आनन्दाभ्रमसस्कतप्रन्व बाद, „ न >). ॥ ०) व, क + ग्रन्थाड्ः ६२ $शकेनकटप्रमृण्डपाण्डुक्यानन्दवरहृपिमूपानत रः । _ _____ _ ~~ - ताम्‌ -यापिनारायणक्रतप्रकाशेिकासमतङ पानतः । नरव्चितप्रकाश्िकासमेताः केनादुमुण्डकान्ता नजमतानुयाविक्रनारायणराचतप्रका न कापता माण्डक्पांपानपत्‌ । सामानुजमत गल्-रामानुजा रामानु गःरमानुजयिरवितप्रकएदोकापत आनन वटी भृगुपानेपद्‌ं । पतत्पुस्तकमानन्दाश्रमस्थपण्डि्तः सथाधतम्‌ । [9 0 नो क ~ भ "+ नः । क । कका क नोने भनि तत्‌ हरि नारायण आपद्‌ दत्यतेः पुण्यार्यपत्तने आनन्दाश्रममुद्रणाख्ये आयसाक्षरमुदरयित्वा प्रक द्रारम्‌ । माटिवाहनङक्ाव्दाः १८३२ यखम्नान्दाः ५९.५० ( अम्य सवऽकारा रानक्षामनार मण स्वायत्तता; ) मुल्यं साधं रूपकद्वयम्‌ \ (२ +<) । ॐ तत्सद्भद्यणे नमः । रामानुजमतानुयायिनारायणक्रुतप्रकारिकासमेता। ईशावास्योपनिषत्‌ । . ~~“ नब चव --------------- अथ वाजस्नेयिनां संहितान्तिमाध्यायो व्याख्यायत- सवेश्ानः सर्वभूतान्तरात्मा दोषानर्हः सर्वविद्ेकवेयः | कमाराध्यः साध्यमक्व्यैकलभ्यः भीमान्व्यक्तो वाजिनां संहितान्ते ॥ रजस्तमःप्रचुरकरणकटेवरसुिविशिष्टत्वादीभ्वरोऽ्टमहं मो गीत्यादि- मगवदुक्तप्रकरियया स्वतन्त्रोऽहं दूवतान्तरपरतन्त्रोऽटमिति च भ्राम्यत- स्तच्वबुभुत्सयापसन्नस्य शिष्यस्य स्वतन्त्रतात्मम्रमादिनितव्र्यर्थं चिदचि- द्‌त्मकस्य प्रपञ्चस्य परमपुरुषायत्तस्वरूपास्थतिप्रव निव्वमुपदिङिति - र ~ शा व्‌ (क्ल ~ ॐ ईशा वास्यमिद५ सर्वं यक्किच जगत्यां जगत्‌ । त्य्‌ हि थ ध ५ दनम्‌ तन त्यक्तन भुञ्जीथा मा गृधः कस्य सिद्धनम्‌ ॥ १ । इदं ह्या विस्तम्बपर्न्तं सर्वमीश्वरव्यातिरिक्तं भोक्तु मोग्यरूपम्‌ ! इशा सवनियन्त्रा पुरुषेणेति यावत्‌ । ' योऽसावसौ पुरुपः ` [ व° ५1१५] १ | । इत्यनुव दिप्यमाणत्वात्‌ । स हि सर्वस्य । तथा च श्रत्यन्त- रमू-" पतिं विभ्वस्याऽऽत्मेन्वरम्‌ ` [ मत ना ११।२३ ]! इति । तेन वास्यं वसनायं बयाप्यामिति मावः | यच्च किंविज्नगत्सर्वं हश्यते भ्रूयतेष्पि वा | | अन्तबहिश्च तत्सवं व्याप्य नारायणः स्थितः । [म० ना १११६] इति श्रुतेः । यद्वा स्वाधारे स्वस्मिन्नेव सर्द वास्यं प्रतिष्टठापनीयम्‌ । स्मयते हि-- सवंतासो समस्तं च वसत्यत्रेति पै यतः ततः स वादृबेति बिद द्धिः परिपञ्यत ॥ इति \ जगत्यां मह्याम्‌ 1 इदं लोकान्तरोपलक्षणम्‌ 1 जगद्‌न्यथात्वं गच्छत्‌ } तत्राचिदुशस्य भोग्याय स्वरूप विकाररूपमन्यथात्वम्‌ । चिदशस्य तु ए क 1 9 1 1 | 1 ॥, २ रामातजमतानवायिनारायणक्रतप्रकाशेका समेता- ॐ ॐ भाक्तलाय ज्ञानसंकोचकिक्ासारिस्वभावाविकारेणान्यथात्वमितिभेदीऽ- न॒संघेयः 1 दोनावास्यं किंचिदपि नास्तीति दटयितु यात्कचातं जग- द्िशेष्यते । जैगत्यादिषु लोकेषु यकि चिद्धोक्तृभोग्यरूपं जगदस्ति तादेद्‌ ° सवंमीशा वाखदेवन वास्यं धायं चाति वाक््याथः । इस्दियाणि मनो बुद्धिः स्वं तेजो बट ध्रूतेः । वासद्‌वात्मकान्याहुः क्षेचं क्षेचज्ञ एव च ॥ [ गी ° ३४० | इत्याद्युपवृहच्छनि बोध्यानि “ परथगात्मानं प्रेरितारं च मत्वा ( श्व १।६ ] । ज्ञाज्ञौ द्वावजावीशनीशौ [ श्वे° .१।५ | । ' नित्यो नित्यानां चेतनश्रेतनानमेको बहूनां यो विदधाति कामान्‌ [ ° ६।१२ इत्याटिष श्रतिष प्रसिद्धो जीवेश्वरयोरीरोशितव्यादिटक्चषणो ऽत्यन्तमेदौ ऽ प्यच सिद्धः । नन रूाटयागमपहरतात न्यायादाश्ञाऽच रुद्रः स्यात्‌ । मेवम्‌ । एकी ह वै नारायण आसीन्न वह्या नेशानो नेमे यावापु- थिवी न नक्षचाणिन यमो नाशथिनं सोमोन सूयः स एकाका नर एव [ म०१] । इत्यादिषु श्रुतिषु भगवत्कायंत्वेन कमवरयत्वेन च संप्रतिपन्ने रुद्रे सर्वव्यापित्वसर्वाधारव्वादेरन्वयासभवेन विरुद्धार्थविष- यतयेव रूटेर्भय्रत्वात्‌ । पएवं च जगक्कषारणवादिवाक्यावगताकारप्राणा- दिशब्दन्यायेनाजः सर्वेश्वरः सिद्ध इत्यनवच्च्छन्नैश्वयतया प्रसिद्ध सर्देश्वरेऽयो गिक एवायमीङ्ञशब्दः प्रत्येतव्य इति सिद्धम्‌ । एवं मुमुक्षो रीन्वरपारतचछ्यदो पमत्पाय वेराग्यभूपितां वत्तियुपदिशति-तेन स्यक्तन भञ्ीथाः । तेन जगता मग्यता्रमविपयणेति भावः । त्यक्तनाल्पत्वा- स्स्थिरव्वदुःखम्‌लवदुः खमिभ्रव्दु खो दर्त्वदेहाभिमानमृलत्वादिस्वामा- विकवबह्यानन्दातभववपिरुदद्धरूपकिषयदोषनिरूपणपवंक परित्यक्त नोपट- क्षितः सन्भु्जीथाः 1 मगवदुपासोपयुक्तदेहस्य धारणमाचोपयिकमन्नपा- नादिकं यागदानहोमाचनाद्यपयोगिपरिजनपरिच्छदाद्कि च वर्मं भृञ्ीथा इत्यथः । यद्रा दोपसप्तकनिरूपणात्यक्तन मोग्यामासेनोप- टितः सन्भञ्जीथाः 1 सवावासस्येन प्रकरणप्राप्तं प्रक्रतमक्तदोपभ- तिभट निरतिशयभोग्य वक्ष्यमाणोपायमटेन म॒ञखीथा इति योज्यम्‌| तत्रं ` भोक्ता भोग्ये प्रेरितारं च मत्वा "[भ्वे०१।१२| &श्ाकास्यापानेपत्‌ । द - ¦ दरा सुपणां सयुजा सखाया समानं वृक्षं परिपस्वजाते । तयोरन्यः पिप्पलं स्वाद्रच्यनश्चन्नन्यो अभिचाकरशं)ति ५ मुण्ड०२।१ | (समाने वृ्चे पुरुषो निमशोऽनीशया शोचति मुह्यमानः । जष्टं यदा पर्यत्यन्यमीश्शमस्य महिमानमिति वीतञ्चीकः' | मु०३ ।. र] इत्यादिभिः प्रपञ्ितस्तच्वचयविवेकोऽप्यतेते मावः 1 अनीशया मोग्यभूतया माययग प्रकरव्येव्यर्थः । जुष्टं प्रीयमाणम्‌) स्वस्मादन्यमोङम- स्येश्स्य महिमानमिति महिमानं चेत्यर्थः । तदेतिप्रतिनिद॑शषोऽ्ध्या- हार्यः यदाऽन्यमीक्षमस्य महिमानं च परयति तदा वीतशोको मवती- त्यर्थः मा गृधः कस्यस्विद्धनम्‌ । कस्याचिद्धनं कस्यापि चन्धोरबन्धोवां घने मा गुघः, माऽभिकाद्क्षीः । गृधु अभिकाट्रक्षायामितिघातुः । आह च यमः किंकरं प्रति-- । परमसुहदि बान्धवे कलत्रे सृतवनितापितृमातृमृत्यवभं \ | ङाठमतिरुपयाति योऽ्थत्रप्णां पुरूपपश्युनाहै वाघुदैवमक्तः ५ इति स्मृतेः \ इदं च धनाङाप्रहाणं परमालव्यतिरिक्तकूत््रविपयवे- राग्योापटक्षणम्‌ । परमात्मनि यों रक्तो विरक्तोऽ्परमात्मानि \ इति स्मृतेः॥ ११ एवं विरक्तस्य विदुषः फटसङ्गकर्तृत्वादिरहितो बह्मविद्याङ्कमूतः कमयोगो यावत्नीवमनुष्टय हत्याह- कुव नेवेह कमाणि जिजीविषेच्छत ९ समाः । एवं ताये नान्यथेतोऽस्ति न्‌ कर्म टिप्यते नरे॥ २॥ शतं समाः, शतं संवत्सरान्‌ ! कम्मण नित्यनेमित्िकानि । कुवश्च- वेह लोके जिजीदिपज्ीवितुमिच्छत्‌ । बह्यविदोऽपि यावद्धियापूति जी वितुमिच्छा मवतीति प्राप्तत्वा! शतायुवं पुरूष इति अभतयवज्नीवं नित्यनैमित्तिककर्माणि कुर्वातिति विधः संक्रामायेतव्यः। यावस्ज्ञानया- गायिकारं कर्मयोगः कर्तव्य इति भावः! न कदाचिदपि विद्याद्धं कम परिच्यजदिव्येवकारामिप्रायः । त्वाये । इश्वरपरतन्त्ररूपनज्ञानतया तदा- त्ापरिपाटनरूपकमनुष्ठानेऽयिकारपएू्तिमती ति मावः 1 एवमेवानुष्ठान- मित्यर्थः \ उक्तमर्थं व्यतिरेकेण टठी करोत्ि- नान्यथतो ऽस्तीति \ इतः # @ हे । 1 , रामानुजमतानुयायिनारायणकरतप्रकाशिकासमेता- ॥ १ कमानुष्ठानादन्यथा प्रकारान्तरं नास्तीत्यथः । नान्यः पन्थास्तत्तो- षकारणमिति स्म॒तेः । नन्वीश्वरदेदिनोऽपि कमानुष्ठानाद्वश्यं मावी बन्धः स्यादित्याङङ्- क्याऽऽह--न कमं प्यते नर इति । बह्यविद्याविरद्धेषु क्मफटेषु न ` रमत इति नरः । प्रस्तुतवबह्यविदि नरे विद्याङ्गतया क्रियमाणं छम न # र लिप्यते न स्वगादिहेतुभंवति प्रत्यत श्द्धप्रव्यष्गात्मसाक्चात्कारमेवोस्पा- द्यतीति मावः । यत्त॒ कुवेन्नेवेह क्माणीत्ययं विधिर विद्रद्धिषय एव नतु बह्य विद्विषयस्तस्य विधिनिषेधक्ाखवरयत्वामावादिति व्याख्यानम्‌ । तदकरण विरुद्धम्‌ । विद्यां चाविर्या च यस्तद्रेदौमय सह ` [ई०्वा०।११ | इत्याद्युपारेतनिध्यन्तर विरुद्ध चेति न वेदविदो बहु मन्वते ॥ २॥ एवं मन्न्रद्रयेन सचरववयं विद्याङ्ककर्मानुष्ठानं चोपदिष्टम्‌ । दशनीय आसुरप्रक्रृतयः शाखि धिमुस्सृज्य यज्ञादि कर्म कुवन्ति निषिद्धकर्म चाऽऽचरन्ति अत्मघातिनो निरयपातिन इव्युपदिशत्याचार्यः- असुयां नाम ते टोका अन्धेन तमसाऽऽवुता तास्ते प्रत्याभिगच्छन्ति ये के चाऽऽत्महनो जनाः ॥ ३॥ अखुराणां स्वभूता असया अतिदारुणा इत्यर्थः । नामेति प्रसिद्धौ । भसुरस्वमावानुभात्या निरयसत्निता लोकाः सन्तीति शाख्प्रसिद्धमिति मावः । तान्वाशेिनषशि- अन्धेन तमस्ाऽभ्वता इति 1 अन्पेनातिगाहेन तमसाऽन्धकारेणाऽऽवृता व्याप्ताः । आशटोकप्रसङ्रहिता इति मावः । यं केचन देबा मनुष्या बाह्यणक्चषञियादयो-वाऽऽत्महनः ) असश्नेव स भव- त्यसद्रह्येति वेद्‌ चेत्‌" । [ ते० २।६।९। | इत्यान्नाता ब्रह्मज्ञानविहीनाः । काम्यनिषिद्धकमांदिनिष्ा इव्यथः । जना जनिमन्तः संसरन्त इत्यथः । ते प्रेत्य देहादुक्रम्य तानभितो गच्छन्ति । तान्पधिष्यन्तरिक्षस्वर्गरौरवा- दिसंज्ञितान्निरयान्निरन्तरं गच्छन्तीति मावः॥ ३॥ एव॒ विद्यायां शोच प्रतिपत्तिसिद्ध्यथमविदुषामनर्थं उक्तः । अथ सवावासव्वेन प्रस्तुतस्येश्वरस्यानन्तविचिचरक्तियोगं व्यञयन्चप िशति- अनेजदेकं मनसो जवीयो नेनदेवा आमुवन्पर्मर्षत्‌ । तद्धावतोऽन्पानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥ ¢ ॥ अनेजन्न कस्पमानम्‌ । ए जु फम्पने । एकं प्रपानतमम्‌ । प्रधानं शाख. ईरावास्योपनिषत्‌ । ५ विषुषामिति सत्रस्तेः। स्वाधिकसमानद्धितीयराहितमिति वा। “न तत्सम श्वाभ्ययिकश्च हद्यते' [ श्वे० ६1८ । | इतिश्रुतेः । परममाम्यमापन्ना अपि मुक्ता इंशाधीना एवेति मावः! मनसो जकीयः, वेगवतो मनसां जवीयो वेगवत्तरम्‌ 1 निष्कम्प वेगवत्तरं चेति वरोधः प्रतीयते! पारष्ठा- रस्तु विमुत्वाद्रस्तुतो नैजति तत एव मनसा गाचरदंशे व॑त॑त इति मनसा ` जवीय इत्युपचयत इति । किंच देवा बह्यरुद्राद्‌यः पूर्वमर्षत्‌ । प्रागेष सवां- न्देवान्पराप्रवन्नित्यथः। एतसरस्तुतं सवांवासं बह्म नाऽऽभुवन्नेताषन्तं कालं नलेभिर इति भावः प्रवमेव प्राप्षं न प्राप्रुवल्ञिति च पविरोधः। विमूतया प्राप्तमपि कमसकुचितज्ञानाः क्षेचनज्ञा आचायोंँपदेकञमन्तरेण स्वबुद्धषा नाप्रुऽभवन्तीति पारहारः । तथोक्तं छान्दोग्ये (तदययथाऽपि हिरण्य निर्धिं निहितमक्षचज्ञा उपयुपारे संचरन्तो न विन्दयुरेवमवेमाः सवा: प्रजा अह्‌- रहगच्छन्त्य एत ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रव्युढाः [ < 1३1२1 इति } अपि तद्धावतांऽन्यानत्येति यः पृथिव्यां तिष्ठन्‌ [ बु०३।५७।३ | "य आस्मनि तिष्ठन्‌ । यः सवमूतेषु तिष्ठन्‌ ' इत्यादिश्चतेः ! सवत्र तिष्ठदेव तद्‌बह्म धावतोऽन्यान्दषाद्रीनत्यति । तिष्ठतः पुरुषस्य धावदुतिक्रमणं न घटत हति विरोध्रः । जविनो याष्षयावद्धावन्ति तावतस्तावतः पर- स्तादुपि वतत इति वात्पयाद्षिराधः । तास्मिन्नणें मातरिम्वा शषाति। तस्मिन्सवावासेऽवस्थितां मातरिभ्वा वायुः अप इत्युपलक्षणं पयो धरग्रह- नक्षत्रतारका दिकं बबेम्तात्यथः । सर्वाधारमूतेन सवेश्वरेण दिधृता वायुस्तत्सत्तयेव िमर्तत्यभिप्रायः। एष सेतुर्विधरण एषां टोफानामस- भवाय [ बु०४।४। २२] योः सचन्व्राकनक्षत्रा खं दिशो भूर्महोदधिः । वासुष््वस्य वौर्यण दिधृतानि महात्मनः ॥ इत्यादिषु प्रसिद्धमेतत्‌ ॥ ४ \ एवमरुपादृषटविचेचश्क्तित्वमाव्रेण मुखान्तरेण पनरतुदरास्ति- तदेनति तन्नैजति तदुदूरे तदन्तिके । तदन्तरस्य सवस्य तद्‌ सवेस्यास्य बोद्यतः ॥ ५ ॥ भूयोमूयः प्रवचनं भ्रवर्ण च कर्तव्यमिति पुनरनुश्ञास्रनामिपावः । तथा च भ्रूयते- द रामानुजमताद्धवापिनारायणक्रतप्रकारिकासमेवा- येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तच्छतो बह्यविद्ाम्‌ [ मु० १।२। १३२। इति । तत्वतः । अनज्ञानसक्शयविपयंयनिरासो यथा मवतितथा प्रोवाच प्रकषण बुयात्पुनः पुनरूपषटिदो दित्यर्थः । तदेजति तत्सर्वव्याप्तं बह्येजति कम्पत इव जवीय इवेति यावत्‌ । तदु तदेव नेजति वस्तुतो न कम्पते ।\ तद्दूरे च तदृवःन्तिके च वत॑ते। आसुरदैवप्रकरूतिकपुरुषभेदापेक्षया विमो- रव दूरान्तिकवर्तित्वव्यपदैशः । तथाऽत्ह भगवाञ्शीनकः- पराङ्मुखा ये गोविन्दं विषयासक्तचेतसः ॥ तेषां तत्परमं वद्य दूराददूरतरे स्थितम्‌ । तन्मयववेन गोविन्दे ये नरा न्यस्तचेतसः॥ विषयत्यागेनस्तेषां विज्ञेय च तदन्तिके ॥ इति । अपरमप्येकं वेचिच्यमित्याह तव्सर्वव्याप्ं परं बह्यास्य सर्वस्य प्रसा- णाव मतस्य वस्तुनोऽप्यन्तभवति तदेव पुनस्तदानीमेव सर्वस्य बहिरपि मयतीत्य्थः । तदितरेषां गरहान्तवार्तिनां तदानीं बदिषत्वं न संभवति बहिवसतां च नान्तव॑तित्वभिति वह्याणि वैचिञ्यमिति भावः । यद्यप्य- णुषु नान्तव॑त्िता संभवति तथा प्रतिघातादविमक्तदेशहातया वतिव्वमा- चेणान्तवं तित्वोक्तिः। एवं वदहिव्यीपसिरप्यविभेद्रव्यापेक्षयेव । न तु विभ दरव्यापेक्षयाऽपीति द्रष्टव्यम्‌ । त दिदं वेचिञ्यं तेत्तिरीयेऽप्युक्तम्‌- अन्त्- हिश्च तत्सदं उयाघ्य नारायणः स्थित इति ॥ ५ ॥ एवं सवंस्य बह्यात्मकत्वमुक्तम्‌ । अथ सर्वं जगद्भह्यात्मकमित्यनुस दधानस्येहिकं प्रयोजनमाह- यस्तु सवाणि भतान्यात्मन्येवानंपश्यति । स्ैभूतिषु चाऽऽत्मानं ततो न विजग्रप््पै ॥ ६ ॥ यः परमात्मन्ञानाधिक्रतः सर्वाणि भूतानि वह्यादिस्तम्बपयंन्तान्या- त्मन्येव परमात्मन्येवानुस्यूतानि परयति ध्यायतीत्यर्थः । प्रथिव्या- दिधियमाणमपि तन्मुखेन परमात्मन्यव स्थितसिव्येवकाराभिप्रायः । तुशब्दृनास्याधिकारणो माहास्म्यविशेषो दयोत्यते । किंच सवंभृतेष चाऽऽत्मानं परमात्मानं यः पश्यतीति । इदं व्याक्निमाचपरम्‌ । परमपु- रुषस्यानन्याधारत्वादिति भावः । यच्छब्दस्य स इति प्रतिनिर्दश्षोऽध्या- हायः । स उक्तविधन्ञानी । ततस्तेषु सप्तम्यथं तसेः । बरह्मालमकतया दक्ावास्योपनिषत्‌ । ॐ ` दृष्टे सर्वेष भरतेष्विव्यथः । न विजुगुप्सते कुतश्चिइपि न बीभत्छते । स्वात्मषिमतिन्यायेन क्वचिदपि निन्दा न करोतीति भावः ६॥ एवं घेयधिकरण्येनोक्तं सर्व॑स्य वह्मात्मकत्वं सामानाधिकरण्येनापि व्रटवस्तदनध्यानस्य सद्यः श्लोकानिवतकत्वमाह- यस्मिन्सव।णि भूतान्यात्मेवाभरदिजानत तत्र के मोहः कः शीफ एकत्वमनुपश्यतः ॥ ७ ॥ यास्मन्प्रणिधानसमये विजानत इशा वास्यमित्यारभ्य ततो न विज गुप्सत इत्यन्तनापडि् स्वतन्वं परतन्त्र वस्तमभेदं यथोपदेशं विविच्य जानत इत्यथः । नन्वेवमत्यन्तमेद्भ्युपगमे सवाणि मूतान्यास्मेवाभू- दति सामानाधिकरण्यं भज्येतेत्याश्ङ्ावारणाय यस्य पथिकी शरीरम्‌ ¦ | बु० २।२। १३] यस्य शरीरम्‌ [बुर ३।७।३] इत्यादिषटक- शुतिसिदद्धसबन्ध्िरोषमाह-एकत्वमनुपश्यत इति । आकृतिव्यक्त्यो- रव गुणगुणिनोरिव चात्यन्ताभेन्नयारेव जगद्व्ह्यणोरेकत्वं विभागा हसबन्धविशेष परयता षिशदमतष्यायत इत्यथः रामसुग्रीवयोरे्यं देव्यथं समजायत । इत्यादाषिवेहाप्येक्रङब्दस्य संबन्धविशोष एवाथो विवस्ितं युक्त इति भावः । एवं च स्बाणि भता- न्यासेवाभूदिति सर्वभूतश्रीरकः प्रतीतोऽभूदित्यथः । तत्राऽप्दौ प्रणि- धानसमये को मोहः । स्वतन्त्रादिभमादिलक्षणोा माहा न संभवति) कः शोकः परमात्मविभूतितयाऽवगते सवस्मिन्निममत्वसिद्धो पुत्रादिः मरणराज्यादिहरणादावपि न काश्चच्छाकः स्यादित्यथः। यथाऽऽह-- यस्यमे चास्ति स्व॑ यस्यमे नास्ति किचन । | मिथिलायां प्रदीप्तायां नमे किंचन द्यते ॥ इति । अव्र केचित्सवाणे भूतान्यास्मेवाभूद्‌ति वाधायां सामानाधकर- ण्यम्‌ । तथा च सवाणि भूतान्यात्मव्यतिरिक्तानि न सर््तत्यथंः । यथा चोरः स्थाणुरिति । स्थाणुरेवायं नन चोर इत्यथः । तथेहापीत्याहुः । अन्ये तु नरपतिरेव सर्वं लोका इतिवदौपचारकामिदं सामानाधिकरण्यम्‌ नरपत्यधीनाः सर्वे जना इति हि त्निरकवहस्तद्रदिहापि परमात्माधी- नानि सर्वाणि भूतानीति भाव इति वर्णयन्ति । अपरे त॒ घरक्षरावा- द्यः स्वे मदिण्डा एवेतिवजलगद्रह्मणोरेकट्ष्यलं परिकल्प्येषेदं सामा- ˆ ~ ८ रामानुजमतानुयायेनारापणकरतपरकाशिकासमेता- नाधिकरण्यं निवाद्यमित्या चक्षते । सिद्धान्तस्तु देवोऽहं मनुष्योऽहमि- व्यादिवच्छरीरासममावसबन्धेनैव जगद्भह्मणोः सामानाधिकरण्यनिवहि £ क ९ संभवति सति बाधोपचारस्वद्पेक्यपक्षा वेदिकैर्बहिष्कार्याः ॥ ७ ॥ पुनरप्येनमीरोशितव्यषेदिनं वे दितन्येश्वरस्वहयक्षोधनेन विशिष्टज्ञान- , योगाविकमप्युपद्रति- स पयगाच्छुकमकायमवणमक्लाषिरध्शद्धमपापविद्धम्‌ । कविमनीपी परितरुः स्वयंभूर्याथातभ्यतोऽर्थान्व्यदधाच्छाश्व- तीयः समाभ्यः ॥ < ॥ यः सर्वभूतान्तरात्मवह्णवुर्ी स पर्यगास्पाप्रुया दित्यर्थः । क्यविदा- रोति परम्‌ । [तै०२।१) १] इति न्यायात्‌ । यद्रा समाधिलग्येनानु- मवेन प्राप्ुयादिति सिद्धानुवाद्ः । अतर बह्म समङुते' । [वृ ० ४।४।५] तिवत्‌ । शुक्रमवदातं स्वप्रकादामिप्पर्थः । अक्रायम्‌ । सर्वशरीरकमपि कर्मक्रतहूयशरीररहितमित्यर्थः; । न तस्य प्राकरूता मूर्तिमासमेदोस्थिसंमवा। इतिहेयशरीरस्येवान्यतर प्रतिषेधदकशनात्‌ । न तु दिव्यमङ्गल विह रहितमित्यर्थः। (यत्ते खूपं कल्याणतमं तत्ते पदयामि 1 ` [ ई० वा० १६ | य एषोऽन्तराऽऽदित्ये हिरण्मयः पुरुषो हर्यते ॥' [मे० ६ । १ ] आदित्यवर्णं तमसः परस्तात्‌ [श्वे ३। <] इत्याद्युपनिपत्सिद्ध स्याप्राकरृतविग्रहस्य निषेधायोगादिति भावः । अवणम्‌ । कर्मजन्यज्- रारामावादृवाक्षतम्‌ । अस्नाविरं च! घ्नावाः शिरा यस्मिच्विद्यन्ते तत्रा विरम्‌ । घ्नाविरं न मवतीस्यस्नाविरम्‌ । शुद्धम्‌ । अनाघाताक्ञानादि- दूषगन्धम्‌ । अशनपानादिषहूर्मिरहितं च । अपापव्द्धम्‌ । अज्ञा नादैः कार्यकारणमूतैः पुण्यपापरूपकर्मभिरलीदमित्यर्थः । नन ङोको न सुकरतं न दुष्क्रतम्‌ । | छ० ८८४ १ | इत्यारभ्य (स्वे पाप्मा- नोऽतो निवतेन्ते' इति पापङ्ब्देनोपसंहारदरशंनात्‌ । स्वगादिहेतुभुत- विरोषस्यापीह" पापशब्डेन संग्रहणमिति भावः । एवमहयहेयप्रत्य- नीकं परमात्मानं स विद्वान्पर्यगादिति पूर्वेण संबम्धः। एवंरूपः परमात्मा भ्यः प्रापक उपास्यश्च यस्यतं बह्यविदं बिरिन्ि कविः । उ्यासा- ।, देशावास्योपनिषत्‌ । ९. दिवद्व्यस्वरूपरूपदिव्थगुणादिप्रकाशकप्रवन्धविशेषाणां निमातित्यथः । अथवा क्रान्तदृश्ञी । कमयोगस्तु कुर्वन्नेवेह कसाणीति मन्त्रेण पुरस्ता- देवोक्तः । अथ ज्ञानयोगसाध्यप्रत्यगातससाक्षात्कारहेतुभूतं जीवात्मयो- गमाह-मनीपी मनस इशित बुद्धिरमनोषा, तद्रान्मनीषी भगवत्स्वरूपगु- † णस्थ्रत्यभ्यासेन तदितरविषयवेराग्येण च प्रतिष्ठितप्रज्न इत्यथः । परिभू कामक्रोधादीन्परिभवर्तीति परिभूः । अनेन विरोधिनिक््तिरूपयोगाङ्- सेवनमुक्तप । योंगाभ्यास्फलमाह--स्वयभः । अन्यनिरपेक्षसत्ताकः सुखरूपतया स्वालदर्शीति यावत्‌ । याथातथ्यतः । यथावद्िविच्य। अथान्प्रषटव्या्थान्‌ । तस्य वाचकः प्रणवस्तज्नपस्तदर्थभावनमितिसूचो- क्तान्व्यदघाद्धदयेन धतवानित्यथः । सवाम्तरायपरशमनाथमिति भावः । [ >= ररि गी "भणी यद्रा शक्रमित्यादि द्वितीयान्तपवजातं परिशुद्धजीवपरम्‌ । तमपि परमात्मा पयगात्परितां व्याप्य स्थित इति प्रथमान्तपदजातं परमा- त्मपरं योजनीयम्‌ 1 तथाहि कविः सव॑दा श्रीपश्चराच्रादिप्रिणेतेति वा। मनीषी मनःप्रभृतीनां जीवकरणानां नियन्ता । परितो भवतीति परिभूः सर्वव्यापी स्वयमेव संभवतीति स्वयंभूः । बहधा विजायत इतिश्रत्युक्तप्र- सिद्धावतारशाली । अचर कषिरित्यादिना कल्याणगुणविधानात्‌ । छान्दोग्ये -- एष आत्माप्पहतपाप्मा विरजो विमृत्युर्विशोको विजिष- त्सो ऽपिपासः । [छा० < १।५] इति हेयगुणान्प्रतिषिध्य सत्यकामः सस्य- संकल्प इति कत्याणगणविघानाञ्च निगंणं निरञनमित्याद्सामान्य- निरेघस्य हेयगण विषयत्वं छ गमम्‌ । याथातथ्यत इति । अथान्कायपदा- छ्क(श्वतीभ्यः सभाभ्यो यवद्िटयमवस्थातं याधातथ्यतां यथा- वद्विविच्योत्पादितवान्न पुनरैन्द्रजाटिकत्वेन बं प्रकाशितवानिति भावः॥८॥ एवं विविवक्क्तिकपरमात्मविषयां कर्मयोगाद्यङ्खिकां विद्यामुपदिः श्यानन्तरं जिभिमन्त्रेः केवलटकमवटम्विनिः केवलविद्यावल म्निनश्च एर्षान्वानेन्दन्वणाश्रमधमानुगरहातया वद्यघव नन ध्रेयसावापिमाह- | >) अन्धं तमः प्रविशन्ति. येऽवियामुपासते । ततो भय इवते तसो य उ वियायां रताः॥२॥ वह दारण्यके चायं मन्त्रः पठितः । ये मोगेश्वयप्रसक्ता अविद्यां वेद्यान्यां क्रियां केवलं कर्मस्यथः। विदयाविधरं कमति यावत्‌ । अदिद्या न्‌ न १० रामानुजमतानुयापिनारायणकृतप्रकारिकासमेता- कर्मसंज्ञाऽन्येति स्मृतेः । उपासते । अनुतिष्ठन्ति । अन्धं तमोऽतिगाहं तमोऽ्तानमित्य्थः। तिवर्गाभिसङ्घान्नान्तरीयं नरकमन्धं तमो वा। परवा ह्येते अदुढा यत्नरूपा अष्टादशोक्तमवरं येषु कर्म । दतच्छेयो येऽभि- नन्दन्ति मृहाः जरामृत्युं ते पनरेवापि यन्ति" इतिश्रुतेः। य उ विधायां रताः । उकार उत्तरपेनान्वेतव्यः । स्वाधिकारोचितकमपारे त्यागेन विद्यायामेव रताः । ते ततः कममातनिष्ठाः प्राप्यादन्धतमस्ाद- मय इव तमस्तद्धिकमज्ञानं प्रविशन्ति । इवङब्दुस्तमस हयत्ताया दुग हत्व द्योतयति ॥ ° क्रि तर्हि मोक्षपसाधनमित्य्ाऽऽह- अन्यदेषाऽऽहुविययाऽन्यदाहूरवियया । कि शु $ क. क ० इति शुभ्रम धीराणां ये नस्तद्विचचक्षिरे ॥ १०॥ विद्येति पश्छम्यर्थं तृतीया । यथाश्रुतेऽन्यज्ञाब्दानन्वयाद्न्यदेवाऽ् संमवादिति वक्ष्यमाणानुरोधाच्च। तथा च विद्यायाः कभराहेतविद्यातोऽ- न्यन्मोक्षसाधन मित्याहुः । उपनिषद्‌ इति शेषः! अविद्यया । अवि यायाः । बष्मविद्याविधुरकमणोऽन्यदेव मोक्षसाधनमिव्याहुः । पवंपूषंस- प्रवायसिद्धोऽयमथोऽस्माकमित्याह- इति श्ुश्रम इति। ये पूवाचा- यांस्ते प्रणिपातादिभिः सम्यगुपसन्नानामस्माकं तन्मोक्षसाधनं विचच- क्षिरे विविच्योपदिदिश्यः । तेषां धीराणां धीमतां परमास्पध्यानपराणां वचनमिव्यध्याहा्यम्‌ । यद्रा धीराणामिति प्श्चम्यथ षष्ठी । तेभ्या धीरेभ्य इति योज्यम्‌ । नटस्य शुणोतीतिवत्‌ । इति शुश्रुमः । एवंप्रकार- मध्रोषम्‌ । ननु परोक्ष एवाथं लिड़िधानाच्छुश्रमेत्युत्तमपुरुषो न घटत हति चेत्सत्यम्‌ । बह्यषिद्यायां दुरषगाहव्वन निःशेषयरहणमस्माभिनं क्रतमित्यभिप्रायकवादुत्तसपुरुषप्रयोगस्येत्याहुः ॥ १० ॥ अन्यदिति सामान्येनोक्तं मोक्षसाधनं विवणोति-- किक # (क % श [विद्या चार्या च पस्तद्दाभय रह्‌ | अविद्यया मत्युं तीता विययाऽमतमश्वुतं ॥ १३॥ कुवननेवेह कम!णीति मन्त्रे क्वोगस्य प्रत्यगात्मदक्षनद्वारा परभ- कतयुत्पादकत्वमुक्तम्‌ । इह भक्तियोगेन विदुषा पृवोक्तकर्मयागवेषं परि. ईशावास्योपनिषत्‌ । .. ``: . ११. त्यज्याहरहरनुष्ठीयमानानां नित्यनैमित्तिककर्मणां करमषनेर्बहणदारा मक्त्युपचायकत्वमुच्यते ¦ सहराब्दस्वारस्यात्‌ । अतो . न पुनरुक्तता । या यथावास्यतवंदयापदंशवबान्‌ । वद्या बह्यापास्ननरूपा तद्ङ्कमूतक-. मरूपामविद्यां चैतदुभयं बह वद । अङ्गगङ्घिभावेन सहानष्ठेयं वेदेव्य्थः अविद्यया बिद्याङ्खतया चोडितेन कमणा मृत्यु. विदयात्पात्तिप्रतिबन्ध+ कीभतं पुण्यपापरूपं प्राक्तनकमं तीत्वां नििशेषमलङ्ष्य- +. विद्यया परमात्मापासनरूपया । अयतमरनुते माक्ष प्राप्रातीत्यथंः । तीर्तत्य्रो [2 2 षः भ] = णि ~= =+ क => ---- -- पायविर।धितरणमुच्यते । अग्रतमरनुत इत्युपेयबह्यप्रापिषिरोधिमतेम्यः [ण == कि प सवंपापेम्या माक्ष इति भेदः । एवं च सति- इयाज सोऽपि सुबहून्यज्ताञ्ज्ञानव्यपाश्रयः । बह्यविद्ययामधिष्टाय ततुं मृव्युमषिदयया ॥ इति । ज्ञानव्यपाश्रयः शाखभ्रवणजन्यबह्य्ञानवान्स जनकोऽपि बह्मविर्या निदिध्यासनरूपामपिषछठाय फलत्वे नाऽऽधिव्येत्य्थः । म क्तयोगोत्पात्तिं कामयमान इति यावतु । मत्युं मक्स्युत्पत्तिविरोधि प्राचीनं कर्मजातम्‌ । भ-का मनो ०५9 ऋ-न, कि ~) 0 1 0 अविद्यया विद्याङ्ककर्मणा तर्तुं व्यपोहितुं सुषहन्यज्ञाञ्ज्यो विष्टोमाहिका- नियाजाकरोत्‌ । पाकं पचतीतिवत्‌ ॥ ११॥ एवं समाधि निष्पत्तेर्मित्यनेमि ततिककर्मसाध्यत्वमुक्त्वाऽथ भि मिर्मन्तरै- निपिद्धनिवृत्तिरूपयोगाङ्गसाध्यत्वमाह-- तत तावत्माग्वदेकेकमायं विनिन्दति-- अन्धं तमः भरषिशन्ति येऽसभातिमपासवे । भ ध थिः ९ ततो भरुय इवतेतमो प उ संभरत्या रताः ॥ १२॥ एतमितः परेव्यामिसंभविताऽस्मः [ छा० ३।१४।४। ] ' ब्रह्मलोक मभिसभवामि [ छा० ८ । १३। १ | इत्यादिषु बह्मप्रामिरूपाऽ्नभति संभतिशब्देनोक्ता । दह तु समाधिरूपा संमृतिङ्ब्देनाण्यते । असं- भूतिशब्द्स्तु समाध्यङ्गमूतां निपिद्धनिवत्तिमाह । संभूतिं च विनाक्षं भत्युत्तरच विनाङशशष्दैनासंमृतेरनुविधानात्‌ । तथा च ये विदयाि कारेणोऽसंभूतिमेव मानदम्महिसास्तेयादीनां योगविरुद्धानां निवृ पिमेवोपासते नवु्तिमाच्ननिष्ठा इत्यथः । तेऽन्धं तमः प्रविशन्तीति पुववदथः । ये पनः समाधिरूपसमूत्यामेव रतास्ते ततो भय इव तमः प्रविशन्तीत्यथः ॥ १२॥ केः १२ रामानुजनतानुवापिनारायणक्रतप्रकाकषेकासमेता- रै कि तर्हि मोक्चषसाधनमिष्यनाऽम्ह~- अन्यदवाऽऽहुः संभ्रदादन्यदाहूुरसं भवात्‌ । इति शुश्रुम धीराणां ये नस्तदिचचक्षिरे ॥ १३ ॥ समवात्समूतेः । असभवादसंभूतेरित्य्थः । केवलात्संभदाद सं भवा- चान्यदेव माक्षस्राधनमेत्युपानेषद्‌ आहुः । टिद्धत्तमः पर्दवत्‌ \ शिष्ट स्पष्टम्‌ ॥ १३॥ अन्यदि्युक्तं विवुणोति-- 9 क (रे क 1 सभूति च विनाशं च यस्तद्ेदाभय सह । क कर + {ह| ? + पत र की (वनाशन मृत्यु ताता सभत्पाऽसमतमश्चते।॥ १%॥ संभूत समाधरूपवबह्यान॒भति विंनक्े च योगवषिरोपिनां श्जंन चत्यतदुभय या वद्रानङ्खाङ्खमवेन सहक्दस विद्वान्विनाकेन ्निष- व्यमाणनातं इषः । विरोपिनिवृत्तिख्पयोगाङ्गसे वनेनेव्यर्थः । मत्यं समा- चचराधपाप तात्वाऽपाक्रत्य निष्पन्चया संमत्याऽ्मतमहतते व्वद््यपा- (तख्पा सभूातिसरदुत इति भावः । अत्र संमूतिविनाशकषख्द्ाम्यां सृषटप्रटयाववक्षवा कायाहेरण्यगभस्याव्याक्रतप्रधानस्योपासनं पवि प्मीयत दात राकर व्यास्यानमनुपपन्नम्‌ । म्रव्युतरणामतत्वप्रा्िरूपपल च्छ चच ना- नो चित्यात्‌ । १४ ॥ एव साङ्गभमगवद्धाक्तमुपादृरय तान्नठस्यानुसंपेयमन्त्रद्रयमुपदि स्छाते- हिरण्मयेन पारेण सत्यस्यापिहितं मखम्‌ । तत्वं पृषलपावृणु सत्यधर्माय हृष्ये ॥ ३५ ॥ ठं घूपन्नादत्वान्तयामन्‌ । य आदित्यं तिषठन्नित्यारमभ्य य आद्त्य ~ * मन्तरं यमयाते २।४।९ इति शतपथश्चतेः । शाश्चटघ्या तपदो एस ठ्- ˆ ` बषवांदृत्यादिन्यायाच । यद्रा प्रषद्नाभरितपोषणस्वभावेत्यर्थः ¦ साक्ष्दप्य- विराध जेमनिः | ० सू० १।२२८ ] इति सचानरोधात्‌ । सत्यस्य 1 सत्वराञ्दन स्वरूणावकारराहतजावात्मोच्यते । (सत्यं चानृते चः च्छा. १।२।३| सत्यमभव दित्यादिषु जीवेऽपि सत्यराब्दृप्रयागात्‌। तस्यमर्वम्‌ । सुखवत्‌ । अनेकेन्द्ियावष्टम्मकतया म॒खसषटश्ञं मन इत्यर्थः । हुरण्मयेन 1हृरण्यस्रहशेन मग्यगेणेति यावत्‌ । पारेण परमाम विषयकवात्ति प्ते दशा वास्योपनिषत्‌ । १२ राधकनापिाहेतमाच्छादितिम्‌ । हृदि निहिते परमात्मनि निरुद्धवात्तेक जातामेत्यथः । तर्जावस्य समुखस्थानीयं मनो हषाकाणामीक्स्त्वमपा- वु निरस्य तिरोधानं कुरवित्यथः । तत्कस्य, हेतोस्तजाऽऽह--सत्यध- मांय स॒त्यस्य जावस्य धममभूताय । हषिदशेनम्‌ । व्वहशनायेति मावः ॥ १९ ॥ पुनरपि तया दृष्या द्रष्टव्यं विरि षन्दुक्नं तत्साधनं चाभ्यथयते- पूषन्नेकषं यम सूर्य॑ प्राजापत्य व्यहं रश्मी न्समृह । तेजो यत्ते रूपं कल्याणतमं तचे पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥ १६ ॥ पूपन्नाभ्रितपोपक । एकश्चासावृिध्यैकार्घैः । अद्रितायातीन्दियाथ- दष्टा । "नान्योऽतोऽस्ति द्रा | ब॒३०।५।२३] इति श्रुतेः । यमो यमयाते सवानेते यमः) सवान्तयामिन्‌ । यः प्राथिवीसन्तरो यमयति [बु०३।५७) | स जत्मनमन्तरा यमयति | स © २।,५।९ | त्यादृश्चतः । सूय स्वोपासकांधेयां सुषु प्रेरक । प्राजापत्य प्रजापतिश्चतुमुंखस्तस्य सताः प्राजापत्यास्तेपामन्तयामेन्‌ । यद्वा प्रजापतिरेव प्राजापत्यः । प्रजानां पतिरिति व्युत्पत्या प्रजापतिर्धिष्णः प्रजापतिश्चरति गभं अन्तः ` {म० ना०१।१| इति श्रुतेः । व्युष् रश्मीन्‌ । भवदीयदिव्यिरूपदृशनानुप- युक्तान्स्वोंगररर्मीन्ब्यूह व्यपोह विगमयेव्यर्थः । यत्ते दृश्ंनीपयिकं प्रभा- त्मकं तेजस्तत्समूह समृही कुरु । तक्किम्थसित्याङ्ञङ्य द्रष्टमिच्छामिते रूपमित्याह यदेति यत्‌ । “आदित्यवर्णं तमसः परस्तात्‌ ' [ श्वे ° ३।८.। इत्यादिश्रुतिषु प्रासिद्ध मित्यर्थः! ते! ` आनन्दो बह्म ` [ तै० ३।६ ] इति निरतिश्शयभोग्यस्य तवापि । कल्याणतमं सोन्दयादिगणातिश्षयेन कल्या- णेस्योऽतिश्यितं कल्याणं श्युभाश्रयमिति मावः । ते यद्िव्यरूपं तत्प- ङ्यामि पदयेयामिति लकारब्यत्ययश्छान्दसः । द्ष्टुमिच्छामीति माषः । ननु ‹ यत्ते खूप कल्याणतमम्‌ ` । (य एषोऽन्तरादित्ये हिरण्मयः पुरुषः ` । [छा०१।६।६ | ईशा वास्यमिद्‌> सर्वम्‌ ` [ई६० १ ˆ पतिं विश्वस्याऽऽत्मेश्वरम्‌ ` [ म० ना० ११।३ 1] ' सर्वकमां सर्ष- गन्धः । स्वाभाविकी ज्ञानबटक्रिया च ` [ श्वे ६८ |! तस्यहवा एतस्य बह्यणो नाम सत्यमिति ` | छा० <।३।४ | (तस्योदिति नामः | छा० १।६।७ ] इत्यादिभिः शाघ्रेगंण कियरहादयो बद्यणो विधीयन्ते । निगुणं निरन्‌ । “ सत्यं ज्ञानम्‌ ` [ ते०२।१।१ ] (अकायमवणम्‌ \ शध रामातुजमतानुयखापिनारायणकरतप्रकाशिकासमेता- | ई०८ ] नेह नानाऽस्ति किंचन' [ बर ०४।४।१९ | निष्कलं निच्ि- यम्‌ 1 | भ्वे०६।१९ | “अगोच्रमवर्णंम्‌ ।' [ मु० १।१।६ ] एवमादिभिः शाखेगंणादुयः भरतिषिभ्यन्ते । तथा विधिनिपेषयोः शाखयोधिरो धा- न्यतरबाधो ऽवश्यं मावी । तत्र निषेधस्य प्रसक्तिपूर्दकतया पश्वा स्मवुत्तिं प्रतिषेधक्षाखमपच्छेदाधिकरणन्यायेन प्रबटम्‌ । अतः प्रतिपेधबटेन गुणादिविधयः सवै बाधिताः । ततश्च विद्याख्यदोपपरिकल्पितगुणविग्र- हद्यं मिथ्यामूता इति । तदिदमनाद्रणीयम्‌ । पड्यच्छागनयेनोत्स- गापवाद्नयेन च विधिनिषेधयोभ्िन्नविषयत्योपपादनेन तयो पिसोधग- न्धामावाद्विधीना प्रतिषेधवाध्यतानुपपत्तेः । तदुक्तं तच्वसारे-- यद्ह्मणो गुणविकारकशरीरमेदकर्मादिगो चरदिधिप्रतिपेधकषाचः । अन्पोन्यभिन्नविषया न विरोधगन्धमर्हन्ति तश्च विधयः प्रतिषेधवाध्याः॥। इति । अधान्तयामिणमहग्रहेणानुसं पत्ते-योऽसावसौ पुरुपः सोऽहम- स्मीति. । असावसापिति षीप्साऽइ्दरार्था । यद्वाऽद्ःशब्दौ पिमभ्य यत्तच्छब्दाभ्यामन्वेतष्यौ योऽसौ पुरुषः प्रसिद्धः सोऽसावहमस्मी ति । यद्यपि पुरुषं प्रकूतिं चेव प्रधानपुरुपेश्वरः ( गी०१२।१९ ) इष्यादिषु पुरुषशब्दो जीववाचितया प्रसिद्धस्तथाऽपि तेने पर्ण पुरुषेण सर्व॑म्‌ । «| भ्वे०३।९ | इत्यादिश्रुत्या सर्ववेद्‌पठितपुरुषसूक्तादिषु प्रसिद्धो महापुरुष एवेह पुरुपशब्देन विवक्षितः । नन्वेवं योऽसौ परुषः स।ऽह मिति कथं सामानाधिकरण्यम्‌ । अहंपदार्थस्य जीवस्य महापरुषा- | ्धिन्नसादिति चेन्न । अहंशब्देनाप्यस्मदर्थान्तय मिण एवाभिधाने- माहंस इति निर्दक्स्य सुसगतत्वात्‌ ¦ ननु चाहंशब्दस्य प्रत्पगर्थान्त- यामित्वपरत्वे सोऽस्मीत्युत्तमपुरुषो न घटते ! नषि तदन्तर्यामिपृरुपोऽ- स्मीत्यन्वयो युज्यत इति बेदुच्यते-मदृन्त्यामीत्यादिशब्डान्तरेणो पस्था- पिते प्रत्यगथान्तयामिण्युक्मपुरुषान्वयासंमवेऽप्यहमित्यस्मत्पदोपस्था- पिते तस्मि्ुत्तमपुरुषान्वयो युज्यत एव । तथा च सूत्रम्‌-अस्मद्यु्तमः। ( पा० घू= १।४।१० ) इति। प्रत्यगर्थबोधकास्मच्छब्दोपपद्‌ उत्तमपरुषो मवतीत्पथः । न पुनरस्मच्छब्दस्प प्रत्यगथद्वारा परमात्मपर्यन्ततायामू- समनिव॒त्तिरिति । अधिं तु प्रविष्टं न तद्धानिरिति न्यायात्‌ । एषं तत्वमरसत्यादिष्वप्यसीति मध्यमपुरुषो निर्षद्यः । वंपदेनाभिभुखचेत- नद्रार्व तदृन्तर्यामिणोऽभिधानाभ्युपगमात्‌ । तत्रापि 'युष्मद्यपपदे ईशावास्योपनिषत्‌ । ` १५ " समानाधिकरणं स्थानिन्यपि मध्यमः । ` ( पा० सू° १।४।१०५ ) इत्ये- तावदेव हि स्मर्येते । न तु युष्मच्छब्दस्य स्वाभिमुखचेतनद्वारा तदन्त यामिपर्यन्तत्वे मध्यमनिवृत्तिरिति । ये तु तत्वमसि सोऽहमस्मीत्यादि- ष्वहत्वमाद्शब्दे्युष्मदस्मदृ्थपरित्यागेन निर्विशेषचिन्माचस्वरूपैश्ष्यमेव †° , वाक्यवद्यमित्याष्ुः, तानेव तच्वमसीव्यादिवाक्येष्वसिरिव सो ऽहमस्मी- तिवाक्यस्थास्मिरपि खण्डयति । भोतयनुसंधातरि च युध्मद्स्मत्ते हि तैः परित्यक्ते न तेपामसिना कथ्ित्यतिबोधनीयोऽस्ति न च कथिद्‌- स्मिना विरिष्यानुसंदेहः । ननु प्रकते य॒ष्मदस्मदोरविवक्षायामपि तयोष्युत्पन्नयुष्मदस्मच्छष्दोपपदमाच्रोपजीवनेनास्मत्पक्षेऽपि त्महमिति मध्यमोत्तमयोः संपसिरेति चेतत । ततोऽप्यपरिव्यक्तपरवत्तिनिमिसकस्या- स्माकं निवंहणस्थैवानुसुमुचितत्वात्‌ । अपर आह योऽसावसौ परुषः सोऽहमस्मात्यत्र पुरूषकब्देन परमपुरुषो न विवक्षणीयः । तथा सत्यु ्तम- पुरुष इत्याख्यायाः सोऽहमिति सामानाधिकरण्यस्य च टेशेन निर्बाह्य- र्घात्‌ । अतों वरमत्र पुरुषशब्दस्य परिदद्ध्जीवात्मपरत्वमाभ्रयितुम्‌ । एवं च सति यः पुरुषो मुक्तिवुश्यमाग्याकारः परिशुद्ध जीवात्मा सोऽह- मस्मीत्यन्वयादुत्तमपुरुष इत्याख्यायाः सामानाधिकरण्यस्य घातिस्वरसेन निवाह इति । नायं पक्षः साधुः । तथा हि-मवव्येवमिह निषंहणं तथाऽपि तस्वमस्तीव्यत्र तस्पदस्य त्वं धा अहमस्मि मगो देवते, अहं वे त्वमसीत्यादिषु खपदुस्य च परदेवतावाचकत्वे व्वदुक्तनिवांहस्यात्रा- सभवात्‌ । अकामेनापि तघ्रास्मदुक्त निवास्य समाश्रयणे तत्समानन्या- याषुचापि तस्येवानसतुमुधितत्वाहिति । स्यादेतदेवं त्ववा अहमस्मि भगवो देवते, अहं वै खमसीत्यत्र फथं पुरुषव्यवस्था त्वमहंशब्दयोरुम- यार पि भ्रवणात्‌ । उद्ेश्यविषयकमेव यप्मदादिपदमुपपदस्वेन पाणिनि- सूत्रामिप्रेतम्‌ । यथा चोहेश्यसम्पकोपपद्वरादेवाच् मध्यमोत्तमयो वस्था सिभ्यती ति चेत्‌ । अस्तेवमिष्ठ समाधानं तथाऽपि त्वमसीत्यत्र पुरुषव्यवस्था न घटते तच सत्वंपदयो गवत्तत्पदयागस्यापि सत्वात्‌ । तथा चासीतिवद्स्तीति प्रथमपुरुषस्यापि प्रसङ्कः । नष्यत्रापि व्वंपदमु- दैरयसमपंकमर्‌ । येन तवपद्मेव पुर्पनिमित्तं न तु तत्पद्मपीति व्यवस्था स्यात्‌ । तथा च तच्वमत्तीतिनिरूपणादसरे माष्यम्‌-नाच किचे- दुदिर्य किमपि विधीयत इति । तस्मात्तच्वमस्ती ति प्रसङ्घने दुर्वार इति । अव्रोच्यते-तत्वमसीत्यजापि त्वंपदार्थं उदेश्य एव । ततश्चोटश्य विषय- कनयुष्मत्पद्वशात्तत्र मध्यम एवेति न प्रथमपुरुषप्रसङ्गः । नच माध्यवि- ; १६ शमानुजमतानुया यिनारायणक्रतप्रका शिकासतेता- रोधः । भाष्यस्य विधेयांशमाच निपेधपरतयोदेदयांङानिषेधकत्यामावात्‌ । तथा हि-- नह्येवं म्याभिप्रायः । नात्र फिंचिदुदिश्यते। न च किंचिद्रि- धीयत इति। अपि त्वेवमभिप्रायः। व्वंपदेन क्ति चिदुदिश्यत एष किंतूदिषटे तत्र न कंाचेदापे वेघोयत इति कथमवगम्यत इति चत्मात्तस्पैवोपसं- हारत्वापपाद्कभाष्यणव विधेर्याश्ञ एव निषिध्यत इत्यभिप्रायस्य ध्यक्त- त्वात्‌ । अन्य आह चं राजाऽस्यहं राजाऽस्मीत्यादिवत्ताद्‌धीन्यादुपचार- ववक्षया तच्वमास साऽहमस्माव्याद्ष मध्यमोत्तमसामानापिकरण्या- नामसामञ्स्यामतिं । तद्प्युपेक्षणीयमेव । लोकवेदयो श्वे तनपर्थन्तं हेवमन्‌- ष्यादव्यवहारवलन जातेगुणराब्दवन्यख्यस्येव संभव उपचारकल्पन- स्यान्याय्यत्वात्‌ ॥ १६ ॥ एव परावरतचख विवेक निःभरेयस्साधनमूतमक्तियोगं तच्निष्ठस्यानुसं- यमन््रविस्तार्‌ इत्यादिदाश्चैः प्रोक्षणादिभि सामदाद्िकमिव परिशद्ध- स्वरूपयाथारम्यज्ञानन सस्पत्पाऽऽत्महविः समर्पणीयमित्युक्तत्वादिहापि शरराच्छरयादुभ्योऽतिरिक्तं स्वात्मानं प्रथमं विशोध्य तं बरह्मणि समर्प्य स्वाधिकारातुगणमथयते- वायुरानेलममृतमथंद भस्पान्त९ शरीरम्‌ । | ॐ क्रतो स्मर छत स्मर कतो स्मर छतः स्मर ॥१५७। भोक्ता भोग्यं प्रेरितारं च मताः [श्वे०१। २| इत्यादिश्रव्यन्तर्प्रसि- द्वा चद्‌ चद्‌श्वरतत्वत्रयामहापि दष्टव्यम्‌ । वायुः विद्याकर्मानुगणभग- वत्पकट्पवशेन तत्र तच गन्तुस्वाद्रा वायुः अनेन जीषस्याणुपरिमाणव्वं प्रमात्माघानत्व च सिध्याते। वा गतिगन्धनयोरिति धातुः निल यरहित- त्वात्‌ । क्राचदृप व्यवास्थतत्वामावाचानिलः। अस्तम्‌ । प्रीयमाणोऽपि ददसतान स्वयमम्रृत स्वरूपतो धमतश्चाविनाशीत्य्थः । (अविनाही वा अरऽयमात्माऽनुच्छित्तिधरमा' [ ब० ४।५।१४ ] न विज्ञति्धिपरिलोपो विदयते | बु०४।३।३० ] न कित उच्छित्तिर्िनाङ्ो यस्य सोऽन. च्छत्तानत्य इत्यथः। अनुच्छित्ति्धमो यस्यासावनुच्छित्तिधर्मेति पन्थ. हुवाहः । नत्यज्ञानवानिति मावः । आहुश्च यामनमनयः-- तद्व चत्स्वभावस्य पसः स्वाभाविकी चितिः ननापदा्ससगात्तत्तचित्तच्वमर्नुते ॥ [आ ०सि°पृष्ठ४८] इति तदगतत्वम्‌ अपहतपाप्मा विरजो विमृष्युः ।' [छा०८। १।५] इति भते; । अनिलममृतमिति पुंलिङ्कत्वेन विवरणीयं वायुरिति पंलिङ्गत्वेनो- पक्रमात्‌। अच विशिष्टवृत्या योगतो बा परमात्मविषयत्वं न राङ्कनीयम्‌ । नश्वरदेहस्यानन्तरवचनेन तश्चावुत्या प्रत्यगात्मपरस्वस्येव न्याय्यत्वात्‌ । क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीज्ञते देव एकः ` [भ्वे० ११०. इति श्रतावमृतशब्दस्य जीवे प्रयोगात्‌ । स्वभोग्यतया प्रधानं हरतीति हरो जीव इत्यर्थः! एवं प्रस्यमात्मनोऽमृतत्वमभिधाय तच्छरीरस्य मृतत्वमवशष- मित्याह--अयेदं भस्मान्तं शरीरमिति । प्रफतादुर्थादथान्तर षिवक्षाया- मथब्दः । इदं शरीरमिति दिराप्यगीभ्वरशरीरन्यवच्छेदाथम्‌ । कममवहय- शरीरं मस्मान्त मित्यर्थः । बह्यादिषु प्र्टीनेषु नटे स्थावरभङ्कमे । एक स्तिष्ठति सवा्मासख तु नारायणोऽव्ययः ॥ इत्युक्तेः । भस्मशब्ठो दाहाख्यसस्कारपरः सन्खननादरप्युपलक्षकः । अव्राऽऽत्मश्ञरीरयोरमृतत्वमृत्वोक्त्वा भदः समथ्यते । रसनादिसेषया शारीरस्य नित्यत्वसंदेहोऽपा क्कियते । स्वदेष्टवैराग्यं कार्यमिति च सूच्यते, शीघं मोक्षोपावे प्रवर्तितव्यभित्यादिकं योत्यते । एवं चिद दिद्धेवेकमु- क्त्वा प्रेरितारं महापुरुषं प्रणवेनोपादत्ते-- अमिति । उक्त च योगानुश्ञा- सने । कुशफकमं विपाकाः परापरः पुरुषविशेष दश्वरः । तस्य वाचकः प्रणवः । आह च सवो महादेवः- ओभित्येवं सदा धिप्राः पठध्वं ध्यात फैश्वम्‌ । दति द्रष्टव्यम्‌ । यद्रा ारीरमात्मानं व विविष्य विविक्तमाध्मा- नमोंकारवाग्ये परमपुरुषे समर्पयत्योमिति । प्रणवस्याऽऽत्मसमपण- परत्मोमित्यास्मानं युीत । श्रणषो धनुः शरो द्यात्मा बरह्म तष्टक्ष्यमु- च्यते । अप्रमत्तेन वेद्धव्ये शरवचन्मयो भवेत्‌ 1 [ मु० २।२।४ | हत्या दिषु प्रसिद्धम्‌ । अथ क्रतुरूपिणं विष्णु ज्ञान यक्ञगोचरमभिमुखीकुर्ष- स्तदलयहं प्रार्थयते- क्रतो स्मर क्रतो ज्योतिष्टोमादिक्रत्वाव्मकफ । अह क्रत्रहं यज्ञ इति वचनात्‌ । यञ्चः पञ्चमहायक्चातसक इत्यथः । स्मर स्मरणानुगरहया बुद्धध्या विषयी कुरु । अह्‌ स्मरामि मद्धक्तं नयामि पश्मां गापम्‌ । [इति]भगवह्चनम्‌) अच्र स्मरामि नयामीति पषदयस्य क्रतो स्मरे नयेति प्रा्थनाद्रयापेक्चया प्रतिवचनत्थावगमात्‌ । कृतं स्मर त्करतं यकि. हैशावास्योपनिपत्‌ । १७ . . । ॥ १८ रामावुजमतानुयापिनारायणकरतप्रकाशिकासमेता- विष्टानुक्ूट्यमनुसधाय करतज्ञस्त्वं मां रक्चेति वा । एताषदन्त तत्कृत्यत- याऽपनुकरल्यं भरतिसंधाय त्वमेष श्ेषप्ूरणं कुवि ति भावः । उक्ताथ आव्‌- रातिरायात्कतो स्मर कतं स्मरेत्यावुत्तिः ॥ १४ ॥ त | थ अ ^. ~ ~ अप्रंनय सुपथा राय अस्साचश्वान्‌ दव वयुना वद्वाच्‌। ~ + न (6 , युयोध्यस्मजहूराणमेनो भूयिष्ठां ते नमउरकि विधेम ॥ १८ ॥ बृहदारण्यके पञ्चमेऽध्याये यदा वे पुरुषोऽस्माछोका्रेति स वायुमा- । गच्छति [ १०॥। १ | इत्यादिनाऽचिरादिकं परन्थानमुपदिश्य पश्चाद्ध्या- | यावसाने हिरण्मयेन पाेणेत्यादययाश्चत्वारो मन्त्राः क्रमेण पाठिताः । अथेऽथिक्षरीरक यस्याः रारीरम । इति श्रुतेः) यद्रा साक्षादप्यावेगोध जेमिनिः [ व० सू० ५।२।२८ | अगं नयतीत्यथिः। अग्रनयनादि. गुणयुक्त नय प्रवर्तयेत्यथंः । सुपथा क्ोभनन मागणार्विरादिना । अगिरहःसितपक्षानुदगयनाष्दौ च मारुताकेन्दून्‌ । अपि वेद्यतवसरुणेन्द्प्रजापतीनातिवारहेकानाह्ः [वरद्‌मिश्रः | ॥ इत्यभियुक्तसंगहीतेन मार्गणेति भावः । राये धनाय बह्मणः प्राप्य- सखाद्बह्येव सुस्थिरमनन्तधनं तस्मे हिरण्मयपुरुपाय व्वत्प्राप्तय इति भावः । अस्माननन्यप्रयोजनात्‌ । अनन्यगतींश्चेष्यथः । न फेवलं मामपि त्वनुबन्धिजुनानपीति बहूुवचनस्याभिप्रायः 1 देव मम बुद्धो योतमान । "तंह देवमात्मबुद्धियकारं समश्च श्षरणमहं प्रपद्य । | श्वे ६।१८ | इतिं श्रुतेः । विश्वानि वयुनानि । चतुर्वधपुरुपा्था- पायान्यथावद्विद्रांस्त्वमस्मान्नेतमहंसीति भावः \ “यो वे वेदश्च प्रहिणोति तस्मे, [ श्वे० ६ । १८ | इति श्र॒तेरिति भावः । मुमुक्षवे शरणमहं प्रपद्य दाति मन््रगतं मुमुष्चुपदं षिवण्वन्नाह-युयोष्यस्मज्जुहुराणमेन इतिं हुछां करिष्ये जुहुराणं कुरिलं बन्धात्मकमित्य्थः 1 पनः । अक्रत्यकर्‌- प्कत्वाकरणादिूपं त्वदुपासनोत्पत्तिप्रतिबन्धामेत्यथः 1 त्स्मापिप्रति- बन्धकमेति वा । एन इति जात्यभिप्रायकम्‌ । अस्मदस्मत्तः । युयोधि एथक्कुर । एतावदेव याचे तां जुहुराणमनोऽस्मत्तः प्रथमं वियोजयेति तत्पश्चाद्यथामनोरृथं विनाङ्ञय पुरुषान्तरे संक्रामयवा न तचास्माकं नियेन्थ इतिं भावः । भूयिष्ठाम्‌ । अनन्यगतित्वेनाऽ°वृत्तितो भूयसीम्‌ । नमडउक्त । ते । आप्तकामतया निरुपाधिकस्वामितया च नमउक्तिम्‌ । निरपेक्षाय ते विधेम विदध्महे । हेऽ देव विश्वानि वयुनानि विद्रँस्त्वं देशावास्थोपनिपत्‌ १९. जुहुराणमेनोऽस्मत्तो युयोधि सुपशथ।ऽप्मात्राये नय वयते भूयिष्ठां नम- उक्तिं विधेमेत्यन्वयः। निव्याञ्लिपरटा हटा नभ इत्येववादुता भवाम इति भावः ॥ १८ ॥ एवमस्मिन्नध्याय आदितो मच््राष्टकस्य त॒ परतच्वं ततः मन्.एकस्य परमपुरुषविषयकं भाक्तियोगरूपं साक्षात्साधघनसवङ्ञटमन्त दरक सर्वफटसाधनप्रपदनं प्रधानप्रतिपाद्यम्‌ ! एवं च भगवहाताध्यापट्क प्रथमं प्रथमाष्टकस्योपव्रहणं द्ितीयषट्‌कमुपारितनाष्टकस्य चरमभ्टुकस्य पवार्धघं वाय॒रनिलममतमन्त्रोक्तानष्ठानविघायकमुत्तराध तु युयाध्यस्म- ज्जघ्ररसणमेन इति प्राथयमानानां प्राधनापूरणसंकल्पपवक शाकप्रात- क्षेपक चरमश्टोको ऽप्यस्य मन्त्राद्िकस्यापवृहणामातं वाध्यम्‌ ! दाति रामानुजमतानयायिनारायणद्तप्रक्रारिका- समतेशावास्योपानिपत्‌ । धि < ह ५ ४ * ॐ तत्पष्ष्णनमः छ रक्घरामानुजषिरवितप्रकाशशिकासमेताः ,:--. < ~ च ` 7 + ` केनोपनिषत्‌ । अथ कथनिद्धन्यो ब्रह्म जिन्ञासुजंडानां मनःपमृतीम --कस्वरती अ द्त्तिस्तसरवर्तकचेत्तनमन्तरेणानुपपश्नेति सामान्यतोऽवगत्य तलवतकच- सनषिरहोषवुभत्सवा पच्छति- ॐ केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः परति युक्तः । कंमेपिपां वाचमिमां वदन्ति चक्षुःभोत्रं कं उ देवो युनक्ति ॥१॥ पन इषितमिष्ठं खाध्वसाध्‌ वा विषयं प्रतिकेन देवेन परेपितं सस्पततिं च्छति । करणस्वादवरयं केनचितसेरिठसमिति वाच्यम्‌ ।न तावन्नाव एव प्रेरकः । तेन निगृह्णतीऽपि मनसो विषयं भति पतनात्‌ । अतो वटवता स्क नचिषैवेनैव प्रेरितमिति वक्तय्यं स इति भावः! एवमग्रेऽपि बोध्यम्‌| इ पितमितीडागमश्छान्दुसः । अथ प्रथमः प्राणः पञ्चानां प्राणानां मुख्यः ष्णः केन प्रयुक्तः प्रोरितः सन्पेति याति स्वभ्यापारं करोतीव्यथः । दर्मा त्यौह्धिशीं वैदिकीं च बाच केनेषितां परोर्िर्ता वदन्ति जीवा इति शेषः । च्छ श्ुःश्रोचमिति प्राण्यङ्खतादैकवद्धावः। उ संबद्ध । मो देशिक कों च्ेवो युनक्ति नियुङ्कं प्रेरयतीत्वर्थः । इदमुपलक्षणं शेषकरणानामिति॥१॥ हति शिष्येणातुयुक्त आचार्यं उवाचेति ज्ञेयम्‌- श्रोचस्य श्रो मनसो मनो यद्वाचो ह गचं ˆ .. स॒ उ प्राणस्य पाणकक्षुषश्वक्षुः । अतिमुच्य धीराः भेत्यास्माहोकादमृता भवन्ति ॥ २॥ यत्‌ । यः भोचस्य श्रोचं श्ष्दमासकत्वशक्तिप्रदः। मनसां मनः । खननराकसिप्रदः । वाचो वागिन्दियस्य वाचं शाब्डाचारणशक्तिप्रदुः । प्राणस्य प्राणः प्राणनकशक्तिप्रदः ।-चक्चषश्चश्चदषनशक्तिप्रदः | भोचादे- ~प # हि [शि ।; ॥ हनयस्ता यस्त्वया पृष्टः स. दैव इत्यन्वयः । तथा च श्रुतयः 2५६५ -< £ च मनसि, पिषठन्मनसोऽन्तरो यमनो नवेद यस्य मनः ररर यां <न) मनोऽन्तरो यमयति [ब ०२।५।२०]। धयो वाचि तिष्ठन्वाचमन्तयो यमयति [. बु०३।७।१७]। भ्यः ग्रोतरे तिषठञ्छरोत्रमन्तरो यमयति [बु ०२७१०] २२ रङ्गरामानुजविरावेतप्रकाशिकासमेता- यश्च्चषि तिष्ठशचक्षुरन्तरो यमयति ` [व॒ ०३।५१८ |। यः प्राणे तिष्ठन्प्रा- णपन्तरो यमयति' [ ब॒०३।५।१६ | । इत्याद्या नारायणस्यान्तयांमित प्रतिपादिका इति। स इत्यनेन ताहशाो नारायणो दृव इति भाषः।तथा च भगवद्वाक्यम्‌ मत्तः सवे प्रवतते। इन्द्रियाणि मनो बुद्धिरित्या- द्यक्त्वा वासुदेवात्मकान्यषहुरित्यादिस्मृतयश्च । श्रोत्रादिनियामकत्व- ` ज्ञानिनः फलटमाह-अतिश्रच्येति। धीरा धीमन्तः भ्रो्रादिपरेरकत्वं नारा- यणस्य जानन्तः 1 अस्माह्टोक्ाद्धो तिकदेहास्रव्य निगत्योक्कमणं विधा येति यावत्‌ । आचरादमागण गव्वाऽतेमुच्य टेङ्गदृहं हेव्वाऽ्मृता मक्ता भवन्तीत्यर्थः ॥ २॥ मनओआदीनां प्रवतकनारायणवह्य साकल्येनोपदिशेव्यत्राऽऽह यद्वाचे- त्यादमन्न, यद्राचाऽनग्युदितं येन बाग्युयते ॥ तदेव बह्म त्व विद्ध नेद्‌ यदिदमुपासते ॥ ४॥ ` यन्मनसा न मनुते येनाऽहुमनो मतम्‌ ॥ तदेव बह् त्वं विद्धि नेदं यदिदमुपासते ॥ ५॥ यच्चक्षुषा न पश्यति येन चक्षुषि पश्यनति ॥ तदेव बरह्म खं विद्धि नेदं यदिदमुपासते ॥ ६ ॥ यच्छ्रोत्रेण न शृणोति येन श्रोचमिदं श्रुतम्‌ ॥ तदेव बह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ७॥ यस्राणेन न प्राणिति येन प्राणः प्रणीयते ॥ तदेव ब्रह्म ववं विद्धि नेदं यदिदमुपासते ॥ ८ ॥ दति प्रथमः खण्डः | यद्‌बह्य वाचा वदवाण्याऽनभ्युादृत साक्ट्यन नाकम्‌ । यनच प्रारता सती वागभ्युद्यते परुषेरुचार्यते तदेव त्वं बह्म विद्धि जानीहि । नेद्‌ जडजाकवादक जगद्यलछामत्सान इदमपासत इत्यथः ! पवमय्न्प्यथा ध्येयः । यन्मनृसा कश्चित्साकल्येन न मनुते येन मनो मतम्‌ येन चक्षुषि परयन्ति दश्यन्त इव्यथः । यस्राणेन न प्राणिति न चेष्टते येन्‌ प्राणः प्रणीयते प्रयते ॥४।५।६।७।८॥ इति प्रथमः खण्डः ॥ ? ५ [२द्वितीयःखण्डः केनोपनिषत्‌ ! २३ यदि मन्यसे सुेदेति दह्रमेवापि ननम्‌ । | वं वेत्थ बल्षणो रूपं यदस्य लं यदस्य दवेष्वथ नु मामास्यमेव ते मन्ये विदितम्‌ ॥ ९॥ १॥ नाहं मन्ये सुषेदेति नो न वेदेति वेद च। हे शिष्याहं वेद बरह्मणो रूपं सम्यग्जानामीति दि मन्यसे ता त्वमपि नूनं दहरमेवाट्पमेव वह्मणों रूपं वेत्थ । तस्यानन्तत्वाहिति मावः रूपमिति नह्यगुणानानुपलक्षणम्‌ । यद्यस्माहहरमेव वेत्थ । अथ तस्मात्व त्वयि व्यत्ययात्‌ । त्स्यस्य बह्मणो यद्रूपं देवेषु चास्य ब्रह्मणो यद्रूपं तदिति शेषः । मी्मास्यमेव विचार्थमेव नु इदानीम्‌ \ ते त्वयेति ॥९॥ ?॥ अन्येषां कात्स्यन बह्माज्ञानिवेऽपि तव त्वस्ति सम्यग्वह्मज्ञानिल्रमिति "चटा देशिक आह-मन्य इति । अन्ये सम्यग्वेदायमिति मां वदान्त अहं "ग {3 चु बह्म विदितं न मन्य इति योजना । ताहि त्वमपि बह्म सर्वधा न वेत्थ किमित्यत आह-नो नेति । नो वेद्‌ न जानामीति न किंतु वेदेति च। बरह्मणः साकल्येनाज्ञेयत्वमुपपा्योपसंहरति- ९ ध = 0 @ यो नस्तद्वेद तद्वेद नो न वेदेति वेद च॥ ‰०॥ २॥ यस्यामतं तस्य मतं मतं पस्यनवेद सः, अविज्ञातं विजानतां विज्ञातमविजानताम्‌ ॥ ३ ॥ नोऽस्माकं मध्ये यस्तु बह्याहं वेदेति वदति सतनो वद्‌ कुतः परिच्छिश्च- स्वानात्‌ । अहं न वेदेति यो वदत्यसौ वेद च बह्मणोऽपरिच्छि. च्यत्वात्‌ ॥ १०॥ २॥ | यो न इत्यादिना साकल्येन भृवणागोचरस्वमुक्त्वा मननागोचरत्वं चाऽऽह यस्यति । यस्य बह्यामतमिति मतं तस्य पुसां मतं विचारि सा मनन्तत्वज्ञानात्‌ । यस्य बह्म मया मतं विचारितमिति मत बुद्धिः स्र न वेदानन्ततवाज्ञानात्‌ । साक्षात्कायोऽपि न साकल्यनेत्याह-अषि- स्तातमित्यादिना । वयं मह्य सम्यक्साक्षात्करृतवन्त इति विजानता. स्य विज्ञातं ब्रह्म । आनन्त्याद्रह्मणः साकल्येन ज्ञानाभावात्‌ । अरिजा- २४ र्ठरामानुजविरविपप्रफाशिकासमेता- (रेदितीयःषण्डः नताभुक्तरीव्याऽविजानतां नास्माभिबह्य सम्यकषसाक्षात्फ़लमिति यावत्‌ । विज्ञातं बह्म साक्षात्कृ मित्यर्थः । आनन्त्यवेदनादिति मावः 1११ बरह्मणः. साकल्येनाज्ञेयत्वे कथं तेने पि द्धि रति देस्स्वस्य याग्यैकद शज्ञानादेवट सिद्धिरित्याह- भरतिवोधविदितं मतममतववं हि विन्दते । भास्मना रिन्दते वीर्यं वियया विन्द्तेऽमतम्‌ ॥१२॥४॥ दह चेदवेदीदथ सत्यमस्ति न चेदिहावदीन्म- हती विनष्टिः ॥ भरतेषु भूतेषु विचिन्त्य धीराः प्रत्यास्माष्ोकादमता भवन्ति १३॥ ५ ॥ इति हितीयः खण्डः \ २५ प्रतिबोपेत्यच श्रुतमिति शेषः 1 स्वस्य वह्मपिद्यया योग्यतानुमार्ण पुंभिः शरुतं मतं बह्म प्रतिबोधेन स्वयोग्यापरोक्षक्ञानन विदिते चेषुमूतलय सर्ति विन्दते लभते पमानिति वा प्रतिवापेनोपासनरूपया कयां वद्रह्म- शिया विदितं साक्षाक्करतं वद्य विन्दते लमत इति बाधः \ आत्मना भृत्या वीर्यं समादहितमनस्त्वलक्षणं विन्दते लमते । विद्यया 1 उपासन रुपया मक्त्येति यावत्‌ 1 अग्रृतं परमात्मानं विन्दते लमते साक्षात्करो- तीति यवत्‌ । भक्त्या च धृत्या व समाहितात्मा ज्ञानस्वरूपं परिपद्य- ताहेति स्मृतेः ॥ १२५॥४॥ अस्तु किंदयारूप न्ञान भगवत्ाक्षाच्छारफलं तत्कदा सपाद्यमित्यत आह-इहेतिं । इह ज्ञानयोग्यव्राह्यणा दिदेहेष्वेदीचद्यजानास्ेत्‌ । अघं ताह सत्यं पूवाक्तफलं सत्यममृतबह्यास्व्येव तत्पराप्ठी न सदेह इति माषः। दह नावेद चेत्तदा महती विनहानि्भवति । अथ प्रतिषोधं वक्ति-- धीरा बह्यप्रासिविनष्िविवेकिनो मूतेषु सवभूतेषु स्थितं बह्म विचि. न्त्याऽभ्प्रयाणं स्पृत्वाऽस्माहोकाप्मेत्यामृता भवन्तीति ॥ १३ ॥ ५॥ इति द्वितीयः खण्डः \ २॥ _ अव्य तत्वात्साकल्येन न ज्ञेयमिति प्रतिपादितिभ्थं क्ांचनाऽऽश्या- पिका वक्ति- देवे प्या (~ थ्‌ ह्म ह देवेष्यो विजिग्ये ! अथ तस्य जम ७ ह बह्मणां विजये देवा अमहीयन्त ॥ _देतृतीयः गण्डः केनोपनिषत्‌ । २५ त॒रक्षन्तास्माकमेवायं विनयो र्का कमता सहमत } १४ १ तदधया जक्ना तया ह प्राहुर्बमूव तन्न वानत कामदं यक्चमिति॥ १५।२॥ त ऽधिमवुवस्रातवेद्‌ पत्रनानीहि कमतद्क्षामाते तथात | 4 © ¡1 3 || द्चाना दुत्यदानदयुद्ध प्रत्ते साति वहम दवानाविथ्य ९वभ्यां ठेषा- तामथ दुत्यादेतन्वा जग व्यजयत । हति ना्चतमताःव्य्थः । अथ |च जवानन्तर्‌ तस्य दृवप्वाविष्टस्य वह्मणों वजये सति इवा अमह "न्तानन्यन्त । मला; प्रनायमर । कण्ड्ाहिभ्यो यानित यक्प्रत्ययः । (चत्राजमवज्ञात मावः । हत्याश्चयं । वह्मणं जय कता दवाना च इत्यतर्दव व्यनाक्त-त इति । द्वा अम्भाक्रमेवायं {दि नया <स्माकमे- चाय माहुम्दक्न्त व्यजानन्‌ ॥ १ ॥ ? ॥ एषा दंवानां तदासुरावङ्क्रतैध्वगा साना न।मत्तमहंकारादिकं जज्ञौ त्पजानाद्वह्यत्यनुपल्ःः । तभ्य दहवमभ्या५ ठवःना म्वात्मत्त्दयाधाय -र्पतया प्राहवभृव वह्मच्य्ः । तदयक्षरूपं वहं (किति न व्यजानतन व्यनान्त | ५५२१५ तद्वा आग्रमवुव्रज्नातवद्‌ वतद्यक्षं कमिति विजानीहीति टथे- त्युक्त्वा ॥ ?६।३॥ | तदिदुवरत्तमोयवदन्क (र त्मथिवा अरमस्मी- वत्वा ज्नाववदा वा अमः १ || त।स्मस्त्वाय क्रि वागपिव्यपीदर सरथ दह यदद्‌ प्रथव्यामिति ॥१८॥*५॥ तस्म तरणं निदधावतदृटति तदपम्रयाय मव्‌ ञ्‌- त्म्‌ तन नक्र दभ्यं म्‌ तत्‌ पवृ [तृव्दरत नत- दशक [लात बृदृतयश्नमिति ॥१०।.६॥ थ वामृमत्रूत्‌ नवयवतद्रनाना [क मतयनश्चामात तथन ॥ = © [| ५|| ~ # १ २६ रङराधातज)वेराचतप्रकरादि समता धच नेतदशदः दिन्नारयं ददद दति॥ २ अथिस्तयष्टमाभिदस्येनाद्वदगमन । तद्य(नयसमागनमत का ८ साव्यवदृत्‌ 1 अदिषटमस्ि जतयदा अतयस्योन्स्ररतन्रान 1 य प्रसिद्धो । एतन्नाम मदेत्दथः 1 त{स्द्िस्व्वदय ताश्च साय करि चमति यक्षमदवीतर । यदिदं प्रथिष्यामास्ति सवमपीदं दिव्य वतीतं 1 तस्मा | 7६६८ नता किचत तत्पुरत [^| ४1 ^ ^ ५५ + तत्तण द्श्धुं सवजदेन सववमेणापप्रयाय समाप्रसमतन | गन्धा नतन्न शशाक दग्धं सोऽपः तत एव तावन्माचत एव यः-र-पदव्रधाय {नव- युते निवृत्तवान्निवृत्य च ैवानवघीत । यदूतयक्षमित्वतद्रितं नाशन कामातं । अथानन्तर्‌ वायु प्राग्बद्याख्या ! जाददीयादव्दुद्ा मिन्नः 11४} ॥५।६॥७।॥८।॥१॥ १० ॥ १७॥ १८1 ५९॥ ६०५ ॥२४॥ ।॥ २२५ २३॥। सथन्दुमतुनन्परपवर्ताद नानाह ।कनतयक्तमान तवत्त तद्कपद्वतस्मातगदष्‌॥ २४ ११॥ स तस्मिन्नेवाऽऽकाशे चियमाजगाम वहुशो्मानाममा* वकता ताः हैवाच फिम॑तयश्चाम्‌ति। २५॥ १२; इतिं ततीयः खण्डः ॥ ३ ॥ भलत हेच कष्वणा का षतद्रिज॒ये म ।व५ब्‌ [सते तती हव विदांचकार बरह्मति।। २ ॥ ३।। पस्मात्तराद्ध तस्मातदृज्ञादन्तहितमभूदितिवा ! स इन्दस्वस्मि- नच वक्षातराधानाकाश्चप्रदृशे यक्षणपदेज्ञाध स्थापितं स्रियं दष्टा | १52 ॥ रि श ५ ^ (9 चतुथ रण्डः, केनापनिपत्‌ | २७ जगाम तत्सवापं प्राप्तवान्‌ । सा केत्वत उक्तं बहृक्ञोभमानां हेमवती हिमवतः पुत्रीमतयक्षं किमित तां द्ियड्ुवाच पप्रच्छेव्यर्थः ॥ २४५ ॥ २५॥ १११ १२॥ दते तुयः खण्डः ४ & इन्दरण दृष्टा एंव्यतद्यक्ष ज्यति हृदा इति निश्वयमाह । एतेतस्य वुवेप्वनुप्रष्वेषठस्य वह्यणा विजये तद्धंनयामिमित्तं महीयध्वं माहिमवन्तो भवतन्‌ व्वात्पना वंजवानामत्त मवण भवत वंनिश्चतमेतदिति चोवा- चत्यन्वयः ! एवमुमयापदष्ट इन्द्रः ककि चक्रारेत्यत आह -तत्‌ इति 1 तता हव इव्यपदङादकव तद्य्वामन्ड्ा क्ह्यपि इत्य।वजय(<स्मदहनप्रावष्- च्यत इति [वद चन्र्‌ उातदाद्‌ ध ९६४ ५ ॥ तस्माह् प्व दका अितरामिवान्यान्दवान्यग्चिरवायुरिन्दस्ते चे ननन (2८ पर्पृशुन्त द्नत्थमा विदूचकार ब्रह्मति ॥ २७॥२॥ तस्माद्र यम्माच् बरह्मणः पुवं हष्टत्वादवैते दवः अन्यान्देवानतितरा- मवति । पत दवाः क इत्पतस्तानाह-यद्द्िव।गुरिन्द इति । यदथिर्मीऽ- प्रिया घासय टच्छर ल्त दवाः । करत एतिका इत्यतस्तस्मादिव्युच्छम्‌ ट्त -वनद-- त दानि दि यग्मादेसन्क्षरूपं व्य नदष समीपस्थं पस्प्रतुः । स्पुस् पस्पर्नि । पराप क्रःतचन्त इत्यः } पगरस् सराग. वाय्वाोवद्दशनमाचरिन्द्रस्य त॒ चद्स्य वह्मसज्नानप्मिति काध्यम । तदयानाक्त--त हात । तदद्चवाल्वन्छ्ाः प्रधमः प्रधमं विदाचषार पवर चपः {1 ५ | 1 वह्यवदुन चन्द्रस्य दव्युपद्सादृन्यस्य 1व्वन्द्रापदेक्लादाति शावनन्द्रस्य्‌ ज्ञानादयप्रक्ारम तस्माद्रा दन्य ततिःममिवान्यान्दवान्म द्यननद्र्ठं पस्पर्श स द्यनवरधसा व्िदरचक्मर वर्ति ॥ ८ ॥ ३ ॥ तस्पप भादणा यदनद्वियुना व्ययुतहा २ दतीरन्य- म([मपदाउ इन्वविदुवतम्‌ | ०८५ ॥ ॥. तस्मादिन्पुक्त हतं स्यन्ति मद्यनादनि । पतदेव । तद्राक्पा्थमेव व्यक्तमाहट। म ्यनन्प्रधम इति प्रथम{सित्यश्न;ः ॥ ८ ॥३॥ अिदवतमध्यात्म चापास्यरूपमपादखात तम्यप इत्यादिना तस्य वह्मण एष आदा उपदा 1 यदतक्कपिटिास्यं रूपम्‌ ! विद्युतो २८ रङ्गरामानुजपिरचितप्रकाङाकासमता- पचथः पद्‌ बहुवचनमाय्थ उपलक्षण वा 1वद्यदादास्तनद्वातद्वान। स मन्ताद्द्त- दययोतयददीपयदिति 1 आ न्यमीमिपल्सम्यट्रन्यगा1ानपन्मम्यरन्यम।ल्‌- , यत्‌ । आ पूर्णमित्यथः। यद्रा वस्माहुदभ्या वदद्वत प्रादुूत चह्म य॒ तिमत्तस्माद्भद्य॒तो विद्योतनं यथा ददल व्ययति ततवत । ज ˆ इवेत्यपमाथ अरव्द्‌* । च) घरान्धकार्‌ वद्य वद्न्यततः प्रकरा एवं तद्रह्य देवानां पुरतः सवतः परकाङावद्यक्ताभूतमता वदता रचत्यपा- स्यम्‌ । यथा सक्रद्विद्यत्तम्‌ [२।६।६ | डत बृहदृषरण्यक ।यरस्मायन्द्रापसप- धकाले न्यमीमिषत्‌। यथा काश्विद्धश्रुलनपरण करतवानात्‌ । इत [दुत्यन- शको निपातो सिमिपितवदिवि तिगभत{मित्यवमपदवत दवत्ुया आष यष्टशन्मापेदैवतं तत्‌ ५ २९॥५॥, अथाध्यासं यदेतद्रच्छरतीव च सनोऽनन चन- दुपस्मरत्यभीकष्णं संकल्पः ॥ ३० ॥ “| तद्धः तद्रनं नाम तद्नमि्युपामितव्यं म म पतद्वें केदामि हेन सदाणि भृतानि संवाच्छनति ॥ ३२३ ॥६ ॥ अयेत्यर्थान्तरे 1 अध्यात्मं दहं तस्प्रापरदृश् उच्यत दन्यः । यदृ ` सम्भनोऽननेव प्ररितं सदच्छतीव च सम्पटन गच्छ्तायरसया वन्तु न विषयी करोति ! अनेनैव वह्मणाभनरुद्धास्यन्‌ हरिणाःनृगृह्ातम्म षयजातम॒पस्मरातिं । कीहशं मन इव्यत उक्तमभक्ष्णे सक्रल्प इत । भशमनेकाथान्संकल्पयत।ति । संकत्पामत्यधः । ट द्रःव्यस्ययट्छान्द्‌सः। ङब्द्स्वभावाद्रा । अमाण नित्यं भश सकल्पश्च भवाति 1 तर्य गह्य णो ऽनिरुद्धास्यस्य हरेरप उपदक इत्यथः ॥२०॥५॥ तस्यापास्यमन्यथं नामाऽष्द्‌ तद्धरति । तद्रह्य तद्रनं नाम ततस्दादाप्तत्वाद्रनमारन्व्रददजनाप. स्वात्‌ । तद्रनामति कल्याणानिमित्तकनामवत्‌ । तनतिस्त्पानयजित- निभ्य इत्यद्प्रत्पयः 1 वनतेरकारः। तच्च तद्रूने चति तद्रूनायनि । हात प्रसिद्धम्‌ । तद्रनानेव्युपासकस्य फलमाह य हात । सप्राषिद्धा यां ऽपिकायतद्रह्मेव तद्रून नामच्यवं ख्पण वरन तद्रूनवपजानन सवा भरतलन्याम क्षतवाञ्ड (स्त । कवलत मवत त्प: ॥ 5“ प ६) उष्।मृषद भ 46, प्ुरत। त उवानय्द्ल्ावृ्त उष्‌ निषदमनूमति ॥३२॥७. तन्यु तप्‌ दमः कर्मनि |, € च | र ५ ५.) ^ =, ** ~ ^ ४ तुचथं स्वण्डः) केनाोपनपत 1 २५. पतिषठा वेदाः स्वङ्गानिण) सत्यमायतनम्‌।३३॥ ॥८॥या वा एतामेवं वदापहत्य पाप्मानमनन्ते स्वभ लाके ज्ये “(विप्रति पभरतितिष्रति।। ३४। ° ट्व चतभ: ग्वएडः ॥ ¢ ॥ डति तदटवक्रारापनिपत्‌ । एवं श्रृत्वा पृनगचायं पृन्छाते ज्ञिप्य उपनिषद्‌ भो द्रर्हति। मो आचायापरानपद्‌ सप्रातष्ठां सायतनां वृहीत्यप्रच्छादेति शेषः । किमुप- नपत्प्रातपाद्य पच्स्य॒तापानपदुत्पद्नादद्याया अवम्थानकारणं `कवा विद्यायाः काग्णमिति हदि विकल्प्य क्रमणात्तरमाह ~ उक्ता त इति त तुभ्वरं वद्धं बह्मविपयवां वादत्यसल्ये त उपनिपत्स्वरूपमवमावोचा- माति । वह्मति हावाचच्यादना वह्मस्वरूपाक्तम्तच वक्तव्यं किमपि नत्यः [ ६२।५४॥।]॥ तस्य॑ तस्या विदायाम्तपां दमः; कर्म च प्रतिष्ठा । तपः करच्छचान्द्रा- यणाषदर्‌ दास््रपसालाचन वा) दम इन्द्रियनिग्रहः! कम त वणाश्रमाचत- क्रयानश्ानम ! प्राति प्रातष्ठाहतः । तपञ्यदिमत्म्‌ विद्या प्रातितष्ठता- यथः । वदा कऋगादुयस्तदयक्टग्रन्धाश्च । रिक्षा -कलट्पां व्याकरणं नरु छना ज्या, तप्रामति पटल स्पसवादुमान(्म) सत्प यथाभ्रतमप- डःकर वचनमायरतनमुल्पात्तम्ध्रात तह्यमामांसरा तस्या इत्यनुषट्ुःः । वयाया इत्यध: [ 3३ \ द । |॥| एत्‌ दुपान्पर्जाान्यः कटम{ह--य इति । यो<धेकराद्तायुपानेपदं वद्‌ स पाप्मानमपदत्पा यन्ते ।{तिवपार्च्छटराहत स्वम मखरप टाक र रास्प जयद्‌ चह कह्यण्म(त सज्यम्‌ । प्रोतताोतद्रत। तद्र क्छर्‌क्छ सवावधारणाथा [ ३५।२1]॥ दति चतुधः खण्डः 1 %॥ दति रङ्गमानुजनविराचतप्रकाशिकासमता तलवङ{रापनिपत्‌ । ॐ तत्सद्रणे नमः । रङ्राप्ानुजविरचितपकाशिकासपेता ४ क (र ८ काहकपानेपत्‌ । व ॥ णण जाय, ज, स्रेमाय यः फरूणया क्विति नि्जराणां भूमावजम्मयत माप्यद्ुघाम॒द्ारः | वामागमाध्वगवद्ावदुदरलटवातः रामानुजः स मुनेराद्धियतां महक्तिम्‌ ॥ अथ कठवटीव्याख्या। अतसभृच्छसच्छायनाचछतोरःस्थलटं भिया । अखनाखलङुङ्कारमस्ादटेमम गाहताम्‌ ॥ १॥ व्यासं लक्ष्मणयोगीन्द्रं एमस्यान्यान्गखनपि व्याख्यास्ये विषां प्रीत्यं कठवहटीौ्यधामति ॥२॥ उन व वाजश्रवसः सववृदुन उद | [र उशन्कामयमानः। वर कान्तांवित्वस्माच्छतरि यहिग्येत्यादिना संव सारणम्‌ । हवा इति वत्ताथेस्मरणार्था निपातो । फलमिति शेष वाजश्रवसः । पाजनान्नन दानाद्िकमभूतेन श्रवः कीि्यस्यस वानश्र- वास्तस्यापत्य वाजश्रवसः । रूटिवा वाजश्रवस इति \ स क्रिल{धि(धभ्- जता सवस्वदा्षणन यजमानस्ता्मन्कतां सवददृस्म स्वस्व वदो दत्तवानत्यथः । उरातन्नित्यनन कमणः काम्यत्वाहक्िणासान्रुण्यमा- वशयकामिति सघ्यते । तस्य ह नचिकेता नाम प्र आप्त ॥ १) आसर वभूव । छन्द्स्युभयथति लिटः सार्वघातुकव्वात्स्षस्तये ताक्ष्य- मित्यादवदस्तेमेमावाभावः त ह्‌ कुमार्‌ सन्तं दक्षिणासु यीयमा- नासु भरद्धाऽऽतिवेश सोऽमन्यत ॥२॥ प ऊमार सन्त बालभव सन्तज्रुत्वरभ्यो दक्षिणासु गोषु नीयमानामू तताप भ्र दद्वाऽजस्तक्यङाद्ः पितुहितकामपयुक्ता<ऽविंवक्ाऽऽविश्वती । वयाप यदानातकर द्रव्यं तदुक्षिभेल्युच्यत्त एकरा चासौ क्तावानति{िति। १7द्पाधका दृ क्षणाशव्द्‌ एकव चनान्ततामेव ठमते । अत एव मनाम- *ऋहक्ता तस्य धनुदाक्षणत्यच कृत्छ्षस्य मवाश्वाद्ैः प्रक्रतस्य दाक्षि विना ह, ३२ रङ्गरामानुजविराचेतप्रकारिक्रासमेता- [अभ्या० \व्धी१) ण्यस्य निवृत्तिरिति “तस्य धेनुरिति गवाम्‌ ` [जे० १०२३) १४। ५।६ | इतिं दाशमिकाधिक्रणे स्थितं तथाऽपि दकषिणाङ्ब्दोऽयं भातेवचनः स च कमापेक्षराऽपि प्रवर्ततेऽरिसन्कमणीयं मातरिति, कर्थ पक्षया प्रजततेऽरिमन्कसण्यस्य पएर्पस्येयं भृतिरिति। ततश्च कवि हुत्वापेक्षया दाक्चषणाबहुवसभवाहक्चिणास्विति बहवखनभ्रपपद्यते | अत एव कतपेय--“ओंहुःवरः सोमचमसो दक्षिणाः “स प्रियाय सगोचाय वह्मणे दृंयः ` इत्यते कदाक््यतापक्चे बह्यभागमात्रेऽपि दाक्षिणा- राघ्दस्यावयवटक्षणामन्तरेण मुख्यत्व पपक्तेस्तन्माचवाध दस्युं दरम याइ व्ह्यणस्तद्रूनं त्रिकरः स्यादित्ययिक्रणे । ततश्च क्रत्वपश्या द्ा्षणंक्वजपे कल्विगपेक्चषया दक्चिणाभेदसमवाह्‌द्विणार्दिति उहदच- नस्य नानुपपत्तारति दष्टव्यस्‌ ॥ २॥ भ्रद्धाप्रकारमेव दशेयति-- पीतोदका जग्धतृणा दुग्धदोहा निरिन्दियाः । अनन्दा नाम ते लोकास्तान्स गच्छति ता ददत्‌ ॥ ३ ५ पीतमुद्कं याभिस्ताः पीतोदकाः । जग्धं भक्षितं तणं याभिस्ता जग्धत्रणाः । दुग्धो दाहः क्षीराख्या याभिस्ता ईग्धदोहाः । निरिच्िया अप्रजननसमथ। जाणा निष्फला इति यावत्‌ । या एवंभना गावस्ता कऋ(त्वरभ्यां दुक्षुणाबुद्धया ददस्यच्छन्‌ । अनन्दा असखारते शास्नप्र- सद्धा टाकाः सान्त नाम खलु । तत्र स यजमानो गच्छत्येवममन्य- तत्वथः ॥2३॥ त हवि पतर तत कर्मं सा दस्पसातिं द्रते।यं तुत।यम्‌। दायमानदाक्षिणावृगण्यं मन्यमानो नचिकेताः स्वात्मदानेनापि पितुः कतुसाहुण्यामच्छन्नास्तकायेसरः पितरमपगस्योवाच तात कस्मा कात्वजं दक्षिणाथमां दास्यसीति । स एवमक्तनापि पित्रोपक्ष्यमा- णोऽपि द्भेतोयं तृतीयमपि पयि कस्मैमां दास्यसीत्यवाच। १८ हरवा मृत्यव ता ददमतिं ॥%॥ एव नेावद्यमानः पता द्ुपितस्तं पच मृत्यवे वा बदामीव्यक्त- वात्‌ ॥४॥ ` एवमुक्तोऽपपे पुचो विगतसाध्वसशोकः पितरम॒वाच-- बहूनामेमि प्रथमां वहनामेमि मध्यमः । भ | | भ०१व्ही१ | | काठकोपनिषत्‌ । , ९२, त्वषा मूत्युसदनगन्तण। पुरता मध्येवा गच्छामि नत मन्थरः पश्चात्‌ । म्रत्युसद्‌नगमने न कपे मम विचार इति मावः किं ताह तवाऽश्-- किं स्वियमस्य कर्तव्यं यन्मयाऽव करिष्यति।५॥ मरत्युमयाऽद्य यत्कारष्यति तत्ताद्ृशो यमस्य कर्तव्यं क्चिवा पर्णका- मस्य मृत्यामाहरेन बाषिशेन किं प्रयोजनं स्याद्येन कविग्भ्य इव तस्म मदपण सफल स्यात्‌ । अत एतदेवानुशोचामीति भावः ॥ ५॥ सध्वसराषावशह।नमाहशच पुत्रवाक्यं श्रुत्वा कोधावेश्ान्मया मत्यवे त्वा ददामात्युक्त नटं पुरं मृत्यवे दातुमुत्बह इति पशयातच्ततहदयं पतरमालोक्योबाच-- . अनुपश्य यथा पूवं प्रतिपश्य तथाऽपरे | ` पर्पतःमहाद्यां यथा मृषावादं विनैव स्थिता यथा चापरे साधर. वोऽय्यापि तिडऽन्ति तान्वीक्ष्य तथा वर्धितव्यमिति भावः सर्पामव सत्यः पच्यते सस्यमिवाऽऽजायते पुनः ॥ ६ ॥ ९ क मत्यः सस्यमिवाल्पेनापि काटेन जीर्यति जीर्णश्च मृत्वा सस्यसिष पुनराजायत । एवमनेत्यं ज।वलोके किं प्रृषाकरणेन ¦ पालय सस्यं प्रेषय मा मृत्यव इति भावः॥ ६ ॥ दवमुरत्वा भर(षतः प्राषतस्य मृत्याद्रारि तिस्रो रा्नीरनश्नक्लुवास । ` ततः प्राध्याऽऽगतं यमं द्राःस्थावृद्धा उचः | वश्वानर: भवशव्पाताथनह्भिणा गृहान्‌ । । ` तस्यैता शानित कुर्वन्ति हर वैवस्वतोदकम्‌ ॥ ७ ॥ साक्षादृग्ररवाताथवाह्यणः सन्गरहान्पविशति तस्याश्रेतां पाद्यास- नदठक्षणा शान्त कुवान्त सन्तस्तदृपचारेण दग्धा मा भमेति। अतो हे वैवस्वत नविकेतसे पाद्या्थमुदकं हराऽऽहरेत्प्थः ॥ ७ ॥ अकरणं प्रत्यवायं च दकयनिति सम- र आशापरतन् संगत सूनृतां चेष्ट पूरते पुत्रपशू सर्वान्‌ । पुतदरहकतं पुरुपस्यात्पमेधसा यस्यानश्चन्दसतिं बा्षणो गृहे॥८॥ 8 ३४ रङ्गरामानुजविरवितप्रकाशिकासमेता- अष्पवली ` यस्याल्पमेधसोऽल्पज्ञस्य पुरुषस्य गहेऽनश्रन्न मुश्चानोऽतिं यर्वसति तस्याऽऽ््ाप्रतीष्षे कामसकतल्पौ । यद्राऽनुत्पन्नवस्तुवेषयेच्छाऽभ्शा उत्पश्नवस्तुप्राप्तीच्छा प्रतीक्षा ) संगतं सत्सगमं सततां सत्याप्रयवाचम्‌ । दष्टापर्ते इष्टे यागादि पर्त खातादि पुान्पश्नुश्चतद्नज्नरूप पाप ब्ृङ्क वर्जयति नाङ्यतीस्य्थः । वरजी वजने रुधादिताच्छनम्‌ । काज वजन यस्मादिदितो नमदाद्ित्वच्छपो दृग्वा॥ < ॥ एवं वद्ेरुक्तो मत्युनाचिकेतस्तमुवाच- ` तिस्रो रात्ीर्यदवात्सीगंह्‌ मेऽनश्नन्ह्मनति थिनंमस्यः । मे गृहे यस्माद्धेतोदं बह्मन्नमस्काराहौऽतिधिस्त्वं तिषा रात्रीरमू- खान एवावात्सीरित्यथः ) नमस्तेऽस्तु बह्मन्स्वास्ति मेऽस्तु । स्पष्टोऽथः । तस्मासति जीन्धरान्धृण(प्व ॥ ° तस्माद्धतो मद्यं . स्वस्ति यथा स्यादित्येवमर्थं चन्वरान्प्रति तानुषिकषय चुणीष्व प्रार्थय । तव लिप्सामाषेऽपि मवनुय्रहाथमनश्नरात्रिसमसंः ` रवयाकश्चीस्वरन्वणीष्वेति भावः ॥९॥ पवं प्रथितो त्रचिकेतास्त्वह- शान्तसंकल्पः सुमना यथा स्यादी- तमन्यर्गोतिमो माऽभि मृत्यो । हे सत्यो मत्पु्ो यमं प्राप्य किं करिष्यतीति मद्धिषय चिन्तारहितः प्रस~, प्रमना माऽभिमां प्रतिमम्‌ पिता गोतमो कीतरोप्रश्च यथा स्यादित्यर्थ ५ कि ष- | ` ४ त्वखरसृष्ठ माऽर्भिवदंसतीतः । स्वया गहाय प्रेषितं माऽभि मां प्रति प्रतीतो यथापूर्वं प्रीतः; सन्वद्रेतु.^ यद्वाऽभिषदृ्ाशिषं' प्रयुख्यात्‌ । अभिवदति नाभिवाद्यत इति स्म ते ष्वाभेवद्‌नस्याऽऽशावादे प्रयोगात्‌ । एतश्रयाणां प्रथमं व्रं वृणे | १०॥ स्फ ऽथः.॥ ?० ॥ [अ०१ वह ६. काठकोपनिषत्‌ । ९. एवमुक्तो मृत्युः प्रत्युवाच- £. ^~ ८, _ + ‰ । | तथा पुरस्तद्धकिता प्रतीतः । >=. यथापूव त्वपि हृष्टो भदिता 1. „ ओदालकिरारुणिर्मससृष्ः । उद्टाटक एवोहालकिः । अरुणस्यापत्यमारुणि द्यामुष्यायणो धा । उ द्टकस्यापत्यमरुणस्य गोघापत्यमिति वाऽभः ! मः प्रसृष्टा मदूनुकज्ञातो मदनुगृहतः सन्मदनुयहा दित्यर्थः । सुखः राजीः शयिता वीतमन्युः । त्वपि विगतमन्युः सद्घ्तरा अवि रान्न: ख शयिता । सुद्‌, खख. निदं प्राप्स्यतीति यावत्‌ । | त्वा द्शिवान्मृदयुमुखासमुक्तम्‌ ॥ १३१ द शिवान्टष्टवान्सन्ित्यर्थः । कसन्तोऽयं शब्दो हशेश्ेति वक्तब्य. मिति कसोरिरछान्दसो दिकंचनाभावः। मत्मसृषटमिति द्विती यान्तपारे मत्ेषितं त्वामिति योजना !; १११ नचिकेता द्वितीयं वरं परार्थयते स्वर्गे लोक दस्यादेना मश्द्रयेन- स्वगे लोके न भये किंचनास्ति ` अत्र स्वगज्ञब्दा मोक्स्थानपरे यथा कैत तथोत्तरत्र वक्ष्यते । न त्र त्वे न जरया बिभेति। है शत्यो स्वं तत्र न प्रमवसि जरया युकः सत्त दिमेति जरतौ न भिमेति । तच वर्तमानः परुष हति दोषः । उभे तीर्त्वाऽशनायापिपासे शोका- तिगो मोदते स्वर्गटोके ॥ १२ ॥ सनाया बुभुक्षा । अ्रारि स्वर्गशब्दो मोक्षस्थानपरो " शवं चैत तथोत्तरत दक्ष्यते ॥! १२॥ स त्वमरे५ स्वरम्थमध्यि मृत्यो । प्र त्वमिति। प्रयणयदिषरति द्धसरवज्स्तवं स्व्गपयोजनकप्रि जानासि | ९९ रङ्गरामानुनविरचितप्रकाशिकासमेता- [अश्वी १) स्वग (दिभ्यो यद्रक्तव्य इति प्रयोजनमिवय्थे यत्‌ स्थण्डिलरूपा्चेः स्वर्ग. पयाजनकत्व चापासनाद्रारत्युत्तरव स्फुटम्‌ । श्रूह त अ्रहुधानाय मद्यम्‌ । भहधानाय मोक्षभदद्धवादते । स्वगल कन्‌ तव [क सिध्यतीत्यत्राऽऽह- वगंदोका अमृतत्वं भजन्त एत- हतीयेन वृणे वरेण ॥ १३॥ स्वगा लकां याते पर पदं पराप्ता इव्यर्थः) “परं ज्योतिरुपसंपद्य स्वेन ्पणाभिनिष्पद्यते' [छा ०८।३1*] इति दशविशेषविशिष्ठव्रह्मप्रापिपूर्व- कत्वात्स्वरूपाविमावलक्षणमोक्षशग्दिताम्रतत्वस्येति भावः ॥ १३॥ स्वयुक्ता म्रत्युः प्राह . परते ववीमि तहु मे निवोध ॥ त्वत्राथितं ते पववीमि । व्यवहिताश्वेति व्यवहितः परयोगः। मे ममर पदृशशाज्मनीहीत्यर्थ सानस्य फलं दरयति-- स्वग्यमभ्नि नचिकेतः प्रनानन्‌ । अनन्तरोकामिमथो भाता वद्ध तमेतं निहितं गहायाम्‌ ॥ १४॥ अनन्तस्य विष्णोर्लोकस्तत्पात्तिम्‌ । “तद्विष्णोः परमं पदम्‌ [ऊ० १ १ २।९। इत्युत्तर वक्ष्यमाणलात्‌ । अथो तसराप्त्यनन्तरं भरतिष्ठामपनरा- छक्ति च मत इति शेषः । तञ्ज्ञानस्येदृकं सामर्थ्यं कथं संभवतीति नन्यमान प्रत्याह--विद्धि त्वमेतं निहितं. गहायाम्‌ । बह्यापासनाङ्तस्थ~ तञ््ानस्य माक्षहेतुत्वलक्षणमेतस्स्वरूपं गुहायां निहितमृन्यु न जानन्ति त्व जानाहाति भावः । यद्रा ज्ञानार्थस्य विदेर्लाभार्थकत्वसंभवादसिं पनानस्त्वमनन्तलोकािं प्रतिष्ठां लमस्वेत्युक्ते हेतहेतमद्धावः सिद्धरे भवति । प्रजानन्‌, लक्षणहेत्वोरिति दातृप्रत्ययः ॥ १४॥ अनन्तरं श्रुतिवाक्ष्यम्‌-- ठोकादिमिं तमुवाच तस्मे । लोकस्याऽऽदि हेतु स्वर्यमिति यावत्‌ । तमभिमुषाच \ ` कषणे [अ०१व्ह्ी१. काठकोपनिषत्‌ ३७५. „^ ^ | षा इहका यवववा पथाका | यलक्षणा इष्टकाश्चेतव्या यत्संस्याका येन प्रकारेण वेतव्यास्तत्सष- मुक्तवानित्यथः । यावतीरिति पुवंसवर्णद्छान्दसः । क ध पत व श चापि तत्त्यवद्यथाक्तम्र्‌ | स च नाचिकेतास्तच्छरूतं सर्वं तथेवानूदितिवा नित्यर्थः । अथास्य मृत्युः पुनराह्‌ तुष्टः ॥ १५ ॥ ` कशशिष्यस्य ग्रहणसामरथ्वदर्शनेन संतुष्टः सन्मृत्युः पुनरप्युक्तवान्‌ ॥ १५॥ तमबवीसीयमाणो महात्मा | ` सुष्यन्महामना मत्युनविकेतसमववीत्‌ । . क @ क १९ तवहाव दनम पवः । एन्तु वर प्रयण्छामीति। " कि तचाऽऽह-- न. €~ [र्‌ १११ नाश्ना भविताऽयमाभ्मः | मयोच्यमानोऽयिस्तवैव नाम्ना नादिकरेत इति प्रसिद्धो भविता । किच- | क र ॥ सुङ्कां चेमामनेकरूपां गहाण ॥ १६ ॥ विचिचां सृषं शब्दवती रलनमालां स्वी कुर्षित्यर्थः ॥ १६॥ पुनरपि कमं स्तीति-- र (अ ¶ ७ ® ६७ श मृ तेणाचिकेतचरिभिरेत्य संधिं तिकर्म्ृत्तरति जन्ममृत्यु । भरिणाचिकेतः “अयं वाव यः पवतेः इत्याथनुवाकचयाध्यायी विकमक्रयजनाध्ययनदानक्रत्पाकयज्ञह विय॑ज्ञसोमयन्क्रद्रा चेभिरथि- भिचिभिरतुशितेरथेभिः संधिं परमात्मोपासनेन संबन्धमेत्य प्राप्य जन्म- मृत्य तरतीत्यथंः । “करोति तथ्येन पनन जायते इत्यनेनेकारथ्यात्‌ । एवमेव ह्ययं मन््रः “च्रयाणामेव वेवम्‌'' [ बण०्सू०१।४।६] इति सूते व्यासार्यर्विवतः । {` कि कि. कि चिभिरेत्य साधेमिति निर्दिष्टमङ्गमूतं परमात्ोपासनमाद- {. रङ्रामानुजविरवचितप्रकारशिकासमेता~ अण्वी); बहमजज्ञं स्वमीडयं विदित्वा । अयं मन््रखण्डः ““विरोषणाचः' [ बऽसू०१।.२।.१२ .| इति स्च भाष्ये बह्यजज्ञो जीबो बरह्मणो जातव्वाज्ज्ञतवाच ते देवमीडये विदित्वा जीवात्मानमुपास्कं बह्यातकव्वेनाव गम्येत्यथं इति विवतः । देवशष- ब्दृस्य परमात्मवाचितया जीवपरयोश्चेक्यासंभवादचत्यदैवराब्द्‌स्य पर- मात्मकत्वपयन्ता्थं इति माष्याभिप्रायः । क (~ मः पन क निचास्येमार शान्तिमत्यन्तमेति ॥ १७ ॥ निचाय्य बह्माव्मकं स्वात्मानं साक्षात्करत्येमां चिक्मक्रत्तरतीति परव मन्त्रनिर्दिशं संसाररूपानर्थशान्तिमेतीत्यथेः ॥ १७ ॥ (स (क 0 त्रिणाचिकेतस्वयमेतद्िदेत्वा । विणाःचिक्षेत उक्तार्थः । जअयमेघष्टिदित्वा बह्यजङ्ञं देवमीड्यमिति मन्ध निष्टं बह्यस्वरूपं तदास्मकस्वात्मस्वरूपं विभिरेत्य संधिमिति निर्दि्टमयिस्वशूपं च विदित्वा, गुरूपदृशन शास्ता वा ज्ञात्वा । # कि (द = क ०, य एवं विद्वाश्शचनुते नाचिकेतम्‌ । एतादुशाथच्यानुसंधानपर्वकं नाचिकेतमयि यश्िनुते। ० स मृत्युपाशान्पुरतः प्रणोय । स मृत्युपाशान्यागद्रेषादिलक्षणान्पुरतः शर।रपाताप्पवंमेव प्रणोद्य तिरस्क्रत्य जीबदकषायामेव रागादिरहितः सनित्यर्थः। क क क, णके शोकातिगो मोदते स्वगखोकं ॥ ३८ ॥ प्वमेव व्याख्यातम्‌ ॥ १८ ॥ | न ॐ ¢ । सो वाऽप्येतां बह्मजक्ञात्मभूर्ता चितिं क प्रिदिः ~ अ कि क चितिं भिदिता चिनुते नाचिकेतम्‌ ॥ स एव भरूत्वा बरह्मजक्ञात्मभतः त करोति तयेन्‌ पुनन जायते ॥ १९ ॥ थ एत्तां चितिं बह्मजज्ञात्मूतां विद्त्वि बह्मयामकस्वस्वसूयतयाऽनु- संधाय नाचिकेतमभथिं चिनुते सएव बह्यातमकस्वात्मानु्षधानशादटी सन्नपुनभवरहेतुभूतं यद्ध मवदुपासनं तदनु तिष्ठति \ तवशाग्नो मगवदातम- # \ क [ज ० { वष्ट १ काठकोपनिषस्‌ । १९ (( > (न कस्वात्मत्वानुसंधानपुवंकमेव चयनं “^ त्रिभिरेत्य संधिं चिकर्मकरत्तरति जन्ममृत्यू ` इति पूर्वमश्त्े भगवदुपासनद्रारा मोक्षसाधनतया निर्दिष्ट नान्यदितिभावः । अयं च मन्ः केषुचित्कोपषु न हष्टः केश्चिद्ष्याक्र- तश्च । अथापि प्रत्ययितव्यतमेध्यासादिभिरेव व्यास्यातत्वान्न प्रषपशङ्ना कायां ॥ १९॥ एष तेऽभ्रिनेचिकेतः स्वग्यः । उपदिष्ट इति शंषः । यमवृणीथा द्वितीयेन वरेण । स्पटोऽथः । किंच-- (=, ं क. , एतम तवव वरवक्ष्यान्त जनासः । जनास्तवैव नान्नेतमयथिं प्रवक्ष्यन्तीत्य्थंः! ®, 4 % ~ क क वु 7 तृतीयं वरं नचेकेतो व्रणीष्वं ॥ २०॥ स्पष्टाऽथः। न चेतसकरण गतानां स्वगशब्दानां मोश्चपरत्वे किं प्रमोण- मेति चेदुच्यते । भगवतेव माष्यक्रता स्वग्यमयिमिति मन्त्रं प्रस्तुत्य स्वगे- सव्दृनाच परमपुरुषाथलक्षणो मोक्षोऽपि धीयते । "स्वगलोका अभरतत्वं ` भजन्ते इति तत्रस्थस्य जननमरगाभावश्रवणात्‌ 1 .“चिणाविकेर्ताखिं भ्िरेत्य संधिं चिकमंक्रत्तरति जन्ममुत्य्‌' इति च वचनात्‌ । तु ती यवरपरश्न न ईचकेतसा क्षपयिफएलानां निर्दिक्यमानतया क्षपिषलमखेन नचिकेतस ¦ श्छ पयेष्णुस्वगेफलसाघनस्य प्राथ्यमानव्वानुपपत्तेः । स्वगशब्दस्य प्रकरटसु- रख च चनतया निरवधिकानन्दूपमोक्षस्यः स्वर्भशाब्दवाच्यत्वसंभवादितिं करणतस्तात्पयतश्च प्रतिपादितव्वान्न शङ्कावकाशः। नतु (स्व लोकेःनं मयं किचनास्तिन तच त्वं जरया षिभेति। उभे तीत्वाीऽशनायापिपसे रा क्छातेगो मोदते स्वगलाकेः"। “स त्वमि स्व्गमध्येषि मत्योप्रचहि प्रहधानाय मद्यम्‌ । स्वर्गलोका अमृतत्वं भजन्तः एतहि तीयैनः वृणे वरेण" इति द्वितीयवरप्रश्रमन््रद्रये च व॒रभ्यस्तस्य' स्व गशच्दस्य मोक्षपरत्वं किः मुख्यया वुच्योतामुख्यया । नाऽऽदयः । स्वर्गापवगमामभ्यां सवेगं पव गंयोारेकं.न स्वर्णं नापनमंवं" "स स्वर्गः स्यात्सवन्प्रत्यविशिष्त्ातः इत्यद्प्रयोगेष्वप्वमप्रतिद्रद्विवाचित्तया टोक्वेद्प्रसिद्धस्य स्वणशब्दस्य सो द्सबाचित्यमाषात्‌ः ! ४० रङ्गरामानुजविरचितप्रकाशिकासमेता- [अर !क्छार, धवसू्यांन्तर यत्त नियतानि चतुदंडा । स्वर्लोकः सोऽ कथित लोकसस्थानिन्तकेः ॥ हति पुराणवचनानुख्ारेण सूर्यश्ुवान्तवपिटोकूविंशोषस्येव स्वगशाच्चु- वाच्यतया तपरैव लौकिकवैदिकव्यवहारदरशंनेन मोक्चस्थानस्यातथात्वात्‌ | नप्यमुख्ययेति द्वितीयः पक्षः 1 मुख्याथं बाधकाभावात्‌ । किमत्र प्रश्न वाक्यगतं जरामरणरादहित्यामृतव्वभाक्त्वादिक बाधकमुत प्रातिवचनगत- ` जरामृत्युतरणाद्युत क्षपिस्व्गस्य सवंकामविमुखन चिकेतःप्राथ्यमानत्वानु- पपत्तिवां ! नाऽभ्यः । स्वगलाोकवासिनां जरामरणक्चात्पपासाशाकाद- राहित्यस्यमृतपानाद्मृतच्वप्रातेश्च. पुराणेषु स्वगस्वरूपकथनप्रकरणेषु दृशंनात्‌ । 'अआमूतसंपुव स्थानममृतत्वं हहे माघ्यतेः इति स्मरणात्‌ 1 अच्रैव ^“ अजीयंताममृतानामुपेव्य `` इति मरत्यावप्यमतज्शष्दप्रयोगदृज्ञं- नाजर स्वगलोकवासिनामेव बह्मोपासनद्रारा “ते बह्मलोकरे तु परान्त- काले [मु० २।२।६] इति श्रव्युक्तरीत्याऽगृततप्रापेः संमवेन ^“ स्वभ- लोका अंमतव्वं भजन्ते ` इत्यस्योपपत्तेश्चापेक्षिताम्रतत्वपरतया टोकवद्‌- निरूढो पसहारिकामृतरच्छानसारेण प्रकरमस्थानन्यथासिद्धावङप्यवा- विस्व्मशेब्द्स्यान्यथानयनासमवात्‌ 1 न हि देवदत्तोऽभिरूप इत्युक्तेऽ- भिरूपपदस्वारस्यानुसारेण देवदत्तपद्स्यात्यन्ताभेरूपयज्ञदत्तपरत्यमा- भीयते । न द्वितीयः । तिणाचकतखिभिरेति मन्त्रस्य स्वर्मसाधन- स्येवा्ेखरभ्यासेन जन्ममूत्युतरणहेतुभतवह्यवियाहेतत्वमस्तीव्ये तदर्थ- कतया स्वगशब्द्स्य सुख्याथपरत्वावाघकत्वात्‌ । अत एव तत्तुल्यार्थस्य कराते तदेन पनन जायते'' इत्यस्यापि न स्वर्गराब्दमस्यार्थवाधक्त्वं नापि क्षयष्णोः स्वगस्य फटान्तरविमुखनाचेंकतःप्राथ्यमानत्वानुपप- त्तारत त्तयः पक्षः । स्वगस्ाधनााय्प्रश् प्रात बवता हतेषिणा मुत्युनाऽपृषटेजपे माक्षस्वरूपे ““अनन्तलोकामिमथो प्रतिष्ठां सिणाचिक्े- तास्राभरेत्य साधे चिकमंक्रत्तरपि जन्मयुत्यु '' इत्यादिनोपक्षिप्त उत्पन्ना मुमृक्षा ` अन्य वर नाचेकेतो वृणीष्व ` इति प्रतिपपेन वृदीक्रता । च्स्याच दशाया क्रयमाणक्षायष्णुफलटानेन्दा प्राचानस्वभप्राधनायाः कथ बाधका स्यात्‌ । किच `श्वाभावा मत्यस्य'' [क० १।१।२६] दत्यादा मत्यमभागानन्डाया एव दानेन स्वगनिन्दाया अवकश्नात्प्व- गरब्द्स्य माक्षिपरत् तस्य ज्ञानकसाध्यतया तत््योजनकत्वस्याद्याव- मावादुपक्रमापसंहारमध्याभ्यस्तस्वर्गङञाव्दपीडाप्रसद्गाच । सन्तु वा प्रति । [अ ० १ व्ही! ] काठकोपनिषत्‌ ! व, । यचने बाधकान्यथप्युपक्रमाधिकरणन्यायेन प्रथमस्य प्रश्रवास्यस्थस्व- गंशब्दस्येष प्रबटव्वात्‌। न वा “भूयसां स्यात्स धर्मत्वम्‌ ' [जं०१२।२।५ २२] खाते न्यायाद्‌मूयानुगरहाथऽल्पस्यापक्रमस्य बाध्यत्वमस्त्विति वाच्यम्‌ । “मुख्य वा [ज० १२।२।८।२३ | इति खय ओपसंहारिक यहूुपेक्षयाऽपि मुख्यस्यंव प्रा्ल्याक्तः । तस्मात्स्वगश्ब्दुस्य मख्याशधपरित्याग न किंचि- त्कारणामोते। अचोच्यते--स्व्गशब्द्स्य मुख्ययेव व्या मोक्षवाचित्वं स्वगकामाधकरणं नागृहातविरेपणन्यायेन स्वगङञब्दस्य प्रीतिवचनत्व- मेव न प्रतिवेशिषटद्रव्यवाचितेत्युक्तम्‌ । ननु स्वर्गश्ब्दस्य नागुहीतपि शेषणन्यायेन प्रातिवचनत्वे सिद्धऽपि देहान्तरदेशान्तरभोग्पप्री तिवा- चिता न सिध्येत्‌ । न च यस्मिन्नोप्णमित्यादिवाक्यशेषाद्विध्युहे- शास्थस्वगङब्दुस्य प्रीतिविरोपवावितानिश्चय इति वाच्यम्‌ 1 प्रीति- मा्रवाचित्वेन निर्णीतश्ञ्तिकतया संदेहामावेन ¦ सेदिग्पेषु वाक्य- कोषात्‌ ` "| जे० १।४।१९।२९ | इति न्पायस्यानवतारादिति परिचोद्य यद्यपि लाक एव स्वशब्दस्य निर्णीतार्धता तथाऽपि लोकाव्ग- तस्ातिशशयसुखवा चकते तच्साधनव्व ज्योतिष्टोमादीनां स्यात्‌ । तथा पाल्पधननरायाससाध्य लाकक तहुपायान्तरे संभवतिन बहधमनरार्णा सुसाध्ये बहून्तराये श्योतिष्टठोमादो प्रक्षावान्प्रवर्तत इति प्रवर्तकच्व ज्यातिष्टामादकिपेन स्पात्‌ ! अता वाक्यकपावगत निरतिशयप्रीति विशेषे स्वगरशब्दस्य शक्तो चिश्चितायां वाक्यरपाभावस्थटेऽपि यवव- राहादृोष््रवस्र एवाथः । लोक्रिके सातङ्षयप्रीतिभरिते गुणयोगादेव वृत्तरुपपत्तेन शक्त्यन्तरकल्पना। न च प्रीतिमाचवचनस्यैव स्वर्मशाष्दुस्य वद्‌ निरातेकरयप्रातवाचेच्वमास्त्वति वाच्यम । निरतिक्षयत्व्िस्यान्य- तीऽनबगतच्वन ततापि सास्त्यवङ्यभावन स्वर्ग्ब्दस्यलाकवदयोरनेका- थता स्यात्‌ । यदातु वंदिक्प्रयोगावगतानिरतिक्ञयप्रीतिवाचिता, तदा सातिशये टोकिके प्रीतिव्वसामान्ययोगाद्भंणी वत्तिरिति मीमांसक्घार्भर- तेशयसुखवा चत्वस्येव सममाधततया माक्षस्य स्वर्गङ्ाब्द्‌वाच्यत्वे (विवा- दायोगात्‌ । पाथज्ञब्द्स्याजुन इव तदि्तिरप्रधापुचेषु प्रचरप्रयोगाभा- षऽपं पाथश्ञब्दमुख्याथत्वानपायवनस्वगङ्ाब्दस्य सूरयधरुवान्तरवर्तिलो- कगतसुखाविरष इवान्यच्र प्रचुरप्रपोगाभावोऽपि वाच्यतानपायात । वहिराज्यादिशब्दानामसंस्कृततरणयुतादिषप्वार्धैरपयुज्यमानानामप्यस्त्येव तद्वाचत् कषाचद्प्रयागमाय्स्य शक्त्यभावासाघकत्वात्‌ । अतस्तण- ६ ४२ रङ्धरामादुजविरचितप्रकाशिकासमेता- (अरपक्छा+ | त्वादिजातिवचना एव बर्टिरादिशब्दा इति बर्हिराज्याधेकरणे स्थित स्वात्‌ । तदुत्तः वातिके-~ एकदेशेऽपि यो ष्टः शाब्दो जातिनिबन्धनः तदत्यागान्न तस्यास्ति निमित्तान्तरगामिता ॥ इति । ततश्च स्वर्गशब्डो मोक्चसाधारण एव । ननु बहहिराज्यादिकष्देष्षसस्करतत--“ णघुतादावायप्रयोगाविऽप्वनार्यप्रयागसच्ाद्सस्करतवाचिताऽस्तु नाम! स्वर्गशब्डस्य सूर्यधरुवान्तवंतिटोकसुखविशेषातिरेक्तस्थठे नियमेनाप- योगात्तश्यावुत्येव शाक्तिरभ्युपगन्तव्या । अत एव प्रोद्राताधेकरण उद्रा- तशब्दस्य ऊत्विभ्विशेष इतरव्यावत्तप्रयोगिशेषेण रूढत्वात्तस्य चोद्रातु- रेकसवेन परेतु हातुश्वमसः प्रोद्रातृणाम्‌ इति बहूव चनाथवबहूत्वासभवात्त्‌- न्वयार्थं रूदिपूर्वकटक्षणया (अव सुव्रह्मण्यनामकस्तोचसवधिनां चयार्णा वा सुबह्यण्यानां चतुर्णा वोद्राचादीर्नां छन्दोगानां यरहणमिव्येतद्िरु- ध्येत । तथाऽहीनाधिकरणे तिस्र एव साह्वस्योपसदां द्ादशादहीनस्य- त्यजाहीनङ्ञब्दस्याह्वः खः क्रताविति व्याकरणस्मरत्या खप्रत्ययान्तत- याऽहगणस्रामान्यवावितया व्युत्पादित्तस्याप्यही नशब्दस्य नियमेन सतेऽ- प्रयागादृहगणविशेषरूदिमज्खगीक्रस्य ज्योतिष्टोमस्याहर्गण विशचेषत्वामावा- दृहीन इति योगस्य रूदिपराहतत्वेन योगेन ज्योतिष्टोमे वृच्यसंभ- वाज्ज्यातिष्टोमप्रकरणाीताया अपि द्ादश्षाहीनस्यति द्ादृश्षोपसत्तष्या अहगणविरेषोत्क्पं इत्यक्तम्‌! तथा पाप्यस्रान्नाय्यनिकाय्यधास्या मानह- विनिवाससामिधेनीष्वति व्याकरणस्मरत्या सामपेनीमात्रवाचितया द्यु- स्पाद्ितस्यापि धस्याङ्ञब्यस्य न सामिधेनीवचनव्वं नापि पीयमानत्व- रूपया गाथवकशेन षा धीयमानमाचवचनत्वम्‌ । स्ततिशखार्थतया धीय- मानास कश्चु सामिधनीमाते च धाय्याशब्द्प्रयोगाद्पि तु पथूवाजवत्यी धाय्ये भवतः ' इत्याद्विदिकप्रयोगविषयेषु प्रथुवाजवत्यादिष्वेव धाय्या- शब्दस्य शक्तिरिति “समिध्यमानवतीं समिद्धवतीं चान्तरेण धाय्याः स्युः' [ ज ०५।३।३।४ | इति पाश्चमिकााधकरणे स्थितमेवमादिकं सर्वं पिरुध्येत । स्वगेशब्द त्वदुक्तरीत्या प्रयोगामावेऽपि शक्तिसंमव उदरा आदिशब्दानासखिग्विजञोषादिषु रूटेरकल्पनीयत्वादिति चत्‌ । सत्यम्‌ । याद स्वात्मना तद्तिरिक्ते स्वर्गशब्दप्रयोगो न स्यात्तदा तद्याचुत्ता ङदिरभ्युपगन्तव्या स्यात्‌ । अस्ति हि तत्रापि प्रयोगः । "तस्य हिरण्मयः कोशः स्वग लोको ज्योतिषाऽऽवृतः, यो वेतां बह्मणो वेद्‌ ""‹ तेम धीरा [अ१वष्ी १; काटकोपानेषत्‌ । ४३ ` अपि यन्ति ब्रह्य विदः स्वग लोकामेत ऊ््य विमुक्ताः" [० ४।४।८] । ^“ अपहत्य पाप्मानमनन्ते स्वगृ,टोके ज्येये प्रतितिष्ठाते | के° ३४ |। इति तेत्तिरीयकवृहद्ारण्यकतलवकारादिष्वध्यात्मल्ञाघ््रेु प्रयी गदरनात, पाोराणिकपरिकास्पितस्वगंडाब्दरूटः, सांस्यपारकल्पिताव्यक्तश्व्दरूटि- वदनाद्रणीयत्वात्‌, अस्मिन्नव प्रकरण ^ {चणाचिकेतस्मयमेताद्रदत्वा य एवं विद्रा्ंश्चनुते नाचिकरतम्‌ स मृप्युपाङ्गान्प्रतः प्रणोद्य ङ्ःकातिगो मोदते स्वगलोके'' | क० 1१1१८ | इति मस्त्रे छर्मत्तानसमचयसाध्य- वाचकतया श्रूयमाणस्य स्वगटकशाब्द्स्य सुयधरुवान्तवतिटोकव्याति- रिक्तवेराजपदवाचकतया परैरपि स्यास्यातत्याच। ननु सुयंलोको््व- व तिोकत्वस्येव प्रवुात्तिनिमितचततवा तस्य च वैराजपदेधपि सरवान्नामु- ख्याथत्वामिनि चन्तं भगवहोकेऽप्युध्वंव ित्वादिरोपेण मस्या्त्वान- पायात्‌ । स्वगापवर्गमागाभ्यामित्या{दिव्यवहारस्य वाह्यणपरिवाजक- न्यायेनोपपत्तेश्च । असतु वाऽमुख्यार्थत्वं मुख्यार्थं वाघकसच्वात । किम चाधकामितिचेच्छरयतामवधानेन । स्वर्गे लोके मयं किंचनास्ति! इति, ष म्ेगनतित्न प्त पाद्यते सद्यपहूतपाप्मन एव संमवति। (न तत्र त्वं जरया विभेति" दत्वनेन.. - विजरत्व विमर्युत्व परतिषायेते ! ५ उमे तीत्वकिनायापिपासे ' इत्यनेन 4 विजेषत्सत्वापिपासत्वे प्रतिपायते । श्ोकातिगः `इति विक्ाकत्वम्‌\ . मादते स्व्गलोके' इत्यनेन स यदि पितुलोककामो भवति स्‌कल्पादेवास्य“ पितरः समुतिष्ठन्ति । “तेन पित्रुलोकेन संपन्नो महीयते [ छा०८।२ | इति श्ुतिसंदुर्भग्रतिपाये सत्यकामत्वसत्यसकत्पत्वे प्रत्तिपायेते । ततश्राध्यात्मज्ञाखसिद्धस्यापहतपाप्मत्वा दि वद्यगणाष्टका वि मवस्येह प्रतीयमानतया तस्यवह ग्रहणसंभवे पौराणिकप्वर्गलोकगतादाक्वकजरा. मरणाद्यभावस्व(कारस्पानुचतत्वात। अत प्व सप्तमे विध्यन्ता{घकरणेऽ- मुपादष्ट(तेकतेव्यताकारु साँर्यादिंविकरतमावनाग्वितिकतव्यताकालक्ार्यां वेतानिककर्माधिकारपवृत्त्र्यःविहितत्वसामान्याद्रदिदयेव दक्पौर्णमा- सिक्रातिकर्तेव्यतताषतिष्ठत । उक्तं च शाच्रदीपिकायाम-- वेदिकी वेदिकतेन सामान्यनोापरिष्ठते 1 . ला किकी तसमानववान्नोपस्थास्यत्ययेष्षिता ` ॥ इति। न च "यदकं य॒पंस्पुदेषते वायविति द्रुयातः' इति दिहितस्दैष , १९) रङ्रामानुजाविराचेतप्रकारिकासमेता- [अ०पवरहीर) ते वायाविति वचनस्य वेदिकत्वसामान्येन विहत दिकयूपरस्प्निः सित्तकत्षमेव स्यात्‌ । न चेष्टापत्तिः । ' टौक्िके दोपस्रयोगात्‌ ` | जे०९।३।३1।९] इति नावमिकाधिकरणविरोधप्रसङ्गादिति वाच्यम्‌ । “युपो वे यत्तस्य दुरि्टमायुश्चते तस्मादपो नोपस्परश्यश्ज दाति प्रतिषिध्य यद्यकं युप स्परोदृष त॒ वायावति बुयादिक्र नन्तरमेव विहितस्य प्रातिपिद्धपरा्याश्चत्तसाकाङक्षलकेिकस्पशविषे त्घाषद्यंभावेन देदिकव्िपयत्वासंभवेऽप्यसाते चाधके व॑दिकविपयत्वस्य युक्तत्वात्‌ । अत एव ^“ यावतोरश्वान्प्रातिगृह्धीयात्तावतो वारुणा. श्चतुष्क पालाचिवपेत्‌ `` इति विहितेष्िर्वदिक पवाश्वद्‌ाने। नतु “न्‌ केसारेणां ददति '' इति निपिद्ध प्रायश्चित्तसापेक्चे हदा दिभ्यः स्रहा- दिना क्रियमाण इति निर्णतिं तृतीये । तथा योगिनः प्रातिस्मर्यते स्मार्त चेते ` [तण सर० ४।२।२? ] इति सूये स्मार्तस्य वैदान्तेन प्रत्य. भिज्ञानमित्युक्त परैः । ततश्च स्वर्गे टोके' इति मन्ेऽध्यातम- राखासेद्ध स्यापहतपाप्मव्वादवह्यगुणाषएटकस्यव गरहुणमुचितम्‌ ! स्वर्ग लोका अमरृतते भजन्ते इति ततीयप्रश्नमन्ये<मुतत्वभाक्त्वश्रवणादमूत- त्वशब्द्स्याध्यात्मदाखरे माक्ष एव प्रयोगात्‌ । अजीयदाममतानामित्य- चाम्रुतन्रब्दस्यापे प्रक्तपरव्वेनाऽप्पाक्षिकामतत्वपरत्याभाकवात । उत्तरत्र “ततो मया नाचिकेतध्िताऽ््चिरनिव्यं्दव्यः प्राप्तवानस्मि नित्यम्‌ "› क ०१।२।१० अभ्रं दितीर्पतां पारे नाचिकेत शकेमहि [क ०२।३।२] डाते परस्यव वह्मणा नाचकताा्रप्राप्यत्वक्रथनेन स्वरङञब्दस्य प्रासिद्धस्व- "[परत्वासभवात्‌ ˆ“ नान्यं तरमान्नाचक्रता वणात | %ॐ०१।१।२९ | इाते वह्यतरावमुखतया प्रतिपादितस्य नाचकेतस्ः क्षयिप्णुस्वर्गप्रार्धनानु पपत्तेश्च । “* मुख्यं वा पृवंचादनाष्टोकवत्‌ ' [ अं० १२।२८।२३ ] स्त्यन समसख्याकयाः परस्परावराध एव मख्यस्य प्राषल्यम्र । म दयट्पनगुण्य संभवति वहुवेगण्यं प्रयोगवचन क्षमते \ अतो उतर जवन्याना भूयस्तव तत्र ` भूयसां स्यात्सघमत्वमर ` [ नं० {२२७ २२ | इति न्याय एव प्रवर्तत इव्येव मीमांसकैः सिद्धान्तत्वात्‌ । पतद्नावदयायाम्‌ “एप ह्येव साध कर्म क्रारयपिं । एप लोकािप- तत्व लाक षालः। ` आनन्दाऽजराऽमरतः' | २०३ । < | इत्धपसहा- स्क परमात्तधमवाहुटल्यन प्रक्रमध्चतजं।व् दरःवापस्य `प्रणस्तथाभ्न्रुमः मात्‌ [ व० सू० ?।१।२द ] इत्य प्रतिपाद्तित्वादित्यलमातिचर्चया | पृक्रतमनुसराम, ॥ २० ॥ [अ० {वटी १ | कटको पनिपत्‌ 1 ५५५ नचिकेता आह- येये परते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति "चैके । ० एतदियामनरिष्ठस्वयाऽहं वराणामेष वरस्तृतीयः ॥ २१ ॥ अत्ता चराचरग्रहणात्‌ ` [ व= सू० १५२१९] इत्यधिकरण इम मन्त्रं प्रस्प्युस्येत्थं हि भगवता भाप्यकृता, अत्र परमपुरुषाथरूपन ह्यप्रा्िलक्षणमोक्षयाथास्प्यविज्ञानाय तदुपायभूतपरमात्मापास्वनपराव- रसत्व जिन्ञासयाऽ्यं प्रश्रः क्रियते । एवं च येयं प्रेत इति न शरीर माचवियोगाभिप्रायम्‌ । अपि त सवेवन्धविनिमोक्षामेप्रायमूचथा न रत्य संक्ताऽस्तीति ' [ ब ४।४।१२ ] । अयमर्थः-मोक्षापिक्रते मचष्ये रते सर्वबन्धविनिभक्तितत्स्वरूपविषयवादिविप्रातिपत्तिनेमेत्ताऽस्त्या- सिका नास्त्यास्मिका येयं विचिकित्सा तद्पनीदाय तत्स्वरूपयपाधारम्यः त्वयाऽनुरिष्टोऽह विद्यां जानीयामिति । तथा हि विप्रतिपयन्ते केचि द्वित्तिमाचस्याऽऽत्मनः -स्वरूपोच्छित्तिलक्षणं मोक्षमाचक्षते + अन्ये वित्तिमाचस्येव सतोऽविद्यास्तमयम्‌ ) परे पाषाणकलत्पस्याऽऽ्त्पनो ज्ञाना- सरोपवशरापकगणाच्छेदटक्षण कंबल्यरूपम्‌ । अपर ऽपहतपाप्मान्‌ परम्‌ रमानमभ्युपगच्छन्तस्तस्येवापापिसंस गनिमित्तज।वभावस्यापाध्यपगमन, ^ तद्धावलक्षणं मोक्षमातिषठन्ते । चस्यन्तनिष्णातास्तु निखिलजगदेककार- णस्याङषहेयप्रत्पनी कानन्तज्ञानानन्दैकस्वरूपस्य स्वाभाविकानवधिका- तिशयासङ्ख्येयकल्याण गुणाकरस्य सकटेतरविलक्षणस्य सवात्मभूतस्य परस्य वह्मणः शरीरतया प्रकारभूतस्यानुकूलापरेच्छि्चज्ञानस्वरू- -पस्य परमात्मानुमवेकरसस्य जीवस्यानादिकमरूपाव्ियाच्छेवपएवंकस्वा- भाविकपरमात्मानुभवमेव मोक्षमाचक्षते । तच मोक्षस्वरूप तस्ष्ाधुन्‌ ख त्वसरसादाद्वियामिति नचिकेतसा पृष्टो मत्युरितिं मणितम्‌ तथा ` चया- णामेव चैवम्‌ ` [व० स्रू० १।४।६ | इति घञ तृतीयेन वरेण माक्षस्व- रूप॒प्रभ्नद्वार्णापयस्वरूपम॒पतुस्वरूपमरपायभूतक्मानुगृहातापासनस्वरूपः च पृष्टाभातं मापेतम्‌ । ध्रतप्रकएङकष्या च ययामत्याादुप्रश्वास््य मोक्षस्वरूपप्रश्नः कण्ठाक्तः, प्रातिवचनप्रकारेणापासनादिप्रश्नश्चाथसिद्धः। निवशेषतापात्तिमोक्षश्चेद्राक्याधन्ञानस्योपायता स्यात्‌ उमयलिङ्धकं प्राप्यं चत्तथात्वेनोपास्नम्ुपायः स्थात्‌ । अतो मोक्षस्वरूपज्ञान तदृनू- बर न्धिज्ञःनापेक्षमिति च वर्णितम्‌ । अतो येय प्रेत इत्यस्य मुक्तस्वरूपपर- ४६ रङ्गरामायुजषिराचितधकराशिकासमेता- [अर क्छ] ्षपरतमेव.न देहातिरिक्तपारटोकिककमनुष्ठानोपयोगिकतृभोक्वात्मक- जवस्वरूपमात्रपरत्म्‌ । अन्यथा तस्याधस्य दुरपिगमत्वप्रदशनविविषः भोगवितरणप्रटो भनपरीक्षाया असंमवादृतिद्ष्टव्यमर। नविकेतसो ह्यय. मभिपभायः-हितैषिवचनादात्ा पारेत्यक्तचरमदहावेभूतापहतपाप्मत्ाः दिगणाष्टको मवतीत्युपश्चुत्य, स्वभे लोके न भव किंचनास्तीत्यादिना मन््द्रयेन मक्षसाघनमूतायिमप्राक्षम्‌ । अधना तु वादिषिमरतिपक्छा तद्धिषये संदेहो जाचते। अयं स्वगे लोके न भयं किचनास्तीत्यगदिनिा मयापन्यस्तापहतपाप्मत्वाद विषशिष्टरूप आत्माऽस्तीत्यक्‌ नास्तीत्यपरे। सथोपाद्षट एतन्जामनीयामोते । अत एव प्रतिवचनं ““ एतच्छ्रत्वा सप {रगृह्य मत्यः प्रवद्य घम्थमणामेतमाप्य। स मादते मोद्नीय~ हि लब्ध्वा " क० १।२।१३ | इव्येतसश्नादुगुण्यमव हर्यत । अतो यथोक्त एवाः ! केचन / पराभिध्यानात्तु तिरतं तत ह्यस्य बन्धविपरययो ¶ ब० चू ३।२।५ ] इति सते तिसोहितमिपिे निष्ठान्तपद्‌ उपस्जनतया निस्य तिरोधातस्य ' देहयोगाद्वा सोध्पे [ वभ०सू०३।२।६] इति तदुत्तरसभे सोऽप 1तेराधानमावोऽपााते परलद्नतच्छब्दैन परामशदशनात्‌ । ' गहा प्रविष्ठावात्मान। हि तद्वश्ंनात्‌ ` [न०सू० १।२।११] इत्यचा पि प्रविष्टावि त्युपसजनतया नरदिष्टस्य परवशस्य तदशना दिति तच्छब्देन परामरशदश्च- नात्‌ । सर्वेनाश्नाभनुसयिव चिच्छन्नस्यति वामनसवें क़ साद्धता दिवत्ति- स्यग्भूतस्यापे सवनाश्ना परामङ्ञस्याद्घीकृुतस्वात्‌ । येषं प्रत इति ॥नेष्ठान्तभतज्ञब्द्‌ उपसजनतया निदिष्टस्यापि प्रायणङ्न्दितिमोक्षस्य देह- यागाद्रा सोऽर्पौतिवन्नायमस्तीति चैक इत्यच्रायंपदेन परामर्शोस्स्तुि ।!न चेवं मुक्तवत्यस्मिन्भोजनमस्ति वा न वेति वाक्यवन्मक्तेऽस्मिन्मोक्षोऽ- +~ ~ न~ मशसभवात्‌ । ननुनप्रायणल्लब्डुस्य मोक्षवाचत्वं क्रचिददट््ं इरीरविपो गवाचत्वात्‌ ॥ श्रुतप्रकाशकोयां इारांरवियागवा{चत्वमभ्युदस्यव चरमः राररावयामपरतया व्यास्यातव्वादति चदस्तवम्‌ । तथास्प्यय(मित्यनेनं चर्यरार(रावयागुपरामङ्यसभवात्ताद्ुपायण्यव काच) कर्सार्स्तु।ननु तस्य नाश्चतव्वात्ताद्रपयेण) वित्विक्रित्सा नापपद्यत इति चेत्सत्पम्‌ 1 अयं चरमरारारवियागां वहूङूपाविमविपर्वमाविप्वन स्ुपेगाास्ति नवेति ववाचकेत्तादाः सृपपादृत्वादेति वञ्ड्‌ति ॥२१॥ [अ०१वष्टी १) फाठकोपनिपत्‌ । ४७ एवं मक्तस्वरूपं पृष्टो म्र्युरुपदिरयमानाथस्यातिगहनतया पारं प्रापुम- प्रभवते मध्ये पतयाटवे नोपदेष्टव्यामेति मतवाऽभ्ट- री देवेरजापि षिचिकिस्सितं पुरा । बहुद्‌ दराभिरपि देवेरस्मिन्मुक्तात्मस्वरूपे वि चिकिस्सितं संशयितम्‌ । न हि सुज्ञेयमणरेष धर्मः ` आततच्वं न सुक्ञानामिति सूक्ष्म एष ध्मः । सामान्यतो धम एव दुर्तानस्तचाप्ययं दुकज्ञान इति भावः, अन्यं व्रं नचिकेता वृणीष्व | स्पष्टाऽथः ॥ मा मोपरोत्सीरति मा सृजेनम्‌ ॥ २२॥ मा मेति निषेधे । वीप्सायां दिषचनम्‌। उपरोधे माकार्पीः । एनमां विसृज मुच्च ॥ २२॥ एवमुक्तो नचिकेताः प्राह-- देवेरापि पिचेकिसत्सितं फिट । स्पषोऽर्थः । त्वं च मृत्यो यन्न सुज्ञेयमात्थ | न सुक्तेयमिति यदात्मस्वरूपमरक्तयान्‌ । वक्ता चास्य साहगन्यो न लयो नान्यो वरस्तुल्य एतस्य कश्वित्‌ ॥२३॥ त्वादरक्त्वादश हत्यथः 1 अन्यत्स्पष्टम्‌ ॥ २३ ॥ एवं नचिफेतसोक्तो ग्रत्युत्पयस्य इर्िगमतया मध्य नटध्यतीति निश्रित्य सत्यपि यहणसम््यं विषयान्तरासक्तचतस एताश मक्ता- तमत नोपदेश्ञार्हमिति मत्वा मुमुक्षास्थर्वानुव्च्यर्थ प्रलोमयङ्लवाच- शतायुषः पुजपाजान्वृणीष्व वहून्पशृन्हस्तिहिरण्यमश्वान्‌ । स्पष्टाऽथः। ॥ ॥ । भूमेमहदायतनं वृणीष्व । ` परथिष्या विस्तीर्णमायतनं मण्डलं राज्यं वृणीष्व \ अथवा मूमः सबान्ध महद्ायतनं व्चित्रशालापसादा दियुक्तं गृहं वृणीष्व । ४८ रक्ररामयुजविरदितप्रकाशिकासमेता- [अर !व्छवी{] स्वयं च जीव शरदा यावदिच्छसि ॥ २४॥ याद्रषाणि जीषितुमिच्छरसि ताषज्नीवेर्पथः ॥ २४ ॥ एतनत्तल्यं यदि मन्यसे वरं वृणीष्वं वित्तं चिरजीविकां च उक्तेन वरेण सहशामन्यमपि षरं मन्यसे चेत्तदपि वृणींष्य प्रभूतं ` दृहेरण्यरत्नादिकं चिरं जीवनं चेत्यथः । महाभूमौ नचिकेतस्त्वमेधि । ~ एधि मवं राजति शेषः । भस्तर्टोण्मध्यमपुरुपेकवचनम्‌ । कामानां वा कामभाजं करोमि ॥ २५॥ कामानां कापना्रेषय करोमीत्यथः ॥ २५ ॥ ये ये कामा दटभा मवटोके स्वान्कामाश्श्डन्दतः प्रार्थयस्व | छन्दतो यथेच्छमित्यथः । इम रामाः सरथाः सतूर्या न दीहशा ठम्मेनीया मनुष्यैः । रथवादचसहिता मया दौयमानाः सियो मनुप्पाणा इट मा इत्यथः आिमतरत्ताभिः परिचारयस्व । आमिमंया दृत्ताभिः परिचारिकाभिः पादृसंवाहनादिदयुभरूषां कारये. त्यथः । । नचिकेतो मरणं माऽनप्राक्चीः ॥ २६ ॥ मरणमनु मरणान्मुक्तः पश्चान्परक्तात्मस्वरूपमिति यावत्‌ । मरणङ्- ब्दस्य देहावियोगसामान्यवालिनोऽदि प्रकररणवरोन विदोपवावचित्यं न्‌ दाषायेति व्र्टव्यम्‌ ॥ २६ ॥ एव प्रलाभ्यमानोऽपि नचिकेता अश्चुभितहूदय आह -- (पावा मत्स्य पदन्तकेतत्सवान्धयाणा नरयान्तं तनः ॥ हऽन्तक त्वदुपन्यस्ता ये मत्स्य फामास्ते श्वोमाघाः भ्व अभावो येषां ते तथोक्ता दिनद्रयस्थायिनो न मवन्तीत्यर्थः। सकेद्धियाणां यदेतत्तेज स्ततक्षपयन्ति। अप्सरःपरभुतिभोगा हि सर्वेन्दरियदौर्बल्यावहा इति मावः अपि सव जीवितमल्पमेव ॥ बह्मणोऽपि जी वितं स्वल्पं किम॒तास्मदादिजीवितम्‌ ! अतन्िरजीवि- काऽपि न षरणा्हैति मावः | [अण्वी ` काठकोपनिषत्‌ । ४९ । तवेव वाहास्तव न॒त्यगीते ॥२५॥ बाहा रथादयस्तिष्ठन्त्वि ति शेषः ॥ २५७ ॥ न वित्तेन तर्पणीयो मनुष्युः॥ न हि वित्तेन लब्येन कस्यचिन्तपिहेएचर! । न जातु कामः कामा- नामपमोभगेन स्यतीति स्यायादिति भावः । किच--- लप्स्यामह वेतमदक्ष्म चश्वा ॥ त्वां वयं हटवन्तश्चेद्वि्तं प्राप्स्यामहे ।! व्वहश्नमास्त चेद्िसटामे को भार इति भवः । तर्हि दिरजीविका प्राथनीयत्यत आह-- जीविष्यामो यावदीभिष्यसि खम्‌ ॥ यावत्छालं याम्ये पदे व्वमीश्वरतया वर्तसे । व्यत्ययेन परस्मै एदम्‌ । तावत्पयंन्तमस्माकमपि जीवनं {सिद्धमेव । न टं व्वदाज्ञातिट इ- घनेनास्मजीं दितान्तकरः कश्िदरिति ।! वरलाभाठामयोरपि तावदेव जीवनमिति भाषः व्रस्त॒ मे वरणीयः मृ एव ॥ २८ ॥ त इति प्राद्पस्तती दर एव वरणीय इति भावः ॥ २८५ अजीर्यतामम्‌तानामुपेत्य ॥ जरामरणशून्यानां युक्तानां स्वरूपं ज्ञात्वा । जीयम्मत्यः कृ तदास्थः प्रजानन्‌ ॥ प्रजानन्विवेक जरामरणोपप्ठुतोऽयं जनस्तदास्थो जरामरणादयुप- ष्ठु ताप्सरःप्रभतिविपयविषय कास्थावान्क कथं भवदित्यधः अभिध्यायुन्वणेरतिपरमोगान्‌ ॥ तचत्यान्वणरतिप्रमोदान्‌ । वणां आदित्यवणैत्वादिरूपविशोषाः \ रति प्रमोदा व्ह्मभोमादेजनितानन्दविज्ञेषास्तान्प्वानमिष्यायन्निएुणतया निरूपयन्‌ । < ¬. 1 + +. अनातदीघजीषिते को रमेत ॥ २९॥ अत्यल्प एाहेके जाविते कः प्रीतिमान्स्यादित्यर्थः ॥ २९ ॥ य।स्मान्नदं पिचिकित्सनि मृत्यो यत्सांपराये महति बरहि नस्तत्‌ ¦ ८० रङ्गरामानुजविरवितप्रकाःशकासमेता- [अ०! वह्‌ महति पारलौकिके यस्मिन्मक्तात्मस्वरूपे संशेरते तदेव मे बरूहि । योऽयं वरो गृढमनुप्रविष्छे नान्यं तस्मान्नचिकेता वृणीते ॥३०॥ इति प्रथमा वही ॥१॥ गढमात्मतच्वमनुप्रविष्टो योऽयं वरस्तस्माद्न्य नाचकता न वृणते स्मेति श्रतेवंचनम्‌ ॥ ३०५ इति प्रथमा वहा) ?॥ अथ दटेतीया वही | एवं शिष्यं परीक्ष्य तस्य मुमक्षोः स्थेयं निश्चित्य तस्योपदेशबो- ग्यतां मन्वानो मुमुक्षां स्तोति- अन्यच्छेयोऽन्यदुतेव प्रयः | -अतित्रशस्तं मोक्षवत्माप्यन्यत्‌ । प्रियत्वास्पदं भोगवत्मःप्यन्यत्‌ । ते उभे नानाथ पुरुष सिनी त भ्रेयःपरेयसी परस्परविलक्षणप्रयोजने सतीं पुरुपं सिनीतो बघ्रीतः । पुरुषं स्ववरशतामापादयत इत्यथः श्रेय आददानस्य साधु भवति, तयोमध्ये भ्रय आददानस्य माष्षापु. प्रयतमानस्य साघु मद्र मवति। ही यतेऽर्थाय उ प्रेयो वणीते ॥३॥ यस्तु प्रया वृणीत स पुरूपाथाद्धष्टा मवति । उ इत्यवधारणे १ ॥ मरेयश्च प्रेयश्च मनुष्यभतः | यश्च प्रेयश्च मनुप्वं प्राप्रतः। ता सपरात्य विावनाक्त पारः | श्रयःप्रेयःपदार्थो सुम्यगालोच्य लोच्य नीरक्षीरे हंस इव परथक्लरोति । भ्यां हि धीरोऽभि प्रेयसो वृणीते | प्राज्ञः प्रयोपेक्षयाऽभि, अभ्यर्हितं श्रेय एव वृणीते । भयो मन्दो योगक्षेमाद्वृणीते ॥ २ ॥ [अ० {व्ही र] काठकोपरिषत्‌ । ५१ मन्दमतिर्योगक्षेमाद्धेतोः परेयो वृणीते । डारीरस्योपचयो यागः । क्षेमः ` परिपाटनम्‌ ॥ २॥ तवं प्रियान्परयरूपारश्च कामान्‌ | ट तादशस्त्वं स्वता रूपतश्च प्रेयान्काम्यमानान्ङ्यद्‌ोमित्यः 1 अभिध्यायच्ककेतोऽव्यसराक्षीः ५ 2 दुःखोदकत्वदुःखमिभ्रत्वादिदोषयक्ततया निरूपयंस्त्यक्तेत्रान सीत्य: गता दङूका वत्तमयामवात्रः। वित्तमयीं धनप्रायां सृङ्कां छुस्सितगतिं विमटजननसे षितामेतां न प्राप्तवानसि । "स ति र, अकः) (भू यस्यां मनन्ति वहवां मनुष्या; ॥ ३ ॥ स्पष्टाऽथः ॥*२३ ॥ दूरमेते विप्रीति विष्ची अविया याच वियेदि ज्ञाता । याऽविदेति ज्ञाता"कामकमाीसिका या च विदयेति ज्ञाता वैराग्यतत्व- सानमयी, एते दरूरमत्यन्ताषिषूच्यो भिन्नगती परस्परविस्द्धे च वियाभीप्सिनं नचिकेतसं मन्ये | वैद्यामााप्सनं वेयाथनं चिद्यामीप्सितमिति पाठ आहिताभित्वा- ननिष्ठान्तस्य परानिपातश्छान्दसताद्रा । न वा कामा बहबोऽटखोटपन्त ॥ $ ॥ कामा बहवाऽपि त्वां नाठोलयुपन्त भ्रेयोमागांद्विच्छेदं न कृतवन्त; १ विषयवरागो न भवसीत्यथः। टुपसदेति यङन्ताहद्क । छान्दसो यटोषः यङ गन्ताद्वा छान्द समात्मनेपदमदमवश्च ॥ ४॥ अविद्या या च विद्येति ज्ञातेत्युपात्तमागद्रयेऽवियामार्मं निन्दति- अव्रियायामन्तरे वतमानाः । ५.4 काम्यकमादेटक्षणष्यामक्िायां मध्ये घनीभत इव तमास च तमानाः (+ (7 ¢ ~ ।\^ ^ स्वय धीराः पण्डितंमन्यमानाः । स्वयमेव प्रज्ताशाटिनः शाख्कुशलाश्चेति मम्यमानाश्च । ५२ रङ्गरामानुजविरचितप्रकाशिकासमेता- [अन १व्ोर्‌ , दन्द्रम्यमाणाः परियान्ति मूढाः ! जरारोगादिदिःखपीडिता अविवेकिनः परिभ्रमन्ति । अन्धेनेव नीयमाना यथान्धाः ॥ ५॥ स्पष्टोऽथः। केचित्तु दन्द्रम्यमाण इति पाठमाध्ित्य किपयकामाथिना दुता चत्ता इत्यथं व्णयन्ति ५५५ न स्रापरायः प्रतिभाति वाटम्‌ | परलोकऽषिवेकिनं प्रति न प्रकाशते । पमायन्तं वित्तमाहन मदम्‌ ¦ अनवहितमनस्कं विपयाशावङीकतमनोरथम्‌ । अ $ म (क „4 अयं लेको. नास्ति पर इति मानी । अयमेव लोकोऽस्ति परलोको नास्तीति मन्यमानः । पुनः पृनवशमापयते मे ॥ ६ ॥ मच्कियमाणयातनाविषयो भवहतीत्य्थः । व्यासर्विः ' संयमने च नुः भूय ` |ज० सू० ३।१।१३] इति सुधरेभ्यं लोको नास्ति पर उत मानीति पाठानुसारणायं च लोकः परश्च लोको नास्तीत्यर्थो व्थितस्तत्र पर्ष तस्येति शेषः पूरणीयः । च शब्दोऽष्याहारयः। मानीत्यस्य दुमनिी- त्यथः। शिष्टपरियहा मावाद्यं लोको नास्तीत्यस्योपपतिर्करव्या 1 दुर्मान पुनः पुनवेशमापद्यत इत्ुत्तरच संबध्यते ॥ ६ ॥ अवणायापि बहुभि्या न रयः | भवणलाभोऽपि महासुकृतफट मिति भावः ¦ शृण्वन्तोऽपि बहवो यं न विदुः ¦ न हि भोतृणां सर्वेषां परमात्मप्रतिपत्तिः सुखमेति मावः । आश्रयां वक्त कुशलोऽस्य ठव्धा | अस्य कुशलो वक्ता कुशलः प्राप्ता च दुटम इत्यथैः । आश्वया ज्ञाता कुशलानशेष्टः ॥ ७ ॥ कुशटेनाऽऽवचार्यप्ानु शिष्टो ज्ञाताऽप्याश्चर्यः । [अ० १ वह्धी २! काठक पानेषत्‌ \ ५५३ पनष्याणां सहसेष काश्चयताति सद्धय यततामपि सिद्धां काश्चन्मां दात्त त्वत, ।. इत्युक्तेरिति भावः ॥५७॥ स ८. तेय) ध्‌ ~ =. । न नरेणावरेण प्रोक्त एष सुदिज्ञेयो बहूधा चिन्त्यमानः । अवरेणाभरेठेन प्राकरतेन पाण्डित्यमाचप्रयोजनवेद्एन्तश्रवणेन नरेण देहालमाभिमानिनेष आत्मा सुविज्ञेयो न भवते । छता हताः । बहूधा चिन्त्यमान) बाद्भिरोति शेषः । अनन्यपाके गातिरच नास्त । अनन्येन्तेच्यसानादात्सनोऽनन्येन तदेकान्तना बह्यसाक्षाकत्कारणा प्राक्तेऽनाऽभ्व्मनि याहश्यवगतिः साऽस्त्मावगतिरवरेण प्रोक्ते नास्ती त्यर्थः 1 यदाऽ संसारे गतिश्वङ्करमणं नास्तीत्यर्थः । यद्राऽनन्यपीक्ते स्वयमवगते गतिरात्मावगतिर्नस्तीस्यथः 1 अन्यप्राक्त इात पाडम्षरम प्रोक्ते सत्यालन्यवगतिनास्तत्यथः। ननु येन केनचिदुपदिषटेऽप्य॒हापोहशाठिन ¦ स्याददेत्यत आदह-- अणीयान्द्यतक्यमणप्रमाणात्‌ ॥ < ॥ यतोऽणोरप्यणी यानात्माऽतस्तत्स्वरूपं तकाग चरम्‌ ~ < ॥ नेषा तर्केण मतिरापनेया । आत्मविषयिणी मतिस्तकप्रापणीया नेत्यर्थः । अतसतकङ्कुङटेनापि स्वयं ज्ञातुं न श्येत्यथः प्रोक्त न्येभै त्‌ सुज्ञान रेष्ठ ! हे प्रे प्रियतमान्येनंव गुरुणोपदिषटव मतिमीक्षसापनक्ञानाय भवति । का पुनः सा मतिरेत्यत्राऽब्ह-- यां त्वमापः सत्यधृतिवतासि । यां मतिं त्वमाप आप्तवानसि सिषाधयिपिततया निश्चितवामित्य्थः। सत्यधृतिरासे । सत्पाऽप्रकम्प्या धतियंस्य स तथाक्तः । बतेत्यनुक्म्पा- याम्‌ । ५४ रङ्गरामानुजविराचितप्रकाशिकासमेता- [अर {क्र त्वाटङ्नो भूयान्नचिकेतः प्रष्टा ॥ ° ॥ त्वादरशः शिष्योऽस्माक भूयादित्यथः॥९॥ पनरपि त॒ आह- जानाम्यह शेवधिरिव्यनित्यम्‌ । रोवधिनिधिः। कुबेरायश्वयमेव जातीयकं कमफलटक्षणम नित्यमिति जानामि । ह्यध 1 न द्यधरवैः प्राप्यते हि धुवं तत्‌ । अत्मतत्वमधरुवेरनित्यफल साधनमूतैरनित्यद्रव्यसाप्यैवा कममिि त्यथः । ततो मया नाचिकेतश्चितोऽभिरानित्य- =. ~ [र त्यम्‌ द॑व्येः प्राप्तवानस्मि नित्यम्‌ ॥ १०॥ एवं ज्ञातवता मया बह्मप्रािसाधनज्ञानादेश्ञेनानित्वैरिष्टकादिद्िन्यै नाचकेतोऽयिश्चित्तस्तस्माद्धेतार्नस्यफलसाधनं ज्ञानं प्राप्तवानस्मीत्यथः। अतां बद्मप्रापेज्ञानेकसाध्यत्वस्य न विरोधः ॥ १०॥ त्वारङ्नो भूयान्नचिकेतः प्रेति पुरवंमन््रोक्तं नचिकितसः भ्रवणा्पिः कारं विवृणोति-~ कामस्याऽऽपिं जगतः प्रतिष्ठां कतोरानन्त्यमभ्यस्य पारम्‌ | स्तोममहटुरुगाय परतिष्ठं दष्टा धृत्य धीरो नचिकेतो ऽत्यसराक्षीः॥११। क्रतोः कर्मणः प्रतिष्ठां फलमूतां जगतः कामस्याऽऽप्तिं चतुमखस्थान- पयन्तसवंलोकसंबन्धि्यादिविपयात्मककामप्राकषिं च दष्टा मोक्षस्वरूप- माह-आनन्त्यममयस्य पारमित्यादिना 1 अविनाक्ञित्वमत्यन्तनिर्भ. यत्वमपह॒तपाप्मत्वसत्यसंकल्पत्वा दिमहागुणगणरूपस्तोमम॒रुकीतिं ष स्थर्य च मोक्षगतं ष्टा टौकिकान्कामान्पज्ञाशाली त्वं त्यक्तवानसी. त्यथः । यद्रा मोक्षरूपपरमात्मस्वरूप एव सर्वकामावा्िं तश्चैव सकल. जगदा धारत्वं क्रतोरनन्तफलरूपतां चेत्येवं सर्व॑ परमार्मविषयतया यांजनीयप्‌ ॥ ११॥ ततीयं परश्च प्रति वक्ति तं दुरदशशमित्यादिना मन्त्रहुयेन-- ।>.'* ¢ ~ <~ ५ [अ ०१२] काठकोपनिषत्‌ । ध ५१५ ८ 1 च~ त दुर्दरं गूढमनुप्रविष्टं गुहाहितं गहरष्ठं प्राणम्‌ । अध्यात्मयागाधिगमेन देवं मत्वा धीरा हषशाका जहाति ॥१२ श्रवणायापि बहभिर्यो न लभ्य इत्युक्त्या द्रष्टुमशक्यं गं तिरोधा- यककर्मरूपाविद्यातिरोहितम्‌ । स॒वंभतानुप्रविष्टम्‌ । गुहाहित हदयगहा- वर्धनम्‌ ¦ गहूरेष्ठमन्तयामिणम्‌ । पुराणमनाादम्‌ । अध्यासमयोगापे गमेन । विघयेभ्यः प्रतिसगहीतचेतस आस्ानं स्मवधानमध्यात्मचामः ''यच्छेद्राङखनसीं प्राज्ञः “यदा पञ्चावातिष्ठन्त ज्ञानानि मनसा सह इत्यादिना दक्ष्यमाणः।! तेन योऽयमधिगमा जीवात्मज्ञानं तन हतुना दू परमासमानं मववव्यर्थः । जीवासज्ञानस्य परमात्मन्ञानहेतुत्वाद्‌।ते भावः! `` हर्षकशौको । विषयलाभालाभप्रयुक्तहषंरोका जहातीत्यथः 11 १२ ॥ पएतच्छतवा सपार्ह मत्यः । ए एतदातसतच्वं श्रत्वा संपरिगृह्य मननादंक कृत्वेत्यथः प्रवद्य धम्यम्‌ । . ` ` “` क्मसाध्यं शरीरादि प्रवृह्य पृथक्कृत्य परित्यज्येत्यथः अणमेतमाप्य । एवं स्वातममतं सुक्ष्मतया चक्चराद्यगोचरं ^“ अणा य]न्ह्यपरतक्यम्‌ `` । हति निर्दिष्ट परमात्मान देशविङप प्राप्य । स मादतं मादनाय> ह ठखन्त्रा। स विद्रान्मोदनीयं प्रीतिविपयमपहतपाप्पत्वादिगुणा्टकवि शिष्टं स्व- स्वरूपं टन्ध्वा मोदत आनन्दी मदतीव्यथः 1 “एष सप्रसादाऽ- स्माच्छरीरात्समत्थाय पर ज्यातिरूपसपय स्वन सूपणाभानप्पद्यत [छा ०८।३।४].स तच पर्येति जक्चत्की डत्रममाणः [छा ०८ १२३] इति भ्रत्यर्थोऽतानुसं धेयः एवं प्रश्रस्योत्तरमक्त्वा नचिकेतसं मोक्षाहव्वेन स्तोति- विवत‰ सदम नाचकंतप् मन्य} ३२ ॥ नचिकेतसं प्रति बह्यरूपं सद्म धाम विवुत्तद्वारं प्रवेशाहं मन्य इत्यथः । ( [त ~ ० क । = (तस्येषप आत्मा विशते ब्रह्मधाम! [मु०२।२।४] इति श्रतेः । ननु नह्यजज्ञं क्क्ल ५६ ररामाद्ुजविरयितपरकाशिकासमेता- [अ {हीर देव मीड्यं॑पिदित्वेति श्त्येकाश्यवाध्यात्मयोगाधिगमेन मव्येत्यत्रापि परन्ात्मासकजाौव एव प्रतिपाद्यताम्‌ । ततश्च त दुदश्लसिति पवंख- णडोऽदि जीवपर्‌ एवास्तु । तदरश्च श्रवणायापि बहुभियां न लभ्य इति परथसंदभीऽपि परिद्चद्धजीवस्वरूपपर एवास्तु ततश्च -- ति आश्चदवतयक्यति कश्िदेनसाश्चर्यवद्रुदति तथैव चान्यः। आश्र्यवच्चैनमन्यः सुणोति श्रुत्वाऽप्येनं वद्‌ न चव काश्चत्‌ ॥ [गी ०२२९] व्दुस्य दवात्मकत्व श्न 1 ~ परमात्ममनस्तावत्तं दुदं। गरढमनुपरविष्टमिति गुहाप्रवेशो हङ्यत दत्पुक्तम्‌। ह व्यि) ॥ ध । तवायः मन्त्रः परमात्मपरतया व्यासार्यैविवुतः 1 गहरेष्ठमिति .पदेन 7, मि न्न न दयधुवैः प्राप्यते हि धुवं तत्‌' एतच्छरृत्वा संपरिगृह्य म्यः पवृ धम्य मणमेतमाप्य स मोदते मोदनीय> हि लब्ध्वा ` अध्यात्योगाप्िगमेन देरव : मत्वा धीते हर्षशोकौ जहाति! इति प्रदेशेषु धम॑फटविलक्षणतया ध्यानः ‹ साध्यतया प्राप्यतया च निर्दििस्य प्राप्यस्य स्वरूप चोक्तप्रवुशेष्वेव ¦ धमोबिलक्षणतया मतेति प्रतिपन्नस्यो पायस्य स्वरूपं च धीरो हर्पशोको | जहातीव्यत्र धीर इति प्रतिपन्नस्य परापुश्च स्वरूपं, शोधयितुं प्रच्छत्य- न्य धमांदित्यादिना-- ` +; अन्यच्च धर्मादन्यजाधमादन्यत्रास्मात्कूतारतात्‌ ॥ ८.2८ अन्यन पूता व्याच यत्सश्यसि तद्‌ ॥१४ ॥ <, 2 = ७ निर्दि ~® > ननु भाष्येदेवं मववत्युपास्यतया निदिष्टस्य प्राप्यभूतस्य देवस्याध्याक्‌ः [अ०१व्ट्ी२। कटको पनिंपत्‌ । ८१९ योगापिगमेतेति बे ड्ठिव्यतया निद्ष्टस्य धाघ्ुः प्रत्यमात्मनश्च वत्त धीरा हर्षदोको जष्ातीति निरिस्य कह्योपास्नस्य च स्वरूपराधनाच न पप्रच्छ । अन्यन्न धर्पा्हिवीलखसेः कथं तद्धैरुद्धतया धार उत चदुरहस्च प्राततिरित्यच्यत इति चैन्दवं वोचः । अध्यात्मयोगालमसनाति वाद्त्‌- व्यतया निर्दिष्टमात्पशब्दवाच्यं प्रजापतिविद्याप्रातपन्नमुपास्य प्राप्यमूत परिद्यद्धस्वरूपमेव । अतस्तस्यापिप्राष्यनिर्दक्षकतसरमव । वस्तुगत्यातस्य प्राप्तराभिन्नत्वात्प्ाघ्रः प्रत्यगातसमनश्चेति भाष्य न 1वेरास्स्यत।अत्‌ एत्‌ भयम तावस्राप्नः प्रत्पगाव्सनः स्वरूपमाह-न जायतेघ्रयत वा वचपा्वादात । उनत्तरभाप्यमप्युपपद्यते । न हि न जायते [स्रयतं वा वपाश्वादातमन्तन्र- तिपाद्यस्य विपशिच्छल्दितपररंद्द्धस्वरूपस्य प्राप्ररूपतपपपातः | ; आत्खियस्माोयुक्ध भाक्तत्वाहूभनाचिणः । विज्लातसारधिर्यस्त मनःप्र्रहुवास्रः । स्ेऽध्वनः पारयान्तेति तद्विप्णतेः परमं पदम्‌ `" टि मन्वधतिपाद्य- स्यैव प्रा्नरूपस्वात्‌) तयैव "विशोपणाच'[वन०सू०१२।१ | इतिसत्रभष्प्य प्रतिपादितत्वात्‌ ' अतः प्राप्यवाप्यकापिकरण्यानर्दृक्ञपर्‌ गृहामन्त छाचा- तपाषित्यचाज्ञव्ववाचिना छायाद्चब्भेन निर्ुशे दृ्टोन तु विपाश्चच्छ ब्रेन । अता यथोक्त स्वार्थः । अं मन्यो व्यासादख्रयाणाामाति सु विवतः । धर उपायः । धमाद्रून्यच प्रसिद्धापायावदक्षष्ण इत्यथः) अधर्मो वर््तर उपेदः । अध्सादन्यत्र प्रासद्धसाध्य्िटश्चषण फलम्‌ त्यर्थः । अस्मात बाद्धस्थस्तत्सापथक्या 1वचाक्षतः। स एवाप्तात्त ह प्रसिद्धोपत॒विटक्षणः साघकावस्थायामितरफलावरक्तत्वार्फटद राया माविरभूतगणाष्टकविशिष्टस्वरूपत्वाच \ कृताक्रतादिति घमादुानां विर घण करताक्रताद्धसहिष्िलक्षणम्‌ । अन्यच भूता मव्याच धमद्विल- क्षणं यदित्यर्थः! इत्येकां व्याख्यां करत्वा तास्मिन्पक्षे तु कृताकृताद्‌मर- ताद्धव्याच धम।दन्यच ताहशादधमादन्यत्र ताहश्ञादस्माञान्यत्रस्यन्य- व्रशब्दचयेणोपपत्तावन्यच भ्रताद्धव्याचत्यन्यच्रशब्दुवयध्यम्‌ , उपायस्य काटचयपररिच्छिद्नतया तच काटचयपात्च्छस्नवेटक्चषण्यासन्यसय चपयाः लोच्य यद्रेत्यादिनाऽपरा व्याख्या द्रुता तदुच्यते वदा घमद्‌ घमाचान्य- बरेव्यपासनप्रश्रः ! पण्यपापरूपसाधनविटक्षणत्वादरुपासत्तस्य कुताढरृता द्भूताद्धव्याचान्यघ्र कालादिति यदिति कालापाराच्छन्नमुपय प्रम्‌ । प्रञ्रपेतरपि चेतनस्ष निव्यत्वासपमाप्यान्तभाकाच \तत एव तस्याापं तन्वण प्रभ्रस्तदृन्तगतं च प्रापुः स्वरूपमिति वक्ष्यते 1 तत यत्तच्छब्दु चतय- ५८ रङ्गरामानुजधिरवितप्रकाङिकासमेता- `^ बीर पराप्रिति सावयति । म च तथ्सित्चापि पक्षे प्रष्टवयद्रुयपरत्ताश्रवणमाप ्ि्टमेवान्यय धमांदन्यचाधमादिति पक्रमस्थान्यत्ररा्दद्रयसामाना पिकरण्यवत्‌ 1 अन्यलास्मात्करताकरूतादन्यत्र भूतादत्युपारतनान्यत्रर व्ट्द्रयस्याप सामानापकरण्यस्पव प्रततिः । याद्‌ तत्र घषमाचमक्टनल्ष्ण | . काट्रयविलक्चषणं यच्चेति च राब्दद्रयसश्रोप्यत तद्ाऽन्य्र शब्दुयुगदह्ुयस्य स्वरसतः प्रतीतं सामानाधिकरण्यं पयत्यक्षत । अतः प्रक्रमरात्यनुस्रा रिपरतीतसामाधिकरण्यभङ्े कारणाभावाव्न्यत्र घमाद्न्यचाघमाादत्ययः मप्यंश्ः प्राप्यव्रह्मपर एवयस्त्‌ । नतु सएयमात्मा प्रवचनन टलभ्यातं मेधया {क ० {।२।२३ |उत्युपायविशेषरप्रातवचनद्‌ ननापायविङापप्रश्च- स्याप्य््धैवान्तभध्यतया चशब्डाभायेऽप्दन्यवज्चन्दुयुगद्रपस्य सामानाः विकरण्वं भखनीयभिति चेन्न । प्रतिवचनेऽपे ˆ नायमात्मा प्रवचनेन लभ्य उति प्रीतिरूपापन्नज्नान्कटम्वत्वलश्षणप्राप्वघमात १। पं पदश्स्येव दकीनेनोपायप्रधानप्रतिवचनादृ्गनात्‌ । “ नाश्चान्तमानसा वाऽपि प्रज्ञा नेनैनमाप्लयात्‌ [ क० १।२।२४] इति । ˆ यस्त्वावेज्ञानवान्भवत्यमनस्कः सदाऽयाचिः। न स तत्पदमात्नातिः [क० {१३।७| डति प्रात चनदृशना- .. दन्यधर्मादन्यवेति प्रसिद्धोपापावर धवश्च इनयाप [क न स्यात्‌ । प्राप्यस्य प्रीपतिरूपापन्नज्ञानकोपायव्यकथनमापाय प्रोातरूपापन्नत्वरूप विशेषः फलिष्यतीति चेत्फटत॒ नाम । नतवतोपायस्य प्रश्चप्रातेवचन प्रथानविषयत्वं वक्कव्यमित्यास्त फं देवदत्तभवनामिति प्रक्षस्य वा चहु चम्पकाटकरतनिष्डरं द्वारोपान्तलिखितङ्ङ्खचक्रपद्मक दवदृत्तभवन- मिति तत्पश्चप्रतिवचनस्पवा निष्करद्रारपान्तप्रधानकववं कश्िद्भ्युपति। अतोऽन्यत्र धर्मादन्यत्राघमादित्पप्यन्यचरशब्द्‌ चतृष्टयसामानापिकरण्य- लिप्सया धर्माधर्मसाध्यविलक्षणवह्यविपय एवायमिति चत्‌ \ अत्रा चयते-असौ देवदत्तादत्पन्नो न मचत्यपि तु यज्ञधत्तादिति वाक्यं श्रूत्वा देवदत्तादन्यं ये पदयसितमे त्रहीति प्रवृत्तस्य प्रतिवचनस्य देवद्त्तान्य यक्ञदत्तपरत्ववह्क्षणया द्वद्त्तपचान्यप्रश्नपरत्वस्याप्रतातः । तद्रत्क्मः साध्ये न बह्यापित्‌ ज्ञानसाभ्यमित्युपदेद्षानन्तरप्रवत्तस्य धमादन्यत्रात प्रश्रस्य घमविटक्षणज्ञानरूपोपायपरत्वमेव युक्तन त॒ धमश्ब्दटक्षणया धर्मसाध्यविटक्ष्णव्ह्मपरत्वम्‌ । तथाऽपमांद्न्यत्रत्यव्रापि सामाना करण्येनोपायपरत्वभव निश्चितम्‌ । काटत्रयपाराच्छन्ना वेटक्षणवाचक उपारेतनान्यचङब्दद्रये काटच्यापररिच्छन्नापायपरामज्ासमवात्सामाः नाधिक्ररण्यभक्तेन प्राप्यपरत्वमेव यक्तम्‌ 1 नीट दीषा हइस्वा रक्तः\ [अ ० { वह्णा। काठकोपनिषत्‌ ! ५९ इत्युक्ते नीलदींघपदयोरविरोधात्सामानाधिकरण्यं सिध्यति 1 रक्तन्वस्व- योश्च परस्पराविरोधात्सामानाधेकरण्यं सिध्यति । नतु चतुणा चक्ञ- व्दाभवेऽपि सामानाधिकरण्यं दृष्टमपि तु पुरुपद्रयधश्नपरत्वमव । एव- मिहापि यच्छब्दान्वितचकाब्दद्रयाभावेऽपि न तत्खामानाघकरण्यमवगः- म्यते ! अस्तु वा भवदुक्तरीत्या सासानासिकरण्यम्‌ । अथाव प्रक्नप्रतिः वचनयो दिर्तयञ्यार्यावायुपेयप्रश्नमुपेचन्तमावादुपा यस्याप्यन्तभुतव्वात्‌ तु प्रक्प्रतिव चनस्य इुघरिततया क्षतेरमावात्‌ । "तत्ते पदं संम्रहेण ववाम क ०१।२।१५। इति पदुक्ञच्दितप्राप्यस्येव प्रतिवचनप्रतिपाद्यत्वस्य स्पष्ट प्रतीते(रत्यलं पसक्तानुप्रसक्त्या । प्रक्रतमनुसरामः॥ १४॥ एव पृष्ठो मत्यः न जायते प्रिवते' इत्पाद्िना विस्तरेण प्रतिपिपाद्‌- यिपुरिदानां भ्रोतराद्रातिशयसि द्ध्य प्राप्यचमवं परकाशयन्संयहा {क्ति प्रातिजानीते- न सद वेदा यत्पद्मासनान्ति | 1 पदयते गम्यत इति व्युच्छा पदङव्डः प्राप्यस्वरूपवाची ! यत्स्वरूपं सव वेदाः साश्चाव्परम्यरया वा प्रतिंपाद्यन्तत्य्थः । अनेनास्या उपनि- षदः प्र॒जापतिविद्यावत्परिश्युदद्रातमस्वरूपविपयतैवास्त्‌ न जायत भ्रियते वा विपाश्वेत्‌, [ क० १।२।१८ ] हन्ता चन्मन्यते हन्तुम [ क० ६।९। १९ ] इति मन्वद्रुयस्व परिज्ुद्धात्यस्यरूपपरव्वस्यः संप्रतिपन्नत्यात्‌ । अणोरणीयान्‌" इति मन्वद्रयस्पापि अविनाशि तु तद्धेद्धि येन सवमिदं ततम्‌ । [र्गा० २1१५ || नेव्यापारमनास्येयं व्पाप्तमाचमन्‌पमम्‌ । इति स्मृतिवचनाभ्यां स्वान्तःप्वेशयाग्यातिसृक्ष्मतया व्यापकतया च प्रतिपादिते प्रत्यगात्मन्युपपन्नत्वात्‌ । सृक्ष्मतवात्तद्‌विज्ञेयं दूरस्थं चान्तिके च तत [ गी° १३।१५। ] ! इति गीतानुखारेण^आसीनो दूरं वरजति ज्ञायानो याति सर्वतः | क ० १।२।२१ | इति मन्त्रस्यापि त्रैव युक्तत्वातत 1 'यसिष्णु प्रम विष्ण च [ गी० १३२१६ | इत्युपव्रहणानुसारात, "यम्य बह्म च क्षच्नं च | क० १।२।२५ ] इति मनच्छरस्यापि तच संगताशत्वात । द्वितीयं विष्णुसंज्ञस्य योगिध्येयं परं पदम्‌ । पसू(तिनाशास्थतिहेतुरीश्वरस्त्वमेव नान्यत्परमं च यत्पदम्‌ ६० रङ्घरामातुजविरवितप्रकारिकासमेता- [अणदव्टीर्‌| इति स्प्रव्यद्सारेम (सोऽध्वनः पारमाप्नोति तद्धिप्णोः परमं पद्म्‌ ¡ क०१।३।२ | इति मन्यस्यापि श्ुद्धात्मस्वरूपे सगताधत्वात्‌ ! अव्यक्तोऽश्चर इत्युक्तस्तमाहुः परमहं गतिम्‌ | इति स्म्ृत्यनुखरेण सा काष्टा सा परा गति; [ ०१।३।११ ] इति मन्स्यापि पारिश्चद्धात्मपिपयत्वखमवात्‌। समे सतु भूतेषु तिष्ठन्तं परमेश्वरम्‌ । इ तेस्मत्यनुसारेणः “एषु सर्वेषु भूतेषु" [ ० ?।३)१२ [इति मन्त्र स्यापि विञुद्धस्वख्पपरत्वो पत्तः पराञ्चि खानि [ क २।१।१ ] इति मन्त्रे परागथनिन्दाद्रारेण प्रत्यगधस्यव प्रकरणप्रतिपाद्यत्वाविष्करणात्‌, (तिष्ठन्तं परमेश्वरम्‌" [गी ०१३।२.७] इति भीतानुसारेण “दश्ञानो मूत. मव्यस्य' | क० २।१।५ | इति मन््रस्यापि तेव शुद्धात्मस्वशूपे संग- ताथत्वात्‌ । मेदुपरसक्तिमति प्रत्यगात्मस्वरूप एव नह नाना [ क०२। १।११ | इति निषेषस्यापि संगतार्थतात्‌ । अभेदव्यापिनो वायोस्तथा<सौ परमेभ्वरः 1 इति स्म्रतिप्रत्यभिज्ञापकम्य ष्वागुयंधेको भुवनं प्रविष्टः [ क०२।२। १० | इति मन््रस्याप परिश्यद्धरस्वरूपपरत्यसेभवान्‌ । 'सर्वतःपाणि- न्त ५ त पादं तत्‌ | गी० १३।१५ इति गीतामाप्ये बह्मणा परमसाम्यमापन्ने युद्धा्मस्वरूपे सद्रैतःपाणिपादादिकराथकतुत्वं संभवतीव्युपपादितत्वात्‌। ` एकं वीजं वहुधा चः करोतिः [भ्वे० ६।१२ ] इति मन्त्रस्यापि परिद्चु. ¦ द्ध परल्वेऽनुपपत्यभाषात्‌ न तत्र सूर्यो भाति' [कण २।२।१५ ] इति मन््रस्यापि न तदद्धास्रयते सूर्यः" [गी०१५।६] । ज्योतिषामपि तर्ज्यो- ` तिस्तमसः परमुच्यते [गी०१३।१७| इति गीतावषनेन परिश्चद्धात्मस्व- रूपपरत्वस्य युक्तत्वात्‌ । तस्माच्छरीरातव्हेदित्यीपसंहारिकमन््रस्य श्ुद्धात्मपरत्व एव स्वार- स्यात्‌ । कृत्प्नाया अप्युपनिषदः प्रजापतिवाक्यवलत्यगात्मस्वरूपमात्र- परस्वोपपत्तौ परत्यगात्मपरमात्मस्वरूपप्राप्यद्रयवस्त्वङ्कश्चाश्रयणं यथेति शङ्का प्रत्युक्ता । सवेवेदुप्रतिपाद्यस्यंव तत्ते पदं संयहेण बदीमी ति वक्त्ये त्वेततिज्ञानात्परमात्मस्वरूपप्रतिपाद्क्वेद मागप्रतिपाद्यस्य शुद्ध स्व- रूपे संमवाच्छुद्धस्वदख्यस्याप्यन्तयामिणः परमात्मस्वरूपस्य शद्ध रूपः | प्रतिपाद्कभागेनापि प्रतिपाययत्संमदादिति द्र्ट्यम्‌ । [अ०१वह्धीर] काठकोपनिषत्‌ ! ६१ ~ ९ (~ (~ ` तपाशसे सवाणि च यदहदान्त पःभरधाना उपरितनभामा इति व्यासार्थन्याख्यातम्‌ । य॒ टिच्छन्ती बह्लचय चरा प | बरह्मचर्थ गरूकुटवासः खछीसङ्गराहत्वादटस्लण याद्च्छन्तोऽनुति- [न्त । तत्ते पद्‌ सममहण चवा । संगद्यतेऽनेनेति सयहः शब्दः प्राप्यवक्तव्यत्वप्रतिज्ञापदेऽस्मिन्म- च्येऽ्थाखणवप्रक्षंसाया लाभासणवं प्रजञस्याते भाप्यस्य च स्र च त्यादिपाद्त्रयोक्तव्ह्यप्रतिपादकतया प्रश्स्पेत्यथ इत श्रतप्रकाश्िका- व चनस्य नाक्पपत्तिरितिं इश्व्यम्‌ ।। संक्षेपेण तत्पतिपादकं किमित्यत आह-- श आ।।मत्यतादाते ॥ 3५ ॥ ॐ तत्सदिति निर्दशो बह्मणसिविषः स्परृतः\ इत्‌ प्रणवस्य बरह्मच वक्त्वायणवावयवयोरकारमकारयोः परजीववाचितयापायापत्ररप्युपः दिष्टत्वमस्तीति दशव्यम्‌ \॥ १५ ॥ एद्‌ वाचकं प्रणयं द्राभ्वां सन्नाभ्पां स्तात एत्‌ द्धयवाक्षर व्ल | ॥ ओमित्यनेतैदाक्चरेण परमपुरुपमभिध्यायीतेति व्रह्मपाप्िसाधनध्या- नाटम्बनवाद्दिमेवाक्षरं वह्यप्राक्िसाधनच्वाद्वह्य । दध र च च स म्‌ एतद्धयव्राह्लर परम्‌ । जप्येषु ध्येयेषु च भे्ठमित्यथः । द्ध = १ ता ०, (किन - [ प स्य छ ॥ एतद्धयेवाक्षरं ज्ञाव्वा यो यदिच्छति तस्य तत्‌ |} १६ ॥ एतदक्षरमुपासमानोऽनेनोपासनेनेदं फलं म मूयादिति यत्कामयते तस्य तद्धवतीत्यथः ॥ १६ ॥ एतदाटम्बन्‌‡ भ्रष्टम्‌ | च क एतद्‌काररूपमाटम्बनं भरष्ठं ध्यानादेरेति शेषः ! अत एव- एतदारम्बन्‌ं परम्‌ । एतदालम्क्नकं ध्यानादि सकवा्छृष्टामत्य्थः \ ६२ रक्रामानुजविरचितप्रकारिकासमेता- ज! व्र एतदालम्बनं ज्ञावा बह्वटोकं महीयते ॥ ३५७ ॥ स्पष्टोऽर्थः ॥ १४७ ॥ प्रथत तावतप्रत्यगात्मस्वरूपम्‌ाह्न जावत शरवत व्रत्वाद्ना मसर ) दरयेन-- | ` न्‌ जायते म्रियते वा विपाश्चत्‌, नायं कृताश्वन्न वभूव कश्चित्‌ | अनो नित्यः शाश्वतोऽयं पगणो न हन्यते हन्यमाने शगरे ॥ १८ ॥ हन्ता चेन्मन्यते हन्तु हतश्चेन्मन्यते हतम्‌ । उभातांन विजानीतो नाय हन्तिन हन्यते ॥३१। टद्‌ च प्रस्तुत्य व्यासार्योरित्थमुक्तम्‌ । ददं मन्छरद्रय तावदृकदि पयप्र्‌ । “न हन्यते हन्यमाने क्षरीरे ` इव्येत्िवरणरूपत्वाहि तीयः मन्त्रस्य । हन्ता चेदिति मन्यश्च जीवविषय एव लोकस्य परमासि हन्तुहन्तव्यभावप्रतिपस्यमावात्‌ । परमात्मा हि प्रत्यक्षाग(चरः कर तस्मिन्वध्यतारिप्रतिपात्तिः । अहमेवं हान्भि, अयं मां हन्तुमागच्छतीति वध्यघातुकमभावाभिमानों हि देहिनां जीवविपय एव । नन नास्य जरषै तज्जा यती{तिवत्परमालसनोऽपि हननप्रतिपेय उपपद्यते । सत्यम्‌ \ त्व दहराक्स्प देहान्तःस्थित्या शद्कतदिकारनिपेष उपपद्यत इह त्‌ लाक्सिद्धा भ्रान्तिरनुद्य निरस्यते। न हि परमात्मनि वध्यघातुकभाव- भ्रान्तिः कस्याप्यस्ति । अतो न बाद्निपेधावनुपपन्ना । न जायत इति मन्वश्च तेनेकाथः । अतो मन्बद्रयमपि जीवविपयकमेवेति ! अश्रा थस्तु न जायते भ्रियते वा विपशित्‌-विपश्चिच्वार्होऽयमिदानीमपि जननमरणश्ुन्य इत्यथः । नायं कुताश्चत-उत्पादकशन्यः) न बमद काश्चत-प्रवमपि मनुप्यादिदूपेण जननशुन्यः । न जायत इस्यत्र हेतु माह-अज इति । न भ्रियत इत्यत्र हेतुमाह- नित्य इति । न कुतश्चिदि ` त्यत्र हेतुमाह-शाश्वत इति । पूवं न बभूवेत्यतच हेतुमाह -परराण इति ननु कथमस्य "नेत्यत्व रारीरान्तवपिनः दारीराविनाङ्ञानुषिनाश्षेत्वा वरयभावादेत्याह-न हन्यते हन्यमाने शरीरे । स्पष्टोऽर्थः । हन्ता चेन्मन्यते हन्तुम्‌ । अहमेन वधिष्यामीति देहात्महश््या मन्यते वेदित्यर्थः } इतश्च [अः हीर, काठकोपनिषत्‌ ) ६२ न्मन्यते हतम्‌ । छिच्स्हावयवो देहातहषटया ऽऽत्माने हतो ऽहमिति मन्य- ते चेदित्यर्थः! (उभौ तौ न विजानीतः! । आत्मस्वरूपमिति क्षेपः । नाय हस्ति । आत्मानमिति शोषः 1 न हन्यते आत्मस्वरूपामिति शेपः \ नच वेदान्तवेयपरिश्चद्धाव्मस्वखूपे कथं हननादिपर्क्तितत्पूवकनिपेधापिति वाच्यम्‌ । तस्येव क्षेजीभूततया तत्पयुक्ततत्संमवादिति दष्टव्यम्‌ । दमो मन्त्रौ प्रस्त॒त्य वियत्पादै चिन्तितम्‌ । तच हि वायुश्वान्तारक्ष चेतदम्र॒तम्‌ [वु० २।३।६] इतिं वाय्वन्तरक्चयोरसिव्यवश्रवणेऽपि “आत्मन आकालः संमतः “आकादाद्रायुः''[ते० २१ [इति तयोरुत्पात्तेश्रवणा- देक थिज्ञानेन सवं विज्ञानासेदष्यथं स्वस्य वस्तुना बह्यावेकारत्वस्यावरङ्या- भ्रयणीयत्वाच यथोत्पत्तिरल्यी कियते, एवं जीवानां नित्यतश्रवणे ऽपे “तोयेन जीवान्विस्सजं मम्याप्र'? प्रजापतिः प्रजा असृजत हति जावा- नामपि सृशिश्रव गादेकविज्ञानेन सर्वविज्ञानसिष्यथ च जीवस्यापि सुट रभ्युपगन्तव्येति परवपक्षे पाप्ते “नाऽऽ्ल्माऽध्रतेनिव्यताच ताभ्यः ` | बन्स २।