आनन्दाश्रमसस्ङकतय्नन्यविासखः 8 71 न्थाङ्कः ६.१ गौतमपणीतघर्मसूल्लाणि । ` हरदत्तरुतमिताक्षरावृत्तिसहितानिं | प्तत्पुस्तकं वे, शा, सं. गोखद्छ इत्युपाह्धेगणशचाखिगिः सश्लोधितम्‌ | तच वा. छु, इत्युपपंद्‌ धाराम्‌ विनायक गण्ड जषद इरयत्‌ शृण य्ार्‌पपतत्तन मादेवं चिभणाजी जापर दत्माभधममह्‌ नाग्रं आनन्दाश्रममुद्रणाय्ये आयसाक्षरेभुद्रयित्वा प्रकाशितम्‌ , [> ५2 ष्ये चस्य द्वितीयेय युद्रणमावृत्तिः | राखि बादहनश्कान्दा; १८५२ सस्तान्दाः १९३ १ ( अस्य सर्वेऽधिकारा राजसा सनानुप्तारेण स्वायत्तीकृत।: ,) | मृख्यं सा रूपकद्रयप्‌ ( र २०८ ) । आदर्शपुस्तकोद्धेखपातिका । 0 9.9 अस्य मौतमप्रणीतधपसूृत्रस्य पुस्तकाक्ते यैः परदितैकपरतय। प्रदत्तानि तेषां नामादीनि पुस्तकानां संश्च प्रदश्य॑न्ते | क, इति संज्तितम्‌- आनन्दाश्रपरस्थम्‌ । ख. इति सज्ञितम्‌-- आनन्दाभ्रमस्थम्‌ । अस्य ङेखनकारः शके १७२४ ग, इति संज्ञितम्‌-डकनकाङेजस्थम्‌ | घ. इति संन्ञितम्‌-डकनकारेजस्थम्‌ । ङ, इति संज्ञितम्‌- आनन्द ्रमस्थं पम्‌ । च. इति सं्ञितम्‌- आनन्दाश्रमस्थं मृटम्‌ । छ, इति पंन्नितम्‌- इकनकाङेजस्थं श्रटितमर । समापेपमाद्शपुस्तकोषेखप्जिक्ा । गोतमपरणीतधरेसूचाणां विषयानुक्रंमः । ----- ० कनिष््यै न ववन्--~-------- विषया; । पृष्ठाङ्ाः । विषयाः । परष्ठाङ्ाः । धर्मे प्रमाणम्‌ .... „... ,“ १ प्रायधित्तम्‌ ... ,... न यत्र श्रतिस्मृत्योः परस्परविरोधस्त- इमरानस्योपयध्ययने प्रायश्चित्तम्‌ , द्विषये निर्णय ,... ,... २ अथोपनीतप्रसङ्गेनानुपनीतधमीः ,.. ); ब्राह्मणस्योपनयनकारः .... ,... „| अनुपनीतस्य इतरोषमभक्षणनिषेधः १२ क्षत्रियवेरययोरुपनयनकालः २ | ब्रह्मचर्यणावस्थानम्‌ „... ^ + आपद्युपनयनकारावधिः „~ | शचविषये न दिक्स्थाननियमः... » उपनीतानां मेखलः .... „~ 9 | दारारद्युद्धः ... .-. ४ , अजिनानि .... >» | उदक्यादिश्पष्टस्यापि स्पष्टा » वासां्ि.... ..-. +» द्षामावः ... १२ दण्डाः ... „~ ५ [फवक्मणाऽन्यत्र वेदाच्चारणनि- अथ द्रव्यडुद्धिस्तत्र तैजसादीनां पध | द्रव्याणां शुद्धिः .- ... ६ | उपनीतस्यापि ब्ह्चर्येणावस्थानम्‌ १४ पाषाणादीनां शुद्धिः .... .... „+ प्रत्यहं समिद्धामभक्षचरणे कतेन्ये रञ्ज्वादीनां शुद्धिः ... .... ७; सत्यवचनम्‌ .... .. "~ ॐ ोचाचारः ... “~ >»: खानम्‌ | न ॐ आचमनविधिः 9 स सध्यपासनविधिः .... „~ १५ उपस्पर्चनम्‌ „.., .,. ... ८ जादित्यददोननिषेधः ... ^ ‰ द्विराचममनिमित्तानि ... ... >, जथ वन्यानि. + ~ दन्तश्िषटेष्च्छिष्टस्पेषु दन्तवन्ना- गुरुसनिधावाचारः ... „... १७ क क क क, श्चितम्‌... ... ... „पूज्य विचादिभिरधिके चाऽऽचारः » हस्तपाददेरमेध्यरिक्तस्य रोच- गुरुवत्तद्भायौपुत्रेषु चाऽऽचारः „... १८ विधिः ५ ८. ,.. ९ | अघ्यापवाद्‌ क ॥ ुरूपसदनविधिः =... „~ ॐ | प्रवक्ति गला लयततन युरूभावा- प्राणायामः „ल ..; ..+ | णाञुपसम्रदण कायम्‌ ... २१९ शरः परदोपसंमरहणम्‌ „... „~ १० मिक्षाटननियमः „~ ~ ” अन्तरागमने पुनरुपसदनम्‌. .... ११ | मोजनम्‌ „ल ~ -- श्वनकुराचन्तरागमने प्रायध्ित्तम्‌.. , | रिष्यद्यासनपरकारः +*„ २७ शरादिव्यतिरिक्तपश्चादीनामन्तरागमने | गुर्कुरे वासः = "^ + र विषयाः । ह्यचारिणो वक्ष्यमाणाश्रमविकस्प आश्रमाः ध ग्रहस्थस्य प्राधान्यामिधानम्‌ .... बरह्मचारिषमीः. . . भिष्वधमः र वानप्रस्थघमीः 2 गृहस्थधमाः तत्र विवाहमेदाः प्राजपत्याग्वाहः आर्षविवाहः „न ..+ देवविवाह्‌ गान्धवे विवाहः आसुरः „^. रज्ञः पेदाचः र अनुलोमाः ,... ^. प्रतिरोमाः । अनुरोमजातानां पितृद्धार सप्तभ- पुरुषाद्र्कृष्टवणोन्तरप्रा्िः, मातु- द्वारा पश्चमपुरूषादपकृष्टवणान्तर- प्रा्तिकथनम्‌ ... प्रतिमानां धमेहीनतम्‌ आनुखोम्यनापि दृद्रायामुलपन्नस्य ध्ेदहीनल्वम्‌ ,... पुत्राणां प्रच्सा ... गभौधानकारः पञ्च महायज्ञाः तत्र ब्रह्मयज्ञः .... पितृयज्ञ वेयन्नस्याथेकायमर्लादभिपार- | ब्राह्यविवाहः ६. 4. ११ गौतमप्रणी तधरषदत्राणां विषयालुक्रमः । ` ष्ठाङ्काः । विषयाः । ग्रहकारः .... देवयज्ञः वैश्वदेवप्रयोगः. .- भूतयक्ञवरिहिरणम्‌ मनुष्ययज्ञः दानस्य फलम्‌... य॒त्रावदयदे् दानापवाद्‌ गरहस्थपूवेभोज्या चलिगादिषु गरहमागतेषु मधुपक- दानम्‌... श्रोत्रियस्य राज्ञः पूजाप्रकारः अश्रोत्रियस्य राज्ञः पूजाप्रकारः. . सामथ्याभवि पूजपरकार विचारहितसाधुव्तातिधिविष पूजाप्रकारः .-. विद्रदसाधुवत्ता षये पूजव्रकरः आत्मसदसातिथिविषये आना किंचिदूनातिथिविषये पू- तत्रादानि प्रत्यवायः २१ | जाप्रकार २९ | अतिथिलक्षणम्‌ अतिथिप्रभ्नः .... „^ मात्रादीनां पूजाप्रकारः अभिवादनविधिः ... भरातुभा्याणां पूजाप्रकारः „^ यवीयसामृविगादीनां पूजाप्रकारः नामम्रहणनिषेधः „~ „न. मो भवन्निति व्यवहायोः पित्तादीनासुत्तरोत्तमबरीयस्वम्‌ .., पूजव्रकरः वट्ङ्काः | ११ २६ ११ ११ २५७ * ` ११ २८ ११ २९. गौतमप्रणीतधर्मधूत्राणां विषयालुक्रमः | विषयाः | ्ाङ्काः । सर्वभ्या<पि रतस्य बट[यस्त्व॒म्‌ ०६ ताद्वषय प्रमाणम्‌ \9 ब्राह्मणादेव विदाऽधिगन्तव्या तद्‌-" माव आपत्कल्पः ,... पद्बृत्तय गर्हितयाजनादिवृत््यभावे क्षतरवृत्ति तदभावे वशयवृत्तिः वैदयव्युपजीविनो ण्यानिं विनिमयेऽनुज्ञा प्रतिषिद्धविनिमयः अशक्तौ सर्वथा वृत्त्यमिधानम्‌ .... आपद तासीऽऽपदवृत्तावेव रममा- णस्य निवारणाधिकारिणो बहुश्च॒तब्राह्मणस्य लक्षणम्‌ आपद्वृत्तौ रममाणस्य निवारणो- पायाः चत्वारिंशस्सस्काराः अष्टावासगुणाः एषामुत्कषः गरहस्थत्रताधिकारी ब्रह्मणत्याप- खातकस्यापि गरहस्थत्रतानुष्ठानम्‌. .. गरहस्थत्रतानि । तत्र वख्चधारणवि- षये निणेयः ति अकारणाद्रूढरमश्त्वनिषेधः अग्युदकयोर्युगपद्धारण निषेधः . .. तिष्ठत आचमननिषेधः वास्वाचामिमुख्येनामेध्यकरणे निषेधः पणादेभिमूत्रपुरीषाद्यपकषेणे नि १ विषयाः | भस्माघयक्रमणे निषेधः . .. च (^ १ 9 ष [ कको म्छच्छादाभः सह्‌ समषण नषधः सभाषणप्रकारः = खीसगमननिर्णयः ` ,,, रनस्वखागमने निषेधः अथ वजनीयानि ... - ^ पथ्यक्रमणनियमाः मत्रपुरीषोत्सगैनियमाः ,... । आभिवादनादि कुवेतः सोपानत्क- स्य निषेधः नयेषिहृरीननिषेधः .... शिरनादिचापरनिषधः,... अकारणच्छदनादिनिषधः भोजननियमाः रात्रौ नसस्वापनिषेधः .... नञ्यस्नाननिषेधः आनन्त्यादाचाराणां संक्षेपतः कथनम्‌ अथ वणेधरमाः ब्राह्मणधमाः राजधमीः युद्धे हिंसाया दोषाभावः तदपवादाः .... „^^ सम्र।मरुन्धद्रव्यविषये णयः ए १ राज्ञे देयानि ... ल +, प्रनष्टस्वामिकं द्रव्यमधिगम्य राज्ञः कतव्यता व # षङ; | 9१ ६१ 9१ ६२९ ७ ज्योतिर्विदादिवचनेषु विश्वासः कार्यः रान्तिपुण्याहादीनि शारभौ कार्याणि 0 राज्ञो व्यवहारविषये प्रमाणानि... देशधमीदीनां प्रमाणत्वम्‌ कषेकादिषु धरमविप्रतिपत्तौ व्यवस्था दण्डनादान्तानां दमनम्‌ स्ववणीश्रमधमीननुष्टितवतां फङ- प्राप्तिः विपरीतानां नाशः . दा द्रस्य वाक्पारुप्याद्यपराधे दण्डः आयैस््यभिगमने दण्ड आसनादिषु द्विजातिभिः साम्यमि- च्छतो दण्डः कि बराह्मणाक्रोदये क्षत्रियस्य दण्डः .... ब्राह्मणाक्रोे वैरयस्य दण्डः ्षन्नियाक्रोर ब्राह्मणस्य दण्डः वेशयाक्रोशचे ब्राह्मणस्य दण्डः ... बराह्मणराजन्ययोः सषत्रिय॑वैरययो परस्पराक्रोशे दण्डः अथ स्तेयदण्डः .... फरदीनां स्तेये दण्डः पटूमिद्पदते सस्यादौ दोषः ,,. परस्पराकरोराव- र गोतमग्रणीतधर्मसत्राणां विषयासुक्रम | विषयाः | ष्ठाः । | विषयाः | नरिष्यधिगमे निर्णयः पशुभिरुपहते सस्यादौ पश्ुस्वामिनो वैदयधर्माः | दण्डपरिमाणम्‌.... ६ शुद्रधमोीः र । अदत्तादाननिषेधविषयेऽपवादः. .. पुनश्च राजधमौः ,. ८१ | धम्य वृद्धिः ... वणौश्चमाणां न्यायेनामिरक्षणम्‌.. . | आपदि चक्रवृद्धिः ब्राह्मणस्य पौरोहित्येन स्वीकरणम्‌ कारितादिवद्धिपकारा ) | पदरवादिबद्धिविषये निणेय । अजडपिगण्डयोदेदवषमुक्त्य | ८५५ | तस्यापवादः , | सुक्तपश्चादिविषये निर्णयः ८६ | ऋणदानविषयथे निणैयः ८७ | निध्यािविषये निणयः सुव्णस्तेयृदण्डः ॥ ॥ चोरसाचिवय कुवैतश्चोरवदण्डः ,... ^. | साक्षिप्रकरणम्‌ र १ साक्षिस्वरूपवर्णनम्‌ ,, | साक्षिणोऽनृतवचने दोषः दिग्यकरणम्‌ .. ९० | पश्चायनृतवचने साक्षिणो दोष भूम्याद्यनृतविषये दोषः ` | दष्टविषयेऽनृतवचने साक्षिणो दण्डः | तदपवाद्‌ + | जाढ्वाद्यपेतत्वात्साक्षिणः कार्द्‌- (न + क = धेन्वादिविषये शीघधविवादः ,... ९१ | आत्ययिके शीघ्रविवादः ^. 2 | अथाऽऽदौचम्‌। तत्र शावास्ौचनि- ९.२ णयः ) | ज्ञातिमरणे क्षतरियस्याऽऽलौचनि- धनस्य निणयः 9 1 प्रष्टाङ्काः । गौतमप्रणीतधर्मसत्राणां विषयाुक्रम \ ५ विषयाः । ृष्ठाङ्ा विषया एषह | णयः १०८ | श्राद्धमोक्तृणां क्षणानां लक्षणम्‌ = ,, ्रैरयस्याऽऽसौचनिर्णय ; श्रद्ध क्ज्य्राह्मणाः ..- ^ १२६ शदरस्याऽऽयौचनिर्णयः र ११० | कुण्डाश्यादीनां व्जनम्‌ ... १२७ आसौचसंपाते नियः ` .... ,, | शिष्यादीनां वनम्‌ .... „... १२८ ततर रतरिशेषे निर्णयः .... .... १११ | श्राद्धभोजरनियमाः .... *. १२९ दश्चाहादौ व्यतीते संगवे यथ्न्यदा- शादिभिरवक्षितस्यान्नस्य दुषटस्- पतेत्त्र निर्णयः =... „+ # | कयन्‌ = .., ~ ॐ गो्रक्मणार्थे हतानां सपिण्डानां पट्रक्तिपावनाः.... . „~ ,., १३० विष्ये निर्णयः „~ ^» | ्रवणकमै ,.. ... ,.. १३१ आत्मातिनामाशोचनिर्णयः „... ११२ | अध्ययनकालः „... ... १३२ जननाशौचम्‌ ,... ` “^ „“““ ११३ | अथानध्यायाः - 2 अतिकान्तारचनिर्णयः ~... ११४ | वाणमेयादिशब्दश्रवणेऽनध्यायः १३ ३ भसपिण्डायारौचनिभेय ` “५९५ | गुरुदक्रादिपसिषणेऽनध्यायः ,.. १३४ प्रेतनिहैरण आरौचानीर्णयः .... ११६ आकार्किनध्यायाः ... .... १३५ आचायौदीनां मरण आरौचनिर्णयः ११७ विजातीयपतनि्ैरणविषय आरौ- निर्णयः 1 , | चानध्यायः .. „.““ ~ १३६ पतितादिसप्च॑न आदौचनिरणेयः ११८ | कातिक्य दिगोरणमासीष्वनध्यायः १३७ चोरादिभिगरौमादपद्रवेऽभिदाहादौ शवानुगमन भादौचनिर्णयः ‰... „ | भाद्धकतरोदीनामनध्यायः =... १३८ शवोषहत आाद्चौचनिणैयः .... ११९ | भक्ष्यामक्षयमकरणम्‌ „“ “~. १३९ उदकदाननिर्णयः .... „+ १२० | त्त्वादि -" "= आश्लोचकारे ज्ञातीनामायारः .... , | पञपालाद्याऽत्यन्तापतकाे अक्कतचडदेचान्तस्िायाशौचनि- मन्वानाः ... त न (4 9 णयः ,... .. ,... १२१ | जथमोज्यानि.... ... „... १४१ राजादीनामाद्चौचनिर्णयः .... १२२ | उल्सृष्टादीनामभोज्यान्नत्वम्‌ .... १४२ ाद्ध्रकरणम्‌.... ... „.. `१२३ | वृथाननादीनाममोज्यखम्‌ ` .... १४३ ततर बराह्मणानां संख्या „^ १२५ | अयेयक्षीरनिर्ण॑यः ... „^“. १४४ गातम्भणीतथरमम्‌ णां विषयासुत्रमः। 1; [प गणणणररणीी म व कागय ॥ ण विषयाः । पष्ठाङ्का काकादीनाममक्ष्यत्वम्‌,... ,... १४९ फिसट्यादानाममक्ष्यत्वम्‌ ... १४६ आपद्यमक्ष्यापवाद्‌ः „न „,. +» अथ खाधमाः.... .... „.. १४७ भतुरत्तिक्तमण निषधः... ... १४८ पत्यो सृत दवरादपि सुतोत्पत्तिः ` + दवरामावे स्रपिण्डादिम्यः सुत. त्पात्तः ० „9 अ" एवमुत्पादितः पुत्रः क्षत्रिणा वा बीजिना वति तद्विषये निणयः... +) विध्या्धिगमार्थं प्राषितस्य मतुः प्रतीक्षा „= ^ = १९० अङ़ताद्राहऽनाहिता्नी च उयेष्ठ भ्रातरि प्राषित प्रतीक्षा... „~ %) कन्यादानसमयः ५ 0 “4 विवाहसिद्धय् शद्रादिम्या द्रव्या. दान दाषामावकथनम्‌ मोठयालामेनामुक्त्वाऽनादयस्या, प्यादान दाषामावः १९२ प्रायध्ित्तप्रकरणम्‌ ... ,.. १५३ प्रायश्चित्तस्य निमित्तानि .„. १९४ प्रायथित्तस्य विचारः ,.. र जपप्रकाराः . १५६ जपे प्रवृत्तस्याऽऽहारनियमः १९७ जपादीनां स्थानानि .... १९८ तपःस्वदूपम्‌ ,.. 9१ अथ देयानि ... „=“ „= १९९ जपादीनां काटः १६० कच्छ दिप्रायश्चित्तानां व्यवस्था... =) भायश्चित्तमकवैतां त्यागः ... १६६१ विषयाः | त्यागप्रकार । त्यक्तन सह समाषण प्रायाश्चत्तम्‌ प्राय'श्यत्तन द्धस्य स्वाकरणावाधः यस्य प्राणान्तिकं ` प्रायाश्चत्त तस्य मरणादेव ह्रुद्धिः ,... अथ पतिताः... न परितेः सह सवत्र माच... रण पातित्यम्‌ ` पतितत्वस्वरूपकथनम्‌ ,... , बह्महत्यादिषु त्रिषु प्रा्याश्चत्तामावः ` ,, ` १६२ ९६.६३. १६४. खरो पतनहतुः .... १६७ महापातकप्तमानि ॥ उपपातकम्‌ ,.. „+ न ^, ऋत्विगाचायेयोः पतनहतुः .... १९८ किण्यम्य पतनहतुः „. . ++ ब्रह्मणाभिशसनादो दाषः ,... १६९ बरह्महप्रायश्ित्तम्‌ १७० ब्रह्मघ्नः प्रायश्चित्तमन्तरा प्रकारा- न्तरण दाद्धिकथनम्‌ 9 ५ 3 १७२ ब्राह्मणवधोचयुक्तस्य बरह्महप्राय-.... ` ध्ित्तम्‌ ,... ,५ ~ १७४ आत्रय्या इनन ब्रह्महप्रयश्चित्तम्‌ ,) अविज्ञातगमहनन ब्र्महुप्रायश्चि- तम्‌ ... राजन्यवधे प्रायश्चित्तम्‌ व्यवे प्रायश्चित्तम्‌ -... शूद्रक प्रायश्चित्तम्‌ ... ... # आघ्रयीष्यतिरिक्ताया वधे प्राय ` ध्ित्तम्‌ गावधे प्रायश्चित्तम्‌ 0 ५ १३ 9969 ` €69००. गोतमक्रणीतपमसूत्राणां विषयारुक्गमः। ७ विषय; | प्रष्टा; | विषयाः | वङ्कः । मण्ड्कादीना समुदितानां वषे प्राय- आक्रोशादिषु भायश्ित्तम्‌ .... २०१ धित्तम्‌ ,.. १८० | विवाहादिष्वनुता्तौ दोषाभावः २०२ क्कखाप्रादीनां सहल हत्वा प्राय तस्यापवाद्‌; ,० `,=. ,,. २०६ धित्तम्‌ =... ` ~ ~ ॐ | अन्त्यावपत।यिनीगमने प्रायाश्ित्तम्‌ ,› अनास्थमतामनड्द्धारं हत्व। प्राय. उद्क्यागमनं प्रायाद्चत्तम्‌ ,.. +) श्ित्तम्‌ „न „न ~ 9» | रहस्यप्रायाश्चत्तम्‌ ,.. २०४ धण्टवृषरे प्राय।्त्तम्‌ 1 १८६ | ब्रह्मणवधं रहस्यम्‌ 6 4 सर्पवये ्ायध्चित्तम्‌ ति ,; | अवके॥(५॥[नेन्द्‌। = ४, "4 °७ वर] हववे प्रायश्चित्तम्‌... , ॥ अवे।।५।१्‌। य ततेमू ४ ९८ ्रह्मयन्धुषये प्रायश्चि तम्‌ ् [नरुपस्थनित्वायवद्‌; ० ,,, माया दिकमेष चन्न परायभित्तम्‌ १८२ अना्जवादिषु प्रायाच्धत्तम्‌ ,,. २०९ परद्‌ारगमने प्रायश्चित्तम्‌ .... +) त । ¦ | भ्रोत्रियदारगमने प्रायश्चित्तम्‌ ,.., „+ कति ति २११ पतितादिभिः ६ मन्त्रयोगे प्राचः कृच्छाद्ाचरणं फलम्‌ । त्तम्‌ ५८३ | चन्दरायगविषिः .. ०० ९ { ९ ५" # | चान््रायणत्य फम्‌ , ,.. २१९ व वु १ १८४ अय दायतिमाग; „.. २२१ माहेष। दस्र 'षु गमनं प्रायश्यत्तम्‌ {८५ पिदुष्यः नवत्त च तस्मिनिमागः - पुरापस्य ब्राह्मणस्य प्रायाश्ित्तम्‌ १८६ प्रकारः ,.. „ „.. २२२ क पुरन भयन्िततम्‌ १८७ | तत्र पश्विषये विषः... २२३ (9 ॥ „ 9) स्यापवाद्‌ः ,,„, (2; भ्या दमाततमक्ण _प्रायधिततम्‌ १८८ | अनेकमातृकाणां दायप्रकार; ... ॥ स्रागनवानण आवित्त , ) | व्रहषमोऽपिको जउयेष्ठस्येत्यस्याप, गुरुतेलपपमने प्रायश्चित्तम्‌ १८१ | बदु त न र सरूथादिगमने भायश्ित्तम्‌ „.. १९१ | अयापत्रत्रिषये विचारः „.. २२४ परयञ्चित्तमकु्तनां सीणां दण्डः १९२९ | अनपत्यस्य द्या ... २२९ रतः्न्दनापिषु प्रायचिततम्‌ ,... १९५ | द्ीवनविषये निर्भयः .; २२१ पुयाम्युडितप्रयाधित्तम्‌ ,.. १९६ | विभक्तश्नात॒णां मृतानां गिमक्तन्य- अद(चद्सन व्रायाच्वत्तम्‌ ,-* १९७ | घनादृविषयं निणेयः... .... २९७ भ।ज्यमाजनादिदु प्रायधित्तम्‌ 2; | प्रतोनामतिमक्तातू्णांः विभागः २२९८ ८ गौतम्णीतथमेसूत्ाणां विष्यतु, ॥ ियतयन्यरतर्कदेधकात नवय देर भ नोणक्नयगूहणनाा्यननभनोनीगेयने वेका चिणनषिियन्नि केष्ण विषयाः । ृषठङ्ः । विभोत्तपलतत्रप्य विभागः २८८ महभरतृणां पिमिगः .. „^ २६९ भरप्ादयः पटपरा सिषपजः ) कोनानाद्यो गोत्रजः ... २६४ भोरप्तायमवि कनीनादानां प्‌ धनस्य चतुथारमाक्तवक्थनप्‌... = „, सपक्छप्विमगः ,.. ,.. २६२ अन्यायृत्तस्य॒प्रवणांप्नस्यपि विमगामावः „. „ २६१ विषयाः ष्कः । अनपय बराह्मणस्य विग. =, अनपत्यानां क्षतरियादनां विभागः “ ¢+ म ¢ # जडङबिय भरणम्‌ ,,, ,, २६४ प्रतिमानां वरिमागः ,,. ,.. + उदफादिषु विमागामावः ,., + तेदिधविषयनिणेय; ,„. ) परिषलक्षणम्‌,.., „^ „^ २६५ शिष्षनस्य कतेव्यवे प्रमाणम्‌ +, धमरास्चविदप्रशप्ता,^ ,., २३१ इति धेः 9099 86, 96९9 )) ॥ इति गोतमपणीतरमपूत्राण वरिषयानुकमः ॥ | ॐ तत्सह द्ण भर्पः॥ गोतमप्रणीतधमंसूजाणि । हरदत्तछतमिताक्षरावृ्तिसहितानि। त्न प्रथमप्रभ्न प्रथमोऽध्यायः | नमो सद्राय यद्धभशास्ं मौ तमनिभितम्‌ । ६ क्रियते हरदत्तेन तस्य हत्तिर्मिताक्षरा ॥ १ ॥ ॐ वेदो धम॑मटम्‌ ॥ १ ॥ कम्रजन्यारग्युदयानजन्यस्तदतुरपृचस्य अत्मयुमा धमः |. तस्य प प्रमाणम्‌ । वद्‌ पन्त्रत्रह्यमालसकः । जतातचकव चनम्‌ । चत्वार षदा क्य. येःसापा्मक्रास्त एव वम मरमाणतू । न सयागत्रत्यक्ष नाचुप्रान नाथापात्तव नाक्याद्यायमः । तन तन्मूढ पएवपनसनद्या वमा दह्यन्तं च चत्यचन्दन- ५७४६४। ४ [1 , पमि प "०4 मेद एव मृम्‌ । निषधविधया हि ब्रह्महेर्यादो विषये भ्रटत्तं निवतेयन्ति | न च रागट्रेषादिना विषये भवत्तस्तता निवतेयितं शक्यः + यद्यसौ विषयोऽ. ८ क, ®, चुत; भ्रतयवायहतुन स्यादुत नर्षधावाधरव प्रत्यवायहूतुतां गमयाते।१॥ वोप स अथ यत त्र्यन्ना वदा इडसूता नप्षद्यत त॒त्र कथधू- | (किर त१।६द च स्बरतिरः2 ॥२॥ तद्वद वेदविदां मन्वादीनां चा स्मृतिस्तत्मणीतं पमंशास्चे यचच तेषां ध्ील- मनुष्टानं ते स्मरृतिशले अस्मदादीनां प्रमाणम्‌ । न च तेषामनुष्ठानं निमृछं संभवति । सभवति च वेदिकानायुत्सन्नपे वेदानुमव इति । तेषां तु तदानीं वि्यमानत्वेन समद्‌।याविच्छेदास्चे वेदिकानुषठानं बेदमूखपेव । युयाऽऽहाऽ5- पस्तम्बः- तेषादत्सन्नाः पाठाः भयोगादनुभीयन्त इति ॥ २ ॥ यदि शीलं प्रपाणम्‌, अतिमसङ्कः स्यात्‌ । कथम्‌, कतकमभरदरानौ व्यत्यस्य भाय जपतु; । वसिषटश्षण्डालीमक्षमाराम्‌ । प्रजापतिः स्वां १ क, ख. नमस्ते दाय ध" । २ क. ख. घ. सान्नाय्य" ३ग. "पावे" । २ गौतमपणीतधमसूत्राणि- [ १ प्रथमप्रश्न दुहितरम्‌ । रामेण पितृवचनादविचारेण मातुः क्ञेररिछन्नमित्यादि साहसः मपि प्रपाण स्यात | नेत्याह- हृष्ठो धमंव्यतिक्रमः साहं च महताम्‌ ॥ ३ ॥ महतामेतादशं साहसमपि धमेव्यतिक्रम एव दृष्ठ न तु धमः | रागदरषानि- घन्धनत्वात्‌ ॥ ३ ॥ न च तेषामेवंविषं दृष्टमिस्येतापताऽस्पदादीनापपि प्रसङ्ग; । इतः अव्रद्‌ बत्पात्‌ ॥ 9 ॥ अ्ररषामस्पमदादी नां दुवेखत्वात्‌ । तथा च श्रुयते- तेषां तेजोविशेषेण मरत्यवायो न विद्यते । तदन्वी््प भरयुञ्ञानः सीदत्यव्रको जनः ॥ इति ॥ ४॥ अथ यत्र द्र विर्द्धे तुट्यबछे प्रमाणे उपनिपततः । यथाऽतिरात्रे षोड रेन ग्रहति) नातिरात्रे षोडशेन रहाति । उदिते जुदत्यसुदिते जुहोतीति नित्यमभोल्यं केक्रक) यावपन्नामाति गोतमः- पक्षिजग्धं गवाप्रातमवधूतमवक्नतम्‌ । कर्वे ट।वपन्नं च मृतप्षेपेण शुध्यति ॥ इति मनुः । तत्र किं कतव्यम्‌- क अ, न, न = तुल्यबलविरोधे धिकल्पः ॥ ५॥ ` तुस्यपरमाणपरापितयोरेव॑जारीयकयोरथेय विकरपः । त्रदं वेस्यन्यतरस्वी- हीः ) ¢ =^ ०५ क।रः । न समुचयोऽसमवातु ! *# परकषेवाधने तु -श्रतिस्मृतिविरोधे स्मरत्यथो 6५4 न ~> ९५ भ्रतिस्परतिविरषे तु श्रुतिरेव गरीयसी । अविराध सद्‌] काय स्मात वैदिकवत्सदा ॥ इति ॥ ५॥ अयेदानीं धमान्वक््यद्घषन यनपूवेकत्वात्ेषुपनयनं तावदाह-- उरन्‌ य्त्‌ मज्णरस्पाषटम ॥ & ॥ उपनयनानन्तरभावेाने ब्राह्मणतवेऽत् [ब्राह्मणप्रहृणप्‌ ] । ब्राह्मणग्रहणं तु ब्रह्मणस्य सन एवापनयनं न तृषनयनादिसंस्कारजन्यव्राह्ण्यमिति ज्ञापनार्थम्‌ | |, ए जन "~~~. मी [1 (व कना न न नक य # इत आरम्य वेदिकव्सदेखन्तो भन्थौ भ. पुस्तक एव वतैते । १ प्रथमोऽध्यायः ] हरदन्तषृतमिताक्षराद्ाततिसाहिताते। ३ कै केः छः किरः क्षि किंच ब्रह्मणो म हन्तव्यः । बरह्मणो न सरां पिबेदिति निषेधश्चतिरघुष- नौतविषये(या) न स्यात्‌ । ब्राह्णस्याष्टम वषं परख्यमुपनयनकाछः । प्रथम. भाविनो गभाधानादीन्संस्कारानुद्टङ्खयोपनयनं व्याचक्षाणस्तस्य प्राघार्न्यं दरोयति । तेन देवादुपपस्या गभोषधानादेरकरणऽप्युपन यनं भवति । तस्याकरणे तु ववादादष्वनाधकार इते सद्धम्‌ ॥ ६ ॥ नवम पच्चम वा कष्वरिब्र्‌ ॥ ७ कामनिमित्तं काम्यम्‌ । तन्नवमे पञ्चमे वा भव्रति । नवमे तेजस्कापपित्या- पृस्तम्बः । बरह्मवचंसकापस्य कार्यो विपभस्य पश्चमे । इति मनुः ॥ ७ ॥ गभांदि संख्या वषणाम्‌ ॥ < ॥ © ^~ = वषाणां संख्या गभोदिरेव भवति । न जननादिः ॥ < ॥ त।द्ताय जन्म ॥ ९ ॥ तदुपनयनं द्वितीयं जन्म । अत्रास्य माता सावित्री पिता त्वाचार्यः | ` तेन द्विनन्मत्वसिद्धिः ॥ ९ ॥ तदस्मास आचायः ॥ १०॥ तेदुपनयन पितुरभावे यस्मातपुरुषाद्धवति स आचायः ॥ १०॥ न तु केवलाद्पनयनात्‌ । कस्मात्तहिं-- वेदानुवचनाच ॥। ११॥ अनुवचनमध्यापनम्‌ । अत्र मनुः- उपनीयतु यः शिष्यं वेदमध्यापयद्षटरिनः। - सकस्पं सरहस्य च तमाचाय परचक्षते ॥ इति ॥ ११ ॥ ९क[दगदद्वादशयाः क्षात्रयववेश्ययाः ॥ १२॥ नित्योऽयमनयोः दर्पः । काम्यस्तु मनुना द्ितः-- राज्ञो बृराथिनः षष्ठे बेदयस्याया्नो मे }। इदि ॥ १२ ॥ जअथाऽऽप्रत्रपानाह- ६ | = गौतमपणीतधरमसूत्राणि- [ १ प्रथमप्रे- ' | | [ (द) क कि अषोडशाद्राक्षणस्पापतिंता सावि्नी ॥ १३ ॥ क. अभिविधावाकारः । आषोदशाद्रषाह्ह्यणस्य साविच्यपतिताऽप्रच्युता। साविजीरब्देन तदुपदेश्षनिपित्तमुषनयनं शक्ष्यते । तदुपनयनस्य . का इत्यथः ॥ १३ ॥ | ॥ दाविशते राजन्यस्य दयार्धकाया दश्पस्य ॥१४॥ उभमयत्राप्याडननुवतत । पूरणधत्ययस्य रोपो द्रष्टव्यः । आद्वाविंशाद्रषी- द्राजन्यस्याऽऽचतुर्विजादरेह्यस्यापतिता सावित्री ॥ १४ ॥ = (~ _ वीरि$ ५. न न मोजजीज्यामोवीसोत्यो मेखलाः कमेण ॥ १५ ॥ म॒ञ्रो दभ॑विशेषस्तद्िकारो मौज्ञी । मूोऽरण्यौषधिविश्ञेषः । ( # सर- खीति द्रविडमापायाष्र्‌ ) | तद्विकारो मीवां: ञ्या चासो मोषीं चेति कपः धारयः । ञ्याङृब्देन धनुषो ग्राह्येति यावत्‌ । सौरी सृत्राविकारः । एता बणे- क्रमण मंखखा भवान्त | १4॥ रृष्णरुरुवस्ताजिनानि ॥ १६ ॥ कृष्णः कृष्णप्तारः । ररर्बिन्दुमान्मृगः । बस्तश्छागः । एते षामजिनान्यु. तरीयाणि चमेण | अजिनं स्वेवोचतरं धारयेदित्यापप्तम्बौये दशचैनात्‌ ॥१६॥ $ क अ ० बास्तांसि शाणक्षमचीरकृतपाः सवैषाम्‌ ॥ १७ ॥ शणविकारः ऋणः । घुमाऽतसी तद्विकारः क्षोमम्‌ । ग्ेतपट्‌ इत्यन्ये । द भादि. ~ £ 9 ¢ ^ (~< न निभतं चीरम्‌ । उणानििंतः कम्बलः कुतप; । चत्वार्येतानि वासांसि सर्वै धाम्‌ | १७॥ ९ + [प्‌ कार्पासं वाऽविकूतम्‌ ॥ १८ ॥ अविकृतं कापास वासः सर्वेषम्‌ । इुसुम्मादिरागद्रन्यैर्वर्णाम्तरकस्पनं विकृतिस्तद्रहितम्‌ ॥ १८ ॥ अनुमतान्याई-- । ६ | काषायमप्येके ॥ १९ .॥ एकं त्वाचायाः कषायेण रक्तद्ाप धायं मन्यन्ते ॥ १९ ॥ > धयुश्िदनान्तगैतो ग्रन्थो ग. पुस्तके वतते । ~---------------------------------~_ ~~ ---~--~----------~--~~--~-8 | १ कु, ख. धुर ङ, च्च, °"तितुसा ॥ % प्रथमोऽध्यायः ] हरदत्तष्तपिताक्षरा्त्तसहिताक्ने । ` ५ तत्रापि नियमः वाक्च॑ ब्राह्मणस्य माञिष्ठहारिदे इतराः ॥ २० ॥ वक्षकषायेण रक्तं वक्ष्‌ । तद्राह्यणस्य मञ्जिष्ठया रक्तं माञ्जिष्ठम्‌ । हरिद्रया रक्तं हारिद्रम्‌ ते इतरयोः । क्षचियदरययोरिति यावत्‌ ॥ २०॥ बेल्थपालाशो ज।हमणदण्डो ॥ २१ ॥ व्ैसवः पाछान्चो वा ब्राह्मणस्य दण्डो न पुनः समुचितां ॥ २१॥ अश्वत्थपेखषो शेषे ॥ २२ ॥ पीटुदक्षविशेषः। उता?) उता इति प्रसिद्धः । शेषे क्षनियवेश्यविषये ।२२॥ यज्ञियो वा सवषाम्‌ ॥ २३॥ सर्वेषाषुक्ताराभे यज्ञियो यन्नियवृक्षो बा दण्डः स्याद्‌ ॥ २३॥ अपीडिता यषदेक्रा: स्षशल्काः ॥ २४ ॥ अपीडिताः कौटादिभिरद्षिताः । युपवक्रा य॒पवदग्रे वक्राः । सश्चल्काः शस्काः सत्वचः । एवंविधा दण्डाः सर्वेषाम्‌ ॥ २४॥ मर्धलटाटनाकरायप्रमाणाः ॥ २५ ॥ यथासतख्यमत्रेष्यते । मृपप्रमाणो ब्राह्मणस्य दण्डः । कखाटावधिः प्षन्नि- यस्य । नासावधिषैशयस्येति ॥ २५ ॥ मण्डजटिलशिखाजट।श्च ॥ २६ ॥ अत्र न यथासंख्यम्‌ । घण्डा टुप्रसवेके्ाः । जटिलाः केशधारिणः । जटा केश संहतिः ¦ शिख मानैव जटा येषां ते रिखाजटाः । सर्वेषामयं सामान्यधर्मः । छण्दोगयपेक्षया पुण्डशचब्दग्रहणष्‌ ॥ २६ ॥ दव्यहस्तश्वदुच्छि्ोऽनिधायाऽऽचामेत्‌ ॥ २७ ॥ मूत्रपुरा षयोः कम? भाजनादि चोच्छ्टत्वानिमित्तमू । द्रव्यहस्तः स्यच. एवैत्दुद्रन्यमनिषायाऽऽचामेत । उच्छिष्टः सन्दरव्यहस्तथेदृद्रन्यं निधायाऽऽ- चेत्‌ । त्याच महु _ उच्ठिन ठ संस्पृष्ट ्रवयदस्तः कथंचन । ॥ अनिधायेव तद्दरव्यमाचान्तः शुचितामियात्‌ ॥ इति । १ग, उता्यीति | |} गौतमप्णीतधर्मसूजाणि- ` [१ परथाप्रने- नहे, किंच मक्ष्यमोज्यादिद्रभ्यविषये तदृदरव्यं निधायैव मूज्पुरीषयोः कप कृत्वा पनस्तत्पाज्नं निधायाऽऽचामेव्‌ । वख्वदण्डादिविषये त्वनिधायेवाऽऽ- चामेत्‌ ।॥ २७॥। ` अथ दरव्यद्ाद्धस्स्यते- द्रप शद्धः पारमाजनत्रदहूतक्षमनण्जनािनि तजक्मातिकद(रवतास्तकाना्‌ ॥ २८ ॥ तेजसादीनां द्रव्याणां यथाक्रमं परिमाजनादि्चद्धयः । तेजसं कांस्यादि । मातिकं मृन्पयादि । दारवं दा रुभयादि | तान्तवं तन्तुमयादि । तेषां क्रमेम परे माजेनम्‌। ततर भस्मना कांस्यस्य । शद्रा सोवणेराजतयोः | आम्डिन तान्नस्य। इदमुच्छष्टटप्रानाम्‌ । रनसानपवमूतानां भस्मादामारोति कण्वः । रज. स्वलाचण्ड.लादिस्पृष्टानामेकादिनं पञ्चगव्यं निक्षिप्येकर्विशतिषत्वो मानना च्छुद्धिः । मातिकरानां परदाहः । प्रङ्रष्ठो दादर बणःन्तरापात्तियथा स्यात्तथाविधां दाहः चधिनम्‌ । इद्‌ स्पञ्चपहतानाय्‌ । अन्न वासष्ठः मद्यमूत्रपुर~+षस्तु छष्मपूयाश्चश्राणतः । सस्पृष्टे नव इुध्यत पनदाहेन मृन्मयम्‌ ॥ इति । दारवाणां तक्षणाच्छुद्धिः । इदममेध्यादिवसितानाम्‌ । अन्यन्न प्रोक्षण ्क्षालनादि । तान्तवानां निर्भेजनच्छरद्धिः । इदं स्परशेदूषितानाप्र । मखादिदूषितानां धावनं तन्पात्रच्छेदनं वा । स्पशेदूषितानां वहूनां पक्षणा कि व क च्छक द्ध। रत ॥ २८ ॥ | तेजसवेदुपलमणिशदुःखमुक्तानाम्‌ ॥ २९ ॥ उपछादीनां तेजसवच्छुद्धिः परिपाजेनमिति । २९ ॥ दारुवदस्थिम्पाः ॥ ३० ॥ अरिथ हस्तिदन्तादि। भृमिग्हादि । तयोदारवच्छुदधिस्तक्षणमिति । दारवव- = म दिति वक्तव्ये दारुबदिति निर्दैशा्विकारस्य या शुद्धिविकारिणोऽपि सैव शुद्धि. 1रत्युक्तम्‌ ॥ ३० ॥ + ग. पुस्तके समातसे-वेशच श्ीवनैः पूयशोणितैः । इति पाठान्तरम्‌ । १क. ख. घ. "नयपत्ते नि" २ ख. घ. “मू । अते ३ क. ख. घ. "नासुत्समं इति । ४ क, ख, घृ, “इखद्युक्तीनाम्‌ । १ प्रथमोऽध्यायः ] दैरदत्तकतमिताक्षराहत्तिसाहितानि। ७ आवपनं च मेः ॥ ३१ ॥ आवृप्नमर्यत अनीय पूरणमधिका छद्धिभूषेः । अत्र वपिष्टुः- ` खननादहनादद्धिगाभिराक्रमणेन च । = (क | चतुः इष्यत भरामः पश्चमातृपरपनत्‌ ॥ इतिं ॥ ३१ ॥ चेटवदज्जविदलचमणाम्‌ ॥ ३२ ॥ विदं वेत्रवणुषिदलदिनििंतम्‌ ¦ पिच्छनिपितपप्यन्ये | रज्ञवादीनां जया- णां चेखवद्रस्रवच्छदधिनैंभजनपिति । पेठीनपिस्त॒- कि । किर (नि रज्जु षिदटचमणामर ८ यस्पृष्टाना प्राक्षणच्छद्धराते ॥ ३२॥ उत्ता बश्त्पन्तप्हूतानाम्‌ ॥ ३२॥ इद वबासेषटन समानावेषय मदपूजपुरषरित्यादिना । वाश्च पक्ष. ठप्राहत्त। ॥ ३३ ॥ प्र ढ्मख उदङ्मखो वा शौचमारमेत ॥ ३४॥ ५ ख, क, इच्छत। . वकल आरमताते वचनात्पादपक्षाख्नपमातिदिङ्नियमः । आपस्तम्बस्तु भत्यक्पादावनजनमेत्याह । शंचग्रहणमचमन एवे मा मन्मत्र ` पुरषादशाचंजपं ।देङ्नयमङ्नापनाथम्‌ ॥ ३४॥ शुचो देश आसीनां दक्षिणं बं जान्वन्तरा रुत्वा यज्ञोप्वीत्यामणिवन्धनासाणी प्रक्षाल्य वाग्यतां हदयस्पृशश्िश्वतवांऽप१ आचामेत्‌ ॥३५॥ इदमेक क्यम्‌ । आचभनकारे शुचौ देशेऽलुपहत आसीनं इत्युप छप्षणमासानस्तिषठनह्व वेति । जान्वन्तरा जायुनोैध्ये दाक्षेणवाहुं इत्वा । .द्तिणं बहुित्युक्ततव्रमहसस्य नस्यमावः । यज्ञोपदीतीत्ि पू स्वस्थानस्थमपि यथास्थननितरेशनायम्‌ । अधवोत्तरीयगिन्यातार्थधू । तथां चाऽऽपस्तम्बः--“ उपासने गुरूणां इद्धानामतियीनां दयेमे जप्यकर्पेणि भो जन आचमने स्वाध्यायं च यकङ्गोपवीपी स्यादपि बा सत्रमेवोपवी तायः इति । आपणिवनधचस्मिन्देशे पणिर्वध्यत आ तस्पाह्पाणी क्षाल्य । वाग्यतः रन्द्भक्वेन्‌ । दृदयसपृश्ः परिमाणार्थाषिदं यत्रत्यः पीता ~ & 6. > = ८ गोतमपरणीतधमेस्‌त्रणि- [ १ प्रथमप्रश्ने हृदयं स्पृशन्ति यासु माषो मल्नति तःवतीरप अआ चाम्चिथतुवां । यत्र मन्त्र. वदाचमन वाहत तत्र तन सह चतु | अन्यत्र नत्रारते वकटपः ॥ ३५ ॥ दिः परिमृज्यते ॥ ३६ ॥ प्रतियोगं सोदकेन पाणिनोष्योः परिमानेनम्‌ । ६६ ॥ पादौ चापुक्ेत्‌ ॥ ३७ ॥ चकाराच्छिरथ ॥ २३७ ॥ खानि चोपस्पुरेच्छीषण्यानि ॥ ३८ ॥ क श्रीषं सवानि चोषेण्यान । ।शराभानात यावत्‌ । खानान्द्रयाण) ए न्युपस्पशेत्‌ । अन्न चकारः भतीन्दियोपस्पश्चनायथः ॥ ३८ ॥ मधान च ददात्‌ । २९ ॥ चकारान्नामो मूपरनि च सवीभिरङ्गुरीमिरूपस्पुशेदित्यथः ।॥ ३९ ॥ सुप्त्वा ्रुक्त्वा क्षित्वा च पृनः।॥ ४० ॥ स्वापादिनिमित्ते पृनद्विरः च।मेदिति यादत्‌ ॥ ४० ॥ दन्तम्लिष्टेषु दन्तवदन्यत्र जिहाभि मशनात्‌ ॥ ४१॥ दन्तशिष्टेषुचिखिष्रेपेषु जिह्वा भिमरेनादन्यत् दन्तवन्नाश्याचत्व¶्‌ ॥४१॥ तत्रापि- भाक्च्युतेरित्पेके ॥ ४२ ॥ सत्थपि निह्वाभिमश्षने याव्ेपाः स्वस्थानान्न च्यवन्ते ताधन्नाश्ुचित्व- प्रात ॥ ४२॥ च्युतेष्वाक्ञववद्धियानिगिरननेव तच्छुचिः॥ ४३ ॥ आस्लाव आस्यजलम्‌ । निगरणयन्तः प्रवेशनम्‌ । च्युतेषु निगिरनेव तच्छ चिरिति वक्तव्य आस्ञाववरद्विधादिते वचनमाक्लावे च निगरणादेव शुचिरिति सृचनार्म्‌ ॥ ४२ ॥ | न मुख्या विघरष उच्छिष्टं कुषनिि । न॒वचेदङ्ख निपतन्ति॥ ४४ ॥ एखे भवा बख्याः। पिशरुष आङ्खावबिन्द्वः । मूम्यादिषु पतिता नोच्छिष्ट नयन्ति ॥ ४४ ॥ | १ प्रथमोऽध्यायः ] दरदत्तकृतमिताक्षरत्तिसहितानि । ९ १ त £ ५. क ट प्गन्धापकषण शोचममेध्यस्य ॥ ४५॥ वसा श्ुक्रषख्जल्। मूत्रविद्कणेविण्नखाः ! छष्माश्च दविका स्वेदो द्र।दरेते यणां मखाः ॥ इति मनुः । एततसवेमपेध्यशषव्देन विवक्षितम्‌ । अस्य यावता गन्धा केपश्चापदृष्य- ` तेऽपनीयते तावता श्लोचपिति । तत्र यस्य परस्य गन्धमात्रं तस्य तद्पकषे णम्‌ । यस्य गन्धो ङेपञ्च तस्य तदुमयप्क्षणप्‌ ॥ ४५ ॥ | तदाः पव मृदा च ॥ ४६ तत्पूर्वं गन्धवन्म।पकषंणमद्धिर्केपगन्धवन्मरापकषणं मृदा चा।द्धशीति । इदं हस्तपादादेरमेष्यरिश्तस्य चोचम्‌ । तेजसादेषु वेषस्य पूवमु तत्वात्‌ ॥ ४६ ॥ म॒जप्रीषस्ेहविसं रनाय वहारसयोगेषु च ॥ ४७॥ चक।रः पूर्वोक्तस्य । सेहो रेतः । मूतरपुरीपसेहानां विचंसनं निरस म्‌ । अभ्पवहारमन्यव्रहायेद्रभ्यं तेन संयगः । एषु निमित्तेषु पववन्मदा चाद्धिः शोचमिति ॥ ४७ ॥ य॒च्र चा(भन्रपि ववदध्वरत्‌ ॥ ४८ ॥ यत्र तिषये यच्छौचम।श्नायो विदध्यात्तत्र तदेव भवति । यथा चमत्ताना- च्छ्ष्टटिप्रानां माजाख\सा दः भक्षारन।१।त ॥ ४८ ॥ अथ गुरूपसदनविधेः पाणिना सव्यमपसंमृ्यानङगृष्ठम्धाहि भां इतपा- ह, न्ब्रमेद्गरं ततर चक्ष्मनःपरणो परस्प नं दभः ॥४९॥ पाणिना स्वेन दक्षिणेन | सव्यपिति - विचपुग्रहणादाक्षिणनेति गम्यते । . गुरोः सव्यं पाद्मनङ्गष्ठ१ङक्टवज श्रदीत्वाऽपदे भा इति युरमामन्नयेत्‌ । तत्र गुरौ मनशघुषी च निधायावदहितः स्यादिति । माणाः शपिण्यानाद्दियाणि । तेषामार्पीयानामाचमनोक्तक्रमेण द्‌ रुपर्पसेनं कतेव्यं माणवकेन ॥ ४९ ॥ प्रणापामादक्चयः पचद्शमानाः ॥ ५० ॥ करायी इति रेषः। जानुपाश्वतः परिमृज्य चु(टमका इमात्संका मात्रा | [क व" इत मेभ्याक्स्य । १७ गौतमप्रणीतधमेसूत्राणि-- [१ प्रथमप्रक्े- ताः पश्चदन्न पुयन्ते यावता कालेन तावन्ते का प्राणवायुं धारयेत्स एकः प्राणायामः । ते ज्रयः कायोः | पनुः- सम्याहुतिकां सपणवां गायत्रीं रिरसा सह । रि; पठेदायतप्रणः प्राणयामः स उच्यते ॥ इति ॥ ५० ॥ प्रकृकूटष्वास्षन च ॥ ५१॥ प्रागग्र॑ष दभेष्व।सने चकारात्कतन्यापति देषः ॥५१॥ १ व्थहतयः पञ्च सत्यान्ताः ॥ ५२॥ व्याहृति भभव; स्वः सत्य पुरुष इति पञ्च । अच्र तु पुरुषव्याहति- मा न शम थतुथी सत्यव्यहृतिः पश्चमी वक्तव्या । ताञ्च प्रत्येकं प्रणवपृव वक्तव्याः ॥ ५२॥ गुरः पद्पित्तश्रहण प्रतिः ॥ ५३॥ अहरहः प्रातगंरोः पादोपषठग्रहणं काय॑ । मनु;--व्यत्यस्तपाणिना कायपद्रहणं गुरोः । सभन सव्यः सपषटव्या दक्षिणेन तु. दक्षिणः ॥ इति ॥ ५३ ॥ बह्मानुदचने चाऽऽयन्तयोः ॥ ५४ ॥ मद्य वेदः । अनुवचनमध्य।पनम्‌ । तत्राऽश्यन्तयोश्च गुरपादोपसंग्रहणं कायम्‌ ॥ ५४ ॥ अनुज्ञात उपरिरेसङ्मृखौ दक्षिणतः रिष्प उदङ्मुखो वा ॥ ५५ ॥ आचार्यगानुन्नातस्त दक्षिणतः प्राङ्ुख उदङ्मुखो वोपविशेत्‌ । कायीनु- गुणो विकरः ॥ ५५ ॥ सारिर्ज। चतवचनम्‌ ॥ ५६ ॥ तुबरेण्यमिस्येषा नत्वन्या सवितुदेवत्या । सा वाऽनुषच॑नं मत्यध्य- यनं पठनीयोति ॥ ५६ ॥ भादि ब्रह्मणं आने ॥ ५७ ॥ पाणिना सव्यञ्ुपसंगरद्ेत्यादि साविज्यलुषचनान्तं यदुक्तं तदिदं बरह्मणो दस्य गुरोः सकाश्नादादित आदानकारे कतेव्यम्‌ । उपनयनादनन्तरं १ क, ख. घ, -°चनीय? । .र. द्वितीयोऽध्यायः] हरदत्तकृतमिताक्षर। ट त्तिसदितान । ११ साविच्युपदेश्षकले च, प्यहं तु तत्र चक्षुमनस्त्वम्‌ । भातरध्ययनाचन्तवति गरो; पादोपसंग्रहणमनङ्नातापवेशन च कतेव्यम्‌ । ५४५ ॥ ॐकारोऽन्यत्रापि ॥ ५८ ॥ साविञ्यनुवचनादन्यत्राप्योकारा वक्तव्यः । परत्यहमध्ययनक्राङ इत्यथः ॥ ५८ ॥ | न्तरागमन्‌ पररुपसदनम्‌ ॥ ५९ ॥ गुरोः शिष्यस्य च मध्ये गपनमन्तर।गमनम्‌ । यस्य कस्याप्यन्तरागपने -घुनरुपसदनं कतैव्यम्‌ । पाणिना सन्यमित्या्याकारोऽन्यत्रापात्यन्तषुप्तद्‌ नम्‌ ।॥ ५९ ॥ ् श्वनकरसपमण्डकमाजारा्णाः जपहुमु पवन्त ववप्रवासश्च || &० ॥ श्वादीनांमन्तरागमने ऊयहमुपवासो विप्रवास केतेज्यः | वपरवास्त अचा येकुलादन्यत्र वासः । मनुस्तु-- पञश्ुपण्डकमाजोर्वसपनङरषु च । अन्तरागमने विथ्यादनध्यायमहृर्निशम्‌ ॥ इति । तद्धारणःध्ययनविषयम्‌ । गोतमीय तु प्रहणाध्ययनावेषयम्‌ ।। ६० ॥ प्राणायामा घतप्राशन चत्रषाम्‌ ॥ &१॥ इतरेषां श्वादिव्यतिरिक्तानां पन्वादीनामन्तराममने म्राणायाभाद्ञयः कायां चृतपरा्चनं च कार्यम्‌ । एतत्सव क्षिष्यस्य प्रायधित्तं न युराः ` उभयारत्य- परं | ६१॥ श्मशानाप्यध्ययने चवम्‌ ।६२ ॥ अभिरुपरिभावे श्मक्चानस्योपयेध्ययने चैवं पायथित्तम्‌ | प्राणायामा घृतप्रा- हनं चेति । दिसक्तिरध्यायपरिसमाप्त्यथां ॥ ६२! | क्न इति श्रीगौतमीयवृत्तो हरद्विरचतायां मिताक्षरायां प्रथमप्रश्ने प्रथमोऽध्यायः ॥ अथ द्वितीयोऽध्यायः उपनीतप्रसङ्गनानुपनीतथमां उच्यन्ते-- ` १२ नौपप्रणीतधमसूत्राणि-- ` [१ प्रभमग्रक्ै- प्रागुपनयनात्कामचारः कामवादः कामरभक्षः ॥ १॥ आषोडश्ाट्ाद्य णस्येत्यापत्करपोपनयन विषयम्‌ । कामचार ईइच्छाचरणम्‌ । अपण्यान्यपि विक्री णीयाच्छ्वटच्याऽपि जीवेदिति । कामवादोऽश्ीरखादतादि- वचनम्‌ । कापसमक्षा छशुनपयुषितान्नादिभक्षण चतुः प्ञ्वछरत्वो वा भाजनमि. त्यतावद्यस्य स तथाक्तः | न तु ब्रह्महत्यासरापानाय्यतिपरसङ्खः॥ १॥ ` अहूतात्‌ ॥ २ ॥ हृतेष पुरोडाशचादिं । तदत्तीति हतात्‌ । तद्िपरीतोऽहुतात्‌ । अनुपनीतो हुते नाच्यादिति ॥ २॥ | बरह्मचारी ॥ ३ ॥ कामचारादेरयमपवादः । आषोडक्रादित्युक्तत्वात्ल्ीषु प्रसङ्खयोग्यताऽ स्त्यतो ब्रह्मचारी जितेन्द्रियः स्यादिति । तथा च स्मृत्यन्तरे-- हि प्राचायत्त वचवटपतदक्ााणत्रतन श्ुद्धरूपनयन्न सप्रदत्रमत उत्वं वात्याव ५) प{।णतव्रतान्याप्रत)।३२॥ यथपपादितमृज्पुरीष भवति ॥ ४ ॥ ह । &\ भ, भन | न के (^ ¢ मूत्रपुरीषे यथोपपयेते यस्य स तथोक्तः प्रा्मुख।दिरपि इयात्‌ । न मृमावनन्तवयित्यादिर्थानानियमोऽपि नास्ति ॥ ४ ॥ नास्यपाऽऽचमनकल्पां विद्यते ॥ ५॥ कटपनिपेधादाचमनमनङ्गातं स्ीशद्रबत्‌ ॥ ५॥ अन्यचरपमाजेनप्रधावनावोक्चषणेभ्पः ॥ ६ ॥ अपमाजनद्ान वजायत्वाऽऽचममकर्पां नास । अपमाजंनादिकमस्तीति यावत्‌ । यद्यप्यपमाजनादन्याचमनकलपं नान्तभेवन्ति तथाऽपि पयुदासम्खेन तान विधायन्ते । अत्र(जाप)प्राजन सोदकन पाणिना प्रिमाजेनमृच्छिष्टादिलि. तस्य । प्रधावनममन्ादारत्रस्याद्धमृदा च क्षाखनम्‌ । .अधोक्षणं रजस्वखादि. स्पृष्टस्य । इदमत्यन्तवाखावषयम्‌ । षड्वषाद्ध्वं सानमिच्छन्ति। अस्यान. ५नतुर्यतागदुत्त सात्रक्मचायादनव्गातक्रप प्रायभिच्मास्ति) तच २ पः यन्तुर्‌- ९ द्वितीयोऽध्यायः] दरदत्तष्नमिता्षगवृत्तिसदितानि । १३ तोन भमन परायथिक्ताधैमरैन्ति कियो व्याधित एव च ॥ छनैकादशषवषंस्य पश्चवषारपरस्य च | परेहुरुः मृषैव भरायधित्तं रिशुद्धये ॥ अतो बाङृतरस्यास्य नापराधो न पातकम । {^< = ८ ९ ८१ ९.4. “~ राजद ण्ड तस्यात; भरायाथत्त च नेष्यते ॥ इति ॥ & ॥ न तदुपस्पशनाद्श तिभू ॥ ७ ॥ तदुपस्पशनात्तस्याट्रतापनयनस्यादक्याद्‌स्पृष्स्याप्युपस्पर्नादचच न स्यात्‌। ५ र ~ < स्पृष्ास्पष्टिरुपस्पशेनम्‌ । तेन स्नानं न कतेव्यम्‌ । गुक्तोच्छ्षएस्य कृतमूत्रपुरोष, ` [स्य] स्पक्षेनादपि नाऽऽचमनम्‌ । इदमापि षड्षात्मागेव । कमथ ताद तस्य सोच विहितव्र्‌ ! न ताबद्चुष्ठानाथं नापि स्पशेयोग्यताथम्‌ । अढृतश्रचस्यापि स्पश योग्यत्वात्‌ । रक्षभायथभिति नमः | तथा च स्पृत्यन्तरम्‌-- वारस्य पश्चमाद्रषाद्रक्षा्थ शोचमाचरेतु । इति ॥ ७ ॥ नव्वेनमश्निहवनबटिहरणयोर्निय॒ञ्ज्यात्‌ ॥ ८ ॥ पनमनुपनीतमभ्रिहवन ओपास्तनहोमादा बरिहूरणे वेष्वद्वाद्‌ां न नेग ञ्जञ्यान्न नियुञ्ञीतेति यावत्‌ । तुशचब्दादुक्तादन्यत्नापि समन्त्रकं कमणि न नयु सीतेति । एवकारोऽवधारणे । अथाऽऽवटायनः--“ पाणग्रहणाद्‌ ग्ध परिचरेर्स्वय पल्यपि वा पुत्रः कुमायंन्तेवासी वा ? इति । छन्दोगाध्च पल्नी जुहुयादिति पत्नीढुमायाचनुक्षातेऽस्िन्पकषे नत्वेवेनमिचथैः ॥ ८ ॥ न जह्लाभिषब्याहारयेदन्य् स्वधानिनयनात्‌ ॥ ९ ॥ ब्रह्म वेदः । एनमनुपनीतं ब्रह्म नाभिन्याहारयेन्नो्चार येत्‌ । किमविशेषे, णेति नेत्याह । अन्यत्र स्वधानिनयनात्‌। पिच्यस्य सवस्य कमेण उपलक्षणम्‌ । अन्यत्रोदककमस्वधापितृसंयुक्तेभ्य इति वासिष्ठे दरेनात्‌ । अगृहाताक्षरः पत्रः पित्रोः सैस्कारमहेतीत्यादि च । अन्यस्यासंमवर रुवं पितयं कम तदार्ना मन्त्रा न्राहयित्वाऽसो कारयितव्यः ॥ ९ ॥ ` य कक 1 र १ 1 १ ग. भु्ञानादस्मिन्पक्े भवतीति क्ञापनाथेम्‌ । २ ग. “म. समाचरेत मन्त्राम्बाचयित्वाऽसौ । १४. गौतमप्र्णीतधरमसूत्राणे-- [१ प्रभूमपकष- उपनयनादिनिंयमः ॥ ३०.॥ -. धग्रीन्धनादियों नियमो वक्ष्यते स उपनयनादिरेव । अनुपनीताधिकारेण (षः क [क विच्छिन्नर्वादुपनीतापिकारायेमिद्म्‌ ॥ १०॥ ` उक्तं ब्रह्मचर्थम्‌ ॥ ११॥.. ` अरुपनीतस्य यदुक्तं ब्रह्मचय॑ तदुपनीतस्यापि समानम्‌ .। नु च सीप णालम्मनं इतं नषधा दह्यत । त पराऽपि स्परणक्रतनाद्‌ानषध(धपदम्‌ | ११९॥ अर्थ्ौन्धनरभैक्षचरणे ॥ १२॥ अप्रःन्धन सामद्धामः | सक्नाणा समृहा भक्षम्‌ । तदथ प्रतिग्रहं चरण भप्त चेरणम्‌ ¦ त प्रत्यह्‌ कतेव्यं । तत्र मनु | ‹ दूरादाहृत्य समिधः संनिदभ्याद्िहयति | “` सायं पातश्च जुहुयात्ताभिरभ्िपतन्धितः ` 4 अकृत्वा भक्षचरणमसपिध्य च पावकम्‌ ॥ अनातुरः सप्चरात्रमवकौणिव्रतं चरेत्‌ ॥ इति । , आपस्तम्बस्तु -- सायमवाश्रिपूजत्यक इति ॥ १२ ॥ 0 सत्यवचनम्‌ ॥ १३॥. र उ {नदन सत्यमे वक्तव्यम्‌ ॥ १३॥ ह अपामुपस्पर्शनम्‌ ॥ १४ ॥ उपर्पशेने सानम । तेदैप्यहरहः करतैव्यम्‌ ॥ १४ ॥ एक गदडदन्‌ई ॥ ३५ गदान नाम षोडशे दषे कतेभ्यं व्रतम्‌ तदूव्रतेषु द्वितीयम्‌ । छन्दोगानामेक आचाय) गदानाद्‌ ललानापच्छान्त न ततः पाण्दीक्षितवदस्यापि बह्मचये- दनानियुक्तत्वाद्‌ । नित्यसतानस्यायं तिषेधः । .नैभिततिकं तु. कपैभ्यं,. तत्र दण्डवदाद्वनम्‌ । नापु शछाघमानः स्नायादित्यापरम्बस्मसरणातु ॥. १५.॥ भक १ य, “दृषा दरणं $° । २ दितीयोऽध्यायः ] हरदततेतमिताक्षरादरततिसहितानि । १५ बहिःसंध्यत्वं उ ॥ १६॥ सार्यप्रातद् संध्ये यस्य ग्रामाद्वहिभेवतः स बहिःसंभ्यस्तस्य मावः ग्रामा- द्वहिरव सध्यापास्न कतव्यापाते | १६॥ ~ तत्कदा कथं चेत्याह- तिषठिसुवी माक्तीतोत्तरां सज्यो तिष्याज्योतिषो दश॑नाद्वागपतः॥ १७॥ भातःसंध्यां तिषत्सायसध्यामासीत । अत्यन्तसंयोगे द्वितीया । स्थानासन- यो रपक्रभोपसंहारौ कथयति-- सन्योतिषि काले समारभ्याऽऽज्योतिरन्तरदक्े- नात्‌ । भ्ातनक्षत्रज्योतिरारभ्याऽऽसय॑ज्योतिदं ये नास्सायमादिस्यज्योतिरार- भ्याऽऽनक्तत्रदुनादिति । तावन्तं कठं वाग्यत स्थातु । तथा च पञुः--; पूर्वा सेध्यां जप॑स्तिठेत्सावित्रीम।ऽकंद् शनात्‌ । १५ पथिमां तु समासीत सम्यशक्षविभावनात्‌ ॥ इति । १७॥ नाजजद्त्यर्मत्षिति ॥ ३८ ॥ ब्रह्मचारिणोऽयं सदाऽऽदित्यदचेने प्रतिषेधः । सातकस्य तु- मानवी ० - नेकषेतोचयन्तमादित्यं नास्तं यान्तं कदाचन । नोपरक्तं न पारिस्थ न मध्यं नभसो गतम्‌ ॥ इति ॥ १८ ॥ वरजयन्पधुमासमगर्पमाल्वादकवाद्वर्मकिषज्जनयाना ~ पानच्छन्रक।मक्रोधटाभमोहवादवादनस्च(नदन्त- ठ, „क कि (क । धावनहषनत्य्गी तपरिवादयानि ॥ १९ ॥ मध्वादीनि वजेयेत्‌ । मधु माक्षिकम्‌ । मांसं मृगदेः | गन्धश्चन्दनादि; । माल्यानि पृष्पाणि । दिवास्वञ्नो दिवानिद्रा । अञ्जनभक्ष्णो;ः । अभ्यञ्चनं तेराभ्यङ्गः । यान॑॑सक्रादि । उपानच्छने अ्रसिद्ध्‌ं । कामः सरीसङ्गः^ भ्ोधः कोपः । रोमी द्रन्याभिखाषः; । मोदो विषैकश्न्यता । षादौ बहुनंरपः। घ्नं बीणादौनाम्‌.। सानं सखाथषटेष्णतोयदिना कण्ठाद्पः प्रक्षाङनम्‌ | देन्तधाचवच दन्तमरप्कषेणम्‌ । ६45भपतलमाल्चच्द्रकञः । नत्यगतं प्रसिद्धे । परिव।दः . १२दोषकथनम्‌ । भयं भयदेतुः कान्तारपवेशदिः । ईद ह१अप्‌ द्रष्न्यष ॥ १९ ॥ । "षषी # भ भ 0000 | ४1 १क. ख. क्ष मद्‌ । = अ उ ‡ ; &; १६ मौतपपणीतधर्मसज्ाभगि-- [ १ प्रथमप्र्ै- गुरुदरनि कण्ठधावृतावसवथिकापा- श्रयणपादप्ररस्षारणाननं ॥ २० गुरवः- पित्राचायांदयः; । तेषां दरेनयोग्ये दशे कण्ठभ्राहृताद। नि वजयेत्‌ । कण्ठपराटरतं कण्टश्राव्रणं वक्!दिना । अकसक्थिक्छा, ग(ऊ) रां पादमारोप्यावस्थाः नभ्‌ । अपाञ्चयण कुडचस्तम्माचान्निव्याऽऽसनम्‌ । पादप्रसारण प्रसिद्धम्‌ । गुरुजन कह काशे विनय संक)चन तिष्ठेदि्यथः ॥ २० ॥ निष्ठ(वितह्‌।सेतवेष्क (ज्‌) (म्भतावस्फाटनानि॥ २१ ॥ बजेयेदिति । निष्ठीवितं कण्डाच्द्रेष्भणः सक्चब्दं बहिनिर तनम्‌ । हसितं हासः । विजृम्भितं जम्भिका । अवस्फोटनमङ्गुीनां सशचब्दुपभदं नप्‌ ॥ २१॥ खीभेक्षणारस्मने मेथनशङ्कायाम्‌ ॥ २२ ॥ स्रीणां प्प्षणमवयवशो निरूपणं न यादृच्छिकं दश्षेनम्‌ । आङम्भनं सपरन तं अपि वजयत्‌ । मयुनशङ्कायामात वचनाद्भलवृद्धातुरास स्वय च तथाविधस्य न दोषः ॥ २३ ॥ दूत ह(नकवामदत्दान 1६हसम्‌ ॥ २२॥ दयते बजेयेदिति । द्विविधं [यूतम्‌ | प्राण्यप्राजिमेद्‌ात्‌। भाणिदयूपं मेषयुद्धादक्षा- भिध्वू तमक्षक्राडा।द्‌ । दानसेवां हानस्य सवामधोजातिमभृतेः। दीना चासो सेवा च ह(चादिजनलाहरणम्‌। अदत्तादानं कनाप्यदत्तस्यात्खष्टस्याप्यस्वामिकस्याऽ5ऽ दानम्‌ । 1हेसा पराणप ड[ ॥- २३ ॥ अ!चायतत्पुरस्(द क्षितनामानि ॥ २४॥ „. आधायेस्य तहदृत्रस्य तरक्िया द्‌रन्षितस्य नमा वजेयेत्‌ । परोततेऽध्यौ. पाथिकनामग्रहणं कतेव्यमिति ॥ २४ ॥ मधुमासादयेतत्पयन्तं वजयेाद्‌।पे क्रियान्वयोऽस्यापि सुत्रस्य-- शुहृवा चो मयं नित्यं ब॑हमणः ॥ २५॥ ब्राह्मणः इङ अनलाः परद्वगकारण्यः | मद्य मदूकर्‌ द्रष्यभ्‌ । ताश्च तक मित्य बजेयेत्‌ । नित्यं च॑ल्मण इति वचनात॒क्षज्नियैश्ययोगैहस्थयो; वेष्ठीन्य. तिरिक्तमद्योपयोगे न मत्यवाय इति ॥ २५ ॥ १य. प्यापचाररिक ।२ ग. यक्तावा । ३ ग. भुक्ताः ३ द्वितीयोऽध्यायः ] दरदत्तकृतमिताक्षराटत्तिसदहिताने । १७ अधःश्य्यास्षनी पूर्वोत्थायी जघन्यसवेशी ॥ २६ ॥ अस्यायथों मानवे स्पष्टः-- नीचं शय्यासनं चास्य नित्यं स्याद्गुरुसंनिधौ ¦ उत्तिष्ठिसयमं चास्य चरमं चेव संविशेत्‌ ॥ इति ॥ २६ ॥ - वाग्बह्ूदरसयतः ॥ २७॥ वाक्संयमो बहुमखापविरहः । बाहुसंयमो रोषटमदेनाद्यभावः । उदरसंयमो मितमोजनम्‌ ॥ २७ ॥ नामगोत्रे गरोः समानतो निर्दिशेत्‌ ॥ २८ ॥ आत्मनो नाममोतरे गुरोः समानतो निर्दिशेत्‌ । समानता यथावदपलापर' ष हितमित्यथे; । अपर आह--पुरोन।मगोत्रे समानत; सभ्यगानतः प्रह्मो भत्वा अचिते श्रेयसि चैवम्‌ ॥ २९॥ (७ न क ® (५ अर्चितो राके पूजितः । भ्रयानिविद्यादिभिरषिकः । तयथोरप्येवपेव सभ्य. आचार्यं चेव तत्पुत्रं तद्धाया दीक्षितं गुरुप । पितरं वा पित॒न्य च मातुर मातर्‌ तथा ॥ हितैषिणं च विद्वासं चश्युरं पतिमेव च । न ब्रूयान्नामतौ विद्वान्माठु् भगिनी तथा ॥ अचिते भेयसि चेत्येवशब्दो यच्च यावच्च गुरायुक्तं तत्सवेमतिदिशति । तेन 9 @ र धय्यासनादिकमपि तयः; संनिधो नीचं भवतीति ॥ २९॥ ग्‌ स्यसनस्थानाच रहाय बरतन्रवणमर्‌ ॥ ३२० ॥ गुरावान्नापयत्ति सति प्रतिभ्रवणं पमरहिवचनं कृवञ्मय्यासनस्यानानि तिहा- याभेगच्छन्छुयातु ॥ ३० ॥ आक्रमण वचनद्हृ्न ॥ ३१ ॥ यदि षंहिःस्थितां गुरुरपदयन्नेव शिष्यं ब्रवीति तदा रिष्येणाभिक्रमणशरु- पसपेणं कतव्य न पुनरदषटोऽस्मीत्यनादरः कतेच्यः ॥ ३१ ॥ अधःस्थानासनसि्यग्वातसवायां गरुदशेने चोक्िष्ठेत्‌ ॥ ३२॥ यद्‌ा गुरुनवः स्थानमासनं . चाधितिष्ठति खयञबेःस्थानासनस्यस्तद्‌ा १८ गौतमभणोतरसूत्राणि- | १ थमप. गरु दृष्टोल्ठित्‌ । तिर्यबातसेवायां मूत्रपुरीषोस्स गदौ च गुरं दष्वोरिष्व । चकारः पवापिक्षया सथुचयाथः ॥ ३२ ॥ गच्छन्तमनुधजेत्‌ ॥ ३३ ॥ गच्छन्त गरपन॒गर्छेत्‌ ॥ २२ ॥ कमं विज्ञाप्याऽश्ख्धाय ॥ ३४ ॥ यक्छिचिदस्य शिष्यस्य कर्तव्यं तस्य निष्ठृतिरिदं करिष्यामीत्याचायीय विन्नाप्य यच्ाऽऽचार्यो(यो)पयिकयदकुम्भहरणादि तत्स्वयमेव ज्ञात्वा कला [,>९ (^€ (न © च तस्मै कृतमित्याख्याय वतितन्यभ्रित्यथेः ॥ ३४ ॥ । 9. ०५, ष्ट (+) आहूपोऽध्यार्य ॥ ३५ ॥ गुरुणाऽऽदूतः सन्नधीयीत न तु स्वयं चोदयेदिति ॥ ३५ ॥ कअय 2 अनि र ¢ युक्तः प्रियदहितमो; ॥ ३६ ॥ आचायंस्य यतिं हिते च तत्र युक्रस्तत्परः स्यात्‌ । मियं तत्कारग्रीति करम्‌ । हितं कालान्तरे + तत्करम्‌ ॥ ३६ ॥ ¢ च. तद्धायापु्रेषु चैवम्‌ ॥ २७ ॥ तस्याऽऽचायेस्य भायोौपुत्राश्च तेषु चैवमाचायंवदरतितम्यपर्‌ ॥ ३७॥ अस्यापवादः- न क नाच्छदहटगिनस्ञपनप्रसधनपादग्रक्षा- 0 % क, रन्मदन्‌पिस्ञग्रहणानं ॥ ३८ ॥ उच्छिष्ठाशनं युक्तशेषारनम्‌ । लपनं सानीयादिभेः रिरोङ्गमर्ैनपूर्वक- माभिपेकः । मरसताधनमल्करणमर । पाद्भक्षाठनं प्रसिद्धम्‌ । उन्मद नमभ्यङ्कश र₹।रसंवाहनादि । उपसंग्रहणं व्यत्यस्तपाणिनेत्यादि पूर्वोक्तम्‌ । एतानि गरे. भापपुन्ु च न केतेग्याने । अत एवाऽऽचाय कतेन्यानीति सिद्धम्‌ ॥३८॥ अयप्िन्ग्रहणस्य प्रातप्रसवः 1 † ग, पुस्तके समसि-ग्रियकरम्‌ । ननम नन ००म ०० नजा णात त अनन ०५) ५. [प | ११, धृ. "दताष्याः | ` { दितीयोऽध्यायः ] हृरदत्तकृतमिता्षराष्टत्तिसदहितानि। १९ विप्रोष्योपसंग्रहणं गुरुभायाणाम्‌ ॥ ३९ ॥ ` विपोष्य भरवासं गत्वा प्रस्यागतेन गुरुभायाणाद्ुपसंग्रहणे कार्यम्‌ ॥ ३९॥ तत्रापि - सके युवेताना व्यवहारप्राप्तन ॥४०॥ एके त्वाचाया युवतीनां गुरुभा्यांणां भ्यवहारपरप्तेन पोडश्वषपभायेण † (कि शिष्येण विपरोष्याप्युपसंग्रहणं न कायेमिति मन्यन्ते ॥ ४० ॥ अश्रीन्धनभेक्षचरण इत्युक्तम्‌ । तननाप्नीन्धनस्य प्रतिगर स्थतत्वात्सा- वारणभनक्षचरणं विषमपाह-- | सावैव्णिंकमौक्ष्य चरणमभिशस्तपतितवजंम्‌ ॥ ४१ ॥ सवेषु वर्णेषु भवं साचवणिकम्‌ । आभश्चस्तान्पतिर्ताश्च वजायेत्वां सर्वषु वणषु भ्य चारेतन्यम्‌ । अमिहस्ता उपपाताकनः ॥ ४१॥ आदमन्यान्तवु भवच्छन्दः परयान्या वणाुक्र्मण ॥ ४२॥ भिक्षां देहीति पदट्यस्याऽऽदिमध्यान्तेष वणेक्रमेण भवच्छब्दः संबुद्धयन्तः प्रयोक्तव्यः । स्ीष सीलिङ्कः । ब्राह्मणस्य भवन्मिक्षां देहि । जाह्ण्यां भवति भक्षां देहि | प्षचियस्य भिक्षां मवन्देहि। यिक्षां भवति देहि । वेश्यस्य भिक्षां ` देहि भवन्‌ । भिक्षां देहि मवति ॥ ४२ ॥ आवचायंज्ञातिगुर [स्वे |ष्वरापै<न्य् ॥ ४२ ॥ आचार्यं उक्तः । ज्ञातिः पितव्यादिः सपिण्डः | गुरमातुखादिः । स्वमात्मीयग्रहणम्‌ । अयत्र भिक्षाया अभवे, आचायांदिगृहेषु भक्ष्यं चरितन्यम्‌ | ४३ ॥ तेषां पूर्वं पूरं परिहरेत्‌ ॥४४॥ तेषामाचायीदीनां यो यः प्रथमानिर्दिषस्तं तं परिहरेत्‌ । अन्यत्रालामे स्वगृहे, तत्रामे गुरुषु; तत्राखामे ज्ञाहिषु, तत्राभि आचायंष्ृह ईति | ४४ ॥ | निवेय गुरवेऽनज्ञातो भुञ्जीत ॥ ४५ ॥ इदमानीतं मैक्ष्यपेति गुरुवे निवे तदनुज्गातो भुज्जीत । यदि गुरुः स्वयं गह्णीयात्ततोऽन्यदाहरेत्‌ ॥ ४५ ॥ १ ग, "वच््छिन्नत्वाः । २९ ` गोतमप्रणीतधमसृत्राणि- [ १ प्रथमप्रनने- 9 असंनिषो तद्धायापुचस्वह्मचासियः ॥ ४६ ॥ आचायासानिषाने तद्धायादिभ्यो यथासंभवं निवेद्य तेरनुत्नातो युञ्जीत ।४६॥ वाग्यतस्तृप्यन्नटोढप्यमानः संनिधायोदकम्‌ ॥ ४५७ ॥ यावद्धक्ति वाचंयमः | त॒प्यन्ननदकशनेन हृष्यन्‌ । अरोटुप्यमरानोऽतिस्पृहा गकु्ेन्‌ । संनिधायान्तभावितण्ययः । संनिधाप्येति । उदकयुदकभाजनगिति | ४५ ॥ रिष्यशात्तनपकारमाह - | | रशिष्यशिष्ठिरधेन ॥ ४८ ॥ वधस्ताडनम्‌ । अताडयता गुरुणा मस्सनाद्भिः शिष्यः शास्यः ॥ ४८ ॥ अशक्तो रज्जवेणुविदलाभ्यां तनुयाम्‌ ॥ ४९ ॥ यदि भत्संनादिभिः श्षासितुपशक्यस्ततो रज्ज्वा तन्वा, तुना वेणुविद्‌- छेन वेति । दुदनिर्दिष्टयोरपि विकस्पो रज्ञ्वा वेणुदलेन वेति मानवे दशे नात्‌ । ताभ्यां दुबछाभ्यां ताडयिर्वाऽपि शासनीयः ॥ ४९ ॥ अन्येन घन्‌ राज्ञा शस्पः॥ ५०॥ हस्तादिना कोधवक्चेन ताडयन्राज्ना कास्य आचायः । एवं शिष्यस्य गुर- डरे चास उक्तः ॥५०॥ कियन्तं कपित्य आह्‌-- दादश वषाण्ये कवेदे ब्रह्मचर्य चरेत्‌ ॥ ५१॥ यद्चप्येकेकश्य वेदस्य बह्व्यः शाखाः । एकावंसातिधा बद्व एकक्ातं यजुःशाखाः स्स्रवतमां सामवेदो नवधाऽऽथर्वेणो वेद्‌ इति । तथाऽपि तन तेत्र वेद्‌ पूवरध्ययनादुष्ठानाभ्यां परिग्रहीता यावती शाखा तावत्यत्र वेद शब्देन विवक्षिता । य एकं वेदमधीते स द्वादश वषंणि युरकृे बद्मचर्य चरत्‌ ॥ ५१॥ | क@>९ कः भविहाद्य वा सवष ॥ ५२॥ यस्तु चतुरा व॑दानध्यतु शक्तः स प्रतिद्रादश्च भरतिषेदे दादश बषोणीत्य्थः। यथाऽऽहाऽऽपस्तम्धः ६ {+++ {ऋ-न १ ख, ण. घ, ° सिद्धयः । ९ पृरतीयोऽध्यायः ] हरदत्तढृतमिताक्षरष्त्तिसाहिताते । ४१ उपेतस्याऽऽचायङखे ब्रह्मचारि सोऽ्टाचस्वारिशदत्सरणीति ॥ ५२ ॥ ्रहणान्व दा ॥ ५३२॥ याचता काषेनेको वेदो द्रौ चयश्रतुरो वा प्रदीतुं शक्यास्ताबन्तं काष्ठ मिति॥ ५३॥ वियान्ते शरुरर्थेन निमन्न्यः ॥ ५४ ॥ विधासमाक्नौ गुरर्थैन भरयोजनेन निमन्न्यः शष्टव्यः । शुरो, इदं धन- पाहराणीति ॥ ५४॥ ऊत्वाऽनृज्ञातस्प द चनम्‌ ॥ ५५॥ तत आहरेत्याचायक्तं त्वा सानं कृतन्यम्‌ । वत्स त्वहूुणेरवाहमस्म तोषितो धनेनाषूमिति तेनालु्गातस्य बा, स्लानं सपावतेनं कतेव्यमिति ॥५५॥ चायः भ्रष्ठ गुरूणां मतिस्येके [मातेत्येके | ॥ ५६ ॥ गुरूणां पित्रादीनां मध्य उक्तलक्षण आचये; शेष्ठः । स हिं विद्यातस्तं जनयति तेच्देष्ठं जन्म । तेनानेकगुरुसमवाये स॒ एव प्रथम पूज्यः । एकं त्वाचार्य माता शेषेति मन्यन्ते । तथा च वसिष्ठः उपाध्यायादन्नाऽऽचाये आचायाणां शतं पिता । पितुरद्॑गुणं माता गौरेणारैरिच्यते ॥ आपस्तम्बोऽपि-- 4 माता परत्वस्य भृथांसि कमोण्यारमते तस्याँ शुश्रूषा नित्या पतितायामषि। द्विरुक्तिरध्यायपरिसमाप्त्ययां ॥ ५६ ॥ इति श्रागातमायव्रत्ता हरदत्तवविरचताया मतक्षरया प्रथमप्रश्च दत्र शध्यायः॥ अथ तृतीयोऽध्यायः । न वतिय्मर---न तस्याऽऽश्रमविकल्पमेके ब्रवते ॥ ३॥ चे ` तस्थैवमथीतवेदस्य ब्रह्मचारिणो वक्ष्यमाणाश्चत्वार आश्रमा षिकरष्यन्त जटायो ना मन्मममणणनणणणकनकनकममन््ननमनन = ११. "रोषि ।२ कं, ख, घ, 'मधिगंतस्य वे" १ गोतमपभणीतधमैसूत्राणि- -: [ १ प्रभमप्भे- ह्येक चाया श्रवते । अन्ये तु समयन्त इति 1 तत्राऽऽपस्तम्बः-- तेषु सर्वषु यथोपदेशमल्यप्रो वतमानः क्म गच्छतीति । बुद्ध्वा कमाणि यत्कामयत तदारभतति च । तथा च ब्रह्मचयांभमद्ुक्त्वा “अत पूव ब्रह्मच येवान्मत्रजति" इति षोधायनः | मनुना तु समरचयो दात्रेतः- नूप्णानि त्रीण्यपाष्त्य मनो मोक्षे निषेशयेत्‌ ! अनपाडृत्य पाक्षं तु व्रनमानः पतत्यधः ॥ ्विऽपि क्रमशस्त्वेते यथाक्षास्चै निषेविताः | यथोक्तकारिणं वित्रं नयान्ति परमां गतिम्‌ । इति ॥ १॥ के पुनस्ते आश्रमाः बरह्चारी गृहस्थो पिक्षरैलानसः ॥ २ ॥ यद्यप्यसौ पुवेमपि ब्रह्मचयाश्रम उक्तस्तथाऽपि प्रपित्सितमेष्ठिकब्रह्मवारि- त्वमत्र विवक्षितम्‌ । भिष्चुः सन्यासी। वैखानसो वानमस्थः । वेखानसपोक्तेन मर्गिण वतैत इति । तेन स आश्रमः पाघान्येन दतः । शाखान्तरेषु वैखा खानसतस्तुताया ममष्धुवतुय अन्नम; । इह ठ कमभदः प्रयुक्तस्य आन्रामण इत्यत्र दखानसवलनाथः; ॥ २॥ | तेषां गृहस्थो सोनिरषजनत्वादितरेषाम्‌ ॥ ३ ॥ . तेषां चतुष्बेप्याभ्रमेषु वतैमानानां शस्यो योनिरुपस(त्प)त्तिस्यानधर । श्द- स्थेनेवोत्पादिताथतुभिराभ्रमेरधिक्रियन्ते । गहस्थव्यतिरिक्ताश्रमस्थानां पनो. त्पादनस्य निषिद्धत्वात्‌ । तत्र प्रातातपः चण्डालाः प्रत्यवसिताः परिवाजकतापसाः | तेषां जातान्यपत्यानि चण्डाः सह वासयेत्‌ ॥ इति ॥ ३ ॥ इदानीमाश्रमधमान्वस्यन्प्रथमनिर्दिषस्य ब्रह्मचारिण आद -- ० _# क तजा बह्मचास्णः॥ ५॥ . तत्र तेषां मध्ये ब्रह्मचारिणो नैष्ठिकस्य यदुपड्वीणस्योपनयनादि्नियम इत्यारभ्योक्तं तदेवास्यापीत्युक्तं भवति ॥ ४ ॥ ॥ + “~ [9 ॥ ^ 5 # + १९.८५, सुद्धयीय" | ,' ८ ^ ५ क "शा र. क~ ¢ ९ तृतीयोऽध्यायः ] दरदत्तषतमिताक्षर्टत्तिसदहितानि । ९६३ तत्र विशेषः- | ४ न क = आचार्याधीनतमान्तम्‌ ॥ ५॥ आन्तमदेहपातम्‌ । आचायंडल एव तच्छुभ्रूषयां वर्तेत ॥ ५॥ गुरोः कर्मशेषण नपेत्‌ ॥ £ ॥ आचार्ये. प्रकृते गुरुशब्दः पिन्नीरपि ग्रहणार्थः । ततश्वाऽऽचार्य पितरौ च शुश्रुषभाणस्तदव्यातिरिक्तं कल जपेदरेदमधीयीत । न तु स्वाधीनो भवेत्‌ ॥६॥ गर्वभवे तदपत्यव्तिस्तदभावे वद्धे सब्रह्मचारिण्यम्नो वा ॥ ७॥ आचाय या वत्तिरभिहेता सा तद्भावे तत्पुत्रे, तत्पुत्रामावे बद्धे विद्यया वयसा वाऽधिके; दृद्धामावे तथाभूते सब्रह्मचारिणि, सब्रह्मचा्यमावेऽ्रौ | वा कतग्या । सामदाषानाद्यमरन्रा इत्तः ॥ ७ ॥ एवंवृत्तो बहमलोकमवाभोति जितेन्द्िः ॥ ८ ॥ स्पट्ट[ऽथः । जताशद्रयल्व मन॒ना द्शितम्‌- श्रत्वा स्पृष्च दृष्ट च भुक्त्वा घ्रात्वा च यो नरः| न हृष्यति ग्छ(यति वा स विद्यो जितेद्धियः ॥ ८ ॥ उत्तरेषां चेतदिरोपि ॥ ९ ॥ ` उत्तरपामप्याश्रमाणामसिन्डरतते यंदविरुदध तत्समनम्‌। यथा दृतादिवर्जनम्‌। विरुद्धं यथा--अभ्निका्य भत्रजितस्य, शुरुङृ्वासो . वैखानसस्य, ब्रह्मचर्य रहस्थस्यत्यपरा त्तिः । उत्तरेषां चाऽऽभ्रमाणां धर्मनातमेत्तस्य द्रष्टव्यम्‌ |: कमविद्षेण । न । एतदावेरोधि । एतदाश्रमधमाविरोधे `न स्ठेच्छाशच्य. ` धाकः सह समपतत्यवमाद्यस्यापे भवात ॥ ९॥ बहुवक्तव्यत्वात्कमगाप्तमपि गृहस्यथुष्ठक्घ्य भिक्षोषर्मानाह-- म[नर्चष्‌ा मक्षः ॥ १०॥ निचयं द्रव्यसंग्रहस्तद्राहेतः स्यात्‌ | १० ॥ ॐघ्त्रत्‌ाः ॥ ११॥ 0 किण ९, उत्तरेषां चेतदविराधीति जतेन्दरियत्वे सिद्धेऽपि धनरूष्वेरेता हति रेतस; (ति(भङ्का यथा भवेत्तथा मरयतेतेत्येवमथम्‌ ॥ ११ ॥ ~~ १क, ख. घ. 4 भिक्षो । ड, "वतो '२ग. छाधक्ति।२क. ल.घ. बैद" 1 ४, मानमौय यथ।ऽकृतादिवा्जतं वि | । , &. | & ५. २४ गोतममणीतधमेसूत्राणि- [ १ प्रथमप्रभ- ध्रषशाटा वषास ॥ १२॥ व॒ष्‌।शब्दो निरयं बहुषचनन्तः । वषेत। सति ध्रुवश्चीरः स्यादेकन्न ष दात्‌ ॥ १२॥ । [प [> (क भिक्षार्थी ्राममियात्‌ ॥ १३ ॥ . भिक्षाकार एव ग्रामं मविशेत्‌ । शेषकालं देवारुयादौ वृक्षमूलेषु वा सेत्‌ ॥ १२ ॥ जघन्पमनिवुत्तं चरेत्‌ ॥ १४ ॥ भिक्षाकाल यद्रूदमनु पपत्या विग्बितं न तद्ूयस्तदहः भरविचेत्‌ । तत्र मनुः- ि विधूमे सन्नद्ुसले .व्यङ्खारेऽयुक्तवजलने । छते शारावसंपति भिक्षां नित्यं यपिधरेत्‌ ॥ १४ ॥ निवृत्ताशीः ॥ १५ ॥ आधिकभिक्षालामा्थं गृरहेष्वारी्वादपरो न स्यात्‌ ॥ १५॥ वाकूचक्षःकर्मसंयतः ॥ १६ ॥ घाकसयमो मौनम्‌ । चक्षःसयमः पादषिक्षेपमदेशादम्यन्न चश्षुषोरपवतनम्‌ | कभसंयमो भिक्षोथोदितकमोनतिक्रमः । अत्र वाक्संयंमविरोषे तु स्मृत्य न्तरम्‌- = | न मयोगं पयथिप्रश्चे स्वाध्यायं च तयैव च। भिक्षायं देदिवचनं न निन्दति यतेरपि ॥ इति ॥ १६॥ कोपीनाच्छदनार्थे वासो बिपयात्‌ ॥ १७ ॥ फोपीनमिति युद्यपरदेशस्य नाम । तदाच्छाद्यते याघता ताषदेषव भासौ ® विमृयात्‌ । अधिकं तु प्रावरणादि न बिभृयात्‌ ॥ १७॥ प्रहीणमेके निर्णिज्य ॥ १८ ॥ एके मन्यन्ते तदपि कोपीनाच्छादनं प्रहीणं जीण तथाञन्यैस्त्यक्तं भ॑क्षाश्यं विभयाद्‌।॥ १८ ॥ १ क, 'मभिवंष च ।२क. ङ. कं. श्दौश्चं २३ क, धयंमंः॥१६॥ २ ग, यमा्िं*।५ग, रोक्ष्य । ३ तृतीयोऽध्यायः | दृरदत्तश्ृतमिताक्षराषटत्तिसदितानि । , २५ नाविपयुक्तमोषधिवनस्पतीनामङ्मुपाददीत ॥ १९ ॥ ृक्षरतादीनामङ्खः फरपत्राच्रविमरयुक्तं॑ततोऽपच्युत नोपाददीत न गृही- यातु । स्वयं पतित तु गृह्णीयात्‌ ॥ १९ ॥ न द्वितीमामपते राच ग्रामे वसेत्‌ ॥ २०॥ यत्र वषत। ध्रवश्चीलतोक्ता तमृतु वजयित्वा, त्वन्तरेषु यत्रैका रा त पितस्तन्न ग्रमे न द्विताया वसत्‌ | म्रापेकरात्रः स्यादेति ।॥ २०॥ मुण्डः शिखी वा॥ २१॥ सवानेव केशान्सह शिखया वापयेत्‌ । शिखावर्जं वापयेद्रा । पुण्ड; शिखी वेति विकरपेनेकदण्डत्रिदण्डम्रहणविकस्पोऽप्युक्तः । अत्र श्रतिस्मृती- अगरेरिव श्खि। नान्या यस्य त्नानमयी शिखा । स ्रिखीत्युच्यते विद्र नेतरे केश्चधारिणः ॥ इति । सरिखं वपनं कत्वा बहिः सूत्रे त्यजदूबुधः । एकदण्डं गृहीत्वा च भिश्चुषमं समाचरेत्‌ ॥ शिखी यज्ञोपवीती च यद्र। सम्यक्वबोपितः । त्रिद्ण्डग्रहणं कृत्व! भिश्चुष५ समाचरेत्‌ ॥ २१॥ व 1येद्धीजवधम्‌ ॥ २२॥ घीजानि ब्रीह्यादीनि तेषां वधो घुसछादिनाऽवधःतस्तं न कुयात्‌ । तन तण्डुलस्योदनीकृरणमप्युपट क्षितम्‌ । पएकाननस्यैव स्वामित्वादस्य ॥ २२॥ समो रतेषु िानुरह्मोः ॥ २३॥ दिसायामनुग्रहे च भूतेषु समो यो हिनस्ति यौ वाऽनुगृह्णाति तत्र तत्र नि्विक।र इति ॥ २३॥ अनारभ्प्री ॥ २४ ॥ एषं पारत्रिकं च न कौविद्‌(रम्भं कुयात्‌ । यथाऽऽहाऽऽपस्तम्ब, अनेहोऽनभूद्रश्वरेदिति ॥ २४॥ अय वैखानसस्याऽऽह-- | भाक वै मृ कय्ाुकन १ =» कमी भ ॥ ् १६, दर यद्प्रः | २६ मौतमपणीतयरमसूजागि-- [ १ प्रयमप्रशे- वैखानसो वने मूफलाशी तपःशीङः ॥ २५ ॥ वेखानसो बानपस्थो वने वसन्मृष्ानि फखानि च पानि वाऽश्नीयान्र पर॑नरोदनभ्‌ । तपः कायपरिशोषणम्‌ । ततश्च मृरुफर।न्यपि स्वव्पान्येवाश्नी. यादिति ॥ २५ ॥ भ्राविणकेनाभिमाधाय ॥ २६ ॥ श्रावणकं नाम बेखानसं शाखम्‌ । तदुक्तेन प्रकरेणा्चिमाधाय सायं रातय हुयादिति शेषः ॥ २६॥ अ्राम्पभाजं। ॥ २७ ॥ फटमपूलान्यपि ग्राम्याणि न बुञ्जीत | २७ ॥ देवपितृमनुष्यश्रतर्षिपूजकः ॥ २८ ॥ बन्यरेव फलमूकेरहरहः पञ्च महायत्न्कर्यात्‌ । अत्र मनुः- आ!रणयेविविधरभध्येः श्राकमूरफटेन वा भ, क क एतानव पहायज्ञान्नेपपद्विधपुवकम्‌ ॥ इति ॥ २८ ॥ सषि प्रातष्दधकवजमर्‌ ॥ २९ ॥ य एनदुपगछन्ति ते सव( वेऽ )स्यात्तिथयः । न पृनत्रीद्यणस्यानतिधिः ४ न्ह्यण ईत्यय [नयमात्‌ । तत्राप स्तगपतितादानवनयत््रातषद्धवजप्‌। । ¶९॥| पष्मध्युपयुजीति ॥ ६०॥ विस्का दु्टमृमा व्याद्चादयस्तेदतं मासं व॑ष्कं तदप्युपयुञज्ञीत । अपिशब्दो गाणायः । फठमृटाद्यमावे तदपि मक्ष्यमिति । तत्रापि पञ्च पञ्चनखा भक्ष्या ईत्यतद्वाऽतिरिक्तं वजयित्वा । प्रतिषिद्धवनंमिति पदं काकाष्षिन्यायेनोभृयत् सभ्यते ॥ ३० ॥ न फ(रषष्टमधितिष्ठेत्‌ ॥ ३१ ॥ अरण्ये वसन्दरेन कृषं भदेश नाधिवसेद्‌ ॥ ३१॥ यम चन प्रविशेत्‌ ॥ ३२॥ षने वसतोऽपि याहर्छकोपद्रामपरवेशो निषिद्धः | ३२ ॥ [9] षि ७ न> न~ ना ५० [य ~~ ------------- -“-. भजत १क. से. घ, श्धिश्चब्राः। ४ चलुयोऽध्यायः ] , इरदत्तकृतमिताक्षरावुत्तिसहितानि । २७ जटिटश्वीराजिनवासाः ॥ ३६॥ जटिः केरप्मश्चरापनखधारी । चीरं दभोदिनि्ितं वासः । आनिनमत्तं रीयम्‌ । तथा च स्मृत्यन्तरे व्यवस्थादश्ेनात्‌ ॥ ३३॥ नातिस्वत्सरं भुञ्जीत ॥ ३४ ॥ संवत्सरमतिक्रान्तमतिस्तवःसरं तदारण्यमपि नाश्चीयात्‌ . अत्र मनुः-- त्यजदाश्वयुजे मासि हुत्पन्नं पृषेसंवितम्‌ । जाणानि चेव वामांसि वुष्पमृलफछानि च ॥ इति ।॥ २४ ॥ उक्ता अश्रमास्तषां वकस्पसप्रुस्चयावपि दर्दितो | तेषां प्राधान्यं दशेयति-- | | ककाशरम्यं वाच्याः परस्यक्षविधानाद्हस्थस्य गाहस्थस्प. ॥ ३५ ॥ तशब्द विशेषवाची । सर्वेषु वैदश्षास्रतिहासपराणेषु गृहस्थधरमा एवापि. होत्रादयः पाचुयंण विधीयन्ते । ततः स्वै एवाऽऽचाया गाहेस्थस्यैकाश्रम्यं प्राधान्य मन्यन्ते | तत्राशक्तानामितराश्रमधमा पिधीयन्ते | भरत्यक्षविधानादि- तराश्रमाणां प्रतयक्षेणोपजीन्यत्वात्‌ । द्विरक्तिव्योख्याता ॥ ३५ ॥ इति श्रीगोतमीयवृत्तो हरदत्तविरावेतायां मिताक्षरायां प्रथमप्रश्न तृतीयोऽध्यायः ॥ ३॥ अथ चतुर्थोऽध्पायः गृहस्यधमां उस्यन्ते- गृहस्थः सहशीं भार्या विन्देतानन्यपूर्वा यवीयसीम्‌ ॥ १॥ ग्रहस्य इति भाविसक्नान्यपदेशः । अथवा गृहस्थस्य ये धमास्ते विषा हास्रागपि सनत्कस्यापि सपा ईति दशेनायं च । जात्या इलेन च 1 १ ग्‌, गि श्चाल्य्रं। ¢\ ¢ "१ ३८ गौ तपपभणी तषमेसृ्ाणि- [ १ प्रथमपक्ष सदशीम्‌ । अन्यस वाचाऽप्यदतताम्‌ । अवरबयसीमे्वभूां भार्या विन्द तद्वु ॥ १ ॥ असमानपदेरर्विवाहः ॥ २ ॥ (न समान एकः प्रवरो येषां तैः सह न विवाहः ¦ तथधथा हरितकुत्सपिङ्ग. ` एङ्दमेहैपकमवानामाङ्किर वाम्बरीपयौवनाश्वेति। हारीतः कोस्सीं नोद्रहेित्या- दिमवरमपश्च ुपस्तम्बीये दष्व्य; ॥ २॥ ऊध्व सप्तमायितुबन्धुष्या बीजिनश्च. मातुबन्धुष्यः पञ्चमात्‌ ॥ ३॥ | | पितरमारम्य तेद्वमधुदगे गण्यमाने सप्रमाच्छिरस उर्व जातां कन्यकाघुह हेत्‌ । मातरमारभ्य द्वन्ध गण्यमाने पञ्चमाच्छिरस र्ध नाताघरुरहेव्‌ । वीलिनशथ सप्तपादृष्वेमिति चकारात्सिध्याति । यथा क्षेत्री बध्न्यो रूणो वा देवरं भाथयते मम क्षेत्र पुत्रगुत्पादयेति। यद्रा संतानक्षये विधवां गुरवो नियुञ्जते, दृष्टं विचित्रवीयकषेत्रे सत्यवतीनवाक्याद्रयासो धुतराषादीनुत्पादि- तवानिति । यथाऽऽदं याज्ञवल्क्यः अपुत्रेण परक्षत्रे नियागोत्पादितः सतः। उभयोरप्यसो रिक्थी पिण्डदाता च धर्मतः ॥ इति ! तद्विषयमेतद्भौनिनश्रेति ॥ २ ॥ अथ विवाहमेदाः- ्ाह्ना विवाचारित्रवन्पुशीटसंपन्नाय दयादाच्छाय।ररताम्‌ ॥ १ ॥ विचा वेदावेचया | चारितं चोदितकपानुष्ठानप्‌ । बन्धवो ज्ञातयो मातुर द्यश्च । शार विहतेषु श्रद्धा । एतेगुणः संपन्नाय वस्य॒गुखनाऽऽर्छाच् यथा. विभकवमल्कृता कन्यां दधात्‌ । एवंविधस्य विवाहस्य बाह्मसंक्ना ॥ ४॥ सपायर्मन्तः प्राजापत्य सह्‌ पर्यश्वसतामापत।॥ ५॥ भरजिपत्यसज्ञक ववाह सह्‌ धमरथयतापाते प्रदानमन्नः। यद्यापे ब्रह्माद्‌ प्राप सह धमचया भवते तथाऽप्वारन्तादनया सह्‌ धमश्चरितन्य। ( चाङऽश्रषा. १.क. ख, ध, म्मस्य स्मय" | ४ चतुर्थोऽध्यायः ] दरदत्तट़ृतमिता्षराद्त्तिसदिताने । ९ म्तरं भरेष्ठव्य॑ नापि छयन्तरमुपयन्तग्यपिति मन्त्रेण समयः क्रियते । एष बराह्यादेः भाजापत्यस्य विशेषः । आच्छायाकृतापिति समानम्‌ ॥ ५॥ ` आष गोमिथुनं कन्याकते दयात्‌ ॥ ६ ॥ आर्षसंन्नके विवाहे गोमिथुनं सरी रूपं कन्यावते दथा दरस्तद्वन्धुवा कथित्‌। आच्छाद्याुृतापिति समानम्‌ ॥ ६ ॥ ` अन्तरवेयुदिजे दानं ॒देवोऽलरृत्य ॥ ७ ॥ अन्तर्वेदि, वेद्या दक्षिणाकालछ-ऋात्वने कमे कृते. यदलकृत्य कन्याया ` दानं स देवो विवाहः । आच्छाद्याटंकृतामिति । भ्रकृते पुनरलंडृस्येति वचनं वरस्याप्यद्गगुखीयकादिमेरख्कारायम्‌ ॥ ७॥ | टृच्छन्त्याः. स्वय सयागा गास्धरवेः॥ द ॥ इच्छन्त्या वध्वा इच्छतो वरस्य संयोगो गान्धवों विवाहः । स्वयमिति वचनादररेच्छा गम्यते ॥ ८ ॥ | वित्तेनाऽऽनतिः स्रीमतामाद्ुरः ॥ ९ ॥ यत्र स्लीमतां कन्यावतां पित्रादीनां वित्तेन धनदानेनाऽऽनतिराजेनं करियते स आसुरो विवाहः । अत्र यान्नवस्क्यः-- ॑ | आसुरा द्रविणादानादिति । मनुध-- ज्ञातिभ्यो द्रविणं दक्वा कन्यायै च स्वशाक्तेतः | कन्यापदानं स्वाच्छन्ध्रादासुरो ष्म उच्यते ॥ स्रीपतापिति वचनान्न केवरं कन्याये धनप्रदानमासुरत्वनि बन्धनप्र्‌ | तथा च स्मृत्यन्तरम्‌- यासां नाऽऽददते शुल्कं ज्ञात्योन स विक्रयः। ` अष्णं तल्मारीणामानुरेस्यान्न केवर ॥ इति ॥ ९ ॥ प्रसद्याऽ<दमनादुक्षप्तः ॥१०॥ वरात्कारेण कन्यावतो निर्जित्य यदादाने. स राक्षसो विवाहः ॥ १० ॥ असंविज्ञातोपरसंगमावेशाचः ॥ ११ ॥ सुता मत्ता प्रमत्ता वा यत्रासंविज्नातयुपगम्यते स पैशाचो विवाहः ॥ ११॥ १ कर ख, घ्‌, कन्थां तैव 1 २ 1 ग॒, ध्‌, | °न्यादत्तेय' ॥ + = ओ ७९ ५ । ३० गोतमणीतधमेसूत्राणि-- [ १ प्रथमप्रे एवमष्टौ विषहा उक्तास्तेषु- चत्वारो धम्पाः प्रथमाः ॥ १२॥ आदितशत्वारो विवाहा; सवेवणानां धम्यां धमांदनपेताः परस्ता भवन्त ॥ १२॥ षृडित्येके ॥ १३॥ | एके स्मतारः षड्‌ धम्यां इत्याहुः । गन्ध्वासुरयोरपि धमोदनपेतस्वमि. ण्छन्ति ॥ १३॥ क्रयषिवादे क्षाभ्नयादिषु क्षु ब्राह्मणादिभ्यो जातानां पुत्राणां शाज्ञेषु सकेतित्‌ सक्नाभद्पाह- अन॒लोमानन्तरेकान्तरद्व्यन्तरासु ज्ञाताः सवणा म्वद्ठाग्रनषाददाष्मन्तपारशवाः ॥ १४॥ त्र ह्मणस्यानन्तरा प्षच्निया तस्यां जातः सवणः । प्षाज्नेयस्य वेशया तस्यां तस्मादम्बष्ठः । वेष्यस्यानन्तरा शद्रा तस्यां तस्मादुग्रः । ब्राह्मणस्यैकान्तरा वेश्या तस्यां तस्मान्निषादः । क्षाश्चयस्येकान्तरा शुदा तस्यां तस्मादौष्मन्तः । बराह्मणस्य दृष्यन्तरा शद्रा तस्यां तस्मात्पारशवः । प्रपञ्चो जातिनिणंयस्य स्मृत्यन्तरे द्रव्य; ॥ १४ ॥ प्रात्लिम्येन जातानाह- प्रतिलोमास्तु सूतमागधायोगवरृतवेदेहकचण्डालाः ॥ १५ ॥ अनन्तरेकान्तरदभ्यन्तरासुं जाता इत्यनुवतेते । प्षन्नियस्यानन्तरा ब्राह्मणी तस्यां तस्मात्सृतः । वेद्यस्यानन्तरा क्षान्नेया तस्यां तस्मान्मागधः । शुद्रस्या नन्तरा वेश्या तस्यां तस्मादायोगवः । वेरयस्यैकान्तरा बराह्मणी तस्यां तस्मा कृतः । बद्रस्यकान्तरा स्नान्नया तस्यां तस्माद्रेदेदकः । श्रद्रस्य दुन्यन्तरा बराह्यणः तस्यां तस्पाचण्डाछ इति ॥ १५॥ अन्येषां मतेन तेषामेव रतिवणे संगृह्य संत्नाभेदानाह-- बाह्ण्यजीजनतपत्नान्व्णेौय आनुपृव्यद्राह्मणमरत- मागधचण्डालानर्‌ ॥ १६ ॥ सपष्टोऽथैः । अत्राऽशनपूर्यग्रहणं वथक्रमविवकषापरमू । नत्वबुलोमपरभ्‌ ॥१६॥ ४ चतुर्थोऽध्यायः ] हरदत्तकृतमिताक्षराषटततिसहितानि । ३। तेभ्य एव क्षिया मूधवसिक्थक्षन्नियधीवरपुल्करसाः स्तेकय एव वेश्या भूज्जकण्ठमाहिष्येश्येेदेहान्पा- रशवयवनकरणशुदढञछदेत्येके ॥ १७ ॥ एके स्मतार इत्युक्तक्रमेण ब्रा ह्यण्यजीजनदित्यारभ्य - ब्ाह्मणीप्ताज्चेयाषै- त्याशुद्रासु ब्राह्मणादिवर्णेभ्यः क्रमेण जातानां संज्ञामेदान्पन्यन्ते ॥ १७॥ १. वि ¢ श प % म 9 वपान्तर्यमनरमुत्कवपिकवाक्या सत्त्म पचम वाऽऽ । चषाः ॥१८॥ मन्यन्त इति वाक्वशेषः। तेषामव सवणादीनामनुखोम्जातानामकर्षेण पितुद्वारा सप्रमपुरषादुत्कृष्टवणान्तरपाप्रीभेवति । अपृक्र्ेण मातुद्रारा पश्चम्‌ पुरुषाद्पकृषटबणोन्तरपाधिभदति । तद्था-त्राह्मणेनोढायां क्षज्नियायाययुत्पा दिता सवण। साऽपि ब्राह्मणेनोढा तस्यागरत्वादिता चेत्येवमा सप्चम्याः सप्षभी तु ब्राह्मणेनोढा यदपत्यं सूते ठद्राह्मणजातीयमेव भवाति । एवं ब्राह्मणेन पषञ्नियायासुत्पादितः पुत्रः सवणे, सोऽपि क्षन्नियायुदराहचपृत्रुत्पादयाति सोऽपि क्षन्नियामित्येवमापञ्चमार्पश्वमस्तु क्षज्ियायां यद्पत्यबुत्पादयाति ततलक्षन्ियजा- तीयमेच भवाति । विकद्पस्यवं चायः । तत्रापि वणान्तरगमने हत्तस्वाध्याय. याहं सति पश्चमेनोत्कृष्टं भवति । दीनस्या पश्चमेनापदृष्टं च भवतीति | एवं क्षननियस्य वेदयायां वेश्यस्य श्रुद्रायामापि दरष्भ्यम्‌ ।॥ १८ ॥ सृष्टवन्तरजातानां च ॥ १९ ॥ चातुैण्येमनन्तरेण चानुखोमनातानां सवर्णाम्ब्टाहीनामप्युत्कर्षापकर्षा- भ्यामन्योन्यवणौन्तरगमनं मवाति । तदथा सवर्णेनोहायामम्बषवाषता- दिता दुहिता पुनः सवर्णेनोह्यते । तस्यापप्युत्पादिता सवण्ेत्यासप्रमात्सप्तपी ए सवर्णेनोढा यदपत्यं स॑ एव॒ भवति । एवं संवाम्बहटनोहायां दुहितरं सूते साऽप्यम्बष्ेनेति सप्रमी स्वम्बष्टेनोढा यदपत्यभु्पादयति सौऽम्बष पव भवति | ({एवमम्बहरयोरपि द्रष्टव्यम्‌ ॥ १९ ॥ न 9 9 > ००० भक छि -- „ १ ख. धृ. क्षिपं एु०।२४. मवयो", = ^ „ॐ १. । § व 3 ॥; ३९ | गोतमपरणीतधमेसूत्राणि- [ १ प्रथमप्रभे- तिोमास्तु धमहीनाः ॥ २०॥ परतिकोमाज्ञाताः सृतादयो घमेदीना उपनयनादिधमहीना; । तत्न सूतस्य, क स्योपनयनमात्ं शास्ञान्तरेऽङ्घौढकृतम्‌ ॥ २० ॥ द्रप च॥२१॥ आलुरोम्येनापि शृद्धायामृर्पन्न; पारशवादिधेमदीनः । एवं च सवणीदी- नामनुखोमानां सिद्धो धमाङ्ख(कारः । तथा च पुः स्वज।(तिजास्यन्तरज्ञाः षट्‌ स॒ता द्विजधर्मिणः चृद्राणां तु सधमाणः सवेऽपध्वंसनाः स्पृताः ॥ २१॥ अप्तमानार्यां तु शृद्‌।सतितवरत्तिः॥ २२॥ शरद्रादसमानायां वेश्यादिक्खियामुत्पादित आयोगवादिः परतितवृत्तिः परति तवदशेनस्पशेनपतिग्रदादां वननीयः । एवं च वैरयासक्षन्नियायां क्षन्चियाद्‌ ब्रद्मण्यां जतो न पतितष्टत्ति; ॥ २२ ॥ अन्त्यः पाः ॥ २३ दृद्रादसमानाजनेतेषु तेषु पाडन्त्यां बाद्यण्यां नातश्वण्डः पापिष्ठ, यन्त वर्जन(यः । तथा च स्पृत्वन्तर- चण्डाटमाज (ावाख्ग्यजनान्पारेदरे देति ।॥ २३ अच प्रठरतागर्वद्द्‌।न्‌ स्तात पनन्ति साधवः पजाः॥ २४॥ अच्छा( अस्मा रसु जाताः साधवः स।धुवृत्तयः पत्रा जनायितुः इष्टं पुनन्ति ॥ २४॥ तन्न विशेषः [चरपुरषम्‌(षति्‌ ॥ २५ ॥ भवेव्वाहाढाया जतिः पुत्रज्ञीन्पुरषान्पुनाति नरकादुद्धरति ॥ २५ ॥ दश देवा दशेव प्रजापत्पात्‌ ॥ २६ ॥ ॐ [ ५ + क „५ डपसमस्तम।प पुरुषपदमन्न दरशचब्देन संबध्यते । एवकारो निर्धार. णप्रः; ॥ २६ ॥ श~ 4----- पो क. स. जनो गो" ।२क. स, आच्छा सु"! ग, एतेसु*। ३ क. ख. ध, -पूत्रगतम" | ५ पश्वमोऽभ्यायः ] दरदचङृतमिताक्षरादृत्तिसहितानि । ३३ दश पृवान्दश परानात्मानं च बाक्ञीपो बाङ्लीपुत्रः ॥ २५७ ॥ ब्रह्यदवाहनद ब्राह्मा तस्या नातः पुत्रः पत्रादब्द्श् पूवान्द्श् परा न्भावभ्यतः प्रदिव दश्चाऽज्त्पान चकाकचश्च पनात । तस्पादद्या ववाह प्रश्चस्ततपः । २७ ॥ इति श्रीगोतमीयवृत्तो हरदत्तविरवितायां मिताक्षयरथां प्रथमप्रश्ने चतुथोऽधायः ॥ ४ ॥ अथ प्चमोऽध्थायः । गभौधानकाटं मस्तौति- कतावुपेयात्‌ ॥ ३॥ रजदशनादारभ्य षोडकश्षाहोरात्रा ऋतु; सीणां गमेग्रहणकारुस्तजोपग- च्छेदायाम्‌ । तत्राऽऽपस्तम्बीये वि्ेषः चतुथीभ्रमृत्याषोडशीमृत्तरायृत्तरां युग्मं प्रजानिःप्रयसगृतुगमनमित्युपाद शन्ति | मानवं तु- ऋतुः स्वाभाविकः क्ञीणां रात्रयः षोडश्च स्मृताः । चतुभिरितरेः साधेपहोभिः सद्िगदितेः॥ तासमाचाश्चतस्रस्तु निन्द्या एकादशी तु या। ्रयोदरी च शेषास्तु मक्णस्ता दद्य रा्रयः॥ अमावास्यामष्टमीं च पौर्णमासी चदुदेशीमू । ब्रह्म चारी भवेन्नित्यमप्युती स्नातको द्विजः ॥ इति । याक्षवसवयस्तु-- एव गच्छन्लियं क्षामां मघां मूटं च वनेयेत्‌ । # युग्मासु पत्रा जायन्ते ह्िय)ऽयुग्मासु रात्रिषु ॥ इति च। देह षोडशसु रात्निष्वादितस्तिक्लः सथा वञ्याः । इतरास गच्छादति सवैस्मृतिचोदितनिपेधान्परिव्यज्य गच्छ्चत्छृषटं पुत्रं जनयति । द्वेषादिन। ऋतावनुपयन्परयवेयादिति । तथा च देवलः रि # सुद्वितयान्ञवर््यस्पतो--सुस्थ इन्दौ सतुधरं शक्षण्यं जनयेतुमान्‌ । इति पटो ददयते । ३ २४ शौ तमभणीतधरमैसनागि- [ १ प्रथमपर्े- यः सवदारानतस्नातान्स्वस्थः सन्नोपगच्छति । च्रणहत्यापमवाप्मादि मम प्राप्न वनादश्य सः || इत स्मृत्यन्तरं च- † ्तुखातां तु यो भाया सेनिधो नोपगच्छति । | तस्या रजसि तं मास पितरस्तस्य शेरते ॥ इति । अयं त॒ रागतः माप्तत्वे सस्यप्यकरणे पत्यवायश्रवणाद्विधिश्च भवति। रत वेवोपेयादेवेति कस्यचिन्मतेन नियमश्च भवति ॥ १ ॥ _ आवचायस्तु परिसंख्यानं च प्रतिषादयति- सवेन वा प्रति षिद्धवजम्‌ ॥ २॥ स्ैषु वा काषषूपेयाहताषनरृतो च प्रतिषिद्धदिवसान्वनेयित्वा । ` यथाकर्म मवेद्राऽपि स्लीणां बरमनुस्मरन्‌ | इति ॥ वरथ--कामपा विजनितोः संभवामेति । यदप्यात्मनो जितेन्धियत्व सत्यपि धमेदाराः सवेदा रक्षणीया इति स्मर्येते । अप्रमत्ता रक्षत तन्तुपेन मावः क्षत्रे परबीजानि बाप्सुरिति॥ २॥ ॥ अथ पञ्च पहायङ्गाः- | देवपित॒मनुष्यभ्‌त भिपृजकः ॥ ३ ॥ अत्र पूजकरृन्दा देवादिषु प्रत्येकं संबध्यते | दटू/न्त्यं श्रयमाणं भरत्येकं मभिन्सवर्यते । शस्या नित्यं देवादिपूनकः स्यात । ततर देवपूजा वैश्वदेवसक. छहोमाद्यभनिकां च । पितुपूां मनुराद-- एकमप्याश्यदिति पित्रर्थं पाश्चयाह्निके | न चेवा्ाऽऽशयेत्कंविदैशवदेवं मति द्विनम्‌ ॥ इति । दथादहरह; भादधमन्नायेनोदकेन च । पयामूरुफरबाऽपि पितृभ्यः प्रीतिमाचहेन्‌ ॥ इति च | पतुभ्यपजाजताथपुजा भूतपूजना बङहरणम्‌ | न पपूजा ब्रह्मयक्गः | नए पयन्ना ब्रह्मयज्ञ इति पयायः ॥ ३॥ त चे भतिपायन्ते । अन्न करमो न विवक्षितः । ब्रह्मयङ्गस्तु-- नत्पस्वाध्यषिः ॥ ¢ ॥ बहुत हिरयम्‌ । तत्मकारथे ब्रह्मयज्ञेन यक्ष्यमाण ` इत्यारम्य भत्ति, +---------ू~---------~--~___ निभ क ----*------~क १. नः)! ६ परचचमोऽध्यावः ] हरदत्तछतमितक्षराचिसरदितानि । १५ रीयकेऽभिहि? ।. अत्र नित्यद्चब्दाह्ूह्ययन्नम्यतिरिक्तकाटेऽपि यथावमरमधीः [ + ब यातां दरतप्‌ ॥ ४ । पितृयज्ञस्तु- ` . पितृर्थश्वोदकदानं यथोत्स्ाहमन्यत्‌ ॥ ५॥ पित॒भ्यो नित्यमुदृक दधात्‌ । अन्यद्धोननफलमृलादि यथोत्साहं यथाशक्ति दद्यात्‌ । अत्र चकाराननित्यं दवर्षणामापिं तपेणं कनेव्यमिति दर्शितम्‌ । तत्र भनुत्रेह्यचारिणं भङृत्याऽऽह -- नित्यं लत्वा शुचिः हयौदेवपिपितृतपणम्‌ ॥ इति । कार्पायनः- | देवतानां पितृणां च जटे दचयाज्जलाञ्जलिम्‌ । असंस्छृतपमीतानां स्थरे दद्यललज्जङिम्‌ ॥ इति । नोदकेषु न पात्रेषु न कृद्धो नैकपाणिना । नोपतिष्ठति तत्तोयं यद्भूम्यां न प्रदीयते ॥ उशना - आपो देवगणाः सवे आपः पितृगणाः स्पृताः । तस्मादप्सु जं देयं पित्णां द्तमक्षयम्‌ ॥ इति । भृगुः प्रकारान्तरमाह -- नाभिमात्रे जले स्थित्वा चिन्तयन्नृध्वेमानसः । आगच्छन्तु मे पितर इषं गहन्त्वपोऽञ्जटिम्‌ ॥ त्रिर्खिरज्ञलिमाकाश्युचचेरच्चतरं बुधः उक्त्वा चाक्त्वा हिषन्वारे वाग्यतो दक्षिणापुखः ॥ इति ॥५॥ देवयन्नस्याभिकफाय॑पर्त्वादभ्भिपरिग्रहकालं तावद्‌ाह- भाय[{दरअ्रदायााद्बा ॥ 2 ॥ भायांशषन्देन विवाहो लक्ष्यते । यस्मिन्नभ्रो भार्योहयते तमभ्रिमारम्यः धवा यस्मिन्नहनि पितुश्रात्रादिभिदायविभागः क्रियते तदहरारभ्य वा सायमुपक्रम- ` © १ ग. पक्रम्याऽऽ्ह । २के.ख. घ. द्विजः ३ ग. “ज्ञर्छीन्‌ । ४ ग. ज्ञलीन्‌ । ५ क. खड च्छ त्वमेव पि°। ग, चच्छ्‌तवं मे पि" । ६ ग. अह्नीनज्ञ" 1. , , २९ मोतपप्रणीतथमसजाणि-- [| १ प्रथमप्रभ- मात्र पारचरत्‌ । दायावभागास्पूवे पतुञ्य्खातवो कमण्युपज वतां न भर्व दायः ॥ & | तस्मिन्गद्याणि कर्माणि ॥ ७ ॥ तास्पन्नक्पारण्रहातम्म्री यृह्य मरुष्यभृतान पुसवनाद्यान कमाण कत ठयानात्‌ ॥ | दवपितमनष्ययज्ञाः स्वाध्यायश्च बटिकमं ॥ ८ ॥ तस्पानत्यन्ुवतत : तत्र द वयन्गस्याभ्रिसबेन्धः पासद्धः। पतमनुष्यभूतयज्ञार्ना त॒ तदथमन्नमस्मिन्गृद्याभ्रौ पच्यत इति । बह्मयज्ञस्याथिसंबन्धय उशनसा पक्षे ददितः-अ्चिसमीप इत्येकेषाधेति । अपरिग्रहीतापरेरपि पश्चमहायङ्गविधाना देते छोक्िकेऽ्नो कनेव्या; ॥ ८ ॥ अथ देवयज्ञवन्वदे वरम यागमाह- अप्रावप्रिधन्वन्तरितिश्वे देवाः प्रजापतिः स्विष्टरूदिति होमः ॥९॥ अचर ““जुहात्चिदनाः स्वाह्‌।कारप्रदानाः'” इत्यापस्तम्बस्मरणाद्धोप्ब्दन स्वाहाकार उक्तः । अरन्यादिभिः स्वाहाकारान्तेरभ्ो जहयात्‌ । स्विष्टडृ्चा- ग्युपपद्‌ द्रष्टव्यः । होमत्वादेवाभिसिद्धावग्राविति वचनं बछिहरणवदूभूमां न कृतव्यामत्ति वचनाभम्‌ । तस्माद्धोपषमः स्वाहाकारो बखिहरणेष्वापि भवाति | तथा चाऽऽखलाग्रनः- स्वाहेत्यथ बछिहरणामते | अपस्तम्बीयानां स्वाहाकारान्ता एव मन्ना; पठिताः ॥ ९॥ अथ भृतयन्नबछिहरणमाह- दिग्देवताक्यश्च यथास्वम्‌ ॥ १०॥ यस्या देवताया या दिक्तस्यां दिक तस्यै देवतायै बलिरतन्यः | इन्द्राय स्व।हेतीशानपयेन्तं प्रागादि परदक्षिणं कतैव्यमर्‌ ॥ १०॥ द्रव महद्भ्यः ॥ १३३ ॥ स्य यावत्या द्रारस्तास महद्भ्यः स्वाहाति बछिहरणम्‌ ॥ ११॥ --'------ ~ नणि मि भ त ठा ० ~ न १कृ.ख. घ. कर्माण्यु*' २ ग गृह्येषु म । २३ ग. जियमार्थम्‌। 3 ग. “गरेऽपि। ६ प्रखमोऽध्यायः ] दृरद्तछृतमिताक्षरावृचिसहितानि । ३७ गृहदेवताश्यः प्रविश्य ॥ १२॥ अन्त; प्रविश्य शृददेवताभ्यः स्वाहेति बलिहरणम्‌ । प्राविश्य बचनादद्र।र- ब्रिटन न कतनच्यम्‌ ॥ १२॥ ब्रह्मणि मध्ये ॥ १३ ॥ गृहस्य मध्ये ब्रह्मणे स्वाहेति बछिदतैन्यः । दिष्देवताभ्यशरोति चका- रास्पृथिवी वायुः प्रजापतिरविश्वे देवा इति सूत्रकारोक्तदवताभ्यध ब्रह्मणोऽ. नन्तर्‌ बदहतेव्यः ।। १२३ ॥ आकाशापेत्यन्तरिक्षे बदिरुक््ेप्यः ॥ १४ ॥ विश्वेभ्यधरैव देवेभ्यो बलिराकाशच उल्पषिपेत्‌ । दिवाचरेभ्यो भूतेभ्यो नक्तचारिभ्य एव च ॥ इति मनुः॥१४॥ नक्तचरेष्यश्च सायम्‌ ॥ १५॥ सायं बशिहरणेऽयं विशेषः । नक्तं चरेभ्यः स्वाहेति बरिहेतेन्यः । चका. रास्पुबोक्ताभ्यश्च भवति ॥ १५ ॥ स्वास्तवाच्य भक्षादानमप्परवेम्‌ ॥ १६ ॥ बिहरणानन्तरं भिक्षादानं कतेव्यम्‌ । स्वस्स्यस्त्वाति स्वस्तिवचनमुक्त्वा मिक्षोदस्ते परवमपो दत्वा चेति । परिव्राजके विशेषः यतिहस्ते जं दत्वा भक्षं द्वा पुननलम्‌ । भक्षं पवैतमात्रं स्यात्तञ्जरं सागरोपमम्‌ ॥ इति । पत द्धक्षादानमतिथिपूजाभावे मनुष्ययज्ञः स्यात्‌ । एते पञ्च मदाधन्ना ब्रह्मयन्नवजाः कतव्याः साय प्रातश्च । कस्मात्‌ । अथ सायं प्रात! द्धस्य दविष्यस्य जुहुयादित्याश्वरायनस्मरणातु । सायं ्रातभूतमिरघुक्तं इत्यादिकात्यायनसृत्रवचनाच्च ॥ १६ ॥ ददातिष चव धम्पषु ॥ ३१५७॥ ® @ क, @ अ, ददातयो दानानि यानि दानानि धम्याणि न भयादिनिभित्तान तेषु चेव- मप्प्ेदान प्रति ॥ १७॥ दानपरसङ्खात्फलविकेषमाह- } ग. “मिति चान्द्रायणसू * गौतप्रणीतधरमसूत्राणि-- _ [ १ प्रथमपर^ १8 < समद्विगुणसादस्नन्त्यानि फटान्यनाह्मणव्राह्मण- भरोनियवेदपारगेण्यः ॥ १८ ॥ | अब्राह्मणः स्रिगादिः ` ब्राह्मणो जातिमात्रम्‌ । भ्रोजियोऽधीतेददः 1 साङ्खः सकरपं सरहस्यं चाधीतवेदो वेदपारगः । ` एभ्यो दत्तं यथाक्रम सम शुणसाह्तमानन्त्यं च फलं ददाति । तथा च महुः ~ सममब्राह्मणे दानं द्विगुणं ब्राह्मणत्वे । श्रोत्रिये शतसादस्पनन्तं वेदपारगे ॥ इति ॥ १८ ॥ दानपसङ्खगद्यत्रावश्यदेयमदाने च प्रत्यवायस्तं विषयमाह-- ¢ £ ® र धृ ® , ®, ६ | £ ‰ च गुवथनिरेशोषधाथवृत्तिक्षीणयक्षयमाणाध्ययनाध्वस- क ध, ®" _ ० (व प्‌ यिवश्वाजतषु उन्यस्षदकक्रागा बरहिविद्‌ ॥ ३९५॥ | यङ्ग दक्षिणाकाठे सदस्येभ्यो यदानं तदन्तर्वेदि । ततोऽन्यन्न बहिर्वेदि । ` द्रन्यसोवेभागो हिरण्यादेदानम्‌ । तदवा दि विषयेऽवहयं दानं कतेन्यमर्‌ । अध वेदस्य दक्षिणार्थं गुवथेम्‌ । निवेक्ञौषधार्थं निषे्ञो विवाहः । स च भयमस्तद- थेप । ओषधार्थं रग्णस्य मेषजायेम्‌ । च्या तददनीवनेन हीनो इत्तिक्षीणः। यक््यपाणो यज्ञं करिष्यन्‌ । अध्ययनाष्वसयोमः । अध्ययनेन संयोगो यस्य सोऽध्ययनसंयोगः । अध्वना संयोगो यस्य॒ सोऽध्वसंयोगः । बहुव्रीहिः ¦ वैश्वजितः कृतविनश्वजिधागः । सवेस्वदनिन निद्र॑न्यः | एतैयीचिनोऽवय यथाश्ाक्त हरण्याद्‌ दद्यात्‌ । अददस्मत्यवंयारेति । बाहवादग्रहभेन सदां ल्ितविषयामदपन्तबदयन्यभ्याऽपि देयम्‌ ॥ ६९॥ पिक्षमाणेषु छतान्नमितरेषु ॥ २० ॥ इतरेषुक्तव्यातिरिक्तेषु भिक्षमाणे कृतान्न पक्तानमवश्यं देयम्‌ । द्रव्य दि रदाने न दोषः । कृतान्नविषयेऽपि वासिष्ठः अव्रता ह्नघो याना यत्र मेक्तचरा दिनाः त्तं रपं दण्डयेद्राजा चोरदण्डत्रतो हिसः॥ इति ॥ २०॥ ` अथ दानापत्रादः-- 5 १ ग, “णै बराह्मणे जेत्‌ २ ग, सदं श्रोत्रिये विद्राद्न" । २ ग, "्डध्रोद्वि। | ---श् ५ व्वमोऽध्यायः] दैर्दत्तरेतमित प्तराषत्तिसदितानि । ३९ प्रतिश्रुत्याप्यधमेतयुक्ताय न दयात्‌ ॥ २१ ॥ दास्यामीति परतिश्ुत्याप्यधरमसंयुक्तविषये न दद्यातु । यदि तेन द्रभ्येणा. धर्मसेषुक्तं वेदयागमनाधसौ करिष्यतीति विजानीयात्‌ । अधमसंयुक्त शति वचनाद्न्यत्र प्रतिश्ृतमददसत्यवेयादिति दशयति ॥ २१ ॥ भातिश्रवणविषये विश्ेषमाह- करद्धह्टी तातट्भ्यवाटस्थविरम्‌हभतोन्म- तवक्थान्धनतान्यपातकानि ॥ २२॥ | कू दादिवाकयान्यन॒तान्ययथाथान्यप्यपातकानि न पापं जनयन्ति | कुद्धः कोधाविष्टः | हृष्टौ हषाविष्ः । भीतो भयाविष्टः । एतेषां गुणान्तरेराविषट- त्वाद्‌ क्यमपमःणम्‌ । तस्मासमातिश्चत्यादानेऽपि तेषामदोषः ॥ २२ ॥ अथ गृहश्यपुवं मोज्यानाह- भजयत्पूवमाताथक मारव्वावतमात्षणा- स्पवाासनस्थारवराञ्जवन्याश्च ॥ २२॥ अतिथिवंक््यमाणः । हमारा बाः । व्याधितः संजातव्यापिः । गभिण्यः परापिद्ध(ः। स्वकासिन्यो दुहितरो भगिन्यथच। स्थविरा हृदा; । जघन्याः परिचा- रकादयः। चूतानास्मनः पूर्वं भोजयेत्पशात्स्वयं थज्ञीत । जघन्यानां पृथक्पदत्वं तेष(मानन्तयसूचनाथमर ॥ २३॥ ` अवचायपितृसखीनां च निवे वचनक्रिया ॥२४॥ यदि भोजनकाछ आवचार्यादय आगच्छेयुर्तदा सिद्धमन्नं तेभ्यो निषेध तदन्नक्रिया तदिच्छातः कतेव्या । म तेषु संनिदितेषु स्वतन््रो भवेदि- त्यथः ॥ २४॥ $ कतििग चा्श्वशुरपितष्यमातुलानामुपस्थाने मधुपकः ॥ २५ ॥ ऋत्विगादिषु गरहमागतेषु मधुको देयः ।! २५ ॥ | संवत्सरे पुनः ॥ २६ ॥ ` पृजितास्तै यदि शवत्सरात्पुनरा गच्छेयुः पनरपि मधुपक देयो नावा. गिति ॥ २६ ॥ | ५१४९,ख. “रेषु पुः । $ 6 ६ ५ , & ^ ध ` व ६ | ४० गोतमभणीतधमेसूत्राणि- [ १ प्रथम ¢ य्ञविवाहयोर्षाक्‌ ॥ २७ ॥ ४, यज्ञाषेवाहयारागत्यस्तम्या पधुप्का दयः । पुपक् षिधिशघ्योक्तो दरष्भ्यः ॥ २७ ॥ राज्ञश्च भोत्धियस्यं ॥ २८ ॥ श्रोत्रियस्य सतो राज्नथेवं मधुपको देयः ॥ २८ ॥ अश्रोत्ियस्पाऽऽसनोदके ॥ २९ ॥ अशरोतरियस्य राज्ञ आसनोदकमाजेण पूजने मधुपक; ॥ २९. ॥ श्रोजियस्य तु पायमध्यमन्नविगे्षाश्च प्रकारयेत्‌ ॥ ३० ॥ तुचष्दो न ब्राह्मणं भ्यावतेयाति । श्रोत्रियस्य ब्राह्मणस्यातियेः पाचं पदो. : दकम्‌ । अध्य फटोपहारताम्बृछादि । अन्नविरेषाः पायत्तापूपादयस्ता्र भकः | वेण कारयेस्समथं; ॥ ३०॥ असमयेस्त॒- नित्यं वा संस्कारविशिष्टम्‌ ॥ ३१ ॥ धद्य हे निस्य वधमान तदेव मरीचंजीरकादिसंस्कारविरिष्टं सै यत्‌ ॥ ३१॥ धै) न क मध्यतोऽननदानमवेदे साधुवृतते ॥ ६२॥ यस्तवतिथिविदयाराहित)ऽपि साधुवृत्तो मवति तस्िक्चुपरसिथिते मध्यमेन सस्कारेणान्नं देयम्‌ ॥ ३२॥ विपर।तेषु तृणोदककूमिस्वागतम- न्ततः, पूजाऽनत्याशश्च ॥ ३३ ॥ विपरीतो विधायुक्तोऽपि न साधुवृत्तः । तस्मिलिहाऽऽस्यताति भूमि तृणमास्नमुदकं च दद्यात्‌ । स्वागतमन्ततोऽनन्तरं स्वागतं च प्रयुञ्जीत । सेभाषेणेन पूजा क्तेव्या । अनस्याश्चश्च । अत्यान; पाय॑सापपादिविरिष्टंक- मस्तदन्या मध्यमर त्या कतन्य; । आज्ञोऽतनाप्राते यावत्‌ ॥ ३३ ॥ १ क, ख. ष्‌, राष्द्न त्रीं ।२क. से, ष, चभर्जनादि | ३ कं, ख. ध्‌, तो ह्यवि" | ६ प्मोऽध्यायः ] हरदत्तकृतमिताक्षरष्टत्तिसहितानि। ` ४१ = श्थासनावस्तथानुबज्योपासनानि सहकश्रेयसोः समानानि ॥ ३४ ॥ योऽतिथवधादत्तादनाऽऽत्पना सदशं यथं भयस्तयाद्रयारप्यात्पर्ना तुद्यानि रथ्यास्षनाद्‌ान द्याने । आवसथा गृहं स्थानवश्षः । अचु. उ्योपास्तनयारात्मन्यस मवात्तरयत्व न सभवाति ते अपि काय ईइत्यथः॥३२५४॥ अल्परशाऽप हन ॥ २५ ॥ आत्मना किंचिदूनेऽप्यतिथावागते समरान्येव चस्यादीनि देयानीत्यक्र । वयं तु ब्रूमः । दीनेऽतिथावागतेऽसपद्कोऽपि शय्यादीनि देयानि नतु होन इति कृत्वाऽत्यन्तरोपः कतेब्यः ॥ ३५ ॥ ` अतिथिलक्षणमाह- असमानग्ामोऽतिथिरेकरातिकोऽपिदक्पूर्यापस्थाय ॥ ३६ ॥ असमानग्रामोऽन्यप्रामवासी । रेकराजिक एकां रानि वसतीत्येकरा. तनिक; । दृक्षाणाघ्रुपरि यदा सुरथः सोऽधिवृक्षसूयंः काङे मध्याह्नः । अथ वा व॒क्षाणाष्ुपरि सूयरद्परयो यदा भवन्ति स कारः सायं वा । तरिमिन्काल उपस्थिताऽतिथिः स्वेथा मान्यतसः ॥ ३६ ॥ क्शलानामयारोग्पाणामनुपरभ्रः ॥ ३७ ॥ ब्राह्मणादिषु त्रिषु वर्णेषु पथ्यादिसंगतेषु इश्खादीनामादुपन्यण प्रश्नः कपैव्यः । अपि कुशरमायुप्माज्नेति बाह्मणः पर्न्पः । अप्यनामयं तत्र भवत इति क्षन्नियः । अप्यरोगो भवानिति वेश्यः ॥ ३७ ॥ अन्त्यं शुस्य ॥ ३८ ॥ कुशछादिषु यदन्त्यं तच्छ्रस्य प्रयोक्तग्यमप्यरोगोऽसीति ॥ ३८ ॥ माह्मणस्यानतिधिरव्ाह्लणः ॥ ३९ ॥ अन्राह्मणः क्षन्नियादिव्रीद्मणस्यातिथिन भवति । पूर्वोक्ता अतिथिधमां ¢ स्तत्र न प्रयोज्याः ! केवरषुदकान्नदानादिनाऽद्भकायः ॥ २३९ ॥ १ ग, स्वेषां , ४२ गोतमभणीतथपषसूज्ाणि- [ १ प्रयमप्रश यज्ञे सेवुतश्चेत्‌ ॥ ४०॥ यन्न फार आहू) तशेदतिथिवस्पूज्यः ॥ ४० ॥ तत्रापि- „ भोजनं त क्षजनिषस्योध्वं बराह्मणेभ्यः ॥ ४१॥ तस्यातिथिपक्षेऽपि ब्राह्मणषु भुक्तवत्सु पश्चाद्धाजन दयम्‌ | ४१॥ अेन्यासात्यः सहाऽजनशस्पाथमानृशस्या्भमर्‌ ॥ ४२॥ अन्य।ञशरद्रादीनातिध्यकाछ आगतान्मत्येः कमेकरादेभिः सह सति विभवे भोजयेत्‌ । यद्यपि तेषामतिथित्वं न भवाति तथाऽप्यानृशेस्यायम्‌ । न्‌ सता प्रत्यक्षक्रोयं तद्राहित्याय । आनुशस्यं पये धमं इत्यान्घस्यपपि परो धमे एषेति [ अभ्यासोऽध्यायसपाप्त्यथः | ॥ ४२॥ इति श्रीगतमीयवत्तो हरदत्तदिराचेतायां मिताक्षरायां प्रथमप्रश्ने पञ्चमोऽध्यायः ॥ ५॥ अथ षष्टऽध्यायः । दिर कप्य दवदव उक्ताऽतिपिपूजा । अन्येषामपि पूनापक।रमाह-- ॥। पादोपसग्रहणं समवयेऽन्वहम्‌ ॥ १ ॥ व्ष्यपाणानां मात्रादीनां समवाये सगये प्रतिदिनं पदोपसंग्रहणं क॑म्‌ | स्यरयस्तपागिन। कायेमिरि पृोक्तभकरेण ॥ १॥ अभिगम्थ तु विष्य ॥ २॥ ` तुशब्दः प्रकृतव्याटत्तो । विप्रोष्य स्वयं विवासं दत्वा तेषां विभवासे वा त पातपित्रद्यो यत्राऽऽस्थितास्तत्राभिगम्य पादोपसग्रहणं काथैमिति ॥ २॥ तन्मातुपित्रादौनाह- | मातूपितुतदरन्ूनां पूर्वजानां विगुणां तद्गुहणां च ॥ ३ ॥ पतापत म्रसिद्धो । तद्धन्धवो मतुकमातेष्वसपितन्यपितृष्वस्चादयः । पूजा उयेष्टरातरः । विद्यायुरव आचार्योपाभ्यायादयः । तदूर आचार्या । त्रय पूवसत्रहयापरातं।३॥ । १ फ. ख. ध, कषध बरा" । | षष्ठोऽध्यायः | हृरदत्ततमितात्तराष्ृततिसषितानि । ४३ सानेपतिं प्रस्य ॥ ४॥ मात्रादीनां युगपत्संनिषाते समागमे परस्योृष्स्य परथमदुपसंग्रहणं कार्यम्‌ । आचार्यः श्रेष्ठो गुरूणां मातेत्येक ईत्युत्कषैः पूर्वोक्तः । आप- स्तम्बेन तु-- ` आचार्यप्राचार्यसंनिपाते प्राचार्योपसंगूद्योपसंजिधूक्षद।चायेमित्यादिनोप- सेग्रशणष्ुक्तम्‌ ॥ ४ ॥ अभिवादनविधषिपाह- स्वनाम मोर्पाहमगमित्यभिदादो ज्ञसमवाये ॥ ५॥ य; प्रत्यभिषादनाभिङ्गस्तेन संगमे स्वनाम भोच्य व्यावहारिकं भरसिद्ध नाम भोच्याहमयमिति परकरदेणोवेरकत्वाऽमिवादः कायः । अभिवादोऽभिवा दनं ण्यन्तादेरच्‌ । एवं वाभ॑न्नानां ज्ञातवरसमवायेऽभिवादनक्रमेणायमहपिति स्वनाम गुहं भोच्याभिवादनं क्यष्‌ । दीनव्यतिरिक्तामिवाच्विषयम्‌। तच्था- अभिगादये हरदत्तश्षमो नामाहमस्मि मो इति । तेज प्रत्यभिवादनविधिमनुना दाश्चतः--~ अ।युष्पान्भव सौम्येति वाच्यो विप्रोऽभिवादने । अकारथास्य नाप्नोऽन्ते वाच्यः पूवाक्तरः ष्टुतः ॥ अस्यार्थः । विप्रश्ब्देन जाह्मणविषयमिदरम्‌ । अभिवादयिता विप्र आयु. घ्मान्मव सौम्येति वाच्यः ¦ अस्य नाम्नोऽन्ते पूवाक्षरप्ुत।ऽकारथ वाच्यः वक्षरष्ठुत इत्यक।रस्य विकेषणम्‌ । यस्मरात्पू्मक्षरं प्ठुतरूपं स तयोक्तः अक्षरपित्यचोऽभिधानपर । अक्रार्पृ्ं योरन्त्यः स ष्टुता वाच्यः । तेन व्यञ्चनन्यवधानेऽपि मवति । आयुष्पान्भव सौम्य हरदत्त ३अ। व्यञ्चनव्यवधानन यथाऽऽयुष्पार्मव सास्पाभ्रचरद्‌। इत प्रयागः वसिष्ठस्तु संध्यक्षरे विेषभाद--आमनच्चिते योन्त्यः स्वरः स एवते संध्य“ प्तरमपगर्चैपाहुः [ इ | भाउ माधं चाऽऽपद्चत इति । एचोऽपगृह्यस्यादृराद्धूते पूवैस्याधैस्यादुत्तरस्येदुताविति वैयाकरणः । ---------------- = [0 रिं क => १ ग. इति पूर्वोक्तः कमः । आ० । २ ग. चाङ्ञानाघयन्तवराणां स॒° 1 ३ य, "नवेणोतिरि" । ड गृ, शट्यमा; । आश्र उमावं वा पयत इ“ । ४४ गौतमपणीतयमसूत्राण-- [ १ प्रथमपर्ै- तनत्रान्तेऽफारे प्रयुक्ते तयो््वादावे संहितायामिति यकारवकायो । आय॒ष्मा. व सोभ्य पिनाकप्राणारेयेति षिष्णारेबेति च प्रयागः । अज्ञसमवाय इति पक्षि नायमभिवादनप्रकारः | तत्र रग्रत्यन्तरय्‌- आचिद्रांसः मरत्यभिवादे नाश्नोये न ष्टुर्तिं विदुः| कध तेषु तु विभरोष्य स्रीष्विवायमहं बदेत्‌ ॥ इति। यथा सीपृक्तपकारं बिना तादात्मिकेन देक्षमापादिना येन केनापि इन्दे नामिवादनं तद्रसेष्दपि भवति । आभिकादनमिति सापान्योपरक्षणथ्‌ । प्रका. रवजितस्य ह्यादिभयुक्तस्य,प्यभिधानात्‌ । आभिव्रादनप्रक।रे त्वापस्तम्बंः- (~ 9 + र $ ¢ * _ ¢^ म्‌ ९. भ श ट दक्षिणे बाहुं भ्रारक्षमं प्रसाये ब्राह्मणोऽभिवाद्‌यात्तरःसमरं राजन्या मध्य. समं वेश्यो नीविः शद्रः प्राञ्चछिरिति ॥ ५॥ घीपयागेऽक्भिवादतोऽनियममेके ॥ ६ ॥ स्लीएयोगे जायापतिसपत्रायेऽभिवादतः साषेषिभक्तिकस्तसि; । अभिषादने प्रापतेऽनियमप्के मन्यन्ते | यद्यपि मती प्रस्ययिवादज्गस्तथाऽपि तदाभेवादने भायोया नियमं नेच्छन्ति । आभवादयेऽहमियापित्यादिक्रमो नियमस्तं नेच्छन्ति । सामान्याभिवादनमात्रमेष । एवं च भायया भतुरहरहनेमसकारः कायः | एक हति वचनाद्रौतपस्य पक्षे नियम एव ॥ ६ ॥ नाविप्रोष्य स्ीणाममातुपितम्यभायप्तगिनीनाम्‌ ॥५७॥ करू (५ सथवायऽन्वहृमित्यस्यापकवादोऽयम्‌ । मातपितव्यभायामगिनीन्यतिस्कानां स्।णापविराोष्योपसग्रहणममिदादनं च नकायेम्‌ | कं त विप्रोष्य प्रत्यागपन एव कायम्‌ | मात्राद्ानां त्वविपरोष्यापि प्रत्यहम्‌ । तथाच स्मृस्यन्तरम- उपसग्रहणं कुयोद्धगिन्या मातुरेव च ¦ ~ ५... ५, % क [कप तया पितुव्यमायषणा समकायेरऽन्वहं द्रजः || इते ॥ ७ ॥ नोपक्त्रहण ्नातुक्रा्पाणां स्वसृणाम्‌ ॥८॥ । चचा र्व रत्वामतनाऽऽसाद्रुपसग्रहण न कायम्‌ | अभिवादनं तु भवत्येव । तत्रा सव्रन्ठयुरत्यानाकाना बाहुलन्यादानापुपसग्रहणपमन्यासाममिवादनपिति ॥८॥ ~~~ -------------~-~-------~_--~---- + । १ श, स्वसुश्च । 4 प्ठोऽध्यायः ] हरदत्तकृतमिताक्षरदरत्तिसदिताने । ४५ ऋ[तवक्शरापतन्पमातुना तु य यमा रत्युः त्थानमाभवषाष्ाः ॥ ९॥ | ्ुत्विगादीनापात्मनो यवीयसां प्रत्युत्थानपरात्रेण पूजा कायो न पुनस्तेऽ. भवाद्याः ॥ ९ ॥ छ क क, , = ० १ ४५ तथान्यः पुवः पोरोऽशीतिकावरः शुदोऽप्यपत्थस्षमेन ॥ १०॥ छत्विगादयो यथा ` प्रस्युत्थेया नामिवाच्यास्तथाऽयमपि । अन्यस्तेभ्यो- ऽन्यः । पूर्वो वयसाऽधिकः । पारः परवासी । वयसाऽऽधिक्येऽपि पुरवासा- द्पकषे उक्तः । अशीतिरेवाश्ीतिका तयाऽवरोऽशीतिकावरः । न्युनाश्षीतिक इत्यथः । एवंविधः शष्रोऽप्यपत्यसमेन प्रप्युस्थेयो नामिवाच्ः । अपत्यसमेनेत्य- न्तयवीयस्ता दिता । शुद्र्रहणसवरव्णे।पलक्षणम्‌ । ततथ द्दरास्चिभिरपि ष्क, ऋ, कः (०५ वण. वेश्या द्वाभ्या क्षाज्नयस्त्‌ ब्राह्मणेन सष्यत् ॥ ९० ॥ अववैराऽप्पायः शर्ण ॥ ११॥ युनाशीतिकेन शद्रणावरोऽप्यायां यदीयानप्यायक्ञैवाणकः म्रत्युत्थया नाभिवाद्यः । अत्रापि शदरयरहणमवरव्ापिरक्षणम्‌ | ततश्च श्रुदरेणु जरया बणोः | वेश्येन द्र । क्षञ्चियेण ब्राह्मण इत्यवरवयसः प्स्युत्थया नाभिवध्या इति क सिध्यति ॥ ११॥ नामे वाऽस्प वजंयेत्‌ ॥ १२॥ अस्येत्यत्र वीप्पारोपः । अस्यास्याक्छृष्टाल्छृष्टस्यपषृष्टा न नाम गहणी -यात्‌ । ‰ त्वोपच।रिकं नाम शृह्णीयात्‌ ॥ १२ ॥ रज्ञश्राजपः प्रष्पः॥ १३॥ अजपोऽश्रोतरियः । परेष्यः भेष्करः । स उल्डृष्ठवर्णो ब्राह्मणोऽपि र्गो ऽ भिषिक्तस्य नाम वजयेत्‌ ॥ १३॥ भो भवेन्निति वयस्यः समानेऽहनि जातः ॥१४॥ वयसां तुरयो वयस्यः । समानेऽहनि जातः । अत्राहःशब्दः; संवत्सर. धाचकः । एकस्मिन्तवत्सरे जातः स भो भवननित्यनयोरून्यतरेण शब्देन समाष्यः ॥ १४ ॥: | ॥ ७, सः चः (विपि । ९, ° चाद्पकृह इ। १ ग, ^ । न्दू" \ ४. म्‌ चसन 4; ४६ | गौतमपणीतधमंसूत्राणि~ ` [ १ प्रथम दृशवषवृद्धः पौरः पथिः कलांभरः भोजियश्वा- रणाञ्चाभः ॥ १५ ॥ , पुरे वसन्गुणहीनो दकषषषदधश्च तत्रापि कलामर्तुःपष्ठिकलछास्वन्यतः मया जीवन्पञ्चभिरवरदैषुदश । भरोतरियोऽधीतत्रेद्‌ः । चारणः सहाध्यायी । ए सर्वेऽपि भो भवन्नाति संभाष्या; । आपस्तम्बस्त सवेत्ाभिवादनपिच्छतति-- ` दशवर्षं पौरसख्यं पश्चनवर्षं त॒ चारणम्‌ | तरिवषपवे; भरोत्ियोअमबादनमरहाते । इते ॥ १५॥ र२ाजन्धर्वशयकम्‌ः इदाहनाः ॥ १६५॥ | कर्पराब्दः प्रत्यकपभिसंबध्यते । राजन्यकमा वेशयकमां | बाद्यणोऽपि राभ न्यकर्म॑णा वैेशयकमणा वा जीवन्नस्यन्तवद्धोऽपि भो मवन्निते संमाष्यः। विधारीनश्च बुद्धोऽपि विद्ाधिकन तया माष्यः ॥ १६ ॥ दीक्षितश्च प्रकूक्रथात्‌ ॥ १७ ॥ | वयस्यविषयमिदम्‌ । दीक्षितश्च चयस्यः सोपक्रयाप्पूवं तथा भाष्य; | ततः रं वृद्धवन्पा्यः। उत्तमाश्रमनिषय उशना--प्रोत्रियवत्माशितः सषा युरुभ. वतीति ॥ १७.॥ वित्तवन्धुकमेज।तिविावयांसि मान्यानि परी यांसि ॥ १८ ॥ पित्तादीनां साक्षान्मान्यत्वासंमवात्तदरन्तो मान्या इत्युषरक््वन्ते । पितत. वानाहययः । बन्धुमानिशिषटैः सोदयादिभियुक्तः । कर्मवान्पथोक्तक्नभकारी | जातिपानभिजनयुक्तः । विद्यावानधीतवेदश्नाष्च;ः । वयस्वान्वयस्ताऽधिकः। पएतादृश्च। अतारस्मान्याः | परस्परसमवाय तु परः परा वखयासथपपान्यः। मन्येऽभिवादनादिसमानः ॥ १८ ॥ श्रुतं तु सर्वेभ्यो गरीयः ॥ १९॥ शत मृच्त्राह्मणव्रिमागेन वेदाथपरिक्नानम्‌। तत्सकेभ्यो वित्तादिभ्यो गरीयो गुरुतरम्‌ । पसू परबरयासाते श्रुतमपरसुपन्यस्त तद्व्याष्ृत्यथं पृथः कंसूजम्‌ ॥ १९ ॥ १ग. राधरः २क.ख.ध. द्याविदी । २क.ख.घ. ङ. च. प्राग््रयात्‌ 1 ४. र दिन्यव' ।५ क,ख, ध. ङ, च. सि सामा ५६ क. ख. व. "छा एताः ।.७ कद्ध. षृ, ृतंप। ७ प््मोऽध्यायः ] हरदततश्तमिताक्षरात्तिसाहितानै । ४७ ङतः पुनः शरुतं सर्वेभ्यो गरीय इत्यत आह- तन्मूरत्वा द्धमंस्य श्रुतेश्च ॥ २० ॥ शरतथूरुमसुष्टानमदुष्ठानमृखो पे इति श्तेथाप्यनुच्छिननसंप्रदायो मृष । तस्माद्ृतस्य गरीयस्त्वम्‌ । श्रुतस्य गरीयस्त्वं छान्दोग्ये भतिपादितम्‌-- ब्राह्म. ष 0 (नि, ण द्रव भवत र्द्व आ्घरता पच्च मच्रहृदासादति | मनराप- अध्वापवावास्त पपतु्नदयद्गः रलः कव्‌; | धृनर्केा इति दवाव जानन परगह्य तान्‌ ॥ इति॥ २०॥ चाद मधस्थिनथ्द्धयववल्चतिकराजभ्यः पथा दनम ॥ २१॥ चनि चक्रवच्छकटादि | तत्स्थश्क्रिस्थः; । दश्चस्यां दक्चायां स्थितो दश्च भीस्थो वृद्धः । अचु्राह्मो रोगातैः । वधूगैर्भिणी । सतको विद्याव्रतस्नातः । राजाञभििक्तः । पथि संगम एतेभ्योऽन्येः पन्था देयः ॥ २१ ॥ ततर वेक्षः- रक्तातु श्रोतिषाय श्रोत्रियाय ॥२२॥ = शरोतरियसमागमे राज्ञेव पन्था देयः । अभ्यासोऽध्यायस्रमप्त्य्थः ॥ २२॥ दति श्रीगोतमीयवृत्तौ हरदत्तविरचितायां मिताक्षययां प्रथमप्रशरे षष्ठोऽध्यायः ॥ & ॥ अथ सप्रमोऽध्यायः। रुतं ठ सवै्या गरीय इति विधापाधान्यञ्ुक्तम्‌ । खा विधा बह्मणाद्‌ धिगन्तव्येतिं पथमः कर्पः । तद्‌ मावे विधाया अवहयाधिगन्तन्यत्वाद्‌पत्क दपम।ह-- | आपक्कत्यो बीक्षणस्यवाक्षणाद्वियोपयोगः ॥ १ ॥ अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धमश्ाक्चं च विधा हेताधतुर्द्च | + कृ. ख. घ. "€ तद्र्घान शरत" । ॐ \ भ + # ६ ४८ गौतमप्रणीतधमेसूनाणि- [ १ प्रथ शेष, क (क उपयोगो नियमपूर्वकं ्रहणम्‌ । अब्राह्मणः हच्चियो वेश्यथ , तप्र दाह्यणेन विद्योपयोगः कायः स आपरकस्पः । आपद्विधिन्रो ह्यणस्येत्युपह क्षणम्‌ । तेन प्षधियेणापि वैदयाद्विधोपयोगः कायं ईति सिध्यति । आपङल क = क इत्यध्यायपरिसमपतैरध क्रियते ॥ १ ॥ अनुगमनं शुश्रुषा ॥ २ तन्न य।वद्ध्ययनकालमनुगमनमेव शुश्रूषा नान्यत्पादसंबाहनादि ॥ २॥ समति ब्राह्मणो गुरुः ॥ ३॥ समापने खध्ययने ब्राह्मण एव गुरः ॥ ३ ॥ याजनाध्पापनपतिग्रहाः सर्व॑षाम्‌ ॥ ४ ॥ याजनादया ब्रह्मस्य वृत्तयस्ता अवाद्‌ स्र्वषपरुक्ञायन्त न तु ब्रह्म णर्‌ । अपर्‌ आह्‌ अपाद्‌ स्वं यमजयतन्याः सकऽन्याप्याः स्तत्र भरात्राह्य नतं गहूदषिऽस्तात | तथाच मनुः | नाध्यापनाचाजनद्रा गार्ताद्रा भतिभ्रहाव्‌ । द्‌।षौो भवति विषाणां ज्वटनाम्बुसमो हि सः ॥ इति ॥ ४॥ ४ (धः पूवा भरः ॥ ५॥ एतेषां याजनादौनां यो यः पूरनिद्टः स स उ्तरस्माद्गुरुङगेयः। आपदि ¦ प्रतिग्रहेण जीषेत्तदसंमषेऽध्यापनेन तदसंभे याजनेनेति ॥ ५॥ । तदछपि क्षश्रवत्तिः ॥ ६ ॥ दं ब्राह्मणविषयधू । गर्हितयाजनादेरप्यरामे प्षज्नवृत्तिः स्यात्‌ । ब्रह्मण; सेवादिना जीवेत्‌ । आपदि निषटचायां नारदः आपद्‌ ब्राह्मणस्तीत्वा क्षत्रहत्यां भते जने । उत्छनेरकषाशचषटतति तां एत्वा पावनमात्मनः ॥ इति-॥ ६ ॥ + २ [ क तक्लाभे वैश्यवत्तिः ॥ ७ ॥ प्वुततेरप्यलामे वेश्यवृस्याऽपि नजीवेद्राह्मणः । अछलाभग्रहणं बततिकरो मा भूदिति । प्जनियस्य वेश्यवृतयुपजी वनं दण्डापूपन्यायेन सिद्धम्‌ ॥ ७ ॥ ! {- (क «^ ` ७ तमोऽध्यायः ] हृरदतश्तमिताक्षराटततिसरितानि । तस्पापण्यम्‌ ॥ < ॥ तस्य वेहयवृतेव्राह्यणस्यापण्येन विक्रेयं॑वक्ष्यते । तस्येति वचनासक्ष्चः यस्य वशयवृ्युपजीविनो वक्ष्यमाणमपण्यं न भवति ॥ ८ ॥ गृन्परस्रतान्ातटलशाणन्षामाजनानि ॥ ९॥ गन्धशन्दनादेः । रघस्तेटघरतल्वणगुडादेः । कृतान्नं मोदक पूषा । तिलाः मसिद्धाः । क्षाणं सचणविकारो गोण्यादिः । क्षोपं क्ुमोदभूतं पट्वद् विकलेषः । अजिनं चमं कटादि । एतान्यविक्रेयाणि । शाणक्षौमयो्विकारत षधालमकृतेरमतिषेधः ॥ ९ ॥ रक्तनिणिकते वासी ॥ ३०॥ रक्तं लाक्षादेना दितम्‌ । निक्तं रजकादिना घोतधरू । एवेभूते अपि वाससा अपण्यं ॥ १० ॥ क्षर सविकारम्‌ ॥ ११ ॥ द्ध्यादिमिरविकरिः सह क्षीरमपण्यम्‌ ॥ ११ ॥ मदपय ब्धमधमास्तणादकापथ्धानि ॥ १२॥ ५ पृमाद्रकद।रद्रादि । फ पृगाष्दे । पुष्पं चम्पक्रादि । ओषधं पिप. स्यादि । मधु माक्षिकम्‌ । मांसतणोदकानि अर्तिद्धानि । अपथ्यं विषादि । एतान्यपण्यानि । रसश्दन पृयेमेव निषिद्ध्‌ऽपि पनपधुग्रहणं सवथा एत्ति. ल, क रश॒क्ताविर्यादिपक्षे निषधाधम्‌ ॥ १२॥ पशवश्च हिंपतासपोगे ॥ १३ ॥ पक्षवोऽजादयः । इदिसासंयोगे सोनिकादिभ्यो दिंसाथं न विक्रयाः ॥१३॥ पुरुषवश।कुमारीवेहतश्च नित्यम्‌ ॥ १४ ॥ पर्षा द्‌ासादयः | वसा बन्ध्या गौः | हषारी वस्सतरी । वेहदर्भोपध।- तिनी । एते नित्यपपण्याः । नित्यमि्युक्तत्वाद्धिसासंयोगादन्यत्रापि निषेधः । अपर आह---इह निस्यग्रहणात्पूवेषु तिटादिष्व नित्यः म्रतिषेध इतिं । तत्र वतिष्ठः-- - काम वा स्वयमुत्पाद्य तिरान्विरक्रणीरन्‌ । इति ॥ १४॥ १ य. °णं प्रायधित्तगीरवाथेम्‌ । ५० गौतम्रणीतघमसृत्राणि- [ १ प्रथमप्रभै- भितरीहियवाजाघ्यश्वकषमपेन्वनडहशवेके ॥ १५॥ भमिशहष्‌ । व्रीहियवानन्यश्वीः प्रसिद्धाः । ऋषभः सेचनसमर्थो गोः | पेतुः सङखसृता । अनड्‌ननोवाहनयोग्यो बीवद्‌; । एते चापण्या इत्ये मन्यन्ते । एकशब्द्‌द्रयं त्वनुनानीमरः । अत्राप्यजाविग्रहणं हितस्ासंयोगािष यपर¶्‌ ॥ १५॥ | | नियमस्तु ॥ १६ ॥ नियमो ्रनिमयः परिवतेने तुहब्देन नियमोऽसङ्गायत इति ॥ १६ ॥ रपानां रैः ॥ १७ ॥ पैलश्रतगडादीनां रसेरेव विनिभयः काय; । तद्यथा- ` चछ दत्वा घृते ग्राह्ममिति रसेः समतो ईनता वेति वसिष्टः ॥ १७ ॥ पशूनां च ॥ १८ ॥ पशूनां चतुष्पदां प्युमिविंनियमः कायेः ॥ १८ ॥ न ठवणद्ताक्षयौः ॥ १९ ॥ छवणस्य कृतान्नस्य च पिनिमयोऽपि प्रतिषिद्धः ॥ १९ ॥ तिलानां च॥ २०॥ तिखानां च विनिमयो न कायः । लवणकृतान्नतिषछानां द्रन्यान्तरस्थीका, रेण मदनं निषिद्धग्‌ । समानद्रन्यदिषय प्रवृत्यसंम्रातु ॥ ९० ॥ समेनाऽऽभन तु पक्स्प संपत्यथ ॥ २१ समन समपरिमाणेनाऽऽगेन तण्डुलेन सप्रत्यय तादात्मिकोपयो गाथं पक(- न्नस्य नियपः काः । मनुस्तु तिधान्येन त्तमा इति समेन धान्येन तिखानां नियममनुनानाति । अपण्यमिति विक्रयनिषेधात्सवन यावदुपयोगः कथे निपेध। न स्याद्‌ । रसादीनामपि नियमन्देन मदानमेव विवेक्तित१ू | अन्यथा त्ववि्यमानेन रसान्तरदेद्रव्याण्वावृत्यसेभवात्‌ ॥ २१॥ ४.4 समथ] उृतिरशक्तावशद्रेण ॥ २२॥ उक्तेन प्रकरेण इृडम्बधारणस्यासमवोऽशक्तिः । तस्यां स्त्या सवथा 9 रे : १ ग, 'यात्तघ्ापि यध यावडुपदुक्तं निषेधो ना्ति। र" । २ ग. "ने रसान्तरादिदरव्यस्य प्र १ कृ,ख१घ, 'धारनुन्रूः । ८ अष्टमोऽध्यायः ] हरदत्तकृतमिता्षराहचिसष्ितानि । ५१ वृत्तिः । प्रकारवचन थाट्‌, उक्तन सवप्रकारण निषिद्धनापि जीवत्‌ । तत्रपि न शौद्रेण कमणा जीवोदिति ॥ २२॥ तदष्यक प्राणस्शय ॥ २३॥ एके त्वाचायाः प्राणसंशये सति तदपि शौद्रं कमप्यनुमन्यन्ते । यथाऽऽह ` व्याक्षः-च्य | धमाथकाममोक्षा्णां भाणाः सेस्थितिहेहवः। | तान्निघ्रता किन हृतं रक्षता किंन रक्षितम्‌ ॥ इति॥ २३२॥ त दणस्नकरातक्ष्यार्नयमस्त्‌ ॥.२४॥ नयमां वजनम्‌ । श्रद्रहृत्तिस्थितेनापिं ब्राह्मणेन तेन शर्रवर्णन सहाऽऽस. नाङ्गसमरनादः संकरः । अभक्ष्य च लश्ुनादि । तदुभयवननं कतेव्यं न तु शूद्रहृत्तिरस्मीति ययाकाम्यपिति ॥ २४ ॥ प्राणस्तशये ब्राह्मणोऽपि शघ्रमाददीत ॥ २५ ॥ प्राणसश्चये सति ब्राह्मणोऽपि रक्षाथे शस्रमाददीत । तदामे प्षच्रवृत्ति- रति शसग्रहण 1सद्ध पुनरुपादानं ब्राह्मणवृक्तः सतोऽप्यनिषेधाथेभ्‌ । अपि. शन्दात्कि पुन्वेह्यशद्रो ॥ २५॥ राजन्यो वैश्यकमं [ वेश्यकमं | ॥ २६ ॥ पराणसश्यं राजन्यां वंरयकमांऽऽददीत । तेनाऽऽत्मानं रर्‌ [ अभ्पासांऽ, ध्यायपमप्त्यथः | ॥ ५६ ॥ दति श्रीगीतमीयवृत्तो टरदत्तविरविताथां मित।श्चरायां प्रथमप्रश्चे स्टमोऽध्यायः ॥ ७ ॥ अथाषटमो ऽध्यायः; । कि अ पदुवृत्तिमाभितो यादि तत्रैव रमेत केनासो निषायत इत्याह-- ` दो रोके धृतवतो राजा ब्राह्मणश्च बहुश्रुतः ॥ १ ॥ चका रष्ेम्‌ ।. वप्तालाप्ान द्रष्टव्य; । ठक छक धृतव्रता व्रतानां कमणा धारायतारा 2 रजा बहुश्च ब्राह्मणः । ता सवस्य सव।पद्‌ दुण्डापद्श्ञाभ्यं नेवारयतासं ॥ १ ॥ ५२ गोतमपणीततपमसूजाणि- | १ प्रथम क क = * + त याश्वतावधस्य मनष्यजतस्पारतःसज्ञाना चदन पतनसषपणानामापरत्त जवनम्‌ ॥ २॥ | चतुविंधंस्य पनुष्यजातस्य चाठवण्येस्यान्तरप्रभा(म)वास्तवनुखापादयस्त > मृटत्वास्पृथङ्नोक्ताः। अन्तःसेन्ना रक्षादयः स्थावरा ृद्धिक्षयवन्तः। येषाम. न्तःसंज्ञा न बहिस्ते तथोक्ताः । तथा च पनु तमसा बहुरूपेण चेष्टिताः कमहेतुना । अन्तःसंज्ञा भवन्त्येते समदुःखसमन्विताः ॥ इति । | चनाः पश्वादयः । पहनाः पक्षिणः । सपणा; सरीरपा यनगद्यः |, एषां मनुष्यादानां जीवनं तयो राजब्राह्मणयोरायत्त तदधौनम्‌ । राजात्‌ परिपन्थिनिग्रहादैना तेषां जीवनहेतुः । इतरस्तु कथं बहुश्रुत इत्यत आह-- ` अग्रो प्रास्ताहुतिः सम्यगादित्यष्रुपतिषठत । आदित्याज्ञायते दृषटव्रष्ठरनने ततः भना; ॥ इृत्यादिन्यागेन जीवने हेतुः | २॥ न च जीवनमात्रमेव तदधीनं एक तहि-- घर (भ # ऋ ५३ भद्भातरक्षणमशकरा धमः ॥ ३॥ परसूतिरभिदद्धिः । दण्डोपदश्चाभ्यां यथोक्तकारितया दृष्टयादिद्रारिण रोमा. चयुषद्रवशान्त्या चाभिद्रद्धिमेवत्ति । चोरनिग्रहादरक्षणमपि । दण्डभायथित्तोषदे. शाभ्यां भवाति दणोनामसंकरोऽसपेटनमपि । विदितोपदेशालतिषिद्धसेबारया दण्डधारणाच धर्मांऽपि भवति । एतत्सर्वं तयोरायत्तम्‌ ॥ ३ ॥; बहुश्ुतर इत्युक्तं प्रतिपादयति - स एषे(ष) बहुश्रुतो भवति ॥ ४ ॥ स एष हते दक््यपाणनिरदे्चः ॥ ४ ॥ लोकपेदपेदाङ्वित्‌ ॥ ५ ॥ टाकश्चन्दन छाक्रन्यवहारासेद्धा जनपदादिधमां उच्यन्ते । तेषां वेदाश्चत्वार ऋग्ययुःसापायवाणः । अद्खगनि षट्‌ । व्याकरणं शिक्षा छन्दो ञ्योतिषं केटपसूत्राण नरकमपि । तषां वेत्ता पाठतोऽथेतश्च ॥ ९ ॥ $ कृ, “णृ वेषि । ९ अष्टमोऽध्यायः ] हरदन्तषतमिताक्षर'दृतिसितान । ५३ क वाकोवाक्यतिहासपुराणकुशलः ॥ ६॥ ॐ, & क क क बेदशषास्चोपयोगीनि त्कोक्तेभल्युक्तिरूपाणि . वाक्यानि । यथा महाः भासत कःस्विदेकाकी चरति सूयं एकाक चरतीत्यादीनि वाकोषाक्थम्‌ । भारतरामायणादीनीतिहासः । पुराणे विष्णुपुराणाश्िव राण शद शराविधम्‌ । तेषु इुरलः समथः ॥ ६ ॥ तदपेक्षस्तदुवृत्तिः ॥ ७ ॥ यान्येतानि डछोकादीन्यनृक्तानि तान्यपेक्षत इति ; तदवृक्तिस्तदभिहितानां पणा मनुष्ठाता ॥ ७ ॥ चुत्वारगशत्सस्कारः सस्छतः ॥ ८ + चत्वारि शत्सस्कारा गभाषानादयो वक्ष्यन्ते । तेः संस्कृतः ॥ ८ ॥ [ क जिष॒ कमस्वभिरतः॥ ९॥ ५2) कि इज्याध्ययनदानानि नीणि कमाणि। तेष्वभिरतः। तेषां सातत्येनीनुष्ठाता । तदूवृत्तिरेत्यनेनैव सिद्धे पुनवेचनमातिदाढयाथम्‌ ॥ ९ ॥ पट्सु वा॥ १०॥ याजनाध्यापनप्रतिग्रहेः सह षट्‌ कमाणि तेष्वभिरतः । वाशब्देन पृवेक्तिषु नियमः ॥ १० ॥ सामयाचारिकेष्वभभिषिनीतः ॥ ११ ॥ वीरुषेयी व्यवस्था समयः । तन्मूला आचाराः समयाच।रास्तेषु भवाः सामयाचारिकः स्मातां धर्मास्तेष्वभिविनीतः पित्रादिभिः सम्यक्शिक्षितः॥ ११॥ स एवंरूपो ब्राह्मणः- ष्टिः परिहाय। रज्ञा ॥ १२॥ षट्भिवेष्यमाणेवधादिभिः परिहायों राज्ञा भवति । परिहारो वजनम्‌॥६२॥ तान्वधादीनाद- अवध्यश्चावन्ध्यश्चादण्डयश्चाबहिष्क।यश्च।परिवाय- श्वाप्रिहायश्रेति ॥ १३॥ १ ग.“न्यनुक्रान्तामि । २क.