आनन्दाभ्रमसस्कतप्रन्व बाद,

>). ०) व, +

ग्रन्थाड्ः ६२ $शकेनकटप्रमृण्डपाण्डुक्यानन्दवरहृपिमूपानत रः

_ _____ _ ~~ - ताम्‌ -यापिनारायणक्रतप्रकाशेिकासमतङ पानतः नरव्चितप्रकाश्िकासमेताः केनादुमुण्डकान्ता नजमतानुयाविक्रनारायणराचतप्रका कापता माण्डक्पांपानपत्‌

सामानुजमत गल्-रामानुजा रामानु

गःरमानुजयिरवितप्रकएदोकापत आनन वटी भृगुपानेपद्‌ं

पतत्पुस्तकमानन्दाश्रमस्थपण्डि्तः सथाधतम्‌

[9 0 नो ~ "+ नः कका नोने भनि

तत्‌ हरि नारायण आपद्‌ दत्यतेः पुण्यार्यपत्तने

आनन्दाश्रममुद्रणाख्ये आयसाक्षरमुदरयित्वा प्रक द्रारम्‌ माटिवाहनङक्ाव्दाः १८३२

यखम्नान्दाः ५९.५०

( अम्य सवऽकारा रानक्षामनार मण स्वायत्तता; )

मुल्यं साधं रूपकद्वयम्‌ \ (२ +<)

तत्सद्भद्यणे नमः रामानुजमतानुयायिनारायणक्रुतप्रकारिकासमेता।

ईशावास्योपनिषत्‌ .

~~“ नब चव ---------------

अथ वाजस्नेयिनां संहितान्तिमाध्यायो व्याख्यायत- सवेश्ानः सर्वभूतान्तरात्मा दोषानर्हः सर्वविद्ेकवेयः | कमाराध्यः साध्यमक्व्यैकलभ्यः भीमान्व्यक्तो वाजिनां संहितान्ते रजस्तमःप्रचुरकरणकटेवरसुिविशिष्टत्वादीभ्वरोऽ्टमहं मो गीत्यादि- मगवदुक्तप्रकरियया स्वतन्त्रोऽहं दूवतान्तरपरतन्त्रोऽटमिति भ्राम्यत- स्तच्वबुभुत्सयापसन्नस्य शिष्यस्य स्वतन्त्रतात्मम्रमादिनितव्र्यर्थं चिदचि- द्‌त्मकस्य प्रपञ्चस्य परमपुरुषायत्तस्वरूपास्थतिप्रव निव्वमुपदिङिति - ~ शा व्‌ (क्ल ~ ईशा वास्यमिद५ सर्वं यक्किच जगत्यां जगत्‌ त्य्‌ हि दनम्‌ तन त्यक्तन भुञ्जीथा मा गृधः कस्य सिद्धनम्‌ इदं ह्या विस्तम्बपर्न्तं सर्वमीश्वरव्यातिरिक्तं भोक्तु मोग्यरूपम्‌ ! इशा सवनियन्त्रा पुरुषेणेति यावत्‌ ' योऽसावसौ पुरुपः ` [ व° ५1१५] | इत्यनुव दिप्यमाणत्वात्‌ हि सर्वस्य तथा श्रत्यन्त- रमू-" पतिं विभ्वस्याऽऽत्मेन्वरम्‌ ` [ मत ना ११।२३ ]! इति तेन वास्यं वसनायं बयाप्यामिति मावः | यच्च किंविज्नगत्सर्वं हश्यते भ्रूयतेष्पि वा | | अन्तबहिश्च तत्सवं व्याप्य नारायणः स्थितः [म० ना १११६] इति श्रुतेः यद्वा स्वाधारे स्वस्मिन्नेव सर्द वास्यं प्रतिष्टठापनीयम्‌ स्मयते हि-- सवंतासो समस्तं वसत्यत्रेति पै यतः ततः वादृबेति बिद द्धिः परिपञ्यत इति \ जगत्यां मह्याम्‌ 1 इदं लोकान्तरोपलक्षणम्‌ 1 जगद्‌न्यथात्वं गच्छत्‌ } तत्राचिदुशस्य भोग्याय स्वरूप विकाररूपमन्यथात्वम्‌ चिदशस्य तु

1 9 1 1

| 1

॥,

रामातजमतानवायिनारायणक्रतप्रकाशेका समेता-

भाक्तलाय ज्ञानसंकोचकिक्ासारिस्वभावाविकारेणान्यथात्वमितिभेदीऽ-

न॒संघेयः 1 दोनावास्यं किंचिदपि नास्तीति दटयितु यात्कचातं जग-

द्िशेष्यते जैगत्यादिषु लोकेषु यकि चिद्धोक्तृभोग्यरूपं जगदस्ति तादेद्‌ ° सवंमीशा वाखदेवन वास्यं धायं चाति वाक््याथः

इस्दियाणि मनो बुद्धिः स्वं तेजो बट ध्रूतेः वासद्‌वात्मकान्याहुः क्षेचं क्षेचज्ञ एव [ गी ° ३४० |

इत्याद्युपवृहच्छनि बोध्यानि परथगात्मानं प्रेरितारं मत्वा ( श्व १।६ ] ज्ञाज्ञौ द्वावजावीशनीशौ [ श्वे° .१।५ | ' नित्यो नित्यानां चेतनश्रेतनानमेको बहूनां यो विदधाति कामान्‌ [ ° ६।१२ इत्याटिष श्रतिष प्रसिद्धो जीवेश्वरयोरीरोशितव्यादिटक्चषणो ऽत्यन्तमेदौ प्यच सिद्धः नन रूाटयागमपहरतात न्यायादाश्ञाऽच रुद्रः स्यात्‌ मेवम्‌ एकी वै नारायण आसीन्न वह्या नेशानो नेमे यावापु- थिवी नक्षचाणिन यमो नाशथिनं सोमोन सूयः एकाका नर एव [ म०१] इत्यादिषु श्रुतिषु भगवत्कायंत्वेन कमवरयत्वेन संप्रतिपन्ने रुद्रे सर्वव्यापित्वसर्वाधारव्वादेरन्वयासभवेन विरुद्धार्थविष- यतयेव रूटेर्भय्रत्वात्‌ पएवं जगक्कषारणवादिवाक्यावगताकारप्राणा- दिशब्दन्यायेनाजः सर्वेश्वरः सिद्ध इत्यनवच्च्छन्नैश्वयतया प्रसिद्ध सर्देश्वरेऽयो गिक एवायमीङ्ञशब्दः प्रत्येतव्य इति सिद्धम्‌ एवं मुमुक्षो रीन्वरपारतचछ्यदो पमत्पाय वेराग्यभूपितां वत्तियुपदिशति-तेन स्यक्तन भञ्ीथाः तेन जगता मग्यता्रमविपयणेति भावः त्यक्तनाल्पत्वा- स्स्थिरव्वदुःखम्‌लवदुः खमिभ्रव्दु खो दर्त्वदेहाभिमानमृलत्वादिस्वामा- विकवबह्यानन्दातभववपिरुदद्धरूपकिषयदोषनिरूपणपवंक परित्यक्त नोपट- क्षितः सन्भु्जीथाः 1 मगवदुपासोपयुक्तदेहस्य धारणमाचोपयिकमन्नपा- नादिकं यागदानहोमाचनाद्यपयोगिपरिजनपरिच्छदाद्कि वर्मं भृञ्ीथा इत्यथः यद्रा दोपसप्तकनिरूपणात्यक्तन मोग्यामासेनोप- टितः सन्भञ्जीथाः 1 सवावासस्येन प्रकरणप्राप्तं प्रक्रतमक्तदोपभ-

तिभट निरतिशयभोग्य वक्ष्यमाणोपायमटेन म॒ञखीथा इति योज्यम्‌| तत्रं ` भोक्ता भोग्ये प्रेरितारं मत्वा "[भ्वे०१।१२|

&श्ाकास्यापानेपत्‌ - ¦ दरा सुपणां सयुजा सखाया समानं वृक्षं परिपस्वजाते तयोरन्यः पिप्पलं स्वाद्रच्यनश्चन्नन्यो अभिचाकरशं)ति मुण्ड०२।१ | (समाने वृ्चे पुरुषो निमशोऽनीशया शोचति मुह्यमानः जष्टं यदा पर्यत्यन्यमीश्शमस्य महिमानमिति वीतञ्चीकः' | मु०३ ।. र] इत्यादिभिः प्रपञ्ितस्तच्वचयविवेकोऽप्यतेते मावः 1 अनीशया मोग्यभूतया माययग प्रकरव्येव्यर्थः जुष्टं प्रीयमाणम्‌) स्वस्मादन्यमोङम- स्येश्स्य महिमानमिति महिमानं चेत्यर्थः तदेतिप्रतिनिद॑शषोऽ्ध्या- हार्यः यदाऽन्यमीक्षमस्य महिमानं परयति तदा वीतशोको मवती- त्यर्थः मा गृधः कस्यस्विद्धनम्‌ कस्याचिद्धनं कस्यापि चन्धोरबन्धोवां घने मा गुघः, माऽभिकाद्क्षीः गृधु अभिकाट्रक्षायामितिघातुः आह यमः किंकरं प्रति-- परमसुहदि बान्धवे कलत्रे सृतवनितापितृमातृमृत्यवभं \

| ङाठमतिरुपयाति योऽ्थत्रप्णां पुरूपपश्युनाहै वाघुदैवमक्तः इति स्मृतेः \ इदं धनाङाप्रहाणं परमालव्यतिरिक्तकूत््रविपयवे- राग्योापटक्षणम्‌ परमात्मनि यों रक्तो विरक्तोऽ्परमात्मानि \ इति स्मृतेः॥ ११

एवं विरक्तस्य विदुषः फटसङ्गकर्तृत्वादिरहितो बह्मविद्याङ्कमूतः कमयोगो यावत्नीवमनुष्टय हत्याह-

कुव नेवेह कमाणि जिजीविषेच्छत समाः एवं ताये नान्यथेतोऽस्ति न्‌ कर्म टिप्यते नरे॥ २॥

शतं समाः, शतं संवत्सरान्‌ ! कम्मण नित्यनेमित्िकानि कुवश्च- वेह लोके जिजीदिपज्ीवितुमिच्छत्‌ बह्यविदोऽपि यावद्धियापूति जी वितुमिच्छा मवतीति प्राप्तत्वा! शतायुवं पुरूष इति अभतयवज्नीवं नित्यनैमित्तिककर्माणि कुर्वातिति विधः संक्रामायेतव्यः। यावस्ज्ञानया- गायिकारं कर्मयोगः कर्तव्य इति भावः! कदाचिदपि विद्याद्धं कम परिच्यजदिव्येवकारामिप्रायः त्वाये इश्वरपरतन्त्ररूपनज्ञानतया तदा- त्ापरिपाटनरूपकमनुष्ठानेऽयिकारपएू्तिमती ति मावः 1 एवमेवानुष्ठान- मित्यर्थः \ उक्तमर्थं व्यतिरेकेण टठी करोत्ि- नान्यथतो ऽस्तीति \ इतः

# @

हे

1

, रामानुजमतानुयायिनारायणकरतप्रकाशिकासमेता-

कमानुष्ठानादन्यथा प्रकारान्तरं नास्तीत्यथः नान्यः पन्थास्तत्तो- षकारणमिति स्म॒तेः

नन्वीश्वरदेदिनोऽपि कमानुष्ठानाद्वश्यं मावी बन्धः स्यादित्याङङ्- क्याऽऽह--न कमं प्यते नर इति बह्यविद्याविरद्धेषु क्मफटेषु

` रमत इति नरः प्रस्तुतवबह्यविदि नरे विद्याङ्गतया क्रियमाणं छम

#

लिप्यते स्वगादिहेतुभंवति प्रत्यत श्द्धप्रव्यष्गात्मसाक्चात्कारमेवोस्पा- द्यतीति मावः यत्त॒ कुवेन्नेवेह क्माणीत्ययं विधिर विद्रद्धिषय एव नतु बह्य विद्विषयस्तस्य विधिनिषेधक्ाखवरयत्वामावादिति व्याख्यानम्‌ तदकरण विरुद्धम्‌ विद्यां चाविर्या यस्तद्रेदौमय सह ` [ई०्वा०।११ |

इत्याद्युपारेतनिध्यन्तर विरुद्ध चेति वेदविदो बहु मन्वते २॥

एवं मन्न्रद्रयेन सचरववयं विद्याङ्ककर्मानुष्ठानं चोपदिष्टम्‌ दशनीय आसुरप्रक्रृतयः शाखि धिमुस्सृज्य यज्ञादि कर्म कुवन्ति निषिद्धकर्म चाऽऽचरन्ति अत्मघातिनो निरयपातिन इव्युपदिशत्याचार्यः-

असुयां नाम ते टोका अन्धेन तमसाऽऽवुता तास्ते प्रत्याभिगच्छन्ति ये के चाऽऽत्महनो जनाः ३॥

अखुराणां स्वभूता असया अतिदारुणा इत्यर्थः नामेति प्रसिद्धौ भसुरस्वमावानुभात्या निरयसत्निता लोकाः सन्तीति शाख्प्रसिद्धमिति मावः तान्वाशेिनषशि- अन्धेन तमस्ाऽभ्वता इति 1 अन्पेनातिगाहेन तमसाऽन्धकारेणाऽऽवृता व्याप्ताः आशटोकप्रसङ्रहिता इति मावः यं केचन देबा मनुष्या बाह्यणक्चषञियादयो-वाऽऽत्महनः ) असश्नेव भव- त्यसद्रह्येति वेद्‌ चेत्‌" [ ते० २।६।९। | इत्यान्नाता ब्रह्मज्ञानविहीनाः काम्यनिषिद्धकमांदिनिष्ा इव्यथः जना जनिमन्तः संसरन्त इत्यथः ते प्रेत्य देहादुक्रम्य तानभितो गच्छन्ति तान्पधिष्यन्तरिक्षस्वर्गरौरवा- दिसंज्ञितान्निरयान्निरन्तरं गच्छन्तीति मावः॥ ३॥

एव॒ विद्यायां शोच प्रतिपत्तिसिद्ध्यथमविदुषामनर्थं उक्तः अथ सवावासव्वेन प्रस्तुतस्येश्वरस्यानन्तविचिचरक्तियोगं व्यञयन्चप िशति-

अनेजदेकं मनसो जवीयो नेनदेवा आमुवन्पर्मर्षत्‌

तद्धावतोऽन्पानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ¢ अनेजन्न कस्पमानम्‌ जु फम्पने एकं प्रपानतमम्‌ प्रधानं शाख.

ईरावास्योपनिषत्‌

विषुषामिति सत्रस्तेः। स्वाधिकसमानद्धितीयराहितमिति वा। “न तत्सम श्वाभ्ययिकश्च हद्यते' [ श्वे० ६1८ | इतिश्रुतेः परममाम्यमापन्ना अपि मुक्ता इंशाधीना एवेति मावः! मनसो जकीयः, वेगवतो मनसां जवीयो वेगवत्तरम्‌ 1 निष्कम्प वेगवत्तरं चेति वरोधः प्रतीयते! पारष्ठा- रस्तु विमुत्वाद्रस्तुतो नैजति तत एव मनसा गाचरदंशे व॑त॑त इति मनसा ` जवीय इत्युपचयत इति किंच देवा बह्यरुद्राद्‌यः पूर्वमर्षत्‌ प्रागेष सवां- न्देवान्पराप्रवन्नित्यथः। एतसरस्तुतं सवांवासं बह्म नाऽऽभुवन्नेताषन्तं कालं नलेभिर इति भावः प्रवमेव प्राप्षं प्राप्रुवल्ञिति पविरोधः। विमूतया प्राप्तमपि कमसकुचितज्ञानाः क्षेचनज्ञा आचायोंँपदेकञमन्तरेण स्वबुद्धषा नाप्रुऽभवन्तीति पारहारः तथोक्तं छान्दोग्ये (तदययथाऽपि हिरण्य निर्धिं निहितमक्षचज्ञा उपयुपारे संचरन्तो विन्दयुरेवमवेमाः सवा: प्रजा अह्‌- रहगच्छन्त्य एत ब्रह्मलोकं विन्दन्त्यनृतेन हि प्रव्युढाः [ < 1३1२1 इति } अपि तद्धावतांऽन्यानत्येति यः पृथिव्यां तिष्ठन्‌ [ बु०३।५७।३ | "य आस्मनि तिष्ठन्‌ यः सवमूतेषु तिष्ठन्‌ ' इत्यादिश्चतेः ! सवत्र तिष्ठदेव तद्‌बह्म धावतोऽन्यान्दषाद्रीनत्यति तिष्ठतः पुरुषस्य धावदुतिक्रमणं घटत हति विरोध्रः जविनो याष्षयावद्धावन्ति तावतस्तावतः पर- स्तादुपि वतत इति वात्पयाद्षिराधः तास्मिन्नणें मातरिम्वा शषाति। तस्मिन्सवावासेऽवस्थितां मातरिभ्वा वायुः अप इत्युपलक्षणं पयो धरग्रह- नक्षत्रतारका दिकं बबेम्तात्यथः सर्वाधारमूतेन सवेश्वरेण दिधृता वायुस्तत्सत्तयेव िमर्तत्यभिप्रायः। एष सेतुर्विधरण एषां टोफानामस- भवाय [ बु०४।४। २२] योः सचन्व्राकनक्षत्रा खं दिशो भूर्महोदधिः वासुष््वस्य वौर्यण दिधृतानि महात्मनः इत्यादिषु प्रसिद्धमेतत्‌ \ एवमरुपादृषटविचेचश्क्तित्वमाव्रेण मुखान्तरेण पनरतुदरास्ति-

तदेनति तन्नैजति तदुदूरे तदन्तिके तदन्तरस्य सवस्य तद्‌ सवेस्यास्य बोद्यतः

भूयोमूयः प्रवचनं भ्रवर्ण कर्तव्यमिति पुनरनुश्ञास्रनामिपावः तथा भ्रूयते-

रामानुजमताद्धवापिनारायणक्रतप्रकारिकासमेवा-

येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तच्छतो बह्यविद्ाम्‌ [ मु० १।२। १३२। इति तत्वतः अनज्ञानसक्शयविपयंयनिरासो यथा मवतितथा प्रोवाच प्रकषण बुयात्पुनः पुनरूपषटिदो दित्यर्थः तदेजति तत्सर्वव्याप्तं बह्येजति कम्पत इव जवीय इवेति यावत्‌ तदु तदेव नेजति वस्तुतो कम्पते ।\ तद्दूरे तदृवःन्तिके वत॑ते। आसुरदैवप्रकरूतिकपुरुषभेदापेक्षया विमो- रव दूरान्तिकवर्तित्वव्यपदैशः तथाऽत्ह भगवाञ्शीनकः-

पराङ्मुखा ये गोविन्दं विषयासक्तचेतसः

तेषां तत्परमं वद्य दूराददूरतरे स्थितम्‌

तन्मयववेन गोविन्दे ये नरा न्यस्तचेतसः॥

विषयत्यागेनस्तेषां विज्ञेय तदन्तिके इति

अपरमप्येकं वेचिच्यमित्याह तव्सर्वव्याप्ं परं बह्यास्य सर्वस्य प्रसा-

णाव मतस्य वस्तुनोऽप्यन्तभवति तदेव पुनस्तदानीमेव सर्वस्य बहिरपि मयतीत्य्थः तदितरेषां गरहान्तवार्तिनां तदानीं बदिषत्वं संभवति बहिवसतां नान्तव॑तित्वभिति वह्याणि वैचिञ्यमिति भावः यद्यप्य- णुषु नान्तव॑त्िता संभवति तथा प्रतिघातादविमक्तदेशहातया वतिव्वमा- चेणान्तवं तित्वोक्तिः। एवं वदहिव्यीपसिरप्यविभेद्रव्यापेक्षयेव तु विभ दरव्यापेक्षयाऽपीति द्रष्टव्यम्‌ दिदं वेचिञ्यं तेत्तिरीयेऽप्युक्तम्‌- अन्त्- हिश्च तत्सदं उयाघ्य नारायणः स्थित इति

एवं सवंस्य बह्यात्मकत्वमुक्तम्‌ अथ सर्वं जगद्भह्यात्मकमित्यनुस दधानस्येहिकं प्रयोजनमाह-

यस्तु सवाणि भतान्यात्मन्येवानंपश्यति स्ैभूतिषु चाऽऽत्मानं ततो विजग्रप््पै

यः परमात्मन्ञानाधिक्रतः सर्वाणि भूतानि वह्यादिस्तम्बपयंन्तान्या- त्मन्येव परमात्मन्येवानुस्यूतानि परयति ध्यायतीत्यर्थः प्रथिव्या- दिधियमाणमपि तन्मुखेन परमात्मन्यव स्थितसिव्येवकाराभिप्रायः तुशब्दृनास्याधिकारणो माहास्म्यविशेषो दयोत्यते किंच सवंभृतेष चाऽऽत्मानं परमात्मानं यः पश्यतीति इदं व्याक्निमाचपरम्‌ परमपु- रुषस्यानन्याधारत्वादिति भावः यच्छब्दस्य इति प्रतिनिर्दश्षोऽध्या- हायः उक्तविधन्ञानी ततस्तेषु सप्तम्यथं तसेः बरह्मालमकतया

दक्ावास्योपनिषत्‌ `

दृष्टे सर्वेष भरतेष्विव्यथः विजुगुप्सते कुतश्चिइपि बीभत्छते स्वात्मषिमतिन्यायेन क्वचिदपि निन्दा करोतीति भावः ६॥

एवं घेयधिकरण्येनोक्तं सर्व॑स्य वह्मात्मकत्वं सामानाधिकरण्येनापि व्रटवस्तदनध्यानस्य सद्यः श्लोकानिवतकत्वमाह-

यस्मिन्सव।णि भूतान्यात्मेवाभरदिजानत तत्र के मोहः कः शीफ एकत्वमनुपश्यतः

यास्मन्प्रणिधानसमये विजानत इशा वास्यमित्यारभ्य ततो विज गुप्सत इत्यन्तनापडि् स्वतन्वं परतन्त्र वस्तमभेदं यथोपदेशं विविच्य जानत इत्यथः नन्वेवमत्यन्तमेद्भ्युपगमे सवाणि मूतान्यास्मेवाभू- दति सामानाधिकरण्यं भज्येतेत्याश्ङ्ावारणाय यस्य पथिकी शरीरम्‌ ¦ | बु० २।२। १३] यस्य शरीरम्‌ [बुर ३।७।३] इत्यादिषटक- शुतिसिदद्धसबन्ध्िरोषमाह-एकत्वमनुपश्यत इति आकृतिव्यक्त्यो- रव गुणगुणिनोरिव चात्यन्ताभेन्नयारेव जगद्व्ह्यणोरेकत्वं विभागा हसबन्धविशेष परयता षिशदमतष्यायत इत्यथः

रामसुग्रीवयोरे्यं देव्यथं समजायत इत्यादाषिवेहाप्येक्रङब्दस्य संबन्धविशोष एवाथो विवस्ितं युक्त इति भावः एवं स्बाणि भता- न्यासेवाभूदिति सर्वभूतश्रीरकः प्रतीतोऽभूदित्यथः तत्राऽप्दौ प्रणि- धानसमये को मोहः स्वतन्त्रादिभमादिलक्षणोा माहा संभवति) कः शोकः परमात्मविभूतितयाऽवगते सवस्मिन्निममत्वसिद्धो पुत्रादिः मरणराज्यादिहरणादावपि काश्चच्छाकः स्यादित्यथः। यथाऽऽह--

यस्यमे चास्ति स्व॑ यस्यमे नास्ति किचन

| मिथिलायां प्रदीप्तायां नमे किंचन द्यते इति

अव्र केचित्सवाणे भूतान्यास्मेवाभूद्‌ति वाधायां सामानाधकर- ण्यम्‌ तथा सवाणि भूतान्यात्मव्यतिरिक्तानि सर््तत्यथंः यथा चोरः स्थाणुरिति स्थाणुरेवायं नन चोर इत्यथः तथेहापीत्याहुः अन्ये तु नरपतिरेव सर्वं लोका इतिवदौपचारकामिदं सामानाधिकरण्यम्‌

नरपत्यधीनाः सर्वे जना इति हि त्निरकवहस्तद्रदिहापि परमात्माधी-

नानि सर्वाणि भूतानीति भाव इति वर्णयन्ति अपरे त॒ घरक्षरावा- द्यः स्वे मदिण्डा एवेतिवजलगद्रह्मणोरेकट्ष्यलं परिकल्प्येषेदं सामा-

ˆ ~

रामानुजमतानुयायेनारापणकरतपरकाशिकासमेता-

नाधिकरण्यं निवाद्यमित्या चक्षते सिद्धान्तस्तु देवोऽहं मनुष्योऽहमि- व्यादिवच्छरीरासममावसबन्धेनैव जगद्भह्मणोः सामानाधिकरण्यनिवहि

£

संभवति सति बाधोपचारस्वद्पेक्यपक्षा वेदिकैर्बहिष्कार्याः

पुनरप्येनमीरोशितव्यषेदिनं वे दितन्येश्वरस्वहयक्षोधनेन विशिष्टज्ञान- , योगाविकमप्युपद्रति-

पयगाच्छुकमकायमवणमक्लाषिरध्शद्धमपापविद्धम्‌ कविमनीपी परितरुः स्वयंभूर्याथातभ्यतोऽर्थान्व्यदधाच्छाश्व- तीयः समाभ्यः <

यः सर्वभूतान्तरात्मवह्णवुर्ी पर्यगास्पाप्रुया दित्यर्थः क्यविदा- रोति परम्‌ [तै०२।१) १] इति न्यायात्‌ यद्रा समाधिलग्येनानु- मवेन प्राप्ुयादिति सिद्धानुवाद्ः अतर बह्म समङुते' [वृ ४।४।५] तिवत्‌ शुक्रमवदातं स्वप्रकादामिप्पर्थः अक्रायम्‌ सर्वशरीरकमपि कर्मक्रतहूयशरीररहितमित्यर्थः;

तस्य प्राकरूता मूर्तिमासमेदोस्थिसंमवा।

इतिहेयशरीरस्येवान्यतर प्रतिषेधदकशनात्‌ तु दिव्यमङ्गल विह रहितमित्यर्थः। (यत्ते खूपं कल्याणतमं तत्ते पदयामि 1 ` [ ई० वा० १६ | एषोऽन्तराऽऽदित्ये हिरण्मयः पुरुषो हर्यते ॥' [मे० ]

आदित्यवर्णं तमसः परस्तात्‌ [श्वे ३। <] इत्याद्युपनिपत्सिद्ध स्याप्राकरृतविग्रहस्य निषेधायोगादिति भावः अवणम्‌ कर्मजन्यज्- रारामावादृवाक्षतम्‌ अस्नाविरं च! घ्नावाः शिरा यस्मिच्विद्यन्ते तत्रा विरम्‌ घ्नाविरं मवतीस्यस्नाविरम्‌ शुद्धम्‌ अनाघाताक्ञानादि- दूषगन्धम्‌ अशनपानादिषहूर्मिरहितं अपापव्द्धम्‌ अज्ञा नादैः कार्यकारणमूतैः पुण्यपापरूपकर्मभिरलीदमित्यर्थः नन ङोको सुकरतं दुष्क्रतम्‌ | छ० ८८४ | इत्यारभ्य (स्वे पाप्मा- नोऽतो निवतेन्ते' इति पापङ्ब्देनोपसंहारदरशंनात्‌ स्वगादिहेतुभुत- विरोषस्यापीह" पापशब्डेन संग्रहणमिति भावः एवमहयहेयप्रत्य- नीकं परमात्मानं विद्वान्पर्यगादिति पूर्वेण संबम्धः। एवंरूपः परमात्मा भ्यः प्रापक उपास्यश्च यस्यतं बह्यविदं बिरिन्ि कविः उ्यासा-

।,

देशावास्योपनिषत्‌ ९.

दिवद्व्यस्वरूपरूपदिव्थगुणादिप्रकाशकप्रवन्धविशेषाणां निमातित्यथः अथवा क्रान्तदृश्ञी कमयोगस्तु कुर्वन्नेवेह कसाणीति मन्त्रेण पुरस्ता- देवोक्तः अथ ज्ञानयोगसाध्यप्रत्यगातससाक्षात्कारहेतुभूतं जीवात्मयो-

गमाह-मनीपी मनस इशित बुद्धिरमनोषा, तद्रान्मनीषी भगवत्स्वरूपगु-

णस्थ्रत्यभ्यासेन तदितरविषयवेराग्येण प्रतिष्ठितप्रज्न इत्यथः परिभू कामक्रोधादीन्परिभवर्तीति परिभूः अनेन विरोधिनिक््तिरूपयोगाङ्- सेवनमुक्तप योंगाभ्यास्फलमाह--स्वयभः अन्यनिरपेक्षसत्ताकः सुखरूपतया स्वालदर्शीति यावत्‌ याथातथ्यतः यथावद्िविच्य।

अथान्प्रषटव्या्थान्‌ तस्य वाचकः प्रणवस्तज्नपस्तदर्थभावनमितिसूचो- क्तान्व्यदघाद्धदयेन धतवानित्यथः सवाम्तरायपरशमनाथमिति भावः

[ >=

ररि गी "भणी

यद्रा शक्रमित्यादि द्वितीयान्तपवजातं परिशुद्धजीवपरम्‌ तमपि परमात्मा पयगात्परितां व्याप्य स्थित इति प्रथमान्तपदजातं परमा- त्मपरं योजनीयम्‌ 1 तथाहि कविः सव॑दा श्रीपश्चराच्रादिप्रिणेतेति वा। मनीषी मनःप्रभृतीनां जीवकरणानां नियन्ता परितो भवतीति परिभूः सर्वव्यापी स्वयमेव संभवतीति स्वयंभूः बहधा विजायत इतिश्रत्युक्तप्र- सिद्धावतारशाली अचर कषिरित्यादिना कल्याणगुणविधानात्‌ छान्दोग्ये -- एष आत्माप्पहतपाप्मा विरजो विमृत्युर्विशोको विजिष- त्सो ऽपिपासः [छा० < १।५] इति हेयगुणान्प्रतिषिध्य सत्यकामः सस्य- संकल्प इति कत्याणगणविघानाञ्च निगंणं निरञनमित्याद्सामान्य- निरेघस्य हेयगण विषयत्वं गमम्‌ याथातथ्यत इति अथान्कायपदा- छ्क(श्वतीभ्यः सभाभ्यो यवद्िटयमवस्थातं याधातथ्यतां यथा- वद्विविच्योत्पादितवान्न पुनरैन्द्रजाटिकत्वेन बं प्रकाशितवानिति भावः॥८॥

एवं विविवक्क्तिकपरमात्मविषयां कर्मयोगाद्यङ्खिकां विद्यामुपदिः श्यानन्तरं जिभिमन्त्रेः केवलटकमवटम्विनिः केवलविद्यावल म्निनश्च एर्षान्वानेन्दन्वणाश्रमधमानुगरहातया वद्यघव नन ध्रेयसावापिमाह-

| >)

अन्धं तमः प्रविशन्ति. येऽवियामुपासते ततो भय इवते तसो वियायां रताः॥२॥

वह दारण्यके चायं मन्त्रः पठितः ये मोगेश्वयप्रसक्ता अविद्यां वेद्यान्यां क्रियां केवलं कर्मस्यथः। विदयाविधरं कमति यावत्‌ अदिद्या

न्‌

१० रामानुजमतानुयापिनारायणकृतप्रकारिकासमेता-

कर्मसंज्ञाऽन्येति स्मृतेः उपासते अनुतिष्ठन्ति अन्धं तमोऽतिगाहं तमोऽ्तानमित्य्थः। तिवर्गाभिसङ्घान्नान्तरीयं नरकमन्धं तमो वा। परवा ह्येते अदुढा यत्नरूपा अष्टादशोक्तमवरं येषु कर्म दतच्छेयो येऽभि-

नन्दन्ति मृहाः जरामृत्युं ते पनरेवापि यन्ति" इतिश्रुतेः। विधायां रताः उकार उत्तरपेनान्वेतव्यः स्वाधिकारोचितकमपारे त्यागेन विद्यायामेव रताः ते ततः कममातनिष्ठाः प्राप्यादन्धतमस्ाद- मय इव तमस्तद्धिकमज्ञानं प्रविशन्ति इवङब्दुस्तमस हयत्ताया दुग हत्व द्योतयति °

क्रि तर्हि मोक्षपसाधनमित्य्ाऽऽह-

अन्यदेषाऽऽहुविययाऽन्यदाहूरवियया कि शु $ क. इति शुभ्रम धीराणां ये नस्तद्विचचक्षिरे १०॥ विद्येति पश्छम्यर्थं तृतीया यथाश्रुतेऽन्यज्ञाब्दानन्वयाद्न्यदेवाऽ् संमवादिति वक्ष्यमाणानुरोधाच्च। तथा विद्यायाः कभराहेतविद्यातोऽ- न्यन्मोक्षसाधन मित्याहुः उपनिषद्‌ इति शेषः! अविद्यया अवि यायाः बष्मविद्याविधुरकमणोऽन्यदेव मोक्षसाधनमिव्याहुः पवंपूषंस- प्रवायसिद्धोऽयमथोऽस्माकमित्याह- इति श्ुश्रम इति। ये पूवाचा- यांस्ते प्रणिपातादिभिः सम्यगुपसन्नानामस्माकं तन्मोक्षसाधनं विचच- क्षिरे विविच्योपदिदिश्यः तेषां धीराणां धीमतां परमास्पध्यानपराणां वचनमिव्यध्याहा्यम्‌ यद्रा धीराणामिति प्श्चम्यथ षष्ठी तेभ्या धीरेभ्य इति योज्यम्‌ नटस्य शुणोतीतिवत्‌ इति शुश्रुमः एवंप्रकार- मध्रोषम्‌ ननु परोक्ष एवाथं लिड़िधानाच्छुश्रमेत्युत्तमपुरुषो घटत हति चेत्सत्यम्‌ बह्यषिद्यायां दुरषगाहव्वन निःशेषयरहणमस्माभिनं क्रतमित्यभिप्रायकवादुत्तसपुरुषप्रयोगस्येत्याहुः १० अन्यदिति सामान्येनोक्तं मोक्षसाधनं विवणोति-- किक # (क % [विद्या चार्या पस्तद्दाभय रह्‌ | अविद्यया मत्युं तीता विययाऽमतमश्वुतं १३॥ कुवननेवेह कम!णीति मन्त्रे क्वोगस्य प्रत्यगात्मदक्षनद्वारा परभ- कतयुत्पादकत्वमुक्तम्‌ इह भक्तियोगेन विदुषा पृवोक्तकर्मयागवेषं परि.

ईशावास्योपनिषत्‌ .. ``: . ११. त्यज्याहरहरनुष्ठीयमानानां नित्यनैमित्तिककर्मणां करमषनेर्बहणदारा मक्त्युपचायकत्वमुच्यते ¦ सहराब्दस्वारस्यात्‌ अतो . पुनरुक्तता या यथावास्यतवंदयापदंशवबान्‌ वद्या बह्यापास्ननरूपा तद्ङ्कमूतक-. मरूपामविद्यां चैतदुभयं बह वद अङ्गगङ्घिभावेन सहानष्ठेयं वेदेव्य्थः अविद्यया बिद्याङ्खतया चोडितेन कमणा मृत्यु. विदयात्पात्तिप्रतिबन्ध+ कीभतं पुण्यपापरूपं प्राक्तनकमं तीत्वां नििशेषमलङ्ष्य- +. विद्यया परमात्मापासनरूपया अयतमरनुते माक्ष प्राप्रातीत्यथंः तीर्तत्य्रो

[2 2 षः भ] = णि ~= =+ => ---- --

पायविर।धितरणमुच्यते अग्रतमरनुत इत्युपेयबह्यप्रापिषिरोधिमतेम्यः

[ण == कि

सवंपापेम्या माक्ष इति भेदः एवं सति- इयाज सोऽपि सुबहून्यज्ताञ्ज्ञानव्यपाश्रयः बह्यविद्ययामधिष्टाय ततुं मृव्युमषिदयया इति ज्ञानव्यपाश्रयः शाखभ्रवणजन्यबह्य्ञानवान्स जनकोऽपि बह्मविर्या निदिध्यासनरूपामपिषछठाय फलत्वे नाऽऽधिव्येत्य्थः क्तयोगोत्पात्तिं कामयमान इति यावतु मत्युं मक्स्युत्पत्तिविरोधि प्राचीनं कर्मजातम्‌

भ-का मनो ०५9 ऋ-न, कि ~) 0 1

0

अविद्यया विद्याङ्ककर्मणा तर्तुं व्यपोहितुं सुषहन्यज्ञाञ्ज्यो विष्टोमाहिका- नियाजाकरोत्‌ पाकं पचतीतिवत्‌ ११॥ एवं समाधि निष्पत्तेर्मित्यनेमि ततिककर्मसाध्यत्वमुक्त्वाऽथ भि मिर्मन्तरै- निपिद्धनिवृत्तिरूपयोगाङ्गसाध्यत्वमाह-- तत तावत्माग्वदेकेकमायं विनिन्दति-- अन्धं तमः भरषिशन्ति येऽसभातिमपासवे थिः ततो भरुय इवतेतमो संभरत्या रताः १२॥ एतमितः परेव्यामिसंभविताऽस्मः [ छा० ३।१४।४। ] ' ब्रह्मलोक मभिसभवामि [ छा० १३। | इत्यादिषु बह्मप्रामिरूपाऽ्नभति संभतिशब्देनोक्ता दह तु समाधिरूपा संमृतिङ्ब्देनाण्यते असं- भूतिशब्द्स्तु समाध्यङ्गमूतां निपिद्धनिवत्तिमाह संभूतिं विनाक्षं भत्युत्तरच विनाङशशष्दैनासंमृतेरनुविधानात्‌ तथा ये विदयाि कारेणोऽसंभूतिमेव मानदम्महिसास्तेयादीनां योगविरुद्धानां निवृ पिमेवोपासते नवु्तिमाच्ननिष्ठा इत्यथः तेऽन्धं तमः प्रविशन्तीति पुववदथः ये पनः समाधिरूपसमूत्यामेव रतास्ते ततो भय इव तमः प्रविशन्तीत्यथः १२॥

केः

१२ रामानुजनतानुवापिनारायणक्रतप्रकाकषेकासमेता-

रै

कि तर्हि मोक्चषसाधनमिष्यनाऽम्ह~- अन्यदवाऽऽहुः संभ्रदादन्यदाहूुरसं भवात्‌ इति शुश्रुम धीराणां ये नस्तदिचचक्षिरे १३

समवात्समूतेः असभवादसंभूतेरित्य्थः केवलात्संभदाद सं भवा- चान्यदेव माक्षस्राधनमेत्युपानेषद्‌ आहुः टिद्धत्तमः पर्दवत्‌ \ शिष्ट स्पष्टम्‌ १३॥ अन्यदि्युक्तं विवुणोति-- 9 (रे 1 सभूति विनाशं यस्तद्ेदाभय सह कर + {ह| ? + पत की (वनाशन मृत्यु ताता सभत्पाऽसमतमश्चते।॥ १%॥ संभूत समाधरूपवबह्यान॒भति विंनक्े योगवषिरोपिनां श्जंन चत्यतदुभय या वद्रानङ्खाङ्खमवेन सहक्दस विद्वान्विनाकेन ्निष- व्यमाणनातं इषः विरोपिनिवृत्तिख्पयोगाङ्गसे वनेनेव्यर्थः मत्यं समा- चचराधपाप तात्वाऽपाक्रत्य निष्पन्चया संमत्याऽ्मतमहतते व्वद््यपा- (तख्पा सभूातिसरदुत इति भावः अत्र संमूतिविनाशकषख्द्ाम्यां सृषटप्रटयाववक्षवा कायाहेरण्यगभस्याव्याक्रतप्रधानस्योपासनं पवि प्मीयत दात राकर व्यास्यानमनुपपन्नम्‌ म्रव्युतरणामतत्वप्रा्िरूपपल च्छ चच ना- नो चित्यात्‌ १४

एव साङ्गभमगवद्धाक्तमुपादृरय तान्नठस्यानुसंपेयमन्त्रद्रयमुपदि स्छाते- हिरण्मयेन पारेण सत्यस्यापिहितं मखम्‌ तत्वं पृषलपावृणु सत्यधर्माय हृष्ये ३५

ठं घूपन्नादत्वान्तयामन्‌ आदित्यं तिषठन्नित्यारमभ्य आद्त्य ~ * मन्तरं यमयाते २।४।९ इति शतपथश्चतेः शाश्चटघ्या तपदो एस ठ्- ˆ ` बषवांदृत्यादिन्यायाच यद्रा प्रषद्नाभरितपोषणस्वभावेत्यर्थः ¦ साक्ष्दप्य- विराध जेमनिः | सू० १।२२८ ] इति सचानरोधात्‌ सत्यस्य 1 सत्वराञ्दन स्वरूणावकारराहतजावात्मोच्यते (सत्यं चानृते चः च्छा. १।२।३| सत्यमभव दित्यादिषु जीवेऽपि सत्यराब्दृप्रयागात्‌। तस्यमर्वम्‌ सुखवत्‌ अनेकेन्द्ियावष्टम्मकतया म॒खसषटश्ञं मन इत्यर्थः हुरण्मयेन 1हृरण्यस्रहशेन मग्यगेणेति यावत्‌ पारेण परमाम विषयकवात्ति प्ते

दशा वास्योपनिषत्‌ १२

राधकनापिाहेतमाच्छादितिम्‌ हृदि निहिते परमात्मनि निरुद्धवात्तेक जातामेत्यथः तर्जावस्य समुखस्थानीयं मनो हषाकाणामीक्स्त्वमपा- वु निरस्य तिरोधानं कुरवित्यथः तत्कस्य, हेतोस्तजाऽऽह--सत्यध- मांय स॒त्यस्य जावस्य धममभूताय हषिदशेनम्‌ व्वहशनायेति मावः १९ पुनरपि तया दृष्या द्रष्टव्यं विरि षन्दुक्नं तत्साधनं चाभ्यथयते-

पूषन्नेकषं यम सूर्य॑ प्राजापत्य व्यहं रश्मी

न्समृह तेजो यत्ते रूपं कल्याणतमं तचे पश्यामि

योऽसावसौ पुरुषः सोऽहमस्मि १६ पूपन्नाभ्रितपोपक एकश्चासावृिध्यैकार्घैः अद्रितायातीन्दियाथ- दष्टा "नान्योऽतोऽस्ति द्रा | ब॒३०।५।२३] इति श्रुतेः यमो यमयाते सवानेते यमः) सवान्तयामिन्‌ यः प्राथिवीसन्तरो यमयति [बु०३।५७) | जत्मनमन्तरा यमयति | © २।,५।९ | त्यादृश्चतः सूय स्वोपासकांधेयां सुषु प्रेरक प्राजापत्य प्रजापतिश्चतुमुंखस्तस्य सताः प्राजापत्यास्तेपामन्तयामेन्‌ यद्वा प्रजापतिरेव प्राजापत्यः प्रजानां पतिरिति व्युत्पत्या प्रजापतिर्धिष्णः प्रजापतिश्चरति गभं अन्तः ` {म० ना०१।१| इति श्रुतेः व्युष् रश्मीन्‌ भवदीयदिव्यिरूपदृशनानुप- युक्तान्स्वोंगररर्मीन्ब्यूह व्यपोह विगमयेव्यर्थः यत्ते दृश्ंनीपयिकं प्रभा- त्मकं तेजस्तत्समूह समृही कुरु तक्किम्थसित्याङ्ञङ्य द्रष्टमिच्छामिते रूपमित्याह यदेति यत्‌ “आदित्यवर्णं तमसः परस्तात्‌ ' [ श्वे ° ३।८.। इत्यादिश्रुतिषु प्रासिद्ध मित्यर्थः! ते! ` आनन्दो बह्म ` [ तै० ३।६ ] इति निरतिश्शयभोग्यस्य तवापि कल्याणतमं सोन्दयादिगणातिश्षयेन कल्या- णेस्योऽतिश्यितं कल्याणं श्युभाश्रयमिति मावः ते यद्िव्यरूपं तत्प- ङ्यामि पदयेयामिति लकारब्यत्ययश्छान्दसः द्ष्टुमिच्छामीति माषः ननु यत्ते खूप कल्याणतमम्‌ ` (य एषोऽन्तरादित्ये हिरण्मयः पुरुषः ` [छा०१।६।६ | ईशा वास्यमिद्‌> सर्वम्‌ ` [ई६० ˆ पतिं विश्वस्याऽऽत्मेश्वरम्‌ ` [ म० ना० ११।३ 1] ' सर्वकमां सर्ष- गन्धः स्वाभाविकी ज्ञानबटक्रिया ` [ श्वे ६८ |! तस्यहवा एतस्य बह्यणो नाम सत्यमिति ` | छा० <।३।४ | (तस्योदिति नामः | छा० १।६।७ ] इत्यादिभिः शाघ्रेगंण कियरहादयो बद्यणो विधीयन्ते निगुणं निरन्‌ सत्यं ज्ञानम्‌ ` [ ते०२।१।१ ] (अकायमवणम्‌ \

शध रामातुजमतानुयखापिनारायणकरतप्रकाशिकासमेता-

| ई०८ ] नेह नानाऽस्ति किंचन' [ बर ०४।४।१९ | निष्कलं निच्ि- यम्‌ 1 | भ्वे०६।१९ | “अगोच्रमवर्णंम्‌ ।' [ मु० १।१।६ ] एवमादिभिः शाखेगंणादुयः भरतिषिभ्यन्ते तथा विधिनिपेषयोः शाखयोधिरो धा- न्यतरबाधो ऽवश्यं मावी तत्र निषेधस्य प्रसक्तिपूर्दकतया पश्वा स्मवुत्तिं प्रतिषेधक्षाखमपच्छेदाधिकरणन्यायेन प्रबटम्‌ अतः प्रतिपेधबटेन गुणादिविधयः सवै बाधिताः ततश्च विद्याख्यदोपपरिकल्पितगुणविग्र- हद्यं मिथ्यामूता इति तदिदमनाद्रणीयम्‌ पड्यच्छागनयेनोत्स- गापवाद्नयेन विधिनिषेधयोभ्िन्नविषयत्योपपादनेन तयो पिसोधग- न्धामावाद्विधीना प्रतिषेधवाध्यतानुपपत्तेः तदुक्तं तच्वसारे-- यद्ह्मणो गुणविकारकशरीरमेदकर्मादिगो चरदिधिप्रतिपेधकषाचः

अन्पोन्यभिन्नविषया विरोधगन्धमर्हन्ति तश्च विधयः प्रतिषेधवाध्याः॥।

इति अधान्तयामिणमहग्रहेणानुसं पत्ते-योऽसावसौ पुरुपः सोऽहम- स्मीति. असावसापिति षीप्साऽइ्दरार्था यद्वाऽद्ःशब्दौ पिमभ्य यत्तच्छब्दाभ्यामन्वेतष्यौ योऽसौ पुरुषः प्रसिद्धः सोऽसावहमस्मी ति यद्यपि

पुरुषं प्रकूतिं चेव प्रधानपुरुपेश्वरः ( गी०१२।१९ )

इष्यादिषु पुरुषशब्दो जीववाचितया प्रसिद्धस्तथाऽपि तेने पर्ण पुरुषेण सर्व॑म्‌ «| भ्वे०३।९ | इत्यादिश्रुत्या सर्ववेद्‌पठितपुरुषसूक्तादिषु प्रसिद्धो महापुरुष एवेह पुरुपशब्देन विवक्षितः नन्वेवं योऽसौ परुषः स।ऽह मिति कथं सामानाधिकरण्यम्‌ अहंपदार्थस्य जीवस्य महापरुषा- | ्धिन्नसादिति चेन्न अहंशब्देनाप्यस्मदर्थान्तय मिण एवाभिधाने- माहंस इति निर्दक्स्य सुसगतत्वात्‌ ¦ ननु चाहंशब्दस्य प्रत्पगर्थान्त- यामित्वपरत्वे सोऽस्मीत्युत्तमपुरुषो घटते ! नषि तदन्तर्यामिपृरुपोऽ- स्मीत्यन्वयो युज्यत इति बेदुच्यते-मदृन्त्यामीत्यादिशब्डान्तरेणो पस्था- पिते प्रत्यगथान्तयामिण्युक्मपुरुषान्वयासंमवेऽप्यहमित्यस्मत्पदोपस्था- पिते तस्मि्ुत्तमपुरुषान्वयो युज्यत एव तथा सूत्रम्‌-अस्मद्यु्तमः। ( पा० घू= १।४।१० ) इति। प्रत्यगर्थबोधकास्मच्छब्दोपपद्‌ उत्तमपरुषो मवतीत्पथः पुनरस्मच्छब्दस्प प्रत्यगथद्वारा परमात्मपर्यन्ततायामू- समनिव॒त्तिरिति अधिं तु प्रविष्टं तद्धानिरिति न्यायात्‌ एषं तत्वमरसत्यादिष्वप्यसीति मध्यमपुरुषो निर्षद्यः वंपदेनाभिभुखचेत- नद्रार्व तदृन्तर्यामिणोऽभिधानाभ्युपगमात्‌ तत्रापि 'युष्मद्यपपदे

ईशावास्योपनिषत्‌ ` १५ "

समानाधिकरणं स्थानिन्यपि मध्यमः ` ( पा० सू° १।४।१०५ ) इत्ये- तावदेव हि स्मर्येते तु युष्मच्छब्दस्य स्वाभिमुखचेतनद्वारा तदन्त यामिपर्यन्तत्वे मध्यमनिवृत्तिरिति ये तु तत्वमसि सोऽहमस्मीत्यादि- ष्वहत्वमाद्शब्दे्युष्मदस्मदृ्थपरित्यागेन निर्विशेषचिन्माचस्वरूपैश्ष्यमेव †° , वाक्यवद्यमित्याष्ुः, तानेव तच्वमसीव्यादिवाक्येष्वसिरिव सो ऽहमस्मी- तिवाक्यस्थास्मिरपि खण्डयति भोतयनुसंधातरि युध्मद्स्मत्ते हि तैः परित्यक्ते तेपामसिना कथ्ित्यतिबोधनीयोऽस्ति कथिद्‌- स्मिना विरिष्यानुसंदेहः ननु प्रकते य॒ष्मदस्मदोरविवक्षायामपि तयोष्युत्पन्नयुष्मदस्मच्छष्दोपपदमाच्रोपजीवनेनास्मत्पक्षेऽपि त्महमिति मध्यमोत्तमयोः संपसिरेति चेतत ततोऽप्यपरिव्यक्तपरवत्तिनिमिसकस्या- स्माकं निवंहणस्थैवानुसुमुचितत्वात्‌ अपर आह योऽसावसौ परुषः सोऽहमस्मात्यत्र पुरूषकब्देन परमपुरुषो विवक्षणीयः तथा सत्यु ्तम- पुरुष इत्याख्यायाः सोऽहमिति सामानाधिकरण्यस्य टेशेन निर्बाह्य- र्घात्‌ अतों वरमत्र पुरुषशब्दस्य परिदद्ध्जीवात्मपरत्वमाभ्रयितुम्‌ एवं सति यः पुरुषो मुक्तिवुश्यमाग्याकारः परिशुद्ध जीवात्मा सोऽह- मस्मीत्यन्वयादुत्तमपुरुष इत्याख्यायाः सामानाधिकरण्यस्य घातिस्वरसेन निवाह इति नायं पक्षः साधुः तथा हि-मवव्येवमिह निषंहणं तथाऽपि तस्वमस्तीव्यत्र तस्पदस्य त्वं धा अहमस्मि मगो देवते, अहं वे त्वमसीत्यादिषु खपदुस्य परदेवतावाचकत्वे व्वदुक्तनिवांहस्यात्रा- सभवात्‌ अकामेनापि तघ्रास्मदुक्त निवास्य समाश्रयणे तत्समानन्या- याषुचापि तस्येवानसतुमुधितत्वाहिति स्यादेतदेवं त्ववा अहमस्मि भगवो देवते, अहं वै खमसीत्यत्र फथं पुरुषव्यवस्था त्वमहंशब्दयोरुम- यार पि भ्रवणात्‌ उद्ेश्यविषयकमेव यप्मदादिपदमुपपदस्वेन पाणिनि- सूत्रामिप्रेतम्‌ यथा चोहेश्यसम्पकोपपद्वरादेवाच् मध्यमोत्तमयो वस्था सिभ्यती ति चेत्‌ अस्तेवमिष्ठ समाधानं तथाऽपि त्वमसीत्यत्र पुरुषव्यवस्था घटते तच सत्वंपदयो गवत्तत्पदयागस्यापि सत्वात्‌ तथा चासीतिवद्स्तीति प्रथमपुरुषस्यापि प्रसङ्कः नष्यत्रापि व्वंपदमु- दैरयसमपंकमर्‌ येन तवपद्मेव पुर्पनिमित्तं तु तत्पद्मपीति व्यवस्था स्यात्‌ तथा तच्वमत्तीतिनिरूपणादसरे माष्यम्‌-नाच किचे- दुदिर्य किमपि विधीयत इति तस्मात्तच्वमस्ती ति प्रसङ्घने दुर्वार इति अव्रोच्यते-तत्वमसीत्यजापि त्वंपदार्थं उदेश्य एव ततश्चोटश्य विषय- कनयुष्मत्पद्वशात्तत्र मध्यम एवेति प्रथमपुरुषप्रसङ्गः नच माध्यवि-

; १६ शमानुजमतानुया यिनारायणक्रतप्रका शिकासतेता-

रोधः भाष्यस्य विधेयांशमाच निपेधपरतयोदेदयांङानिषेधकत्यामावात्‌ तथा हि-- नह्येवं म्याभिप्रायः नात्र फिंचिदुदिश्यते। किंचिद्रि- धीयत इति। अपि त्वेवमभिप्रायः। व्वंपदेन क्ति चिदुदिश्यत एष किंतूदिषटे तत्र कंाचेदापे वेघोयत इति कथमवगम्यत इति चत्मात्तस्पैवोपसं- हारत्वापपाद्कभाष्यणव विधेर्याश्ञ एव निषिध्यत इत्यभिप्रायस्य ध्यक्त- त्वात्‌ अन्य आह चं राजाऽस्यहं राजाऽस्मीत्यादिवत्ताद्‌धीन्यादुपचार- ववक्षया तच्वमास साऽहमस्माव्याद्ष मध्यमोत्तमसामानापिकरण्या- नामसामञ्स्यामतिं तद्प्युपेक्षणीयमेव लोकवेदयो श्वे तनपर्थन्तं हेवमन्‌- ष्यादव्यवहारवलन जातेगुणराब्दवन्यख्यस्येव संभव उपचारकल्पन- स्यान्याय्यत्वात्‌ १६

एव परावरतचख विवेक निःभरेयस्साधनमूतमक्तियोगं तच्निष्ठस्यानुसं- यमन््रविस्तार्‌ इत्यादिदाश्चैः प्रोक्षणादिभि सामदाद्िकमिव परिशद्ध- स्वरूपयाथारम्यज्ञानन सस्पत्पाऽऽत्महविः समर्पणीयमित्युक्तत्वादिहापि शरराच्छरयादुभ्योऽतिरिक्तं स्वात्मानं प्रथमं विशोध्य तं बरह्मणि समर्प्य स्वाधिकारातुगणमथयते-

वायुरानेलममृतमथंद भस्पान्त९ शरीरम्‌ | क्रतो स्मर छत स्मर कतो स्मर छतः स्मर ॥१५७।

भोक्ता भोग्यं प्रेरितारं मताः [श्वे०१। २| इत्यादिश्रव्यन्तर्प्रसि- द्वा चद्‌ चद्‌श्वरतत्वत्रयामहापि दष्टव्यम्‌ वायुः विद्याकर्मानुगणभग- वत्पकट्पवशेन तत्र तच गन्तुस्वाद्रा वायुः अनेन जीषस्याणुपरिमाणव्वं प्रमात्माघानत्व सिध्याते। वा गतिगन्धनयोरिति धातुः निल यरहित- त्वात्‌ क्राचदृप व्यवास्थतत्वामावाचानिलः। अस्तम्‌ प्रीयमाणोऽपि ददसतान स्वयमम्रृत स्वरूपतो धमतश्चाविनाशीत्य्थः (अविनाही वा अरऽयमात्माऽनुच्छित्तिधरमा' [ ब० ४।५।१४ ] विज्ञति्धिपरिलोपो विदयते | बु०४।३।३० ] कित उच्छित्तिर्िनाङ्ो यस्य सोऽन. च्छत्तानत्य इत्यथः। अनुच्छित्ति्धमो यस्यासावनुच्छित्तिधर्मेति पन्थ. हुवाहः नत्यज्ञानवानिति मावः आहुश्च यामनमनयः--

तद्व चत्स्वभावस्य पसः स्वाभाविकी चितिः ननापदा्ससगात्तत्तचित्तच्वमर्नुते [आ ०सि°पृष्ठ४८]

इति तदगतत्वम्‌ अपहतपाप्मा विरजो विमृष्युः ।' [छा०८। १।५] इति

भते; अनिलममृतमिति पुंलिङ्कत्वेन विवरणीयं वायुरिति पंलिङ्गत्वेनो- पक्रमात्‌। अच विशिष्टवृत्या योगतो बा परमात्मविषयत्वं राङ्कनीयम्‌ नश्वरदेहस्यानन्तरवचनेन तश्चावुत्या प्रत्यगात्मपरस्वस्येव न्याय्यत्वात्‌ क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीज्ञते देव एकः ` [भ्वे० ११०. इति श्रतावमृतशब्दस्य जीवे प्रयोगात्‌ स्वभोग्यतया प्रधानं हरतीति हरो जीव इत्यर्थः! एवं प्रस्यमात्मनोऽमृतत्वमभिधाय तच्छरीरस्य मृतत्वमवशष- मित्याह--अयेदं भस्मान्तं शरीरमिति प्रफतादुर्थादथान्तर षिवक्षाया- मथब्दः इदं शरीरमिति दिराप्यगीभ्वरशरीरन्यवच्छेदाथम्‌ कममवहय- शरीरं मस्मान्त मित्यर्थः

बह्यादिषु प्र्टीनेषु नटे स्थावरभङ्कमे एक स्तिष्ठति सवा्मासख तु नारायणोऽव्ययः

इत्युक्तेः भस्मशब्ठो दाहाख्यसस्कारपरः सन्खननादरप्युपलक्षकः अव्राऽऽत्मश्ञरीरयोरमृतत्वमृत्वोक्त्वा भदः समथ्यते रसनादिसेषया शारीरस्य नित्यत्वसंदेहोऽपा क्कियते स्वदेष्टवैराग्यं कार्यमिति सूच्यते, शीघं मोक्षोपावे प्रवर्तितव्यभित्यादिकं योत्यते एवं चिद दिद्धेवेकमु- क्त्वा प्रेरितारं महापुरुषं प्रणवेनोपादत्ते-- अमिति उक्त योगानुश्ञा- सने कुशफकमं विपाकाः परापरः पुरुषविशेष दश्वरः तस्य वाचकः प्रणवः आह सवो महादेवः- ओभित्येवं सदा धिप्राः पठध्वं ध्यात फैश्वम्‌ दति द्रष्टव्यम्‌ यद्रा ारीरमात्मानं विविष्य विविक्तमाध्मा- नमोंकारवाग्ये परमपुरुषे समर्पयत्योमिति प्रणवस्याऽऽत्मसमपण- परत्मोमित्यास्मानं युीत श्रणषो धनुः शरो द्यात्मा बरह्म तष्टक्ष्यमु- च्यते अप्रमत्तेन वेद्धव्ये शरवचन्मयो भवेत्‌ 1 [ मु० २।२।४ | हत्या दिषु प्रसिद्धम्‌ अथ क्रतुरूपिणं विष्णु ज्ञान यक्ञगोचरमभिमुखीकुर्ष- स्तदलयहं प्रार्थयते- क्रतो स्मर क्रतो ज्योतिष्टोमादिक्रत्वाव्मकफ अह क्रत्रहं यज्ञ इति वचनात्‌ यञ्चः पञ्चमहायक्चातसक इत्यथः स्मर स्मरणानुगरहया बुद्धध्या विषयी कुरु

अह्‌ स्मरामि मद्धक्तं नयामि पश्मां गापम्‌

[इति]भगवह्चनम्‌) अच्र स्मरामि नयामीति पषदयस्य क्रतो स्मरे नयेति प्रा्थनाद्रयापेक्चया प्रतिवचनत्थावगमात्‌ कृतं स्मर त्करतं यकि.

हैशावास्योपनिपत्‌ १७ . .

१८ रामावुजमतानुयापिनारायणकरतप्रकाशिकासमेता-

विष्टानुक्ूट्यमनुसधाय करतज्ञस्त्वं मां रक्चेति वा एताषदन्त तत्कृत्यत-

याऽपनुकरल्यं भरतिसंधाय त्वमेष श्ेषप्ूरणं कुवि ति भावः उक्ताथ आव्‌- रातिरायात्कतो स्मर कतं स्मरेत्यावुत्तिः १४ | ^. ~ ~ अप्रंनय सुपथा राय अस्साचश्वान्‌ दव वयुना वद्वाच्‌। ~ + (6 , युयोध्यस्मजहूराणमेनो भूयिष्ठां ते नमउरकि विधेम १८ बृहदारण्यके पञ्चमेऽध्याये यदा वे पुरुषोऽस्माछोका्रेति वायुमा- गच्छति [ १०॥। | इत्यादिनाऽचिरादिकं परन्थानमुपदिश्य पश्चाद्ध्या- | यावसाने हिरण्मयेन पाेणेत्यादययाश्चत्वारो मन्त्राः क्रमेण पाठिताः अथेऽथिक्षरीरक यस्याः रारीरम इति श्रुतेः) यद्रा साक्षादप्यावेगोध जेमिनिः [ व० सू० ५।२।२८ | अगं नयतीत्यथिः। अग्रनयनादि. गुणयुक्त नय प्रवर्तयेत्यथंः सुपथा क्ोभनन मागणार्विरादिना

अगिरहःसितपक्षानुदगयनाष्दौ मारुताकेन्दून्‌ अपि वेद्यतवसरुणेन्द्प्रजापतीनातिवारहेकानाह्ः [वरद्‌मिश्रः | इत्यभियुक्तसंगहीतेन मार्गणेति भावः राये धनाय बह्मणः प्राप्य- सखाद्बह्येव सुस्थिरमनन्तधनं तस्मे हिरण्मयपुरुपाय व्वत्प्राप्तय इति भावः अस्माननन्यप्रयोजनात्‌ अनन्यगतींश्चेष्यथः फेवलं मामपि त्वनुबन्धिजुनानपीति बहूुवचनस्याभिप्रायः 1 देव मम बुद्धो योतमान "तंह देवमात्मबुद्धियकारं समश्च श्षरणमहं प्रपद्य | श्वे ६।१८ | इतिं श्रुतेः विश्वानि वयुनानि चतुर्वधपुरुपा्था- पायान्यथावद्विद्रांस्त्वमस्मान्नेतमहंसीति भावः \ “यो वे वेदश्च प्रहिणोति तस्मे, [ श्वे० १८ | इति श्र॒तेरिति भावः मुमुक्षवे शरणमहं प्रपद्य दाति मन््रगतं मुमुष्चुपदं षिवण्वन्नाह-युयोष्यस्मज्जुहुराणमेन इतिं हुछां करिष्ये जुहुराणं कुरिलं बन्धात्मकमित्य्थः 1 पनः अक्रत्यकर्‌- प्कत्वाकरणादिूपं त्वदुपासनोत्पत्तिप्रतिबन्धामेत्यथः 1 त्स्मापिप्रति- बन्धकमेति वा एन इति जात्यभिप्रायकम्‌ अस्मदस्मत्तः युयोधि एथक्कुर एतावदेव याचे तां जुहुराणमनोऽस्मत्तः प्रथमं वियोजयेति तत्पश्चाद्यथामनोरृथं विनाङ्ञय पुरुषान्तरे संक्रामयवा तचास्माकं नियेन्थ इतिं भावः भूयिष्ठाम्‌ अनन्यगतित्वेनाऽ°वृत्तितो भूयसीम्‌ नमडउक्त ते आप्तकामतया निरुपाधिकस्वामितया नमउक्तिम्‌ निरपेक्षाय ते विधेम विदध्महे हेऽ देव विश्वानि वयुनानि विद्रँस्त्वं

देशावास्थोपनिपत्‌ १९.

जुहुराणमेनोऽस्मत्तो युयोधि सुपशथ।ऽप्मात्राये नय वयते भूयिष्ठां नम- उक्तिं विधेमेत्यन्वयः। निव्याञ्लिपरटा हटा नभ इत्येववादुता भवाम इति भावः १८

एवमस्मिन्नध्याय आदितो मच््राष्टकस्य त॒ परतच्वं ततः मन्.एकस्य परमपुरुषविषयकं भाक्तियोगरूपं साक्षात्साधघनसवङ्ञटमन्त दरक सर्वफटसाधनप्रपदनं प्रधानप्रतिपाद्यम्‌ ! एवं भगवहाताध्यापट्क प्रथमं प्रथमाष्टकस्योपव्रहणं द्ितीयषट्‌कमुपारितनाष्टकस्य चरमभ्टुकस्य पवार्धघं वाय॒रनिलममतमन्त्रोक्तानष्ठानविघायकमुत्तराध तु युयाध्यस्म- ज्जघ्ररसणमेन इति प्राथयमानानां प्राधनापूरणसंकल्पपवक शाकप्रात- क्षेपक चरमश्टोको ऽप्यस्य मन्त्राद्िकस्यापवृहणामातं वाध्यम्‌ !

दाति रामानुजमतानयायिनारायणद्तप्रक्रारिका- समतेशावास्योपानिपत्‌

धि < * तत्पष्ष्णनमः

रक्घरामानुजषिरवितप्रकाशशिकासमेताः ,:--. < ~ ` 7 + ` केनोपनिषत्‌

अथ कथनिद्धन्यो ब्रह्म जिन्ञासुजंडानां मनःपमृतीम --कस्वरती द्त्तिस्तसरवर्तकचेत्तनमन्तरेणानुपपश्नेति सामान्यतोऽवगत्य तलवतकच- सनषिरहोषवुभत्सवा पच्छति-

केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः परति युक्तः

कंमेपिपां वाचमिमां वदन्ति चक्षुःभोत्रं कं देवो युनक्ति ॥१॥

पन इषितमिष्ठं खाध्वसाध्‌ वा विषयं प्रतिकेन देवेन परेपितं सस्पततिं च्छति करणस्वादवरयं केनचितसेरिठसमिति वाच्यम्‌ ।न तावन्नाव एव प्रेरकः तेन निगृह्णतीऽपि मनसो विषयं भति पतनात्‌ अतो वटवता स्क नचिषैवेनैव प्रेरितमिति वक्तय्यं इति भावः! एवमग्रेऽपि बोध्यम्‌| पितमितीडागमश्छान्दुसः अथ प्रथमः प्राणः पञ्चानां प्राणानां मुख्यः ष्णः केन प्रयुक्तः प्रोरितः सन्पेति याति स्वभ्यापारं करोतीव्यथः दर्मा त्यौह्धिशीं वैदिकीं बाच केनेषितां परोर्िर्ता वदन्ति जीवा इति शेषः च्छ श्ुःश्रोचमिति प्राण्यङ्खतादैकवद्धावः। संबद्ध मो देशिक कों च्ेवो युनक्ति नियुङ्कं प्रेरयतीत्वर्थः इदमुपलक्षणं शेषकरणानामिति॥१॥

हति शिष्येणातुयुक्त आचार्यं उवाचेति ज्ञेयम्‌-

श्रोचस्य श्रो मनसो मनो यद्वाचो गचं ˆ ..

स॒ प्राणस्य पाणकक्षुषश्वक्षुः अतिमुच्य धीराः भेत्यास्माहोकादमृता भवन्ति २॥

यत्‌ यः भोचस्य श्रोचं श्ष्दमासकत्वशक्तिप्रदः। मनसां मनः खननराकसिप्रदः वाचो वागिन्दियस्य वाचं शाब्डाचारणशक्तिप्रदुः

प्राणस्य प्राणः प्राणनकशक्तिप्रदः ।-चक्चषश्चश्चदषनशक्तिप्रदः | भोचादे-

~प

#

हि

[शि ।;

हनयस्ता यस्त्वया पृष्टः स. दैव इत्यन्वयः तथा श्रुतयः 2५६५ -< £ मनसि, पिषठन्मनसोऽन्तरो यमनो नवेद यस्य मनः ररर यां <न)

मनोऽन्तरो यमयति [ब ०२।५।२०]। धयो वाचि तिष्ठन्वाचमन्तयो यमयति [. बु०३।७।१७]। भ्यः ग्रोतरे तिषठञ्छरोत्रमन्तरो यमयति [बु ०२७१०]

२२ रङ्गरामानुजविरावेतप्रकाशिकासमेता-

यश्च्चषि तिष्ठशचक्षुरन्तरो यमयति ` [व॒ ०३।५१८ |। यः प्राणे तिष्ठन्प्रा- णपन्तरो यमयति' [ ब॒०३।५।१६ | इत्याद्या नारायणस्यान्तयांमित प्रतिपादिका इति। इत्यनेन ताहशाो नारायणो दृव इति भाषः।तथा भगवद्वाक्यम्‌ मत्तः सवे प्रवतते। इन्द्रियाणि मनो बुद्धिरित्या- द्यक्त्वा वासुदेवात्मकान्यषहुरित्यादिस्मृतयश्च श्रोत्रादिनियामकत्व- ` ज्ञानिनः फलटमाह-अतिश्रच्येति। धीरा धीमन्तः भ्रो्रादिपरेरकत्वं नारा- यणस्य जानन्तः 1 अस्माह्टोक्ाद्धो तिकदेहास्रव्य निगत्योक्कमणं विधा येति यावत्‌ आचरादमागण गव्वाऽतेमुच्य टेङ्गदृहं हेव्वाऽ्मृता मक्ता भवन्तीत्यर्थः २॥

मनओआदीनां प्रवतकनारायणवह्य साकल्येनोपदिशेव्यत्राऽऽह यद्वाचे- त्यादमन्न,

यद्राचाऽनग्युदितं येन बाग्युयते तदेव बह्म त्व विद्ध नेद्‌ यदिदमुपासते ४॥ ` यन्मनसा मनुते येनाऽहुमनो मतम्‌ तदेव बह् त्वं विद्धि नेदं यदिदमुपासते ५॥ यच्चक्षुषा पश्यति येन चक्षुषि पश्यनति तदेव बरह्म खं विद्धि नेदं यदिदमुपासते यच्छ्रोत्रेण शृणोति येन श्रोचमिदं श्रुतम्‌ तदेव बह्म त्वं विद्धि नेदं यदिदमुपासते ७॥ यस्राणेन प्राणिति येन प्राणः प्रणीयते तदेव ब्रह्म ववं विद्धि नेदं यदिदमुपासते दति प्रथमः खण्डः | यद्‌बह्य वाचा वदवाण्याऽनभ्युादृत साक्ट्यन नाकम्‌ यनच प्रारता सती वागभ्युद्यते परुषेरुचार्यते तदेव त्वं बह्म विद्धि जानीहि नेद्‌ जडजाकवादक जगद्यलछामत्सान इदमपासत इत्यथः ! पवमय्न्प्यथा ध्येयः यन्मनृसा कश्चित्साकल्येन मनुते येन मनो मतम्‌ येन चक्षुषि

परयन्ति दश्यन्त इव्यथः यस्राणेन प्राणिति चेष्टते येन्‌ प्राणः प्रणीयते प्रयते ॥४।५।६।७।८॥

इति प्रथमः खण्डः ?

[२द्वितीयःखण्डः केनोपनिषत्‌ ! २३

यदि मन्यसे सुेदेति दह्रमेवापि ननम्‌ | वं वेत्थ बल्षणो रूपं यदस्य लं यदस्य दवेष्वथ नु मामास्यमेव ते मन्ये विदितम्‌ ९॥ १॥ नाहं मन्ये सुषेदेति नो वेदेति वेद च। हे शिष्याहं वेद बरह्मणो रूपं सम्यग्जानामीति दि मन्यसे ता त्वमपि नूनं दहरमेवाट्पमेव वह्मणों रूपं वेत्थ तस्यानन्तत्वाहिति मावः रूपमिति नह्यगुणानानुपलक्षणम्‌ यद्यस्माहहरमेव वेत्थ अथ तस्मात्व त्वयि व्यत्ययात्‌ त्स्यस्य बह्मणो यद्रूपं देवेषु चास्य ब्रह्मणो यद्रूपं तदिति शेषः मी्मास्यमेव विचार्थमेव नु इदानीम्‌ \ ते त्वयेति ॥९॥ ?॥ अन्येषां कात्स्यन बह्माज्ञानिवेऽपि तव त्वस्ति सम्यग्वह्मज्ञानिल्रमिति

"चटा देशिक आह-मन्य इति अन्ये सम्यग्वेदायमिति मां वदान्त अहं

"ग {3

चु बह्म विदितं मन्य इति योजना ताहि त्वमपि बह्म सर्वधा वेत्थ किमित्यत आह-नो नेति नो वेद्‌ जानामीति किंतु वेदेति च। बरह्मणः साकल्येनाज्ञेयत्वमुपपा्योपसंहरति- = 0 @ यो नस्तद्वेद तद्वेद नो वेदेति वेद च॥ ‰०॥ २॥ यस्यामतं तस्य मतं मतं पस्यनवेद सः, अविज्ञातं विजानतां विज्ञातमविजानताम्‌ नोऽस्माकं मध्ये यस्तु बह्याहं वेदेति वदति सतनो वद्‌ कुतः परिच्छिश्च- स्वानात्‌ अहं वेदेति यो वदत्यसौ वेद बह्मणोऽपरिच्छि. च्यत्वात्‌ १०॥ २॥ | यो इत्यादिना साकल्येन भृवणागोचरस्वमुक्त्वा मननागोचरत्वं चाऽऽह यस्यति यस्य बह्यामतमिति मतं तस्य पुसां मतं विचारि सा मनन्तत्वज्ञानात्‌ यस्य बह्म मया मतं विचारितमिति मत बुद्धिः स्र वेदानन्ततवाज्ञानात्‌ साक्षात्कायोऽपि साकल्यनेत्याह-अषि- स्तातमित्यादिना वयं मह्य सम्यक्साक्षात्करृतवन्त इति विजानता. स्य विज्ञातं ब्रह्म आनन्त्याद्रह्मणः साकल्येन ज्ञानाभावात्‌ अरिजा-

२४ र्ठरामानुजविरविपप्रफाशिकासमेता- (रेदितीयःषण्डः

नताभुक्तरीव्याऽविजानतां नास्माभिबह्य सम्यकषसाक्षात्फ़लमिति यावत्‌ विज्ञातं बह्म साक्षात्कृ मित्यर्थः आनन्त्यवेदनादिति मावः 1११ बरह्मणः. साकल्येनाज्ञेयत्वे कथं तेने पि द्धि रति देस्स्वस्य याग्यैकद शज्ञानादेवट सिद्धिरित्याह- भरतिवोधविदितं मतममतववं हि विन्दते भास्मना रिन्दते वीर्यं वियया विन्द्तेऽमतम्‌ ॥१२॥४॥ दह चेदवेदीदथ सत्यमस्ति चेदिहावदीन्म- हती विनष्टिः भरतेषु भूतेषु विचिन्त्य धीराः प्रत्यास्माष्ोकादमता भवन्ति १३॥ इति हितीयः खण्डः \ २५ प्रतिबोपेत्यच श्रुतमिति शेषः 1 स्वस्य वह्मपिद्यया योग्यतानुमार्ण पुंभिः शरुतं मतं बह्म प्रतिबोधेन स्वयोग्यापरोक्षक्ञानन विदिते चेषुमूतलय सर्ति विन्दते लभते पमानिति वा प्रतिवापेनोपासनरूपया कयां वद्रह्म- शिया विदितं साक्षाक्करतं वद्य विन्दते लमत इति बाधः \ आत्मना भृत्या वीर्यं समादहितमनस्त्वलक्षणं विन्दते लमते विद्यया 1 उपासन रुपया मक्त्येति यावत्‌ 1 अग्रृतं परमात्मानं विन्दते लमते साक्षात्करो- तीति यवत्‌ भक्त्या धृत्या समाहितात्मा ज्ञानस्वरूपं परिपद्य- ताहेति स्मृतेः १२५॥४॥ अस्तु किंदयारूप न्ञान भगवत्ाक्षाच्छारफलं तत्कदा सपाद्यमित्यत आह-इहेतिं इह ज्ञानयोग्यव्राह्यणा दिदेहेष्वेदीचद्यजानास्ेत्‌ अघं ताह सत्यं पूवाक्तफलं सत्यममृतबह्यास्व्येव तत्पराप्ठी सदेह इति माषः। दह नावेद चेत्तदा महती विनहानि्भवति अथ प्रतिषोधं वक्ति-- धीरा बह्यप्रासिविनष्िविवेकिनो मूतेषु सवभूतेषु स्थितं बह्म विचि. न्त्याऽभ्प्रयाणं स्पृत्वाऽस्माहोकाप्मेत्यामृता भवन्तीति १३ ५॥ इति द्वितीयः खण्डः \ २॥ _ अव्य तत्वात्साकल्येन ज्ञेयमिति प्रतिपादितिभ्थं क्ांचनाऽऽश्या- पिका वक्ति- देवे प्या (~ थ्‌ ह्म देवेष्यो विजिग्ये ! अथ तस्य जम बह्मणां विजये देवा अमहीयन्त

_देतृतीयः गण्डः केनोपनिषत्‌ २५

त॒रक्षन्तास्माकमेवायं विनयो र्का कमता सहमत } १४ तदधया जक्ना तया प्राहुर्बमूव तन्न वानत कामदं यक्चमिति॥ १५।२॥ ऽधिमवुवस्रातवेद्‌ पत्रनानीहि कमतद्क्षामाते तथात | 4 © ¡1 3 || द्चाना दुत्यदानदयुद्ध प्रत्ते साति वहम दवानाविथ्य ९वभ्यां ठेषा- तामथ दुत्यादेतन्वा जग व्यजयत हति ना्चतमताःव्य्थः अथ |च जवानन्तर्‌ तस्य दृवप्वाविष्टस्य वह्मणों वजये सति इवा अमह "न्तानन्यन्त मला; प्रनायमर कण्ड्ाहिभ्यो यानित यक्प्रत्ययः (चत्राजमवज्ञात मावः हत्याश्चयं वह्मणं जय कता दवाना इत्यतर्दव व्यनाक्त-त इति द्वा अम्भाक्रमेवायं {दि नया <स्माकमे- चाय माहुम्दक्न्त व्यजानन्‌ ? एषा दंवानां तदासुरावङ्क्रतैध्वगा साना न।मत्तमहंकारादिकं जज्ञौ त्पजानाद्वह्यत्यनुपल्ःः तभ्य दहवमभ्या५ ठवःना म्वात्मत्त्दयाधाय -र्पतया प्राहवभृव वह्मच्य्ः तदयक्षरूपं वहं (किति व्यजानतन व्यनान्त | ५५२१५ तद्वा आग्रमवुव्रज्नातवद्‌ वतद्यक्षं कमिति विजानीहीति टथे- त्युक्त्वा ?६।३॥ | तदिदुवरत्तमोयवदन्क (र त्मथिवा अरमस्मी- वत्वा ज्नाववदा वा अमः || त।स्मस्त्वाय क्रि वागपिव्यपीदर सरथ दह यदद्‌ प्रथव्यामिति ॥१८॥*५॥ तस्म तरणं निदधावतदृटति तदपम्रयाय मव्‌ ञ्‌- त्म्‌ तन नक्र दभ्यं म्‌ तत्‌ पवृ [तृव्दरत नत- दशक [लात बृदृतयश्नमिति ॥१०।.६॥ वामृमत्रूत्‌ नवयवतद्रनाना [क मतयनश्चामात तथन = © [| ५||

~ #

२६ रङराधातज)वेराचतप्रकरादि समता धच

नेतदशदः दिन्नारयं ददद दति॥ अथिस्तयष्टमाभिदस्येनाद्वदगमन तद्य(नयसमागनमत का साव्यवदृत्‌ 1 अदिषटमस्ि जतयदा अतयस्योन्स्ररतन्रान 1 प्रसिद्धो एतन्नाम मदेत्दथः 1 त{स्द्िस्व्वदय ताश्च साय करि चमति यक्षमदवीतर यदिदं प्रथिष्यामास्ति सवमपीदं दिव्य वतीतं 1 तस्मा | 7६६८ नता किचत तत्पुरत [^| ४1 ^ ^ ५५ + तत्तण द्श्धुं सवजदेन सववमेणापप्रयाय समाप्रसमतन | गन्धा नतन्न शशाक दग्धं सोऽपः तत एव तावन्माचत एव यः-र-पदव्रधाय {नव- युते निवृत्तवान्निवृत्य ैवानवघीत यदूतयक्षमित्वतद्रितं नाशन कामातं अथानन्तर्‌ वायु प्राग्बद्याख्या ! जाददीयादव्दुद्ा मिन्नः 11४} ॥५।६॥७।॥८।॥१॥ १० १७॥ १८1 ५९॥ ६०५ ॥२४॥ ।॥ २२५ २३॥। सथन्दुमतुनन्परपवर्ताद नानाह ।कनतयक्तमान तवत्त तद्कपद्वतस्मातगदष्‌॥ २४ ११॥ तस्मिन्नेवाऽऽकाशे चियमाजगाम वहुशो्मानाममा* वकता ताः हैवाच फिम॑तयश्चाम्‌ति। २५॥ १२; इतिं ततीयः खण्डः भलत हेच कष्वणा का षतद्रिज॒ये ।व५ब्‌ [सते तती हव विदांचकार बरह्मति।। ३।।

पस्मात्तराद्ध तस्मातदृज्ञादन्तहितमभूदितिवा ! इन्दस्वस्मि- नच वक्षातराधानाकाश्चप्रदृशे यक्षणपदेज्ञाध स्थापितं स्रियं दष्टा

| १52

रि

^

(9 चतुथ रण्डः, केनापनिपत्‌ | २७

जगाम तत्सवापं प्राप्तवान्‌ सा केत्वत उक्तं बहृक्ञोभमानां हेमवती हिमवतः पुत्रीमतयक्षं किमित तां द्ियड्ुवाच पप्रच्छेव्यर्थः २४५ २५॥ १११ १२॥ दते तुयः खण्डः & इन्दरण दृष्टा एंव्यतद्यक्ष ज्यति हृदा इति निश्वयमाह एतेतस्य वुवेप्वनुप्रष्वेषठस्य वह्यणा विजये तद्धंनयामिमित्तं महीयध्वं माहिमवन्तो भवतन्‌ व्वात्पना वंजवानामत्त मवण भवत वंनिश्चतमेतदिति चोवा- चत्यन्वयः ! एवमुमयापदष्ट इन्द्रः ककि चक्रारेत्यत आह -तत्‌ इति 1 तता हव इव्यपदङादकव तद्य्वामन्ड्ा क्ह्यपि इत्य।वजय(<स्मदहनप्रावष्- च्यत इति [वद चन्र्‌ उातदाद्‌ ९६४ तस्माह् प्व दका अितरामिवान्यान्दवान्यग्चिरवायुरिन्दस्ते चे ननन (2८ पर्पृशुन्त द्नत्थमा विदूचकार ब्रह्मति २७॥२॥ तस्माद्र यम्माच् बरह्मणः पुवं हष्टत्वादवैते दवः अन्यान्देवानतितरा- मवति पत दवाः इत्पतस्तानाह-यद्द्िव।गुरिन्द इति यदथिर्मीऽ- प्रिया घासय टच्छर ल्त दवाः करत एतिका इत्यतस्तस्मादिव्युच्छम्‌ ट्त -वनद-- दानि दि यग्मादेसन्क्षरूपं व्य नदष समीपस्थं पस्प्रतुः स्पुस् पस्पर्नि पराप क्रःतचन्त इत्यः } पगरस् सराग. वाय्वाोवद्दशनमाचरिन्द्रस्य त॒ चद्स्य वह्मसज्नानप्मिति काध्यम तदयानाक्त--त हात तदद्चवाल्वन्छ्ाः प्रधमः प्रधमं विदाचषार पवर चपः {1 | 1 वह्यवदुन चन्द्रस्य दव्युपद्सादृन्यस्य 1व्वन्द्रापदेक्लादाति शावनन्द्रस्य्‌ ज्ञानादयप्रक्ारम तस्माद्रा दन्य ततिःममिवान्यान्दवान्म द्यननद्र्ठं पस्पर्श द्यनवरधसा व्िदरचक्मर वर्ति तस्पप भादणा यदनद्वियुना व्ययुतहा दतीरन्य- म([मपदाउ इन्वविदुवतम्‌ | ०८५ ॥. तस्मादिन्पुक्त हतं स्यन्ति मद्यनादनि पतदेव तद्राक्पा्थमेव व्यक्तमाहट। ्यनन्प्रधम इति प्रथम{सित्यश्न;ः ॥३॥ अिदवतमध्यात्म चापास्यरूपमपादखात तम्यप इत्यादिना तस्य वह्मण एष आदा उपदा 1 यदतक्कपिटिास्यं रूपम्‌ ! विद्युतो

२८ रङ्गरामानुजपिरचितप्रकाङाकासमता- पचथः पद्‌

बहुवचनमाय्थ उपलक्षण वा 1वद्यदादास्तनद्वातद्वान। मन्ताद्द्त- दययोतयददीपयदिति 1 न्यमीमिपल्सम्यट्रन्यगा1ानपन्मम्यरन्यम।ल्‌- , यत्‌ पूर्णमित्यथः। यद्रा वस्माहुदभ्या वदद्वत प्रादुूत चह्म य॒ तिमत्तस्माद्भद्य॒तो विद्योतनं यथा ददल व्ययति ततवत ˆ इवेत्यपमाथ अरव्द्‌* च) घरान्धकार्‌ वद्य वद्न्यततः प्रकरा एवं तद्रह्य देवानां पुरतः सवतः परकाङावद्यक्ताभूतमता वदता रचत्यपा- स्यम्‌ यथा सक्रद्विद्यत्तम्‌ [२।६।६ | डत बृहदृषरण्यक ।यरस्मायन्द्रापसप- धकाले न्यमीमिषत्‌। यथा काश्विद्धश्रुलनपरण करतवानात्‌ इत [दुत्यन- शको निपातो सिमिपितवदिवि तिगभत{मित्यवमपदवत दवत्ुया आष

यष्टशन्मापेदैवतं तत्‌ २९॥५॥, अथाध्यासं यदेतद्रच्छरतीव सनोऽनन चन- दुपस्मरत्यभीकष्णं संकल्पः ३० “| तद्धः तद्रनं नाम तद्नमि्युपामितव्यं पतद्वें केदामि हेन सदाणि भृतानि संवाच्छनति ३२३ ॥६ अयेत्यर्थान्तरे 1 अध्यात्मं दहं तस्प्रापरदृश् उच्यत दन्यः यदृ ` सम्भनोऽननेव प्ररितं सदच्छतीव सम्पटन गच्छ्तायरसया वन्तु विषयी करोति ! अनेनैव वह्मणाभनरुद्धास्यन्‌ हरिणाःनृगृह्ातम्म षयजातम॒पस्मरातिं कीहशं मन इव्यत उक्तमभक्ष्णे सक्रल्प इत भशमनेकाथान्संकल्पयत।ति संकत्पामत्यधः द्रःव्यस्ययट्छान्द्‌सः। ङब्द्स्वभावाद्रा अमाण नित्यं भश सकल्पश्च भवाति 1 तर्य गह्य णो ऽनिरुद्धास्यस्य हरेरप उपदक इत्यथः ॥२०॥५॥ तस्यापास्यमन्यथं नामाऽष्द्‌ तद्धरति तद्रह्य तद्रनं नाम ततस्दादाप्तत्वाद्रनमारन्व्रददजनाप. स्वात्‌ तद्रनामति कल्याणानिमित्तकनामवत्‌ तनतिस्त्पानयजित- निभ्य इत्यद्प्रत्पयः 1 वनतेरकारः। तच्च तद्रूने चति तद्रूनायनि हात प्रसिद्धम्‌ तद्रनानेव्युपासकस्य फलमाह हात सप्राषिद्धा यां ऽपिकायतद्रह्मेव तद्रून नामच्यवं ख्पण वरन तद्रूनवपजानन सवा भरतलन्याम क्षतवाञ्ड (स्त कवलत मवत त्प: 5“ ६) उष्।मृषद 46, प्ुरत। उवानय्द्ल्ावृ्त उष्‌

निषदमनूमति ॥३२॥७. तन्यु तप्‌ दमः कर्मनि

|, | ५.) ^ =, ** ~ ^

तुचथं स्वण्डः) केनाोपनपत 1 २५.

पतिषठा वेदाः स्वङ्गानिण) सत्यमायतनम्‌।३३॥ ॥८॥या वा एतामेवं वदापहत्य पाप्मानमनन्ते स्वभ लाके ज्ये “(विप्रति पभरतितिष्रति।। ३४। ° ट्व चतभ: ग्वएडः ¢ डति तदटवक्रारापनिपत्‌

एवं श्रृत्वा पृनगचायं पृन्छाते ज्ञिप्य उपनिषद्‌ भो द्रर्हति। मो आचायापरानपद्‌ सप्रातष्ठां सायतनां वृहीत्यप्रच्छादेति शेषः किमुप- नपत्प्रातपाद्य पच्स्य॒तापानपदुत्पद्नादद्याया अवम्थानकारणं `कवा विद्यायाः काग्णमिति हदि विकल्प्य क्रमणात्तरमाह ~ उक्ता इति तुभ्वरं वद्धं बह्मविपयवां वादत्यसल्ये उपनिपत्स्वरूपमवमावोचा- माति वह्मति हावाचच्यादना वह्मस्वरूपाक्तम्तच वक्तव्यं किमपि नत्यः [ ६२।५४॥।]॥ तस्य॑ तस्या विदायाम्तपां दमः; कर्म प्रतिष्ठा तपः करच्छचान्द्रा- यणाषदर्‌ दास््रपसालाचन वा) दम इन्द्रियनिग्रहः! कम वणाश्रमाचत- क्रयानश्ानम ! प्राति प्रातष्ठाहतः तपञ्यदिमत्म्‌ विद्या प्रातितष्ठता- यथः वदा कऋगादुयस्तदयक्टग्रन्धाश्च रिक्षा -कलट्पां व्याकरणं नरु छना ज्या, तप्रामति पटल स्पसवादुमान(्म) सत्प यथाभ्रतमप- डःकर वचनमायरतनमुल्पात्तम्ध्रात तह्यमामांसरा तस्या इत्यनुषट्ुःः वयाया इत्यध: [ 3३ \ |॥| एत्‌ दुपान्पर्जाान्यः कटम{ह--य इति यो<धेकराद्तायुपानेपदं

वद्‌ पाप्मानमपदत्पा यन्ते ।{तिवपार्च्छटराहत स्वम मखरप टाक

रास्प जयद्‌ चह कह्यण्म(त सज्यम्‌ प्रोतताोतद्रत। तद्र क्छर्‌क्छ सवावधारणाथा [ ३५।२1]॥

दति चतुधः खण्डः 1 %॥

दति रङ्गमानुजनविराचतप्रकाशिकासमता तलवङ{रापनिपत्‌

तत्सद्रणे नमः रङ्राप्ानुजविरचितपकाशिकासपेता (र काहकपानेपत्‌

णण जाय, ज,

स्रेमाय यः फरूणया क्विति नि्जराणां भूमावजम्मयत माप्यद्ुघाम॒द्ारः | वामागमाध्वगवद्ावदुदरलटवातः रामानुजः मुनेराद्धियतां महक्तिम्‌ अथ कठवटीव्याख्या। अतसभृच्छसच्छायनाचछतोरःस्थलटं भिया अखनाखलङुङ्कारमस्ादटेमम गाहताम्‌ १॥ व्यासं लक्ष्मणयोगीन्द्रं एमस्यान्यान्गखनपि व्याख्यास्ये विषां प्रीत्यं कठवहटीौ्यधामति ॥२॥ उन वाजश्रवसः सववृदुन उद | [र उशन्कामयमानः। वर कान्तांवित्वस्माच्छतरि यहिग्येत्यादिना संव सारणम्‌ हवा इति वत्ताथेस्मरणार्था निपातो फलमिति शेष वाजश्रवसः पाजनान्नन दानाद्िकमभूतेन श्रवः कीि्यस्यस वानश्र- वास्तस्यापत्य वाजश्रवसः रूटिवा वाजश्रवस इति \ क्रिल{धि(धभ्- जता सवस्वदा्षणन यजमानस्ता्मन्कतां सवददृस्म स्वस्व वदो दत्तवानत्यथः उरातन्नित्यनन कमणः काम्यत्वाहक्िणासान्रुण्यमा- वशयकामिति सघ्यते तस्य नचिकेता नाम प्र आप्त १) आसर वभूव छन्द्स्युभयथति लिटः सार्वघातुकव्वात्स्षस्तये ताक्ष्य- मित्यादवदस्तेमेमावाभावः ह्‌ कुमार्‌ सन्तं दक्षिणासु यीयमा- नासु भरद्धाऽऽतिवेश सोऽमन्यत ॥२॥

ऊमार सन्त बालभव सन्तज्रुत्वरभ्यो दक्षिणासु गोषु नीयमानामू तताप भ्र दद्वाऽजस्तक्यङाद्ः पितुहितकामपयुक्ता<ऽविंवक्ाऽऽविश्वती वयाप यदानातकर द्रव्यं तदुक्षिभेल्युच्यत्त एकरा चासौ क्तावानति{िति। १7द्पाधका दृ क्षणाशव्द्‌ एकव चनान्ततामेव ठमते अत एव मनाम- *ऋहक्ता तस्य धनुदाक्षणत्यच कृत्छ्षस्य मवाश्वाद्ैः प्रक्रतस्य दाक्षि

विना

ह,

३२ रङ्गरामानुजविराचेतप्रकारिक्रासमेता- [अभ्या० \व्धी१)

ण्यस्य निवृत्तिरिति “तस्य धेनुरिति गवाम्‌ ` [जे० १०२३) १४। ५।६ | इतिं दाशमिकाधिक्रणे स्थितं तथाऽपि दकषिणाङ्ब्दोऽयं भातेवचनः कमापेक्षराऽपि प्रवर्ततेऽरिसन्कमणीयं मातरिति, कर्थ पक्षया प्रजततेऽरिमन्कसण्यस्य पएर्पस्येयं भृतिरिति। ततश्च कवि

हुत्वापेक्षया दाक्चषणाबहुवसभवाहक्चिणास्विति बहवखनभ्रपपद्यते | अत एव कतपेय--“ओंहुःवरः सोमचमसो दक्षिणाः “स प्रियाय सगोचाय वह्मणे दृंयः ` इत्यते कदाक््यतापक्चे बह्यभागमात्रेऽपि दाक्षिणा- राघ्दस्यावयवटक्षणामन्तरेण मुख्यत्व पपक्तेस्तन्माचवाध दस्युं दरम याइ व्ह्यणस्तद्रूनं त्रिकरः स्यादित्ययिक्रणे ततश्च क्रत्वपश्या द्ा्षणंक्वजपे कल्विगपेक्चषया दक्चिणाभेदसमवाह्‌द्विणार्दिति उहदच- नस्य नानुपपत्तारति दष्टव्यस्‌ २॥

भ्रद्धाप्रकारमेव दशेयति--

पीतोदका जग्धतृणा दुग्धदोहा निरिन्दियाः अनन्दा नाम ते लोकास्तान्स गच्छति ता ददत्‌

पीतमुद्कं याभिस्ताः पीतोदकाः जग्धं भक्षितं तणं याभिस्ता जग्धत्रणाः दुग्धो दाहः क्षीराख्या याभिस्ता ईग्धदोहाः निरिच्िया अप्रजननसमथ। जाणा निष्फला इति यावत्‌ या एवंभना गावस्ता कऋ(त्वरभ्यां दुक्षुणाबुद्धया ददस्यच्छन्‌ अनन्दा असखारते शास्नप्र- सद्धा टाकाः सान्त नाम खलु तत्र यजमानो गच्छत्येवममन्य- तत्वथः ॥2३॥

हवि पतर तत कर्मं सा दस्पसातिं द्रते।यं तुत।यम्‌।

दायमानदाक्षिणावृगण्यं मन्यमानो नचिकेताः स्वात्मदानेनापि पितुः कतुसाहुण्यामच्छन्नास्तकायेसरः पितरमपगस्योवाच तात कस्मा कात्वजं दक्षिणाथमां दास्यसीति एवमक्तनापि पित्रोपक्ष्यमा- णोऽपि द्भेतोयं तृतीयमपि पयि कस्मैमां दास्यसीत्यवाच।

१८ हरवा मृत्यव ता ददमतिं ॥%॥

एव नेावद्यमानः पता द्ुपितस्तं पच मृत्यवे वा बदामीव्यक्त- वात्‌ ॥४॥ `

एवमुक्तोऽपपे पुचो विगतसाध्वसशोकः पितरम॒वाच--

बहूनामेमि प्रथमां वहनामेमि मध्यमः

| | भ०१व्ही१ | | काठकोपनिषत्‌ , ९२,

त्वषा मूत्युसदनगन्तण। पुरता मध्येवा गच्छामि नत मन्थरः पश्चात्‌ म्रत्युसद्‌नगमने कपे मम विचार इति मावः

किं ताह तवाऽश्-- किं स्वियमस्य कर्तव्यं यन्मयाऽव करिष्यति।५॥

मरत्युमयाऽद्य यत्कारष्यति तत्ताद्ृशो यमस्य कर्तव्यं क्चिवा पर्णका- मस्य मृत्यामाहरेन बाषिशेन किं प्रयोजनं स्याद्येन कविग्भ्य इव तस्म मदपण सफल स्यात्‌ अत एतदेवानुशोचामीति भावः ५॥

सध्वसराषावशह।नमाहशच पुत्रवाक्यं श्रुत्वा कोधावेश्ान्मया मत्यवे त्वा ददामात्युक्त नटं पुरं मृत्यवे दातुमुत्बह इति पशयातच्ततहदयं पतरमालोक्योबाच-- . अनुपश्य यथा पूवं प्रतिपश्य तथाऽपरे |

` पर्पतःमहाद्यां यथा मृषावादं विनैव स्थिता यथा चापरे साधर. वोऽय्यापि तिडऽन्ति तान्वीक्ष्य तथा वर्धितव्यमिति भावः

सर्पामव सत्यः पच्यते सस्यमिवाऽऽजायते पुनः

मत्यः सस्यमिवाल्पेनापि काटेन जीर्यति जीर्णश्च मृत्वा सस्यसिष पुनराजायत एवमनेत्यं ज।वलोके किं प्रृषाकरणेन ¦ पालय सस्यं प्रेषय मा मृत्यव इति भावः॥

दवमुरत्वा भर(षतः प्राषतस्य मृत्याद्रारि तिस्रो रा्नीरनश्नक्लुवास ` ततः प्राध्याऽऽगतं यमं द्राःस्थावृद्धा उचः

| वश्वानर: भवशव्पाताथनह्भिणा गृहान्‌ ` तस्यैता शानित कुर्वन्ति हर वैवस्वतोदकम्‌

साक्षादृग्ररवाताथवाह्यणः सन्गरहान्पविशति तस्याश्रेतां पाद्यास- नदठक्षणा शान्त कुवान्त सन्तस्तदृपचारेण दग्धा मा भमेति। अतो हे वैवस्वत नविकेतसे पाद्या्थमुदकं हराऽऽहरेत्प्थः

अकरणं प्रत्यवायं दकयनिति सम- आशापरतन् संगत सूनृतां चेष्ट पूरते पुत्रपशू सर्वान्‌ पुतदरहकतं पुरुपस्यात्पमेधसा यस्यानश्चन्दसतिं बा्षणो गृहे॥८॥

8

३४ रङ्गरामानुजविरवितप्रकाशिकासमेता- अष्पवली `

यस्याल्पमेधसोऽल्पज्ञस्य पुरुषस्य गहेऽनश्रन्न मुश्चानोऽतिं यर्वसति तस्याऽऽ््ाप्रतीष्षे कामसकतल्पौ यद्राऽनुत्पन्नवस्तुवेषयेच्छाऽभ्शा उत्पश्नवस्तुप्राप्तीच्छा प्रतीक्षा ) संगतं सत्सगमं सततां सत्याप्रयवाचम्‌ दष्टापर्ते इष्टे यागादि पर्त खातादि पुान्पश्नुश्चतद्नज्नरूप पाप ब्ृङ्क वर्जयति नाङ्यतीस्य्थः वरजी वजने रुधादिताच्छनम्‌ काज वजन यस्मादिदितो नमदाद्ित्वच्छपो दृग्वा॥ < एवं वद्ेरुक्तो मत्युनाचिकेतस्तमुवाच- ` तिस्रो रात्ीर्यदवात्सीगंह्‌ मेऽनश्नन्ह्मनति थिनंमस्यः मे गृहे यस्माद्धेतोदं बह्मन्नमस्काराहौऽतिधिस्त्वं तिषा रात्रीरमू- खान एवावात्सीरित्यथः ) नमस्तेऽस्तु बह्मन्स्वास्ति मेऽस्तु स्पष्टोऽथः तस्मासति जीन्धरान्धृण(प्व ° तस्माद्धतो मद्यं . स्वस्ति यथा स्यादित्येवमर्थं चन्वरान्प्रति तानुषिकषय चुणीष्व प्रार्थय तव लिप्सामाषेऽपि मवनुय्रहाथमनश्नरात्रिसमसंः ` रवयाकश्चीस्वरन्वणीष्वेति भावः ॥९॥ पवं प्रथितो त्रचिकेतास्त्वह- शान्तसंकल्पः सुमना यथा स्यादी- तमन्यर्गोतिमो माऽभि मृत्यो हे सत्यो मत्पु्ो यमं प्राप्य किं करिष्यतीति मद्धिषय चिन्तारहितः प्रस~, प्रमना माऽभिमां प्रतिमम्‌ पिता गोतमो कीतरोप्रश्च यथा स्यादित्यर्थ कि ष- | ` त्वखरसृष्ठ माऽर्भिवदंसतीतः स्वया गहाय प्रेषितं माऽभि मां प्रति प्रतीतो यथापूर्वं प्रीतः; सन्वद्रेतु.^ यद्वाऽभिषदृ्ाशिषं' प्रयुख्यात्‌ अभिवदति नाभिवाद्यत इति स्म ते ष्वाभेवद्‌नस्याऽऽशावादे प्रयोगात्‌ एतश्रयाणां प्रथमं व्रं वृणे | १०॥ स्फ ऽथः.॥ ?०

[अ०१ वह ६. काठकोपनिषत्‌ ९.

