०००० ८१कक२०००७०७७२ ७२७८००८० ००००७०क७०००७० ००७००००७ ८०००७०१० ७७७८१०० ०७२००क 09005 ७5506569 ०9

आनन्दा्चमसंस्कतग्रन्थावङिः `

्न्थाङ्ः ६३

मदङ्गरामानुजमुनिषिरचितपकाशिकोयेषः-: छान्दोग्योपनिषत्‌

एतव्पुस्तकं वे शा० रा०रा० गोखले इत्युपाह- गंणेशशाधिभिः संशोधितम्‌

तत्‌

हरि नारायण आपरे दव्येतेः पुण्याख्यपत्तने आनन्दाश्रममुद्रणाय्ये आयसाक्षरे्युदयित्वा प्रकारितम्‌ |

दाटठिवाहनराकाब्वाः १८३२

नि 9

खिस्ताब्दाः १९१०

~ ~ 94 0 कमेक भेक

( अस्य स्वेऽधिकारा राजज्ञानारप्तारेण खायत्तीङृताः )

मूल्यं पादोनरूपकचवुष्टयम्‌ (६५१२)

छान्दोग्योपनिपद्विषयमूचीपत्म्‌

अथ प्रथमः प्रपाठकः

स््तिच्छट---र

विषयाः (आरम्भ- (समाप्ि- सण्डाङ्ाः प्रष्ठाङ्ाः।) पष्ठाङ्काः)

बह्मविद्योपयिककर्माङ्गविषयकोंकारोपासनोपदेशः २५२ २५३ ञ्कारोपासनस्य रसतमत्वकामापिसमद्धिगुणक- |

त्वादिप्रकारवैशिष्टयम्‌ ... ..- ..- ... १. २५४ २६० उद्गीथावयव ओंकारे मुख्यप्राणदरषटिं बिधातुमाख्या-

यिकाप्रस्तावः ... ~ .-. २६० २६२ एतद्ियायाः फलम्‌ ... २६२ २६३ हतरपाणाद्यपेक्षया मुख्यप्राणस्य वषम्यम्‌. .. २६३ २६७ आदित्यदरषट्या प्राणादिदष्टया चोद्रीथोपासनप्‌ ... २६८ २७० उद्वीथनामाक्षरोपासनम्‌ ... ... २७० २७२ स्वरराब्दितोंकारस्य प्रशंसा ... ... २७२ २५७३ प्रणवोद्धीथयोरेकत्व विन्ञानोपदेक्षस्तस्य फलं ... २५४ २७८ जदित्यमण्डलान्तर्वतिना पुरुषेणोद्वीथस्यैक्याध्यासः २५७८ २८२ चाक्षुषेण परमात्नोद्रीथस्येक्याध्यासः ... --- ९८२ २८७ शिलकदाट्भ्यजैवलिसंवादः... ..- .-- -.-८-९ २८७ २९३ प्रस्तावोद्रीथप्रतिहारमक्तिचयविषयकोपासनविधा-

नाथमुषस्त्याख्यायिका -.. ..- ..- ---१०-११ २९३ २०० श्व दृष्टो द्रीथस्त्युव्यर्थं दाटभ्यस्याऽऽख्यायिका .-- १२ ३०० ३०१ सामावयवान्तगतस्तो माक्षरषिषयाण्युपासनान्तराणि १३ ३०१ ३०२

अथ द्वितीयः प्रपाठकः

समस्तसामोपासनम्‌ ... .-- --- --- ६०२ ३०४ हिंकारपरस्ताबाद्रीथप्रतिहारनिधनलक्षणपाश्चविध्य-

युक्तसाम्न उपासनम्‌ ... ...- ... ... ३०४ ३०५ व॒षिदृष्टया पञ्चविधसामोपासनम्‌ ... --. --- ३०५ ३०५

छान्दोग्योपमिषद्विषयसूचीपचमे 1

विषयाः

(भआरम्म- (समासि

खण्डाः) पष्ठाङ्काः।) पुष्ठाङ्काः।)

अब्द्रषटया पञश्चविधप्तामोपासनम्‌ ... ..-- --- ऋतुदषट्या पश्चविधसामोपासनम्‌ ... .. पड्युदु्टया पञ्चविधसामोपासनम्‌ ... --~ --- पाणादिट्वा पञ्चविधसामोपासनम्‌

वाक्छष्दितिशाग्ददष्या हिकारप्रस्तार्वो कारोद्धीथप्रति-

हारोपद्रवनिधनाख्यसप्तविधसामोपासनम्‌ ... सप्तविधे साढ्न्यादित्यब्ुद्धिः..- --- --- .-- अतिक्रान्तादित्वसप्तविधसामोपासनम्‌ ... ---१० प्राणेषु गायत्रस्ामोपसनम्‌ ... .-- .~ ---११ अध्य रथंतरसामोपासनम्‌ $ ४, १९ मिथन वामदेव्यसामोपासनम्‌ --- -.- ---१३ आदित्ये वरहत्सामोपासनम्‌ ... १४ पर्जन्ये वेरूप्यसामोपासनम्‌ .--१५ ऋतुषु वेराजसामोपासनम्‌ १4 प्र थिव्यादिदरश्या शक्ररीसामोपासनम्‌ ..१७ परुदरश्या रेवतीस्रामोपासनम्‌ ..-१८ अ्गनदछ्या यज्ञायज्ञी यसामोपासनम्‌ .-१९ देवतादृष्ट्या राजनसामोपासनम्‌ ..-२० जयावदयादेहश्या सामोपासनम्‌ -- ---२१ गानावेशेषोपदेश्ः -.. .-- „~ -.- ..-र२ आकारेण बह्मोपासनबिधिः.-. ...२३ कानिवित्कमाङ्गगणि... ..२४

अथ ततीयः प्रपाठकः आदित्यादौ मध्वादिहिष्टिः 4 दाक्षणाद्क्स्थरर्दम्यादां मधुनाज्याद्हष्िः ... .-. गश्वमाद्क्स्थररम्यादो मधुनाङ्याद्हिष्टिः... .-. उतच्चराद्क्स्थररम्पादां मघुनाञ्यादिह्िः ऊध्वादुक्स्थररम्यादा मधुनाञ्यादिदहटषिः

चसूपजावनमूतपरथमामृतोपासने वसत्वपा सिपवंकब- ` 3

०६ ३०६ ३०५७ ०४७

9) ~ ३०९ ३११ ३१६ २१३ ३१४ २३१५ २१६ २९8६ ६१७ २३१५ २३१८ ३१८ २१९ २९० २२९२ २३२४

२९८ २२९ २२० २२१ २२१

२३२

९०६ ९०६ ३२०५७

३०८

३०८ १९१ २१२ ३१२ २१४ २१५ २१९ २१६ ६१५७ २१५७ २१८ २१८ ३१९ २० २२२ २२४ 2

३९९ ३२०५ २२० २२१ ३२२

२९२

छान्दोग्योपनिषद्िषयसूची पनम्‌ विषयाः

(भरम्भ- (समाभि-

खण्डाङ्गाः। एषटठाङ्काः।) प्ष्टाङ्काः।)

सब्रोपजीवनमूतद्धितीयामृतेपासने रुदरत्वप्रापिपूषः-

कबह्यप्राप्तिः ... ..- .- ~ ~ --. आदिव्योपजीवनम्‌तत्रतीयाम्‌तोपासन आदित्यत्व- प्रािपवेकबह्यप्राक्षिः .-- - मरुदुपजीवनभूतचनु्ामृतोपासने मसत्वपरापिपुवेक- बह्मपािः ..- .-. साध्योपजीवनभतपश्चमामतोपासमे साध्यत्वप्रापिपु- वंकबह्यपराषिः ... ... १० नामरूपक्रत्या दिरिहितिकायांवस्थारहिता हित्यजीवश- रीरक बह्मोपासनम्‌ ..~ ..- --~ ---११ मधुविद्यासंप्रवायः ..- --- ~ | बह्मणि गायत्री सादृरयानुसधानम्‌ ... ..१२ ब्रारपोपासनम्‌ .. १६

परस्य बह्मण आभिरूप्यकीर्तिमत्वरूपफलषिशे

घार्थं कौष्षेयज्योतीरूपत्वेनोपासनम्‌ १६ रााण्डिल्यषिया | ...१५ प्रदी घोयष्यफलकतेटोक्यात्मककोज्ञावेज्ञानम्‌ ---१५ दीरघायुष्ुफलकपुरुष विया ..१६ परुषस्य यज्ञसादर्यनिरूपणम्‌ = .-- ~ ---१७ अध्यात्मं मनस्यधिदेवतमाकाशे बह्मदुष्टः .-.१८ आदित्ये सकलबह्यवषटिः १९.

अथ चतर्थः प्रपाठकः संवगंवियास्तत्य्थाऽऽ्ख्यायिका जानश्चतदह्‌सोस््त्या रक

निकटे क्षत्तपरेरणम्‌ न, रक्ताय जानश्रुतेधंनादिदानम्‌ .-~ --- --- आख्यायिकासहिता सावस्यवह्यलक्चणान्नानुमवफटा

संवगविया पोडशकलबह्यविद्यया तच सत्यकामेन बह्मचय

गोतमस्य गोचारणम्‌ ... .. ...

वटलावदस्य सत्यकामाय बह्यणः प्रथमपादाक्तर-.--

अद्यः सत्यकामाय बऋह्यणा प्वतायपाद्ाक्तः --* ६.

३रदै २४ २६५ ६२५

३२६ ६२७ ६४६ २३५५०.

३.५१ 2.४ ६६० ६६२ ९६५ ६६८ २५9१०.

२०२

२५५५

३५९

२३८६ ३८८

२३३४ ६२४ २२५ ९६६

६३७ ६४५ ३४९ ३५१

९५४ ६६० ३६२ २६१ ६६८ ६५७०

०.

२७७

३५९

२८६

३८८ ३८२ ६५५.

छास्दोग्योपनिषद्धिषयस्चापत्रम्‌

विययाः

हेसस्य सत्यकामाय पुतीयपादोक्तिः --- -“* मदोः सत्यकामाय चतुर्थपादोक्ति + सत्यकामस्य गरुकुटे पुनगेमनम्‌ .-- --- `" % उपकोसलष्यिा .-- --- -- --- ---१० गाहंपत्याथिविदया ..- --- -- -- "११ अन्वाहार्थपचना्िविद्ा --- --- --- --*१२ आहवनीयायिविधा -.. --- --- --- ---१९ अ्यीनामुपकोसटं प्रति वचनम्‌ ... --- ---१४ अष्षिपुरुषोपासना .-- ` --- ..१५

यज्ञे क्चत उत्पन्ने व्याहूतयः प्रायध्ित्ताथहोममन्नतया विधातव्यास्तदभिन्ञस्येव बह्मत्वलक्षणमात्विज्यं तस्य बह्मणो मौनमावरयक मिस्याहिविधानम्‌ १६

यज्ञभ्रशे व्याहृतिहोमः प्रायधित्तम्‌ ... --- .---१५

अथ पञ्चमः प्रपाठकः

प्राणविद्या ... .१-२

संसृतिवैराग्यहेतुमतप्रकुतविषिक्तजीवयाथातम्यवि षयपश्चाथिविद्यार्थं श्वेतकेतुप्रवाहणसंवादः .--

चिरकालमुषितवते गोतमाय राजकरृतवियो पदेशः, तन्न वेत्थ यथा पश्चम्यामाहुतावाप इति पञ्चम.

प्रश्रस्य प्रतिवचनम्‌ ...- .-- ...४-९ वेत्थ यथा देकयानस्य पित्ुयाणस्य व्यावत॑ना इति तुतीयप्रश्चस्य प्रतिवचनप्र्‌ ... -.-- ---१०

वेत्थ यदितोऽधिप्रजाः प्रयन्तीति प्रथमप्रश्रस्य प्रति- वचनप्र्‌ ..१०

वेत्थ यथा पुनरावतेन्त इति द्वितीयप्र्रस्य प्रतिव-

चनम्‌ -.-१9 वेत्थ यथाऽसा लोकों संपूयत इति चतुथं प्रन्नस्य पात्वचनम्‌ --.१०

अजपिमन्यवादाभः पञ्चाभरुदाटकन साहतः ककं- यस्य सवाद्‌ = == ,“ = .--2१

(आरम्म- (समाप्ि- सण्डाङ्काः। प्षटाङ्गाः) पृष्ठजः 3)

३९० ६९१ ३५२ ३९३ ६९५५ ३९७ ३९८ ६५८

९०

४०४ ४०६

४०९

४२९१

४९५ ४२९ ५२२ ४३२ ४३५

४४५

३५१ ६९१ ३९९ ३१५ ६९५ ३५५७ ३९८ ।.9-0-, ५०४

४०६ ९0

४२१

४२५

४२९ ४६२१ ४२२ २५ ४४४

४४५७

[1

छान्दोग्योपनिष दिषयसचीपच्म्‌ 1 विषयाः (भरम्भ- (षमात्ति- सण्डङ्काः। पृष्टाः) पष्टाङ्खाः।) ओपमन्यवकैकेयराजसंवादः १२ ४४८ ४४९ त्ययज्ञकेकेयराजसंवादः... „~ .-. ,..१३ ४४१ ४४९ इन्ददयुन्नकेकेयराजसंवाद्‌ः ... ... .-~ ...१४ ४५० ४५० जनकेकेय संवाद १५ ४५० ४५१ बुडिटकेकेयसंवाद्‌ः ..१६ ४५१ ४५१ उहाटककेकेयसंवाद्‌ | ...१७ ४५२ ४५२ सर्वैः सह केकेयसंवाद्‌ः .-. --- .... ..-१८ ४५२ ४५५ विदुषोऽथिहो्र सिद्ध्यर्थ प्राणाय स्वाहेतिप्रथमाहू तिकथनम्‌ ..- ` ..-१९ ४५५ ४५६ व्यानाय स्वाहेतिद्वितीयाहुतिकथनम्‌ सुन , ९०-१९५५९ तुंह तिकथनम्‌ उदानाय स्वाहेतिपश्चमाहुतिकथनम्‌ एवंदिदोऽयिहोज्फटम्‌ ..-२४ ४५८ ४६२ अथ षष्ठः प्रपाठकः सद्िदयोपदेशाथमाख्यायिका .. .-- ४६३ ४५७२ अन्यपक्षनिरसनपवंकस्वमतोपन्यासः ... --- ४५७२ ४५७७ अह्यल्यतिरिक्तेतरसर्वस्यापि तेजोधन्नात्कषीजज्रय- प्रस्रतत्वम्‌ .-. .-.-३-४ ४७८ ४८ - अल्नाद्यरितं बेधा मवतीति ४८४ ४८५ मक्ष्यमाणस्याणीयमागो मनओआदिर्मवतीति ... & ४८५4 ४८६ षाडशकलपुरुषोपदेक्षः ... .-.. . ४८६ ४९४ सुषु पिकाल स्थिव्युपदेशः < ४९५ ५११ खषुपतौ प्रजानां सत्संपत्तिनं भरद्धेयेति मन्वानस्य भ्वेतक्ताो दषहष्टान्तेना पदेश्च ... ... ५११ “५१२ सुप्तास्थितस्य गरहादागतोऽस्मी तिप्रतिस्तधानवत्सुषु- पिदश्षा्यां परमात्माने संपन्नस्य सुषुषप्त्यनन्तरं सत॒ आगतोऽस्मी ति प्रतिसंधानं स्यादिति शङ्क- मानस्य श्वेतकेतोर्नवीहष्टान्तेनो पदेशः ... ..-१० ५१२ ५१६

देहवियोगसमये जीवस्य नाङ्ञाः कस्मान्न भवती-

छान्दोग्योपनिषद्विषयदुचीपत्रम्‌

विषयाः

(भारम्भ- (तमापि-

खण्डाद्राः। पृष्ठकः) पृष्ठाङ्कःः >) त्याशङ्क्यमानस्व श्वेतकेतोवक्षदष्टान्तेनोपदेशः ११ ५१४ ५१५

सच्छग्दितस्यानेकवबह्याण्डहेतुत्व अआशशङ्कमानस्य श्वेतकेतोर्वटफलवृष्टान्तेनोपदेकश्षः.-. -.- --१२ कारणानुगतस्य परमात्मनोऽनुपलम्मे शङ्कमानस्य श्वेतकेतोटैषणटष्टान्तेनोपदेशः ... ... --- सर्षघ्यापिनः सच्छब्दितिस्यावगव्युपायप्रर्शनारथं गन्धारवेक्ञानीतपुरुषटष्टान्तेनोपदेशः ... ---१४ दैषहराहित्योपजीविनी वबरह्मसपत्तिरपि श्रद्धेयेति मन्वानस्य श्वेतकेतोमुप्ूषुपुरुषहष्टान्तेनो पदेशः १५ सत्यमूतं सदातकत्वमनुसंदधानस्येवानर्थनिषृत्ति- रिति चोरपरद्ययहणदष्टान्तेन कथनम्‌ ... ..-१६

अथ सप्तमः प्रपाठक,

नारदाय सनलत्छुमारोपदेशशः ... वादनान्नो मूयसीति ... .. मनो वाचो मूय इति... ... .. संकल्पो मनसो भूयानिति ... .. चित्तं संकल्पादूमृय इति .- ध्यानं चित्तादृमूय इति .. विज्ञानं ध्यानाद्भूय इति .. बटे विज्ञानाद्मूय इति ... . अन्नं बरादुभूय इति... .. -.. ~ आपोऽन्नादृमूयस्य इति ..- .. ... ..-१० तेजोऽद्धय मूय इति ... -- „~ . ...११ आकाशस्तेजसो मूयानिति... ... ... १२ स्मरणमाकाशाद्मूय इति ..- .-- ... ...१8 आशा स्मरणाद्मूयसीति .-- `... -. -,.१४ प्राण आशाया भूयानिति ..- .-- -.. ...१५ सत्यं त्वेव विजिज्ञासितव्यमित्युपदेशः ... ..-१६ विज्ञानं त्वेव विजिज्ञारितव्यमित्युपदेशः ... ... १७

मतिस्त्वेव विजिज्ञासितव्यदयुपदेशः... ... ...१८

५१५ ५१६ ५१८ ५२०

५२९१

५५२५ ५५२८ ५५३२० ५३१ 4३३ ५५३४ २९६ ५३७ ५९४८ ५६९ ५१४० ५५४१ ५५४९ ५५४३ ५५४४ ५९४५ .. (=

४४

५१६

षे

समाप्तमिदं छान्डोग्योपनिषटदिषयसूचीपञ्चम्‌

छान्दोग्योपनिषद्विषयसूची प्रम्‌ + विषयाः (आरम्भ- ८समाध्ि- खण्डकः पटाः) एाक्चः) शद्धा तेव विजिन्ञासितव्येत्यपदेश्षः ...१९५ ५५० ५५० निष्टा त्वेव विजिज्ञासितष्येत्यपदेश्ः ..-२० ५५० ५५० कर तिस्त्वेव विजिन्ञासितव्येत्यपदेक्ः ..२१ ५५१ ५५१ सुखं त्वेव विजिन्ञासितव्यमिष्यपदेशः .-२२ ५५५१ ५५१ भूमा त्वेव विजिनज्ञासितभ्य इत्युपदेशः ...-२३ ५५२ ५५२ भूमाल्पयोः स्वरूपकथनम्‌ ... ..-२४ ५५३ ५५५ सातम म्रतस्य मून्न उपासनप्रक्षारः... ..- २५-२& ५५६ ५५९ उपासकः साचिकाहारसेवी मवेदित्युपदेशः .--२६ ५६० ५६२ अथाष्टमः प्रपाठकः दष्टरविद्योपासनम्‌ ५६३ ५.२ दहरषिदयोपासनफलम्‌ ५५७२ ५७४ असत्यापिहितसत्योपासन नामाक्चरोपासनं ५५४ ५.७९ सतुरूपात्मापासनम्‌ ... ... --- --- .-. ५७९ ५१ बह्यचयप्रशसा... ५८१ मूधंन्यनाडीगमनप्रशंसा ... ... ५१८४ ५८७ अथ प्रत्यगात्मविदया तवरेन्दविरोचनयोः भ्रजाप- तिसकाशं गमनम्‌... ... -. -.~ ... ५८७ ५९० इन्द्रविरोचनयोरुदकराव अत्मदर्शनम्‌ ..- .-- < ५९० ५१६ इन्द्रस्य पुनरागमनम्‌... .-- .--- --~ --- °» ५९२ ५९५ इन्द्राय स्वप्रपुरुषोपदेशः .-.१० ५९५ ५९६ सुषुप्तपुरुषोपदेशः ११ ५५९६ ५९८ मत्यंशरीराद्युपदेश्ः ..१२ ५५८ ६०६ स्यामाच्छबलमिति मनः .-१३ ६०७ ६०८ कारणव्वेनाऽऽकाशाख्यबह्योपदेक्षः ... ..१४ ६०८ ६१० धरम्परागतमात्मनज्ञानमित्युपदेशः १५ ६१० ६१२

तत्सद्वह्मणे नमः रङ्गरामानुजबिरचितप्रकाशिकोपेता छान्दोग्योपनिषत्‌

अतसीगुच्छसच्छायमश्वितोरःस्थलं भिया! अश्रनाचलजुङ्कारमओथकिमम गाहताम्‌ भ्रीदोटपर्णवंहाधिकोस्तुभस्य जगहूरोः भ्रीमतस्तातयायंस्य चरणो शरणं वृणे २॥. श्रीतातगुरुसेवाप्तवेदान्तयुगटाङ्ञायः वात्स्यानन्तशगुरुः श्रीमाञभेयसे मेऽस्तु भूयसे २॥ यत्सेवावेमवाह्छब्धा मया परमहंसता

तमहं शिरसा बन्दे परकालमुनीश्वरम्‌

व्यासं लक्ष्मणयोगीन्द्रं प्रणम्यान्यान्गुरूनपि छन्दोगो पनिषद्याख्यां करवाणि यथामति

बह्यविद्योपयिकं कमाौङ्गविषयमाषाबुपासनमुपदिर्यते- ~ से [^ मित्येतदक्षरमुद्रीथमुपासीत उद्रीथमक्तयवयवभूतमोमित्येतदक्षरमुपासीतेत्यर्थः। ओमित्यक्षरस्यो- दरीथत्वासंमवेन सामानाधिकरण्यार्थमुद्रवीथपद्स्य वाशक्षरपदस्य वा मुख्यार्थत्यागेन लक्षणायां समाश्रयणीयायामेतस्येवाक्षरस्योपव्याख्यान- मित्युपसंहारानुगुण्यादुद्रीथशब्दस्य जघन्यतया तस्यैवोद्वीथावयवल- क्षकत्वं युक्तं तु मुख्यस्यो मित्येतदक्षरमिस्यस्योंकारावयवयुक्तो द्वी थलक्ष- कत्वं युक्तमिति दष्टव्यम्‌ स्वय्रमेव श्रुतिरोंकारस्योद्वीथकशब्दप्रतिपाद्यतवे हेवमाह- ._ [कप ओमिति दयुद्रायति लोक ओंमिति ह्यारमभ्येवोद्रायति अत उद्गीथावयवत्वादुद्रीथशग्ब्‌- प्रतिपाद्यत्वं थुक्तमित्य्थः। तस्यपव्यास्यानम्‌

तस्वाक्षरस्येवमुपासनमेवं विमूतिरेवं फलमित्यादिकथनगुपष्याख्यानं कियत इति शेषः १॥

२५४ रङ्करामानुज विरचितप्रकाशिकोपेता- [अश्प्र०१ख०१

एषा भूतानां पृथिवीं रसतः एषां स्थावरजङ्गमात्मकभतानां प्रा रसः परायणं भूतानां पथिव्याधारकत्वादिति भावः पृथिव्या आपो रसरः तस्या जलप्रकरतिकत्वादिति भावः अपामोषधयो रसः तत्परिणामत्वादिति मावः भषधीनां पुरुषो रसः अन्नपरिणामत्वाच्छरीरस्येति मावः पुरुषस्य वा्रसः वाचोऽव्युपकारकत्वादिति भावः वाच कथरः कचा गम्भीरार्थकत्वादिति भावः कचः साम रसः गीतिसारत्वात्सान्नामिति भावः सान्न उद्वीथो रसः २॥ ान्वत्वात्सार इत्यर्थः अचोद्रीथशब्देनोद्री थावयव ओंकार उच्यते॥ २॥ | एष रसना रसतमः परमः एप अ।कारो भूतादीनामुत्तरोत्तररसानामतिदायितो रतः पराध्याऽषमो यदहीथः २॥

परार्ध्यः परस्य नह्मपाधमधरब्दः स्थानवाची स्थानमहति पराध्यः छन्दसि चेति यत्‌ बह्मवद्‌ाकारस्याप्युपास्यत्वादिति भावः अटनाऽयसुद्धाथः प्रथिवी रसः प्रथिव्या आपो रस इते परिगणना यामष्टम इत्यथः यदुद्वीथो उद्वाथ इत्यथः ॥३॥

[गशप्र०१ख०१] . . छान्दोग्योपनिषत्‌ २५५

ˆ वाच कम्रस ऋचः साम रसः सान्न उदरीथो रस इत्युक्सामोद्रीथानां प्रस्तुतत्वात्तानि बिग्ृशति कतमा कतर्मागति- | कतमा कतमकं ि कतमा कतमेति वीण्साऽऽदरार्था का कभित्य्थः एवमुत्तरत्रापि कतमत्कतमत्साम कतमः; केतम उद्वीथ इति विमृष्टं भवाति प्राचीनेधिमर्शः क्रतो मवतीत्यर्थः॥ ४॥ विमङ् निष्पन्नमथंमाह- 9 = = वागेवकै प्राणः सामोमिव्येतदक्षरमुद्रीथः। कचो वागिन्दरियोच्चारणसाध्यत्वाद्रागेवकर ! सामगानस्य पाणनङप- इवासधारणसाध्यत्वास्ाण एव साम उद्रीथमक्त्यवयवत्वादो मित्यक्ष- रमेवोद्गीथ इत्यथः तद्वा एतन्मिथुनं यद्वाक्च प्राणश्च सछरीलिङ्गराब्द्वाच्यतया वाचः ख्व, प्राणस्य पुंटिङ्ककशब्व वाच्यतया पुस्त्वमिति भाषः कक्च समच ।॥ 4॥ अत्रापि तदेतम्मिथरुनमित्यनुषज्यते उक्तरीत्या वाक्पराणयोर्मिथुन- त्वेन तद्‌ भिन्नत्वेनक्सामयोरपि मिथुनत्वं द्रष्टव्यम्‌ ५॥ 9 तदेतन्मिथ॒नमोमित्येतस्मिनक्षरे सश्सृज्यते ऋक्सामात्मकं तदेतन्मिश्चनमोमित्यस्मिन्नक्षर उद्रीथावयवमते संसू- ज्यते उद्रीथस्यगारूढसाममक्तिरूपत्वेनक्सांमरूपतयोद्रीथावयवप्रण- वस्यक्सामाभ्यां संसुष्टत्वात्तदृात्मकमिशुनेन ससृष्टत्वमिव्यर्थः वाक्पा- णातकमिथुनाध्यासविशिष्टक्सामसंसृष्टतयोह्तीथावयवप्रणवोपासनं कर्त- व्यमित्यर्थः = यदा वे मिथुनों समागच्छत आपयतो

न्ट

वै तावन्योन्यस्य कामम्‌ यदा दृपती मिश्युनीश्रती अराम्यधर्माय संसृज्येयातां तदाऽन्योन्यकाम-

२५६ रङ्गरामानु<+वेरचितप्रकाशिकोषेता- [०प्र० !ख०१] प्रापकत्वं प्रसिद्धमितयर्थः मिथुनाविति पस्त्वद्विवचने छन्दसे ततश्वो- कारोऽपि स्वात्मसंमृष्टमिथनेन कामप्रापक इति मावः तदुपासकोऽप्युद्राता स्वोपास्योकारवद्यजमानकामपापक इत्याह- आपयिता वै कामानां भवति एत- देवं॑विद्वानक्षरमुद्रीथमुपास्ते कामाप्त्यादिविशिषटोद्धीथावयषोपासनस्य यजमानगतकामा तिरेव फल मित्यर्थः न, तद्वा एतदनुज्ञाक्षरम्‌ ओंकारोऽनुज्ञाक्षरमित्यर्थः तदेवोपपादयति-- यद्धि किंचानुजानात्योमित्येव तदाह लोके ह्यनुज्ञां पयच्छन्पुरुष ओमित्यनुजानाति एषो एव समृ द्धिर्यदनुज्ञा लोके सम्रद्धो द्योमित्यसुज्ञां परयच्छति अतोऽनुज्ञारूपस्योंकारस्य सप्र द्धमूलकत्वादनुन्ञारूप ओंकार एव सम द्धिरित्यर्थः। एवं सम्द्धिगुणविशिष्टोकारोपासनस्य फलमाह-- समर्धयिता वे कामानां भवतिय एतदेवं विद्वानक्षरमद्रीथमुपास्ते < यजमानस्य कामसमद्धि करोतीत्यर्थः < उपास्यम।कारं प्ररोचनार्थं स्तौति- तेनेयं चयी विया वर्तते | तेन रकरतेनोपास्येनोंकारेण चयी वधा जयीविहितं कर्मं परव. तेत इत्यथः , तदेवोपपाद्यति-- ओमित्याश्राषयत्योमिति शश्शत्योमित्ुदायाति ओकारपूकत्वादा्रावणरशंसनोद्रानानामित्वथ; +

[छा ०प्र०१ख०२] छान्दोग्योपनिषत्‌ २५७ किमित्यांकारपूवंकमेवाऽऽभावणादिक्तं कियत इत्य्राऽऽह- एतस्येवाक्षरस्यापवित्ये महिम्ना रसेन

रसेन सारमूतेन महिम्ना माहास्म्येन युक्तस्योकारटक्षणस्यापचित्यै पजाथमित्य्थंः नन्वनेवं विद्धिरपि कर्मणोऽनुष्ठीयमानखदर्ञनादिद्याया बैयर्थ्यमि. स्याशङ्कय सत्यं विद्रद्धिरविद्रद्धिरपि लोक ओंकारेण कर्मानुष्ठीयतेऽ- थापि विद्याविये विलक्षणफलटे विद्यया कियमाणं हि कमं वी वस्रं मवति, अताहशं तु तथेत्याह-

तेनोभौ कुरुतो यश्वेतदेवं वेद यश्च वेद्‌ नाना तु विया चाविद्या यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भ्वति

षियोपासनं भ्रद्धाऽऽस्तित््यवुद्धिः उपनिषच्छब्देनोपनिषन्नन्य बह्मा सकनज्ञानमुख्यते कर्मणो वी्यवत्तरष्वं नाम प्रचठकमःन्तराप्रति- बद्धफलकत्वम्‌

इति खल्वेतस्पयेवाक्षरस्योपव्याख्यानं भवति १० दति च्छान्दोग्योपनिषदि भरथमपरपाटकस्य प्रथमः खण्डः १॥

रसतमत्वकामा्तिसप्रद्धिगुणकत्वादिभिरुक्तप्रकारेर्विशिष्टमभिहितम्‌- पासनं सर्वमेतदक्चषरबिषयकमेवेत्य्थः ततश्चोपास्यमेदृशङ्ा कार्येति मावः पतत्वण्डान्त्गतवाक्यविषयाधिकरणान्युपन्यस्यन्तेऽङ्गपादे ˆ एष रसान रसतमः परमः परार््योऽष्टमो यदुद्रीथः ` [ छा० १। ३] इत्येवंजातीयकानाम्‌ ' इयमेव जहुः स्वलाक आहषनीयः ' इत्याविवाक्यवत्स्तावकत्वमेव तु रसतमत्वादिलक्षणोपास्यगुणस्षमपं- कत्वम्‌ ओमित्येतदक्षरमुद्रीथमुपासीतेति नोपासनं विधीयते उद्री- थविधिसिद्धानुष्ठानोपयिकन्ञानसामान्यवाची द्युपारनक्ब्दः अतोऽ- नुवा एव ततश्च रसतमत्वादिवाक्थे समभिम्याहतविभ्यमावेम तवे-

३१

२५८ ` रङ्गरामानुजविरचितप्रकाशिकोपेता- [छा०प्र० १ख०२)

कवाक्यता स्तावकत्वामावेनोद्रीथपदोपस्थापितिक्रतुपरकरणगतोद्गीथ- विध्येकवाक्यतयेव रसतमादिवाक्यानां स्तावकत्वभम्‌ स्तावकवा- स्थाना स्तुत्याताधेसममिष्याहारनियमोऽस्ति एतद्वाह्यणाम्पेव पश्च हष यद्रह्यणानातराणीत्यतिदिष्टार्थवादेषु व्यभिचारात्‌ अस्तु वोद्रीथमुपासीतित्युपासन विधिस्तदेकवाक्यता रसतमाद्वाक्यानां तथाऽपि रसतमादिवाक््यानां नोपासनविषयसम्‌ पकत्वेनकवाक्यत्वमर अ(1शत्यतदुक्षरामेत्यननवोपास्यस्य लाभात्‌ अपि तूपास्योद्रीथस्ता- नकत्वनवापास्यादहू्‌।धमुपादाय स्तुतिमाचस्योपलम्भादिति `" स्तातिमा- नमुपाद्नाादति चत्‌ [ ब० सु०३।४।२१ ] इति सज्रखण्डेन पूषपक्ष कृत्वा ' नापृ्रत्वात्‌ ` इति सच्रखण्डेन भावज्ञब्दाच [ न० सू० ३1 ४। २२] इति सूनण सिद्धान्तः करतः अपमथः--उद्ु(थ रसतमत्वादीनां मानान्तराप्राप्ततवेन नुषादमखेन स्ठत्यस्तभवाादृवमेव ज़हृरित्वादौो द्रूषेेः संनिहिवितया तदेकबा- क्घत्वन तत्स्तावकत्वसंभवेऽपि क्रतुपरकरणगतोद्रीयदिधेरसंनि। हेततया तद्कवाक्यत्वाभावात्‌ एतद्काह्यणान्येव पञ्च हवः) ात्याद्िवदेकवा- क्यताकल्पक्वचनान्तरामावादोमिव्येतदक्चरभह्ोधसपासीतेति सिहते वारष्टविपेप्रत्यययुक्ते क्ियावाकिप्ि भावरब्दै विद्यमाने तहेक- वाक्यतामनाहत्य कत॒प्रकरणगतो कमथ पि पकवास्यताकस्पनस्यान्या- व्वत्वात्‌ ननु संनिदितोपासनविध्येकवाक्यस्येऽप्यपास्यो धस्तावक- सनव रसतमाद्वाक्यानामेकवास्यताऽस्त भं तूपास्यस्मर्पकत्वेनेति चन्न उपासनविपयसमपकतया परवृत्तिविशेपकत्वे मवति व्य थंप्राय- स्तु(तत्वकल्यनाया अयुक्तत्वात्‌ अतो रसतमत्वादिकमप्युपास्यमेव ततश्च रस्ततमत्वादिविशेषतयैवो द्री थोपासनं कर्तत्यं तत्फलाथिभिरिति स्यतम्‌ तथा ओभिव्येतदक्षरमुङ्वीथञुपासीत इत्यादा निर्धि- शच्तामान्यन व्यवहारासंमवाद्धिशेषाकाङ्क्षायां तत्तच्छाखागताना- मवाद्रीथन्यक्तीनां सं नाहंतत्वात्तन्माचविषयमेवोद्वीथश्रतेरिति युक्तम्‌ ततश्च "उ शालागतरसतमत्वकामासिदिरण्मयपुरुषाकाशा दि शेषि परटापास्रन ताण्डशाखागतोद्रीथव्व्तेरेव कतुमध्यप्रञुक्ाया उपास्यत्वं राखान्तरगतोद्रथग्यक्तेः स्॑शाखागतोद्रीथानामैक्षयं राड्क्यम्‌ स्वरादिभेदेनोद्गीथभ्यक्तीनां भिन्नत्वं त्‌। चोद्वीथश्चतेः संको-

चटृक्षणबाधप्रसङ्खः इत वाच्यम्‌ सङ्क पट मानयत्याद पट शब्दस्य भ्याक्ताकसे षाचक्रवेऽपि.-. ... ..

[छा °प्र १ख ०२] छान्दोग्यो पानिषत्‌ २५०

जातिव्यक्ती गृहीत्वेह वयं तु श्रुति क्षिते क्छष्त्यादि यदि मुश्चामः का श्ुतिस्तच्न पीड्यते

इत्युक्तन्यायेन भ्रुत्यथंभूतायाः पटत्वजाते्लक्ष्याया भ्यक्तेश्वापरित्या- गेन पटश्चत्यबाध इत्यु क्तर।त्याद्व(थश्रुतरप्यबाधात्तत्तच्छाखागतेदीथमा- जादषयत्वमेवेति पवेपक्षे पराप्त उच्यते--"अङ्कावबद्धास्तु शाखा हे प्रतिवेदम्‌ ` [ व० सू० ३1३।५५ ] तुशब्दः पूर्वपक्षव्यावु- त्यथः उद्ाथायङ्घावबद्धा उपासनास्तत्तच्छाखाग्रतोद्रीध्यक्तिष्वेव व्यवतिष्ठरन्नपि तु परतिशाखं संबध्येरन्‌ शङ्कुं पटमानयेत्यादौ ह्युल्क- पद्समभिव्याहारान्यथानुपपत्या वि शिष्टेकारथपरत्यायनायाविशेषप्रवृत्त- श्रतेः पाडनेऽपि प्रकते ताद्ुशबाधकामावेनाविशोषप्रवु्तोदरीथश्चतेः संनि धमात्रेण संकोचासंभमवाच्छाखान्तरगतः कतुमध्ये प्रयुज्यमान उद्गीथः दाखान्तराक्तापासनप्रकरेणाप्युपास्य इत्यर्थः मन्वा दिविद्राऽविरोधः। ( ०सघु०३।३।५६ | शाखान्तरान्नातानां मन्त्रादीनां शाखान्तराश्ना- तकतुसबन्धवच्छाखान्तरगतोपासनानामपि जशाखान्तरगतोद्वीथसंबन्पे वेरोधाभावादितिं स्थितम्‌ तथा गुणोपरसतहारपाद जओमिव्येवदक्षर- मद्र थसुपास्वीत ` इत्यादिना विहितानामङ्मावबद्धो पासनानामन्य- भिचरितक्रतु्षबन्धज्ञहृपस्थापितक्रतुफल निराकाङक्षप्णं तादिविदन्य- भिचरितक्रतुसंबन्ध्युद्धीथोपस्थापितक्रतुरले नेराकाङ्क्ष्यात्‌ ` तदेव वीयंवत्तरं भवति ` [छा०१।१।१० ] इति वीयंवत्तरत्वाद्भव- णानामथवाद्त्वाद्वहिपोक्षणपणंता दिविदृङ्कत्वादुपासनानि कतौ निय- मेनापादेयानीते परवंपक्षे प्राप्त उच्यते-~'तन्निधारणानियमस्तददुषटः पथ- ग्ध्यप्रतिबन्धः फलम्‌ ` [ ब० सू० ३।३।४२] निर्धारणं निश्व- येन मनःसंस्थापन ध्यानमित्यथंः तस्योपासनस्यानियमों नियमेनान- युष्ठानं ˆ तेनामा छरुत यश्च तदेवं देद यश्च नवेद ` [छा० १) १। १० | इत्यनियमदृशंनात. तस्योपास्रनस्य प्रबर्कर्माप तिबन्धरूपवी- यवत्तरत्वटक्षणफटढान्तरवच्वेन कर्माङ्कत्वाभावादिव्यर्थः। अयं भाषः पणंतोदुम्बरतादिस्थले विधिविभक्त्यभधरवणादर्थवादृनैव विधिशक्तिमप- जनय्य पुनस्तनव फटसमपंणे विरम्य व्यापाराद्राक्यं भिद्येत उपासनायां तु विस्प्टविधिभ्रवणान्न फटविधित्वेऽपि वाक्ष्यमेद्‌- शाद अतः पगंतोदुम्बरतादविध्यपेक्षयोपासनविधेर्वेषम्यात्फल विधित्वं संमवताति स्थितम्‌ तथाऽङ्गःपाद्‌े मुक्तिव्यतिरिक्तफटकोणसननप-

२६० रङ्गरामानुज विरवितप्रकाशेकोवेषा- (छण्प्रण!ल०१]

मुदरीथविद्यारहितयज्ञादिकर्मनिष्पाद्यानामपि यन्ञाहिरूपसाधननिष्पतौ सत्यां विलम्बे हेत्वमावादिहि अन्मन्येव नेष्पत्तिरिति परवंपक्षे प्राप्त उच्यते ठेहिकमप्रस्तुतप्रतिबन्धे तदशनात्‌ ` [ बण सु० ३। ४। ५१ ] भुक्तेव्यतिरिक्तफलकमुपा सनमप्रस्तुतप्रतिबन्धे प्रतिबन्धामाव देष्िकमिहैव जन्मनि मवमिहैव जन्मनि मवति सति प्रतिषन्धे जन्मा- न्तरे प्रतिबन्धासंभवः शङ्कनीयः यदेव विद्यया करोति रद्धयोपनिषदा तदेव वीर्यवत्तरं मवति ' [ छा०१। १०] हत्युद्रीथ विद्यायाः भ्रवलकर्मान्तराप्रतिबद्धफलत्वावेदनेन प्रबटकमीन्तर- प्रतिबन्धस्यानुक्ञातत्वात्‌ तमेवं वेदानुवचनेन बाह्मणा विविद

षन्ति ` [ ष० ४।४। २२ ] इति यज्ञदिर्वदनसाधनतश्रवणात्कायीर्य- भिचारादिव्नियतेहिकत्वमेव किं स्यादिति वाच्यम्‌ शष्यच्छाछि

संपत्तिवैरिविरोषविपत्तिफलकत्वेन विहितानां तेषां नियतैहिकतेऽपि विद्यासाधनयज्ञादिकर्मणां तन्नन्मनि विद्योहेशेना विहिततया पश्वा- देफटकयचित्रे्टयाद्िव नियते हिकस्वामावात्‌, पूर्वतन््े चतर्थाध्याये योगसिष्द्यधिकरणे तथा निर्णीतत्वादिति स्थितम्‌ तथा तदुत्तरा- धकरणं यक्षानुरूपो बलेरेते न्यायेन बटवत्कर्मसाध्यानां सक्तिफट- कवह्मापासनानां प्रबठकमान्तरप्रतिबन्धासं मवा न्नियतेहिकव्वमेवेति पूर्व- पक्षे भरात्त उच्यते-'एवं मुक्तिफञानियमस्तद्वस्थावधुतेस्तदवस्थावपृतेः। [न० सु° ३। ४।५२] युक्तिफठकविद्यानामप्यै हिकत्वनियमो नास्ति भप्रस्तुतप्रतिबन्धत्वरूपावस्थाया विशेषेण तत्राप्यवधृतत्वासत्रापि प्रव- लानां ब्रह्मविद्‌ पचाराद्परतिवन्धकानां संमवात्‌ द्विरक्तिरध्यायसमा- प््यथां परक्ुतमनुसरामः १०

इति च्छान्दोग्योपनिषदि प्रथमप्रपाठकस्य प्रथमः खण्डः १॥

उद्रांथावयव आकारे मुख्यप्राणहषटिं विधातुमास्यायिक्षां पस्तौति- देवापुरा यत्र संयेतिर उभये प्राजापत्याः

द्ववेधाः प्रजापतिसरुता देषासुरा यस्मिन्काले परस्परं युद्धं कृत-

वन्त इत्यथः प्राजापत्या इत्यपत्यार्थे दित्यदित्यादित्यपव्युत्तरपदा- णण्य इति ण्यः

[स प्र० {सर छान्दोग्योपनिषत्‌ | २६१:

तद्ध देवा उद्वीथमाजदरुरनेनेनानभिभविष्याम हति तदा देवा अनेनोद्‌गीथावयवेनाकरिणोपासितेनाष्राजष्याम इत्य- भिसंधायोद्गीयं प्राणमुपायस्वेन स्वीकृतवन्त इत्यथैः ते नासिक्यं प्राणमुद्रीथमुपासाचकिरे ते देवा घणेन्ियतवेनोद्धीथमुपासितवन्त इत्यर्थः नासिकायां भवं नासिक्यं शरीरावयवाचेति यत्‌ हासुराः पाप्मना विविधुः) तं नासिक्यं प्राणमपुरा; स्वकीयेन पाप्मना संयोजितवन्तः पापहेतु- भतयुस्या संयोजितवन्त इति यावत्‌ ` तस्मात्तेनोभयं जिप्रति सुरभि दुगेन्धि पाप्मना द्येष विद्धः २॥ तस्मात्पापसंसगांद्धेतोः पुरुषो धाणोन सुरभि दुर्गन्धि बोमयं जिघ्रति तस्मान्नासिक्यः प्राणः पापविद्ध एवेत्यर्थः २॥ अथ वाचमद्वीथमुपासाचकिरे ता हासुराः पाप्मना रितिधुस्तस्मात्तयाभयं वदति सत्प चादरृतं पाप्मना दयेषा बद्धा ॥३॥ पवधत्‌ अथ चक्षरुद्रीथमुपासांचकिरे तद्धासुराः पाप्मना विविधुस्तस्मात्तेनोभयं पश्यति दशनीयं चादशंनीय पाप्मना द्येतद्िद्धम्‌ ॥. अद्‌३।नी यममेध्यादिक मित्यथंः ४॥ | अथ हइ भ्रोजमुद्रीथमुपासांचकिरे तद्धासुराः पाप्मना विविधुस्तस्मातेनोभ्रय* शुणोति श्रव- णीयं चाश्रवणीयं पाप्मना हयेतदिद्धम्‌॥ ५॥ अभवणीयं पापवचनमित्यर्थः ५॥

२६२. रक्गरामायुजअदिरावितप्रकारिकोपेता- [खश्प्र०१स०२]

अथ मन उद्गीथमुपारससाचकिरे तद्धारुराः पाप्मना विविधुस्तस्मात्तेनोभय रूदःल्पयते संकल्पनीयं चासंकल्पनीयं पप्मना देतद्वि्धम्‌ असकल्पनीयं पापमित्यथः अथह एवायं मुख्यः प्राणस्तमुद्वीथमुपासां चकिरे ।. उद्वीथावयवमोकारं मुख्यप्राणवेनापासितवस्त इत्यथः तश हासुरा कतवा विदध्वंसुः ¦ ते सुर्यप्राणं पाप्मना वेद्धुं भवत्ता असुरास्तं प्राण्य स्वयमेव विद्‌- "वस वध्वस्ता जअमवान्नत्यथः तच हषहान्तमाह-- यथाऽश्मानमाखणमृतवा विध्व श्सेतेवम्‌ आखन्यत इत्याखणं स॒प्पिण्डः यथा गषपिण्डोऽ्मानं प्राप्य विध्वस्तो भवति एवमिति व्यासार्थेव्याख्यातम्‌ जआखणमिति च्छान्दसं णत्वं नपुंसकत्वं एतद्वियायाः फलमाह- यथाऽश्मानमाखणमृतवा विध्वभ्सत एवभ्स विध्वश्सते एप्रंविदि पापं कामयते यश्वेनमभिदक्षति।

एवंविदि एतद्वि्ानिष्े यः पापं कर्तुं कामयते यश्चैनमभिदासति हिनस्ति सोऽइमपाप्तटोष्टवद्ष्वस्तो मवतीत्यथः दापुषन इत्यतो दोऽवखण्डन इत्यतो वा टलेरि सिब्बहटं ठेटीति सिपि दासतीति रूपम्‌

एषोऽश्ाखणः ।॥ <

एष एतद्वि्यानिष्ठे पापकामोऽशमप्राप्ताखण इत्यर्थः एतेन खनो चेति धव्रत्यवर्ः करणाधिकरणयोरित्यनुवृत्त्या क्मण्यभावात्करणार्थं

छा०प्र०१ख०२] - छान्दोग्योपनिषत्‌ २६२

एव घप्रत्ययो वक्तव्यः अत आखणशब्दस्यारमविशेषणत्वमेव वक्त- ठम्‌ खननसाघनतया हदटमरमानं प्राप्य यथा लोष्टादि ध्वंसत इति -हि तस्याथः अत एष एषोऽरमाखण इति वाक्यरोषेऽदमविशे- षणत्वमेवाऽऽखणस्य श्रूयत इति शङ्काऽपास्ता वाजसनेयके समान. प्रकरणे यथाऽमानश्ुत्रा ठोष्टो विध्व \सेत' [बु० १।२।७] इति भव- णेन तत्समानाथत्वस्य वक्तव्यत याऽऽखणराब्दस्य लोष्टवाबित्वस्यैवोषि- तत्वात्‌ बहुलग्रहणेन कर्मण्यपि घमरत्ययस्योपपत्तेः इतरथा कर्तुवा- चेपदाध्याहारपसङ्गात्ष एषोऽहमाखण इत्यवाश्माखणजहाब्डस्य समस्त- स्याइमप्राप्ताखणवाचिव्वेनाहमङ्ञष्दसामानाधिकरण्येनाऽऽखणकाष्दस्या- इमविशेषणत्वामावाप्पूवंवाक्ये नपुंसकलिङ्गनिर्दिषटस्यापि सएष इति पुटिङ्गकसामानाधिकरण्येनाऽऽखणशशब्दस्य पुंटिङ्कत्वोपपत्तशेति वर्ट- व्यम्‌ इतरप्राणाद्यपेक्षया तस्य वेषम्यमाह-

नैवैतेन सुरभि दुर्गन्धि विजानाति एतेन मुख्यप्राणेनेत्य्थः पुष इति शेषः तच हेतुमाह- अपहतपाप्मा ्येषः

स्पशटोऽथंः तेन यदश्नाति यलिवति तेनेतरान्पाणानषति। तेनेव हेतुना तस्यापहतपाप्मत्वेव प्रागान्तरवदात्ममरित्वामावा- त्स्वाशितपीतादिनितरान्भाणान्रक्षतीत्यर्थः 1 = (क एतमु एवान्ततोऽविोत्कामति यत एव घ्ाणादिप्राणसमुदायो मुख्य प्राणाशि तपीतलन्धसत्ताकाऽत एवान्ततो मरणकाले मख्य प्राणाशितादेरभावेनेतम विच्वाऽलब्ध्वोत्काम- तीत्यथ; विदल छाम इति हि धातः व्याददात्येवान्तत इति

अन्ततो मरणकाठे सवप्राणानामुव्छमण देवाऽऽस्यव्याहानं कसती त्यर्थः॥ ९॥

२६४ रद्गरामानुजविरबितप्रकाशिकोपेता- [शप्र {ख०२]

तश हाङ्गिरा उद्रीथमुपासांचके तमध्यस्तप्राणमावमुद्गीथावयवरमोकारमङ्गिरा ऋषिरुपासचक्ष इत्यर्थः के वित्वङ्धिरसोपास्यमेव मुख्यप्राणमाङ्किरसं वदन्तीत्याह- एतमु एवाऽऽङ्किरसं मन्यन्तेऽङ्गानां यदस्षः॥ १०॥ अङ्गानां प्राणाघीनस्थितित्वेन प्राणस्याऽऽङ्किरसत्वमिति भावः। अङ्गरसम ङ्गिरसं वदन्ति परोक्षप्रियत्वाहेवानामिति मावः १० तेन त% वृहस्पतिरुद्रीथमुपासाच्करे ` तेनाऽङ्गिरसत्वेन गुणेन बडस्पतिरुपासितवानित्यथः एतमु एव बृहस्पतिं मन्यन्ते वाग्पि बृहत। तस्पा एषं पतिः ११॥ वागिन्वियस्य स्वार्थप्रकाशकत्वाहिना बृहच्वम्‌। तस्य मुर्यप्रा- णाधीनत्वात्माणस्य वाक्पतित्वम्‌ अत उपास्यस्यैव धृहस्पतितवं मन्यन्त इत्यथः तेन तर हायास्य उद्धीथमुपासाचके तेन शृहस्पतितेनायास्य कऋषिरुपासितवानिति। एतमु एवायास्यं मन्यन्त आस्यायदयते १२ आस्यान्मुखाद्यपे निर्गच्छतोत्यर्थः २॥ तेन तर बको दलयो विदांचकार तेन परवोक्ता ्गिरसत्वबृहस्प तित्वायास्यत्वाद्गिणविरिष्टतया दल्म- एता बकनामोपासितवानिच्यथः

नेमिषीयाणामुद्राता बभुव ˆ स्पष्टोऽर्थः) स्मेष्यः कामानागायति १३

दाल्भ्यो बक एभ्यो नेमिषीयेभ्यो यजमानेभ्यः शघ्रुपरामवादीन्का- मान्गानेन विद्यामाहासम्यात्संपादितवानित्वथं;। आगायति स्म 'लनस्मेः इति छद्धमूतेऽपि १३॥

छ०्प्र० {स ०२] छान्दोग्योपनिषत्‌ २६५

आगाता वै कामानां भवति एतदेवं विद्रानक्षरमुद्वीथमुपास्ते

एवमुपासको यजमानक्रामानां गानेन संपादयिता भवतीत्यर्थः इत्यघ्यात्सम्‌ ३४

इति च्छान्दोग्योपनिषदि परथमप्रपाठकस्य दितीयः खण्डः

अध्यार्ममद्रीथोपासनं समाप्तमित्य्थः आव्मकब्देनेन्वियमनःपाणा- दिसंघात उच्यते अध्यात्ममात्मनीत्यर्थः आत्मविषयमिति यावत्‌ एतत्वण्डान्तगतवाक्यविषयकमाधिकरणं टछिख्यतेऽङज्गःपाद्‌ कऋत्विक्पारे- क्रयस्याङ्गानुष्ठानमाचार्थत्वादङ्गावनबरद्धोपासनानां (तन्निधोरणानियमः स्तद्‌ दृष्टेः पुथण्ध्यप्रतिबन्धः फटम्‌ः [ सु० ६।३।४२ ] उतिषनोक्त- न्यायेनानङ्कताच्छाख्रफलं प्रयोक्तरीति न्यायेन यजमानगामिफलसाध- नमूतोपास्रनस्य यजमानेनैव कतेव्यत्वात्‌ गोदोहनेन पञ्ुकामस्य प्रणयेत्‌ ` इतिश्रुतपश्वर्थगोदोहनादेरनङ्कत्वेऽप्यव्विक्छर्तकप्रणयन निवांह- कस्य गोदोहनस्य यजमानेनोपादातुमशक्यतयिह्छर्तंकव्वेऽप्युद्धात्रकत्रक उद्भवीथे यजमानस्योपासनसं मवादुपासनं यजमानकत्रंकमेव ओद्राचस- माख्यान तुं शाख्रफलं प्रयोक्तरीति न्यायविरोधाहूुपेक्षणीयम्‌ अतः फलस्य स्वाभिगतत्वात्फलस्वामियजमानकर्तकमेवोपासनमित्यात्रेयमतः- मिति स्वामिनः फलश्रुतेरित्यच्चेयः ` [ ब० सू०३२।४।४४ ] इति सूत्रेण पूवपक्षं कृत्वा, उपासनान्यप्यविक्तमांण्येव स्युः प्रयोगाङ्गस्य- त्विजः प्रयोगान्तःपा्युद्धीथाद्युपासनेऽपि तव्कत्ुंकत्वसंभवात्‌ ˆ तर बको दालभ्यो विद्ाचकार।स नैमिश्ीयानाभुद्धाता बभूवस स्मेभ्यः कामानागायति ` [ छा० १।२। १३] इव्युद्रातृदाद्म्यागतकियाया यजमानकामसंपादकतवदरनलिङ्गाचिक्ततरंकमेवोपासनम्‌ चदिविक्ष- तुंकोपासनस्य फल मुचिग्गतमेव स्यादिति शक्यराङ्म्‌ कविजां परार्थ- तया तेषां वचनमन्तरेण फल संबन्धानुपपत्तेः। “यां वै कांचन .यज्ञ कविज

आरिषमाशासते यजमानायेवेतामाशिषमाशासते " [शत ०११३।११।२६] #

२६६ र्करामानुजविरवित्प्फाहिकोपेता- [शप्र १ख ०६

इति श्रते (तस्मादु हैवंविदुदराता बूयाककं ते काममागायानि [छा०६। ७।८ ] इत्यृखिग्गतविज्ञानस्य यजमानगामिफटकत्वावेदनलिङ्गाच शश्ाञ्जफलं प्रयोक्तरीति न्यायावतारः ततश्च परिक्रयवेधेवलादु- सृटस्यसिक्षतृकल्वस्य यजमानसमारुयाद्युपपादकाभावादि्गातुगरहादौ- दृजसमाख्यानाचाऽऽविवभ्यमेवोपासनमिति आविज्यमित्योडलोमि- स्तस्मै हि परिकीयते' [ अ० सू० ३।४। ४५ ] इति सूत्रेण सिद्धा न्तितप्‌ सुच्स्य चायमर्थः--उपासनमाधिज्यगविक्षमं तस्मे कतुप्रयो- जनाय ह्युदिक्परिक्रीयते अतोऽनङ्गमूतमप्युपासनं कतुप्रयोगान्तः. पातित्वाहविजेवानुष्टेथमिति स्थितम्‌ १॥ तथा गुणोपरसंहारपादे चिन्तितम्‌ तत्न हि वाजिनां तावहुया वै प्राजापत्या देवाश्वाघ्ु- सश्वेत्यारभ्य (ते हं देवा ऊचुहन्तासुरान्यज्ञ उद्रीधेनात्ययामेति ' [ बृ १।३११]। उद्गीथेनासुरषिध्वंसनं प्रतिज्ञायो्गीथे वागादिमनः- पर्यन्तवृषटवसुरेरमि मवभुक्त्वा ˆ अथ हेममासन्यं पराणमूुः ` [ घृ० ३१४७] इत्यादिनोद्रीथे प्राणहषट्ाऽद्ुरपरिमवमुक्त्वा ` भवत्यात्मना पराऽस्य दिषन्भरातुष्यो भवति एवं वेद्‌ ' [वृ०१।३। ५७] इति शच्च पराजयफलायोद्रीधे प्राणदु्िविहेता एवं छन्दोगानामपि "देवासुरा वै यत संयेतिरे" इत्यारभ्य तद्ध देवा उदीथमाजहरुरनेनैनानभिभ- विष्याम इति ` [ छा० १।२।१ ] इव्युद्धीथनासुरपरामवं प्रतिज्ञाय तद दैवोद्रीथे बागादिहष्टो दोषसभिधाय ˆ अथ एवायं मुख्यः प्राणस्तमुदरीथमुपासांचक्रिरे ' [छा० २।७1] इत्यादिनोद्धीथे प्राणहष्वाऽमुरपराभवमुक्त्वा ˆ यथाऽरमानमाखणमरत्वा विध्वर्सत एव हेव विध्व सते एवंविदि पापं कामयते" [छा०१ २। <] इति राघ्रुपराभवायाद्रीथे पाणहष्िर्िहिता व्ोमयवाध्यस्तप्राणभा- वस्योद्वीथस्येवोपास्यत्वभ्रवणेन खूपाभेदाच्छ्रुपरामवरूपफलसंयोगावि- शेषादुद्वीथविद्येति समाख्येक्याच्च तयोरेक्यभिति पूर्वः पक्षः तत्न राद्रान्तच्छायया परिचोद्य परिहरति-“ अन्यथात्वं शब्दा्िति चेन्ना- विरोपात्‌ ` [ सू०३।३। ] वाजसनेयके अथ हेममासन्यं प्राणमूचुस्त्वं उद्धायेति तथेति तेभ्य एष प्राण उदगायत्‌ ' [ ५, १।३।४७ | इत्युद्रानकतंरि . पाणहषिविधानात्‌ छान्डोग्ये--' अथ एवाय मुख्यः प्राणस्तसुद्ीथगुपासांचकरिरे ` [ १।२।७] द्ुद्रानकमणि परणदिविधानाच्छब्दादुपास्यदूपान्यथालपरतीतेमेद्‌

[छि °प्र० १ख०२ छान्दोग्योपनिषत्‌ २६७

इति चेच देवासुरसङ्कामोपक्रमादिबहुसारूप्याद्वाजसनेयकेऽपिं (हन्ता- सुरान्पज्ञ उद्भीथेनात्ययामेतिः [ १।३।१ | इत्यु द्री थेनो- परक्रमात्तदविरोधाय “तेभ्य एष प्राण उदगायत्‌: [ ३। ] इत्युद्वानकर्मरूप एवोद्धीथे पाकादिषु सोकयात्तिकशयविवक्षया

च्यत ओदनः स्वयमेवेत्योदने कर्तंलवोपचारवदुद्धानकर्मण्येव कृत्वोप चारोपपत्तरुटरीथ एवो भयचाप्युपास्यः अतो विद्यक्यमिति प्राप्ते प्रच- क््महे “न वा प्रकरणमेदात्परोवरीयस्त्वादिवत्‌ [बण सू० ३।६।५]न वेति पूर्वपक्षं व्याव्तंयति प्रकरणमेद्ात्‌ छान्दोग्ये ओमिस्येतदक्षरमु- द्वीथमुपासीतः इति प्रकरृतोीथावयवप्रणवविषयकमुपासनम्‌ वाजसन यक्ते प्रणवस्यापरकृतत्वादुद्खीथेनात्ययामेति करक्षोद्रीधस्येव प्रस्तुतत्वाच्- द्वीथविषयकमेवोपासनम्‌। अतो रूपमेदा हिद्याभेदः किं च्छान्दोग्य उद्गीथस्याध्यस्तप्राणमावस्योपास्वत्वं वाजेनां तु ˆ अथ हेममासन्यं प्राणयुचुस्त्वं उद्‌ गायेति तथेति तेभ्य एष प्राण उदगायत्‌ [बु ° १।३। [इत्यध्यस्तप्राणमावस्योद्ातुरुपास्यत्वम्‌ वाजसेनयक उद्रातुरुपा- स्यत्व उद्गीथेनात्ययामेत्युपक्रमविरोधः शङ्कनीयः उद्‌ गातुखुपासन उ~ द्री थस्यानुप्रविष्टतयोपक्षमाकगतस्योद्‌ गीथस्यवापारेत्यागात्‌ 1 अच्र वक्त | व्यं बृहदारण्यकप्रकाशिकायामुक्तं तजैवानुरंघेयम्‌ संज्ञातश्चेत्तदुक्तम- स्ति तु तद्पि'[ ०घू०३।३।८ ] ननूद्‌ गी थविधेति संज्ञेक्याद्िद्येक्यमुक्त- मिति चेन्न तत्सज्ञेक्यं विधेयभेदेऽप्यस्त्येष ।- यथाऽथिहोसंज्ञा निच्या- िहोञे कुण्डपायिनामयनाथिहोत्रे छान्दोग्य गतप्रथमप्रपाठकोवि- ताञ बह्वीषु विद्याघुदगीथविधेति संक्ञेस्यद्शंनाच तदपरयोजकमितिं भावः व्व्यत्तेश्च समखसम्‌ ` [ ब० सू०३।३।९ ] छन्दाग्ये प्रथमप्रपा- ठक उत्तरास्वपि विद्यास्वोमिव्येतदक्षरमुद्गीथमुपासीतेत्वादिषद्गीथा- वयवस्य प्रणवस्य व्याप्ततवेन तन्मध्यपातित्वादस्या अपि विद्याया उद्गी- थावयवप्रणवाविषयत्वमेव ततश्च च्छान्दोग्यवाजसनेयकयोबह्वथवाद्सा- रूप्येऽपि च्छान्दोग्यगतविद्याया अध्यस्तभ्राणमावोद्‌गीथवयवप्रणव कि षयत्वाद्राजसनेयकोदगीथविद्यायाश्चाध्यस्तप्राणमावोद्गानकत्रविषय- त्वासघानमभूतोपास्यमेदे बहर्थवादसारूप्यस्याप्रयोजकताद्धियामेद्‌ इति स्थितम्‌ प्रकृतमनुसरामः १४

इति ष्छान्दोग्योपनिषदि प्रथमप्रपाठकस्य द्वितीयः. खण्डः २॥

चयन भमत

२६८ र्गरामानुजविरवितपकाशिकोयेता- [ग ०्र०१ख०३]

अथाधिदैवतम्‌ उद्गीथस्योपासनमुच्यत इति शेषः अधिदैवतं देवतायामित्य्थः ` देवताविषयमिति यावत्‌ | य॒ एवा तपति तमुद्रीथमुपासीत जकित्यहष्टवो द्रीथम॒पासीतेत्यर्थः ! कर्माङ्मूतोद्गीथापेक्षया कमारा- ध्यस्याऽऽदित्यस्योत्क्रष्टत्वाद्पक्र्ट उकत्करषटष्टेरेव न्याप्यतादादित्यहष्टयो- द्भीथस्यापास्यतं दर्व्यम्‌ अयमर्थः (आादेत्यादिमतयश्राङ्कः उपपत्ते [ ब० सू० ४।१।६] इत्यधिकरणसिद्धः तचाधिकरणं बह- दारण्यकप्रकाशिक्ायामुपन्यस्तं ततरैवानुसंघेयम्‌ उद्गीयऽध्यस्यमान- स्याऽअदित्यस्योदगांथसाम्यमाह--

उयन्वा एष भजाभ्य उद्वायति उयश्स्तमोभयमपहन्त्यपहन्ता वै भयस्य तमस्नो भवाति एवं वेद्‌ ॥१॥

वेराब्दाऽवधारणे एष आदित्य उदगच्छन्नेव प्रजानामथप्रकादानं कुवन्नुद्‌गायतीव भवति उद्गीथोऽपि प्रजानासुद्‌गायतीव मवतीत्यर्थः उद्यश्नेवाऽऽदित्यस्तमोजनितं प्राणिनां मयमपहन्ति तमोभयापहन्त्‌- त्वगुणवेरोष्टतयोद्‌ गीथ आदिव्योपासनस्य फलमाह-अपहन्तेत्यादि अन्धकाराद्प्रयुक्तभयापहन्ता मवतीत्यथ॑ः॥

समन एवाय चाप्त च।

अध्यात्मपरकरण उक्तोऽयं प्राणश्चाधिदेवतप्रकरण उच्यमानोऽसावा- 1देत्यश्च समान एवेत्यर्थः तदेव दरशंयति-

उष्णाऽसमष्णाऽसा अय प्राण उष्ण उच्छरासस्योष्णतयोपलम्यमानत्वात्‌ उष्णोऽसतौ

क, &

सवेतुश्चोष्णतवं स्पषटमेवेति भावः

स्वर इताममा चक्षते स्वर इति प्रत्यास्वर इत्यमम्‌।

इम प्राण स्वर इत्याचक्षते स्वरो गन्तेत्यथंः स्वु शब्दोपतापयोरे- त्यरमाद्घातूनामनकार्थताक्कत्याचि रूपम्‌ अमुमादित्यं स्वर इति

[छा ०प्र० {ख ०३ छान्दोग्योपनिषत्‌ २६९ .

प्रत्यास्वर इति चाऽऽचक्षते उदयास्तमययो्गंमनप्रत्यागमनवच्वात्‌ प्राणस्य वायुरूपतया सदागतित्वेन प्रत्यागमनाभावान्न प्रत्यास्वरसं- ज्ेति मावः अतः स्वरसंज्ञावखादौष्ण्याञ्च प्राणादित्यौी परस्परसमा- नादित्य्थः | तस्माद्वा एतमिमममृं चोद्रीधमुपासीत २॥ तस्मादुभयोरपि समत्वादिमं प्राणं वाऽमरुमादित्यं वैतमेतादशगुण- कसुद्धीथमुपासीत उद्धीथेऽध्यस्तमुपासीतेत्यथेः प्रकारान्तरेणोद्धीथोपासनमाह- अथ खलु व्यानमेवोद्वी थमृपासीत। उद्रीथं व्यानव्वेनोपासीतेत्यथः को व्यान इत्यचाऽऽह- [९ ॐ, „न | यदे प्राणिति प्राणो यदपानिति साोऽपा- नाऽथ यः प्राणापानयोः संधिः व्यानः। पुरुषो मुखनासिकेन यस्पाणिति यं वायुं बहिनिःसारयति प्राणा- ख्यो वायोवंत्तिषिरोषः मुखनासिकेन वायुमन्तराकर्षति सोऽपानाख्य- वृत्तिविशेषः तयोरन्तवृत्तिवेशेषरूपः संधित्यान इत्यथः उद्भीथे उयानाध्यासहेतुमाह- यो व्यानः सा वाक्‌ वाचो व्याननिरष॑त्यत्वाद्वाग््यान एवेत्य; वाचो व्याननिवत्यत्व युक्तिमाह- तस्मादप्राणन्ननपानन्वाचमभिव्याहराति

तस्माद्राचा व्यान।नदचत्वत्वादव हताः श्वास्मक्षाकष्णहक्षणप्राणाः पाना [चनव तत्साघधरूपया व्वानवृत्या वाचमामव्याहरतात्यथः ।॥ ३॥

या वाक्सक्तस्मादप्राणनननपानन्चचमभिव्याहरति यक्तत्साम तस्मादप्राणन्ननपानन्साम गायति यत्साम प॒ उद्गोथस्तस्मादप्राणननपानन्चदवायति ॥%॥

अप्राणताऽनपानता पुसा [क्रयमाणत्वादव स्वानस्य चागक्ताम थाना चक्यसस्यथः ५४५

२५० रङ्रामानुजविरवितप्रकाशिकोपेता- = [अ ° {स॑०६।

असो यान्यन्यानि वीर्यवन्ति कमणि

यथाञओर्मन्थनमाजेः सरणं ददस्य धनुष

आयमनमप्राणन्ननपानःस्तानि करोवय-

तस्य हेतोव्यीनमेवोद्रीथमुपासीत ।॥ ५॥ लोकेऽद्विमथनमर्यादाधावनदृढधतुरारोपणादिवींयंक्राणि कर्माणि

हयानसाध्यान्येव अतो हेतोरुद्रीथाख्यवीयंवत्कर्मणोऽपि व्यानसा- ध्यलाद्यानमेवोदीथमुपासीतेत्य्थः

अथ सतूद्रीथाक्षराण्युपासीतेद्रीथं इति चीण्युदूगीथनामाजुप्रविष्ठान्यक्चराण्येवोपासीतेत्य्थः प्राण एवोस्राणेन दयच्तिष्ठति उदित्यक्षरे प्राणबुद्धिः कार्येत्यर्थः तज हेतुः प्राणेन ह्युत्तिष्ठति वाग्गीवांचो गिर इत्याचक्षते गीरिव्यक्षरे वाग्बुद्धिः कार्या 1 वाचो गीःशब्दवाच्यत्वाद्रीरित्यिस्यं वागध्यासापिष्ठानत्वमुपपद्यत इति मावः। अन्नं थम्‌ थमित्यक्षरेऽन्नबुद्धिः कतव्येत्यथंः तत्र हेतुमाह-~ अन्ने हद सव॑ स्थितम्‌ ६॥

अन्नस्य सर्व॑स्थानत्वेन थक्रारवस्वसाम्यात्थशब्देऽन्नबुद्धिधुज्यत इति मावः

प्रकारान्तरेणोद्वीथो पासनमाह- योरेवोदन्तरिश्चं गीः पृथिवी थम- दिव्य एवोद्रायुरगिभिस्थ* सामवेद एवोयनुरवेदो गीकगेदस्थम्‌ उदक्षरे चयुलाकादित्यसामवेददृिशीरक्षरेऽन्तरिक्चवायुयनुर्वेदृदुशिस्थ-

मक्षे परथिष्यग्न्युग्ेदहरिश्च कार्येत्यर्थः उक्तस्य चतुधिधस्योद्रीथनामा- ` क्षरोपासनस्य फटमाह-

[छ ०प्र० १०३ छान्दोग्योपनिषत्‌ छ.

दुग्धेऽस्मे वाग्दोहम्‌ वागस्मा उपासकाय सकामाय दोहं दोग्धि 1 कं दोहमित्यज्राऽष्- यो वाचो दोहः वाक्साध्यं फमित्यर्थः फलान्तरमप्याह- अन्नवानन्नादो भवाति भपरतान्नो वीप्ताथिश्च मवतीत्यर्थः। एतान्येवं विद्ानृद्धीथाक्षराण्युपास्त उद्गीथ इति स्पष्टोऽथेः अथ खल्वाशीःसमृद्धिरपस्रणानीत्युपासीत आशशीःसपृद्धिहेतुमूतान्युपासनानीति मत्वोपासनं कुर्यादित्यर्थः केषामुपासनं काय॑ मित्यन्राऽऽह- येन साभ्रा स्तोष्यन्स्यात्तत्सामोपधवित्‌ उपधावेचिन्तयेदुपासीतेत्यर्थः यस्यामृचि तामृचम्‌ | यस्थापवि सान्ना स्तोष्यन्स्यात्ताग्रचं चिन्तयेरित्यर्थः। यदार्षेयं तमूषिम्‌ कषिसंबन्ध्यार्घेयस्रषिहषटमित्यर्थः यस्याऽऽ्धेयं यदार्षेयं शिवमा- गवतवत्समासः साम यहषिक तमि चिन्तयेदित्यथंः। यां देवतामभिष्टोष्यन्स्यात्तां देवतामुपधाषेत्‌॥९॥ येन च्छन्दप्ता स्तोष्यन्स्यात्तच्छन्द उपधावेत्‌ छन्दो गायञ्यादिकमित्य्थः येन स्तोमेन स्तोष्यमाणः स्यात्त स्तोममुपधावेत्‌॥१ ०॥ स्तोमल्िवुत्पञ्द्‌शादिलक्षण कक्संख्या विशेषः १० यां दिशमिष्टोष्यन्स्यात्तां दिशमुपधावेत्‌ ११ यष्ठिगभिगुखततया स्तोष्यन्स्यात्तां दिशं ध्यायेदित्य्थः ११

{9 + 4 स्लदल्दू विराचतप्रकाशक पिता [ि०प्र०१ख०४)

आत्मानमन्तत उपसत्य स्तुवात काम ध्यायन्नप्रमत्तः उक्तं सवं ध्यात्वांऽन्ततोऽन्त आस्मानमप्युपसृत्य बह्मातकं ध्यात्वा काममात्मन इष्टं ध्यायन्नप्रमत्तोऽवहितः स्वरवर्णायभ्रेषानुकूलमनोव- धानयुक्तः सन्वदहिष्पवमानादिस्तोत्रमारमेतेत्यर्थः | अभ्याशो यदस्मे कामः समृध्येत यत्कामः स्तुवीतेति यत्कामः स्तुवीतेति ॥१२॥ इति च्छान्दोग्योषनिषदि प्रथमप्रपाठकस्य तृतीयः खण्डः यत्कामनया स्तोत्रं करोति कामो यस्मात्तारणादभ्याशः क्षिप्रं समु-

ध्येत समद्धि प्राप्रोतीत्य्थः। अभ्याङ्कपविश्रोतेरसन्यभ्याश इति खूपं क्षिप्रफएलसिद्धिरपसरणफल मित्वथः द्विरुक्ति्वियासमाप्त्यथां॥ १२

इति च्छान्दोग्योपमिषदि प्रथमप्रपाठकस्य तुतीयः खण्डः ।। ३॥ ओमिव्येतदक्षरमुद्धी थमुपासीतोमिति दुद्वायति तस्योपन्याख्यानम्‌॥१॥ पूवैवद््थः अ्रोक्तस्येवोद्वीथोपासनस्य पुनः परामश मध्य उद्गी- थनामाक्षराद्युपासनयाऽन्तरितत्वादिति वष्टव्यम्‌ देवा वे मृत्योर्वियतञ्चयीं वियां प्राविशच्‌ देषा मरणमीता वेदिकं कमं प्रारब्धवन्त इत्यर्थः ते छन्दोभिरच्छादयन्‌

(० वथ,

छन्दोभिः कम॑विनियुक्तेव दिकर्मन््े्त्युभीताः सन्त आतमानं छादि तवम्त इत्यथः वेदिकमन्नकञ्चूकच्छश्ना इति यावत्‌

यदेभिरच्छादयश्स्तच्छन्दसां छन्दस्वम्‌ छाद्कत्वादेव वेदिकमन्न्राणां छन्दस्त्वमिव्यर्थः २॥ `

[ख ०्प्र० १सल०४] छान्दोग्योपनिषत्‌ २७३.

तानु तत्र मृ्यु्यथा मत्स्यमुदके प्रि पश्येदेवं पर्थपश्यहवि सानि यज॒षि उक्ब्डो निरर्थकः तान्देवान्कर्मपरान्यथा मत्स्ययाद्युषके मस्स्य परि- पश्यत्येवं प्रत्युखयीविहितं कममानुप्रविष्टान्कमंभ्रंशसमयं प्रतीक्ष्य य्टी- तुमेख्छत्‌ तेनु विदित्वोर्ध्वा कचः साश्नो यजुषः स्वरमेव भराविशन्‌ ते देषा मुस्योधिक्मीर्षितं ज्ञात्वा धयीविहितयन्ञादिकमेभ्य उद्रताः कर्मनिर्मलीकरतान्तःकरणाः सन्तः स्वरशबष्दितिमेोकारमुपासितु परवृत्ता इव्यथः युशष्डः खल्वर्थं; कथं पुनः स्वरशब्दवाच्यस्वमोंकारस्येत्पत्राऽऽह- यदा वा कचमाभोत्योमित्येवातिस्वरत्येव* सामेवं यजुः यदा वर्गादिकिमारमते तदोमिति शब्दं करो तीत्यथंः | एष स्वरः तस्मादेष ओंकारः स्वर हत्यर्थः यदेतदक्षरमेतदमृतमभयं तत्रषिश्य देवा अमृता अभ्या अभ्रवन्‌॥ | मरणमयादिनिषर्तकर्मोकारं प्रविश्य देवा अमृताश्चामयाश्चाम- वन्‌ ॥४॥ स॒ एतदेवं विद्वानक्षरं प्रणोत्येतदेवाक्षर* स्वरममृतमभयं प्रविशति तत्पविश्य यदमृता देवास्तदमृतो भवति ५॥ इति चछान्दोग्योपनिषदि परथमप्रपाठकस्य चतुर्थः खण्डः ¢

मि जमलमेन

एवं विद्वानेतदक्षरं प्रणौति स्तौति णु स्तुताविति हि धातुः ३५

२७४ रङ्राताः जविरवितप्रकारिकोपेता-~ [गशण्प्र०१ख०१]

उपास्त इति पावत ताहश्ामृतसखा दिगुणकं प्रणवं प्रविरय देवा याह- श्ामृतस्वयुक्तास्ताहशो मवतीस्यर्थः ५॥ हति च्छान्दोग्योपमिषदि प्रथमप्रपाठकस्य चतुथः खण्डः

प्रणवो ्रीथयोरेकत्व विज्ञानमनेकपु्रफलकमुपदिश््यते- अथ खट उद्वीथः प्रणवो यः प्रणवः उद्रीथ इति। उद्रात्रा प्रयुज्यमानो उष्रीथ उद्रीथावयर्वोकारः ठव होजा युज्यमानः प्रणवः यश्च होत्रा भरयुज्यमानः प्रणवः एवोद्राच्ा प्रयुज्यमान उद्रीथावयवोंकार इत्तीतरेतरेक्याध्यासः कर्तव्य इत्यर्थः एवं तयोरेक्यं क्ता तज्राऽऽदित्यदुशिमुपदिशति- असो वा आदित्य उद्गीथ एष प्रणवः कथमा दित्यस्य प्रणवत्व मित्यत्राऽऽह- ओमिति ह्येष स्वरन्नेति एष आदित्य ओमिति स्वरन्कर्तष्यकर्मणामोमित्यनुन्ञां कु्व॑न्निषो- वैति। स्वृ हाब्डोपतापयोरिति हि धातुः अतः सिता प्रणवोऽत एवो. द्रीथश्रेति मवः॥ १॥ एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमे- कोऽसीति कौषीतकिः पुचमुवाच एतमादित्पमेवोद्वीयं गतवानस्मि तु बहुरस्मिगुणविशिष्टतयोपा- सितवानस्मि तेन दोषेण मम त्वमेक एव पु्रोऽमूरिति कौषीतकिः स्व पुच्मुवाचेत्यर्थः रश्मीश्स्तवं पयावर्तयाद्रहवो वे ते भविष्यन्ति तस्माच्ं बहुरस्मिविरिष्टादित्यविज्ञानावृक्तिं कुरु तव रर्मिबहुत्व- जञानमहिम्ना बहवः पुत्रा भविष्यन्तीत्यप्युवाचेति पूर्वेण संबन्धः पयांधतंयादिति पुरुषव्यत्ययद्छान्दसो ठेरि ठेटोऽडारावित्या- डागमः। [कभक + इत्याधद्वतमर २॥ उपदिष्टमिति रोषः २॥

[छ ण्प्र० १ख०९] छान्दोग्यो पनिषतं

अथाध्यात्मम्‌ ` उपदिश्यत इति शेषः एवायं मुख्यः प्राणस्तमुद्रीथमुपासीत स्पष्टोऽर्थः ओमिति द्येष स्वरेति ३॥ एष प्राणो वागादिपराणप्रवुच्य्थमोमित्यनुक्ञां कुव्निव संष्वर्तिं तस्मासाण एव प्रणव उद्गीथश्चेत्य्थः 1 ॥। एतम्‌ एवाहम्यगापिषं तस्मान्मम त्वमे- कोऽसीति कौषीतकिः पुत्रमुवाच पर्ववद्थंः प्राणाश्स्त्वं भूमानमभिगायताद- हवो वै मे प्रविष्यन्तीति ४॥ मे बहवः पुत्रा मविष्यन्तीर्यमिसंधाय मुख्यं प्राणमुपास्तीनस्तव

भूमानं बहुत्वमाभितान्वागादीन्प्राणांश्च मर्यप्राणेन सहाभिसंधायामि- गायतादुद्रानं कुर्वित्यर्थः ।॥

उक्तप्रणवो दरीथेकत्व षिज्ञानफलमाह-- अथख्लुय उदरीयः प्रणवो यः प्रणवः उद्रीथ इति होतृषदनाद्धैवापि दुरु- द्रीथमनुसमाहरतीत्यनुसमाहरतीति इति च्छान्दोग्योपनिषदि प्रथमप्रपाठकस्य पञ्चमः खण्डः ५॥

[ गौणी

अपि दुरुद्रीथं वेदनहीनमप्युद्रीधमित्य्थः होपुषदनाद्धोतृकतुंको- द्रीथप्रणवेक्यज्ञाना दित्यर्थः होतुषद्नादित्यत्र पर्वपद्‌ा दितिषत्वम्‌ अथं मावः--उद्गीधप्रणवैकवव विज्ञानं होत्राऽपि कर्तव्यमूद्रा्ाऽपि कत्य भ्रणवे होतुरुद्रीथ -उद्रावुश्च कतत्वात्‌ \ तत्नोद्रातुरेतादशेकत विज्ञानामा-

२७६ - रद्करामातुजविरवितपरका शिकोपेता- [अश्प्रर१सख०५९]

देन दोषयुक्तमप्युद्राजा प्रयुज्यमरानसद्रीथं होता स्वीयोद्रीथप्रणवेकत्व- {न््न्लल्हवास्यादसुसमाहरति समादधात्यदुष्टं करोतीति दिरुक्तेर्षि- द्यासमाप्त्यर्था पएतत्खण्डान्तगतवाक्यविषयकमधिकरणमुपन्यस्यते गुणोपसंहारपादे अङ्घषु यथाभ्रयभावः ` [ बण सू०३।३।६१ | अङ्घेष्वाभितानायुपासनानां क्रतोबहिः प्रयोगासंमवेनाऽऽभ्रयतन्रत्वस्य वक्तव्यतया प्रयोगव चनेनाऽऽभयाणामुद्री थादीनां समुच्चय नियमेनाऽऽभि तानामपि सययुञ्चयनियमो युक्तः इतरथा तदाभितवानुपपत्तेरित्यर्थः रिष्टश्च ` [ ब० सू०३।२। ६२ ] गोदोहनेन पशुकामस्य प्रणयेदि- तिवद्धिकारान्तराभ्रवणेनोद्वीथमरुपासीतेत्युद्री धाङ्कतयोपांसनकिधानाश् नियमेनोपासनोपदेया षीयंवत्तरत्धरूपफला्थस्वस्य ' तन्चिर्था रणानियमः ` [ ब० सू०३1३। ४२] इत्यत्रोक्तव्वात्क्थं तस्थो- बरी थाङ्कस्वामिति वास्यम्‌ उद्व थमुपासीतेतिचाक्येनोपासनस्योदीथरू- पाश्रयसंबन्धे घीयंवत्तरत्वरूपफलसवन्धे बोभ्यमाने वाक्यभेवंपरस- ङ्गात्‌ वाक्यमेदभीत्या तस्य फल विधित्वासमषेऽपि तस्य फलटा- काङ्क्षायां रा्िसव्न्यायेन कीयंवत्तरस्वस्ये वाऽऽथंवाङिकिस्य फलटस्वक- ल्पनं समवतीति वाच्यम्‌ पणंताशाषपि तथा प्रसङ्खात्‌ समाहारात्‌ [ सु०३।३। ६३] होतुषवनद्धैवापि दुरुद्रीथमनुसमाहरति [ छा० १।५।५] इत्युपासनस्य समाहारनियमो इयते उद्रा- तुकृतवेदनह्ानिप्रशुक्तो द्री थवेगुण्यस्य होतुकतकप्रणषो दीथेक त्व विज्ञानेन समाधानोक्त्योपासनस्याऽऽवक्यकत्वप्रतीतेरित्यर्थः शगुणसाधारण्यश्रु- तेश्च ` [ बण स्ू० ३।३। ६४ ] उपास्नगणस्योपास्यस्य प्रणवस्य तेनेयं जयां विद्या वर्तत ओमित्याभ्।वयस्यो मिति शंसत्योमित्युद्धाय- तीति ` [छा० १।१।९। ] इति साधारण्यश्च॒तेश्चोपासनावश्यकता गम्यते ! प्रकृतपरामर्डिना तेनेतिक्षब्देन सोपासनस्य प्रणवस्यैव भतीते- रुपासनानियमोऽस्तीति प्राप्त उच्यते--“ वा तत्सहमावाश्चतेः ` [ब० सू०द२।३।६५ |न वा क्रतुषूपादाननियम उद्गीथोपासनादेः | कुतः तत्सह मावाश्चुतेरुद्वीथभावाश्चतेरिव्यथः ।. वीर्ववत्तरत्वरूपफलार्थतया गोदाहनवुल्यत्वेन कत्व थस्वाभावादिति माषः पर्णतादेरपि पर षाथत्वपरसङ्गः पणताया जुहू सबन्धेऽप्यव्यापाररूपतया फल निष्पादक- त्वाभावेन फलाकाढक्षाया एवामावात्फटकल्पनाया अप्रसक्त अतः फलाकाङ्ख्षासिद्ध्यर्थं कतूपरागेण व्यापाररूपतां संपादयितुं जुहू लिङ्गन करतुमुपस्थाप्य तत्संबन्धो धकः शब्दो वा कटप्यः सुह्शब्वस्व जुष्सं-

छन्प्रश्स०4९] . छश्दोग्योपनिषत्‌ | २७७

घन्धिक्रतुलक्षकत्वं वा कल्प्यम्‌ 1 ततश्च .करतुफटेनैव नेराकाङ्कष्यादा- चिसत्रन्यायेनाऽऽथेवादिकफलकल्पना समुन्मिषति इहोपासनायाः स्वयं व्यापाररूपायाः करतूपरागमन्तरेणेव फलाकाङ्क्षा संमवति

सत्थां फठाकाङ्क्षायां वास्यरोषस्येव फटलसमपकतया परि- णामसंमवे फठवक्कर्मान्तरबो धकवाक्यकल्पनाद्यनपेक्षणास्स्माद्वाकस्य- रोषश्रुताय तस्मे फलायोद्धी थाद्याश्रयविरिष्टोपासनविधिरित्येव यु- क्तम्‌ चोपासनानामाभ्रयतन्बत्वात्सत्याश्ये तत्तन््राणामुपासना- नामफयावहयकत्वमिति वाच्यम्‌ इदमेव द्युपासनानामाभ्रयतन्नरतवं यष्ाभ्रये सत्येव वुचिरनान्यदाऽस्तीति तु यावदाभ्रयसच्वं वृत्तिरेति ततश्च कामोपवद्धत्वाष्ुपासनानां कामानां चानित्यत्वात्तदृवबद्धानाम- प्युपासनानामनित्यत्वमेव ! " बुरशनाच्च ' [ ब० सु० ३।६।६६ | एवं विद्धवे बह्मा यज्ञं यजमानं सर्वाश्र्श्विजोऽभिरक्षति ` [ छा० \- १७।.१० ] इति बह्यणो वेदनेमेव सर्वषां रक्षण बुवतीति श्रुति- स्व्रात्ुप्रमूतीनां षेदनस्यानियमं दर्शयतीति स्थितम्‌ कफेचित्तुद्‌गीथविः धाया; कव्वर्थत्वाभावे * अन्यथात्वं राष्दादिति चेत्‌ ` [ बम सू० ३।२।६] इत्यधिकरण उद्गीथविद्यायाः क्रष्वथत्वेन कतुसाह- एयफलटकववेऽप्यार्थबादिकमपि फटे तद्विरुद्धं अाह्यमिति देवताधि- करणो प्रतिप!दितमिति माष्यं विरुध्येत तथा पुरुषार्थाधिकरणे "यदेष विद्यया करोतिः [ छा०१।१।१० ] इति विद्यायास्तृतीयाश्चस्या कमाङ्ग- त्प्रतिपादनान्न विद्यातः पुरुषार्थं इति तच्छतेः ` [ जन सू० ३।४।४ |