३।१५]इति सूत्रेण सिद्धान्तितम्‌ । आत्मा नोत्पद्यते न जायते भ्रियते वा विपश्चिज्ज्ञाज्ञ द्वावजाविस्युत्पत्तिनिपेषश्चुतेः। ताभ्य एव श्रतिभ्या {न- त्यत्वावगमःच । न चात्पत्तिश्रतेः सवं वित्ञानप्रातिज्ञापिरोधः शङ्क्यः स्वरू- पस्य नित्यत्वेऽपि ज्ञानसकोचविकाशलश्चणान्यथामायपावम्थान्तराप- ्तिसच्वेनोत्पत्तिश्रतः सवविज्ञानप्रातिज्नायाश्वापपत्तः । उत्पत्तानपध- प्रतेश्च स्वरूपान्यथामावलटक्षणोत्पत्यभावपरतया<विराधात । इयांस्तु विङपः- चिदचिदीश्वराणां अयाणामप्यवस्थान्तरापत्तिटक्षणोत्पत्त- रूपो विकारोभ्स्व्येव । तथास्प्यचेतनानां स्वरूगान्यथाभावदट्श्रणो- त्पत्तिः । जीवानां तुसा नास्ति । अपि त॒ ज्ञानसंराचविकासलक्ष- णस्वभावान्यथ।भावरूपात्पात्तः । इश्वरस्य तु तल्नियन्नत्यादयवस्श्रास- र्वेऽप्युक्तलक्षणााने्टवकारद्रयाभावानित्य (नित्यान्मति पमान इतरविलक्षणानेत्यत्दाक्तिरिति द्रष्टव्यप्र । वर्णितश्च सुत्रार्थः । ननु जायते भ्रियत इति प्रतिषिद्धा जीवोत्पात्तिः, वासुदेवात्सकर्पणा नाम जीवो जायत इति प्रतिपादयतः पश्चराचस्य कथं प्रामाण्यमिति चत । अस्याः शद्‌क्रायास्तकपादं गनिराक्रतव्वात्‌ । तथा हि वासरुदवात्स- कषणो नाम जीवो जायत इति जीवस्योत्पत्तिः प्रतिपाद्यत सा च जीवे न संभवति । तथा संकर्षणायद्यन्नसंन्ञं मनो जायत इति क्तर्न वाक्ररणस्य मनस उत्पत्तिः श्रूयमाणाऽपि न संभवति । कर्तु्जीवात्कर्‌- ६४ रकरामानुजविरचितप्रकाशिकासमेता- [भ< बहर णोतपत्तेरेतस्यासायते प्राणो मनः सवस्धिपाणि चेति मनसो बह्मोत ्तिप्रतिपाक्कश्चतिविरुद्धत्वारिति "उत्पस्यसंमवात्‌ । नच कतुः क णप्‌ '' । [त्र सु० २।२४२।५४३.| इतिं द्वाभ्यां सूत्राभ्यां पूवपक्ष कृत ८४ विज्ञानाद्ििवे वा तदप्रतिषेधः ` ^“ एवप्रतिपधाच ` [ ० सु०२। २४४।४५] इषि द्वाभ्यां सूत्राभ्यां सिद्धान्तितम्‌ । वाशब्दः पूवपक्षव्या वत्यथः । विज्ञान च तदादेच विज्ञाना) ननु च यन्तो धुः इत्या दिक्षाष्वस्य निव्यपुटिङ्गत्वा्कथमेतदिंते चेत्‌ । माय धुरपि तु, अः भक्षण इत्यस्मादावहयकाथं ण्विप्रत्यय आदति सूपं सिध्यति । तेन निखिटजगत्सहतुंमुखेन कारणव प्रतिपाद्यत इतिं द्रष्टव्यम्‌ । आदि, ज्ञान परमातेत्यथः 1 संकपणां नाम जीवो जायत इति श्रुतस्प जी वशब्दाथंस्य तङभिमानिपरमालसमावे सति शास्रप्रामाण्यप्रति. पेधः सिध्यति । परमात्मनश्च जननं नाम स्वच्छार्धानषरारपरिग्रहुः' तस्मिन्नेव पाश्चराये स द्यनाद्विरनन्तश्वेति जीवोत्पत्तेपवक्ञेषेण प्रतिषिद्ध तया तष्िरुद्धाभिधानाक्षमत्रात्‌ । संकपणो मनाम जीवां जायत हयः नेन जावानिमानिस्कपणस्येच्छा्धानकरीरपरियहरूपेत्पनसिः प्रतिपादयतः दति न पाञ्चराचाप्रामाण्यमिति सुचाथः। ननु सांख्यपाश्नुपताद्यधिकरण. वदिदमप्याघेकरणं पाथ्वराचप्रामाण्यप्रतिपेघक किं न स्याददितेचत्‌। वेदो पवुहणाय मएरतसहितां कुता बाद्रायणेन-- दद्‌ शतसहस्राद्ध भारताख्यानपिम्तरात्‌ 1 आमथ्य मातेमन्थान दघ्ना घुतरमिवाद्धतम्‌ ५ नवनात यथा दध्र द्रपदां वद्यणा यथा) आरण्यक च वदेभ्य ओपधीभ्या यथधाऽमतम्‌ ॥ इदं महो पानेपदं चतुर्वेद समन्वितम्‌ ! सांस्ययोगक्रतान्तेन पा्चराञानुक्लष्दितम्‌ टद्‌ भ्रेय इदु वद्य इद्‌ हितमनुत्तमम्‌ । कग्यज्ःसामभिजजषटमथर्वद्धिरसैसरतथा ॥ भविष्यति प्रमाणं वे एतदेवानक्गासनय्‌ । बाह्मणेः. क्षज्जिधेर्वेडयैः शरैश्च कृतलक्षणैः ॥ अचनीयश्च सेव्यश्च नित्ययुक्तः स्वकभमिः ¦ सात्वत वाधमास्थाय मीतः संकर्षणेन पः \ अस्मात्मवक्ष्यते धमान्मनुः स्वायंमृवः स्वयम्‌ [अ ० १वर्टी २] काठकोपनिषत्‌ । | ६५ इत्यगदिभिर्व चनेबंहुषु स्थलेषु पाश्चरा्प्रामाण्यं प्रतिष्ठापितवता शारीरकशशास्े तस्मामाण्यं निराक्रियत इत्पस्यासङ्गतव्वात्‌ ।.न चव-- परं तच्चभिदं करत्प्र सांख्यानां विषदेदात्मनाम्‌ । यदुक्तं यतिभिर्युख्यः कापिलादिभिरीश्वरः ॥ यस्मिन्न विभ्रमाः केविद्दुश्यन्ते मनुजयषम्‌ \ गणाश्च यस्मिन्बहवो दोषहानिश्च केवला ॥ इति कापिटिमतस्य भारते भ्रमादिदोपामावप्रतिपादनात्‌ । सर्देषु च नृपघरेठ ज्ञानेप्वेतेषु दश्यते ॥ यथागमं यथान्यायं निठा नारायणः प्रमुः । डति सांस्ययोगपाञ्चुपतादी नामपि नारायण निष्ठत्वप्रातिपादनातत्‌ । तमेव शाखकर्तारः प्रवदन्ति मनीषिणः । इति तत्तच्छाखकतणामापि नारायणप्रतिपादकत्वस्य प्रातेपादनात्‌ । सांस्यं योगः पाश्चराचं वदाः पाड्ुपत तथा) | आतप्रमाणान्येतानि न हन्तव्यानि देतुभः॥" - इति सर्वेषामप्यात्मप्रमाणव्वधतिपादनाच सर्वे प्रमाणं हि तथा यथेतच्छासख्रमुत्तमम्‌ ॥ इति पाश्चरावहष्टान्तेनेतरशाख्राणामपि प्रामाण्यप्रतिपादनाच ! तत्पादं सांख्यपाङ्पताद्यागमानामपि प्रामाण्य न निर्ियत डात- चेत्‌ \ सत्यम्‌ । भरमविप्रलिप्सादिराहित्यं शास्रकतृण परमतात्पय च नारायण एवेति समानम्‌ । तथाऽप्यवहुश्र ततया, तद्रक्तृणां हवयमजा- नन्त आपातप्रतिपन्नमेवा्थं ताचिकं मन्यमाना, ये परत्व तिष्ठन्ते तान्प्रति सास्याद्यागमानामापातप्रतिपन्नाधमाचपरत्वमन्वारुट्य सू्रक्रृता त न्ि- रासः क्रतः,। पाश्चराजश्ञाखं तु परमतच्वहितपुरुषपायथानामवाऽऽपात- "यो के ॥ । तोऽपि प्रतीतर्वेदविरुद्ध निमित्तोपदानमेदाद्यप्रतातेश्च कररछ प्रम णमेवति नैकदेशोऽप्यप्रामाण्य्ङ्ावकाशच इति द्रष्टव्यम्‌ । एवमेव व्यासा्थैरुक्तम्‌ । परकरतमन॒सरामः ॥ १८ ॥ १९ ॥1 एवं मन्वद्रयेन प्रत्यगात्मस्वरूपं विशोध्य तदात्म मूतपरमास्मस्वर्प- माहाणोरणीयानित्यादिना- अणोरणीयान्महतो महीयान्‌ ॥ अणोः सर्वाचेतनपेक्षया सृक्ष्माचेतनादणतरस्ततोऽपि सुक्ष्मस्तदृन्तः- ६६ रकरामानुजविरवितप्रकाशिकासमेता- [अर क्डीर्‌ परवश्योग्य त्वधः 1 महत आकाशशाररपि महत्तरः स्वान्याप्तवस्तुरहित इत्यथः \ आल्माऽस्य जन्तोनिदितां गुहायाम्‌ ॥ ॥ अस्य जन्तोर्न जायते भ्रियते वेति मन््रद्रयनेदिष्टस्य चेतन. स्याऽऽत्मा<न्तः . प्रविद्य निय॒न्तेत्यथंः । अतश्च पवंमन्हयमि श्टासत्यगासस्वरूपादणोरणी यानितिमन्त्र सद्‌ भप्रातपाद्याऽन्य एवेति सिद्धम्‌ 1 न चास्य जन्तोरित्यस्य हदयगुहावाचेना संबन्धसापेक्षेण गहायामित्यनेनैवान्वितखेनाऽऽस्मेत्यनेन नान्वय दति शङ्क्यम्‌ । आलसाशब्दान्वितस्यैव काकपरक्षिन्यायेनो मयच्रान्वये दापाभावात्‌ 1 मूलतः ाख{ परिवास्योपवेषं करोतीत्यच शाखां मूटतः पारवास्य मृत उपवेषं करोतीति परिवासनान्वितस्पापि मूटत इत्पस्योपवेषं करो. तीत्यनेनान्वयस्य।प्यद्धीकरतत्वात्‌ , जीवहूद्यगुहावतित्वप्रतिपादृनेऽपि जीवभेदसिद्धेश्च। न हि जीवस्यैव जीवगुहावातित्वप्रतिपादने प्रयोजन मस्ति। नु म जायत इल्युपन्यस्तस्याऽऽ्त्मनो जायमानवाचजन्तुङञन्दन परामरहस्यालपपन्नतयाऽस्य जन्तोरित्यस्य प्रत्यक्षादृसनिधापितदृहुप रताया एव वक्तप्यत्वेन तद्हाहित आला प्रागुपन्यस्सो जीव एवास्तु | न च करतभाक्तत्वादिविशिष्टतया सद्‌ाऽ्टामेति भासमाने जीव “ कस्तं मदामदं दवं मदन्यो ज्ञातुमर्हति । क इत्था वेद्‌ यत्र सः इल्युत्तरसदु्म प्रतिपाद्य दुर्धि्त(नसं कथमन्वेतीतिवाश्यम्‌ । जीवस्य क्त्वा विशिष्टतया सर्वंलोकविदितवेऽपि मुक्तप्राप्यबह्यरुूपवि शिष्टतया दुर्ध स्ानत्छसंभवादितिचेन्न । चि प्राणी तु चेतनो घन्मी जन्तुजन्युश्षरीररिणः । इति जन्तुङ्ञब्दस्य चेतनपयांयतया प्रकृतजीवकाचित्वसं मवात्‌! अस्ये तिशब्दस्य च पवसंदभोंपस्थापिबरप्रत्यगात्मविपयत्वसंमवे प्रत्यक्षाद्युप स्थापितदेहुवेषयत्वाभ्रयणस्यायक्तत्वात्‌ । अत्यन्ताणत्वमहत्वयोः ““ एष अत्माऽन्तहुदयेऽणीयान्वीहेवां यवाद्वा सथपाद्वा श्यामाकाद्वा इयामाक- तण्ड़लाद्वेष म आस्ाऽन्तहदये ज्यायान्प्रथिव्या ज्पायानन्तारिक्षाज्ज्या- यान्क्वा ज्यायानेभ्यो लोकेभ्यः "` [छा० ३।१४।२] इत्यादिषु परमा त्मधमतयाऽणोरणीयानितिमन्वप्रतिपायस्य जीवत्वश्ङ्काया असम. वात्‌ । ननु “नेतरोऽनुपपत्तेः ` | ब० सु० १।१।१६ | इति सूते सष बरह्मणा षिपश्ितेति वाक्यश्रतविपशविखस्य बह्मासाधारणयिङ्खत्वस्य अ० वही र] काटको पानषत । ६७ भाष्ये प्रतिपादितस्वात्‌ । च जायते [श्रयत वा विपशचिदिति मन्वस्यापि धूररीत्या परमा्मपरत्मेवास्तु। एवं सत्यन्यन्च धमााद्ातप्र्स्य ऋत दरयपरत्वम्‌ । प्रतिवचनस्य प्राप्यद्रयपरत्वमाश्रत्य न जायत, इत्यप्‌ मन्बद्रयस्य प्राप्यजी वस्वरूपपरत्वम्‌ । अणोरण्याानात्‌ सदमस्य च परमात्मपरत्वभित्यादिपरिकल्पनङ्कश्ञो नाऽऽभ्रयणाय इातचन्च । ईननाः दिपतिपेधाद्यदुपपस्या बिपश्चिच्छब्दे मुख्याथत्यागस्याऽऽवरयकत्वन तन्मन्द्रयस्वाणोरणीयानिद्धि मन्वसदभस्य चकावघयत्वास्तभवति । शिष्टमुत्तर स्पष्टा येप्यते । तमक्रतः पश्यति वींतशोकों । धातुः प्रसादान्महिमानमात्मनः ॥ २० । तं ताहश्ं परमात्मानमक्रतुः काम्यकर्मादिरहिती घातुधारकस्य परमाः सनः प्रसादादास्नो महिमानं महत्वसंपादुकं स्वसावज्ादगणाावमचः हेतुभूतं परमात्मानं पदा परयाते तदा वातिक भवतीत्यथः। दुमभ्वाद्य- धिकरणे [० सू० {।३।१] ठु जुष्ट यबा पड्यत्यन्यर्मजङिम्‌ | भ्व ० ४1७ | इति मन्बखण्डं प्रस्तत्य, अयं यदा स्वस्मादन्य सवस्यश प्रापमाणम्‌स्य- श्वरस्य महिमानं च निखिलटजगन्नियमनख्प च पश्यात्‌ तदा यातश्चाक्रो भवतीति भगवता माष्यक्रता व्याख्यातत्वात्तदनुसारणाप परमात्मना निखिटजगद्चियमनख्पं महिमानं च यः पश्यति स कीतक्षोको मवत त्यथः । धातः प्रसादाद्रीतशोका भवतातं चाऽन्वयः । प्रसीदत्यच्यतस्तस्मिन्प्रसचे कुङसक्षयः। इतिस्म्रतेरितिं द्रव्यम्‌ । तमक्रतुं पश्यति वीतशंकां धातुः प्रसादा “कन आन्य) खादृदुरधिगममिति दशयति- आसीनो दूरं जति शयानो याति सवतः । परमात्मनः सर्वात्मगव्वेनेतरत्र विरुद्धतया प्रतीयमानाः अप्यास्मन- दूरगन्तुत्वादिधमा जीवद्वारा भवन्तीति मावः । कस्तं मदामदं देवं मदन्यां ज्ञातुमर्हति ॥ २१ ॥ हषाम परूपविरुद्ध धपमाध्यस्त तं परमात्मप्रसाद्ामुगहीतमादक्जना- दन्यःको वाज्ञतित्यर्थः१२१॥ य ६८ रद्गरामालुज विरचितपकाशक्षिकासमेता- [अन १ वोर अशीर शरीरेष्वनवस्थष्ववस्थितम्‌ । कर्मक्रतशरीररहितम स्थिरेषु शरीरेषु नित्यत्वेन तत्र स्थितम्‌ । महान्तं विभमात्मानं मला धीरो न शोचति ॥ २२॥ ^ महान्तं भरसिद्धवैमवश्षाटिनं विभ सर्वव्यापिनम्‌) शिष्टं स्पष्टम्‌॥२२॥ हदरात्मप्राप्त्युपायं दशवात-- नायमात्मा प्रवचनेन दकया न मेधया न बहूना श्रुतेन । अच प्रवचनराब्देन प्रवचनसाधनं मननं टक्ष्यते । उत्तरत्र न मेधया न बहूना श्रुतेनेति वक्ष्यमाणध्यान॒श्रवणसमाभ याहारवटेन प्रवचनक ष्देन मननस्यैव गृहीतुम॒चितववात्‌ 1 अध्यापनरूपस्य प्रवचनस्य हंतुत्वा प्रसक्तेश्च । तथेव व्यासाधाववृतत्वाञ्च । यमेवेष वणते तेन्‌ छक्यः | एष आत्मा यं साधकं प्रार्थयते तेन लभ्यः प्राथनीयपुंसा लम्ब इत्यथः । तत्प्रार्थनीयतवं च तियतमस्येव पुसः 1 प्रियतमत्वं च तरीः तिमत एव । ततश्च मग भगव द्विषपिण्युपासकस्य प्रीतिमंगवत उपासक तस्यैष आत्मा विवणुते तनू स्वाम्‌ ॥ २३॥ तस्योपासकस्येषप आत्मा परमात्मा स्वरूपं प्रकाङ्ायति स्वात्मानं प्रयच्छतीत्यथंः । वृणुत इति पाठेऽप स एवाथः ॥ २३५ परमातसप्रापिहतूपासनाङ्कतया काश्चिद्धमानुपदेशति- नाविरतो दश्वरितात्‌ । इत्यादि । यस्तु परदारपरद्रव्यापहाराद निवृत्तः । नाशान्तो नासमाहितः ) नाशान्तमानसो वाऽपि प्रज्ञानेनेनमामरयात्‌ ॥ २४॥ अनुपश्षान्तकामक्रोधवेगः, नाना विधव्यापारविक्षिप्ततयाऽनवह्िति चित्तः, अनिगृही तमनाश्चेतं परमात्मानं प्रज्ञानेन नाऽऽपरुयादित्यथः। पुरः षाथस्यवाच् तवदनानषेधस्य दशपूणमासप्रकरणे क्रत्वद्तया नानृत वदृदिति निषेधवत्पुरुषार्थस्यापि दुश्चरितविरत्याद्रूपासनाद्भतया विधा नप्ुपपयते ! ततश्च यस्तु पुरुषाथमपि दुश्वरितनिषधमतिटङ्प्य परमा. [अ०१ वही र| काठकोपनिषत्‌ । ६९ त्मोपासनमविगणं प्चिकीषति तस्य दुश्चरितनिपेधरूपाङ्गव गुण्यापा- सनासा्रण्यं न सिद्धयतीति भावः ॥ ९४ ॥ । ध = कर 1 ऋग यस्य बह्न च क्षरं च उमे भवत ओदन सत्युयस्यापसंचनं क ₹इत्था १ यचसः॥ २५ ॥ बह्म चक्ष च बह्यक्ष्चाख्यवणंद्रयोपल क्षितक्रुरन्न चराचरस्य मिदं जगद्यस्योदनो भवात यस्य विनाक्यो भवर्तलत्यथः । यस्य मत्यः स्वयमद्यमानत्वे सत्यन्यस्याद्नहतुभ्वात । स निखट चराचर संहर्ता परमात्मा यच यस्मिन्धकारे स्थता यस्रकारोवाराटस्त प्रकार- मित्थमिति को वेदेव्य्थः। ननु वह्यक्षञ्चपदृन कृत््चराचरयहण [क बीजमिति चेढच्यते । बह्म च क्षं चोदन इत्युक्त वाह्यणक्षोज्यव्‌ ता कंचिस्मत्योदनशब्दमस्यार्थासंभवादोदनरब्देन भाज्यत्व वा भाग्दत्त वा विनारयत्वं वा लक्षणीयम्‌ । न हं बह्यक्षच्रमाच्रमाक्ता तन्मान् संहर्ता वा कश्चिजीवो वा परमात्मा वाऽस्त 1 न चान्तस्राव्द्ः विधाया ये चामप्मात्पराश्चो लोकास्तेषां चष्ट इति सवटाकेश्वर परमात्म न्युपासनार्थं ठोकविशेषेशित्रतवश्रवणवत्सवसंहतयाप परमात्मानं नल क्रच्रसंहरणमपासनार्थमुपदिदियतामिति वाच्यम्‌ } तद्धदुस्यापासन्रकूर- णत्वासभवात्‌ । अतो बह्यक्चञ्गयहणस्य चराचरमाच्रापलक्षणत्व युक्तम । उक्त च सचक्रता । "अत्ता चराचरप्रहणात्‌ ` [ वतसर १।२।९ | इति । नन्वेवमप्योदनङाब्देन किमिति विनारृयत्वं लक्ष्यत भाणत्वमाप शब्दस्च साधारणगणमपहायासाधारणगणनेव निवाद्यम्‌ । न दयाश्ममाणवक् इत्य च्राथिशब्देन पैङ्गल्यादोरिव द्रव्यत्वादेरुपास्थातरास्त \ अत्‌ एव परतुहदु- श्चमसः प्रबह्यणः प्रोद्रातणां प्रयजमानस्येत्यध्वयुप्रप उद्रातृशब्दस्य चहु वचनात॒रोधेन बहषु वत्तौ वक्तव्यायां षोडकश्त्विस्साधारणाकार्‌ 1वहाय विदेषाकारेणोद्रातगणमाचटक्चषणा पूवतन्त्रे वाणता । तद्वादह बह्यक्षज- योरोदनरब्दमख्या्थव्वासं मवेऽपि भोज्यत्वभोग्यत्वरूपान्तरद्गाकारस्थव टक्चषणयाऽपि गहणं युक्तम्‌ । न ववत्यन्तबाहरङ्कस्य विनारयत्वाकारस्य येन निखिल चराचरसहता परमात्माऽच वाक्य प्रातयतातं चदुच्यत। यद्यपि बिनाङयत्वं साधारणाकारस्तथाऽपि मत्युयस्यापस्चचनामात वाक्यशेषानुरोधात्साधारणोऽपि गण्या वृत्या लक्षायतुमुचतः \ ननु सेचनकशब्दापेक्षयोदनङब्दस्य म॒ख्यव्वाद्‌ादनशब्दस्वारस्यानुराघन साधा- रणाक्रारख्पभोग्यवे टष्िते जघन्यमपसेचनपद्मबाधक्त्त्राभप्रपयण कध ५८. ७० रङ्गरामानुजविरवितप्रकाशिकासमेता- [अ० वरी विन्नीयताम्‌ । अतश्च यो बह्मक्षचभोक्ता यस्य च प्रत्युरबाधकः सोऽ स्मिन्मन्त्रे प्रतिपाद्यते । मोक्तुत्वं च जीवस्येवेति स एवास्मिन्मन्त्ने प्रहि पाद्यतामिति चेदुच्यते । उपसेचनत्वेन रूपितस्य मृत्यारोदनत्वरूपितेन वह्यक्षचशब्डितेन दध्यन्नवसखतीतसंबन्धस्य स्वात्मना बाधप्रसङ्कात्‌ । ने! हि यस्य बह्म क्ष्रं च भोग्यं यस्य च मृत्युरबाधक इत्युक्त मत्या वह्यक्षञ्स्य ˆ च संबन्धः प्रतीयते । अत उपसेचनराब्दस्यादनङ्ब्दापक्षया जघन्यतेऽ प्यवाधकस्वरूपस्राधारणगण विहाय स्वयमदयमानत्वे सत्यन्याद्‌नहेतुवः रूपास्राधारणाकार एव आद्यः 1 ततश्चैकवाक्यान्तगतचरमश्रतोपस चनपः दानुसारेणोदनक्षब्देनापि विनाईयत्वमेव लक्षणीयम्‌ । स्वब्ध्टपस्थापनी. यविशेपाकाररूपगुणयरहणादप्येकवाक्यतापन्चपद्‌ान्तरोपस्थापितगुणग्रहुः णस्येव बुद्धिलाघवनैकवाक्यतासामथ्यानुरोधेन च न्यास्यत्वादित्यस्याथः स्याचाधिकरणे निर्णीतितवादित्यलं पह्टवितेन ॥ २५ ॥ समाप्ता दितीया बद्दी ॥२॥ [मीर यतयस्तात क इत्था वेद्‌ यत्र स इत्यस्य दुक्ञानत्वेऽचेच्थमास्त इत्यस्यार्थस्य दुर्घो धत्वेन वयं तदुपासने शक्ता इति मन्यमानं प्रत्युपास्यापासकयोरेक गुहानुपर वेशेन परमात्मनः सुपास्यत्वाद्यमप्युपासितु शक्ता इतिद्राम्यां मन्चाभ्ां द्यति कतं पियन्तावित्यादिना ! कतं पिबन्तो सुतस्य छेके गुहां प्ररि परमे परार्ध्ये । सत्यपद्वाच्यवश्यभाविकमफलटमनुभवन्ती सुकरतसाध्ये लोके वत॑मानीं हृद्यकुहरं प्रविष्टो तवापि परमाक्राक्ञे परार्ध्ये परार्धं संख्याया उत्तराद- धेस्तदहतीति परा््ययत्करषट इत्यर्थः । ताहे हार्दकाले वर्तमाना । छायातपो बह्मविदो वदन्ति ! छायातपशब्दाभ्यां ज्ञाज्ञो ठभ्येते । अज्ञशब्देन जीवनिर्देशस्य चाय. मभिप्रायः । उपास्यापासकयोरेकगुहावर्तित्वे तयोरेव प्राप्यप्राप्त॒तारया वक्तव्यतया प्राप्यस्य च तत्ाप्तिस्ाधनरथत्वेन रूपिते शरीरेभ्वस्थानं ङ युक्तम्‌ । न हि रथेन प्राप्तव्यार्थो रथस्थो मवतीति शकरा न कार्यां । प्राप्यस्य परमात्मनस्त्रावस्थितवेऽपि जीवस्य "पराभिष्यानान् तिरो- हितम्‌ [ ब०च०३।२। ९ ] इत्युक्तरीत्या परमात्मसंकल्पमूलकमंरूषा- [अ ० १ वही ३ काठकोपनिषत्‌ । ७९ विदयावेटेततया तद्नुभवटक्षणतत्मातेरमावेन प्रा सुपाप्यर्योर्जीवपर्यो रयलरूपितद्च रीरान्तर्र््यकगुहाव तित्वकथनं नान॒पपत्तिरिति । पञ्चाग्नयो ये च चिणाचिकेताः ॥ १ ॥ पञ्चाथिड्धूषाद्चुद्धान्तःकरणा सखिणाचिकेताः । उक्तोऽथः । एषमूता ब्रह्मविदो वदन्तीत्यथेः । केवटपञ्चाभत्रिणा चिकेतानामीहशपरमातम- प्रतिपादनसामथ्याद्वद्यविदामेव पश्चाथित्वनिणाचिकेतव्वे विशेषणे । अस्यमन्चस्य जीवपरमात्रपरत्वं खतचरितम्‌ । ` गहा प्रविष्टावात्मानी हिं तदशनात्‌ \ ' [ ब० सू०१।२११ |इति । ननु कर्मफल मोगद्यून्यपरमा- त्मनि तं पिबन्ताविति निर्िटक्मफङभो क्रत्वा संभवात्सुकृतसाध्यल- कवश्रिखगहावच्छिन्नस्वयोः सर्वगते परस्मिन्बह्यण्यसभवात्‌ । छाया- तपनिर्दिष्टतमःपरकाक्ञत्वयोरपि जीवपरमात्मपरत्वेऽसभवात्‌ । युद्ध जी- वपरव्वे तु तस्य सवस्याप्युपपत्तः । क्मफलमोगकरणे कर्तरत्वोपचारण रवन्ताविति निर्ईशस्याप्युपपत्तेः । बु द्धिजीवपरत्वमेवास्य मन्त्रस्य युज्यत इति चेत्‌ । एवमेव हि गहां प्रविष्टाविति खच आङङ्क्प संख्य- श्रवणो सव्येकस्मिन्संपरतिपन्ने द्वितीयाकाङ्क्षायां प्रतिपच्चजातिमुपः जीव्य व्यक्तिविशेपपरिगरहे बुद्धिटाघवाद्धिजातीं यपरिग्रहे जा तिव्य्तिबु द्धिद्रयापेक्चया गौरवात्संप्रतिपन्नजातीयपरिग्रहो युक्तः । लोके ऽप्यस्य गोद्तीयोजन्वेषटव्य इत्यादिषु तथा दशनात्‌ । तथाच कतपानटि- ऋ, द्गावगतजीवस्य द्वितीयश्रेतनवेन_ तत्सजात्‌यः - परमात्मैव ग्राह्यः क. = -- भ मनर्‌ ५ पेन नन परमातसनः प्रयोजककर्ता पिबन्ताविति निर्दशशस्यापि संभवात्‌, अन्तः- करणे स्वतन्त्रकर्तत्वप्रयोजककर्तुत्वयोरभावेन पिदन्ताविष्ते निदशशस्य सर्घथाऽप्यसंभवात्‌ , सवंगते बह्मणि सुक्रतसाध्यङोक वर्तित्वस्याप संमवात्‌ । अस्मिन्नेव प्रकरणे गुहाहिते गहरे मिति परमात्मनो गहाप्रवेशश्रवणेन गुहां प्रविश्ावित्यस्याप्युपपत्तः । छाय तपकब्छाम्यां किंचित्सवज्ञयोः प्रतिपादनसंभवाञ्जीवपरमात्मप्यवस्रायिमनच् इति सम- धितत्वान्न त्वदुक्तशङ्ावकाङः 1 ““ तयोरन्यः पिप्पठं स्वादन्ति `` [ म॒० ३1१६१ ] इति स त्वमिति पेङ्गिरहस्यव्राह्मणावु सारेण द्ास्पर्णति मन्त्रस्य बुद्धि जीवपरत्वात्‌ । “इयदामननात्‌ "[ त ०सु०३।३।३४ ] इत्यधि- करणे ऋतं पिबन्ताविति मन््रस्य द्वासुपर्णेति मन््ेकासय प्रतिपाद. तत्वादयमपि मन्त्रो बद्धिजीवपर इत्यस्याः शङ्कयः सूचकतेव निरा- कृततान्नास्माभिः सेनद्यते । किं च जीवे गुहाप्वेश्षस्य शुदृध्युपाधिंकतया ५२ रद्घरामानुजविरचितप्रकाशिकासमेता- [अ० पवर स्वतः प्रवेश्षवत्या बद्धा सह जीवस्य गुहां प्रवष्टािते गुह प्रवेशव णनि न संगच्छते 1 उपष्टम्भकाधीनगरुत्वकशालिनि सुवण गुरुदुवर्णमिी व्यवहारसं भवेऽप्युपष्टम्भकषवण गुरुणी इते व्यवहारस्यादशनात्‌ । आं एव परपक्षे सचानुसारेणास्य मन््रस्य जावपरमात्मपरतया करत योम.\ नान्तरमप्यनुपपन्नम्‌ । “अनेन जीवेनात्मनास्तुप्रषिश्य | छा०६।३। ^ ] इति श्रत्यनुस्चरिण परमात्मनो जीवभावेनानुपरवेशे ऽपि परमात्मरूपेणा नपरवेदाभावाजीवपरमात्मानां गुहां परविषटाविति निदशानुपपत्तेः । जीव भावेन बरह्मणः संस्ारमभिप्ेत्य बह्य संसरतीति व्यवहारसत्वेऽपि जीव ब्रह्मणी संसरत इति व्यवहारासभवात्‌ 1 'जीवेशावाभासेन करो माया चाविद्या च स्वयमेव भवति' [ न०सिं०ता०१ |] का्योपाधिं रयं जीवः कारणो पाधेरश्वरः इति वचनानुसारेण परिगरहीतेऽविद्याया अन्तःकरणस्य वा जीवोपाः पिकत्वमिति पकश्षद्रयेऽपि नाविदयान्तःकरणयोंः प्रति रिम्बोपाधितं युज्यते । स्वच्छद्रव्यप्रतिहतपरावुत्तनायनरष्मिगद्यमाणस्येव परतिभिमब दाब्दा्थतया चाक्षुषस्य चंतन्यस्य प्रतिविम्बत्वासभवेनावियाप्रातिकिम्बोऽ न्तःकरणप्रतिविम्या वा जीव इत्याश्रयणायोगादविद्यावांच्छनोन्तक रणावाच्छद्रो वा जीव इति पक्षद्रयमेव परिशिष्यत । तच च हृद्य गुहायामविद्यान्तःकरणाभ्यामवच्छिन्नत्वेनानवच्छिन्नपरमात्मनां गाप वेशवर्णनश्रुतेवा<न्तयां मिबाह्यणस्य वा नाञ्स्यमित्यल माति च चया प्र तमनुसरामः॥ १॥ यः सेतुरीजानानाम्‌ । । यज्वनां य आधारभूतः क्मफटप्रद्‌ इत्यर्थः ! दजानाना मिति कान. जन्तः शाब्दः । अक्षरं बह्म यत्परम्‌ । [ य्िर्विकारं परं बह्य । अकयं तितीपतां पारम्‌ । ससारसागरं तितांतां निभय ददं तीरम्‌ । नाचिकेत शकेमहि ॥ नाचेकेतायिपराप्यमुपासितुं शक्ताः स्मेत्यर्थः । रके्य॑त्ययेन क्षप । [अ वही ३ काठकोपनिषत्‌ । ७३ नाचिकेतं शकेमहीत्यस्य मन््रखण्डस्य तथेव माप्यक्रुता उयाख्यातत्वापत्‌ । अतो इरुपास्यत्वबुद्धया न मेतव्यमिति भावः॥ २ आत्मानं रथिनं विद्धीत्यादिना सोऽध्वनः पारमाप्नोतीत्यरं ] पारकरमुपादृशन्पाघ्ुस्वरूपमुप- आत्मान रथिनं विद्धि ! हारीराधिष्ठातार रथेन बिद्धि । शरीर रथमेव तु । स्पष्टाऽ्थः ¦ चदधत सारथि विद्धि । बद्धिशबष्दिताध्यवसायायीनत्वादहेहपवुत्तेस्तस्याः सारथे मिति मावः सन्‌; व्र्मह्पव च ।॥२॥ प्र्रहां रशनां ॥ ३॥ इन्दियाणि हयानाहुः । स्पशाऽथः ¦ विषयारस्तेष गोचरान्‌ । _ तेष्वि्दियेषु हयतवेन निरूपितेषु गोचरान्मागर्कछभ्दाविदिषया- न्वद्धात्यथः रथसाराथहयप्रग्रहत्वेन ननिङूपितानां करीरेन्दियमनोबुद्धीनाम मादे राथेत्वेन रूपितस्योदासीनस्याऽऽत्मनो गमनरूपलो किकव दिक ङ्तियाक- वमेव नास्तात्षतत्मुप्रसिद्धसवेन दशयति- आमम्दियमनोयक्तं भाक्त्त्याह्मनीषिणः ॥ % ॥| आत्मरान्दा दहृप्रः। मनःराब्दस्तु तत्कायच्ुद्धरप्युपटक्षकः । पृव- मच् उदद्धराप साराथत्वन बनारृष्टत्वात्‌ । माक्ता कत्त्वभाक्तत्वादिमा- नत्यथः। नहं कवलस्याऽऽत्मनः कत्रत्व भाक्तत्व वाऽस्तीति भावः ॥\४॥ रशसराद रथत्वादृरूपणस्य प्रयाजनमाह-- यस्त्व विल्लानषान्मवत्ययुक्तेन मनसा सदा | तस्पेन्दियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ ५ ॥ ७४ रङ्रामायुज विरवितप्रकाशिकासमेता- [अर {वही यस्तु विज्ञानवान्भवति युक्तेन मनसा सह । तस्येन्वियाणि वश्यानि सदश्वा इव सारथेः ॥ ६ ॥ लोके हि समीचीनसारथिप्रयरहवतोऽश्वा वशीकृता भवन्ति । एं ~ साराधेप्र्रहतेन रूपितयोर्विज्ञानमनसोः सामी चीन्यऽश्वत्वेन रपिता.“ नीचियाणि व्यानि भवन्ति नाङन्यथेत्यथंः ॥ ५॥ ६ ॥ हयत्वेन रूपितानामिन्दियाणां वश्ोकरणतद्‌ मावयाोः प्रयोजनं हुक यति मन्चद्येन- यस्त्वविज्ञानवान्भवत्यमनस्कः सदाऽशाचः ! न स तत्पदमामरोति संसारं चाधिगच्छति ॥ ७ ॥ यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः । स त॒ तत्पदमापोति यस्माद्धयो न जायते ॥ < ॥ .अमतस्कोऽनिगुहीतमना अत एवाद्युचिः संदा विपरी तयिन्ताप्रव णलादित्यथः । न कवलं जिगमिपेतप्राप्त्यमावमावर प्रत्युत महन॑ संसा. ¦ रकान्तारमेव प्रापयतीत्यथः ॥ ७॥ < ॥ करं ततपद्ामेत्याकाद्क्षायां तत्पदं दृशयन्नुपरसंहरति-- विज्ञानस्ारथियंस्त॒ मनःपय्रहवास्रः । स तु तत्पदमपोति तद्विष्णोः परमं पदम्‌ ॥०॥ ` स्माचीनविज्ञानमनःशाली संसाराच्वपारभतं परमात्मस्वरूपं प्राप्रो- त।त्यथंः ॥ ९ ॥ वशाकायत्वाय रथादिरूपितेषु शरीरादिषु यानि येभ्यो वङ्ञीकाय- तायां प्रधानानि तान्यच्यन्ते- | इन्दियेषयः प्रा यथा अर्थभ्यश्च परं मनः | मनसस्तु परा बुद्धिवद्धेरात्मा महान्परः ॥ ३० ॥ महतः परमव्यक्तमव्यक्तात्परुषः परः । पुरुषान्न पर किंचित्सा काष्ठा सा परा गतिः ॥ ११ ॥ अस्य मन्ब्रद्रयस्याथो मगवता माष्याकृता॒मानिकाधिकरणे [ब०सू° ?।४।१] उक्तः । इत्थ हि तत्र माष्यम्‌ । तेषु रथादिरूपितक्षरीरादिषु , [अ०र१व्ी६) काठकोपनिषत्‌ । ७९ यानि येभ्यो वक्ीकार्यतायां प्रधानानि तान्पुच्यन्त इद्दियेभ्यः परा इत्यादिना। तत्र हयव्वेन रूपितेभ्य इन्दियिभ्यो गाचरल्वेन रपिता विषय वक्ीकार्यस्वे पराः । वश्येच्दियस्यापि विषयसंनिघाविच्ियाणां दुनिग्- हत्वात्‌ । तेभ्योऽपि परं पय्रहरूपितं मनः । मनसि विषयप्रवणे विषया- संनिधानस्याप्यक्िवित्करत्वात्‌ \ तस्मादपि सारथिव्वरूपिता बुद्धिः परा । तस्या अपि रथत्वेन रूपित आत्मा कतृत्वेन प्राघान्या- तपर; सर्वस्याऽ<त्मच्छायत्तत्वात्‌ । आत्मैव महानिति च विशेष्यते । तस्मादपि स्थरूपितं शरीरपरम्‌ । तदायत्तत्वाज्नावस्य सकल पुरुपा थंसाघनप्रवत्तीनाम्‌ । तस्मादपि परः सवान्तरात्म भूतोऽन्तयाम्य- ध्वनः चारम्‌तः परमपुरुषो यथोक्त स्याऽऽत्मपयन्तस्य तत्सकल्पायत्तप्रवु- तित्वात्‌ । स खल्वन्तर्यामितयोपासकस्यापि प्रयोजकः । पराचु- तच्छरतेः![ब० सू० २।३।४१ | इति हि जीवात्मनः कत्रत्वं पर्मपुरूपायत्त- मिति वक्ष्यते । बशशीकार्योपासननिवंत्युपायकाष्ठाभुतः परमप्राप्यश्च स एव । तदिविमुच्यते ' पुरुषान्न परं किंचित्सा काष्टा सा परा गतिः" इति तथा चान्तर्याभिवाह्यणे “ य आत्मनि तिष्ठन्‌ ` [बु°माध्य ०३।७१३०.| इत्यादिभिः सर्द साक्षाङर्बन्सर्यं नियमयतीत्युक्त्वा नान्योऽतोऽस्त्‌ देति नियन्चन्तरं निषिध्यते । मगवचद्र।तासु च । अयिष्ठानं त्था कतौ करणं च पथग्विष्टम्‌ ! विषिधा च परथक्चष्टा दैवं चेवा पञ्चमम्‌ ॥ इति [ अ० १८ श्टा° १४ | इति । दैवम पुरुषोत्तम र्व । सवस्य चाहं हदि संनिविष्टा मसः स्मुतिस्षानमयाहनः ख 1 [ अ० १५ श्टो० १५ | इति वचनात + नस्य च वराकरणं तच्छरणागतिरेव । यथाऽऽह -- दभ्वरः स्वंभतानां हृदशेष्जुन तिष्ठाति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायय [ ॐ० १८१६१ ] तमेव शरणं गच्छ [ अ०१८।६२ | इति ) तदेव्मालान रथिनं विद्धीत्यादिना रथ्यादिरूपकविन्यस्ता इन्दिया- दय इद्दियेम्यः परा ह्यर्था इत्यत्र स्वङ्ब्देरव प्रत्यामेज्ञायन्ते न रथरु- पितं क्षरीरमिति षरिंरेषात्तदव्यक्तशब्दनोच्यत इति भापितम्‌॥१०४११॥ ७६ रङ्रामानुअदिरपितप्रकाशिकासमेता- [अ११ वीर) एप सर्वेषु भरतेषु गृदातमा न प्रकाशते । न मया सूक्ष्म शिभः . दृश्यते वम््यया बुध्या सू दशिभिः ॥ सर्वेषु भूतेष्वात्मतया वत॑मानोऽसौ गणत्रयमावातिरो हितव्वेनाजि बा्यान्तःकरणानां न यथावस्पकाङ्ते । अग्ययेकाग्ययुक्तया बाष्या, भ्यन्तरव्यापाररहितया सक्ष्मार्थविवेचनक्षक्तया सूक्ष्मदश्नशीलेटर्यते दत्यथः ॥ १२॥ बाह्याभ्यन्तरकरणव्यापारराटित्यप्रफारमधष्यात्मयोगाधिगमनेति नि जी वस्व रूपज्ञान प्रकारे दक्ोयति ! यच्छेद्राखनसी प्राज्ञ रत्यादना,। हमं मन्त्रं प्रस्त्युवेत्थं हि भाष्यक्रता ! हयाद्रूपितानामिन्डियादौीनां बग्रीकरणपरकारोऽयमुच्यते-- यच्छेद्वाङ्मनसं प्राज्ञः । वाचं.मनसि नियच्छेत्‌ । वाक्पूव॑काणे कर्मेन्धियाणि ज्ञानेन्द्रियाणि च मनसि नियच्छेदित्यथः। वाक्शब्दं द्वितीयायाः सुपां सलगित्प, दिना टुक्‌ । मनसी इति सप्तम्यां छान्दसो दीघं ¦ यच्छे ञ्ज्ञान आत्म तयच्छेज्ज्ञान आत्मानि | तस्मो बुद्धो नियच्छेत्‌ । ्ञानशब्देनाच पवाक्ता बुद्धिरभिधीयते। ज्ञान आत्मनीति व्यधिकरणे सप्तम्या । आत्मने वर्तमामे ज्ञान नियः च्छेदित्यर्थः। प्नानमात्मनि महति नियच्छेत्‌ | बुद्धि कतरि महव्यात्मानि नियच्छेत्‌ । तयच्छेच्छानत आसनि ॥ १३ ॥ इति तं कतारं परस्मिन्बह्यणि सवन्तयःभिगि नियच्छेत्‌ । व्यत्ययेन ¢. ९ # य क ५ + तादृोति नपुंसकलिङ्गता । एर्वभूतेन रथिना वेप्णवं पदं गन्तव्यमित्यर्थं दाते भाषितम्‌ । विवृतं च श्च॒तप्रकाक्िकायामर्‌ । वाचो मनासि नियमनं मनोनतुगुणपवृ्तिवमुख्यापादनम्‌ । मनसो बुद्धो नियमनं व्यवसायानुगु- णपरवृत्तितापादृनम्‌ ।बुद्धिश्वा्ेषु हेयताध्यवसायरूपा तस्या बुद्धेरात्मनि नवमन नाम स एवांपादृयतया साक्षाक्काय इत्येतदर्थविषयत्वाएादनम्‌ । शान्ते स्वत ऊर्मिपदूकपरतिभदे शान्त आत्मनि महत आत्मन जीवस्य अ ° १ कही ६. काठकोपनिपत्‌ । ज नियमनं नामं तच्छषताप्रतिपत्तिरिति । आत्मशब्दस्प टिङ्गतच्छब्देन निर्देष्टव्ये छान्दसव्वाङ्गव्यत्ययः । ननु भाष्ये ज्ञान आत्मनीति व्याध- रणे सत्तम्यौ 1 आत्मनि वर्तमाने ज्ञाने नियच्छेदित्यथ इत्यु क्तरयुक्ता \ अव्यावर्तकत्वादात्मनि वर्तमान इति विन्नेपणस्याऽऽत्मन्यवतमामज्ञान स्यैवाभावात्‌ 1 न च तयच्छेञ्ज्ञान इव्यतावल्युक्त आ्मरूपन्ञान भ्रान्तः स्यात्‌ 1 आता ज्ञान आत्मनीस्युक्तमिति वक्त शक्यम्‌ । तथासति तस्या एव भ्रान्तेः सामानापेकरण्ययोजनया टीकरणप्रसङ्ात्‌ । न यात्म नीत्यनेनाऽऽव्मभ्रान्तिव्युदस्यते । न दा<ऽत्मतनि वर्तमान इति भ्य स्याऽव्मनि विषयविवयि मावलक्षणस न्येन वर्तमान इत्यथः । आत्म- विषयकन्नान इति यावत्‌ । अतो व्यावर्तकतया न वैयधथ्यदौोप हति दाच्यम्‌ । तथा सति ज्ञानमात्मनि महति नियच्छदित्यस्य वंयथ्या- पातात ! तदर्थस्यापि तेनैव सिद्धेरिति चडुच्यते । अयसभिप्राया भाप्य- कारस्य तदयच्छेज्ज्ञान आत्मनीत्यचाऽप्स्मनीति विपयस्मा त्चा९५। ्मविषयक ज्ञानमात्मोपादेयस्तदतिरिक्ता अथा हेया इव्यवरूपम्‌. । तचार्थेषु हेयताध्यवसायरूपा नुद्धिरिति श्रृतप्रकाशिकार्या व्यक्तम्‌ 1 अच्य चाऽऽत्मानात्मविपयकाहेयहेयताध्यवसायरूपस्य ज्ञानर महत्यारमनि नियमनं नाम स एवोपाद्यतया साक्चात्का्यं इव्येतदर्धावपयत्वापादन- मिति तत्रैव श्रतप्रकाक्िकायामुक्तत्वातु । वाद्यद्रूयस्यापि सप्रयाजन- तया तदुक्तवैवथ्वदद्ानवकाश इति ॥ १३ ॥ - एवं वशीकरणप्रकारमपदिर्यापिकारिपुरुपानभिमखी कराति- उत्तिष्ठत जाग्रत । आमन्ञानाभिमृखा भवताज्ञाननिद्वायाः क्ष्यं कुरुत । प्राप्यवरासिबोधत । वराञेष्ठानाचायानुपरसंगम्याऽऽत्मतच्वं निचीधत । यद्वौपाप्मिताद्ध- गवतो बह्यविभ्यो वा देवतापारमार्थ्य च यथावद्वेत्स्यते भवानित्यवरू पान्वरान्प्राप्य ज्ञेयमातमतच्व निबाधत नोदासितव्यमिति भावः । रस्य धारा निशिता दुरत्यया दग पथस्तत्कवयो वदन्ति ॥१४॥ ज्ञानिनस्तदात्मतच्ं दुर्भमं पन्थानं वणणयान्ति तत्कस्य हेतोः । यत आत्मतच्चं क्षुरस्याऽऽ्युधविशेषस्य धारां निशिता तीक्ष्णा दुरत्यया नतिकरमणीया \ तीक्ष्णक्षुराग्े संचरतः पुसा यथा कियत्यप्यनवघानं ७८ ङ्गएमानुजपिरचितप्रकाश्िकासमेता- [°य आल्मनाश्ो मवति । एव मिहाऽऽत्मस्वरूपावगतिदशायां स्व ल्पेऽप्यनष धानापराध-आत्मनाशो भवरीपि भावः ॥ १४ ॥ उपसहरति-- अशब्दमस्पशमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत ¦ अतर नत्व मत्यतद्शब्दामत्यादं परतयेकं संबध्यते । अङाब्दुत्वाशि शादेव कालवद्व्ययम्‌ । अथवापचयशन्य मित्यर्थः । अनानन्त महतः पर धुवं निचाय्य तन्मृद्युमृखात्ममच्यते ॥११५॥ महत इत्यनेनाऽऽत्मनि महति नियच्छेदिति पर्वभन्तनि) दृष्टो जीषो गृह्यत । रुव स्थर [नचाच्य दृष्ट्रा दृशनसमानाकारोपासनेन विषयीकृते त्वय. । सत्य॒मुखादात भषणात्ससारादत्पथः ॥ १.५} माचरकतमपाख्पान मत्यप्राक्त सनातनम ॥ नचिकेतसा प्रासं नाचिकेतम्‌ । मत्यु्ोक्तं म्रत्याः प्रवक्तत्वमेदनतं स्वतच्चरधक्रृत्वम्‌ । अत एव सनातनं, अप ।रुषयत्वातपरवाहृरूपण _ नित्य मत्पथः । उक्तवा भूत्वा च मेधावी वह्मटोके महीयते ॥ ३६ ॥ स्पष्टोऽथंः ॥ १६ ॥ य-इम परमं गद्यं ॒भ्रावयेद्रल्मसंसरि । बह्मससादे बाह्मणसमाजे । परमतः श्राद्धकाटे वा तदानन्याय कल्पते प१दानन्त्साय कल्पत इति १७ | प्रयतः शुद्धः ।॥ १४७॥ तृतीया वही समाप्ता ॥ इति काठकोपनिषदि प्रथमोऽध्यायः ५ ? ॥ ण सिम ्िि णि उत्तिष्ठत जायतेति परोत्साहनेऽप्यात्मस्व रूपावमुखान्पश्यञ्शो चति } पराच सानि व्यतृणत्स्वयंभूः ॥ सानान्द्याण पराश्चि परानश्चन्तीति पराथि परप्रकाङ्गाकानि न व्वात्सप्रकाशकानं । तत्र हेतुं वदरञ्क्षोचति ¦ ष्यतुणत्स्वयमूः ४ स्वतच्न श्वर इमानि खानि हिंसितवान्‌ । तृह्‌ वद्‌ हिंसायामिति- [अ०२वर्ह१ काठकापमिषत्‌ । ७९, धातुः + यद्रा धातूनामनेकाथत्वात्‌ । परार्थप्रकाशकानीच्ियाणि सृष्टवानित्यथः । तस्मात्पराङ्पश्यति नान्तरात्मन्‌ ॥ पराक्पराच इति यावत्‌ । पराग्रूपाननात्मभूतान्पश्यन्त्युपटमन्ते । अन्तरात्मानं नेत्य्थः । यद्रा पराङ्पराङ्गमुखानि मृत्वा विषयानेव परयन्तीत्यर्थः । पराङ्परश्यतीति पाठे लोकाभिप्रायमेकवचनम्‌ । ईद्ररोऽपि लोकस्वमावे नयाः प्रतिच्ोतः प्रव॒त्त इव काश्चत्पुरुषां धौरेयः प्रत्यगाल्मप्रवणोऽप्यस्तीत्याह- कश्चिद्धीरः परत्यगात्मानभेक्षत्‌ ॥ परत्यञ्चमात्मानं पञ्यतीव्यथः । छान्दसं परस्मेपदम्‌ । अत एव षत- मानाथं टङ्ःपपत्तिश्च । आवृत्तचक्चरमतत्वामेच्छन्‌ ॥ १ ॥ चश्चुःशष्द इदच्धियमात्रपरः । स्वस्वविपयव्यावृत्तेन्रयां `मुमृक्षु- रित्यथः॥ १ ॥ पराचः कामाननुयन्ति वाराः ॥ अल्पप्रज्ञा बाह्यान्काम्यमानान्विपयानेवावगच्छन्ति)। ते मृत्यायान्ति विततस्य पाशम्‌ ॥ विम्तीणस्य संसारस्य बन्धनं यान्तीत्यर्थः । यद्रा विततस्य सषत्रा- प्रतिहताज्ञस्य म॒त्योयमस्य पार यान्तीत्यथः ॥ अथ धीरा अमृतत्वे विदित्वा धरुवमधुवेष्विह न प्राथयन्तं ॥ २॥ अथशब्दः प्रक्रतविषयाथान्तरपरिग्हे । धीमन्तः प्रत्य गात्मन्यव ध्रुबम- म्रतत्वं विदित्वेह संसारमण्डलेऽधुदेषु पदार्थपु कमपि न प्रार्थयन्ते प्रत्य- क्तत्वज्ञस्य सवं जिहा सितव्यमिति .मावः। परात्मनः सवं जीकगताहतास्प- दूव्वेन मख्याहमथत्वात्पत्यक्त्वमस्तीति दृष्टव्यम्‌ ॥ २ ॥ येन रूपं रस गंधं शब्दान्स्पशश्च मथुनान्‌ ॥ मेथ॒नान्मिथुननिमेत्तकसुखषिहेपानित्य्थः । | एतेनेव विजानाति किमत्र परिशिष्यते ॥ निःरोषं येनेष साधनेन जानातीत्यथं; ! ‹ तेवा ज्योतिषां ज्योतिः ८० रङ्गरामातुजविराचितप्रकाशिकासमेता- [अ०््क्) [ घ॒° ४1४।१६ ] इति ङपादिपरकाश्ञकानामिन्छियाणां तदनुगृहीताना मेव कार्यजनकष्वादिति सावः । (4 ५१६तत्‌ । ३. #° तदपूर्वं प्राप्यतया निर्दि विष्णोः परमं पदम । एतद्र, एतदधैतम, न््रप्रतिपाद्याऽ<ल्मस्वरूपमेवेत्य्थंः । ३ स्वत्न्‌न्त नामृार्तान्त चाभ पनानपश्यात्‌ | सकट स्वाप्रपरपच्च जाग्रखपञ्चं च मनञद्रीन्दिपमावमापन्चेन पेन परमालसना ठकः परयतीत्यर्थः । महान्त [वशमात्मानं मत्वा पीत शोचति ॥ ४।॥ तामेति शेषः । उक्तोऽ्थः। ४।। य इदं मध्वदं वेद आत्मानं जीवमन्तिकात्‌ ॥ » ॥ ९ व्य = श = ल + : “ इशानां भूतभव्यस्य न ततो व॒नुगृप््त। एतद्र तत्‌] ५। इदमिति लिङ्गव्यत्ययन्छान्दुसः। इमं मध्वदमृतं पिबन्ताविति निर कमफल क्तार्‌ जावात्मान गुहां परविषटावित्युक्तरीत्या तस्यान्तिके काह 7 -अतिचद्ाचद्ाश्चिर्‌ च या वद्‌ तं इुष्करतकारिणमपि न निन्देदित्य्थः। गुिज्किद्भ्यः सञ्चित्य जगप्साङ्ब्दा निन्दाथक् उक्तः । ज़गप्साशि रामप्रमादाथनामिति तत इति पञ्चमी ) पतै तदति पर्ववत्‌ ।॥५॥ यः पूवं तपसो जातमद्धवः पूर्वमजायत ॥ गृहा प्रविश्य तिष्ठन्तं यो भतभिर्व्यपश्यत ॥ अत एव ससजाऽस्दी तासु वीर्यमवासृजत्‌ । तद्ण्डममवद्धम सहस्राद्ुसमप्रमम्‌ ) तास्मञ्जजें स्वय बह्मा सवंटोक पितामहः ॥ < तर्चत्युक्तरात्याऽच्य उपाद्‌ानेभ्यो व्यरटिृषटेः पूर्वं योऽजायततं तपसः सकल्पमात्रादेव पूव जातम्‌ । भ्यो देवानां प्रथमं पुरस्तात्‌" वाचका रद्रा महपिः [भ्वे०३। ४] हिरण्यगर्भ परयत जायमानम्‌ ` [भ्वे० ४।१२] इति श्रद्युक्तसीत्या प्रथमं जातं गां प्रविश्य (तदन्तं हृद्यगुहां परविश्य वतमानं मूतेभिरभतिदेहेन्दियान्तःकरणादिमिर- पत ॒चतुमुखमयं सकटजगत्सष्टठा स्यादिति कराष्णैक्पत्य्थ; । [अ०रव्टटी १] काठकोपनिषत्‌ । <१ । रे एत्‌& तत्‌ । & ॥ उक्तोऽथः॥ ६॥ # त क तिर्द्व # या प्राणेन संप्रदत्यदितिर्दवताम्थी । ॐ क षुन्त्‌) = ~ श गुहां प्रषिश्य तिष्ठन्तीं या मूतेभिव्यंजायत ॥ अय चं मन्त्र गुहां प्रविटौ [व° सू० १।२। ११] इति सूते मगवता माष्यक्रता व्याख्यातः । इत्थ दहि माष्यक्रता कर्मफलान्यत्ता- त्यदितिजीव उच्यते । प्राणन संभवति प्राणेन सह द्तते । देवतामयी- न्ति य॒ रु ८} भ्‌ क म्‌ ग्‌ & प्र (1 | 1 9 ॥ १ ककुहरवतिन) 9 २ {५ नदियाधीनमागा । गुहां भरविद्य ति [हि टृदयपुण्डरीककरहरवर्तिनी । भूतेभिव्यजायत ब्रूथिव्यादिमिभूतैः सहिता देवादिरूपेण विविधा जायत इति भापितम्‌ । । भए एतद्र तत्‌ ॥ ७ ॥ तत्तद्‌ात्मकमित्यथंः । अचेव प्रकरणे “वह्मजज्ञं देवमीञ्यं दिदित्धाः' [ कां १॥ १७। | इत्यत्र देवमित्यस्य परमाप्मात्मकामाते व्यास्यात- स्वात्‌ श्षवज्ञं चापिमां वेद्धीव्येतदुपवृहणगीतावचनेऽपि मां मदा- तमकामिति भाष्यकरतेव च्याख्यातत्वात्‌, अप्रथक्सिद्धूविशेपणवाविङ- व्दुस्य विरोष्य इवाप्रथकिसिद्ध विरशेप्यवाचिकश्ष्दस्यापि बिशनेपणे निस ठत्वात्तदात्मकमित्य्थो युक्त इतिं द्रष्टव्यम्‌ ॥ ७॥ अ ~, (~ ~~ क रण्योर्निंहितां जातवेदाः । अरण्योरधरात्तरारण्योः स्थिताऽभथेः । ॥ म, त्युभ १ क, क, गभं इवात्सुभतो गर्भिणीभिः | गभिणीभेः पानभोजनाद्िना सभरतो गभं इव निहित इति पर्वणा- न्वयः । उदित्यवधारणे । ®, = क । पि जामव क्‌ देवं दिव इडो जागृविः । अहन्यहनि जागरणङ्ीलिरपमतैः स्तुत्यः । ^, € श्‌ घ्य्‌ (के (निरे हापिष्मद्धिसनष्यभिरभिः | १ की, = क, „. आज्यादिहिविःपदानप्वृत्तेकंविग्मिः स्ुत्योऽभिः । अग्रनेताऽरण्यो- ८२ रक्गरामानुजविरचितप्रकाशिकासमेता- [अररव्ही एतद्रे तत्‌ ॥ < ॥ ततदयिस्वरूपं तत्पवोक्त बह्यास्म कासेत्यथः । यतश्चोदेति सूर्योऽस्तं यज च गच्छति।तं देवाः सर्वे आपता: ॥ यस्माद्रह्यणः; सकाक्षात्सूर्यं उदेति यच्च च टवमेति दवाः सर्वेति. स्रात्सनि पतिता इत्यर्थः । तद नात्येति कश्वन । तत्सवात्मकं बह्म कोऽपि नातिक्रामति छायावदन्तयामिणो दुर्हः घश्वादिति भाषः । एतद्रे तत्‌ ॥ ° । उक्तोऽथः॥ ९ ॥ ननु परमात्मनः सवात्मत्वं न संभवति । अहमित्यहन्ताभ्रयत्वेना सुखधीयमाना द्यासमा स चाहामिहेवास्माति दैङ्ान्तरव्याव्तया, मुसंघायते तस्य क सवदेशकाटवतिसर्वपदाधात्ममृततस्वाभत्याङ् इ-याऽ०६ पद्व॑ह पदपु सर्म तद्‌ "पह । यद्ध परमात्मतस्वमत लोकेऽ मव्यनुसं घायमानत याऽऽ्त्ममृतं तवे लाकुन्तरस्थानामप्यास्मभृतामेत्यथः । ततश्वाऽप्ममेदो नास्तीत्यर्थः अयमामप्रायः । ॥कं परमात्मतत्वावेदामहम्हेवात प्रतीतिः स्ष॑देक्षका टव(तपदाथात्मकत्वचाधकतयापन्यस्यत उत तद्रष्ठितानाम्‌ । नाऽऽ्यः। तपामह मिहवेत्यादिपत्तीतेरेवामावात्‌ । प्रत्युताहं मन॒रभवं सूर्यस्येति सववस्तुवाततयवानुभवात्‌ । न दितीयः) अतच्वावदामहुपरतीते्जीव सवद॑रावातपदाथात्मत्वविरोधित्वाभावादिति 1 द्व्याः स पृद्युमामातं य इह नानव पथ्यति | १०॥ इहे परमात्मानं मेदमिव यः परयति सतु संसारात्छसारं प्राप्रोती. पवयः † १०५ [अ०रवष्टी१ काठकोपनिषत्‌ \ ३ नन्वस्माकं सर्वासमूतं परमात्मत कुतो नोपलभ्यत इत्यत्रा ऽह-- क वि प्‌ मनृसवदुमाप्तव्यम्‌ । इवमात्मस्वरूप विद्दद्धमनोगराह्यमित्यथः | उक्तमेवार्थं दीकरणुयुम्यस्यात--- | नेह नानाऽस्ति किंचन. मत्याः स्मृ ^ बी) ११ {५ च्छति य दह नानेव पश्यति ।! 3१ ॥ स्प ऽः. ।। १२१९ ५ अङ्गुष्ठमात्रः पुरुषो मध्य आसमान तिषठठति । मो पठ स्य त इशानो भूतभव्यस्य । काटघ्यदर्विनिखिटयेतनाचेतनेश्वरः पुरुष उपासकरदारीरेष्डुप)र्‌- माणः सन्नास्ते \ ( ^ > ४०४) ४ न॒ततो विजुगुप्सते | ततो मूतमव्येश्वरत्वादेव वात्सल्यातिङयादेहगतानपि दापार्भाग्य- त॒या. परयतीव्य्धेः । ननु ° प्राणाधिपः संचरति स्वकर्मभिः; ` [श्व ०५1७ | ‹अङ्गठमाच्रो रवितुल्यरूपः [ श्व ० ५।८ |) अङ्क्छमाचं पुरुषं निश्चकपं यमो बलात्‌. \ इया दिश्रुतिस्मृतिष्वङ्कु्ठमाचसवेन प्रतिपादूतस्य जीवस्यवा1स्मन्मन्यं प्रतिपादने किं नस्यात्‌ ।नचन तस्य भृतमव्येक्चानत्वादीति वाच्यम्‌! प्रथमश्रुतजीवटि ङ्गदुरोधन चरमश्र॒तमभूतभव्येशानत्वस्यापाक्षकतया योजयितं शक्यत्वादिति चेन्न 1 शब्दादेव प्रमितः [व० स० {३ २४ | इत्यधिकरण एवमेव पूर्वपक्षं एत्वा हद्यावच्छेद्‌निवन्यना दुछपरिमा- णस्य परमात्मन्यऽपि संभवात्‌ \ अज्घछमाचः पुरुषोऽङ्क्ं च समाश्रतः ` [ १६।३ ] इति तैत्तिरीयके । ' अङ्कृमाचः पुरुपाऽन्तरात्मा सका जनानां हदये संनिविष्टः ' इति श्वेताश्वतर [ ३।१३ | चाङ्गछमात्वस्य परमात्मन्यपि श्रवणात्‌ 1 असेकुचितमूतमल्येशितूलस्यानन्यथासिद्धन- ह्माटङ्गत्वाद्‌ यं मन्यः परमात्मपर एवेति सिद्धान्तितत्वात्‌ । यचवत्र कैश्चिदुच्यते । अङ्गठमाचव्वं जीवारङ्गमेव । धधाप्यद्ु्ठमाचः पुरुपा ८ रङ्रामातुजविरवितप्रकारिकासमता- भर्षा) मध्य आतमि पिति प्रदाप॑न जीवमनूद्य, ' इङ्ानों भूतभव्यस्य) इत्यनेन परमाव्ममावो विधीय इति । तदसमखओसम्‌ | तथा!हि सति परमालन्पङ्गठमे(जत्वसंभावनाप्रदृश्णकस्य ` हृद्यपेक्षया तु मनुप्याि, कारघ्वाप ` [ उ० सू १।९।२५ | इति सूचस्यासंगतिपरमाङ्गात्‌ । नतु नास्मिल्मन्ये ज।वानुवादेन बह्यभावा विधीयते । आरायमाततया प्रति, पन्नस्य जीवस्याङ्कछमाचत्वे प्रमाणाभावाङिति तदस्थङ्रङापरेहारा्ं | जीवस्याङ्ग्टमाचत्वसाघनाय प्रवृत्तमिदं सूत्रमितिचेत्‌। तथाऽऽभरयणस्य ` द्धि्टस्वात्‌ । नन्वीश्वरः शवं दशान इति निवण्दुपाठनेङानक्ञब्दस्यं हेवताविदोषे रूटव्वाच्छब्दादेव प्रमित इति सूच ईशानो मूतभष्यस्येति शब्दादेव न तु भूतभव्यस्य सवस्थक्ितृत्व कमवर्यनीवस्योपपदयत्‌ इति भाष्यं व्याङ्कवंद्धिर्व्यासर्थेरीशानशब्दस्येव शब्द्रष्दैन विवक्षितः त्वात्‌, नाच विङ्मन्निर्णयः किं त्वीश्वरवाचेशब्दरादेवत्यवकाराभिप्राय इति व्याख्यातत्वात्‌, ईशानशब्दस्य श्रतित्वाभ्युपगमात, तयेव चेक्ानः शब्दश्रुव्या जीवव्यावुत्तिवदेव नारायणस्यापि व्यावातितत्वेन,रुद्रपरत्वमेष स्यारिति चेन्न । योगरूढिमतः पदस्य संनिघाववयवाथविकेपकपद्‌ान्तर संनिधाने .रुढ्यनुन्मेपस्य । | पद्यानि यस्षाप्रसरोरुहाणि प्रवो पयप्युध्वमुखेमंयुखेः । इत्यादिषु दर्शनात्‌ । तत्र हि सरोरुहपदावयवाधस्षरोविशेषकाग्रपः दौपादानेन सरोरुहपदरूषटिभङ्खस्य दरात्‌ 1 इतरथा पद्मानी।ते पदानु पादानत्वापत्तेः । अत इशानशब्दस्य न श्रुतित्वम्‌ । एतत्स्वरसादेष स्यासार्येरपि यथाश्रतभाप्यानुगुण्येन यट्रति पक्षान्तरस्याभ्रितत्वादेत्यल, तिचर्चया । प्रक्रुतमनुसरामः। एतद्रे तत्‌ \ १२ ॥ उ्तोऽथः ।\ १२ ॥\ अङ्गुष्ठमाजः पुरुषां ज्योतिरिवाधूमकः । शाष्करर्धमानलवत्मकाङमान इत्यर्थः । ईशानां भृतभव्यस्य सर एवायम उश्वः। जद्यतनपद्ा्थजातं श्वस्तनपद्‌ाथज।तु काटत्रयवातिपदाधजातमरि तष्ास्पकमित्यथंः; । [अ० वीर. काठकोपनिपत्‌ ८५ एतद्रे तत्‌ ॥ १२॥ पर्ववत्‌ १६ ॥। यथोदकं दुर्भ वृ्ठं प्तेषु विधावति । पदतमरधि वष्ट प्रत्यन्तपर्वदषु सानामूततथा पत्तत्वा पतित्वा धावति । एवं धर्मान्पथक्पश्यस्तानेवानुविधावति ॥ १४ ॥ एव परमात्वगतदेवान्त्यामित्वमनुप्यान्तयोमित्वादिधर्मान्पृथगधिक- रण निष्ठार्परयन्पव्रतानज्ञरपातमन्रुक्रत्त स सारक्रहरं पततात्प:॥ १४५ सर्बत्रैकाव्मकत्वज्ञानस्य फलमाह- यथोदकं शद्धे शद्धमास्तिकं तारगेव भवाति | एवं मुनेर्भिजानत आत्मा भवति मातम ॥ १५ ॥ यथा शुद्धजटे श्द्धजटं यजतं तत्सद्रुशमव भवति न कथाच- द्विसवरशमेवमित्थं विजानता मननह लस्याऽऽमाऽपि परमात्पन्ञानेन विशयद्धः सन्विदयुद्धन परमासना समान भवतीव्य्थः । गोंतमेति प्राप्यवेभवं सूचयन्सहष स्वोधयात | समाप्ता प्रथमावहां । "रिग [3 पुरमेकादशद्रारमजस्यावक्रचतस अनष्ठाय न शोचति विमुक्तश्च विमुच्यते जननादिविक्छियारहितस्य कज्बुद्धेषिवकिन आस्न एकादशा चलक्षणवहितनिर्भमद्रारोपेत शरीराख्यं परं भवात ॥ पुरस्वामना वथा परं विविक्त भवति तथा शरीरमपि स्वात्मना विविच्य ज्ञात मवति) अविवे्धिनस्त देह आत्मेव भवतीति भावः । अनुष्ठाय न ङोचति। विविच्य जानन्देहानुबन्धिभिहुःखेः कामादिभिश्च विमुक्तो भवती त्यर्थः । विमुक्तश्च विमुच्यते । जीवद्ङ्ञायामाध्याःत्कादंदुःखरागद्र- पादिविमुक्त एव सन्भोगन वितर क्षपयित्वा संपद्यते" [च ०सू ०४१११५९] इति न्यायेन प्रारन्धकर्मावसानेऽिरादिना विरजां प्राप्य प्रकरृतिसबन्प- विमुक्तां मवतीत्यथः ८६ रद्करामानुजविराचेतध्रकाशिक्रासमेता- अर रवर) एतद्र तत्‌ ॥ १॥ एतन्मन्प्र।तिपाद्यमुक्तस्वरूपमपि परमात्मकमेवेत्यथं; !। १ # पुनरप्यस्य सवात्मतामेव प्रथयति-- - ह्श्सः शुचषद्रसुरन्तरिक्षसत्‌ हसः सयः । शुचौ प्रप्ते सीदतीति श॒विपत्तेजस्वीति यावत्‌) वापस्तयतीति वस्तुवायुः । अन्तरिक्षसत्‌, अन्तररेक्षगतों वायुः । होता वेदिषदतिधेद्योणसत्‌ । वेदयन्तवतमान कवि णिशञेषोऽयर्वा । दुरोणं गहु गहागताऽतिपिः। नषद्ररसटतम्रद्रयोमसत्‌ | नृष्वात्मतया वतमानं, वरेषु देवेषु च तथा वर्तमानं, कते सत्यलोके साटतीति कतसत्‌ , व्योस्नि परमपद वर्तमानं च प्रत्क्तच्वम्‌ | अव्जा गोजा कतना आदिना छतं ब्रहत्‌ ।॥ २॥ अन्ना जलजाः । गोजा मूजाः । कतजा यज्ञोत्पन्ना: कर्मफल- भूताश्च सुगाद्य इति यावत्‌ । यद्वा विरकाटस्थायितया ऊत व्दिति काशजा इत्यथः । अद्रिनाः प जाः पवता; । एतस्सर्वं बृवृत- मपाराच्छन्चसत्यङ्पवह्मालकमित्य्थः ! ₹२॥ ऊध्व॑॑प्राणमृलयति । स्प्रां हृद्यगतः परमासा पाणवागुमू्मुखमुन्नयति। अपानं प्रत्यगस्यति ! अपानवायुमधोमुखं श्िएरति। मध्ये वामनमात्रीनम्‌ ! हदय ुण्डरीकमध्य आसनं वामनं वमनीयं भजनीयं ¦ वा हं द्यपुण्डराकपरिमिततया ह्स्वपरिमाणमित्यर्थः । विश्वे देवा उपासते ॥ ३॥ त सत्वधरकरृतयः सर्वऽ्प्युपासत इत्यर्थ; ।। २।। [अ०रव्टीरे] काठकोपनिषत्‌ ८७ एवं "परमात्मानम॒पासीनस्य तस्य तावदेव चर्‌ यावन्न वम्‌्ष [ छा० ६। १४। २] इति श्रष्युक्तरात्या शासरपात दवान्तरचा ^ दिवित्कर्तव्य पारशिष्यत इत्याह-- अस्य विशंस्मानस्य शरीरस्थस्य देहिनः देहाद्िमच्यमानस्य किमत्र पायोशप्यते ॥ अस्यापास्कस्य देहिनः क्षसीरस्थस्य शरीरपरतिष्ठितस्य दृढशरीर- स्येति यावत्‌ । एव्वभूतस्यवा विघ्रसमानस्य शिधेलोभवद्वाचस्य वा देहा द्विमुच्यमानस्य भ्रियमाणस्य वा कप्रच पारारप्यत । करतककत्य त्वात्कर्तव्यं किमपि नावक्ष्यत्‌ इति भावः । एतद्र तद्‌ || %॥ पथवत्‌ ।॥ ४॥ तस्य सर्वप्राणिप्राणनहेतत्वरूपं महिमानमाह- न प्राणिन नापानेन मत्यां जीवति कश्चन द्तरेण त॒ जीवन्ति । स्पष्टोऽथः । केनेतरेण जीवन्तीत्यचाऽऽह-- यस्मिन्नेतावुपारितो ॥ ५॥ यदधीनं प्राणापानयोरपि जीवनं तद्घीनमेव सर्वषां जीवनमिति मावः ॥५॥ हन्त त इदं प्रवक्ष्यामि गद्य बह्म सनातनम्‌ । गृह्यमतिरहस्यं सनातनं ब्य ते पनरपि प्रवक्ष्यामि । हन्ताते स्वग- तमाश्चयं । यथा च मरणं प्राप्य आत्मा भवति मातम ॥ ६ ॥ हं गातम, आत्मा मरण माक्ष प्राप्य यथा यत्मकारावाङष्टा,; भवात तथा पुनरपि मुमुक्षवे रागाय्यनुपहतायोपदहायाग्याय तुभ्य वश््या- मास्यथेः ॥ ६ ॥ अपिकारिविशेषनिरशपरेण हन्त त इत्यनेन दुदितम्थ उव- णोति- ८८ रङ्करामानुजविरचितप्रकाशेकासमेता- [अरर १ यानिमन्ये प्रपयन्ते शरीरत्वाय दहिनः । अन्ये परमात्मतच्भवणविगुखास्त्वद्विसदुशाः शररपरिगयहाय बाहर णादियानिं प्रतिपद्यन्ते 1 | स्थाणुमन्येऽनु संयन्ति यथाकम यथाश्रुतम्‌ ॥ ७ ॥ अन्ये स्थावरमावमनुगच्छन्ि । स्वानुष्ठितयज्ञादिकर्मोपासनानतिक मणेन रमणीवचरणा; ' [ छा० ५१०७ | "तं विद्याकर्मणी सम न्वारभेते ` [ वर° ४।४।२ | इत्याद्श्॒त्यनुरोधादिति भावः ॥७॥ ` एव शिष्यं प्ररोचनयाभिमुखीकव्य प्रक्र तमनुसरति 1 ज्‌ ~` + ४ ~ „श माण य एष्‌ सूपतषु जागति कामं कामं पुरुषो निर्मिमाणः ॥ सर्धपु सुपतेु जीवेषु । कामं कामं णमुलन्तमिदं संकल्प्य संकल्पे स्यथः । न तु सवान्कामारछन्दतः परार्थयस्वेति पक्रताः पचादयः काम. ` शब्देन निर्दिश्यन्ते । अयं चार्थः संध्यायिकरण | ० सू० ३।३।१ ]: भाप्यश्चतप्रकारिकयोः स्पष्टः संकल्प्य संकल्प्य स्वच्छन्दानुरो पेन निभि माणः पुरुषां योऽस्तीत्पर्थः | शु + प्‌ च्य 3 तदेव शुक दरस तदेवामृतमुच्यते | र [भ्र त्‌ नात्य (क श्यन्‌ ५, तार्महकाः न्रिताः सर्वे तदु नात्येति कश्चन ! एतद्रे तत्‌ ॥ <॥ तदेव प्रकाशकं तदेवानन्या धीनमसतमुच्यत. इत्यथैः ¦ शिष्टं स्पष्टम्‌ | ` नित्यमुक्तानाममृतत्वसच्वेऽपि निरुपाधिकामुत्रत्वामावाज्नदेवमतमित्यव- धारणस्य नानुपपात्तिरेति द्रष्टव्यम्‌ । तेनाम्रतान्तरनिपेध। न्मु क्तपरमात्म- नारभेदप्रत्याशा प्रत्युक्ता । अघत्य मरतरब्दस्य निरुपाधिकामूतषा चित्यात्‌ ॥ ८ ॥ एक एवाऽऽत्मा सर्वपामहमथतयाऽऽस्त इत्यस्यार्थस्य दुर्योधत्वात्- दृदरढ(करणाय पुनरप्युपदिकति- छ शश्र, + क =. ५ > क ५, अनिवथका भुवनं पविष्ट रूपं रपं प्रतिरूपो बभू ॥ य५कस्तेनोधातुच्ि्त्करणकरतम्वाप्त्याऽण्डान्त्गतलोके परविषटः सन्रूप ख्परूपे रूपे मोतिक्व्यक्तिपु वीप्सायां द्ेवचनम्‌ । प्रतिरूपं प्र्यप्तं ख्व चस्य स तथाक्तः। सवासु मोतिकव्यक्तिषु तेनोधातो्षिलटितत्वेन प्रातिसंक्रान्तरूपतासतिरूपमस्तीति द्रष्टव्यम्‌ । [अ० २वह्ी२) काठकोपनिषत्‌ । ~+ # एकस्तथा सर्वभतान्तरात्मा रूपं रूपं प्रतिरूपो वश्च ॥ ९ ॥ तथेक एव सन्परमात्मा प्रतिवस्तुसक्रान्तान्त्यामिविथहो षिव व्याप्रोतीत्यथः; ॥ ९५ उदाहरणान्तरमाह- वायर्यथेको भुवनं प्रविष्टो रूपं रूपं धतिरूपां वभूव । एकस्तथा सर्वभतान्तरार्मा रूपं रूपं भतिरूपो विश्च ॥१०॥ पूववत्‌ ॥ १० ॥ आत्मत्वाविकेषेऽपि जीवात्मवदहोषाः परमात्मनि न भवन्तीत्येतत्सहट- छान्तमाह- १ थ ९ रोक च ६ (~ य पव 9 त सूर्यो यथा सर्वटोकस्य चक्षु्मं॒॑हिप्यते चाध्रुपेबाद्योपैः । एकस्तथा सर्वभतान्तरालमा न टिप्यते छोकदुःखेन बाह्यः ॥११॥ 'रश्मिभिरेषोऽस्मिन्परतिष्ठितः' [ बृ ० ५।५।२] ' आदित्य श्वक्षुमूत्वाऽ- क्षिणी प्राविक्षत्‌ [ दे अ० १ ख० २] इति श्रुत्यनुस्ररिण यथा सूय- शरघ्ुरधिष्ठातृतया तदन्तर्गतोऽपि बहिनिगते ्रक्चमलादिभिनेस्प्रह्यतेतथा परमात्मा सर्वमूतेष्वात्मतुया_वतेमानोऽपि तद्रतेदेपिन स्परश्यते । तस्य , स्व(भाविकापहतपाप्मलादिगुणयुक्ततया स्वतरसमस्तव्राद्यत्वात्‌ विल. क्षणतस्वादित्यथः \\ ११॥ । एको वशी सर्वभृतान्तरात्मा एकं बीन वहुधा यः करोति । तमामस्थे येऽनुपश्यन्ति घीरा- स्तषां सुखं शाश्वतं नतराम्‌ ॥ १२॥ एकः: समाभ्यापिकरहितः ! वज इच्छा सोऽस्यास्तीति वरक्ी जगच घतंत इत्युक्तरीत्या वावत प्रपश्चक इत्यथः । दमौ स्म मुनिकशाष्ट किंकरो समुपस्थती । इत्युक्तरीत्या भक्तव्य इति वाऽ्थः। एकं बीजं तमः ˆ परे दवे मनस्येकी भवति" [ प्र०४।२ ] इति श्ृ्युक्तरीव्या स्वेनकौभूताविमामा- घस्थं तमोलक्षणं चीजं महद्देबहूविधप्रपच्सूपेण यः करातितय आत्मनि तिष्ठन्निव्युक्तरीत्या स्वान्तयामिणं ये परयन्ति तेषामेव मुाक्ते- रित्यथः ॥ १२॥ १२ ९.५ रङ्गरामानुजविराचितप्रफाशिकासमेता- (अ्रेषषीर नित्पाधनित्यानां चेतनश्वेतनानामको बहूनां यां विदधाति कामान्‌ ॥ नित्यश्चेतन एक एव सन्बहूनां नित्यानां चेतनानामपक्ितानथानना यासेन प्रयच्छति! तमात्मस्थं येऽनुपश्यन्ति धीगस्तेषां शान्तः शाश्वती नेतरेषाम्‌ ॥३३।। स्पष्टाऽथः ॥ १३ ॥ एवमुक्ते शिष्य आह- ` तदेतदिति मन्यन्तेऽनिदश्ं प्रमं सखम्‌ । कथं ~“ नु तद्रनानायाकम्‌ भाति विभाति वा ॥ ह. तद्८ कक परमानन्दरूपं बह्म करतलामटक्वद्परोक्षं मवाहशा नच्पन्नयामा मन्यन्त । भवाद्रज्ञाः साक्षात्कुं श्क्नुयन्तीत्यथः । कं खूप दिही हणाथ मानस वजानायामर्‌ । तच्कि दीपिमस्तया भासते तत्रापि विस्पष्टं प्रकाशत, उत तेजोन्तरसंवलनान्न विस्पष्टं प्रकारात इति प्रश्नः ॥ १४ ५ परमात्मनां योगयुगालम्बनाय ‹ आदित्यव्ण तमसः परस्तात्‌ | श्वे० ३।८] । सदैकरूपरूपायेति प्रमाणप्रकिपद हा श्रयदुव्यम- नट [वग्रडाऽस्त तद्राशिष्टः परमात्मा दिभाति स्व{तिशारिदय मानित्याह- 4 न तथ सूर्या भाति न चन्ताग्फं नेमा वियुतो भान्ति कृतोऽयमभनिः । तमेव भान्तमनुभाति स्वं॑तस्य भासा स्वमिदं विभाति ॥ १५ । अय च मन्त्रः ' ज्यातिरदुशनात्‌ ' [ ब० सूु० १।३।४० ] इति चूते तजसा छावृकं सवतजसां कारणमूतमनुगाहकं खाङ्ुष्ठभमितस्व ज्या तिहश्यत हति भाष्येण ववुतः } इद च माष्यम्‌ } नतय स्यं स्त्वाद्मन्त्र परवाधस्याथमाह--स्वंतेजसां छादुकमिति उसरारधस्य ं } 9 [अ० वही २] | काठकोपनिषत्‌ । ९१ प्वपादार्थमाह--सर्वतेजसां कारणभूतमिति । अनुभानं पश्चाद्धान तेन का्यकारणप्रावः सिद्धः । पौर्वाप्यनियमाः हि काम्रक्रारणमभाव इति मावः । चतुथपादार्थमाह-अनुयाहकमिति ! "यस्याऽऽद्त्यो मामु- पयुज्य भातिः इत्यादिश्च तिश्चानुगराहुकसवे प्रमाणमिति व्यासाय ववु- तम्‌ । तदीयदी ्िसाक्षात्कारसंभवे तेजोन्तसणामभिमूतच्वं प्रथमाधांथेः । तेजोन्तरोत्पत्तौः तदुपादानद्रव्यानुयाहकत्वरूपं निमित्तत्वं तूतीयपादाथः। चाक्चुषररम्यनुग्राहक चन्द्रा दै रिवोत्पन्नस्यापि तेजसः स्वसचन्धेन स्वका. यकरणसामथ्यांधायकत्वलक्षणानुय्राहकव्वं चतुथपादाथं हत्यप्यधस्त- त्रैव व्यक्तः । अधिष्ठानव्रह्मरूपभानव्यतिरिक्तभानन्रून्यत्वमष्यस्तप्रप- स्य तुतीयपादार्थं इति परेरच्यते तदयुक्तम्‌ । तथा हि सति भान्तमिति कर्ज्थरातप्रस्ययस्य शिष्यज्ञानं प्रकाङत इ{तिवदभेदश्पे कथं चिरंभवेऽप्यनुमातीत्यनुङ्ञब्दस्यायोगात्‌ । न दि देवदुत्तगमन- कियाव्यतिरिक्तगमनक्ियाशन्ये तिष्ठति यज्ञदत्तं गच्छन्तं दृवदृत्त षन्ञ- वृत्तोऽनुगच्छतीति प्रयोगो दृष्टचरः । ननु वद्धिमेव वहन्तमयोभ्नु- वहतीति प्रयोगो दृष्टचर इतिचेन्न । अयसः पुथग्द्ग्ध्रत्वामावं निशि- लवतस्तत्परतिपिपादृयिषया ताहश्चप्रयोगस्य संप्रतिपन्नत्वामाबात्‌ । ननु तवृ यदीं पिसाक्षाक्कारसंभवे तेजोन्तराणाममिभूतव्वामेति मवद्मिम- ता्थोऽपि न युज्यते! तवीयदीप्तिसाक्षात्कारवतामपि मुक्तानां ते- जोन्तदीपिसाक्षात्कारदश्नेन सजातीयसंवलनाधीनाग्रहणटक्षणामिमव- स्याभावादिति चेदुच्यते \ बद्धविपयमेवेतत्‌ । बद्धानां तत्साक्षा- त्काराप्रसक्तेरिदं कथमिति चेन्न} चद्धएनामेवार्जुनादीनां तस्साक्षात्कारव्‌- दानात्‌ । यद्रा काठिदासकवो परिगण्यमान इतरः ककविरकावि{रितिव- दधाति ५बह्णि परिगण्यमाने सूर्यापितेजोन्तरं न माति।अतस्तदेव बह्मा तिभास्वररूपज्ञालीति पूर्वाधांथैः । तदीयदी प्तिसाक्षात्कारस मवे तेजोन्त- राणामभिमूतत्वमिति ्यासार्यैवचनस्याप्ययमेवार्थः ! अमूमेकार्थमितर- तेजसां स्वरूपोत्यत्तौ फट जनने च परमात्मानुग्रहसापे्षत्वपदृककिन जोन रौ ननमकगणेक्यन भाति १, + (१ ८ ह, ५ ^ युभातं इत्ति) इदं च पारहङ्यमानमादित्यादीनां मास्वररूपं न स्वामा- विकमपि तु परमात्दत्तं तदीयमेव तेजः । गीतं च मगवता-- ९२ रङ्खरामानुजविरवितपरकारिकासमेता- (भ. र्व्छीर) यदादित्यगतं तेजो जगम्धासयतेगंखटम्‌ । चन्द्रमसि यञ्चायो तत्तजो विद्धिमामकम्‌ [अ०१५।१द२इति) विवतं चेतद्धगवता भाप्यक्रता-अशखिलजगता भास्कमेतपामादित्या दीनां यत्तेजस्तन्मदीयं तेजस्तेरारापितेन मया तेभ्यो दत्तमिति स्द्धीति अता याचितकमाण्डतपुरुषतुल्यानामेतेषां भास्वरस्पश्ाटर्नांनमातीति व्यपदेदहां युज्यत इति भावः ॥ १५॥ दहितीया वही समाप्ता । उध्वमूटोऽवाक्शाख एषोऽश्वत्थः सनातनः । अय च मन््रखण्डङष्वमूटमधःङाखमितिगीताष्यारूयानावसरे मग- वता मा्ककरूता व्याख्यातः । दव्थं हि तत्र भाप्यम्‌-यं ससारास्यमश्व- त्थमृष्वेमूलमधः शाखमव्ययमश्वत्थं प्राहुः श्रुतयः । 'ऊर्घ्वमृलोऽवा- कशाख एषोऽश्वत्थः सनातनः! ऊर्ष्वमूलमवाक्शाखं वक्षया वेद्‌ संप्रति इत्याद्याः \ सप्तलोकोपरिनि म ऽदिंस्वेन तस्या््यमूटत्व प्रथेवीनिवासिसकलनरपञ्युमगङ्कमिकीरपतङ्कस्धावरान्ततया<घःशाख त्व मिति । (= तटक्षणमेव ब्रह्मेति दुषंयति । तदेवं शुक तद्रज तदेवामृतमुच्यते । तस्मिह्टोकः भिताः सर्वै तहु नास्यति दश्न ण्त्‌ तत्‌॥३॥ पूवमेव व्याकरतोऽयं मन्यः ॥ १ ॥ यदिदं किंच जगत्सवं प्राण॒ एजति निःमूतम्‌ । महद्धयं वजमृयतम्‌ । अय मन्त; “कम्पनात्‌ बण सु०१।३1 ३९ ] इतिसूत्रे मगषता माष्यक्रता व्याख्यातः । तचामुं मन्तरं प्रस्तुत्य कृत्छस्य जनगताऽस्मिन्न. हठमाते पुरुषे प्राणराब्दु निर्दिष्टे स्थितानां सर्वेषां ततो निःसतानां तस्मा- त्सजातमहाभयनेमित्तमेजनं कम्पनं श्रूयते तच्छासनातिवक्तां किं भवि- ष्यतीति महतो मयाद्रज्ञादिवोदयताक्क्रत्घ्नं जगत्कम्पत इव्यर्थः | भयाद्‌ स्यास्तपतीत्यादिनकाथ्यांन्महद्धयं वजमुदयतमिति पञ्चम्यर्थं प्रथमेति, विवृतं चेतच्छरृतप्रकाशिकायाम्‌ 1 प्राण इति सप्तस्यन्तपदसामर््यात्‌ । स्थतानामित्यध्याहारः। कतो निःसुतानामित्येक्चायां प्रक्रतस्येवोपादा- ५ ५ नकष "य ल 9 मुदित पुस्तके भतेऽन्धद्मरे खद्ोततु° इति पायः) [अ ० २वह्ी ३] काठक पनिपत्‌ । ९.३ नत्वमाह-- तत इते । एजनं कम्पनमिति 1 एज फम्पन इते हि पातुः ¦ परत्यवायभयात्स्वस्वकायप्रवत्तिः कम्पनम्‌ उदययतवज्ादेव परमपुरुषा- त्सजातेन भयेन क्रत्घं जगक्कम्पत इत्यथ इति । अच महद्धयं वज्नमुद्त- मिति चतारि पदानि पञ्चम्यथ प्रथमान्तानि । आयं पश्चम्यथंपदटयं व्यम्‌ । केचित्त विभेत्यस्मादितिं भयं भयानकमित्यथः। महाभसानको- यतवज्नवत्स्वस्मान्नेःसतं सकलं जगत्राणशष्दितः परमात्मा कम्पयति एज तिण्यथंगमं इत्यम॒मथ वणयन्ति य एताद्वदुरपृतांस्ते भवन्ति ॥ २॥ स्पषटोऽथः । (अत एव प्राणः [ उ०सू०। १।१।२३ ] इत्यधिकरण- न्पायास्राणराब्दस्य परमात्मपरत्वे न विवाद इति दष्टव्यम्‌ । भयादस्याप्रिस्तपति भयात्तपति सूयः । . भयादिन्दश्च वायुश्च मलत्युधावति पञ्चमः॥ ३॥ धावतिशब्द इन्द्रादीनां स्वस्वव्यापारप्रवृत्तिपरः। शिष्टं स्पष्टम्‌ ॥ इह चेदशकद्द्धं प्राक्शरीरस्य विस्रस शरीरस्य विस्रसो विघ्रंसनात्पतनात्मागिह रोके वद्य बोद्धुम- शक चेच्छक्नुवां श्चेत्‌ । विकरणत्यत्ययङ्छान्दसः ततः सर्गेषु लकरेषु शरीरत्वाय कल्पते ॥ ¢ ॥ ततस्तस्माञज्ञानाभावाद्धेतोः सुज्यमानसर्वटोकेषु जन्मजरादिमस्व. लक्षणङरायमाणत्वाय भवतीत्यर्थः । तस्माच्छरीरपातात्पागेवाऽऽत्मज्ञा- ताय यतेतेति भाषः ॥४॥ ` आत्मना दुबाधत्वमाह- . यथादर्शं तथाऽऽत्मनि । यथाञईद्‌। चान्द्रकाया अभावान्न स्पष्टः प्रतिमासस्तयेह लोक आत्मनात्यथः । यद्रा यधाऽ९द्हे द्पणे प्रतीयमानं वस्तु साक्षादृटष्टवस्तु गत्रत्यङ्मुखत्वाद्काट्पताथानवरुद्धतया नोपटम्यते तथयेहाऽऽत्मषि बरयणा प्रतातिरेत्यथः जग ९४ रक्गरामानुजवपिरचितप्रकाशिकासमेता- [अ०२क्टी] लोकान्तरेऽपि तथेव्याह- भ (क ० पथा स्वप तथा पतटाक । यथा स्वप्रदर्ंनस्य जायरष्टर्नवत्सम्यक्तया संकयादि विरोधितया पुनरनुसंधानयोग्यत्वामावस्तथा पितुलोक इत्यथः । थ ^ कृ था गन्ध ९ = यथाऽप्सुपर।व ददृशे तथा गन्पव॑टोके ! यथाजलान्तरस्थवस्तुनो नेतरवत्स्पष्टप्रकाशस्तद्रत्पारदृटक् दव म वस्तुतः परिता हहयत इत्यथः । गन्पव्रलोकेऽप्यापएततः प्रतीतिमाञ- मित्यर्थः । छायातपयोरिव बह्मटोके ॥ ५ ॥ यथा छायातपयोर्भिश्रणे या तपवतिपदाथवन्नापटम्म एवं बह टाकेपि न सम्यगुपलम्मः । अतो दुरधिगममात्मतच्वामिति भावः। यद्रा ब्रह्मलोके यद्यपि छायातपयो्िविच्योपटम्मवदात्मानात्मस्वररूपयो- विविच्योपटम्मः समवति तथाऽपि नाच्नत्यानामात्मतच्वं सुट म मिहि मावः॥५॥ क 9 थ्‌ = इन्दियाणां पृथम्भावम्‌दयास्तमयो च यत्‌ ॥ पृथगुतपयमानानां मत्वा धीरो न शोचति ॥ ६ ॥ पथरमूतानामुत्पययमानानामिच्छियाणाम्‌ \ इच्ियाणाभिस्येतहेहाी नामप्युपलक्षणम्‌ । उदयाम्तमयों च यत्‌) यदिति त्वव्ययं यावत्यर्थ! यायुत्पादविनाङ्ो यश्च परस्परवेलक्षण्यटक्षणपरथगमावश्च तान्सर्वानिद्ि यादिंगतान्मत्वा धीरो न शोचतीत्य्थः । परस्परवैटक्षण्योत्पादविनाङञौ सानकाकारं नेत्य आत्मानि न सन्तीति ज्ञात्वा च शोचतीत्यर्थः ॥६॥ देहा विविक्तप्रत्यगात्मज्ञानेऽपि मगवच्छरणागतिरेवोपाय इति पर्वोक्तं णवरणमेव प्रातेपादयति- इन्दिये्यः प्रं मनो मनस्तः सत्वमृत्तमम्‌ । सत्वादापे महानात्मा महतोऽव्यक्तमुततमम्‌ ॥७॥ अन्यक्तानु परः पुरुषा व्यापकोऽलिङ् खव च । यज्ञाला मुच्यते जन्तुरमततवं च गच्छति ॥ ८ ॥ दान्धुयभ्य दत्येतदृथानामयप्युपलक्चषणः ^“ इनच्धियेम्यः परा यथा अथं [अ०२वली ३ फ(ठकापानिपत्र । ९५ भ्यश्च परं मनः [का० {।३।१०] इव्यनेनेकार्ध्यात । सत्वकशश्वो धुद्धि परः मनसस्तु परा बुद्धः [का० १।६१०| इति पूर्वोक्तैः 1 अलिङ्ग टिङ्गागम्यः । परत्वं च वशीकायतायां विवक्षितम्‌ ! परस्यच षक्षी- करणं शरणामतिरेद । शिष्टं स्पष्टम्‌ ॥ ७॥ ८ ॥ न्‌ सहश ततषछठात दृपमस्प | अस्य रूपे स्वरूपं विग्रहो षा व्यापकत्वादेव संदृकनविपयेऽभिमुख- तया न तिष्ठतीत्यथः । अथवा हठं नीटरूपादिक् नास्तीत्यर्थः । अत एव-- न चक्षुषा पश्यति कश्वननम्‌ । स्पशोऽथः । हदा मनीषा मनसाऽभिक्टृपतः ¦ अयमंशः ‹ सर्वत्र प्रसिद्धोपदेशात्‌ । [ब ०सु ०१।