एवमुक्तो मृत्युः प्रत्युवाच- £. ^~ ८, _ + | तथा पुरस्तद्धकिता प्रतीतः >=. यथापूव त्वपि हृष्टो भदिता 1. ओदालकिरारुणिर्मससृष्ः उद्टाटक एवोहालकिः अरुणस्यापत्यमारुणि द्यामुष्यायणो धा द्टकस्यापत्यमरुणस्य गोघापत्यमिति वाऽभः ! मः प्रसृष्टा मदूनुकज्ञातो मदनुगृहतः सन्मदनुयहा दित्यर्थः सुखः राजीः शयिता वीतमन्युः त्वपि विगतमन्युः सद्घ्तरा अवि रान्न: शयिता सुद्‌, खख. निदं प्राप्स्यतीति यावत्‌ | त्वा द्शिवान्मृदयुमुखासमुक्तम्‌ १३१ शिवान्टष्टवान्सन्ित्यर्थः कसन्तोऽयं शब्दो हशेश्ेति वक्तब्य. मिति कसोरिरछान्दसो दिकंचनाभावः। मत्मसृषटमिति द्विती यान्तपारे मत्ेषितं त्वामिति योजना !; १११ नचिकेता द्वितीयं वरं परार्थयते स्वर्गे लोक दस्यादेना मश्द्रयेन- स्वगे लोके भये किंचनास्ति ` अत्र स्वगज्ञब्दा मोक्स्थानपरे यथा कैत तथोत्तरत्र वक्ष्यते त्र त्वे जरया बिभेति। है शत्यो स्वं तत्र प्रमवसि जरया युकः सत्त दिमेति जरतौ भिमेति तच वर्तमानः परुष हति दोषः उभे तीर्त्वाऽशनायापिपासे शोका- तिगो मोदते स्वर्गटोके १२ सनाया बुभुक्षा अ्रारि स्वर्गशब्दो मोक्षस्थानपरो " शवं चैत तथोत्तरत दक्ष्यते ॥! १२॥ त्वमरे५ स्वरम्थमध्यि मृत्यो

प्र त्वमिति। प्रयणयदिषरति द्धसरवज्स्तवं स्व्गपयोजनकप्रि जानासि |

९९ रङ्गरामानुनविरचितप्रकाशिकासमेता- [अश्वी १)

स्वग (दिभ्यो यद्रक्तव्य इति प्रयोजनमिवय्थे यत्‌ स्थण्डिलरूपा्चेः स्वर्ग. पयाजनकत्व चापासनाद्रारत्युत्तरव स्फुटम्‌ श्रूह अ्रहुधानाय मद्यम्‌ भहधानाय मोक्षभदद्धवादते स्वगल कन्‌ तव [क सिध्यतीत्यत्राऽऽह- वगंदोका अमृतत्वं भजन्त एत- हतीयेन वृणे वरेण १३॥ स्वगा लकां याते पर पदं पराप्ता इव्यर्थः) “परं ज्योतिरुपसंपद्य स्वेन ्पणाभिनिष्पद्यते' [छा ०८।३1*] इति दशविशेषविशिष्ठव्रह्मप्रापिपूर्व- कत्वात्स्वरूपाविमावलक्षणमोक्षशग्दिताम्रतत्वस्येति भावः १३॥ स्वयुक्ता म्रत्युः प्राह . परते ववीमि तहु मे निवोध त्वत्राथितं ते पववीमि व्यवहिताश्वेति व्यवहितः परयोगः। मे ममर पदृशशाज्मनीहीत्यर्थ सानस्य फलं दरयति--

स्वग्यमभ्नि नचिकेतः प्रनानन्‌ अनन्तरोकामिमथो भाता वद्ध तमेतं निहितं गहायाम्‌ १४॥

अनन्तस्य विष्णोर्लोकस्तत्पात्तिम्‌ “तद्विष्णोः परमं पदम्‌ [ऊ० २।९। इत्युत्तर वक्ष्यमाणलात्‌ अथो तसराप्त्यनन्तरं भरतिष्ठामपनरा- छक्ति मत इति शेषः तञ्ज्ञानस्येदृकं सामर्थ्यं कथं संभवतीति नन्यमान प्रत्याह--विद्धि त्वमेतं निहितं. गहायाम्‌ बह्यापासनाङ्तस्थ~ तञ््ानस्य माक्षहेतुत्वलक्षणमेतस्स्वरूपं गुहायां निहितमृन्यु जानन्ति त्व जानाहाति भावः यद्रा ज्ञानार्थस्य विदेर्लाभार्थकत्वसंभवादसिं

पनानस्त्वमनन्तलोकािं प्रतिष्ठां लमस्वेत्युक्ते हेतहेतमद्धावः सिद्धरे भवति प्रजानन्‌, लक्षणहेत्वोरिति दातृप्रत्ययः १४॥

अनन्तरं श्रुतिवाक्ष्यम्‌-- ठोकादिमिं तमुवाच तस्मे लोकस्याऽऽदि हेतु स्वर्यमिति यावत्‌ तमभिमुषाच \ `

कषणे

[अ०१व्ह्ी१. काठकोपनिषत्‌ ३७५.

„^ ^ | षा इहका यवववा पथाका | यलक्षणा इष्टकाश्चेतव्या यत्संस्याका येन प्रकारेण वेतव्यास्तत्सष- मुक्तवानित्यथः यावतीरिति पुवंसवर्णद्छान्दसः पत चापि तत्त्यवद्यथाक्तम्र्‌ | नाचिकेतास्तच्छरूतं सर्वं तथेवानूदितिवा नित्यर्थः अथास्य मृत्युः पुनराह्‌ तुष्टः १५ ` कशशिष्यस्य ग्रहणसामरथ्वदर्शनेन संतुष्टः सन्मृत्युः पुनरप्युक्तवान्‌ १५॥ तमबवीसीयमाणो महात्मा | ` सुष्यन्महामना मत्युनविकेतसमववीत्‌ . @ १९ तवहाव दनम पवः एन्तु वर प्रयण्छामीति। " कि तचाऽऽह-- न. €~ [र्‌ १११ नाश्ना भविताऽयमाभ्मः | मयोच्यमानोऽयिस्तवैव नाम्ना नादिकरेत इति प्रसिद्धो भविता किच- | सुङ्कां चेमामनेकरूपां गहाण १६ विचिचां सृषं शब्दवती रलनमालां स्वी कुर्षित्यर्थः १६॥ पुनरपि कमं स्तीति-- (अ ® ६७ मृ तेणाचिकेतचरिभिरेत्य संधिं तिकर्म्ृत्तरति जन्ममृत्यु भरिणाचिकेतः “अयं वाव यः पवतेः इत्याथनुवाकचयाध्यायी विकमक्रयजनाध्ययनदानक्रत्पाकयज्ञह विय॑ज्ञसोमयन्क्रद्रा चेभिरथि- भिचिभिरतुशितेरथेभिः संधिं परमात्मोपासनेन संबन्धमेत्य प्राप्य जन्म- मृत्य तरतीत्यथंः “करोति तथ्येन पनन जायते इत्यनेनेकारथ्यात्‌ एवमेव ह्ययं मन््रः “च्रयाणामेव वेवम्‌'' [ बण०्सू०१।४।६] इति सूते व्यासार्यर्विवतः {`

कि कि. कि

चिभिरेत्य साधेमिति निर्दिष्टमङ्गमूतं परमात्ोपासनमाद-

{. रङ्रामानुजविरवचितप्रकारशिकासमेता~ अण्वी); बहमजज्ञं स्वमीडयं विदित्वा अयं मन््रखण्डः ““विरोषणाचः' [ बऽसू०१।.२।.१२ .| इति स्च भाष्ये बह्यजज्ञो जीबो बरह्मणो जातव्वाज्ज्ञतवाच ते देवमीडये विदित्वा जीवात्मानमुपास्कं बह्यातकव्वेनाव गम्येत्यथं इति विवतः देवशष- ब्दृस्य परमात्मवाचितया जीवपरयोश्चेक्यासंभवादचत्यदैवराब्द्‌स्य पर- मात्मकत्वपयन्ता्थं इति माष्याभिप्रायः (~ मः पन निचास्येमार शान्तिमत्यन्तमेति १७ निचाय्य बह्माव्मकं स्वात्मानं साक्षात्करत्येमां चिक्मक्रत्तरतीति परव मन्त्रनिर्दिशं संसाररूपानर्थशान्तिमेतीत्यथेः १७ (स (क 0 त्रिणाचिकेतस्वयमेतद्िदेत्वा विणाःचिक्षेत उक्तार्थः जअयमेघष्टिदित्वा बह्यजङ्ञं देवमीड्यमिति मन्ध निष्टं बह्यस्वरूपं तदास्मकस्वात्मस्वरूपं विभिरेत्य संधिमिति निर्दि्टमयिस्वशूपं विदित्वा, गुरूपदृशन शास्ता वा ज्ञात्वा # कि (द = ०, एवं विद्वाश्शचनुते नाचिकेतम्‌ एतादुशाथच्यानुसंधानपर्वकं नाचिकेतमयि यश्िनुते। मृत्युपाशान्पुरतः प्रणोय मृत्युपाशान्यागद्रेषादिलक्षणान्पुरतः शर।रपाताप्पवंमेव प्रणोद्य तिरस्क्रत्य जीबदकषायामेव रागादिरहितः सनित्यर्थः। क, णके शोकातिगो मोदते स्वगखोकं ३८ प्वमेव व्याख्यातम्‌ १८ | ¢ सो वाऽप्येतां बह्मजक्ञात्मभूर्ता चितिं प्रिदिः ~ कि चितिं भिदिता चिनुते नाचिकेतम्‌ एव भरूत्वा बरह्मजक्ञात्मभतः करोति तयेन्‌ पुनन जायते १९ एत्तां चितिं बह्मजज्ञात्मूतां विद्त्वि बह्मयामकस्वस्वसूयतयाऽनु- संधाय नाचिकेतमभथिं चिनुते सएव बह्यातमकस्वात्मानु्षधानशादटी सन्नपुनभवरहेतुभूतं यद्ध मवदुपासनं तदनु तिष्ठति \ तवशाग्नो मगवदातम-

# \

[ज { वष्ट काठकोपनिषस्‌ १९

(( > (न

कस्वात्मत्वानुसंधानपुवंकमेव चयनं “^ त्रिभिरेत्य संधिं चिकर्मकरत्तरति जन्ममृत्यू ` इति पूर्वमश्त्े भगवदुपासनद्रारा मोक्षसाधनतया निर्दिष्ट नान्यदितिभावः अयं मन्ः केषुचित्कोपषु हष्टः केश्चिद्ष्याक्र- तश्च अथापि प्रत्ययितव्यतमेध्यासादिभिरेव व्यास्यातत्वान्न प्रषपशङ्ना

कायां १९॥ एष तेऽभ्रिनेचिकेतः स्वग्यः उपदिष्ट इति शंषः यमवृणीथा द्वितीयेन वरेण स्पटोऽथः किंच-- (=, क. , एतम तवव वरवक्ष्यान्त जनासः जनास्तवैव नान्नेतमयथिं प्रवक्ष्यन्तीत्य्थंः! ®, 4 % ~ वु 7 तृतीयं वरं नचेकेतो व्रणीष्वं २०॥ स्पष्टाऽथः। चेतसकरण गतानां स्वगशब्दानां मोश्चपरत्वे किं प्रमोण- मेति चेदुच्यते भगवतेव माष्यक्रता स्वग्यमयिमिति मन्त्रं प्रस्तुत्य स्वगे- सव्दृनाच परमपुरुषाथलक्षणो मोक्षोऽपि धीयते "स्वगलोका अभरतत्वं ` भजन्ते इति तत्रस्थस्य जननमरगाभावश्रवणात्‌ 1 .“चिणाविकेर्ताखिं भ्िरेत्य संधिं चिकमंक्रत्तरति जन्ममुत्य्‌' इति वचनात्‌ तु ती यवरपरश्न ईचकेतसा क्षपयिफएलानां निर्दिक्यमानतया क्षपिषलमखेन नचिकेतस ¦ श्छ पयेष्णुस्वगेफलसाघनस्य प्राथ्यमानव्वानुपपत्तेः स्वगशब्दस्य प्रकरटसु- रख चनतया निरवधिकानन्दूपमोक्षस्यः स्वर्भशाब्दवाच्यत्वसंभवादितिं करणतस्तात्पयतश्च प्रतिपादितव्वान्न शङ्कावकाशः। नतु (स्व लोकेःनं मयं किचनास्तिन तच त्वं जरया षिभेति। उभे तीत्वाीऽशनायापिपसे रा क्छातेगो मोदते स्वगलाकेः"। “स त्वमि स्व्गमध्येषि मत्योप्रचहि प्रहधानाय मद्यम्‌ स्वर्गलोका अमृतत्वं भजन्तः एतहि तीयैनः वृणे वरेण" इति द्वितीयवरप्रश्रमन््रद्रये व॒रभ्यस्तस्य' स्व गशच्दस्य मोक्षपरत्वं किः मुख्यया वुच्योतामुख्यया नाऽऽदयः स्वर्गापवगमामभ्यां सवेगं पव गंयोारेकं.न स्वर्णं नापनमंवं" "स स्वर्गः स्यात्सवन्प्रत्यविशिष्त्ातः इत्यद्प्रयोगेष्वप्वमप्रतिद्रद्विवाचित्तया टोक्वेद्प्रसिद्धस्य स्वणशब्दस्य सो द्सबाचित्यमाषात्‌ः !

४० रङ्गरामानुजविरचितप्रकाशिकासमेता- [अर !क्छार,

धवसू्यांन्तर यत्त नियतानि चतुदंडा स्वर्लोकः सोऽ कथित लोकसस्थानिन्तकेः

हति पुराणवचनानुख्ारेण सूर्यश्ुवान्तवपिटोकूविंशोषस्येव स्वगशाच्चु- वाच्यतया तपरैव लौकिकवैदिकव्यवहारदरशंनेन मोक्चस्थानस्यातथात्वात्‌ | नप्यमुख्ययेति द्वितीयः पक्षः 1 मुख्याथं बाधकाभावात्‌ किमत्र प्रश्न वाक्यगतं जरामरणरादहित्यामृतव्वभाक्त्वादिक बाधकमुत प्रातिवचनगत- ` जरामृत्युतरणाद्युत क्षपिस्व्गस्य सवंकामविमुखन चिकेतःप्राथ्यमानत्वानु- पपत्तिवां ! नाऽभ्यः स्वगलाोकवासिनां जरामरणक्चात्पपासाशाकाद- राहित्यस्यमृतपानाद्मृतच्वप्रातेश्च. पुराणेषु स्वगस्वरूपकथनप्रकरणेषु दृशंनात्‌ 'अआमूतसंपुव स्थानममृतत्वं हहे माघ्यतेः इति स्मरणात्‌ 1 अच्रैव ^“ अजीयंताममृतानामुपेव्य `` इति मरत्यावप्यमतज्शष्दप्रयोगदृज्ञं- नाजर स्वगलोकवासिनामेव बह्मोपासनद्रारा “ते बह्मलोकरे तु परान्त- काले [मु० २।२।६] इति श्रव्युक्तरीत्याऽगृततप्रापेः संमवेन ^“ स्वभ- लोका अंमतव्वं भजन्ते ` इत्यस्योपपत्तेश्चापेक्षिताम्रतत्वपरतया टोकवद्‌- निरूढो पसहारिकामृतरच्छानसारेण प्रकरमस्थानन्यथासिद्धावङप्यवा- विस्व्मशेब्द्स्यान्यथानयनासमवात्‌ 1 हि देवदत्तोऽभिरूप इत्युक्तेऽ- भिरूपपदस्वारस्यानुसारेण देवदत्तपद्स्यात्यन्ताभेरूपयज्ञदत्तपरत्यमा- भीयते द्वितीयः तिणाचकतखिभिरेति मन्त्रस्य स्वर्मसाधन- स्येवा्ेखरभ्यासेन जन्ममूत्युतरणहेतुभतवह्यवियाहेतत्वमस्तीव्ये तदर्थ- कतया स्वगशब्द्स्य सुख्याथपरत्वावाघकत्वात्‌ अत एव तत्तुल्यार्थस्य कराते तदेन पनन जायते'' इत्यस्यापि स्वर्गराब्दमस्यार्थवाधक्त्वं नापि क्षयष्णोः स्वगस्य फटान्तरविमुखनाचेंकतःप्राथ्यमानत्वानुपप- त्तारत त्तयः पक्षः स्वगस्ाधनााय्प्रश् प्रात बवता हतेषिणा मुत्युनाऽपृषटेजपे माक्षस्वरूपे ““अनन्तलोकामिमथो प्रतिष्ठां सिणाचिक्े- तास्राभरेत्य साधे चिकमंक्रत्तरपि जन्मयुत्यु '' इत्यादिनोपक्षिप्त उत्पन्ना मुमृक्षा ` अन्य वर नाचेकेतो वृणीष्व ` इति प्रतिपपेन वृदीक्रता च्स्याच दशाया क्रयमाणक्षायष्णुफलटानेन्दा प्राचानस्वभप्राधनायाः कथ बाधका स्यात्‌ किच `श्वाभावा मत्यस्य'' [क० १।१।२६] दत्यादा मत्यमभागानन्डाया एव दानेन स्वगनिन्दाया अवकश्नात्प्व- गरब्द्स्य माक्षिपरत् तस्य ज्ञानकसाध्यतया तत््योजनकत्वस्याद्याव- मावादुपक्रमापसंहारमध्याभ्यस्तस्वर्गङञाव्दपीडाप्रसद्गाच सन्तु वा प्रति

[अ व्ही! ] काठकोपनिषत्‌ ! व,

यचने बाधकान्यथप्युपक्रमाधिकरणन्यायेन प्रथमस्य प्रश्रवास्यस्थस्व- गंशब्दस्येष प्रबटव्वात्‌। वा “भूयसां स्यात्स धर्मत्वम्‌ ' [जं०१२।२।५ २२] खाते न्यायाद्‌मूयानुगरहाथऽल्पस्यापक्रमस्य बाध्यत्वमस्त्विति वाच्यम्‌ “मुख्य वा [ज० १२।२।८।२३ | इति खय ओपसंहारिक यहूुपेक्षयाऽपि मुख्यस्यंव प्रा्ल्याक्तः तस्मात्स्वगश्ब्दुस्य मख्याशधपरित्याग किंचि- त्कारणामोते। अचोच्यते--स्व्गशब्द्स्य मुख्ययेव व्या मोक्षवाचित्वं स्वगकामाधकरणं नागृहातविरेपणन्यायेन स्वगङञब्दस्य प्रीतिवचनत्व- मेव प्रतिवेशिषटद्रव्यवाचितेत्युक्तम्‌ ननु स्वर्गश्ब्दस्य नागुहीतपि शेषणन्यायेन प्रातिवचनत्वे सिद्धऽपि देहान्तरदेशान्तरभोग्पप्री तिवा- चिता सिध्येत्‌ यस्मिन्नोप्णमित्यादिवाक्यशेषाद्विध्युहे- शास्थस्वगङब्दुस्य प्रीतिविरोपवावितानिश्चय इति वाच्यम्‌ 1 प्रीति- मा्रवाचित्वेन निर्णीतश्ञ्तिकतया संदेहामावेन ¦ सेदिग्पेषु वाक्य- कोषात्‌ ` "| जे० १।४।१९।२९ | इति न्पायस्यानवतारादिति परिचोद्य यद्यपि लाक एव स्वशब्दस्य निर्णीतार्धता तथाऽपि लोकाव्ग- तस्ातिशशयसुखवा चकते तच्साधनव्व ज्योतिष्टोमादीनां स्यात्‌ तथा पाल्पधननरायाससाध्य लाकक तहुपायान्तरे संभवतिन बहधमनरार्णा सुसाध्ये बहून्तराये श्योतिष्टठोमादो प्रक्षावान्प्रवर्तत इति प्रवर्तकच्व ज्यातिष्टामादकिपेन स्पात्‌ ! अता वाक्यकपावगत निरतिशयप्रीति विशेषे स्वगरशब्दस्य शक्तो चिश्चितायां वाक्यरपाभावस्थटेऽपि यवव- राहादृोष््रवस्र एवाथः लोक्रिके सातङ्षयप्रीतिभरिते गुणयोगादेव वृत्तरुपपत्तेन शक्त्यन्तरकल्पना। प्रीतिमाचवचनस्यैव स्वर्मशाष्दुस्य वद्‌ निरातेकरयप्रातवाचेच्वमास्त्वति वाच्यम निरतिक्षयत्व्िस्यान्य- तीऽनबगतच्वन ततापि सास्त्यवङ्यभावन स्वर्ग्ब्दस्यलाकवदयोरनेका- थता स्यात्‌ यदातु वंदिक्प्रयोगावगतानिरतिक्ञयप्रीतिवाचिता, तदा सातिशये टोकिके प्रीतिव्वसामान्ययोगाद्भंणी वत्तिरिति मीमांसक्घार्भर- तेशयसुखवा चत्वस्येव सममाधततया माक्षस्य स्वर्गङ्ाब्द्‌वाच्यत्वे (विवा- दायोगात्‌ पाथज्ञब्द्स्याजुन इव तदि्तिरप्रधापुचेषु प्रचरप्रयोगाभा- षऽपं पाथश्ञब्दमुख्याथत्वानपायवनस्वगङ्ाब्दस्य सूरयधरुवान्तरवर्तिलो- कगतसुखाविरष इवान्यच्र प्रचुरप्रपोगाभावोऽपि वाच्यतानपायात वहिराज्यादिशब्दानामसंस्कृततरणयुतादिषप्वार्धैरपयुज्यमानानामप्यस्त्येव

तद्वाचत् कषाचद्प्रयागमाय्स्य शक्त्यभावासाघकत्वात्‌ अतस्तण-

४२ रङ्धरामादुजविरचितप्रकाशिकासमेता- (अरपक्छा+ |

त्वादिजातिवचना एव बर्टिरादिशब्दा इति बर्हिराज्याधेकरणे स्थित स्वात्‌ तदुत्तः वातिके-~ एकदेशेऽपि यो ष्टः शाब्दो जातिनिबन्धनः तदत्यागान्न तस्यास्ति निमित्तान्तरगामिता इति ततश्च स्वर्गशब्डो मोक्चसाधारण एव ननु बहहिराज्यादिकष्देष्षसस्करतत--“

णघुतादावायप्रयोगाविऽप्वनार्यप्रयागसच्ाद्सस्करतवाचिताऽस्तु नाम! स्वर्गशब्डस्य सूर्यधरुवान्तवंतिटोकसुखविशेषातिरेक्तस्थठे नियमेनाप- योगात्तश्यावुत्येव शाक्तिरभ्युपगन्तव्या अत एव प्रोद्राताधेकरण उद्रा- तशब्दस्य ऊत्विभ्विशेष इतरव्यावत्तप्रयोगिशेषेण रूढत्वात्तस्य चोद्रातु- रेकसवेन परेतु हातुश्वमसः प्रोद्रातृणाम्‌ इति बहूव चनाथवबहूत्वासभवात्त्‌- न्वयार्थं रूदिपूर्वकटक्षणया (अव सुव्रह्मण्यनामकस्तोचसवधिनां चयार्णा वा सुबह्यण्यानां चतुर्णा वोद्राचादीर्नां छन्दोगानां यरहणमिव्येतद्िरु- ध्येत तथाऽहीनाधिकरणे तिस्र एव साह्वस्योपसदां द्ादशादहीनस्य- त्यजाहीनङ्ञब्दस्याह्वः खः क्रताविति व्याकरणस्मरत्या खप्रत्ययान्तत- याऽहगणस्रामान्यवावितया व्युत्पादित्तस्याप्यही नशब्दस्य नियमेन सतेऽ- प्रयागादृहगणविशेषरूदिमज्खगीक्रस्य ज्योतिष्टोमस्याहर्गण विशचेषत्वामावा- दृहीन इति योगस्य रूदिपराहतत्वेन योगेन ज्योतिष्टोमे वृच्यसंभ- वाज्ज्यातिष्टोमप्रकरणाीताया अपि द्ादश्षाहीनस्यति द्ादृश्षोपसत्तष्या अहगणविरेषोत्क्पं इत्यक्तम्‌! तथा पाप्यस्रान्नाय्यनिकाय्यधास्या मानह- विनिवाससामिधेनीष्वति व्याकरणस्मरत्या सामपेनीमात्रवाचितया द्यु- स्पाद्ितस्यापि धस्याङ्ञब्यस्य सामिधेनीवचनव्वं नापि पीयमानत्व- रूपया गाथवकशेन षा धीयमानमाचवचनत्वम्‌ स्ततिशखार्थतया धीय- मानास कश्चु सामिधनीमाते धाय्याशब्द्प्रयोगाद्पि तु पथूवाजवत्यी धाय्ये भवतः ' इत्याद्विदिकप्रयोगविषयेषु प्रथुवाजवत्यादिष्वेव धाय्या- शब्दस्य शक्तिरिति “समिध्यमानवतीं समिद्धवतीं चान्तरेण धाय्याः स्युः' [ ०५।३।३।४ | इति पाश्चमिकााधकरणे स्थितमेवमादिकं सर्वं पिरुध्येत स्वगेशब्द त्वदुक्तरीत्या प्रयोगामावेऽपि शक्तिसंमव उदरा आदिशब्दानासखिग्विजञोषादिषु रूटेरकल्पनीयत्वादिति चत्‌ सत्यम्‌ याद स्वात्मना तद्तिरिक्ते स्वर्गशब्दप्रयोगो स्यात्तदा तद्याचुत्ता ङदिरभ्युपगन्तव्या स्यात्‌ अस्ति हि तत्रापि प्रयोगः "तस्य हिरण्मयः कोशः स्वग लोको ज्योतिषाऽऽवृतः, यो वेतां बह्मणो वेद्‌ ""‹ तेम धीरा

[अ१वष्ी १; काटकोपानेषत्‌ ४३ `

अपि यन्ति ब्रह्य विदः स्वग लोकामेत ऊ््य विमुक्ताः" [० ४।४।८] ^“ अपहत्य पाप्मानमनन्ते स्वगृ,टोके ज्येये प्रतितिष्ठाते | के° ३४ |। इति तेत्तिरीयकवृहद्ारण्यकतलवकारादिष्वध्यात्मल्ञाघ््रेु प्रयी गदरनात, पाोराणिकपरिकास्पितस्वगंडाब्दरूटः, सांस्यपारकल्पिताव्यक्तश्व्दरूटि- वदनाद्रणीयत्वात्‌, अस्मिन्नव प्रकरण ^ {चणाचिकेतस्मयमेताद्रदत्वा एवं विद्रा्ंश्चनुते नाचिकरतम्‌ मृप्युपाङ्गान्प्रतः प्रणोद्य ङ्ःकातिगो मोदते स्वगलोके'' | क० 1१1१८ | इति मस्त्रे छर्मत्तानसमचयसाध्य- वाचकतया श्रूयमाणस्य स्वगटकशाब्द्स्य सुयधरुवान्तवतिटोकव्याति- रिक्तवेराजपदवाचकतया परैरपि स्यास्यातत्याच। ननु सुयंलोको््व- तिोकत्वस्येव प्रवुात्तिनिमितचततवा तस्य वैराजपदेधपि सरवान्नामु- ख्याथत्वामिनि चन्तं भगवहोकेऽप्युध्वंव ित्वादिरोपेण मस्या्त्वान- पायात्‌ स्वगापवर्गमागाभ्यामित्या{दिव्यवहारस्य वाह्यणपरिवाजक- न्यायेनोपपत्तेश्च असतु वाऽमुख्यार्थत्वं मुख्यार्थं वाघकसच्वात किम चाधकामितिचेच्छरयतामवधानेन स्वर्गे लोके मयं किंचनास्ति! इति,

म्ेगनतित्न प्त

पाद्यते सद्यपहूतपाप्मन एव संमवति। (न तत्र त्वं जरया विभेति" दत्वनेन.. - विजरत्व विमर्युत्व परतिषायेते ! उमे तीत्वकिनायापिपासे ' इत्यनेन 4 विजेषत्सत्वापिपासत्वे प्रतिपायते श्ोकातिगः `इति विक्ाकत्वम्‌\ . मादते स्व्गलोके' इत्यनेन यदि पितुलोककामो भवति स्‌कल्पादेवास्य“ पितरः समुतिष्ठन्ति “तेन पित्रुलोकेन संपन्नो महीयते [ छा०८।२ | इति श्ुतिसंदुर्भग्रतिपाये सत्यकामत्वसत्यसकत्पत्वे प्रत्तिपायेते ततश्राध्यात्मज्ञाखसिद्धस्यापहतपाप्मत्वा दि वद्यगणाष्टका वि मवस्येह प्रतीयमानतया तस्यवह ग्रहणसंभवे पौराणिकप्वर्गलोकगतादाक्वकजरा. मरणाद्यभावस्व(कारस्पानुचतत्वात। अत प्व सप्तमे विध्यन्ता{घकरणेऽ- मुपादष्ट(तेकतेव्यताकारु साँर्यादिंविकरतमावनाग्वितिकतव्यताकालक्ार्यां वेतानिककर्माधिकारपवृत्त्र्यःविहितत्वसामान्याद्रदिदयेव दक्पौर्णमा- सिक्रातिकर्तेव्यतताषतिष्ठत उक्तं शाच्रदीपिकायाम-- वेदिकी वेदिकतेन सामान्यनोापरिष्ठते 1 . ला किकी तसमानववान्नोपस्थास्यत्ययेष्षिता ` इति। "यदकं य॒पंस्पुदेषते वायविति द्रुयातः' इति दिहितस्दैष

, १९) रङ्रामानुजाविराचेतप्रकारिकासमेता- [अ०पवरहीर)

ते वायाविति वचनस्य वेदिकत्वसामान्येन विहत दिकयूपरस्प्निः सित्तकत्षमेव स्यात्‌ चेष्टापत्तिः ' टौक्िके दोपस्रयोगात्‌ ` | जे०९।३।३1।९] इति नावमिकाधिकरणविरोधप्रसङ्गादिति वाच्यम्‌ “युपो वे यत्तस्य दुरि्टमायुश्चते तस्मादपो नोपस्परश्यश्ज दाति प्रतिषिध्य यद्यकं युप स्परोदृष त॒ वायावति बुयादिक्र नन्तरमेव विहितस्य प्रातिपिद्धपरा्याश्चत्तसाकाङक्षलकेिकस्पशविषे त्घाषद्यंभावेन देदिकव्िपयत्वासंभवेऽप्यसाते चाधके व॑दिकविपयत्वस्य युक्तत्वात्‌ अत एव ^“ यावतोरश्वान्प्रातिगृह्धीयात्तावतो वारुणा. श्चतुष्क पालाचिवपेत्‌ `` इति विहितेष्िर्वदिक पवाश्वद्‌ाने। नतु “न्‌ केसारेणां ददति '' इति निपिद्ध प्रायश्चित्तसापेक्चे हदा दिभ्यः स्रहा- दिना क्रियमाण इति निर्णतिं तृतीये तथा योगिनः प्रातिस्मर्यते स्मार्त चेते ` [तण सर० ४।२।२? ] इति सूये स्मार्तस्य वैदान्तेन प्रत्य. भिज्ञानमित्युक्त परैः ततश्च स्वर्गे टोके' इति मन्ेऽध्यातम- राखासेद्ध स्यापहतपाप्मव्वादवह्यगुणाषएटकस्यव गरहुणमुचितम्‌ ! स्वर्ग लोका अमरृतते भजन्ते इति ततीयप्रश्नमन्ये<मुतत्वभाक्त्वश्रवणादमूत- त्वशब्द्स्याध्यात्मदाखरे माक्ष एव प्रयोगात्‌ अजीयदाममतानामित्य- चाम्रुतन्रब्दस्यापे प्रक्तपरव्वेनाऽप्पाक्षिकामतत्वपरत्याभाकवात उत्तरत्र “ततो मया नाचिकेतध्िताऽ््चिरनिव्यं्दव्यः प्राप्तवानस्मि नित्यम्‌ "› ०१।२।१० अभ्रं दितीर्पतां पारे नाचिकेत शकेमहि [क ०२।३।२] डाते परस्यव वह्मणा नाचकताा्रप्राप्यत्वक्रथनेन स्वरङञब्दस्य प्रासिद्धस्व- "[परत्वासभवात्‌ ˆ“ नान्यं तरमान्नाचक्रता वणात | %ॐ०१।१।२९ | इाते वह्यतरावमुखतया प्रतिपादितस्य नाचकेतस्ः क्षयिप्णुस्वर्गप्रार्धनानु पपत्तेश्च “* मुख्यं वा पृवंचादनाष्टोकवत्‌ ' [ अं० १२।२८।२३ ] स्त्यन समसख्याकयाः परस्परावराध एव मख्यस्य प्राषल्यम्र दयट्पनगुण्य संभवति वहुवेगण्यं प्रयोगवचन क्षमते \ अतो उतर जवन्याना भूयस्तव तत्र ` भूयसां स्यात्सघमत्वमर ` [ नं० {२२७ २२ | इति न्याय एव प्रवर्तत इव्येव मीमांसकैः सिद्धान्तत्वात्‌ पतद्नावदयायाम्‌ “एप ह्येव साध कर्म क्रारयपिं एप लोकािप- तत्व लाक षालः। ` आनन्दाऽजराऽमरतः' | २०३ < | इत्धपसहा- स्क परमात्तधमवाहुटल्यन प्रक्रमध्चतजं।व् दरःवापस्य `प्रणस्तथाभ्न्रुमः

मात्‌ [ व० सू० ?।१।२द ] इत्य प्रतिपाद्तित्वादित्यलमातिचर्चया | पृक्रतमनुसराम, २०

[अ० {वटी | कटको पनिपत्‌ 1 ५५५

नचिकेता आह- येये परते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति "चैके एतदियामनरिष्ठस्वयाऽहं वराणामेष वरस्तृतीयः २१

अत्ता चराचरग्रहणात्‌ ` [ व= सू० १५२१९] इत्यधिकरण इम मन्त्रं प्रस्प्युस्येत्थं हि भगवता भाप्यकृता, अत्र परमपुरुषाथरूपन ह्यप्रा्िलक्षणमोक्षयाथास्प्यविज्ञानाय तदुपायभूतपरमात्मापास्वनपराव- रसत्व जिन्ञासयाऽ्यं प्रश्रः क्रियते एवं येयं प्रेत इति शरीर माचवियोगाभिप्रायम्‌ अपि सवेवन्धविनिमोक्षामेप्रायमूचथा रत्य संक्ताऽस्तीति ' [ ४।४।१२ ] अयमर्थः-मोक्षापिक्रते मचष्ये रते सर्वबन्धविनिभक्तितत्स्वरूपविषयवादिविप्रातिपत्तिनेमेत्ताऽस्त्या- सिका नास्त्यास्मिका येयं विचिकित्सा तद्पनीदाय तत्स्वरूपयपाधारम्यः त्वयाऽनुरिष्टोऽह विद्यां जानीयामिति तथा हि विप्रतिपयन्ते केचि द्वित्तिमाचस्याऽऽत्मनः -स्वरूपोच्छित्तिलक्षणं मोक्षमाचक्षते + अन्ये वित्तिमाचस्येव सतोऽविद्यास्तमयम्‌ ) परे पाषाणकलत्पस्याऽऽ्त्पनो ज्ञाना- सरोपवशरापकगणाच्छेदटक्षण कंबल्यरूपम्‌ अपर ऽपहतपाप्मान्‌ परम्‌ रमानमभ्युपगच्छन्तस्तस्येवापापिसंस गनिमित्तज।वभावस्यापाध्यपगमन, ^ तद्धावलक्षणं मोक्षमातिषठन्ते चस्यन्तनिष्णातास्तु निखिलजगदेककार- णस्याङषहेयप्रत्पनी कानन्तज्ञानानन्दैकस्वरूपस्य स्वाभाविकानवधिका- तिशयासङ्ख्येयकल्याण गुणाकरस्य सकटेतरविलक्षणस्य सवात्मभूतस्य परस्य वह्मणः शरीरतया प्रकारभूतस्यानुकूलापरेच्छि्चज्ञानस्वरू- -पस्य परमात्मानुमवेकरसस्य जीवस्यानादिकमरूपाव्ियाच्छेवपएवंकस्वा- भाविकपरमात्मानुभवमेव मोक्षमाचक्षते तच मोक्षस्वरूप तस्ष्ाधुन्‌ त्वसरसादाद्वियामिति नचिकेतसा पृष्टो मत्युरितिं मणितम्‌ तथा ` चया- णामेव चैवम्‌ ` [व० स्रू० १।४।६ | इति घञ तृतीयेन वरेण माक्षस्व- रूप॒प्रभ्नद्वार्णापयस्वरूपम॒पतुस्वरूपमरपायभूतक्मानुगृहातापासनस्वरूपः पृष्टाभातं मापेतम्‌ ध्रतप्रकएङकष्या ययामत्याादुप्रश्वास््य मोक्षस्वरूपप्रश्नः कण्ठाक्तः, प्रातिवचनप्रकारेणापासनादिप्रश्नश्चाथसिद्धः। निवशेषतापात्तिमोक्षश्चेद्राक्याधन्ञानस्योपायता स्यात्‌ उमयलिङ्धकं प्राप्यं चत्तथात्वेनोपास्नम्ुपायः स्थात्‌ अतो मोक्षस्वरूपज्ञान तदृनू- बर न्धिज्ञःनापेक्षमिति वर्णितम्‌ अतो येय प्रेत इत्यस्य मुक्तस्वरूपपर-

४६ रङ्गरामायुजषिराचितधकराशिकासमेता- [अर क्छ]

्षपरतमेव.न देहातिरिक्तपारटोकिककमनुष्ठानोपयोगिकतृभोक्वात्मक- जवस्वरूपमात्रपरत्म्‌ अन्यथा तस्याधस्य दुरपिगमत्वप्रदशनविविषः

भोगवितरणप्रटो भनपरीक्षाया असंमवादृतिद्ष्टव्यमर। नविकेतसो ह्यय. मभिपभायः-हितैषिवचनादात्ा पारेत्यक्तचरमदहावेभूतापहतपाप्मत्ाः दिगणाष्टको मवतीत्युपश्चुत्य, स्वभे लोके भव किंचनास्तीत्यादिना मन््द्रयेन मक्षसाघनमूतायिमप्राक्षम्‌ अधना तु वादिषिमरतिपक्छा तद्धिषये संदेहो जाचते। अयं स्वगे लोके भयं किचनास्तीत्यगदिनिा मयापन्यस्तापहतपाप्मत्वाद विषशिष्टरूप आत्माऽस्तीत्यक्‌ नास्तीत्यपरे। सथोपाद्षट एतन्जामनीयामोते अत एव प्रतिवचनं ““ एतच्छ्रत्वा सप {रगृह्य मत्यः प्रवद्य घम्थमणामेतमाप्य। मादते मोद्नीय~ हि लब्ध्वा " क० १।२।१३ | इव्येतसश्नादुगुण्यमव हर्यत अतो यथोक्त एवाः ! केचन / पराभिध्यानात्तु तिरतं तत ह्यस्य बन्धविपरययो ब० चू ३।२।५ ] इति सते तिसोहितमिपिे निष्ठान्तपद्‌ उपस्जनतया निस्य तिरोधातस्य ' देहयोगाद्वा सोध्पे [ वभ०सू०३।२।६] इति तदुत्तरसभे सोऽप 1तेराधानमावोऽपााते परलद्नतच्छब्दैन परामशदशनात्‌ ' गहा प्रविष्ठावात्मान। हि तद्वश्ंनात्‌ ` [न०सू० १।२।११] इत्यचा पि प्रविष्टावि

त्युपसजनतया नरदिष्टस्य परवशस्य तदशना दिति तच्छब्देन परामरशदश्च- नात्‌ सर्वेनाश्नाभनुसयिव चिच्छन्नस्यति वामनसवें क़ साद्धता दिवत्ति- स्यग्भूतस्यापे सवनाश्ना परामङ्ञस्याद्घीकृुतस्वात्‌ येषं प्रत इति ॥नेष्ठान्तभतज्ञब्द्‌ उपसजनतया निदिष्टस्यापि प्रायणङ्न्दितिमोक्षस्य देह- यागाद्रा सोऽर्पौतिवन्नायमस्तीति चैक इत्यच्रायंपदेन परामर्शोस्स्तुि ।!न चेवं मुक्तवत्यस्मिन्भोजनमस्ति वा वेति वाक्यवन्मक्तेऽस्मिन्मोक्षोऽ-

+~ ~ न~

मशसभवात्‌ ननुनप्रायणल्लब्डुस्य मोक्षवाचत्वं क्रचिददट््ं इरीरविपो गवाचत्वात्‌ श्रुतप्रकाशकोयां इारांरवियागवा{चत्वमभ्युदस्यव चरमः राररावयामपरतया व्यास्यातव्वादति चदस्तवम्‌ तथास्प्यय(मित्यनेनं चर्यरार(रावयागुपरामङ्यसभवात्ताद्ुपायण्यव काच) कर्सार्स्तु।ननु तस्य नाश्चतव्वात्ताद्रपयेण) वित्विक्रित्सा नापपद्यत इति चेत्सत्पम्‌ 1 अयं चरमरारारवियागां वहूङूपाविमविपर्वमाविप्वन स्ुपेगाास्ति नवेति ववाचकेत्तादाः सृपपादृत्वादेति वञ्ड्‌ति ॥२१॥

[अ०१वष्टी १) फाठकोपनिपत्‌ ४७

एवं मक्तस्वरूपं पृष्टो म्र्युरुपदिरयमानाथस्यातिगहनतया पारं प्रापुम- प्रभवते मध्ये पतयाटवे नोपदेष्टव्यामेति मतवाऽभ्ट- री देवेरजापि षिचिकिस्सितं पुरा बहुद्‌ दराभिरपि देवेरस्मिन्मुक्तात्मस्वरूपे वि चिकिस्सितं संशयितम्‌ हि सुज्ञेयमणरेष धर्मः ` आततच्वं सुक्ञानामिति सूक्ष्म एष ध्मः सामान्यतो धम एव दुर्तानस्तचाप्ययं दुकज्ञान इति भावः, अन्यं व्रं नचिकेता वृणीष्व | स्पष्टाऽथः मा मोपरोत्सीरति मा सृजेनम्‌ २२॥ मा मेति निषेधे वीप्सायां दिषचनम्‌। उपरोधे माकार्पीः एनमां विसृज मुच्च २२॥ एवमुक्तो नचिकेताः प्राह-- देवेरापि पिचेकिसत्सितं फिट

स्पषोऽर्थः त्वं मृत्यो यन्न सुज्ञेयमात्थ | सुक्तेयमिति यदात्मस्वरूपमरक्तयान्‌ वक्ता चास्य साहगन्यो लयो नान्यो वरस्तुल्य एतस्य कश्वित्‌ ॥२३॥ त्वादरक्त्वादश हत्यथः 1 अन्यत्स्पष्टम्‌ २३ एवं नचिफेतसोक्तो ग्रत्युत्पयस्य इर्िगमतया मध्य नटध्यतीति निश्रित्य सत्यपि यहणसम््यं विषयान्तरासक्तचतस एताश मक्ता- तमत नोपदेश्ञार्हमिति मत्वा मुमुक्षास्थर्वानुव्च्यर्थ प्रलोमयङ्लवाच- शतायुषः पुजपाजान्वृणीष्व वहून्पशृन्हस्तिहिरण्यमश्वान्‌ स्पष्टाऽथः।

भूमेमहदायतनं वृणीष्व ` परथिष्या विस्तीर्णमायतनं मण्डलं राज्यं वृणीष्व \ अथवा मूमः सबान्ध महद्ायतनं व्चित्रशालापसादा दियुक्तं गृहं वृणीष्व

४८ रक्ररामयुजविरदितप्रकाशिकासमेता- [अर !व्छवी{]

स्वयं जीव शरदा यावदिच्छसि २४॥ याद्रषाणि जीषितुमिच्छरसि ताषज्नीवेर्पथः २४ एतनत्तल्यं यदि मन्यसे वरं वृणीष्वं वित्तं चिरजीविकां उक्तेन वरेण सहशामन्यमपि षरं मन्यसे चेत्तदपि वृणींष्य प्रभूतं ` दृहेरण्यरत्नादिकं चिरं जीवनं चेत्यथः महाभूमौ नचिकेतस्त्वमेधि ~ एधि मवं राजति शेषः भस्तर्टोण्मध्यमपुरुपेकवचनम्‌ कामानां वा कामभाजं करोमि २५॥ कामानां कापना्रेषय करोमीत्यथः २५ ये ये कामा दटभा मवटोके स्वान्कामाश्श्डन्दतः प्रार्थयस्व | छन्दतो यथेच्छमित्यथः इम रामाः सरथाः सतूर्या दीहशा ठम्मेनीया मनुष्यैः रथवादचसहिता मया दौयमानाः सियो मनुप्पाणा इट मा इत्यथः आिमतरत्ताभिः परिचारयस्व आमिमंया दृत्ताभिः परिचारिकाभिः पादृसंवाहनादिदयुभरूषां कारये. त्यथः नचिकेतो मरणं माऽनप्राक्चीः २६

मरणमनु मरणान्मुक्तः पश्चान्परक्तात्मस्वरूपमिति यावत्‌ मरणङ्- ब्दस्य देहावियोगसामान्यवालिनोऽदि प्रकररणवरोन विदोपवावचित्यं न्‌ दाषायेति व्र्टव्यम्‌ २६

एव प्रलाभ्यमानोऽपि नचिकेता अश्चुभितहूदय आह --

(पावा मत्स्य पदन्तकेतत्सवान्धयाणा नरयान्तं तनः

हऽन्तक त्वदुपन्यस्ता ये मत्स्य फामास्ते श्वोमाघाः भ्व अभावो येषां ते तथोक्ता दिनद्रयस्थायिनो मवन्तीत्यर्थः। सकेद्धियाणां यदेतत्तेज स्ततक्षपयन्ति। अप्सरःपरभुतिभोगा हि सर्वेन्दरियदौर्बल्यावहा इति मावः

अपि सव जीवितमल्पमेव

बह्मणोऽपि जी वितं स्वल्पं किम॒तास्मदादिजीवितम्‌ ! अतन्िरजीवि- काऽपि षरणा्हैति मावः |

[अण्वी ` काठकोपनिषत्‌ ४९

तवेव वाहास्तव न॒त्यगीते ॥२५॥ बाहा रथादयस्तिष्ठन्त्वि ति शेषः २५७ वित्तेन तर्पणीयो मनुष्युः॥ हि वित्तेन लब्येन कस्यचिन्तपिहेएचर! जातु कामः कामा- नामपमोभगेन स्यतीति स्यायादिति भावः किच--- लप्स्यामह वेतमदक्ष्म चश्वा त्वां वयं हटवन्तश्चेद्वि्तं प्राप्स्यामहे ।! व्वहश्नमास्त चेद्िसटामे को भार इति भवः तर्हि दिरजीविका प्राथनीयत्यत आह-- जीविष्यामो यावदीभिष्यसि खम्‌ यावत्छालं याम्ये पदे व्वमीश्वरतया वर्तसे व्यत्ययेन परस्मै एदम्‌ तावत्पयंन्तमस्माकमपि जीवनं {सिद्धमेव टं व्वदाज्ञातिट इ- घनेनास्मजीं दितान्तकरः कश्िदरिति ।! वरलाभाठामयोरपि तावदेव जीवनमिति भाषः व्रस्त॒ मे वरणीयः मृ एव २८ इति प्राद्पस्तती दर एव वरणीय इति भावः २८५ अजीर्यतामम्‌तानामुपेत्य जरामरणशून्यानां युक्तानां स्वरूपं ज्ञात्वा जीयम्मत्यः कृ तदास्थः प्रजानन्‌ प्रजानन्विवेक जरामरणोपप्ठुतोऽयं जनस्तदास्थो जरामरणादयुप- ष्ठु ताप्सरःप्रभतिविपयविषय कास्थावान्क कथं भवदित्यधः अभिध्यायुन्वणेरतिपरमोगान्‌ तचत्यान्वणरतिप्रमोदान्‌ वणां आदित्यवणैत्वादिरूपविशोषाः \ रति प्रमोदा व्ह्मभोमादेजनितानन्दविज्ञेषास्तान्प्वानमिष्यायन्निएुणतया निरूपयन्‌

< ¬. 1 + +.

अनातदीघजीषिते को रमेत २९॥ अत्यल्प एाहेके जाविते कः प्रीतिमान्स्यादित्यर्थः २९ य।स्मान्नदं पिचिकित्सनि मृत्यो यत्सांपराये महति बरहि नस्तत्‌ ¦

८० रङ्गरामानुजविरवितप्रकाःशकासमेता- [अ०! वह्‌

महति पारलौकिके यस्मिन्मक्तात्मस्वरूपे संशेरते तदेव मे बरूहि योऽयं वरो गृढमनुप्रविष्छे नान्यं तस्मान्नचिकेता वृणीते ॥३०॥ इति प्रथमा वही ॥१॥

गढमात्मतच्वमनुप्रविष्टो योऽयं वरस्तस्माद्न्य नाचकता वृणते

स्मेति श्रतेवंचनम्‌ ३०५ इति प्रथमा वहा) ?॥

अथ दटेतीया वही | एवं शिष्यं परीक्ष्य तस्य मुमक्षोः स्थेयं निश्चित्य तस्योपदेशबो- ग्यतां मन्वानो मुमुक्षां स्तोति- अन्यच्छेयोऽन्यदुतेव प्रयः | -अतित्रशस्तं मोक्षवत्माप्यन्यत्‌ प्रियत्वास्पदं भोगवत्मःप्यन्यत्‌ ते उभे नानाथ पुरुष सिनी भ्रेयःपरेयसी परस्परविलक्षणप्रयोजने सतीं पुरुपं सिनीतो बघ्रीतः पुरुषं स्ववरशतामापादयत इत्यथः श्रेय आददानस्य साधु भवति, तयोमध्ये भ्रय आददानस्य माष्षापु. प्रयतमानस्य साघु मद्र मवति। ही यतेऽर्थाय प्रेयो वणीते ॥३॥ यस्तु प्रया वृणीत पुरूपाथाद्धष्टा मवति इत्यवधारणे मरेयश्च प्रेयश्च मनुष्यभतः | यश्च प्रेयश्च मनुप्वं प्राप्रतः। ता सपरात्य विावनाक्त पारः | श्रयःप्रेयःपदार्थो सुम्यगालोच्य लोच्य नीरक्षीरे हंस इव परथक्लरोति भ्यां हि धीरोऽभि प्रेयसो वृणीते | प्राज्ञः प्रयोपेक्षयाऽभि, अभ्यर्हितं श्रेय एव वृणीते भयो मन्दो योगक्षेमाद्वृणीते

[अ० {व्ही र] काठकोपरिषत्‌ ५१ मन्दमतिर्योगक्षेमाद्धेतोः परेयो वृणीते डारीरस्योपचयो यागः क्षेमः ` परिपाटनम्‌ २॥ तवं प्रियान्परयरूपारश्च कामान्‌ | तादशस्त्वं स्वता रूपतश्च प्रेयान्काम्यमानान्ङ्यद्‌ोमित्यः 1 अभिध्यायच्ककेतोऽव्यसराक्षीः 2 दुःखोदकत्वदुःखमिभ्रत्वादिदोषयक्ततया निरूपयंस्त्यक्तेत्रान सीत्य: गता दङूका वत्तमयामवात्रः।

वित्तमयीं धनप्रायां सृङ्कां छुस्सितगतिं विमटजननसे षितामेतां प्राप्तवानसि

"स ति र, अकः) (भू

यस्यां मनन्ति वहवां मनुष्या; स्पष्टाऽथः ॥*२३ दूरमेते विप्रीति विष्ची अविया याच वियेदि ज्ञाता याऽविदेति ज्ञाता"कामकमाीसिका या विदयेति ज्ञाता वैराग्यतत्व- सानमयी, एते दरूरमत्यन्ताषिषूच्यो भिन्नगती परस्परविस्द्धे वियाभीप्सिनं नचिकेतसं मन्ये | वैद्यामााप्सनं वेयाथनं चिद्यामीप्सितमिति पाठ आहिताभित्वा- ननिष्ठान्तस्य परानिपातश्छान्दसताद्रा

वा कामा बहबोऽटखोटपन्त $

कामा बहवाऽपि त्वां नाठोलयुपन्त भ्रेयोमागांद्विच्छेदं कृतवन्त; विषयवरागो भवसीत्यथः। टुपसदेति यङन्ताहद्क छान्दसो यटोषः यङ गन्ताद्वा छान्द समात्मनेपदमदमवश्च ४॥

अविद्या या विद्येति ज्ञातेत्युपात्तमागद्रयेऽवियामार्मं निन्दति- अव्रियायामन्तरे वतमानाः ५.4

काम्यकमादेटक्षणष्यामक्िायां मध्ये घनीभत इव तमास तमानाः (+ (7 ¢ ~ ।\^ ^ स्वय धीराः पण्डितंमन्यमानाः स्वयमेव प्रज्ताशाटिनः शाख्कुशलाश्चेति मम्यमानाश्च

५२ रङ्गरामानुजविरचितप्रकाशिकासमेता- [अन १व्ोर्‌

,

दन्द्रम्यमाणाः परियान्ति मूढाः ! जरारोगादिदिःखपीडिता अविवेकिनः परिभ्रमन्ति अन्धेनेव नीयमाना यथान्धाः ५॥

स्पष्टोऽथः। केचित्तु दन्द्रम्यमाण इति पाठमाध्ित्य किपयकामाथिना दुता चत्ता इत्यथं व्णयन्ति ५५५ स्रापरायः प्रतिभाति वाटम्‌ | परलोकऽषिवेकिनं प्रति प्रकाशते पमायन्तं वित्तमाहन मदम्‌ ¦ अनवहितमनस्कं विपयाशावङीकतमनोरथम्‌ $ (क „4 अयं लेको. नास्ति पर इति मानी अयमेव लोकोऽस्ति परलोको नास्तीति मन्यमानः पुनः पृनवशमापयते मे मच्कियमाणयातनाविषयो भवहतीत्य्थः व्यासर्विः ' संयमने नुः भूय ` |ज० सू० ३।१।१३] इति सुधरेभ्यं लोको नास्ति पर उत मानीति पाठानुसारणायं लोकः परश्च लोको नास्तीत्यर्थो व्थितस्तत्र पर्ष तस्येति शेषः पूरणीयः शब्दोऽष्याहारयः। मानीत्यस्य दुमनिी- त्यथः। शिष्टपरियहा मावाद्यं लोको नास्तीत्यस्योपपतिर्करव्या 1 दुर्मान पुनः पुनवेशमापद्यत इत्ुत्तरच संबध्यते अवणायापि बहुभि्या रयः | भवणलाभोऽपि महासुकृतफट मिति भावः ¦ शृण्वन्तोऽपि बहवो यं विदुः ¦ हि भोतृणां सर्वेषां परमात्मप्रतिपत्तिः सुखमेति मावः आश्रयां वक्त कुशलोऽस्य ठव्धा | अस्य कुशलो वक्ता कुशलः प्राप्ता दुटम इत्यथैः आश्वया ज्ञाता कुशलानशेष्टः कुशटेनाऽऽवचार्यप्ानु शिष्टो ज्ञाताऽप्याश्चर्यः

[अ० वह्धी २! काठक पानेषत्‌ \ ५५३ पनष्याणां सहसेष काश्चयताति सद्धय यततामपि सिद्धां काश्चन्मां दात्त त्वत, ।. इत्युक्तेरिति भावः ॥५७॥ ८. तेय) ध्‌ ~ =. नरेणावरेण प्रोक्त एष सुदिज्ञेयो बहूधा चिन्त्यमानः अवरेणाभरेठेन प्राकरतेन पाण्डित्यमाचप्रयोजनवेद्एन्तश्रवणेन नरेण

देहालमाभिमानिनेष आत्मा सुविज्ञेयो भवते छता हताः बहूधा चिन्त्यमान) बाद्भिरोति शेषः

अनन्यपाके गातिरच नास्त

अनन्येन्तेच्यसानादात्सनोऽनन्येन तदेकान्तना बह्यसाक्षाकत्कारणा प्राक्तेऽनाऽभ्व्मनि याहश्यवगतिः साऽस्त्मावगतिरवरेण प्रोक्ते नास्ती त्यर्थः 1 यदाऽ संसारे गतिश्वङ्करमणं नास्तीत्यर्थः यद्राऽनन्यपीक्ते स्वयमवगते गतिरात्मावगतिर्नस्तीस्यथः 1 अन्यप्राक्त इात पाडम्षरम प्रोक्ते सत्यालन्यवगतिनास्तत्यथः।

ननु येन केनचिदुपदिषटेऽप्य॒हापोहशाठिन ¦ स्याददेत्यत आदह-- अणीयान्द्यतक्यमणप्रमाणात्‌ < यतोऽणोरप्यणी यानात्माऽतस्तत्स्वरूपं तकाग चरम्‌ ~ < नेषा तर्केण मतिरापनेया आत्मविषयिणी मतिस्तकप्रापणीया नेत्यर्थः अतसतकङ्कुङटेनापि स्वयं ज्ञातुं श्येत्यथः प्रोक्त न्येभै त्‌ सुज्ञान रेष्ठ !

हे प्रे प्रियतमान्येनंव गुरुणोपदिषटव मतिमीक्षसापनक्ञानाय भवति का पुनः सा मतिरेत्यत्राऽब्ह--

यां त्वमापः सत्यधृतिवतासि

यां मतिं त्वमाप आप्तवानसि सिषाधयिपिततया निश्चितवामित्य्थः। सत्यधृतिरासे सत्पाऽप्रकम्प्या धतियंस्य तथाक्तः बतेत्यनुक्म्पा- याम्‌

५४ रङ्गरामानुजविराचितप्रकाशिकासमेता- [अर {क्र

त्वाटङ्नो भूयान्नचिकेतः प्रष्टा ° त्वादरशः शिष्योऽस्माक भूयादित्यथः॥९॥ पनरपि त॒ आह- जानाम्यह शेवधिरिव्यनित्यम्‌ रोवधिनिधिः। कुबेरायश्वयमेव जातीयकं कमफलटक्षणम नित्यमिति जानामि ह्यध 1 द्यधरवैः प्राप्यते हि धुवं तत्‌ अत्मतत्वमधरुवेरनित्यफल साधनमूतैरनित्यद्रव्यसाप्यैवा कममिि त्यथः ततो मया नाचिकेतश्चितोऽभिरानित्य- =. ~ [र त्यम्‌ द॑व्येः प्राप्तवानस्मि नित्यम्‌ १०॥ एवं ज्ञातवता मया बह्मप्रािसाधनज्ञानादेश्ञेनानित्वैरिष्टकादिद्िन्यै नाचकेतोऽयिश्चित्तस्तस्माद्धेतार्नस्यफलसाधनं ज्ञानं प्राप्तवानस्मीत्यथः। अतां बद्मप्रापेज्ञानेकसाध्यत्वस्य विरोधः १०॥

त्वारङ्नो भूयान्नचिकेतः प्रेति पुरवंमन््रोक्तं नचिकितसः भ्रवणा्पिः कारं विवृणोति-~

कामस्याऽऽपिं जगतः प्रतिष्ठां कतोरानन्त्यमभ्यस्य पारम्‌ | स्तोममहटुरुगाय परतिष्ठं दष्टा धृत्य धीरो नचिकेतो ऽत्यसराक्षीः॥११। क्रतोः कर्मणः प्रतिष्ठां फलमूतां जगतः कामस्याऽऽप्तिं चतुमखस्थान-

पयन्तसवंलोकसंबन्धि्यादिविपयात्मककामप्राकषिं दष्टा मोक्षस्वरूप- माह-आनन्त्यममयस्य पारमित्यादिना 1 अविनाक्ञित्वमत्यन्तनिर्भ. यत्वमपह॒तपाप्मत्वसत्यसंकल्पत्वा दिमहागुणगणरूपस्तोमम॒रुकीतिं स्थर्य मोक्षगतं ष्टा टौकिकान्कामान्पज्ञाशाली त्वं त्यक्तवानसी. त्यथः यद्रा मोक्षरूपपरमात्मस्वरूप एव सर्वकामावा्िं तश्चैव सकल. जगदा धारत्वं क्रतोरनन्तफलरूपतां चेत्येवं सर्व॑ परमार्मविषयतया यांजनीयप्‌ ११॥ ततीयं परश्च प्रति वक्ति तं दुरदशशमित्यादिना मन्त्रहुयेन-- ।>.'*

¢ ~ <~

[अ ०१२] काठकोपनिषत्‌ ५१५ 1 च~

दुर्दरं गूढमनुप्रविष्टं गुहाहितं गहरष्ठं प्राणम्‌ अध्यात्मयागाधिगमेन देवं मत्वा धीरा हषशाका जहाति ॥१२

श्रवणायापि बहभिर्यो लभ्य इत्युक्त्या द्रष्टुमशक्यं गं तिरोधा- यककर्मरूपाविद्यातिरोहितम्‌ स॒वंभतानुप्रविष्टम्‌ गुहाहित हदयगहा- वर्धनम्‌ ¦ गहूरेष्ठमन्तयामिणम्‌ पुराणमनाादम्‌ अध्यासमयोगापे गमेन विघयेभ्यः प्रतिसगहीतचेतस आस्ानं स्मवधानमध्यात्मचामः ''यच्छेद्राङखनसीं प्राज्ञः “यदा पञ्चावातिष्ठन्त ज्ञानानि मनसा सह इत्यादिना दक्ष्यमाणः।! तेन योऽयमधिगमा जीवात्मज्ञानं तन हतुना दू

परमासमानं मववव्यर्थः जीवासज्ञानस्य परमात्मन्ञानहेतुत्वाद्‌।ते भावः! `` हर्षकशौको विषयलाभालाभप्रयुक्तहषंरोका जहातीत्यथः 11 १२

पएतच्छतवा सपार्ह मत्यः

एतदातसतच्वं श्रत्वा संपरिगृह्य मननादंक कृत्वेत्यथः प्रवद्य धम्यम्‌ . ` ` “` क्मसाध्यं शरीरादि प्रवृह्य पृथक्कृत्य परित्यज्येत्यथः अणमेतमाप्य एवं स्वातममतं सुक्ष्मतया चक्चराद्यगोचरं ^“ अणा य]न्ह्यपरतक्यम्‌ `` हति निर्दिष्ट परमात्मान देशविङप प्राप्य मादतं मादनाय> ठखन्त्रा। विद्रान्मोदनीयं प्रीतिविपयमपहतपाप्पत्वादिगुणा्टकवि शिष्टं स्व- स्वरूपं टन्ध्वा मोदत आनन्दी मदतीव्यथः 1 “एष सप्रसादाऽ- स्माच्छरीरात्समत्थाय पर ज्यातिरूपसपय स्वन सूपणाभानप्पद्यत

[छा ०८।३।४].स तच पर्येति जक्चत्की डत्रममाणः [छा ०८ १२३] इति भ्रत्यर्थोऽतानुसं धेयः

एवं प्रश्रस्योत्तरमक्त्वा नचिकेतसं मोक्षाहव्वेन स्तोति- विवत‰ सदम नाचकंतप् मन्य} ३२

नचिकेतसं प्रति बह्यरूपं सद्म धाम विवुत्तद्वारं प्रवेशाहं मन्य इत्यथः ( [त ~ = (तस्येषप आत्मा विशते ब्रह्मधाम! [मु०२।२।४] इति श्रतेः ननु नह्यजज्ञं

क्क्ल

५६ ररामाद्ुजविरयितपरकाशिकासमेता- [अ {हीर

देव मीड्यं॑पिदित्वेति श्त्येकाश्यवाध्यात्मयोगाधिगमेन मव्येत्यत्रापि परन्ात्मासकजाौव एव प्रतिपाद्यताम्‌ ततश्च दुदश्लसिति पवंख- णडोऽदि जीवपर्‌ एवास्तु तदरश्च श्रवणायापि बहुभियां लभ्य इति परथसंदभीऽपि परिद्चद्धजीवस्वरूपपर एवास्तु ततश्च -- ति आश्चदवतयक्यति कश्िदेनसाश्चर्यवद्रुदति तथैव चान्यः। आश्र्यवच्चैनमन्यः सुणोति श्रुत्वाऽप्येनं वद्‌ चव काश्चत्‌ [गी ०२२९]

व्दुस्य दवात्मकत्व

श्न 1 ~

परमात्ममनस्तावत्तं दुदं। गरढमनुपरविष्टमिति गुहाप्रवेशो हङ्यत दत्पुक्तम्‌।

व्यि)

तवायः मन्त्रः परमात्मपरतया व्यासार्यैविवुतः 1 गहरेष्ठमिति .पदेन

7, मि न्न

दयधुवैः प्राप्यते हि धुवं तत्‌' एतच्छरृत्वा संपरिगृह्य म्यः पवृ धम्य मणमेतमाप्य मोदते मोदनीय> हि लब्ध्वा ` अध्यात्योगाप्िगमेन देरव : मत्वा धीते हर्षशोकौ जहाति! इति प्रदेशेषु धम॑फटविलक्षणतया ध्यानः साध्यतया प्राप्यतया निर्दििस्य प्राप्यस्य स्वरूप चोक्तप्रवुशेष्वेव ¦

धमोबिलक्षणतया मतेति प्रतिपन्नस्यो पायस्य स्वरूपं धीरो हर्पशोको | जहातीव्यत्र धीर इति प्रतिपन्नस्य परापुश्च स्वरूपं, शोधयितुं प्रच्छत्य- न्य धमांदित्यादिना-- ` +; अन्यच्च धर्मादन्यजाधमादन्यत्रास्मात्कूतारतात्‌ ८.2८ अन्यन पूता व्याच यत्सश्यसि तद्‌ ॥१४

<, 2 = निर्दि > ननु भाष्येदेवं मववत्युपास्यतया निदिष्टस्य प्राप्यभूतस्य देवस्याध्याक्‌ः

[अ०१व्ट्ी२। कटको पनिंपत्‌ ८१९

योगापिगमेतेति बे ड्ठिव्यतया निद्ष्टस्य धाघ्ुः प्रत्यमात्मनश्च वत्त धीरा हर्षदोको जष्ातीति निरिस्य कह्योपास्नस्य स्वरूपराधनाच पप्रच्छ अन्यन्न धर्पा्हिवीलखसेः कथं तद्धैरुद्धतया धार उत चदुरहस्च प्राततिरित्यच्यत इति चैन्दवं वोचः अध्यात्मयोगालमसनाति वाद्त्‌- व्यतया निर्दिष्टमात्पशब्दवाच्यं प्रजापतिविद्याप्रातपन्नमुपास्य प्राप्यमूत परिद्यद्धस्वरूपमेव अतस्तस्यापिप्राष्यनिर्दक्षकतसरमव वस्तुगत्यातस्य प्राप्तराभिन्नत्वात्प्ाघ्रः प्रत्यगातसमनश्चेति भाष्य 1वेरास्स्यत।अत्‌ एत्‌ भयम तावस्राप्नः प्रत्पगाव्सनः स्वरूपमाह-न जायतेघ्रयत वा वचपा्वादात उनत्तरभाप्यमप्युपपद्यते हि जायते [स्रयतं वा वपाश्वादातमन्तन्र- तिपाद्यस्य विपशिच्छल्दितपररंद्द्धस्वरूपस्य प्राप्ररूपतपपपातः | ; आत्खियस्माोयुक्ध भाक्तत्वाहूभनाचिणः विज्लातसारधिर्यस्त मनःप्र्रहुवास्रः

स्ेऽध्वनः पारयान्तेति तद्विप्णतेः परमं पदम्‌ `" टि मन्वधतिपाद्य- स्यैव प्रा्नरूपस्वात्‌) तयैव "विशोपणाच'[वन०सू०१२।१ | इतिसत्रभष्प्य प्रतिपादितत्वात्‌ ' अतः प्राप्यवाप्यकापिकरण्यानर्दृक्ञपर्‌ गृहामन्त छाचा- तपाषित्यचाज्ञव्ववाचिना छायाद्चब्भेन निर्ुशे दृ्टोन तु विपाश्चच्छ ब्रेन अता यथोक्त स्वार्थः अं मन्यो व्यासादख्रयाणाामाति सु विवतः धर उपायः धमाद्रून्यच प्रसिद्धापायावदक्षष्ण इत्यथः) अधर्मो वर््तर उपेदः अध्सादन्यत्र प्रासद्धसाध्य्िटश्चषण फलम्‌ त्यर्थः अस्मात बाद्धस्थस्तत्सापथक्या 1वचाक्षतः। एवाप्तात्त प्रसिद्धोपत॒विटक्षणः साघकावस्थायामितरफलावरक्तत्वार्फटद राया माविरभूतगणाष्टकविशिष्टस्वरूपत्वाच \ कृताक्रतादिति घमादुानां विर घण करताक्रताद्धसहिष्िलक्षणम्‌ अन्यच भूता मव्याच धमद्विल- क्षणं यदित्यर्थः! इत्येकां व्याख्यां करत्वा तास्मिन्पक्षे तु कृताकृताद्‌मर- ताद्धव्याच धम।दन्यच ताहशादधमादन्यत्र ताहश्ञादस्माञान्यत्रस्यन्य- व्रशब्दचयेणोपपत्तावन्यच भ्रताद्धव्याचत्यन्यच्रशब्दुवयध्यम्‌ , उपायस्य काटचयपररिच्छिद्नतया तच काटचयपात्च्छस्नवेटक्चषण्यासन्यसय चपयाः लोच्य यद्रेत्यादिनाऽपरा व्याख्या द्रुता तदुच्यते वदा घमद्‌ घमाचान्य- बरेव्यपासनप्रश्रः ! पण्यपापरूपसाधनविटक्षणत्वादरुपासत्तस्य कुताढरृता द्भूताद्धव्याचान्यघ्र कालादिति यदिति कालापाराच्छन्नमुपय प्रम्‌ प्रञ्रपेतरपि चेतनस्ष निव्यत्वासपमाप्यान्तभाकाच \तत एव तस्याापं तन्वण प्रभ्रस्तदृन्तगतं प्रापुः स्वरूपमिति वक्ष्यते 1 तत यत्तच्छब्दु चतय-

५८ रङ्गरामानुजधिरवितप्रकाङिकासमेता- `^ बीर पराप्रिति सावयति तथ्सित्चापि पक्षे प्रष्टवयद्रुयपरत्ताश्रवणमाप ्ि्टमेवान्यय धमांदन्यचाधमादिति पक्रमस्थान्यत्ररा्दद्रयसामाना पिकरण्यवत्‌ 1 अन्यलास्मात्करताकरूतादन्यत्र भूतादत्युपारतनान्यत्रर व्ट्द्रयस्याप सामानापकरण्यस्पव प्रततिः याद्‌ तत्र घषमाचमक्टनल्ष्ण | . काट्रयविलक्चषणं यच्चेति राब्दद्रयसश्रोप्यत तद्ाऽन्य्र शब्दुयुगदह्ुयस्य स्वरसतः प्रतीतं सामानाधिकरण्यं पयत्यक्षत अतः प्रक्रमरात्यनुस्रा रिपरतीतसामाधिकरण्यभङ्े कारणाभावाव्न्यत्र घमाद्न्यचाघमाादत्ययः मप्यंश्ः प्राप्यव्रह्मपर एवयस्त्‌ नतु सएयमात्मा प्रवचनन टलभ्यातं मेधया {क {।२।२३ |उत्युपायविशेषरप्रातवचनद्‌ ननापायविङापप्रश्च- स्याप्य््धैवान्तभध्यतया चशब्डाभायेऽप्दन्यवज्चन्दुयुगद्रपस्य सामानाः विकरण्वं भखनीयभिति चेन्न प्रतिवचनेऽपे ˆ नायमात्मा प्रवचनेन लभ्य उति प्रीतिरूपापन्नज्नान्कटम्वत्वलश्षणप्राप्वघमात १। पं पदश्स्येव दकीनेनोपायप्रधानप्रतिवचनादृ्गनात्‌ नाश्चान्तमानसा वाऽपि प्रज्ञा नेनैनमाप्लयात्‌ [ क० १।२।२४] इति ˆ यस्त्वावेज्ञानवान्भवत्यमनस्कः सदाऽयाचिः। तत्पदमात्नातिः [क० {१३।७| डति प्रात चनदृशना- .. दन्यधर्मादन्यवेति प्रसिद्धोपापावर धवश्च इनयाप [क स्यात्‌ प्राप्यस्य प्रीपतिरूपापन्नज्ञानकोपायव्यकथनमापाय प्रोातरूपापन्नत्वरूप विशेषः फलिष्यतीति चेत्फटत॒ नाम नतवतोपायस्य प्रश्चप्रातेवचन प्रथानविषयत्वं वक्कव्यमित्यास्त फं देवदत्तभवनामिति प्रक्षस्य वा चहु चम्पकाटकरतनिष्डरं द्वारोपान्तलिखितङ्ङ्खचक्रपद्मक दवदृत्तभवन- मिति तत्पश्चप्रतिवचनस्पवा निष्करद्रारपान्तप्रधानकववं कश्िद्भ्युपति। अतोऽन्यत्र धर्मादन्यत्राघमादित्पप्यन्यचरशब्द्‌ चतृष्टयसामानापिकरण्य- लिप्सया धर्माधर्मसाध्यविलक्षणवह्यविपय एवायमिति चत्‌ \ अत्रा चयते-असौ देवदत्तादत्पन्नो मचत्यपि तु यज्ञधत्तादिति वाक्यं श्रूत्वा देवदत्तादन्यं ये पदयसितमे त्रहीति प्रवृत्तस्य प्रतिवचनस्य देवद्त्तान्य यक्ञदत्तपरत्ववह्क्षणया द्वद्त्तपचान्यप्रश्नपरत्वस्याप्रतातः तद्रत्क्मः साध्ये बह्यापित्‌ ज्ञानसाभ्यमित्युपदेद्षानन्तरप्रवत्तस्य धमादन्यत्रात प्रश्रस्य घमविटक्षणज्ञानरूपोपायपरत्वमेव युक्तन त॒ धमश्ब्दटक्षणया धर्मसाध्यविटक्ष्णव्ह्मपरत्वम्‌ तथाऽपमांद्न्यत्रत्यव्रापि सामाना करण्येनोपायपरत्वभव निश्चितम्‌ काटत्रयपाराच्छन्ना वेटक्षणवाचक

उपारेतनान्यचङब्दद्रये काटच्यापररिच्छन्नापायपरामज्ासमवात्सामाः नाधिक्ररण्यभक्तेन प्राप्यपरत्वमेव यक्तम्‌ 1 नीट दीषा हइस्वा रक्तः\

[अ { वह्णा। काठकोपनिषत्‌ ! ५९

इत्युक्ते नीलदींघपदयोरविरोधात्सामानाधिकरण्यं सिध्यति 1 रक्तन्वस्व- योश्च परस्पराविरोधात्सामानाधेकरण्यं सिध्यति नतु चतुणा चक्ञ- व्दाभवेऽपि सामानाधिकरण्यं दृष्टमपि तु पुरुपद्रयधश्नपरत्वमव एव- मिहापि यच्छब्दान्वितचकाब्दद्रयाभावेऽपि तत्खामानाघकरण्यमवगः- म्यते ! अस्तु वा भवदुक्तरीत्या सासानासिकरण्यम्‌ अथाव प्रक्नप्रतिः वचनयो दिर्तयञ्यार्यावायुपेयप्रश्नमुपेचन्तमावादुपा यस्याप्यन्तभुतव्वात्‌ तु प्रक्प्रतिव चनस्य इुघरिततया क्षतेरमावात्‌ "तत्ते पदं संम्रहेण ववाम ०१।२।१५। इति पदुक्ञच्दितप्राप्यस्येव प्रतिवचनप्रतिपाद्यत्वस्य स्पष्ट प्रतीते(रत्यलं पसक्तानुप्रसक्त्या प्रक्रतमनुसरामः॥ १४॥

एव पृष्ठो मत्यः जायते प्रिवते' इत्पाद्िना विस्तरेण प्रतिपिपाद्‌- यिपुरिदानां भ्रोतराद्रातिशयसि द्ध्य प्राप्यचमवं परकाशयन्संयहा {क्ति प्रातिजानीते-

सद वेदा यत्पद्मासनान्ति | 1

पदयते गम्यत इति व्युच्छा पदङव्डः प्राप्यस्वरूपवाची ! यत्स्वरूपं सव वेदाः साश्चाव्परम्यरया वा प्रतिंपाद्यन्तत्य्थः अनेनास्या उपनि- षदः प्र॒जापतिविद्यावत्परिश्युदद्रातमस्वरूपविपयतैवास्त्‌ जायत भ्रियते वा विपाश्वेत्‌, [ क० १।२।१८ ] हन्ता चन्मन्यते हन्तुम [ क० ६।९। १९ ] इति मन्वद्रुयस्व परिज्ुद्धात्यस्यरूपपरव्वस्यः संप्रतिपन्नत्यात्‌ अणोरणीयान्‌" इति मन्वद्रयस्पापि

अविनाशि तु तद्धेद्धि येन सवमिदं ततम्‌ [र्गा० २1१५ || नेव्यापारमनास्येयं व्पाप्तमाचमन्‌पमम्‌

इति स्मृतिवचनाभ्यां स्वान्तःप्वेशयाग्यातिसृक्ष्मतया व्यापकतया प्रतिपादिते प्रत्यगात्मन्युपपन्नत्वात्‌

सृक्ष्मतवात्तद्‌विज्ञेयं दूरस्थं चान्तिके तत [ गी° १३।१५। ] !

इति गीतानुखारेण^आसीनो दूरं वरजति ज्ञायानो याति सर्वतः | १।२।२१ | इति मन्त्रस्यापि त्रैव युक्तत्वातत 1 'यसिष्णु प्रम विष्ण [ गी० १३२१६ | इत्युपव्रहणानुसारात, "यम्य बह्म क्षच्नं | क० १।२।२५ ] इति मनच्छरस्यापि तच संगताशत्वात

द्वितीयं विष्णुसंज्ञस्य योगिध्येयं परं पदम्‌ पसू(तिनाशास्थतिहेतुरीश्वरस्त्वमेव नान्यत्परमं यत्पदम्‌

६० रङ्घरामातुजविरवितप्रकारिकासमेता- [अणदव्टीर्‌|

इति स्प्रव्यद्सारेम (सोऽध्वनः पारमाप्नोति तद्धिप्णोः परमं पद्म्‌ ¡ क०१।३।२ | इति मन्यस्यापि श्ुद्धात्मस्वरूपे सगताधत्वात्‌ !