इति सत्रेण पर्वपश्षे कृते तच विधाश्ब्दस्य प्रकृतोद्वीथवि- याविषयत्वेनोद्रीथविद्यामाच्रस्य कर्माङ्कत्वेऽपि बह्यविदयायाः कमा-

वमस्तीव्येतदर्थप्रतिपादकयोः “असावंचिका' [ ०सू०३।४।१० | इति सूत्रतद्धाष्ययोर्षिरोधश्च स्यादतश्चास्त्येव कतवथत्वम्‌ ˆ तन्निधार- णानियमः ` अङ्घेषु यथाभ्रयमावः ' [ ब०सु०३।३।४२।६१ | इत्य- धिकरणद्रय विरोधः तयोनियतक्रव्वथत्वप्रतिक्षपमान्नरपरत्वात्‌ कतवर्थत्वेऽप्यार्थवादिकफलस्वीकारे प्णताया अष्यपापन्छोकश्रवणफ- लकव्वप्रसङ्क इति शङ्क्यम्‌ प्रस्तरप्रहरणस्य क्रत्वथस्यापि सूक्तवा- कमन्त्रपतिपा्यफछा्थत्ववदुपकोसट विद्याङ्गमूताभिविच्यायाः नास्या- वरपुरुषाः क्षीयन्ते ` [ छा०४।११।२ ] इति प्रतिपन्न बह्म विद्याविरोधि तदपयो गिफलाथत्ववश्च क्रत्वर्थाया अपि पणताया अथवादभ्रतिपन्नक्र-

२५८ रङ्घरामातुजविररितप्रकाशिकोपेता- [०प्र० १८०६]

स्वविरुद्धफलार्थत्वे नं दोष इति भाष्यकाराशय इति वदन्ति अन्ये तु 'अस्यथावं शब्दात्‌" [ ब०सू०३।३।६ | इत्यत्र माष्यस्यान्वारुष्योक्त- स्वात्कतवर्थसं माष्यक्रद्मिमतमिति वदन्ति प्रकृतमनुसरामः इति च्छान्दोग्योपनिषदि प्रथमप्रपाठकस्य पञ्चमः खण्डः ५॥

प्रकारान्तरेणोद् गीथोपासन प्रस्त्यते- इयमेव्गेभिः साम छवि पुथ्वीट्टिः साम्न्यथिदुषशिश्च कर्तव्येत्यर्थः \ तदेतदेतस्यामृच्यध्युढ९ साम तवेतद्ग्न्याख्यं सामेतस्यां प्रथिवीरूपायामुच्यध्यूढमुपरिस्थितमि- त्यर्थः; अत एवाद्याप्युगारूढमेव साम गीयत इत्याह- तस्मा्च्यध्यूढ* साम गीयते

एवशरक्सामयोः प्रथिव्यिहष्टिं विधाय सामनामावयवमूतयोः साश्- ग्ुमङब्दयोः परथिन्यथिदु्टिः कर्तव्येत्याह-

_ इयमेव साऽभ्रिरमः

त्ताज्थः |

तत्साम १॥ तत एव परस्परससृषटप्रथिष्यथिरूपसाशण्दामाष्वमेटनेन सामव्यव- हारो लोके प्रवर्तेत इत्यथः

अन्तरिक्षमेवर्ग्वायुः सषाम ॒तदेतदेतस्यामृच्यध्यूद साम तस्मादुच्यध्यूद* साम॒ गीयतेऽन्तरिक्षमेव सा वायुरमस्तत्साम २॥ योरेवर्गादित्यः साम तदेतदेतस्यामृच्यध्यूढ९ साम तस्मारच्यध्यूढ साम गीयते योरेव साऽऽदित्योऽ- मस्तत्साम

[छाभ्प्र०१स०्६] . छन्दोग्योपनमिषत्‌ २५७९

नक्षत्राण्येवकंचन्दमाः साम तदेतदेतस्यामूच्यध्युढ* साम तस्मादच्यध्युढ* साम गीयते नक्षत्राण्येव सा चन्द्रमा अमस्तत्साम पर्ववदुर्थः॥२॥३॥४॥ अथ यदेतदादित्यस्य शुङ्कं भाः सेवक शङ्कं माः चषका दी्िरित्यर्थः छ्कमिति लिङ्गव्यत्ययश्छान्दसः अथ पन्नीटं प्रः रृष्णं तत्साम परः कृष्णमतिक्षायेन क्षाष्ण्यंखूपं परः ष्णमिति प्रसिद्धं यन्नीलं तस्सामेत्यर्थः। आदित्ये काष्णयस्य समाहितद्रशटिभिरीक्ष्यमाणलात्तवु- स्तीति व्र्टव्यम्‌ अत्र परः शब्दः सान्तो द्र्टव्यः तदेतदेतस्यामृच्यध्यढ* साम तस्मादच्यध्युढश साम गीयते ॥५॥ अथ यदेतदादित्यस्य शुक भाः सेव साऽथ यन्नीकं प्रः छृष्णं तदमस्तत्साम एवम॒वि पथिव्यन्तरिश्चद्युनक्षत्रादित्यगतशुक्कमारूपत्ववु्टिं साम्न्य- चिवाय्वादित्यचन्दादहित्यगतनीलमारूपत्वहष्टिं विधायाऽऽह- अथ एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते सआादित्यमण्डलस्यान्तदिरण्मयो रमणीयो यो योगिभिद्वुर्यत इत्यर्थः ¦ “हर्यते तगरयया बुदूध्या सूक्ष्मया सूक्ष्मदर्शिभिः" [क ०१।३। १२ इति शत्ये- काथ्रद्धिरण्मय इति शूपसामान्याचन्द्रमुखवदेति वाक्यकारः ततश्च हिरण्मयक्ाब्द्स्य भुरुषार्थो याह्य इति वाक्यकाराभिप्रायः ततश्च हिरण्मयत्वमुज्ज्वटत्वमित्यर्थः; ततश्च नीलतोयदामस्यापि हिरण्मयत्वे नानुपपत्तिः यद्वा रचिन्न तद्धेमसमानवर्णं तस्याऽऽननमिति भीरामाय- णप्रयोगात्‌ " पदयते रुक्मवर्णम्‌ [ मु० ३। १।३ ] इति शुतेश्च नीटतोयदामस्यापि रुस्मवर्णत्वं संभवति तच हेतुश्च सप्रदाचगम्पः। एतत्सर्वं वेदाथसंगरहपरकाशिकायां स्पष्टं तत एवाव गन्तव्यम्‌ अच केचित्‌ कप्यासं पुण्डरीकम्‌ ` [छा० १।६॥।७] इति वाक्पे कप्यासशब्देनाऽऽदित्यमण्डलमुच्यते पुण्डरीक मित्यनेन हदयपुण्डरीक- मुच्यते अतश्च यथा सुर्यंमण्डलटं हदयपुण्डरीकं . चोपासनस्थानमेवमु-

२८० रङ्रामादुजविरवितभका्ञिकोपेता- [छ ०" स“ ६]

कन

पासकस्याक्षिणी अपि परमात्मन उपासनस्थानमिति परोक्तष्याखूषान- वृषणावसरे व्यासार्थरादित्यमण्डलरूप स्थानावरुद्धकष्णोः स्थानतया विधानन संमवतीत्यु्तेरादित्यमण्डलस्थानसुतत्तिशिष्टमिति प्रतीयते ततश्च एषोऽन्तरादित्य इति वाङ्यमुपासनोस्पत्तिपरम्‌ ततश्च पुरुषां ह्यत इत्यत द्रष्टव्य इत्यर्थं इति व्यासायांभिप्रायः। च्व्‌ऽऽदिस्यमण्ड. टस्योत्पत्तिशिष्टत्व उत्पत्तिशिष्टस्थानावश्द्ध भाष्यकरदमिमतपुण्डरीक - दटामलायताक्षत्वादेः कथं विधानमिति वाष्यम्‌। पुण्डरीकाक्षत्वादेरुव्य- तिशिष्टादित्यमण्डलस्थानाविरंदधत्वादुस्पत्तिशिषटाविरुद्धगुणार्ना विधा- लसंमवात्‌ 1 नम्वेवं : सर्वच प्रसिद्धोपदेशात्‌ + [ ब०सु०१।९।१) इत्यत्र "स्वं खल्विदं बह्म तजलानिति शाम्त-उपासीत' [छा ०३।१४।१] इत्युसपत्तिरिष्टसार्वास्म्यावरुद्ध मनोमयत्वादीनां विधानं संभवती- व्याक्षिप्य सर्वं खद्विति वाकयस्यो पासीतेत्यनेनैकवाक्यत्वामावेन सावा. र्यस्य नोत्पत्तिशिष्टत्वमिति ष्यासार्वैः समथनमयुक्तं स्यात्‌ मनोमय- ला्ीनामुखत्तिशिष्टसावांत्म्याविरो धादित्येव परिहारसमवेन वाक्यभे दृमाभ्रिस्य सावौसम्यस्योत्पत्तिदिष्टव्वामावसमर्थनं मुधेति चेदुपायान्तर- स्योपायान्तरादषकत्वादिति बन्ति! अन्ये त्वादित्यमण्डलस्थानावरुद्ध इत्यस्य नो्पत्तिशिष्टस्थानावरुद्धत्वमभिपरेतमपि वु युगपदुनुपसंहरणी- यादिस्यमण्डलाध्षिरूपस्थानद्कय विधानेऽष्टदोषदुटविकल्पपरसङ्गा दित्येव ताखर्यमित्याहुः 1 यदा पश्य; पश्यते रङ्मव्णम्‌ ' [ मु०३।१।३। इति प्रकरणे मनसा तु विशुद्धेनेति रुक्मवर्णविग्ह विशिष्टस्य छद्ध- भनोगराष्यव्वोक्तेरारो पिताकारस्य विश्यद्धमनोभाद्यत्वामावादनारोपितत्वं सिद्धम्‌ शक्षतिकर्मव्यपदेश्ात्सः' [ब०सू०१।३१३ | इत्यत्रेक्षणस्य पर- मासविषरयत्वं वक्तव्यमिति परैरप्यङ्कीकृतत्वाच्च (आदित्यवणं तमसः परस्तात्‌ ' [ श्वे ०३।८ ] इति तमःपारवर्तिन आदित्यवणविग्रहविशि- हत्वामिधानेन कल्पितत्वाप्रसक्तेः हि कल्पितस्य तमःपारवतितवं संमवति।

हिरण्यश्मश्रुिरण्यकेश आप्रणखास्सवं एवं सुवर्णः

रमणी यकष्मश्रुकेशो रमणीयसर्वावयव इत्यथः

तस्य यथा कप्यासं पण्डरीकमेवमक्षिणी

कं पिबतीति कपिरादित्यस्तेनास्यते क्षिप्यते विकांस्यत इति कष्या:

सम ! तथाऽऽह वाक्यकारः-आदित्यक्षिप्ं वा भ्रीमचादिपि यद्रा

[श °प्र० १ख ०६] छान्दोग्योपनिषत्‌! २८१

कं पिबतीति कपिर्मां तस्मिन्नास्त इति कप्यासमर अपविताषपि पष्कजान्नाट स्थस्य पुण्डरीकस्य शोभाविशयशादित्वात्ताहटशशमिष्ठ षिष- क्षितम्‌ य्वा कं जम्‌ आस उपवेशन इति धातुरपिपूर्वकः वि मागुरिश्ोपमाप्योरुपसर्गयोरिति वषनाषकारलोपः के जटेऽप्यास्त इति कप्यासं सकिखस्थमित्यर्थः एवमस्या्थत्रयस्योपपन्नतया वाक्थ- कारेण सिद्ध न्वितस्वमभिपरेत्य भगवता भाष्यकारेण वेदार्थसंपहे-'गम्मी- राम्मःसमुद्‌मूतन्नुषष्टमलरपिकरविकसितपुण्डरीकदलामलायतेक्षण ` ` इत्यभिहितम्‌ मकटजघनसहश पुण्डरीक सादुश्या्यर्थान्सरं षमश्टीटत्वा- दिदोषट्षटतया वाक्यकरदनादुतत्वाद्खाष्यक्रारेणाप्यन धूतम्‌ यद्यप्य- सर्कोशे पुण्डरीकं सिताम्भोजमित्यवुशिष्ठं तथाऽपि रशाबरस्वामिना नवमाध्याये मौह्वुं चदं निर्वपेच्छ्ियै भीकाम इति विहितापाभमिष्टौ पोण्डरीकाणि बर्हीषि भवन्तीति स्वरणार्थस्वेन विहितेषु पृण्डरीकेष्व- तिदेशपाप्तस्य दर्भैः स्तृणीत हरितैरिति मन्मस्प दर्मपष्स्थाने पुण्डरीक- पदं रितपद्स्थाने रक्तपदमूहितव्यभिष्युक्त्वाव्रक्ताम्मोजमेव पुण्डरीक- मिति व््टव्यम्‌ तस्योदिति नाम स्प्टोऽथंः तस्योघ्चामकत्वे हेतुमाह- एषं स्प्यः पाप्पप्य उदितः |

स्वेपापोद्रतस्वाहकुन्नामकलखमित्वर्थः नीडाच्छकुन्तस्योदमनवस्पापप- अराटुद्रमनरूपमुख्पाथस्य कुताप्यमावादुद्मनेन तस्संबन्धरादित्यं टक्ष्य- ते नेन ^ सेतुमहोरात्रे तरतो जरान सुल्युभं शोको सुक्रतंन दुष्करतम्‌ ` [ छा० ४। ] इति परमात्मनः सुकृतदुष्क्रतसंबन्धा- मावो हि प्रतिपाद्यते तरतेः प्रा्िषाचित्वात्‌ पापकञब्डश्च पुण्यपापद- पोमयविधकरमपरः। परमात्मप्रकरणेषु (निन सेतुमहोराञे तरतो जरा भत्युनं शोको खक्ृतं दुष्कृतः सर्वै पाप्मानोऽतो निवर्तन्ते, [छा० | इति उुकृतेऽपि पापश्शब्कभयोगात्‌ पाप्मनः कालटनरा- यरत्युशोकादयः संख्यातस्वादिति वाक्यकारवचनादलौ किकत्वे सत्यनिषट- फलसाधनत्वरूपप्रवृत्तिनिमित्तयोगाप्पुण्यस्यापि पापङब्डाभिभेयलोप-

पत्तेः मुमुक्ष्वपेक्षया स्वगादीनामप्यनिष्टखात्‌ 23

[ ¬

रङ्गरामानुजदिरवितप्रकाशिकोपेता- {9०० {स ०६]

एते तै निरयास्तात स्थानस्य परमातसनः। क्त नाकपृष्ठगमनं पुनरावृत्तिलक्षणम्‌ अपां वासुदेवेति मुक्तिवीजमनुत्तमम्‌ इति स्मरणास्पर्वपापोदितत्वं नाम कर्मवर्यतागन्धराष्ित्यमिति फरितोऽर्थः कृतानामपि कर्मणां फएलजननजशकिप्रतिमटत्वलक्षणः कथिदैश्वरस्वमावविशेषोऽपहतपाप्मत्वास्यः सवैपापोषितक्षष्दा्थं इति दृष्टव्यम्‌ एषं नाम शिष्टज्ञानफलमाह- उदेति वे सर्वौः पाप्मष्यो एवं देद ७॥ स्पष्टोऽर्थः तस्यक्चं साम गेष्णो प्रथिनव्यन्यादित्यदशिविशिष्टतथा प्राक्पस्तुते कक्तामे एतस्य गान- खपे यद्यप्युवो गानाभ्रयत्वेऽपि गानरूपतवं तथाऽप्यमेदोपकारेण गेष्णण्वोक्तिव्रटष्या अव्युत्पन्नो गेष्णश्ञष्षो प्यत्ययेन पुस्वम्‌ अभ्री- ना दिप्रतिपादकक्सांमगेयत्वोक्त्या सवात्मक्वमुक्तं मवति।

तस्मादुदरीथस्तस्माचेवो दवातेतस्य हि गाता

यस्मादुञ्नामकत्वं परमास्मनांऽ्त एव तद्गानखूपलाहिषीयमक्तेरु- दगीथरसंत्ततं तद गापुरुद्‌ गातुसंश्षाषस्वं चेत्यर्थः यद्रा परमातमन उन्ना- मकत्वादुक्सामगेष्णतवाचोद्वेष्णस्य परमात्मन उद्वीधत्वमुपपथते तत उद्रीथे परमास्महुशिषुक्तेस्यथंः

स॒ एष ये चामष्मारा्ो लोकास्तेषां चेष्टे देवकामानां च।

एष िरण्मयः पुरुष आदित्थमण्डलोध्वंवर्तिटोकानां देवमोग्य- मोगोपकषरण मोगस्थानार्नां नियन्तेत्यथंः

इत्यधिदेवतम्‌

२८९

इति चछाम्दोग्योपनिषदि प्रथमप्रपाठकस्य षष्ठः खण्डः १॥

उपदिष्टमिति शेषः < इति च्छान्वोग्योपनिषलकाशिकाया प्रथमप्रपाठकस्य पष्ठः खण्डः॥

^ ` `

[छाश्व्र° १ख० ७| छान्दोग्योपनिषत्‌ २८१

अथाध्यात्मम्‌ उपदिश्यत इति हेष; वागेवकेपराणः साम तदेतदेतस्यामृच्यध्युढश साम तस्माहच्यष्युढ* साम गीयते वागेव सा प्राणोऽमस्तत्साम चक्षुरेवगात्मा साम तदेतदेतस्यामृच्यध्युढ५ साम तस्मा- दच्यध्यूढ* साम गीयते चक्षुरेव साऽऽत्माऽमस्तत्साम॥२॥ भरीजमेवङमनः साम॒ तदेतदेतस्यामृच्य- ध्यु साम तस्मादश्यध्यूढ« साम गीयते भ्रोजमेव सा मनोऽमस्तत्साम अथ यदेतदक्ष्णः शष्ट भाः सैवर्गथ यन्नीटं परः रुष्णं तत्साम तदेतदेतस्यामृच्य- ध्यु साम ॒तस्मादच्यध्युढ५ साम्‌ गीयते अथ यदवैतदश्णःशुङ्क भाः सेव साऽथ यन्नीटं परः ऊष्णं तदमस्तत्साम

एवमुचि वाक्दक्षुःभरोताक्षिगत्यक्ुमारूपवदु्टिं साने प्राए (्छाया- एममनोक्षिगवपरःकृष्णरूपदष्ट बिधायाऽऽह--

अथ एषोऽन्तरक्षिणि पुरुषो दश्यते सैेवक्तैस्साम तदुक्थं तयजुस्तद्रह्न चक्षुषि पः पुरुषो योगिभिहंश्यते सर एषमग्यजुःसाः (1स्समेक्थाविश- स्नाता बह्य चेव्यथं; अवोक्थस्य चय्यपेक्षपा परथक्प्छस्मिप्रनं गोव. लीवरदैन्ययन दष्टव्यम्‌ ॥१।२।२॥४॥ तस्थेतस्य तदेव हपं यदमुष्य रूपं य्रम्‌- ष्यगेष्णो तो गेष्णो यन्नाम तन्नाम एतस्याक्ष्यन्तवर्तिनः परमपुरुषस्याऽऽदहित्यान्तवंर्तिनो यद्धिरण्मयत्वाः

२८४ रङ्गरामायुजविरचितप्रकाशिकोपेता- (ग०प्र° {स०७।

विरूपमुदिति नाम ऋक्सामरूपगेष्णौ तानि स्ाणि मबन्ती- त्यर्थः ५९५\॥ एष ये चेतस्मादर्वाश्चो ठोका- स्तेषां चेष्टे मनुष्यकामानां चेति एतस्पाव्स्षिस्थाना$धोवर्तिनां छोकानां मनुष्यमोग्यादीनां निय- नतेष्य्थः तय इमे वीणायां गायन्त्येतं ते गायन्ति यस्मादयमीश्वरस्तस्माद्धेतोर्वीणागायकाः स्वऽपीममेष गायन्तीः

व्यथः तस्य सर्वात्मकत्वेन दुवमनुष्या्िकर्मकगानस्यापि परमात्म. विषयस्वादिति माषः

तस्मात्ते धनसनयः सनिलामः धनानां सनिर्यषां ते धनसनयः ईभ्वरगायकत्वादेव

वीणागायकानां घनलाभषस्वं हयनीभ्वरगातृत्वे धनप्रसक्तिरस्तीति मावः

अथ एतदेवं विद्वान्साम गायव्युभो गायति। अभ्यात्माधिदैवतभिन्न विद्यायुक्तः सशुष्ीथं यो गायसि चाक्षुषमा- दित्यस्थं गायतीष्थथः। उद्धीथस्य चाष्षुषेण परमात्मना ऽभहित्यान्तर्व- ¶तिना परमाप्मतेक्थाध्यासविशिष्टतया वाहशोदरीथगायकस्येव परमा- त्मगायकत्वादिति भावः ! तस्पेषेदिदुः फलश्रुख्यते- - त. सोऽमुनेव एष ये चामुष्मात्रा्ो लोका- (क स्ताच्श्याऽऽभोति देवकामाश् = = = 1 अथामर्चव चर्तस्मादवाञ्ा ठक स्ताश्वाऽऽथोति मनुष्यकामाध्थ ` विद्वानसुनेवाऽऽदित्यान्तवंतिनोपासितेन एष तदुपासनादिषशिष्ट एतस्मादुष्वछोकान्देवकामांश्चाऽऽप्रोति अनेनाक्ष्यन्तर्वविनोपासितेन मनुष्यलाकाद्‌धस्तनलाकान्मनुष्यकाममांश्चाऽऽप्रोति। चक्षुरादित्यस्थानव- तपरमात्मोपासनया स्वलोकातिमवतीदर्थः.। .

[छन्प्रण्१ख०७] . छान्दोग्योपनिषत्‌ .. २८५

तस्मादु हैवं विदुदगाता ब्यात्‌ कं ते काममागायानीति

एताषुशविद्यायुक्त उष्ाता यजमानं प्रति हे यजमान ते कं देवकामं मनुष्यकामं वा गानेन संपादयानीति बृयादित्यर्थः नन्बेताहशोक्ताबु दातः कथं सामथ्यंमिव्यचाऽऽ्-

एषं लेव कामगानस्येष्टे एवं विद्वा भ्राम मायति साम गायति॥९.॥

इति छान्दोग्योपनिषदि प्रथसप्रपाठकस्य सप्तमः खण्डः

अतट यकस

एवं विदुषः सामगस्य कामसपाद्कगानसामथ्यमस्तीत्य्थः द्विर- क्ि्िथासमाप्त्यथां एतस्छण्डाम्त्मतवाक्यविषयकमधिकरणं लिख्यते समन्वयाध्याये प्रथमपादै--अम्तरादिस्येऽन्तरक्षिणि वतंमानत्वेन श्रतः परुषो जीव एष " हिरण्यरमश्र्हिरण्यकेक् आप्रणखात्पवं एव सुवर्णंः' [छा १।६।६] इति शरीरसंबन्धश्रवणाच्छरीरस्वस्यैव कमंजन्य- तावच्छेदकषस्येन कमाजन्यशरीरसंमवाद्यक्षमश्रुतेन शरीरित्वालेङ्धेन जीवस्वे निश्चित ओपसहारकं सवपापोदेतत्वमापे क्षिक नतव्यामात पर्वपश्चे प्राप्त उष्यते-“अन्स्तद्धमोपदेशात्‌ [ब० १।१।२० आदि व्याक्ष्यस्तर्व्ती पुरूषः परमात्मेव परमात्मधमापषशात्‌ कमवर्शयतागन्थ- राहित्यलक्चषणं निस्याषिभतं सर्वपापोदितस्वं परमात्मनोऽन्य् संम वति ततश्च चरमश्रतमपि “उदेतिह वै सर्वेभ्यः पाप्मभ्यो एवं वेदु' [छा० १।६।५] इति फलखूपतात्पर्यलिङ्गा सबलम्‌ तथक्लंसामगेयता- क्षिप्तं सेवकूतत्सामेति वाक्ष्यश्चतं सार्बास्म्यं परमास्मधमः तथाशक्ष्या- 1देतव्यवत्यकपुरुषगतेध्वाधावातलोककामेश्वरत्वरूप नरङ्कुरा सवकाम्‌न्च- रत्वमपि 'सोऽमनैव एष ये चामुष्मात्पराश्छो लोकास्ताथ्ाऽऽ्राोति देवकामाशश्च अथनेनेव ये. चैतस्मादर्षाश्चो लोकास्तानअऽऽप्रोति मनुष्यकामा<अः [छा १।७७८ इति वाक्यशेषप्रतिपन्नफलरूपतात्पय- विङ्कानुगृहीतत्वासबलम्‌ अतः प्रबलैः पर्मास्मटिङ्खैः परमात्मत -निर्णति-अजा यमानो बहुधा प्रिजायते

२८६ शङ्गरामालुजविरयितपरकाशिकोपेता- [०० १स०७]

अजोऽपि सन्नप्ययात्मा भूतानामीश्वरोऽपि सन्‌ प्रकृतिं स्वामधिष्ठाय संमवाम्यासमायया [मी ०४१६] परिज्ाणाय साधूनां विनाक्ञाय दुष्कृताम्‌ धमसंस्थापनाथोय संभवामि युगे युगे [ गी० ४।८] सज्छत्नृराताभिमतोरुदेह इति भ्रतिस्मृत्यनुसारेणाजहस्स्व मावसयैव परमात्मनो मायाक्ञग्वितिसंकल्पमास्रेणोपासकपरिवाणायाप्राक्रतदिष्यषि- ग्रहपरिग्रहोपपत्तेः एतेन निस्यस्य सवज्ञस्य सषंराक्तेर्ता नाथं प्रवृत्यर्थं धा करणानपेक्षणादात्मानन्वतुप्तस्य विग्रहे स्पृह्ासंमवाच विग्रहो संमवतीति शद्धा प्रत्युक्ता करणानपेक्षक्ञानक्रियस्यापि परमात्मन उषासकानुयहार्थं मोगाथं विग्रहस्वीकारोपपत्तेः प्रमूतानन्दानाम- प्यानग्दान्तरापेक्षादर्शनेन निरतिकश्षयानन्दस्वरूपस्यापि बह्मणः प्रीति. विकशेषपेक्षायाः संमवात्‌। विग्रहस्य भोग्ये स्वरूपभोग्यत्ववै- कल्ये शाङ्न्यम्‌ स्वसबन्धिमोग्यत्वस्य स्व मोग्यत्वातिरशयावहत्वेन तदहै- कल्यावहत्वामावात्‌ तच समस्ताः शक्तयश्चेता न्रुप यच्च प्रतिष्ठिताः तद्िभ्वरूपवेखूप्यं रूपमन्यद्धरेर्महत्‌ समस्तशक्तिरूपाणि तत्करोति जनेश्वर देवतियंङ्ानुष्याख्याचेष्टावन्ति स्वलीलया ˆ निष्यालिङ्कस्व मावसिद्धिरिन्द्रायाकाराङ्गपत्यङ्कव्यश्ननवती '“उजन- हाराऽऽत्मनः केरो सितकृष्णो ` अंशांशेनावतीर्योन्यांमित्यादििमा- णान्नित्यस्य विग्रहस्याशशिधिलसंस्थानस्येवाप्राकृतानन्तावतारंहेतुत्वम- पपद्यते चतुमुंखदेहस्य संस्थानारैथिल्येऽप्यनेकदेहोत्यादकत्वदर्शनात्‌ ततश्चोपासकानुग्रहार्थं स्वेच्छासृष्टाप्राकृतकरीरसंबन्धस्य पमाणसिद्धस्य परमात्मनि सच्वान्न हिरण्मयविग्रहसंबन्धानुपपत्तिः परमात्मनः अतोऽक्ष्यादित्यान्त्वती परमात्मा नन्वाऽऽदित्यपुरुषादन्यः परमात्मैव नास्तीत्यत्ाऽऽह-- मेद्व्यपदेशाान्यः' [ ब० सु० १। १। २१ ]। ° आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो वेद ' [ बु० ३।७॥ ] इत्यादिनाऽऽदित्यादिपुरुष वेद्यस्य तान्नियन्तुः परमात्मनोऽन्यस्य भमाणसिः त्वा्तद्यतिरिक्तो नास्तीति शङ्कवम्‌ नित्यमुक्तव्य- तिरिक्तः परमातमा नास्तीत्यपि शक्यं धङ्कम्‌ आत्मनि तिष्ठन्निति

०प्र०१स०८] छान्दोग्योपनिषत्‌ २८७ पर्याये परिद्यद्धयुक्तात्मभ्योऽपि मेवप्रतिपादनादतोऽन्तरादित्येऽन्तरक्षिणि विद्यमानः परमात्मेति स्थितम्‌ प्रकृतमनुसरामः ॥५७५८।॥९॥

इति ष्छान्दोग्योपनिषस्मकाशिकाथां प्रथमप्रपाटकस्य सप्तमः खण्डः ७॥

प्रकारान्तरेणोपासमं विधातुमाख्यायिकामाह- चयो रोद्रीथे कृशा बभुव शिकः शाटादत्यशै- कितायनो दालयः प्रवाहणो नेवछिरिति जालाधस्सुतः शिटकनामा, दल मगोचधिङकितायनसतः, जीधटदतः प्रवाहणनामा चय एव उद्रीथविन्ञाने निपुणा बभूवुरित्यर्थः शाला- घत्यः 1 क्ालाषच्छब्दादपत्यार्थेऽणि तदश्तात्स्वाथंऽभिजेदिवमृच्छाठा- वदिल्यादिना यजञ्पत्ययः दाल्भ्यः, दट्मक्षब्व्‌ाद्वो्रापत्ये गर्गादितवा- यञ्‌ विकितायनश्ब्दादृपत्येऽथं कषित्वादणि चेकितायनः जीवल- शाभ्वादत इनि जेवछिः ते होचरुद्रीथे वै कृशलाः स्मो हन्तो- दरीथे कथां वदाम इति ॥१ वयसुद्धीथविधाने कुश्चला मवामः अतो विद्यायैश्द्याय वाद्कर्था परस्परं प्रवर्तयाम इत्पुचुरित्यथंः तथेति समुपरिविशुः तथा कूर्म॑इत्यन्योन्यसुक्त्वैकजोप विषटवन्त इत्यथः प्रवाहणो नेवलिरुबाच 1 प्रवाहणः क्षबियस्तौ बाह्मणौ प्रागरम्यादुवाचेत्यथेः परगवन्तावये वदतां बाह्मण- योर्वदतोवांच* भरोष्यामीति।॥२।। मगवन्तौ पूलावन्तौ बाह्धणावये वादकथां कुरुतां तसक्षारं भोष्यामीति २॥

२८८ रङ्करामानुजविरचितप्रकाशेकोपेता- [ग °प्र०१ख०<]

` ` ` “सह शिलकः शाखावत्यश्वैकितायनं दालयमुवाच हन्त ता पृच्छानीति पृच्छेति होवाच ३॥ स्पष्टोऽर्थः ॥३॥

का सान्नो गतिरिति गतिरयनं प्राप्यमित्यथंः।

स्वर इति होवाच स्वरात्मकत्वात्सान्न इति भावः

स्वरस्य का गतिरिति प्राण इति होवाच प्राणनिवत्येत्वात्स्वरस्येति मावः) एवमुत्तरतराप्यौ चित्यमनुसंयेयम्‌ प्राणस्य का गतिरित्यन्नमिति होवाचा- ञस्य का गतिरित्याप इति होवाच अषां का गतिरित्यसौ लोक इति होवाच द्ुलोकाषेव वुशिप्रभवादिति मावः अमुष्य रोकस्य का गतिरितिन स्वगं लोकमतिनयेदिति होवाच स्वर्गं लोकमतीत्य परमाश्रयान्तरं साम नयेत्‌ स्वर्भलोकव्यति रि- क्तमाभयान्तरं साम प्रापयेदित्यर्थः वदिति यावत्‌ स्वगं वयं लोकः सामाभिरसंस्थापयामः स्वगंसश्स्ताव* हि सामेति अतो वयमपि सामामि साम प्र्याश्रयतेन स्वरम लोक सम्पक्स्था- पयामः “स्वगो वे लोकः सामवेषः' इति थत्या स्वगत्वेन सानः स्तय- मानत्वादिव्यर्थः ५॥ | ~ त* शिलकः शाटावत्यशरैकितायनं दालयमुवाचापरतिष्ठितं वै किट ते

[छ ०प्र०१ख०८] छान्दोग्योपनिषत्‌ २८९ दालय साम यस्तवेता्हि ब्ुयान्मूर्धा ते

0

विपतिष्यतीति मूर्धा ते विपतेदिति॥६॥ हे दाटभ्याप्रतिष्ठितं स्वर्गलोकं सामगतिपरम्पराविभास्तिभूमिं ववृत.

स्तव मते सामाप्रतिष्ठितमेव स्यात्‌ एतस्मिन्समये यः कथिदागत्य

वाद्कथायामयुक्तमरथं प्रतिजानानस्य ते मूर्धा षिपतिष्यतीति यदि बूया- विपते [ 9 ष्य षक

तदा विपतेदेव संशयः मया तु सौहार्दास्तथा नोक्तमतो जीवसीति

शि्टक उक्तवानित्यर्थः हन्ताहमेतद्धगवत्तो वेदानीति विद्धीति होवाच त्यहं सामगतिपरम्पराविश्रान्तिमूमिं सत्तो जानी्षामिति प्राधि- तस्तथेस्यु क्तवानित्यथः अमुष्य लोकस्य का गतिरित्ययं छोक इति होवाच ।. यागदानहोमादिमिमृंलोकस्य स्वर्गोपजीष्यत्वादिति भावः)

किनि कि

अस्यलोकस्य का गतिरिति प्रतिष्ठां छोकमति नयेदिति होषाच प्रतिष्ठां वयं लोकश्सामभिः सश्स्थापयामः पतिष्ठासश्स्तावर हि सामेति॥ पृथिषीलोकस्य का गतिरिति दाल्भ्येन पृष्टः शिलकः प्रतिष्ठां परथि- बीलोकमतिक्रम्य सामगतिपरम्पराविश्रान्तिमूमिमन्यं कश्चिदपि वदेत्‌। अतो वयमपि तथेव वदामः शयं वै र्थतरमरः इति श्रुत्या सान्न प्रातिष्ठाटलोकत्वेन स्तुयमानववात्स्व्गस्य ज्योतिश्चक्रलय्रतया बम्भ्रम्यमा- णस्वेन प्रतिष्ठाखाभावोऽपि परथिष्यास्तु स्थिरत्वासतिष्ठाखमित्युक्त- वानित्यर्थः ७॥ = = तह प्रवाहण जवाठरुवाचान्त- यद्रे किट ते शाखावत्य साम

अन्तवतीं प्रथिवीं सामगतिपरम्पराविश्रान्तिभूमितया प्रतिजानानस्य ते मते सामान्तवदेव स्यादहित्यथंः। | = ® (+ ^ यस्त्वेतहिं बरयान्मूरधां ते विपतिष्यतीति ३७

२९० रङ्गरामानुजविरवितप्काशिकोपेता- [ग°प्र०१ख०९]

मूर्धा ते विपतेदिति .हन्ताहमेतद्गवत्तो वेदानीति विद्धीति होवाच < इति च्छान्दोग्योपनिषदि प्रथमप्रपाठकस्याष्टमः खण्डः <

` परववहुर्थः॥<८॥ ( इति च्छान्दोग्योपनिषल्काशिकायां प्रथमप्रपा- ठकस्याष्टमः खण्डः <

णै

एषमनुमतः शिटको राजानं प्रच्छति-

अस्य रोकस्य का गतिरित्याकाश इति होवाच भस्य प्रथेवीटोकस्य का गतिरिति शशालावत्येन पृष्टः प्रवाहण आकाश इत्युक्तवानित्यथेः नित्यमचाऽऽफाशत आकाहायतीति. वा व्युरपत्याऽऽकाशशञब्दो बह्मपरः "आकाशो वे माम नामरूपयोर्निवहि- ता [ छा० १४ ] इस्पादावाकाशशशब्दस्य बह्मण्यपि प्रसिद्ध- त्वान्न तु मूताकाक्पर इति एष्टव्यम्‌ तदेव गतित्वं प्रपश्चयति--- सवांणि भा इमानि भ्रूतान्याका- शादेव समुत्पयन्त आकाशं प्रत्यस्तं यन्ति। विद्चिदात्मकप्रपञश्च आकारादेवोतद्यते ततैव टीयत इत्यः भाकाशो देवेषयो ज्यायान्‌ ज्यायस्त्वं नाम सर्वैः कल्याणगुणैः सर्वेभ्यो निरतिशयनिरुपाधिको- त्कषः | आकाशः परायणम्‌ परायणत्वं परमगतित्वं परमपराप्यत्वमिति यावत्‌ | स॒ एष परोवरीयानुद्रीथः ) प्रर उक्कृष्टो वरीयान्वरीयप्तामपि वर इत्यथः अत्र परःशब्बुः सकारान्तो कषटव्यः एवंरूप आकारा उद्रीथः परमात्महशटिविशिष्ट उद्र(य इत्पथः उद्राथ एताहशाकाशहष्िः कर्तव्ये ति. यावत्‌

[गश्प्र०१ख०्९] ` ` छान्दोग्योपनिषत्‌. ` ` २९१

एषोऽनन्तः उद्रुथेऽध्यस्यमानोऽयमाकाश्लोऽनन्तोऽपरिच्छिन्न हत्यर्थः \ ततथा नन्तस्याऽऽकाशश्ग्वितस्य परमात्मन एव स्षामगतिपरम्पराविभ्रान्ति- मूमित्वान्मत्यक्षेऽन्तवद्टवै किट ते सामेत्युक्तोऽन्तवच्वदोषो प्रसर. तीति भावः | रोवरीयो हास्य भवति परोवरीयसो छोकाञ्जयति एतमेवं विद्वान्परो- वरीयाश्समद्रीथमुपास्ते यः परोवरीयांसमेतमाकाशश्ञष्पिते परमास्मानं विद्वानाकाशव्वेनो द्रीथ- मुपास्ते तस्यं परोवरीयस्त्वगुणकं जीवनं मवति परोवरीयस्तववगुणकस- कललोकाषापिश्च मवति ॥२॥. | | प्रवाहणः स्वोक्तार्थं संवादयति- हैतमतिधन्वा शोनक उदरशाण्डिल्यायोक्त्वोषाच ! अतिधन्वनामा श्युनकसुत उदरशाण्डिल्यायषये उदरशष्देन संत- तिर्टक्ष्यते संततिश्ञाटी शाण्डिल्य इत्यर्थः तस्मा एनमद्रीथमुक्त्वाऽ- न्यदप्युवाचेत्यथैः किं तदित्यत्राऽऽह- यावन्त एनं प्रजायामुद्वीथं वेदि- ष्यन्ते परोवरीयो दैष्यस्तावदस्मि- छीके जीवनं भविष्यति ॥. वे दिष्यन्त इव्येतद्यत्ययेनाऽऽव्ममेपष्ठम्‌ प्रजायां त्वत्संततौो यावन्तः परुषा पएनमद्धीथमरपासिष्यन्ते वेषामुत्कु्टमिह लोके जीवनं मविष्य- तीत्यर्थः ॥३॥ | तथाऽस्मिहोके लोक इति तथाऽमाभ्िन्नपि परलोके मविष्यतीत्यथंः परोवरीयो . जीषनमित्य- नुषङ्कः छोके लोक. इति वीप्सायां द्विवचनम्‌ इत्यतिधन्वोषाचेति पर्वेणास्वयः अत इदानीतनानामपि तद्विदां तत्फलमस्तीत्याह- `

क, $

स॒ एतमेवं विद्वानुपास्ते परोवरीय एव हास्या-

२९९ रङ्गरामानुजविरवितपरकाशिकोपेता- [ग ०पर०१ख ०९]

सिमिीके जीवनं भषति तथाऽमुष्मिह्ोके लोक इति टोके टछोक इति

इति च्छान्दोग्पोपनिषदि प्रथमप्रपाठकस्य नवमः खण्डः

योक नेयनयसेजेनधिि

दिरुक्तिर्षिद्यासमाप्त्यर्थां एतत्खडान्तर्गतवाक्यविषयकमधिकरणः- मुषन्यस्यते समन्वयाध्याय प्रथमपदे--उद्वीथेऽध्यस्योपास्यमानाकाशो भूताकाश एव आक्राशश्शब्वुस्य मूताकाशे रूढत्वेन रूढाकाराशब्वा- भ्यासादिति पृवेपक्षे प्राप्त उच्यते-"आकारास्तलिङ्गात्‌ ` [ ब०्सु०१।-

२२] आकाश्ज्षब्डाभिधेयः परमात्मा निखिलजगदेककारणत्वसवं- ज्यायस्त्वपरायणसादीनां परमात्मलिङ्खानां मूताका्ेऽसमवाम्दुताका- दास्याचेतनवर्मं प्रति फारणस्वसं भवेऽपि चिद चिद्र्मकारणत्वासंमवात्सव

कल््याणगुणेः सर्वोत्कर्टत्वलक्षणज्यायस्तस्याप्यसं मवादचेतनस्य स्वर- पभिद्वस्वेन मोक्षषिसोधितया दहेयज्ाष्दादिनिषिद्धविषयप्रावण्यजन- कतया सकटपुरुषाथविरोधिनोऽचेतनस्य परायणत्वटक्षणप्राप्यत्वस्य घाऽसंमवात्‌ तस्य कास्लान्नो गतिरस्य टोकस्य का गतिरिव्युपक्र- मटक्षणतात्पयलिङ्खेन प्रतिपिपाद्यिषितव्वावगमासतिपिपाद्यिषितप- रायणत्वानन्तव्वपरोवरीयस्त्वादिलिङ्गविरोपेऽभ्यस्ताया अपि श्रते टत्वात््‌ आकषाश्ङ्चष्द आकारत आकाश्यतीति योगवशोन परमा- त्मपर एव ननु ˆ सवाणिहवा इमानि मूतानि'[ छा०१।९1१] इति धरुत्येवाऽऽकाश्चस्य जगत्कारणतवावेद्नाययथाश्रुताकाकस्येव जगत्कारण- स्वमभ्युपेतव्यमिति चेन्न सदेव सोम्यदमय -आसीत्‌ ` [ छा० २।१। | ˆआत्मावा इदमेक एवाग्र आसीत्‌ ' [ १०.१। १] एको वै नारायण आसीदित्यादियोग्यार्थाननुवादृरूपवहुवाक्यविरोध एकस्यानुबादृरूपस्याप्रग्या्थस्यास्य वाक्यस्य दुबंलस्वेन स्वार्थप्रतिपाद्‌- नसामथ्यामावात्‌ अत अकाशश्षब्डो योगिक्या वरच्या बह्मपर एव यत्त व्यास्वैरथाविरोधं एव रूषिप्राबल्यमित्यपश्दाधिकरणनयोप- जीवनेनावयवशक्त्या निर्वाहो भाष्य उक्तः श्व्यपरित्यागेनापयंवसा- नवृत्याऽऽकाराशब्दस्याऽऽकाशकशरारकपरमात्मपरतया निवाहोऽप्यभि-

मत इत्युक्तम्‌ तडुपायान्तरसमवप्रहृशनमाचपर तु प्रकृताभप्रायम्‌

[सअण्प्र०१ख०१०] छान्दोग्योपनिषत्‌ २९६

अनन्यथासिद्धमूताकाशलिङ्कसस्व एव जीवमुख्थप्राण लिङ्गात्‌ ` [ ब०-सू० १।४। १७। | इति छत्रोक्तन्यायावतारात्‌ परविद्यासु जीवोक्तिर्मिरुक्त्यादेः पराश्रया तलिङ्कानन्यथासिद्धो तद्विशिष्टावलम्विनी

इत्याचायक्तिभूताकाशङ्रीरकाद्रह्मणः सकलचेतनाचेतनवर्गोतपतत्य- मवेन ' सर्दाणि हवा इमानि भूतान्याकाशादेव समुत्पयन्ते ' [ छा० १।९। ] इस्यत्राऽऽकाशश्ञब्दस्य मूताकाशरशरीरकवबह्यभातिपाष्‌- कत्वारस्तमवाचेति दृष्टव्यमिति स्थितम्‌ प्रकृतमनुसरामः! ४॥

इति च्छान्दोग्योपनिषत्काशिकायां पथमप्रपा ठकस्य नवमः खण्डः

प्रस्तावोद्धीथप्रतिहारमक्तिज्प विषयकोपासनानि विधातुमाख्यायि-

कामाह- षस्ति मटचीहतेषु कुरुष्वाटिक्या सह जाययो ५; चाक्रायण इभ्पग्राम प्रदणकं उवास ॥३॥

चक्रस्य युत उषस्तिनामा कश्चन्िरर्मवृक्ितदुर्भिक्षदूषितषु कुरुषु तेष्वारिक्याऽनुपजातपयोधरादिव्यञ्जनया मार्यया सहेभ्यानां गजारो- हाणां मामे प्रद्राणक्रोऽनक्नेन इस्सितां गतिमापन्नों बह्मविय्याया निष्पत्तये प्राणानामनवसादं काठक्षज्लवास द्रा कुत्सायां गताविति [प हि धातुः चक्रस्य गोच्रापत्यमित्यथ॑ऽसवा दित्वात्फाजे चाक्रायण इति ख्पम्‌ ?