२1 १] इत्यत्र ष्यासेर्यः हुदेति मक्तिरुच्यते मनीपेति ध्रतिः। न संटशे तिष्ठति रूपमस्य न चकुषा पश्यति फश्मैनम्‌ । इति पएरवधिमेकरूपं परित्वा मक्त्या च धरत्या च समाहितात्मा ज्ञानस्वरूपं पर्पिर्य तीष । इति महा मारत उक्तम्‌ । अभिक्छृप्तो माद्य हति विवृतः । धृत्या च समा- हिताता मक्त्या पुरुषोत्तम परयति साक्षात्करोति प्राप्रोतीत्यथंः । मक्स्या खनन्यया शक्यः [गी ० १२।५४ इत्यनेनैका्थ्याविति वेदार्थसंग्रहे प्रति पाठितम्‌ । यएतद्दिदुरमृतास्ते भवन्ति \ ९ ॥ रपष्टाऽ्थः ॥ ९ ५ यदा पञथावतिष्ठन्ते ज्ञानानि मनसा सह्‌ । ज्ञायतेऽनेनेति प्युत्पच्या ज्ञानानीन्धियाणीत्यर्थः । ' सप्तगतेः ` [ बण मु० २।४।५] इत्यधिकरणे व्यासार्पैस्तथा व्याख्यातत्वात्‌ । बुद्धिश्च न विचेष्टते । अध्यवस्रायोपेतं मन एष बुद्धिश्ष्वेनोस्यते ! अत एष तत्र माष्यम्‌ | ५६ रक्रामानजविरवितप्रकाशेकासमेता- [अर रव्हीर अध्यवसायामिमानविन्तावत्तिमेदान्मन एव वबुद्धयदंकाराचेत्तशब्दैव्य पद्रियत इति । न तामाहुः परमां गतिम्‌ । हारीरान्तःसंचरणं विहाय मोक्षार्थगमनं परमागतिररति तवक स्पष्टम्‌ ॥ {१०॥ तां योगमिति मन्यन्ते स्थिरामिन्दियधारणाम्‌ । तां परमन्त्र निदिं बाह्याभ्यन्तरकरणधारणां परमां गति योगमिति मन्यन्ते । उक्त च व्यासाय: परमा मतियाग इस्यथ इत । अप्रमत्तस्तदा भतत | इद्दियाणाँ निया पारत्व एवावहितचित्तता भवति 1 चित्तावधान किमथामत्पवाऽऽह्‌- याग हहं प्रभवाप्पया ॥ १३ ॥ योगस्य प्रतिक्षणापायशाटितयाभ्वधानमपस्ितमिति मावः । यटा दष्टप्रभवानिष्टाप्ययलक्षणस्वंपुरुषार्थसाघनत्वाद्योगस्य तच्राप्रमत्ततया मवितन्यमित्यथः॥ १११ नेवं वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा ¦ स्पष्टोऽथः । प्राणवादे (सप्तगते विक्ञेपितत्वाच [ब०स्‌०२।४।.] इन्द्रियाणि सतव सप्त इमे लोका येषु चरन्ति प्राणा गृहाश्या निहिताः सप्त सप [मु०२ १।८] इति सप्तानामेव परटोकगतिश्रवणात्‌ । "यद्र पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह 1 बुद्धिश्च न विचेष्टते" इति योगदृश्ञामिच्धियाणां परिगणितत्वाच्च सततैवेतिं प्राप्त उच्यते । हस्तादयस्तु स्थतेऽतो नें [च ०सु०२।४।६] शरीरे स्थित आदानाद्टक्षणकायापयोगिवाद्धस्ता दयोऽपीद्छियाण्येव । अतो नेवम्‌ । दशेमे पुरुषे प्राणा आर्स्पकाः दशः" [ब॒ ०२।१।४]! आलत्मङब्देन मनोऽभि धीयते । ' इनच्धियाणि देकः च एकादुङ्ं मनश्चातेति भ्रुतिस्मृतिमभ्यां न्युनसंख्यावादा उपकारि शेषाभिप्रायाः । अधिकसंख्यावाद्‌!श्च मनोवृत्तिभेदादिति स्थितम्‌ । अमुमेवाथमपपाद्यति- [अ०रवष्टी ३। काठकोपनिषत्‌ । ९७ ~ अस्तीति वरुवतोऽन्यत्र कथं तदुपलयते ॥ १२॥ अस्तीति. बरुवतः शब्दाद्न्यतरेत्य्थः । तस्योपनिषदेकगम्यत्ादि- त्यथः ॥ १२॥ ५ .\ [अस्तीत्येवापटञ्धव्यस्तच्भावेन चोभयोः ॥ ` ।अस्तीत्यवोपलन्धस्य तकभावः भरसीदति॥३२॥ तत भावयतीति तच्छ मावोऽन्तःकरणं तेन च परमात्माऽस्तीव्येवोप लब्धव्यः । वेदान्तवाक्यरस्तीत्युपटन्धस्य मनसाऽप्यस्तीत्येवं मनननिदि ध्यासने कतव्ये इत्यथः 1 उभयार्हत्वासभाभ्यां जशबव्दमनोरूपाम्यामस्ती- प्पेवोपलब्धस्य ज्ञातवता भक्ता बाह्यणा इतिवदयं निर्देशः । तत्वभावः प्रसीदति मनः प्रसन्नं भवतिं शान्तरागादिदाषं भवतीत्यर्थः \ १३ ॥ यदा सवं परमुच्यते कामा येऽस्य हदि भरिताः ॥ अथ मत्याऽमृतो प्रवति ॥ कामादृविषधिविपयक्रमनोरथा हृद्रता यदा शान्ता मवन्ति तदाऽन- ४ । । पन यनन अत्रे ह्म स्मश्चते ॥ १४॥ ` अत्रेव बह्मोपास्नवलार्यां कद्यानुमवतीतव्यथः । ' समाना चाऽऽघत्यु- पक्रमादमृतत्व चानुपोप्य ` [ ब० सु° थ २।७ ] इत्यत म्-- अनुपाप्य हारीरेन्दियादिसंबन्धमद्ग्ध्वैव प्वाद्ययोरण्टेष- ` विनाङ्रूपं प्राप्यते तदुच्यते यदा सवं प्रमुच्यन्त इत्यादिकया श्रत्येत्यर्थः । अच बह्य समरटत इति चोपासनवेलटायां यो बह्यानुमवस्तद्धिषयमित्य- मिप्राय इति ॥ १४ ॥ उक्तमेवार्थ साद्रेणाभ्यसन्नुपदेष्टव्यादा एतावानेवेत्युपसहरति- यद्‌ स्वे प्रभियन्पं हृदयस्येह अ्नन्थयः । अथ मर्त्योऽमतो भवत्येतावदनुशासनम्‌ ॥ १५ ॥ अन्थयों यन्थिवदृदुर्मोचा रागद्रषादयो यदेव प्रमुच्यन्त इत्यर्थः । एतावदनुशासनमनुशासनीयमुपासकस्य कतंत्यत्वेनोपदेष्टव्यमेतावदवृष । ॥ ए ९६ रङ्करामानुजविरवितप्रकाशेकासमेता- [अररेवह्ीर] अध्यवसायाभिमानप्विन्तावत्तिभेदान्मन एव बुद्धयहंकारवचित्तशाढ्देव्य पद्यत इति) ८० तामाहः परमां गतिम्‌ | शरीरान्तःसचरणं विहाय मोक्ाथगमनं परमागतिरेति तवे स्पष्टम्‌ ॥ १५० ॥ तां यागमिति मन्यन्ते स्थिरामिन्ियधारणाम्‌ | तां प्रवमन््रनिदिरटं बाह्याम्यन्तरकरणधारणां परमां गतिं योगमिति मन्यन्ते । उक्तच व्यासायः परमा गतिय(ग इत्यथ इति। सप्रसत्तस्तदा त्राव । ह न्द्रियाणां निष्यापारत एवाव हिताचित्तता भवाति । [चत्तावधान किमथमित्पवाऽऽह- पामा ह चकवाघ्वपा ॥ 32 ॥ योगस्य प्रतिक्षणापायक्ञाटितयाऽ्वधानमपेष्षितमिति मावः यद्रा, दषटप्रभवानिंषटाप्ययटक्षणसवेपुरुषाथंसाघनत्वाद्योगस्य तचाप्रमत्ततया मवितव्यमित्यथः॥ ११॥ नेव वाचा न मनसा प्राप्तुं शक्यो न चक्षषा । स्पष्टो ऽथः प्राणवादे सप्तगतेविहोपितत्वाच्च [नब०स्‌०२२।४५] इन्द्रियाणि सतव सतत इमे लोका येषु चरन्ति प्राणा गुहाया निहिताः सप्त सप्त] मु०२ १।८| इति सप्तानामेव परटोकगतिश्रवणात्‌ । ध्यद्ा पञ्चावतिष्ठन्ते सानानं मनसा सह । बुद्धिश्च न विचेष्टते' इति योगदक्ामिद्ियाणां पारगाणतत्वाञ्च सपेवेति प्रात उच्यते । "हस्तादयस्तु स्थितेऽतो नैषं [ब ०सू०२।४।६] शरीरे स्थित आदानादिलिक्षणकार्योपयोभित्वाद्धस्ता- द्याऽपान्द्रियाण्येव । अतो नेवम्‌ । ष्दशेमे पुरुषे प्राणा आत्मैका- द्शः' [बृ ०३।९।४]। आत्मरब्देन मनोऽभिधीयते । ° इद्धियाणि दुदरोकं च । एकादशं मनश्रात्रेति श्रुतिस्प्रतिभ्वां न्युनसंख्यावादा उपकारि रोपाभिप्रायाः । अधिकसंख्यावाद्ाश्च मनोवृत्तिमेदादिति स्थितम्‌ । अमुमेवाथमपपादयति- [अ०२क्टी ६. काठकोपनिषत्‌ । ९.७ ,.-- अस्तीति ब्रुवतोऽन्यत्र कथं तदुपटणयते ॥ १२॥ ५ अस्तीति _चवत्तः शब्दादृन्यत्ेत्य्धः । तस्योपनिषदेकगम्यत्वादि- त्यथः ॥ १२ ॥ क ५, क, ~ ,\ [अस्तीत्येवोपलन्धव्यस्त्वभावेन चोभयोः ॥ , अस्तीत्यवोपलन्पस्य तस्वभावः पभरसीदति ॥३३॥ तच्व भावयतीति तत्वमावोऽन्तःकरणं तेन च परमात्माऽस्तीव्येवोप- लब्धव्यः । वेदृान्तवाक््यरस्तीत्युपठन्धस्य मनसाऽप्यस्तीत्येवं मननानेदे- ध्यान कतव्ये इत्यथः 1 उभयार्हत्वारूभाम्यां शब्दुमनोरूपाभ्यामरती- सयवोपलन्यस्य ज्ञातवतः भक्ता बाह्यणा इतिवदयं निर्दश्ष; । तत्वभावः प्सदति मनः प्रसन्नं भवति शान्तरागादिदापं भवतीत्यर्थः ॥ १२ स्य हदि 9 यदा सवं प्रमृच्यन्ते कामा येऽस्य हदि भिताः ॥ अथ | त्य्‌ "4 भव्‌ (ष अथ मत्यांऽमृतो भवति ॥ कामावृविपधिविपयक्मनोरथा हृद्रता यदा ज्ञान्ता मन्ति तदाऽन- नतरमेवायमूपासकोऽगूतों भवति । विभ्लिष्टाम्टिषटपू्वोत्तरदुरितभरो भवतीत्यथः । च अत्र वद्य समश्चते ॥१४॥ ` अत्रेव बह्मोपासनवलायां कद्यादुमवतीत्यर्थः । ‹ समाना चाऽऽपुत्यु- पक्रमादमृतत्व चानुपाप्य ` [ ब० सू० ४।२।७ ] इत्यत्र म्-- अनुपाप्य शरीरेन्धियादि संबन्धमद्ग्धवैव यदुमतत्वमुत्रपएव णोर रश्टेष- विनाशरूपं प्राप्यते तदुच्यते यदा सर्वे प्रमुच्यन्त इत्यादिकया श्रु्येत्यर्थः । अर बह्म समहटुत इति चोपासनवेलायां यो ब ह्यायु मवस्तद्धिषयमित्य- मिप्राय इति ॥ १४ ॥ उक्तमेवार्थ साद्रेणाम्यसन्चुपदेष्व्यांश एतावानेवेत्युपसंहरति- यदा सवं धरकियन्पे हदयस्यह ग्रन्थयः । अथ म्यांऽमृतो भवत्येताददनुशासनम्‌ ॥ १५ ॥ यन्थयो अन्थिवद्‌दुर्मोचा रागद्वेषादयो यदैव प्रमुच्यन्त इत्यर्थः । ए्तावदनुश्चास्नमनुङासनीयमृपासकस्य कर्तव्यत्वेनोपदेषटष्यमेतावदेष । १३ ४ . ९८ रक्करामाुजविरिचितप्रकाशिकासमता- अररक वक्ष्यमाणमूधन्यनाडीनिष्कमणार्चिराविगिमनाविकं न साधकङ्कत्य कूः पासनप्रीतमेगवच्क्रत्यमिंते मावः ५१५ ॥ विमुक्तश्च विमुच्यत इति पूवमूक्तम्‌ । दिती परममुक्तिमाषह- शतं चैका. च हदयस्य नास्यस्तासां मूर्घानमभिनिःपतेका । हदयस्य प्रथाननाञ्यः शते वेका च सन्ति । तासा मध्यएका पु प्णाख्या बह्मनाड म्रधानमभिनिःसृता । तयोरध्वमायन्नमृतत्वमेति ॥ तया नाडयो प्द्यलोकं गच्छन्देशविशषविरशिष्ट बह्मपरातिपूदफस- स्वरूपाविभांवलक्षणां मुक्ति प्राप्रोति) विष्वङ्ढनन्या उत्क्रमणे भर्वन्ति॥ १६॥ . अस्यासत नाङ्यो विप्वगु्तमणं नानाविधसंसारमागाक्कमणायाप- युज्यन्ते । विष्वभ्वितता नाञ्योऽन्योत्कमण उपयुज्यन्त इति स्यास्य घ्याख्यातम्‌ 1 इदं च वाक्यं भगवता बाद्रायणेनोत्कान्तिपादु चिन्तितं तथा हि- मूर्धन्यया शताधिकया नाञ्या विदुषो गमनमन्यामिरविहु हति नियमो नोपपद्यते 1 नाडीनां भूयस्त्वादृतिसूष्ष्मत्वाच वुविवेचतया पुरुपेणो पाद्‌ातुमश्ञक्यत्वात्‌ । तयोध्वमायन्चसतत्वमेति विष्वङ्ङन्या उत्कमणे भवन्तीति याह च्छिकीमुत्कान्तिमनुवद्ती ति युक्त मित्येवं पूव॑- पक्षे प्राप्ते । (तदोकोग्ज्वलनं तत्मकाशितद्रारो विद्यासामथ्यात्तच्छेषग- स्यनस्मृतियोगाच हादानुगृहाीतः शताधिकतया' [ बण सु० ४।२।१४ 1 इति स॒ञेण सिद्धान्तितं तस्य चायमथः । तदोको जीवस्य स्थाने हृदयमम ज्वलनं प्रकाक्षानं यस्य तदिद्मग्रज्वटन तेनायज्वटनेन प्रका शितद्वारो मवति \ ' तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आतमा निष्क्रामति चक्चष्टो वा मूध वाऽन्येभ्यो वा शरीरदेशेभ्यः'[ बु ४।४।२ ] इति श्रतेः । एतावद्रिद्रद विद्रत्वसाधारणम्‌ । विद्वांस्तु शता पिकया मर्धन्यथैव नाङ्योत्कामति। न चास्या नाङ्या विदुषो दुर्विवे- 4 त्वम्‌ । विद्वान्हि परमपुरुषाराधनमूतात्य्थपियविद्यासामथ्यां द्वियाः गतिरपपद्यते । प्रक्रतमनुसरामः ॥ १६ ॥ [अ ० एवष्टी ६ काठकंपमिषत्‌ । , १९ 0 व इ अद्गृष्ठमाचः पुरुषोऽन्तरात्मा सदा जनानां हदये संनिविष्टः ॥ स्पष्टोऽथः । त्‌ ॥ पच्छ ष तप्रव भ न ध य्‌ तं स्वाच्छरीगत्पवृहन्मुञ्ञादिवेषीकां धर्मण ॥ यथा देवदत्तः स्वाच्छरीराद्धिटक्षण इत्युक्ते यथा स्वशब्दः सममि- ध्याहूतवेवदत्तसत्रन्धिपरामशी, एषं पु्वनिर्दिष्टान्तरात्मसबन्धिपरामरो स्वक्ब्वः । ततश्चायमर्थः तं जनानामन्तरात्मानं तच्छरीरभूताजनश्- ष्दिताञ्चेतनात्मवहेद्विविच्चव जानीयात्‌ । ` जुष्टं यवा पर्यत्यन्यम- शम्‌ [ श्वे० ४ । ७ ] इति श्रु्युक्तरीत्या धारकत्वनियन्तुत्वशेषत्वादिना विलक्षणं जानीयादित्य्थः। मुञखात्तणविकशेषादिषीकां तन्मध्यव{पिस्थृल- तृणविह्ोषमिव धैर्येण ज्ञानकोकटेनेति पवेणान्वयः । ते वियाच्छकममृतं तं वियाच्छकममृतमिति ॥ १७ ॥ उक्तोऽर्थः । द्िर्वचनमुपवेश्समाप्त्यथम्‌ ४१५ ॥ # ^ उपसंहर ति- मृत्य॒भ्रात्छं नचिकेताऽधटव्ध्वा दियामेतां यागः विधिं च छत्रम ॥ बह्मप्रप्तां विरजां्भुद्धमृत्वुः नचिकेतो मृत्युपोक्तामात्मविद्यां यदा पञ्त्याद्युक्तं योगदिर्धिं ख लम्ध्वा प्राप्य '्परे ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते [ छा० <) ट। ४] इति श्ु्युक्तरीत्या बह्म प्राप्याऽ्प्विभूतगुणाष्टकोऽभूदिस्यथः । अन्याऽप्यवं या दिदध्यात्ममव ॥ ३८ ॥ अध्यातमविदयां सोऽन्पऽपि वेत्ति सोऽप्येवभेव नाचिकेता इव मव पीथः ॥ १८ ॥ शिष्याचाययोः श्ाखीयनियमातिलङ्रघनकरतद।पप्रशमनार्थं शान्ति- सच्यते- सह नाववतु स विदयापरकारशितः परमात्मा हृश्षब्दः प्रसिद्धौ नी शिप्याचायाववलतु स्वस्वङ्पपधरकाशेन रक्षतु । १०० रङ्गरामानुजदिराचेतप्रकाशिकासमेता- [अरबी] सह्‌ नो ¶नक्तः। विदाप्रचयद्राराऽऽवां सहेव परिपालयतु यद्रा विष्टेषमन्तरेणाऽऽ्वं सहितावेव चथा स्याव तथा पाङयवित्यथः ॥ | सह वीयं करवावह | सनियमविद्याप्रदानेन विद्यायाः सामर्थ्यं निष्पादयावहै नियमामावे विद्या नि्वीयां भवतीति भावः॥ ` तेजस्विनावधीतमस्तु | नावावयोववृधीतं तत्तेजस्ञ्यस्तु । वीयवत्तरं भवयित्यथः । मा विद्दिपावहं ॥ ११ ॥ यश्चाधमेण वितूत यश्चाधर्मेण पृच्छति । तयोरेकतरः पति विद्वेषं चा्धेगच्छति 1 इ तिस्मर्युक्तरीत्याऽधमांध्ययनाध्यापननि मित्तो देष आवयोमां मृदि. त्यः । १५1) ॐ शान्तिः शान्तिः शान्तिः| हाते क[ठक।पनिषदि द्वितीयांऽध्यायः ॥ २॥ धिव॑चमं दोषशाल्त्य्थप्र्‌ । इयं चोपनिपद्ध गवत्परैवेति ममवत बाद्रायणेन समनसाध्याये त्रिभिरधिकरणेतिर्णीतम्‌ । तत्र म्यस्य ब्रह्म च क्षञ्च च उभे भवत ओदनः । म्त्युर्यस्योपसेचनं क हत्था वेव्‌ यत्रसः|क० ?१।२।२५] इतिवाक्ये ब्रह्मक्षश्चययोरोदनत्वनिर- पणेन भोज्यत्वस्य वा भोग्यव्स्य दवा प्रतीतस्तसरतिसंबन्धी यस्पेरि षषठयन्तयच्छब्दानिदिष्ठो मोक्ता जीव एव स्यात्परमातमनो ` मोक्तृत्वासं- भवाति परवपक्ष करत्वा अत्ता चराचरग्रहणात्‌ प्रकरणा गुहां प्रविष्टावात्मानों हि तहर्शनात्‌ “विोषणाच्च | ब०मू०१।२। ९। १०। ११। १२ | इति चतुर्भिः सरैः सिद्धान्तः कृतस्तेषां चायमर्थः \ उभे मवत ओदन इत्योदनप्रतिसंबन्धितया प्रतीयमानो ऽ्ता परमा त्मव) बह्यक्षञ्चशब्दगृहं।तनिखिल चराचरसहवृत्वस्याच मच्तरे प्रतिपाद्‌- नात्‌ । अच क्ह्यक्षजशब्दयोनिखिलचराचरटक्षकतवप्रकार ओदना वस्य विनार्यत्वलक्षकतवप्रकारश्ेतन्मन््व्याख्यानावसरे दक्षितस्ततै- बातुसंधेयः। महान्तं विभुमात्मानम्‌ [क० १। २1२२1] इति प्रस्तुत स्वेन तस्य ब्रह्मप्रकरणमध्यगतत्वाचच) ननु कतं पिथन्ताषि तयुत्तरमन्ञे कर्म॑. [अ०२वटी २। काठकोपनिषत्‌ । १०९१ फल भो गान्व पिनोरेव प्रतिपादनात्परमात्मनश्च जीववत्कत्रुत्वेन वाऽन्तः- करणवत्करणत्वेन वाऽन्वयासभवात्परमात्मप्रकरणमध्यगतत्व नास्तात्या- शङ्क्योक्तं गुहां प्रविष्टावात्मानो हि तद्रक्शनादिति । गुहां प्राविष्टी जीवपरमात्मानावेव 1 तयोरेवास्मिन्प्रकरणे गहापरवेदाद्शोनात्‌ । “त दुदृक्शं गूढमनुप्रविष्टं गुहाहितम्‌' [ क ०१।२। १२ | इति परमात्मन गहा प्रवेशः भ्रूयते "या प्राणेन सभवस्यदिति्दृवतामयी गहा प्रविश्य [क ०२। १।७ ] इति जीवस्यापि गुहाप्रवेशो हश्यते \ अतो द्योरापे गुहा- प्रश्षदरक्षनात्तयोरेव पिबदपिबतोशछचिन्यायेन कतं पिबन्ताविति निव शास्य संभवात्‌ । कतं पिबन्ताविति मन्त्रेण न परमात्मप्रकरणविच्छेद्‌ः शाक्यश्द्ः; । शविरेपणाच्च' अस्मिन्प्रकरणे वह्यजज्ञं देवमांडच विदि त्वा" [क०१।१।१५७] इति जीवपरयोरुपास्येल्ोपासकवाद्िना वि पित- त्वात्तयोरेवोापासनसौकयायेकाधिकरणस्थत्वप्रतिपाद्‌नाधत्वादरतं पब- ताविति मन््रस्य जीवपरप्रतिपादकत्वमेव । अतो यस्य ब्रह्म च क्षत्र चेति मन्त्रः परमात्मपर एवेति निर्णीतम्‌ 1 तथाद्गुष्ठमाचः पुरुषो मध्य आत्मनि तिष्ठति 1 शश्षानो भूतभव्यस्य न ततो विजगुष्सतः |[क० २।६। १२] इति मन्त्रऽद्गुष्ठमातज्रतया निदिश्यमानो जाव एव 1 अङ्गुष्ठमात्र- त्वस्य जीवधघर्मतया श्राणाधिपः संचरति स्वकर्ममिः [ भ्व० ५।५ | अङ्गुष्टमाजो रवितुल्यरूपः' [श्वे० ५4! < | | अङ्कगुष्ठमाच पुरुप निश्वकष यमो बलात्‌ ! इति श्रतिस्म॒तिप्रसिद्धत्वादिति पूवंपक्ष कृत्वा शब्दादेव प्रमितः' हृद्यपेक्षया त॒ मनुष्याधिकारत्वात्‌' [ब० सू> १।३।२४।२५] कम्पनात्‌ "ज्यो तिददानात्‌' [ब० सू° १३ ३९४०] इति चतुर्भिः सूतेः सिद्धान्तः क़तस्तेषां चायमर्थः । अङ्खन्टप्रामितः परमात्मा शब्दादेव, ईशानां मूत- मन्यस्येतीश्वरत्ववाचकेशानङष्दादेव ! ननु कथ तर्हि परमात्मनोऽगग्- भाचत्वमित्यजाऽह-हयपेक्चया तु मनुष्याधिक्षारव्वात्‌ । हदि हृष्ये परमात्मनो वर्तमानल्वात्तदुपेक्षयाऽङ्ग्टमाचत्वमुपपद्यते । न च खरतुरगा- दीनामङ्गठशुन्यानां हद्यस्याङ्ख्छभमितत्वा मावात्तदृन्तवेतिनः परमास्मनः कथमङ्खषटमाचत्वमिति वाच्यम्‌ । उषास्रनातिशायिशषाखस्य मनुष्याधि- कारिकल्वात्तेषां चाङ्गु्ठसंमवाततद्धृष्यव्तिनः परमात्मनो ऽङगु्ठसमपरिमा- णस्य हृदयावच्छेद निवन्धनाङ्खन्छपरमितत्वे नानुपपत्तिः । कम्पनात्‌ "यदिदं किंच जगत्सर्वं प्राण एजति निःसृतम्‌ । महद्धयं वज्रमुद्यतम्‌"[क ०२।३।न] ॥ १०२ रङ्गरामायुजषिरवितपरकाशिकासमेता- [अ°रेवही्‌ हति समस्तप्राणिकम्पनदहेतु मयहेतुसवस्यास्मिन्नङगठभमित आक्नानात्‌ । तस्य च पमासधमत्वस्य 'भोपाऽस्माद्वातः पवते इत्यादिश्रुतिप्रतिपश्न. त्वादङ्क्ठप्रमितः परमात्मा । ज्योतिवृशशचनात्‌ । न तत्र सूर्या भातिन चन्दर तारकम्‌ [क०२।२।१५ | इत्यङ्गठममिते सकलतेजश्छादक ज्या तिः संबन्ध तिपावनात, ताद्क्षज्योतिःसंबन्धस्याधर्वणे वह्मसबन्धितया प्रतिपाद. त्वाञ्चाङ््टप्रमितः परमात्मेत्यथंः । तथा 'इन्िचभ्यः पराद्यर्था अर्च स्यश्च परं मनः मनसस्तु परा बुद्धिबुद्धेराव्मा महान्परः" [क०१।३। १० | महतः परमष्यक्तमव्यक्ता्पुरुषः परः । पुरुषान्न परं कि चिल्ा काष्ठा सा परा गतिः[क० १३११ | इति वाक्य सार्यप्रकरिया- परत्यमिज्ञानात्पञ्चविंशञातिरिक्तपुरुपनिपेधाच्च सांख्याभिमतबह्यात्मकं प्रधानमेवाष्यक्तश्ब्देनाभिधीयत इति 'आनुमानिकमप्येक्रपामिति चेदिति सूत्र खण्डेन परवपक्ष कत्वा शरीररूपकविन्यस्तगृहीतेर्दशंयति च [ब च०१।४।१ | सुक्ष्म तु तदर्हत्वात ' [व° सु०१।४।२] तद्धीनखाद्थवत्‌' [ब ०सु०१।४।३] ज्ञेयत्वाव चनाच' [ब०सु०१।४ ४ वदतीति चेन्न प्राज्ञो हि प्रकरणात [त० मू० १।४। ५| (याणामेष चेवमुपन्यासः प्रश्नश्च" [च० सु १।४।६] "महद्र [ व° सू० १।४।७ इति सप्तभिः सूतैः सिद्धान्तः करतस्तेषां चायमर्थः | आनुमानिकं नाव्यक्तशब्ाभिटप्यम्‌ । उपासनोपयोगिवक्षीकरणाय 'आत्मान राधि. नं विद्धि शरीरं रथमेव च [क.१।२।३। [इतिवाक्ये रथरथ्यादिमावेन रपि. तेष्वात्मरशरीरबुद्धिमनइच्ियविषयपु रथरूपकात्मना दायर रथमेव चेति विन्यस्तस्य शरीरस्यैवाव्यक्तङष्दे- ग्रहणसमवात । अरगिमिश्च प्र (कि णा | | मि # (शिपि रण इन्द्रयादृवजशाकरणप्रकारस्यैव ` यच्छद्राङ्नसी प्राज्ञः ' [ क १।२।१३ ] इत्यादौ द्शनसदनुसारेणाव्यक्तक्ञब्देन शसरमव गह्यते । नयु. कथमन्यक्तशब्देन व्यक्तस्य शरीरस्याभिधानं तचाऽपह- सूम त १९८त्वात्‌। भूतसृक्ष्ममव्याकरतं ह्यवस्थाविजेषमापन्च शरीरं मवति) ततश्च कारणवाचिनाऽव्यक्तङब्देन स्थूलं शरोरमेवोपचारादूच्यत इत्यर्थः । नन्त शब्दस्य मुख्य एवाथाऽस्त्‌। कुतः स्थूलशरीर लक्षणाऽभ्युपमन्तव्य- त्यजाऽऽह--तदृहत्वा दिति । स्थुलङारीरस्यैव का याहत्वात्तस्यैव वक्षी- कायत्वाय परतिपादृनस्य पेक्षितत्वाद्भ्य क्तशब्देन कारणवा चिना स्थृल- सर्ठक्षणााचतति मावः । नतु यदि भूतसृष्ष्मम्याक्रतमभ्युपगम्यते कापिरितन्सिद्धोपादाने कः ्दरषस्तत्राऽऽह-तद्धीनत्वादर्थवत्‌ । अ०२वह्ी द] काठकोपनिपत्‌ । | १०३ अस्मन्मतेद्व्यक्तस्य परमात्साधानतया तद्‌ पेषठितव्वेम प्रयाजनवत्छमस्ति सांस्यमते तदनम्युपगमात्तस्य निप्प्रयोजनत्वमिति मावः! ज्ञेषत्वा- दुचनाच्च। यदि तन््रसिद्धमेवाविवर्षप्यत्तदाऽस्य ज्ञयत्वमविवक्षिष्यत्‌ । द्यक्ताव्यक्तन्ञ विज्ञानान्मोक्षं वदद्धिस्ताच्त्रिकैस्तेरषा सचां ्ेयत्वाभ्युप- गमात्‌ । न चास्य ्ेयत्वमुस्यते ।! अता न तज््रसिद्धस्येह ग्रहणम्‌ । वदतीति चेन्न प्राज्ञो हि प्रकरणात । ‹ अशब्दमंस्पङामरूपमध्ययं तथाऽस सिव्यमगन्धवचच यत । अनादयनन्ते महतः पर धुव निचाय्य ते मरत्यम॒खात्पमुच्यते ' [क० २।३।१.५] । इत्युक्तस्य ज्ञेयत्वमनन्तरमेव भ्रतिर्वद्तीति चेन्न । सोऽध्वनः पारमाप्राति तद्विष्णोः परमं पवम्‌ ) [क० १।३।९ | इति प्राज्ञस्य परमात्मनः प्रकरणात्स॒एवाङ्ष्ठमस्प्ञ- मिति मन्त्रे त्तयत्वेन नियत न तनव्रासद्धमव्यक्तम \ उयाणामेव चैवमुपन्यासः प्रश्चश्च । अस्मिन्प्रकरण उपायापेयापतणां जयाणा- मेव ज्ञयत्वोपन्यासः । अन्यच्च धमांदन्यचाभमादित प्रश्नश्च बररयते नाव्यक्तावैः । महद्रच । यथा ' बृद्धरात्मा महान्परः | फ० १।२। १० ] दत्यचाऽऽत्मशष्दसामानाधिकरण्यान्न तन्त्रसि द्धं महत्तत्वं गृह्यते ) एवमव्यक्तमप्यात्मनः परव्वनाभिधानान्न कापिलतन्वसिद्धं गृद्यत इति स्थितम । अत -हयमुपनिषत्सर्वाऽपि प्रमात्मपरेति तिभिरधिकरणे- निर्णीतम्‌ ।॥ १९ ॥ हतिभीभगवत्रामानुजसिद्धान्तनिधारणसावभोम्पामद्रङ्करामा- नुजमुनिवरविरचितकाठकोपनिपलकाशिकायां द्वितीयाध्याये तुतीया वल्ली समाप्ता! ध्ेमाय यः करणया क्षितिनिजराणां भरमावजुम्भयत माप्यसुधामुद्रः। वामागमाध्वगवद्‌ावदतुटलवातीं रामानुजः स मनिराद्वियतां मदुक्तम्‌ ॥ इति कठवष्टीप्रकाक्िका समापा । ॐ तत्स्हमणे नमः । प्र्रोपनिषत्‌ । "षरि [म रङ्गरामनुजविरचितप्रकाशिकासमेता । अतसीौगुच्छसच्छायमश्ितोरःस्थलं भिया । । अशजनाचटञुङ्गाभम अलिमम गा ठ्ताम्‌ ॥ १ ॥ पुकेशा च भारद्वाजः शेव्यश्च सत्यकामः सौयोयणी च गार्ग्यः । कोशत्यश्चाऽऽश्रलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनः ॥ मरद्राजस्यापत्य पमान्मारद्राजः। नामतः सुकेशा । शिचेरपत्यं रीच्यः। नामतः सत्यकामः । द्ूयायणस्यापत्यं सीयांयाणः । ईकारदछान्दसः । गोतो गाग्य॑ः । कोडल्यो नामतः । अभ्बलायनस्यापत्यमाश्वलायनः । मार्गवो गोत्रतः । विदु मंस्यापत्यं वेदुर्भिः । कबन्धी नामतः! कात्यायनो गोत्रतः।. _ ते हैते बह्मपरा बह्मनिष्ठाः प्रं बह्मान्वेषमाणाः ! ते ह प्रसिद्धाः । एत उक्ताः सुकेशसत्यकामस्तीयारणी कौश्चत्यमा्म्‌- यकबन्धिनः पड्पयो बह्मपरा वेदेकशरणाः । बहधरिष्ठा वेदार्थतात्पर्य. वन्त॒ः। यद्वा बह्मपरा वह्मज्ञानतत्पराः । बह्म निषठास्तप्मेनिष्ठाः । वेवस्तक्तय तपा बह्मत्यक्तेः । परं बह्म परमुत्कृष्टं निरुपचितं बह्म स्वरूपतो गृणत ध बृहद्दूत षस्त्वन्वेषमाणा विजिन्ञासमाना इत्यर्थः! ` एष ह्‌ वै तत्सर्व वक्ष्यतीति ते समित्पाणयो भगवन्तं पिषप्पलादमुपस्नाः ॥ १ ॥ हशब्दः परसिद्ध । वेशव्दोऽवधारणे । एषोऽस्मदृबुद्धौ वर्तमानः परब्य- विचेन प्रसिद्धः पिप्पलाद्‌ एव । पण्णामस्माकं जिज्ञासितानर्थान्वङ्त प्रम- वतीति पर्यालोस्य समिद्धाराद्युपायनपाणयः शाखहरेन विधिना प्च प्प्पिटावुमुपगता इत्यथः ॥ १ ॥ तान्ह स कषिरुवाच | स्पष्टाऽथः । भूय एव तपा बह्मवर्यण श्रद्धयां संवत्सरं संवत्स्यथ पथाकामं १०६ रद्शमामुजविरदितपरकाशिकासमता- प्रभः] परश्चान्प्रच्छत यदि विन्नास्यामः सवंह वो वक्ष्याम इति ॥२॥ यद्यपि परवमेष मवन्तेस्तपो ह्य चया दिस पन्नास्तथाऽपि बह्मदिधा्- हणा्थं पुनरपि कारीरशाषणादिलक्षणतपमा याकिरम्मरणकीतनकेटि प्क्षण गृद्यमाषणसंकल्पाध्यवसायक्रियानवृत्तिटक्षणाषट षि धमे थुनवर्जन- रूप बह्मचयणाऽऽस्तिक्यबुद्धि्क्षणया धद्धया युक्ताः सन्तः सेवत्सर- मां वासं कुवंन्त्विति यावत । ततः स्वच्छानुराघन प्रव्यान्यान्प्रच्छत | यदि तानथान्वय विस्चास्यामस्तदा वच्नमन्तरण सर्य वक्ष्यामः । यद्य स्मासु ज्ञतृत्वानश्चवाभावन सवत्सरबह्मचयतपञदां बहुक्रुशसाध्ये | प्वृत्तिनं युभ्मभ्यं रोचते तदा सुखन गन्तत्यमिति भाषः । ततश्च गुरो भ्ञातंत्वपराक्षामन्तरणेव शुभ्रूषा कायव्ययमथः शिक्षिता भवति । तथा गुरोरपि शिष्यसग्रहे नातीवाऽष्द्रः कतव्य इत्यथः सूचितः॥ २॥ ° ˆ अथ कबन्धा कालत्वायनं उपत्प पप्रच्छ सवत्सरवासानन्तरमन्येरनुज्ञातः कबन्धी पिप्पलादस्य समापं यथाशि. ध्युपगन्य पप्रच्छ) शिमिति- '.. भगवन्कृतो.ह वा इमाः पजाः प्रजायन्त हति ॥ ३॥ स्पष्टाऽ्थः । . तस्म स हाव्राच। एवं पृष्टवते कबान्धिने पिप्पल द उवाय प्रजाकामो ह व प्रजापतिः स॒ तर्पोऽतप्यत। अच प्रजापतिशब्ो बह्यपरः । अस्य कारणकाक्यादासार्मः सर्वष्या- ख्यानाधिकरणेऽतरत्यभरजापतिशब्द्स्य बह्मपरत्वस्य समशितत्वात्‌ । स प्रसिद्धः परजापतिः परमात्मा प्रजासृरिकामनया प्रषटष्यालोषनसूपं तपोऽतप्यत कृतवान्‌ । स तपस्तप्त्वा मिथ॒नमुत्ादयते रयिं च प्राणं चेति! एव घष्टव्य पर्यालोच्य रयिपराणश्ष्दितपकरतिपुरुषाख्यं मिथुनमुत्पा- देतवानित्यथंः केमाभिप्रायेणेत्यते आहि--- ` [प्रक्ष प्रभ्यपनिषत ४ ९ ०६७ एतौ मे बहधा प्रजाः कर्ष्यत इति ॥ ९ ॥ प्रजाकामस्य ममत रयिप्राणावनेकप्रकारान्प्राणिन उत्पाद्यिप्यत इत्य भिपभरयेणेच्यर्थः ॥४॥ रपिप्राणङ्षब्दाथमाह-- आदित्यो हवं प्राणौ रयिरेव चन्माः | गि भ, हतुः समनन्तरमेव वक्ष्यति ॥ रयिरेव चन्द्रमा इत्यस्याभिप्रतमधमाह्‌- ^~ ^ _ 9 न्म ल _ _ ^~ | | रयिर्वा एतत्सर्वं यन्मतं चामूर्तं च तस्मान्मूतिरव रिः ॥५॥ मृतिशब्देन प्रथिथ्यपतेनां भिं उच्यन्ते । अमूतकब्दैन व! प्वन्तारिश्वे रच्यते । सर्वमपि भूतजाते रयिरन्नं भोग्यमित्यथः । तस्मान्मूतश'ण्दृवे पाञमोतिकं शरीरुं सर्वं भोम्यमवेत्ययः ५५॥ ` अथाऽधदित्यः । शपितिङपणानन्तरमादित्यो वर्ण्यत इति शेषः ! आ दिस्यङञष्दितस्य मोकतुः प्राणश्षष्दितत्वे हेतुरुच्यत इति यावत) उद्रयन्यत्माचीः दिशं भविशति तेन भाच्यान्पाणा- न्श्मिषु संनिधत्ते । दक्षिणां सत्मतीची यदुदीचीं यदे यदूर्ध्वं यदन्तरा दिशो यत्स्वं भकांशयति तेन सर्वान्माणानश्मिषुः संनिपन्‌ ॥ ६ ॥ अयं जीवः सुषुसिस्थानात्पबुध्यमान एव सन्पाची ष्‌ क्षिणां प्रतीची- मदी चीमधश्चोध्यमन्तरा दिशश्च सवं प्रका यस्तत्ष्टिग्वर्तीच्ियाण धर्ममतज्ञानारूकराक्मिद्वारा भिमतिं तस्मात्स एव सर्वप्राणश्ष्डिसेन्छिय- निर्ववृस्वात्माण इत्यर्धः । प्राचीं दिशं प्रवि ति प्रकाङ्षयति.प्राखयान्प- याुपलमत इति यावत्‌ । तेन तस्माद्धेतोः प्राष्यान्प्राणान्र श्मिषु पंनिधत्ते पूर्वदिग्वत्िपदाधप्रकाङकचक्चुरादुन्माणान्धममूतज्ञानाख्यर रिममुखेनाधितिषठति प्रस्यति । धर्ममूतज्ञानेन तद्‌ धिष्ठातृप्वरक्षणसंनेधा- नामावे चक्षुरादिना करभेन इपाद्ुपलम्मो न स्यात्‌.1.देतनानपिषठि- १०८ रङ्रामानुजविरचितप्रकाशिकासमेता- [१ पर्न] तस्य करणस्य कायासमधत्वादिति मादः । यष्टुक्षिणां यस्मतीचौँं यहु दीचीमित्याकौ यष्क्षिणां प्राविश्ञति तेन दृक्षिणात्यान्प्राणान्नस्मिषु संनि धत्ते यस्परतीचीं प्रविक्षति तेन प्रतीच्यान्प्राणाश्चारेमषु सानेधत्त इत्यादि लोपः प्रणीयः । लाघवाय प्रतिपयोयं तवुनुक्तिः । अत्र प्रजाः सिधु परमात्मा प्रकृतिं पुरुषं च ससर्जेति वक्तव्ये परोक्षरूपेण रयिगप्राणश- ष्दाभ्यां तवभिटापो रयिप्राणसोश्चन््रादिव्य्ञष्वुाभ्यामाभेष्टापश्च प्रो- क्षपिया इव हि देवाः [रत ०११३] इति रीत्या रहस्यस्य स्फूटेतरोपष हानर्हत्वसूचनाथः ॥ ६ ॥ आदित्यो हवै प्राण हति प्राणादित्यङष्डुनिर्पिष्टस्य मोक्तृवर्गस्योहु यमानस्व परमात्मात्मकफतामाह-- एष वैश्वानरो विश्वरूपः प्राणोऽग्निरुदयते । यः प्रा प्रस्युतः प्रजापतिशब्दितो विश्वेषां नराणां नेतृत्वेन वेभ्वा- नरक्स्दवाच्यः सवंशरीरतया विश्वरूपश्च स्वितिः । अग्रनेतृत्वादिगुणयोगे नार्कष्विप्तः स एष प्राक्प्रजापतिङ्षाष्वनिदि्टः परमात्माऽऽदित्यांष् वै पराण इति प्राण्डाष्दितभोक्तृरूपः सञ्चुदुयत्‌ इत्यथः । अयं ख म्र वैभ्वनराधिकरपे परमात्मपरतया सिद्धवत्कृत्य मगवता माष्यकृता ष्यवहूतः अतं एदव्या्सातमिति वृष्टग्यम्‌ । {दितद चाऽभ्युक्तम्‌ ५ ७ ॥ पदेतद्ह्यामिमुखीक्रस्य कचा मणश्रेणाप्युक्तम्‌ ॥ ७॥ विश्वरपं हरिणं जातवेदसं परायणे ज्योति- रेकं तपन्तम्‌ । सहस्ररश्मिः शतधा वते- मानः प्राणः प्रजानामुदयत्येष सूयः ॥ ८ ॥ विभ्वबदूप स्व॑रारीरम्‌ । जाप्ानि वेदांसि यस्मात्स जात्तवेषाः | शा ख तस्मात्मसृता पुराणी [ श्व० १। १८ | इति सर्वज्तानोत्पादकं पराः यणं प्ररमप्राप्यं ज्योतिः सवप्रकाशकं दी सिमन्तमेकमद्टितीयं तरन्तं जट रारेन्यादिरूपेण तपन्तद्‌ \ संतापयति स्वं देहमापादतष्छमस्तरूम्‌ । अहं वेश्वानरो मृत्वा प्राणिनां देहमाभितः । [प्रभ प्रभ्चोपनिषत्‌ \ १०९ प्राणांपानसमायुक्तः पचाम्यन्नं चतुर्विधम्‌ [ गी० १५ 1 १४] इति ्रतिस्मृतिभ्याम्‌ । हरिणं हरिमित्यथंः। हरिशब्दस्य नान्ततं छान्दसम्‌ । वर्तमानोऽनवर्तमानस्तद्धियेयततया तच्छरीरभूत इति । सहस्ररश्मिनाना- दिधविषयकनज्ञानवान्‌ । प्रजानां स्थावरजङ्कमात्मकानां प्राण धारकः चुथवसकाशकः । एष जवः शतधा देवमनष्यादिनानाविधदेषात्माभि- मानक्चाटितया सुषुत्तिस्थानादुदयते सर्गकाल उद्यत इति वाऽर्थः ॥८। एवं सृक्ष्मप्रकृतिजीवक्ञररकस्य प्रजापतेरयिप्राणङाग्दितप्रक्रतिपुरुष- हूपमोग्यभोक्चात्मना विभागमुपवण्यं तस्यव परमात्मनोऽखण्डकालरू- पेण स्थितस्य खण्डकालसूपेण विश्रामं दृशं पिप्यंश्चित्तावतरणाय वोप सनाथं वा सवत्सराख्यप्रजापतेदं क्षिणोत्तरायणात्मक रायिप्राणरूपं विभाग तथा मासाख्यप्रजापते रपिप्राणशण्डितिं कृष्णङ्खुक्पक्षात्मक विभागमहो- रा्ासमककाटरूपप्रजापते रयिप्राणात्मकं राञ्यहरात्मकं विमां तत्रस- केन रयिशब्बाथंद्‌ क्षिणायनक्रष्णपक्षराञयपेक्षया प्राणङ्ष्दाधमूतोल्तराय- ए्रकपक्षे दिवसानामुत्कषं च वक्रमारभतेः-- संवत्सरो वै प्रजापतिस्तस्यायने दक्षिणं चोत्तरं च । वत्राख्यकालरूपस्य प्रजापतेर्दक्षिणोततरश्ष्विते द्वे अयने चूयगत्या- धारमूते दे रूपे स्तः । तये ह वै तदिष्टापुतं छतमित्युपाप्तते । ते -चान्व्‌- मस्षमेव लोकमभिजयन्ते । त एव पुनरावर्तन्ते ॥ ह वाइति प्रसिद्धौ स्मरणे वा । अयमर्थः । ये पुरुषा इष्टापूर्ते दे्त- मिति तत्कर्मोपासत रत्यथः। ' य हमे ग्राम इष्टापर्ते दत्तमित्युपासते [छा ०५१०३ |इरिश्रत्यन्त्रकाथ्याल्तश ष्ठो दत्तपरः । ष्टे यागादि! पूतं खातादि । इति शब्दुः प्रकारवचनः । यागद्ानवापीकूपादिकं कम येऽनुतिष्ठन्ति ते चल्द्रमसः संबन्धिनं टोकमभिजयन्ते पराघ्रुवन्ति त एष पुनरावर्तन्ते । न व्वाद्पतोपासका उच्चरमार्गेण गता इत्यथः ५ तस्मादेकं कषयः प्रजाकामा दक्षिणं प्रतिष्‌- दन्ते एष वे रपिर्यः पितृयाणः ॥ ९) त्मद्धेतोरेके कर्मठाः प्रमास्वमौदिलक्षणक्षुत्रुरफटकामा ऋषयः [ परननयनागन-गोकनक्यगन्प्‌ ५ भान किरः नत "+ न न्ता पि > ऋति -तवाष्ा + न ॥ अट | त । ध मेलन क तत त ह ~ऋ†1|४- गृष्भयाः 7 भो ीनन्यियनततके -कप ` नो निगिगोष-नार+ नकन = = १. भानर्दाध्रमस्थपुस्तके--देस ऋ । १११ रङ्गरामानुजविरचितप्रकारिकासमेता- (१ परः छु्रफलद्रष्टारो दक्षिणपन्धानं पित्र याणशब्दितं प्रतिपद्यन्ते । "एष शव पित्रयाणो , रयेरन्नप्रधानोा वेषयिकभागात्सक इति यावत । यद्यपि धूमो राचिस्तथा कृष्ण इत्या दृप्रमाणप्रातिपन्नः पुराणपु दृक्षिणमागें निर्देशो धूमादश्वन्दरान्तः । पित्ुयाणो<प्यन्यः । सवत्सरावयवमूतः पण्मासाता दुक्षिणायननिर्दिष्टाऽप्यन्यः । तथापिं दक्षिणायनङ्ब्देन हयोरपि म्यवद्धियमाणतवात्कालमागयोरकीक्रव्य व्यवहार उपपद्यत इति व्रटव्यम्‌ ॥.९॥ अथोत्तरेण तपसा बह्मचयेण श्रद्धया विययाऽऽत्मानमन्िष्याऽऽदित्यमभि नयन्ते | अथज्ञब्वो वाक्षयान्तरोपक्मे ॥ ये तावक्कि प्रजया करिष्याम हति विरक्ता कषयः कायङ्कशादिलक्षणेन, तपसा सखीसङ्गराहित्यलक्षणेन बह्मचर्यणाऽऽस्तिक्यवुद्धिलक्षणया श्रद्धया प्रत्यगात्मविद्यया ` परमा- त्मानमुपास्याचिरादिनोत्तरेणायनेनाऽऽदित्पाचन्तृमसं चन्द्रमसो विष्तं तत्पुरुषोऽमानवः स_एनान्बह्य गमयति ' | छा० ५।१०।३ | इत्यः क्तप्रकारण बह्मापतिद्रारमूतमादित्यमभिजयन्ते प्राभूवन्तीत्यर्थः । आदि. स्थो ह वै प्राणः"[प्र०१।५ [इत्युक्तेः प्राणसंबन्ध्यपि भवति । ॥ अन्वेषटव्यतया निर्दष्टमात्मानं स्तुवंस्तेषामपुनरावरसि वक्षयति-- एतद्रे प्राणानामायतनमेतदमृतमप्नयमेतःपरा- षः (ष नेगोप यणमेतस्मान्न पुनरावर्मन्त इत्येष निरोधः । आयतनङब्दपेक्षयेतदिति नपुसकचिङ्कनिरदशषः । ` प्राणानां प्राण, मृतामायतनमाधारमभूतम्‌ । तद्यथा रथस्यारेषु नेमिरर्षितो ना मावसं अपिता एवमेवेता मूतमाजाः प्रज्ञामा्रास्वर्षिताः परज्ञामाजाः पराणेऽपिताः [को०?] इति परमात्मनः सकट्चेतनाधारकत्वो क्तेः । एतत्परायणं' परम प्राप्यमित्यथंः । एतस्मान्न पुनरावर्तन्त उपासका इति शेषः । उश्वरेणं गता मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते" [ गी० ८१६1 इत्युक्तरीत्या परमात्मानं प्राप्य न निवर्तन्त इत्यथः । एष निसेधः ! एष भरनाकामो वै प्रजापतिरिति प्राक्पजापतिकशब्दनिदि्टः माना । घस्य पुनरावृत्तिनिराधकारी । अतस्तं परमात्मानं खितं शतस्य तदूपासकस्यापुनरावुत्तिरुपपद्यत इति मावः । अवैष इत्येदच्छ- प्रः परभरोपनिषत | ११९ देन प्रजापतिपरामकात । आत्मानमन्विष्यत्यात्मकाश्ठो ऽपि प्रजापलिपर एव । अत एवेतत्सवमभिप्रस्य सव॑व्याख्यानायिकरण व्यासाः ' तपसा बह्मचयेण श्रद्धया विद्ययाऽप्त्मानमन्विष्याऽद्दित्यमभिजयन्ते । एत- स्मान्न पुनरावतन्ते ` | पर० १।१० |} इत्यचिरादिगत्याष्पुनराषुजिप- तिपादनात्‌ । प्रजाकामा वं प्रजापतिरिति प्रजापतिङषब्दनिरवि्टः परब- ह्येति प्रतिपादितमिति दष्टव्यम्‌ | पद्व "लाक: || १० तत्तस्मिन्सेवत्सरात्मानि प्रजापतां वक्ष्यमाणश्टोक इत्यथः ॥ १० ॥ पञ्चपादं पितर द्रादशारूतिं दिवं अ ध अ (~ ह हः पर अधं पुरीषिणम्‌ ॥ षत्सरसवत्सरपारवत्सरडाचत्सरानुषत्सररूपाः पच्च पाहा यस्य स पश्चपादुः । अथ वा हेमन्तक्िशिरयारकीकरणात्पञ्चतवः संपद्यन्ते ते पादा यस्य स पञ्चपादस्तम्‌ \ पितरे सवम्य जनकम्‌ । दहावृङ्षाषूतिं ्रादृकशमासाकरृतिम्‌ 1 दिवः स्व्गात्परे पराम्मिशनर्धं स्थाने, पुरीषिणम्‌ । परीपशब्देन स्वगभूमिसेनिहितं बह्माण्डगालकावरणमुच्यते तदस्य स्थानत्वेनास्तीति पुरीपिणमाहूरित्यन्वयः अथमं अन्य उ पर विचक्षणं सप्त- - = ञ्‌ चके षडर आहूरपितम्‌ #॥ ११ ॥ अधज्ञब्दुः पक्षान्तरपरि यह । उशब्डाऽवधारण । परशथ्व उत्कृष्टव- चनः । पु्वाक्तेभ्योऽन्य उत्कृष्टा इमे कालत्व दिद आदित्या दिग्रहूसप्त- कलक्षणचक्रयुक्तकतुलक्षणारषर्कयुक्ते संवत्सराख्ये रथे जगत्सर्वं गवेचक्षण कुलं निभ्लं यथा भवति तथाऽ्पितमित्वाहुः ॥ ११ ॥ यथा संवत्सरो रायप्राणात्मना विमक्त एवं मासोऽपि विमक्त इत्यु- पासनार्थं प्रदशंयति- मासो वे प्रजापतिस्तस्य क्ष्ण- पक्ष एव रयिः शुङ्कपक्षः शाणः । - स्पष्टोऽर्थः । + भानन्दानमस्थयुस्तक -- एत ¦ हति जिष्ते। ११२ रङ्गरामादुज विरवितप्रकाशिकासमेता- [एप तस्मादेत कषयः शुक इषं कृवन्तोतर्‌ इतरस्मिन्‌ ॥ १२॥ यस्माच्छुक्ुः प्राणतयात्करष्टस्तस्मादुषयाऽ्ताच्वयाथव्र्टारः सर्वेऽि शकुपक्ष एव शोभनानि कमाण कुवन्ति । हतरेऽचृपयोऽत्ञाः पुन प्रणतयाऽसारमूते कृष्णपक्षे कुवन्ताव्पथः:॥ १२॥ अमुमेव विभागमहोरा्रेऽप्युपासनाय प्रदशयति-- अहोरात्रो वे प्रजापतिस्तस्याहरव भाणो रािरेव रपि; | स्पष्टाऽथः । प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संप्रयुज्यते ॥ यस्मा द्धेतोरह्नः प्राणरूपत्वमत एव रत्या रत्यर्थं प्रयोजनस्य हेतुत वक्षया तृतीया । प्राणमूऽतेहि खी भियं संयुज्यन्ते त एते प्राणमेव प्रर न्व्न्ति प्रकषण शाचयान्त प्राणापचारात्माणमेव निघ्नन्तीत्यर्थः। ननु तहिं स्वयोषिद्रमनं गृहस्थन कायमित्यारङ्रूच राजौ काय पमित्यटह- हि ॥ बह्म चयंमेव तयद्रात्रौ रत्या संयुज्यन्ते ॥ १३ ॥ यद्रात्रां रत्या संयुज्यन्ते रत्यर्थं राच ख्रीसंप्रयोगो वह चर्य॑मेव मेथुन मेव न भवतीत्यथः \ तन्न दोषायेति यावत्‌ ॥ १३ ॥ ननु प्रकृतिपुरुषकालात्मकं बह्म कथं प्रजानामुपावानमि्युच्यते। अन्नपरणाममूर्तस्य रेतस एव्‌_प्रजोपादानत्ववृज्ञेना वित्याङङ्कूषाऽऽह- अन्नं वे प्रजापतिस्ततो ह वै तवेतस्तस्मा- दमाः ¶्रनाः प्रजायन्त दात ।॥१४॥ अश्नावस्थ तदुत्पन्नरेतोऽवस्थं च यतः प्रजापतिङ्ण्डितं बहैवातः परकर तपुरुषपसवत्सरमासादिकालान्नरतोऽवस्थारूपाब्रह्मणः सर्वाः प्रजाः प्रजायन्त इति प्रजापतिश्ब्द्तिस्य बह्मण उपादानत्वमुपपद्यत इति माषः ५ १४॥ तत्पसङ्का दमुमुष्ुनिन्दापूर्वकं ममुं स्तीति- तये हवे प्रजापति्तं चरन्ति ते मिथ- नमुत्पादयन्ते । तेषामेवैष ऊोकः । तस्माद्ऽज्न वे प्रजापतिरिति प्रजापतिङशग्ितिस्यान्चस्य वत मर्षणं मे वोत हि 0 1 ~ 11 ~: | आ , हि ^, | + भानन्द्श्नमस्यपुस्तक एतो पै विद्धेते । १ तदप्रजा" । १ ब्रह्मलोकः । [प्रभः प्र्रोपैनिदेत्‌ । - ^^. ११३ व्रतव्वेनान॒ तिष्ठन्न येऽ्रभक्षणक्षीटा च्ह्यच्थराहितास्तं एव प्रजा उत्पादयन्ते । एष लोकः पुवपश्वन्नाहिटक्षणः कायभूतदष््ररूपो टोकस्तेषामेष न त्वात्मकामानामिति मचः । येषां तपो वह्मचय यषु सतं प्रतिष्ठिम्‌ ॥१.५॥ तेषामसो विरजो वह्मटोको न येषु जिद्यमनृत न माया चेति ॥ १६.॥ इ्यथ्वदीयप्रश्वापनिषदि प्रथमः प्रश्रः ॥१॥ येषां कायश्ञोपणाख्यं तपो न भक्षणङीटता मेथुनवर्जनं येषुष सत्यवचन प्रतिष्ठितं येप च, मनस्यन्यद्रचम्यन्यत्कछमण्यन्यद्द्रात्मनामि षयुक्तकारिल्यलक्षणनजिह्यत्वं नास्ति भूताहूतवचनटक्षणमसत्यवचनं नास्ति तेपामसां षिरजा निदाषो वद्यंव लाक बह्मटाकः । तथेव घ्रासार्येः सवव्यास्यानाधिकरणे वववुतत्वावति द्रव्यम्‌ । ईति एध्य्‌ ` प्रतिवचनसमाप्तां ॥ १०५ {१६५ दति भ्रीमवरामानुजक्रष प्रभ्रोपनिपलक्ाशिकायां प्रथमः प्रश्रः ॥१॥ ५५, र भि = # देहेन्तियिमनःप्राणादिविद्धक्षणप्रत्यगात्मशानदयु प्रश्ान्वतार्याते 1 उक्तं च व्यासार्भेरत्तरेषु खण्डय प्रत्यगात्मा विश्शोष्यत इति-- अथ हनं भागवां दर्भिः पच्छ छव न्धिप्रक्षानन्तर पिप्पलादं मागवो वेव्‌ाभः पटयःन्‌ | # = श कि मिति- ` भगवन्कत्येव दवाः भरनां विधारमन्ते कतर एतसरकाशयन्ते कः पुनरेषां बलिष्ठ हाति॥ २॥ हे मगवन्किसंस्याका देवाः स्थावरजकुमामिकं प्रजां विभ्रति । ` एष्वेव.देवेषु कतरे देवा एतच्छरीरं ` तत्कार्यं प्रकक्ञयन्ते कः पुनरतपां भ्रष्ठ इति ॥ १ ५ लक क केष मकनन य+ "देकं अयानि +, सि , 9 + । कि रा १ 1 1 1, 1 पन्थ ॥ 101 ग्मननदाश्यस्यपृस्तके--१ बारष्टः | ५।५ | ११४ रङ्गरामातुजाविरवितप्रकाश्िकासमेता- रप्र) | | तस्म सहोवाच । स्पष्टोऽ्थः । मख्य प्राणस्यैव धारकत्वप्रकशकत्वश्रष्ठत्वानि षक्तुमास्या- पिकामाह- ॥ आकाशो हवा एषदवां वायुरग्रगपः पृथिवी याङ्मनश्चक्षः भ्रां च | हवा इति प्रसिद्ध्यतिङयं \ एप प्रसिद्ध आकाशः । दीव्यति गच्छ- तीति देवो गमनशीटस्तादक्षां वायुश्वाथिरापः णावां । स्पष्टाऽ्थः। वाक्छब्देन कर्मेख्ियाणि सवण्युएलक्ष्यन्ते । चक्रुः भावङब्दैन ज्नानेच्ियाणि ) ते प्रकाश्याभिवदनसिि वयमेतह्‌[ण- मवष्ठपय विधारयाम इति ॥ २ ॥ ` आकाश्ादयः सर्वे मिटठिताः प्रावतिशर्रर प्रदर्याऽभितः स्थिता वदुन्ति स्म किमिति वय बाणवत्संचारङश्ाटमेतत्पुरावतिश्षरीरमवलभ्म्य विधारयामः आकाशादिविविघकायक्षमतया धारयाम इत्यथः) २॥ तान्वारष्ठः प्राण उवाच । इत्यथः} किमिति- मा माहमाप्यथाहमवतत्पञ्धाऽऽत्मानं नन ‰ प ^ ~ वक्षर्यतदहणमवष्रष्य पार्पामात | ह आकाक्ञाद्य इदरशौं विपरीतबुद्धि मा गच्छत ) अहमव स्वात्मानं प्राणापानत्यानसमानादानसखूपेण पञधा विभ्य धारयामीति । एवं वदतो मुख्यप्राणस्यायं मावः-ह आकाक्ाकयो मवन्त आकाशा. ्देकप्रातिस्विककायंक्षमा नतु सवंकार्यक्षमाः। अहं तु भवतामपि कायनिमित्तत्वाद्धूवत्कायक्षमः 1 कियमरण जीवने तु मवत्सु न कोऽपि समथः, | 19, +)" | । य मुवि न्या = ज ~ क ॥ ॥ सानन्दाश्रमस्यपुस्लके--१ पविभिः > विपा] (२ पः) परभ्रोपनिषव्‌ । ११५ तेऽश्रदधाना बरवः ॥ ३॥ ते तद्वाक्यं किन्वासं न क्रतवन्तः ॥ ३ सोऽभिमानादूरध्वमुत्कमत इव । तम्स त्राण परषां गवमवटस्पाहकारावेङादशोत्तरशतममस्थाना- नादतार् स्वसामथ्य प्रकठटायेतु स्वस्थानाकिविदुदचटत्‌ ¦ इवशब्दो ऽ टपा । साक्षा तक्रमणेभप्रातेसमापेय -शरारावनाञ्ः स्पादात्‌ मत्वत्छ- मणामेव कृतवानिति मावः तार्मनुकतामत्यथेतर सर्वं एवात्रामन्ते । तस्मिन्मुख्यप्राण उक्ामतीतरे सर्दे प्राणा उद्श्ामनर | तास्मिस्तु भतिष्ठमाने सर्वं एव परति्ठन्ते । ररार्पातमात्या पूनः प्रतिष्ठां प्राघ्ुवति सतीतरेऽपि प्रतिष्ठिता दत्वथः तत्र दष्टन्तमाह- तयथा मक्षिका मधुकरराजानमृत्कामन्तं सपा एवत्कामन्ते तर्स्मिस्तु प्रतिष्ठमाने सर्वा ९4 प्रातप्ठन्त्‌ एव्‌ पाङमन्‌श्वक्नः श्रा च्‌, व्वा पथुकरमाक्षकास्तव व्रष्ठां मक्षिकामत्क्ामन्तीमनच्छामान्ति) ब्रताषहताया तस्यः स्वयं ताता भवान्त | त्व वामाया मृर्प- ्रणाचुकघायेनाऽमवस्िव्यर्थः तं भीताः प्राणं स्तुन्वन्ति ॥ ४ यस्यप्राणमाहात्म्यद्ङनप्रीता वागाद्याः प्राणा मृरव्यप्राण तुष्रवुरि- प्पथः । स्तातव्यत्ययाच्छरनः॥ ९ ॥ स्त॒तिमेवाऽऽट- “ पभनिस्तपत्यष सूर्यं एप परजन्या मघवान्‌ वाय- रप्‌ पथां रिवः सदसचामृतं च यत्‌ ॥ ५॥ रप सस्यप्राणोऽदमरूपण तपति । एष प्राण एव सूयः । सर्वषां प्राणा चक्तास्थातकत्वात्‌ । यद्पीना यस्य सत्ता तत्तदुंवाते मण्यत हति सीति. जनन श्रमस्यपृत्तक- १ ताद्मश्च | ११६ रङ्करामानुजविरतच्रितप्रकाशेकासमेता- प्रभः) प्रनसत्य सापानापिकरण्यव्धवदेश्ञाो हृष्टः 1 रायद्‌वश्चन्द्रमा इति यावत्‌, सदसच्छब्दौ वतमानावतमानपरो प्रत्यक्षाप्रत्यक्ष्परां वा चतनाचेतनपरौ वा । स्थुलटसक्ष्मपरो वा । अगमरृतकष्डो मोक्षपरः । तस्यापि तद्धीनसखा- दत भावः ॥ ~+. थ १९ त्‌ क „+ सि अरा इव्‌ रयता ध्राण चव वाोकाढतन्‌ । कक्स्य नाभिनेमेरन्तराटवर्वीनि काष्ठानि अरराग्देनोच्यन्ते। चक्षस्य सध्यप्रदेशो नाभिराष्वनोच्यते । यथाप्रा नामाव्रपिता एवमस्मिन्प्राणेः सवं प्रातिष्टठितमितव्यथः ¦ सवशष्डाथ स्प्टयति- ज वि प चा यज सामानि यज्ञः क्षतं क्छष॥६॥ भन वह्यक्ष्चरब्दः स्थावरजङ्मात्मक्प्राणेमाचापलक्षकः ॥ ६ ॥ एवमेष इत्यङ्गनल्या निहिङ्य परस्पर दृश्ायेत्वा तटरुणान्संक)त्यं पश्चा- तमेव मुख्यम्राणमभिमुखीकरस्य स्तुवन्ति- प्रजापतिश्चरति गर्भ तमेव प्रतिजायसे । त्व प्रजानां रक्षकः सन्प्रणादिवायुरूपेण गर्भे संचरसि । तथा गर्मो स्पादकतया तत्पोपकतयः च पितुरूष एव वर्तमान एत्र स्वमूत्पाद्कत्व+ प्रातिलोम्येन एजाद्ख्पिण जायसे । तुभ्य प्राण प्रनास्त्वमा वरि हर- न्ति यः प्राणैः प्रतितिष्ठसि ॥ ७ ॥ | हे प्राणं स्थावरजङ्मास्मिका इमाः प्रजास्तुभ्यं त्ववृ्थास्तच्छेषमूताः यतो बलिमन्न {देके त उपहरन्ति । यस्त्वं प्राणादिन्यापारः सर्वच प्राकिषु प्रति्ठितोऽसीव्यथंः \ ७॥ देवानामसि वद्धितमः । हरिषां बाहकतमः । पित्णां प्रथमा स्वधा! मुख्यः पितुपरीतिहेतुभूतस्त्वमेत्रेत्य्थः \ (2प्रभ्ः | परश्ोपनिपत्‌ ) ११७ कर्षणा चरितं सत्यमथव्‌। ज्गिपपामपि ॥ < ॥ अथवेङ्किरसादरुपाणं सस्यमृ्करृष्टं चरितं नित्यनेमिश्चिकादिलक्षणं कमं तवमसीत्यथः॥ <) ` => ५ र क क ९०५१्त्व्‌ भण तजमन्नारुदाजच पराररक्षता | हे प्राण त्वसिन्द्रः पररभ्वर इत्यर्थः । इदि परमैन्दयं इति हि धातु; ! तेजसा सव॑सहारलक्षणेन ववं रुद्रा रोदनहतुः । स्थितिकाले परिरक्चक्- श्रेत्यथः त्वमन्त (रक्षे चरसि मरूयर्तं ज्योतिषां पतिः ॥ ५ ॥ ज्योतिषां प्रकाशक्रानां प्तिः भ्रष्ठ: सूर्यो मृत्वालन्तरिक्षे चरसि 9 ॥ यदा त्वमाभिवपषस्यथमाः प्राण तें प्रजाः | आनन्दरूपास्तष्ठन्ति कामायान्नं भविष्यतीति ॥११) है प्राण यदा त्वं भेषरुूप्यभिता वर्पसि तदा ते त्वदीया इमाः प्रजा जानान्दन्यो भवान्त कस्य हेतोः कामायामिलपिताथाय पयाप्त- मन्न भविष्यतीति । ` तद्यदा सुवटि्मवत्यानस्दिनः प्राणा मवन्त्यश्नं बह भविष्यति इतिं छान्दाग्य[ १] श्रवणादिति द्रष्टव्यम्‌ ॥ १० 1 मात्पस्त प्रणिक्रापरत्ता वन्वस्य समत्पात॑ः | हं प्राण सस्कारहानां वाह्यमणाोऽपि त्वमेक मर्यो मन्त्रद्रषरपि पिमव ववश्वस्यात्ता सहता च त्वमव सता साधनां रक्षका<पिव्वमष । पयमायतस्प दुतारः पताव मातारश्वन्‌ः ॥१३। वय त आद्यस्यादनीयस्य मोग्यम्य दातारः करप्रवाः क्रिकरा इति यावत्‌ । हे मातरिश्वस्त्वं नः पिताऽसि पोपकाऽ्सीत्य्धः । मात- स्वन इत्यत्र नकरारद्ित्वाघ्रवणे छान्दसत्वादृवरष्टत्यय ॥ ?? १ याचत तनुवाचि प्रतिषठिताया भ्रातेया च चक्षुषि या च मनसि सततां शिवांतां कुरु मो्कमीः ॥3२॥ वागादून्दरियेषु तत्तदिन्धियनियमनानुङूला शक्तिः सततं प्रतिष्ठितां ता शवा सामना कुरुत्कमणेनाङिवां मा कुरूःक्मणं मा कार्षा रित्यथः ॥ ? २॥ चके ११८ रद्गरामानुजविरितपरकाशिकासमेता- प्र प्राणस्येदं वशे सर्वं चिदिवे प्रतिष्ठितम्‌ ) मातेव पुतान्रक्षस्व श्रीश्च प्रजां विधेहि नः ॥३३॥ हव्यथववेदीयप्रश्रोपनिषदि द्वितीयः प्रश्रः | २॥ (समतता नमनष्याणलतवानापकय् १ पुक््ुतमयलूकततुमतम् जगदिदं सव प्राणस्य वक्षे वर्तते \ वश उच्छा तदधीनमिति यावत्‌ यच भिदि स्वगादिटाके प्रतिष्ठितं तद्पि प्राणाघीनं तस्मात्पत्ान्भा- तेषास्माच्रश्चस्वास्माक स्वस्वकायनिष्पादसामथ्यटक्चषणा भ्ियस्तदन्‌- कल प्रज्ञां च विधत्स्व ॥ १३१ इति भीमद्रामानजक्ृतो प्रश्ोपनिपतपका्ञेकायां द्वितीयः प्रश्नः ॥२॥ पय्न्यण््नयकतर्यरयरयमहनासयतनक्णडयययं अथ हैनं काशत्यश्वाऽऽश्लायनः पप्रच्छ, स्पष्टाःऽधः । त 3. भगवन्कृत एष भाणो जायते कथमापा तयस्मिञशरीर्‌, आत्मानं वा पविभिज्य कथं वा प्रतितिष्ठते केनोक्रमते कथं बाह्य मभिधत्ते ˆ कथमध्यात्ममिति ॥ १ ॥ प्रतितिष्ठते प्रतितिष्ठतीव्यर्थः । बाह्यमभिधत्ते बाद्यख्पेण सानधसच इत्पथः । बाह्यामव्यस्य सानेयानक्रियाविशेपणत्वात्‌ ।। ? ॥ तस्म स होवाच । रप्ाऽथः अतिप्रश्नान्प्रच्छसि बिष्ठोऽिं तस्मा्ऽहं बवीमि ॥ २ ॥ रभानातकरम्य वतमानान्पश्नायोग्याचहस्यानभन्पृस्छासि तस्माच हयह्टाजस प्रायण बह्मविद्सि न पराङ्कृत इति यावत्‌ । अनस्तेऽहं याग्यव््राद्भवामीत्यथः॥ २॥ प्र्स्यात्तरमाट- आत्मम्‌ एवष प्राणा जायते | परमात्मन एवैष प्राणो जायत इत्यर्थः । 'एतस्माजनायते प्राणो मनः सचेन्द्रिपराणि च' [मु० २।१। २.|दति श्रुतेरिति द्रष्व्यम्‌ । ५ भानन्दश्निमस्थपुस्तरे-- १ प्ट सीति | प्र्चः परापनिपत्‌ । ११९. कथमायात्यस्मिञ्शरीर इत्यस्योंत्तरमाह- >" यथेषा पुरुषे छायेतस्मिन्नतदाततं मनारूतनाऽऽयात्यस्मिञ्शरीरे॥ २) यथा पुरुपे गच्छति छायाऽपि सहेव गच्छति न .हि च्छायागमने सामय्यन्तरमास्ति । एवमेतस्मिन्पुरुपे जीव एतन्मनोऽकरतेनायत्नन कत- शाब्दो यत्नाथकों यत्नमन्तरेणाऽऽततमविनामावन संभ्नितमेवमेव प्राणोऽ- प्यक्रतेनायत्नेनार्मिजञ्छरीर जयाति । मनःप्राणयोः पुरूपच्छायाव- त्परुषाविनाभतत्वाप्प्रुपण सहेव प्राणस्य संबन्यात्तां न प्राणागमने परथक्षारणम्पेक्षितमिति भावः ॥ ३ ॥ आत्मान प्राबेभज्य कथ प्रातितिष्ठत इति तृतीयप्र्नात्तरमाह- -' यथा सम्राडवाधिकृताचिनियुङ्क्त । णतान्यरामाने- तान्य्रामानपितिष्ठस्वेव्येवमेवप प्राण दइतरान्प्राणा-. नपृथक्पृथगेव संनिधत्ते ॥ ४ ॥ पयुपस्थऽपानं चक्ष भोरे मखनािकाम्यां प्राण स्वयं परतितिठते मध्ये समानः । एष्‌ द्यतद्धुत- मन्नं समं नयति तस्मादेताः सप्ताचिषा भवन्ति। ५५ यथा राजा कारयप्वधिकुतान्स्वसवकानिमास्यामानधितिष्मं यामम- धितिषठेति प्रथक्प्रथग्विनियुज्य तन्मखेन तषु यथा संनिधत्त एवमेष मुख्यप्राण इतरेषु प्राणेषु य्रामस्थानयेपु स्वांशमुतापानव्यानादमुखन संनिधत्तेऽधतिष्ठती ति यावत । तच्च पायश्चापस्थ च पायूपस्थं तस्मिन्‌ | अपानं मूत्पुरीपापक्रषणं कुर्यम्तास्मिन्प्रतितिंछटतिं प्रतिष्ठतो मदति तदाेष्ठाता भवतीस्यथः । मुखनासिकाभ्यां निमेत्य वायुः प्राणरूषः संश्चश्चुःश्रोते चश्चुश्च श्रोयं च चक्षुःश्रोचं तस्मिन्प्रतितिष्ठति प्रतिष्ठितो भवति तदिष्ठाता भवतीत्यर्थः । मध्येतु समानः सन्नवतिष्ठते । एष हि समानां हृत भुक्तमन्नादिकं समं नयति सप्तधातुसाम्यं नयति दिमाग करोत्तीति यावत्‌ । तस्मध्त्समानकायष्हताजठसयेः सापः काटा- व्येवमाद्याः प्रादुर्भवन्ति ॥४॥५॥ + अरि न्णृण्र [१ १ सागन्दत्पत्यपस्न्‌र सथ्यनु | / १२० रङ्करामायुजविरदितपकाशिकासमेता- [दप्रश्) हृदि देष आत्मा । अतरेकशतं नाडीनां तारा शत „ ) ~ शृतमेकैकस्यां दासतप्ततिद्(सप्तातिः प्रातशासानाडी- सहसखाणि भवनि तास व्यानश्वरतिं ॥ ६ ॥ एष जीवात्मा हद्‌ हदय यच्च समान्ख्प्रण प्राग जास्त तत्रं स्वय मपि वर्तते 1 अव्र हृदे नाडीनामेकािकशसं वतेते तासां नाडीनें मध्य एकैकस्या द्वासप्ततिः प्रमदा भवन्ति । एकक दासप्ततिप्रभद्‌ं प्रति राखामूतनाडीसहस्राणि शतंशतं मवाम्त तासु नाडीषु व्यानर्पश्ः रतीत्यथेः ॥ & ॥ अयेकयो््यं उदानः पुष्येन पुण्यं ठोकं नयति पापेन पापमुभाग्यामेव मनुष्यलोकम्‌ ॥ ७ ॥ अभेति वाक्योपक्रमे । एकया कपाविन्लाद्य।ध्वमुघ्र उदानः पुण्येन हेतनप्पुण्यं स्वणादिलोकं पापन हृतुनो पाप नरकादटाकमुभाभ्यामेष मनष्यलोक्त नयाति ॥ ५॥ अथाऽऽ्मानं प्रविभज्य कथ प्रतितिठतात प्रश्चस्य यथा सम्राडेव त्यारभ्योभाभ्यामेव मनुष्यटाकमित्यतदन्ते प्रतिवचनं तन्मध्य ऽथकयोध्व उदानः पुण्येन पुण्यं टाक नयतीत्यनन केनात्कमत इतिं चतुथप्रश्स्याः तरमुक्तं भवति। कथं बाद्यमाभेपत्त इत्यस्यात्तरमह- < \ अ दित्य केः य॒ । प्र ग्र न * आदित्या हव॑ बाह्यः प्राण उद्यस- = # | प्र य | प देनं चाक्षं प्राणमनगरहानः । चा्चुषं प्राणे चष्ुगालकवत{न्दियमालोकागयसहकारिप्रसादेनापुग्‌ हाना बहिरादित्यरूपेणोदति । ययपि प्राणस्याऽभदेत्यात्मकत्वे न संम बाते तयोभदात्‌ । ठस्यापि प्राणकल्पव्वाद्रा स्वेच सत्वेनाभेदोपचारा द्रोपासनाथतया वा बाह्यानामादेत्यादीनां प्राणात्मकूवोक्तिरिति द्रष्टव्यम्‌ 1 | ५ क. थव्यां क ४ च) 3 ^ म “ पराथव्याया दवता सषा परुषस्यापानमपष्ठक्य } ` `^ पथिव्यां प्राणकलारूपा देवता सा परुषस्यापानवाय्वापिष्टितपापु पस्थेन्द्रयेऽतगह्लाना वर्तत इत्यथः बम ४ 1 'जाे क्ययदः गू पय 1 > भा )नााानाग ॐ -अणह-= --वेनन- ा वि वनानाम्‌ । 9 पृष्व गनयन्‌ सानन्दाक्रमरय .स्तके---^ तदक}: २" दन्त्यामु , » ०न११४० । [दप्रशषः पश्नोपनिषत्‌ । 4 | अन्त्रा पदकारः स समानः| आकःश्षापष्ठात्‌प्राणकलटारूपाऽऽकाङ्ास्योपचारिक्यभेदोक्तिदर्टष्या 1 एवमत्तरत्रापि\ मध्ये तु समानः । एप एतद्‌धुतं नयतीत्यध्यात्मम्‌ । प्राणा- पानस्थानमध्यवतितया हि समानो निर्दे्टः । बाद्याकाष्ास्यापि बाद्य- प्राणरूपस्याऽऽदित्यस्व ष्षाद्यापानरूपंस्य प्राधव्याश्च मध्यवत्ितया समाने युज्यत इति भाः! वायुव्यनिः 1 < ॥ बाह्यो वायुस्त्वगिन्ियाद्यनुयरहतो व्यानरूपः ॥ < ॥ तेजो ह वा उदानः ॥ चाद्यं तेज उद्वयनहेतुत्वादुडानः। णि ^ ~ (~ * द्‌ , तस्मादुपशान्ततेजाः पनभेवमिन्दियेमनमि संपयमानंः ।॥ ९॥ ्यवित्तस्तेन स प्राणमायाति प्राणस्तेजसा युक्तः ॥~‰ ^" सहाऽऽत्मना यथासकल्मितं रोकं रमति ॥ १०॥ ` यस्माद्धतोस्तेजस्त एवोदानरशच्डितो्यन तन्वं तस्मादुवोपश्ान्त- तेजा अपगतदेहौष्ण्यः संमुमरपुर्जावा यःता यस्मिश्ित्त यस्य सं यभित्तः । यत्काम इति यावत्‌ । यारङ्ञमनुप्यद्‌तादिजन्मकामा भवति तस्कामनावशोन पनर्म॑वकञ्दितां पुनरुत्प्तिं प्राप्नु वाङूमनपि संपद्यते वाङ्मनसि दश्नाच्छब्दाञ्चः [ ब०्सु०४।२१ | उतिश्रातिमूत्तन्ाघ्यो- रीत्या मनसा संश्छेपविङ्ाषमापन्चवागाद्भिदश्ाभिरन्वरियेः सहितं प्राणे संमुमूषु्जीव आयाति यद्यपि इमम त्मानमन्तकालं सव प्राणा आभि समायान्ति'[व ०४।३।३८ | इ तिमृस््यागुख्यप्राणानां जीवापगम एक श्रूयते त तु जीवस्व प्राणोंपगमः} सुधितं च (साोऽष्यक्षे तदुपममाद्भ्यः [ब०- सु०४।२४] इति ! तदर्थस्तु तद्‌ धिक्णमाघ्य उक्तः-तव षि यथावा मनसि संपद्यते मनः प्राण इति वचनानुरथिन मनःप्राणयारेव बाह्म नयोः संपत्तिः ! तथा प्राणस्तेजङ्घाति वचनात्तेजस्येव प्राणः सपद्यत इति पूर्वपक्चि सोऽध्यक्ष तदुपगमादिभ्य इति सिद्धान्तितम्‌ । तस्यायमर्थः- | स प्राणः करणाध्यक्षे जीवे संपद्यते कुनस्तदुपगमादिम्यः ¦ पराणस्य तदु । पगमस्तावच्छरृयते । एवमेवेममात्मानमन्तकपठे सर्वे प्राणा अभिस्रमाय- त्म 1 = जनना, कन तान न मकि ॥ नो = गव भानन्दाभ्रमस्यपुम्तपरे-नैष । ए 9 1 त 1) १६ १२२ रङ्खशामानुजविरदितेप्रकाशेकासमता- प्रभः न्तीति [बु ४ । ३१३८] तथा जीवन सह्‌ प्राणस्याक्करान्तः श्रूयते 1 तमु त्क्रामन्तं प्राणो ऽनूत्कामति प्राणमदरन्तक्रामन्त सव प्राणा अनूत्कामन्तीति [ बृ ४।५।२ ] कस्मिन्वा प्रतिष्ठिते प्रतिषठास्यामीौति [ध०६। ३] जीवस्य प्राणेन सहोत्कान्तिप्रतिष्ठे भ्रय॑वे ) ततश्च प्राणो जीवेन संयुज्यैव तेजसि संबध्यते यथा यमुनाया गद्या संयुज्य सागरगमनेऽपि यमुना समरं गच्छतीति व्यपदेक्षोपपात्तिः \ तथा प्राणस्य जीवेन संयुज्य तेज संपत्तावपि प्राणस्तेजसीप्पक्तिन विरुध्यत इतं स्थित्तम । तथाप्यस्य प्राणप्ररसापरस्वाजजजीवस्य प्राणोपगमोक्तिरुपपद्यत इति वरष्टव्यम्‌ । अन- न्तरं श्राणस्तेजसि तेजः परस्यां देवतायां ' [छा० ६।८।६] इति श्र्युक्त- रीत्या तेजसा परमालमना च संयुक्तः प्राणस्तत्तनीवात्मसकत्पानसारेण तंते लोकं भ्रिषमाणं नयति ततश्च तजसा सहितस्यव प्राणस्यान्नयन- हेतुवात्तेजसोऽप्य॒न्नयनहेतुत्वेनोदानत्वं युक्तमिति भावः । यद्यपि प्राणस्ते- जसीत्यत्र तजःशब्देन सर्वाणि भमेतान्युच्यन्त.न तेजोमाव्रमिति “भूतेषु तच्छ्रतेः' { बण सु०४।२। ५ । | 'नकास्मिन्दृक्षयता हि" [ बण सू०४।२ | इति सूच्रभाप्ययोः प्रतिपादितं तथाऽपि भूतान्तरससृष्टमेव तेजस्ते- जःङशब्दैनाभिधीयत इदि माप्योक्तेम्तेजसः प्राघान्यात्तदराक्तिरुपपद्यत एति वष्टव्यम्‌ ॥ ९॥ १०॥ य एवं बिद्रान्प्राणं वद न हास्य प्रजा दीयतऽमुता भवति ॥ एवमुत्पत््यागमनप्रतिष्ठादिप्रकारेण प्राणे य उपास्ते तस्य पत्रपौ त्रादिलक्षणप्रजाहानिन मवति परिशुद्धप्रत्यगात्मस्वरूपप्रतिपसिमुखेन बह्मा पासनप्रातिद्रारा मोक्षहेतुश्च मवतीति दस्यम तदेष भ्ठोकः ॥ ३१ ॥ तत्प्राणवेद्नम धिकृत्य प्रवृत्तोप्ये श्टोक इत्यथः १॥ १ ॥ उत्पत्तिमायतिं स्थामं विभुत्वं चव पञ्चधा ! अध्यात्म चव पराणस्य िन्नायामृत- मश्रुते विज्ञायामृतमश्ृत दाति ॥ १२ ॥ ह्यथववेदीयप्रभोपनिषदि तृतीयः प्रश्रः ॥ ३ ॥ इ्काण्ण्कन्कणनय कहै" षो = ~ नन पन व्नःन्यापक प्रश्नः प्रभोपनिपत १२३ उत्पत्ति प्राणस्य परमात्मन उरपत्तिं मनसा सहाऽऽगमनमस्मिञ्क्षरोरे पायपस्थादिस्थानेष स्थितिं यथा सम्राडवाधिक्रतानित्युक्तं सम्पलक्षण विमूत्वमध्यात्मं प्राणादिरूपेण पञ्चधा 1स्थति च शब्दसमुचितमा- दिव्यादिरूपेण पञ्चधा बाष्यमवस्थानं च विज्ञायासृत मोक्षम्नुते प्राप्रोति । द्विर्वचनं प्रतिवचनसमप्प्यात्तनाध्म्‌ ¶॥ १२॥ हति भरीमद्रामानुजक्रतो प्रश्रोपनिषस्रकाङ्िकायां व्रुतीयः प्रश्नः ॥ वयजसा भथ हेन ममियणी गागम्मः पच्छ । द्ध स्पष्टाऽ्थः 1 न विम भ्रसवन्नतस्मिन्पृरुष कानि स्वपन्ति | ` ` ध्न सुपे सतीति शपः । शिष्ट स्पष्टम्‌ | [ ५ कान्यस्मिञ्चाय्राति। ˆ." अत्रापि सप्त सतीति शेषः । न कतर एष देवुः स्वभान्प्श्यति । एष दयोतनादिगृणयोगाहेवो जीवः कतरः कौदुशः सरस्डाप्रा्या्वा- न्पर्यतीत्यथ । ४९) द कस्यतन्मुखम्‌ । “` +; कस्य हेतारेतद्े पसक सुखामित्यधः। „67 न ` कस्मिञ सर्वं प्रतिश्ितां भवन्ति ५ १ स्पष्टोऽथः ॥ ? | ५ ^) तस्मे म टोवाच । स्प्टाञ्धः ^ यथा गार्य मरी चय[<५कस्यास्तं गच्छतः म्वा एत- स्मिस्तेनामण्डल एकी भवन्ति ताः पृनरुदयतः प्रचटन्त्येवं ह वं तत्सर्वं फर देवे मनस्पेकौ भवति। यथा सायं कालेऽस्तं गच्छतः सूर्यस्य किरणा नाना दिक्षु प्रसरणं [1019 शि त. भानस्दाप्रमस्यपस्यकरे--१ सप्रति । : नवन्दनि । 3 पुनः वनः । चरन्स । १२४ रङ्गरामानुजगिरचितप्रकाशिकासमेता- प्रन) विनाऽऽरित्यमण्डल एकी मवन्ति पुनश्वोदुयतः सूर्यस्य किरणा नाना दिश्चप्रसरन्तः प्रकाशका भवन्ति । एवमेवेतत्सवमिन्त्ियजातं पर छत, रेभ्य उत्करे देवे योतनादिगुण्युक्ते मनस्येको भवति । स्वस्वव्याप।रा, भिम॒ख्यविरो धिसंश्टेषविरोषयक्तं भवतीत्यथः । । = ~ ५ क भ्य = तेन द्यप पुरुषो न श्रणोति | तेन भचारा च्छियाणामपरतत्वेनत्यथः। शिष्टं स्पष्टम्‌ । कि । क) च १ ५ ~ प्‌ धु न पश्यति न जिघ्रति म॑ रसयति न स्पृशति नाभिवदते नाऽ न्ट = 1 स | कि त्य ४ १ दत्ते नानन्दयते न विनतं नेयायते स्वपित)त्याचक्षते॥ २॥ आनन्द्‌ उपस्थेन्धियकाय विसगस्त्वपानकायम्‌ | नेयायते न गच्छ. तास्यर्थः । स्वपितीत्याचक्षत इत्यनेन कानि स्वपन्तीति प्रश्नस्य वाह्य ज्ञानेन्दियकम॑न्द्ियाणि स्वपन्तीत्युत्तरमुक्तं भवति प्रत्येकमेकत्वामिप्र- येण स्वपितीत्येकवचनम्‌ । शिष्टं स्पष्टम्‌ ॥ २॥ कान्यर्मिञ्जाय्रतीत्परस्योत्तरमाह- ~ पराणाग्नय एवैतस्मिन्पुरे जायति प्राणापानादि्पा अय्य प्वैतस्मिन्पुरशब्दनि्रिरे शरीरे जार कुवंन्तीत्यथः । स्वापदृज्ञायां जाग्रत्सु पराणादिपश्चकोभ्वासनिन्वास. मनोरूपेषूपासनाथमगरेहोचसपत्तिं दिदरषयिषुस्तत्र व्याप्रियमाणं सनं एव यजमानोऽपानो मूटाधारस्थतया गाहैपत्यस्तत्सं निहितो व्यानोऽन्वा, हायपचनशब्दितो दक्षिणाद्चिरपानवायुमुठकः प्राणो गाहृपत्यासणीय- मानाहृषनीयतस्यतयाऽऽहवनीयस्तद्‌ा धारका उ चछास निश्वास दे आह- वनीये इति निदिष्टाहुतिद्रयम च्छाक्षनिभ्वासहेतुक्नूतः समानो वायुराहूती सम नयतीतिनिदेशयोग्योऽध्वयुंरुदाजवायुस्तु यजमानस्य लोकान्तरो- ्यनहेतुत्वादुकान इत्यभ्निहोजाहूुत्यवयवभूतान्यजमानाभित्रयाहूतिद्या- ध्वयुकमफल भूत नष्टापि पदा्थन्प्राणादि पञ्चकोट्रासनिग्बासमनोरूपे- ष्वष्टसु दशयति-- पत्यो ४ क ् ७ गार्हपत्यो ह वा एषोऽपानो व्यानो ऽन्वाहार्यपचनो यद्रा- हेपत्यायणीयते परणयनादाहवनीयः प्राणः ॥ ३॥ [षय 2 +, = 1 भानन्दाशरमस्यपृस्तके--१ तर्च) २ भ्यते । १ श्रतेन! , ष - प कक गक +य 1 ~ ~ जगना ' कन्य न कपा हा पो ५ न नक्‌ धश्रभ्ः) परभ्रोपानेपत्‌ । १२५ यदृष्वासनिश्वासवितावाहृती समं नयतीति समानः । मनो ह वाघ यजमान श्एफटमेवोदानो यं एनं यजमानमहग्हवह्य गमयति ॥ ४ ॥ अय यद्यपि जीवस्येव, ` एतयप्रेमाः स्वाः पजा जहरहमं ख्छम्स्य ए ब्रह्मलोकं स्‌ विन्दन्ति | ०८३ | दात त्रह्यगमन श्रूयते म मनस स्तथाऽपि मनसः पुरातद्रमनधवणात्तद्रतवह्यगमयिवरुत्वाक्तरुपपद्यत इते द्टव्यम्र्‌ ॥ २॥४॥ कतर एषएदेवः स्वघ्रान्परूयतोत्पस्योत्तरमाट- न. 0 भ श क । > अत्रेष दवः स्वम महिमानमनुभवति । यददृष्टं टषम- नुपश्यति श्रुतं श्रुतमवा्थमनुश्रणाति दशदिगन्तरंश्च पत्यनुगरेत पुनः पुनः प्रत्यनुभवति दृष्ट चार च श्रुत चाभ्रुते चानुभूतं चाननुभ्रत च सचास्च | सर्वं पश्यति स्थः पश्यति ॥ *॥ सयदा तेज- <~ साऽकिभरतो भवति । अत्रेष देवः स्वपरान्पश्यति ! अचास्मिद्नवसर एष देवो जीवः स्वप्र करितुरगाट्टक्षण महिमान- भनुमवति पश्यति जागरे प्राग्यदृहष्टं तमेवाथमनुपक्यति अनु पश्चात्पहयाति अनुभवति ष्टं दष्टं भुयो दषटमित्यर्थः । श्रुतमेवार्थमनुन्नुणोति देङ्ञान्तरष दिगन्तरेषु प्रत्यहमन॒म॒तमर्थं पुनः एुनरनुभवति वृष्ट श्रतमेवानुमवतीत्य- यमपि नियमा नास्ति! कदाचित्परवाननुभूतमपि शरीरच्छदमाद्कमनु- भवति पिद्यमानं चानुभवति अविद्यमानं चानुभवति ( सवः परयति ) सर्वः सन्पर्यति द्रा श्रोता घाता गन्ता वक्ता चेत्यादुसवरूपः सन्प- इतीत्यर्थः । तदानी-जागरीयबा्यज्ञानकमेन्धियाणामुपरतनव्यापारत्वऽपि स्वाप्निकेरीग्वरसृषटेः शरीरेन्द्रियेद्रष्त्वादिमान्सन्ननुमवतीति माप्रः 1५1! एतास्मल्नन्तरे ` सता सोम्य तटा संपश्चो मवति तेनसा हि तदा संपन्नो मवति ` [ छा० ६।८।? ] इतिश्रत्यु क्तरीत्या परपक्राश्चकतया तेजः शाब्ितेन परमात्मनाऽ्मिमूतो मवति संपन्नो मवतीति संपरि- ~ । ~ "भानवो १८४ = क्ल पवक कषा = तव्‌ 71 शः क भानन्दा्रमप्पपुश्तक--१ ख | १२६ रङ्करामानुजविरवितपकाशिकासमेता- ध्रः प्वक्तो भवतीति यावत्‌ । तदा स्वाप्रान्पदार्थान्न पश्यतीत्यर्थः | ततश्च कतर एष देवः स्वप्रान्पश्यतीति प्रश्चस्य वह्मसंपत्तिविरहदशायां मनोमात्रपरिशोषसमये स्वप्रान्पदाथन्पश्यतीत्युत्तरम॒क्तं मवति 1 कस्येतत्सुखं भवतीत्यस्योत्तरमाह † अथ यदैताभ्मिञ्छरीर एतत्सुखं भवति ॥ € ॥ यत्सुखं भवति तदेतस्मिञ्छरीरं सत्येव भवतीत्यर्थः । शार रमेषं वेषयिकसखहेतुरितयुक्तं मवति । अशरीरे वाव सन्तं न प्रापि स्पृशतः [ छा० ८।१२।१ | उति श्रुतेरिति द्रष्टव्यम्‌ ॥ ६ ॥ करिमिन्स्वे प्रतिष्ठिता भवन्तीत्यस्यात्तरमाह-- ॐ स यथा साम्य वयांसि वामो वृक्ष सपरतिष्ठन्तं ॥ एवे ह वे तत्सवं पर आल्मनि संप्रतिष्ठते ।॥ ७ ॥ वयांसि पक्षिणो वासोव॒क्षं निवासवक्षं प्रति संप्रतिष्न्ते स वृ्टान्तो यथेवं परमात्मनि सर्वं प्रतिधितं भवतीत्यर्थः ॥ ७। स वरस्दा*4 प्रपञ्चसात- पृथिवी च पृथिवी मात्रा च॥ अचर प्रथिवीमःत्राङ्ञब्देन पुराणेषु गन्धतन्माचाक्ब्दामिटप्ा परथिवी प्वावस्थोच्यते । । एवमुत्तरेप्पपि माचाङब्देपु द्वयम्‌ । आपश्राऽऽपामात्रा च तेजश्च तेजोमात्रा च वायुश्च वायुमाचा चाऽऽकाशश्वाऽऽकाशमात्रा च चक्षुश्च दष्टव्यं च भरो च श्रोतव्य च प्राणं च घातव्यं च रसश्च रसयितव्यं च क्च स्पर्भ- पितव्यं च वाक्च वक्तव्यं च हस्तौ चाऽऽदा- तव्यं चोपस्यश्चाऽऽनन्द्यितव्यं च पायुश्व विस जंयितव्यं च पादो च गन्तव्ये च मनश्च मन्तव्यं च बुद्धिश्च बोद्धव्यं वारेकारश्वाहकर्तव्यं च चितं च च्तापयत चेतयितव्यं च तेजश्च विदोतयित्ं च णश्च प्रप्र परश्चापानिषत ¦ १२७ ` विधारायतच्य च ॥८॥ णपु हि दृटा स्पष्टा भ्राता घ्राता रसयता मन्ता बद्धा कर्ता विन्नानाता परुषः । स परेऽक्षर आत्मनि सप्रतिष्ठत ॥ ९ ॥ चतनाचेतनरूपः कतृकरणकमरूपः सर्वाऽपि प्रपश्चस्तदाभेत इति प्राः । अनत बद छता वज्ञानात्मात [न्‌ दरादउात्पना र तरत्वम्‌व्‌ र्‌ यना भान? प निकजनोयना भा ज्ञानखूपत्वामात वद्न्तस्ताककाश्चु ज्ञानत्वमव न ज्ञातृत्वमितति षदन्तो परपावादिनश्च निरस्ता मवन्ति॥ ८॥९॥ परमवाक्षर प्रतिपयत सयां हवं तदच्छायमशर्गागमलोरहितं भ्रमर १दपत वस्त साम्प । स सवज्नः स्वां भवात । छायाशब्देन ज्ञानसकाचक्र कमाच्यत । अच्छायमपापमित्यर्थः) अत एवाश्रीरमलो हितं रूपादिश्रन्यं द्यु स्वप्रकाक्ामक्चरं क्षरणश्नुन्यं परमात्मानं वेवुयते जानाति स हे सम्य प्रियदृरान परमाक्षर बरह्म वासुृवेव प्रतिपद्य सवज्ञा मवति । सका भवति । सवंकामयुक्तो मति! तद्ब्र श्टाकः | ३० ॥ तद्रह्मामिमुखीकृत्यष श्टाक इत्यथः} १०॥ विज्ञानात्मा सह द्वशव सर्वः प्राणा भ्रतानि सप्रातष्ठान्त मज । शु्मक्षरं वदयत यस्त म्य स सवज्ञः सवमवाऽऽ्िवशाति ॥११॥ इत्यथवद्ृयप्रश्रापनिपदि चनुधंः प्रश्नः ॥ ५। स्वदववागादी न्दः सह मृच्यप्राणा भुतानि च महामूतानि च जावातमा च यत्न प्रातातष्ठन्त ताह लुभ्रमक्षरं निर्विकारं परमात्मानं या जानाति स सवज्ञः सवमपि कामजातमाविङनि । ' सर्वेषु टेषु कामचारा भवात [ छात ५।२५८।२ ) दतिश्रव्युक्सीच्या काग्यमानसर्द- एाकपसचारा भवतात्यथः ॥ \?॥ दात भ्रीमव्रामानुजक्रता प्रश्नापनिपत्प्रकााक्ञिकायां चतुर्थः प्रश्चः । ५॥ पि | १२८ रङ्करामानुजविरवितप्रकाशिकासमेता- [५] | अथ हनं शेव्यः सत्यकामः पत्रच्छ॥ स्पष्टोऽथः । स॒ यो दयैतद्धगवन्मनुष्येषु प्रावणान्तमाकारः सक्मिध्यायीत कतमं वाव स तेन खोक जयतीति | हवा इति प्रसिद्धयतिशये तदलव्वयम्‌ । स इत्वयेतद्धिकारिसामान्य परम । अवमर्धः- हे मगवन्प्ूजाह योऽधिकारी मनुष्याणां मध्ये मरणा -तसोक्रारममिष्यायति स कतमं लोक तेनःक्तारेण प्राप्रोतीत्पथः । वाव. शब्दोऽवधारणे प्रसिद्धो वा । तस्मे सहोवाच ॥ ३ ॥ स्पष्टाऽः ॥ १ ॥ एतद सत्यकाम प्रं चापरं ह्य यरदकारः ॥ तस्माद्विदानेतनेवाऽभ्यतन्नैकतरमन्वति ॥ २ ॥ "हे सत्यकामैतदेव परं चापरं च ब्रह्मोभयवाचकमित्यथः \ वाच्यवा- चकभावनिवन्धन सामानाधिकरण्यं तथेव व्यासार्यरीक्षातिकम।पिक- रणे व्यास्यातत्वात्‌ । क्रि तदित्य्राऽभ्ट--यद्‌।कारस्तस्मादुपासक एते- नेवोकाररूपेण मार्भणैकतरं परमपरं वा वह्मान्तयुपारत त्यथः ॥ २॥ स ययेकमाजमभिध्यायीत स तनैव संवेदितस्तणमेव जगत्यामिरस्पयते | स उपासको यद्ेकमा्ं हूस्वम्रणवमपरवह्मवा चकममिध्या्यात | अपरब्रह्मवाचकेन ह्रस्वेन प्रणवेन योशक्षरं बह्योपास्ते स तेनेपक- मातो कारकरणकापरनह्यघ्या नेनैव सवदितो_ ठब्धसत्ताको जगर््या धुञ्यभिसपयते । अभ्यस्यदितशरहठः संप सपय । | तमृचो मनुष्यरोकमृपनयन्त । तमुङखन्वा मतुष्यलोक प्रापयन्ति । ` स तर तपसा बक्मचय॑ण श्रद्धया संपन्नो महिमानमनुभवति ॥ ३॥ स मनुष्यलोकं नीतस्तपसाऽनङ्नादिना बह्यचेर्यण मेधुनवजंनेन ॥ गीष 2 0 1 [णी यैन ॐ नान नानृ ^ की --~ ॥ ॥ > -~ कयोकयिग्् भि ण्य 8, ऋ ० १ [2 अ भाग क ॐ । ^ व, "कि नकः ( ¬. काच" कह 1 ~ ययाति भानद्‌ाप्रमस्थपुस्तके-१ रर. । | 7५ प्रभः) प्रभ्नोपानेषत्‌ । १२० ्रद्धयाऽऽस्तिक्यवृद्धचा यदि संपन्चो भषति तदा महिमानं भ्रेयःसाधक बरह्मोपासनमनु तिठतीत्यथः । न चेचो हस्वाभावात्कथमाकारस्य ह्रस्व. तमिति शङ्कनीयं लोके हस्वस्याकारस्य दंशोनात्‌ । थ्‌ माड हमातरमण ममाोत्च पवत | द्विमातरेणएपरवह्यवा चकेन प्रणवेन यस्य मनस्वपरवह्यध्यानं पद्यते । त्‌ कि 21 % य्‌ ८९. ् नि य क मा<न्तारक्ष वजा #र्चवरव दवतलक्रष्‌ । जन्तरेश्वाध्रितसोमटाक द्िमाचापासकः पमान्यज्मन्य॑रन्चायते । ञअचान्तरिक्षसामल्ोकश्म्द्‌ ऊष्वमाचापटृक्षक अआमुरन्मकर्वालपरः। अत गक्तिकर्मायिकरणभाप्यं यदुपर्‌ काय बह्म नाद्र तदः हदटाव्मक्त्वन हविषा विभस्येकमाच प्रणवमुपास्ननानामहुकूमनलुुव्यल। क (तकल माभ- धाय 1दर्‌मात्रमुपस [चान्पामप्मपक्रमन्तारकशस्दपल द्रत चट समण्च्ट [यत्छच्छम्‌ । स सोमलाक्रं पिभृतिपतुभूय पुनरावतते ॥ ४ ॥ अमुाप्मन्चश्वयमनुमूय तत्पुण्यावसान पुनरवरतत ॥1 ४ क क्षि. व ४ | ' - च यः पुनरतं चिसातेणोमिलतनं- याक्षरण परमपुरुपमकिष्यायात `| यस्त॒ एक्रमाचद्भिमःचत्वदक्नायामवाचोनफलसाघननंतनेवाक्षरण पर- मालमानमभिध्यायति । आभिमुख्येन प्यायाति निरन्तरं ध्यायतीत्य्धः 1 सम तेजसि सूर्यं संपन्नः । यथा पादाद्ग- "^~ स्त्वचा विनिमृच्यत एव दवस पाप्मना पिनिर्मछः स सामाभिरुनीयते बह्मलकंम्‌ । स उपासकस्तजामण्डलं सूथं संगतः सल्ुदुरमव पादो यरयस पादाद्रः सप हृति यावत्‌ । यथा सर्पो जीणया त्वचा विनिमक्त भवत्यवं पाप्मना विनिमुक्तः सन्भगवह्ोक्त वडण्ठं सामभिर्गीतिप्रधान- मन्वेरुन्नीयते ! अच व्यास्ता्थः-स पाप्मना विनिमक्त इति तच्छब्दानन्तर- भ्रवणात्ससामभिरित्यकपदमगश्रव्य साममानसषहतरितवा सान्त्रवच- नसहितेः पुरुदैरिनि काभ्थं दतिं षणिनप, श १६० रङ्करामान॒जविरकितप्रकाशिकासमेता- [गरष ० रेट = ~~ एतस्माजावधनातरात्पर प।र्शोय परुतमाक्नत | श्वतिकरमाधिकरणे यस्य हि कर्मनिमित्तं दृषटित्वं स जावघन इयु चयते चतर्मखस्यापि तच्छयते। यो बह्माण विद्घाति पूवामेति भाष्पोक्तेः । जीवघनशब्देन संसारमण्डलमुच्यते । मूर्तौ वनः [पा०२।३ ७७] इति काठिन्यश्चब्दितम्रदा घनशब्दस्य 1नपाततत्वात्‌ । दृहद्रारत्वा- दामनि काठिन्यत्वस्य । घनरब्दां दुहुपर्‌ एव तस्मात्परः पदाना तस्मादपि परभतं परिशपं परः प्राणिनः सवगहाकयस्येति सवेषु प्राणि प्वन्तरात्मतया शयानम्‌-- भगवानिति शब्दोऽयं तथा परुप इत्यपि ! निरुपाधी च वर्तेते वासुदव सनातने ॥ इति निरुपापिकपुरुषश्ब्दवाच्यं भगवन्तं वासुदेवमीक्षत - इत्यथः । अत एव स सामभिरुन्नीयते बह्यटकरशब्दस्य चतुमुखलटाकपरत्वशशङ्का वयुद्स्ता चतुमुखेगतानां परवासुदेवेक्षणास्भवाद्‌ति दष्टव्यम्‌ । तदेता श्ट भदतः ॥4॥ तदाकारध्यानमधिक्कुत्य वक्ष्यमाणां ग्छाक प्रवृ त्ताित्यथः॥ ५॥ तिस्रो मात्रा मृत्युमत्यः परयुक्ता | अ- ; ०५ अ । न्योन्यसक्ता अनविप्रयुक्ताः | अविप्रयक्ता न मवन्तीत्यनविप्रयुक्ताः । विप्रयुक्ता अत्यन्तहुताखार्‌- णेनान्योन्यसक्ततयाऽतिविप्रकरष्टकालतयास्त्यन्तविप्रयुक्ततया वा प्रयुक्ताः स्तिस्नो मातरा म्रत्युमत्यो मत्युपरदा अनर्थावहा इति यावत्‌ । मत्युमत्य() दति पठेऽपि स एवाथः १ करियासु बाद्यान्तरमध्यमामु सम्य कप्रयुक्तासु न कम्पते ज्ञः ॥ £ ॥ यज्ञादिका बाह्याः करिया आन्तरा मानसक्रिया मध्यमा वाचिकः जपरूपा । आसु क्रियासु तिसृषु मायासु स॒म्यगत्यन्तसंयो गवियोगमन्त- रेण प्रयुक्ता सतीषु सखन्ञस्तस्य योगाभिज्ञः पुमान्न कम्पते फलान्न स्यवत इत्यथ. | (~ 11 न (१ [क क 1 [क ) श्वे 0 ॥ 8 । श्र 1 | > 8.) आनन्दाश्रमस्थपष्ठक--१ ह्याभ्यन्त । ` [१प्रभः| प्रभोपनिषत्‌ १३.१. कम्िरेतं यजभिरन्तरिक्षिं. सामिर्यकवयां वदंम्ति । तमकारेणवाऽयतनेनान्षेति विदान्य तच्छान्तमजरममूतमभयं परं चेति ॥५॥ इत्पथषवेदीयप्रश्रोपनिपदि पमः प्रश्रः ॥ "+ ॥ कवयः क्रान्तदर्िनः तं (तद्धिष्णोः परमं षदं सदा परयन्ति सुरयः' इत्युक्तरीत्या सूरयो यं लोकं परयन्ति तमाकारेणेव माभणान्वेतिं गत्वा च शान्तिमष्िष्मरकराहत जरामरणशन्यमक्‌तोभय सवकारणत्वन सवा- क्रुष्ट तह्य च प्राप्रत्तत्वचः } अस्व सदमस्य परमात्मपरत्व 'इध्यातक्रम- व्यपदेशात्सः | ब० घू० १।३।१३ ] इति सूच्रकारः प्रत्यपाद्‌ । तद्थस्तु त््धाप्य इत्थमुक्तः-आथकंणिकाः सत्यकामप्रश्नेऽधीयते यः पुनरेतं चिमा- रेणोमिव्येवाक्षरण परमपुरुपमभिध्यायीत स तेजसि सूय संपश्रो युथा पादोदरस्त्वचा विनिमुंच्यते। एवं हषं स पाप्मना विनिमुंक्तः स सामभिः रुद्रीयते बह्यटोकरम्‌। 'स एतस्माजनीववनात्पगात्परं पुरिशय पुरुषमीक्षत ` इति! अचर ध्यायतीक्षतिशब्दावेककिपयीो) ध्यानफलत्वादीक्षणस्य । यथा क्रतुरस्मिर्टीके पुरुष इति न्यायन ध्यानपिपयस्येव प्रप्यत्वाव्परमपुरुष- मित्युमयत्र कमभूतस्याथस्य प्रत्याभिज्ञानाच तच संशय्यते {कमिह पर पपुरुषमिति निदो जीवसमशिरूपाऽण्डापिपतिश्चतुमुख उत सवभ्वरः पुरुषोत्तम इति क युक्तम्‌ । समरिक्षेचज्ञ इति कुतः \ स यो ह वैतद्ध्‌- गवन्मनुष्येषु प्रायणान्तमाकारमभिष्यायीतः कतम वाव स तेन लाकं जयतीति प्रकम्येकमात्रं प्रणवमुपासीनस्य मनुप्यलोकप्रा्िममिधाय द्विमा्रमुपासीनस्यान्तरिकषलाकप्राप्तमभिधाय तरिमाचमुपासी नस्य प्राप्य तयाऽभिघीयमानां बह्यलोको ऽन्तरक्षात्परा जौवसमशिरूपस्य चतुमुखम्य लोक इति विज्ञायते । तदरतेन दीक्ष्यमाणस्तहल्ोकापिपश्चतुसुंख एव \ एतस्माजीव घनात्परात्परामितिं च दहुच्छियाद्भ्यः पराटेहेन्दियद्ाभः सह घनाभूतजीवव्यशिपएरुपाद्वह्यलोककासिनः समष्टिपुरुषस्य चतु- मुखस्य परत्वेनोपपद्यत 1 अतोऽ निद्ङ्यमानः परः पुरुपः सम- िपुरुषश्वतुमुंख एव । एवं बतुमुंखस्व निश्रितेऽजरत्वादयो यथा- भानन्दाध्रमस्थवुस्तके --प यस्क { २ वेद्यन्ते | १६२ रङरामानुजविरयितप्रकाशिकासमेसा- -इप्र्नः तिक्नं ररमात्मा कुतो उपपदेश्ात्‌ । व्यपद्यत हक्षतिकम परमात- विद्रान्यत्तच्छान्तमजरममरतमभय परं चति । परं शान्तमजरमभयमम्रत- मिति परमात्मन एवेतट्रपम्‌ | एतद्‌भयमेतदम्रतमेतद्रह्येत्येवमादिश्रुति- भ्यः } एतस्माज्छवघनात्पराव्परमिति उ परमात्मन एव व्यपदेक्ोन चतूर्मुखस्य तस्यापि जीवघनशव्दगही तत्वात्‌ । यस्य हि क्मनिभित्त देहित्वं स जीवघन इत्यच्यते । चतुमुखस्यापिं तच्छधते । यो ह्या विदधाते पूद्मित्यादौ यत्पनरुक्तमन्तरेक्षटाकस्यांपरिनि(्र्यमानेो बह्यटाकचतुमुंखलाक इति प्रतीयत इति । ठेजस्थश्चतुमुख इति तदयु- कम्‌ । यत्तच्छान्तमजरमभयमेत्याद्ना दृश्चतिकमणः परमात्मस्वे नाशते सतीक्षितुः स्थानतया निद्विष्टठो बह्मङोको न क्षयिष्णश्चतुर्मख- टोको भाव्रतु्दति । किच यथा पादोद्रस्त्वचा विनिर्मुच्यत एवं बह्यैव स पाप्पना विनिर्मुक्तः ससामभिरन्नीयते वह्मलोकामिति सर्दपापवि- निषुक्तस्य प्राप्यतयोच्यमाने न चतुभुंखस्थानम्‌ । अत एव चोदाहरण- श्टोक इमनेव बह्यटोकम धिकरृत्य श्रुयते--यत्तत्कवया वद्यन्त इति । कवयः सूरयः चुरमिद्ृह्यं च वैष्णवं पदमव तद्विष्णोः पुरम पदं सदा परयन्ति सूरय इत्येवमादिभ्यः । न चान्तरिक्षात्परश्चतुर्मुखलोको मध्य स्वगटोकादीनां सद्धावात्‌। अत एतद्र सव्यकाम परं चापरं च बह्म यदाकारस्तस्माद्िद्ानेतेनेवाऽऽयतनेमैक तरमन्वे तीति प्रतिवघने यदपरं काय बह्म निर्दिष्टं तर हिकामुभ्मिकव्येन द्विषा विमज्यकमाच्रं प्रणवमु- पासीनानामेहिकं मनुष्यलोकावातिरूपं फलटमभिधाय द्विमाचम्रपासी- नानामामुाष्मकमन्तारिक्षशब्दोपलष्षितं फलं चाभिधाय च्रिमाय्ेण पर. बह्मवाचिना प्रणवेन परमपुरुषं ध्यायतां परमव वष्् प्राप्यतसोपदिक्ष- त।तिं सवं समञ्जसम्‌ । अत ृक्चषतिकमं परमात्मति ॥ ५\ दति श्रीमदुमानुजमुनिक्रतं प्रश्चापनिषत्पकाशिकायां पचमः प्रश्नः ॥ < गमा, पाकयवेयरमनाय पपननन्करानरूक्योमा्ययनूयमं & अथ दैनं सुका भरगद्रानः प्रपच्छ । स्पष्टोऽर्थः । ४) प्रभः प्रभापानपत्‌ ¦ १३ ७ प्रगवन्द्रिण्यनाभः काभल्या गज- पूजो मामुपत्यनं प्रश्नमपृच्छत । हे मगवद्हिरण्यनाभनासा कोञञलदेशाधिपती राजपुच्ा मत्समापमा- प्रत्येमं वक्ष्यमाण प्र करतचान्‌ । किमिति _ | ॥ „ ८८५ षोडशकलं भारद्राज पुरुष वेत्थ इति । > हे भारद्राजेति मां सदोध्य प्राणाद्या नामान्ताः पोडश कला यस्य स पोडशषकलस्तं पुरुपे जानासि फरमित्यथः तमहं कृमागमवुधे नाहमिमं वेद यय हमिममवदिपं कथं ते नावक्ष्यमिति | तं राजकुमारमेवमुक्तवान ! त्वदुक्त पुरुपमह्‌ न जानामि यद्य्‌ जानीयां केन हेतना राजकुमाराय योग्याय दवाप्यायन कथोयेष्या- परीति समला हवा एष परिभुष्यति याऽन तमभिवदति तस्मानाहम्यनुतें वक्तुम ॥ योध्नृतं नुते स मुठेन सष्ट सर्वतः शुष्यति ्रयहेतुमूतं पण्यं सवा पनं नदयतीव्यर्थः । अतो मदुक्तं खयाऽनृतश्ञद्रका न कारयति मावः । स त्ष्णीं स्थमारुद्य प्रवान्‌ ¦ प्रकर्वेण गतः, अनेन स्वल्प्लज्ना सूचिता! रथेन प्रववाजेत्यनन तस्य परमत्वं मुचितं मवति । तं त्वा पृच्छामि कासा पुरुप इति ॥3॥ तमेव षोडशकलं पुरुषे प्रच्छामि । क्रासाविति क्र प्रदेश तिष्ठतीत्यथः अत्राऽऽधारभूतदेशप्रभद्रारा जीवोवा परमात्मा बति निणयाधेोप्य प्रश्न इति दरष्ट्यम्‌ \ तस्मे म हावाच । स्पष्टोऽधः । त भोम -भनननेिमृनकाका कनो" भिण कमगृकोनभकधययेचये अगन भानर्दुधरमम्धपृस्कर--१ (च्छ 1 ॥ ह १३४ रङ्रामानुजविरवितपरकाशिकासमेता- पकर) दवान्तःशरीरे सोम्य स पुरुषो यस्मि- सेताः षोडश कलाः प्रभवन्ति ॥ २॥ य स्मिन्पुरुष एता वक्ष्यमाणः : इहैवान्तःशरीरे वर्तत इति शेषः , अनेन शरीरपारेच्छिन्नपरदेशमाव्राधारत्वोक्तया जीव इत्यु सरमक्तं भवति। नतु जीवस्येव कथं पोडशकलत्वं पोडशकलग्धारत्वतत्प्र्त्वयोः परमा- र्मन्येव पुष्कलत्वादित्याशशङद्कचाऽऽह-य स्मिन्निताः षोडश कलाः प्रभ वन्ति । यस्मिन्पुरुष एता वक्ष्यमाणाः प्राणाया नामान्ताः पोडशकल स्वसंसगप्रयुक्तसुखदुःखादिंभोगास्यमुपकारं कं प्रभवन्ति समर्था मव नतीत्यथः । ततश्च षोडशकलाभोक्तत्वमेव पोडशकटत्वं तच जीवस्पै- वेति भावः ॥ २॥ ननु षोडशकलासंसर्गहे तुत्वे जीव परमात्मनारवि ेष्टे तद्ध क्ततवं कीव- स्येव न परमात्मन इत्यच किं नियामक मित्यत्राऽऽह- स द॑क्षाचके । कस्मिनहमत्रान्त न उत्कान्तां भविष्यामीति कस्मिन्वा प्रतिष्ठिते प्रतिष्ठस्यामीति ॥ ३ ॥ सोऽधघ्यक्षे तदुपगमादिभ्यः [ ब०सू० ४।२४ ] इति भाप्ये प्रतिष्ठा च जीवेन सह भ्रूयते। कास्मिन्नहमुत्छान्त उव्कछान्तों भविष्यामि कास्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामी्युक्तत्वात्‌ । इदं वाक्यं जी वाभिसंवन्धिप्रकारमद्‌- शनपरम्‌ । मदुत्रानिप्रतिष्ठासहम्‌तोत्कान्तिभरतिष्ठः को वेति प्यालोदि- तवानित्यथेः । ततश्च स्वोपकाराभिसंपिपुर्दकं जीवस्य प्राणाद्स्षटत्वा- तद्धाक्तृत्वं संभवति । परमात्मनस्त- नचमां तानि कमणि निवध्नन्ति धनंजय । उद्‌ासीनवद्‌ासीनमसक्तं तेपु कर्मसु ४ [म० गी० ९९] नमां कमणि लिम्पन्तिन मे कर्मफले स्पृहा [ म० गी०४। १४] इत्युक्तरीत्या स्वोपकाराभिसं धिपूवकघ्रष्त्वामावान्न तस्य ज्ोढकाक- लाभोक्तुस्व मिति मावः \ ३ ॥ । सष प्राणमसनत पराणनच्छरृदधां खं वायुर्म्यो- वः "जननी आ > ~ भा नन षज कृ को" र +> = [ऋः न्ने 1 + १1 -ष्िष्काेभोे- | श्ना ह [ ष ~, 1 [9 ^ ति + 0 १ आनन्दाश्रमस्थपुस्तके-- वतीति । परभ प्र्चोपनिपत्‌ । १३५५ ` क. क, ईन = #\ नि ^ ध पु? त्‌ द | $ <> | प्र कि + न ” भुयो ्वीन्दियं मनः । अन्नमननाद्रीय | = तपा मन्ता: कम लाका खक्रषु नाम च ॥४॥ स जीव एवं पर्यालोच्य प्रथमतः स्वोत्रान्तिप्रविष्ठासहमूतोत्करान्ति- प्रि ` मुख्यप्राणं सृष्टवांस्तस्माद्ररध्वंमास्तिक्यषद्धि पञ्च महाभूतानि वागादीद्धियं मनो व्रीद्यादिरूपमन्न तदायत्त रारीरेन्द्रियसामर्थ्य शरीरकषोषणादिलक्षणं तप कम्यजुःसामादीन्मन्तराज्योति शोमादीनें कर्माणि कर्मफलम्‌ तान्स्वर्गादीलोकास्तेषु लोकेषु स्वगादुीनि नामानि सृष्टवानित्य्थः । यद्यपि पोडशशकलास्रष्त्वं परमात्मन एव तथाऽपि तद्धेतमताद्ष्टारम्भक्कमकतृत्वेनायं सरष्रत्ववाद्‌ इतिं दृष्टव्यम्‌ । ततश्च स्वमोगोपकारिकाः पोडश्ापि कलाम्तद्धतुभूतादष्टारम्भककमाणि कृत्वा सष्टवान्‌ । अतस्तद्धौकरृतया पोडशकलत्व जीवस्याते यावत्‌॥ ४ अथ परमात्मन भहक्त्वाद्जषवाद्कलत्वं तहूारा मुमृश्चवे्यत्वं बापपा- दयति-- # ॐ पत = प्यास्तं क स यथेमा नयः स्यन्दमानाः समुद्रायणाः समुदं प्राप्यास्तं क क क + म इत्यं व्‌ च्यते गच्छन्ति भियेते तासां नामरूपे समद्‌ इत्येव प्रीच्यतं । यथा प्रसरवन्त्यो गङ्गाद्या नद्यः समुद्रायणुग्जताय नङब्देना ऽऽधारत्वम- सेनाऽऽलसव्वमुच्यते । समुद्रासिकाः समृद्राल्॒थङ्स्थितिप्रतेपत्तिका मूत्वा समुद्रं प्राप्यास्तं गच्छन्त्यदृशानं यान्ति न तु समुद्रे वध्यादिटलक्षणं विकारमुत्पादपितुं प्रभवन्ति तासां च गङ्गायमुनादिनामानि यानि ्ुककृष्णादीनि च रूपाणि प्राक्तनानि तानि भिद्यन्ते तस्वेश्ञानन्तरं च न भवन्तीत्यर्थः \ तदेव दरशयति-समुद्र इत्येवं पोच्यत इति। तत्र प्रविष्ट २) ४५ ५ = ४ = ५ प्रविष्टं नदीजातं सर्वं समुद्र इत्येव प्रोच्यते न तु गङ्गायमूनेतिस यथास रष्टान्तो यथेत्यथः। भ । | ^ "1 एवमेवास्य पग्डदिप्रगिमाः षोडश कराः | पुरुषायणाः पुरुषे प्राप्यास्तं गछन्ति भियते चाऽऽसां नामरूप पुरुष इत्यव प्रोच्यते स रएषोऽकलोऽमृतो भवति । अस्य परिद्रष्टरनुमधितुर्माक्रिर्जवस्य भामोपकरणमूता इमाः पाड- शापि कला निरूपायिकणरुषङरम्दुवाच्यं पुरूपं वासुद्वं प्राप्यास्तं १३६ रङ्रामानुजदिरायचितप्रकाशेकासमेना- प्रश्नः गच्छन्ति यथा शेलातठं प्राप्व क्षुरधाराः कुण्ठी भवन्ति तथा मोरी धायक्रा न मवन्तत्यथः। तत्र हतुमाह-पुरुपायणा इति। पश संकल्पाधीनस्वरूपरस्थिरिप्रवाततिका इत्यथः । तासां कलानां : विषये भोंगमोग्यस्थानमभोगोपक्ररणत्वादेनामरूपमेद्वत्परमापम! शष भोगस्थानत्वादिनामरूपे न स्तः । तदैव दर्शयति --पुरूप इ्क्ै प्रोच्यत इति । पुरुषाः € थाकेस्थतिप्रतिपत्तिकतया पुरुप इत्येष प्रच्यते न तु ताद्धन्नतव तदद्धु(ग्यभागस्थानत्वार्देना तत्कलादितकेन प्र च्यत तस्मात्परमात्मनः कटाभाक्तुत्वामावाद्कठ इत्सव।च्यते। अतं एवाम्रतश्च मरणस्य भोक्तत्वरूपकलासवन्धायीनतवादति भावः। तद्ष्‌ टकः ॥ 4 || तत्परमात्मस्वरूपमाधिकरत्य वक्ष्यमाणः श्ट्ाकः प्रवृत्त इत्यर्थः ॥ ५॥ अरा इव रथनाभ। कटा यत्र प्रतता; | यदाए्त्मका यदुपादानिका इत्यथः । रषं स्पष्टम्‌ । त तव वर्त्‌ त्व्‌ | यथा तमव पुरूपं मुयुश्षुवेयमवगच्छता बह्य्ञानफलमाह-- ना वा मृत्युः प्च्चधाः 1 ६ ॥ ्ह्मज्ञानां युष्माकं पारतो व्यथा मृत्युम( काषादेत्यथधः॥ ६ ॥ तान्दवाचेतावदेवाहं परं बह्म वद । नातः परगमस्तीति ॥ ७॥ तान्छकेशाद)न्पडपिं शिष्ान्प्रस्वतदुवाच । अहमतावदेव परं बह जानाम परबह्यविपये ममेतावदव ज्ञानमितोऽपिक नास्तीत्यर्थः ॥ ७॥ ते तमचयन्तस्वं हि नः पिता याऽ स्माकम(वयायाः परं पारं तारयसीति | ते षडपि शिष्यास्तं पिप्पलादं त्वमस्माकं संसाराकृपारतीरं प्रापक तया पताऽस तस्मात्वत्तो जन्मेव भ्रष्ठ जन्म स हि विद्यातस्त जनयति तच्छ्ट जन्परेतिश्रवणादित्यचंयन्तः प्रूजयन्ता वमृवुः । नमः परमकपियां नमः परमक्रपित्यः ॥ < ॥ इत्यथवेवेदींयप्रश्रेपनिषदि पष्ठः प्रश्रः । ६ ॥ पणि = | 1 ह कि 8 क्ण ५ (भ्ण + तक [न ककत न => पननेजन्णन्नषामकः भाननदाश्रमस्यपुत्तके-ष तरेद्‌! २ ण्रमेनद्र? क्वन्‌ क श्र = कर शर" निष्क मव िषेवोयेयेष्‌ ॥1, , , गीती ाननभं र्न प्रञ्ापनिषत्‌ । १३५ उत्तरशान्तिस्थान इद वाच्यम्‌ । अभ्यास उपनिपत्समाप्त्यथः | नचे- तावदेवाहं पर वह्य वेद नातः परमस्त।ति पाडशाकलजावातिरक्तपरव्र- हनिषेधः किंन स्यादिति वाच्यम्‌ । अधिकं तु मेदनदृशञात्‌ | ० सू° २।१।२२] इत्पाद्ाभावराघप्रसङ्गात्‌ । तच्च हं जावाभदृद्रह्यणां जगत्कारणत्वे हिताकरणादेद्‌)पमाङ्चाद्रूय जीवभदाहोषाभावः सिद्धा- न्तितः । तथाहि तद्‌पेकरणमभाप्यम्‌- जगतां वह्यानन्यत्वं प्रातिपादुय- द्विस्तच्चमसि अयमासा बह्य इत्यादिभिजं।वस्यापं बह्यानन्यव्वं व्थप- दिक्यत इत्यक्तम्‌ ! तयेद्‌ चायते यदृतरस्य जीवस्य ब्ह्मभावाऽमोभ- व[क्यन्यपाद्‌ङ्यत तदा व्ह्यणः स्चिस्वस्षत्यस्कट्पाद्‌ युक्तस्य ऽसत्मना हितषूपजगदकरणम हिं तरूपज गत्करणामित्यादयो दोषाः प्रसज्यरन्‌ । प्राप्यासिकापेदंविकााधेभोतिकानन्तदुःखाकर चदं जगत्‌ । नचेटज्ञे क्निन्ये स्वाधीनो बुद्धिमानपरवतते । जीवाद्वह्यणा भषुवादिन्यः श्रुतयो जगद्रह्यणारनन्यत्वं बदुता त्व्थव पारत्यक्ताः। भद्‌ सत्यनन्यन्वासिद्धः आओपापिकभद्विपया भदश्रुतयः स्वाभाकिक्रापेद्‌विषियाश्चामेदृश्रतय हति चत्तत्रेदं वक्तव्यम्‌-स्वभावतः स्वस्माद्‌भित्नं जीवं किमनुपहितं जगत्कारणं व्रह्म जानातिवानवा। न जानाते चत्सर्वज्ञतवहानिः। जानाति चल्स्वस्माद्ामित्तस्य जीवस्य द्.खम्‌ १ म्वदुःखम् जानती ब्रह्मणो दिताकूरणाहितकरणादिदापप्रमाक्तरानिवायां । जीववह्यणोर- ज्ञानकृत। भेदस्ताद्रपया भदश्चतिरिति चत्तत्रापि जीवाज्ञानपक्षे पूर्वोक्तो विकल्पस्तत्फटं च तकस्धम्‌ । वह्याज्ञानपक्ष स्वप्रकार्ास्वरूपस्य बरह्मणो ऽज्ञान साक्षित्वं तत्करृतजगत्सृश्श्च न संमवति) अज्ञानन प्रक्षाः शातरोहितश्चत्तिराधानम्य प्रकाश्चनिव त्तिक्रत्वेन प्रकाशम्येव स्वरूप- पाप्स्वरूपानेष्रात्तरव1त स्वरूपनशा{द्वापसहस्रं प्राग्वा; रितम्‌ ! अत इदमसंगतम्‌ - चद्मणो जगत्कारणत्वमिति त रव्यपदृ शणद्धताकरणा- रिदापप्रसक्तिः [ब० सू०२।५।२१] इति सूरण पुवपक्षं प्रापप्य सिद्धा- नतोऽमिधायत--'ज धक 1 भद्‌(नदद्यत्‌ [घ० सू० २।\१। २] इति | तुशब्दः पक्ष व्यावतयात । आध्यासमकाद्दुःखमामाटप्रत्पगात्मनोऽ- धकमथान्तरमूतं बह्म कुतो भद्‌रनदृश्ात्‌ । प्रत्यगास्नो हि मदन नद्ह्यत परं च्य "य अध्तनि तिक्ठस्नामनाऽन्तसोष्यमात्मया न वद्‌ यस्याऽऽ्मा शरीरं य आत्मानमन्तरो यमयतिसत अगमाः न्तयाग्यश्रतः पृथगात्मानं प्रेरितारं च मत्वा जष्टं तनस्तेनामूनन्व- १ $ ४२८ रद्गरामाञुजविरवितमकाशिकारमेता- | मेति ` [श्व० १।६ ] (सकारणं करणाधपाधिपः [भ्वे० ६।९] योरन्यः पिप्पलं स्वाद्रच्यनश्नन्नन्यां आभेचाकङाोत ` | भ्व ४1६ | ज्ञाज्ञै द्वावजावीशनीशौ '[श्व०१।९] धाज्ञनाऽस्त्मना सपारष्वक्तः [ चण ५१६।२४ | ्राज्ञनाऽऽव्मनाऽन्वारूटः ' [ घु > ४।२।३५ | (अस्मा न्मायी भुजते विश्वमेतत्तस्मिश्चान्यो मायया संनिरुद्धः | भ्व० ४।९| प्रधानक्चिचज्ञपतिगंणक्ञः' [ श्व ६।१६ | गनत्यो नव्यानां चतनश्ेत- नानामेको बहूनां यो विदधाति कामान्‌ [| भ्व ६। (3 4 ; 1 ' या <व्यक्त मन्तरं सचरन्यस्पाव्यक्त शरारम धमव्यक्तं न चद्‌ चा क्सस्मन्त्र्‌ स चरन्यस्याश्चरं शरीरं यमक्षरं न वद, प्प सवभतान्तरात्माध्पहतपाष्मा छिव्या दव एको नारायणः ` इत्यादिः ˆ अदमाद्व्च तदनुपपात्तः. ' [ ब० सू० २।१।२२ | इति अग्मकाषठलाष्टतप्रादानामत्यन्तहे यानां सततविकारास्पदानामचिद्श्ेषाणां अनिस्वद्यानविकारानखलदहयप्रत्य-. नीक्रक्स्याणैकतानस्वेतरसमस्तवम्तांवलक्षणानन्तस्ञानानन्द्‌कस्वरूप 1 धानन्तमहावमातव्रह्यस्वरूपद्प यथा नपपद्त तचा चतन. स्याप्यनन्तदःखा्हस्य खदोतकट्पस्य ` अपहतपाप्मा ` इत्यादृवास्याव गतस्कलटहेयप्रत्यमाकान्वायकातङ्ायास्स्येयकत्याणगरुणमणाकरब्रह्य भावानपपत्तिः। सामानाथिकरण्यानर्दशां यस्या५<त्मा हाशरामत्यादृश्र- तजीव्स्य वह्मकषरीरत्वाद्रह्मण, ज।वशरारतया तदुाल्त्वनावास्थतजव- प्रकारक बह्यपरतिपाद्नपरश्चत्तदविरोधाो, प्रत्युततस्याथस्योपपाद्‌कश्चेति ' अवास्थितेरेति काडकृत्छ "दव्यादिभिरसकरदुपपाःदतम्‌ । अतः स्वविस्थं वल्य च दुचिद्रस्तुश्षर(राभति रृष्ष्मचिद्‌ चद्रस्तृङ्नारार्‌ चह कारा तदव चह्म स्थूल चिद विद्रस्तुश्षरीरं जगदाख्यं कामि (त जगद्रह्मणाः सामाना- धिक्ररण्योपपत्तिः 1 जगतो व्रह्मका्यत्वं बरह्मणः पनन्यत्वमाचंद्रस्तुनो जीवस्य बरह्मगश्च परिणाभित्वदुःखित्वकृल्याणमृणाकरत्वस्वभावासकरः सवश्रुत्यविरोधश्च भवति 'सदुव साम्यदमय आस्त एकमवत्यावमामाषः स्थायामप्याचिद्यक्तजीवस्य बह्यशरीरतया सुक्ष्मरूपणावस्थानमवरश्याम्पुः पगन्तव्पम्‌ । 'वेषम्यनेघण्ये न सापक्षतात्त न कमाविमागादित चन्नाना दित्वात्‌" [व० सु० ८।१।३५ | (उपपद्यन चाप्युपटम्यत च [ब० स*य ।२६ [इति दतद्रयो दततात्तदाना नपि सष्टमरूपणावस्थानस्य । अविभा- गम्तु नामषहपविमागामावादुपपयत ) अता वह्कारणत्यं सभवत्यवाते। एवम्‌ 'अरिक्रोपदरेशञाततु बाद्रायणस्यवं तदरशनान' [ब० मु० ३।४।८| [$ प्रश्रः प्रश्षापमिपतत ) १२१. मेदव्यपदद्ञाखान्यः' [ बण०्सु० १।१।२१ | सुपप्त्युत्करान्त्यो मदनः [न° च° १।३।४२ ] “उभयेऽपि हि मदेनैनभधायते ` [अ ०स्‌०१।२।२०.इत्या- दिन्यायाः प्रकुप्ययुरित्यटं प्रपञ्चेन ॥ < ॥ हति श्रीमद्वामानुजमुनिक्रतौ प्रक्नोपनिषत्मकारिकायां पष्ठः प्रश्नः ॥६॥ 18 , नै समाप्यं प्रभ्ापनिषन्‌ ¦ । < तत्एप्रुह्यण नमः । मण्ठकापानेषत रङ्रामानुजाविरचतप्रकारिकासमेता । सतस्ागच्छसच्छायमच्वितोरःस्थलं थया ¦ जखनाचटलणुद्गाभमखटिमम गाहताम्‌ ॥ १५ व्यासं टक्ष्मणयोगीन्द्र प्रणम्पान्यान्गुरूनपि । मुण्डकास्विदुषां प्राल्ये व्याकरोमे यथामति।॥र२॥ विद्याप्रो चनाथायाऽ<ख्यायका-- वह्या दवान प्रथमः संबभूव ॥ चतुर्मुख इन्प्रादीनां दवानामय्र उत्पन्न हेत्यथः । स कीकसा दत्य प्रा०न्- विश्वस्य कर्ता भुवनस्य गोप्ता ॥ दिभ्टस्य मरधनस्य सवस्य श्चुवनस्यात्पादुायेता रक्षकश्चत्यथ स ब्रह्मविद्यां सववियावर्छिमथवाय ज्यष्ठपुजाय.प्राह ॥ १ ॥ ताहक्ो ब्म सर्वविद्याश्रयमूतां बह्मवेद्यामथवनाक्ञं ज्यष्टपुत्राया- ्तवारित्य्थः । बह्मविद्यायाः स्वविद्याश्रयतव च ज्ञातय वह्मयाण कृत्सन्नातव्यान्तमपिन बष्मज्ञाने रस्स्नज्ञानस्यान्तमूतत्वाद्षते व्यास्रा ्यरुपपादितम्‌ ॥ १ ट ॥ थवा ५4 अथरदण यसा प्रवदत बल्ला तां पुरोवाचाङ्धिरे बह्मवियाम्‌ | अथर्वणे बह्मा प्रोवाच तामधर्वनामक्रषिः स्वशिपष्यायाङ्गनान्च क्रषये प्रोवाच , स भारदानायप सत्पदाहमाप +ई₹ । सोऽद्किनाम छषिर्मरष्ाजगाचाय सत्यवाहनान्ने प्रोक्तवान्‌ । | ~ [0 -श कषयनि = अानन्दाभधमस्यपस्नयः- १ भनिर बहुः । १४२ रङ्गरामानुजविरचितप्रकाशिकासमेता- |मुर१स्र) १रद्ाजोऽङ्करस पगवगम्‌ ॥ २॥ परस्माद्वरण प्राप्तेति परावर परारसवंविद्याप्राप्तवा परादर तामङ्किरसे प्राहेत्यनुपङ्कः ॥ २॥ शोनको ह वे महाभाटोऽङ्गिरसं विधिवद्पसन्नः पप्रच्छ | महागहस्थः श्ुनकसुतः समित्पाणणिखादिशाशख्जीयनियमानतिकमेः णापगतः सन्प्रटवान्‌ । कस्मिन्नु भगवो विज्ञाते सर्वमिदं पिज्नाते भवतीति \ ३॥ हे भगवः! उत्पात्त प्रटय चेव मतान(मागातिं गतिम्‌ । वत्ते वेदययामबेद्यां च सर वाच्या मगवानिति॥ इतिटक्षण । मगव्चित्यस्य विभापा भवद्धगवददिति नङ्रारस्य रुत्वेऽवस्योत्वाभावरछान्दस्ः । यथा मृत्पिण्डे विज्ञाते सर्वं मन्मयं विज्ञातं सवति एवे कस्मिशिद्रस्तविषशोप ज्ञात सर्य कायजातं विज्ञातं भवताति सामान्यतो मवाद्भुशां वचनमश्राँप ताद्ुग्बस्त फिमिति प्रभाथः । सवानामत्तापादृानमुतं वस्तु [कमिताति यावत्‌ । ननु सद्‌ मिदमिति शब्देन स्थृठचिद्दिच्छरीरविशिष्टं वह्मोच्यत उत विद्ञोपण.- मातरम्‌ । नाऽभ्यः प्रश्रदज्ञायां श्चोनकस्याव्रह्मविच्वेनाबह्मविद इदृषुद्ध शाब्द याबह्यपयन्तन्वाभावात्‌ । तनदं परणं परस्येण सर्वमित्यतरवाक्य इव्‌ सवामेत्यस्य विशेषणमाघे पयवसापस्वेन बह्मपएयन्तत्वाइ्‌देनेन प्रश्न वाक्यगतस्यापाद सवामातिं शब्दस्य ठद्यपमन्तव्वाभावात्‌ । न द्रतायां विशेषणमूतस्थलाचदचितारक्रवह्यभिद्धयार्वक्ष्यमाणाक्षरव ह्यापादानकत्वामावादति चदच्यते । इदं सर्वमित्यनेन विर्ोपणमेव नादश्यते न विरप्यमर्‌ । अथापि विकपणस्यापि वह्मयोपदेयस्वमस्ति । नद्यभिन्नयोरेबोपादानोपादेयभाव इति नियमः । भाकिस्थुलावस्थावत पवमावसृक्ष्मावस्थायामे ह्यपावृानम्‌ । अवस्थावच्व च वचिदाचिदरी- श्वराण[ चयाणामप्यस्त्यव । इयांस्तु विशेपः-अद्रारकोावस्थायोगिसव मचतनस्य;ज।वस्य तु धर्मभूतज्ञानद्वाराऽचेतनक्षसीरद्रारा च कर्मकरतसं- क [च वकास्ररूपावस्थाश्रयत्वम्‌ । परमात्मनस्तु चतनाचेतनष्ारकमवस्था- वत्वमद्भारकानयन्तुत्वावस्थाभ्रयत्यं च ततश्च मह र्वहुकरत्वा{दिट- लणमान्यवस्थायागेत्वस्याचेतनपरमालमस्राधारण्येन परमात्मन इव पतनप्रपच्चस्यापे माञ्यवस्थाश्रयव्वेनाक्षरं प्रत्यपाप्वेयत्वमस्त्येव । तत- ध = मु {खत ¡ . दङप(निपत) १४३ ) रेदं स्मिति द्हापणमा निदशोऽपि तस्य वक्ष्यमाणमक्षरमुपादान पवध्यवेति--कस्मिचयु भगव। विज्ञाते समिदं विज्ञाते भवतत ।चरा- वणमा उपादानप्रश्च उपपद्यत । अत एव महास दान्त क्रत्रस्य जगता ्रहमकार्थतया तद्न्तया। मकतया, च तद्‌ त्मक्वतेस्याज्ञ्त्यनीक ना- त्वं निपिध्यत इति भाप्वव्याख्यानावसर्‌ व्यासाद्रानाद्षटवारवापादा- पदेयमावः । नतु विङ्पणीभूतस्य चतनाचतनप्रपच्वम्य च ह्यो पादा- कलवय । शारीरातमभावस्तु निप्कृष्टविशपणस्य च (नत्करृषटाव्चत्वस्व न चिदविद्धिश्िष्वह्मणश्विदचिष्राहिषटवह्यानयाम्पा(कवन्य्य प्रपञ्चस्य कवलबह्यान्तर्यामिकत्वााद्‌ात, पक्षमा।श्रत्य 'तदन्वथीमिक तयस्य मष्क जगत इत दाब्दान्तरमध्याहत्व्यामत्युक्त्का सन्म्रद्टा सोश्यमाः सतां प्रनाः सरवतः सत्प्रतिष्ठाः ` 1 [छा० ६1८) उत वाक्ये पादाने पादयभावप्रतिपादक्रे सन्मृलाः सद््रात्ष्ठा इत्यत्र प्रजाशब्द्स्य इति शरौरत्सभावप्रातपादुक्राश तु प्रजाशब्दस्य वद्नापणमष्त्रपरत्व सच्छब्दस्य विक्ञप्यमाचपर्त्व ह्मण चह्मान्तयामिच्वास भवाच्कयटप्रप- आस्य विशेप्यमाव्रार्तयासकत्वन्षप {वि द्शान्तयामकव्वाभावादुत्युः क्तः धसमन्प्च सक्र खयुक्तस्च प्रनाशब्दस्य ५~सष्प्य सच्छब्द च रुप्य जगत इति इाब्ड्ान्तराध्याहूागादलक्षणमाप्यङ्करा च पयालाच्य प्जा्ञब्दस्य विक्ञपणमाच्रपरत्वमव सच्छब्दस्य 1वकाप्यमातपरत्वमव।न च विशेषणीमूतःचद्ाचिद्रूमस्य सदुपादानकत्व नस्तात शङ्कस्वनर्‌ । तस्यापि माग्यवम्थावत्वन विरिष्टस्यव विङेषणस्या(प बह्यपिदुानकत्वः संमवादिति स्वाभिमतं पश्नान्तरमुपन्यस्त यद्वा जगतत [नकप शाग्ु हृव्यादना। अलात तपगच्छन्तातिभाप्यादृ सदस्य चद्‌ चद््‌स्तुनस्तस्न- ता तहत्यात्तदनत्वात्ताननि पाम्यत्वात्तच्छरीरत्वाच सर्व॑स्यायमाव्मेति शस र्वोपदेयत्वयाः सामानाधिकरण्यं बहुकृत्व उद्घुपतमर नचतदुन्यथा करद प्रमवामः ¦ 'वाज्ञना(व्व्मना सपारप्वक्त [ त्र०सु०५।३।२९१ [इति वाक्ये प्राज्ञश्ञन्दित भिन्न परमष््मनि जीवस्य पार्वङ्करूपलयश्रवणाच। नच परिष्वद्ो म लयः 1कस्वन्य एव संसगदिनाप दति वाच्यम्‌ । स्वाप्ययात्‌! ब सू ०१११२ ]इतिमूतभाप्यतद्याख्यानद्नन्थपय लिन्‌ तयोः समानाधकत्वस्यापलभ्यमानःदःत्‌। ज च जाय्द्रद्यवस्याग्तसर्गः द्रपादिकलटृष्ययुक्तनावावदिष्न्व पृम्मात्पनम्नदादिनजावावश्िषटपर- १४४ रङ्करामानुजावेराचतप्रकाशिकासमेता- [य०१ख्‌० मात्मरूपणावस्थानमेव "सता सोम्य तदा संपन्नो भवाति" इति वाद्यस्या. थोऽभ्युपेतः स एव प्राज्ञेनाऽऽत्मनेति वाक्रस्याप्वर्धाऽर्तिति वाच्यम्‌ | तथा सत्यस्य वाक्यस्य जावपरभदासाधकत्वन “सुपुप्त्युःकरान्त्यो मदेन [व ०सू०१।३।४२.|इतिसूचासगतिप्रसङ्गात । न च भाव्यवस्थावत्सर्वमुपा- द्य पूवावस्थातत्सवसमुवाद्ान चदद्धदिमहच्वाहकारत्वदयवस्थावत्परमा- तमान प्रत्यम्यक्तव्व द०। वता दस्यान्नवस्यातच्रतनस्पाप्युपादानत्वप्रसङ् * | अत मलस्यवस्थातच्तस्तदाम्च्च पववस्चवावमा नपारानामात पकव्यम्‌। ततश्र्दशब्दवाच्यस्व वविशोपणस्य न वह्मापादातकत्वमिति वाच्यम्‌ । मान्यवस्थावतः पूवावस्थावागे यत्कारणं तदुपादानमिव्युक्तावतिप्रस- ज्गभावात्‌ । भात्यवस्थादद्‌ व्रह्म प्रयचतनस्य हतुत्वगाहकप्रमाणाभावे नापाद्ानत्वाभावंऽपि बह्मणः सर्वकार्यकनुव्वश्रवण्न भाष्यवस्थावदं चेतनां प्रव्यपादानव्ये नानुपपत्तिः । न च व्यक्तत्वमहस्ाद्यवरथायां अव्यक्तमहदादृाने्टवजपे बह्यानेष्ठत्वाभावन पवावस्थायोगेतामावां त्कध्रमुपग्दानत्वामात चद व्यासायाः-प्रतरत्यसिकरणे वह्मणाश्चेद्‌ चच्छरारकतया परक्रतञन्स्वखूपान्तगतच्येन प्रक्रत्यवस्थानं वह्यावस्था- त्वात्‌) न हि विश्ेप्यसाचचं विशिष्टस्य स्वरूपं विशिष्टस्य वस्तनेः दिि- मव हहं स्वरूप न हं घटस्य म्रन्मात्र स्वरूपा तु घरत+विरिष्टम्‌ | ननु याद्‌ वंशेपणमाप स्वरूपान्तभूतं त्रि दण्डादयः संयोगाद्यश्च स्वर्प स्युः तथा यावद्द्रव्यभाविनामप्रथक्सिद्धविज्ञेपणानामेव स्वरूपान्तभावात्‌ । 1 च धरााद्वस्तन ज [हरप्र [1८ स ५ रणः क (वाग्त्वनव स्वल्प न मरन्माच पिण्डटकादीनाम(पि परस्वरूपत्व- भङ्गात्‌ । वटस्याद्कराट्रण प्रति याग्यता नाम [नि{ङद्धद्रयरप्वमव। यस्य वस्ुना यत्काय यदुकारान्वयव्यातिरकामाद्िपावि स आकारस्तस्य चस्तुनस्तत्कास्‌ प्रत यग्यता यथाच वद्वरुप्णत्वं र्फाटजननन यथा परशान्दाशत्य छद्नन यथा च मृदो म्व घटादिपरेणामन्लक्ष्णाद- भवश्च । एव पक्रातपुरुपकाटाश्च जगद्रूपेण बवहमवन परमात्मनो ववतास्नानाचा अयुतासद्धप्रकाराः। अत एव हि कचिच्छक्तिङम्देन नगङाभवावत । कायापममाग्यप्रधक्रिसिद्ध्वि्ञेपणं हं शाक्तः । साच प्ता याग्यवस्तुनः स्वरूपान्तर्मता । अनो महदायवस्थाश्चिद्‌चिषद्ट १२6 बह्मस्वरूपगता इति नावस्था्रयत्वासिद्धिः । यतो वि्ञिष्ं बह्म. <व्ह्पमत्‌ एव हहे तद्यथा रथस्यरिष नामर वता नाभावरा आपता मु०{ख०१। मुण्डक(पनिपत | १४५ एवमेपैता भूतमात्राः प्रज्ञामाव्रास्वपिताः प्रज्ञामावाः प्राण पिताः [० १।८] इति अरनाथिद्ृष्टान्त उयन्यस्यत । नि नाममा रथचक्र 1 कतु नाभिवदरनेमी अपि स्वरूपान्तमत 1 तथा -अद्ठमाच्ः पुरुपारन्तरात्मा सदा जनान हदय सानावष्टः | त स्वाच्छरासात्नव्रहुन्पखाादवपाकषम्‌ [का०२१७] इति मुखपाकादष्टान्तश्च श्रुतः नहापाकामाच मुखः क्तु वद्यदटावाशष्टपाका ह मुखस्वस्व [वरुप्प्याश्स्य द्रषान्त इषपाक्ा ) यथा हि कदुर्ल नान्या कक्पचान्नाथ जायते । एवं विभ्वस्य नान्यव्वं तं मायीश्वर वुङ्यसे 1 इति व्वक्पत्रकदलं।द्रान्तश्च चद्ाच द्रष्ट व्रह्मस्वरूपमवगमयति। त 1६ बाद्यदस्पत्रण वना कष्डमात कदा | अध तु वत्वद्वचावः शिषटक्राण्डस्वरूपा 1 पव विभ्वावादष्ट त्वस्स्वरूप तच वङाघ्यमृतर्त्व. किरोपणाशश्च विंलक्षणश्च दुद्यस इति दथः । हयान्मेदुः--नाभोषीं काकाण्डानामरनेमिबाद्यदुटव्वक्पत्राणां चाचतनतया 1मथानयुन्त्‌न- याम्यभावाभावान्र ङारन्नरारिभावः ' अत पव नम्यादुङब्डाश्च न पिजञेष्यवाचकाः ! इह तु सियन्तनियम्यभावाद्ना ङाररातलममभावसम- वाच्छरीरवाचिनः शब्दाः बह्यपर्यन्ता इति । अत एव महद्ाद्यवस्थार्ना विशे वद्यस्वरूपातवरगतत्वादृपादुनित्व मुर्यम । क्तत ना भत्प्रक्राते- परुषयोः स्वरूपान्तमभावस्तथा्भपि मुख्यत्वं युक्तं न. हि शरारद्रारक बरह्मणो महद्ायुपाद्‌ानत्वममृख्य कारणतानिवाहुकाध्ःयवःहेतत्वा- स्ञ्वालाव्यवहितस्य काष्ठस्य पाक प्रात्त कारणत्वचत्‌ ! ननु मृद्यवाहत- स्यापि कलाटस्य घटं पन्युपादानव्वं स्यादिति चच स्वस्ततय्त्रानष्टमत्प- ण्डव्यवहितत्वात्‌ । अतः स्वापृथक्िखिद्धव्यवयानादुपादुानत्वमावरद्धम्‌ 1 ननु तथास्प्युपाद्ानस्य कार्यावम्थाश्रयन्व वाच्यम्‌ । कथ व्यवार्हृतमवम्था- विश्ञेषं प्रव्ाश्रयसम । उच्यत--कम्भादुरसभतमम्भः प्राति पुरुषस्थव परमात्मना महद्ादयवस्धाश्रयत्वम्रपपन्नव्र । = च एरूपस्याम्म्मपारक्न्जु प्मधारकत्वमव नापस्माधारक्व्वामाति वाच्यम्‌ । तथा सत्वम्भावादह णजनितध्रमा न स्यात्‌ किंचाव्यवहितादपिच्यरवार<तस्पा<१श्रदत्व मुर्‌ श्यते \ यथाऽऽस्तरणांञ्ुकाद्रि पर्यङ्कस्य वथा दर्भभ्यो भूतल- स्याव्यवहितमप्यंञ्चुक् न पुरुषस्य पारकमसामथ्यात्‌ । श्वभ्रमुखापधाय- कविस्तीर्णमंश्चकं न हि पदन्पासं धारधितरं प्रमवतिं कूपच्छादुका हि दर्मास्तत्र निहितं परुपपदं न धारयन्ति । तस्मादुज्मकानां दभाणा च १४६ रङ्करामानुजदिरचितव्रकाश्चिकरासमेता- [पु०१सन] धारणासामथ्यात्पयङ्कभूतटयारेव सामथ्वादास्तरणद्‌र्माणां पुरुपसयो- गमाजव्यवधायकत्वमेव । अतः परमात्मनः सवावस्थाश्रयतवं मृख्यमिति जगदुपादानत्वं मुख्यमेव । ननु जगदुपादानाव्यक्तश्ञरीरकत्वेन जगहुपादा. नत्वमुच्यते चेत्‌ । वेमोपिकादिपक्षाद्धवत्पक्षस्य को भेदुः । नियाम्य. शेषा दि शरीरमभिपतं विद चितारश्वरपररयत्व तन्मतेऽप्वस्तीति चेत्‌। महत्तरोऽथ पयनुयोगः । वेशोपिंकाश्चेदुप्रामाणिकमव चर युस्तदुक्तं चेद्ना. द्र्णीयामिति न नः प्रतिज्ञा अस्मटुक्ताथस्तदद्गीकरतश्चेव्का नः क्षति, किच साम्यमपि दुरुपपाद्म्‌ । आकाज्ञकाटदिगात्मवर्मस्येभ्वरधार्यता. नभ्युपगमादित्याहूः ! ततश्च बह्मणां जगहूपादानत्व नानुपपत्तिः । ननु तथाऽपि बह्मज्ञानाच्छरीरभूतप्रपश्चज्ञानं नोपपद्यते तभ्य तद्धिन्नवात्‌। न च सृष्ष्मचिद्चेद्विशिष्टस्वरूपे वद्या ज्ञायमाने सर्वस्यापि तदन्तर्म. त्वात्‌; वने ताते तदन्तमंतः पनसो ज्ञाती भवतीकिविस्मपश्चो ज्ञातो भवतीतिनिदैश उपपदयतामिति वाच्यम्‌ । भवन्मते वह्मणोऽवस्थाभ्र यत्वाभवेनापादानलस्येवासंमवात्‌ । तथाहि-- सस्यं ज्ञानमनन्तं बद्धेति लक्षणाश्रयस्य चेतनाचेतनवर्गस्य वह्यस्वरूपान्तभवि प्रमाणाभावात्‌ । न च विशेष्यांशस्य लक्षणं ‹ सत्यं ज्ञानमनन्तम्‌ ` [ तै० २:१।१ 1] इति विशिष्टस्य जिज्ञास्यस्य ब्रह्मणस्तु लक्षणं जन्मायेवेति सूचकारामिप्रायः इति जन्मादिसूत्रे व्यासर्ैरुक्तमिति वाच्यम ! कारणक्ाधक्रवाक्ययो, भिन्नविपयत्यस्यासंमतत्वात्‌ । आत्मन आकाशः संभूतः [ तै २।१ | इत्यात्मन एवापादानत्वाभिधानाच । ङि च-- न सन्ति यत्न स्वेदो नामजात्यादिकल्पनाः । सता मारात्मके ज्ञेये स्ञानात्मन्यात्मनः परे ॥ परक्रतियां मयाऽऽ्ख्याता व्यक्ताव्यक्तस्वरूपिणी । पुरूपश्चाप्युभावती लीयेते परमात्मनि ॥ अष्यक्छ पुरुषे वह्य निष्कल संप्रीयते तमः परे देव एकी भवतीति प्रमाणप्रतिपन्नस्याव्यक्ततमः शाब्देन ठया. पिष्ठानभूतस्येवाक्षरात्परप्षः पर इति चिदचित्कारणभुतस्येव प्रति. पिपादयिपिततया तञ विद्वचिद्नुपरवेशस्य व क्तु शक्यत्वाचिदचिष्टश्ञ- लक्षणासदेशञानुप्रवेरो सता मातरात्मकखमङ्गप्रसङ्गात्‌ । अस्तु वा विशिषं बह्म तथाऽपि 'वाचाऽऽरम्मणं विकारे नामधेयं मृत्तिकेत्येव सत्यम्‌ ' [छा ६।९४..4 हनिश्चतवेक विज्ञानेन सर्बवरिज्ञानस्यो पादानोपादेयामेदेनेवो- पु {ख०१] मण्डकोपानिपत्‌ । १४७ पपादितितयेहेदं सवभति, इर्दृतास्पद्‌तया प्रतीयमाने विशेपणभूते जगति विशिशमेदासमवाच्छरीरगतावस्थायाः हारीरनिष्ठव्वामिति यदुक्तं तन्न सर्वलोकिकताच्िकषिसुद्धम्‌ । (नतु दृष्टान्तभावातः [नण घ्ु०२।१।९. इतिसूचभाप्यविरुद्धं च । पूर्वावस्थाश्रयनियन्तु्वमेवोपादान्वमेत्यस्य परिमापामाचत्वात्‌ । किचोत्यायं द्युपादेयं भवति उत्पाद्यंच भवन्मतेन व्यं तस्य नित्यलाच्छव्दस्परशदिलक्षणाया द्रृत्यरूपावस्थाया एषीात्प- तस्तस्याश्च बह्यणाऽभदृगन्धस्यंवामावात्‌ । ननु घरत्वावस्थैव घटद्रव्य- स्योत्पत्तियरंप्िण्डस्य विनाशश्च द्रव्यस्योत्तरात्तरसस्थानयोगस्तत्पूवसं- स्थानसंस्थितस्य विनाङाः स्वावस्थस्य तृत्पत्तिः ! अवस्थाया उत्पत्तिम- स्वचोदनमुत्पत्तस्त्पत्तिमच्व चोद्‌ नमिव जात्युक्ति मवति । प्रथक्प्रतिपत्ति- कार्याहाणामेव प्रधगुत्पत््यादिकमपेक्ष्यते 1 प्रथक्परतिपत्तिकायषनदहे घमः प्थगुत्पत्तिनिरपेक्षाः ! अत एव ह्यत्पत्तेरुत्पच्यादनेरपेक्ष्यम्‌ 1 तस्मादप्र- धकतद्धघर्मास्तु स्वयं धरिण उत्पस्याद्यवस्थामूता अनोऽ्वस्थेव्‌ वस्तुन उत्पचिर्नत्ववस्थाश्रयात्पत्तिनामास्तीत्यारम्भणारे करण माप्यश्रतप्रक- शिकयोरुपपा द तामिति चेन्न! घटत्वावस्थाया एव घटोत्पात्तिुत्पिण्डव- नाश्चरूपप्वे यावद घरत्वावस्थासत्वं घट उत्पद्यते म्र तिण्डों नश््यतीपते प्रसङ्ो न तु घट उत्पन्ना भ्रत्पिण्डां विनष्ट दृति ! न च घट- त्वावस्थागताद्यक्षणसबन्ध एव घटस्य)त्पत्तिरतत ब्राच्यम्‌ । यस्य हयागन्तुकत्वमादयक्षणसचन्धोऽमूत्वा मवने वासर तस्योत्पात्तेः। यस्य तु तन्नास्ति तस्योत्पत्तिरित्यस्य परिमाषामाच्रत्वात्‌ 1 घटे रूपरसा- दि संयोग च जायमाने तव्‌ाध्रयोत्पत्तिष्यवहारामावादन्यतरकमज उमयकमजः संयोग दत्यादि प्रतीतिव्यवहारादिक्र स्वं निरट स्यात्‌ । ' छन्दांसि यज्ञाः करतवो वतानि ` [श्वि० ४५] छन्दस जज्ञिरे तस्मादित्यादीनां वेद्त्पतिप्रतिपादृकानामप्रामाण्यं स्यात्‌ । शब्द उत्पन्न इति प्रतीतिव्यवहारौ न स्वातामाकाश उत्पन्न इत्येव प्तीतिन्यवहारौ स्यातामप्रथक्सिद्धधर्माणामुत्पत्तिविनाश्चामावे शर- रस्योत्पाद्विनाक्ौ न स्याताम्‌ । आत्मन एवतीस्यातां कि ब्हु- नेश्वरव्यतिरिक्तस्य कस्याप्यत्पादविनाक्ञौ न स्यातामोभश्वरस्येव स्याताम्‌ । नन्पथस्सिद्ध स्याद्रव्यस्येवारपत्तिषिनाकञो नाभ्युपएयेते दरभ्यस्यतेा स्त एदेति चेन्न । विनिगमकामावद्वैपरीत्यस्यापि रुवचत्वाच । किच प्रकरूतिरूपवानं विकार उपादयमिति निर्विवादम्‌ ! वाचाऽध्रम्मणं १४८ रङ्गरामानुजविरचितप्रकाशकासमेता- सि०{ख० विकारो नामधेयामित्यतच्र घरत्वावस्थाया एव विकारशब्देनाभिहिततया यथा सोम्धक्तन मृवििण्डेन सवंमिदुं मृन्मयं विज्ञातं स्यादिति पूर्व॑वा क्येऽपि विकारार्थमयर्‌प्रत्ययेन तस्या एवाभिधातुमुचिततया तस्या एवो पादेयतव्वं सिद्धदत्क्रत्य विन्ञातत्वाभिधानात्‌ । भवन्मते चावस्थाया ज्ञातव्वासभवादृनुपपत्तिस्तद्वस्थेव! न च सर्व मृन्मयं विज्ञातं स्यादि. व्यच मयटप्रत्ययाधविकारस्त्ववस्थावान्‌ 1 वाचाऽऽरम्भर्णं विकार इत्य- चावस्था विकारशब्दृनोच्यतें स्त्तिकेत्यव सत्यमित्यमेदप्रतिपादनाशेऽ. नुषक्तन मरन्मयमिंति पदन पुनरप्पवस्थावान्विकारः परामृश्यत इति वाच्यम्‌ । अस्या उक्तैः पारिहास्मात्रफलत्वात्‌ \ तस्मात्सर्वं मन्मयं वाचाऽऽरम्भणं विकारा मात्तकंत्येव सत्यमि{तस्थटदये<प्येकरूप्यमेव वक्तव्यं तस्माद्रिकाररूपावस्थाया युष्मन्मते ज्ञातत्वानभ्यपगमात्‌। एक- विज्ञानेन सवस्य तदभिन्नस्य विकारस्य ज्ञानमनुपपन्नमिति चेदुच्यते- प्रक्रत स्ञातायां विक्रतिज्ञाता भवतीत्यस्यायमर्थः-परक्रतिविकृत्योः कार कव्यापारवेय्थ्यमरसङद्गाद्‌मेदसच्वेधपे पृथकिस्थतिप्रतिपत्यनर्हस्वेन पथ. क्सच्ता नास्तीति सिद्धम्‌ । ततश्चाभिद्सत्ताककारणमुपादान प्रक्रति. रात्मेति पयायास्तट य नंयापिकरास्तदेव स्फुटतरविवेकप्रकाश्रहित- मयुतसिद्धं कारणे समवायिकारणमिति व्यवहरन्ति! कार्यभिन्नाभिन्नं कारणमुपाद्‌ानमिति भेदाभेदवादिना भिन्नतयाऽभिन्नतया वा दुवंचंः कारणमिति केचित्‌ 1 भिन्नत्वे सति अभिन्नसत्ताकं करणमित्युच्यते । अस्माक तु भिन्नयारमिन्नयोरप्युपादानत्वाभ्युपगमादाभेद्सत्ताककारः णत्वलक्षणमपुथकिसि दद्ध कारणत्वमेवोपादानतवमिति संमतम्‌ । घटशरा- वादिरूपावस्थेव विक्रारो घरशरावादिनानासस्थानावस्थारूप विकार. पन्न नानानामपेयमपि पत्तिकासंस्थानविरेषत्वान्यद्रव्यमेवत्यमवस्थित. मिति वेदाथषयहऽवस्थाया विकारत्यकथनात्तस्य च मृदुश्च दण्ड. घटयोरव पथस्‌ स्थितिप्रतिपच्योरभावात्तदपथक्किसिद्धत्वेन घटापृथक्सि- द्करणव्रूपोपादानवस्य मृदि सत्वान्मृदो घटश्गरावाष्िपिकृतितमा त्मत्व च ततश्च तस्यां मृदि ज्ञातायां घरटक्ञरावादिलक्षणतद्वस्थारूपवि कृतीनां पृथरिस्थतिप्रतिपच्यनर्हाणां मृत्सत्तया सत्तावत्ववन्मञज्ञाततयैव ज्ञःतताभ्रयत्वात्सवमिद्‌ं ज्ञातमिति शक्यते वक्तुमेवं ब्रह्मणोऽपि वेतना- ' चेतनसमस्तप्रपञ्चं परव्यपृथक्िसिद्धकारणव्वेन सर्व॑परकृतित्वेन सर्वात्मतया ततो भिन्नत्वेन परदृशंनायोग्यतया ज्ञातस्वे सिद्धम्‌ ! ननु माप्ये केवटमेः मु०१ख. १ | मुण्डक पानेपत्‌ २४९ द्वादिनं चात्यन्तमि उयो केनापि प्रकरेणेक्यासमवादेव वह्मातमभावो- पदेशो न संभवतीति सर्ववेद्न्तपारत्याग स्यादिति केषवटभदस्य प्रतिक्षिप्ततवात-- एकत सति नानात्वं नानात्वे साति चंकता)। अचिन्त्यं बरह्मणा रूप कमस्तद्रादतम्हाति रतिस्म्रतिवङाजगद्रद्यणानिन्नाःभन्चत्वभव भगवता भाप्यक्राराभ्‌- मतम्‌ । ततश्च कार्याभिन्नं कारणमुपाद्ानमित्ववास्तु) एवं सति सव- स्यापि तदभिच्नत्वात्सवे विज्ञानमप्युपपद्यते \ _ हर्य किविद्यातिरिक्तमरितिएक्ः समस्तं यादेहास्त 1कचत। तदच्यते नास्ति परं ततालन्यरदकं सदकं परमः परशः ॥ स वासुदेवो न यतो<न्यदस्तीत्यादिन्पिधाश्च केवटमभदृाश्रयानपधक- नयोपपद्यन्ते केवटमेदपक्ष ारीरभृतःय जगत आत्माभन्नत्वााद्ध्‌्न- निषधो नोपपद्यतध्तः कायाभिन्च कारणमुपाद़ानामल्ववाास्त्वात चन्न । मेदामेदवादे त॒ बह्मण्यंवापाधिसंसगाचत्रयु्ज।वगता दषा बह्मण्यव ्रादुःष्युरिति निरम्तनिखिटदापकल्याणगुणात्मकबरह्मभावो पद शावि रोधदेव पररेत्यक्ताः स्युरिति तत्रव भेद्ाभेदुपक्षस्य भाष्य कूापतत्वात्‌ । बह्माज्ञानपक्षाद्‌पि पा५(यानयव भदामदपक्ष दात वे दाथसयहं (न्द्‌ वाद्धद्‌ाभमद्वाद्ा न माप्यक्रास्ाममत- ॥ ननु याद मराभदानमप्प कृदमिमतः कथं ताद केवटमेदुबाददिनां चःत्यन्ताभन्नवारातं भाप्यमुप- पद्यतां क्षरीरात्मभावो ह्यव्यन्तभव्‌ पव प्रकारप्रकारभावा हं मदुंरूपा नियमेन प्रकारप्रकारिभावदक्चषणः शरीरशरीरिभावे नियमन भद्‌- रूप इति शरीरात्मभावे केषलभेदर एव हरदीकरता भवते । अत एव हि उमखरपि हि मेदनेनम्घीयत इति शरीरप्ममाव प्व भदर्वन वाणतडइषत चेदुच्यते--अत्यन्तमिन्नयोरित्यादिमाप्वस्यायं मावः-टाक दयक्यव्यव- हरि स्वरुपैक्यं तन्त्रं तद्भवे देशादििटक्षणप्रकारेक्यं यथा सायं मोठ हर्दे गाव एकी मवन्ति। राजान एक्पमृता एको करीहिरित्यावौ वश्ब द्धिजात्याद्यमेदत इह तु जगद्वह्मणोः स्वरूपता भिन्नया: कन- चिदाकारेणामेदो वक्तव्यः स क इतिविचरि्पुधक्सिद्ध विशेषण विति सहस्रक्रत्वोऽम्यस्तापुथर्सिद्धपदप्रयागाच्सदृष्थक्यमव भाष्य कृदभिमतमिति प्रतीयते । सिद्धिनांम स्थितिप्रतिपात्तश्च पुथक्ास्थ- तिप्रतिपत्तियोग्य इति भाष्यादिग्नन्धेषु बहुशो व्यदहारद्शनात्स्थ- तिपातिपत्योरेक्यमवयवाघ यधिजातिव्यकक्तिगुणगणिस्थलेषु पृथक्स्थितिं १५० रङ्गरामानुजविरचितप्रकाशिकासमेता- [सु०१ख०्] प्र्तिपस्योरभावादवसीयते । ननु घटो मतले वतते नीलादिगुणस्तु षरे तथा गन्धरसक्षब्दानां द्रव्यप्रतिपत्तिमन्तरणापि प्रथक्प्रतिपत्तिर्हष्टाऽतः कथं स्थितिप्रतिपच्येक्यमुपपद्यताम्‌ । न च तावेवायुतसिद्धी ह्रौ विज्ञातव्यो ययोदह्रयोरवशयमेकमपराभितमेवावाति्ठत इति तार्किकोक्तम- यतसिद्धत्वमेवापरथक्सिद्धत्रमिति वाच्यम्‌ । तथाहि सतिं विनियताभ्रया- . श्रयिमावलक्षणायुतसिद्धत्वस्य भेदेकसाधकत्वेन प्रकारेक्यासाधकता- दिति चेन्न प्रथक्प्रतिपत्तिकायाहाणामेव पृथगुत्पत््यादिकमपेक्षितमित्वा- दिश्रुत प्रका शिकाग्रन्थपयालोचनायां यस्योत्पत्तिविनाश्ञापक्षयसत्तादि- कमाभ्रयोत्पस्यादिनेव व्यवद्धियते तत्तदपथक्सिद्धमिति फलति । ततश यदुत्पस्योत्पद्यत इति श्र्यवद्धियते यत्सत्तया सदिति व्यवद्धियते नतु ` सत्तान्तरमपेक्षते तत्तद्प्रथक्सिद्धामिति 1 ततश्च विकृतेः प्रक्रतिसत्ताति. रिक्तसत्ताशून्यत्वादभिन्नसत्ताकं कारणत्वमुपादानत्वे तदेव चाऽऽत्मतं तजव्वाचह्छवात्तदनत्वात्तन्नियाम्यत्वात्तच्छरीरत्वाच स्व॑स्यायमात्मेति वर्दृतो मगवतो माष्यकारस्याप्यभिमतम्‌ । नद्यचाऽऽत्मत्वमन्तःप्रविश्य नियन्तृवरूपं तादरश्ञात्त्वस्योपादानव्वाप्रयोज्यत्वात 1 नद्युपाद्ानत्वनि- यन्तृत्वाभ्यां न नि्वाह्यमात्मत्वं नियन्तरत्वरूपं मवति, अस्मदुक्तमाःमतव तूमयनिवाद्यं मवति । कथमुच्यते--तजत्वाद्‌नाऽचेतनांश्ञ उपादान त्लक्षणमात्मवं फलति ताज्नेयाम्यत्वादित्यनेन जीवरूपेण नियन्तृत्वं विवक्षितं जीवा पथकिसद्धमिति यावत्‌ । ततश्च चेतनवर्मस्यापथक्सिद्ध- कारणत्वलक्षणमुपाद्‌ानत्वमुक्त भवति । ततश्च वह्मत्यतिरिक्तचेतनाचे- तनवगं प्रति बह्मणोऽप्रथक्रसिद्धकारणत्वलक्षणाभिन्नसत्ताकारणत्वरू- पोपादानव्वप्रक्रतित्वापरपयायत्वस्य सत्वाद्ात्ममूत तस्मिञज्ञात इतरः त्सवं ज्ञातमेव 1 इतरस्य प्रथक्प्रतिपत्तियोग्यस्य ज्ञातव्यस्याभावात्तत्स- ततया सदिति व्यवहारवत्तज्साततया ज्ञातमिति व्यवहर्तुं शक्यत्वात्‌! न च प्रपञ्चस्य बह्मसत्ताव्यतिरिक्तसत्तामावे मूषावादिमतवम्मिथ्यात्वं ` स्यादिति वाच्यम्‌ । वथा गुणगतजात्यनम्युपगन्तमते रूपादौ सदृबुद्धे्- श्यगतसत्ताविषयत्वेऽपि न रूपादिमिथ्यात्वम्‌ । यथा वा द्रव्यगतगुणा दिषु दित्वेकत्वादिसंख्याप्रतीते्रुव्यगतसंस्यानिवह्यत्वे ऽपि रूपादिगतसंख्या- भरतीतेने भरान्तित्वम्‌ । यथा वा सिद्धान्ते घरत्वायवस्थाया म्द्रव्यापेक्ष- ग्रोत्पत्तिस्थितिसत्तानां पार्थक्यामवेऽपि न त्ोत्पत्तिस्थितिसत्तापरतीते. श्रान्तितवम्‌ 1 एवं प्रप्चगतसत्तापरतीते्बह्यसत्तानिर्वाह्यतवेऽपि न तत्स- गृ०{स१] मुण्डकोपनिषत्‌ । १५१ ववग्रतीतिभ्रान्तित्वं न वा प्रपञ्चस्य मिप्वात्वम्‌ 1 अत एव नेकस्मिञ्नसभ- चात्‌ [ चण सू २।५।३३ | इति सचे कटस्य पदाश्ववि्ञेषणतयेव प्रतीतिस्तस्य प्रथगस्तिव्वनास्तिव्वादया न वक्तव्याः । कालोऽस्ति ्यवहासे जात्याद्यम्तित्वव्यवहारतुल्य इति स्पष्टं मापितम्‌ । अतो ब्रह्मसत्ताव्यतिरिक्तसत्ताशून्यत्वऽपि प्रपञ्चस्य न मिध्यात्वम्‌ । नन्व- प्रथक्सिद्धकारणव्वमुपादानव्वं तदैवाऽऽत्मत्व चेद्ध गव द्वियरहगोपुरघरा- कारनित्यसूरिप्रमतिनित्यविभूति प्रत्यात्मत्वं न स्यात्कारणत्वाभमवे- नोपादानत्वाभावात्‌ । ननु च 'प्रतिज्ञाहानिरम्यतिरेकात्‌ ` [ ब० सरू २।३।६] इतिमृत्रे वियद्ादृबह्यण उत्पर्यनभ्युपगम एकावेज्ञा- तेन स्वविज्ञानपरतिज्ञाहानिप्रसङ्काद्धियदादयुत्पत्यभ्युपगमवन्नित्यविभूते- पप्युपादेयत्वमभ्युपगन्तव्वामतरथा सर्वविज्ञानप्रतिज्ञाहानिपरसद्धात्‌ \ न॒ च नित्यविभतर्मित्यत्वयराहकप्रमाणानुसारात “ यनाश्रुतं र्त मवति ' [छा० ६।१। ३] सवमिदं विज्ञाते मवकत्रव्याद्‌वश्रु- तादिकशब्दानां निस्यविमूतिव्यतिरेक्तपरतया संकाचः क्िर्यतामिति वाच्यम्‌ । आकराङ्ञवत्सर्वगतश्च नित्यो वायुश्वान्तक्षं चैतदमृतम्‌ । अकाश तित्पनिरवयवद्रव्पत्वादित्यादिपरमाणवलठनाश्रुतादिकब्डाना- माकाशव्यातिरिक्तपरत्वमेव स्यादिव्याक्राश्षप्रतिवन्धाददुमचत्वमवर स्या- दिति चेन्न । नित्यविभतेक्निव्यत्वानभ्युपममे बदरप्रमाणसद्रामप्रसङ्गात्‌ । अश्र॒तादिक्षब्दानां निच्यविभूतिव्पतिरिक्तपरतया संका चाभ्युपगमेऽपि पियद्चिव्पत्वप्रति पादकप्रमाणस्याऽव्पेश्विकनित्यत्वपरतया<प्युपपन्नस्प प्रतिपिपादयिपितसर्व विज्ञानप्रतिक्ञासक्ोचकत्वायोगात्‌।नच वाक्यकरे रूपं चातीच्धियमन्तः करणप्रत्यक्षनिर्दकश्षादिति यथा ज्ञानाद्यः परस्य बरह्मणो रूपतया निर्दश्ञात्म्वरूपभूता गणास्तथदमापिं रूप श्रुत्या स्वरूप- तया निदैशचात्स्वरूपभतामिव्ुक्तव्वात , ' वदात्मको भगवांस्तद्स्मिका भगवता व्यक्तिः इति श्रुतेभगव द्वियदहादिकं सवमात्नस्वरूपाद्व्य- तिरिक्तमित्येवाम्बुपगम्यताम्‌ । एवं चैंकविज्ञानन स्वचिक्ञानप्रति- ज्ञाऽपि न कुशिता मवति । नच वापींङपारामादेानां कथ बह्म रपत्वमिति वाच्यम्‌ ! वापीक्‌पाद्यानादिप्रातिपादकवाक्यानां तत्तत्क(- डाजनितसुखानां बह्यानुमवाम्बुनिधिलवकणिकायमानत्वमित्यत्र तात्प- यात्‌ ! यच्ास्येहास्ति यच्च नास्ति स्व॑ तद्स्मिन्समाहितं सवण च भूतानि सर्वे च कामा इति वाक्यस्य बह्यणः सवं विधभोम्यस्दमस्ती- १५२ रङ्करामानुजाविरवितय्रकाशिकासमेता- [मु०{ख०] त्यत्र तात्पर्यमिति दहराधिकरणे भाप्यश्रुतप्रकारिकयोः स्थितत्वादिति चन्न । जचस(द्मागम [वर्जमनद्‌मितरक्रम्य गन्तन्यभ्प्राक्रतं लासे तद्‌ रमद्य सरस्तदश्वत्थः सामक्सव्रनस्तद्पराःजता पूब्रह्मम इत्यादवाङ्य्‌. पतिपन्नानां सरोन्वत्थादौनां बह्मस्वह्पमात्रत्स्य वक्मरशक्यत्वात्‌। द्वे रूपे बह्यणस्तस्य मूत चामूतमेव च! क्षराक्षरस्वरूपे ते सवभूतेप च स्थिते ॥ इते अमूतङाब्दतमुक्तात्मस्वरूपस्यापि शरीरवाचेना रूपङ्षब्देन नदशेन मुक्तात्मस्वरूपस्य परव्रह्मस्वरूपताया वक्तुमशक्यत्वात्‌ । साऽरनुतं सवान्कासान्सह वह्मणा ववेपाच्चता ` [तै २।१। ] स तत्र पयतात्वादृमिमृक्तानां बह्मणश्च भाक्तभोग्यतयाऽऽधारापेयमापेनं च भद्प्रत।त्या नेत्वसुरीणां व्ह्यस्वरूपमात्रत्वासंभवत्तान्धत्यपि ष॒ परस्मात्मम अत्पत्वस्प दक्छव्यत्वास्नत्पसयादाना ([मनत्छतप् तान्प्रत्युपा दानत्वटक्षणात्सत्वास्भवात्कथ तस्य सवात्मत्वं सिद्धमिति चेत्‌ । यहि नत्यपङाधान्म्त्यप्यात्सत्वं परमातमनो वक्तव्यमिति निर्बन्धस्तहि तान. रपात्मतवमुपादनल्वकद्रामूतमप्रधाक्सद्धाश्रयत्वमेव तजराऽऽत्मशब्दुपरवु त्तानामत्तमस्तु इतरव्रापादृानत्वममतह्रूपं चाऽऽ्त्मत्वं तनत्वादिभिरूपपा यार्म(त नानुपपात्तेः । ततश्चापादानं ज्ञाते तद्‌प्रथाक्सिद्धमपि ज्ञातं मव- तीति एकविज्ञानेन सर्वविज्ञानमुपपन्नं मवति । यद्रा यथा को मवा. नात सावररराजप्रश्नस्य प्रकरृतिस्सयृष्टात्मविषयत्व<पि वरतगत्या मवच्छ मुख्याथत्व पारञयुद्धात्स्वरूपस्यंवोचतमिति मत्वा तस्येव भवच्छ ब्दमुख्याथत्व प्रदरायन्नाद्‌मरता यदा समस्तभूतेषु पुमानेको ष्यव स्थितः! यद्यन्याऽस्त परः कोऽपीत्यादि प्रत्यवोचत्‌ । यथा वाऽधर्वक्िरसि खर प्रात द्वः प्रयुक्तस्य कां मवानपि प्रक्षस्य परोवर्िरुद्रमाचरपरवेऽपि भवच्छन्द्स्य _ परमात्मपयन्तत्वाज्ञक्षणायाह्मेकः प्रथममासमित्यादि परातव चनप्रवृत्तिः । एवं सर्थमिदं विज्ञातमिति प्रश्नस्य विज्ञेपणमात्र- परत्वेऽपि ववेशेप्यमाच्परत्वं तच शिक्षणाय स्थूला चदु चेच्छरीरके बह प्रति सृक्ष्मचिदचिच्छरीरक वह्यतरापादानानत्येतद्‌ धप्रति पादकस्य प्रति व चनस्द्भस्य प्रवत्तं दोपाभावादति प्रपश्ितं चद मस्मामिब्रहुद्‌ारण्य कप्रकारोकाया[मत्यलमतिचर्च॑या ॥३॥ तस्म स टकाच्‌ स्प्टऽथः । मु! त ०१. मृण्डकोप मिषत्‌ । १५५९४ द्र पिय वदिष्य इति ह्‌ स्म यद्ह्यपिद्‌ा परनि । अचर प्राघुमिव्यध्यराहारः । यद्स्त भाप्तुदे विये ज्ञाने उपावृयमूतें इति ह वेदाभिक्ताः पराशरादयः | तव्मापिहुतुिज्ञानं कम चोक्तं महामुने), आगमाध्थं चिवैकाच द्विधा ज्ञानं तथोष्यते ॥ पाव्वदह्मागममयं परं बह्म विदेकजामेति यद्रदुन्ति तज्ज्ञाने सर्वमिव विज्ञातं भवताव्पथः । पततमवमामेप्रत्य भगवता माप्यष्टर्ता द्व (एदे वेदितम्ये इषि हस्म यद्व्विड़ ववृन्ति परा चेवापग देति बह्म प्रेप्सुना द कि वाद्तत्यं बद्मप्िपये परोक्षापरोक्षश्प द्र ज्ञाने उपय हत्यथं इपि स्पतत्‌ । पतन्‌ पएरवद्याया बह्यप्रप्सृपाद्‌यत्वेऽपि अपर- विद्यायास्तधाल्वाप्रतातः। अधर पस यया तवुश्वरमधिगम्यत इति वाक्य- पयलिचनयाप्परविद्याया वलाव्रप्ट्पादुयत्वाभावस्यव प्रतीतेः बह ्रप्पुना हे वद्य उपादुध दति याघ्य कथमिति इष्ूातपं निरस्ता । प्राप्ुमितिपदाध्याहारणास्याथम्य प्रतीतेः । इतरथा यत्पदृवेय्यत्‌ । किच काप्मष्ल भगव हति सधापादान पृष्टे छिदयाहयमा्नान्पष्टः कावि दारानाचषट इति न्यायमनुसरत । अना यथाक्त पाथः । अपदनपाक नभः पक्के णज एचतीतिवह्‌ विद्यं वदितव्य [ईति [नदशः । द ठ विदं हत्यचाऽप्- प्र्‌ पव्पिगम च %॥ इति 1 परमपरमतिं सान द्विविपमित्पथः॥ ५ ॥ तच सुचीकराहन्यायनापरक्नानस्वसूपमाह-- तजापग-कग्वदा यनेर्बदः सामवेदोऽथर्ववेदः शिश्ना कल्पौ व्याकरणं निरुक्तं छन्दो ज्यातिप- [मातहासपृरपननरत्रतामामाधद्नच्रमिाव । धडङ्गोपतसनिरस्कसकटापद्हणवद्श्रदेणजन्यं ज्ञान परोक्षज्ञान- मित्यथंः अपरविदयामुक्तवा परवियामाह- अथ प्रग यया तदक्षरमधिगम्यते ॥ ५॥ अत्र तख्छष्ण इतिह स्म यद्द्यविदं इति यच्छग्षप्रतिनिर्द्षकः । १५४ रङ्गरामानुजविरचितपरकांशेकासमेता~ पु? °स°] येन ज्ञानेनेति ह स्म बह्मपिषठ इति वाक्ये प्राप्यतया नदिष्ट तवेक्षरम पिगम्यत हति 1 आधिक्येन गम्यतेभ्परोक्षी क्रियत इत्पथः । विवेकफादि. साघनसप्तकजन्यं भ्रवणजन्यपराक्षन्ञानानन्तरमावदृङनसमानाकरज्ानें परज्ञान मित्यर्थः! एतेनाधिगम्यत इत्यस्य ज्ञायत हति वा प्राप्यत इति वाऽ्थस्याऽऽश्रयणीयतया परसविद्याया एव बह्मविपयत्वव्रह्मपरा्निहेतु ष्वयोः तिद्धापरवियाया वचह्यपिपयत्वततप्राप्तहतु्वय)रमावनापरवि. याया अपि बह्यविपयतततरा पिहेतुत्वप्रतिपावृकमप्यासगतिः । किष परविद्याया अपरोक्चज्ञानरूपव्वे प्रपाणानुपलम्भावृपराक्चत्वप्रतिपाहुकमा. ष्यख्याप्यसंगतिरिति बूपणं परास्तम्‌ । अयिमम्यत रृत्यस्यापरोक्षी क्षित हत्र्थश्ठत्वात्‌ । नन्वेतदुपवंहण पीविष्णपुराणे-.- ते विदे बेितिव्ये हति चाऽध्थर्वणी श्रतिः । परया त्वक्षरप्रापिकग्वेवाव्‌मयाऽपरा॥ इति। अपिगम्यत हृत्पस्य प्राप्त्प्थतयो पषुहितत्वात्कथमिवुमुष्यत इति प्न । यादि उपबहणानुस्रारेण प्राप्त्यधंकतया स्याख्यातव्यमिति निष. न्धस्वर्हि, इति हस्म यद्रह्यविदों ववुन्तीतिपूववाक्षये परापरविद्ययोैयो रपि बह्यपरा पिहेतुतस्य कथितत्वेन यया तदक्षरमधिगम्पत इत्यस्यापर विद्याभ्यावतेकत्वामावप्रसङ्गुन तद्यावतेकत्वार्थं साक्षादिति पवमध्या- हृत्य यथा सक्षकृक्षरमपिगम्यते प्राप्यते सा परविद्ेत्यस्तु । अपरो षत्वं त्वथाह्टभ्यते श्रत्यन्तरे (निचाय्य तन्मृल्युमु खात्परमुच्यत' [का०२।१५] तास्मिन्द्रष्टे परावरे [मृ०२।२।८] इत्यादिदक्नादति द्रष्टव्यम्‌ । नन (स्वाध्यायस्य तथात्वेन" [ब० सु० ३।३।३] इति सृते तेषामवैतां बह षिद्यां बदेतेत्युपसंहारगतवबह्यविद्यङब्वुस्य बह्म विद्यां वेदविद्या मित्युप निपसपरतया भाप्वक्ुता व्यास्यातत्वात। येनाक्षरं परुपं देह सत्यं प्रोवाष ता तस्वतो ब्रह्मविद्याम्‌ [मु०१।२।१२] इति द्वितीयखण्डगतबह्यषिदयाष् ब्दुस्यापि तत्परत्वस्योवचेत्यादुपक्रमे च बह्मविद्यां सर्द विद्यापरतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राहेत्युक्तिकर्मतया भ्रूयमाणाया बह्यविद्याया उपनिषटन्थङ् पत्वस्येवो चित्यात्‌! तच्ापरा- ऋग्वेदो यजर्वेदः सामवेद इत्य ग्वेदाि शष्डाना तजन्यज्ञानटक्षणाया अयुक्तत्वन वद्याङ्न्दस्य अन्थपरत्वाश्रय णस्य युक्तत्वात्‌ । परवेद्याशब्द्नापि साक्षाद्रह्यप्रापकोपनिषह्रन्था एवा भिधातुमुचितत्वात्‌ । ततश्च परोक्षापरोक्चरूपज्ञानपरत्वेन युक्तं पश्याम हति चेदव्रोच्यते-यदि परदिद्याब्देनोपनिषद्रन्थसेद्मविक्षोषं प्रतिपद्य [सु०१ख०). मुण्डकोपनिषत्‌ । १५५ कर्वेदा दिशष्वैन मुरव्यया वृत्त्या, कण्वेदाव्य एव प्रतिपाद्यास्तार्ह श्हय- प्रतिपादकोपनिषवासृग्वेदादिबहिमावप्रसङ्घेन या वेवृबष्याः स्मुतष इयक्तरीत्याऽसद्‌ धत्वमेव स्पात्‌ ) ऋण्येदादिरब्दानां गुख्याथमाधितष- द्विरपि परैरुपनिषदां वव बा्यत्वप्रसङ्गात्परवियाञब्दी ज्ञानवा ची त्युक्तम्‌ । यास्तु षिशेषः-परमते द्र विद्ये वेदितय्ये इव्यच सकरत्प्युक्त एव विद्या ष्टुः सत्यपि साधारण प्रव॒त्तिनिमित्तकग्वेवुादिग्रन्यसदर्मलक्षणापर- विदां बरह्मस्ञानटक्षणां परविद्यां च वक्त।तिं दोपोऽस्तीति\ अस्मन्मते स तास्ति! किच परव्याख्यान कम्बवृादिवि्यविटक्चषणसत्वाद्बरह्मणो वेदश्च सरहमेव वेद्यः (मी ० १५।१५] इति स्मृतिः पीङ्येतात कग्बद्रदिजन्य प्रहमविषयकमेवेत्यव युक्तम्‌. 1 अतः परापरज्ञानशच्वितपरोश्चापरोक्षज्ञान- विषयत्वं बह्मण एवेति माप्यकारीया रतिरेव साधाौयस्ा 1५ ५ यत्तददरेश्यमग्राद्यमगोजमवणमचक्षुःश्राजं तद्‌- पाणिपादम्‌ | नित्ये विभुं सवेगते सुमुक्षम तद्व्ययं यद्धतयो्निं परिपश्यन्ति पौराः ॥६॥ अप्रहपमष्टश्यं ज्ञानच्तिपाविपयः । अग्रा पाण्पादिकायहानापाषा- नाद्यविषयः । अमोत कुटरहितम्र । अवर्णमवतबह्यक्षद्माविकम्‌ । अयक्षुःभ्रत्रं सल(नेन्यराहितम्‌ ! तत्पसिद्धम ! अपाणिपादं कर्मन्वरिय- रहितम्‌ । नित्यं कालापरिच्छिन्म्‌ \ विभु दृङाप (रच्छष्नम्‌ \ सवगतं सर्वत्रान्तः प्रविद्यावस्थितम्‌ । तत्र हेतुमाह---सूक्ष्मामिति । उक्तविशेष- विशिष्टं यचवष्ययम्‌ 1 अथ परा यया तवृक्षरमित्यवाक्षरकग्द्‌नविष्ट- मित्यर्थः ! यव मृतयोनिं परिपह्यान्ति धीराः । प्रज्ञाङ्ाटेना य सत्सव- मूतोपाद्ानतया पङ्यन्तीत्यथः ! योनिङ्ब्दस्योपादानवदनःत्वं ' यथा्ण- नामिः सृजत गृह्णते च [ मु° १।१।६ | इति वाक्पदोपाद्वगम्यत इति प्रकृत्यधिकरण मा(पितम्‌ ५६५ ननु मूतयोनिकशब्वुनिर्दिषटं सवापादुानत्व बह्मणो न संमवात ! वरा- दिषु सद पएवोपादानत्ववुष्नाद्कद्यण उपादानत्वासमवादित्यङङ्कूय मृरदादिष्वपि ब्रह्मण आत्मतया य्याप्तत्वान्मृकादिरूपस्य बहण उपादा नवे नानुपपत्तिरितव्यामिप्रयन्नाह-- यस्मात्परं नाफमस्ति किचत । अच परण उत्कृषटवदनः ) अपरशब्दोऽन्यवचनः । यस्माबन्पवु १ ५५६ शक्षःतरामुजविरवितप्रकाशशिङ समेता- म ° {प०१| | स्फष्टं नास्तीत्य्थंः । नान्न परापरयोद्वयोरपि निपेषः । तधा सति न्नः सकृच्छ्रतस्याऽऽघुत्तिप्रसङ्ात्‌ | यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित | अणोरणीयान्महतो महीयानिति भावः अणीयस्त्वं सक्ष्मत्वं स्यापि खमिति फलति । ज्यायस्त्यं स्वभ्वरत्वं सव॑न्यापित्वारेपर्व॑म्वरत्वादस्यैष एतद्यतिरिक्तस्य कस्यापि ज्पायस्त्वगणीयस्त्वं च नास्तीव्यर्थं इति वेवार्थसंग्रहे व्याख्यातम । कश्चिदिति पि द्भव्यत्ययद्द्धान्दसः । १९१ ३२व्‌ स्तन्चा [बव द्त्वक्‌ नन्तव्यवस्त्यभावाद्वुश्चवदपणतस्वमावः स्रगदधानमूतः परम्‌. पत्‌ अस्त इत्यथ तेनेदं पर्णी परुपंण सर्पम्‌ ॥ ७ ॥ दनेययनाथमन्तरप्रविटेन सर्वमिदं व्याप्रामत्यधः । अतश्च सदा दिकङ्- रोरकस्य ब्रह्मणा घटादृावप्यपादानव्यसंभवाद्भूतयो निचय नानुपपन्नमिति मावः । अय मन्न: कैषूचिक्राङषु न हः केश्वदुष्याक्रता माप्येध्पि स गणितः । तथापि व्यास्चारक्षरपुरुपम्य यस्माल्परं नापरमस्तीति समाम्यधिकनिपेधश्चोपक्रमावगत हत्पगिहितत्यान्न प्र्पङ्ङ्कहं इति तष्टव्यम्‌ ॥ ५॥ ' ननु लोक उपाङ्ानस्य रवमिद्चासिमित्तक्रारणरसापद्वन्ददुद्धानादेक विज्ञानन द द॑स्नानरचुपपन्च प्र । किचक्रस्य सृहमणः परस्परा वदटद्दणान- न्तप्रपश्चापादानत्वमपिन समवति । विव पवणायुन्पत्तावपादानमूतम् व्पिण्डाद्पु पूवावम्थापमदू द्यत ।प्राक्रासापादूानभृतास्विष्टकासु चतु रस्रत्वादुलक्षणप्रवाकागतराधान ह्यत । अश्चरशाव्दितिस्य निर्विका- रस्य बरह्मणः पूवाकारपमद्‌ातसध्ानयास्समपनापाहानत्वं न समव तीव्या शङ्कयाऽऽह--- यथाणनािः सनतं गृहत च । यथोणनामिहदयाद्रर्ण सत्त्व पक्वतः । तया पवेहव्य मृयमस्तां मसत्यवं जनार्दनः ॥ इव्युक्तरोत्या यथा लृतास्यकीरविशेपस्य स्वान्तःस्थिततन्तुनिः- सारणततपवेशनयोनिरपेश्चक्तंत्वम्‌ । | [सु०{ख०१ मुण्ड कापनिपत्‌ । १५७ पथा पृथिव्यामोषधयः संभवन्ति ॥ यथेकस्या एव प्र्िव्याः पुवविस्थोपमर्दुतिरोधानाभावेऽपि ववष्टक्ष- णानन्तोपध्यपादानव्वम्‌ । यथा सतः पुरुपाक्रशरोमानि । यथा जीाबतः परपस्य चेतनस्याचतनकश्लामाद्युपावानत्सम्‌ 1 ताऽ क्षमन्सभपवीह पिश्दमं ॥ ८ ॥ एवमेव निमत्तान्तगनिरपक्षादुपदुयविलध्ःणान्निदिकारात्परमात्मनः परस्परविटक्षणं चतनाचतनाव्मकर नखि जगत्पमवतोत्प्धः ॥ < ॥ बरह्मणो विभ्वो्दात्तप्रकार उच्यते तप्रस्चा चावर्त नल्व । तपसा ज्ञानेन यस्य साममयं तप दति घक्ष्यमाणनषात । च।यत उप- चीयत हु स्यामिति रकल्परूपण ज्ञानन बह्म सृष्टदून्मुख ` मवी व्यधः । तताऽनमभिनायते । य्रतेप्ति च भ॒नानि' [० २, ] हति मोग्वभाक्तुरुपचतःाये- तनसंघातटक्षणमव्याक्रत परम्माद्ह्मणा जायत इत्यथ अनासाणा मनः सत्यं साका: कर्मसु चामृतम्‌ ॥५॥ तस्मात्सम्टरूपविद्‌चित्छघातात्मकावृद्चश्दुतादुग्याङ्कतान्मुख्यः प्राणो<न्तःकर्ण सत्यकाच्ितो माक्तवगः स्वर्गादुया लाकाः कर्मसु आयत्तममरत चामरतन्वसाधक कर्मत यावत । अधवा कर्मस्विति निर्धारणे सत्तमा कर्ममध्य सष्षाशथं क्र्मव्यवः । प्तस्सवममिजायरतं हति पूर्वेणान्वयः । एतत्सव माप्यश्रूतप्रक्ादक्याः स्पष्टम्‌ ९ ॥ पर्वमन्याक्ततपः्नन्डं 1ववण्यन्मतयानह्लेग्दतम्य ब्रह्मणः सुष्टपूप- करणं सा वज्यं द पत-- युः सूवज्नः मपिखम्य न्नासमय पः] सवक्ञः सचविधयक्रतानवान्‌) सवावरजस्श्स्तगतसवप्रकार्कज्ञानकवान्‌) स्वरूपतः प्रकारतश्च स्व(वेपयकज्नानवस्वम्मिन्मन्त मुतयाने्विषेय- मप्राप्तत्वाव ! यस्य ज्ञानमयं तप इत्यनेनडिन पूर्वमन्त्राक्ततपःशष्डदि- १५८ रङ्गरामानुजधिरवितप्रफाहिकासमेता- मु०१््‌० २) वरणं यस्य बरह्मणः संकल्परूपज्ञानष्यतिरेकेण जगत्यष्टपृपयृक्तं कर्मान्त नास्तीत्यथंः । ततोऽस्नममिजायत हत्यादिकमनुववुति-- तस्मादेतद्रह्म नाम रूपमन्न च जायते ॥ १०॥ हत्पथववेदी यमृण्डकोपनिषदि प्रथममुण्डके पथमः रवण्ड: ॥ ३॥ तस्मात्सकस्पेन सृष्टद्युन्मुखाद्रह्मणः । ततो ष्म्रममिजायत दत्यत्राघ्नः राब्व्‌ नि विष्टमेतत्‌ । अव्याकृतारूपं बह्म साक्चाजायते तहूारा नामरूप. वत्‌ । अदययतेऽत्ति च भूतानीति अश्नशष्दनिर्दिष्टमोग्यभाक्तरूपं च जायते इत्यथः । यद्यस्मिश्नपि मन्त्रे सर्वज्ञत्वाद्यनुवावेन बह्मकशथिताव्यक्तादि. हेतुत्वं विधीयत इति प्रतिमाति तथाऽपि तस्य प्रवमण्त्नप्राप्तत्वन विधेय. त्वासमवादप्राप्तस्य सव॑ज्ञत्वस्यैव विधयतवमिति व्र्टव्यम । ननु सर्वज्ञ स्वविच्छन्दुयोरपौनस्क्त्याय सर्वज्ञ्षब्दस्य रूटेरभ्युपगन्तव्या । कृशानु- रेताः सर्वज्ञ इति निघण्टुपाठेन सर्वज्ञश्नब्दस्योमापतौ रूढत्वात्‌ । तस्मा त्सवविवुो देवतान्तरान्निमित्तमूतात्तपसा चीयते बह्येति पवमश््रानिर्ि्मु पादन बह्मान्यदेव मवितुमर्हति तस्मादेतष्बह्य नाम रूपमन्नं च जायत इत्युपावानमूतादप्ह्मणां निमित्तमूतेभ्वरस्य मद्‌ एष प्रतायत हति चेन्न, यः सचज्ञः सवविद्यस्य ज्ञानमयं तप इति तपसोपचीयमानतया पर्वंमश्र. निर्विष्टस्याक्षरबह्मण एव सर्वज्ञतवसवविच्वयोः प्रतीत्या तया मेवासं- मवात्‌ । निमित्तोपावानमेद्‌षिवक्षायामेकविन्ञानेन स्वविन्ञानास्चमवेन कस्मिन्नु मगवो विज्ञाते सर्वमिदं विज्ञातं मवतीतिप्रश्नप्रतिवचनतासं- मवेन प्रतिपिपादयिपितप्रधानाथविरोधप्रसङ्कादित्यलमतिपरसङ्गेन ॥ १०॥ इत्यथववेदीयमुण्डकोपनिपल्मकाशिकायां परथममृण्डक प्रथमः खण्डः ॥ ? ॥ तदेतत्सत्यम्‌ । नित्यमुत्पत्तिविनाशादिषदमावविकारशुन्यमित्यर्थः । मन्ेषु कर्माणि कवयो यान्यपश्यन्‌ अतीन्वियाथंसाक्षात्कारसमर्थां वेदेषु यान्यग्िहोजकर्मांणि दृष्टवन्तः [मु १! व | २; मृण्डकोप निषत्‌ ॥ १.५९ तानि चतायां बहूषा संततानि ! गार्हपत्याद्षु वेतानिकागमेषु यावज्जीवं कर्वव्यततयाऽपिकारिमण््रफः- लमेदेन.चहुधा विहितानि) तान्याचरथ नियत सत्यकामा: | स्यतः सत्यं परं बह्येव कामयमानाः फलाभिसधिरष्िताः सन्त इत्यथः । तानि कमाण्याचरतानुतिष्ठत कर्म्णा बह्मप्रािहेतुत्वज्ञानत्ा- रेतिःद्रषटव्यम्‌ । अमुमुक्षुन्पत्याह-- एष्‌ वः पन्थाः सरूतस्य लोके ॥ १॥ पुण्यफटमभूते लाके तु वक्ष्यमाणो मार्ग हत्यर्थः॥ १ ॥ एवं बह्म विद्याद्कतया फलाभिसंधिरहितकर्मानुष्ठानं विधाय फल्टाभमि- संधिपवकस्य बु कमणाऽयथधाववुनुष्ठितस्य न प्रतिप्वोक्तफटजनकफत्वं प्रत्युत प्रत्पुवायजनकत्वमव । यथावदृनु्ठितस्यापि तस्य सत्यटोकपर्य- नतफटरुतवभेवत्याद- | यदा ठलायते द्य्चिः समिद्धे हम्यवाहने | यदेन्धनाव्भिञ्वालतष्प्ो चर्मिन्काले ज्वारखा चटति! तद्‌ाऽऽज्यक्नागावन्तरणाऽइदूतीः प्रतिपादयेत्‌ ॥ २॥ तस्मिन्काल आनज्यमागयोमष्य आहुतीः प्रक्षिपदित्स्थः।॥ २१ यस्पाग्रिराजमदशमपाणमास्षमनाग्रयणमतिधिषर्जितं च | अहूतमवेश्वदेवमभ्रद्धयाऽरिधिना हूतमा- सपमांस्तस्य रोकान्हिनिस्ति॥ ३॥ ` .--गमपोणमासाख्येष्ट्ननृष्ठान नवाप्नस्वीकाराधक्षरत्काटकर्तष्याय्यणे- _ > -गश्थिसरकारांपासनहोमवेश्ववेवाननुष्ठाने शद्धा पयमव कृताथ इत्यमिरनृहितमष्दग्निहचकमं तस्य सुक्रतफटलं सर्व यत्क्िणो । यदन्यविोकस्य न बपाणमात्ादिः . त्‌ तथाऽपि नित्यनैमित्तिकं सकलं कर्मानु- भमकटस्वगाद्रागात्कः एव मगदता माष्यक्रता श्रुतिस्पृतिरो दितिषु तेनाऽप्तुराः _ . ` चातम(स्प्रामेतिपदभानन्दाभमस्थम्ण्डकाप नेषत्पस्वक टरश्यते तत्वज्ञानामावादव हेतोः ' २१ १६० रङ्गरामायुजविरचितप्रफाशिकासमेता- निस्‌] कर्मसु एकतरकमवैधूर्येऽपीतरपामनुष्टितानामापि निप्फटत्वम्‌ । अपथा. नुशितस्पाननुशितिसमवं चाभिधायेति रम्प्राया दियतः ॥ ६ ॥ कालं करी च मनाज्वाच सुरोहिता याच पुधप्रपणां| स्फुलिङ्गिनी विश्वरुची च द्वी टेकायमाना इति सप्त जहाः ॥ ¢ ॥ दैवी त्वेतद्िष्दुच्या विक्षेपणमिति ललायमानाः सप्त जिह इत्यन्वयः ॥ ४ ॥ एतेषु यश्चरते भाजमानेषु यथाकारं चाऽऽहृतमरा द्याददायन्‌ । एतेषु दप्यमानेप्व्चिजिह्वाभेवेषु विहितकाटानतिलङ्कघनेन होम वृष्य गृहौत्वा योभद्यहोचादि कमाऽ<चरति । तं नयन्त्येताः सूयस्य रश्मया यत्र द्वानां पर्िरकाऽपिवासः ॥ ५ ॥ आधे वसतीत्पपिवासः । यस्मिन्द्रव्यटोकरे दुवानां पतिरसमानो हरण्यगभ आस्त तत्र ता आट्ूतयः सूर्यस्य रद्मयो भृत्वा तं यजमानं प्रापचन्तीत्यर्थः ॥ ५ ॥ एद्यहाति तमाहुतयः सुवच॑सः सूयस्य रश्मिभिर्यन- मानं वहन्ति । प्रियां वाचमभिवदन्त्याऽर्चयन्त्प एष वः पुण्यः सुरता बह्मटाकः ॥ ६ ॥ चयस्य ररमसप्रक्ता उत एव सुवचसर आशहुतयस्तं यजमानमर्ष- न्त्यः सुक्रतसाध्वः पावन एष चतुर्मृदटोको भवदी । शतीदुशषीं प्रियां वाचं वदन्त्य एद्येहीःवाहूयःः " प्रापयन्ति ६ ॥ एव बह्यलोकपयन्तसाघकान्यरि कर्माणि स्वा दयत अष्टा यज्ञरूपा अष्टादशा त्वथ. \ षाडशप्विक्पल्लीयजमानरूपाष्टादशक् पश्यन्‌ | साधमत्तयाऽग्रषठं कमं येषु यजमानेषु व ॥ १ इक्‌ पथिहोजकमाणि दृष्टवन्तः) [मु०१ ल २। मुण्डकोपनिषत्‌ । १६१ नौका ध्व संसारा्णवसत्तरणासमथां इत्यथः 1 यद्रा, अष्टादृश्स्मत्युक्त स्मार्त कर्म येष श्रौतकमसु तद्धिकारसंपादृकस्वेनावरमङ्कभूतं भवति तान्यपि भ्रौतानि यज्ञाव्मकानि कमाण क्षोकाम्बुतरणे साघनानिन मवन्तीत्यथः । -- ०४ न्‌ 1 ॥ एतच्छ्रेयो मऽभिनन्दान्त मूढा जग- मृत्युं ते पुनरयापि यन्ति ॥ ७॥ एतत्कर्म श्रेयःसाधनं मत्वा ये हृष्यन्ति तै जराम्रत्युं च भूय) गच्छन्ति ॥ ५ \ मृया अविद्यायामन्तरे वतमानाः स्वर्यं धीराः पण्डिते मन्यमानाः | अविवेकप्रघानाः स्वयमेव धीमन्त ऊटापोदहृक्षसपीशाटिन दपि मन्यमानाः । , जङ्घन्यमानाः परियान्ति मृषाः ॥ जरारोगाद्यनेफान्थवातिमृक्ं हन्यमाना मढाः पररेभ्रमान्ति अन्धेनेव नयमाना यथाऽन्धाः ॥ < ॥ स्पष्टोऽथः ८ प | एतदेव दिङ्दयति- अवियायां बहूधा वतमानाः ॥ प्रकृतिमण्डले देवमनुप्यादिवहुषिधामिमानितया वर्तमाना अज्ञानिनः। वयमव छतार्था इत्यभिमन्यनि वाराः ॥ वयमेव करूता्था इत्यभिमान कुवन्ति, यत्कमिणो न प्रवेदयन्ति रागात्‌ ॥ कमफटस्वगादिरा गात्कर्मटास्तस्वं यतो न जानन्ति! तेनाऽऽतुराः क्षीणटाकाश्च्यवन्त ॥ ९ ॥ त्वज्ञानामावादेव हेतोः क्षीणे पुण्ये मच्यलोकं विदन्तीत्यर्थः\\९५ १६१ रङरामानुजविरविततराशिक्रासमेता- [स०{स० गयत मन्मना वारक ॥ १ दष्टं यानाहि पर्त खाता । पतददासिलपुरप्ाधसारं मन्यमाना; । नान्यच्छेयो व्यन्त प्रसा: | र यन्तर न जानन्तीत्पथः । ना 14 | पपे त्‌ १.८, रा 11८4 ब्‌ स्क हीनतरं वा विशन्ति ॥ १० ॥ ते खङ्तसाध्ये स्वर्गटादःर्ध्यटोक् क. फस्य स रं सक पुष्यः लोक तता ह्‌।नतरं वा नरादिदष्वणं दिश्चास्ति ॥ १० ॥ +; तपःश्रदधपे दुपवसन्त्यरण्ये शान्ता पिस भक्षचयं चरन्तः । सृथ- द्यत विरयाः प्रयान्ति यजा मृतःस॒ पर्षा दयत्पात्मा ॥3३॥ ये संन्यासिनः क्रतश्रवणमनना वने स्थिच्पोपरतकरणयामास्तपःश- ्वतं ब्रह्मच तदाद्रातिकश्यरूपश्रद्धां च ये सवन्तत विधृतपापाः सूर्थ- मण्डटं भिच्वा.सहस्रस्थणे विमते उ यत्र दवानामिदेव आस्ते ते पयङ्कवेद्याद्य॒क्ता हेयप्रत्यनीकः सदृकरूपरूप्रायतिप्रमाणप्रतिपन्न नि्यवियहयुक्तः । यचाभ्द्स्ते तत्र यान्तीत्यथः। ' य चमेर्रण्ये श्रद्धा तप इत्युपासते [ छा० ५१०१ | इत्यत्र तपःशब्देन बह्माय्यते । बृह वृारण्यकरे श्रद्धां सत्यमुपासत इति तपःश-दुस्थानं सत्यज्कब्दुप्रयोगात्स- त्यज्ञब्द्स्य व्रह्मपरत्वादिति व्यासार्वसक्तत्वातव्‌ । तपःश्रद्धं इत्य तपः शब्दो बह्यपरः ॥ ११ ॥ विरक्तस्य परबह्यप्रा्िसाधनज्ञानेच्छागरूपासनं विघीयते- परीक्ष्य लाकान्कमाचतान्वाह्णां हि, निषेदमायान्नास््यर्तः छतन्‌ । ` ~ न ९ ध मच्छ तद्रज्ञानाथ स गुरुमेवाभिगच्छन्स- मित्पाणिः श्राति ब्रह्मनिष्ठम्‌ ॥ १२॥ ०१स०२] मुण्टकापानपत्‌ । ९६२ तस्म स॒ तिटूज॒पसजाय सम्य प्रगान्ताचराय शमान्विताय । येनाक्षरे परुषं वेद्‌ सत्यं परावाच तां त्तो ब्रह्मदियाम्‌ ॥ ३३ ॥ दत्यथववदीयरुण्डद्पनिपाद्‌ प्रथममण्डकै हितीयः भ्वण्डः सनाप्रः | २॥ समाप्त चद्‌ प्रथममण्डकम ) अस्मिन्वाक्व न्यायसिद्धानवादेन गरूपससिवधिधायते । फर्माचि- तान्कमसचितान्कमसंपाद्यालोकान्परीक्ष्य मीमांसान्यायनिरूप्य ३; द्य णोभ्धीतसाद्गसिरग्का वदा यु इत्यष्याहा्य स टल्यत्र् शरदणात्‌ अकृता नित्याोध्य पुरुपा वि[सष्या टह्रवङ्गात्‌ । अक्षरपुरुषमित्यनन्त- रक्तश्च । कृतेन कयणा नास्ति न सिध्यति तटुभ्यते यनाति करणं दरष्टव्य- पितिया निर्वदमायात्स तप्ञ्चाना गदमवाामच्छेतव । एवकारण नियमविधित्वमवयम्यतं } सारत्पााण्ः । . [च कपाणः; 1 ररक्तपाणर्तु नोपेयाद्राजान देवत गर्न दु यल्न्ममत । श्रयं श्रतवद्‌ान्तं चदय निष्ठं बह्मसाक्षार्कारवन्तं श्रतवद्रन्तादप स्चभद्‌ादवह्यिष्ठा नापम न्तव्य इति मावः! अभिगच्छह्िव्यन्वयः । भामा बाह्यद्यानियम्न रूपः । प्र्ञान्तचित्तायत्यन्तःकरणानियमनस्याक्ततय पारिद्रप्यार । एतेन श्रवणापयुक्तमवधानं विवक्षितम्‌ । नतूपासना 'युक्तात्यन्तन्ति- यजयादिः । तस्मं स ववद्रन्प्रावाचस्यन्वयः । यन्ति निदा दिज्ञाना- भिप्रायः! तद्वित्तानाथामति प्रक्रत सामान्यतः कारणपभप्राया कवा छङ्गव्यत्यया वा ! अश्र स्वरूपणाविक्रारमर। सस्यं गणतः (प्रकारम्‌) काभ्पामाचज{वत्यदरात् सल शाः पवाच प्र: 1 ६।त्‌ कदान्तसार व्याख्यातम । 0तन्द्न्धथ हदि निधय भगवता दा ~रायणन शाखारम्भं "अधाता ब्ह्मजिजासाः [ वन्सु १४१; | इत सूाचतम्‌। तस्य चायमथः-अध पाडङलक्षणक्मादिचयायन्तरम । अतः कमाव- चारात्कमणामत्पास्थरत्वााधगमसहुतानन्तास्थरफलटापातप्रतातहताः १६४ रङ्गरामामुजविरयितप्रकारिकासमेता- म०१सम्र] सत्वात्‌ । बद्यजिन्ञासा 1 बह्मविवारः कतव्य हति । कमविचारे हि सति अक्षय्यं ह वै चातुर्मास्ययाजिनः सुतं भववीत्यादिभिरक्षस्यफ- टकत्वेस श्रुतानामपि चातुरमास्यादीनां प्रव्यष्वं वातुर्मस्येर्यजतेत्याहि. मिरावत्तिषिधानात । ततोऽपि बहुविश्ष्ययायाससाध्याश्वमेधविश्व- जिदादीनामननुष्ठानलक्षणाप्रामाण्यप्रसक्गाच । वातुमास्यादीनामक्ष्यः मापेक्षिकमिति निश्चिव्यानन्तस्थिरफटरूपं ब्रह्य च वदृ^न्तषाक्येरापा- ततोऽवगत्य तल्िणयाय वबह्यविचारे पुरुषः प्रवतत हति पर्यवाि- तोऽथः । नतु कमकिचारे सत्याबुत्तिविधानादिभिः कमणामल्पास्थिरतं प्रतीयर्ता नाम दकान्तवाक्यैरनन्तस्थिरफलटं बह्म कथ प्रतीयताम्‌ । सिद्धे बह्यणि व्युत्पत्तिविरहात्‌ । प्यवहाराघौनत्वाद्‌ादयव्युत्पत्निग्रहस्य च व्यवहारस्य चव कायाल्वित एव संभवात्‌ । तथा हि गामा- नयेति वाक्षयभ्रवणानन्तरं गवानयने परवृत्तं प्रयोज्यमुपटभ्प बालो षयुत्पत्सुरियं गवानयनप्रवत्तिगवानयनक्ार्यताज्ञानसाध्या गवानयन- प्रवृत्तित्वात्‌ । मदीयगवानयनप्रय॒त्तिवदिति तवीयकार्यताज्ञानमनुमाय तस्य ष ज्ञानस्य श्ग्दान्वयव्यतिरेकानुषिघायितया जब्वुजन्यतां निश्चिनोति । यतश्च प्राथमिकव्युत्पतिगहे शब्छस्य कार्यताज्ञानजन कत्वानिश्चयादुपजी विद्वितीयादिव्युत्पत्ति्रहोऽपि कार्यविपयक एवेति कायानलन्वते सिद्धा प्यु्पत्निग्रहासमबादयष्युत्पन्नस्य शब्दुस्यार्थप्रत्या यकत्वामावात्‌ । अनन्तास्थिरफलापातप्रतीत्यसमवाद्रष्यवि चारो नाऽऽर- भ्य उति पवः पक्षः । अम्बातातादिभिश्रन्द्रादीनङ्कुट्या निदिर्यायं चम्ध्रोऽयं गोरित्यादिशब्देषु बहुशः प्रयुक्तेषु मूयः सहुचारदर्शी षाः शव्वप्रयोगे तदर्थबुद्‌ष्युत्पत्तिं स्वात्मनो दृष्ट्रा तयोः केदिदौोत्पत्तिकं संबन्धं निश्चिनोति । स एव श्क्तिरेति मीयते । ततश्च सिद्धा्थऽपि वयुत्पत्िग्रहस्तभवात्ान्तिकान्तरोपदृक्षितमार्मश्च सिद्धार्थं ब्युत्पत्िग्रहः सभवात्‌ । अनन्तस्थिरफलापातप्रतीतिस मवाद्वह्यविषखार आरम्भणीय ति सिद्धान्तः कृतः ॥ १२॥ १२॥ दत्यथववेदीयमुण्डकोपनिपस्काश्िकायां प्रथममुण्डके द्वितायः खण्डः समाप: समाप्तं चेद्‌ प्रथममुण्डकम्‌ | 22 मु०२ख ०१ मुण्डकोपनिपत्‌ 1 १६५ तदेतत्सत्यम्‌ । पुववत्‌ । यधा सुदीत्रा्ावकाद्रैस्फुटिङ्ाः सहस्रशः प्रभवन्ते सरूपाः | + अयोगोलकादिगताद्न्यमानाद्रा वेदमाद्पु सुदीपार्पाषकादनकङ्ः पष्पा विस्फुलिङ्गा यथात्पद्यन्ते ) याऽक्नगद्विविधाः स) तचाश्लगद्कवषाोः साम्यम भावाः प्रजायन्त तत्र चवापिगरान्ति | एवमेव सष्ष्मपिदृचि्छ{रादक्षराक्रह्वणस्तत्सरूपा नानाविपस्थल- रुपचिद्चिद्रूपा भवन्तीति मावाः कार्यवगां उत्पद्यन्ते तत्रेव लीयन्त च । टिव्य) € सव॒ पप न्त्‌ दव्पां छमुतः पुरुषः स्वाद्याभ्पन्तगं ह्यजः ॥३१। अप्राणा ह्यमनाः शुभो द्यक्षरात्परतः प्रः ॥ २॥ वृक्ष इव स्तब्धो दिवि तिप्रव्येकः ! [ 'उ०३।९| इति दयुसंबन्धित्व- लक्षण द््यित्वेन तदपाणिपादम्‌ [ भ्व०३।९ |} इति वा नित्यमिति वाऽमूतव्वेन ८ तेनद्‌ पूर्णं पुस्पण सवम्र ` [भ्व० २।९] इति बाष्याभ्यन्तरसयवस्त्वातमतया, अचक्ुःभात्रामत्यानेन्वरयत्वेन प्राण मनःशुन्यतया ` ' यनाक्षरं पुरयं वु सत्यम ` | मु० {।६।१३ | हति विकाररूपदोपञ्चुन्यतया दिव्यादिश्युभ्रप्यन्तश्ष्डितिश्च यः साभ्व्या- कृतादक्षयायः परः समष्टपुरुपस्तस्मादुपिं कारणत्वेन पर हइत्वधः। प्रथानपुरुपयोस्तन्न्यत्वादाति मावः । अक्षरात्परत दत्यवाक्षरश- बदोऽश्रेत दति वा न क्षमति कवा व्युत्पत्या स्वविकारव्यापक- नामान्तरामिलापयाग्पक्षरणामाववात अव्याकृत वतते! नतु मूतया- न्क्षरे । मृतयान्यक्षरस्य सबाह्याभ्यन्तर इत्यत्र तच्छब्द नादृ्टस्य तस्मादेव परत्वासंमवात्‌ । न हि तस्यैव ततः परस्तः परत्वं संमवति विरोधात्‌ 1 न चाक्षरात्परत इति पच्चम्योः सामानाधिकरण्यमेवास्त्‌ इति वाच्यम्‌ । अप्रतीतेः । ततश्व स्वविकारापेक्षया परमूतादम्याकृता- एक्षरात्पर दत्यवास्त॒ न त्व्याकुताक्षरात्परमुतात्छमाशेपुरुषात्पर इतति ५ ह {६६ रङ्रासानुजावराचतप्रका1रकासमता- पि०रखम वाच्यम्‌ । परदाब्डस्य प्रतियोभिसापेक्षव्वनाक्षरशब्दस्य परत्वावधिस्षमप, कत्वस्यैव युक्तत्वात्‌ । न हि दैवतादुत्पन्नादद्धयामित्यच पञ्चम्योः सामा. नाधिकरण्यप्रतीतिरस्ति। अता यथींक्छ एत्मथः ॥२॥ विभ्वस्टिमेव प्रपश्चयति- एतस्माजायते प्राणा मनः सर्वन्दियाणि च! स्पष्टो ऽथः । रं वायुर्ज्योतिरापश्च प्य विश्वस्य पागर्णी ॥३॥ खमाकाश्ञः । ज्योतिस्तेजः । `वेभ्वस्य कृत्प्नस्य धारणा, एतत्पुथ्वी. विशेषणम्‌ । इदं हि वाक्यं प्राणपाद्‌ वियत्पादे विचान्ततम । प्राण. पादे) ' असद्वा इदमग्र आस. ` [ तं ८।५७। ६) | (तदाहुः- कपयो वाद तेभ्य आखन्‌ के त करपयस्तद्ाहः । प्राणा वा कपयः! [ ब० २।२।३। ] इति । जगद्ुत्पत्तेः प्राक्प्राणशाध्तानामिच्धि- याणां सद्धावश्रवणात्‌ । प्राणोस्पांत्तदादिशतया जीवात्पत्तिवादिभ्राति दन्यथा नेया इति परवपकश्च प्रात तथा प्राणा वियदूादवस्राणशब्द वाच्यादिद्धियाण्युत्पद्यन्त एव } ˆ सव्र साम्यद्रमय्र आसीत ' [छाः ६।२।१। ] आत्मा वा इदमेक एवा आसीत्‌ ` [एः {।१] इत्या दिषु प्रपिस्‌ -रेकल्वावधारणा 7) एतम्माजायते प्राणो मनः सर्बान्द्रयाणि चेतीच्छियाणामाहत्यात्प्तिश्रवणाचात्पदन्त एव । नचन्टयासत्ति- घादयो जांवोत्पत्तिवादवदमस्पथा नयो रायसामायात } "प्राणा कषयः. इत्यय प्राणङ्ाव्डस्य सावस्यवा{र््छापङन्दसगानाधिक्ररणपरतया परमात्मवाचित्व्नान्यवाचिखामावात्‌ । कथं तदह्यकर्मिन्परमात्ममि प्राणा चा कपय इाते बहूुवचनापपात्तारति चतव्ाऽध्ट-मौण्यसमवात्‌। तत्पाङ्श्चतेश्च बहुदचनश्रतिमाणीं । तच वटन्वासमवात्परमात्मन एषं सृष्टः प्रष्गवस्थानश्रवणात्‌ । तस्यव प्राणकाच्दुन प्रतिपादनीयत्वात्‌। तत्पवकत्वाद्राचः । {व-सु०२,५)४] वागिन्द्रियस्य वागिन्दियकाया- भट पनक्मभूतनामवाच्यवियदा[दिषुध्पवक्त्वासटये वा{गच्ियादि कायराब्दाभमटापादुप्रयाोजनामावाद् प्रटये तेष(मरास्धति{रिति स्थि तम्‌। तथा तत्रव पाड-आनादृचातं स्वधया तदेकमिति महाप्रटयसमये बाप््काय(न॒नश्रवणात्‌ । एतस्माजायत प्राण इति मुख्यपराणोत्पात्तवादृं न ववत्पात्तवाद्वन्नतव्य इात शह्कायां प्रष्ठश्च भ्रष्ठप्राण इनियवदत्पदययते। ु०२ख०१. भुण्डक।पानपत्‌ । १६७ 1. ५ आनीदवातमिति परव्रह्मणोऽननं 1वेद्यमानच्वम च्यते न मुख्यप्राणस्य) अवातमिति वायुमाघ्रसत्तायास्तनैव प्रतिपिद्धत्वाहिति स्यतम्‌ । तथा वरियत्पादे वायारश्रः । -अद्यरापः' ! *अद्भ्यः पवद [ ते० २१ | दव्यादौ वायुरूपाद्वह्यणोऽप्चिसुषटिरुत क्रव्लवायारवाति विपये, “ तेजो ऽ- तस्तथा द्याह [व ०मू० ।३।१०|। अतः वट वायारव तेज उत्पद्यते । वायोरथिरिति हिं श्रुतिराह । आपः । आपस्तेजस एवोत्पद्यन्ते । अचे राप इति हि शरतिसह । प्रयवी । प्रध्िव्यद्‌भ्य एवात्पद्यते 1 अद्भ्यः प्रथिवी 1 ता अ्मसू नन्ति हि भरतिराह 1 ननु कथमन्नश्ब्देन प्राथ- भिधीयते तच्ाणन्ड ` अयिक्राररूपशब्दान्तरभ्यो महा मृतसृश्यधिका- रलृयिव्चेदाद्कारषःमूतादशल्दनापचारादच्यत । तथा ` यदुम रहितं हप तेजसम्तद्पे यनं वदूपां चत्कप्यं तवृद्वम्य ' [ छा० ६।४।१ | इतिक्रष्णरूपस्याद्यसंदन्पितया कतनान्न मुस्यमन्चमद्धश्षब्द्‌नाच्यते ॥ अपित्‌ प्राथव्यव। {तरयश -(अभ्दः प्राथवी ' रति प्रधवावाचकवि- सपदशव्वान्तरश्रवणायान्यह्ाध्द्‌न प्थिष्यवाच्यते । ततश्च केवलवाय्वाः दरवारवाद्यन्पात्नं तु तन्छरारकबह्मण इति पवपक्च प्रापे तद्‌मेध्या- नादेव तु तलिद्भान्सः \ तुशब्दः पक्षव्यापर्तकः । वाय्वगन्यादिक्ब्दैन स परमासेवामिधीयत ` तत्तत देक्षत ता आप त्चन्त' ति तत्तत्कायस- रिसंकल्पलक्षणाभिध्यानरःपात्परमात्मदिङ्गाद्‌ चेतन तेजआद्‌ौ दृक्षणासे- भवात्‌ । ' विपर्ययणतु क्रमोटत उपपद्यत्‌ ` | वन मू० २।३।१४ ]। तकब्दोध्वघारण । ' एतस्माज्ायते प्राणा मनः स्दन्दियाणिच खं वायुज्यतिरापः पृथिवी विश्वस्य धारिणीत्यवं सर्वषां मृतानां परव्ह्मा नन्तयरूपो वायारिग्य्राप इत्य॒क्तक्रमविपययण श्रयमाणो यः क्रमः स वास्वादिक्षररक्परमात्मापादानकत्व तवापपद्यते न कवटवाप्वाद्यू- एादानकत्व इत्यर्थः! * अन्तरा धवि सानमनसी क्रमण तलिद्धादिति चेन्ना- विशेषात्‌ ` [ ब० सू० २।३।१५ | विज्ञानसाघनव्वादिच्ियाण 1वन्ञा- नमित्युच्यते 1 नन्वतस्माज्नायत इति वाक्य प्राणादीनां सवपामव्यव- हितबद्योपादानकल्यं प्रतिपादयितुं न प्रवत्तं कितु प्राणोतपच्यनन्तर मनसश्च सर्वेन्द्रियाणां चात्पात्तिः । तत जाक शादिभ॒तानामुत्पात्तारती- न्दिपाणां मनसश्च प्राणमूतान्तयटस्ष्टुतवप्रतिपादृनाध प्रवृत्तम्‌ श्रत्यन्त- रसिद्धमहामूतसरिकमपरत्यभिज्ञानरूपर्पहङ्कादति चन्न ! अविदोषात्‌ । अविरेपेण प्राणादीनां सर्वेषां बरह्मानन्तयरूपक्र मप्रतीतस्तत्परित्यम १६८ रङ्गरामानुजविरचितपरकाशशिकासमेता- (सुरस) | कारणाभावात्‌ । ननु वाय्वादिशरीरक ब्रह्मणो ऽग्न्याद्युतपत्तौ वाय्वादि शब्दार्ना तच्छरीरकवह्यणि लक्षणां स्यात्तना५ऽह्‌-चराचरदयपाश्रयसतु स्यात्तद्यपदेशो माक्तस्तद्धावभावित्धात्‌ ! तुशब्दः शङ्का निवत्य्थः | चराचरष्यपाभ्रयां देवमनुप्यद्क्षादिश्ञव्दत्यपदेशो माक्तः ) वाच्येकदे् भज्यत इत्यथः । मक्ता प्रयुक्तो माक्तः। मक्तिभृङ्ः । विशिषटवाची ५ य ५९. शब्दो विशेपणमात्रे भङ्क्त्वा प्रयुज्यते । धाच्येकरदृशे प्रयोगाद्धज्यत इत्यथंः । वचसा वाच्यमुत्तममित्याद्परिमाणानुसारात्सर्धेरपा चराचराः स्वार्ना विशिष्टं ब्रह्मेवार्थः । विरोपणमाचप्रयोगस्तु अगख्यः । ततश्च वाय्वा दिशब्द््ह्मामिधानं मुरुपमेव । यद्वा, अमाक्त इति च्छेद्‌ः। चरा चरवाचिशब्देवह्यव्यपदेशऽभाक्तो मुख्य इति यावत्‌ ज्ञसीरवाकि राब्दानां शरीरिपयंन्तसादिति स्थितम्‌ ॥ ३ ॥। परकरतमनुसरामः- अभिमूर्पा चक्षपी चन्दमूर्यौ ˆ ‡ दृशः भ्रा वाणिववृताथ वेदाः । वायुः प्राणो हृदयं विश्वमस्य द 0 ( तान्त [7 पद्या पृथिदी देष स्भृतान्तरात्मा ॥ % । अगु मण्घ्रं प्रस्त॒त्य स्मयमाणमतुमानं स्यादित्यत्रािरिह्‌ दयुटोकः । असो वै टोकोऽधिः' [ बृ० ६।२।९ | इति श्रतेः । स्मरन्ति च मूनयः। या मधान यस्य विपरा वदन्ति खं वे नाभिश्वन्दसूर्यंः च नेतरे, द्शिः भ्रात्रे विद्धि पाद्‌ क्षित्तिच सोऽचिन्त्यात्मा सर्वभूतप्रणेता ।1 इति मापितम्‌ । वाण्विवृता वागिन्धियव्यापारा एव वेढाः ¦ बायुः पाणः । महावायुरेव देहाधारः प्राणः जगत्सवमस्य देहान्तं. हृद याण्यमासिविशेषः। पद्म्यां प्रथिवी पादादेव पथिवीत्य्धः । प्रकृत्याः द्भ्य उपसंरूयानमिति तृतीया । सवं भूतानां तच्छरीरकत्वात्सर्वेषाम- न्तरात्मेत्यर्थ पः ।। ४ | धों १ तस्मादग्निः समिषो यस्य सूर्थः ॥ पस्मादृक्षरात्‌ । अभिमूर्धत्यत्रामिशचब्दनिक्षिटो श्लोको यस्यग्नः पु०२ख०१। मृण्डकोपनिषत्‌ ! १६९ मूः समिध इन्धनानि । “असौ वै लोकोऽथिर्मौतम तस्याऽऽदित्य एव समित [ बृ० ६।२।९ | इतिपञ्वािविदयायां ्रवणात्‌ \ सोमात्पजन्य ओषधयः पृथिव्याम्‌ | अतो हि द्युटाकागेनिप्पञ्नात्सामात्पर्जन्योऽयिर्हितीयः संभवति 1 तसात्पजन्यादोपधयः परधिष्यामम्मो संभवन्ति) पुमानेतः सिश्चति योपितायाम्‌ | ओपधीम्यः पुरुषाम्मो हुताभ्य उपादानमूतामभ्यः पुरुपरूणोऽयिर्योषि- दरूपाय्यौ रेतःसकं करोति, वषयः प्रजाः पुरुपात्सषस्रूताः ।॥ ५॥ एवं पञ्चाभिविद्योक्तक्रमेण बह्वयः प्रजाः परस्मात्पुरुपात्संपरमूताः। 411 तस्माटचः साम यजुंपि दीक्षा यज्ञाश्च सर्वं करतवो दक्षिणाश्च । संवत्सरश्च यजमानश्च लोकाः - तस्मदुक्षरपुरुषाहग्यज्ञः सामवेदा अगिहोचाध्या यज्ञाः सोमविकारा: क्रतवश्च दक्षिप्राश्च संवत्सराद्याः काला यजमानः कर्मफलभूताः स्वर्गाद्या लोकाश्रोत्पस्चा इत्यथः । सोमो यत्र पवते यच मूर्यः॥ ६1, ये लोकाश्चन्दरसूयकिरणपता भवन्ति ।॥ ६ ॥ तस्माच देवा बहूधा संप्रसूताः साध्या मनुष्याः पशवो वरांसि ॥ षहुधा क्मजानजादिमेकवाञ्च बहूधेत्यर्थः । वयांसि पक्षिणः शि स्पष्टम्‌ \ प्राणापाना बीहियवो तपश्च श्रद्धा सत्यं बह्मचयं विधिश्च ॥ ७ यवो वीर्घश्ुकधान्यविशेषः ! वीहियवङ्ब्दौ धान्यमा्ोपल्षको ¦ तपः कृच्छ्रादिलक्षणम्‌ । श्द्धाऽऽस्तिस्यद्जुद्धः । सत्यं सत्यवचनम्‌ \ बह्मचर्यं सखीसङ्खगदिराहित्यम्‌ । षिधीयत इति विधिः । नित्यनेमिति- कादि; |! ७।। (क, १७० रङ्कःएमानुजविरवितप्रकाशिकासमेता- [मु०२ख०१] सप्त प्राणाः प्रभवांन्त तस्मात | तस्मादक्षराच्छीर्पण्यानि वचशक्चुःभोत्रनासिकारन्धयुग्मास्यसंचारीणि सप्तेन्छियाणि उत्पद्यन्ते । सप्राचिषः समिधः सप्त जिह्वाः ¦ माहपत्याया अद्यः} इन्धनानि) | काटी | प्रमरत्तयः सतत जिहूाश्च प्रमवन्तं। ति पएवंगान्वयः | सप्त इमे लाका येषु चरन्ति प्राणा गुहाशया निहिताः सप्त सप्त ॥८॥ हमे सप्तापि लोका उत्पन्नाः । येषु टाक्रेषु हदयगुहायां सुपुवे लार्यां रायानाः सप्त प्राणाश्चक्चुरादिगाटकप्रदरक्ञेपु धाचा विहिताः संचरन्तीत्यथः । सप्त सपतेतिवीप्सा पुरुपमेवाभिप्राया 1८1 | अतः समदा गिरयश्च स्वं । स्पष्टा ऽथः । अस्मात्स्यन्दन्ते सिन्धवः सर्वरूपाः ॥ बहुरूपा गङ्गाद्याः सरित इत्यथः \ अतश्च सवा ओषधयो रसाश्च | स्पष्टोऽथः । ननु पृथिव्या एवीपधयो जायमाना हङ्यन्त हृक्षवा- द्भ्यो रसा जायमाना द्यन्ते कथमक्षरात्सर्वं जायत इत्युच्यत इत्या- दाङ््याऽऽह- 9. क ५ न्तरा . येनैष भूतेस्ति्ठते न्तरात्मा ¦ यस्माक्रारणादेषोऽक्षरपुरुपः स्वेभूतेः परिवृतः सन्मदृन्तरात्मतया वतते तस्मात्पाथव्यादिभ्यां जायमाना अपि अक्षराद्गह्मणो जाता इति ङाद्यते वक्तामति भावः॥\९।॥ पुरुष एवेद विश्वम्‌ | यस्माद्सां सवमूतान्तरात्मा तस्मात्सवमिद्‌ं परुषो पादानकत्वात्- रुष एव तस्मात्तदिज्ञाने सवंस्पापि ज्ञानमुत्पद्यत इति भावः । पु०२स०९। मुण्डकापनिपत ¦ १५८९ ॥ प्म तवा बह्व परमतम्‌ | तस्य जगत्सटवरनुकूटः कमरान्दितां व्यापारः }। सषटष्याटोाचना- सकं तपः । एका व्यापी सदा शुद्धो निर्मणः प्रकरतेः पर इति बह्म शाष्दितिपरकरतिपरमृतमुक्तात्मनाममृतवत्परमानन्द्‌तया भोग्यभूतं वह्मयाप्य- ध्षरपरष एवेत्यथ एतयो वेद्‌ निहितं गहायां सावि याग्रस्थि विकिरतीह सौम्य ॥१०॥ दत्यथववेदीयमण्डकापनिपाद्‌ द्विर्वायमुण्डके प्रथमः खण्डः ॥ १॥ हे सोमाहं हदय गुहुवर्स्यतदक्षरं वदह्मह सोकं यो वेद्‌ सग्रत्थिवद्ू- मोचामविद्यां विकिरति निरस्यति कृ विक्षप इति धातुः रत्यध्चवेदीयमुण्डकोपनिषद्धाप्ये द्धितीयमूण्डके प्रथमः खण्डः ।॥ १\ [ष , , ।। ॥ १ ॐ = 2 निः ॥ न्भ आविः संनिहितं गुहाचरं नाम महत्पदम्‌ । आिरित्यव्ययं योगिनामपराक्षम्‌ संनिहितं गुहाचरं दुर्धिज्ञेयस्व- रुपतया प्रसिद्धं सवतो महत्पदं प्राप्यमुतमित्यथः । अतरेतत्सदमर्पितम्‌ । एजस्राणनिमिपच्च यत्‌ ॥ एजत्कम्पमानं जाग्रदिति यावत्‌ प्राणमूड़्‌ } निमेषत्मुप्तं जाग्रत्सु प्तादिमदमिद्धप्राणिजातमचाक्षरपरुपेऽपितमित्यधः । एतनानथ सदसद्ररण्यम्‌ ॥ स्थुलसष्ष्मवस्तुभिराघारत्वन प्राधनीदमाधारमूनामतिं यावत्‌ । ताष्ट- कमेव बह्यावगच्छतेत्यथ्‌ 1... पर्‌ विज्नानायदरि्ठं प्रजानाम्‌ ॥ १॥ यो विताने तिष्ठन्‌ [ब ०२।५।२२] इतिश्रतर्विज्ञानङञब्दो जीषपरः १५७२ रङ्गरामानुजविरचितप्रकाशिकासमेता- [मु०२खमप विज्ञानादरं जीवाद्धिकं प्रजानामुपायोपेयत्वं नात्यन्तवरणीयमत्यन्त. प्राथनीयमित्पर्थः॥ १॥ यद्चिमयदणष्योऽणु च । यव्‌चिमत्‌ । अविश्शष्डितवुी पिमच्वं च विग्रहद्रारा वरृष्टव्यम्‌ । अणु- भ्योऽपि श्यामाकादिम्यो ऽणिष्ठम्‌। सक्ष्मतया सर्वान्तःप्वेशयोग्यमित्य्ः। यस्मिघ्रोका निहिता रोकिनश्च। लो किना लोकवासिनः । शिष्टं स्पष्टम्‌ । तदेतदक्षरं ॑ब्रह्म प्त प्राणस्तदु वाङ्मनः। उशब्दोऽवधारणे प्राणादिकमपि तदात्मफमित्य्धः । तदेतत्सत्यममृतं तदवदधव्यं सोम्य विद्धि ॥ २॥ तदेतदक्षरमविमाशि अग्रृतमस्सारिभोग्यमिति वाऽधः । तदेव मनसा वेष्रव्यं "विद्धि । समाहिषमनोषिपयं विद्धि त्र मनःसमाधानं छर्विति याषत्‌ ॥ २॥ धनुगुहीतयो पनिषदं महासर शरं दयुपासानिभितं सेदपीत | उपनिषत्पासिद्ध्‌ प्रणवास्यं धनुगरहौत्वा मगवटूपासनया स्थल सूष्ष्म- शरोराद्धिवेचितमाक्षरादिटक्षणमहाख्संयोजितमात्टक्षणं शरं संद्‌- ध्यात्‌ । फि कुतेत्यजाऽऽह॒- १ ऋता आयम्य तद्धागव्तेन चेतसा । भगवतसरषणेन चेतसा तद्धनुरायम्य प्रणवाख्यस्य धनुष आयम नाम प्रत्यक्परमात्मनोः हेषहेषिमावठक्षणार्थप्रकाशषकव्वेनानसंदहित- त्म्‌। तद्भावगतेन चेतषषेति पाठे मावः पराततिस्तद्धावगतेन चेतसा तता प्ाच्छया हरमायम्येत्य्थः । तस्य चाऽऽयमनं नाम मनसन्दियान्तःकरः णस्य तस्य विषयन्तरविमुखीकरणपर्वकमक्षराख्यलक्ष्य भिमुखतयाऽ -घस्थापनम्‌ ॥ रक्ष्यं तदेवाक्षरं सोम्य विद्धि ॥ ३॥ हे सोम्य तदेवाक्षरं क्ष्यं लभ्य जानीहीच्य्थः \॥ ३॥ + कीन हि, ११ "मयौ कि = "नी त 3 | (क क क गव जकः कनया त) सगा + यनेषगणको नेन कृष्यते जान दाध्नमस्यपुस्तके-- १ तद्भवं 1 २ संपयीत; ष०२व०२. मुण्डकोपनिषत्‌ १ ७३ उक्तमर्थं पिवृणाति- प्रणवो धनुः शरो द्यात्मा चह तदक्ष्यमुच्यते | ओमित्यात्मानं युश्ीतेत्यात्मरूपशरसमपणे हेतुत्वास्णवस्य धनुष्ट्ुन रूपणम्‌ । अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत्‌ ॥ ४॥ दिपयान्तरविमुरखनेकाग्रचित्तेन वेद्धव्यम । वेधां हि तदेकश्ञेपत्वेन त्ध्यानम्‌ ! यथा लक्ष्ये निमग्नस्य शरस्य लक्ष्यापेक्षया भद्काकारा- सफुरणमेवं परमात्मनि प्रणवेन समर्पितस्य प्रत्यगात्मनस्तत्साम्यलक्ष्णां मुक्तिमापन्नस्य ज्ञानेकाकारस्य दवमनुप्वत्वादिंटक्चषणमभेद्काकारास्फ्‌- पिव तन्मयत्वमिति द्रष्टव्यम्‌ । यस्मिन्याः प्धिवी चान्तरिक्षमोतं मनः = ४, 8 १ सह प्राणश्च सर्वः} तमेवैकं नानथाऽत्मा- नमन्या वाचो विमुश्चधामृतस्य॑ष सतु: यस्मि्क्षरे युप्रयिव्यन्तरिक्षमनःप्राणादिक समवेतं तमेकमव स्वेत- रसमस्तवस्तुनियन्तुत्वेन व्यापकतया जानीतानाव्मव्रिपया वाचस्त्यजत करय हेतोः । अमनस्येप सेतुनदयादिषु दहि सतुहि र्लस्य प्रपतल- प्मकः संसाराणवपारमभूतस्यामूतस्येष प्रातिटम्मक इत्यथः ॥ ५॥ अरा इव रथनाभौ संहता यत्र नाडयः स पयोऽन्तश्वरते बहुधा जायमानः । गोमित्ये * ध्य्‌ २ . ( ८ ओमित्येवं ध्यायथाऽऽ्मानं स्वस्ति वः ! प्रय तमसः प्रस्तत्‌ । & ॥ संततं शिरामिस्त्‌ टम्बत्याकोासंनिममिल्युक्तरीत्या यच्च हृद्ये रथ- नामो सर्म्िता अरा इव नारयः संहताः संगतास्तच मध्ये स पप रकृत आत्मा, अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिमिति देबादीनां समाश्रयणीयत्वाय तत्तनातीयरवरूपसस्थानगुण- कमसमन्वितः स्वी यस्वमावमजहदृंव स्वेच्छया वहुधा जायमानः संच- ।#2) ~ + + 1 जानन्शाश्रमस्थपुर्तके --१ ब भामा) रव्य मासमा + ३ पराय) १७४ रङरामानुजविरवितप्रकाशशिकासमेता- [मु०२घ रते वर्तत इव्यर्थः । तमसः परस्ताद्रतमानाय वः पाराय पारतीराप पारावारे परार्वाची तीर इति नेषण्टुकाः प्राप्यभूतायात यावत्‌ । त दप्राप्तय जामत्पात्मा्त ध्यायधत्यन्वयः । प्व व्यानाय प्रवृत्तभ्यां युष्मभ्यं स्वास्त भवतु ॥ य्‌: सर्वज्ञः सववित । उक्तोऽथंः | ॥ यस्यप्‌ माहेमा भवि, भलोःके संसारतच्चप्रवतनरूप एप महमा यदायः) देव्ये बह्मपुरे येष व्योम्न्यात्मा प्रतिष्ठत: । यस्यैष महिमा भवीति टलीटाविभुत्पन्वय उक्तः । दिव्ये व्पोश्नीति विपाद्धिभतिरुकेति व्यासारुक्तत्वात्‌ । वकूण्ठाख्य बहपुर परमे व्योश्चि. अयमात्मा प्रतिष्ठित इत्यथः) मनोमयः प्राणशरीरनेता प्रतिितोऽन्ने हदयं संनिधाय । विश्ुद्धमनोगाह्यः 1 प्राणक्षरीरनता । प्राणं च हरर चतस्य नेता जीवस्य प्राणङारीरलम्भक इत्यर्थः, यद्रा मनोमयः प्राणशरीरो भारूपः [ छा० ३।१४।२ ] इतिश्रुतेः प्राणः शरीरमस्य प्राणश्चरीरकः सचां नेता 'च प्रभरित्यथः । अधिभूनायका नता प्रभुरिति हि सैषण्डुकाः। अन्नेऽन्नपारणाम हारार्‌ पाताष्टता यस्तास्माश्रत्त हृद्य सानघाय। तदज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभाति ॥५॥ अमतं यत्‌ । अस्पष्टससारगन्धमानन्दर्प यद्भाति तद्रह्य विज्ञान. शग्ितेन दुषानसमानाकारेणोपासनन पीरा: पज्ञाश्ाहलिनः परिपरश्यनि साक्षात्कुवंन्तीत्यथंः ॥ ७ ॥ तस्य फलमाह- भियते हदयग्रन्यिश्ठियन्त सर्वस- शया; । क्षीयन्ते चास्य कर्माणि ! हद्यस्यान्तःकरणस्य य्न्धयो ग्रन्धिवद्दुर्मोचा रागदेषाद्यः। मु०२त०२। मुण्डकोपनिषत्‌ । १८७५ हस्थानमयत इति ब्युत्पस्या हृ दयक्षब्देन जीवो वा \ वह्यज्ञानेन सावर्पे सिद्धे सर्वविषयकाः संशया नश्यन्ति \ अस्य च प्रारब्धव्यतिरिक्तानि एर्वाण्वनेकभवाजितानिं कर्माणि च नश्यन्ति नारो नाम्‌ कर्म्णा एटजननशक्तिविनाश्ः । "तदधिगम उत्तरपूवांघयोः' [च ०स्‌०४।१।१३. इतिं सुतवेऽघस्य विनाश्करणमुत्पन्नायास्तच्छक्तर्विनाशकरणं शाक्ते एरमपुरुाप्रीतिरेदे ति भा पितम्‌ । एतत्सव कदेत्यत्राऽऽह-- तस्मिन्टष्टे परावरे ॥ < ॥ परेऽवरे यम्मात्स परावरः 1 स्वच्छा अपि वह्याद्या परस्मा ष्ठा दत्यधः । अथवा परावरे प्रावरशरीरके सवात्मभूत इत्यथः । तामे तस्मिन्दर्नसमानाकारत्ञानविषयीक्रत इत्यथः । न च “अभ्व इव माणि विधूय पापं चन्द्र टव रादोमंख)।ः्परमुच्य धृत्वा शरोरमङ्रते कृतात्मा वह्मलोकमभिसंमवामिः [ छा०८।१३।१ | इति शारीर वियाग- काल एव पण्यपापास्यकर्मविनाक्स्य श्रतत्वात्‌ । ‹ सांपराये ततव्या- मावात्‌ । › [त० सू० ३।३।२५७ ] इति मूतरतद्धाप्ययोरपि तथैव प्रति- पादनात्‌! क्षीयन्त चास्य कर्माणि तस्मिन्दुष्ट इति दश्नसमानाकार- तानारम्मस्रमय एव श्रयमाणः कर्मक्षयः कथमुपपद्यतारमेति वाच्यम्‌ । अस्मिन्वाक्ये श्रयमाणः कर्मक्षया दङ्नममानाक्रारापास्नारम्मप्रीतस्य | परमात्मनस्तत्स्राप्तावृपासक्रस्यापं क्षपिप्य उति संकल्परूपः । देह्‌- वियोगसमयभावी कर्मक्षयस्त॒ क्षान्तमिति संकत्परूप रइत्यविराधो वृष्ट्य: ५ € ॥ हिरण्मय पुर काणं विरजं व्रह्म निष्कलम्‌ । तस्यां हिरण्मयः काकश्च इतिश्रत्युक्तरीत्या स्वप्रकाशतया कमनायतया वा हिरण्मयशब्दामिटप्येऽ््युतकरृ्टपदार्थोपठन्धिस्थानतया कोशतुल्ये पर उक्र परमपदे पुर उति पाठेऽपि स्पष्टोऽर्थः । विरजं छान्द्‌समद्‌- नत्वम्‌ । सत्वरजस्तमोतीतं निष्कटं निरवयवमित्यथः । तच्छुघे ज्योतिषां ज्योतिः । शुभ्रमनवद्ं प्रकाङकानामपीन्दियाणां प्रकाङकम्‌ । ज्योतिःश्दित्‌- दाप्तियोगो वियहद्रारका द्रष्टव्यः । | 1 १७६ रङ्यमानुजविरवितप्रकाशिकासमेता- [२०२ख०२्‌] तयदात्मविदो विहः ॥९॥ आस्विदो वद्िहु्यदात्मतत्वमिति यावत्‌॥ ५ ठउ्योतिपषां ज्योंतिष्टं प्रपञश्चयति-- न तच सूया भाति न चन्द्रतारकं नेमा वियुतो भानि कृतोऽयमभेः । तस्मिन्दीप्यमाने नैतेषां दीप्तिरस्तीत्यथः । नन्वतिमास्वरसरूपवति स्यदो पत्यक्षेणानुभूयमाने तद्धासा च जगति भासमाने न तत्र सूर्या भातीति प्रत्यक्चपिरुद्धं कथममिधीयत इत्यचाऽऽह- तभव भान्तसनभाति सर्वं तस्य भास्ना सदमिद विक्राति ॥१०॥ हद च जगद्धासकमादित्यादीर्नां परिव्रक्यमानं रूपं न नेजं रितु परमात्मदत्तं तदीयमेव तेजः! गीतं च भगवता-- यदादित्यगतं तेजो जगद्धासयतेऽखेटम्‌ । यचन्द्रमसि यचा तत्तजां विद्ध मामकम्‌ \ | गी° १५।१२ ] हृति ! विवृतं चेतद्धगवता माप्यङृता-अखिल जगतो मासकमेतेषामा- दित्यादीनां यत्तेजस्तन्मदीयं तेजस्त॑राराधितन मया हत्त मिति विद्धीति, सतो यावितर्कमण्डितपुरुषतुल्यानामेतपां भास्वररूप्ाटेनामपि अन न्याछीनतेजस्त्वामावान्न मातीतिव्यपदृशो युज्यत इति मावः । तस्य मासा सर्वमिदं विभाति 1 सर्वपरपश्चमासकस्यापि सौयादुतिजसस्तः हचत्वेन तदीयत्वाभावादिति मावः \ अच्र वक्तव्य सर्वं कठवष्टीविः वरण उक्तं सचैव द्रष्टव्यम्‌ \\ १० ॥ उपसहरति-- बह्वेदममृतं पुरस्तातपश्राद्रह्म दक्षिणतश्वोत्तरेण ! सर्वासु दिषु यदिदं हदेयते तत्सवं बह्येवेत्यथः ¦ अधश्चोर्ध्वं च परसृतं बरह्मवेदं विश्वमिद वण्षिम्‌ ॥ ११॥ दत्यथधवेदीयमण्डकोपनिषदि द्ितीयमूण्डकं द्वितीयः खण्डः ॥ २॥ पय्ाषयपजदयया पनम [मु० दख ०१ मुण्डकोपनिषत्‌ । १५७ वरणीयतमं बद्येषेत्यथः । शिष्टे स्पष्टम्‌ ॥ ११॥ इत्यथववेदी यमृण्डकरोपनिषद्धाष्ये ह्ितीयमुण्डके द्वितीयः खण्डः ॥ २५ समाप्तं चेदं ह्ितीय म॒ण्डक्रम्‌ । नन्वेकस्यैव बरह्मणः स्वदेहानुप्वेशे तस्य सुखहुःखभोक्तत्वप्रसङ्ग इत्यचाऽऽह-- ज्‌ 7 ~~ ह८~> ज्‌ ध द्रा पणां सयुजा सखाया समानं दसं परिस्वजाते | य॒ज्यत उति यक्शब्दो गुणपरः । समानगण्यकः सरुमिति व्यासाय विवुततत्वात्‌ सयुजो समानगुणकौ सखाया अपहत पाप्मत्वादिगणेः पर स्परसमानो द्रा सुपर्णी द्रौ पक्षिसहल्ञा समानमेकं वृक्षं वृक्षवच्छदना्ही शारीरं समाभरितावित्यथः। ^ षः भ सन्य ५ अं क ऋ ( तयोरन्यः पिप्पलं स्वा््यनश्चचन्यां अभिचाकशीति १॥ तयोर्मध्येऽन्यतराो जीवः स्वादु परिपक्ं पिप्पलं कमफ्टं भहु । अन्यस्त परमालाऽभश्ान पव प्रकराक्ते । अच क्षरारे तदाश्रयर्जावपरा- दिषिपयवाचकरशब्डनिगरणेन विषयिवाचकूवक्षयुपर्णादि शब्द वृक्षत्वाध्य- वसानटक्चषणरूपका तिङयोक्तिविचच्छात्तवेशोपायाते द्रष्टव्यम्‌ ॥१॥ ससाने वृक्षे परुषो निमश्रोऽनीशया शोचति स्यमानः अनीया मोग्यभूतया प्रङ्रत्या मह्यमानः। परामिध्यानान्त तिरोहित ततो ह्यस्य वन्थविपथंयो दैहया गाद्वा सोऽ्पाच्युक्तन्यायेन 1तेरोहितपरमा- त्मश्े पत्वज्ञानानन्दलटक्चषणस्वस्वरूपः सन्वृक्चषवच्छदनाह पकस्मिच्छरीरे जीवः स्थलोऽदं करशो्टमित्यादेतादास्प्यबुद्ध्या पांसूदकवत्देकता- मापञ्चः सस्तव्ससगकरताने दुःखान्यनुभवतात्यथंः । जुष पदा पश्यव्यन्यमाशूमस्य क छ. ® _ #~ ^ माह मानामात वातशाकः॥२॥ इतिशब्दो बुद्धिस्थप्रकारतचनः ) चज्ञब्दश्चाध्पाहत-यः । यदा्सों जावा नमय्मास्स्वस्म्‌ाःदारकत्वानयन्तुव्वद्यापत्वादना 1दट्ष्षण स्चक्र- माभेः प्रीतं परमात्मानमसिटजगदशनलक्षणमस्य महिमानं च यद्‌ २२ १७८ रछ्रामातुजविरवितप्रकाशशेकासमेता-- [मू०६्०१] पश्यति तदा कीतक्षोको भवतीत्यथः 1 केचित्वनीरया<नीशंत्वनास- मर्थवेनेव्यर्थः । लोके हि पदादौ निसम्मः पद्कादिसवन्धेन सुद्यमानः स्वयं निर्ममनासमर्थतवेन सोचन्स्वोद्धरणसमथं स्वयं पङरूाडावनिमग्च च रवस्मिन्प्रीतिमच्वेन रहम्दतं तस्योद्धरससामश्य च दष्टा वीतशोक भवति तत्ससाधिरच्ानसखंवेयः) नचास्मिन्पद्षऽनाङक्ञाया भाग्यमूतया प्रक व्येति भाष्यदिरोधः शङ्कनीयः । मग्यभूतयस्यस्यानाकयेत्यतद्रिवरण- रूपत्वाभावात्‌ । तस्य सामथ्वलब्धाथ।नुवाद्रूपत्वा।दाति वदान्त । ननु कथं द्रा सुपर्णेति मन्त्रस्य जीवपरमात्मभदुपएर््यम्‌ । अन्तःकरण जीवपरो ह्ययं मचः । पेह्िरहस्यवाह्धणेधस्य सत्रस्य तधा व्याख्या तत्वात्‌ । तथा हि तगारन्यः पिप्पलं स्वाद्रर्चाति सच्छमनश्चन्नन्योऽः नमिचाकृशीति ¦ ज्ञस्तायेती सचवक्चस्धी ` इव्यय स्वाद्रृत्तीव्यतद्न्तस्य वाद्यस्य सक्वपरत्वमनश्चन्तित्यादैः श्वेचस्जपरत्यं च प्रतीयत । न च सच्वक्चेयज्ञशब्दो जीवपरमात्मपरावति वाच्यं तयाः क्षब्दुयारन्तःकरण- जीवपरतया प्रसिद्धसखात्‌ । तदेतत्मस्यं यन स्वप्र परयति । ' अथ योऽयं शारीर उपद्टास क्षवस्तस्तावतो सच्वकश्षचज्ञा' इति सच्छक्षचज्नक्षव्दयो- रन्तःकरणजवरब्दाभ्यां शर्यंव ्दुर-चतत्रास ) यन पस्यताति करण. त्वप्रतीतेः सं ह्यन्तःकरणं स्वप्रदरष्रव्वाच ला हि नावः । अत्यं मन्बोऽन्तःकरणजीवपर टत चत्‌ । न तावन्वीवपरमाल्परत्वमस्य मन्यस्यापि वदितुं शक्यते । अनेन मन्यण तल्याथधतया प्रस्यभिज्ञायः माने ˆ समाने वक्ष पुरुपा निमग्नः ` इत्यनन्तर मन्ये जीवपरयाः प्रातिः पन्चत्वात्‌ ! अस्य मस्वस्य ' तद्रंकाध्याच ' समानं वृ्ं पररपरस्वजाते समाने वृक्षे पुरुषो निम्र हति तयारकाध्य हि प्रतायत । समाने वृक्ष हति मन्त्रे च पुरुषो जीवः । अन्तःक्ररणम्य पुरपश्व्दुवाचित्याभावात्‌। काचाति मुष्यमानः परयति वीतशोक इति पदानामस्वारम्यप्रसद्राच । अन्यश्च परमात्मश्ङब्दाक्तत्वास्स्वावपयफज्ञानन वीतदाकटेतुत्वाच्च न कवलमनन्तरमन्वेका््यादह्ा मुपर्णति मन्वस्य परमात्मपरत्वं कितु स्ववाक्य स्वाद्रुत्यनश्चद्चन्य इति माक्तव्वामाकूुतवश्रचणाच तद्वसायते। चश्युःश्रोच्ादीनां द्र्रत्वधोतुत्वादिवदन्तःकरणस्यापि करणत्वादुव हि भोक्त हि न संभवति जीवस्य व॒क्षङ्ञच्दाकदहषरिप्यद्गदुश्षायमेवा- नश्रत्वमपि नोपपयते । तहि पङ्किश्रतः काथः | उच्यत- सस्वं बद्धजीवः। दव्यासुव्यवसायपु सत्वमदी तु जन्तुषु दति नामानृक्ञासनाजन्तुपर- [मु०६ख०१ एण्डकापानेषत्‌ । १७५९, श त्वावगतेः । जन्तुश्च चत्तनः । प्राणां तु चेतनां जन्मी जन्तुजन्युकषरीरिण दाति नासपादठात्‌ । बन्यान्विनप्यान्चेव बुषटसत्वानिति प्रयोगात्‌ | न तदस्ति प्राव्यं बा दिवि दवेषु वा पुन्‌: | सर्य प्रकर{तिजसुक्त यदेभिः स्याज्िभिगणेः॥ इति दुर्नाञ्च \ सषच्तराब्दश्चाच परमात्सपरः 1 अथन्तरपरसिद्धाकाश्चप्राणादिश- व्डवद्थानुपपत््या परमात्मपरत्वा पपत्तेः । क्चचज्ञोऽक्षर एव चेति परमा- त्मानं प्रयोगात्‌ । क्षिच नानातीत्यवसवाथस्य तस्मिन्नेव पुष्कटत्वाश्च , मोक्षधमं-- ततखेगुण्यदही नास्ते परमात्मानमश्चसा । प्रादेान्ति द्विजश्रेष्ठ क्षचन्ञं निरगुणात्मकम्‌ ॥ सर्वावासं वासुदेवं क्षचन्ञ विद्धि तत्वतः 1 इति । तञ्रैव- विन्वम्रधां विश्वभुजो विश्वपादाक्षिनासिकः। एकश्चरति क्षघेषु स्वैरचारी यथासुखम्‌ ॥ | धवा च हारीराणि ज्ञानानि च श्युमाश्चुमे। तानि वाचे स योगात्मा ततः श्ेवज्न उश्यते ॥ टतिं प्रयोगात्‌ } तयव कप्लिसरिसंवादे-ज्ञातानामासरे भष्ठो ज्ञौ प्रष्टा छविरुपकश्चक्रः ।ज्लात्रकां दुद्घ्यमानाप्रतिबुद्धयोः । परमसतं विदित्वा निरवयवमनामयमस्पाद्दुःखाद्विमुव्यतव एवेति बुद्भ्यमानाप्रातिवद्धक्ञ. ष्ठाभिहितयाश्िदवितोः परस्य क्षेवज्नशब्डेनाभिधानात्तचेव पथ्चविंा- तितच्वानि-वग्ञम्डनोक्त्वा, एतस्माद्गादपवृत्तोऽपवर्गः क्षेचज्ञः श्चि रुपेक्षको बुद्ध्यमानाप्रतिवुद्धयोः परस्मादिवि) तचैव-अन्यदुव्‌कमः- न्यत्पुपष्करवणम्‌ । तथाध्न्यत्श्चैचमन्यः पुरुषः पञ्र्विक्ञकोऽन्यश्चास्मा- त्सेचज्ञ इति । पनश्च तथैव \ एवमासुर्‌ऽन्यद्रव्यमन्यः पुरुषः पञ्चर्वि- सा तितच्वमन्यो ऽस्माद्रचज्ञ इति पञ्च विदात्परस्मिन्क्षेषत्तशष्दप्रयागात्‌ । सनत्कुमारनारदसंवादे च- पश्यः परयति पदयन्तमपरश्यन्त च परयाते । पर्यन्तं परय पर्यत्वाद्पहयाव्पशयेन पक्यते ५: इति श्टोकमुक्त्वा पकरतिं क्षेचं क्षेवज्ञं चापरः क्षेचन्ञः प्किशकोऽ- तुपर्यति नतु पञ्चिविककः क्षेवत्तः प्रक्रातिर्वाऽपरं क्षेचक्तं पश्यतीति प्रयोगाच ! अच ह्यात्पशष्दवल्ध्वैचस्शब्द्स्य जावपरसाधारणस्य पञ्च- १८० रद्धःरामानुजषिराचितप्रकाशेकासमेता-- [मृ०३स०१ विश्परशब्डविरेषितस्य जीवपरमात्सकिपयत्वदङनाचच। यो<स्पाऽभ्त्मनः रूरयेता तं क्षेचज्ञं प्रचक्षते य: करातितु रूमाण स्र भूतात्मेति चोच्यते, ट्(ते सानयययागासख । यन स्वप्रं पर्यतः यनत्थेभवे तुतीया येन विरिष्टः परास्य स्वध पहयतीत्युच्यत । ततश्च काठिन्यवान्यो बिभ- तीति परथिवीद्रारा काटठिन्यवत्स्वप्रद्रष्टत्वम्‌ । जीवद्नारा परमात्र घण भवतीति न विरोधः शाररकरब्श्च ठस्यंप एव शास्र आत्मे [तवत्स्वत्वातस्त्सम्स्तवाचदचच्दछरारक परमाव्मन्यपपयत । उपत््‌ ति निरूपाधेकं ष्टुत्व तस्यवापपद्यते । एवं शारीर उपद्रष्ेति पदर येन परस्य क्षेवज्ञशब्डवाच्यत्वमुपपाद्ते भवाति! ञतो द्रा सुपर्णेति मन्यो जीवपरमात्मपरः । किं च ˆ इयदामननात्‌ ` इत्यधिकरणे ` दरासुपण। ` इति मन्वे भाक्वमोक्योः प्रतिपादयता । ' कतं पिबन्तौ इत्यचय तु माक्ञारव प्रतिपादयता, पिबन्तापरितिं भवणात । न ष पचन्तााव॑त्वतच्छचिन्यायन पिचद्‌।पवत्स्मुदायलक्षकमिति वाच्यम्‌ । मुख्याथपरित्यामे कारणाभावा) प्र्वपक्ष क्रत्वा ‹ कतं पिबन्तौ (दा पणा ` इत्यत्र च द्विलवस्ख्याप्रतीतरवयं प्रतीयते । तच च र पुथगतिं मन्व तयरन्यः पिप्पठं स्वाद्र्यनश्चन्नन्यः ` इति अक्षा नायाद्यत।तः परमास्म, प्रतीयत । अत एव ` ज़ष्ट यदा पयत्य- न्यमाराम्‌ ` इति चाक्यदपं परमात्मन एव प्रतिपादनं दह्यते । ऋतं पिबन्ताविति मन्व च) अन्यच धममादित्युपक्रमण परमात्मनः प्रकृत. तरात्‌ । यः सतुरजानानामक्षरं बह्म यत्परामिति परमास्मदिपयवास्य- रोपाञच्च परमात्मव प्रतिपाद्यः । अत कतं फपिविन्तादिप्येतच्छविन्यायेन ज्यम्‌ । अतो वेद्यामेदाद्िदययामेद्‌ इति तदीयभाप्य एव प्रतिपा- देततया तयोमन््रयाभिन्नाधव्वसमथनस्य तद्धिरुद्धत्वात्‌ ! तस्माद्रा सुपणाते मन्य! जावपरमात्पर एव । सत्छक्षेचक्ञशब्डावपि तत्पराषि त्यव चुक्तम्‌ ॥ प्रकृतमनुसरामः-- यदा पश्यः पश्यते रुक्मवर्णं कतीरमीशं पुरुषं ब्रह्मयोनिम्‌ । [सु०२६ख०१ मण्डको पानपत्‌ । १८१ तदा विद्रान्पुण्यपापे विपय निरञ्जनः परमं साप्यमपति॥ ३॥ पयतीति पश्यः । पाप्ाध्मापेटूहशः शः ( पाण्स०३। १ । १६४ | इति शप्रत्ययः । रशिचवात्परयादेशः । यास्मिन्कलटे परयो बह्यदशी) (आ दित्यवणं तमसः परस्तात्‌ । दिरण्यर्मश्र हिरण्यकेशः | छा ० १।६।६ | रव्युक्तरीत्या देदीप्यमानमङ्कलविग्रहयुक्त जगद्‌ाद्ोतारं तत्कतार्‌ं बह्म योनिं तस्मादेतद्भष्येतिनिदटाव्याकरतवह्योपादानभूतम्‌ भगवानिति र्ाव्डोऽयं तथा पुरुष इत्यपि । निरुपाधी च वतते वाददेवे सनातन ॥ इव्यक्तरीत्या परुपक्व्डनि्ं वाद्धदेवं यदा परयाते तदा पुण्यपापे निरस्य निरस्तप्रक्रतिटेपः सद्प्हतपाप्मव्वादिगुणाषएटकलक्ष णेन बाद्धेण खूपेण परम्‌ साग्यमृपेतात्य थः । बह्ययो निमेव्यच व्यासा पष्टीतत्यस्ये छक्णापरसङ् द्र्य निङष्दयोः सामानाधिकरण्थमित्युक्त तद्‌ तिसुन्द्रम्‌ ॥ ३१ क (८ = प्‌ (क प्राणो येष यः सव॑कृपविभाति । सर्वाणि हवा दमानि यतानि प्ाणयवाभिसविङन्तीस्यादाविष प्राणशब्दः परमात्मपरः । एष परमात्मा सर्वंमतेराधितो मवदीस्यर्थः। विनानन्विान्तव तेनातिवादी । मवेति लोण्मध्यमपुरूपेकव चनं विजानञ्छ्रूवणमननाभ्यां जानन्वि- हास्तम॒पासीनस्तेन परमात्मनाऽतिवादी भवेति शिष्य प्रत्युपदेशः । अतीत्य सवान्वदितुं शीष्टमस्य सऽतिवादी । यस्तु स्वोपास्यदेवतायाः सवां विशापत्वं वदति सोऽतिवारद्‌। त्युच्यते । आत्मक्रीड आत्मरतिः | यस्य क्रोडाऽप्त्मन्येव नोद्ानादिषपु स आत्मक्रीडः । यस्य रतिरा- त्मन्पेव न स्क्दन्दनादिषु स आत्मरतिः । रतिः घक्चन्द्नादिजन्या प्रीतिः कीडोदयानाद्िजन्यति भूमाधिक्ररणे व्यासरर्यरक्तव्वात्‌ । क्रियावान्‌ ! अननुसंहितफटक्ियानुष्ठानक्टः । एवमभूतश्च मवेति योजना \ फियावच्वं किमथमित्यचाऽऽह- १८२ र्करामानुजावराचतप्रकाशेकासमेता-- [सु०१स० | # एप {हि त्षविगं वश्छिः ॥ ४ ॥ वी हाते क्रियया ह्यन्तःकरणे परिङ द्र ह्यविद्या निप्पखा यद्यषिदां वरिष्ठो भवति॥४॥ सत्येन ठष्यस्तपसा देष आत्मा हः च | न् ८ सम्यग्ज्ञानन्‌ वह्मचर्मण नित्यम्‌ | अन्तःशरीरं ज्योतिर्मयो हि शुभो- य पश्यन्ति यतयः क्षीणदोषाः ॥ " | रागादिदाषशुन्पा जितेन्द्रियायै पश्यन्ति स शरीरान्तर्वर्ती ज्ञाम्‌- मयो नदष आत्मा| | मनसश्चान््रया्णां च द्यक्राग्यं परमं तप. । इत्यु क्तबाह्याभ्बन्तरोन्तुवेकाग्यलक्षणतपसाऽप्गमोत्थज्ञानेन च खसं ङ्गा दराहत्यलक्षणानेत्यवह्मचर्येण च सत्वेन भूताहतवचनेन च लभ्य. साक्षात्कतव्यः । अथवा टमभ्यः प्राप्य ह्यथ: प्रापिश्वापास्नाद्रारेति द्रष्टव्यम्‌ ॥ ५4 | सत्यन ठभ्य इत्युक्तं सत्यं स्तौ ति-- . सत्यमेव जयति नानृतं सत्येन पन्था विततो देवयानः । लके सत्यभव_ जयाति नात्रतं सत्यवादिना द्यनृतवादी परिभूयते । आ चत्राद्ल्पण वितता विस्तीण। देवयानाग्यः पन्थाः सत्यन हि मवातं सत्यवादृनाो हि मवतीत्यर्थः । १ माग वाङ्चनाषएट-- येनाऽऽकमन्त्यषयो द्या्कामाः | विगतत्ष्णाः सत्यदशिनों येन मागण तत्पराघ्ुवन्ति हि । किं तद्ित्य- तराऽऽह- पच तत्पत्यस्प परम निपानम्‌ ॥ £ ॥ पत स्थान सत्यवदनस्य परमप्रयोजनमतं मर्त मह्या ५५स्तं॒तत्स्था- तामत्यथः ॥ ६ ॥ [मु०६ख ४ १ | मुण्डकोपानि घत्‌ । १८२ अधिरादिप्राप्यं विश्िनशि- बृहच तदिष्यमाचिन्त्यरूपं सूक्ष्माच तस्दुक्ष्मतरे विभाति । स्वरूपतो गुणतश्च बहत्परमाकाशनिखयं वाद्नसागोचरकमनीय- ख्पवत्वाचेतनान्तःप्रदेश्नसमथाजीववगादपि तदनुध्वेकशषसम्थतया सक्ष्मतर दुष्यते.) दरात्सुदरे तदिहान्तिके च पश्यत्स्विहैव निहितं गुहायाम्‌ ॥ ७॥ वरूराददूरे प्रकते परस्ताद्रतमाने परमपदेऽन्तिकेऽण्डान्तवपिनि रविम- 2 ल, ने, + कि ण्डले परयत्छु बद्यद रि प्विहेष हदयाकाशे च ननिहितमित्पथ्‌ः ॥ ५ ॥ न चक्षुषा मृद्यते नापि वाचा नान्यर्दैवेस्तपस्ा कर्मणा दा । देवा इन्द्रियाणि शिष्ट न्यशटम | ज्ञानप्रसादेन विशुद्धसच्वस्ततस्तु तं पश्यते निष्कट ध्यायमानः ॥ < ॥ ज्ञायतेऽनेनेति व्युत्पस्या प्रज्ञा च तस्मा्रसृता पुराणी" [श्वे ०४।१८] इति श्रुत्युक्तरीत्या ज्ञानप्रपरणहेतुः परमात्मा ज्ञानङ्गाद्धैनोच्यते ' अय- मन्वयः- निष्कल परमात्मानं ध्यायन्परमात्मप्रसादन विद्ुद्धान्तःकरणो भवाते । तदनन्तर दृशनस्मानाकारज्ञानेन त विषयी करोतीव्पथंः॥८ 1 एषाऽणरात्मा चेतसा वेदितव्यो यस्मिन्प्राणः पञ्चधा संविवेश । प्राणाश्चत्तं सवमोत प्रजानां यर्मिन्विशुद्धे विभवत्येष आत्मा ॥९॥ य स्मिन्नात्माने प्राणापानादिपञ्चरूपेण विभक्तः प्राण आभ्रित इतरेरिन्दिधः सह प्रजानां सर्वमपि मन आश्रितम्‌ । यरिमिश्च परमा- त्माने विशुद्ध प्रसन्ने सव्येप जीवात्माऽ्पहुतपाप्मत्वाद्गणाटक विशि. छतयाऽऽविभंवति । एप दुर्वित्तेय आसा विष्द्धेन मनसा ग्राह्य इत्यथः ॥ ९ ॥ १८४ रङ्सामातुजविराचतप्रकाशिक्रासमेता- [मु०३ख०प्‌ यं यं लु सनम्‌ संपिभाति विशद्धसयः काएयते ` + श भ ह ल क़ ज 3 ^~ श्च ॥ यस्थि कपान्‌। तं तं ठकं जयति तांश्च फामाम्‌ ॥ संविभाति संङल्पयतीत्यथंः। कामान्रूपादी श्यति वशी करोती- त्यथः 1 रिष्टं स्पष्टम्‌ । क 6 ~~ (शि „ तस्मादामज्ञं दयचयेदूतिकामः ॥ १०॥ - थ ९... ¶\ य॒ क र प्‌ (म मः भ [य्‌ # ल) इ्यथवपेदीयगुण्डकोपनिपलक्रायिकायां तुतीयमुण्डके सवः लष्डः | 3 ॥ यस्मादसौ वशीक्रृतटोककायतया लोकान्करामांश्च प्राप स्वमक्तान्प्रा- पयतु च शक्तोति तस्मादेश्वयाद्वि्ाणः प्रीताध्सावात्मज्ञो मद्यमभिट. पितं वर प्रयच्छतीति बुद्ध्या प्रजयदत्यथः॥ १०1 इत्यथर्वयेदीयमुण्डकोपनिपल््काश्िक्ायां त॒तीयमुण्डके प्रधन: खण्डः ॥ १ ॥ आत्मवित्पजाया माक्षफन्करत्वमाह-- स ददुतत्रमं वद्य धाम्‌ यतर विश्वं दिति भाति गभम्‌ | यद वह्माणे विभ्व जीवनातं नटित ननिमलं स्वप्रकाक माच्छत- दीदरशं सवंकामास्पदतया धामन्लन्वितं पर वह्यस पूर्वप्रकरत आस्मन्ञो वेदेत्यथं. = + रि उपासते पुरूपं ये द्यकामास्ते प (ऋ ष क + शुकमेतदतिवतन्ति धीगः ॥ १॥ य प्रज्ञाराठिनस्ताटश्मात्मन्ञं पुरुप फलान्तरकामनारहिता मुमुक्षवः सन्तः परमात्मानमिवापासते त एतच्छुक् चरमपातुमतिक्रम्य वर्तन्ते. जन्म्युन्या मवन्तव्यथः ॥ १ ॥ >, 9 0 2, 1) त मनाने न्य ध्व ०2 1 ^~. , [क क 1 7 शि 1 भष 0 ++ ऋ शपरान्कक ~ चक) 7 4 १ जागन्दाप्रमत्यपुर्तक-- जयन | सु०ख०२े] मण्डक्रोपमिपत्‌ । १८५ कामान्यः कामयते मन्यमानः स॒ कामभिजांयते तत्र तन्न । पयाप्तकामस्प कृतात्मनस्तु इट्य सथ प्रविटीयन्ति कामाः ॥२॥ यस्तु देवत्वमनुष्यत्वादीन्कामान्मोग्यतया मन्यमानः कामयते स तत्र देवत्वमनष्यत्वादो कामिः कामेस्तत्तत्कामवश1दाते यावत्‌ । देव- मनुष्यादिरूपेण जायते पया पाररपण्‌ बह्माणे कामनविता वाद्ता- त्मतचस्यास्मिन्नेव जन्मन्याश्ा प्ता न जन्मान्तरप्रशाक्तारत्य्थः। करतात्मन इत्य शब्दद्ईर्‌ करोतीस्यत्रेव करधातोज्ञानमथः ।॥ २॥ न्यमात्मा प्रवचनेन सण्यां न मेधया न बहुना श्रुतेन ॥ प्रवचनङाष्देद मननं लक्ष्यते । तत्साधनत्वान्मे धाशष्डश्च निहिभ्यास- नवाची । भ्रवणमनननिरहिध्यासनैः केवटैर्न प्राप्य इत्यर्थः । कतु तचाऽऽह- जत पृण म पय॒ ॥ यमेषेष णतं तेन्‌ कश्यः । एष परमात्मा यञुपास्रकं वृणते तेन प्राप्यस्तेन वरणीयेन प्राप्य इति यावत्‌ । म्रियतमश्च वरणीयो भवति परियतमस्वं च स्वस्मिन्प्रीतिमत एव । अतश्चायमर्थां लभ्यते \ यस्तु परमात्मनि निरतिशयप्रातमान्स परमात्मानं प्राप्रोतीव्यथ उक्तो भवति । प्रातिरूपापन्नभगवहुपास्नस्य भगवसीतिद्रारा भगव स्पा तत्व मिव्यथः । व अ ॥ क 9 4 + तस्थेष आत्मा विवृणुते तनू स्वाम्‌ ॥ ३॥ तादृक्षस्यो पासकस्थैप आत्मा स्वात्मानं प्रकाशयति स्वानुभवमुत्पा- दयतीत्यथः । *३ ॥ त्म्‌ @\ पय्‌ ५. नायमात्मा वटह्‌निि क्क्षान = 1- ¢ ॥ च प्रमादात्तपसो वाऽप्यलिङ्कात्‌ । अयमात्माऽवसन्नमनसा न लभ्यः! अवस्रादो नाम देक्ञकाटवगुण्या- दिजन्यदेन्यं तद्भावो हि बलम्‌ प्रमादोऽनवहितचित्तता ! तपःरन्द्‌- २५ १८६ रङ्घरामानुजविरवितप्रकाशिकासमता- मु<६ख०२) रतपःप्रधानसंन्पासाश्रसपरः 1 तप एव द्वितीय इतिवत । तस्य लिज्ख िखावज्ञोणचीतश्िक्पजलपवेचादि तदहितःस्पन्याप्रादर्पत्यथः । तपस इव्येतदाश्रमान्तरस्याप्युएलक्षणम्‌ । सवाश्रमाणामपि बह्यविदया- धिकारसच्वादिति दव्यम्‌ । लिङ्कशन्येराश्रमेनप्राप्य इत्यथः 1 आश्रम- विङ्कान्यपे्चितानीति यावत्‌ एतैरुपाये्यतते यस्त विद्वस्तस्यप आत्मा विशते बह्म धाम ॥ ¢ || उक्तेब्टाप्रमादसलिद्धा्रमेय। विद्भान्बद्यपाप्तये यतते तस्य ॒तावुक्षो- पायसंस्यतमातस्वरूप घाम प्राप्यं पर व्ह्यप्राप्रतीत्यर्थः॥४॥ सप्राप्पनमृषया ज्ञानतृप्ताः रता- र | | त्मानां वीतरागाः प्रशान्ताः तच्वदृशिन एन परमात्मासं जीवदृक्षायामवानूुभूय तनानुमवेन सतुष्टा लन्धा्सत्ताका अपमगतविपयाक्ञा अत एव निगृहातेच्ियाश्चये सन्तत्य: । ५ 6 प ध्‌ ते स्वगे सवतः प्राप्य धीरा युक्तात्मानः सवसवाऽऽविशन्ि ॥ ५ ॥ ते सर्वदृशावच्छदंनाम्तवहिश्च स्बवस्तुगतं परमात्मानं देश्चविरेष- विरिष्टं प्राप्याऽऽविभ्‌तव्राद्यरूपिशिष्टात्मानां धमभृतन्ञानन सव॑ वस्तु गत्या व्याप्रुवन्ति सवंमनुभवन्तीत्यर्थः॥ < ॥ वृदान्ताविज्ञानसानिश्विताथाः सन्यासयोगायतयः शद्धमन्याः | ये निजितेन्दिययामाः काम्यकर्मसन्यासेन शुद्धान्तःकरणा वेदान्त- अरवणजन्यन्ञानेन (निज्ञातपरमात्मतत्वा इत्यर्थः, ते बह्मरोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे ॥ ६ ॥ ब्रह्मेव लोको बह्मलोकस्तज वर्तमाना बह्मनिष्ठाः परान्तकाले, [० ६ख०२| मुण्डकोपनिषत्‌ । १८७ अन्तकाले च मामेवेव्यक्तचरमङेहावस्ानसमये पराम्रतास्पसन्नाद्रह्मणो हताः सवे पारमृुच्यन्त इत्यथं इति विशेष च दशयति | च० स्‌०४। ९।१६ | इति सूरे व्यासाधरयं मन््रखण्डो दिवृतः। ते बह्मटोकेषु परा. न्तकाले परामृताः पारिमुच्यान्त सवं । इति पाठेते चरमक्रीरावसाने भगवलोकेषु परमम्रतश्दतं वबह्य प्राप्यप्रापक्रत्वेन येषां ते परास्ता बह्म प्राप्ता इति यावत्‌ स्वरूपतिरोधायकातिद्यया सवासनं षिम॒क्ता भवन्ति, ` परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिप्पद्यते ` | छा० ८ ।३।४]| दति श्रतेरित्यधः। न च मृगवल्ोकस्यैकतया कथं बहुत्वामिति शङ्नी- यम्‌ । पारपुणस्य सवगतस्य सच्पसंकल्पस्य स्वेच्छापरिकल्पताः स्वासा- धारणा अप्राक्रताश्च लोका नात्यन्ताय न सन्ति?) इति | भ्रतिस्मृतीः तिहासप्रामाण्यारद्‌ति भसवता भाप्यक्तोक्तत्वात्‌ ॥ ६ ॥ गताः कटाः पश्चदश प्रपिष्ठा देवाश्च स्वे प्रति देवतास । मच्यमानर्जीवोपकाास्काः प्राणभद्धाकाङ्ावायज्योतिरप्परोथेवी ६ यमनोन्नवीर्यतपोमन््रकर्मलाकनामानींति षोडश कलाः । स प्राणमस्‌- जत प्राणाच्छ्रद्धाम्‌ | ' | प्र०६।४। | इत्यादिप्र्नो पनिषटुकत प्राणादिना- मान्तपोडश्कलामध्ये क्मव्यातिरिक्ताः पश्वदश् कठा; स्वस्वधकरदिषु सश्टेपविशेपयुक्ता भवन्ति । देवा षागादीन्ङियाणि तदपिष्ठाचािदेव- तास प्रतिष्ठां संखगविेपं गण्छन्तिन तु छीयन्ते। इच्छियादीनामाकल्प- स्थायित्वात्‌ । ' यचास्य पुरुषस्य प्रतस्या्े वागप्येति वातं प्राणश्च- ्षरादित्यम्‌ ` [ बु० ६।२।१३ | इत्यादिषु वागादीनामनगन्यादयप्यय- श्रवणस्य भाक्तत्वमित्यगन्याद्गतिश्च्तेरितिं चेन्न 1! ˆ भाक्तव्वात्‌ ` हृति सूितव्वात्‌ । कम[णि विज्ञानमयश्च आसा प्रऽव्यये सवं एकी भवान्ति \७ ॥} यानिच कमाणणि अदृत्तफलानि दंरनसमानाकात््वानारम्भसमये क्षपिष्य इति संकत्पवेपयभूतानि तानि कमाणे च वंज्ञानमय आत्मा च्‌ाक्षरात्पसत इति सचस्मात्परभतऽव्ययऽश्वर एक भवान्ति परमात्मप्री त्यप्रीतिरूपएणै कमणां तकाभावस्तद्धमभतज्ञाने टय एव ! जावस्य- कीभावो माखरूपाल्मक्रभ॑द्काकारप्रहाणप्र्‌ । कर्मणां नाश्ाककलानं मुच्यमानं प्रति नोपकरपात्व मिते भावः ५५५ १८८ रङ्रामालजकिरिवितप्रकाशिक्ासमेता- मृ०श्स०र्‌] तदेवोत्तरमन्त्रेण विशद्यति-- यथा नयः स्यन्दमानाः सपुदेऽस्तं गच्छन्ति नामरूपे विहाय | यथा गद्खमयम्मनासरस्वत्यादिनद्यः स्वाव्पाततेस्थानभ्यः प्रसुता गङ्ाय- मनासरस्वतव्याद्रीनि नामानि श्ुक्घङृप्णलाहेतादान रूपाण च विहाये कतामिव भजन्ते । = तथा दिद्रान्नामषूपाद्ठिमक्छः परात्पर पृषटपमुषति दिव्यम्‌ ॥ < ॥ तट्रदेषु भेदकेनामरूपादिभिधयुक्तः सनू । दिव्यो ह्यमूर्तः पुरुष हृति मन्प्रतिपाद्यं पुरूष प्राप्रोति । युथा नर्द्{समद्रजटयोवंस्तुता नैक्यमपि त मेदकाकारप्रहाणमाञमेविहापि मुक्तस्य परमात्मना . पृवमुक्तात्म- भिरपि नेक्यमपि तु परससाम्यसाचप्रू । अत एव कठवल्यां शुद्धे ्द्ध- मासिक्तं ताद्गेव भवतीति साद्ुद्यमवाक्तन तु तद्धावः। नन्ववय- वाति(रकावयव्यन्तराभाववादनां परस्परसहशानां घरावयवार्ना एभेन्ना नामद सतामकत्व{विस्नवावत्ववच्छण्डलकरचार(ना यषासक्षपछानाम- थितापद्रुतानां वस्तुन भिक्वानामप्येकत्वावस्थाश्रयत्ववन्नद्‌समुद्रजल- योरपि परस्परमिलितपरोः संखिद्रव्ययोरेतावस्थाश्रयत्वमास्ति । ततश्च , निविशषव्ह्यकतापाततिरेव पर मूकतारातति चन्न । नंगणाविदयाश्र्त्वेन पराभिगतायां प्रजापतिविद्यायामपिस तच पर्यतीति मुक्तबह्यणोराधा- राघेयभावश्रवणात्सत्यकामव्वसत्यसंकल्पत्वादिरूपधमणां मु क्तावेवाऽऽ- विमावस्य रिगुणवद्याफलटववेनोत्तराचदापिमृतस्वरूपा्त्वत्यच् पर रप्यद्ग{करतत्वात्‌ । न च सदपकामतयं सत्यस्कत्पत्वं च जीवस्य स्वरू. पमाचमिति शाक्यते वक्तु । कामज्ञब्दादितानां कामनाविपयसृज्यपद्‌ा- थानां संकल्पङब्दोदिितस्य तत्सृष्टिटेतुमायावृत्तिविशेपस्य च स्वरूपाद्र- हिभवावर्यंमावात्‌ । तेषां च मुक्तावावि्मादि कथं निध्िज्ञेपतापत्तिः। अन(विभावे च प्रजाप्तिविद्ायां य_आत्मापपहतपाप्मेव्यादिना गुणा- एटकापदेशवैयथ्यम्‌ । न हि प्रजापतिधिद्यायं गणाषटकापदेङस्योपास- नाथत्वं संभवति ! परस्तयोपासनाविध्यनद्धुधकारातत ¦ नापि तद्वग- त्यथ उपदेशः । गुक्त्वथावगृतेः जुद्ध बह्मविपयत्वात्‌ । तत्वमसीत्युप- दृ रास्थलट वह्मणां जगदुपादानतादिविणनस्याध्यारोपापक्षादन्यायेन निष्प [ख ०ख ०२ मुण्डकोपनिषत्‌ | १८९ १. ॐ = 9 ति रि पञ्चत्वबोधनार्थतयेवाच प्रकारान्तरेण सा्भकत्वोपपादनायोगात्‌ । नापि श्च्यत्पादनाथः । गणकाोतनस्य निगृसविद्यारुच्वल्पादकत्वास- भवात्‌ । अता निशुणविद्याप्रकरणेऽपहतपाप्मत्वाद्यु केराविसवेप्यत्तया तद्रो धनाथंततयेव साफल्यं वाच्यम्‌ 1 अतश्च दुक्त नि्विशेषवह्यभावा- पत्तिकथनमसगतम्‌ ॥ < ॥ = _ १. + न र च व्‌ ^~ सयाह्‌ वं तत्पर मद् व्द्‌ गर्व्‌ भवात | य एतत्परं बह्म वेव । वेदनं ध्यानदिध्ान्तध्यान श्रान्तं ्ुव- स्मतौसा च दर्िभक्तित्वमृच्छतीव्युक्तरीत्या प्रीतिमापन्लदह नससानाका- रापासनयुक्तो भवति । आषिभूतव्रह्मखूपां मवतात्पथः । आसुपाङ्कक प्रपाजनमाह- नास्याबद्लवित्कुरे भदति । अस्य कृटेऽबष््मविन्न भवतीत्यथः । तरति शोकं तरति पाप्मानम्‌ । स्पष्टोऽथः । गहाय्रन्थिश्यो विमक्छोऽमृतो भवति ॥ ९ ॥ चि गणात्मप्रकर तिकारितुरागहैषादिभ्यो विमुक्तः सन्नायभतगुणाषटको मवति॥ र ॥ तदेतद चाऽभ्युक्तम्‌ | एतट्ियासप्रशानमभिमखीङ्कव्य कड्यन्तरेणाक्तम्‌ । क्रियावन्तः भ्रो्िपा वद्मनिष्ठाः स्मयं जहत एकंन श्रद्धयन्तः | नित्यनेमित्तिकक्ियायुक्ता अधीतवेदा ठदह्य दुम॒त्छव एकिशब्डित- मभथिहोचं स्वयमेव जुह्वतीव्य्थः। पकर्ठिग्माच्रसाध्यस्याभेहोचम्येक- वित्वमित्यथः । यद्रा, एकश्वारावापश्च मुख्यः पनसात्मुु तथा प्राण इत्यज्र कपिशब्द्श्च सर्वज्ञे तास्मस्नेव युज्यत इति भापितात्‌ ! तच भद्धायुक्ता इत्यथः । १ उपनर्दाश्रमस्यवुः्तत-- परमं । । १९० रङ्करामानुजविरवितप्रकाशिकासमेता- [सुरस्य] क ~ 9 अ य तेषभवेतां बरह्मवियां वदेत शिरो- वरतं विधिषयस्त्‌ चीणम्‌ ॥ ३०॥ अव रिदयाराब्डो यन्थसदभं वतते तेपामवतां वह्यप्रतिपादिकां वेद्रूपां विद्यां प्रत्ूयायेः शिरस्यङ्कारपाघघारणालक्षणमाथवंणिकानां वेदृघतत्वेन प्रसिद्धं यथाक्ञाख्रमनुषितमित्यथः । अय चाथः--'स्वाध्या यस्य तथाते हिः [० सु० २।