अव्यक्तोऽश्चर इत्युक्तस्तमाहुः परमहं गतिम्‌ |

इति स्म्ृत्यनुखरेण सा काष्टा सा परा गति; [ ०१।३।११ ] इति मन्स्यापि पारिश्चद्धात्मपिपयत्वखमवात्‌।

समे सतु भूतेषु तिष्ठन्तं परमेश्वरम्‌

तेस्मत्यनुसारेणः “एषु सर्वेषु भूतेषु" [ ?।३)१२ [इति मन्त्र स्यापि विञुद्धस्वख्पपरत्वो पत्तः पराञ्चि खानि [ २।१।१ ] इति मन्त्रे परागथनिन्दाद्रारेण प्रत्यगधस्यव प्रकरणप्रतिपाद्यत्वाविष्करणात्‌, (तिष्ठन्तं परमेश्वरम्‌" [गी ०१३।२.७] इति भीतानुसारेण “दश्ञानो मूत. मव्यस्य' | क० २।१।५ | इति मन््रस्यापि तेव शुद्धात्मस्वशूपे संग- ताथत्वात्‌ मेदुपरसक्तिमति प्रत्यगात्मस्वरूप एव नह नाना [ क०२। १।११ | इति निषेषस्यापि संगतार्थतात्‌

अभेदव्यापिनो वायोस्तथा<सौ परमेभ्वरः 1

इति स्म्रतिप्रत्यभिज्ञापकम्य ष्वागुयंधेको भुवनं प्रविष्टः [ क०२।२।

१० | इति मन््रस्याप परिश्यद्धरस्वरूपपरत्यसेभवान्‌ 'सर्वतःपाणि-

न्त

पादं तत्‌ | गी० १३।१५ इति गीतामाप्ये बह्मणा परमसाम्यमापन्ने युद्धा्मस्वरूपे सद्रैतःपाणिपादादिकराथकतुत्वं संभवतीव्युपपादितत्वात्‌। ` एकं वीजं वहुधा चः करोतिः [भ्वे० ६।१२ ] इति मन्त्रस्यापि परिद्चु. ¦ द्ध परल्वेऽनुपपत्यभाषात्‌ तत्र सूर्यो भाति' [कण २।२।१५ ] इति मन््रस्यापि तदद्धास्रयते सूर्यः" [गी०१५।६] ज्योतिषामपि तर्ज्यो- ` तिस्तमसः परमुच्यते [गी०१३।१७| इति गीतावषनेन परिश्चद्धात्मस्व-

रूपपरत्वस्य युक्तत्वात्‌

तस्माच्छरीरातव्हेदित्यीपसंहारिकमन््रस्य श्ुद्धात्मपरत्व एव स्वार- स्यात्‌ कृत्प्नाया अप्युपनिषदः प्रजापतिवाक्यवलत्यगात्मस्वरूपमात्र- परस्वोपपत्तौ परत्यगात्मपरमात्मस्वरूपप्राप्यद्रयवस्त्वङ्कश्चाश्रयणं यथेति शङ्का प्रत्युक्ता सवेवेदुप्रतिपाद्यस्यंव तत्ते पदं संयहेण बदीमी ति वक्त्ये त्वेततिज्ञानात्परमात्मस्वरूपप्रतिपाद्क्वेद मागप्रतिपाद्यस्य शुद्ध स्व- रूपे संमवाच्छुद्धस्वदख्यस्याप्यन्तयामिणः परमात्मस्वरूपस्य शद्ध रूपः | प्रतिपाद्कभागेनापि प्रतिपाययत्संमदादिति द्र्ट्यम्‌

[अ०१वह्धीर] काठकोपनिषत्‌ ! ६१

~ (~ (~ ` तपाशसे सवाणि यदहदान्त पःभरधाना उपरितनभामा इति व्यासार्थन्याख्यातम्‌ य॒ टिच्छन्ती बह्लचय चरा |

बरह्मचर्थ गरूकुटवासः खछीसङ्गराहत्वादटस्लण याद्च्छन्तोऽनुति-

[न्त तत्ते पद्‌ सममहण चवा संगद्यतेऽनेनेति सयहः शब्दः प्राप्यवक्तव्यत्वप्रतिज्ञापदेऽस्मिन्म- च्येऽ्थाखणवप्रक्षंसाया लाभासणवं प्रजञस्याते भाप्यस्य स्र त्यादिपाद्त्रयोक्तव्ह्यप्रतिपादकतया प्रश्स्पेत्यथ इत श्रतप्रकाश्िका- चनस्य नाक्पपत्तिरितिं इश्व्यम्‌ ।। संक्षेपेण तत्पतिपादकं किमित्यत आह-- आ।।मत्यतादाते 3५

तत्सदिति निर्दशो बह्मणसिविषः स्परृतः\ इत्‌ प्रणवस्य बरह्मच वक्त्वायणवावयवयोरकारमकारयोः परजीववाचितयापायापत्ररप्युपः दिष्टत्वमस्तीति दशव्यम्‌ \॥ १५

एद्‌ वाचकं प्रणयं द्राभ्वां सन्नाभ्पां स्तात

एत्‌ द्धयवाक्षर व्ल | ओमित्यनेतैदाक्चरेण परमपुरुपमभिध्यायीतेति व्रह्मपाप्िसाधनध्या- नाटम्बनवाद्दिमेवाक्षरं वह्यप्राक्िसाधनच्वाद्वह्य दध म्‌ एतद्धयव्राह्लर परम्‌ जप्येषु ध्येयेषु भे्ठमित्यथः द्ध = ता ०, (किन - [ स्य एतद्धयेवाक्षरं ज्ञाव्वा यो यदिच्छति तस्य तत्‌ |} १६

एतदक्षरमुपासमानोऽनेनोपासनेनेदं फलं मूयादिति यत्कामयते

तस्य तद्धवतीत्यथः १६ एतदाटम्बन्‌‡ भ्रष्टम्‌ |

एतद्‌काररूपमाटम्बनं भरष्ठं ध्यानादेरेति शेषः ! अत एव-

एतदारम्बन्‌ं परम्‌ एतदालम्क्नकं ध्यानादि सकवा्छृष्टामत्य्थः \

६२ रक्रामानुजविरचितप्रकारिकासमेता- ज! व्र

एतदालम्बनं ज्ञावा बह्वटोकं महीयते ३५७ स्पष्टोऽर्थः १४७ प्रथत तावतप्रत्यगात्मस्वरूपम्‌ाह्न जावत शरवत व्रत्वाद्ना मसर ) दरयेन-- | ` न्‌ जायते म्रियते वा विपाश्चत्‌, नायं कृताश्वन्न वभूव कश्चित्‌ | अनो नित्यः शाश्वतोऽयं पगणो हन्यते हन्यमाने शगरे १८ हन्ता चेन्मन्यते हन्तु हतश्चेन्मन्यते हतम्‌ उभातांन विजानीतो नाय हन्तिन हन्यते ॥३१।

टद्‌ प्रस्तुत्य व्यासार्योरित्थमुक्तम्‌ ददं मन्छरद्रय तावदृकदि पयप्र्‌ “न हन्यते हन्यमाने क्षरीरे ` इव्येत्िवरणरूपत्वाहि तीयः मन्त्रस्य हन्ता चेदिति मन्यश्च जीवविषय एव लोकस्य परमासि हन्तुहन्तव्यभावप्रतिपस्यमावात्‌ परमात्मा हि प्रत्यक्षाग(चरः कर तस्मिन्वध्यतारिप्रतिपात्तिः अहमेवं हान्भि, अयं मां हन्तुमागच्छतीति वध्यघातुकमभावाभिमानों हि देहिनां जीवविपय एव नन नास्य जरषै तज्जा यती{तिवत्परमालसनोऽपि हननप्रतिपेय उपपद्यते सत्यम्‌ \ त्व दहराक्स्प देहान्तःस्थित्या शद्कतदिकारनिपेष उपपद्यत इह त्‌ लाक्सिद्धा भ्रान्तिरनुद्य निरस्यते। हि परमात्मनि वध्यघातुकभाव- भ्रान्तिः कस्याप्यस्ति अतो बाद्निपेधावनुपपन्ना जायत इति मन्वश्च तेनेकाथः अतो मन्बद्रयमपि जीवविपयकमेवेति ! अश्रा थस्तु जायते भ्रियते वा विपशित्‌-विपश्चिच्वार्होऽयमिदानीमपि जननमरणश्ुन्य इत्यथः नायं कुताश्चत-उत्पादकशन्यः) बमद काश्चत-प्रवमपि मनुप्यादिदूपेण जननशुन्यः जायत इस्यत्र हेतु माह-अज इति भ्रियत इत्यत्र हेतुमाह- नित्य इति कुतश्चिदि ` त्यत्र हेतुमाह-शाश्वत इति पूवं बभूवेत्यतच हेतुमाह -परराण इति

ननु कथमस्य "नेत्यत्व रारीरान्तवपिनः दारीराविनाङ्ञानुषिनाश्षेत्वा वरयभावादेत्याह-न हन्यते हन्यमाने शरीरे स्पष्टोऽर्थः हन्ता चेन्मन्यते हन्तुम्‌ अहमेन वधिष्यामीति देहात्महश््या मन्यते वेदित्यर्थः } इतश्च

[अः हीर, काठकोपनिषत्‌ ) ६२

न्मन्यते हतम्‌ छिच्स्हावयवो देहातहषटया ऽऽत्माने हतो ऽहमिति मन्य- ते चेदित्यर्थः! (उभौ तौ विजानीतः! आत्मस्वरूपमिति क्षेपः नाय हस्ति आत्मानमिति शोषः 1 हन्यते आत्मस्वरूपामिति शेपः \ नच वेदान्तवेयपरिश्चद्धाव्मस्वखूपे कथं हननादिपर्क्तितत्पूवकनिपेधापिति वाच्यम्‌ तस्येव क्षेजीभूततया तत्पयुक्ततत्संमवादिति दष्टव्यम्‌ दमो मन्त्रौ प्रस्त॒त्य वियत्पादै चिन्तितम्‌ तच हि वायुश्वान्तारक्ष चेतदम्र॒तम्‌ [वु० २।३।६] इतिं वाय्वन्तरक्चयोरसिव्यवश्रवणेऽपि “आत्मन आकालः संमतः “आकादाद्रायुः''[ते० २१ [इति तयोरुत्पात्तेश्रवणा- देक थिज्ञानेन सवं विज्ञानासेदष्यथं स्वस्य वस्तुना बह्यावेकारत्वस्यावरङ्या- भ्रयणीयत्वाच यथोत्पत्तिरल्यी कियते, एवं जीवानां नित्यतश्रवणे ऽपे “तोयेन जीवान्विस्सजं मम्याप्र'? प्रजापतिः प्रजा असृजत हति जावा- नामपि सृशिश्रव गादेकविज्ञानेन सर्वविज्ञानसिष्यथ जीवस्यापि सुट रभ्युपगन्तव्येति परवपक्षे पाप्ते “नाऽऽ्ल्माऽध्रतेनिव्यताच ताभ्यः ` | बन्स २।३।१५]इति सूत्रेण सिद्धान्तितम्‌ आत्मा नोत्पद्यते जायते भ्रियते वा विपश्चिज्ज्ञाज्ञ द्वावजाविस्युत्पत्तिनिपेषश्चुतेः। ताभ्य एव श्रतिभ्या {न- त्यत्वावगमःच चात्पत्तिश्रतेः सवं वित्ञानप्रातिज्ञापिरोधः शङ्क्यः स्वरू- पस्य नित्यत्वेऽपि ज्ञानसकोचविकाशलश्चणान्यथामायपावम्थान्तराप- ्तिसच्वेनोत्पत्तिश्रतः सवविज्ञानप्रातिज्नायाश्वापपत्तः उत्पत्तानपध- प्रतेश्च स्वरूपान्यथामावलटक्षणोत्पत्यभावपरतया<विराधात इयांस्तु विङपः- चिदचिदीश्वराणां अयाणामप्यवस्थान्तरापत्तिटक्षणोत्पत्त- रूपो विकारोभ्स्व्येव तथास्प्यचेतनानां स्वरूगान्यथाभावदट्श्रणो- त्पत्तिः जीवानां तुसा नास्ति अपि त॒ ज्ञानसंराचविकासलक्ष- णस्वभावान्यथ।भावरूपात्पात्तः इश्वरस्य तु तल्नियन्नत्यादयवस्श्रास- र्वेऽप्युक्तलक्षणााने्टवकारद्रयाभावानित्य (नित्यान्मति पमान इतरविलक्षणानेत्यत्दाक्तिरिति द्रष्टव्यप्र वर्णितश्च सुत्रार्थः ननु जायते भ्रियत इति प्रतिषिद्धा जीवोत्पात्तिः, वासुदेवात्सकर्पणा नाम जीवो जायत इति प्रतिपादयतः पश्चराचस्य कथं प्रामाण्यमिति चत अस्याः शद्‌क्रायास्तकपादं गनिराक्रतव्वात्‌ तथा हि वासरुदवात्स- कषणो नाम जीवो जायत इति जीवस्योत्पत्तिः प्रतिपाद्यत सा जीवे संभवति तथा संकर्षणायद्यन्नसंन्ञं मनो जायत इति क्तर्न वाक्ररणस्य मनस उत्पत्तिः श्रूयमाणाऽपि संभवति कर्तु्जीवात्कर्‌-

६४ रकरामानुजविरचितप्रकाशिकासमेता- [भ< बहर

णोतपत्तेरेतस्यासायते प्राणो मनः सवस्धिपाणि चेति मनसो बह्मोत

्तिप्रतिपाक्कश्चतिविरुद्धत्वारिति "उत्पस्यसंमवात्‌ नच कतुः

णप्‌ '' [त्र सु० २।२४२।५४३.| इतिं द्वाभ्यां सूत्राभ्यां पूवपक्ष कृत

८४ विज्ञानाद्ििवे वा तदप्रतिषेधः ` ^“ एवप्रतिपधाच ` [ सु०२। २४४।४५] इषि द्वाभ्यां सूत्राभ्यां सिद्धान्तितम्‌ वाशब्दः पूवपक्षव्या

वत्यथः विज्ञान तदादेच विज्ञाना) ननु यन्तो धुः इत्या

दिक्षाष्वस्य निव्यपुटिङ्गत्वा्कथमेतदिंते चेत्‌ माय धुरपि तु, अः

भक्षण इत्यस्मादावहयकाथं ण्विप्रत्यय आदति सूपं सिध्यति तेन निखिटजगत्सहतुंमुखेन कारणव प्रतिपाद्यत इतिं द्रष्टव्यम्‌ आदि, ज्ञान परमातेत्यथः 1 संकपणां नाम जीवो जायत इति श्रुतस्प जी वशब्दाथंस्य तङभिमानिपरमालसमावे सति शास्रप्रामाण्यप्रति. पेधः सिध्यति परमात्मनश्च जननं नाम स्वच्छार्धानषरारपरिग्रहुः' तस्मिन्नेव पाश्चराये द्यनाद्विरनन्तश्वेति जीवोत्पत्तेपवक्ञेषेण प्रतिषिद्ध तया तष्िरुद्धाभिधानाक्षमत्रात्‌ संकपणो मनाम जीवां जायत हयः नेन जावानिमानिस्कपणस्येच्छा्धानकरीरपरियहरूपेत्पनसिः प्रतिपादयतः दति पाञ्चराचाप्रामाण्यमिति सुचाथः। ननु सांख्यपाश्नुपताद्यधिकरण. वदिदमप्याघेकरणं पाथ्वराचप्रामाण्यप्रतिपेघक किं स्याददितेचत्‌। वेदो पवुहणाय मएरतसहितां कुता बाद्रायणेन--

दद्‌ शतसहस्राद्ध भारताख्यानपिम्तरात्‌ 1 आमथ्य मातेमन्थान दघ्ना घुतरमिवाद्धतम्‌ नवनात यथा दध्र द्रपदां वद्यणा यथा) आरण्यक वदेभ्य ओपधीभ्या यथधाऽमतम्‌ इदं महो पानेपदं चतुर्वेद समन्वितम्‌ ! सांस्ययोगक्रतान्तेन पा्चराञानुक्लष्दितम्‌ टद्‌ भ्रेय इदु वद्य इद्‌ हितमनुत्तमम्‌ कग्यज्ःसामभिजजषटमथर्वद्धिरसैसरतथा भविष्यति प्रमाणं वे एतदेवानक्गासनय्‌ बाह्मणेः. क्षज्जिधेर्वेडयैः शरैश्च कृतलक्षणैः अचनीयश्च सेव्यश्च नित्ययुक्तः स्वकभमिः ¦ सात्वत वाधमास्थाय मीतः संकर्षणेन पः \ अस्मात्मवक्ष्यते धमान्मनुः स्वायंमृवः स्वयम्‌

[अ १वर्टी २] काठकोपनिषत्‌ | ६५

इत्यगदिभिर्व चनेबंहुषु स्थलेषु पाश्चरा्प्रामाण्यं प्रतिष्ठापितवता शारीरकशशास्े तस्मामाण्यं निराक्रियत इत्पस्यासङ्गतव्वात्‌ ।.न चव-- परं तच्चभिदं करत्प्र सांख्यानां विषदेदात्मनाम्‌ यदुक्तं यतिभिर्युख्यः कापिलादिभिरीश्वरः यस्मिन्न विभ्रमाः केविद्दुश्यन्ते मनुजयषम्‌ \ गणाश्च यस्मिन्बहवो दोषहानिश्च केवला इति कापिटिमतस्य भारते भ्रमादिदोपामावप्रतिपादनात्‌ सर्देषु नृपघरेठ ज्ञानेप्वेतेषु दश्यते यथागमं यथान्यायं निठा नारायणः प्रमुः डति सांस्ययोगपाञ्चुपतादी नामपि नारायण निष्ठत्वप्रातिपादनातत्‌ तमेव शाखकर्तारः प्रवदन्ति मनीषिणः इति तत्तच्छाखकतणामापि नारायणप्रतिपादकत्वस्य प्रातेपादनात्‌ सांस्यं योगः पाश्चराचं वदाः पाड्ुपत तथा) | आतप्रमाणान्येतानि हन्तव्यानि देतुभः॥" - इति सर्वेषामप्यात्मप्रमाणव्वधतिपादनाच सर्वे प्रमाणं हि तथा यथेतच्छासख्रमुत्तमम्‌ इति पाश्चरावहष्टान्तेनेतरशाख्राणामपि प्रामाण्यप्रतिपादनाच ! तत्पादं सांख्यपाङ्पताद्यागमानामपि प्रामाण्य निर्ियत डात- चेत्‌ \ सत्यम्‌ भरमविप्रलिप्सादिराहित्यं शास्रकतृण परमतात्पय नारायण एवेति समानम्‌ तथाऽप्यवहुश्र ततया, तद्रक्तृणां हवयमजा- नन्त आपातप्रतिपन्नमेवा्थं ताचिकं मन्यमाना, ये परत्व तिष्ठन्ते तान्प्रति सास्याद्यागमानामापातप्रतिपन्नाधमाचपरत्वमन्वारुट्य सू्रक्रृता न्ि- रासः क्रतः,। पाश्चराजश्ञाखं तु परमतच्वहितपुरुषपायथानामवाऽऽपात-

"यो

के

तोऽपि प्रतीतर्वेदविरुद्ध निमित्तोपदानमेदाद्यप्रतातेश्च कररछ प्रम णमेवति नैकदेशोऽप्यप्रामाण्य्ङ्ावकाशच इति द्रष्टव्यम्‌ एवमेव व्यासा्थैरुक्तम्‌ परकरतमन॒सरामः १८ १९ ॥1

एवं मन्वद्रयेन प्रत्यगात्मस्वरूपं विशोध्य तदात्म मूतपरमास्मस्वर्प- माहाणोरणीयानित्यादिना-

अणोरणीयान्महतो महीयान्‌ अणोः सर्वाचेतनपेक्षया सृक्ष्माचेतनादणतरस्ततोऽपि सुक्ष्मस्तदृन्तः-

६६ रकरामानुजविरवितप्रकाशिकासमेता- [अर क्डीर्‌

परवश्योग्य त्वधः 1 महत आकाशशाररपि महत्तरः स्वान्याप्तवस्तुरहित इत्यथः \ आल्माऽस्य जन्तोनिदितां गुहायाम्‌

अस्य जन्तोर्न जायते भ्रियते वेति मन््रद्रयनेदिष्टस्य चेतन. स्याऽऽत्मा<न्तः . प्रविद्य निय॒न्तेत्यथंः अतश्च पवंमन्हयमि श्टासत्यगासस्वरूपादणोरणी यानितिमन्त्र सद्‌ भप्रातपाद्याऽन्य एवेति सिद्धम्‌ 1 चास्य जन्तोरित्यस्य हदयगुहावाचेना संबन्धसापेक्षेण गहायामित्यनेनैवान्वितखेनाऽऽस्मेत्यनेन नान्वय दति शङ्क्यम्‌ आलसाशब्दान्वितस्यैव काकपरक्षिन्यायेनो मयच्रान्वये दापाभावात्‌ 1 मूलतः ाख{ परिवास्योपवेषं करोतीत्यच शाखां मूटतः पारवास्य मृत उपवेषं करोतीति परिवासनान्वितस्पापि मूटत इत्पस्योपवेषं करो. तीत्यनेनान्वयस्य।प्यद्धीकरतत्वात्‌ , जीवहूद्यगुहावतित्वप्रतिपादृनेऽपि जीवभेदसिद्धेश्च। हि जीवस्यैव जीवगुहावातित्वप्रतिपादने प्रयोजन मस्ति। नु जायत इल्युपन्यस्तस्याऽऽ्त्मनो जायमानवाचजन्तुङञन्दन परामरहस्यालपपन्नतयाऽस्य जन्तोरित्यस्य प्रत्यक्षादृसनिधापितदृहुप रताया एव वक्तप्यत्वेन तद्हाहित आला प्रागुपन्यस्सो जीव एवास्तु | करतभाक्तत्वादिविशिष्टतया सद्‌ाऽ्टामेति भासमाने जीव कस्तं मदामदं दवं मदन्यो ज्ञातुमर्हति इत्था वेद्‌ यत्र सः इल्युत्तरसदु्म प्रतिपाद्य दुर्धि्त(नसं कथमन्वेतीतिवाश्यम्‌ जीवस्य क्त्वा विशिष्टतया सर्वंलोकविदितवेऽपि मुक्तप्राप्यबह्यरुूपवि शिष्टतया दुर्ध स्ानत्छसंभवादितिचेन्न चि प्राणी तु चेतनो घन्मी जन्तुजन्युश्षरीररिणः इति जन्तुङ्ञब्दस्य चेतनपयांयतया प्रकृतजीवकाचित्वसं मवात्‌! अस्ये तिशब्दस्य पवसंदभोंपस्थापिबरप्रत्यगात्मविपयत्वसंमवे प्रत्यक्षाद्युप स्थापितदेहुवेषयत्वाभ्रयणस्यायक्तत्वात्‌ अत्यन्ताणत्वमहत्वयोः ““ एष अत्माऽन्तहुदयेऽणीयान्वीहेवां यवाद्वा सथपाद्वा श्यामाकाद्वा इयामाक- तण्ड़लाद्वेष आस्ाऽन्तहदये ज्यायान्प्रथिव्या ज्पायानन्तारिक्षाज्ज्या- यान्क्वा ज्यायानेभ्यो लोकेभ्यः "` [छा० ३।१४।२] इत्यादिषु परमा त्मधमतयाऽणोरणीयानितिमन्वप्रतिपायस्य जीवत्वश्ङ्काया असम. वात्‌ ननु “नेतरोऽनुपपत्तेः ` | ब० सु० १।१।१६ | इति सूते सष बरह्मणा षिपश्ितेति वाक्यश्रतविपशविखस्य बह्मासाधारणयिङ्खत्वस्य

अ० वही र] काटको पानषत ६७

भाष्ये प्रतिपादितस्वात्‌ जायते [श्रयत वा विपशचिदिति मन्वस्यापि धूररीत्या परमा्मपरत्मेवास्तु। एवं सत्यन्यन्च धमााद्ातप्र्स्य ऋत दरयपरत्वम्‌ प्रतिवचनस्य प्राप्यद्रयपरत्वमाश्रत्य जायत, इत्यप्‌ मन्बद्रयस्य प्राप्यजी वस्वरूपपरत्वम्‌ अणोरण्याानात्‌ सदमस्य परमात्मपरत्वभित्यादिपरिकल्पनङ्कश्ञो नाऽऽभ्रयणाय इातचन्च ईननाः दिपतिपेधाद्यदुपपस्या बिपश्चिच्छब्दे मुख्याथत्यागस्याऽऽवरयकत्वन तन्मन्द्रयस्वाणोरणीयानिद्धि मन्वसदभस्य चकावघयत्वास्तभवति शिष्टमुत्तर स्पष्टा येप्यते

तमक्रतः पश्यति वींतशोकों धातुः प्रसादान्महिमानमात्मनः २०

तं ताहश्ं परमात्मानमक्रतुः काम्यकर्मादिरहिती घातुधारकस्य परमाः सनः प्रसादादास्नो महिमानं महत्वसंपादुकं स्वसावज्ादगणाावमचः हेतुभूतं परमात्मानं पदा परयाते तदा वातिक भवतीत्यथः। दुमभ्वाद्य- धिकरणे [० सू० {।३।१] ठु जुष्ट यबा पड्यत्यन्यर्मजङिम्‌ | भ्व ४1७ | इति मन्बखण्डं प्रस्तत्य, अयं यदा स्वस्मादन्य सवस्यश प्रापमाणम्‌स्य- श्वरस्य महिमानं निखिलटजगन्नियमनख्प पश्यात्‌ तदा यातश्चाक्रो भवतीति भगवता माष्यक्रता व्याख्यातत्वात्तदनुसारणाप परमात्मना निखिटजगद्चियमनख्पं महिमानं यः पश्यति कीतक्षोको मवत त्यथः धातः प्रसादाद्रीतशोका भवतातं चाऽन्वयः प्रसीदत्यच्यतस्तस्मिन्प्रसचे कुङसक्षयः। इतिस्म्रतेरितिं द्रव्यम्‌ तमक्रतुं पश्यति वीतशंकां धातुः प्रसादा

“कन आन्य)

खादृदुरधिगममिति दशयति- आसीनो दूरं जति शयानो याति सवतः परमात्मनः सर्वात्मगव्वेनेतरत्र विरुद्धतया प्रतीयमानाः अप्यास्मन- दूरगन्तुत्वादिधमा जीवद्वारा भवन्तीति मावः कस्तं मदामदं देवं मदन्यां ज्ञातुमर्हति २१ हषाम परूपविरुद्ध धपमाध्यस्त तं परमात्मप्रसाद्ामुगहीतमादक्जना- दन्यःको वाज्ञतित्यर्थः१२१॥

६८ रद्गरामालुज विरचितपकाशक्षिकासमेता- [अन वोर

अशीर शरीरेष्वनवस्थष्ववस्थितम्‌ कर्मक्रतशरीररहितम स्थिरेषु शरीरेषु नित्यत्वेन तत्र स्थितम्‌ महान्तं विभमात्मानं मला धीरो शोचति २२॥ ^ महान्तं भरसिद्धवैमवश्षाटिनं विभ सर्वव्यापिनम्‌) शिष्टं स्पष्टम्‌॥२२॥ हदरात्मप्राप्त्युपायं दशवात-- नायमात्मा प्रवचनेन दकया मेधया बहूना श्रुतेन

अच प्रवचनराब्देन प्रवचनसाधनं मननं टक्ष्यते उत्तरत्र मेधया बहूना श्रुतेनेति वक्ष्यमाणध्यान॒श्रवणसमाभ याहारवटेन प्रवचनक ष्देन मननस्यैव गृहीतुम॒चितववात्‌ 1 अध्यापनरूपस्य प्रवचनस्य हंतुत्वा प्रसक्तेश्च तथेव व्यासाधाववृतत्वाञ्च यमेवेष वणते तेन्‌ छक्यः | एष आत्मा यं साधकं प्रार्थयते तेन लभ्यः प्राथनीयपुंसा लम्ब इत्यथः तत्प्रार्थनीयतवं तियतमस्येव पुसः 1 प्रियतमत्वं तरीः तिमत एव ततश्च मग भगव द्विषपिण्युपासकस्य प्रीतिमंगवत उपासक तस्यैष आत्मा विवणुते तनू स्वाम्‌ २३॥ तस्योपासकस्येषप आत्मा परमात्मा स्वरूपं प्रकाङ्ायति स्वात्मानं प्रयच्छतीत्यथंः वृणुत इति पाठेऽप एवाथः २३५ परमातसप्रापिहतूपासनाङ्कतया काश्चिद्धमानुपदेशति- नाविरतो दश्वरितात्‌ इत्यादि यस्तु परदारपरद्रव्यापहाराद निवृत्तः

नाशान्तो नासमाहितः ) नाशान्तमानसो वाऽपि प्रज्ञानेनेनमामरयात्‌ २४॥ अनुपश्षान्तकामक्रोधवेगः, नाना विधव्यापारविक्षिप्ततयाऽनवह्िति

चित्तः, अनिगृही तमनाश्चेतं परमात्मानं प्रज्ञानेन नाऽऽपरुयादित्यथः। पुरः षाथस्यवाच् तवदनानषेधस्य दशपूणमासप्रकरणे क्रत्वद्तया नानृत वदृदिति निषेधवत्पुरुषार्थस्यापि दुश्चरितविरत्याद्रूपासनाद्भतया विधा नप्ुपपयते ! ततश्च यस्तु पुरुषाथमपि दुश्वरितनिषधमतिटङ्प्य परमा.

[अ०१ वही र| काठकोपनिषत्‌ ६९

त्मोपासनमविगणं प्चिकीषति तस्य दुश्चरितनिपेधरूपाङ्गव गुण्यापा- सनासा्रण्यं सिद्धयतीति भावः ९४

=

कर 1 ऋग

यस्य बह्न क्षरं उमे भवत ओदन

सत्युयस्यापसंचनं ₹इत्था यचसः॥ २५

बह्म चक्ष बह्यक्ष्चाख्यवणंद्रयोपल क्षितक्रुरन्न चराचरस्य मिदं जगद्यस्योदनो भवात यस्य विनाक्यो भवर्तलत्यथः यस्य मत्यः स्वयमद्यमानत्वे सत्यन्यस्याद्नहतुभ्वात निखट चराचर संहर्ता परमात्मा यच यस्मिन्धकारे स्थता यस्रकारोवाराटस्त प्रकार- मित्थमिति को वेदेव्य्थः। ननु वह्यक्षञ्चपदृन कृत््चराचरयहण [क बीजमिति चेढच्यते बह्म क्षं चोदन इत्युक्त वाह्यणक्षोज्यव्‌ ता कंचिस्मत्योदनशब्दमस्यार्थासंभवादोदनरब्देन भाज्यत्व वा भाग्दत्त वा विनारयत्वं वा लक्षणीयम्‌ हं बह्यक्षच्रमाच्रमाक्ता तन्मान् संहर्ता वा कश्चिजीवो वा परमात्मा वाऽस्त 1 चान्तस्राव्द्ः विधाया ये चामप्मात्पराश्चो लोकास्तेषां चष्ट इति सवटाकेश्वर परमात्म न्युपासनार्थं ठोकविशेषेशित्रतवश्रवणवत्सवसंहतयाप परमात्मानं नल क्रच्रसंहरणमपासनार्थमुपदिदियतामिति वाच्यम्‌ } तद्धदुस्यापासन्रकूर- णत्वासभवात्‌ अतो बह्यक्चञ्गयहणस्य चराचरमाच्रापलक्षणत्व युक्तम उक्त सचक्रता "अत्ता चराचरप्रहणात्‌ ` [ वतसर १।२।९ | इति नन्वेवमप्योदनङाब्देन किमिति विनारृयत्वं लक्ष्यत भाणत्वमाप शब्दस्च साधारणगणमपहायासाधारणगणनेव निवाद्यम्‌ दयाश्ममाणवक् इत्य च्राथिशब्देन पैङ्गल्यादोरिव द्रव्यत्वादेरुपास्थातरास्त \ अत्‌ एव परतुहदु- श्चमसः प्रबह्यणः प्रोद्रातणां प्रयजमानस्येत्यध्वयुप्रप उद्रातृशब्दस्य चहु वचनात॒रोधेन बहषु वत्तौ वक्तव्यायां षोडकश्त्विस्साधारणाकार्‌ 1वहाय विदेषाकारेणोद्रातगणमाचटक्चषणा पूवतन्त्रे वाणता तद्वादह बह्यक्षज- योरोदनरब्दमख्या्थव्वासं मवेऽपि भोज्यत्वभोग्यत्वरूपान्तरद्गाकारस्थव टक्चषणयाऽपि गहणं युक्तम्‌ ववत्यन्तबाहरङ्कस्य विनारयत्वाकारस्य येन निखिल चराचरसहता परमात्माऽच वाक्य प्रातयतातं चदुच्यत। यद्यपि बिनाङयत्वं साधारणाकारस्तथाऽपि मत्युयस्यापस्चचनामात वाक्यशेषानुरोधात्साधारणोऽपि गण्या वृत्या लक्षायतुमुचतः \ ननु सेचनकशब्दापेक्षयोदनङब्दस्य म॒ख्यव्वाद्‌ादनशब्दस्वारस्यानुराघन साधा- रणाक्रारख्पभोग्यवे टष्िते जघन्यमपसेचनपद्मबाधक्त्त्राभप्रपयण कध

५८.

७० रङ्गरामानुजविरवितप्रकाशिकासमेता- [अ० वरी

विन्नीयताम्‌ अतश्च यो बह्मक्षचभोक्ता यस्य प्रत्युरबाधकः सोऽ

स्मिन्मन्त्रे प्रतिपाद्यते मोक्तुत्वं जीवस्येवेति एवास्मिन्मन्त्ने प्रहि

पाद्यतामिति चेदुच्यते उपसेचनत्वेन रूपितस्य मृत्यारोदनत्वरूपितेन वह्यक्षचशब्डितेन दध्यन्नवसखतीतसंबन्धस्य स्वात्मना बाधप्रसङ्कात्‌ ने! हि यस्य बह्म क्ष्रं भोग्यं यस्य मृत्युरबाधक इत्युक्त मत्या वह्यक्षञ्स्य ˆ संबन्धः प्रतीयते अत उपसेचनराब्दस्यादनङ्ब्दापक्षया जघन्यतेऽ

प्यवाधकस्वरूपस्राधारणगण विहाय स्वयमदयमानत्वे सत्यन्याद्‌नहेतुवः

रूपास्राधारणाकार एव आद्यः 1 ततश्चैकवाक्यान्तगतचरमश्रतोपस चनपः

दानुसारेणोदनक्षब्देनापि विनाईयत्वमेव लक्षणीयम्‌ स्वब्ध्टपस्थापनी.

यविशेपाकाररूपगुणयरहणादप्येकवाक्यतापन्चपद्‌ान्तरोपस्थापितगुणग्रहुः

णस्येव बुद्धिलाघवनैकवाक्यतासामथ्यानुरोधेन न्यास्यत्वादित्यस्याथः

स्याचाधिकरणे निर्णीतितवादित्यलं पह्टवितेन २५

समाप्ता दितीया बद्दी ॥२॥

[मीर यतयस्तात

इत्था वेद्‌ यत्र इत्यस्य दुक्ञानत्वेऽचेच्थमास्त इत्यस्यार्थस्य दुर्घो धत्वेन वयं तदुपासने शक्ता इति मन्यमानं प्रत्युपास्यापासकयोरेक गुहानुपर वेशेन परमात्मनः सुपास्यत्वाद्यमप्युपासितु शक्ता इतिद्राम्यां मन्चाभ्ां द्यति कतं पियन्तावित्यादिना !

कतं पिबन्तो सुतस्य छेके गुहां प्ररि परमे परार्ध्ये सत्यपद्वाच्यवश्यभाविकमफलटमनुभवन्ती सुकरतसाध्ये लोके वत॑मानीं

हृद्यकुहरं प्रविष्टो तवापि परमाक्राक्ञे परार्ध्ये परार्धं संख्याया उत्तराद- धेस्तदहतीति परा््ययत्करषट इत्यर्थः ताहे हार्दकाले वर्तमाना

छायातपो बह्मविदो वदन्ति !

छायातपशब्दाभ्यां ज्ञाज्ञो ठभ्येते अज्ञशब्देन जीवनिर्देशस्य चाय. मभिप्रायः उपास्यापासकयोरेकगुहावर्तित्वे तयोरेव प्राप्यप्राप्त॒तारया वक्तव्यतया प्राप्यस्य तत्ाप्तिस्ाधनरथत्वेन रूपिते शरीरेभ्वस्थानं युक्तम्‌ हि रथेन प्राप्तव्यार्थो रथस्थो मवतीति शकरा कार्यां प्राप्यस्य परमात्मनस्त्रावस्थितवेऽपि जीवस्य "पराभिष्यानान् तिरो- हितम्‌ [ ब०च०३।२। ] इत्युक्तरीत्या परमात्मसंकल्पमूलकमंरूषा-

[अ वही काठकोपनिषत्‌ ७९

विदयावेटेततया तद्नुभवटक्षणतत्मातेरमावेन प्रा सुपाप्यर्योर्जीवपर्यो रयलरूपितद्च रीरान्तर्र््यकगुहाव तित्वकथनं नान॒पपत्तिरिति पञ्चाग्नयो ये चिणाचिकेताः पञ्चाथिड्धूषाद्चुद्धान्तःकरणा सखिणाचिकेताः उक्तोऽथः एषमूता ब्रह्मविदो वदन्तीत्यथेः केवटपञ्चाभत्रिणा चिकेतानामीहशपरमातम- प्रतिपादनसामथ्याद्वद्यविदामेव पश्चाथित्वनिणाचिकेतव्वे विशेषणे अस्यमन्चस्य जीवपरमात्रपरत्वं खतचरितम्‌ ` गहा प्रविष्टावात्मानी हिं तदशनात्‌ \ ' [ ब० सू०१।२११ |इति ननु कर्मफल मोगद्यून्यपरमा- त्मनि तं पिबन्ताविति निर्िटक्मफङभो क्रत्वा संभवात्सुकृतसाध्यल- कवश्रिखगहावच्छिन्नस्वयोः सर्वगते परस्मिन्बह्यण्यसभवात्‌ छाया- तपनिर्दिष्टतमःपरकाक्ञत्वयोरपि जीवपरमात्मपरत्वेऽसभवात्‌ युद्ध जी- वपरव्वे तु तस्य सवस्याप्युपपत्तः क्मफलमोगकरणे कर्तरत्वोपचारण रवन्ताविति निर्ईशस्याप्युपपत्तेः बु द्धिजीवपरत्वमेवास्य मन्त्रस्य युज्यत इति चेत्‌ एवमेव हि गहां प्रविष्टाविति खच आङङ्क्प संख्य- श्रवणो सव्येकस्मिन्संपरतिपन्ने द्वितीयाकाङ्क्षायां प्रतिपच्चजातिमुपः जीव्य व्यक्तिविशेपपरिगरहे बुद्धिटाघवाद्धिजातीं यपरिग्रहे जा तिव्य्तिबु द्धिद्रयापेक्चया गौरवात्संप्रतिपन्नजातीयपरिग्रहो युक्तः लोके ऽप्यस्य गोद्तीयोजन्वेषटव्य इत्यादिषु तथा दशनात्‌ तथाच कतपानटि-

ऋ,

द्गावगतजीवस्य द्वितीयश्रेतनवेन_ तत्सजात्‌यः - परमात्मैव ग्राह्यः

क. = -- मनर्‌ पेन नन

परमातसनः प्रयोजककर्ता पिबन्ताविति निर्दशशस्यापि संभवात्‌, अन्तः- करणे स्वतन्त्रकर्तत्वप्रयोजककर्तुत्वयोरभावेन पिदन्ताविष्ते निदशशस्य सर्घथाऽप्यसंभवात्‌ , सवंगते बह्मणि सुक्रतसाध्यङोक वर्तित्वस्याप संमवात्‌ अस्मिन्नेव प्रकरणे गुहाहिते गहरे मिति परमात्मनो गहाप्रवेशश्रवणेन गुहां प्रविश्ावित्यस्याप्युपपत्तः छाय तपकब्छाम्यां किंचित्सवज्ञयोः प्रतिपादनसंभवाञ्जीवपरमात्मप्यवस्रायिमनच् इति सम- धितत्वान्न त्वदुक्तशङ्ावकाङः 1 ““ तयोरन्यः पिप्पठं स्वादन्ति `` [ म॒० ३1१६१ ] इति त्वमिति पेङ्गिरहस्यव्राह्मणावु सारेण द्ास्पर्णति मन्त्रस्य बुद्धि जीवपरत्वात्‌ “इयदामननात्‌ "[ ०सु०३।३।३४ ] इत्यधि- करणे ऋतं पिबन्ताविति मन््रस्य द्वासुपर्णेति मन््ेकासय प्रतिपाद. तत्वादयमपि मन्त्रो बद्धिजीवपर इत्यस्याः शङ्कयः सूचकतेव निरा- कृततान्नास्माभिः सेनद्यते किं जीवे गुहाप्वेश्षस्य शुदृध्युपाधिंकतया

५२ रद्घरामानुजविरचितप्रकाशिकासमेता- [अ० पवर

स्वतः प्रवेश्षवत्या बद्धा सह जीवस्य गुहां प्रवष्टािते गुह प्रवेशव णनि संगच्छते 1 उपष्टम्भकाधीनगरुत्वकशालिनि सुवण गुरुदुवर्णमिी व्यवहारसं भवेऽप्युपष्टम्भकषवण गुरुणी इते व्यवहारस्यादशनात्‌ आं एव परपक्षे सचानुसारेणास्य मन््रस्य जावपरमात्मपरतया करत योम.\ नान्तरमप्यनुपपन्नम्‌ “अनेन जीवेनात्मनास्तुप्रषिश्य | छा०६।३। ^

] इति श्रत्यनुस्चरिण परमात्मनो जीवभावेनानुपरवेशे ऽपि परमात्मरूपेणा नपरवेदाभावाजीवपरमात्मानां गुहां परविषटाविति निदशानुपपत्तेः जीव भावेन बरह्मणः संस्ारमभिप्ेत्य बह्य संसरतीति व्यवहारसत्वेऽपि जीव ब्रह्मणी संसरत इति व्यवहारासभवात्‌ 1 'जीवेशावाभासेन करो माया चाविद्या स्वयमेव भवति' [ न०सिं०ता०१ |] का्योपाधिं रयं जीवः कारणो पाधेरश्वरः

इति वचनानुसारेण परिगरहीतेऽविद्याया अन्तःकरणस्य वा जीवोपाः

पिकत्वमिति पकश्षद्रयेऽपि नाविदयान्तःकरणयोंः प्रति रिम्बोपाधितं युज्यते स्वच्छद्रव्यप्रतिहतपरावुत्तनायनरष्मिगद्यमाणस्येव परतिभिमब

दाब्दा्थतया चाक्षुषस्य चंतन्यस्य प्रतिविम्बत्वासभवेनावियाप्रातिकिम्बोऽ न्तःकरणप्रतिविम्या वा जीव इत्याश्रयणायोगादविद्यावांच्छनोन्तक रणावाच्छद्रो वा जीव इति पक्षद्रयमेव परिशिष्यत तच हृद्य गुहायामविद्यान्तःकरणाभ्यामवच्छिन्नत्वेनानवच्छिन्नपरमात्मनां गाप वेशवर्णनश्रुतेवा<न्तयां मिबाह्यणस्य वा नाञ्स्यमित्यल माति चया प्र तमनुसरामः॥ १॥

यः सेतुरीजानानाम्‌ यज्वनां आधारभूतः क्मफटप्रद्‌ इत्यर्थः ! दजानाना मिति कान. जन्तः शाब्दः अक्षरं बह्म यत्परम्‌ [ य्िर्विकारं परं बह्य अकयं तितीपतां पारम्‌ ससारसागरं तितांतां निभय ददं तीरम्‌ नाचिकेत शकेमहि

नाचेकेतायिपराप्यमुपासितुं शक्ताः स्मेत्यर्थः रके्य॑त्ययेन क्षप

[अ वही काठकोपनिषत्‌ ७३

नाचिकेतं शकेमहीत्यस्य मन््रखण्डस्य तथेव माप्यक्रुता उयाख्यातत्वापत्‌ अतो इरुपास्यत्वबुद्धया मेतव्यमिति भावः॥

आत्मानं रथिनं विद्धीत्यादिना सोऽध्वनः पारमाप्नोतीत्यरं ] पारकरमुपादृशन्पाघ्ुस्वरूपमुप-

आत्मान रथिनं विद्धि ! हारीराधिष्ठातार रथेन बिद्धि शरीर रथमेव तु स्पष्टाऽ्थः ¦ चदधत सारथि विद्धि बद्धिशबष्दिताध्यवसायायीनत्वादहेहपवुत्तेस्तस्याः सारथे मिति मावः सन्‌; व्र्मह्पव ।॥२॥ प्र्रहां रशनां ३॥ इन्दियाणि हयानाहुः स्पशाऽथः ¦ विषयारस्तेष गोचरान्‌ _ तेष्वि्दियेषु हयतवेन निरूपितेषु गोचरान्मागर्कछभ्दाविदिषया- न्वद्धात्यथः रथसाराथहयप्रग्रहत्वेन ननिङूपितानां करीरेन्दियमनोबुद्धीनाम मादे राथेत्वेन रूपितस्योदासीनस्याऽऽत्मनो गमनरूपलो किकव दिक ङ्तियाक- वमेव नास्तात्षतत्मुप्रसिद्धसवेन दशयति-

आमम्दियमनोयक्तं भाक्त्त्याह्मनीषिणः % ॥|

आत्मरान्दा दहृप्रः। मनःराब्दस्तु तत्कायच्ुद्धरप्युपटक्षकः पृव- मच् उदद्धराप साराथत्वन बनारृष्टत्वात्‌ माक्ता कत्त्वभाक्तत्वादिमा- नत्यथः। नहं कवलस्याऽऽत्मनः कत्रत्व भाक्तत्व वाऽस्तीति भावः ॥\४॥ रशसराद रथत्वादृरूपणस्य प्रयाजनमाह--

यस्त्व विल्लानषान्मवत्ययुक्तेन मनसा सदा | तस्पेन्दियाण्यवश्यानि दुष्टाश्वा इव सारथेः

७४ रङ्रामायुज विरवितप्रकाशिकासमेता- [अर {वही

यस्तु विज्ञानवान्भवति युक्तेन मनसा सह तस्येन्वियाणि वश्यानि सदश्वा इव सारथेः लोके हि समीचीनसारथिप्रयरहवतोऽश्वा वशीकृता भवन्ति एं ~ साराधेप्र्रहतेन रूपितयोर्विज्ञानमनसोः सामी चीन्यऽश्वत्वेन रपिता.“ नीचियाणि व्यानि भवन्ति नाङन्यथेत्यथंः ५॥ हयत्वेन रूपितानामिन्दियाणां वश्ोकरणतद्‌ मावयाोः प्रयोजनं हुक यति मन्चद्येन- यस्त्वविज्ञानवान्भवत्यमनस्कः सदाऽशाचः ! तत्पदमामरोति संसारं चाधिगच्छति यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः

त॒ तत्पदमापोति यस्माद्धयो जायते < .अमतस्कोऽनिगुहीतमना अत एवाद्युचिः संदा विपरी तयिन्ताप्रव णलादित्यथः कवलं जिगमिपेतप्राप्त्यमावमावर प्रत्युत महन॑ संसा. ¦

रकान्तारमेव प्रापयतीत्यथः ७॥ < करं ततपद्ामेत्याकाद्क्षायां तत्पदं दृशयन्नुपरसंहरति-- विज्ञानस्ारथियंस्त॒ मनःपय्रहवास्रः तु तत्पदमपोति तद्विष्णोः परमं पदम्‌ ॥०॥ ` स्माचीनविज्ञानमनःशाली संसाराच्वपारभतं परमात्मस्वरूपं प्राप्रो- त।त्यथंः

वशाकायत्वाय रथादिरूपितेषु शरीरादिषु यानि येभ्यो वङ्ञीकाय- तायां प्रधानानि तान्यच्यन्ते- |

इन्दियेषयः प्रा यथा अर्थभ्यश्च परं मनः |

मनसस्तु परा बुद्धिवद्धेरात्मा महान्परः ३०

महतः परमव्यक्तमव्यक्तात्परुषः परः

पुरुषान्न पर किंचित्सा काष्ठा सा परा गतिः ११

अस्य मन्ब्रद्रयस्याथो मगवता माष्याकृता॒मानिकाधिकरणे [ब०सू°

?।४।१] उक्तः इत्थ हि तत्र माष्यम्‌ तेषु रथादिरूपितक्षरीरादिषु

,

[अ०र१व्ी६) काठकोपनिषत्‌ ७९

यानि येभ्यो वक्ीकार्यतायां प्रधानानि तान्पुच्यन्त इद्दियेभ्यः परा इत्यादिना। तत्र हयव्वेन रूपितेभ्य इन्दियिभ्यो गाचरल्वेन रपिता विषय वक्ीकार्यस्वे पराः वश्येच्दियस्यापि विषयसंनिघाविच्ियाणां दुनिग्- हत्वात्‌ तेभ्योऽपि परं पय्रहरूपितं मनः मनसि विषयप्रवणे विषया- संनिधानस्याप्यक्िवित्करत्वात्‌ \ तस्मादपि सारथिव्वरूपिता बुद्धिः परा तस्या अपि रथत्वेन रूपित आत्मा कतृत्वेन प्राघान्या- तपर; सर्वस्याऽ<त्मच्छायत्तत्वात्‌ आत्मैव महानिति विशेष्यते तस्मादपि स्थरूपितं शरीरपरम्‌ तदायत्तत्वाज्नावस्य सकल पुरुपा थंसाघनप्रवत्तीनाम्‌ तस्मादपि परः सवान्तरात्म भूतोऽन्तयाम्य- ध्वनः चारम्‌तः परमपुरुषो यथोक्त स्याऽऽत्मपयन्तस्य तत्सकल्पायत्तप्रवु- तित्वात्‌ खल्वन्तर्यामितयोपासकस्यापि प्रयोजकः पराचु- तच्छरतेः![ब० सू० २।३।४१ | इति हि जीवात्मनः कत्रत्वं पर्मपुरूपायत्त- मिति वक्ष्यते बशशीकार्योपासननिवंत्युपायकाष्ठाभुतः परमप्राप्यश्च एव तदिविमुच्यते ' पुरुषान्न परं किंचित्सा काष्टा सा परा गतिः" इति तथा चान्तर्याभिवाह्यणे आत्मनि तिष्ठन्‌ ` [बु°माध्य ०३।७१३०.| इत्यादिभिः सर्द साक्षाङर्बन्सर्यं नियमयतीत्युक्त्वा नान्योऽतोऽस्त्‌ देति नियन्चन्तरं निषिध्यते मगवचद्र।तासु अयिष्ठानं त्था कतौ करणं पथग्विष्टम्‌ ! विषिधा परथक्चष्टा दैवं चेवा पञ्चमम्‌ इति [ अ० १८ श्टा° १४ | इति दैवम पुरुषोत्तम र्व सवस्य चाहं हदि संनिविष्टा मसः स्मुतिस्षानमयाहनः 1 [ अ० १५ श्टो० १५ | इति वचनात + नस्य वराकरणं तच्छरणागतिरेव यथाऽऽह -- दभ्वरः स्वंभतानां हृदशेष्जुन तिष्ठाति भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायय [ ॐ० १८१६१ ] तमेव शरणं गच्छ [ अ०१८।६२ | इति ) तदेव्मालान रथिनं विद्धीत्यादिना रथ्यादिरूपकविन्यस्ता इन्दिया- दय इद्दियेम्यः परा ह्यर्था इत्यत्र स्वङ्ब्देरव प्रत्यामेज्ञायन्ते रथरु- पितं क्षरीरमिति षरिंरेषात्तदव्यक्तशब्दनोच्यत इति भापितम्‌॥१०४११॥

७६ रङ्रामानुअदिरपितप्रकाशिकासमेता- [अ११ वीर)

एप सर्वेषु भरतेषु गृदातमा प्रकाशते मया सूक्ष्म शिभः . दृश्यते वम््यया बुध्या सू दशिभिः

सर्वेषु भूतेष्वात्मतया वत॑मानोऽसौ गणत्रयमावातिरो हितव्वेनाजि बा्यान्तःकरणानां यथावस्पकाङ्ते अग्ययेकाग्ययुक्तया बाष्या, भ्यन्तरव्यापाररहितया सक्ष्मार्थविवेचनक्षक्तया सूक्ष्मदश्नशीलेटर्यते

दत्यथः १२॥

बाह्याभ्यन्तरकरणव्यापारराटित्यप्रफारमधष्यात्मयोगाधिगमनेति नि जी वस्व रूपज्ञान प्रकारे दक्ोयति ! यच्छेद्राखनसी प्राज्ञ रत्यादना,। हमं मन्त्रं प्रस्त्युवेत्थं हि भाष्यक्रता ! हयाद्रूपितानामिन्डियादौीनां बग्रीकरणपरकारोऽयमुच्यते--

यच्छेद्वाङ्मनसं प्राज्ञः

वाचं.मनसि नियच्छेत्‌ वाक्पूव॑काणे कर्मेन्धियाणि ज्ञानेन्द्रियाणि मनसि नियच्छेदित्यथः। वाक्शब्दं द्वितीयायाः सुपां सलगित्प, दिना टुक्‌ मनसी इति सप्तम्यां छान्दसो दीघं ¦

यच्छे ञ्ज्ञान आत्म तयच्छेज्ज्ञान आत्मानि |

तस्मो बुद्धो नियच्छेत्‌ ्ञानशब्देनाच पवाक्ता बुद्धिरभिधीयते। ज्ञान आत्मनीति व्यधिकरणे सप्तम्या आत्मने वर्तमामे ज्ञान नियः च्छेदित्यर्थः।

प्नानमात्मनि महति नियच्छेत्‌ | बुद्धि कतरि महव्यात्मानि नियच्छेत्‌ तयच्छेच्छानत आसनि १३ इति तं कतारं परस्मिन्बह्यणि सवन्तयःभिगि नियच्छेत्‌ व्यत्ययेन ¢. # +

तादृोति नपुंसकलिङ्गता एर्वभूतेन रथिना वेप्णवं पदं गन्तव्यमित्यर्थं दाते भाषितम्‌ विवृतं श्च॒तप्रकाक्िकायामर्‌ वाचो मनासि नियमनं मनोनतुगुणपवृ्तिवमुख्यापादनम्‌ मनसो बुद्धो नियमनं व्यवसायानुगु- णपरवृत्तितापादृनम्‌ ।बुद्धिश्वा्ेषु हेयताध्यवसायरूपा तस्या बुद्धेरात्मनि नवमन नाम एवांपादृयतया साक्षाक्काय इत्येतदर्थविषयत्वाएादनम्‌ शान्ते स्वत ऊर्मिपदूकपरतिभदे शान्त आत्मनि महत आत्मन जीवस्य

° कही ६. काठकोपनिपत्‌

नियमनं नामं तच्छषताप्रतिपत्तिरिति आत्मशब्दस्प टिङ्गतच्छब्देन निर्देष्टव्ये छान्दसव्वाङ्गव्यत्ययः ननु भाष्ये ज्ञान आत्मनीति व्याध- रणे सत्तम्यौ 1 आत्मनि वर्तमाने ज्ञाने नियच्छेदित्यथ इत्यु क्तरयुक्ता \ अव्यावर्तकत्वादात्मनि वर्तमान इति विन्नेपणस्याऽऽत्मन्यवतमामज्ञान स्यैवाभावात्‌ 1 तयच्छेञ्ज्ञान इव्यतावल्युक्त आ्मरूपन्ञान भ्रान्तः स्यात्‌ 1 आता ज्ञान आत्मनीस्युक्तमिति वक्त शक्यम्‌ तथासति तस्या एव भ्रान्तेः सामानापेकरण्ययोजनया टीकरणप्रसङ्ात्‌ यात्म नीत्यनेनाऽऽव्मभ्रान्तिव्युदस्यते दा<ऽत्मतनि वर्तमान इति भ्य स्याऽव्मनि विषयविवयि मावलक्षणस न्येन वर्तमान इत्यथः आत्म- विषयकन्नान इति यावत्‌ अतो व्यावर्तकतया वैयधथ्यदौोप हति दाच्यम्‌ तथा सति ज्ञानमात्मनि महति नियच्छदित्यस्य वंयथ्या- पातात ! तदर्थस्यापि तेनैव सिद्धेरिति चडुच्यते अयसभिप्राया भाप्य- कारस्य तदयच्छेज्ज्ञान आत्मनीत्यचाऽप्स्मनीति विपयस्मा त्चा९५। ्मविषयक ज्ञानमात्मोपादेयस्तदतिरिक्ता अथा हेया इव्यवरूपम्‌. तचार्थेषु हेयताध्यवसायरूपा नुद्धिरिति श्रृतप्रकाशिकार्या व्यक्तम्‌ 1 अच्य चाऽऽत्मानात्मविपयकाहेयहेयताध्यवसायरूपस्य ज्ञानर महत्यारमनि नियमनं नाम एवोपाद्यतया साक्चात्का्यं इव्येतदर्धावपयत्वापादन- मिति तत्रैव श्रतप्रकाक्िकायामुक्तत्वातु वाद्यद्रूयस्यापि सप्रयाजन- तया तदुक्तवैवथ्वदद्ानवकाश इति १३ - एवं वशीकरणप्रकारमपदिर्यापिकारिपुरुपानभिमखी कराति- उत्तिष्ठत जाग्रत आमन्ञानाभिमृखा भवताज्ञाननिद्वायाः क्ष्यं कुरुत प्राप्यवरासिबोधत

वराञेष्ठानाचायानुपरसंगम्याऽऽत्मतच्वं निचीधत यद्वौपाप्मिताद्ध- गवतो बह्यविभ्यो वा देवतापारमार्थ्य यथावद्वेत्स्यते भवानित्यवरू पान्वरान्प्राप्य ज्ञेयमातमतच्व निबाधत नोदासितव्यमिति भावः रस्य धारा निशिता दुरत्यया दग पथस्तत्कवयो वदन्ति ॥१४॥ ज्ञानिनस्तदात्मतच्ं दुर्भमं पन्थानं वणणयान्ति तत्कस्य हेतोः यत आत्मतच्चं क्षुरस्याऽऽ्युधविशेषस्य धारां निशिता तीक्ष्णा दुरत्यया नतिकरमणीया \ तीक्ष्णक्षुराग्े संचरतः पुसा यथा कियत्यप्यनवघानं

७८ ङ्गएमानुजपिरचितप्रकाश्िकासमेता- [°य

आल्मनाश्ो मवति एव मिहाऽऽत्मस्वरूपावगतिदशायां स्व ल्पेऽप्यनष धानापराध-आत्मनाशो भवरीपि भावः १४

उपसहरति--

अशब्दमस्पशमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत ¦

अतर नत्व मत्यतद्शब्दामत्यादं परतयेकं संबध्यते अङाब्दुत्वाशि शादेव कालवद्व्ययम्‌ अथवापचयशन्य मित्यर्थः अनानन्त महतः पर धुवं निचाय्य तन्मृद्युमृखात्ममच्यते ॥११५॥

महत इत्यनेनाऽऽत्मनि महति नियच्छेदिति पर्वभन्तनि) दृष्टो जीषो गृह्यत रुव स्थर [नचाच्य दृष्ट्रा दृशनसमानाकारोपासनेन विषयीकृते त्वय. सत्य॒मुखादात भषणात्ससारादत्पथः १.५}

माचरकतमपाख्पान मत्यप्राक्त सनातनम

नचिकेतसा प्रासं नाचिकेतम्‌ मत्यु्ोक्तं म्रत्याः प्रवक्तत्वमेदनतं स्वतच्चरधक्रृत्वम्‌ अत एव सनातनं, अप ।रुषयत्वातपरवाहृरूपण _ नित्य मत्पथः उक्तवा भूत्वा मेधावी वह्मटोके महीयते ३६ स्पष्टोऽथंः १६ य-इम परमं गद्यं ॒भ्रावयेद्रल्मसंसरि बह्मससादे बाह्मणसमाजे परमतः श्राद्धकाटे वा तदानन्याय कल्पते प१दानन्त्साय कल्पत इति १७ | प्रयतः शुद्धः ।॥ १४७॥ तृतीया वही समाप्ता इति काठकोपनिषदि प्रथमोऽध्यायः ?

सिम ्िि णि

उत्तिष्ठत जायतेति परोत्साहनेऽप्यात्मस्व रूपावमुखान्पश्यञ्शो चति } पराच सानि व्यतृणत्स्वयंभूः सानान्द्याण पराश्चि परानश्चन्तीति पराथि परप्रकाङ्गाकानि व्वात्सप्रकाशकानं तत्र हेतुं वदरञ्क्षोचति ¦ ष्यतुणत्स्वयमूः स्वतच्न श्वर इमानि खानि हिंसितवान्‌ तृह्‌ वद्‌ हिंसायामिति-

[अ०२वर्ह१ काठकापमिषत्‌ ७९,

धातुः + यद्रा धातूनामनेकाथत्वात्‌ परार्थप्रकाशकानीच्ियाणि सृष्टवानित्यथः तस्मात्पराङ्पश्यति नान्तरात्मन्‌ पराक्पराच इति यावत्‌ पराग्रूपाननात्मभूतान्पश्यन्त्युपटमन्ते अन्तरात्मानं नेत्य्थः यद्रा पराङ्पराङ्गमुखानि मृत्वा विषयानेव परयन्तीत्यर्थः पराङ्परश्यतीति पाठे लोकाभिप्रायमेकवचनम्‌ ईद्ररोऽपि लोकस्वमावे नयाः प्रतिच्ोतः प्रव॒त्त इव काश्चत्पुरुषां धौरेयः प्रत्यगाल्मप्रवणोऽप्यस्तीत्याह- कश्चिद्धीरः परत्यगात्मानभेक्षत्‌ परत्यञ्चमात्मानं पञ्यतीव्यथः छान्दसं परस्मेपदम्‌ अत एव षत- मानाथं टङ्ःपपत्तिश्च आवृत्तचक्चरमतत्वामेच्छन्‌ चश्चुःशष्द इदच्धियमात्रपरः स्वस्वविपयव्यावृत्तेन्रयां `मुमृक्षु- रित्यथः॥ पराचः कामाननुयन्ति वाराः अल्पप्रज्ञा बाह्यान्काम्यमानान्विपयानेवावगच्छन्ति)। ते मृत्यायान्ति विततस्य पाशम्‌ विम्तीणस्य संसारस्य बन्धनं यान्तीत्यर्थः यद्रा विततस्य सषत्रा- प्रतिहताज्ञस्य म॒त्योयमस्य पार यान्तीत्यथः अथ धीरा अमृतत्वे विदित्वा धरुवमधुवेष्विह प्राथयन्तं २॥ अथशब्दः प्रक्रतविषयाथान्तरपरिग्हे धीमन्तः प्रत्य गात्मन्यव ध्रुबम- म्रतत्वं विदित्वेह संसारमण्डलेऽधुदेषु पदार्थपु कमपि प्रार्थयन्ते प्रत्य- क्तत्वज्ञस्य सवं जिहा सितव्यमिति .मावः। परात्मनः सवं जीकगताहतास्प- दूव्वेन मख्याहमथत्वात्पत्यक्त्वमस्तीति दृष्टव्यम्‌ येन रूपं रस गंधं शब्दान्स्पशश्च मथुनान्‌ मेथ॒नान्मिथुननिमेत्तकसुखषिहेपानित्य्थः | एतेनेव विजानाति किमत्र परिशिष्यते निःरोषं येनेष साधनेन जानातीत्यथं; ! तेवा ज्योतिषां ज्योतिः

८० रङ्गरामातुजविराचितप्रकाशिकासमेता- [अ०््क्)

[ घ॒° ४1४।१६ ] इति ङपादिपरकाश्ञकानामिन्छियाणां तदनुगृहीताना मेव कार्यजनकष्वादिति सावः (4

५१६तत्‌ ३. तदपूर्वं प्राप्यतया निर्दि विष्णोः परमं पदम एतद्र, एतदधैतम, न््रप्रतिपाद्याऽ<ल्मस्वरूपमेवेत्य्थंः स्वत्न्‌न्त नामृार्तान्त चाभ पनानपश्यात्‌ | सकट स्वाप्रपरपच्च जाग्रखपञ्चं मनञद्रीन्दिपमावमापन्चेन पेन परमालसना ठकः परयतीत्यर्थः महान्त [वशमात्मानं मत्वा पीत शोचति ४।॥ तामेति शेषः उक्तोऽ्थः। ४।। इदं मध्वदं वेद आत्मानं जीवमन्तिकात्‌ » व्य = = + : इशानां भूतभव्यस्य ततो व॒नुगृप््त। एतद्र तत्‌] ५। इदमिति लिङ्गव्यत्ययन्छान्दुसः। इमं मध्वदमृतं पिबन्ताविति निर कमफल क्तार्‌ जावात्मान गुहां परविषटावित्युक्तरीत्या तस्यान्तिके काह 7 -अतिचद्ाचद्ाश्चिर्‌ या वद्‌ तं इुष्करतकारिणमपि निन्देदित्य्थः। गुिज्किद्भ्यः सञ्चित्य जगप्साङ्ब्दा निन्दाथक् उक्तः ज़गप्साशि रामप्रमादाथनामिति तत इति पञ्चमी ) पतै तदति पर्ववत्‌ ।॥५॥

यः पूवं तपसो जातमद्धवः पूर्वमजायत

गृहा प्रविश्य तिष्ठन्तं यो भतभिर्व्यपश्यत अत एव ससजाऽस्दी तासु वीर्यमवासृजत्‌ तद्ण्डममवद्धम सहस्राद्ुसमप्रमम्‌ ) तास्मञ्जजें स्वय बह्मा सवंटोक पितामहः

< तर्चत्युक्तरात्याऽच्य उपाद्‌ानेभ्यो व्यरटिृषटेः पूर्वं योऽजायततं तपसः सकल्पमात्रादेव पूव जातम्‌ भ्यो देवानां प्रथमं पुरस्तात्‌"

वाचका रद्रा महपिः [भ्वे०३। ४] हिरण्यगर्भ परयत जायमानम्‌ ` [भ्वे० ४।१२] इति श्रद्युक्तसीत्या प्रथमं जातं गां प्रविश्य (तदन्तं हृद्यगुहां परविश्य वतमानं मूतेभिरभतिदेहेन्दियान्तःकरणादिमिर- पत ॒चतुमुखमयं सकटजगत्सष्टठा स्यादिति कराष्णैक्पत्य्थ;

[अ०रव्टटी १] काठकोपनिषत्‌ <१ रे एत्‌& तत्‌ & उक्तोऽथः॥ ६॥ # तिर्द्व # या प्राणेन संप्रदत्यदितिर्दवताम्थी षुन्त्‌) = ~ गुहां प्रषिश्य तिष्ठन्तीं या मूतेभिव्यंजायत अय चं मन्त्र गुहां प्रविटौ [व° सू० १।२। ११] इति सूते मगवता माष्यक्रता व्याख्यातः इत्थ दहि माष्यक्रता कर्मफलान्यत्ता- त्यदितिजीव उच्यते प्राणन संभवति प्राणेन सह द्तते देवतामयी- न्ति य॒ रु ८} भ्‌ म्‌ ग्‌ & प्र (1 | 1 9 ककुहरवतिन) 9 {५ नदियाधीनमागा गुहां भरविद्य ति [हि टृदयपुण्डरीककरहरवर्तिनी भूतेभिव्यजायत ब्रूथिव्यादिमिभूतैः सहिता देवादिरूपेण विविधा जायत इति भापितम्‌ भए एतद्र तत्‌ तत्तद्‌ात्मकमित्यथंः अचेव प्रकरणे “वह्मजज्ञं देवमीञ्यं दिदित्धाः' [ कां १॥ १७। | इत्यत्र देवमित्यस्य परमाप्मात्मकामाते व्यास्यात- स्वात्‌ श्षवज्ञं चापिमां वेद्धीव्येतदुपवृहणगीतावचनेऽपि मां मदा- तमकामिति भाष्यकरतेव च्याख्यातत्वात्‌, अप्रथक्सिद्धूविशेपणवाविङ- व्दुस्य विरोष्य इवाप्रथकिसिद्ध विरशेप्यवाचिकश्ष्दस्यापि बिशनेपणे निस ठत्वात्तदात्मकमित्य्थो युक्त इतिं द्रष्टव्यम्‌ ७॥ ~, (~ ~~ रण्योर्निंहितां जातवेदाः अरण्योरधरात्तरारण्योः स्थिताऽभथेः म, त्युभ क, क, गभं इवात्सुभतो गर्भिणीभिः | गभिणीभेः पानभोजनाद्िना सभरतो गभं इव निहित इति पर्वणा- न्वयः उदित्यवधारणे ®, = पि जामव क्‌ देवं दिव इडो जागृविः अहन्यहनि जागरणङ्ीलिरपमतैः स्तुत्यः ^, श्‌ घ्य्‌ (के (निरे हापिष्मद्धिसनष्यभिरभिः |

की, = क,

„. आज्यादिहिविःपदानप्वृत्तेकंविग्मिः स्ुत्योऽभिः अग्रनेताऽरण्यो-

८२ रक्गरामानुजविरचितप्रकाशिकासमेता- [अररव्ही

एतद्रे तत्‌ < ततदयिस्वरूपं तत्पवोक्त बह्यास्म कासेत्यथः यतश्चोदेति सूर्योऽस्तं यज गच्छति।तं देवाः सर्वे आपता: यस्माद्रह्यणः; सकाक्षात्सूर्यं उदेति यच्च टवमेति दवाः सर्वेति. स्रात्सनि पतिता इत्यर्थः तद नात्येति कश्वन तत्सवात्मकं बह्म कोऽपि नातिक्रामति छायावदन्तयामिणो दुर्हः घश्वादिति भाषः एतद्रे तत्‌ ° उक्तोऽथः॥ ननु परमात्मनः सवात्मत्वं संभवति अहमित्यहन्ताभ्रयत्वेना

सुखधीयमाना द्यासमा चाहामिहेवास्माति दैङ्ान्तरव्याव्तया, मुसंघायते तस्य सवदेशकाटवतिसर्वपदाधात्ममृततस्वाभत्याङ्

इ-याऽ०६ पद्व॑ह पदपु सर्म तद्‌ "पह

यद्ध परमात्मतस्वमत लोकेऽ मव्यनुसं घायमानत याऽऽ्त्ममृतं तवे लाकुन्तरस्थानामप्यास्मभृतामेत्यथः ततश्वाऽप्ममेदो नास्तीत्यर्थः अयमामप्रायः ॥कं परमात्मतत्वावेदामहम्हेवात प्रतीतिः स्ष॑देक्षका टव(तपदाथात्मकत्वचाधकतयापन्यस्यत उत तद्रष्ठितानाम्‌ नाऽऽ्यः। तपामह मिहवेत्यादिपत्तीतेरेवामावात्‌ प्रत्युताहं मन॒रभवं सूर्यस्येति सववस्तुवाततयवानुभवात्‌ दितीयः) अतच्वावदामहुपरतीते्जीव

सवद॑रावातपदाथात्मत्वविरोधित्वाभावादिति 1 द्व्याः पृद्युमामातं इह नानव पथ्यति | १०॥

इहे परमात्मानं मेदमिव यः परयति सतु संसारात्छसारं प्राप्रोती. पवयः १०५

[अ०रवष्टी१ काठकोपनिषत्‌ \

नन्वस्माकं सर्वासमूतं परमात्मत कुतो नोपलभ्यत इत्यत्रा ऽह--

वि प्‌ मनृसवदुमाप्तव्यम्‌ इवमात्मस्वरूप विद्दद्धमनोगराह्यमित्यथः | उक्तमेवार्थं दीकरणुयुम्यस्यात--- | नेह नानाऽस्ति किंचन. मत्याः स्मृ

^ बी) ११ {५ च्छति दह नानेव पश्यति ।! 3१

स्प ऽः. ।। १२१९

अङ्गुष्ठमात्रः पुरुषो मध्य आसमान तिषठठति मो पठ स्य इशानो भूतभव्यस्य

काटघ्यदर्विनिखिटयेतनाचेतनेश्वरः पुरुष उपासकरदारीरेष्डुप)र्‌-

माणः सन्नास्ते \ ( ^ > ४०४) न॒ततो विजुगुप्सते |

ततो मूतमव्येश्वरत्वादेव वात्सल्यातिङयादेहगतानपि दापार्भाग्य- त॒या. परयतीव्य्धेः ननु ° प्राणाधिपः संचरति स्वकर्मभिः; ` [श्व ०५1७ | ‹अङ्गठमाच्रो रवितुल्यरूपः [ श्व ५।८ |)

अङ्क्छमाचं पुरुषं निश्चकपं यमो बलात्‌. \

इया दिश्रुतिस्मृतिष्वङ्कु्ठमाचसवेन प्रतिपादूतस्य जीवस्यवा1स्मन्मन्यं प्रतिपादने किं नस्यात्‌ ।नचन तस्य भृतमव्येक्चानत्वादीति वाच्यम्‌! प्रथमश्रुतजीवटि ङ्गदुरोधन चरमश्र॒तमभूतभव्येशानत्वस्यापाक्षकतया योजयितं शक्यत्वादिति चेन्न 1 शब्दादेव प्रमितः [व० स० {३ २४ | इत्यधिकरण एवमेव पूर्वपक्षं एत्वा हद्यावच्छेद्‌निवन्यना दुछपरिमा- णस्य परमात्मन्यऽपि संभवात्‌ \ अज्घछमाचः पुरुषोऽङ्क्ं समाश्रतः ` [ १६।३ ] इति तैत्तिरीयके ' अङ्कृमाचः पुरुपाऽन्तरात्मा सका जनानां हदये संनिविष्टः ' इति श्वेताश्वतर [ ३।१३ | चाङ्गछमात्वस्य परमात्मन्यपि श्रवणात्‌ 1 असेकुचितमूतमल्येशितूलस्यानन्यथासिद्धन- ह्माटङ्गत्वाद्‌ यं मन्यः परमात्मपर एवेति सिद्धान्तितत्वात्‌ यचवत्र कैश्चिदुच्यते अङ्गठमाचव्वं जीवारङ्गमेव धधाप्यद्ु्ठमाचः पुरुपा

रङ्रामातुजविरवितप्रकारिकासमता- भर्षा)

मध्य आतमि पिति प्रदाप॑न जीवमनूद्य, ' इङ्ानों भूतभव्यस्य) इत्यनेन परमाव्ममावो विधीय इति तदसमखओसम्‌ | तथा!हि सति परमालन्पङ्गठमे(जत्वसंभावनाप्रदृश्णकस्य ` हृद्यपेक्षया तु मनुप्याि, कारघ्वाप ` [ उ० सू १।९।२५ | इति सूचस्यासंगतिपरमाङ्गात्‌ नतु नास्मिल्मन्ये ज।वानुवादेन बह्यभावा विधीयते आरायमाततया प्रति, पन्नस्य जीवस्याङ्कछमाचत्वे प्रमाणाभावाङिति तदस्थङ्रङापरेहारा्ं | जीवस्याङ्ग्टमाचत्वसाघनाय प्रवृत्तमिदं सूत्रमितिचेत्‌। तथाऽऽभरयणस्य ` द्धि्टस्वात्‌ नन्वीश्वरः शवं दशान इति निवण्दुपाठनेङानक्ञब्दस्यं हेवताविदोषे रूटव्वाच्छब्दादेव प्रमित इति सूच ईशानो मूतभष्यस्येति शब्दादेव तु भूतभव्यस्य सवस्थक्ितृत्व कमवर्यनीवस्योपपदयत्‌ इति भाष्यं व्याङ्कवंद्धिर्व्यासर्थेरीशानशब्दस्येव शब्द्रष्दैन विवक्षितः त्वात्‌, नाच विङ्मन्निर्णयः किं त्वीश्वरवाचेशब्दरादेवत्यवकाराभिप्राय इति व्याख्यातत्वात्‌, ईशानशब्दस्य श्रतित्वाभ्युपगमात, तयेव चेक्ानः शब्दश्रुव्या जीवव्यावुत्तिवदेव नारायणस्यापि व्यावातितत्वेन,रुद्रपरत्वमेष स्यारिति चेन्न योगरूढिमतः पदस्य संनिघाववयवाथविकेपकपद्‌ान्तर संनिधाने .रुढ्यनुन्मेपस्य | पद्यानि यस्षाप्रसरोरुहाणि प्रवो पयप्युध्वमुखेमंयुखेः

इत्यादिषु दर्शनात्‌ तत्र हि सरोरुहपदावयवाधस्षरोविशेषकाग्रपः दौपादानेन सरोरुहपदरूषटिभङ्खस्य दरात्‌ 1 इतरथा पद्मानी।ते पदानु पादानत्वापत्तेः अत इशानशब्दस्य श्रुतित्वम्‌ एतत्स्वरसादेष स्यासार्येरपि यथाश्रतभाप्यानुगुण्येन यट्रति पक्षान्तरस्याभ्रितत्वादेत्यल, तिचर्चया प्रक्रुतमनुसरामः। एतद्रे तत्‌ \ १२ उ्तोऽथः ।\ १२ ॥\ अङ्गुष्ठमाजः पुरुषां ज्योतिरिवाधूमकः शाष्करर्धमानलवत्मकाङमान इत्यर्थः ईशानां भृतभव्यस्य सर एवायम उश्वः।

जद्यतनपद्ा्थजातं श्वस्तनपद्‌ाथज।तु काटत्रयवातिपदाधजातमरि तष्ास्पकमित्यथंः;

[अ० वीर. काठकोपनिपत्‌ ८५

एतद्रे तत्‌ १२॥ पर्ववत्‌ १६ ॥। यथोदकं दुर्भ वृ्ठं प्तेषु विधावति पदतमरधि वष्ट प्रत्यन्तपर्वदषु सानामूततथा पत्तत्वा पतित्वा धावति एवं धर्मान्पथक्पश्यस्तानेवानुविधावति १४ एव परमात्वगतदेवान्त्यामित्वमनुप्यान्तयोमित्वादिधर्मान्पृथगधिक- रण निष्ठार्परयन्पव्रतानज्ञरपातमन्रुक्रत्त सारक्रहरं पततात्प:॥ १४५ सर्बत्रैकाव्मकत्वज्ञानस्य फलमाह- यथोदकं शद्धे शद्धमास्तिकं तारगेव भवाति | एवं मुनेर्भिजानत आत्मा भवति मातम १५

यथा शुद्धजटे श्द्धजटं यजतं तत्सद्रुशमव भवति कथाच- द्विसवरशमेवमित्थं विजानता मननह लस्याऽऽमाऽपि परमात्पन्ञानेन विशयद्धः सन्विदयुद्धन परमासना समान भवतीव्य्थः गोंतमेति प्राप्यवेभवं सूचयन्सहष स्वोधयात | समाप्ता प्रथमावहां

"रिग [3

पुरमेकादशद्रारमजस्यावक्रचतस अनष्ठाय शोचति विमुक्तश्च विमुच्यते

जननादिविक्छियारहितस्य कज्बुद्धेषिवकिन आस्न एकादशा चलक्षणवहितनिर्भमद्रारोपेत शरीराख्यं परं भवात पुरस्वामना वथा परं विविक्त भवति तथा शरीरमपि स्वात्मना विविच्य ज्ञात मवति) अविवे्धिनस्त देह आत्मेव भवतीति भावः अनुष्ठाय ङोचति। विविच्य जानन्देहानुबन्धिभिहुःखेः कामादिभिश्च विमुक्तो भवती त्यर्थः विमुक्तश्च विमुच्यते जीवद्ङ्ञायामाध्याःत्कादंदुःखरागद्र- पादिविमुक्त एव सन्भोगन वितर क्षपयित्वा संपद्यते" [च ०सू ०४१११५९] इति न्यायेन प्रारन्धकर्मावसानेऽिरादिना विरजां प्राप्य प्रकरृतिसबन्प- विमुक्तां मवतीत्यथः

८६ रद्करामानुजविराचेतध्रकाशिक्रासमेता- अर रवर)

एतद्र तत्‌ १॥ एतन्मन्प्र।तिपाद्यमुक्तस्वरूपमपि परमात्मकमेवेत्यथं; !। # पुनरप्यस्य सवात्मतामेव प्रथयति--

- ह्श्सः शुचषद्रसुरन्तरिक्षसत्‌ हसः सयः शुचौ प्रप्ते सीदतीति श॒विपत्तेजस्वीति यावत्‌) वापस्तयतीति वस्तुवायुः अन्तरिक्षसत्‌, अन्तररेक्षगतों वायुः होता वेदिषदतिधेद्योणसत्‌ वेदयन्तवतमान कवि णिशञेषोऽयर्वा दुरोणं गहु गहागताऽतिपिः। नषद्ररसटतम्रद्रयोमसत्‌ | नृष्वात्मतया वतमानं, वरेषु देवेषु तथा वर्तमानं, कते सत्यलोके साटतीति कतसत्‌ , व्योस्नि परमपद वर्तमानं प्रत्क्तच्वम्‌ | अव्जा गोजा कतना आदिना छतं ब्रहत्‌ ।॥ २॥ अन्ना जलजाः गोजा मूजाः कतजा यज्ञोत्पन्ना: कर्मफल- भूताश्च सुगाद्य इति यावत्‌ यद्वा विरकाटस्थायितया ऊत व्दिति काशजा इत्यथः अद्रिनाः जाः पवता; एतस्सर्वं बृवृत- मपाराच्छन्चसत्यङ्पवह्मालकमित्य्थः ! ₹२॥ ऊध्व॑॑प्राणमृलयति स्प्रां हृद्यगतः परमासा पाणवागुमू्मुखमुन्नयति। अपानं प्रत्यगस्यति ! अपानवायुमधोमुखं श्िएरति। मध्ये वामनमात्रीनम्‌ ! हदय ुण्डरीकमध्य आसनं वामनं वमनीयं भजनीयं ¦ वा हं द्यपुण्डराकपरिमिततया ह्स्वपरिमाणमित्यर्थः विश्वे देवा उपासते ३॥ सत्वधरकरृतयः सर्वऽ्प्युपासत इत्यर्थ; ।। २।।

[अ०रव्टीरे] काठकोपनिषत्‌ ८७

एवं "परमात्मानम॒पासीनस्य तस्य तावदेव चर्‌ यावन्न वम्‌्ष [ छा० ६। १४। २] इति श्रष्युक्तरात्या शासरपात दवान्तरचा ^ दिवित्कर्तव्य पारशिष्यत इत्याह-- अस्य विशंस्मानस्य शरीरस्थस्य देहिनः देहाद्िमच्यमानस्य किमत्र पायोशप्यते अस्यापास्कस्य देहिनः क्षसीरस्थस्य शरीरपरतिष्ठितस्य दृढशरीर- स्येति यावत्‌ एव्वभूतस्यवा विघ्रसमानस्य शिधेलोभवद्वाचस्य वा देहा द्विमुच्यमानस्य भ्रियमाणस्य वा कप्रच पारारप्यत करतककत्य त्वात्कर्तव्यं किमपि नावक्ष्यत्‌ इति भावः एतद्र तद्‌ || %॥ पथवत्‌ ।॥ ४॥ तस्य सर्वप्राणिप्राणनहेतत्वरूपं महिमानमाह- प्राणिन नापानेन मत्यां जीवति कश्चन द्तरेण त॒ जीवन्ति स्पष्टोऽथः केनेतरेण जीवन्तीत्यचाऽऽह-- यस्मिन्नेतावुपारितो ५॥ यदधीनं प्राणापानयोरपि जीवनं तद्घीनमेव सर्वषां जीवनमिति मावः ॥५॥ हन्त इदं प्रवक्ष्यामि गद्य बह्म सनातनम्‌ गृह्यमतिरहस्यं सनातनं ब्य ते पनरपि प्रवक्ष्यामि हन्ताते स्वग- तमाश्चयं यथा मरणं प्राप्य आत्मा भवति मातम हं गातम, आत्मा मरण माक्ष प्राप्य यथा यत्मकारावाङष्टा,; भवात

तथा पुनरपि मुमुक्षवे रागाय्यनुपहतायोपदहायाग्याय तुभ्य वश््या- मास्यथेः

अपिकारिविशेषनिरशपरेण हन्त इत्यनेन दुदितम्थ उव- णोति-

८८ रङ्करामानुजविरचितप्रकाशेकासमेता- [अरर

यानिमन्ये प्रपयन्ते शरीरत्वाय दहिनः अन्ये परमात्मतच्भवणविगुखास्त्वद्विसदुशाः शररपरिगयहाय बाहर णादियानिं प्रतिपद्यन्ते 1 | स्थाणुमन्येऽनु संयन्ति यथाकम यथाश्रुतम्‌ अन्ये स्थावरमावमनुगच्छन्ि स्वानुष्ठितयज्ञादिकर्मोपासनानतिक मणेन रमणीवचरणा; ' [ छा० ५१०७ | "तं विद्याकर्मणी सम न्वारभेते ` [ वर° ४।४।२ | इत्याद्श्॒त्यनुरोधादिति भावः ॥७॥ ` एव शिष्यं प्ररोचनयाभिमुखीकव्य प्रक्र तमनुसरति 1 ज्‌ ~` + ~ „श माण एष्‌ सूपतषु जागति कामं कामं पुरुषो निर्मिमाणः सर्धपु सुपतेु जीवेषु कामं कामं णमुलन्तमिदं संकल्प्य संकल्पे स्यथः तु सवान्कामारछन्दतः परार्थयस्वेति पक्रताः पचादयः काम. ` शब्देन निर्दिश्यन्ते अयं चार्थः संध्यायिकरण | सू० ३।३।१ ]: भाप्यश्चतप्रकारिकयोः स्पष्टः संकल्प्य संकल्प्य स्वच्छन्दानुरो पेन निभि माणः पुरुषां योऽस्तीत्पर्थः | शु + प्‌ च्य 3 तदेव शुक दरस तदेवामृतमुच्यते | [भ्र त्‌ नात्य (क श्यन्‌ ५, तार्महकाः न्रिताः सर्वे तदु नात्येति कश्चन ! एतद्रे तत्‌ <॥ तदेव प्रकाशकं तदेवानन्या धीनमसतमुच्यत. इत्यथैः ¦ शिष्टं स्पष्टम्‌ | ` नित्यमुक्तानाममृतत्वसच्वेऽपि निरुपाधिकामुत्रत्वामावाज्नदेवमतमित्यव- धारणस्य नानुपपात्तिरेति द्रष्टव्यम्‌ तेनाम्रतान्तरनिपेध। न्मु क्तपरमात्म- नारभेदप्रत्याशा प्रत्युक्ता अघत्य मरतरब्दस्य निरुपाधिकामूतषा चित्यात्‌ एक एवाऽऽत्मा सर्वपामहमथतयाऽऽस्त इत्यस्यार्थस्य दुर्योधत्वात्- दृदरढ(करणाय पुनरप्युपदिकति-

शश्र, + =. > ५, अनिवथका भुवनं पविष्ट रूपं रपं प्रतिरूपो बभू य५कस्तेनोधातुच्ि्त्करणकरतम्वाप्त्याऽण्डान्त्गतलोके परविषटः सन्रूप ख्परूपे रूपे मोतिक्व्यक्तिपु वीप्सायां द्ेवचनम्‌ प्रतिरूपं प्र्यप्तं ख्व चस्य तथाक्तः। सवासु मोतिकव्यक्तिषु तेनोधातो्षिलटितत्वेन प्रातिसंक्रान्तरूपतासतिरूपमस्तीति द्रष्टव्यम्‌

[अ० २वह्ी२) काठकोपनिषत्‌ ~+

# एकस्तथा सर्वभतान्तरात्मा रूपं रूपं प्रतिरूपो वश्च तथेक एव सन्परमात्मा प्रतिवस्तुसक्रान्तान्त्यामिविथहो षिव

व्याप्रोतीत्यथः; ९५ उदाहरणान्तरमाह- वायर्यथेको भुवनं प्रविष्टो रूपं रूपं धतिरूपां वभूव एकस्तथा सर्वभतान्तरार्मा रूपं रूपं भतिरूपो विश्च ॥१०॥ पूववत्‌ १० आत्मत्वाविकेषेऽपि जीवात्मवदहोषाः परमात्मनि भवन्तीत्येतत्सहट- छान्तमाह- रोक (~ पव 9 सूर्यो यथा सर्वटोकस्य चक्षु्मं॒॑हिप्यते चाध्रुपेबाद्योपैः एकस्तथा सर्वभतान्तरालमा टिप्यते छोकदुःखेन बाह्यः ॥११॥ 'रश्मिभिरेषोऽस्मिन्परतिष्ठितः' [ बृ ५।५।२] ' आदित्य श्वक्षुमूत्वाऽ- क्षिणी प्राविक्षत्‌ [ दे अ० ख० २] इति श्रुत्यनुस्ररिण यथा सूय- शरघ्ुरधिष्ठातृतया तदन्तर्गतोऽपि बहिनिगते ्रक्चमलादिभिनेस्प्रह्यतेतथा परमात्मा सर्वमूतेष्वात्मतुया_वतेमानोऽपि तद्रतेदेपिन स्परश्यते तस्य , स्व(भाविकापहतपाप्मलादिगुणयुक्ततया स्वतरसमस्तव्राद्यत्वात्‌ विल. क्षणतस्वादित्यथः \\ ११॥ एको वशी सर्वभृतान्तरात्मा एकं बीन वहुधा यः करोति तमामस्थे येऽनुपश्यन्ति घीरा- स्तषां सुखं शाश्वतं नतराम्‌ १२॥ एकः: समाभ्यापिकरहितः ! वज इच्छा सोऽस्यास्तीति वरक्ी जगच घतंत इत्युक्तरीत्या वावत प्रपश्चक इत्यथः दमौ स्म मुनिकशाष्ट किंकरो समुपस्थती इत्युक्तरीत्या भक्तव्य इति वाऽ्थः। एकं बीजं तमः ˆ परे दवे मनस्येकी भवति" [ प्र०४।२ ] इति श्ृ्युक्तरीव्या स्वेनकौभूताविमामा- घस्थं तमोलक्षणं चीजं महद्देबहूविधप्रपच्सूपेण यः करातितय आत्मनि तिष्ठन्निव्युक्तरीत्या स्वान्तयामिणं ये परयन्ति तेषामेव मुाक्ते- रित्यथः १२॥ १२

९.५ रङ्गरामानुजविराचितप्रफाशिकासमेता- (अ्रेषषीर नित्पाधनित्यानां चेतनश्वेतनानामको बहूनां यां विदधाति कामान्‌ नित्यश्चेतन एक एव सन्बहूनां नित्यानां चेतनानामपक्ितानथानना यासेन प्रयच्छति! तमात्मस्थं येऽनुपश्यन्ति धीगस्तेषां शान्तः शाश्वती नेतरेषाम्‌ ॥३३।। स्पष्टाऽथः १३ एवमुक्ते शिष्य आह- ` तदेतदिति मन्यन्तेऽनिदश्ं प्रमं सखम्‌ कथं ~“ नु तद्रनानायाकम्‌ भाति विभाति वा ह.

तद्८ कक परमानन्दरूपं बह्म करतलामटक्वद्परोक्षं मवाहशा नच्पन्नयामा मन्यन्त भवाद्रज्ञाः साक्षात्कुं श्क्नुयन्तीत्यथः कं खूप दिही हणाथ मानस वजानायामर्‌ तच्कि दीपिमस्तया

भासते तत्रापि विस्पष्टं प्रकाशत, उत तेजोन्तरसंवलनान्न विस्पष्टं प्रकारात इति प्रश्नः १४

परमात्मनां योगयुगालम्बनाय आदित्यव्ण तमसः परस्तात्‌ | श्वे० ३।८] सदैकरूपरूपायेति प्रमाणप्रकिपद हा श्रयदुव्यम- नट [वग्रडाऽस्त तद्राशिष्टः परमात्मा दिभाति स्व{तिशारिदय मानित्याह- 4 तथ सूर्या भाति चन्ताग्फं नेमा वियुतो भान्ति कृतोऽयमभनिः तमेव भान्तमनुभाति स्वं॑तस्य भासा स्वमिदं विभाति १५ अय मन्त्रः ' ज्यातिरदुशनात्‌ ' [ ब० सूु० १।३।४० ] इति चूते तजसा छावृकं सवतजसां कारणमूतमनुगाहकं खाङ्ुष्ठभमितस्व ज्या तिहश्यत हति भाष्येण ववुतः } इद माष्यम्‌ } नतय स्यं स्त्वाद्मन्त्र परवाधस्याथमाह--स्वंतेजसां छादुकमिति उसरारधस्य

} 9

[अ० वही २] | काठकोपनिषत्‌ ९१

प्वपादार्थमाह--सर्वतेजसां कारणभूतमिति अनुभानं पश्चाद्धान तेन का्यकारणप्रावः सिद्धः पौर्वाप्यनियमाः हि काम्रक्रारणमभाव इति मावः चतुथपादार्थमाह-अनुयाहकमिति ! "यस्याऽऽद्त्यो मामु- पयुज्य भातिः इत्यादिश्च तिश्चानुगराहुकसवे प्रमाणमिति व्यासाय ववु- तम्‌ तदीयदी ्िसाक्षात्कारसंभवे तेजोन्तसणामभिमूतच्वं प्रथमाधांथेः तेजोन्तरोत्पत्तौः तदुपादानद्रव्यानुयाहकत्वरूपं निमित्तत्वं तूतीयपादाथः। चाक्चुषररम्यनुग्राहक चन्द्रा दै रिवोत्पन्नस्यापि तेजसः स्वसचन्धेन स्वका. यकरणसामथ्यांधायकत्वलक्षणानुय्राहकव्वं चतुथपादाथं हत्यप्यधस्त- त्रैव व्यक्तः अधिष्ठानव्रह्मरूपभानव्यतिरिक्तभानन्रून्यत्वमष्यस्तप्रप- स्य तुतीयपादार्थं इति परेरच्यते तदयुक्तम्‌ तथा हि सति भान्तमिति कर्ज्थरातप्रस्ययस्य शिष्यज्ञानं प्रकाङत इ{तिवदभेदश्पे कथं चिरंभवेऽप्यनुमातीत्यनुङ्ञब्दस्यायोगात्‌ दि देवदुत्तगमन- कियाव्यतिरिक्तगमनक्ियाशन्ये तिष्ठति यज्ञदत्तं गच्छन्तं दृवदृत्त षन्ञ- वृत्तोऽनुगच्छतीति प्रयोगो दृष्टचरः ननु वद्धिमेव वहन्तमयोभ्नु- वहतीति प्रयोगो दृष्टचर इतिचेन्न अयसः पुथग्द्ग्ध्रत्वामावं निशि- लवतस्तत्परतिपिपादृयिषया ताहश्चप्रयोगस्य संप्रतिपन्नत्वामाबात्‌ ननु तवृ यदीं पिसाक्षाक्कारसंभवे तेजोन्तराणाममिभूतव्वामेति मवद्मिम- ता्थोऽपि युज्यते! तवीयदीप्तिसाक्षात्कारवतामपि मुक्तानां ते- जोन्तदीपिसाक्षात्कारदश्नेन सजातीयसंवलनाधीनाग्रहणटक्षणामिमव- स्याभावादिति चेदुच्यते \ बद्धविपयमेवेतत्‌ बद्धानां तत्साक्षा- त्काराप्रसक्तेरिदं कथमिति चेन्न} चद्धएनामेवार्जुनादीनां तस्साक्षात्कारव्‌- दानात्‌ यद्रा काठिदासकवो परिगण्यमान इतरः ककविरकावि{रितिव- दधाति ५बह्णि परिगण्यमाने सूर्यापितेजोन्तरं माति।अतस्तदेव बह्मा तिभास्वररूपज्ञालीति पूर्वाधांथैः तदीयदी प्तिसाक्षात्कारस मवे तेजोन्त- राणामभिमूतत्वमिति ्यासार्यैवचनस्याप्ययमेवार्थः ! अमूमेकार्थमितर- तेजसां स्वरूपोत्यत्तौ फट जनने परमात्मानुग्रहसापे्षत्वपदृककिन

जोन रौ ननमकगणेक्यन

भाति १, + (१ ह, ^ युभातं इत्ति) इदं पारहङ्यमानमादित्यादीनां मास्वररूपं स्वामा- विकमपि तु परमात्दत्तं तदीयमेव तेजः गीतं मगवता--

९२ रङ्खरामानुजविरवितपरकारिकासमेता- (भ. र्व्छीर)

यदादित्यगतं तेजो जगम्धासयतेगंखटम्‌ चन्द्रमसि यञ्चायो तत्तजो विद्धिमामकम्‌ [अ०१५।१द२इति) विवतं चेतद्धगवता भाप्यक्रता-अशखिलजगता भास्कमेतपामादित्या दीनां यत्तेजस्तन्मदीयं तेजस्तेरारापितेन मया तेभ्यो दत्तमिति स्द्धीति अता याचितकमाण्डतपुरुषतुल्यानामेतेषां भास्वरस्पश्ाटर्नांनमातीति व्यपदेदहां युज्यत इति भावः १५॥ दहितीया वही समाप्ता

उध्वमूटोऽवाक्शाख एषोऽश्वत्थः सनातनः अय मन््रखण्डङष्वमूटमधःङाखमितिगीताष्यारूयानावसरे मग- वता मा्ककरूता व्याख्यातः दव्थं हि तत्र भाप्यम्‌-यं ससारास्यमश्व- त्थमृष्वेमूलमधः शाखमव्ययमश्वत्थं प्राहुः श्रुतयः 'ऊर्घ्वमृलोऽवा- कशाख एषोऽश्वत्थः सनातनः! ऊर्ष्वमूलमवाक्शाखं वक्षया वेद्‌ संप्रति इत्याद्याः \ सप्तलोकोपरिनि ऽदिंस्वेन तस्या््यमूटत्व प्रथेवीनिवासिसकलनरपञ्युमगङ्कमिकीरपतङ्कस्धावरान्ततया<घःशाख त्व मिति (= तटक्षणमेव ब्रह्मेति दुषंयति तदेवं शुक तद्रज तदेवामृतमुच्यते तस्मिह्टोकः भिताः सर्वै तहु नास्यति दश्न ण्त्‌ तत्‌॥३॥ पूवमेव व्याकरतोऽयं मन्यः यदिदं किंच जगत्सवं प्राण॒ एजति निःमूतम्‌ महद्धयं वजमृयतम्‌ अय मन्त; “कम्पनात्‌ बण सु०१।३1 ३९ ] इतिसूत्रे मगषता माष्यक्रता व्याख्यातः तचामुं मन्तरं प्रस्तुत्य कृत्छस्य जनगताऽस्मिन्न. हठमाते पुरुषे प्राणराब्दु निर्दिष्टे स्थितानां सर्वेषां ततो निःसतानां तस्मा- त्सजातमहाभयनेमित्तमेजनं कम्पनं श्रूयते तच्छासनातिवक्तां किं भवि- ष्यतीति महतो मयाद्रज्ञादिवोदयताक्क्रत्घ्नं जगत्कम्पत इव्यर्थः | भयाद्‌ स्यास्तपतीत्यादिनकाथ्यांन्महद्धयं वजमुदयतमिति पञ्चम्यर्थं प्रथमेति, विवृतं चेतच्छरृतप्रकाशिकायाम्‌ 1 प्राण इति सप्तस्यन्तपदसामर््यात्‌ स्थतानामित्यध्याहारः। कतो निःसुतानामित्येक्चायां प्रक्रतस्येवोपादा-

नकष "य

9 मुदित पुस्तके भतेऽन्धद्मरे खद्ोततु° इति पायः)

[अ २वह्ी ३] काठक पनिपत्‌ ९.३ नत्वमाह-- तत इते एजनं कम्पनमिति 1 एज फम्पन इते हि पातुः ¦ परत्यवायभयात्स्वस्वकायप्रवत्तिः कम्पनम्‌ उदययतवज्ादेव परमपुरुषा- त्सजातेन भयेन क्रत्घं जगक्कम्पत इत्यथ इति अच महद्धयं वज्नमुद्त- मिति चतारि पदानि पञ्चम्यथ प्रथमान्तानि आयं पश्चम्यथंपदटयं

व्यम्‌ केचित्त विभेत्यस्मादितिं भयं भयानकमित्यथः। महाभसानको- यतवज्नवत्स्वस्मान्नेःसतं सकलं जगत्राणशष्दितः परमात्मा कम्पयति एज तिण्यथंगमं इत्यम॒मथ वणयन्ति एताद्वदुरपृतांस्ते भवन्ति २॥ स्पषटोऽथः (अत एव प्राणः [ उ०सू०। १।१।२३ ] इत्यधिकरण- न्पायास्राणराब्दस्य परमात्मपरत्वे विवाद इति दष्टव्यम्‌ भयादस्याप्रिस्तपति भयात्तपति सूयः . भयादिन्दश्च वायुश्च मलत्युधावति पञ्चमः॥ ३॥ धावतिशब्द इन्द्रादीनां स्वस्वव्यापारप्रवृत्तिपरः। शिष्टं स्पष्टम्‌ इह चेदशकद्द्धं प्राक्शरीरस्य विस्रस शरीरस्य विस्रसो विघ्रंसनात्पतनात्मागिह रोके वद्य बोद्धुम- शक चेच्छक्नुवां श्चेत्‌ विकरणत्यत्ययङ्छान्दसः ततः सर्गेषु लकरेषु शरीरत्वाय कल्पते ¢ ततस्तस्माञज्ञानाभावाद्धेतोः सुज्यमानसर्वटोकेषु जन्मजरादिमस्व. लक्षणङरायमाणत्वाय भवतीत्यर्थः तस्माच्छरीरपातात्पागेवाऽऽत्मज्ञा- ताय यतेतेति भाषः ॥४॥ ` आत्मना दुबाधत्वमाह- . यथादर्शं तथाऽऽत्मनि

यथाञईद्‌। चान्द्रकाया अभावान्न स्पष्टः प्रतिमासस्तयेह लोक आत्मनात्यथः यद्रा यधाऽ९द्हे द्पणे प्रतीयमानं वस्तु साक्षादृटष्टवस्तु गत्रत्यङ्मुखत्वाद्काट्पताथानवरुद्धतया नोपटम्यते तथयेहाऽऽत्मषि बरयणा प्रतातिरेत्यथः

जग

९४ रक्गरामानुजवपिरचितप्रकाशिकासमेता- [अ०२क्टी]

लोकान्तरेऽपि तथेव्याह- (क पथा स्वप तथा पतटाक

यथा स्वप्रदर्ंनस्य जायरष्टर्नवत्सम्यक्तया संकयादि विरोधितया

पुनरनुसंधानयोग्यत्वामावस्तथा पितुलोक इत्यथः ^ कृ था गन्ध = यथाऽप्सुपर।व ददृशे तथा गन्पव॑टोके !