खे. ष. मधष २क. ख. ध, विद्याच्यः । ४कृ, घ्‌, नाधिष्ठा ५४ गोतमप्रणीतधमसूत्राणि- [ १ प्रथमप्रप्त । । वधस्ताडनम्‌ । वन्धो निगडनम्‌ । दण्टोऽथापहारः । बहिष्छारो ग्रामादिभ्ये निरसनम्‌ । परिबादो दोषसकौतनमू । परिहाररत्यप्नः। पडते वधाद्य एवभ बहुशरते ब्राह्मण सत्यदुद्धिपूवपरापे र्ना बल्याः । बुद्धिपूवस्य तु पक्का भावात्‌ । इतिशब्दः प्रकारवचने । यच्ान्यद्वंरूपसंभाषादि तदपि व्य पात ॥ १३॥ चत्वारिशत्संस्करिरित्युक्तं तानाह-- ` गौधानपुंसतवनतीमन्तोन्नयनजातकरमनामकरणा- ्प्राशनचोटोपनयनम्‌ ॥ १४ ॥ ¦ सपाहारद्रद्रः । . गभवधारग्रताबुपयादत्यादकछटननियमन सत्व राक्तावि. धाननेषकः । गभोषानाद्‌यः सस्कारास्तत्तद्‌गृदयषूक्ताः । इह तु संस्करण. नां स्वरूपनिर्दशमात्रं कृतम्‌ ॥ १४ ॥ चत्वारे वेदव्रतानि ॥ १५ ॥ एतानि भ्रातिवेदं प्रतिशाखं च पृहयेषुक्तानि ॥ १५? सानं सहधमचारिणीसयोगः ॥ १६ ॥2 सलानं समावतेनम्‌ । सहधम॑चारिणीसंयोगो विवाहः ॥ १६ ॥ पञ्चानां यज्नानामनुष्ठानं देवपितु- मनुष्पकतब्रह्मणाम्‌ ॥ १७ ॥ & पञ्चाना दवाना यङ्ञास्तषामयुषनिन्र्‌ । पएततरपच्चेमहायन्नाटानप्रहरहः तव्यम्‌ । नतु सङृत्करृत्न सरक्ारासद्धः | पन्द्रह वत्पिश्चते पयकतस्कास म वनः सश्ुदता एकः सस्कारः | १७। एतेषां च ॥ १८ ॥ वल्यपणानसह कदनं च पाकयङ्नानामदृष्ठान सस्कार इति ॥ १८ ॥ तानाह अष्टक। पविणः श्राद्धं श्रादण्याम्रहायणी च, हन्ति क | ¢) च्याश्वयुज।ति सप्त पाकयज्ञसंस्था; | १९ ॥ उ्वेमाब्रहमयण्यान्नयोऽपरपक्तास्तेष्वेकैक स्मिनेकाःऽष्का भवतीति च्छ. दोगा; । देमन्तरिशिरयोश्रतुणोपपरपक्षणामहमीष्बष्टकैकस्यां वेत्याश्व. ८ अष्टमोऽध्यायः | दृरदत्तकृतामिताक्षराष्त्तिसदहिताति । ५१५ छायनः । या माध्याः पोममास्या उपरिषटान्पध्याका तस्यामषटमी ज्येष्ठया सपद्यते । तामक्राए्टकत्याचक्षत इत्यापस्तम्बः । एवंभताऽषएका । पत्रंणिं भव! स्थालपाकः पवेणः | श्राद्ध माति श्राद्धम्‌ | श्रावणी सपंबछिः| भ्रावण्यां पोणे मास्या एृ्वमामातप्रणायत्यादिच्छन्दोगामिदहितः। श्रावण्यां पाणमास्याभस्तापिते स्थार्ट।पाक इत्यापस्तम्बः । आग्रहायणी मागश्चष्यां पौणमास्यां क्रियमाण, सपेवछिरुःसगेहोमः। देमन्ते प्रत्यवरोहणाख्यं च कर्माऽऽग्रहायण शब्देनोच्यते | चेरी शूलगवः । ईशानबङिरित्यापस्तम्बीयानां परिद्धः स चेचथां पौमंमास्यां भवात । अथ शगवः शरदि वसन्ते चत्याश्ायनः । आश्वयुजीं रदाय स इते च्छन्दागाः । आश्वयुज्यां पाणमास्यां तत्कमनिवेश्षनमरुङरत्य स्नाता; शु चवाससः प्ुपतयं स्थालछपाक निर्प्य जुहूयुरेत्याश्वदायन; । अनाहि तार ग्रयणमापे तनवे भवते | तदिदं द्रयमाश्वणुनौकन्देन विव्ितम्‌ । पाक- यन्न इतति माह्याणां कमणापाख्या । यथाऽऽहाऽऽपस्तम्बः- ठ) किकानां पाक्य, ज्ञ शब्द्‌ इ।त । सस्थार्बधाः पाकयङ्ञाचधाः सप्रेत्यथः ॥ १९॥ अग्न्पाधेयमश्निहोतं दशेपू्णमा्तावाय्रपणं चातु- सस्यानि निरुढपशुबन्धः सोज्ामणीति सप्त हवि- ङ्ञसस्थाः ॥ २०॥ त) अभ््याधेवादयः श्रृतिसिद्धाः संरकारेषु गण्यन्ते । सकष्रहणादरधपू्ण भसा सष्ुदायतय षः संस्कारः । सोमसबन्धामाव।दवेय्गा इति ॥ २०॥ अश्िष्टोमाऽव्यगिष्टीम उक्थ्यः पोडशी वाजपेयोऽ- तिराचोऽपीय।म इति सप्त सामसस्थाः ॥ २१ ॥ ¢ ~ ८० अश्िषटोमो राजन्यस्य | पोडयिभ्रहो शूष्यते यज सोऽत्यश्निष्टोमः । ब्राह्म णस्य कथमयं संस्कार इति चिन्त्यम्‌ । अन्ये प्रसिद्धाः ॥ २१ ॥ . इत्येते चत्वारिरस्पस्काराः ॥ २२॥ इ्युक्तोपरसह।रः। चत्वारिश्द्रहणादेव तावन्त एव संरकाराः । ताभ्याति स्मातेकमांणि काम्पादीनि चेति ॥ २२॥ | १. छकास्तस्याममीज्ये\ रग. आदि! रग. श्व नम ।४ ग. ° । मौननु कथामा" । | | > ४ - £ 0 ~ क ॥ ५६ गओतमप्रणीतधमसूत्राणि- [ १ प्रथम अथाष्टावास्मगुणाः ॥ २३ ॥ वक्ष्यन्त इति शेषः| अथशब्दः सेमावनायाम्‌ ॥ २३ ॥ दया स्व॑पूतेषु क्षान्तिरनसूया शोचमनायासो मङ्गरमकापिण्यमस्पृहति ॥ २४ ॥ आत्मवत्सवभूमेषु यद्धिताय शिवाय च | तेते सततं हृष्टः रसता छेषा दया स्मृता ॥ १ ॥ आक्रु्ोऽभिहतो वाऽपि न क्रोशेन च ताडयेत्‌ । अदृष्टो वाङ्मनःकायः सा तितिक्षा त्मा स्पृता॥२॥ यो धमेपयं कामं च मेते पोक्षमेव च । न द्विष्यात्त सदा प्राज्न; साऽनसूया स्मृता बुधः ॥३॥ ्रन्यशञचं पनःक्ोचं वाचिकं कायिकं तथा | कोच चतुर्विधं भोक्तगृषिभिस्तस्वद धिभिः ॥ ४ ॥ यद्‌ारम्भे मवेत्पीढा नित्यभत्यन्तमात्मनः । तद्रनयेद्धम्यमपि सोऽनायासः भक्तितः | ५॥ = भरजञस्ताचरणं नित्यपभ्षस्ताविवजेनम्‌ | एतद्धि मङ्गलं परोक्तं युनिभिस्तत्त्वदश्रिभिः ॥ ६ ॥ भाप््यपि च कष्टायां मवेदीनो न कस्यचित्‌ , संविभाग रचि स्या्तदकापेण्यमृच्यते ॥ ७ ॥ विवभयेद्‌ संतोषं विषयेषु सदा नरः परद्रन्या मिलाप च साऽखृहा कथ्यते बुधैः ॥ ८ ॥ हसयुक्तपकारेणाष्टवास्गुणाः ॥ २४ ॥ एषामुत्कषमाह-- यपत चत्वारिशसंस्कारा न चटवासगुणा व प बक्मणः सायुज्यं साटे।क्पं गच्छति ॥ २५ ॥ पारक्यं समानलोकषातितमर्‌ । एकदेशसंयोगात्सालोक्यं समस्तयोगा" ईसायुज्याभिति ॥ २५ ॥ ~" -------~----------------~- ~~~ -~--~-~ क । = ह ~ = | १ य. "मन्ते तथाञऽत्म । 1 1 श) ९ नवमोऽध्यायः ] इरदहृतमिताक्षरात्तिसहितानि। ५७ यस्यतु खढु संस्काराणामेकदेशोऽप्यष्ठाबात्मगणा अथस ब्रह्मणः सायुज्यं सारोक्षयं च गच्छति | गच्छति | ॥ २६ ॥ तुशब्दो विशेषवाची । खट शब्दः प्रसिद्धो । यस्य॒ चत्वारिशत्स॑स्कारिषु दविनत्वमृलकतिपयसंस्कारसंबन्पेऽप्यष्टावास्मगुणाः सन्ति । अथ श्रब्दो निषी. रणे बरह्मणः सायुज्यं सालोक्यं च गच्छत्येव [ अभ्यासोऽध्यायसमाप्त्य्थः ] । दति श्रीगोतमीयवृत्तौ हरदत्तविराचेतायां मिताक्षरायां प्रथमप्रश्रश्टमोऽध्यायः ॥ ८ ॥ 1 8. अथ नवर्नोऽध्यायः । ओ)/ स विपिपुपरकं स्नात्वा पार्यामपिगम्प पथोक्ता- नाहस्थधमान्धयुञजान इमानि वतान्यनुकर्षेत्‌ ॥१॥ ` तच्छब्देन पूवाध्वयाक्तराज। ब्राह्मण परामृश्यते । वेश्यस्य तु स्नात. फेविषये विरेषं व्यति । विधिपरं विपि पुरस्छृत्य स्नात्वा वेद्वतानि पारं नीत्वा समावतेन इत्वा भायामधिगम्य विवाहं इत्वा तदनन्तरं यथोक्तान तिंथिपूजादिगृहस्थधमाननुतिषठन्निमास्यपि वक्ष्यमाणानि वतान्यदुकर्षेत्‌ | आत्मानं रापयेदर्‌ तिष्ठेदिति ॥ १ ॥ ` स्नातकः ॥ २॥ चदोपो द्रष्टव्यः । स्नातकथतानि गृहस्थव्रतान्यनुतिषठत्‌. । अश्चघयोननिष तत्वाद्वादैस्थ्यन्यतिरिक्ताश्रमान्तराभावाच्च भायाधिगमादृष्वेमिति पूवेसूत्रमा र्धम्‌ । स्नातकस्य तु भायाधिगमासंमवे यावज्जीवं गृहस्थपमां एवानष्टेया इति सृत्रान्तरमारब्धम्‌ । एतच्च राजतव्राह्मणयोरेव स्नातकव्रताचुषठानं तदति. रमे प्रायश्ेत्तं च विधौयते । तथा च स्पत्यन्तरमू--राजत्राह्मणयोरेव नेत. रेषां कथंचनेति ॥ २॥ फानि पुनस्तानि वतानि-- ह । -रययरषकषयवाककककययषययिषयषिणणणष ् १ क. से. ग, बरह्मणः २ क, ख. ग. बरह्मणः । २ 8, च. “युयात्‌ । ५८ | नौतमधणौतपमेसूत्राणि-- [ १ प्रयमप्रै नित्यं शुचिः सुगन्धिः स्मानशीलः ॥ ३॥ ध क आचमनादिना निस्य च्चिः श्चाक्तविषयं न गहृतेपप्यप्रयतः स्यात्‌ सा, न्धिन्दनाय्यनुप्निन सुरमिताङ्कः । यद्रा गन्धः शीं सुशीलः स्यादिति| -स्नानश्नीलो नित्यस्नायी स्यात्‌ । अचर स्नातकपिषये बिष्ट; र्नात्कानां तु नित्यं स्यादर२वासस्तयात्तरम्‌ । षयज्(प्यीते टे यटि सोदक कमण्डलु; || इति । ` पुः ॐ 6 । ५ (^ चणष। धारयद्य्टं सोदक च कमण्डटुभू । क, 4\ ® =, क ५ दैः ण ०, [३ यज्ञोपवीत वेद्‌ च शभ रोक्मं च दण्डरे | इति। © £ ^ वंदा दभगृष्टः।॥ ३॥ सति विशवे न गणमठवह्मस।ः स्पात्‌ ॥ ४ ॥ विभवेऽन्यस्य संभव .सति जी मलवच्च वासो न धारयेत्‌ ॥ ४॥ न्‌ रक्तमुल्वगमन्पधतं वासरा वे्रयात्‌ ॥ ५॥ ड रम्भादेरागदुक्तपुरवेणं बहुसस्यमन्यधृत गृरवजेमन्येः पूतरेधतमेचविधापि पासके न धारयेत्‌ । सति विभव इत्यनुवपेते ॥ ५ ॥ न सगुपानहं ॥ ६ ॥ सगुपानहयवप्यन्यधृते न धारयेत्‌ ॥ ६ ॥ (# निगक्तमशक्तौ ॥ ७ ॥ | अन्यस्पालाभ।ऽशक्तेः । अराक्तावन्यधृतं वासः प्षगुपानदहौ च निभिय धारयेत्‌ । तत्र वासोनिर्णेननं उप्रोदके पक कार्ष ॥ ७ ॥ ग रटरमन्ररफस्मत्‌ ॥ ८ ॥ रमन्ुग्रहम नखाद्नाम्रप्युपलक्षणायम्र्‌ । अकारणान्न रूटक्पश्रः स्यात्‌ | कस्ण साततं हट्समन्नुः स्यात । कार्ण हु स्मृत्यन्तरे पर्तमरू- षहब्द षाड्द्चान्द्‌ च वववाहान्द्‌ तथव च| अन्तचत्या च जायाय क्षारम्‌ चवेजयत्‌ ॥ इतं धूपूनस्यापि गङ्खमयां भास्करक्षेज् इत्यादिना चोदितकाटस्वः त्कथं तहि स्यात्तत्र मनुः [णि करयपकेधनखरमश्वरिति करपना फतेनेन समीकरणम्‌ । या्ञिवसकयथ ~ १२. कत्ते" । ९ नवमोऽध्यायः] दशदत्तकृतमिता्षरा्तिसहितानि। ` ५९, शुक्ाम्बरधरो नीचकेरदमश्चनखः विः । इति ॥ ८ ॥ ताधिमपश्च युगप्द्धारयेत्‌ ॥ ९ ॥ ` एकेन हस्तेनाभ्निपपरेणापश्च युगपन्न धारयेत्‌ । अत्र व्याघ्र विशेषपाह-- न धारयेदपशामिमपथान्नं तथेव च | युगपत्लातकों नित्यं तद्धायांऽपि तथैव च . इति॥ ९॥ नज्जलिना पिवेत्‌ ॥ १०॥ यत्किचित्क्षारादकादि पयमञ्जटिना न पिबेत्‌ । संयुक्त हस्तावञ्जलिः।॥१०॥ न विष्न्चद्धतादकनाऽऽचार्मत्‌ ॥ ११॥ उद्धतादकेन तिष्ठा$$चामंत्‌ । आस्तान पएवाऽऽचमित्‌ | उद्टतोदकेनेति . वचनात्तटाकादिषु तीरपदस्याश्चाचत्वे नाबुदप्रे जरे तिष्ठतोऽप्याचमनममति, षिद्धम्‌ । आचारोऽप्यवमेवं शिष्टानाम्‌ ॥ ११.॥ न शूदाशुच्येकपाण्याषरजितेन ॥ १२॥ द्रेण शुचिनाऽप्यस्पृश्यस्पशादिदषितेन द्विननाप्यकेन पाणिना च यदा, त्रितं तेनोदकेन नाऽऽचामेद्‌ । स्वयं तु वापहस्तावनितेनोदकेनाऽऽचमन. विषय एकपाण्यावर्जितत्वं समानपिति चेन्न । हस्तदरयस्याप्याचमनकमसंब- न्धात्तथा च शिष्टाचारदशनात्‌ ॥ १२॥ न वाय्वचिविप्रादित्यापो दवता गाश्च प्रति पश्यन्वा म्प्र षामेभ्यान्ब्युदस्येत्‌ ॥ १३ ॥ अष्शब्दान्ते दन्द अषित्वास्सपासान्तो न कृतः । अनित्याः समासान्ता इते कषां चेत्पक्षः । देवताः प्रतिमाः । वाय्वादीन्धति पजादीनि न व्युदस्य त्परयन्वा न यादिति प्रतिपरयन्वेत्यथेः । प्रति न कुयादित्याभिपख्यवजं नम्‌ । प्यन्न यादिति नियमादाभिगुख्ये सत्यप्यनवलोकनम्‌ । मूत्रपुरी- षयोः; पृथगुपादानादमेध्यशब्देन निष्ठी बनो च्छिष्टादे धिवक्षित॑। तद्मेध्यशब्देनै वार्ष्ू । मूतरपुरोषग्रहण तु तयोरतिश्चयेन वजेनथप्र्‌ ॥ १३॥ ॥ -# ~ ब) पमी | १ गृ. श्य॒सो।२कृ, ख, ध. 'दिवर्जितं | ६9 गौतममणीतधमेसूजाणि- [ १ प्रथमे. @\ , नेता देवताः प्रति पादौ प्रसारयेत्‌ ॥ १४॥ एता वाय्वाद्याःदेवताः भति पादौ न भसारयेत्‌ । पादावित्युपलक्षणं पादं द्‌ ष क अ, ०, , ¢ च न.भसारयेत्‌ । गोषु विपरेषु च देवतापद्धयोगस्तद्रदुपचाराथः ॥ १४॥ न पणैलोष्टाश्मतिमूजपुरीषापकर्षणं कुयात्‌ ॥१५॥ न पणदिभिभूतपुरीषयोरपकषणमपपार्जनं कुर्यात्‌ । अन्यैरतु बुयी. दात ॥ १५॥ ग पस्सकरनसतृषकपाटमभ्यान्याधात त्‌ ॥१६॥ भस्मादौनि ना$ऽकरामेत्‌ । तुषा व्रीह्वादीनां त्वचः । अन्ये प्रि द्वाः । तेषापुपरिन रिषत । अधितिषठेदित्यनेन यादच्छिकस्पशमातरे न ` . दाषः ॥ १६॥ | न म्हेच्छाशच्यधार्मिकेः सह संभाषेत ॥ १७ ॥ कोय) क, क, वणाश्रमधमेरहिते देरे सिदर्द्रीपादौ ये वसन्ति ते म्लेच्छाः । अश्ुचय ` आया आपि विदितानि संध्याबन्दनादीनि ये न कुर्बन्ति ते तथोक्ताः । अध. मिका! पतितादयस्तेः सह न संभाषेत । संक्षब्द्परयोगादेव सिद्धे सहग्रहणं छ, ७ = क, तः सहककाया भृच्वा न सभाषतत्यचपरथम्‌ । तन पागेभरन्नादां न म दाष ।॥ {७॥ संभाष्य पुण्यकृतो मनसा ध्यायेत्‌ ॥ १८ ॥ यदि कारणोवक्नात्तेः सह संभाषेत ततः पुण्यकृतो वसिष्ठादीन्पनसा ध्यायत्‌ । मनसेति ध्यानस्वमावानुबादः ॥ १८ ॥ माह्मणन बा सह्‌ सभाष्त। १९॥ भ्रकरणाद्राह्मणोऽपि पण्यदृदेव | १९ ॥ अधेनुं * पेनुभव्योति ब्रयात्‌ ॥ २० ॥ ` धुः पयास्वना गा; । अधनुस्वद्विपरीता । तामपि पेनुभव्येति ब्रूयान्न पुनरधेदारोति ॥ २०॥ क #% भत्र धनोभेन्यायामिति सुम्तु न भवति च्व्यन्तत्वेनान्ययत्वात्‌ गतः = >~ = दीस ~~ = [१ प ~ = जतय न्म ९ नवमोऽध्यायः 1 हरद्तक्तमिताक्षराष्त्तिसदितानि । † . ६१ ॥ कि) [नी 4 1 र © ५ भ - ॥ 4 9४ - ~ ; :* ॥ ~ {६.4.५८ अभदं भद्रमिति ॥ २३१ ॥ ॥ । श = =१॥ 19 २ {) , ५ 21 ६१ ¢ भ॑ १ : <~! 7 £“ + /~+ \9। "8 9-, ५ ४ ८ {~ ५ नन ५.१५. अभद्रमपि बस्तु भद्रमित्येव ङ्ुात्‌ ॥ २१ ॥ रणः, ४. एए कृपालं भगालमिति ॥ २२॥ ५५६ ~ कपालं व्वन्भगालमिति ब्रूयात्‌ ॥ २२॥ मणिधनुरितीन्दधनः ॥ २३॥ इन्द्रधतुरिति ब्रुबन्मणिधनुरिति बरूयात ॥ २२॥ गां धयन्तीं परस्मे नाऽऽचक्षीत ॥२४ ॥ धद्पाने । व्यस्ययेनायं कमणि क्पत्ययः । वत्सेन धीयमानां गां परस्म स्वामिने न च्ृयावु । यस्य हविषे त्सा अपाकृता धयेयुरित्यादिके निमित्ते ( + क पे त्वाख्यातन्यमेव संखा च वत्सेने्यापस्तम्बीये विशेषात्‌ ॥ २४ ॥ न चेनां वारयेत्‌ ॥ २५॥ न च स्वयमप्येनां वारयेदिति ॥ २५॥ ` न मिथुनी भला शोषं प्रति षिरम्बेत ॥ २६ ॥ पिुनीभूय लियमुपगस्य चोचं परति न विलम्बेत । तसक्षण एष कुयोत्‌ । शोचं त्वापस्तम्बेनाभिदितम्‌--उदकोपस्पशेनमपि वा रेपान्भक्नास्याऽऽचम्य भोक्षणमङ्ानामिति ॥ २६॥ ने च तसिमिन्शयने स्वाध्यायमधीयीत ॥ २७॥ यस्मिन्मिथुनमाचरितम्‌ ॥ २७॥ न चाप्ररत्रमधीत्य पुनः प्रतिविशेत्‌ ॥ २८ ॥ . यः पूर्वरात्रे सुप्त्वाऽपररात्र उत्थायाधीते । न स पुनः भरतिसंविशेत्‌ | ष कालदैध्ये सति पुनन खप्याच्छेवां रात्रिं जाशरूयादेषेतिः पुनग्रहणातपूवेरात्रेऽ. सप्रस्य स्वापे न दोषः ॥ २८ ॥ नाकत्पां नारीमभिरमयेत्‌ ॥ २९ ॥ अकस्पां रोगादिनाऽस््रस्थां नारीं नाभिरमयेत्‌। नानया मिथुनी भवेत्‌॥२९॥ ` ६२ ` गौतमप्रणीतधरमसूनाणि- [१ प्यके नं रजस्वछम्र ।॥ ३० ॥ रजस्वलाभपिः नौरी नाभिरपयेत्‌ । उदक्यागमने चिरात्रमिति -भायधिते वक््यात्‌ तनव सिद्ध वचनापद्‌ न्ररात्रादध्वपप्यानहृत्त रजास गभनप्र पृधाथम्‌ ॥ ३०॥ | एनां रनस्वां कन्यामनूढामपि न शिष्येन्नाऽऽलिङ्गेत्‌ ॥ ३१॥ ` अञ्िमुखोपधमनविगृह्यवादवहिगेन्यमःत्पधारणप्रा- पीयसावटेखनपाययासहमोजनाज्जन्त्यरेक्षणकृद्टार- पवेशनपादपादधावनासेन्दीस्थभोजननदीबाहुतरण- ¦ क्षविषमारोहणावरोहणप्राणव्यायच्छनानि वजयेत्‌ ॥३९॥ | उपधमनपुपध्पानं नाधि भखनोप्धमेन्न ञ्वख्यत्‌ । विश्ध्वादो वाङछः गन्धपाल्ययोबोहिधीरणं भरकाशषधारणमिति । ` अनाबिःसगनेखेपन स्यादि. ¦ त्यापस्तम्बः | पापीयरावरखनपश्चिना काष्टादिना सिरःप्रभतेः कण्डयनं ` तृतीयाया अदुक्छान्दसः } भायया सह भोजनं भायया सहैकश्पिन्भाजने भोजनम्‌ । केषुचिदेशष्वाचारासाप्नो सत्यां निषेधः । अन्ये स्वेकस्मिन्ाठे भोजन सहभोजनमिच्छन्ति । अङ्घन्त्यवेक्षणम्‌ । अञ्जन्ती तेल ।भयद्खः कुषे त्यञ्चनादिभिररुक्रियमाणा वा तस्या अवेक्षणं तच्च भा्याविषयपित्येषे लीमात्रविषयमित्यन्ये । इुद्रारभवेशनं ` द्वारग्यतिरिक्तषदेरेन देवाखयग्रहादेः भवेशनमपसिद्धमागेण नगरग्रामादेः भवेश्चनापिति । यथा चाऽऽपस्तम्बः- न बत्य ग्राम भविशे्यदि परविशेन्नमो रुद्राय वास्तोष्पतय इत्येता गृचं, जपरदन्यां बा रोद्रीमिति । पादपादधावनं पादेन पादमक्षालनम्‌ । आस र्दोस्थमाननमू, आसन्दी पीठिका तत्रस्थस्यान्नस्य भोजनमासन्दीस्य मोजनम्‌। यद्रा यत्राऽऽसीनो भुङ्कते तत्राऽऽसने मोजनपा्रं:निधाय यद्धोजनं तद्रा । नदाबाहुतरणं बाहुभ्यां नचयास्वरणं पारगमन । बाहृतरणाल्छुवादौ न दाष; :। नदाग्रहण तडागादनापप्युपलक्षणम्‌ । दृक्षविषपारोहणाबरा हणे दृप्तस्याऽऽराहंण [वृषमस्य कूषादरवरोहण च । दक्षविषपग्रहणेनात्यन्नतनिश्. नवमोऽध्यायः ] इरदत्तछृतमिताक्षराृत्तिसदितानि। . . ६१ थरु लक्ष्यते - । प्राणभ्यायच्छनं प्राणोपरोध्यु्ठङ्घनजख्यन्ब्ाद्यधिरोदहणम्‌ । पएतान्याग्रमुखापधमनादाननं वजयत्‌ ॥ ३२ न सदिर्धां नावमधिरोहेत्‌ ॥ ३३ ॥ पारगमन संदिग्धापसमथा नावं नाधितिष्ठेत्‌ ॥ ३३ ॥ प्रतिपद्पादस्याश्चकप्रत्वात्सक्षिप्याऽऽह- । सवेत, एवाऽऽत्मानं गोपायेत्‌ ॥ ३४ .॥ सभ्य उपायभ्य आत्मान रक्षयेत्‌ । एकां न गच्छदध्वानमित्यादिभ्यः।॥३४। म भददत्य शशराशहान परयटत्‌ ॥ ३९५॥ पत्या ऽश्चिरसां दिवा चङ्क्रमणप्रातिषेधः। आसीनस्य यथाराव | मागे वपातपादिवापे प्रात्यापि चद्क्रमणे न दोषः । सर्थैत एवाऽऽत्मानं गापाव॑द्र्युक्तस्दाद्‌ | ३५ ॥ क --- ~ :^ प्रात्य रां ॥ ३६ ॥ रात्रो तु शिरः भ्ा्स्यैव पयेत्‌ ॥ ३६ ॥ “ मूनोचारे च ॥ ३५॥ „ रणं भूत्र उच्चारः परीषक्ं तयो; समाहारः । तन्न च शिर भावृत्य र भर्युतशराः कथः ुयदात शेषः ॥ ३५ ॥ ` ने. पमावनन्तर्धाय ॥ ३८ ॥ ©, . ~ मूत्रपुरीषकमेणी मुमो तृणादिभिरन्तधौयेव कुर्याद । अय यस्तृणेरिति सपरत्यन्तर्‌ ॥ ३८ ॥ ` | नाऽऽराचाऽऽवसथात्‌ ॥ ३९ ॥ आवसथो श्रहभर्‌ ।:तस्समीपे न इयात्‌ ॥ ३९ ॥ ` : नं भस्संकेरपरृष्टच्छायापथिकम्थेषु ॥ ४०॥ - ` , गोम्यम्ू । छयोपजीन्याः पथिकादयो. -यत्र विश्राम्यन्ति । काभ्यं [ +) च भदेश; । भस्मादिष्वेतेषु मूतरपुरीषकमणी न इयात्‌ ॥ ४० ॥ क मपनीय ४ 4 ‰_ £ =, 4 : ६ | गोतमपरणीतधमसूत्राणि- [ १ प्रथम उक भृत्पुरीषे तु दिवा कृषादुदङमुखः ॥ ४१ ॥ मूत्रपुरीषे दिवा चेदुदस्ुख एव इयात्‌ ॥ ४१ ॥ संध्ययोश्च ॥ ४२ ॥ उद्रः कुयादिति ॥ ४२ ॥ रात्रो दक्षिणामुखः ॥ ४३ ॥ स्पष्टम्‌ ॥ ४३ ॥ ्‌ पालाशमासनं पाहुके दन्तधावनमिति च वयत्‌ ॥ ४४॥ । इतिकारा[दा]घथोधचान्यदेषं युक्तं रथादि तदपि पाटा्ं॑वजेयेत्‌ । आ. पटन्ति- आसनं शयनं यानं गृहोपकरणं तथा । वजेयेत्पादुकां चेव पालाश्चं दन्तधावनम्‌ ॥ इति ॥ ४४ ॥ सोपान॑कत्करशवाऽऽसनाेवादननमस्कारान्वजयेत्‌ ॥ ४५॥ अभिवादनं पूर्वोक्तं) नमस्कारो देवताप्रणामः। अभिवादनादीने सोपः नत्को न कुयौ्‌ । उपानद्भहणे पादुकादेरप्युपक्षणम्‌ ॥ ४५ ॥ न पू्ाहमध्यंदिनापराहानफलान्कर्याय- थाशक्ति पर्माथकमिश्पः ॥ ४६ ॥ | तृतीयार्थे चतुर्थी पश्चमी वा | पूवोहादीनह्वश्लीन्भागान्धमीदिभिक्षिमियं याशक्त्यफङान्न डया तकि तदि सफरूनेव कु्यायथासंख्यम्‌ | ४७६ ॥ तेषु तु धमोत्तरः स्यात्‌ ॥ ४७ ॥ दुशन्दोऽनवस्थां परिहरति । तेषु ध्मायेकामेषु पर्मोततरः स्याद्धमेमधानः स्थातु । धमोविरोधनाथकामो सेवेतेति । तथा च मनुः- परित्यनेदयेकामो यो स्यातां घर्मेबजितौ । इति ॥ ४७ ॥ न नां प्रयोषितमीक्षेत ॥ ४८ ॥ परा चासो योषिच्च परपोषित्‌ । अन्यथा विधवानूददिक्यादथो न सुः तां नग्नां सतीं नेत्त ॥ ४८ ॥ | १ य, "चं कोऽशनास' | ९ नवमोऽध्यायः ] हरदत्तद्तमिताक्षरावृत्तिसदितानि । ६५ न पदाऽऽ्तनमाकषत्‌ ॥ ४९ ॥ पादेनाऽऽघनमास्पसमी्षं न भापयेत्‌ ॥ ४९ ॥ न शिश्रोद्रपाणिपाद्वाक्चक्षश्च पलानि कृपात्‌ ॥ ५० ॥ चापरशचन्द्‌ः मत्येकं संबध्यते । ्िश्चचापलषकाठे मेथुनेच्छा । उदरच- पटं सर्वदा बिमप्तायिषा । पाणिचापटं श्चिखकमेरिक्षामिराषः । पादचा- परं प्थटनम्‌। वाक्चापलं नापृष्टः कस्यवचिदब्रथान्न चान्यायेन पृच्छत इत्येतद्‌. ` तिक्रमेम ग्यवह[रः । चक्चु्ापटं वृत्यादिदिदक्षा । एतानि न इयाद्‌ ॥ ५० ॥ छदनभरनूर्विदलनावमद्नविस्फटनातन नाकस्मा त्कंयत्‌ ॥ ५१॥ छेदनं त॒णार्दूनामू्‌ । भेदनं षयः । षिेखनं कञ्यमृभ्पादाो नखादेभि- विंरेखनप्र्‌ । विमदनं लोष्टदीनां चूर्णाकरणपरू । अवस्फोटनमङ्युख।नां स- दाब्दं प्रसारणम्‌ । एतद्कस्मान्न कयात । कारणे त्वषस्फोटनादिषु न दाषः छेद नादिष्वपि यथासंभवं मृग्यम्‌ ॥ ५१॥ न क नि ५ न नपर वत्ततन्ते। गच्छत्‌ ॥ ५२॥ वत्सेबन्धनी रज्युवेत्सतरती । ताद्ुपरि न गच्छेत्‌ । बत्सश्ब्दो गोजातेस. १९ क्षण्‌ ॥ ५२ ॥ नं कुलंकृलः स्यात्‌ ॥ ५३ ॥ छुरपेव कुं यस्य स कुलुकुलः । छन्दसो यमागमः । एवंविधो नं स्यात्रु ।. अन्यत्र गमनेऽध्ययनादिलामे सति स्वकुरू एव न तिष्टेदिति । मपर आह-डुखकुखन्तरमामौ कृटंकृटो द्त्तादिरूपेण तथावरधा न स्यात । स्वसूत्रपरित्यागेन परसूत्रं न भजेदिति । तत्र स्पृत्यन्तरम्‌- यः स्वसूतरं परित्यञ्य प्रसूनं निषेवते । शाखारण्डः स विज्ञेयः संवैकभवहिष्छतः ॥ इति ॥ ५३ ॥ क, क नं यज्ञमवृतो गच्छेत्‌ ॥ ५४ ॥ अ्ेतोऽयुपामन्निता यज्गं न गच्छेत्‌ | ५४ ॥ १ ग, 'त्तसंबेन्धिनी । २ ग, ग्वैध्मै ¦ अ ६६ मात्मपमणातधमसूनाण- [ १ परथमप्रभे- दशनाय तु कामम्‌ ॥ ५५ ॥ अवृताऽपे काम दश्चनाय यज्ञे मच्छत्‌। न त्वासबज्यादार्प्सया ॥ ५५ ॥ म्‌_भननुततङ्ग पक्षवत्‌ ॥ ५& ॥ भक्ताः पृथुकादयस्तानुत्सद्घे कृत्वा न भक्षयतु ॥ ५६ ॥| न रात्रो प्ेष्याहुतम्‌ ॥ ५७ ॥ रा्। मेष्येण ककरेण यदार्नातं तथयास्कचिदपि न भक्षयेत्‌ । न भक्षा नेव । एकवचननिर्दशतु ॥ ५७ ॥ उद्धतस्नेहपिरुपनपिण्थाकमथितपभता नि चाऽऽन- त।य्‌[9 नीर्श्यति ॥ ५८ ॥ आततवीयोण्युपात्तसारां चानि नाश्नीयात्‌ । कानि पनस्तानि तेषष्ुदाहरण. भपञ्चः । उद्दतस्लेहे उपात्ताग्रपण्डे दधिपयसी | दरपन नवनीतपरय्‌ । यन्ते ५।डताना। तिरनां फस्कः पिण्याकष्‌ । यस्य॒ भयनभायं म;म्बुसंसमेस्तदपि मथितम्‌ । यद्‌ाहुनेषण्ट्काः | क, १ च 1] तक्रं छेद्‌।श्दन्मोयत पाद।स्जवरध।म्न्ु (नजर | इति । तेश्च द्विचधप्‌ । अत्तनवनीतःपितरच । तत्राऽऽ्स्येह्‌ ग्रहणं तद्धयात्तवीय. ९य। दाहरणम्‌ ¦ ५मतिप्रहणेन यज्ान्यदेवं विषं क.रकर्पं तस्य ग्रहणम्‌ | उष्टतग॑वरन।त तेनतारयमनारय। ताते चन्त्वम्‌ । आचर्स्त्वश्नमब | अमष्य मरकरण वक्तञ्य ईह वचनात्छ्(तकव्रतरोपे यत्मायधित्तं तदरेषामशने भवाति नामक््यमक्षणनिपित्तभ्‌ ॥ ५८ ॥ सायंपातस्वन्नमभिपूमितनिन्दन्त ॥ ५९ ॥ तुरब्दस्त्ववधारणे | साय रात्रिः भातरहृस्तयोद्रेय) रेककाटयेरशनं युद्खीत । नान्तरति परत्य माजेनस्य परिसख्येयम्‌ । तत्र गुण्विधिरमिपूनितमनिन्द । नाते । अ। *प्राजव्र र्‌।चत्त इति । अनिन्दन्कदन्नत्वादिरोपेण। स्यन्‌ । सायं # क ब, भातरदनान्पनिपूजयादातरे वासष्ठः ॥ ५९ ॥ न कदाचिद्रात्रौ नुञ्नः स्वपेत्‌ ॥ ६० ॥ सृप्यद्रा्ा न तु नश्नः स्वपतु । तदेवं रजौ नग्नस्य स्वापपरतिषेधौ णौ ग, भक्ष्या । > ग. भक््याः । ३ ग, 'स्त्वनायभे" । » ग. *भिजुेदि" । ९ नवमोऽध्यायः ] दरदतकरपप्निताक्षराषत्तिसदितानि । ६७ दिवा ठ सपेथति । कदाचद्रृहणादद्‌ छञ्यतं । अन्यथा रात्रान्‌ न्नः स्वप" हैत्यव वाच्य स्यात्‌ ॥ ६० ॥ सयदा ॥ ६१ ॥ न नश्र इत्यव । नभ्रा जल नावततरादति- स्मृत्यन्तरम्‌ ॥ ६१॥ आनन्त्यादाचाराणां प्रतिपदणब न शक्य इतं साक्षप्याऽऽह- . यच्चाऽऽत्मवन्तो वृद्धाः सम्पजिनीता दम्भलोभमोह- वियुक्ता वेदविद आचक्षते तत्समाचरेत्‌ ॥ ६२ ॥ कि ऋ, कि आत्मवन्तो जितेद्धिया; । इद्धा; परिणतवयसो यौवने व्रिषयवर्यतासंभ. वात्‌ । सम्यग्विनीता गुरुभिः क्षिक्षिताः । दम्भो षमेच्छेन रोकवश्चनम्‌ । छोभोऽन्यायेन परद्रन्यादित्सा । मोदयोऽ्नाने रोकविरुदधङ्ञानं वा तेन त्यक्ताः। बेदविदः पठदथायैतश्च वेद्भीनां चोदितारः। अन्र हृद्धा इति विरेष्यमू । एवमता दृद्धा यदाचक्षते तत्कतेभ्यमिति । बहुवचननिरदशाद्बहूनामेकमत्ये तद्भवति ॥ ६२॥ योगक्षेमाथमीश्वरमधिगच्छेत्‌ ॥ ६३ ॥ अन्धस्य छामा योगः । छन्धस्य परिपालनं क्ेम॑ः। तदथंमीश्वरं राजा नपधिगच्छेत्‌ । अधिक्चब्द्भयोगादधिरैन्दयं इत्यस्मादक पण्येन स्वतन्तो गच्छेदिति ॥ ६३ ॥ नान्यमन्यचच देवगुरुधामिकेष्यः ॥ ६४ ॥ अन्यं राजन्यतिरिक्तं योग्ेमसमथंमपि नाधगच्छेदित्युवादः । दैवा इन्द्रादयः । गुरवः पित्रादयः । धार्मिका घमोचरणश्चीराः । पएतेभ्योऽ- ष, क, छ, न्यत्र । एतानाधगच्छद्‌ वाति ॥ ६४ ॥ | प्रते धोदकयवसकशमाल्योपनिष्करमणमायजनक्राधे- छपमनटसस्षपद्ध धामकाषाषत बसकतनरमविारत यतत ।॥ &‡ ॥ एषः कष्टमुदकं स्रानपनयाग्य यवस तृणा गवाम्‌ । डुः प्रसिद्धाः माट्याने पृष्पाणि दृवाद्यचनाथम्‌ ।. उपानेष्कस्यते यत्र तेदुपानष्ककरमणं बाहे. रवकाशः सचाराद्यथम्‌ । एवपादाने प्रभृतान यत्र । आयाक्ैवणिकास्त एव - १ ग. °विमुक्ता ।२ग. °नांवेदि"। ६ गक्षेमः। \ ६८ नौतमपणीतधमेसूत्राणि- [१ पथमपर- लनासतैभूयेष्ठं व्याप्तम्‌ । असा; कृत्येषु निरुद्यमास्तद्िपरीता अनरङसास्तै समृद्धम्‌ । धारभिका ्ेशीलास्तरधिषठातुभिरधेष्ठितम्‌ । एवंभूतं निकेतनमाव. च कष कि सितुं यतेत । एवंभूते स्थाने यत्नेनापि वसेदिति ॥ ६५ ॥ परशस्तमङ्त्यदेवतायतन चतु्पदं परदक्षिणमापर्तेत ॥६६॥ ¢ ®= (५ निरोपनपरवेश्नादिषु यथा ते दक्षिणपा्ै भवन्ति तथा कुर्यादिति ॥ ६६ ॥ मन्ता वा तत्समग्रमाचारमनुपाटयेदापकल्पः ॥ ६७ ॥ = 9, कि संभवे तु साक्षादनुष्ठानमेवेति ॥ ६७ ॥ | सत्यधर्मा ॥ ६८ ॥ सत्यवचनस्वभावः । स्यादिति वक्ष्यमाणमयेक्षते ॥ ६८ ॥ आरय॑वृत्तः ॥ ६९ ॥ पवेमाषी भरियैवद्‌ इत्याचयार्याणां हृत्तमिव वृत्तं यस्य स तथा । उष्टूमुखव- न्मध्यपप्दरोपः ॥ ६९ ॥ शिष्टाध्यापृकः ॥ ७०॥ सतामध्यापयिता नत्वयोग्यानाम्‌ ॥ ७० ॥ शो चरिष्टः ॥ ७१ ॥ शिष्टं शास्चविषितं शौचं यस्यास्ति स तथा । निष्ठान्तस्य परनिपातः। शास्रविहितिन शौवेन तद्वान्‌ । शौचस्य पुनः पुनवचनं तात्पर्यायम्‌ ॥ ७१ ॥ श्रुतिनिरतः स्यात्‌ ॥ ७२॥ वेद्‌ाभ्यासरतः ॥ ७२॥ ॥ [ ^ ॥ नित्यमहं मृदृठकारी दमदानशीटः ॥ ७३ ॥ [ १4 + 9 नित्य॒ निमित्ते सत्यप्याहस्नोऽरहिंसाशीरः । मृदुः कृतापरापेऽपि सहकः । दृढकारी प्रारब्धस्य समापयिता न भराक्रमिकः । दम इन्द्रियनिग्रहः । दानं (भ ७५, ` संविभागः । तच्छीलः स्यादिति सवेत्रापेक्यते ॥ ७३॥ एवमाचारो मातापितरो पूर्वापरांश्च संवन्धान्दुरि- १ ग. शयथ भ्र।२ग. “सा चेतृत्सम* । ३ ग. बद्धान्‌ । ९ नवमोऽभ्यायः ] हरदत्तकृतमिताक्षराहातसाहिताक । ६९ तया मान्तायव्यन्लतिकः शुश्वद्रद्लाकान च्यवते त च्यवेत ॥ ७४ ॥ एवपुक्त प्रकार आचार यस्य स एवमाचार्‌ः । एवेमूतः लतका मति पितरो पूवैसेबन्धाः पितामहादयः । भपरसंबन्धाः पुत्रादयः । तांश्च पूर्वापर. सबन्धान्दुरेतैभ्यः पपेभ्यां साक्षियष्यन्य पूवं मतास्तास्तद्व नरकादिभ्यो मचयात यतु मावत्यन्तः पृत्रहदयस्ति पाक्षायष्यन्‌ । सप्रत्ययस्याथां ` मृग्यः ({‰) । मोचयिष्यन्भवति । स एवंभूतः सातः श्वद्रहुकालं ब्रह्मछोकान्न ` स्यवेतं । दरिरक्तरव्वायत्तपरप्त्यया । पृनःसातकग्रहणं सातकथमाणापवत- त्फलं न गृहस्यवसत्ाहूतानपित्यवमयम्र्‌ ॥। ७४ ॥ कि, (क इति श्रीगोतमीयवृक्तो हरदत्तषिरचितायां मिताक्षरायां नवमोऽध्यायः ॥ ९ ॥ प्रथमः प्रश्रः समाप्तः । अथ द्वितीयः प्रश्चः। [ तेत्र प्रथमोऽध्यायः | ] उक्ताः पभरायक्ष अभ्रमधमा;। अथ वर्णघ्पानाह- दिनातीनामध्ययनमिज्या दनम्‌ ॥ १॥ यथासंख्यमत्र न भवति । उत्तरत्राधिकग्रहणात्ततैव वक्तव्यं भविष्यति । अध्ययनं वेदग्रहणाभ्यासरूपम्‌ । इज्या यागो देवपितृपजा । दानं पत्रे द्रव्य त्यागः । द्विजातैन।मिति वचनाचदा द्विजातयः संपन्नाः कृतोपनयनास्तत आरभ्येते धमां । तेनानुपनीतानां दानेऽप्यधेकारो नास्तीति केचित्‌ । नेति च वयम्‌ । द्विनातीनामित्युपटक्षणं येषां द्विजात्िजेन्म तेषामिति । तेनाहपनी- तस्याप्यथवतो दितैषिभिः भरवरतिंतस्य दानं भवत्येव ॥ १॥ गाल्लणस्यावकाः प्रवचन याजनप्रात्यरहाः ॥ २॥ प्ेचनमध्यापनम्‌ । याजनमालिज्यम्‌ । प्रतिग्रहः प्रसिद्धः । एते ब्राह्मण- स्याधिकाः पूर्वभ्योऽध्ययनादिभ्यः । ते चाभौ च सद्चुचिता इत्युक्तं भवति । अत्राप्यसुपर्नातस्यापि प्रतिग्रहो भवति । याजनाध्यापने त्वसंभवान्न भवतः | बराह्मणस्य मवचनयाजनप्रतिग्रहा इत्येव सिद्धेऽपिक््रहणं पूवे्र यथासंख्यं मा भूदिति पूर्वे तावदबस्थिताः ॥ २ ॥ १ के, ख, घ. पूवं तावदूत्यवे ° । ७७. गोतमपणीतधमेसूत्राणि-~ [२ दितीयपकष- ! षः ॥ फः 8 पुवेषु नियमस्तु ॥३॥ | नियमेऽवक्यकपैम्यता । पृवाण्यध्ययनादीन्यवहयकतभ्याने । अङ्कुवन्परत्य- वैति वुर्वशाभ्युदेति । भषचनादीनि तु दृत्यधानि । अतोऽकरणे न मरत्यवायः करण नाभ्युदयः ॥ २॥ । भाचारयज्ञातिपियगुरुषनवियानियमेषु ब्रणः स- | प्रदानमन्पच्र यथाक्छत्‌ ॥ ४॥ । | ` ब्रह्मः वेदः । तस्य संप्रदानं सम्यक्पदानम्‌ । अनुन्नात उपविशषेदित्यारभ्य शरुश्रषवोऽध्याप्या इत्युक्तं स यथोक्तो नियम; । तस्मादन्यत्र षिनाऽपीति तेनाऽऽचायोदिभ्यो बह्म प्रदेयमि्युच्यते | आचांये उक्तः । ज्ञातयो घातु. पित्न्यादयः । भियः सखा । गुरुवो पातुखादयः । एतेषु ब्रह्म सम्यक्पदेयम्‌ । तथा धनवि्यानियमेषु । धनेन विद्यायाः परिवतेनं धननियमः । विचान्त- रण प्रिवतेनं विश्चानियमः | तेष्वपि ब्रह्म सप्रदेयम्‌ । पनदिवानियमोऽपि योग्यविषय एव । चिष्टाध्यापक इत्युक्तत्वात्‌ । ने च ॒तस्याप्ययमपवाद्‌; । यथावद्रदणविपिनाऽध्ययनयुक्त (क्तं त)स्येवायपवाद्‌ इति ॥ ४ ॥ [कजत कि ५३ छ षशाण्पं बस्वयदत ॥ ५4।॥ कृषिः कषणेन स्योत्पादने वागिञ्या कयाविक्रयय्यवहार्‌ः । ते च बह्म णस्याधिके यच्स्व्॑दृते । अन्येन कारयितुं शक्येते ॥ ५॥ कुसीदं च ॥ ६ ॥ कुसीद मुपचयार्था धनप्रयागः । तदप्यस्वयकृत चेद्रद्यणस्याधिकम्‌ ॥ ६ ॥ क , क 9 # + राज्ञावधक रक्षण सवभतान ॥ ७ ॥ रान्नाऽभिषिक्तस्य सवभूतानां रक्षणमपिकम्‌ । सवेग्रहणार्स्थाव्रादीनामः प्यश्वत्थःद्‌ना डदनानराधन ॥ ७ ॥ न्पास्यदण्डत्वम्‌ ॥ ८ ॥ न्यायादनपेतों न्यास्यः श्घाविरुद्धौ दण्डो य्य तद्धावौ न्याध्य-- १क.ख. ध. "यमाः ।३॥ २ क. ख, ध. ग्थार्नाति चेत्‌ । कायाणि भक° । ३ ग. दीना मपच्छेदादिपरिदहायम्‌ । १ प्रथमौऽध्यायः ] दरदत्तछृतमिताक्षरात्तिसाहितातै । ७१ दण्डत्वष्‌ । न्यायदण्डत्वमित्यपिं पाठ एष एवाषः । स च राङ्नो धम| रागदरेषादिना न न्युनाधिकदण्डः स्यादिति ॥ ८ ॥ विप्रयाद्राक्षणाञ्ो्ियान्‌ ॥ ९ ॥ श्रोत्रिया अधीतवेदास्तान्ब्राह्मणानन्नादिदानेन बिभृयात्‌ ॥ ९ ॥ नरुत्ताहयश्च बद्धणान्‌॥ १०॥ जी वनाय्चुत्साहं कतुमसमथा निरत्साहास्तान्ब्रह्मणानपिं बिभृयात्‌ । कि पुनब्राह्मणान्‌ । पूवत सजने समयानापे भ्रोत्रियान्सममाहूय बिभृया दृतै॥ १०॥ अकराश्च ॥ ११॥ ये पूवेद्ा अकरा ब्राह्मणादिभ्यस्ताशच यथापूपर॑बिभृयाद्वापकादिनिरा- न, क कनि सेन | स्ययं च नापृष॑ क्रप्रत्पादयेदेति॥ ११॥ उ१कृव्‌[णज्चि ॥ १२॥ आधीयान। ब्रह्मचारिण उपडबीणस्तांश्च बिभयादन्नादिदानेन । यध. धिनः स्वयं सीवितवन्तो वनसृकगादिन्यावतेनेन । अपर आह-उपडर्बाणा ठोकोपक्वौणा वै्रादय इते ॥ १२॥ योगश्च विजये ॥ १३ ॥ योग उपायो विजयविषयश योगः कार्यः । अयमपि रा्नोऽधिको धर्मं इते ॥ १२॥ ू | पये विशेषेण ॥ १४ ॥ अन्यामिंमव्‌ादिनिभित्ते विरेषेण योगः कायः ॥ १४ ॥ चथा च रथधनुष्पाम्‌ ॥ १५॥ चरणं चया । वहिप्मदेरोः चरघ्रथमारूढो धुरस्तथ चरेत्‌ । रथग्रहण दस्त्यश्वादे रुपलक्षणं धुग्रहणं च खडगादेः ॥ १५॥ सङ्गमि सस्थानमनिबरत्तिश्च ॥ १६ ॥ ग्रामो युद्धं तत्र संस्थानं प्राणात्यय; । निद्ाततिः पायनं तदभावाऽनिः वैचिः। एतौ च राज्नोऽधिकौ घमं ॥ १६ ॥ | १ क, ख, घ. "दतिधिनिष्वः । २ ण. 'जीवनत्स्तु क°।२३क. ख, ध्‌, “मिजनादि' । ७२ ` गौतपप्रणीतधमेसू्ाणि-- [२ ्वितीककै | न दोषो रिंसायामाहवे ॥ १७ ॥ | यत्र परस्परमाहयन्त स आहवः | तादृश यद्‌ शन्ूणा ददेकयापापत्‌ । दोषः । नित्यमदिक्चे इत्यस्यायमपवाद्‌; ॥ १७ ॥ | अन्यत्र व्यश्वसारथ्यायुधरृताञजटिभकोण्केशप्राङ्मुखो- प्विष्ठस्थलव्रक्षा पिषरूढदतगोबाक्लणवाद्ियः ॥ १८ ॥ विरब्दश्च निभिः संबध्यते । व्यश्वो विसारथिव्यांयुध इति यस्याश्वो इतः स व्यण्वः। यस्य सारथिरैतः स विस्तारथिः | यस्याऽऽयुधं छृत्तं॑पतिते षा ग्यायुधः । कृताञ्जरिभयेन । परकौणकेशः केकानपि नियम्तुमक्षमः । प्रा ङ्मुखो मयेन पष्टीषत्य पलायमानः । उपविष्ट; परायितुमप्यसमथे आसीनः ¦ स्थलक्षाधिरूढः । स्यलमुन्नतपदेशस्तं हं वाऽऽरूढः; । दूतो वातोहरः गोरस्मि ब्राह्मणोऽप्मीति ये वदन्ति ते गो्राह्मणवादिनः । एतेभ्योऽन्यज्ाऽऽ हषे दिक्तायां न दोषः । एतेषु दोष ईति ॥ १८ ॥ कष्जिषश्रेदन्यस्तमपजवेततदुवुरधा ॥ १९ ॥ अन्यञरेत्क्षन्नि यस्त॑ राजानं देशषोपडबादिनोप्नीवेत्तद्‌ा तदर्था तस्य रङ्गो या दत्ति्चय रथघनुभ्याप्िस्यादेका तया युक्तः सञ्जीयेत्‌ । `तेन राप्नैवमसी समत इते । १९ ॥ जेता छेत सभर।मिकं वित्तम्‌ ॥ २० ॥ राह्ना नियुक्तो राजमत्यादेः संग्रमे सन्रूजनेनित्य यद्वित्तं रमते तस्ष एव जेता कमेत न राजा ॥ २० ॥ वहन्‌ रक्षः ॥ २१॥ बाहनं हस्त्यन्वादिकं नजत्य रन्धं रज्ञा भवति न नेतु; ॥ २१ ॥ उद्ध(रश्वापृथग्जयं ॥ २२ ॥ यदि सर्वे सैनिकाः संभूय जयेयुभित्वा च किमपि ठमेरस्तस्मि्प्रथग्नये रात्र उद्धाये विशचेषदरव्यं स्वयं ता देयः ॥ २२॥ अन्यत्त धथ।ह प।जयेद्‌जा ॥ २३ ॥ यत्स्वयं प्रतं माणिक्यादि ततोऽन्यधयाद यस्य॒ यावान्भ्यापारो ,१६.ड', न्‌. "रष पू । २ क. ख. घ. "रम्य । ग, "देषांशो यः स्व । ४ कजं याथ भोजः । | पथमौऽध्यायः 1 ईरदत्तषतमिताक्षराहृततिसंदितानि । ७१ यावद्रा क्षौं तदनुरूपेण भाजयेत्‌ । यथेते तदनुरूपं मनेरस्तथा कारये. दते ॥ २३॥ राज्ञो बलिदानं कमरकैदशममष्ठसं ष्ष्ठवा ॥२४.॥ कर्षक; पेते यद्टन्धं तस्य दशममागोऽष्टमः षष्ठो बांऽशो राज्ञो बिष्रानं | = [वु क, क [ क क क ०, कररूपेण देयः । अस्य रान्न: कषकेः क्षत्रे यष्टब्धं तद्रक्षणनिभित्ता हत्तेरेषा | कृष्टाया ममेरतिमोगमध्यमभोग(ल्पमोभविषयोऽयं व्यवस्थितो विकल्पः | आतमागे दरम पथ्यमभागञ्षएमाद्चरखमग षश इत | ५४॥ पशुहिरण्ययोरप्पके पञचाशद्धागः ॥ २५ ॥ ये पश्भिजींबन्ति ये वा दिरण्यभयोक्तारो वाधुषिकास्तेः पश्चाश्त्तमो भागो राज्ञे देय इत्यक । तथ्यया--यस्य पश्चाश्रत्प्वः सन्ति स भरतिसंबत्स रमेकं पशं राङ्ने दयात । यस्य वा पञ्ान्निष्कैवृद्धिभयोगः स प्रतिसंबत्स- रमेकेकं निष्कं राज्गे बिरूपेण दद्यादिति ॥ २५॥ । विंशतिभागः शल्कः पण्पे ॥ २६ ॥ यदणिभ्भिर्विक्रीयते तत्पण्यप्र्‌ । वतर विरतितमो भागो राज्ञे देयस्तस्येव दीय मानस्य श्रु इति सन्ना | शुरकमरदेराः प्रतिभाव्यं वणिक्छयुस्कमित्या- दयः; ॥ २६ ॥ मृलफटपुम्पोषधमधुमा पतणेन्धनानां षष्ठ; ॥ २७ ॥ धं हरिद्रादि । फखमाभ्रादि । पृष्पञ्युत्पलादे । ओषधं रि शिष्टानि प्रसिद्धानि । एतेषु पण्येषु षष्टितमो मागो रत्ने दे दि । वि ना ॥ २७ | कस्मात्पुनरेवं रङ्गे देय हस्यत आद- तदक्षणव्िखात्‌ ॥ २८ ॥ तेषां करदायिनां रक्षणरूपेण धर्मेण तदर्वातेषामयं रक्षक इति कृत्वे ति।२८॥ तेषु तु नित्ययुक्तः स्यात्‌ ॥ २९॥ तेषु कषेकादिषु नित्ययुक्तः स्याद्रक्षणे नित्यमवदितः स्यात्रु । अप्र १९ | | १ ७४ गौतपप्णीतधमेसूत्राणि-- [ २ द्वितीयाकर ॥ आह तेषु बरयादिषु नित्ययुक्तः भयात्‌ । तास्पर्थेणाऽऽद्दीत शुष्कम्‌ । इस, [ तद्धनमिति ॥ २९ ॥ | | अधिकेन वृत्तिः ॥ ३० ॥ राज्नोऽधिकं रक्षणमिति यदुक्तं तदुद्रारेण यदागतं धन तद्पिक्‌ तना त्मनः पोष्यवर्भेस्य च हस्त्यश्वादीनां च त्तिः स्यान्न तु पूच्चत्च्छ, खातं दोक्चरूपेण तेन जीवेत्‌ । आपदि तु तेनापि जीवेत । तथा च व्याघ्र | कुटम्बपोषणं कुयोनित्यं कोच च धारयत्‌ । | | आपदोऽन्यन्र कीक्त्तं न गहणयात्कदाचन ।॥ इत ॥ २० ॥ शिल्पिना मासे मास्यकेकं कमं कुयुः ॥ २३३॥ एकेनाह्ना साध्यमेकं कमे । शिल्पिना रोहकारादयः । तैऽपपं प्रतिमा रात्ते स्वीयमेकमहः कमे इयुः । एष एषां शट; ॥ २६ ॥ एतन्‌[ऽ<त्मन्‌ापरजावना व्याख्पाताः ॥ २२॥ स्मोपजीविनो ये शरीरायासेन जावान्त क!्वाहाद्‌यस्तेऽप्वत्‌ प रिद्पिपृक्तभरकारेण व्यास्याता मासि मास्यककं करम धु रिति । नतक दिष्वप्येषेव गतिः ॥ ३२॥ ` निकर वन्तं ॥ ३३ ॥ नौश्च चत्र च नौचकरे । चक्रराब्देन तद्रच्छकटं लक्ष्यत | तद्रन्तो नाचक्रो वन्त! । आसन्दीवदष्टीषदिस्यादिना कर्थाचद्रुषासाद्धः । नादवन्त न।जीविन, चक्र(की)वन्तः शकटजनीविनः । तेऽपि रङ्ग एकमदस्ततमं कुः ॥ ३२ ॥ न ९ क ५ भक्त तभ्पा द्वात्‌ ॥ ३४ ॥ शिखिनो मासि माघीत्यारभ्य येऽनुक्रान्तास्तेभ्यः कमे कुेद्धयो भक्त | | | | | (क धै दिवा माजन दद्याद्राजा ॥ ३४ ॥ 9 क" (न £ म १९ । पण्य वागेग्करथापचयन दरयद । ३५॥ | मासि मास्येकैकमित्यनुवरते । विशतिमागः शरकरः पण्य -इ्युकतष्‌। १क. ख. ग. स्यान्न ता््येण नाऽऽद्‌* । २ क. ख. घ, १त्‌ । अधिकोऽन्यः । ३ग, ५ ७। 1४ 4 प्यकं ऋणत्तलक्ः, १ प्रथमोऽध्यायः] दृरदत्तकतपिताक्षराष्टततिसदितानि । ७५५ ततः श्ुटकादधिकपिदं मासि मास्येकं पण्यमथोपचयेन पापस्य ` पर्यस्य किंचिद्युनतां फटपयित्वा वणिजो रश्े दशरुः । तत्र बृहरपतिः- छस्व द दुस्ततो मासमेकं पण्यमेव च । अधावरं च गृख्येन वणिजस्ते पृथक्‌ पृथक्‌ ॥ इति ॥ ३५ ॥ प्रनष्टमस्वामिकंमपिगस्य रज्ञे प्रह्रयुः ॥ ३६ ॥ प्रनष्टं स्वामिसकाशास्पख्रष्टम्‌ ¡ अस्वामिकमङ्ञायमानस्वापिकम्‌ । अधिग. म्य भूमौ पतितश्ुपरभ्य जनपदपाठने नियुक्ता एते रङ्गे प्रब्रुुः | अन्ये षा केचिद्टृएवन्तस्तेऽपि वयुः ॥ ३६ ॥ ततः किं कतेग्यं राज्ना- विख्याप्य सदत्सर रज्ञा रक्ष्यम्‌ ॥ ३७ ॥ विख्याप्य--इदमेषेजातीयके वस्त्व सादितं र्यते । यस्यतत्स भग. च्छतु; इति नगरे पएटहन घोषधित्वा संवत्सरं रक्ष्यम्‌ । पराक्चेत्संवत्सरास्स्वा. भ्यागच्छति ततो लक्षणानि पृष्ठ साम्यं चेत्तत्तस्मै देयम्‌ । षेषम्ये स दण्ड्यः। तथा च यज्ञवल्क्यः- प्रनष्ठाधिगतं देयं सपण धनिने धनप | विभावयेन्न चेष्िङ्केस्तत्समं दण्डमहंति ॥ इति । एवमधिगम्याप्रन्वतो दण्ड्या; ॥ ३७॥ अथ संवत्सरादृष्वं कं कायेमित्याह-- (५ [क 1 उष्व॑मधिगन्तुश्वतुथ राज्ञः शेषः ॥ ३८ ॥ येनाधिगम्याऽऽख्यातं तस्मे चतुथमंदं दत्त्वा शेषो रान्ना ग्राधः ॥ ३८ ॥ स्वामी रिक्थक्रयसवि्ागपरिग्रहापिगमेषु ॥ ३९ ॥ रिक्थं पित्रादीनामयावे प्रा्ठम्‌ । क्रयो मूस्येन स्वीकारः । संविभागो श्रात्रादीनां साधारणस्य परस्परविभागः । परिग्रहो बन्येष्वस्वामिकेषु दक्षा दिषु पुषैस्वीकारः । अधिगमः प्रनष्टस्याज्ञातस्वापिकस्य निध्यादेः स्वीकारः । एतेषु कारणेषु द्रव्यस्वीकतों स्वामी भवाति । तेन प्रनष्ेऽधिगते रात्नोऽपिग. नतु स्वाम्यगुपपन्नमितिं भकरणसंगतिः । पषत्रषृत्पन्नाने सस्यादीनि कषेत्रदेषं ॥, भ, ® १ ग. 'म्यानृतिनो दु" । [> ७६ गौतपपरणीतधमेसूत्राणि~ [ २ हितीयप्रष- कि्रवतः स्वानि । एतेनाऽऽकरेपुत्पत्नं छवणादि व्याख्यातम्‌ । एतानि सष. वणंसाधारणानि स्वाभ्यकारणानि ! ३९ ॥ ाह्मणस्याधिकं ठन्धम्‌ | ४०॥ यद्टव्धं दानरूपेण तद्ाह्मणस्याधिकं स्वाम्यमूलम्‌ ॥ ४० ॥ क॒तियस्ष विजितम्‌ ॥ ४१ ॥ विजयेन ङञ्धं क्षन्चियस्याधिकं स्वम्‌ ॥ ४१ ॥ क्षी कह @ चर ० निविष्ट वेश्यशुदयोः ॥ ४२॥ निविष्टं कमणोपात्तम्‌ । कृष्यादिना देदयस्य शयुशरुषादिना शुद्रस्य । तदधिक- षे भनयोः ॥ ४२॥ अथ प्रनष्ापिगताधिगन्तुधतुथेमित्यस्यापवादभाह- निध्यधिगमो राजनम्‌ ॥ ४३ ॥ शरेदधिगतस्तद्रजधनमेव भवति । अधिगन्रेऽनुप्रहालरूपं किचिदहैय. ५२ ॥ | हि क पा ब्राह्मणस्यामिरूपस्य ॥ ४१ ॥ अभिरूपः षट्क्ेनिरतः । तस्य ब्राह्मणस्य चेन्निध्यधिगमो न तद्राजधनं विं तद्यधिगन्तब्राह्मणस्येवेति ॥ ४४ ॥ ५ "क “> अनब्राह्मणोऽप्याख्पाता षष्ठं छभतेत्यके ॥ ४५॥ अब्राह्मणोऽपि निधिर्पपिगम्य यद्याच्् इदपित्थमासादितमितिं स तस्य निषे; षष्ट छमेतेत्येके स्मतांरो मन्यन्ते । ब्राह्मणेऽनभिरूपे कल्प्यः; ॥ ४५ ॥ ` क ॥ क | श चोरह त मपजिस्य यथास्थानं गमयेत्‌ ॥ ४६ ॥ रेदेतं द्रव्यं तानपनित्य यथास्थानं गमयेत्‌ । स्वामिन एव दधात्‌ । जेतुस्तु जयफरं किचित्‌ ॥ ४६ ॥ कोशाद्वा दयात्‌ ॥ ४७॥ यद्यन्विष्यापि चोरा न हृष्टास्त एव वा जित्वा गतास्तदा स्वकोश्चादादाय तावद्धनं स्वामिने दद्ायावदपहूतं चरेरिति ॥ ४७॥ १ प्रथमोऽध्यायः ] हरदत्तकतमिता्रावृत्तिसारिताति | ७७ रक्ष्यं बाटधनमा व्यवहारप्राषणात्‌ ॥ ४८ ॥ = ण ¢ क क ॐ ® ० बालोऽपराप्रषोडश्चवषेः । तस्य यादि हितैषिणो रक्षकाश्च पित्रादयो न सन्ति सन्तो वा मूखोश्चाधापिकाश्च तदा तद्धनं राज्ञा रक्यम्‌ ¡ आ कृतः । व्यवहार प्रापणात्‌ । यावदसो व्यवहारमाप्षः षोडशवर्षो भवति । ४८ ॥ समावृत्ते ॥ ४९ ॥ (न आडनुवतेते । अधीतवेदस्य गुरकुलािवृत्तिः समराहृत्तिः । आ वा तस्या शति ॥ ४९॥ एवं राज्ञोऽधिकं स्वत्वमूटमुक्तम्‌ । सांप्रतं वेहयस्याऽऽद- वेश्यस्याधिकं छषिवणिक्पाशुपात्यकुसीदम्‌ ॥ ५० ॥ (4 कृषिः भरसिद्धा । बणिगिति वाणिज्यम्‌ । पृशयुपास्य कर्मं पाशुपास्यम्‌ । कुषीदं वृद्ध्यर्थो धनमयोगः । कृष्यादिभियहभ्धरं तदधिकं स्वं वेरय- स्य ॥ ५० | थां ¢ [क गद्श्वतथ्‌। वण एकजातः ॥ ५३ ॥ चतुर्थो वणे इति । बणेसामान्यत्वे सत्यपि चतुथेग्रहणं पर्वेषां त्रयाणां बराह्मण।दिवणोनां पृथग्बणेत्वोपपादनायम्‌ । अव्णिका हत्त सिद्धप्वादेकजा- तिरुपनयनं पूर्मं द्वितीयजन्म तदस्य नास्तीति । उपनयनप्रतिषेधात्तदपूर्- कमध्ययनमपि न मवति । तद्विषये गृद्यक।र आह-- शद्रस्यापि निषेकपुंसव- नसीमन्तोन्नयनजातकमेनामकरणान्नपाश्चनचो रान्यमन्त्रकाे यथाकाटयुप. दिष्टाच ' इति । विबाहाऽप्यमन्त्रा यथाच।र भवते | ५१॥ तस्यापि सत्यमकोधः शोचम्‌ ॥ ५२ ॥ उपनयनाध्ययनरदितस्वेऽपि यथावत्तिकत्वं पा भृदिति तस्यापि शद्रस्य सत्याद्या धमां भवन्ति सत्यं यथाहृष्टाथवादित्वम्‌ । अक्रोधः परानभिद्रोद्‌. बुद्धिः । शाचं पूवाक्तद्रव्यराच मनः शचमित्यादि । बतिष्ठस्तु- ४ कष | ७८ नौतपभणीतधरैसूत्राणि-- [ २ ह्ितीयपरभ सर्वेषां स्यमङगोधो दानमहिंसा प्रजननं चति ॥ ५२॥ आचमनार्थे पाणिपादपक्षाटनमेवैके ॥ ५२ ॥ र्वेषां वणानां थत्राऽऽचमनथयुक्तं तस्मिन्विषये शरद्रस्य पाणपादपक्नान मेव भवति नान्य आचमनकल्प. इत्येके मन्यन्ते । मरुस्तु सषदम्बुपान भिच्छति ¦ स्ञीच्रो तु सकृत्सकृदिति | नित्यखानविषये तृशना-- (+ सच्छरद्रः स्ायादसच्छद्रः पाणपाद्‌ं प्रक्षारुयत्‌ । इते ॥ ५२ ॥ श्राद्धकर्म ॥ ५४ ॥ अमावास्यायामिस्यारभ्य यद्ाद्धकमं वक्ष्यते तदापि शूद्रस्य कतैष्य॑ मन्नवजेम्‌ ॥ ५४ ॥ भरत्पभरणम्‌ ॥ ५५ ॥ ~ ` -भृत्या भरणांयः पाष्यवगेः | तस्य च भरण कतर्म ¦ तन तदर्युरूपमथः जनपरप्यस्य केतेन्यामात्‌ ॥ ५५ ॥ स्वदारब्रूत्िः ॥ ५९६ ॥ वेष्वेव दारेष्वस्य वत्ति; । सजातायष्व्रापे परदारषु वश्या च प्रस्षञ्ज न्दण्ड्य -इति । अपर आह -- स्वद्‌ रवात्तरवास्य भवात नाऽञश्रमान्तरपा. (ष क (५ ध्िरिति ॥ ५६ ॥ परिचर्या चोत्तरेषाम्‌ ॥ ५७ ॥ उत्तरेषां तरयाणां बणोनां परिचमां शुश्रूषा च ॥ ५७ ॥ सैषा दच्यर्थत्याह-- कै [०४ तका वृत्तिं छिप्पैत ॥ ५८ ॥ तथा चाऽऽपस्तम्बः- -पूवैस्मिन्पूवेस्िन्वर्णे निःश्रेयसे भूय इति । तदेव यथा याजनाध्यापनप्रतिग्रहेषु ब्राह्मणस्य प्रतिग्रहो मुख्या वृत्तिस्तथा ^ ९ (० ¢ ¢. [* (^ शुदरस्य परिचय । तत्रापि पृवैस्िन्पुवैस्मिन्वणे इति ॥ ५९ ॥ ५, फ, १ प्रथमोऽध्यायः ] दैरदततकृतमिताप्तरा्टत्तिसहितानि । ७९ ¢ ९ £ @ क, जाणन्युषानच्छचवात्तःकूचादानं ॥ ६०॥ [अ कूर्चं तृणादि । शेष भसिद्धम्‌ । नीणोन्युपक्तान्युपानदादीनि परिचरते श्राय देयान्‌ । अय तु बुश्रूषावृत्तः शूद्रस्य नियमा न गृहस्थवृक्तेः । तस्य तु छृ्यनपक्ष सामान्याकारेण विशेषत्वम्‌ ॥ &०॥ ` पुनः प्रछतमनुसराति- उच्छष्टाशनम्‌ ॥ ६१ ॥ भोजनपाते यद्धुक्तावरिष्टं तदस्याश्चनम्‌ । नाब्राह्मणायोच्छिष्ठ प्रयच्छेदि. तत॒ दासविषयम्‌ । गृहस्थशरद्रविषयमन्ये । तथा च व्याघ्रः उच्छिष्टमन्नं दातव्यं बद्रायागहपेधिने। ` गृहस्थाय तु दातन्यमनुच्छिष्टं दिने दिने ।॥ इति ॥ ६१ ॥ शितल्पवु्तिश्च ॥ ६२ ॥ शिटपानि चित्रकमादीन | तैरप्ययं वर्तेत | अत्र मानधो वि अ§कनुवंस्तु शुश्रूषां शूद्रः कद दिजन्मनाम्‌ । एनदारा्यं भाक्तो जीवेत्कारुककमभिः ॥ इति ॥ ६२ ॥ यं चायमाश्येद्धतेष्यस्तेन क्षीणोऽपि ॥ ६३ ॥ परिचयैया ववैमानः श्रो यादि क्षीणः कमे कतमसमर्थो भवति तथा(द्‌)ऽपि यमसे पूर्वमाश्चितः कमोण्यकरोत्तेनासो भतेन्यः । पूर्वैकृतापिक्षया ॥ ६३ ॥ तेन चोत्तरः ॥ ६४ ॥ द (क्न ९, तेन च शूदरेणोत्रो तिक्षीणो मकेव्य; शिरपादिभिः । पतरकतपेक्षयैव । अन नातूकण्यः-- | यो नौचमाभ्रयेदाये अत्मानं दशचयेत्सदा । - आत्मानं दासर्वत्कृत्वा चरेन्नीचोऽपि तं भरति ॥ दरिद्र ब्राह्मणो दान्तो वेदानां चेव पारगः शद्रेणापि सदाऽप्युष अत्तव्याऽनाक्रितोऽपि सन्‌ ॥ शोषः -- िानकनाामक-------------------०--ानाणतन्य 9 चानि । २ ग. वृक्षादि । ३ ग. ववन्मा ------ । & + 6 ४ \ ६ €. ८५ गेतपपर्णतधमेसूत्ाणि-- | २ दितीयपमै- बिभुयाद्राह्मणं नित्यं समेयस्ेन बुद्धिमान्‌ । | अन्यं चाप्यानृ्स्यायं श्रोऽपि द्रव्यवान्भवेतर ॥ इति ॥ ६४॥ तदथाऽस्प निचयः स्य।त्‌॥ ६५ ॥ अस्य शरुद्रस्य !नचय।ऽयसचयस्तदथः स्यात्तस्यात्तरस्य पाषणयः स्याद पूवसूत्रस्य हेतुरयम ॥ ६५ ॥ अनन्नातोऽस्य नमस्कारो मन्तः ॥ ६६ ॥ अस्य शूद्रस्य वेग्वदे वादेषु तत्तदेवतापदं चतुथ्येन्तं मनसा ध्यात्वा नमं नम इत्यवरूपां मन्नाऽसुन्नाता धमश्चे; । अपर आद- - देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च । नम॑; स्वधायै स्वादये नित्यमेवं नमो नमः ॥ इत्ययं मन्त्रो नमस्कारशब्देन विवक्षितः । स पिच्य कमसु भवति| त्वा ॐऽह गृह्यकारः-- ब्राह्मणारुपषेश्य देवतादिकं मन्नं जपेत्‌ ॥ ६६ ॥ 9 पाकयन्ञेः स्वथं यजेतेत्पेके ॥ ६७ ॥ पकगुणकेष्वपकष गुणकेषु च गार्धेषु कमसु पाकय्न शब्द्‌ प्रसिद्धः । यथाऽ हाऽऽपस्तम्बः- खौ (केकानां पाकय्नशब्द्‌ इति ॥ ६७ ॥ = ~ रोत्‌ म प <~ ~~ सरवै चैत्रो परिचरेयुः ॥ ६८ ॥ सवे एव्‌ पेर्यादयोऽपयुत्तरम सरं बण प२चरेयुने केवलं शुद्र एव ब्राह्म णस्य तृत्तरो नास्ति । पथ्ये प्ष्चियवेदयौ । तथाऽपि स्वेशब्दे बहुवचर्पवा- न्तरपरमवाणां प्रहणायेम्‌ । अपर अह समानेऽपि वर्णे यो योऽपि गुणत उत्तरस्त्‌ तमवराऽवरः पारचरेदत्वभथ॑भ््‌ ॥ ६८ ॥ | अ १.९, ९८ ^ कूम $ | यनागयोव्५तिक्षेपे कमणः साम्पं [प्ाम्पम्‌ | ॥ ६९ ॥ ` आयजञेवणिकः । अनायः चरः । तयो; केण आचारस्य व्यति क्पे ग्यत्यासे सति वय; साम्पमेव मवति न परिचायपरिचारकमावः । त्राह्मणादिर्प्यनायकम। चेन्न दरेण परिचरणीयः । श्रुदरोऽप्यायकमा १ कणख.ध., स्यन्नित्‌ ।२ग. म, सहयं स्वधाय । ३ ण. ¶्व्‌ भवलिंह। घ, “व्‌ भर्वद्युतं । ४, नमन्तः \ ५. ख, घ, प्पऽभ्यात्ति) १ द्वितीयोऽध्यायः ] हरदत्तषतमिताक्षराहत्तिसाहितानै । ८१ 0 6 क ॐ, _ क ये -चेदना्थकममिरितरजात्यपकषण नावभन्तव्य इति । एतेन ब्रह्मणक्षन्निया पनि यवैशयौ च व्याख्याता । [ अभ्यासोऽध्यायसमास्त्ययेः ] ॥ ६९. ॥ दति श्रीगोतमीयवृत्तो हरदतत्िरावितायां मिताक्षरायां कि कि दितीयप्रभे प्रथमोऽध्थायः ॥ १॥ अथ दित।योऽध्याय।। आयीनाथयोन्यतिक्ेपे निवारयिता राजा । अतस्तद्धमोनाह-- राजा स्॑स्यष्टे बाक्मणवजमू ॥ ३ ॥ राजाऽमिपिक्तः सवेश्य स्वजनपदवतिनो जनस्येष्टे निग्रहानुग्रहादिषु | किमविरेषेण नेत्याह- त्राह्मणवर्जं ब्राह्मणान्वनेयित्वा । ततस्ते च्यवन्तोऽपि स्वधभौर्सान्न स्थाप्याः । संवैक्रियासु स्वातन्तयरूयापनार्थं वचन । यथाऽऽह नस्दः- | अस्तन्त; परजाः सव; स्वतन्त्रः पृथिवीपतिः ॥ इति ॥ १ ॥ त्ाख्ानिसद्धष्वेवास्य स्वातम््यमित्याह- साधकार सधुषदी ॥ २॥ साधुकारी साद्धाविरुदाचरणश्।खः । साधुवाद्‌। व्यवहारकाले स्वपक्ना- पररपक्षसमवाद ॥ २॥ नय्धामान्वीकषिदया वाऽभिविनीतः ॥ ३॥ जग्यजुःसामास्मकास्ञयो वेदास्नयी । अथधैणश्च वेदस्तेष्बन्तमेवति । तत्रापि हि मन्त्रा ऋचे! यजि वा मेदन्यवह्‌।रस्तु भवचननिमित्तः। शान्ति- कपौष्टिकादिममेयमदनिबन्धनो घा । आन्वीक्षिकी न्यायविद्या । तयेरभिषिः नीतो गुरमिः सम्पक्‌ शिक्षितः | मनुस्त- अनिधेम्यक्ञय विया दण्डनीतिं च त्राश्व्तमू्‌। आन्वीक्षिकी चाऽऽत्पमवियां वात्तरम्भं च रोकतः ॥ इति ॥ ३ ॥ शुविनिपन्दिषो गृणदस्छहयोपायसतपन्नः ॥ ४ ॥ एविः, अन्त; परदरम्यादिष्वस्पृः, वहिः कानादिपरः । जितेन्धियः १ ग, ग््रीत्सत्वन न स्था? । २ क. '्ववित्करिया" । घ, वेष्या । ३ ग, नन्ता द्विजाः ह | षे स । ४ क. ख. घ. "पक्षपूनृतवा" । ह । ८२ गोतमपरणीतघमेसृज्ाणि- २ द्वितीयपै- स्ियोऽक्षा एृगया पानमित्यादिन्यसनरहितः । गुणा; शान्त्यादयः । दद्धि, ` खिसामादिभिः सहायः संपन्नः समवेत; । सामादिमिश्वापायेः संपन्नो देषु, ` काटावस्थाचुरूपं तेषां प्रयोक्ता । सवत्र स्यादिति वक्ष्यमाणपपकष्यते ॥ ४ ॥ समः प्रजासु स्यात्‌ ॥ ५॥ व्यवहारकाटे द्ेष्ये परिये च समः स्यात्‌ ॥ ५॥ हितमासां कुर्वीत ॥ ६ ॥ असां प्रजानां योगक्षिमयोरवदहितः स्यात्‌ ॥६॥ तमुपयासीनमयस्ताहुपारीरन्न्ये ब्राह्मणेष्यः ॥ ७ ॥ पमेवशुणं राजानमुपरि सहा सनाद वचर सीनमधस्तादममावेवाऽऽसीरन्‌ | किमविशेषेण । न । अन्ये ब्राह्ममेभ्या ब्राह्यणन्यतिरिक्ताः । अध उपासीर जनित्येव सिद्ध उपयासीनाेति स्वभावानुषादः; । सवेद्‌[ऽयद्युपयोसीनो भवति न तु रहस्यपि भूमाविति ॥ ४७॥ ते<प्येनं मन्येरन्‌ ॥ < ॥ ऽपि ब्राह्मणा एनं राजानं मन्यरन्नासोवादादेभिः पूजयेयुः ॥ ८ ॥ वणनान्चमश्च नपाता रक्षच ॥ ९ वणो ब्राह्मणादयः । आश्रमा ब्रह्यचयादेयः । ताङ्वायतो यथाक्नास्रं षठ शादिभागस्वीकारेणामिरक्षेदमिग रेत्‌ । यथा वणोश्रमधर्मानुष्ठानेन निरपायास्ते भवेयुः | अथवा न्यागरत इति यथा देश्ादिषमाणां भङ्घोन भवति थां रक्षदिति । अदुखोमादय।ऽदान्तरममत्रा वभा एष्वेवान्तर्भेताः । रक्षण सवेभूतानाप्रतत चादतदद्न्या रक्षण (दक्तम्‌। इद्‌ तु पचनं वणोश्रमष. मषु सकरा मा बरूदते॥९॥ न, ५ नः थ्‌ न त्‌ चटतन्वतर्ह्वपम स्थपियद््‌ ॥१०॥ ते यच्ारस्यादिना स्वधमोटेधुस्ततथलत एतान्स्वधर्म एव निग स्थापयेदिति ॥ १० ॥ | कस्पापुनरेवमसो करोतीत्याह-- द, ५ (ती १ य, 'णाबारित्राद । २ क. ख. था पूजयि" । ध, श्वा पृजेदि° । ३ ग, र्गा" ९. द्वितीयोऽध्यायः ] हरदत्तङृतमिताक्षरततिसहिताति । ८३ धर्म्य ह्यंशक्नामवतीतिं ॥ ११ ॥ | @ १.4 विज्ञायते हि यस्माद्रक्चतो ष्ैस्यांशो भति | उपलक्षणमेतत्‌ । अरक्षतोऽ. प्यधमेस्यांसो भवतीति ्ेयम्‌ । अत्र मनुः-- सषता धमपद्मामो राज्ञो मवति रक्षणात्‌ । ¢ अवसरस्य पडूमागां भवत्यस्य ह्यरक्षतः ॥ इति ॥ ११ ॥ ब्रह्मण च परदधीत रिदाभिजनवश्रूपवयः- शीलक्पन्नं न्यायुतत्तं तपस्विनम्‌ ॥ १२ ॥ स एष बहुशचेता भवतीत्यारभ्योक्ता विधा । विचिष्ट्करे जन्पामिजनः | वाक्सस्कृता भारती । रूपं मनोहरम्‌ । दयो मध्यमं नातिबाछो नातिस्थाविर्‌ ९१। २।लमन्तःकरण्डदरबाह्य वाऽनुष्ठानम्‌। एतैरविंच्।दिभिः संपन्नं समृद्धम्‌ । "वायतत छ काविरुद्धाचारम्‌ । तपस्विनेमभेोगपरमू्‌ । एवंभूतं ब्राह्मणं पुरो दुर्ध(ति पराहत कर्बाति ॥ १२॥ सर्वेषु कमस पुरो धीयत इति परोदितस्तदर्इया-- तत्मसूतः केमाणि कुर्वति ॥१३॥ तेन पराहितेन प्रसृतोऽनुज्ञात इदमित्थं कर्ैव्यमिति कृतोपदेशः कर्मागि (द, भ।तस्पातादीने पोराणिकानि नित्यनैमितिकानि शाान्तकपाएेकन्याभितचा. रिकाणि इवींत । तत्सत इत्यस्य मटत्येन बर ह्मणमाकरषति ॥ १३॥ बह्मपरूते हि क्षचमृध्यते न भ्यथत इति च विज्ञायते ॥ १४॥ बह्म ब्रह्मणस्तन भभरूतमनुन्नातं हि क्षं क्षचियमू[यजतिक्र]ध्यते समृद्धं भवतत न व्यधत्‌ न्‌ इदश्ाद्धमंति । निरपायं स्यादित्यथ; । इत्येवं भरकारेण वक्नायत परम्परया दृश्यहं | १४ ॥ यानं च दवात्ातचिन्तकाः प्रचभुस्तान्पादियेत ॥ १५ ॥ देबचिन्तका उ्योतिविंदः । उत्पातचिन्तकाः शृद्कनङ्ञा; । उत्पातानां चात्र फलाने जानते । ते यत्यवुदरिदमन्यग्रहवेकृतमिदमव दुःशङ्कनपमयमद्योरातोऽय- भा पददरार्‌ ईहते च तान्यपि सवण्याद्रियेत नोपेप्तेतत ॥ १\॥ +, ^, ® 9 ८४ गाद्रमप्रणीततधभेसूत्ाणि- [ २ द्वितीयाननै- ( क किमर्थमू्‌-- तदपीनमपि दके योगक्षेमं भरतिजानते ॥ १६ ॥ न केवलं रक्षणादिविहितायुष्ठानं फं तरिं तदधीनमपि देवोत्पातचिन्त, केगरहैकृतादौ यत्कतेव्यतया प्रोक्तं तदर्पीनपपि थोगक्षप्रं भवति । अछब्धस्य छाभो योगः । खब्यस्य रक्षणं क्षेम; । तयोः समाहाश्ट्र्ैः । आयोगपरना विन्देधोगक्षेमो नः कर्पतामित्यादावेकर्विंशत्यादिषत्परवटलिङ्कता । तद्यथा एकश्च वश्रातिश्ेकविंशातिः । तं योगक्षेमं॑प्रतिजानत एक आचार्या इति ॥ १६॥ शान्तिपुण्याहस्वस्त्ययनायुष्मन्मङ्गलपयुक्तान्याफषु- द्पिकानि विद्रैषणसतवननाभिचारद्विषदष्युद्धियु- कानि च शाछभ्रौ कुर्यात्‌ ॥ ३७ ॥ तत्राऽऽपस्तम्बो राज्ञस्तु विरोषाद्कष्याम दाति पस्य वेरमाऽऽवस्थः, सभेपत चिर्थानान्यमिस्तधायाऽऽद-सरवष्वेवाजस्ना अशनयः स्युरिपूजा च नित्या यथा ग्रहे इति । तेषामन्यतपोऽत्र शाकभिर्नौपासनो नापि अतािगाद्येषु भरौतिषु कमेसु तयोनियतत्वात्‌ । शान्तिसंयुक्तं देगोत्पातचिन्तकसूदितापचयनिषस्य्य यत्कियते ग्रदश्रान्तिपहाशान्त्यादि । एुण्याहसंयुक्तं दिनदोषनाश्चाय विवाहादौ ` यत्यते । स्वस्स्ययनसंयुक्तं याज्नाद यक्रियते । आयुषत्संयुक्तं जन्मनक्षः त्रादावायुद्ैदयर्थं यात्करियते । दूबीहोमाप मङ्गटसंयुक्तं गृरहपवे्षादौ यत्क्रियते वास्तुहोमादि। पएतान्याभ्युदयिकान्यभ्युद यनिमित्ताने। विद्रषणसंयुक्तं येनास्य शच; प्रकषीनां दिष्य मंवाति । संवननसंयुक्तं येनास्य शत्रवो वश्याः प्रणि पतन्ति । अभिचारसंयुक्तं येनास्य शत्रवो श्रियन्ते । ऋदेरभावो व्यृद्धिः । द्विषतां व्युद्धिदरिषद्न्युद्धिः । येनास्य शजवो विगतैश्वयां मव्न्ति । उचाटना- दीन्येतानि च शालौ इयात । कः । राजा । तस्य च कतैत्वमिदमेषे । धत्त त्सविधातृत्वमथेसंरदानादिना । तव्था योऽप्यकान्ते तुष्णीमासीनो भक्ती. जवबलीवर्देः भरतिसविधत्ते सोऽप्युच्यते पश्वर्भिदंङे; कृष्यतीति । अपर आई १ ग, टुः । योगक्षेमः प्र" । २ क, ख, घ. यदुत ° । ३ ग, शस्तः ° । ९ हितीयोऽध्यरायः ] दैरदत्तकृतमिताक्षरात्तिसहितानि। ` ट क > आ्युदयिकानि पुरोहितः स्वयं क्यादितराणि कारयेदिति | ससिपिधान्नावा, भ्युदायकान न तत्रतराण कुव्स्त कत्वगन्यन्तर पूवाक्तानाप्रन्यास्मन्‌॥ १७॥ यशोक्तमुविजोऽन्याति ॥ १८ ॥ अन्यानि गह्वाणि भ्रोतानि च तानि कमांणि यथोक्तं यस्मिन्ृणैणि या. धन्त ऋतिविज उक्तास्तावन्त; करुयुः । तद्चथा-ओपासने चाञ्चिहोते च।ध्वधुरेकः दशेपूणमासयोशत्वारः । चातुमास्ये पश्च । पशुबन्धे षद्‌ । ञ्योतिष्टेमादौ षौ. इश | अत्र मयु पुरोहितं च वृणुयाद्वृणु यादेव चल्विजः ॥ इति । तत्र यष्वव्‌ चेहात्वर्वेतत्र पुरादतारष्वयुव्रेद्यत्यन्य ॥ १८ ॥ तस्य च व्यवहारा वदा पमशाश्चाण्यङ्गान्युप्वद्‌ाः पुराणम्‌ ॥ १९ ॥ व्य वहृरन्त्यनेनेति व्यवहारः । हस्य रान्नः मनापाखनेऽपिष्रुतस्य वेदादीं व्यवेदारसाधनानि । यथा चेदादिष्वमिदितं तथा व्यवहरेदिति । व्यवहारो रोकपयोदास्थापनम्‌ ॥ १९ ॥ देशजातिकृठयमाश्राऽऽघ्नायेरविरुद्धाः प्रमाणम्‌ ॥ २० ॥ देश्षधमषु जातिधप्रघु च प्रतिनेयतमनुष्टौयपानेषु यद्यपि वेदादि मरभतं नापरुभ्यते तथाऽपि यदि वेदादिभिर्विरोधो न भव्ति तथव ते परिपाल नीयान तु मृरछानियोगन विहन्तव्या इषि । तत्र देक्ञधमाः- मेषस्य सवितरि चोलेषु कुमाय नानावर्णे रजोभिभृमावादित्यं सपरिबारमाङेख्य सायं प्रातः पूजयन्ति । पगंशीष्यीं चारंडता ग्रामे पयेख्य यष्टन्धं तदेषाय निवेदयन्ते । केकटस्थं सवितरि पूवयः फल्गुन्योमगवतीमुमापाराध्य यथाविभवमश्द्धयोऽ. कुरितं मुद्ररखवणं च प्रयच्छन्ति । पीनस्थे सवितयुत्तरयोः फल्गुन्य मेधिनः भियं देवीं पूजयन्ति । जातिधघाः श्रा विवह ष्ये स्थूणां निखा य॒सहस्रवतीरेकस्यां स्थाल्यां निधाय प्रतिवतिं दीपानारोप्य वधं हस्ते गृहीत्वा ्रदक्षिणयन्ति । अन्यदप्येवेजातीयकं द्रव्यम्‌ । कुरुषमाः-केचिन्पध्य शिखाः । केचित्पृषुरिखाः । प्रव्चनादयम्तु काटमेदेनोभयतःश्चिखाः। 2 क. ववेश पु" ।२ग' ग्लानुपयो" ! ३ ग, "भ्योऽद्ुरितान्युद्ि ॥ ४ ग, हृद । ट ५ र) १५ © [५ न ® "8, ८६ गतिमपरणातधममसूत्रागन ( २ द्वितीयपरे- तैबन्धगेतेसतैः स्ववगैौरेति । ये त्वा्नायविरुद्धा माहुलसुतापरिणयनम्‌, अन. त्य वंदानन्यन्न श्रम इत्यादय दश्धमां नह प्रमाणम्‌ | २० ॥ कृषकरवाणक्पशुपालकृसाद्कारवः स्व स्व व्ण ॥ २१॥ कषृकाः कृषिनीषिन! । बणिजः क्रययिक्रय्यवहार्पराः । पटपरा गो. ® ¢= अ पाछा; । इसीदिना वाधुषिकाः । कारबस्तक्षरनकादयः । एतेस्व स्वे कं स्ववगसषेद्‌ प्रमाणम्‌ ॥ २१॥ तत्तथ कषेकादिषु घमंविप्रतिपत्तो सत्यां-- ० ९ ५९ [न थ व भ ध 4. तत्या ययापकरमथयचल्यदहुत्य पर्मव्यवस्था ॥ २२ तेभ्यरतत्तदर्मभ्यो यथाधिकारंये यत्र वर्गे स्यवस्थापकत्वेनापिक्रतास्ेः भ्योऽयोनाचारपरकारान्पत्यवहृत्य श्रत्वाऽवधायं पमेन्यवस्था काय । इत्यम. स्माकं निकाम आचार इति तेरक्ते तयैव व्यवस्थाप्यदित्ति ॥ २२॥ अथ ते पक्षपातेन मिथ्या बरूयुस्तदा कथं तस्तं ज्ञातग्यश्ू-- रः क, 9 ५; । न्यायाधमम तक(भ्युपायः ॥ २३॥ न्यायथुक्तस्यायेस्याधिगमेऽवपारणे तर्कोऽनुमानमभ्युपायः | अ्िधालः थानुवादी । तत्र मनुः- [बेन आक्रिरिङ्कितेगेत्या चेष्टया शर्षितेन च | नेत्रवक्त्रविकारेश्‌ गहयतेऽन्तगतं पनः ॥ इरि ॥ ततश्च- | तेनाभ्यृद्य यथास्थानं गमपेत्‌ ॥ २१४ ॥ तेन तकेणाभ्युद्यैवमयमरथो भवितुमहतीति निित्य . यथास्थानं य॑न् पक्षेऽ यस्तत्र गमयेत्‌ ॥ २४॥ , अथाऽऽत्मन एकाकिनस्तकेणापि दुरधिगम सतरि-- विभातिपत्तो तरैवियवृद्धेयः भरत्यवहव्य निष्ठां मषयेत्‌ ॥ २५॥ [4 ७५. विपरतिपत्ता सत्यां दुरधेगमत्वे सति नेविदयद्ान्समानाय्य तै; सह % ग. पुस्तके समासे भाषितेनेति पाठान्तरम्‌ । ---____~____्‌्‌___[-_[-~-~-~]_ ~] ~-~----~~_ _ १. ककय आ ।२ ग. न्धायार्थस्याधि°। ९ द्वितीयोऽध्यायः] हृरदत्कतमिताक्षराषत्तिसदितानि । ८७ विचायायेतस्वं तेभ्यः पत्यवहूत्य निष्ठौ गमयेत्‌ । यत्र पक्षेऽथ निष्ठितस्तं गमयद्‌ ॥ २५4 ॥ किमेवं कुतो मवति- तथा ह्यस्य निःश्रेयसं भव्ति ॥ २६ ॥ एवषस्य निण्य इवेतो निभ्रेयसमुभयोरछोकयोभवौति । इहं ननानुरागे- णासुत्र धममाप्त्या चेति हेतोः ॥ २६ ॥ ८1 न्‌ कैवलं रङ्ग एव सिद्धिः । कि तदि सह निर्भेतरणां ब्राह्मणानामपीति दथेयितुं तिमुदाहरति-- व ~ बी धा रधु „ @\ ® क बह क्षेमं सपरत ददप तृमनुष्यान्धारयतीति रिज्ञायते ॥ २७॥ मद्य चेविचलक्तणं केण सयुक्त राज्ञा सह धर्म ॒विपिश्वदेवपितमनुष्या न्धास्यतीति श्रुतिासद्ध्‌ । एवं निभये ठते सथाक्त कमीसुतिष्ठन्ति मनष्याः । तच्च धस्य कमं दवा उपजवान्त ।पत्रश्च न क्।यन्त इति न्यायेन सर्वेषां ध!रेणं भवतीति ॥ २७॥ अथ दौ शील्यदेन्यवस्थं ना्ुमन्पन्ते ततः-- 0 त्थ भ ५०७ । ५ न दत्व हृस्तर्न ब्न्तान्दमयत्‌ ॥ २८ ॥ दपनयोमाहण्डदन्दरस्य दण्डत्वमित्याहुधषङ्गाः । तेनादान्तानवश्यान्दमयै. दशं नयेव्‌ । दण्डेनाद्‌(न्तान्देमयेदित्येवं सिद्धे दण्डः-- ४६ण्४ भथ इ्यादण्दण्डं तदनन्तर्‌षू । य॑ धनदण्डं तु पधदृण्डं ततः प्र ॥ न्धूव। रक्षसि पतगाः 4 ५५ १ &\ न { 4 भावाय कर्प्यन्त दृण्डनवं निपाताः ॥ इते ॥ २८ ॥ अस्त सद्तरयतथा रज्ञा च स्वधम स्थाप्यपासाना पणीनामाभ्रमाणां च कय सिददूरित्यप अह वेणाश्रमाः स्वस्वधमनिषठाः तय क्मंफठमनुभुय ततः शेषेण विरिष्टदेशजातिकृटह्पायुःधृतचि- क कत ५ विन म [ 321 % > - न ९। ( न १५ ^) ~ 4 ~ दे ~~~ -~ ~~ --~~~-~--- ---~-~~-_--"---------~-~--- ~ नक यनः जि १ ग, वेत्तीति २१. ह्‌ प्रजासु । ३१. नि्णैयततां ।४ ग. भ्नु्तन्ते।५ख, ग. घ, "गावाऽऽभ"। ८८ गौतमश्रणी तधमसूत्राणि- [ २ द्वितौयमभे (व॒त्त)वित्तसुखमेधसो जन्म प्रतिपद्यन्ते ॥ २९ ॥ वणा ब्राह्मणादयः । आश्चषा ब्रह्मचयांदयः । ते स्वघमेनिष्ठा वणेषु त्तानाश्रममयुक्ताचुमयपरयुक्तांश्च धमाननुष्टितेषन्त;ः मरेत्य मरणेन रोका न्तरं गत्वा तस्य तस्य कमणः फं स्वगादिकमनुभूय ततस्तदनन्तरं शुषेण धक्तावरिष्टेन कपणा विरिषटदेशादिकान्भुक्त्वा जन्म भ्रातेपदयन्ते । तत्र विष्व शब्दो देशादिभेः सवः संबध्यते । विशिष्टा देश आयावतादिः । विशषिष जातित्राक्मणजातिः । विरशिषटकुरपध्ययनादिसंपन्नष । विशिष्टरूपं कान्तिमत्‌ । विशिष्टायुः सहषीडश्चं॑वषशतम्‌ । सदषोडशं वषरतमर्जावदितें दशेनात्‌। रोगरदितत्वमप्यायुषां विश्चेषः। विशिष्टश्च जद्यणथ बहुश्रुत इत्यन्न व्याख्या, तम्‌ । विशिष्टत्तपनुपाधि चारिन्‌ । वििष्टविचवं धमोजिंतं धर्मे प्रयुञ्यमानं च । स॒खं निरपायस्थानाधिष्टुनेना।निषिद्धसु सेवनम्‌ । विशिष्टमेधा ग्रन्थाय योग्रहणशञक्तिरिति । भभषाशब्दं सकारान्तत्वमापं सुमेषसाो दुर्मेधस इत्यादिष्येव दनात्‌ । कम।णि शञ्यमानानि पुण्यान्यदुण्यानि च सशेषाण्येवं भुज्यन्त | एकस्य शर रग्रहणादेरपि पुण्यापुण्यनिवन्धनत्वव्‌ ॥२९॥ विष्वृश्चो विपरीता मश्यन्ति॥ इ ॥ पे वणौश्रमाः स्वानि कमोणि यथावन्नासुतिष्ठन्ति ते विपरीता पिष्वश्चौ नानायोनीगेच्छन्तो नयन्ति । अनथेप्रम्परामनुमवन्तीति ॥ ३० ॥ तान।[चायोपदेशो दण्डश्च पयते ॥ ३१ ॥ तान्विपरीवान्यथोक्तमहवेतो वणान भरमांशाऽऽचायपदेश्स्तावत्पाछयते | पत्राप्यतिष्ठतो राजदण्डः ॥ ३१॥ यत एषधू-~ तस्मादाजा साावनिन्यवनिन्यौ ॥ ३२॥ तस्माद्धेतो राजाचायौ दान्यावनिन्याविति । यपि नियमनक।ठे कि पितया प्रमुखपुरषा मवतस्तथाऽपि तयारनिन्दा न काया । [ अभ्यासोऽध्य।यः समाप्त्यथंः ॥ ३२ ॥ इति श्रीगोतमीयव्रतौ हरदत्तविरदितायां मिताक्षरार्था दवितीयपश् ्िपीयोऽध्यायः॥ २॥ "१ नानये "6 ¢\ ० ] १ ततौयोऽध्याथः ] हरदत्तकृतमिरा्षराटततिसहितानि । ८९ ~ अय तृतीयोऽध्यायः | दण्डेनाद्‌।न्तान्दमयेदित्युक्तम्‌ । तत्र कियत्यपरापे फियान्दण्ड इत्यत आह- शूद्रो द्विजात।ननिस्धायाेहत्य च वाग्दण्डपारु ष्याग्यामङ्खमोस्यो यन पहुन्यात्‌ ॥ दद्रश्रतुथ। वणः । सष द्रनत्नब्राह्मणद्‌न्ञेन्वणन्‌ । वार्कपारष्यणाम 0, > न „क, सधायामममभूय दण्डपारष्यणामरहृत्य च । अभिरभसवपुत बुद्धपू्े तड यित्वा । दण्डग्रहणं दस्तादेरप्युपरक्षणध्‌ । एव इवेन्नङ्कमोच्योऽवयवन या. जनयां येना ङ्केनपहन्याद्पगाधं इय तदङ्ग माच्यः । हस्तेन ताडने ईस्तच्छेद्‌ः पादेन ताडने पादच्छेदौ वाचा निहच्छेद्‌ः । अत्र मनुः- येन, ङ्गनाव्रो १०॥ ब्राह्मणस्यापर।ध्नुयात्‌। तदङ्क तस्य च्छेत्तम्यं तन्मनारनुशसनम्‌ ॥ इति । पारुषयग्रहणात्परिदासेना भरियवचने परिह सादिना ताडने च नेदं भषति॥१॥ आयरूषक्निगमने लिङ्गोद्धारः स्वहरणं च ॥ २॥ शूदर इति मकृतं षष्टयन्त.पेकषते । आयास्चैवभिकाः । तेषां चेत्तियं शद्रऽ भिगच्छनत्तस्य लिद्घोद्धारो छिद्घोत्पाटनं कायं यच्च यावच स्वं तस्य च हरण दण्डः! । आ्यामिगमनमित्येव सिद्धे सग्रहणम्‌ , आय्रहतायां चद्रायामपपि सृचनाथेभ्‌ । तत्र वेरयस्चियां स्वहरणं क्षत्रियायां लिङ्गाद्वारः । ब्राह्मण्या ्ुमयपिति ॥ २॥ गोप्ता चेद्रधोऽपिकः ॥ ३॥ प॒ यदि दुरस्तासां गोक्षा रक्षिता भवति तदा बधः कायः । अधिक््रह- ण्पर्वोक्तदण्डद्रयमपिं भवति ॥ २॥ अथ हास्य वेदमुपशुण्वतश्चपुजतुषयां भोतरपरतिपृर- णमदाहरणे जिहच्छेदो धारणे शरीरषैदः ॥ ४ ॥ अय हेति ाक्याङकारे । उपश्रर्य बुदधपू्मक्ष्रहणयुपश्रवणम्‌ | अस्य ११ ९० गातममणौतधमेसूत्राणि- . [२ द्वितीयम- शुद्रस्य वेदमुपदण्वतस्नपजतुरभ्या चषुणा जतुना च द्रवाकृतनं श्रात्र मतिपर्‌ यित्तव्पे | उपश्रवणशब्देन यदृच्छया ध्वनिमात्रञ्रवणे न दोषः । स चेदि जातिभिः सह वेदाप्षराण्युदाहरेदुचरत्‌ । तस्य नेहा छदा । धारणे सहि यद्‌ाऽन्यत्र. गतोऽपि स्वयथुच्चारयितुं शक्ति ततः परण्वादिना . शरीरमस्य भदयम्‌ ॥ १॥ आसनशयनवाक्पथिषु समपेप्सुदण्डयः ॥ ५ ॥ दण्डयः । दण्डश्चाऽऽपस्तम्बेन दरितः-- (कि ५ वाचि पथि श्रस्यायामासतन हते समौ भवतो दण्डताडनम्‌ "इति । दष्ड नासौ ताङ्य इति । अत्र मानवो विशेषः- सहासनमभिषेप्सुरत्करष्टस्यापङ्कष्टकः कव्यं छृताङ्गे निवास्यः स्फिज। वाऽप्यस्य कतेयेत्रू ॥ इति ॥ ५॥ शत ्षचपा ब्राह्ममक्छश ॥&॥ क्षिय णमकरोशषद्राचा परुषया निन्देत्ततः धतं दण्डयः। दण्डभकरणे सवत्र ताम्रिकस्य काषपणस्य प्रहरणमिति स्मातों व्यवहारः | दतं कष, पणानि दण्ड्यं; । दण्डपारुष्ये द्विगुणम्‌ । अथाऽह वहखतिः-- वाक्पारुष्ये कृते यस्य यथा दण्डो विरपयते। तस्५व द्विगुणं दण्डं कारयेन्परणादते ॥ १ ॥ इति ॥ ६ ॥ ध्य्‌ @ = अध्यध दधः ॥ ७ ॥ वेर्यरतु ब्राह्मणाक्राशेऽध्यं शतं दण्ड्यौऽधौधिकं पञश्चाश्दयिकं शर द्‌ण्डयः ॥ ७॥ > ७५ | माह्नणस्तु क्षत्रियं पञाशत्‌ ॥ ८ ॥ प्षन्नियाक्रशे ब्राह्मणस्तु पश्वाचत्पणान्दडयः ॥ ८ ॥ @ = = तदरषं वैश्ये ॥ ९॥ वैश्याक्रोशे तदं पश्चधिशतिपणान्दण्डयः ॥ ९ ॥ ----------------~---~~-~_्‌_~_~_-~-~~~~~~_~-~--~-~--~- ~~ ~~~ य्य १ ग, 'दुचारयेत्‌ । २ य. राष्ञा। ३ $, च, घ. "णडयः । बृकपा° । ६ वतीयोऽध्यायः ] हरदत्तृतमिताक्षरा्ाततसाहितानै । ५१ न शदे क्रचित्‌ ॥ १०॥ शद्रे तवाक्रुष्टे न किचिदापि द्रव्यं ब्रह्मणो दण्डयः | तदिदं न वक्तव्यम". चनादेव दण्डाभावः सिध्यत्‌ । कितु क्षञ्चियदैरययोः शुद्राक्रोञे दण्डपापणायै- ५, क्तम्‌ । तदुक्तष्ुशनस-- एद्माङ्ुष्य क्ष्नियशटरविरतिपणान्दण्डमागवैहयः परूत्रश्तु । ११ ॥ १०॥ ह्म ज ह = क भ । ब्रह्मणराजन्युवस्षाचचयवश्पा ।॥१३॥ ब्ाद्यणराजन्धयोः परस्पराक्रोशे यादो दण्डस्तादश्ः प्षन्नियवेश्ययोः पर. स्परा कोके । ततश्चैवं सुत्रमृहितव्यम्‌ । शतं वेश्यः प्षत्रियाक्रोशे । क्षन्नियस्तु वैश्यं पञ्चाशत्‌ । एर्वमन्तरथभवेष्यपि द्रष्टव्यम्‌ । अन्न जमदिः--पातृतुरय- मनुखोपानां पितृतुटयं प्रतिखोमानामिति ॥ ११॥ - उक्तः साहसदण्डः । स्तेयदण्डषाह- 4 ९, (नज + # अष्टाषायं स्तेयकिल्विषं शृदढस्य ॥ १२॥ स्तेयं चौयम्‌ । स्तेयोपात्ते द्रव्यं किरिविषनिमिततत्वात्किल्विषमुस्यते । स्तेये. नोपात्तं द्रव्यमष्गुणमापादनीयं शुद्रस्य । कतरि षष्ट्येषा ¡ स्तेयफिरिबपं शुदरोऽषगुणमापदयेद्राज् दण्डरूपण प्रतिपादयेदिति । तत्रको गुणः स्वामिने देयः पषा पन्न । उक्त च चारहूतमदाजत्यत्यादिना॥ १२॥ द्विगृणोत्तरणतिरशा प्रतिवणम्‌ ॥ १२॥ इतरेषां वैदादीनां स्तेयकिटिविपाणि प्रतिवर्ण द्विगुणोत्तराण्यापादर्नायाते । दैर्यस्य षोडशगुणं क्षच्िधस्य द्वातरिददगुणं ब्राह्मणस्य चतुःषष्टिगुण. पातं ॥ १३॥ कस्मादिदमेवपित्याह-- क्ष क, = क ४४ विहुषाअतकरम्‌ दण्डकरूयस्तवषर ॥ १४॥ | यथा यथा वर्णेक्कर्ेण विन्योतषेस्तया तथा विहितातिक्रमे दण्डभ यस्त्व भवति । निषेधदोषं न्ात्वाऽपि परवहेमानस्य दोषाधिक्यं भवति । अनानत स्वन्धकूपपतनवदसग्रहोऽस्ति । अष्टापाच्यमित्यादेरपवादः ॥ १४ ॥ ` र & [.] १ कृ, ख. ध, "वमन्यतरप्र । २ ग. श््ेकयुणं स्वामिने देयं सेः । ९२ गो तमपणीतपमेसूत्राणि- [ २ दवितीयम फलहरितधान्यशाकादाने पचरष्णरमस्पम्‌ ॥ १५ ॥ फटमाग्रादि । इरितधान्यं स्तम्बेऽवास्यतं व्रीह्यादि । शकं वास्तृक्ादि । एतेषां स्तेयेनाऽऽदाने पशचकरष्णङ दण्डः । कृष्णलं गुञ्चाबीजपमाणम्‌ । पाषो विंशतिभागसतु ज्ञेयः फाषांपणस्य हि । कृष्णस्तु चतुर्था मापस्येष प्रकीतिंतः ॥ इति । पञ्चानां कृष्णलानां समाहारः पश्च्रष्णम्‌ । अस्पं त्ेत्फखादि अर्प द्रपूरणमात्रम्‌ । अधिके त्वष्टापा्यमेव ॥ १५॥ पशुपीडिते स्वामिंदाषः ॥ १६ ॥ पञ्चमिरुपहते सस्यादां पश्यपता दाषः । दण्डपारमाण वक्ष्यते ॥ १६॥ पाटलस्षयुकं त तास्पन्‌ ॥ १५७॥ स चेत्पश्ः पालाय स्वामिना सम्पितस्तदा तस्मिन्पाङे दोषः । पालय तीति पाछो गोपालः । इदं प्रमादकृते बुद्धिपुवे तु द्विगुणो दण्डः । तथा स्मृत्यन्तरे दरंनाव्‌ ॥ १७ ॥ पथि क्षेचेऽनावृते पाठक्षेनिकयोः ॥१८॥ त्रिकः सि्रवान्यस्य क्षेत्रं पथ्यनाहते भवति तत्र प्श्ुपीडते पारक्षेनिक- यो रभयेदष्डोऽमर्ैम्‌ । पाटस्यानबधानाेन्िकस्य वृत््यकर णाच | ठतिं च तत्र कुवीत याष न।बखोकयत्‌ । इति मानवे दशेनात्‌ ॥ १८ ॥ दण्डपरिमाणमाह-- पश्च माषा गवि ॥१९॥ (५ य॒शनसा माषो दर्बिवः- माषो वि्तिमागस्तु जेयः काषीपणस्य हि! काकिणी तु चतुथाशे माषस्येष परकीर्तितः इति ॥ माषाः पश्च गपषाडते स्यादा दण्डः | ९९॥ १कृ. ख. घ, 'दृण्डापाः | ६ तीयोऽध्यायः | दरदत्तकृतमिताक्षराषटत्तिसदितानि । ९३ षड्ष्खरे ॥ २० ॥ ्दैकवद्धावः । उष्ट्रे तृपहन्तरि मत्येकं षण्पापा दण्डः ॥ २० ॥ अश्वमाहत्याद्य ॥ २१॥ लिङ्कमविवक्षितम्‌ । अश्वे महिषे च पत्येकं दंश माषा दण्डः २१॥ भाविषु दो हो ॥ २२॥ अजेष्वविषु चोपसंहन्तुषु दा दी माषा | सभूय चरन्तीति बहुवचनम्‌ । ॐ परत्यनं अरत्यविकं द्रौ दरो दण्डः ॥ २२॥ पसवावनाशं शदः ॥ २३॥ यथा पूनः परोहो न भवति तथा सवेबिनाश्चे शदो दण्डः । शद इति भा. गाभिधानभर्‌ । या्षास्तत्र भाग उत्पत्स्यते तादत्स्वाभिने देयम्‌ । रङ्गे चानु. रूपा दण्डः ॥ २३॥ ` शिष्टाकरणे प्रतिषिद्धसेवायां च नित्यं चेलपिण्डा- द्ध्व स्वहरणम्‌ ॥ २४ ॥ शिष्टं विष्ठितम्‌ । नित्यं शिष्टस्याकरणे नित्यं च परतिषिद्धसेवायां चेरपि ्ठादूर्ध्व चैटमाच्छादनं पिण्ठो प्रासस्ताम्यामयूध्वं यावता तयोरनिदत्तस्ततोऽ- धिकं यरस्वं तस्य हरणं कायम्‌ । अच्छादनासनार्थं य्किचित्परिहाप्यावशिष् मस्य स्वं हतेग्यपित्येवमते निवृत्तेः ॥ २४ ॥ अदत्तादाननिषेधविषयेऽपवादमाद- गाग्न्प्थं तणर्मपाच्वारृदनस्पतना प वषाण स्वधदाददते फटा चापारत्रतनाय्‌ ॥ २५ ॥ अधमिः भ्रौतस्मातीदिनं लोकिकः । गवार्थे तृणानि । अग्न्यथे एधान्वीर्द्र नूस्पतीनाम्‌ । ठतानाँ वृक्षाणां पष्पाणि देवतताचनाथानि नोपभोमाथाने । गवाश्रिसाह्चयदिवतायोनीति मम्यते । एतानि तणःदीनि स्वापिभिरदत्ता- न्यपि स्ववदाददीत | यथा स्वामी निःशद्कमादत्ते तद्रदाददीत । ते षीरुदन. र्पतयोऽपरिषरताथत्तेषां फडान्यपि स्ववदाददीत न स्वाम्यपक्षा । फरविषय. मेतदपरिवृत्त्वं न तृणादिविषयम्‌ । पृथग्वक्यल्वात्‌ ॥ २५ ॥ १ ग. '्पहतैरि । ` ९४ गौतमभणी तधरममूत्राणि- [ २ दवितीय फुसीदवृद्धिधम्या विंशतिः पञ्चमाषिकी मासम्‌ ॥ २६ ॥ वृद्ध्यै प्रयुक्तस्य द्रव्यस्य कुसीदसंज्ञा । माषः काषोपणस्य विंशतितमो भाग इस्यश्रनसोक्तम्‌ । पश्च माषा वुद्धिरूपेण दीयन्ते यज विंशतौ सा पश्च, पाषिकी | तदस्मिन्वुद्धयायलाभश्युस्कोपदा दीयत इत्यत्रार्ये प्रागे । अध्यषेपृवेद्विगोदधेगसं्गायामिति ुक्णाप्नो न कुतः. साच्छन्यादपिणा | कष. पणानां दितिः परततिमासं पञ्चमाषिकी यथा मवति तथा मदन्ती इुलतीदबुदधि धमादनपेता । अत्र मतुः वसिष्टुविदितां वद्धि शनदरिताषिवाधनीप् । अक्ीतिभागं ग्रह्णीयान्मासाद्राधुपिकः इतः ॥ इति । अत्रापीयमेव दद्धिरक्ता | कथम्‌ । पणस्य विंशतितम मागां माषः | पणानां विहतिश्तः शती माषाणां संफयते । चतुः रत्याः पश्च माषा दुद्र श तेरकः । पश्चश्षतीति यथतुररताीदे (४) । याब्नवल्वयस्तु-- अश्नीतिभागो इदधिः स्यान्मासि माक्ष सबन्धक | वणेक्रमाच्छतं द्ित्निचतुःपञ्डकमन्यथा ॥ इति । विश्वासाथ यदाधीयते सुबणादि तद्धन्धकम्‌ । तदुक्ते पनप्योगे धणीनु. पत्यो ्राह्मणादिष्वधमर्णेषु धनं द्विजयादियुक्तं क्रमादवति ॥ २६ ॥ नातिसावत्सरी मेके ॥ २७ ॥ येयमक्ीतिमागलक्षणा धम्यं बृद्धस्तापतिसांवत्सरीं सैवस्छरेऽतिशाने भवां न गृह्णीयात्‌, एकस्मिन्नेव संवत्सरे परतिमासिमशीतिधागो ग्राधः उर्व न किचिदपि ग्राह्ममेषा धम्यं भवतीत्येके मन्यन्ते । अहि रीग्र्हशीषिति रूपापि द्ििन्त्या ॥ २७ ॥ स्वपतमाह- श, थ्‌ ते न $ कै चिरस्थाने दगुण्यं प्रयोगस्य ॥ २८ ॥ याथता कालेनं भयुक्तं धने ्वियुणं भवति तावन्तमेव करार घम्यैया हद्भ्या विवधंते नातः परापत । सुषणौदिद्रव्यविषयमेतत्‌ । "~ -------- =------- ~~~ ------~ ~~ १ ग, 'श्वतुःच्चः । ३ तीयोऽध्यायः ] हरदत्तकृतमितप्तरात्तिसदितानि । ६५ अत्र बरिष्ठ ्ियुणं हिरण्यं चयण धान्यम्‌ । धान्येनव रसा व्याख्याताः । टक्षमृर- फटाचि च तुखष्रतमष्टयुसपत । वचरग्रहणात्सदृल्ेणाप सवत्सरने द्रयुण्या त्परं ब इति ॥ २८ ॥ शृ्छधिनं वधते ॥ २९ ॥ विश्वासाय यदाधीयते कांस्यामरणादि स आधिः । स वेदुपयुक्तः भयु क ` क्तोऽथो न वधेते | भाग एष तन बृद्धुरिति ॥ ६९॥ दत्त ष्रुद्धस्प च ॥२०॥ धनिने घनं दातुषिच्छतीऽधमणस्य घनं न वधते | धनी वृद्धिलोभादृष्पा- नेन न गृह्णाति दत्त्व दिवसे परहस्ते स्थाप्यं तदारभ्य दृद्धिने वधते तथा प 1देच्छन्नधप्रण। राजाद्‌नाञदर्द्धस्तस्यापद्‌तुमसमथस्य द्रव्य तत आरभ्य न परते ॥३०॥ अथाऽऽपदि वृ नचन्तराण्याह-- चक्का ठव; ॥ २३१ ॥ दधि कष्दः भत्येकपभिस्‌बध्यते । यावता कालेन यावती वुद्धिस्तामां छी द्र्य तावतो पस्य पनरे द्धशक्रव(्ः ५५४६ नरिदः-वृदधरपि पुनवृद्ध्करहद्धिरदाहृता ॥ इति । इयतः कारस्येयती वृ दधिरति यत्र समयेन गृह्यते सा काछ्वृद्धिः ॥ ३१॥ क(रताकापिङ।रिखापिभोगाध्र ॥ ३२ ॥ वृद ईति शपः। परयाक्ता श्रोत्रा च दश्कारकायावस्थापिक्षया मभूतां युन वा स्वयमेव करिपिता द्धिः करिता । कायिका कायकमसं शोध्या । था बहस्पतिः कायिका कमसयुक्ता । इत । व्यासस्त्‌- दोह्वाह्यकमयुक्ता कायिका सुदता ॥ इति । हिष्वाष्द्धि कात्यायन आदह-- प्रत्थई यु्चते य! हि शिखिष्रदस्वु सा सता | किव -वर्षते नित्यं शिरदछेदान्निवतेते ॥ पे दत्ते तथेवेषा शिखाप्रद्धिस्ततः स्मृ ॥ ईति । शमि णीं ११. “तं एवैति । & (6, 1. वा - ९६ गोतमपणीतधमसूत्राणे-- [ २ दितौकतै- उद्‌ाहरणम्‌--तष्डुभरस्थस्य प्रत्यहं तण्डुटगुष्टिगृह्यत हाते । आधिभो आहितस्य पेत्रस्य भोगोऽनुमवः । तत्राजुभव एव शद्धः । सा च शतेनापि सवत्र निषतैते । धत्रं चोत्तम्णेस्य न भवति । यदा कदाचिदपि गृह्य दने सत्यधमणेस्य मवति । अधिभोग इत्यन्ये । मोगमधिषत्य वतेत इत्यः पिमागदद्धः । तत्राप्यष एवाथः । एतासु चक्रवद्ध्याद्कु वृज्दयुण्यात्पसप भवत्य्वं ॥ २२ कषद पशपनलोमक्षचरशदवाह्यषु न।(पिपश्वगुणम्‌ ॥ ३३ ॥ पश्चार्प१जति पश्रपज धतक्ष।राद्‌ । ऊणाकम्बदटचापरवाहण्यजनादद्‌ भ से्रश्रदः क्षेजमागः । बाह्च बटरोदददि । बह्यामात भायण पठ।न्त) तत्राप्येष एवाथः । एतेषु पशपजादिषु प्रयुक्तेषु तत्कृस।द्‌ यावत्पञ्चगुणं बधते प्श्चगु णतां नात्येति । अपर आद-पतरपजादेषु मृत्येन कार्पतस्य द्रन्यस्य नीमम्रदाने यावत्पञ्चगुणं वर्धेते; धम्यया च वद्धया पञ्चगुणतां न।त्येत ॥ ३३ ॥ अनड पौगण्डधनं दशवष॑भक्तं प्रः संनिधौ भक्तः ॥ ३४॥ जड उन्परतः पौगण्डो ग्या्घतन्यवहारः । यो जडो न भवति पोगण्ड बान भवति तस्य धनं परस्तत्समिधवेव वेदः वषाणि भक्तं भवति तद्‌ तद्धनं भोक्तरेव स्वमिति निश्चीयते! स एव मागः स्वामिनः सकाकादानाः दिरूपेण तस्य धनस्य निगेते सृचयपि .। कथमपरयैतावन्तं कारुपेवमर्थमषैरः लोके तृष्णीमासीतेत्ि । अ सत्राविषय यत्गवलक्यः- पश्यतो व्रतो भूमेहानिर्विशतिवार्विकी । परेण भुज्यमानाया धनस्य दश्लवाषिकी ॥ इति । प्रयन्नन्यस्य ददतः क्षितिं यो न निवारयेत्‌ | स्वामी सताऽपि ठेखेन न स त्टगधुमरैति ॥ इति वृतिः । अत्र परनुः-- यत्किचि दुशं वाणि सनिधो प्रक्षते पनी | धरज्य्णनः परैस्तूष्णीं न स त्हटब्युमहेति ॥ इति । हनन ~~~ ~ = ण्न १ क. स. घ. श्रसत । ९ ग, शप्र लो । | । ९ तृतीयोऽध्यायः ] दैरदत्तछरतमिताक्षरात्तिसहिताै । ९७ अनागमं त॒ या भङ्क्त इत्यादि त्वसंनिधिविषयाणि जनडादिविषयाणि वा॥ ३४॥ अस्यापवादः -- न भ्रोतियपरजनितराजपृरुषेः ॥ ३५॥ ्रोत्रियादिभिभुञ्यमानं न मोगमाज्ात्तेषां भवति । उपेक्षाकारणत्वोपपत्तेः। ्रोतनियप्रत्रनितयोधैमेतृष्णयोपेकषेति । राजगुरुषस्य तु भयेन । राजपुरपग्रहणं सर्वेषां बरुवतामुपलक्षणम्‌ । एतेन साहसिका व्याख्याताः । अपरिग्रहस्यापि रव्रजितस्य स्वस्वामिक बरून्यग्रहादावुपभोगः संभवति ॥ २५ ॥ पशुकमिद्चीणामनतिभोगः ॥ ३६ ॥ परवधतुष्पादः । भूमिः स्ेत्रारापादिका ॥ दिय; परिचारिका दास्यः । प्वादीनां स(स्व)त्वे नातिमोमोऽपेक्ितः । अल्पेनापि मोगेन भोक्तुः खं भवाति । कथमनन्तरग्रहे दृदयमानां गां स्वयं तक्रादि क्रत्वोषयुञ्जान उपे पेत, कथं वा बहुफरमारामं, कथे बा दासीं योषनस्थामन्वहं परिचारि- काम्‌ ॥ ३६ ॥ (क रिकिथताज कणं भरतिकर्थंः ॥ ३५७ ॥ ये यस्य रिश्यभाजस्ते तदृणं प्रतिदघरुः । पुप्रपोनस्तु रिक्थाभविऽपि देयम्‌ । तथा च वृहस्पतिः-- कऋणम(समौयवतिपिरपं पुत्र्यं वेमावितम्‌ । दैतमहं समं देयं न देयं तत्सृतस्य ततरु ॥ इति । नारदः क्रमादभ्यागतं पाप्रंपुत्रेयन्नणद्धुतर्‌ । दशय; पैतामहं पौ ्ास्ततुभौन्निवतेते ॥ (ह थ्नवर्कयः- पितरि भोषिते भते व्यसनाभिष्टुतेऽपि चं । पत्रपोत्रक्रौणं देयं निह्ववे साक्षिभावितम्‌ ॥ इति ॥ ६७ ॥ पातिताग्यवणिकशल्क मययुतदण्डाः पु्र्नाणयावेयुः ॥ ३८ ॥ अत्र नारदः १७. "पञज्ञा"। २ क. ख. ध. ग्थाभिव* ! ३ प. धा । ४ ग. "द्ण्डानदुच्रानध्याभ्‌ । १३ "नगरी ९८ गोतप्रणीतयपसृत्राणि-- | २ श्वितीयपरष उपस्थानाय दनाय भस्ययाय तथेव हि । त्रिबिपः भतिभृ्चिष्वेवायेषु सूरिभिः ॥ इति । तस्य ्रतिञाषि मेते दायादानपि दषयेद्‌ ॥ इति | दिष्णुयङ्गदेल्क्यो-दरोने प्रत्यये दाने भातिभाव्यं विधीयते । अधे तु वितथ दाप्यावितरस्य सुता अपि॥ इति। तस्मादिदमपि दानप्रतिभूभ्यतिरेक्त्िषयं द्रव्यम्‌ | अहमनं दशेयिष्याभीति भरातिभाव्यं दमदरश्यित्वा पितरि मेते न तत्पर णासां देरेमितव्य इति । बणिग्वाणिज्याययुपातत दरव्यं तदपि न पुत्रानभ्या भवाते। यदा सममू दास्यामीति परिभाप्य कस्यचित्पकाचचादद्रव्यं गृत्वा वाणेञ्याय देशान्तरं गतो नियेत तदा तत्पुत्रेण न ततमतिकतेन्यमिति । तया खरकं भतिश्रुत्य विवाहं करवा मृते तत्पुत्र न तच्छर्फमभ्याभयंति। तथा मूं दास्या५।ति मधं बहु पीत्वा मृपे न तत्पुत्रेण तदातव्परमू | तथा श्तं कृतवा पराजतस्तत्छणद्रन्यमदत्षव याद्‌ ।भ्नयते तदा तत्पुत्रा न दादुपदति | य(त)था न्यवहारे पराजतो राज्ञे दृण्डमदत्वेव यदि यततं तदान सोऽपि दण्ड पूज्ानभ्यामवति ॥ ३८ ॥ निध्यन्वापियाचितावकीताधयो नष्टाः सर्वाननि- न्दितान्पुरुषापरापेन ॥ ३९ ॥ क, _ (6 भ | गकतेषः । च्व द्रव्य य विद्म्भािक्षिपत्यविश्ङ्कितः' स निक्षेपः अन्वाधिश्पनिषिः। अ धानावक्र (मा सबृःवन्तर १।सद्ग१्‌ | तेत्र यश्षवदकप;- 11, भाजनस्थमनाख्याय्‌ हस्ये न्यस्य यद्प्येते | द्रव्यं तदपानेधिकं प्रतिदेयं तथैव तत्‌ | इति । यावतयुःसवादष्वाभरमाद्‌ । अवक्रे।तमदतप।रयमषेदतमोरथं बा | आपि. गप्यावः । पते नध्यादया पाद्‌ `पुरपापराधेन विना नष्टा भवन्ति चोरादि भिरपहताः [वा] सव।स्ताननिन्दितानाहुरपोषानाहु; । न केवलं पूत्रानेव | न नामभ्याभवेयुः क तह यपां सकाशे निध्याद्यः छृतास्तानपि नाभ्याभवनित | अनेन्दितिति ते यदि पू दषदोषा मन्दि तद पूवे भिदप्‌ । पुरुषापराधस्तु यात्‌ वार चतारः सद्रन्यतनन रक्षययुः) यचद्निभयादौ स्वद्रव्यं गृहीत्वा नि. न्भ्के १ "महि न न न्म १२, भरपितमृल्यबा। न भौ | | ३ त्तीयोऽध्यायः ] दृरदत्तटतमिताक्षरावृत्तिसरितानि | ९९ ध्याद्ुपक्षरन्स्वद्रव्य वा गु निधाय बहिनिध्यादि स्थापयेयुः | एतस्मिन्पुस- घाप्राधें सति दश्चरेव ॥ ३९ | स्तनः प्रकीणकेशो मसी राजानमपि यात्कममाऽऽ- चक्षाणः ॥ ४० ॥ स्तेनः सुवरणेस्तेयश्त्‌ । सृवणस्तेय्द्विमो राजानमभिगम्य तु। स्वके ख्यापएयन्त्रुयान्पां भवाननुक्ार्त्विति ॥ इति मानवम्‌ | प्रकीणकेशो इएक्तकेवः । आयसः खादिरो बा मुल इति स्थृत्यन्तरम्‌ । तद्रान्‌ । अंसे प्रुसटमाधायेत्यापस्तम्बः । राजानपमियात्कमोऽऽचक्षाणः । एषंकमाऽस्मि प्रक्ाधि मामिति त्रबाणः॥ ४०॥ एता वधमस्षा्पद्धि ॥ ४१॥ वधस्ताडनं ध्रणान्तिकम्‌ । तेनेनं हन्यादित्यापस्तम्बः । सकृदेव ताडनम्‌ | गृहीत्वा पुसं राजा सकृद्धन्यात्त वं स्वयम्‌ | इति स्मरणात्‌ । मोक्षो मोचनम्‌ । पुनरेवंबिधं मा कार्षीगच्छेति । त।भ्यां च वधमोक्षाभ्यां स्वनः एतौ भृति । हतोऽपि शुध्यति युक्तोऽपि शुष्य. दीति ॥ ४१॥ | अघ्रनेनस्वी राजा ॥ ४२॥ यदि दसखदिनातं न हन्याद्राजा स्वयमेनस्ती भवाति । चोरस्य बदेनस्त. द्स्य भवतीति ॥ ४२॥ ¢ ~ क अय त दण्डा न्रद्यणवजापात दर्यत- न शरीरो बाह्लणदण्डः ॥ ४३ ॥ रवयमुपस्थिरेस्यापि दराह्यण्स्य शारीरो दण्डो न कतेन्यो मोक्ष एव | तथाच मतुः वधेन दध्यति स्तेनी ब्रेद्धणस्तपसंव च ॥ इति । अत्रैवकारवखात्तदानीं तस्यापि ब्राह्मणस्य तपसा मोक्षः । न कापि नित्त दर्तच्छेदादिकमापे कतेन्यप्रिस्येवमयथंः । तथा च मनुः- मिषु पर्भेषु दानि स्युरक्षतो ब्राह्मणो व्रन्‌ ॥ इति । प्पसिवत्राह्मणविषयमिदेम्‌ | ४२॥ | & 6 क ¢. ® १०१ गोतभणीतयमसूत्राणि- = [द्विती अन्यर्य तु यथापराध दण्डपाह-- कमवियोगविख्यापन विवास्तनाङ्करणानि ॥ ४४ ॥ यथा पुनस्तत्कमं न करोति तथा करणं कमेवियोगः । सर्वस्वहरणं भति मरप्रहणमित्यादि । विख्यापनं चौयचिह्ेन ग्रापनगरादिष्वाघोषणम्‌ । पिष।सतर ¢ निवासनम्‌ । यथापरं रामनगर द्र्दवा । अङ्ककरणं चिह्वकरणम्‌ । तत्र मनुः-- गुरुतर भगः फाथः सरापाने सुराध्वनः । स्तेये तु श्वपदं काय ब्रह्महण्यशिराः पुमान्‌ ॥ इति । एषां कमेषियोगादीनामेनःसु गुरुषु गुरूणि छघुषु छधूनीति न्यायेनापरा, धानुरूपा व्यवस्था । एतन्पहापाततकविषयमर । अङ्करणं तु तपस्ित्राह्मणः स्यापि भवत्येव ॥ ४४ ॥ अप्रवृत्तौ प्रायथित्ती सः ॥ ४५॥ यस्तु राजा चोरविषयेष्वेवेदण्डको न वतेते तस्यामप्रवत्तो स्वयं भायथिती भवाते । तत्र वतिष्ठ-- दण्डयोत्सरमे राजेकरात्रमुपवसेचिरात्र पुरोहितः कृच्छृमदण्डयदण्डने पुरोहित एकरात्रं निरात्रं राजेति ॥ ४५ ॥ ` चोरसमः सचिवो सतिपर्वे ॥ ४६ ॥ सा7चव्य प्रातन्रसश्िनदाचाद्‌ साहास्यम्‌ । तच्चन्पातपदे चाशथञयापातं शात्वाञर्प याद्‌ साचन्य कराति स चारसमशारवदण्डयः । अह्ञाते पुनर ज्ञानमव शरणम्‌ ॥ ४६ ॥ परतिग्रहीत।ऽप्यधमसंयुकते ॥ ४७ ॥ | अपिशब्दान्मतिपूवे इत्यनुषतेते । योऽन्यस्य द्रन्यमनेन चोरितामिति जान. नेव ततः प्रतिग्रृहाति सोऽपि तस्पिन्नधमसंयुक्ते प्रतिग्रह चोरसमः । भकरणा दव सिद्धुऽधमसंयुक्तग्रहणमन्यत्रापरि पापविषये परतिग्रीतुस्तत्तत्पपं भवती ्ञापनायमर्‌ ॥ ४७ ॥ परुषरर्कत्यपराधानुबन्धावेज्ञानाहण्डनयागः ॥ ४८ ॥ क एुर्षा ब्राह्मगादेनात्तिः । शक्तिरथदण्डे बहर्थोऽस्पाथं इति, शरीर. १ ग. -याषारदृाः ¦ घु. "यास्नद्ाः | ४ चदुषौऽध्यायः ] हरदत्तषतमिताक्षरादटत्तिसहिताति । १५१ दण्डे दुबेछः भवो वेति चिन्ता । अपराधः साक्षत्कर्त्वं साचिव्यक्र वेति । अरबन्धोाऽभ्यासः । एतान्पुरषादीनिवज्ञाय तदनुरूपो दण्डो नियो. क्तव्य इति ॥ ४८ ॥ अनुज्नानं वा वेदवित्समवायवचनदटिदविस्सतमवाय- वचनात्‌ ॥ ४९॥ | बेदविदां बरयाणां चतुणा वा समवायः संघः । अत्र मनुः-- चत्वारो वा रयो वाऽपि यं्ुयरेदपारगाः । स धप इति किक्निया नेतरषां सदस्चश्षः ॥ इि। तस्य संघस्य वचनादनुङ्गानं वा कतेव्यभ्‌ । अनुपरोधो धर्मो वचनीय इति याद ते बरयुस्तदा बक्तन्यमनुनानामि त्वौ गच्छ यथेष्टापिति [ अभ्यासोऽध्याय. समाप्त्यथः ]॥ ४९॥ दति श्रीगोतमीयवृततो ' हरदत्तविरावितायां मिताक्षरायां कि दितीयप्रभ्र तृतीयोऽध्यायः ॥ ३॥ © अथ चतुर्थोऽध्यायः विपरतिपत्तो साक्षिनिमित्ता सत्यव्यवस्था ॥ १॥ विप्रतिपत्तौ साक्षिणः प्र्न्याः । तेयेथोक्ते तथा सत्यं न्यवस्थाप्यभ । अत्र नारद्‌ः- एकादक्चावेधः साक्षी चाख्ञे हृष्ठो मनीषिभिः। कृतः पश्चविधस्तेषां षड्त्रिधो ऽकृत उस्यते ॥ छिखितः स्मारितथेव यद्च्छाभिज्न एव च। गृढश्चोत्तरसाक्षी च साक्षी पश्चविधः कृतः ॥ अन्ये पुनरनुदिष्टाः साक्षिणः समुदाहृताः । ग्रामश्च पराड्वाकशच राजा च व्यवह्‌।रिणाम्‌ ॥ कारयेष्वभ्यन्तरो यश आथिना प्रहितश्च यः| कुरयाङुस्यपिवादेषु मवेयुस्तेऽपि साक्षिणः ॥ इति । पिरि १क. ख, ध, ण्नुरो*।२ग, त्वं । १० 9 ^+ [ (क ते पुनः कीदशाः कियन्तो वेत्याह-- बहवः स्यरनिन्दिताः स्वकमसु प्रात्ययिक राज्ञा नच्प्रल्यरनापितापाश्चान्यतरास्मत्‌ ॥ २॥ वणेपरयुक्तान्याश्चमपरयुक्तान्यभयग्रयक्तानि स्वानि कमीणि श्रोतानि सा. तानि च । तेष्वनिन्दिता अकरणादन्यथाकरणादा । अन्र यात्नषस्व्यः ज्यवराः साक्षिणो ज्ञेया! ओ्रोतस्मातक्रियापशः । इति । प्रत्ययां विन्वासस्तेन ये चरन्ति ते भात्ययिकाः । थ एवंभृता[स्ति] रङ्गा मषष्टदोषतया विश्वसनीया; । अर्थप्रस्यार्थनोरन्यतरस्मिनिष्पीतयो निक्ष अनभितापा अढृतद्रेषाः। एवमता बह्वः साक्षिणः स्युः । अत्र यान्गव्क्यः- उ मयानुमतः साक्षी मवत्देकोऽपि धमेवित । इति । अभ्यन्तरस्तु निक्षेपे सा्ष्यपेकोऽपि वाश्यते । अर्थना प्रहितः साक्षी भवर्येकोऽपि याचितः ॥ इति कात्थायन्‌ः | प्रमाणमेकोऽपि मवेत्साहृसेषु पिशेषतः इति व्यासः ¦ २॥. अपि श॒ढाः॥ २। शद्रा अप्येवं विधाध्रत्साक्षिणो भवेयुः कं एन्विनायत इति । एवं च गुण वद्द्िजात्यभावे शुद्र अप्यवंविधा भवन्तीति द्ष्व्यम । २); बह्मणस्त्न्रल्मवचमादन्‌वरष्पथिर्नबद्धश्चत्‌ ॥ ‰ ॥ ब्राह्मणो नात्र श्रोत्रियः} अस्य॒ दत्तन्तस्यासौ ब्राह्मणः साक्षीत्थन्राहम णनोक्ते राज्ञा साक्षित्वेन नावरोध्यो न निर्बन्धेन ग्राह्वः । अनिवद्भेत्‌ । प चेटेखनिषबद्धौ न मवति । टेख्यारूढस्तु भवत्येत्र सक्षी । नाच कृशिद्धतु रस्ति वचनमेव पभमाणर्‌ | अत्र नारदः- असाक्ष्यपि हि शालेषु दृष्टः पञ्चविधो बुधैः । वचनादोषतो भेदर्स्वयश्चुकतेयेतान्तरत्‌.॥ भ्रोतनियाश्ा वचनतः स्तेनाच्ा दोषदग्ैनात्‌ | भेदाद्विभरतिपत्तिः स्थाष्रिवादे यत्र साक्षिणाप्‌ ॥ स्वयगुक्तेरनिदिषटः स्वयपेवेत्य यो षदेत्‌ । पृतान्तरोऽधिने भरते परमृषु भ्राववताहते | इति । ^~ ~ ~ ~~~ १ कृ. ख, ध॒, बहुव्तवर्णः । गौतपभणीतधमसूत्राणि- २ हितीयपक | | | #) ¢ चतथऽध्यावः | हरदत्तदरतभिचाक्षराषत्ति हितानि १०३. तदिह भरोतियः कृचद्पि सक्ष ति नारदस्य पक्षः । इदाग्राह्मण- पचनादित्यक्तत्व मह्य णनाक्तः धोल्रेयोऽपि भवत्येव साक्षी ॥ ४ ॥ नाक्षपवेतापृष्टाः परहयुः ॥ ५ ॥ असमवेत असमुदिता रान्ना भादूवरिवाकेन वा्पृष्टाः सन्तो ननबरयुः | कितु समवेताः पृष्टा परनुभुः॥ ५॥ अ चनेऽन्यथावचने च दोभिणः स्थुः ॥ ६ ॥ ते चेवेभूता यदि जानन्त एव न [बूयुरन्यया ब्रा] द्ूय॒स्तदा दोपिणो दृष्टा; सयु; ! इद र्जा दण्ड्या प्रत्र च नाराक्षेणः।॥६॥ स्य: सत्यवचने विपये नरकः ॥ ७ ॥ नुवन्तस्तु यदं सत्यं बुवान्त तद्‌। स्वगो भवृति । विषययेऽसत्यवचने नरको भवतीति ॥ ७ । _ आनेवद्धेरपि वकूव्यय्‌ ॥ ८ ॥ निवद्धा निर्दिष्टा यूयसत्र सान इपि | तद्िपरीता अनिबद्धास्तैरपि सा्ष्यं॑वक्तममद् । ते च नारदेनान्थे इनरनिदि्टा इत्यारभ्य कथिता व्याः ॥ ८ ॥ ॥ ञ € बन्ध्‌ र्न्‌ प१ड[दह्प्‌ | : ॥ २ ॥ पटाद पीडाकरमष्‌ । निवम्धो निवन्धनपथदवबन्धादि । पाडाकरणे दिसाविषय साक्षिणां निदन्थो न चिद्य; । अगेसंबन्धादि न किचि दपि दूषणं भवति । आह व्याघ्रः- स्तेये च सहसे चैव सस्यं च क्ियास्तथा | ग्रादरना परसममचन दाषः साक्षषु स्मरतः | इति ॥९॥ प्रमत्ताचः चं ॥१०५॥ भरपादोऽनेवधानेषर । अन्त्ये ४३ वाक्यै साक्षिणा यदृच्छया यदुक्तं तत्रापि निबन्धो न भवति । अथंसंवन्धादिदूषणं न भवाहि ॥ १० ॥ विपयंये नरक उक्तः च सपव साक्षिण एव किं तर्दि-- ग, “तति । अत्रं व्यासतः । १०४ ` गौतममणीतधर्ैसू्ागि -- [२ दितौयपै- | क फ १ अ 5 साक्िसश्यराजकतंषु दोषो ध्मतन्षीडयाम्‌ ॥ ११॥ तन्त्रं छोकव्यवहारः । धम॑तन्तरयोः पीडायां सत्यां साक्षिषु सभ्येषु राजनि कतरि च सर्वेषु दोषो भवति ! कतब्रहणं दृष्टन्ताथेष्‌ । याषान्कतेदषस्तावा, न्साक्ष्यादीनामपाति । यद्यपि साक्षिणः पूव दोष उक्तस्तथाऽपीह्‌ अ्रहणं सम्या, दीनां ससाक्षिकेऽपि दोषग्रहणायेम्‌ । अन्यथाऽसाक्षिफन्यवहरे सभ्यारीनां दोषः । ससाक्षिके तु साक्षिणामेवेत्युक्तं स्यात्‌ ॥ ११॥ ४, क ~ शुपथेनेके सत्यकपं ॥ १२ ॥ यत्र साक्षिषु तथा विश्वासो न भवति त्र शेपयेन सत्यकभे शपथं फार क म ण यत्वा सत्य वाचनायमस्यंक मम्यन्तं ॥ {२॥ तदेषराजव्राह्मणकप्दि स्पादब्ाह्मणानाम्‌ ॥ १३ ॥ तच्छपयेन सत्यकमं देषस॑षदि, उग्राणां देवतानां संनिधौ ब्राह्मणानां ससाद परिषदि वा मवति । क्षन्न पादीनामथेगुरत्वरधुत्व पेक्षो विकरपः। प्रहृत्य देवतासे(नघावर्पीयस्यन्यत्रेति । अत्राह्मणानापिति वचनाट्ाह्मणानां शपथकमे न मवति । अत्र विष्णः- पृच्छेदबरहीति ब्राह्मणम्‌ । सत्यं बहति राजन्यम्‌ । गोबीजकाञ्चनेवेर्यम्‌ । सयेपाततकैः श्रम्‌ । एवं हि सा्षिण। पृच्छेद्रणोयुक्रमतो दप इति । मवुस्त॒- सत्यन कपयद्विपं प्षज्नियं वाहनायुषेः | गोबीजकाञ्नेषैदयं शुद्र सर्वस्त॒ पात्रैः ॥ इति ॥ १३॥ पयेये नरकं इ।त सामान्येन साक्षिणो दोष उक्तः | इदानीं व्यवहार द्‌।षविशेषमाह- रपश्वनप ्ताक्ष। दश हन्ति ॥ १४ ॥ , श्रपश्चवाऽनाविकादयः। तद्विषयेऽवरृतवदने साक्षी दश्च हन्ति । तैषां दशान पथं यावान्दो षस्तावानस्य भवतीति । दण्डपायशित्ते अपरि तदयुगुणे ्रष्भ्ये ॥ १४ ॥ गा श्वपुरुप्पूमिषु दशगुणोचरान्‌ ॥ १५ ५ $क्ताना$्तस दे गुणान्दशगुणोत्तरान्‌ । ग्धादिविष्येऽतरषे (कप [विषे १ ग्‌, श्वप्रापणा* । ४ भुनव इरदततेतमिताकषरा्टतिसारितान । १०१ च्ीक्षी प्रवोक्तादशगुणोत्तरं तत्तद्रधयुक्तदोषो भेवति ; एतदुक्त भवति। गबरानृते साक्षिणा गोकतहननदोषः । अश्वानुतेऽन्वसहसरहननदोषः । परषा- मृतेऽुतपुरुषदननदष, । भूभ्यनुते यस्य सा भृमिस्तञ्जातीयानां लक्षहनन' दोष इति । पञ्च पश्वनते हन्ति दश्च हन्ति गनानते | शतमश्वानृते हन्ति सहसरं पुरुषानते ॥ इत्येतच्वत्यन्तक्षद्रपश्बादिनिषयम्‌ ॥ १५॥ सर्वे वा भुमो॥ १६॥ यदि वा मूमिधिभयेऽनृते सेमे मसुष्यजातं हन्ति । ग्रमदेज्ादिमहाभू. मिविषयो विकरः ॥ १६ ॥ इर्ण गर्कः ॥ ३७ ॥ न (® ष भरासङ्गिकमिदम्‌ । भूमेरिति विपरिणामेन संबन्ध; । भूमे्रणे नरको भवति । कखान्तराबाधः श्ान्ञान्तरावरसयः ॥ १७॥ मकृतमाह- | भूमिषदप्मु ॥ १८ ॥ अष्निषयेऽचते भूमिवह्यक्षहननदोषो हरमे नरक इति च सम्रानम्‌ । अप्त ष्देन कपतडागादेरुषरान्नतः ॥ १८ ॥ मथुनञ्षपमम च ॥ १९॥ षे मथुनसयुक्तं चानृते परदारानसां गच्छतीत्यादौ भमिवदिति चकाराहं भ्यते | १९ ॥ पशुवन्मधुस्षपिषोः ॥ २० ॥ . पधुसपि्विषयेऽनपे श्ुद्रपन्युवरोष ॥ २० ॥ गोवद्हिरण्यपान्प्रह्मप् ॥ २१ ॥ \१। ब्रह्म वेद्‌; । धस्ञादिषिषयेऽनुते गोवदोषः । अधीत्य नास्मन्पयाऽषौ. प्रामत्यादि व्रह्मानूतम्‌ ५२१॥ यानेष्वश्ववत्‌ ॥ २२ ॥ , हस्तिसक्ाशाविकादी नि यानानि । तद्विषयेऽनतेऽश्ववहोषः । अन्ये तु शुद्र प्वनृत इत्यारभ्य साक्षिश्रावणे योजयन्ति । द्ुदरपश्वन्‌त सक्षणा दतपञ्चहं १४ | १०६ गौतमप्रणीतघमेसूत्राणि- [ २ ह्वितौयप््- ननदोषः । तस्पावया सत्यमेव बक्तग्यमिति साक्षी - भाषयितष्य इत्ति । एषं 0 => (भ सवेन्नोपरिष्ादपि ॥ २९॥ एवमदृष्टविषये दोषमुक्त्वा दृष्टविषये साक्षिणो दण्डमाद-- मिथ्यावचने याप्यो दण्डश्च साक्षी ॥ २३॥ प्रथ्यावचन ईट साक्षा याप्या ग्यः सवरयपसन्यवदाय दात, दण्डथश्र रज्ञा अत्र मुः-- छामात्तदसं दण्ड्यस्तु मोहातपूव तु साहसम्‌ । भयादौ मध्यमो दण्ड्यो भैऽयासपूक चनुगणम्‌ ॥ कामादन्नगुणे पू करोधात्तदद्वियुणं परम्‌ । अज्ञाना रपे पूर्गे बािश्रयाच्छतमेव तु ॥ कूटसाक्षयं तु इुबाणांक्गीन्वणोन्धार्मको कपः । भवासयेदण्डयितवा ब्राह्मणं तु विषासयेत्‌ ॥ इति । विष्णुः- कूरप्ताक्षिणां सवेस्वापह।र उक्तशरोपजीिमां च ॥ इति ॥ २३॥ नानृतवचने दोषो जीवनं चेत्तदपीनम्‌ ॥ २४ ॥ यदा सत्यवचनात्परस्परषधोऽदटेतवदने तु तदधीनमनृतवचननिबन्धनबन्य. स्य जीवनं भवति न वधस्त्रानृत्तवचमे न पूवक्तो दोष इति ।. अत्र याङ्नवस्वयः-- वेणिनां हि वधो यत्र तेज सायनं षदेव । तत्पावन।य निषप्यशरुः सारस्वता द्विजः ॥ इति ॥ २४॥ ण्‌ तुं पापायरक्ता जकन ।॥२५ यादि त्वनृतघचनेन पापीयसः पापवत्तरस्य परपीडारतस्य जीषनं भवति तद्‌। नतुन दोषः । अपितु दोष पएयेति॥ २५॥ अथ साक्षिणः केन परष्टव्य।स्तमाह-~- राजा प्राडवेवाको बराक्षणो वा शाश्चदित्‌ ॥२६॥ पृच्छतीति पाट्‌ । विविच्य दक्तीति विवाकः । न्यङ्क्षादिषु दनाः १ मत्रा । ४ बुयोऽध्यायः | हरदत्तकृतपितीक्षरात्तिसदितानि । ९०७ धित्वे । राजा भाड्िवाकः स्यातु। अन्यपरे तु तस्मिस्तेन नियुक्तो ब्राह्मणो धा श्ा्घवित्‌। अत्र मनुः -- ॥ यद्रा स्वयं न कुयौत्तु दृपतिः काचैनिणेयम्‌ | तदा नियुञ्ज्याद्ध्रसं ब्राह्मणं कायनि्णेये ॥ इति ॥ २६ ॥ प्राहूविताकमध्याभवेत्‌ ॥ २७ ॥ अधिरूपरिमाप्र रेश्वर्ये वा । आडङगमनार्थे । एनष्ुक्तलक्षणं प्राडविषाक- एपयौसोनमघःस्थितभिरं बा गुणमूतः सननागच्छेत्कायीथां | न तु मादूविवाकः स्वयं कायेचुतपाद्याऽऽयेदिति । तथा च मनुः- । | नोत्पादयेस्स्वयं काथं राजा नाप्यस्य परूषः ।' इति ॥ २७ ॥ संवत्सरं प्रतीक्षेताप्रतिभायाम्‌ ॥ २८ ॥ यदाऽमियुक्तस्यार्थिनः स्िणो वाऽमततिमा भवति वक्तव्यं न भरतिभाति स्वयं जाढयाश्पेतःवादथेस्य वा चिरनिद्े्ततवादिना दुनिरूप्यलात्तदा संवत्सरं पीक्षेत । एताबता कान निरूप्य बरहीति कारं दादू । अन्न कात्यायनः- अरव तन्त्रजडोन्मत्तबारदीक्षितरोगिणाम्‌। काठः संवत्सरादवाकंस्वयमेव यथेप्सितम्‌ ॥ नारद्‌ः-- गहनरवाद्विादानामसामथ्यात्सथृतेरपि । करणादिषु. दरेच्कारं कामं त्बुभुत्सया ॥ इति ॥ ्रजापतिः-- दिनपेकपथ द्रे वा जीणे षा पश्च स॒प्त वा। क।लस्ट्रणादौ गहन आ्रिपक्षादपि स्मृतः ॥ २८ ॥ येन्वनड्पीभरजननसयुके च शीघ्रम्‌ ॥ २९ ॥ संयुक्तश्द्‌ः भ्येवं संबध्यते । वेन्वादि संयुक्ते विवादे श्रं विवादयेत्‌ । प्रजनने विवादस्तद्धतत्वाद्‌ । सी दास्थादेः । तथाऽऽह कात्यायनः-- पेनावनुड्टि क्षेत्रे सषु प्रजनने तथा । स्यामे चारित्रक दत्ते तथेष क्रयविक्रये ॥ ` कन्याया दूषणे स्तेये करे साहसे निषा । उपधौ कूटसाक्षये च सद्य एव विादयेत्‌ ॥ इति ॥ २९ ॥ | >) प पपषष व य सः १ कृ. ख. घ. याचितक । १.८ ग तममणीदपरमसूत्ाणि-- | २ दितौवपैः आत्यपिके च ॥ ३० ॥ व्यपति गौरवं यञ्च विनाक्षस्त्याग एव च । - कलं तत्र न करवीत कायैमात्ययिक हि तत्‌॥ इति कात्यायनः एवमादावात्ययिके शीघं बिवादये् काकं ददादिति । यात्नवस्वयः-- साहसस्तेयपारुष्यगोभिापात्यये कियाम्‌। विवादयेत्सश्च एव काषटोऽन्यत्रच्छया स्मतः ॥ इति ॥ ३०॥ स्ैधर्मोयो गरीयः प्राइविवाके सत्यवचनं सत्यवचनम्‌ ॥ ६१॥ ्तिस्मृतिचोदितेस्यः सवेधरमेभ्यां ुरुतरमिदं यत्मादविषाके पृच्छति सति सत्य ब्रुयात्‌ । द्विरक्तिरध्यायसमाप्त्यथो ॥ ३१ ॥ हति श्रीगीतमीयवृत्तो हरदत्तरिरवितायां मिताक्षरायां हितीयभश्न चतुर्थोऽध्यायः ॥ ४ ॥ हति वणेधमेः । [क 2 अथ पश्चमोऽध्यायः अभाऽऽश्चीचनिणेयः | प्तपययेग्परज शावमाशौचं दशराज्नमनृविग्दीक्षितवक्षचारिणां सप्ण्डिनाम्‌ ॥१॥ दवनिमित्तं श्षावम्‌ | अद्युचिभाव भाश्चोचम्‌ | दश्चरात्र दश्ादोरात्ं भवति सपिण्डा नामृत्विगादिवजितानाम्‌ । ऋतिवग्याजकः कमणि बमपानः । दीक्षितः ` कृतदीक्षणीयः कमेणि वतमानः । ब्रह्मचारी भसिद्ध; । आऽबभ्रथ पूर्वयोः आजह्मचयपयेन्तं परस्य । कि पुनरिदम्राश्टोचरक्षणम्‌ । करमेष्यनधिकरारोऽभौ उयान्नताऽस्पृहयता दानादिष्वनधिक्षारिता । अत्र मनुः-- उभयत्र दशाहानि इङस्याक्षं न भुभ्यते । दानं भरतिग्रह् यक्नः स्वाध्यायश्च निवत ॥ न स्पृशेयुरनास्न्नाः पेतस्याऽऽसन्नवान्धवान्‌ । इति च । आङ्गराः- सूतके तु यदा षिपो ब्रह्मचारी विशेषतः पिबेत्पानायमङ्ञानास्समश्नीयाच्खृक्ेत गा ॥ ॥ प्मोऽश्याथः ] हरदतङृतमितापतरा्टनतिसहितानि | १०९ पानीयमाने कुवीत पश्चगभ्यस्य भक्षणप | त्रिरात्रं भोजने भाक्तं स्पृष्ट सलानं विधीयते | इति । या्गबस्म्यः--उदक्याशाचि भे; नायात्संस्पष्स्तेरपस्पृशचेत्‌ । इति । संषतेः-- अस्थिसंचयनादृध्वंमद्गस्पशचौ विधीयते ॥ इवि । व्याघ्रः मरणदेव कतग्यं संयोगो यस्य नाभिभिः! | ददनादेब कतेन्यं यस्य व॑तानिको विधिः॥ इति । ह्ञः- चतुथे दशरात्रं स्यात्पण्निश्ाः पुंमि पश्चमे । षष्ठे चतुरदच्छद्धः सप्रभे तु दिनत्रयम्‌ ॥ इति । एतत्सर्व नियणबिषयमू । गुणवद्विये पराशरः-- एकादाच्छुध्यते विभां योऽभरिवेदसमन्वितः | ऽयदत्केवर्वेदस्तु निशुणो दशमिदिमैः ॥ इति। बृहस्पतिः- भिरभेण विद्युध्येत विपो वेदाभिसंयुतः पश्चाहनाधिदीनस्तु दच्ताहाद्राक्मणल्युवः ॥ इति । अत्न ब्रह्मचारेग्रहणं गृहस्थन्यतिरिक्तनामाश्षमाणाद्ुपलक्षणार्थम्‌ । अत्र दस्यति 9 नष्ठिकानां बतस्थानां यत्तीनां ब्रह्मचारिणाम्‌ । नाऽऽशाचं सूतके भाक्तं रावे वाऽपि तयैव च ॥ श । दीष्ितग्रहणं चान्द्रायणादिव्रतमदत्तानपुपलक्तणार्थम्‌ । अत्र षतिहः- न रान्नामय दोषोऽस्ति व्रतिनां स्रिणां तथा| पदरस्थानमुपासीनां न चापृता हि ते सदा ॥ इति ॥ १॥ एकादशरचं क्षत्रियस्य ॥ २ ॥ दीक्षितव्रह्मचारिव्यतिरक्तस्य त्तातिमरणे क्षबियस्यैकादश्चरात्नं मवति । रादशरात्रेणेति याज्ञवल्क्यः । पश्चदररात्रेणेति वसिष्ठः । दशराजेणेति परा. शरः । पोडशाहमिति पेठीनस्निः । एतेषां वृताधिस्वाध्यायसमास्न्यास्ापि्नो विकरः ॥ २॥ ६दररारन वरयस्यपिमासमकं ॥ ३॥ एफाद्शारात्रं पराश्चरः । भिंशतिरा्ं वसिषटपेठीनसी । पूर्वद्वि्रप; ॥ ३,॥ १ ग, र्ना मनम्निणां २. श्ना बह्मपूता हिते स्सरताः। ११४ गौतमपणीतधमसूत्राणि- [ २ द्वितीयप्रपे मासं शद्रस्य॥४॥ सच्छृद्राणामधमासमिस्युशचना । ये न्ैषणिकाभ्प्रिचरन्तस्तभ्यो इत्ति हि. प्सन्ते ते सच्छु्राः । सा हि तेषामुत्तमा वृक्तिरित्यवोचाम । दासविष्य बृर्स्पतिः-- दासान्तेवासिभृतकाः हिष्या्कत्रवासिनः। र्यामिहुरयेन शाचतेन शुध्यन्ति मृतसृतक ॥ ईति । अत्न क्रमाववाह्‌ बाधषायनः- कष्विरुशुद्रजातीया ये च्युविभ्रस्य बान्धवाः | तेषापशोच विप्रस्य दशाह च्छुद्धिरिष्यते ॥ राजन्यवेश्यावप्येव हीनजातिषु बन्धुषु । सवमेवाऽऽरौचं इयोतां विश्चद्धयथमसेश्नयः ॥ इति । बुहस्पतिस्तु--द्रध्येद्विमो दशाहेन नन्पहान्योः स्वयोनिषु | सप्रपश्चत्रैराभस्तु क्षच्राविटृशुद्रयोनिषु ॥ इति । अत्र विष्णुविशषमाह-- ब्राह्मणस्य क्षन्चियदिदृचदरेषु षड़्‌ातच्चिरात्रंकरात्ः | क्षान्नेयस्य विरूबुद्रयोः षड़ात्रतनिरात्राभ्याम्‌ । वेद्यस्य श्रे षडा्ाच्छुदिरति प्रकत । एषां त्ताद्यपेक्षया व्यघस्था । अधिकवणेविषये मन्‌; -- सवे तृत्तमवणानामाशतौचं इयुराहताः तद्रणेविधिद्षेन स्व त्वाशौच स्वयोनिषु ॥ इति । उन्तमवणानां मरणमयुक्तमा्तौचमक्तं तद्रणेविपिष्ेन प्रकारेण ह्यः, स्वयोनिषु तु स्वाशच स्वजातिनिमित्तं ुयुरिति। अतत एव त्रायते मातना तियक्रा अनुरोपानां धमां इति ॥ ४ ॥ तचेदन्तः पुनरापतेच्छेषेण शुध्येरन्‌ ॥ ५॥ अन्तरितस्य प्रतियोग्यपेक्षायां शावमाननोचं दश्चरा्मिति भृतं द्शरात्रा्यमिसंबध्यते । क्चावस्य दश्चराजादैराश्नौचस्य मध्ये तस्मिन्वा माने यथन्यच्छावा्ाचं समानकाछं न्युनकालं वा पुनरापतेदागच्छेतततः शेषण पूवे वतमानस्य द्ररात्रादेयानि शिष्टान्यहानि तैरेव श्रुध्येरन्‌ । न पुनर पातितस्य कारृपरतीक्षति । अत्र॒ जननेऽप्येव मिस्यतिदेशात्पृणंस्य जननाद्राचस्य मध्य ॒समानकालं वा भ्यूनकाठे वा, जननौ चमागच्छे | 8 प्मोऽध्यायः ] इरदत्तछृतमिताक्षर्त्तिसाशतानि। १११ च्छेषेण बरुध्येरम्‌ । यत्र न्यनकारस्याऽऽशचस्य मध्ये पूणेकालमापतेत्तेनैव गच्छति । | अत पन्‌ः-अन्तद्‌श्राह्‌ स्यात्त चतपुनभरणनन्भना | तावत्स्याद्घुचिर्वमा याबत्तत्स्यादनिद्‌रम्‌ ॥ इति। देवः-अध्यानां योगप तु ज्ञेया द्द्धगंरीयसी ॥ इति ! अङ्किराः-मातयग्र पर्मातायाभ्चां न्नियते पिता । पितुः गेण छुषद्धिः स्यान्मतुः इयात पक्षिणीभ्‌ ॥ इति । सृतकाद्‌दिगुणं शावं छ्ावादृद्िगुणपातवम्‌ | आतव्‌ाद्‌द्विगुणा सृतिस्तोऽधिश्वबद्‌ाहके ॥ इति । कषम = ०, दृद्धात्रः-- अनन द्हकस्व सूतिकायां वराज्चाचाव्च्चषणात्तरस्य शाद्‌ रिति । अन्न षट्‌नभन्पतम्‌ -- सषाश्चाय स्रुत्य < सूतक तु यदा भेव दावेन श्रध सतिन सतिः शाप्रशषोधनी ॥ इति ॥ ५॥ रा्िशभषे द्वाण्याम्‌ ॥ ६ ॥ | एषैसिमननाशषे र ज्रसेपे सत्ति य॒द्यन्यद्‌ापतेत्ततां द भ्यामहभ्यां शुध्येरन्‌ ६। | धरभषाते तिचयुषिः॥ ७ ॥ अथ दशाहादौ व्यत्तीतेऽपरेदः भरभाते संगवे यद्यन्यदापतेत्ततसितिशभी रातिभिः शध्येरत्‌ | अत्र भुः विगतं ठु विदेदस्थं इणुयाव्रा धनिदर्म्‌ । यच्छेषं दशरात्रस्य तावदेवाञ्ुचिभेषेव्‌ ॥ इति ॥ ७ ॥ गाबराहइणहतानामस्वक्षम्‌ ॥ ८ ॥ 7वाय ्रह्मणाय वा हतानां ये सपिण्ड(स्तेषामाशौचमन्वकषम्‌ । अन्वक्यते पर्यक््यते श॒वस्वावत्सस्कारान्ते सलात्वा दुभ्यरन्रात्त । अत्र सचता फर मु गो ब्राह्वणस्य चैवाथ यस्य चे्छति पायवः ॥ इति । गथा ब्राह्मणेन वा ये हतास्तच्छरादीनामाश्तौचमन्वक्षमिति चायः । तथाऽ$. हष़ना-गोभिदेतानां ब्रह्यणेदतानां च सद्यः कचष्‌ ॥ इत ॥ < ॥ ११९ गौतममणीतधमसूत्राणि- [९ दवितौकचै राजकोधाच ॥ ९ ॥ इतानामित्युपसमस्तमपक्षते । राजक्रोधाद्ये हतास्तस्क्ञातीनामप्यत्वक्ं शीचम्‌ ॥ ९॥ युद्धे ॥ १०॥ चक रोऽसुवपेते । युद्धे च दतानामन्वक्षमाशतौचष । अत्र मुः-डिम्बाहवबहतानां च विद्य॒ता पार्थिवेन चं ॥ शि) डिम्बो जनसंमदैः । सद्यःश्ौचै परकृतप्‌ । पाठान्तरं त्वस्मभ्यं न रोक्तै। यादे वा स एव पाठः । आथुद्धेति पदच्छेदः । आयुद्धमायाधनम्‌ । संप्रा हृते याबत्‌ । सवेथा नस्‌पमासा न रचत ॥ १०॥ वै प्रायानाशकशश्ाभेषिषोदको इन्धनपरपतनेशेच्छ- ताम्‌ ॥ ३१॥ माया.महामरस्थानम्‌ । तदानेच्छतोऽपि राजभयादिना संभवतीतीच्छतापित त्तम्‌ । एवमुत्तरेष्वपि यथासंमवमिच्छानिच्छे दरष्टन्ये । अश्च मोननेऽरनम्र।। स एवाऽऽककस्ताद्वपयसाञनाक्चकः; । सत्व भाञ्यद्रव्यं क्रधादना भजन नित्त; । शस्राभिविषादकोद्धन्धनानि मरसिद्धानि । प्रपतनं षक्षातपवेतष पातः । एतैः प्रायाद्विमिर।त्मव्याप्‌।दने चकारदन्येरप्येवं विभेरन्यक्षमाश्नौष मिति | अत्र ब्रह्मपराणे-- फ़ोषासाय विष बह्निः रोश्यद्धन्धनं जङ्‌ । ` गिरिक्षमपातं च ये कुवन्ति नराषभाः | ब्रह्मदण्डहताय चये चम्‌ प्राह्मभेहताः महापाताकेनो ये च परतितास्ते परकीर्तितः ॥ पतितानां न दाहः स्यान्न च स्यादस्थिसतचयः | न चाशचेपातः पिण्डो वाकाया श्राद्क्रिबान वच ह्त। अत्राङ्गिगः~पादि कथिसमादेन भियेताम्युदकादिभिः तस्याञऽश्र।च वेधातन्यं कन्या चोद्‌कक्रिया ॥ इति ॥११॥ सपिण्डनामितयुक्तम्‌ । के ते सपिण्डास्तानाह-- पण्डानन्रृचिः सरमे पश्चमे वा ॥ १२॥ पुटस्वमोरभ्य पषटप्येन्तं सापिण्डयध्‌ । सकषम तु निदत्ति; 1 कै ६ पच्च॑मीऽ्यायः ] ईदरदत्तञृतमिवाक्षराषत्तिसदिताि। १११ स्पे सादकत्वमर्‌ । सक्म तु नवतत इत्युक्त्वा । ततः परं सगो्नतव. मेव । पश्चमे पेवि यदुक्तं तद्‌।रसव्यतिरिक्तविषयम्‌ । तत्रापि यथासंभवं द्र व्यम्‌ । एषं चायः-पितुपितामहमपितामभ्यस्तत्परमापि द्वभ्यामित्यारमना सह षष्ठपर्यन्तं पिण्डं दशाह । सक्षम तु निरृतिः । पश्चमे वेति पुत्रिका पु्रविष- यमेतत्‌ । अत्र बधायनः-- कय खड पूनिकपुत्रस्य पपण्डदानप्रू । एतत्तऽयुष्यं पितः, मम पितामह ये च त्वामनु, एतत्तेऽयुष्ये पितामह पम प्रपितामहये त्वामनु, एतत्तेऽपुष्ये प्रपितामह मम॒ प्रपितामह ये च त्वामन्विति । अस्यैवं पिण्डं ददतः पञमे परापे पिण्डनिद्चधिः । मात्स्यपुराणे- ठेपभाजशत्थायाः पित्राचयाः पिण्डभागिनः | प्तः पिण्डदस्तेषां सापिण्ड्यं साष््वौरूषम्‌ ॥ इत ॥ १२ ॥ प जननेऽप्यवम्‌ ॥ १३ ॥ ्लावमाश्चौचं दशरात्रभिस्यादेः प्रभाते तिन्रमिरियन्तस्यातिदेश्ः । यथ & शावमाशौचं तथा जननेञपीति द्रषटन्यम्‌ ॥ १३ ॥ मातापिनोस्तन्मतिषां ॥ १४ ॥ तञ्जननाद्मा्च मातापिता मातुरेव बा । मख्यत्वालललनन्याः पितु; प्रागेव । ज्ञात(नां तत्र व्याघ्रः सूतके तुं ६।५०्६इत्ता पत्रय पतुरषे वा ॥ इति। ०५ ६ पातापिच॑व। तज्निभित्तत्व।(देति । मदुस्त- जननेऽप्येवभवं स्यान्निपुणां शुद्धिमिच्छताम्‌ । सैषां सावमाक्षाचं मातापिनेोस्तु सुतक्षम्‌ ॥ इति । यज्ञवर्क्यः--तरिरत्रं दशरात्रं वा शावमाश्।चपिष्यते। उनद्विवष उभयोः सूतकं मातुरेव हि ॥ इति । बीधायनः--जननने तावन्पातापित्रोदे शाहमारौ चे । पातुरित्येके । तत्परिहर णातु । पितुरित्यके। युक्रमाघारगत्‌। अयानिजा ह्यपि पुत्राः श्रयन्ते मातापज्ारव तु संसगेक्ताभान्यत्‌ । अङ्खिराः-नाशोचं सृतके पो सपिण्डानां कथंचन । पातापित्रोरसोचं स्यास्सूतकं पातुरेव च ॥ ज --' १क, ख, घ्‌, चतुः । 9५ ११४ गौतममणीतघमसूत्राणि-- [२ दवितीयम सर्वेषां शावमाशौचं मातापित्रोस्तु सूतकम्‌ । मातुर्वा सूतकं तस्माहुपस्पृश्य पिता छविः ॥ इति शङ्कछिखितौ-जननेऽप्येदम्‌ । तत्र परातापितरावश्चवी इति । मातेत्यके ॥ इति । पेढीनसिः- जनने सपिण्डाः शुचयो मातापित्रोस्तु सूतकम्‌ । सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः ॥ इति । अत्र दृत्तायपेक्षो दह्ये नेषां विकरः । अन्ये भणन्ति- अनपिकाररक्षण' मास्षौचं सर्वेषां मवति । "उभयत्र दशाहानि इल स्यान्नं न भज्यते इति पातर द्रनांतं । अस्पशितालक्षणं तु सातापिनीरेवोति । गरहान्तरे वसतस्तत्ससगेमग,. च्छतः पितु नेति । ' सूतके सूतकावञ। संस्पर न निषिध्यते ' इति च पठन्ति ॥ १४॥ € न ७. ९ । गभस मारन; सत्न म्रभस्व्‌ । १५॥ आ चतुथाद्धवेतस्रावः पातः पश्चपषषएयोः। अत्त उध्वं तु नारीणां लवः भरसवर- उच्यते | इति । तिलो गभेविपदस्ताः स्वा; ससनशव्देनोच्यन्ते । याचतिये मासे गर्भ॑स्य संसनं तन्माससमा रात्रीराशचं भवति । अस्यन्वसंयागे द्वितीया । द्वितीयमा. सादियथामाससंसख्यान्यदह्‌ नीति ॥ १५ ॥ व्यहं वा ॥ १६ ॥ द्वितीयेऽपि पासे उह वाऽपि भवति । चतुषू तृत्करषः । १६॥ श्रुत्वा चीघ्स दशम्याः परक्षिणीम्‌ ॥ १७॥ दशमीग्रहणं दशषाहादेः परिपूर्णाशोचस्योपलक्षणम्‌ । अहृ्रयमध्यगता रातिः पक्षिणी रान्िदयमध्यगतमहवा । पूवैवदूद्वितीयामापि्विप्तिभकरणातु । मरण निमित्तम द्ाहदाशोचकलेऽतिकरान्ते यदि ज्ञातिमरणं श्रणुयात्ततः पक्षि णापाश्वाच भवति । दिवा श्रवणे तद्हरन्तरा रानिष्व(र) रद्राः । रत्रौ भवणे सा रात्रिरपरेधुरहोरात्र शति | निन ~~~ 9 ताः का ०-9.2 = + > १क. खन्ध. चीन मा'। २ ग. प्पिण्डाः छ्ुचयः सवै मा।