पुः ४4 9 (> हेष्यं कुल्माषान्खादन्तं बिभिक्षे

सोऽन्नार्थ्यटन्कुत्सितान्माषान्खादन्तमिभ्यं याचितवान्‌ कुल्माषा

दीति रनिर्दश्षात्कु स्वितमाषार्थं कुल्माषराब्दस्य साधुत्वम्‌

होवाच नेतोऽन्ये ियन्ते थच येम इम उपनिहिता इति २॥

इतो मया मक्ष्यमाणादुच्छिष्टराशेः इुठमाषा अन्ये विद्यन्ते यद्यस्मराद्धेतोरिमे इ्ुल्माषा मे चये मदीये मक्ष्यचय उच्छष्टराशावुप- निहिताः प्रक्षिप्ता अतः किं करोमीप्युबस्तिमिभ्य उवाचेत्यथंः २५.

२९४ रङ्गरामानुजविराचतप्रकाशिकोपेता- [{छा°्भर०१ख० १०]

एतेषां मे देहीति होवाच उच्छिष्टानामपि मध्ये म्यमपि किचिहेहीति प्राथितवामित्वर्थः तानस्मे प्रदो तान्कुट्माषानुषस्तये दत्तवानित्यथः ` इन्तानुपानमित्युच्छषठं वे मे पीत स्यादिति होवाच ॥३॥ समीपस्थमुदकं गृहीत्वा गृहाणानुपानमितीभ्येनोक्तस्तदुदकपानेनो- च्छि्टोदकपानं मे स्यादिति प्त्युवाचेत्यर्थः सिदेतेऽप्याच्छिष्टा इति वा अजीविष्यमिमानखादभिति होवाच कामो उदकपानमिति ¢ किमेत इदानीं त्वया मत्तो गृहीताः जुत्माषा अयुच्छि्टा इतीभ्येन पयनुयुक्तः कुल्माषाखादने स्वस्य जीवनहानिर्मवति। ताषन्मा्रखादनेन धृतप्राणस्य स्वस्याच्छष्टोदुकपानं कामकारितं निषिद्धं स्यादित्यवा- चेत्यर्थः खादिवाऽतिशेषाञ्ायाया आजहार होपस्तिस्तान्मक्षपित्वाऽतिशशिशटाश्ायायै दत्तवानित्य्थः। साऽग्र एव सुभिक्षा वभूव तान्पतिगृद्य निदधौ सा जाया प्रागेव छन्धान्ना बभूव तथाऽपि शछ्लीस्वमावादनवन्नाय तान्कुल्माषान्पत्युहंस्तात्पतिगृष्य निक्िप्तवतीं प्रातः स्राजहान उवाचं यद्बता- लस्य लभेमहि लभेमहि धनमाचराम्‌। हापस्तः रायन पारत्यजन्नेव पल्न्यां शुण्वत्यामिदुमुवाच कि

तत्‌ यद्यन्षस्य स्ताकमाप ठमेमहि तेन प्राणान्धृच्वाऽल्पधनं टमे- महच्वथः।

कर्थ धनमाचा छभ्यत इत्यचाऽऽह- राजाऽ्ता यक्ष्यते सर मा सर्वैराविन्येग्र॑णीतेति ॥६॥

राजा<सा नातेदूरे यजते समां हृष्टा सर्वाण्वाविज्यानि तया कारः चत्तव्यानाति प्राथयेतेत्युवाचेत्यर्थ;

[छा०प्र०१ख०१०] छान्दोग्योपनिषत्‌ ` २९५ तं जायोवाच हन्त पत इम एव कृत्माषा इति हे पते ये मद्धस्तनिक्षिपतास्त्वया कुहमाषास्त इम एव एतान्गृहा- . णच्युक्तवतीसव्यथंः तान्खादिवाऽमुं यज्ञं विततमेयाय तानेव पययुषितोच्छिष्टान्ह्ुल्माषान्भक्षपित्वा विस्तीर्ण यज्ञं गतवा- नित्यथंः तत्रोद्वातृनास्तवे स्तोष्यमाणानुपोपविवेश

आस्तुबन्त्यास्मश्ित्यास्तावः स्तोत्रस्थानम्‌ सदसि स्तोतुं प्रवृत्ताना- मुद्ातुप्रस्तोतृप्रषिहतृणां समीप उपविष्टवानित्यर्थः

स॒ प्रस्तोतारमुवाच < प्रस्तोता दवता प्रस्तावमन्वायत्ा तां चेदविद्यान्‌ ्रस्तोष्यक्नि मुधा ते विपतिष्यतीति ९॥

हे प्रस्तोतः प्रस्तावमक्तावध्यस्य या देवतोपास्या तामविदित्वा यदि विदुषो मम समीपे प्रस्तोष्यासि मर्था ते विपतिष्यतीत्यर्थः। यद्यपि तेनोभो कुरुतो यश्वेतदेवं वेव्‌ यश्च वेद" [छा०१।१।१ ०] इत्यविदुषोऽ- प्यात्विज्याधिकारोऽस्ति तथाऽपि विद्त्संनिधावविदुषः कर्माधिकारो नास्तीति भावः॥९॥

एवमेवोद्वातारमुवाचोद्धातर्या देवतोद्रीथमन्वायत्ता तां चेदविद्रानुद्वास्यसि मर्था ते विपतिष्यतीति ॥१०॥ एवमेव प्रतिहर्तारमुदाच प्रतिहतैरया देव- ता भतिहारमन्वायत्ता तां चेदविदान- विहरिष्यसि मूर्धा ते विपतिष्यतीति स्पष्टोऽर्थः ते समारतास्तृष्णीमासांचकिरे १३१ इति च्छान्दोग्यो पनिषदि प्रथमप्रपाठकस्य दशमः खण्डः १०॥

२९६ रङ्करामानुजविरवितपभकाशिकोपेता- [ख ०५०१०११ 1

ते प्रस्तोत्रादय उपरताः सन्तो मूर्धपातमयाच्ूष्णीमेव स्थिता हत्यर्थः ११ इति छान्दोग्योपनिषत्मकाशिकायां प्रथमपरपाठकस्य दृशमः खण्डः १०

0 ऋष्य

अथ हैनं यजर्मान उवाच भग- वन्तं वा अहं विविदिषाणीति छो मवानिति मवन्तं ज्ञातुमिच्छामीत्युषस्तिं यजमान उक्तवा- नित्यथेः उषस्तिरस्मि चाकायण इति होवाच स्पष्टोऽथः ्ि * [क “दे होवाच भगवन्तं वा अहमेभिः सवराविग्येः पर्थ- मिषं त्रगवतो वा अहमविदाऽन्यानवृषि भगवाश्स्त्वेव मे स्वैरातििज्येरिति मगवन्तं सर्वगुणोपेतं शरुत्वा सर्वाण्यात्विज्यानि मगबद्धीनानि कर्तु मगवतोऽन्येषणं कृतवानस्मि मगवत अविद्या विदिटांभो विदिः रथिः इकृष्यादिभ्य इतीक्‌ अविद्याऽलामेनेमानुविजो वृतवा- नस्मि इतः परमपि भगवानेव सरवैररवििक्मभिवत इत्युवाचैस्यथः सर्वािज्यार्थं वत इति यावत्‌ तयेत्यथ तरय॑त एव समतिसृष्टाः स्तुवतां

यावत्यो धनं दयास्तावन्मम दया इति। तथेत्यभ्युपगम्यानन्तरं त्वया पूरव वृता एत एव मया सम्यक्मसनने- नानुज्ञाता उपदिष्टदेवताः सन्तः स्तुवतां स्तुवन्तु एभ्यो यावद्धनं प्रयच्छसि तावन्मम दद्या इत्युक्तवान्‌

तथेति यजमान उवाच ३॥ स्पष्टोऽथंः कः $ अथ हन प्रस्तातपससद्‌ उषस्तिवचनं श्रत्वा प्रस्तोता विनयेन तत्समीपमागतवानित्यथः

[छ°्प्र०१ख०११ छान्दोग्योपनिषत्‌ | २९५७

प्रस्तोतयां देवता प्रस्तावमन्वायत्ता तां चेद- विद्वान्रस्तोष्यसि मूर्धा ते विपतिष्यतीति मा भ्रगवानवोचत्कतमा सा देवतेति ४॥ भगवान्मां प्रति प्रस्तोतयां देवतेत्यादिनिा यां देव॑तायुक्तवान्सा देवता केति पप्रच्छेत्य्थः॥ ४॥ प्राण इति होवाच पाण एव प्रस्तावमन्वायत्ता देषतेत्युषस्तिरुवाचेत्य्थः अच प्राणः पितृत्वभरुणयोगास्राणश्ञब्वेन परमात्मोच्यते पाणजञष्ठस्य मुख्यप्रा- णपरत्वं ब्यावतैयति- सर्वाणि वा इमानि भूतानि प्राणमेवाभिसविशन्ति प्राणमश्युलिहते सेषा देवता प्रस्तावमन्वायत्ता प्राणमभिलक्ष्य संविशन्ति समिव्येकीकार एेक्येन, षिश्चन्ति टीयन्त इत्यर्थः प्राणमभ्युजिहते प्राणदेवोद्भच्छन्तीत्यथंः सर्वमृत्तलयो- त्पत्तिस्थानप्वेन वेदान्तेषु प्रसिद्धा प्राणरूपा देवता प्रस्तावमक्त्यनु- गता प्रस्तावभक्ताषध्यस्योपास्येत्यर्थः तां चेदविद्रान्परास्तोष्यो मूर्धा ते व्यप- तिष्यत्तथोक्तस्य मयेति तां चेददिद्रन्परस्तोष्यसि मूधां ते विपतिष्यतीति मदुक्घ्यनन्तरमपि मदुक्तिमनाहत्य तदेवतामनभिज्ञाय यदि प्रास्तोष्यस्तदा बूधां ते व्यपतिष्यदेव अतः साधुकृत त्वया मत्समीपमागत्य विनयेन प्रच्छ. तेति मावः अचर मूधा ते व्यपतिष्यत्तथोक्तस्य मयेत्युक्त्या विदुषेवमु- ्तस्याविदुषस्तद्नाद्रेण कर्मकरणे प्रत्यवायो तु विहुषाऽनुमतस्या- ध्यवषिदुष इति मावः व्यासर्यैस्तु मूधां ते व्यपतिष्पदित्यस्याऽऽत्म- सत्ता टभ्येतेव्यथं इत्यात्मसत्ताहानिपर्यन्तः प्रत्यवायो वणितः॥ ५॥ अथ रैनमुद्रातोपससादोद्रातर्या देवतोद्धीथमन्वा- यत्ता तां चेदविद्रानुद्वास्यसि मधी ते पिपतिष्य-.

ठे. २८

२९८ रङ्करामादुजविरृचिर्तपरकी शिकोपेता- (शश्प्र०१ख०११।

तीति मा भगवानवोचत्कतमा सा देवतेति परववदुर्थः ^ . आदित्य इति होवाच उद्रीयेऽध्यस्योपास्य आदित्य इत्यथः

सर्वाणि वा हमानि श्रुतान्यादित्यमुचैः सन्तं गायन्ति सेषा देवतोद्धीथमन्वायत्ता तां चेदविद्वा- नुदगास्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ॥५७॥ उचैः सन्तमुचैः स्थितमधःस्थितानि भूतानि गायन्तीस्य्थः प्रस्ता- वप्राणयोः प्रक्षब्दवस्वेन साभ्यवदुद्धीथोचेःस्थितादित्ययोरुष्छष्द्षस्वेन साम्यमिति मावः शिष्टं पूववत्‌ | अथ हैनं प्रतिहर्तोपससाद प्रतिहतैर्या देवता प्रतिहारमन्वायत्ता तां चेदविद्रान्पतिहरि- ष्यसि मूर्धा ते विपतिष्यतीति मा भगः वानवोचत्कतमा सा देवतेति < अन्न- मिति शोवाच सर्वाणि वा इमानि भृता न्यक्नमेव प्रतिहरमाणानि जीवन्ति सेषा देवता प्रतिहारमन्वायत्ता तां चेदविष्ान्- त्यहरिष्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति तथोक्तस्य मयेति ° इति छान्दोग्योपनिषदि प्रथमपरपाठकस्येकादशः | खण्डः ३११

प्रतिष्टरमाणानि मक्षयन्तीत्यथंः। सन्तीति रोषः अचर प्रतिशबष्डवस्वेना- श्रप्रतिहारयोः साम्यादतिहारेऽन्नाभिमरानिदेवताध्यासः। ततश्च प्रस्तावो- दरीथप्रतिहारभक्तिषु क्रमेण प्राणादित्यान्नषुष्िः कर्तव्येत्यर्थः द्िरक्तिर्वि-

(छा०प्र० १ख०११] छान्दोग्योपनिषत्‌ = २९९...

द्ासमाप्व्यर्था। तत्लन्डास्तर्गतवाक्यविषयकमधिकरणमुपन्यस्यते सम~ न्वयाभ्याये प्रथमे पादे प्राणस्य मूतजातिस्थितिपरवुत्तिहेपुष्वसमवास्राण- दाब्देन मुख्यप्राण एवाभिधीयतामिति पूर्वपक्षे प्राप्ते शिला काष्टाद्यचेतनस्व- रूपस्य ह्द्धस्य जीवस्वरूपस्य मुख्यप्राणाधीनस्थितित्वासंमवा- ससिद्धवन्निर्दिशट्सकलचेतनोत्पत्तिलयहेवुस्षस्य परमात्मव्यतिरिक्तेऽसंम- वाश्ेतनवाविदेवताक्षाब्दस्याप्यचेतने मुख्यप्राणेऽसंमषाश्च परमाव प्राणपितुत्व!दियोगवक्ञेनाभिधीयत इति “अत एव प्राणः [बण्ष० १।९। २३] इति सुञ्रेण सिद्धान्तितम्‌ ननु प्रस्तायोद्धीथपरतिहारमक्त्यनुगत- त्वेन देवतासेन निर्िषटषु प्राणादित्यान्नेषु प्राणस्यैव परमात्मत्वमा- दित्यान्नयोस्तु तथालखपित्यत्च किं विनिगमकम्‌ देतनवाचिदेवता- ङाष्डुलिष्वपि समानः प्राणषाक्यशोषे प्रसिद्धपाणासंमावितासंकुवित- सर्घमूतसवेशनोद्रमनाधारस्वश्रवणववादित्यान्नवाक्यहेषयोरप्यसद्युवित- . सर्व मूतगयत्वसर्वमूतोपजीष्यत्वयोः प्रसिद्धादहिस्यान्नासमाषितयोः भव- णाविशेषात्‌। यदि चाऽऽदिस्पवाक्ये सर्वभूतश्ब्द्‌ आदित्यगानयोग्यचेत- नविशेषपरतयाऽन्नवाक्यरोषेऽन्नोपजीवनयोग्यचेतन विकेषपरतया संको- ख्यते देवताशष्दश्च (अभिमानिव्यपद्श्षस्तु विहोषातुगतिभ्यामः [बण सू० २।१।५] इति द्ूबोक्तन्यायेनाभिमानिदेवतापरतया योज्यते तदि प्राणोऽपि तथाऽस्तु विकेषामावादिति चेडुच्यते-प्राणशब्दस्य " प्राणस्य प्राणम्‌ [बु० ४।४।१८] “यदिदं किंच जगत्सर्वं प्राण एजति निःसृतम्‌, [क०६।२] इत्यादिषु परमात्मन्यपि निरूढसयाव स्वणि हषा इमानि भूतानि ' [छा० १।११।९] इत्यािषिाक्यशोषस्वारस्याञ्च पर- मात्मपरत्वमाभितम्‌। अन्नादित्यशब्द्‌योरवथास्वाबेतनव विदेवताङब्द्स्थ केवलादित्वमण्डलान्नयोरमाषासद भिमानिहैवतापरत्वम्‌ अन्नाभिमा- निदेवतायाश् मूतमक्ष्यत्वं तदधिष्ठेयान्नामेदारोपेणो पपद्यते सर्वाणि षः वा इमानि मूतान्यादित्यमुचेः सन्तं गायन्ति" [छा० १।११।७] इति प्रतिपादितं सर्वमूतगेयत्वं परमासमनोऽपि संमवति भूतक्ब्धो हि भाणिनिकाये महाभूतेषु रूढः महाभूतस्य गात्ुत्वपसक्तेरेवाभावास्या- णानेकायपरत्वं वक्तव्यं तपि संभवति हि सवे प्राणिनः पर माखानं गायन्ति स्थावरेषु पश्वादिषु चामावात्‌ तस्मादानयोग्यपा- णिविरोषपरत्वेन संकोचः परभात्मपरत्वेऽप्यावश्यक इत्यादित्यशब्यृस्य

टोकब्युश्प्िविरुदद्धपरत्वं नाऽऽभ्रपणीयम्‌। एवमन्नवाक्यशेोषेऽपि प्रतिहर-

३०० रङ्करामानुजविरचितप्रकाशिकोपेता- [अभप्र०१स०१२]

माणानीति मक्ष्यमाणत्वं परमात्मनि मुख्यम्‌ अत आदित्यान्नशशब्द्‌- योबंह्यपरत्वामाकेऽपि प्राणकब्दस्य बह्मपरत्वं सिद्धमिति दष्टव्यम्‌ प्रकृतमनुसरामः ॥९॥

हति च्छान्दोग्योपमिषत्यकारिकायां प्रथमप्रपाठक स्येकादराः खण्डः ११॥

ययय कमता.

अतीतखण्डेऽन्नापराक्िनिमित्तोच्छिषटपर्युषितभक्षणलक्षणा कष्टाव- स्थो क्ता 1 अनन्तरमन्नलामाय श्वहष्ट उदरीयः प्रस्तूयते-

अथातः शोव उद्रीथः। दवः शवदृष्ट उद्गीथः भरस्तूयत इति शेषः शौव इति रिलोप- श्छान्दसः तद्ध वको दालयो ग्लावो वा मे्रेयः स्वाध्यायमुद्रबाज॥ अचर वारब्द्श्चाथं वकग्लावनामद्ययुक्तो दटभसतो मिघ्रासतशथ स्वाध्यायं कर्तु यामान्निर्गतवानित्यथः॥ तस्मे श्वा श्वेतः प्रादुर्बभूव तत्स्वाध्यायेन तोपिटः कश्चनर्षिः श्वेतश्चुनकशरूपतया प्रादुर्ब भवेत्यर्थः तमन्य श्न उषस्षमत्याचुः। तं श्वेतं श्वानं ्चुहकाः श्वान उपसमेव्योक्तवन्तः अन्नं नो भगवानागायतशनायाम वा इति २॥ वेशब्दोऽवधारणे वयं बुभुक्षिताः स्मः अस्माक गानेनान्नं मगवा- न्सपादृयवित्युचुरित्यर्थः २॥ तान्होवाचेहैव मा प्रातरुपसमीयातेति

श्वः प्रातःकालेऽस्मिन्ेव देशे मामुपगच्छतेति श्चुल्काञ्छ्चनः श्वेतः भ्वोवाचेत्यथः।

तदध बका दाप्या ग्टावो बा मनयः प्रातपाठखयाचकार २५ बकग्ठावनामर्षिः श्वतश्वादयागमनं प्रतीक्ष्य स्त्थितवानिव्यर्थः

[छ ०प्र० १ख०१३] छान्दोग्योपनिषत्‌ ३०१ ते यथेवेदं बहिष्पवमानेन स्तोष्य- माणाः सश्रन्धाः सर्पन्तीत्यवमाससपुः ते श्वेतभ्वादयस्ततरैकं प्रातरागत्य बहिष्पवमानेन स्तोेण स्तोष्य- माणा उद्वात्षुरुषा अन्योन्वस्पृष्टा गच्छन्तीस्येत द्यथा, एवमन्योन्यस्य पुच्छ मुखे गृहीत्वोपसपंणं क्रृतवन्तः तेह समुपदिश्य हि चकरुः ४॥ हिंचक्तुहिकारं कृतवन्तः ४॥ अ(देमदारेमां रे पिवारेम ।. ओमिति गानोपक्रमेऽदाम मक्षयेम ओं शदेवो वरुणः प्रजापतिः सविता २५५ मिहा २५५ह२रत्‌। योतमानव्वाहेवः, वियमाणस्वाद्ररूणः प्रजानां पालनास्रजापतिः एवे मतः सविताऽन्नमाहरसिस्यर्थः अन्नपते ३<नमिहा २५ऽहरा २९ऽह२े रमिति ५॥

इति चछान्दोग्योपनिषदि प्रथमप्रपाठकस्य दशः खण्डः १२॥

अन्नपत इत्यादित्यस्य संबोधनम्‌ आहराहरेति दिशक्तिः प्राथं- नायाम्‌ इति गीतवन्त इव्यर्थः अन्नपत इति मन््रकरणकादित्याध्या- सविशिष्टोद्धीथोपासनमश्नरफठकमिति मावः ५॥ इति च्छान्दोग्योपमिषस्मकारिकायां परथमप्रपाठकस्य द्वादशः खण्डः १२॥ सामावयवान्तर्मतस्तोमाक्षरविषयाण्युपासनान्तराण्युपदिहयन्त- ५4 अय वाव रका इउकारः। हाउ इव्येदलक्चषणो यः सामश्र स्तोभः सोऽयं टोक एतहोकस्वेनोपास्य इत्यर्थः एवमुत्तरत्रापि स्तोमङब्दोऽध्याहर्तव्यः। अयं स्तोभा रथन्तर- साधि प्रसिद्धः

३०२ रद्न्णमामुजविरवितप्रकाशिकोपेता- (जिरभ०१स०१६]

वायुरहाहकारः हा इति स्तोमो -रेखरष्टा्चि प्रसिद्धः चन्दमा भथकारः आेहकारोऽभिरी- कारः॥१॥ आदित्य उकारो निहव एकारः। आहवानमिस्यथः। हः संप्रसारणं न्यभ्युपविष्विति हेजोऽप्सभसारण- योर्मिष्व इति रुपम्‌ 1 विश्वे देवा ओंहोपिकारः प्रना- पतिर्हिकारः प्राणः स्वरः स्दर इति स्तोमः प्राण इत्यथः अन्नया। या इति स्तोमोऽन्नमित्यथः। वागििराट्‌ २॥ वाणिति स्तोमो विराडन्नमित्पर्थो विराट्पुरुषांवा॥१॥२॥ अनिरुक्तश्चयोदशः स्तोभः संचरो हकारः हाउकारादिम्यो द्वादशभ्यः पर्वोक्तेभ्योऽधिको हुमिति चयोदक्षों चः स्तोमः इदमिति निव॑क्तुमशक्यतयाऽनिरक्तस्वास्संचराो दोलायितः। ततश्च तत्र संचरत्वहटष्टिः कार्येस्य्थः ततश्च हइाउकारादिषु योद ्तप्रथिवीटोशाङिह्िः कतंव्येति स्थितम्‌ ३॥ तस्य फलमा्ट- दग्धेऽस्मे वाग्दोहं यो वाचो दोहोऽन्नवानननादो भवति उक्तोऽर्थः य॒ एतामेव सान्नामुपनिषद्‌ं वेदोपनिषदं षेद ४॥ इति छान्दोग्योपनिषदि भ्रथमप्रपाठकस्य अयोदराः खण्डः ३३॥

भयमत्रपाढकः समाप्तः

[श्प्रऽरेख०१] छान्दोग्योपनिषत्‌ | ३०.

सामावयवस्तोमाक्षरोपासनां यो वेदेष्यथः दहिरुक्तिरष्यायसमा

प्त्यथां॥४।। इति श्डान्होग्योपनिषस्परंकाशिकाया प्रथमप्रपाठकस्य

जयोदशः खण्डः १३ प्रथमप्रपाठकः समाप्तः

सामाधयवोपासनं प्राङ्निर्विक्य समस्तस्य साच उपासनं तस्य प्रस्तोति- | समस्तस्य खठु सान्न उपासन साधु समस्तस्य पाश्चविध्यथुक्तस्य सापतविध्ययुक्तस्य वा समस्तस्य सान्नः

साधुत्वेनोपासनं कार्यमित्यथंः

तच्नोपपत्तिमाह--

यत्खलु साधु तत्स्ामेत्या चक्षते यदसाधु तदसामेति

साध्वसाधुकर्मणी सामासामखेन व्यवहरन्तीत्यर्थः

तदुताप्याहुः तत्तस्मिन्विषयेऽन्यदृप्याहुः किं तदितव्यन्नाऽऽह-- सभ्नेनमुपागादिति साधुनैनमुपागादिव्येव तदाहूरसा- श्चेनमुपागादित्यसाधुनेनमुपागादित्येव तदाहुः॥

सामात्तामोपायाम्यामागतं परत्यथिन साभ्वस्ाधुभ्यामागतं भ्यवहर-

स्तीस्यर्थः २॥ अथोताप्याहुः साम नो बतेति यत्साधु भवति

यत्कमं साधु मवति तन्नोऽस्माक साम वतेति सानुमोदाः प्रवदन्ति

लोकाः साधु बतेत्येव तदाहुः

साम नो बतेव्युक्त एव विषये साधुबतेति लोकाः प्रवदन्ति \ ततः

सामसाधुशब्दावेकत्र प्रयुज्यमानो हर्यते इत्यर्थः एवमुत्तरत्रापि असाम नो बतेति यदसाधु भवत्यसाधु बतेत्येव तदाहुः

` अतः सामसाधुशब्दयोरेकार्थप्रयोगास्समस्तस्य सान्नः साधत्वेनो पासनं कतेभ्यमित्य्थैः

३०४ रङ्करामानुजदिरवितप्रकारिकोपेता- [ख°प्र०२ेख० १]

एतदेवं विद्वानसाधु सामेव्युपास्तेऽ्याशो यदेन साधवो धर्मा गच्छेयुरुप नमेयुः ४॥

इति च्छान्दोग्योपनिषदि दितीयप्रपाठकस्य प्रथमः खण्डः १॥

एवं साधुत्वेन समस्तसामोपासकं प्रसिद्धमभ्यारः सिप्र साधु- धर्माः सर्वं आगच्छेयुश्च भोग्येष्वेनोपनताश्च मवेयुरित्पथः ˆ रमणी- यचरणा अभ्याङ्ञो ` [ छा० ५। १०।७। |] इत्यत्राभ्यारोऽभ्या- गन्तार इति व्यासार््व्यास्यातत्वादिहाप्यभ्याद आगन्तारः साधवो धमां अभ्यागमनयोग्याः साधवो धर्मां अम्यागच्छेयुरिति वाऽथः उपन- मेयुश्च मोग्यतां भजेयुरित्यर्थः॥ ४॥

इति च्छान्दोग्योपनिषलक्राशिकायां दितीयप्रपाठकस्य प्रथमः खण्डः ।॥ ।।

लोकेषु पञ्चविध सामोपासीत हिंकारप्रस्तावोद्वीथप्रतिहारनिधनलक्षणपाश्चविष्ययुक्तं कत्वङ्गभूतं सामोपासीत पञ्चविधसामकर्मकमुपासनं लोकविषयकङं कयां दिव्यः आदित्यादिमतयश्ाज्गः उपपत्तेः" [ ब० सु०।४।१। ] इत्यधिक- रणेऽङ्गगनङ्गसममिव्याहारयुक्तोपासनेष्वङ्ष्वनङ्गहिरूपत्वस्य सम्धि- तत्वादृङ्गभूते साम्न्यनङ्कलोकह ष्टिः कर्तव्येत्यर्थः तत्पकारमेव दशयति- पृथिवी रहिकारोऽभ्निः प्रस्ताषोऽन्तरिक्षमुद्रीथ आदित्यः प्रतिहारो योनिंधनमि्र्वेषु अथाऽववृत्तेषु योर्हिकार आदित्यः भस्तावोऽन्तरिक्ष- मुद्धीथोऽभिः भतिहारः पृथिवी निधनम्‌ २॥ _ परथिव्यादिषु दयुपयन्तेपूर्वेषु द्प्रमुतिषु परथिवीपर्यन्तेष्वावुत्तेषु चोक्त- रात्या हिकारादिहष्टिः कतंव्येत्यर्थः २॥

[ख °प्र०२स ०३] छान्दौग्योपनिषत्‌ | ३०५

तत्फटठडमह- कल्प्यन्ते हास्मे खोका रषध्वांश्वाऽव्वृत्ताश्च एत- देवं विद्रा लोकेषु पश्चविधं सामेपस्ते॥

इति चछान्दोग्योपनिषदि दितीयप्रपाठकस्य दवितीयः खण्डः;

पयय कयरय

अस्य लोकाः कल्पन्त उपासकमोगमनिष्पादनसमर्था मवन्ती- त्यथः इति चछान्दोग्योपनिषत्मकोाशिकायां हितीयप्रपाठकरय द्वितीयः खण्डः २॥

वृष्टो पश्चविध* सामोपासीत

पवंवदेवात्र पञ्चविधे सानि व॒षटिष्ट्टिः कर्तव्येत्यर्थः

पुरोवातो हिंकारो मेघो जायते प्रस्तावो वर्षति

उद्वीथो वियोतते स्तनयति सर प्रतिहारः ॥१॥ उद्गृह्णाति तश्चिधनम्‌ उद्रहणं जलस्योद्रहणं बषंसमापिः ॥१॥

वषौति हास्मे इच्छत इति शेषः अस्येच्छायां सत्यां वर्षतीति यावत्‌

वषेयति एतदेवं विद्ान्वष्टो पञ्चविध सामोपास्ते॥२॥

इति च्छान्दोग्योपनिषदि द्वितीयभपाठकस्थ तृतीयः खण्डः १॥ २॥ - अद्यापि एवमुपास्ते इच्छायां सत्यां वर्ष कारयतीत्यर्थः २॥ दाति च्छान्दोग्योपनिषत्प्रकाशिकायां द्वितीयपरपाठकस्य तृतीयः खण्डः ॥२॥

किवता) सकसकन

३५

३०६ रह्करामामुजविरचितप्रकाशिकोपेता- [०प्र० २ख० ४-९]

सर्वास्वप्छ पथ्चविध सामोपासीत मेघो यत्संष्वते हिंकारो यद्रषेति प्रस्तावो याः प्राच्यः स्यन्दन्ते सउद्वीथः। आप इति शेषः याः प्रतीच्यः प्रतिहारः समा निधनम्‌॥ हाप्डु प्रेति प्रेति भ्रियत इव्यर्थः! अप्मुमान्भवति प्रमतोदकसंपन्नो भवति अपो योनियन्मतुष्वित्यलुक एतदेवं विद्रान्स्वास्वप्सु पञ्चविध सामोपास्ते २॥ इति चछान्दोग्योपनिषदि दिती यपषाठकस्य चतुर्थः खण्डः

इति च्छान्दोग्योपमिषत्पकाशिक्ायां द्वितीयप्रपाठकस्य चतुथः खण्डः

ऊतुषु प्चदिध सामोपासीत वसन्तो हिंकारो म्रीष्मः परस्ताषो षा उद्रीथः शरस्तिहारो हेमन्तो निधनम्‌॥१॥ कल्पन्ते हास्मा कतवः कल्पन्त उपासकस्य मोाग्यनिष्पादनसमर्था भवन्तीत्यर्थः तुमान्भवति वसन्ताद्यूतुफठ मोगङ्ञाली भवति 1 एतदवं विद्वामतष पञ्चविध सामोपास्ते २॥

^ॐ -<>

इति च्छन्दोग्यापनिषदि दितीयप्रपाठकस्य पृश्चम्‌ः खण्डः |

वि

[छा °प्र०२ख ६-७] छान्दोग्योपनिषत्‌ ३०७

१॥ २॥ इति च्छान्दोग्योपनिषत्मकाश्चिकायां ह्वितीयप्पाठकस्येः पञ्चमः खण्डः

पालयता कय्यकत

पशुषु पञ्चविध स्रामोपासीताजा हिंकारोऽवयः प्रस्तावो गाव उद्रीथोऽश्वाः प्रतिहारः पुरुषो निधनम्‌ ॥१॥ भवन्ति हास्य पशवः पशुमान्भदति एतदेवं दिद्रान्पशुष पश्चविध सामोपस्ते इति च्छोन्दोग्योपनिषदि दितीयप्रपाठकस्य षष्ठः खण्डः

समन्कनकनठमव्कनपयन्ः ममयमवरयााड

स्वोऽर्थः १॥ २॥ इति च्छान्वोम्योपनिषस्काशिकायां ह्वितीयप्रपाठकस्य | षष्ठः खण्डः

प्राणेषु पञ्चविध परोवरीयः सामोपासीत वरीयर्त्वं उयेष्ठत्वं परस्त्वं भरेष्ठत्वं परस्सवे सति वरीयस्त्वं परोवरीवस्तवं परोवरीयस्त्वगुणकप्राणद्ष्टया पश्चविधं सामोपासनं कर्तव्यमित्यर्थः प्राणो हिंकारो वाक्पस्तावश्चक्षरुद्रीथः श्रोतं परति हारो मनो निधनं परोवरीयाशसे वा एतानि॥१॥ प्राणादीनि परोवरीयांकि॥ १॥ परोवरीयो हास्य भवति उपासकस्य जीवनं भ्रष्ठ मवतीत्यर्थः। परोवरीयसो लोकाञ्जयति एतदेवं विद्ान्पाणेषु पञ विध परोवरीयः सामोपास्ते हति तु पञ्चविधस्य इति च्छान्दोग्योपनिषदि दितीयभरपाठकस्य सप्तमः खण्डः

३०८ रङ्खरामाजुजविरवितपरकाशेकोपेता- [ग शप्र०२स ०८]

सान्त उपासनमुक्तं भवतीत्यथः २॥ इति च्छान्दोग्योपनिषत्मकाशिकायां द्वितीयप्रपाठकस्य सप्तमः खण्डः

डानि माराम

अथ सप्तविधस्य सान्न उपासनं प्रस्तूयत इत्यर्थः वाचि सप्तविधं सामोपासीत हिकारभस्तावोकारोद्रीथप्रतिहारोपद्वमिधनास्यसप्ताविधायुक्ते सानि वक्ष्यमाणप्रकारेण वाक्छष्दिताब्ददरशिः कतग्येत्यथंः

यक्किच वाचो हिमिति हिकारः।

वाचःशब्दस्यावयवमृतो हिमिति यः रष्वः हिंकारो हिंकारस्य हिंशब्दवस्वसाहर्यात्‌ ततश्च हिंकारे लोके हिंशब्दा यावन्तस्तदषखुद्धेः कतव्येत्यथः एवमुत्तरत्रापि यसेति प्रस्तावो यदेति आदिः॥१॥ प्रस्तावे सवत्रप्रशब्दतबुद्धिः कतव्या उदरीथेऽप्याद्यावयवम्‌त ओंकारे इति शब्दबुद्धिः कतैष्येत्य्थः दुदिति उद्रीथो यतख्तीति सर प्रतिहारो यदुपेति स॒ उपद्रवो यन्नीति तन्निधनम्‌ दुग्धेऽसमे वाग्दोहं यो वाचो दोहोऽ्नवानन्नादो भवति वाक्संबन्धा यो दोहोऽस्ति वाक्साध्यं यत्फलं तत्फलमुपास्यमाना वागस्मा उपासकाय दुग्धे प्रयच्छति॥ २॥ एतदेवं विदरान्वाचि सप्तविधर सामोपास्ते॥ हाते च्छान्दोग्योपनिषदि द्ितीयपरपाटक- स्पाष्टमः खण्डः <

इषि च्छान्दोग्योपनिषतकाशिकायां प्रथमप्रपाठकस्या- टमः खण्डः ॥.८

[छा °प्र०२ख०९. छान्दोग्योपनिषत्‌ 1 ३०१

अथ खल्वमुमादित्य सप्तविथर सामोपासीत सपविधे साम्न्यादित्यबुद्धिः कर्तव्येत्यथः सामादित्ययोरेक्याध्यासहेतुमाह- सर्वदा समस्तेन साम आदित्यस्य सर्वंदा समपररिमाणत्वेन समत्वात्सामत्वम्‌ मां भ्रति मां प्रतीति सर्वेण समस्तेन सताम १॥ लोके ह्यादित्थो मां प्रति समोऽभिमुखो मां प्रति सम इति प्रतीयते पुरुषविशेषं प्रत्याभिगुखस्य पुरुषविशेषं प्रत्यनाभिमुख्यस्य वाऽभावात्‌ अतः सर्व॑ प्रति समत्वादपि सामत्वम्‌ १॥ तस्मिन्निमानि सवांणि भुता- न्यन्वायत्तानीति बियात्‌ सर्वभूतो पजीन्यतयाऽऽदित्यमुपासीतेव्यथः भूतानामुपजीवनप्रकारं कालमेदेन दृशेयति- तस्य॒ यत्पुरोदयात्स हिंकारस्तदस्य पशवोऽन्वायत्तास्त- स्मात्ते हिं कृबन्ति हिंकारभाजिनो द्येतस्य साभ्नः॥ २॥ तस्याऽऽदित्यस्योदयाव्यर्वं यद्रूपं हिंकारः हिंकारे तद्रूपदु्टिः कर्तव्येत्यर्थः एवमय्ेऽपि अस्याऽऽदित्यस्य हिंकाराख्यं तवूपं पशव उपजीवन्ति हि यत एव एतस्य साभ्नः सामरूपस्याऽऽदित्यस्य संब न्धिहिक्रारटक्षणशूपोपजी विनस्तस्मात्ते हिंकुर्वन्ति अत एव पावो हिमिति शब्दं कुर्वन्तीत्यर्थः २॥ अथ यस्रथमोदिते प्रस्तावस्तदस्य मनुष्या अन्वायत्तास्तस्मात्ते भरस्तुतिकामाः प्रशश्सा- कामाः प्रस्तावभाजिनो द्येतस्य साञ्नः॥३

प्रथमोद्यकालाव च्छिन्न आदित्यः प्रस्तावः अस्य तथाविधं पं मनुष्या उपजीवन्ति यतस्ते प्रस्तावाख्यप्रथमोदितादित्यरूपोपजीवनः अत एव मनुष्याः प्रस्तुतिकामा भवन्ति प्रस्तुतिकामा इत्यस्य दिव. रण प्रशसाकामा इति

३१० रङ्गरामानुजविरचितप्रकारिकोपेता- [ज०प्र०९ख०९

अथ यत्सङ्खववेखायाश्स आदिस्तदस्य वयाशस्यना- यत्तानि तस्मातान्यन्तरिक्षेऽनारम्बणान्यादायाऽ५

त्मानं परिपतन्त्यादिभाजीनि दतस्य सान्नः॥४॥ ताति ब्यास पक्षिणोऽनारम्बणान्यालम्बनान्तरश्यून्यान्येवाऽऽस्ा- नतरेवावलम्बनस्वेनाऽऽदायाऽऽकादो परिपतन्ति संङ्गवकालादित्यसं- बन्ध्यादिक्ञम्दिते।काररूपोपजी वित्वादेवाऽऽदाय परिपतनं पक्षिणामिः त्यर्थः ! आदिशब्दादायक्ञब्दयोराकारदकारवच्वसाभ्यामिहामिप्रतम्‌ ॥४॥ अथ यत्संप्रति मध्यंदिने उ्वीथस्तदस्य देवा अन्वायत्तास्तस्माते सत्तमाः प्राजापत्या नामुद्रीथभ्ाजिनो दयेतस्य सान्नः ॥५॥ संप्रति मध्यंदिन कऋज्मध्यदिन इत्यर्थः) प्राजापत्यानां मध्ये ते सत्तमा उत्तमा इत्यर्थः उरदाथसत्तमशब्दयोः संयुक्ततकारश्र॒ तिमच्साम्यादुप- जीव्योपजीवकमावोक्तिद्र्टव्या 1 ५41 अथ यदुरध्वं मध्पदिनाप्रागपराहात्स प्रतिहार स्तदस्य गभ अन्वायत्तास्तस्मात्ते प्रतिहता नावपयन्ते प्रतिहारभाजिनो दयेतस्य साम्नः ॥६॥ सवितुः प्रविहारमक्तिरूपोपजीषित्वदेवोर्ध्वं प्रतिहताः सन्तो गरमा नावपद्यन्ते द्वारे सत्यपि नाघःपतन्तीत्य्थः ।॥ ॥। अथ यदृषध्वमपराहासागस्तमयात्समुपदवस्तदस्याऽऽ रण्या अन्वायत्तास्तस्मातते पुरुषं हष कक्ष ष्न- मिन्युपदरवन्त्युपदव भाजिनो ह्येतस्य सन्नः ओं दित्पसतवन्ध्युपद्रषमक्तयुपजी षित्वादेव पुरुषदुरछनमीतानामार. ण्यानां कक्षश्व प्रादि्षूपद्रवणरित्यर्थः अथ यत्मथमास्तामिते तन्निधनं तदस्य पितरोऽन्वायत्तास्तस्मात्तानिदधति निपन-

[छा ०प्र०२स०१० | | छान्दोग्योपनिषत्‌ ६१

भाजिनो द्येतस्य सान्न एवं खल्वमुमा- दित्य सप्तविध सामोपास्ते॥

इति छान्दोग्योपनिषदि दितीगलष्र्् नवमः खण्डः ।॥

प्रद्धफतरो हि दूर्मेषु पित्न्निक्षिपन्ति तदथान्पिण्डान्षेत्यथंः उक्तमुपासनम॒पसंष्टरस्येवं खल्वमुमित्याद्ना ॥८ इति च्छान्दोग्योपनिषत्मकारिकायां हितीयप्रपाठकस्य नवमः खण्डः ९॥

अथ खल्यात्मसंमितमतिंमृत्यु सप्तविध

सामोपासीत ईकार इति श्यक्षरं

प्रस्ताव इति अ्यक्षरं तत्छमम्‌ अथाभ्यस्तादित्यमावसप्तविधसामोपास्नोपदेशानम्तरमतिक्षान्तादि- त्यसप्ताविधसामोषास्नमुपदिश्यत इत्यथः अत्र गुव्युशब्देनाऽऽदहित्योऽ- भिषीयते जआदिष्स्याहोरा्रकालावतनेन अजगन्नाशहेतुववान्पुष्युत्वम्‌ आत्पसंमितमात्मना स्वेषामेषामेव उयक्षरत्षेन परस्परसंमितत्वकथनादा- त्मसंमितत्वम्‌ द्वाविरात्यक्चषरात्मकस्य सप्तविधसाममक्तिविशेषस्येक-

[क (क

विंशतिलक्षणा दिव्यसंख्यातिरेकि तवाद तिमृत्युत्वम्‌ आस्मसंमितत्वाति- मुत्यु्व प्रकारमेव दृशंयति हिंकार इतीत्यादि अतश्चेतयोरुमयोः सम. त्वद्वाऽऽवापोद्रापो कर्त॑व्यावित्यर्थः आडरात व्यकश्चर्‌ भ्रावहयर्‌ इति चतु रक्षरं तत दरैकं तत्समम्‌ चतुरक्षरदेकमक्षर ग्रहीता द्यक्षरे निवेशिते समं भवतीत्यथं; ।। उद्वीथ इति अ्यक्षरमुपद्व हति चतुर- क्षरं भिभिधििः समं भवत्यक्षरम-

३१२ रङ्करामायुजदिरवितप्रकाशिकोपेता- [छारप्र०२स०१०]

तिरशिष्यते अयक्षरं तत्समम्‌ उपद्रव इति चतुरक्षर एकस्मिन्नक्षरे प्रथक्रते सत्यवशिष्टं अयक्षरं सममेव मवतीत्यर्थः।। ३॥ | निधनमिति यक्षरं तत्सममेव भवति तानि वा एतानि दवाविश्शरिरक्षराणि स्पष्टोऽर्थः % एक विरशत्य।ऽऽदित्यमाभोत्येक- विश्शो वा इतोऽप्ावादिव्थः द्वादश मासाः पश्चतंवख्रय इमे लोका असावादित्य एकविःशः इति श्रतेः 1 यत आदित्यस्यैकविंशस्वमतः सप्तविधभक्तीनामाक्चरगतैक- विंहातिसंख्ययेकविंरातिसंख्याकमादित्ये प्राप्रोति आदित्यसालोक्यं प्राप्रोतीत्यथंः | दाविश्शेन परमादित्यानयति तन्नाकं तद्िशोकम्‌ ५॥ अवशिष्टेन दाविंशेनाक्षरेणाऽऽदित्याव्यरं दुःखासमिन्नं लोकं प्राप्नो- तीत्यर्थः अभोति हाऽऽदित्यस्य जयम्‌ इह लोक आदितव्यजयं प्राप्रोतीत्यर्थः परो हास्याऽऽदित्यजयानयो भवति एतदेवं विद्रानात्मसंमितमतिमृत्यु सप्र- विध सामोपास्ते सामोपास्ते

इति च्छान्दोग्योपनिषदि द्वितीयभरपाटकस्य दशमः खण्डः १०

एव मुपास्ते तस्याऽऽदित्यजयात्सर्वोत्कर्षो मवतीत्यर्थः ६॥ ` इति च्छान्दोग्योपनिषखका शिक्षायां द्ितीयप्रपाठकस्य दशमः खण्डः १०

छिश्प्रःरल०१२) छान्दोग्योपनिषत्‌ ३१६.