यथाजलान्तरस्थवस्तुनो नेतरवत्स्पष्टप्रकाशस्तद्रत्पारदृटक् दव वस्तुतः परिता हहयत इत्यथः गन्पव्रलोकेऽप्यापएततः प्रतीतिमाञ- मित्यर्थः

छायातपयोरिव बह्मटोके

यथा छायातपयोर्भिश्रणे या तपवतिपदाथवन्नापटम्म एवं बह टाकेपि सम्यगुपलम्मः अतो दुरधिगममात्मतच्वामिति भावः। यद्रा ब्रह्मलोके यद्यपि छायातपयो्िविच्योपटम्मवदात्मानात्मस्वररूपयो- विविच्योपटम्मः समवति तथाऽपि नाच्नत्यानामात्मतच्वं सुट मिहि मावः॥५॥

9 थ्‌ = इन्दियाणां पृथम्भावम्‌दयास्तमयो यत्‌ पृथगुतपयमानानां मत्वा धीरो शोचति

पथरमूतानामुत्पययमानानामिच्छियाणाम्‌ \ इच्ियाणाभिस्येतहेहाी नामप्युपलक्षणम्‌ उदयाम्तमयों यत्‌) यदिति त्वव्ययं यावत्यर्थ! यायुत्पादविनाङ्ो यश्च परस्परवेलक्षण्यटक्षणपरथगमावश्च तान्सर्वानिद्ि यादिंगतान्मत्वा धीरो शोचतीत्य्थः परस्परवैटक्षण्योत्पादविनाङञौ सानकाकारं नेत्य आत्मानि सन्तीति ज्ञात्वा शोचतीत्यर्थः ॥६॥

देहा विविक्तप्रत्यगात्मज्ञानेऽपि मगवच्छरणागतिरेवोपाय इति पर्वोक्तं णवरणमेव प्रातेपादयति-

इन्दिये्यः प्रं मनो मनस्तः सत्वमृत्तमम्‌ सत्वादापे महानात्मा महतोऽव्यक्तमुततमम्‌ ॥७॥ अन्यक्तानु परः पुरुषा व्यापकोऽलिङ् खव यज्ञाला मुच्यते जन्तुरमततवं गच्छति दान्धुयभ्य दत्येतदृथानामयप्युपलक्चषणः ^“ इनच्धियेम्यः परा यथा अथं

[अ०२वली फ(ठकापानिपत्र ९५

भ्यश्च परं मनः [का० {।३।१०] इव्यनेनेकार्ध्यात सत्वकशश्वो धुद्धि परः मनसस्तु परा बुद्धः [का० १।६१०| इति पूर्वोक्तैः 1 अलिङ्ग टिङ्गागम्यः परत्वं वशीकायतायां विवक्षितम्‌ ! परस्यच षक्षी- करणं शरणामतिरेद शिष्टं स्पष्टम्‌ ७॥

न्‌ सहश ततषछठात दृपमस्प | अस्य रूपे स्वरूपं विग्रहो षा व्यापकत्वादेव संदृकनविपयेऽभिमुख- तया तिष्ठतीत्यथः अथवा हठं नीटरूपादिक् नास्तीत्यर्थः अत एव-- चक्षुषा पश्यति कश्वननम्‌ स्पशोऽथः हदा मनीषा मनसाऽभिक्टृपतः ¦ अयमंशः सर्वत्र प्रसिद्धोपदेशात्‌ [ब ०सु ०१।२1 १] इत्यत्र ष्यासेर्यः हुदेति मक्तिरुच्यते मनीपेति ध्रतिः। संटशे तिष्ठति रूपमस्य चकुषा पश्यति फश्मैनम्‌ इति पएरवधिमेकरूपं परित्वा मक्त्या धरत्या समाहितात्मा ज्ञानस्वरूपं पर्पिर्य तीष इति महा मारत उक्तम्‌ अभिक्छृप्तो माद्य हति विवृतः धृत्या समा-

हिताता मक्त्या पुरुषोत्तम परयति साक्षात्करोति प्राप्रोतीत्यथंः मक्स्या खनन्यया शक्यः [गी १२।५४ इत्यनेनैका्थ्याविति वेदार्थसंग्रहे प्रति

पाठितम्‌ यएतद्दिदुरमृतास्ते भवन्ति \ रपष्टाऽ्थः यदा पञथावतिष्ठन्ते ज्ञानानि मनसा सह्‌

ज्ञायतेऽनेनेति प्युत्पच्या ज्ञानानीन्धियाणीत्यर्थः ' सप्तगतेः ` [ बण

मु० २।४।५] इत्यधिकरणे व्यासार्पैस्तथा व्याख्यातत्वात्‌ बुद्धिश्च विचेष्टते अध्यवस्रायोपेतं मन एष बुद्धिश्ष्वेनोस्यते ! अत एष तत्र माष्यम्‌ |

५६ रक्रामानजविरवितप्रकाशेकासमेता- [अर रव्हीर

अध्यवसायामिमानविन्तावत्तिमेदान्मन एव वबुद्धयदंकाराचेत्तशब्दैव्य पद्रियत इति तामाहुः परमां गतिम्‌

हारीरान्तःसंचरणं विहाय मोक्षार्थगमनं परमागतिररति तवक स्पष्टम्‌ {१०॥ तां योगमिति मन्यन्ते स्थिरामिन्दियधारणाम्‌ तां परमन्त्र निदिं बाह्याभ्यन्तरकरणधारणां परमां गति योगमिति मन्यन्ते उक्त व्यासाय: परमा मतियाग इस्यथ इत

अप्रमत्तस्तदा भतत |

इद्दियाणाँ निया पारत्व एवावहितचित्तता भवति 1 चित्तावधान किमथामत्पवाऽऽह्‌-

याग हहं प्रभवाप्पया १३

योगस्य प्रतिक्षणापायशाटितयाभ्वधानमपस्ितमिति मावः यटा दष्टप्रभवानिष्टाप्ययलक्षणस्वंपुरुषार्थसाघनत्वाद्योगस्य तच्राप्रमत्ततया मवितन्यमित्यथः॥ १११

नेवं वाचा मनसा प्राप्तुं शक्यो चक्षुषा ¦ स्पष्टोऽथः

प्राणवादे (सप्तगते विक्ञेपितत्वाच [ब०स्‌०२।४।.] इन्द्रियाणि सतव सप्त इमे लोका येषु चरन्ति प्राणा गृहाश्या निहिताः सप्त सप [मु०२ १।८] इति सप्तानामेव परटोकगतिश्रवणात्‌ "यद्र पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह 1 बुद्धिश्च विचेष्टते" इति योगदृश्ञामिच्धियाणां परिगणितत्वाच्च सततैवेतिं प्राप्त उच्यते हस्तादयस्तु स्थतेऽतो नें [च ०सु०२।४।६] शरीरे स्थित आदानाद्टक्षणकायापयोगिवाद्धस्ता दयोऽपीद्छियाण्येव अतो नेवम्‌ दशेमे पुरुषे प्राणा आर्स्पकाः दशः" [ब॒ ०२।१।४]! आलत्मङब्देन मनोऽभि धीयते ' इनच्धियाणि देकः एकादुङ्ं मनश्चातेति भ्रुतिस्मृतिमभ्यां न्युनसंख्यावादा उपकारि शेषाभिप्रायाः अधिकसंख्यावाद्‌!श्च मनोवृत्तिभेदादिति स्थितम्‌ अमुमेवाथमपपाद्यति-

[अ०रवष्टी ३। काठकोपनिषत्‌ ९७

~ अस्तीति वरुवतोऽन्यत्र कथं तदुपलयते १२॥ अस्तीति. बरुवतः शब्दाद्न्यतरेत्य्थः तस्योपनिषदेकगम्यत्ादि- त्यथः १२॥ .\ [अस्तीत्येवापटञ्धव्यस्तच्भावेन चोभयोः ` ।अस्तीत्यवोपलन्धस्य तकभावः भरसीदति॥३२॥ तत भावयतीति तच्छ मावोऽन्तःकरणं तेन परमात्माऽस्तीव्येवोप लब्धव्यः वेदान्तवाक्यरस्तीत्युपटन्धस्य मनसाऽप्यस्तीत्येवं मनननिदि ध्यासने कतव्ये इत्यथः 1 उभयार्हत्वासभाभ्यां जशबव्दमनोरूपाम्यामस्ती- प्पेवोपलब्धस्य ज्ञातवता भक्ता बाह्यणा इतिवदयं निर्देशः तत्वभावः प्रसीदति मनः प्रसन्नं भवतिं शान्तरागादिदाषं भवतीत्यर्थः \ १३ यदा सवं परमुच्यते कामा येऽस्य हदि भरिताः अथ मत्याऽमृतो प्रवति कामादृविषधिविपयक्रमनोरथा हृद्रता यदा शान्ता मवन्ति तदाऽन-

पन यनन

अत्रे ह्म स्मश्चते १४॥ ` अत्रेव बह्मोपास्नवलार्यां कद्यानुमवतीतव्यथः ' समाना चाऽऽघत्यु- पक्रमादमृतत्व चानुपोप्य ` [ ब० सु° २।७ ] इत्यत म्-- अनुपाप्य हारीरेन्दियादिसंबन्धमद्ग्ध्वैव प्वाद्ययोरण्टेष- ` विनाङ्रूपं प्राप्यते तदुच्यते यदा सवं प्रमुच्यन्त इत्यादिकया श्रत्येत्यर्थः अच बह्य समरटत इति चोपासनवेलटायां यो बह्यानुमवस्तद्धिषयमित्य- मिप्राय इति १४ उक्तमेवार्थ साद्रेणाभ्यसन्नुपदेष्टव्यादा एतावानेवेत्युपसहरति- यद्‌ स्वे प्रभियन्पं हृदयस्येह अ्नन्थयः अथ मर्त्योऽमतो भवत्येतावदनुशासनम्‌ १५ अन्थयों यन्थिवदृदुर्मोचा रागद्रषादयो यदेव प्रमुच्यन्त इत्यर्थः

एतावदनुशासनमनुशासनीयमुपासकस्य कतंत्यत्वेनोपदेष्टव्यमेतावदवृष

९६ रङ्करामानुजविरवितप्रकाशेकासमेता- [अररेवह्ीर]

अध्यवसायाभिमानप्विन्तावत्तिभेदान्मन एव बुद्धयहंकारवचित्तशाढ्देव्य पद्यत इति) ८०

तामाहः परमां गतिम्‌ |

शरीरान्तःसचरणं विहाय मोक्ाथगमनं परमागतिरेति तवे स्पष्टम्‌ १५० तां यागमिति मन्यन्ते स्थिरामिन्ियधारणाम्‌ | तां प्रवमन््रनिदिरटं बाह्याम्यन्तरकरणधारणां परमां गतिं योगमिति मन्यन्ते उक्तच व्यासायः परमा गतिय(ग इत्यथ इति।

सप्रसत्तस्तदा त्राव

न्द्रियाणां निष्यापारत एवाव हिताचित्तता भवाति [चत्तावधान किमथमित्पवाऽऽह-

पामा चकवाघ्वपा 32

योगस्य प्रतिक्षणापायक्ञाटितयाऽ्वधानमपेष्षितमिति मावः यद्रा, दषटप्रभवानिंषटाप्ययटक्षणसवेपुरुषाथंसाघनत्वाद्योगस्य तचाप्रमत्ततया मवितव्यमित्यथः॥ ११॥

नेव वाचा मनसा प्राप्तुं शक्यो चक्षषा स्पष्टो ऽथः

प्राणवादे सप्तगतेविहोपितत्वाच्च [नब०स्‌०२२।४५] इन्द्रियाणि सतव सतत इमे लोका येषु चरन्ति प्राणा गुहाया निहिताः सप्त सप्त] मु०२ १।८| इति सप्तानामेव परटोकगतिश्रवणात्‌ ध्यद्ा पञ्चावतिष्ठन्ते सानानं मनसा सह बुद्धिश्च विचेष्टते' इति योगदक्ामिद्ियाणां पारगाणतत्वाञ्च सपेवेति प्रात उच्यते "हस्तादयस्तु स्थितेऽतो नैषं [ब ०सू०२।४।६] शरीरे स्थित आदानादिलिक्षणकार्योपयोभित्वाद्धस्ता- द्याऽपान्द्रियाण्येव अतो नेवम्‌ ष्दशेमे पुरुषे प्राणा आत्मैका- द्शः' [बृ ०३।९।४]। आत्मरब्देन मनोऽभिधीयते ° इद्धियाणि दुदरोकं एकादशं मनश्रात्रेति श्रुतिस्प्रतिभ्वां न्युनसंख्यावादा उपकारि रोपाभिप्रायाः अधिकसंख्यावाद्ाश्च मनोवृत्तिमेदादिति स्थितम्‌ अमुमेवाथमपपादयति-

[अ०२क्टी ६. काठकोपनिषत्‌ ९.७

,.-- अस्तीति ब्रुवतोऽन्यत्र कथं तदुपटणयते १२॥

अस्तीति _चवत्तः शब्दादृन्यत्ेत्य्धः तस्योपनिषदेकगम्यत्वादि-

त्यथः १२ ५, क, ~ ,\ [अस्तीत्येवोपलन्धव्यस्त्वभावेन चोभयोः , अस्तीत्यवोपलन्पस्य तस्वभावः पभरसीदति ॥३३॥

तच्व भावयतीति तत्वमावोऽन्तःकरणं तेन परमात्माऽस्तीव्येवोप- लब्धव्यः वेदृान्तवाक््यरस्तीत्युपठन्धस्य मनसाऽप्यस्तीत्येवं मननानेदे- ध्यान कतव्ये इत्यथः 1 उभयार्हत्वारूभाम्यां शब्दुमनोरूपाभ्यामरती- सयवोपलन्यस्य ज्ञातवतः भक्ता बाह्यणा इतिवदयं निर्दश्ष; तत्वभावः प्सदति मनः प्रसन्नं भवति शान्तरागादिदापं भवतीत्यर्थः १२

स्य हदि 9 यदा सवं प्रमृच्यन्ते कामा येऽस्य हदि भिताः अथ | त्य्‌ "4 भव्‌ (ष अथ मत्यांऽमृतो भवति कामावृविपधिविपयक्मनोरथा हृद्रता यदा ज्ञान्ता मन्ति तदाऽन- नतरमेवायमूपासकोऽगूतों भवति विभ्लिष्टाम्टिषटपू्वोत्तरदुरितभरो भवतीत्यथः

अत्र वद्य समश्चते ॥१४॥ ` अत्रेव बह्मोपासनवलायां कद्यादुमवतीत्यर्थः समाना चाऽऽपुत्यु- पक्रमादमृतत्व चानुपाप्य ` [ ब० सू० ४।२।७ ] इत्यत्र म्-- अनुपाप्य शरीरेन्धियादि संबन्धमद्ग्धवैव यदुमतत्वमुत्रपएव णोर रश्टेष- विनाशरूपं प्राप्यते तदुच्यते यदा सर्वे प्रमुच्यन्त इत्यादिकया श्रु्येत्यर्थः अर बह्म समहटुत इति चोपासनवेलायां यो ह्यायु मवस्तद्धिषयमित्य- मिप्राय इति १४ उक्तमेवार्थ साद्रेणाम्यसन्चुपदेष्व्यांश एतावानेवेत्युपसंहरति- यदा सवं धरकियन्पे हदयस्यह ग्रन्थयः अथ म्यांऽमृतो भवत्येताददनुशासनम्‌ १५

यन्थयो अन्थिवद्‌दुर्मोचा रागद्वेषादयो यदैव प्रमुच्यन्त इत्यर्थः ए्तावदनुश्चास्नमनुङासनीयमृपासकस्य कर्तव्यत्वेनोपदेषटष्यमेतावदेष १३

.

९८ रक्करामाुजविरिचितप्रकाशिकासमता- अररक

वक्ष्यमाणमूधन्यनाडीनिष्कमणार्चिराविगिमनाविकं साधकङ्कत्य कूः पासनप्रीतमेगवच्क्रत्यमिंते मावः ५१५

विमुक्तश्च विमुच्यत इति पूवमूक्तम्‌ दिती परममुक्तिमाषह- शतं चैका. हदयस्य नास्यस्तासां मूर्घानमभिनिःपतेका

हदयस्य प्रथाननाञ्यः शते वेका सन्ति तासा मध्यएका पु प्णाख्या बह्मनाड म्रधानमभिनिःसृता तयोरध्वमायन्नमृतत्वमेति

तया नाडयो प्द्यलोकं गच्छन्देशविशषविरशिष्ट बह्मपरातिपूदफस- स्वरूपाविभांवलक्षणां मुक्ति प्राप्रोति)

विष्वङ्ढनन्या उत्क्रमणे भर्वन्ति॥ १६॥

. अस्यासत नाङ्यो विप्वगु्तमणं नानाविधसंसारमागाक्कमणायाप- युज्यन्ते विष्वभ्वितता नाञ्योऽन्योत्कमण उपयुज्यन्त इति स्यास्य घ्याख्यातम्‌ 1 इदं वाक्यं भगवता बाद्रायणेनोत्कान्तिपादु चिन्तितं तथा हि- मूर्धन्यया शताधिकया नाञ्या विदुषो गमनमन्यामिरविहु हति नियमो नोपपद्यते 1 नाडीनां भूयस्त्वादृतिसूष्ष्मत्वाच वुविवेचतया पुरुपेणो पाद्‌ातुमश्ञक्यत्वात्‌ तयोध्वमायन्चसतत्वमेति विष्वङ्ङन्या उत्कमणे भवन्तीति याह च्छिकीमुत्कान्तिमनुवद्ती ति युक्त मित्येवं पूव॑- पक्षे प्राप्ते (तदोकोग्ज्वलनं तत्मकाशितद्रारो विद्यासामथ्यात्तच्छेषग- स्यनस्मृतियोगाच हादानुगृहाीतः शताधिकतया' [ बण सु० ४।२।१४ 1 इति स॒ञेण सिद्धान्तितं तस्य चायमथः तदोको जीवस्य स्थाने हृदयमम ज्वलनं प्रकाक्षानं यस्य तदिद्मग्रज्वटन तेनायज्वटनेन प्रका शितद्वारो मवति \ ' तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आतमा निष्क्रामति चक्चष्टो वा मूध वाऽन्येभ्यो वा शरीरदेशेभ्यः'[ बु ४।४।२ ] इति श्रतेः एतावद्रिद्रद विद्रत्वसाधारणम्‌ विद्वांस्तु शता पिकया मर्धन्यथैव नाङ्योत्कामति। चास्या नाङ्या विदुषो दुर्विवे-

4

त्वम्‌ विद्वान्हि परमपुरुषाराधनमूतात्य्थपियविद्यासामथ्यां द्वियाः

गतिरपपद्यते प्रक्रतमनुसरामः १६

[अ एवष्टी काठकंपमिषत्‌ , १९

0 अद्गृष्ठमाचः पुरुषोऽन्तरात्मा सदा जनानां हदये संनिविष्टः स्पष्टोऽथः त्‌ पच्छ तप्रव य्‌ तं स्वाच्छरीगत्पवृहन्मुञ्ञादिवेषीकां धर्मण यथा देवदत्तः स्वाच्छरीराद्धिटक्षण इत्युक्ते यथा स्वशब्दः सममि- ध्याहूतवेवदत्तसत्रन्धिपरामशी, एषं पु्वनिर्दिष्टान्तरात्मसबन्धिपरामरो स्वक्ब्वः ततश्चायमर्थः तं जनानामन्तरात्मानं तच्छरीरभूताजनश्- ष्दिताञ्चेतनात्मवहेद्विविच्चव जानीयात्‌ ` जुष्टं यवा पर्यत्यन्यम- शम्‌ [ श्वे० ] इति श्रु्युक्तरीत्या धारकत्वनियन्तुत्वशेषत्वादिना विलक्षणं जानीयादित्य्थः। मुञखात्तणविकशेषादिषीकां तन्मध्यव{पिस्थृल- तृणविह्ोषमिव धैर्येण ज्ञानकोकटेनेति पवेणान्वयः ते वियाच्छकममृतं तं वियाच्छकममृतमिति १७

उक्तोऽर्थः द्िर्वचनमुपवेश्समाप्त्यथम्‌ ४१५

# ^

उपसंहर ति- मृत्य॒भ्रात्छं नचिकेताऽधटव्ध्वा दियामेतां यागः विधिं छत्रम बह्मप्रप्तां विरजां्भुद्धमृत्वुः नचिकेतो मृत्युपोक्तामात्मविद्यां यदा पञ्त्याद्युक्तं योगदिर्धिं लम्ध्वा प्राप्य '्परे ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते [ छा० <) ट। ४] इति श्ु्युक्तरीत्या बह्म प्राप्याऽ्प्विभूतगुणाष्टकोऽभूदिस्यथः अन्याऽप्यवं या दिदध्यात्ममव ३८ अध्यातमविदयां सोऽन्पऽपि वेत्ति सोऽप्येवभेव नाचिकेता इव मव पीथः १८ शिष्याचाययोः श्ाखीयनियमातिलङ्रघनकरतद।पप्रशमनार्थं शान्ति- सच्यते- सह नाववतु विदयापरकारशितः परमात्मा हृश्षब्दः प्रसिद्धौ नी शिप्याचायाववलतु स्वस्वङ्पपधरकाशेन रक्षतु

१०० रङ्गरामानुजदिराचेतप्रकाशिकासमेता- [अरबी]

सह्‌ नो ¶नक्तः। विदाप्रचयद्राराऽऽवां सहेव परिपालयतु यद्रा विष्टेषमन्तरेणाऽऽ्वं सहितावेव चथा स्याव तथा पाङयवित्यथः | सह वीयं करवावह | सनियमविद्याप्रदानेन विद्यायाः सामर्थ्यं निष्पादयावहै नियमामावे विद्या नि्वीयां भवतीति भावः॥ ` तेजस्विनावधीतमस्तु | नावावयोववृधीतं तत्तेजस्ञ्यस्तु वीयवत्तरं भवयित्यथः मा विद्दिपावहं ११ यश्चाधमेण वितूत यश्चाधर्मेण पृच्छति तयोरेकतरः पति विद्वेषं चा्धेगच्छति 1 तिस्मर्युक्तरीत्याऽधमांध्ययनाध्यापननि मित्तो देष आवयोमां मृदि. त्यः १५1) शान्तिः शान्तिः शान्तिः| हाते क[ठक।पनिषदि द्वितीयांऽध्यायः २॥ धिव॑चमं दोषशाल्त्य्थप्र्‌ इयं चोपनिपद्ध गवत्परैवेति ममवत बाद्रायणेन समनसाध्याये त्रिभिरधिकरणेतिर्णीतम्‌ तत्र म्यस्य ब्रह्म क्षञ्च उभे भवत ओदनः म्त्युर्यस्योपसेचनं हत्था वेव्‌ यत्रसः|क० ?१।२।२५] इतिवाक्ये ब्रह्मक्षश्चययोरोदनत्वनिर- पणेन भोज्यत्वस्य वा भोग्यव्स्य दवा प्रतीतस्तसरतिसंबन्धी यस्पेरि षषठयन्तयच्छब्दानिदिष्ठो मोक्ता जीव एव स्यात्परमातमनो ` मोक्तृत्वासं- भवाति परवपक्ष करत्वा अत्ता चराचरग्रहणात्‌ प्रकरणा गुहां प्रविष्टावात्मानों हि तहर्शनात्‌ “विोषणाच्च | ब०मू०१।२। ९। १०। ११। १२ | इति चतुर्भिः सरैः सिद्धान्तः कृतस्तेषां चायमर्थः \ उभे मवत ओदन इत्योदनप्रतिसंबन्धितया प्रतीयमानो ऽ्ता परमा त्मव) बह्यक्षञ्चशब्दगृहं।तनिखिल चराचरसहवृत्वस्याच मच्तरे प्रतिपाद्‌- नात्‌ अच क्ह्यक्षजशब्दयोनिखिलचराचरटक्षकतवप्रकार ओदना वस्य विनार्यत्वलक्षकतवप्रकारश्ेतन्मन््व्याख्यानावसरे दक्षितस्ततै- बातुसंधेयः। महान्तं विभुमात्मानम्‌ [क० १। २1२२1] इति प्रस्तुत स्वेन तस्य ब्रह्मप्रकरणमध्यगतत्वाचच) ननु कतं पिथन्ताषि तयुत्तरमन्ञे कर्म॑.

[अ०२वटी २। काठकोपनिषत्‌ १०९१

फल भो गान्व पिनोरेव प्रतिपादनात्परमात्मनश्च जीववत्कत्रुत्वेन वाऽन्तः- करणवत्करणत्वेन वाऽन्वयासभवात्परमात्मप्रकरणमध्यगतत्व नास्तात्या- शङ्क्योक्तं गुहां प्रविष्टावात्मानो हि तद्रक्शनादिति गुहां प्राविष्टी जीवपरमात्मानावेव 1 तयोरेवास्मिन्प्रकरणे गहापरवेदाद्शोनात्‌ “त दुदृक्शं गूढमनुप्रविष्टं गुहाहितम्‌' [ ०१।२। १२ | इति परमात्मन गहा प्रवेशः भ्रूयते "या प्राणेन सभवस्यदिति्दृवतामयी गहा प्रविश्य [क ०२। १।७ ] इति जीवस्यापि गुहाप्रवेशो हश्यते \ अतो द्योरापे गुहा- प्रश्षदरक्षनात्तयोरेव पिबदपिबतोशछचिन्यायेन कतं पिबन्ताविति निव शास्य संभवात्‌ कतं पिबन्ताविति मन्त्रेण परमात्मप्रकरणविच्छेद्‌ः शाक्यश्द्ः; शविरेपणाच्च' अस्मिन्प्रकरणे वह्यजज्ञं देवमांडच विदि त्वा" [क०१।१।१५७] इति जीवपरयोरुपास्येल्ोपासकवाद्िना वि पित- त्वात्तयोरेवोापासनसौकयायेकाधिकरणस्थत्वप्रतिपाद्‌नाधत्वादरतं पब- ताविति मन््रस्य जीवपरप्रतिपादकत्वमेव अतो यस्य ब्रह्म क्षत्र चेति मन्त्रः परमात्मपर एवेति निर्णीतम्‌ 1 तथाद्गुष्ठमाचः पुरुषो मध्य आत्मनि तिष्ठति 1 शश्षानो भूतभव्यस्य ततो विजगुष्सतः |[क० २।६। १२] इति मन्त्रऽद्गुष्ठमातज्रतया निदिश्यमानो जाव एव 1 अङ्गुष्ठमात्र- त्वस्य जीवधघर्मतया श्राणाधिपः संचरति स्वकर्ममिः [ भ्व० ५।५ | अङ्गुष्टमाजो रवितुल्यरूपः' [श्वे० ५4! < | |

अङ्कगुष्ठमाच पुरुप निश्वकष यमो बलात्‌ !

इति श्रतिस्म॒तिप्रसिद्धत्वादिति पूवंपक्ष कृत्वा शब्दादेव प्रमितः' हृद्यपेक्षया त॒ मनुष्याधिकारत्वात्‌' [ब० सू> १।३।२४।२५] कम्पनात्‌ "ज्यो तिददानात्‌' [ब० सू° १३ ३९४०] इति चतुर्भिः सूतेः सिद्धान्तः क़तस्तेषां चायमर्थः अङ्खन्टप्रामितः परमात्मा शब्दादेव, ईशानां मूत- मन्यस्येतीश्वरत्ववाचकेशानङष्दादेव ! ननु कथ तर्हि परमात्मनोऽगग्- भाचत्वमित्यजाऽह-हयपेक्चया तु मनुष्याधिक्षारव्वात्‌ हदि हृष्ये परमात्मनो वर्तमानल्वात्तदुपेक्षयाऽङ्ग्टमाचत्वमुपपद्यते खरतुरगा- दीनामङ्गठशुन्यानां हद्यस्याङ्ख्छभमितत्वा मावात्तदृन्तवेतिनः परमास्मनः कथमङ्खषटमाचत्वमिति वाच्यम्‌ उषास्रनातिशायिशषाखस्य मनुष्याधि- कारिकल्वात्तेषां चाङ्गु्ठसंमवाततद्धृष्यव्तिनः परमात्मनो ऽङगु्ठसमपरिमा- णस्य हृदयावच्छेद निवन्धनाङ्खन्छपरमितत्वे नानुपपत्तिः कम्पनात्‌ "यदिदं किंच जगत्सर्वं प्राण एजति निःसृतम्‌ महद्धयं वज्रमुद्यतम्‌"[क ०२।३।न]

१०२ रङ्गरामायुजषिरवितपरकाशिकासमेता- [अ°रेवही्‌

हति समस्तप्राणिकम्पनदहेतु मयहेतुसवस्यास्मिन्नङगठभमित आक्नानात्‌ तस्य पमासधमत्वस्य 'भोपाऽस्माद्वातः पवते इत्यादिश्रुतिप्रतिपश्न. त्वादङ्क्ठप्रमितः परमात्मा ज्योतिवृशशचनात्‌ तत्र सूर्या भातिन चन्दर तारकम्‌ [क०२।२।१५ | इत्यङ्गठममिते सकलतेजश्छादक ज्या तिः संबन्ध तिपावनात, ताद्क्षज्योतिःसंबन्धस्याधर्वणे वह्मसबन्धितया प्रतिपाद. त्वाञ्चाङ््टप्रमितः परमात्मेत्यथंः तथा 'इन्िचभ्यः पराद्यर्था अर्च स्यश्च परं मनः मनसस्तु परा बुद्धिबुद्धेराव्मा महान्परः" [क०१।३। १० | महतः परमष्यक्तमव्यक्ता्पुरुषः परः पुरुषान्न परं कि चिल्ा काष्ठा सा परा गतिः[क० १३११ | इति वाक्य सार्यप्रकरिया-

परत्यमिज्ञानात्पञ्चविंशञातिरिक्तपुरुपनिपेधाच्च सांख्याभिमतबह्यात्मकं प्रधानमेवाष्यक्तश्ब्देनाभिधीयत इति 'आनुमानिकमप्येक्रपामिति चेदिति सूत्र खण्डेन परवपक्ष कत्वा शरीररूपकविन्यस्तगृहीतेर्दशंयति [ब च०१।४।१ | सुक्ष्म तु तदर्हत्वात ' [व° सु०१।४।२] तद्धीनखाद्थवत्‌' [ब ०सु०१।४।३] ज्ञेयत्वाव चनाच' [ब०सु०१।४ वदतीति चेन्न प्राज्ञो हि प्रकरणात [त० मू० १।४। ५| (याणामेष चेवमुपन्यासः प्रश्नश्च" [च० सु १।४।६] "महद्र [ व° सू० १।४।७ इति सप्तभिः सूतैः सिद्धान्तः करतस्तेषां चायमर्थः | आनुमानिकं नाव्यक्तशब्ाभिटप्यम्‌ उपासनोपयोगिवक्षीकरणाय 'आत्मान राधि. नं विद्धि शरीरं रथमेव [क.१।२।३। [इतिवाक्ये रथरथ्यादिमावेन रपि. तेष्वात्मरशरीरबुद्धिमनइच्ियविषयपु रथरूपकात्मना दायर रथमेव चेति

विन्यस्तस्य शरीरस्यैवाव्यक्तङष्दे- ग्रहणसमवात अरगिमिश्च प्र

(कि णा | | मि

# (शिपि

रण इन्द्रयादृवजशाकरणप्रकारस्यैव ` यच्छद्राङ्नसी प्राज्ञः ' [ १।२।१३ ] इत्यादौ द्शनसदनुसारेणाव्यक्तक्ञब्देन शसरमव गह्यते नयु. कथमन्यक्तशब्देन व्यक्तस्य शरीरस्याभिधानं तचाऽपह- सूम १९८त्वात्‌। भूतसृक्ष्ममव्याकरतं ह्यवस्थाविजेषमापन्च शरीरं मवति) ततश्च कारणवाचिनाऽव्यक्तङब्देन स्थूलं शरोरमेवोपचारादूच्यत इत्यर्थः नन्त शब्दस्य मुख्य एवाथाऽस्त्‌। कुतः स्थूलशरीर लक्षणाऽभ्युपमन्तव्य- त्यजाऽऽह--तदृहत्वा दिति स्थुलङारीरस्यैव का याहत्वात्तस्यैव वक्षी- कायत्वाय परतिपादृनस्य पेक्षितत्वाद्भ्य क्तशब्देन कारणवा चिना स्थृल- सर्ठक्षणााचतति मावः नतु यदि भूतसृष्ष्मम्याक्रतमभ्युपगम्यते कापिरितन्सिद्धोपादाने कः ्दरषस्तत्राऽऽह-तद्धीनत्वादर्थवत्‌

अ०२वह्ी द] काठकोपनिपत्‌ | १०३

अस्मन्मतेद्व्यक्तस्य परमात्साधानतया तद्‌ पेषठितव्वेम प्रयाजनवत्छमस्ति सांस्यमते तदनम्युपगमात्तस्य निप्प्रयोजनत्वमिति मावः! ज्ञेषत्वा- दुचनाच्च। यदि तन््रसिद्धमेवाविवर्षप्यत्तदाऽस्य ज्ञयत्वमविवक्षिष्यत्‌ द्यक्ताव्यक्तन्ञ विज्ञानान्मोक्षं वदद्धिस्ताच्त्रिकैस्तेरषा सचां ्ेयत्वाभ्युप- गमात्‌ चास्य ्ेयत्वमुस्यते ।! अता तज््रसिद्धस्येह ग्रहणम्‌ वदतीति चेन्न प्राज्ञो हि प्रकरणात अशब्दमंस्पङामरूपमध्ययं तथाऽस सिव्यमगन्धवचच यत अनादयनन्ते महतः पर धुव निचाय्य ते मरत्यम॒खात्पमुच्यते ' [क० २।३।१.५] इत्युक्तस्य ज्ञेयत्वमनन्तरमेव भ्रतिर्वद्तीति चेन्न सोऽध्वनः पारमाप्राति तद्विष्णोः परमं पवम्‌ ) [क० १।३।९ | इति प्राज्ञस्य परमात्मनः प्रकरणात्स॒एवाङ्ष्ठमस्प्ञ- मिति मन्त्रे त्तयत्वेन नियत तनव्रासद्धमव्यक्तम \ उयाणामेव चैवमुपन्यासः प्रश्चश्च अस्मिन्प्रकरण उपायापेयापतणां जयाणा- मेव ज्ञयत्वोपन्यासः अन्यच्च धमांदन्यचाभमादित प्रश्नश्च बररयते नाव्यक्तावैः महद्रच यथा ' बृद्धरात्मा महान्परः | फ० १।२। १० ] दत्यचाऽऽत्मशष्दसामानाधिकरण्यान्न तन्त्रसि द्धं महत्तत्वं गृह्यते ) एवमव्यक्तमप्यात्मनः परव्वनाभिधानान्न कापिलतन्वसिद्धं गृद्यत इति स्थितम अत -हयमुपनिषत्सर्वाऽपि प्रमात्मपरेति तिभिरधिकरणे- निर्णीतम्‌ ।॥ १९

हतिभीभगवत्रामानुजसिद्धान्तनिधारणसावभोम्पामद्रङ्करामा- नुजमुनिवरविरचितकाठकोपनिपलकाशिकायां द्वितीयाध्याये तुतीया वल्ली समाप्ता!

ध्ेमाय यः करणया क्षितिनिजराणां भरमावजुम्भयत माप्यसुधामुद्रः। वामागमाध्वगवद्‌ावदतुटलवातीं रामानुजः मनिराद्वियतां मदुक्तम्‌

इति कठवष्टीप्रकाक्िका समापा

तत्स्हमणे नमः प्र्रोपनिषत्‌

"षरि [म

रङ्गरामनुजविरचितप्रकाशिकासमेता अतसीौगुच्छसच्छायमश्ितोरःस्थलं भिया अशजनाचटञुङ्गाभम अलिमम गा ठ्ताम्‌ पुकेशा भारद्वाजः शेव्यश्च सत्यकामः सौयोयणी गार्ग्यः कोशत्यश्चाऽऽश्रलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनः मरद्राजस्यापत्य पमान्मारद्राजः। नामतः सुकेशा शिचेरपत्यं रीच्यः। नामतः सत्यकामः द्ूयायणस्यापत्यं सीयांयाणः ईकारदछान्दसः गोतो गाग्य॑ः कोडल्यो नामतः अभ्बलायनस्यापत्यमाश्वलायनः मार्गवो गोत्रतः विदु मंस्यापत्यं वेदुर्भिः कबन्धी नामतः! कात्यायनो गोत्रतः।. _ ते हैते बह्मपरा बह्मनिष्ठाः प्रं बह्मान्वेषमाणाः ! ते प्रसिद्धाः एत उक्ताः सुकेशसत्यकामस्तीयारणी कौश्चत्यमा्म्‌- यकबन्धिनः पड्पयो बह्मपरा वेदेकशरणाः बहधरिष्ठा वेदार्थतात्पर्य. वन्त॒ः। यद्वा बह्मपरा वह्मज्ञानतत्पराः बह्म निषठास्तप्मेनिष्ठाः वेवस्तक्तय तपा बह्मत्यक्तेः परं बह्म परमुत्कृष्टं निरुपचितं बह्म स्वरूपतो गृणत बृहद्दूत षस्त्वन्वेषमाणा विजिन्ञासमाना इत्यर्थः! ` एष ह्‌ वै तत्सर्व वक्ष्यतीति ते समित्पाणयो भगवन्तं पिषप्पलादमुपस्नाः हशब्दः परसिद्ध वेशव्दोऽवधारणे एषोऽस्मदृबुद्धौ वर्तमानः परब्य- विचेन प्रसिद्धः पिप्पलाद्‌ एव पण्णामस्माकं जिज्ञासितानर्थान्वङ्त प्रम- वतीति पर्यालोस्य समिद्धाराद्युपायनपाणयः शाखहरेन विधिना प्च प्प्पिटावुमुपगता इत्यथः तान्ह कषिरुवाच | स्पष्टाऽथः भूय एव तपा बह्मवर्यण श्रद्धयां संवत्सरं संवत्स्यथ पथाकामं

१०६ रद्शमामुजविरदितपरकाशिकासमता- प्रभः]

परश्चान्प्रच्छत यदि विन्नास्यामः सवंह वो वक्ष्याम इति ॥२॥

यद्यपि परवमेष मवन्तेस्तपो ह्य चया दिस पन्नास्तथाऽपि बह्मदिधा्- हणा्थं पुनरपि कारीरशाषणादिलक्षणतपमा याकिरम्मरणकीतनकेटि प्क्षण गृद्यमाषणसंकल्पाध्यवसायक्रियानवृत्तिटक्षणाषट षि धमे थुनवर्जन- रूप बह्मचयणाऽऽस्तिक्यबुद्धि्क्षणया धद्धया युक्ताः सन्तः सेवत्सर- मां वासं कुवंन्त्विति यावत ततः स्वच्छानुराघन प्रव्यान्यान्प्रच्छत | यदि तानथान्वय विस्चास्यामस्तदा वच्नमन्तरण सर्य वक्ष्यामः यद्य स्मासु ज्ञतृत्वानश्चवाभावन सवत्सरबह्मचयतपञदां बहुक्रुशसाध्ये | प्वृत्तिनं युभ्मभ्यं रोचते तदा सुखन गन्तत्यमिति भाषः ततश्च गुरो भ्ञातंत्वपराक्षामन्तरणेव शुभ्रूषा कायव्ययमथः शिक्षिता भवति तथा गुरोरपि शिष्यसग्रहे नातीवाऽष्द्रः कतव्य इत्यथः सूचितः॥ २॥ ° ˆ अथ कबन्धा कालत्वायनं उपत्प पप्रच्छ सवत्सरवासानन्तरमन्येरनुज्ञातः कबन्धी पिप्पलादस्य समापं यथाशि. ध्युपगन्य पप्रच्छ) शिमिति- '.. भगवन्कृतो.ह वा इमाः पजाः प्रजायन्त हति ३॥ स्पष्टाऽ्थः . तस्म हाव्राच। एवं पृष्टवते कबान्धिने पिप्पल उवाय प्रजाकामो प्रजापतिः स॒ तर्पोऽतप्यत। अच प्रजापतिशब्ो बह्यपरः अस्य कारणकाक्यादासार्मः सर्वष्या- ख्यानाधिकरणेऽतरत्यभरजापतिशब्द्स्य बह्मपरत्वस्य समशितत्वात्‌

प्रसिद्धः परजापतिः परमात्मा प्रजासृरिकामनया प्रषटष्यालोषनसूपं तपोऽतप्यत कृतवान्‌

तपस्तप्त्वा मिथ॒नमुत्ादयते रयिं प्राणं चेति!

एव घष्टव्य पर्यालोच्य रयिपराणश्ष्दितपकरतिपुरुषाख्यं मिथुनमुत्पा- देतवानित्यथंः केमाभिप्रायेणेत्यते आहि--- `

[प्रक्ष प्रभ्यपनिषत ०६७

एतौ मे बहधा प्रजाः कर्ष्यत इति

प्रजाकामस्य ममत रयिप्राणावनेकप्रकारान्प्राणिन उत्पाद्यिप्यत इत्य भिपभरयेणेच्यर्थः ॥४॥ रपिप्राणङ्षब्दाथमाह--

आदित्यो हवं प्राणौ रयिरेव चन्माः |

गि

भ,

हतुः समनन्तरमेव वक्ष्यति रयिरेव चन्द्रमा इत्यस्याभिप्रतमधमाह्‌- ^~ ^ _ 9 न्म _ _ ^~ | | रयिर्वा एतत्सर्वं यन्मतं चामूर्तं तस्मान्मूतिरव रिः ॥५॥ मृतिशब्देन प्रथिथ्यपतेनां भिं उच्यन्ते अमूतकब्दैन व! प्वन्तारिश्वे रच्यते सर्वमपि भूतजाते रयिरन्नं भोग्यमित्यथः तस्मान्मूतश'ण्दृवे पाञमोतिकं शरीरुं सर्वं भोम्यमवेत्ययः ५५॥ ` अथाऽधदित्यः शपितिङपणानन्तरमादित्यो वर्ण्यत इति शेषः ! दिस्यङञष्दितस्य मोकतुः प्राणश्षष्दितत्वे हेतुरुच्यत इति यावत)

उद्रयन्यत्माचीः दिशं भविशति तेन भाच्यान्पाणा- न्श्मिषु संनिधत्ते दक्षिणां सत्मतीची यदुदीचीं यदे यदूर्ध्वं यदन्तरा दिशो यत्स्वं भकांशयति तेन सर्वान्माणानश्मिषुः संनिपन्‌

अयं जीवः सुषुसिस्थानात्पबुध्यमान एव सन्पाची ष्‌ क्षिणां प्रतीची- मदी चीमधश्चोध्यमन्तरा दिशश्च सवं प्रका यस्तत्ष्टिग्वर्तीच्ियाण धर्ममतज्ञानारूकराक्मिद्वारा भिमतिं तस्मात्स एव सर्वप्राणश्ष्डिसेन्छिय- निर्ववृस्वात्माण इत्यर्धः प्राचीं दिशं प्रवि ति प्रकाङ्षयति.प्राखयान्प- याुपलमत इति यावत्‌ तेन तस्माद्धेतोः प्राष्यान्प्राणान्र श्मिषु पंनिधत्ते पूर्वदिग्वत्िपदाधप्रकाङकचक्चुरादुन्माणान्धममूतज्ञानाख्यर रिममुखेनाधितिषठति प्रस्यति धर्ममूतज्ञानेन तद्‌ धिष्ठातृप्वरक्षणसंनेधा- नामावे चक्षुरादिना करभेन इपाद्ुपलम्मो स्यात्‌.1.देतनानपिषठि-

१०८ रङ्रामानुजविरचितप्रकाशिकासमेता- [१ पर्न]

तस्य करणस्य कायासमधत्वादिति मादः यष्टुक्षिणां यस्मतीचौँं यहु दीचीमित्याकौ यष्क्षिणां प्राविश्ञति तेन दृक्षिणात्यान्प्राणान्नस्मिषु संनि धत्ते यस्परतीचीं प्रविक्षति तेन प्रतीच्यान्प्राणाश्चारेमषु सानेधत्त इत्यादि लोपः प्रणीयः लाघवाय प्रतिपयोयं तवुनुक्तिः अत्र प्रजाः सिधु परमात्मा प्रकृतिं पुरुषं ससर्जेति वक्तव्ये परोक्षरूपेण रयिगप्राणश- ष्दाभ्यां तवभिटापो रयिप्राणसोश्चन््रादिव्य्ञष्वुाभ्यामाभेष्टापश्च प्रो- क्षपिया इव हि देवाः [रत ०११३] इति रीत्या रहस्यस्य स्फूटेतरोपष हानर्हत्वसूचनाथः

आदित्यो हवै प्राण हति प्राणादित्यङष्डुनिर्पिष्टस्य मोक्तृवर्गस्योहु यमानस्व परमात्मात्मकफतामाह--

एष वैश्वानरो विश्वरूपः प्राणोऽग्निरुदयते यः प्रा प्रस्युतः प्रजापतिशब्दितो विश्वेषां नराणां नेतृत्वेन वेभ्वा- नरक्स्दवाच्यः सवंशरीरतया विश्वरूपश्च स्वितिः अग्रनेतृत्वादिगुणयोगे नार्कष्विप्तः एष प्राक्प्रजापतिङ्षाष्वनिदि्टः परमात्माऽऽदित्यांष् वै पराण इति प्राण्डाष्दितभोक्तृरूपः सञ्चुदुयत्‌ इत्यथः अयं म्र

वैभ्वनराधिकरपे परमात्मपरतया सिद्धवत्कृत्य मगवता माष्यकृता ष्यवहूतः

अतं एदव्या्सातमिति वृष्टग्यम्‌ {दितद चाऽभ्युक्तम्‌ पदेतद्ह्यामिमुखीक्रस्य कचा मणश्रेणाप्युक्तम्‌ ७॥ विश्वरपं हरिणं जातवेदसं परायणे ज्योति- रेकं तपन्तम्‌ सहस्ररश्मिः शतधा वते- मानः प्राणः प्रजानामुदयत्येष सूयः विभ्वबदूप स्व॑रारीरम्‌ जाप्ानि वेदांसि यस्मात्स जात्तवेषाः | शा तस्मात्मसृता पुराणी [ श्व० १। १८ | इति सर्वज्तानोत्पादकं पराः

यणं प्ररमप्राप्यं ज्योतिः सवप्रकाशकं दी सिमन्तमेकमद्टितीयं तरन्तं जट रारेन्यादिरूपेण तपन्तद्‌ \

संतापयति स्वं देहमापादतष्छमस्तरूम्‌ अहं वेश्वानरो मृत्वा प्राणिनां देहमाभितः

[प्रभ प्रभ्चोपनिषत्‌ \ १०९ प्राणांपानसमायुक्तः पचाम्यन्नं चतुर्विधम्‌ [ गी० १५ 1 १४] इति ्रतिस्मृतिभ्याम्‌ हरिणं हरिमित्यथंः। हरिशब्दस्य नान्ततं छान्दसम्‌ वर्तमानोऽनवर्तमानस्तद्धियेयततया तच्छरीरभूत इति सहस्ररश्मिनाना- दिधविषयकनज्ञानवान्‌ प्रजानां स्थावरजङ्कमात्मकानां प्राण धारकः चुथवसकाशकः एष जवः शतधा देवमनष्यादिनानाविधदेषात्माभि- मानक्चाटितया सुषुत्तिस्थानादुदयते सर्गकाल उद्यत इति वाऽर्थः ॥८। एवं सृक्ष्मप्रकृतिजीवक्ञररकस्य प्रजापतेरयिप्राणङाग्दितप्रक्रतिपुरुष- हूपमोग्यभोक्चात्मना विभागमुपवण्यं तस्यव परमात्मनोऽखण्डकालरू- पेण स्थितस्य खण्डकालसूपेण विश्रामं दृशं पिप्यंश्चित्तावतरणाय वोप सनाथं वा सवत्सराख्यप्रजापतेदं क्षिणोत्तरायणात्मक रायिप्राणरूपं विभाग तथा मासाख्यप्रजापते रपिप्राणशण्डितिं कृष्णङ्खुक्पक्षात्मक विभागमहो- रा्ासमककाटरूपप्रजापते रयिप्राणात्मकं राञ्यहरात्मकं विमां तत्रस- केन रयिशब्बाथंद्‌ क्षिणायनक्रष्णपक्षराञयपेक्षया प्राणङ्ष्दाधमूतोल्तराय- ए्रकपक्षे दिवसानामुत्कषं वक्रमारभतेः-- संवत्सरो वै प्रजापतिस्तस्यायने दक्षिणं चोत्तरं वत्राख्यकालरूपस्य प्रजापतेर्दक्षिणोततरश्ष्विते द्वे अयने चूयगत्या- धारमूते दे रूपे स्तः तये वै तदिष्टापुतं छतमित्युपाप्तते ते -चान्व्‌- मस्षमेव लोकमभिजयन्ते एव पुनरावर्तन्ते

वाइति प्रसिद्धौ स्मरणे वा अयमर्थः ये पुरुषा इष्टापूर्ते दे्त- मिति तत्कर्मोपासत रत्यथः। ' हमे ग्राम इष्टापर्ते दत्तमित्युपासते [छा ०५१०३ |इरिश्रत्यन्त्रकाथ्याल्तश ष्ठो दत्तपरः ष्टे यागादि! पूतं खातादि इति शब्दुः प्रकारवचनः यागद्ानवापीकूपादिकं कम येऽनुतिष्ठन्ति ते चल्द्रमसः संबन्धिनं टोकमभिजयन्ते पराघ्रुवन्ति एष पुनरावर्तन्ते व्वाद्पतोपासका उच्चरमार्गेण गता इत्यथः

तस्मादेकं कषयः प्रजाकामा दक्षिणं प्रतिष्‌- दन्ते एष वे रपिर्यः पितृयाणः ९) त्मद्धेतोरेके कर्मठाः प्रमास्वमौदिलक्षणक्षुत्रुरफटकामा ऋषयः

[

परननयनागन-गोकनक्यगन्प्‌ भान किरः नत "+ न्ता पि > ऋति -तवाष्ा + अट | मेलन तत ~ऋ†1|४- गृष्भयाः 7 भो ीनन्यियनततके -कप ` नो निगिगोष-नार+ नकन = =

१. भानर्दाध्रमस्थपुस्तके--देस

१११ रङ्गरामानुजविरचितप्रकारिकासमेता- (१ परः

छु्रफलद्रष्टारो दक्षिणपन्धानं पित्र याणशब्दितं प्रतिपद्यन्ते "एष शव पित्रयाणो , रयेरन्नप्रधानोा वेषयिकभागात्सक इति यावत यद्यपि धूमो राचिस्तथा कृष्ण इत्या दृप्रमाणप्रातिपन्नः पुराणपु दृक्षिणमागें निर्देशो धूमादश्वन्दरान्तः पित्ुयाणो<प्यन्यः सवत्सरावयवमूतः पण्मासाता दुक्षिणायननिर्दिष्टाऽप्यन्यः तथापिं दक्षिणायनङ्ब्देन हयोरपि म्यवद्धियमाणतवात्कालमागयोरकीक्रव्य व्यवहार उपपद्यत इति व्रटव्यम्‌ ॥.९॥

अथोत्तरेण तपसा बह्मचयेण श्रद्धया विययाऽऽत्मानमन्िष्याऽऽदित्यमभि नयन्ते |

अथज्ञब्वो वाक्षयान्तरोपक्मे ये तावक्कि प्रजया करिष्याम हति विरक्ता कषयः कायङ्कशादिलक्षणेन, तपसा सखीसङ्गराहित्यलक्षणेन बह्मचर्यणाऽऽस्तिक्यवुद्धिलक्षणया श्रद्धया प्रत्यगात्मविद्यया ` परमा- त्मानमुपास्याचिरादिनोत्तरेणायनेनाऽऽदित्पाचन्तृमसं चन्द्रमसो विष्तं तत्पुरुषोऽमानवः स_एनान्बह्य गमयति ' | छा० ५।१०।३ | इत्यः क्तप्रकारण बह्मापतिद्रारमूतमादित्यमभिजयन्ते प्राभूवन्तीत्यर्थः आदि. स्थो वै प्राणः"[प्र०१।५ [इत्युक्तेः प्राणसंबन्ध्यपि भवति अन्वेषटव्यतया निर्दष्टमात्मानं स्तुवंस्तेषामपुनरावरसि वक्षयति-- एतद्रे प्राणानामायतनमेतदमृतमप्नयमेतःपरा- षः (ष नेगोप यणमेतस्मान्न पुनरावर्मन्त इत्येष निरोधः

आयतनङब्दपेक्षयेतदिति नपुसकचिङ्कनिरदशषः ` प्राणानां प्राण, मृतामायतनमाधारमभूतम्‌ तद्यथा रथस्यारेषु नेमिरर्षितो ना मावसं अपिता एवमेवेता मूतमाजाः प्रज्ञामा्रास्वर्षिताः परज्ञामाजाः पराणेऽपिताः [को०?] इति परमात्मनः सकट्चेतनाधारकत्वो क्तेः एतत्परायणं' परम प्राप्यमित्यथंः एतस्मान्न पुनरावर्तन्त उपासका इति शेषः उश्वरेणं गता मामुपेत्य तु कौन्तेय पुनर्जन्म विद्यते" [ गी० ८१६1 इत्युक्तरीत्या परमात्मानं प्राप्य निवर्तन्त इत्यथः एष निसेधः ! एष भरनाकामो वै प्रजापतिरिति प्राक्पजापतिकशब्दनिदि्टः माना घस्य पुनरावृत्तिनिराधकारी अतस्तं परमात्मानं खितं शतस्य तदूपासकस्यापुनरावुत्तिरुपपद्यत इति मावः अवैष इत्येदच्छ-

प्रः परभरोपनिषत | ११९

देन प्रजापतिपरामकात आत्मानमन्विष्यत्यात्मकाश्ठो ऽपि प्रजापलिपर एव अत एवेतत्सवमभिप्रस्य सव॑व्याख्यानायिकरण व्यासाः ' तपसा बह्मचयेण श्रद्धया विद्ययाऽप्त्मानमन्विष्याऽद्दित्यमभिजयन्ते एत- स्मान्न पुनरावतन्ते ` | पर० १।१० |} इत्यचिरादिगत्याष्पुनराषुजिप- तिपादनात्‌ प्रजाकामा वं प्रजापतिरिति प्रजापतिङषब्दनिरवि्टः परब- ह्येति प्रतिपादितमिति दष्टव्यम्‌ | पद्व "लाक: || १० तत्तस्मिन्सेवत्सरात्मानि प्रजापतां वक्ष्यमाणश्टोक इत्यथः १०

पञ्चपादं पितर द्रादशारूतिं दिवं

(~

हः पर अधं पुरीषिणम्‌

षत्सरसवत्सरपारवत्सरडाचत्सरानुषत्सररूपाः पच्च पाहा यस्य

पश्चपादुः अथ वा हेमन्तक्िशिरयारकीकरणात्पञ्चतवः संपद्यन्ते ते पादा यस्य पञ्चपादस्तम्‌ \ पितरे सवम्य जनकम्‌ दहावृङ्षाषूतिं ्रादृकशमासाकरृतिम्‌ 1 दिवः स्व्गात्परे पराम्मिशनर्धं स्थाने, पुरीषिणम्‌ परीपशब्देन स्वगभूमिसेनिहितं बह्माण्डगालकावरणमुच्यते तदस्य स्थानत्वेनास्तीति पुरीपिणमाहूरित्यन्वयः

अथमं अन्य पर विचक्षणं सप्त- -

= ञ्‌ चके षडर आहूरपितम्‌ #॥ ११

अधज्ञब्दुः पक्षान्तरपरि यह उशब्डाऽवधारण परशथ्व उत्कृष्टव- चनः पु्वाक्तेभ्योऽन्य उत्कृष्टा इमे कालत्व दिद आदित्या दिग्रहूसप्त- कलक्षणचक्रयुक्तकतुलक्षणारषर्कयुक्ते संवत्सराख्ये रथे जगत्सर्वं गवेचक्षण कुलं निभ्लं यथा भवति तथाऽ्पितमित्वाहुः ११ यथा संवत्सरो रायप्राणात्मना विमक्त एवं मासोऽपि विमक्त इत्यु- पासनार्थं प्रदशंयति- मासो वे प्रजापतिस्तस्य क्ष्ण- पक्ष एव रयिः शुङ्कपक्षः शाणः - स्पष्टोऽर्थः

+ भानन्दानमस्थयुस्तक -- एत ¦ हति जिष्ते।

११२ रङ्गरामादुज विरवितप्रकाशिकासमेता- [एप

तस्मादेत कषयः शुक इषं कृवन्तोतर्‌ इतरस्मिन्‌ १२॥

यस्माच्छुक्ुः प्राणतयात्करष्टस्तस्मादुषयाऽ्ताच्वयाथव्र्टारः सर्वेऽि शकुपक्ष एव शोभनानि कमाण कुवन्ति हतरेऽचृपयोऽत्ञाः पुन प्रणतयाऽसारमूते कृष्णपक्षे कुवन्ताव्पथः:॥ १२॥

अमुमेव विभागमहोरा्रेऽप्युपासनाय प्रदशयति--

अहोरात्रो वे प्रजापतिस्तस्याहरव भाणो रािरेव रपि; |

स्पष्टाऽथः

प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संप्रयुज्यते

यस्मा द्धेतोरह्नः प्राणरूपत्वमत एव रत्या रत्यर्थं प्रयोजनस्य हेतुत वक्षया तृतीया प्राणमूऽतेहि खी भियं संयुज्यन्ते एते प्राणमेव प्रर न्व्न्ति प्रकषण शाचयान्त प्राणापचारात्माणमेव निघ्नन्तीत्यर्थः।

ननु तहिं स्वयोषिद्रमनं गृहस्थन कायमित्यारङ्रूच राजौ काय पमित्यटह- हि

बह्म चयंमेव तयद्रात्रौ रत्या संयुज्यन्ते १३

यद्रात्रां रत्या संयुज्यन्ते रत्यर्थं राच ख्रीसंप्रयोगो वह चर्य॑मेव मेथुन मेव भवतीत्यथः \ तन्न दोषायेति यावत्‌ १३

ननु प्रकृतिपुरुषकालात्मकं बह्म कथं प्रजानामुपावानमि्युच्यते। अन्नपरणाममूर्तस्य रेतस एव्‌_प्रजोपादानत्ववृज्ञेना वित्याङङ्कूषाऽऽह-

अन्नं वे प्रजापतिस्ततो वै तवेतस्तस्मा-

दमाः ¶्रनाः प्रजायन्त दात ।॥१४॥ अश्नावस्थ तदुत्पन्नरेतोऽवस्थं यतः प्रजापतिङ्ण्डितं बहैवातः परकर तपुरुषपसवत्सरमासादिकालान्नरतोऽवस्थारूपाब्रह्मणः सर्वाः प्रजाः प्रजायन्त इति प्रजापतिश्ब्द्तिस्य बह्मण उपादानत्वमुपपद्यत इति माषः १४॥ तत्पसङ्का दमुमुष्ुनिन्दापूर्वकं ममुं स्तीति- तये हवे प्रजापति्तं चरन्ति ते मिथ-

नमुत्पादयन्ते तेषामेवैष ऊोकः तस्माद्ऽज्न वे प्रजापतिरिति प्रजापतिङशग्ितिस्यान्चस्य वत मर्षणं मे वोत

हि 0 1

~ 11 ~: | , हि ^, |

+ भानन्द्श्नमस्यपुस्तक एतो पै विद्धेते तदप्रजा" ब्रह्मलोकः

[प्रभः प्र्रोपैनिदेत्‌ - ^^. ११३

व्रतव्वेनान॒ तिष्ठन्न येऽ्रभक्षणक्षीटा च्ह्यच्थराहितास्तं एव प्रजा उत्पादयन्ते एष लोकः पुवपश्वन्नाहिटक्षणः कायभूतदष््ररूपो टोकस्तेषामेष त्वात्मकामानामिति मचः

येषां तपो वह्मचय यषु सतं प्रतिष्ठिम्‌

॥१.५॥ तेषामसो विरजो वह्मटोको येषु

जिद्यमनृत माया चेति १६.॥ इ्यथ्वदीयप्रश्वापनिषदि प्रथमः प्रश्रः ॥१॥

येषां कायश्ञोपणाख्यं तपो भक्षणङीटता मेथुनवर्जनं येषुष सत्यवचन प्रतिष्ठितं येप च, मनस्यन्यद्रचम्यन्यत्कछमण्यन्यद्द्रात्मनामि षयुक्तकारिल्यलक्षणनजिह्यत्वं नास्ति भूताहूतवचनटक्षणमसत्यवचनं नास्ति तेपामसां षिरजा निदाषो वद्यंव लाक बह्मटाकः तथेव घ्रासार्येः सवव्यास्यानाधिकरणे वववुतत्वावति द्रव्यम्‌ ईति एध्य्‌ ` प्रतिवचनसमाप्तां १०५ {१६५ दति भ्रीमवरामानुजक्रष प्रभ्रोपनिपलक्ाशिकायां

प्रथमः प्रश्रः ॥१॥

५५, भि = # देहेन्तियिमनःप्राणादिविद्धक्षणप्रत्यगात्मशानदयु प्रश्ान्वतार्याते 1 उक्तं व्यासार्भेरत्तरेषु खण्डय प्रत्यगात्मा विश्शोष्यत इति--

अथ हनं भागवां दर्भिः पच्छ छव न्धिप्रक्षानन्तर पिप्पलादं मागवो वेव्‌ाभः पटयःन्‌ |

# =

कि मिति- ` भगवन्कत्येव दवाः भरनां विधारमन्ते कतर एतसरकाशयन्ते कः पुनरेषां बलिष्ठ हाति॥ २॥ हे मगवन्किसंस्याका देवाः स्थावरजकुमामिकं प्रजां विभ्रति ` एष्वेव.देवेषु कतरे देवा एतच्छरीरं ` तत्कार्यं प्रकक्ञयन्ते कः पुनरतपां भ्रष्ठ इति

लक केष मकनन य+ "देकं अयानि

+, सि , 9 + कि रा 1 1 1, 1 पन्थ

101

ग्मननदाश्यस्यपृस्तके--१ बारष्टः | ५।५ |

११४ रङ्गरामातुजाविरवितप्रकाश्िकासमेता- रप्र) | |

तस्म सहोवाच स्पष्टोऽ्थः मख्य प्राणस्यैव धारकत्वप्रकशकत्वश्रष्ठत्वानि षक्तुमास्या- पिकामाह- आकाशो हवा एषदवां वायुरग्रगपः पृथिवी याङ्मनश्चक्षः भ्रां | हवा इति प्रसिद्ध्यतिङयं \ एप प्रसिद्ध आकाशः दीव्यति गच्छ- तीति देवो गमनशीटस्तादक्षां वायुश्वाथिरापः णावां स्पष्टाऽ्थः। वाक्छब्देन कर्मेख्ियाणि सवण्युएलक्ष्यन्ते चक्रुः भावङब्दैन ज्नानेच्ियाणि ) ते प्रकाश्याभिवदनसिि वयमेतह्‌[ण- मवष्ठपय विधारयाम इति ` आकाश्ादयः सर्वे मिटठिताः प्रावतिशर्रर प्रदर्याऽभितः स्थिता वदुन्ति स्म किमिति वय बाणवत्संचारङश्ाटमेतत्पुरावतिश्षरीरमवलभ्म्य विधारयामः आकाशादिविविघकायक्षमतया धारयाम इत्यथः) २॥ तान्वारष्ठः प्राण उवाच इत्यथः} किमिति- मा माहमाप्यथाहमवतत्पञ्धाऽऽत्मानं नन ^ ~ वक्षर्यतदहणमवष्रष्य पार्पामात | आकाक्ञाद्य इदरशौं विपरीतबुद्धि मा गच्छत ) अहमव स्वात्मानं प्राणापानत्यानसमानादानसखूपेण पञधा विभ्य धारयामीति एवं वदतो मुख्यप्राणस्यायं मावः-ह आकाक्ाकयो मवन्त आकाशा. ्देकप्रातिस्विककायंक्षमा नतु सवंकार्यक्षमाः। अहं तु भवतामपि कायनिमित्तत्वाद्धूवत्कायक्षमः 1 कियमरण जीवने तु मवत्सु कोऽपि समथः,

| 19, +)" | मुवि न्या = ~

सानन्दाश्रमस्यपुस्लके--१ पविभिः > विपा]

(२ पः) परभ्रोपनिषव्‌ ११५

तेऽश्रदधाना बरवः ३॥ ते तद्वाक्यं किन्वासं क्रतवन्तः सोऽभिमानादूरध्वमुत्कमत इव तम्स त्राण परषां गवमवटस्पाहकारावेङादशोत्तरशतममस्थाना- नादतार् स्वसामथ्य प्रकठटायेतु स्वस्थानाकिविदुदचटत्‌ ¦ इवशब्दो टपा साक्षा तक्रमणेभप्रातेसमापेय -शरारावनाञ्ः स्पादात्‌ मत्वत्छ- मणामेव कृतवानिति मावः तार्मनुकतामत्यथेतर सर्वं एवात्रामन्ते तस्मिन्मुख्यप्राण उक्ामतीतरे सर्दे प्राणा उद्श्ामनर | तास्मिस्तु भतिष्ठमाने सर्वं एव परति्ठन्ते ररार्पातमात्या पूनः प्रतिष्ठां प्राघ्ुवति सतीतरेऽपि प्रतिष्ठिता दत्वथः तत्र दष्टन्तमाह- तयथा मक्षिका मधुकरराजानमृत्कामन्तं सपा एवत्कामन्ते तर्स्मिस्तु प्रतिष्ठमाने सर्वा ९4 प्रातप्ठन्त्‌ एव्‌ पाङमन्‌श्वक्नः श्रा च्‌, व्वा पथुकरमाक्षकास्तव व्रष्ठां मक्षिकामत्क्ामन्तीमनच्छामान्ति)

ब्रताषहताया तस्यः स्वयं ताता भवान्त | त्व वामाया मृर्प- ्रणाचुकघायेनाऽमवस्िव्यर्थः

तं भीताः प्राणं स्तुन्वन्ति

यस्यप्राणमाहात्म्यद्ङनप्रीता वागाद्याः प्राणा मृरव्यप्राण तुष्रवुरि- प्पथः स्तातव्यत्ययाच्छरनः॥

स्त॒तिमेवाऽऽट- पभनिस्तपत्यष सूर्यं एप परजन्या मघवान्‌ वाय- रप्‌ पथां रिवः सदसचामृतं यत्‌ ५॥

रप सस्यप्राणोऽदमरूपण तपति एष प्राण एव सूयः सर्वषां प्राणा चक्तास्थातकत्वात्‌ यद्पीना यस्य सत्ता तत्तदुंवाते मण्यत हति सीति.

जनन श्रमस्यपृत्तक- ताद्मश्च |

११६ रङ्करामानुजविरतच्रितप्रकाशेकासमेता- प्रभः)

प्रनसत्य सापानापिकरण्यव्धवदेश्ञाो हृष्टः 1 रायद्‌वश्चन्द्रमा इति यावत्‌, सदसच्छब्दौ वतमानावतमानपरो प्रत्यक्षाप्रत्यक्ष्परां वा चतनाचेतनपरौ वा स्थुलटसक्ष्मपरो वा अगमरृतकष्डो मोक्षपरः तस्यापि तद्धीनसखा- दत भावः ~+. १९ त्‌ „+ सि अरा इव्‌ रयता ध्राण चव वाोकाढतन्‌ कक्स्य नाभिनेमेरन्तराटवर्वीनि काष्ठानि अरराग्देनोच्यन्ते। चक्षस्य सध्यप्रदेशो नाभिराष्वनोच्यते यथाप्रा नामाव्रपिता एवमस्मिन्प्राणेः सवं प्रातिष्टठितमितव्यथः ¦ सवशष्डाथ स्प्टयति- वि चा यज सामानि यज्ञः क्षतं क्छष॥६॥ भन वह्यक्ष्चरब्दः स्थावरजङ्मात्मक्प्राणेमाचापलक्षकः एवमेष इत्यङ्गनल्या निहिङ्य परस्पर दृश्ायेत्वा तटरुणान्संक)त्यं पश्चा- तमेव मुख्यम्राणमभिमुखीकरस्य स्तुवन्ति- प्रजापतिश्चरति गर्भ तमेव प्रतिजायसे

त्व प्रजानां रक्षकः सन्प्रणादिवायुरूपेण गर्भे संचरसि तथा गर्मो स्पादकतया तत्पोपकतयः पितुरूष एव वर्तमान एत्र स्वमूत्पाद्कत्व+ प्रातिलोम्येन एजाद्ख्पिण जायसे तुभ्य प्राण प्रनास्त्वमा वरि हर- न्ति यः प्राणैः प्रतितिष्ठसि | हे प्राणं स्थावरजङ्मास्मिका इमाः प्रजास्तुभ्यं त्ववृ्थास्तच्छेषमूताः यतो बलिमन्न {देके उपहरन्ति यस्त्वं प्राणादिन्यापारः सर्वच प्राकिषु प्रति्ठितोऽसीव्यथंः \ ७॥ देवानामसि वद्धितमः हरिषां बाहकतमः पित्णां प्रथमा स्वधा! मुख्यः पितुपरीतिहेतुभूतस्त्वमेत्रेत्य्थः \

(2प्रभ्ः | परश्ोपनिपत्‌ ) ११७

कर्षणा चरितं सत्यमथव्‌। ज्गिपपामपि < अथवेङ्किरसादरुपाणं सस्यमृ्करृष्टं चरितं नित्यनेमिश्चिकादिलक्षणं कमं तवमसीत्यथः॥ <) ` => ९०५१्त्व्‌ भण तजमन्नारुदाजच पराररक्षता | हे प्राण त्वसिन्द्रः पररभ्वर इत्यर्थः इदि परमैन्दयं इति हि धातु; ! तेजसा सव॑सहारलक्षणेन ववं रुद्रा रोदनहतुः स्थितिकाले परिरक्चक्- श्रेत्यथः त्वमन्त (रक्षे चरसि मरूयर्तं ज्योतिषां पतिः ज्योतिषां प्रकाशक्रानां प्तिः भ्रष्ठ: सूर्यो मृत्वालन्तरिक्षे चरसि 9 यदा त्वमाभिवपषस्यथमाः प्राण तें प्रजाः | आनन्दरूपास्तष्ठन्ति कामायान्नं भविष्यतीति ॥११) है प्राण यदा त्वं भेषरुूप्यभिता वर्पसि तदा ते त्वदीया इमाः प्रजा जानान्दन्यो भवान्त कस्य हेतोः कामायामिलपिताथाय पयाप्त- मन्न भविष्यतीति ` तद्यदा सुवटि्मवत्यानस्दिनः प्राणा मवन्त्यश्नं बह भविष्यति इतिं छान्दाग्य[ १] श्रवणादिति द्रष्टव्यम्‌ १० 1 मात्पस्त प्रणिक्रापरत्ता वन्वस्य समत्पात॑ः | हं प्राण सस्कारहानां वाह्यमणाोऽपि त्वमेक मर्यो मन्त्रद्रषरपि पिमव ववश्वस्यात्ता सहता त्वमव सता साधनां रक्षका<पिव्वमष पयमायतस्प दुतारः पताव मातारश्वन्‌ः ॥१३। वय आद्यस्यादनीयस्य मोग्यम्य दातारः करप्रवाः क्रिकरा इति यावत्‌ हे मातरिश्वस्त्वं नः पिताऽसि पोपकाऽ्सीत्य्धः मात- स्वन इत्यत्र नकरारद्ित्वाघ्रवणे छान्दसत्वादृवरष्टत्यय ?? याचत तनुवाचि प्रतिषठिताया भ्रातेया चक्षुषि या मनसि सततां शिवांतां कुरु मो्कमीः ॥3२॥ वागादून्दरियेषु तत्तदिन्धियनियमनानुङूला शक्तिः सततं प्रतिष्ठितां

ता शवा सामना कुरुत्कमणेनाङिवां मा कुरूःक्मणं मा कार्षा रित्यथः ? २॥

चके

११८ रद्गरामानुजविरितपरकाशिकासमेता- प्र प्राणस्येदं वशे सर्वं चिदिवे प्रतिष्ठितम्‌ ) मातेव पुतान्रक्षस्व श्रीश्च प्रजां विधेहि नः ॥३३॥ हव्यथववेदीयप्रश्रोपनिषदि द्वितीयः प्रश्रः | २॥

(समतता नमनष्याणलतवानापकय् पुक््ुतमयलूकततुमतम्

जगदिदं सव प्राणस्य वक्षे वर्तते \ वश उच्छा तदधीनमिति यावत्‌ यच भिदि स्वगादिटाके प्रतिष्ठितं तद्पि प्राणाघीनं तस्मात्पत्ान्भा- तेषास्माच्रश्चस्वास्माक स्वस्वकायनिष्पादसामथ्यटक्चषणा भ्ियस्तदन्‌- कल प्रज्ञां विधत्स्व १३१ इति भीमद्रामानजक्ृतो प्रश्ोपनिपतपका्ञेकायां

द्वितीयः प्रश्नः ॥२॥

पय्न्यण््नयकतर्यरयरयमहनासयतनक्णडयययं

अथ हैनं काशत्यश्वाऽऽश्लायनः पप्रच्छ, स्पष्टाःऽधः 3. भगवन्कृत एष भाणो जायते कथमापा तयस्मिञशरीर्‌, आत्मानं वा पविभिज्य कथं वा प्रतितिष्ठते केनोक्रमते कथं बाह्य मभिधत्ते ˆ कथमध्यात्ममिति प्रतितिष्ठते प्रतितिष्ठतीव्यर्थः बाह्यमभिधत्ते बाद्यख्पेण सानधसच इत्पथः बाह्यामव्यस्य सानेयानक्रियाविशेपणत्वात्‌ ।। ? तस्म होवाच

रप्ाऽथः

अतिप्रश्नान्प्रच्छसि बिष्ठोऽिं तस्मा्ऽहं बवीमि

रभानातकरम्य वतमानान्पश्नायोग्याचहस्यानभन्पृस्छासि तस्माच हयह्टाजस प्रायण बह्मविद्सि पराङ्कृत इति यावत्‌ अनस्तेऽहं याग्यव््राद्भवामीत्यथः॥ २॥

प्र्स्यात्तरमाट-

आत्मम्‌ एवष प्राणा जायते |

परमात्मन एवैष प्राणो जायत इत्यर्थः 'एतस्माजनायते प्राणो मनः सचेन्द्रिपराणि च' [मु० २।१। २.|दति श्रुतेरिति द्रष्व्यम्‌

भानन्दश्निमस्थपुस्तरे-- प्ट सीति |

प्र्चः परापनिपत्‌ ११९.

कथमायात्यस्मिञ्शरीर इत्यस्योंत्तरमाह- >" यथेषा पुरुषे छायेतस्मिन्नतदाततं मनारूतनाऽऽयात्यस्मिञ्शरीरे॥ २) यथा पुरुपे गच्छति छायाऽपि सहेव गच्छति .हि च्छायागमने सामय्यन्तरमास्ति एवमेतस्मिन्पुरुपे जीव एतन्मनोऽकरतेनायत्नन कत- शाब्दो यत्नाथकों यत्नमन्तरेणाऽऽततमविनामावन संभ्नितमेवमेव प्राणोऽ- प्यक्रतेनायत्नेनार्मिजञ्छरीर जयाति मनःप्राणयोः पुरूपच्छायाव- त्परुषाविनाभतत्वाप्प्रुपण सहेव प्राणस्य संबन्यात्तां प्राणागमने परथक्षारणम्पेक्षितमिति भावः आत्मान प्राबेभज्य कथ प्रातितिष्ठत इति तृतीयप्र्नात्तरमाह-

-' यथा सम्राडवाधिकृताचिनियुङ्क्त णतान्यरामाने- तान्य्रामानपितिष्ठस्वेव्येवमेवप प्राण दइतरान्प्राणा-. नपृथक्पृथगेव संनिधत्ते पयुपस्थऽपानं चक्ष भोरे मखनािकाम्यां प्राण स्वयं परतितिठते मध्ये समानः एष्‌ द्यतद्धुत- मन्नं समं नयति तस्मादेताः सप्ताचिषा भवन्ति। ५५

यथा राजा कारयप्वधिकुतान्स्वसवकानिमास्यामानधितिष्मं यामम- धितिषठेति प्रथक्प्रथग्विनियुज्य तन्मखेन तषु यथा संनिधत्त एवमेष मुख्यप्राण इतरेषु प्राणेषु य्रामस्थानयेपु स्वांशमुतापानव्यानादमुखन संनिधत्तेऽधतिष्ठती ति यावत तच्च पायश्चापस्थ पायूपस्थं तस्मिन्‌ | अपानं मूत्पुरीपापक्रषणं कुर्यम्तास्मिन्प्रतितिंछटतिं प्रतिष्ठतो मदति तदाेष्ठाता भवतीस्यथः मुखनासिकाभ्यां निमेत्य वायुः प्राणरूषः संश्चश्चुःश्रोते चश्चुश्च श्रोयं चक्षुःश्रोचं तस्मिन्प्रतितिष्ठति प्रतिष्ठितो भवति तदिष्ठाता भवतीत्यर्थः मध्येतु समानः सन्नवतिष्ठते एष हि समानां हृत भुक्तमन्नादिकं समं नयति सप्तधातुसाम्यं नयति दिमाग करोत्तीति यावत्‌ तस्मध्त्समानकायष्हताजठसयेः सापः काटा- व्येवमाद्याः प्रादुर्भवन्ति ॥४॥५॥

+ अरि न्णृण्र [१

सागन्दत्पत्यपस्न्‌र सथ्यनु |

/

१२० रङ्करामायुजविरदितपकाशिकासमेता- [दप्रश्)

हृदि देष आत्मा अतरेकशतं नाडीनां तारा शत ) ~ शृतमेकैकस्यां दासतप्ततिद्(सप्तातिः प्रातशासानाडी- सहसखाणि भवनि तास व्यानश्वरतिं

एष जीवात्मा हद्‌ हदय यच्च समान्ख्प्रण प्राग जास्त तत्रं स्वय

मपि वर्तते 1 अव्र हृदे नाडीनामेकािकशसं वतेते तासां नाडीनें

मध्य एकैकस्या द्वासप्ततिः प्रमदा भवन्ति एकक दासप्ततिप्रभद्‌ं प्रति राखामूतनाडीसहस्राणि शतंशतं मवाम्त तासु नाडीषु व्यानर्पश्ः

रतीत्यथेः &

अयेकयो््यं उदानः पुष्येन पुण्यं ठोकं नयति पापेन पापमुभाग्यामेव मनुष्यलोकम्‌

अभेति वाक्योपक्रमे एकया कपाविन्लाद्य।ध्वमुघ्र उदानः पुण्येन हेतनप्पुण्यं स्वणादिलोकं पापन हृतुनो पाप नरकादटाकमुभाभ्यामेष मनष्यलोक्त नयाति ५॥ अथाऽऽ्मानं प्रविभज्य कथ प्रतितिठतात प्रश्चस्य यथा सम्राडेव त्यारभ्योभाभ्यामेव मनुष्यटाकमित्यतदन्ते प्रतिवचनं तन्मध्य ऽथकयोध्व उदानः पुण्येन पुण्यं टाक नयतीत्यनन केनात्कमत इतिं चतुथप्रश्स्याः तरमुक्तं भवति। कथं बाद्यमाभेपत्त इत्यस्यात्तरमह- < \ दित्य केः य॒ प्र ग्र * आदित्या हव॑ बाह्यः प्राण उद्यस- = # | प्र | देनं चाक्षं प्राणमनगरहानः चा्चुषं प्राणे चष्ुगालकवत{न्दियमालोकागयसहकारिप्रसादेनापुग्‌ हाना बहिरादित्यरूपेणोदति ययपि प्राणस्याऽभदेत्यात्मकत्वे संम बाते तयोभदात्‌ ठस्यापि प्राणकल्पव्वाद्रा स्वेच सत्वेनाभेदोपचारा द्रोपासनाथतया वा बाह्यानामादेत्यादीनां प्राणात्मकूवोक्तिरिति द्रष्टव्यम्‌ 1 | क. थव्यां च) 3 ^ पराथव्याया दवता सषा परुषस्यापानमपष्ठक्य } ` `^

पथिव्यां प्राणकलारूपा देवता सा परुषस्यापानवाय्वापिष्टितपापु पस्थेन्द्रयेऽतगह्लाना वर्तत इत्यथः

बम 1

'जाे क्ययदः गू पय 1 > भा )नााानाग -अणह-= --वेनन- वि वनानाम्‌ 9 पृष्व गनयन्‌

सानन्दाक्रमरय .स्तके---^ तदक}: २" दन्त्यामु , » ०न११४०

[दप्रशषः पश्नोपनिषत्‌ 4

| अन्त्रा पदकारः समानः| आकःश्षापष्ठात्‌प्राणकलटारूपाऽऽकाङ्ास्योपचारिक्यभेदोक्तिदर्टष्या 1 एवमत्तरत्रापि\ मध्ये तु समानः एप एतद्‌धुतं नयतीत्यध्यात्मम्‌ प्राणा- पानस्थानमध्यवतितया हि समानो निर्दे्टः बाद्याकाष्ास्यापि बाद्य- प्राणरूपस्याऽऽदित्यस्व ष्षाद्यापानरूपंस्य प्राधव्याश्च मध्यवत्ितया समाने युज्यत इति भाः! वायुव्यनिः 1 < बाह्यो वायुस्त्वगिन्ियाद्यनुयरहतो व्यानरूपः < तेजो वा उदानः चाद्यं तेज उद्वयनहेतुत्वादुडानः। णि ^ ~ (~ * द्‌ , तस्मादुपशान्ततेजाः पनभेवमिन्दियेमनमि संपयमानंः ।॥ ९॥ ्यवित्तस्तेन प्राणमायाति प्राणस्तेजसा युक्तः ॥~‰ ^" सहाऽऽत्मना यथासकल्मितं रोकं रमति १०॥ ` यस्माद्धतोस्तेजस्त एवोदानरशच्डितो्यन तन्वं तस्मादुवोपश्ान्त- तेजा अपगतदेहौष्ण्यः संमुमरपुर्जावा यःता यस्मिश्ित्त यस्य सं यभित्तः यत्काम इति यावत्‌ यारङ्ञमनुप्यद्‌तादिजन्मकामा भवति तस्कामनावशोन पनर्म॑वकञ्दितां पुनरुत्प्तिं प्राप्नु वाङूमनपि संपद्यते वाङ्मनसि दश्नाच्छब्दाञ्चः [ ब०्सु०४।२१ | उतिश्रातिमूत्तन्ाघ्यो- रीत्या मनसा संश्छेपविङ्ाषमापन्चवागाद्भिदश्ाभिरन्वरियेः सहितं प्राणे संमुमूषु्जीव आयाति यद्यपि इमम त्मानमन्तकालं सव प्राणा आभि समायान्ति'[व ०४।३।३८ | तिमृस््यागुख्यप्राणानां जीवापगम एक श्रूयते तु जीवस्व प्राणोंपगमः} सुधितं (साोऽष्यक्षे तदुपममाद्भ्यः [ब०- सु०४।२४] इति ! तदर्थस्तु तद्‌ धिक्णमाघ्य उक्तः-तव षि यथावा मनसि संपद्यते मनः प्राण इति वचनानुरथिन मनःप्राणयारेव बाह्म नयोः संपत्तिः ! तथा प्राणस्तेजङ्घाति वचनात्तेजस्येव प्राणः सपद्यत इति पूर्वपक्चि सोऽध्यक्ष तदुपगमादिभ्य इति सिद्धान्तितम्‌ तस्यायमर्थः- | प्राणः करणाध्यक्षे जीवे संपद्यते कुनस्तदुपगमादिम्यः ¦ पराणस्य तदु पगमस्तावच्छरृयते एवमेवेममात्मानमन्तकपठे सर्वे प्राणा अभिस्रमाय-

त्म 1 = जनना, कन तान मकि नो = गव

भानन्दाभ्रमस्यपुम्तपरे-नैष

9 1 1)

१६

१२२ रङ्खशामानुजविरदितेप्रकाशेकासमता- प्रभः

न्तीति [बु ३१३८] तथा जीवन सह्‌ प्राणस्याक्करान्तः श्रूयते 1 तमु त्क्रामन्तं प्राणो ऽनूत्कामति प्राणमदरन्तक्रामन्त सव प्राणा अनूत्कामन्तीति [ बृ ४।५।२ ] कस्मिन्वा प्रतिष्ठिते प्रतिषठास्यामीौति [ध०६। ३] जीवस्य प्राणेन सहोत्कान्तिप्रतिष्ठे भ्रय॑वे ) ततश्च प्राणो जीवेन संयुज्यैव तेजसि संबध्यते यथा यमुनाया गद्या संयुज्य सागरगमनेऽपि यमुना समरं गच्छतीति व्यपदेक्षोपपात्तिः \ तथा प्राणस्य जीवेन संयुज्य तेज संपत्तावपि प्राणस्तेजसीप्पक्तिन विरुध्यत इतं स्थित्तम तथाप्यस्य प्राणप्ररसापरस्वाजजजीवस्य प्राणोपगमोक्तिरुपपद्यत इति वरष्टव्यम्‌ अन- न्तरं श्राणस्तेजसि तेजः परस्यां देवतायां ' [छा० ६।८।६] इति श्र्युक्त- रीत्या तेजसा परमालमना संयुक्तः प्राणस्तत्तनीवात्मसकत्पानसारेण तंते लोकं भ्रिषमाणं नयति ततश्च तजसा सहितस्यव प्राणस्यान्नयन- हेतुवात्तेजसोऽप्य॒न्नयनहेतुत्वेनोदानत्वं युक्तमिति भावः यद्यपि प्राणस्ते- जसीत्यत्र तजःशब्देन सर्वाणि भमेतान्युच्यन्त.न तेजोमाव्रमिति “भूतेषु तच्छ्रतेः' { बण सु०४।२। | 'नकास्मिन्दृक्षयता हि" [ बण सू०४।२

| इति सूच्रभाप्ययोः प्रतिपादितं तथाऽपि भूतान्तरससृष्टमेव तेजस्ते- जःङशब्दैनाभिधीयत इदि माप्योक्तेम्तेजसः प्राघान्यात्तदराक्तिरुपपद्यत एति वष्टव्यम्‌ ९॥ १०॥

एवं बिद्रान्प्राणं वद हास्य प्रजा दीयतऽमुता भवति

एवमुत्पत््यागमनप्रतिष्ठादिप्रकारेण प्राणे उपास्ते तस्य पत्रपौ त्रादिलक्षणप्रजाहानिन मवति परिशुद्धप्रत्यगात्मस्वरूपप्रतिपसिमुखेन बह्मा पासनप्रातिद्रारा मोक्षहेतुश्च मवतीति दस्यम

तदेष भ्ठोकः ३१ तत्प्राणवेद्नम धिकृत्य प्रवृत्तोप्ये श्टोक इत्यथः १॥ उत्पत्तिमायतिं स्थामं विभुत्वं चव पञ्चधा ! अध्यात्म चव पराणस्य िन्नायामृत- मश्रुते विज्ञायामृतमश्ृत दाति १२ ह्यथववेदीयप्रभोपनिषदि तृतीयः प्रश्रः

इ्काण्ण्कन्कणनय कहै" षो = ~ नन पन व्नःन्यापक

प्रश्नः प्रभोपनिपत १२३

उत्पत्ति प्राणस्य परमात्मन उरपत्तिं मनसा सहाऽऽगमनमस्मिञ्क्षरोरे पायपस्थादिस्थानेष स्थितिं यथा सम्राडवाधिक्रतानित्युक्तं सम्पलक्षण विमूत्वमध्यात्मं प्राणादिरूपेण पञ्चधा 1स्थति शब्दसमुचितमा- दिव्यादिरूपेण पञ्चधा बाष्यमवस्थानं विज्ञायासृत मोक्षम्नुते प्राप्रोति द्विर्वचनं प्रतिवचनसमप्प्यात्तनाध्म्‌ ¶॥ १२॥

हति भरीमद्रामानुजक्रतो प्रश्रोपनिषस्रकाङ्िकायां व्रुतीयः प्रश्नः

वयजसा

भथ हेन ममियणी गागम्मः पच्छ द्ध

स्पष्टाऽ्थः 1 विम

भ्रसवन्नतस्मिन्पृरुष कानि स्वपन्ति | ` ` ध्न

सुपे सतीति शपः शिष्ट स्पष्टम्‌ | [

कान्यस्मिञ्चाय्राति। ˆ."

अत्रापि सप्त सतीति शेषः

कतर एष देवुः स्वभान्प्श्यति

एष दयोतनादिगृणयोगाहेवो जीवः कतरः कौदुशः सरस्डाप्रा्या्वा- न्पर्यतीत्यथ ४९)

कस्यतन्मुखम्‌ “` +;

कस्य हेतारेतद्े पसक सुखामित्यधः। „67 ` कस्मिञ सर्वं प्रतिश्ितां भवन्ति

स्पष्टोऽथः ? |

^)

तस्मे टोवाच स्प्टाञ्धः ^ यथा गार्य मरी चय[<५कस्यास्तं गच्छतः म्वा एत- स्मिस्तेनामण्डल एकी भवन्ति ताः पृनरुदयतः प्रचटन्त्येवं वं तत्सर्वं फर देवे मनस्पेकौ भवति। यथा सायं कालेऽस्तं गच्छतः सूर्यस्य किरणा नाना दिक्षु प्रसरणं

[1019 शि त.

भानस्दाप्रमस्यपस्यकरे--१ सप्रति : नवन्दनि 3 पुनः वनः चरन्स

१२४ रङ्गरामानुजगिरचितप्रकाशिकासमेता- प्रन)

विनाऽऽरित्यमण्डल एकी मवन्ति पुनश्वोदुयतः सूर्यस्य किरणा नाना दिश्चप्रसरन्तः प्रकाशका भवन्ति एवमेवेतत्सवमिन्त्ियजातं पर छत, रेभ्य उत्करे देवे योतनादिगुण्युक्ते मनस्येको भवति स्वस्वव्याप।रा, भिम॒ख्यविरो धिसंश्टेषविरोषयक्तं भवतीत्यथः

= ~ भ्य =

तेन द्यप पुरुषो श्रणोति | तेन भचारा च्छियाणामपरतत्वेनत्यथः। शिष्टं स्पष्टम्‌ कि क) ~ प्‌ धु पश्यति जिघ्रति म॑ रसयति स्पृशति नाभिवदते नाऽ न्ट = 1 | कि त्य

दत्ते नानन्दयते विनतं नेयायते स्वपित)त्याचक्षते॥ २॥

आनन्द्‌ उपस्थेन्धियकाय विसगस्त्वपानकायम्‌ | नेयायते गच्छ. तास्यर्थः स्वपितीत्याचक्षत इत्यनेन कानि स्वपन्तीति प्रश्नस्य वाह्य ज्ञानेन्दियकम॑न्द्ियाणि स्वपन्तीत्युत्तरमुक्तं भवति प्रत्येकमेकत्वामिप्र- येण स्वपितीत्येकवचनम्‌ शिष्टं स्पष्टम्‌ २॥

कान्यर्मिञ्जाय्रतीत्परस्योत्तरमाह-

~ पराणाग्नय एवैतस्मिन्पुरे जायति

प्राणापानादि्पा अय्य प्वैतस्मिन्पुरशब्दनि्रिरे शरीरे जार कुवंन्तीत्यथः स्वापदृज्ञायां जाग्रत्सु पराणादिपश्चकोभ्वासनिन्वास. मनोरूपेषूपासनाथमगरेहोचसपत्तिं दिदरषयिषुस्तत्र व्याप्रियमाणं सनं एव यजमानोऽपानो मूटाधारस्थतया गाहैपत्यस्तत्सं निहितो व्यानोऽन्वा, हायपचनशब्दितो दक्षिणाद्चिरपानवायुमुठकः प्राणो गाहृपत्यासणीय- मानाहृषनीयतस्यतयाऽऽहवनीयस्तद्‌ा धारका चछास निश्वास दे आह- वनीये इति निदिष्टाहुतिद्रयम च्छाक्षनिभ्वासहेतुक्नूतः समानो वायुराहूती सम नयतीतिनिदेशयोग्योऽध्वयुंरुदाजवायुस्तु यजमानस्य लोकान्तरो- ्यनहेतुत्वादुकान इत्यभ्निहोजाहूुत्यवयवभूतान्यजमानाभित्रयाहूतिद्या- ध्वयुकमफल भूत नष्टापि पदा्थन्प्राणादि पञ्चकोट्रासनिग्बासमनोरूपे- ष्वष्टसु दशयति--

पत्यो

गार्हपत्यो वा एषोऽपानो व्यानो ऽन्वाहार्यपचनो यद्रा- हेपत्यायणीयते परणयनादाहवनीयः प्राणः ३॥

[षय 2 +, = 1

भानन्दाशरमस्यपृस्तके--१ तर्च) भ्यते श्रतेन! ,

- कक गक +य 1

~ ~ जगना ' कन्य कपा हा पो नक्‌

धश्रभ्ः) परभ्रोपानेपत्‌ १२५

यदृष्वासनिश्वासवितावाहृती समं नयतीति समानः मनो वाघ यजमान श्एफटमेवोदानो यं एनं यजमानमहग्हवह्य गमयति

अय यद्यपि जीवस्येव, ` एतयप्रेमाः स्वाः पजा जहरहमं ख्छम्स्य ब्रह्मलोकं स्‌ विन्दन्ति | ०८३ | दात त्रह्यगमन श्रूयते मनस स्तथाऽपि मनसः पुरातद्रमनधवणात्तद्रतवह्यगमयिवरुत्वाक्तरुपपद्यत इते द्टव्यम्र्‌ २॥४॥

कतर एषएदेवः स्वघ्रान्परूयतोत्पस्योत्तरमाट-

न. 0

> अत्रेष दवः स्वम महिमानमनुभवति यददृष्टं टषम-

नुपश्यति श्रुतं श्रुतमवा्थमनुश्रणाति दशदिगन्तरंश्च

पत्यनुगरेत पुनः पुनः प्रत्यनुभवति दृष्ट चार श्रुत चाभ्रुते चानुभूतं चाननुभ्रत सचास्च | सर्वं पश्यति स्थः पश्यति *॥ सयदा तेज- <~

साऽकिभरतो भवति अत्रेष देवः स्वपरान्पश्यति ! अचास्मिद्नवसर एष देवो जीवः स्वप्र करितुरगाट्टक्षण महिमान- भनुमवति पश्यति जागरे प्राग्यदृहष्टं तमेवाथमनुपक्यति अनु पश्चात्पहयाति अनुभवति ष्टं दष्टं भुयो दषटमित्यर्थः श्रुतमेवार्थमनुन्नुणोति देङ्ञान्तरष दिगन्तरेषु प्रत्यहमन॒म॒तमर्थं पुनः एुनरनुभवति वृष्ट श्रतमेवानुमवतीत्य- यमपि नियमा नास्ति! कदाचित्परवाननुभूतमपि शरीरच्छदमाद्कमनु- भवति पिद्यमानं चानुभवति अविद्यमानं चानुभवति ( सवः परयति ) सर्वः सन्पर्यति द्रा श्रोता घाता गन्ता वक्ता चेत्यादुसवरूपः सन्प-

इतीत्यर्थः तदानी-जागरीयबा्यज्ञानकमेन्धियाणामुपरतनव्यापारत्वऽपि स्वाप्निकेरीग्वरसृषटेः शरीरेन्द्रियेद्रष्त्वादिमान्सन्ननुमवतीति माप्रः 1५1!