३ क, श्राह तेषां विकल्पनं भिह्पन्तन्यं । अज० । ४ ग, अस्पृदुयताः । ९ पश्रमोऽध्यायः ] हृष्द्ततश्ठतमिताक्षराद्र्तिसहिता | ११५ अत्र मनुः-- अतिक्रान्ते दशाहे तु भिरा्मञ्ुचिभभवेत्‌ ॥ इति । तथा जाबाष्टिः-- अतीते सूतके स्वे से त्रिरात्रमशचि्भषेत्‌ । इति । अत्र सूतकशब्द अवचाचपयायः । विष्णुस्तु नव्यताते त्वासबत्सरस्यान्त एकरात्रेणेति । एषा देशकारखधपापेक्षया व्यवस्था । ( (अ हृद्धवसिष्ठः-- मासत्रये तिरा तु षण्मासे पक्षिणी मवेत्‌ ¦ एतच सर्वं संबत्सराद्वाक्‌ । अत्र मनु - संवत्सरे व्यतीते तु स्पृष्ैवापो विश्चुध्यति ॥ इति । [ क अत्र पेटीनसिः-- पितरो चेन्शृत स्यातां दृरस्थोऽपि हि पुत्रकः । श्रुत्वा दिनमारभ्य दर्छहं सृतकी भवेत्‌ ॥ शति । समतयन्तरे--पितृपल्यां व्यतीतायां मातृवर्जं द्विजोत्तमः । संवत्सरे व्यतिक्रान्ते तिराजमशुचिर्भषेत्‌ ॥ निदशे ज्ञातिमरणं श्रत्वा पुत्रस्य जन्म च | एतत्तु समानोदकविषयम्‌ ॥ १४ ॥ क्ष ण, कष व ् प [क असपिण्डे यानिसबन्थे सहाध्यापिनि च॥ १८ ॥ सपिण्डता यस्य निषत्ता सोऽसपिण्डः समानोदकः । योनिसं्बन्धो पाता" महमातृष्वदतत्पुत्रादयः सीणां परत्तानां पित्रादयः स्वस्चादयश्च । सहाध्यायी, एकस्मादुपाध्यायादपीतद्रतस्तवेदः । चकारात्स्मस्यन्तरपठिताः पितुष्वद्तदप त्यादयाऽन्ये च । एतेषु मतेषु परस्परं पक्षिणीपाश्ञोच भवति । पक्षिणीकारे त्वतीते स्नानमेव । मनस्त॒ समानोदके त्रिरात्माह- . रजन्याऽह्लैव चकेन चिरातरेरेष च त्रिभेः। कवस्पृशो विद्युध्यान्ति चयदात्तदकदायिनः ॥ इति । ¢ न्‌ अनयाः; पूवेवद्न्यवस्था । एतदूद्रयमप्यनुषनीतमरणविषयम्‌ । ततोऽवाक्लान पव्‌ । जननेऽपि समानोदकानां मनुना ञयहो द्वितः | मन्पनन्यकदकाना तु च्यहाच्छ्ाद्धारहेष्यते ॥ इति ॥ १८ ॥ [ऋ न मरमम वि 1 "गकरयहमः जक १ ग. श्डराहिन विद्युष्यति । ११६ गौतपपरणीतपमसूत्राणि- [९ द्वितीयाक्ष- सबरह्मचारिण्येकाहम्‌ ॥ १९ ॥ समानो ब्रह्मचारी सब्रह्मचारी सुष्व । तस्पन्पृत एकमहारात्माशिं भवात ॥ १९ ॥ क ०, | भ्रोत्रेये चोपरसंपनने ॥ २० ॥ ्रोत्नियोऽधीतवेदः । उपसंपन्न आभरेतो गरहवासादिना । तस्मिन्मृत एकाः हमाश्नौचम्‌ । चकारादेकाहमित्यनुवतेते अत्रङ्किराः-- रहे यस्य मृतः कथित्तत्सपिण्डः कथचन । तस्याप्यश्नौच किय बिरत्रं नात्र संश्चयः ॥ इति । पनुः भ्रोत्रिये तुपसंपन्े त्रिरात्रपशुचिभेषेत्‌ ॥ इ0ि । आङ्किरसमपि वचनं श्रोत्रियमिषयम्‌ । जत्र विष्णुः--स्रीणां विवाह संस्कारः संस्कृतासु द्वीषु नाऽऽश्चोचे पितृपक्षे । तत्मस्तवमरणे पितुश्रहे चेद्ध वेतां तदेकत्र तिरा चति । प्रसव एकरात्र परण त्रर्रमिति व्ववास्थतां विकटः ॥ २०॥ प्रतोपस्पशंने दशराजमाशो चमभिरधाम चेत्‌ ॥ २१॥ नात्रोपस्परीनशब्देन स्परमात्रं विवक्षितम्‌ । परतितचण्ड लेत्यादिना सवैल स्नानस्य तद्िषये क्यमाणत्वात्‌ । करं तदयपस्पशेनं मरेतनिदरणम्‌ । तस्मिन्दश राजमाग्नोचं भवति। तश्ेन्निरेरणममिसथाय वेतनादिभयोजनाभिसंधानेन भवति न धमोयेम्‌ । सत्यप्याशोचाधिकरि पनराशोचग्रहणं पृचस्पादाशोचादस्य वेषस्येज्ञापना्ंमू । तेन वक्ष्यमाणमधःशख्यासनादिकमरिमन्विषये न भवति। अस्पृरयताधिकारलक्षणमेव ॥ २१ ॥ | उक्तं वेश्यशढयोः ॥ २२॥ अस्मिन्नामस्षघाय प्रतोपस्पशेनदिषिषये वेयशूद्रयोरनुक्तमाशोषं दाद रात्नमधमाप्मिति पएरवक्तम्‌ ॥ २२॥ जतिवावा ॥ २२३२॥ | क्ठत्तमानसख्या पा रन्ररात्राचय्‌ | षड्‌ ऋतवः | पञ्च वा देपन्तारक्बि श्या; समापन ॥ २३॥ न ५ प्मोऽप्यायः ] हरदत्तटतमिताप्रावृत्तिसाहिताप | १ १५ योश्च ॥ २४ ॥ ६.6 . © ५ | पूयोतरहमणक्षननिययोरपि बणेयोरुक्तमाशोचमातैवीा ` राश्ीरातनौचम्‌ । ` इक्तस्यापि ब्राह्मणस्य पूथेयोरिति पुनरुपादानमा्वौरेति विकरपसिदभ्य" मू । पृव॑वदेश्चकारवस्थाद्यपेक्षो विकस्पः । अत्र मृत्तिरदिते निहरे मनुः- असपिण्डं द्विजं मेतं विपो निंहैत्य बन्धुषत्‌ । | विश्चध्यति त्रिरात्रेण मातुर्न बान्धवान्‌ ॥ यद्यन्नमत्ति तेषां यः स दक्षाहेन शुध्यति | अनद भन्नमह्वेव न चेत्तस्मिन््हे सेत्‌ ॥ इति । | बन्धुवत्लेहादिना । प्रामाद्वहिवासे वोदृणां सज्योतिः । यथाऽऽह हारीतः- रतस्पृशो प्राम न भविशयुरा नक्षत्रदशनाद्रातर। चेदाऽऽदित्यदृशचनात्ततः शुद्धि रिति। प्रामपवेशे तु अनदन्ननमह्ववेति सानवमेकाहः । अनाथिषये पराद्ररः-- अनाथ ब्राह्मणं परेतं ये वह्ति द्विजातयः पदे पदे करतुफरमानुएृव्योघ्लभन्ति ते ॥ परतस्पद्ं नसंस्कारि ब्राह्यणो मेष दुष्यति । वाढा चवा्रदाता च सदः खात्वा वरदयुध्यति ॥ इति ॥ २४.॥ ` पहु वा ॥२५॥ मेतोपस्पश्चन इत्यारभ्य सरवै वणानां जयद वा । अत्युक्कृष्टविषयमि- द्भ ॥ २५॥ आचायततु्क्चीयाज्यातिष्पेव चैवम्‌ ॥ २६ ॥ उपनय तु यः शिष्यभिल्युक्तलक्षण अगचायेः । तपुर आचा्पुत्र भाचाय्ते। । याज्यां यजनाय ऋत्विगधेक्षवा यजमानः । रिष्यः प्रसिद्धः | एतेषु गतेषु चेवं उयहपित्ति ॥ २६ ॥ विजातीयनिहारविषयमाद-- अवरशरदणं; पूववणमुपस्पृशे दूर्वा इ!ऽवरं तच शरोक्तमाशोचम्‌॥२७॥ अवरो जघन्यः क्षच्ियादितव्राह्मणपेक्षया । पूर्वो नाद्यणादरिः क्षाचियाघपे- परया । तयोरन्योन्यनिहारे इवना्युक्तमाभोचे भवति । ब्रा्मग्षवनिर्ईैरणे ११८ गौतमपरणीतधरमसूत्राणि- [२ हितीयः ्षभरियस्य दक्षरा्रभू । क्ष्चियस्य शवानिहरणे ब्राह्मणस्थैकादश्चरात्रपित्यारि। अत्रेव मत्यर्थे व्याघ्रः-- अवरथेद्रं बणपवरं षा वरो यदि । चरेच्छावं तदाऽऽकोचं दृष्टार्थे द्विगुणं भवेत्‌ ॥ इति ॥ २७॥ दुदिपूरशवस्पदोमात्रे भासङ्किकेन सह छदिपाई-- पतित चण्डाटसूतिकोदकयाशवस्पृितन्स्पृष्ठबुपस्प- कर क ध रेने सचेलोदको पस्पशनाष्डुध्येत्‌ ॥ २८ ॥ पतितो ब्रह्महादिः । चण्डारसृतिकोदक्यारवाः प्रािद्धाः । एतेषां सप तर्स्पृष्टौ स्पषणां च स्पृषठावुपसपर्थने तदुपस्पशैने, स्प्एणां स्पेने च सचैलो दकोपरपशनार्छानाच्छृभ्येत्‌ | सलानेन सचेकत्वेन शुद्धो । अतः क्रियाकरिरेष णपाठोऽयुक्तः । अबुद्धपू्े मानवम्‌-- दिवाकंतियुदक्यां च पतित सूतिकां तथा । दं ततप्पृष्टिने सैव स्पृष्ट सानेन शुध्यति । इति ॥ २८ ॥ शवानुगमनं च ॥ २९ ॥ अनुगभ्यच्छयाऽप्यतं ्रातिपज्नातिमेव षा । सलात्वा सचे सपृषटटाऽ्चिं छतत पाय विज्ञध्याते । इति । घृतपाश्चनादूष्वेमापि लानं केचिदिच्छन्ति । तत्र यलं मृग्यम्‌ । याज्ञयर्क्योऽपि ' स्पुषटराऽ््चिं घृतभुक्शुचिरिर्येतावदेवाऽऽह । इदं सजाती यविषयम्‌ । बाह्म णस्प क्षन्नियानुगमने वसिष्ठोक्तम्‌ । मानुष्यास्थि स्पृष्ट अिरात्रमाशौचमस्थत्रे त्वे राजं शवानुगमने चैवमिति । एवामिति जिरात्राहोरात्रयोरतिदेशः । अत्र क्षन्न. यालुगमन एकरात्रं वेद्यादुगपने चिरात्रमिति व्यवस्था । शु्ानुगगते त्वङ्किराः-- मेतीभूतं तु यः श्रं ब्राह्यणो त्नानदुषैछः अनुगच्छन्नी यमानं चिरात्रं सोऽश्युचिमवेत्‌ ॥ रात्रे तु ततः पुणे नदीं गत्वा समद्रगाम्‌ | प्राणायामशतं दृतेवा धृतं भराहय विद्युष्यति ॥ इति | मश्चियवेदययोर्केपयश्ुानुगमने बाह्मणवरकरप्यम्‌ । प्षन्चियस्य शु्तुषः मन एकरात्रं माणायामगुं च । पनुः - ५ पश्मौऽप्यायः ] दरदत्ततमिताक्षरा्तिसदहितानि । ११९ नारं स्वृ्रऽस्थि -सक्ञहं सवासा जटपाविश्ेत्‌ । आचम्येव तु नेदं गां स्पृष् वीक्ष्य वा रविष्र्‌ ॥ इति । इदमशुद्धिपूवेविषयप्‌ । एद्धमनु हनं वहनं चापि मे्तस्यान्पस्य गर्भवान्‌ । न इयादुमयं तत्र यादेव पितुः सदा ॥ जयेष्ठस्य वाऽनपत्यस्य मातुरस्य सुतस्य वा ॥ इति । पितुरिति मातुरप्युपलक्षणम्‌ । अतुर्यादने.पारस्करः- अस्थिसंचयानादवोगरदित्वा स्ञानमाचरत्‌ । अन्तदेज्ञाहे विप्रस्य ऊध्वैमाचमनं स्मृतम्‌ ॥ इति । धिप्रस्य ्रृतस्यान्तदेशाद रुदतां सवषां वणार्नां समानमिदम्‌ । अत्र विष्णुः- सपरस्येष मरेतस्य बान्धवैः सहश्रपातं कृत्वा सानेन । अङतास्थिसंचये सथै- टश्नानेन शुद्धिरिति प्रकरणाद्रम्यते । इदं प्षाञ्ेपादिपरणे समानानां सदने श्रवम्‌ । जिवणेविपयातुररोदने शर्य राणे पन्ति-- अनस्थिसंचयो विप्रो रोति चेसन्नवैरययोः। तदा कलत; सचंखस्तु द्ितीयेऽदनि शुध्यति ॥ ते तु संचये विभः सनानेनैव शुविर्भेत्‌ ॥ इति । पश्चि धस्य ॒वेश्यातुरव्यज्जनेऽप्येवमेवाहितव्यम्र्‌ । शूद्रातुरव्यज्ञने पार ॥. न ® _ ¢ 4. @* (> ० ५ अस्थिचयनादबोग्यदि बिप्रोऽश्रु पातयत्‌ | ते शुध ग्रहं गत्ा चिरतरेण विद्युरध्यति ॥ अर्थिस्तचयनादृष्नं मासो यावदृदविजातयः | अहोरात्रेण शुध्यन्ति बाससां क्षालनेन च ॥ इत्यं प्रधक्तामुप्रसङ्गन ॥ २९॥ नश्च ॥ ३० ॥ उपसमस्तमप्यपक्षेत । शनश्चोपश्प्यने सवैरोदकोपस्पशेनाच्छध्येत्‌ । ¶थ- ईरण तत्स्पृषटन्यायानेवंस्पयप्‌ ॥ ३० ॥ यदुपहम्पादित्येके ॥ ३१ ॥ .पफे पु यदङ्गं ` शबोपहन्याचस्य॑व प्रक्ाकनमिच्छन्ति । अन्राऽपर्त. ~~~ १ य, द्रस्तद्य।१य "देन्य" । १९ ¢ ~ ॑ गोतपपरणीतधमेसृत्राणि-- [ २ द्वितीयप्रभ- स्बीयो विकेषः-श्चनोपहतः; स्चेरोऽवमःहैत " प्रक्षस्य वा तं देश॒मभभिना संस्पृश्य पुनः प्रक्षाल्य पादां चाऽञ्चभ्य प्रयतां मवत्तात्‌ । ऊष्वाङ्गस्पर लानमधः भक्षाठनपिति व्यवस्थां जातृकण्यं आद-- ऊरध्थ नाभेः फरो क्त्वा स्पृश्यत्यङ् खरो यादे । सानं तत्र विधादन्य शूषे ्रक्षारय द्युध्यातं ॥ इतं ॥ ३१॥ उदकदानं सपिण्डैः छतचंडस्य ॥ ३२ ॥ छृतचूडान्तस्य प्रेतस्य सपिष्डेरुदकदानं कतेन्यं यवदाश्चोचमू । न ततोऽ वीगिति । अभिसस्कायोऽप्यस्यैव । यथाऽऽह छोगाक्िः तृष्णीमेवोदकं दद्याचुष्णीमेवाभ्निमेव च । सर्वेषां कृतचूडानामन्यत्रापीच्छया द्यम्‌ ॥ इति । एवं च कृतव्ूडस्य नियतोऽरिसंस्कार उदकदानं च । अ्तचूडस्य त्वात यतं तदकरणे न प्रत्यवायः | चृडाकरणन कां ह्यते तताय वमू | बहुषु स्मतिषु तथा दशनात्‌ । मदुरपि- नाजिवषेस्य कतेव्या ब्राह्मणेरूदकक्रिया | जातदन्तस्य षा कुयान्नान्नि चापि ठते सति ॥ इति । भर्नयुद्कग्रहणम।प्वदाहकस्ववठ कच्‌ । तत्र दवष विधषमाह- द्रादशादत्छरादयाक्पीगण्डपरणे सति) ` सपिण्डीकरणं न स्रादेकोदिष्टानि कारयेत्‌ ॥ इति ॥ ३२॥ तत्धणां च ॥ ३३॥ तदु्कदानं श्चीणां च कृतचृडानां क्षार्यम्‌ ॥ ३३ ॥ एके प्रचादाम्‌ ॥ ३१ ॥ एके मन्यन्ते भरततानापव स्ाणमुदकदानमप्रपत्तानां तु मेवेति । प्रचानां च भतेपत्षरदेयम्‌ ॥ ३४ ॥ अथाऽऽशौचकाटठे ज्ञातयः कथं दपैरन्‌-- अधःशस्धासनिनो बह्वचारिणः सवे ॥ ३५ ॥ भूमावेवं शयीरन्नासीरंथ न कंटास्षमादिषु । मेथुन च वर्जयेयुः । सर्व प्रण समानादकाथप्र्‌ ॥ ३५ ॥ त मानेयीरत्‌ ॥ ३६ ॥ मानेन शाजमछापकषैणघ्‌ । तच न इः ॥ ३६ ॥ +) ~ ^ पशचमोऽध्यायः ] हरदचृतमिताक्षराटत्तिसरितानि । १९ न माप्त पक्षयेयुरा प्रदानात्‌ ॥ ३७॥ प्रदूनं श्राद्धम्‌ । अतदन्तं मांसं न भक्षयेयुः ॥ ३७ ॥ न ९ [क भथमत्रृतवितत्रसतवसषदकक्रिथा।॥ ३८ ॥ परथपदिष्वहःस॒ सपिण्डैः प्रेताय तिरुपिश्रमुदरकं देयमेषंगोत्रायेवं शमंणे छ दकं ददामीति | भरथपे त्रीन्‌ । तृतीये नव । सप्तमे रिश । नवमे त्रयद्खि शत्‌ । इति पश्चसप्रतिजंलाञ्जर्यो देयाः । आचारस्तु भरथमेऽद्ि त्रयः । दिती यादिष््ेकोत्तरं दयते ॥ ३८ ॥ वास्तां च त्यागः ॥ ३९ ॥ उद्कदान कारे परिहतानि वासरं^पे परयमतकत्तौयसप्तमनवमेषु त्याज्यानि । अन्यानि क्रमेण परिधेयानि ॥ ६९ ॥ | म ॥0 म ध अन्तेलन्त्य) वन्त्वानाम्‌ ॥ ४० ॥ वर्णष्वन्त्याः शुद्र स्तेषापन्त्य नवमेऽहनि वाससां त्यागः ॥ ४० ॥ दन्तजन्मा(द मातापित्ष्षाम्‌ ॥४१॥ दन्तजन्पमभति पुत्र्य मल्तापितर्‌। जरं दव्याताम | तूरष्ण[ माता ॥ ४१॥ ध) त (न (^ + ५१ न वालदेशान्परिविपवर्जिताप्त पिण्डानां सयःशांचम्‌ ॥ ४२॥ चाखोऽ्ृ्वडः । देश।न्त्‌।रष। दशन व्यव्रास्तो दकन्तरस्थः । भव्राजता सिकवानमस्थपारेव।जकाः । असपिण्ड; समानोदका; । तेषां मरणे ज्ञातानां सदश्च सनेन दषः । बारप्रेषय याज्ञवस्क्यः उ. निव। पकं मेत्‌ निखनेन्न)द्‌कं ततः। आ। दन्तजन्पनः सय आ चृडान(क। स्पृता ॥ त्रिर।त्रभा व्रतादङ्‌दश्षराजमतः परम्‌ ।. इति। आङ्कःरसाः-- यच्यप्यट्ृत्चूड। च नातरद्न्तस्तु ९।६यत्‌ः ॥ द्‌!हयिस्या तथ।ऽप्वनभा मच छयहषाचरेत्‌ ॥ इति । भसुस्त॒-ऊनद्रवापके ५त यदृन्वुवान्यवा बईः अष्टदकरूत्य श्युच। यपवव्‌स्थल््चयनदहिष ॥ दः --८.- ~ - ---~ ~ कक ०१ ० # एतद्‌ च मुद्रेतयाक्ञवतल्कयस्तायेवं पठतम्‌--* ऊ॑सद्विवष निखनेन्न कुग्रादुरकं ततः ' इति । पितैतदभे वतमानो दशसात्रमतः परमिखन्ती परन्थोऽपे तत्र नोपरभ्यते । = ११९ १६२ गौतममणीतधर्मसूजागि- [ र द्वितीयपश्ष- नास्य कार्योऽग्रिसंस्कारो नास्य कार्योदकक्रिया । अरण्ये फवत्त्यक्तवा क्षपेत यहमेव तु ॥ इति । आश्वछायनः--अदृन्तजाते परिजात एकाम्‌ । इति । आपस्तम्बस्त्‌-- मातुश्च योनिसंबन्धेभ्यः पितुश्ा सप्मात्पुरवाद्यावततता वा सेबन्धो ज्ञायते तेषां तेषूदकोपस्परेनं गमौन्परिहाप्यापरिसवत्सरान्मातापितरायेव तेषु दरतीरश्ेति। एतेषां देशकुरधमोयवेक्षया व्यवस्था । अन्न कन्याविषय आपस्तम्बः-- अगौहायां तु कन्यायां सद्यःशौचं विधीयते । इति । अपरोढाऽकृतच्रडा । [यज्गवसक्यः- [अहस््वदत्तकन्यासु वारेषु च विशोधनम्‌ ॥ इति. -- इदं चोखादूष्वेम्‌ । व्याघ्र आह-- बाट मृते सपिण्डानां सद्यःशौचं पि्ीयते | दशाहेनैव दंपत्योः सोदराणां तथैग्‌ च ॥ इतति । इदं तु सूतकं दशाहान्तमेरणविषयम्‌ । तथा च-- अन्तदेश्ञाह्‌ जातस्य शिशार्नष्क्रमणं यारि । सूतकव शुद्धः स्यात्ित्रोः शञातातपोऽब्रवीत्‌ ॥ ४२ ॥ रज्ञा च कपिदाधात्‌ ॥ ४३॥ रजिन सयःश्ाच कायाकराधात; कायं प्रनारष्ष्णादि | वहुवचन दशनाय च।=4ऽमात्यादुयस्तेत्कायवेन्तस्तषापापि। यस्य चेच्छति पार्थेव इति मनः। ४ ३॥ ब्राह्मणस्य च स्प त्थायानदृतथ स्वाध्व्रायानव- र्पथमू ॥ ४४ ॥ ब्राह्मणस्य च सद्यःशौचं स्वाध्यायनिद्ततिर्प भदिति ; बहुतिष्यस्या- ७, ध्यापयत इदमुक्तम्‌ । | अभ्यासोऽध्यायसमाप्त्यथैः ] । इत्याक्तौचम्‌ ।४४।॥ दाते श्रगोतमीयवृत्ता हरदत्तविरचितायां मिताक्षरायां क तायप्रश्च पञ्चमाऽध्पायः॥ ५॥ * | भु १ षष्ठोऽध्यायः] इरद्त्त्कवमिताक्षराष्तिसहितानि । १९३ अथ षष्ठोऽध्याय) । धौ पणय (यम यी अथ जद्धब् । १॥ अथशब्दोऽधिकाराथेः । श्राद्धं नाम क्मीधिक्रियते | श्रद्धा यत्र बिद्यते तच्छ्राद्धम्‌ । तच्च पञ्चविधम्‌-- मित्यं नेमित्तिकं कम्य दरद्धिभ्राद्धपथापरम्‌ । पावेण चति विहय श्रादं पश्चदिध बुधे; | तत्र नित्यं परुराह- दथाद्दर्हः भराद्धमन्नाग्येनोदकेन षा । पयामृरफडवाऽपि पितृभ्यः भीतिमावहन्‌ ॥ एकयप्याश्चयेद्धिपर पित्र्य पाश्चयाश्गेके | न चेवात्राञऽशयेत्किवद्रश्वदेवं परतिद्धिजर्‌ ॥ इति | ग्रहणादिषु यत्क्रियते तनेमित्तिकथ्‌ । तस्य भयोगः पाषेणवत्‌ । एकोडि सपिण्डीकरणमष्केत्येतान्यपि नेभिचिकान्येव । तत्रैकोदिष्ठं षांडशविधम्‌ । मृतेऽहनि तु कर्तव्यं प्रतिमासं तु वत्सरम्‌ । पतिसतवत्सरं चेवमाच्रमेकादश्ेऽदनि ।। इति याज्नवस्क्यः | एकोद्दिष्ट तु कतेव्यमित्यौच्षादे लेगाक्षिः । व्याघ्रः- एकादशेऽह्नि कतेन्यं जिपक्षे च तथैव च । षण्प्‌ से च ततः कुयोदेकोदिषटं प्रयत्नतः ॥ इति । ततः संचत्सरे पूणे त्रिपल्ले वा तथेव च । सपिण्डीकरणं कुयोद वाग्वा इद्धिसभवे ॥ इति । जातृकण्येः-- चतु पञमे चेव नव॑मेक्रादशे स्था । यदन्नं दीयते जन्त) स्तन्नरश्राद्धटुच्यते ॥ इति च पठन्ति । वणोनुपुम्॑व्यवस्थितानि चत्वायेतानि । तदेव शाद्धमेकः मेकादशेऽदनीति प्रधानम्‌ । एकादशग्रहणमारचान्तीपलक्षणमू । तत्र च मासे तदेव मासिकम्‌ । सपिण्डीकरणे परेतस्येकोदि पित्रादिभ्यः पावेणम्‌ । तन्नापि १कृ, ख. ध. श्व्याय्यो छो २क, ख. घ. “मू । अप्‌ #५ ® न १२४. गोतमभणीतधमसूत्राणि- [ २ द्वितीयपक्षे पासे तदेव मासिकम्‌ । मध्ये दजन मासिक्रानि गिपक्षषाण्मासिकयोः प्रतिसंव. त्रं चापरं मृताहे सांषत्सरिक पिति षोडगेकोदिष्टाने । पठन्ति चं-~ नवत्रिपक्षषण्पास्यसावत्सरिकमापिकम्‌ । श्राद्धे; षोडशाः मतः पिक्ारत्वं वियुश्चति ॥ स्येतानि न कर्वन्ति एकोददिष्टानि षोडश्च | पिशषाचरवं स्थिरं तस्य कृतेः श्राद्धशतैरपि ॥ इति । देमन्तशिशिरयोश्चतुणांमपरपक्षाणामष्मीष्वष्टका एकस्यां वा । प्थपेऽहनिं ` क्रियमाणे स्डयपत्यं जायत इत्यादि कामसंयोगेन क्रियमाणं काम्य | तदपि पर्ष णवदेव । पिवाहादिष्द्धिकमेसु पूर्वः कतेव्यं दृद्धिशराद्धम्‌ । तस्माच्ितृभ्यः पूर्वः क्रियत इति ब्राह्मणमूलम््‌ । तत्र युगा ब्राह्मणा यवास्तिलाः | अन्यत्पावेणवत्‌ । पावंणं तु वक्ष्यते ॥ १ ॥ अमावास्यायां पितुण्यां दयात्‌ ॥२॥ सुयाचन्दरमसौ यस्यां सह वसतः साऽपादास्या । पितृभ्य इति बहुवचना- त्पितृपितामहमपितामहेभ्या दद्यात्‌ । द्‌ानप्रकारो गरह्पुक्तः "होमो ब्राह्मणमोजनं पिण्डनिवेपणम्‌ › इति । इह तु ब्राह्मणभोजने भिेषः ॥ २ ॥ पथ्चमीप्रतिषु वाऽपरपक्षस्प ॥ ३ ॥ अपरपक्ष; कृष्णपक्षः । तस्य पञ्चमीमभमाति षा द्च्यात्‌ ॥ ३॥ थ „५ _ ^^ पवान्रद्ध्‌ कवास्मन्वा ॥ ४॥ सवेस्मिन्वाऽपरपक्षे दद्ययथाश्रद्धं यथा श्रद्धा भवतीति ॥ ४॥ ` द्व्यदेशबाह्नणसनिधाने वा कालनियमः ॥ ५ ॥ तिमाषत्यारभ्य वक्ष्यमाणं तत्तत्मस्तं द्रभ्यम्‌ । देशो गयापृष्करादिः । पृष्करेष्वक्षय श्राद्धं हर्षते तथेव च | दुयानमदहोदध चेव हद्गेष्ठे भे ॥ इति व्यास | इ ----- त्तरत नोक नयलो ^ = ९ षष्ठोऽध्यायः ] दहृरदत्तकृतमिता्षराष्ततिसहितानि। १२५ ददाति गयास्थथ सवमानन्त्यमहनुते । इति वाज्ञषरक्यः | ब्राह्मणाः पडक्तिपावना वक्ष्यमाणाः षडङ्खविदादयः । एतेषां द्रव्यादीनां संनिधाने सपषयि कारनियमः संनिधिरेव काल इति । वाशब्दो विक. साथः ॥ ५॥ शक्तितः प्रकरषद्गुणसस्कारविधिरन्नस्य ॥ ६ ॥ अन्नस्य भक्ष्यमेन्यददशुणविधयः पायसत्वविश्दसिद्धतवादयः। संस्कार विधयो भनेनमरीचीनीरकल्वणादिमिः ुरभीकरणाद्यः । पतान्यथाशक्ति भरक्षेसदृष्टन्डयीत्‌ ॥ ६ ॥ नदावेरानीजयेदयुजः ॥ ७ ॥ नवस ख्याऽवरा येषां ते नदावरारतावतो त्राह्मणान्भोजयेत्‌ । अयुजोऽ. ` युग्मसंरूयाम्‌ । नवपक्षे पिहुस्वीन्पितामहस्य दरीन्मापितामदस्य ओरीन्‌ । अवर. ग्ररणादधिका अपि भवन्ति पञचदश्रैक्िंशनिरिःप्यादयः । अयुज इति पचना द्राद्दव्याद्रत्तिः ॥ ७ ॥ क ` | यथव्छहकवा॥ ८ ॥ यथासामर्थ्यं नवभ्योऽ्ांगापि भोजयेत्‌ । अयुज इत्ययुदरततेक्लीनेव । तथा. चाऽऽपस्तम्बः-अयुग्पांस्टयवरानिति । श्ाद्धान्तरेषु विष्वेभ्यो देवेभ्यो बराह्मण. भोजनमाम्नातं मातामहानां च । यथाऽऽह यात्गवसक्यः- ॐ चदे, (~ य॒ ० ५ टरो देवे प्राक्चयः पिच्य उदगेकेक्रयेव बा मातामहानामप्येवं तन्त्रं वा वेश्वरेविकम्‌ ॥ इति | देवे द्री ब्राह्मणौ ्ाङ्यख।बुपवेश्यो । पित्रथे तोद ङ्पुखाः } एकैफस्यैक- पव वेति । देवानापेकः पित्रादीनां जयाणापेक इति । मपातामहानापष्येवं पितुश्राद्धवत्‌ । द्रौ दैषे मातामहाय त्रयः । वैग्वदेविकं तन्त्रं बा भवति पितु ~ भाद्स्य मातामदश्चाद्धस्य च ॥ ८॥ कीदटशान्मोजयेत्त्राऽऽह-- | भ्रोजियान्वाग्रूपवयःशी ठसंपच्नान्‌ ॥ ९॥ भोजियानधीततयेदान्‌ । बाक्संप्िः सुशिक्षित वाक्य संस्कृतमाष- दि । रूपसपन्नान्सेम्यवेषानन्यूननिकाङ्ग ञि जाचदुितान्वयःसंपन्रा. १९६ ` गोतममरणीतययेसूत्ाणि- । ९ द्वितीयपरमे- ननतिवराछान्‌ । शाकमन्तःकरणशचुद्धिस्तत्तपन्नान्‌ । एवंगुणान्भोजयेत्‌ \ ९ ॥ ` | युष्या दान्‌ प्रथमम्‌ ॥ १०॥ एवंगुणेभ्यो युवभ्यः शराददानं मुरुयः कस्पः ॥ १० ॥ एके पितृवत्‌ ॥ ११ ॥ एक मन्यन्ते पितृवित्राचनुरूपं दानमिति । यथा - पित्रे तरुणाः पितायहाय चद्धाः प्रपिनापहयय शढतरा इति ।॥ ११॥ न्‌ च तेनं मित्रक कुयात्‌ ॥ १२॥ न च तेन श्राद्धेन भित्रकमं कुयात्‌ । यन पत्री काया तस्िन्नथापेक्षिति न नी भोजयेत्‌ । मित्ररोभकाराय न मोजयेदित्ययः । यपस्तम्दस्तु--यनेीपिषो षे च, 4 (0 क न, ० भाजयते ववचरषणाऽऽह्‌ ॥ १२॥ पत्राभावे सपिण्डा मातृसषपिण्डाः शिष्याश्च ददः ॥ १६ त्रा दद्युरिति प्रथमः कखः । तदभावे ' सपिण्डा भ्रातृरन्पु्रादयः.। तद भावे मातुसपिण्डा मातृ श्रतृतत्पु्रादयः । तदभावे सिष्य ॥ २३ ॥ तद्वि कऋलगाचया ॥ १४॥ श्िष्याभाव ऋत्विक्‌ । तदभाव आचय द्चरिति ॥ १४॥ श्रोत्रि याधीनत्वे सत्यपि वज्यानाह-- न॒ भजयत्त्तनङ्कविपतितेनास्तकतदुत्ातवार्हाश- दिधिषुपातिर््चग्रमयानकाजपालोत्सृष्ठाभिमदष्‌ ष । चरकटसा्षिप्रातिहारिक।न्‌ ॥ १५ ॥ स्तेना हैरण्यस्तनः । छेष मःघवीर्यो न तुतीयापद्ातिः । अश्रातियता, त्पतितां अरह्महादिः । नास्तिकः भत्यभावापवादी । तद्टतिनास्तिकत्तिः भत्यमावमङ्खृत्यापि यस्तदनुकुटं न चेषते संसगेवश्रात्‌ । पीरा यो बुद्धि पूवम नुद्रासतसात सत्यामप्युपपत्ता । श्रूयते हि-वीरह। एष देवानां योऽप्निप, = द्वस्यते इति | अग्रहाषेष्‌ इति दीघान्वं केचित्पठन्ति | पतिशब्दः भः स वध्यते । अग्रेदिधेषुपतिदिधिषुपतारेति | ऽ्ष्टठाया यद्यनूढायां कन्यायामृह्यतेऽनुना सा तभेदिषिूङगया पूवा तु दिधिः स्पृता ॥ इति । ९ प्ठऽध्यायः ] दरदत्तकृतमिताक्तराटतचिसरितानि । १६५ तयोः पती । नषण्टुकास्तु- पुनभूर्दिधिषुरूढा द्विस्तस्या दिधिषुः पाकतः सतु द्विजोअरदिधिषुः सेव यस्य कुटुम्बिनी ॥ इति । सग्रापरयाजक । स्ञाणा त्रतानामुपद्‌एाऽचुषपायता स याजकः | प्रामः याजका बहुणजकः अंजापारुनारक्षणमावकः । उत्छशच्िराक्ञाचद्यन्‌ष, पत्या भ्रमददाद्वा वाच्छन्नात्रः । मच्रपः सुरग्यात्तारक्तमदकरद्रन्यस्य पाता। सुरापस्तु पाततत्वनाक्छः । कुचरः कृ दतचारः । सा््यऽनृतवक्ता कट साक्षा । पतहार्का द्वारपाकृटहत्तः । एतान्न भलज्जपत्‌ । यषा पातेतादानां द्‌ श्नस्पर्‌नादक्‌ भातव्द् तवा भ्रातववः इृतप्रायवित्तानापाप वजनाथः।॥ १५ उपपातः ॥ १६ ॥ तिजारः | १६ ॥ यस्च क्षः ॥३५७॥ स उपपतियद्िषये स च साक्षात्पतिस्ताब्ुभावापि न भोजनीयौ ॥ १७ ॥ ष कृण्डारिसोमविक्रय्यगारदादिगरदावकीर्णिगणपर- प्यागम्पागामिरिशचपरिदि तेपरेवेत्तपय।हितपर्या- धातृत्यक्तसहूषालकुनसिश्यावदन्तदधितनिपौनभै वकिंतवाजप्राजमष्यपाति रूपिकशृदापतिनिराछ- तिकिठासिकृसीदिदणिरिस्पे पजीविज्यावादि- अताठनत्य्गातश।खान्‌ ॥ १८ ॥ परदारेषु जायते द्र स॒तां इुण्टगे(लकौ । पत्य। जीवति कुण्डः स्यान्मृते भरि गोकः ॥ इति मनु; । तरय इृण्डस्यान्नमन्नातीति कुण्डाशी । कुण्ड्रहणं गोरकस्याप्युपक्षणम्‌ । धृण्डाहाना तु प्रतिषेषो दण्डापृपेकया सिद्धः । अपर आह-- पाकभाजनं कुण्डं तदव $चिदेरेऽश्चन्ति तन्न त्यजन्ति ते इुण्डाशिनः। सोमविक्रयी यत्ने समस्य विक्रेता । अगारदाही वेदमदाहकः । गरदो विषस्य दाता । अष्‌. पणी चत्र; । जथव। यो ब्रह्मचारा क्ियमुपेयात्सः । गणप्रेष्यो गणानां भपणद्रत्‌ । अगस्यायामी समानपत्रस्न मामी । दिल; प्राणिषृधरचिः | १ \ ६ भै (4 ; 1 १२८ गोतममणीतषमेसूत्ाणि- [ २ द्वितीयपरनै- परिवेत्ताञनुजोऽनूढे ज्येष्ठे दारपरिग्रहषत्‌ । परिवित्तिस्तु तज्जञ्यायान्‌ ॥ इति निषण्डुः । उये्ठेऽषताधाने कृताधानः कनिष्ठः पयोधाता व्येषु; पयौहितः | विष्टु उन्पत्तः किरिवपी कुधी पतितः कीब एष च | यक्ष्मापयावी च तथा नं त्याज्यः स्यात्परीश्षितुम्‌ ॥ इति ¦ शातातपः- धीवे देशचिनष्टे च पतिते प्रव्रजिते तथा । योगश्ाह्ञाभियुक्ते च न दोषः परिषेदने ॥ इति च । त्यक्तात्मा साहसिक उद्वन्धनाद्‌ वृत्त; । दुवोलः खछतिः । देष्टिते- स्यन्ये । नखं विना करणेन विचणेनखः ¦ विनष्टनसे इत्यन्ये । श्यावदन्तः स्वभावतः कृष्णदन्तः 1 श्वित्री सरेतङषठी । पानमेव द्विरूढा पुनभूस्तस्याः पुत्रः कितवो द्रूतकरः कितं वातीति पणपुतवेजीवी वा । अजपो विहितस्य साविज्या, [क दिजपस्याकत। | राजप्रष्या दृतादिः। पातिरूपिकः कूटदुकमानादिव्यतिहारी | शूद्रापतिः सव भायां यस्य । नेराढृतिरस्वाध्यायः । श्रोतियानिस्यक्तेऽपि पुनः म्रतिषेधद्राग्रूपवयःश्ट।संपत्ताचप्यप्रत्यां गा प्रदणं भवति । किला सस्तवग्दोषो बलंलीति द्रविडानां प्रसिद्धः । मृन्नि मलवर्धायः । इुसीदी घाधुषिक दृद्भ्याजी। । चश्यवृर्या वाणिज्योवर्जावौ वणिक्‌) वगिगुप जीव। | चन्नकपादे।भर्प्‌।३। भिरपापज।। । शटगरब्दो ज्यादभिः प्रत्येकं संबध्यते । ज्यारारा धरुवद्‌पर्ज(। । वा(द्त्ररौरों भयदिताडनदति,। ताङ‰।ङस्ताखवृत्तिः । नृत्यगौतश्चर) च तथतान्न भोजयेत्‌ ॥ १८ ॥ प्रा वाऽकामन िभिक्तनं ॥ १९॥ | प 0 1 ये चानिच्छता पित्रा विभक्तस्तान्न भोजयेद्‌ ॥ १९ ॥ रिष्याश्वके सगोर्बाश्र॥ २३० ॥ एक आचायाः रिष्यान्सगोजिमोननीयानाहुः । एकहणाद्धौजनीया हते स्वमतम्‌ । तत्र गुणवदृसतभवे तेषां गुणवच्ये सतीति । तथ। चाऽऽप, ९तम्बः- समदत; सोदयांऽपि भोजायेततम्य इति ॥ २० ॥ ~~~ ~न ० = ~~~ ~~~, रषषर १ य. नं म्यो स्यस्तीकषिदप्‌ । २ य. "वपि प्त । ३ ग, "तंर । भ १ षष्ठोऽध्यायः 1 हरदत्तषतमिताक्षराषततिसाहिताने । १२९ भोजयेदुध्वं नियः ॥ २१ ॥ यथोत्साहं वेत्यनेन सवोथेमेकस्यापि पसङ्गः्तजनिदटस्यथंमिदमभ्‌ । उवधरा. न्भोजयेत्‌ । उयवरानित्यापस्तम्ब्रीये दशनाच्च ॥ २१॥ गुणदन्तम्‌ ॥ २२॥ एकव चनप्रयोगेण गुणवांधेदेकमपि भोजयेत्‌ । वसिष्ठोऽपि- अपि वा भोजयेदेकं ब्राह्मणं वेदपारगम्‌ । री ठट तगुणोपेतमरक्षणवजितम्‌ ॥ इति ।. मसुरपि- एकैकमपि पिद्रासं देवे पिरे च भोजयेत्‌ । पुष्कं फठमाम्नोति नामन्त्रङ्नान्बहूनपि ॥ इति ॥ २२ ॥ सदः श्राद्धी शूद्‌ातत्पगस्तुरषे मास्त नयति पिततच्‌ ॥ २३ ॥ येन भाद्‌ क्तं स तस्मिन्नद्येरतरे ्रद्धीत्युच्यते । भ्राद्धमनेन भक्तमिति, अत इनिना । समानकः स यदि तदहः सूद्रातस्पं गच्छेत्‌ । तस्पग्रदणं मायायेभू्‌ । उढापपि बद्र यदि गच्छेत्स एव तस्याः पुरीषे पितृन्ासं नयाते ॥ २३॥ | इतरा भायोस॒ करप्यपत आह -- तस्मात्तदहमह्मचार च स्यात्‌ ॥ २४॥ पाने दातुरपि ` नियम रउक्तः-- निमन्निता एजः पिच्य नियतात्मा मवेत्द्‌ | न च च्छन्दांस्यधायति यस्य श्राद्धं च तद्धवेत्‌ ॥ इति ॥ २४॥ श्वचण्ड(कपतितवेक्षणे दृष्टम्‌ ॥ २५ ॥ श्व(दिमिरवेक्षितमन्नं दुष्टमभोज्यं भवति । अ्रद्धुं चावेक्षितं दमं भवाते ॥ २५॥ यस्मादेवभू- तस्मात्परिश्रिते दयात्‌ ॥ २६ ॥ परिभयणं तिरसकरिण्यादिना व्यवधानम्‌ ॥ २६ ॥ ., ॥.. १. "लश्रृतगु" । १४ १३० गौतमपणीतयभस्‌त्राणि- [ २ द्वितौयप्रभै- तदरक्तो- तिेवां विकिरेत्‌ ॥ २७ ॥ > च, [प अत्र भृगुः--पानीयमापि यदत्तं तिरमिश्र दिनस्य त॒ | पितृभ्यः कामधुक्तरेस्यात्पतुगुह्यमिदं ततः ॥ इति ॥ २७ ॥ ० पटुः क्तिपायनो षा शमयेत्‌ ॥ २८ ॥ पड्क्तिथन पाव्यते स पङ्क्तिपावनः। श्वाचवेक्षणे यो दषस्तं शमयेत्‌॥२८॥ स कः एनरसौ तमाह- पङ्क्तिपावनः पडङ्गविञज्येष्ठसामिक्िणाचिकेत- सिमधसिपुपणंः पाभिः स्ञात्तको मन्तब्राह्मण- विद्धम॑न्नो बह्षदेयानुसंतान इति ॥ २९ ॥ च, 0 कि कि क शिक्षा करप व्याकरणं उयातिषं निरुक्तं छन्दोविवितिरिति षडङ्कानि , तेषां पाठत्‌।ऽमतथ ज्ञाता षडङ्कवित्‌ । ञ्येष्टनापकः- तटवकाराणामइत्यं चि्नभित्येतयाग।यको उयेष्ठसामगहछन्देमानां तु तदिदास(ती तीयं तयोग, ये(त(५) ऊ. साम तदरदेता =५एसासमिकः । तरणाचकरत।-नाचेकता बहुषु क।खासु विधीयते प्तिरीय कृटव्छषु सतप५च। तंयांवद्‌ ब्रह्यणन सदस भरिणाचिकेतः । "“ मुं बाता ऋतायते ” इत्यतत्तृचं त्रिमधु । तत्र मत्युचं चयी मधुरब्दाः । आगलछायनाऽप्याह-तुताञ्ज्ञासा मधुमती; भ्रवयेत्‌' इति । हृह्‌ तु तदध्यायी पुरुपल्चिमधुः । पिसुपम वेदे "एकः सुपणः स समुद्रमा. वेव इत्यादेकस्तचः । पति९।यके धव्रह्मततु मागर्‌" इत्याद यस्नयोऽनुब।का; । तत्र दिय मे तसुपममयाचितं च्रादणाय दृचातु '” हति श्रूयते | पूर्वव. ५२१ वत्ति; । पथ्व"भः सञ्च ञ सह्‌ पश्चानामनुबाक्रानामध्येता | लातको वियाव्रताभ्याय्‌ । न्न द्णविन्पन्त्रद्राद्मणयोरये्नः । पन्नो पमः शास्ञाणामयन्गः । ब्रह्मद यायुसताना ब्राह्या ववाह ढ।( संतानः । इपिकरणाद्शराम्य एर्वयुक्तः । य॑ मातृतः पितुतश्रौति दशवष समुषित विद्ात्तपोभ्यां प्येष व्र + म \ ग, सत तीर ।३ग्‌, कद्रुः । ३१, "दुतिषत।। ---~-~->- => ~ 0 ~~ -- ---~-------=- ~= ~+ ७ सप्तमोऽध्यायः ] दरदृत्ष्कतमिताक्षराहत्तिसहितानि। ११५ कमभि षामुभयतो नात्राह्मणं निनयेयुः । पितृत इत्येक इत्येवमादिछक्षणः | सत एष सेः पहाक्तिपावनः ॥ २९ ॥ | हविःषु वेषम्‌ ॥ ३० ॥ हधिःशष्देन दैवानि पालुषाणि च कमौण्युस्यन्ते । जयेष्ठः अप्येवमुक्तछः षणा एष ब्राह्मणा भोजयितव्या न तु प्रतिषिद्धाः स्तैनादय इति ॥ ३० ॥ १ [^ क, ० दुष खादीञ्श्राद्ध एवेके ॥ ३१ ॥ एके तु दुबौलानारभ्य येऽनुकरान्ताम्ताज्द्ध एव न भोगेन तु दैव. प्रानुषयोरिति मन्यन्ते । स्वमते तु ते तत्राप्यमौज्या एवेति । ३१॥ र . =» = भरतान्नश्राद्धे चेवं चैवम्‌ ॥३२॥ ¢ रुक्त पूयवत्‌ ॥ २३२॥ दाति श्रीशौतमीयवृत्तो हरदत्तविरविता्यां मिताक्षरायां कष्ण हितीयप्रशे षष्ठाऽध्यायः ॥ ६ ॥ अथ सप्तमोऽध्यायः | ९ कन [९ भ कक = ध 1, का क ० श्रवणाद्‌ गाषक प्रोष्ठपदा कपारूलपाधायात च्छन्दस ॥१॥ भरणेन युक्ता पौणेमाप्ती अरवणा । नक्षत्रेण युक्तः कार इत्युक्तस्याणां लुबवि रेष इति पृ । युक्तवद्धाचस्तु न मवति । विभाषा फल्युनःश्रवणेति निर्दे शात्‌ । भ्रावगीत्यापि मदति ¦ पीणपास्यां हि ठुबविशेष इति न भवति । फ्युनी कार्तिकी चे्रीति निर्देशात्‌ ' भ्रवणशग्द्‌ तूभयं भवनीतिं। मेषादिस्ये सवितरि यो यो दक्षैः परवतेते | चान्द्रमासास्तत्तदन्ताश्चैता्या दादश स्मृताः ॥ तेषु याया पौेषासी सासा चैञयादिका स्पृता । कादाचित्केन योगेन नक्षज्नस्पेति निणेयः ॥ तदेवं सिंहस्थे सवितरि याऽपावास्या तदन्ते चाद्रमसे मासे पौणपासी सा श्रवणा भावणीति चोच्यते । भ्रवणयोगस्तु भवतु धा वा भूत्‌ । शतेन परष् „_________ ~, _ ~ ___------~~-~--------------~--~----~--~--~---~---- १कृ. ख, ग. धृ. श्रव । १३२९ ` भातयप्रणीतधमसूत्राणि- [ २ द्वितीयप्रभे पदी व्याख्याता । परोष्पदीमित्ययिकरणे द्वितीया । अत्यन्तसंयोगे वा कथे. चित्‌ ¦ श्रवणायां परष्टप्यां बा पौरणपास्याष्ुपाकृत्योपाकपख्यं कमे यथागृहं कृत्वा तदा च्छन्दांसि मन्बनब्राह्यणलक्षणान्यधीयीत्त ¦ आचार्याऽभ्यापयेच्छिष्या अधीयीरन्‌ । तदिदमध्ययनं वािकपित्याचक्षते । वेतो प्रतिसंवत्सरं बा भवतीति । अध्यापनपप्यास्मापेक्षयाऽध्ययनं प्रायणादिवत्‌ । रिष्यापिक्षया त्वध्यापनम्‌ ॥ १ ॥ कियन्तं कालपधीयीत-- अधपच्चमान्मासरान्पञ्च दक्षिणायन वा॥ २॥ अर्थ पञ्चमं येषां तानर्षपञचमानर्घाधिकांशतुरो मासान्पूणीन्वा पञ्च मास. न्यावद्रा दक्षिणायनम्‌ । एवमधौयानः ॥ २॥ बह्चायुत्सृषटलेमः न सांकि पुञ्जीत ॥३॥ ब्रह्मचारी भवेर्छ्ीसङ्ग बजयेत्‌। रउत्छष्लोमा न रूदश्श्रुः । अक्स्मादिल्य- चोक्तं छोमकमं तदत्सषटं येन स उत्सष्टलोमा ¦ एवंभूतो यवेन्न मांसं मह्न येत्‌ । अयमध्यापयितुरुपदेशः ¦ ब्रह्मचारेणः पराप्त्यमावात्‌ । आपस्तम्बोऽ- प्याह--प्रचचनयुक्तो वर्षाशर्दं मेथुन वर्जयेदिति । यश केवलानि वतानि पारं नीत्वा जायायुपयस्य पशादधीते सोऽप्येवं तस्यौत्र ग्रहणायमप्येवम्‌ | आश्व छायनाऽप्याह--एमावृत्ता बह्म चारिकस्पेनेति । तत्र॒॑त्छतुगमनं पाक्षिक मभ्युपगतम्‌ । यथाऽऽह जायोपेयेत्मेके प्राजापत्यं तदिति ॥ ३ ॥ दवेमास्पो षा जिपमः॥ ४॥ द्रौ मासौ भूतमाविनौ वा द्विषास्यः। माक्षद्रयाकि यत्खौ । द्विमोरयबवयस्यपि भयुञ्चते । स एव द्ेमास्यः । अयं बह्मचयोदिनियमो माद्यं वा भवति | शक्त्यपेक्षो किंकरः ॥ ४ ॥ अथानध्याया उच्यन्ते- नाधीयीत वायो दिवा परह ॥ ५॥ | पांसृन्हरतीति पांसुदरः । वायो दिवा पांसुरे बाति सति नाधीयीत । अपा. सुरे न दाषः । पांसुष्रेऽपि रात्रौ न दौषः॥५॥ ॥ १ ष. "नमथाऽऽतमपेः । २ क. ख. घ. शस्यार्थं च प्र । ३ क. ख, ष. श्र लबुगमपा" । ७ स्मोऽध्यायः ] दृरदत्तष्तयिताक्षर्त्तिसहिताध। १३. ४ (~ कणभ्रारीणे नक्तम्‌ ॥ ६॥ व्यत्ययेनायं कमणि कतुपत्ययः । कणोभ्यां श्रयत इति कमेश्रावी । एव॑. भते महाघोषे वायो शाति सति नक्तं नाधीयीत ।॥ ६ ॥ वाणभेरीमृदङ्गगततिशम्देषु ॥ ७ ॥ वाणो वीणाविज्ेषः । बाणः कततन्तुरित्ि महाव्रते दशनात्‌ । मेरीश्दङ्क सिद्धौ । गर्तो रथः । (आरोहतं वरुण भित्र गते ' । “स्तुहि श्तं गतंसदम्‌" इत्यादो दशनात्‌ । आर्तो बन्धुमरणादिना दुःखितः । तेषां छब्दे श्रूयमाणे तावन्तं कां नाधीयीत ॥ ७ ॥ ४ * स. न्व शगाढमदक्षरसदह्दि ॥ < ॥ सहादः सदहशब्दनप्‌ । शुनां शुगालछानां मदेमानां सहदे नाधायात। च्रयाणां तु सहकश्षब्देन दण्डापपिकयां सिद्धः धरिकधः ॥ ८ ॥ रोहितेन्दरधनुर्नीहारषु ॥ ९ ॥ आकाश्चे रोहिते, इन्द्रधनुषि दृश्यमाने, नीहारो हिमानो तस्यां च | ताव. न्तं काठ नाधीायात॥ ९॥ न = | | अनदननं चाप्त ॥ १० ॥ अपतुरवषेतुः । तत्र सोदकस्य रेघस्य द॑शेने नाधीयौत ॥ १० ॥ मात्रत उच्चारतं॥ ११॥ संनातमजेऽस्ये मूत्रितः । उच्वारितोऽपि तथा । तत्र श्रेयानपि नाधीयीत | उत्सर्गे त॒ मानसमप्यञ्युचिरिति वक्ष्य ॥ ११॥ निशायां संध्योदकेषु ॥। १२ ॥ नियम निश्च र्े्मध्यमो भागस्तस्मिन्सध्याया्दके चावस्थितो नाधीयीत॥१२॥ वृषति चं ॥ १३॥ वर्ति च देवे तावन्नाधीयीत । घाल्वथेमात्रं विवक्षितं न परिमाणवि- देषः ॥ १३॥ | १३४ ` गौतमपरणीतधमसृत्राने- [२ दवितयप एफे वलीकतानाम्‌ ॥ १४॥ एके पन्यन्ते बलीकसंतानं बलीकं नीधे गरहपटलान्तस्त् वषेधारा सं. म्यते यथा तथा वषोति देषे नाध्येयम्‌ ॥ १४॥ अवचयिपारवषण ॥ १९५ ॥ आचाय गुरश्ुक्रो तयोः परिवेषणे. नाधीयीत । अपर आह्‌ --परिषेषणं मक्षमोञ्याद्न्नोपहरणम्‌ । त्राह्मणानन्नेन परिषेष्येत्यादं दशेनात्‌ । आचायेस्य परिवेषणे नाधी्यतिते ॥ १५॥ ञ्यो तिषोश्च ॥ १६ ॥ प्रसिद्धञ्योतिषी सूयोचनद्रमसो । तयोश्च परिवेषणे नाधीयीत । पूवसू दिती. यपपषेऽत्रानुद्र्तस्य परिवेषणश्चब्दस्यायमेदोऽङ्गीकरणीयः ।॥ १६ । पीतो यानस्थः शयानः प्रीढपादः ॥ १७ ॥ भीतो वतेपानभयः । यानस्थोऽ्बाद्रारूढः । शयानः श्य्याभादेवरमानः | भरोढपादः पादे पादान्तराधायी परीठासनादयारोपितरादो वा । ष्भूतेन नाध्ययमर्‌ ।॥ १७ ॥ र्मशनभ्रामान्तमहापथशाच्ष ॥ १८ ॥ सपश्चानं शवदाहस्थानम । ग्रामान्ता प्रामसीषा । महापथः प्रिद्धः। अशौचं शौचरादित्यम्‌ । एतेषु स्यानेष नाध्येयम्‌ । अथवाऽरौचं जननधरण, हि, (५ निमित्तमस्पश्छक्षण तस्मन्नपि नाध्ययम्‌ । १८ ॥ पूतिगन्धान्तःशवदिवाकीव्यशृदस्तनिषाने ॥ १९ ॥ पूतिगन्पे प्राणगन्धे । दिवाकीत्यश्ण्ालः | अन्तःकब्द उभाभ्यां संव. ध्यते । अन्त;शवेऽन्तदिंवाकौत्यं च ग्राम इति । शद्रसंनिषाने [ च ] नाध्येयमू । देक द्वः | आपस्तम्बोऽपि- अन्तःश्रषेऽन्तश्वण्डार इति । १९ ॥ | प्तक चोद्रारे ॥ २० ॥ यक्त[क]भम्लमम्टे चोद्वरे वतमाने नाधीयीत ॥ २० ॥ १ $ प ~ कग्यजुंषं च सामशब्दो यावत्‌ ॥ २१ ॥ ऋक्व यजुश्च ऋग्यजुषमर्‌ । अचतुरेत्यादिना निपातः । यावत्सापरब्द पणी. १ इ. च. “जुषां च) श § तमोऽध्यायः ! हरदत्तङृतमभिताक्षरहृत्तिसदितानि। ` १३५ [+ यते ताबहमेदं यजुरेदं च नाधीयीत । षष्ठयन्तपादस्तु नास्मभ्य रोचते ॥ २१ ॥ अकाठिक। निर्वातप्मिकम्प्राहुदरानोत्काः ॥ २२॥ © + न. निघोतोऽशनिपातः । मृमिकम्पो भृचटनम्‌ । राहुदश्चन ग्रहणम्‌ । उसका स्कापातः । पत आकालिका अनध्यायहेतव इति भरकरणाद्धम्यतं | यास्स- स्का एते भवन्ति परेदुस्तत्पयन्तं काट आकारः । तत्सबद्ध आका. छिकः ॥ २२॥ | स्तनपिलनुवर्षैवियुतश्च भादुष्छताभ्रिषु ॥ २३ ॥ स्तनयिल्तुमेघशब्दः । प्रास्ेदधमन्यत्‌ । परादुष्ृतेष्वगिष्वश्निहो ह मकाशे संध्यायां स्तनयित्तुभभृतयो मवन्तः परत्येकमाकालिकानध्यायहैतवः । अपः ताविद्‌ ॥ २३॥ चऋतावाह-- अहुकतां ॥ २४॥ धृशतादेते यदि भवेयुः संध्यायां तदा प्रातशेद्हमांत्रमनध्यायः | साय तु रात्रावनध्याय्‌ इत्यथसिद्धत्वादनुक्तप्‌ ५ २४॥ विद्यति नक्तं चाऽऽपररत्रात्‌ ॥ २५ ॥ यदि नक्तं विदयुद्दृशयते न संध्यायां तद्ाऽऽपररात्रद्रतरस्तृतीयो भागोऽ- परत्र आ तस्मादनध्यायः । ततोऽध्मरेयम्‌ । प्रातस्तु संध्यायां विद्युति जाबार आह--विद्युति भातरहरनध्याय इति \ २५॥ भिभ्रामादिभवृत्तौ सर्वम्‌ ॥ २६ ॥ यह्व स्तृतत।याद्ध(गाद्ारभ्य विद्ुलवतेते न केवछायां संध्यायां नापि क्तं तद्‌ सवैराजमनध्यायः ॥ २६ ॥ उल्का विदुत्तमेत्पकेषापू ॥ २७ ॥ उरक! च्‌ विद्युत्तर्या। यथा विद्युत्यनध्धायो विद्युति नक्त च॑(पररत्राददत्य- पपुर्क।पतिऽपीत्येकेषां मतम्‌ ॥ २७ ॥ स्तनपित्नुरपराहे ॥ २८ ॥ स्तनायि्नुरपराह्नं यदि मेषाति न संध्यायां तदा मो भवति| भाञपररात्रादनध्याय करोति ॥ २८ ॥ १६६ गोतमभणीतधमेसत्राणि- [९ दितौ अपि प्रदोषे ॥ २९॥ भदोषेऽपि भवः; स्तनयित्सुविंदयुत्समः । आऽपररात्रादनध्यायहेतुः ॥२९॥ सर्वं नक्तमाऽर्थराज्ात्‌ ॥ ३० ॥ प्थमाद्रात्रिभागादारमभ्याऽऽयरात्राखवृत्तः स्तनायित्युः सवै नक्तमनध्या, हेतुः ॥ ३० ॥ अदशेत्सञ्योतिः ॥ ३१ ॥ अहेत्स्तनयिसतुर्मषाति भागपराह्ात्तदा सञयोतिरनध्यायः! । सफलं दिष्‌, समित्यथेः ॥ २३१ ॥ विषयस्थे च रल्ञिप्रेषं॥ ३२॥ यस्मिन्विषये स्वयं बसति तत्नस्थे तस्याधिपती रात्गि मेते सञ्योतिरन' ध्यायः । आकाटिकापित्यन्ये ॥ ३२ ॥ विप्रोष्य च(न्योन्येन सह ॥ ३३ ॥ यदा सह(ध्यायिनः परस्पर विभवसेधुः कचिष्वाऽऽचर्येण संगताश्द। सञ्योतिरनष्यायः । आ परेषां मेरुनादित्येके । आकालिकामिस्यन्ये ॥३३॥ संकुलोपारितवेदसमातिच्छरदिभ्ादधमनुष्ययज्ञभो जने- ष्वहोरतम्‌ ॥ ३४ ॥ सेदखशोरादिभिग्रामाचयुपद्रबः । उपा हितोऽश्रिदाहः । बेदसमािः शाखास. मा्तिः । छदनं भुक्तोद्ारः । भाद्धमेकोदिष्टादि । मनुष्ययङ्गो वसन्तोत्सवादिः। भोजनश्चब्द्‌ उम्‌भ्यां संवध्यते । श्राद्ध मोजने मसुष्ययज्ञमोजन इति । एतेषु निमिततेष्वहोरात्रमनध्यायः । मलुष्यपहरतीनां देवानां यज्ञो मनुष्ययज्ग इत्यन्ये यथाऽऽहाऽअपस्तम्बः--मतुष्यपरछत।नां देवानां य्गे भुक्स्वेत्येक इति । पे पुष्या मृत्वा कृष्न तपसा दवा; संपन्नास्तवह्गस्तसीस्य्थं ब्राह्मणभो जनम्‌ ॥ ३४ ॥ | अमवास्पार्थां चं ॥ ३५ ॥ अपवास्थायामहोरा्रमनध्यायः | ३५ ॥ ७ स्मोऽभ्यायः ] दहरदत्तकतमिताक्षरषत्तिसहिताने । १३७ द्यह क ॥ २६४॥ तदहः पूर्व दयहमनध्य(यः । श्ङधचतुदंश्यां तखनभ्यायस्य पूखान्तर ग्म्य । एवं प्रतिपत्य च ॥ ३६ ॥ 1 >। व ^ 0 ^ कतक फत्मन्पाषाट। पभा ॥ २३२७ ॥ कातिकपायास्िख्ः पीणमास्योऽनध्यायहेतवोऽदहोरात्रष्‌ । पोणमास्यन्तरे" ष्वनध्याये मृदं मृग्यम्‌ ॥ २३७ ॥ विञ्चा§हकाश्चिरत्रप्‌ ॥ ३८ ॥ ऊध्पेमाग्रहयण्याल्धिष्वपरपक्ेषु तिस्लोऽष्टकाः । ताक्धिरत्रमनध्यायहेतवः तदहः पूर्वेयुरपरेुश्च ॥ ३८ ॥ अन्त्यामेके ॥ ३९ ॥ एकेऽन्त्यपिकाएकमनध्यायच्तु मन्यन्ते ॥ ३९ ॥ अभ्भिती वारिकम्‌ ॥ ४०॥ श्रवणादि वािकमिति यदुक्तं वार्षिकमनध्ययनं त्द्मितस्तस्याभयोः ¢ म न ^ ९ ८०, ५ _ (५ ष २ पायो क्मणी उपाकरणेतसजेने तयो एपि तयौ गहमनध्यायपेक इच्छनित। तथा च भनु- उपाक्मेणि चौत्मण त्रिरात्र क्षपणं स्पृतम्‌ । इति । उश्मा-उपाकथणि चोत्सगं उयहमनध्यायः ॥ इति ॥ ४० ॥ त वपी विषुस्स्तनपिलुसनिपपि ॥ ४१॥ बरपौदीनां अयणं युमरत्निपाते निरात्रमनध्याय इति स्वै एवाऽऽ. चाया मन्यन्ते ॥ ४१। | प्र्यन्दिनि ॥ ४२॥ | धष स्यन्दनं व भस्यन्दस्तद्ूति च कारे याव्रसमस्यन्दनमनध्यायो द्वह ऽहं चतुरहं वा ॥ ४२॥ (4. न ऊर्ध्वं पोजनाहुस्तवे ॥ ४२॥ इपनयनाद्‌वुत्पवे मोजनादुर्ध्य तदृहृरनध्पायः ॥ ४३ ॥ ५९ ® ¢ १३८ | | गोतमपणीतघंमसूत्राणि- [ २ द्ेतायप्र~ प्राधीतस्य च निशायां चतुमृहूतम्‌ ॥ ४४ ॥ उपाङृत्याध्यतु भट्त्तः प्राधीतः | आदिकमणि क्तः कतेरिं च। तस्य $ रे, (४ निराया चतुमूतं चतुरो महूताचष्ट नाडिका अनध्यायः । ' भ्रावण्यां पाणे. मास्यापध्यायमुपाह्त्य मासं प्रदाषे नाधायोत्‌ ` इत्यापस्तम्बीयेन समानाथेः मदम्‌ । चकराराञ्रय।दशामदषेऽपे निज्ञायां चतुसृहूत निषेधो द्रितः।४४॥ छ क [नत्प्मकं नगर ॥ ४५॥ एक आचायां नगरे नित्यभेवाभ्ययनं नेच्छन्ति । नित्यग्रहणं निशापि कारनिद्टस्यथम्‌ ॥ ४५ ॥ ------- मानसषमप्यशुचः ॥-४& ॥ अप्रयतः सन्मानसमप्यध्ययन न इयात्‌ । एवं चान्येष्वनध्यायहेत॒षु मान. सपान पिद्धम्‌ ॥ ४६ ॥ भ्राद्धनामाकाटलिकेम्‌ ॥ ४४७॥ श्राद्धमस्यास्ताति भ्राद्धौ श्राद्धस्य कतां । अत इनिठनौ । न तु श्राद्धमनेन यक्तमिति। भोक्तरि पूवमेव निषिद्धत्वात्‌ | तेषं श्राद्धदातणामाकाछिकमन ध्यायः । अपर आह- ये भद्ध केवलं भ॒क्तवन्तो न पित्राद्यथ पात्रतया तेषां पूवक।<ह।राज्रानेषेधः । अथं त्वाकाङिकनिषेधः पित्रा्यय॑ः पात्रतया भक्त वताते ॥ ४७ ॥ जरूतान्न्राद्धिकक्तपा्अप ॥ ४८ ॥ माोजनासमवे यच्द)दरृताश्नपि द्यते तद्‌कतान्नश्राद्धुकम्‌ । तत्संयो गेऽप्याकाटठेकमनध्यायः; | न केषं युक्त्तः; । तत्न भन, पराण वा याद्‌ वाऽप्राणि या्कचिच्छ्राद्धिकं वेत्‌ । तद्‌ाङभ्याप्यनध्यायः पाण्यास्या ब्राह्मणाः स्पृताः ॥ इति । आमश्राद्धस्येतदेव छिङ्खम्‌ ॥ ४८ ॥ भतिवियं च यान्स्मरन्ति [यान्स्मरन्ति] ॥ ४९॥ भतिविचं परतिषभशाद्ं याननध्यायान्स्मरन्ति स्मतीौरस्तेष्वपि हेत्षु नाधी | धातत | तंत्र बत्टः-- दग्द्हुपवत्रपातपुपरुडाधरपांसुवषष्वाकाटलिकपिति | € अष्टमोऽध्यायः ] हृश्दन्ततापितापरा्रत्तिसरितातै । १३९ शछटेष्मातकस्य जास्पल्या मधूकस्य तथाऽप्यधः. | कदाचदाप नाध्येय कोविदारकपित्थयोः ॥ इति ॥ एवमन्यत्रापि द्रष्टव्यम्‌ 1 [ अभ्यासोऽध्यायसमाप्त्यथः | ॥ ५९ ॥ इति श्रीगोतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां दितीयपरशने सप्तमोऽध्यायः ॥ ७॥ अथाष्टमोऽध्यायः | मानसमप्यञ्चुचरित्युक्तम्‌ । तच्चाश्चुचिस्वमाहारजनितमपि. मवतीति म्या. भक्त्य प्रकरणपारभ्यत- | ` प्रशस्तानां स्वकम॑स दिनातीनां क्षणो भञजीत ॥ १॥ स्वकभसु वणप्रयुक्तष्वाश्रमपरयुक्तषूभयप्रयुक्तषु च ये भर्स्ताः † अहा अयं स्वकमोनुतिष्ठति ` इतिं तेषां द्विजातीनां ग्रहे जाद्यणो भुञ्जीत । ्चुदुपघातायां भाजनं प्रहृत्तिः । राक्या च यस्य क्यचिद्श्े मुञ्ञानेन क्षुदुपहन्तुम्‌ । तत्र पारे. सच एषामेव ग्रहे ब्राह्मणा मञ्ञात नान्येषापत।॥ १॥ प्रतेगृह{याच ॥ २॥ भरतिग्रहेऽप्येषामेव सक्राशान्नान्येष(पिति ॥ २ ॥ अस्यापवाद्‌ः-- एथोदकयवसमृटफटेमध्वपतयाग्युयतशय्यासनावस- थयानपयोदधिधानाशफरीप्रिय ङगुखङ्मागंशाका- न्यप्रणोयानि सर्वेषाम्‌ ॥ ३ ॥ एधः कष्टम्‌ । उदकं घटादिस्थमपि । यवसं तृणादि । मूलमाद्रंकादि । फटमाम्रादि । मधु माक्षिकम्‌ । अभयं परित्राणम्‌ । अभ्युद्यतमयाचितेनापि दात्रा स्वयमानीतिदं गृहाणेति । शयया कटादि । आसनं षीठादि । आव- सथः भरतिश्रयः । यानं शकटादि । दधिपयसी प्रसिद्धं । धाना भृष्टा यवाः|. शफरी मत्स्यविशेषः । [ भियज्क्‌ राजिका || सच्ाला । मागं मृगमांसं, पन्था १ कृ, ख. ध, क््मदि । १६० गौतमपरणीतथमसूत्राणि-- [२ ्ितीयप्रशे- चा पाग | शाक प्रास्तकादि | दतान्यधादन्यप्रणाद्यान सवतः मरात्तग्राह्याण याधिस्वाऽपि । अभ्युध्रतं पकान्ना्यप्रणोद्यमपरत्यास्पेय प्रत्याख्याने दोषः तथा चाऽऽपस्तम्बः-- उद्यतां भिक्षां पुरस्तादपरवेदितापर । भोज्यां मेने प्रजापतिरपि दुष्टृतकारणः ॥ १ | इ [१ 0 क न तस्य पितरोऽश्न्ति दश व्ीणि परश्च च। न च ह्यं वहत्यियस्तामम्यवमम्यते ॥ इति । अस्यापवादः-चिकिर्सकस्य एृगयोः शल्यकृन्तस्य पाशिनः । फुखटायाश्च १०्हस्य तेषामन्नमनाच्म्‌ ॥ इति ॥ ३॥ पितदेवगरूपात्यभरणेऽप्यन्यत्‌ ॥ ४ ॥ पितभरणमविच्छेदेन श्राद्धकरणमर । देवमरणपपरहत्रादि । गुरवः पित्रा दयः । भृत्याः पृ्रदासादयः । तेषां भरणं भक्तादिद्वानम्‌ । एतेषु निमित्त ष्वन्यद्प्युक्तादन्यद्प्यभणोचम । मनर- गुरुन्भत्याशोदरिष्यन्नाचिष्यन्दे वतातिथीन्‌ । सर्वतः परतिग्रह्णीयान्न तु तप्येत्स्वयं ततः ॥ इति ॥ ४॥ वृततेश्वक्चान्तरण शुद्रद्‌ ॥ ५ ॥ | यदि वृद्रमतिग्रहमन्तरेण इत्तिवनं न नि्ैतेते तदा शूद्रादपि पति. गृह्णीयात ॥ ५॥ क ९ # पि क पशपारक्षे्कषककृलरगतकारयितुपरिचारका भो- ज्पार््चाः ॥ £ ॥ पो यस्य पश्ुन्पारयति कषितं च कषेति, यश्च॒ यस्य दुरे संगतः पारम्पः येण मित्ररूपेणाऽऽगतः, यश्‌ यस्य परिचारको दासस्ते तेषां भोल्यान्नाः | (^ पकमप्यन्नं तेषां मृज्ञीरन्‌ । कारुः कारयिता । ! उध्वं नापितः इमश्रूणि भ कारयति ' इति हि दश्यते स च विप्राद्र्यायामनृदायां जातः सोऽ भोज्यान्नः; । तत्र मनुः- पतिकः कुरभित्रश्च गोपालो दासनापितौ । एते शुद्रेषु माज्यान्ना यथाऽऽत्मलनं निवेदयेत्‌ ॥ इति । एतच्वात्यन्तापद्विषयम्‌ ॥ ६ ॥ | ८ अष्टमोऽध्यायः ] दरदत्तकृतमिता क्षरात्तिसदिताति । , १५४१ वणिक्चारिल्पी ॥ ७ ॥ वणिक्व भोञ्यान्नः, स चदश्रिस्पी द्ुम्भकारादिको न भचति ॥ ७ ॥ अथामोज्यमाह- नित्यमभोज्यम्‌ ॥ ८ ॥ नित्य परगृहे न भोक्तन्यम्‌ । मृहस्थस्यायं मरहिषेधः । ‹ उपौसते गृहस्था ये परपाकमबुद्धयः ' इति मानवे दृश्षेनात्‌ । अन्येभ्यो यादल्पत्यहं दीयते तन्नित्यपभोज्यप्‌ ॥ ८ ॥ केशकीटावपन्नं ॥ ९ ॥ यचान्नं केशे; कीटेवी संबद्धं तदप्यमोञ्यम्‌ । अत्र विष्ठः-- कामं तु केरकीटानत्सल्याद्धिः भोक्ष्य भस्पनाऽवकीयं बाच। मशशस्त- युपय॒ञ्ञीत । इति । मनुस्तु-- पक्षिजग्धं गवा घ्रातमवधूतमवश्षुतष् | केशकीटावपन्नं च भृत्पक्षेपंण हष्यति ॥ श्त । तदेषां रुचितो व्यवस्था । जपर आह-पाकादार्‌भ्य यत्केशचकटाचपननं तरर गोतमीययुध्वं तु बासिषटुमानव इति ॥ ९ ॥ रजस्वलारृष्णशकुनिपदोपहतम्‌ ॥ १० ॥ कष्णराककुनिः काकः । पदग्रहणं रण्डद्धेरप्यवयदस्योपरक्षणपर्‌ । रन. स्वरया कृष्णरकुनिपदेन वोपहतं स्पृष्टपन्नप भोज्यम्‌ । प्रभूते त्वन्ने परा्रः- हतं द्रोणापिकं चान्नं खकाकेरूपघातितय्‌ । त्याज्यं तस्य श्ुद्धयथं ब्राह्मणेभ्यो निवदयेव्‌ ॥ गायञ्यष्टसदस्ेण मन्त्रपूतेन वारिणा | भोज्यं तत्माक्षिते विभः पयश्चिकरतमेव च ॥ इति | उपहतं परदेशुदधत्येदं कायम्‌ ॥ १० ॥ न्रणघ्रपेक्षितम्‌ ॥११ ॥ भ्रूणहा ब्रह्महा । तथा च वसिष्ठः-न्ह्यणं हत्वा श्रुणदा भवति' इति । तेन परेक्षितमप्यभोञ्यमर्‌ ॥ ११॥ [मरे १क. ख. षृ. "पास्थाये गः । > कृ. ख. अनाथेभ्यो । १४२ गौतपपरणीतधमेसूत्राणि-- [२ दितीयप्रभ्- भावडृष्म्‌ ॥ १२ ॥ भोजयित्राऽवङ्गानेन दत्ते भोक्तुषो मनसो दष्टिकरं भावदृषए्‌ । तदेप्य भोञयप्‌ ॥ १२॥ . | गवोपघ्रातम्‌ ॥ १३ ॥ गवा चोपसमीपे प्रातपमोज्यम्‌ ॥ १३॥ 9 अ [केष शुक्तं फेवलमदपि ॥ १४ ॥ यत्पकं कालवशादम्छरसं.तत्केवलं छ्॒क्तष । तदभोज्यम्‌ । केवल्ग्रहणाी- रोदकादिसपक्तपम्टपपि भोज्यम्‌ | दि तु केवलपप्यम्छ भोञ्यष्‌ | तक्रक. द्िकयोरप्कत्वान्नायं परातिपेधः । आचारोध्पि त्करे नि्विवाद्‌; | क्ाङ्ख साववाद्‌ः ॥ १४॥ पुनःसिद्धम्‌ ॥ १५॥ सङ़ृतपककस्य तादश एव पाकः पुनः क्रियते पत्र शुक्तपकयिति तत्दुनः सिद्धम्‌ । तद भोज्यम्‌ । अन्यथापकष्य तु पाकान्तरे भजंनादी-न दोषः | १५) क ॐ | पयुषितमशाककक्षस्नेहमांसमधूनि ॥ १६ ॥ उद यास्तमयान्तरितं पयुषितम्‌ । दिवा पं रात्रौ रातरिष्व दिन तदश्युक्तपप्यभोज्यम्‌ । शाकादि तु पयपितमपि भोज्यप्र्‌ । साक्ष | भक्षाः प्थुकापुपादयः | सहे प्रततैरादिः । पां परार्धम्‌ । मधु च। एताने परयुंषितान्यपि भोज्यानि । सेहमध्वादीनाथपक्षत्वादेवापपरपितन्यं तस्मात्सेहमधुग्रहणं तत्छ॑सष्टस्यापि प्युपितस्य पयुदासायस्‌ । तेन तत्सम पयुपितमपि भोज्यमगर्हितम्‌ । त्पयुषित्मप्याद्यं हविःशेषं च यद्धवेत्‌ ॥ इति | १६ ॥ उत्पृषठपुश्वल्यतिशस्तानपदेश्यदण्डिकतक्षकदयंबन्धनिकचि- कित्सकमृगय्वनिषुचायुच्छिष्टपोजिगणाविद्िषाणानाप्‌ ॥१५७॥ उत्छष्टः पितृभ्यां परित्यक्तः | गण्डस्यापरिजीतानां परित्यागो विधीयते । १ कृ" “त्षीरकाज्िकारि०।२ ग. जातीना । ८ अष्टमोऽध्यायः | दरदततकृतमिताक्षरावृत्तिसरितानि । १४३ इत्यादिना कारणेन दुर्भिक्षे रक्षणाशक्त्या, भाविकूटयेन वा। पुधली- अनियतधुस्का व्यभिचारिणी गणिका च | अभिशस्तः सताऽस्तता षा दोपेण ख्यातः । अनपदेशेवंभूतोऽयपिति व्यपरेक्ानहः । स्रीत्वपुस्त्वाम्यापनिदश्या तृतीयामरकतिरित्यन्ये | दण्डिको र्ना दण्डाधिकरारे नियुक्तः । बुद्रा्माति. लोम्येन वैश्यायां जातस्त्षा। वेदयात््ष्नियायां जातो माहिष्यः । शूद्रायामूढायां वैश्याल्ाता करणी, तस्यां मादिष्याल्लातो रथकारः । स तकषेस्यन्ये । कदर्या दुन्धः । यमधिकूत्य मसुराहइ- = भ्रोजियस्य कदयंस्य वदान्यस्य च भधुषेः । इति । बन्धनिको बन्धकागाररक्षी। चिकेत्सको वैः श्रयकतां वा। यो मृगयुः सन्निषुचारी न भवति किंतु पाक्चचारी स मृगय्वनिषुचारी वागुरिकः। उच्छ. एभोजी निगदसिद्धः । गणो ननपश्रुदायः । विद्धषणः श्नुः । एतेषघुल्छ- एादीनामन्नपमीञ्यम्‌ । येऽ प्रशस्ता द्विजातयो न भवन्ति तेषां ग्रदणद्दित- प्ररिषेधायम्‌ । तथा चाऽऽपस्तम्बः-- चिकित्सकस्य गृगयोरित्यादि । आपथि परतितेधायेभित्यन्ये ॥ १७ ॥ [1 ८ १। ९ अपङ्कत्थानां भरश्हुवारात्‌ ॥ १८ ॥ ये चापङ्चन्याः भरागुपदिष्टा्स्क्तात्मपयन्तास्तषापप्यन्नपमोज्यप्‌ ॥१८॥ धृथान्नाचेमनोत्थानव्यपेताने ॥ १९ ॥ - यदार्यं पच्यते नातिभ्याद्ययं व्दवथान्नम्‌ । श्रूयते हि- मोधमन्न कन्दते अ्रयेता; ` इत्यादे । मोजनप्थ्ये यत्र कोपादेना पृनराचभ्यत घल्थौयते घा | अपेतादन्यद्ष्यपेतं सदितमिति । . एते अचमनात्थानन्यपेते अन्ने । एतानि वथाश्नादीन्धमोज्यानि । अन्नाश्चना--अयुराभेराचमन।त्थानं चेति । एकस्यां पङ्को बहुषु भुज्ञनेष्येकेनापि गुरुव्यातिरिक्तनाऽऽचमन उत्थाने षा कत इतरेषामप्यभोज्यमिते । गुरुभिः ठते न दोषः । १९॥ # (® क स॒मास्माक्षा विषमसम प्जतिः॥ २० ॥ कशी छादिभिस्तुस्यः समः । विपदतोऽसमः । विषमसमशब्दा मारव. परौ । त्रिषपसम इति समाहारः । पृनातः पूनाया(मासिनपरिविरणादि' काः > ५ ५ ५ १४४ गौतममणीतधमसूत्राणि-- | २ द्वितीयप्रभ- कायां समेन सह पूजायां मिषमेऽप्तमेन च साम्ये क्रियमाणे तदन्नम भोज्यम्‌ ॥ २० ॥ अनर्चितं व ॥२१॥ यश्चान्विततं दीयते ' वैधत्रेय भक्षय ' इति तदप्यभोञ्यम्‌ । परतिग्रहेऽपि तुर्यभेतत्‌ । यथाऽऽह मयुः- योऽर्चितं प्रतिग्रहाति ददात्यचितमेष यः। तावुमौ गच्छतः सव नरकं तु विपफेये ॥ इति । ‹ सायं प्रत्र्नान्यभिपूजयेदु ' इति वशिष्ठः । तदकरणमनार्चितमि- _ व्यन्ये ॥२१॥ गोश क्षीरमनिदशायाः सूतके ॥ २२॥ सूतकं॒॑प्रसवः । भ्रसूतीया अनतिक्रान्तद्न्नाहयाः गोः ीरममोः उयप्र ॥ २२॥ | अजसिहिष्पश्च ॥ २३ ॥ अजापदिष्यौः सूतकेऽनिदंशाहयो; क्षीरमपेयम्र्‌ ॥ २३ ॥ नित्यमाविकमपेयमेषटमेकशफं च ॥ २४ ॥ नित्यग्रहणान्न फेवरटपनिदेशाददेय । अद्वरेवाविकः । ष्टः प्रसिद्धः । एकफा एकसुरा अन्वादयः । अव्रेकादौनांँ संबन्धि क्षीरं नित्यमपेयम्‌ । प्नुस्तु-- आरण्यानां तु सयपा प्राणां परहिपं किना) स्रं चेव चज्यानि स्वभू) सानि चेदं {६ ॥ ६६ि॥२२॥ स्यन्दिनीयूमघयुसधि "नचि ॥ २५, यस्या स्तनेभ्यः क्षीरं स्यन्दते सा स्यन्दन । यपसू पुग्बवस्८ पसू तिका । था गभिर्ण। दुम्पे सा सेषिन। । एककाठदोदनत्यन्ये । एवंभूतानां गवादीनां पीरमपयम्‌ ॥ २५॥ | वेवस्तापाश्वं ॥ २६ ॥ पतसेन वियुक्ता विषरसा । तस्याश्च गवादेः क्षीरमेयम्‌ । अत्र प्रकरण मतिषिद्धविकारस्यापि द्यादे; रतिषेषपिच्छन्ति । आचारस्वनिर्दश्षायां तथाऽन्यत्रानियतः ॥ २६ ॥ 0 १य्‌, रः । उद्‌" । ८ अएमोऽध्यायः { हरद्चश्ृतमिता स्ञरात्तिसदितानि । १५५ इदान स्वरूपत एवाभयानाई- पचवनखश्वशल्यक्शशशाषद्वाखंडईकच्छपाः ॥ २७ ॥ अपक्ष्या इत्युत्तरत्र वर्यति । येषां पाणिपेषं पश्चोचच। नखास्ते पञ्चनखा वानराद्‌योऽमक््याः ¦ ररपादीन्वजधित्वा । श्षट्यको वशदहविेषो यस्य नाराचाकाराणि रोमानि । बक्षः प्रसिद्धः रयाविस्कस्पकरो यस्य चप्रणा तनु रणं क्रियते । गोषा ठकलासाछरतिमेह।कायः । खद्मो मृगावशेषः । शृङ्ग मृत्यु; । कच्छपः प्रसिद्धः । अत्र ए२नित--~ अभक्ष्याणां तु यन्पूत्ं तदुच्छिष्टं तथव च| अभ्‌ञ्यपिति निर्दिष्टं विष्ट चेत्र प्रयत्नदः | स्ति ॥ २७ ॥ त न ~ उयतदत्करपल। क कछ कटुव चक वाकदकाः ॥२८॥ उभयतादन्ता अन्वादयः | दद्धाव आर्षः । केरिनः केलातित्चषयुक्तश् = ¢ मयाद्यः । अलोषानः साद्य; । एकशफा एकखुगाः । अनुभयतोदन्ताथ मिदम्‌ । कर्विद्े प्रापचटकः । घब; इकटबिाख्यः पक्षी । हंसचक्रेवाक्रा प्रसिद्धो । एवै चाय्या; ॥ २८ ॥ क[किकद्कु (भरथना भटा रकषारदतष्ड। अम्भ कुकर: ॥ २९ ॥ ध (कदय; भातल्द्धाः । जल्ज्‌ा अद दाह््म एव्‌ क्रादसानधानात | तेषां विषेषु रक्तपादतुण्डा इते । प्राप मब प्रायण । उत्तरयोश्व्द्िशपणं प्रम्पटवककदो ग्राम्य इति । जारण्पयोरसतिषवः ॥ २९ ॥ पन्धनइह च ॥ ३० ॥ धेनुः पयस्विनी गौ; । अनङ्‌ ननोवहन पोग्यो वदी वदेः । ददरेऽचतुरेत्यादिसमा सान्तनिपातनादन्वनड्ाद। विति |च]. माभ्र|।