कथिदनापदि । प्राजापत्येन इृच्ट्रेण सुच्यते नात्र संशयः ॥ अथ नमस्कारविपिः-- _ धि आतुरं न नमेखान्न आतुरो न नमेत्तथा। अन्न संप्रदायविदः सवेदा वन्दनं कुयोद्रो्ज्यष्टयतेस्तथा । आपश्च्ीं नपस्कुयोादतिक्रन्तेऽपि प्वेणि ॥ जिषुदूतीधिकं ग्राहं पवे क्षोरपणामयोः । १ क. भिक्षां च पु" । ख. भिक्षां च पुष्कलां सा २ ख. “चितं प्रयः। ` १३ ९८ विगवेश्वरसरस्वतीटृतः- यतिधर्म॑सुचये->मणतानां यतिव्रुयादारिषं ग्यासक्चासनात्‌ । नारायणेति च त्रूयासणतायु्विषृद्धये ॥ धर्मसकरसंकीरणे स्थाने सोपद्रवे यतिः । हर्त नोपतिष्ठेत यत्र धभैः पराङ्पुखः ॥ तस्करोपट्रते ग्रामे ब्रह्महत्यादिद्‌षिते । दुभिक्षे रष्रमङ्ग वा बपोस्वप्याञ् त त्यनेतु ॥ आत्रैः-पिता माता खसा च्राता सुषा जाया सुतस्तथा । ज्ञातिवन्धुसुह्गो इहिता तस्सतादयः ॥ यस्मिन्देशे वसन्त्येते न तत्र दिवसं वसेत्‌ । रेष; शोको भवेत्तत्र रागदहषोदयो मलाः ॥ अश्वपातं यद्‌। कुयांद्धक्षुः शोकेन चादितः । योजनानां रातं गत्वा तदा पापात्ममुच्यते ॥ दक्षः-र्कथ।चारे खर सार्थ परे गोष्टे त्वसद्रई । निवपेन्न यतिः षट्सु स्थानेष्वेतेषु किचित्‌ ॥ दृद्धयात्नवस्क्यः-चैरिरुपटरुतं देर दुभिक्षं व्याधिपीडितम्‌ । चक्रेणान्येन च कान्तं वषौस्वप्याश्रु तं त्यजेत्‌ ॥ मुहूतमपि नाऽऽसीत देशे सोपद्र यतिः उपटुते तु मनसि समाधिनेव जायते ॥ अधाभिकनपग्रामे पाखण्डजनसंकुटे । महूतेमपि नाऽऽसीत यत्र धर्मो विलुप्यते ॥ चतुष्करोशान्तरा यत्र नदी भवति कुत्रचित्‌ । पक्षान्ते तत्र गन्तव्यमापस्तम्बवचो यथा ॥ श्राद्धे निमन्ितो गच्छेन्नदीलङ्घनवर्जितम्‌ । सायमागत्य निवसेःस्वाश्रमे कलपते ग्रहे ॥ यत्तीथेमनुसपमाप्य चित्तमस्य भरसदिति । तत्र तिष्ठे्नरो दिद्रान्पोक्षमागे व्यवस्थितः ॥ चातुमास्ये च कार्तिक्यां क्षोरं कार्थं न चान्तरा । देरकालावरिरोधन भान्रामपि कचिन्पतम्‌ ॥ २८ ध. पुस्तके समसे-प्रणामं न यतित्रेयापत्‌ । १ ख. “संस्कार” । > ख. अन्यावारे। ३ ग. ध, "कावि यतिधर्मसंग्रहः। ९९ आत्रैः--कार्तिक्यां बापायेत्वा तु स्नापयित्वा चिविक्रमम्‌ । परस्परं त॒ संपूज्य क्षमयित्वा परस्परम्‌ ॥ मासद्रयं चतुष्कं बा एकत्र निवसेद्रतिः । नैकज निवसेद्ग्रामे बपषीभ्योऽन्यत्र सद्यतिः ॥ चतुरोऽयं वसेन्मासान्दरौ वा कौशिक वार्षिको । # कक्षोपस्थश्चिखावजंमतुसंपिषु व!पयेत्‌ ॥ उर्ध्वं वाषिकाभ्यां मासाभ्यां नेकंत्र स्थानवासी स्यात्‌ । इति शङ्गस्मातिः इत्युदाहृतवचनेभ्यो मासद्रयं चतुष्टयं वकत ग्रामादौ निवसेत्‌ । मासद्रयं यदा तदा भाद्रधां क्षौरं कारयेत्‌ । माद्रयामपि कचिन्मतमिति वचनात्‌। यदा मास- चतुष्टयं तदा नान्तरा वपनं र्यात्‌ । चातुमौस्ये च कार्तिक्यां प्षोरं कार्य न चान्तरा ॥ इति वचनात्‌ । मासत्रयेण तु यदा ऋतुभवति वै द्विन । तदा क्षौरद्यं काथामेति शालस्य निणंयः ॥ अधिमासो यदा विभ तदा क्षोरट्रयं भवेत्‌ । मासद्येन प्रथमं मासैकेन तथाऽपरम्‌ ॥ वाराणस्यां तु गौतम्यां सबेदेकत् संवसेत्‌ । मासद्रये यतीनां च विधवा चाधमासके ॥ नित्यं नेमित्तिकं कायं वपनं शुद्धिदं भवेत्‌ । काटपराप्रं न कुर्वीत पाजापत्यं दिने दिने ॥ [ > तिस्थटीसेतावपराके वपनक्रियायां विरेषो दरितः-- उदङ्मुखः भराङ्युखो वा वपनं कारयेत्सुधीः । केशरमश्रुलोमनखान्युदक्‌ संस्थानि वापयेत्‌ ॥ दक्षिणं कणेपारभ्य षमा पापसंचये । शिखाद्यं नवसंस्कारे शिखाय्यन्तं रिरो वपेत्‌ ॥ तीथौदिवपने दक्षिणं कणेमारभ्योदक्संस्थं वापयेत्‌ । पापनिमित्तके शिखा भान्तदेशमादीहृत्याधस्तात्सवेतो वपे्ोदकसंस्थम्‌ । चूडाकरणादौ दक्षिणक- णमारभ्य श्िखान्तं शिखामारभ्य वामक णोन्तं च वपेत्‌ । | # इतउत्तरमयं प्रन्थः ख. पुस्तके--श्रवणार्थी सदा ॒तिषटेदुपकुवांणवहूदकौ । न दुष्यन्तस्य तत्हयानं प्रवासे चाम्रवियया । >< धनुधिहनान्तगतम्रन्थो घ. पुस्तक एवं वतते । १ग.घ्‌. र्‌ पूजयिता क्षाः । १०१ विश्वेन्वरसरस्वतीकृतः- पश्च प्षोराणि भिक्षूणां भवन्ति ऋतुसंपिषु | भावृडन्ते तु तत्कार्यं इैकराचायैसंमतम्‌ ॥ हरेबोधि प्रकर्तव्यं न्यासं पौरं तथाऽटनम्‌ । अबोधे न पुनः कायं संकटे तु यथासुखम्‌ ॥ वाराणस्यां गङ्काङूटे वा सवंदाऽप्येकत्र निवसेत्तथा च मत्स्यस्कन्द पुराणयोः- अष्टौ मासान्विहारः स्याद्यतीनां संयतात्मनाम्‌ | एकत्र चतुरो मासान्वापिंकान्निवसेत्पुनः ॥ अविग्क्ते प्रविष्टानां विहारस्तु न विद्यते । न देहो भविता त्र दृष्टं शास्रं पुरातनैः ॥ मोक्षोऽप्यसंश्ञयं तत्र पञ्चत्वं तु गतस्य वे । हन्यमानोऽपि यो विद्रान्सेवेद्धि्नशतेरपि ॥ स याति परमं स्थानं यत्र गत्वा न शोचाति। गद्धगङ्ूले वसेनित्यं भिक्षुरमोक्षपरायणः ॥ सिद्धक्षेत्रं तु तज्ज्ञेयं यावद्धनुःशतत्रयम्‌ । भविष्ये-ब्रह्मादिदेवलोकानां युक्तश्च पराप्ते वरृणाम्‌ । गङ्गेव परमो हेतुः कलिकाटे विरेषतः ॥ ब्राह्मणस्य टि देहोऽयं नोपभोगाय जायते । इह केशाय महते परत्यानन्तसुखाय च ॥ याज्गवस्क्यः-इत्येतद स्थिरं वष्म यस्य मोक्षाय कृत्यसौ । तच्स्मृतेरुपस्थानात्सस्वयोगात्परिक्षयात्‌ ॥ कभेणां संनिकषाच सतां योगः भरवतेते[अ० ३ भ० ४ शो ° १५९] बृहस्पतिः-बन्धमोक्षविभागङ्नो वन्धाचेन्मोक्षणेच्छया । उपायान्वेपणे युक्तः को न मुच्येत बन्धनात्‌ ॥ अथाभ्यागताचारः- अभ्यागते यती स्थायी यतििङ्धेन रिष्ताम्‌। विज्ञायास्योत्थितो भत्वा वामवच्रादिस॑यतः ॥ चातुमास्यं कियदिति पृष्ट तेनोत्तर कृते । अभ्यागता यदि ज्येष्ठस्तस्मे भक्त्याऽभिवन्द्र च ॥ १. भमुक्तप्र । यतिधर्म॑संग्रहः | १०१ तस्य दण्डमधो धृत्वा तेन त्यक्तं यथावि । योग्य देशे तु संस्थाप्य तस्मा आस॒नमादरातु ॥ द स्वोपविष्े तस्मिन्स गरुडासनसंस्थितः । तदनुज्ञां एहीत्वाऽथ पर्ाङ्गः नतिपूरवकम्‌ ॥ अभ्यामतप्रयुक्तं तत्पादग्रहणमादरात्‌ । यथोपदेद कृत्वा स तत्पादौ मूध्न धारयन्‌ ॥ आघ्राय दक्षिणांसे तु धारयित्वा ततः सधीः । गरुडासन अ!सीनो जो टिकाचनपुषैकम्‌ ॥ अनुङ्गायास्य पञ्चाङ्कः नमस्कारपुरःसरम्‌ । ग्रहीत्वा पूषैवत्पादावस्याष्टाङ्कनमस्करियाः ॥ तदमुज्ञानुसारेण तिपदुद्रादशसंख्यया । जोटिमादाय विधिवत्कशयोधीरयेत्पुनः ॥ विधाथेकनमस्कारं तां गहीत्वा यथावि । पञ्चाङ्खन प्रणम्याथ गरुडासनमास्थितः ॥ षमर्पिध्य यथादेश शोच पयङ्माचरेत्‌ । अभ्यागतः कनिष्ेत्तेन स्थाय्यमिबन्दितः ॥ गहयत्वा तस्य दण्डाग्रं पू्रवत्स्थापयत्ततः । स्थायी स्वासन आसीनः शिष्यद्राराऽऽसनं श्चि ॥ तस्मे दद्यात्ततस्तत्त मृध्यीदाय निधाय च। अभ्यागतेन भूमौ तु स्थिते गरुड आसने ॥ पराथिते वे प्रणामा स्थाग्यनुन्ञां विधाय सः। अभ्यागतेनाधमुक्तकटिवस्राग्रसंयुतम्‌ ॥ देयुणीकरतवस्च तु ऊर्वोरुपनिधाय च । यथोपदेह् पञ्चाङ्कःनमस्कारे कृते सति ॥ उत्थाय तस्य स्कन्धादिग्रहणं विधिना चरेत्‌ । स्वासने संविशेद्‌भूयः स उत्थाय द्वितीयकम्‌ ॥ वस्रं निक्षिप्य वस्रेण सम्यग्मक्तन संयुतः । अभिवन्द्यो पविदयाऽऽन्यु गरसंडासनपूवंकम्‌ ॥ भणामादि यथापू् कृत्वा गरुड आसने । उपविश्य ज्ञि कृत्वा भाक्तेयुक्तो भवेत्तदा ॥ १ ग. तेन त्यक्त्वा यः । घ. तेनेत्यक्तं य° । २ ग. "तं तु पा।३ग. 'माप्यतेय०।४, "पयेदयथा* । ५ ख °म्यग्युक्ते" विनवेश्वरसरस्वतीढकृतः- स्थायी तु स्वसमीपे तं स्थापयित्वा सुखासने । अभ्यागतप्रयुक्तं तत्पादग्रहणमादरातु ॥ कारयेत्स्वसमीपस्येस्तत्कनिषटेयथाविषि । जोटीनमस्छृति तद्रत्पय॑द्कः शौचमप्यथ ॥ तादने तस्य भिक्षादि यथाशक्ते विचारयेत्‌ । इत्यभ्यागताचारः । अथ पयङ्कशौचविधिः-- वामेऽभ्यागतपादाभ्यां स्वहस्तार्थ तु दक्षिणे । मृद्विभागं विभज्याथ गरंडासनमास्यतः ॥ पादयोस्तु मृदः पश्च चतस्रस्तिस्र एव च । दे चैकां च मृदं ददयान्नानुनङ्घादितः क्रमात्‌ ॥ करयोदंशञ सप्राऽऽदी द्वितीये सप्न पञ्च च। तृतीये पश्च तिखश्च तिस द्रे च चतुथके ॥ द्रे चेका च मृदं दध्ाच्छोचे पय॑ङकमसंज्ञके । [ #अस्या्ः-- जान्वोः ५ । वामहस्ते १०। उमयोः ७ इति प्रथमशोचे । जङ्घयोः ४ । वामहस्ते ७ । उभयो; ५ । इति द्वितीये । गुल्फयोः ३ । वाम- हस्ते ५। उभयोः २ । इति तृतीये । पादपृष्टयोः २ । वामहस्ते ३। उभयोः ३। इति चतुथे । पादाङ्कगलीषु १। वामहस्ते २। उभयोः १। इति पश्चमे। ततः पादौ मृदा त्रिः परक्षास्योति | अथ योगपटविधिः । तत्र संप्रदायविदः- अधीतविद्यः समभ्यश्रेदव्ाद्योगपटं गुरुः । पादौ मृदा त्रिः प्रक्षारय पाकाम्यां गृहं बनेत्‌ ॥ द्विगुणं कटिसूत्रं च बद्ध्वा वासोऽवगुण्ड्य च। उच्चासनं प्रकरप्योपविशेत्तत्राऽऽज्गय। गुरोः ॥ सभ्यादिष्टमुपन्यस्य वेदान्ते किंचिदेव तु । गुरुणा विधिवज्यासपूरवं शङ्खाभिपेचनम्‌ ॥ वासो माद्यादिकं द्वा गुरुणा यतिभिः सह । नमस्छृत्य भ्पूज्याथ स्तोत्राणि च पठेत्तथा ॥ # धनुधिदूनन्ततग्रन्थः क. पुस्तक एव । १ ख. “स्तं त” । ग. “छ्कतस्त । > ख, प्रजप्याथ । यतिषपरसंग्रहः । १०३ वद्धं चोपरि सेधाथ बन्धुभियतिभिः सह । गीताध्यायं विन्वरूपं ञङ्कशष्व राज्यान्तमेव च ॥ ततो नाम प्रकरतम्यं गुरुणा समैसंमतम्‌ । तीथीश्रमवनारण्यगिरिपवरैतसागराः ॥ सरस्वती भारती च पुरी नौमानि वे दश्च। श्रीपादसंन्नया वाच्य नाम तस्य यथातथम्‌ ॥ अद्माऽऽरभ्य त्वया कार्यं दीक्षाव्याख्यादिकं सदा । योगपटोऽपि दातव्यः शिष्ये सम्यक्परीक्षिते ॥ इत्या्गां गुरुणा दत्तां ग्रहीत्वा रिरसा स्वयम्‌ । उत्थाय च ततः सम्क्छयोत्पादग्रदान्वितम्‌ ॥ सदोरकं नमस्छुयहुरं ज्येष्ठयतींस्तथा । इति । इति योगपटरविधिः । आगतं स्वाश्रमे भिक्षु प्रस्युल्यायाभिवाच् च । विश्राम्य गुरुवद्धक्त्या पृजयेत्तदिने यतिः ॥ अथ निषद्धान-- नामगोत्रादिचरणं देशं काटं श्रुतं कुलम्‌ । वयो त्तं व्रतं शीरं ख्यापयेन्नेव स्तिः ॥ वायुपराणे-दरावेतौ समवीयों तु सुरा ताम्बूलमेव च । तस्मात्सर्वेभयत्नेन ताभ्बृं बजयेच्तिः ॥ व्यासः- मा ददस्वेति यो बूा्न्यम्नो ब्राह्मणेषु च । श्वानयोनिशतं गत्वा चाण्डारेष्वपि जायते ॥ यः प्रहृत्तं श्रुतिं सम्यक्ञाञ्ं वा ऊषिभापितम्‌ । दूषयेदनभिङ्ञो यः स भवेद्रह्मघातकः ॥ यतीनां काञ्चनं द्वा ताम्बृले ब्रह्मचारिणाम्‌ । चौराणामभयं दत्वा दाताऽपि नरकं व्रजेत्‌ ॥ ¢ दश्षविधां रसां न इयात्‌ । उद्गजनने सेतापजननं रुजाकरणं शोणितो- तपादनं पेशुन्यकरणं सृखापनयनमतिक्रमः सेरोधो निन्दा बन्ध इति । १क.ख. नाम यतद" । २ ख. ण्याक्रमम्‌ 1 अग. तथा।४ग. घ. लेष्वेव ना । १०४ विबवेन्वरसरस्वतीकृतः- द्रा्ेमौ न विराजेते विपरीतेन कमणा | निरारम्भो शहस्थश्च का्ैवांगरैव भिक्षुकः ॥ यत्यै न तु भोक्तव्यं पराणे; कण्ठगतैरपि । गोमांससदशं ज्ञेयं सुराविन्दुसमं जलम्‌ ॥ गुरोरप्यवरि्नस्य कायोकायैमजानतः । उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥ माद्याति प्रमदां दष्ट सुरां षीत्वा च माति । तस्मादृदृष्टमदां नारीं दूरतः परिवजयेत्‌ ॥ न पाणिपादचपलो न नेत्रचपलो द्विजः । न च वाक्चवपरधैव इति शिष्टस्य लक्षणम्‌ ॥ उव लितस्य वने बह्वेदाबद्ग्धां न संस्थितिः (१ । सर्पस्य वाऽथ चौरादे; सिंहव्याघ्रादिकस्य च ॥ भयान्न सेत्यजेन्मागं भयाद्यतिरविंनशष्याति । मोक्षं गच्छत्यसौ विभो निर्भयो यस्त्वसंग्रहः ॥ आरुणी श्रतिः-- “५ कामक्रोधलोभमोहदम्भदपोसूयाममलवाहंकारानृतादी- नपि त्यजेत्‌ ” [ ख० ४ ]। ^“ अत उरध्वैममन्त्रवदाचरेत्‌ । उरध्वेगमनं विख- जेत्‌ । ” [ आर० ख० २ ] काटकत्राह्मणम्‌--““ संन्यस्याम्नीनन पुनरावतै- येन्मां मन्युं जायामावाहयेत्‌ ” इति । परमहंसोपनिषादि--“ सौवर्णादीनां नैव परिग्रहेत्‌ । यस्माद्धिक्षुहिरण्यं रसेन ईष्ट च स ब्रह्महा भवेत्‌ । यस्माद्धि रण्यं रसेन स्पृष्टं च स पौल्कसो मवेत्‌ । यस्पाद्धिक्ुहिरण्यं रसेन ग्रहि च स आत्मह्‌। भवेत्‌ । तस्माद्धि्ुर्हिरण्यं रसेन न दं च न स्पृष्टं न च प्राहं च । सर्वे कामा मनोगताद्व्यावर्तेत । दुःखे नोद्धि्रः सुखे न स्पृहा त्यागो रागे सवत्र श्यभाश्भयोरनभिसेदो न द्ेष्टि न मोदं च । सर्वेषामिन्धियाणां गातिरुपरमते य आत्मन्येवावस्थीयते यत्पूृणानन्दैकबोषस्तद्रद्याहमस्मीति कृत- कृत्यो भवति कृतद्रत्यो मवाति ” [ ख० ४ |] । मेधातिधेः- [ + आसनं पात्ररोपश संचयः शिष्यसंग्रहः । दिवा स्वापो टथाऽऽलछापो यतेबैन्धकराणि षट्‌ ॥ + धनुधिदटनान्तगैतो मन्थः क. पुस्तक एवे वतते । १ ग. ग्धासनं स्थि । २ घ. मामन्यं जा । ग. मापत्यं जा । ३ क. ण्दीननैव।४ग. घ, ° चेतस । ५ ग. धं चेत्पौ" । ६ ग. ध. हय चेत्स" । ७ क. सतैरन्दुःखे । यतिधरममसंग्रहः । १०५ . एकाहात्परतो ग्रामे पश्चाहात्परतः पुरे । व तत्स्थानं मासेन तदुदाहृतम्‌ ॥ उक्तानां यतिपात्राणामेकस्यापि न संग्रहः । भिक्षोभक्षभ॒नस्यापि पात्रलोपः स उच्यते ॥ गृहीतस्य त्रिदण्डादे द्वितीयस्य परिग्रहः । कालान्तरोपभोगारथं संचयः परिकीर्षितः] ॥ शश्रूषाङाभपूना्थं यशोथ वा परिग्रहः । शिष्याणां न तु कारुण्यात्स ज्ञेयः शिप्यसंग्रहः ॥ विद्या दिन प्रकारत्वादविद्या रात्रिरुच्यते । विद्याभ्यासे प्रमादो यः स दिवास्वाप उच्यते ॥ आध्यात्मिकीं कथां मुक्त्वा भिक्षायाञ्ासुरस्तुतिम्‌ । अनुग्रहं पथिप्रश्नं इथाजस्पोऽन्य उच्यते ॥ हारीतः- पण्डितस्यापि शूद्रस्य शाक्न्नानरतस्य च । वचनं तस्य न ग्राह्यं शनोच्छषटं हविथथा ॥ श्वचर्मेणि यथा क्षीरमपेयं ब्रह्मवादिभिः । तथा शूद्रयुखाद्राक्यं न श्रोतव्यं कदाचन ॥ बहूटवपरिशिष्टै--यो भवेतपू्ेसंन्यासी तस्यो वे > धर्मतो यदि । तस्मै प्रणामः कतैव्यो नेतराय = कदाचन ॥ अत्रिः-ठेदभेदोपमद च पराकारं गृहमाश्रमम्‌ । स्वाहा स्वधा वषट्कार विषयाणां च संनिधिः ॥ स्तुतिनिन्दाक्रियावादाः परंधमौवघद्टनम्‌ । तृष्णा क्रोधोऽनृते माया लोभमोहौ प्रियाप्रिये ॥ शिख व्यास्या नियोगश्च कामो रागः परिग्रहः । अहंकारो ममत्वं च चिकित्सा धमेसाहसम्‌ ॥ भायधित्तभदानं च मन्वोषध्यगदाक्चिषः । एकर पदमात्सयै गन्ध पृष्पविभूषणम्‌ ॥ * ध. पुस्तके समसे-धमत ईति । धमश्वाऽऽत्मविषयकश्रवणमननादिरेव संन्यासानन्तरं तस्यैवानुष्ेयत्वात्‌ । इति । = नेतराय सेन्यासपूवैकश्रवणादिधमेरदिताय संन्यासिने प्रणामो न कतेग्य इत्यथः । १ ख. णदं प्रतिप्र। २ ख. र्रधमौवंधानपा। १ ग. शिल्पिन्या ४ ग. श्चि तथा दानि म 111 न १०६ विनवेश्वरसरस्वतीकृतः-~- ताम्बूराभ्यञ्जने क्रीडा मोगाकाङ्क्षा रसायन । कत्थनं ङइतसनं स्वस्ति ऽयोतिषे क्रयविक्रयौ ॥ क्रिया कमेविवादाशथ गुरुवाक्यविरडधनम्‌ । संधिश्च विग्रहो यानं मञ्चकः शुक्ृवाससम्‌ ¢) ॥ शुक्रोत्सरगो दिवास्वापो भिक्षाधारस्तु तेजसः । विषं चेवाऽऽयुधं वीजं रहिंसां चेक्षादिमेभुनम्‌ ॥ मतिपिद्धानि चेतानि सेवमानो त्रनत्यधः । भेक्षदेशनुपङ्ञातिऽत्मित्रादि योषिताम्‌ ॥ उपंचारकथास्वन्यो मनसाऽपि न चिन्तयेत्‌ । आगच्छ गच्छ तिष्टेति स्वागतं सुषदेऽपि बा ॥ सन्माननं न च व्रूयान्मुनिर्मोक्षपरायणः । न सानमाचरेद्धिक्षु; पुत्रादिनिधने श्रुते ॥ पितुमातृक्षयं श्रत्वा सञात्वा शुध्यति साम्बरः । न इयौत्सृतकं भिक्षुः श्राद्धपिण्डादकक्रियाम्‌ ॥ तयक्तं सन्यासयेगेन गृहधमौदिकं व्रतम्‌ । गोत्रादिचरणं सर्वं पितुमानृकुरं धनम्‌ ॥ वायुपुराणे-दण्डं परदशयद्धिष्चुगीयां गत्वा न पिण्डदः । [+ [श दण्डं विष्णुपदे स्पृष्टा पितुभिः सह मुच्यते ॥ गयायां मुण्डपृष्टे च कूपे युपे बटे तथा । दण्डं प्रद्शंयेद्धिश्चुः पितृभिः सह मोदते ॥ [- विष्णुः-- संभाषणं सह प्वीभिराखापप्रश्षणे तथा । [| [| ् [ब ् 0 नृत्यं गानं सभासेवापरिवादांश्च वजयेद्‌ ॥ मेधातिधिः-- न संमापेललियं कांचित्पूवदृषटां न च स्मरेत्‌ । कथां च वर्जयेत्तासां न पर्ये्टिखितामपि ॥ एतच्चतुष्टयं माहात्छ्ीणामाचरतो यतेः । चित्तं पिक्रियतेऽवर्यं तद्विकारासणरयाति ॥ स॒जीर्णोऽपि सृनीणासु विद्रान्छवीषु न विश्वसेत्‌ । सुजीर्णास्वपि कन्थासु सञ्जते जीणमम्बरम्‌ ॥ =---*--- -- - ------- १ ख. 'सतिशण्यातिमे* । २ क. देम्‌” । ३ फ. ख. "पकारकथास्तवम्या मर । ४ ग, तदे । यतिषम॑संग्रहः। १८७ ्रतुः--अथेश्षय्यासनानां तु वाक्यस्पर्षनभ।पणैः । याजनाध्यापनव्यार्यावल्ञभाण्डपरिग्ररैः ॥ मिथुनेक्षणसंकस्पेः संकराः स्यु्यते; सदा । मेषातिथिः-स्थावरं जङ्कमं बीजं तेजसं विषमायुधम्‌ । षडेतानि न शलीयाद्यतिमूत्रपुरीषवत्‌ ॥ रसा्य॑नक्रिया वादो ज्योतिषं ऋयविक्रयम्‌ । विविधानि च शिल्पानि वजयेत्परदारवत्‌ ॥ दक्षः-- मयं प्राणान्तिकं युक्त्वा विष्मूत्रोत्सगे एव च । नान्यत्र विचरेद्रात्नौ न मध्याह्ने न संध्ययोः ॥ मनुः-- नापृष्टः कस्यचिद्‌त्रयान्न चान्यायेन पृच्छतः | जानन्नपि हि मेधावी जडवह्टोकमाचरेत्‌ ॥ बहस्पतिः--नेवाऽऽददीत पायेयं यति; किंचिदनापदि । पकमापत्सु गरृहीयाद्यावदह्वोपमुज्यते ॥ पायेयमेकरात्रस्य पानीयं दुर्गमे पथि । गृहीयान्नाधिकं चान्न भेषजं तु यथेच्छया ॥ विष्णुपुराणे-जरायुजाण्डजादीनां वाङ्मनःकमंभिः कचित्‌ । युक्तः वीत न द्रोहं सवेसद्घां च वजयेत्‌ ॥ अनिः- न चेकस्मिन्वसेदग्रामे न वैकास्मिन्सरित्ते। शून्यागारे न चेकास्मिन्वसेच्छन्याटये तथा ॥ लोकयात्रां प्रयत्नेन वजंयेदात्मचिन्तकः । नान्योपनिषदं विन्यामभ्यसेन्मुक्तिरेतुकीम्‌ ॥ ग्रासादाच्छादनादन्यन्न गृह्णीयात्कर्थचन । यावदाहारयेत्तावत्मतिग्रीत नान्यथा ॥ परार्थं न प्रतिग्राह्यं न च दच्रास्कथचन। देन्यभावात्तु भूतानां संविभागं यतिश्वरेत्‌ ॥ क्रतुः-नी रुजश्च युवा चेव भिधनाऽऽवसये वसेत्‌ । स दूषयति तत्स्थानं हृद्धान्पीडयतीति च ॥ मनुः- अतिवादां स्तितिक्षेत नावमन्येत कंचन । न चेमं देहमाभ्भित्य वेरं कुवीत केनचित्‌ ॥ --- = १ कृ. ग, श्यनं क्रि" । १०८ विशवेश्वरसरस्वतीकृतः- क्रुध्यन्तं न भ्रतिक्रुध्येदाज्ष्टः कुशलं वदेत्‌ । । सप्तद्वारावकीर्णी च न वाचमनृतां वदेत्‌ [ अ० ६ । शो ०४७-४८ | अत्रिः-पक्ं वा यादि वाऽपकं पाचयेद्यः कचिद्यतिः | स्वधमैस्य तु लोपेन तिर्यग्योनिं वने्यतिः ॥ जावाटः-अन्नदानपरो भिक्षुवेखादीनां परिग्रह । उभौ तौ मन्द बद्धित्वात्पूतीनरकशायेनौ ॥ वायुपुराणे-यस्तु प्रव्रजितो भत्वा पुनः सेवेत पेयुनप्‌ । षष्टिवषसदस्राणि विष्ठायां जायते मिः ॥ शून्यागारेषु घोरेषु आसुमेवति दारुणः स तियैक्स्यात्ततो गृधः श्वा वै द्रादज्च वत्सरान्‌ ॥ खरो विंङ्षतिवषोणि दश्च वषणि सूकरः । अपुष्पोऽफाटितो दक्षो जायते कण्टकान्वितः ॥ ततो दावाभ्भिना दग्धः स्थाणुभेवति कामुकः । स्थावराच्च परिभ्रष्टो योनिमन्यां स गच्छति ॥ पर्णे वषैसहस्नान्ते जायते ब्रह्मराक्षसः । ुप्पिपासाप्रिभ्रान्तः कन्यादो रुधिराशनः ॥ चाण्डारगभसंमृतो जायते नात्र संशयः । करमेण रभते मोक्षं कुखस्योत्सादनेन च ॥ ` अङ्किशः-न तीथसेवी नित्यं स्यान्नोपवासपरो यतिः । न चाध्ययनश्लीटः स्यान्न व्याख्यानपरो भवेत्‌ ॥ न रिचिद्धेषजादन्यन्न चान्यदन्तधावनात्‌ । विना भोजनकाले तु भक्षयेदात्मवान्यतिः॥ यतिधमेविहीनस्तु संसारान्नातिवर्तते । हषेक्रोधौ न कुवीत मनःपूतं समाचरेत्‌ ॥ मतिग्रहं न गरृहीयान्नेव वाऽन्यं दापयेत । म्रयेद्रा तथा भिक्षुः स्वभेऽपि न कदाचन ॥ विष्णः--वानपरस्थगृस्थाभ्यां परीतिं यत्नेन बजेयेत्‌ । दत्तात्रेयः-जायाच्रातुसतादीनां बन्धूनां च श्चुभाञ्चभम्‌ । श्रुत्वा दृष्या न कम्पेत शोकहष। त्यजथतिः ॥ १ग. घ. बुद्धी स्याप्पू ।२ ग. घ. 'त्सराः। ख । यतिधमसंग्रहः । १०९ हारीतः-छेदने भेदने पाके यति्यस्तु प्रवतत ॥ तादशं करमर दृष्ट परताज्गोच विधीयते । तिकधान्यहिरण्यं च गोभूदासीगृहादिकम्‌ ॥ तदादाय निषिद्धं तु योऽदनुते तं स्यनेचतिः स साधुभिवैरिष्कार्यः स्मृतोऽसौ पतितो यतिः ॥ तं दृष्टा भिन्नमयीदं सानं कुयोत्सहाम्बरम्‌ । अङ्किराः-संन्यासं चैव यः कृत्वा पुनरुततिष्ठते द्विजः न तस्य निष्कृतिः कायौ स्वधममालच्युतस्य च ॥ विष्णुः--आरूढो नैष्ठिकं घमं पुनरावतेयेश्ादि । आरूढपतितो जेयः सेधपवरिष्टृतः ॥ ५ [५ ५ स निन्धः सर्वैभूतानां पितृ्रश्ैव जायते । चाण्डालाः प्रत्यवसिताः परिव्राजकतापसाः ॥ तेषां जातान्यपत्यानि चाण्डाले; सह वासयेत्‌ । ॐ [4 # नैष्ठिकानां वनस्थानां यतीनामवकौी्णिनाम्‌ ॥ शुद्धानामपि लोकेऽस्मिन्स्यापत्तिनं विश्चते । बाहिस्तृभयथा वाऽपि स्मृतेराचाराच्चोभयथाऽपि कृतपरायधित्ता अकृत. 1यत्ता्ेते सद्धिः सहाध्ययनारनादिव्यवहारानही एव । कुतः। यतः पायधित्तेनिरस्येत पारलोकिंक्यशचुद्धता । नेहिकी वर्च॑नान्न्यायवाधो वाटवधादिवतु ॥ मनुः--बालघ्रांथ छृतघ्नांथ विशुद्धानपि धमतः । शरणागतहन्तृध स्रीहन्तृं्च न संवदेत्‌ ॥ इति । न भोजनादिसर्वग्यवहारमाचरेदित्यथः। आविक त्वाधेकं वस्नं तृलीं तृलपरीं तथा । भरतिगरह्य यतिंथेतान्पतते नात्रसेश्यः ॥ [ #ङणोकोरोद्धवे वद्ध कस्तुरीरोचनं तथा । वजैनीयं प्रयतनेन स्पृष्टा चान्द्रायणं चरेत्‌ ॥ # धनुधिदूनान्तगते प्रन्थः क. पुस्तके वतेते । १स.ग.घ. न्तेन लय। २ ग. °किकञ्ुः। ३ ध. शचनन्याय°। ४ ग. ध. श्व १। ११० विनश्वेश्वरसरस्वतीदरतः- ग्रां कापोसजं वन्वे काषा( श्रा )युक्तमयाचितम्‌ । अन्यद त्यजद्योगी यदीच्छेदात्मनो हितम्‌ ॥ ] उत्तमां हृत्तिमाभित्य पूनरावतये्यदि । आरूढपतितो ज्ञेयः सवेधमेवहिष्टृतः ॥ बहृ्टचपरिशिषट-पतत्यसौ धरुवं भिभूर्यस्य भिक्ोदरेयं भवेत्‌ । धीपूरवं रेतउत्सरगो द्रन्यसंग्रह एव च ॥ काञ्चनं च तिला गावो मृमिधान्यधनं जियः । परतिगह्य यतिथैतान्पतेते ना संश्चयः ॥ भूमिगावो हिरण्यं च यते्येस्य परिग्रहः ॥ तादशं कमलं इष्वा सचैलो जलमाविशेत्‌ ॥ यस्तु भव्रजितो भृत्वा पुनः सेवेत मेथुनमू । षषटिवषसहस्राणि विष्ठायां जायते कृमिः ॥ अभयं सवेभूतेभ्यो द्वा यस्तु निवतेते । हन्ति जातानजातांश्च प्रतिगृणाति यस्य च॥ दिवास्वमं च यानं च स्रीकथालोस्यमेव च । मञ्चकः शुङ्कवासश्च यतीनां पतनानि षट्‌ ॥ अन्नदानपरो भिक्षुश्चतुरो हन्ति दानतः । दातारमन्नमात्मानं यस्मे चान्नं प्रयच्छति ॥ क्रतुः--माधूकरं समाहृत्य ब्राह्मणेभ्यो ददाति यः । स याति नरकं विभो भोक्ता चान्द्रायणं चरेत्‌ ॥ [ *#जाबारः-कापांसोद्धवकाषायं वसं ग्राह्ममयाचितम्‌ । कन्थाकरोपीनवासस्तु तेन कार्यं न दुष्याति ॥ अन्यद यदा लोस्याद्गृीत्वोणापरादिकमू । तेन पापेन च यतिः स्वधममालच्युतो भवेत्‌ ॥ |] कात्यायनः-द्रव्यस्रीमां ससंपकीन्मधुमाक्िकटेहनात्‌ । विचारस्य पारेत्यागाद्यतिः पतनमृच्छति ॥ व्यासः--क्रोधलोभपरो नित्यं निद्राटस्यपरस्तथा । विषादौच्छापरशरैव श्रेयसो रहते द्विनः ॥ त # धनुश्विहुनान्तगतो प्रन्थः क. पुस्तके वतते । १ के, °तेते यदि ।२ग. घ. "त्येव न सं°।३ग. ण्दी परमक्वे°। यतिपर्मसंग्रहः । १११ दक्षः- -पारिव्राञ्यं गृहीत्वातु यः स्वधर्मे न तिष्ठति । ग्वपादेनाङ्कयित्वा तं राजा शीग्रं भ्रवासयेतु ॥ रतुः--वीनप्रं तेजसं पात्र शुक्रोर्सर्म सिताम्बरम्‌ । निश्ान्ने च दिवा स्वभ्नं यतीनां पततानि षट्‌ ॥ दासीदासं गृहं यानं गोभूधान्यधनं रसान्‌ । प्रतिगृह्य यतिग्रामं हन्यात्छुलशतत्रयम्‌ ॥ आविकं पट्टिकां मांसं तूलिकां मञ्चके मधु । शक्कवस्े च यानं च ताम्बूलं खियमेव च ॥ पतिगृह्य कुर हन्यास्मरतिगृहाति यस्य च । पुष्पं शाखां पव वा फटमूरतृणादिकम्‌ ॥ शुक्त्वा च यस्तु संन्यासी नरके पतति धुवम्‌ । यः स्वधर्म परित्यञ्य यदन्यत्कुरुते द्विनः ॥ न तस्य निष्ठृति; कायौ स्वधर्मातसरच्युतो हि सः। [ भकात्यायनः-उणौ केशोद्धवा ज्ञेया मटकीरोद्धवः पटः; | कस्तूरी रोचनं रक्तं वजेयेदात्मवान्यातिः ॥ हिंसोद्धवं पकं कस्तूरी रोचनं तथा । माण्यङ्घः च तथोणी च यतीनां पतनं भुवम्‌ ॥ वद्धं कापासनं ग्राह्यं काषा(्ा) युक्तमयाचितम्‌। अन्यद्रस्ादिकं स्व स्यजन्मूत्रपुरीपवत्‌ ॥ उरणौ तु रोमसंमृता दृमेमेढयुतं पटः फस्तूरी रोचनं रक्तं पराण्यद्कमस्थिसंनिमम्‌ ॥ एतान्स्पृष्ट्ा मरमादेन स्वधमाच्च्यवते यतिः । साक्षेषेण यदा रोर्याद्हणं नरकं धरृवः ॥ ] आङ्गःराः-अआरूढदपातता हन्त दच्च पूवान्द्‌श्ापरान्‌ | निस्तारयति तानेव यदि सम्यग्व्यवस्थितः ॥ षे गावो हिरण्य च यतेयैस्य परिग्रहः । तादृशे करमर दृषवा सचैलो जलमाविशेत्‌ ॥ विधवां कञ्चुकोपेतां सधवां कञ्चुकं विना | यतिं च कञ्चुकोपेतं दषा चक्षुनिंमीलयेत्‌ ॥ धयुधिदहनान्तगेतो म्रन्थः क. पुस्तके वतते क ग. "्पदिकं मां । ११२ विश्वश्वरसरस्वतीटकृतः- चत्वारि पतर्नयानि यतीनां मनुरब्रवीत्‌ । ओषधं संनिधानं च एकान्नं कांस्यभोजनम्‌ ॥ एकान्नी द्विती चैव भेषजी वस्तुसंग्ररी । चत्वारो नरकं यान्ति मनुः स्वार्यभुवोऽ्रवीत्‌ ॥ ( % जमदाभिः-चिज्रवस्ं तु न ग्राह्यमपि कापाससंभवम्‌ । तथा कीरोद्धवं चीर्णं त्यजेच्छुनकसंघवत्‌ ॥ न रक्तमुल्बणं वासो न नीरं च प्रशस्यते । मलाक्तं च दशाहीनं वर्जयेदम्बरं यतिः ॥ ) अथ प्रायधित्तं प्रयोगसारे- तिष्ठे चिरमादित्यञरुपस्थामैव भिक्षया | स्थित्वा द्रादश्च संयच्छेत्ाणायामांस्तदैव तु ॥ वाचं वि्धञ्य चाऽऽमाष्य जीनेव तु विनिश्वयः। ( > पतेशैव सूतिकाया रजस्वलापतेस्तथा ॥ भाण्डस्प्ेनपयन्तं भिक्षार्थं बजेयदरहम्‌ । सूतिका पुत्रजननी विशद्रात्रेण शुध्यति ॥ मासेनैकेन भिक्षां तु कयीत्स्रीजननीषु च । सप्तमे मासि समाप्ते गृहस्थः सुतिका भवेत्‌ ॥ तत्र भिक्षां न कुवीत कृत्वा भिक्षुश्च दुष्यति । सप्तमासाःपके गर्भे मभिण्या यत्त॒ पच्यते | हव्यं देवा न गृह्न्ति कव्यं च पितरस्तथा | अन्नानास्छुरुते यत प्राणायामांश्च पञ्चक्षः ॥ अथवा यद्गुरुव्रूयात्तत्कायैमपनिश्चयः । () ) उदक्यायोदितं चान्ने द्विनान्नं शूद्रचोदितम्‌ ॥ भाण्यद्खः वाऽऽयसे वाऽन्नं पित्र्यं करिपतं तथा । देवादिकथणि क्लप तथा पापैरुदाहृतम्‌ ॥ नोत्पन्ना संततिः काचिल्त्ियाः पुंसोऽपि बा गृहे । (र # नाश्नीयात्ूहे भिष्ुरशरंधान््रायणं चरेत्‌ ॥ # वतुखकंसस्थितो ग्रन्थः क. पुस्तक एव । >< ववुँलकंसस्थितस्त्वयं ग्रन्थः ख. पुस्तके । -.----------~ --~-~-~--~-~-----~-~-~-----------~- १ग. “नां मुनिर ।२ग. न्न चर" । यतिधमसंग्रहः । अन्नोचं वा गृहे यत्र यावत्सृतकमेव वा । पाखण्डिकष्ठिभरणत्रेरेए चान्नयुदक्यया ॥ श्वैषण्डकाकचण्डाररन्यैरन्त्यावसायिभिः। चान्द्रायणं चरेद्‌ मुक्त्वा भक्षित्वा तु यरच्छया ॥ पात्रे तु पतिते भक्ष एकभिन्षां करोति यः। स कुथाच्छतमश्रान्तः भ्राणायामान्विञ्ुद्धये ॥ जम्रद्‌प्रः-अथवा यहूरव्रूयात्तततायमावज्द्कया । चे आतर ¢ 1 निग्रहेऽनुग्रहे वाऽपि गुरुः सवत्र कारणम्‌ ॥ विहाय दण्डं गृह्णानो द्रादकव तु घारयेत्‌ । वहिरदण्डं प्रतिष्ठाप्य गृह्णानः षोडशैव तु ॥ भक्षमिति रषः । [अ -भेक्षं च परपाकाननं संमिश्र योऽत्ति वरै यतिः त्रिरात्रोपोषितो भूत्वा प्राणायामशतं चरेत्‌ ॥ श्वकाकगदेभे रूफेजम्बुकेवानरैस्तथा । चाण्डाटपतितेः स्पृष्टं यातिः पात्रं विसजयेत्‌ ॥ पुयश्नाणतमांसेस्तु स्पृष्ट मत्रपुरोषयाः | छेष्माश्रुरेत स्पष्टं च यतिः पात्रं विसर्जयेत्‌ ॥ यमः- वाद्‌ पञयुषत भक्षमद्राद्धद्चः कयचन। तदा चान्द्रायणं कुयाग्रातिः श्ुद्धयथंमात्मनः ॥ भिष्ुद्विभोंजनं कुयात्कदाचिज्ज्रानदुवेटः स्वस्यावस्यो यदा रौस्यात्तदा चान्द्रायणं चरेत्‌ ॥ आसुजम्बुकमाजौरखरक(कोषटमृकरान्‌ । भासवानरवेश्यश्च नरास्थिग्रामकुक्टटुटान्‌ ॥ नङटं म्यभाण्डं च गूपकाषं विधर्मिणम्‌ । अपविद्धमसन्मा्ग चितिकाषं चितिं तथा ॥ वसनं नीलिकार्तः च धरमभेत्तारमेव च । अपेध्यनिचयं खड्‌+ स्पृष्ट देवकं यतिः ॥ स्थाप्य पात्रं शुचौ देच ग्ुभं गच्छेञ्जलाश्चयम्‌ । शौच कृत्वा यथान्यायं क्षाटयेत्तु मृदम्भसा ॥ १ कृ. धचण्डका ।२ क. ख. क्तवा म्ल ।!३ग. घ. यात्सातपन भुक्त्वा । ५ क. १५ श्रु तेन ग, श्रु तेन संघ्यु । घ. शश्रपतिः सू" । ११३ श्रान्तः । कृ. ११४ विनशवेन्वरसरस्वर्तीकतः- धदेबोपहतं ङ्ग मृद्धिदरीदश्षभियतिः । निमञ्जेत्त ततस्तोये कुयौदाचमनं ततः ॥ प्राणायामत्रयं तवा तिरनपेदघमषणम्‌ । अन्तजैटे यथान्यायं शुद्धं योगदीक्षितः ॥ भेक्षाधारं समादाय त्रिकेणाभ्यु््य वारिणा। निमज्ज्य च ततस्तोये श्ुद्धयर्थं संकरे तद्‌ ॥ एवमेषा हि संसृष्टा भिक्षा भिन्षोर्विशगुध्यति । यदा पात्रं न संलग्नं तदा शुष्यति नान्यथा ॥ संलग्न त्वथ पात्रे तु सद्यस्त्यागो विधीयते । उद्धृत्य सव्यहस्तेन तोयं पिवति यो द्विनः ॥ सुरापानेन तत्तुर्यं पीत्वा चान्द्रायणं चरेत्‌ । ताम्बूलाभ्यञ्जनं चेव कांस्यपात्रे तु भोजनम्‌ ॥ कृत्वा चोपवसेद्धिक्षु; सगन्धादिविभूषणमर्‌ । > जावालः-संन्यासं कुरुते यस्तु श्राद्धं तस्य व्रिधीयते ॥ तस्यान्नं नेव भोक्तव्यं शक्त्वा चान्द्रायणं चरेत्‌ ॥ --मतैहीना तु या नारी स्वतन्त्रा बन्धुवजिता । तदन्नं नेव भोक्तव्यं ञरुक्त्वा चान्द्रायणं चरेत्‌ ॥ स्वधमासच्युता ये वे पुरुषा योषितोऽपि षा । अवीरास्ते सदा ज्ञेया नित्यं सद्धिर्विगर्िताः ॥ जमद्‌ प्रिः--आहारग्रहणे रात्री प्राणायामा दर स्मताः। जलमरग्रहणे रात्रं प्राणायांमस्तथेव च ॥ भुक्तशेषं न कुवीत भरमादाल्छरुरुते यदि । भतिग्रासं तदा कुयाञ्ीस्रीन्ाणायमान्यतिः ॥ विशीर्णं च सलेपं च पात्रं सोपहतं यदा । तत्र माहाद्यतिशङ्क्तं चरेदिन्दुत्रते सश्रत्‌ ॥ >८ विभ्मषणमिल्युत्तरमयं म्रन्थः क. पुस्तके-हारीतः-अलबुपत्रं च पषाण कांस्यपित्तरौ यतीनां पच्च पात्राणि युक्त्वा चान्द्रायणं चरेत्‌ । (१) - ------~-- --- ~~ ~~~ १ क. यदेवाप° । ग. यदेवापर । घ. यदैवोप° । २ ध. "माधाय। ३ स. त्रिकोणाः ग्ल. निमज्य । ५ ख. यामास्त। $ क, ध. °रेद्िन्दु' । यतिध्संग्रहः। ११५ देषरूः-- ष्टं घूणप्नरपाखण्डेः कुष्टयादिभिरुदक्यया । श्वषण्ठकाकचाण्डा लेरंनत्येरन्त्यावसांयिभिः॥ एतान्पह्यन्न शज्ञीत शक्त्वा चान्द्रायणं चरेत्‌ । पतितान्नं सकृद्धुक्तवा भायश्चिती भवेति; ॥ तप्चङृच्छत्रयं इत्वा शुध्यते नात्र संशयः । यमः--उपानहौ विना भिष्षुः कृतवा भिक्षाटनादिकम्‌ । मार्गे मूत्रादिसंकीर्भे सम्यक्लानेन शध्याति ॥ अङ्गानाग्या भवेद्धिसा यतेभिक्षाटने कचित्‌ । प्राणायामत्रयं कृत्वा तथाऽऽचम्य विश्युध्यति ॥ जाबाङः--स्वस्थावस्थो यदा शुडन्ते पुनराहत्य तदिने । अन्यग्रामेऽथवा तर्सिमस्तप्रकृच्छं समाचरेत्‌ ॥ यदा ग्रामद्रये भिश्ु्रेदधकषं भमादतः । स्वधर्माकुशलो ट्न्धस्तद्‌ा चान्द्रायणं चरेत्‌ ॥ अशक्तः भाणरक्ा्य पुनपूलफलादिकम्‌। भक्षयेन्नेव दुष्येत भेषजं दन्तधावनम्‌ ॥ यथा न पीडते कायो नेवान्तक वशं व्रजेत्‌ । तथा धर्मं चरेद्धक्षुः पश्यन्वे शास्रचक्ुषा ॥ एकान्नं मधु मांसं च अन्नं विष्ठादिदूाषितम्‌ । हन्तकौरं च नैवेधं परस्यक्षं टवणं तथा ॥ एतान्मुक्त्वा यतिर्पोहासराजापत्यं समाचरेत्‌ । यत्यन्नै यतिपात्रस्थं यतिना प्रेरितं च यत्‌॥ अन्नत्रयं न भोक्तव्यं भक्त्वा चान्द्रायणं चरेत्‌ । अन्िः--सक्तुपेषणगोदोहाद न्रपौकादिकालतः । ऊर्ध्वं यादि भतीक्ेत भिक्षार्थं भेक्षमाचरेत्‌ ॥ कालातिक्रमदोषेण स्वध्मास्मच्युतो भवेत्‌ । दादेव तथा कुयासाणायामांश शुद्धये ॥ ज्ञातीनां तु कुठे भिक्षने भिक्षेत कथचन । आचरेत यदा भिक्षां तदा चान्द्रायणं चरेत्‌ ॥ प्राणायामशतं कुर्याद्धक्त्वा शद्राननमापादि । सगोत्रमसगोत्रं वा यदग्रहे सूतकं भवेत्‌ ॥ १ क. “रन्यैर"। २ ख. ग, घ. "कारं निषेयं च प्र ।३ग, घ. पानादि"। ११६ विग्वेश्वरसरस्वतीकृतः- न तावच्छुभ्यते भूमियीवन्न स्यादनिर्दशम्‌ । भिक्षां भिक्षुने भिक्षेत भिक्षथान्द्रायणं चरेत्‌ ॥ निषिद्धान्ने यद्‌ाऽश्नीयादनुज्ञा यत्र नास्ति वै। अतिङृच्छ तदा भिष्ुः इर्याच्छदध्ययमामनः ॥ जमदश्रिः-- गन्धं घ्रात्वा सुरायाश्च तथा मूत्रुरीषयोः। कव्यादपूतिगन्धं च प्राणायामो व्िर्धीयते ॥. उद्धृत्य वामहस्तेन भाजने योऽन्नमात्ते वे । गृध्ोच्छिष्टे तु तज्ज्ञेयं ुक्त्वा चान्द्रायणं चरेत्‌ ॥ युञ्ञानस्य यदा भिक्षोः कदाचित्सवते गुदम्‌ । अन्नं चाऽऽस्यगतं त्यक्त्वा कृत्वा शौचं समाहितः 1।“ ` स्नानं कृत्वा यथान्यायं त्रश्ल्राणायमां श्रेत्‌ । अहोरात्रोषितो भत्वा पञ्चगव्यं पिवेत्ततः ॥ आश्वलायनः-विनाऽङ्गुष्टेन नाश्रीयान्न छिहेज्िह्या करभ । ्न्यादे लछिदद्धस्तं तदा चान्द्रायणं चरेत्‌ ॥ [ #पाम्न-मटेष्व भोज्यमन्नं स्याद्धक्त्वा चन्द्रायणं चरेत्‌ । स्पृष्टा मटपतिं चैव सवासा जलमाविशेत्‌ ॥ | विन्वामित्रः-मत्स्यांसादे बदरं यद्रटे पच्यते भशमू । तद्वहं वजयेोद्धक्षुयेदि भिक्षां समाचरेत्‌ ॥ द्रादशांस्तु(शाथ) यमान्दछरत्वा ततः पापात्ममुच्यते । मृद्धस्मोदकमननं बाऽभोल्यार्न्नाऽऽददते यातिः ॥ आददानः प्रमादेन भरायाश्चत्तं समाचरेत्‌। तचिंशतप्राणायमान्कृत्वा जपेनिक शतत्रयम्‌ ॥ अङ्गानाद्मेवैतल्मायधित्तं विधीयते । अभ्यासादधिकं किंचिद्रधते दिनसंख्यया ॥ एकान्नं तु उयहं ञुक्त्वा निरन्तरमनापदि । भाणायामशतं ङुयाच्छदभ्यर्थ यतिरात्मवान्‌ ॥ जमदभिः- कृकलासे क्षीरगले मण््के गृहगोधिके । कुक्कुटादिषु भतेषु दशाहं चाधभोजनम्‌ ॥ > धनुध्िदह्नान्तगतग्रन्थः क. पुस्तक एव। १ख., भने गृह्णीयाद्ुक्वा चान्द्रा । २ ख. ध. °न्ान्नाऽऽददेयतिः । ` यतिषमसंग्रहः । ११७५ माजीरे मूषके सपे स्थूलमरस्येषु पर्षिषु । नङलादिषु मृतेषु चरेचान्दरायणं व्रतम्‌ ॥ पिपीलिकायां सृक्ष्मायां प्राणायामास्चयस्नयः। यूकायां मल्ुणे चैव मशके पञ्च निरदिशत्‌ ॥ मूलाङ्करेषु पत्रेषु पुष्पेषु च फलेषु च । स्थावराणां चोपमद प्राणायामाच्लयस्चयः ॥ धान्यं क्षं छतां यस्तु स्थावरं जङ्कमं तथा । उत्पाटयाति मूढात्मा अवीचीनरकं त्रनेत्‌ ॥ अकामादपि हिंसेत पदुन्मृगादिकान्यतिः । कृच्छरातिद्च्छरी कुवीत चान्द्रायणमथापि वा .॥ हारीतः--अह्वा रत्या च थो जन्तृन्हिनस्त्यङ्नानतो यतिः । माणायामान्दश्ाष्टौ वा भायाधत्तं यतिश्चरेत्‌ ॥ चाक्षुषे दश्च कुवीत वाच्ये विंशतिमेव च । मानसे त्रिश्रतं वाऽपि पातकं प्राणसंयमान्‌ ॥ यमः-दिवसे दिवसे चैव प्राणायामास्तु षोडश्च । अपि भ्रूणहनं मासातपुनन्त्यहरहः कृताः ॥ कणपिण्याकतक्र वा शाकमृलफलादिकम्‌ । पकं वाऽप्यथ वाऽपक्ं पचन्नङ्नानतो यतिः ॥ आचरे्ीणि कृच्छाणि प्राकृतान्येव शुद्धये । अभ्यासाद्‌ बुद्धिपूर्वं हि पाकदोषान्न मुच्यते ॥ बदृटचपरिशिष्ट- सुवण रजतं ताम्रं तेजसं यस्च किंचन । स्पृष्टा परिव्रारृशुद्र च सवासा जलमाविशेत्‌ ॥ द्रव्यं तु बुद्विते स्पृष्टा त्रिरात्रेण श्याषभंबेत्‌। अतरिः--श्वाव्युष्रनभ्बुकद्टे नरवानररासमरैः ॥ करव्या्दष्िभिश्ान्यैः प्रायाशरत्तं यतिश्रेत्‌ । सतात्वा स्मृत्वा हरिं यौद्द्रादश्च ्राणसंयमान्‌ ॥ स्वकाये स्वयसुत्पाश् शोणितं वे यतिः कचित्‌ । प्राणायामच्रयं कतरा तथाऽऽचम्य विश्युध्याति ॥ 1 .-->+--=------------ ---*-- --- ~ --- --- - -- ~~ १ग. घ, यान्‌ | ११८ विन्वेष्वरसरस्वतीषतः- [| + उदङ्मुखः पराङ्मुखा वा कदाचित्पथिमायुखः पिमा ( दक्षिणा ) भिग्रुखो भिक्षुनचाश्नीयात्कदाचन ॥ | आभरेः-- आरूदपतितं दृष्टा विना सानं तु यश्चरेषु । पाना्क्षार्दकं कमे तदा चान्द्रायणं चरेत्‌ ॥ कपिरः- स्वग्र श्चीसङ्गभोगेन सनात्वा त्रिसस्रं जपेत । कण्डूयनेन क्षरण उपवासस्तदाऽऽचरेत्‌ ॥ शतत्रयं वा जपोदोति । देवलः- स्वमस्कनने दुषैलत्वात्माणायामास्तु षोड । रेतःसेक कविद्धक्षुः कुर्यान्मोहात्त कामतः ॥ प्राजापत्यत्रयं त्वा प्राणायामशतं चरेत्‌ । = स्वभावतो दिवा स्कन्ने भाजापत्यं समाचरेत्‌ ॥ लियं दष्टा यदा स्वभे रेतः क्षरति वै कचित्‌ । सवासाऽ्प्ठुत्य शुद्धधर्थ यात्पोडश्च संयमान्‌ ॥ उपवासं यतिः कुयात्पुनः सुप्तः क्षरेचदि । प्राणायामविशुद्धासमा विरजो जायते पुनः ॥ व्रणात्तु कृमिसंमूती भक्षणे मधुमांसयोः। उपवासत्रयं करवा प्राणायामक्षतं चरेत्‌ ॥ यकाया; शतसंमूतावुपवासं समाचरेत्‌ । ताम्बूखभक्षणेऽभ्यद्के कांस्यपात्रे च भोजने ॥ एकैकातिक्रमे तेषां प्राणायामशतं चरेत्‌ । अदण्डो न रगृह गच्छेदिपुक्ेपत्िकाद्रने ॥ याद गच्छेतखतिगृहं प्राणायामत्रयं चरेत्‌ । हायतः-गुरुवचनातिक्रमे च स्वधमातिक्रमे चं पणेचान्द्रायणं चरेत्‌ । वषौकाे विना विघ्रं श्ररणं सेत्यजेचाद ॥ शद्धध्थं तु तदा कुर्यात्कृच्छरं च शतसं यमान्‌ । प्रतिक्रोशे चरेत्कृच्छ्रं खोभमोहादिना त्यजेत्‌ ॥ सत्यकामः-दण्डग्रहणं कृत्वा पूतरमि्नधा्रादिसंभाषणं न र्यात्‌ । + धनुशिद्नान्तगैतो भ्रन्थः ख. पुस्तके वतेते । = एतदर्धं न ख. पुस्तके । १ कृ. °त्‌ । यान*।२ग. घ. ्रीसह संभोगे । ३ क. ख. लक्षत्रयं ।* ख. गृाद्रच्छे ५ख. च पूणः।६ख.वा। यतिषभसंग्रहः ! ११९ अन्नानाद्धाषणे कृत्वा प्रायधित्तेन युज्यते । एकं कृत्वा तुपवासं तु भ्राणायामश्चतं चरेत्‌ ॥ तद्‌ गच्छाति स्वजने करोति भिक्षां शृहाति प्राजापत्यव्रते कृत्वा माणायामश्चतं चरेत्‌ । तं दृष दुःखं करोत्यश्रु पातयन्भायधित्तेन युते । उपवासत्रयं कृत्वा प्राणायामशतं चरेत्‌ । अत्रिः--यदि कथचित्ममादेन विना सान समाचरेत्‌ । खानपानादिकं कमे भाजापत्यं समाचरेत्‌ ॥ सत्यकामः-भिक्षुः परायश्चित्तं समाचरेत्‌ । जपेनिकसहस्ं च प्राणायामांश्च षोडश ॥ कपिकः-पूवैसंभोगं न स्मरेत्‌ । भमादात्स्मरणादाचम्य भाणायामत्रयं कृत्वा पुनराच(चा)पेत्‌ । स्वम्रसंमोे स्नात्वा जरिकसहस्रं जपेत्‌ । आश्रेः-तिरधान्यसुवणानि गोभूयानग्रहादिकम्‌ । दासीदासं रसं गन्धं याचितायाचितं तु यत्‌ ॥ हादे शोकं पुरा एत्वा तत्सर्व तु परित्यजेत्‌ । संत्यज्य सर्व द्रव्यं तु चरेचान्द्रायणं यतिः ॥ अरहीणं तु यदा दच्ाध्तिस्तिटङ्कजादिकम्‌। भरक्षिप्य तद्धनं भमो चरेत्ृच्छ जपेचिकम्‌ ॥ व।युपराणे-सेन्यासी यो हि मृत्वा तु दिरण्यं संग्रहेधादि । तस्य दशेनमत्रेण सचैरो जलमाविशेत्‌ ॥ दरैन्यादानं यतिर्यो वै रकरोति नराधमः | पच्यते नरकं घोरे यावदाभूतसंघुवम्‌ ॥ अद्वेतमावमाभित्य द्वैताचारेण वतेते । रुदन्ति पितरस्तस्य हा कष्टं पतितं पुनः ॥ न्धं द्रव्यं परित्यञ्य उपवासत्रयं चरेत्‌ । भाणायामशतं कृत्वा त्वयुतं जपमाचरेत्‌ ॥ सामर्थ्ये शिविकामभ्वं गजं दषभमेव च । शकटं वा रथ वाऽपि समार्य च कामतः ॥ १४, ^त्‌ ! अन्नपाः। २ ग. प्रहणे । ध. प्रहाणं) ३ग. द्रन्यदनि यतीनां यो क°। १२० विग्वेन्वरसरस्वदीढरतः- त्रत सांतपनं कुयोत्राणायामशूतान्वितम्‌ । असामर्थ्य समार्य यानं पूर्वोदितं पुनः ॥ कृच्छरैकं शोधनं तत्र प्राणायामांस्त्वकामतः | स्वयं पक्त्वा तु यो अद्ध तस्य सांतपनत्रयम्‌ ॥ पाचयित्वा तु यो भ॒ङ्नक्तं तस्य डच विधीयते। गण्डुषपादश्ञोचादि यस्मिन्पात्र च निक्षिपेत्‌ ॥ षण्मासं निक्षिपेद्भूमो दशक्षारेण श्ध्याति । मारकण्डेयपुराणे-मूत्रोत्सरग तु यः कृत्वा अकृत्वा शौचमात्मनः । मोदहाद्भुक्त्वा त्रिरात्रं स गव्यं पीत्वा विध्यति ॥ गव्यं धृतम्‌ । मूत्रं कृत्वा व्रजेन्मार् स्मृतिभ्रशान्रं पिबेत्‌ । उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ॥ छागख्ेयः- व्रतानि यानि भिक्षृणां तथेवोपत्रतानि च । एकेकातिक्रमे तेषां प्रायधित्तं विधीयते ॥ अहोरात्रोषितो मृत्वा इच्छं चान्द्रायणं चरेत्‌ । यस्पाञ्ज्ञानात्तथा ध्यानान्नान्यद्धिक्षोस्तुं शोधनम्‌ ॥ तस्मात्तानि सदा कुयोद्यतिः शुद्ध्यथ॑मात्मनः। उपपातकिनो भिक्षोरष्वाहारो जपस्ततः॥ मोनं कालत्रये स्नानं विहितानि तिशेषतः। सहस्राणि यमान्ुयासणवस्यायुतं जपेत्‌ ॥ अरण्ये व्रतमेतत्तु कृत्वा भिक्षर्िद्ुध्यति । महापातकजादाषाद्रि्ुदध्यथं सदा यतिः ॥ त्रिलक्षं तु जपेच्योगी प्राणायामायुतं तथा । ततः शतसहस्रं तु प्रणवानां जपेद्ातिः ॥ सख्ीसंमागे सटृन्मोहाद्रिधिनाऽनेन शुध्यति । स्भृत्यन्तरे--अन्तः परक्षास्य लिङ्गस्य यतिशा्द्रायणं चरेत्‌ । रेतोत्स् यदा इयोसायधित्ती भवेद्यतिः ॥ भराजापत्यत्रयं कुयोत्ाणायामशतानि च । कपिलः--कण्डुयनक्षरण उपवासः । चिन्तने त्रिरात्रम्‌ । पधुमांसा- स्वादने च सकृत्सरीगमने च द्रादशरात्रमुपवासयेत्‌ । तिलक्षं जपेत्‌ । १ ग. न्तपोध्या ! २ क. सस्तु साध । यतिधमसंग्रहः। १२१ अभ्यासे सक्रदप्यन्त्यनागमनऽरण्यं गत्वा विसवादिफरै; स्वपतितेर्यतिश्न्द्रा- यणव्रती ब्रह्माऽञ््रतयन्यावज्जीवं बसेन्मृतः शुध्यति । आपस्तम्बः-रजकथमंकारश्च नटो व्ैरुड एव च | केवतेमेदमिाश्च समते चन्त्यजाः स्पृताः ॥ दत्तात्रेयः--उपेत्य वा सियं कामालसमायथित्तं विधीयते । १ ध. अध्यासे 1 २ ख. वरट्‌ । \ग. घ भ्यासे । ९ ग. 'सेद्धिश्चुः स“! ७ ख. पारयेत्‌ ८ ख. 'प्तस्तद्‌द्विनु" । १६ प्राणायामसमायुक्तं कृच्छृपव्दं समाचर्‌ ॥ तथेव च पुनः श्रान्तः कुयौस्सां तपनं व्रतम्‌ । तपश्चरितनिर्देशात्छरच्छ्रस्यान्ते समाहितः ॥ पूनशथाऽऽ्रममागत्य चरेद्धिक्ुरताद््रतः। पाराकं त्रिकलक्षं च सकृद्रत्वा खियं चरेत्‌ ॥ त्रिरात्रमभ्यसेद्रष्य संवन्सरत्रिकं जपेत्‌ । गृहस्थश्च यतिथैव खण्डितो यदि कामतः ॥ पराक्रयसंयुक्तमवक।णित्रतं चरेत्‌ । स्कन्र इन्द्ियदोवेस्यात्छियं दृष्टा यतियेदि ॥ तेन धार्ायतव्या च प्राणायामास्तु षोडश टृच्छया यदि तां फयेन्प्राणायामास्तु पोटश्च ॥ रातु क्षरणे स्नान्वा द्वादशैव तु धारयत्‌ । स्वमरसेके प्रवृद्ध मृद्धिद्रादलमि्यतिः ॥ शौचं कृत्वा धिद्युध्येत पोटशग्राणसेयमेः । रात्रिशेप यदा स्वम्ने रतो मूत्रं च वीप्येत्‌ ॥ स्तानं कृत्वा वश्ुध्येत षोडशप्राणसंयमेः । पुनः प्रसद्घ सुरस्य द्विगुणं तु विधीयते ॥ स्के ज्ञाते तु सुपरशचदुपवासस्तदा भवेत्‌ । आलिङ्कनारदिषु स्कन्ने वियोगे चेन्द्रियेयेद्‌ा ॥ कृच्छार्धेन जपेष्टक्ष ततः शद्धिमियाच्तिः । संश्यथेत्कृते तस्मिन्नः सोच समाचरेत्‌ ॥ [अनिचचि स्कने यदुक्तः स्यादिवा तद्द्विगुणं भवेत्‌ । क्षौरं मेण्दूधदेशे तु कृत्वा बच्छ समाचरेत्‌ ॥ ] प्राणायामश्चत कृत्ता तस्माद्धक्षुवञ्चभयात । » धनुधिहनान्तगेतौ ग्रन्थो ध. पुस्तके वतते । युक्तः क्रु । ४ क. ज्नर्तः। ५क. खं ्रमेवम- १२२९ विन्वेन्वरसरस्वतीकृतः- करतुः- ताम्बूल भक्षणेऽभ्यङ्के कांस्यपात्रे च भोजने । एकैकातिक्रमे तेषां प्राणायामा दश्च स्पृताः ॥ आसुश्वजम्बुकेदंष्टे नररासभवानरैः। क्रव्याद्धिरष्टिभिशवान्येः भायशित्तं यतिश्चरेत्‌ ॥ स्मरन्हारे हरं गङ्कां त्वा सानं यथाधेधि । द्रादशेव विशुद्धचं पराणायामान्षडाचरेत्‌ ॥ सत्यकामः स्ीशुद्रयोदेण्डान्तरगमने भाणायामा्ीन्करोति खरोक्ान्तर- गमने प्राणायामान्वडाचरत्‌ । श्वशरुकरचाण्डाछान्तरगमने प्राणायामरान्द्रादश्च । विहितातिक्रमं कृत्वा प्राणायामान्द्रादशेवेति । वायन्ये-- अदण्डो नैव तिष्ठेत यतिः कु्रचिदाःमवान्‌ । यादे तिष्टेखतिदिनं भराणायामक्षतं चरेत्‌ ॥ दण्डात्मनोस्तु चाण्डेव्यैवधानेन भिश्चुकः प्राणायामशतं कुयौन्माजाभिदे तथेव च ॥ शद्रेण व्यवधाने तु प्राणाया्पांस्तु षोडश्च । द्रादश्ाष्टौ च चत्वारि विराक्षन्रियद्विनोत्तमेः जटान्तरादिक्षििषु न कथिदोपभाग्भवेत्‌ | भग्रदण्डादिकं चेव जरेऽगापे क्षिपेद्यतिः ॥ मचमूजपुरी पेच श॒क्रकीलालशोणितैः । स्पृष्टं दण्डं त्यजेद्धिश्चुः शेषैः संस्कारमदहंति ॥ भरातःखानं विना कामासाणायामश्चतं चरेत्‌ । एवमेव तु सायाह्व मध्याह्न तु सदश्चकम्‌ ॥ मेतश्राद्धे यतिभरक्त्वा चरेचान्द्रायणत्रयम्‌ । पितुस्थानं विनाऽन्यत्र श्राद्धं युक्त्वा तदेव तु ॥ एकथेलतृके स्थाने द्वितीयो वैश्वदेवके । श्राद्धदिने विना श्राद्धं मुक्त्वा सांतपनं चरतु ॥ बहुभोञ यतिभुक्त्वा कुयदितदवरते पुनः वाग्दण्ड। हन्ति वे ज्ञान मनोदण्डः परां गतिम्‌ ।॥! कमदण्डस्तु ब्ाकान्हन्यादपरिरक्षितः। वाग्दण्ड मौनमातिषेत्कमदण्डे त्वभोजनम्‌ ॥ मानसे तु कृते दण्डे प्राणायामो विधीयते । पग. पतिश्‌ च. ण्‌)" म. त .--~-~ यतिषर्मसंग्रहः । १२३ एकसिमन्निमित्ते गुरुरपुपायधित्तविधानं तु विद्रदविद्रल्॒ बुद्धिपृबाबुद्धि- पव॑पसज्यापरसञ्यादि भागतो द्रष्टव्यम्‌ । तत्रापि मन्दमध्यमोत्तमाधिकारिभि- रबशीकृतचितेः छच्छृचान्द्रायणपम्रणवजपमाणायामादयः कायाः । बरशीकृत- चि्तेस्तु ध्यानमेव कायैम्‌ । उक्तं च--पायथित्तेषु सर्वेषु यतेध्यीनं विशिष्यते । प्रणवस्य जपो वाऽथ मूलमन्नस्य संस्मृतः ॥ भराधान्यं श्रुयते श्रुत्या प्रणवस्य जपादिपु | तस्मास्सर्वभ्रयत्नेन परणवैकपरो भवेत्‌ ॥ जपज्त्नानात्तथा ध्यानान्नान्यद्धिक्षोस्तु शोधनम्‌ । तस्मात्तानि सदा कु्याद्यतिः शुद्भ्यथमात्मनः ॥ स्वैपापपरसक्तोऽपि ध्यायान्नोमिषमच्युतम्‌ । दिजस्तपस्वी मवति पङ्क्तिपावन एव्‌ सः ॥ ध्यानेन सदशं नास्ति शोधनं पापकमंणाम्‌ । श्वपाकेष्वपि युञ्जानो ध्यायी नैव तु छिप्यते ॥ कृष्णानुस्मरणादेव पापसंघ्रातपञ्जरम्‌ । शतधा भेदमायाति गिव जहतो यथा ॥ यथाऽग्निरुदधतशिखः कप दहाति सानिलः । तथा चित्तस्थितो विष्णुनेराणां सवोफस्िषम्‌ ॥ यथा विष्णोः स्मृतेः सयः संक्षयं याति पातकम्‌ | तथा तन्नाश्चमभ्येति यददुःखं व्याधितो भवेत्‌ ॥ ्नानहदे ध्यानजले रागदरेषमलापहे । यः स्नाति मानसे तीथे स याति परमां गाम्‌ ॥ कलो पित्रादिदो्षौ्यो विषयाकृष्टमानसः । कृत्वाऽपि सकं पापं गोविन्दं संस्मरञ्छुचिः ॥ शयुचिरभरयतो वाऽपि सवीवस्थां गतोऽपि बा। यः स्मरेत्पुण्डरीकाक्षं स बराह्माभ्यन्तरः शुचिः ॥ कलिकरपषमत्युग्रं नरकार्तिमरदं नृणाम्‌ । प्रयाति बिखयं सद्यः सकृद्विष्णोरं सेस्मृतेः॥ [ #स्शृत्यन्तरे-- यावन्न निगुणं ब्रह्म मोक्षालम्बनमद्रयम्‌ । आविोद्धदये तावर्सगुणं ब्रह्म चिन्तयेत्‌ ॥ # धनुशिदहनान्तगैतो प्रन्थः क. पुस्तके वतते! १ख,घ. °दितिवि° । २ख.ग. ग्वाढयो विः। १२४ विन्वन्वरंसरस्वतीकृतः - दृद्धशातातपः-पक्षापवासाद्यत्पापं पुरुषस्य प्रणहयाति । प्राणायामक्षतेनापि तत्पापं नश्यते नृणाम्‌ ॥ प्राणायामसहस्रेण यत्पापं नश्यते नृणाम्‌ । क्षणमात्रेण तत्पापं हरेध्याना्रिनश्याति ॥ | आत्रैः-- उपपातकरेषु सर्वेषु पातकरेषु महत्सु च । प्रविश्य रजनीपादं ब्रह्मध्यानं समाचरेत्‌ ॥ ब्रह्महत्यासदस्राणे अगम्यागमनानि च । एकेन ध्यानयोगेन नहयन्त्यन्यान्यपि क्षणात ॥ ` यदि स्यात्पातकं किंचिद्योगी इयीत्पमादतः । योगमेव निषेवेत नान्यं यत्नं कदाचन ॥ विष्णु पुराणे-प्रायाधत्तान्यशेषाणि तपःकमोत्मकानि वै । यानि तेषामरेपाणां कृष्णासुस्मरणं परम्‌ ॥ भृते पापेऽनुतापो बे यस्य पुंसः प्रजायते । परायाधरत्तं तु तस्थ हरिसंस्मरणं परम्‌ ॥ प्राता्निचि तथा संध्यामध्याह्वादिपु संस्मरन्‌ नारायणमवाम्रोति सद्यः पापक्षयान्नरः ॥ विष्णुस्मरणसंक्षीणसमस्तङ्कशञसंचयः । मुक्तिं पयाति स्वगा्निस्तस्य विघ्नोऽनुमीयते ॥ वासुदेवे मनो यस्य जपहोमाचनादिषु | तस्यान्तरायो मेत्रेय देवेन््र्यादिकं फलम्‌ ॥ क नाकपृष्टममनं पुनरावृत्तिरक्षणम्‌ । क जपा वासुदेवोति गुक्तवीजमनुत्तमम्‌ ॥ तस्मादहर्निशं विष्णं संम्मरन्पुर्पो पुने। न याति नरकं शुद्धः संक्षीणाखिलपातकः ॥ ` [ -स्कन्द पुराणे--अथेवादं हरेनान्नि संभावयति यो नरः। महानरकजाटेषु पच्यते नात्र संश्चयः ॥ यतिधर्मसमुच्ये --अश्वमेधसहसरस्तु वाजपेयशतैरपि । यत्पापं विलयं याति स्मृते नश्यति तद्धरो ॥ एतद्वचनं न विदयते क. पुस्तके । = धनुधिद्रनान्तगतो म्नन्थः क. पुस्तक एव । स ~~~ = क १ख श््रोन मी०।२ क, °पेयायुते - यतिधर्मसंग्रहः । १२५ , . गङ्काश्तानसहसैश्च पुष्करसलानकोटिभेः । यत्पापं वियं याति स्मृते नश्याति तद्धरौ ॥ व्रह्महस्यासहस्राणि अगम्यागमनान च । एकेन ध्यानयोगेन नश्यन्त्यन्यान्यपि क्षणात्‌ ॥ गरहस्थोक्तानि पापानि भवन्त्याश्रमिणो यादि । । श्ौचवच्छोधनं तेषां क्च व्रह्मनिद शैनात्‌ ॥ ्नानिनः सेवनाच्छद्धज्ञानस्योति न सशयः । भिद्यते शोकमोहादि च्छिवन्ते सर्वसंशयाः ॥ क्षीयन्ते चास्य कमीणि ज्ञाते ब्रह्मणि त्रिः । सर्मैमन्यत्परित्यञ्य यस्तु ब्रह्मणि वर्षते ॥ छिप्यते न स पापेन पद्मपत्रमिवाम्भसा । यद्भास्ये यच्च कौमारे यत्पापं यौवने कृतम्‌ ॥ तत्पापमखिलं क्षमं स्मृते विष्णो प्रणहयाति । भगवद्वीतासु-आपि चेदसि पापेभ्यः सर्वेभ्यः पापनरत्तमः। सर्व ज्ञानपुवेनैव हाजनं संतरिप्यासे ॥ [अ ० ४ श्छो०३६| याज्ञवल्क्यः भूतात्मनस्तपो विवे बदधङ्गानं विशोधनम्‌ । | षे स्येग्वरन्नानाद्िश्ुद्धिः परमा मता ॥ स्कन्दपुराणे-अभकष्यमक्नणात्पापमग्‌ म्यागमनादिजम्‌ । नश्यते नाज संदेहो गोषेन्दस्य च कीतेनात्‌ ॥ गो विन्देतयुक्तमात्रेण # हेलया कटिवधनः । पापो विद्यं याति दानमश्रोत्रिये यथा ॥ तन्नास्ति कर्मजं लोके वाग्जं मानसमेव वा। यत्तु न क्षीयते पापं कलौ गोविन्दकीर्ैनात्‌ ॥ वाकनपुराणे-अश्वमेधादिमियंज्ेनरमेषैस्तथैव च । यानित तेन येनोक्तं हरिरिस्यक्षरद्रयम्‌ ॥ विष्णुपुराणे-अवशेनापि यन्नान्नि कीतिंते सवेपात्तकैः । पुमान्विमुच्यते सदः सिहतरस्तेमृगेरिव ॥ यन्नामकी तेनं भक्त्या विखापनमनुत्तमम्‌ । मेत्रेया्ेषपापानां धातूनामिव पावकः ॥ ,# घ. पुरस्ते समासे-देहे यः कलिवर्धनः । इति पाटन्तरम्‌ १ ग. प्रग्रह्मण्यनुद्‌° । घ. प्राग््रह्मणि तु द° । २ क. "व॑मेतत्प । १२६ विन्वेश्वरसरस्वतीषतः- कमलनयन वासुदेव विष्णो धरणी(णि)धराच्युत श्ङ्कचक्रपाणे । भव शरणमितीरयन्ति ये वे त्यज भट दूरतरेण तानपापान्‌ ॥ ध्यायन्ते यजन्यङ्गेस्ेतायां द्रापरेऽचयन्‌ । यदाभ्रोति तदाभोति कलौ संकीत्यं केशवम्‌ ॥ यस्मिन्न्यस्तमतिनं याति नरकं स्वर्गोऽपि यच्चिन्तने विघ्नो यत्र निवेशितात्ममनसां ब्राह्मोऽपि लोकोऽल्पकः मुक्ति चेतसि यः स्थितोऽमलबियां पुंसां ददास्वच्युतः कि चित्रं यदघं प्रयाति विटयं तजाच्युते कीर्तिते ॥ एवं स्तुवन्नरो राजन्सदा नारायणं विशम्‌ । यमलोक न पश्येत्तु नरकांस्तु कृतः पुनः ॥ शण्वन्नपि स्तुवन्नित्यं स्मरन्नपि युधिष्ठिर । महापातकजान्भैत्यो मुच्यते सबैकिंखििषात्‌ ॥ तदुक्तं श्रीभागवते-कले्दोषनिषे राजन्नस्ति छेको महान्गुणः । कीरतेनादेव कृष्णस्य मुक्तबन्धः परं व्रनेत्‌ ॥ विष्णुपुराणे-येऽदर्निरं जगद्धातुवीसुदेवस्य कौतनम्‌ । कुन्ति तान्नरम्याघ्र न कलिर्बाधते नरान्‌ ॥ चक्रायुधस्य नामानि सदा सवत्र कीतेयेत्‌ । नाऽऽरौचं कीर्तने तस्य स पवित्रकरो यतः ॥ सर्वेषामेव पापानां संघाते समुपास्यते । अभ्यसदशसाहसरं पणवं शोधन तु तत्‌ ॥ दिने दिने तु वेदान्तश्रणाद्धक्तिसंयुतातु । गुरुशुश्रूषया छन्धात्ृच्छाशीतिफलं लभेत्‌ ॥ वेदान्तश्रवणादेव नश्यन्ते चोपपातक्राः । महापातकसंघाश्च निर्यं वेदान्तसेवनात्‌ ॥ महाभारते भीप्पवचनम्‌- # एष मे सरवैधर्माणां धर्मोऽधिकतमो मतः । यद्धक्त्या पुण्डरीकाक्षं स्तवेर्चेनरः सदा ॥ # एतद्वचनं न विद्यते क. पुस्तके । १ ग. *सि संस्थितो । घ. °सि संस्थिते । २ क. ख. "जान्ग्रलोसुच्य° । ३ ख. ग. रन्ना कृच्करा* । र कृ. *तकम्‌ । म । यतिषर्मसंग्रहः । अनादिनिधनं विष्णुं सवैलोकमहेश्वरम्‌ । लोकाध्यक्षं स्तुवन्नित्यं सवेदुःखातिगो भवेत्‌ ॥ मनुः- जपेनेब त॒ संसिथ्येद्राह्मणो नात्र संश्चयः। कुयादम्यन्न वा कुर्यान्मेत्ो ब्राह्मण उच्यते ॥ जपस्तु सवेधर्मेभ्यः परमो धर्मं उच्यते । अदिंसया च मुतानां जपयङ्नः भवततेते ॥ शमायाटं जरं बह्व स्तमसो भास्करोदयः । क्षान्तिः कठेरघोघस्य नामसंकीतेनं हरेः * ॥ स्तुबन्विष्णुं बासदेवं विपापो जायते नरः । भिष्णोः संपूजनान्नित्ये सवेपापं प्रणदयति ॥ वेदस्थृतिपुराणेभ्यो वाक्यान्येतानि यत्नतः । विश्वेश्वरेण मुनिना संगर्हीतानि भागशः ॥ यतिषमेभरकाञ्चाय ज्ञानमोक्षभसिद्धये । एकत्र परहंसानां मृ्षृणां विशेषतः ॥ इति परमहंसपरित्राजकविनशवेश्वरसरस्वतीसग्रहीते यतिधरमम- सथुञ्चये नित्याव्ाचारः । नर्न अथ यतिसेवाप्रश॑सा । ग्रहस्थादिभिर्यतिः पृज्यः। उक्तं च भगवता-एकदण्डी जिदण्डी वा शिखी युण्डी तथैव च । काषायमात्रधारोऽपि यतिः पूञ्यो युधिष्ठिरं ॥ इति । [9 अत्रिः---चतुरविंधो भिक्षुकः स्यात्छुटीचकवहूदको । हंसः परमहंसश्च यो यः पश्चात्स उत्तमः ॥ बरह्मचारी स(रिस)दसं च वानपस्थशतानि च । ब्राह्मणानां हि कोय्यस्तु यतिरेको विक्षिप्यते ॥ अत्रिः--साक्षद्रिष्ण्वाकृतिर्विभो नमस्योऽयं सुर।सुरेः । वणौश्रमैः समस्तश्च परहंसो दिजोत्तमः ॥ द्रे रूपे वासुदेवस्य चं चाचरमेव च । चरुं संन्यासेनां रूपमचं प्रतिपादिकम्‌ ॥ ` १२७ भ इत उत्तरग्नन्थः ख. पुस्तके त्रुटितो वियते । यतिधर्मसंग्रहः। भिक्षाकाटे यतियस्य गृहं प्राप्नो यदा भवेत्‌ । देयाः सर्वे रसास्तस्पा आत्मनः श्युभभिच्छता ॥ पूरयित्वा हविष्येण यत्तये यः प्रयच्छाति | धात्र स उद्धरत्पूवांनपि ये नरकाभ्चिताः ॥ यावन्ति यतिपात्राणि यावचान्नं प्रयच्छति । तावद्रषसदस्लाण स्वगरोके महीयते ॥ सवतः-व्रह्मचाररयतना च वपन यस्तु कारयतु | ऋतुः-न क्रियायां) गोज्माचारं शौचा्तौचं श्युभाश्चुभम्‌ । नरखकमाद्‌ इुत्राणश्द्चुप्माज्ञायत नरः ॥ पृच्छेन्माधृकगयाने कुचं दवीं श्रुतं यतेः ॥ आश्रमेषु यतिरस्य मरटतमपि विश्रमेत्‌ । किं तस्यान्यन धर्पण करतन्रन्यो दिस स्मृतः ॥ जन्मपरभुति यन्पापं गृहस्थेन तु संचितम्‌ । तत्स नाज्ञयर्याश्यु पएक्ररात्रोपितो यतिः ॥ यतियागी ब्रह्मचार शतायुः सत्यव।क्सती । सत्री वदान्यः सूरश्च स्मरताः जुद्धा्चते सदा ॥ क्रतुः-व्याधतोना तु ममक्षूणा इयददाराममण्डपम्र्‌ | पथ्याब्रैः परिचर्यां च मपजेय उपाचरेत्‌ ॥ किं तस्यान्यन धर्मण स्व. सोऽमृतपो भवेत्‌ । यतिप्राप्सं प्राप्य ठाकर सोऽनन्तसुखमश्चुते ॥ अदुष्टापतितं विध यत्तियंः परिवर्जयेत्‌ । स तस्थ सङ्रदं देचवा दुष्ट्रतं प्रतिपद्यते ॥ तयेव च गृहस्थस्य निराज्ञो भिक्षुको व्रजत्‌ । ट्टे दत्तं तपोऽधीतं समादाय गच्छति ॥ संचितं यद्रहस्यस्य पापमामरणान्तिकम्‌ । निदे हिष्यति तत्सयेमेकर।त्रोषितो यतिः ॥ यत्तियंस्य गृहे भुङ्कः तस्य भ॒ङक्ते स्वगं हरिः। हरिर्यस्य गहे धड्क्ते तस्य मुक्त जगन्रयम्‌ ॥ वटी तु समदनं म्याद्ुटस्ये द्विगुणं स्मृतम्‌ । चानपरस्ये दातेगुणे यता दत्तपनन्तक्रम्र ॥ + घ. पिवृन्त।२ क.ख. प्रतिष्टितम्‌ । ता" । १२९ यतिधमंसंप्रहः १२९ भिक्षाकारे यतियस्य ग प्राप्न यदा भवेत्‌ | देयाः सर्वे रसास्तस्पा आत्मनः शुभमिच्छता ॥ पूरयित्वा दविप्यण यनय यः प्रयच्छति | धात्र स उद्धरन्पूर्वानपि य नरदाधिताः ॥ यावन्ति यनिपाच्राणि यावचान्न प्रयच्छति । तावद्रपसदखान स्वगन्योके महीयते ॥ सेवतः-व्रद्मचांगयनानां च वपय यम्तु कारयन्‌ | नखकम।दि दरुवाणश्श्चप्माच्नायते नरः ॥ कतुः-न क्रसा(सा,) (पचम चार्‌ शंचाशाच श्युमाह्यमम्‌ । पृच्छन्माधृकरगयायत कुल सेर श्रुतं यतः ॥ आश्रमपु मलिनस्य पद्रतसपि विश्रमत्‌ । किः तस्यान्यन धप्रण तक्रन्यो टि सस्मृतः॥ न सत्परापं यृहग्यन त्‌ संचितम्‌ तत्सम मशसःकाद् पकरात्रोपिता यतिः ॥ यतियामो तररचारः दनाय; सत्यवाक्सती | सनी वदान; दग स्मरताः शुद्धाश्च त सदा + क्रतुः- व्याधितानां तु मिद्षृणां कुोदाराममण्डपम्‌ | पथ्याः परिक्पा च भपजय उपाचरत्‌ ॥ के तस्यान्यन पमण स्व साऽमृतपा भवेत्‌ । यतिभ्राप्यं प्राप्य व्य साऽनन्तसुखमश्चुत ॥ अदुष्टापतितं (दम सतियः परिविजयत्‌ | स तस्य ८३ दर्वा दृप्तं प्रतिपद्यते ॥ घर चष्न्थस्य निरक्षी भिक्षुको तजत्‌ । र्ठ दतं पार्त सवमादाय गच्छति ॥ [न „ ९ संचितं यदरृहस्यम्य पापमामरणान्तिकम्‌ । निददटिष्ण{त तत्सवमकर।नोपिता यतिः ॥ यत्तियंस्य शरद शुद्धः तस्य भङक्ते स्वये हरिः। दरियस्ये ग्रहे प्रड्नक्त नस्य भुदुनक्त नगच्रयम्‌ ॥ वग तु समदनं म्प्र द्िपुण स्मृतम्‌ । वानप्रस्ये दत्तम यता दलमनन्तकम्र ॥ ¬ ध + । २. ख. प्रत्नम्‌ । ता" । १३० विनवेश्वरसरस्वतीटकृतः- कुर्यादावसयं यस्तु ददद यतयेऽण्वपि । ज्ञानिने तु विशेषेण स याति ब्रह्मणः पदम्‌ ॥ यतिहस्ते जरं दच्याद्धिक्षां ददयास्पुनजलम्‌ । तद्ध मेरुणा तुर्यं तज्जं सागरोपमम्‌ ॥ चातुमास्यं यतीनां तु यः कारयति धमेवित्‌ । स यात्यैहिकमेश्व्यमामुष्मिकसुखं महत्‌ ॥ विष्णुः-भिक्षादाने सदा भिक्षोः सङि दक्षिणे करे । द्वा भिक्षां अयच्छेत्त॒ पात्रे सन्यकरे स्थिते ॥ अनिः-भिक्ां स््छृत्य यो दययाद्विष्णुरूपाय भिक्षवे । कृत्सं वा पृथिवीं दधातन तुल्यं न तत्फलम्‌ ॥ [ शनारदः--यतीनां पादयोः सम्यगविष्णुसूक्तेन सिञ्चति । ते नरा विष्णुसायुञय प्राप्नुवन्ति न संशयः ॥ भृगुः-मीखो तु सर्वे देवा येषां तिष्ठन्ति निधितमू । अङ्खन्ठाग्रे तु विष्णुश्च लक्ष्म्या सहापि तिष्ठति ॥ वसिष्ठः--विना पुरुषसूक्तेन अभििश्चाति यः पुमान्‌ (न्ति ये नरः ) । जयाणामपि लोकेषु वास्तश्यं नाऽसप्नुबन्ति. ते ॥ ] हारीतः--सर्वैषामपराधानां यतिनिन्दा गरीयसी । यतिनोरायणः साक्षात्तस्मात्तां परिवजेयेत्‌ ॥ बौधायनः--यतिमागतं रवागतामित्युक्त्वाऽभ्युत्थायाऽऽसनं पादश्चोषम- भ्यञ्जनं च दत्त्वा ङुशममिभाष्योपासीत । कि त्श्नं भेक्ष्चपाहरेत्स तस्योपचार इति । ब्रह्माण्डपुराणे-काठे वा यदि वाऽकाछे श्राद्धं यौदतन्दितः । पितृणां तु्निकामस्तु यतीन्माप्य द्विजोत्तमः ॥ दक्षः--विना मांसेन मधुन! प्रिना दक्षिणयाऽऽक्गिषा । परिपूर्णं भवेच्छ्राद्धं यतिषु श्राद्धभोजिषु ॥ पराशरः--=अपचन्तं परित्यज्य पचन्तं यस्तु भोजयेत्‌ । तच्छरद्धमासुरं भोक्त तत्कतां नरकं व्रजेत्‌ ॥ * धनुश्विह॒नान्तगैतो ग्रन्थः के. पुस्तके वतते । = इदं पराशरवचनं ग. घ. पुस्तकयोनांस्ति । १ग.१.श्ये अपि।२ध. प्रयच्छत। ग. सब । ४ ग. देत्तकाः। यतिधमर्संग्रहः । स्कन्द पुराणे विववाक्यम्‌- ब्रह्मा विष्णुश्च शद्रश्च ससाध्या मडतस्तथा । सङृद्धुक्तेन यतिना पितृदेवाः सवासवाः ॥ सरवे ते तृश्चिमायान्ति दश वर्षाणि पश्च च । जन्मकोटिसदसेषु पूजितस्तेन शंकरः ॥ गृहे यस्य समायाति महाभागवतो यातिः । यतिभिः पूज्यमानस्तु सर्वे देवाः सुपूजिताः ॥ अपमाने कृते तेषां देवाः सर्वेऽपमानिताः । यो वे यतीननात्य भोजयेदितरान्द्रिजान्‌ ॥ [ # विजानन्वसते(ति) ग्रामे कव्यं तद्यातं राक्षसान्‌ । अलाभे ध्यानभिक्षू्णां भोजयेद्रह्मचारिणम्‌ ॥ तदराभेऽप्युदासीन गरृहस्थमपि भोजयेत्‌ । सदोषं निथूणं वाऽपि यतिं पुत्रै न कीतयेतु ॥ अन्नानात्कीतैये्यस्तु स याति नरकं ध्रुवम्‌ । येनापमानितो भिष्षुस्तेनाहं चापमानितः॥ हरित्ंह्यादयो देवाः पितरो मुनयस्तथा । आगच्छन्तु (न्ति) स॒राः सर्वे ऋषयो मुनिपुंगवाः ॥ तीर्थानि कतवः सर्वे भिश्चुके गृहमागते । यतियस्य गृहस्थस्य संतुष्टो वसते गहे ॥ तष्टो भवति दैत्यारियोवदाभूतसं एवम्‌ । ये नमन्ति यतिं दूरादा काषायवाससम्‌ ॥ राजसूयफरावािस्तेषां भवति पुत्रक । यतिरूपेण सवैन्न विष्णुः पयेएते महीम्‌ ॥ भक्तानामनुकम्पा्य महद्धमेविदद्धये । यदा कारयति लानं यतीनां यो द्विजोत्तमः ॥ सनिजं रभते पण्यं गङ्गायाः शतवारषिंकम्‌ । कौपीनाच्छादनं दण्डं बहिवासश्च पादुके ॥ यो ददाति यथाक्षक्त्या पुण्यं तस्य वदाम्यहम्‌ । दत्तं बाजेसदसरं तु मतङ्कानां शतत्रयम्‌ ॥ गोयुतस्य सहस्रस्य फर पराभ्नोति मानवः । कोपीनाच्छादनं पात्रं भिक्षुकेभ्यः भयच्छति ॥ # धनुधिदनान्तरगती भन्यो ग पुस्तके नस्ति । १३९१ १३२ विन्वेश्वरसरस्वर्तीकरतः- वाजपेयसमं पुण्यं विष्णुमुदिश्य यत्कृतम्‌ । ध्यानभिक्षुमतिक्रम्य यद्यन्यं भोजयेद्रही ॥ न तःफटमवा्रोति सवे गोत्रं प्रतापयेत्‌ । मुण्डं यतेन्दरियं शान्तं ध्यानभिक्षुमकिस्विषम्‌ ॥ तं नित्यं भोजमेनर्छादधे दैवे पिच्ये च कभणि। अभ्निचेत्कपिखा सव्री राजा भिश्ुरमहोदभिः ॥ दृष्टमात्राः पुनन्त्येते तस्मात्पहयेत नित्यशः| पक्रान्नस्वापिको भिश्ुयंद्र तस्थै न दीयते ॥ चान्द्रायणेन शुद्धिः स्याद्विति च स्मृतिशासनम्‌ | यतिश्र ब्रह्मचारी च पक्ान्नस्वामिनायुभ। ॥ तयोरन्नमदसा तु युक्त्वा चान्द्रायणं चरेत्‌ | टक्षरक्षाणि यो दव्याद्रद्यणे वेदपारगे ॥ तथा तत्वविदे भिक्षां तयोस्तुल्यं फं भवेत्‌ । संन्यासदिवसे यस्य यतिं समाचरेत्‌ ॥ पत्रं स टभते श्रेष्टं सफलं तस्य जीवितम्‌ । द्वितीयदिवसेऽप्येवं तृतीये ऽप्यत्रपव हि | अतखिदिनमध्ये तु यतिर्भाज्यिः धरयतनतः। पराश्चरः-अकृते वेन्वदेवे तु भिक्षुके गृधमागते । उद्धत्य वेग्वदेवान्नं मिक्षुकं तु विसजेवेत्‌ ॥ यतिश्र व्रह्मचारी च विद्यार्थी गुर्पोपकः | अध्वगः क्षाणष्टात्तश्च पठते भिक्षुकाः स्मृताः ॥ ेशवदेवकृतं दोप भिश्वः शक्तो व्यपोरितुम्‌ । न हि भिक्षुकृतं दोप वेश्वदेवरो व्यपाहयति ॥ निवेशयति यः शराद्धे पतुकमाणे भिक्षुकम्‌ । आकल्पकालिकौ तु्षिः पित्णायुपजायते ॥ # # उपजायत इत्युत्तरमयं ्रन्थः क पुस्तके वतते-- गौतमः--श्राद्धे पाकं च निष्पत्ति अन्ये च पवेणिस्तथा । यतीनां च भिक्षां दक्वा कोटिपुण्यफलं लभेत्‌ 1 शेषमन्नं गृहस्थानां सोभपानसमं मवेत्‌ । माधूकरी करपात्री गोमुखस्तथेव च ॥ तेषां भिक्षा पृणेजाता शेपात्नमगरतोपमम्‌ । देवानां च पितृणां च यज्ञानां च तथैव च ॥ १ग. त्रु ।२ग. दवाकर । यतिधरमसंग्रहः | १३३ वोधायनः-- ब्रह्मनिष्ठ च संन्यस्ते पितयुपरते श्रते । सपिण्डीकरणं नेव नाशौचं नोदकक्रिया ॥ अहन्येकादशे भर्ने पाणं तु विधीयते । सपिण्डीकरणं नैतत्कत॑व्यं तु सुतादिभिः ॥ स्यः संन्यसनादेव प्रेतत्वं नेव जायते | एकोदिषएं न कतेव्यं सेन्यस्तानां कदाचन ॥ सौनकः-- व्रह्मीभते च संन्यस्ते ताते च निधनं गते । न तस्य सतक्रं काय॑ न च पिण्डोदकक्रियाः ॥ ब्रह्मीभतस्य तस्यात्र कतेव्यं नेव विद्ते । दशाहे तु व्यतिक्रान्ते पुत्रः इयात पार्वणम्‌ ॥ प्रत्यब्दं पारणं कुपदेप धर्मः *# सनातनः । अत्र केचित्पार्वणे्ोदिष्टयोरन्यथा व्यवस्थामाहुः-- .्रत्यन्दे पार्णेनेव विधिना क्षत्रजौरसौ । कुयांताभेतरे कुयुरेको दिष्टं सुता दश ॥ इति जातूकण्यवचनात्‌ । द्राद्ाहमनध्यायं कुयांनच्छष्यः समाहितः खननं बहनं स्प संस्डुवज्छ्द्धिमृच्छति ॥ स्तानमात्रेण लभते अश्वमेधं पदे पदे । अपुत्रो रमते पुत्रं चिरजीवितमुत्तमम्‌ ॥ निपेकादिरमन्नानान्ता परिधयो ब्राह्मणाभ्रिताः । तस्माद्तेस्तु संस्कारं भन्त्रवित्छुरुते गरही ॥ यतिदेहं गृही स्पृष्टा स्लानमात्रेण शुध्यति । अन्वमेधफलं सरव सप्राम्ोति पदे पदे ॥ असंस्कृतं विशीर्येत यत्र देशे कलेवरम्‌ । धर्मलोपो भवेत्तत्र दुभिक्षं मरणादिकम्‌ ॥ एतेषां च परं भुक्त्वा उभये स्वभगामिनः । कदा चैव पुरोदहिये दाता चैव विकल्पितः ॥ उभये नरकं यान्ति यावचन्द्रदिवाकये । गरहस्थ(स्थो) विमुखो जात उत्कटं पातकं भवेत्‌ ॥ सप्तजन्मदरिद्रध दशजन्मसु सूकरः । यतिद्थनमात्रेण पापरारिरवंलीयते ॥ भोजनाच्छादने दत्वा च स्वगमाप्युयात्‌ । + इत आरभ्य जातरकण्यवचनादित्यन्तो ग्रन्थो घ. पुस्तके वतते । १ क. ग. °न्त्रवत्छु° । २ क. सरवै प्राप्नुवन्ति प । १३४ विनेश्वरसरस्वतीषतः- [ # इति यतिसेवामाहिमा । अथ यतिमरणे कतैव्यताविषिः ] ( » तथा चोक्तं पितुमेधपद्धतो- संनिषृष्टो यतेः पुत्रो यदि स्वपितुनाशने । ढृत्वा तु बपर्नं लत्वा शुद्धात्मा यतिंसंस्क्रियाप्‌ ॥ असंनिटृषएश्ेत्ुत्रः सिद्धिवाती पितुस्तदा । सखञात्वा बपनपूरवं तु शङ्कायां तदनन्तरम्‌ ॥ दश्षम्यामेव कुर्यात्तु नारायणव स॒तः । ) उशनाः-- यतो मृते न वपनं नोदकं नेव च क्रिया ॥ नाश्ञौचं नेव शोकश्च बन्धूनां गोतरिणामपि । हृषोत्सग न दाहं च विपन्ने स्यादृगुरो यतो ॥ सपिण्ठीकरणं तेषां न कतेव्यं सुतेन तु । एकोदष्टं न कुवीत यतीनां तु कदाचन ॥ मृते न दहने कार्य परहंसस्य सवदा । [ = सुतैश्च वपनं कर्य परहंसस्य सवैदा ॥ कतैग्यं खननं तस्य नाश्नौच नोदकक्रिया । ] अश्वत्थस्थापनं कार्यं तदेशेऽष्वयुणा सुने ॥ अश्वत्थे स्थापिते तेन स्थापितो हि महेश्वरः । दशेनात्स्पशषंनात्तस्य सर्य नश्यति पातकम्‌ ॥ कुटीचकं संपरदहेद्वहूदकं जले क्षिपेत्‌ । हंसं चैव तु निक्षिप्य परहंसं विकीरयेत्‌ ॥ बोधायनः- यतीनामन्त्यसंसारषिधिं व्याख्यास्यामः । गृहस्थः श्यद्धा- त्माऽरोषत्ः खात्वा गन्धपुष्पादिभिरटकृत्य शिक्ये शरीरमारोप्य घोषितं जयश. ्ददुन्दुभीनां रवैरपि प्रामातमाचीमुदीचीं गत्वा शुद्धदेशं समाश्रयेत्‌ । नदीषरिऽश्व- त्थटक्षस्य ब्रह्मटक्षस्य वाऽधस्तादेवयजनं दण्डायामपरमाणं खनित्वा लवणे प्रक्षिप्य दभान्संस्तीयं गायञ्या शरीरं पक्षार्य पुरुषसूक्तेन सापयित्वा शङ्खेन प्रणवेन शतसंस्येन स्लाप्य पोडशोपचारेगैन्धपुष्यैररंशृत्य “८ विष्णो हन्य रक्षस्व " इति श्वरीरं कण्डे निधाय “ इदं विष्णुकिंचक्रमे ” इति दक्षिणहस्ते दण्दं > धनुधिहनान्त्गतो म्रन्थो घ. पुस्तके वतते । > वतौरकंसस्थितो प्रन्थो ध. पुस्तके नास्ति = धनुशिदनान्तगेतो भ्रन्थो ध. पुस्तके वतते । -- -- - ---- १ ग, °ति्तक्कियाम्‌ । यतिधमेसंग्रहः । १३५ भङ्क्त्वा निधाय ““ हंसः श्चुचिषत्‌ '' दति हृदयदेशे जपेत्‌ । “ब्रह्म जङ्गानम्‌'” इति मूरधा(धैदेशे जपेत्‌ । पुरुषसूक्तेन श्ुवोमध्ये जपेत्‌ । ८ ॐ भूमिभूमि- मगान्मातां मातरमप्यगात्‌ । भूयास्म पुत्रः पशुभिर्यो नो दवो स भिद्यताम्‌ ।” इति मन्त्रेण मूधौनं मिन्द्ादह्मना परश्चना वा । ॐ भूर्भुवः स्वरोभित्य- भिमन्डय दर्भैराच्छाच् मध्ये ठवणेन घनतरेण सप्तव्याहृतिभिः प्रणवेन च देवयजनं पूरयेत्‌ । “ अग्निनाऽग्निः समिध्यते "› इत्यनुमन्त्रयेत्‌ । न तत्र शेषसंस्कारोऽस्ति । अन्यथा प्राम्यादिभक्षणेऽनादष्ि्मैवति । तस्माद्धूम मृ खात्वा ृदाऽऽच्छादयेत्‌। । सवैसङ्कनिदटत्तस्य ध्यानयोगरतस्य च । न तस्य दहनं कारव नाश्नोचं नोदकक्रिया ॥ निदध्यासमणवेनैव ध्यानभिक्षोः कलेवरम्‌ । मोक्षणं खननं चेव सर्वं तेनेव कारयेत्‌ ॥ यतीन्वहन्स्पृशचंेव सरानमात्रेण शयुध्याति। अश्वमेधफरं सर्व प्राप्नुवन्ति पृथक्पृथक्‌ ॥ एकोषिष्टं जलं पिण्डं नारौ मेतसत्करियाम्‌ । न इयौत्पवेणादन्यद्रद्मीभूताय कैल्पते ॥ कपिलः- द्धौ तीर्थे च संन्यस्ते ताते च पतिते तथा। येभ्य एव पिता दयत्तेभ्यो दथास्सुतः स्वयम्‌ ॥ यतेः कायीः; क्रिास्तस्य यस्य न ब्रह्मणि स्थितिः । ब्रह्मी भूतस्य तु यतेन दाहाच्ाः कथंचन ॥ अथ कटीचकविषिः । पुत्रः कुटीचकस्य तवन्नानिनो दहनादिकः क्रियाक- कापः कायै एव । कुतः- संनिषृष्टे यतौ येषं पितयपरते सुतैः । 4 श [4 कभ [4 [> न दहन तस्य करपेव्यं श्राद्धपिण्डोदकक्ियाः ॥ शति स्मृतेः । अनघनेदेहनं कार्य पूर्वभिक्षो्यथाविधि । विदुषस्तु न तत्कार्यं नेकोषिष्टादि करिचिवु ॥ पूभिध्ुः इटीचकः । १६. शनवादे०।२२क. श्व्र देक्षसं"। ३ ख. °चं नोदकक्रिया) ४ ख. भिक्षवे।५ग. घ, क्रिया य्य यत्तेर्यणि संस्थितः । ९ ग. तत्य । ध, तेषां । १३६ पिन्वेश्वरसरस्वतीकृतः- दोधावनः-नारायणवछिं चास्य डुवींत द्वादशेऽहनि । कुर्याद्िष्णोमंहापूजां पायसं च निवेदयेत्‌ ॥ अभ्नौ हूत्वा तु तच्छेषं व्याहृतिभिः समाईतः । यतीन्य्रहस्थान्साधून्वा ग्रहीत्वा द्रादक्चावरान्‌ ॥ अभ्यच्यं गन्धपुष्पाचेभेनद्रौदश्चनामभिः। संभोज्य ह्येनान्नेन दक्षिणां च निवेदयेत्‌ ॥ जयोदश्ं द्विजश्रष्ठमात्मसज्गं यतेन्द्ियम्‌ । विष्णुं यथा तथाऽभ्यच्यं पाद्याध्योयैविधानतः ॥ द्यात्पुरुषसूक्तन पुण्यहव्यादिकं क्रमात्‌ । वस्ञारंकारकाच्ाने यथाशक्ति भ्रद।पयेत्‌ ॥ उच्छिष्टसनिधौ तस्य दभोनास्तीयं भूतले । भूः स्वधों भुवः स्वर्धो स्वः स्वधेति वदीन्हरेतु । एवं यः कुरते विद्रान्नारायणवि द्विजः । विष्णुद्टोकमवामराति पुरूपो नात्र संश्चयः नाति श्रीपरमहंसपारेव्राजकविन्वेश्वरसरस्वतीभिः स्गृहीते यतिधर्मसमुचये यतिपूनाफटम्‌ ॥ हृदानीं यतीनां माधूकरादिव्यतिरिक्तान्ने दोषदशेकानि षचनानि छिख्यन्ते । आदित्यपुराणे-भक्षेण वतेयेनित्यं नैकान्नादी भवेत्काचित्‌ । एकान्नादी भवेद्यस्तु कदाचट्टम्पटो यादि ॥ निष्कृतिरनैव तस्यास्ति घ्मेशाखेपु सवेदा । परान्नं नेव गृह्णीयाद्धिक्ुः स्वाश्रमपाटकः ॥ परान्नवनेनादेव भिक्षुभिक्षुरिति स्मृतः| अप्येकपङ्क्त्या नाश्ची यात्संयुक्तः स्वजनेरपि ॥ फो हि जानाति फँ कस्य प्रच्छन्नं पातकं भवेत्‌ | भस्मस्तम्भजलद्रारमागेः पङ्क्तिं च भेदयेत्‌ ॥ यतिः श्राद्धे तथेकान्ने रागादयस्तु भवतेते । नाममात्रो भवेद्धिश्चुः सं एव परवश्चकः ॥ = इतं आरभ्य पूजफखमदन्ता मन्थो ध पुस्तक नान्त) ~---------~----------~ १. सप्ज्य । अथ संन्यासिनां ्रद्धमोजननिषेधपमरकरणं महाभारते नारदः- यतिधर्मसंग्रहः । परान्नविुखो भिक्षुः परं ज्ञानमवाप्तुयात्‌ । तस्मात्पारेत्यजेद्धिक्षुः परान्नं वृपदण्डवत्‌ ॥ श्रवणं ब्रह्मचर्यं च वैराग्यं ज्ञानमेव च । चत्वार्येतानि नरयन्ति परान्ननिरतस्य वै ॥ ह्यं कव्यं च राजेन्द्र नाश्ीयादास्पवान्यतिः । हव्यकन्यपरो भिक्षुः पतत्येव न संशयः ॥ आपस्तम्बः--श्राद्धभोजी यतिर्नित्यपाह् गच्छति शुद्रताम्‌ । तादृ कल्पप्‌ दृष्ट सच ।{ जलमावअत्‌ ॥ जैमिनिः श्राद्धान्नं यस्य कुक्षौ तु युदूतेमपि वतेते । भक्नषान्वत्वार्‌ नश्य।न्त आयुः; परज्ञा यज्ञा बब ॥ मेधातिथिः-भवस्स्वावाहयामीति यावदुचारयेद्‌द्विनः। तावस्मेतत्वमाम्रोति भिक्षुः सुकृतसंक्षयात्‌ ॥ बृहस्पतिः-- श्रवणं मननं ध्याने ज्ञानं स्वाध्याय एव च । ----------*+---- ---------*----- १९ सद्यो निष्फलतां याति सकृच्छाद्धान्नमोजनात्‌ ) अन्तःकरणञयुद्धिस्तु न तस्येव तु सवैदा | तदन्नं प्रेतयोग्यं च भवेत्संकर्पमात्रतः । तीथेश्राद्धममाश्राद्धमष्टका पावंणं तथा । मासि श्राद्धं गयाश्राद्धमेकोदिष्टे पदार्यम्‌ ॥ अवर्यं भिक्षुरेतानि बजेयेत्परदारवत्‌ । सक्रान्तौ पवेणि शमे व्यतीपाते च वैधरतो ॥ एकान्नं च यतिभुक्त्वा रेन्दवं तद्विश्लोधनम्‌ । यत्यन्नं ब्रह्मच(चा)यन्नमर्वीरान्नं तथेव च ॥ शद्धः च सदा भिक्षुवजयेत्परदारवत्‌ । चरन्माधूकरीं एसि यतिम्रँच्छङुलादपि ॥ एकान्नं तु न ञज्ञीत वदस्पातिसमादपि । भैक्षं वा सवेवणेभ्य एकान्नं वा द्विजातिषु ॥ न वैकरान्नं द्विजेषु स्यात्कामं स्यात्सात्रैवबणिकम्‌ | भिता च पृथक्पकं यत्स॑स्कारविवाजेतम्‌ ॥ तदशन सर्वथा त्याज्यं यतीनां मेध्यवद्धषेत्‌ । १ क. ग. सक्रमे १३७ - ~ ------------ ~~~ -> १३८ विन्वेश्वरस्तरस्वतीकृतः- माधूकरादिग्यतिरिक्तान्दोषे कारणमाह पराशरः-- अन्नदेपेण चित्तस्य काठ्ष्यं सवेदा भवेत्‌ । कटुषीकृतचित्तानां धमः सम्यङ्न भासते ॥ अधर्मो धर्मरूपेण विभाति च न संशयः । स्वयं भाति परं ब्रह्म न भाति चावभासते ॥ बरह्मविद्याभिवाञ्छ। च कदाचिन्नैव जायते । मणिमन्त्ो धेषेहलिः सदीप्नोऽपि यथेन्धनम्‌ ॥ प्रदग्धुं नेव शक्तः स्यात्मतिबन्धस्तथेव च । ्ञानाैरपि संजातः सुदीप्ः सुदृदोऽपि वा ॥ दग्धु न च शक्तः स्यात्पमतिवन्धस्तु किरिबषम्‌ । मतिबन्धो नाम दुष्टा्नासस्यभाषणनिन्दाविषयलाम्पव्यमित्यादि । तदुक्तम्‌-करतव्याऽऽशयरुद्धिस्तु भिश्चुकेण विशेषतः । ्ञानोर्पत्तिनिमित्तत्वात्स्वातच्यकरणाय च ॥ तथा च श्रुतिः--“आहारशद्धौ सच्वशद्धिः सत््वश्ञद्धौ धवा स्मृतिः स्थति लम्मे सर्वग्रन्थीनां विपमोक्षः"' [ ऊन्दो ° ७।२६।२ | इति । आत्मसंमितमाहारमाहरेदात्मवान्यातिः । अत्यन्तक्चुधितस्यापि समाधिनैव जायते ॥ मिताशनो भवेन्नित्यं भिक्षु्मोक्षपरायणः । कामक्रोधादयो दोषा न भवन्ति मितशनात्‌ ॥ अङ्गसङ्खाद्भटं दर्पो विषयासक्तिरेव च ॥ कामः क्रोधस्तथा लोभः पतनं नरके धुवम्‌ । तावन्ितेन्द्ियो न स्याद्विजितान्येन्द्रियः पुमान्‌ ॥ जयेद्रसनं यावज्ितं सवं जिते रसे । रतोकं स्तोकं ग्रसेदग्रासं देहो वर्तेत यावता ॥ गरहान्न हिसेन्नाऽऽतिषठदूति माधुकरीं पुनिः ॥ ण्च्येव संतुप्येन्म॒निनबेद्ियाप्रयेः । ज्ञान तथा न नश्येत नावकीर्येत वाङ्मनः ॥ हितं मिते सदाऽश्रीयाद्यत्सुखेनैव जीयते । धातुः प्रकुप्यते येन तदन्नं व्भयेदयतिः ॥ याचितायाचिताभ्यां च भिक्षाभ्यां कस्पयेस्स्थितिम्‌ । १६्‌, क्तल्मषं।२ग. ध. 'तारिनः। अ*। यतिधर्मसंग्रहः । १३९ याचितं माधूकरादि । अयाचितं भाक्मणीतादि । ननु भैक्षं पञ्चविधं स्यृतामिति च यश्चपि विहिते तथाऽपि निवृत्तिरेव श्रयसीत्याह -- भत्तिरेषा भूतानां निवृत्तिस्तु पहाफटेत्यादि । निदत्त कमं सेवेतेति । यमान्सेवेत सततमित्यादिना । | कपरपाकनिवृत्तस्य परपाकरतस्य च । अपचस्य यदन्नं तु युक्त्वा चान्द्रायणं चरेत्‌ ॥ गृहीत्वाऽ्निं समारोप्य पञ्च यज्ञान्न निष्पत्‌ । परपाकनिवृत्तोऽसो युनिभिः परिकीतिंतः ॥ पञ्च य्नान्स्वयं कृत्वा परान्नमुपजीवति । सतत प्रातरुत्थाय परपाकरतस्तु सः ॥ गृहस्थधमवृत्तो यो दानेन परिवर्जतः । ऋषिभिधमतवज्ञेरपचः परिकीतितः ॥ अत्र भिक्षापरशंसा पूववत्‌ | ( = इदानीं भिक्षामशंसा-- न भिक्षायां भवेदोषो नेव भिक्षा प्रतिग्रहः । सोमपानसमा भिक्षा तस्मादहरहशरेत्‌ । भिक्षा माधूकरी नाम सवेपापप्रणाश्ननी ॥ अवधूता च पूता च सोमपानं दिने दिने । श्रोजियान्नं च भक्षं च हुतशेषं तु यद्धाविः ॥ नखाग्राच्छोधयेत्पपं तुषामिरिव काञ्चनम्‌ । गङद्धायाः साछेटं पुण्यं ज्चाटग्रामरिला तथा ॥ भिक्षान्नं पञ्चगव्यं च पवित्राणि युगे युगे । कण्वः-- अन्बिन्दुं यः कुशाग्रेण मासि मासि समहनुते । निरपेक्षस्तु भिक्षाशी सतु तस्माद्विशिष्यते ॥ तप्तकाश्चनवर्णेन गवां मूत्रेण यावकम्‌ । पिवेद्द्रादशं बषीणि न तद्धैक्षसमं भवेत्‌ ॥ साकभक्षाः पयोभक्ना ये च यावकभक्षकाः । सवे ते भेक्षभक्षस्य कलां नान्त षोडशीम्‌ ॥ भ्रुतिरपि-“ कामक्रोधरोभमोहदम्भद पाहंकारममकारानुतादींस्त्यजत्‌ । [ आ० ४ ] चतुषु वर्णेषु भक्षं चरेदभिश्चस्तपतितवर्जं पाणिपात्रेऽशनं कुया- * धनुधिदनान्तम॑तो मन्धो घ. पुस्तके. वतते । = वतुखकंसस्थितो ग्रन्थो ध. पुस्तके नात्ति । १४० विश्वेश्वरसरस्वतीकृतः- दौषधवत्माश्नीयात्राणसधारणार्थं यथा मेदोदद्धिन जायतेऽरण्यनिष्ठो भक्षाथीं ग्रामं भविरेत्‌ [ फाठकव्रा ०] ।) इदानीं यतिभिरशनवसर्नादिचिन्ता न काया । ढि भारन्धकमणामवर्यंमावित्वादित्याह-- अवश्यमेव भोक्तव्यं कृतं कमे शुभाशुभम्‌ । नाुक्तं क्षीयते कम॑ कल्पकोटिशतैरपि ॥ भारते- भवितव्यं यथा येन न तद्धबतिं चान्यथा | नीयते तेन मार्गेण स्वयं वा तत्र गच्छति ॥ प्राप्तग्यमर्थं लभते मनुष्यो देवोऽपि तं वारयितुं न शक्तः । तस्मान्न शोचामि न विस्मयो मे यदस्मदीयं नहि तत्परेषाम्‌ ॥ अरक्षितं तिष्ठाति देवरक्षितं गृहे स्थितं दैवहतं बिनर्याति । जीवत्यनाथोऽपि वने विसर्जितः कृतपयत्नोऽपि गृहे न जीवति ॥ छिखिता चित्रगुप्रन ररटेऽक्षरमारिका । न सा मार्जयितुं श्चक्या पण्डितैखिदरैरपि ॥ नाऽऽारं चिन्तयेत्रज्नो धर्ममेकं तु चिन्तयेत्‌ । आहारोऽपि मनुष्याणां जन्मना सह जायते ॥ यो वै गभेगतस्यापि तति कल्पितवान्पथ्ुः । शेषषरत्तिविधानाय स किं सुप्नोऽथवा मृतः ॥ अवश्यंभाविभावानां प्रतीकारो भवेद्यदि । तदा दुःखेन टिप्येर्नलरामयुधिष्ठिराः ॥ अवर्यं माविनोऽप्यर्थाः स्वधमेफलहेतवः । तान्न सन्तोऽनुशोचन्ति शाखतत्वाथवेदिनः ॥ यदभावे न तद्धापि यद्धावि न तदन्यथा | इति चिन्ताविषध्नोऽयं बोधो भ्रमनिवर्तकः ॥ यस्य यदैवाधरेहितं स तेन सुखदुखयोः । आत्मानं तोषयेदेदी तमसः पारमृच्छति ॥ येनैव यद्यथा पूर्वं कृतं कमं श्चभाद्चभम्‌ । स एव तत्तथा अङ्क्ते दुःख वा यदिवा सुखम्‌ ॥ यस्य यस्य यथा कमं तस्य तस्य तथा मतिः। पुण्यपापाश्चितो भावो जायते प्राणिनां परिये ॥ -----~-------~ १क.ग. °ति नान्यः ।२ ध. वने स्थितै । ३ ग. हे विनयति । यतिषमसंग्रहः । १४१ देवत्वमथ मानुष्यं पुर्वं पक्षिता यथा । विर्थक्त्वं स्थावरत्वं च याति जन्तुः स्वकमभिः ॥ अन्यथा चिन्तिता ह्या नैरा शापरायणेः । अन्यथैव हि गच्छन्ति दैवादिति मतिभेम ॥ कमैदायाद बा्ठीकः कमेसेबन्धिबान्धवाः । कमणि चोदयन्तीह पुरुषं सुखदुःखयोः ॥ यद्यावद्यादशं येन छृतं कम शुभाञ्चुमम्‌ । तत्तावत्तादश्चं तस्य फलमीशचः भयच्छाति ॥ यस्यां यस्यामवस्थायां यद्त्कमे पुरा कृतम्‌ । तस्यां तस्यामवस्थायां तत्तत्फलमुपाश्रुते ॥ जन्पजन्मनयदभ्यस्तं दानमध्ययनं तपः । तेनैवाभ्यासयोगेन तत्रैवाभ्यसते पुनः ॥ इदानीं भिष्षफैनिषटत्तिनिष्ठायामेवाऽऽदरः कार्यो न तु परदतिनिष्ठायापि- त्याह- तत्न नि्टत्तिनिष्ठानामदैतामिनिवेशः । प्रृत्तिनिष्ठानां तु दरेताभिनि- वेश्च इति । उक्तं च--अदरैतमावमाधित्य दवेताचारेण वतेते । रुदन्ति पितरस्तस्य हा कष्टं पतितं पुनः ॥ यमान्सेवेत सततं न नित्यं नियमन्बुधः | यमान्पतत्यङ्र्बाणो नियमान्केवलान्भजन्‌ ॥ शब्दब्रह्मणि निष्णातो न निष्णायात्परे यदि । भ्रमस्तस्यं भ्रमफलो ह्यधेनुमिव रक्षतः ॥ वाच यच्छ मनो यच्छ प्राणं यच्छेन्द्रियाण्यपि । आत्मानमात्मना यच्छ न भूयः कर्पसेऽध्वने ॥ यो वै वाङ्मनसी सम्यगसंयच्छन्िया यतिः । तस्य व्रते तपो ज्ञानं वत्या घटाम्बुवत्‌ ॥ निटततं कमे सेवेत प्रष्त्तं मत्परस्त्यजेत्‌ । जिज्ञासायां संप्रहृत्तो नाऽऽद्वियेत्कर्मचोदनाम्‌ ॥ त्याग एव हि सर्वेषां मोक्षसापनयुत्तमम्‌ । त्यजतेव हि तज्ज्ञेयं त्यक्तः प्रत्यक्परं पदम्‌ ॥ १६. तथा। २ क, भ्रमस्त । ३ क. (स्य प्रमफ । १४२ विनवेश्वरसरस्वतीषरतः-- नात्यक्त्वा सुखमाम्मोति नात्यक्त्वा विन्दते परम्‌ । नात्यक्त्वा निर्भयः हेते सर्व त्यक्त्वा सुखी भवेत्‌ ॥ यतो यतो निवर्तेत विमुच्येत ततस्ततः । निवतेनाद्धि सवेत्र सुखमक्षयमश्नुते ॥ त्यजतः संचयान्स्वान्यान्ति नाशमुपद्रवाः ॥ न हि संचयवान्कधिदृदृश्यते निरुपद्रवः ॥ नातः सुखतरं फिचिचिषु खोकेषु विद्यते । वीततृष्णस्य कामेभ्यो शक्तसङ्गस्य यत्सुखम्‌ ॥ नान्यत्र विद्यातपसो नान्यत्रेन्धियानिग्रहात्‌ । नान्यैत्र सवेसंत्यागात्तं मोक्षं विन्दते परम्‌ ॥ न जातु कामः कामानाभ्रुपभोगेन शाम्यति । हविषा कृष्णवत्म॑व भूय एवाभिवर्धते ॥ सवत्र संपदस्तस्य संतुष्ट यस्य मानसम्‌ । उपानद्गूढपादस्य ननु चभातेव भरः ॥ आरकिंचनस्य दान्तस्य शान्तस्य समचेतसः । मया संतुष्टमनसः सवः सुखमया दिशः ॥ दानमिज्या तपः शौचं तीथ वेदाः श्तं तथा । अश्ञान्तमनसः पुंसः सर्वेमेतदपाथंकम्‌ ॥ ईमार्थे सवेशाल्नाणि विदितानि मनीषिभिः । तस्मात्स सवैशासन्नो यस्य शान्ते मनः सदा ॥ चीरवासा जटी वाऽपि त्रिदण्डी मुण्ड एव च । छया शाय विपरनदर यस्य शान्तं न मानसम्‌ ॥ यदि यासि महीरन्धर ब्रह्मलोकमथापि वा । तन्न निषटेतिमाभरोषि विनैवोपश्षमामृतम्‌ ॥ यत्कृतं न विरागाय न धर्माय न शान्तये । सृष्क्तमपि शक्तंन काकवारितमेव तत्‌ ॥ ब्रह्मचारी गरहस्यो वा वानप्रस्थोऽथ भिश्ुकः; । समै एव शमेनैव भराप्तुवन्ति परां गतिष्‌ ॥ किंचिदेव ममत्वेन यदा भवति कल्पितम्‌ । तद्धबेत्पारेतापाय स्वै संपश्यते तदा ॥ १ क. °न्यत्रासंशयदया° । २ ग. पुमान्‌ । ३ ग. घ. “मोस्तृते* । ४ ग. समर्धय । यतिधर्मसंग्रहः। नातिेहः प्रसङ्खो वा कतैव्यः कापि केनचित्‌ । कुवन्विन्देत संतापं कपोत इव दीनधीः ॥ निर्विण्णस्य विरक्तस्य पुरुषस्योक्तवेदिनः । मनस्त्यजति दौ रारम्यं चिन्तितस्यानुचिन्तया ॥ निर्वेद आश्षापाशानां पुरुषस्य यथा ह्यसिः । न ्ङ्कगाजातनिर्वेदो देहवन्धं जिहासति ॥ अदशेनमनाघ्ाणमस्परशाश्रवणे तथा । पुरुषो नियमेगरैतेः श्रेयः परामोत्यनु तमम्‌ ॥ सुमहान्त्यपि शास्राणि धारयन्ते बहून्यपि । सछेत्तारः संशयानां ोभग्रस्ताः पतन्त्यधः ॥ सवेभ॒तेष्वाविन्वस्तः सवभूतेषु निदेयः सवेभतेषु जिय छोभाद्धवति भारत ॥ लोमक्षये क्षयं यान्ति सवेपापानि भारत्‌ । लोभदद्धो च वधन्ते न॒पते नात्र संशयः ॥ लोभात्क्रोधः प्रभवति लोभाद्द्रोहः भवतेते । लोभान्मोहश्च माया च मानस्तत्सवे एव च ॥ सवैसङ्कपरित्यागः सवैद्रदसहिष्णुता । सवेभूतसमत्वं च मोक्षस्य विधि पुत्रक ॥ जीवितं यस्य धर्माय धर्मो ज्ञानाथमेव च । ज्ञानं च ध्यानयोगायं सोऽचिरान्पुच्यते नरः ॥ निग्रहीतेन्द्ियम्रापो यत्र यत्र वसेदूबुधः तत्र तत्र कुरुक्षेत्रं भरयागं पृष्कराणि च ॥ यत्र रागादिरहिता वासुदेवपरायणाः । तत्र संनिहितो विष्णुर्यतस्तीथमयो हि सः॥ किं तस्य बहुभिस्तीथः सानहोमजपव्रतैः । येनेद्धियगणो घोरो निर्जतोऽन्येदुरासदः ॥ जितेन्द्रियः समः शान्तः सभैभूताहेते रतः । वासुदेवपरो नित्यं न छश कतुमहीति ॥ षदं तीथेमिदं नेति ये नरा भेददर्शिनः । तेषां विधीयते तीथ गमनं तत्फलानि च ॥ १ग, घ्‌. नासि ज्ञे १५४३ १४४ विश्वश्वरसरस्वतीकृतेः- सर्व ब्रह्मोति यो वेत्ति न तीर्यं तस्य किंचन। नागरतस्वमसुषुतेष ब्रह्मण्येव स वतैते ॥ सृयोनो च वियोनौ च निजे कमणि यः शुचिः । तस्य ृच्छरगतस्यापि न पापे रमते मतिः ॥ अकतैव्यं न कतैव्यं प्राणैः कण्ठगतैरपि । किं विद्यया किं तपसा कि त्यागेन श्रुतेन वा ॥ कि विविक्तेन मोनेन स्रीभिययस्य मनो हतम्‌ । कदाऽपि युवतीं भिश्चुने स्पृशेदारवीमपि ॥ स्पृक्षन्करीव बध्येत करिण्या अङ्घसङ्गतः। दृष्टा खयं देवमायां तद्धावैर जितेन्द्रियः ॥ पररोभितः प्रतत्यन्धे तमस्यम्नो पतङ्गवत्‌ । ग्राम्यगीतं न शृणुयाश्चतिर्वनचरः चित्‌ ॥ शिक्षेत हरिणाद्वद्धान्मृगयोगींतमोहिताव्‌ । सुखमेन्द्ियकं राजन्स्वे नरक एव च ॥ देहिनां यद्रा दुःखं तस्माक्ेच्छेत तद्बुधः । योषिद्धिरण्यामरणाम्बरादिद्रव्येषु मायारचितेषु मृढः । भ्रटोभितात्मा द्युपमोगबुदटृध्या पतद्खवन्नश्यति नष्टदृष्टिः ॥ यदस्थिभिनिपितंवंशवश्यं स्थूणं त्वचा रोमनखैः पिनद्धम्‌ ' प्षरन्द्वारमगारमेतदिष्मूजपृणं मदुपेति कान्या ॥ न संभापे्छियं कांचिपूवेद््ां न च स्मरेत्‌ । कथां वा वजेयेत्तासां न पर्ये्धिखितामपि ॥ माघ्रति प्रमदां दृष्ट सुरां पत्वा च माध्ति। तस्मादृदृष्टिम॑रां नारीं दूरतः परिवयेत्‌ ॥ संभाषणं सह स्लीभिरारपपरक्षणे तथा । नृत्यं गानं समासेवापरिवादांश्च वजेयेत्‌ । सुजीर्णोऽपि सुनाणासु विद्रन्खीषु न विश्वसेत्‌ । सुजीणांस्वपि कन्थासु सस्तते जीणमम्बरम्‌ ॥ अश्चिङ्कण्डसमा नारी घतङ्कम्मसमो नरः। परस्वभावकमांगि न प्रसेन गर्हयेत्‌ ॥ विश्वमेकात्मकं परयन्परहृत्या पुरुषेण तु । १क.ध, बाजे) २घ, वंशवेदयं। ३ घ. "मदा नारी ययेदं मोहितं जगत्‌ ४, इक यतिध्पसंग्रहः। १४५ परस्वभावकर्माणि यः मशंसति निन्दति । स त र्यते स्वाथादसत्य(त्या)भिनिवेश्चतः ॥ न स्तुवीत न निन्देत कुर्वतः साध्वसाधु वा । वदतो गुणदोषाभ्यां वजितः समदृङ्ुनिः ॥ न कुर्यान्न स्तुवेत्‌(स्तयात्‌) किंचिन्न ध्यायेत्साध्वसाधु वा । आत्पारामोऽनया हस्या विचरेजजडवन्मुनिः ॥ दोषदर्शी भवेत्तत्र यत्न रागः भवतेते | अनिष्टवद्धितं पदयेत्तथा हिम विरज्यते ॥ यदा न कुरूते भावे सवेभरृतेषु पापकम्‌ । समदृष्स्तदा पुंसः सवाः सुखमया दिश्लः ॥ यथा न पीड्यते कायो नेवान्तकवरशं व्रजेत्‌ । तथा धर्म चरेद्धिक्षुः पयन्वे शाखचक्षुषा ॥ नापृष्टः कस्यचिद्‌ नूयान्न चान्यायेन पृच्छतः । विजानन्न च मेधावी जडबद्धोक आचरेत्‌ ॥ एकाकी निः स्पृहस्तिष्े्न केनापि सहायते । दद्यान्नारायणत्येवं प्रतिवाक्यं सदा यतिः ॥ वासे वहूनां कलहो भवेद्राता द्रयोरपि । एकाकी विचरेद्धिक्षुः स्वधरममपरिपालकः ॥ ` इष्टानिषटेषु भोगेषु व्यसन।भ्युदयेषु च । उपश्चान्तां वदेद्राचमपि बाणेहेतो भृशम्‌ ॥ यथा मूको यथा मृढो यथा बधिर एव वा। तथा वतत रोकेषु स्वरसामध्यंस्य गुप्तये ॥ एक एत्र चरेन्नित्यमनभिर निकेतनः । सिद्धयथमसहायः स्यादूग्राममन्नाथेपाश्रयेत्‌ ॥ असन्मानात्तपो्ठद्धिः सन्पानात्तपसः क्षयः । अर्चितः पूजितो विप्रो दुग्धा गौरिव सीदति ॥ मानापमानौ द्वावेतौ भील्युद्रेगकरो नृणाम्‌ । तावेव विपरीतां योगिनः सिद्धिकारकौ ॥ न सुख देवराजस्य न सुखं चक्रवर्तिनः । यादशं वीतरागस्य युनेरेकान्तवासिनः ॥ १ कृ. “्टोकमाचः । २ क. ग. गच्छति | ११ १४६ विग्वेन्वरसरस्वतीकृतः- रथ्यायां बहुवस्ञाणि भिक्षा सर्वत्र छभ्यते । भूभिक्षय्या सुविस्तीणो यतयः केन दुःखिताः ॥ नासमानसहायेषु निवसेग्योगवितकचितु । वसेत्समानज्चीटेषु सुश्चीेषु तपस्विषु ॥ बुधो वारकवत्करीडेत्कुशलो जडवच्चरेत्‌ । वदे दुन्पत्तवद्रिद्रान्गोचयौ नैगमश्चरेत्‌ ॥ वेदवादरतो न स्यान्न पाखण्डी न हैतुकः । शुष्कवादविवादे न कंचित्पक्ष समाश्रयेत्‌ ॥ आत्मवत्सवभृतानि पर्यन्मिक्षुशरेन्मरीम्‌ । अन्धवत्कुञ्जवच्चापि वधिरोन्मत्तमृकवत्‌ ॥ नात्यर्थं सखदुःखाभ्यां शरीरमुपतापयेत्‌ । स्तूयमाने(नो) न तुष्येत निन्दितो न शपत्परान्‌ ॥ एक एव चरेन्नित्यं सिद्धययथेमसदायवान्‌ । सिद्धिरेकस्य संपर्यन्न जहाति न दीयते ॥ नाभिनन्देत मरणं नाभिनन्देत जीवितम्‌ । कालमेव पतीक्षेत निदेश्ञं भृतको यथा ॥ गृढधमोभितो विद्रानज्नानचरितं चरेत्‌ । संदिग्धः सप्रभृतानां वणीश्रमविवर्जितः ॥ ब्रह्मच्यमाहिसा च सत्यमस्तयमाजवम्‌ । वेदान्तश्रवणं ध्यानं भिक्षोः कमोणि नित्यश्च; ॥ भिक्षाटनं जपो ध्यानं सानं शचं सुराचेनम्‌ । कतेज्यानि षडेतानि यतीनां नपदण्डवत्‌ ॥ मोन योगासनं योगस्तितिक्षकान्तश्चीटता । निःस्पृहत्वं समत्वं च सदैतान्यकदण्डिनाम्‌ ॥ लोकया जां भरयत्नेन वजेयेदात्मचिन्तकः । नन्योपनिषदं विग्रामभ्यसेन्पुक्तिहैतुकीम्‌ ॥ अतिवादां स्तितिक्षेत नावमन्येत कंचन । न चेम देहमाश्रित्य वैरं कुर्वीत केनचित्‌ ॥ ्रन्यस््ीमां ससं पकोन्धुमाक्षिकठेहनात्‌ । विचारस्य परित्यागाद्यतिः पतनमृच्छति ॥ १. हेतुकः । यतिधमसंग्रहः । क्रोधरोभपरो नित्यं निद्रास्यपरस्तथा | विषादीच्छापरश्रैव श्रेयसो श्रयते द्विजः ॥ आरूढपतितो हन्ति दश्च पृवन्दश्षापरान्‌ । विस्तारयति तानेव यादे सम्यर्व्यवस्थितः ॥ देशखोकसुहृन्मित्रपिण्डप्राणमनोधियाम्‌ । पूर्व पर्वं त्यजेत्पश्वात्परमानन्द माविशचेत्‌ ॥ यः भ्त्रज्य गृहत्ूर्ं त्रिवर्गो बपनात्पुनः । यादि सेवेत तान्भिक्षुः स वै वान्ताश्यपत्रपः ॥ येः स्वदेहः स्मृतोऽनात्मा मर्यो विट्‌ मिमस्मवान्‌ । त एनमात्मसात्कृत्वा छाघ्रयनिति ह्यसत्तमाः ॥ नाध्येतव्यं न वक्तव्यं न श्रोतव्यं कदाचन । एभिगुणेश् सेपन्नो यतिभवति नेतरः ॥ नेव धमीं न चाधमीं न चापीह श्ुभाश्युभी । भिक्षाशी सवेवर्णेषु तुल्यनिन्दास्तुतिः क्षमी ॥ निस्तरङ्कवदम्भोधिः स्थितधीः सवेदाऽऽत्मवान्‌ । समः सर्वेषु मृतेषु परहंसः स उच्यते ॥ माणा यथाऽऽत्मनोऽभीष्टा भूतानामपि ते तथा। आल्मौपम्येन स्वेत दयां कुवीत मानवः ॥ मरनसश्चेद्धियाणां च पेकाग्रयं परमं तपः। तज्ज्यायः समैधर्मेभ्य; स धेः पर उच्यते ॥ इञ्याचारदमाटिसाजपस्वाध्यायकमणाम्‌ । अयं तु परमो धर्मो यद्योगेनाऽऽत्मदशेनम्‌ ॥ सस्यमस्तेयमक्रोधो हीः शौच धीधृतिदैमः । संयतेन्दियता बिद्या धर्मः सवे उदाहतः ॥ द्वावेतौ न विराजेते विपरीतेन कमेणा । निरारम्भो गृहस्थश्च काथेवांैव भिक्षुकः ॥ कर्म॑णा बध्यते जन्तुविं्यया च विघ्ुच्यते । तस्मात्कमे न कुषैन्ति यतयः पारदर्शिनः ॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्यं तपः शमः । क्षमा दया च संतोषो व्रतान्यस्य विशेषतः ॥ १क, णदी चाप ।२ क. °न्‌। निस्ता। १५७ १४८ विन्वेन्वरसरस्वतीदतः- येन केनचिदाच्छन्नो येन केनाचेदाशेतः । यत्रकचनश्षायी स्यात्तं देवा ब्राह्मणे विदुः ॥ कन्थाकोपीनवासाश्च दण्डधृग्ध्यानतत्परः । एकाकी रमते नित्यं तं देवा ब्राह्मणे षिदुः॥ स्वमरेऽपि यो हि युक्तः स्यास्लाग्रतीव षिज्ञेषतः । इटक्चेष्टः स्मृतः भ्रष्ठ वरिष्ठो ब्रह्मवादिनाम्‌ ॥ सवेमन्यत्परित्यज्य बुद्धया ताननषटतां गतः उपविष्टो व्रजसतिष्ठंस्तन्मयः स्यात्समाहितः ब्रह्मनिष्टो भवेनित्यं यः परिव्राहतद्धितः । सब्रह्म परमं छयति न वेहाऽऽजायते पुनः ॥ सवंकमीणि सन्यस्य भिक्षाशी निष्परिग्रहः । पाञ्मोति मम सायुज्यं गुद्यमेतन्मयोदितम्‌ ॥ सम्यण्दशेनसंपन्नः कर्मणा न स बध्यते । दशनेन विहीनस्तु संसारं प्रतिपद्यते ॥ “यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि भिताः । अथ मर््योऽगृतो भव- त्यन् ब्रह्म समद्ुते" [ क° श्र ° २।३।१४] “ अशरीर ९ शरीरेष्वनवस्थे- ष्ववस्थितम्‌ । महान्तं विभुमात्मानं मत्वा धीरो न शोचति ” [ कण श्रु° १ २।२२ ] । ‹ प्रजहाति यदा कामान्‌० › ‹ आत्मन्येवा° ' [ अ०२ छोर ५५ ] । पदुःखेष्वनुद्धि्रमना० ' [ अ= २ श्छो° ५६||“ यः स्तरा [अ०२ श्छो° ५७|| ^“ तमेव धीरो विज्ञाय पर्नं कुवीत ब्राह्मणः । नानु ध्यायाद्‌ बहूञ्छन्दान्वाचो विग्लापनं हि तत्‌ ” [ वृ ०४।