एतास्मल्नन्तरे ` सता सोम्य तटा संपश्चो मवति तेनसा हि तदा संपन्नो मवति ` [ छा० ६।८।? ] इतिश्रत्यु क्तरीत्या परपक्राश्चकतया तेजः शाब्ितेन परमात्मनाऽ्मिमूतो मवति संपन्नो मवतीति संपरि-

~ ~ "भानवो १८४ = क्ल पवक कषा = तव्‌ 71 शः

भानन्दा्रमप्पपुश्तक--१ |

१२६ रङ्करामानुजविरवितपकाशिकासमेता- ध्रः

प्वक्तो भवतीति यावत्‌ तदा स्वाप्रान्पदार्थान्न पश्यतीत्यर्थः | ततश्च कतर एष देवः स्वप्रान्पश्यतीति प्रश्चस्य वह्मसंपत्तिविरहदशायां मनोमात्रपरिशोषसमये स्वप्रान्पदाथन्पश्यतीत्युत्तरम॒क्तं मवति 1 कस्येतत्सुखं भवतीत्यस्योत्तरमाह अथ यदैताभ्मिञ्छरीर एतत्सुखं भवति यत्सुखं भवति तदेतस्मिञ्छरीरं सत्येव भवतीत्यर्थः शार रमेषं वेषयिकसखहेतुरितयुक्तं मवति अशरीरे वाव सन्तं प्रापि स्पृशतः [ छा० ८।१२।१ | उति श्रुतेरिति द्रष्टव्यम्‌ करिमिन्स्वे प्रतिष्ठिता भवन्तीत्यस्यात्तरमाह-- यथा साम्य वयांसि वामो वृक्ष सपरतिष्ठन्तं एवे वे तत्सवं पर आल्मनि संप्रतिष्ठते ।॥ वयांसि पक्षिणो वासोव॒क्षं निवासवक्षं प्रति संप्रतिष्न्ते वृ्टान्तो यथेवं परमात्मनि सर्वं प्रतिधितं भवतीत्यर्थः ७। वरस्दा*4 प्रपञ्चसात- पृथिवी पृथिवी मात्रा च॥ अचर प्रथिवीमःत्राङ्ञब्देन पुराणेषु गन्धतन्माचाक्ब्दामिटप्ा परथिवी प्वावस्थोच्यते एवमुत्तरेप्पपि माचाङब्देपु द्वयम्‌ आपश्राऽऽपामात्रा तेजश्च तेजोमात्रा वायुश्च वायुमाचा चाऽऽकाशश्वाऽऽकाशमात्रा चक्षुश्च दष्टव्यं भरो श्रोतव्य प्राणं घातव्यं रसश्च रसयितव्यं क्च स्पर्भ- पितव्यं वाक्च वक्तव्यं हस्तौ चाऽऽदा- तव्यं चोपस्यश्चाऽऽनन्द्यितव्यं पायुश्व विस जंयितव्यं पादो गन्तव्ये मनश्च मन्तव्यं बुद्धिश्च बोद्धव्यं वारेकारश्वाहकर्तव्यं चितं

च्तापयत

चेतयितव्यं तेजश्च विदोतयित्ं णश्च

प्रप्र परश्चापानिषत ¦ १२७

` विधारायतच्य ॥८॥ णपु हि दृटा स्पष्टा भ्राता

घ्राता रसयता मन्ता बद्धा कर्ता विन्नानाता

परुषः परेऽक्षर आत्मनि सप्रतिष्ठत चतनाचेतनरूपः कतृकरणकमरूपः सर्वाऽपि प्रपश्चस्तदाभेत इति प्राः अनत बद छता वज्ञानात्मात [न्‌ दरादउात्पना तरत्वम्‌व्‌ र्‌

यना भान? निकजनोयना भा

ज्ञानखूपत्वामात वद्न्तस्ताककाश्चु ज्ञानत्वमव ज्ञातृत्वमितति षदन्तो परपावादिनश्च निरस्ता मवन्ति॥ ८॥९॥

परमवाक्षर प्रतिपयत सयां हवं तदच्छायमशर्गागमलोरहितं भ्रमर १दपत वस्त साम्प सवज्नः स्वां भवात छायाशब्देन ज्ञानसकाचक्र कमाच्यत अच्छायमपापमित्यर्थः) अत एवाश्रीरमलो हितं रूपादिश्रन्यं द्यु स्वप्रकाक्ामक्चरं क्षरणश्नुन्यं परमात्मानं वेवुयते जानाति हे सम्य प्रियदृरान परमाक्षर बरह्म वासुृवेव प्रतिपद्य सवज्ञा मवति सका भवति सवंकामयुक्तो मति! तद्ब्र श्टाकः | ३० तद्रह्मामिमुखीकृत्यष श्टाक इत्यथः} १०॥ विज्ञानात्मा सह द्वशव सर्वः प्राणा भ्रतानि सप्रातष्ठान्त मज शु्मक्षरं वदयत यस्त म्य सवज्ञः सवमवाऽऽ्िवशाति ॥११॥ इत्यथवद्ृयप्रश्रापनिपदि चनुधंः प्रश्नः ५।

स्वदववागादी न्दः सह मृच्यप्राणा भुतानि महामूतानि जावातमा यत्न प्रातातष्ठन्त ताह लुभ्रमक्षरं निर्विकारं परमात्मानं या जानाति सवज्ञः सवमपि कामजातमाविङनि ' सर्वेषु टेषु कामचारा भवात [ छात ५।२५८।२ ) दतिश्रव्युक्सीच्या काग्यमानसर्द- एाकपसचारा भवतात्यथः \?॥

दात भ्रीमव्रामानुजक्रता प्रश्नापनिपत्प्रकााक्ञिकायां चतुर्थः प्रश्चः ५॥

पि |

१२८ रङ्करामानुजविरवितप्रकाशिकासमेता- [५] |

अथ हनं शेव्यः सत्यकामः पत्रच्छ॥ स्पष्टोऽथः स॒ यो दयैतद्धगवन्मनुष्येषु प्रावणान्तमाकारः सक्मिध्यायीत कतमं वाव तेन खोक जयतीति | हवा इति प्रसिद्धयतिशये तदलव्वयम्‌ इत्वयेतद्धिकारिसामान्य परम अवमर्धः- हे मगवन्प्ूजाह योऽधिकारी मनुष्याणां मध्ये मरणा -तसोक्रारममिष्यायति कतमं लोक तेनःक्तारेण प्राप्रोतीत्पथः वाव. शब्दोऽवधारणे प्रसिद्धो वा तस्मे सहोवाच स्पष्टाऽः एतद सत्यकाम प्रं चापरं ह्य यरदकारः तस्माद्विदानेतनेवाऽभ्यतन्नैकतरमन्वति

"हे सत्यकामैतदेव परं चापरं ब्रह्मोभयवाचकमित्यथः \ वाच्यवा- चकभावनिवन्धन सामानाधिकरण्यं तथेव व्यासार्यरीक्षातिकम।पिक- रणे व्यास्यातत्वात्‌ क्रि तदित्य्राऽभ्ट--यद्‌।कारस्तस्मादुपासक एते- नेवोकाररूपेण मार्भणैकतरं परमपरं वा वह्मान्तयुपारत त्यथः २॥

ययेकमाजमभिध्यायीत तनैव संवेदितस्तणमेव जगत्यामिरस्पयते | उपासको यद्ेकमा्ं हूस्वम्रणवमपरवह्मवा चकममिध्या्यात | अपरब्रह्मवाचकेन ह्रस्वेन प्रणवेन योशक्षरं बह्योपास्ते तेनेपक- मातो कारकरणकापरनह्यघ्या नेनैव सवदितो_ ठब्धसत्ताको जगर््या धुञ्यभिसपयते अभ्यस्यदितशरहठः संप सपय | तमृचो मनुष्यरोकमृपनयन्त तमुङखन्वा मतुष्यलोक प्रापयन्ति ` तर तपसा बक्मचय॑ण श्रद्धया संपन्नो महिमानमनुभवति ३॥ मनुष्यलोकं नीतस्तपसाऽनङ्नादिना बह्यचेर्यण मेधुनवजंनेन

गीष 2 0 1 [णी यैन नान नानृ ^ की --~ > -~ कयोकयिग्् भि ण्य

8, [2 भाग ^ व, "कि नकः ( ¬. काच" कह 1 ~ ययाति

भानद्‌ाप्रमस्थपुस्तके-१ रर.

|

7५ प्रभः) प्रभ्नोपानेषत्‌ १२०

्रद्धयाऽऽस्तिक्यवृद्धचा यदि संपन्चो भषति तदा महिमानं भ्रेयःसाधक बरह्मोपासनमनु तिठतीत्यथः चेचो हस्वाभावात्कथमाकारस्य ह्रस्व. तमिति शङ्कनीयं लोके हस्वस्याकारस्य दंशोनात्‌

थ्‌ माड हमातरमण ममाोत्च पवत |

द्विमातरेणएपरवह्यवा चकेन प्रणवेन यस्य मनस्वपरवह्यध्यानं पद्यते त्‌ कि 21 % य्‌ ८९. नि

मा<न्तारक्ष वजा #र्चवरव दवतलक्रष्‌ जन्तरेश्वाध्रितसोमटाक द्िमाचापासकः पमान्यज्मन्य॑रन्चायते ञअचान्तरिक्षसामल्ोकश्म्द्‌ ऊष्वमाचापटृक्षक अआमुरन्मकर्वालपरः। अत गक्तिकर्मायिकरणभाप्यं यदुपर्‌ काय बह्म नाद्र तदः हदटाव्मक्त्वन हविषा विभस्येकमाच प्रणवमुपास्ननानामहुकूमनलुुव्यल। (तकल माभ-

धाय 1दर्‌मात्रमुपस [चान्पामप्मपक्रमन्तारकशस्दपल द्रत चट समण्च्ट [यत्छच्छम्‌

सोमलाक्रं पिभृतिपतुभूय पुनरावतते

अमुाप्मन्चश्वयमनुमूय तत्पुण्यावसान पुनरवरतत ॥1

क्षि. | ' - यः पुनरतं चिसातेणोमिलतनं- याक्षरण परमपुरुपमकिष्यायात `|

यस्त॒ एक्रमाचद्भिमःचत्वदक्नायामवाचोनफलसाघननंतनेवाक्षरण पर- मालमानमभिध्यायति आभिमुख्येन प्यायाति निरन्तरं ध्यायतीत्य्धः 1

सम तेजसि सूर्यं संपन्नः यथा पादाद्ग- "^~ स्त्वचा विनिमृच्यत एव दवस पाप्मना पिनिर्मछः सामाभिरुनीयते बह्मलकंम्‌

उपासकस्तजामण्डलं सूथं संगतः सल्ुदुरमव पादो यरयस पादाद्रः सप हृति यावत्‌ यथा सर्पो जीणया त्वचा विनिमक्त भवत्यवं पाप्मना विनिमुक्तः सन्भगवह्ोक्त वडण्ठं सामभिर्गीतिप्रधान- मन्वेरुन्नीयते ! अच व्यास्ता्थः-स पाप्मना विनिमक्त इति तच्छब्दानन्तर- भ्रवणात्ससामभिरित्यकपदमगश्रव्य साममानसषहतरितवा सान्त्रवच- नसहितेः पुरुदैरिनि काभ्थं दतिं षणिनप,

१६० रङ्करामान॒जविरकितप्रकाशिकासमेता- [गरष रेट = ~~

एतस्माजावधनातरात्पर प।र्शोय परुतमाक्नत |

श्वतिकरमाधिकरणे यस्य हि कर्मनिमित्तं दृषटित्वं जावघन इयु चयते चतर्मखस्यापि तच्छयते। यो बह्माण विद्घाति पूवामेति भाष्पोक्तेः जीवघनशब्देन संसारमण्डलमुच्यते मूर्तौ वनः [पा०२।३ ७७] इति काठिन्यश्चब्दितम्रदा घनशब्दस्य 1नपाततत्वात्‌ दृहद्रारत्वा- दामनि काठिन्यत्वस्य घनरब्दां दुहुपर्‌ एव तस्मात्परः पदाना तस्मादपि परभतं परिशपं परः प्राणिनः सवगहाकयस्येति सवेषु प्राणि प्वन्तरात्मतया शयानम्‌-- भगवानिति शब्दोऽयं तथा परुप इत्यपि ! निरुपाधी वर्तेते वासुदव सनातने इति निरुपापिकपुरुषश्ब्दवाच्यं भगवन्तं वासुदेवमीक्षत - इत्यथः अत एव सामभिरुन्नीयते बह्यटकरशब्दस्य चतुमुखलटाकपरत्वशशङ्का वयुद्स्ता चतुमुखेगतानां परवासुदेवेक्षणास्भवाद्‌ति दष्टव्यम्‌

तदेता श्ट भदतः ॥4॥ तदाकारध्यानमधिक्कुत्य वक्ष्यमाणां ग्छाक प्रवृ त्ताित्यथः॥ ५॥ तिस्रो मात्रा मृत्युमत्यः परयुक्ता

| अ- ; ०५ न्योन्यसक्ता अनविप्रयुक्ताः | अविप्रयक्ता मवन्तीत्यनविप्रयुक्ताः विप्रयुक्ता अत्यन्तहुताखार्‌- णेनान्योन्यसक्ततयाऽतिविप्रकरष्टकालतयास्त्यन्तविप्रयुक्ततया वा प्रयुक्ताः स्तिस्नो मातरा म्रत्युमत्यो मत्युपरदा अनर्थावहा इति यावत्‌ मत्युमत्य() दति पठेऽपि एवाथः करियासु बाद्यान्तरमध्यमामु सम्य कप्रयुक्तासु कम्पते ज्ञः £ यज्ञादिका बाह्याः करिया आन्तरा मानसक्रिया मध्यमा वाचिकः जपरूपा आसु क्रियासु तिसृषु मायासु स॒म्यगत्यन्तसंयो गवियोगमन्त- रेण प्रयुक्ता सतीषु सखन्ञस्तस्य योगाभिज्ञः पुमान्न कम्पते फलान्न स्यवत इत्यथ. | (~ 11

(१ [क 1

[क ) श्वे 0 8 श्र 1 | > 8.)

आनन्दाश्रमस्थपष्ठक--१ ह्याभ्यन्त `

[१प्रभः| प्रभोपनिषत्‌ १३.१.

कम्िरेतं यजभिरन्तरिक्षिं. सामिर्यकवयां वदंम्ति तमकारेणवाऽयतनेनान्षेति विदान्य तच्छान्तमजरममूतमभयं परं चेति ॥५॥ इत्पथषवेदीयप्रश्रोपनिपदि पमः प्रश्रः "+

कवयः क्रान्तदर्िनः तं (तद्धिष्णोः परमं षदं सदा परयन्ति सुरयः' इत्युक्तरीत्या सूरयो यं लोकं परयन्ति तमाकारेणेव माभणान्वेतिं गत्वा शान्तिमष्िष्मरकराहत जरामरणशन्यमक्‌तोभय सवकारणत्वन सवा- क्रुष्ट तह्य प्राप्रत्तत्वचः } अस्व सदमस्य परमात्मपरत्व 'इध्यातक्रम- व्यपदेशात्सः | ब० घू० १।३।१३ ] इति सूच्रकारः प्रत्यपाद्‌ तद्थस्तु त््धाप्य इत्थमुक्तः-आथकंणिकाः सत्यकामप्रश्नेऽधीयते यः पुनरेतं चिमा- रेणोमिव्येवाक्षरण परमपुरुपमभिध्यायीत तेजसि सूय संपश्रो युथा पादोदरस्त्वचा विनिमुंच्यते। एवं हषं पाप्मना विनिमुंक्तः सामभिः रुद्रीयते बह्यटोकरम्‌। 'स एतस्माजनीववनात्पगात्परं पुरिशय पुरुषमीक्षत ` इति! अचर ध्यायतीक्षतिशब्दावेककिपयीो) ध्यानफलत्वादीक्षणस्य यथा क्रतुरस्मिर्टीके पुरुष इति न्यायन ध्यानपिपयस्येव प्रप्यत्वाव्परमपुरुष- मित्युमयत्र कमभूतस्याथस्य प्रत्याभिज्ञानाच तच संशय्यते {कमिह पर पपुरुषमिति निदो जीवसमशिरूपाऽण्डापिपतिश्चतुमुख उत सवभ्वरः पुरुषोत्तम इति युक्तम्‌ समरिक्षेचज्ञ इति कुतः \ यो वैतद्ध्‌- गवन्मनुष्येषु प्रायणान्तमाकारमभिष्यायीतः कतम वाव तेन लाकं जयतीति प्रकम्येकमात्रं प्रणवमुपासीनस्य मनुप्यलोकप्रा्िममिधाय द्विमा्रमुपासीनस्यान्तरिकषलाकप्राप्तमभिधाय तरिमाचमुपासी नस्य प्राप्य तयाऽभिघीयमानां बह्यलोको ऽन्तरक्षात्परा जौवसमशिरूपस्य चतुमुखम्य लोक इति विज्ञायते तदरतेन दीक्ष्यमाणस्तहल्ोकापिपश्चतुसुंख एव \ एतस्माजीव घनात्परात्परामितिं दहुच्छियाद्भ्यः पराटेहेन्दियद्ाभः सह घनाभूतजीवव्यशिपएरुपाद्वह्यलोककासिनः समष्टिपुरुषस्य चतु- मुखस्य परत्वेनोपपद्यत 1 अतोऽ निद्ङ्यमानः परः पुरुपः सम- िपुरुषश्वतुमुंख एव एवं बतुमुंखस्व निश्रितेऽजरत्वादयो यथा-

भानन्दाध्रमस्थवुस्तके --प यस्क { वेद्यन्ते |

१६२ रङरामानुजविरयितप्रकाशिकासमेसा- -इप्र्नः

तिक्नं ररमात्मा कुतो उपपदेश्ात्‌ व्यपद्यत हक्षतिकम परमात-

विद्रान्यत्तच्छान्तमजरममरतमभय परं चति परं शान्तमजरमभयमम्रत- मिति परमात्मन एवेतट्रपम्‌ | एतद्‌भयमेतदम्रतमेतद्रह्येत्येवमादिश्रुति- भ्यः } एतस्माज्छवघनात्पराव्परमिति परमात्मन एव व्यपदेक्ोन चतूर्मुखस्य तस्यापि जीवघनशव्दगही तत्वात्‌ यस्य हि क्मनिभित्त देहित्वं जीवघन इत्यच्यते चतुमुखस्यापिं तच्छधते यो ह्या विदधाते पूद्मित्यादौ यत्पनरुक्तमन्तरेक्षटाकस्यांपरिनि(्र्यमानेो बह्यटाकचतुमुंखलाक इति प्रतीयत इति ठेजस्थश्चतुमुख इति तदयु- कम्‌ यत्तच्छान्तमजरमभयमेत्याद्ना दृश्चतिकमणः परमात्मस्वे नाशते सतीक्षितुः स्थानतया निद्विष्टठो बह्मङोको क्षयिष्णश्चतुर्मख- टोको भाव्रतु्दति किच यथा पादोद्रस्त्वचा विनिर्मुच्यत एवं बह्यैव पाप्पना विनिर्मुक्तः ससामभिरन्नीयते वह्मलोकामिति सर्दपापवि- निषुक्तस्य प्राप्यतयोच्यमाने चतुभुंखस्थानम्‌ अत एव चोदाहरण- श्टोक इमनेव बह्यटोकम धिकरृत्य श्रुयते--यत्तत्कवया वद्यन्त इति कवयः सूरयः चुरमिद्ृह्यं वैष्णवं पदमव तद्विष्णोः पुरम पदं सदा परयन्ति सूरय इत्येवमादिभ्यः चान्तरिक्षात्परश्चतुर्मुखलोको मध्य स्वगटोकादीनां सद्धावात्‌। अत एतद्र सव्यकाम परं चापरं बह्म यदाकारस्तस्माद्िद्ानेतेनेवाऽऽयतनेमैक तरमन्वे तीति प्रतिवघने यदपरं काय बह्म निर्दिष्टं तर हिकामुभ्मिकव्येन द्विषा विमज्यकमाच्रं प्रणवमु- पासीनानामेहिकं मनुष्यलोकावातिरूपं फलटमभिधाय द्विमाचम्रपासी- नानामामुाष्मकमन्तारिक्षशब्दोपलष्षितं फलं चाभिधाय च्रिमाय्ेण पर. बह्मवाचिना प्रणवेन परमपुरुषं ध्यायतां परमव वष्् प्राप्यतसोपदिक्ष- त।तिं सवं समञ्जसम्‌ अत ृक्चषतिकमं परमात्मति ५\

दति श्रीमदुमानुजमुनिक्रतं प्रश्चापनिषत्पकाशिकायां पचमः प्रश्नः <

गमा, पाकयवेयरमनाय पपननन्करानरूक्योमा्ययनूयमं

& अथ दैनं सुका भरगद्रानः प्रपच्छ स्पष्टोऽर्थः

४)

प्रभः प्रभापानपत्‌ ¦ १३

प्रगवन्द्रिण्यनाभः काभल्या गज- पूजो मामुपत्यनं प्रश्नमपृच्छत हे मगवद्हिरण्यनाभनासा कोञञलदेशाधिपती राजपुच्ा मत्समापमा- प्रत्येमं वक्ष्यमाण प्र करतचान्‌ किमिति _ | ८८५ षोडशकलं भारद्राज पुरुष वेत्थ इति > हे भारद्राजेति मां सदोध्य प्राणाद्या नामान्ताः पोडश कला यस्य पोडशषकलस्तं पुरुपे जानासि फरमित्यथः तमहं कृमागमवुधे नाहमिमं वेद यय हमिममवदिपं कथं ते नावक्ष्यमिति | तं राजकुमारमेवमुक्तवान ! त्वदुक्त पुरुपमह्‌ जानामि यद्य्‌ जानीयां केन हेतना राजकुमाराय योग्याय दवाप्यायन कथोयेष्या- परीति समला हवा एष परिभुष्यति याऽन तमभिवदति तस्मानाहम्यनुतें वक्तुम योध्नृतं नुते मुठेन सष्ट सर्वतः शुष्यति ्रयहेतुमूतं पण्यं सवा पनं नदयतीव्यर्थः अतो मदुक्तं खयाऽनृतश्ञद्रका कारयति मावः त्ष्णीं स्थमारुद्य प्रवान्‌ ¦ प्रकर्वेण गतः, अनेन स्वल्प्लज्ना सूचिता! रथेन प्रववाजेत्यनन तस्य परमत्वं मुचितं मवति तं त्वा पृच्छामि कासा पुरुप इति ॥3॥ तमेव षोडशकलं पुरुषे प्रच्छामि क्रासाविति क्र प्रदेश तिष्ठतीत्यथः अत्राऽऽधारभूतदेशप्रभद्रारा जीवोवा परमात्मा बति निणयाधेोप्य प्रश्न इति दरष्ट्यम्‌ \ तस्मे हावाच स्पष्टोऽधः

भोम -भनननेिमृनकाका कनो" भिण कमगृकोनभकधययेचये अगन

भानर्दुधरमम्धपृस्कर--१ (च्छ 1

१३४ रङ्रामानुजविरवितपरकाशिकासमेता- पकर)

दवान्तःशरीरे सोम्य पुरुषो यस्मि- सेताः षोडश कलाः प्रभवन्ति २॥

स्मिन्पुरुष एता वक्ष्यमाणः : इहैवान्तःशरीरे वर्तत इति शेषः , अनेन शरीरपारेच्छिन्नपरदेशमाव्राधारत्वोक्तया जीव इत्यु सरमक्तं भवति। नतु जीवस्येव कथं पोडशकलत्वं पोडशकलग्धारत्वतत्प्र्त्वयोः परमा- र्मन्येव पुष्कलत्वादित्याशशङद्कचाऽऽह-य स्मिन्निताः षोडश कलाः प्रभ वन्ति यस्मिन्पुरुष एता वक्ष्यमाणाः प्राणाया नामान्ताः पोडशकल स्वसंसगप्रयुक्तसुखदुःखादिंभोगास्यमुपकारं कं प्रभवन्ति समर्था मव नतीत्यथः ततश्च षोडशकलाभोक्तत्वमेव पोडशकटत्वं तच जीवस्पै- वेति भावः २॥

ननु षोडशकलासंसर्गहे तुत्वे जीव परमात्मनारवि ेष्टे तद्ध क्ततवं कीव- स्येव परमात्मन इत्यच किं नियामक मित्यत्राऽऽह-

द॑क्षाचके कस्मिनहमत्रान्त

उत्कान्तां भविष्यामीति कस्मिन्वा

प्रतिष्ठिते प्रतिष्ठस्यामीति

सोऽधघ्यक्षे तदुपगमादिभ्यः [ ब०सू० ४।२४ ] इति भाप्ये प्रतिष्ठा जीवेन सह भ्रूयते। कास्मिन्नहमुत्छान्त उव्कछान्तों भविष्यामि कास्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामी्युक्तत्वात्‌ इदं वाक्यं जी वाभिसंवन्धिप्रकारमद्‌- शनपरम्‌ मदुत्रानिप्रतिष्ठासहम्‌तोत्कान्तिभरतिष्ठः को वेति प्यालोदि- तवानित्यथेः ततश्च स्वोपकाराभिसंपिपुर्दकं जीवस्य प्राणाद्स्षटत्वा- तद्धाक्तृत्वं संभवति परमात्मनस्त- नचमां तानि कमणि निवध्नन्ति धनंजय उद्‌ासीनवद्‌ासीनमसक्तं तेपु कर्मसु [म० गी० ९९]

नमां कमणि लिम्पन्तिन मे कर्मफले स्पृहा [ म० गी०४। १४] इत्युक्तरीत्या स्वोपकाराभिसं धिपूवकघ्रष्त्वामावान्न तस्य ज्ोढकाक- लाभोक्तुस्व मिति मावः \

सष प्राणमसनत पराणनच्छरृदधां खं वायुर्म्यो-

वः "जननी > ~ भा नन षज कृ को" +> = [ऋः न्ने 1 + १1 -ष्िष्काेभोे- | श्ना [ ~, 1 [9 ^ ति + 0

आनन्दाश्रमस्थपुस्तके-- वतीति

परभ प्र्चोपनिपत्‌ १३५५

` क. क, ईन = #\ नि ^

पु? त्‌ | $ <> | प्र कि +

भुयो ्वीन्दियं मनः अन्नमननाद्रीय | = तपा मन्ता: कम लाका खक्रषु नाम ॥४॥

जीव एवं पर्यालोच्य प्रथमतः स्वोत्रान्तिप्रविष्ठासहमूतोत्करान्ति- प्रि ` मुख्यप्राणं सृष्टवांस्तस्माद्ररध्वंमास्तिक्यषद्धि पञ्च महाभूतानि वागादीद्धियं मनो व्रीद्यादिरूपमन्न तदायत्त रारीरेन्द्रियसामर्थ्य शरीरकषोषणादिलक्षणं तप कम्यजुःसामादीन्मन्तराज्योति शोमादीनें कर्माणि कर्मफलम्‌ तान्स्वर्गादीलोकास्तेषु लोकेषु स्वगादुीनि नामानि सृष्टवानित्य्थः यद्यपि पोडशशकलास्रष्त्वं परमात्मन एव तथाऽपि तद्धेतमताद्ष्टारम्भक्कमकतृत्वेनायं सरष्रत्ववाद्‌ इतिं दृष्टव्यम्‌ ततश्च स्वमोगोपकारिकाः पोडश्ापि कलाम्तद्धतुभूतादष्टारम्भककमाणि कृत्वा सष्टवान्‌ अतस्तद्धौकरृतया पोडशकलत्व जीवस्याते यावत्‌॥ अथ परमात्मन भहक्त्वाद्जषवाद्कलत्वं तहूारा मुमृश्चवे्यत्वं बापपा- दयति-- #

पत = प्यास्तं

यथेमा नयः स्यन्दमानाः समुद्रायणाः समुदं प्राप्यास्तं

+ इत्यं व्‌ च्यते

गच्छन्ति भियेते तासां नामरूपे समद्‌ इत्येव प्रीच्यतं

यथा प्रसरवन्त्यो गङ्गाद्या नद्यः समुद्रायणुग्जताय नङब्देना ऽऽधारत्वम- सेनाऽऽलसव्वमुच्यते समुद्रासिकाः समृद्राल्॒थङ्स्थितिप्रतेपत्तिका मूत्वा समुद्रं प्राप्यास्तं गच्छन्त्यदृशानं यान्ति तु समुद्रे वध्यादिटलक्षणं विकारमुत्पादपितुं प्रभवन्ति तासां गङ्गायमुनादिनामानि यानि ्ुककृष्णादीनि रूपाणि प्राक्तनानि तानि भिद्यन्ते तस्वेश्ञानन्तरं भवन्तीत्यर्थः \ तदेव दरशयति-समुद्र इत्येवं पोच्यत इति। तत्र

प्रविष्ट २) ४५ = = प्रविष्टं नदीजातं सर्वं समुद्र इत्येव प्रोच्यते तु गङ्गायमूनेतिस यथास रष्टान्तो यथेत्यथः।

| ^ "1 एवमेवास्य पग्डदिप्रगिमाः षोडश कराः |

पुरुषायणाः पुरुषे प्राप्यास्तं गछन्ति भियते चाऽऽसां नामरूप पुरुष इत्यव प्रोच्यते रएषोऽकलोऽमृतो भवति

अस्य परिद्रष्टरनुमधितुर्माक्रिर्जवस्य भामोपकरणमूता इमाः पाड- शापि कला निरूपायिकणरुषङरम्दुवाच्यं पुरूपं वासुद्वं प्राप्यास्तं

१३६ रङ्रामानुजदिरायचितप्रकाशेकासमेना- प्रश्नः

गच्छन्ति यथा शेलातठं प्राप्व क्षुरधाराः कुण्ठी भवन्ति तथा मोरी धायक्रा मवन्तत्यथः। तत्र हतुमाह-पुरुपायणा इति। पश संकल्पाधीनस्वरूपरस्थिरिप्रवाततिका इत्यथः तासां कलानां : विषये भोंगमोग्यस्थानमभोगोपक्ररणत्वादेनामरूपमेद्वत्परमापम! शष भोगस्थानत्वादिनामरूपे स्तः तदैव दर्शयति --पुरूप इ्क्ै प्रोच्यत इति पुरुषाः थाकेस्थतिप्रतिपत्तिकतया पुरुप इत्येष प्रच्यते तु ताद्धन्नतव तदद्धु(ग्यभागस्थानत्वार्देना तत्कलादितकेन प्र च्यत तस्मात्परमात्मनः कटाभाक्तुत्वामावाद्कठ इत्सव।च्यते। अतं एवाम्रतश्च मरणस्य भोक्तत्वरूपकलासवन्धायीनतवादति भावः। तद्ष्‌ टकः 4 || तत्परमात्मस्वरूपमाधिकरत्य वक्ष्यमाणः श्ट्ाकः प्रवृत्त इत्यर्थः ५॥ अरा इव रथनाभ। कटा यत्र प्रतता; | यदाए्त्मका यदुपादानिका इत्यथः रषं स्पष्टम्‌ तव वर्त्‌ त्व्‌ | यथा तमव पुरूपं मुयुश्षुवेयमवगच्छता बह्य्ञानफलमाह-- ना वा मृत्युः प्च्चधाः 1 ्ह्मज्ञानां युष्माकं पारतो व्यथा मृत्युम( काषादेत्यथधः॥ तान्दवाचेतावदेवाहं परं बह्म वद नातः परगमस्तीति ७॥ तान्छकेशाद)न्पडपिं शिष्ान्प्रस्वतदुवाच अहमतावदेव परं बह जानाम परबह्यविपये ममेतावदव ज्ञानमितोऽपिक नास्तीत्यर्थः ७॥ ते तमचयन्तस्वं हि नः पिता याऽ स्माकम(वयायाः परं पारं तारयसीति | ते षडपि शिष्यास्तं पिप्पलादं त्वमस्माकं संसाराकृपारतीरं प्रापक तया पताऽस तस्मात्वत्तो जन्मेव भ्रष्ठ जन्म हि विद्यातस्त जनयति तच्छ्ट जन्परेतिश्रवणादित्यचंयन्तः प्रूजयन्ता वमृवुः नमः परमकपियां नमः परमक्रपित्यः < इत्यथवेवेदींयप्रश्रेपनिषदि पष्ठः प्रश्रः

पणि = | 1

कि 8 क्ण (भ्ण + तक [न ककत => पननेजन्णन्नषामकः

भाननदाश्रमस्यपुत्तके-ष तरेद्‌! ण्रमेनद्र?

क्वन्‌ श्र = कर शर" निष्क मव िषेवोयेयेष्‌ ॥1, , , गीती ाननभं

र्न प्रञ्ापनिषत्‌ १३५

उत्तरशान्तिस्थान इद वाच्यम्‌ अभ्यास उपनिपत्समाप्त्यथः | नचे- तावदेवाहं पर वह्य वेद नातः परमस्त।ति पाडशाकलजावातिरक्तपरव्र- हनिषेधः किंन स्यादिति वाच्यम्‌ अधिकं तु मेदनदृशञात्‌ | सू° २।१।२२] इत्पाद्ाभावराघप्रसङ्गात्‌ तच्च हं जावाभदृद्रह्यणां जगत्कारणत्वे हिताकरणादेद्‌)पमाङ्चाद्रूय जीवभदाहोषाभावः सिद्धा- न्तितः तथाहि तद्‌पेकरणमभाप्यम्‌- जगतां वह्यानन्यत्वं प्रातिपादुय- द्विस्तच्चमसि अयमासा बह्य इत्यादिभिजं।वस्यापं बह्यानन्यव्वं व्थप- दिक्यत इत्यक्तम्‌ ! तयेद्‌ चायते यदृतरस्य जीवस्य ब्ह्मभावाऽमोभ- व[क्यन्यपाद्‌ङ्यत तदा व्ह्यणः स्चिस्वस्षत्यस्कट्पाद्‌ युक्तस्य ऽसत्मना हितषूपजगदकरणम हिं तरूपज गत्करणामित्यादयो दोषाः प्रसज्यरन्‌ प्राप्यासिकापेदंविकााधेभोतिकानन्तदुःखाकर चदं जगत्‌ नचेटज्ञे क्निन्ये स्वाधीनो बुद्धिमानपरवतते जीवाद्वह्यणा भषुवादिन्यः श्रुतयो जगद्रह्यणारनन्यत्वं बदुता त्व्थव पारत्यक्ताः। भद्‌ सत्यनन्यन्वासिद्धः आओपापिकभद्विपया भदश्रुतयः स्वाभाकिक्रापेद्‌विषियाश्चामेदृश्रतय हति चत्तत्रेदं वक्तव्यम्‌-स्वभावतः स्वस्माद्‌भित्नं जीवं किमनुपहितं जगत्कारणं व्रह्म जानातिवानवा। जानाते चत्सर्वज्ञतवहानिः। जानाति चल्स्वस्माद्ामित्तस्य जीवस्य द्.खम्‌ म्वदुःखम् जानती ब्रह्मणो दिताकूरणाहितकरणादिदापप्रमाक्तरानिवायां जीववह्यणोर- ज्ञानकृत। भेदस्ताद्रपया भदश्चतिरिति चत्तत्रापि जीवाज्ञानपक्षे पूर्वोक्तो विकल्पस्तत्फटं तकस्धम्‌ वह्याज्ञानपक्ष स्वप्रकार्ास्वरूपस्य बरह्मणो ऽज्ञान साक्षित्वं तत्करृतजगत्सृश्श्च संमवति) अज्ञानन प्रक्षाः शातरोहितश्चत्तिराधानम्य प्रकाश्चनिव त्तिक्रत्वेन प्रकाशम्येव स्वरूप- पाप्स्वरूपानेष्रात्तरव1त स्वरूपनशा{द्वापसहस्रं प्राग्वा; रितम्‌ ! अत इदमसंगतम्‌ - चद्मणो जगत्कारणत्वमिति रव्यपदृ शणद्धताकरणा- रिदापप्रसक्तिः [ब० सू०२।५।२१] इति सूरण पुवपक्षं प्रापप्य सिद्धा- नतोऽमिधायत--'ज धक 1 भद्‌(नदद्यत्‌ [घ० सू० २।\१। २] इति | तुशब्दः पक्ष व्यावतयात आध्यासमकाद्दुःखमामाटप्रत्पगात्मनोऽ- धकमथान्तरमूतं बह्म कुतो भद्‌रनदृश्ात्‌ प्रत्यगास्नो हि मदन नद्ह्यत परं च्य "य अध्तनि तिक्ठस्नामनाऽन्तसोष्यमात्मया वद्‌ यस्याऽऽ्मा शरीरं आत्मानमन्तरो यमयतिसत अगमाः

न्तयाग्यश्रतः पृथगात्मानं प्रेरितारं मत्वा जष्टं तनस्तेनामूनन्व-

$

४२८ रद्गरामाञुजविरवितमकाशिकारमेता- |

मेति ` [श्व० १।६ ] (सकारणं करणाधपाधिपः [भ्वे० ६।९] योरन्यः पिप्पलं स्वाद्रच्यनश्नन्नन्यां आभेचाकङाोत ` | भ्व ४1६ | ज्ञाज्ञै द्वावजावीशनीशौ '[श्व०१।९] धाज्ञनाऽस्त्मना सपारष्वक्तः [ चण ५१६।२४ | ्राज्ञनाऽऽव्मनाऽन्वारूटः ' [ घु > ४।२।३५ | (अस्मा न्मायी भुजते विश्वमेतत्तस्मिश्चान्यो मायया संनिरुद्धः | भ्व० ४।९| प्रधानक्चिचज्ञपतिगंणक्ञः' [ श्व ६।१६ | गनत्यो नव्यानां चतनश्ेत- नानामेको बहूनां यो विदधाति कामान्‌ [| भ्व ६। (3 4 ; 1 ' या <व्यक्त मन्तरं सचरन्यस्पाव्यक्त शरारम धमव्यक्तं चद्‌ चा क्सस्मन्त्र्‌ चरन्यस्याश्चरं शरीरं यमक्षरं वद, प्प सवभतान्तरात्माध्पहतपाष्मा छिव्या दव एको नारायणः ` इत्यादिः ˆ अदमाद्व्च तदनुपपात्तः. ' [ ब० सू० २।१।२२ | इति अग्मकाषठलाष्टतप्रादानामत्यन्तहे यानां सततविकारास्पदानामचिद्श्ेषाणां अनिस्वद्यानविकारानखलदहयप्रत्य-. नीक्रक्स्याणैकतानस्वेतरसमस्तवम्तांवलक्षणानन्तस्ञानानन्द्‌कस्वरूप 1 धानन्तमहावमातव्रह्यस्वरूपद्प यथा नपपद्त तचा चतन. स्याप्यनन्तदःखा्हस्य खदोतकट्पस्य ` अपहतपाप्मा ` इत्यादृवास्याव गतस्कलटहेयप्रत्यमाकान्वायकातङ्ायास्स्येयकत्याणगरुणमणाकरब्रह्य भावानपपत्तिः। सामानाथिकरण्यानर्दशां यस्या५<त्मा हाशरामत्यादृश्र- तजीव्स्य वह्मकषरीरत्वाद्रह्मण, ज।वशरारतया तदुाल्त्वनावास्थतजव- प्रकारक बह्यपरतिपाद्नपरश्चत्तदविरोधाो, प्रत्युततस्याथस्योपपाद्‌कश्चेति ' अवास्थितेरेति काडकृत्छ "दव्यादिभिरसकरदुपपाःदतम्‌ अतः स्वविस्थं वल्य दुचिद्रस्तुश्षर(राभति रृष्ष्मचिद्‌ चद्रस्तृङ्नारार्‌ चह कारा तदव चह्म स्थूल चिद विद्रस्तुश्षरीरं जगदाख्यं कामि (त जगद्रह्मणाः सामाना- धिक्ररण्योपपत्तिः 1 जगतो व्रह्मका्यत्वं बरह्मणः पनन्यत्वमाचंद्रस्तुनो जीवस्य बरह्मगश्च परिणाभित्वदुःखित्वकृल्याणमृणाकरत्वस्वभावासकरः सवश्रुत्यविरोधश्च भवति 'सदुव साम्यदमय आस्त एकमवत्यावमामाषः स्थायामप्याचिद्यक्तजीवस्य बह्यशरीरतया सुक्ष्मरूपणावस्थानमवरश्याम्पुः पगन्तव्पम्‌ 'वेषम्यनेघण्ये सापक्षतात्त कमाविमागादित चन्नाना दित्वात्‌" [व० सु० ८।१।३५ | (उपपद्यन चाप्युपटम्यत [ब० स*य ।२६ [इति दतद्रयो दततात्तदाना नपि सष्टमरूपणावस्थानस्य अविभा- गम्तु नामषहपविमागामावादुपपयत ) अता वह्कारणत्यं सभवत्यवाते। एवम्‌ 'अरिक्रोपदरेशञाततु बाद्रायणस्यवं तदरशनान' [ब० मु० ३।४।८|

[$ प्रश्रः प्रश्षापमिपतत ) १२१.

मेदव्यपदद्ञाखान्यः' [ बण०्सु० १।१।२१ | सुपप्त्युत्करान्त्यो मदनः [न° च° १।३।४२ ] “उभयेऽपि हि मदेनैनभधायते ` [अ ०स्‌०१।२।२०.इत्या- दिन्यायाः प्रकुप्ययुरित्यटं प्रपञ्चेन < हति श्रीमद्वामानुजमुनिक्रतौ प्रक्नोपनिषत्मकारिकायां पष्ठः प्रश्नः ॥६॥

18 , नै

समाप्यं प्रभ्ापनिषन्‌ ¦

< तत्एप्रुह्यण नमः मण्ठकापानेषत रङ्रामानुजाविरचतप्रकारिकासमेता सतस्ागच्छसच्छायमच्वितोरःस्थलं थया ¦ जखनाचटलणुद्गाभमखटिमम गाहताम्‌ १५ व्यासं टक्ष्मणयोगीन्द्र प्रणम्पान्यान्गुरूनपि मुण्डकास्विदुषां प्राल्ये व्याकरोमे यथामति।॥र२॥ विद्याप्रो चनाथायाऽ<ख्यायका-- वह्या दवान प्रथमः संबभूव चतुर्मुख इन्प्रादीनां दवानामय्र उत्पन्न हेत्यथः कीकसा दत्य प्रा०न्- विश्वस्य कर्ता भुवनस्य गोप्ता दिभ्टस्य मरधनस्य सवस्य श्चुवनस्यात्पादुायेता रक्षकश्चत्यथ ब्रह्मविद्यां सववियावर्छिमथवाय ज्यष्ठपुजाय.प्राह ताहक्ो ब्म सर्वविद्याश्रयमूतां बह्मवेद्यामथवनाक्ञं ज्यष्टपुत्राया- ्तवारित्य्थः बह्मविद्यायाः स्वविद्याश्रयतव ज्ञातय वह्मयाण कृत्सन्नातव्यान्तमपिन बष्मज्ञाने रस्स्नज्ञानस्यान्तमूतत्वाद्षते व्यास्रा ्यरुपपादितम्‌ थवा ५4 अथरदण यसा प्रवदत बल्ला तां पुरोवाचाङ्धिरे बह्मवियाम्‌ | अथर्वणे बह्मा प्रोवाच तामधर्वनामक्रषिः स्वशिपष्यायाङ्गनान्च क्रषये प्रोवाच , भारदानायप सत्पदाहमाप +ई₹

सोऽद्किनाम छषिर्मरष्ाजगाचाय सत्यवाहनान्ने प्रोक्तवान्‌

| ~ [0 -श कषयनि =

अानन्दाभधमस्यपस्नयः- भनिर बहुः

१४२ रङ्गरामानुजविरचितप्रकाशिकासमेता- |मुर१स्र)

१रद्ाजोऽङ्करस पगवगम्‌ २॥

परस्माद्वरण प्राप्तेति परावर परारसवंविद्याप्राप्तवा परादर तामङ्किरसे प्राहेत्यनुपङ्कः २॥

शोनको वे महाभाटोऽङ्गिरसं विधिवद्पसन्नः पप्रच्छ |

महागहस्थः श्ुनकसुतः समित्पाणणिखादिशाशख्जीयनियमानतिकमेः णापगतः सन्प्रटवान्‌

कस्मिन्नु भगवो विज्ञाते सर्वमिदं पिज्नाते भवतीति \ ३॥

हे भगवः! उत्पात्त प्रटय चेव मतान(मागातिं गतिम्‌

वत्ते वेदययामबेद्यां सर वाच्या मगवानिति॥ इतिटक्षण मगव्चित्यस्य विभापा भवद्धगवददिति नङ्रारस्य रुत्वेऽवस्योत्वाभावरछान्दस्ः यथा मृत्पिण्डे विज्ञाते सर्वं मन्मयं

विज्ञातं सवति एवे कस्मिशिद्रस्तविषशोप ज्ञात सर्य कायजातं विज्ञातं भवताति सामान्यतो मवाद्भुशां वचनमश्राँप ताद्ुग्बस्त फिमिति प्रभाथः सवानामत्तापादृानमुतं वस्तु [कमिताति यावत्‌ ननु सद्‌ मिदमिति शब्देन स्थृठचिद्दिच्छरीरविशिष्टं वह्मोच्यत उत विद्ञोपण.- मातरम्‌ नाऽभ्यः प्रश्रदज्ञायां श्चोनकस्याव्रह्मविच्वेनाबह्मविद इदृषुद्ध शाब्द याबह्यपयन्तन्वाभावात्‌ तनदं परणं परस्येण सर्वमित्यतरवाक्य इव्‌ सवामेत्यस्य विशेषणमाघे पयवसापस्वेन बह्मपएयन्तत्वाइ्‌देनेन प्रश्न वाक्यगतस्यापाद सवामातिं शब्दस्य ठद्यपमन्तव्वाभावात्‌ द्रतायां विशेषणमूतस्थलाचदचितारक्रवह्यभिद्धयार्वक्ष्यमाणाक्षरव ह्यापादानकत्वामावादति चदच्यते इदं सर्वमित्यनेन विर्ोपणमेव नादश्यते विरप्यमर्‌ अथापि विकपणस्यापि वह्मयोपदेयस्वमस्ति नद्यभिन्नयोरेबोपादानोपादेयभाव इति नियमः भाकिस्थुलावस्थावत पवमावसृक्ष्मावस्थायामे ह्यपावृानम्‌ अवस्थावच्व वचिदाचिदरी- श्वराण[ चयाणामप्यस्त्यव इयांस्तु विशेपः-अद्रारकोावस्थायोगिसव मचतनस्य;ज।वस्य तु धर्मभूतज्ञानद्वाराऽचेतनक्षसीरद्रारा कर्मकरतसं- [च वकास्ररूपावस्थाश्रयत्वम्‌ परमात्मनस्तु चतनाचेतनष्ारकमवस्था- वत्वमद्भारकानयन्तुत्वावस्थाभ्रयत्यं ततश्च मह र्वहुकरत्वा{दिट- लणमान्यवस्थायागेत्वस्याचेतनपरमालमस्राधारण्येन परमात्मन इव पतनप्रपच्चस्यापे माञ्यवस्थाश्रयव्वेनाक्षरं प्रत्यपाप्वेयत्वमस्त्येव तत-

=

मु {खत ¡ . दङप(निपत) १४३

)

रेदं स्मिति द्हापणमा निदशोऽपि तस्य वक्ष्यमाणमक्षरमुपादान पवध्यवेति--कस्मिचयु भगव। विज्ञाते समिदं विज्ञाते भवतत ।चरा- वणमा उपादानप्रश्च उपपद्यत अत एव महास दान्त क्रत्रस्य जगता ्रहमकार्थतया तद्न्तया। मकतया, तद्‌ त्मक्वतेस्याज्ञ्त्यनीक ना- त्वं निपिध्यत इति भाप्वव्याख्यानावसर्‌ व्यासाद्रानाद्षटवारवापादा-

पदेयमावः नतु विङ्पणीभूतस्य चतनाचतनप्रपच्वम्य ह्यो पादा- कलवय शारीरातमभावस्तु निप्कृष्टविशपणस्य (नत्करृषटाव्चत्वस्व चिदविद्धिश्िष्वह्मणश्विदचिष्राहिषटवह्यानयाम्पा(कवन्य्य प्रपञ्चस्य कवलबह्यान्तर्यामिकत्वााद्‌ात, पक्षमा।श्रत्य 'तदन्वथीमिक तयस्य मष्क जगत इत दाब्दान्तरमध्याहत्व्यामत्युक्त्का सन्म्रद्टा सोश्यमाः सतां प्रनाः सरवतः सत्प्रतिष्ठाः ` 1 [छा० ६1८) उत वाक्ये पादाने पादयभावप्रतिपादक्रे सन्मृलाः सद््रात्ष्ठा इत्यत्र प्रजाशब्द्स्य

इति शरौरत्सभावप्रातपादुक्राश तु प्रजाशब्दस्य वद्नापणमष्त्रपरत्व सच्छब्दस्य विक्ञप्यमाचपर्त्व ह्मण चह्मान्तयामिच्वास भवाच्कयटप्रप- आस्य विशेप्यमाव्रार्तयासकत्वन्षप {वि द्शान्तयामकव्वाभावादुत्युः क्तः धसमन्प्च सक्र खयुक्तस्च प्रनाशब्दस्य ५~सष्प्य सच्छब्द रुप्य जगत इति इाब्ड्ान्तराध्याहूागादलक्षणमाप्यङ्करा पयालाच्य प्जा्ञब्दस्य विक्ञपणमाच्रपरत्वमव सच्छब्दस्य 1वकाप्यमातपरत्वमव।न विशेषणीमूतःचद्ाचिद्रूमस्य सदुपादानकत्व नस्तात शङ्कस्वनर्‌ तस्यापि माग्यवम्थावत्वन विरिष्टस्यव विङेषणस्या(प बह्यपिदुानकत्वः संमवादिति स्वाभिमतं पश्नान्तरमुपन्यस्त यद्वा जगतत [नकप शाग्ु हृव्यादना। अलात तपगच्छन्तातिभाप्यादृ सदस्य चद्‌ चद््‌स्तुनस्तस्न- ता तहत्यात्तदनत्वात्ताननि पाम्यत्वात्तच्छरीरत्वाच सर्व॑स्यायमाव्मेति शस र्वोपदेयत्वयाः सामानाधिकरण्यं बहुकृत्व उद्घुपतमर नचतदुन्यथा करद प्रमवामः ¦ 'वाज्ञना(व्व्मना सपारप्वक्त [ त्र०सु०५।३।२९१ [इति वाक्ये प्राज्ञश्ञन्दित भिन्न परमष््मनि जीवस्य पार्वङ्करूपलयश्रवणाच। नच परिष्वद्ो लयः 1कस्वन्य एव संसगदिनाप दति वाच्यम्‌ स्वाप्ययात्‌! सू ०१११२ ]इतिमूतभाप्यतद्याख्यानद्नन्थपय लिन्‌ तयोः समानाधकत्वस्यापलभ्यमानःदःत्‌। जाय्द्रद्यवस्याग्तसर्गः द्रपादिकलटृष्ययुक्तनावावदिष्न्व पृम्मात्पनम्नदादिनजावावश्िषटपर-

१४४ रङ्करामानुजावेराचतप्रकाशिकासमेता- [य०१ख्‌०

मात्मरूपणावस्थानमेव "सता सोम्य तदा संपन्नो भवाति" इति वाद्यस्या. थोऽभ्युपेतः एव प्राज्ञेनाऽऽत्मनेति वाक्रस्याप्वर्धाऽर्तिति वाच्यम्‌ | तथा सत्यस्य वाक्यस्य जावपरभदासाधकत्वन “सुपुप्त्युःकरान्त्यो मदेन

[व ०सू०१।३।४२.|इतिसूचासगतिप्रसङ्गात भाव्यवस्थावत्सर्वमुपा- द्य पूवावस्थातत्सवसमुवाद्ान चदद्धदिमहच्वाहकारत्वदयवस्थावत्परमा- तमान प्रत्यम्यक्तव्व द०। वता दस्यान्नवस्यातच्रतनस्पाप्युपादानत्वप्रसङ् * | अत मलस्यवस्थातच्तस्तदाम्च्च पववस्चवावमा नपारानामात पकव्यम्‌। ततश्र्दशब्दवाच्यस्व वविशोपणस्य वह्मापादातकत्वमिति वाच्यम्‌ मान्यवस्थावतः पूवावस्थावागे यत्कारणं तदुपादानमिव्युक्तावतिप्रस- ज्गभावात्‌ भात्यवस्थादद्‌ व्रह्म प्रयचतनस्य हतुत्वगाहकप्रमाणाभावे नापाद्ानत्वाभावंऽपि बह्मणः सर्वकार्यकनुव्वश्रवण्न भाष्यवस्थावदं चेतनां प्रव्यपादानव्ये नानुपपत्तिः व्यक्तत्वमहस्ाद्यवरथायां अव्यक्तमहदादृाने्टवजपे बह्यानेष्ठत्वाभावन पवावस्थायोगेतामावां त्कध्रमुपग्दानत्वामात चद व्यासायाः-प्रतरत्यसिकरणे वह्मणाश्चेद्‌ चच्छरारकतया परक्रतञन्स्वखूपान्तगतच्येन प्रक्रत्यवस्थानं वह्यावस्था- त्वात्‌) हि विश्ेप्यसाचचं विशिष्टस्य स्वरूपं विशिष्टस्य वस्तनेः दिि- मव हहं स्वरूप हं घटस्य म्रन्मात्र स्वरूपा तु घरत+विरिष्टम्‌ | ननु याद्‌ वंशेपणमाप स्वरूपान्तभूतं त्रि दण्डादयः संयोगाद्यश्च स्वर्प स्युः तथा यावद्द्रव्यभाविनामप्रथक्सिद्धविज्ञेपणानामेव स्वरूपान्तभावात्‌ 1 धरााद्वस्तन [हरप्र [1८ रणः (वाग्त्वनव स्वल्प मरन्माच पिण्डटकादीनाम(पि परस्वरूपत्व- भङ्गात्‌ वटस्याद्कराट्रण प्रति याग्यता नाम [नि{ङद्धद्रयरप्वमव। यस्य वस्ुना यत्काय यदुकारान्वयव्यातिरकामाद्िपावि आकारस्तस्य चस्तुनस्तत्कास्‌ प्रत यग्यता यथाच वद्वरुप्णत्वं र्फाटजननन यथा परशान्दाशत्य छद्नन यथा मृदो म्व घटादिपरेणामन्लक्ष्णाद- भवश्च एव पक्रातपुरुपकाटाश्च जगद्रूपेण बवहमवन परमात्मनो ववतास्नानाचा अयुतासद्धप्रकाराः। अत एव हि कचिच्छक्तिङम्देन नगङाभवावत कायापममाग्यप्रधक्रिसिद्ध्वि्ञेपणं हं शाक्तः साच प्ता याग्यवस्तुनः स्वरूपान्तर्मता अनो महदायवस्थाश्चिद्‌चिषद्ट १२6 बह्मस्वरूपगता इति नावस्था्रयत्वासिद्धिः यतो वि्ञिष्ं बह्म. <व्ह्पमत्‌ एव हहे तद्यथा रथस्यरिष नामर वता नाभावरा आपता

मु०{ख०१। मुण्डक(पनिपत | १४५

एवमेपैता भूतमात्राः प्रज्ञामाव्रास्वपिताः प्रज्ञामावाः प्राण पिताः [० १।८] इति अरनाथिद्ृष्टान्त उयन्यस्यत नि नाममा रथचक्र 1 कतु नाभिवदरनेमी अपि स्वरूपान्तमत 1 तथा -अद्ठमाच्ः पुरुपारन्तरात्मा सदा जनान हदय सानावष्टः | स्वाच्छरासात्नव्रहुन्पखाादवपाकषम्‌

[का०२१७] इति मुखपाकादष्टान्तश्च श्रुतः नहापाकामाच मुखः क्तु वद्यदटावाशष्टपाका मुखस्वस्व [वरुप्प्याश्स्य द्रषान्त इषपाक्ा )

यथा हि कदुर्ल नान्या कक्पचान्नाथ जायते एवं विभ्वस्य नान्यव्वं तं मायीश्वर वुङ्यसे 1

इति व्वक्पत्रकदलं।द्रान्तश्च चद्ाच द्रष्ट व्रह्मस्वरूपमवगमयति। 1६ बाद्यदस्पत्रण वना कष्डमात कदा | अध तु वत्वद्वचावः शिषटक्राण्डस्वरूपा 1 पव विभ्वावादष्ट त्वस्स्वरूप तच वङाघ्यमृतर्त्व. किरोपणाशश्च विंलक्षणश्च दुद्यस इति दथः हयान्मेदुः--नाभोषीं काकाण्डानामरनेमिबाद्यदुटव्वक्पत्राणां चाचतनतया 1मथानयुन्त्‌न- याम्यभावाभावान्र ङारन्नरारिभावः ' अत पव नम्यादुङब्डाश्च पिजञेष्यवाचकाः ! इह तु सियन्तनियम्यभावाद्ना ङाररातलममभावसम- वाच्छरीरवाचिनः शब्दाः बह्यपर्यन्ता इति अत एव महद्ाद्यवस्थार्ना विशे वद्यस्वरूपातवरगतत्वादृपादुनित्व मुर्यम क्तत ना भत्प्रक्राते- परुषयोः स्वरूपान्तमभावस्तथा्भपि मुख्यत्वं युक्तं न. हि शरारद्रारक बरह्मणो महद्ायुपाद्‌ानत्वममृख्य कारणतानिवाहुकाध्ःयवःहेतत्वा- स्ञ्वालाव्यवहितस्य काष्ठस्य पाक प्रात्त कारणत्वचत्‌ ! ननु मृद्यवाहत- स्यापि कलाटस्य घटं पन्युपादानव्वं स्यादिति चच स्वस्ततय्त्रानष्टमत्प- ण्डव्यवहितत्वात्‌ अतः स्वापृथक्िखिद्धव्यवयानादुपादुानत्वमावरद्धम्‌ 1 ननु तथास्प्युपाद्ानस्य कार्यावम्थाश्रयन्व वाच्यम्‌ कथ व्यवार्हृतमवम्था- विश्ञेषं प्रव्ाश्रयसम उच्यत--कम्भादुरसभतमम्भः प्राति पुरुषस्थव परमात्मना महद्ादयवस्धाश्रयत्वम्रपपन्नव्र = एरूपस्याम्म्मपारक्न्जु प्मधारकत्वमव नापस्माधारक्व्वामाति वाच्यम्‌ तथा सत्वम्भावादह णजनितध्रमा स्यात्‌ किंचाव्यवहितादपिच्यरवार<तस्पा<१श्रदत्व मुर्‌ श्यते \ यथाऽऽस्तरणांञ्ुकाद्रि पर्यङ्कस्य वथा दर्भभ्यो भूतल- स्याव्यवहितमप्यंञ्चुक् पुरुषस्य पारकमसामथ्यात्‌ श्वभ्रमुखापधाय- कविस्तीर्णमंश्चकं हि पदन्पासं धारधितरं प्रमवतिं कूपच्छादुका हि दर्मास्तत्र निहितं परुपपदं धारयन्ति तस्मादुज्मकानां दभाणा

१४६ रङ्करामानुजदिरचितव्रकाश्चिकरासमेता- [पु०१सन]

धारणासामथ्यात्पयङ्कभूतटयारेव सामथ्वादास्तरणद्‌र्माणां पुरुपसयो- गमाजव्यवधायकत्वमेव अतः परमात्मनः सवावस्थाश्रयतवं मृख्यमिति जगदुपादानत्वं मुख्यमेव ननु जगदुपादानाव्यक्तश्ञरीरकत्वेन जगहुपादा. नत्वमुच्यते चेत्‌ वेमोपिकादिपक्षाद्धवत्पक्षस्य को भेदुः नियाम्य. शेषा दि शरीरमभिपतं विद चितारश्वरपररयत्व तन्मतेऽप्वस्तीति चेत्‌। महत्तरोऽथ पयनुयोगः वेशोपिंकाश्चेदुप्रामाणिकमव चर युस्तदुक्तं चेद्ना. द्र्णीयामिति नः प्रतिज्ञा अस्मटुक्ताथस्तदद्गीकरतश्चेव्का नः क्षति, किच साम्यमपि दुरुपपाद्म्‌ आकाज्ञकाटदिगात्मवर्मस्येभ्वरधार्यता. नभ्युपगमादित्याहूः ! ततश्च बह्मणां जगहूपादानत्व नानुपपत्तिः ननु तथाऽपि बह्मज्ञानाच्छरीरभूतप्रपश्चज्ञानं नोपपद्यते तभ्य तद्धिन्नवात्‌। सृष्ष्मचिद्चेद्विशिष्टस्वरूपे वद्या ज्ञायमाने सर्वस्यापि तदन्तर्म. त्वात्‌; वने ताते तदन्तमंतः पनसो ज्ञाती भवतीकिविस्मपश्चो ज्ञातो भवतीतिनिदैश उपपदयतामिति वाच्यम्‌ भवन्मते वह्मणोऽवस्थाभ्र यत्वाभवेनापादानलस्येवासंमवात्‌ तथाहि-- सस्यं ज्ञानमनन्तं बद्धेति लक्षणाश्रयस्य चेतनाचेतनवर्गस्य वह्यस्वरूपान्तभवि प्रमाणाभावात्‌ विशेष्यांशस्य लक्षणं सत्यं ज्ञानमनन्तम्‌ ` [ तै० २:१।१ 1] इति विशिष्टस्य जिज्ञास्यस्य ब्रह्मणस्तु लक्षणं जन्मायेवेति सूचकारामिप्रायः इति जन्मादिसूत्रे व्यासर्ैरुक्तमिति वाच्यम ! कारणक्ाधक्रवाक्ययो, भिन्नविपयत्यस्यासंमतत्वात्‌ आत्मन आकाशः संभूतः [ तै २।१ | इत्यात्मन एवापादानत्वाभिधानाच ङि च--

सन्ति यत्न स्वेदो नामजात्यादिकल्पनाः

सता मारात्मके ज्ञेये स्ञानात्मन्यात्मनः परे

परक्रतियां मयाऽऽ्ख्याता व्यक्ताव्यक्तस्वरूपिणी

पुरूपश्चाप्युभावती लीयेते परमात्मनि

अष्यक्छ पुरुषे वह्य निष्कल संप्रीयते

तमः परे देव एकी भवतीति प्रमाणप्रतिपन्नस्याव्यक्ततमः शाब्देन ठया.

पिष्ठानभूतस्येवाक्षरात्परप्षः पर इति चिदचित्कारणभुतस्येव प्रति. पिपादयिपिततया तञ विद्वचिद्नुपरवेशस्य क्तु शक्यत्वाचिदचिष्टश्ञ- लक्षणासदेशञानुप्रवेरो सता मातरात्मकखमङ्गप्रसङ्गात्‌ अस्तु वा विशिषं बह्म तथाऽपि 'वाचाऽऽरम्मणं विकारे नामधेयं मृत्तिकेत्येव सत्यम्‌ ' [छा ६।९४..4 हनिश्चतवेक विज्ञानेन सर्बवरिज्ञानस्यो पादानोपादेयामेदेनेवो-

पु {ख०१] मण्डकोपानिपत्‌ १४७

पपादितितयेहेदं सवभति, इर्दृतास्पद्‌तया प्रतीयमाने विशेपणभूते जगति विशिशमेदासमवाच्छरीरगतावस्थायाः हारीरनिष्ठव्वामिति यदुक्तं तन्न सर्वलोकिकताच्िकषिसुद्धम्‌ (नतु दृष्टान्तभावातः [नण घ्ु०२।१।९. इतिसूचभाप्यविरुद्धं पूर्वावस्थाश्रयनियन्तु्वमेवोपादान्वमेत्यस्य परिमापामाचत्वात्‌ किचोत्यायं द्युपादेयं भवति उत्पाद्यंच भवन्मतेन व्यं तस्य नित्यलाच्छव्दस्परशदिलक्षणाया द्रृत्यरूपावस्थाया एषीात्प- तस्तस्याश्च बह्यणाऽभदृगन्धस्यंवामावात्‌ ननु घरत्वावस्थैव घटद्रव्य- स्योत्पत्तियरंप्िण्डस्य विनाशश्च द्रव्यस्योत्तरात्तरसस्थानयोगस्तत्पूवसं- स्थानसंस्थितस्य विनाङाः स्वावस्थस्य तृत्पत्तिः ! अवस्थाया उत्पत्तिम- स्वचोदनमुत्पत्तस्त्पत्तिमच्व चोद्‌ नमिव जात्युक्ति मवति प्रथक्प्रतिपत्ति- कार्याहाणामेव प्रधगुत्पत््यादिकमपेक्ष्यते 1 प्रथक्परतिपत्तिकायषनदहे घमः प्थगुत्पत्तिनिरपेक्षाः ! अत एव ह्यत्पत्तेरुत्पच्यादनेरपेक्ष्यम्‌ 1 तस्मादप्र- धकतद्धघर्मास्तु स्वयं धरिण उत्पस्याद्यवस्थामूता अनोऽ्वस्थेव्‌ वस्तुन उत्पचिर्नत्ववस्थाश्रयात्पत्तिनामास्तीत्यारम्भणारे करण माप्यश्रतप्रक-

शिकयोरुपपा तामिति चेन्न! घटत्वावस्थाया एव घटोत्पात्तिुत्पिण्डव- नाश्चरूपप्वे यावद घरत्वावस्थासत्वं घट उत्पद्यते म्र तिण्डों नश््यतीपते प्रसङ्ो तु घट उत्पन्ना भ्रत्पिण्डां विनष्ट दृति ! घट- त्वावस्थागताद्यक्षणसबन्ध एव घटस्य)त्पत्तिरतत ब्राच्यम्‌ यस्य हयागन्तुकत्वमादयक्षणसचन्धोऽमूत्वा मवने वासर तस्योत्पात्तेः। यस्य तु तन्नास्ति तस्योत्पत्तिरित्यस्य परिमाषामाच्रत्वात्‌ 1 घटे रूपरसा- दि संयोग जायमाने तव्‌ाध्रयोत्पत्तिष्यवहारामावादन्यतरकमज उमयकमजः संयोग दत्यादि प्रतीतिव्यवहारादिक्र स्वं निरट स्यात्‌ ' छन्दांसि यज्ञाः करतवो वतानि ` [श्वि० ४५] छन्दस जज्ञिरे तस्मादित्यादीनां वेद्त्पतिप्रतिपादृकानामप्रामाण्यं स्यात्‌ शब्द उत्पन्न इति प्रतीतिव्यवहारौ स्वातामाकाश उत्पन्न इत्येव प्तीतिन्यवहारौ स्यातामप्रथक्सिद्धधर्माणामुत्पत्तिविनाश्चामावे शर- रस्योत्पाद्विनाक्ौ स्याताम्‌ आत्मन एवतीस्यातां कि ब्हु- नेश्वरव्यतिरिक्तस्य कस्याप्यत्पादविनाक्ञौ स्यातामोभश्वरस्येव स्याताम्‌ नन्पथस्सिद्ध स्याद्रव्यस्येवारपत्तिषिनाकञो नाभ्युपएयेते दरभ्यस्यतेा स्त एदेति चेन्न विनिगमकामावद्वैपरीत्यस्यापि रुवचत्वाच किच प्रकरूतिरूपवानं विकार उपादयमिति निर्विवादम्‌ ! वाचाऽध्रम्मणं

१४८ रङ्गरामानुजविरचितप्रकाशकासमेता- सि०{ख०

विकारो नामधेयामित्यतच्र घरत्वावस्थाया एव विकारशब्देनाभिहिततया यथा सोम्धक्तन मृवििण्डेन सवंमिदुं मृन्मयं विज्ञातं स्यादिति पूर्व॑वा क्येऽपि विकारार्थमयर्‌प्रत्ययेन तस्या एवाभिधातुमुचिततया तस्या एवो पादेयतव्वं सिद्धदत्क्रत्य विन्ञातत्वाभिधानात्‌ भवन्मते चावस्थाया ज्ञातव्वासभवादृनुपपत्तिस्तद्वस्थेव! सर्व मृन्मयं विज्ञातं स्यादि. व्यच मयटप्रत्ययाधविकारस्त्ववस्थावान्‌ 1 वाचाऽऽरम्भर्णं विकार इत्य- चावस्था विकारशब्दृनोच्यतें स्त्तिकेत्यव सत्यमित्यमेदप्रतिपादनाशेऽ. नुषक्तन मरन्मयमिंति पदन पुनरप्पवस्थावान्विकारः परामृश्यत इति वाच्यम्‌ अस्या उक्तैः पारिहास्मात्रफलत्वात्‌ \ तस्मात्सर्वं मन्मयं वाचाऽऽरम्भणं विकारा मात्तकंत्येव सत्यमि{तस्थटदये<प्येकरूप्यमेव वक्तव्यं तस्माद्रिकाररूपावस्थाया युष्मन्मते ज्ञातत्वानभ्यपगमात्‌। एक- विज्ञानेन सवस्य तदभिन्नस्य विकारस्य ज्ञानमनुपपन्नमिति चेदुच्यते- प्रक्रत स्ञातायां विक्रतिज्ञाता भवतीत्यस्यायमर्थः-परक्रतिविकृत्योः कार कव्यापारवेय्थ्यमरसङद्गाद्‌मेदसच्वेधपे पृथकिस्थतिप्रतिपत्यनर्हस्वेन पथ. क्सच्ता नास्तीति सिद्धम्‌ ततश्चाभिद्सत्ताककारणमुपादान प्रक्रति. रात्मेति पयायास्तट नंयापिकरास्तदेव स्फुटतरविवेकप्रकाश्रहित- मयुतसिद्धं कारणे समवायिकारणमिति व्यवहरन्ति! कार्यभिन्नाभिन्नं कारणमुपाद्‌ानमिति भेदाभेदवादिना भिन्नतयाऽभिन्नतया वा दुवंचंः कारणमिति केचित्‌ 1 भिन्नत्वे सति अभिन्नसत्ताकं करणमित्युच्यते अस्माक तु भिन्नयारमिन्नयोरप्युपादानत्वाभ्युपगमादाभेद्सत्ताककारः णत्वलक्षणमपुथकिसि दद्ध कारणत्वमेवोपादानतवमिति संमतम्‌ घटशरा- वादिरूपावस्थेव विक्रारो घरशरावादिनानासस्थानावस्थारूप विकार. पन्न नानानामपेयमपि पत्तिकासंस्थानविरेषत्वान्यद्रव्यमेवत्यमवस्थित. मिति वेदाथषयहऽवस्थाया विकारत्यकथनात्तस्य मृदुश्च दण्ड. घटयोरव पथस्‌ स्थितिप्रतिपच्योरभावात्तदपथक्किसिद्धत्वेन घटापृथक्सि- द्करणव्रूपोपादानवस्य मृदि सत्वान्मृदो घटश्गरावाष्िपिकृतितमा त्मत्व ततश्च तस्यां मृदि ज्ञातायां घरटक्ञरावादिलक्षणतद्वस्थारूपवि कृतीनां पृथरिस्थतिप्रतिपच्यनर्हाणां मृत्सत्तया सत्तावत्ववन्मञज्ञाततयैव ज्ञःतताभ्रयत्वात्सवमिद्‌ं ज्ञातमिति शक्यते वक्तुमेवं ब्रह्मणोऽपि वेतना- ' चेतनसमस्तप्रपञ्चं परव्यपृथक्िसिद्धकारणव्वेन सर्व॑परकृतित्वेन सर्वात्मतया ततो भिन्नत्वेन परदृशंनायोग्यतया ज्ञातस्वे सिद्धम्‌ ! ननु माप्ये केवटमेः

मु०१ख. | मुण्डक पानेपत्‌ २४९

द्वादिनं चात्यन्तमि उयो केनापि प्रकरेणेक्यासमवादेव वह्मातमभावो- पदेशो संभवतीति सर्ववेद्न्तपारत्याग स्यादिति केषवटभदस्य

प्रतिक्षिप्ततवात-- एकत सति नानात्वं नानात्वे साति चंकता)।

अचिन्त्यं बरह्मणा रूप कमस्तद्रादतम्हाति रतिस्म्रतिवङाजगद्रद्यणानिन्नाःभन्चत्वभव भगवता भाप्यक्राराभ्‌- मतम्‌ ततश्च कार्याभिन्नं कारणमुपाद्ानमित्ववास्तु) एवं सति सव- स्यापि तदभिच्नत्वात्सवे विज्ञानमप्युपपद्यते \ _ हर्य किविद्यातिरिक्तमरितिएक्ः समस्तं यादेहास्त 1कचत। तदच्यते नास्ति परं ततालन्यरदकं सदकं परमः परशः

वासुदेवो यतो<न्यदस्तीत्यादिन्पिधाश्च केवटमभदृाश्रयानपधक- नयोपपद्यन्ते केवटमेदपक्ष ारीरभृतःय जगत आत्माभन्नत्वााद्ध्‌्न- निषधो नोपपद्यतध्तः कायाभिन्च कारणमुपाद़ानामल्ववाास्त्वात चन्न मेदामेदवादे त॒ बह्मण्यंवापाधिसंसगाचत्रयु्ज।वगता दषा बह्मण्यव ्रादुःष्युरिति निरम्तनिखिटदापकल्याणगुणात्मकबरह्मभावो पद शावि रोधदेव पररेत्यक्ताः स्युरिति तत्रव भेद्ाभेदुपक्षस्य भाष्य कूापतत्वात्‌ बह्माज्ञानपक्षाद्‌पि पा५(यानयव भदामदपक्ष दात वे दाथसयहं (न्द्‌

वाद्धद्‌ाभमद्वाद्ा माप्यक्रास्ाममत- ननु याद मराभदानमप्प कृदमिमतः कथं ताद केवटमेदुबाददिनां चःत्यन्ताभन्नवारातं भाप्यमुप- पद्यतां क्षरीरात्मभावो ह्यव्यन्तभव्‌ पव प्रकारप्रकारभावा हं मदुंरूपा नियमेन प्रकारप्रकारिभावदक्चषणः शरीरशरीरिभावे नियमन भद्‌- रूप इति शरीरात्मभावे केषलभेदर एव हरदीकरता भवते अत एव हि उमखरपि हि मेदनेनम्घीयत इति शरीरप्ममाव प्व भदर्वन वाणतडइषत चेदुच्यते--अत्यन्तमिन्नयोरित्यादिमाप्वस्यायं मावः-टाक दयक्यव्यव- हरि स्वरुपैक्यं तन्त्रं तद्भवे देशादििटक्षणप्रकारेक्यं यथा सायं मोठ हर्दे गाव एकी मवन्ति। राजान एक्पमृता एको करीहिरित्यावौ वश्ब द्धिजात्याद्यमेदत इह तु जगद्वह्मणोः स्वरूपता भिन्नया: कन- चिदाकारेणामेदो वक्तव्यः इतिविचरि्पुधक्सिद्ध विशेषण विति सहस्रक्रत्वोऽम्यस्तापुथर्सिद्धपदप्रयागाच्सदृष्थक्यमव भाष्य कृदभिमतमिति प्रतीयते सिद्धिनांम स्थितिप्रतिपात्तश्च पुथक्ास्थ- तिप्रतिपत्तियोग्य इति भाष्यादिग्नन्धेषु बहुशो व्यदहारद्शनात्स्थ- तिपातिपत्योरेक्यमवयवाघ यधिजातिव्यकक्तिगुणगणिस्थलेषु पृथक्स्थितिं

१५० रङ्गरामानुजविरचितप्रकाशिकासमेता- [सु०१ख०्]

प्र्तिपस्योरभावादवसीयते ननु घटो मतले वतते नीलादिगुणस्तु षरे तथा गन्धरसक्षब्दानां द्रव्यप्रतिपत्तिमन्तरणापि प्रथक्प्रतिपत्तिर्हष्टाऽतः कथं स्थितिप्रतिपच्येक्यमुपपद्यताम्‌ तावेवायुतसिद्धी ह्रौ विज्ञातव्यो ययोदह्रयोरवशयमेकमपराभितमेवावाति्ठत इति तार्किकोक्तम- यतसिद्धत्वमेवापरथक्सिद्धत्रमिति वाच्यम्‌ तथाहि सतिं विनियताभ्रया- . श्रयिमावलक्षणायुतसिद्धत्वस्य भेदेकसाधकत्वेन प्रकारेक्यासाधकता- दिति चेन्न प्रथक्प्रतिपत्तिकायाहाणामेव पृथगुत्पत््यादिकमपेक्षितमित्वा- दिश्रुत प्रका शिकाग्रन्थपयालोचनायां यस्योत्पत्तिविनाश्ञापक्षयसत्तादि- कमाभ्रयोत्पस्यादिनेव व्यवद्धियते तत्तदपथक्सिद्धमिति फलति ततश यदुत्पस्योत्पद्यत इति श्र्यवद्धियते यत्सत्तया सदिति व्यवद्धियते नतु ` सत्तान्तरमपेक्षते तत्तद्प्रथक्सिद्धामिति 1 ततश्च विकृतेः प्रक्रतिसत्ताति. रिक्तसत्ताशून्यत्वादभिन्नसत्ताकं कारणत्वमुपादानत्वे तदेव चाऽऽत्मतं तजव्वाचह्छवात्तदनत्वात्तन्नियाम्यत्वात्तच्छरीरत्वाच स्व॑स्यायमात्मेति वर्दृतो मगवतो माष्यकारस्याप्यभिमतम्‌ नद्यचाऽऽत्मत्वमन्तःप्रविश्य नियन्तृवरूपं तादरश्ञात्त्वस्योपादानव्वाप्रयोज्यत्वात 1 नद्युपाद्ानत्वनि- यन्तृत्वाभ्यां नि्वाह्यमात्मत्वं नियन्तरत्वरूपं मवति, अस्मदुक्तमाःमतव तूमयनिवाद्यं मवति कथमुच्यते--तजत्वाद्‌नाऽचेतनांश्ञ उपादान त्लक्षणमात्मवं फलति ताज्नेयाम्यत्वादित्यनेन जीवरूपेण नियन्तृत्वं विवक्षितं जीवा पथकिसद्धमिति यावत्‌ ततश्च चेतनवर्मस्यापथक्सिद्ध- कारणत्वलक्षणमुपाद्‌ानत्वमुक्त भवति ततश्च वह्मत्यतिरिक्तचेतनाचे- तनवगं प्रति बह्मणोऽप्रथक्रसिद्धकारणत्वलक्षणाभिन्नसत्ताकारणत्वरू- पोपादानव्वप्रक्रतित्वापरपयायत्वस्य सत्वाद्ात्ममूत तस्मिञज्ञात इतरः त्सवं ज्ञातमेव 1 इतरस्य प्रथक्प्रतिपत्तियोग्यस्य ज्ञातव्यस्याभावात्तत्स- ततया सदिति व्यवहारवत्तज्साततया ज्ञातमिति व्यवहर्तुं शक्यत्वात्‌! प्रपञ्चस्य बह्मसत्ताव्यतिरिक्तसत्तामावे मूषावादिमतवम्मिथ्यात्वं ` स्यादिति वाच्यम्‌ वथा गुणगतजात्यनम्युपगन्तमते रूपादौ सदृबुद्धे्- श्यगतसत्ताविषयत्वेऽपि रूपादिमिथ्यात्वम्‌ यथा वा द्रव्यगतगुणा दिषु दित्वेकत्वादिसंख्याप्रतीते्रुव्यगतसंस्यानिवह्यत्वे ऽपि रूपादिगतसंख्या- भरतीतेने भरान्तित्वम्‌ यथा वा सिद्धान्ते घरत्वायवस्थाया म्द्रव्यापेक्ष- ग्रोत्पत्तिस्थितिसत्तानां पार्थक्यामवेऽपि त्ोत्पत्तिस्थितिसत्तापरतीते. श्रान्तितवम्‌ 1 एवं प्रप्चगतसत्तापरतीते्बह्यसत्तानिर्वाह्यतवेऽपि तत्स-

गृ०{स१] मुण्डकोपनिषत्‌ १५१

ववग्रतीतिभ्रान्तित्वं वा प्रपञ्चस्य मिप्वात्वम्‌ 1 अत एव नेकस्मिञ्नसभ- चात्‌ [ चण सू २।५।३३ | इति सचे कटस्य पदाश्ववि्ञेषणतयेव प्रतीतिस्तस्य प्रथगस्तिव्वनास्तिव्वादया वक्तव्याः कालोऽस्ति ्यवहासे जात्याद्यम्तित्वव्यवहारतुल्य इति स्पष्टं मापितम्‌ अतो ब्रह्मसत्ताव्यतिरिक्तसत्ताशून्यत्वऽपि प्रपञ्चस्य मिध्यात्वम्‌ नन्व- प्रथक्सिद्धकारणव्वमुपादानव्वं तदैवाऽऽत्मत्व चेद्ध गव द्वियरहगोपुरघरा- कारनित्यसूरिप्रमतिनित्यविभूति प्रत्यात्मत्वं स्यात्कारणत्वाभमवे- नोपादानत्वाभावात्‌ ननु 'प्रतिज्ञाहानिरम्यतिरेकात्‌ ` [ ब० सरू २।३।६] इतिमृत्रे वियद्ादृबह्यण उत्पर्यनभ्युपगम एकावेज्ञा- तेन स्वविज्ञानपरतिज्ञाहानिप्रसङ्काद्धियदादयुत्पत्यभ्युपगमवन्नित्यविभूते- पप्युपादेयत्वमभ्युपगन्तव्वामतरथा सर्वविज्ञानप्रतिज्ञाहानिपरसद्धात्‌ \ न॒ नित्यविभतर्मित्यत्वयराहकप्रमाणानुसारात यनाश्रुतं र्त मवति ' [छा० ६।१। ३] सवमिदं विज्ञाते मवकत्रव्याद्‌वश्रु- तादिकशब्दानां निस्यविमूतिव्यतिरेक्तपरतया संकाचः क्िर्यतामिति वाच्यम्‌ आकराङ्ञवत्सर्वगतश्च नित्यो वायुश्वान्तक्षं चैतदमृतम्‌ अकाश तित्पनिरवयवद्रव्पत्वादित्यादिपरमाणवलठनाश्रुतादिकब्डाना- माकाशव्यातिरिक्तपरत्वमेव स्यादिव्याक्राश्षप्रतिवन्धाददुमचत्वमवर स्या- दिति चेन्न नित्यविभतेक्निव्यत्वानभ्युपममे बदरप्रमाणसद्रामप्रसङ्गात्‌ अश्र॒तादिक्षब्दानां निच्यविभूतिव्पतिरिक्तपरतया संका चाभ्युपगमेऽपि

पियद्चिव्पत्वप्रति पादकप्रमाणस्याऽव्पेश्विकनित्यत्वपरतया<प्युपपन्नस्प प्रतिपिपादयिपितसर्व विज्ञानप्रतिक्ञासक्ोचकत्वायोगात्‌।नच वाक्यकरे रूपं चातीच्धियमन्तः करणप्रत्यक्षनिर्दकश्षादिति यथा ज्ञानाद्यः परस्य बरह्मणो रूपतया निर्दश्ञात्म्वरूपभूता गणास्तथदमापिं रूप श्रुत्या स्वरूप- तया निदैशचात्स्वरूपभतामिव्ुक्तव्वात , ' वदात्मको भगवांस्तद्स्मिका भगवता व्यक्तिः इति श्रुतेभगव द्वियदहादिकं सवमात्नस्वरूपाद्व्य- तिरिक्तमित्येवाम्बुपगम्यताम्‌ एवं चैंकविज्ञानन स्वचिक्ञानप्रति- ज्ञाऽपि कुशिता मवति नच वापींङपारामादेानां कथ बह्म रपत्वमिति वाच्यम्‌ ! वापीक्‌पाद्यानादिप्रातिपादकवाक्यानां तत्तत्क(- डाजनितसुखानां बह्यानुमवाम्बुनिधिलवकणिकायमानत्वमित्यत्र तात्प- यात्‌ ! यच्ास्येहास्ति यच्च नास्ति स्व॑ तद्स्मिन्समाहितं सवण भूतानि सर्वे कामा इति वाक्यस्य बह्यणः सवं विधभोम्यस्दमस्ती-

१५२ रङ्करामानुजाविरवितय्रकाशिकासमेता- [मु०{ख०]

त्यत्र तात्पर्यमिति दहराधिकरणे भाप्यश्रुतप्रकारिकयोः स्थितत्वादिति चन्न जचस(द्मागम [वर्जमनद्‌मितरक्रम्य गन्तन्यभ्प्राक्रतं लासे तद्‌ रमद्य सरस्तदश्वत्थः सामक्सव्रनस्तद्पराःजता पूब्रह्मम इत्यादवाङ्य्‌. पतिपन्नानां सरोन्वत्थादौनां बह्मस्वह्पमात्रत्स्य वक्मरशक्यत्वात्‌। द्वे रूपे बह्यणस्तस्य मूत चामूतमेव च! क्षराक्षरस्वरूपे ते सवभूतेप स्थिते

इते अमूतङाब्दतमुक्तात्मस्वरूपस्यापि शरीरवाचेना रूपङ्षब्देन नदशेन मुक्तात्मस्वरूपस्य परव्रह्मस्वरूपताया वक्तुमशक्यत्वात्‌

साऽरनुतं सवान्कासान्सह वह्मणा ववेपाच्चता ` [तै २।१। ] तत्र पयतात्वादृमिमृक्तानां बह्मणश्च भाक्तभोग्यतयाऽऽधारापेयमापेनं भद्प्रत।त्या नेत्वसुरीणां व्ह्यस्वरूपमात्रत्वासंभवत्तान्धत्यपि ष॒ परस्मात्मम अत्पत्वस्प दक्छव्यत्वास्नत्पसयादाना ([मनत्छतप् तान्प्रत्युपा दानत्वटक्षणात्सत्वास्भवात्कथ तस्य सवात्मत्वं सिद्धमिति चेत्‌ यहि नत्यपङाधान्म्त्यप्यात्सत्वं परमातमनो वक्तव्यमिति निर्बन्धस्तहि तान. रपात्मतवमुपादनल्वकद्रामूतमप्रधाक्सद्धाश्रयत्वमेव तजराऽऽत्मशब्दुपरवु त्तानामत्तमस्तु इतरव्रापादृानत्वममतह्रूपं चाऽऽ्त्मत्वं तनत्वादिभिरूपपा यार्म(त नानुपपात्तेः ततश्चापादानं ज्ञाते तद्‌प्रथाक्सिद्धमपि ज्ञातं मव- तीति एकविज्ञानेन सर्वविज्ञानमुपपन्नं मवति यद्रा यथा को मवा. नात सावररराजप्रश्नस्य प्रकरृतिस्सयृष्टात्मविषयत्व<पि वरतगत्या मवच्छ

मुख्याथत्व पारञयुद्धात्स्वरूपस्यंवोचतमिति मत्वा तस्येव भवच्छ ब्दमुख्याथत्व प्रदरायन्नाद्‌मरता यदा समस्तभूतेषु पुमानेको ष्यव स्थितः! यद्यन्याऽस्त परः कोऽपीत्यादि प्रत्यवोचत्‌ यथा वाऽधर्वक्िरसि खर प्रात द्वः प्रयुक्तस्य कां मवानपि प्रक्षस्य परोवर्िरुद्रमाचरपरवेऽपि भवच्छन्द्स्य _ परमात्मपयन्तत्वाज्ञक्षणायाह्मेकः प्रथममासमित्यादि परातव चनप्रवृत्तिः एवं सर्थमिदं विज्ञातमिति प्रश्नस्य विज्ञेपणमात्र- परत्वेऽपि ववेशेप्यमाच्परत्वं तच शिक्षणाय स्थूला चदु चेच्छरीरके बह प्रति सृक्ष्मचिदचिच्छरीरक वह्यतरापादानानत्येतद्‌ धप्रति पादकस्य प्रति

चनस्द्भस्य प्रवत्तं दोपाभावादति प्रपश्ितं चद मस्मामिब्रहुद्‌ारण्य कप्रकारोकाया[मत्यलमतिचर्च॑या ॥३॥

तस्म टकाच्‌ स्प्टऽथः

मु! ०१. मृण्डकोप मिषत्‌ १५५९४

द्र पिय वदिष्य इति ह्‌ स्म यद्ह्यपिद्‌ा परनि

अचर प्राघुमिव्यध्यराहारः यद्स्त भाप्तुदे विये ज्ञाने उपावृयमूतें इति वेदाभिक्ताः पराशरादयः | तव्मापिहुतुिज्ञानं कम चोक्तं महामुने), आगमाध्थं चिवैकाच द्विधा ज्ञानं तथोष्यते पाव्वदह्मागममयं परं बह्म विदेकजामेति यद्रदुन्ति तज्ज्ञाने सर्वमिव विज्ञातं भवताव्पथः पततमवमामेप्रत्य भगवता माप्यष्टर्ता द्व (एदे वेदितम्ये इषि हस्म यद्व्विड़ ववृन्ति परा चेवापग देति बह्म प्रेप्सुना कि वाद्तत्यं बद्मप्िपये परोक्षापरोक्षश्प द्र ज्ञाने उपय हत्यथं इपि स्पतत्‌ पतन्‌ पएरवद्याया बह्यप्रप्सृपाद्‌यत्वेऽपि अपर- विद्यायास्तधाल्वाप्रतातः। अधर पस यया तवुश्वरमधिगम्यत इति वाक्य- पयलिचनयाप्परविद्याया वलाव्रप्ट्पादुयत्वाभावस्यव प्रतीतेः बह ्रप्पुना हे वद्य उपादुध दति याघ्य कथमिति इष्ूातपं निरस्ता प्राप्ुमितिपदाध्याहारणास्याथम्य प्रतीतेः इतरथा यत्पदृवेय्यत्‌ किच काप्मष्ल भगव हति सधापादान पृष्टे छिदयाहयमा्नान्पष्टः कावि दारानाचषट इति न्यायमनुसरत अना यथाक्त पाथः अपदनपाक

नभः पक्के णज

एचतीतिवह्‌ विद्यं वदितव्य [ईति [नदशः विदं हत्यचाऽप्- प्र्‌ पव्पिगम %॥ इति 1 परमपरमतिं सान द्विविपमित्पथः॥ तच सुचीकराहन्यायनापरक्नानस्वसूपमाह-- तजापग-कग्वदा यनेर्बदः सामवेदोऽथर्ववेदः शिश्ना कल्पौ व्याकरणं निरुक्तं छन्दो ज्यातिप- [मातहासपृरपननरत्रतामामाधद्नच्रमिाव

धडङ्गोपतसनिरस्कसकटापद्हणवद्श्रदेणजन्यं ज्ञान परोक्षज्ञान- मित्यथंः

अपरविदयामुक्तवा परवियामाह- अथ प्रग यया तदक्षरमधिगम्यते ५॥ अत्र तख्छष्ण इतिह स्म यद्द्यविदं इति यच्छग्षप्रतिनिर्द्षकः

१५४ रङ्गरामानुजविरचितपरकांशेकासमेता~ पु? °स°]

येन ज्ञानेनेति स्म बह्मपिषठ इति वाक्ये प्राप्यतया नदिष्ट तवेक्षरम पिगम्यत हति 1 आधिक्येन गम्यतेभ्परोक्षी क्रियत इत्पथः विवेकफादि. साघनसप्तकजन्यं भ्रवणजन्यपराक्षन्ञानानन्तरमावदृङनसमानाकरज्ानें परज्ञान मित्यर्थः! एतेनाधिगम्यत इत्यस्य ज्ञायत हति वा प्राप्यत इति वाऽ्थस्याऽऽश्रयणीयतया परसविद्याया एव बह्मविपयत्वव्रह्मपरा्निहेतु ष्वयोः तिद्धापरवियाया वचह्यपिपयत्वततप्राप्तहतु्वय)रमावनापरवि. याया अपि बह्यविपयतततरा पिहेतुत्वप्रतिपावृकमप्यासगतिः किष परविद्याया अपरोक्चज्ञानरूपव्वे प्रपाणानुपलम्भावृपराक्चत्वप्रतिपाहुकमा. ष्यख्याप्यसंगतिरिति बूपणं परास्तम्‌ अयिमम्यत रृत्यस्यापरोक्षी क्षित हत्र्थश्ठत्वात्‌ नन्वेतदुपवंहण पीविष्णपुराणे-.-

ते विदे बेितिव्ये हति चाऽध्थर्वणी श्रतिः परया त्वक्षरप्रापिकग्वेवाव्‌मयाऽपरा॥ इति।

अपिगम्यत हृत्पस्य प्राप्त्प्थतयो पषुहितत्वात्कथमिवुमुष्यत इति प्न यादि उपबहणानुस्रारेण प्राप्त्यधंकतया स्याख्यातव्यमिति निष. न्धस्वर्हि, इति हस्म यद्रह्यविदों ववुन्तीतिपूववाक्षये परापरविद्ययोैयो रपि बह्यपरा पिहेतुतस्य कथितत्वेन यया तदक्षरमधिगम्पत इत्यस्यापर विद्याभ्यावतेकत्वामावप्रसङ्गुन तद्यावतेकत्वार्थं साक्षादिति पवमध्या- हृत्य यथा सक्षकृक्षरमपिगम्यते प्राप्यते सा परविद्ेत्यस्तु अपरो षत्वं त्वथाह्टभ्यते श्रत्यन्तरे (निचाय्य तन्मृल्युमु खात्परमुच्यत' [का०२।१५] तास्मिन्द्रष्टे परावरे [मृ०२।२।८] इत्यादिदक्नादति द्रष्टव्यम्‌ नन (स्वाध्यायस्य तथात्वेन" [ब० सु० ३।३।३] इति सृते तेषामवैतां बह षिद्यां बदेतेत्युपसंहारगतवबह्यविद्यङब्वुस्य बह्म विद्यां वेदविद्या मित्युप निपसपरतया भाप्वक्ुता व्यास्यातत्वात। येनाक्षरं परुपं देह सत्यं प्रोवाष ता तस्वतो ब्रह्मविद्याम्‌ [मु०१।२।१२] इति द्वितीयखण्डगतबह्यषिदयाष् ब्दुस्यापि तत्परत्वस्योवचेत्यादुपक्रमे बह्मविद्यां सर्द विद्यापरतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राहेत्युक्तिकर्मतया भ्रूयमाणाया बह्यविद्याया उपनिषटन्थङ् पत्वस्येवो चित्यात्‌! तच्ापरा- ऋग्वेदो यजर्वेदः सामवेद इत्य ग्वेदाि शष्डाना तजन्यज्ञानटक्षणाया अयुक्तत्वन वद्याङ्न्दस्य अन्थपरत्वाश्रय णस्य युक्तत्वात्‌ परवेद्याशब्द्नापि साक्षाद्रह्यप्रापकोपनिषह्रन्था एवा भिधातुमुचितत्वात्‌ ततश्च परोक्षापरोक्चरूपज्ञानपरत्वेन युक्तं पश्याम हति चेदव्रोच्यते-यदि परदिद्याब्देनोपनिषद्रन्थसेद्मविक्षोषं प्रतिपद्य

[सु०१ख०). मुण्डकोपनिषत्‌ १५५

कर्वेदा दिशष्वैन मुरव्यया वृत्त्या, कण्वेदाव्य एव प्रतिपाद्यास्तार्ह श्हय- प्रतिपादकोपनिषवासृग्वेदादिबहिमावप्रसङ्घेन या वेवृबष्याः स्मुतष इयक्तरीत्याऽसद्‌ धत्वमेव स्पात्‌ ) ऋण्येदादिरब्दानां गुख्याथमाधितष- द्विरपि परैरुपनिषदां वव बा्यत्वप्रसङ्गात्परवियाञब्दी ज्ञानवा ची त्युक्तम्‌ यास्तु षिशेषः-परमते द्र विद्ये वेदितय्ये इव्यच सकरत्प्युक्त एव विद्या ष्टुः सत्यपि साधारण प्रव॒त्तिनिमित्तकग्वेवुादिग्रन्यसदर्मलक्षणापर- विदां बरह्मस्ञानटक्षणां परविद्यां वक्त।तिं दोपोऽस्तीति\ अस्मन्मते तास्ति! किच परव्याख्यान कम्बवृादिवि्यविटक्चषणसत्वाद्बरह्मणो वेदश्च सरहमेव वेद्यः (मी १५।१५] इति स्मृतिः पीङ्येतात कग्बद्रदिजन्य प्रहमविषयकमेवेत्यव युक्तम्‌. 1 अतः परापरज्ञानशच्वितपरोश्चापरोक्षज्ञान- विषयत्वं बह्मण एवेति माप्यकारीया रतिरेव साधाौयस्ा 1५ यत्तददरेश्यमग्राद्यमगोजमवणमचक्षुःश्राजं तद्‌- पाणिपादम्‌ | नित्ये विभुं सवेगते सुमुक्षम तद्व्ययं यद्धतयो्निं परिपश्यन्ति पौराः ॥६॥ अप्रहपमष्टश्यं ज्ञानच्तिपाविपयः अग्रा पाण्पादिकायहानापाषा- नाद्यविषयः अमोत कुटरहितम्र अवर्णमवतबह्यक्षद्माविकम्‌ अयक्षुःभ्रत्रं सल(नेन्यराहितम्‌ ! तत्पसिद्धम ! अपाणिपादं कर्मन्वरिय- रहितम्‌ नित्यं कालापरिच्छिन्म्‌ \ विभु दृङाप (रच्छष्नम्‌ \ सवगतं सर्वत्रान्तः प्रविद्यावस्थितम्‌ तत्र हेतुमाह---सूक्ष्मामिति उक्तविशेष- विशिष्टं यचवष्ययम्‌ 1 अथ परा यया तवृक्षरमित्यवाक्षरकग्द्‌नविष्ट- मित्यर्थः ! यव मृतयोनिं परिपह्यान्ति धीराः प्रज्ञाङ्ाटेना सत्सव- मूतोपाद्ानतया पङ्यन्तीत्यथः ! योनिङ्ब्दस्योपादानवदनःत्वं ' यथा्ण- नामिः सृजत गृह्णते [ मु° १।१।६ | इति वाक्पदोपाद्वगम्यत इति प्रकृत्यधिकरण मा(पितम्‌ ५६५ ननु मूतयोनिकशब्वुनिर्दिषटं सवापादुानत्व बह्मणो संमवात ! वरा- दिषु सद पएवोपादानत्ववुष्नाद्कद्यण उपादानत्वासमवादित्यङङ्कूय मृरदादिष्वपि ब्रह्मण आत्मतया य्याप्तत्वान्मृकादिरूपस्य बहण उपादा नवे नानुपपत्तिरितव्यामिप्रयन्नाह-- यस्मात्परं नाफमस्ति किचत अच परण उत्कृषटवदनः ) अपरशब्दोऽन्यवचनः यस्माबन्पवु

५५६ शक्षःतरामुजविरवितप्रकाशशिङ समेता- ° {प०१| |

स्फष्टं नास्तीत्य्थंः नान्न परापरयोद्वयोरपि निपेषः तधा सति न्नः सकृच्छ्रतस्याऽऽघुत्तिप्रसङ्ात्‌ |

यस्मान्नाणीयो ज्यायोऽस्ति कश्चित |

अणोरणीयान्महतो महीयानिति भावः अणीयस्त्वं सक्ष्मत्वं स्यापि खमिति फलति ज्यायस्त्यं स्वभ्वरत्वं सव॑न्यापित्वारेपर्व॑म्वरत्वादस्यैष एतद्यतिरिक्तस्य कस्यापि ज्पायस्त्वगणीयस्त्वं नास्तीव्यर्थं इति वेवार्थसंग्रहे व्याख्यातम कश्चिदिति पि द्भव्यत्ययद्द्धान्दसः

१९१ ३२व्‌ स्तन्चा [बव द्त्वक्‌

नन्तव्यवस्त्यभावाद्वुश्चवदपणतस्वमावः स्रगदधानमूतः परम्‌.