अथ गायत्रर्थंतरादिसिामोपासनं प्रस्तूयते- मनो हिंकारो वाक्पस्तावश्वक्षुरुद्रीथः भोज प्रतिहारः भ्राणो निषनम्‌ गायञ्याख्यस्य सान्नो हिंकारादिपच्चविधमक्तिषु मनओआदिहष्टि कतंग्येत्यर्थः | ठतद्धायनें प्राणेषु प्रोतम्‌ १॥

अनेनाऽऽकारेण गायञ्याख्यसाश्नो मनञािप्राणानां काभ्यासाधि छान मावटक्षणसंबन्धेन परस्परसंबद्ध मित्यर्थः

स॒ एवमेतद्वायच्र प्राणेषु भते वेद प्राणी भवति सवंमायुरेति ज्योग्जीवति महान्प्रजया पशु- भिभवति महान्कीत्या महामनाः स्यात्तदवतम्‌॥ २॥ इति च्छान्दोग्योपनिषदि द्ितीयपभपाठकस्यै- कादशः खण्डः ११

महाममस्कत्वं वदान्यमनस्कत्वं ज्यो गुज्ज्वलो व्याध्यादिमिरनुपहत इत्यथः रिष्टं स्पष्टम्‌ हति श्छान्दोग्योपनिषस्मकफारिकायां द्वितीयप्रपाठक- स्येकादराः खण्डः ११॥ अभिमन्थति हिंकारो धूमो जायते प्रस्तावो ज्यठति उद्वीथोऽङ्गारा भवन्ति प्रतिहार उपशाम्याते तन्निधन* सश्शाम्यति तनिपनमू उपरमः साधशेषः शमो निःदोष उपक्मः

एतव्रथंतरमयरो भ्रोतम्‌

११४ रह्रामा- जधिराचेतपकाशिकोपेता- [ग०प्र० रस १६

एवमेतदथंतरमय्नो भरोत वेद बह्म व्स्यननादो भवति सर्वमायुरोति ज्योग्जी- वति रघन्प्रजंया पशुभिर्भवति महान्कीर्त्या

[वा „१ त्‌

भरत्यङ्ङभ्चिमाचामेन्न निष्टीवेत्तद्बतम्‌ ॥२॥

षति च्छान्दोग्योपनिषदि द्वितीयप्रपाठकस्य ददशः खण्डः १२॥ अथेरभिमुखो भक्षयेत्‌, श्ठेष्मादिनिरसनं कुयादित्यथः ॥२॥ इति च्छान्दोग्योपनिषत्पकाशिकायां द्वितीयपरपाठकस्य द्वादशः खण्डः १२ उपमन्बयते हिंकारो ज्ञपयते परस्तावः। उपमन्त्रणं संकेतकरणं ज्ञपनं तोषणं मारणतोषणनिशामनेषु मित्वा- ज्ज्ञाधातोदहस्वः। सिया सह शेते उद्रीथः। एकपयङ्कोपवेशन सह शयनम्‌ प्रति स्रीं सह शेते प्रतिहारः सिया आभिय्ख्येन शयनमित्यथः काटं गच्छति तन्निधनं पारं गच्छति तन्निधनम्‌ मेभुननिवृत्तिरित्य्थः एतद्वामदेव्यं मिथन पोतम्‌ स॒ एवमेतद्वामदेव्यं मिथुने प्रोतं वेद मिथुनी भवति सर्वदा शिया अवियुक्तो मवतीत्यथः। मिथ॒नान्मिथ॒नायजायते अमोघरेता मवतीत्यर्थः |

[छाश्प्र०२ख० १४] छान्दोग्योपनिषत्‌ | ३१५

सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभि- भवति महान्कीर्त्या कांचन परिहरे्तद्बतम्‌ ॥२॥ इति च्छान्दोग्योपनिषदि दितीयप्रपाठकस्य जयोदशः खण्डः १३ प्राथयमानामिति शेषः पा्थयमानसर्वयोषिद्वमनस्य वामदेव्योपा सनाङ्कत्वेन विधानात्परदारगमनप्रतिषेधवचनानि तदतिरिक्तविषयाणि व्र्टव्यानि ! | इति च्छन्दोग्योपनिषत्भकाशिकायां ह्ितीयपपाठकस्य यादृक्षः खण्डः १३

उयन्हिकार उदितः प्रस्तावो मध्यंदिन उद्वीथः मध्यंदिनिकालाव च्छिन्न आदित्य उद्रीथ इत्यथः अपराहः प्रतिहारः अपराह्नकाटवच्छिन्न आदिस्यः प्रतिहारः अस्तं यनिधनम्‌ न्गख्छननित्यथंः एतद्बृहदादित्ये प्रोतम्‌ सय एवमेतदब्रहदादिव्ये पोतं वेद तेजस्व्यन्नादो भवति सर्वमायुरेति ज्योग्जीवति महान्परजया पशु- भिभेवति महान्कीर्त्या तपन्तं निन्देत्द्नतम्‌ २॥ इति च्छान्दोग्यो पनिषदि दितीयप्रपाठकस्य चतुदशः खण्डः १४

भोकने अकाण्णमण्णाना वाक

तपन्तमादिर्ये निन्देदिव्यर्थः २॥ इति च्छान्दोग्योपनिषस्पकाशिकायां हितीयप्रपाटकस्य चतुदृशः खण्डः १४॥

३१६ रङ्करामायुजविराचितपरकाशिकोपेता-[ख °प्र*२ख ०१५१६]

अघ्नाणि संप्रवन्ते हिंकारः संप्रषः संचारः | मेघो जायते प्रस्तावो वषाति उद्गीथो वियोतते स्तनयाति प्रतिहार उदृग्रहाति तन्िधनमेतदेरूपं पर्जन्ये प्रोतम्‌ वैङूपाख्यं सामेत्य्थः | सथ एवमेतद्े रूपं पर्जन्ये प्रोतं षेद विरूपाश्ध्व सुरूपा शश्व पशूनवरन्धे। विरूपाग्विरुद्धनानारूपान्सुरूपाञ्डो भनरूपानवरुन्धे पाप्रोतीत्यर्थः। सर्वमायुरेति ज्योग्नीवति महान्प्रजया पशुभिभेवति महान्कीत्यां वन्तं निन्देच्तदूबतम्‌ १२ इति च्छान्दोग्योपनिषदि द्ितीयप्रषाठकस्य पञ्चदशः खण्डः ३५

|| ॥ि इति ख्छान्दोग्योपनिषत्मकाशिकार्यां हितीचप्रपादकस्य पञ्चदशः खण्डः १५

वसन्ता हिंकारो ष्यः प्रस्तावो वषा उद्वीथः शरतस्रतिहायो हेमन्तो निध- नमेतदैराजमतुषु प्रोतम्‌

वेराजाख्यं. सामेत्यर्थः॥ एवमेतद्वैराजमूतुषु पोतं वेद विराजति प्रजया पृशुिबेह्यवचसेन स्वंमायुरोति ज्योग्जीवति महासजया पशुभिभवति महान्कीत्थंतृन निन्देत्तदूबतम्‌

[ठा०प्र०२ख०१७।१८] छन्दोग्योपनिषत्‌

`इति च्छान्दोग्योपनिषदि दितीयपरपाठकस्य सोडशः खण्डः १६

कमपथलयजयतोवनाजत पयार

इति च्छान्दोग्योपनिषस्काशिकार्थां द्वितीयप्रपाठकस्य पाडः खण्डः॥ १६ प्रथिवी हिकारोऽन्तरिकषं प्रस्तावो योरु- द्रीथो दिशः प्रतिहारः समुदो निधन- मेताः शक्र्या टोकेषु प्रोताः राक्रयांख्यं सामेत्यर्थः शक्यं इति नित्यं बहुवचनम्‌ एवमेताः शक्र्यो टोकेषु पोता वेद रोकी भवति सवंमायुरोति ज्योग्जीवति महान्मजया पशु- भिरभवाति महान्कीत्या रोका निन्देचद्वतम्‌॥ २॥

[ क्ष्य = (पि

इति च्छान्दोग्योपनिषदि दिती यप्रपाठकस्य सएदशः खण्डः १७

२॥ इति च्छन्शोग्योपनिषतस्मकाशशिकायां द्वितीयप्रपाठकस्य सप्तदशः खण्डः ।। १७

[री

अना हिंकारोऽवयः प्रस्तावो गाव उद्रीथोऽश्ाः

प्रतिहारः पुरुषो निधनमेता रेवत्यः पशुषु भोताः॥१॥ रेवत्य इत्यपि राक्रर्यं इतिवश्निव्यं बहुवचनम्‌

य.एवमेता रत्य पशुषु प्रोता वेद पशु-

मान्भवति सवेमायुरोति ज्योग्जीवति महास्रनया

पशुिपैवति महान्कीत्यां प्शुन्न निन्देत्तदूबतम्‌ ॥२॥

११७

११८ दरद जाकिराचेततकारिकोपेता- [गभ्प्रण२ख१९।२.]

हति च्छान्दोग्योपनिषदि द्वितीयपपाठकस्या- छादशः खण्डः १८

२॥ इति च्छान्दोग्योपमिषस्रकारिकायां द्वितीयप्रपाठकस्या- शादशः खण्डः ।॥ १८

ठोम हिकारस्त्वक्पस्तायो माश्समृद्रीथोऽस्थि भरतिहारो मज्जा निधनमेतयन्ञायज्ञीथमङ्केषु प्रोतम्‌ स॒ एवमेतथज्ञायज्ञीयमङ्कषु प्रोतं वेदाङ्गी भवति समयष्घुःयुक्तो मवतीस्यथंः नाङ्गेन विहृति अङ्के हस्तपादािना श्ुरिलो मवतीर्य्थः हा कौरिल्य इति हि धावः सवमायरोति ज्योग्यीवति महान्प्रजया पशभिर्भवति

महान्कीत्यां संवत्सरं मज्ज्ञो नाश्चीयात्तदबतम्‌ मजारूयमांसविक्लेषानित्यर्थः

मज्ज्ञा नाश्चीयादितिवा॥ २॥ इति च्छान्दोग्योपनिषदि दहितीयपपाठकस्पै- कोनर्विशः खण्डः १९॥

सवेति दोषः २॥

इति च्छान्दोग्योपनिषत्मफारिकायां हितीयपपाठकस्यै कोनरविंशः खण्डः १९

अभरिर्हिकारो बायुः प्रस्ताव आदित्य उद्गीथो नक्षत्राणि

पतिहारशवन्द्मा निधनमेतदाजनं देवतासु मरोतम्‌ गजनारष्य सामेत्यथः॥ ?॥

[खन्प्र०रेखरे |] छान्दोग्योपनिषत्‌ ३१९

एवमेतदाजनं देवतासु प्रोतं वेदेतासा- मेव देवताना सलोकता सार्टिता% सा- युज्यं गच्छति सवेमायुरोति ज्योग्जीवति - सार्धिता समानार्धत्वं सायुग्यं समानमोण्यसठम्‌

महान्प्रजया पशुभिभंवति महान्की-

र्या बाक्षणान्न निन्देत्तदबतम्‌॥ २॥ इति च्छान्दोग्योपनिषदि दितीयपपाठकस्य

विंशः खण्डः २०

एते वे देवाः प्रत्यक्षं यद्भह्यणा इति शरुतेर्बाद्यणाष्ीनि दैवतानि

मिम्देदिति मावः॥२॥ इवि श्छान्दोग्योपनिषसकाशशिक्षार्या द्वितीयप्रपाठकस्य विंशः खण्डः २०

चयी विया रहिकारदछय इमे खोकाः प्रस्ताषोऽ- भिवायरादित्यः उद्रीथो नक्षत्राणि षयाध्मि मरीचयः प्रतिहारः सवी गन्धर्वाः पितरस्त- निधनमेतत्साम सवेस्मिन्परोतम्‌ अत्र सामविशेषानिर्देशास्सामशष्वः सामसामान्पपरः एवमेतत्साम सर्वस्मिन्ोतं वेद सर्वं भवति २॥ काभ्यमानं सर्षमाभ्रोतीष्यथः ।॥ २॥ तदेष श्टाको यानि पञ्चधा जीणि चीणि तेभ्यो ज्यायः परमन्यदस्ति ३॥ ्ीणि थी विद्या हिंकारसख्रय इमे टोका इघ्युक्तानि यानि अीणि ्िकारादिख्पेण पञ्चधा मवन्ति अतः परमूक्छृष्टं भेयः किमपि नास्ति॥१॥

मी

६२० रद्गरामानुजविरदितप्रकाशिकोपेता- [ग०्र०२सर९]

यस्तदेद वेद सर्वम्‌ एतदुपासकः सर्वज्ञो भवतीत्यथः सवी दिशो बदिमस्मे हरन्ति स्ंदिग्वतिनोऽपि वक्षीकवा अस्मा उपासकायोपहारान्सम- पंयम्ति सवेमस्मीव्युपासीत तदनतं तदवतम्‌ ॥४॥ हति च्छान्दोग्योपनिषदि द्वितीयपपाठकस्पये- फर्विंश'ः खण्डः २१

सामसामास्य उक्तसैत्या सर्वश्याऽऽशध्रयत्वेन स्वाभिन्नष्वेन वोपास्तना कतध्येत्यर्थः द्विरुक्तिः सामोपासनसमाप्त्यथा ४॥ इति च्छान्दोग्योपनिषद्पकारिकायां द्वितीयप्रपाठकस्थै- क्विंशः खण्डः २१ एवं सामोपासनं समाप्य गानविशेषानुद्वातुरुपदिकशति- [भय 9.9 का किनि साभ्नरो वृणे पशव्यमिति विशिष्टो नर्दः स्वरविरोषः सोऽस्यास्तीति विनर्दि) गानमिति वाक्य शोषः। सात्र सामसंबन्धि पराप्यं पश्युहितम्‌। उगवादिभ्यो यदिति यत्‌ सामसंबम्धि विनाद गानं वृणे प्राथयेत पुरूषव्यत्ययश्छान्श्सः न्‌ = अधिरुदीथोऽनिरुक्तः अिदेवष्यमुद्धानमनिरुक्तोऽस्पष्टं मवति अस्पष्टो गानविशेषोऽथिप्री- तिहेतुमवतीत्यथंः प्रजापतेनिरक्तः निरुक्तः स्पष्टो गानविशेषः प्रजापतिंदेवत्यः प्रजापतिपी तिहेतुरित्यथः सोमस्य मृदु श्टक्ष्णं वायोः श्टक्ष्णं बलवदिन्दस्य दटवत्मयत्नोपेतमित्यर्थः। क्रोञ्चं बृहस्पतेः

>

[ग०प्र०२स०२२) छान्दोग्योपनिषत्‌ ३२१

क्तेश्चपक्िनादसमं बाहैस्पत्यं गानमित्यथः अपध्वान्तं वरुणस्य ` मिन्नकस्यरवसमं वास्णगानमित्यर्थः। | तीन्सवनिवोपसेवेत वारुणं त्वेव वजेयेत्‌ भपध्वान्तगानव्यतिरिक्तान्तर्वायुद्धीथानुपसेषेतेत्यथंः अमृतत्वं देवेभ्य आगायानीत्यागायेत्‌ अगरतव्वप्राभिमागायानि गानेन साधयानीति भानं दुर्या दित्ध्थंः येथाप्रा्थनं फट मवतीतिं मावः स्वधां पितृभ्य आशां मनुष्येभ्यस्तरृणोदकं पशु्यः स्वर्गं लोकं यजमानायान्नमात्मन आगायानीत्ये- तानि मनसा ध्यायन्नप्रमत्तः स्तुवीत ॥२॥ _ एतानि देवाग्रृतत्वादीनि फलानि मनसा ध्यायन्स्वरादिष्वप्रमत्तः स्तोचं कुयादित्यथः॥ २॥ सर्वे स्वरा इन्दस्याऽऽत्मानः अचः स्वरा आत्मानोऽवयवसहशाः सवं ऊष्माणः प्रजापतेरात्मानः सवं स्पश मृन्योरात्मानः कादयो मासानाः स्पशांः तं यदि स्वरेषूपालभेत पव॑विदुमुद्रतारं यदि काथिदागव्य त्वथा दुष्टः स्वरः प्रयुक्त इत्युपा- लम्भं कुर्यात्‌ इन्द शरणं भरपन्नोऽभवं त्वा भति वक्ष्यतीत्येनं ब्रूयात्‌ इन्द्‌ एव तव प्र्युत्तर दृस्यतीव्यथः अथ यथेनमुष्मसूपाटभेत प्रजापति £ शरणं प्रप- लोऽशूवं त्वा भरति पेक्ष्यतीत्येनं ब्रूयात्‌ त्वा परति लां प्रति पेक्ष्यति चूणेविष्यतीत्य्थः ! पिष्ट संचूर्णन दात धातुः ४१

२२२ रङ्कुःरामाचुजविरचितपका शिकोपेता- [अ०प्र०२ख ०२१]

अथ ययेन स्पर्शेषुपाटमेत मृत्यु शरणं भ्रष- पनोऽशरूवं तवा प्रति धक्षयतीव्येनं ब्रूयात्‌ ॥४॥ धक्ष्यति सस्मी करिष्यतीत्यर्थः दह सस्मीकरण इति हि धातुः॥५॥ सरवे स्वरा घोषवन्तो ववन्तो वक्तव्या इन्दे वरं ददानीति घोषवत्तया बठवत्तयोचखारणमिन्द्स्य बलाधायक मित्यर्थः सवं ऊष्माणोऽग्रस्ता अनिरस्ता विवृता वक्तव्याः अय्स्ता अनन्तरप्वेक्षिताः अनिरस्ता बहिरक्षित्ताः निरस्त त्वरितोदितभित्यमरः पिवुता विवृतप्रयत्नोपेताः प्रजापतेराप्मानं परिददानीति ऊष्मणां प्रजापत्यालकत्वादुयस्तत्वा दियुक्तोष्मोच्ारण प्रजापतेरात्- लाभो मघ्रतीव्य्थः। सये स्पा ठेशेनानभिनिहिता वक्तव्याः ठे शेनाह्पश्ञोऽनमिनेहिता अनभिश्षिप्ता अहूतोचारिता इति यावत्‌। मृत्योरात्मानं परिहराणीति इति च्छान्दग्योपनिषदे द्ितीयप्रपाठकस्य ह्ार्षिंशः खण्डः | २२॥

सर्वेषां स्पर्ानां स्त्यवासकत्वातस्पक्शानां तेषां दोपेभ्यः परिह- र्योचारणे प्ुत्योरात्पेव दोषेभ्यः परिहूतो मधतीति मावः। इति च्छ(न्दग्यापनिषत्रकाशिकायां हती यप्रपाठकस्य द्राकिशः खण्डः २२

कारेण बह्योपासनं विषां परस्तौति- तयो धम॑स्कन्धाः। धमसाधका मागां; यज्ञोऽध्ययनं दानमिति प्रथमः

°प्र०२ख०६- २६) छान्दोग्योपनिषत्‌ २२९

यज्ञाध्ययनदानशब्दैरगृहस्थाभ्रम उच्यते अध्ययनक्षब्डो वेदभ्या- सपरः तप एव द्वितीयः तपःशब्डेन वैखानसपारिवञ्ययो्ंहणमुमयोस्तपःप्रधानवात्‌ तपः. शण्डो हि कायद्कशे रूढः द्वयोरपि समानः ९, ती य्‌ बह्चार्याचार्यकुठंवासी तुतीयोऽत्य- न्तमात्मानमाचायकृटेऽवक्ादयन्‌ अस्यन्तमाचायंकुले नियमेहं क्षपयस्तृतीय आश्रम इव्यर्थः ~ भ्व „९ स्वं एते पुण्यलोका भवन्ति बह्सश्स्थोऽपृतत्वमेति १॥ एवं जित्वेन संगृष्टीतानां चतुणामाभ्रमाणां मध्येयो बह्मनिष्ठः मुक्तिभागमवति बह्मनिशाविकलाः केवलाभ्रमिणः पुण्यलोकभाजो मवन्तीत्यर्थः एवमेव हि अनुष्ठेयं बादरायणः साम्यश्चुतेः' [ ब० सु०- ३।४। १९ ] इत्यत मारितम्‌ व॒ चात्र बह्मसंस्थशब्दास्सन्यासा- भमप्रतिपत्तिरिति शङ्क्यम्‌ बह्यषंस्थक्ञष्वख्य पोक्चणकीम्धायेन योगेनैव वृष्युपपत्तो संन्यासे रूटेरनवमन्तव्यसात्‌, योगमाचस्य चाऽऽध्रमान्तरसा- धारणत्वान्न बषमसंस्थङष्देन संन्यासाधमयहणे प्रमाणं पश्यामः नख संपूर्वस्य तिष्ठतेः समापिवाचकत्वाद्नन्पव्याारत्वलक्षणाया बह्माणे समततः सन्यासिष्विवाथिहात्ादिकर्मान्तर्ययाभमान्तरेष्वस मवा द्रह्य- संस्थशब्ेन परिवाडेवोच्यत इति वाश्यम्‌ स्वाभ्रमोवितकर्मष्यग्रताया न्यासिष्वप्यविशिष्टत्वात, तदतिरिक्तष्यापारराटित्यस्य सर्वाश्रमेष्वपि संभवात्‌, बह्मसंस्थङब्देन चतुर्थाभ्रमपरामशंहेतु पर्यामः एवं बह्मसंस्थोऽगरृतत्वमेतीत्यभर॒तसखसाधनं बह्मोपासनमुक्लाः तस ण- वाङ्गकमिति वक्त प्रणवं स्तोति- (क + % रज पतल (कन्कपतपत्‌ सारनिष्कर्षाय लोकान्पयलोचयदित्यर्थः ; , तेोयाऽसितपेभ्यश्चपी विया संप्रास्लवत्‌ त्रयी विद्या सारत्वेन निष्पन्नाऽमवदित्यर्थः। तामक्यतपत्तस्या अभितप्ताया एतान्यक्षराणि ¢ न्त ६४ ¢ सेपरास्दन्त प्रभवः स्वरिति

३२४ रङ्करामायुजविरचितप्रकारिकोपेता- [ज ०प्र०२ख०२४]

तान्यप्यत्तपततेभ्योऽभितपेष्य अकारः संप्रास्वत्तयथा शङ्कृना सवांणि पर्णानि संतृण्णान्येवमोकारेण सवां वाक्पतृण्णोकार एवेद सर्वमोंकार एवेद सर्वैम्‌ इति च्छान्दोग्योपनिषदि हितीयपरषाठकस्य जयोर्विंशः खण्डः २३

यथा सवांणि पचचजातामि पर्णनाठेन व्याप्तानि मवन्त्येवमोकारोवैं सवां वागिति श्रुतरोकारेणेव सर्वा वाग्ब्याप्ता अत ञथ्कार एव स्व॑ वाङ्मयम्‌ अत ओंकारेण बह्मोपासन कर्तव्यमिति पर्यवासि- तोऽ्थः इति च्छान्दौग्योपमिषल्पक्षाशिकायां द्वितीयप्रपाठकस्य चयोर्विंशः खण्डः २३॥

जय्यः

हिन

प्रसङ्गात्कमाङ्काणि कानिचिष्ठिधातुं भरस्तौति-

वह्मवादिगो वदन्ति यष्ठसूनां भातःसवन

रुद्राणां माध्यदिन सवनमादित्यानां

विश्वेषां देवानां तृतीयसवनम्‌ 3 तहि यजमानस्य ओोक इति

पात-सवनमाध्यादेनसवनतृतायसवनेश्वरेवसुरुदरा दित्याविश्वदेवेः प्रथ- व्यन्तारक्षस्वलाकानां षज्ञाक्रततयाऽ्वशिष्टस्य लोकस्यामावाद्यजमानस्य

लोकः क्रास्तौति वेदितव्यमित्यर्थः यस्तन वियाकथं क्यात्‌ यस्य यजमानप्राप्यलोकस्थानज्ञानं नास्ति सोऽन्ञः कथं कुर्यात्‌ अथ दिदान्कयात्‌ २॥

तस्माहछाक स्वाकरणोपावभूतं वक्ष्यमाणं सामगानहोममन्ोत्थान- ठक्षण ज्ञात्वैव इुयादित्यथः १॥ २॥

[ज ०प्र०२ख ०२४] छान्दोग्योपनिषत्‌ ३२५

तदेवाऽऽह- पुरा प्रातरनुवाकस्योपाकरणाजलघनेन गार्हपत्यस्यो- दढ्मुख उपविश्य वासव सामाभिगायति ॥३॥ प्रातरनुवाकारम्भावाम्गार्हपत्यस्य पश्चादुदङ्कमुख उपविश्य वसुद वत्यं साम भायेदित्यर्थः ३॥ तदेव सामाऽऽह-- लो रेकद्वारमपावादणश्देपश्येम वा वय* रा३३२३३ हुरेम्‌ आ३२ज्या- ३यो३अआ ३२१११ इति।॥४॥

हेऽ प्रथिवीलोकप्राप्तये द्वारमपाबृणु तेनापाषृतद्वरिण सवां राज्याय फलाय परयेमेत्य्थः |

अथ अहोति। अथानन्तरमनेन मन्त्रेण जुहोतीत्यथः होममन्नमेवाऽऽह- नमोऽप्रये पृथिवीक्षिते ककक्िते लोकं मे यजमा- नाय विन्देष वै यजमानस्य रोक एताऽस्मि ५॥ अत्र यजमानः परस्तादायुषः स्वा- हाऽपजहि परिधभिव्युक्तवोचिष्ठति पृथिवीक्षिते प्रथिवीनिवासाय छोकनिवासाया्रये नमः मह्यं यज- मानाय टोकं विन्दं लम्भयस्व एष वै मम॒ यजमानस्य लोकोऽस्मि- लीक आयुषः परस्तान्मरणादरूभ्वमेताऽस्म्यागन्त ऽस्मि! स्वाहेति ज॒होति परिघं ठोकद्वारागेलमपजद्यपनय, इत्येतं मन््रमुक्त्वोत्तिष्ठतीव्यर्थः तस्मे वस्षवः पातःसवन्‌ः संप्रयच्छन्ति प्रातःसवनसंबन्धिटोकं प्रथिवीलटोकं प्रयच्छन्तीत्य्थंः पुरा माध्यंदिनस्य स्वनस्योपाकरणा- जन्‌घनेनाऽऽग्रीधीयस्योदङ्मुख उपविश्य

३२६ रङ्गरामादुजविरवितप्रकाशिकोपेता- [ग०प५०२ख०२४]

आ्यीधी यस्याश्ेरित्यर्थः। रोद सामाभिगायति लो ३कद्रारमपावारे ण३३ पश्येम त्वा वयं वैरा३३३३३ हुम्‌ आ३३ ज्यायो आ३२१११३ि ॥८॥ वैराज्यायास्तरिक्षलोकफट पराप्तय इत्यर्थः 1 ७॥ < अथ जहाति नमो वायदेऽन्तरिक्षक्िते लोकक्षिते टोकं मे यजमानाय विन्देष वे यजमानस्य रोक एताऽस्मि॥ अथ नमो वायव इतिं मन्नेण जृहोतीत्र्थः। अन्तरिश्चक्षितेऽन्तरि- क्षनिवासायेत्याहि पूर्व॑वदुन्चेयम्‌ ९॥ अन्न यजमानः परस्तादायुषः स्वाहाभ- जहि परिषमित्युक््वोचिष्ठति तस्मे रुढा माध्यंदिन * सवन संप्रयच्छन्ति ॥१०॥ माष्यदिनं सवनं माध्यंदिनिसवनसंबन्धिटोकम्‌ १० पुरा तुर्त[यस्षवनस्योपाकरणाजपनेनाऽऽहव- नीयस्योदङ्मुख उपविश्य आदित्य स॒वेश्वदेवर सामाभिगायति ११॥ आहवनीयस्यादगेरित्यर्थः आदित्यमादित्यदैवत्यं वन्दें विशभ्वदेव- रैवत्यमित्यथंः ११ तत्राऽऽद्त्य सामाऽऽह- रो ३कद्रारमपावारेण्‌ ३२ पश्येम तवा वयश स्वारा९३३२२ हुरेम आ३३ ज्या

३यो३अआ ३२१११ इत्यादित्यम्‌ ॥३२॥ स्वाराज्याय स्वगलोकायेत्यर्थः ।॥ १२

अथ वैश्वदेवम्‌

[जश्प्र०२ख०२४] छान्दोग्योपनिषत्‌

सामोच्यत इति शेषः लो ₹२कद्ारमपावा रेणुर पश्येम त्वा वप साप्ा३२३२२३दरहुदेम्‌ आर ज्या ३२यो३अ ३२१११ हति॥१३॥ साम्नाज्यायोत्तमस्वगंफलायेस्यर्थः १३ अथ जुहोति नम आदिव्ये्यश्च विश्वष्यश्च देवेभ्यो दिविक्षिद्धयो रोककिद्धयो ठोकं मे यजमानाय . विन्दत १४ एष्‌ वै यजमानस्य. खोक एतास्म्यत्र यजमानः परस्तादायुषः स्वाहाऽप- हत परिघमिन्युक्तवोचिष्ठति १५ . सवं पवंवद्रटव्यम्‌ आदित्यानां विश्वदेवानां बहुलादहिन्दताप- हतेति बहुवचनम्‌ ।। १४ १५ तस्मा आदित्याश्च विश्वे दे. वास्तृतीयस्षवन सप्रयच्छन्ति। तुतीयसवनं तत्फलं स्व गमित्यर्थः एष वै यज्ञस्य माजां वेद मातां याथाद्म्यमित्यर्थः। एवंवेद एवं वेद्‌ १६॥

इति च्छान्दग्यापनिषि दितीयप्रपाटरकस्य चतुर्विंशः खण्डः २४

इति हितीयः प्रपाठकः समाप्तः ॥२॥

री

एषं करहु वेदेत्यथंः द्विरुक्तिरभ्याथपरिसमासप्त्यथां १६

६२८ रङ्करामामुजविरवितपकारिकोपेता- [ि°प्र०२स० १]

इति च्छान्दोग्योपनिषत्प्रकाशिकार्या द्वितीयप्रपाठकषस्य चतु्विशाः खण्डः २४

कि

इति दवितीयः प्रपाठकः समाप्तः २॥

मधुविया प्रस्तूयते-- अस्तो वा आदित्यो देवमधु अावादित्यो वस्वादीनां देवानां मोदहेतुत्वान्मधु 1 अन्र मधुत्वहष्टिः कर्तव्येत्यर्थः मधुत्ोपयोगीनि संपादयति-- (~ तस्य योयं तिरश्चीनवश्शः तस्य मधुनो द्युलोक एवाऽऽधारमूतस्तियंक्भसारितो वंशः अन्तरिक्षमपुपः अन्तरिक्षं मध्वपूपः मध्वाभ्रयो हि तिरश्चीनवंशः सर्हैम्बत एवमन्तरिक्षमपि दलोकलग्रं ठम्बत इव मातीत्यतो मध्वपूपत्वम्‌ मरीचयः पुचाः॥ १॥ मरी चिशब्देन मरी चिस्थाः सवि्ाकरशा भोम्य आप उच्यन्ते। ताः

पएत्राइव पुता भ्रमरबीजश्र॒ता मध्वपूपच्छिद्रस्थाः सुक्ष्मकीटा इस्यर्थः

तस्य ये प्रायो रश्मयः। तस्याऽऽदहित्यस्य ये प्राश्चो रश्मयः ता एवास्य प्राच्यो मधुनाड्यः

ता एव प्राग्द्गिवच्छिन्ना मधुनाड्यो मधुच्छिद्राणि

कच एवं मधुरतः कङ्मन्त्रा एव भ्रमराः

कग्वेद एव पुष्पम्‌ ऋण्वेद्‌ विहितं कर्म पृष्पस्थानीयम्‌

ता अमृता जपः

[छा°प्र०२ख० १३] ` छान्दोग्योपनिषत्‌ 1 ३२२ ताः कर्मणि प्रयुक्ताः सोमाज्यपयोरूपा आपोऽद्ौ परक्षिसाः पाका- भिनि्षत्ता अमृता अत्यन्तरसवत्यो भवन्ति तावा पताकः २॥ एतमृग्वेदमष्यतपन्‌ तावा एता ऋचो भ्रमरस्थानीयाः पुष्पेभ्यो रसमाददाता भमरा दवेतट्ग्बेदविदहितं क्म ॒पुष्पस्थानीयमभ्यतपश्नमितापं कृतवत्य इव तस्याभितप्तस्य यशस्तेन इन्दियं षीयमनाय रसोऽनायत यक्षस्तेजडइ न्धियवीयाल्नाद्यलक्षणो रसोऽजायतेत्यर्थः ऋभ्मिमश्यैः स्तोघकशखराद्यङ्कमावमरुपगतेः क्रियमाणे कर्म मध॒निर्वतंक्ं सोमाज्यादि-

रसं युश्चति पुष्पमिव भ्रमरेराचृष्यमाणं, तेन यक्स्तेजशन्दियषीया- दिलक्चषणं फटयुत्पन्नं भवति २॥ ३॥

तद्वयक्षरत्‌ तद्क्आदिलक्षणं फष्टं विशेषेणागमत्‌ तदादित्यमभितोऽश्रयत्‌ गत्वा चाऽऽदित्यममित आभरितवदित्यर्थः तद्रा एतयदेतदादित्यस्य रोहित ख्पम्‌ 9 इति च्छान्दोग्योपनिषदि ततीयधपाठकस्य प्रथमः खण्डः॥ १॥

आदित्ये प्रत्यक्षतः परिष्टहयमानं यद्रो हितखूपं तत्कर्भनिर्व्यं यश्शस्ते जभादिठक्षणफलखूपमित्यर्थः रोहितख्ये तदूषद्धिः कर्त॑ष्येति यावत्‌ ४॥ `

इति च्छान्दोग्योपनिषतसकाश्िकायां ततीथप्रपाठकस्य

प्रथमः खण्डः २॥

अथ येऽस्य दक्षिणा रश्मयस्ता एवास्य दक्षिणा मधुनाड्यो यणुश््येव मधुकृतो

व्‌

२२० रङ्गरामाचुजविरचितपरकाशिकोपेता- [छा ००३ ०२-३]

यलुर्वेद एव पुष्पं ता अमृता आपः॥ १॥ तानि वा एतानि यज॒श्व्येतं यजुर्षेद- मफ्यतपश्स्तस्याभितप्तस्य यशस्तेज हन्दियं वीयंमन्नाथ* रसोऽजायत २॥ तव्यक्षरत्तदादित्यमभितोऽश्रयत्तप्रा एतयदेतदारित्यस्य शुष रूपम्‌ २॥

इति च्छान्ोग्योपनिषदि तृतीयप्रपाठकस्य-

हितीयः खण्डः २॥

इति च्छान्दोग्योपनिषत्पकाशिकायां तुतीयपरपाठकस्य द्वितीयः खण्डः २॥

अथ येऽस्य प्रत्यओ रश्मयस्ता एवास्य प्रतीच्यो मधुनाडयः सामान्येव मधुरतः सामवेद एव पुष्पं ता अमृता आपः॥ १॥ तानि वा एतानि सामान्यत सामधेदमभ्य- तपश्स्तस्याभितपतस्य यशस्तेज इन्धियं वीयमन्ना्य रसोऽनायत तव्यक्षरत्तदादित्यमभितोऽश्रयत्ष्रा एतय- देतदादित्यस्य ष्ण र्पम्‌ २1

इति च्छान्दोग्योपनिषदि सृतीयभरपाठकस्य ततीयः खण्डः

पि

इति च्छान्डोग्योपमिषस्फारिका्यां तुतीयप्रपा ठकस्य ततीयः खण्डः॥

[डा °प्र०३ख ४-९] छान्दोग्योपनिषत्‌ २२१

अथ येऽस्योदश्ो रश्मयस्ता एषास्यो- दीच्यो मधुनाड्योऽथवांद्गिरस एव मधृरतः। अथर्बणाऽङ्किरसा दरष्टा मन्ना अथवङ्किरसः दतिहासपुराणं पुष्पम्‌ इतिहासपुराणविहितकर्मस्वथववाङ्किरसां विनियोगाह्ण्वेद्‌ादिवप्पुष्प- स्वो त्तिश्च व्र्टव्या ता अमृता आपः ३॥ ते वा एतेऽथवङ्किरस एतदितिहासपुराणमभ्यतपश्स्तस्पाभि- तप्तस्य यशस्तेज इन्ियं वी्यमन्नाय रसोऽजायत २॥ तद्र्यक्चरत्तदादित्यमितोऽभयत्तद्ा एतयदे- तदादित्यस्य परः ष्ण र्पम्‌ २॥ इति च्छाम्दोग्योपनिषदि तृतीयपरषाटकस्प चतुर्थः खण्डः

परः कर्णं शूपम विक पितं क्रष्णरूपमित्य्थः \॥ २॥॥३॥ इति च्छान्दोग्पोपनिषत्मकाशिकायां तृर्वीयप्रपाठकस्य चतुर्थः खण्डः

अथ येऽस्योध्वां रश्मयस्ता एवास्योर्ध्वा मधुनाघ्यी गद्या एवाऽभ्देशा मधुकृतः बह्यविषयकोपनिषद्रहस्योपदेहा इष्यर्थः बल्षेव पुष्पं ता अमृता भापः १॥ ते वा एते गुद्या आदेशा रएतद्रह्ला्यतपश्स्तस्याभितप्तस्य यशस्तेज इन्वियं वीयमन्नाय* रसोऽजायत २॥ तव्यक्षरत्तदादित्यमरितोऽश्रयत्तद्वा एतय- देतदादित्यस्य मध्ये क्षोभत इव

२२२ स्शुल्तटि रचितप्रकाशिकोपेता- [गि ०प्र०२से०६।

समाहितव्रशिमिनिरीक्ष्यमाणमादित्यमण्डठमध्ये चलतीव स्फुर- तीत्यथंः १५२॥६॥ वा एते रसानाश रमा वदा {ह रसस्तषा- मेते रप्ास्तानि का एतार्यमृतानामम- तानि वेदा ह्यमृतास्तेषामेतान्यमृतानि॥४॥

दति च्छान्दोग्योपनिषदि तृतीयप्रपाटकस्य पञ्चमः खण्डः ५॥

लोकसारभूता ऋग्वेदाष्िपरितिपादययकम नेष्पाद्यतवाद्रोहितादिरूपाणा मतिरसत्वप्‌ तथा वेदेभ्योऽपीष्टतत्साधनप्रतिपादकतया माग्यभूत- तयाऽमतेभ्यो रोहितादिरूपाणां तत्रतिपाद्यकर्मनिष्पाद्यानामतेभाग्य- तादमरतादष्यमतत्वमित्य्थः अयमत्र निगाटेताथः न्तरस्थितरङ्मिनाडीतस्तत्षेवोाकूकर्मकुसमम्यस्तसद्वौ देकमन््रमधुकररा- दिव्यमण्डलटमानीतानि सोसासज्यपयःप्रभृतिद्रव्यनिष्पन्चानि यशस्तजां वी र्यमिन्दियमिव्येवमास्मकानिं रोहितं ्युक्ख करष्णं परः कर्ष्णं मध्यक्षोमत इवेत्युक्तानि रोहितादीनि पञ्चामृताल्यादित्यमध्याभितानीति #॥ ४॥

इति च्छान्दोग्योपनिषत्पकाशिकायां तुताीयप्रपाठकस्य पञ्चमः खण्डः

एषां पश्चानाममतानां वञ्वशुदवादित्यमरुत्साध्यगणमोग्यत्वं तदुपासी- तानां वसुत्वादिभरािपूवंकबह्यप्रा्िरिति प्रतिपादयति-

तयत्मथमममृतं तदसष उपजीवन्त्यभिना मुखेन वे देवा अश्वन्ि पिवन्ति चन्द्रमिवेति मावः पुनः कथमुपजीवनभित्यजाऽऽह- एतदेवामृतं दृष्ठा तृप्यन्ति

यशस्तेज आदिलक्षणं रोहितं रूपं स्वः करणेरुपटभ्य तृप्य न्तीत्यथंः `

[स °प्र° \ख ७] | छम्दोग्योपनिषष २३६

[ कवा, एतदव सूपसाभसववशन्त एतदेव ख्पममिलक्ष्यानुमूयेति यावत्त ।! संविशन्ति मागानन्तरभु- दासीना भवन्तीत्यर्थः एतस्मादृषादुयन्ति प्राते भोगकाठ इति शोषः एतस्मादरूपादिति ल्मनब्लोपे पश्चमां पतदरूपदिमवमदिश्याद्यन्ति सोत्घाहा मवन्तीत्यथेः २॥ स॒ एतदेवममृतं वेद्‌ अनेन प्रकारेण वसुतुप्त्याधायकदुरशनगो चरत्वटक्चषणवसुपजीःव्यत्वा- दिनि रोदितामृतं यों वेद्‌ सः वसूनामेेको भूत्वाऽभिनेव मुसेनेतदेवामृतं दृष्टा तृप्यति एतदेव रखूपमभिसंविशव्येतस्मादूपाइुदेति तक्करतुन्यायेन तदुपासीनोऽपि वसस्व प्राप्य तथेव मवतीत्यर्थः ॥२॥ क्रियस्तं कालमित्यत्राऽऽ्ह-- यावदादित्यः षुरस्तादुदेता पश्चादस्तमेता वसूना- मेव तावदापिपत्य^ स्वाराज्यं पर्येता ।॥ इति च्छाम्दोग्योपनिषदि तुतीयप्रपाठकस्य प्रष्ठः खण्डः आदित्यस्य प्राच्यां दिहयुदयः प्रतीच्यामस्तमयश्च यावन्तं काल. मनुवतंते तावन्तं काठ वसूनां यदाधिपध्यं यद्भरतिहतसकल्पकत्वलक्षण क्वाराज्यं तत्पर्येता परितो गन्तेस्यर्थः इति च्छान्दोग्योपनिष्पकारिकायां ततृतीयप्रपाठकस्य पष्ठः खण्डः अथ यदद्वितीयममतं तद्रुदा उपजीवन्तीन्देण मुखेन वै देवा अश्नन्ति पिबन्त्येतदेवामृतं दृष्ठ तुप्यन्ति॥१॥ एतदेव हपमभिसं विशन्त्ये तस्मादरूपाहुयन्ति

३३४ रङ्गरामादुजाषेराचितपरकाशिकोपेता- [अ०प्र०३ख०८

एतदवममूतं वेद रुढराणामेवेको भुलेन्देणेव मुखेनैतदेवामृतं ष्क तप्यति एतदेव रपमिसंविशत्येतस्माहूपादुदेति यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्िस्ता- वदक्षिणत उदेतोचतरतोऽस्तमेता रुदाणामेव तावदार्िपत्य स्वाराज्यं पर्येता इति च्छन्दोग्योपनिषदि तुतीयभपाठकस्य

सप्तमः खण्डः

पुरस्ताडदृयपश्चादस्तमयपेक्षया द्विगुणं काठं दक्षिणत उद्ययुत्त रतोऽस्तमयं कल्पयित्वा श्तिर्बवीतीति नाच कथंता कायां 11 ॥२।॥३॥४॥

इति च्छान्दोग्योपनिव्काशिकायां पुती यप्रपाठक्स्य सप्तमः खण्डः;