४।२१ ]। “यदैतमनु पश्यत्यात्मानं देवमञ्जसा । ईशानं मूतभन्यस्य न ततो विजुगुप्सते ”' [बु ०४। ४। १५ || टृत्तिहीनं मनः कृत्वा क्षत्रजं परमात्मनि । एकीडत्य विमुच्येत योगोऽयं मुख्य उच्यते ॥ त्यक्त्वा छोकां वेदांश विषयानिन्धियाणि च । आत्मन्येव स्थितो यस्तु मराम्रोति परमं पदम्‌ ॥ कुडुम्बपुत्रदारां वेदाङ्कानि च सवशः यज्ञं यज्ञोपवीतं च त्यक्त्वा गृदश्वरेन्मुनिः ॥ -----~-----------------------~ ~ =-= १ ग. °ति परम जा°। ~ ~ ~ -- ~ -=---- -- + सरकज यतिधमेसंग्रहः । १४२ त्यज पर्ममधर्यं च उमे सत्यारते त्यज । उमे सत्यान्ते त्यक्त्वा येन त्यजसि तस्यज ॥ यावतः कुरुते जन्तुः संबन्धान्मनसः भरियान्‌ । तावन्तोऽस्य निखम्यन्ते हृदये शोकश्ङक्बः ॥ कर्मणां परिणामित्वादाविरश्चादमङ्गःलम्‌ । विपधिश्नश्बरं पयेददृष्टमपि दृष्टवत्‌ ॥ स्वं तु सर्वं परित्यज्य सेहं स्वजनबन्धुषु । मय्यावेहय मनः सम्यक्समदटग्विचरस्व गाम्‌ ॥ यदिदं मनसा वाचा चक्षुभ्यी भ्रवणादिभिः। नश्वरं गृह्यमाणं च विद्धि मायामनोमयम्‌ ॥ स्ेभूृतसुहच्छान्तो ज्ञानविज्ञाननिश्वयः । पश्यन्मदात्मेकं विश्वं न विपद्येत वै पुनः॥ अर्पान्नाभ्यवहारेण रहःस्थानासनेन च । हियमाणानि विषयेरिन्दरियाणि निरोधयेत्‌ ॥ इद्दियाणां निरोधेन रागद्रेषक्षयेण च । अहिंसया च भूतानापमृतस्वाय कर्पते ॥ नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च । शीलं स्थितिदेण्डनिधानमाजवं ततस्ततश्ोपरमः क्रियाभ्यः ॥ कअयैस्य मृलं निंङ्कतिः क्षमा च कामस्य रूपं च वयो वपुश्च | धमेस्यं यागादि दया दमश्च मोक्षस्य सर्वोपरमः क्रियाभ्यः ॥ अरण्यानिष्ठस्य जितेन्द्रियस्य सर्वेन्द्रियपभीतिनिवतेकस्य । अध्यात्मचिन्तागतमानसस्य धवा हयनाटसिरपेक्षकस्य ॥ विनषएटखोाभा विषयेषु निःस्पृहाः भक्ञान्तचित्ताः परिदीनमत्सराः । व्रजन्ति विष्णोः परमेव तत्पदं सनातनं यल्पषदन्ति सन्तः ॥ अहिंसकाः क्षान्तिपरायणाः श्युमे सुखेषु दुःखेषु समानबुद्धयः । ऋजुस्वभावा विषयेषु निःस्पृहास्तरन्ति ससारसमुद्रमश्चमम्‌ ॥ निःसङ्गता मुक्तिपदं यतीनां सङ्गादशेषाः भरभवन्ति दोषाः । आरूढयोगोऽपि निपास्यतेऽधः सङ्घेन योगी किमुत्ताखपसिद्धिः ॥ १ ------ #* अर्यं शछोको घ. पुस्तके नास्ति । १ घ, °त्मको वि । २ क. नित्रत्तिः। ३ क. शस्य योगा । १५० विन्वेश्वरसरस्षपीकतः- मन्येऽकुतशिद्ध यमध्युतस्य पादाम्बुनोपासनमन्न नित्यम्‌ । उद्वपरबुद्धरसदात्मभावाद्ि्वात्मना यत्र निवरेते भीः ॥ न कामकमेबीजानां यस्य चेतसि संभवः । वासदेवेकनिलयः स वै भागवतोत्तमः ॥ न यस्य जन्मकभेभ्यां न वणोभ्रमजातिभिः। सज्नतेऽस्मिन्नहंभावो देहे वै स हरेः परियः॥ न यस्य स्वः पर इति चित्ते स्वात्मनि वा भिदा। सर्षेभूतसमः शान्तः स वै भागवतोत्तमः ॥ रिशुवनविभवहेतवेऽप्यकूण्ठस्मृतिरजितात्मसुरादिमिर्विंमृग्याव्‌ । न चरति भगवत्पद्‌ारविन्दाट्धवनिमिषाधेमपि यः स वेष्णवाग्यः ॥ भगवत उरविक्रमाङ्धिशाखानखमणिचन्द्रिकया निरस्ततापे । हृदि कथष्ुपसीदतां पुनः स परभवति चन्द्र इवोदितेऽकतापः ॥ विखजति हृदयं न यस्य साक्ाद्धरिरवज्चाभिहितोऽप्यपघोघनाज्ञः । भणयरदनया धृताङ्धिपद्मः स भवति मागवतमधान उक्तः ॥ कृष्णाङ्प्रिपमममधुलिणन पुनर्विनष्र मायागुणेषु रमते वृजिनावहेषु । न्यदैतु कामहत आत्मरनः भरमा मीहेत कपे यत एव रजः पुनः स्यात्‌ ॥ विप्राद्द्िषड्गुणयुतादरविन्दनाभ- पादारविन्दविमुखाच्छरवपचं वरिष्ठम्‌ । मन्ये तदपितमनोवचनेहिता्थ- प्राणं पुनाति स कुले न तु भूरिमानः ॥ यत्पादपडगनपलाशविल।सभक्त्या कर्मशयं प्रथितयुद्रथयन्ति सन्तः । तद्रज रिक्तमतयो यतयो विरुद. स्रोतोगणास्तमरणं भज वासुदेवम्‌ ॥ घोरे कलियुगे भर्ते सवैधमेविवते । वासुदेवपरा राजंस्ते कृताथ न संशयः ॥ १ क. "कुण्ठं स्म" । घ. “कुष्ठः स्ट" । २ घ. मुख्यः । ३ ग. अन्ये च । ४ क. "मोर । ५६. ्ररजः। यतिधसंग्रहः । १५१ | इदानीं ध्यानप्रशंसा । ध्यानं नामाऽऽत्मपत्ययेकतानसंततानुरत्तिः । तस्या आदरनेरन्तर्यदी्का- छाभ्यासोपपत्तेः । तदुक्तम्‌- अखण्डदण्डायमानस्ेःसखाद्रयव्रह्मेकाकारा न्तःकरणहत्तिध्योनमिति । तच द्विविधम्‌ । ध्यानं तु द्विविधं भोक्त सगुणं निगणं तथा । सगुणं सर्वमेदेन निर्थुण केवरं स्पृतम्‌ ॥ ध्यानेनेस्थं सुतीव्रेण युञ्चतो योगिनो मन॑; । संयास्यत्याञ्चु निवीणं द्रव्यज्नानक्रियाश्रमः। विषयान्ध्यायतधित्तं विषयेषु विषज्जते ॥ मामनुस्मरतशित्ते मय्येव प्रविरीयते । यत्र यत्र मनो देह धरयेत्सकरं धिया ॥ स्ेदददरेष।द्धयाद्राऽपि याति तत्तर्स्वरूपताम्‌ । क्षणं ब्रह्माहमस्मीति यः कुयीदात्मविन्तनम्‌ ॥ स सवेपातकं हन्ति तमः सूर्योदयो यथा । अहमेव परं ब्रह्म वासुदेवाख्यमग्ययम्‌ ॥ इति स्यान्निधितो पुक्तो बद्ध एवान्यथा भवेत्‌ । आदिमध्यान्तरुक्तो ऽदं न बद्धोऽहं कदाचन ॥ स्वभावनिमंलः शुद्ध इति मे निशिता मतिः । यो नित्यमध्यातमममयो नित्यमन्तैखः सुखी ॥ नित्यं चिदनुसंधानो न स शोकेन बाध्यते । श्रमस्य जौगतस्यास्य जातस्याऽऽकाशवणेवत्‌ ॥ अपुनःस्मरणं साधो मन्ये विस्मरणं वरम्‌ । यक्किचिदपि संकरप्य नरो दुःखे निमज्ति ॥ न किंचिदपि संकल्प्य स खमक्षयमनुते । यदा न भान्यते किंचिद्धेयोपदेयरूपि यत्‌ ॥ स्थीयते सकलं त्यक्त्वा तदा चित्तं न जायते । एत्तञ्जञाने परं पोक्तं पूजेषेव परा स्मृता ॥ यद्नारतमन्तःस्थं शुद्धचिन्मात्रवेदनम्‌ । युक्ताहारविहारस्य युक्तचेष्टस्य कमसु ॥ युक्तस्वमावबोधस्य योगो भवति दुःखहा । १ब. "णं स्वणमे। ष. "णं व्णभेः।२घ.नः। सया०। ३ घ. भ्रमेण 1४ क. ग, जाग्रत -- --------- ~ १५२ विश्वेश्वरसरस्वतीङ़ृतः- स हि सर्वैविजिङ्गास्य आसमेवाऽऽ्रमवतिभिः ।; भ्रोतव्यस्त्वथ मन्तव्यो द्रष्ग्यश्च प्रयत्नतः । आस्मन्नानेन परकतिः स्याञ्च योगाहते नहि ॥ स च योग्चिरं कालमभ्यासादेव सिध्यति । नारण्यसंश्रयाच्रोगो न नानाग्रन्थबेदनात्‌ ॥ न दानैनं व्रतैवीऽपि न तपोभि वा मखे; । न च पश्मासनाच्रोगो न च नासाग्रवीक्षणाव्‌ ॥ न शौचेन न मौनेन न मन्त्राराधनैरपि । अभियोगात्सदाऽभ्यासाक्तत्रैव च विनि्यात्‌ ॥ पुनः पुनरनिर्वेदात्सिध्येच्योगो न चान्यथा । आत्पक्रीदस्य सततं सदाऽऽत्मामिथुनस्य च ॥ आत्थेनेव सुतृकषस्य योगसिद्धिर्न दूरतः । आलोड्य सवेश्ाखराणि विचायं च पुनः पुनः ॥ इदमेकं सुनिष्पन्ने ध्येयो नारायणः सद्‌ा । एतज्ज्ञानं परं भोक्त योगश्चैव परः स्मृतः ॥ सदा नारायणध्यानं सवरश्षाञ्चषयोजनम्‌ । ध्यानाधिकारमाह-युक्ताहारविहारस्य० । इन्दरियाणीन्दरियार्थभ्यः भत्थराहुत्य मनश्चरम्‌ ॥ मस्वगात्मानि संस्थाप्य ध्यानं कुयीग्रतिः सदा । त्यक्तसद्भगो जितक्राधो छष्वाहारो जितेन्दिथः ॥ पिधाय बुद्ध्या द्वाराणि मनो ध्याने निवेशयेत्‌ । श्येष्वेवावकाशेन गुहासु च वनेषु च ॥ नित्थयुक्तः सदा योगी ध्यानं सम्यगुपक्रमेत्‌ । भयं कोपमथाऽऽखस्यमातिस्वम्ातिनागरम्‌ ॥ अत्याहारमनाहारं निस्यं योगी निवजेयेत्‌ । बाक्मचिन्तासवैचिन्ताभयोजनमाह-- ध्यानात्पापानि नश्यन्ति ध्यानान्मोक्षं च विन्दति । ध्यानालसीदति हरिध्यानं सबौथसाधनम्‌ ॥ ध्यानेन दह्यते स० । पुण्यपापफल ° । क्षणं ब्रह्माहम० ॥ १ ध, 'स्मन्येव । २ क, ग, विधां । ३ ग. त्यमुक्तः। यतिधभसंग्रहः । १५३ यदि रेरसमं पापं विस्तीणी योजनान्वहुन्‌ । भिद्यते ज्ञानयोगेन नान्यो भेदः कदाचन ॥ नित्यमभ्याससयुक्तो हृदये यदि भावयत्‌ । तन्पयत्वमवामोति कोश्चाङ्गोऽटीव कीटकः ॥ सवैपापभरसक्तोऽपि ध्यायन्निमिषमनच्युतम्‌ । द्विजस्तपस्वी भवति पलाक्तिपावनपावनः ॥ ध्यानेन सदशं नास्ति शोधनं पापकमेणाम्‌ । श्वपाकेष्वपि युञ्जानो ध्यानेनैषं न छिप्यते ॥ कृष्णानुस्मरणादेव ° । प्रायध्िसानि ° । २० शुण्वन्नपि स्तुवन्नित्यं स्मरन्नपि युषिष्ठिर । महापातकजान्मर्यो मुच्यते सवेकिरिवषात्‌ ॥ यथाऽत्निसद्धतशिखः कक्षं दहति सानिलः । तथा चित्तस्थितो विष्णुनराणां सवेकिर्विषम्‌ ॥ यद्भाय्ये यच्च कोमारे यत्पापं यौवने तम्‌ । तत्पापमखिं क्िभ॑ स्मृते विष्णौ प्रणयति ॥ ब्रह्महत्यासदहख्ाणि अगम्यागमनानि च । एकेन ध्यानयोगेन नहयन्त्यन्यानि तरक्षणात्‌ ॥ अपिचेत्सुदुराचारो०। अन्वमेधसदहसरेस्तु बाजपेयश्चतेरपि ॥ यत्पापं विलयं याति स्मृते नह्यति तद्धरो । गङ्काानसदसरैश्च पुष्करस्लानकोटिभिः ॥ यत्पापे विखयं याति० । यदि स्यात्पातकं किंचिद्यागी कृयात्पमादतः ॥ गमेव निषेवेत नान्यं यत्नं कदाचन । उपपातकेषु सर्वेषु पातकेषु महत्सु च ॥ मरविहय रजनीपादं ब्रह्मध्यानं समाचरेत्‌ । भायधित्तेष सर्वेषु यतेध्यीय विशिष्यते ॥ प्रणवस्य जपो वाऽय मूलमन्त्र संस्मृतः । जपाज्ज्ञानात्तथा ध्यानान्नान्यद्धिक्षोस्तु साधनम्‌ ॥ तस्मात्तानि सदा कुयोद्यत्तिः श्ुद्धचथमात्मनः । ज्ञानहदे ध्यानजके° ॥ © १६. तद्र ।र२क.श्वतुलि १५४ विन्वेश्वरसरस्वतीकृतः- आत्मा नदी सेयमतोयपूणो सत्यहदा ध्यानतया दयोिः। तत्राभिषेकं कुरु पाण्डुपुत्र न वारिणा इुध्याति चान्तरात्मा ॥ मरपश्चमखिङं यस्तु ज्ञानाभ्री जुहुयाधतिः । आत्मन्यश्रीन्समारेप्य सोऽग्निहो्री न चेतरः ॥ यस्मिञ्जान्तिः श्रमः क्रौचं सत्यं संतोष आर्ज॑षम्‌ ॥ अकोौटिस्यमदम्मित्व स केवस्याभमे वसेत्‌ ॥ अतीतान्न स्मरेद्धोगाग्र तथाऽनागवानपि । माप्रांश्च नाभिनन्दे्यः को न मुच्येत बन्धनात्‌ ॥ वन्धमोक्षविभागङ्गो बन्धधेम्पोक्षमच्छया । उपायन्वेषणे युक्तः को° ॥ अथ सन्यासाधिकारमाह- ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथ वा पुनः| विरक्तः सवेकामेभ्यः पारिव्राऽ्यं समाहितः ॥ अन्धः पङ्कं वा विरक्तः संन्यसेद्द्विन; 1 सर्वेषामेव वैराग्यं संम्यासे तु विधीयते ॥ संसारमेव नेःसारं दृष्ट्रा सारदिष्टक्षया । पत्रजन्त्यकृतोद्राहयः परं वैराग्यमाश्रिताः ॥ मुखजानामयं घर्मो वैष्णवं छिङ्कधारणम्‌ । वाहुजातोरुजातानां नायं धर्पो विधीयते ॥ तजर संन्यासस्य छृतायतामाद-- ये च संताना दोषा येऽपि स्युः कमेसंभवाः । सन्पासस्तान्दहेदो पांस्तुषाभ्रिरिव काशनम्‌ ॥ अका्यकारेणां दानं वेगो नग्राश्च शुद्धिशव्‌ । शोध्यस्य मृच्च तोयं च सन्यासोऽपि द्विजन्मनाम्‌ ॥ षष्टि कुखान्यतीताने पष्टिमागापिकानि चं । कुखान्युद्धरते परागः सन्यस्तप्रिति यो बदेत्‌ ॥ ( भजय समुच्चयोऽपि संन्यासे मर्तयते ) केवरेन संन्यासेन न पक्ति नीपि केवलेन ज्ञानेनेति । यदि केवलेन ज्ञानेन पुक्तिस्तर्हिं याज्ञवस्क्य- * धनुश्विद्ठनान्तगतो भ्रन्थो ग. पुस्तके वतेते । ८ . ~-------- - ~ ~~“ -- «~ यतिषर्मसंग्रहः। १५५ न्वेतकेतुममूतीनां ज्ञानिनामपि सेन्यासग्रहणानुपपत्तिः स्यात्‌ । दयते तस्मा- त्स॑न्यासब्गानग्शाक्तरिव्येवदाहातरेः-- न तावम्मुच्यते दुःखाजन्मसंसारबन्धनात्‌ । यावन्न धारयेद्धिमो वेष्णवे लिङ्कएत्तमम्‌ ॥ अत्यग्ध्वान्तसमुच्छेदि ज्नान॑मेकात्म्यनि्टितम्‌ । याससाघनं भोक्तममतत्वेकसाधनम्‌ ॥ आत्मज्ञानं ससन्यासं मोक्षायेत्यागपाच्छरतम्‌ । बिःशेषकरमसंन्यासे विद्यायाः साधनं श्रतम्‌ ॥ संन्याससाधनं ज्ञानं निवक्त्यत्रापि च धतिः । योगाभ्यासरतः श्चान्तो निधृताक्षेषकर्मषः ॥ ब्रह्मधिद्रह्य मबति परित्राेव नेतरः स्ात्मनाऽपि सर्वभ्यो विषयेभ्यो निवतेनम्‌ ॥ ब्रह्मविद्यासमायुक्तयातितवं युक्ति साधनम्‌ । यतिरबस्यतिरेकेण यो यतेत स गृहधीः ॥ दुःखात्यम्तनित्तो च विना वा ब्रह्मविद्यया | ्रुतिरपि-“ वेदान्तविद्नानसुनिधिताथः संन्यास योगाद्रतयः शुद्ध स्वाः। ते ब्रह्मरोकेषु पराम्तकारे परामृतात्परिमुच्यन्ति सर्वे ”' [ बुण्डक° २।६ || इदानीं भव्रणादिषु सैन्पास्येषाधिकारी नान्य इति दशेयन्नाह-- त्यक्ताशेपृक्रियस्यैव संसारं प्रजिहासतः। जिङ्वासोरेष चेकारम्यं जय्यन्तेष्वाधेकारिता ॥ सवेसङ्कविनिधेक्तो मोक्षमात्रपरयोजनः। अतोऽधिक्रियते प्रत्यश्नानोत्पत्तौ न रागवान्‌ ॥ ५ नाविरतो दुश्वरितान्नाश्ान्तो नासमाहितः । नाशान्तमानसो वाऽपि भङ्गाननेवमाप्नुयात्‌ ” [ क० २।२४|] आब्रह्मणोऽस्पात्संसाराच्छुद्धधीने विरज्यते । यावत्तावन्न विद्याया अधिकारौ भवेन्नरः ॥ न निवतेयितुं शक्तं रार्गाचाङूटचेतसः शासं विरक्तचिततत्वान्न प्रवतेयितुं क्षमम्‌ ॥ १ क. ग्नमेङस्य निष्ठितम्‌ 1 २ ग. निष्ठताम्‌ । ३ म. तते । ब्र । * ग, 'गान्याकु° । १५६ विश्वेश्वरसरस्वतीकृतः- यथा तथा परा छत्र श्रुतयः सन्ति कोरिशषः ्ञानाविरोधेनी यद्रसहाक्तेः स्वकमंणाम्‌ ॥ समैकर्माण्यतस्त्यक्त्वा मरत्यक्मवणवुद्धयः मोहं भित्वाऽऽत्मसंबोधाच्युः कैवस्ययुत्तमम्‌ ॥ जिज्ञासुरपे चेतस्य यथोक्त स्याऽऽत्मवस्तुनः । सरैषणानिद्यैव तञ्ज्ञानं समवाप्नुयात्‌ ॥ इदानीं यतिभिः ्रवणादावेवाऽऽदेरः कार्यो नस्वन्यत्रेति कथयरूभ्रवणा- दिन्यातिरिक्तानुष्ठाने दोषानाद-- त्वंपदायेविवेकाय संम्यासः सैक्मणाम्‌ | श्रुत्या विधीयते यस्माचत््यागी पतितो भवेत्‌ ॥ शिखासूत्रपरित्यागी वेदान्तश्रवणं विना । विद्यमानेऽपि संन्यासे पतत्येव न संशयः ॥ प्रमादिनो बहिशित्ताः पिश्यनाः कलहोस्सकाः । सन्यासिनोऽपि दृश्यन्ते देवसंद्षिताश्चयाः ॥ कारकस्य करणेन तःक्षणाद्धिक्षुरेब पतितो भवेथा । # व्यञ्जकस्य परिवजनात्तथा सथ एव पतितो भवेदसौ ॥ अन्तरङ्कमपवभेकाङ्क्षिभिः कायेमेष यतिभिः प्रयत्नतः । त्याञ्यमेष वदरङ्गःसाघनं यत्नतः पतनभीरुभि भवेत्‌ ॥ यच्छतं विविदु(दि)षोद याय तत्सर्वमेव वाहिरक्कसाधनम्‌ । अन्तरङ्गमवगच्छ तत्पुनयेत्परावगतिसाधनं भतम्‌ ॥ या्िकारकतयाऽवगभ्यतेदूरवस्तदिह साभनं भियः । अन्त्रङ्पखिष्टं सु तत्पुनग्येञ्धकं भवति यत्परात्मनः ॥ तस्मालकमं समस्तमेव तु भवेदिच्छाननेः साधनं शास्रेणोक्तमतः समस्तमपि तद्यतनेन हेयं यतेः । दरष्टव्यत्वमनूद्य साधनतया यचत्तीचः श्रुतं वेदान्तश्रवणादिकं भवाति तत्कतैस्यमावर्यकम्‌ ॥ अथ सेन्यासिनां महावाक्यविचारणमे बुख्यो धर्मं इत्याह- न एतद्धं क. पुस्त नास्ति । १. ` ह तत्त्वे प।२म. ^तो यथा भवेत्‌! ३ ग. "साधने का ।४ ग. “ङ्गयत्नत सवथा प । ५ क. स्मृतम्‌ । सतिधमसग्रहः । परिपृणविद्रसघनः सवतं स्वे मिनि तिष्ुस्वमले । न तथाऽपि तच्वमसिषाक्यकृतां पातिमग्तरेण तव केवलता ॥ पदाथेवोधं परिहत्य वाक्यं न श्रक्तमात्मानुभवावसनम्‌ । पियं समानेतुमपेक्षितत्वादतः स यत्नेन निरूपितोऽभृत्‌ ॥ स्वाध्यायषर्भपाितं निनबेदश्षाखा- वेदान्तभूमिगतमादरपाेतं च । संन्यासिना परष्श्ा गुरुणोपदिषं साक्षाम्महाष्वनमेष विष्ठुकिरैतुः ॥ वेदान्तवाक्यापिह् कारणमात्मषोषे हेत्वन्तराणि षरिपम्थिनिवर॑मानि । यज्ञादेकानि दुरिवं श्रपयन्ति बुद्धे स्तत्वंपदाथंपिषयं तप श्तराणि ४ नित्यबोधपरिपीडिते जगद्विश्चयं चदि बाक्यजा मतिः । वासुदेवानैहतं षनंजपो हन्ति कोरघढं यथा पुनः ॥ अनाद्यविधापटनेत्रबन्धनं प्रसस्य वेदाग्निषन्धना मतिः। स्वजन्ममात्रेण दात्मगोचरा समृढदाहं दष््तीति हि श्रतिः ॥ वेदान्तबराक्यजनिता विद चिरेव- मत्पितः सकलमेव भषार्णषाभ्भः। परवा स्वथं च खदु श्ाम्यावि द्ग्परोहा पीतं यथाऽम्बु चितिपेष तु प्रेषयित्वा ॥ पदा्थवोभेन कृताथैता न वे पति; परोक्षा हि पदाथंगोचरा । अतो महावाक्यमिवम्धनेव धीरबोषिष्ठेदकरी भविष्याति ॥ वाक्योत्थापितबुद्धिदचिरमङा यङ्गादिभिनिथरा वेदान्तभवणादिभिः स्फरिकषरस्वष्छा सती ताषकम्‌ । रूपं दरपणकषद्रिभाति परमं पिष्णोः पदं सनिषे रेतस्मादिह कारणाद मबेत्ससारषीनक्षयः॥ भवणादिकं ्रमदमादिपरः परमात्मनः परमभागवतः। कुरु तावता परममेष पदं परमास्मनस्त्वमवरोकयसि ॥ संसारदाषमवधारयतो यथाव राग्यश्चुद्धवति सेतसि निष्मकम्पम्‌ । १ ग. °साने । धि*।२ब. "तः प्रय ।३ ध. ञ्दत्ति।४ध. "तिः। सा ज । १५७ १५८ विन्वेश्वरसरस्वतीदृतः- वैराग्यजन्मनि ष्टे च सति रचति- स्तच्वंपदायैपरिशोधनकमेभि स्यात्‌ ॥ तच्षमस्यादिबाक्योत्थं यत्‌ । अम्मान्तरेषु यदि साधनन्नानमासी- त्सेन्यासपूवेकमिदं भ्रवणादिरूपम्‌ । षिद्ामवाप्स्यति ततः सकलोऽपि यत्र तत्राऽऽ्रमादिषु वसन्न निवारयामः॥ अपि च परमहंसस्त्यक्तसर्वैषणः स- सनुभवफरविद्यां साधनैर्यघ्वाप । कथमिव पुनरस्य प्रा्निरस्ति क्रियायां भवतु तदपषर्मो बिदययेविकयाऽस्य ॥ सम्यम्नानष्वस्तस्ेभपश्चः स्वीये रूपे निर्गुणे निर्विशेषे । ूर्णै्व्ये स्वमकाशस्वरूपे स्षाराव्येऽस्मिन्स स्वराडेव तिष्ठेत्‌ ॥ तव रूपमेवै षत दुष्करं यदि तश्न पय॑सि षदि्खधीः । तथ रूपमेव तव तु्षिकरं यदि तत्मपश्य॑सि निषत्यं तमः । विधयश्च कर्मविषयाः स्षवमःपटलारते त्वायि ब्िमनसि । कुत एव सम्यगवबोधहते तमसि प्रहृ्तिरिषह संभवति ॥ अन्नानतञ्जमतिहयीनतया सुपषुपेः शुद्ध; परोऽसि भगवानसि नित्यमुक्तः । ` कामथ कमं सकं च वदा करतस्त्यं चिस्सागरेऽरमैषकरे त्वयि तापमाने ॥ तष गाढमृहतमसा रचितं जगदीश जीववपुषा सकटपू्‌ । परतिभाति सावदषं दृहवत्सश्रुदेति यावदवबोधरविः ॥ पदयामि चिषमिव सयेमिदं द्वितीयं तिष्ठामि निष्कलचिदेकैव पुष्यनन्ते । : आत्मानमद्रयमनन्तसुचैकरूपं पया द्ग्धरश्नामिव च पपञ्चम्‌ ॥ १ग. ण्व तव दुःखकरं । २ ग. श्यति ब । ३. “श्यति नि" । ४ क. ग, "वक्ते त्व" । ५ क, ग्‌. "करं वुष्ये । भा 1 यतिधर्मसंग्रहः | नित्यः शुद्धो बुद्धमुक्तस्वभावः' सर्यः सूक्ष्मः सद्वियुशवाद्वितीयः। आनन्दाद्वियेः परः सोऽहमस्मि परत्यग्धातुनात्न संभीतिरस्ति ॥ इदानीं भवणादिप्रश्षसा- किं तीर्थैः किं भदानैवां किं यद्वै; किषुपोषितेः। अहन्यहान तं देवं तन्मयत्वेन सुण्वतताम्‌ ॥ वैष्णवं रितं पृण्यमायुरारोग्यपुष्टिदम्‌ । पठतः भण्वतो .वाऽपि -सथैपापं व्यपोहति ॥ श्रबणान्पननाचेब निदिष्यासनतस्तया । आराध्यं सवेदा ब्रह्म पुरुषेण हितेषिणा ॥ यत्कथावाचकं निर्यं मत्कथाश्रवणे रत्‌ । मत्कथापीतिपनसं नाहं स्यक््यामि तं नरम्‌ ॥ नाहं वसामि वेङ्कण्ठे योगिनां इदये रवो । मद्धक्ता यत्न गायन्ति तजन तिष्ठामि नारद ॥ दथ्यान्नाषसरं किंचित्कामादीनां मनागपि । आ सुपे मृतेः कालं नयेदरेदाम्बचिन्तया ॥ अथ ध्रवणपयादाकारमाह-- यावदेषाऽऽत्यविज्ञानमेतदाभास्वभितम्‌ । स॒निध्ितं भवेत्तावच्छरवणादित्रतो भवेत्‌ ॥ अहं ब्रह्मेतिाक्याथेवोधो यावदृष्टदो भवेत्‌ । शमादि खहितस्तावदमभ्यसेच्छवणादिकम्‌ ॥ तञ्चिन्तमं तत्कथनमन्योन्यं तसरबोधनम्‌ । घतदेकपरत्वं च ब्रह्माभ्यासं विदुषधाः ॥ यस्य नास्ति स्वयं भ्रज्ना शास्रं तस्य करोति किम्‌ । रामो लिङ्गमबोधस्य चित्तव्यायामभूमिषु ॥ कुतः श्चाद्रकता तस्य यस्याभ्निः कोटरे तरोः । रागाक्रान्ते कुतः स्वान्ते ब्रह्मविद्ालवाङ्करः ॥ स्फीतानिलाकुरे देशे क्रं दीपकिकोदयः । बराद्यण्याच्यात्मके दे हेऽनात्मन्यात्मेति भावना ॥ १६० विश्वेश्वरस्ररस्वतीकृतः- ्ैतेः किंकरतामेति षाङ्मनःकायकर्मसु । दग्ध्वाऽखिखाधिकारभेद्रहमन्नानाभिना सनिः ॥ वतमानः शरतेमूध्नि नेष स्याद्विधिर्किकरः । दरतभावो हि दुःखाय सुखायद्रैतमाषना ॥ भारायान्नं पृथरमूत भुक्तमन्नं स॒खाषहम्‌ । तेनाधीतं श्रतं तेन तेन स्मनुष्टित्‌ ॥ येनाऽऽजञां पृष्ठतः एतवा षैराण्यपमघदङम्बतम्‌ । इदानीं महाबाक्याथोविचारानन्ब्रं परिणतान्तःकरणानां जीवन्पुक्तानां लक्षणमाह- ्ञातङ्गयस्य मनसो नृममेतद्धि रश्षमम्‌ । नं स्वदन्ते सपरग्राभि भोगन्दानै यत्पुनः ॥ उत्पननात्माधबोषस्य अद्रष्टत्वादयो गुणाः । अयत्नतो भषन्छ्यस्य न तु साधनरूपिणः ॥ दोषबुदध्योमयापीतो निषेधान्न निघते 1 गुणबुदध्या च विहितं न करोनि यथाऽभकः ॥ ज्ञानामृतेन तु्तस्यं छबकृस्वस्य योगिनः । नेवास्ति किचिश्कतंन्यमस्तिमेन्न स तस्वित्‌ ॥ संतोषामृततू्तानां यत्सुखं कषाम्तवेतसाम्‌ । कुतस्तद्धनष्ब्धानापितथेत्तश् धाषतताम्‌ ॥ यस्त्वात्मरतिरेष स्यादात्म पानवः । आत्मन्येव च संतुष्टस्तस्य काथं न विद्यते॥ नेव तस्य तेनार्थो नाढृतेनेह कथन । न चास्य सर्वभूतेषु दथिदधव्यपाश्रयः ॥ [ नी०अ०३छो० १८ ] । न प्रहृष्येलियं प्राप्य [ नी०अ ०५०२० |] । यतेन्धियमनोबुद्धि° या निश्ना सर्वभूतानां ° । प्रजहाति यदा० । “ आत्मानं वेद्धिनानीयादयमः स्मीति पुरुषः । किमिच्छकस्य कामाय शरीरमनुसंज्वरेव्‌ ॥ '' [वृ ०४।४।१२|। ^“ यत्र त्वस्य सरवैमात्मेवामूत्तत्के° '” [ षृ०२।४।१४ ] । देहं च नश्वरमव० । देहोऽपि देदवक्ष ० । विष्न्तमासीनमुपत्रजन्तं श ° । -------- रः 1 क. श्रुतिः क” । २ ध. नदयद्‌ । ¢, 0 ® यातधमसग्रहः। त्यक्तरैषणात्रयमवेक्षितमोक्षमागा भेक्षामृतेन परिकरिपतदेहयात्राः । ज्योतिः परात्परतरं परमात्मसंज्ञं धन्या द्विजा रहसि हृद्यवलोकयन्ति ॥ किं कृत्यं किमह्त्यं किं करणीय किमप्यकरणीयम्‌ । किं चिन्त्यं किमचिन्त्यं निखिलमिदं विजानतां विदुषाम्‌ ॥ एतावदेव खलु सिङ्गमलिङ्घममरतः संश्षान्तसंखतिविरभ्चमनितस्य । सञज्ञस्य यन्मदनकोपविषादमोह- खो भापदामनुदिनं निपुणं तनुत्वम्‌ ॥ न भ्रीतिर्विषयेष्वस्ति प्रयानात्मति जानताम्‌ । कुतो रागः तो द्वेषः प्रातिकरूरयमपदयतः ॥ दशेनादशंने हित्वा स्वयं केवलरूपतः । यस्तिष्ठति स तु ब्रह्मन्त्रह्म न ब्रह्माविस्स्वयम्‌ ॥ नेष्कर्म्येण न तस्यार्थो न तस्यार्थोऽस्ति कमभिः । न समाधानजप्याभ्यां यस्य निवसनं मनः ॥ आत्माऽसङ्कस्ततोऽन्यर्स्यादिन्द्रनालमिदं जगत्‌ । इत्यचश्चल निर्णीते कतो मनसि वासना । न सुखानि न दुःखानि न मित्राणि न वान्धवाः ॥ न जीविते न मरणं बन्धाय ज्ञस्य चतसः । यथास्थितमिदं यस्य व्यवहारवतोऽपि च ॥ अप्तं गतं स्थितं व्योम स जीबवन्पुक्त उच्यत्‌ । नोदेति नास्तमायाति सुखे दुःखे युखप्रभा ॥ यथापाप्घस्थितेर्यस्य स जी०। यो जागतिं सुषर्निस्थो यस्य जाग्रन्न चिद्यत ॥ यस्य निवीसनो बोधः स जी० । यथा विपणिगा खोका विहरन्तोऽप्यसत्समाः ॥ असंबन्धात्तस्य येच ग्रामोऽपि विपिनोपमः । १क. ध. त॑स्य । ९ क. सध्यानजपाभ्या । ~ ~ ~~~ 9 १६२ विन्वेश्वरक्तरस्वतीकृतः-- पुरं जनपदं प्राममरण्यमिवर परयति । न विस्मरति सवेत्र यथा सततगो गतिम्‌ ॥ न विस्मरत्यविरतं चिन्मात्र प्राज्ञपीस्तथा । आत्मवानिह समैस्मादतीतो विगंतेषणः ॥ आत्मन्येव हि संतुष्टो न करोति न चेहते । ये केचन जगद्धावास्तानविद्यामयान्विदुः ॥ कथं तेषु किलाऽऽत्मन्ञस्त्यक्ताविद्ो निमल्ति। यो हि यत्र विरक्तः स्यान्नासो तस्मिन्भवतेते ॥ लछोक्रयाद्रिरक्तत्वान्मुमृक्षुः शिमितीहते । अप्रमोटथं प्रमोत्येन ज्ञानं ज्ञानेन वाध्यते ॥ अहिरञ्ज्वादिवद्वाधो देहाद्रात्ममतेस्तथा । ेकात्म्यमात्रकृटरयप्रवाधावसिततेः कुतः ॥ मातुमानक्रियामेयव्यवहारस्य संभवः । आप्ताशेपपुमथस्य प्रत्यग्यायात्म्यवेपिनः ॥ दग्धारमतमनः पुंसो नेपणापेक्षतेष्यते । ्षीरात्सपिर्यथोद्‌धुस्य क्षिप तस्मिन्न पूर्ववत ॥ बुद्ध्ये्ैस्तथा सचान देही पूतैवद्धवेत्‌ । द्ूदसेनदृश्यादि मदोऽबरियाभरकस्पितः ॥ यतो मोहस्य विध्वस्तो दरष्टुद्यानि नेक्षते । ज्ञानिनां लक्षणमुक्त्वा तज्ज्ञानं कर्थं स्यादित्याश्चद्नययामाह-- अमानित्वारिनिष्टो यो यषपष्टा(वा)दिसाघनः। ्ञानमुत्प्यते तस्य न वरहिमंखचेतसः ॥ सिद्धि पाप्नो यथा ब्रह्मेत्यादिना चतुभिः। भ्रद्धाव्टमते ज्ञान । संनियम्येन्दरियग्रापं० । ते प्राञ्ुवन्ति° । ज्ञान- मुत्पचते पुंसां ° । यथाऽदरदतटप्रख्ये पर्यत्यात्मानमात्मनि । मलिनो हि यथाऽऽदर्शो° । तथा विव्रा ° । यदा चित्तमस > । भवसीह त० । यावदन्गान- भावस्या० । उदेति° । देंश्जात्यादि० । भा० | निःेषकर्मसंन्यासं विच्ायाः साधनं श्रुतम्‌ । सेन्यामसाधनं ज्ञानं निवक्त्यत्रापि च श्रतिः ॥ यतिधर्मसंग्र्टः । १६३ जिज्ञासुरपि चेतस्य यथोक्त स्याऽऽत्मवस्तुनः । सर्वैषणानिद्च्येव तञ्ज्ानं समवायात्‌ ॥ आब्रह्मणोऽस्मात्संसारच्छद्धधी्न विरज्यते । यावत्तावन्न व्रि्ाया अधिकारी भवेन्नरः ॥ आडा चैवास्य विवे चित्त भतोषयर्जिते। म्खाने वक्त्रमिवाऽऽदर्शे न ज्ञानं प्रतिक्रिम्बति ॥ कोऽदं कथमिदं चेति यावन्न पत्ैचारितम्‌ । संसाराडम्बरं ताव्रदन्धकारोपय स्थितम्‌ ॥ आर्मानमितरे चेव दशा नित्माविभिन्नया । सर्व चिज्जञ्योतिरेवेति यः पद्रयति स पश्यति ॥ कृशोऽतिदुःखी बद्धोऽहं दस्तपादाद्विपानहम्‌ । इति भावानुरूपेण व्यवहारेण वध्यते ॥ नाहं टृशखी नमे देहो बन्धः काऽस्याऽऽत्मनः स्थितः । इति भावायुरूपेण व्यवहारेण मुच्यत ॥ नाहं ब्रद्येति संकल्पात्सुददाद्वध्यते भनः । अहं ब्रह्मेतिसंकर्पा्सुदृट न्मुच्यते नरः ॥ अध्यासमात्नमेवेदं ॥चन्माचरकमिदं जगत्‌ । इत्यन्यकलनात्यागः सम्यगाटाकनं व्रिदुः ॥ सर्वे ब्रह्मेति यस्यान्तभावना सा विमुक्तिदा । भेदबुद्धिरवियेयं सवरथा तां परित्यजेत्‌ ॥ यद्यज्ज्ेयमहं तच्छं नति संत्यज्य युक्तिभिः । प्राप्यावाशिष्टं चिन्पात्रं तदवास्मीति भावय ॥ नाहं न चान्यद्रस्त्विति व्रह्मवास्ति निरामयम्‌ | आनन्दरूपं सर्वं चेत्यनुद्रेगादुपास्यताम्‌ ॥ अनन्ते चिद्‌घनानन्दे निविकल्पकरूपिणि । स्थिते द्वितीयस्याभावात्को बद्धः कश्च मुच्यते ॥ न जायते न सरियते कचित्किचत्कदाचन । जगद्विवतेरूपेण केवर बह्म जम्भते ॥ सवेमेवमिदं शान्तमादिपध्यान्तवर्जितम्‌ । भववामावाकबानसुक्तामात मत्वा सखा मत्र ॥ १कर.ग. त्यावाभं । > ग, जनः । १६४ विग्वश्वरसरस्वतीकरतः- परिङ्गानेन सर्पत्वं चित्रसर्षस्य नश्यति । यथा तथैव संसारः स्थित एवोपश्षाम्यति ॥ भोगवासनया बन्धो याति दाढधेमवस्तुनः । तयोपशान्तया याति बन्धो जगति तानवम्‌ ॥ परमं पौरुषं यत्नमादायाऽऽदाय सृद्यमम्‌ । यथाश्ञास्मनुदरेगमाचरन्को न सिद्धिभाक्‌ ॥ यथाऽगाधनिषेरब्धौ नोपायः खननं विना । तछ्छाभोऽपि तथा स्वामचिन्तां युक्त्वा न चापरैः ॥ इदं रम्यमिद नेति बीजं ते दुःखसंततेः । तस्मिन्साम्याभ्रिना दग्धे दुःखस्यावसरः ङतः ॥ एत।वदेवाद्ारवं नेदं ब्रह्मेति निश्चयः । एष एव क्षयोऽस्या यत्स्च ब्रह्मेति निश्वयः ॥ शास्राथेगुरुचेतोभिस्तावत्तावद्िचारयेत्‌ । संवंददयक्षयाभ्यासाद्यावदासाद्यते परम्‌ ॥ देदा्ीत्मत्ववरिभरान्तो जाग्रत्यां न हटास्पुमान्‌ । बरह्माऽऽत्मस्ेन विज्ञातुं क्षमते मन्दधीत्वतः ॥ अनात्माथभ्रधानोऽयं याबदात्मा समीक्षते । ब्रह्मास्मीति न तावद्धाजौयते सान्तरायतः ॥ नारायणं सदा ध्यायेन्निराकारं निरञ्जनम्‌ । अहं ब्रह्म विजानीयात्तेन परुच्येत बन्धनात्‌ ॥ जाग्रर्स्वम्रसुषुप्त्यादिपपश्चं यलपकारते । तद्रह्याहमिति ज्ञात्वा सवंबन्पैः प्रयुस्यते ॥ योऽयं स्थाणुः पुमानेष पुंधिया स्थाणुधीरिव । ब्रह्मास्मीति भियाऽशेषा द्यहंबुद्धि्निवतते ॥ सवमेव चिदाकाशं ब्रह्मेति घननिश्वये । स्थितिं याते शमं याति जीवो निःखेहदीपवत्‌ ॥ समस्तमेव ब्रह्मोति भाविते ब्रह्म वे पुमान्‌ । पीतेऽमृतेऽमृतमयः को नाम न भवेदिह ॥ ५ग. श्ये चिद्धन । यतिषमेसग्रहः । १६५ आकाश्चसदकं सर्वं कट्पनामा्रजुम्मितग्र जगत्प््व महाबुद्धे सुदीर्थं स्वमष्ुत्थितम्‌ ॥ न बन्धोऽस्ति न मोक्षोऽसि ब्रह्मास्मीति निरापयप्‌ । नक्यमर्ति न च द्विरवं संबिदेव विजुम्भते ॥ एष एव मनानाश्स्त्वविधानाश्च एव च ॥ यथत्संबेश्ते किचित्तत्राऽऽस्थापरिवजेनम्‌ ॥ अहं परं ब्रह्म विनिश्वयात्मदड- न जायते भूय इति श्रतेवैचः । न चेव बीजे त्वसति प्रजायते फं न जन्मास्ति ततो हमोहता # ॥ न रक्तमुलबणं वासो न नीरं च प्रशस्यते । मलाक्तं च दश्चाहीनं वजैयेदम्बरं यतिः ॥ “ एत सरपोयेथैतते यस्तु विद स्तस्यैषं आत्मा किते ब्रह्मधाम ”” [ प्रु ३।२।४ ] संमाप्येनशृषयो ज्ञानतराः कृतात्मानो वीतरागाः भर्ान्ता; । ते सर्वगं सवतः प्राप्य धीरा युक्तात्मानः सर्वमेवाऽऽविशचन्ति [ मु° ३।२।५ ] वेदान्तविज्गानसुनिधिता्थीः: सेन्यासयोगाचतयः शयुद्धसच्वाः । ते ब्रह्मलोकेषु परान्तकाङे परामृताः परिमुच्यन्ति सरवे [ यु° २।२।६ ] गताः कलाः पञ्च- दश परतिष्ठा देवाश्च सर्वे प्रतिदेवतासु । कमणि विज्ञानमयश्च आत्मा परेऽव्यये स्वं एकी भवन्ति । [ मु° ३।२।७ ] यथा नदः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय । तथा बिद्रान्नप्मरूपाद्विमुक्तः परात्परं एरुषमुपेति दिभ्यम्‌ । [मु ३।२।८ ] सयोहवै तत्परमं ब्रह्म वेद ब्रह्मेव भवति नास्याब्रह्मवित्छुटे भवति । तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो बिमु- क्तोऽगृतो भवाति [ मू° ३।२।९। | । तदेतदचाऽभ्युक्तम्‌-- क्रियावन्तः ोत्रि- या ब्रह्मनिष्ठाः स्वयं जुह्वत एकर्षिं श्रद्धयन्तः । तेषामेवेतां ब्रह्मविदां वदेत शिरोव्रतं विधिवधेस्तु चीणेम्‌ | य° ३।२।१० ] । तदेतत्सत्यगृषिरङ्किराः पुरोवाच नैतदचीर्णव्रतोऽधीते । नमः परमक्ऋषिभ्यो नमः परमक्रषिभ्यः [ घु ३।२।१५ ]। [ इति ]। पुण्डकोपनिषद्राक्यम्‌ । ग - > # सत्र ध. पुस्तकं समाप्तम्‌। > अत्र क, पुस्तकं बमाप्तमभ्रिमो भ्रन्थो ग. पुस्तक एव बतेते । १६६ विनवेश्वरसरस्वतीकृतो यतिधर्मसंग्रहः । शरोतियं च सदाचारं भत्याख्यायेश्न कर्िचित्‌ । भरत्याख्यानेऽसदृषत्तस्य प्रत्यवायो न विद्ते ॥ भिक्षामकरणम्‌ । ^“ आचार्यवान्पुरुषो वेद तस्य तावदेव चिर यावन्न विमोक्ष्येऽथ संपरस्ये '” इति च्छान्दोग्ये [ ६।१४।२ ]। इति भ्रीपरमहंसपरिव्राजकविनवेश्वरसरस्वतीसंग्रथिते यतिधम॑समुञ्चये निदृततधमावुष्टानाचाराः संपूण; । हति विश्वेश्वरसरस्वतीरूतो यतिधर्मसंग्रहः ।