पत्‌ अस्त इत्यथ तेनेदं पर्णी परुपंण सर्पम्‌

दनेययनाथमन्तरप्रविटेन सर्वमिदं व्याप्रामत्यधः अतश्च सदा दिकङ्- रोरकस्य ब्रह्मणा घटादृावप्यपादानव्यसंभवाद्भूतयो निचय नानुपपन्नमिति मावः अय मन्न: कैषूचिक्राङषु हः केश्वदुष्याक्रता माप्येध्पि गणितः तथापि व्यास्चारक्षरपुरुपम्य यस्माल्परं नापरमस्तीति समाम्यधिकनिपेधश्चोपक्रमावगत हत्पगिहितत्यान्न प्र्पङ्ङ्कहं इति तष्टव्यम्‌ ५॥ '

ननु लोक उपाङ्ानस्य रवमिद्चासिमित्तक्रारणरसापद्वन्ददुद्धानादेक विज्ञानन द॑स्नानरचुपपन्च प्र किचक्रस्य सृहमणः परस्परा वदटद्दणान- न्तप्रपश्चापादानत्वमपिन समवति विव पवणायुन्पत्तावपादानमूतम् व्पिण्डाद्पु पूवावम्थापमदू द्यत ।प्राक्रासापादूानभृतास्विष्टकासु चतु रस्रत्वादुलक्षणप्रवाकागतराधान ह्यत अश्चरशाव्दितिस्य निर्विका- रस्य बरह्मणः पूवाकारपमद्‌ातसध्ानयास्समपनापाहानत्वं समव तीव्या शङ्कयाऽऽह---

यथाणनािः सनतं गृहत यथोणनामिहदयाद्रर्ण सत्त्व पक्वतः तया पवेहव्य मृयमस्तां मसत्यवं जनार्दनः इव्युक्तरोत्या यथा लृतास्यकीरविशेपस्य स्वान्तःस्थिततन्तुनिः-

सारणततपवेशनयोनिरपेश्चक्तंत्वम्‌ |

[सु०{ख०१ मुण्ड कापनिपत्‌ १५७

पथा पृथिव्यामोषधयः संभवन्ति यथेकस्या एव प्र्िव्याः पुवविस्थोपमर्दुतिरोधानाभावेऽपि ववष्टक्ष- णानन्तोपध्यपादानव्वम्‌ यथा सतः पुरुपाक्रशरोमानि यथा जीाबतः परपस्य चेतनस्याचतनकश्लामाद्युपावानत्सम्‌ 1 ताऽ क्षमन्सभपवीह पिश्दमं एवमेव निमत्तान्तगनिरपक्षादुपदुयविलध्ःणान्निदिकारात्परमात्मनः परस्परविटक्षणं चतनाचतनाव्मकर नखि जगत्पमवतोत्प्धः < बरह्मणो विभ्वो्दात्तप्रकार उच्यते तप्रस्चा चावर्त नल्व तपसा ज्ञानेन यस्य साममयं तप दति घक्ष्यमाणनषात च।यत उप- चीयत हु स्यामिति रकल्परूपण ज्ञानन बह्म सृष्टदून्मुख ` मवी व्यधः तताऽनमभिनायते य्रतेप्ति भ॒नानि' [० २, ] हति मोग्वभाक्तुरुपचतःाये- तनसंघातटक्षणमव्याक्रत परम्माद्ह्मणा जायत इत्यथ अनासाणा मनः सत्यं साका: कर्मसु चामृतम्‌ ॥५॥ तस्मात्सम्टरूपविद्‌चित्छघातात्मकावृद्चश्दुतादुग्याङ्कतान्मुख्यः प्राणो<न्तःकर्ण सत्यकाच्ितो माक्तवगः स्वर्गादुया लाकाः कर्मसु आयत्तममरत चामरतन्वसाधक कर्मत यावत अधवा कर्मस्विति निर्धारणे सत्तमा कर्ममध्य सष्षाशथं क्र्मव्यवः प्तस्सवममिजायरतं हति पूर्वेणान्वयः एतत्सव माप्यश्रूतप्रक्ादक्याः स्पष्टम्‌ पर्वमन्याक्ततपः्नन्डं 1ववण्यन्मतयानह्लेग्दतम्य ब्रह्मणः सुष्टपूप- करणं सा वज्यं पत-- युः सूवज्नः मपिखम्य न्नासमय पः] सवक्ञः सचविधयक्रतानवान्‌) सवावरजस्श्स्तगतसवप्रकार्कज्ञानकवान्‌)

स्वरूपतः प्रकारतश्च स्व(वेपयकज्नानवस्वम्मिन्मन्त मुतयाने्विषेय- मप्राप्तत्वाव ! यस्य ज्ञानमयं तप इत्यनेनडिन पूर्वमन्त्राक्ततपःशष्डदि-

१५८ रङ्गरामानुजधिरवितप्रफाहिकासमेता- मु०१््‌० २)

वरणं यस्य बरह्मणः संकल्परूपज्ञानष्यतिरेकेण जगत्यष्टपृपयृक्तं कर्मान्त नास्तीत्यथंः ततोऽस्नममिजायत हत्यादिकमनुववुति-- तस्मादेतद्रह्म नाम रूपमन्न जायते १०॥

हत्पथववेदी यमृण्डकोपनिषदि प्रथममुण्डके पथमः रवण्ड: ३॥ तस्मात्सकस्पेन सृष्टद्युन्मुखाद्रह्मणः ततो ष्म्रममिजायत दत्यत्राघ्नः राब्व्‌ नि विष्टमेतत्‌ अव्याकृतारूपं बह्म साक्चाजायते तहूारा नामरूप. वत्‌ अदययतेऽत्ति भूतानीति अश्नशष्दनिर्दिष्टमोग्यभाक्तरूपं जायते इत्यथः यद्यस्मिश्नपि मन्त्रे सर्वज्ञत्वाद्यनुवावेन बह्मकशथिताव्यक्तादि. हेतुत्वं विधीयत इति प्रतिमाति तथाऽपि तस्य प्रवमण्त्नप्राप्तत्वन विधेय. त्वासमवादप्राप्तस्य सव॑ज्ञत्वस्यैव विधयतवमिति व्र्टव्यम ननु सर्वज्ञ स्वविच्छन्दुयोरपौनस्क्त्याय सर्वज्ञ्षब्दस्य रूटेरभ्युपगन्तव्या कृशानु- रेताः सर्वज्ञ इति निघण्टुपाठेन सर्वज्ञश्नब्दस्योमापतौ रूढत्वात्‌ तस्मा त्सवविवुो देवतान्तरान्निमित्तमूतात्तपसा चीयते बह्येति पवमश््रानिर्ि्मु पादन बह्मान्यदेव मवितुमर्हति तस्मादेतष्बह्य नाम रूपमन्नं जायत इत्युपावानमूतादप्ह्मणां निमित्तमूतेभ्वरस्य मद्‌ एष प्रतायत हति चेन्न, यः सचज्ञः सवविद्यस्य ज्ञानमयं तप इति तपसोपचीयमानतया पर्वंमश्र. निर्विष्टस्याक्षरबह्मण एव सर्वज्ञतवसवविच्वयोः प्रतीत्या तया मेवासं- मवात्‌ निमित्तोपावानमेद्‌षिवक्षायामेकविन्ञानेन स्वविन्ञानास्चमवेन कस्मिन्नु मगवो विज्ञाते सर्वमिदं विज्ञातं मवतीतिप्रश्नप्रतिवचनतासं- मवेन प्रतिपिपादयिपितप्रधानाथविरोधप्रसङ्कादित्यलमतिपरसङ्गेन १०॥ इत्यथववेदीयमुण्डकोपनिपल्मकाशिकायां परथममृण्डक प्रथमः खण्डः ? तदेतत्सत्यम्‌ नित्यमुत्पत्तिविनाशादिषदमावविकारशुन्यमित्यर्थः मन्ेषु कर्माणि कवयो यान्यपश्यन्‌ अतीन्वियाथंसाक्षात्कारसमर्थां वेदेषु यान्यग्िहोजकर्मांणि दृष्टवन्तः

[मु १! | २; मृण्डकोप निषत्‌ १.५९

तानि चतायां बहूषा संततानि ! गार्हपत्याद्षु वेतानिकागमेषु यावज्जीवं कर्वव्यततयाऽपिकारिमण््रफः- लमेदेन.चहुधा विहितानि) तान्याचरथ नियत सत्यकामा: | स्यतः सत्यं परं बह्येव कामयमानाः फलाभिसधिरष्िताः सन्त इत्यथः तानि कमाण्याचरतानुतिष्ठत कर्म्णा बह्मप्रािहेतुत्वज्ञानत्ा- रेतिःद्रषटव्यम्‌ अमुमुक्षुन्पत्याह-- एष्‌ वः पन्थाः सरूतस्य लोके १॥ पुण्यफटमभूते लाके तु वक्ष्यमाणो मार्ग हत्यर्थः॥ एवं बह्म विद्याद्कतया फलाभिसंधिरहितकर्मानुष्ठानं विधाय फल्टाभमि- संधिपवकस्य बु कमणाऽयथधाववुनुष्ठितस्य प्रतिप्वोक्तफटजनकफत्वं प्रत्युत प्रत्पुवायजनकत्वमव यथावदृनु्ठितस्यापि तस्य सत्यटोकपर्य- नतफटरुतवभेवत्याद- | यदा ठलायते द्य्चिः समिद्धे हम्यवाहने | यदेन्धनाव्भिञ्वालतष्प्ो चर्मिन्काले ज्वारखा चटति! तद्‌ाऽऽज्यक्नागावन्तरणाऽइदूतीः प्रतिपादयेत्‌ २॥ तस्मिन्काल आनज्यमागयोमष्य आहुतीः प्रक्षिपदित्स्थः।॥ २१ यस्पाग्रिराजमदशमपाणमास्षमनाग्रयणमतिधिषर्जितं | अहूतमवेश्वदेवमभ्रद्धयाऽरिधिना हूतमा- सपमांस्तस्य रोकान्हिनिस्ति॥ ३॥ ` .--गमपोणमासाख्येष्ट्ननृष्ठान नवाप्नस्वीकाराधक्षरत्काटकर्तष्याय्यणे- _ > -गश्थिसरकारांपासनहोमवेश्ववेवाननुष्ठाने शद्धा पयमव कृताथ इत्यमिरनृहितमष्दग्निहचकमं तस्य सुक्रतफटलं सर्व यत्क्िणो यदन्यविोकस्य बपाणमात्ादिः . त्‌ तथाऽपि नित्यनैमित्तिकं सकलं कर्मानु- भमकटस्वगाद्रागात्कः एव मगदता माष्यक्रता श्रुतिस्पृतिरो दितिषु

तेनाऽप्तुराः _ . ` चातम(स्प्रामेतिपदभानन्दाभमस्थम्ण्डकाप नेषत्पस्वक टरश्यते तत्वज्ञानामावादव हेतोः ' २१

१६० रङ्गरामायुजविरचितप्रफाशिकासमेता- निस्‌] कर्मसु एकतरकमवैधूर्येऽपीतरपामनुष्टितानामापि निप्फटत्वम्‌ अपथा. नुशितस्पाननुशितिसमवं चाभिधायेति रम्प्राया दियतः कालं करी मनाज्वाच सुरोहिता याच पुधप्रपणां| स्फुलिङ्गिनी विश्वरुची द्वी टेकायमाना इति सप्त जहाः ¢ दैवी त्वेतद्िष्दुच्या विक्षेपणमिति ललायमानाः सप्त जिह इत्यन्वयः एतेषु यश्चरते भाजमानेषु यथाकारं चाऽऽहृतमरा द्याददायन्‌

एतेषु दप्यमानेप्व्चिजिह्वाभेवेषु विहितकाटानतिलङ्कघनेन होम वृष्य गृहौत्वा योभद्यहोचादि कमाऽ<चरति तं नयन्त्येताः सूयस्य रश्मया यत्र द्वानां पर्िरकाऽपिवासः आधे वसतीत्पपिवासः यस्मिन्द्रव्यटोकरे दुवानां पतिरसमानो हरण्यगभ आस्त तत्र ता आट्ूतयः सूर्यस्य रद्मयो भृत्वा तं यजमानं प्रापचन्तीत्यर्थः एद्यहाति तमाहुतयः सुवच॑सः सूयस्य रश्मिभिर्यन- मानं वहन्ति प्रियां वाचमभिवदन्त्याऽर्चयन्त्प एष वः पुण्यः सुरता बह्मटाकः चयस्य ररमसप्रक्ता उत एव सुवचसर आशहुतयस्तं यजमानमर्ष- न्त्यः सुक्रतसाध्वः पावन एष चतुर्मृदटोको भवदी

शतीदुशषीं प्रियां वाचं वदन्त्य एद्येहीःवाहूयःः " प्रापयन्ति

एव बह्यलोकपयन्तसाघकान्यरि कर्माणि

स्वा दयत अष्टा यज्ञरूपा अष्टादशा त्वथ. \ षाडशप्विक्पल्लीयजमानरूपाष्टादशक् पश्यन्‌ |

साधमत्तयाऽग्रषठं कमं येषु यजमानेषु

इक्‌

पथिहोजकमाणि दृष्टवन्तः)

[मु०१ २। मुण्डकोपनिषत्‌ १६१

नौका ध्व संसारा्णवसत्तरणासमथां इत्यथः 1 यद्रा, अष्टादृश्स्मत्युक्त स्मार्त कर्म येष श्रौतकमसु तद्धिकारसंपादृकस्वेनावरमङ्कभूतं भवति तान्यपि भ्रौतानि यज्ञाव्मकानि कमाण क्षोकाम्बुतरणे साघनानिन मवन्तीत्यथः -- ०४ न्‌ 1 एतच्छ्रेयो मऽभिनन्दान्त मूढा जग- मृत्युं ते पुनरयापि यन्ति ७॥ एतत्कर्म श्रेयःसाधनं मत्वा ये हृष्यन्ति तै जराम्रत्युं भूय)

गच्छन्ति \

मृया

अविद्यायामन्तरे वतमानाः स्वर्यं धीराः पण्डिते मन्यमानाः | अविवेकप्रघानाः स्वयमेव धीमन्त ऊटापोदहृक्षसपीशाटिन दपि मन्यमानाः

,

जङ्घन्यमानाः परियान्ति मृषाः जरारोगाद्यनेफान्थवातिमृक्ं हन्यमाना मढाः पररेभ्रमान्ति अन्धेनेव नयमाना यथाऽन्धाः < स्पष्टोऽथः | एतदेव दिङ्दयति- अवियायां बहूधा वतमानाः प्रकृतिमण्डले देवमनुप्यादिवहुषिधामिमानितया वर्तमाना अज्ञानिनः। वयमव छतार्था इत्यभिमन्यनि वाराः वयमेव करूता्था इत्यभिमान कुवन्ति, यत्कमिणो प्रवेदयन्ति रागात्‌ कमफटस्वगादिरा गात्कर्मटास्तस्वं यतो जानन्ति! तेनाऽऽतुराः क्षीणटाकाश्च्यवन्त त्वज्ञानामावादेव हेतोः क्षीणे पुण्ये मच्यलोकं विदन्तीत्यर्थः\\९५

१६१ रङरामानुजविरविततराशिक्रासमेता- [स०{स०

गयत मन्मना वारक

दष्टं यानाहि पर्त खाता पतददासिलपुरप्ाधसारं मन्यमाना; नान्यच्छेयो व्यन्त प्रसा: |

यन्तर जानन्तीत्पथः ना 14 | पपे त्‌ १.८, रा 11८4 ब्‌ स्क हीनतरं वा विशन्ति १० ते खङ्तसाध्ये स्वर्गटादःर्ध्यटोक् क. फस्य रं सक पुष्यः लोक तता ह्‌।नतरं वा नरादिदष्वणं दिश्चास्ति १० +; तपःश्रदधपे दुपवसन्त्यरण्ये शान्ता पिस भक्षचयं चरन्तः सृथ- द्यत विरयाः प्रयान्ति यजा मृतःस॒ पर्षा दयत्पात्मा ॥3३॥ ये संन्यासिनः क्रतश्रवणमनना वने स्थिच्पोपरतकरणयामास्तपःश- ्वतं ब्रह्मच तदाद्रातिकश्यरूपश्रद्धां ये सवन्तत विधृतपापाः सूर्थ- मण्डटं भिच्वा.सहस्रस्थणे विमते यत्र दवानामिदेव आस्ते ते पयङ्कवेद्याद्य॒क्ता हेयप्रत्यनीकः सदृकरूपरूप्रायतिप्रमाणप्रतिपन्न नि्यवियहयुक्तः यचाभ्द्स्ते तत्र यान्तीत्यथः। ' चमेर्रण्ये श्रद्धा तप इत्युपासते [ छा० ५१०१ | इत्यत्र तपःशब्देन बह्माय्यते बृह वृारण्यकरे श्रद्धां सत्यमुपासत इति तपःश-दुस्थानं सत्यज्कब्दुप्रयोगात्स- त्यज्ञब्द्स्य व्रह्मपरत्वादिति व्यासार्वसक्तत्वातव्‌ तपःश्रद्धं इत्य तपः शब्दो बह्यपरः ११ विरक्तस्य परबह्यप्रा्िसाधनज्ञानेच्छागरूपासनं विघीयते- परीक्ष्य लाकान्कमाचतान्वाह्णां हि, निषेदमायान्नास््यर्तः छतन्‌ ` ~ मच्छ तद्रज्ञानाथ गुरुमेवाभिगच्छन्स- मित्पाणिः श्राति ब्रह्मनिष्ठम्‌ १२॥

०१स०२] मुण्टकापानपत्‌ ९६२

तस्म स॒ तिटूज॒पसजाय सम्य प्रगान्ताचराय शमान्विताय येनाक्षरे परुषं वेद्‌ सत्यं परावाच तां त्तो ब्रह्मदियाम्‌ ३३

दत्यथववदीयरुण्डद्पनिपाद्‌ प्रथममण्डकै हितीयः भ्वण्डः सनाप्रः | २॥

समाप्त चद्‌ प्रथममण्डकम )

अस्मिन्वाक्व न्यायसिद्धानवादेन गरूपससिवधिधायते फर्माचि- तान्कमसचितान्कमसंपाद्यालोकान्परीक्ष्य मीमांसान्यायनिरूप्य ३; द्य णोभ्धीतसाद्गसिरग्का वदा यु इत्यष्याहा्य टल्यत्र् शरदणात्‌ अकृता नित्याोध्य पुरुपा वि[सष्या टह्रवङ्गात्‌ अक्षरपुरुषमित्यनन्त- रक्तश्च कृतेन कयणा नास्ति सिध्यति तटुभ्यते यनाति करणं दरष्टव्य- पितिया निर्वदमायात्स तप्ञ्चाना गदमवाामच्छेतव एवकारण नियमविधित्वमवयम्यतं } सारत्पााण्ः . [च कपाणः; 1 ररक्तपाणर्तु नोपेयाद्राजान देवत गर्न दु यल्न्ममत श्रयं श्रतवद्‌ान्तं चदय निष्ठं बह्मसाक्षार्कारवन्तं श्रतवद्रन्तादप स्चभद्‌ादवह्यिष्ठा नापम न्तव्य इति मावः! अभिगच्छह्िव्यन्वयः भामा बाह्यद्यानियम्न रूपः प्र्ञान्तचित्तायत्यन्तःकरणानियमनस्याक्ततय पारिद्रप्यार एतेन श्रवणापयुक्तमवधानं विवक्षितम्‌ नतूपासना 'युक्तात्यन्तन्ति- यजयादिः तस्मं ववद्रन्प्रावाचस्यन्वयः यन्ति निदा दिज्ञाना- भिप्रायः! तद्वित्तानाथामति प्रक्रत सामान्यतः कारणपभप्राया कवा छङ्गव्यत्यया वा ! अश्र स्वरूपणाविक्रारमर। सस्यं गणतः (प्रकारम्‌) काभ्पामाचज{वत्यदरात् सल शाः पवाच प्र: 1 ६।त्‌ कदान्तसार व्याख्यातम 0तन्द्न्धथ हदि निधय भगवता दा ~रायणन शाखारम्भं "अधाता ब्ह्मजिजासाः [ वन्सु १४१; | इत सूाचतम्‌। तस्य चायमथः-अध पाडङलक्षणक्मादिचयायन्तरम अतः कमाव- चारात्कमणामत्पास्थरत्वााधगमसहुतानन्तास्थरफलटापातप्रतातहताः

१६४ रङ्गरामामुजविरयितप्रकारिकासमेता- म०१सम्र]

सत्वात्‌ बद्यजिन्ञासा 1 बह्मविवारः कतव्य हति कमविचारे हि सति अक्षय्यं वै चातुर्मास्ययाजिनः सुतं भववीत्यादिभिरक्षस्यफ- टकत्वेस श्रुतानामपि चातुरमास्यादीनां प्रव्यष्वं वातुर्मस्येर्यजतेत्याहि. मिरावत्तिषिधानात ततोऽपि बहुविश्ष्ययायाससाध्याश्वमेधविश्व- जिदादीनामननुष्ठानलक्षणाप्रामाण्यप्रसक्गाच वातुमास्यादीनामक्ष्यः मापेक्षिकमिति निश्चिव्यानन्तस्थिरफटरूपं ब्रह्य वदृ^न्तषाक्येरापा- ततोऽवगत्य तल्िणयाय वबह्यविचारे पुरुषः प्रवतत हति पर्यवाि- तोऽथः नतु कमकिचारे सत्याबुत्तिविधानादिभिः कमणामल्पास्थिरतं प्रतीयर्ता नाम दकान्तवाक्यैरनन्तस्थिरफलटं बह्म कथ प्रतीयताम्‌ सिद्धे बह्यणि व्युत्पत्तिविरहात्‌ प्यवहाराघौनत्वाद्‌ादयव्युत्पत्निग्रहस्य व्यवहारस्य चव कायाल्वित एव संभवात्‌ तथा हि गामा- नयेति वाक्षयभ्रवणानन्तरं गवानयने परवृत्तं प्रयोज्यमुपटभ्प बालो षयुत्पत्सुरियं गवानयनप्रवत्तिगवानयनक्ार्यताज्ञानसाध्या गवानयन- प्रवृत्तित्वात्‌ मदीयगवानयनप्रय॒त्तिवदिति तवीयकार्यताज्ञानमनुमाय तस्य ज्ञानस्य श्ग्दान्वयव्यतिरेकानुषिघायितया जब्वुजन्यतां निश्चिनोति यतश्च प्राथमिकव्युत्पतिगहे शब्छस्य कार्यताज्ञानजन

कत्वानिश्चयादुपजी विद्वितीयादिव्युत्पत्ति्रहोऽपि कार्यविपयक एवेति कायानलन्वते सिद्धा प्यु्पत्निग्रहासमबादयष्युत्पन्नस्य शब्दुस्यार्थप्रत्या यकत्वामावात्‌ अनन्तास्थिरफलापातप्रतीत्यसमवाद्रष्यवि चारो नाऽऽर- भ्य उति पवः पक्षः अम्बातातादिभिश्रन्द्रादीनङ्कुट्या निदिर्यायं चम्ध्रोऽयं गोरित्यादिशब्देषु बहुशः प्रयुक्तेषु मूयः सहुचारदर्शी षाः शव्वप्रयोगे तदर्थबुद्‌ष्युत्पत्तिं स्वात्मनो दृष्ट्रा तयोः केदिदौोत्पत्तिकं संबन्धं निश्चिनोति एव श्क्तिरेति मीयते ततश्च सिद्धा्थऽपि वयुत्पत्िग्रहस्तभवात्ान्तिकान्तरोपदृक्षितमार्मश्च सिद्धार्थं ब्युत्पत्िग्रहः सभवात्‌ अनन्तस्थिरफलापातप्रतीतिस मवाद्वह्यविषखार आरम्भणीय ति सिद्धान्तः कृतः १२॥ १२॥

दत्यथववेदीयमुण्डकोपनिपस्काश्िकायां प्रथममुण्डके द्वितायः खण्डः समाप: समाप्तं चेद्‌ प्रथममुण्डकम्‌ |

22

मु०२ख ०१ मुण्डकोपनिपत्‌ 1 १६५ तदेतत्सत्यम्‌ पुववत्‌ यधा सुदीत्रा्ावकाद्रैस्फुटिङ्ाः सहस्रशः प्रभवन्ते सरूपाः |

+

अयोगोलकादिगताद्न्यमानाद्रा वेदमाद्पु सुदीपार्पाषकादनकङ्ः पष्पा विस्फुलिङ्गा यथात्पद्यन्ते ) याऽक्नगद्विविधाः स) तचाश्लगद्कवषाोः साम्यम भावाः प्रजायन्त तत्र चवापिगरान्ति | एवमेव सष्ष्मपिदृचि्छ{रादक्षराक्रह्वणस्तत्सरूपा नानाविपस्थल- रुपचिद्चिद्रूपा भवन्तीति मावाः कार्यवगां उत्पद्यन्ते तत्रेव लीयन्त टिव्य) सव॒ पप न्त्‌ दव्पां छमुतः पुरुषः स्वाद्याभ्पन्तगं ह्यजः ॥३१। अप्राणा ह्यमनाः शुभो द्यक्षरात्परतः प्रः २॥

वृक्ष इव स्तब्धो दिवि तिप्रव्येकः ! [ 'उ०३।९| इति दयुसंबन्धित्व- लक्षण द््यित्वेन तदपाणिपादम्‌ [ भ्व०३।९ |} इति वा नित्यमिति वाऽमूतव्वेन तेनद्‌ पूर्णं पुस्पण सवम्र ` [भ्व० २।९] इति बाष्याभ्यन्तरसयवस्त्वातमतया, अचक्ुःभात्रामत्यानेन्वरयत्वेन प्राण मनःशुन्यतया ` ' यनाक्षरं पुरयं वु सत्यम ` | मु० {।६।१३ | हति विकाररूपदोपञ्चुन्यतया दिव्यादिश्युभ्रप्यन्तश्ष्डितिश्च यः साभ्व्या- कृतादक्षयायः परः समष्टपुरुपस्तस्मादुपिं कारणत्वेन पर हइत्वधः। प्रथानपुरुपयोस्तन्न्यत्वादाति मावः अक्षरात्परत दत्यवाक्षरश- बदोऽश्रेत दति वा क्षमति कवा व्युत्पत्या स्वविकारव्यापक- नामान्तरामिलापयाग्पक्षरणामाववात अव्याकृत वतते! नतु मूतया- न्क्षरे मृतयान्यक्षरस्य सबाह्याभ्यन्तर इत्यत्र तच्छब्द नादृ्टस्य तस्मादेव परत्वासंमवात्‌ हि तस्यैव ततः परस्तः परत्वं संमवति विरोधात्‌ 1 चाक्षरात्परत इति पच्चम्योः सामानाधिकरण्यमेवास्त्‌ इति वाच्यम्‌ अप्रतीतेः ततश्व स्वविकारापेक्षया परमूतादम्याकृता- एक्षरात्पर दत्यवास्त॒ त्व्याकुताक्षरात्परमुतात्छमाशेपुरुषात्पर इतति

{६६ रङ्रासानुजावराचतप्रका1रकासमता- पि०रखम

वाच्यम्‌ परदाब्डस्य प्रतियोभिसापेक्षव्वनाक्षरशब्दस्य परत्वावधिस्षमप, कत्वस्यैव युक्तत्वात्‌ हि दैवतादुत्पन्नादद्धयामित्यच पञ्चम्योः सामा. नाधिकरण्यप्रतीतिरस्ति। अता यथींक्छ एत्मथः ॥२॥ विभ्वस्टिमेव प्रपश्चयति- एतस्माजायते प्राणा मनः सर्वन्दियाणि च! स्पष्टो ऽथः रं वायुर्ज्योतिरापश्च प्य विश्वस्य पागर्णी ॥३॥

खमाकाश्ञः ज्योतिस्तेजः `वेभ्वस्य कृत्प्नस्य धारणा, एतत्पुथ्वी. विशेषणम्‌ इदं हि वाक्यं प्राणपाद्‌ वियत्पादे विचान्ततम प्राण. पादे) ' असद्वा इदमग्र आस. ` [ तं ८।५७। ६) | (तदाहुः- कपयो वाद तेभ्य आखन्‌ के करपयस्तद्ाहः प्राणा वा कपयः! [ ब० २।२।३। ] इति जगद्ुत्पत्तेः प्राक्प्राणशाध्तानामिच्धि- याणां सद्धावश्रवणात्‌ प्राणोस्पांत्तदादिशतया जीवात्पत्तिवादिभ्राति दन्यथा नेया इति परवपकश्च प्रात तथा प्राणा वियदूादवस्राणशब्द वाच्यादिद्धियाण्युत्पद्यन्त एव } ˆ सव्र साम्यद्रमय्र आसीत ' [छाः ६।२।१। ] आत्मा वा इदमेक एवा आसीत्‌ ` [एः {।१] इत्या दिषु प्रपिस्‌ -रेकल्वावधारणा 7) एतम्माजायते प्राणो मनः सर्बान्द्रयाणि चेतीच्छियाणामाहत्यात्प्तिश्रवणाचात्पदन्त एव नचन्टयासत्ति- घादयो जांवोत्पत्तिवादवदमस्पथा नयो रायसामायात } "प्राणा कषयः. इत्यय प्राणङ्ाव्डस्य सावस्यवा{र््छापङन्दसगानाधिक्ररणपरतया परमात्मवाचित्व्नान्यवाचिखामावात्‌ कथं तदह्यकर्मिन्परमात्ममि प्राणा चा कपय इाते बहूुवचनापपात्तारति चतव्ाऽध्ट-मौण्यसमवात्‌। तत्पाङ्श्चतेश्च बहुदचनश्रतिमाणीं तच वटन्वासमवात्परमात्मन एषं सृष्टः प्रष्गवस्थानश्रवणात्‌ तस्यव प्राणकाच्दुन प्रतिपादनीयत्वात्‌। तत्पवकत्वाद्राचः {व-सु०२,५)४] वागिन्द्रियस्य वागिन्दियकाया- भट पनक्मभूतनामवाच्यवियदा[दिषुध्पवक्त्वासटये वा{गच्ियादि कायराब्दाभमटापादुप्रयाोजनामावाद् प्रटये तेष(मरास्धति{रिति स्थि तम्‌। तथा तत्रव पाड-आनादृचातं स्वधया तदेकमिति महाप्रटयसमये बाप््काय(न॒नश्रवणात्‌ एतस्माजायत प्राण इति मुख्यपराणोत्पात्तवादृं ववत्पात्तवाद्वन्नतव्य इात शह्कायां प्रष्ठश्च भ्रष्ठप्राण इनियवदत्पदययते।

ु०२ख०१. भुण्डक।पानपत्‌ १६७

1. आनीदवातमिति परव्रह्मणोऽननं 1वेद्यमानच्वम च्यते मुख्यप्राणस्य) अवातमिति वायुमाघ्रसत्तायास्तनैव प्रतिपिद्धत्वाहिति स्यतम्‌ तथा वरियत्पादे वायारश्रः -अद्यरापः' ! *अद्भ्यः पवद [ ते० २१ | दव्यादौ वायुरूपाद्वह्यणोऽप्चिसुषटिरुत क्रव्लवायारवाति विपये, तेजो ऽ- तस्तथा द्याह [व ०मू० ।३।१०|। अतः वट वायारव तेज उत्पद्यते वायोरथिरिति हिं श्रुतिराह आपः आपस्तेजस एवोत्पद्यन्ते अचे राप इति हि शरतिसह प्रयवी प्रध्िव्यद्‌भ्य एवात्पद्यते 1 अद्भ्यः प्रथिवी 1 ता अ्मसू नन्ति हि भरतिराह 1 ननु कथमन्नश्ब्देन प्राथ- भिधीयते तच्ाणन्ड ` अयिक्राररूपशब्दान्तरभ्यो महा मृतसृश्यधिका- रलृयिव्चेदाद्कारषःमूतादशल्दनापचारादच्यत तथा ` यदुम रहितं हप तेजसम्तद्पे यनं वदूपां चत्कप्यं तवृद्वम्य ' [ छा० ६।४।१ | इतिक्रष्णरूपस्याद्यसंदन्पितया कतनान्न मुस्यमन्चमद्धश्षब्द्‌नाच्यते अपित्‌ प्राथव्यव। {तरयश -(अभ्दः प्राथवी ' रति प्रधवावाचकवि- सपदशव्वान्तरश्रवणायान्यह्ाध्द्‌न प्थिष्यवाच्यते ततश्च केवलवाय्वाः दरवारवाद्यन्पात्नं तु तन्छरारकबह्मण इति पवपक्च प्रापे तद्‌मेध्या- नादेव तु तलिद्भान्सः \ तुशब्दः पक्षव्यापर्तकः वाय्वगन्यादिक्ब्दैन परमासेवामिधीयत ` तत्तत देक्षत ता आप त्चन्त' ति तत्तत्कायस- रिसंकल्पलक्षणाभिध्यानरःपात्परमात्मदिङ्गाद्‌ चेतन तेजआद्‌ौ दृक्षणासे- भवात्‌ ' विपर्ययणतु क्रमोटत उपपद्यत्‌ ` | वन मू० २।३।१४ ]। तकब्दोध्वघारण ' एतस्माज्ायते प्राणा मनः स्दन्दियाणिच खं वायुज्यतिरापः पृथिवी विश्वस्य धारिणीत्यवं सर्वषां मृतानां परव्ह्मा नन्तयरूपो वायारिग्य्राप इत्य॒क्तक्रमविपययण श्रयमाणो यः क्रमः वास्वादिक्षररक्परमात्मापादानकत्व तवापपद्यते कवटवाप्वाद्यू- एादानकत्व इत्यर्थः! * अन्तरा धवि सानमनसी क्रमण तलिद्धादिति चेन्ना- विशेषात्‌ ` [ ब० सू० २।३।१५ | विज्ञानसाघनव्वादिच्ियाण 1वन्ञा- नमित्युच्यते 1 नन्वतस्माज्नायत इति वाक्य प्राणादीनां सवपामव्यव- हितबद्योपादानकल्यं प्रतिपादयितुं प्रवत्तं कितु प्राणोतपच्यनन्तर मनसश्च सर्वेन्द्रियाणां चात्पात्तिः तत जाक शादिभ॒तानामुत्पात्तारती- न्दिपाणां मनसश्च प्राणमूतान्तयटस्ष्टुतवप्रतिपादृनाध प्रवृत्तम्‌ श्रत्यन्त- रसिद्धमहामूतसरिकमपरत्यभिज्ञानरूपर्पहङ्कादति चन्न ! अविदोषात्‌ अविरेपेण प्राणादीनां सर्वेषां बरह्मानन्तयरूपक्र मप्रतीतस्तत्परित्यम

१६८ रङ्गरामानुजविरचितपरकाशशिकासमेता- (सुरस) |

कारणाभावात्‌ ननु वाय्वादिशरीरक ब्रह्मणो ऽग्न्याद्युतपत्तौ वाय्वादि शब्दार्ना तच्छरीरकवह्यणि लक्षणां स्यात्तना५ऽह्‌-चराचरदयपाश्रयसतु स्यात्तद्यपदेशो माक्तस्तद्धावभावित्धात्‌ ! तुशब्दः शङ्का निवत्य्थः | चराचरष्यपाभ्रयां देवमनुप्यद्क्षादिश्ञव्दत्यपदेशो माक्तः ) वाच्येकदे् भज्यत इत्यथः मक्ता प्रयुक्तो माक्तः। मक्तिभृङ्ः विशिषटवाची ५९. शब्दो विशेपणमात्रे भङ्क्त्वा प्रयुज्यते धाच्येकरदृशे प्रयोगाद्धज्यत इत्यथंः वचसा वाच्यमुत्तममित्याद्परिमाणानुसारात्सर्धेरपा चराचराः स्वार्ना विशिष्टं ब्रह्मेवार्थः विरोपणमाचप्रयोगस्तु अगख्यः ततश्च वाय्वा दिशब्द््ह्मामिधानं मुरुपमेव यद्वा, अमाक्त इति च्छेद्‌ः। चरा चरवाचिशब्देवह्यव्यपदेशऽभाक्तो मुख्य इति यावत्‌ ज्ञसीरवाकि राब्दानां शरीरिपयंन्तसादिति स्थितम्‌ ॥। परकरतमनुसरामः- अभिमूर्पा चक्षपी चन्दमूर्यौ ˆ दृशः भ्रा वाणिववृताथ वेदाः वायुः प्राणो हृदयं विश्वमस्य 0 ( तान्त [7 पद्या पृथिदी देष स्भृतान्तरात्मा % अगु मण्घ्रं प्रस्त॒त्य स्मयमाणमतुमानं स्यादित्यत्रािरिह्‌ दयुटोकः असो वै टोकोऽधिः' [ बृ० ६।२।९ | इति श्रतेः स्मरन्ति मूनयः। या मधान यस्य विपरा वदन्ति खं वे नाभिश्वन्दसूर्यंः नेतरे, द्शिः भ्रात्रे विद्धि पाद्‌ क्षित्तिच सोऽचिन्त्यात्मा सर्वभूतप्रणेता ।1 इति मापितम्‌ वाण्विवृता वागिन्धियव्यापारा एव वेढाः ¦ बायुः पाणः महावायुरेव देहाधारः प्राणः जगत्सवमस्य देहान्तं. हृद याण्यमासिविशेषः। पद्म्यां प्रथिवी पादादेव पथिवीत्य्धः प्रकृत्याः द्भ्य उपसंरूयानमिति तृतीया सवं भूतानां तच्छरीरकत्वात्सर्वेषाम- न्तरात्मेत्यर्थ पः ।। | धों तस्मादग्निः समिषो यस्य सूर्थः पस्मादृक्षरात्‌ अभिमूर्धत्यत्रामिशचब्दनिक्षिटो श्लोको यस्यग्नः

पु०२ख०१। मृण्डकोपनिषत्‌ ! १६९ मूः समिध इन्धनानि “असौ वै लोकोऽथिर्मौतम तस्याऽऽदित्य एव समित [ बृ० ६।२।९ | इतिपञ्वािविदयायां ्रवणात्‌ \ सोमात्पजन्य ओषधयः पृथिव्याम्‌ | अतो हि द्युटाकागेनिप्पञ्नात्सामात्पर्जन्योऽयिर्हितीयः संभवति 1 तसात्पजन्यादोपधयः परधिष्यामम्मो संभवन्ति) पुमानेतः सिश्चति योपितायाम्‌ | ओपधीम्यः पुरुषाम्मो हुताभ्य उपादानमूतामभ्यः पुरुपरूणोऽयिर्योषि- दरूपाय्यौ रेतःसकं करोति, वषयः प्रजाः पुरुपात्सषस्रूताः ।॥ ५॥ एवं पञ्चाभिविद्योक्तक्रमेण बह्वयः प्रजाः परस्मात्पुरुपात्संपरमूताः। 411 तस्माटचः साम यजुंपि दीक्षा यज्ञाश्च सर्वं करतवो दक्षिणाश्च संवत्सरश्च यजमानश्च लोकाः - तस्मदुक्षरपुरुषाहग्यज्ञः सामवेदा अगिहोचाध्या यज्ञाः सोमविकारा: क्रतवश्च दक्षिप्राश्च संवत्सराद्याः काला यजमानः कर्मफलभूताः स्वर्गाद्या लोकाश्रोत्पस्चा इत्यथः सोमो यत्र पवते यच मूर्यः॥ ६1, ये लोकाश्चन्दरसूयकिरणपता भवन्ति ।॥ तस्माच देवा बहूधा संप्रसूताः साध्या मनुष्याः पशवो वरांसि षहुधा क्मजानजादिमेकवाञ्च बहूधेत्यर्थः वयांसि पक्षिणः शि स्पष्टम्‌ \

प्राणापाना बीहियवो तपश्च श्रद्धा सत्यं बह्मचयं विधिश्च

यवो वीर्घश्ुकधान्यविशेषः ! वीहियवङ्ब्दौ धान्यमा्ोपल्षको ¦ तपः कृच्छ्रादिलक्षणम्‌ श्द्धाऽऽस्तिस्यद्जुद्धः सत्यं सत्यवचनम्‌ \ बह्मचर्यं सखीसङ्खगदिराहित्यम्‌ षिधीयत इति विधिः नित्यनेमिति-

कादि; |! ७।। (क,

१७० रङ्कःएमानुजविरवितप्रकाशिकासमेता- [मु०२ख०१]

सप्त प्राणाः प्रभवांन्त तस्मात | तस्मादक्षराच्छीर्पण्यानि वचशक्चुःभोत्रनासिकारन्धयुग्मास्यसंचारीणि सप्तेन्छियाणि उत्पद्यन्ते सप्राचिषः समिधः सप्त जिह्वाः ¦ माहपत्याया अद्यः} इन्धनानि) | काटी | प्रमरत्तयः सतत जिहूाश्च प्रमवन्तं। ति पएवंगान्वयः | सप्त इमे लाका येषु चरन्ति प्राणा गुहाशया निहिताः सप्त सप्त ॥८॥ हमे सप्तापि लोका उत्पन्नाः येषु टाक्रेषु हदयगुहायां सुपुवे लार्यां रायानाः सप्त प्राणाश्चक्चुरादिगाटकप्रदरक्ञेपु धाचा विहिताः संचरन्तीत्यथः सप्त सपतेतिवीप्सा पुरुपमेवाभिप्राया 1८1 | अतः समदा गिरयश्च स्वं स्पष्टा ऽथः अस्मात्स्यन्दन्ते सिन्धवः सर्वरूपाः बहुरूपा गङ्गाद्याः सरित इत्यथः \ अतश्च सवा ओषधयो रसाश्च | स्पष्टोऽथः ननु पृथिव्या एवीपधयो जायमाना हङ्यन्त हृक्षवा- द्भ्यो रसा जायमाना द्यन्ते कथमक्षरात्सर्वं जायत इत्युच्यत इत्या- दाङ््याऽऽह- 9. न्तरा . येनैष भूतेस्ति्ठते न्तरात्मा ¦ यस्माक्रारणादेषोऽक्षरपुरुपः स्वेभूतेः परिवृतः सन्मदृन्तरात्मतया

वतते तस्मात्पाथव्यादिभ्यां जायमाना अपि अक्षराद्गह्मणो जाता इति ङाद्यते वक्तामति भावः॥\९।॥

पुरुष एवेद विश्वम्‌ |

यस्माद्सां सवमूतान्तरात्मा तस्मात्सवमिद्‌ं परुषो पादानकत्वात्- रुष एव तस्मात्तदिज्ञाने सवंस्पापि ज्ञानमुत्पद्यत इति भावः

पु०२स०९। मुण्डकापनिपत ¦ १५८९

प्म तवा बह्व परमतम्‌ | तस्य जगत्सटवरनुकूटः कमरान्दितां व्यापारः }। सषटष्याटोाचना- सकं तपः एका व्यापी सदा शुद्धो निर्मणः प्रकरतेः पर इति बह्म शाष्दितिपरकरतिपरमृतमुक्तात्मनाममृतवत्परमानन्द्‌तया भोग्यभूतं वह्मयाप्य- ध्षरपरष एवेत्यथ

एतयो वेद्‌ निहितं गहायां सावि याग्रस्थि विकिरतीह सौम्य ॥१०॥ दत्यथववेदीयमण्डकापनिपाद्‌ द्विर्वायमुण्डके प्रथमः खण्डः १॥ हे सोमाहं हदय गुहुवर्स्यतदक्षरं वदह्मह सोकं यो वेद्‌ सग्रत्थिवद्ू- मोचामविद्यां विकिरति निरस्यति कृ विक्षप इति धातुः रत्यध्चवेदीयमुण्डकोपनिषद्धाप्ये द्धितीयमूण्डके प्रथमः खण्डः ।॥ १\

[ष , , ।। = 2 निः न्भ

आविः संनिहितं गुहाचरं नाम महत्पदम्‌

आिरित्यव्ययं योगिनामपराक्षम्‌ संनिहितं गुहाचरं दुर्धिज्ञेयस्व-

रुपतया प्रसिद्धं सवतो महत्पदं प्राप्यमुतमित्यथः अतरेतत्सदमर्पितम्‌ एजस्राणनिमिपच्च यत्‌

एजत्कम्पमानं जाग्रदिति यावत्‌ प्राणमूड़्‌ } निमेषत्मुप्तं जाग्रत्सु

प्तादिमदमिद्धप्राणिजातमचाक्षरपरुपेऽपितमित्यधः एतनानथ सदसद्ररण्यम्‌

स्थुलसष्ष्मवस्तुभिराघारत्वन प्राधनीदमाधारमूनामतिं यावत्‌ ताष्ट-

कमेव बह्यावगच्छतेत्यथ्‌ 1... पर्‌ विज्नानायदरि्ठं प्रजानाम्‌ १॥ यो विताने तिष्ठन्‌ [ब ०२।५।२२] इतिश्रतर्विज्ञानङञब्दो जीषपरः

१५७२ रङ्गरामानुजविरचितप्रकाशिकासमेता- [मु०२खमप

विज्ञानादरं जीवाद्धिकं प्रजानामुपायोपेयत्वं नात्यन्तवरणीयमत्यन्त. प्राथनीयमित्पर्थः॥ १॥ यद्चिमयदणष्योऽणु यव्‌चिमत्‌ अविश्शष्डितवुी पिमच्वं विग्रहद्रारा वरृष्टव्यम्‌ अणु- भ्योऽपि श्यामाकादिम्यो ऽणिष्ठम्‌। सक्ष्मतया सर्वान्तःप्वेशयोग्यमित्य्ः। यस्मिघ्रोका निहिता रोकिनश्च। लो किना लोकवासिनः शिष्टं स्पष्टम्‌ तदेतदक्षरं ॑ब्रह्म प्त प्राणस्तदु वाङ्मनः। उशब्दोऽवधारणे प्राणादिकमपि तदात्मफमित्य्धः तदेतत्सत्यममृतं तदवदधव्यं सोम्य विद्धि २॥ तदेतदक्षरमविमाशि अग्रृतमस्सारिभोग्यमिति वाऽधः तदेव मनसा वेष्रव्यं "विद्धि समाहिषमनोषिपयं विद्धि त्र मनःसमाधानं छर्विति याषत्‌ २॥ धनुगुहीतयो पनिषदं महासर शरं दयुपासानिभितं सेदपीत | उपनिषत्पासिद्ध्‌ प्रणवास्यं धनुगरहौत्वा मगवटूपासनया स्थल सूष्ष्म- शरोराद्धिवेचितमाक्षरादिटक्षणमहाख्संयोजितमात्टक्षणं शरं संद्‌- ध्यात्‌ फि कुतेत्यजाऽऽह॒- ऋता आयम्य तद्धागव्तेन चेतसा भगवतसरषणेन चेतसा तद्धनुरायम्य प्रणवाख्यस्य धनुष आयम नाम प्रत्यक्परमात्मनोः हेषहेषिमावठक्षणार्थप्रकाशषकव्वेनानसंदहित- त्म्‌। तद्भावगतेन चेतषषेति पाठे मावः पराततिस्तद्धावगतेन चेतसा तता प्ाच्छया हरमायम्येत्य्थः तस्य चाऽऽयमनं नाम मनसन्दियान्तःकरः णस्य तस्य विषयन्तरविमुखीकरणपर्वकमक्षराख्यलक्ष्य भिमुखतयाऽ -घस्थापनम्‌ रक्ष्यं तदेवाक्षरं सोम्य विद्धि ३॥ हे सोम्य तदेवाक्षरं क्ष्यं लभ्य जानीहीच्य्थः \॥ ३॥

+ कीन हि, ११ "मयौ कि = "नी 3 | (क गव जकः कनया त) सगा + यनेषगणको नेन कृष्यते

जान दाध्नमस्यपुस्तके-- तद्भवं 1 संपयीत;

ष०२व०२. मुण्डकोपनिषत्‌ ७३ उक्तमर्थं पिवृणाति- प्रणवो धनुः शरो द्यात्मा चह तदक्ष्यमुच्यते | ओमित्यात्मानं युश्ीतेत्यात्मरूपशरसमपणे हेतुत्वास्णवस्य धनुष्ट्ुन रूपणम्‌ अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत्‌ ४॥ दिपयान्तरविमुरखनेकाग्रचित्तेन वेद्धव्यम वेधां हि तदेकश्ञेपत्वेन त्ध्यानम्‌ ! यथा लक्ष्ये निमग्नस्य शरस्य लक्ष्यापेक्षया भद्काकारा- सफुरणमेवं परमात्मनि प्रणवेन समर्पितस्य प्रत्यगात्मनस्तत्साम्यलक्ष्णां मुक्तिमापन्नस्य ज्ञानेकाकारस्य दवमनुप्वत्वादिंटक्चषणमभेद्काकारास्फ्‌- पिव तन्मयत्वमिति द्रष्टव्यम्‌ यस्मिन्याः प्धिवी चान्तरिक्षमोतं मनः = ४, 8 सह प्राणश्च सर्वः} तमेवैकं नानथाऽत्मा- नमन्या वाचो विमुश्चधामृतस्य॑ष सतु: यस्मि्क्षरे युप्रयिव्यन्तरिक्षमनःप्राणादिक समवेतं तमेकमव स्वेत- रसमस्तवस्तुनियन्तुत्वेन व्यापकतया जानीतानाव्मव्रिपया वाचस्त्यजत करय हेतोः अमनस्येप सेतुनदयादिषु दहि सतुहि र्लस्य प्रपतल- प्मकः संसाराणवपारमभूतस्यामूतस्येष प्रातिटम्मक इत्यथः ५॥ अरा इव रथनाभौ संहता यत्र नाडयः पयोऽन्तश्वरते बहुधा जायमानः गोमित्ये * ध्य्‌ . ( ओमित्येवं ध्यायथाऽऽ्मानं स्वस्ति वः ! प्रय तमसः प्रस्तत्‌ & संततं शिरामिस्त्‌ टम्बत्याकोासंनिममिल्युक्तरीत्या यच्च हृद्ये रथ- नामो सर्म्िता अरा इव नारयः संहताः संगतास्तच मध्ये पप रकृत आत्मा, अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिमिति देबादीनां समाश्रयणीयत्वाय तत्तनातीयरवरूपसस्थानगुण- कमसमन्वितः स्वी यस्वमावमजहदृंव स्वेच्छया वहुधा जायमानः संच-

।#2) ~ + + 1

जानन्शाश्रमस्थपुर्तके --१ भामा) रव्य मासमा + पराय)

१७४ रङरामानुजविरवितप्रकाशशिकासमेता- [मु०२घ

रते वर्तत इव्यर्थः तमसः परस्ताद्रतमानाय वः पाराय पारतीराप पारावारे परार्वाची तीर इति नेषण्टुकाः प्राप्यभूतायात यावत्‌ दप्राप्तय जामत्पात्मा्त ध्यायधत्यन्वयः प्व व्यानाय प्रवृत्तभ्यां युष्मभ्यं स्वास्त भवतु

य्‌: सर्वज्ञः सववित उक्तोऽथंः | यस्यप्‌ माहेमा भवि, भलोःके संसारतच्चप्रवतनरूप एप महमा यदायः) देव्ये बह्मपुरे येष व्योम्न्यात्मा प्रतिष्ठत:

यस्यैष महिमा भवीति टलीटाविभुत्पन्वय उक्तः दिव्ये व्पोश्नीति विपाद्धिभतिरुकेति व्यासारुक्तत्वात्‌ वकूण्ठाख्य बहपुर परमे व्योश्चि. अयमात्मा प्रतिष्ठित इत्यथः)

मनोमयः प्राणशरीरनेता प्रतिितोऽन्ने हदयं संनिधाय विश्ुद्धमनोगाह्यः 1 प्राणक्षरीरनता प्राणं हरर चतस्य नेता जीवस्य प्राणङारीरलम्भक इत्यर्थः, यद्रा मनोमयः प्राणशरीरो भारूपः [ छा० ३।१४।२ ] इतिश्रुतेः प्राणः शरीरमस्य प्राणश्चरीरकः सचां नेता 'च प्रभरित्यथः अधिभूनायका नता प्रभुरिति हि सैषण्डुकाः। अन्नेऽन्नपारणाम हारार्‌ पाताष्टता यस्तास्माश्रत्त हृद्य सानघाय। तदज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभाति ॥५॥ अमतं यत्‌ अस्पष्टससारगन्धमानन्दर्प यद्भाति तद्रह्य विज्ञान.

शग्ितेन दुषानसमानाकारेणोपासनन पीरा: पज्ञाश्ाहलिनः परिपरश्यनि साक्षात्कुवंन्तीत्यथंः

तस्य फलमाह-

भियते हदयग्रन्यिश्ठियन्त सर्वस-

शया; क्षीयन्ते चास्य कर्माणि ! हद्यस्यान्तःकरणस्य य्न्धयो ग्रन्धिवद्दुर्मोचा रागदेषाद्यः।

मु०२त०२। मुण्डकोपनिषत्‌ १८७५

हस्थानमयत इति ब्युत्पस्या हृ दयक्षब्देन जीवो वा \ वह्यज्ञानेन सावर्पे सिद्धे सर्वविषयकाः संशया नश्यन्ति \ अस्य प्रारब्धव्यतिरिक्तानि एर्वाण्वनेकभवाजितानिं कर्माणि नश्यन्ति नारो नाम्‌ कर्म्णा एटजननशक्तिविनाश्ः "तदधिगम उत्तरपूवांघयोः' [च ०स्‌०४।१।१३. इतिं सुतवेऽघस्य विनाश्करणमुत्पन्नायास्तच्छक्तर्विनाशकरणं शाक्ते एरमपुरुाप्रीतिरेदे ति भा पितम्‌ एतत्सव कदेत्यत्राऽऽह--

तस्मिन्टष्टे परावरे <

परेऽवरे यम्मात्स परावरः 1 स्वच्छा अपि वह्याद्या परस्मा ष्ठा दत्यधः अथवा परावरे प्रावरशरीरके सवात्मभूत इत्यथः तामे तस्मिन्दर्नसमानाकारत्ञानविषयीक्रत इत्यथः “अभ्व इव माणि विधूय पापं चन्द्र टव रादोमंख)।ः्परमुच्य धृत्वा शरोरमङ्रते कृतात्मा वह्मलोकमभिसंमवामिः [ छा०८।१३।१ | इति शारीर वियाग- काल एव पण्यपापास्यकर्मविनाक्स्य श्रतत्वात्‌ सांपराये ततव्या- मावात्‌ [त० सू० ३।३।२५७ ] इति मूतरतद्धाप्ययोरपि तथैव प्रति- पादनात्‌! क्षीयन्त चास्य कर्माणि तस्मिन्दुष्ट इति दश्नसमानाकार- तानारम्मस्रमय एव श्रयमाणः कर्मक्षयः कथमुपपद्यतारमेति वाच्यम्‌ अस्मिन्वाक्ये श्रयमाणः कर्मक्षया दङ्नममानाक्रारापास्नारम्मप्रीतस्य | परमात्मनस्तत्स्राप्तावृपासक्रस्यापं क्षपिप्य उति संकल्परूपः देह्‌- वियोगसमयभावी कर्मक्षयस्त॒ क्षान्तमिति संकत्परूप रइत्यविराधो वृष्ट्य:

हिरण्मय पुर काणं विरजं व्रह्म निष्कलम्‌

तस्यां हिरण्मयः काकश्च इतिश्रत्युक्तरीत्या स्वप्रकाशतया कमनायतया वा हिरण्मयशब्दामिटप्येऽ््युतकरृ्टपदार्थोपठन्धिस्थानतया कोशतुल्ये पर उक्र परमपदे पुर उति पाठेऽपि स्पष्टोऽर्थः विरजं छान्द्‌समद्‌- नत्वम्‌ सत्वरजस्तमोतीतं निष्कटं निरवयवमित्यथः

तच्छुघे ज्योतिषां ज्योतिः

शुभ्रमनवद्ं प्रकाङकानामपीन्दियाणां प्रकाङकम्‌ ज्योतिःश्दित्‌-

दाप्तियोगो वियहद्रारका द्रष्टव्यः

| 1

१७६ रङ्यमानुजविरवितप्रकाशिकासमेता- [२०२ख०२्‌]

तयदात्मविदो विहः ॥९॥ आस्विदो वद्िहु्यदात्मतत्वमिति यावत्‌॥ ठउ्योतिपषां ज्योंतिष्टं प्रपञश्चयति-- तच सूया भाति चन्द्रतारकं नेमा वियुतो भानि कृतोऽयमभेः तस्मिन्दीप्यमाने नैतेषां दीप्तिरस्तीत्यथः नन्वतिमास्वरसरूपवति स्यदो पत्यक्षेणानुभूयमाने तद्धासा जगति भासमाने तत्र सूर्या भातीति प्रत्यक्चपिरुद्धं कथममिधीयत इत्यचाऽऽह- तभव भान्तसनभाति सर्वं तस्य भास्ना सदमिद विक्राति ॥१०॥ हद जगद्धासकमादित्यादीर्नां परिव्रक्यमानं रूपं नेजं रितु परमात्मदत्तं तदीयमेव तेजः! गीतं भगवता-- यदादित्यगतं तेजो जगद्धासयतेऽखेटम्‌ यचन्द्रमसि यचा तत्तजां विद्ध मामकम्‌ \ | गी° १५।१२ ] हृति ! विवृतं चेतद्धगवता माप्यङृता-अखिल जगतो मासकमेतेषामा- दित्यादीनां यत्तेजस्तन्मदीयं तेजस्त॑राराधितन मया हत्त मिति विद्धीति, सतो यावितर्कमण्डितपुरुषतुल्यानामेतपां भास्वररूप्ाटेनामपि अन न्याछीनतेजस्त्वामावान्न मातीतिव्यपदृशो युज्यत इति मावः तस्य मासा सर्वमिदं विभाति 1 सर्वपरपश्चमासकस्यापि सौयादुतिजसस्तः हचत्वेन तदीयत्वाभावादिति मावः \ अच्र वक्तव्य सर्वं कठवष्टीविः वरण उक्तं सचैव द्रष्टव्यम्‌ \\ १० उपसहरति-- बह्वेदममृतं पुरस्तातपश्राद्रह्म दक्षिणतश्वोत्तरेण ! सर्वासु दिषु यदिदं हदेयते तत्सवं बह्येवेत्यथः ¦ अधश्चोर्ध्वं परसृतं बरह्मवेदं विश्वमिद वण्षिम्‌ ११॥ दत्यथधवेदीयमण्डकोपनिषदि द्ितीयमूण्डकं द्वितीयः खण्डः २॥

पय्ाषयपजदयया पनम

[मु० दख ०१ मुण्डकोपनिषत्‌ १५७

वरणीयतमं बद्येषेत्यथः शिष्टे स्पष्टम्‌ ११॥ इत्यथववेदी यमृण्डकरोपनिषद्धाष्ये ह्ितीयमुण्डके द्वितीयः खण्डः २५ समाप्तं चेदं ह्ितीय म॒ण्डक्रम्‌ नन्वेकस्यैव बरह्मणः स्वदेहानुप्वेशे तस्य सुखहुःखभोक्तत्वप्रसङ्ग इत्यचाऽऽह-- ज्‌ 7 ~~ ह८~> ज्‌ द्रा पणां सयुजा सखाया समानं दसं परिस्वजाते | य॒ज्यत उति यक्शब्दो गुणपरः समानगण्यकः सरुमिति व्यासाय विवुततत्वात्‌ सयुजो समानगुणकौ सखाया अपहत पाप्मत्वादिगणेः पर

स्परसमानो द्रा सुपर्णी द्रौ पक्षिसहल्ञा समानमेकं वृक्षं वृक्षवच्छदना्ही शारीरं समाभरितावित्यथः। ^ षः सन्य अं ( तयोरन्यः पिप्पलं स्वा््यनश्चचन्यां अभिचाकशीति १॥ तयोर्मध्येऽन्यतराो जीवः स्वादु परिपक्ं पिप्पलं कमफ्टं भहु अन्यस्त परमालाऽभश्ान पव प्रकराक्ते अच क्षरारे तदाश्रयर्जावपरा- दिषिपयवाचकरशब्डनिगरणेन विषयिवाचकूवक्षयुपर्णादि शब्द वृक्षत्वाध्य- वसानटक्चषणरूपका तिङयोक्तिविचच्छात्तवेशोपायाते द्रष्टव्यम्‌ ॥१॥

ससाने वृक्षे परुषो निमश्रोऽनीशया शोचति स्यमानः

अनीया मोग्यभूतया प्रङ्रत्या मह्यमानः। परामिध्यानान्त तिरोहित ततो ह्यस्य वन्थविपथंयो दैहया गाद्वा सोऽ्पाच्युक्तन्यायेन 1तेरोहितपरमा- त्मश्े पत्वज्ञानानन्दलटक्चषणस्वस्वरूपः सन्वृक्चषवच्छदनाह पकस्मिच्छरीरे जीवः स्थलोऽदं करशो्टमित्यादेतादास्प्यबुद्ध्या पांसूदकवत्देकता-

मापञ्चः सस्तव्ससगकरताने दुःखान्यनुभवतात्यथंः

जुष पदा पश्यव्यन्यमाशूमस्य

छ. ® _ #~ ^

माह मानामात वातशाकः॥२॥ इतिशब्दो बुद्धिस्थप्रकारतचनः ) चज्ञब्दश्चाध्पाहत-यः यदा्सों जावा नमय्मास्स्वस्म्‌ाःदारकत्वानयन्तुव्वद्यापत्वादना 1दट्ष्षण स्चक्र-

माभेः प्रीतं परमात्मानमसिटजगदशनलक्षणमस्य महिमानं यद्‌ २२

१७८ रछ्रामातुजविरवितप्रकाशशेकासमेता-- [मू०६्०१]

पश्यति तदा कीतक्षोको भवतीत्यथः 1 केचित्वनीरया<नीशंत्वनास- मर्थवेनेव्यर्थः लोके हि पदादौ निसम्मः पद्कादिसवन्धेन सुद्यमानः स्वयं निर्ममनासमर्थतवेन सोचन्स्वोद्धरणसमथं स्वयं पङरूाडावनिमग्च रवस्मिन्प्रीतिमच्वेन रहम्दतं तस्योद्धरससामश्य दष्टा वीतशोक भवति तत्ससाधिरच्ानसखंवेयः) नचास्मिन्पद्षऽनाङक्ञाया भाग्यमूतया प्रक व्येति भाष्यदिरोधः शङ्कनीयः मग्यभूतयस्यस्यानाकयेत्यतद्रिवरण- रूपत्वाभावात्‌ तस्य सामथ्वलब्धाथ।नुवाद्रूपत्वा।दाति वदान्त ननु कथं द्रा सुपर्णेति मन्त्रस्य जीवपरमात्मभदुपएर््यम्‌ अन्तःकरण जीवपरो ह्ययं मचः पेह्िरहस्यवाह्धणेधस्य सत्रस्य तधा व्याख्या तत्वात्‌ तथा हि तगारन्यः पिप्पलं स्वाद्रर्चाति सच्छमनश्चन्नन्योऽः नमिचाकृशीति ¦ ज्ञस्तायेती सचवक्चस्धी ` इव्यय स्वाद्रृत्तीव्यतद्न्तस्य वाद्यस्य सक्वपरत्वमनश्चन्तित्यादैः श्वेचस्जपरत्यं प्रतीयत सच्वक्चेयज्ञशब्दो जीवपरमात्मपरावति वाच्यं तयाः क्षब्दुयारन्तःकरण- जीवपरतया प्रसिद्धसखात्‌ तदेतत्मस्यं यन स्वप्र परयति ' अथ योऽयं शारीर उपद्टास क्षवस्तस्तावतो सच्वकश्षचज्ञा' इति सच्छक्षचज्नक्षव्दयो- रन्तःकरणजवरब्दाभ्यां शर्यंव ्दुर-चतत्रास ) यन पस्यताति करण. त्वप्रतीतेः सं ह्यन्तःकरणं स्वप्रदरष्रव्वाच ला हि नावः अत्यं मन्बोऽन्तःकरणजीवपर टत चत्‌ तावन्वीवपरमाल्परत्वमस्य मन्यस्यापि वदितुं शक्यते अनेन मन्यण तल्याथधतया प्रस्यभिज्ञायः माने ˆ समाने वक्ष पुरुपा निमग्नः ` इत्यनन्तर मन्ये जीवपरयाः प्रातिः पन्चत्वात्‌ ! अस्य मस्वस्य ' तद्रंकाध्याच ' समानं वृ्ं पररपरस्वजाते समाने वृक्षे पुरुषो निम्र हति तयारकाध्य हि प्रतायत समाने वृक्ष हति मन्त्रे पुरुषो जीवः अन्तःक्ररणम्य पुरपश्व्दुवाचित्याभावात्‌। काचाति मुष्यमानः परयति वीतशोक इति पदानामस्वारम्यप्रसद्राच अन्यश्च परमात्मश्ङब्दाक्तत्वास्स्वावपयफज्ञानन वीतदाकटेतुत्वाच्च कवलमनन्तरमन्वेका््यादह्ा मुपर्णति मन्वस्य परमात्मपरत्वं कितु स्ववाक्य स्वाद्रुत्यनश्चद्चन्य इति माक्तव्वामाकूुतवश्रचणाच तद्वसायते। चश्युःश्रोच्ादीनां द्र्रत्वधोतुत्वादिवदन्तःकरणस्यापि करणत्वादुव हि भोक्त हि संभवति जीवस्य व॒क्षङ्ञच्दाकदहषरिप्यद्गदुश्षायमेवा- नश्रत्वमपि नोपपयते तहि पङ्किश्रतः काथः | उच्यत- सस्वं बद्धजीवः। दव्यासुव्यवसायपु सत्वमदी तु जन्तुषु दति नामानृक्ञासनाजन्तुपर-

[मु०६ख०१ एण्डकापानेषत्‌ १७५९,

त्वावगतेः जन्तुश्च चत्तनः प्राणां तु चेतनां जन्मी जन्तुजन्युकषरीरिण दाति नासपादठात्‌ बन्यान्विनप्यान्चेव बुषटसत्वानिति प्रयोगात्‌ | तदस्ति प्राव्यं बा दिवि दवेषु वा पुन्‌: | सर्य प्रकर{तिजसुक्त यदेभिः स्याज्िभिगणेः॥ इति दुर्नाञ्च \ सषच्तराब्दश्चाच परमात्सपरः 1 अथन्तरपरसिद्धाकाश्चप्राणादिश- व्डवद्थानुपपत््या परमात्मपरत्वा पपत्तेः क्चचज्ञोऽक्षर एव चेति परमा-

त्मानं प्रयोगात्‌ क्षिच नानातीत्यवसवाथस्य तस्मिन्नेव पुष्कटत्वाश्च , मोक्षधमं--

ततखेगुण्यदही नास्ते परमात्मानमश्चसा प्रादेान्ति द्विजश्रेष्ठ क्षचन्ञं निरगुणात्मकम्‌

सर्वावासं वासुदेवं क्षचन्ञ विद्धि तत्वतः 1 इति तञ्रैव- विन्वम्रधां विश्वभुजो विश्वपादाक्षिनासिकः। एकश्चरति क्षघेषु स्वैरचारी यथासुखम्‌ | धवा हारीराणि ज्ञानानि श्युमाश्चुमे। तानि वाचे योगात्मा ततः श्ेवज्न उश्यते

टतिं प्रयोगात्‌ } तयव कप्लिसरिसंवादे-ज्ञातानामासरे भष्ठो ज्ञौ प्रष्टा छविरुपकश्चक्रः ।ज्लात्रकां दुद्घ्यमानाप्रतिबुद्धयोः परमसतं विदित्वा निरवयवमनामयमस्पाद्दुःखाद्विमुव्यतव एवेति बुद्भ्यमानाप्रातिवद्धक्ञ. ष्ठाभिहितयाश्िदवितोः परस्य क्षेवज्नशब्डेनाभिधानात्तचेव पथ्चविंा- तितच्वानि-वग्ञम्डनोक्त्वा, एतस्माद्गादपवृत्तोऽपवर्गः क्षेचज्ञः श्चि रुपेक्षको बुद्ध्यमानाप्रतिवुद्धयोः परस्मादिवि) तचैव-अन्यदुव्‌कमः- न्यत्पुपष्करवणम्‌ तथाध्न्यत्श्चैचमन्यः पुरुषः पञ्र्विक्ञकोऽन्यश्चास्मा- त्सेचज्ञ इति पनश्च तथैव \ एवमासुर्‌ऽन्यद्रव्यमन्यः पुरुषः पञ्चर्वि- सा तितच्वमन्यो ऽस्माद्रचज्ञ इति पञ्च विदात्परस्मिन्क्षेषत्तशष्दप्रयागात्‌ सनत्कुमारनारदसंवादे च- पश्यः परयति पदयन्तमपरश्यन्त परयाते पर्यन्तं परय पर्यत्वाद्पहयाव्पशयेन पक्यते ५: इति श्टोकमुक्त्वा पकरतिं क्षेचं क्षेवज्ञं चापरः क्षेचन्ञः प्किशकोऽ- तुपर्यति नतु पञ्चिविककः क्षेवत्तः प्रक्रातिर्वाऽपरं क्षेचक्तं पश्यतीति प्रयोगाच ! अच ह्यात्पशष्दवल्ध्वैचस्शब्द्स्य जावपरसाधारणस्य पञ्च-

१८० रद्धःरामानुजषिराचितप्रकाशेकासमेता-- [मृ०३स०१

विश्परशब्डविरेषितस्य जीवपरमात्सकिपयत्वदङनाचच। यो<स्पाऽभ्त्मनः रूरयेता तं क्षेचज्ञं प्रचक्षते य: करातितु रूमाण स्र भूतात्मेति चोच्यते,

ट्(ते सानयययागासख यन स्वप्रं पर्यतः यनत्थेभवे तुतीया येन विरिष्टः परास्य स्वध पहयतीत्युच्यत ततश्च काठिन्यवान्यो बिभ- तीति परथिवीद्रारा काटठिन्यवत्स्वप्रद्रष्टत्वम्‌ जीवद्नारा परमात्र घण भवतीति विरोधः शाररकरब्श्च ठस्यंप एव शास्र आत्मे [तवत्स्वत्वातस्त्सम्स्तवाचदचच्दछरारक परमाव्मन्यपपयत उपत््‌ ति निरूपाधेकं ष्टुत्व तस्यवापपद्यते एवं शारीर उपद्रष्ेति पदर येन परस्य क्षेवज्ञशब्डवाच्यत्वमुपपाद्ते भवाति! ञतो द्रा सुपर्णेति मन्यो जीवपरमात्मपरः किं ˆ इयदामननात्‌ ` इत्यधिकरणे ` दरासुपण। ` इति मन्वे भाक्वमोक्योः प्रतिपादयता ' कतं पिबन्तौ इत्यचय तु माक्ञारव प्रतिपादयता, पिबन्तापरितिं भवणात पचन्तााव॑त्वतच्छचिन्यायन पिचद्‌।पवत्स्मुदायलक्षकमिति वाच्यम्‌ मुख्याथपरित्यामे कारणाभावा) प्र्वपक्ष क्रत्वा कतं पिबन्तौ (दा पणा ` इत्यत्र द्विलवस्ख्याप्रतीतरवयं प्रतीयते तच पुथगतिं मन्व तयरन्यः पिप्पठं स्वाद्र्यनश्चन्नन्यः ` इति अक्षा नायाद्यत।तः परमास्म, प्रतीयत अत एव ` ज़ष्ट यदा पयत्य- न्यमाराम्‌ ` इति चाक्यदपं परमात्मन एव प्रतिपादनं दह्यते ऋतं पिबन्ताविति मन्व च) अन्यच धममादित्युपक्रमण परमात्मनः प्रकृत. तरात्‌ यः सतुरजानानामक्षरं बह्म यत्परामिति परमास्मदिपयवास्य- रोपाञच्च परमात्मव प्रतिपाद्यः अत कतं फपिविन्तादिप्येतच्छविन्यायेन ज्यम्‌ अतो वेद्यामेदाद्िदययामेद्‌ इति तदीयभाप्य एव प्रतिपा- देततया तयोमन््रयाभिन्नाधव्वसमथनस्य तद्धिरुद्धत्वात्‌ ! तस्माद्रा सुपणाते मन्य! जावपरमात्पर एव सत्छक्षेचक्ञशब्डावपि तत्पराषि त्यव चुक्तम्‌

प्रकृतमनुसरामः--

यदा पश्यः पश्यते रुक्मवर्णं

कतीरमीशं पुरुषं ब्रह्मयोनिम्‌

[सु०२६ख०१ मण्डको पानपत्‌ १८१ तदा विद्रान्पुण्यपापे विपय निरञ्जनः परमं साप्यमपति॥ ३॥

पयतीति पश्यः पाप्ाध्मापेटूहशः शः ( पाण्स०३। १६४ | इति शप्रत्ययः रशिचवात्परयादेशः यास्मिन्कलटे परयो बह्यदशी) (आ दित्यवणं तमसः परस्तात्‌ दिरण्यर्मश्र हिरण्यकेशः | छा १।६।६ | रव्युक्तरीत्या देदीप्यमानमङ्कलविग्रहयुक्त जगद्‌ाद्ोतारं तत्कतार्‌ं बह्म योनिं तस्मादेतद्भष्येतिनिदटाव्याकरतवह्योपादानभूतम्‌

भगवानिति र्ाव्डोऽयं तथा पुरुष इत्यपि निरुपाधी वतते वाददेवे सनातन

इव्यक्तरीत्या परुपक्व्डनि्ं वाद्धदेवं यदा परयाते तदा पुण्यपापे निरस्य निरस्तप्रक्रतिटेपः सद्प्हतपाप्मव्वादिगुणाषएटकलक्ष णेन बाद्धेण खूपेण परम्‌ साग्यमृपेतात्य थः बह्ययो निमेव्यच व्यासा पष्टीतत्यस्ये छक्णापरसङ् द्र्य निङष्दयोः सामानाधिकरण्थमित्युक्त तद्‌ तिसुन्द्रम्‌ ३१

(८ = प्‌ (क प्राणो येष यः सव॑कृपविभाति

सर्वाणि हवा दमानि यतानि प्ाणयवाभिसविङन्तीस्यादाविष

प्राणशब्दः परमात्मपरः एष परमात्मा सर्वंमतेराधितो मवदीस्यर्थः। विनानन्विान्तव तेनातिवादी

मवेति लोण्मध्यमपुरूपेकव चनं विजानञ्छ्रूवणमननाभ्यां जानन्वि- हास्तम॒पासीनस्तेन परमात्मनाऽतिवादी भवेति शिष्य प्रत्युपदेशः अतीत्य सवान्वदितुं शीष्टमस्य सऽतिवादी यस्तु स्वोपास्यदेवतायाः सवां विशापत्वं वदति सोऽतिवारद्‌। त्युच्यते

आत्मक्रीड आत्मरतिः |

यस्य क्रोडाऽप्त्मन्येव नोद्ानादिषपु आत्मक्रीडः यस्य रतिरा- त्मन्पेव स्क्दन्दनादिषु आत्मरतिः रतिः घक्चन्द्नादिजन्या प्रीतिः कीडोदयानाद्िजन्यति भूमाधिक्ररणे व्यासरर्यरक्तव्वात्‌

क्रियावान्‌ !

अननुसंहितफटक्ियानुष्ठानक्टः एवमभूतश्च मवेति योजना \

फियावच्वं किमथमित्यचाऽऽह-

१८२ र्करामानुजावराचतप्रकाशेकासमेता-- [सु०१स० |

#

एप {हि त्षविगं वश्छिः

वी

हाते क्रियया ह्यन्तःकरणे परिङ द्र ह्यविद्या निप्पखा यद्यषिदां वरिष्ठो भवति॥४॥ सत्येन ठष्यस्तपसा देष आत्मा हः | न् सम्यग्ज्ञानन्‌ वह्मचर्मण नित्यम्‌ | अन्तःशरीरं ज्योतिर्मयो हि शुभो- पश्यन्ति यतयः क्षीणदोषाः " | रागादिदाषशुन्पा जितेन्द्रियायै पश्यन्ति शरीरान्तर्वर्ती ज्ञाम्‌- मयो नदष आत्मा| | मनसश्चान््रया्णां द्यक्राग्यं परमं तप. इत्यु क्तबाह्याभ्बन्तरोन्तुवेकाग्यलक्षणतपसाऽप्गमोत्थज्ञानेन खसं ङ्गा दराहत्यलक्षणानेत्यवह्मचर्येण सत्वेन भूताहतवचनेन लभ्य. साक्षात्कतव्यः अथवा टमभ्यः प्राप्य ह्यथ: प्रापिश्वापास्नाद्रारेति द्रष्टव्यम्‌ ५4 | सत्यन ठभ्य इत्युक्तं सत्यं स्तौ ति-- . सत्यमेव जयति नानृतं सत्येन पन्था विततो देवयानः लके सत्यभव_ जयाति नात्रतं सत्यवादिना द्यनृतवादी परिभूयते

चत्राद्ल्पण वितता विस्तीण। देवयानाग्यः पन्थाः सत्यन हि मवातं सत्यवादृनाो हि मवतीत्यर्थः

माग वाङ्चनाषएट--

येनाऽऽकमन्त्यषयो द्या्कामाः | विगतत्ष्णाः सत्यदशिनों येन मागण तत्पराघ्ुवन्ति हि किं तद्ित्य- तराऽऽह- पच तत्पत्यस्प परम निपानम्‌ £

पत स्थान सत्यवदनस्य परमप्रयोजनमतं मर्त मह्या ५५स्तं॒तत्स्था- तामत्यथः

[मु०६ख | मुण्डकोपानि घत्‌ १८२

अधिरादिप्राप्यं विश्िनशि- बृहच तदिष्यमाचिन्त्यरूपं सूक्ष्माच तस्दुक्ष्मतरे विभाति स्वरूपतो गुणतश्च बहत्परमाकाशनिखयं वाद्नसागोचरकमनीय- ख्पवत्वाचेतनान्तःप्रदेश्नसमथाजीववगादपि तदनुध्वेकशषसम्थतया सक्ष्मतर दुष्यते.) दरात्सुदरे तदिहान्तिके पश्यत्स्विहैव निहितं गुहायाम्‌ ७॥ वरूराददूरे प्रकते परस्ताद्रतमाने परमपदेऽन्तिकेऽण्डान्तवपिनि रविम-

2 ल, ने, + कि

ण्डले परयत्छु बद्यद रि प्विहेष हदयाकाशे ननिहितमित्पथ्‌ः चक्षुषा मृद्यते नापि वाचा नान्यर्दैवेस्तपस्ा कर्मणा दा देवा इन्द्रियाणि शिष्ट न्यशटम |

ज्ञानप्रसादेन विशुद्धसच्वस्ततस्तु तं पश्यते निष्कट ध्यायमानः <

ज्ञायतेऽनेनेति व्युत्पस्या प्रज्ञा तस्मा्रसृता पुराणी" [श्वे ०४।१८] इति श्रुत्युक्तरीत्या ज्ञानप्रपरणहेतुः परमात्मा ज्ञानङ्गाद्धैनोच्यते ' अय- मन्वयः- निष्कल परमात्मानं ध्यायन्परमात्मप्रसादन विद्ुद्धान्तःकरणो भवाते तदनन्तर दृशनस्मानाकारज्ञानेन विषयी करोतीव्पथंः॥८ 1

एषाऽणरात्मा चेतसा वेदितव्यो

यस्मिन्प्राणः पञ्चधा संविवेश प्राणाश्चत्तं सवमोत प्रजानां

यर्मिन्विशुद्धे विभवत्येष आत्मा ॥९॥

स्मिन्नात्माने प्राणापानादिपञ्चरूपेण विभक्तः प्राण आभ्रित इतरेरिन्दिधः सह प्रजानां सर्वमपि मन आश्रितम्‌ यरिमिश्च परमा- त्माने विशुद्ध प्रसन्ने सव्येप जीवात्माऽ्पहुतपाप्मत्वाद्गणाटक विशि. छतयाऽऽविभंवति एप दुर्वित्तेय आसा विष्द्धेन मनसा ग्राह्य इत्यथः

१८४ रङ्सामातुजविराचतप्रकाशिक्रासमेता- [मु०३ख०प्‌

यं यं लु सनम्‌ संपिभाति विशद्धसयः काएयते ` + क़ 3 ^~ श्च यस्थि कपान्‌। तं तं ठकं जयति तांश्च फामाम्‌ संविभाति संङल्पयतीत्यथंः। कामान्रूपादी श्यति वशी करोती- त्यथः 1 रिष्टं स्पष्टम्‌ 6 ~~ (शि तस्मादामज्ञं दयचयेदूतिकामः १०॥

- ९... ¶\ य॒ प्‌ (म मः [य्‌ # ल) इ्यथवपेदीयगुण्डकोपनिपलक्रायिकायां तुतीयमुण्डके सवः लष्डः | 3

यस्मादसौ वशीक्रृतटोककायतया लोकान्करामांश्च प्राप स्वमक्तान्प्रा- पयतु शक्तोति तस्मादेश्वयाद्वि्ाणः प्रीताध्सावात्मज्ञो मद्यमभिट. पितं वर प्रयच्छतीति बुद्ध्या प्रजयदत्यथः॥ १०1 इत्यथर्वयेदीयमुण्डकोपनिपल््काश्िक्ायां त॒तीयमुण्डके प्रधन: खण्डः

आत्मवित्पजाया माक्षफन्करत्वमाह-- ददुतत्रमं वद्य धाम्‌

यतर विश्वं दिति भाति गभम्‌ | यद वह्माणे विभ्व जीवनातं नटित ननिमलं स्वप्रकाक माच्छत- दीदरशं सवंकामास्पदतया धामन्लन्वितं पर वह्यस पूर्वप्रकरत आस्मन्ञो वेदेत्यथं. = + रि उपासते पुरूपं ये द्यकामास्ते (ऋ + शुकमेतदतिवतन्ति धीगः १॥

प्रज्ञाराठिनस्ताटश्मात्मन्ञं पुरुप फलान्तरकामनारहिता मुमुक्षवः सन्तः परमात्मानमिवापासते एतच्छुक् चरमपातुमतिक्रम्य वर्तन्ते. जन्म्युन्या मवन्तव्यथः

>, 9 0 2, 1)

मनाने न्य ध्व ०2 1 ^~. , [क 1 7 शि 1 भष 0 ++ शपरान्कक ~ चक) 7 4

जागन्दाप्रमत्यपुर्तक-- जयन |

सु०ख०२े] मण्डक्रोपमिपत्‌ १८५

कामान्यः कामयते मन्यमानः स॒ कामभिजांयते तत्र तन्न पयाप्तकामस्प कृतात्मनस्तु इट्य सथ प्रविटीयन्ति कामाः ॥२॥ यस्तु देवत्वमनुष्यत्वादीन्कामान्मोग्यतया मन्यमानः कामयते

तत्र देवत्वमनष्यत्वादो कामिः कामेस्तत्तत्कामवश1दाते यावत्‌ देव- मनुष्यादिरूपेण जायते पया पाररपण्‌ बह्माणे कामनविता वाद्ता-

त्मतचस्यास्मिन्नेव जन्मन्याश्ा प्ता जन्मान्तरप्रशाक्तारत्य्थः।

करतात्मन इत्य शब्दद्ईर्‌ करोतीस्यत्रेव करधातोज्ञानमथः ।॥ २॥ न्यमात्मा प्रवचनेन सण्यां मेधया बहुना श्रुतेन प्रवचनङाष्देद मननं लक्ष्यते तत्साधनत्वान्मे धाशष्डश्च निहिभ्यास-

नवाची भ्रवणमनननिरहिध्यासनैः केवटैर्न प्राप्य इत्यर्थः कतु तचाऽऽह-

जत पृण पय॒ यमेषेष णतं तेन्‌ कश्यः एष परमात्मा यञुपास्रकं वृणते तेन प्राप्यस्तेन वरणीयेन प्राप्य इति यावत्‌ म्रियतमश्च वरणीयो भवति परियतमस्वं स्वस्मिन्प्रीतिमत एव अतश्चायमर्थां लभ्यते \ यस्तु परमात्मनि निरतिशयप्रातमान्स परमात्मानं प्राप्रोतीव्यथ उक्तो भवति प्रातिरूपापन्नभगवहुपास्नस्य भगवसीतिद्रारा भगव स्पा तत्व मिव्यथः 9 4 + तस्थेष आत्मा विवृणुते तनू स्वाम्‌ ३॥ तादृक्षस्यो पासकस्थैप आत्मा स्वात्मानं प्रकाशयति स्वानुभवमुत्पा- दयतीत्यथः *३ त्म्‌ @\ पय्‌ ५. नायमात्मा वटह्‌निि क्क्षान = 1- ¢ प्रमादात्तपसो वाऽप्यलिङ्कात्‌

अयमात्माऽवसन्नमनसा लभ्यः! अवस्रादो नाम देक्ञकाटवगुण्या- दिजन्यदेन्यं तद्भावो हि बलम्‌ प्रमादोऽनवहितचित्तता ! तपःरन्द्‌- २५

१८६ रङ्घरामानुजविरवितप्रकाशिकासमता- मु<६ख०२)

रतपःप्रधानसंन्पासाश्रसपरः 1 तप एव द्वितीय इतिवत तस्य लिज्ख िखावज्ञोणचीतश्िक्पजलपवेचादि तदहितःस्पन्याप्रादर्पत्यथः तपस इव्येतदाश्रमान्तरस्याप्युएलक्षणम्‌ सवाश्रमाणामपि बह्यविदया- धिकारसच्वादिति दव्यम्‌ लिङ्कशन्येराश्रमेनप्राप्य इत्यथः 1 आश्रम- विङ्कान्यपे्चितानीति यावत्‌ एतैरुपाये्यतते यस्त विद्वस्तस्यप आत्मा विशते बह्म धाम ¢ || उक्तेब्टाप्रमादसलिद्धा्रमेय। विद्भान्बद्यपाप्तये यतते तस्य ॒तावुक्षो- पायसंस्यतमातस्वरूप घाम प्राप्यं पर व्ह्यप्राप्रतीत्यर्थः॥४॥ सप्राप्पनमृषया ज्ञानतृप्ताः रता- | | त्मानां वीतरागाः प्रशान्ताः तच्वदृशिन एन परमात्मासं जीवदृक्षायामवानूुभूय तनानुमवेन सतुष्टा लन्धा्सत्ताका अपमगतविपयाक्ञा अत एव निगृहातेच्ियाश्चये सन्तत्य: 6 ध्‌ ते स्वगे सवतः प्राप्य धीरा युक्तात्मानः सवसवाऽऽविशन्ि ते सर्वदृशावच्छदंनाम्तवहिश्च स्बवस्तुगतं परमात्मानं देश्चविरेष-

विरिष्टं प्राप्याऽऽविभ्‌तव्राद्यरूपिशिष्टात्मानां धमभृतन्ञानन सव॑ वस्तु गत्या व्याप्रुवन्ति सवंमनुभवन्तीत्यर्थः॥ <

वृदान्ताविज्ञानसानिश्विताथाः सन्यासयोगायतयः शद्धमन्याः |

ये निजितेन्दिययामाः काम्यकर्मसन्यासेन शुद्धान्तःकरणा वेदान्त- अरवणजन्यन्ञानेन (निज्ञातपरमात्मतत्वा इत्यर्थः,

ते बह्मरोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे ब्रह्मेव लोको बह्मलोकस्तज वर्तमाना बह्मनिष्ठाः परान्तकाले,

[० ६ख०२| मुण्डकोपनिषत्‌ १८७

अन्तकाले मामेवेव्यक्तचरमङेहावस्ानसमये पराम्रतास्पसन्नाद्रह्मणो हताः सवे पारमृुच्यन्त इत्यथं इति विशेष दशयति | च० स्‌०४। ९।१६ | इति सूरे व्यासाधरयं मन््रखण्डो दिवृतः। ते बह्मटोकेषु परा. न्तकाले परामृताः पारिमुच्यान्त सवं इति पाठेते चरमक्रीरावसाने भगवलोकेषु परमम्रतश्दतं वबह्य प्राप्यप्रापक्रत्वेन येषां ते परास्ता बह्म प्राप्ता इति यावत्‌ स्वरूपतिरोधायकातिद्यया सवासनं षिम॒क्ता भवन्ति, ` परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिप्पद्यते ` | छा० ।३।४]| दति श्रतेरित्यधः। मृगवल्ोकस्यैकतया कथं बहुत्वामिति शङ्नी- यम्‌ पारपुणस्य सवगतस्य सच्पसंकल्पस्य स्वेच्छापरिकल्पताः स्वासा- धारणा अप्राक्रताश्च लोका नात्यन्ताय सन्ति?) इति | भ्रतिस्मृतीः तिहासप्रामाण्यारद्‌ति भसवता भाप्यक्तोक्तत्वात्‌ गताः कटाः पश्चदश प्रपिष्ठा देवाश्च स्वे प्रति देवतास

मच्यमानर्जीवोपकाास्काः प्राणभद्धाकाङ्ावायज्योतिरप्परोथेवी यमनोन्नवीर्यतपोमन््रकर्मलाकनामानींति षोडश कलाः प्राणमस्‌- जत प्राणाच्छ्रद्धाम्‌ | ' | प्र०६।४। | इत्यादिप्र्नो पनिषटुकत प्राणादिना- मान्तपोडश्कलामध्ये क्मव्यातिरिक्ताः पश्वदश् कठा; स्वस्वधकरदिषु सश्टेपविशेपयुक्ता भवन्ति देवा षागादीन्ङियाणि तदपिष्ठाचािदेव- तास प्रतिष्ठां संखगविेपं गण्छन्तिन तु छीयन्ते। इच्छियादीनामाकल्प- स्थायित्वात्‌ ' यचास्य पुरुषस्य प्रतस्या्े वागप्येति वातं प्राणश्च- ्षरादित्यम्‌ ` [ बु० ६।२।१३ | इत्यादिषु वागादीनामनगन्यादयप्यय- श्रवणस्य भाक्तत्वमित्यगन्याद्गतिश्च्तेरितिं चेन्न 1! ˆ भाक्तव्वात्‌ ` हृति सूितव्वात्‌

कम[णि विज्ञानमयश्च आसा प्रऽव्यये सवं एकी भवान्ति \७ ॥}

यानिच कमाणणि अदृत्तफलानि दंरनसमानाकात््वानारम्भसमये क्षपिष्य इति संकत्पवेपयभूतानि तानि कमाणे वंज्ञानमय आत्मा च्‌ाक्षरात्पसत इति सचस्मात्परभतऽव्ययऽश्वर एक भवान्ति परमात्मप्री त्यप्रीतिरूपएणै कमणां तकाभावस्तद्धमभतज्ञाने टय एव ! जावस्य- कीभावो माखरूपाल्मक्रभ॑द्काकारप्रहाणप्र्‌ कर्मणां नाश्ाककलानं मुच्यमानं प्रति नोपकरपात्व मिते भावः ५५५

१८८ रङ्रामालजकिरिवितप्रकाशिक्ासमेता- मृ०श्स०र्‌] तदेवोत्तरमन्त्रेण विशद्यति-- यथा नयः स्यन्दमानाः सपुदेऽस्तं गच्छन्ति नामरूपे विहाय |

यथा गद्खमयम्मनासरस्वत्यादिनद्यः स्वाव्पाततेस्थानभ्यः प्रसुता गङ्ाय- मनासरस्वतव्याद्रीनि नामानि श्ुक्घङृप्णलाहेतादान रूपाण विहाये कतामिव भजन्ते

=

तथा दिद्रान्नामषूपाद्ठिमक्छः परात्पर पृषटपमुषति दिव्यम्‌ <

तट्रदेषु भेदकेनामरूपादिभिधयुक्तः सनू दिव्यो ह्यमूर्तः पुरुष हृति मन्प्रतिपाद्यं पुरूष प्राप्रोति युथा नर्द्{समद्रजटयोवंस्तुता नैक्यमपि मेदकाकारप्रहाणमाञमेविहापि मुक्तस्य परमात्मना . पृवमुक्तात्म- भिरपि नेक्यमपि तु परससाम्यसाचप्रू अत एव कठवल्यां शुद्धे ्द्ध- मासिक्तं ताद्गेव भवतीति साद्ुद्यमवाक्तन तु तद्धावः। नन्ववय- वाति(रकावयव्यन्तराभाववादनां परस्परसहशानां घरावयवार्ना एभेन्ना नामद सतामकत्व{विस्नवावत्ववच्छण्डलकरचार(ना यषासक्षपछानाम- थितापद्रुतानां वस्तुन भिक्वानामप्येकत्वावस्थाश्रयत्ववन्नद्‌समुद्रजल- योरपि परस्परमिलितपरोः संखिद्रव्ययोरेतावस्थाश्रयत्वमास्ति ततश्च

, निविशषव्ह्यकतापाततिरेव पर मूकतारातति चन्न नंगणाविदयाश्र्त्वेन

पराभिगतायां प्रजापतिविद्यायामपिस तच पर्यतीति मुक्तबह्यणोराधा- राघेयभावश्रवणात्सत्यकामव्वसत्यसंकल्पत्वादिरूपधमणां मु क्तावेवाऽऽ- विमावस्य रिगुणवद्याफलटववेनोत्तराचदापिमृतस्वरूपा्त्वत्यच् पर रप्यद्ग{करतत्वात्‌ सदपकामतयं सत्यस्कत्पत्वं जीवस्य स्वरू. पमाचमिति शाक्यते वक्तु कामज्ञब्दादितानां कामनाविपयसृज्यपद्‌ा- थानां संकल्पङब्दोदिितस्य तत्सृष्टिटेतुमायावृत्तिविशेपस्य स्वरूपाद्र- हिभवावर्यंमावात्‌ तेषां मुक्तावावि्मादि कथं निध्िज्ञेपतापत्तिः। अन(विभावे प्रजाप्तिविद्ायां य_आत्मापपहतपाप्मेव्यादिना गुणा- एटकापदेशवैयथ्यम्‌ हि प्रजापतिधिद्यायं गणाषटकापदेङस्योपास- नाथत्वं संभवति ! परस्तयोपासनाविध्यनद्धुधकारातत ¦ नापि तद्वग-

त्यथ उपदेशः गुक्त्वथावगृतेः जुद्ध बह्मविपयत्वात्‌ तत्वमसीत्युप- दृ रास्थलट वह्मणां जगदुपादानतादिविणनस्याध्यारोपापक्षादन्यायेन निष्प

[ख ०ख ०२ मुण्डकोपनिषत्‌ | १८९

१. = 9 ति रि पञ्चत्वबोधनार्थतयेवाच प्रकारान्तरेण सा्भकत्वोपपादनायोगात्‌ नापि श्च्यत्पादनाथः गणकाोतनस्य निगृसविद्यारुच्वल्पादकत्वास- भवात्‌ अता निशुणविद्याप्रकरणेऽपहतपाप्मत्वाद्यु केराविसवेप्यत्तया

तद्रो धनाथंततयेव साफल्यं वाच्यम्‌ 1 अतश्च दुक्त नि्विशेषवह्यभावा-

पत्तिकथनमसगतम्‌ < = _ १. + व्‌ ^~ सयाह्‌ वं तत्पर मद् व्द्‌ गर्व्‌ भवात | एतत्परं बह्म वेव वेदनं ध्यानदिध्ान्तध्यान श्रान्तं ्ुव- स्मतौसा दर्िभक्तित्वमृच्छतीव्युक्तरीत्या प्रीतिमापन्लदह नससानाका-

रापासनयुक्तो भवति आषिभूतव्रह्मखूपां मवतात्पथः आसुपाङ्कक प्रपाजनमाह-

नास्याबद्लवित्कुरे भदति

अस्य कृटेऽबष््मविन्न भवतीत्यथः

तरति शोकं तरति पाप्मानम्‌ स्पष्टोऽथः

गहाय्रन्थिश्यो विमक्छोऽमृतो भवति चि गणात्मप्रकर तिकारितुरागहैषादिभ्यो विमुक्तः सन्नायभतगुणाषटको मवति॥ तदेतद चाऽभ्युक्तम्‌ |

एतट्ियासप्रशानमभिमखीङ्कव्य कड्यन्तरेणाक्तम्‌

क्रियावन्तः भ्रो्िपा वद्मनिष्ठाः

स्मयं जहत एकंन श्रद्धयन्तः |

नित्यनेमित्तिकक्ियायुक्ता अधीतवेदा ठदह्य दुम॒त्छव एकिशब्डित- मभथिहोचं स्वयमेव जुह्वतीव्य्थः। पकर्ठिग्माच्रसाध्यस्याभेहोचम्येक- वित्वमित्यथः यद्रा, एकश्वारावापश्च मुख्यः पनसात्मुु तथा प्राण इत्यज्र कपिशब्द्श्च सर्वज्ञे तास्मस्नेव युज्यत इति भापितात्‌ ! तच भद्धायुक्ता इत्यथः

उपनर्दाश्रमस्यवुः्तत-- परमं

१९० रङ्करामानुजविरवितप्रकाशिकासमेता- [सुरस्य]