आणक कण

अथ यनतृतीयममृतं तदादित्या उपजीवन्ति

वरुणन मुखेन वै देवा अश्नन्ति

पिबन्त्येतदेवागृतं दृषा तप्यनि

एतदेव रूपमभिसंविशन्तयेतस्मा दूपाडुयन्ति प्‌ एतदेवममृतं वेदाऽऽदित्यानामेवैको श्रवा वरुणेनेव मुखेनेतदेषामृतं दृष्ठ तप्यति एतदेव रूपमभिसंविश्येतस्मादूषाडुदेति ॥२॥ यावदादित्यो दक्षिणत उदेतोत्तरतोऽस्तमेता द्विस्तावसश्वादुदेता पुरस्तादस्तमेताऽऽदित्या- नाभेव तावदाधिपत्यश्स्वाराज्यं परयता ४॥ इति चछान्दोग्योपनिषदि तुतीयप्पाठकस्या- टमः खण्डः <

[घ ण्प्र०ख० १०] छान्दोग्योपनिषत्‌ ।॥ | ३६५

अथ .यच्चतुर्थममूतं तन्मरुत उपजीवन्ति सोमेन मुखेन वे देवा अश्चन्ति पिबन्त्येतदेवामते दृषा तृप्यन्ति

एतदेव रूपमभिसंविशन्त्येतस्माद्रूपाडुयन्ति ` स॒ एतदेवममृतं षेद मरुतामेवैको भूत्वा सोमेनेव मुखेनेतदेषामृतं दष्क तृष्यति एत- देव रूपमभिसंबिश्येतस्माद्रूपाडुदेति॥

यावदादित्यः पश्चादुदेता पुरस्तादस्तमेता दिस्ता- वदुत्तरत उदेता दक्षिणतोऽस्तमेता मरता मेव तावदाधिपत्यर स्वाराज्यं परयता ४॥ इति च्छान्दोग्योपनिषदि तृतीयप्रपाठकश्य नषमः खण्डः अथ यत्पञ्चमममृतं तत्साध्या उपजीवन्ति बरह्मणा मखेन नवै दवा अश्चन्ति पिबन्त्येतदेवामृतं दृक्ा तृप्यन्ति ॥१॥

त॒ एतदेव रूपमभिसं विशन्त्येतस्माहूपाहुधनि एतदेवममृतं वेद साध्यानामेवैको भूता भरलणेव मुखेनेतदेवामृतं शश्व तृप्यति एतदेव रूपमभिरविशव्येतस्मादरपादुदेति॥३॥

यावदादित्य उत्तरत उदेता दक्षिणतोऽस्त- मेता द्िस्तावदृध्वं उदेताऽर्वाङस्तभेता साध्या- नामेव तावदाभिपत्य स्वाराज्यं पयता॥४॥

३३६ रङ्खरामाभुजविरदि तप्रकाश्िकोपेता- [०१०२१ १)

इति छान्दोग्योपनिषदि तुतीयप्रपाठकस्य दशमः खण्डः १०

एवं वसुरुद्रादिव्यमसत्साध्यगणभोग्यरोष्टितादिपश्चरूपास्मकपश्चाम- ताश्रयद्वमधुत्वरूपितज्योाति्मण्डलास्यशरूपयुक्तस्योव्यास्तमया हिक्रुत्य- विशिष्टस्याऽऽदित्पनामकस्याऽऽदिस्यराशीरकका्यावस्थबह्मण उपासना- मुपद्श्य नामरूपक्त्यादि्रिहितकार्याव स्थारहिता दित्यजीवश्रीरकव- ह्योपासनं दक्षयमि- अथ तत ऊर्ध्वं उदेष्य अथ बह्यद्विसरूपस्य कल्पस्य समाप्त्यनन्तरं तत॒ ऊध्वं उदेत्योद- यास्तमयाभ्यां प्राण्यनु्रहादर्वं उदेत्योदयास्तमयकृत्यप्रयुक्तपाण्थनयह- रहित इत्यथः! . नेवोदता नास्तमेतंकट एव मध्ये स्थाता

उद्याश्तमयद्यून्य एकस्वमाव एवोदृासनतया वर्तत इत्यथंः अच हं भाष्यं कार्यकारणावस्थव्रह्मापासनं विधीयते असो वा आदित्यो द्वमाध्वत्यारस्याथ तत ऊर्ध्वं उदेव्येत्यतः प्रागादित्यवस्वादिकार्थषिशे- पावस्थ बह्मापास्यमुपदिदियते अथ तत ऊध्वं उदेत्वेत्यादिनाऽऽदित्या- न्तरात्मतयाऽवास्थत कारणावस्थमेव बह्मयोपदिर्यत इत्युक्तम्‌ ताप्य. तत ऊध्वं उदेत्येत्यस्य गुक्तावस्थादित्यान्तर्यामिवह्मोपासनपरत्वेऽ- थराब्दादुस्वारस्यात्कारणावस्थमिति माष्यस्पाकायविस्थं मक्व्यवस्थ- मत्यथं एवोचितो त्वारित्यभावप्राप्तिपर्वावस्था व्यासर्थेस्त भाष्य- स्वारस्यमवलम्ब्याऽऽदित्यनामरूपमाक्त्वाषस्थापर्वमाभ्यवस्यैवाथ तत ऊध्व उदत्यत्यादेना संद्भण प्रतिपाद्यत इति बरणितं तेपामयमाकशयः अथशब्दां नेद्ष्टानन्तयाथाऽपिं तूपासनान्तरपस्ता वार्थः! अथ तत ऊध्व उरत्य नवादृता नास्तमतकल एव मध्ये स्थाता ' इत्यस्याप्युद्‌ पास्तमवतत्कायशून्यत्वमयः तच्ाऽऽदिष्यमाव्रपूववस्थायां कल्पाष्ठौ सभवरतीति

तदव श्ट्किः॥ १॥

$ मदिश्ूरम॒द्रैतटस्तके- (त्वान्त इति पाडः

(न ०प्र०$ख०१६१] छान्दोग्योपनिषत्‌ ।! ` ३६७ तस्मिन्विषये देवान्प्रति केनचिद्योगिसा गीतः शोकः वै तत्र निम्ोच नोदियाय कदाचन देवास्ते-

नाह सव्येन मा विराधिषि बक्षणति ॥२॥

हे दृषास्तज तस्मिन्नादितव्पमाषमुकक्तिकाटे मुक्तादिस्यान्तर्थामी परमास्मा नास्तमितो मोष्ितिश्च तेम साहसेन सस्येन निर्धिक्षारेण बह्य- णां मा राभि विरोधं गच्छामीति षात्‌ निम्छोचेति च्छान्दक्षो हिषंचनामावः २॥ [कि [ नृ ह्‌ वा अआधस्पा उद्व नम्लचात सशद्वा =, > हैवास्मै भवति एतामेवं ब्रह्मोपनिषदं वेद्‌ एतां मधुषिधयाकूपां बह्योपनिषदं बह्यविद्यां वेदाञुतिष्ठत्यस्मे बह्म- ह्षेद्‌ आदित्यो नोदेति नास्तमेति आदित्योदयपक्षाकाभ्यां क्लिंचि. दस्य प्रयोजनमिष्यर्थः कुत इत्यत आष्-षक्षदिषा हैषेत्यादि अस्मे बह्यविषे सकृ हिवेव भषति सकरढुदितमष्रेव भधति सदैवाहुवां भवती. त्पथः संततं सवविषयसाक्षास्कासेऽस्य भवतीत्यर्थः

मधुविद्यासप्रदायमाह- तद्धेतष्ल्ला भरजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्यः। तद्धेतन्मधुविक्षानमित्व्थः तद्धेतदुदाठकायाऽऽरुणये ज्येष्ठाय पुताय पिता बल्ल भोवाच ॥४॥ ` तद्धैवद्ह्मोदहाछकाय विता भोक्तवान्‌ ४॥ इदं वाव तज्ज्येष्ठाय पुत्राय पिता बह प्रचूयास्णाय्याय वान्तेवासिने ५॥ तस्मा द्धतणर्हद्‌ बह्मवज्ञान अ्येछायपवाय वा प्रत्रयात याण्याय

शिष्याय वा बूयात्‌ ! प्रणाग्योऽसंमताविति निष्कामार्थं प्रण य्यशाब्दस्यं निपातितत्वात्‌ |

२३८ र्गरामानुजविरवितपरकाशिकोपेता- [गश्प्र०६ख०११]

नान्यस्मे कस्मेचन उक्तपुच् शिष्यव्यतिरिक्ताय कस्मैविष्टपि बृयादित्यन्बयः। ययप्यस्मा इमामद्धिः परिगरहीतां धनस्य पूर्णा दयादेतदेव ततो भुय इत्येतदेव ततो भ्रुय इति

इति च्छान्दोग्योपनिषदि तृषीयपरपाठकस्यै- कादशः खण्डः ११

समुवाष्तां मांगोपकरणेः पूर्णामिमां प्रथिवी यदचप्यस्मा आथार्याय दृद्यासद्पेक्षयाऽप्येतद्विज्ञानमेवाधिकम्‌ नेतस्यानुरूपो निष्कयोऽस्ती- व्यर्थः दिरक्तिर्विद्यासमाप्स्यथौ एतत्वण्डान्तगंतवाक्यविषयकमधि- करणमुपस्यस्यते समन्वयाध्याये-मधुविद्याया वस्वाविगणमोण्परोहि- तखूपादिपञ्चामृताश्चयादित्योपासनाङूपतयाऽस्थां विद्यायां वस्वादीनां नाधिकारः संमवत्युपास्योपासकमभावस्यैकस्मिश्मसंभषात्‌ द्येकस्थैव भाणनीयत्यं भरीणयितुत्वं संमवति वष्ूनामेतैको मूर्वा ` [ एा० ३।६।३ | इत्यादिना वसुत्वादिपरात्तरेव मधुविद्ाफलव्वेन वस्वादी- नामेव सतां वस्वारित्यपा्पिकामनाया असमवाचाित्वाद्यसतंमवाश्च ˆ तदेवा ज्योतिषां ज्योतिरायुर्होपासतेऽमतम्‌ ` |[ ृ०४।४। १६ ] इति परबह्यव्य तिरिक्तस्य देवोपास्यत्वनिषेयेन म्योतिःशष्िते बह्मण्ये- षोपासनसद्धावावगमाचच मधुविद्यादिषु नाधिकार इति मध्वा दिष्वि- संमवादनधिकारं जैमिनिः ' [ब० भू० १।३।३१] “उयोतिषि भावाच्च, [ बन सू० १।३।३२ ] इति सूत्राभ्यां पएर्वपक्षं करत्वा “भावं तु बाद्‌- रायणोऽस्ति हि" [ ब°्सू० १।३। ३३ | इति सूत्रेण सिद्धान्तः कृतः। अस्यायमथः-- अधिकारस्य सद्भावं बादरायण आचार्यो मन्यते अस्ति हि तेषामप्यधित्वादिसंमव इति अयमाद्ायः- हीयं विधया वस्वादित्यादिमापय॑वसिताऽपि तु तच्छरीरकपरमात्मपर्वन्ता वस्वा- द्‌।नामेव सतां स्वान्तर्यामिपरमास्मोपासनं . मवव्येव चोपास्यपरति- पादकवस्वा दिशब्दानां बह्यपर्यन्तत्वे प्रमाणाभावः 1 उपसंहारे बह्मोप- निषषठुं वेद्‌" [छा०२। ११।३] इति भवणाद्रस्वादीनामेव सतां कतल्पा-

छिश्प्र०ख ०११] छान्दोग्योपनिषत्‌ | ३३९.

न्तरे वस्वादिप्रातिपूधंकबक्यपातेरुहेरयत्वसंमवाञ्च छाके पु्िणामेव सतां जन्मान्तरेऽपि पृितेप्साया दर्शनात्‌ ननु वस्वादिपञ्चगणोपजी- व्वरोहितादिपि्वरूपातसकपश्चामताश्चया दित्यमधूपासनत्वान्मश्चविधाया- स्तस्यां विद्यायामादित्स्यैवोपास्यतयाऽऽदित्यस्य तद्ियाधिकारा- सेभवेऽपि वस्वादीनां कथमनधिकारशङ्का। ह्यस्यां विद्यायां वस्वादी- नामुंपास्यत्वमपि तद्धोग्यस्याऽऽदित्यस्येव माष्यङृता--मधुविदघयाया- मृग्वेदादिपरतिपाद्यकर्मनिष्पाद्यस्य रस्मिद्वारेण पापस्य रसस्याऽऽश्रयतया लब्धमधुव्यपवेश्शस्थाऽऽदिष्यस्यांशानां वस्वादिभिभ्रुज्यमानानामुपास्य- त्वमिति पूर्षपक्षे वस्वादिमिोग्यमूतादिष्यांश्स्य विंधीयमानमुपासनं तद्षस्थस्यैव बह्मण इत्यवगम्यत इति सिद्धान्ते चोक्तत्वात्‌ हि स्वोपासनवत्स्वो पजीभ्यत्वेनान्यस्योपासनं पिरुद्धं तधा सस्थुपासनमात्रो- स्छेषप्रसङ्खगत्‌ सर्धष्पासनेषुपास्यगतस्वोपजीव्यत्वस्वसव्यत्वस्वाधार- त्वस्वान्तर्याभिव्यादीनामनुष्च भेयत्वात््‌ ततश्च वसूनामेव पतां स्वोपजी- व्यपञ्चामृताभयादित्यविषयमधुविद्यानुष्ठानसं मवाल्छुतोऽनधिकारशङ्कति दुच्यते वसूनामेत्रैको मूश्वेत्याद्निा वदयुत्वाविपरासिफषत्वेन कौतनेन मध॒विद्यार्यां तक्कहुन्यायेन वस्वादीनामुपास्यत्वस्याभ्युपगन्तस्यत्वात्‌ अथ तत ऊर्वं उदेष्येव्यतः प्रागादित्यवस्वादिका्थं विरोषावस्थं बह्यो- पास्यमुपदिश्यते अथ तत ऊर्वं उदेत्यत्यादिनाऽऽदित्यस्यान्तरा- स्मप्तयाऽबास्थितं कारणावस्थं वह्मयोपास्यमुपदिश्यत इति ` कायांव- स्थोपासनदश्लाधामा दिस्यवस्वादी नामविदहषेणोपास्यत्वस्य भाषिततवात्‌ अस्ति ह्यारित्पकस्वादीनामपि स्वारण्यव्रह्मयोपासनन वस्वादिस्यप्रा- पिपूर्वक बह्यपरप्सासेमव हस्या देत्यस्य षस्वादृनां तुल्यत्वस्य माषि- तत्वा 1 मधुविद्याया भादित्यिपासखनत्वपञ्चामृतापासनव्ववस्वाद्युपास- नव्वङपाकाश्यधच्वाश्न परषंपक्षोस्वित्यनुपपस्तिरिति इष्टव्यम्‌ ननु वस्ववस्थस्य ब्रह्मण इपास्यत्वसंभवेऽपि तह्सव उपज वन्तोपते निर्दि्टमु- पजीवितृत्वलक्षणं मोकूत्ं बह्मणः संभवतीति चन्न उपजी वितृत्व- स्यापि सद्वारकतया तच संभवात्‌ नन्पेवं तद्सव उपजीवन्तीत्यष वसुशष्दस्य तदन्तयीमिपरय्वे वसूमामेवेको मृखेस्यत्रापि वयुशाब्दस्य बह्यपरत्वं स्यात्‌ तद्युक्तम्‌ द्युपासकस्यापि जीवस्य कल्पा- न्तरे वञुत्वप्राधिरक्षणसंसारदक्ायां वस्ववस्थव्रह्यमावोक्तिः संगच्छत इति चेन्न वसूनामेवैको भूर्वेरच् यथाश्रुत बाधकामाषेन; बह्यपरतवे.

३४० रह्ररामानुजविराचेतप्रकारिकोपेता- (िश्प्र०६ल० ११]

वाधकरद्धाविन यथाश्चृताथेस्येवोपपन्नतारित्यलमदिचर्चया नलु : वसूनामेवैको भूत्वा ` सकर हिवा हैवास्मे मवति ` इति वाक्यद्रया- पुसारेणानया धिद्या कल्पान्तरे कचित्कालं वसुमावं पराप्य पश्चाद्रष्य परा्रोतीत्यस्धुपगमो थुक्तः तथा सतीदानीं मध्रुविद्योपासक्ानां प्रायणानन्तरं फछधासिनं स्याक्कल्पान्तरभावित्वाह्सुष्स्य चस विलम्बः सोढष्य इवेति षाच्यम्‌ कल्पान्तरऽपि वस्वादिमावप्रापकम- धुविद्यानिष्ठानां तत्मापककमम्तिरनिष्ठानां चानन्तानां संमकन सरवेर्षा घ॒ थुगपद्रस्वादिभाये यसुगता्टव्वसंख्याविरोधप्रसङ्गन षष्ठत्वप्रापक- कमंनिष्ठानामनन्तानां मध्ये विपाकानुसारेण केषां चिन्नेचतुरकत्पमध्ये वसुसवादिपरापिभवति केषां चेदनु्ठेतमधुवेद्यानामपि सषखकल्पपभ- तीक्षणमप्यस्तीत्यभ्युपगस्तन्यम्‌ हीहक्षः काथिन्भुमक्चमंवति स्त्र कत्पपर्थम्तवि्टम्बमभ्युपगच्छतः कथं मुमु्चुता हैरण्यगमान्तसकलमो- गविरक्तिपूवंकबह्यानन्दपेष्पाटक्षणदरुमुक्षाश्ाली शि बह्षिद्याथामषि करोति वतश्च वस्वाहिपदाभिहछाषिणः कथं शुमुष्ुता कथं वा बह्यविद्याधिकार इतिचेत्सत्यम्‌ , बह्यानन्देकमेष्ठुरेव मुुष्ुः अथापि यथा देहावस्रानकाठे बह्यानन्दैकपरष्सा मुमुक्षा, एवे वसुत्वावसाने बह्यैव प्राप्नवानीति परप्ताऽपि बह्मानन्देकप्रप्छा मवस्येव शाखवकशा- चंहङावलम्बस दिष्णदोऽप्याधिकारणः सन्तीत्यभ्युपगनम्तव्यम्‌ तञ्च प्रारब्धवैचिच्यमेव निथामकम्‌ अत एव ! याथातथ्यं सवपरनियतं यञ्च वेयं पदं तत्काराकल्पं वपुरपि विदम्करितातिक्षेत बन्धम्‌ ` इत्युक्त र। त्या ब्िंवकिनः कथं विटम्बसदिष्णतेत्यष्यपास्तम्‌ प्रारन्धमहिम्ना सकषस्याप्युपपत्तेः वस्तुतस्तु भ्रातृणां मध्यं तमक हति लौकिकोक्ते- भातरृमोगसाञ्याभिप्रायत्ववद्रसूनामेवेको मूत्ेत्यस्य वाक्यस्य कचित्का- लमानुषङ्धिकवस्वादिमोंगसराम्यमनुभूय तेन यथा परं उपोतिरूपसंप- यत इत्याभेप्राथव्वात्तस्य वाक्यस्य ताषहशभोगसाध्यस्य देषहवि- यागानन्तरमव संमवान्नानुपपाततिरिव्याहुः नन वस्वादिदिदतानां वेग्रहामादेनोपासनसाम््यासिभवाकथमुपासनाधिकारः हि दवाना रारारवर्वे प्रमाणम्रुपलम्यते चन तावसत्पक्षातमाने तस्य द्गचरत्वात्‌ नापि वज्रहस्तः पुरद्रस्तेनन्द्रा वज्नमदयन्छादित्या- दाना प्रामाण्यम्‌ मन्त्रार्थवाष्ठानामनुष्टेयस्सतिस्ततिपयोजनकतया

कि

महिलूुरमृदितपुस्तके च्च दरिग्यं १०। इति पाटः

[गश्प्र०शख०११] छान्दोग्यापानेषत्‌ ६४१

विग्रहादौ तात्पयामादेन तात्पयाविषये राग्स्याप्रामाण्यात्‌ 1 अन्यधा श्वेतवर्णरजककतुंकवखरो पवतात्पर्येण प्रयुक्तस्य भ्वेतो धावतीस्यस्य श्युनकसमीपगमनप्रतीस्युत्पाद्कत्वसंमवमान्रेण तध्रापि प्रामाण्यप्रस- जगत्‌ नु रेवत्याधारवारवन्तीयसामस्ताध्याथिष्टोमस्तोचवि शिटक्र- तुविधायके रेवतीषु वारवन्तीयमयिशोमसामं फतवा पश्युक्ामो दयेतेन पजेतेति वाक्ये र्वतीषु वारवन्तीयमित्यंशस्य ˆ रेवतीर्नः सधमादः ' इस्युकष्वधाधारवारवन्तीयसामशरूपाथिष्टोमस्तोच विद्ोषणे तात्पर्याभावेऽपि प्रामाण्यं दृष्टम्‌ हि तद्विकेषणं सोमेन यजेतेत्यादिविशिष्टषिधिषु सोमटतादिषिशेषणवष्टोकासिद्धम्‌ नापि किधिसिद्धं रेवतीषु स्थंतर गायेदितिवद्वतीषु वारवन्तीयं गायेहिति विध्यद्रनात्‌ षास्यैव विशिष्टगोचरस्य विधर्विशेष्णावेधाषपि तास्पं वक्तं हाक्यं विध्यावात्ति- प्रसङ्खात्‌ चाऽश्श्षपाष्टिशिषणप्रसिद्धिरन्योन्पाश्रयात्‌ 1 विरोषणप- सिद्धो सत्यां विश्ञिष्टावधिः, पिरशिष्टविधिनेव विरोषणस्याऽसक्षेप इति परस्परश्चयापत्तेः तस्माहिश्िष्टविषेर्विशेषणस्वदूपे तात्पर्य माषेऽपि र्वताषु वारवन्तीयमिति पदद्यसममिन्याहारस्येव प्रामाण्यमभ्युपगन्त- न्यामाति चन्मेषम्‌ रवतीषु घारवन्तीयामेति पदह्वयसमभिव्याहा- रछभ्यां रवत्थाधारवारषम्तौयप्रतीरिमुपजीव्य प्रवुत्तेन विशिष्टविधि- नाऽऽक्षिप्तस्य रेवतीषु वारवम्तीयं कृर्यादिति किशेषणषिधेरव तञ्च प्रभाणसेन रेवतीषु वाश्वन्तीयमिति पदत्रयसमभिव्याहारस्याप्रमाण- त्वात्‌ इयांस्तु विश्ेषः-सोमरतादिषिशेषणं मानान्दरसिद्धं सोम- पदालतायते \ इष तु मानान्तरासिद्धमेव पदसममिष्याहारासती यत इति प्र्तीयषानऽपि विशेषणे वि्िष्टक्िपेः प्रासाण्याभाव उभयव्रप्वाबेशिष्टः ततश्च यथा सोमप्रत्यायकं सोमपदं. सोमस्व- रूप प्रमाणमेवं रेवस्नीषु वारवन्तीयमिति पदृद्यसमभिव्याहारो रेदती- वारवन्त।यङ्ूपविरोषणद्पार्थप्रत्यायकोऽपि `तच प्रमाणम्‌ अं चापरा वशोषः-पोमलरताद्रष्यस्य लोक सिद्धस्वाचच्च यागस्षबन्धिस्वे- नव धः कस्व्यः इह तु विशेषण स्वरूपस्यापि मानान्तरा सिद्धस्वा- त्मतोयमानेऽपि तस्मिन्धिषये विशिश्टविदेः प्रामाण्यामावाच तस्सि- दध्यथ स्वरपेण स्ता विदोषसबन्धपित्वेन विधिह्यं कहप्यमिति तस्मान्मन््रा्थवादानां स्वाधं तात्पर्यामावान्न तेभ्यो देवतावियहसिद्धिः। नमु मन्नायवाहमां विध्येकदास्यतापन्नानां स्वस्थार्थऽप्यवःन्तरतारपरयं

६५२ रङ्खरामाबुजविरवितप्रकाशिकोपेता- [गश््र०१सर

संमवत्येव दर्शपूर्णमासा विपरधामविध्येकवाक्वंतापन्नप्रयाजादिषिषिः

रिति चेत्सस्यम्‌ मानानराविशोथे प्रतीयमानां तात्पर्य संभवा नतु तद्धिरुद्धे ।.अन्पथा यममानः प्रस्तर हत्यत्नापि प्रतीयमानाभमें ताप्पवप्रसङ्कात्‌ अस्ति मन्त्रार्थवादवशेन देवताविगय्टाभ्युपग मानान्तर विरोधः देवताविग्रहाभ्युपगमे हि स्पायतौल्येन नामाय गदे यमपद्ाहूतानामागमन स्पाथिपक्षिप्तमस्मीभूतहविःख्वीकारादेरप्यभ्युपग- मास्मव्यक्षोप प्तिषिरोधः धतो देवताविगहे तात्प्थं संमवति

अता वियरहामावद्ुपासनाखनाधेकार इति पृवंपक्षे पराप्त उच्यते

ˆ तडूपर्यपि बादरायणः संमषात्‌ [ षण्सू० १।६।२६।1] तद्र ह्योपासनमूपरि मनुष्थणाज्रुपरि देवादिष्वपि संमवतीति मगवान्बाद्‌- राथणो मस्यते तेषामप्यधिखसामरथ्वयोः समवाप अधथित्वं ताव. दाभ्यास्मिकादिदुर्विषहदुःखामितापास्परस्मिग्बह्मणि मिरस्ततिखि- लदोषगन्धेऽनव धिकातिरयास॑ख्येयकल्याणगुणगणे निरतिशश्यमोग्यतवा- दिज्ञानाञ्च संमति साम््पमपि पठुतर्देहेन्दियादिमत्तया संमवति देहेन्दियादिमस्वं सर्वषु पृषटिवाक्येषु देवतिंङ्मनुष्यस्थावरारमना चदुधिधसृष्ट्वान्नाना्तिद््रम्‌ केषादिमेद्श्च तत्तस्कर्मानुगुणवबह्मलोकप्र- मृविचतुर्दरालोकस्यमोगयोग्यदेषे निया गायन्तः तथा देवत्वं गच्छन्ति एता उपयन्ति ' इति देवस्वपराप्त्यथंक्रलुविध्यन्यथाऽनुपप. र्याऽपि देवतािगहतत्वसिगद्धः ज्योतिष्टोमादिविभ्यन्यथाऽनुपपश्या देशान्तरधैङान्तरमोग्यहिकमु सलक्षणस्वरगशब्दोक्तसुखरूपतत्फलभोक्त्‌- कमदेवसिद्धेर म्युपगत्रखाषेवताप्रायुज्यसाटोक्ष्यादिफल कमंबिध्यम्यथा- ऽनुपपत्या दवताविगहाणां तद्धोग्य मोगोपकरणानामभ्युपगन्तण्य- त्वाच्च“ विरोधः कर्मणीति चेक्नानेकप्रतिपततेदशंनात्‌ ` | ब० सू०? २७॥ | नन्यवं मन्त्राधथवादादिभिर्हवताया विग्रहाभ्युपगमे कमणि विरोधः प्रसभ्यते बहुषु यागेषु युगपदेकस्येन्द्रस्य वियरहवततः ' आभच- म्य आवह ` इन्दर आगच्छ ' " हरि आगच्छ ` इत्या दिनाऽऽद्- तस्य संनिंधानानुपपत्तेषिरोधः प्रसज्यत इति चेन्न अनेकप्रतिपत्तेदंशं- नात्‌ हर्यत हि सोमरिपिभृतीनां शक्तिमतां युगपद्नेकशरीरपतिपात्तिः। काग्व्‌ इति चेन्नातः भमवा्मत्यक्षानुमानाभ्वाम्‌ [ ब० सू० १। २८॥ | मा मूत्कर्मणि विरोधो वैदिके तु शब्दे विरोधः प्रसज्यते देव - ताविग्रहाभ्युपगमे हि वियहस्य सावयवव्वेनानित्यत्वादिन्दादेरर्थस्य

[डा ०पर०ख०४-५९] छान्दोग्योपनिषत्‌ | ६४३

विनाशादूरध्वं प्रागुत्पत्तेश्च तद्र्थवायिवैदिकशण्दानां सत्वे शाब्दस्यार्थ- नोत्पत्तिकः संबन्धो स्यात्‌ शाब्दस्व्पस्यापि नारोऽनित्यत्वं स्यात्‌ ततश्च ओत्पतिकस्तु शब्दस्यार्थेन संबन्धः ` [जे०१।१। ५] इति सूचप्रतिपादितं शब्दा्थसंबन्धानां नित्यत्वं विरुध्येतेति चेक्न

वेदेन नामसखूपे ष्याकसेत्छतासती प्रजापतिः \

नामख्पं भूतानां कृत्यानां प्रपश्चनम्‌

वेदशब्देभ्य एवाऽऽदौ देवादीनां चकार सः

इति प्रत्यक्षानुमानशबष्दिताभ्यां श्रतिस्युतिभ्यामिन्वरा्र्थानां वेदुप्- मवत्वाषेदनात्‌ यथा शिल्पिना शिल्पक्ास्रोदितमामदूपायमुसंधान- पूवकं निभितं देवताप्रतिमादिकं पूर्वपूर्वसमानदूपमेवमिन्दाद्यर्थोऽपि वेदोक्तनामरूपानुसंधानक्षाछिना प्रजापतिनाऽऽदौ निर्मीयमाणः पूर्व- पूरवेसमानरूपः संमवति ततश्च समानद्पाभिष्यङ्गन्याक्रतिवाषितवादि- नद्रादिशब्दानां व्यक्तीनामनित्यत्वेऽपि जातिवाविगषादिशब्दष दिन्व्‌ा- दिकाग्दानामपि जातिवाचितया नानित्यार्थसंयोगक्रतो विरोध इत्यर्थः ननु " मन््रकृतो वृणीते ` संहिताकारपदकारसूजकारबाह्मणकाराणां ` पिश्वामिन्नस्य सूक्तं भवति ' इति मन्त्रादीनां कार्यत्वश्रवणान्न वेष- निष्यत्वमित्यत्राऽऽह--: अत एव नित्यत्वम्‌ ' [ ब० सू० १।३। २९ ]

अनादिनिधना षा वागुत्सृष्टा स्वयंभरवा आदौ वेदमयी दिभ्या यतः सर्वाः पसूतयः

इति मन्घ्रकरचवेन परसिद्धानामपि वसिष्ठविश्वाभिन्नादीनां वेद्जन्य- त्वाश्नानान्मन्त्रकुखं मन्त्रदरष्टत्वमेव तु मन्ञकरत्वमित्यवसीयते अतो वेदनिस्यत्वस्य नानुपपत्तिः नन्वेवमपि पराकरृतप्रटये शाब्दस्य तदुपादानम्‌ताहंकारादेश्च नष्टत्वात्कथं वेदनित्यत्वं कथं वा सर्वेषां वेदङान्दुप्रमवचं तत्राऽऽह--' समाननामरूपत्वाचाऽऽवृत्तावप्यविरोधो इशेनात्स्यृतेश्च ` [ ब० सू० १।३।३० ] कृत्स्नोपसंहारे जगदुत्प- स्यावृत्तावपि पूर्वोक्तसमाननामरूपलस्य तदवस्थत्वादेव शब्दानि- त्यत्वम्‌ सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्‌ ' [ ऋ० सं० १० १९० | यथतुष्वृतुलिङ्गानि नानारूपाणि पर्ये

श्यन्ते तानि तान्येव तथा माघा युगादिषु [ महा भा०१२।८५५० ]

३४४ रङ्गरामादुमपिरवितप्रकाशिकोपेता- [भ ०प०२त०२४}

इति शरुतिस्परतिभ्यां तथेव प्रतिपादृनादेतस्य नित्यत्वमपीरूपयत्वं इदमेव हि देदस्यापौरुपेययं यत्प व॑पर्वोचारणक्रमानुसंधानसापेक्षोच्चारण- क्रमव्व तच्िदानींतनवेदे सर्गायवेदेऽपि समानम्‌ हयास्तं षिरहेषः- मगवद्यतिरिक्ताः सर्वेऽपि पर्वपर्ववेहानुपर्यनुभवजमितसस्कारवकशन एवानुपूर्व। स्मुस्वा तयेवाऽननुपृष्या वेद्भुचारयन्ति, भगर्वास्तु संस्कारनिर- पक्षमेव पूरवानुपर्वीमनुसंधाय तयैवाऽऽनुपूर्व्या वेदभुचारयतीति। इदमेव हि पारुषयप्रबन्धापक्षया वेदस्य बेलक्षण्यं नित्यत्वं च) ननु वतुरुखकतुं कावान्तरकल्पसृषशटिविषयतयाऽपि धाता यथापू्वेमकल्पपदिस्याद्प्रमा- णानामुपपत्तो स्वतन््रपरमात्मकतुकबद्यकल्पाययसमयगप्रवृचवेद चतर्मखा- विसृष्टः समानानुपर्वाकतसमाननामदूपक्रव्यत्वाहौ किं प्रमाणमिति चेद- च्यते--चतुगुंखादेनामद्पकृत्यादीनीतिहासपुराणादिभ्योऽवगव्येतादृज्ञ- नामरूपकत्यषिरिष्टश्चहु्युखो भवानीव्येवं संकत्पएवंकं मगवन्तमाराध्यं तत्तत्पद्‌ प्रागरुवन्तीति हि शाक्प्रथिद्धिः। यदि कल्पास्तर उष्प्मानश्चत मख। विलक्षणनामरूपकरत्यः स्यात्त तस्य भगवष्ाराधकस्य वाञ्छिता- ेपिद्ध्य मावात्तदिषटसाधनववेदकशाखस्यापामाण्यमेव स्वात्‌ तत्तत्प- दाभिलाषिणः प्रवृत्तिश्च कस्यापि स्यात्‌ अतः प्राकरृतधृष्वावत्तावपि ` यथाप्ूवमेव सृष्टिरिति देवताधिकरणे स्थितमिति नन्वध्रिोकादृरध्वलो- कवतिनामचिराद्यनतिवाह्यानासविराधातिवाहिकचिन्तनशूपाङ्ासंम- वात्तदृङ्गत्वस्य ' तच्छेषगत्यनुस्ृतियोगाच्च ' [न० सू० ४।२।१५] इति पाागनः प्रति स्मयते स्माते चेते ' [ बण सू° ४।२।२१ ] इस्याषि- ष्वाविष्छरतव्वात्तदृङ्कहीनानां देवतानां कथमङ्घीमतवह्यविद्धायामपिक्रार इते चन्न अतिषाषहिकचिन्तनस्व हष्टाथतया तत्तह्टोकवतिनां दूर्व लाक वत्यातेवा हिक वचिन्तनेनेव साद्ुण्योपपत्तेः मतयजमानफेशिकमौगि सूक्तवाके यजमानस्याऽऽयुराञासनादचभावाद्नपेक्षितमायुराश्षास्त इत्या- दकमरा विहायापाक्षेतशिपाठस्याङ्खीकवत्वात्‌ तद्रहिहाप्यनपेक्षिता, 1तवााहंकाशत्पागेनपेक्षितरस्वलोकोध्वंवर्त्यातिवाहिकानामेव विन्त. नायल्वापपत्तः ननु ˆ तदुपर्यपि बादरायणः संभवात्‌ ' [ ब० सु १।३। २६] मध्वादिष्वसंमवादनधिकारं जेमिनिः [ ब० सू° १।३। ३१ | इत्यधिकरणद्रयेन किं प्रयोजनम्‌ देवतानां देवता- -ष्वाणा चायखस्रामथ्यनिणेयस्य मनुष्याणां प्रवृत्तिविरोषानौपयि- देवानामनेनाधिकरणद्रयेन किंचिदस्ति प्रयोजनम्‌

[डा ०प्र०६स०१२] न्दौग्यौपनिषत्‌ ३४५

तेषां सवकीयपटतरदेहादिमच्वे ऽधत्वसद्धावनिर्णये चाधिकरणम्यायान- पेक्षणादिति चेदुच्यते-परं बह्म देवानां वस्धाद्दिवताविशेषाणां चापास्यं फटप्रहं चेतीहशमहिमविशिष्टतयोपासनकाठेऽनुसधंयत्वसि- द्धिलक्षणप्रयोजनसद्धाबाहेबताविग्रहसिद्धो मधूविद्याया देवतापद्पाषिः फल मित्यपि मवेत्‌ गस्यनुस्मृताबवेवनानाम्िर दीनामेव मागपरः त्वेन विन्तनीयता स्यात्‌ नाऽऽतिबाहिकदेवतानां तथा भाक्तं वाऽनात्मवि्वात्‌ ` [ ब० सू ९।१।७] इति सृच्नोक्तन्धायेन स्योतिष्टोमादिकर्मफटं भुञ्जानानां तं देवा मक्षयन्ती ति निरन्तराजान- देवकर्मकरमावाबगत्या वैराग्यं सिध्येत्‌ प्रािविरोधयोरसतोमं- ग््रा्थवादानां प्रतीयमानां प्रामाण्यमस्तीति न्यायष्युत्पाद्नेन प्रवा ह्येते अदृढा यज्ञरूपाः ` [ मु* ।२। ] एतत्तृतीयं स्थानमित्यादि. मच्त्रार्थवपिर्वैराग्यसंसिद्धिरित्याष्टीनि प्रयोजनानि दषटव्यानि प्रक्रत मनु सरामः & इति च्छान्दोग्योपनिषस्मकाशिकायां तुतीयप्रपाठकस्यै काद्शः खण्डः ११॥

भयम धानय जकः

चतुष्पाच्वषाह्िभ्याभ्यां बह्मणो गायत्रीसादश्यानुसं घानखूपा विदथा प्रस्तूयते गापत्नीं वेत्यादिना इन्दः राचीपतिः, बटेन पीडितः, दुश्य- वनों वृषा, समुल्छुसासहि, इति भायच्री चतुष्पदा एकैकस्य पादस्य घडक्षरात्मतया षडक्षरपादबत्वेन षङ्िधा एवं बह्मणोऽपि सर्वं- भूतक्ष्दितात्मवगं एकः पादः कर्माजितमोगस्थानरूपः पथिवीटोक एकः पादः भोगोपकरणं शरीरमेकः पाद्‌ः आत्मस्थित्यनुगुणप्रदेरा- विशेषरूपं हदयमेकः पादं इति मूतप्रथिवीकशरीरहदयानि चत्वारः पादाः तन्न स्वभूतलक्षणपादस्य बह्मा्मकवाक्घर्तुकगानकर्मत्वच्राण- कमव्वलक्षणं वेधाद्रयं एथिवीटक्षणस्य पादस्य सवंभतप्रतिष्ठात्व- सव भूतान तिवव्यत्वलक्षर्णं किधाहुयं , श्रीरहदयलक्षणयोः पादयोः प्राणप्रातेष्ठात्वतदनावेवत्यत्वष्छक्षणं विधाद्रयमेव द्वयोरपि विधाह्रययोरपि भेदामावात्‌। ततश्च परबह्यरूपा गाथी भूतपथिवीदारीरहदयरूपपादच- वुष्टयदत्तया चतुष्पदा गानकमत्वचाणकमत्वसवंभूतप्रतिशात्वसक॑मतान- तिवरस्यत्वसवप्राणिप्राणपतिष्ठातसर्वप्राणानतिवस्वंत्वलक्षणविधाषदकथु

1

३४६ रद्गरामाःजविरवितप्रकाशचिकोपैता- [ग०प्र०\स ०१२]

त्तया षड़ावेधा अतश्चतुष्पात्वषाडइविध्याभ्यां बह्यणि गायनी. साष्ठश्यानुखंधानं कर्तव्यमिति प्रतिपादयति- गायत्री वा इद सवं भूतं यदिदं किंच अत्र गायतीराब्देन प्रसिद्धा गायञ्यमिधीयते। तस्या भूतादि. पादुचतुष्टयसंबस्धामावात्‌ एतावानस्य महिमेति पृसक्तमन्त्रप्रतिपाद्य- त्वामाबाच्च। अपि तु परमात्मा ! यथा कुण्डपायिनामयने मासमयिषहोचरं जहोतीव्यथिहोचशब्दः प्रयुज्यमानस्तत्साहर्यविरिष्टानुष्ठानार्थस्तथा गायत्रीशब्दो बरह्मणि प्रयुज्यमानस्तत्साहर्यानुसधानाथः ततश्च गायचरीाब्देन बह्मैवाभिधीयते वेाब्वोऽव धारणार्थः बह्येव परिहश्य- भानसर्वभूताव्मकमित्यर्थः ततश्च बह्मणि मूतटक्षणपादवच्मुक्तम्‌ अथ गायच्नीङ्ञष्वप्रवृत्तिनिमित्तमपि बह्यण्युपपाद्यन्विधाद्रयमाह-- वागे गायनी गायवीङष्दितं गायत्रीसदुशं अद्यैव षायुपविशिष्टं भवतीत्यर्थः दाष्ठमूर्तिधरस्येतद्रपं विष्णोमेहात्मनः इति पराशरस्मत्याद्यनुरोधेन ब्रह्मण एव शब्दरूपत्वमिति मावः ततश्च किमिव्य्ाऽऽह- वाग्वा हृद्‌ सर्व भूतं गायति चायते चे॥ १॥ घाश्रपमेव बह्म सर्वाणि मूतान्यभिधत्ते हिताहितविधिनिषेधमुखेन त्रायते अतश्च बह्मणो बादूपस्य सर्व॑भूतगान्ाणकर्तुतारभ्यां गायचीराब्दवाश्यत्वं भूतात्मकपादवतों बरह्मणो वाक्षर्वकगानचाणकर्म- त्वाभ्यां द्वैविध्यं चोक्तं मधति १॥ उक्तार्थानुवादुपूवकं द्वितीयं पादं सामानाधिकरण्येनाऽऽह- यावैस्ा गायच्ीयं वाव सा येयं पृथिवी। उक्तरूप विशिष्ट प्रकृतधर्मिपरो यच्छब्दः या सा सर्वमतख्पेकपादयक्ता गायत्रा गायच्याख्यं बह्म तदेव प्रसिद्धा परथिवीत्यथः। कथं परथिव्या बह्मात्मकत्वमित्यच्ाऽऽह- स्पा हद सव भत प्रातिष्ठतम्‌ | बह्यात्मकत्वादेव हि सवंभूतप्रतिष्ठात्वम्‌। हि केवलप्रथिष्याः सर्व. मूतधारणशक्तिरस्तीत्यर्थः।

ष)

महिश्रमुद्रित पुस्तके भाति सः

[छा०्प्र०२ख० १२] छन्दोग्योपमिषत्‌ \ | ३४७

परतिष्ठास्षं नियतमित्याह- एतामेव नातिशीयते. पुथिवीं भूतजातं नातिवर्तते कर्मवइयात्मनां दहि प्रतिष्ठात्वादेव परथिवी नियमेनाक्शक्यातिक्रमणेत्यर्थंः पुथिवीमयबह्माण्डोद्रे हि मोक्तुवर्गः परिषरतेते ततोऽन्य्ेति भावः एवं द्वितीयः पादो मूतपर- विष्ठाव्तदनतिवरध्वष्वरूपं विधाष्यं चोक्तम्‌

अथ तृतीय पादमाह- यावै सता पृथिवीयं वाष सा यदिदमस्मिन्पुरुषे शरीरम्‌

अचर पुरुषशष्वुः शरीरविरशिष्टजीवपरः प्रथिवी परथिवीदपपाद्षि शिष्टा था गायत्री गायश्याण्यं बह्म सा शरीरं शरीराख्यपादविशिष्टे- स्यर्थः। भूतप्रथिष्यों माषनीसामानाधिकरण्येन निर्दिष्टतया मूतप्रथिवी शाब्दयो ब॑ह्यपन्तव्वेन तदुपस्थापनक्षमत्वादध्यपायन्यायेनाचध शारौरटक्ष- णपाषदाम्तरनिरदैशकस्य शरीरशष्दस्य निष्कषंकशाष्दतवेऽपि सामानाधि- करण्येन निर्दशो युक्तः

कारीरश्य बह्मासक्षत्वं प्राणप्रविष्ठात्वतदनतिवर्स्यत्वाभ्यामुपपादयति-~ . भस्मिन्दीमे पाणाः प्रतिष्ठिता एतदेव नातिशीयन्ते नातिषतंन्त हस्यथंः चतुर्थं पदमाह- यदे तत्पुरुषे शरीरमिदं वाव तय- दिदमस्मिन्नन्तः परुषे हदयम्‌

पुरुषे रारारम्‌ पुरुषशम्दितिशरीरविशिष्टजीव निष्ठशरीराख्यपाद्‌- वचेरष्टं यद्वायञ्यार्यं बह्म तदेव हृद्यं हृद्यशरीरकं हद्यलक्षणपाद- कमित्यर्थः

इद्यस्य बह्याटमशतव्वम्मुपपादया्त- अस्मिन्हीमे पराणाः भरतिष्ठिता एतदेव नातिशीयम्ते ¢.