|१ तद्नादृद द्‌ । अपपाटो वा । येन्वनडहौ चभ्पौ । जपपदम्बःः तु गोतराम्वरा(या) पांत मक्पघुक्तवा पेन्वन, इहो (हयम) मेय पेध्थपायडुदपिःते पाज तनेयक्रवित्दुक्त ६ । अनडुह न केदरं भक्ष्यं फ तहिं मेध्यमपीत्यवैः 1 वद्चद्राह्मभषु श्रूयते -तथथेवादो मनुष्यराज आगतेऽन्पस्मिन्याऽदैुक्ष(णं द॑ वेदत बाऽक्दन्त इति । तियभेकष्यमयेः १९ (५2 ९९ ¢ ^~ | . = १४६ गोतपपणीरधमसृत्राणि- [ २ द्वितीयपरशच- वापरमष््यपिति । वधोऽपि किल रजालुङ्गातः ' सरमोघ्नो संमदनि ' मोस (न क कन इन # ५ (+ ध (> हन्यते स गोद्नोऽतिथिरिति । एवं किल पूरव॑माचारः । इदानीं गन्धोऽपि) ॥ ३० | अपश्चदन्नवेसन्नव्रथापांसानि ॥ ३१ अपन्न न्नपतितदन्तः । सौऽपरतिषिद्धोऽपि म भक्ष्यः । ‹ यदा वे पोरन्ताः पद्यन्तेऽय स मेध्यो भवाति इति बृटचत्रह्यणर । योऽपन्नदन्मलं तत्पश्चूना- मिते विङ्गायन इत्यपस्तम्बः। असन्नो व्याधितः । ब्रथामांसं हथान्नेन व्या. स्यातम्‌ । पुनः मतिपेधस्तु मांसस्य मायचित्तगोरवाथैः ॥ ३१ ॥ किसखयकदाकु(किम्पाक)षशननिराप्ताः ॥ ३२ ॥ केसल्यः पटवोऽ्रपरोहः । कयाङ्क(किम्पाकु)ष्छ्जाकः । लश्च भसि दभ्‌ । नियासो इृक्ष्कगमूत घनीभूत रसो दिङ्गाः । किसलयाद्योऽप्य, भत्यः ॥ ३६॥ २।[ट्ता अश्वेन; ॥ ३३ ॥ रक्षादिप छक्णमदेरे भदा व्रश्ेना नियारास्ते छ हितिधिन्न भष्त्याः | स्थर सूना निय।सा लाहित। जलाहेताक्चाबस्याः । वशवनम्मवास्तु लोहिता एव | मनुस्तु-- खाहितान्व्षान यातान्न भवां स्तया । दृति | फ।चत्त छखाहततन्द्‌ ।करलय।दुप्वाप पठन्प ¦; शङ्खुसत जियासो वर्षन. मभा ने धीति चन्त्यब्‌ । सवभा बि जपि पक्षयन्ति। केदरस्त्‌ न निस्मसो ण्‌ प्र्‌ न+भवो म्‌ ट द्वद्न द्ध्य १ || ॥ ३ न॑चदोरुवक्वल)कशुकमद्ग टद पास्थादन कषर {1६१ ॥ २४ ॥ निचदारदोवाधादः ; महुमेटवायप; । भास्यालो भागदः । नक्तचरां इद्काद्यः। अन्य परसिद्धाः जगक्या इति पवना इत्यारभ्य स॑वध्यते॥२४॥ प्या; परतुदविष्किरनादपादः ॥३५ ॥ ण्डेन भतुग्र भहु ये भक्षयन्ति म प्रतुदः | २ पादाभ्यां विक्रीय भक्षय. पान्त पूरदियस्ते (गाष्कर्‌ः ) नाकारं पदु सषा ते जाटपादाः | एते य ण का => द {`~ भ १ ( पर च ३;८। ५६ | ९ नवमोऽध्यायः ]. हृश्दत्तकृतिताक्षरादत्तसारितातै | `` १४७ अष्याः । यद्प्यभक्वेपृक्तेष्वन्ये भ्या इत्ति गम्यते तथाऽपि भ्या इत्युपाः दानमनुक्तानामापेवं भक्षणं [ यथा स्याद्नापदि मा मृदिति | ३५॥ मत्स्याश्चाविषताः ॥ ३६ ॥ विकृता मलुष्यरिरस्कादयस्तद्विपरीता अयिता मक्या इति ॥ ३६ ॥ वध्याश्च धमार्थ ॥ ३७ ॥ ये भ्या उक्तास्ते न केषं स्वयं मृता अन्यहृता वबा भक्ष्या अपितु वथ्याध। धमारथऽतिथिपुजादां । अपरश्ाऽऽदे-ख धमा स्नादा वध्या कह तिषा अपि भक्ष्या अनस्िजापपीति । धमाथ दृति वचनादवकीणिपशे. . मांसममक्त्यम्‌ । तस्य प्रायथित्तायेस्वात्‌ ॥ २७॥ दपांटहताृष्टदोषवाक्पशस्तानपुक्ष्ोपयु्जीतोपयुञ्जीत ॥३८। अतिथीनप्यारयेद्धक्षयेश्च । न दु श्वदेर्ष्टषिति पजेयेत्‌ । पदुरप्याह- वू मृगग्रहणे शुचिरिति । दिरुक्तिश्क्ता । अत्र मनुः-- अनुमन्ता विश्रिता निहन्ता कयघिक्रयी | ससकतो चोपहृता च खादंकथे्ति पातकाः | न भाँसमक्षणे दोषो नम्रे न चं मधुने । प्र्त्तरेषा भरतानां निष्टन्तिम्तु पहाफटम्‌ ॥ इति । अप्रतिषिदधेष्वपि यक्षणानि्टा्तरव ज्या यसतीत्यथः ॥ २८ ॥ इति श्रीगोतमीयब्ुती हरदचचविरयितायां मिताक्षरा ¢ , @ हितीयपधेऽषटमोऽध्याषः ॥ ८ ॥ अथ नवमोऽध्यायः अथ सवीषमोनाद- षः 9 [र अस्वतेन्ता धर्मदश्ा॥१॥ श्रौते गे च धमे सी मर्ुरेवानुष्ठानमसुमविकति । वेतोपवासादिभिरपि # अत्र किचित्सर्वपुस्तकेषु श्रितम्‌ । ` ~~~ -- ~ १ ग. व्याहता । १४८ गौतपप्रणीतधस्‌त्राणि-- [ २ द्वितीयप्रभे- रमाः पौराणे धपनान्तरेण भतुरपूत्नां स्वातन्त्र माधिाक्रयत । आह शङ्क: न च व्रतोपवासेर्निययेस्यादानधर्मो १३६ रहकर णं स्वी णामस्यन्च परतिश्ुश्रषायाः कमे तु भतुरल्गया व्रतोप्वासनियमादीनामभ्यासः सधम इति नारदोऽप्याह- स्रीडतान्यपमाणाने कायाण्याहुरनापरदि । विशेषतो गृषक्षत्रदानाध्ययननिक्रषात्‌ | एतान्येव परषाणानि मतां यत्यस्ुमन्यने ॥ इति । पनुस्तु-- वाट्ये पितवंशे शिषठिर्णाणिग्राहश्य यौवने । पुत्रस्य स्थविराभावेन नली स्वातन्ञ्यमहति। वाख्या वा युदत्या वरा ब्रद्धया बाऽपि योषिता | श्वातन्त्यण कतव्य काय किविदृशृदष्नपे । इत्ति ॥ १॥ नापि चरेद्धतारम्‌ ॥ २॥ मतारं नातिक्रागेद्धतुरन्यं मनसाऽपि न चिन्तयेत्‌ ॥ २ ॥ १८८ द्ःकमसर्यत्‌ा || ३॥ यावद्‌यसमभापणां वाक्रयत्ता । पह्षस्नोनापपरष्निणी अद्षःसयता स्वकुटम्बाथकभव्य तिक्तानां कमणाम कथरटमता। एवमूय्‌ स्यात्‌ ॥ ३] अथं नानिचरेद्तारदित्यस्यापवाद, | अपृतिरपत्यटिम्मुरदवर।त्‌ ॥ $ ॥ अनपत्याया यस्याः पनित साऽपत्यं दिष्टमाना सरी दवशृद्धिष्ठेत । व ५ क पत्युभ्राता देवरः कनिष्ठ दृत्य॒पदेश्चः ॥ ४ ॥ तत्र प्रकारः - गृरुभसूना नतुमतीयात्‌ ॥ ५॥ गुरुभिः परतिपत; पितृपतैवा नियुक्ता सपी संयुज्येत । तत्रापि नतैमती यदुदकं नात्क्रा्त । तत्रापि परथमे गभने गभेसंमवः । श्रयते ह तवल्काराणा ब्राह्मणे-" यद्रा भरयेऽहाने रहः सिच्थ्ते स गम; सेभवत्मय यत्र सिच्यते पैव तत्परासिच्यते रते । तततथताोषापे ----------------------__ १क, ख. धृ. युः सामन्तुभः | ६, नवमोऽध्यायः ] हरदत्ततमिताक्च रुदिता । १४९ सकृदेव गमनं । अन्रोरनसो विरेपः-नियुक्ता सवाङ्कः पुताभ्यक्तम्‌ । तेनं सवाङ्कपात्मानमभ्यञ्य गच्छेदिति ।। ५॥ देवराभावे क्रमेण गमनीयानाह-- पिण्डमोत्रषिमबन्पेक्यो मोनिमा्रादा ॥ £ ॥ पिण्डसबन्ध; सपिण्डः । गोत्रस्वन्धः सगोत्रः | ऋषिसंबन्धः समानः प्रवरा हरितङ्कुरस्ादयः । एतेभ्यः क्रेणापत्यं छिष्सेत । योनिमाच्राद्रा । अन्न र्मृत्यन्तरभ्‌ । सवो भावे योनिष त्ह्राह्यणजातिपात्रादिति ॥ ६ ॥ ~ | नदेवरात्क ॥ ७ ॥ एके मन्यन्ते दृवरादेव लिप्सेत नादेषरादिति ॥ ७ ॥ नाविद्ितीष्‌ ॥ ८ ॥ प्रथममपत्यग्रतीत्य द्वितयं न जनयेदिति ॥ ८ ॥ अथेग्रमुत्पादितमपत्य प्षिननिणो दीजिनो वेवि विषये निणेयमाह- जनायेतुरपस्यम्‌ ॥ ९ ॥ जनयितुस्तदपत्यं भवति न ॒क्ेत्रिणः । आपर्तम्बोऽपि--उत्पादयितुः एअ इति हि ब्राह्मणमित्यारि ॥९॥ संमयदुन्पस्म्र ॥१०॥ ०, भ ~ दि ज्ञातयः समयं त्वा निथुञ्धने प्त्रिणोऽपत्यपस्त्विति यथा विचित्र. यस्य क्षेत्र सत्यवती तस्यां व्य।सरनोत्पादितेषपत्यपमिति ॥ १० ॥ जीवतश्च क्षत्रे ॥ ११॥ यदा च जीवन्नेव क्षित्री वन्ध्यो ङग्णो बा प्राथेयते परं सत्रे पुत्रमुतपाद- येति तदा क्षैत्रिण एवापत्य न बीजिनः॥ ११॥ प्रस्पा्तस्पं ॥ १२॥ परस्मादेवरादिन्यतिरिक्तातचदनियुशायामप्यपत्यवत्यापनपत्यायां चोः त्पन्नः पुनस्तस्येव बीजिनो भवाति न सेतननिनः ॥ १२॥ दरथोवां ॥ १३॥ एददयुत्पादितमपत्य द्रयोवीं भवति वौनिेतरिणौः । इदं नियुक्ताविषयपर । ९ | ह _ \ व्व ४ [> ० ९५० गोतममणीदघमसूत्राणि-- [२ दितीयपरशच-~ तथाच यान्नवल्क्यः-अपुत्रेण परक्षत्र नियोगोत्पादितः सुतः। उभयोरप्यसौ रिक्थी पिण्डदाता च धमतः ॥ इति॥ १२. क्षणात्त भतरवं # ।॥ १४॥ यादे मतां क्षेञ्येव रक्षणे भणे पोषणं संस्कारादि करति न बीजी तदा भठरव तदपत्यामाते | एव मृते | १४॥ भर यमाणेऽिगमनम्‌ ॥ ३१५॥ यदा तु भता श्रयते तास्मन्दश्चं स्थित इति तद्रा तपाभगच्छद्‌ । १५॥ परजिते तु निवर्तिः पसङ्लात्‌ ॥ ३६ ॥ | यदितु मतां .भचनितो भवाति सोक्षाश्चमे भानो भवाति तदा सवैस्मा- त्मसङ्कानिषन्तिः । स्वयपि नि्टात्तषुखी संयतेव यादिति ।॥ १६ ॥ द्वादश वषाण ब्राह्मणस्य देयास्बन्ध्‌ ।॥ ३७, विद्याधिगमार्यं प्रोषितस्य ब्राह्यणस्य भाया द्रादश्च वयोधि क्षपयेत । नापरयोत्पत्तिनाोभेगघनमर्‌ ॥ १७ ॥ नरातार चवं स्यायास्चं यतायान-कन्परन्यषृयर सष | १८ ॥ | १. क ।। उ्येष्ठे श्ातयकृतदारेऽ्नाहिताभौ च शोदिते कनीयान्श्रातेदं द्रादश्च वषोणि प्रतीक्षेत ततः कन्याय्ुपयच्छेदधरीश्च(ऽऽदष्रीत । अत्र पातिष्ठै पिद (किच दश द्वादश वषाणि ज्येष्ठ चातरबनिविषटं न दतीक्षपाणः परादद्धित्तीयो भवतीति । ९. ९ य्‌ © ५८१५ द्रदशेव त॒ वषाण ज्यायान्धमोथधाग्यतः| न्यार्वः प्रतीक्षितु चाता श्चयमःणः पनः पचः | इहि च ।१८॥ षृ[डइत्यक्‌ | १९॥ (क्न एफ मन्यन्ते षडेव वषोणि भतीक्षदेति | भोकिते चात्यन्त स्थिते चास्य. ¢ न्तघमप्र इदम्‌ ॥ १९॥ गतं भासाङ्ककं पुनरपि स्ीषमाना६- # इत उत्तरं ड. च. सेज्ञयोमृखरन्थयोः-^नष्टे भतेरि षड्वा पञ्चणम्‌ (श्वपणम्‌)' एतत्सू्् वतेते । ग. योगतः । & नवमोऽध्यायः; † हंरदततङृतपिताक्ष रा्त्तिसाहितानि । १५१ चीन्कुम युत्‌नतत्य स्वयं युज्पेतानिन्दितेनोत्सुज्य पिञ्पानटेकार्‌।च्‌ ॥ २० ॥ यदि कन्यां पिज्रादिनं ददयात्ततरस्खीनत॒रतीत्य स्वयमेवानान्दितेन कूरे. याचीखादियुक्तेन मनर युज्येत पिच्यान्पितङ्ुखायातानखंका सन्‌त्छज्य । अच मनुः अङुंकारं नाऽऽददीत पित्र्यं कन्या स्वयंवरा | मातृकं चरातुदत्त वा स्तेयं स्याद्यादे किंचन ॥ इति ॥ २०॥ अत एव- | प्रदानं प्रागतः ॥ २१॥ “~ तरदतुदश्ेनासागेव देया कन्या ॥ २१॥ भप्रयच्छन्दोषी ॥ २२॥ तास्पन्काटेऽप्रयच्छनिषित्रादिद्‌षकान्भवाति । अच्र याज्ञवल्क्यः- पता तामह जाता सकुल्यो जननी तथा | कन्याभद्‌ः पुवेनाञचे भरकृतिस्थः पर; परः ॥ अप्रयच्छन्समाम्मोति अ्रणहत्यामृहाष्ती ॥ इति ।॥ २२ ॥ भागवाससः भातपत्‌रत््क ॥ २२॥ एके न्यन्ते यदा कभ्या वाक्त; पतिपद्यतेऽथवा छजञ्जते तावदेव प्रदे. योते ॥ २३६ ॥ | दव्धादानं विदाहसिद्ध्यध पम॑तन्व्दयोये च श्रूदात्‌ ॥ २४॥ ए्व्यसनमेचेःरभपि शद्राचेखादिकमारेयं विकारसिदध्यथं यावता विवाहः सिध्यति हावद्‌ । अधिके दोषः । तथा षर॑स्य पहुबन्धादः भरत्तस्य यत्तन््र. मद्धपन्बः दं तरय संय।गऽदिच्छेद्‌प्दयथ सावता तान्द(कतेतं तावदुननुन्ञा, तपप्यादैयं शूद्राद्‌ । ॐधिके दोपः ॥ २४॥ अन्य्ीप र1द६१६ ह ककव ॥ २९॥ {तरा्थाऽपि दृहयन्ते ' इवे पथ्वम्याक्चेट्‌ । शूद्रादन्यताऽप द्रन्यपाद्‌य स चेद्धहुःश्युरत्या हत्कषाो भवात । त्ददुरू्व कम च करात्‌ नाद वा कमं सेवते । दद्र वधर्य यथा स्यादत | तैन द्रम कप्‌ | तदलम प्रायाद्‌ ॥ २५॥ क ~ --- --- ~ल ० ००० जक ~ ~ ~ ननन ~ ------------------ ~~~ “~प १ ( पार सू \ । ३ ! १ ) ॥ १५९ गौतमप्रणीतथमसूत्राणि-- [२ दितीयप्रभै- उक्तमेवाथेमुदाहरष्न दशेयति- शतगोरनाहित्ैः ॥ २६ ॥ गोग्रहणद्मपलक्षणम्‌ । यस्तादद्रग्यो मवत्यश्रीथ नाऽऽपत्ते । निषिद्धकमे. सेव्‌। तु दण्डपू(पकया व्याख्यातः ॥ २६ ॥ सहश्षगोश्वासो भरात्‌ ॥ २७ ॥ पूर्वेण गतर । यः सहस्नगु भवति सौ चन पिबाति तस्मादिति ॥ २७॥ सप्तमा चाभरक्व।ऽनिचप्रासि ॥ २८ ॥ प्म्पथं द्वितीया । षटसु चेखासु भोञ्यालमेनाधक्सवा सप्तम्यां वेखायां यावता वृत्तिस्तावदनसुमतपप्यादेयप्‌ । अनिचयः पुनस्तेन निचयो न कतेव्यः [ ग्ब भोन्यमपि नाऽऽदेयम्‌ । अनर पञुः- तथेव सक्षम भक्ते मक्तानि पडनश्नपरा | अग्वरतनविष नेन ददेव्यं सैनकथेणा ॥ इति ॥ २८ ॥ अप्पहनकमर्थः ॥ २९ ॥ अस्यावधस्थायामहीनकमेम्य ऽप्यादेयसू । अपिशब्दः फथविदस्यानुङ्ञाद, मिति दश्याति | तेन पराणदुश्चय ९देद्‌ भवतति ॥ २९॥ भवयक्षति रज्ञा पृष्टः ॥३०॥ यद्यसावेवं इुदैन्स्वामिभेगर्ीतो २ जसकाङं नीतस्तेन पृष्ठः किमित्यमक( । अ रिति तदा स्वासवस्थापाचक्षीत : ने तु पथ्ये वेददिति ॥ ३०। तेन्‌ हं भेतव्यः श्रुते पहशपन्नश्वेत ॥ ३१ ॥ हिधा । तेन च रङ्गा क्न केवङमदण्डचः ।* तरि सप आरभ्य भते. श्यस्तवेयमर्वस्था मया न ज्ञातेति पान्त्वात्वा । प चेच्छृतवृत्तरीरसंपनन भवति । श्रतं श्राश्चपरेन्नानष्‌ । रीड तदनु आचारः । इतरोऽपि न दण्डयः । मरणं तु तस्य तादृशं न काम्‌ । दण्डाभावः पूर्वयोरपि निभि तयो; समनः ॥ ३१॥ प्‌ 1 ध[९ णे व क व पतेन इया तेस्दकरण दषा उकरणं दूषः | ॥ ३२ ॥ याद्‌ पद्युबन्धाद पम अवेत्तेस्य तदङ्क पर्वा केनचित मवति ग -माना ० [1 न भा मि क~ म म नक १ ग. किमथेभिदयका° । 4 राता वा । | ९ नवमोऽध्यायः | हरदत्तष्टतमिताक्षराटृत्तिसाहैतानि । ६५३ हेतपपहतं षा तस्मिन्निवेदिते तदेव तस्य प्रतिविधानं काश्च रङ्गा | अकरणे दोषो भवति | अभ्यापोऽध्यायतस्रमाप्तयषैः।। ३२ ॥ इति श्रीगोतभीयतृत्तौ हरदत्तविरवितार्थां मिताक्षरायां दितीयप्रश्चे नवमोऽध्यायः ।॥ ९ ॥ अथ तृतीयः प्रक्षस्तत् प्रथमोऽध्यायः । पञ्चविधो घमेः-णेधमे अ।भरमधरममं उभयधमों मुमधरे। नेमित्तिक [धम |ध।ति । तत्र वणेभयुक्तो धौ वणैषमे उपनयनं ब्राह्मणस्वाषम इति । अ{भ्रमभयुक्त आश्रम्मो अह्मचाय।दैः सपमिदाधानादिरेति । उभयपयुक्त उभयधम ब्राह्म णस्य ब्रह्मच(रिणः; पलाशो दण्ड इत्यादि । अभिषेकगुणथुक्तस्य प्रजापाल, नादिगिणभमः | ब्रह्महत्यादो निमित्ते कषन्भो नेभित्तिको घमः पराययथित्तमू | तत्र नेमित्तिकं वक््यन्चक्तषनुमाषते-- उक्तो दणपर्मश्च(ऽऽश्रभवर्मश्व ॥ ३॥ उमयधमगुणधमयोरप्युपलक्षणपेतत्र । यद्यप्यन्यनोक्तं नावुभाष्पतेऽननु. भाषणेऽपि व्रह्पमाणे चक्यते वक्तुमिति तथऽ५।द६बुभाष्यत अशद्क{निवृ्य यमू । अन्यथेःपरिषटादेमिकः(नि दनः स्तामादाति भा4वितन्बुदाद्‌रष्यन्पे तानि च शुद्रस्य न समवन्त्मतस्तद्रदेव अपाथेत्तन्तरण्परपि शुद्रस्य न स्युरिति कथिदा शङ्कत । अप्र आह-य उक्त धमः स एव बणिनामाध्रमिणां च धरः । वक््यमाणस्तु ६ रषमात्रधमः । यदादहू-अथं सेखयं पुरुष इति । मि सिद्धं भवाति । भरतिरोमानाभपे भायशित्तेऽ4विकारः सिद्धा मवति । यदपि तेषां भक्ष्याभक््यविवेको नास्ति तथाऽपि मोब्राह्यम(दिवमे ब्राह्यगस्वणादि- हरणे च प्रायथित्तं भवत्येष । अकरण एव तु आयत्तं रज्ञा वध्याः । अ(रिसासत्यास्पेयत्रह्मचयापर्रहादिषडुष्पयमाजपम्‌ा न वर्णेष्वान्रमषु वा निय ताः । अतस्तदत्तिकरमे युक्तमेव भ्रायधिचषर । यत्त पूवपृक्तं भरतिरोमास्तु धम हना इति । तदेहिकायुभ्पिकभे यः साधनेषु कम॑स्वधिकारनिवृत्तिपरमिति ॥ १ ॥ । ‰2 ^ , \ ¦ ९ 6 व + र १५४ ` ` गौतमपरणीतधमसूत्रागि- [ ९ तृतीयपरमै- प्रायश्चित्तस्य निमित्तान््राह-- ९ = अ ( क 0 „ज अथ खल्वयं पुरुषो याप्येन कमणा दिष्यते यथे- तदयाज्ययाजनमभक्ष्यभक्षणमवदयवदनं भिष्ठस्या- फिणा प्रातिषिद्धसेबनापिति ॥ २॥ अथ खदिषिति बाक्यारुकारे । अय॑ पुरूष इति सघ।तषतिनं प्रत्यगात्मानं निर्दिशति । याप्यं इस्सितम्‌ । याप्येन पापेन कर्मणा दिष्यते । तञ्जन्येना. धर्मेण छिप्यमाने कमणा छिप्यत इति भाक्तो वादः । याप्यस्व कर्मण उदाह- रणपरपश्चो यथेतदित्यादे । यथत्युदाहरणे । अयाञ्या; पतित।दयस्तेषां याज नम्र । अभक्ष्या छन्युनादयस्तेषां मनक्षणघ्र्‌ । अववप्रनतासम्पादि तस्य वदनं कथनम्‌ । रिष्टं विदितं संध्योपाप्तनादि तस्याक्रियाऽकरणप्‌ । प्रतिषिद्धस्य हिसादेः सेचनं करणम्‌ । इति समाप्ता । एतावःव याप कर्मति । प्रतिषिद्ध. सेवनमित्यव सिद्धूरयान्ययाजनादग्रहण याजनाध्यापनतिग्रहाः सर्वेषाम. त्याप्यरुन्ञा तापे प्रायच्ित्तायम्र्‌ । तत्रोकशना-आपद्विहितैः कमेभिरापदं तीत्वां पुनस्तेषां प्रायश्चित्तं चतुमौगं ुयोदिषि । अमक््पभक्षणग्रहणमप्यापदि व्याध्याद्‌। छ्युनादिमक्षणविषयं च । अवद्यवदेनग्रहणं त भागिना त्‌ बधो यत्र तत्र साक््यनृत्‌ वददित्यादिवप्यं च । तथा यन ब्राह्म दति ज्ञाते ताडयेयु रथ वा हरेषुस्तन्र तद्रहणाथद्‌ । जपम्यानृतमापणनापि तान्नेवाय पश्वात्त(. मापद्‌ सात्वं प्रायधिचं चतभोगं चरेदिति ॥ ५॥ तन भ्राय।श्त्तं कुप।न्न कथापि भीमान्ते ॥ ३ ॥ तेत्र तास्मन्य।प्यकमकेषे प्रायभित्तषू- - भायो नम तपः मोतं चित्तं निथय उच्यते | तपानिशयसय। गास(यधित्तपिति रमृतस्‌ ॥ इत्यवलकण कतव्य न कदेन्यामाते ।वच।रमान्ति ब्रह्यवादिमे; ॥ ३ ॥ > 4 च्तू-~ ¢ ल~ न कूयादिव्याहुः ॥ ४ ॥ ॥ ४ ॥ । तत्र हेतुः-- _. नष कम॑ क्षीयत इति ॥ ५॥ चन्द्‌ ६त। । यस्माल्छृत्‌ कम॑ {ण्यं पापं च नान्तरणोपभौगं क्षीयत हति । तथा च श { प्थमोऽध्यायः ] दृरदतङृतमिता्तराषत्तिसहितानि । १५५ यथा पृथिव्यां बजिानि रत्माने निपयो यथा | [१ ९ ^ [म (+ क एवमात्मनि कमणि तिष्टन्ति प्रसवन्ति च ॥ इति । उत्पन्ने तु फरे नयति यथा बीजपङ्कुरे । भायधचित्ताने तु निमित्ते कम . न्तराणि । यथा गृहदाहादौ क्षमवस्यादयः ॥ ५॥ ९ ® कृया्ित्यपरम ॥ ६ ॥ कु्यासायित्तमित्यपरं दथैनम्‌ । न।स्मात्परपस्तीत्यपरसिद्धान्तः ॥ ६॥ तत्र प्रमाणत्वेन श्र॒तिवाक्यान्युदाहरति- पुनःस्तोमेनेष्ा पुनः सवनमायान्तीति वज्ञायते ॥ ७ ॥ ७, च) क अपतिग्राह्याद्रह्य परतिगृह्य पुनःस्तोमेन यजेतेति श्रूयते । अभक्ष्यमक्षणपमवः द्यघदनं पुनःस्तोमेन तरतीति च । अ्त्मरतिग्रहादिदोषदूपिताः पुनःस्तोमनान्े काैने््वा पुनः सवनमायान्ति । सवनशड्देन कर्मोच्यते । पुनरपि श्रौतानि स्मातांनि च कमाण्याखान्त्याप्तुवन्ति । तद्याग्या भवान्त ॥ ७ ॥ = क ब्रात्यस्तोभेशवष्ु। ॥ ८ ॥ पुनः सवनमायान्तीर्यनुषङ्गः । व्रात्या यथाकाङमतुपनीताः । तेषां कतेम्याः प्रायथित्तयागा व्रात्यस्तोमाः | बहुबचननिदेशाद्वदवस्ते प्रस्यत्रभ्याः ॥ < ॥ तरति सपृ पाप्मान्‌ तरते ब्रह्महत्या याशश्वर्मवन यजते ॥ ९ ॥ हति चेति बक्ष्यमाणपपेक्ष्यते । विङ्नायत इत्यनुषङ्कः ॥ ९ ॥ अश्चिष्टुताऽभिशस्यमानं याजयोडिति च ॥ १० ॥ अप्निषएटनमिशाहस्ते नाभिशस्यपानं याजयेत्‌ । अचर पूनःस्तामादोनां दाष निघीता्थतया शुतत्वादु पभोगेनेव प्रायधित्तेनापि पापक कमं पायते । शङ्खः वचनं चाढरतपरायधित्तविषयं पुण्याविषयं च । अथ कस्पाद्रचनगम्यऽथं वचारः; करियते | कुर्यान्न कुयादिति । न ह्ुपनयनादावेवं विचारः त ईते उच्यते । प्रायधित्तस्तुत्यर्थाऽयं विचारः ॥ १० ॥ ---~ ~~~ = -्यरीगीोरिरिििेषपििं ‡ १ इ, भूणहा । २ ग, भ पु" । १५९ गोतमप्रणीतधमेसूृत्राणि- [ १ ततीय्रशरे- ष्दा्नी यष्वाहस्य न प्रायधित्त विहिते तेषु प्रायथित्तान्युपदिश्चति- तस्य निष्क्रयणानि जपस्तपो होम उपवासो दानम्‌ ॥ ११ ॥ तस्य थाप्यस्य कमणो जपादीनि पश्च निष्करयणानि शोधनानि ॥ ११॥ तत्न जप इत्युक्तं जपानाऽ- उपनिषदा वेदान्तः सषच्छन्द्‌ःएु संहिता मध॒न्य- क, घमषेणमथर्वशिरो रुढा: पुरुषसूकं रानतरोहिणे सामनी वृहद्थतरे पुरुषगति्महानाम्न्यो महावेरानजं ` महादिवाकीत्यं स्पेषठसनाम्नामन्यतमद्वहिष्पवमानं कृष्माण्डानि पावमान्यः सावित्री चेति पावमानानि ॥ १२। उपनिषदा रहस्यत्राह्मणान्याध्यात्पिकानि । तद्र्यतिरिक्ा आरण्यकः भागाः वेदान्ताः । सवेच्छन्दःस सर्वेषु प्रवचनेषु संहिता संहितापाठो न पदेक्रमादिपाटः । मधूनि मधुशञन्दयुक्ताने यज्तौषे ब्रह्ममेतु मामित्यादीनि । अधमषेणमू्‌ ‹ ऋतं च सत्यं च ' इति सूक्तं पद्क्रचमघमर्पगेन ऋषिणा ष्टम्‌ । अथवर्िरोऽथवेवेदे भसिद्धम्‌ । ‹ देवा ह वै स्वग लोकमगमन्‌ › ए्त्यादे । दद्रा “ नस्ते रुद्र मन्यते) इत्याद्या अनुवाका एकादश्च। एकशतं यजुम्श्ाखास्तास॒ सवौसु पठचन्ते । पुरषपूृक्तम्‌ ‹ सहस्रश्ीषा › इत्यादे । राजतरोदिणे सामनी ‹ इन्द्रं नरो नेमधिता हवन्ते ' इत्यस्या मृचि गौय | ‹ त्वापिद्धि हवामहे ` इत्यस्यां बृहत्‌ ! ^ आभि त्वाश्चूर नो. चमः" इत्यत्र रथंतरम्‌ । (अहेषस्मि प्रथमजा तस्यः इत्यस्यां पुरुषगतिः । महानाम्न्य; ‹ बिदामधवन्‌ ` इत्याया ऋचः । महावैराजप्‌ ‹ पिडा सोमम्‌ › इत्यस्य गीतं साम । पहादिवाकीस्यंम्‌ ‹ विश्राडवृहत्पिवतु इत्यस्याम्‌ । ञ्यष्टसामानि तर्वकारणा्‌ ' उदुत्यं चित्रम्‌ ! ` इत्येतयोगतानि । छन्दो गास्त्वाहुः--“ मूधान दिवः ` इत्यस्यां गीतानि जौणि सामान्पान्यदे!हा- दनि! ब्राह्मण तथा श्चैतत्वात्‌ | बाहष्पवमानश्र्‌ ' उपास्यं गायता नर इत्यतासु गीतम्‌ । कूष्पाण्डानि तैत्तिरीयके स्वाध्य।यतब्राह्मणे “यदेवा देवहेड. नम्र ' “ यद्दोन्य दृणामू ' ^ आयुषे चिन्वतोऽद्धत्‌ ` इति च्रयोऽनुवाकाः । १ प्रथमोऽध्यायः ] ` हृरद्ृेतमिताक्तराातसहितानि । १५५७ यजुष्ाभिप्रायो नपुंसकनिर्देशः । ततैवाच्छिद्राख्ये प्रश्ने ' यदेवा देवहेढनम्‌ ' इत्युमुवाके या ऋचस्ताः कुष्पाण्ड्यः । पवमानः सोयो देवता यासां ता; पावमान्यः ‹ स्वादिष्रया दिष्ट्या ` इत्याच्चा अआ पण्डलसमापेः । ' तत्स. वितुवरेण्यम्‌ ` इत्येषा साविन्नी भरसिद्ध। । न या काचन सवितुदेषत्या । इति- शब्दः प्रकारवचनः । एवंभ्रकाराण्यन्यान्यपि पाद्रमानानीति । तत्र मनुः--कोर्सं जप्त्वाऽप इत्येतद्रासिष्ठं च तुच प्रति । मात्रं शुद्धलिङ्ख च सुरापोऽरि विशुध्यति ॥ सकृज्प्त्वाऽस्यवाथीयं शिवसंकर्पमेव च । सुवर्ण॑पपहृत्यापि क्षणाद्कवति निषेकः ॥ ` हदिष्पान्ती यमरभ्यस्य न तमह इतति च| जप्त्वा तु पौरुषं सक्तं मुच्यते गुरुतद्पगः ॥ सोषारौद्रं तु बहना याद्ममभ्य्रस्य शुध्यति । इत्यादि । 9 (> 9५ पायधित्तपकरणे पुन; एदमानानीनियचनात्मायधितव्यतिरेकेणाप्युद्धि कामस्याहरहरेतानि जप्यानि | १२॥ जपे प्रत्तस्याऽऽह्यरनियपमाह-- म, क, क, पयात्रतता शाक शश्चता एल क्षता प्रह्ुतपावक्ा ह रण्यप्राशनं धतप्राश्य ससपानमिति मेध्यानि ॥ १३॥ पयोव्रता क्षीराह्यस्ता । वतग्रहणादुपवासन्यायेन । शाक वास्तुकादे | फर कदल्यादेः । प्रसतयावः प्रभुतपारेधितेयदेः पक ओदनः । तत्राशनसां 1वश्चष्‌-सदः च{चूर्भ्‌ चद्‌ चइ ०।६।६्घ्‌ तञ्रमाज्‌न प्रसखतयावक भ्रपयेद्यथा यवागुभदाति । तस्य श्रषणकःरं रक्षा कुयात्‌ । † नमा इद्राय मृताधिपतये पर्तानं पतये स्वमिदं रक्ष्यं ' इति । शुेऽवरोप्य देवस्य त्वा ध, [र सवितुरित्यादिनेप्पूयं तताऽभमिशन्तरयेतु -- यवोऽचि शान्थराल्येऽधि दारुणो पधुत्तयुतः | निर्णोदः सकपापानां पलित्रषविभिः स्मृतम्‌ ॥ वाचा ददं कथद्कव। मनसा दु्रिचिन्तनम्‌ । अलक्ष्मी कालक्ण्डी च सव पुन मे यवाः॥ „ --------------~ ५ ग, "रेण छद्धिका। २ क. ख. ध, “य साभिमन्व्यत्‌ । ३ ग. "तो निम" । चथ <. अरुज च च्छद ४.० ददी „ >^ ध 4 +}. भन ६५ पिय & ५८९ ५ ॐ २.9, [17 + [न । ५० १ ¶ 1 कि + + 4) ० ० =-<22 . ^ 2, [~ | # 74 4 द) ८४ ८ < "9 4 ८2 0 ^ २. [क , ष्‌ <== ॐ: ॥ ॥ ॥ | . न्ध्.= ४ ~ त [| कि ह ५ *“ 0 ( (¢, ८ ९“ { (८ ८४ ् = +त, <. ९9 = ~ 2. (+ च ^ 5 4 (0. ॥ 4. ८५ "छन्न ५८. ध ` वच्छ खः क _ ॐ < 7 र खंस्ना, ङपाज, (न 4 ५. स= दः { ५-५-८4 ५९.2६ > ५ व्क किकः (र क 4 ४ ५4 ए, ४ + १५८ गतमपणीतधर्मसूत्रागि- ध [ ३ तृतीयपरध्ै= पहापातकसयुक्तं दारुण राजकिखिषम्‌ | बालटत्तमधर्मं च सवं पुनत मे यषा; ॥ पुवणेस्तेन्यमव्रत्यमयान्यस्य च याजनम्‌ | बराह्मणानां परीवादं सवै पुनत मे यवाः| श्वसूकराषभृत च काफायुच्छिषटपेव च । मतापिगोरशुशरूषां सर्वै पुनत मे यवाः गणान्न गणिकान्ने च शद्रा श्राद्धसूतकम्‌ । चोरस्यान्नं तथाऽभस्यं सवं पुनत पे यवाः ॥ इत्यतः हतो ब्रह्मा देवानापिति प्रार्य ततः प्राणाय स्वाहेत्यादिभेथोक्तं सर्व प्राश्नायातदून्रम्‌ । ततो नियपातिक्रमरजाल्यतिषिद्धसेवनजादभषस्यभक्षणनाच् सपस्पात्पापालष्ुच्यते । सप्वरात्रं पीत्वा भ्रूणहत्यां गुरुतल्यं सुवणस्तैन्यं सुर पान च पुनाति । एकाद्ररत्रे पीत्वा सवेकृतपपे नुदति । एकविकतिरत्न पत्वा गणान्य्यति गणाधिपति प्रयाति विवा परयति विद्यापिपति परयति । एवमहरहरनन्याहारो यागं प्राश्नीयादिति । स्िंरादौ हिरण्यं निषृष्य प्रारानं दिरण्यपरारनय्‌ । घृतप्राशन प्रसिद्धम्‌ । सोपानं क्रतावुक्तप्‌ । बहिर प्यनये । इतिकरणाचचान्यदेवुक्तं प्ग््यश्ुष्पारि तस्य॒ प्राशनं मेध्य विन्नेयम्‌ ॥ १२॥ ि अथ जपादीनां स्यानम।ह- स्वं शिरोचयाः सवाः सवसयः पुण्या हदास्तीर्था- न्युपिनिवसा गोहठपरिक्छन्या, इतिं देशाः ॥ १४ ॥ शिकचयाः शेलाः । स्रवन्त्यो न्यः । सैग्रहणाचुण्यापुण्यविभागौ षड्‌[भः | भ ~ नाऽऽद्रणीयः । पण्या हदा; प्ष्करिण्याहयः | प्रयागादीनि तीथा । ऋषि नवाक्ता वास्हुद्नापाश्रमाः । गट गा श्थामप पाररकम्ध्‌। ३।तकरणान्नापषारण्याद्‌।नं ॥ १४॥ न्यार्यातः सहपारकरण नप; | १पस्वदल्पपाह्- महमचम सत्यवचनं सवनेषदकोपरपीनमारदवघ. ताऽपःशापिताऽनाशक इति तपांसि ॥ १५ ॥ ्रह्मचयै मेधुनत्यागः. । सत्यवचनं `ृष्टाथवादित्वम्‌ । सवनेषु भात. द१।ङय) ¶ द्‌ । पितः ^< 31 देनात्मय। भवं मुत तिष्या । शन्वीन्तरप नया विध १ प्रथमोऽध्यायः] हरदत्षतमिताक्षरषत्तिसहितानि । ` १५९. मध्यंदिने सायं चोदकस्पश्चनं सानम्‌ ¦ आरदरवद्धता सानसमये परिहितस्य वाससस्तथेवापीडितस्य धारणम्‌ । अधःश्नायिता स्थणडिटशायिता । अशन. माः । स एवाऽऽ्चकस्तस्याभावोऽनाश्रकोऽनकनम्‌ । अत्रापीतिकरणगासाण। यापादीनां श्रहणम्‌ । अत्र मनुः-सन्याहूदिकाः सप्रणेत्राः प्राणायामास्तु षोडश | अपि श्रूणहनं मासात्यृनन्त्यहरहः कताः ॥ इति । माः कृष्पाण्डग्जहोभादयः प्रसिद्धत्वादिहनुक्ताः । तत्र श्रुतिः फूष्ा- णडेजुहुयाधौ ऽन इव मन्येत्र' इत्यादि । गणहमस्तु षौधायनोक्तः-- प्तापतरित्रं सदस्तक्षो मृग रोऽदीभुचौ गणौ । पानमान्यशच कूष्माण्ड वेश्वानयं क्चश्च याः ॥ घृतौदनेन ता जुह्वत्सप्नाहं संवनत्रयम्‌ । मोनत्रती इविष्या्ञी निश्रीतेद्धियक्रियः ॥ पृच्यते सवेपापभ्या महतः पात्तकादपि ॥ इति । याज्नवरकयः--- पत्र यत्र च संकीगमात्मानं मन्ये जनः। तत्र तत्र तिरहमः सापिच्याः प्रत्यहं जपः ॥ इति । पञुः- न साविन्नासम जप्यं नाऽऽन्याहतिस्रमं हुतम्‌ । नान्नतोयस्पं दानं न चादिंसापरं तपः ॥ इति | | उपवासा भक्तत्यागः । स एव तपःस्त्रपि पनः पुनः पठतत आद्रख्या पनायेश्‌ । अपर आद--निप्कयणेषु पठित उपवास इन्द्रियनिग्रहः । न्याव्तस्येवं दोषेभ्यो यस्तु बाप्रो गुणे; सह । | | ध, उपवासं तमाहृस्तु न शरौरस्य शोषणात्‌ ॥ एति पराणे दशेनादिपति ॥ १५॥ # ~ ष अथ दयान्पाई हिरण्यं गोवासोऽश्वो भ्रमिस्तिखा ©, ¢ ® धत सन्ामात इदयं ।॥ २& ॥ निगरदभ्यारयातिमेतव्‌ ॥ १६ ॥ १६० गी वम पष्य दषमसक्ण- [ ३ तृतीयप्रभ- अथ कियान्कालो जपाद्‌न ि | संवत्सरः षण्मसाश्रवःल्छषो दा द्रो वैकश्चतु(वशत्यहय दादशाहः पडदर्वहीऽछरात्र ईपि कालाः ॥ १७॥ एतेषु यावता शुद्ध द्यते दादन्कारः | ७ ॥ | एतान्धवान्‌ {4 (चक्ह्दर्तं [चरन्‌ ॥ १८ ॥ एतान्येव जपादीने चिप्र ययन्यनादेके यन््‌ऽऽदत्य॒भायर्धत्तमान।९४ तत्र {विषये विकस्पेन कव्याः । सवकारः पोनवेचनिकः ! तद्यथा-देवदत्ता ६ पे प्रां गच्छतु स एवारण्यद्रिति | 1& ते ¦ येचु नियते(मित्ते)ष्वाहत्य [पेक्षायां नपादीनामनभवेशः ४९ ~ ५ ( =+ प्रासपवत्तुक्त तष्वरप्यरभ्य{ शयुं ६६द्‌ सिद्धा मवाप ॥ १८ ॥ (क तुस्यवद्विकरग नेःयाह-- एनःसु गुरुषु मुमि छुप ठधूनि ॥ १९ ॥ अभिसंथिद्तननः गुह तद्विदो च्यु । एवमम्पालमनुबन्धाद्‌वाप द्रष्ट यमू ¦ यथ[ऽ5ऽ६{ऽऽ१६ ५; प्रभौ इन्दि धाति दौषफर सह सकस्पन भय एवमन्येष्वपि दोषवस्स॒ सै कतया , इण्यकषेषु यथा कमोभ्यास ६।१ ॥ १९ ॥ _ „ छ १६ यच्छा व्व यर्मर्बवि तवतयाश्वत् [ सव॑भयः्त्तन्‌ || ९२ ॥ कच्छ तद्च्छ चन्द्रायण ५६६2६ ६२ । एतान च गृङ(<०4 ना (4. सरत (न्प भकं खयुतरेऽ{ १ च्छं, ६१५ च सर्वत ९६य१क।५ ३९ अङ्गादष््शद्‌:५ घ इ।त१करभाद्यचन्यदववक्ध्‌ । त्र मनुः--यतातमनऽभर्तस्व दरद्‌ धदूषभ(जनय। पर।क। नाम ृच्ट्ऽय स्वपापप्रण। शनः ॥ इति । [ अभ्यासोऽध्यायस्तमोप्त्यथेः | ॥ २० ॥ त गातम युच्च हरदतवर चतायथा मताक्षराय। तृत (यप्रश्च भवर्मज्वव्रायः ॥ १ ॥ तनजा भ-का न ज # अ।पस्तम्बतत्रे तु--तथा पुण्यक्रेयास् इति वतेते \ ` ३१ ! सव्दमान्न केवङूमन। ने श्ंदुदितानि प्रायश्चित्त षू । पलुरप्याह-- ज्‌ चपः | वरिर्चतः; ॥ इति । ¢ ५ कः) (६ हिर 2 ट ¦ २ द्वितीयोऽध्यायः ] हृरदचश्रतमिताक्षराष्त्तिसहिनानि । १६१ अथ द्िनीगोऽध्यायः| | + अयथयो यप्यं कृत्वाऽपि प्रायधित्तेन परतिपद्यते स किं कतव्य; | त्याज्य इत्याह - स्यजेतितर राजघातकं शूदपाजकं शृदथमार्जक वेदविपु(वकं भृगहनं यश्वान्त्यावस्षापिभिः सह सवपरदन्दपावद्नापिन्यां वा ॥१ रानाऽवाभिषिक्तां न जातिमाज्रौपनीवी । तं हनबह्रजयातकः । शुद्र यौ याजयत्थतया निषादस्थपरपि याजयेदित्यादौ विषयेस श्रुदयाजकः। यः शद्धादथेमयिगम्य यजते स सद्राययाजक्रः। अनध्वायानध्याप्याध्ययनादिना यो वेद्‌ व्रिपुवाधति व्याकु करोति स वेदपिषावकः | भ्रूणहा ब्रह्महा । एतन्पह्‌। पातफरिनामप्युपलक्षणम्‌ । | चण्डालः पचः क्षता सृत वेदेदिक्स्तया । पागधायोगवो चव सैनेऽन्त्यावसायिनः || इ८१ङ्खः रा; । तेः सहेकस्मिन्स्याने यो मति स तशेक्तः | अन्त्यावस्राविन्याप्र । य; संह वर्त त्यपक्षव । तस्यां सतासो भथुन।चरणवू । एतेषु निमित्तेषु पितरमपि रयेत्‌ । पितग्रहना(क्किमु+ पुत्रः दिकमिति ॥ १॥ अय द्वागु्रक्रारः तस्य वियागृहन्यानिरंबन्पा च सेनिपातय स्रण्यु द क{द[[न भतिरकपाण क्नुः ॥ > ॥ तक्य स्याज्यस्यये विच्रागुरव अवचायेगुरूपाध्यासां योनिसवन्धा मातु; खाद यस्तान्पर्बान्संनिषाल्येकज समवेतन्द्रत्वोदक्दीनि धाद्धन्तानि स्वणि मेतक्मानि षूः ¦ कै । पुत्रादयो ज्ञातयः । पितरपित्पुपक्रमाद्धहुवचननि शच ॥ २॥। ४ चं (^ पाच चास्य पिप्धस्येयुः॥३। अस्थ त्वाञ्यस्य पाच क्रिचत्करपयित्वा तष्य विषयस्य; । विपा. सोऽधोघ्ुखीं रणम्‌ ¦ वथा दद्ुक्‌ भधषाते॥ न ~~ ना कम ५ --4 >> + = = ७ = "^ क = ~~ -~--~ = ^~ [व 0 [न 11 ~~ ~ ~~~ - > न्क ^ ए कमयत "अं "~" "नः ग्न त क १२. "त्‌ विक्राहिकममि) ९ । ९ » ५ & १६२ गीतमपणौदधमेसूत्राणि- [ \ तृतीयप्रभे- तत्र प्रकारः-- दासः कर्मकरो वाऽकरादमेध्यपा्रमानीय दसि. पटात्पूरयितवा दक्षिणामुखो यदा विपयस्पेदमुकम- नुदकं करोति नामग्राहम्‌ ॥ ४ दासः मिद्धः | कर्मकरो भृतकः । तयोरन्यत रोऽवकराद्वस्करात्‌ । वच स्वेऽवस्करः । अपेध्यारस्यानादद्युचि पतरं फिचिदुपाद्‌य येन दास्युदकमाह- रति तस्मादुघटददीतेनोदकेन पूरयित्वा दक्षिणाघुखो भूत्वा यदाऽपसम्येन विपयेस्यदपसन्यपधोशखं विक्षिपेत्‌ । तत्र मन्त्रः--अमुकमनुदकं करोपीति । नामग्राहम्‌ । अथुक्मिति स्थाने त्याज्यस्य नाम द्वितीयान्तं गृदीत्वा । नाम्न्या दिशिग्रहरिति णषठुट्‌ । प्राह इति पठे रूपस्तिद्धिध्िन्त्या ॥ ४ ॥ तं सर्वऽन्वारमेरन्पराचीनायीतिन) मृक्तशेखाः ॥ ५ ॥ त वरिपय॑स्यन्तं सव ज्ञातयः भाचीनावीतिनो पृक्तशिखा सन्तोऽवारमे. रन्स्पृशेयुः ॥ ५॥ विधागुरवो योनिसंवन्धाश्च वीक्षरम्‌ ॥ ६ नतु सस्पृशेयुः॥ ६॥ अप उपस्पुर्य भ्रामं प्रविशन्ति ॥ ७ ॥ एवाप कम करतवाऽपं उपदश्य साला प्रमं सविशनित प्रविशेयुः । अतं एव ज्ञायते प्रापाद्भहिरिदं करयति ॥ ७ ॥ अते उत्तर तन प्भाष तिष्ठेदकर चं जपन्पाविनी मज्ञार्नपवम्‌ ॥ < ॥ अतिस्त्यगरादध्वे तन त्यक्तन स सभाषणमन्नानतत्वंकपहोरात्र शि सृज्ञात न श्य।त नाऽऽक्ष।तेति । अज्नानपूवेमितिवतनदिकवचननिदशाच ज्नातिन्यतिरिक्तस्यापीदं भवप्ति। ८ ॥ ~” ~ ~ क वामि 6 + पक प पणि क [व अ । ~ जण मनना ०० १ (प्रा मू ९! १।१४८ 1२ { प्रा मू” १ 1४1५८ । + णि = २ दगायाऽभ्यायः] दरदत्तकरृतमिताक्षगाहत्तिसहितानि । १६३ ज्ञ नपुं च विराम्‌ ॥ ९॥ यस्तु तेन ज्ञानपूर्वं संभाषते स तिरात्रमुक्तक्रमेण तिषठ । कार्याका्यनिरू' पणादाषिद्म्‌ । परिपन्नादी तु पराश्रोक्तम्‌-- धुते निष्ठीवने चेव दन्तस्पृषटे तथेव च । पतितानां च संभाषे दक्षिणं श्रवणं स्पृशेत्‌ ॥ इति ॥ ९ ॥ यस्तु प्रयश्चिततेन शुष्येततस्मिञ्शुद्धे शातकुम्भमयं पात्र पुण्यतमादूध्रदासूरपित्वा खवन्तीक्या वा तत एनमप उपस्पशयेय॒ः ॥ ३० ॥ प्रायवयत्तनाति वचनाद्राजदण्डन शुद्धस्य वक््यमामस्वाकृरणावाधनं भवाते । तस्य केवट परमेव शुद्धिः । र।नभिधृंतदण्डास्तु कृस्वा पापानि पानत्राः | निर्मलाः स्वगेमायान्ति सन्तः सुकतिनो यथा ॥ इति ॥ तरिम्हीफपमक्षं शुद्धे श्ातङ्कम्ममयं सोवणं पातनं एुण्यतमादूघदारदीभ्य वाऽऽहृतेन जेन पूरयित्वा ततस्तस्मादाबजिता .अप एनं चरितपरायधित्तष्ुपः स्पदीयेयुस्ताभिरद्धिः सञापयेयुङ्गांतयः ॥ १० ॥ अथास्मे तत्पात्रं ददुस्तत्सेपरतिगृह्य जपेच्छान्ता न (क ५) 9 क क # = भ याः शता वयकवा शरत ववनन्तारक्ष या रचः नस्तमिमं गृहामीतिं ॥ ११॥ .. अथ सनापनानन्तरमस्मे क्लाताय तत्शोवर्णं पातं दद्यः | स च तसपा प्रातगह्य नपच्छान्ता श्रारत्याद्‌ गृहहम।त्यन्तम्‌ ॥ ११॥ एत + जीजिः पवमाना भस्तरत्समन्द शः कन्१ा४७- 16444. जहुयाद्धर्ण ब्राह्मणाय दयात्‌ ॥३२॥ होमान्ते दानम्‌ ॥ १२॥ गावका॥ १३॥ १६५ मौतममणीतषमेसूत्राणिन | १ तृतीयपक्षे श अचयपि च ॥ १४ थ आमन आचायस्तस्मा अपि हिरण्यं दयार बा ॥ १४॥ यस्यतं प्राणान्तिकं प्रायाश्चत्त स मृतः शुध्यत ॥ ३५॥ उत्तरा र्वक्तयदमुच्यत | प्रायाच्त्तस्य शुद्धयथत्वादतर [सद्धा श्रद्धः ॥{५. १ ऋ [ऋ हिम क =, ¶ क ¶ सर्वाण्येव तस्मिश्चदकादीनि परेतकमांणि कुर्युः ॥ १६ ॥ यद्यपि तस्य नासिके प्रत्यापत्तिस्तथाऽपि मरणादेव शद्ध इति सवा. ण्येव प्रेतकर्मणि करतैव्यान । सवग्रहणादाशोचमपि । योऽपि हादशवार्विः कारो प्रायधित्ते पषटत्तो मध्ये म्रियते तद्िषय व्यास आद- यजमानः सद्रा पम्ये भ्रियत यदि मध्यरतः। प्ाम्मोःयेव तु तत्सवरेपत्र पे नास्ति संशयः ॥ इति ॥ १६ ॥ एतदव शन्त्पुदक्‌ सवेषपपातकंषु सवष्पपातकृषु ॥ १७ ॥ एतद्वानन्तरक्तं रन्ता व्ारत्याद्राभरासपान्तते सवेषूपपातकपुं कृतेव्य याचत्तस्यान्त । आदाव्रत्यन्य्‌ | द्रःक्तः पूववत्‌ ॥ १७॥ ५ दति शरीगोतमीसवृत्तो हरदत्तविरचितायां मिताक्षरायां त॒तीयप्रश्े दितीयोऽध्परायः ॥ अय तृतीयो ऽध्यायः | पतितानां त्यागविधिरुक्तः के पुनस्ते तानाह- मह्महसुरापगुरुरत्पगमात्पितयोनिसंबन्धागसेनना- स्तेकनिान्दतकृपात्पास्तपतितस्यार्यपतिततपा ९[- नः पाविताः ॥ १॥ ब्रह्मणस्य हन्ता ब्रह्यहा | गाड माध्वा चष्ट च किङ्तेया त्रिविधा स्रा | सयनका न पातव्या तथा सवो द्वनोत्तमैः | इति महुः | ६ वतीयोऽध्यायः ] हररदन्तष्तमिताभ्षराहत्तिसिवात । १६५ तत्र या यस्य सुरा प्रतिषिद्धा स तस्याः प्रात्ता स॒रापः । गुरुः पिताऽऽ. चायेश्च । तस्पश्ञब्देन भाया र्यते । गमनं मेथुनभ्‌ । मातसेबन्धा मातृपक्षे [क प्राक्पश्चमाद्भवाः पितुस॑बन्धाः पितृपक्ेऽ्वोकसप्तपा द्वाः । योनिसंबन्धा भावन्याद्यः । य एता भायतत्वनाधिगच्छते स मतुप्तुयानस्बन्वागः | स्तेनो ब्राह्मणसदणषहारी ' नास्तिकः मेत्यमावापवादी । निन्दितं परति. षिद्धम्‌ | तस्य कमणो बुद्धिपुव सातत्पेनानुष्ठाता निन्दितकमोभ्यासी । प्रतिता मेव सतः पत्रादीन्स्नेहादीना यो न त्यजति स पतितात्यागी | यस्त्वपातेता नेव देषादिना त्यजति सोऽपतितत्यागी । एते ब्रह्मादय पतिताः ॥ १॥ पातकरसयाोजकाश्च ॥ २ ॥ पातकैः करमेभिर्ये परान्संयोजयन्ति तत्र प्रवतेयन्ति द्रव्यपदानादिना म च्छनुभित्थं व्यापादय स्वच्छत्रोव्यपादनेऽयमभ्युपाय इति । तथा केन, चिज्निघांसितं पलायमानं यो निवारयति निवारितथ हन्यत सोऽपि प्रयो. जकः। यस्यानुमरतिमन्तरेणा्थो न निचे) ते स मन्ता । स इह पृथङ्नापादीयते कः क, (ष, ७९, कि क [न < च अ क प्रयोजक्कोटिरेवायपिति । आपस्तम्पस्तु कियताऽप्यवान्तरंभेदेन तमेव पृथ. १) ५, क ण, = 0 ॐ कि पे गुदिनवान्‌-- प्रयोलिता मन्ता कतो चेति स्वगेनरकफटेषु कमसु भागिनो यो भूय आरभते तरिमन्फङविर्ष इति ॥ २॥ तश्चा सुमाचरच्‌ ॥ २॥ तै! पतितै; सह योऽब्दं समाचरति यानासनश्चयनादीने सोऽपि पतितः | अन्न फण्वः- संवत्सरेण पताति पतितेन समाचरन्‌ । | यानासनार्नैर्मित्यमित्याहुब्रह्मवादिनः ॥ इति । याजनादो तु याङ्गवल्क्य आह-- याजनं योनिरेबन्धं स्वाध्यायं सहभोजनम्‌ । कुत्वा सद्यः पतत्येव पतितेन समाचरन्‌ ॥ इति । सह मोजनमेकस्मिन्पत्र | सैवत्सरेण पतति पतितन समाचरत्‌ | याजनाध्यापनाच्ौनान्न तु यानासनाज्चनात्‌ ॥ इति । ( पानवमप्येवं ज्याख्येयमू्‌-यानादिभिः स्वत्सरेण पतति न तु याजनादि; कितु तेः सच एवेति ॥ ३॥ १६६ -गौतमपणीतघमेसूत्राणि- [ ३ तीशे क्षे पुनरषां पतितत्वम्‌- ` द्विजातिकमण्यो हानिः पतनम्‌ ॥ ४॥ दिनातीमां यानि का्या(कमीोण्यध्ययनादीने भरोतानि गा्माणि स्मातानि च तेभ्यो हानिस्तष्वनेधिकारः ॥ ४॥ | तथा परतर चासिद्धः ॥ ५॥ यान्यनेन भरागर्जितानि $शछानि कमाणि तान्यप्यस्य प्रत्र न सिध्यन्ति फलदानि न भवान्ति । तदेतदेताभ्यां पतितशष्दस्य निवचनं कृतं कतेव्यभ्यः कमेभ्यः पुवोनितानां पुकमणां फलेभ्यथ पाततः प्रस्यवनं पतितत्क्पिति ॥५॥ तमेके नरकम्‌ ॥ ६ ॥ ¦ येथ कमेम्यो हानियां च परत्रासिदधिस्तामेवेके नरकं मन्यन्ते । नरकसा. मानाधिकरण्यादपुशिङ्पेकवचनं च । कमेभ्यो हीनस्य उन्धुभिस्त्यक्तस्य दुःखघुतपश्चते परत्रासिद्धः सुखदो न भवत्यतो नरक एवायपिति । स्वमतं तु विशिष्ट देशे दुःखेकनानस्य वासो नरक इति ॥ ६ ॥ अणि प्रथमान्यनिर्दश्वान्पनु ॥ ७ ॥ असुक्रन्तानां पातकानां मध्ये परथमानि त्रीणि ब्रह्महत्यासुर।पानगुरुतख- गमनान्यनिर्देहयान्यनिदेर्यमायधित्तानि | तेषां प्रायधित्तनिर्दुयपिति । ब्रह्मवे + पनुराह- कामतो ब्राह्मणवपे निष्करापने विधीयते | इति । सुरापाने- [क मतिपुवेमनिरदैदं भाणान्तिकमिति स्थितिः । इति । युरुरे यृग्यम्‌ । ७॥ ५। न स्रीष्वगुरुतत्पं परततीत्पेके ॥ < ॥ कनि एके मन्यन्ते ज्ञीषु प्रहर्ता गुरुतल्प एव पतितो नान्यत्रेति । स्वयं सन्य. त्रापि पततीति । आह पनुरपे- [या प व ` । १ ग. 'सिद्धये सु" । २ क. ख. ध. सरग्या । ९ पृतैयोऽध्यायः | दरदत्ततमिताक्षराटत्तिसदितानि । १६७ चाण्डालछान्त्यञ्चियो गत्वा युक्त्वा च परतिगृह्य च। पतत्यन्नानतो विभौ ज्नानत्साम्यं तु गच्छति ॥ इति ॥ ८ ॥ अभर किया; पतनहेतुमाह-- परणहनि हीनवणसेवायां च क्वौ पतति ॥ ९॥ शरणेति भावृपरम्‌ । भ्रगो गभः | आत्मापक्षायां गमेहत्याया च्च। पतति। यो हीनर्णे ब्रह्मण्याः क्षन्िषादिः प्षन्चियाया वेहयादिवेदयायाः दुद्रस्तत्स यां चसन पतति । चक्रारद्रह्महृत्यादिषु च | अपर आर्ह-भ्रूणहन दनः वमीचयासेवते न तस्य मायौ भवति सा पतति । चकाराद्रह्महत्यादिषु चेति । भ्रूणदग्रणं पतितोपलक्षणम्‌ ॥ ९॥ कोटतक्ष्यं राजगामि पेशुनं गुरोरमृताभिशंसनं पहापातेकेसमानि ॥ १०॥ ट्च क्षिण। भावः कौटसाक्ष्यं साक्षिणोऽन॒तवचनम्‌ । सताऽसता षा परदोपस्य ख्यापनं पेद्युनम्‌ । राजनाति वक्तव्ये राजगा "त वचन यत्तं परस्प्थेण।पि शजानं गच्छति तदपि वड्पमित्येवपथषरू । गुराः पतु राचाम॑स्य याऽन॒तैनासत्येन दापेणाभिरश सनं दषताख्पापन गुरारनृत्यामश" सनम्‌ । एतानि [ प्रह [पाकपतमाने । साम्पातिदश परायधित्तपरधभिति प्मात। ग्यषहारः ॥ १०॥. अपल्कसानां प्रागद्व सद्रीहन्त बह्प्रतनमन्बर- छदयकीणिंपरितसादित्रीकेषुपपातकम्‌ ॥ १३१॥ .. पतनदया गीतद्ीलमन्ता एकपश्चस्नि माजावरतव्या शत्युक्ता; ज्राद्धमक ९० ऽपङ् दाः । तषाप्पङ्रत दाना प्रध्य दुवा छासागयादन्तस्त्सक्त सपपयन्ता ६कु{जिश्रुदचु पातत कट का क। चान्तमेत्‌ः | तत्र पारतैतस्य पाततत्व कृटसान्षण रतीत्पराध्यद्ुक्तष््‌ । व्यातिरक्तषूपपातक पातर | नास्तकाऽपि तषु पारटत; | ®+ तत च जिविध्‌; | यथाऽहुः पाराणिका क ^ ०, ९ ,, (> ~ न्‌ास्तक जिवष। चया धन्नस्तसस्धद्‌ रचः | करियादृषटो मनीदुष्टो वागदुश्ेति ते अय; ॥ हते । ~ ~ न --~~ - = न्क भृ क गणेकनैकयक नू ^ ९1१५ = = [१ ० 1 थ ~ | ४. १ग, श्नं ष्टः | < [का 171, क्यं [क 1 1 कि, (णी । नदन ४ 3 न्क 4 षोः ~ {६८ गोतमभणी तधममू त्राणि- | ३ तृतीयाश्च अत्र बाग्दृष् उपपातकोऽभिेतः । इतरयोः पातक एव । गोहन्ता हननं दण्डकाष्ादिना ताडनम्‌ । ब्रह्म वेदस्तमधौतं यः ममादृद्(सहूतवान्वस्दत वान्स ब्रह्मघ्नः । बुद्धिपूवे मानवम्‌- ब्रह्मघ्नसं वेदनिन्दा कौटसाक्ष्यं सुह्रषः । गरिता पोर्जग्िः सुरापानसमानि षट्‌ ॥ इति । तन्पन्तरदरोहन्त्रह्मध्नमोरयाजनादिकृत्‌ । यो ब्रह्मचारी कषियमुषयत्सा कीणं । अस्पापङ्कत्येषु पाठतस्य पुनर्वचन कृतेऽप्पवकीणेप्राय।श्त्त पृथ. गुपपातकपायध्ित्तपपि कतेच्यामत्यवपयप्‌ । एतच्च।पत्योत्पादनपयन्तगमने द्यम्‌ .। पतितसावित्रीको यथाकारमनुपनता त्र्य! । एतेषूषपातक पापमिति ॥ ११॥ अङ्गानादनध्यापनादविगाचाप परतनीयत्ेवायां च हयौ ॥ १२॥ अन्नानादनध्यापनादिपति | यदि(यः) कर्माण प्रत्तं कऋ्त्वद्पमननारकृपपद्।त धा न मनाति स च, य अष्स्याद्ना नाध्याप्रयत्याचायस्ताबुभा हेयौ व्याञ्यो । इदं पतितेन सह शयनासनादः सवाया मागत्यन्दात्वि, रित्यागायम्‌ । तहिं संवत्सरेण पताति वचनमनयक्रमू । न्‌ ताश्यस्त्यामाज विबक्षिटः । कि तदयैरवगाचायान्तरमुपादेयम्‌ । अदुपादाने दष हति ॥ १२॥ अन्यच हानातताति ॥ १२॥ अत्यत्राह्ानदिनध्वापनादन्यन्र तयौस्त्यागौ न कनेभ्पः । कुवेन्पतति ॥ १२॥ तस्य च प्रातिग्रतेत्यकं ॥ १४ ॥ तसयल्विजप्राचार्यमीदरं त्यजतः भरतिप्रदीता तं यः प्रतिगहाति याज्यस्वेन रिष्यतेनलिगवचार्यौ व सोऽपि पततीव्येकरे मन्यन्ते । एकं प्रहणज्ज्ाला प्रतिग्रहे पातित्यं नान्यत्रेति ॥ १४॥ क्( (= क, ० नन न कटिविम्भात(पित्रौरवुत्तिः ॥ १५ ॥ ल॒ कस्याविदषप्यवेत्यायां मातापित्ोखत्तिरभरूषा कतेभ्या कितु पतिहयोरपि तयोर्मपरस्कारादिक्षा शशरूषा कतेव्या । तथा चाऽऽ ॥ [0 & ध ध 2 ५ इ - र तृतायाऽध्यायः ] हरदत्तछतपिताक्षराहातिसाहताति। १६९ पस्तम्बः-- पाता पजस्य भ्यास कषोण्यारमतं वर्यां शुश्रुदा नत्या पतिता. य {प्रपाते ॥ १५॥ द्यतु न भनेर ॥ ३९ ॥ तदय तु धनं तद्भावे न भनेरन्पूत्रादयः । राजगामि तद्धरति ॥ १६ ॥ 4 द्‌ घृ बरह्मणाभिशंसने दोषश्तावान्‌ ॥ १७ ॥ यो व्राह्मणमभिन्ंसति तस्य सन्तं दोषं प्रथं ख्यापयनि तस्य दौषस्ता वान्भवति यावान्कतुरिति । यथाऽऽह।ऽअपस्तम्बः- दोषं दष्टा न पूवैः परेभ्य; पतितस्य समाखयाने स्याद्रूजेयेत्तनं परपेषु | इति ॥ १७ ॥ कर | (क दविरर्मनाश॥ ३८ ॥ अनेनसि विषये दोषामिकश्चसने द्िदोषोऽस्य भवति । द्विदियुमः । अत्रा भिक्षेसनमाने दोष उक्तः । मनवे तु- पतितं पतितेत्युक्त्वा चरं चोरेति घा पुनः; यचनात्तुरयदोषः स्यान्पिथ्या द्िदे।पभारभेद्‌ |! इति । पातित्यचायविपयमभिदंमनयुक्थ्‌ । वद्िष्टस््‌ --कःद्यममसृतनामिक्चस्य पतनीयेनेपपतनीयेन वा मासमञ्पक्षः शुद्धवती सतरतेयेत्पूनो मवतीति विज्नायते ॥' १८ ॥ ९ , ¢ क । छ क त्‌ दुब हिंसषा्यां च विमोचने शद्छम्बेत्‌ ॥ १९॥ दुबे भरबलेन हिस्यपाने षः रक्तः समन मोचयति तस्यापि नाबान्दषौ थावाद्दि।सितुः ॥ १९ ॥ (कष क्र म १ ¢ न [९ र ५ अिकरदधविमारम ब्रह्मणह्‌ वेषशू्तेमदृरपष््‌ ॥ २० ॥ ोऽभिकरदधः सम्ब्राद्धणं मद देस्तसायुय वायुरत्‌ उम कृस्पयति तेस्थ तदवगौरणं वर्षणा कयस्य थं मवति स्वगीभापिं निरुणद्धि । तन्निमिचानि सकता हृन्तीत्यथेः । सस्वग्यप्रेनि चरकपततो षा लक्ष्यते । सनाततीव. विषयपिदष्‌ । विजंतीयविषये तु-- - ६ | १७० गीतपपरणीतधयेसूत्राणि-- [६ त्तीवप्रननै- दुभ जण चद चतुगुणयर्थापि च। ग, (4, ्त्नविरुश्ुद्रनातीनां चाह्मणस्य वधे स्थृत ॥ इति । अतेतरैव्‌ न्यायेन ब्राह्यणेनावगोरणे ते तिपा दिपाय्यं पाच्यं पादशेति पचियादिषु दष्टम्यम्‌ । एवमन्यत्रापि प्रतिोमाचुलीममेदेनाधरोत्तरमावे तार्‌- तस्यं कल्प्यम्‌ ॥ २० ॥ | मिघति सहखष्‌ ॥ २१ ॥ य॑; स्वर्णेन हन्ति तस्य वपंसदस्मस्तरगयम्‌ । उपस्षमस्ते चपेपदपपेक्षते॥ २१॥ लोहिवदशेनं यावतस्वसस्कन्य पसुन्सगरहीप्रात्‌ | संगृह्णीयात्‌ |॥ २२॥ यदि तेन निघ्ातेन लोहितययुत्पादमत्तवर्दह्या हितं प्रस्कन्य्‌ निःदत्य यावतः पासन्स॑शह्णीयातिपण्डान्कृथोत्तावनति पषण तेदस्वभ्य अवति । तस्माह्राह्यणाय नावगरेत न निदन्यान्ने खोद कुवदिति गम्यधानलादद्ुक्तय्‌ ।[ अभ्यासो ध्यायसप्राप्त्यथः | ॥ २६ ॥ (ति श्रीसोतमीयश्चों हदडचायरदितःया भेकाक्षराम। तः पप्रथे सृतीयरप्यापः ॥ ३॥ षणी भीषण चक्रः बड क्त" +य) श्रथ चनुधऽध्याः | एवं प्रायश्चिसंनिभित्तन्यु्छनि । अय पायाशततान्युच्यन्ते-- पायशवतम्‌ ॥ १॥ अवक्रयम्‌ । नवित्य तपस दुष्त प्रायाश्चत्तपर्‌ | तथा चाङ्धिरा! य साम सपः परत चित्तं निश्वेय उच्यते) तपानयस्वया गा याथद्ादाह स्वृतप्‌ | इव ॥ १॥ अभा पाद्नरह्ध्द्रदच्छतरस्थ॥२॥ । सक्तिः सङ्घः पदम्‌ । भवष्छालोरवन्नीणाो भक्तत्यागेन कृश्चौभूतः। १ फ़. ख, घ. 'डोमाधुत्तरो" । २ ग. यः स्वयँ भरनेन द° । [र 3 ९ &०५, [क ® ¢ चतुथ।ऽध्ययः | हरदत्तष्ुतामताष्रात्रह्तिमहिदाति | १७१ च, ६ [क मरह्महा भक्तत्यागेन कृशो भूत्वाश्नौ कः पेहुस्यापोर्थाव । इदषस्य पाय. थित्तम्‌ ! अत्र मानया प्श्ेषः प्रास्यंदात्ाचपत्रो प्रा सष्रिद्धे प्वरवातिश्नराः ! इति । काठकश्चुतिः-- ^“ अनश्ननकमिताोऽप्निदारोहेत्‌ '" ईपि [तो त (१ ॐ प्र [> ॥ नेद्‌ मरणान्तिकं त्रिरिति नियपाद्‌ । चिः पतने जदक्पि शुध्यतीति ॥१॥ क्ष्यं वा स्पानन्पे शद्धभताष््‌ ॥ ३॥ जन्यं युद्धय । शस्ञमृत दृष्या; ; रुक््यपिनि प्चनाचुद्धं इष्वासानाभि, पूनस्यतां प्पे छप वेध्यं दृन्धा छिद्दं | चैरिद्धो जीभन्यृतो बा शुध्यति | यज्ञि गस्कय म्नः | संग्रापि वा हनो छद्यभूवः शुद्धिपत्रप्लमातै | मृनष्ल्यः प्रहशधतों छीवक्नेवि विलुध्यनिं ॥ इति ॥ ३ ॥ ४8 १ (तः वटधाङपटशासन दाद रवतन तक्षाम अमि अदरल्य म जस्वरक्षाभः॥ ४ ॥ खदुबाङ्ख पाञ्चुपनानां प्रसिद्धम्‌ । कपार स्न्यापादितध्य ब्राह्मणस्य श्चिरः- कपारप्‌ | ते पाण्योर्यस्य स खदुवाङ्घक्पारजणिः । खष्वाङ्गं दक्षिणे पाणौ कपालं सव्ये भिक्षा पानीयपानायं भोजनाय च | तेत्राऽऽपस्तम्बः--पुरुष. शिरः प्रतिपानार्थमादयाय खट्वाङ्गः दण्डयोपिति । यनुम्तु-- त्वा सवरिरो. ध्वजम्‌ । इति । तस्िन्पप्ते खटूबाङ्गस्याप्रे ध्वजः । चन्बृले कवद्िरः । भिक्षा चरणं तु छोदितेन खण्ड्राेणाऽऽपस्तम्बीयदशेनान्‌ । एवंभूतो भैक्षाय प्राम भविरेत्‌। एतावानस्य ग्रामे भवेशोऽन्यदाऽरण्ये । भक्षं च कपोऽऽचक्ता- णश्वरेत्‌ । | देद्मनो द्वारि तिष्ठामि भिक्षार्थी ब्रह्मघातकः । इति प्राद्चरः। दरादक्च संबत्सरानेवं चरन्तरह्मचारी भवेत्‌ । दीषु न प्रसजेत्‌ । मिक्षाचरणे सप्चागारण्यसंकस्पितानीत्यापस्तस्बः । सेवतेस्तु-- भिक्षायै प्रविशेदभ्रामं बन्यैयेदि न जीवति । इति । एककालाहार इति वसिष्ठः ॥ ४ ॥ १७२ गौतभप्रणीतधपसूत्राणि-- [१ ततीयप्भे- पथोऽपक्रामेस्तंदशनादायस्य ॥ ५॥ आगयसेवणिकस्तसिमिन्द् एथोऽक्रतिदपभायात्‌ । अन व्यघ्रः- - चण्डालं पतितं दृष्ट दूरत! परिवनंयेव ; गोवारुन्यजनादवोक्वैरं श्लानमाचरेतु ।। इति । शद्रा जप स्पश्चं जयत्‌ । यथाऽऽह छाना ~ महापातकिसंस्पते बणोगां सलानपुस्यते । अश्नात्वा भोजने चेव सक्चरात्रं समाविशेत्‌ ॥ निरात्रं स्यादपत्या चेच्छङ्कपुष्पीशतं पयः । एवमातविच्ण्डालशक्षवानापपि कीरये ॥ इति ॥ ५॥ स्थानासनाया [वरहन्तवनषृदकापद्पशा शुध्यत्‌ ॥ ६ ॥ तिषठेदहाते राद्रवाद्धीद यथाशक्ति भातमेध्यदिने सायमिति सवनेषु तननि सध्ययुदक्ाएवयर्ष स्यत्छायात्‌ । एवं द्रदश्च वषाण चरन्ते शुध्यतत सला नादधानाद्‌व्‌ तटन्तभवपन्तादमी त्रात गद्यत । दुन कदेच्यामात्त च र वकगसाधारणयु । अतः सन्ापद्लनदप्यस्य भवति । रध्यारीनोऽन्रुचिनित्यश्रनहेः सर्वकमघ्रु । यकि चन्क्षस्ते ख न तस्य फल मागमवेत्‌ ॥ इति दक्षस्मरणात्‌ । द्विजातिभ्यो दधनि परतनदित्यनेन तु प्रायक्ित्त- वतचयीनङ्कभृतानां कमणां हानिन सर्वेषापर्‌ । अत्रच सय द्र ब्रह्महृत्ये, स चतुर्विशतिवषाणि व्रं चरेद्‌ । यस्य तिख्खः स वेश्रनभत म पुनद्हकाल केननेक्यारपा्थित्तस्य रन्वता ! यस्य चमसो) न तस्येह डाङक् नष्करातिः | एतदेव त्रतपोत्तमादुर्छ्ासाच्चञत्‌ । तथा च प्नुः-- विपैः पाथपिक्ादस्पादद्धितीये द्विगुणं चरेत । तृतीयं निगु" प्रोक्तं चतुथं नास्ति निष्करातेः ॥ इवि । यान्नदस्क्य;--द्िमुण सवनस्य तु ब्राह्मणे अततमादिश्त्‌ । इति| ६॥ भण्हुश्चि ब तार््चित्त ब्रह्मस्य ।॥ ७ ॥ यदि चोरव्याघ्रादाषैः परमाच्यप्ाणस्य ब्राह्मणस्य तन्निमित्तः प्राण. छामा मवति तदा दुष्येत्‌ । एकस्य च्छिन्नाः प्राणा अपरस्य दत्ताः को न्वत्र विशेषः । अनेनैव न्यायेन सर्देषापेव हनने तज्जातीयस्य तेद्धेतुके पाणलामं शुद्धदरष्व्पा | ७॥ ५९. जी दशका" रग. १ त्रतत्तमदु" ¢ चु्थाऽध्यायः ] दरदत्तकृतमिनाप्षरष्ततिसहितानि। १५४३ दष्यापचमे तयवरं प्रतिराडः ॥ < ॥ ब्राह्मणस्येति वतेते । ब्राह्मणस्य द्रव्ये चोरादिधिरपचीयमानेऽपदियपाणे तस्य प्रत्यानयनाय चोरादिसमीपं गतस्मैः शच्खादिभिः क्षतो वजि(नोऽवजि)तः सदत्‌ ; पनः पुनद्वव त्रवारान्न्यु(रन्यूने प्रतिराद्धाऽभयुक्तः सन्नप्रत्यानां तेऽपि द्रज्ये शुध्येत्‌ । परत्यानीते तु सकृतयोगेऽपि बुध्येत्‌ । उयवरं प्रतिरद्धा वा सवेस्वपवनित्य च । इति मनुः । अननेव न्यायेन श्वद्रग्यपद्‌ानेनापिं श्चद्धङ्गंया । तथा च मनुः- सवेस्वं वा वेदविरे ब्राह्मणायोपपादयेत्‌ । धनं वा जीवनायालं गृहं वा सपरिच्छदम्‌ ॥ इति ॥ ८ ॥ याज्ञवलकंयस्तु-पात्रे घनं गा प्याप्तं दच्छा श्चुद्धिपवाप्तुयात्‌ । आदातु विश्युद्धचयथेमिष्िवे्वानरी स्मृता ॥ हति । श न अश्तमधाविभथ वा ॥९॥ सलात्वेति शेषः । परक्रीयस्यान्वर्धस्यावभूये स्वयं लत्वा वा शुध्ये | प्राणलाभ इत्यादिसूतषु वाशब्दो विकल्पायेः । अत्र मानवो विशेषः रिष्रवा वा भूमिदेवानां नरदेवसमागमे | ` स्वमेनोऽवमृथे स्लात्वा हयमेषे विगुच्यते ॥ भुमिदेवा ब्राह्मणा क्ुत्विजः । नरदेवो राजा यजमानः । तेषां सपवाये नः ह | (क शिष्ट्वा चिष््याप्य ॥ ९ ॥ अन्पयज्ञेऽप्यचिष्टुदन्तश्वेत्‌ ॥ ३० ॥ अन्वमेधादन्ययज्ञेऽप्यवभये स्त्वा दुष्येत्‌ ; किमविशेषेण । न । तस्य॒ वेदन्तमध्येऽपिष्टन्नापेकाहो मवति । प्चदक्षरत्र देग्रहणभ्‌ । अप्र आह -- अश्निष्टदन्तोऽ्रिष्टुत्सपाश्निको भवतीति । अत्र पक्षे सवेपरधादे ग्रहणम्‌ । अत्र च शरुध्येदिति द्रादशवापिकद्ुपसंहृत्य विधानाद्रग्रह. णाच सवीण्येतानि रचतन्त्राणि वेकारिपकानि भ्रयोजक्ानि भयोनकादि. विषयाणिवा द्रष्टव्यानि । अन्येतु द्दश्नव।तिकप्रटतस्येस्याहुः। तथा च रङ्खी द्वादशे षे दुद्धिमामतीस्यभिधायाऽऽद--अन्तरङे वा जस म ज ~ ज = १ श. क्षतो ऽपृजितः । के १७४ गातमप्रणीदधयद् ताणि -- [ ३ तर्ीयप्रशच 9 कि [क्‌ (4 क ® # ब्राह्मण पमरचायत्वा गवांवा हदशानां परनमणाटिति | वःहडशृ ए<>दद्‌ ) € च ५ 1 ॥ कः ५ पर्या ॥वक्स्पाथेः ॥ १० |, पृष्ठशरह्रल्वणवधऽहस्दाऽपि ४ 5३ ॥ सग उत्साहो निश्वयथ ¦ तदन्तः | यहि लाह्वणवये दृष्टौ भवाति केन्‌ चदवद्राऽसदारितः, धह (~ षत 1८1 भ ६्‌ ४ तुर्व श { ष्ट जल्तर सषु पायावत्तेबु युर तद्भवति । च वश्वत्‌ ॥ ३२॥ कऋतुरनातामात्रेयीमाहुः। तञ यदपत्यं भवतीति दशिष्ठः। तस्पापवि ब्राह्मण्धं ॐ, @* < (पि ५५ ७५ > हतासाव्‌ ब्रह्महा भवाति दोयम प्र्यद्टिन्तहि ! द्गरसःतयीयृपे इ 1“ ४ २५ १ > ६ 4 ~ 4 `" प न 2. १ त सु ॥ । १ ् ^ = कः ५ ५ तत्तत्दुस्पदव्रानभ्त्ते ¶[थाशततन्घु । अन्यु दवान चम्‌ द्वु | १२ }| 9 (क क +> 541 1 -<+ पर| गति चङ्ग | $३॥ श् [१ 3 ॥६य स ध 3 क १ क. + क ४ (क ब्रह्मस्व गम करृनदुददन्वुनाव्चच बद्वण्युाष्ाद्धिः आः ६६ क [ङो कल [ 1 [1 च~ 7 ~ १. ९ ~© ~त "य पणथु > ~~ य ( हः ९१ नन्यहत्यदावश्वत्ततरु | 1कक्ञन भ्(लङ्क ब्र | त्या ५ < दर: # ५ । ५ जं न 42 वा ~ सुण । राजन्यक्रययारात्‌ सदनं अनमोवेधु एतदहं । यथाऽऽह ध :-- । = 0 हत्वा गनमादेन्ञाननतेदेवे वतं चरेत्‌ | न्य 0 ५ १8 भ 6 म स; (नत [+| 11.011 न दनद चे [कुखद्‌ ॥ इषे | अत्र ५२।शअ्‌र२ः-चतिरचन्मापप ९५ च व4दद्यधरिक्क | [जि @५ ह ९, षएद्सतगय पास श्वचं लिन सतुवन्धपयथ 1 सह्घा चि अ म ॥ ट ६ [क ट ¢ { ष वेद्मनां दारं तिष्व मिक्षाथी स द्धपरःदफः + भोङ्कङरेष च भोरे भर व ङ्ख च अहु अविष यरु च; तपोदनेषु तीर्यषु नदीक्स्दणेष च्‌ ॥ ७ ४ ए । | ए^षु ल्यापर्यदेनः द्यं गृत्वा हु सानरम्‌ | (ज = (० भ १ ग, “प्रि सध॒नगतसवृनग° रतः दता अह्‌ पाल्य द्रुत्वा काह्यणभाजनम्‌ | १ < का च मरा बऽ शतं द्द चातुव दाक्षणाप््‌ ॥ तु भ नडे र > 5 न प्र [बटुः ददात चहुदण्यादुपाद्तः | इत । अच सधन्तुः-त्रह्महम संवत्सरं छृच् चरेद्ःशायी त्रिषवणी क गोवदका ८२९ र, [8 [त ८९ २ भिक्षाहरो दिव्यनदीषाछिनरगपा्रमगोषटुपवेतम्रस्चवणतपोवनविहःरी स्यान्न दीदार ¦ दवस्छरे पूणं दिरेण्यघणगोधान्यतिरमूमिसर्पपि ब्राह्मणेभ्यो ~ [र त । अनर वणेविश्ेव चाश्रमविेषे चाङ्कराः 31 ग १ 1 ६! ५१ ०९ < < एपेद्या दाद्यमानां तखा रषं द्विगुणा मता। देद्यानं विणा बोक्ता पषदरच्च व्रतं स्थतम्‌ ॥ वि ० [क ५ ह्‌ याक न पाणान इर्वन्त्याभ्राप्रजा यदद्‌ | सो चकच्छ)धृने कु पो दवद्रह्मनिद्‌ शेना ॥ इति । ए्दच्छोचं शृ्ररथानां द्िसुमं बद्मचारिणाम्‌ । मुं स्याद्ुनस्थनां यतीनां च चतुगुणम्‌ ॥ इति । खथ भादः अङीतिरेदय दषणं वालो बाऽप्यूनपोडसः । श्य! व्य{घत णव व्रा ॥ इति। त :--- भायि ववृचतस्ते पथ्यं याट्‌ विपद्चते | ९८२१ हरदा स्ाविह छ।के पश्च च | इति च ॥ १३॥ उक्तं प्रा्मणदये भाय्चित्तम्‌ । अथ राजन्यवषे - 1जन्यवपे धट्वापिकं प्रातं बह्मचय॑मू- ५ रल भा दर्बक्त्‌ ॥ १४ वाजम्यवपरे द्रप क्ह्यणवये यदुक्तं ब्रह्मच तत्षड्ािकं कतेव्यपरू । @+ . * = {क ~~ ७ तदपि भाह्तं स्वाश्रोदिकि खटुवाङ्खगादेरहितं बह्यहत्याप्रायधरित्तं षट्‌ व. पाणिः कुव । एथ धकं सदृस्यृपय एकसदलं यास्त ता ऋपभेकस- ह्वः ग्‌ :श्हुं । अन्रशना-- रजन्यवधे षड्वातिक ब्रह्मव्रत तस्यान्त यदषमदमदश्युश्धदान चेति ददममििक्तस्य भाजरियस्य व्रतवता बुद्ध दस्य तरतहौनस्य षषे केवरं गोदानम्‌ । उभयदीः [1 1 १, कमनमिन्दफ ¦ २क.ख. घ. स्याहस्थानवी"।३ ग, ध, त्त्र 1 ४गनच, वृद १७६ गोतमप्रणौतधमेसत्राणि- | १ तवीयप्रन- नस्यानमिषिक्तस्य वपरे केवट षड्बापिकम्‌ । अनभिपिक्तस्य तुमयवता धासिम्‌ ब्राह्मणो रजन्यं॑हत्वाऽऽ्टौ वषाणि व्रतं चरेदेति। एनेषा मेवद कस्प्यम्‌ । जातिमात्रवधे, सीसुदविदक्षन्नवध। नापसतकंय चपः पातकमित्युक्तव- | एतदेव तं कुव रुपपाततकिनो द्विजाः । अवकीणिवनं श्ुदृध्ययं चान्द्रायणमयापि वा ॥ इति मसुनोक्तं द्रष्टव्यम्‌ । 1 काचहूणवता वधेऽन्युत्सादिनिराकृस्युपप।तकषु चैवापि वक्ष्यमाणं सां वत्सरिकं प्रातं बरह्मचयम्‌ । एवमुत्तरत्रापि द्रष्टव्यम्‌ । सरवत्राबुदिपूवेऽ्ं बुदिपूरव दृच्लमिति ॥ १४॥ अथ वेर्यवपे-- वैश्ये तं जेवा५कैमृषैकशताश्च गा दयात्‌ ॥ १५॥ इदमत्यन्तगुणवतो बुद्धिप्ूषेचधं । एतेन प्र्‌ व्याख्यातम्‌ ॥ १५ ॥ शुद्र सवतपरमषाकादृराश्च गा ददात्‌ ॥ १६॥ इदभप्यस्यन्तगुणवद्विषयम्‌ । अत्यन्तनिगुंगस्य शस्य बध आ।शनसम्‌-- शुद्र इत्वा तप्ठकृच्छरपराति । अथानुलोमविषय व्याघ्र.-- स्वैषामनलोपानां तन्मात्रहनने तु यत्‌ । तदेव निदिरेद्धन्क्वीणापपं तथेव च ॥ आत्रेयी हनने ब्रूय।ग्रद्धतु हपदिक्यते । गर्भे चैव तथा ज्ञाप व्थाघ्रस्य वचनं यथा ॥ इति । ० म, मतिलोमवपे छोगाक्षि- हनने भतिलोमानां दुदरनानां कथं मवेत्‌ । नानपुर पराकः स्पादङ्ाने सन्द स्पृतपू ॥ इतरेषा चतुभौगं पितुरुक्तं मपिभि; । इति ॥ १६ ॥ कप 9 न, अनानेष्धां वेवम्‌ ॥ १७ ॥ अत्रेयीव्यतिस्किाया दषे चैवं शरे संवत्सरमूषमेकादश्नाश्च गा दथःदिष्ि । दं ब्रह्मण्याथारितवत्याः इडुम्निन्या ुदिपूतैवषे । या्नवस्वंयश्‌ -* ४ चतुथाऽध्यायः ] हृरदत्तषतमिताक्षरा्रत्तिसाहितानि । १७७ ७ अप्रदुष्टां जिय हत्वा शूद्रहत्याव्रतं चरेत्‌ । इति । षण्मासा [ज्गरद्रहाऽप्येवदधेनुदेयादकशायवा ॥ इति । दत्ता ब्रह्मविटूप्ष्जशुद्रयोषाः भमाप्य त्‌। ट्तिं धनुबेस्तमर्विं क्रमादयाद्वि्ुद्धये ॥ इति । यत्त॒ हारोतनाक्तम्‌-- षडट्वषाणि राजन्ये प्राकृतं ब्रह्मचयम्‌ । वेदे त्रीणि" साधमन्द्‌ शुद्र; प्षात्रयवद्राह्यणावु, वैदरयवत्स्ाञ्चयायां) शद्रवद्रश्याया,) शद्रा हृत्वा नवे मासानि) तदत्यन्तात्छरए्टचायादिविषयम्र्‌ ॥ १७ ॥ ग च वैश्यवत्‌ ॥ १८ ॥ गां च हत्वा वेश्यवधे यत्मायशचित्ं वरशयवधे तरैवापिकमृषभकशताश्च गा दधार" इति तरय । इदं त्तस्वाध्या यवता दुगतस्य बहुकुटुम्बस्य या गवे पीरा तरुणी तस्या बुद्धिपुदरवषे । तादृश्या एकफलाया गर्भिण्याः कमाङ्कमू ताया वधे याम्यमू- गातदहस्च चत वाऽप दद्यात्तचारतत्रतंः आवद्यप्रान सवस्त्रं वदूविद्र्या चवरदयत्‌ || इत्ति । &, नि # ® @ दमापेके व्रतमन्र भ्रदरतस्‌ | अत्रेव बुद्धिपूर्वे कात्यायनीयं गोदान रहितं नैवाविकरम्‌-- गोघ्र्तच्च्मसंवीतो बसेद्ोषठेऽथ वा पुनः। गश्राङगच्छत्सततं माञ्ञाचराजनादाभः॥ वष ।तातपङ्कशवाह्विपड्कमयादतः | मोक्षयेर्स्वं यत्नेन पुयने वत्सरं्िभिः ॥ इति । विष्टुः-- गां चेद्धुर्याचस्याथ्चपषमाऽ््रेम परिवष्टितः षणा [सा]न्ृच्छ तच्छं ३ तिषठपभवेहतो च दधाताम्‌ । इति । बेहृद्रुषभोपहता गौः । दृध्रात्तमात्त कमाण करततृत्रत्ययः | यङ्कर्द्छयः पश्चगत्य पपिभन्गोच्र। भाष्मासीत सयत; | गोष्टे ख्यो गोसुगामी गोपदानेन श्वुध्यति ॥ [0 त ` १ ग. व शरहृतेषु "का! २ग. षु" बा, १७८ गोतमप्रणीतवमेसृत्राणि- [ \ तृतीयप्रन्े- गै कृच्छं चेवातिष्च्छं च चरद्राऽपि समाहित “+ म दद्याजिशात्रं चोपौष्य टषभेकादश्चास्तु गाः ॥ इति । न जाबाङः-पाजापल्यं चरेन्पाक्तं मोहन्ताः चदकामतः | गोहितो गीनुगामी स्याद पदानेन शुध्यति ॥ इति । विष्णुः-- गोद्चस्य पश्चगव्येन प्रास्मै पत्रय | प्रत्यहं स्यत्पराक्ो घा चन्द्ुःयणमथापि वा ॥ इति। ® कायपः-गां हत्वा रचम॑णा परिदुसो सासं गेषठेतयद्चिपवेणस्तायी निस्य पश्चगन्याहारः ¦ इति । शातातपः पासं पशगव्याहार्‌ः । इति । शङ्कपचेतसीो- गोघ्नः पञ्चगग्याहारः । पशच्विसतिरात्रमुपदतेत्सशिखं वपनं छरा गोचमणा परिवृतो माधानुच्छद्वष्टेशयो मां च दात्‌ । इति । पीनसिः-गोध्रा मासं यवानुं प्रसृतनण्डुलक्रर थुज्ञानो गोभ्यः मियं कुमेडध्यति । इति ¦ मयुः-- उपपातकसंयुक्तो गोधरो ञ्जत याधक्रषू | छूतवापो वश्ट्रोषठे चभेणाऽद््रेण सवतः; | चतुथकालमश्चीयादक्षारट्वणं पित्तम्‌ | गोपूजेणाऽऽचरेत्लञानं द्रौ मासौ निषतेन्धियः | इत्यारभ्य -- अनेन विधिना यस्तु भाघ्नो मा अनुगच्छ स गोहत्याष्तं पायं तिमिमौतैन्धपोहनि ॥ तरयभेकादशा गाधं दा व्रतम्‌ | इति समन्तुः-- गात्रस्य गोप्रदानं ष्टे रयन द्वादशरात्रं पश्वगव्यथा शनं गव|. मतुगमन च । इति मर ९ सवतः सक्या वकभक्ष।९। पया द्धि धृतं शष्‌ | एतान क्रमक्ञाऽश्तःयान्पासावरं सुसमाहितः ॥ ब्रह्मणान्भाजयित्दा तु गां दयादात्पश्चुद्धये ॥ इति | | [१ 9 1 (4 बहस्पतिः ~ द्रादशरातरं पञ्चगन्याह्रः । इषे | ४ चटुर्पाऽध्यायः ] हरदत्तकृतमिताप्तराततिसहितानि । १५९ क [ब भै (१ [य एतेषां धुद्धिपूवाबुद्धिूमेदेन ब्राद्मणादिपरिग्रहेण यथाह विषयविभाग ऊहितव्यः ।षट्‌जशञन्मते विशेषः पाद्‌ उत्पननमातरे त्‌ द्र पदों दतां गते। पादनि व्रतमाद्ष्टे दत्वा गमपचत्तनम्‌ ॥ द्ःपत्यङ्घसप्ण गर्भं चेतः सपन्विनि | दविगुणं गोत्त कृयदिषा मोघ्न्य निष्कृतिः ॥ युहत्मचेताः- एके हते वत्से ृच्छरृषादो विधीयते | अशरुद्धिप्वे पुंसः स्यादद्विपादस्तु द्िहायने ॥ भिहायने जिषादं स्यास्मानपित्यमतः परम्‌ । इति । स्मृत्यन्तरम्‌-अतिषृद्धामतिकृश्षामातिव।खां उ रोगिणीम्‌ । हत्या पूव्विधानेन चरेदत्रतं दिजः ॥ व्राह्मणान्भोजयच्छकलया दश्राद्धेमतिखां स्तया ॥ ईति | सेवतोपस्तम्बो- एका वेद्वहुमिः केथिदेवाद्रयापादिता कचित्‌ । पादु पादं तु हत्यायाधरेयुस्ते वृथक्पृथक्‌ ॥ व्याप्रजानां वहूनां हु रेथने दन्धनंञपरेवा| भिपडपिथ्योपचारे च द्विगुणं पत्रे चरत्‌ || इति । स (रि बहूनामपि व्यापादने द्वियुणमेव वचनयकादर । नतु प्रतिनिमि [तक्षतत ०५स्‌) [ 9 9 ने, भ प [ष ५ जपय छवणं चैव पुण्यायमपि भाजन | अतिरिक्तं म दाभ्यं काटे स्वल तृ दापयेत्‌ ॥ अतिरिक्त रिपत्तिशरेत्छुच्छपादो विधीयते । इति । आपस्तम्बः-पाषाभेटेगुडेव।ऽपि श्रक्नेवोऽन्येन वा बलात्‌ ॥ निघात्तयन्ति ये गाम्तु तसिमिन्ुयु्रेपं हि ते। पादपे चरेद्रभे द्रो पादो बन्धने चरत्‌ ॥ योजने पादहीनं स्याचरेत्सवं निपातने । इति । वसिष्ठः- न नालिकिरेण न शाणवारे- नै चापि पौद्धेन न वधेशृह्गरेः । [11 1 १. भ्नवचं गदश! ॐ {८९ गौतमप्णीतधमसूत्राणि-~ [१६ वूतीयप्रभ्न= एतैस्तु गावो न निषन्पनीया बद्ध्वाऽनुतिष्ठल्परक परगृह्य ॥ इति ॥ १८ ॥ मण्डुकनकृरकाकविम्बदहरमूषकश्विंसासु च ॥ १९ ॥ बिम्बः कामरूपी कासः । दहरः स्वरपकायो मूषकः । इुन्छुन्दसे. स्थेक । अन्ये प्रसिद्धाः । एतेषां समुदितानां अघे देशयवत्यायधित्तम्‌ । इदं ` बुद्धिपूवाभ्यासविषयम्‌ । अन्यत्राऽऽपस्तम्बीयम्‌-वायसक्वकवलाक्रवहिंण- ` चक्तवाकरहंसभासण्डुकनकुरसेररिका््बीदिसायां श्रवसा यथित्तम्‌ । इति । मनुरपि परानोरनङखो हृत्वा चाषमण्डूकमेव च । श्वगोधोटूक्फ।फाशच भुद्रहरयाव्रतं चरेत्‌ ॥ इति । परत्यक बधे तु बुदधिपूर्वे-- माजारगोधानकुरमण्डुकश्वपतत्रिणः । दर्वा उरयहं पिबेन््ीरं कृच्छं वरा पादिकं चरेत्‌ ॥ इति याक्गमेत्कयाक्ते द्रव्यम्‌ । बुद्धिपूवं माननम्‌-- पयः पिर्बो्रात्रं वा योन बार्न व्रजत्‌ । इति ॥ १९ ॥ अस्थन्वतां सहश्च हता ॥ २० ॥ अरथिमतां हकलासादीनां ससं हा वैर्यवसायधित्त¶्‌ ॥ २० ॥ अनस्थिमतामनइद्धारे च ॥ २१॥ येऽस्थिमन्तों न भवन्ति द्‌ंशपक्चकादयस्तेषां यावनोऽनदान्भु शक्तीति तावत हेत्वा चरयवतमायधित्तम्‌ , इद्‌ दयपापे पूत्राभ्यासव्रिषयम्‌ । अन्यत्र याज्ञवस्क्याक्तम्‌-अस्थन्वतां सदश्च तु तथाऽनस्थिमतापमनः। शद्रहत्यात्रतं षाण्मासिकं प्रकृतं देश बरनू्वा द्यत । इति च ॥ २१ ॥ आप्‌ वाऽस्थन्वतामेकेकस्मिन्किविहयात्‌ ॥ २२ ॥ आपं वातत विकट । अस्थन्वता यावन्ता हताः सदस्मध्वमवोगा तावत। सख्याय प्रत्यक ।काचत्क[चदव्रात्‌ । इ चाास्थमत्स गयाश्रत्त पूव्रक वात। -" नमे # मुद्रितपुस्तके तु वाय्षग्रवलकेति पाठो वतते । ४ चदुरथोऽध्यायः] हृरदत्तकतामिताक्षराात्तिसहिताक्ष | १८१ अषप मवच्छवचात्काचदह् तु पृष्कटम्‌ ) पुषकरानि तु चत्वारे आदकः परिकातितः ॥ चतुराढको मवेदद्रोण इते मानस्य लक्षणम्‌ । इति स्मृतिः | अनस्थिपतां तु तावन्तः प्राणायामाः । तथा च मनुः- विःचिदेव तु विप्राय दश्ादस्थिपतां वधे । अनस्थ्नां चेव हिसार प्राणायामेन शुध्यति ॥ इति ॥ २२॥ ष्ट पटलादभ्रारः सषिमाष्श्च।॥ २२३॥ यं पति देवर आह-- षण्डो यो हीनटिङ्खः स्यार्संस्कारारश नेव सः । इति! तासमिन्हते पुरषवाद्यः पलारभारः सीसमापशचत्युमयं िष्टतं देयं बुद्धिपूषे । इतरत्र सेकम्‌ । सीसं रोहविरेषो रजतसद्शचः क्षणहुतिः । माषममाणं पूत मेव ग्यास्यातम्‌ । अत्र चन कापि स्मृतो जातिविशेषः श्रूयते, षण्डः षण्डक इत्येताचदेव्‌ श्रयते । तत्र यथा जातिसपवायेऽपि ब्राह्मणादिपरयुक्तः सस्कारां न भवाति तथा तद्रभनिमित्त प्रायधित्तमपि न भवति यावदुक्तमेव तु भवति। अन्ये मृगपक्षित्रिषयं मन्यन्ते | परगेषु पक्षिषु च ये षण्डास्तघु हताष्वात ॥२२॥ वराहे घतवटः ॥ २४ ॥ वराहे हते धृतपूर्णो धटो देयः ॥ २४॥ सं टोहरण्डः ॥ २५ ॥ सँ हते छोहदण्डो देयः । रोदक्षब्देन काष्णायसश्ुच्यत । अश्री काष्णोयसीं दथात्सपे हत्वा द्विनाक्तमः । इति मानवे दश्चनात्‌ । स हत्वा माषं दयादित्योश्चनस बुद्धपूवेवेषयम्‌ ॥ २५॥ बरह्मबन्ध्वां चरनायां नीरः ॥ २६ ॥ ज्‌।तिमात्रत्राह्यणी ब्रह्मबन्धूः | चर्ना व्यमिचारमा । तस्या हतायां प नीरो देयः । नीखो हष इति । मनुस्तु वणानुपृन्यमाह-- काकयवा रीष 1 क ~ * ज~ ० क ५ नो = १. न्ते" अति का । घ. ते। अत्रक । १८२ ` गतमप्रणीतधरमसृत्राणि-- [३ तृतीयप्रै- नीरका्युकषस्तावीः पृथगदश्राद्विश्यद्धये । चतणौमपि बणोनां नारीरेत्वाऽनवस्थिताः ॥ इति ॥ २६ |) व शकन [कचित्‌ ॥ २७ ॥ अभिगच्छति या नारी पुरषवहुमिमिथः | व्यभिचारिणीति सा ङ्ेया प्रत्यक्षं गंशिकरनि च | दति भजावतिः | वैदिकेन वेर्याकमणा चजीषन्त्यां व्रह्मव्रन्ध्वां हतायां कराचदयपषटपुषठि भवेरिकचिदिर्येतत्‌ ॥ २७॥ तल्पाक्नथनटान्षपेषु पृथमषाणे ॥ २८ ॥ तरपकब्देन शरयनवाचिना भायौ लक्ष्यते । अन्न ुतान्नप्‌ । धनं सुब णीदि । एतेषां राभस्य वधे चिघ्न एपु छभ्यपानेपु दोषोपरयाश्दिना यो हन्ति स पृथकूपरतिनिमित्तं भेदेन सेवस्सरं प्राकृतं ब्रह्मचयै चरत । शन्यान्न. धतविघचे पराजापत्यमिस्यौरनयब्ुद्धिपुवतिषयम्‌ । ब्राद्मणल्यभविप र िद्पू । प्षनियादिष्वधेषधम्‌ ॥ २८ ॥ द्र प्रदरे ॥ २९ ॥ धेः म ष 9 © । के नि परदारगमने दे वर्षे पराकृतं ब्रह्मचर्यम्‌ । ऋतुकालगभन बुद्धिपच दद्‌ | अकामेन; पुनरेतदेवाधक्टप्त्या योञ्यम्‌ | २९ ॥ | (~ न= र जरण ज्राजिप्रस्ष ॥३०॥ प पवोक्त एव विषये श्रोत्रियस्य ब्राह्मणस्य दारान्गन्छतस्लीणि क्वाण ब्रह्मचयैम्‌ | अत्राप्यकापतोऽधैम्‌ । अत्र शङ्कः- वेशयायामवकीण; सदतं ब्रह्मचर्य त्रिषवणं चानुतिष्ठेत्‌ । प्षा्नेयायां दरे बर्े। त्रीणि ब्राह्मण्याम्‌ । वै्याञ्रच शुद्रायां ब्राह्मणपरिगीतायाम्‌ ॥ इति । सवतेः-शुद्रां तु ब्राह्मणो गत्वा मासं पासा वा। गोपत्रयावकराहारस्तिष्टतत्पापपोक्षकः ।॥ इति । कामतो मासमकामतोऽधमासमिति व्यवस्थितो विकलः । अनृपुकाे तु ब्राह्मण्यादेद्विजातेषु मानवान चेमासेकदवैमारेकचान्द्रायणानि। प्रच वादीनां च. लाच यादक्षु ब्राह्यणवत््राययत्तप्‌ । अन्रोश्चना- गमनं तु तरतं यत्स्याद्भे तदृद्िुणं चरेत्‌ ॥ इति ॥ ३० ॥ । = । ू , १ 3 १ ¢ वि 4. (+ (५ उयोऽघ्यायः ] दृर्दत्तकृतमिताक्तरावृत्तिसदहितानि ¦ १८३ दव्यल्छाे चोस्स्गः ॥ २१ ॥ यदि च परश्ीरो यत्किचिद्रभ्यं छन्धं तस्योस्सर्गस्त्यागः काये; ॥ ३१ ॥ यथास्थानं वा गमयेत्‌ ॥ ३२ ॥ यत्र स्थाने र्ध तद्रा गभयेत्‌ | ३२ ॥ भरतिषिद्धमन््योगे सहस्चवाकश्ेत्‌ ॥ ३३ ॥ मन्यो ये प्रतिषिद्धाः पतितादयस्तैः सह पन्त्रयगेऽध्ययनाध्यापनया स्ययाजनलक्षणे संवत्सरं पाकरत ब्रह्मच स चेन्पन्त्रयागः सदस्लवाको भवाति । यी! पदम्‌ । यहस्रपदशरेत्‌ । अवद्धिपृते इदम्‌ ! बुद्धिपूर्वे तु पतितत्वं स्यादिति ¦ उपपास्यं तु वासिष्ठम्‌ पतितचण्डाङश्चवसूततकभवणे तु त्रिरात्र वाग्यता माङीरन्पदल्लावरं षा तदभ्यस्यन्तः पूता भवन्तीति विज्ञायते । एते. ननैव गरहिनःप्यापक याजका व्पाख्याताः । दक्षिणात्यामाच्च पता भदन्तति विन्नागत इति । अन्ये तु सद्यध्ययनं सेह्यजनं च दन्त्रयोभं व्याचक्षते ॥३३॥ आग्न्पत्सादिनिराषृत्यपपातकेषु चैवम्‌ ॥ ३४ ॥ पषठःसादयितं शीलमस्येति बद्िपषेमन्नुत्सादी । निराष्ातिः शक्तो सत्याम्नध्येता । उपपातकानि, अपड्न्तनयानां पराग्दुबाटाद्भाहन्तृब्रह्महर्याद।ने व्या स्याता । एष्वग्न्युसा(सातवादिषवरव संवत्सर ब्रह्मचयामति | या नास्तिवय।देरोपपनादिनि वाऽग्रीनपविष्यति पुनस्तच्छान्तावपि बहुकारं नाऽऽधद्ते एट्ेषयमिदय्‌ | तत्रेदाल्यकाटे वासिष्ठम्‌ --योञ्ानपावेध्यात्छरच् ्राद्रातं चरि पुनरादधीत । आस्यन त्यजत मानवम्‌ अधिरान्यपविध्या्नत्राह्यणः कापर; । चान्द्रायणं चरेन्मासं वीरहत्यासषम हि तत्‌ ॥ इति । पर{सिमपगरिध्येत्यन्वयः | अंधिद्ोर्यपावेध्याभ्नान्पासादृष्वे तु कमतः छु च्छं. चनद्रयणं चेष फुयादत्रादिचारयर्‌ ॥ इति । धाक्षादवामपि चाश्धायणमिच्छन्ति । समातं स्वश्रा- [क --- भा ध ८7 - 3 ज का = पणवकः 0 (योरि) १.२, शहृष्ववाकं तटपराषरं तावद्‌ । ॥ म ऋ =, ५२ ~ ९ ४ - ? 8 & .. १८४ | गौतपभणौतधमैसूत्राणि- [ ६ ततीयप्रभे- | योऽत्र त्यजति नास्तिक्यासराजापत्यं चरेद्द्विनः । | 9 च, (२१ ( अन्यन्न पुनराधानं दानमेव तथेव च ॥ इति । मानबं तु - षष्टा्नक।छता मासं संहिताजप एष च । होमश्च ज्ञाद्रेनित्यमपङ्क्तयानां विशोधनम्‌ ॥ इति ॥ ३४ ॥ छी याऽतिच।रिणी गुरा पिण्डं तु भेत ॥ ३५॥ या सी भतीरमतिचरति व्यमिचरानं परुषान्तरेण संगच्छते सा वैतदेवं ` भ्रायथित्तं क्यात्संबत्सरं ब्रह्मचर्यम्‌ । सा च यावरसमाप्यते प्रायधित्तं तात्र षा सती पिण्डमात्रं लमते । बुदिपूर्े सदमन हदम्‌ । अन्पत्र-- यत्पुंस! परदारेषु तचेतां. चारयेद्व्रतम्‌ । इत्येतत्‌ । सजादौयदिषये चेद्‌ । ब्राह्मण्याः प्षज्नियग्रिषये वासिष्टुपू-- व्यवाये संवत्सरं धृतपटं धारयेद्रोमयकदेमे इुशमस्तरे भगा मुञ्ञानाऽपः शयीतोधप संबर्सरादप्स निमप्रायाः साविरयषट+सहसरेण रिरोभिजुहुयादिति । वैश्य. विषये त्वौशनसम्‌- व्यभिचारिणी छृच्छान्दं चरोदिति । अत्र बृहतचेताः- विभाः शरद्रेण संपृक्त न चेतस्मा्मसूयते । प्रायतत स्मृतं तस्या; कृच्छं च न्दरयणत्रयम्‌ ॥ चान्द्रायण दरे च्छ च बिपराया वेदपसंगमे | हृच्छरचानद्रयमे स्यातां तस्याः क्षज्नियस्तगमे ॥ त्रिय! शद्रसं५ॐ च्छे चान्दरयणदरयम्‌ । चान्द्रायणं सदृच्छरं च चरेदरेन संगता ॥ श्रे गत्वा चरेदेश्या च्छं चान्द्रायणोत्तरमू । आनुलोम्येन बीत एृच्छरं पाद्‌ वरोपितम्‌ ॥ इति । प्रजाताय। ्रह्मण्यभतुर्विंशतिमते विशेषः -~ विपरग्भे पराकः स्यातस्ाञ्चयस्य तयेन्दरव्‌ | पेष्दयं च पराकश्च चेरयस्याकापकारतः ॥ दूद्रभमं मवेस्य।गशण्डाछो जायते यरः । शमस षातुदोषशवरेबाःद्रायणत्रयम्‌ ॥ इति । [षणी | । # मुदधितपुस्तके-वीऽधः, इति वतते ‹ + मुद्ितपुके-धते केति पाठो वतेते । ५ ऋ [ [ क । । 4 पञ्चमाऽध्यायः | ईहरदत्तहतमिताप्तर्टचिसहितानि ! १८५ फापकारे पूनः पराकादिक द्विुणं कुयीत्‌ । वसिषटस्तु- (क वरह्मणक्ष्ियविश्ां भायोः द्रेण संमताः । - अप्रजाता विद्युध्यनिति पायधित्तेन नेतराः ॥ आहिनपतिगभां यास्तु पशाच्छरदरादिसगमे - अन्तवे्न तु या नारौ समेताऽञक्रम्य कामिना । भायधित्तं न सा इुमोचयव्दरर्मो न नित जाते गर्म त्रे पधाक्छुयान्पासं तु यादकमर्‌ । न गभदाषस्तत्रास्ति सस्काय; स यथाविधि ॥ | इते स्यृत्यन्तरोक्त द्र्व्यप्र्‌ 1 या ठ दाजचीरयासायधित्तं न करोति तदा- भातिलःम्मे वध्रः पुंसां श्लीणां नासादिक्तेनप्र । इत्येतद्धवति । हीनवगापपुक्ता या सास्पा( साऽङ्न्या ); दध्याऽयवा मतत | इति पराशरः । अङ्कनं पुंछिङ्घन ॥ ३५॥ अमानुषीषु गोवरं सीदते कषाण्डेरषतहो मो प्रतहोभः॥३६ ॥ गोवजिदास्वमानुषीषु पहिषादिकश्चीष्‌ द्वीकृते मेन आचरिते कृष्पाण्डै्धुत हम; कतेऽपे; । गोवजेपिति वचनं िस्पष्ठयमरू । वक्ष्यति गति च गुरुतत्पसम इति । ततश्च पदेव मोगमने भविष्यति । सकृद्मन इदम्‌ । अभ्यासे शद्धो त्प्रू--परुदेदयाभिगमने प्राजापत्यम्‌ । इति । अत्र कण्ठः(ण्व)-- प्रसूतो यस्तु देरागां भेक्षभृकसेयतेद्धियः । रतसादसपभ्यस्य साविन्रापेति श्ुद्धताम्‌ ॥ इति | दि शक्तश्क्ता ॥३६॥ हति श्रीगोतमीयप्रच हरदतपिरवितायां मितीक्षरायां ® न ट ४ तृप्र चतुर्थोऽध्यायः ॥ ४ ॥ + र न मीररिे ॥ , - 8, अष पञ्चमोऽध्याय, | [भ कपपापरे सुरापनभायाथत्तमाई-- बे १ «६ = गौतमध्रणौतपमसृ्ाणि- [ ३ ततथप्रक्े- सुरापस्य बाक्षणस्पोष्णामाप्तिचेयुः एुरामास्पे मृतः शुध्येत्‌ ॥ ३ ॥ त्रिधिध। सुश । यथाऽऽह मनु | गोडी पाध्यी च पेषी च चेक्गेया तरिविधा सुरा ण्ह यद््रैका न पतिभ्य तथा सवां द्विजोत्तमः ॥ इति । द्विजोत्तमा ब्राह्मणाः । क्षन्नियवेश्ययोस्तु पेषटयेव । यथा स एवाऽऽद-- सरा वे मटम्नानां पाप्ना च मङम्ुच्यते । । तरपाट्राह्मण रजन्यौ वेदय न सुरा पिवत्‌ ॥ शति । भश्नानां पटं सुरा पष्ठी । अत्न ब्राह्मणत्रहणं द्विनास्युपलक्षणपर्‌ | यस्य या भतिषिद्धा सरा तस्याः पाना सुरापः | तस्य द्विजातैरास्ये तामेव सरष्युष्णमा. सिञेयुः । उपदेष्ष्वयपास्चनारोपः । आसिश्चन्त्येव हि त सरामास्ये । येन स॒राप॑ण सुराष्णा पतिन्धं तस्येयं निष्कतिरिद्युषरि शस्तौ । स्वषमेव त्वासे चन॑कत। । तथा चाऽऽ्पस्तभ्वः--सर।१)ऽशिस्पश्च। सरां पिबेदिति । आसिश्वे युरिति बहुवचनेमुषदेषएमां बहुत्वं सूचयति । मनुरप्याह तेषां वेदविद बुस्योऽप्येनःसु सिष्टृतिपर । सा तेषां पावना यस्मा्ाकत्रं विदुपां है बाकर ॥ इति । तः शरधये(रिविचनात्तया सुरा तापपितव्या यथा पातुमैरणं भबति, द्वाहा धबोदेति पेकैनतिः ¦ आस्पेन ताच्रेण वा पात्रेणोति प्रचेताः । अञ यात्चिरदकवः -- र श्वुदुमभमत्रप्रथ मात्र ।चभपर्‌ | दपीञन्धतम्‌ पावा परमास्द्धशृच्छति ॥ खासा जट वाऽपि व्रह्महृटदाव्रत चरेत्‌ | [पण्परदपा णोान्वाजपि भक्षग्तत स निरि || दति । तय रणान्ति्रायथिततं वृदधिरूताभ्यातविषयत्‌ । तथव सषसान- विषयं ब्रह्महत्याव्रतं द्रादसवापिकम्‌ । अनर ज्धियोऽपिकृत्य श्नः सुराखश्युनपलाण्डु सदन्पमक्याण पजयेदरहरमयं शरीरमिति । ऋ) पि पि य जे ~ >^ 9० क त १के. स, घ, आद्रा | ५ पशवमेऽध्यायः ] दर्दत्तछुतमिता्षरष्चिसहितानि। , | १८७ क क क धतिष्ठो ऽपि-पतत्यर्ष शरीरस्य भायौ यस्य सुरां पिबेत्‌ | एतिदार्ध करीरस्य निष्छरनिनं विधीयते ॥. इति । अभ्र ह्लीणामपि प्रतिषिद्धा सरा ¦ भायथिते च भवति । तत्र ह्वीणामृधैः भूवावत्तमलुक्त परस्तात्‌ रस्तात्‌ | तत्र परणान्तकभेक्लुद्रदक्यत्वदुबुषद्धपुरस्क त्पाने दवादक्चवामिकस्याधम्‌ । अभ्यासे तस्वेवाभ्यासः ॥ १ ॥ मत्या पमि पयो धतमृष्कं वायुं भ्रतिग्यहं तप्तानि स रुच्छध्ततास्य सस्छारः ॥ २॥ यस्त्वमत्याऽुदधिपषं यवाग्वादिबुद्धया सुशं पित्रात स पयञदीनि चला व्याणि तपनाम्यष्णानि । द्वितीयाया निर्दैशाचिबेदिति गस्पते । प्रातच्यहं प्रथमे उयहै पयो दि्तीये धृतं तृतीय उदकं चतुथ वाधुश्र्‌ । वायारश्णलव साते प्रदे । स कृच्छः स एवंभतस्तपषकृच्छरऽस्य शायाम । ततः चट नन्तरं पनः संस्कारः पुनरुपनयनमस्य कतेच्यम्‌ ¦ तेत्र मानवा विशः वपनं मखा दण्डो भेसचयां ततान च । एतानि त॒ निवसन्ते पुनःसस्कारकमेणि ॥ इति । इदपीषदभ्यासविषयषू । अङ्गान। द्र रणीं पीत्वा संस्कारेणव शुध्यात ॥ षति मानवे सढरत्पानविंषयम्‌ । यत्तु-- पिण्याकं वा कणान्वाऽपि भक्षयन्तु समां निश्चि । दाति याक्गवरकयवचनम्‌ | यचचाऽऽपस्वम्बी य-स छता सुरां पीत्वा इत्यादि तदुमथमपि वहुकृत्वोऽभ्याक्त एव्‌ । कणान्बा भक्षवेदेन्द पिण्याक चा सकृरनरिश्च। सुरापानापनुस्पयं बारवासता जट। धन ॥ इत्यादीनि मानगरदीन्यबुद्धिपुषिषय एवाभ्यासतारतम्यपेक्षया व्यर्था प्याने ॥ २॥ सजरप्रीषरतसां च प्रशन ॥ ३॥ मतरादीनां च प्राने तप््ृच्छरसदहितः पुनःसंस्कारः शय्वत्तव्‌ । इद धाद्धपूवेविषयम्‌ । धुकत्वाऽतोऽन्यतपस्यान्रपमत्या क्षपण यह्‌ । प्रत्या युक्त्वा चरत्कच्छ्र ९१ विपमृत्रमव च ॥ इतत । १८८ गौतप प्रणीतघमेसू बाणि~ [ ३ तृतीयप्रश्ने अत्नानातवाश्य विष्षूत्र सुरासंखष्टमव च ॥ पुनः संस्कारमैन्ति घमो वणा द्विजातयः । इति च । कष्य सपए्पाह- रेतोमूत्पुरीषाणां पाश्च मतिपृचके । नाश्ीधाच उयहं मत्या तप्ृच्छरं चरेद्द्रिनः ॥ हते ॥ ३ ॥ शवापदोश्सराणां चाङ्गस्य ॥ ४॥ व्याघ्रादयो वनचराः श्वापदाः । कखरो प्रसिद्धो । तेषामद्ख मांसचमीदि। तस्य भ्रारने तप्कृच्छरः पुनःसंस्कारश । बुद्धपूत्रोभ्याम्न उमये मिलितम्‌ । सदृदुबुद्धिपू्वे चाबुद्धिपवाभ्यसे च तप्र च्छः । सकृदमातिपूवे संस्ार एष भरषात॥ $| प्राम्यकृक्कटसूकरयोश्च ॥ ५॥ ग्राम्यकुक्कुटमूकरयोश्राङ्कस्य मारने पतदेव प्रायधित्तम्‌ । वरिषयन्यवस्था च पुवेषत्‌ ॥ ५॥ गन्धाप्रणे सुरापस्य प्राणायामा घतप्राशनं च ॥ ६॥ यस्तु स॒रपस्तस्य तं सुगगन्धमाजघ्राति न पनः शरीरगन्धं नापि भण्डः स्थायाः सुराया गरन तस्य पाणायामान्नयो पृतमाशनं॑च भायचित्तमू ब्राह्मणस्य परेतम्‌, क्ष्चियस्य प्राण्मयाप्राः । वं्स्य धुतप्राश्चनमिति | सेपपस्य परिशेषा मनुना दरितः-- बराह्मणस्य सुरापस्य गन्धमाघ्राय सोमपः पाणानप्तु जिराचम्य धृतं पराद्य ववश्ुध्यतति | इति | ब्राह्मणस्य रनाकृत्यं प्राप्तिरघेयपच्योः; । जस्य पुस च भयुन्यं जातिष्ठकरकं स्मृतम्‌ ॥ इति । जातिर्ेगकरं कमे कृत्वाऽन्यतपपिच्छया | चरेर्सां तपनं च्छं प्रानापत्यमनिच्छया | इति [च मानवे माण्स्थायाः सुराया गन्धाघ्राणे ॥ ६॥ पवश्च दस्य ॥ ७ पथः श्वपदादिभिदेष्टस्य च पाणायामा घृतपाशनं च प्रायशित्तम्‌ । =-= =-=, ५ ज~ = नि = का १ क, ख..ध. “याकयदमम । २ घ, "णस्तु सु" । गणम ६ पश्चमोऽभ्यायः ] हरदुत्तफतमिताक्ष्त्तिसितानि । १८९ नुस्तु--श्वसगारखरदष्ट ग्राम्ये: क्रव्याद्धिरव च । नराश्वोष्टेवराहशच पाणायामेन दध्यति ॥ इति ¦ ब्राह्मणविषये वासिष्ठो विरेषः- ब्रह्मणस्तु शुना दष्टो नद गत्वा सषुदरगाम्‌ । भाणायामरतं छ्तवा धतं भाय विशुध्यति ॥ इति । जातुकण्यः- ब्राह्मणी पषच्चिया वैद्या शुना च श्वापदैरपि । दष्टा सवेरमाप्टु्य शुध्यति न संचयः ॥ इति ॥ ७ ॥ तपे लोहशयने गुरुतस्पगः शुथीत ॥ ८ ॥ गुरुरत्र पिता । निषेकादीनि फमाणि यः फरोति यथाविधि । सं माचयति चान्येन स विभो गुरुरुच्यते ॥ इति मनुः । विप्रग्रहणे वर्णोपलक्षणम्‌ । तल्पशब्देन श्रयनवाचिना भायां ठ्यते | तत्रापि जननी तत्सपत्नी च। तद्वामी गुरतस्पगः । छोहशयने कृष्णायसनिर्मिते तप्ते यथा मरणमेव भवाति तथा तप्ते शयीत ॥ ८ ॥ सूर्मीं वा श्टिष्येञज्वलन्तीम्‌ ॥ ९ ॥ छोहमयी सखीषकृतिः समीं । तां स्वलन्तीपरपरिवणा तपं श्िष्येदापराणि- योगात्‌ ॥ ९॥ लिङ्गं वा सवरृषणमस्छत्या्लावाधाय दक्षिणाप्र- तीची बजेदजि्यमाशररीरनिपातात्‌ ॥ १० ॥ सबीजं रिद्धन्ुत्पारय क्षुरादिना निदत्य स्वस्याञ्जला स्थापायत्वा तीं दिशमाश्रीरनिपाताद्‌व्रजेदनिद्चम्‌ । कूपायपरिहरन्यतरेव पमरतिहतस्त. व क तष्ठदा५छयादाते वासष्ठः ॥ १० ॥ मृतः शुष्यत्‌ ॥ ११॥ सवेगेषोऽयम्‌ । पुव) क्तषु प्रकारेष्वन्यतमेन मृत एव गुरुतसपगः बुध्य॑न्ना- न्ययेति । अितयमप्येतनज्नननीगमने स्वभायादिबुद्ध्याऽदखाद्धपूच॒तत्सषर्या च । सवणांयां बुद्धपुत्रगपन - नकन जन न्क ने त कषम १. ध. ण्पिन्‌ ज॒" । © [न १९१ गोतमग्रणीतपमेसूत्रागि= [ \ तूरतीयप्रभे= पितृभाया तु विन्नाय सवणा योऽभिगच्छति" जननीं वाऽप्यविज्ञाय नृतः स विद्युध्यति॥ इति षटृत्रिशन्मते दशनात्‌ । जनन्यां कामपे बापिष्ठम्‌- निष्काट(दख)को धृताभ्यक्तो गोमयाभिना पादमभृत्यामानमवद्‌हयेत्‌ । इति ° अकामतोऽभ्यासेऽप्येवमेव ¦ अकामतस्तु मातुः सपल्याः सवणांया उक्षा याध गपनाभ्यासे शङ्खोक्तम्‌-- अधःशायी जटाधारी पणेमखफलाशनः | एककालं समश्चन्वे ववै तु द्वादक्े गते ॥ सकमस्तयी सुराप बरहा गुरुतसगः । व्रतेनैतेन शुध्यन्ति महापातकषिनस्त्विमे ॥ इति ¦ सकुद्रमन उभयोरिच्छातः प्रत्त पानवम्‌- खटूबाङ्ग चीरषासा वा इमश्चुो विजने वने । प्राजापत्यं चरेत्कृच्छरषव्दमकं समाहितः ॥ इति | तया परोत्सादितस्य स्वेन बा प्रोत्ाहितायापीश्चनसं प्रायशित्तद्रयं क्रमेण द्ष्टव्यम्‌-गुरुतरपगामी संवत्सरं ब्रह्मचारिव्रतं षण्मासांस्तप्त्चच्छरं चेति । एवश्त्तरेष्वपि पायाधत्तषु स्टुर तदात्मना प्रोत्सादिनायां यघु तत्तया प्ोत्साहितस्य मध्यमं तूभयोरिच्छतः धत्तातरिति द्रष्टव्यम्‌ । तज व्याघ्रः-- छच्छं चेवातिङ्कच्छरं च तथा कृच्छ्ातिङृच्छकम | चरेन्मास्रय विप्रः क्ष्चयागपने गुरोः ॥ इति । इदं सकृद्वमनेऽबुदिपूे । बुद्धिपूवाभ्यास एकवष्‌-- मत्या गत्वा पुनमाया गुरोः क्षचसुतां दिनः | टपणवाजंत्त छिङ्खषुत्कृ्य स पूनः श्युचिः ॥ इति । कण्वः-- चान्द्रायणं तप्रहच्छषातिच् तथेव च| | सष्द्गतवा गुरोभीयाषहानाषच्चि णाँ द्विजः ॥ इति जातुकण्पेः- गुरो; ्षच्रसुतां भागौ पुनगंत्व त्रकामतः। | षणमा्रथु्छृत्य शुद्धः जीवन्पृतोऽपि ॥ बा इति | षो =| ४ भमेण भ को धः ७००७ नन जका १ गृष्त्वा तुका, ६ प्रचचमोऽध्यायः] दहैरदचकृतमिताक्तराषत्तिसदितानि। १६१ प कण्व ः-तप्कृच्छं पराके च तथा सिपनं गुरोः। भायी वैरयां सदद्व बुद्धया मासं चरेदद्िनः ॥ इति । ोमाक्षिः--गुरोवश्यां पुनगस्वा(सङ्द्) गप्वा वाऽपि पुनः पुनः । लिङ्गम छेदयित्वा तु ततः शचुध्यस्स किखिषाद्‌ ॥ इति । प्रजापतिः पश्चरात्रं तु नाश्चीयात्सष्नाष्टो बा तथेव च| वेश्यां साया गुरोगेत्वा सददन्नानतो द्विज; ॥ इति । हरीतः-- अभ्यस्य विधो वैरयायां युरोरज्नानमोहितः । सषडङ्गः ब्रह्मचयं स चरेवावदायुषम्‌ ॥ इति । ` जावाछिः--अतिदच्छरं तप च्छं प्राकर च तथेव च । गुरः श्रद्रां सद्रता बुद्ध्या विभशरे्तः ॥ इति । उपमन्युः पुनः कृदरं गुरोमेत्वा वुदध्या विग! समाहितः । ब्रह्मचयेमदुष्टाला द्वादशाब्दं सभाचरेत्‌ ॥ इति । दीषेतपाः-पराजापत्वं सतप सकषरात्रोपवासनम्‌ । गुरो; शद्रा सष्द्भन्वा चरेदज्ञानतो जनः ॥ दृति । तैव (भ्पाप्े भानव द्रष्टव्यम्‌-- चान्द्रायणं वा जीन्पासानभ्यस्यन्नियतेन्धियः। हविष्येण यवाग्वा चे। गु शदसपापटुत्तये ॥ हत । अत्र व्याप्र-जात्पुक्तं पारदा च गुं हतर्पत्वमेष च । | साधारणद्धिया नासति फन्यादूषणमेव च ॥ इति ॥ ११॥ सससरोनिसगोजारिष्यभायासु स्षषायां गवि चं गृशषत्पमः ॥ १२॥ | प्ली मित्रभूता । समोनिथगिनी । समोतरेकगोता । शा दुप्रमाया। एतासु सिष्यमायायं तरि च मिधुनीभवे वाव्रानुवसयदोपस्ताबानस्येति । यात्रवल्कयः-सखिभायोद्कमाररषु स्वयानिष्वन्त्यनाम च ।. समोवाच स॒तक्लीषु गुरतस्पसमं स्थतम्‌ ॥ ` पितुः स्वह्तारं मातुश्च मानुषान श्षमिपि । पातुः सपनी भगिनीमाचायेतनयां तथा ॥ ; & ~ 6 _ 6 - “व १९२ गोतमपरणीतथमसुत्रागे- [ ३ तृतीये आचायेपत्नीं स्वसुतां गच्छंस्तु गु रतस्पगः । छिङ्कं छित्वा षधस्तस्य सकामायाः खिया अपि ॥ इति । नारद्ः-- पाता मातृष्वसा श्वश्रूमातुखानी पितृष्वसा । पितुव्यप्तसिक्षिष्यस्ची भगिनी तत्सखी स्सषा ॥ दुहिताऽऽचायेमायां च सगोत्रा शरणागता । राज्ञी व्रजिता धात्री साध्वी ब्णात्तमाचया॥ आसापन्यत्तमां गच्छनुरतटपग उच्यते ] शिश्नस्योत्कतेनात्ततर नान्यो दण्डो विधीयते ॥ इति । कत्यायनः-जनन्यान भनिन्याश्च स्वसुतायास्तथेव च । स्नुषया गमनं चैव शिङ्गेयमतिपातकम्‌ | अतिपातकिनस्त्वेते भविद्ेयुहैताश्ननम्‌ | बृह्यमः-- रेतः सिक्त्वा इुमारषु स्वयानिष्वन्त्यजास् च । सपिण्डाप्वन्यद्‌ारेषु प्राएूर्यामो दिधीयते ॥ इति । स एव--चाण्डार्ट) रकस ग्ट स्नुषां च भगिनीं सखम्‌ । मात्रापित्रोः स्वसार च निक्षिष्ठां शरणागताप्‌ ॥ मातुरानीं परत्रनितां सगोत्रां वरृपयोषितम्‌ । रिष्यभाया गुरोमाया गत्वा चान्द्रायणं चरेत्‌ ॥ इति च ॥ १२॥ अव्कर्‌ इत्येके ॥ १६ ॥ एके मन्यन्ते सख्यादिगमनेऽवकये दोषः । अत्र प्रायधित्तमप्यवरकरीणे व्रतं गुरुतसव्रतमिति । यान्येतानि सरूयादिगपनेऽनुक्रान्तानि परायधित्तानि तेष मरणान्तिकानि सपत्ययानुन्धत्यन्तास्याससत्रिषयाणि । यानि पुनरत्य. न्तलघूनि तानि स्वभायाबुद्धया प्रदतस्य पध्ये ज्ञात्वा रेतःसेकादवांङ्निद्त्त. विषयाणि । मध्ये पथ्याने कर्प्यानं । ( न जातु ब्राह्मणं हन्यात्सवेपापष्वव,. स्थितम्‌ ' इति मानवं तु मरणान्तिकयोग्यमहापातक्रादिन्यातिरिक्तवि, षयम ॥ १६ ॥ [ि अत्र प्रायश्चित्तमङ्कवेतानां सीणां दण्डपाद-- श्वािराद्यद्‌जा नहनवणमसरने चिव प्रकरशमू ॥ १४॥ निदीनवर्णेन सह या पेयुनमाचरति तां परफारं सवषामेव पश्यतां पर्षस्स्था, गतो राजा धभिरादयेश्लादयेत्‌ । अनर मतुः - प पञ्चमोऽध्यायः | दरदत्तकृतमिसाक्षराएचिसरितानि । ` १५३ मतारं छङ्पयेद्या तु जापिद्ली गुणमर्विता ¦ तां श्वाभः खादयेद्राजा संस्थाने दंहुभिः स्थितः ॥ इति। वसिदष्टरतु जातिविकषेषेण विरेषमाह-सूदरधे हणी मभिगच्छेनतणेवैष्टयिखवा शद्रमग्रा भास्य बाह्मण्याः शिरसि वपनं कारयित्वा स्रपिंषाऽभ्यञ्य नगरा खरमारोप्य परह पथपनुसंत्राजयेत्पूता भवतीति विज्ञायते । वेर्यशरद्राह्म्णी. मभिगच्ेष्टोहितदभेेएटयित्वा वेयमगनौ भास्येतु । ब्राह्मण्याः शिरसि बपनं कारयित्वा सपिषाऽभ्यस्य नग्नां खरमारोप्य महापथमनुकत्र(जयेत्पूता भवः तीति विद्गायते । राजन्यशरद्रह्मणीमभिगच्छनच्छरपरवै्टयिखा राजन्यमसनौ मरास्येत्‌ । ब्राह्ण्याः ्षिरसि वपं कारयित्वा सपिंषाऽभ्यज्य ननन खरा. रोप्य महापथमनुसत्राजयत्पूता भवतीति विज्ञायते । एवं वेश्यो राजन्यायां ®, # क धृद्रश्च राजन्यविरयया(रत । अनुरु भ्र तलाप गस्छत्सु व्याच जदह -- `. घण।नामनुरो पानां परस्परसमागपे । धुतक्रमेण ततो राज। ख।दयेद्रानरेः सिव्‌ ॥ दगाटेबद्धिपूवं चस्पुरुषो वमति अयमवानुरुमानां स्वजातिष््रमेष्विहि ॥ हति ॥ १४॥ धमास् वृतित्‌ ॥ १५ अनन्तराक्त नेपय गन्ता पेमान्रङ्ञा वातायहन्यः | वधप्रकारशानन्तरमेव चास्ष्रुवचनन दारयेत; ।॥ {५॥ यथाक्तवां ॥ १६ ॥ ।छङ्खद्ार इत्याद्‌ चयाक्त वा दण्डदलदन कर्तव्य । सप्रत्यय प्रत्यया. भ्यासनभ्यास्तपेक्षोऽयं विकराः ॥ १६ ॥ गरदभेनावेकार्मी निक्रपिं चतृ्५ यजेत्‌ ॥ १७ ॥ अघक्रीर्णीं मन्तवा ब्रदह्यचार। त पितम्‌ । इति याज्ञवद्क्यः । स चतुष्पधे गद्‌ मेन प्युना निक्छत्ति यजतु । अत्र मानवु विरषः अवक्रा त॒ काणेन गदेभे चतुय । ऋत (4 पाकयङ्गविधानेन यजत निक्रीति दिति ॥ इति । ` ५, १९४ | गरौ तममणीतषमं भागि- [ २ तृतीयभै- वसिषटस्त्‌ - ब्रह्मचारं चरिश्चयपुपेयादरण्ये चतुष्पथे रोकिकेऽप्रो रक्षोदेषतं गदेमं पशुमारुमेतः ने कतै वा चरं निवंपेत्तस्य जुहुयात्कामाय स्वाहा, काम कामाय साहा, निक्रतये स्वाहा, रक्षोदेवताभ्यः स्वाहा । इति ॥ १७॥ तस्पाजिनमूष्वेबाह परिधाय लोहितपः सप ~ । ण ४ ५ ण # 1 # गर हासकक् चरत्कम[ चक्राणः ॥ १८ ॥ एवं गद॑मेनेष्ा तस्येव गरद॑मस्याजिनमृष्ववाटं परिषाय लोहित पात्रः पकेन खोहितं मूल्यं पानं हस्ते गर्हा कमाऽऽचक्ताणोऽवकशौगिने ¢, 4 न 6 (न शदः + ५ [र भक्षा दह्यति बुशणः पसप ग्रहन्मक्ते चरतु । सक्तु ग्रहषु याच्छन्ध तावदेषा शनम्‌ । अखामभ्‌ उपव्रास्ः | १८ ॥ ध १५ २-2 प ९१८२१ त्‌ ॥ १५ ॥ स॑रःसरमेतदूत्रपं चर्च्छुद्धो भवति | अप्र मनुः तभ्यो ठन्धेन भैप्ेण वतेयनेकक।लिक्गप्‌ । उपस्पृ सिषवणमब्देनेकैन शुध्यति ॥ इति । रद च बराक व्रातरेयस्य विमस्य वेश्यपतन्यां दष्टभ्यम्‌ । आहतुः चह छििती-गक्चायां वेदयायापवकणेः सवत्सं त्रषवणपनुतिष्टनसषन्नियायां द पथ ब्राह्मण्यां प्रीणि वपोणीति। गुष्चायां चस्द॥त्रयपत्नात्ादिगुणश्चा छिन्यामू । अङ्किराः-- अवक णनिित्त तु ब्रद्यह्यात्रतं चरेत्‌ । च।ग््रासास्तु पणासास्तिथा बुच्येत किखिषाद्‌ ॥ इति । दकामत। गतम यक(यं कमोविषयम्‌ । पुनः शङ्खलिखितो -सैरिण्ां वरप. स्यामवकाणः सचेलं स्य उदङ ददाद्भामण।य । वैशयाया चतर्कालाहारे बहमणान्माजयनवसमरं च गभया दचात्‌ । प्चियायां तिराुपोवितो घृ. अ दात्‌ । बरह्मणां पदूुपोपितो गां दधथःत्‌ । गोषपवरह्ीणः भाजापतय चरत्‌ । पण्डायाभवकोण्‌; पलारुमारं सीसमपङं च द्वादिति । इदं चाव. %णप्रायाश्वत्त सवषामरष्‌ नचागक्रब्रह्मचारणा सपान {[ । तथाच व्रा(ण्डल्पः ~ = सनन भ पक जाम, ज ० ० यानो = अ १, चेश्चरः | त जा | = ननो = नममक कक & पश्चमोऽध्यायः ] हरदत्तकृतपिताप्षगष्ट्तिसदितानि । १९५ ५ = क अवकीणी दिनो राजा वेश्यश्ापि खरेणतु। इषा भेक्षाश्चनां नित्यं शुध्यत्यब्दात्छमाहितः । इते ॥ १९ ॥ रेतःस्कन्दने पे रोगे स्वमेऽग्ीन्धनतीक्षचरणानि सपरा्मरृ(जं छ)वाऽऽज्यहेमः समिधो वा -रत- स्याफयाम्‌ ॥ २० ॥ पये रोगे स्वप्न षा यदि ब्रह्मचारिणो रेतः स्वन्देतततो रेतस्याभ्यां पन्त्राभ्यापाज्यहामः कतव्य; । सपधा वा । हाय इत्युपसपस्तपरपह्यत | एतत्त भय रोग इत्यादि ब्रह्मचारग्यतिरकस्यापि । तथ्त्िन्धन साम दाधानं भेक्षचसणं च सपुरात्रमदृ(त्र कृ)त्वा पृदषद्धापः | रतस्य चहचौ ५ पुनमामेलिन्दरियम्‌ †” इति । “ पुनमनः पुनरासा म अगाद्‌ !! इत्यक । आश्ल(यनेन तु “ पुनपामेातवन्दरयमर्‌ ” इति । “ ईम यज्वषट्वात्ताः प्रये "* इति | भये रोगे तथा स्वमन सिक्त्वा श्चक्रपर्क। पतः | आदिस्यमर्चीयित्वा त॒ पुनमीमित्य॒चं जपेत ॥ इति । प्राजापत्यं सकृस्सेकविषयम्‌ । गोतमीयमभ्यासविषयम्‌ । हारीतः-- यः कुयादुपकुबोणः कामतोऽक्रामताऽपि वा। तदेव द्विगुणे कृयाद्रह्यचार तु नष्ठिकः ॥ इतं । सिष्ठः- एतदेव रेतसः प्रयतनत्छगे हवा स्मे च वतान्तरषु गदंमं पञ्चुमाङमेत नैते षा चर नवेपादति प्रकृतम्‌ | > 2) ~ - वानभस्थो यतिभेव खण्डने संति कामतः | पराक्रत्रयसंयुक्तमवक्ीभित्रतं चरेत्‌ \। इति साण्डिरयः | एति परेधुनमासेम्य यत्नोत्सः। च रेतसः । ब्रह्मचारी यथाभ्यासे ्ञात्वाऽथ हावेषा यजत्‌ ॥ पुंसि मेथ॒नमासाश् वानप्रस्था यतिस्तथा | कृच्छं चान्द्रायणं चेव कृत्वा ङुध्यति किंरिबिषात्‌ ॥ इति । कण्वः | स॒र्थस्य त्रीन्नपस्कारान्स्मे स्िक्ट्वा गरदा चरत्‌ । यतिपैव वनस्थश्च तिः कुयादघपषेणम्‌ ॥ इमे करयषः । मैथुनं तु समस दुं्ि योपिति वा पुनः गोयानेऽप्प दिवा चैव स्वापे चं श्लानमाचरेत्‌ ॥ इति मानवम्‌ । १९६ गोतमधणीतधर्सृत्रागि= [ ९. तृतीयप्रन गृहस्थस्य ~ क 9 ॐ , क कनौ तु गभेङ्िस्वान्लानं पेथुनिनः श्थृतप्‌ | ` अरतौ तु यदा गच्छेच्छीचं मूधपुरीषवत्‌ ॥ एत्यङ्कखिराः | हृद्धवसिष्ठः- यस्तु पाणिगुहीतायामास्ये वीत मेथुनम्‌ । तस्य रेतसि तं पासं पितरस्तस्य शरैरते ॥ इति ॥ २०॥ मयाष्युदितो बरह्मचारी तिष्ठदहसाज्नाने।ऽयस्त- मितश्च रानि जपन्साषित्रीग्‌ ॥ २१॥ यस्तु सय उदयति स्वपिति स सयोभ्युदिता ब्रह्मचारी सर्वपहरथुज्ञाः नास्तष्ेत । अभ्यस्तमितश्च रात्रिं. सवामासीत । तिष्ठदहनि रात्रावासीतेति छच्छरे दशनात्‌ । जपन्सावित्रीपित्युभयत्र समानम्‌ । बह्मचारिग्रहणाद्गहस्थ। दीनामन्यत्ायधित्तम्‌ । ‹.आतमितः प्राणमायच्छदित्येके › इत्यापस्तम्बीयं गृहस्थस्य । आह वतिष्टः-- वनस्थश्च यतिश्चैव सूर्येणाभ्युदितो यदि, ष ब्रहमवूचशिनौ भूता जपतां दरषदं सहः ॥ इति । अभ्यस्तापितयोरर्पदपय्‌ | गह्‌ पएन।पति;--~ पाराशर पद्मपत्र वा ताम्रं ब्ाऽथ हिरण्पयप्‌ | गृहीता सादयित्वा च ततः कूच समारभत्‌ ॥ गायञ्याऽऽदाय गोमूत्रं गन्धद्ररेति गोप्रयम्‌ । आप्यायस्वेति च क्षीरं दपिक्रान्णेति तरै दधि ॥ सुक्रमाक्त उ्यातरतत्याञ्य्‌ द्वस्य त्वा कुश्ादकम्‌ | चतुद्‌शथुपाष्याय्‌ पोणमास्यां समाचरेत्‌ ॥ गापयादृद्रिगुण मूत्रं सपिदिद्याचतगणम्‌ । क्षारमष्टगुण देय दपि प्रञ्चगुणे तथा ॥ स्थापायत्वाऽथ दुरभेषु पालिः प्रकैरथ | तत्सुद्ृत्य होतव्यं देवताभ्यो यथाक्रभम्‌ ॥ अप्रय चव सोमाय साविञ्या चेद मन्त्रत; | पणवेन तथा हुल. चषटषखणवेन तु ॥ | म =+ "गणी गमीीि ~~~ छान नन ० न = -------~-9 =-=, " ~~ -~ --* = = क 9 ना 3 मा्‌ 9०. 9 ० - = *- १ ग, पदम त्वहम्‌ । 1 । - ` १६ ् (4 „> [५ क पश्वमाऽध्यायः] दरद्त्तकृतमिता्षराृत्तिसदितानि । १९५७ एतद्रह्मकृतं कूर्चं पवित्रं च तथैष च । ` एवं हुत्वा ततः रेष पापं ध्याता सपाहितः ॥ आरोख्य प्रणवेनैव निपथ्य प्रणवेन तु। उद्धत्य प्रणवेनेष पिबे प्रणदेन तु ॥ एतद्रह्यदरत कूच मासि मासि चरैद्द्रिनः सवेष(पविदद्त्पा स्वगेछाक स गच्छति ॥ यत्वगारेथगतं पापं देह तिष्ठति देदिन।प | री हिन । ^ ` ब्रह्मकूच द्हैत्सय पदीप्राभिखििन्धनभर्‌ ॥ इतति । ६ द्वपूऽुद्धिपूर्वे साधारणमिदम्‌ । तथा च मनुः- तं चेदभ्युदियास्सुयेः शयानं कामकारतः । \ क निम्टोचेद्राऽप्यविङ्गानालजपश्चपवतेदिनम्‌ ॥ इति । दिनभित्युषलक्षणं निम्छोचने रात्रिपुपवसेदिति । अभयरोगस्थ इति : (ऋ जावारख्वचनद्भय रागे च प्राङ्ाश्चत्त न भवात ॥२१॥ | शरि + ४ अशाच दपा जदत्यमक्षत क्रमाय छृत्वा ॥२२॥ अशमाचश्वण्डाखाद्‌ः। त दष्ट प्राणायाषपरेक दत्वा सूधपीक्षत । जपारिः [नियमकार इदं ब्रह्मचारिणः | आचम्य प्रयतो नित्य जपेदशुचिदश्चने । स योन्पन्त्रान्यथेोर्साहं पावयानीश्च शच्ततः॥ इति मानवं नेषिकार्दीनाम्‌ । अशुचिदररने द्विजः प्रणवं जपेदिति जाबा लिग्यचचनं गरृदस्थमिपयम्‌ । अश्ुचिदशेन आदित्यदश्चनं बाह्मणदशेनं गवाम्ैःयोश्चनसं नियपकाादन्यत्र । जावाछिगृहये द्विनग्रहणाच्दुद्स्य न विधिनं प्रतिषेधः ॥ २२॥ | = ६ न ~ _ ¢> । अभोज्य ननेऽमेध्य प्राशने वा निष्पुरीषीक(वः॥ २३॥ नित्यमभोज्यं केशकीटावपन्तमित्यारभ्यामोर्यान्युक्तानि । ताने च बहु. प्रकाराणि । जतिदृष्राने लक्बनादयीनि । कारदुष्टानि पयुषितादीनि । परि. एरान्युःखष्टादानामन्नाने । सस्तभेदृष्टानि केरकोराद्युपहतानि । क्रियादुष्ट न्याचमनात्थानच्यपेतादलनि । तेचाममोल्यानां भोजनं च । मेध्यं पचिननम्‌ | १९८ गीतमपणीतधमेसूत्राणि= [ ९ तृतीयपभे* अपेध्यपपरिश्ुद्धं स्थनपाप्रगकस्पशेपदात्रादेना । तेषाममध्यानां पाश्चने च तिष्परीषीभावः काये; । यथा निष्पुरीषद्युद्रं भवति तथा कायम्‌ ॥ २३॥ तत्कथम्‌ क, क चिरत्राषिर|म भोजनम्‌ ॥ २४॥ तिश्लो रात्रीने किचिद्धञ्ीत । न र्विचित्खादयेत्‌ । न किंचिरिपेत्‌ । एषं निष्परषीभावाऽवाप्यते । अवशग्रहणाचतूराजादेरपि भावः(खामः) | परमेण सप्रात्म्‌ । तथा चाञजपस्तम्बः- अभार्य भक्त्वा नष्पुरष्य तत्सप्रात्रणत्रा. प्यत इति ॥ २४॥ 1, # ® द छ सप्तराच बा स्वप्र्णन्युफुजनिः $लारपन्‌ विक्रामन्‌ ॥२५॥ हाध्यतीति शेषः । अथा नेोपवसेर्कित स्वय॑श्ीणानि स्वयंपतितानि ` फलानि भुञ्ञानेाऽनतिक्रापन्नस्व।दुफलो पठस्भे तदतिक्रपेण स्वादुफल न्तरं ग्रहणायमग्छन्सप्ररात्रमेवं ुवेरश्चध्यति ॥ २५ ॥ प्ाक्पश्चनखेगथश्छदनं घृतप्राशनं च ॥ २६ ॥ तत्रवामोज्यपरकरणे पञ्चनखाश्च शस्यकेत्यादिभिरष्टमिः सूतरर्यान्यभोज्या- युक्तानि तेभ्यः प्राग्पान्यभोज्यानि नित्यममाज्यपित्यादिभिरेकोना्िंश्चति सूषैरुक्तानि तेषु भक्तेषु चछदेपित्वा वृतं प्रादय विशुध्यति । एवं च पूवकं प्राय धित्तदयं स्वमावदुष्टेषु पश्चनखादिष्वेधावतिष्ते । अत्र विष्णुः-- मलानां मलना नापन्यतरस्य प्राने चान््रायणं इुयाह्टबनपलाण्डुकथृञ्चनरनयिडरादप्राम डुवकुटनरमांसभक्षणे च सर्वषरेतेषु द्विजातीनां प्रायधित्तं एनः संस्कारः| ृहप्पतिः-अलेानामपेयानामभक्याणां च मक्त । रेतामूत्रपुरषाणां ुद्धिधान्द्रायणं स्मृतम्‌ ॥ अद्किराः-अलेष्चानामपेयानममस््याणां च भक्षणे | रेतामूत्रपुरीषाणागृषिषृच्छो विशोधनम्‌ ॥ पद्मादुम्बरविर्वानां कुशपणेपाश्चयोः ।. एतेषामृद्कं पीत्वा तपतैनेव विशुध्यति ॥ १ ग, भमेवात्सप्ुरा्नी । त । & पञ्चमोऽध्यायः | हंरदत्तकरतमिताक्षदेत्िसदितानि । १९ कारेयपः-छद्युनपटाण्डुग्र्धनकुक्छृटभक्षणे मेद्‌; जुक्रपानेऽयाल्य पाजनेऽभमो- ञ्य माजनेऽभक्यमक्षणऽमम्यागपने चेदं भायश्ित्तं ब्राह्मणेभ्यो निवेद्य षड्‌. नोपाषतश्च,णान्तं भ्रच्याबुदीच्शं दिश्चि गत्वा यत्र म्राम्यपश्चनां श्ब्योन शरूयते तस्मिन्दशेऽञ्च परज्यास्य ब्रद्धारनपास्तीय रस्णीतेन विधिना एनः संस्कारमहाते । सुमन्तुः--लश्चनपलण्डुग्रज्ञनमक्षणे वीरश्राद सतिकामो. ल्याननमषुपंसमूत्ररेतापेष्यामष्यभक्षणे स।विर्यष्ट ्दस्ेम मधि सपातनवन येत्‌ । पएतान्येवाऽऽतुरस्य भिषकिक्रियायापप्रतििद्धानि भवन्ति । यानि च्‌(र्यान्येवेपरकाराणि तेष्वप्यदषः | पाण्डुं छ्यु चेव यज्नं कवक तथा । चत्वायेज्ञानतो जग्ध्वा तत््ृच्छरं चरेदृद्विजः ॥ पनुरतु-छक्नाकं चिड्कराहं च लषनं प्रामङ्कक्छुटद्‌ ; पलाण्डु गृद्ध चैत्रं सत्या भुक्त्वा भवेद्‌ दवेनः ॥ अपत्येतानि पट्‌ जग्ध्वा कृच्छ्रं सांतपनं चरेत्‌ । यतिचान््रापणं बाऽपि रपेषुपवसद्ह्‌ः ॥ संबत्सरस्यकमपि चरल्ट्रच्छ्रं द्विनो चमः | अज्ञातथक्तशद्धयः पातस्य तु विेपतः ॥ शाताचपः-- छशुनपलणण्डुज्ञनसुस्मरररथकामेध्यभक्तणे तप्कच्छः । विष्णुः--दन्ताककवकारने सांतपनम्‌ । पेटीनसिः--रश्चुनपरण्डुगरज्ञनभ. षणे भानापयम्‌ । देवलः भमक्ष्यमक्षणे दृच्रषू । पेठीनतिभ्द- अपक््यभक्षणे तपङ्च्छरप्‌ । संवतेः-- अमोञ्यभांजनं छत्रा ब्रह्मक्ष्रविशां गणः। षी) गोमूचरयात्काहारः सप्तरानेण शुध्याति | (9 बृहस्पातः त्वा शष्ठकपायाणि भुक्त्वा चान्नं विदितम्‌ । वेदकस वेतरः केमेमः स्याद्धागतिः ॥ ।वेप्णः-द्‌ाधच।जतिने समशक्।नं चात्र पाश्यापवसाद्‌ति प्रहतम्‌ । शङ्कः- ठ।दितान्वुक्षनिंयासान्द्वनपसवांस्तया ॥ भक्त्वा ऋबीसपकं च त्रिरात्र तु व्रणी भवेत्‌ | कया 1 1 1 | # अयं छोको ग. प्रस्तके नास्ति । ॥५------~------~---------------~----" ~ ---*----------+:- -- ~ ~ १ग्‌, आर्यां दि।२क. ख. घ. “पि यतिषू" ' ३ 'व्यु--छत्राकक । हत~ + ~ न धन गन न्न ~ १७ ~ + =-= ~= ~ च [री अ | । £ + ६ त त १६ २६२ | गोतमप्रणौतयमेसत्राणि- | | ३ ततीय ६ङइरिखितो-सवासां द्विरतनीनां क्षीरमारनेऽजावजमेतद्‌ब । अत्र षद त्रमभोजनं चान्धायणं चते प्रहरेत्‌ । आचदेज्ञागातन्तारपराक्चन तदहर्‌भाजनं ` सवैलक्लानं च । शातातपः- घफ्क्षीरमविक्षीरमन्नं च श्रृततिमृतके | चोरस्यान्‌ नतरश्राद्धे युक्त्वा चन्द्रायणं चरेत्‌ ॥ पैर्वीनसिः-अविखयेप्रमाचुषदुग्धाशने पुनरुपनयनं प्राजापत्यं च । बोधा. यनः-अवेः पयःपाने कृच्छोऽन्यत्र गव्यात्‌ । गवि त्रिरात्रोपवासः । शङ्घः-- अनिर्दशाया गोः क्षीरमानं पाहिषमेद च | गोष्ठ क्षीरं विबत्सायाः स्यन्दिन्याश्च तथा पयः॥ संधिन्यमेध्यमक्षायाः पीत्वा पक्षत्रतं चरेत्‌ । कीराणि यान्यवेयानि तद्विकारःश्ने बुधः ॥ सषएरात्रत्रव याचे पत्परिकीपितषू | सुमन्तुः- एककफोषटस्यन्दिन्यदेसीक्षीरमाश्ने गोपदिष्यजानां चानिदेशा- हानं क्षीरमाश्रने रात्रं यावकाङ्तिषचणं च । विष्णः--गोजाविमाहिषीवजें स्वपा च तान्यप्यनिदंश्ाहानि रयन्दिनीकषपधिनीविवत्साक्षीरं चामेध्यम्‌ जश्च क्षीर्‌ प्रादयोपवसादाते १दृतमर । दार(तः-अनुक्ताना सत्त्राना भक्षणेऽ तिडच्छरो ग्राम्याणां चन्द्रायणम्‌ । यमः | व्र हैकक्फान। च काकङुकहट धो स्तया | कव्याद्‌एनां च सर्देपापयक््याय च कोतिताः॥ पासू्पुरीषाणि प्राश्य मोमपारमेच च। शवगोमादुकेपनां च तप्र विलोधनय्‌ ॥ उपोष्य द्राद््ाहं षा कष्पाण्डेजुदहुयादुृनमू । घासिषठः-्वदुक्डटग्राम्यसुकरकाकथध्रमासग्रायस्तपारावतमानुपकाकाषका भां मासादने सप्तरातुपवासो निष्पुरीपोमावो प्रृतमराक्चनं पनः संस्कारश्च कायः | | 1१६१ घ्‌। च्छ जग्ध्व्‌। च मङ्कुखस्य च | केशकीटावपन्नं च पिव्हयसवर्चराभू ॥ फेशगेदावपन्ने च क्षीभिः स्वदस्तयेव च| शवोद्कयाभ्यां च संस्पृष्टं पञ्चगव्येन शुध्यति ॥ क भ 99 ज-्भि॥ १२, वृषा क्ष्या येच प्र्रीर्विताः। न -या-3 0 णी ( + ४५ &५ ‡ ५ ५ पञ्चमोऽध्वायः ] दरदन्तश्तपमिता्तरादतिदद्विबयाति । २०१ यमरः-पाक्षिकं फाणितं शाकं गोरसं रवण घृतप्र्‌। एतानि हस्तदन्तानि भुक्त्वा स्तनं चरेत्‌ ॥ शङ्धः-एकपदत्युपविष्टानां षिषमं यः परयच्छति । यघ्रैवाश्नात्यये सवः इयाद्रद्महणि व्रतम्‌ ॥ यपःङकमाहयणष्चन्चियविश श्राणा सहभोजनम्‌ । प्राजापत्यं तप्च्छरपतिष्च्छर तथेव च ॥ चान यणापेति भाक्तं भायधित्तं कपण तु । शातातपः सोऽृहीत्वा षिवाहार्धिं गृहस्य हति पन्यते ॥ अन्ने तस्य न भाक्तव्यं हथापाको दि स स्मृतः | ठेथापाकस्य इुक्त्वाऽन्न पायश्ित्तं चरेदृद्रिनः ॥ प्राणायामं तिरभ्यस्व घृतं प्राश्य विज्बुध्यति । अङ्धिसः-तरद्यकषन्चविकं मुक्त्वा न दो षोऽस्त्यभ्निह्ेत्रिणाम्‌ ॥ सृतके शाव आश्चौचे अस्थिषवयनात्परम्‌ । चाण्डाछ; पचः क्षत्ता सृतो वैदेहकस्तथा ॥ ध्गधायोगके चवं प्पतेऽन्त्यावस्षायिनः । अन्त्याषक्ठायनापन्नपन्चीयाचस्तु कामतः ॥ सतु बांद्रायणं कृयाताष्ृच्छरूमथपि बा | यपः- ब्राह्मणानं ददच्छृद्रः बुद्राज्नं ब्राह्मणो ददद्‌ ॥ उमवितावमोज्यान्नौ भक्त्या चाद्रायणं चरेत्‌ ॥ २६॥ आक्रोशानृरहिष्षाप्चु तिरा परमं तपः ॥ २५७ ॥ रापातकोपपातकदुक्तादन्यत्ऽऽक्रोे सत्ताऽसता वा दोषैणातिवादे सा. या दिविषय।दन्यत्रायते तत्रोक्ततवाद्‌ | प्राणिभ्योऽन्यत्र हिंसायाम्‌ । भाणिषू क्तत्वात्‌ । एतेषु निमित्तेषु परमं तपः परमेण त्रिरा्रमनसन बरह्म चय कतेव्यबू | परमग्रहणादेकरात्रदेरपि छामः । तत्र ब्राह्मण आक्रीशचे त्रिराति क्षज्नेय द्विरात्रः ैदय एकन, शूद्रे हरिति ग्यवस्था । अनुतेऽप्येषम्‌ । फल फलाचपक्षया दह्मणाकिक्नामिकेषु वृक्षादिषु सिसायामप्येवभू । अन प्रजापतिः ¢ कः ~ = [3१ (भ ॥ - 1 £ ६५२ गंत्तद्परतीतप्रमसूत्रागि- | ३ ततीयप्रभे~ अनते सोमपः कु पाचिरात्रं परमं तपः । तिता जहयाःसष्रते अग्र इव्यचा ॥ इति। अनृतोक्तं हीने च दन्तस्प्ेन एव च । पतितानां च संभाषे दक्षिणं वणं स्पृशेत्‌ ॥ इति । सानूर्तावषयम्‌ । इ रतः- © ~त एद्‌ परिदश परत्याश्रुस्यानुतं ब्रृयान्मथ्या सत्यमथापि बा । «8 & ` ० स तक्चकृच्छरसहतं चरेान्द्र यणव्रतत्‌ ॥ परजापतिः मांस भुक्त्वा व्रह्मचारी एनः सेस्कारमदति । अभ्यास एेन्देपं चैव नेष्ठिको द्विगुणं चरेत्‌ ॥ यनस्यस्िगुणं कुयौद्यतिः कुयाचतुगुंणम्‌ । पंसाश्नेऽनृतोक्तो च शेवनिदरणे तथा ॥ इति ॥ २७ ॥ आक्र विशेषः-- | = प क, श 0 [कि च, सत्पकार्बय भरमममुचा( ॥ २८ ॥ ¢ आकरो सत्यवाक्ये सति वारणीमिर्मानवीभिश्च(ऽऽज्यदहौमः करैच्यः | विरात्रे परमित्येव । "“ यच्िचेष्रष्‌ "2 ^ इध मे वरण “ ठच्वा यामि « अवते हेड " हति वादण्यः ¦ अच्चिरक्थं पुरोत इत्यारभ्वाध्यायपरिस- मातेमानम्य ऋच पकोनषष्टिमसुना दष्टाः | तास्वन्त्याश्रतस्रो मक्त देववत इत्यायास्तेच्िरीयके सोपाराद्यः भिः पाय्यत्केत विनियुक्ताः । असावादित्य इत्यस्पिनननुचाके मानव्यो भरस्य इयोदिति। सृचकारोऽप्याह-मानयी.- ऋष्वो घ।य्ये मक्षू देववत :रताप्रां हे इति| तवरन्त्याभिराभिशतदमिछम इत्येके । अन्ये तु ऋ्वेदपस्तिा मे सदभिक्मिभिरिति ॥ २८ ॥ विवाहुमेथुननमां१६ये मेष्वदोषमेके ऽनृतम्‌ ॥ २९ ॥ विवाहकारे कन्यावरयारश्सयपि गुणेषु कयितेषिदं ते दास्यामीति प्रतिश्ुत्याप्रदाने च न दोषः ।! त्था मेश्रुनदयोग इदं ते दास्यामी, त्युक्त्वा पेधुने कृते तस्यादनेऽपरि न दौषः । नमे परिद्‌।पस्तत्संयोगेऽ, नुतवचने न दोषः । ततथा मोसकापं यहमागतं इयालादिकं प्रच्युच्यते-- यिणो भ मस काममय = > ॥ ® छ 0 न ० --- --+- -----~-- --~ ष्क न ० ५ न भ क, श न 9 ~ ॥ ष ४9१ १९, छ, ध, भर" ¦ ५ -पश्चमोऽध्यायः | हरदततद्पमिताक्षराषहतचिसाहैताकत | ५२३ एहि मन्थ अदनं मोक्ष्यसे भुक्तः सोऽतिथिभिरित्येवभायभ्‌ । आर्ततंयोग प क | तेः ५ : आतस्य दुशलापकमायानुतवचनं न दोषः | तेरतेषु निमिततेष्वनृनवचनेषु न - भ्रायाश्त्तामाते ॥ २९ ॥ णृ तु खल्‌ मृवेथर | ३०॥ गुरुपयोजनेषु विवाहादिष्वप्यनृतं न कतव्य ॥ ३० | | कृस्माच्रत्तः - सप पुरुष्‌ नितेश्च परतश्च हन्ति भनस्नाऽपि गुरोर- नूत वदन्नल्पेषवप्यरथषु ॥ ६१ ॥ इत. इत्यात्मानं निदिंण़ति | आत्मानयारभ्य सप्त॒ पुरुषान्पुत्रपोत्रादीन्पर तथ सप पुरुषान्पितुपितामहादीन्हन्ति पीडयति पपन योजयतीति । मनसाऽपि शुर्‌।रनृन चिन्तय्नसपेष्वपि प्रयोजनेषु किपङ्ः मद्रत्स॒ वाचा वदान्नति ॥ ३१॥ न्त्यावस्ापिनीगमने छ च्छागः ॥ ३२ ॥ अन्त्यावसायिनीनां गने दैधुनाचरणे कुच्छरव्दः भायथित्तं संवत्सरं प्राजापत्यविधिनाऽवस्थानम्‌ । बुद्धिपूवे इद्‌ ॥ ३२ ॥ अमत्‌ द्वद्शिरतरिः॥ ३३॥ कृच्छर प्रकते द्रादक्षराज्ग्रहणं पराकोपरसग्रहणाथेम्‌ । तथा च- अन्त्यानां तु गमने भोजने च प्रमापणे | पराकेण विद्धः स्याद्धगवानङ्धिरा ब्रवीत्‌ ॥ इति । इदमपि रेतम्सेकालागेगोपरतस्य । ऊर्वं॑तु वासिष्ठम्‌ - द्द्षराज्रम. न्भक्षो ददश्चरात्रुपवसेदश्वमेधावयुयं वा गच्छेतु | एतेन चाण्डाङीव्यवायो व्याख्यात इति ॥ ३२ ॥ उदक्यागमनं चरिराञ[श्विरा्ः| | उद्क्यागमने सति त्रद्यचयनंरनादिना उयधित्तेनं त्रिरात्रो गपयिततन्यः। बुद्धपुरवे सदृद्रमन इदम्‌ । अनभ्यासे मादकम्‌ -- | अमानुप।षु गावजमुदक्यासाप्सानषु | रेतः सिक्त्व{ जले स॑व इच्छ सतपनं चरत्‌ ॥ इति ता ७ - जमा १ अङ़माष सैः । २०४ गौतमपणीत्षपसुत्राणि-- [६ तृतीयपरभन अशुद्धिपुर्वे सष््धमने छ्ातातपोक्तम्‌ । असुदकमूत्रपुरीषकरणे च काक. ` स्पशते सयेलसानं महाव्याहृतिमिर्हमश्च । रजस्वरागमने वचेवमिति. । अभ्यासे वासिष्ठुमू-रजस्वलागमने शुद्धमृषम दचाल्कृष्ण॑पिङ्कमिति । [दिरिः रुक्ताथा ] ॥ ३४ ॥ इति श्रीगोतमीयदृ्तौ हरदत्तविरचिता्यां मिताक्षरायां पतीयप्रश्रे पमेऽध्यायः ॥ ५॥ = --- ` अय षष्ठोऽध्यायः ! पनन्त रहस्य प्रायधित्तं वक्ष्यते- रहस्यं प्रायश्रिसमविष्धातैदुषस्य ॥ १ ॥ यस्य पापस्य दोषः परेन बिख्याहस्तस्य परायध्ित्तं रदस्य भवति । यथा परमं ज्ञायते तथा कतव्यपिति यावत्‌ । येर्विना यत्पाकं कतु न शक्यते तद्रचतिरिकज्ञोतत्वं निषिध्प्रते । तेन पारदार्यं परितसंवासे च तक्नातत्वेऽपि वेक््यमाणं भवत्येव ॥ १॥ भ, क्क, 9 किण, क तुक्च तरत्मन्दीत्यप्ु जपेदप्रतिग्राह्यं प्रतिनि- पक्षन्पविगृह्य ब ॥ २॥ जातिदुषटस्य वा कमदुष्टूय वा परुषस्य स्वमतं स््र्य॑दृष्टे च डृष्णा जिनपतिग्राह्यम्‌ । गस्यभावास्नतिजिषक्षन्पतिग्रहीतुमिच्छस्तरत्समन्दी धावतीति चतुकरर्च सूक्तमप्मर जपेत्‌ । नाभिदष्ने जले स्थित इत्येके | निम्न इत्यन्य । प्रपगृह्य वा प्रतिग्रहत्पश्वादरा जपेत्‌ । एवं तुस्यवद्विकस्पः अन्य प्रातिग्रहात्पू्रमेवापिग्राह्मिति ज्ञाते प्राम्नपः । पधाल्न्नाते पशा ज्जप इवि अत्र मनुः पतिगृद्चाशतेग्राद्चं मुक्त्वा चाननं विगर्हितम्‌ । भपस्तरत्समन्दाय दुच्यत मानवस्त्यहातु ॥ इति | भरजापातेः-जपादिपूरणा कुयत्हप्रातदोषो द्विनोत्तपः , र्ःटतस्य दास्य तन्तदेवाभ्यसेत्तथा ॥ इति । इदमभ्यासाविषयम्र्‌ ॥ २॥ १ कृ. ख. ग “श्ण | १ षष्ठोऽध्यायः ] हरदत्तष्ृतमित्रावृत्तिसिता । २०४५ भोज्यं वुरृक्षमाणः पृथिवीमाषपेत्‌ ॥ ६ ॥ -नित्यममोऽयं केशकीटावपममिषयक्तमू। यदि गत्यमाते तदेव भोक्तुमिच्छति वदा पृथिवीमावपेन्पृदं परक्षिपेत्ततो शुञ्जीप | ३ ॥ कत्वन्तरारमण उदकोपस्पशेगाच्छृद्धिमेके ॥ ४ ॥ चतुमध्य आरमण उद्क्यागमन उदकोपस्पशनात्सचैलसानाच्छुद्धिमाहु- रके | उदक्यागमने त्रिरात्र इति पकाराविष्यम्‌ । एकग्रहणं परत्रापि सबध्यत्तं ॥ ४ | | सषु ॥ ५॥ एके स्वस्रीपूदकोपरपद्चनमन्यत्र तरिरा्॑ मन्यन्ते । अपर आह- सषु. बडवाद्यास्वापि गोज मैशन्‌ आचरित उदकोपर्पीनाच्छुद्धमेके पन्यन्ते ॥ ५॥ अथ ब्राह्मणवधे रहस्यम्‌- पयोघ्तो वा दशरात्रं पतेन द्वितीयमद्धिस्तृतीयं (4 दिषादिष्वेकभक्तिको जटष्किन्नवास्रा लोमानि नखानि त्वचं मसं शोणितं स्लाखधस्थि मज्जानमिति होमा आलनो मुखे मृत्योरास्ये जहोमीत्यन्ततः सर्वेषां प्रायशित्तं प्रणहत्यायाः ॥ ६ ॥ श्रूणहत्वा ब्रह्महत्या । तरया; प्रायश्ित्तमिदमुस्यते ¦ आदित एकं दक्ष. रात्रं पयोव्रतः ्षीराहारः स्यात्‌ । दवितीयं दशरात्र घृतेन वैयेत्‌ । तृतीयमद्धिः। वाशब्दाद्धविष्यभोजनो वा । भक्तितो भिकःस्पः । एतेषु दिवसेष्वेकभक्तिकः पयःपमृति क्षेमपि पूरक्तं सकृदेबोपभज्ञीत । कदा दिवादिषु भातःकाेषु न सायं न पर्याह्लं । जढष्किन्नवासा एषु दिषसेष्वादर॑वासाथ स्यात्‌ । तथा होमाघाष्टौ मत्यहमाञ्येन कर्वन्याः ।. तत्न यन्त्राः-- लोमानि नखानि त्वच मांसं शोणितं स्लायस्थि मजञ्जानमिति । तैषां सरवेषामात्मनो पुखे मृत्योरास्ये जुहोमि स्वाहेत्यन्ते भयाक्तव्यमर । जहति चोदना स्वाहाकरपदानेति वचनात्‌| त्था । लोमान्पात्मनो शख मृत्योरास्ये होमि स्वाहा, नखान्यात्मनो मुखे १ स्योरास्ये जुहोमि स्वाहत्येव॑भकारा होमा; ॥ ६ ॥ ६५६ गोतमपरणीतधपेर्‌ णि [ १ तृतीचप्रस्नः अथ चुणह्याया दवान्य्मायधित्तयुरपदे- - उक्तो निषमः॥ \<। देत्यादिवक्ष्यप।णेऽपे वेदित {‡ ! ऽ ॥ वि १ अधर त पारयाति १६९ ज हुप्कष्माण्डश्चाऽऽर मरू | ्‌ अग्र त्व पारयेत्य॒चा पहाभ्याहूतिभिभूर दिर देभिश केण सकृदाज्यं जुहुयात्‌ । ८ म ेदुवेत एष वा ब्रहमहत्य सु नस्तेयगुरु- भक्‌ ५. अ > न ६९८१३ प्रमा्रार्ण्तान्ता घ्र ण जपन्त = ध नन + >, म्‌ ममश्वमेषावपृथनेदं च पथ्त्म्‌॥ ९॥ ०१ भ तो म =, ५ ५, ४ ध्र ५४ + तदुव्रत एव वा तेनेत पयोत्रतो वेत्य. देन! तेनोपेत्तुप ब्रह्म््यादिषू पपेषु पायथित्तं यात्‌ । पराणायापिस्तान्तं स्वानो यावद्धिः मागायपरैस्तान्तो भवाति तावद्धिः कुयादधपषेणय्‌ । अघम पणन ऋपिणा दृतं च सत्य च॑त्याद्नारयमपणबू । तक्चशमधावभृथनं रप तुबर | जपा्नातिं वतेसान. प्रयोगेण प्रत्यहमेव जिशदरतं वरतं कुत्‌ | मतर : नुः-- यथ।ऽन्वमेधः क्रतुराट्‌ स्वपः पणा तनः | तथाऽघमषेणं सूक्तं स्ैपाफः गारम्‌ ॥ ९॥ सावि्ीं षा सहृ्ए़ल आत न्पनीति हवा शारः पन्पुनाति हेवाऽत्मारःम्‌ ।' १० ॥ तटत्रते पएवत्यनुवतेष । पाणायमेप्तामा इं च । सादि शदृस्चकरत ` आवतयन्निति जप्यपरातरं भिधते । अन्धरहथानए्‌ । एवं दुर्मन्मानं पुनीते त्यादि भ्यश्चतुभ्यः शाधयति । हेति प्रसि्ौ | एतेत्यवधारणे । ततश्चा. ्परष्वपि पए्रपिषु सवरिव्रयभ्यासः शुद्धिहेतुः : तयः च वसिष्ट सदसतपरमां देवीं शतमध्यां : -शाकःामू । गुद्धिकामः मयुञ्जीत सूर्वपारेषवपे स्थितः ॥ इति| पयात्रती ७ पषपोऽध्यायः | दरद ताकषराचिसदहितानि । ९२७ न्वानारप्याहि-च सान्न; जपम न याहुतिस्तप हृत्‌ | नाक्ितायकसषम (जच: चादिसाक्षपष तपः ॥ इति ॥ १० प्रापथ्न्तान्तरपाह- अन्तजटे `ऽघःपैणं जिरवितयन्हवपापे- भो विमुखते | दिमुच्यवे |॥ ११॥ तद्वत एवोदकस्यान्तनि श्रद्ध शद्राच्रमघमरपेणे चतिरभ्यस्य सवैस्मास्पा;- उज्नानषतादन्नानन्ेताच मुच्य | {सक्ति व्याख्याता ॥ ११॥ इति श्रीगोतमीयवतो हरदततविरविता्यां मिताक्षरायां +` त॒तीयगप्रथरे षष्टोऽध्यायः ॥ ६ ॥ अक्स भहपितिद्न्यु रहस्या 4अत्तान | अथापपातेक्रषु वल्यन्प्रथपपर्वं काणिनः परायश्चित्तं चक्त तरय निन्दातिन्नयभदश्चेनाय श्रतिमदाहरति- तदाहुः कतिः [सद्‌ प्रदिशति ॥ १॥ तदिति पाद्योषन्यास्षः ¦ कति [ऽवक्ीणीं कतिभिः प्रकरः करि किं भविः ह्तीति बह्यव्‌ादिन अइ! १ ॥ अबरः चैरध्‌~ रुतः प्र, रन. बन्‌ अहस्पतिं बह्ष- न ष प्रंणेहि . व्चैसेनाह्िम्देररेण स्पणेदि ५१२॥ प्राणेन पश्वद्रन्तिना परह; (र सविश्चति । इन्द्रं खेन प्रविश्चति | हत्त ध्यायपहुद्यव चसन इह्य कुः । इतरण सवण रष्ुरद्नषचममार्चमरव्‌ प्रविशति । एवद्ल्पायुनिरुर दाद व्रह्यवचसदानशक्षुरादेद्ोनयावकणा भव्‌, ति | अतश्वारेतन्यः पाययेद्‌ ॥ २ ॥ तदानीपा१- | । „ 4 + 2 ~ £ ( : ¢ ९०८ गोतमभणौतधमेसूत्राण- | ६ ृतीयमभ- | सोऽमावास्यायां निश्य्चिमुपषमाधाय प्रायश्रित्ताज्याहूतीजहोति ॥ ३ ॥ सोऽदक्ीर्यमावास्यायां निरय्धराने ग्यते परर्मेणार्भिं प्रतिष्ठप्योफ्स. पाधायाऽऽज्यभागान्ते प्रायधित्तरूषा आञ्याहुतीखहोति ॥ ३ ॥ तज मन्नो-- ` क(मावकीणौऽस्म्यवकीर्णोऽस्मि कामकामाय स्वाह्म । कामािदुग्पोऽस्स्यतिदुग्धीऽस्मि कामकामाय स्वाहेति मिधमाधापानुपयं- ष्य यज्ञवास्तु छववोपेत्थाय समाक्ति्चवि- त्येतया त्रिरुपरिष्ठेत ॥ ¢ ॥ होमान्त एकां समिधं वृष्णीमाधाषादिततेऽन्वमभ्स्था इत्यादिभिरथिमलुपयु. षति । ततो यज्गषास्तु करोति । अन्र स्छन्दोगानां गद्ये स्िषटकतोऽनन्तरं पव्यते- समिधमाधाय दमभानाल्य हविषि च त्रिरवधायाग्रमध्यमृखान्यक्तै रिशिणा वियन्तु षय ्मयु्याभ्ावनुपहरेयः!८यो) भूतानामधिपती रद्रस्त. न्तिचरो दषा पशूनस्माकं परा हसीरेतदस्तु हतं तव स्वाहेति क््नवास्तु स्त् इया दिति । सवेतयङ्गवा्त॒ कृत्वोपोतथायापरसमीे स्थित्वा समाति श्तु; इत्यतया च त्रिरश्रिष्ुपतिष्र | ४ ॥ तिरूपस्थानस्यायेवादः- नय इम टोका एषां लोकानामाै- जिध्पा अभिक्र।श्व्था इति ॥ ५॥ भयो हि लोकः भूरेषः स्वरिति ।. तेषामध्निनितिमौगयोऽयतापादनम्‌ |. अभिक्रान्तिस्तत्रेवाऽऽधिपत्यनाधिष्ठायावस्थानम्‌ । तदर्थमेव कतेव्यमिति सं न्धः ॥ ५॥ | | हिच्~---~-"-~---------~--------------~न- 1 ~~~ ~ ~~~ १ ग, टेः पशूना ८२. द्रस्तु दरति च । ७ सप्तमोऽध्यायः | दरदत्तक़तमिताप्ररा्टततिसहितानि २० ९ एतदेषेकेषां कमाधिकत्य योऽग्रथतत इव स्यात्स इत्थं जहूयादित्थमनुमन्त्रेत वरां दक्षिणेति प्राय- शित्तमविशेषात्‌ ॥ ६ ॥ योऽपूत इव स्यादन्योऽप्यास्मानमपूतमिव मन्यते न॑ केवरुपषकौणीं सोऽ प्येतदेवोक्तं कभौधिकृव्येस्थं जुहुयादित्थमनुमन्त्रयेत होममुपस्थान चेव इयात्‌! वरो दक्षिणा । गै वरः । सा स्वयंकवैकत््राह्रह्मणे देयेति भ्रव्णविशेषत्‌ । अविशेण सेषामुपपातकिनामिद्‌ प्रायश्चित्तमित्येकेषां मतम्‌ ॥ ६ ॥ =. [क क क ॐ अनाजंवपेशुनप्रतिषिद्धाचारानायप्राशनेषु शदायां भ क रि क द च रेतः सिक्ताऽयोनो च दोषवति च कर्मण्यपि संपिपुष॑ऽव्लिङ्कपिरप उपस्पृरोदारुणीभिरन्येवो [१.१ प्व्न्ः॥ ७॥ अनाजेवं गजास्यं । पेद्युन परदोषसूचनम्‌ । प्रतिषिद्धाचारां नादद्धाबु्ाः मर्‌ । अना्यममक्ष्यं तस्य प्राश्नन्‌ । एतेषु श्रायां रेतः स्िक्त्वाऽयौन। चाऽऽस्यादिषु वा रेतः सिक्त्वा, दोपवति कमभि परपीडाल्मके स्तेयात्पके च संपिपूतरै बुद्धिपूर्वे, अपिषृब्दादबुद्धिपूरवे §तेऽन्लिङ्गाभेरापां है ष्टा मयोदुव इति तिखमिहिरण्यवर्णाः श्चचयः पावका इति चतष्टभिः, दारुणीभियर्किचेद्‌ पिम॑मे वर्ण तसा याभ्प्रवते हेड रत्थतामिरन्येवां पवित्रैः पवमानः सुवं भ्न इत्यादिभिरप उपस्पृशेत्पुर्ं खात्वा पश्चादज्जलिना मूध्नि मन्त्रेपेरपः क्षिपेत्‌ । यद्प्यनाय्मास्चनपपि मरतिविद्धाचारस्तथाऽपि पृथगुपाद्‌नाततेषु बहुः मिर्पा्नमनाय माने यथासमयं द्रषभ्यपर्‌ ॥ ७ ॥ प्रतिषिद्धवाढ्मनसापचरि व्याहेणयः पच्च सान्ता: ॥८॥ भरतिषिद्धविषये यो व।अआअनसयोरपचारः कृहिमता प्रहत्तिस्तज वयाहुतैयः पश्च जप्या भूरादयः सत्यान्ताः पथमेऽध्य्‌ाय उक्ताः । वाखनसारेति पाठाऽ. ` स्पम्यं न रोचते । अचतुरेति सपाप्तान्तविधिपरसृङ्काद्‌ । मरतिविद्धग्रहणस्प च दुरन्बयत्वत्‌ ॥८॥ ५ 0 । ‡ ९ । ६ २१० गौतमपरणातधमेसूाणि- [ ३ तृतीयपक्षे सर्वास्विपो वाऽऽवपमिदहृश्च माऽऽदित्यश्च पुनालिति प्राता रारिश्व मा दरुणश्च पुनादिितिं ाप्रम्‌ ॥९॥ सवाद पपक्यास्वनजग्रादिष्लान्या मन्न्रास्यामपोऽभिमन्डयाऽऽचामेदहु रेति भातः पिबद्रा्िश्ति सायं पिदेत्‌ ॥ ९॥ अष्टौ वासन आदध्पादछतस्येति ह्येव सर्वै स्मादेनसो भुच्धे | भुध्यते |॥ १०॥ अथवा देषद्तस्येत्मादिगि्र्चरषौ समिष आदध्याञ्जुहुयात्‌ । हत्वेव सवस्मादेनसयो म केवदमनाजेवादिभ्यः कित्वय।अ्ययाजनादे स्प्यनसो युच्थते। अस्य होमस्य युख्यत्वपदशेनायमेवकारः । हुर्वेयान्यद दरत्बति । ततश्च सति श्भमव इदमेव ज्यायः । देदवुतस्येनमोऽयनममसि स्वाहेत्यादयोऽषट। मन्त्राः [ द्विरुक्ति सुक्ताथी | ॥ १० ॥ ५ ® च्रे क भ ध क र्‌ि + र 9 क त्‌ । ष 5 त अ्रमातिमावदत्ता ६२दत।३२वतयर मताक्षरया ५ त र ट धर १. तृतीयप्रश्ने सप्माऽध्यायः ॥ ७ ॥ मौय कि - , -- ति ,, णि 0) 8 णि अथाष्पाऽष्याय; | प्ण 1 । 1 ॐ छ्च्छूातच्छ। चान्द्र यमाभत्युक्तम्‌ । तञ कमण द र्छ्ादिस्वरूपपाह-~ धतिः कच्छ न्व्पङ्स्पिप्िः ॥ १ ॥ अथशब्द वकाराः । अलशन्या हता | पपत आख्याता न श्कपन्त चस्छन्व्याख्यास्यःष दार ॥ १ ॥ क € _ क, {दन्य न्वतिरसिगतर्कवा तति म लक्दद्‌ ॥ >‰॥ क $ पड, रका दिव्यति नष्कःदताग्धनादिद्धुखमन्क्षस्टवणवनितान्पातः राश्चान्‌ | अश्च्योन्व इत्यामा प्राक्षाः | दिका . मोस्यान्यरा्तान्भरक्त्वा | अथापरं उगहामेति वक््यमामःवादमापि . उयहमिति गम्यते । तेस्लो , रज्रीन।श्नीयादिति तेस्मिषपहे रा तयरनपतिपेषः श्रुत्यनुसारेण छनः | , , , र 1 षं ॥ 1 1 १कृ. ख. ध. त्रिश्वार्प बः । भ (५ ८ अट्माऽध्यायः | दरदत्तछतेप्रिता्र!इतिरहिदानि | २६११ पुनरय वक्तव्यः ¦ कथधु- सायं प्रतद्िनाटीरपसुनं श्रतिचरितपित्तं परे सरूयानाद्‌दरव भाजनं पापस्‌ । तत्र मानेरत्राःपुवलस्युक्ते परिसंख्यानास्सिद्धा रात्रावशननिटृतियेधात्तरप दिवा शोजनग्निषत्तिः || २॥; अथापिर्‌ तरह नैकं श्त ॥ ३॥ एवं दिवा हविष्य मोजनेन उवह नीत्वाऽनन्तरं अयद नक्तमेव भुञ्जीत। हविष्यानिःयेव ॥ ३॥ ध्र त र्व ५ न्‌ पि । ~ ह न ॥ अधार्णर्‌ चव ने कचन अवचित ॥४॥ अथ नक्तमाजनञ्यहानन्तरमपरं उयहं न कंचन बन्धुभपि यावेत्। याच्ञा. प्रतिषथोऽयम्‌ । रवद्रव्यस्य वाऽयाचितषटड्यस्या्तिषेधेः । एवशुकते हविष्य नियमो न पाग्नोति । काटविशेषाभ्रदणादद्धिमाजनं च सद्नति । न यादेत. त्यत्रापि हविष्यानिःयेवानुषतैते , अयःसितखन्पैऽपि सदेव सिद्धम्‌ । कुतः अथाप्रमराति वचनस्य पूर्वेण सदश्चायत्वाद्‌ | एतत दषा नक्तं वा यथच्छम्‌ | अन्ये तु उयहमयाचित्रत ई्यापर्रस्बीये द्राः पापिवलञ्येनेव उपह वृनत्तने ०, क स्वद्रव्यण | नाप वावचतटन्यधनात बुभयन्त | अनुद्रुचपप्यवुत्े ॥ ४ | अथाप्र्‌ अप्रहुमुपदसेत्‌ ॥ ५॥ सयषटम्‌ । एवमयं दादशादृखाभ्य; च्छः | वशिष्ठेन भरकरारान्तरमापि दात~ | | ` अहः प्रातरह्न स्मरः कथयाचितय्‌ | अद्रोपवसेदेकमेवं चरौ पर \| अनुग्रहाय विप्राणं परुषता ददः वालवब्रद्वातराणां च शिशु च्दूुवःच हं [1 ४ र हय र = ग स्मिन्दनेऽक्द्धिस्तनवं, दिनान्तरेषु पूववदु | चत्ाप्यरक्ता बद्धम्‌ जनमुपवासदिरेष्यरक्तो वा ब्राह्यणभजनं दर्वा हविष्याम्सम्यग्भुज्धाति ॥*९॥ अथ ढृच्छस्य गुणतरिषिः- | ९ ॥ ९१९ ` भौतमपणीतधमसूत्ाणे - [ ई तृतीयभश्रै- तिषठिदहनि राजाबासीत क्षिप्रकामः ॥ ६ ॥ ¢ क क, _ ०, ५ ने क ०, क, थः कामयेत क्षि बुध्येयमिति स ॒तिषठनेवाहनयेत । भोजनाशाविरोधेन रा्ावासीत । स्वापोऽप्यासीनस्यव । वसिष्टस्तु क्षिप्रकामस्य मकारान्त रमाह-- य वेत्छरते कत दिवसं मारतारनः । रात्री चैव जले तिहेत्माजपत्येन तत्समम्‌ ॥ साविश्रयष्टसदसं त॒ जप्यं कत्वोतिथिते रत्रौ । च्यते पातकैः सैयद न भरूणहा भवेद्‌ ॥ ६ ॥ सत्य वदेत्‌ ॥ ७ ॥ सत्यं यथाद्षटम्‌ । विवाहादि विषयेऽपि सत्यमरव बद्‌ ॥ ७ ॥ 0९ 9 अनान्‌ सत्ाषत ॥ ८ ॥ द्रिनातिव्यतिरिक्तरिङ्घस्याविवक्षितत्वात्तत््ञोभेरापे न समापत्‌ ॥८॥ रोरदयो पालये नित्यं प्रयुञ्जीत ॥ ९॥ रौरवयौधजपे सामनी । नान; सोमधारयेत्यस्यामृचि गीते । नित्यं त्य प्रयुञ्जीत गायेत्‌ । अपर आह-नित्यं एनः भयुञ्खाताति ॥ ९ ॥ भनुसवनमृदकोपस्पशंनमापा हि एति तिसृभिः पवित्रवतीपिमाजयीत हिरण्यवेणाः शुचयः पावका इत्यष्टाभिः ॥ १०॥ उदकोपरपशेनं सानम्‌ । तदजुवसनं श्रिषु सवनेषु कतैन्यश्‌ ! तदनन्तर च पजनमापो हि दचत्यादिभिः | पवमानः सुचजेन हत्यनुवादेः या ऋचस्ताः पदिन्रवत्यः। लिङ्कसपवायात्‌ । ताभिश्च तत्तिसये पशमे करण्डे पदर पने दिर ण्यवणाोः शुचयः पायक! दृर्याच्ा ऋचः पट्यन्ते । ता दश भवनि ¦ तत्राष्टाभिः। याद्‌ तु शाख)न्तरे क चिरदष्टवेव पठ्यन्ते ततस्ता एव ग्राह्याः ॥ १० ॥ १ ४ अथोदकतर्पणम्‌ ॥ ११ ॥ अथ माजनानन्तरयुदकेन तपेणं ऋरैन्यम्‌ ॥ ११ ॥ च क-म ०. क 9 ^ ~^ ^~ ---- ~ ~-- ~ = ना - -- -ा- न ५ न [म = कको न 1 णि १के.ख.घ, शत्रौ दिवो जः। € अष्टमोऽध्यायः] हृरदेतकृतमिताक्षराहृचिसदितानि । २१६३ तत्र पन्नाः- नमोऽहमाय मोहमाय मंहमाय पुन्धते तापसप पुनवैसषे नमः । नमो मौोडज्पायोर््याय वहुविन्दायं सावविन्दाय नमः । नमः पाराय सुपाराय -महा- पाराय वारपिष्णवे नमः। नमो सद्‌ पशूपतये महते देवाय उयम्बकायेकचरायाधिपतये हराय शवोयेशानायोग्राय वज्रिणे षृणिने कपार्दने नमः । नमः सूयोयाऽऽदित्याय तमः । नमी नीटश्ीवाप शितिकण्ठाय नमः । भमः छष्णाय पिङ्गलाय नमः । नमो ज्येष्ठाय भ्रष्टाय वृद्धायेन्द्ाय हरि- शायोष्परेतसे नमः । नमः सत्याय पाक्काय पावकवणौय कामाय कामरूपिणि नमः । नमो दीप्ताय दीषहपिणे नमः । नमस्तीक्ष्णाय वीक्ष्णह- पिणे नमः । नमः सायाय सुपुरुषाय महापुरुषाय मध्यमपुरुषामोत्तमपुरुषाय ब्रह्न चारिणे नमः । नम- श्न्द्ररराटाय कृत्तिवारषपे नमः ॥ १२॥ नायमेको मन्तः । एताश्वाऽऽउषाहुतय इति बहुवचननिद्शातु । 1कं ताहै। ज्रयादरैते मन्ना । नपस्कारादया नपस्करान्ताश्च सर्ब । ततर भयम चतुर्थ्य न्तानि षड्‌ देवस्य नामानि । द्वितीये चत्वार । तथा तताय । चतुय तजयाद्श्च। महते दवायेति पह्‌ाद्वपदमेव व्यस्तयुक्तग्र्‌ | पञ्चपादेषु तषु दर्‌ | अषप षट्‌ । नवमे पश्च । दशमे द । तयेकाद ये । द्रादशे षट्‌ । जयोदशे द । इति षट्पञ्च, शरदवन।मानि । पएमिमेन्वेस्तपेणमनुसवनम्‌ ॥ १२ ॥ एतद्‌वाऽऽदित्थापस्थार्नम्‌ ॥ १२३॥ आदित्य उपस्थीयते येन तदादित्योपस्थानम्‌ । एतेन दतेन मन्त्र त १ग. श्हुसाय 1२ ग्‌, "य सवैः | ६१४ गीतमप्रणीतध्मसूत्राधि- . [ ३ तृतीयप्धै- णाऽऽदित्य उपस्थेय इत्युक्तं भषति । हदगप्यतुस्तमनं भस्य ! सक्र त्यम्े । एथग्योगकरणात्‌ | अन्यथाऽ्थादषदपलणदेत्टः परणामं -चस्यख्येव्‌ योगमकरिष्यत् । १३॥ एता एवाऽऽज्याहूतयः ॥ १४ ॥ ए याऽ. दविक्तकाना कर्‌" ` एता इति पन्त्रपएि पराशक्ति | #\ ^~ ॐ, च ~ ^ ¢ ण्यारसीटिद्ता । एतैरेव त्रयोदकरभिमन्त्रराज्ययपि होतव्यटिनडुश्त यर्थ तत्र ^ जुद्तातिचोदना स्वाहमकारपदाना इति स्वाहान्तो; प्रह सकृत्कतव्यः ॥ १४ ॥ ९ ¢ ववा = पु (न यूं देन्‌ ह [भ द [दगाराच्स्यास्वं ३९ चपामत्वत (वा दव जहति ॥ १५॥ एवद्मक्तेन पकारेण द्रदिकषरात्र नीत्टा तन्त चयादश्ेऽहनि गदह्ाक्तन रागेण चरं श्रपारेत्वेतःश्णा पह्यषाणाभ्यः दरताभ्यो जहयात्‌ ॥ १}; ता आह-- उव स्दाह सामय द्वाहा ापावाभिाामन्ध् 1 भब ध र र ४ न ) १५ ६44 अप पज्‌ धय. 2 भ हि 19: ठ्‌ 142 ॥ [ऽन | १२८ {६० | 4 णषु || ३१५७॥ र ६ (५ ^, \ तदो हेमामन्तरं ब्राह्मनाक्ववयितव्या भोतनादिभिः । द्दीन्धन्त्रवृतः सथेचत्येषु भोजयेदित्याषश्दस्वः | १७ ॥ एतेनेवारि षषी व्याद्मादिः ॥ ३८ ॥ स्पष्ठम्‌ ॥ १८ ॥ यस्त्वस्य विरेषर्टवाध्र-- य वित्दस्‌प६।दं तपरद्श्चयात्‌ ॥ १९ ॥ एकन पाणिना यातरत्दे(दातुं श्प्चुयात्तावदेबाश्चीयात्‌ । द येष्यं दिवा नेक्तमयाचितमुपवास इति विशेषाः स्थिता एव । अत्र मनुः क < अष्टमोऽध्यायः | दैरद्तषृतदिताक्तराष्तिसदितानि । २१५ 0 एकक ग्रासमन्नौयार्टयहाणि त्रीणि पृषत्‌ | गहं चोपवसेदन्त्यपिषि इरछः स उच्यते ॥ । १॥ पु ्तप्व्‌ भोजनकाटेषु केवट्डुदकये पिवत्सं एष तृतीयः इच्छा ~ अधपवारदिनेष्वाचपनऽपतरकंणोद्कपानमा प्रथम्‌ दरिसा शविः परतः कमण्यो शवति † २३॥ 9 * ९ % ९५ ४४ द्रथधं वाजावत्यं चरिता श्चचिः ‹ सैध्याश्नोऽश्युवि्ित्पमनरईः सवकम सु) इत्यादय विहितदरणनिभित्तन दोषेण दीनः । पूतः प्रहिषिद्धाचरणनन्ये' नाधर्रम रहितः । फमेण्णः कमस सोञ्यश्चं भवति | कभण्य इति वचनाद्प्र १५.०५ ्ातसेदस्यापि द्रच्छलुष्टानददेवानादषटेषु कमस योग्यतेति ज्ञाप्यते ॥ २१ ॥ द्विदीयं चरितव्य २क्ि(ददन्दन्पहापात- १५: पापु रूपे तस्मासपच्परत ॥ २२॥ हि पयतिदन्छरे चरित्वा महापातकन्यतिरिकतेः पतिरुच्यते ॥ २२ ॥ ततीयं चरिता सव॑स्मदिनसो मुच्यते ॥ २३॥ चरिध्या सवस्मान्पहापातकादप्येनसोऽनमिषंधिष्कु. - < ननी छचति तान्पुख्यने ॥ २२ ॥ एवं व्यरतानां फषपुक्त्या स्तनपि अयेताखीन्दच्छंतरिला सवषु वेदषु कता परवति सवैशक्षारी पिवति ॥ २४ ॥ नेलान^ष्ठति तस्य स्षवान्वद्‌निधात्यं सतिस्यं ति | सर्धेषां देवानां सका (जतास्तन ॥ २४॥ { ॐ ~~~ ८. ८ = २१६ गोतमप्णीतधमसूजाणि- [ ३ तृतीयपर्ष- यश्चैवं वेद [ यश्चैवं वेद्‌ |॥ २५॥ यत्नैतान्टृच्छान्स्वरूपणेत्िकतन्यतया फेन विजानाति सोऽपि सर्वषु देषु सातो भवति । सरवदज्गातो मवति । एवं ञानं प्रशस्तमित्यथः।[ दविर क्तिरक्ताय। |॥ २५॥ कि इति श्री गौतमीयवृ्तो हरदत्तरिरचितायां मिताक्षरायां तृतीयगरशषेऽष्टमोऽध्यायः ॥ < ॥ [1 1 मो अथ नवपोऽध्यायः। [- ~ 1 ~ अथतश्वन्दुयणम्‌ ॥ १॥ पूषैवद्श्यास्येयमू । चनद्रपात्निनिमित्तमूतं कम चान्द्रायणम्‌ । तथा चान्त घह्यति-चन्द्रमसः सरोकतामाम्मत्तीति ॥ १॥ =, 9. क (^ न तस्पाक्ता ।वावः रच्छ ॥२॥ ` व्िषठिददनीत्यादिको यो षरिपिः च्छ उक्तः स चान्दरायणस्यापि ्रएव्यः॥ २॥ पृप्तं प्रत चरेत्‌ ॥ ३॥ व्रतमिति प्रायश्चित्तभाह्‌ । ' रएतैष्धिलातयः शोध्या वतैरादिष्डरतैनसः ' इत्यादौ दशनात्‌ । यदि प्रायथित्तायै चन्द्रयणं क्रियते तदा वपनमापि कतेस्यम्‌ । अविक्ेषेऽपि प रुषाणामेव । तदेव क्लियाः केश्चवपनवजेमिति बोधा. यनस्रणम्‌ । चान्द्रायणे वपनविधानास्टरदछे प्रायधित्तार्थेऽपि न भवति। प्रत चरादावं वचनाददषएयं कमण्यता च चद्धरायणे न वपनप ॥३॥ श्वत पणमाप्तामपवस्त्‌ ॥ ४ ॥ श्वः प१।५पास। भ(वेतत्थवेगम्य पवद्युशवतुद्‌रयामुपवसत्‌ | उपवासा भाज, गष्ठापः ॥ ४ ॥ ९ नवमोऽध्यायः ] हरदत्तकृतमिताकषरात्तिसदितानि । २१७ आप्यायस्व सं ते पयांसि नवो नव इति चैता- भिस्तपणमाज्यहोमेो हविषश्वानुमन्वणमुपस्थानं पृन्द्रमस्चः ॥ ५॥. अ(प्यायस्वेत्यादिभिर्मनत्रस्त्पणादीनि चत्वारे कर्माणि कतैन्यानि । वैष" भ्याच्यथासेख्यं न भवति । तत्न तपणहोमौ प्रतिमन्त्र भवत; । असुमन्त्रणपुप स्थान च समुच्चयेन । इृच्छविध्यतिदेशप्रीदरेण य उदकतप॑णादयः प्राप्नास्तेषां च समुच्चय इत्येके । उपदिषटैरतिदिष्टानां बाध इत्यन्ये ॥ ५॥ यद्वा दवहडनामातं चतस्रत्जुंहृपात ॥ ६ ॥ यदवा देवेहेडनामेत्यनुवाक आद्तथ्तडमक्ारभरनादचादान्य युयात्‌ । 0 @\ क, पूवामिस्तसृमित्ाते सप्ताऽऽञ्याहुतयः ॥ ६ ॥ € [०१ देवरृतस्येति चान्ते समिद्धिः ॥ ७ ॥ आज्यहोमान्ते देबकृतस्येत्यादिभिः पूषोक्तैरषटमिमेन्ः समिद्धरेमः कतेव्यः। उपदेशक्रमादेव सिद्धेऽन्तग्रहणं प्राप्तानुवादः । अन्ये पुनश्वाद्रायणान्त इति ` व्याचक्षते । तेषां चश्चब्दी न संगच्छते ॥ ७॥ ॐ + @ कष्ट न्रे, +ॐ पुवः स्वस्तपः सतय यशः श्रीरुगिडान- द ४०३ ® ०9 [य स्तेजो वर्चः पुरुषो धर्म; शिव इव्येतेग्रसानुमन््रण प्रतिमन्त्रं मनसा ॥ < ॥ परणवादयः पश्चदश॒ मन्तरास्तेषमेकेकेत मन्त्ेणेकेकस्य भ्रौसस्यं मनसाऽदुम स्रणं कतेव्यप्‌ । अमुपन्नणक्रमेण मोलनमू्‌। यद्‌ तु नयना ग्रासास्तदा याबद्ध। समादितो मत्रा प्राच; । अन्ततो लुप्यन्ते । प्रास्तलुमन््रणामिति दचनार्नेत मोजनमन्त्राः । चत प्राणाहुतिमन्त्राणापनिवृत्ति;। यद्‌ा चत्वा पे प्रासास्तदा राभ्यां पू यदा त्रयो द्वाभ्यां दवाभ्यां पूवा यदाद हयाभ्या पूत्तर तनः । सैरेकम्‌ । हविषथानुमन्त्रणमिति पूवक्तिमिह त॒ प्रासानुमन्त्रणामरति पराणाहुं यि [क ' ॐ "षि १1 रे कि ० क 1 णी # मुद्रितयातवल्वयस्परतौ ठ--अ> भूः ॐ भुवः अ स्वः ॐ“ महः =. जनं; ॐ स्यं ततथा चं ॐॐ तपः ॐ पुरुष इति पाठन्तर्‌ दृदयं । ४ कक = सनम १क.ख.घ. ण्डंश्री" । २ क्‌. ल. ध. "ह्ेजः पु"! १ निन, न्ने २१८ गौ तमप्रणीतषर्मसूत्राभि- [ ६ तुर्तीयप्रशच- षौ तिमन्त्राथ स्थिताः | तनन प्रयोगः-स्व भोज्यं पात्रे रिधायाऽऽप्यायस्वेत्या. दिभिरनमन्डय ्रासानदत्वा प्रमदादिभिः क्रमेणासुमन्त्य प्राणाहुती; कृत्वा प्राश्नीयादिति ॥ < ॥ | नमः स्वाहेति वा स्वान्‌ ॥ ९॥ अथवा सवानि प्रासा्नमः स्वाहैत्यलुमन्घ्रयेत्‌ । नमः स्वाहेत्यनयोविकः ९१ | सएटदितो मन्त्र इत्यन्य ॥ ९ ॥ यरासप्रभाणमास्याविकरेण ॥ १०॥ यावल्ममागे भ्रासे ब्रस्यमान आस्यमविरतं मवति तावत्तस्य शरप्राभमर्‌ ॥ १०॥ | कृभय क कू 7 गनि तम ए &. चरुनीक्षपककणयावकेशाकपयोदधिवतमृरफलोद- कानि हृर्वष्युतर चरं भरशस्ताए ॥ ११॥ हविष्यरपकरिपतो नवेद्धावितः विश्चदसिद्धौदनथरः । भष ब्रह्मचारिणा रिष्यादिना स्वयपानीर्य्‌ । महस्यस्य भिन्ताचरणनिपेषाव । चजकृता कजाः; सक्तवः । कणा; फलकैरणःनि । यावकः पुक्तः । अन्यानि भरसिद्धान | दशैतानि हवीषि । तेषु च पूुवेष्मात्पूतस्मादुत्तरमृत्तरं पद्मस्य । तन्न द्रवाणां पत्रपटदिना ग्रसकस्यना । तपांसि चैनम भुरुपु गुरुणि रघुप टपूनि ॥ ११॥ = | सानाककचिक _ पौणमास्यां पञ्चदश . भासामोकेदेकापिचपेना१र- पक्चपश्रीयात्‌ ॥ १२॥ एवं चतुद्यपुपोभ्यापरेदः पशदश्यां पश्वदृश्च प्रासानरित्वा ततः परमेक(पचयेन द्विषेचने सत्यथ! स्पष्टो मवति परत्यहपेकैकापचमेनेति । सभेमेवापरपक्षमश्चौयात्‌ । तियिहसे करमभापते नवभीभोजते यदा प्रतः पश्च नाख्ये नवमी, अप्रेदुश्च दश्नमी नास्ति तदा पूरद्रागतायामेव नव्यां नवं प्रा तान्धुक्त्वाऽपरेदयरेकाद्रीमाप्तानेकादत्च असन्युज्ञीत । दक" माप्रतनानां दश्ासतनां सपः। एवं तियिवृद्धावेकादशीग्रासे भप्त यदा पृदु्िरतिनाद्िका दिवा दशमी चतन एक्रदक्षी, अपरेषु राजापि क्रय्य, द) £ कर ¢ @ . # ह ९ नवमोऽध्यायः } हृरद्त्तकृतमिताप्षराष्रत्तिसहितानि । ५१९ ॥ प्यकादशा तदा पृचछ्रकादर्या परनिविष्टायामकादृय प्रासान्युक्त्वाऽपर्ुरप तानवकादश भुज्ञात | तस्याप्रदुद्रादुश्चातं प्रयागः यथाफथचिदिपण्डानां तिक्चोऽशीतीः समाहितः । मासेनाश्नन्हवि्यस्य चन्द्रस्येति ` सलोकताम्‌ इति मानवे चन्द्रायणान्तरं षिधौयते । न पुनरूप्चयापचयरूपर उक्तं चान्द्रा. यणे पिण्डसंस्यानियमः | तथा च याशूवश्क्यन स्पष्टुक्म्‌-- यथःङ्थवित्तिपण्डानां रत्वारिशच्छतद्रयम्‌ । मासेनेक्रेन भङ्ञीत चन्द्रीयणमथापरप्‌ ॥ इति ॥ १२॥ अमावास्यायामुपोष्येकेपदयेन पृतपक्षम्‌ ॥ १३ ॥ एवमेकापचयेन ग्रस्यमानेषु चतुदेहयापेको प्रा भवति । अभावास्वना मरपवासैः । अपायास्यायागपोष्य पूदपक्षप्रतिपच्क प्रासमाशतककपच यनक क्रासवदध्या कृर्स्नमेव पुवपक्षपश्नीखात्‌ । पाणपास्या एञ्वदुक् भवान्त तदेततच्तनुपथ्यत्वािपपटिकमध्य चान्द्रायणम्‌ ॥ १९॥ विपरीतमेकेषाम्‌ ॥ १४॥ एकेषामाचार्याणां परतेनेदमेव दधानं विपरीत मवाते | अपावास्वाया प्रपाष्यद)पचयन पृवेपक्षमरित्वा द ष्णपरतिपदमारम्थकापचयनापरपक्षमा याच्चतुदेश्यामेको प्रासा भवाति । अमावस्यायमुपवास्नः । तद्ततर्स्थुरखपध्यत्वा दयय॒वषध्यं चान्द्रायणम्‌ ॥ १६॥ एवं चल्द्रायुणां सारः | १५॥ एवं पाससाध्यं चान्द्रार्ण स्यागाद्ष मासथाद््रा्णः | यथप्युक्तं प्रकारं पिषीटिकामध्येद्राजररदहानि यवमध्ये चेकवरिश्तथाऽपि न वकनत्तरगात न्यायेनेष भास इत्युक्त ॥ १५॥ एवभाप्ला विपापो विपाप्मा सवमेनी इन्त ॥ १६ ॥ एषमेवंत्रिषं चान्द्रायणं मास्पाप्तवा पाससाध्यमेतदत्रतं एतवा (क विपापो विहिताकरणजन्यपापहना भवात | विपाप्मा निरिद्धाचर- न १ यद्नवस्वृथस्यृतौ तु शेवोपभु। ६९० गौतमपणीतरेसूनाणि- [ ९ तृतीयप्रभे णभवपापहीनः । सर्ैमेनो हन्ति यद्ान्यत्जन्पान्तराितं सृह्ममेनस्तदपि सर्व हन्ति ॥ {६॥ । हवितीयमाप्त्वा दश प्वान्दश परात्मानं सचैकर्िंशं पङ्क्तिं च पनात ॥ १४७ ॥ द्ावाप्तवेति वक्तव्ये द्वितीयमिति बचनं नैरन्तया॒द्वितीय रमाप्तवेति । कथं पुननैरन्त्य॑स्य संभवः । यावता पिपी पाणमासीमपवसोरित्युक्तं पोणमास्यां पञ्चदश्चः प्रासान्भृक्त्वोति च तथाऽमा वास्यायामपोष्येकेकोपचयेन पूवेपक्षपश्चौयादिति सद्दवितीयपोणमस्यन्तः स प्रयोगः । तदनन्तरं द्वितीयस्याऽऽरम्मे चतुदेदयामुपवासः । पञ्चदश्यां पञ्चदश ग्रासानिति च नोपपद्यते । तस्पादेवपत्र वक्तव्यम्‌- नात्र द्रया ान्द्रायणयोविंधानषर । रं तरिं । मासद्रयसाध्यमेकं चान्द्रायणम्‌ । तस्येष फल पिधिः | तस्याऽऽद्‌ चतुदेश्याभुपव।सस्तनीये पोणेमास्यन्तश प्रयोगः | मध्ये यथोक्तम्‌ । द्वितीया च पोणमासी तन्त्रेण प्रथमस्यान्त्या द्वितीयस्याऽऽया । एवे यवमध्ये द्वितीयाऽपावास्या एनेन संव्रत्सरं च।ऽऽप्त्वोति व्याख्यातम्‌ ॥७। सवतरं चाऽऽप्वा चन्द्रमम्षः सखोकतामभाोति सलोकतामपोति ॥ १८ ॥ | यस्तु सवस्सरमन्यवधानेन. चान््राय्णव्रतं चरति स चन्द्रमसः सारो. कयमामोति । द्िरक्तिव्योख्याता । अत्र मनुः -- अष्टावष्ट समश्नीयाद्ििण्डा(न्पध्यंदिने स्थिते | नियतात्मा हविष्यस्य यतिच।न्द्रःयणं चरन्‌ ॥ चतुरः पातरश्चीयादुद्विनः पिण्डन्समाहितः। चतुरोऽस्तमिते सुथं शिष्ुवान््रायणं चरन्‌ ॥ इति । सथाकथ चि्िण्डनामिति च ॥ १८ ॥ इति श्रीगोतमीयवृक्तौ हरदत्तािरवितायां मिताक्षरायां तृतीयभश्ने नवमोऽध्यायः ॥ ९॥ १ द्‌. ख. घृ, “म्मे चतुदैश्यारम्मे च । १० दुहामोऽध्यायः | हरदत्त तमिताक्षरष्त्तिसहितात | ४२ १ अथ दशमोऽध्यायः | अथ दायषिमागः- ठ [अ 9 न ऊध्वं पितुः पुत्रा रिकथं पजेरम्‌ ॥ १ ॥ उर्व पितुः -पितरि एते तदीयं॑रिष्थं॑स्वगृहततेत्रदासगवाश्वस्वणादिकं पुत्रा मनरनदुन्ास्तत्र भागिनः । पुत्राणां तत्सवामित्वमित्युक्तं भवति । ऊभ्थं पितुरिति चचनान्जी वति तस्मिन्न तत्र पुत्राणां स्वाम्यम्‌ । तथा च मनुः- ऊर्वं पितु मातुश्च समेत्य भ्रातरः सह । भनेरन्पेतृकं रिक्थमनीास्ते हि जीवतो; ॥ इति । पितृशब्दस्य संबन्धिश्ब्दत्रदेव सिद्धे पुत्रग्रहणं नियमार्थम्‌ । तेन पितुरुध्वं विभजतां माताऽप्यकं समं दरेदित्यादिवचनजादमाचयैस्याभिमतं न भवात । पत्रा एव स्वे धनाद्क ग्रहेत्वा मातर यथावद्रक्षथयुराते मन्यते । $ ® कभ श्रयते च-- तस्मारिल्यो निरिन्द्रिया अदायादा इति । मनुरप्याइ-- पिता रक्षति फौमारे मती रक्षति यौवने । | पुत्रास्तु स्थविरीभावे न ल्ली स्वातन्तयमरति ॥ इति । ॥ १॥ निवृत्ते रजसि सातुजीवति चेच्छति ॥ २॥ [न अथवा जीवत्यपि पितरे पुत्रा रिक्थं भजेरन्निति । इच्छति सति । तदनु. ्षयेत्यथ। । तस्य कारः-- | निषत्ते रजसि मातुः । उपरतर जस्कायां निषटत्तपसवा यापित्युक्तं भवति ॥२॥ सर्वं वा पूवजस्वेतरान्विभुषाप्पितृषत्‌ ॥ ३ ॥ उषु एव सवं धन स्वाकरत्य मृदारवतरान्कानेष्ठान्वभयात्‌ | तेऽपि तास्मन्पुत्रवद्धर्नरन्‌ ॥ २ ॥ ०५ ४४ ` विभगे त॒ पमंव्ृद्धिः ॥ ‰॥ ५ = 9 तुशब्दः पर्ष व्यापयति । नेतदेवं ज्येष्ठ एव बिभृयादिति । यदुक्तं वि, ग एव ज्यायान्यतस्तत्र धमंद्धिः । यथाऽऽ बहस्पतिः [नषि पं ए रि प १क. ख, धृ, न्तमा च्या! ९३९ गौतमपणीतधमसूत्राणि- [ २ ततीयपरक्षे क श्म, एकपादेन वसतां पितृदवाद्रनाचन्र्‌ । एक भवेद्रिमक्तानां तदेष स्थादशहे गुहे ॥ ४॥ अधुना पितुर्वै जीवति च तस्िन्विभागपकारमाह -- विंशपिभागो ज्येष्ठस्य मिथनसुगयतोदयुकतो रथो गोवृषः ॥ ५ ॥ सर्मस्मात्पितधमादिरतितपो भागः) पिथुनं गवादिषु सीपुकयोदुग्षम्‌ उभयतदन्ता अश्वाग्वृतरगदभास्तपामन्यतना श्ल यछा रवः गहटपः एग अयश्रुद्धारो उयष्टस्य ॥ ५॥ काणसोरकृटवणेदा मध्यसध्यारेक शत्‌ ॥ 68 ॥ काण एकनेत्रः ¦ विकाङ्क इति याक । खरो हृष्टः । खट इति पाठे विकर्पादः । कुटः श्ङ्कदीनः । वणेटा विकल्वालकिः । गदाश्ादिषु य एवंरूपः स मथ्यमस्योद्धारः । स चं फाणादिर दनक भवति । इतरेषःपप्यसति चो६॥ ६ ॥ अश्िधान्पायसी गृहमनोयुकतं देतुष्पदां भै यगः ॥ ७ | अविरूणोयुः । जातावेकवचनय्‌ । याचन्तोऽवयः | एकस्य चतुष्पदां चैकैक परिस्येव सिद्धत्व । अपर अह-यद्रपि पिहुरेक पएकाविस्तशाऽपि स यर्वायसः । चतुष्पदां चेकैकृमिति तु बहुिषयपिति । धान्ये परीक्षाः । अय आयसं दारादि । धान्पसयश्नोते छान्मायसी । एतदुधमं यावक्किचिद्‌ गृहे । गृहे यत्राऽऽस्यते । अनः ्रकट युक्तं बाघ्वाभ्याम्‌ । चतष्पदां च गवा. दीनमिकमिष्टं गृहीयात्‌ । अयं इनीयस् उद्धारः । अयं च सवक्रनीयसः | हृतरेषाधृद्धारो यो मध्यमस्य ॥ ७॥) समधा चेतरत्समम्‌ ॥ ८ ॥ इतरतर स+ सव समधा गृहीयुः। सममित्यर्थः । द्विषा वहुधेत्यादौ ष्टो धापरत्ययः प्रयुक्तः ॥ ८ ॥ ९कफ ता पनदह्प्‌ कम्पि पवा ठछक्रत॥९॥ फेरपन्तरपु॑बहुषु॑े्ादिष्वकेकं धनरूपं अयेटादुपव्यौद्गृहीयुः । १० दशमोऽध्यायः | दरदत्तषतपिताक्षराद्रतिसितालि । २२३ काम्य यस्य यादष्ट स तदृग्रह्णोयादिति। सर्वेखिष्ठं उयेष्ठस्तद्रहितेषिष्टमनन्त्‌र इति । अयदुद्धारः सर्वेषाम्‌ ॥ ९॥ अत्रैव पशुषु विशेषः दशकं पशनाम्‌ ॥ १०॥ देश्विगवा अस्य द्रकः । पलां गवादीनां पध्ये दकं दशकं पूर्वी छखभपे न त्वका्ति ॥ १०॥ अस्य।पवाद्‌ः-- नेदशफदिपद्‌(द ॥ ११ ॥ एकक्चफानापश्वादानां द्विपदां दास्यादीनां च दकं न गृहीयुः | वितु पूवाक्तमककमषेति । दिपदानावि पाठे पदसब्देन समानाय; पदक्षब्दः । एवपक्पातुक्मा सद्धा वभावं रकः ॥ ११॥ अथानेक्रमातृकणामाह-- कषभोऽधिको ग्येष्ठ्य ॥ १२॥ प्िनेयस्येति वयभा व्येष्ठः कानिष्ठिनेयः । यदि कनीयस्या तदा तस्यं ऋषभ उद्धारः । समपन्यत्‌ ॥ ६२॥ पृभषोडश्ां ज्येष्ठिनेयस्य ॥ १३ ॥ उयेषठस्येते तेते ज्येष्ठायाः पुतश्च मवति य) उयेष्टठथ भवति तस्य प्श्चदश्च गाव ऋवमन्ैक उद्धारः । सपरधन्यह्‌ ॥ ६३ ॥ अश्‌ नस्पमोऽयिशषे जयेटटस्येत्यस्यापवाद्‌ः - क्त त @\ पत्रो मव मे ति "त कि पष १।ऽज्द नयनं २द।यसाम्‌ ॥.१४॥ भ्यष्ठुप्यात वतेते । तेचाञ्यएनेयनत्यनन सामानावकरण्याचूतायान्त्‌ सपद्यते । अञ्यटुनयन कनिष्टाया जातेन उवषटन सह यश्रायत्ता स्याः यानां समोवा विभागः । एकस्य जन्पतां ज्यषटदमन्यषा मातत इते ॥९४॥ परिमाति षा खस्य भामविशेषः ॥ १५॥ दरि्तिमामो अ्येद्रस्यर्दादियं रउ्छो भाभविशेषः स सतिपा ष स्वेस्वे वमे विशेषः एगव्यः । एतदुक्तं भवति-- यावत्यो मातिर एुतव्‌ ---~------~*------ वे = वा = ॥ -- =^ नत जि त कि = 5 = 0 व त = शन्‌ ८ ० तजन ज वेन [1 ११. ङ. सद्द्माद भा # न ६ 8 र । ६ ५ - ९९४ गोतमपणीतघमसूत्राणि- [३ तृतीयप्रभे- त्यस्तावता विभक्ते धन एकस्या याचन्त पुत्रास्तेषां भागनेकीडत्य तत्र ५ भ = 4 (^ य ० > ¢ ` क #५ तन्न वे यो यो ज्येष्ठस्तस्य विंशतिभागो ज्येष्ठस्येत्यादिभागविशेष इति ¦ एवं पुत्रवतो विभाग उक्तः ॥ १५॥ अथा पृत्रस्याऽऽह-- पितोरर यपपुत्चिकामनपत्योऽभं प्रजापतिं = मवरथमपस्यभिति सवप चु ऽह्वदर्थपत्यामाति सवाय ॥ १६॥ पिता नाम ताद्ु्स्जेदच्यात्‌ । भाविसंत्ानिर्देशोऽयम्‌ । यथा यपं छिन- तीति । पुत्रिकां मविष्यन्तीं दुहितरमनपत्याऽपुच्ाऽ्चि प्रजापतिं चेष्टराऽप्रये स्वाहा प्रजापतये स्वाहेतयाञ्यमागानन्तरमोपास्तन आज्येन हु्वाऽस्मदथेमप- स्यमिति संवाद्य यस्म ददाति तेन संवादं कारयित्वा ' तत्र प्रकारो वसिष्टेन द्ितः- अश्रतृकां प्रदास्यामि तुर्यं कन्यामरुकृताम्‌ | अस्यां जनिष्यते पुत्रः समे पुत्रो भवेदिति॥ एवं दत्ता सा पुत्रिका तस्णां जातो पतामहस्यैव पुत्रो नोत्पादायितुः । अत्‌ एव पनुः- वैपेत्पुत्रिकासतः । मातुः प्रथमतः पिण्डं नि पू द्वितीयं तु पितुस्तस्यास्तृतीयं तु पितुः पितुः ॥ इति । (का क्‌ क) एषं सवै गमाः पत्रिकाऽप्येषा पितुः प्रपरतिनिधिः । ‹ हवे प्रतिद्ृतौ सन्नायां कनिति । सेव च रिक्थग्राहिणी । तथा च मनुः पुत्रिकायां कृतायां तु यादि पुत्रोऽनुजायते | समस्तत्र विभागः स्याञ्ज्येष्ठुता नास्ति हिञ्ञियाः॥ इति । गो्रमपि तस्याः पितुरेव गोत्रम्‌ । भतेम्त॒ केवरं धरेषु सहचारिणी रतिफला च । पूत्राय तु विवाहान्तरं कतेव्यं स्वकृरसंतानार्थमन्यथा दाषः ॥ १६॥ ४ क 0 अ अभ्िसेधिमात्ालुननकेत्येकेषाम्‌ ॥ १७ ॥ एकं मन्यन्ते प्रदानसमयं पितुयाऽभिसधिियं मे पृत्रिकाऽस्त्विति वष. च ` कमः कि न्पात्रकदव हुता पत्रक अवात्त न हपस्तकादना्धपक्षातं । १४७ १ पाणु ५।३।९६१)। १० दशमोऽध्यायः † दरदत्त्तमिताक्षरात्तिसदितानि । २२५ | ततश्च-- तत्संशयान्नोपयच्छेद््ातुकाम्‌ ॥ १८ ॥ तत्सत्रयादभिसपिसंश्चयात्पुनिकासशयाद्रा । मसुरप्याह-- यस्यास्तु न भवेद्धार्ता न विज्ञायेत षा पिवा। नोपयच्छेत तां प्राज्न: पुशरिफाधमेशङ्कय। ॥ इति ॥ १८ ॥ पिण्डगोजपिरंवन्धा रिक्थं भजेरन्बरी वाऽनपत्यस्य ॥ १९॥ यस्य पु्रिकारूपमप्यपत्यं नास्ति सोऽनपत्यः | तस्य रिक्थं पिण्डादिसंबन्धा भनजेरन्छी वा । पिण्डसंबन्धाः सपिण्डाः । मोत्रसंबन्धाः समोत्राः । हारीतस्य हारीत तिवत्‌ । श्पिसंबन्धाः समानपवरा हरितङ्ुत्सपिशङ्गनशङ्कद महेमगवाः प्रस. रभू । एवमन्यत्रापि । तत्र सपिण्डाद्याः मत्यासरत्तिक्रमेण गृह्णीयुः । तथा चाऽऽपस्तम्बः--पृ तामाषे यः प्रत्यासन्नः सपिण्ड इति । तद्यथा-पिता माता च सोदयेस्ततपुत्रा भिश्नोदरा चातरस्तत्पुत्राः पितुष्य इत्या । सपिण्डाभवे सगोत्ास्तदभवि समासपयराः। शली तु सवैः सगोत्रादिभिः समुचीयते । यद्‌ सपिण्डादयौ श्रन्ति तदा तेः सह परयप्यक्रमंश्ं हरेत्‌ । तथा- पिदुरूध्यै विभजतां माताऽप्यज्ञे समं हरेद्‌ ¦ इति ' अत एव्‌ ह्ली पृथङ्निर्दि्टा । सपिण्डादय; समानेन । परत्नदायस्वा्चा" येस्य प्ते न भवति| मचुरपि- कन [क क क क ति | निरिन्द्रिया अदायादा द्धियो नित्यविति स्थितिः । इति अत्र सदिण्डाद्मातरे वृरस्पतिः अन्ध्र द्राद्यभाल्छि तु सजा घमेवरायणः। तसक्वीणां जीवनं दश्रादेष दायविधिः स्तः ॥ अन्नाय पण्डुरख्पस्थमपराहं तु सेन्धनम । घसत च्रिपणक्रीतं देयमेकं जिभासत्तः ॥ एतावरेव साध्तरनां चोदितं वििनाऽश्चनमर्‌ । इति | तदेवं सखवृहस्पतिभ्यां प्नदायस्यात्यन्ताभावि उक्तः । याज्ञवस्क्यन तु पत्नीदायः स उक्तः-पल्नी दहितरथेत्याद्‌ । अञ न्यासः हिसदश्चपणो दायः; पल्य देयो धनस्य तु । यश्च भो धनं दत्तं सा यथाकाममाप्तुयात्‌ ॥ ३१। १९ २२६ रीत्रणौतथपसूत्राणि-- [६ तृतीयप्श् आचार्येण तु सपिण्डादिसमांर्रहणमुक्तश । तत्र सवमेव धनं सपिण्डा ग्रहीत्वा सियो यावन्नीदं रेथुरेति शख्यः फर्पः । तदसं भवेऽशनवसनयो; पयौप्ठ॒ घनकष्ादिकमंश्त्वेन व्यपोह्य शेष ग्रहीयुः | तथा च वुदस्पतिना पःनीदाय प्रतिपिध्यान्त उक्- वसनस्यारनस्येव ठथेवं रजतस्य च । त्र्य व्यपोह्य तच््छिषटं दायादारां प्रकल्पयत्‌ ॥ धृभावसारिकं द्रष्यं सहायास्तानत्ः पुरा तमैवाक्षनवासांस्षि विगणय्य धने भूता | इदि ॥ १९॥ बीजं पा दिप्तते | २०॥ अथवा दी समिण्डादिभ्यो बीजं लिण्सेत । अपर्ययुत्पादयेदित्युकतं भवति । अस्मि्पप्े तु न सपिण्डा धनं गृह्णीयुरेष्यनऽपत्यस्याचाय रक्षेयुः ॥२०॥ भदमिन्पते विशेषः-- | 8 त्प द्र (18 षत न भ्‌ र क दवरवत्पायन्वजाचषर्भष्र ॥ २१॥ देवरे विद्यभाने यद्न्पतौ कौन दिष्सेत ततस्तस्यां नातपपत्यमभारभ भागर्तमर । न॑ हस्व धनद्गहणपास्ते । अक्ति तु देबरेऽन्यत्तो जातमप्यप्यं समभागपव | २१॥ स॑न्‌ दुहितभामतरतापभवातिष्ठिताने च ॥ २२॥ पितुपातेसुतेश्रतृदेदमध्यस्दुशमतषू | आधिवेदनिकाद्यं स दीपनं परिकीर्चिय्‌ ॥ इति या्नवस्कयः | तद्ीधन तस्यं शृताय दुदूमायमत्तायं मवति । यदं सवौ अपि मत्ता अप्रत्तं भवात । मादु प्ररिष्टिताः काधिच्छाश्चिदपरतिष्ठिवाः | परत्तापत्ता" समनार्यज्अत्त गृहात । मताह्वमादुसमवानञबतेषटेण गृह्णाते । यदा मसूताद्धन वदा सवासां भर्वात | दषा प्रातुर्धमै जीवन्त्यां पितृ ठकरञ्यस्य स्ञेषनस्य मातः । दथा च्‌ भङुः--पर्चस्त्‌ यतक यत्स्याद्ुमास' भग एवस्नः। ११.८६. पुरभो रंसु, १० द्शमोऽभ्यायः | हरदत्तहृेतमितातराषहतिसदिवाति । २९७ वासष्टथ- मातुः पारेणय स्यां विभनेरन्नाति । यत्त शङ्खिखिताभ्या. मुक्तमू-सम स्व साद्या मातूक द्रन्यमहाः स्ीह्भायथोति । तद्भतृद्कररन्पेः भर्तासु दुहितषु । तत्र प्रत्ताविषये प्रभृतत्तमे पानवधू-- जनन्या सास्थता्णं तु सम सवं सहद्राः भजेरन्पातुकं रिक्थं मगिन्यथ सनाययः ॥ यास्त्वामां ग्युदहितरस्ताकामपि यथाहत पातामन्चा घनाक्किचितदेयं भौतिषूवकम्‌ ॥ इति | तरैवारपे धने बाहैस्पत्यम्‌- खीधनं तद्पस्यानां दुहितृणां त्द्ाक्िनी । अप्रत्त चेत्पमृूढा सा लमेत तु समातृकम्‌ ॥ इति ॥ २२ ॥ पगिनीशल्कः सोदमाणायुध्वं मातुः ॥ २३.॥ भगिनीप्रदाननिभित्तं पित्रा यद्भीतं द्रन्यमासुरषविवाहयोस्तस्मिर्भूषे स्या भगिन्या एद सोदयं अ!तरस्तेषां भवति । तड मापुरूष्यं जीवन्त्य पातारि तस्या एवन तु मृतस्य पितुरेतत्स्वपिति । तत्र ये भागिनो भिनदर रातये मातसपत्यी चेति ते सर्वेऽ्ं न गृह्णीयरित्ति । यत्र विवाहसमये यत्रा. दिकटेन भगिन्या दत्तमाभरणद्धवादिकं तत्तस्या षव । इृतायां च्‌ तस्याम. प्रजसि यान्नवलक्येनांकम्‌-- बन्धुदत्तं तथा शुरकमन्वाधेयक्षेव च | अप्रनायामतीतायां बान्धवस्तद्वाम्रषुः ॥ येन यदत्तं स तद्बा्चयादिति । स्यां तु प्रजायां सेव गृहीया- दिति॥ २३॥ प्रागपि मातुर्रणाद्धगिनीष्टरकं सोदयाणां भवतीत्येके मन्यन्ते । तस्या हत्तपिक्षो विकस्पः ।॥ २४ ॥ असप्ष्िविभागः प्रेतानां ज्येष्ठस्य ॥ २५ ॥ असंसृष्टिनो विभक्तखातरः । दिभक्तेम्यो विभागः । असंचृष्टिनां विभा. गोऽससुष्टिवभागः प्रतानामित्येतदुपमभेनीभतासःपप्यसंस्ष्ठिनां विशेषण अनपत्यस्य चेति वैते । असंसष्टना यसक्तानापरपत्यानां चतुणां भेतानां दो विभागो विभक्तव्यो धनादिः स हेषटुभ्य श्रातुमेवति नेतरेषां भ्रातृणां ६२८ सौतममर्णातर्धपसूत्राणि-- = [ र वूतीयप्रभे- | [क क , क नापि पल्यान व पित्रोरित्याचायस्य पक्षः । तथाच शद्करखतपग सी--अपत्रस्य स्वयतसय खातगापि दव्य तदभाषे मात्रापितय हरतां पत्नी वा ज्येष्ठा सगोत्ररिष्यस्य ब्रह्मचारिणश्ात । पबरुस्तु-- पिता हरेदपुत्रस्य रिक्थं प्रतिर एव च । इति । देषलश्च--ततो दायगुत्रस्य पिभजेरन्वहोदराः । दरया दुहिता वाऽपि धियमाणः पिताऽपि च ॥ इति ॥२५ ® संसष्टिनि परेतं संसृष्टी रिक्थ्राक्‌ ॥ २६ ॥ ५1 क, क धातरादिभेः संमृष्टे पनं यस्यस संसृ सराधारणधनोऽविभक्तो विभज्य सपष्ष । विभक्तो यः पनः पित्रा श्चात्रा वैकत्र संवसेत्‌ । [ पितव्येणाथवा श्रौत्या य तत्संसषए् उच्यते| © ¢ इति बाहस्पत्य दशनात्‌ । अनपत्यस्य(ते वनत। समषट (एम) व्यनपत्ये भते तस्य रिक्थं सस॒ष्टी मजे | ततापि सोदर्येणासोयम च सेद सोदर्य(यी) मनेत्‌ | सोदरस्य तु सोदरं इति यङ्नवर्क्यदशेनाति । तदेवं विभक्त च।तयनपस्ये भृते तद्धनं ज्येष्टस्य । असति ज्येष्ठ इतरणां प्रातणाम्र्‌ । आवेभक्ते तु मृते तदंशः सर्वेषां स्रातणापिति ॥ २६ ॥ ` िधिक्तजः पिश्पयेवं ॥ २७॥ यस्तु विभागादूर्ध्वं जातः एुतरस्तस्यामन्यस्यां दा भागयौयां स पिचयमेष गरह्ीयात्‌ । विभागादृध्वं पित्रा यदर्जितं बिमायदालवा गहीतं तदेव भने दस असूत बा | अचर बृहरपतिः-- पुत्रः सह विभक्तेन पित्रा सस्स्वमपाजतम्‌ | 0 &, ८ विभेक्तजस्य तत्स्॑मनीशाः पवना; स्मृताः ॥ इति । यदा तु पितुने किंचिदस्ति तदा वेष्णवभू-पितुविभक्ता विभागोत्तसोस्पः पनस्य भागं दद्युरिति । य्घस्ववाऽप्यह्-- चिभक्तषु सुता जातः सवणायां विभागभाक्‌ । श्याव तद्विभागः स्यादायन्ययविशोधितात्‌ ॥ इति ५५ ^ छ, > ¢ । १* दरमोऽध्यायः ] हृरदत्तकृतमिताक्षराबृतिसहितानि । ९२९ अत्र मनुनारदौ ऊध्वं विभागाज्जातस्तु भिञ्यपेव हरेद्धनम्‌ । संखुष्टास्तेन बा येऽस्य विपनेत स तैः सह ॥ इति ॥ २७ ॥ स्वयमर्जितमवेयेभ्यो वेयः कामं न दयात्‌ ॥ २८ ॥ विद्यामधीत इति वेद्यः | स्वयमर्जित विद्ारदितेभ्यो भरतभ्यः काप न ध्यात्‌ । अदानेऽपि न प्रस्यवायो दाने सखभ्युदय इति ॥ २८ ॥ अयाः समं विभजेरन्‌ ॥ २९ ॥ यूदात्‌ सर्व भ्रातर प्रखाः कृष्यादिनोपार्मयेयस्तदा सम विभजेरन | वद्यनापि कृष्यादना यदजतं न वद्या छन्य याद्‌ पितद्रव्यावैराोधं तन ® साम्यमेव । तत्र सूङ्ऋयमपि चेतदुातृविपयमव । पितरि तु जीवति विदुषाऽ- ¦ विदुषा वाऽतरिभक्तेनार्जित पितुरेव । भायी पुत्रध दासश्च ्रय एवाधनाः स्मृताः | यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम्‌ ॥ इति मसु; ॥ २९॥ आचायण पुत्रा रियं भनेरन्निस्युक्तं तत्रीरसा एव पुत्रा इति संमत्ययो मा मृदित्याद- पचा ओरसकषेत्रजदचशृतनिमगृढोत्पन्नापविद्धा रिक्थ- भाजः ॥ २० ॥ ओर को धमेपत्नीजः । अत्र याज्ञवस्क्यः अदुत्रण परक्षेत्रे नियागात्पादिब्ः भुतः उभयोरप्यसौ रिक्थी पिण्डदाता य धमतः ॥ इति । अयमेवोत्पादयितुने बवीलिनश्च भतुः । दत्तविषये वसिष्ः- न्‌ ज्ये पुरै दश्यात्पतिग्रह्ीयाद्रा सहि संतानाय पूर्वेषाम्‌ । न्वी पु द्ासतिगृहणीयाद्रान्यतरानुङ्गानाद्धतुः । पुत्रं परतिग्रहीष्यन्वन्धूनाहूय राजानि ्ाऽऽवेय निवेशनस्य मध्ये व्याहृतिभिहत्वाऽद्रे बान्ध्संनिकृष्टमे भरति गृह्णीयादिति । स दत्तः! करात्रमावषय मनुः-- सदशं तु प्रयोद्यं गुणदोषविषनितम्‌ । पु पूत्रगुणयुक्त स वज्ञयस्तु कृनिमः ॥ „~~~ ~~~ णा म 0 निक म ~+ ज = जमा -० ००० १ ग. हु, गन्ुतरर्मक्त । ६१०. = ओौतममणीतपमेस्‌त्राणि- [ ३ तृतीयरधै- प्यते शरै यस्पयन च॑ ज्ञायेत कर्याचत्‌। स ग्रह गूढ उत्पन्नस्तस्य स्याद्यस्य त्खनः ॥ मातापितुभ्यागुच्छषठं तयोरस्यत्तरेण वा । यं पत्र प्रतिगृहीयाद्परतरिद्धस्तु स स्मृतः ॥ इति | षडेते रिक्थमाजः पुत्रा; ॥ ३० ॥ कान नसहोदपनभवपलिकापत्रस्वेरयदतच्तकति गत्रिभाजः ॥३१॥ [ कण, पितुवेहनि कन्या तु यं पुन जनयद्िह | तं कानीन परैन्नान्ना बोहुः छन्यासगृद्धवम्‌ । इति अत्र वसिष्टुः-अप्रत्ता दुहिता मस्य पत्र विन्दत तुद्यते; । ` पोत्री पादापहुष्तन दश्रा्पिण्ड दरेद्नम्‌ ।। इत | याज्नवस्वंय!-कानानः ङन्यकाजातो पाहासषृप्ुतो पतः ॥ इनि । तत्रा परत्त\ःयापेवे मृतायां पातमहस्य पुत्रः पत्रा वा | उदयां गदु; ' त्र एनः ण गर्भिणी सिक्रयते ब्राकाजज्ञाताऽपि ध्रा सत। | {टुः य सरणे छनि पहेह इति चोचयन | {1 पन्या वा प्रित्या विधना द्‌ स्वयेच्छया |! उन्पादयेतपुनेभुल्या स पुनय उचधने ॥ पुत्रिकापुत्रः पुवतेयो दधः । पलुः--- भातापितुदरहीना यस्त्यक्ता वा स्यादकारणात्‌ | आलानं स्पशयदस्धं स्वयंटुदस्तु स रमृत क्रोणी याद्यस्तवत्याये याठापिक्रयपन्निकात्‌ | स क्रोदक्षः सुतस्तस्य सटशोऽमदृशोऽपि वौ ॥ इति | एत ठ गत्रमाज्‌ा गत्रिमत्‌ केवट भजन्तं न रकम्‌ 1 पूवतु ररक्थभानजां गोत्रमानधौरसेन सहाभिषानात्‌ । स्वँ चैते सजादीयाः 1 सनत्तार्यष्वय प्राक्तस्तनसपु पया व्रिधिः | इते याज्ञवस्केयव चनात्‌ ॥ २१॥ चतुथाशेन भरसादभावे ॥ ३२ ॥ अयव नतत कान्नानादयां न र॑क्थभाजः कतु चतुयाक्षनः । पतुचनस्य चतुथ भनेरन्‌ । पवोक्तानां षण्णामौरसादीनामभाप्रे । भवे तु त एव भजरन्‌ । चतुचरश्व्यत्तारक्तं च सपिण्डा गृह्णीयुः । यदू १ द्रमाऽध्यायः 1 ररदत्तषतपिताक्षरदतिसहताते। ६९ १ पुतिक्षापु यारसाचभावऽप्‌ चतुयाशमाक्तवपुक्तं तदपटषटपुतिकापुत्रविषयम्‌ | व [ 9। # =| = ३ या हानवणोया भावाग्रा दुहेतर पुत्रिकां करोति तत्रप्यभिसंधिमनत्रेण तत्पुष्- विषयमित्यथः । अत्र भनु (० रो पुत्रिकायां तायां तु यदि पत्रोऽतु जायते । समस्तत्र विभागः स्याज्ञ्येषटुता नास्ति हि वियः ॥ इति ¦ षष्ट तु कषत्रजस्याश्ं पदघयात्पतृकाद्नाद्‌ 1 आरसा विभजन्द्रायं पिच्य पश्चमे षा ॥ आरसक्षनजां पतं पितरिकधस्य भजिनो | दशापरे तु क्रथो शोजरिकथाज्ञषाणिनः ॥ इति चं दं ट्ततपूत्रग्रहमानन्तरं वाभि; ~ स्पिश्त्परिग$ित्‌ अश; पत्र उत्ययते चत॒थवनिभाय श्श्पादति । अज्र कत्यपागत, उत्पद्‌ तवरक्ल पृ> तुग्र श्रता; | सवणा अक्त्रमास्तु अरक्षच्छदनभागक्तः ॥ इति| अनर वुद्रस्पतिः-एकं एवषरौरसः पिच्य धमे स्वामी परकीर्तितः। त॑त्तख्यः पुत्रिकापुत्रा भतन्यारत्वपर्‌ स्परत्ताः॥ ्षत्रजाद्याः सुतास्त्वन्ये पञ्चषदूसक्षमागिनः | इति । हारीतः-- विमनिष्यमाण एकविंशे कानीनाय दथाद्रि्तं पीनभवायें फ़ोन द्वयायुप्यायणायाष्ाद्दरं क्षत्रनाय सद्रद्शं पृचत्रिकापुज्रायेतरानो. रसाति । | याङ्गवस्ययो द्रद्स् पुत्राननुक्रभ्पाऽऽह-- पिषण्डद्‌।ऽददरथेषां पूवोभावे परः परः | इति । मञुरप-- रपः भयस।ऽभावे यत पान्स्िथमरति | इति । नारद्‌ऽवि--कमाते मचतेन्ते मृते पितरि तद्धने । ऽया्सो उप्‌ःयसोऽभावे जघन्यस्तद वाप्नुयात्‌ ॥ इति । वलिष्ठोऽपि--यस्य तु पूर्वेषां च नः कथिद्दायद्‌ः स्वदते तस्य दार्थ हरुरिति। ` | अत्रीरसः पूत्निकपुत्रः प्े्रजः कानीनो गुदोत्पन्नीऽपविद्धः सहोढः पोनभवो दत्तः स्वयपुपागतः कृतकः क्रीत इति क्रमेण पुज्रानमिषाम दैषकः-- | = (4 ^ | | गोतमप्रणीतथमसूत्राणि-- | ३ तृतीयप्रभे- १ १ र । < ^) [१ एते द्वादश्च पुत्रस्तु संतत्यथबुदाहूताः | आस्मजाः परजशरैव कन्धा यादच्छिकास्तंथा ॥ तेषां षड बन्धुदायादाः पव ये पितुरेव षट्‌ । विरेषश्वापि पुत्रालामाटुपृन्याद्वििष्यते ॥} सर्वेऽप्यनौरसस्येते पुत्रा दायहरः स्मृता; । ओ\रसे पुनर्त्पन्ने तेषु उ्थेष्टयं न गच्छाति । तेषां सवण मे पास्ते त॒तीयांद्भागिनः` हीनाः समुपजीवेयुग्रास्ाच्छादनसमताः \। इति । बन्धुदायादा इति बन्धूनां सपिण्डानमिप्यते दाग दरेयुन केवलं पित्‌. रेव । इतरे पितुरेषेति । एष एव स्टत्यन्तरेष्मषि बन्धुदायादशब्दस्याथः । तदेवय्- ओरसः पत्रिका वीजिक्षेत्रिणा पुत्रिकासुतः, पौनमेवश्च कानीनः सहोहो गृढक्त॑मवः | दत्तक्रीतस्वयद्साः कृतनिघश्च।पविद्धकः यत्र फ़ चात्पादिरश्च दुत्राख्या दश्च पञ्च च॥ अनेनैव क्रषेणेषां पवो मातरे परः पररः | पिण्डद्‌ऽहर्चि युक्ता भुणदशा स्थिति; ॥ ३त ॥ ३२१ ॥ उक्तः सवेणेपृत्राणां वरिमागः ¦ अथं कऋपविव्राहैष्वसबणांपुतेषु विज्ञे पमाह- बाहणस्य राजन्यां ज्येष्ठो मुणसंपन्नस्तव्यक्नाफ्‌ ॥ ३३ ॥ ब्राह्मणस्य राजन्यायां जतः पुत्र यादे गुणपपसरौ स्येष्ठुश्च भवति तदा ब्राह्मणीगत्रम यवीयसा तुरवमाकु । एकस्य वरषा ज्यैष्टवमपरस्य जात्येति ॥ ३२ ॥ ज्येष्ठ शही नमन्यत्‌ ॥ ३४ ॥ पिशतिमागो अयषठस्वेत्यादियं उद्धारः पूैधुक्तस्तद्रयतिरेक्रमन्यप्रिजै- ति भकरणद्भम्यते । गुणहीने ञयेषटे च राजन्यापुत्रे मानवम्‌- सवं घा रिक्थभातं तद्धार विभज्य तु | ह धम्य विभागं कुवीत पिधानेन तु धमेवित्‌ ॥ [ “1 मकण विये [1 1 । द" ~~ ~~ ~ १ ज ११ १ (१ न नी 0 1 ~~ ~" "~" ~" -~ - +" ७ङ्क व क. स. क श्तेः स्तम । {० दशवैऽध्यायः ] दश्दत्तकृतमिता्रराश्चिसषितानि। २३१ चतुरोऽचन्हद्विपनशानक्षभनियासतः | पेरेयादुना दरद्द्रयश॒मक श्द्राषुतां हृरद । इति । ३४॥ साजेन्धवेश्यापृज्समशमे यथा स बह्लणीपुञेण ॥ ६५ ॥ यद्‌! त्राह्यणीपुत्रस्तु नाऽऽस्ते तदा राजन्यापुत्रो ब्राह्मणीपुत्रेण स्वाय यथा तुस्यमाक्, एवं प्ष्चियःपुत्रण वेशयापुत्रस्तुटयभाक्‌ | ३५ ॥ क्षेप्चित्‌ ॥ ६६ ॥ चखछर्दथश्चव्दस्यार्ये । एत्चियाव्ोतपन्नेयोः पुत्रधोः समाये वैहयापुत्नो व्येष्टो ुःणदपन्च; कष्निवादुेण यवीयसा तुखयमाष््‌ । एवं वैश्यादुसन्नस्य शूद्र पुत्रस्याप्यकै मन्यन्ते दरष्टऽयमिति । नेत्यन्येऽनुक्तरेवातु ॥ ३६ ॥ #। ७.७. न (` "= न $. व दपु ऽप्यनपत्यस्द शुश्षुशरेहभेत वृ्तिमूखमन्ते- वासिविधिना ॥ ३७ ॥ च्ाह्यणस्यति वतेते । अनधृन्यस्याति्पानेद्िनातिपुन॑स्यं ब्राह्मणस्थं शुद्रापुजोऽपि इत्तिमृलं कमेत । यावता फरृष्यादिकयंसमर्थ भवति तावह्वभेत्‌ । स यद्यन्तेवासिविदेना श्चथुषुभयनि । यथा शिष्य आचायि श्ुश्चुषते तया शश्र पुथ।दापे । एव प्ष्जियवेरययारत्प शुद्रापत्ा ब्रु तपृल छरयत || २४७ ॥ सवण। पुत्र ऽप्यन्थाय्वनुत्तो न रकेतेकेषाम्र्‌ ॥६३८॥ वर्तन्याय्यदरुतोऽर्धण द्रव्याणि प्रतिपादयति वैश्यादिभ्यः भयच्छतिं [स ]सद५ावु्रोऽप्य पिहब्दाञ्ञ्येष्टोऽपि दायं न खमेतेत्यकेषां परतभू । तथा चाऽऽ, @ > स्तस्थः-यस्त्वधमण द्रव्यााण पतिपद्यते ज्यछ्ङपत्मभाम इवातावे॥२३८॥ भरान्िष ब्राह्चिणस्थानिपद्युस्य [रत्य भर्जरन्‌॥२३९॥ पत्म हणं विष्डगोविसदन्धादेहपरक्षणम्‌ | अनपत्यस्यादिधमानधन. भ्राजो ब्राद्चमस्य श्रोत्रिया हि रिक्थं भनेर ॥ ३९ ॥ धजेतरषाधू ॥ ४१० ॥ इतरेषां प्षञियादीनां रिवंथपतत्याना राजा भजेत ॥ ४० ॥ ३९ २३४ . ग्णीतघवेसूत्रनि-- [ ३ तृतीयप्ने- जडङ्कीवौ भरतष्यी ॥ ६१॥ जडो नष्टवित्तः । छ्वीयस्तृतीयापकृति; । एतावकशनाच्छादनदानेन भतैन्यौ | मदुष्छ-- अनंशौ छीबपतितौ जत्यन्धबधिरौ तथा | उन्पतनडयूक्ताश्च ये च केचिन्निरिन्द्ियाः ॥ इति । ४१ ॥ अपदं जडस्य भागाहृष्‌ ॥ ४२ ॥ यदि तु जडस्यापल्यं भवति तदा तद्धाम मवति । तस्मे स मागे देयस्त- सितुः । अत्र पतुः-- यद्या्थेता तु दारैः स्याल्छ्वीदादीनां कथंचन । तेषामुत्पन्नतन्तूनामपत्यं दाययदेति ॥ इति ॥ ४२१ ॥ शूद्‌पत्रवस्रतिरोमास्तु ॥ ४३॥ प्रातिलोम्येन जतार्नां . सूतादौनामपि गुणोत्छृष्ानां श्रदरापुतरवद्हत्निमृरं दातेन्यपिति॥ ४३ ॥ उदकयोगक्षेमरतालेष्वविभामः ॥ ४४ ॥ उद्र वुपादि । योगक्षेपाविष्टप्े । तया च रोगा्षिः योगः पुरं किम इष्टा इत्याहुस्तक्यद विनः । अरिभाज्येतु मे परोक्ते शयनं चाज्नपमेव च| इि। छृताकने तूतसवादिषु कटिपते अभ॒तेऽपे ¦ एतेषु विभागो न कमैन्यः। क ऋ, छ यथावस्थितेष्वेव सोदयोचुरूपेण योगः ॥ ४४ ॥ घछीषु च संयुक्ताय ॥ ४५॥ याथ खयो दास्या चात्राददिषु केनवित्खथुक्ता उपमोगपरिग्रहीतास्ता- स्तस्थेव । यद्यन्या;ः सन्त्यन्यत्रान्येषां सागः। यादे न मन्तिः तद्‌ द्रव्येण म्यपापादनीयम्‌ । यदा पुंनरेकेव दास्यस्तययुक्ता च` तदा पयायेण कमे करतु ॥ ४५ ॥ च र ध | अनाज्ञात व्वावरः शदढर्हवरटन्चः प्रशस्त क्यम्‌ ॥ ४६॥ ज्ञायत इवाऽज्ञाततप्‌। तद्विपरीतमनाज्ञातष्‌ ¦ योऽर्थो यथावदतिन्नातः संदिग्धो वा ततानाज्ञाते दज्ञावरेदेश्भ्योऽन्युनेः रिषः धृमणाधिगतो यस्तु वेदः सपरिषुदणः । ते रिष्ट ब्राह्मणा द्वेयाः श्चतिपरस्यक्षहेतव; ॥ ~ भ ५ „® ®, क = | । ९५ दुरमोऽध्यायः | दृरदत्तदरतमभिनाक्षरष्टसिसहितानि | ९३५ इति मनुनाक्तः । ऊरदविद्धिरूदहापाहङ्करछेः । अदुग्ध रत्कोचादिष निःस्पृहः । एवेमृतेत्रोह्यणेयेरमशषस्तं स्तुतभिदभत्र युक्तमिति तत्कार्यं करु युक्तम्‌ ॥ ४६ ॥ पुनस्ते दश्षावरास्तानाद-- चत्वारश्चतुणां पारगा वेदानां प्रागुत्तमा- वरय आश्रमिणः पृथगर्धम॑विदञ्चय एता- न्दशावरान्परिषदित्याचक्षते ॥ ४७॥ चतुणा वेदानां पारगाः साङ्ानामध्येतारोऽथेङ्गाश्च । पवभृताशत्वारो न चातुवेद्य एकः; । आश्रमिणस्तृतीयेऽध्याय उक्ता व्रह्मचारी गृहस्थो भिक्षु खानस इति । तेषृत्तमदरैख।नसात्पर् नय आश्रमिणः । पृथग्धमंशाद्वविदसखयः पृथग्य्रहणमेकमेव धमशाच्ं विदुषां याणां प्रहरणं मा यदिति । तनेतान्दशषा- वरान्परिषदित्याचक्षते पर्क्नाः ॥ ५७ ॥ म असंभवे सवेतेषां श्रो षेदविच्छष्ठा विभरतिपनों यदह ॥ ४८ ॥ एतेषां व्यस्तानां समस्तानां च बहूनामसंभवे श्रोत्रियः साङ्खस्य वेद्‌. स्याध्येता । वेदवित्तदथन्नः । शिषः स्वधमेनिरतः । एवंभूत एकोऽपि विभः तिपत्तिविषये यदहिदमत्र युक्तमिदं कामिति तत्काय॑म्‌ । तथा च मसुः- एकोऽपि वेद विद्ध्य य॑ व्यवस्येत्समाहितः 17. `.“ -. स घर्मः परमो जेयो ना्गानापुदितोऽयुतैः ॥ इति \॥ ४८ ॥ कस्मास्पुनरेफस्यापि श्रोत्रियस्य वेदविदः शिष्टस्य वचन कतेन्यमित्यत आह-- | भ्‌ न= ५ 6 ०५५ | ए | र ४ एः यतोऽयसप्रवी प्रताना हिसानु्रहयगेषु ॥४९॥ ` ` प्रमवत्यस्माक्षिति पमरभवः कारणप्‌ । तन्न विशते यस्य सोऽग्रभवः। यस्मादयं मृतानां दिसानुग्रह्योगेपु दण्डप्रायधितादिष्वृह्यमाणकारणः केष श्ञानेतरस्तस्पादेकस्यापि चचनमनुष्टेयामिति । अपर आह--मभवनं भरभवः भुत्वं त्स्य नास्ति सोऽममेषः ¦ न ह्यसा शाल्ञनिरपक्तः स्वतन्त्रः किचिदनुशहाति निगृह्णाति बा । तस्मादस्य बचनमनुष्ठेयामेति ।॥ ४१ ॥ नना ० ~ क ~ का प = शेत = = 9 धा म =, कि भ ० मं १ ग. ड, पयुस्तानां । ८ 0. (तीय. २२३६ मौहमरणीतधवेसूत्रा [ ३ तृतीयभरः सप्तं -ये केवदं धपमनरिष्न्ति रैभ्यो ज्ञाल्वाऽनतिष्ुनिविरिषए इत्याह- परिणो पर्मवन्तो धार्मिकाः | तेषां प्रध्ये यो पमविद्धश्चास्चं यावतीऽ्. तोऽधीस्य धमं तच्छतो वेत्ति सः । न्नानामिनेवेश्लाभ्याम्‌ । स्नानं समथाचगतिः. अभिनिवशस्तात्यणानष्टानष्‌ । ्नेनाभिनिवेरेन च केवलानुष्टतभ्यो विश ख पेण स्वग रछोकमाग्मोति ॥ ५० ॥ ति धभ पथः ६।त धभ धर्षः ॥ 42 ॥ सौऽयमादितो वेदो धमेमृमि यारभ्यैवभन्तौ धष उक्तः । द्विरुक्तिः शाश परिंसमाप्त्यथा ॥ ५१ ॥ | प ध ० [ॐ गातम धसक दरदच्रता््‌ | एारविश्नोऽयमध्यापो द्रत्तौ दृषयः; समापितः ॥ दाति श्रीगोतमीयव्त हृदु्दिरदिदायां मिताक्षरायां तृती यप्रश्चे देशषोऽध्यायः॥ १०॥ [र | । समात्ताऽपं अर्थः