~ 9 तेषभवेतां बरह्मवियां वदेत शिरो- वरतं विधिषयस्त्‌ चीणम्‌ ३०॥ अव रिदयाराब्डो यन्थसदभं वतते तेपामवतां वह्यप्रतिपादिकां वेद्रूपां विद्यां प्रत्ूयायेः शिरस्यङ्कारपाघघारणालक्षणमाथवंणिकानां वेदृघतत्वेन प्रसिद्धं यथाक्ञाख्रमनुषितमित्यथः अय चाथः--'स्वाध्या यस्य तथाते हिः [० सु० २।३।३ | इति सूच भाष्ये स्पष्टः! इत्थ रहे तदधिकरणम्‌--नान।दाखास्वाभ्रितानि वध्वानराक्षरोपासनासंवाद्‌।नि अभ्यासप्रकरणान्तराभ्यां भिद्यन्ते 1 इतरथा पुनःश्रवणलक्षणाभ्यासरस्य प्रकरणान्तरस्य वैयथ्यप्रसन्नादिति शाखान्तरायिकरणपुवंपक्षन्यायेन पुवंपक्षे पाते सवंवेदान्तप्रत्ययं चोदनाद्यविशेषात्‌" [० सु०३।३।१] ^: सर्ववेदान्तेषु प्रतीयमानं वेश्वानराद्युपासनमेकमेव वचादृनादयविरोषात्‌ चोष्टना तावत्‌ , वेश्वानरमुपासीत' इत्यादिकेकरूपैव बद्यप्रापिरूपफ- टसंयागोऽप्यविद्िष्टः उपास्यरूपमप्यवि शिष्टं वेश्वानरविद्यतिं समा- सख्याऽप्यविशिष्टा अत "एकं वा संयागरूपचोदनाख्या विङ्पात्‌ [ जे सू° २।४।९] इति श्ाखान्तरादिकरणसिद्धान्तसुचोक्तन्यायेनोपासने- क्यमेव स्वीकर्तव्यम्‌ मेद्‌ाच्चेति वचेन्ेकस्यामपिः [व° सु० ३।३।२]| शाखान्तरेऽभ्यासप्रकरणान्तरादिवकोन विद्यामेदावहयभावान्न विद्ययं वियेक्ये पनःभ्रवणवेयथ्यंप्रसद्ादिति चन्न एकस्यामपि विद्याया- मध्यत॒मेडात्पुनःभवणसाथंस्यो पपत्तनं विदयाभेष्टः ननु विद्यक्ये मुण्ड- काघ्नाताक्षरविद्यायाः शाखान्तरा[धी |ताक्षरविदेस्य सति 'तेपामवेतां बह्यविद्ां वदेत रिरावते विधिवद्यस्तु चीणम' इत्याधवाणक्मातानु- टेयं शिरोवतान्तगतत्वं शाखान्तराधीताक्षरावदयाया आप रयात्‌ नचे- एटापत्तिः शिरोवतश्ून्यानामनाथवाणिकानामक्षरवियानिष्ठा स्यात्‌) अत आथवणिकमाचानुष्टयशिरावताङ्कमुण्डकाम्नाताक्षरबिद्यायाः श्ञा- खान्तराधाताक्षरवेया भिद्यत इव्यभ्यपगन्तव्यमि!ते चत्तयाऽऽह- स्वाध्यायस्य तथाच ह्‌ समाचारेधपिकागच सवद तान्चयमः[ब०्स्‌० ३।३।३ | तथात्व इति निःमेत्तसप्तमी स्वाध्यायस्य तथात्वसिद्ध्यथमध्य- यनजन्यसंस्कारभाक्त्वसिदध्यथं क्षिरोत्रतापदक्षः रिरोवताङद्ककाध्यय नेनोपनिषद्रुपस्वाध्यायस्य संस्कारो भवाति! उपनिषदध्ययनाद्गुः शिरो वतं विद्याङ्गम्‌ नैतद चीर्णवतोऽधीते ` [मण्ड ३।२।११] इति

मु०३ख०२] मुण्डकोपनिषत्‌ १९१

रोरोवतस्याध्ययनसयागावगमात्‌ समाचाराख्याथचाणिकगन्थ इदमपि वेदव्रतत्वेन व्याख्यातामेाति शिरोवते वेद्वतशब्दप्रयोगाच्वाध्ययनाङ्कमेव शिरोवतं विद्याङ्घम्‌ सववच्च तञ्चियमः। यथा सत्त सौर्यादयः मतोदनपयन्ताः सप्त सोमा आथवंणिकेकायेसंबन्धास्षत्ेव नियता भवन्ति एवं शिरोबतमप्याथवणिकाध्ययनसंबन्धात्तवैव नियतं भवति दशयति श्रुविरूपास्नस्य सववेदान्तप्रत्ययत्वम्‌ ! तथा हि च्छान्दोम्ये- 'तस्मिन्यदृन्तस्तदन्वेष्टव्यम्‌ [८।१।१ [इत्युक्त्वा किं तच विद्यते यदन्वेष्ट- व्यमिति प्रश्पूवकमपहृतपाप्मत्वाषिगुणाष्टक षि शिष्टः परमात्मा तस्मिन्च- पास्य इत्युक्तम्‌ तेत्तिरायके तु च्छान्दाग्यस्थ प्रतिनिदङसपजीष्य तज्ञापि दद्ध गगनं िरोकस्तस्मिन्यश्न्तस्तद्ुपासितस्यम्‌ इति गुणाटक वि- शिष्टस्य परमात्मन उपासनमुच्यते तदेतदपजीवन वदेयं दृर्ञ- यति एव सिद्धस्य विदयेक्यस्य प्रयोजनमुच्यते--" उपसहारोऽ्थाभदा- द्वि पेकञेपवत्समाने ' [ ब० स॒० ३।२३।५] एवं सर्ववेदान्तेषु समाने सव्युपासने वदृन्तराञ्नातगुणा वदान्तान्तर उपसंहतव्धा षिध. शेपवदथांमेशात्‌ यथैक स्मिन्वेदान्ते श्रतो वेभ्वानरदहुरादिषिधिज्ञेषो ग्रुणस्तद्ियासबन्धात्तदुपकारायानुष्ठीयते तथा षेदान्तरोदितोऽपि गृणस्तत्संबन्धित्वाविरोपादुपसंहतन्यः चशब्दोऽवधारणे एषं गुणोप- संहारपादाये स्थितम्‌

तदेतस्सत्यमृषिरक्किराः प्रावाच |

एतत्सत्यमक्षरमङ्किरा कपिः शोनकाय प्रोवाच = # {०7९ प[णत्रताऽ्वाव अर्चीणङ्ञिरोव्तरतन्नाध्येतव्यमिव्वर्थः ^तेपामवेतां ब्मवषियां वदेत

दाते पवमन्त्रे<च।णाशर।वतायतद्ध्यापनं निषिद्धम्‌ अस्मिस्त्‌ वाक्येऽ चाणङ्िरोततस्याध्ययनं गनापध्यत इति भेदो द्रष्टव्यः इयमपनिष- त्सवाऽपं मगवत्यरातं भगवत्ता चाद्रायणेन सबन्वयाध्याये द्राभ्यामधि- करणाभ्यां निर्णतिम्‌ तथा एहू--अहकश्यता दिगणक धममोक्तिः' [ ब० सू०१।२1२१ | इत्या्धकरणद्दरेरयमयाद्यमित्यचेतनयर्माणां दुदय- त्वाद्‌नां निपघस्तससक्तिमत्यदेतन एवावस्थान्तरापन्ने यज्यतेनत ततसरसक्तिद्युन्ये परमात्मनि जकाटोऽतरुण इत्पादिनिपेघास्तससाक्तिम- त्यवस्थान्तरापन्नमनुष्यादाविव दृष्टाः ! नत तस्रसक्तेशन्यपाषाणाका-

१९२ रङ्गरामानुजविरवितप्रकारिकासमेता- [मु०ख०२्‌]

तादी किंचाद्वेश्यत्वादिविरिष्टस्याक्षरस्य परमपुरुपत्वे, अक्षरात्परतः पर इति ततोऽपि परस्य पुरुषस्य श्रवणं नोपपद्यते अतो ऽक्षरात्परतः पर इति पुरुषगतपरत्वावपितयाशक्षरादि निर्दिष्टस्य मरतयोन्यक्षरस्य परसपुरूपत्वासंभवादक्षरराब्डस्य प्रधाने प्रसिद्धंश्राहरश्यत्वादिगशणकं भूत योन्यक्षरं प्रधानमेव तत्परतया नि{दरयमानः पुरुषोऽपि पञ्चविंशक एव नतु परमपुरुषः परमपुरुषस्याक्षरपरभूतजावाद्पि परव्वेनाव्यव- हितपरत्वाभावात्‌ ! चाक्षरात्परत इति पद्योर्वयधिकरण्याभ्रयणेना- क्षराद्पि परभूताजीवात्परत्वमेव पुद्पस्य प्रतिपादयत इति वाच्यम्‌ अक्षरात्परत इति पदयोः स्वका्यवगापेक्षया परभूतेशश्षरे सामानायिक- रण्येन वुत्तिसंभवे तयोर्वेयघेकरण्ये प्रमाणाभावात्‌ अतोऽ प्रक्रति ज\वावेव प्रतिपाद्येते परमात्मति पूर्वपक्षे प्राते ' अद्रर्यतवादिगणको घर्माक्तः ` [ सू० १।२।२१ ] गविज्ञोषणमेदव्यपदेकाभ्यां नेतरौ ' | ब०. सुऽ १।२।२२ | रूपोपन्यासाचः [ ठ० सु० १।२।२३ ] इति चाभ, सूः (स छ्रन्तः तषा चायमयथः-अहटशवत्वाद्‌गुणकः परमा त्मव तद्धमाणां सवज्ञव्वाद्‌ानां ` यःसवत्तः सथपित्‌ ` [ मु २२।७ | इत्यादि्वाक्थेनाज प्रकरण उक्तत्वादेकविज्ञानेन सवंविज्ञानप्रतिज्ञा- ना सद्धन चतनाचेतनात्मानिखलप्रपच्छापादानववन भूतयोन्यक्षरस्य वशेषणात्‌ 1 अक्षरात्परतः पर इति प्रक्रतिजोवाभ्यां भद्व्यपदैशाच् भूतयोन्यक्षर परात्मैव 1 चाक्षरात्परत इति पश्छम्योः सामानाधि- करण्यात्स्वकायवगापक्षया परभूतादक्षरच्ितादध्याक्रुतत्परव्वेन तद्धे- द्‌ सिद्धावपि जीवभदः सिध्यतीति वाच्यम सामानाधिकरण्ये सति परत्वावाधिसमपकस्वकायवर्गवाचिपद्ान्तराध्याहारप्रसङ्कात वैयधि-

रण्यपक्षेऽध्याहाराभावार्जनीवादपि वंलक्चण्यप्रातिपादकत्वेन सा्थक्य- संभवं परतःपदृस्य सामानापेकरण्याश्रयणन स्वकार्यवर्मपरत्वालवादस्य नेप््रचोजनस्याऽभ््रयणायागात्‌ ! चाक्षरात्परस्य पुरुषस्य परमात्मत्वे भूतयान्यक्षरस्य कथ परमाम सिध्येदिति वाच्यम्‌ अश्चरात्परत इति निदिष्टस्याक्षरस्य, “अथ परा यया तदक्षरमधिगम्यते ' [ मुर १।१।५ | ` तथाशक्षरात्सभवताह पवेश्वम्‌ ` [ मु० १।१।७ ] तथाऽक्ष- राद्धाः सोम्य भावाः ` | मु० २।१५१ | येनाक्षरं पुरुषं वेदं सत्यम्‌

| मु° १।२१३ |] इतिवाक्यनिर्ठट मूतयोन्यक्षरापेक्षया भिन्नत्वात्‌ 1 तज प्रमाणामावः

सु०६०रे) मुण्डकोपानेषत्‌ १९३

दिव्यां द्यमतः पुरुषः सवाष्याभ्यन्तरो ह्यजः

अप्राणो ह्यमनाः शुभः [ मु०२।१।२] इति पर्वसंदर्भव्रतिपा- दितविरेषणाविशिष्ट भूतयोन्यक्षरं इतिपदेत पराश्चुर॑य तस्याक्चषरात्प- रतः परत्वाभि धानात्‌ हिं तस्येव परतः परयं संभवति अतोऽक्षरा- त्परतः पर इति वाक्यस्थमक्षरपदमन्याकरताभिधायि तु भतयोन्य- क्षरामिधायी अथिप्रर्पा चक्चुषी चन्दरसूर्यो [ मु०२।१।४]| इति मगवत्सकन्धितया प्रासिद्धस्य रूपस्य भूतयोन्यक्षरसंबन्धितयोापन्यासाञ्च परुपं वेद्‌ सत्यम्‌ [मु०१।२। १३] ` दन्यो ह्यमूतंः पुरुषः; [ मु०२।१।२ | इति मगवदसाधारणपुरुषशब्दाभ्यासाञ्च परमा- त्मेवाच प्रतिपादयत इतिं निर्णीतम्‌ 1 तथा 'यास्मिन्योः' [ स०२।२। | इति वाक्य ओत मनः सह प्राणैश्च सवारति मनः प्राणस्बान्यत्वप्र- तिपादनात्‌ अरा इव रथ नाभौ संहता यत्र नास्चः सर एषोऽन्तश्चरते षह धा जायमानः | 2२।२।६ ] र्तं ज।वाएटद्घमच भतयान्यक्षरपरद्घ-

¢ ~~ €~

रणं भङ्क्त्वा जीवपरत्वमवास्य संदभस्याऽभप्रचणीयमिति पवपक्षे प्रापे

षिः

द॒भ्वाद्यायतनं स्वशब्दात्‌ | बण्सृ० १।३२। १] मुक्तोपसृप्यव्यपदे साच्च नानुमानमतच्छब्दातः श्राणाभृचः। भेदव्यपदेशात्‌, "प्रकरणात्‌" स्थित्यदनाभ्यां इति पड्भिः सेः सिद्धान्तः कृतः अयमथः--युभ्वादयायतन परमात्मा अमतस्यप सेतुरिति मोक्षप्रद्त्व- टक्षणस्यासाघारणशब्दभरवणाव्‌ व्यापकत्वा्थस्याऽऽत्सङ्नाष्टस्य भ्रव- णात्‌ नामरूपाद्विमुक्तः' परात्परं परुपमपंति दिष्यम' इति परमातमा- साधारणमुक्तपराप्यत्यव्यपदशाच् परमासव। नाटूमानमानुमानिकं प्रधा- नमस्मिन्प्रकरणे तत््रतिपादकङञब्दाभावान्न प्रतिपाद्यम एवं प्राणम्‌- जा वोऽपि तस्ति पाद्कशब्दाभावान्न प्रतिपाद्यः यदा परयत्य- न्यमीकषमिति प्रकरणप्रतिपायेश्स्य जीवभेद्ध्यपदेक्ञाच मभतयोनिपरकर- णाच तयोरन्यः पिप्पलं स्वाद्रस्यनश्नन्नन्यो अभिचाक्शीति'[इति[जीव- स्य कर्मफला्तत्वं परमात्मनस्तु तदन्तरण शसरेऽवस्थानांमिति परमात्मन एव प्रकरणतात्पयपयवसानभूमिताया आवप्करृतत्वाच परमात्मेव म॒ण्ड- को पनिपत्मतिपाय इति सिद्धान्तितम्‌ अतश्च मुण्डक्रोपनिषद्धगव- त्परेति सिद्धम्‌ इयं बह्मदिद्या येभ्यो बह्यार्िभ्यः पारम्पयेण प्राप्ता तान्नमस्यति

रङ्गरामानुजकिरिवितप्रफाशेकासमेता-- [य०\स०र]

नमः परमक्रपिष्यो नमः परमकफिषयः ॥११॥ इति तृतीयमृण्डकं द्वितीयः खण्डः २॥ दवि्वचनमादरार्थं विद्यासमाप्त्यथं च) १११ क्षमाय यः कश्णया क्षितिनिजंराणां भूमावजभ्मयत भाप्यसुधामुदारः वामागमाध्वगवद्ाषदतुटवातां रामानुजः मुनिरावियतां मदुक्तम्‌

इति मुण्डकोपनिषत्परकाशिका समाप्ता

1

इत्यथर्ववेदीया मुण्डकोप निषत्समाप्ता |

तत्छष्ुह्यणं नमः रामासुजमतानुयायिकूरनारायणषिरवचितप्रकाशेकोपेता } माण्डुक्योपनिषत्‌ 1

+ *-~ > ~ `

मुमुक्षाराधकारणो निखिलक्रनिवृत्तिपवकं परमानन्दावापतये सम-

भैना अजा प्रकत नृ यनन ५.-४. अन न्य. वो +"

स्तव्यस्तप्रणवप्रातपादयमगवदुपास॒नां वक्र प्रवृत्तेयपरुपानेषत्‌ आदं समस्तप्रणवप्रतिपाय्यं तावदाह

हरिः ओभिव्येतदक्षरमिद£ स्वं तस्याः पव्यारव्यानं भूतं परवद्धविष्यदिति सवरमोक्तार एव यचान्य्रिकालातीतं तदप्यांकार एव ॥१॥ एतदिति भ्रवणाद्यदिस्यम्वेति ओमित्युक्तमिति दोषः ओत जग- ह्ास्मन्निति व्युत्पस्योमित्युक्तं यद्रष्यतदक्षर सत्पमिदृश्ब्दुवाच्यस्य स्वस्य चिषुचिद्ात्मप्रपञ्चस्याक्षर ओतत्वात्‌ स्वं केन निमित्तेनाकारवाच्य घरह्माक्षरमित्युच्यत दत्यतो क्षरति काटश्चयेऽपीति स्युत्पत्या काल- त्रय एकप्रकारतया नित्यस्वहेतुनेतिमावेन प्रज्ञापूर्वं प्रवुत्तिनिमित्तमाह- तस्येति पिशिष्याऽऽख्यायतेऽनेनेति व्याख्याने प्रवृत्तिनिमित्तं तस्योामे- ववेतत्पतिपाद्यक्षरङष्दार्थत् उपपञ्नं ष्याख्यानमुच्यततः इत्यर्थः ताक्कि- मित्यत आह--सृतमिति ! ओमिव्युक्तं व्रह्म भूतमतीतकाठे विद्यमान मवद्रर्तमानकषटे सद्धविष्यवागामिकालेऽपि सच्छश्वदेकप्रकारमिति यावत्‌ ! अतोऽक्चरमुच्यत दव्य्थः 1 इतिराष्दस्योपव्यास्यानमिति पव णान्वयः } यदुक्षरस्य सर्वत्वमुक्तं तद्स्याप्यास्त किमित्यतो नेत्याह - सर्वमिति ओभित्याक्रियते प्रतिपाद्यत इ्याकारः 1 करजः कमणि घञ्पर- त्ययः ! (अचाञ्णिति' [पा०सू०७।२)। १९१५ इति व्रद्धः|\ यजवन्त इति एुलिङ्गता ओमिव्युच्यमानमक्षरमेव सर्वं व्वन्यदित्यथंः। भूतम त्यादिनोक्तं शभ्वदेकप्रकारत्वरूपं काट ययातीतत्वमक्षरपदप्रवृत्तिनिमित्त- मपि नान्यस्यत्याह -- यचान्यदिति) कालघयक्रूतविकारहानरूप का- टातीत यदन्यद्स्त्वारत तदृप्याकःर एव \ आमेत्युच्यमानाक्षरास्य बद्व ततो घन्यत्तावरशमरतत्यथः \\ ११५

१९६्रामादुजमतानुयायिकूरनारायणविरितप्रकाशिकोपेता-[मा.ख० १)

सवंमोंकार एवेत्यनपद्वाच्यबह्मणः पूर्णत्वमुक्तं तक्कुत इत्याशङ्का प्रमाणसुचनेन निराङवन्नाह-

सर्व« दोतद्रह्यायमात्मा वक्ष सोऽयमात्मा चतुष्पात्‌ २॥ एकोनविंशतिमुखः स्थटभग्देश्वानरः प्रथमः पादः

सव॑ हयतद्द्यति एतद्‌!कारपव्‌वाच्यमक्षराख्यं बह्म सर्वं पणं हि। परम यो महट्‌वद्य ` ˆ तदव बह्म परम कवीनाम्‌ ` पणमदः पणं- मिषमित्यादिषु परकिद्धमित्यथः। ननु जीवानामपि ्रियास~स्वात- श््यानुभवेन तयापि कश्चिदस्ति निवन्तव्यत आह---अयमितिं बह्मा दिष्वादानकव्र॑तया स्थताऽ्यमालसाभ्य बह्य प्रागुक्त(पद्वाच्यं अद्येव त्वन्यः कश्चडित्य५: इति समरतप्रणवप्रतिपाद्याक्तिः एवं सम स्तप्रणवप्रादेपादञ्ुपासना्थं रिरूप्यदानां तस्येकदेहरकारोक्रारमकार- नादैः प्रतिपाद्यानां विश्वादिमगवद्रृपाणामुपाससामकार उकारा मकार

द्न्या्दृना ततायखण्ड वक्तु तानि सूपाण्याह-सा<यमात्मा चत- प्पाजा गारेतस्थानो यहिष्यञ्नः सप्ताङ्ग एकोनविदातमुखः सम- स्तपिवृवाच्योऽक्षरनामा्य वह्मादिपु नियामकतया [स्थित आत्मा चतु- प्पाचत्वारः पावा अदाः स्परपम्ता यस्यस चतप्पात्‌ पाद्परस्य स्स्दासुपुयस्य | पा० सू०<1४। १४० | दत्यन्तटापः} सर्व जीदनियासकतया तनह चतरूपतया तिष्ठतीत्यर्थः २॥

कानि तपां स्थानानि फश्च व्यापारः कीटशानि तानि सपान ङ्गं तेरा मोग्यं कानि नामानीत्यतस्तस्सवं कप्रणाऽष्टः.

नामरतम्थाना बहिष्प्रज्ञः सप्ताङ्ग:

पत्र स्थित्या जागति तचक्ु्जागरितम्‌ अधिकरण क्तप्रत्ययः तदेष स्थाने यस्य सजागरेतस्थानः चश्युःस्थान दत्युर्थः ! बहिप्प्ञः। घाहं: राष्दा बह्याथपरः बाह्यानथान्प्रज्ञापयती ति बहिष्प्रज्ञः जाना- तरन्तभावतण्यथात्‌ ' इगुपधज्ञाप्ीकररः कः ` [ पा०्सू० 1! १। ३५ इति कप्रत्ययः ° आतो लोप इटि ` [ पा० स॒ु०६।४। ६४ ] इत्याकारटापः सप्ताङ्ग: 1 चत्वारो हम्ताद्रौ पादौ मलमुखत्वाद्रन- सस्त दक इत्‌ साङ्गः एकानातरातिमुखः मध्यममुखं गजमुखा- कार पाश्वद्रयतु नव नव मुखानि पुरुषमुखाकाराणी तिं विवेकः स्थुल्ट-

मा० ख०१] माण्डूक्योपनिषत्‌ १९५७

मग्वश्वोनरः प्रथमः पाद्‌ स्थूला्दुमभागान्मुङ््‌ दात स्थूलम्‌ वश्वानर: विक्यते गम्यते सर्वैज्ञयत इति विहते: कमणि वप्रत्ययः अनेकाथंताद्धातुनां विंश्तिरतर मत्यथः सञ्ज्ञानपरः श्वं सवैकज्ञय स्थलं वस्तूच्यते भोक्तुत॒या तत्संचन्धीं वभ्वः। रीयते क्षीयत इति नरः रीङ्‌ क्षये डा प्रत्ययः वेश्वश्चास्रौ नरश्चेति ˆ नरे संज्ञायाम्‌

[ पाञ सू०६।३1 १२५ | इति सूचेण माष्याक्तानेरुक्तिवलाद्रा द्‌।घं वेभ्व{नरः प्रथमः पादुः आत्मन इति विपारिणामेनात्रोत्तरय् चान्‌-

पङ्कः सर्वदेहेष्वादानकतुत्वेन स्थितस्याऽऽमनः प्रथम्‌ छपामित्यथः।॥६॥ स्वपस्थानोऽनतः प्रज्ञः सप्ताङ् एकानर्विशति- मखः प्रावर्विक्कषक्तजसा हयः पादः ४॥

स्वप्रस्थानः यच स्थित्वा जांवः स्वाप्रपदाथान्परयातं तस्स्वप्रस्थान

~+ ~ "त्द्‌

^ ननन [9 कष व्ययी

जानातेः कः अचर स्वाभिकपदाथानां जागरद्रासनाजन्यत्वोक्तिः प्रायि- कत्वामिप्राया ) ` हृष्ट चाहष्टट श्रत चाश्रुतं चर्ुमूत चानर्युभूतच स्वं परयति ` [ प्र० ४।५। ] इति श्रतेः \ सप्ताङ्ग एकोनविंशतिमुख ति प्राग्वत्‌ ) प्रदिविक्तभक्‌ वासनामयतया बाह्याथैभ्यां 1वायिक्ता- नस्वाप्राथान्यङ् भोजपति चेति प्रविवक्तभक्‌ तेजोमयवित्तस्थ- तया चिच्संबन्पित्वेन तैजसनामाऽऽ्त्मनो द्वितीयः पादः ! हद्वताय खूप- मित्यथः ४॥

तृतीयपादृस्य स्थानं वक्तु स्थानस्वरूपं तावद्ाह-- सुप्तो कंचन कामे कामयते कंचन स्वं पश्यति तत्सुषुप्तम्‌ सुषप्तस्थान एकाभरूतः प॑ज्ञानघन एवाऽऽनन्द्मयां द्यानन्दश्ुक्च॑तो- मुखः प्राज्नस्तृत।यः पाद्‌; ५॥ यत्र वेशे सुप्तोऽक्ञ नवृतः सुखरूपं भगवन्तं प्राप्त इति वा ! प्राज्ञ

१९८रामानुजमतानुयायिकूरनारायणविराचितप्रकाशिकोपेता-मान्खम

नात्मना संपरिष्वक्तः [ ब० ४।३।२१ | इत्यादेः छंचन कमपि कामं काम्यमानमर्थं कामयतेन केचन स्वप्रपदार्थन प्यति उप. टक्षणमेतत्‌ स्वात्मानं वेना किमपि परश्यतत्यथः तत्स्थाने सुषु- समिल्युच्यते सुषुप्तमेव स्थानं यस्यस सुपुप्तम्थानः। हृत्क्िका- गरस्थ इति यावत्‌ एकीभूतः वेश्वानरतेजसाभ्यां संश्टेपविंरोषरूपै- कीमावं प्राप्तः प्रज्ञानघनः अविद्याकर्संज्ञाऽन्या वतीया शक्तिरिष्यते, यया क्षेचज्ञराक्तिः सा वेटितल्युक्तकमसवेष्टनावृता जीवो घन इत्यु- स्यते सषु्तिवलार्यां घ्न तन्नीवस्वरूपे जानाति प्रज्ञापयति जीव- स्येति प्रसानघनः। प्रपूर्वादन्तर्णातिण्यधाज्ज्ञा अवबोधन इति धाताः करत्यल्युटो बहुटम्‌ | पा० च्ु० ३।३।१ १२ | इति बहटग्रहणात्करमीणि ल्युस्यनादशे प्रज्ञानः प्रञ्ञापितो घनो जीवो येन प्रज्ञानघन दति विग्रहः यद्वा घनप्रञ्च इति वक्ष्यमाणत्वादिहापि प्रक्नानघन इत्यस्य घनप्रज्ञान दति विपरीतसमासो ध्येयः तथात्वेऽन्तर्णीतण्य्थाकर्तरि -ल्युद्‌ .; आनन्दमयः आनन्दप्रचुरः पृणानन्द्‌ इति यावत्‌! ' यतों वाचो निवर्तन्त [ ते०२।४।१ ] इत्यावौ प्रषे-्मिति ठेरथः अनन्व्‌- मक्‌ विपयभोगान्विनेवाऽ०्नन्व्‌ ङ्कु भोजयति चेत्यानन्दुम॒क्‌ अच स्थुटभरक्तवं प्रविविक्तभुक्त्वं निव्यपुणनिन्दानुमवरूपस्य कीडारूपम्‌ +- चतोमृखः। ज्ञानखूपमु घः मुखत्युपलक्षणम्‌ ज्ञानरूपसर्बावयव इत्यध; एतदानन्द्मयत्रचतोमुखत्वरूपविशेपणद्भयं प्रागुक्तरूपद्रये नान्तःपरज्ञमिति वक्ष्पमाणचतुधंख्ये ध्येयम्‌ प्राज्ञः प्रकर्पेण ज्ञ(पयतःति प्राज्ञः जीवस्वरूपकाटाज्ञानातिरिक्तं वायं स्वाप्रे वा फिमपि ज्ञापयतीति प्राज्ञनामक इत्यथः प्रपू्वान्नञुपपद्ादन्तणतिण्यर्थाव्‌ ' आतश्चोपसर्गे ' | पा०सू०२।१। १३६] उति कप्रत्ययः ात्मनस्ततीयः पादः त॒तीय रूपम्‌ ~

एवं रूप्व नेरूप्य चतु पादु नान्नःप्रज्ञमित्यादिना निरूपणिष्य- न्वेभ्वानरादिरूपाणामुक्तस्थानव्यापाराद्यर्थपु श्छोाकान्विवक्ु्मध्ये वक्ष्य- माणचतुश्चखूपण सह चतुण। रूपाणां माहिमानमाह--

एप सवश्वर एष सर्वन्न एपी<न्तयम्यिष योनिः सर्वस्य भरभवाप्यय। हि भृतानाम्‌ ॥६॥

जमनम जा -- -जजच 1 -क

न्द्‌

<> ह) 0) | #

रस्यमुदितृततमः-१ सामान्येन ज्ञःनानन्दरादरुपेगदय नवं

मारख०१) माण्टक्योपनिषत्‌ | १९९.

उष उक्तवक्ष्यमाणचतरूपात्मा एप हइत्यस्याम्बासस्तात्पर्यार्थः अन्तयाम्यन्तनियन्ता सर्वस्य योनिः कारणमिति अस्य विवरणं प्रभ- वाप्ययौ हि भूतानामिति हि यस्मासमवाप्ययहतुरत इव्यर्थः &

उपनिपत्स्वयं प्रमाणमपि दाल्यव स्वोक्ताथं मन््रानुदाहरति। अधे. ते श्टटोका भवन्ति) संवाहिन इति शेषः

[प

( अथ गौडपादीयकारिकाः ) वहिष्पज्ञा विमिव ह्यन्तःप्रज्गस्तु तेजसः घनप्रज्ञस्तथा प्राज्ञ एक एव्‌ त्रिधा स्मृतः १॥ वेश्वानरो वदिष्प्रज्ञस्तेजसोऽन्तःपरज्ञः पराज्ञः प्रज्ञानघन दृत्युक्तार्थे मन््रमाह-वदहिरिति विभ्वो वैश्वानरः पद्ानामर्थः पर्वत्रेव ध्येयः स्मृत इति मन््रद्रष्रा बह्मणा मगवद्रूपाणामेतेरामेकत्वं स्म्रतमित्यथः।१॥ जागरितस्थानः स्वप्रस्थानः सुषुप्तस्थान इत्य॒क्ताथ मन््रमोह-- (प [क्विप्‌ भ. दक्षिणाक्षिमुखे विश्वो मनस्पन्तस्त॒ तेजसः आकाशे हृदि प्राज्नसिधा दृह व्यवस्थितः मुखेऽयभागे 1 अन्तरित्पस्य विवरणे मनसीति आकाशे हूवुया- का हकणिकाग्रस्थाकक् इत्यथः भगवानेकः पषास्मिन्दष् सिधा स्थित हव्यथः॥२)॥ स्थूल गित्याद्युकतेऽथं मन्वमाह--

ऋ, =

विश्वो हि स्थुलभुटनित्यं तेजः प्रविविक्तपुक्‌ आनन्दकक्तथा प्राज्नञिधा भोगं निबोधत॥ निषा पतेति मन्द्रा वह्यणा स्वोपदेश्यान्पस्यच्यते एषं विजान- थत्यपि ध्येयम्‌ \ ३॥ उक्त एवाथ मन्वान्तर पठति-- स्थुल तर्पयते विश्वं प्रविविक्तं तु तेजसम्‌ आनन्दं तथा प्रज्ञं विधा तुरि विजानथ ॥४॥ स्थटं मोग्यं वस्तु कतुं विभ्वं कमं एवमये नित्यत्रसस्य स्थुटाद्ना

क, ।, ^ = ) , काणा या गण्वागायावणगेेण

भ्‌ाननद्राधरमस्थपुःतके--मानन्द्ष्व | निमोधघ।

२००रामानुजमतानुया पिकूरनारायणविराचेतप्रकाशिकोपेता -{मा.ख० १]

तृ्षिः क्रीडारूपा ध्येया ! आनन्वमानन्दो लिङ्गव्यत्ययात्‌ 1 विजानथ विजानीथ विकरणव्यत्ययात्‌ ४॥ दिभ्वादिरूपच यस्वरूपं तत्तत्स्थानेषु तद्धा ज्यस्वरूप जानतः फटमाह- निषु धामसु यद्धोज्यं भोक्छ यस्तु प्रकीर्तितः वेदेतदुभयं यस्त॒ भरञ्जानांन दटिप्यते॥५ चिषु धामसु अश्षिमनोहूदयाकाशरूपेषु यद्धाज्यं स्थूलाद्ि यश्च मोक्ता रिन्वादिरूपात्मतदुभयं भोक्तभाज्यलक्षणमुभयं यस्तु योऽधि कारी वेद जानाति ज्ञानी विपयान्भुखानाऽनुमवन्नापे तक्करृतटेपनं प्राभोति तक्करृतोचादिविकारन प्राप्रोतात्यथः तत्तत्स्थानेषु तत्तत्फल- भाजपिता स्वस्य स्वेतरस्य जीवस्य क्मफटप्रद्ः स्वेश्वर एवन ममाच मोग इतरर्जावानांवा स्वातन्घ्यामिति मस्वान करोतीति मावः॥ ५॥ एप योनेः सवस्येत्यक्ताथं मन्वमाह-- प्रभवः सवभावाना सतामिति विनिश्चयः सवं जनयति प्राणश्वताऽशून्पुरुषः पथक्‌ प्रभवति उत्पद्यतेऽनेनेतिं प्रभवः सचभावानां स्वेवस्तनां यथायो गमृत्पात्तहतुश्चत्रूपात्मति योज्यम्‌ इति सतां विनिश्चय इत्युक्त्याऽस तामन्यथा निश्चय इति टभ्यते तदये विंवरिष्यते। सर्दप्रमवत्व व्यनक्ति सवं जनयते प्राण इति सवस्य प्रणेतुत्वहेतुना प्राणनामा सर्व॑ जन यतीत्युक्त्या विवतरूपमुपादानत्व सवप्रभवत्व मित्युक्त भवति परुषः पुणषड्गुणव्वाद्ना पुरुपनामा प्रागक्तनामा चतरखूपात्मा हरिः चेर्तोऽ यूञ्ज्ञानाख्यरस्मियुक्ताखी वानिति यावत्‌ पथग्ववदानवमानवादिमि- दन जनयति सतामिति विनिश्चय इत्यत्रार्तां वेपरीत्यन निश्चय हत्यर्थासाप्त तदु मयं व्यनक्ति विभुतिमित्यादिना-- विकृतिं प्रभवं चन्ये मन्यन्ते सृष्िचिन्तकाः स्वभमायासरूपोति सृष्टिरन्येर्विकल्पिता सृशिविषय वि चारवन्तो ऽन्ये बह्मस्वरूपपरिणामवादिनोऽसन्तः प्रमवं

भणे ^ मनेन जयः छोकमेोनष्यानाण्येभणिनूरनोकः यो > ~" [} "छा "1 1, का,

आनन्द्‌ाश्रमस्वपुस्तके--१ यश्च > प्रपुवं

~ + _ | [क 1 (1 1 1 1 + 1 18. 2 =". ' - ~ 1

[मा० खर! माण्डूक्योपनिषत्‌ २०१

घृटं विभूति जीवजडात्मना बविविधतया मवनं बह्मणो मन्यन्ते ¦ सुशिचिन्तका इत्यनेन यथाव द्रह्यस्वरूपान भिन्ना इति सितम्‌ अन्ये बंह्यविवरतः प्रपञ्च इतिवादिभिः सृरिर्विकल्पिता विषिधतया कल्पिता कथ स्वप्रमायासरूपति स्वाप्रपदाथंः सप्ातसमविवतां यथा मायास्व- रूपा तथा तत्स्वरूपवह्यविवतरूपा जायत्स्िर पि मायास्वरूपा माया- पदेन मायाविनिमितगन्धवनगरादियहः तत्सरूपा मिध्यामूतेस्येव विकल्पितेत्येथंः

परिणामदिष्तयोरभावं कथ हरेजगतः स्टिरिव्यतः सतां निश्च. यप्रकारमाह-

दच्छामातं प्रभोः सृष्टिरिति सृष्टो विनिध्िताः

फेवलमिच्छेच्छामा्रमनायासेनाविटम्बेनाविकारतेन प्रमोरव- न्ध्यशक्तः सृष्टिः प्रभुकतृका विश्वविषयेणी सृष्टिः इतिसृष्टो विषये विनिशितान््भ्नश्य॒वन्त ओपनिषदा इत्यथः मगवतः सत्यसंकत्प- त्रान्छरवेदाक्तः स्वसंर्कैट्पमाञ्रादषव सक्चरीरमूतचेतनाचेतनप्रपञ्चमग सूक्ष्म स्थूटरूपेण परिणाम्यस्वयमविकार एव सर्वात्मकः सर्वोपादानं मवतीते मन्यन्त इति मावः विनिश्चिता इति कतरि क्तः ¦

पुममेतान्तराण्याह-

काटात्पसुतिं भतानां मन्यन्ते काटचिन्तकाः `॥ <

फाल चिन्तकाः काटमेवेभ्वरं मन्वाना मूतानां प्रसतिमुव्पत्ति काला- न्मन्यन्ते 1 उपलक्षणमेतत्‌ यद्रच्छानियतिस्वमावादीर्नां तेषां निरासः पुरुषप्रभपदाम्यामेष ज्ञेयः अत एवेच्छामा्रमित्यस्य पक्षस्य मध्ये मिवेक्षः

तहिं परिपूणस्य पुरुषस्य सृष्टिः किमधत्यतो टोकानुयदाथ स्वमाव्‌ इति वक्त मतान्तराण्याह-

भोगार्थं सष्टिरित्यन्ये कौडाथमिति चापरे देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा।॥९॥

इत्यथवंवेदीयमाण्ड्कयोपनिषदि प्रथमः खण्डः

नन्तो

` मोगा्थमिति } हरेरतप्स्येव मोगार्थं सुष्टिरित्यन्ये मन्यन्ते अपरे

२० ररामानुजमतानुया पिक्रूरनारायणावरचितप्रकाकषिकोपेता~-[मारख०रे]

त॒ महाराजस्य कन्दुकादिविहार इव क्रीडार्थं विग्वसृष्िरिति मन्यन्त इत्यर्थः स्वमतमाह श्रुतिः--देवस्याति। दवरय ल्ली उाःटस्यंप टोला- ह्पोष्य सष्टयादिविपयः स्वभाव एव नान्यत्रयाजनामातभावः 'टोक- वत्त लीलाकैवल्यम्‌ ` [ ब० सू० २।१।३३] इति घम कुतः आप्त- कामस्य क्रा स्पृहा प्रयोजनस्प्रहान काध्पोत्यथः इति शब्दो रूपचय- निरूपणसमाप्त ९॥

इत्यथर्ववेदीयमाण्ट्स्योपनिप्मकाशिकायां प्रथमः खण्डः १॥

नन्ीनन्काणयहि

चतुथपाद्मात्मन आह- ( उभानपत्त्‌ )

नान्तःप्रज्ञं बहिष्प्रज्ञं नाभयतःप्रत्नं प्रज्ञानघनं

न॒भज्ञं नाप्रज्ञम्‌ 1 अरषएमव्यवहायमयाद्यमटक्षण-

- ˆ मचिन्त्यमव्यपदेध्यमेक्रात्म्यप्रत्ययसारं प्रपओोपशमं

शिवमद्रतं चतं मन्यन्ते आल्मास विज्नयः॥१॥ अन्तःप्रज्ञापयतात्यन्तःप्रज्ञः स्वप्राधप्रदङकः नत्यर्थः। वहि प्रज्ञः जाय्रदथप्रदृशकां भवति नोभयतःप्रज्ञम्‌ याह्यक्षाब्दादिकं जानन्स्वभ्नाधाश्च यदा परयति साऽपि काचिहश्ाभयत इत्यनन गयत उमयता बाद्याभ्यन्तररूपाथग्प्रज्ञापयतीत्यभयतःप्रज्ञम नेति नाभयतःप्रज्ञम्‌ एतहश्चाव्यापारो विन्वतजसाग्ेन्वररूपद्यकर्तको जेयः सोऽपि तय नास्तीव्यथः। प्रज्ञानघनं प्राग्वद्विपरीतस्नमासः कर्तव्यो घनप्रज्ञानामात ) घनमनज्ञानाव॒नं सुप्तज।वस्वरूपं प्रज्ञापयतीति घनप्रज्ञानं तन्न भवततातिन प्रज्ञानघनमित्यच्यते प्रज्ञम्‌ प्रकर्घण ज्ञापयति मानसवासनामय ध्ययामात प्रज्ञ तन्नति अयमपि स्वाप्रिकव्यापारततय- तया तजसास्यभगवद्रूपत्रयापारा द्रष्टव्यः सोऽपि तुर्यं नत्य्थः इद मुपलक्षणम्‌ जाग्रत्काटोनानिविपयकवलात्मर्फुरणरूपजनडीमावाख्या वस्थानस्यापं इदमपि सुपु षिव्यापारतुल्यतया पराज्ञाख्यभगवदृव्या- पारां ज्ञयः साऽपि तुय नास्तीति ध्येयम्‌ एवं विष्वतैजसप्राज्ञाख्यसर- पचयव्यापारान्वाह्याभ्यन्तरपदाथस्वरूपनज्नापनसप्तस्वरूपज्ञापनरूपान्छि- चद्वाद्यकाचत्स्वाप्रामयरूपत्यापार समाएपेस्थनिरन्तरन्ञानसंतत्यत्पा- एनरूपव्यापार्‌ जडामावरूपम्यापार्‌ चाकवरित्यर्थः नामयतःप्र्न

(मा-ख०र | माण्ड्‌ क्योपनिषत्‌ ०२

प्रज्ञमित्यचच कि रूपकतुकं व्यापारट्रयमस्य नेत्युच्यते तष्िचार- णीयम्‌ ( तद्धि कि निव्यापारमेव चतुथं रूपं नेत्याह-नाप्र- जमिति 1 अप्रज्ञापकं नेति नाप्रज्ञं प्रक्षापकमेव मुक्तानां तदयाग्य- स्वज्ञानप्रदानद्पव्वापारकरतुं इव्यथः अहष्टं विश्वादि रूप्यं बाह्याभ्य- नतरपदाथज्ञापनतदयावहाररूपकायलिङ्कुनानुमेयं तथा चतथ रूपं हइय- मित्यटृष्टामिपि वा अशुक्तदृष्यगो चर प्रिद मित्यथः 1 अव्यवहायम- ग्राह्यमिति मुक्ति विना तद्रपधिपयकम्रहणव्यवहार्योरभावादम्यवहा यमग्राह्यमित्युच्यते ! अलक्षणं लक्षणमनुमापक जाय्रदादेप्रव्तिरूपा- नमापकराहित्यादलक्चषणम्‌ अतएवाचिन्त्यम्र्‌ अचिन्त्यत्वादेबाव्यप- देरयं व्यपदष्टुमश्ञक्यम्‌ एेकास्प्यप्रत्ययसारम्‌ एकः प्रधान आत्मा पणः पकश्चासावात्मा चैकात्मा एकाद्वैवेकास्म्यं स्वार्थं ष्यञ्प्रत्ययो. ज्ञान- रूपः सार आनन्दरूप इत्यस्यैकाल्म्यप्रत्ययसारप्‌ प्रपञ्चोपक्मम्‌ पचि विस्तारे प्रपश्च। विस्ततो व्याप्त इति यावत्‌ उपशब्दोऽब्रोक्करष्ट्वाचीं रामं षुखमत्करशानन्दरूपं प्रपश्चश्चासादुपकप्रश्च प्रपश्चोपशमस्तमेक्ात्म्य- देहवन्धा निष्टं पपथ्ं शमयतीति प्रपञ्वोपकम(मिति। शान्तम्‌ उम- पटरकरहितम्‌ नि्हुःखसुखरूपव्वाच्छिवम्‌ अद्भत द्रौतिभावप्रधानं द्विखेन वस्ततत्वापक्चयाभ्न्यात्सकरूपा्रेतेन प्रकारणतं ज्ञातं वस्त परीतम्‌ इण्‌ गतौ द्रीतस्येदुं दतं मिथ्याज्ञान 1वेद्यते मिथ्याज्ञानं यस्मात्तदद्रैतमर्हममतादिमिभध्याध्यवसायनिवतकम्‌ ! एतादुश्मात्मनश्च- त्थं पादं मन्यन्त ओंपनिपदा इत्यथः सो्यमाठरा चतुष्पादेति प्रति- ज्ञात विभ्वतेजसप्राज्ञतरीयास्यरूपचतुषटयं सपारेकरं निरूप्य रूपचय- विपये मच््रानुद्ाहत्य चतुर्थविषपये मन्त्रानुद्ाहरेष्यन्निदृानां चत्ुरूप आत्माऽवर्य ज्ञातव्य इति चदन्चपसहरति आत्मेति-य इति रोषः चतुखूपां विविधतया चतुविधतया विषेण मुभु्ाभन्ञय इत्यथः अचेते श्टोका भवन्ति चतुथरूपस्योक्तं माहात्म्यं सवादायितुमाह-अवैत इति तुरीयस्यो- काथं एते वक्ष्यमाणाः श्टोकाः संवादिनो भवन्ताव्यथः। प्रपञ्चो पश्ममित्यादिनोक्तदवानिष्टानिवतकादिरूपेभ्यं श्टोकमाह-- निवेः सवदुःखानामीशानः परुव्ययः अंद्रतः सर्वभावानां देवस्तया विः स्मृतः १० सवंडुःखानां निवृत्तेः कारणमिति शेषः ईश्च)नः 1 इशान्बह्यादीन-

₹२०४रामानुजमतादुयायिक्कूरनारायणविर वितपरकाशिकोपेता-[मा.ख ०२)

नति प्ररयतीतीज्ञानः प्रम; स्वामी अव्ययः श्ञा श्वट्कप्रकारः अद्रेतः मिथ्याज्ञाननिवर्तकः सर्वभावाना मन्तीति माषाः), बर.सत्तायाम्‌ भगवज्ज्ञानेन _ टष्सत्ताका दव्यर्थः ' अस्ति वह्यति चेदं सन्तमेनं ततो विदुः ' [त्रै २। ६। |दतिश्रतेः। सर्वेषामधिकृता- मात्मना दैव उपास्यो विभुः समर्थः स्मृतो मन्त्रदृभिरिति शेषः १०॥ नान्तःप्रज्ञं बिष्मज्ञमिति तुरीयस्य विश्वा दिरूपत्रयवे धर्म्यमुक्तं तत्र मन्जमाह-- हि (विर मो कायकारणवद्धौ ताविष्येते दिश्वतैजसो प्ञः कारणवद्धस्तु द्रो तौ तुर्येनसिष्यतः॥११॥

अज्ञानकायमूतोऽहंममतादिभरमस्तदुपकार्यबन्धः तत्कारणाविद्या- वन्धः कारणकबन्धः जीवनिष्ठताहङ् जाग्रत्पदार्थभ्रमाकिदयारूपकाय- कारणबन्धस्वामी विश्वः तैजसस्तु विदयाकार्यभूतो क्त रूपस्वाप्रपवा- श्रमणे तत्कारणाज्ञानेन बद्धो जीवनिष्ठताहर बन्धस्वामीत्यर्थ; रस्य तत्कारणाज्ञानरूपसुपुपिषद्धः सुघुिवन्धस्वामी तुरीये चतुर्थे ख्पे हो कायंकारणवन्धनियमनन्यापासे वा कारणमाचव्यापारौ षा द्वावपि सिध्यतो स्त इत्यर्थः ११ |

पज्ञानघन नापज्ञमिन्युक्तपराज्ञङैधर्म्ये मण््रमा ह्‌ - नाऽत्मानं पराशरे सत्यं नापि चा नतम्‌ भाज्ञः किचन सवेति तुरीयं सर्वटक्षदा १२॥ आत्मान छुपुप्तजीवस्वरूपं संवेदयेन्न परान्न सत्यं नापि चानृतं संवेदये दित्यन्वयः जी वस्वरूपञुखकाटाज्ञानानि विना नान्य- किमपि संवेद्येदित्य्थः तुरीयं तु स्व॑दुक्‌ सर्वं दर्शयतीति सव. एक मुक्ता तत्तय्योग्यं सर्व परृर्छयत्तीत्यर्थः १२॥ शिवमद्रेतमिति तुसीयस्य मिथ्याज्ञाननि वतंकत्वमुक्तं॑तत्पाज्ञस्यापि सममिति ववंस्ततस्तुरीयस्य वैटक्षण्यान्तरमाह-- दैतस्यायरहणं तुल्यमुभयोः प्ज्नुर्ययोः | बीजनिद्रायुतः भाज्ञः साच तुयं वियते १३॥ हैतस्य देहगेहादौ . स्वा तन्छवस्याग्रहणं यहणाहेतुत्वं वेहाकौ स्वात-

[मा० ख०र] माण्डुक्योपनिषत्‌ ! २०५

तय भ्रमाजनकतवं प्राज्ञतुरीययोस्त॒ल्यं समम्‌ जति देहगहाहो

स्यातषछयबुद्धिवीजमूतामूला विद्या बीजनिद्रा तया युक्तस्तद्यक्तत्वप्रद परास्तः साच चस्त्वथ तुयेतुसा बीजनिद्ा तद्यततवप्रदुत्वमिति यावत्‌ \ विद्यत इत्यथः

प्रकारान्तरेण विश्वादेः साधम्यवेधर्म्ये आह- स्वभनिद्‌ायुतावार्यो प्राज्ञस्वस्वभनिद्या

~

निदं नेव स्वमं तुर्यं पश्यन्ि निथिताः॥ १४॥ उपलक्षण जागत्स्वप्रभ्रमाभ्यां तद्धेतुनिद्राशब्िताविद्यइ्थया युतौ

रौ तदुभयसंबन्धनि यामकौ विश्वतैजसो पराज्ञस्त्वस्वप्रमिद्रया द्विवि धभरमे वेना कृतकेवलावेद्यया युतस्तन्मा्रवन्धस्वामीत्यथंः निशिताः

सम्यटानेश्चयवन्तः सन्तो निद्रां निदराक्रतबन्धस्वामित्वं स्वप्र दविविधभ्रमहेतुत्वं नेव तुरीये परयन्ति जानन्तीव्यर्थः १४ ~.

एव विधतुरीयस्य दशनप्राप्ती कदा भवेतामित्य्ाऽऽह-

अन्यथा गृहतः स्वाभो निदा तचखमजानतः विंपय।से तयाः क्षीणे तुरीयं पदमश्नते १५ अन्यथा गृह्णतो देहगेहादोौ भगवदधीने स्वाधीनतां जानतः स्वपनो मवति स्वप्रपदेन मिथ्वाज्ञानरूपभ्रमपरम्पराय्रहणतस्तच्वं भगवतः स्वातन्छयदिखूपं तच्वमजानतो निदामृला विद्ाबन्धो मवति तयोर्भि दराभ्रमयोर्विपयांस आवर्तने क्षीणे सति तुरीये पदं चतुर्थरूपमश्ुते साक्षाकतारद्रारा प्राप्रोरत्तात्यथः १५॥

च्छे

निद्राप्रमयोराव तनक्षयः कन स्पायस्य क्षयेण मगवदपरोक्षधीरित्यते मगवसस।देनेवेत्याह-- अनादिमायया सुप्तो यदा जीवः प्रवुध्यते अजमनिदमस्वभमद्रेतं वध्यते तदा १६॥ मायाशब्देन मगवादृच्छा तदधानाऽकिया गद्यते अनादीति

च्ल # ^

तन्त्रम्‌ अनादृविष्णोरनाद्मायया कर्मरूपाविद्ययय सस; स्वपतः संसारे निवेशितो जीवों यकाऽनादिमायया मगवदिच्छया मगवतपसा-

२०६रामानुजमतानुयायिकूरनारायणविरचितप्रकाशिकापेता- {मख ०र्‌)

देन प्रबध्यते भगवानेव स्वतन्त्रोऽन्यत्सय तद्धीनानित्यादितच्छज्ञानवा नमवति तदाऽजं जननादिदोपहीनमनेद्रमरदप्रं [वेभ्वाद्रूपत्रयव्यापा- रध्रव्तकमदैतं मिथ्याज्ञाननिवतकामिदम॒पटक्ष्ण सवानिष्टनेवतक्र भग- षन्तं बुध्यते साक्चात्करोति १६

ननु देहगेहादो स्वस्वामिसंबन्धादिरूपबन्धस्य जी वस्वरूपस्येव स्वाभाविकत्वेन निवत्ययोगाद्धिपयांसे तयः क्षण इच्यु्तः कथमि त्यतो नायं स्वाभाविक इव्याहु-

परपश्चो यदि विद्येत निवतेत संशयः मायामाजमिदं द्वेतमदरेतं परमार्थतः १७॥

देहगेहादो स्वस्वासिसंबन्धाददिरूपां बन्धः प्रपश्चस्वातन्त्येण नास्स्येव यदि पराधीनोऽपि विद्यत इत्यङ्खी क्रियेत तद्यपि परमाथतः परमश्रा- सावथश्च परमाथ उत्तमाभ्थां भगवाम्तस्मात्परमाथतः परमभ्वरप्रसा- हादितिं यावत निवत्तत निवतत एव संशयः अनादितिऽन- वृत्तस्य देहाद स्मींयत्वन्ञानरूपप्रमस्य कथं निवृ्तिरित्यत आह-- मायेत्यादि अद्रेतं महर््धियंथावत्तया ज्ञातं बह्यादिवरतुजातमन्ञदरं द्वितीयेन प्रकारेण ज्ञातं तद्रपरीव्पन ज्ञात तच मिथ्याज्ञानं तेषां मायामाचं भगवदिच्छया मात्रं निभितं जातमित्यर्थः तथाच तादरह्टमिध्पा्ञानस्यानादितोऽनुषत्तस्यापीन्वरेच्छया जातत्वे- नास्वाभाविकत्वात्तससादेन तश्निवुत्तियुक्तति भावः उक्त दहि संसारबन्यस्थितिमोक्षहेतुः देवी द्येपा गुणमयी मम माया दुरत्यया मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥[ गी० ५१४ ] इत्याद कम्‌ १४७॥

उक्तमेव पूववाक्याथ विशदयज्चपसहरति

विकत्पा निपर्तेत कल्पितो यदि केनचित्‌ उपदेशादयं वादो ज्ञाते दतं वियते १८ इति इत्यथववेदी यमाण्डुक्योपनिषदि दितीयः खण्डः

विश्ल्प इति देहगेहादो स्वीयताभिमानाद्निानात्मकबन्धरूपो

विकल्प उक्तरीत्या स्वाभाविको यदि केनचिदन्नानादिना प्रकारेण

| 9

खप्र वन्द्‌ मस्थपस्तकः-- विनिवर्तेत

मा० खद] माण्डुक्योपनिषत्‌ | २०७

स्वाभाविकत्वेन ल्पितस्तद्यपि उपदेश्षान्महतामुपदृशवलान्न निवर्ते तापित निवर्ततैव कः सतां बादः) यदुपदश्ञान्नानाविधस्वातन्ठ्याद्‌ भ्रमनिवृत्तिरिव्यत आह-ज्ञात इति ब्रह्मणि यथावज्ज्ञाते सतिं रतं शिवमद्रैतमित्यचोक्तव्युत्पत्या मिथ्याज्ञानं विद्यते निवतत इत्ययं सत्संवाद्‌ इत्यर्थः इतिङशब्दस्येत्येते श्टोका भवन्तात पूवणा- न्वयः १८

रत्यथवदीयमाण्डुक्योपनिषत्मकाशिका्यां द्वितीयः खण्डः॥ २॥

एवं समर्राकारपरतिपाद्यस्याऽऽत्नो विभ्वादिरूपचतुष्टय निरूप्य तेरा रूपाणामकारादिप्रणवारप्रातेपाद्यलवादमाहात्स्य वक्तमुक्मनुवद्‌ति-

सोऽयमात्माऽध्यक्षरमोकारोऽधिमाचं पादा माचा

मात्राश्च पादा अकार उकारां मकार इति॥१॥.

जागरितस्थानो वैश्वानरोऽकारः प्रथमा माताऽ

9 रारिमिच्‌दाप्रात सवान्कामानादश्च भवति एवं वेद्‌ ॥२॥ ओपित्याक्रियमाणतयोंकारशष्डितः सोभ्य तरात्मकत्वनो क्त आस्मा-

ध्यक्षरं सर्वतोऽपिकं तदृक्षरमविनाश्ि चेव्यध्यक्षरम्‌ शाब्दुस्वा- भाव्यान्नपयकता कीहक्ञमक्षरमित्यत आह-अधिमातमिति अपिका माचा अक्षा यस्य तदक्चरमपिमाचम्‌ माचा: का इत्यत आह-पाद्ा माजा इति, ण्यन्त इति पादा विभ्वादिषूपाणे) पादाः इत्यतोऽकारा- दिप्रतिपाया विश्वादय इत्याह--अकार इति 1 इत्याक्रयत्‌ आहूयत प्रतिपाद्यत इत्यक्रारे विश्वः 1 एवमुक्तादशा उकारस्तजसा मकारः प्राज्ञः ! उपटक्चषणसिदं नादषोध्यस्तुरायाजपं नाद्‌ इति शेषोक्त्या ग्राह्यः एते विश्वतेजसपराज्ञत॒रीयाः पादा माच्ारब्दनाघमात्रामत्व योक्ता इत्यर्थः १1 १॥

वर्णप्रतिपाय्ं खूप स्थानोक्स्पा निर्दिकति-जागरितेति अकारः, अ, दत्याक्रियमाणः प्रथमा माचा प्रणवप्रातपाद्यस्याक्षरस्य प्रयमाश त्यथः अय जागरतस्थानः प्रथमा माचा वैश्वानर इत्पवणप्रातपायत्व 1वधा- यत इति पौनरुक्त्यमिति ध्येयम्‌ एवमग्रेऽपि } वेश्वानरस्याव्रणवा-

२०८रामानुजमतानुयायेकूरनारायणविरवितप्रका शिफोपेता- [मा ०१

च्यत्वे निभित्तद्रयमाह--आपतेरादिमच्ाद्रेति तत्तजीवयोग्यमोग्यविष. यान्भोगागऽऽपयति प्रापयति विभ्व इति ! इत्युच्यते विभ्व इति आष्ट व्यातावन्तर्णातण्यथांडप्रत्पये इति रूपमिति भावः प्राज्ञस्तै. जसश्चाऽऽवुं अस्यति आविमांस्तस्माद्रा इत्युच्यत इत्यथः \ सुषुप्तौ स्वप्रे प्राज्ञनेजसाभ्यामेकीमूतो विश्वः सतेरुत्थाने पराज्ञात्स्वप्रादुत्थाने तेजसादिविक्तः सन्ह्षिणाक्षिस्थानमायातीति तयोराद्तिया विश्वस्य तवाद्म्वमिति भावः एतन्निभित्तदर ययुक्तत्वेनावर्णवाच्यत्वं विग्वस्य जानतः फलटमाह--अआप्रोति वा इति) योऽधिकारे एवमकारवा- घ्यत्वं विश्वस्य वेद्‌ सोऽस्येति शोषः वैश्वानसेऽस्य वदितुः सर्वा नस्वयोग्यसवन्कामानाप्नीति प्रापयति अन्तर्णीतिणिच्‌ मादिश्व तिश्च एवं वेदितुरादिश्च मवति आविर्भूतस्वरूपतया मुक्तरूयेण तत उल. द्यते तज्ज्ञानीति तस्यायमादिः कारणं भवतीत्यर्थः ! यद्रा आद्श्चेत्य- सेवास्येति देषः आप्रोतीत्य् तुस ज्ञनीति शेष! ध्येयः॥२॥

` अथ द्वितीयपाद्माट-- स्वमस्थानस्तेनस्न उकारो द्ितीया माचोतकर्षा- दुभयत्वाद्योत्कषति वै ज्ञानसंततिं समानश्च भवति नास्यावह्मवित्कुखे भवति एवे वेद ॥३॥

स्वस्थान द्वितीया माचाऽऽसमनो द्ितीयाश्ञस्तैजस उकार इत्या. फियमाणव्वादुकार इःयुक्तः उव्णंवाच्यत्े निमित्तद्रयमाह-- उत्कषादुभयत्वाद्रेति जाग्रदुक्ञायां वि यमानदेहामिमानावृत्याज्यवे- हाभिमानं त्याजयित्वा स्वप्रमण्डले जीवं पतीत्युत्कर्षणाद्धेतोवां षाद्याज्ञपिरूपनिदां वासनामयविषपय जुमवं प्रयस्छतीत्युमयहेतुताष्रा निमित्तादु इत्युच्यते तेजस इत्यर्थ; तथा वेदितुः फटमाह- उत्कषति हवा इति योऽधिकारि एवं नि मित्तद्रययुक्त तयोकारवाच्यते- जस वेद्‌ ज्ञानी जानसंतपिं जानधारां ज्ञाननित्यत्वमिति यावत्माप्नो- तीत्यनुषङ्कः उत्कर्षति देहबन्धादात्मानमुत्कषंति उद्धरति उत्कृष्य समानश्च मानमन्तगातिरिति स्मृद्युक्तेर्मानसहितः समानः सर्वमोकषिणा- मन्तर्गतो मध्यगतो मवतीत्व्थः। दोषामावात्पीत्या चेति मावः अस्य ज्ञानिनः कुटेऽबद्य विन्न मवति बह्मज्ञानिसततिरेव मवतीत्य्थः 1! ३॥

[मा०ग्ब०द] माण्डूक्योपनिषत्‌ २०१

कस्तृतीयः पादुः कथमस्य मकारत्वं किंच तस्त्ञानिनः फटमित्यत- स्तत्सवं करमादाह--

सुषुप्तस्थानः प्राज्ञो मकारस्तर्तीया मारा मितेरपीतेवां मिनोति वा इद्‌ सवंमपीतिश्च भवति एवं वेद्‌ ४।

सुषुप्तस्थानस्तुताया मा्ाऽऽलमनस्तुतीयां ऽशः मकारः इत्याक्रि यमाणः। कुतो मितेरपीतेवां स्वात्मानि जीवमन्तगमयतीति स्वान्तर्गमनहे- तोवा वुत्तिज्ञानस्यापीतेरप्ययशष्दितलयकरणाट्रा इत्या क्रियत इत्यर्थः यों ऽधिकार एषं निमित्तद्रययुक्तवेन मकारवाच्यं प्राज्ञं वेद ज्ञानीवं सवं यथायोग्यं जगम्मिनोति स्वान्तर्ममयति जीवानामणव्वेऽपि आपि कारिणः सूयादेरिव प्रकाङातो व्याप्पिरस्तीति तन्मध्येऽन्तगमयति मुक्त सन्निति मावः अपीतिश्च भवति अप्ययक्रुचच मवति दुःखादयनिष्ट- स्येत्यर्थः

एवं रूपचयं प्रणवस्याकारादिविणचयप्रतिपायमुक्त्वा चतुथं रूपममा- चश्वतुथं हत्यादिनाऽ्ये विवक्षुः प्रागुक्त खूपत्रयज्ञानिनो यानि फलान्यु- क्तानि तच बह्यव्रुष्टश्टोकरान्प्रणयाति --

अचरेते श्टोक्ा भवन्ति।

अत्र ख्पत्रयज्ञानिफट एते वक्ष्यमाणाः श्टोकाः सवादनो भवन्ति क्रमेण तान्मन्चान्पटति-

विश्वस्यातविवक्षायामादिसामान्यमुक्कटम्‌ माचापभ्रतिपत्तो स्यादापिसामान्यमेव १९

अत्व विवक्षायामिति विवक्षापदेनोपासन याह्यमर्‌ आदिमस्वा- हेत्या क्छ दिर्ञाऽऽदिमच्छानिमित्तेन प्रणवेकदेक्षावर्णवाच्यत्योपासनायां सत्यामपासकस्याऽतदसामान्यमादश्रत्पचाक्तादश्ाऽनदेमत्छसामान्य मादत्वन वभश्वस्म्प मवत्युत्कर स्पषएटमतत्‌ ! यथा यथापास्त सर तद्व मवतात्यादूराते भावः 1 माचा्घप्रातिपत्तावात्मनः<्क्षो वश्व आस. निमित्तप्रणवांश्षाक्ारा्थं इति विश्वशूपशिध्याने ध्यातुराप्तेसामान्यमेव स्यात्सवकामावाप्त्येव विंश्वसाम्यतेव मवेदिव्यधः॥ १९

२१०२ामानुजमतानुयायकूरनारायणविरचितप्रकाशिकोपेता- [मा०ख ०९]

तेजसस्योत्वविक्नान उक्कर्षी दृश्यत स्फुटम्‌ माजासंप्रतिपत्तो स्यादभयव्वं तथाविधम्‌ २०॥ तेजसस्योत्व विज्ञाने प्रागुक्तरीत्योच्छपनिमित्तेन प्रणवेकदेशोकार- वाच्यत्वोपासनायां तस्पीपासकप्यात्कपतीव्यताक्तदृशा स्फुटमत्कर्षो रयत प्रमित इत्यथः मात्रासधरतिपत्तां प्रागुक्त देशो भयदेतुत्व निमित्तेन प्रणवाशोकारवाच्यत्वेनाऽऽत्मशितेजसध्यानेन्‌ तस्य ध्यातुस्तथाषिधं प्रागुक्त ज्ञानस्तातिरूप समानत्वं चेत्युभयत्वे स्यादित्यर्थः २० मकारभावे पराज्ञस्य मानम्नामान्यमृत्कटम्‌ माजासेप्रतिपत्तां तु टयस्नामान्यमेव च॥२१॥

प्राज्ञस्य मकारमावं मकारत्वे प्रागुक्तमितिरूप निमित्तेन प्रणवैकवेशश- मकारवाच्यत्वे विज्ञाते सति मानसामान्यं सर्वान्तमाषरूपप्राज्ञसाम्यम- त्कट स्फुटमित्यथः माचासप्रतिपत्तां बाह्यादिज्ञानलयक्रत्निमित्तन पणवाशमकारवाच्यत्वेनाऽऽ्मांशपाज्ञध्याने ध्यातुलयसामान्यं दुःखादि लयक्रच्वेन प्राज्ञसाम्यमेव वा स्यादित्य्थः॥ २१॥

वश्वादख्पाणामत्वात्वमकारभावज्ञानिनो यदादिसामान्यादिफल- मक्त तहास्याय वविश्वाद्रत्वादिज्ञानन आद्सामान्यादिक फलमिति या जानाति तस्याप्यरित फटमित्पाह--

चिषु धामसु यनुल्य सामान्यं वेत्ति निशितम्‌ ज्यः सवक्रताना वन्यश्चमत पहामानः॥ %?

पु धामसु चिपु रूपपूक्तदिधया ध्यातेषु सत्मु ध्यातः परुषस्य यज्नट्य ध्वय वश्वादेसाहश्यमादिममस्वाद्सामान्यं भवतीति निथितं पथा तथा वत्ति वदिता महामुनिः सर्वभूतानां पूज्यो षन्द्यश्च मवतीत्यथः २२

उश्वादृरूपापास्नायाः सर्वकामाप्त्यादिफलमरक्तं प्राक्‌ इदानीं वेश्वादिप्रापिरूपफल चाऽ०्ह-

अकारा नयते विश्वमकारश्चापि तेजसम्‌ मकारश्च पूनः प्रज्ञं नामात्र वियतेऽगतिः २३॥

इत्पथरवदायमाण्डूक्योपनिपदिं तृतीयः खण्डः

केव -करक्‌ पेन

शै (कन मृष] 1 (यीं + न्त नः ~= नैः = गनगनूठावे-- -वयण्वनानकः दो = केर "कुनर नुः मृ ॥. | खः पैन भं (तिगाग "1 भव § ना ।॥

# कानन्द्ाक्रमम्यपन्मतर-निखिन्‌ः |

माज्खर६। माण्डूक्योपनिषत्‌ ` ९१६

इत्याक्रियमाणों विश्वः स्वात्मोपास्कं विभ्वं स्वात्मानं नयति प्राप- यतिं उकारश्चापि तेजवन्व्यादो नयत इत्यनुकषः प्राग्बद्याख्या पनः प्राज्ञभिति पुनःशब्दः प्रत्यहं सप्ती प्रापिसच्येऽपि स्थानविशेषे मक्त तत्वाप्त्यभिप्रायेणेति ज्ञेयम्‌ तरीयोपासकस्य कथमित्यतस्तस्यापि तस्ापिरस्तात्पाह-नमाच हात अमाचऽ्नरं विभ्वतैजस्याः प्राज्ञेन प्रतिडनिमकमोभावों विश्वस्यारर्ताति माचतं तुर।यस्य तन्नेत्यमाच्न इत्यु च्यते तुरीयः अमाते चतुधऽगतिस्तप्राप्त्यभावस्तद्कुपासकस्य विद्यते विद्यत एव गतिरित्यर्थः तुरीपजस्ति गतिरिति वक्तव्येऽगतिनं वियत इत्युक्तिर्विश्वादेरिव बाद्या दिव्यवहारकारणत्वं विद्यते यथा तथा गम्य- त्वमपि नेति श्यां तन्निरासाथामेति ज्ञेयम्‌ २३॥

दत्यथववेर्दायमाण्टरक्योपनिषतकाशेकायां तृतीयः खण्डः

[~

नान्तःप्र्ञमिव्यादिनोक्तं तुरयगुणानुबादुपर्व तुरी छस्य नाद्र तिपायत्वमाह-- अमाचश्चतुर्थाोऽव्यवहायः प्रपञ्चोपशमः शिवोड्ेत एवर्मोकार आत्मेव सविः शत्यात्मनाऽऽ्मानं एवं वेद्‌ ॥१॥

अमानोऽव्यषहायंः प्रपञ्चापङमः शिवोद्धेतश्चतुथं इत्यनुवादः ओकारः प्रणवेकदेश्नादप्रतिपाद्यत्वं किव्चितम्‌ अमाच इत्यादि. पदानां प्रागक्तरीत्याऽथों बोध्यः अद्रृष्टमन्यवहायमित्यादिना प्रागुक्त स्याव्यवहार्यत्वादेः पनरचानुवाद्‌ऽव्यवहायत्वादिकमुपासकेऽएे समं मक्ताविति प्रद्शेनायेति ज्ञेयम्‌ ! यथा विश्वादीीनामकाराद्वाच्यत्व- मेवमःकारेकदेशनादवाच्यत्वं तुरी यस्येत्यथः नाद्प्रतिपाद्यतेन तुरीयो- पासकस्य फलटमाह- आत्मेति ) योऽधिकायवममाचत्वाव्यवहार्यत्ादि. नोंकारमोकारेकदेङानाद्परतिपाद्यं वेद्‌ जानाति आत्मैव सञ्युद्धस्वरूप एव सन्देहगेहादावन्यतच ममतायाभमानत्यागौं भूत्वे(ते यावत्‌ आत्मना परमात्मना तसस्ादेनेति यावत्‌ आत्मानं नाद्योध्य तुरीयात्मानं संविशति प्रविशति 1 प्रविरय बहिरन्तः स्वेच्छया स्वयाग्यमोग्यान्मु- खानः सुखमास्त हति भावः॥

२१ ररामानुजमतानुयापिकरूरनारायणदिरसितप्रकाशिकापेता (माणल ०४)

प्रणवावयवाक्ारडप्रदिपाद्यमगवद्रूपन्ञानमन्यस्मरणत्यागन संपाद्य मित्यत्र मन्बान्बह्यष्ु्टानाह-- अतरेते श्टोफा भवान्त अव्यु क्ताथम्‌ ओंकारं पादशा पियात्पादा माजान संशयः ओंकारं पादशो ज्ञालवान किंचिदपि चिन्तयेत्‌ २४

ओंकारमोमित्याङ्कियमाणं सममप्रणवप्रतिपाद्यं पादकाः पदैः पद्यन्ते प्राप्यन्ते स्वोपासकरिति पादिर्विश्वायशे्धिया्रिश्वादिचत्रूपासना जानीयात्‌ \ पादाः किंरूपा हत्यत आष्ु- - पावा माचा इति प्रणवां रामूताकारादिपरतिपाद्या हृत्यथः अकारं प्रणववाच्य पादङश्रतूरूपः तया ज्ञाता किष्विदपिन चिन्तयेत्‌ इतराचन्तया जायमानफटस्य ततोतप्रकफटस्य चतस्ज्ञानादव स्द्धेराते मावः २४

संसारभयं तितीषुणोकारो भगवान्सर्वथा ध्येय इत्यत्र श्लोकं पठति--

युञ्जीत प्रणवे चेतः प्रणवा बह्म निभयम्‌ प्रणवे नित्ययथक्तस्य भये वियते कवित्‌ २५॥

प्रणवे हरो चेतो मनो य्त्‌ तद्रेपयं कायम्‌ ! काटः प्रणव इत्यत आह-- प्रणवो बहति \ गुणेबृंहणत्वात्पूणत्वाद्विश्वाविरूपचतुष्ट यात्मकः प्रणवो निर्भय बह्म गुणपणमिति विश्वारद्‌ चत्ररूपा हारसापवा- दयवस्थाप्रणयनालसणव इत्युच्यते 1 प्रपवान्नयतेरचप्रत्यये धातोनुङब्दाद्‌ं शगणावादेश्षणववेषु प्रणव इति सिद्धिः फलमाह -- प्रणवे नित्य- युक्तस्येति स्मिन्प्रणवे हरो नित्ययुक्तस्य नित्यं तदृभ्यायिन इत्यथः क्र चित्केनापि निमित्तेनेत्यर्थः फलसाम्यार्थमेव पाङ्नि्मयमितिविशे- घणो क्तिः \॥ २५ \

विभ्वादिरूपाणामन्योन्ये मुटरूपेण गुणतारतम्यमित्पाह-- प्रणवा द्यपरं बरह्म धणवश्र प्रः स्मृतः अपर्वोऽनन्तरोऽवाद्योऽनपरः परणवोऽव्ययः २६॥

अपरमपरः पूर्वतनो मूलरूपपूवावतारात्मा प्रणवो हरिर्बह्म पर्णं टि

[मा०्ख०४। माण्डुक्योपनिषत्‌ 1 २१३

प्रसिद्धमेतत्‌ \ "सवेषु मूतेष्वेतमेव बद्येत्या चक्षते इत्यादाविति मावः परः पश्चात्तनों विश्वायवतारखूपः प्रणवो हरिश्च ब्य पर्णं $त्याकर्षः स्यतः म्टकद्र्रेति योज्यम्‌ } एवावतारे पश्िमावतारे प्रणतेव क्राचेदपि न्य॒नते तिं भावः प्रणवो बह्येत्युक्त पूणत्वं व्यनक्ति-अपूवं इति। विद्यते पवं कारणं यस्य _सोऽ्पूवः प्रणवः कारणहीनः नाङाभावा- दनन्तरः अन्तक्षब्दपयायोऽन्ान्तरश्ब्डः सवंगतत्वाइबाद्यः पराधीन स्थित्पभावाद्नपरः अध्ययः राश्वदेकप्रकारः २६ ति कू {` ध्य्‌ थे सवस्य प्रणवां द्यादिमध्यमन्तस्तथेव सृ = एवं हि प्रणवं ज्ञात्वा व्यश्नुते तदनन्तरम्‌ २७ प्रणवो हरिः सर्व॑स्याऽऽदिः कारणं मध्यं स्थितिकतां तथा नाशकर्ता एवेति निश्चये ज्ञानिनः फलमाह - एषं बह्मत्वाद्ना प्रकारेण

प्रणवं हरिं ज्ञात्वा तदनन्तर प्रारब्धभागानन्तरं तद्ह्य व्यरनुते वृशषण प्राप्रोति सदा सच्वऽपि स्थानाद्विशेषाभिप्रायेण वौव्युक्तिः २५७

प्रणवस्य हरेमहिमान्तरमाह- प्रणवं हीश्वरं वियात्सवेस्य हृदये स्थितम्‌ सर्वव्यापिनर्मोकारं मत्वा धीरो शोचति २८ ईश्वरं सवंनियामकमर्‌ \ प्रणवं हारं सवस्य हदि संस्थितं .विद्यादु- पासीत 1 ईश्वरः सवभूतानां हूहंशेऽज्ञन तिष्ठति तमेव शरणं गच्छ [ गी० १८६१ ] इति स्मृतेरिति मावः! एवं सवव्यापिनम।कारमोमि- त्याकरियमाणं मत्वोपास्य धीरो ज्ञानी डोंचति आविभूतापहतपा- प्मत्वादिगुणाष्टकां मुच्यत इत्यथः \\ २८ एवमुक्तं समस्तव्यस्तप्रणवाभिधेयमगवदुपासनामनुवदंस्तज्ज्ञानिनः स्तवेनोपसहरति-- अमाजोऽनन्तमाचश्च द्वैतस्योपशमः शिवः आकारो विदितो येन मुनिर्नेतरो जनः मुनिर्मतरां जनः॥२९॥ इत्यथरववेदीयमाण्डुक्योपनिषदि तुरीयः खण्डः

~ गी

२१४ माण्डूक्योपनिषत्‌ माञस्व्‌ ०४ अमारः माचा अ्ास्तद्विहीनोऽमाच्रः म॒लरूपेण स्थित इति यावत्‌ अनन्तमाचः जगद्यापारनिवदणणधमिच्छाकरतविभ्वादयन्‌- न्तागः इच्छागृहातामिमानोरुदेह इति स्मृतेः द्वतस्योपक्ञमः स्वापसकानां सवाननिवतकः क्षिवः निटुःखछखसूपः ओकारः आमित्याक्रियमाणः एवरूपो येन विदितो ज्ञातः मुनिनतरः कितु स॒ जनी जननमरणाादैना पारेवतत इव्यथः म॒निंस्तु मुच्यत इति भाषः मुनिनतरो जन इति द्िरु(करुत्छसवप्मयावधारणा्था \

उपनिषत्समाप्त्यथा 11 २९ ॥।

दत्यथववदीयमाण्डू्योर्पानिपत्परकाश्िकार्यां तुरयः खण्डः ४॥

8 समपेयं माण्डुक्योपनिषत्‌

| तत्सद्रह्यणे नमः रङ्करामानुजविरचितप्रकारशिकोपेता

तेत्तिरीयशाखान्तगंताऽऽनन्दवल्ल्युपानिषत्‌ ¦ ताता वा वि अथ परमतक््व हित पुरुषार्थप्रतिपादिका तेत्तिरीयक्ाखास्थाऽऽनन्द्वष्ठा व्याख्यायते- बह्मविदाभोति परम्‌ निरतिशयनचुहस्वाश्रयवस्तूपासकः सवेभ्यः परमुत्कृष्टं बह्म प्राप्रोती- व्यर्थः 1 आव त्तिरसकृदु पदात्‌ ' [ब० सू० ४।१।१ | इव्यधिकरणोक्त- न्यायेन वेदनोपासनादिराब्दानामे कार्थत्वाद्‌ बह्यविदित्यच्र विच्छष्व्‌ उपा- सनपरः ।'तत्करतुन्यायेन प्राप्यस्थैवोपास्यत्वात्‌ बह्मविदाप्रोति परमिति परस्य बवह्यणः प्राप्यत्वकथनात्तस्यैवोपास्यत्वामिति व्रटव्यम्‌ अत्र बह्म | तद्रेदनं प्रातिः प्राप्यं चेति चतुष्टयमूक्तम्‌ ) किं तद्व््ः कीदशं तद्रेदनं कीदशी प्रा्िः कदरे प्राप्पमित्याकाङुक्षायां मण्ल- मखेण विवरितुं मच्चमवतारयति--

तदेषाऽयक्ता |

तद्रह्याभिम्‌ खीक्रव्येषर्मध्येतुभिरक्ता बाह्यणोक्तस्याथंस्य वेङाद्यम- नन मन्वरेण क्रियत इत्यथः ! एवमेव हि मान्तरवणिकमसूते मापितम्‌ 4 नर = कि @ सत्प ज्ञानमनन्त चद यावद्‌ नहत नि 6 दौ गहायां परमे स्यःमन्‌ साऽश्नुते व्‌) सवाकामान्पह बदह्यणा वषाश्चतात्‌ तच जन्मादिसूचे ध्यतो वादइमानि दत्पादिकारणवाक्येन प्रतिपन्नज- गज्नन्मा कारणस्य ब्रह्मणः सकटेतरव्यावुत्त स्वरूपमभिधीयते- सत्यं ज्ञानमनन्तं बह्यति। तच सत्यपद्‌ निरूपाधिकसत्तायोगि बह्याऽम्ह्‌ "~ ^ ~+ + ~+ 9.९८. ->८ ^> (9 तन विकारास्पदमयेतनं संसृ्टचेतनश्च व्यव; {` नामान्तरभजनाहाव- स्थान्तरयोगणेत्योर्मिरुपाधिकसत्तायोगरदितत्वात्‌ ज्ञानपव्‌ नित्यास- कवितज्ञानकाकारमाह ' तेन कव्‌ वित्संकुचितज्ञानत्वन सूक्ता व्यावृत्ताः अनन्तपदं वेक्ञकालवस्तुपरिच्छद्राहत्‌ स्वरूपमाह } सगणत्वास्स्वरूपस्व

=+ ~~ भव

[ => ~ म--नछ9 म्व -क

२१६ रङ्धरामानुजविरवितप्रकाशिकोपेता- [आन०अ०१

स्वरूपेण गणेश्वानन्तं तेन प्ूवपदद्रयत्यावृत्तकोटिद्रयवेटक्षणाः साति- शायस्वरूपस्वगणा नित्या व्यावृत्ताः ! विशेषणानां व्यावतक्रत्वादिति भाषितम्‌ नन्व स्ञानपदेस्य विषयावगाहिज्नानत्वं प्रवाततिनिमित्तं चेत्स्वरूपस्याताहटक्तवाज्ज्ानगुणकत्वमित्यथः पयवस्येत्‌ नतु स्वरू पस्य ज्ञानत्वम्‌ स्वप्रकशातारूपं ज्ञानत्वे प्रवृत्तिनिमित्तं वचेतस्वरूपस्य ज्ञानमात्रं सिध्येत्‌ तु ज्ञानगुणकत्वम्‌ 1 चेष्टापत्तिः (तन्रुणसा- रत्वात्त॒ तद्यापदशः प्राज्ञवत्‌ ![व्र०सू० २।३।२९ |इति खये यथा सत्यं ज्ञान मिति ब्रह्मणो ज्ञानगुणसारत्वाज्ज्ञानमिति व्यपदेश इति भाप्ये विरुष्यतेति चेदुच्यते स्वप्रकाशव्वमेव प्रवृत्तिनिमित्त तच्च ज्ञानत्वाश्रयत्वमसंको- चात्स्वरूपता गुणतश्च सिध्यति। वह्यशब्दृात्यती यमानं बृहत्वं यथा स्वरूपतो गुणतश्च सिध्यति। तद्ादेति ग्यासार्थरुक्तम्‌ वस्तुतस्तु सत्यं ज्ञान मित्यस्यान्तोदान्तत्वादश भायजन्तव्वेन स्ञानगुणकत्वमेवा्थः प्रज्ञानघन पवाऽऽनन्दमयः ईत भ्रत्यन्तसक्रहमणा ज्ञानस्वरूपत्वमः स्तीति वृषटव्यम्‌ दहेद्‌ नान्येति परिच्छेत्तुमशशक्यत्वं वे्षापार- च्छेदः इदमिदानीं नान्यदेतिपरिच्छद्‌ायोगम्यत्वं कालापरिच्छेद्‌ः इदमिदं नेतिपरिच्छेरानहंव्वटक्षण सर्ववस्तुसामानाधिकरण्याहत्व- रूप वस्त्व पारच्छेदः यद्वा वस्तुस्वभावतः पार्श्छदौा वस्तुपरिच्छेदः। यथा तुव्वकाटव्येऽपि तुल्यपरिमाणव्वेऽपि दृ्वर्णंसुवणापक्चषया फट धोताद्‌रपकषः तद्राहित्पं वस्त्वपरिच्छेदः समाभ्यधिकरा- हित्यनिदानमभूतेगुणेनिरतिकश्यप्रकर्णो, दस्तवपरिच्छेद इत्युक्त भवतीति व्यासारयेव्या ख्यातम्‌ नान्तं गुणानां गच्छन्ति तेनानन्तेऽयमुच्यत दति स्मरणाद्भणानन्त्यमनन्तक्ञन्दरार्थः अच रूटिवकशषाटेवताविशेष- निणयः नचानन्तपदस्य नारायणवाचिनः पंटिटःत्वं स्यादिति वाच्यम्‌ 1 इष्टापत्तः। तस्य द्वतीयान्तव्वन पुिङ्गत्वस्येष्टत्वात्‌ 1 द्विती यान्तत्वाभवि "यो वेद्‌ निहितं गुहायाम्‌ ` इत्यत्र तच्छद्दस्याध्याहा- रप्रसद्ात्‌ 1 अनध्याहारणांपपत्तावध्याहारस्यान्याच्यत्वात्‌ ।! अनानन्त पद्यौँगिकाथंस्य तिविधपरिस्छेद्राहित्यस्य नारायणादन्यचाप्र्क्त्या भरीपत्यादिरशब्दैप्विव रूटिः कल्पनीयेत्युच्येत तदाऽपि क्षतिः तत्र सत्व सममनन्तं नह उत्यनन बनद्यहम्डाथा ववृत हृद्यगृहा निदहितत्वप्रकारकञ्ञानपरतिपादुङेन यो वेद्‌ निहितं गुहायाम्‌ ` इत्यनेन विच्छब्दाथ उक्तः 1 परमे व्योमन्‌ सोभ्दतुते ' दव्यनेनाऽभ्प्रोति

[आन०अ०१) आनन्द्वह्युपा षत्‌ २१७

शब्दार्थं उक्तः परमेव्योमन्नप्राक्रताकाशशशब्िते परमपद इत्यथः

सवन्कामान्सह बह्यणा विपश्विता ' इत्यनेन प्राप्यमुक्तम्‌ काम्यन्त इति कामाः कल्याणगुणाः मरक्तस्य सर्वविषपयविरक्तस्य तद्यतिरिक्त- फ़ाम्यान्तरासंभवात्‌ अथ इहाऽभ्त्मानमतविदय वजन्त्येतांश्च सत्या न्कामान्‌ ` [ छा०८। १1६ | इत्यादो कामशब्दस्य कल्याणगुणेष्वेव प्रयोगात्‌ दिदिष पश्यन्ती दिद्यस्येति बहूवीहिः। निरूपाधिकानन्या- पीनासंकुवितसवं विषयकन्ञानवच्वं विपाश्चेत्वम्‌ अय गुणा नित्य- मुक्तारिव्यावतंकः बह्यापेक्षयाऽपि तद्रुणानां फलदुक्ञाणां प्राधान्यं प्रतिपादयितुं बरह्मणा सहेति निदंशः ' सष्युक्तप्रधाने [ पा० सु०२। ३१९] इति पाणिनिस्म्रतिः मोग्यता्यां शूणापेक्षया बह्म णोऽप्राधान्यं दोषायेति राङ््यम्‌ धियं वत्तोऽप्युच्ैकयमिह प्रणामः शृषुतरामित्याद्वित्यरमत्मपिकषया तत्कस्याणगुणानां भोग्यता तिशय- प्रतिपादनस्य परमात्मातिङायपयवसापित्वेनताद्रशाप्राधान्यस्य गुणतन दोषत्वामावात्‌ अत एव हि पुत्रेण सहौदनं भुः इतिव द्धो कसा हित्- परत्वे बह्यणोऽप्राधान्यप्रसङ्कात्त्परिव्यज्य पयसा सहादन ङ्‌ इतिवः द्धोग्यसाहितव्यपरस्वमेव नाच पक्षे बह्मणोभ्प्राधान्ये दोषायेति मीग्यसाहित्यपक्ष एव मगदता माष्यक्रता समाभितः। ननु ' तेषा- मरग्यत्रार्थवशेन पादव्यवस्था ` [ ज० २1 ११३५ | दतिजामेनिनाऽथव- शाधीनपादव्यवस्थावच्वस्यग्टेक्षणतयोक्तात्सहेत्यस्य पादान्तरस्थस्य बह्मणेति पादान्तरस्थेनान्वयो समीचीनो मवति ततश्च बह्य- णेति सहयोगे तुत्तीया ! अपि विव्थभूतटक्षणं तुतीया ! सहेत्यस्य युगपदित्यर्थः सर्वान्कामान्युगपदनु भवति बरह्मणा बह्मरूपोपल क्षितः सन्नित्यर्थः बह्यभूत इतिं यावत्‌ अत एव स्कान्दु-

सोऽदत॒ते सकलान्कामानक्रमेण सुरषमाः विदितव्ह्यरूपेण जीवन्मुक्तो संक्षयः \ हव्युपवं हितमिति चेन्न तेषामृभ्यत्राथवशेनत्यस्योपलक्षणमाच्रत्वात्‌ उपलक्चणत्वपक्षमभ्युपमम्येव तदाख्यातुभेरप्यथवरशेन वग्वरशेन वा पादष्यवस्थेति व्याख्यातत्वाच्च \ अभियुक्तानां मच्छ्रप्रसिद्धिविषयत्वं

मग्घ्रत्वमितिवध्रक्पदप्रसि द्धि विषयत्वमेवक्सवं , ततश्च पादान्तरस्थ- नापि पादान्तरस्थपदान्वयां युक्तः) बह्मणेव्यस्यत्थम्‌तटक्षणव्वाभ्रयणे

२१८ रङ्गरामानुजविरितप्रकाशिकोपेता- [जान ०अ०१]

ब्रह्मभूत इत्यर्थोऽपि संमवनि श्वेतच्छव्रेण रा जेत्यादौ तथाऽपमदा- दृशंनात्‌ त्वदुक्तस्कान्द्वचनस्य पर्यैः संप्रतिपन्नैरनुदाह्‌तत्वाच माष्य- क्रटुक्त एवाथः इतिकाव्डों मन्त्रस्माप्रेयोतनाथः

सत्यं ज्ञानमनन्तमित्यक्तं वस्त्वपरिच्छेदलक्षणमानन्त्यं सवापावान- त्वसबान्तरत्वमरखेन प्रपञ्चयति-

तस्मादा एतस्मादात्मन आकाशः सरतः

तस्मादित्यनेन बह्यदिदाप्राति परमितव्यव्यवदह्ितबाह्यणोक्तः परामु- र्यते एतस्मादिति सव्यं ज्ञानमनन्तमित्यव्यवहितमन्त्रोक्त परामर्यते ततश्च मन्ववबाह्यणोक्तादेव तस्मादात्मन आकाङ् उत्पश्च इत्यथः)

आकाशाद्वायुः वायोर: अधरेरापः। <द्भ्यः पृथिवी

"तत्तेज रेश्चतः (ता आप एक्षन्त ' [ छा० ६।२।३ 1 | इति तेजः- प्रभुतिष्वीक्षणादिश्रवणादाकाङ्ञवायुतेजअ दिशब्दास्तत्तच्छरीरकपरमा- स्मरपरा इति तेजोऽतस्तथा द्याह | > स॒ ०६।३ १० | इत्यधिकरणे स्थितम्‌

(कि नि प्रथिव्या ओषधयः ओषधीण्योऽचम्‌ अनादुरुषः। शरीर मित्यथः शिष्टं स्पष्टम्‌ सवा एष पुरुपोऽन्नरसमयः।

सवा एष पुरुषोऽयं देहाऽन्नरसस्य परिणामः ! अन्नमशितं मेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्मांसम्‌' [छा ०६।५॥ १] इत्याद्यक्तरीत्या जाठरा पच्यमानान्रसाराश निवत्यर्मा- साद्मयत्वाच्छरीरस्येति भावः

तस्येदमेव शिरः अयं दक्षिणः पक्षः अय- मुत्तरः पक्षः अयमात्मा इदं पुच्छे प्रतिष्ठा तस्य देहरूपस्य पुरुषस्येद्‌ं प्रत्यक्षतो टश्यमानमेव शिरः बाहुदुयं पक्षो अघस्ताद्रीवाया नामेरू््वं परिहश्यमानोऽयं मध्यमो देहमागोऽ- ज्ननामासा "मध्यं ह्यषामङ्खानामास्माः इति श्रतेः धारकत्वेन प्रधान- मूत इत्यथः) इद्‌ नाभरधस्तार्णरिहश्यमान चरणद्रयं पुच्छवुवुाधारत्वा- पच्छमित्यथंः अत परुषशष्दितमनुष्यपाण्यादेः पक्षत्वा{दि[ने]ख्पणः भ~ प्रतुपतिसोक यांथामिति द्रष्टव्यम्‌

[आन०अ०| आनन्द्वह्युपानेपत्‌ . ` २१९ तदप्यष श्टोको भवति

इति रुष्णयजरवदीयतेतिरयिापनिषदि बक्वह्यध्याये प्रथमोऽनुवाकः

तत्तस्मिन्नेवार्थं बाह्यणोक्तेऽयं मर प्ररूपश्टोकोऽपि मवतीत्य्थः इति कृष्णयजरवेदीयतैत्तिरीयोप निषदि बह्मवहलयध्यायप्रका- शिकायां प्रथमोभ्नुवाकः। १॥

[1

अन्नद प्रजाः भरजायन्ते याः काश्च पृथिवी भिताः अथो अन्नेनैव जीवन्ति अथेतदपियन्त्यन्ततः

पुथि्घ्यां वतमानाः सर्वाः प्रजा अन्नादेवोत्पद्यन्ते उत्पन्नाश्चाच्ने-

नैव जीवन्ति ! अन्तकाले तवेव लयं यान्तीत्यथंः। अन्न९ हि भरतानां ज्येष्ठम्‌ तस्माल्र्वोषधमुच्यते ।` -

स्वभतोपकारकत्वादन्नमेव ज्येष्ठम्‌ अत एवाङ्ानायादिव्यायि- निवतैकसातच्तवेद सर्वौँपधमुच्यत इत्यथः ओपधीभ्योऽन्नमित्योषधिप- रिणाभित्वं निमत्तीक्रत्यान्चे प्रयुक्तमोाषधाीङब्दं भषज्त्वानिमित्ततया ति्यएदिशतीति द्रव्यम्‌

सर्वं वे तेऽ्मागरुवनिि येऽन्नं वक्षापासते अन्ने बह्यहटष्टिं कुवन्तो यावद्पे्षितमन्न प्राप्ुवन्तीत्यथंः बरह्मट हेतुभूते बष्यसाम्यमाह- . अन्न हि भृतानां ज्येष्ठम्‌ तस्मास्सर्वोषधमुच्यते

बह्यण्णेऽपि सकटरोगनिवतेकतया सवेभेपजत्वस्य सत्वादिति

मावः अन्नाद्भूतानि जायन्ते जातान्यन्नेन वधन्ते जननवृद्धहेतुत्वमन्नवह्यणोः सममित्यथः ! अच्नकाब्दस्य निवचनमाह- अदयतेऽत्ति भूतानि तस्मादन्नं तदुच्यत इति जीवनवक्षायां स्वयमदयते नाश्रदन्चायामटमभ्यमानतया वा विपरौत-

२२० रङ्खःरामानुजविराषैतप्रकाशिकोपता- [आन ००२]

परिणामहेतुतया वा * अन्नं मृत्युं तमु जीवातुमाहः ` इतिश्र्यक्तरी- त्पाऽनृत्वलक्षणं सहत्वं द्रव्यम्‌ एवमाकारादेरन्नमयस्य स्थूटङारीर. पयन्तस्य मच््रवाह्यणोदितव्रह्मो पाद्नकत्वमात्न आकरा इत्यात्मरशब्द्‌- भवणात्‌ तद्न्तयामिकत्वं चोक्तं भवति एवमाकःशादेरन्नमयश्ञन्दि- तस्थू शरोरपयन्तस्य बद्यैवाऽऽत्मापः दानं चेत्युक्त्वा आत्मा क्ष इत्यपेक्षायामानन्द्मय एव आस्मेति दयितं स्थलारुन्धतीन्यायेन स्थुलदेहान्तवं तिनं प्राणसयमःत्सत्वेन दृश्यति सृष्ष्मारुन्धत्तीं दुर्शयि- तु प्रवृत्तः प्रथमत एव सृक्ष्छायः अरुन्धत्याः प्रहशशनासंमवं पर्यालोस्य तत्समीपव्िनं स्थूलततरकामियमेवःरन्धतीति दर्शायति तस्या स्थूल - तारकाया श्रोतुररुन्धतीव्टदुद्धौ धृतायां तत्समीपवर्विनीं वस्तुतो ऽसन्धतीं | स््मामियमेवारुन्यतीति दयति सोऽयं स्थुटारुन्धतीन्याय इत्यर्थ; तस्माद्वा एतस्मादन्नरसमयात्‌ भन्योऽन्तर आत्मा प्राणमयः। देहान्तवती देहाद््यो यः प्राणमयः पएवाऽऽ्मन आकाडः समत इस्याकांशादिस्वा पाद्ानत्वेन तदन्तयामित्वेन निर्दिष्ट आलेत्यर्थो मग- वता माप्यकरूता ˆ अन्ववादििदि चेस्स्यादृवधारणातर्‌ ` [० ०३।३।१५] इति सूतरेऽ्नमयादृन्तरे प्राणमये प्रथं एरमा[त्म |बुद्धिरवती्णां तदनन्तरं प्राणमयादन्तरे मनामयं ततं विज्ञानमये तत आनन्दमय इति माषि- तम्‌ अत्र पञ्चवृत्तेः प्राणस्य प्राणनद्तिप्रचुरत्वात्माणमयत्वम्‌

तेनेष पूर्णः

तेन प्राणमयेनाऽऽत्मनःऽ्यमन्नरस्ममय आत्मा पूर्णं इत्यथः! व्याप्त इति

यावत्‌ सव॑स्यापि देहस्य प्राणव्याप्ततवादिति मावः सवा एष पुरुषविध एव। प्राणमयोऽपि पुरुवाकरतिरेवेत्यर्थः हस्तपादादिमिच्वेन पुरुष विधत्वभ्रान्ति व्युवस्यति-- तेस्य पुरुषविधताम्‌ अन्वयं पुरुषविधः |

तस्यान्नमयस्य पुरुषावेधत्वमनुकृत्य प्राणमयोऽपि पएरुपविध इत्यर्थः!