प्राणशब्देन प्राणापानादय इच्दियाणि वा कथ्यन्ते तेषां हवयसंब-

३४८ रङ्गरामानुजषिराचेतपरकाशिकौपेता- [ग णर०६स० १२]

न्धिनाडीद्रारा हदयप्रतिष्ठितत्वमर एवं तृतीयचतुर्थपादौ प्राणप्रतिष्ठा त्बतवन तिवत्यत्वरूपं विधाद्रयं चोक्तम्‌ ४॥

षाष्विभ्यं निगमयति-

सेषा चतुष्पदा षड़विधा गायनी

नन्वेवं चतुष्पाच्वे बह्मणः परिच्छिन्नस्वं स्यादिति शङ्ूायागुक्तस्य

महिन्नोऽ्वाधिप्रतिषेधिकासवमदाहरति-- तदेतरचाऽ१दहव्ध. तदेपद्रायञ्याख्यं बह्यामिमुखीकृत्यवाऽभ्युक्त मित्यर्थः ५॥ तामेवचं पठति- | तावानस्य मरिमा

पुवाक्तः सर्वाऽप्येतस्य महिमा नियाम्यवर्भः ततो ज्यायाश् पुरुषः

पर्वोक्तमह्िमिपेक्षया पुरुषों अ्याथान्परमात्मा अ्यायांस्ततोऽभिकम- हिमहाष्ीत्यर्थः

पादोऽस्य सर्वां भूतानि।

अश्र सवां मूतानीति कार्यजगवृन्तगंता अचित्संसुष्टाश्चेतना उच्यन्ते ते सर्वै पादः अकामा्रमित्यर्थः पर्वशब्द्ात्परस्य शेः सुपां ुटुगिति लक्षि नलोपे श्पम्‌

तरिपादस्यामतं डिवि

ञि दषाब्दः सम्टिव्यितत्वबहिभतापाङृतस्थानविहोषपरः। भपा- क्रते स्थानवषिरोषेऽस्य परमात्मनोऽग्रतं पादत्रयमित्यर्थः धिपाच्चं प्राकृते मे(ग्धमोगस्थानमांगोपकरणविरशोषेर्वा भूषणान्नादिरूपेण जग-

द्‌न्तर्भतवस्त्वभिमानिभिर्भित्येर्मगवद्नुमवमाच्रपरै्ित्यसिद्धेश्व मुक्तै श्चाऽऽप्मामिवां संभवति

अथ चतु्धपादत्वेनोक्तस्योपास्यतया वक्ष्यमाणस्य ह्यस्य स्तुत्यर्थं हृद्याकङस्य बाद्याकाशामेदेन महस्वं वक्तु बाद्याकाशस्य श्रह्मतुल्षत्वं सामानाभिकरण्येनाऽऽह--

[णप्र०्ख ०६१२ छान्दोग्योपनिषत्‌ ६४९

यद्ेतद्ञेतीद वाव तोऽयं बहरा पुरुषाद - काशो यो वैस बहिषां पुरुषादाकाशः॥७॥ अयं षाव योऽयमन्तः परुष आकाशः स्वकार्यनव्पाप्तत्वामर्तलाचटत्वा दिभिर्बह्यतल्यो बाद्याकाशो थो वततं इत्यर्थः तादुशबाद्याकाङाभिन्नः पुरुषशब्दितशरीरान्तवंतेमान आक्राश्च इत्पर्थः बाह्यान्तराकाशयो्भेदसस्वेऽपि धर्म्येक्याभिप्रायेणा- मेदनिवेश्षः यो पै सोऽन्तः पुरुष आकाशः॥ < अयं वाव योऽयमन्तहंदय आकाशः एवं बह्मपुहयबाद्याकाक् भिन्नः शरीरान्तराकाशो इत्यथः तात्र शकशरीरान्तस्थाकाशाभिन्नो हदयावच्छिन्नाकाश इत्यर्थः एववद्ध- म्यैस्यादिति भविः एवं बह्यतल्यबाद्याकारामिन्चपुरुषान्तगताकाशा- मेदं हृदयाकाशस्योक्ठेताहकश्महिमशाली हदयाकाश इति स्ताति- यो वे सोऽन्तहंदय आकाशः अन्तहदये वर्तमानो आकाकश्लोऽयं ताद्ृक्लमहिमशाटीष्यथः अनया हृदयाकाक्ञस्तुत्या चतु्थपादत्वेनोक्तं हद्यं स्तुतं भवति एवं चतुष्पदपषदिधस्य बरह्मणः प्रप्वान्तमविन परिच्छिन्नतास्थिरत्वक्ञङ्का दपाृत्त्य् पूर्णत्व प्रवतित्गुणकतयोपासनं मोक्षफलं विदधाति--

तदतव्पणम्रवात

पणम परिच्छिन्लत्वमप्रव्तित्वमचलत्वं स्थिरत्वम्‌ `

पु ~^ ®, ®= $ $

णमप्रव्‌तना श्रय ठदभवय पएवर्वेद॥९॥

इति च्छान्दोग्योपनिषृदि तृतीयप्रपाठकस्य द्वादशः खण्डः ॥३२॥

अमन्तस्थिरा भीमक्तश्वयंमेव तदुपासीनो पर्ति मजतीव्वर्थः ।॥ ९॥

इति चछान्दोग्योपनिषतकारिकायां तृतीयप्रपाठकस्य

द्वादशः खण्डः १२

कथ, शवयव्कणि 1

३५० रङ्गरामानुजविरचितप्रकारिकोपेता- [गश्प्र०२स०१३]

अथोक्त बह्मणोपासनाङ्त्वेन ह्वारपोपासनं विधीयते-- तस्य वा एतस्य हदयस्य प्च देवसुषयः! तस्थे्तस्य षतुर्थपाद्खेन निर्दिष्टस्य प्रक्रतस्य हदयस्य देवताथिष्ठान- मृतानि पञ्च दारच्छिद्राणीत्यर्थः 1 योऽस्य प्राद्सुषिः प्राणस्तचक्षः स॒ आदित्यस्तदेतत्तनोऽ्नायमिद्युपासीत तेजस््यन्नादो भवति एवं वेद १॥ प्राणवृत्तिविरोषाप्यायितचक्षुरनुग्राहकादित्यस्य हदयप्राङ्सुषिरद्रार- पाठस्य तेजोऽन्नाययतयापासन उपासकः स्वयमपि तेजस्व्यन्नाषो मवतीत्वथंः तदेतदित्यादित्यस्य तेजोन्नाद्यपेक्षया नपुंसकटिङ्कनि देशः एवमृत्तरत्रापि अथ योऽस्य दक्षिणः हुषिः व्यानस्तच्छो- चर चन्दरमास्तदेतच्छरीश्च यशशवेत्युपासीत श्रीमान्यशस्वी भवति य॒ एवं वेद ॥२॥ अथ योऽस्य प्रत्यङ्सुषिः सोऽपानः सा वाक््ोऽभि स्तदेतद्रह्मवच॑समनायमित्युपासीत नह्यव्चैस्यन्नादो भवति एवं षेद ३॥ अथ योऽस्योदटुघ्ुषिः समानस्तन्मनः पजन्यस्तदेतत्कीतिंश्च व्यृष्टिभ्ेत्युपाक्षीत कीतिंमान्त्युष्ठिमान्भवति एवं पेद ४॥ व्युटिदृहकान्तिः २॥ ३॥४॥ अथ योऽस्योध्वः सुषिः उदानः सवायुः स॒ आकाशस्तदेतदोजश्च महश्वेत्युपाीतौ- जस्वी महस्वान्पवति एवं वेद ५॥ ओजो बरं मह्‌ चं मह आकाशश्च देवता विशेषः

गश्प्र०२सख०१३] छम्डोग्योपनिषत्‌ ३५१

ते वा एते पञ्च बह्मपुरुषाः स्वरगेस्थ छोकंस्य द्वारपाः ठत उक्गणविशिष्टा आदित्यचन्द्रमोथिप्जन्याकाशाख्या वष्यपु- रुषा बह्यसंबन्धिनः परुषाः स्वर्गस्य लोकस्य भगवष्टोकस्य हदयाका- काश्यस्य हारपाटकाः यद्वा भगवह्लोकस्य द्वारपा आतिवाहिकाः सय एतामेवं पथ बह्मपुरुषान्स्वगंस्य लोकस्य द्वारपान्वेदास्य कुंडे वीरो जायते गीरः पुतो जायते विद्यावीयंसंपन्नो जायत इत्यर्थः आनुषङ्धिकं फलमुक्त्वा प्रधानं फलमाह- परतिपयते स्वर्गं टोकं एतानेवं पञ्च बह्मपु- रुषान्स्वरगस्य ोकस्य द्वारपान्वेद भगवह्टोकद्वारपालकोपासनयाऽनिवारितः सन्मगवलोकं प्रतिपद्चत इष्यर्थः & एवं गायनी विद्याप्रकरृतस्य द्संबस्धिनः सकटफलप्रदस्य परस्य बह्मण आभिरूष्यकीत्िमस्वरूपफल विशेषार्थं कोक्षेयञ्योतीङपत्वेनो- पासनाकिधानायाऽन्ह-- अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः प्ष्ठष्वनुत्तमेषुत्तमेषु लोकेषु 'तथाऽक्षरात्संमवतीह विभ्वम्‌ †[ मु० १।१।७ [इत्यन जगदन्तवंति- व्यशिजाते विश्वशब्दप्रयोगाद्िश्वशष्दो व्यिपरः। सर्वशब्वः परिशे- घात्समशतिच्वपरः ततश्चातः परो दिवोऽप्राकृतस्थानविशेषस्योपरि- शटात्समशिव्यष्टिबहिभूतेष्वयुत्तमेषु स्वावाधिकोत्तमरदितेपषृत्तमस्थानविशे- षेषु "तस्य मासा सवंमिदं विमातिः [ मु० २।२१०] इत्यवभासकतया ज्योतिःश्ष्ितः परमात्मा यो दीप्यत इत्यर्थः अच यच्छब्दस्य सवनाम- त्वेन प्रक्रुतपरामरशितया प्रक्रत तिपाद्रह्य पराप्यते इदं वाव तयदिदमस्मिच्नन्तः पुरुषे ज्योतिः तदिव परस्ताहीप्यमानं विपाद्वह्य यदिदसषस्स्मिन्नन्तः परुषे शरीर. स्थान्तर्ज्यातिः इदं वाव कोक्षेयञ्योतिरेव कोक्षेयज्योतिःशरीरक- भवेत्यर्थः

३५२ रङ्कःरामानुजदिरचितप्रकारिकोपेता- [ग श्प्र०ख०११]

अहं वैश्वानरो भूत्वा प्राणिनां देहमाभितः प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्‌ [गी ०१५१४] हति स्मरणात्‌ ततश्च तदात्मकत्वानुसं धानं कर्तव्यमित्यथः ~ [०९ [9 तस्येषा हष्टिथत्रेतदस्मिञ्छरीरे सश्स्परशनोष्णिमानं विजानाति, यरौष्ण्योपटम्मनभिष्यर्थः उपठभ्यमानोष्णस्पर्शस्य जाषठरापिसंब- म्धित्वात्तत्स्पर्शसाक्षात्कार एव तत्साक्षात्कार इत्यर्थः [० तस्यैषा श्रुतिर््रेतत्क्णाव पिगृद्य निनदमिष नदथुखिभेयि ज्वछत उपश्रणाषि यञ्च यडा कण विङ्खलिम्यामपिधाय निनदमिव रथघोषमिव कषभ- कूजितमिव बहिज्वंतोऽ्ेः शब्द्मिव शुणोतीति यत्तदेवज्नाठराभ- भवणम्‌। आन्तरस्य शब्दस्य जाठराथिसंबन्धिलासच्छनब्दभवणमेव तच्छ- वणमित्यथेः। तदेतद्दृष्टं श्रुतं चेत्युपासीत तदेतत्परमात्मङशीरभूतं कोक्षियज्योतिरक्तरीत्या दृषटत्वश्च॒तखाग्या- मृपासीतेव्यर्थः तस्य फलमाइ- चक्षुष्यः श्रुता भवति एवं वेद एवं वेद्‌

इति च्छान्दोग्योपनिषदि तुतीयप्रपाठकस्य चयोदशः खण्डः १३

मणी

चक्चुष्यत्वमाभिद्प्यम्‌ चक्षुषे हितमित्यथं शरीरावयवाद्यदिति यत्‌ श्रतत्वं कौतिमत्वम्‌ द्विरुक्तिर्वियासमाप्त्य्थां उक्तः श्रत्यर्थः सर्वोऽपि ज्योतिरधिकरणे श्रुतपरकाशिकायां स्पष्टः पएतत्खण्डान्तर्मतवास्यवि- घयकमधिकरणयुपन्यस्यते अथ यदतः परो दिवो ज्योतिरिति ज्योतिः- शब्दितं प्रसि(द्धमगन्यादिज्थोतिरेव कौक्षेयज्योरिरेस्याभध्यासस्य मोतिक- ज्योतिष्येबोपपत्तेः दीस ख्पवद्विषयस्वेन नीदूपे परमात्मनि दीतेरसं- भवात्‌ चष्चुष्यत्वश्रुतत्वरूपाल्पफलोपासनोपास्यतवरूपथाक्यदोषश्त-

{9 ०प्र०२स०१३] छान्दोग्योपनिषत्‌ ३५५३

ठिङ्गासुगृही तस्या तिःशुत्या प्रसिद्धमगरन्यादिञ्योतिरेवेहोपदिक्यत इति पूर्वपक्षे प्राप्त उच्यते “्योतिश्चरणा भिधानात्‌ ' [न० सू° १।१।२४] दयुसंबन्धितया निर्दिष्टं निरतिशयदीी पयुक्तं ज्योतिः परमपुरुष एव "पादोऽस्य स्वां भूतानि ` इति मन्त्रे दसंब न्धिनः सवं भूतचरणत्वाभि- धानात्तथेव द्युसंबन्धिन इहापि दयुसंब न्धित्वेन प्रत्यभिज्ञानात्‌ यच्छ- व्द्स्य सर्वनामव्वेन प्रकरुतपरामशित्वस्यैव युक्ततया दयुसंबान्धित्वेन प्रक्र तचिपद्रह्यपरामर्शस्यैव युक्तत्वात्‌ फलार्थतया परमात्मन्येव कोक्षेयक- ज्यो तिःशरीरकत्वानुसंधानस्यो पपत्तेः पव द्विषयदीपतिद्युमयांदृत्वलो- ` काधारत्वादीनामन्तरादित्य विद्यान्यायेन वियह वि शिष्ट एवोपपत्तेः। भास- कत्वप्रवृत्तिनिमित्तकज्योतिःशब्दस्यापि तत्र वृत्तिसं मवाज्ज्योतिःशब्डितः परमपुरुष एव छन्दोभिधानान्चेति चेन्न तथा चतो्पणनिगद्‌ात्तथा हि दर्शनम्‌ ` [ सूु० १।१।२५ ]। पवंत्र गायत्रीं वा इदं सर्वमिति गायञ्याख्यच्छन्दस एव प्रकरतत्वात्तस्येव “पादोऽस्य स्वा भूतानि इति स्ैमूतचरणत्वाभिधानान्न परब्रह्मणः प्रकरतत्वं येन यच्छब्द्श्चुत्या तत्प- रामर्चः स्यादिति चेन्न तत्न गायच्मीराब्दैन च्छन्दः पराश्रर्यते। अपि तु बह्मण एव गायच्रीचेतोर्पणमिह निगम्यते बह्मणि गायन्नीसाहर्या- नुसंधानं फटायोपदिक्यत इत्यथः चतुष्पद्श्च बह्मणश्चतुष्पदया गायञ्या साहश्यसंभवात्‌ तथाऽन्यजापि सादरयाच्छन्दामिधायीं राष्डोऽथान्तरे प्रयुज्यमानो हइयते यथा संवगंवियायामथिघ्ुयंजल- चन्द्रवायुवाक्यक्ुःभोत्रमनःपाणसरूपेषु दशसु दशात्वसस्यासाम्यात्‌ सैषा विराडन्नादिति च्छन्दोवाचिनो विरादूशब्दस्य प्रयोगो हृष्टः मूतादिपाद्व्यपदेक्ो पपत्तेश्चैवम्‌ ` [ब ०सू2 १।१।२६] \ भूतश्रथिवीशरीर- हद्यलक्षणपादचतुष्टयवच्वस्य सेषा चतुष्पदेति प्रतिपादितस्य च्छन्दोष- पायां गायन्यामसंभवाहायचीशब्देन बह्येवाभिधीयते अतो गायन्नी- ङब्दाभिहितं विपाद्रद्यैव ज्योतिर्वाक्येऽपि यच्छब्दश्चुत्या पू्वप्रत्यभि- ज्ञापकन्युसंब धित्व लिङ्गानुगृहीतया प्रतिपाद्यते उपदेदामेदान्नेति चेन्नो मयस्मिन्नप्य विरोधात्‌ ` [ ज० ०१ १। २७ ]। परवेवाक्ये जिपादस्वामृतं दिवीति दिबोऽधिकरणवत्वेन निदंशाज्ज्योतिवक्ये दिवः धर इत्यवथिवेन निर्दशान्न प्रत्यभिज्ञासेमव इति चेन्न वृक्षा वतंमाने

२५४ रङ्रामानुनविरचितप्रकाशिकोपेता- [रश्प्र०स०१४]

दयेने वृक्षाग्राच्छर्येनों वृक्षाय श्येन इति पञ्चमीसपतम्योः प्रयोगदुर्लनव- दिदाप्युपपत्तेरिंति भाव इति स्थितम्‌ प्रकृतमनुसरामः

इति च्छान्दोग्योपनिपत्परकाशिक्रायां तुतीयप्रपाठकषस्य जयोदृशः खण्डः ११

शाण्डिल्यविद्या प्रस्त॒यते- सवं खल्विदं बह्म तजनलानिति शान्त उपाप्तीत

जायते इति जं लीयत इति ठे अलङ्ष्षौ उप्रत्ययाम्हौ अनिति जीवतीत्यन्‌ किबन्तो विजन्तो वाऽयं शाब्दः तस्य जान्‌, तन्लान्‌ इतिर्हवर्थः सर्वशब्दः सर्वशषरीरकपरः इव्मित्येतद्रह्मणः सर्व॑स्य वा विशेषणम्‌ अतश्च तजनत्वात्तह्टत्वाच्तव्‌नवात्सवत्मिक्रं बद्येति शान्तः सघुपासंतेत्वर्थः ! अचर तजत्वत षवे स्थूल चिद विच्छरीरक बह्यगते उपा- दानोपादंयमावस्याभिन्ननिष्ठत्वात्तदसुखूपे तश्चियाम्यत्वं तु बह्मगतं बह्मणस्तद्संभवात्‌ अपि तु विद्चिन्मा्रगतमिति द्रष्टव्यम्‌ भगवता माध्यङ्कता सर्धं खल्विदं बह्म तजलानिति शान्त उपासीतेति सर्वोत्पत्तिस्थितिप्रटयकारणत्वेन सवैस्याऽऽत्मतयाऽनुपवेराङ्तजीषयपितु- स्वेन सवल्मिकं बह्मोपासंतेःयुपासनं विधायेति भाषितम्‌ व्यासा- यश्च बह्यात्थकस्वं सवस्य शाख्राद्व गम्य

सवं भूतार्मके तात जगन्नाथे जगन्मये परमात्मनि गोविन्द्‌ मित्रामि्रक्था कुषः इस्युक्तरीत्या रागद्रेषादिरिहितः सन्वक्ष्यमाणगुणकं बह्मोपासीतेत्यर्थं इत्युक्तम्‌ वक्ष्यमाणशगुणक वह्येति वदतां व्यासार्यणामयमाश्यः- सर्वं खल्विति वाक्योक्त स्राव्यं तु नोपास्यगुणः उत्पत्तिशिष्टसा्थ- त्म्यगुणावरुद्ध मनोमयत्वादिवक्ष्यमाण गुणविधानानुपपत्तिप्रसङ्घात्‌ चोपासनोत्पत्तिवाक्यश्च॒तस्य सार्वात्म्यस्याविवक्षा कथमभ्युपगम्यत इति वाच्यम्‌ सवं खख्षिदुं बह्म तज्नला नित्यन्तस्य वाक्यस्य खलुशब्दङ्कतेन भरिद्धवनिदृशोनेक वाक्यत्वस्य निवारितत्वात्‌ द्युपा्ीत खल्विति वचन्यक्तियटते अतः सार्बासम्यस्योपासनोत्पत्तिवाक्यश्रतत्वामावेन रान्तः - उपास्तीतेति वाक्य उपास्याकाङ्क्षायां पवंवाक्यप्रतिपन्नस्य `

[ख०प्र०ख०१४] छान्दोग्योपनिषत्‌ | ३५५

बह्यरूपधर्मिमा्रस्वैवोपास्यतयाऽन्वयो तु सा्वांत्म्यविशिष्टस्थ ततश्योत्पत्तिशिष्टसावस्म्यानवरोधान्च बक्ष्वमाणमनोमयच्वादिगुणानन्व- यङाङ्का 1 सर्वात्मकं बह्योपासीतेति तद थानेदंशकमभाष्येऽपे सवात्मकत्वं नोपास्यगुणतया निदिषम्‌ अपि तूषास्यबह्मणः स्वखूपकथनमाच्रपर- मिति तञ्च सर्वमपि तैः कण्ठत एव वणितं च। ननु बह्यात्मकस्वं सर्वस्य ज्ाखादवगम्य रागद्रेषादि्रिहितः सन्वक्ष्यमाणगुणकं बह्योपासीते- त्प्थं इति व्यासर्विरेवोक्तत्वात्तदेकवाक्यत्वसंभवे तज्लानितीत्यन्तस्य थग्वाक्यकत्पनायोगात्‌ सार्वास्म्यस्योत्पत्तिवाक्य विहितस्वेऽपि मनो- मयत्वादीनामुव्पत्तिशिष्टगुणाविरोधिनामन्वये दो षाभावाचच वाक्यमेद्क- ल्पनं वा दाण्डिल्यविद्यायां सार्बत्म्यस्यानुपाश्यत्वकल्पनं चा व्यर्थमिति चेन्न उपासीतेस्यन्तेन बाद्यैकवाक्षयस्वाभ्युपगमेऽपि प्रकारान्तरेण वाक्यैकवाक्यत्निराक्रणे दोषामाबात्‌। शान्तिहेतुतयाऽन्वितस्य सार्व. त्म्यस्योपास्यगणस्वे मानाभावादिति व्यासार्थाभिप्रायात्‌ ! नन बह्मणः सर्वात्मकत्वाद्यय् क्षविच्छियमाणस्यापि द्वेषादैरात्मद्वेषपयंवसन्नत्वेनाय- ्तत्वाच्छान्तः सश्चुपास्रीतेव्युक्त बह्यापासौतेति कथमवगभ्यते सर्वं खल्विदं बह्येव्यस्य शामबिध्यथवाद्मूतस्योपास्यसमर्पकत्वाभावादिति चेत्सत्यम्‌ रामविध्यर्थतया निर्दि्टस्या पे वह्मण उपास्याक्षाङ्क्षापूरक- त्वस्यापिं संभवादन्यार्थतयाऽपि स्ववाक्यनिर्दिष्ठं बह्म विदह्ायोापास्यान्त- रकल्पनस्यानुषितत्वात, मूलतः शाखां परिवास्योपवेषं करोतीत्यत्र मूटत इत्यस्य शाखापरिवासनेऽपादानतयाऽन्वितस्याप्याकाद्कक्षावहोनो- पवेषं करो तीत्यनेनाप्यन्वयाभ्युपगमादिति द्रष्टव्यम्‌

विहितमुपासनं स्तोति-

अथ खकु कतुमयः पुरुषो यथाकतुरस्मि- छोके पुरुषो भवति तथेतः परेत्य भवति

ˆ ते यथा यथोपासते तथेव भवति ` इति श्त्यन्तरादिहि ठोके पुरुषो यथाक्रतुयंथोपासनस्तथेवेतः रेत्यामुभ्मिद्टीके भवति ततो हेतोः परुषः कतुमयः कतुप्रधान उपासनप्रधान इत्यर्थः 1 ततश्चोपासनस्यैव हितत. मत्वास्सषंथाऽनुष्ठेव मित्यर्थः |

एवं विहितं बह्मोपासनं मनोमयत्वादिगुणान्तरविधानायानुवदति- `

३५६ रङ्गरामातुन विराचितप्रकाशिकोपेता- [सिश०्धर०३सख९१४]

# [४ स॒ कतुं कुवीत उपासकः क्रतुं बह्यण उपासनं कुर्वातित्यथंः गुणानेवाऽऽह-

मनोमयः प्राणशरीरो भारूपः सत्यसंकल्प आकाशास्मा

[किक

मनोमयः परिञ्युद्धमनोमाचय्राह्यो विवेकादिसाधनसप्तकानुगृहीत- परमात्मोपासननिर्मटीक्रतमनोमाचयाद्य इव्यर्थः प्राणक्रीरः जगति सवेषां प्राणानां धारकः प्राणां यस्य शरीरमाधयं विधेयं शेषभूतं चस प्राणश्ञरीरः आधेयत्वविधेयत्वरोषत्वानामेव शरीररब्दप्वृत्तिनिमि- तत्वात्‌ मारूपो मास्वररूपः आदित्यवर्णं तमसः परस्तात्‌ ` [ श्वे० ३।८ | (परयते रुक्मवर्णम्‌" [ यु ०२।१।२ ] इत्यादिवाक्यपतिपन्नाप्राक्- तस्यासाधारणनिरतिशयकल्याणगुणगणनिरतिरयदीियुक्तवियहशा- लीत्य्थः सत्यसंकत्पोऽपरतिहतसंकल्पः आकारशात्माऽऽकाशावत्सुक्ष्म- ` स्वच्छस्वरूपः सकलेतरकारणमूतान्याकरताकाशस्याऽऽत्मभूत इत्याका- दात्मा स्वयं प्रकाशतेऽन्यांश्च प्रकाक्षयती ति वाऽऽकाज्ञात्मा

सपकमा | कियत इति क्म सर्व जगद्यस्य कर्मासौ सर्व॑कमां स्वांवा किया यस्याऽऽराघनयसौ सर्वकमा

सर्वकामः काम्यन्त इति कामाः मोग्यमोगोपकरणादयस्ते परिद्यद्धास्तस्थ सस्ता त्यथः 9 गर सवमृन्धः सवरसः | अञग्दमस्पशं मित्यादिना पाक्रृतगन्धरसादिनिषेधासखाङ्रतस्वासाधा- रणा नेरवदयया निरतिकशयाः कल्याणः स्वभोग्यभताः सर्वविधा गन्ध. रसस्तस्य सन्तीत्यथः £ पवार्मद्म्यात्तः

उक्तं सर्वमिदं कल्याणगुणजातमभ्यात्तः स्वीकृतवान्‌ मुक्ता बाह्मणा इतिवत्कतंरि क्तमत्ययोऽशंजा्यजन्तो षा

[डाश्प्र०६ख०१४] छन्दोग्यापमिषत्‌ ३५.

अवाकी | वाक उक्तिः साऽस्य नास्तीत्यवाकी कुत इत्यत्राऽऽह- अनादरः २॥ अवाप्तसमस्तकामतेनाऽऽदतंव्यामावादाद्ररहितः अत एषावाद्धी परिपूर्णैश्व्यत्वाद्रह्यादिस्तम्बपयंन्तं निखिटं जगत्तृणीकरत्य जोषमास्तीन इत्यथः २॥ एष म॒ आत्माऽन्तहेदयेऽणीयान्वीहेर्वा यवाह सषेपाद्ा श्यामाकाद्वा श्यामाकतण्डुलाद्रा मदीये हदये बीद्याद्यपेक्षयाऽणुत्वेनाल्पत्वेनैष परमातमोपासनार्थमष- स्थित इव्यथः तथाऽनुसं धानं कतेव्यमिति भावः अन्तहृदयेंऽवस्थितस्योपास्यमानस्य प्राप्याकारमनुसधेयं निर्दिशति- एष आल्माऽन्तहदये ज्यायान्पृथिव्या ज्यायान- न्तरिक्षाज्ज्यायान्दिवां ज्यायानेभ्यो टोके१यः॥३॥ अन्तहृद्ये विद्यमानोऽपि स्वरूपतो निरतिरायपरिमाण इत्यर्थ; ९॥ सवकमा सवकामः सर्वगन्धः सर्व- रसः सवार्मदमीयात्ावाक्यनादरः उक्तोऽथंः। एवमूतं परं बह्म परमकारुण्येनास्मदु जिजीव यिषमाऽस्मद् धदये संनिहितमित्यनुसंधातव्यमित्याह- ९५ आलस्माऽन्तर्हृदय एतद्रू

यथापासरनमादुज्ञ परमात्मानमस्माच्छरीराव्समत्थाय " परं ज्योति रुपसपद्य स्वेन खूपेणाभिनिष्पयतेः इत्युक्तरीत्या देश विशेषविरिषठं पराप्तास्मीति निश्वयरूपमनुसंधानं कर्तव्यमित्याह-

के

एतार्यतः प्रत्सा्चेस्तभावतास्माति। अनरेतीत्यस्य क्रतुं कर्वतित्यनेनान्वयः। मनोमयः प्राणश्रीर इत्यार-

(क

भ्यतमितः मेत्याभिसंमवितास्मीव्येतत्परथन्तोऽतुसंधानपकारः \ अन्न चेति-

३५८ रङ्रामानुमविरचिततप्रकारिकोपेता- [गश्र०स०१४]

शब्निर्दि्टो मनोमयत्वादिगुणगतः कमविशेष एक एव विधीयते।मनो- मयत्वाद्युपास्यगुणानां त्वाक्षेपतो विधानं प्रष्ठगतसर्वताविधानादिव प्टा- नाम्‌ ततश्च पराप्तानुवादेन मनोमयत्वा्यनेकगुणविधाने वाक्यमेद्‌ इति शङ्का प्रत्युक्ता ! यद्वा विधेयानां बहुत्वेऽपि क्रमरूपविधेयतावच्छेदकै- क्यान्न वाद्यभेदः यद्ये प्रजापतये चेति वाक्ये देवतात्वशूप- विधेयतावच्छेदकैक्येन वाक्यभेदस्य तान्निकैः परिहृतत्वात्‌ केचिन प्राप्तोपासनानुषादेनामभ्युदयेिवाक्यवत्पयोगविधित्वसंमवान्न वाक्यमेद्‌ इति वदन्ति

एवं विधप्राप्यप्राधिनिश्वयोयेतस्योपासकस्य प्राप्तो संरायोऽस्ती- त्युपसंहरति-

यस्य स्यादद्धा विचिकित््ाऽस्ति।

अचरे तिशब्दो ऽध्याहर्तव्यः अभिसंभवितास्मीतीतिकब्दस्य कमवाच- कस्यैव काकाक्षिन्यायेन वाऽन्वयः उक्तप्रकरिण यस्योपासकस्यद्धा निश्वयो<स्ति तस्य प्राप्तौ संशयो नास्ति)

उक्तार्थस्य रद्धेयत्सिद्धो वक्तुरा्िं दरयति- इति स्माऽऽह शाण्डिल्यः शाण्डिल्यः

इति च्छान्दोग्योपनिषदि तृतीयप्रपाटकस्य चतुद्शः खण्डः १४

दिरक्तिर्विद्यासमप्त्यर्थां अयमथः सर्वोऽपि माष्यश्रुतप्रकाशिकयोः स्पष्टः एतत्वण्डान्तर्गतवाक्य षिषयकमधिकरणं टिख्यते। इयं विदा समन्वयाध्याये द्वितीयपादे चिन्तिता तच हि सर्वं खल्विदं बह्मेत्यतच्न बह्म- हाब्डेन प्रत्यगात्मैव निर्दहयते तस्यैव सर्वपदसामानाधिकरण्यनिर्देशो- पपत्तेः सवशब्दनिर्दिषटं हि बह्मा दिस्वभ्वपर्यन्तं करसं जगत्‌ बह्यादि- स्तम्बपयन्तभावश्च प्रत्यगात्मन एवाना्यविद्यामूठकर्मविरोषो पाधिक उपपद्यते \ परमात्मनो निरस्तसमस्तावद्यस्य समस्तहेयाकारसर्वभावो नोपपद्यते प्रत्यगात्मन्यपि बह्यशब्दः चित्क चित्पयुज्यत इदं बह्याऽऽ- यातीत्यादो अत एव परमात्मा परं बह्येति परमेश्वरस्य कचित्स- विशेषणो निदः प्रस्यगात्मनश्च निगुक्तोपापेर्ब॑ह्मत्वं -विद्यते (स

[ड ण्प्र०३ख०१४] छान्दोग्योपनिषत्‌ ३५९.

चाऽऽनन्त्याय कल्पते ` [श्वे ०५।९] इति श्तेः अविदुषस्तस्यैव कर्मनि- मितत्वाज्जगजन्मस्थितिख्यानां तज्जलानिति दहेतुमिर्दैशोऽप्युपपद्यते अतो जीव एवात संदे प्रतिपाद्यत इति पूर्वपक्ष उच्यते " सर्वत्र परिः द्धोपदेशात्‌ ' [ ब० सू० १।२।१ ] | सर्वस्मिञ्गति सर्व॑ खल्विदं बह्येति तदात्मतया विधीयमानं परं बह्व कुतः प्रसिद्धोपदेशात्‌ 1 तज्त्वतह्वत्वादिना सर्वं खल्विदं बह्येति प्रसिद्धषदुपदेश्षात्‌ यस्माज- गजनन्मस्थितिलया वेदान्तेषु प्रसिद्धास्तदेवाच बद्येति प्रतीयते वेदान्त- प्रसिद्धत्वं परबह्मण एव यतो वा इमानि भूतानि जायन्ते ' [ तै० ३।१ ] इत्यादिविदान्तेषु परब्ह्मण एव प्रसिद्धेः तस्य बह्यादिस्तम्ब- मवेऽपि प्रकारमूतक्षरीरगता्नां दोषाणां प्रकारिण्यात्मन्यसंस्पशांन्नि- रस्तसमस्तावद्यत्वस्य नानुपपत्तिः जीवानां परतिशरीरं भिन्नाना- मन्योन्यतादास्म्यासंमवेन सर्बात्मकत्वस्यासमावितत्वात्सवस्मकत्वमसं- भावितमेव अतः स्वंजगत्कारणत्वप्रयुक्तसवांत्मकत्वस्य परब्रह्मण्येव सं मवात्परमेव बह्यह वाक्ये प्रतिपाद्यते ˆ विवक्षितगुणोपपत्तेश्च ` [ब० सू० १।२।३] विवक्षितानां मनोमयत्वसत्यसंकल्पत्वादिगुणानां परमा- त्मन्येवोपपत्तेश्च विवक्षितत्वं तात्पर्यविषयत्वं मनोमयतवादीनां यथाक्रतुरास्मिठीके पुरुषो भवतीति वाक्येन मनोमयत्वादिशुणको- पासनेन तद्ुणक बह्यप्राप्ेः फलस्वावेदनेन फटरूपतात्पर्यलिङ्गस- दाबान्मनोमयलादीनां तात्पर्याक्षिषयत्वलक्षणं विवस्ितव्वमवसी- यते ^ अनुपपत्तेस्तु शारीरः ` [ ब० सू० १।२।२३] विष क्षितानां गुणानां शारीरेऽनुपपन्नत्वान्न शारीरपरियहकशङ्ा कार्य. त्यथंः (कर्मकतंव्यपदेशाचः [ ब० सू० १।२।४ ] एवमितः प्रेत्या भिसंभवितास्मीति प्राप्यतया परं बह्य व्यपदिश्यते पाप्ततया जीवः अतः पराप्ता जीवोपासकः प्राप्यं परं बह्मोपास्यमिति | ' शब्दविशे- घात्‌ ` [ बण० स्ू० १। २।५। ] एष आसमाऽन्तहैदय इति शारीरः षष्ठया निर्दिष्ट उपास्यस्तु प्रथमया अतो नोपासकस्य जीवस्यैवोपा- स्यत्वम्‌ स्मृतेश्च ` [ बण सू०१।२।६]

स्वस्य चाहं हदि संनिविष्टो मत्तः स्प तिकज्ञानमपोहनं [ गी० १५।५ | |

हि इत्युपास्यं हृदयगतमुपासकाद्धिन्च परमात्मानं दर्शंयति ' अभं- काक स्त्वात्तद्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं दयोमवच' [ ब० सू०

३६० रङ्गरामानुजविरवितप्रकाशिकोपेता- [ग०्र०६ख० 4]

१।२। ७] अल्पायतनत्वमभंकौकस्त्वं तद्यपदेशोऽल्पत्वव्यपदेशः एष आत्पाऽन्तहद्‌य इत्यणीयासषे हृदयायतने स्थितत्वादणीयान्नी - हेवा यवाद्रेत्याद्नि स्वरूपेणाणी यस्त्वव्यपदेशाच्च नायं परमात्माऽपि तु जीव एव परमात्मनोऽल्पायतनत्वाट्पत्वयोरसंभवादिति चेन एवं निचाय्यत्वादृल्पायतनवत्वाल्पत्वाभ्यां तस्येवोपास्यत्वसंभवात्‌ व्योमव- छेदं बह्म व्यपद्यत ज्यायान्प्रथिव्या इत्यादिना अतश्च ज्यायस्त्व उपाध्यभ्रवणाज्ज्यायस्त्वं स्वाभाविकम्‌ अणीथस्त उपाधिश्रवणाद्‌- णाचस्त्वमोपाधिकामित्यवसीयते ' संभोगप्रा्सिरिति चेन्न वैशेष्यात्‌ { ब० सू० १।२।८ | परबह्मणः शारीरान्तर्वतित्वे तनिमित्तखदुः- खोपभोगप्रसक्तिजीववत्स्यादिति चेन्न तयोरपहतपाष्पत्वानपहतपाप्म- त्वकरतविशेषसदद्धावान्न जीववद्धोगपरसक्तिरिति स्थितम्‌ प्रङेतमनुस- रामः ४॥

इति चछान्दोग्योपनिषत्मकारिकायां त॒तीयप्रपाठकस्य चतुदंशः खण्डः १४

पुत्रदी घायुष्यफलठक व्रैलोक्यात्मककोशविज्ञानमारमभ्यते- अन्तरिक्षोदरः कोशो भरमिवुध्नो जीर्यति अन्तारेक्षमुद्रं यस्य॒ तथोक्तः मध्यवर्तित्वादन्तरिश्चस्योदरत्वम्‌

फोडश इव कोशः काोरासादहरयात्‌ भूमिबुंघ्रो मूलं यस्य भूमिबश्चः। जीयंति विनश्यति चिरकालावस्थायित्वादिति भावः

द्या द्यस्य सक्यः। सक्तयः कोणा इत्यथः

योरस्योत्तरं बिलम्‌ स्पष्टाऽथः

स॒ एष कोशो वघ्ुधानः कमफलाख्यं वसु धीयतेऽस्मिन्निति व्धानः तस्मिन्विश्वमिद्‌* भतम्‌

कर्मक तृफलात्मकं परिदृश्यमानं कृस्स्नमस्मिन्कोशे भितम्‌ १.