३।३ | इति सूच भाष्ये स्पष्टः! इत्थ रहे तदधिकरणम्‌--नान।दाखास्वाभ्रितानि वध्वानराक्षरोपासनासंवाद्‌।नि अभ्यासप्रकरणान्तराभ्यां भिद्यन्ते 1 इतरथा पुनःश्रवणलक्षणाभ्यासरस्य प्रकरणान्तरस्य च वैयथ्यप्रसन्नादिति शाखान्तरायिकरणपुवंपक्षन्यायेन पुवंपक्षे पाते । सवंवेदान्तप्रत्ययं चोदनाद्यविशेषात्‌" [० सु०३।३।१] ^: सर्ववेदान्तेषु प्रतीयमानं वेश्वानराद्युपासनमेकमेव वचादृनादयविरोषात्‌ । चोष्टना तावत्‌ , वेश्वानरमुपासीत' इत्यादिकेकरूपैव । बद्यप्रापिरूपफ- टसंयागोऽप्यविद्िष्टः । उपास्यरूपमप्यवि शिष्टं वेश्वानरविद्यतिं समा- सख्याऽप्यविशिष्टा । अत "एकं वा संयागरूपचोदनाख्या विङ्पात्‌ । [ जे सू° २।४।९] इति श्ाखान्तरादिकरणसिद्धान्तसुचोक्तन्यायेनोपासने- क्यमेव स्वीकर्तव्यम्‌ । मेद्‌ाच्चेति वचेन्ेकस्यामपिः [व° सु० ३।३।२]| शाखान्तरेऽभ्यासप्रकरणान्तरादिवकोन विद्यामेदावहयभावान्न विद्ययं वियेक्ये पनःभ्रवणवेयथ्यंप्रसद्ादिति चन्न । एकस्यामपि विद्याया- मध्यत॒मेडात्पुनःभवणसाथंस्यो पपत्तनं विदयाभेष्टः । ननु विद्यक्ये मुण्ड- काघ्नाताक्षरविद्यायाः शाखान्तरा[धी |ताक्षरविदेस्य सति 'तेपामवेतां बह्यविद्ां वदेत रिरावते विधिवद्यस्तु चीणम' इत्याधवाणक्मातानु- टेयं शिरोवतान्तगतत्वं शाखान्तराधीताक्षरावदयाया आप रयात्‌ । नचे- एटापत्तिः । शिरोवतश्ून्यानामनाथवाणिकानामक्षरवियानिष्ठा न स्यात्‌) अत आथवणिकमाचानुष्टयशिरावताङ्कमुण्डकाम्नाताक्षरबिद्यायाः श्ञा- खान्तराधाताक्षरवेया भिद्यत इव्यभ्यपगन्तव्यमि!ते चत्तयाऽऽह- स्वाध्यायस्य तथाच ह्‌ समाचारेधपिकागच सवद तान्चयमः[ब०्स्‌० ३।३।३ | तथात्व इति निःमेत्तसप्तमी । स्वाध्यायस्य तथात्वसिद्ध्यथमध्य- यनजन्यसंस्कारभाक्त्वसिदध्यथं क्षिरोत्रतापदक्षः रिरोवताङद्ककाध्यय नेनोपनिषद्रुपस्वाध्यायस्य संस्कारो भवाति! उपनिषदध्ययनाद्गुः शिरो वतं न विद्याङ्गम्‌ । ‹ नैतद चीर्णवतोऽधीते ` [मण्ड ३।२।११] इति मु०३ख०२] मुण्डकोपनिषत्‌ । १९१ रोरोवतस्याध्ययनसयागावगमात्‌ । समाचाराख्याथचाणिकगन्थ इदमपि वेदव्रतत्वेन व्याख्यातामेाति शिरोवते वेद्वतशब्दप्रयोगाच्वाध्ययनाङ्कमेव शिरोवतं न विद्याङ्घम्‌ । सववच्च तञ्चियमः। यथा सत्त सौर्यादयः मतोदनपयन्ताः सप्त सोमा आथवंणिकेकायेसंबन्धास्षत्ेव नियता भवन्ति । एवं शिरोबतमप्याथवणिकाध्ययनसंबन्धात्तवैव नियतं भवति । दशयति च श्रुविरूपास्नस्य सववेदान्तप्रत्ययत्वम्‌ ! तथा हि च्छान्दोम्ये- 'तस्मिन्यदृन्तस्तदन्वेष्टव्यम्‌ । [८।१।१ [इत्युक्त्वा किं तच विद्यते यदन्वेष्ट- व्यमिति प्रश्पूवकमपहृतपाप्मत्वाषिगुणाष्टक षि शिष्टः परमात्मा तस्मिन्च- पास्य इत्युक्तम्‌ । तेत्तिरायके तु च्छान्दाग्यस्थ प्रतिनिदङसपजीष्य तज्ञापि दद्ध गगनं िरोकस्तस्मिन्यश्न्तस्तद्ुपासितस्यम्‌ । इति गुणाटक वि- शिष्टस्य परमात्मन उपासनमुच्यते । तदेतदपजीवन वदेयं दृर्ञ- यति । एव सिद्धस्य विदयेक्यस्य प्रयोजनमुच्यते--" उपसहारोऽ्थाभदा- द्वि पेकञेपवत्समाने च ' [ ब० स॒० ३।२३।५] एवं सर्ववेदान्तेषु समाने सव्युपासने वदृन्तराञ्नातगुणा वदान्तान्तर उपसंहतव्धा षिध. शेपवदथांमेशात्‌ । यथैक स्मिन्वेदान्ते श्रतो वेभ्वानरदहुरादिषिधिज्ञेषो ग्रुणस्तद्ियासबन्धात्तदुपकारायानुष्ठीयते । तथा षेदान्तरोदितोऽपि गृणस्तत्संबन्धित्वाविरोपादुपसंहतन्यः । चशब्दोऽवधारणे । एषं गुणोप- संहारपादाये स्थितम्‌ । तदेतस्सत्यमृषिरक्किराः प्रावाच | एतत्सत्यमक्षरमङ्किरा कपिः शोनकाय प्रोवाच । = # क {०7९ प[णत्रताऽ्वाव । अर्चीणङ्ञिरोव्तरतन्नाध्येतव्यमिव्वर्थः । ^तेपामवेतां ब्मवषियां वदेत दाते पवमन्त्रे<च।णाशर।वतायतद्ध्यापनं निषिद्धम्‌ । अस्मिस्त्‌ वाक्येऽ चाणङ्िरोततस्याध्ययनं गनापध्यत इति भेदो द्रष्टव्यः । इयमपनिष- त्सवाऽपं मगवत्यरातं भगवत्ता चाद्रायणेन सबन्वयाध्याये द्राभ्यामधि- करणाभ्यां निर्णतिम्‌ । तथा एहू--अहकश्यता दिगणक धममोक्तिः' [ ब० सू०१।२1२१ | इत्या्धकरणद्दरेरयमयाद्यमित्यचेतनयर्माणां दुदय- त्वाद्‌नां निपघस्तससक्तिमत्यदेतन एवावस्थान्तरापन्ने यज्यतेनत ततसरसक्तिद्युन्ये परमात्मनि जकाटोऽतरुण इत्पादिनिपेघास्तससाक्तिम- त्यवस्थान्तरापन्नमनुष्यादाविव दृष्टाः ! नत तस्रसक्तेशन्यपाषाणाका- १९२ रङ्गरामानुजविरवितप्रकारिकासमेता- [मु०ख०२्‌] तादी । किंचाद्वेश्यत्वादिविरिष्टस्याक्षरस्य परमपुरुपत्वे, अक्षरात्परतः पर इति ततोऽपि परस्य पुरुषस्य श्रवणं नोपपद्यते । अतो ऽक्षरात्परतः पर इति पुरुषगतपरत्वावपितयाशक्षरादि निर्दिष्टस्य मरतयोन्यक्षरस्य परसपुरूपत्वासंभवादक्षरराब्डस्य प्रधाने प्रसिद्धंश्राहरश्यत्वादिगशणकं भूत योन्यक्षरं प्रधानमेव तत्परतया नि{दरयमानः पुरुषोऽपि पञ्चविंशक एव नतु परमपुरुषः । परमपुरुषस्याक्षरपरभूतजावाद्पि परव्वेनाव्यव- हितपरत्वाभावात्‌ ! न चाक्षरात्परत इति पद्योर्वयधिकरण्याभ्रयणेना- क्षराद्पि परभूताजीवात्परत्वमेव पुद्पस्य प्रतिपादयत इति वाच्यम्‌ । अक्षरात्परत इति पदयोः स्वका्यवगापेक्षया परभूतेशश्षरे सामानायिक- रण्येन वुत्तिसंभवे तयोर्वेयघेकरण्ये प्रमाणाभावात्‌ । अतोऽ प्रक्रति ज\वावेव प्रतिपाद्येते न परमात्मति पूर्वपक्षे प्राते ' अद्रर्यतवादिगणको घर्माक्तः ` [ ० सू० १।२।२१ ] गविज्ञोषणमेदव्यपदेकाभ्यां च नेतरौ ' | ब०. सुऽ १।२।२२ | रूपोपन्यासाचः [ ठ० सु० १।२।२३ ] इति चाभ, सूः (स छ्रन्तः । तषा चायमयथः-अहटशवत्वाद्‌गुणकः परमा त्मव तद्धमाणां सवज्ञव्वाद्‌ानां ` यःसवत्तः सथपित्‌ ` [ मु २२।७ | इत्यादि्वाक्थेनाज प्रकरण उक्तत्वादेकविज्ञानेन सवंविज्ञानप्रतिज्ञा- ना सद्धन चतनाचेतनात्मानिखलप्रपच्छापादानववन भूतयोन्यक्षरस्य वशेषणात्‌ 1 अक्षरात्परतः पर इति प्रक्रतिजोवाभ्यां भद्व्यपदैशाच् भूतयोन्यक्षर परात्मैव 1 न चाक्षरात्परत इति पश्छम्योः सामानाधि- करण्यात्स्वकायवगापक्षया परभूतादक्षरच्ितादध्याक्रुतत्परव्वेन तद्धे- द्‌ सिद्धावपि न जीवभदः सिध्यतीति वाच्यम । सामानाधिकरण्ये सति परत्वावाधिसमपकस्वकायवर्गवाचिपद्ान्तराध्याहारप्रसङ्कात । वैयधि- रण्यपक्षेऽध्याहाराभावार्जनीवादपि वंलक्चण्यप्रातिपादकत्वेन सा्थक्य- संभवं परतःपदृस्य सामानापेकरण्याश्रयणन स्वकार्यवर्मपरत्वालवादस्य नेप््रचोजनस्याऽभ््रयणायागात्‌ ! न चाक्षरात्परस्य पुरुषस्य परमात्मत्वे भूतयान्यक्षरस्य कथ परमाम सिध्येदिति वाच्यम्‌ । अश्चरात्परत इति निदिष्टस्याक्षरस्य, “अथ परा यया तदक्षरमधिगम्यते ' [ मुर १।१।५ | ` तथाशक्षरात्सभवताह पवेश्वम्‌ ` [ मु० १।१।७ ] ‹ तथाऽक्ष- राद्धाः सोम्य भावाः ` | मु० २।१५१ | येनाक्षरं पुरुषं वेदं सत्यम्‌ | मु° १।२१३ |] इतिवाक्यनिर्ठट मूतयोन्यक्षरापेक्षया भिन्नत्वात्‌ 1 न च तज प्रमाणामावः । सु०६०रे) मुण्डकोपानेषत्‌ । १९३ दिव्यां द्यमतः पुरुषः सवाष्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाः शुभः [ मु०२।१।२] इति पर्वसंदर्भव्रतिपा- दितविरेषणाविशिष्ट भूतयोन्यक्षरं स इतिपदेत पराश्चुर॑य तस्याक्चषरात्प- रतः परत्वाभि धानात्‌ । न हिं तस्येव परतः परयं संभवति अतोऽक्षरा- त्परतः पर इति वाक्यस्थमक्षरपदमन्याकरताभिधायि न तु भतयोन्य- क्षरामिधायी । अथिप्रर्पा चक्चुषी चन्दरसूर्यो [ मु०२।१।४]| इति मगवत्सकन्धितया प्रासिद्धस्य रूपस्य भूतयोन्यक्षरसंबन्धितयोापन्यासाञ्च परुपं वेद्‌ सत्यम्‌ [मु०१।२। १३] ` दन्यो ह्यमूतंः पुरुषः; [ मु०२।१।२ | इति मगवदसाधारणपुरुषशब्दाभ्यासाञ्च परमा- त्मेवाच प्रतिपादयत इतिं निर्णीतम्‌ 1 तथा 'यास्मिन्योः' [ स०२।२। ५ | इति वाक्य ओत मनः सह प्राणैश्च सवारति मनः प्राणस्बान्यत्वप्र- तिपादनात्‌ । अरा इव रथ नाभौ संहता यत्र नास्चः सर एषोऽन्तश्चरते षह धा जायमानः । | म ० 2२।२।६ ] र्तं ज।वाएटद्घमच भतयान्यक्षरपरद्घ- र ¢ ~~ €~ रणं भङ्क्त्वा जीवपरत्वमवास्य संदभस्याऽभप्रचणीयमिति पवपक्षे प्रापे षिः द॒भ्वाद्यायतनं स्वशब्दात्‌ । | बण्सृ० १।३२। १] मुक्तोपसृप्यव्यपदे साच्च ॥ ८ नानुमानमतच्छब्दातः । श्राणाभृचः। भेदव्यपदेशात्‌, । "प्रकरणात्‌" । स्थित्यदनाभ्यां च इति पड्भिः सेः सिद्धान्तः कृतः । अयमथः--युभ्वादयायतन परमात्मा । अमतस्यप सेतुरिति मोक्षप्रद्त्व- टक्षणस्यासाघारणशब्दभरवणाव्‌ । व्यापकत्वा्थस्याऽऽत्सङ्नाष्टस्य च भ्रव- णात्‌ । नामरूपाद्विमुक्तः' । परात्परं परुपमपंति दिष्यम' इति परमातमा- साधारणमुक्तपराप्यत्यव्यपदशाच् परमासव। नाटूमानमानुमानिकं प्रधा- नमस्मिन्प्रकरणे तत््रतिपादकङञब्दाभावान्न प्रतिपाद्यम । एवं प्राणम्‌- जा वोऽपि तस्ति पाद्कशब्दाभावान्न प्रतिपाद्यः । ज यदा परयत्य- न्यमीकषमिति प्रकरणप्रतिपायेश्स्य जीवभेद्ध्यपदेक्ञाच मभतयोनिपरकर- णाच । तयोरन्यः पिप्पलं स्वाद्रस्यनश्नन्नन्यो अभिचाक्शीति'[इति[जीव- स्य कर्मफला्तत्वं परमात्मनस्तु तदन्तरण शसरेऽवस्थानांमिति परमात्मन एव प्रकरणतात्पयपयवसानभूमिताया आवप्करृतत्वाच परमात्मेव म॒ण्ड- को पनिपत्मतिपाय इति सिद्धान्तितम्‌ । अतश्च मुण्डक्रोपनिषद्धगव- त्परेति सिद्धम्‌ । इयं बह्मदिद्या येभ्यो बह्यार्िभ्यः पारम्पयेण प्राप्ता तान्नमस्यति । १ रङ्गरामानुजकिरिवितप्रफाशेकासमेता-- [य०\स०र] नमः परमक्रपिष्यो नमः परमकफिषयः ॥११॥ इति तृतीयमृण्डकं द्वितीयः खण्डः ॥ २॥ दवि्वचनमादरार्थं विद्यासमाप्त्यथं च) १११ क्षमाय यः कश्णया क्षितिनिजंराणां भूमावजभ्मयत भाप्यसुधामुदारः । वामागमाध्वगवद्ाषदतुटवातां रामानुजः स मुनिरावियतां मदुक्तम्‌ ॥ इति मुण्डकोपनिषत्परकाशिका समाप्ता । १ त 1 इत्यथर्ववेदीया मुण्डकोप निषत्समाप्ता | । ॐ तत्छष्ुह्यणं नमः । रामासुजमतानुयायिकूरनारायणषिरवचितप्रकाशेकोपेता } माण्डुक्योपनिषत्‌ 1 + *-~ > ~ ` मुमुक्षाराधकारणो निखिलक्रनिवृत्तिपवकं परमानन्दावापतये सम- भैना अजा प्रकत नृ यनन ५.-४. अन न्य. वो +" स्तव्यस्तप्रणवप्रातपादयमगवदुपास॒नां वक्र प्रवृत्तेयपरुपानेषत्‌ । आदं समस्तप्रणवप्रतिपाय्यं तावदाह । हरिः ॐ ॥ ओभिव्येतदक्षरमिद£ स्वं तस्याः पव्यारव्यानं भूतं परवद्धविष्यदिति सवरमोक्तार एव । यचान्य्रिकालातीतं तदप्यांकार एव ॥१॥ एतदिति भ्रवणाद्यदिस्यम्वेति ओमित्युक्तमिति दोषः । ओत जग- ह्ास्मन्निति व्युत्पस्योमित्युक्तं यद्रष्यतदक्षर सत्पमिदृश्ब्दुवाच्यस्य स्वस्य चिषुचिद्ात्मप्रपञ्चस्याक्षर ओतत्वात्‌ । स्वं केन निमित्तेनाकारवाच्य घरह्माक्षरमित्युच्यत दत्यतो न क्षरति काटश्चयेऽपीति स्युत्पत्या काल- त्रय एकप्रकारतया नित्यस्वहेतुनेतिमावेन प्रज्ञापूर्वं प्रवुत्तिनिमित्तमाह- तस्येति । पिशिष्याऽऽख्यायतेऽनेनेति व्याख्याने प्रवृत्तिनिमित्तं तस्योामे- ववेतत्पतिपाद्यक्षरङष्दार्थत् उपपञ्नं ष्याख्यानमुच्यततः इत्यर्थः । ताक्कि- मित्यत आह--सृतमिति ! ओमिव्युक्तं व्रह्म भूतमतीतकाठे विद्यमान मवद्रर्तमानकषटे सद्धविष्यवागामिकालेऽपि सच्छश्वदेकप्रकारमिति यावत्‌ ! अतोऽक्चरमुच्यत दव्य्थः 1 इतिराष्दस्योपव्यास्यानमिति पव णान्वयः } यदुक्षरस्य सर्वत्वमुक्तं तद्स्याप्यास्त किमित्यतो नेत्याह - सर्वमिति ओभित्याक्रियते प्रतिपाद्यत इ्याकारः 1 करजः कमणि घञ्पर- त्ययः ! (अचाञ्णिति' [पा०सू०७।२)। १९१५ इति व्रद्धः|\ यजवन्त इति एुलिङ्गता । ओमिव्युच्यमानमक्षरमेव सर्वं न व्वन्यदित्यथंः। भूतम त्यादिनोक्तं शभ्वदेकप्रकारत्वरूपं काट ययातीतत्वमक्षरपदप्रवृत्तिनिमित्त- मपि नान्यस्यत्याह -- यचान्यदिति) कालघयक्रूतविकारहानरूप च का- टातीत च यदन्यद्स्त्वारत तदृप्याकःर एव \ आमेत्युच्यमानाक्षरास्य बद्व न ततो घन्यत्तावरशमरतत्यथः \\ ११५ १९६्रामादुजमतानुयायिकूरनारायणविरितप्रकाशिकोपेता-[मा.ख० १) सवंमोंकार एवेत्यनपद्वाच्यबह्मणः पूर्णत्वमुक्तं तक्कुत इत्याशङ्का प्रमाणसुचनेन निराङवन्नाह- सर्व« दोतद्रह्यायमात्मा वक्ष सोऽयमात्मा चतुष्पात्‌ ॥ २॥ एकोनविंशतिमुखः स्थटभग्देश्वानरः प्रथमः पादः ॥ ३ ॥ सव॑ हयतद्द्यति । एतद्‌!कारपव्‌वाच्यमक्षराख्यं बह्म सर्वं पणं हि। परम यो महट्‌वद्य ` ˆ तदव बह्म परम कवीनाम्‌ । ` पणमदः पणं- मिषमित्यादिषु परकिद्धमित्यथः। ननु जीवानामपि ्रियास~स्वात- श््यानुभवेन तयापि कश्चिदस्ति निवन्तव्यत आह---अयमितिं बह्मा दिष्वादानकव्र॑तया स्थताऽ्यमालसाभ्य बह्य प्रागुक्त(पद्वाच्यं अद्येव न त्वन्यः कश्चडित्य५: । इति समरतप्रणवप्रतिपाद्याक्तिः । एवं सम स्तप्रणवप्रादेपादञ्ुपासना्थं रिरूप्यदानां तस्येकदेहरकारोक्रारमकार- नादैः प्रतिपाद्यानां विश्वादिमगवद्रृपाणामुपाससामकार उकारा मकार द्न्या्दृना ततायखण्ड वक्तु तानि सूपाण्याह-सा<यमात्मा चत- प्पाजा गारेतस्थानो यहिष्यञ्नः सप्ताङ्ग एकोनविदातमुखः । स सम- स्तपिवृवाच्योऽक्षरनामा्य वह्मादिपु नियामकतया [स्थित आत्मा चतु- प्पाचत्वारः पावा अदाः स्परपम्ता यस्यस चतप्पात्‌ । पाद्परस्य स्स्दासुपुयस्य | पा० सू०<1४। १४० ॥ | दत्यन्तटापः} सर्व जीदनियासकतया तनह चतरूपतया तिष्ठतीत्यर्थः ॥ २॥ । कानि तपां स्थानानि फश्च व्यापारः कीटशानि तानि सपान ङ्गं तेरा मोग्यं कानि नामानीत्यतस्तस्सवं कप्रणाऽष्टः. नामरतम्थाना बहिष्प्रज्ञः सप्ताङ्ग: । पत्र स्थित्या जागति तचक्ु्जागरितम्‌ । अधिकरण क्तप्रत्ययः । तदेष स्थाने यस्य सजागरेतस्थानः । चश्युःस्थान दत्युर्थः ! बहिप्प्ञः। घाहं: राष्दा बह्याथपरः । बाह्यानथान्प्रज्ञापयती ति बहिष्प्रज्ञः । जाना- तरन्तभावतण्यथात्‌ ' इगुपधज्ञाप्ीकररः कः ` [ पा०्सू० ३ 1! १। ३५ । इति कप्रत्ययः । ° आतो लोप इटि च ` [ पा० स॒ु०६।४। ६४ ] इत्याकारटापः । सप्ताङ्ग: 1 चत्वारो हम्ताद्रौ पादौ मलमुखत्वाद्रन- सस्त दक इत्‌ साङ्गः । एकानातरातिमुखः । मध्यममुखं गजमुखा- कार पाश्वद्रयतु नव नव मुखानि पुरुषमुखाकाराणी तिं विवेकः । स्थुल्ट- मा० ख०१] माण्डूक्योपनिषत्‌ । १९५७ मग्वश्वोनरः प्रथमः पाद्‌ स्थूला्दुमभागान्मुङ््‌ दात स्थूलम्‌ । वश्वानर: । विक्यते गम्यते सर्वैज्ञयत इति विहते: कमणि वप्रत्ययः । अनेकाथंताद्धातुनां विंश्तिरतर मत्यथः सञ्ज्ञानपरः । श्वं सवैकज्ञय स्थलं वस्तूच्यते । भोक्तुत॒या तत्संचन्धीं वभ्वः। न रीयते क्षीयत इति नरः । रीङ्‌ क्षये डा प्रत्ययः । वेश्वश्चास्रौ नरश्चेति । ˆ नरे संज्ञायाम्‌ [ पाञ सू०६।३1 १२५ | इति सूचेण माष्याक्तानेरुक्तिवलाद्रा द्‌।घं वेभ्व{नरः प्रथमः पादुः । आत्मन इति विपारिणामेनात्रोत्तरय् चान्‌- पङ्कः । सर्वदेहेष्वादानकतुत्वेन स्थितस्याऽऽमनः प्रथम्‌ छपामित्यथः।॥६॥ स्वपस्थानोऽनतः प्रज्ञः सप्ताङ् एकानर्विशति- मखः प्रावर्विक्कषक्तजसा हयः पादः ॥ ४॥ स्वप्रस्थानः । यच स्थित्वा जांवः स्वाप्रपदाथान्परयातं तस्स्वप्रस्थान ~+ ~ "त्द्‌ ^ ननन [9 कष य भ व्ययी जानातेः कः । अचर स्वाभिकपदाथानां जागरद्रासनाजन्यत्वोक्तिः प्रायि- कत्वामिप्राया ) ` हृष्ट चाहष्टट च श्रत चाश्रुतं चर्ुमूत चानर्युभूतच स्वं परयति ` [ प्र० ४।५। ] इति श्रतेः \ सप्ताङ्ग एकोनविंशतिमुख ति प्राग्वत्‌ ) प्रदिविक्तभक्‌ । वासनामयतया बाह्याथैभ्यां 1वायिक्ता- नस्वाप्राथान्यङ् भोजपति चेति प्रविवक्तभक्‌ । तेजोमयवित्तस्थ- तया चिच्संबन्पित्वेन तैजसनामाऽऽ्त्मनो द्वितीयः पादः ! हद्वताय खूप- मित्यथः ॥ ४॥ तृतीयपादृस्य स्थानं वक्तु स्थानस्वरूपं तावद्ाह-- य सुप्तो न कंचन कामे कामयते न कंचन स्वं पश्यति तत्सुषुप्तम्‌ सुषप्तस्थान एकाभरूतः प॑ज्ञानघन एवाऽऽनन्द्मयां द्यानन्दश्ुक्च॑तो- मुखः प्राज्नस्तृत।यः पाद्‌; ॥ ५॥ यत्र वेशे सुप्तोऽक्ञ नवृतः सुखरूपं भगवन्तं प्राप्त इति वा । ! प्राज्ञ १९८रामानुजमतानुयायिकूरनारायणविराचितप्रकाशिकोपेता-मान्खम नात्मना संपरिष्वक्तः [ ब० ४।३।२१ | ‹ इत्यादेः । न छंचन कमपि कामं काम्यमानमर्थं कामयतेन केचन स्वप्रपदार्थन च प्यति । उप. टक्षणमेतत्‌ । स्वात्मानं वेना किमपि न परश्यतत्यथः । तत्स्थाने सुषु- समिल्युच्यते । सुषुप्तमेव स्थानं यस्यस सुपुप्तम्थानः। हृत्क्िका- गरस्थ इति यावत्‌ । एकीभूतः । वेश्वानरतेजसाभ्यां संश्टेपविंरोषरूपै- कीमावं प्राप्तः प्रज्ञानघनः अविद्याकर्संज्ञाऽन्या वतीया शक्तिरिष्यते, यया क्षेचज्ञराक्तिः सा वेटितल्युक्तकमसवेष्टनावृता जीवो घन इत्यु- स्यते सषु्तिवलार्यां घ्न तन्नीवस्वरूपे जानाति प्रज्ञापयति च जीव- स्येति प्रसानघनः। प्रपूर्वादन्तर्णातिण्यधाज्ज्ञा अवबोधन इति धाताः करत्यल्युटो बहुटम्‌ | पा० च्ु० ३।३।१ १२ | इति बहटग्रहणात्करमीणि ल्युस्यनादशे प्रज्ञानः प्रञ्ञापितो घनो जीवो येन स प्रज्ञानघन दति विग्रहः । यद्वा घनप्रञ्च इति वक्ष्यमाणत्वादिहापि प्रक्नानघन इत्यस्य घनप्रज्ञान दति विपरीतसमासो ध्येयः । तथात्वेऽन्तर्णीतण्य्थाकर्तरि -ल्युद्‌ .; आनन्दमयः । आनन्दप्रचुरः । पृणानन्द्‌ इति यावत्‌! ' यतों वाचो निवर्तन्त [ ते०२।४।१ ] इत्यावौ प्रषे-्मिति ठेरथः । अनन्व्‌- मक्‌ । विपयभोगान्विनेवाऽ०्नन्व्‌ ङ्कु भोजयति चेत्यानन्दुम॒क्‌ । अच स्थुटभरक्तवं प्रविविक्तभुक्त्वं च निव्यपुणनिन्दानुमवरूपस्य कीडारूपम्‌ +- चतोमृखः। ज्ञानखूपमु घः । मुखत्युपलक्षणम्‌ । ज्ञानरूपसर्बावयव इत्यध; । एतदानन्द्मयत्रचतोमुखत्वरूपविशेपणद्भयं प्रागुक्तरूपद्रये नान्तःपरज्ञमिति वक्ष्पमाणचतुधंख्ये च ध्येयम्‌ । प्राज्ञः । प्रकर्पेण न ज्ञ(पयतःति प्राज्ञः । जीवस्वरूपकाटाज्ञानातिरिक्तं वायं स्वाप्रे वा फिमपि न ज्ञापयतीति प्राज्ञनामक इत्यथः । प्रपू्वान्नञुपपद्ादन्तणतिण्यर्थाव्‌ ' आतश्चोपसर्गे ' | पा०सू०२।१। १३६] उति कप्रत्ययः । ात्मनस्ततीयः पादः । त॒तीय रूपम्‌ ॥ ~ ॥ एवं रूप्व नेरूप्य चतु पादु नान्नःप्रज्ञमित्यादिना निरूपणिष्य- न्वेभ्वानरादिरूपाणामुक्तस्थानव्यापाराद्यर्थपु श्छोाकान्विवक्ु्मध्ये वक्ष्य- माणचतुश्चखूपण सह चतुण। रूपाणां माहिमानमाह-- एप सवश्वर एष सर्वन्न एपी<न्तयम्यिष योनिः सर्वस्य भरभवाप्यय। हि भृतानाम्‌ ॥६॥ जमनम जा -- ज प -जजच 1 -क न्द्‌ <> ह) 0) | # अ रस्यमुदितृततमः-१ सामान्येन ज्ञःनानन्दरादरुपेगदय नवं । मारख०१) माण्टक्योपनिषत्‌ । | १९९. उष उक्तवक्ष्यमाणचतरूपात्मा । एप हइत्यस्याम्बासस्तात्पर्यार्थः । अन्तयाम्यन्तनियन्ता । सर्वस्य योनिः कारणमिति । अस्य विवरणं प्रभ- वाप्ययौ हि भूतानामिति । हि यस्मासमवाप्ययहतुरत इव्यर्थः ॥ & ॥ उपनिपत्स्वयं प्रमाणमपि दाल्यव स्वोक्ताथं मन््रानुदाहरति। अधे. ते श्टटोका भवन्ति) संवाहिन इति शेषः । [प ( अथ गौडपादीयकारिकाः ) वहिष्पज्ञा विमिव ह्यन्तःप्रज्गस्तु तेजसः ॥ घनप्रज्ञस्तथा प्राज्ञ एक एव्‌ त्रिधा स्मृतः ॥ १॥ वेश्वानरो वदिष्प्रज्ञस्तेजसोऽन्तःपरज्ञः पराज्ञः प्रज्ञानघन दृत्युक्तार्थे मन््रमाह-वदहिरिति । विभ्वो वैश्वानरः । पद्ानामर्थः पर्वत्रेव ध्येयः । स्मृत इति मन््रद्रष्रा बह्मणा मगवद्रूपाणामेतेरामेकत्वं स्म्रतमित्यथः।१॥ जागरितस्थानः स्वप्रस्थानः सुषुप्तस्थान इत्य॒क्ताथ मन््रमोह-- (प [क्विप्‌ व क भ. दक्षिणाक्षिमुखे विश्वो मनस्पन्तस्त॒ तेजसः । आकाशे च हृदि प्राज्नसिधा दृह व्यवस्थितः ॥ २ ॥ मुखेऽयभागे 1 अन्तरित्पस्य विवरणे मनसीति । आकाशे च हूवुया- का हकणिकाग्रस्थाकक् इत्यथः । स भगवानेकः पषास्मिन्दष् सिधा स्थित हव्यथः॥२)॥ स्थूल म गित्याद्युकतेऽथं मन्वमाह-- क ऋ, = क विश्वो हि स्थुलभुटनित्यं तेजः प्रविविक्तपुक्‌ । आनन्दकक्तथा प्राज्नञिधा भोगं निबोधत॥ ३ ॥ निषा पतेति मन्द्रा वह्यणा स्वोपदेश्यान्पस्यच्यते । एषं विजान- थत्यपि ध्येयम्‌ \ ३॥ उक्त एवाथ मन्वान्तर पठति-- स्थुल तर्पयते विश्वं प्रविविक्तं तु तेजसम्‌ । आनन्दं च तथा प्रज्ञं विधा तुरि विजानथ ॥४॥ स्थटं मोग्यं वस्तु कतुं विभ्वं कमं । एवमये नित्यत्रसस्य स्थुटाद्ना क, ।, ^ = ) , ष काणा या गण्वागायावणगेेण १ भ्‌ाननद्राधरमस्थपुःतके--मानन्द्ष्व | २ निमोधघ। २००रामानुजमतानुया पिकूरनारायणविराचेतप्रकाशिकोपेता -{मा.ख० १] तृ्षिः क्रीडारूपा ध्येया ! आनन्वमानन्दो लिङ्गव्यत्ययात्‌ 1 विजानथ विजानीथ विकरणव्यत्ययात्‌ ॥ ४॥ दिभ्वादिरूपच यस्वरूपं तत्तत्स्थानेषु तद्धा ज्यस्वरूप जानतः फटमाह- निषु धामसु यद्धोज्यं भोक्छ यस्तु प्रकीर्तितः वेदेतदुभयं यस्त॒ स भरञ्जानांन दटिप्यते॥५ ॥ चिषु धामसु अश्षिमनोहूदयाकाशरूपेषु यद्धाज्यं स्थूलाद्ि यश्च मोक्ता रिन्वादिरूपात्मतदुभयं भोक्तभाज्यलक्षणमुभयं यस्तु योऽधि कारी वेद जानाति ज्ञानी विपयान्भुखानाऽनुमवन्नापे तक्करृतटेपनं न प्राभोति तक्करृतोचादिविकारन प्राप्रोतात्यथः । तत्तत्स्थानेषु तत्तत्फल- भाजपिता स्वस्य स्वेतरस्य च जीवस्य क्मफटप्रद्ः स्वेश्वर एवन ममाच मोग इतरर्जावानांवा स्वातन्घ्यामिति मस्वान करोतीति मावः॥ ५॥ एप योनेः सवस्येत्यक्ताथं मन्वमाह-- प्रभवः सवभावाना सतामिति विनिश्चयः ॥ सवं जनयति प्राणश्वताऽशून्पुरुषः पथक्‌ ॥ ६ ॥ प्रभवति उत्पद्यतेऽनेनेतिं प्रभवः । सचभावानां स्वेवस्तनां यथायो गमृत्पात्तहतुश्चत्रूपात्मति योज्यम्‌ । इति सतां विनिश्चय इत्युक्त्याऽस तामन्यथा निश्चय इति टभ्यते तदये विंवरिष्यते। सर्दप्रमवत्व व्यनक्ति सवं जनयते प्राण इति । सवस्य प्रणेतुत्वहेतुना प्राणनामा । सर्व॑ जन यतीत्युक्त्या न विवतरूपमुपादानत्व सवप्रभवत्व मित्युक्त भवति । परुषः पुणषड्गुणव्वाद्ना पुरुपनामा प्रागक्तनामा चतरखूपात्मा हरिः । चेर्तोऽ यूञ्ज्ञानाख्यरस्मियुक्ताखी वानिति यावत्‌ । पथग्ववदानवमानवादिमि- दन जनयति ॥ ६ ॥ सतामिति विनिश्चय इत्यत्रार्तां वेपरीत्यन निश्चय हत्यर्थासाप्त तदु मयं व्यनक्ति विभुतिमित्यादिना-- विकृतिं प्रभवं चन्ये मन्यन्ते सृष्िचिन्तकाः । स्वभमायासरूपोति सृष्टिरन्येर्विकल्पिता ॥ ७ ॥ सृशिविषय वि चारवन्तो ऽन्ये बह्मस्वरूपपरिणामवादिनोऽसन्तः प्रमवं भणे ^ मनेन जयः छोकमेोनष्यानाण्येभणिनूरनोकः यो ऋ > ॥ ~" भ [} "छा "1 1, का, १ आनन्द्‌ाश्रमस्वपुस्तके--१ यश्च । > प्रपुवं । ~ + ० _ । | [क 1 (1 1 1 1 + 1 18. 2 =". ' - ह ~ 1 [मा० खर! माण्डूक्योपनिषत्‌ । २०१ घृटं विभूति जीवजडात्मना बविविधतया मवनं बह्मणो मन्यन्ते ¦ सुशिचिन्तका इत्यनेन यथाव द्रह्यस्वरूपान भिन्ना इति सितम्‌ । अन्ये बंह्यविवरतः प्रपञ्च इतिवादिभिः सृरिर्विकल्पिता विषिधतया कल्पिता । कथ स्वप्रमायासरूपति । स्वाप्रपदाथंः सप्ातसमविवतां यथा मायास्व- रूपा तथा तत्स्वरूपवह्यविवतरूपा जायत्स्िर पि मायास्वरूपा । माया- पदेन मायाविनिमितगन्धवनगरादियहः । तत्सरूपा मिध्यामूतेस्येव विकल्पितेत्येथंः ॥ ४ ॥ परिणामदिष्तयोरभावं कथ हरेजगतः स्टिरिव्यतः सतां निश्च. यप्रकारमाह- दच्छामातं प्रभोः सृष्टिरिति सृष्टो विनिध्िताः फेवलमिच्छेच्छामा्रमनायासेनाविटम्बेनाविकारतेन च प्रमोरव- न्ध्यशक्तः सृष्टिः प्रभुकतृका विश्वविषयेणी सृष्टिः । इतिसृष्टो विषये विनिशितान््भ्नश्य॒वन्त ओपनिषदा इत्यथः । मगवतः सत्यसंकत्प- त्रान्छरवेदाक्तः स्वसंर्कैट्पमाञ्रादषव सक्चरीरमूतचेतनाचेतनप्रपञ्चमग सूक्ष्म स्थूटरूपेण परिणाम्यस्वयमविकार एव सर्वात्मकः सर्वोपादानं मवतीते मन्यन्त इति मावः । विनिश्चिता इति कतरि क्तः ¦ पुममेतान्तराण्याह- काटात्पसुतिं भतानां मन्यन्ते काटचिन्तकाः `॥ < ॥ फाल चिन्तकाः काटमेवेभ्वरं मन्वाना मूतानां प्रसतिमुव्पत्ति काला- न्मन्यन्ते 1 उपलक्षणमेतत्‌ । यद्रच्छानियतिस्वमावादीर्नां तेषां निरासः पुरुषप्रभपदाम्यामेष ज्ञेयः । अत एवेच्छामा्रमित्यस्य पक्षस्य मध्ये मिवेक्षः ॥ ८ ॥ तहिं परिपूणस्य पुरुषस्य सृष्टिः किमधत्यतो टोकानुयदाथ स्वमाव्‌ इति वक्त मतान्तराण्याह- भोगार्थं सष्टिरित्यन्ये कौडाथमिति चापरे ॥ देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा।॥९॥ इत्यथवंवेदीयमाण्ड्कयोपनिषदि प्रथमः खण्डः ॥ १ ॥ नन्तो ` मोगा्थमिति } हरेरतप्स्येव मोगार्थं सुष्टिरित्यन्ये मन्यन्ते । अपरे २० ररामानुजमतानुया पिक्रूरनारायणावरचितप्रकाकषिकोपेता~-[मारख०रे] त॒ महाराजस्य कन्दुकादिविहार इव क्रीडार्थं विग्वसृष्िरिति मन्यन्त इत्यर्थः । स्वमतमाह श्रुतिः--देवस्याति। दवरय ल्ली उाःटस्यंप टोला- ह्पोष्य सष्टयादिविपयः स्वभाव एव नान्यत्रयाजनामातभावः 'टोक- वत्त लीलाकैवल्यम्‌ ` [ ब० सू० २।१।३३] इति घम । कुतः । आप्त- कामस्य क्रा स्पृहा प्रयोजनस्प्रहान काध्पोत्यथः । इति शब्दो रूपचय- निरूपणसमाप्त ॥ ९॥ इत्यथर्ववेदीयमाण्ट्स्योपनिप्मकाशिकायां प्रथमः खण्डः ॥ १॥ नन्ीनन्काणयहि चतुथपाद्मात्मन आह- ( उभानपत्त्‌ ) नान्तःप्रज्ञं न बहिष्प्रज्ञं नाभयतःप्रत्नं न प्रज्ञानघनं न॒भज्ञं नाप्रज्ञम्‌ 1 अरषएमव्यवहायमयाद्यमटक्षण- - ˆ मचिन्त्यमव्यपदेध्यमेक्रात्म्यप्रत्ययसारं प्रपओोपशमं शिवमद्रतं चतं मन्यन्ते स आल्मास विज्नयः॥१॥ अन्तःप्रज्ञापयतात्यन्तःप्रज्ञः । स्वप्राधप्रदङकः स नत्यर्थः। न वहि प्रज्ञः । जाय्रदथप्रदृशकां न भवति । नोभयतःप्रज्ञम्‌ । याह्यक्षाब्दादिकं जानन्स्वभ्नाधाश्च यदा परयति साऽपि काचिहश्ाभयत इत्यनन गयत । उमयता बाद्याभ्यन्तररूपाथग्प्रज्ञापयतीत्यभयतःप्रज्ञम । स नेति नाभयतःप्रज्ञम्‌ । एतहश्चाव्यापारो विन्वतजसाग्ेन्वररूपद्यकर्तको जेयः सोऽपि तय नास्तीव्यथः। न प्रज्ञानघनं प्राग्वद्विपरीतस्नमासः कर्तव्यो घनप्रज्ञानामात ) घनमनज्ञानाव॒नं सुप्तज।वस्वरूपं प्रज्ञापयतीति घनप्रज्ञानं तन्न भवततातिन प्रज्ञानघनमित्यच्यते । न प्रज्ञम्‌ । प्रकर्घण ज्ञापयति मानसवासनामय ध्ययामात प्रज्ञ तन्नति अयमपि स्वाप्रिकव्यापारततय- तया तजसास्यभगवद्रूपत्रयापारा द्रष्टव्यः । सोऽपि तुर्यं नत्य्थः । इद मुपलक्षणम्‌ । जाग्रत्काटोनानिविपयकवलात्मर्फुरणरूपजनडीमावाख्या वस्थानस्यापं । इदमपि सुपु षिव्यापारतुल्यतया पराज्ञाख्यभगवदृव्या- पारां ज्ञयः । साऽपि तुय नास्तीति ध्येयम्‌ । एवं विष्वतैजसप्राज्ञाख्यसर- पचयव्यापारान्वाह्याभ्यन्तरपदाथस्वरूपनज्नापनसप्तस्वरूपज्ञापनरूपान्छि- चद्वाद्यकाचत्स्वाप्रामयरूपत्यापार समाएपेस्थनिरन्तरन्ञानसंतत्यत्पा- एनरूपव्यापार्‌ जडामावरूपम्यापार्‌ चाकवरित्यर्थः । नामयतःप्र्न (मा-ख०र | माण्ड्‌ क्योपनिषत्‌ ०२ न प्रज्ञमित्यचच कि रूपकतुकं व्यापारट्रयमस्य नेत्युच्यते तष्िचार- णीयम्‌ ( तद्धि कि निव्यापारमेव चतुथं रूपं नेत्याह-नाप्र- जमिति 1 अप्रज्ञापकं नेति नाप्रज्ञं प्रक्षापकमेव । मुक्तानां तदयाग्य- स्वज्ञानप्रदानद्पव्वापारकरतुं इव्यथः । अहष्टं विश्वादि रूप्यं बाह्याभ्य- नतरपदाथज्ञापनतदयावहाररूपकायलिङ्कुनानुमेयं न तथा चतथ रूपं हइय- मित्यटृष्टामिपि वा । अशुक्तदृष्यगो चर प्रिद मित्यथः 1 अव्यवहायम- ग्राह्यमिति । मुक्ति विना तद्रपधिपयकम्रहणव्यवहार्योरभावादम्यवहा यमग्राह्यमित्युच्यते ! अलक्षणं लक्षणमनुमापक जाय्रदादेप्रव्तिरूपा- नमापकराहित्यादलक्चषणम्‌ । अतएवाचिन्त्यम्र्‌ । अचिन्त्यत्वादेबाव्यप- देरयं व्यपदष्टुमश्ञक्यम्‌ । एेकास्प्यप्रत्ययसारम्‌ । एकः प्रधान आत्मा पणः पकश्चासावात्मा चैकात्मा । एकाद्वैवेकास्म्यं स्वार्थं ष्यञ्प्रत्ययो. ज्ञान- रूपः सार आनन्दरूप इत्यस्यैकाल्म्यप्रत्ययसारप्‌ । प्रपञ्चोपक्मम्‌ । पचि विस्तारे प्रपश्च। विस्ततो व्याप्त इति यावत्‌ । उपशब्दोऽब्रोक्करष्ट्वाचीं रामं षुखमत्करशानन्दरूपं प्रपश्चश्चासादुपकप्रश्च प्रपश्चोपशमस्तमेक्ात्म्य- देहवन्धा निष्टं पपथ्ं शमयतीति प्रपञ्वोपकम(मिति। शान्तम्‌ । उम- पटरकरहितम्‌ । नि्हुःखसुखरूपव्वाच्छिवम्‌ । अद्भत द्रौतिभावप्रधानं द्विखेन वस्ततत्वापक्चयाभ्न्यात्सकरूपा्रेतेन प्रकारणतं ज्ञातं वस्त परीतम्‌ । इण्‌ गतौ । द्रीतस्येदुं दतं मिथ्याज्ञान न 1वेद्यते मिथ्याज्ञानं यस्मात्तदद्रैतमर्हममतादिमिभध्याध्यवसायनिवतकम्‌ ! एतादुश्मात्मनश्च- त्थं पादं मन्यन्त ओंपनिपदा इत्यथः । सो्यमाठरा चतुष्पादेति प्रति- ज्ञात विभ्वतेजसप्राज्ञतरीयास्यरूपचतुषटयं सपारेकरं निरूप्य रूपचय- विपये मच््रानुद्ाहत्य चतुर्थविषपये मन्त्रानुद्ाहरेष्यन्निदृानां चत्ुरूप आत्माऽवर्य ज्ञातव्य इति चदन्चपसहरति स आत्मेति-य इति रोषः स चतुखूपां विविधतया चतुविधतया विषेण च मुभु्ाभन्ञय इत्यथः अचेते श्टोका भवन्ति ॥ ५ ॥ चतुथरूपस्योक्तं माहात्म्यं सवादायितुमाह-अवैत इति तुरीयस्यो- काथं एते वक्ष्यमाणाः श्टोकाः संवादिनो भवन्ताव्यथः। प्रपञ्चो पश्ममित्यादिनोक्तदवानिष्टानिवतकादिरूपेभ्यं श्टोकमाह-- निवेः सवदुःखानामीशानः परुव्ययः । अंद्रतः सर्वभावानां देवस्तया विः स्मृतः ॥ १० ॥ सवंडुःखानां निवृत्तेः कारणमिति शेषः । ईश्च)नः 1 इशान्बह्यादीन- ₹२०४रामानुजमतादुयायिक्कूरनारायणविर वितपरकाशिकोपेता-[मा.ख ०२) नति प्ररयतीतीज्ञानः । प्रम; स्वामी । अव्ययः श्ञा श्वट्कप्रकारः । अद्रेतः । मिथ्याज्ञाननिवर्तकः । सर्वभावाना म । मन्तीति माषाः), बर.सत्तायाम्‌ । भगवज्ज्ञानेन _ टष्सत्ताका दव्यर्थः । ' अस्ति वह्यति चेदं सन्तमेनं ततो विदुः ' [त्रै २। ६। |दतिश्रतेः। सर्वेषामधिकृता- मात्मना दैव उपास्यो विभुः समर्थः स्मृतो मन्त्रदृभिरिति शेषः ॥ १०॥ नान्तःप्रज्ञं न बिष्मज्ञमिति तुरीयस्य विश्वा दिरूपत्रयवे धर्म्यमुक्तं तत्र मन्जमाह-- हि (विर मो कायकारणवद्धौ ताविष्येते दिश्वतैजसो । प्ञः कारणवद्धस्तु द्रो तौ तुर्येनसिष्यतः॥११॥ अज्ञानकायमूतोऽहंममतादिभरमस्तदुपकार्यबन्धः । तत्कारणाविद्या- वन्धः । कारणकबन्धः । जीवनिष्ठताहङ् जाग्रत्पदार्थभ्रमाकिदयारूपकाय- कारणबन्धस्वामी विश्वः । तैजसस्तु अ विदयाकार्यभूतो क्त रूपस्वाप्रपवा- श्रमणे तत्कारणाज्ञानेन च बद्धो जीवनिष्ठताहर बन्धस्वामीत्यर्थ; । रस्य तत्कारणाज्ञानरूपसुपुपिषद्धः सुघुिवन्धस्वामी । तुरीये चतुर्थे ख्पे हो कायंकारणवन्धनियमनन्यापासे वा कारणमाचव्यापारौ षा द्वावपि न सिध्यतो न स्त इत्यर्थः ॥ ११ ॥ | न पज्ञानघन नापज्ञमिन्युक्तपराज्ञङैधर्म्ये मण््रमा ह्‌ - नाऽत्मानं न पराशरे न सत्यं नापि चा नतम्‌ । भाज्ञः किचन सवेति तुरीयं सर्वटक्षदा ॥ १२॥ आत्मान छुपुप्तजीवस्वरूपं न संवेदयेन्न परान्न सत्यं नापि चानृतं संवेदये दित्यन्वयः । जी वस्वरूपञुखकाटाज्ञानानि विना नान्य- किमपि संवेद्येदित्य्थः । तुरीयं तु स्व॑दुक्‌ । सर्वं दर्शयतीति सव. एक । मुक्ता तत्तय्योग्यं सर्व परृर्छयत्तीत्यर्थः ॥ १२॥ शिवमद्रेतमिति तुसीयस्य मिथ्याज्ञाननि वतंकत्वमुक्तं॑तत्पाज्ञस्यापि सममिति ववंस्ततस्तुरीयस्य वैटक्षण्यान्तरमाह-- दैतस्यायरहणं तुल्यमुभयोः प्ज्नुर्ययोः | बीजनिद्रायुतः भाज्ञः साच तुयं न वियते ॥ १३॥ हैतस्य देहगेहादौ . स्वा तन्छवस्याग्रहणं यहणाहेतुत्वं वेहाकौ स्वात- [मा० ख०र] माण्डुक्योपनिषत्‌ ! २०५ तय भ्रमाजनकतवं प्राज्ञतुरीययोस्त॒ल्यं समम्‌ । जति । देहगहाहो स्यातषछयबुद्धिवीजमूतामूला विद्या बीजनिद्रा तया युक्तस्तद्यक्तत्वप्रद परास्तः । साच । चस्त्वथ । तुयेतुसा बीजनिद्ा तद्यततवप्रदुत्वमिति यावत्‌ \ न विद्यत इत्यथः ॥ ३ ॥ प्रकारान्तरेण विश्वादेः साधम्यवेधर्म्ये आह- स्वभनिद्‌ायुतावार्यो प्राज्ञस्वस्वभनिद्या । ~ क न निदं नेव च स्वमं तुर्यं पश्यन्ि निथिताः॥ १४॥ उपलक्षण जागत्स्वप्रभ्रमाभ्यां तद्धेतुनिद्राशब्िताविद्यइ्थया युतौ रौ तदुभयसंबन्धनि यामकौ विश्वतैजसो पराज्ञस्त्वस्वप्रमिद्रया द्विवि धभरमे वेना कृतकेवलावेद्यया युतस्तन्मा्रवन्धस्वामीत्यथंः । निशिताः सम्यटानेश्चयवन्तः सन्तो न निद्रां निदराक्रतबन्धस्वामित्वं स्वप्र दविविधभ्रमहेतुत्वं च नेव तुरीये परयन्ति जानन्तीव्यर्थः ॥ १४ ॥ ~. एव विधतुरीयस्य दशनप्राप्ती कदा भवेतामित्य्ाऽऽह- अन्यथा गृहतः स्वाभो निदा तचखमजानतः । विंपय।से तयाः क्षीणे तुरीयं पदमश्नते ॥ १५ ॥ अन्यथा गृह्णतो देहगेहादोौ भगवदधीने स्वाधीनतां जानतः स्वपनो मवति । स्वप्रपदेन मिथ्वाज्ञानरूपभ्रमपरम्पराय्रहणतस्तच्वं भगवतः स्वातन्छयदिखूपं तच्वमजानतो निदामृला विद्ाबन्धो मवति । तयोर्भि दराभ्रमयोर्विपयांस आवर्तने क्षीणे सति तुरीये पदं चतुर्थरूपमश्ुते साक्षाकतारद्रारा प्राप्रोरत्तात्यथः ॥ १५॥ च्छे निद्राप्रमयोराव तनक्षयः कन स्पायस्य क्षयेण मगवदपरोक्षधीरित्यते मगवसस।देनेवेत्याह-- अनादिमायया सुप्तो यदा जीवः प्रवुध्यते । अजमनिदमस्वभमद्रेतं वध्यते तदा ॥ १६॥ मायाशब्देन मगवादृच्छा तदधानाऽकिया च गद्यते । अनादीति च्ल # श १ ^ तन्त्रम्‌ । अनादृविष्णोरनाद्मायया कर्मरूपाविद्ययय सस; स्वपतः संसारे निवेशितो जीवों यकाऽनादिमायया मगवदिच्छया मगवतपसा- २०६रामानुजमतानुयायिकूरनारायणविरचितप्रकाशिकापेता- {मख ०र्‌) देन प्रबध्यते भगवानेव स्वतन्त्रोऽन्यत्सय तद्धीनानित्यादितच्छज्ञानवा नमवति तदाऽजं जननादिदोपहीनमनेद्रमरदप्रं [वेभ्वाद्रूपत्रयव्यापा- रध्रव्तकमदैतं मिथ्याज्ञाननिवतकामिदम॒पटक्ष्ण सवानिष्टनेवतक्र भग- षन्तं बुध्यते साक्चात्करोति ॥ १६ ॥ ननु देहगेहादो स्वस्वामिसंबन्धादिरूपबन्धस्य जी वस्वरूपस्येव स्वाभाविकत्वेन निवत्ययोगाद्धिपयांसे तयः क्षण इच्यु्तः कथमि त्यतो नायं स्वाभाविक इव्याहु- परपश्चो यदि विद्येत निवतेत न संशयः । मायामाजमिदं द्वेतमदरेतं परमार्थतः ॥ १७॥ देहगेहादो स्वस्वासिसंबन्धाददिरूपां बन्धः प्रपश्चस्वातन्त्येण नास्स्येव यदि पराधीनोऽपि विद्यत इत्यङ्खी क्रियेत तद्यपि परमाथतः परमश्रा- सावथश्च परमाथ उत्तमाभ्थां भगवाम्तस्मात्परमाथतः परमभ्वरप्रसा- हादितिं यावत । निवत्तत निवतत एव न संशयः । अनादितिऽन- वृत्तस्य देहाद स्मींयत्वन्ञानरूपप्रमस्य कथं निवृ्तिरित्यत आह-- मायेत्यादि । अद्रेतं महर््धियंथावत्तया ज्ञातं बह्यादिवरतुजातमन्ञदरं द्वितीयेन प्रकारेण ज्ञातं तद्रपरीव्पन ज्ञात तच मिथ्याज्ञानं तेषां मायामाचं भगवदिच्छया मात्रं निभितं जातमित्यर्थः । तथाच तादरह्टमिध्पा्ञानस्यानादितोऽनुषत्तस्यापीन्वरेच्छया जातत्वे- नास्वाभाविकत्वात्तससादेन तश्निवुत्तियुक्तति भावः । उक्त दहि संसारबन्यस्थितिमोक्षहेतुः । देवी द्येपा गुणमयी मम माया दुरत्यया मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥[ गी० ५१४ ] इत्याद कम्‌ ॥ १४७॥ उक्तमेव पूववाक्याथ विशदयज्चपसहरति । विकत्पा न निपर्तेत कल्पितो यदि केनचित्‌ । उपदेशादयं वादो ज्ञाते दतं न वियते ॥ १८ ॥ इति । इत्यथववेदी यमाण्डुक्योपनिषदि दितीयः खण्डः ॥ २ ॥ विश्ल्प इति देहगेहादो स्वीयताभिमानाद्निानात्मकबन्धरूपो विकल्प उक्तरीत्या स्वाभाविको यदि केनचिदन्नानादिना प्रकारेण | 9 खप्र वन्द्‌ मस्थपस्तकः-- १ विनिवर्तेत । मा० खद] माण्डुक्योपनिषत्‌ । | २०७ स्वाभाविकत्वेन क ल्पितस्तद्यपि उपदेश्षान्महतामुपदृशवलान्न निवर्ते तापित निवर्ततैव । कः सतां बादः) यदुपदश्ञान्नानाविधस्वातन्ठ्याद्‌ भ्रमनिवृत्तिरिव्यत आह-ज्ञात इति । ब्रह्मणि यथावज्ज्ञाते सतिं रतं शिवमद्रैतमित्यचोक्तव्युत्पत्या मिथ्याज्ञानं न विद्यते निवतत इत्ययं सत्संवाद्‌ इत्यर्थः । इतिङशब्दस्येत्येते श्टोका भवन्तात पूवणा- न्वयः ॥ १८ ॥ रत्यथवदीयमाण्डुक्योपनिषत्मकाशिका्यां द्वितीयः खण्डः॥ २॥ एवं समर्राकारपरतिपाद्यस्याऽऽत्नो विभ्वादिरूपचतुष्टय निरूप्य तेरा रूपाणामकारादिप्रणवारप्रातेपाद्यलवादमाहात्स्य वक्तमुक्मनुवद्‌ति- सोऽयमात्माऽध्यक्षरमोकारोऽधिमाचं पादा माचा मात्राश्च पादा अकार उकारां मकार इति॥१॥. जागरितस्थानो वैश्वानरोऽकारः प्रथमा माताऽ ऋ ॐ च 9 क रारिमिच्‌दाप्रात ह ¶ सवान्कामानादश्च भवति य एवं वेद्‌ ॥२॥ ओपित्याक्रियमाणतयोंकारशष्डितः सोभ्य च तरात्मकत्वनो क्त आस्मा- ध्यक्षरं सर्वतोऽपिकं च तदृक्षरमविनाश्ि चेव्यध्यक्षरम्‌ ॥ शाब्दुस्वा- भाव्यान्नपयकता । कीहक्ञमक्षरमित्यत आह-अधिमातमिति । अपिका माचा अक्षा यस्य तदक्चरमपिमाचम्‌ । माचा: का इत्यत आह-पाद्ा माजा इति, ण्यन्त इति पादा विभ्वादिषूपाणे) पादाः क इत्यतोऽकारा- दिप्रतिपाया विश्वादय इत्याह--अकार इति 1 अ इत्याक्रयत्‌ आहूयत प्रतिपाद्यत इत्यक्रारे विश्वः 1 एवमुक्तादशा ॥ उकारस्तजसा मकारः प्राज्ञः ! उपटक्चषणसिदं नादषोध्यस्तुरायाजपं नाद्‌ इति शेषोक्त्या ग्राह्यः । एते विश्वतेजसपराज्ञत॒रीयाः पादा माच्ारब्दनाघमात्रामत्व योक्ता इत्यर्थः १1 १॥ वर्णप्रतिपाय्ं खूप स्थानोक्स्पा निर्दिकति-जागरितेति । अकारः, अ, दत्याक्रियमाणः प्रथमा माचा प्रणवप्रातपाद्यस्याक्षरस्य प्रयमाश त्यथः । अय जागरतस्थानः प्रथमा माचा वैश्वानर इत्पवणप्रातपायत्व 1वधा- यत इति न पौनरुक्त्यमिति ध्येयम्‌ । एवमग्रेऽपि } वेश्वानरस्याव्रणवा- २०८रामानुजमतानुयायेकूरनारायणविरवितप्रका शिफोपेता- [मा ख ०१ च्यत्वे निभित्तद्रयमाह--आपतेरादिमच्ाद्रेति । तत्तजीवयोग्यमोग्यविष. यान्भोगागऽऽपयति प्रापयति । विभ्व इति ! अ इत्युच्यते विभ्व इति । आष्ट व्यातावन्तर्णातण्यथांडप्रत्पये अ इति रूपमिति भावः । प्राज्ञस्तै. जसश्चाऽऽवुं अस्यति आविमांस्तस्माद्रा अ इत्युच्यत इत्यथः \ सुषुप्तौ स्वप्रे च प्राज्ञनेजसाभ्यामेकीमूतो विश्वः सतेरुत्थाने पराज्ञात्स्वप्रादुत्थाने च तेजसादिविक्तः सन्ह्षिणाक्षिस्थानमायातीति तयोराद्तिया विश्वस्य तवाद्म्वमिति भावः । एतन्निभित्तदर ययुक्तत्वेनावर्णवाच्यत्वं विग्वस्य जानतः फलटमाह--अआप्रोति ह वा इति) योऽधिकारे एवमकारवा- घ्यत्वं विश्वस्य वेद्‌ सोऽस्येति शोषः । स वैश्वानसेऽस्य वदितुः सर्वा नस्वयोग्यसवन्कामानाप्नीति प्रापयति । अन्तर्णीतिणिच्‌ । मादिश्व तिश्च एवं वेदितुरादिश्च मवति । आविर्भूतस्वरूपतया मुक्तरूयेण तत उल. द्यते तज्ज्ञानीति तस्यायमादिः कारणं भवतीत्यर्थः ! यद्रा । आद्श्चेत्य- सेवास्येति देषः । आप्रोतीत्य् तुस ज्ञनीति शेष! ध्येयः॥२॥ ` अथ द्वितीयपाद्माट-- स्वमस्थानस्तेनस्न उकारो द्ितीया माचोतकर्षा- दुभयत्वाद्योत्कषति ह वै ज्ञानसंततिं समानश्च भवति नास्यावह्मवित्कुखे भवति य एवे वेद ॥३॥ स्वस्थान द्वितीया माचाऽऽसमनो द्ितीयाश्ञस्तैजस उकार इत्या. फियमाणव्वादुकार इःयुक्तः । उव्णंवाच्यत्े निमित्तद्रयमाह-- उत्कषादुभयत्वाद्रेति । जाग्रदुक्ञायां वि यमानदेहामिमानावृत्याज्यवे- हाभिमानं त्याजयित्वा स्वप्रमण्डले जीवं क पतीत्युत्कर्षणाद्धेतोवां षाद्याज्ञपिरूपनिदां वासनामयविषपय जुमवं च प्रयस्छतीत्युमयहेतुताष्रा निमित्तादु इत्युच्यते तेजस इत्यर्थ; । तथा वेदितुः फटमाह- उत्कषति हवा इति योऽधिकारि एवं नि मित्तद्रययुक्त तयोकारवाच्यते- जस वेद्‌ स ज्ञानी जानसंतपिं जानधारां ज्ञाननित्यत्वमिति यावत्माप्नो- तीत्यनुषङ्कः । उत्कर्षति देहबन्धादात्मानमुत्कषंति उद्धरति उत्कृष्य च समानश्च मानमन्तगातिरिति स्मृद्युक्तेर्मानसहितः समानः सर्वमोकषिणा- मन्तर्गतो मध्यगतो मवतीत्व्थः। दोषामावात्पीत्या चेति मावः । अस्य ज्ञानिनः कुटेऽबद्य विन्न मवति बह्मज्ञानिसततिरेव मवतीत्य्थः 1! ३॥ [मा०ग्ब०द] माण्डूक्योपनिषत्‌ । २०१ कस्तृतीयः पादुः कथमस्य मकारत्वं किंच तस्त्ञानिनः फटमित्यत- स्तत्सवं करमादाह-- सुषुप्तस्थानः प्राज्ञो मकारस्तर्तीया मारा मितेरपीतेवां मिनोति ह वा इद्‌ सवंमपीतिश्च भवति य एवं वेद्‌ ॥ ४। सुषुप्तस्थानस्तुताया मा्ाऽऽलमनस्तुतीयां ऽशः । मकारः । म इत्याक्रि यमाणः। कुतो मितेरपीतेवां स्वात्मानि जीवमन्तगमयतीति स्वान्तर्गमनहे- तोवा वुत्तिज्ञानस्यापीतेरप्ययशष्दितलयकरणाट्रा म इत्या क्रियत इत्यर्थः यों ऽधिकार एषं निमित्तद्रययुक्तवेन मकारवाच्यं प्राज्ञं वेद स ज्ञानीवं सवं यथायोग्यं जगम्मिनोति स्वान्तर्ममयति जीवानामणव्वेऽपि आपि कारिणः सूयादेरिव प्रकाङातो व्याप्पिरस्तीति तन्मध्येऽन्तगमयति मुक्त सन्निति मावः । अपीतिश्च भवति अप्ययक्रुचच मवति दुःखादयनिष्ट- स्येत्यर्थः ॥ ४ ॥ ॥ एवं रूपचयं प्रणवस्याकारादिविणचयप्रतिपायमुक्त्वा चतुथं रूपममा- चश्वतुथं हत्यादिनाऽ्ये विवक्षुः प्रागुक्त खूपत्रयज्ञानिनो यानि फलान्यु- क्तानि तच बह्यव्रुष्टश्टोकरान्प्रणयाति -- अचरेते श्टोक्ा भवन्ति। अत्र ख्पत्रयज्ञानिफट एते वक्ष्यमाणाः श्टोकाः सवादनो भवन्ति । क्रमेण तान्मन्चान्पटति- विश्वस्यातविवक्षायामादिसामान्यमुक्कटम्‌ । माचापभ्रतिपत्तो स्यादापिसामान्यमेव च ॥ १९ ॥ अत्व विवक्षायामिति । विवक्षापदेनोपासन याह्यमर्‌ । आदिमस्वा- हेत्या क्छ दिर्ञाऽऽदिमच्छानिमित्तेन प्रणवेकदेक्षावर्णवाच्यत्योपासनायां सत्यामपासकस्याऽतदसामान्यमादश्रत्पचाक्तादश्ाऽनदेमत्छसामान्य मादत्वन वभश्वस्म्प मवत्युत्कर स्पषएटमतत्‌ ! यथा यथापास्त सर तद्व मवतात्यादूराते भावः 1 माचा्घप्रातिपत्तावात्मनः<्क्षो वश्व आस. निमित्तप्रणवांश्षाक्ारा्थं इति विश्वशूपशिध्याने ध्यातुराप्तेसामान्यमेव स्यात्सवकामावाप्त्येव विंश्वसाम्यतेव मवेदिव्यधः॥ १९ ॥ २१०२ामानुजमतानुयायकूरनारायणविरचितप्रकाशिकोपेता- [मा०ख ०९] तेजसस्योत्वविक्नान उक्कर्षी दृश्यत स्फुटम्‌ । माजासंप्रतिपत्तो स्यादभयव्वं तथाविधम्‌ २०॥ तेजसस्योत्व विज्ञाने प्रागुक्तरीत्योच्छपनिमित्तेन प्रणवेकदेशोकार- वाच्यत्वोपासनायां तस्पीपासकप्यात्कपतीव्यताक्तदृशा स्फुटमत्कर्षो रयत प्रमित इत्यथः । मात्रासधरतिपत्तां प्रागुक्त देशो भयदेतुत्व निमित्तेन प्रणवाशोकारवाच्यत्वेनाऽऽत्मशितेजसध्यानेन्‌ तस्य ध्यातुस्तथाषिधं प्रागुक्त ज्ञानस्तातिरूप समानत्वं चेत्युभयत्वे स्यादित्यर्थः ॥ २० ॥ मकारभावे पराज्ञस्य मानम्नामान्यमृत्कटम्‌ । माजासेप्रतिपत्तां तु टयस्नामान्यमेव च॥२१॥ प्राज्ञस्य मकारमावं मकारत्वे प्रागुक्तमितिरूप निमित्तेन प्रणवैकवेशश- मकारवाच्यत्वे विज्ञाते सति मानसामान्यं सर्वान्तमाषरूपप्राज्ञसाम्यम- त्कट स्फुटमित्यथः । माचासप्रतिपत्तां बाह्यादिज्ञानलयक्रत्निमित्तन पणवाशमकारवाच्यत्वेनाऽऽ्मांशपाज्ञध्याने ध्यातुलयसामान्यं दुःखादि लयक्रच्वेन प्राज्ञसाम्यमेव वा स्यादित्य्थः॥ २१॥ वश्वादख्पाणामत्वात्वमकारभावज्ञानिनो यदादिसामान्यादिफल- मक्त तहास्याय वविश्वाद्रत्वादिज्ञानन आद्सामान्यादिक फलमिति या जानाति तस्याप्यरित फटमित्पाह-- चिषु धामसु यनुल्य सामान्यं वेत्ति निशितम्‌ ॥ च ज्यः सवक्रताना वन्यश्चमत पहामानः॥ २ %? ॥ ॥ पु धामसु चिपु रूपपूक्तदिधया ध्यातेषु सत्मु ध्यातः परुषस्य यज्नट्य ध्वय वश्वादेसाहश्यमादिममस्वाद्सामान्यं भवतीति निथितं पथा तथा वत्ति स वदिता महामुनिः सर्वभूतानां पूज्यो षन्द्यश्च मवतीत्यथः ॥ २२ ॥ उश्वादृरूपापास्नायाः सर्वकामाप्त्यादिफलमरक्तं प्राक्‌ । इदानीं वेश्वादिप्रापिरूपफल चाऽ०्ह- अकारा नयते विश्वमकारश्चापि तेजसम्‌ ॥ मकारश्च पूनः प्रज्ञं नामात्र वियतेऽगतिः ॥ २३॥ इत्पथरवदायमाण्डूक्योपनिपदिं तृतीयः खण्डः ॥ ३ ॥ केव -करक्‌ पेन शै (कन मृष] 1 (यीं + न्त नः ~= क नैः व = गनगनूठावे-- -वयण्वनानकः ऋ दो = केर "कुनर नुः मृ ॥. १ | खः पैन भं (तिगाग "1 भव § ना ।॥ ए ॥ # कानन्द्ाक्रमम्यपन्मतर-निखिन्‌ः | माज्खर६। माण्डूक्योपनिषत्‌ । ` ९१६ अ इत्याक्रियमाणों विश्वः स्वात्मोपास्कं विभ्वं स्वात्मानं नयति प्राप- यतिं । उकारश्चापि तेजवन्व्यादो नयत इत्यनुकषः । प्राग्बद्याख्या । पनः प्राज्ञभिति पुनःशब्दः प्रत्यहं सप्ती प्रापिसच्येऽपि स्थानविशेषे मक्त तत्वाप्त्यभिप्रायेणेति ज्ञेयम्‌ । तरीयोपासकस्य कथमित्यतस्तस्यापि तस्ापिरस्तात्पाह-नमाच हात । अमाचऽ्नरं विभ्वतैजस्याः प्राज्ञेन प्रतिडनिमकमोभावों विश्वस्यारर्ताति माचतं तुर।यस्य तन्नेत्यमाच्न इत्यु ॥ च्यते तुरीयः । अमाते चतुधऽगतिस्तप्राप्त्यभावस्तद्कुपासकस्य न विद्यते विद्यत एव गतिरित्यर्थः । तुरीपजस्ति गतिरिति वक्तव्येऽगतिनं वियत इत्युक्तिर्विश्वादेरिव बाद्या दिव्यवहारकारणत्वं न विद्यते यथा तथा गम्य- त्वमपि नेति श्यां तन्निरासाथामेति ज्ञेयम्‌ ॥ २३॥ दत्यथववेर्दायमाण्टरक्योपनिषतकाशेकायां तृतीयः खण्डः । [~ नान्तःप्र्ञमिव्यादिनोक्तं तुरयगुणानुबादुपर्व तुरी छस्य नाद्र तिपायत्वमाह-- अमाचश्चतुर्थाोऽव्यवहायः प्रपञ्चोपशमः शिवोड्ेत एवर्मोकार आत्मेव सविः शत्यात्मनाऽऽ्मानं य एवं वेद्‌ ॥१॥ अमानोऽव्यषहायंः प्रपञ्चापङमः शिवोद्धेतश्चतुथं इत्यनुवादः । ओकारः । प्रणवेकदेश्नादप्रतिपाद्यत्वं किव्चितम्‌ । अमाच इत्यादि. पदानां प्रागक्तरीत्याऽथों बोध्यः । अद्रृष्टमन्यवहायमित्यादिना प्रागुक्त स्याव्यवहार्यत्वादेः पनरचानुवाद्‌ऽव्यवहायत्वादिकमुपासकेऽएे समं मक्ताविति प्रद्शेनायेति ज्ञेयम्‌ ! यथा विश्वादीीनामकाराद्वाच्यत्व- मेवमःकारेकदेशनादवाच्यत्वं तुरी यस्येत्यथः । नाद्प्रतिपाद्यतेन तुरीयो- पासकस्य फलटमाह- आत्मेति ) योऽधिकायवममाचत्वाव्यवहार्यत्ादि. नोंकारमोकारेकदेङानाद्परतिपाद्यं वेद्‌ जानाति स आत्मैव सञ्युद्धस्वरूप एव सन्देहगेहादावन्यतच ममतायाभमानत्यागौं भूत्वे(ते यावत्‌ । आत्मना परमात्मना तसस्ादेनेति यावत्‌ । आत्मानं नाद्योध्य तुरीयात्मानं संविशति प्रविशति 1 प्रविरय बहिरन्तः स्वेच्छया स्वयाग्यमोग्यान्मु- खानः सुखमास्त हति भावः॥ १ ॥ । २१ ररामानुजमतानुयापिकरूरनारायणदिरसितप्रकाशिकापेता (माणल ०४) प्रणवावयवाक्ारडप्रदिपाद्यमगवद्रूपन्ञानमन्यस्मरणत्यागन संपाद्य मित्यत्र मन्बान्बह्यष्ु्टानाह-- अतरेते श्टोफा भवान्त । अव्यु क्ताथम्‌ । ओंकारं पादशा पियात्पादा माजान संशयः । ओंकारं पादशो ज्ञालवान किंचिदपि चिन्तयेत्‌ ॥ २४ ॥ ओंकारमोमित्याङ्कियमाणं सममप्रणवप्रतिपाद्यं पादकाः पदैः पद्यन्ते प्राप्यन्ते स्वोपासकरिति पादिर्विश्वायशे्धिया्रिश्वादिचत्रूपासना जानीयात्‌ \ पादाः किंरूपा हत्यत आष्ु- - पावा माचा इति । प्रणवां रामूताकारादिपरतिपाद्या हृत्यथः । अकारं प्रणववाच्य पादङश्रतूरूपः तया ज्ञाता किष्विदपिन चिन्तयेत्‌ । इतराचन्तया जायमानफटस्य ततोतप्रकफटस्य चतस्ज्ञानादव स्द्धेराते मावः ॥ २४ ॥ संसारभयं तितीषुणोकारो भगवान्सर्वथा ध्येय इत्यत्र श्लोकं पठति-- युञ्जीत प्रणवे चेतः प्रणवा बह्म निभयम्‌ ॥ प्रणवे नित्ययथक्तस्य न भये वियते कवित्‌ २५॥ प्रणवे हरो चेतो मनो य्त्‌ तद्रेपयं कायम्‌ ! स काटः प्रणव इत्यत आह-- प्रणवो बहति \ गुणेबृंहणत्वात्पूणत्वाद्विश्वाविरूपचतुष्ट यात्मकः प्रणवो निर्भय बह्म गुणपणमिति विश्वारद्‌ चत्ररूपा हारसापवा- दयवस्थाप्रणयनालसणव इत्युच्यते 1 प्रपवान्नयतेरचप्रत्यये धातोनुङब्दाद्‌ं शगणावादेश्षणववेषु प्रणव इति सिद्धिः । फलमाह -- प्रणवे नित्य- युक्तस्येति त स्मिन्प्रणवे हरो नित्ययुक्तस्य नित्यं तदृभ्यायिन इत्यथः क्र चित्केनापि निमित्तेनेत्यर्थः । फलसाम्यार्थमेव पाङ्नि्मयमितिविशे- घणो क्तिः \॥ २५ \ विभ्वादिरूपाणामन्योन्ये मुटरूपेण ष न गुणतारतम्यमित्पाह-- प्रणवा द्यपरं बरह्म धणवश्र प्रः स्मृतः अपर्वोऽनन्तरोऽवाद्योऽनपरः परणवोऽव्ययः ॥ २६॥ अपरमपरः पूर्वतनो मूलरूपपूवावतारात्मा प्रणवो हरिर्बह्म पर्णं टि [मा०्ख०४। माण्डुक्योपनिषत्‌ 1 २१३ प्रसिद्धमेतत्‌ \ "सवेषु मूतेष्वेतमेव बद्येत्या चक्षते इत्यादाविति मावः । परः पश्चात्तनों विश्वायवतारखूपः प्रणवो हरिश्च ब्य पर्णं $त्याकर्षः । स्यतः म्टकद्र्रेति योज्यम्‌ } एवावतारे पश्िमावतारे च प्रणतेव न क्राचेदपि न्य॒नते तिं भावः । प्रणवो बह्येत्युक्त पूणत्वं व्यनक्ति-अपूवं इति। न विद्यते पवं कारणं यस्य _सोऽ्पूवः प्रणवः कारणहीनः । नाङाभावा- दनन्तरः । अन्तक्षब्दपयायोऽन्ान्तरश्ब्डः । सवंगतत्वाइबाद्यः । पराधीन स्थित्पभावाद्नपरः । अध्ययः राश्वदेकप्रकारः ॥ २६ ॥ व ति कू {` ध्य्‌ थे सवस्य प्रणवां द्यादिमध्यमन्तस्तथेव च ॥ क ई सृ ध र = एवं हि प्रणवं ज्ञात्वा व्यश्नुते तदनन्तरम्‌ ॥ २७ ॥ प्रणवो हरिः सर्व॑स्याऽऽदिः कारणं मध्यं स्थितिकतां तथा नाशकर्ता च । एवेति निश्चये । ज्ञानिनः फलमाह - एषं बह्मत्वाद्ना प्रकारेण ९ प्रणवं हरिं ज्ञात्वा तदनन्तर प्रारब्धभागानन्तरं तद्ह्य व्यरनुते वृशषण प्राप्रोति सदा सच्वऽपि स्थानाद्विशेषाभिप्रायेण वौव्युक्तिः ॥ २५७ ॥ प्रणवस्य हरेमहिमान्तरमाह- प्रणवं हीश्वरं वियात्सवेस्य हृदये स्थितम्‌ ॥ सर्वव्यापिनर्मोकारं मत्वा धीरो न शोचति ॥ २८ ॥ ईश्वरं सवंनियामकमर्‌ \ प्रणवं हारं सवस्य हदि संस्थितं .विद्यादु- पासीत 1 ईश्वरः सवभूतानां हूहंशेऽज्ञन तिष्ठति । तमेव शरणं गच्छ [ गी० १८६१ ] इति स्मृतेरिति मावः! एवं सवव्यापिनम।कारमोमि- त्याकरियमाणं मत्वोपास्य धीरो ज्ञानी न डोंचति । आविभूतापहतपा- प्मत्वादिगुणाष्टकां मुच्यत इत्यथः \\ २८ ॥ एवमुक्तं समस्तव्यस्तप्रणवाभिधेयमगवदुपासनामनुवदंस्तज्ज्ञानिनः स्तवेनोपसहरति-- अमाजोऽनन्तमाचश्च द्वैतस्योपशमः शिवः । आकारो विदितो येन स मुनिर्नेतरो जनः स मुनिर्मतरां जनः॥२९॥ इत्यथरववेदीयमाण्डुक्योपनिषदि तुरीयः खण्डः ॥ ४ ॥ ~ गी २१४ माण्डूक्योपनिषत्‌ । माञस्व्‌ ०४ अमारः । माचा अ्ास्तद्विहीनोऽमाच्रः । म॒लरूपेण स्थित इति यावत्‌ । अनन्तमाचः । जगद्यापारनिवदणणधमिच्छाकरतविभ्वादयन्‌- न्तागः । इच्छागृहातामिमानोरुदेह इति स्मृतेः । द्वतस्योपक्ञमः स्वापसकानां सवाननिवतकः । क्षिवः । निटुःखछखसूपः । ओकारः आमित्याक्रियमाणः । एवरूपो येन विदितो ज्ञातः स मुनिनतरः कितु स॒ जनी जननमरणाादैना पारेवतत इव्यथः । म॒निंस्तु मुच्यत इति भाषः । स मुनिनतरो जन इति द्िरु(करुत्छसवप्मयावधारणा्था \ उपनिषत्समाप्त्यथा च 11 २९ ॥। दत्यथववदीयमाण्डू्योर्पानिपत्परकाश्िकार्यां तुरयः खण्डः ॥ ४॥ 8 समपेयं माण्डुक्योपनिषत्‌ । | ॐ तत्सद्रह्यणे नमः । रङ्करामानुजविरचितप्रकारशिकोपेता तेत्तिरीयशाखान्तगंताऽऽनन्दवल्ल्युपानिषत्‌ ¦ ताता वा वि अथ परमतक््व हित पुरुषार्थप्रतिपादिका तेत्तिरीयक्ाखास्थाऽऽनन्द्वष्ठा व्याख्यायते- ॐ बह्मविदाभोति परम्‌ । निरतिशयनचुहस्वाश्रयवस्तूपासकः सवेभ्यः परमुत्कृष्टं बह्म प्राप्रोती- व्यर्थः 1 ‹ आव त्तिरसकृदु पदात्‌ ' [ब० सू० ४।१।१ | इव्यधिकरणोक्त- न्यायेन वेदनोपासनादिराब्दानामे कार्थत्वाद्‌ बह्यविदित्यच्र विच्छष्व्‌ उपा- सनपरः ।'तत्करतुन्यायेन प्राप्यस्थैवोपास्यत्वात्‌ । बह्मविदाप्रोति परमिति परस्य बवह्यणः प्राप्यत्वकथनात्तस्यैवोपास्यत्वामिति व्रटव्यम्‌ । अत्र बह्म | तद्रेदनं प्रातिः प्राप्यं चेति चतुष्टयमूक्तम्‌ ) किं तद्व््ः कीदशं तद्रेदनं कीदशी प्रा्िः कदरे च प्राप्पमित्याकाङुक्षायां मण्ल- मखेण विवरितुं मच्चमवतारयति-- तदेषाऽयक्ता | तद्रह्याभिम्‌ खीक्रव्येषर्मध्येतुभिरक्ता । बाह्यणोक्तस्याथंस्य वेङाद्यम- नन मन्वरेण क्रियत इत्यथः ! एवमेव हि मान्तरवणिकमसूते मापितम्‌ । 4 नर = ऋ भ क कि @ सत्प ज्ञानमनन्त चद यावद्‌ नहत क नि ॥ 6 दौ गहायां परमे स्यःमन्‌ । साऽश्नुते व्‌) त क क अ क सवाकामान्पह बदह्यणा वषाश्चतात्‌ । तच जन्मादिसूचे ध्यतो वादइमानि दत्पादिकारणवाक्येन प्रतिपन्नज- गज्नन्मा कारणस्य ब्रह्मणः सकटेतरव्यावुत्त स्वरूपमभिधीयते- सत्यं ज्ञानमनन्तं बह्यति। तच सत्यपद्‌ निरूपाधिकसत्तायोगि बह्याऽम्ह्‌ । "~ ^ ~+ ५ + ~+ 9.९८. ->८ ^> (9 तन विकारास्पदमयेतनं संसृ्टचेतनश्च व्यव; {` नामान्तरभजनाहाव- स्थान्तरयोगणेत्योर्मिरुपाधिकसत्तायोगरदितत्वात्‌ । ज्ञानपव्‌ नित्यास- कवितज्ञानकाकारमाह ' तेन कव्‌ वित्संकुचितज्ञानत्वन सूक्ता व्यावृत्ताः । अनन्तपदं वेक्ञकालवस्तुपरिच्छद्राहत्‌ स्वरूपमाह } सगणत्वास्स्वरूपस्व =+ ~~ भव [ => ~ म--नछ9 म्व -क क २१६ रङ्धरामानुजविरवितप्रकाशिकोपेता- [आन०अ०१ स्वरूपेण गणेश्वानन्तं तेन प्ूवपदद्रयत्यावृत्तकोटिद्रयवेटक्षणाः साति- शायस्वरूपस्वगणा नित्या व्यावृत्ताः ! विशेषणानां व्यावतक्रत्वादिति भाषितम्‌ । नन्व स्ञानपदेस्य विषयावगाहिज्नानत्वं प्रवाततिनिमित्तं चेत्स्वरूपस्याताहटक्तवाज्ज्ानगुणकत्वमित्यथः पयवस्येत्‌ । नतु स्वरू पस्य ज्ञानत्वम्‌ । स्वप्रकशातारूपं ज्ञानत्वे प्रवृत्तिनिमित्तं वचेतस्वरूपस्य ज्ञानमात्रं सिध्येत्‌ । न तु ज्ञानगुणकत्वम्‌ 1 न चेष्टापत्तिः । (तन्रुणसा- रत्वात्त॒ तद्यापदशः प्राज्ञवत्‌ ![व्र०सू० २।३।२९ |इति खये यथा सत्यं ज्ञान मिति ब्रह्मणो ज्ञानगुणसारत्वाज्ज्ञानमिति व्यपदेश इति भाप्ये विरुष्यतेति चेदुच्यते । स्वप्रकाशव्वमेव प्रवृत्तिनिमित्त तच्च ज्ञानत्वाश्रयत्वमसंको- चात्स्वरूपता गुणतश्च सिध्यति। वह्यशब्दृात्यती यमानं बृहत्वं यथा स्वरूपतो गुणतश्च सिध्यति। तद्ादेति ग्यासार्थरुक्तम्‌ । वस्तुतस्तु सत्यं ज्ञान मित्यस्यान्तोदान्तत्वादश भायजन्तव्वेन स्ञानगुणकत्वमेवा्थः । । प्रज्ञानघन पवाऽऽनन्दमयः ईत भ्रत्यन्तसक्रहमणा ज्ञानस्वरूपत्वमः स्तीति वृषटव्यम्‌ । दहेद्‌ नान्येति परिच्छेत्तुमशशक्यत्वं । वे्षापार- च्छेदः । इदमिदानीं नान्यदेतिपरिच्छद्‌ायोगम्यत्वं कालापरिच्छेद्‌ः । इदमिदं नेतिपरिच्छेरानहंव्वटक्षण सर्ववस्तुसामानाधिकरण्याहत्व- रूप वस्त्व पारच्छेदः । यद्वा वस्तुस्वभावतः पार्श्छदौा वस्तुपरिच्छेदः। यथा तुव्वकाटव्येऽपि तुल्यपरिमाणव्वेऽपि दृ्वर्णंसुवणापक्चषया फट धोताद्‌रपकषः । तद्राहित्पं वस्त्वपरिच्छेदः । समाभ्यधिकरा- हित्यनिदानमभूतेगुणेनिरतिकश्यप्रकर्णो, दस्तवपरिच्छेद इत्युक्त भवतीति व्यासारयेव्या ख्यातम्‌ । नान्तं गुणानां गच्छन्ति तेनानन्तेऽयमुच्यत दति स्मरणाद्भणानन्त्यमनन्तक्ञन्दरार्थः । अच रूटिवकशषाटेवताविशेष- निणयः । नचानन्तपदस्य नारायणवाचिनः पंटिटःत्वं स्यादिति वाच्यम्‌ 1 इष्टापत्तः। तस्य द्वतीयान्तव्वन पुिङ्गत्वस्येष्टत्वात्‌ 1 द्विती यान्तत्वाभवि च "यो वेद्‌ निहितं गुहायाम्‌ ` इत्यत्र तच्छद्दस्याध्याहा- रप्रसद्ात्‌ 1 अनध्याहारणांपपत्तावध्याहारस्यान्याच्यत्वात्‌ ।! अनानन्त पद्यौँगिकाथंस्य तिविधपरिस्छेद्राहित्यस्य नारायणादन्यचाप्र्क्त्या भरीपत्यादिरशब्दैप्विव न रूटिः कल्पनीयेत्युच्येत तदाऽपि न क्षतिः तत्र सत्व सममनन्तं नह उत्यनन बनद्यहम्डाथा ववृत । हृद्यगृहा निदहितत्वप्रकारकञ्ञानपरतिपादुङेन यो वेद्‌ निहितं गुहायाम्‌ ` इत्यनेन विच्छब्दाथ उक्तः 1 ‹ परमे व्योमन्‌ । सोभ्दतुते ' दव्यनेनाऽभ्प्रोति [आन०अ०१) आनन्द्वह्युपा षत्‌ । २१७ शब्दार्थं उक्तः । परमेव्योमन्नप्राक्रताकाशशशब्िते परमपद इत्यथः सवन्कामान्सह बह्यणा विपश्विता ' इत्यनेन प्राप्यमुक्तम्‌ । काम्यन्त इति कामाः कल्याणगुणाः । मरक्तस्य सर्वविषपयविरक्तस्य तद्यतिरिक्त- फ़ाम्यान्तरासंभवात्‌ । अथ य इहाऽभ्त्मानमतविदय वजन्त्येतांश्च सत्या न्कामान्‌ ` [ छा०८। १1६ | इत्यादो कामशब्दस्य कल्याणगुणेष्वेव प्रयोगात्‌ । दिदिष पश्यन्ती दिद्यस्येति बहूवीहिः। निरूपाधिकानन्या- पीनासंकुवितसवं विषयकन्ञानवच्वं विपाश्चेत्वम्‌ । अय च गुणा नित्य- मुक्तारिव्यावतंकः । बह्यापेक्षयाऽपि तद्रुणानां फलदुक्ञाणां प्राधान्यं प्रतिपादयितुं बरह्मणा सहेति निदंशः । ' सष्युक्तप्रधाने [ पा० सु०२। ३१९] इति पाणिनिस्म्रतिः न च मोग्यता्यां शूणापेक्षया बह्म णोऽप्राधान्यं दोषायेति राङ््यम्‌ । धियं वत्तोऽप्युच्ैकयमिह प्रणामः शृषुतरामित्याद्वित्यरमत्मपिकषया तत्कस्याणगुणानां भोग्यता तिशय- प्रतिपादनस्य परमात्मातिङायपयवसापित्वेनताद्रशाप्राधान्यस्य गुणतन दोषत्वामावात्‌ । अत एव हि पुत्रेण सहौदनं भुः इतिव द्धो कसा हित्- परत्वे बह्यणोऽप्राधान्यप्रसङ्कात्त्परिव्यज्य पयसा सहादन ङ्‌ इतिवः द्धोग्यसाहितव्यपरस्वमेव । नाच च पक्षे बह्मणोभ्प्राधान्ये दोषायेति मीग्यसाहित्यपक्ष एव मगदता माष्यक्रता समाभितः। ननु ' तेषा- मरग्यत्रार्थवशेन पादव्यवस्था ` [ ज० २1 ११३५ | दतिजामेनिनाऽथव- शाधीनपादव्यवस्थावच्वस्यग्टेक्षणतयोक्तात्सहेत्यस्य पादान्तरस्थस्य बह्मणेति पादान्तरस्थेनान्वयो न समीचीनो मवति ततश्च बह्य- णेति न सहयोगे तुत्तीया ! अपि विव्थभूतटक्षणं तुतीया ! सहेत्यस्य च युगपदित्यर्थः । सर्वान्कामान्युगपदनु भवति बरह्मणा बह्मरूपोपल क्षितः सन्नित्यर्थः । बह्यभूत इतिं यावत्‌ । अत एव स्कान्दु- सोऽदत॒ते सकलान्कामानक्रमेण सुरषमाः । विदितव्ह्यरूपेण जीवन्मुक्तो न संक्षयः \ हव्युपवं हितमिति चेन्न । तेषामृभ्यत्राथवशेनत्यस्योपलक्षणमाच्रत्वात्‌ । उपलक्चणत्वपक्षमभ्युपमम्येव तदाख्यातुभेरप्यथवरशेन वग्वरशेन वा पादष्यवस्थेति व्याख्यातत्वाच्च \ अभियुक्तानां मच्छ्रप्रसिद्धिविषयत्वं मग्घ्रत्वमितिवध्रक्पदप्रसि द्धि विषयत्वमेवक्सवं , ततश्च पादान्तरस्थ- नापि पादान्तरस्थपदान्वयां युक्तः) बह्मणेव्यस्यत्थम्‌तटक्षणव्वाभ्रयणे २१८ रङ्गरामानुजविरितप्रकाशिकोपेता- [जान ०अ०१] ब्रह्मभूत इत्यर्थोऽपि न संमवनि । श्वेतच्छव्रेण रा जेत्यादौ तथाऽपमदा- दृशंनात्‌ । त्वदुक्तस्कान्द्वचनस्य पर्यैः संप्रतिपन्नैरनुदाह्‌तत्वाच माष्य- क्रटुक्त एवाथः इतिकाव्डों मन्त्रस्माप्रेयोतनाथः । सत्यं ज्ञानमनन्तमित्यक्तं वस्त्वपरिच्छेदलक्षणमानन्त्यं सवापावान- त्वसबान्तरत्वमरखेन प्रपञ्चयति- तस्मादा एतस्मादात्मन आकाशः सरतः । तस्मादित्यनेन बह्यदिदाप्राति परमितव्यव्यवदह्ितबाह्यणोक्तः परामु- र्यते । एतस्मादिति सव्यं ज्ञानमनन्तमित्यव्यवहितमन्त्रोक्त परामर्यते । ततश्च मन्ववबाह्यणोक्तादेव तस्मादात्मन आकाङ् उत्पश्च इत्यथः) आकाशाद्वायुः । वायोर: । अधरेरापः। <द्भ्यः पृथिवी । "तत्तेज रेश्चतः (ता आप एक्षन्त ' [ छा० ६।२।३ 1 ४ | इति तेजः- प्रभुतिष्वीक्षणादिश्रवणादाकाङ्ञवायुतेजअ दिशब्दास्तत्तच्छरीरकपरमा- स्मरपरा इति तेजोऽतस्तथा द्याह | व > स॒ ०६।३ । १० | इत्यधिकरणे स्थितम्‌ । (कि १ नि प्रथिव्या ओषधयः । ओषधीण्योऽचम्‌ । अनादुरुषः। शरीर मित्यथः । शिष्टं स्पष्टम्‌ । सवा एष पुरुपोऽन्नरसमयः। सवा एष पुरुषोऽयं देहाऽन्नरसस्य परिणामः ! अन्नमशितं मेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्मांसम्‌' [छा ०६।५॥ १] इत्याद्यक्तरीत्या जाठरा पच्यमानान्रसाराश निवत्यर्मा- साद्मयत्वाच्छरीरस्येति भावः । तस्येदमेव शिरः । अयं दक्षिणः पक्षः । अय- मुत्तरः पक्षः । अयमात्मा । इदं पुच्छे प्रतिष्ठा । तस्य देहरूपस्य पुरुषस्येद्‌ं प्रत्यक्षतो टश्यमानमेव शिरः । बाहुदुयं पक्षो । अघस्ताद्रीवाया नामेरू््वं परिहश्यमानोऽयं मध्यमो देहमागोऽ- ज्ननामासा । "मध्यं ह्यषामङ्खानामास्माः इति श्रतेः धारकत्वेन प्रधान- मूत इत्यथः) इद्‌ नाभरधस्तार्णरिहश्यमान चरणद्रयं पुच्छवुवुाधारत्वा- पच्छमित्यथंः । अत परुषशष्दितमनुष्यपाण्यादेः पक्षत्वा{दि[ने]ख्पणः भ~ प्रतुपतिसोक यांथामिति द्रष्टव्यम्‌ । [आन०अ०| आनन्द्वह्युपानेपत्‌ † . ` २१९ तदप्यष श्टोको भवति । इति रुष्णयजरवदीयतेतिरयिापनिषदि बक्वह्यध्याये प्रथमोऽनुवाकः ॥ १ ॥ तत्तस्मिन्नेवार्थं बाह्यणोक्तेऽयं मर प्ररूपश्टोकोऽपि मवतीत्य्थः ४ इति कृष्णयजरवेदीयतैत्तिरीयोप निषदि बह्मवहलयध्यायप्रका- शिकायां प्रथमोभ्नुवाकः। १॥ [1 अन्नद प्रजाः भरजायन्ते याः काश्च पृथिवी भिताः । अथो अन्नेनैव जीवन्ति अथेतदपियन्त्यन्ततः पुथि्घ्यां वतमानाः सर्वाः प्रजा अन्नादेवोत्पद्यन्ते । उत्पन्नाश्चाच्ने- नैव जीवन्ति ! अन्तकाले तवेव लयं यान्तीत्यथंः। अन्न९ हि भरतानां ज्येष्ठम्‌ । तस्माल्र्वोषधमुच्यते ।` - स्वभतोपकारकत्वादन्नमेव ज्येष्ठम्‌ । अत एवाङ्ानायादिव्यायि- निवतैकसातच्तवेद सर्वौँपधमुच्यत इत्यथः । ओपधीभ्योऽन्नमित्योषधिप- रिणाभित्वं निमत्तीक्रत्यान्चे प्रयुक्तमोाषधाीङब्दं भषज्त्वानिमित्ततया श ति्यएदिशतीति द्रव्यम्‌ । सर्वं वे तेऽ्मागरुवनिि येऽन्नं वक्षापासते । अन्ने बह्यहटष्टिं कुवन्तो यावद्पे्षितमन्न प्राप्ुवन्तीत्यथंः । बरह्मट हेतुभूते बष्यसाम्यमाह- . अन्न हि भृतानां ज्येष्ठम्‌ । तस्मास्सर्वोषधमुच्यते । बह्यण्णेऽपि सकटरोगनिवतेकतया सवेभेपजत्वस्य सत्वादिति मावः । अन्नाद्भूतानि जायन्ते । जातान्यन्नेन वधन्ते । जननवृद्धहेतुत्वमन्नवह्यणोः सममित्यथः ! अच्नकाब्दस्य निवचनमाह- अदयतेऽत्ति च भूतानि तस्मादन्नं तदुच्यत इति । जीवनवक्षायां स्वयमदयते । नाश्रदन्चायामटमभ्यमानतया वा विपरौत- २२० रङ्खःरामानुजविराषैतप्रकाशिकोपता- [आन ००२] परिणामहेतुतया वा * अन्नं मृत्युं तमु जीवातुमाहः ` इतिश्र्यक्तरी- त्पाऽनृत्वलक्षणं सहत्वं द्रव्यम्‌ । एवमाकारादेरन्नमयस्य स्थूटङारीर. पयन्तस्य मच््रवाह्यणोदितव्रह्मो पाद्नकत्वमात्न आकरा इत्यात्मरशब्द्‌- भवणात्‌ । तद्न्तयामिकत्वं चोक्तं भवति । एवमाकःशादेरन्नमयश्ञन्दि- तस्थू शरोरपयन्तस्य बद्यैवाऽऽत्मापः दानं चेत्युक्त्वा स आत्मा क्ष इत्यपेक्षायामानन्द्मय एव स आस्मेति दयितं स्थलारुन्धतीन्यायेन स्थुलदेहान्तवं तिनं प्राणसयमःत्सत्वेन दृश्यति । सृष्ष्मारुन्धत्तीं दुर्शयि- तु प्रवृत्तः प्रथमत एव सृक्ष्छायः अरुन्धत्याः प्रहशशनासंमवं पर्यालोस्य तत्समीपव्िनं स्थूलततरकामियमेवःरन्धतीति दर्शायति । तस्या स्थूल - तारकाया श्रोतुररुन्धतीव्टदुद्धौ धृतायां तत्समीपवर्विनीं वस्तुतो ऽसन्धतीं | स््मामियमेवारुन्यतीति दयति । सोऽयं स्थुटारुन्धतीन्याय इत्यर्थ; । तस्माद्वा एतस्मादन्नरसमयात्‌ । भन्योऽन्तर आत्मा प्राणमयः। देहान्तवती देहाद््यो यः प्राणमयः स पएवाऽऽ्मन आकाडः समत इस्याकांशादिस्वा पाद्ानत्वेन तदन्तयामित्वेन च निर्दिष्ट आलेत्यर्थो मग- वता माप्यकरूता ˆ अन्ववादििदि चेस्स्यादृवधारणातर्‌ ` [० ०३।