ततश्च तद्वदेव रिरःपुच्छादिमत्तया पञ्चविध इत्यथः ! तस्य प्राण एव्‌ शिरः व्यानो दाक्षिणः

५. पक्षः अपान . उत्तरः पक्षः

भान० अ०३) आनन्दृवहचरृपनिषत्‌ २२१

स्प्टोऽ्थः 1 आकाश जाता | यथाऽऽकाङ्ञास्थितो नित्यं वायुः सवंचगो महानितिस्पृव्युक्तरीत्या वायुषिकारमूतप्राणापानादिधारकवादाकारास्याऽऽ्मत्वम

पाथिवीं पुच्छं प्रतिष्ठा

प॒थिव्यामाकाक्ञस्य प्रतिष्टितवाइस्याः पुच्छत्वम्‌ तदप्येष श्टोको भवति

हति रुष्णयजर्वेदीयतेतिर्ययोपनिषदि बह्मवहयध्याये

दितीयोऽनवाकः २॥

इति कृष्णयजुर्बदी यतेत्तिरीयोपनिषदि बह्यवह््यध्यायप्रकाशिकायां द्वितीयोऽनुवाकः २॥

प्राणं देवा अनु प्राणन्ति मनुष्याः पशवश्च ये देवमनुष्यपङवः प्राणमनुप्राणन्ति प्राणाधीनजीवना इव्यथः प्राणो हि भरतानामायः तस्मात्सवौयुषमुच्यते यस्माप्सर्वेषां भूतानां यावच्छरीरे प्राणों वस्ति तावदायुरिति प्राण- स्योष्छ्रासनिश्वासादिटक्षणसवमूतायुदैतुत्वम्‌ अत एव सदषामा- युरित्युश्यत इत्यथः सर्वमेव आयुर्यन्ति ये प्राणं ब्रह्मोपासते एवंटक्षणे प्राणे वह्यहट्टिं डुषन्तः सर्वमायुः प्राप्रुवन्तीत्यथः एवं प्राणमय आकाष्ाद्यश्नमयान्तस्याऽऽत्मत्वबुद्धिमवताय बुद्ध निवतयति- तस्येष एव शारीर आत्मा यः पू्व॑स्प पवस्याक्नमयस्याऽऽत्मेप एव तस्य प्राणमयस्याऽऽ्त्मेव्यथः शारीरः दारीरसबन््यात्मे त्यथः अनेनाऽ ऽत्मशब्दट्स्य स्वरूपा थभ्रान्तिप्युद्स्ता मति ! ततश्ाञ्चमयप्राणमयावेकास्मको नघ्ठन्नमयस्य प्राणमय आले- त्यथः 1 तद्यन्नमयप्राणमययोः आस्मेव्याकाट्क्षायामाह- तस्माद्रा पतस्मास्ाणमयात्त्‌ अन्योऽन्तर आत्मा मनोमयः

२२२ रक्गरामानुजविरवितप्रकारिकासमेता-- [आन= अ०४]

अत्र मनोमय इत्यश्र पराचुया्थं मयद्‌ मनोवुष्धहृकारचिन्ताख्यान्तः- करणवृत्तिषु मनोवृत्तेः प्राच्चयात्‌ तनेष पृणः वा एष पुरुषविध एव तस्य पुरुषविधताम्‌ अन्वयं पुरुषदिषः। पषदुथः तस्य यजरेव॒ भरः तस्यान्तःकरणस्य यलुर्वेदृविषयज्ञानजनकमनोव्यापारः शिर इत्यथः मख्यार्थस्य यजुर्वेदस्य मनःसंबन्धाभावेन मनसः शिरोरूपणासंभवा- दिति द्रष्टव्यम्‌ 1 एषमुत्तरवापि कग्दक्षिणः पक्षः सामोत्तरः पक्षः आदेश आत्मा इदं कुर्विदं मा कार्पीरिति षिधिनिषेधरूपं रहस्यानुशशासनमादेश ˆ इत्यथः अचर तज्जन्यज्ञानहेतुभूतान्तःकरणवत्िरादेशङ्ब्दे नोच्यते अथवाङ्गिरसः पच्छ प्रतिष्ठा। अथर्वाङ्धिरसा दष्टा मन्त्राः प्रतिष्ठह्ेतुभूतं पुच्छमिव्यथः अघ्रापि, अथवा ह्किरःशब्दस्तव्नन्यज्ञानहेतुमूतमनोव्यापरपरः तदप्येष ॒श्ोको भवति

०, = =,

इति रष्णयजवेदीयतैत्तिरीया पनिषदि बह्मवद्यध्यायें तृतीयोऽनुवाकः ३॥

इति कृष्णयजुर्वेद यतेत्तिरीयो पनिपदि बह्मवल््यध्यायप्रकाशिकायां तृतीयोऽनुवाकः यतो वाचां निवर्तन्ते | अप्राप्य; मनसा सह्‌ आनन्दं बह्मणो विद्वान्‌-। विभेति कदाचनेति यस्माद्वह्यानन्दष्ाङ्न [ सानी | यत्ताटक्षणे पारमप्राप्य निवर्तन्ते ताहशं बह्यानन्दं "हश्यते त्वग्यया बुध्या मनसा तु विश्चुद्धन 'इत्युकूरीत्या शुद्धेन मनसा ज्ञात्वा कदाऽपि विभेतीत्यथः अव्र बह्यानन्द्स्य विद्यद्धमनोगोचरत्वप्रतिपादकत्वादृस्य श्टोकस्य मनोविषयत्वमस्तीपि द्रष्टष्थम्‌ ¦

[आन० अ०५| आनन्दवह्टञ्ुपानिषत्‌ ` २२३

तस्येष एव॒ शारीर आत्मा यः पूर्वस्य पूवस्य प्राणमयस्य आत्मा एव मनोमयस्याऽऽमेत्यर्थः। एवं चान्नमयप्राणमयमनोमयानमेक आस्मेत्युक्तं भवति सम इत्यपेश्चायामाह- तस्माद्रा एतस्मान्मनोमयात्‌। अन्योऽन्तर आत्मा विज्ञानमयः। अत्र विज्ञानपया जुवो बुद्धिमां मयरप्रत्ययेन व्यतिरेकप्रतीतेः तेनेष पृणः वा एष पुरुषविध एव तस्य पुरुषविधताम्‌ अन्वयं पुरुषविधः पववद्थंः। _ तस्य श्रद्धेव शिरः कतं दक्षिणः पक्षः सत्यमुत्तरः पक्षः अनर भ्रद्धतसत्यशब्दा ज्ञानावेकषेषपराः योग॒ आत्मा | बह्यणे त्वा महसे ` ओभित्यात्मानं युञ्जीतेति विहितज्ञानविशेषोः यो गक्षब्देनोच्यते रि महः पृच्छ प्रतिषठा। योगविरोधिनिरसनसामथ्यंलक्षणं महः पुच्छ मित्यर्थः एतेषां शद्धा- दानामात्मगुणत्वेन सिद्धत्वात्त्तद्‌वच्छिन्नमात्मस्वरूपं रिरःपक्षपच्छा- दितिया परतिपादय[त) इति दष्टव्यम्‌ अतः स्वस्मादनतिरिक्तैः स्वावयतै- शिरःपक्षपुच्छा दिरूपणपरत्वासप्रकरणस्योति माष्यस्य विरोधः) तदप्येष श्टोको भेवति दति रष्णयनु्वेदीयतेत्तिरीयोपनिषदि बह्मवष्टयध्याये चतुथा{ऽनवाकः

हति कृष्णयज़वेदीयतेत्तरीयोपनिष डि बह्यव््यष्यायप्रकाशिकायां चतुथऽनुवाकः

विज्ञान यज्ञं तन॒ते क्माणि तनुतेऽपि अच्र विक्ञानमयशब्दो दितो जीवो विज्ञानशब्देनोच्यते आत्मस्वरू-

२२४ रङ्गरामानुमविरचितप्रकाशिकोपेता- [आन०अ०९]

पस्य स्वप्रकाशतया ज्ञानैकनिरूपणीयत्वेन विज्ञानशब्देनाभिधानसंम- धात्‌ कृत्यल्यटो बहुलमिति वा जानातीत्यथ ल्युाभ्रीयते नन्या- दित्वं वाऽऽभ्रित्य नन्दियहीत्यादिना कतरि ट्युराश्रायते तेन विज्ञान माचपरामरँ यज्ञं तनुते कर्माणि तनुतेऽपि चेतिप्रतिपादितलौकिंकवे दिक- कर्मकर्तस्वासमवादन्तर्यामिव्राह्मणे आत्मनि तिषटान्नेतिमाध्यदिन- पाठगतात्मरष्दस्थाने यो विज्ञाने तिष्ठान्नेति काण्वपाठदृरनाद्धिज्ञानः कष्टां जीवात्मपरः | विज्ञान देवाः सर्वे बह्मज्यृठमुपासते सर्वे देवा विज्ञानं जीवस्वरूपमेष प्रधानशब्दामिेटप्याव्‌ चेवनाद्‌ बह्म णोऽपि ज्येष्ठं प्रजापतिविदययो क्तरीत्योपास्त इत्यथः विज्ञानं बह्म चेदद तस्माचेन्न भमायाति „. शरीरे पाप्मनो हित्वा सवान्कामान्समश्च॒त इति यस्तु पिज्ञानरूपं बह्म वेद्‌ तस्माच जीवादन्तिमप्रत्ययपयन्तं प्रमाद्यते चेच्छरीरे पाप्मनो हित्वा देहे षर्तमान एव विनटाश्टष्ट- पर्वोत्तराघः सवान्कामान्समश्युते तस्येष एव शारीर आत्मा यः पस्य तस्माद्रा एतस्मादिज्ञानमयात्‌ अन्यो- ऽन्तर आत्माऽऽनन्दमयः तनंष्‌ पणः। सवा एष पुरुषरिध एव तस्य पुरुषविधताम्‌ अन्वयं पुरुषविधः तस्य प्रियमेव रिरः मोदो दक्षिणः पक्षः प्रमोद उत्तरः पक्षः आनन्द आत्मा ¦ बह्म पुच्छं प्रतिष्ठा दष्टव स्तुबशनजन्यं सुखं प्रियम्‌ तल्लाभजन्यं सख मोदः ठम्पस्यो- पयोगजन्ये सुखं प्रमोदः ! चखातिकशय आनन्दः मध्यकायत्वेन्‌ ङपितस्याऽऽनन्द्स्य पुच्छत्वेन रूपितवह्य णश्च मेवाभावेन, तस्थैवाऽऽत्म- त्वेन पुच्छत्वेन रूपणं कथमिति वाच्यम्‌ एकस्येव बह्मणो बह्मरूपत्व- वेषेण पुच्छतवमानन्दत्वेन वेषेणाऽऽत्म [श |्दितिमध्यकायत्वमित्युपपचेः न॒ चाऽऽनन्दरूप बह्मस्वरूपस्य कथमानन्दप्रचुरवटक्षणमानन्दमयत्व-

+ रष ॥।

[भान ००६ मानन्द्षह्युपनिषत्‌ २२५

मानन्दस्याऽऽनन्वमयत्वामावादिति वाच्यम्‌ आनन्दस्वरूपस्यैव बह्मणः प्रियमोदप्रभोद्श्ाव्च्‌वाच्याशिर -पक्षतारूपित मभूतानन्दपचप्तवेनाऽऽनन्व्‌- मयत्वस्याप्युपप्चेः 1 अत्रच पूवेष्वस्तमयादिषु पर्यायघु निरूपितस्य ब्रह्मणोऽवयवत्वस्यास्मिन्नानन्दु पयाये निरूपणं बह्याविदप्रोति परमि. त्युपक्रान्तस्य बरह्मोपदेदास्याऽऽनन्द मयपर्याये समानमिति सापनाथ- मिति व्टव्यम्‌ ततोऽच्राऽऽनन्दमय एव प्रक्रान्त एव्‌ वहम तदप्येष श्टाको भवाति ® _ अ. (कि | हृति रछष्णयजुयदीयतेत्तिरीयोपनिषादे बद्यवषचध्य ये क, पञ्चमोऽनवाकः ५॥ `

हति कृष्णयनुर्वेदीयतैत्तिरीयोपनिषदिं ब्रह्मवहयभ्यायप्रका शिका्यां पञ्चमोऽनुवाकः

अः अं असन्नेव भवति असद्रलेति वेद चेत्‌ क. वि भ, क. आस्ति बरकचेति चेद्रद सन्तमेनं ततो षिदुरिति। परेषु चतुषु प्येष दाहतानां श्लोकानां पश्छवद्विषयत्वदशेनावुष- मपि श्टोकः पच्छवद्ानन्दमयविषय एवन त्‌ बह्मपुच्छमिति निद्ष्टत- देकदेशविपयः \ ततश्च वह्यशब्डेना ऽऽनन्दमय पवोरस्यते आनन्दमय- सदसच्वज्ञानान्मोक्षसेसारो मवत इत्यथः आनन्दमयरूपस्य वह्मण जकाशादिविज्ञानमयान्तपदाधन्तयामि- तया निर्दिष्टस्याप्यात्मान्तरं नास्ति किमिति ङ्ङ व्युदस्यति-- य, तस्यैष एव शारीर आत्मा यः पुक्स्य विज्ञानमयान्तपदार्थस्याऽऽसभ्रत एवाऽऽनन्दमय जात्मा तस्वा>>- नन्दमयस्याऽऽन्मेस्य्थः ततश्चानन्यात्मकत्वमुक्त मवति\ पूर्वेषु पयायेषु तस्यैष एव हार।र आलेत्यस्यानन्यात्मकववप्रतिपादकत्वाद्शना- द॒स्मिन्पयरये तद्ाश्रवणेऽथवेरूप्य स्या दिति शङ्न्यम्‌ पूर्वेषु पयायेष्वनु- त्तस्य बह्यावयवत्वस्येह॒निरूपणात्तस्माद्वा एतस्मादानन्दमयादन्योऽ- ०५, (ध «^^ =. = तर आत्मेति निर्दशामावावेतत्पयायस्य तरस्यष एव शारीर आसेत्य-

स्यानन्यासमत्वमेवाथंः \.

२२६ रङ्करामानुजविरषितपरकाशिकोपेता- [आन ०अ ०६

आनन्द्‌पयव्ह्मप्रदिपादनानन्तरं बद्यविदापोति परमिच्युपक्रमाभि- हिति रते षेरादीकरणाथं प्रश्नात॒पक्षिपति- अथातो<नुप्रश्राः उताविदानमं लोकं प्रत्य कश्चन्‌ गच्छति आदह विद्ा- = = $ प्रत्य श्रि त्सम नते नमं लाकं प्रत्य कथित्समश्नते पूवप्रतिपाद्नस्य बुभुत्साहेतुत्वमतःशब्देनोच्यते ! उतेति निपातस्य- च्छान्दसो दौघः। अविद्रानिति पदे सत्याद्ुदात्तत्वं स्यात्‌ तत्पुरुषे तुल्याथ० [ पा० सू०६।२।२ | इति स्मरणात्‌ अन्तोदान्तं चेदं पदम्‌ उताथद्रानितिच्छेदः अविप्रकरष्टहूदयादिस्थानस्थमनवच्छिन्नं बह्मोपासीनो विद्वान्किमितः प्रत्यागमं लोकं परमे व्योमन्नित्युक्तं लोकं गच्छतीत्येकः प्रश्नः उत गत्यनपेक्षमिहैव बह्माऽऽप्रोतीत्यथसिद्धः परभ्षः आहौ विद्वान्कशित्समङदुत इति भोक्तत्वं विवक्षितम्‌ अय- मथः-्यः कश्चिदहंय्रहेणोपासीनोऽपि विद्वानमुं लोकं ग्वा किं कश्ित्स- मरने भोग्यभतं बह्मानुमवत्यिकः प्रश्रः। उत वह्यस्वरूपेणेकी भवती- स्यथं सिद्धः प्रश्रः एवं शाखवेविध्यमरलागतिविशेषस्वरूपभेदसदसद्धा- चव विषयाः प्रमा दहूुवचनविवक्षिताः एतत्सर्व व्यासार्वैरुपासैविध्या- ` दिति स॒त्रे स्पटमुक्तम्‌ एतान्परति बक्कु जगत्कारणत्वौपयिकगणवि- शिष्टस्यैव बह्मणः प्राप्यत्वादिज्ञापनायाऽऽ्ह- सोऽकामयत वह स्यां प्रजायेयेति

आनन्दमय आनन्वमय आत्मा देवमनुष्यादिंरूपेण बहु स्यां तद्- थमाकारादिभूतरूपेण प्रजायेयेति व्यशिसमर्टरूपचेतनाचेतनविषयसफ- त्पमङ्नङ्त्य्थः

तपोऽतप्यत

परमाता सरष्टव्याटोचनरूपं तपः कृतवानित्यर्थः ! तप आलो.

पन हति धातुः स॒तपस्तप्तवा इद्‌ स्वेमसूजत यदिदं किच ततृष्ा तदेवानुप्राविशत्‌

ननु सवदा सवभ्याप्तस्य बरह्मणः कोऽसौ स्र्टिकालानुपवेका इति

मानन्दामस्थपुस्तरू--छती माः ¦ ्रताडेदउ)

[आन०अ] आअनन्वदल्युएनेषनत्‌ २२७

चेदुच्यते ! गोजठरगतवत्पे गोत्वादिवत्सवव्याप्तस्य बरह्मणः प्रस्येकं सवं

ऋ,

वस्तुषु पुष्कलप्रत।त्यहास्थ।तेविशेष एवानुपरवेशः अनेन सत्य ज्ञान मनन्तं बह्म यो वेद्‌ ननोाहतं मुहायामिति मन्न्रोक्तपनन्तस्य बह्मण्णे हदयगुहा निहितव्वमूपपादतं मवति

तदनुप्रधिश्य सच त्यचाभवत्‌

~~

सच्छब्देन निविकारतया सततेकरूपश्चेतन उच्यते स्यच्छष्देन पृवं-

7,

पर्वावस्थात्याभिविकारास्पद्‌मचेतनमुच्यते बह्येव चेतनाचेतननाभर्ूप- भागभवर्तास्यथः \ ननु बह्यण एव सर्वोपादानतया सवं मावे विकारास्पदृवं स्यादद्त्या- शाङ्कषाऽऽद- निरुक्तं चानिरुकं निख्यनं दानिटयन

जातिगुणक्रियावत्तया जातिगुणाभिधायिकब्दवाच्यमचेतने निर- क्तम्‌ जातिगुणाविकष्ान्यं चेतनजातमनिरुक्तम्‌ एता मूतमाजुः प्रज्ञा भावास्व्विता इत्यक्तरीत्याऽचेतनवगां पारमूतं रेतनजातं निटयनमा भितमयेतनजातं खनिटयनम्‌

विज्ञानं चाविज्ञानं सत्यं चानृतं सत्यमभवत्‌

अजडस्वरूपं जडस्वरूपं निधिकारतया सत्यत्वं चेतनस्येतरस्य त्वत- धात्म्‌ निसुक्तव्यनिटयनत्वविज्ञानत्वयुक्तसत्यानूतश्य्दितचेतनाचेतन- नामरूपभारमवदपि बह्म सत्यमेवामक्त्‌ अजह न्नि विकारत्व टक्षणस्व- स्वभावमेवामवदि्यथः

यदिदं कच तत्सत्यमित्याचक्षते

यस्माचचे्नाचेतनावषूव गा्ुप्रविष्टतया सव्यश्ञष्दितस्य बह्मण आलत्म- समत एव सर्वमपि चेतनाचेतनात्मकं जगच्छाख्यदुशिमन्तः पुरषाः पराशरादयः , (्ठुरनं किंविद्यातिरिक्तमस्ति ज्योतीषि दिष्णभुंवनानि विष्णः" इत्याचक्षत इत्यथः

तदप्येष श्टाको भवति इति रुष्णयज्ंदीयतेततिरी यापानिषदि बरह्मवहयध्याय- प्रकाशिकायां षष्ठोऽनुवाकः &

२२८ रङ्धरामानुनविरचितप्रकाह्िकापेता- [जान ०अ०७

व्यक्ताऽथः | इति करष्णय जुरवेदीयतेत्तिरीयोपनिषदि वह्मवह्यभ्यापपमकाभि. कायां षष्टठाऽनुषाकः

क्षक्ष 299

असद्वा इदमग्र आरसत्‌ ततो वै सदजायत हदं स्थूल देतनाचेतनशरीरकं बह्मानमिष्यक्तनामरूपं बह्म सटः प्रागासीत्‌ तस्माद जगवुभिष्यक्तनामरूपममवदित्यर्थः नन्वसच्छ- बम्द्तस्य ब्रह्मण उपादानसप्वे कर्यन्तरमपेस्सितं निमित्तोपादानयोर्मे- दा षक्य मावा वित्याशङ्चाऽऽह- तदात्मान स्वयमकुरुत अन्तरात्मा नमेषोपाब्‌ानत्वेन स्वीक्रत्य स्वयमेवाङ्रुत तस्मात्तत्मुरूतमुच्यत हति ¦ ` यस्मात्स्षयमेव स्वस्य कार्यमत एव बह्म सुफ़त सषु छतं कायं यस्य तत्सुकृतं कायस्य सौष्ठवं चानतिङ्केशरूपत्वम्‌ स्वभिग्नस्य कार्यस्य निमाणे हि छशपसक्तिः। ततश्च आष्कष्टकार्य बह्येति नि भ्वसितमेतन्म- हता मूतस्य" [मृ० ४।२१०] इत्यादिश्रतयो वदन्तीत्यर्थः मवतु तत्सु- कतं तस्य पास्यत्वुप्राप्यत्वयोः किमायातमित्यत्राऽऽ्ह- तद्रे तत्सुतम्‌ रसो पै सः सुकृतमिति निरिषटं बह्म रस आनन्दः ! रस* ह्येवायं ॒लग्ध्वाऽऽनन्दी भ्वति | तष्टा मावृस्याऽऽनन्दित्वं ततश्च तस्याऽऽनन्द्स्य प्राप्यत्याल प्यत्वोपा- स्यत्वे युक्ते इति माषः। तवैषोपपादयति-- को ह्येवान्यात्कः प्राण्यात्‌ देष आकाश आनन्दो स्यात्‌ एष लेवाऽऽनन्दयाति। यद्ययमपारेच्छि्लानन्दरसः परमात्मा स्यात्सांसारकमापवार्गिक वा सुख कः प्राप्रुयात्‌ अत एष द्व(ऽ५नन्व्‌याति। अतस्तस्य सवंविधानन्द्‌- हेतुत्वात्तस्य पराप्यत्बमस्ती ति मावः,

[आन ०अ७) आनन्द्षह्यु पानिषत्‌ २२९

यदा द्वेष एतस्मि्नरश्येऽनाप्म्ये<- निरुक्तेऽनिटयनेऽभय प्रतिष्ठा विन्द्‌- ते अथ सोऽभये गतो भवति

अ्रुर्ये चक्षरादिग्रहणानर्हं आस्म्यं व्याप्यं शरीर मित्यर्थः। अनात्म्येऽ- शरोर इत्यथः अत एवानिसुक्ते जारिगुणादिवाविदेवादिपद्‌ावाच्ये आनेलठयने आधारशुन्ये अमयममयाय (नासव्ययीमावात्‌ ` [ पा० म्र ०२।४।८३| इति चतुथ्या अम्भावः अथामावे यद्यय मित्यव्य- यी मावः समासः। अमयस्षाधनमरतां प्रतिष्ठां नित तिटक्षणां नरा यां विन्दते छमते सोऽभये प्राप्नोति अच व्यासार्थैरहश्य इत्यचिद्या- वर्तिः अनात्म्य इति बद्धव्यादृात्तिः तेषां हि परमात्मना व्याप्यत्वम्‌ यद्राऽऽस्य व्याप्यं कमकत. शरीरं तद्रहितोऽनव्म्यः अनिरुक्त इति मुक्तव्यावृात्तेः। हि बद्धावस्थायां देवादिशब्देरुक्तः अनिट यन- इति निस्यमुक्तग्यावृत्तिः तेषां हि भगवानाधार इत्युक्तम्‌ | एवं विदहितायाः प्रतिष्ठाया विच्छेदृऽनर्थं दुरशयति- ककर

यदा दयषैष एतस्मिन्नदरमन्तरं

कुरुते अथ तस्य प्षये भवति |

एष उपासकः। एतास्मिन्परमात्मनि ध्यानस्यान्तर विष्ठेदमरमल्पमपि यः कुरुते सस्य भयद्ुद्धवतीत्य्थः पूर्ववाक्ये प्रतिष्ठाशष्देन निरन्तर ध्यानवाःचना , घ्यानगतनैरन्तयंस्य विहिततवाष्चान्तरशब्डेनापि तस्यैव घ्यानगतनैरन्तयंस्य विरोधिनो ध्यानविच्छेद्स्य ग्रहृणमुचितं नतु पराक्तरीप्या बह्यण्यन्तर भेषु यः कुरुते जानातीत्यर्थं उचित इति रषटव्यम्‌ वस्तुतस्तु बद्येक्यवाङिनिामस्माकं बह्यणि नानाव्वनिषेधो प्रतिकूटः अस्माभिनानाव्ह्यवाद्स्यानम्युपगमात्‌ तथाऽपि प्रकरणानु- गुण्याद्ुक्त एषार्थं उचित इति दृष्टव्यम्‌

किं मय तचाध्ऽह-

तस्येव भयं विदुषोऽमन्वानस्य

शिदुपो बह्मोपास्रननिष्ठस्य तदतिरिक्तविषयस्प्रहया निरन्तरं मनन- मकूवतस्तवुवामननं मरं हि तद्पेक्षयाऽन्यद्धयमस्ति उक्तच मह॒षिमेः-

२२० रङ्वःरामानुज विर वितप्रकाशिकोपेता- [आन०्अ०<)

यन्मह्तं क्षण वाऽपि वासुदेवो चिन्त्यते

सा हामिस्तन्महच्छिद्रंसाभ्रान्तिःस्रा विक्रिया वरं हतवहृज्वालापखरान्तम्यव स्थितिः

शौ रिदिन्तारिमुखजनसंवासवेरसम्‌ इति

तदप्येष भ्टोको भवति ! इतिं रुष्णयज्ैदीयतेत्तिरीयोपनिषदि ब्रह्मदह्यध्याये सप्तमो -नुवाकः

पिदमयययययननजमत चयरदययन्नदयोतवमरजमदिग्सययुपः

इति कृष्णयजवदीयतेसिरीयोपनिषदि बह्यवह्यध्यायप्रकाशे- कायां सप्तमो ऽनुषाकः ४७

टनय्वणर्कतमरयकोरन्ककमसनरतक

भी पाऽस्माद्ातः पवते भीषोदेति सूथः ) भीषा स्मादधिश्रन्वृश्च मृत्युपावेति प््चम इति | अग्रीन्द्रसूयप्रमुखाः सर्वेऽपि वेवपरवराः परमात्मशासनातिवृत्तौ किं मविष्यतीति.भीस्या स्वकमचु जागरूका मन्ति अपश्च वह्यव्यति-

रिक्त कत्म पि परं दुःखोव्केत्वादुनथंरूपमेव \ सत्तश्च ताष्टङ्ापदकामनया मनन विच्छेवस्याव्यन्तमयावहत्वात्ततोऽपि मयं फिथिवस्तीत्यथः।

एवं वह्यवेदनस्य जगत्कारणत्वतदौोपयिकसा्घस्यादिगुणविशिष्टवि- पयकत्वमविच्छिन्नत्वं षिधाय प्राप्यस्याऽऽनन्दुमयस्य बह्मण आनन्द्‌- मयशब्द्प्रवृत्तिनिमित्तमानन्वुप्राचूयं वर्शोयति- सेषाऽनन्दस्य मीमाभ्सा परवति वक्ष्यमाणानन्द्विषयक विचारो मवतीत्यर्थः। युवा स्पात्साधुयुवाऽध्यायकः आशिष्ठो ददष्ठो . , मलिष्ठः तस्येयं पृथिवी सवां वित्तस्य ~ 2“ पुणा स्यात्‌ एको मानुष आनन्दः ! अत्र व्यासार्थैः, साधूयुवाऽध्यायकः। साघु यथादिपि सम्प्रव

[आन ०अ०८] आनन्ववह्युपनिषत्‌ २३१

तिद्धतया स्वरवर्णविभ्रंशरहितं घा युवरब्देन प्रत्यग्रं विवक्षितम्‌ अविस्मरण मियं नवं यथा भवति तथाऽध्ययनवानित्यथः। यद्रा समवयस्कानां सर्वेषामध्यापकस्तदधिकन्ञान इत्यथः! आशिष्ट आद्खुत रकिपः यटा अशशनक्षमोऽरोग इत्यथः यद्रा आशावादृषिषय. मूतसर्वानुरथक हत्यर्थः सवान्वैवान्नमस्यन्तीति वत्‌ हषिषठ इति शरीरबटस्याक्तत्वात्‌ यद्रा हषिष्ठाों हढतरो तवव्यवास्थतस्व- माव इत्यथः बटिष्ठः शारीरमानसस्वविधबलवात्र वित्तस्य पणा वित्तेन पूर्णा परणगुणसुहिताथेति तृष्त्यथयोगे षष्ठा असुज्ञानात्‌ \ एवं गणसमुदायं विमूतिपोष्कत्यं चाक्त्वा ` एका मानुष आनन्द

इति श्रुत्या तस्येवाऽऽनन्वत्वमुक्तम्‌ 1 भ्ञानभमिन्नस्य गुणविमूत्यादे कथमानन्वत्वमिति शङडस्यम्‌ ! अनुकरूुटव्वं ह्यानन्दत्वं तञ्च स्वत एवेष्टं तञ्च गुणविमूत्योरपि संभवति तद्िषयज्ञानस्याप्यनुकरलव्वं विषयानुरूप- त्वमेवेत्यन्वयव्यतिरेक सिद्धम्‌ अतः श्रुतिस्वारस्याद्रुणविभ्रत्यादेरानन्द्‌ त्वम्‌ भ्रोचधियो बह्यनिष्ठोऽकामहतः समस्तससारिकमागानुपहतांऽतो मुक्त इत्युष्यत द्युक्तम्‌ एवं युवत्वहटढगाचत्वसान्दरयज्ञान यटेश्व्या-

+) नी > 0 0 0

यः समय यच भवन्ति एका मानष आनन्दः अकामहतश्रोते यस्य मृक्तस्यापि आनन्दोऽस्ति मुक्तस्य सवानन्दानुमवशाटितया तत्र मानुषानन्दस्यान्तगंतस्वादिति मावः ते ये शते मानुषा आनन्दाः(३)। एको मनुष्यग- न्धर्वाणामानन्दः श्रोजियस्य चाकामहतस्य ते ये शतं मन॒ष्यगन्धर्वाणामानन्दाः स॒ एको देवगन्धकणामानन्दः भ्रोजियस्य चाकामहतस्य ते ये शतं देवगन्धकाणामानन्दाः एकः पितृणां चिरलोकटोकानामानन्दः भोजियस्य चाकामर- तस्य ते ये शतं पितृणां चिरलोकटोकानामा- नन्दाः एक आजानजानां देवानामानन्दः ( ) श्रोजियस्य चाकामहतस्य ते ये शत माजानजानां देवानामानन्दाः एकः कम

२३२ रङ्गरामापुजविरवितप्रफारिकोषेता- [भन०भ०<

देवानां देवानामानन्दः ये कर्मणा देवानपियन्ति | श्रोजियस्य चाकामहतस्य ते ये शतं कमदवानां देवानामानन्दाः सर एको देवानामानन्दः भरोति- यस्य चाकामहतस्य ते ये शतं देवानामानन्दाः | एक इन्द्रस्याऽऽनन्दः (३) भोजियस्य चाकामहतस्य ते ये शतमिन्दस्याऽऽनन्दाः एको वहस्पतेरानन्दः भ्रोजियस्य चाकामहतस्य ते ये श॒तं बहस्पतेरानन्दाः। स॒ एकः प्रजापतै- रानन्दः भोजियस्य चाकामहतस्य ॥१०॥

कि

ये-मनुष्या एव सन्तः कर्मविशेषेण विद्याविरेषेण षाऽन्तधानादिक्ष- ` इत्युपेततया गन्धर्वत्वं प्राप्तास्ते मनुष्यगधवां; अन्तरिक्षलोकषासिनो देव गन्धर्वाः चिरकालावस्थायिलोकाश्चरलोकः चिरलोको लोको येषां ते चिरलोकटोकाः पितरः अजानो देवलोकः तत्र जाता आजानजाः स्मातैकर्मविङपतो - देवस्थानेषु जाता इत्यथः अथहाचा- दिकर्मणाऽगीन्द्रादिसायज्यं प्राप्ताः क्मदेवाः देवास्तु वसुसुद्रादुयखय- चिशद्धविभ्रुनः इन्दव्रहस्पती प्रसिद्धौ प्रजापतिश्वतुभुखः नतु दक्षादयः एकवचनश्रवणात्‌

ते ये शतं भजापतेरानन्दाः स्न एको बह्मण

आनन्दः श्रोत्रियस्य चाकामहतस्य (४),

अत्र बह्यहष्डो बह्मषिदाप्रोति परमिति प्रकरतव्रह्यपरः \ नच बह्यानन्दस्य ते ये शतमिति परिच्छिन्नत्वं कथमिति रद्कूषम्‌ छ्षणार्धन बहूनि योजनानि गच्छति रवाविपुवद्रच्छति सवतेतीपुसाम्यः प्रतिपादकष चनस्य हि मान्द्यनिवृ्तिपरत्ववत्ते ये शतमिति वाक्यस्यापि चतुर्मुखानन्दाधिक्यमाजपरत्वेन शतगुणितचतुमुंखानन्दान्न्यनाधिकप- रत्वामावात्‌

एवं मृतानन्दमयां यां वेद्‌ निहितं गृह्या मिति हूदयगहानिदित

[आन०अ०<) आनन्दवल्युपनिषत्‌ २२३

सेनोपास्यमानः काहशवियहविशेषरिरशिष्टः को षा हेवताविरोष इत्या. काङ्क्षायामाह- यश्चायं पुरुषे यश्चासावादित्ये | एकः

एषोऽन्तरादित्ये हिरण्ययः पुरुषो दश्यते दिरण्यश्मश्रुहिरण्यकेरा आप्रणखात्सर्व एव शुबणंः तस्य यथा कप्यासं पुण्डरकमेवमश्चिणी तस्योदिति नामेति [ छा० १।६॥।६। ५७] आदित्यमण्डलान्तवतक- मनीयवियरहय॒क्तो यः प्रण्डरीकाक्चः एव हद्यगृहावातावेज्ञानमया- दन्तरः। ततश्च पुण्डरीकाक्चत्वादेविग्रहय॒तो नारायण एवेत्यथः ततश्च ताद्रक्ञवियरहषिशिष्टव्वेन हद्यगुहावर्तिनों भगवतो ध्यानं कतंव्यमिति फ़टितार्थः) अच सच त्यञ्चाभवदिति विद॑विच्छरीरकव्वेनानुसधान- सक्तं सत्यं ्ञानामिति स्वरूपेणानुप्षधानमुक्त तच्च स्वरूपेणानुसघान- मादित्यमण्डलान्तवंतिपुण्डरीकाक्षवियह विशिष्टतया चोक्तं भवताति जीवमख्यप्राणलिङ्गा दिति चेन्नापासाचंषिध्यादिते स॒त्रे | ब०सू०१। १। ३१ | भगवता भाष्यकृता तद्दे ्रिविधे वह्यानुखधानं परकरणान्त- रेष्वप्याभितयम्‌ सस्यं ज्ञानमनन्तं बह्येत्यादिषु स्वरूपेणानुसंधानम्‌ तत्सष्टवा तदेवानुप्राविकशत्तदनुप्रविर्य सच त्यच्ाभवाद्‌ति भाक्तशर- रतया मोग्यभोागोपकर्णर्रीरकतयाभ्नुखधानामेत्युक्तम्‌

एवं प्राप्यस्य प्राप्यलोपय॒क्तमुताविद्रानयं ठोकभित्षाद्नोपक्षिप्तानां प्रश्रानामुत्तरपह- एवंवित्‌ अस्माष्टकासेव्य एतमन्नमयमात्मान्‌- मपसंक्रामपिं। एतं प्राणमयमात्मानमुपरसकामाति एतं मनोमयमात्मानमुपसंकामति। एतं विज्ञानमयमाता- नमपसंक्रामति एतमानन्दमयमात्मानमुपस्कामाति | अस्माद्टोकःत्मेव्येतव्यनेन सर्वेषां वह्मविदामर्खिरादिमागे उक्तो मवाति। आनन्दमयमात्मानमुपसंक्रामतीाति मुक्तिदशायां जीवबद्यणोरुपास्यो- पासकयोर्भक्तभोग्यभावप्रतिपादनान्मुक्तो वहयेक्यपक्षो व्युदस्ता भवति, एतमच्रमयमित्यादिपच्चस्वपि पयायेष्वेतच्छब्द्‌ः प्रमात्मपरः \ अन्न- मयप्राणमयमनामयविज्ञानमयब्दास्तच्छरीरकपरमात्मपराः अव्र व्यासर्पिः सवाऽपि विदरानस्माह्ोकासेत्याश्नमयादिसमिव्यषटिषिमभू-

= कः

२३४ रङ्करामानुज विराचेतपरकाशिकोपेता- [ञन०अ०८] तिकं निरतिशयानन्दं परमात्मानं मोग्यभूतं मोक्ता सन्ननमवतीति प्रभ्रस्योत्तरमुक्तं भवतीत्युक्तं भवति अभयं प्रतिष्ठां विन्दते अथ सोंऽमयं गतो मवतीत्युक्तार्थं साक्षिस्वेन श्टोक पठति- तदप्येष श्टोकां भवति ^\ ~ | लय घ्य = इति रुष्णय जुवैदीयतेत्तिरीयोपनिषरि बह्मवह्चध्यायेऽ- एमानुवाकः < इति कृष्णयजुरवंदीयतत्तिरीयोपनिपदि बह्मवल्यध्यायप्रकाल्ि- कायामषटमोऽनलवाकः॥ < यतो वाचो निवतन्ते। अप्राप्य मनसा सह आनन्दं ह्मणो विद्वान्‌ विभेति कुतश्चनेति वाङ्मनसे" आनन्दुस्येयत्तालक्ष्णं पारं गन्तुं पवर्ते तदप्राप्थव निवृत्त

भवतः तादुङ्ञानन्द्गुणक्वह्मापासनेन सवक्रुङमयात्यन्तिकनिवत्तिमं घतौत्यथः ! तदेक्षोपपादयति-

एत वाव तपति | किमह साधु नाकरवम्‌ किमह पापमकरवमिति | स्वगादहेतुकं सुकरत नाकार्प्‌ नरकादिहेतमतं दृष्करतमकाषामिती

टश वचन्तत वह्यावद्‌ं बाधते स्वगादिलोकेच्छायम अभावात्‌ 1 बह्यज्ञानद्ग्धपापतया नरकादृकस्याप्यभावात्‌

सतह नहयवद्याप्रयुक्तमाहार्प्यमाप प्यकवामत्पाह- एवं विद्वानेते आत्मानः स्पृणुते एते एताभ्यां पुण्यपापाभ्यामात्मानं स्प्रणुते रक्षती व्यर्थः पुण्यपाप- फलानुभवा नास्तीत्युक्तं भवतिं उभ द्यवेष एते आत्मान स्पृणते एवं वेद |

एनषचन पुण्यपापविधूननध्यानसातत्यतात्पर्यद्योतनायानुवाकसमा- पयोतनाय |

[आन०अ०९. आनन्द वह््युपानिषत्‌ २३५

दव्यपनिषत्‌ दति कृष्णयजुवदयतेत्तिरीयोपनिषदि वह्मबह्यध्याये नवमोऽतुवाकः

इदं परमरहस्यरूपापदेङ्गयोग्यायेव वक्तव्यमिति भावः इदं प्रक- रणं समन्वयाध्याये प्रथमपादे चान्ततम्‌--' तस्माद्रा पतस्माद्धज्ञान- मयाद्न्योऽन्तर आ्माऽभनन्दमयः ` [ ते० २।५] इति श्रत आमन्द- मयो जीव एव नित्यं बृद्धङरादिभ्यः [ पा०सू० १।४। १४४ | दति षद्धानन्दाद्धिकारा्थं मयरप्रत्ययस्य विधानेनाविकारे परमात्मनि मयट्‌ प्रत्ययाथासंभवाच्छारीर इति शर(रस्वयन्थभ्रवणादृन्नमयप्राणमय- मनोमय विज्ञानमयानन्दमयाः श्चध्यन्तामित्यानन्दृमयस्य राोभ्यत्वभ्रव- णाधित्यश्चद्धस्य परमाल्नः शोध्यत्वासंमषादानन्दमयो जीव एवेति प्राप्त उच्यते-' आनन्दमयोऽभ्यासात्‌ ' | वर्स १) १1१२ आनन्दमयः परमात्मा कृतोऽभ्यासात्‌ निरतिश्लयदृश्ाशिरस्कतया ते दात मित्यभ्यस्यमानस्यापरेच्छिद्वानन्दस्य परेमितसुखलषभागेनि जयचेऽसमवात्‌ विकारदाब्दान्नेति चेन्न प्राचुर्यात्‌ विकारवाचिमय- ट्‌ परत्ययश्रवणादानन्दमसो जीव इति चेन्ना विकारवासी मयररप्रत्ययः। मयङ्केतयोमाषायाममक्ष्याच्छाद्‌नयोः | पा० सू० ४1९1 १५ |

दति पू्व॑सूत्रान्नित्य वृद्धशरादिभ्यः [ पा०्स्ू० ४1 १४४ दत्य भापायामितव्यन॒वत्तेविकारावयवयोमंयटप्रत्ययस्य. मापावेषयत्वन चछन्द सि विकारार्थ मयटोऽसमवात्‌। ^ यस्य पणमयी इत्यादातु ` द्यच- ` श्छन्दसि [ पा० स० ४।२1।१५० |] इति विधानबटादुपपद्यते प्रकृते व्वानन्दपदस्य यच्त्वामाषेन मयटरूमत्ययसंमवः अत आन न्दमय इत्यत्र मयट्प्रत्ययस्य (तत्पक्रृतवचने मयस्‌ | पा०सू० ५।४। २१ |] इति सूतविहितव्वास्राचुयाथमयटूप्रत्यय एव अतश्चराऽऽनन्द्‌- प्रचुरं परमात्मनः संभवतीति परमास्मेवाऽऽनन्दुमयः ननु बाह्मण- प्रचसे ग्राम ₹इव्युक्ते तस्मिन्य्रामेऽबाह्यणानामप्यल्पाना खनव प्रतायत एवमिहापि बह्यण आनन्दप्राचये कथितेऽनानन्दस्या।प टशतः सत्व प्रतीयत इति दुःखलश्षशुन्ये परमास्मन्यानन्दाचयोक्तिरापे संभवः तीति चेत्‌ चैवम्‌ प्रच॒रप्रकारङः सवितेव्यच सवितुः प्रकाश्चपाचुय क।थर्लं ताद्ररापतमाल्पत्वस्य तजाप्रततिः सावतार्‌ तमाटृङ्स्वााप संभावनाऽस्ति! अतस्तच् यथा सवितारं प्रकाशप्राच्य व्याधकरणच्‌- नद्रादिगतप्रकाश्ाल्पत्वापक्षन तु समाना।घेकरणादृत्यगततमाल्पत्वा- पक्षम्‌ एवं बह्यण्यानन्दप्राचयमःपे व्य.घेकरणजवगतानन्दाल्पत्वाप-

२३६ रङ्करामान॒जविरचितप्रकारिकोपेता- [आन ०अ०९]

क्षमेव तु समानापेकरणवबह्यगतस्वविजातीयदुःखाट्पत्वापेक्षमतां बह्यण्यानन्द्‌ प्राच्यं नानुपपत्तिः ' तद्धत॒व्यपदेशाच ।` [ ब० सु० १। १1१४] एष ह्येवाऽऽनन्दयाति ` [ ते० २1७ | इत्यानन्दमयस्य जी वानन्दपित॒स्वं व्यपदिरङ्यते अत आनन्दायितव्याज्नावानन्दयिताऽन्य एव 'मान्त्रवणिकमेव गीयते ` [ ब०्स्‌०१।११.५ ] ` सत्यं स्ञानम- नन्तं बह्य' इति मन््रवणोडितं बह्मैव। "तस्माद्रा एतस्मादात्मन आकाशः संभूतः' [ ते० २1 ] इत्यादिनाऽऽ्काश्ादिक्रारणववेनाऽऽनन्द्‌ मयत्वेन गायते सव्यज्ञानत्वादिक सविकारस्य सक्रुचितज्ञानस्य जीवस्य संभवति ननु परिशद्धस्वरूपस्य मन््रवण।दितसत्यन्ञानाद्कि सविकारस्य संकुचितज्ञानस्य संमवतीते चेत्तजचाऽ्ट-'नेतरों ऽनु पपत्तेः | त०्सू० १1१ १६ | इतरो मुक्तोऽपि जीवी नाच प्रतिपायोऽनु पपत्तेः ! निरूपाधिकेविपश्चिच्वसकलजगकत्कारणत्वभयाभेयहेतत्वादीनां प्रकरणप्रतिपाहडदितानां धमाणां परमाव्मव्यातिरिक्तमनपपत्तः 1 ` भेव्‌व्य- प्देशायं ` [ व° सू० १1 १।१५] तस्माद्रा एतस्माद्धिज्ञानम. यात्‌ अन्योऽन्तर आव्माऽऽनन्दमयः ` इति विज्ञानङ्नाब्दतबद्धमु- क्तात्सकसकटलजीवमेदृव्यपदेशाच्च मुक्तात्मेह प्रतिपाद्यः ' कामाच नानमानापेक्षा ` [ बन्सू० १।१। १८ |] सोऽकामयत वहु स्यां प्रजायेयेति ` [ ते० २१६] कामनामाचादेवाऽऽ्नुमपनिकपधाननिरपे- क्षजगत्सष्टत्वप्रतीतेन जीव आनन्दमयः अस्मिन्नस्य तथयोमं शास्ति! [ ब०्सू० १।१। १५ ] आस्मन्चानन्दृमये टन्ये सत्यस्य जावस्याऽऽ- नन्दयोगं ˆ रस द्यवाय लब्ध्वाऽऽनन्दी भवाति | ते०२।४५ | इतिं राख शास्ति 1 अतो जीवानन्दहेतुभूतटामकमभूतस्य वह्यणो जीवाभेद उपपयते ! नन नाऽऽनन्दमयस्य वह्यत्वम॒पपदययत ` बह्यपुच्छ प्रतिति ' तदाधारभूततया तस्पुच्छव्वेन नरद्ष्टस्यव बह्मत्वनाभे- घामापत््‌ अआनन्दमयस्पच प्रधानप्रात्पद्यत्वे अस्व मवतात [ ते० २।६] तत्प्यायोक्तश्टोकोऽप्यानन्दमयविपय एव स्यात्‌! चव तस्मिञ्ब्टोक आनन्दमयस्य निर्दशो हष्टः तत्र व्रह्ष्दस्यव प्रवणात्‌ अतः पच्छमेव वहम नाऽऽनन्दमय दति चेन्न आनन्दमयस्येव बह्यणः कयाचन भेदविवक्षयाऽवयवावयविभावेन निरदैशोपपत्तेः 1 इतरथाऽऽनन्द आत्मेति मध्यमावयवत्वेन निर्दिष्ट. स्याऽऽनन्दृमयस्यापि पुच्छत्वेन निदष्टवह्यणो मेदः प्रसज्येत ! मध्य- मावयर्वपुच्छयोभदावडयं भावात्‌ चेष्टापत्तिः बह्मणोऽनानन्द्रू-

[आन ०अ ०९] आनन्द्वल्युपानेषत्‌ २३५

पत्वप्रसङ्धात्‌ यदि कयाचन भेदविवक्षयेकस्येव बह्मणः पृच्छत्व- मध्यमाङ्कत्वानिरूपणं तद्यवयवावयविभावभेदकल्पनमप्यभेदेऽपि संगच्छत दति नाऽऽनन्द्मयव्रह्मणोभदप्रसक्तिः ! चाऽऽनन्दमयस्य बह्म आन- नदमया मे श्ुध्यन्तामिति शोध्यत्वमतुपपन्नमिति वाच्यम्‌ सोध्यत्वस्यं प्रसाद्यत्वरूपतया भक्तिप्रपत्तिटक्षणो पायवशेन शान्तकोपत्दटक्षणप्रसाद- पिंशिष्टत्वख्पेण साध्यत्वसभवेन शोध्यत्वस्यापि संभवात्‌ आनन्द्‌- मयस्यावह्यत्वे चाऽऽनन्दमयोऽभ्यासादित्यादिसूचगणस्यासंबद्धप्रटापवतवं स्यादित्यास्तां तावत्‌ तथा गुणोपसंहारपादे यथा विद्यान्तरे श्रुतानां संयद्रामसादीनां विद्यान्तर उपसहारस्तथा तस्य ज्ञानवादीनामपि विद्याविशोषप्रकरणश्रुतार्नां क्दान्तर उपसहारः प्रापकामावादिति पूर्वपक्षे प्राप्त उच्यते--आनन्दाद्यः प्रधानस्य [ सू० ३।३।११ | गणिनो बह्मणः सर्वेषूपासनेप्वमेदाद्ुण्यपथग्भूतानामानन्दादीनां गुणा- नामपि सरवेषूपासनेषूपसंहारः नन्वेवं तस्य प्रियमेव शिर इत्यादिषु. श्रतानां प्रियशिरस्त्वादिगशणानामपि सचपपएसहारः प्राप्रोति तत्राऽऽ्ह- प्रियरिरस्त्वादयप्रािरुपचयापचयो हि भेदे" [अ० सू० ३।३।१२. प्रिय- शिरस्त्वादीनां बरह्मणो बुद्धनुपारोहाय कटिपतत्वेन बह्मगुणताभावा- चनो पासनान्तरे तस्य प्राप्तिः ! यदि हि बह्यणः शिरःपक्षपुच्छाद्यवयव- भेदः स्यात्तार्ह बरह्मणो मध्यप्रदेश उपचयः शरःप्रदेरोऽपचय इस्या- दिकं पक्षिवससज्येत। चानन्तस्य बह्मणस्तदुपपद्यते। ननु परियशिरस्त्वा- दीनां वह्यगणतया सर्ववियोपसहारापराप्तावपि सयद्रामत्वादीनां बह्म- गुणानां स्वंविदयासूपसंहारः प्राप्रोति बह्यगुणानामानन्त्येनोपसष्टारोऽ- राक्षयश्च तच्ाऽश्ट--इतरे तवथंसामान्यात्‌ ` [व° ३।३।१३.] इतरे त्वानन्दादयोऽर्थसामान्पाद्रह्यस्वरूपावगतिलक्षण प्रयोजने क्यात्छवासु परवियासूपसंहर्तव्याः ततश्च स्वरूपनिरूपका धमाः सव्यत्वज्ञानत्वान- न्दव्वादयः सचां परविसास्रपसहतव्याः। निरूपितस्वरूपधमाः सत्यका- मत्वादयो सर्वास वियासपसंहरतव्याः) नन पियश्ञिरस्त्वादानां वस्तुतो बह्मधमंत्वामावे तदपदेशाः सिमथंमेत्यचाऽऽह-'आध्यानाय प्रयाजनामा- वात्‌ [ब ०सरू०२।२।१४ | आध्यानाय बुद्ध्यारोहाय प्रयाशेरस्त्वाद्रूपा उपदिश्यन्ते प्रयोजनान्तरस्यामावात्‌। (आत्मङब्दाचः|ब० सु० २।६। १५] (अन्योऽन्तर आत्माऽऽनन्दमयः" इत्यानन्दमयस्याऽ<त्मशब्देन नेद कादात्मनश्च हिरःपक्षपुच्छाद्यसमवासियाश्ञिरस्त्वादेक बुध्याराहाय

२६३८ रक्करामानुजावरचितप्रका्िकोपेता- [आन०अ०९)

करल्पितामिव्यवावस्ायते ननु अन्योऽन्तर आत्मा प्राणमयः. [ ते०रर] इत्यात्मकब्ुस्यानात्मस्वापि पव प्रयुक्तत्वादन्योाऽन्तर आत्माऽऽनन्दमय रत्यात्मशष्दुस्याऽऽत्मावंषयत्व कथ (नेश्चायते तच्ाऽऽ्ह-"आत्मगहीति रितरवदुत्तरात्‌ ( व° सु० ३।३।१६ | अन्योऽन्तर आत्माऽऽनन्दमय दत्यचाऽऽत्मशब््स्य परमात्मन एष अहणामेतरवत्‌ ! यथेतरताऽन्ता वा दद्मेक एवाग्र आसीत्‌ 1 [९० १।१] दक्षत लोकान्नु सृजा इत्या- दिष्वात्मज्ञब्देन परमात्सन एव ग्रहणं तद्रत्‌ छत एतत्‌ ! उत्तरात्‌ सोऽकामयत बहु स्यां प्रजाययेति आनन्दमयविपयाटुत्तरवाक्यात्‌ अन्वयादिति चर्स्यादृवधारणात्‌ ` [ सरु०२।३)। १७1] पूर्वत्र प्राणमयावप्वात्मङब्डान्वयदशनानोत्तराान्नेश्वेतुं शक्यत इति चेत्स्या- वृघधारणात्स्यादेव निश्चयः कुतोऽवधारणात्‌ पर्व्ापि (तस्माष्ा एतस्मादात्मन आकाशः समृतः ` [ते० २) | इति परमात्मन एव बुध्यामवघारेतत्वात्‌ अन्चमयानन्तरे प्राणमये प्रथमं परमात्मबुद्धि -रवतीणां तदनन्तरं प्राणमयानन्तरे मनोमये ततो विज्ञानमये तत आनन्वुमये प्रक्रान्ता परमात्मवबरुद्धिस्तवृनन्तरमावात्तदुत्तराच सोऽकाम- यतेति वाक्यात्तिष्ठितेत्युपक्रमेऽप्यपरमात्मबुध्या शब्दान्वय हति निरव- ` यम्‌ 1 चाऽऽनन्दमयेऽपि . परमात्मवुध्याऽऽत्मङब्दप्रयोगोऽस्त्विति ` ङा्कयम्‌ 1 तद्वद वाऽऽत्मान्तरानुपदेशाद्वाधकामावात्‌ नन्वितरव्यावृत्तव- हयस्वरूपप्रतिपत्तिकाटे सत्यत्वज्ञानत्वाक्ीनां प्रतीयमानत्वनियमः समभ घाति ! अस्थुलत्वादिना वाऽन्तर्यामेत्वजगत्कारणत्वलक्ष्मीपतित्व निरुपा पिकसर्वज्ञव्वादिभिवंतरव्यावत्त बह्यस्वरूपप्रतातः मवात्‌) अत आनन्दा दीनां सत्यकामत्थसंयद्रामत्वादीनां वेपरम्यं दुर्विवेचमिति चेत्‌ केचित्‌ धमां हि द्धिविधा विरेप्यस्वरूपनिष्ठा विक्जिष्टस्वरूपनिष्ठाश्च ये विरप्यस्वरूपनिष्ठा आनन्दाद्यस्ते सव नुयायिन इतरे तु व्यवस्थिताः जगत्कारणत्वस्य प्रकरतिपुरुषकाटविशञिष्टलक्षणतया तदुपयुक्तसावज््या- देरपि तथात्वान्न सवनियायेखम्‌ अयमावः कचेदद्धमाः स्वरूपप्रयुक्ताः

| (शि +, 9

सतवेकरूपा निकाराः अत उव-

यञ्च कालान्तरणापि नान्यसज्ञामुपेति वै। पररिणामादिसम्रतां तद्वस्तु नृप तच किम्‌ | अनाज्ञी परमार्थश्च प्रा्ञिरम्युपगम्यते। इत्यादिभिरुपपाद्ताः परमाथज्ञब्ड्वाच्यमावाः सर्वज्ञत्व सर्वनियःत-

[आन ०अ ०९] आनन्दवह्युपानेषत्‌ २३९

त्वादिषिलक्षणास्ते सर्वविद्यानुयायिनः सयद्रामत्वसर्वज्ञत्वादयस्त धमाः स्वरूपन्यतिरिक्ताः सततैकरूपत्वशन्यप्रकरतितत्कार्यजीव काटेश्वर- धर्म॑मूतज्ञानघटिता तं एकख्पाः 1 ई्वरपर्मभ॒तज्ञामस्यापि नानावि- विधसंकल्पादिलक्षणविकारशाितयभ्वर्यत्क्कियाणामप्यनेकरूपत्वामि- रधमाः अत एव परैरप्यानन्दो दिषयानुभवो निप्यत्वं चेति सन्ति ~ धमांस्ते चाप्रथक्त्वात्तत्तद्‌घटितधमांणामपि नैकरूपत्वमत एव परमा- थशाब्देतत्वं अतस्तेषां सवान॒या पितम्‌ ज्ञानत्वानन्तत्वसत्य- त्वादीनां तु तथेति वेषम्यमाहुः। अन्ये तु स्वरूपप्रतीत्यन्तगंता धमाः सवेविदयानुयापिनः। स्वरूपप्रतीत्यन्तगतव्वं स्वद्पान्तगेतत्वमेव ज्ञान त्वानन्दत्वाद्यस्त॒ स्वरूपाभिन्नधर्माः अत एव पररप्यानन्दं विषया. नुभवो नित्यत्वं चेति सन्ति धमास्ते चापरथक्स्येऽपि प्रथगिवाऽऽमासन्त इत्युक्तम्‌ ततश्च ये स्वरूपाभिन्नधरमास्ते सर्वविद्यानुयायिनः सर्वज्ञस्व- सर्गकतुत्वादयस्तु धर्ममूतज्ञानकफरियादिखूपा पमस्वरूपभिन्ना एति न. स्वानुयायिनः अपरे तु स्रूपोपदेश्ञपरवाक्यप्रतिपन्नानां सवविदध्ानु- यायित्वं नोपासनोपद्शानाम्‌ नच यः सव्ञः सवविदित्यादिषु स्वरूपोपदेशवाक्यप्रतिपन्नतया सावंस्यादीनामपि सवेवियानुयायित्व- प्रसङ्ग इतिवाच्यम्‌ तस्याप्युपासनविष्यश्रवणेऽपि तत्परत्वात्‌ 1 ˆ अत एव संमृतिद्ष्याप्त्यपि चातः [ ब०्सू०३।६। २३ | इ्यधेकरणेऽ नारभ्य श्च॒तानामश्रतोपासनविंधीनामप्युपासनार्थत्वं सिद्धवत्कृत्यैव किं सर्वधिद्यानिवेश उताल्पायतनव्यतिरे[क्त]स्त्विति एिन्ता प्रवतिता चैवमुपासना्थव्वे सावेर्यादीनामपारमाथ्यप्रसङ्कः इति वाच्यम्‌ बाधः काभावेन सत्यस्ात्‌ 1 अत एव ध्यानार्थऽपि गुणोपदेशे तहुणक ईश्वरः सिध्यतीति व्यतिहारसूञे शंकरभाष्येऽप्युक्तम्‌ \ इतरथा परमते सत्य- कमत्वादीर्नां वागादिपादत्वादिषद्यादहा{रकसतव्यत्वस्याप्यभादप्रसङ्ग- दित्याहूः

दति करृप्णयजर्वेदी यतैत्तिरीयो पनिषदि बह्यवह््यध्यायप्रकारि-

कायां नवमोऽनुवाकः

ति बह्मवह्यध्यायः समाप्तः

२४० रद्गरामानुजविराचेतप्रकारिकोपेता- [भगु०अ०{]

अथ लक्षणःन्तरमरुखेन (ण) बह्य प्रतिपादितं बह्यप्रतिपत्तौ तपोनि- हतकल्मपान्तःकरणस्य हेतुत्वमिति प्रतिपादनाय भृगुवह्यारमभ्यते-

भृगु वारुणिः वरुणं पितरमुपस- सार अधीहि भगवां वहति वरूणसुतो भृगुः पितरं वरुणमधी हि भगवो बद्येतिमन्वपूर्वफम॒प-

सन्न इत्यथः हे भगवन्प्‌जाहं बह्मापीहि उपदेशाय स्मराघीप्वेति वाऽधघ्यापयेति वाऽथंः

तस्मा एतत्मावाच अन्नं प्राणं चक्षुः शोज मनां वाचमिति होवाच

अन्न बह्म प्राणो वह्येत्यादिकं तन्मनःरोधनायोपदिश्य किं सवा. ण्य्िं बह्माणि उतेकं तचापिक्िं वा बह्येति व्याकृलरचेतसं पचमा- लाक्य वक्ष्यमाणमुवाचेत्य्थः

यतां वा इमानि भूतानि जायन्ते।येन ~ `` | जातानि जीवन्ति यत्मयन्त्यभिसंवे- ` शान्ति तद्विजिन्नाप्तस्व तद्रूघ्चेति

जाव(न्त्‌ आत्मभूतेन जी वन्तीत्यथः। यसयन्ति सन्ति मूतानि यदमिस- विशन्ति टीयमानानि सन्ति यदभिसंविशम्ति लीयन्ते समिस्येकीकरणे ! एकाक्रतलया परवशः सवशः यद्रा यन्तीति मोक्षः अभिसविशन्तीति पठयः आस्मन्पक्ष यच्छब्द स्याऽप्वात्तेः यतो वा इमानि भता जायन्ते यन जाताने जावान्ति यल्यम्प्यभिसं विशन्ति ` [तै० ३।१] दत्य प्रातवाक्य तद्भद्यत्यनुक्तंन जगजन्मादि प्रत्येकं लक्षणम्‌ प्रत्येक- लक्षणत्वे लक्षणान्तरवंयथ्यप्रसङ्गाच अतः समुदितमेव लक्षण , जन्मादृसमुदायस्य लक्षणत्वे व्यावृत्यभावेन निष्प्रयोजमत्वम्‌ लक्ष्याकारावेपरातश्द्काानेवारणपरत्वेन सप्रयोजनतवात्‌ उत्पात्तिकार- क( )त्वमाेऽभिहिते हि तस्य स्थितिप्रलयकारणम्‌तवस्त्वन्तर- शङ्कया जगज्न्ममाजकारणस्य बरह्मणो निरतिरायवृह्वं सिध्येत्‌ तथा लयकार[ण] तानभिधान आत्यान्तकटयरूपमोक्षप्रदान्तरसद्धा-

शगु °अ०१। मृगुवह्युपनिषत्‌ २४१

वश ङ्कया मोक्षप्रदखप्रप्यत्वानुगुणगणेरवंहत्वं सिध्येत्‌ अतो जगञ- न्मादिकारणव्वमाचस्य समस्तवस्त॒न्यवच्छेदक्षमलखेऽपि जन्माद्का- रणसमुदायस्यैष बुहत्वातिकयोपयिकत्वात्सुष्टिस्थितिप्रलयसमुदायकार णत्वं लक्षणमिति ज्ञापितम्‌ यतो येन यदेति यदृवृत्तयोगात्कारणमनू- द्यते तद्रह्यति कारणस्य बह्म विधायते तेन कारणस्य बह्मटक्षणत्वं सिद्धं मवति " तद्धिजिज्ञासस्व ' इति विचारस्योपासनस्यवा विधिः चिचारात्मकन्ञानं रागप्राप्ततवान्न विधेयम्‌ उपासनासमकस्य तु ज्ञानस्य ¦ बह्मविद्‌ाप्रोति ` [ते० २।१] इति प्राकारणिकवाक्यान्तरसिद्ध स्वात्‌ उपक्रमेअधीहि मगो बह्य' [ते०३।१] इति प्रश्रस्योतच्वपरत्वेनोपाय- विषयत्वाभावाच् मोपासनास्चानमिह बिधेयम्‌ अतो विजिज्ञासस्व ` हत्युपदिश्यमानेऽथं सावधानत्वा्थं संदेहनिवुत्यथ चोक्तम्‌। या गन्धवती तां पृथिवीं विद्धीतिवत्‌ अतः कारणत्वस्य बह्मलक्षणत्वमेवास्य वाक्यस्य विघेयम्‌ यथा यत्र सारसः देवदत्त केदार इत्युक्ते ` .सारस- संबन्धस्य देवदत्तकेदारलक्षणत्वमेवोक्तं स्यासद्रदिति व्यासार्थेरुक्तम्‌ नन्धीभ्वरस्य लिटक्षपिपितते तर्हिं तदसाधारणसर्वज्ञत्वादिप्रतिपादक- सस्यज्ञानादिवाक््यानाद्रेण जन्मादिकारणस्वेन किमथ लक्ष्यत इति चेदुच्यते ! गुणैः स्वरूपस्य लक्ष्यत्वे तदपेक्षया बवदिष्ठाया विभूतेरुपा- स्यान्त्माबो प्रतीयेत सगदिविपयमूतया तु विभूत्यष स्वख्प लक्ष्य माणे विभूतेः स्गायौपयिकसवज्ञत्वादिगुणानामपि जिज्ञास्यान्तभावः सिध्यति विमूतेश्च जिन्ञास्यान्तभांव उपासावेविष्यादिति सरितः ।' नन्वेवमपि कृत्प्रविभतेजिज्ञास्यान्तर्मावो सिध्यति च्िपाद्धिमूतेज- *. न्माद्यस्पुष्टव्वादिति चेन्न प्रयन्तीति परल यवाक्यस्य यच्छब्देन मुक्त प्राप्यस्य , बरह्मणो किव क्षितव्ान्नित्य[ वि ]मूतिविशिष्टस्येव मुक्तस्य प्राप्यत्वा- ननिव्यविमूतरपि जिज्ञास्यत्वसिद्धिः एवं जगक्कारणत्वलक्षण विश्िष्टनिष्ठं सत्यज्ञानत्वलक्षणं त॒ विशेष्यनिष्ठमिति भिदा एवमेव ष्यासर्यरुक्तम्‌ ! अच यत इति पश्चमी हेत्वथिका यच्छब्द्स्यानुवाद्‌- रूपत्वात्‌ अनुवादस्य प्रापकवाक्यसपेक्षतया त[ द्विरुद्धा |थपर- त्वासंमवात्‌ प्रापक्रवाक्येषु ' एकमेवाद्वितीयं ' [ छा०६।२।१ ] ' तदै- क्षत ` बहु स्यां तत्तेजोऽसृजत ` इति निमित्तव्वोपादानत्वयोः प्रति- पाव्नात्तदुनुवादिलक्षणवाक्ये यत्‌ इति पदमुमयविपयकमिति व्यासे ३१

२४२९ रङ्धरामान॒जदिरवितप्रकारशिकोपेता- [भृगु ०अ०२)

रक्तम्‌ चहेती पञ्चमी नानशिष्टेति शङ्कुम्‌ अइउणिति सूत्रे विवारमेदादिति भाष्यनिर्देशेन दिभाषागुणेऽखियाम्‌ | पा०्सू° २।३। २५ ] इत्यत विभाषेति यांगविभागस्याऽडभ्रततया तता हेतुपञ्चम्युपप- तरिति दष्टव्यम्‌। इदं चिन्तितम्‌ "जन्माद्यस्य यतः [भ्सू०१।१।२ डति सूत्रे “यतोवा इमानि भूतानि जायन्ते ` येन जातानि जीवन्ति [ ते०२।२ ] इव्यच्च जगज्जन्माद्या विशेषत्वेन बह्म लक्षायतु शक्न वन्ति िशेपणानां व्यावतकस्वभावत्वेन व्यावतकवह्ुत्वं व्यावस्यबहु- त्वावइयंमावेन विशेषणानां वहुत्वे विशेप्यनानाव्वप्रसङ्घात्‌ ! खण्डो मण्डः पर्णश्ाञने गौरित्यत्र विंदोपणवबहत्वेन विशेप्यवहत्वस्य दश्शंनात्‌ नच देवदत्तः सयामों यवा समपरिमाण इत्याद विशेषणबहुतवे विशेष्येक्यं दुष्टमिति वाच्यम्‌ प्रत्यक्षावगतविशेपक्यवलात्तत्र विरोष्यभेदृत्यागेऽपि प्र्यश्चाद्यप्रतिपन्नेऽलीौ किक बह्यण्युत्समप्राप्तस्य विशटेपणमेदप्रयक्तविश्े- प्यमरेदस्यः व्यागायोगात्‌ नाप्युपटक्षणतया जन्मादीनां व्यावतंकत्वम्‌ यवायं सारसः दवदततक्दार इत्यादा केद्ारत्वादिना फेनाचिदाकारेण पवप्रतिपन्च एव कद्र द्वदत्तकदारत्यखूपधमान्तरवत्तया सारसेनोप- लक्ष्यते इह तु जगल्न्मादिभिरतिश्यव्हच्वरूपव्ह्मत्व उपलक्ष- णीय उपलक्ष्याकारसमानाधरिकरणकद्‌ारव्वस्थानीयः पवप्रतिपन्नः कश्च- नाऽऽकारा वक्तघ्यः चह वबह्यणि पूवप्रतिपन्नाकारः काश्चि- दस्ति चेह सत्यं ज्ञानमनन्तं व्यः [ त०२।१)।१ |] दति वाक्ये प्रतिपन्नस्त्यत्वज्ञानव्वादौनां प्रवप्रतिपन्नाकारत्वस्य संमषः सत्यत्वादिष्वपि विङ्पणत्ापटक्षणव्वविकल्पदःस्थ्येन तेषामपि टक्षणत्वास्भवादिति पाप्त उच्यते- - "जन्माद्यस्य यतः | बण्स॒०१। ११२ | अस्याचिन्त्यविदिंधचिजरचनस्य बह्मा दिस्तम्बपर्यन्तक्षेचज्ञमि- : श्रितस्य जगतो जन्मस्थितिटया यता भवन्ति तद्वद्याति सुचा्थः) ततश्च जगजन्मादिहेतुत्वं बह्मटक्षणं भावतुमहतीति सूजाथः! अयं भावः- यद्यापविकञेपणानां व्यावनकरव्वं स्वभावोऽथापि परिदोषण स्वावरुद्धधमा- भ्रयात्स्वाध्रयं व्यवच्छिनत्तौत्यवन तु स्वाविरुद्धघमांश्रयादपिं स्वाश्रय व्यावतयति 1 नालवत्पलमित्यादां नस्पस्य शाोक्ल्याश्रयव्यावतक- त्ववहेध्याश्रपव्यावतकत्याभावात्‌ प्रक्रत जन्महूतत्वास्थातहेतत्वादूनां परस्परविसद्धत्वामावेन व्यक्तिवहुतस्याप्रसक्तः खण्डो मुण्ड इत्यादौ

"ऋ

भृगु ०अ०१) भृगुवद्युपानेषत्‌ २४२

खण्डत्वादीनां परस्पररिरद्धतास्स्वाश्रयमेदकत्वम्‌ उप्लक्चणपक्षेऽपि दोषः उपटक्षणभूताजगन्नन्मा दिहतुत्वाहुपलक्ष्याच निरतिशयवह- त्वादन्यस्य ब॒हच्वस्रामान्यस्य पूवप्रति|प नाकारस्य संभवेनोपलक्षणत्व- पक्षेऽपि दोषाभावात्‌ ननु परस्परविरुद्धयोर्विशेषणत्वोपटक्षणत्वप- क्षयोरपि भाप्ये कथमभ्युपगम इति चेत्‌ अच केचित्‌- विशिष्ट निष्ठं जगक्कारणत्व विशेष्यनिष्ठं त॒ सत्यत्वादिकमिति व्यासार्भैस्तच तचो क्तम्‌ भाष्ये जगत्कारणत्योपलक्षितस्वरूपस्येति बहुशो व्यवहूत- त्वाज्जगव्कारणत्वं वचिदाचिद्धिशेष्टस्य बह्मणः विरोषणमभूतं टक्षण हद्धस्वरूप्स्य तपटक्षण।जगक्कारणत्वस्य श्युद्धस्वरूपानहत्वाभावत्‌ तहभिप्रायेणेव विशेषणोपलक्चषणाभ्यपगमः श्युद्धस्वरूपा निष्ठस्य विशिष्टस्य जगत्कारणत्वस्य कथ शुद्धस्वरूपोंपटक्षणत्वमिति वाच्यम्‌ तरस्थस्यापि हाखायस्य चन्द्रोपटक्षकतव्वदह्नादेति वदन्ति अन्येतु विशेष्यनिष्ठत्वानि्त्वाभ्यामेव विरेषणोपलक्षणमभेदुमाभ्रिव्य जगत्का- णत्वस्य निष्ठतया विशेषणत्वं प्रपश्चगतजन्मादेस्तु बह्मनिष्ठत्वाभाप- नोपटक्ष्णौमिति वर्णयान्ति अपरे तु यतो वा इमानि [ते०३।१| इति- वाक्येन जन्मादिवि रिषे बह्यत्वं बोध्यत. उत लक्ष्यते नाऽन्यः जन्मा- दिविरिष्टे बह्यत्वोधने विक्ेषणभूतजन्माद्‌ार्वापि वह्यत्वप्रसङ्कः उप- टृक्षणपक्ष आकारान्तराप्रतिपत्तिदौप इति पुप्षिणो मावः। तच्च विपेयान्वपिचव वि्ेषणत्वं येन जन्मादिविशेपणत्े वेघेयभृतवह्या- न्वयो ऽपि प्रसज्येत अपित्‌ यदन्विततया ज्ञात इतरान्वयध।स्तत्तच्- विद्ेषणम्‌ प्रक्रते जगज्जन्मादिंहेतत्व्वियितया ज्ञाते बह्मणि बह्म त्ान्वयधीरिति षिशेषणववे नानपपात्तिः यदि विधेयान्वय्येव विरोष- णमित्याग्रहस्तर्यप्टक्षणपक्षो वाऽस्तु ब॒हत्वसामान्यटक्षणतुतायाकारमप्र- तिपत्तेः संभवा दत्येव सिद्धान्तिनोऽभमिप्रायः। नतु विशेषणत्वोपलक्ष- णत्वयोः समचयः 1 इतरे तद्भिजिज्ञासस्वत्यतच्रोपास्न वधयत तत्र केषुचिदुपासनेषु जगत्कारणत्वमनुसधयम्‌ तच्र ज्ञाप्यान्तगतत्वाज्जम- त्कारणत्वं विशोषणम्‌ यच तु नानस्पेयं तचापलक्षण ज्ञाप्यानन्तगत- त्वादिति^्तरे वर्थसामास्यात्‌ 1 [ ००३२।२३।१३ | इति सूते व्यासा- र्व.) स्तदसारेण विशेषणत्वो पलक्षणत्वसमुच्यो नानुपपन्न इति वदन्ति अतो जगम्जन्मादिहृतुतं ब्ह्मटक्षणा मात्‌ स्थतम्‌

२४४ रङ्गरामानुजविरवितप्रकारिकोपेता-- धियु° अ०र

तपोऽतप्यत तपस्तप्ला

दति रुष्णयजुर्द यतेत्तिरीयोपनिषदि भृगुवहयध्यायें प्रथमोऽनवाकः १॥

ना

^ रा) सा

दति करृष्णयलर्वेदीयतेततिरीयोपनिषद्‌ भृगुवह्यध्यायप्रका- शिकायां प्रथमोऽनुवाकः १॥

अन्नं ब्रह्मेति व्यजानात्‌ अन्ाद्धयेव खल्विमानि भूतानि जायन्ते अन्नेन जातानि जीवनि अन्न प्रयन्त्याभिस्विश- न्तीति तद्विज्ञाय पुनरेव वरुण पितर- ˆ मुपससार अधीहि भगवो वद्येति हा ्ाहिकयेदं बह्येत्युपदेहो परित्यज्य लक्षणो पदेशपूर्वकं विभिक्ञा- सस्वेत्युपदिशतो ह्ययं मावः-संपादनीयं बह्मज्ञानसाधनं संपाद्येतक्षण- ~ ससितं बह्म विजानीहीत्येतमथं निश्िव्येन्दियनिग्रहारिटिक्षणस्य तपसो बह्यविद्यायामन्तरल्घोपायत्वासखदैव साधनमिति ज्ञात्वा तपः कृत्वा प्रथ- मतोऽ ब्य तिःन्ञातवा नित्यर्थः अन्नस्य सवंभूतोत्पस्याद्कारणत्वात्‌ अन्नं घद्येति ज्ञात्योत्पत्तिमर्धादिनाऽन्नस्य बह्व ऽपरितुष्यन्पुनरपि पतुः समीपमागत्याघीहि भमव इति मन्त्रमुखारेतवानित्यथः त५ होवाच 1 तपा बह्म विजिन्नाप्षस्व तपो बद्येति। ¦ पर्यषदेव [पः] समाचर तप एव बह्य विदयासाधन तस्मास्तपसा बह्म विजिज्ञासस्वेत्युक्तवा नित्यथंः 1 तपोऽतप्यत तपस्तप्त्वा दति छृष्णयजदीयतेतिः योपनिषदि भृगु वहयध्याये दितीयोऽनुवाकः २॥ इति करष्णयजुर्वेदी तैत्तिरीयोपनिषदि मृगुवह्यध्यायप्रकाशे- कायां दितीयोऽनुवाकः २॥

[भगु ०अ० २४) मृगुवह्यु निषत्‌ २४५

प्राणो बघ्येति व्यजानात्‌ प्राणाध्येव खल्विमानि भृतानि जायन्ते प्राणिन जातानि जीवनि प्राणं प्रयन्त्यभिसषि शन्तीति तदिज्ञाय पनरव वरुण पितर ` मृपससार अपीहि भगवां बह्येति होवाच तपसा बह्म विजिज्ञासस्व तपो ब्रह्मेति तपोऽतप्यत। स॒ तपस्तप्त्वा

® =

दाति छृष्णयजर्वेदीयतेत्तिरीयोपनिषदि भुगुवहयध्याये तृतीयोऽनुवाकः

हति कृष्णयचुर्वेदी यतैत्तिरीयोपनिषदि मृगरवष्ठचध्यायप्रका- शिकायां तुतीयोऽनुवाकः २३॥. मनो बह्ञेति व्यजानात्‌ मनसा दयेव खल्वि- मानि भूतानि जायन्ते मनसा जातानि जीवन्ति मनः प्रयन्त्यभिसविशन्तीति तद्विज्ञाय पुनरेव वरुणं पितरमुपससार अहि भगवो ब्षेति त* टोवाच तपसा बह्म विजिज्ञासस्व तपो ब्रह्मेति तपोऽतप्यत तपस्तप्वा

न, क,

इति छष्णयनु्दीयतेततिरीयोपनिषदि पृगुवछचध्याये चतुर्थोऽनुवाकः

हति कृष्णवञर्वेदटीयतैत्तिरीयोपनिषि मृगुवष्टयभ्पायभका- क्षिकायां चतुथोऽनुवाकः.

२४६ रङ्गरामानुजविरवितप्रकाषिकोपेता- भिगु°अ०५।६]

विज्ञान वह्मोति व्यजानात्‌ विज्ञानाद्ध्येव खल्विमानि भरतानि जायन्ते विज्ञानेन जातानि जीवनि विज्ञान प्रयन्त्यभिस- विशन्तीति तद्विज्ञाय पनरव वरुणं पितरमपससार अधीहि भगवो बह्येति तर होवाच तपसा बह्म विजिज्ञासस्व तपो बरह्मति। तपोऽतप्यत तपस्तप््वा। इति रृष्णय षेदीयत निरीयोपनिषदि भगुवह्टयध्याये प्चमाऽनवाकः ५॥

भिमिाग्ागवग्यक्रागगगागयाागकनयक

{" (५

हति कृष्णयपजुवेदीयतेत्तेरःयोंपानेषांदे भृगुवह्यध्यायप्रका- रसिकायां पश्चमोऽनवाकः <

अनन्दा बह्मेति व्यनानात्‌ आनन्दाध्येव खल्वि- मानि भूतानि जायन्ते आनन्देन जातानि जीवन्ति आनन्दं प्रयन्त्यभिसविशन्तीति स्पशटोऽथंः ® _ __ _ ~ रषि भागवीं पारण वषा प्रमं त्पामन्वातादछ्ता | भगणा वरुणादमापा विद्याऽन्नमयादिकमतिक्रम्याक्षरे परमे स्योम-

की कपि

चिति निर्दिष्टे परमव्योमङ्ञष्दिते परमात्मनि प्रतिष्ठता तमतिक्रम्य ततोऽन्यत्र गतेत्यथंः तद्ेदनस्य फलटमाह-

एवं वेद प्रतितिष्ठति अन्नरवानमादो भवति 1

मान्भवति प्रजया पशुभिबह्यवचसेन महान्कीर्त्या इति छष्णयजुर्वदीयतेत्तिरीयोपनिषदि भृगुवहयध्याये प्ठोऽनुवाकः

ति

[धृगु ०अ०७ मगुषह्युपनिषत्‌ २४४

स्पष्टोऽर्थः इति कृष्णयजुवंदीयतेत्तिरीयोपनिषदि मृगुवह्यध्यायप्रका- शिकायां षष्ठोऽनुवाकः

[ननम

एतद्ियाङ्ुः वतमाह- अन्नं निन्यात्‌ तदु्रतम्‌ प्राणक्षरीरयोरप्ेनसोः प्रथिव्याकङ्ञयोरन्नान्नादत्वह्टिं तयोः परस्प-

~ क.

रप्रतिष्ठितत्वहष्टि परस्परप्रतिष्टिततया परम्परया स्वप्रतिष्ठितत्वहष्टि तदङ्ग वत विरोषं तत्फलं चाऽऽ्ह- प्राणो वा अन्नम्‌ शरीरमन्नादम्‌ भाणे शरीरं प्रतिष्ठितम्‌ शरीरे प्राणः प्रतिष्ठितः तदेतदन्नमन्ने प्रतिष्ठितम्‌ एतदन्नमनने प्रतिष्ठितं केव प्रतिष्ठितं वेद परतितिष्ठति अन्नवानन्नादो भवति महान्वति। प्रजया पशुभिरवह्यवचंसेन। महान्कीत्या। इति छष्णयजुर्वेदीयतेत्तिरीयोपनिषदि भगुवह्ययध्यायं सप्तमांऽनवाकः

हति करप्णयजर्वेदीयतेत्तिरीयोपनिषदि मृगुवह््यध्यायप्रका- शिकायां सप्तमोऽनुवाकः ७॥ |

अन्न पारेचक्षात तदू्रतम्‌ |

परिचक्षीत पातरस्थमन्नं निराकुयादित्यथः आपा वा अन्नम्‌ ज्योतिगनादम्‌ अप्सु ज्योतिः प्रतिितम्‌ ज्योतिष्यापः प्रतिष्ठिताः तदेतदन्न- मसं प्रतिषितम्‌ एतदन्नमस्ं प्रतिष्ठितं

"को (व्क वा नि ष्का जाक

भनन्म्ताण्णाय। पे "चणय मेनेन [1

द्‌ द्विमाकरान्नदशध्रगत्यम्‌दनपृष्यक्‌ न्त |

२४८ रङ्गरामाुजविरचितप्रकारेकोपेता- [गुभ्र°अ० ८1९]

"क (कि

वेद प्रतितिष्ठति अननवानन्नादां भवति महा- नभवति प्रजया पशभिवह्यवर्चसेन महान्कीत्यौ

इति रुष्णयजरवेदीयतेत्तिरीयापनिषदि भुगुवह्यध्याये<- छठमोऽनुवाकः

इति कृष्णयनुवेदीयतेत्तिरीयोपनिषदि भगुवल्यध्यायप्रका शिकायामष्टमोऽनुवाकः

अन्नं वहू कुर्वीति |

अतिष्यभ्यागतस्वजनपर्याप्तं कुर्यात्‌ यद्रा बहु कुर्वीति बहु मन्वी- तेत्यथः अघने बहुमतिं कुया दिव्यथः

तद्वतम्‌ पृथिवी वा अन्नम्‌ आकाशा न्नादः। पृथिव्यामाकाशः प्रतिषितः आकाश परथिवी प्रतिष्ठिता | तदेतदनमनने प्रतिष्ठितम्‌ स॒ एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितं वेद प्रतितिष्ठति अन्नवाननादो भरवति। महान्भ- वति प्रजया पशृभित्रह्लवचसेन महान्कीर्यां

हति रष्णयजर्वेदीयतेत्तिरीयोपानेषदि भृगुवहवध्याये नवमोऽनुवाकः

इति करष्णयजुवदौयतेसतिरीयोपनिपदि मृगुवल्यध्यायप्रका- शिकायां नवमोऽनुवाकः ॥९॥ कंचन वसतो प्रत्याचक्षीत तटुतरतम्‌

स्वगृहे राञयादौ[ वसत्यर्थं ]मोजनाथंमागत्तं कमपि नरं निरा- कु यादित्यर्थः

14 पी नी शि 1 (णाक के + + 3

कक = 14 ~ व्ण `

अ(नस्दाश्रमस्थमपितपस्तके दसष्कनं दञ्यते 1

भगु ०अ०१०] मृगवह्युपनिषत्‌ २४९

तस्मायया कया विधया बहन प्राप्नुयात्‌

भोजना्थमागतानां परुषाणा[म रत्याख्यानस्याऽऽवश्यकव्वान्नेषि द्वनापि येन केन मागण बहन्न सपादुयादृत्यथः

अराध्यस्मा अन्नमिव्याचक्षते।

अस्मा उपासकायान्नमरापि सिद्धम्‌ उपासकाथमेव द्यन्नस्य निष्पत्तिः ! अतस्तद्थमेष निष्पन्नत्वादृन्नार्नां तेषां येन_ केनाप्युपायेना- जने दाष इति माषः)

एतद्रे मखतोऽन्न राद्धम्‌ मुखतोऽस्मा अन्नरै राध्यते एतद्र मध्यतोऽन राद्धम्‌ मध्य- तोऽस्मा अन्न राध्यते एतद्वा अन्ततोऽन्न% राद्धम्‌ अन्ततोऽस्मा अन्नः राध्यते ।..

एतद्वै मध्यतो राद्धं सर्वांवयवयुक्तमप्यन्नमस्मा उपासकाय सिद्धम्‌ तद््थमेवोत्पश्नमिति हि सन्त आचक्षत इत्यथः

एव्‌ वद | यया कया विधया बहन प्राप्ुयादिति परण संबन्धः ¦ क्षेम इति वाचि घ्ेमसाधनत्वाद्राचः क्षेमस्वबुद्धिस्तच्र कर्येव्य्थः एवमुत्तरत्रापि योगक्षेम इति प्राणापानयोः कमति हस्त- योः। गतिरिति पादयोः विमुक्तिरिति पायो विमुक्तिर्विसग इत्यथः इति मान॒षीः समाज्ञाः अध्यात्ममेता उपासना उक्ता इत्यथः ! अथ देवीः ।- उपासना आचक्षत इत्यथः ६२

२५० रद्धःरामानुजविरयेतप्रकाशिकोपेता- मृगु०म०!०]

~.

तृपिरिति वृष्टो बलमिति वियति यश इति पशुषु ज्योतिरिति नक्षत्रेषु प्रजातिरमृतमानन्द इत्युपस्थे एतत्त आध्यास्मिक्रोपासने संगतम्‌ 1 पाठक्रमावथक्रमस्य बलवदा- विति दष्टव्यम्‌ सर्वमित्याकाशे तव्मतिषठत्युपासीत भरतिष्ठावान्भ- वाति तन्मह इत्युपासीत महान्भवति तन्मन इत्यु- पासीत मानवान्भवति तन्नम इत्युपासीत नम्य- न्तेऽस्मे कामाः तद्रघचत्युपासीत बह्मवान्भवति। आकाशस्य प्रतिषठितत्वाद्गुणयुक्ततयोपासने तक्करतुन्यायेन प्रति- छाविकं मवतीव्य्थः बह्मवान्बह्मलवव(निव्यथंः नम्यन्ते प्राप्यन्त इत्यथः ~ तद्रूह्लणः पर्मिर इत्युपासीत पर्यणं म्रियन्ते द्विषन्तः सपत्नाः परितो भरिपन्तेऽस्मिस्िति पारेमरः सावातिकमरणस्याप्यवकाशत-

याऽऽश्रय दृत्यथः ! एवमाक्राकषस्य बह्यदापत्वंन परिमरत्वेनापासन एन- मपासकं परितो द्विषन्तो भ्रियन्त इव्यथः पर्येणामिति णत्व छान्दसम्‌

तदेत द्या चशट-- पर येपप्रिया घ्रातव्याः

अप्रिया भ्रातृव्याः इाच्रवः परितो वतमाना भ्रियन्त इत्यथः ¦ यश्चायं परुपे यश्राप्नावादित्ये एकः | एवंवित्‌ अस्माह्टोकालेत्य एतमन्नमयमात्मा- नमुपसक्रम्य पतं प्राणमयमास्मानमुपस्कम्य एतं मनोमयमात्मानमपसकम्य एतं विज्ञानमयमा- त्मानमुपस्षकम्य एतमानन्दमयमात्मानमुपस्षकम्य

पववद्थः।

[भगु ०भ० १०] भृगुवल््युपनिषत्‌ २५१

हमाह्छोकान्कामान्नी कामरूप्यनु- सचरन्‌ एतत्साम गायन्नास्ते | एतदुक्ष्यमाणामेव्यथः ह। २वृहा रवृहा २ब्‌ स्ताभाक्षराण्येतानि आह मनवहगनपहमन्नम्र्‌ अहम- नादऽ ३मच्ादोाऽरेहमनाद जजाहंशब्दः परमास्मपयन्तः मोक्तभोग्यवाच्यन्नाश्नादराष्दावपि तत्पर्यन्तौ | ` अह श्टोकरूदहः श्टोकङदह्‌* श्टाकरृत्‌ ष्टोक्यत इति श्टोकः श्टाघनीयजगद्क्षणादिकृ दित्यर्थः अहमस्मि प्रथमजा कता स्य। ऋतस्य कमणः प्रथमजाः सगादयसमयें तत्परिपाककृ दित्यथः पूरं देकेयो अमृतस्यनारेभायि देतेभ्यः पर्वं वर्तमानोऽ्मृतस्य मोक्षस्य नाभी रथचैक्रस्य नाभिरि- वाऽऽश्रयभूतः नाभा इति गानक्रतो विकारः योमाददातिसददेवमा रेऽवाः॥५॥ योमां योग्याय शिष्याय ददास्युपदिशति इदेव माऽवा अवाः प्राप्तो मवति! वा गतिगन्धनयोरिति धातः, इच्छब्दोंऽनथकः अहमन्नमचमदन्तमारेब्नि अद्नशच्दितमचेतनं तद्धाक्तार चेतने चादि व्याप्रामि। अहं विभ्वं भुवनम्यभवारेम्‌ प्रठयकाटे विश्वमभिभुतवानस्मीत्यथः पवनं ज्योतीः कमनीयदेदीप्यमानशरीरो मवति!

२५२रङद्घरामानुजविराचेतप्रकाकिकोपेता भृगुवद्युपानेषत [भगु ०अ ०१० य॒एव्‌ वेद्‌ | इत्युपनिषत्‌ ! रति छष्णयनुरवेदी यतेत्तिरीयापनिषदि भगुवल्ल्यध्याये दशमोऽनवाकः १०॥ समापेतिं शेपः २॥ इति करष्णयजुददीयतेत्निरीयोपनिषदि भरगुवह््यध्याय- प्रकाशिकायां दशमोऽनुवाकः १०

भी शी

इति भुगुवह्पध्यायः समाप्तः

, ४.

९० दाङ्खायनारण्यकरम्‌ -तऋगेदान्त. पाप्कख्या्चीयम्‌ | गतमप्रणतिन्फायसत्राणे--भाण्यदूहिस्यां समेतानि

९५ श्रमद्धगदट्र।ता-सटाकरामान॒जभःप््रयता |

९२ दशपूणमासप्रकाश्चः--श्रीवामनश्र रिद

२४ संस्कारपद्धतिः-मम्यंकरोपाहमा-क(शासिषिराचेता |

९५ कारयपक्चैलम्‌-मदेश्वरीपदि ष्टम्‌ |

रणकेस्तुम --्प्णदेवङ्विरनित |

प्रथमौ मागः

्‌

९७ मीमांसादरोनम्‌--पतन्त्रवार्तिकया वरमाप्योपेतं मागन्रयार्मकग्‌ |

९९, भस्करीयबीजगणितम्‌---नवाङ्कुराटीका सहितम्‌

१०० प्रायश्चिचतन्दुयेखर्‌ सिद्धा

नागाजीमटु विरचितः राणान्तग॑तं चतुभागास्सक्म्‌ | महपिकदव्यास॒प्रण निरञ्चनभाप्ययुतम्‌ | ..

नन १. कुता | ...

पश्चारम्भमीमांसा--श्रीवाम 1 |

रिवभारतम्‌--कगीन्द्रपरमा युन्दविराचितम्‌ | विषयानसारेणं अन्यानां सूचीपचम्‌

विषयः यन्धङ्काः

अर्कारः ५९) <:

पमसासम्‌ ५९ 9. " ६०; ५०५५

८५ ^. १५०

पुरप्रम्‌ 1८, ५, २८, = - ५९ ` 5=¶ र. = ~+ १५ ह,

1 # > = ^ + (~.

पदपूरणम्‌ `

= #, + [ज षं चै # 1 4 4 ५, ५।* ॥:0 # , + १. 8 [] #.

॥, +

[ववन्; * ध्ुति १--२; २५,

४५; ९५५,

वद्यकम्‌ ४; १९.

. न्थ] ९४

ह| श्रात्तम्‌ ^.

५४ सुकोणम्‌

५५ £

९;

क्‌ 1]

पे 1 ५९ < ऋष 8. 8 < | ष, ~ + | ५९ (भ ५। 4 < ९, १. १४ © |

भ-थाङक)ः ६--२ ८. ८८) ९,०| ^ ६) ५५) र्‌) ५६।

धानपद्ति

2} ~र) 29

6०५५ 7.

१.१ #