३।१५] इति सूतरेऽ्नमयादृन्तरे प्राणमये प्रथं एरमा[त्म |बुद्धिरवती्णां तदनन्तरं च प्राणमयादन्तरे मनामयं ततं विज्ञानमये तत आनन्दमय इति माषि- तम्‌ । अत्र पञ्चवृत्तेः प्राणस्य प्राणनद्तिप्रचुरत्वात्माणमयत्वम्‌ । तेनेष पूर्णः । तेन प्राणमयेनाऽऽत्मनःऽ्यमन्नरस्ममय आत्मा पूर्णं इत्यथः! व्याप्त इति यावत्‌ । सव॑स्यापि देहस्य प्राणव्याप्ततवादिति मावः । सवा एष पुरुषविध एव। प्राणमयोऽपि पुरुवाकरतिरेवेत्यर्थः हस्तपादादिमिच्वेन पुरुष विधत्वभ्रान्ति व्युवस्यति-- तेस्य पुरुषविधताम्‌ । अन्वयं पुरुषविधः | तस्यान्नमयस्य पुरुषावेधत्वमनुकृत्य प्राणमयोऽपि पएरुपविध इत्यर्थः! ततश्च तद्वदेव रिरःपुच्छादिमत्तया पञ्चविध इत्यथः ! तस्य प्राण एव्‌ शिरः व्यानो दाक्षिणः ५. पक्षः । अपान . उत्तरः पक्षः । भान० अ०३) आनन्दृवहचरृपनिषत्‌ । २२१ स्प्टोऽ्थः 1 आकाश जाता | यथाऽऽकाङ्ञास्थितो नित्यं वायुः सवंचगो महानितिस्पृव्युक्तरीत्या वायुषिकारमूतप्राणापानादिधारकवादाकारास्याऽऽ्मत्वम । पाथिवीं पुच्छं प्रतिष्ठा । प॒थिव्यामाकाक्ञस्य प्रतिष्टितवाइस्याः पुच्छत्वम्‌ । तदप्येष श्टोको भवति ॥ हति रुष्णयजर्वेदीयतेतिर्ययोपनिषदि बह्मवहयध्याये दितीयोऽनवाकः ॥ २॥ इति कृष्णयजुर्बदी यतेत्तिरीयोपनिषदि बह्यवह््यध्यायप्रकाशिकायां द्वितीयोऽनुवाकः ॥ २॥ प्राणं देवा अनु प्राणन्ति मनुष्याः पशवश्च ये । देवमनुष्यपङवः प्राणमनुप्राणन्ति प्राणाधीनजीवना इव्यथः । प्राणो हि भरतानामायः । तस्मात्सवौयुषमुच्यते । यस्माप्सर्वेषां भूतानां यावच्छरीरे प्राणों वस्ति तावदायुरिति प्राण- स्योष्छ्रासनिश्वासादिटक्षणसवमूतायुदैतुत्वम्‌ । अत एव सदषामा- युरित्युश्यत इत्यथः । सर्वमेव त आयुर्यन्ति ये प्राणं ब्रह्मोपासते । एवंटक्षणे प्राणे वह्यहट्टिं डुषन्तः सर्वमायुः प्राप्रुवन्तीत्यथः । एवं प्राणमय आकाष्ाद्यश्नमयान्तस्याऽऽत्मत्वबुद्धिमवताय बुद्ध निवतयति- तस्येष एव शारीर आत्मा । यः पू्व॑स्प । पवस्याक्नमयस्याऽऽत्मेप एव तस्य प्राणमयस्याऽऽ्त्मेव्यथः । शारीरः दारीरसबन््यात्मे त्यथः । अनेनाऽ ऽत्मशब्दट्स्य स्वरूपा थभ्रान्तिप्युद्स्ता मति ! ततश्ाञ्चमयप्राणमयावेकास्मको नघ्ठन्नमयस्य प्राणमय आले- त्यथः 1 तद्यन्नमयप्राणमययोः क आस्मेव्याकाट्क्षायामाह- तस्माद्रा पतस्मास्ाणमयात्त्‌ । अन्योऽन्तर आत्मा मनोमयः ॥ े २२२ रक्गरामानुजविरवितप्रकारिकासमेता-- [आन= अ०४] अत्र मनोमय इत्यश्र पराचुया्थं मयद्‌ । मनोवुष्धहृकारचिन्ताख्यान्तः- करणवृत्तिषु मनोवृत्तेः प्राच्चयात्‌ ॥ तनेष पृणः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम्‌ । अन्वयं पुरुषदिषः। पषदुथः । तस्य यजरेव॒ भरः । तस्यान्तःकरणस्य यलुर्वेदृविषयज्ञानजनकमनोव्यापारः शिर इत्यथः । मख्यार्थस्य यजुर्वेदस्य मनःसंबन्धाभावेन मनसः शिरोरूपणासंभवा- दिति द्रष्टव्यम्‌ 1 एषमुत्तरवापि । कग्दक्षिणः पक्षः । सामोत्तरः पक्षः । आदेश आत्मा । इदं कुर्विदं मा कार्पीरिति षिधिनिषेधरूपं रहस्यानुशशासनमादेश ˆ इत्यथः । अचर तज्जन्यज्ञानहेतुभूतान्तःकरणवत्िरादेशङ्ब्दे नोच्यते । अथवाङ्गिरसः पच्छ प्रतिष्ठा। अथर्वाङ्धिरसा दष्टा मन्त्राः प्रतिष्ठह्ेतुभूतं पुच्छमिव्यथः । अघ्रापि, अथवा ह्किरःशब्दस्तव्नन्यज्ञानहेतुमूतमनोव्यापरपरः । तदप्येष ॒श्ोको भवति । ०, क = =, क इति रष्णयजवेदीयतैत्तिरीया पनिषदि बह्मवद्यध्यायें तृतीयोऽनुवाकः ॥ ३॥ इति कृष्णयजुर्वेद यतेत्तिरीयो पनिपदि बह्मवल््यध्यायप्रकाशिकायां तृतीयोऽनुवाकः ॥ ३ यतो वाचां निवर्तन्ते | अप्राप्य; मनसा सह्‌ । आनन्दं बह्मणो विद्वान्‌-। न विभेति कदाचनेति । यस्माद्वह्यानन्दष्ाङ्न [ सानी | यत्ताटक्षणे पारमप्राप्य निवर्तन्ते ताहशं बह्यानन्दं "हश्यते त्वग्यया बुध्या मनसा तु विश्चुद्धन 'इत्युकूरीत्या शुद्धेन मनसा ज्ञात्वा कदाऽपि न विभेतीत्यथः । अव्र बह्यानन्द्स्य विद्यद्धमनोगोचरत्वप्रतिपादकत्वादृस्य श्टोकस्य मनोविषयत्वमस्तीपि द्रष्टष्थम्‌ ¦ [आन० अ०५| आनन्दवह्टञ्ुपानिषत्‌ । ` २२३ तस्येष एव॒ शारीर आत्मा । यः पूर्वस्य । पूवस्य प्राणमयस्य य आत्मा स एव मनोमयस्याऽऽमेत्यर्थः। एवं चान्नमयप्राणमयमनोमयानमेक आस्मेत्युक्तं भवति । सम क इत्यपेश्चायामाह- तस्माद्रा एतस्मान्मनोमयात्‌। अन्योऽन्तर आत्मा विज्ञानमयः। अत्र विज्ञानपया जुवो न बुद्धिमां मयरप्रत्ययेन व्यतिरेकप्रतीतेः । तेनेष पृणः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम्‌ । अन्वयं पुरुषविधः । पववद्थंः। _ तस्य श्रद्धेव शिरः । कतं दक्षिणः पक्षः । सत्यमुत्तरः पक्षः । अनर भ्रद्धतसत्यशब्दा ज्ञानावेकषेषपराः । योग॒ आत्मा | बह्यणे त्वा महसे ` ओभित्यात्मानं युञ्जीतेति विहितज्ञानविशेषोः यो गक्षब्देनोच्यते । रि महः पृच्छ प्रतिषठा। योगविरोधिनिरसनसामथ्यंलक्षणं महः पुच्छ मित्यर्थः । एतेषां शद्धा- दानामात्मगुणत्वेन सिद्धत्वात्त्तद्‌वच्छिन्नमात्मस्वरूपं रिरःपक्षपच्छा- दितिया परतिपादय[त) इति दष्टव्यम्‌ । अतः स्वस्मादनतिरिक्तैः स्वावयतै- शिरःपक्षपुच्छा दिरूपणपरत्वासप्रकरणस्योति माष्यस्य न विरोधः) तदप्येष श्टोको भेवति । दति रष्णयनु्वेदीयतेत्तिरीयोपनिषदि बह्मवष्टयध्याये चतुथा{ऽनवाकः ॥ ४ ॥ हति कृष्णयज़वेदीयतेत्तरीयोपनिष डि बह्यव््यष्यायप्रकाशिकायां चतुथऽनुवाकः ॥ ४ ॥ विज्ञान यज्ञं तन॒ते । क्माणि तनुतेऽपि च । अच्र विक्ञानमयशब्दो दितो जीवो विज्ञानशब्देनोच्यते । आत्मस्वरू- २२४ रङ्गरामानुमविरचितप्रकाशिकोपेता- [आन०अ०९] पस्य स्वप्रकाशतया ज्ञानैकनिरूपणीयत्वेन विज्ञानशब्देनाभिधानसंम- धात्‌ । कृत्यल्यटो बहुलमिति वा जानातीत्यथ ल्युाभ्रीयते । नन्या- दित्वं वाऽऽभ्रित्य नन्दियहीत्यादिना कतरि ट्युराश्रायते । तेन विज्ञान माचपरामरँ यज्ञं तनुते कर्माणि तनुतेऽपि चेतिप्रतिपादितलौकिंकवे दिक- कर्मकर्तस्वासमवादन्तर्यामिव्राह्मणे य आत्मनि तिषटान्नेतिमाध्यदिन- पाठगतात्मरष्दस्थाने यो विज्ञाने तिष्ठान्नेति काण्वपाठदृरनाद्धिज्ञानः कष्टां जीवात्मपरः | विज्ञान देवाः सर्वे । बह्मज्यृठमुपासते । सर्वे देवा विज्ञानं जीवस्वरूपमेष प्रधानशब्दामिेटप्याव्‌ चेवनाद्‌ बह्म णोऽपि ज्येष्ठं प्रजापतिविदययो क्तरीत्योपास्त इत्यथः । विज्ञानं बह्म चेदद । तस्माचेन्न भमायाति । „. शरीरे पाप्मनो हित्वा । सवान्कामान्समश्च॒त इति । यस्तु पिज्ञानरूपं बह्म वेद्‌ तस्माच जीवादन्तिमप्रत्ययपयन्तं न प्रमाद्यते चेच्छरीरे पाप्मनो हित्वा देहे षर्तमान एव विनटाश्टष्ट- पर्वोत्तराघः सवान्कामान्समश्युते । तस्येष एव शारीर आत्मा । यः पस्य । तस्माद्रा एतस्मादिज्ञानमयात्‌ । अन्यो- ऽन्तर आत्माऽऽनन्दमयः । तनंष्‌ पणः। सवा एष पुरुषरिध एव । तस्य पुरुषविधताम्‌ । अन्वयं पुरुषविधः । तस्य प्रियमेव रिरः । मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा ¦ बह्म पुच्छं प्रतिष्ठा । दष्टव स्तुबशनजन्यं सुखं प्रियम्‌ । तल्लाभजन्यं सख मोदः । ठम्पस्यो- पयोगजन्ये सुखं प्रमोदः ! चखातिकशय आनन्दः । न च मध्यकायत्वेन्‌ ङपितस्याऽऽनन्द्स्य पुच्छत्वेन रूपितवह्य णश्च मेवाभावेन, तस्थैवाऽऽत्म- त्वेन पुच्छत्वेन च रूपणं कथमिति वाच्यम्‌ । एकस्येव बह्मणो बह्मरूपत्व- वेषेण पुच्छतवमानन्दत्वेन वेषेणाऽऽत्म [श |्दितिमध्यकायत्वमित्युपपचेः । न॒ चाऽऽनन्दरूप बह्मस्वरूपस्य कथमानन्दप्रचुरवटक्षणमानन्दमयत्व- १ + न रष ॥। [भान ००६ मानन्द्षह्युपनिषत्‌ । २२५ मानन्दस्याऽऽनन्वमयत्वामावादिति वाच्यम्‌ । आनन्दस्वरूपस्यैव बह्मणः प्रियमोदप्रभोद्श्ाव्च्‌वाच्याशिर -पक्षतारूपित व मभूतानन्दपचप्तवेनाऽऽनन्व्‌- मयत्वस्याप्युपप्चेः 1 अत्रच पूवेष्वस्तमयादिषु पर्यायघु निरूपितस्य ब्रह्मणोऽवयवत्वस्यास्मिन्नानन्दु पयाये निरूपणं बह्याविदप्रोति परमि. त्युपक्रान्तस्य बरह्मोपदेदास्याऽऽनन्द मयपर्याये समानमिति सापनाथ- मिति व्टव्यम्‌ । ततोऽच्राऽऽनन्दमय एव प्रक्रान्त एव्‌ वहम । तदप्येष श्टाको भवाति । ® _ अ. (कि | हृति रछष्णयजुयदीयतेत्तिरीयोपनिषादे बद्यवषचध्य ये क, पञ्चमोऽनवाकः ॥ ५॥ ` हति कृष्णयनुर्वेदीयतैत्तिरीयोपनिषदिं ब्रह्मवहयभ्यायप्रका शिका्यां पञ्चमोऽनुवाकः ॥ ५ ॥ ६ अः अं न असन्नेव स भवति । असद्रलेति वेद चेत्‌ । क. वि भ, ॐ क क. आस्ति बरकचेति चेद्रद । सन्तमेनं ततो षिदुरिति। परेषु चतुषु प्येष दाहतानां श्लोकानां पश्छवद्विषयत्वदशेनावुष- मपि श्टोकः पच्छवद्ानन्दमयविषय एवन त्‌ बह्मपुच्छमिति निद्ष्टत- देकदेशविपयः \ ततश्च वह्यशब्डेना ऽऽनन्दमय पवोरस्यते । आनन्दमय- सदसच्वज्ञानान्मोक्षसेसारो मवत इत्यथः । आनन्दमयरूपस्य वह्मण जकाशादिविज्ञानमयान्तपदाधन्तयामि- तया निर्दिष्टस्याप्यात्मान्तरं नास्ति किमिति ङ्ङ व्युदस्यति-- य, १ अ ५ तस्यैष एव शारीर आत्मा । यः पुक्स्य । विज्ञानमयान्तपदार्थस्याऽऽसभ्रत एवाऽऽनन्दमय जात्मा तस्वा>>- नन्दमयस्याऽऽन्मेस्य्थः । ततश्चानन्यात्मकत्वमुक्त मवति\ न च पूर्वेषु पयायेषु तस्यैष एव हार।र आलेत्यस्यानन्यात्मकववप्रतिपादकत्वाद्शना- द॒स्मिन्पयरये तद्ाश्रवणेऽथवेरूप्य स्या दिति शङ्न्यम्‌ । पूर्वेषु पयायेष्वनु- त्तस्य बह्यावयवत्वस्येह॒निरूपणात्तस्माद्वा एतस्मादानन्दमयादन्योऽ- ०५, (ध «^^ प र =. = तर आत्मेति निर्दशामावावेतत्पयायस्य तरस्यष एव शारीर आसेत्य- स्यानन्यासमत्वमेवाथंः \. न ५ । २२६ रङ्करामानुजविरषितपरकाशिकोपेता- [आन ०अ ०६ आनन्द्‌पयव्ह्मप्रदिपादनानन्तरं बद्यविदापोति परमिच्युपक्रमाभि- हिति रते षेरादीकरणाथं प्रश्नात॒पक्षिपति- अथातो<नुप्रश्राः । उताविदानमं लोकं प्रत्य । कश्चन्‌ गच्छति । आदह विद्ा- = = $ प्रत्य श्रि त्सम नते नमं लाकं प्रत्य । कथित्समश्नते । पूवप्रतिपाद्नस्य बुभुत्साहेतुत्वमतःशब्देनोच्यते ! उतेति निपातस्य- च्छान्दसो दौघः। अविद्रानिति पदे सत्याद्ुदात्तत्वं स्यात्‌ । तत्पुरुषे तुल्याथ० [ पा० सू०६।२।२ | इति स्मरणात्‌ । अन्तोदान्तं चेदं पदम्‌ । उताथद्रानितिच्छेदः । अविप्रकरष्टहूदयादिस्थानस्थमनवच्छिन्नं च बह्मोपासीनो विद्वान्किमितः प्रत्यागमं लोकं परमे व्योमन्नित्युक्तं लोकं गच्छतीत्येकः प्रश्नः । उत गत्यनपेक्षमिहैव बह्माऽऽप्रोतीत्यथसिद्धः परभ्षः । आहौ विद्वान्कशित्समङदुत इति भोक्तत्वं विवक्षितम्‌ । अय- मथः-्यः कश्चिदहंय्रहेणोपासीनोऽपि विद्वानमुं लोकं ग्वा किं कश्ित्स- मरने भोग्यभतं बह्मानुमवत्यिकः प्रश्रः। उत वह्यस्वरूपेणेकी भवती- स्यथं सिद्धः प्रश्रः । एवं शाखवेविध्यमरलागतिविशेषस्वरूपभेदसदसद्धा- चव विषयाः प्रमा दहूुवचनविवक्षिताः । एतत्सर्व व्यासार्वैरुपासैविध्या- ` दिति स॒त्रे स्पटमुक्तम्‌ । एतान्परति बक्कु जगत्कारणत्वौपयिकगणवि- । शिष्टस्यैव बह्मणः प्राप्यत्वादिज्ञापनायाऽऽ्ह- सोऽकामयत वह स्यां प्रजायेयेति । स आनन्दमय आनन्वमय आत्मा देवमनुष्यादिंरूपेण बहु स्यां तद्- थमाकारादिभूतरूपेण प्रजायेयेति व्यशिसमर्टरूपचेतनाचेतनविषयसफ- त्पमङ्नङ्त्य्थः । स तपोऽतप्यत । स परमाता सरष्टव्याटोचनरूपं तपः कृतवानित्यर्थः ! तप आलो. पन हति धातुः । स॒तपस्तप्तवा । इद्‌ स्वेमसूजत । यदिदं किच । ततृष्ा । तदेवानुप्राविशत्‌ । ननु सवदा सवभ्याप्तस्य बरह्मणः कोऽसौ स्र्टिकालानुपवेका इति १ मानन्दामस्थपुस्तरू--छती ३ । माः ¦ २ ्रताडेदउ) [आन०अ] आअनन्वदल्युएनेषनत्‌ । २२७ चेदुच्यते ! गोजठरगतवत्पे गोत्वादिवत्सवव्याप्तस्य बरह्मणः प्रस्येकं सवं ह क ऋ, वस्तुषु पुष्कलप्रत।त्यहास्थ।तेविशेष एवानुपरवेशः । अनेन सत्य ज्ञान मनन्तं बह्म यो वेद्‌ ननोाहतं मुहायामिति मन्न्रोक्तपनन्तस्य बह्मण्णे हदयगुहा निहितव्वमूपपादतं मवति । तदनुप्रधिश्य । सच त्यचाभवत्‌ । ~~ क सच्छब्देन निविकारतया सततेकरूपश्चेतन उच्यते । स्यच्छष्देन पृवं- 7, क पर्वावस्थात्याभिविकारास्पद्‌मचेतनमुच्यते । बह्येव चेतनाचेतननाभर्ूप- भागभवर्तास्यथः \ ननु बह्यण एव सर्वोपादानतया सवं मावे विकारास्पदृवं स्यादद्त्या- शाङ्कषाऽऽद- निरुक्तं चानिरुकं च निख्यनं दानिटयन च । जातिगुणक्रियावत्तया जातिगुणाभिधायिकब्दवाच्यमचेतने निर- क्तम्‌ । जातिगुणाविकष्ान्यं चेतनजातमनिरुक्तम्‌ । एता मूतमाजुः प्रज्ञा भावास्व्विता इत्यक्तरीत्याऽचेतनवगां पारमूतं रेतनजातं निटयनमा भितमयेतनजातं खनिटयनम्‌ । विज्ञानं चाविज्ञानं च । सत्यं चानृतं च सत्यमभवत्‌ । अजडस्वरूपं जडस्वरूपं च निधिकारतया सत्यत्वं चेतनस्येतरस्य त्वत- धात्म्‌ । निसुक्तव्यनिटयनत्वविज्ञानत्वयुक्तसत्यानूतश्य्दितचेतनाचेतन- नामरूपभारमवदपि बह्म सत्यमेवामक्त्‌ । अजह न्नि विकारत्व टक्षणस्व- स्वभावमेवामवदि्यथः यदिदं कच तत्सत्यमित्याचक्षते । यस्माचचे्नाचेतनावषूव गा्ुप्रविष्टतया सव्यश्ञष्दितस्य बह्मण आलत्म- समत एव सर्वमपि चेतनाचेतनात्मकं जगच्छाख्यदुशिमन्तः पुरषाः पराशरादयः , (्ठुरनं किंविद्यातिरिक्तमस्ति ज्योतीषि दिष्णभुंवनानि विष्णः" इत्याचक्षत इत्यथः । तदप्येष श्टाको भवति । इति रुष्णयज्ंदीयतेततिरी यापानिषदि बरह्मवहयध्याय- प्रकाशिकायां षष्ठोऽनुवाकः ॥ & ॥ २२८ रङ्धरामानुनविरचितप्रकाह्िकापेता- [जान ०अ०७ व्यक्ताऽथः | इति करष्णय जुरवेदीयतेत्तिरीयोपनिषदि वह्मवह्यभ्यापपमकाभि. कायां षष्टठाऽनुषाकः ॥ ६ ॥ क्षक्ष 299 न असद्वा इदमग्र आरसत्‌ । ततो वै सदजायत । हदं स्थूल देतनाचेतनशरीरकं बह्मानमिष्यक्तनामरूपं बह्म सटः प्रागासीत्‌ । तस्माद जगवुभिष्यक्तनामरूपममवदित्यर्थः । नन्वसच्छ- बम्द्तस्य ब्रह्मण उपादानसप्वे कर्यन्तरमपेस्सितं निमित्तोपादानयोर्मे- दा षक्य मावा वित्याशङ्चाऽऽह- तदात्मान स्वयमकुरुत । अन्तरात्मा नमेषोपाब्‌ानत्वेन स्वीक्रत्य स्वयमेवाङ्रुत । तस्मात्तत्मुरूतमुच्यत हति ¦ ` यस्मात्स्षयमेव स्वस्य कार्यमत एव बह्म सुफ़त सषु छतं कायं यस्य तत्सुकृतं कायस्य सौष्ठवं चानतिङ्केशरूपत्वम्‌ । स्वभिग्नस्य कार्यस्य निमाणे हि छशपसक्तिः। ततश्च आष्कष्टकार्य बह्येति नि भ्वसितमेतन्म- हता मूतस्य" [मृ० ४।२१०] इत्यादिश्रतयो वदन्तीत्यर्थः । मवतु तत्सु- कतं तस्य पास्यत्वुप्राप्यत्वयोः किमायातमित्यत्राऽऽ्ह- तद्रे तत्सुतम्‌ । रसो पै सः । सुकृतमिति निरिषटं बह्म रस आनन्दः ! रस* ह्येवायं ॒लग्ध्वाऽऽनन्दी भ्वति | तष्टा मावृस्याऽऽनन्दित्वं ततश्च तस्याऽऽनन्द्स्य प्राप्यत्याल प्यत्वोपा- स्यत्वे युक्ते इति माषः। तवैषोपपादयति-- को ह्येवान्यात्कः प्राण्यात्‌ । देष आकाश आनन्दो न स्यात्‌ । एष लेवाऽऽनन्दयाति। यद्ययमपारेच्छि्लानन्दरसः परमात्मा न स्यात्सांसारकमापवार्गिक वा सुख कः प्राप्रुयात्‌ । अत एष द्व(ऽ५नन्व्‌याति। अतस्तस्य सवंविधानन्द्‌- हेतुत्वात्तस्य पराप्यत्बमस्ती ति मावः, [आन ०अ७) आनन्द्षह्यु पानिषत्‌ २२९ यदा द्वेष एतस्मि्नरश्येऽनाप्म्ये<- निरुक्तेऽनिटयनेऽभय प्रतिष्ठा विन्द्‌- ते । अथ सोऽभये गतो भवति । अ्रुर्ये चक्षरादिग्रहणानर्हं । आस्म्यं व्याप्यं शरीर मित्यर्थः। अनात्म्येऽ- शरोर इत्यथः । अत एवानिसुक्ते जारिगुणादिवाविदेवादिपद्‌ावाच्ये । आनेलठयने । आधारशुन्ये । अमयममयाय । (नासव्ययीमावात्‌ ` [ पा० म्र ०२।४।८३| इति चतुथ्या अम्भावः अथामावे यद्यय मित्यव्य- यी मावः समासः। अमयस्षाधनमरतां प्रतिष्ठां नित तिटक्षणां नरा यां विन्दते छमते सोऽभये प्राप्नोति । अच व्यासार्थैरहश्य इत्यचिद्या- वर्तिः । अनात्म्य इति बद्धव्यादृात्तिः । तेषां हि परमात्मना व्याप्यत्वम्‌ यद्राऽऽस्य व्याप्यं कमकत. शरीरं तद्रहितोऽनव्म्यः । अनिरुक्त इति मुक्तव्यावृात्तेः। स हि बद्धावस्थायां देवादिशब्देरुक्तः । अनिट यन- इति निस्यमुक्तग्यावृत्तिः । तेषां हि भगवानाधार इत्युक्तम्‌ । | एवं विदहितायाः प्रतिष्ठाया विच्छेदृऽनर्थं दुरशयति- ककर ९ न यदा दयषैष एतस्मिन्नदरमन्तरं कुरुते । अथ तस्य प्षये भवति | एष उपासकः। एतास्मिन्परमात्मनि ध्यानस्यान्तर विष्ठेदमरमल्पमपि यः कुरुते सस्य भयद्ुद्धवतीत्य्थः । पूर्ववाक्ये प्रतिष्ठाशष्देन निरन्तर ध्यानवाःचना , घ्यानगतनैरन्तयंस्य विहिततवाष्चान्तरशब्डेनापि तस्यैव घ्यानगतनैरन्तयंस्य विरोधिनो ध्यानविच्छेद्स्य ग्रहृणमुचितं नतु पराक्तरीप्या बह्यण्यन्तर भेषु यः कुरुते जानातीत्यर्थं उचित इति रषटव्यम्‌ । वस्तुतस्तु बद्येक्यवाङिनिामस्माकं बह्यणि नानाव्वनिषेधो न प्रतिकूटः । अस्माभिनानाव्ह्यवाद्स्यानम्युपगमात्‌ । तथाऽपि प्रकरणानु- गुण्याद्ुक्त एषार्थं उचित इति दृष्टव्यम्‌ । किं मय तचाध्ऽह- तस्येव भयं विदुषोऽमन्वानस्य । शिदुपो बह्मोपास्रननिष्ठस्य तदतिरिक्तविषयस्प्रहया निरन्तरं मनन- मकूवतस्तवुवामननं मरं न हि तद्पेक्षयाऽन्यद्धयमस्ति । उक्तच मह॒षिमेः- २२० रङ्वःरामानुज विर वितप्रकाशिकोपेता- [आन०्अ०<) यन्मह्तं क्षण वाऽपि वासुदेवो न चिन्त्यते । सा हामिस्तन्महच्छिद्रंसाभ्रान्तिःस्रा च विक्रिया ॥ वरं हतवहृज्वालापखरान्तम्यव स्थितिः । न शौ रिदिन्तारिमुखजनसंवासवेरसम्‌ ॥ इति तदप्येष भ्टोको भवति ! इतिं रुष्णयज्ैदीयतेत्तिरीयोपनिषदि ब्रह्मदह्यध्याये सप्तमो -नुवाकः ॥ ७ ॥ पिदमयययययननजमत चयरदययन्नदयोतवमरजमदिग्सययुपः इति कृष्णयजवदीयतेसिरीयोपनिषदि बह्यवह्यध्यायप्रकाशे- कायां सप्तमो ऽनुषाकः ॥ ४७ ॥ टनय्वणर्कतमरयकोरन्ककमसनरतक भी पाऽस्माद्ातः पवते । भीषोदेति सूथः ) भीषा स्मादधिश्रन्वृश्च । मृत्युपावेति प््चम इति । | अग्रीन्द्रसूयप्रमुखाः सर्वेऽपि वेवपरवराः परमात्मशासनातिवृत्तौ किं मविष्यतीति.भीस्या स्वकमचु जागरूका मन्ति । अपश्च वह्यव्यति- रिक्त कत्म पि परं दुःखोव्केत्वादुनथंरूपमेव \ सत्तश्च ताष्टङ्ापदकामनया मनन विच्छेवस्याव्यन्तमयावहत्वात्ततोऽपि न मयं फिथिवस्तीत्यथः। एवं वह्यवेदनस्य जगत्कारणत्वतदौोपयिकसा्घस्यादिगुणविशिष्टवि- पयकत्वमविच्छिन्नत्वं च षिधाय प्राप्यस्याऽऽनन्दुमयस्य बह्मण आनन्द्‌- मयशब्द्प्रवृत्तिनिमित्तमानन्वुप्राचूयं वर्शोयति- सेषाऽनन्दस्य मीमाभ्सा परवति ॥ वक्ष्यमाणानन्द्विषयक विचारो मवतीत्यर्थः। युवा स्पात्साधुयुवाऽध्यायकः । आशिष्ठो ददष्ठो . , मलिष्ठः । तस्येयं पृथिवी सवां वित्तस्य ~ 2“ पुणा स्यात्‌ । स एको मानुष आनन्दः ! अत्र व्यासार्थैः, साधूयुवाऽध्यायकः। साघु यथादिपि सम्प्रव [आन ०अ०८] आनन्ववह्युपनिषत्‌ । २३१ तिद्धतया स्वरवर्णविभ्रंशरहितं घा । युवरब्देन प्रत्यग्रं विवक्षितम्‌ । अविस्मरण मियं नवं यथा भवति तथाऽध्ययनवानित्यथः। यद्रा समवयस्कानां सर्वेषामध्यापकस्तदधिकन्ञान इत्यथः! आशिष्ट आद्खुत रकिपः । यटा । अशशनक्षमोऽरोग इत्यथः । यद्रा । आशावादृषिषय. मूतसर्वानुरथक हत्यर्थः । सवान्वैवान्नमस्यन्तीति वत्‌ । हषिषठ इति । शरीरबटस्याक्तत्वात्‌ । यद्रा हषिष्ठाों हढतरो न तवव्यवास्थतस्व- माव इत्यथः । बटिष्ठः शारीरमानसस्वविधबलवात्र । वित्तस्य पणा वित्तेन पूर्णा । परणगुणसुहिताथेति तृष्त्यथयोगे षष्ठा असुज्ञानात्‌ \ एवं गणसमुदायं विमूतिपोष्कत्यं चाक्त्वा ` स एका मानुष आनन्द इति श्रुत्या तस्येवाऽऽनन्वत्वमुक्तम्‌ 1 न च भ्ञानभमिन्नस्य गुणविमूत्यादे कथमानन्वत्वमिति शङडस्यम्‌ ! अनुकरूुटव्वं ह्यानन्दत्वं तञ्च स्वत एवेष्टं तञ्च गुणविमूत्योरपि संभवति तद्िषयज्ञानस्याप्यनुकरलव्वं विषयानुरूप- त्वमेवेत्यन्वयव्यतिरेक सिद्धम्‌ । अतः श्रुतिस्वारस्याद्रुणविभ्रत्यादेरानन्द्‌ त्वम्‌ । भ्रोचधियो बह्यनिष्ठोऽकामहतः समस्तससारिकमागानुपहतांऽतो मुक्त इत्युष्यत द्युक्तम्‌ । एवं च युवत्वहटढगाचत्वसान्दरयज्ञान यटेश्व्या- ॥ +) नी > 0 0 0 यः समय यच भवन्ति ख एका मानष आनन्दः । अकामहतश्रोते यस्य मृक्तस्यापि स आनन्दोऽस्ति मुक्तस्य सवानन्दानुमवशाटितया तत्र मानुषानन्दस्यान्तगंतस्वादिति मावः । ते ये शते मानुषा आनन्दाः(३)। स एको मनुष्यग- न्धर्वाणामानन्दः । श्रोजियस्य चाकामहतस्य । ते ये शतं मन॒ष्यगन्धर्वाणामानन्दाः । स॒ एको देवगन्धकणामानन्दः । भ्रोजियस्य चाकामहतस्य । ते ये शतं देवगन्धकाणामानन्दाः । स एकः पितृणां चिरलोकटोकानामानन्दः । भोजियस्य चाकामर- तस्य । ते ये शतं पितृणां चिरलोकटोकानामा- नन्दाः । स एक आजानजानां देवानामानन्दः ( २ ) । श्रोजियस्य चाकामहतस्य । ते ये शत माजानजानां देवानामानन्दाः । स एकः कम २३२ रङ्गरामापुजविरवितप्रफारिकोषेता- [भन०भ०< देवानां देवानामानन्दः । ये कर्मणा देवानपियन्ति | श्रोजियस्य चाकामहतस्य । ते ये शतं कमदवानां देवानामानन्दाः । सर एको देवानामानन्दः । भरोति- यस्य चाकामहतस्य । ते ये शतं देवानामानन्दाः | स एक इन्द्रस्याऽऽनन्दः (३) । भोजियस्य चाकामहतस्य । ते ये शतमिन्दस्याऽऽनन्दाः । स एको वहस्पतेरानन्दः । भ्रोजियस्य चाकामहतस्य । ते ये श॒तं बहस्पतेरानन्दाः। स॒ एकः प्रजापतै- रानन्दः । भोजियस्य चाकामहतस्य ॥१०॥ कि क ये-मनुष्या एव सन्तः कर्मविशेषेण विद्याविरेषेण षाऽन्तधानादिक्ष- ` इत्युपेततया गन्धर्वत्वं प्राप्तास्ते मनुष्यगधवां; । अन्तरिक्षलोकषासिनो देव गन्धर्वाः । चिरकालावस्थायिलोकाश्चरलोकः । चिरलोको लोको येषां ते चिरलोकटोकाः पितरः । अजानो देवलोकः । तत्र जाता आजानजाः स्मातैकर्मविङपतो - देवस्थानेषु जाता इत्यथः । अथहाचा- दिकर्मणाऽगीन्द्रादिसायज्यं प्राप्ताः क्मदेवाः । देवास्तु वसुसुद्रादुयखय- चिशद्धविभ्रुनः । इन्दव्रहस्पती प्रसिद्धौ प्रजापतिश्वतुभुखः । नतु दक्षादयः । एकवचनश्रवणात्‌ । ते ये शतं भजापतेरानन्दाः । स्न एको बह्मण आनन्दः । श्रोत्रियस्य चाकामहतस्य (४), अत्र बह्यहष्डो बह्मषिदाप्रोति परमिति प्रकरतव्रह्यपरः \ नच बह्यानन्दस्य ते ये शतमिति परिच्छिन्नत्वं कथमिति रद्कूषम्‌ । छ्षणार्धन बहूनि योजनानि गच्छति रवाविपुवद्रच्छति सवतेतीपुसाम्यः प्रतिपादकष चनस्य हि मान्द्यनिवृ्तिपरत्ववत्ते ये शतमिति वाक्यस्यापि चतुर्मुखानन्दाधिक्यमाजपरत्वेन शतगुणितचतुमुंखानन्दान्न्यनाधिकप- रत्वामावात्‌ । एवं मृतानन्दमयां यां वेद्‌ निहितं गृह्या मिति हूदयगहानिदित [आन०अ०<) आनन्दवल्युपनिषत्‌ । २२३ सेनोपास्यमानः काहशवियहविशेषरिरशिष्टः को षा हेवताविरोष इत्या. काङ्क्षायामाह- स यश्चायं पुरुषे । यश्चासावादित्ये | स एकः । य एषोऽन्तरादित्ये हिरण्ययः पुरुषो दश्यते दिरण्यश्मश्रुहिरण्यकेरा आप्रणखात्सर्व एव शुबणंः । तस्य यथा कप्यासं पुण्डरकमेवमश्चिणी तस्योदिति नामेति [ छा० १।६॥।६। ५७] आदित्यमण्डलान्तवतक- मनीयवियरहय॒क्तो यः प्रण्डरीकाक्चः स एव हद्यगृहावातावेज्ञानमया- दन्तरः। ततश्च पुण्डरीकाक्चत्वादेविग्रहय॒तो नारायण एवेत्यथः । ततश्च ताद्रक्ञवियरहषिशिष्टव्वेन हद्यगुहावर्तिनों भगवतो ध्यानं कतंव्यमिति फ़टितार्थः) अच सच त्यञ्चाभवदिति विद॑विच्छरीरकव्वेनानुसधान- सक्तं सत्यं ्ञानामिति स्वरूपेणानुप्षधानमुक्त तच्च स्वरूपेणानुसघान- मादित्यमण्डलान्तवंतिपुण्डरीकाक्षवियह विशिष्टतया चोक्तं भवताति जीवमख्यप्राणलिङ्गा दिति चेन्नापासाचंषिध्यादिते स॒त्रे | ब०सू०१। १। ३१ | भगवता भाष्यकृता तद्दे ्रिविधे वह्यानुखधानं परकरणान्त- रेष्वप्याभितयम्‌ । ‹ सस्यं ज्ञानमनन्तं बह्येत्यादिषु स्वरूपेणानुसंधानम्‌ । तत्सष्टवा तदेवानुप्राविकशत्तदनुप्रविर्य सच त्यच्ाभवाद्‌ति भाक्तशर- रतया मोग्यभोागोपकर्णर्रीरकतयाभ्नुखधानामेत्युक्तम्‌ । एवं प्राप्यस्य प्राप्यलोपय॒क्तमुताविद्रानयं ठोकभित्षाद्नोपक्षिप्तानां प्रश्रानामुत्तरपह- स य एवंवित्‌ । अस्माष्टकासेव्य । एतमन्नमयमात्मान्‌- मपसंक्रामपिं। एतं प्राणमयमात्मानमुपरसकामाति । एतं मनोमयमात्मानमुपसंकामति। एतं विज्ञानमयमाता- नमपसंक्रामति । एतमानन्दमयमात्मानमुपस्कामाति | अस्माद्टोकःत्मेव्येतव्यनेन सर्वेषां वह्मविदामर्खिरादिमागे उक्तो मवाति। आनन्दमयमात्मानमुपसंक्रामतीाति मुक्तिदशायां जीवबद्यणोरुपास्यो- पासकयोर्भक्तभोग्यभावप्रतिपादनान्मुक्तो वहयेक्यपक्षो व्युदस्ता भवति, एतमच्रमयमित्यादिपच्चस्वपि पयायेष्वेतच्छब्द्‌ः प्रमात्मपरः \ अन्न- मयप्राणमयमनामयविज्ञानमयब्दास्तच्छरीरकपरमात्मपराः । अव्र व्यासर्पिः सवाऽपि विदरानस्माह्ोकासेत्याश्नमयादिसमिव्यषटिषिमभू- = कः २३४ रङ्करामानुज विराचेतपरकाशिकोपेता- [ञन०अ०८] तिकं निरतिशयानन्दं परमात्मानं मोग्यभूतं मोक्ता सन्ननमवतीति प्रभ्रस्योत्तरमुक्तं भवतीत्युक्तं भवति । अभयं प्रतिष्ठां विन्दते अथ सोंऽमयं गतो मवतीत्युक्तार्थं साक्षिस्वेन श्टोक पठति- तदप्येष श्टोकां भवति । छ ज क ^\ ~ | लय घ्य = इति रुष्णय जुवैदीयतेत्तिरीयोपनिषरि बह्मवह्चध्यायेऽ- एमानुवाकः ॥ < ॥ इति कृष्णयजुरवंदीयतत्तिरीयोपनिपदि बह्मवल्यध्यायप्रकाल्ि- कायामषटमोऽनलवाकः॥ < ॥ यतो वाचो निवतन्ते। अप्राप्य मनसा सह । आनन्दं ह्मणो विद्वान्‌ । न विभेति कुतश्चनेति ॥ वाङ्मनसे" आनन्दुस्येयत्तालक्ष्णं पारं गन्तुं पवर्ते तदप्राप्थव निवृत्त भवतः । तादुङ्ञानन्द्गुणक्वह्मापासनेन सवक्रुङमयात्यन्तिकनिवत्तिमं घतौत्यथः ! तदेक्षोपपादयति- एत ह वाव न तपति | किमह साधु नाकरवम्‌ । किमह पापमकरवमिति | स्वगादहेतुकं सुकरत नाकार्प्‌ नरकादिहेतमतं दृष्करतमकाषामिती टश वचन्तत वह्यावद्‌ं न बाधते स्वगादिलोकेच्छायम अभावात्‌ 1 बह्यज्ञानद्ग्धपापतया नरकादृकस्याप्यभावात्‌ । सतह नहयवद्याप्रयुक्तमाहार्प्यमाप प्यकवामत्पाह- स य एवं विद्वानेते आत्मानः स्पृणुते । एते एताभ्यां पुण्यपापाभ्यामात्मानं स्प्रणुते रक्षती व्यर्थः । पुण्यपाप- फलानुभवा नास्तीत्युक्तं भवतिं । उभ द्यवेष एते आत्मान स्पृणते । य एवं वेद | एनषचन पुण्यपापविधूननध्यानसातत्यतात्पर्यद्योतनायानुवाकसमा- पयोतनाय | [आन०अ०९. आनन्द वह््युपानिषत्‌ । २३५ दव्यपनिषत्‌ । दति कृष्णयजुवदयतेत्तिरीयोपनिषदि वह्मबह्यध्याये नवमोऽतुवाकः ॥ ९ ॥ इदं परमरहस्यरूपापदेङ्गयोग्यायेव वक्तव्यमिति भावः । इदं च प्रक- रणं समन्वयाध्याये प्रथमपादे चान्ततम्‌--' तस्माद्रा पतस्माद्धज्ञान- मयाद्न्योऽन्तर आ्माऽभनन्दमयः ` [ ते० २।५] इति श्रत आमन्द- मयो जीव एव । नित्यं बृद्धङरादिभ्यः [ पा०सू० १।४। १४४ | दति षद्धानन्दाद्धिकारा्थं मयरप्रत्ययस्य विधानेनाविकारे परमात्मनि मयट्‌ प्रत्ययाथासंभवाच्छारीर इति शर(रस्वयन्थभ्रवणादृन्नमयप्राणमय- मनोमय विज्ञानमयानन्दमयाः श्चध्यन्तामित्यानन्दृमयस्य राोभ्यत्वभ्रव- णाधित्यश्चद्धस्य परमाल्नः शोध्यत्वासंमषादानन्दमयो जीव एवेति प्राप्त उच्यते-' आनन्दमयोऽभ्यासात्‌ । ' | वर्स १) १1१२ आनन्दमयः परमात्मा कृतोऽभ्यासात्‌ । निरतिश्लयदृश्ाशिरस्कतया ते दात मित्यभ्यस्यमानस्यापरेच्छिद्वानन्दस्य परेमितसुखलषभागेनि जयचेऽसमवात्‌ । विकारदाब्दान्नेति चेन्न प्राचुर्यात्‌ । विकारवाचिमय- ट्‌ परत्ययश्रवणादानन्दमसो जीव इति चेन्ना विकारवासी मयररप्रत्ययः। मयङ्केतयोमाषायाममक्ष्याच्छाद्‌नयोः | पा० सू० ४1९1 १५ | दति पू्व॑सूत्रान्नित्य वृद्धशरादिभ्यः [ पा०्स्ू० ४1 ६ । १४४ दत्य भापायामितव्यन॒वत्तेविकारावयवयोमंयटप्रत्ययस्य. मापावेषयत्वन चछन्द सि विकारार्थ मयटोऽसमवात्‌। ^ यस्य पणमयी इत्यादातु ` द्यच- ` श्छन्दसि [ पा० स० ४।२1।१५० |] इति विधानबटादुपपद्यते । प्रकृते व्वानन्दपदस्य यच्त्वामाषेन न मयटरूमत्ययसंमवः । अत आन न्दमय इत्यत्र मयट्प्रत्ययस्य (तत्पक्रृतवचने मयस्‌ | पा०सू० ५।४। २१ |] इति सूतविहितव्वास्राचुयाथमयटूप्रत्यय एव । अतश्चराऽऽनन्द्‌- प्रचुरं परमात्मनः संभवतीति परमास्मेवाऽऽनन्दुमयः । ननु बाह्मण- प्रचसे ग्राम ₹इव्युक्ते तस्मिन्य्रामेऽबाह्यणानामप्यल्पाना खनव प्रतायत । एवमिहापि बह्यण आनन्दप्राचये कथितेऽनानन्दस्या।प टशतः सत्व प्रतीयत इति दुःखलश्षशुन्ये परमास्मन्यानन्दाचयोक्तिरापे न संभवः तीति चेत्‌ चैवम्‌ । प्रच॒रप्रकारङः सवितेव्यच सवितुः प्रकाश्चपाचुय क।थर्लं ताद्ररापतमाल्पत्वस्य तजाप्रततिः । न ह सावतार्‌ तमाटृङ्स्वााप संभावनाऽस्ति! अतस्तच् यथा सवितारं प्रकाशप्राच्य व्याधकरणच्‌- नद्रादिगतप्रकाश्ाल्पत्वापक्षन तु समाना।घेकरणादृत्यगततमाल्पत्वा- पक्षम्‌ । एवं बह्यण्यानन्दप्राचयमःपे व्य.घेकरणजवगतानन्दाल्पत्वाप- २३६ रङ्करामान॒जविरचितप्रकारिकोपेता- [आन ०अ०९] क्षमेव न तु समानापेकरणवबह्यगतस्वविजातीयदुःखाट्पत्वापेक्षमतां बह्यण्यानन्द्‌ प्राच्यं नानुपपत्तिः । ' तद्धत॒व्यपदेशाच ।` [ ब० सु० १। १1१४] ‹ एष ह्येवाऽऽनन्दयाति ` [ ते० २1७ | इत्यानन्दमयस्य जी वानन्दपित॒स्वं व्यपदिरङ्यते । अत आनन्दायितव्याज्नावानन्दयिताऽन्य एव । 'मान्त्रवणिकमेव च गीयते ` [ ब०्स्‌०१।११.५ ] ` सत्यं स्ञानम- नन्तं बह्य' इति मन््रवणोडितं बह्मैव। "तस्माद्रा एतस्मादात्मन आकाशः संभूतः' [ ते० २1 १ ] इत्यादिनाऽऽ्काश्ादिक्रारणववेनाऽऽनन्द्‌ मयत्वेन च गायते । न च सव्यज्ञानत्वादिक सविकारस्य सक्रुचितज्ञानस्य जीवस्य संभवति । ननु परिशद्धस्वरूपस्य मन््रवण।दितसत्यन्ञानाद्कि सविकारस्य संकुचितज्ञानस्य संमवतीते चेत्तजचाऽ्ट-'नेतरों ऽनु पपत्तेः | त०्सू० १1१ । १६ | इतरो मुक्तोऽपि जीवी नाच प्रतिपायोऽनु पपत्तेः ! निरूपाधिकेविपश्चिच्वसकलजगकत्कारणत्वभयाभेयहेतत्वादीनां प्रकरणप्रतिपाहडदितानां धमाणां परमाव्मव्यातिरिक्तमनपपत्तः 1 ` भेव्‌व्य- प्देशायं । ` [ व° सू० १1 १।१५] ‹ तस्माद्रा एतस्माद्धिज्ञानम. यात्‌ । अन्योऽन्तर आव्माऽऽनन्दमयः ` इति विज्ञानङ्नाब्दतबद्धमु- क्तात्सकसकटलजीवमेदृव्यपदेशाच्च न मुक्तात्मेह प्रतिपाद्यः ' कामाच नानमानापेक्षा । ` [ बन्सू० १।१। १८ |] सोऽकामयत वहु स्यां प्रजायेयेति ` [ ते० २१६] कामनामाचादेवाऽऽ्नुमपनिकपधाननिरपे- क्षजगत्सष्टत्वप्रतीतेन जीव आनन्दमयः । अस्मिन्नस्य च तथयोमं शास्ति! [ ब०्सू० १।१। १५ ] आस्मन्चानन्दृमये टन्ये सत्यस्य जावस्याऽऽ- नन्दयोगं ˆ रस द्यवाय लब्ध्वाऽऽनन्दी भवाति | ते०२।४५ | इतिं राख शास्ति 1 अतो जीवानन्दहेतुभूतटामकमभूतस्य वह्यणो न जीवाभेद उपपयते ! नन नाऽऽनन्दमयस्य वह्यत्वम॒पपदययत ` बह्यपुच्छ प्रतिति ' तदाधारभूततया तस्पुच्छव्वेन च नरद्ष्टस्यव बह्मत्वनाभे- घामापत््‌ । अआनन्दमयस्पच प्रधानप्रात्पद्यत्वे अस्व स मवतात [ ते० २।६] तत्प्यायोक्तश्टोकोऽप्यानन्दमयविपय एव स्यात्‌! न चव तस्मिञ्ब्टोक आनन्दमयस्य निर्दशो हष्टः । तत्र व्रह्ष्दस्यव प्रवणात्‌ । अतः पच्छमेव वहम नाऽऽनन्दमय दति चेन्न । आनन्दमयस्येव बह्यणः कयाचन भेदविवक्षयाऽवयवावयविभावेन निरदैशोपपत्तेः 1 इतरथाऽऽनन्द आत्मेति मध्यमावयवत्वेन निर्दिष्ट. स्याऽऽनन्दृमयस्यापि पुच्छत्वेन निदष्टवह्यणो मेदः प्रसज्येत ! मध्य- मावयर्वपुच्छयोभदावडयं भावात्‌ । न चेष्टापत्तिः । बह्मणोऽनानन्द्रू- [आन ०अ ०९] आनन्द्वल्युपानेषत्‌ । २३५ पत्वप्रसङ्धात्‌ । यदि च कयाचन भेदविवक्षयेकस्येव बह्मणः पृच्छत्व- मध्यमाङ्कत्वानिरूपणं तद्यवयवावयविभावभेदकल्पनमप्यभेदेऽपि संगच्छत दति नाऽऽनन्द्मयव्रह्मणोभदप्रसक्तिः ! न चाऽऽनन्दमयस्य बह्म आन- नदमया मे श्ुध्यन्तामिति शोध्यत्वमतुपपन्नमिति वाच्यम्‌ । सोध्यत्वस्यं प्रसाद्यत्वरूपतया भक्तिप्रपत्तिटक्षणो पायवशेन शान्तकोपत्दटक्षणप्रसाद- पिंशिष्टत्वख्पेण साध्यत्वसभवेन शोध्यत्वस्यापि संभवात्‌ । आनन्द्‌- मयस्यावह्यत्वे चाऽऽनन्दमयोऽभ्यासादित्यादिसूचगणस्यासंबद्धप्रटापवतवं स्यादित्यास्तां तावत्‌ ४ तथा गुणोपसंहारपादे यथा विद्यान्तरे श्रुतानां संयद्रामसादीनां न विद्यान्तर उपसहारस्तथा तस्य ज्ञानवादीनामपि विद्याविशोषप्रकरणश्रुतार्नां न क्दान्तर उपसहारः प्रापकामावादिति पूर्वपक्षे प्राप्त उच्यते--आनन्दाद्यः प्रधानस्य [ ० सू० ३।३।११ | गणिनो बह्मणः सर्वेषूपासनेप्वमेदाद्ुण्यपथग्भूतानामानन्दादीनां गुणा- नामपि सरवेषूपासनेषूपसंहारः । नन्वेवं तस्य प्रियमेव शिर इत्यादिषु. श्रतानां प्रियशिरस्त्वादिगशणानामपि सचपपएसहारः प्राप्रोति तत्राऽऽ्ह- प्रियरिरस्त्वादयप्रािरुपचयापचयो हि भेदे" [अ० सू० ३।३।१२. प्रिय- शिरस्त्वादीनां बरह्मणो बुद्धनुपारोहाय कटिपतत्वेन बह्मगुणताभावा- चनो पासनान्तरे तस्य प्राप्तिः ! यदि हि बह्यणः शिरःपक्षपुच्छाद्यवयव- भेदः स्यात्तार्ह बरह्मणो मध्यप्रदेश उपचयः शरःप्रदेरोऽपचय इस्या- दिकं पक्षिवससज्येत। न चानन्तस्य बह्मणस्तदुपपद्यते। ननु परियशिरस्त्वा- दीनां वह्यगणतया सर्ववियोपसहारापराप्तावपि सयद्रामत्वादीनां बह्म- गुणानां स्वंविदयासूपसंहारः प्राप्रोति बह्यगुणानामानन्त्येनोपसष्टारोऽ- राक्षयश्च तच्ाऽश्ट--इतरे तवथंसामान्यात्‌ । ` [व° ० ३।३।१३.] इतरे त्वानन्दादयोऽर्थसामान्पाद्रह्यस्वरूपावगतिलक्षण प्रयोजने क्यात्छवासु परवियासूपसंहर्तव्याः । ततश्च स्वरूपनिरूपका धमाः सव्यत्वज्ञानत्वान- न्दव्वादयः सचां परविसास्रपसहतव्याः। निरूपितस्वरूपधमाः सत्यका- मत्वादयो न सर्वास वियासपसंहरतव्याः) नन पियश्ञिरस्त्वादानां वस्तुतो बह्मधमंत्वामावे तदपदेशाः सिमथंमेत्यचाऽऽह-'आध्यानाय प्रयाजनामा- वात्‌ । [ब ०सरू०२।२।१४ | आध्यानाय बुद्ध्यारोहाय प्रयाशेरस्त्वाद्रूपा उपदिश्यन्ते प्रयोजनान्तरस्यामावात्‌। (आत्मङब्दाचः|ब० सु० २।६। १५] (अन्योऽन्तर आत्माऽऽनन्दमयः" इत्यानन्दमयस्याऽ<त्मशब्देन नेद कादात्मनश्च हिरःपक्षपुच्छाद्यसमवासियाश्ञिरस्त्वादेक बुध्याराहाय २६३८ रक्करामानुजावरचितप्रका्िकोपेता- [आन०अ०९) करल्पितामिव्यवावस्ायते । ननु अन्योऽन्तर आत्मा प्राणमयः. [ ते०रर] इत्यात्मकब्ुस्यानात्मस्वापि पव प्रयुक्तत्वादन्योाऽन्तर आत्माऽऽनन्दमय रत्यात्मशष्दुस्याऽऽत्मावंषयत्व कथ (नेश्चायते तच्ाऽऽ्ह-"आत्मगहीति रितरवदुत्तरात्‌ । ( व° सु० ३।३।१६ | अन्योऽन्तर आत्माऽऽनन्दमय दत्यचाऽऽत्मशब््स्य परमात्मन एष अहणामेतरवत्‌ ! यथेतरताऽन्ता वा दद्मेक एवाग्र आसीत्‌ 1 [९० १।१] स दक्षत लोकान्नु सृजा इत्या- दिष्वात्मज्ञब्देन परमात्सन एव ग्रहणं तद्रत्‌ । छत एतत्‌ ! उत्तरात्‌ सोऽकामयत बहु स्यां प्रजाययेति आनन्दमयविपयाटुत्तरवाक्यात्‌ । अन्वयादिति चर्स्यादृवधारणात्‌ ` । [ ० सरु०२।३)। १७1] पूर्वत्र प्राणमयावप्वात्मङब्डान्वयदशनानोत्तराान्नेश्वेतुं शक्यत इति चेत्स्या- वृघधारणात्स्यादेव निश्चयः कुतोऽवधारणात्‌ । पर्व्ापि (तस्माष्ा एतस्मादात्मन आकाशः समृतः ` [ते० २) १ | इति परमात्मन एव बुध्यामवघारेतत्वात्‌ । अन्चमयानन्तरे प्राणमये प्रथमं परमात्मबुद्धि -रवतीणां तदनन्तरं च प्राणमयानन्तरे मनोमये ततो विज्ञानमये तत आनन्वुमये प्रक्रान्ता परमात्मवबरुद्धिस्तवृनन्तरमावात्तदुत्तराच सोऽकाम- यतेति वाक्यात्तिष्ठितेत्युपक्रमेऽप्यपरमात्मबुध्या शब्दान्वय हति निरव- ` यम्‌ 1 न चाऽऽनन्दमयेऽपि . परमात्मवुध्याऽऽत्मङब्दप्रयोगोऽस्त्विति ` ङा्कयम्‌ 1 तद्वद वाऽऽत्मान्तरानुपदेशाद्वाधकामावात्‌ । नन्वितरव्यावृत्तव- हयस्वरूपप्रतिपत्तिकाटे सत्यत्वज्ञानत्वाक्ीनां न प्रतीयमानत्वनियमः समभ घाति ! अस्थुलत्वादिना वाऽन्तर्यामेत्वजगत्कारणत्वलक्ष्मीपतित्व निरुपा । पिकसर्वज्ञव्वादिभिवंतरव्यावत्त बह्यस्वरूपप्रतातः स मवात्‌) अत आनन्दा दीनां सत्यकामत्थसंयद्रामत्वादीनां च वेपरम्यं दुर्विवेचमिति चेत्‌ । अ केचित्‌ । धमां हि द्धिविधा विरेप्यस्वरूपनिष्ठा विक्जिष्टस्वरूपनिष्ठाश्च । ये विरप्यस्वरूपनिष्ठा आनन्दाद्यस्ते सव नुयायिन इतरे तु व्यवस्थिताः । जगत्कारणत्वस्य प्रकरतिपुरुषकाटविशञिष्टलक्षणतया तदुपयुक्तसावज््या- देरपि तथात्वान्न सवनियायेखम्‌ । अयमावः । कचेदद्धमाः स्वरूपप्रयुक्ताः | (शि प +, 9 सतवेकरूपा निकाराः । अत उव- यञ्च कालान्तरणापि नान्यसज्ञामुपेति वै। पररिणामादिसम्रतां तद्वस्तु नृप तच किम्‌ ॥ | अनाज्ञी परमार्थश्च प्रा्ञिरम्युपगम्यते। इत्यादिभिरुपपाद्ताः परमाथज्ञब्ड्वाच्यमावाः सर्वज्ञत्व सर्वनियःत- [आन ०अ ०९] आनन्दवह्युपानेषत्‌ । २३९ त्वादिषिलक्षणास्ते सर्वविद्यानुयायिनः । सयद्रामत्वसर्वज्ञत्वादयस्त धमाः स्वरूपन्यतिरिक्ताः सततैकरूपत्वशन्यप्रकरतितत्कार्यजीव काटेश्वर- धर्म॑मूतज्ञानघटिता न तं एकख्पाः 1 ई्वरपर्मभ॒तज्ञामस्यापि नानावि- विधसंकल्पादिलक्षणविकारशाितयभ्वर्यत्क्कियाणामप्यनेकरूपत्वामि- रधमाः । अत एव परैरप्यानन्दो दिषयानुभवो निप्यत्वं चेति सन्ति ~ धमांस्ते चाप्रथक्त्वात्तत्तद्‌घटितधमांणामपि नैकरूपत्वमत एव न परमा- थशाब्देतत्वं च । अतस्तेषां न सवान॒या पितम्‌ । ज्ञानत्वानन्तत्वसत्य- त्वादीनां तु न तथेति वेषम्यमाहुः। अन्ये तु स्वरूपप्रतीत्यन्तगंता धमाः सवेविदयानुयापिनः। स्वरूपप्रतीत्यन्तगतव्वं स्वद्पान्तगेतत्वमेव । ज्ञान त्वानन्दत्वाद्यस्त॒ स्वरूपाभिन्नधर्माः । अत एव पररप्यानन्दं विषया. नुभवो नित्यत्वं चेति सन्ति धमास्ते चापरथक्स्येऽपि प्रथगिवाऽऽमासन्त इत्युक्तम्‌ । ततश्च ये स्वरूपाभिन्नधरमास्ते सर्वविद्यानुयायिनः । सर्वज्ञस्व- सर्गकतुत्वादयस्तु धर्ममूतज्ञानकफरियादिखूपा पमस्वरूपभिन्ना एति न. स्वानुयायिनः । अपरे तु स्रूपोपदेश्ञपरवाक्यप्रतिपन्नानां सवविदध्ानु- यायित्वं नोपासनोपद्शानाम्‌ । नच यः सव्ञः सवविदित्यादिषु स्वरूपोपदेशवाक्यप्रतिपन्नतया सावंस्यादीनामपि सवेवियानुयायित्व- प्रसङ्ग इतिवाच्यम्‌ । तस्याप्युपासनविष्यश्रवणेऽपि तत्परत्वात्‌ 1 ˆ अत एव संमृतिद्ष्याप्त्यपि चातः [ ब०्सू०३।६। २३ | इ्यधेकरणेऽ नारभ्य श्च॒तानामश्रतोपासनविंधीनामप्युपासनार्थत्वं सिद्धवत्कृत्यैव किं सर्वधिद्यानिवेश उताल्पायतनव्यतिरे[क्त]स्त्विति एिन्ता प्रवतिता । न चैवमुपासना्थव्वे सावेर्यादीनामपारमाथ्यप्रसङ्कः इति वाच्यम्‌ । बाधः काभावेन सत्यस्ात्‌ 1 अत एव ध्यानार्थऽपि गुणोपदेशे तहुणक ईश्वरः सिध्यतीति व्यतिहारसूञे शंकरभाष्येऽप्युक्तम्‌ \ इतरथा परमते सत्य- कमत्वादीर्नां वागादिपादत्वादिषद्यादहा{रकसतव्यत्वस्याप्यभादप्रसङ्ग- दित्याहूः । दति करृप्णयजर्वेदी यतैत्तिरीयो पनिषदि बह्यवह््यध्यायप्रकारि- कायां नवमोऽनुवाकः ॥ ९ ॥ ति बह्मवह्यध्यायः समाप्तः । २४० रद्गरामानुजविराचेतप्रकारिकोपेता- [भगु०अ०{] अथ लक्षणःन्तरमरुखेन (ण) बह्य प्रतिपादितं बह्यप्रतिपत्तौ तपोनि- हतकल्मपान्तःकरणस्य हेतुत्वमिति प्रतिपादनाय च भृगुवह्यारमभ्यते- भृगु वारुणिः । वरुणं पितरमुपस- सार । अधीहि भगवां वहति । वरूणसुतो भृगुः पितरं वरुणमधी हि भगवो बद्येतिमन्वपूर्वफम॒प- सन्न इत्यथः । हे भगवन्प्‌जाहं बह्मापीहि उपदेशाय स्मराघीप्वेति वाऽधघ्यापयेति वाऽथंः । तस्मा एतत्मावाच । अन्नं प्राणं चक्षुः शोज मनां वाचमिति त होवाच । अन्न बह्म प्राणो वह्येत्यादिकं तन्मनःरोधनायोपदिश्य किं सवा. ण्य्िं बह्माणि उतेकं तचापिक्िं वा बह्येति व्याकृलरचेतसं पचमा- लाक्य वक्ष्यमाणमुवाचेत्य्थः । यतां वा इमानि भूतानि जायन्ते।येन ~ `` | जातानि जीवन्ति यत्मयन्त्यभिसंवे- ` शान्ति । तद्विजिन्नाप्तस्व । तद्रूघ्चेति । जाव(न्त्‌ आत्मभूतेन जी वन्तीत्यथः। यसयन्ति सन्ति मूतानि यदमिस- विशन्ति टीयमानानि सन्ति यदभिसंविशम्ति लीयन्ते । समिस्येकीकरणे ! एकाक्रतलया परवशः सवशः । यद्रा यन्तीति मोक्षः । अभिसविशन्तीति पठयः । आस्मन्पक्ष यच्छब्द स्याऽप्वात्तेः । यतो वा इमानि भता जायन्ते । यन जाताने जावान्ति । यल्यम्प्यभिसं विशन्ति ` [तै० ३।१] दत्य प्रातवाक्य तद्भद्यत्यनुक्तंन जगजन्मादि प्रत्येकं लक्षणम्‌ । प्रत्येक- लक्षणत्वे लक्षणान्तरवंयथ्यप्रसङ्गाच । अतः समुदितमेव लक्षण , न च जन्मादृसमुदायस्य लक्षणत्वे व्यावृत्यभावेन निष्प्रयोजमत्वम्‌ । लक्ष्याकारावेपरातश्द्काानेवारणपरत्वेन सप्रयोजनतवात्‌ । उत्पात्तिकार- क( ण )त्वमाेऽभिहिते हि तस्य स्थितिप्रलयकारणम्‌तवस्त्वन्तर- शङ्कया जगज्न्ममाजकारणस्य बरह्मणो निरतिरायवृह्वं न सिध्येत्‌ । तथा लयकार[ण] तानभिधान आत्यान्तकटयरूपमोक्षप्रदान्तरसद्धा- शगु °अ०१। मृगुवह्युपनिषत्‌ । २४१ वश ङ्कया मोक्षप्रदखप्रप्यत्वानुगुणगणेरवंहत्वं न सिध्येत्‌ । अतो जगञ- न्मादिकारणव्वमाचस्य समस्तवस्त॒न्यवच्छेदक्षमलखेऽपि जन्माद्का- रणसमुदायस्यैष बुहत्वातिकयोपयिकत्वात्सुष्टिस्थितिप्रलयसमुदायकार णत्वं लक्षणमिति ज्ञापितम्‌ । यतो येन यदेति यदृवृत्तयोगात्कारणमनू- द्यते तद्रह्यति कारणस्य बह्म विधायते तेन कारणस्य बह्मटक्षणत्वं सिद्धं मवति " तद्धिजिज्ञासस्व ' इति न विचारस्योपासनस्यवा विधिः चिचारात्मकन्ञानं रागप्राप्ततवान्न विधेयम्‌ । उपासनासमकस्य तु ज्ञानस्य ¦ बह्मविद्‌ाप्रोति ` [ते० २।१] इति प्राकारणिकवाक्यान्तरसिद्ध स्वात्‌ । उपक्रमेअधीहि मगो बह्य' [ते०३।१] इति प्रश्रस्योतच्वपरत्वेनोपाय- विषयत्वाभावाच् मोपासनास्चानमिह बिधेयम्‌ । अतो ‹ विजिज्ञासस्व ` हत्युपदिश्यमानेऽथं सावधानत्वा्थं संदेहनिवुत्यथ चोक्तम्‌। या गन्धवती तां पृथिवीं विद्धीतिवत्‌ । अतः कारणत्वस्य बह्मलक्षणत्वमेवास्य वाक्यस्य विघेयम्‌ । यथा यत्र सारसः स देवदत्त केदार इत्युक्ते ` .सारस- संबन्धस्य देवदत्तकेदारलक्षणत्वमेवोक्तं स्यासद्रदिति व्यासार्थेरुक्तम्‌ । नन्धीभ्वरस्य लिटक्षपिपितते तर्हिं तदसाधारणसर्वज्ञत्वादिप्रतिपादक- सस्यज्ञानादिवाक््यानाद्रेण जन्मादिकारणस्वेन किमथ लक्ष्यत इति चेदुच्यते ! गुणैः स्वरूपस्य लक्ष्यत्वे तदपेक्षया बवदिष्ठाया विभूतेरुपा- स्यान्त्माबो न प्रतीयेत सगदिविपयमूतया तु विभूत्यष स्वख्प लक्ष्य माणे विभूतेः स्गायौपयिकसवज्ञत्वादिगुणानामपि जिज्ञास्यान्तभावः सिध्यति विमूतेश्च जिन्ञास्यान्तभांव उपासावेविष्यादिति सरितः ।' नन्वेवमपि कृत्प्रविभतेजिज्ञास्यान्तर्मावो न सिध्यति च्िपाद्धिमूतेज- *. न्माद्यस्पुष्टव्वादिति चेन्न प्रयन्तीति परल यवाक्यस्य यच्छब्देन मुक्त प्राप्यस्य , बरह्मणो किव क्षितव्ान्नित्य[ वि ]मूतिविशिष्टस्येव मुक्तस्य प्राप्यत्वा- ननिव्यविमूतरपि जिज्ञास्यत्वसिद्धिः । एवं च जगक्कारणत्वलक्षण विश्िष्टनिष्ठं सत्यज्ञानत्वलक्षणं त॒ विशेष्यनिष्ठमिति भिदा । एवमेव ष्यासर्यरुक्तम्‌ ! अच यत इति पश्चमी हेत्वथिका यच्छब्द्स्यानुवाद्‌- रूपत्वात्‌ । अनुवादस्य च प्रापकवाक्यसपेक्षतया त[ द्विरुद्धा |थपर- त्वासंमवात्‌ । प्रापक्रवाक्येषु ' एकमेवाद्वितीयं ' [ छा०६।२।१ ] ' तदै- क्षत ` ‹ बहु स्यां तत्तेजोऽसृजत ` इति निमित्तव्वोपादानत्वयोः प्रति- पाव्नात्तदुनुवादिलक्षणवाक्ये यत्‌ इति पदमुमयविपयकमिति व्यासे ३१ २४२९ रङ्धरामान॒जदिरवितप्रकारशिकोपेता- [भृगु ०अ०२) रक्तम्‌ । न चहेती पञ्चमी नानशिष्टेति शङ्कुम्‌ । अइउणिति सूत्रे विवारमेदादिति भाष्यनिर्देशेन दिभाषागुणेऽखियाम्‌ | पा०्सू° २।३। २५ ] इत्यत विभाषेति यांगविभागस्याऽडभ्रततया तता हेतुपञ्चम्युपप- तरिति दष्टव्यम्‌। इदं च चिन्तितम्‌ "जन्माद्यस्य यतः [भ्सू०१।१।२ डति सूत्रे “यतोवा इमानि भूतानि जायन्ते ` येन जातानि जीवन्ति [ ते०२।२ ] इव्यच्च जगज्जन्माद्या ज विशेषत्वेन बह्म लक्षायतु शक्न वन्ति िशेपणानां व्यावतकस्वभावत्वेन व्यावतकवह्ुत्वं व्यावस्यबहु- त्वावइयंमावेन विशेषणानां वहुत्वे विशेप्यनानाव्वप्रसङ्घात्‌ ! खण्डो मण्डः पर्णश्ाञने गौरित्यत्र विंदोपणवबहत्वेन विशेप्यवहत्वस्य दश्शंनात्‌ । नच देवदत्तः सयामों यवा समपरिमाण इत्याद विशेषणबहुतवे विशेष्येक्यं दुष्टमिति वाच्यम्‌ । प्रत्यक्षावगतविशेपक्यवलात्तत्र विरोष्यभेदृत्यागेऽपि प्र्यश्चाद्यप्रतिपन्नेऽलीौ किक बह्यण्युत्समप्राप्तस्य विशटेपणमेदप्रयक्तविश्े- प्यमरेदस्यः व्यागायोगात्‌ । नाप्युपटक्षणतया जन्मादीनां व्यावतंकत्वम्‌ । यवायं सारसः स दवदततक्दार इत्यादा केद्ारत्वादिना फेनाचिदाकारेण पवप्रतिपन्च एव कद्र द्वदत्तकदारत्यखूपधमान्तरवत्तया सारसेनोप- लक्ष्यते । इह तु जगल्न्मादिभिरतिश्यव्हच्वरूपव्ह्मत्व उपलक्ष- णीय उपलक्ष्याकारसमानाधरिकरणकद्‌ारव्वस्थानीयः पवप्रतिपन्नः कश्च- नाऽऽकारा वक्तघ्यः । न चह वबह्यणि पूवप्रतिपन्नाकारः काश्चि- दस्ति । न चेह सत्यं ज्ञानमनन्तं व्यः [ त०२।१)।१ |] दति वाक्ये प्रतिपन्नस्त्यत्वज्ञानव्वादौनां प्रवप्रतिपन्नाकारत्वस्य संमषः सत्यत्वादिष्वपि विङ्पणत्ापटक्षणव्वविकल्पदःस्थ्येन तेषामपि टक्षणत्वास्भवादिति पाप्त उच्यते- - "जन्माद्यस्य यतः | बण्स॒०१। ११२ | अस्याचिन्त्यविदिंधचिजरचनस्य बह्मा दिस्तम्बपर्यन्तक्षेचज्ञमि- : श्रितस्य जगतो जन्मस्थितिटया यता भवन्ति तद्वद्याति सुचा्थः) ततश्च जगजन्मादिहेतुत्वं बह्मटक्षणं भावतुमहतीति सूजाथः! अयं भावः- यद्यापविकञेपणानां व्यावनकरव्वं स्वभावोऽथापि परिदोषण स्वावरुद्धधमा- भ्रयात्स्वाध्रयं व्यवच्छिनत्तौत्यवन तु स्वाविरुद्धघमांश्रयादपिं स्वाश्रय व्यावतयति 1 नालवत्पलमित्यादां नस्पस्य शाोक्ल्याश्रयव्यावतक- त्ववहेध्याश्रपव्यावतकत्याभावात्‌ । प्रक्रत च जन्महूतत्वास्थातहेतत्वादूनां परस्परविसद्धत्वामावेन व्यक्तिवहुतस्याप्रसक्तः । खण्डो मुण्ड इत्यादौ "ऋ भृगु ०अ०१) भृगुवद्युपानेषत्‌ । न २४२ खण्डत्वादीनां परस्पररिरद्धतास्स्वाश्रयमेदकत्वम्‌ । उप्लक्चणपक्षेऽपि न दोषः । उपटक्षणभूताजगन्नन्मा दिहतुत्वाहुपलक्ष्याच निरतिशयवह- त्वादन्यस्य ब॒हच्वस्रामान्यस्य पूवप्रति|प नाकारस्य संभवेनोपलक्षणत्व- पक्षेऽपि दोषाभावात्‌ । ननु परस्परविरुद्धयोर्विशेषणत्वोपटक्षणत्वप- क्षयोरपि भाप्ये कथमभ्युपगम इति चेत्‌ । अच केचित्‌- विशिष्ट निष्ठं जगक्कारणत्व विशेष्यनिष्ठं त॒ सत्यत्वादिकमिति व्यासार्भैस्तच तचो क्तम्‌ । भाष्ये च जगत्कारणत्योपलक्षितस्वरूपस्येति बहुशो व्यवहूत- त्वाज्जगव्कारणत्वं वचिदाचिद्धिशेष्टस्य बह्मणः ॥ विरोषणमभूतं टक्षण हद्धस्वरूप्स्य तपटक्षण।जगक्कारणत्वस्य श्युद्धस्वरूपानहत्वाभावत्‌ । तहभिप्रायेणेव विशेषणोपलक्चषणाभ्यपगमः । न च श्युद्धस्वरूपा निष्ठस्य विशिष्टस्य जगत्कारणत्वस्य कथ शुद्धस्वरूपोंपटक्षणत्वमिति वाच्यम्‌ । तरस्थस्यापि हाखायस्य चन्द्रोपटक्षकतव्वदह्नादेति वदन्ति । अन्येतु विशेष्यनिष्ठत्वानि्त्वाभ्यामेव विरेषणोपलक्षणमभेदुमाभ्रिव्य जगत्का- णत्वस्य ३ निष्ठतया विशेषणत्वं प्रपश्चगतजन्मादेस्तु बह्मनिष्ठत्वाभाप- नोपटक्ष्णौमिति वर्णयान्ति । अपरे तु यतो वा इमानि [ते०३।१| इति- वाक्येन जन्मादिवि रिषे बह्यत्वं बोध्यत. उत लक्ष्यते । नाऽन्यः । जन्मा- दिविरिष्टे बह्यत्वोधने विक्ेषणभूतजन्माद्‌ार्वापि वह्यत्वप्रसङ्कः । उप- टृक्षणपक्ष आकारान्तराप्रतिपत्तिदौप इति पुप्षिणो मावः। तच्च । न विपेयान्वपिचव वि्ेषणत्वं येन जन्मादिविशेपणत्े वेघेयभृतवह्या- न्वयो ऽपि प्रसज्येत । अपित्‌ यदन्विततया ज्ञात इतरान्वयध।स्तत्तच्- विद्ेषणम्‌ । प्रक्रते च जगज्जन्मादिंहेतत्व्वियितया ज्ञाते बह्मणि बह्म त्ान्वयधीरिति षिशेषणववे नानपपात्तिः । यदि विधेयान्वय्येव विरोष- णमित्याग्रहस्तर्यप्टक्षणपक्षो वाऽस्तु ब॒हत्वसामान्यटक्षणतुतायाकारमप्र- तिपत्तेः संभवा दत्येव सिद्धान्तिनोऽभमिप्रायः। नतु विशेषणत्वोपलक्ष- णत्वयोः समचयः 1 इतरे त तद्भिजिज्ञासस्वत्यतच्रोपास्न वधयत तत्र केषुचिदुपासनेषु जगत्कारणत्वमनुसधयम्‌ । तच्र ज्ञाप्यान्तगतत्वाज्जम- त्कारणत्वं विशोषणम्‌ । यच तु नानस्पेयं तचापलक्षण ज्ञाप्यानन्तगत- त्वादिति^्तरे वर्थसामास्यात्‌ 1 [ ००३२।२३।१३ | इति सूते व्यासा- र्व.) स्तदसारेण विशेषणत्वो पलक्षणत्वसमुच्यो नानुपपन्न इति वदन्ति । अतो जगम्जन्मादिहृतुतं ब्ह्मटक्षणा मात्‌ स्थतम्‌ । २४४ रङ्गरामानुजविरवितप्रकारिकोपेता-- धियु° अ०र स तपोऽतप्यत । स तपस्तप्ला । दति रुष्णयजुर्द यतेत्तिरीयोपनिषदि भृगुवहयध्यायें प्रथमोऽनवाकः ॥ १॥ ना ^ रा) सा दति करृष्णयलर्वेदीयतेततिरीयोपनिषद्‌ भृगुवह्यध्यायप्रका- शिकायां प्रथमोऽनुवाकः ॥ १॥ ख अन्नं ब्रह्मेति व्यजानात्‌ । अन्ाद्धयेव खल्विमानि भूतानि जायन्ते । अन्नेन जातानि जीवनि । अन्न प्रयन्त्याभिस्विश- न्तीति । तद्विज्ञाय । पुनरेव वरुण पितर- ˆ मुपससार । अधीहि भगवो वद्येति । हा ्ाहिकयेदं बह्येत्युपदेहो परित्यज्य लक्षणो पदेशपूर्वकं विभिक्ञा- सस्वेत्युपदिशतो ह्ययं मावः-संपादनीयं बह्मज्ञानसाधनं संपाद्येतक्षण- ~ ट ससितं बह्म विजानीहीत्येतमथं निश्िव्येन्दियनिग्रहारिटिक्षणस्य तपसो बह्यविद्यायामन्तरल्घोपायत्वासखदैव साधनमिति ज्ञात्वा तपः कृत्वा प्रथ- मतोऽ ब्य तिःन्ञातवा नित्यर्थः । अन्नस्य सवंभूतोत्पस्याद्कारणत्वात्‌ । अन्नं घद्येति ज्ञात्योत्पत्तिमर्धादिनाऽन्नस्य बह्व ऽपरितुष्यन्पुनरपि पतुः समीपमागत्याघीहि भमव इति मन्त्रमुखारेतवानित्यथः । त५ होवाच 1 तपा बह्म विजिन्नाप्षस्व । तपो बद्येति। ¦ पर्यषदेव त [पः] समाचर तप एव बह्य विदयासाधन तस्मास्तपसा बह्म विजिज्ञासस्वेत्युक्तवा नित्यथंः 1 स तपोऽतप्यत । स तपस्तप्त्वा । दति छृष्णयजदीयतेतिः योपनिषदि भृगु वहयध्याये दितीयोऽनुवाकः ॥ २॥ इति करष्णयजुर्वेदी तैत्तिरीयोपनिषदि मृगुवह्यध्यायप्रकाशे- कायां दितीयोऽनुवाकः ॥ २॥ [भगु ०अ० २४) मृगुवह्यु प निषत्‌ । २४५ प्राणो बघ्येति व्यजानात्‌ । प्राणाध्येव खल्विमानि भृतानि जायन्ते । प्राणिन जातानि जीवनि । प्राणं प्रयन्त्यभिसषि शन्तीति । तदिज्ञाय । पनरव वरुण पितर ` मृपससार । अपीहि भगवां बह्येति । त होवाच । तपसा बह्म विजिज्ञासस्व । तपो ब्रह्मेति । स तपोऽतप्यत। स॒ तपस्तप्त्वा । ® क = दाति छृष्णयजर्वेदीयतेत्तिरीयोपनिषदि भुगुवहयध्याये तृतीयोऽनुवाकः ॥ २ ॥ हति कृष्णयचुर्वेदी यतैत्तिरीयोपनिषदि मृगरवष्ठचध्यायप्रका- शिकायां तुतीयोऽनुवाकः ॥ २३॥. मनो बह्ञेति व्यजानात्‌ मनसा दयेव खल्वि- मानि भूतानि जायन्ते । मनसा जातानि जीवन्ति । मनः प्रयन्त्यभिसविशन्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अहि भगवो ब्षेति । त* टोवाच । तपसा बह्म विजिज्ञासस्व । तपो ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्वा । न, ह क, इति छष्णयनु्दीयतेततिरीयोपनिषदि पृगुवछचध्याये चतुर्थोऽनुवाकः ॥ ४ ॥ हति कृष्णवञर्वेदटीयतैत्तिरीयोपनिषि मृगुवष्टयभ्पायभका- क्षिकायां चतुथोऽनुवाकः. ॥ ४ ॥ २४६ रङ्गरामानुजविरवितप्रकाषिकोपेता- भिगु°अ०५।६] विज्ञान वह्मोति व्यजानात्‌ । विज्ञानाद्ध्येव खल्विमानि भरतानि जायन्ते । विज्ञानेन जातानि जीवनि । विज्ञान प्रयन्त्यभिस- विशन्तीति । तद्विज्ञाय । पनरव वरुणं पितरमपससार । अधीहि भगवो बह्येति । तर होवाच । तपसा बह्म विजिज्ञासस्व । तपो बरह्मति। स तपोऽतप्यत । स तपस्तप््वा। इति रृष्णय षेदीयत निरीयोपनिषदि भगुवह्टयध्याये प्चमाऽनवाकः ॥ ५॥ भिमिाग्ागवग्यक्रागगगागयाागकनयक {" (५ हति कृष्णयपजुवेदीयतेत्तेरःयोंपानेषांदे भृगुवह्यध्यायप्रका- रसिकायां पश्चमोऽनवाकः ॥ < ॥ अनन्दा बह्मेति व्यनानात्‌ । आनन्दाध्येव खल्वि- मानि भूतानि जायन्ते । आनन्देन जातानि जीवन्ति । आनन्दं प्रयन्त्यभिसविशन्तीति स्पशटोऽथंः । र ९ ® € भ _ __ _ ~ क रषि भागवीं पारण वषा प्रमं त्पामन्वातादछ्ता | भगणा वरुणादमापा विद्याऽन्नमयादिकमतिक्रम्याक्षरे परमे स्योम- की कपि चिति निर्दिष्टे परमव्योमङ्ञष्दिते परमात्मनि प्रतिष्ठता न तमतिक्रम्य ततोऽन्यत्र गतेत्यथंः । तद्ेदनस्य फलटमाह- य एवं वेद प्रतितिष्ठति । अन्नरवानमादो भवति 1 मान्भवति । प्रजया पशुभिबह्यवचसेन । महान्कीर्त्या । इति छष्णयजुर्वदीयतेत्तिरीयोपनिषदि भृगुवहयध्याये प्ठोऽनुवाकः ॥ ६ ॥ ति [धृगु ०अ०७ मगुषह्युपनिषत्‌ । २४४ स्पष्टोऽर्थः । इति कृष्णयजुवंदीयतेत्तिरीयोपनिषदि मृगुवह्यध्यायप्रका- शिकायां षष्ठोऽनुवाकः ॥ ६ ॥ [ननम एतद्ियाङ्ुः वतमाह- अन्नं न निन्यात्‌ । तदु्रतम्‌ । प्राणक्षरीरयोरप्ेनसोः प्रथिव्याकङ्ञयोरन्नान्नादत्वह्टिं तयोः परस्प- ~ क. रप्रतिष्ठितत्वहष्टि परस्परप्रतिष्टिततया परम्परया स्वप्रतिष्ठितत्वहष्टि तदङ्ग वत विरोषं तत्फलं चाऽऽ्ह- प्राणो वा अन्नम्‌ । शरीरमन्नादम्‌ । भाणे शरीरं प्रतिष्ठितम्‌ । शरीरे प्राणः प्रतिष्ठितः । तदेतदन्नमन्ने प्रतिष्ठितम्‌ । स य एतदन्नमनने प्रतिष्ठितं केव प्रतिष्ठितं वेद परतितिष्ठति । अन्नवानन्नादो भवति । महान्वति। प्रजया पशुभिरवह्यवचंसेन। महान्कीत्या। इति छष्णयजुर्वेदीयतेत्तिरीयोपनिषदि भगुवह्ययध्यायं सप्तमांऽनवाकः ॥ ७ ॥ हति करप्णयजर्वेदीयतेत्तिरीयोपनिषदि मृगुवह््यध्यायप्रका- शिकायां सप्तमोऽनुवाकः ॥ ७॥ | अन्न न पारेचक्षात । तदू्रतम्‌ | न परिचक्षीत पातरस्थमन्नं न निराकुयादित्यथः । आपा वा अन्नम्‌ । ज्योतिगनादम्‌ । अप्सु ज्योतिः प्रतिितम्‌ । ज्योतिष्यापः प्रतिष्ठिताः । तदेतदन्न- मसं प्रतिषितम्‌ । स य एतदन्नमस्ं प्रतिष्ठितं "को (व्क वा भ नि ष्का जाक क भनन्म्ताण्णाय। न पे न "चणय मेनेन [1 १ द्‌ द्विमाकरान्नदशध्रगत्यम्‌दनपृष्यक्‌ न्त | २४८ रङ्गरामाुजविरचितप्रकारेकोपेता- [गुभ्र°अ० ८1९] "क (कि वेद प्रतितिष्ठति । अननवानन्नादां भवति । महा- नभवति । प्रजया पशभिवह्यवर्चसेन । महान्कीत्यौ इति रुष्णयजरवेदीयतेत्तिरीयापनिषदि भुगुवह्यध्याये<- छठमोऽनुवाकः ॥ ८ ॥ इति कृष्णयनुवेदीयतेत्तिरीयोपनिषदि भगुवल्यध्यायप्रका शिकायामष्टमोऽनुवाकः ॥ ८ ॥ अन्नं वहू कुर्वीति | अतिष्यभ्यागतस्वजनपर्याप्तं कुर्यात्‌ । यद्रा । बहु कुर्वीति बहु मन्वी- तेत्यथः । अघने बहुमतिं कुया दिव्यथः । । तद्वतम्‌ । पृथिवी वा अन्नम्‌ । आकाशा न्नादः। पृथिव्यामाकाशः प्रतिषितः । आकाश परथिवी प्रतिष्ठिता | तदेतदनमनने प्रतिष्ठितम्‌ । स॒ य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितं वेद प्रतितिष्ठति । अन्नवाननादो भरवति। महान्भ- वति प्रजया पशृभित्रह्लवचसेन महान्कीर्यां । हति रष्णयजर्वेदीयतेत्तिरीयोपानेषदि भृगुवहवध्याये नवमोऽनुवाकः ॥ ९ ॥ इति करष्णयजुवदौयतेसतिरीयोपनिपदि मृगुवल्यध्यायप्रका- शिकायां नवमोऽनुवाकः ॥९॥ न कंचन वसतो प्रत्याचक्षीत । तटुतरतम्‌ । स्वगृहे राञयादौ[ वसत्यर्थं ]मोजनाथंमागत्तं कमपि नरं न निरा- कु यादित्यर्थः । 14 पी नी शि 1 (णाक के १ + + 3 ४ कक = 14 ~ ज व्ण ` १ अ(नस्दाश्रमस्थमपितपस्तके दसष्कनं दञ्यते 1 भगु ०अ०१०] मृगवह्युपनिषत्‌ । २४९ तस्मायया कया च विधया बहन प्राप्नुयात्‌ । भोजना्थमागतानां परुषाणा[म रत्याख्यानस्याऽऽवश्यकव्वान्नेषि द्वनापि येन केन मागण बहन्न सपादुयादृत्यथः । अराध्यस्मा अन्नमिव्याचक्षते। अस्मा उपासकायान्नमरापि सिद्धम्‌ । उपासकाथमेव द्यन्नस्य निष्पत्तिः ! अतस्तद्थमेष निष्पन्नत्वादृन्नार्नां तेषां येन_ केनाप्युपायेना- जने न दाष इति माषः) एतद्रे मखतोऽन्न ९ राद्धम्‌ । मुखतोऽस्मा अन्नरै राध्यते । एतद्र मध्यतोऽन राद्धम्‌ । मध्य- तोऽस्मा अन्न राध्यते । एतद्वा अन्ततोऽन्न% राद्धम्‌ । अन्ततोऽस्मा अन्नः राध्यते ।.. एतद्वै मध्यतो राद्धं सर्वांवयवयुक्तमप्यन्नमस्मा उपासकाय सिद्धम्‌ । तद््थमेवोत्पश्नमिति हि सन्त आचक्षत इत्यथः । य एव्‌ वद | स यया कया च विधया बहन प्राप्ुयादिति परण संबन्धः ¦ क्षेम इति वाचि । घ्ेमसाधनत्वाद्राचः क्षेमस्वबुद्धिस्तच्र कर्येव्य्थः । एवमुत्तरत्रापि । योगक्षेम इति प्राणापानयोः । कमति हस्त- योः। गतिरिति पादयोः । विमुक्तिरिति पायो । विमुक्तिर्विसग इत्यथः । इति मान॒षीः समाज्ञाः । अध्यात्ममेता उपासना उक्ता इत्यथः ! अथ देवीः ।- उपासना आचक्षत इत्यथः । ६२ २५० रद्धःरामानुजविरयेतप्रकाशिकोपेता- मृगु०म०!०] ~. तृपिरिति वृष्टो । बलमिति वियति । यश इति पशुषु । ज्योतिरिति नक्षत्रेषु । प्रजातिरमृतमानन्द इत्युपस्थे । एतत्त आध्यास्मिक्रोपासने संगतम्‌ 1 पाठक्रमावथक्रमस्य बलवदा- विति दष्टव्यम्‌ । सर्वमित्याकाशे । तव्मतिषठत्युपासीत । भरतिष्ठावान्भ- वाति । तन्मह इत्युपासीत । महान्भवति । तन्मन इत्यु- पासीत । मानवान्भवति । तन्नम इत्युपासीत । नम्य- न्तेऽस्मे कामाः । तद्रघचत्युपासीत । बह्मवान्भवति। आकाशस्य प्रतिषठितत्वाद्गुणयुक्ततयोपासने तक्करतुन्यायेन प्रति- छाविकं मवतीव्य्थः । बह्मवान्बह्मलवव(निव्यथंः । नम्यन्ते प्राप्यन्त इत्यथः । ~ तद्रूह्लणः पर्मिर इत्युपासीत । पर्यणं म्रियन्ते द्विषन्तः सपत्नाः । परितो भरिपन्तेऽस्मिस्िति पारेमरः । सावातिकमरणस्याप्यवकाशत- याऽऽश्रय दृत्यथः ! एवमाक्राकषस्य बह्यदापत्वंन परिमरत्वेनापासन एन- मपासकं परितो द्विषन्तो भ्रियन्त इव्यथः । पर्येणामिति णत्व छान्दसम्‌ । तदेत द्या चशट-- पर येपप्रिया घ्रातव्याः । अप्रिया भ्रातृव्याः इाच्रवः परितो वतमाना भ्रियन्त इत्यथः ¦ स यश्चायं परुपे । यश्राप्नावादित्ये । स एकः | स य एवंवित्‌ । अस्माह्टोकालेत्य । एतमन्नमयमात्मा- नमुपसक्रम्य । पतं प्राणमयमास्मानमुपस्कम्य । एतं मनोमयमात्मानमपसकम्य । एतं विज्ञानमयमा- त्मानमुपस्षकम्य । एतमानन्दमयमात्मानमुपस्षकम्य । पववद्थः। [भगु ०भ० १०] भृगुवल््युपनिषत्‌ । २५१ हमाह्छोकान्कामान्नी कामरूप्यनु- सचरन्‌ । एतत्साम गायन्नास्ते | एतदुक्ष्यमाणामेव्यथः । ह। २वृहा रवृहा २ब्‌ । स्ताभाक्षराण्येतानि । आह मनवहगनपहमन्नम्र्‌ । अहम- नादऽ ३मच्ादोाऽरेहमनाद । जजाहंशब्दः परमास्मपयन्तः । मोक्तभोग्यवाच्यन्नाश्नादराष्दावपि तत्पर्यन्तौ । | ` अह श्टोकरूदहः श्टोकङदह्‌* श्टाकरृत्‌ । ष्टोक्यत इति श्टोकः श्टाघनीयजगद्क्षणादिकृ दित्यर्थः अहमस्मि प्रथमजा कता ३ स्य। ऋतस्य कमणः प्रथमजाः सगादयसमयें तत्परिपाककृ दित्यथः । पूरं देकेयो अमृतस्यनारेभायि । देतेभ्यः पर्वं वर्तमानोऽ्मृतस्य मोक्षस्य नाभी रथचैक्रस्य नाभिरि- वाऽऽश्रयभूतः । नाभा इति गानक्रतो विकारः । योमाददातिसददेवमा रेऽवाः॥५॥ योमां योग्याय शिष्याय ददास्युपदिशति स इदेव माऽवा अवाः प्राप्तो मवति! वा गतिगन्धनयोरिति धातः, इच्छब्दोंऽनथकः । अहमन्नमचमदन्तमारेब्नि । अद्नशच्दितमचेतनं तद्धाक्तार चेतने चादि व्याप्रामि। अहं विभ्वं भुवनम्यभवारेम्‌ । प्रठयकाटे विश्वमभिभुतवानस्मीत्यथः । पवनं ज्योतीः । कमनीयदेदीप्यमानशरीरो मवति! २५२रङद्घरामानुजविराचेतप्रकाकिकोपेता भृगुवद्युपानेषत । [भगु ०अ ०१० य॒एव्‌ वेद्‌ | इत्युपनिषत्‌ ! रति छष्णयनुरवेदी यतेत्तिरीयापनिषदि भगुवल्ल्यध्याये दशमोऽनवाकः ॥ १०॥ समापेतिं शेपः ॥ २॥ इति करष्णयजुददीयतेत्निरीयोपनिषदि भरगुवह््यध्याय- प्रकाशिकायां दशमोऽनुवाकः ॥ १० ॥ भी शी इति भुगुवह्पध्यायः समाप्तः । , ४. ९० दाङ्खायनारण्यकरम्‌ -तऋगेदान्त. पाप्कख्या्चीयम्‌ | ९ गतमप्रणतिन्फायसत्राणे--भाण्यदूहिस्यां समेतानि । ९५ श्रमद्धगदट्र।ता-सटाकरामान॒जभःप््रयता | ९२ दशपूणमासप्रकाश्चः--श्रीवामनश्र रिद २४ संस्कारपद्धतिः-मम्यंकरोपाहमा-क(शासिषिराचेता | ९५ कारयपक्चैलम्‌-मदेश्वरीपदि ष्टम्‌ | रणकेस्तुम --्प्णदेवङ्विरनित | प्रथमौ मागः ्‌ ९७ मीमांसादरोनम्‌--पतन्त्रवार्तिकया वरमाप्योपेतं मागन्रयार्मकग्‌ | ९९, भस्करीयबीजगणितम्‌---नवाङ्कुराटीका सहितम्‌ । १०० प्रायश्चिचतन्दुयेखर्‌ ५ सिद्धा नागाजीमटु विरचितः राणान्तग॑तं चतुभागास्सक्म्‌ | महपिकदव्यास॒प्रण त निरञ्चनभाप्ययुतम्‌ | .. नन १. कुता | ... पश्चारम्भमीमांसा--श्रीवाम 1 | रिवभारतम्‌--कगीन्द्रपरमा युन्दविराचितम्‌ | विषयानसारेणं अन्यानां सूचीपचम्‌ । विषयः यन्धङ्काः २ अर्कारः ५९) <: त पमसासम्‌ ५९ 9. " ६०; १ ५०५५ ८५ ^. १५० ९ पुरप्रम्‌ 1८, ५, २८, १ = - ५९ ५ ` ¶ ५ 5=¶ र. = ५ ~+ १५ ह, व 1 # > = ऋ ^ + (~. पदपूरणम्‌ ` र = #, + [ज षं चै न र # १ ॥ १ 1 स 4 4 ५, ५।* श ॥:0 ह ५ र ¶ # , + ॥ १. ह 8 [] #. ॥, + [ववन्; * ९ ९ ध्ुति १--२; २५, ४५; ९५५, ६ वद्यकम्‌ ४; १९. . न्थ] ९४ ह| र श्रात्तम्‌ ^. ५४ सुकोणम्‌ ५५ £ ९; क्‌ 1] पे ४ 1 ८ ५९ < ऋष 8. ४ ९ 8 २ < | ष, ३ १ ~ + | ९ २ ५९ (भ € ५। 4 ह ९ ९ < ९, ९ ४ क ९ १ १. ४ ९ १४ © ९ ५ ९ | भ-थाङक)ः २ ६--२ ८. ८८) ९,०| ^ ६) ५५) र्‌) ५६। ८ ५ धानपद्ति १ 2} ~र) 29 6०५५ 7. १.१ € # ४