[ख °प्र* ३०१९] छाम्दोग्योपमिषत्‌ ९६१

तस्य पराची दिग्नुहूनांम सहमाना नाम दक्षिणा राज्ञी नाम भ्रतीची सुभृता नामोदीची स्पष्टो ऽथः तासां बायुैत्सः यायां दिक्पदतत्वाहुस्ससम्‌ एतमेवं वायुं दिशां वत्सं वेदन पुत्ररोदं रोदिति दिग्वत्सत्वेन वायूपासकः पुचनारानिमित्तं रोदनं करोति पाकं पथ्वतीतिवदयं गिदंशः रोदमिति ` णमुटन्तो वा सोऽहमेतमेवं वायं दिशां वत्सं वेद मा पुत्ररोदर रुदम्‌ २॥

एतदुपदे्टाऽहमेवेतदुपासनमनुष्ठाय पुचरोदनामावं फलं प्राप्तवान- स्मीत्यथः

अथ कोश विज्ञानाङ्कभूतान्प्रपद्नमन्नानाह- अरिष्टं कोशं परपदयेऽमुनाऽमुनाऽमुना आरेष्टमविनाशं कोहं परपदे अमुनाऽमुनाऽमुनेति चिः प्रस्य नाम गह्णाति अमुना पेण हेतुनाऽरिष्ठं कोज्ञं प्रपद्य इत्यर्थं; पएवमरत्तर- चप प्राणं प्रपयेऽमुनाऽमुनाऽमुना भः प्रषयेऽ- मुनाऽमुनाऽमुना भुवः भपयेऽमुनाऽमुन।<- मुना स्वः पपयेऽमुनाऽमृनाऽम्‌ना स्वाक्'मन्व्रान्स्वयमव व्याचष्ट यदवोचं भराणं प्रप इति भाणो वा इद्४

सर्वं भरतं यदिदं किंच तमेव तत्रापत्सि ¢

साऽहं प्राणं प्रपद्य इति यद्चनमवोचं तेन वचनेन प्राणात्मकं सर्वं जगत्ापस्सि प्रपन्नोऽमवमित्यथंः ४॥ ५६

३६२ रङ्करामादजविरवितपरकाशिकोपेता- [ग °प्र०३ल ०१६]

अथ यदयोचं भरः प्रप्य इति पृथिवीं प्रपयेऽन्त- रिक्षं भ्रपये दिवं प्रपय इत्येव तदवोचम्‌

[ --ेभ

भः प्रपद्य इत्यस्य जहलाकनपद्य इत्यथः ~॥

अथ यदवोचं भुवः प्रषय इत्यर्थं भरपये वायु

प्रपय आदित्यं प्रपय इत्येव तदवोचम्‌ अथ यदवोच स्वः भपय इत्य॒कग्बेदे प्रपये यनु- वेदं प्रपये सामवेदं प्रपय इत्येव तदवोचं तदमरोचम्‌ \

इति च्छान्दोग्योपनिषदि तृतीयप्रपाठकस्य पञ्चदशः खण्डः १५

मयरः पासकडककरयय्यदटाः

द्विरुक्तेर्वदयास्माप्त्यथा

इति च्छादोग्योपनिषतकाशिकायां तुतीयप्रपाठकस्य पञ्चदशः खण्डः १५

दीर्घायुष्फलकपुरुष विया प्रस्तृयते- पुरुषो वाव यज्ञस्तस्य यानि चतु- विश्शतिवषांणिं तत्मातःसवनम्‌ षोडशोत्तरवर्षशषतमिते पुरुषायुष आद्यानि चतुर्विंशतिवषांणि प्रातःसवनम्‌ तच हेतुमाह- चतुर्विश्शत्यक्षरा गायत्री गायत्रं भरातःसवनम्‌ प्रातःसवनस्य गायच्रीछन्दस्कत्वाद्रायच्ीछन्दसश्चतुरविशत्यक्चरात्मक- त्वाञ्चतुर्धिंशतिवर्षे भातःसवनत्वाध्यासो युज्यत इति भावः तदस्य वसवोऽन्वायत्ताः

अस्योपासक स्य तत्मातःसवनं वसवः स्वामित्वेनानुगताः प्रसिद्‌ध- यज्ञे प्रातःसवनस्य दपुस्वामिकत्वादिति भावः

[शा०्प्र*२स०१६] छम्दोग्योपनिषत्‌ ६२ परसिद्धान्वसून्व्यावतयति-- प्रणा वाव वरक्षवः वावश्ब्दोऽवधारणे प्राणानां वसत्वे युक्तिमाह- एते हीद« सवं वासयन्ति दारीराणामहोथिल्यलक्षणवासस्य प्राणाधीनत्वादिति मावः १॥ तं चेदेतस्मिन्वयसि किंचिदुपतपेत्‌ तं पुरुषविद्यानिष्ठमेत स्मिन्वयसि चतुर्विरातिवर्षासके . वयसि रकिंचि- द्रोगादिकं बाधेत चेदित्यर्थः तरयास्राणा वसव इद्‌ मे प्रातःसवनं माध्यं दिन £ सवनमनुसंतनुतेति माऽहं प्राणानां वसूनां मध्ये यज्ञो विोप्सीयेति तदेमं मच््ं उपासको ब्रूयात्‌ हे प्राणा वसवो यज्ञखूपस्य ममा- शुना प्रातःसवन प्रवतते इदं प्रवतंमानं प्रातःसवनं माध्यंदिनिसवने- नावेच्छन्न छुरुत प्रातःसवनेश्ञानां प्राणानां वसूनां मध्ये यज्ञोऽहं मा विोप्सीय हुतो मा मवम्‌ छाम्द्सो माङि लुङमावः \ माशब्दो वा उद्व तत एत्यगदय भवति ।॥ २॥

तत उपतापादुदेस्युद्रच्छति अगदो मवस्यरोगो मवति पएवमु- त्तरत्ापि २॥

अथ यानि चतुश्वत्वारिश्शद्षाणि तम्माध्यंदिन्‌र सवनं चतुश्वत्वारिश्शदक्षरा किष्टप्वेष्ठभं माध्यं दिन सवनं तदस्य सुदा अन्वायत्ताः भाण वावरुढा एते हीद९ सर्व रोदयन्ति ३॥ तं चेदेतस्मिन्वयाभे किंचिदुपतपेत्स ब्रूया- ` साणा र्दा ददंमे माध्यंदिनिर सवनं |

२६४ रद्ःरामानुजबिरवितप्ररसाशिकोपेता- [ग °प्र*६फ० ११]

तृतीयसवनमनुसंतनुतेति माऽहं प्राणा- नार रुदाणां मध्ये यज्ञो विरोप्सीये- ्युद्धैव तत एत्यगदो भवति ४॥ अथ यान्यष्टाचवारिश्शद्षशणणि ततुतीयसवन- मछाचवारिश्शदक्षरा जगती जागतं तृतीय- सवनं तदस्याऽऽदित्ण अन्वायत्ताः प्राणा वावाऽऽदित्या एते दीद स्॒वमाददते तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रयासाणा आदित्यां इदं मे तृतीयसवनमायुरनुरेतनुतेति तृतीयसवनात्मकमायुरासमाप्त्यविच्छिन्नं क्रुरुतेव्य्थः माऽहं भराणानामादित्यानां मध्ये यज्ञो विरोप्सीये- ्ुद्धेव तत॒ एत्यगदो हैव भवति & स्पष्टोऽर्थः & एतद्ध स्स वे तद्िद्ानाह महिदास एेतरेयः किं एतदुपतपसि योऽहमनेन परष्यामीति रो गस स्वं येमां कं कस्मापतपसि यऽ त्वलकुतेनोपतापेन प्रष्याम मररष्याम्यतस्तव अरषा तात पतत्युरूषावन्ञानस्वशूप

विद्रानितरपुच्र तरेणे महिदासो नाणाऽऽह स्मेत्य्थः श्ुभ्राद्त्वादित- रराब्दादपत्याथं ठक्‌

षोडशं षरषशतमजीवत्‌

महिदासः षोडङ षोडशाधिकं वर्षशतमजीवदित्यर्थः। 'तद्स्मिन्न- धिकमिति वशान्ताङ्ः ` इति षोडशशब्दाङप्रत्ययः ! अतो विद्यायां

®)

फट प्रापकत्वनिश्वयवतोऽवद्यं फलटलप्राक्िमवती ति माषः अग्योऽप्यववित्षोडशं वषशतं जीवतीत्याह- `

[खा०प्र०३स्न०१०] छान्दोग्योपनिषत्‌ . २६५

प्रह षोडशं वर्षशतं जीवतिय एवं बदेद।॥७॥ दति च्छान्दोग्योपनिषदि तृतीयप्रपाठकस्य षोडशः खण्डः १६

[मी

स्पश्वीऽर्थः

इति च्छान्दोग्यो पनिषस्मकाशिकायां त्रतीयपपाठकस्य षोडशः खण्डः १६

[र रे

तथा पुरुषस्य यक्ञसादररयमेव निरूपय ति- स॒ यदशिशिषति यतििपास्ति यन्न रमते ता अस्य दीक्षाः ॥१॥

अङहानायापिपासारत्यमावानां द्ःखात्मकतवेन द्ीक्षात्वं कल्प्यमि- त्यथः

अथ यदश्चाति यतिवति यदुमते तदुपसदैरेति अशनपानरतीनां पयोवतादियुक्तोपसद्र्सुखरूपत्वा दुपसट्रपत्वम्‌ उपसद्धिः साम्यमेतीत्यर्थ;॥ २॥ अथ यद्धसति यनक्षति यन्मेथुनं चराति स्तुतशरेरेव तदेति हासादीनां राब्दवच्वसाम्यात्स्ततरखेः साम्यमेतीत्यर्थः॥ ९३५ अजथ यत्तपा डनमाजवमाहश्सा सत्य वचनामातं ता अस्य दाक्षणाः॥ धमंपुष्टिकरत्वसाम्यादिति भावः॥ ४॥

तस्मादाहुः सोष्यत्यसोष्टेति पुनरुखादनमेवास्य

यतः पुरुषस्थव यज्ञखूपत्वमत' एव यथा यज्ञ॒ कारष्यमाणे पुरुषं देवदत्तः सोमं सोष्यतीति प्रयुते तथा पुरुषस्योत्पाद्नानन्तरमसोष्ट साम यज्ञदत्त दातेषदसोष्ट माता पुरुषमित्युत्पत्तेः पश्चाखयुखते ततः

२३६६ रक्करामाभज विरवितप्रकाशिकोपेता- [श ०प्र०३स ०१७]

पुरुषस्य चोप्पादनमेव सोष्यत्यसो्टेतिराष्दसंवन्धित्वसामान्याद्यज्ञाचुष्टा- नटक्षणयत्यादन मित्यथः तन्मरणमेवावभ्रथः ५॥ समापिष्वसाम्यादिति मावः ५॥ तद्धैतदधोर (~ = = घोर आङ्गिरसः छृष्णाय देवकीपुत्रायोक्त्वोवाच घोरनामाऽङ्किरोगोचस्तदेतव्पुरुषयज्ञदृशंन देवकीपुत्राय करष्णाय इतिराब्ोऽध्याहर्तष्यः तच्छेषमूतं तत्पीत्यथमित्युक्तवेत्यनुसंधाया- वाचानुठितवानित्यथंः ववेलंक्षणयाऽनुष्ठानाथंत्वम्‌ अपिपास्त एव स॒ बभूव

स॒ घोरनामा मगवच्छेषत्वानुसंधानपूर्वकपुरुषयज्ञोपासनानुष्टानेन बह्मविद्यां प्राप्यापिपासो मुक्तो बभूवेत्यर्थः ततश्च षोडराधिकवषं- शातजीवनफटकस्यापि पुरुषयन्ञदशंनस्य मगवच्छेषत्वानुसंधानपवंकम- नुितस्य बह्यविद्यो पयो गित्वमप्यस्तीति भावः

षमूवेत्यस्य स॒ मवतीत्यर्थः सोऽन्तवेलायामित्यज् इव्यश्य इस्यथंः ततश्च योऽन्तवेछायामेतश्चयं प्रतिपद्येत सोऽपिपासो मवतीष्यु- वाचेल्युत्तरचान्वयः |

४. (4 साञन्तवेलायामतच्रय प्रातपयत

स॒ मगवच्छेषत्वानुसधानपूर्वकपुरुषविधासापेतविरायुष्ानुगृहीत- बह्मविद्यानिष्ठः पुरुषः

अकषितमस्यध्युतमसि प्राणसश्शेतमस्तीति

मरणकाल एतन्मन््रयं जपेदिष्यथैः अश्षितमसि क्षयद्ून्यमसि अच्युतमसि स्वरूपस्वमावप्रच्युतिशुन्यमसि पाणसंहितमसि जगवा- णयितृतवे सति घुक्ष्मतत्वमसीति बह्मसंबोधनम्‌ रशो तनुकरण इति हि धातुः

तरेते दवे कचो भवतः तत्र परबरह्मषिषय एतावरड्न्नी मवतः आदिसत्नस्य रेतसः

तयोक्रचोरयमाघ्यो मन्वः प्रतीकेन गृहीतः दिसखल्नस्य रेतसो ज्योतिष्पश्यन्त वासरम्‌ ! परो यदिध्यते दिवा ।' इति प्रलस्य पुरात-

[जअ०प्र०ख १७ छान्दोग्योपनिषत्‌ ६६५

नस्य रेतसो जगद्वीजभूतस्याव्यक्तस्याऽऽदिभूतं संसारसंतमसमिवारक- तया ज्योतिःशब्डितं परं बह्य सदा पश्यन्ति सूरयः ` इत्युक्तरीत्या नित्यसूरयो वासरं निस्यप्रकाशरूपं सर्वकाटै पश्यन्ती व्यर्थः यज्ज्योतिः ˆ अथ यदतः परो दिवा ज्योति्कीव्यति ` इत्युक्तरीत्या मगषहोके परत्वेन दभ्यते निरतिशयदुी सियु क्त वियहयुक्त मित्यर्थः

उद्यं तमसस्परि ज्यातिः पश्यन्त उत्तरश स्वः पश्यन्त उत्तरं देवं देवा सूर्यमगन्म ज्योतिरुत्तममिति ज्योतिरुत्तममिति

इति च्छान्दोग्योपनिषदि तृतीयगप्रपाठकस्य सप्तदशः खण्डः १७

तमसः प्रकृतेः परस्तादुत्तरं ज्योतिः परिपश्यन्तः उत्तरं स्वो मगव- छोकं परिपरयन्तः अच्र परिपरयन्त इत्युभयत्र हेत्वर्थे शातुपरत्ययः भगवह्लोकस्य तदतपरमास्मनश्च दुर्शंनायेति यावत्‌ देवता देवेषु देवमनुष्येष्यादिना सप्तम्यन्तात्त्राप्रत्यथः देवं दययोतमानमुत्तममर्चि- रादिपरवंभूतं सू्थरूपं ज्योति्वेयमुदगन्म प्राप्ताः स्मेत्यर्थः द्विरभ्यासो यज्ञकल्पनासमाष्त्यर्थः एतत्खडान्तर्भतवाक्यषिषयकमधिकरणं लिख्यते गणोपस्चहारपादे तेत्तिरीयके ' तस्यैवं विदुषो यज्ञस्याऽऽप्मा यजमानः भद्रा पत्नी शरीरम्‌ ' [ तै० आर० १० &४ ] इति श्तायाः पुरुषविद्यायाः पुरुषो वाव यज्ञः ` इति च्छान्दोग्यान्नाता पुरुषविथा भिन्ना पुरुषविद्येति समाख्येक्याप्पुरुषसंबन्धिषु यज्ञावयवत्वकल्पना- साम्यान्मरणावभृथत्वसाम्याचेति पूवेपक्षटडउचयते--“ पुरुषविद्यायामिव चेतरेषामनाम्नानात्‌ ' [ ब० सू० २। ३1 २४ ] उमयच्राऽऽन्नातयोः पुरुष विध्यातेऽपि विद्याभेदोऽस्त्येव कुतः इतरेषामनाम्नानात्‌ यत्सायं पातर्मध्यंदिनं तानि सवनानि' [तैन्आर०१०।६४ 1] इव्या- दिना तैत्तिरीयकान्नातानां छान्दोग्येऽनाम्नानात्‌ चधाविभक्तपुरुषायुष- स्येव च्छान्दोग्ये सवनवतेनाऽऽम्नानात , छान्दोग्यश्रुताशिशिषादिदीक्षा- दिस्विपरिकल्पनस्य तैत्तिरीयकेऽदश्चनात्‌ , यजमानपलन्या दिपरिकल्पनानां भिन्नत्वात्‌ , "छान्दोग्ये पुरुषो षाव यज्ञः ` इति श्रुतस्य पुरुषे यक्ष"

कि

६६८ रद्करामाघुजविरवितप्रकारिकोपेता- [शश्र ०१८]

त्परिकल्पनस्य तैत्तिरीयके ऽवर्शानाच विद्याभेद एव तस्यैवं विदुषो यज्ञस्येत्यच्च षष्ठयन्तयोः सामानाधिकरण्याश्रयणेन पुरुषे यज्ञतवकलत्पनं तैत्तिरीयकेऽप्यस्तीति वाच्यम्‌ पुरुषस्यैव यज्ञत्वे तस्यैव यजमानत्वं विरुद्धं यन्ञत्वयजमानतयोरेक स्मिन्विरोधात्‌ किंच पुरुषे यज्ञत्वकल्पमे हि विद्रान्यज्ञ आत्मा यजमान इत्येव वक्तव्य स्यान्न त्वेकवाक्यतया विदुषो यज्ञस्याऽऽत्मा यजमान इति अतो विदुषो यन्ञस्येति भ्यधिकरणषष्ठयौ ! विद्त्सबन्पियज्ञसयेत्यर्थः ततश्च प्रणव एव विस्वर इति न्यायेन पुरुषस्य यज्ञत्वपरिकल्पनैकरूप्यामावाद्विया- मेद्‌ एव किंच च्छान्दोग्यान्नातायाः पुरुषविदायाः प्र षोडजं वर्ष- दातं जीवतीति षोडशाधिकवष्लद्ालीट नं फएठवेनाऽऽन्नातम्‌ तैत्तिरीयके वु श्रुतायाः पुरुषविद्यायाः बह्यणे त्वा महस ओमित्यात्मानं युीत' इतिं पर्वानुवाकविहिताया बह्मविद्यायाः ° बह्मणो महिमानमाप्नोति ' [ तैर आर०१०।९३।६४ ] इति बह्मभापिफलिकायाः संनिधौ पठितवाद्रह्य- विद्याङ्कतया बह्मप्रा्िफलकत्वमेव अतः फलटसंयोगमेदाच्च पुरुषवि- दयोर्भद्‌ इति सिद्धान्तितम्‌ प्रकृतमनुसरामः

इति छान्दोग्योपनिषसरकारशिकायां तुतीयप्रपादकस्य सप्तदशः खण्डः १४७

अध्यात्मं मनस्य पिदैवतमाकाशे बह्यदु्िरुपदिश्यते- मनो ब्हषित्युपासीतेत्यध्यात्ममथापिदेवतमाकाशो बरहम सुभयमादिष्टं भषत्यध्यात्पं चाधिदेवतं च॥ १॥ आदिष्टमुपदिष्टमित्यथः ।॥ तदेतचतुष्पाद्रहन तदेतन्मनआस्यं बह्य चतुष्पात्‌ कर्थं मनोरूपस्य बह्यणश्चतुष्पामित्यताऽऽह- वाक्पादः प्राणः पादश्वक्षुः पादः शरोत्रं पाद इत्यध्यातम्‌

वागादीनां चतुर्णां मनोनियाम्यलान्मनःपादृष्वाध्यासो युज्यत इति भावः

[अश्भ्र०ख०१८] छान्दोग्योपनिषत्‌ 1 ३६९

अथायिदेवतमभिः पादो वायुः पाद

आदित्यः पादो दिशः पाद इति! अग्न्यादयश्रत्वारों बह्मरूपाकाशस्योदरटथाः पादा इव भान्तीत्यर्थः।

उफयमेवाऽऽदिष्टं भवत्यध्यात्मं चाधिदेवतं २॥

स्पष्टोऽथः

वागेव बह्मणश्चतुथंः पादः सोऽभिना

ज्योतिषा भाति तपति च! ह्यरूपस्य मनसो वागेव चतुर्थः पादः सोऽधिदेवताकाशशसबन्धि-

वे

माऽयिना ज्योतिषा प्रकाङ्केन माति प्रकाशते तपति स्वकार्योत्षाही भवतीत्यर्थः अथिवाग्मूत्वा मुखं प्राविशत ` [ एे० २।४ 1] इत्य. यिदेवताया एव वागाधेष्ठातृत्वेन तदृ धीनप्रका्षप्रवृत्तिकत्वादिति मावः एवमुत्तरचापि द्रव्यम्‌

भाति तपति कीर्त्या यशसा बरह्मवच॑पेन एवं वेद्‌ ॥३॥ वितरण विक्रमरूपहेतुमेदात्की तियशशसीर्भदः ब्रह्मवर्चसं वृत्ताभ्ययन- सप्रदद्धिः॥ ३॥ प्राण एव बह्मणश्वतुथंः पादः स्र वायुना ज्योतिषा भति तपति चाति तपतिच कीत्य यशसा बह्मवचसेन एवं वेद ¢ वायुप्राणयोरेक्यादिति भावः ४॥ चक्षुरेव बह्मणश्वतुर्थः पादः आदि- स्येन ज्योतिषा भाति तपति भाति तपतिच कीत्य यशसा बह्मवचैसेन एवं वेद ॥५ आदित्यस्यैव चक्चुरधिष्ठातृत्वादिति भावः ५॥

३७० रङ्गरामानुजविरचितप्रकाशिकोपेता- [ग ° प्र५६ख ०१९] भ्रोचमेव बह्मणश्वतुर्थः पादः दिम्भिज्यांतिषा भाति तपति भाति तपति कीत्या यशसा बह्मवर्चसेन एवं वेदय एवं वेद ॥६॥

दति च्छान्दोग्योपनिषदि तृतीयप्रपादकस्या- छादशः खण्डः ३८

"दिशः भोजं मूता कर्णी पाविशन्‌' [ठ० २।४] इति दिग्देवतानां शरोत्रायिष्ठातृत्वादिति भावः अवशिष्टस्योक्तोऽथः दिरुक्तेविद्या- समाप्त्या

इति च्छान्दोग्योपनिषत्मकाशिकावां तृतीयप्रपाठकस्या- छादशः खण्डः १८

ूवंत्ाऽऽदित्यो ब्रह्मणः पाद उक्तः तस्मिःसकटब्ह्यटष्यथमिद्‌" मारभ्यते- | आदित्यो जलेव्यादेशः आदित्यो बह्येव्युपदेश्ञः क्रियत इत्यथः तस्योपन्याख्यानम्‌ क्रियत इति शेषः असदेवेदमग्र आसीत्‌ इदं जगदमेऽसद्व्याक्रतनामरूपमासीत्‌ तत्सदासीत्‌ तदव्या कृतनामषख्पं जगत्सदासीत्‌ 1 इषन्नामदूपकायामियुखमासीत्‌ तत्समभवत्‌

अल्पतरनामशूपव्याकरणेनाङ्करीमूतामिषव बीजं क्रमेण स्थुलममव- दित्यर्थः | |

[खा °प्र०३ख १९] छान्दोग्योपनिषत्‌ ३७१.

तदाण्डं निरवत॑त अण्डं संवृत्तमित्यर्थः आण्डमिति च्छान्दसो दीर्घः तत्सवत्सरस्य मान्ामशषत संवत्सरस्य भाजां परिमाणमेकरूपतयाऽशयत स्थितं बभूवेत्यथंः \ तन्निरभियत संषत्सरकाटादूर्ध्वं तदण्ड निभिन्नममवत्‌ ते आण्डकपाठे रजतं सुवणं चाभवताम्‌॥ ३॥

|

आण्डकपाले आगण्डकपाठे रजतं षणं चेकेकममवताः- मित्य्थंः | तयदजत सेयं पृथिवी यद्रजतमयं कपालं तस्पुधिव्याद्युपल क्षितमधोण्डकपाछमिस्यथः यत्सुवर्णं सा योः सवर्णसयकपाटठं द्युलोको पलक्षितमूध्वंकपालम्‌ यजरायु ते पर्वताः जरायु गर्भपरिदिष्टनम्‌ अण्डस्य रकठीमावदश्चायां याः स्थूलगभ- परिवेष्टन शिरास्ते पर्वता बमूवुरित्यथंः यटुल्ब मेघो नीहारः यदुल्वं यत्सूक्ष्मं गरभपरवेष्टनं तन्मेघसहितं हिमम्‌ या वमनयस्ता नवः धमनयः शिरा इत्यथः यद्रास्तेयमुदक स॒ समुदः २॥ वस्तो मवं वास्तेयम्‌ २॥ अथ यत्तदजायत सोऽसावादित्यः तस्मिन्नण्डे गभ॑रूपं यदजायत सर आदित्यः

३५७२ रङ्करामानुजविरचितप्रकाशिकोपेता- [अ णप्र०६स० १९]

तं जायमानं घोषा उदरलवोऽनूदतिष्ठन्तस- वाणि भूतानि स्वै कामाः, तमादित्यं जायमानमनूलृलवब उखूरव उरुरवा विस्तीर्णरवा महाध्व- नियुक्ता उलृलव इति च्छान्दसं ख्यम्‌ घोषाः शब्दाः स्थावरजङ्गमानि भूतानि तेषां कासाः काम्यमानः सीवस्रादयश्चोई तिषठच्चुत्थितवन्त इत्यथः सर्वस्याऽऽदित्योदयानन्तरमावित्वादिति भावः तस्मात्तस्योदयं प्रति प्रत्यायतनं भरति घोषा उदृटवोऽ- नूतिष्ठन्ति सर्वाणि श्रृतानि सर्वे कामाः॥३॥ तस्भाददयत्वेऽप्यादित्यस्योदयं प्रति प्रत्यायनमस्तमयं प्रति उरुरवाः दाब्दा भूतानि कामाश्रोकद्यन्त इत्यथः उद्यास्तमयवेलार्यां हि पक्षिघोषादीनां दक्नादिति मावः ॥३॥ एतमेवं विद्वानादित्यं बहमत्युपास्तेऽभ्याशो यदेन

क,

साधवो घोषा गच्छेयुरुप निम्रेडरिप्रेडरन्‌। दात च्छान्दाग्पपिनवषाद तुतेयत्षाठकरस्यकन्‌- विंशः खण्डः १९ इति च्छान्दोग्योपनिषदि तृतीयः प्रपाठकः समाप्तः ॥२॥

हशब्दः प्रसिद्धौ एतमादित्यवबह्मोपासकमभ्याहः क्षिपं यद्य इत्यर्थः। ये साधवः शोभना पोपास्ते सर्वं उप समीप गच्छेयुरागच्छेयुश्च निग्रेडरन्छुखं रुर्युरित्यथंः ग्ड खुखे चेति धातुरन्त्मावितण्यर्थः द्िरुक्तिरभध्यायसमाप्त्यथां \॥

इति चछान्दोग्योपनिषदकाक्िकायां तुतीयप्रपाठकस्ये- कोनविंशः खण्डः १९

इति च्छान्दोग्योपनिषत्मकाशिकायां ततीयः प्रपाठकः समाप्तः ॥२॥

[खा °प्र०४ख ०१] न्दोग्यो पनिषत्‌ \ ३५७३

संवर्गविद्या प्रस्तूयते विद्यास्तुत्यर्थाऽऽख्यायिका- जानश्रतिहं पोचायणः श्रद्धा देयो बहृदायी बहुपाक्य आस जनश्चतस्यापत्यं जानश्चतिः 1 हशब्दः प्रसिद्धौ पुरस्य पुः पोचस्त- स्यापत्यं पौ्ायणः भ्रद्धापरःसरं देयं यस्य स॒ शद्धादेयः अर्थिभ्यो

बह दातु शालमस्य बहूुदाया बह्वस्य गहन पक्तव्य यस्यस बहु पाक्य; एवगणसपन्चा जानश्चातः कास्माश्चहश जास

सर्वेत आवस्षथान्मापययांचकरे सर्वेत एव मेऽच्मस्ध्यन्ति सह जानश्रतिः सर्वत एत्यातिथयो ममान्नं मोक्ष्यन्त इत्यभिपा- येण सर्वा दश्च यामनगरमागारण्यादिषु पाम्थानामनाथानां शीत- वातवषतिपनिवारकान्नोदकक्यनाच्छादनादिपणाः ज्ञालाः कारितवा- नित्यर्थः (~. (कक अथ हध्सा निशायामतिषेतुः | एवं सति कस्याचिद्राचौ केचन महात्मानोऽन्नदानादिगुणेस्तोषिता भूत्वा हंसरूपाः सन्तो राज्ञो द्शनगो चर आगताः वी १११ १यु तद्धेव हश्सों हश्ममश्युवाद तत्तस्मिन्काठे तेषां हसानां मध्य एकः पृष्ठतो गच्छन्हसोऽमेगामिणं कंचन हंसयुवाच क, च. भा भाजय भद्धाक्ष भट्वाक्ष जानश्चुतः षन्ा यणस्य समं दिवा ज्योतिराततं तन्मा प्रसा कक्षीस्तखा मा प्रधाक्षीदिति भो मोऽयीति संबोध्य महाक्ष मह्वाक्षेव्यनेन विपरीतलक्षणया मन्द्‌- लों चनेति संभ्रमेण द्विवारं संबोधनम्‌ समं दिवा स्वर्गेण समं दिवा दिवसेन सम वाऽस्य राज्ञस्तेजः प्सतं तत्तस्मिस्तेजसि मा प्रसाङक्षीमां

प्रसक्तो भूः प्रसक्तौ को दोष इत्यत्राऽऽह-तच्वा मा प्रधाक्षीरिति। तत्तेजस्त्वां मा दृहेदित्यथः २॥

२५५४ रङ्गरामानुजविरवितप्रकाशिकोपेता- [गश्प्र०्ल०१]

तमु परः परत्युवाच

एवं जानश्चतिपरश्शंसारूपं वाक्यमुपश्रुत्य तदसहमान इवापरो हसः प्रत्युवाच

कं वर एनमेतत्सन्त९ सयग्वानमिवं रकमास्थेति

इत्यनथेको निपातः अरे कं सन्तं केनं माहासेन युक्तमेनं जान- श्रुतिं परति सयुग्वानं सश्कटं रेक्रामिव रेकं ॒प्रतीवैतसशेसापरं वचनं ववीषि रेकं एव बद्यज्ञो महाप्रभावः अबह्यन्ञस्यास्य किं तेजः कि वामां दहेदिति मावः एवमुक्तः पश्चाह्ितीयहंसः पच्छति- यो नु कथ सयुग्वा रेक इति

उक्तः किंप्रकारः॥ ३४

इतर अआणह- यथा छतायविजिता्याधरेऽयाः संयन्त्पेषमेन सर्व तदभिसमेति यच्क्चि प्रजाः साधु कव॑न्ि

यथा लोकनि करतनामान्यो य॒तसमयप्रसिद्धश्चतरड्मायस्तच् विजितं

जयो यस्यसर करुतायविनितः पुरुपः अथवा विजितं विजयस्तस्मा इत्यर्थः) तदृथमितरे विद्येकाडूम अधरे प्यूना अयाः संयन्ति संगच्छन्तेऽ- न्तर्भवन्ति चतुरह कताय पएकाङ्द्यद्कञ्यद्मणां शतं सहधेषु संमव- तीति न्यायेन विदययमानत्वात्तचेवान्तर्भवन्तीव्यतः करताङ्कविजयेनेकाङ्- दिविजयोऽप्यस्तीति भावः एवमेव ठोके प्रजा यच्छोभनं क्माजुतिः

छन्ति तव्सर्ब॑मेवं कतायस्थानीयं रेक्ममेसमेति संगच्छते तत्कमणि सकलं शोभनं कमान्तर्गतामिति यावत्‌

यस्तद्वेद यत्स वेद स्न मयैतदुक्त इति ।॥ ४॥

रेक्तो यद्वेद तदेवान्योऽपि यः कथधिद्वेद तजञ्ज्ञातमेवान्ये जानन्ति) तज्ज्ञाने सर्वै ज्ञानमन्त्मतमित्यथः ताहशो रंक मयंतदिदनां सयु- ग्वानमिव रेक्मास्थेप्युक्त इत्यर्थः, बेदान्ताचायेस्तच्वटीकायामस्याथस्य प्रतिपादितत्वात्‌ उक्तं मगवता भाष्यक्रृता--छोके यक्किचित्साध्व- सुशितं कर्म यञ्च सर्वचेतनगतं विज्ञानं तदुभयं यदीयज्ञानक मान्तगतं

[ख ०प्र०४ख० १] छान्दोग्योपनिषत्‌ ! २७५

रेक इत्याहेति यदपि व्यासर्थैरंषुसिद्धान्ते ˆ आवृत्तिरसकरदुपदे- शात्‌ ` [ ब० सू० ४।१।१। ] इत्य यस्तद्वेदुयो वेदिता यत्स वेद यद्यं मयैतदुक्त वेदिता रेक एतत्तटं बह्यत्येतद्ुमयं मयोक्तं तव मयोपदिष्टमित्यथं इत्युक्तं तदप्येतत्परं द्रष्टव्यं तु प्रतीयमानार्थपरम्‌ यस्तद्वेद यत्स वेदेति वाक्यात्‌ प्राचीने यथा कृतायविजितायाधरेऽयाः संयत्येवमेनं सर्वं तदभिसमेति यर्ककिच प्रजाः साधु क्ुषैन्तीति वाक्ये बह्यप्रसक्तेरेवामावेन वेदिता वेद्यं तवोपदिषठमित्यस्यार्थस्यासंभवेन यस्तद्वेद यत्स वेदेति बा. क्येन प्रतिपादनासंभवादद्धाष्यविरोधाचचेत्यपि . द्रष्टव्यम्‌ केचिच भगवता भाष्यकरता लघुसिद्धान्तभाष्ये यस्तद्वेद यत्सवेद्‌ मये- तदुक्त मित्यत्रेव्येतद्राक्यप्रतीकस्य धृतत्वाचद्नुरोधेन व्यासः मये. तदुक्तमिति नपुंखकान्तपाढठस्य गृहीततया तज नपुंसकस्योक्तशब्दुस्य सं इति पलिङ्गतच्छब्ड विशेषणव्वायोगाद्यस्तद्रेदं यत्स वेदेति पुंनपुंसका- न्तयच्छब्दद्वयनिषवष्टयोर्वेत्तवेद्ययोः मयैतदुक्त मित्यत्र क्रमेण भ्रतिनि- देशाकथाः एतदेति पनएसकसदनामशशब्दयांः भ्वणेन वेादेतत- रें परं बह्येत्येतदुभयं मयोक्तमित्य्थस्येव वाक्यस्वारस्यलभ्यत्वाञ्च एवार्थो यक्त इति व्यासा्यामिप्रायः चा्ोदाहतभाष्यविरोधः प्रकाशश्च कर्मण्यभ्यासाव्‌ ' [ब सू० ३।२।२५| इति सूते वाचिकैः पक्षिश्रगतां मानसेरन्त्यजातिताम्‌ दारीरजेः कर्मदाषेयाति स्थावरतां नरः

इति मनुस्मृतौ मनोन्यापारात्मके वेदने कर्मशब्दप्रयोगदशेनेन यक्किच प्रजाः साधु ढुर्बन्तीत्यनेनेव सर्व॑प्रजानुशितसाधुक्मण इव सवं- चेतनगतज्ञानस्यापि यह्णं संभवतीत्यभिप्रायेणेव तच भाष्ये यक्िचि- स्साध्वनुष्टितं कर्म यच्च सवंचेतनगतं विज्ञानमिति कमपिक्षया ज्ञानस्य पुथङ्मिर्देशात्‌ अत एव पूर्ववाक्ये बह्यप्रसक्तिरेव नास्तीत्यपि प्रत्यु त्तम्‌ सर्वभजानुशितसाधुकर्मणः सवेचेतनगतन्ञानस्य रेकन्ञानक- मंणोः स्वख्पेणान्तमावस्य दुरुपपादतया कृतायाधरायदुष्टान्तस्वारस्येन रेक्रवेदन विषये तत्कमाहिश्यभते सविभूतिकबह्याणे स्वप्रजानु शितकमेहिश्यसर्वचेतनगतज्ञान विषययोरन्तमां वस्येव॒ वक्तव्यत्वेन पूवं वाक्ये बह्मप्रसक्तेरावर्यकत्वात्‌ तच्वदीका्न्थस्तु भयेतदुक्त इति पुंलिङ्गान्तपाढे सति त्निर्वाहमाज्नाभिप्रायः ।\ अता व्यासाय

२७६ रङ्गरामानुज विरचितपकाशिकोपेता- [अभ्प्र०श्स०१]

भ्रतिपादितार्थं एव मगवद्धाष्यकृदभिमत इति काऽष्यनपपत्तिरि- त्याहुः

तइ जानश्रुतिः पात्रायण उपशुश्राव

तद्रह्य्ानविधुरतयाऽऽत्मनिन्दा गर्भं तद्वत्तया रैकप्ररंसाख्पं वाक्यं राजा शुश्राव

संजिहान एव क्षत्तारमुवाच

कथमपि निशामात्विाद्य संजिहान एव तल्पं त्यजन्नेव क्षत्तार- म॒क्तवान्‌।

वेशयाद्वाह्यणकन्यायां क्षत्ता नाम प्रजायते जी विकावृत्तिरेतस्य राजान्तःपुररक्चषणम्‌

इत्युक्त रीत्या राज्ञोऽन्तःपुररक्षकः प्रतिखोमजातिविरोषः क्षत्ता अङ्गार ह॒ सयुग्वानमिव रेकमात्थेति यो नु कथ सयुग्वा रेक इति यथा रतायविजितायाधरेऽयाः संयन्त्येवमेनर सर्व तदभिसमेति यक्किचि प्रजाः साधु कर्वन्ति यस्तद्वेद यत्स वेद मयेतदुक्तं इति & अरेऽङ्क वत्सेति तं क्षत्तारं राजा संबोध्य रा्नावेवं हसयाः संलापः समजनीति सयुग्वानमिव रेकमास्थेत्यादि साक्तिप्रत्युक्तिवाक्यानवाद्‌- पवक्र रक्तस्य चहयक्तवानत्यथंः॥ ५९॥ &

क्षत्ताऽन्विष्य नाविदमिति भव्येयाय।

स_ क्षत्ता शकटलक्षणरक्रचिदह्वमनुस्मरन्यामनगरादिकमन्विष्य ना्ञासिषमिति प्रत्यागतवान्‌

तर हावाच यत्रारे बाक्लणस्यान्वेषणा तदेनमर्छेति

अर बाह्मणस्य बह्मवेदां यज॒ विविक्तेषु नदुीपुलिनारण्यादिषु मागण युक्तं तन्न गत्वेनमछ रेकं पराप्रुहि मार्गणं कर्विव्यवाचेत्यर्थः॥

[छ °प्र० ०२] छान्दोग्यो पमिषत्‌ ३७७

सोऽधस्ताच्छकटस्य पामानं कषमाणमपोपविषेश

अथ पुनः क्षत्ता गत्वा विजने कस्मिशिदेशे शकटस्याधस्ताला- मानं कण्डूयमानं रेक्रमेत्य द्वा समीपे गत्वा षिनयेनोपविष्टवान्‌

तर हाण्युवाद त्वं नु भगवः सयुग्वा रेक इत्यहश्ट्यरा ३३ति प्रतिजज्ञे क्षत्ताऽविदमिति प्रत्येयाय < इति च्छान्दोग्योपनिषदि चतुर्थप्रपाठकस्य प्रथमः खण्डः

,, "गगण

हे भगवंस्त्वं वा रेक इति प्रे रेकोऽहमेवेति प्रत्युवाच तच्छरत्वाऽन्ञा- विषमिति परत्यागतः <

इति च्छान्दोग्योपनिषस्काशिकायां चतुर्थप्रपाठकस्य प्रथमः खण्डः॥ १॥

तहु जानश्रतिः पच्ायणः षटृशतानि

गवां निष्कमश्वतरीरथं तदादाय प्रतिचकमे ¦ हेस्यनर्थकों निपातः तत्त जानश्चतिगवां षटरशतामि गभिष्कं

कण्ठामरणमश्वतरीयुक्तरथं तदा गहीत्वा रेकं प्रति गतवान्‌ हाण्यवाद्‌

गत्वा राजा ते रेक्रमित्युवाचेव्यर्थः रेकेमानि षटृशतानि गवामयं निष्कोऽयमश्वतरीरथोनु ` एतां भगवो देवता शाधि यां देवतामुपास्स इति २॥

हे रेकेतत्सवेमानीतं तद्रृहाण त्वं यां देवताभुपास्से तां देवतां मेन्नु- शापे विविच्य ज्ञापयति भाथयामास २॥

तयुं परः भ्रत्युवाचाह्‌ हास्त्वा शू तवव सह्‌ गाक्षर्स्तु

अहेत्याश्र्य योगमहिमविदितलोकनयो जानश्रुतिर्बह्यज्ञानविधुरता. निमित्तानादरगमभेहंसवास्यभ्रवणेन शोकाविष्टतां तव्नन्तरमेषवं बह्मजि- 3.4

३७८. = रङ्गरामायुज विरचितपरकाशिकोपेता- [गन्प्र०४्स०र्‌]

ज्ञासयोदयोगं विदित्वाऽस्य बह्यविदयायोग्यतामभिज्ञाय सत्यामपि योग्यतायां चिरकालसेवां विनाऽथपदानेन श्युध्रूषमाणस्य यावच्छक्तिपर- दानेन विना बह्मविद्या प्रतिष्ठिता मवतीति मत्वा तमनुगृह्णन्नस्य दोकाविष्टतामुपदेश्चयोग्यतास्यायिकां बह्मजिज्ञासादास्यसिध्यर्थं स्वयो- गमहिमसाक्षाक्करृतसक्लवृुत्तान्तव्वटक्षणस्वमहिमानं शोचितुत्वपवृ्ति- मिमित्तकशुद्रशब्दामन््रणेन ख्यापयन्हारेत्वा हारसहित इत्वा रथोऽश्वत- रीरथस्तेनेव गोभिः सहास्तु कलहीनस्य अआमगरहादिशृन्यस्य मम गोरथादिरिक्षणे का शक्तिः म्पयोजनापयंवस्रास्यल्पधनदानेन कथं तव बह्यविद्या प्रतिष्ठिता मवेदित्युवारव्यर्थः स्फायितं चेत्यादिना रक्प्रकरणे पठितेन श्ुचेदृश्चेति दञेण रकऋ्पव्यये शुचेश्चकारस्य दकारे, अभमितम्योर्दीर्घश्चेति पूर्वस्ानुदृत्तेन धातोरुकारस्य दीघदिरोन शद्‌ राब्दो निष्पश्रो भवति

तहु पुनरेव जानश्रुतिः पौज्ायणः

सहखं गवां निष्कमश्वतयीरथं इुहि-

तर तदादाय प्रतिचकमे ॥३॥ हाभ्युवाद रेकैद* सहश गवामयं निष्कोऽयमश्वतरीरथ इयं जायाऽय अमो यस्मिन्नास्सेऽन्वेव सा भगवः शाधीति ॥४॥

तदभिप्रायं जानन्नधिकं गवां सहस्रं रेकस्य परिणया्थं स्वकन्यामा- वासार्थं तचत्यं यामं चोपाजहास्त्यर्थः॥ ३॥

स्वो पहृतं सर्व समर्प्यं मामनुल्लाध्येव प्रत्याख्याहीति प्रार्थयामा- सेत्यर्थः यस्मिन्यामे त्वमास्से निवसिष्यसि सोऽयं तव बवासार्थो माम इत्यन्वयः

तस्या मुखमुपोद्गहन्चुवाच तस्या मुखमुपायनरूपापोंय मङ्गीष्ु्वंन्चुक्तवानित्य्थः आजहरिमाः शूढधानेनेव मुखेनाऽऽखापयिष्यथा इति ।.

` इमा - दक्षिणा ` आजह्थं, आजहारेति व्यत्ययर्छान्दसः अनेनैव मुखेनोषायेन मां बह्मोपवेशरूपं . वाक्यमाखपयिष्यस. बह्यविद्योपदेषटार .

[ज ०प्र०४ख०३। छान्दोग्यो पानिषत्‌ | ३५९

कारिष्यसीत्यर्थः थासः से' इत्येतद्मावश्छान्दसः पुनरपि शद्रेतिसंबोध-

नस्य पूर्ववदेव प्रयोजनम्‌ अज्र शूद्रशब्दस्य ख्ठ्या वणोवेशेषोऽथः चतर्थवर्णस्य बह्मविद्यायामनधिकारादिति द्रष्टव्यम्‌

ते हेते रेकपर्णा नाम महावुषेषु यत्रास्मा उवास

यत्र यामेषु रक्त उवास ते महावृषाख्यदेशेषु रेकपणां इति प्रसिद्धा- स्तान्यामांश्वास्मै दद्ावित्यथः

तस्मे होवाच ५॥ इति च्छान्दोग्योपनिषदि चतुर्थप्रपाठकस्य द्वितीयः खण्डः २॥

त्सर्वं दत्तवते जानश्च॒तपे रेकः स्वोपास्यां देवतामुपदिद्शेत्य्थंः ५५1 इति चछान्दोग्योपनिषतक्षाशिकायां चतुथप्रपाठकस्य हितीयः खण्डः २॥

वायुर्वाव संवर्गः संवर्जननासगुणयोगाह्कायुरेव संवगः संव्जनं संग्रहणमेकीक्रुत्य ग्रहणमित्यर्थः संवर्गव्वगुणको वायुध्यय इति यावत्‌ संवर्भव्वमेवोपपादयति- यदावा अभिरुद्रायति वायुमेवाप्येति यदा सुयोऽस्तमेति वायुमेवाप्येति यदा चन्द्रोऽस्तमेति वायुमेवाप्येति उद्रायत्युद्वासनं परा्रोति विनश्यतीत्यथः शिष्टं स्पष्टम्‌ यद्‌[ऽऽप उच्छरष्यन्ति वायुमेवापि- यन्ति वायु्धषेतान्सर्वान्सवृडक्ते अथिसुयचन्द्राणां तेजोरूपाणां जलस्य लये वायावेकीमावाद्रायु

वर्गं इत्यथः प्रक्रमे हि " एन सर्व तदभिसमेति ` इत्यादि बह्यवि- दयापरसावगमाद्रक्ष्यमाणटेङ्खान्चपपत्तेश्च वायुराव्देन वायुशरारकः पर-

मात्मास्यतं सवृङ्क एक्ाकत्य गृह्णातात्य्थः

३८० रङ्गरामानुजविरवितप्रकारिकोपेता- [गिश्प्र०४स०द]

इत्यपिदेवतम्‌ एवं देवेषु संवर्गोऽय मित्यर्थः अध्यात्मं प्राणः संवग इत्याह- अथाध्यात्मं प्राणो वाव संवर्गः सर यदा स्वपिति पुरुषो यस्मिन्काले स्वपितीत्यथंः! प्राणमेव वागप्येति प्राणं चक्षुः पराण भ्रं पाणं मनः प्राणो दवेतान्सर्वान्सत्ररक्त इति ॥३॥ राणे वाक्चक्चुः्ोचमनसामेकीमावासाणं संवर्गमुपासीतेत्यर्थं; अवापि प्राणशब्दरतच्छरीरकपरमात्मपरो दष्टव्यः उक्तमथमुपसंहरति-- | तों चः + न्दः 1. तोवाएतो द्रा सवगा वायुरेव देवेषु प्राणः प्राणेषु ॥४॥ स्पश्ठीऽर्थः संवगविदयास्तुत्यथमाख्यायिकेयमारभ्यते- अथ शोनकं कपियमभ्निप्रतारिणं काक्ष- सेनिं परिविष्यमाणो बह्मचारी बिभिक्षे कपिगोत्रं श्ुनकपुचचं कक्षसेनखतमभिप्रतारिनामाने तौ ठौ सूप- करैः परिविष्यमाणौ भोजनायोपविशे कथधित्संवर्गोपासको बह्यचारी भिक्षितवान्‌ तस्माउहन ददतुः ॥५॥

अयं बह्यचारी संबगंवियानिषठों दुरभिमानी यद्रक्ष्यति तच्छ्रोष्याव इति बुद्ध्या भिक्षां दुत्तवन्तौ ॥५॥

होवाच ब्ह्यचायुवाच महात्मनश्चतुरो देव एकः कः जगार भुवनस्य गोपास्तं कापेय नाभिपश्यन्ति मत्या अश्िप्रतारिन्वहुधा वसन्तम्‌

[ड ०प्र०४्ख ०३] छान्दोग्योपनिषत्‌ ३८१

अधिदैवतं महात्मनोऽग्न्यादित्यचन्द्रुजलखूयानन अध्यात्मं वाक्च छुःभोचमनोरूपां ्वतुरश्चतुःसंख्याकान्देवान्सर्वलोकस्य गोपा एक एव देवों बायुप्राणद्पी कः प्रजापतिजंगार संहृतवान्‌ हे कापेया- भिप्रतारिणावेवंभूतं प्रजापतिं बहुरूपतया वसन्तं मस्यां मरणधर्मा- णोऽविद्यामो हिताः सन्तो जानन्तीत्यर्थः गोपा गुप रक्षणेऽसुपर- त्ययान्तः

यस्मे वा एतदन्नं तस्मा एतन्न दत्तमिति

जगत्सर्वं यस्मै यस्य संवर्गस्य प्रजापतेरन्नं तस्मै भिक्षमाणाय मद्यमन्नं दत्तम्‌ अतः केऽपि जानन्तील्युपासनादाल्यांयत्तोपस्यैक्यबुद्‌ध्या भिक्षमाणाय स्वस्मा अप्रदानमेव स्वोपास्यदेवताया अप्रदाने मत्वा

तस्मा एतन्न दत्तमिति तौ निष्ितवानित्यर्थः & तहु शौनकः कापेयः भरतिमन्वानः परव्येयाय

कापेयः शसोनकस्तद्रह्यचारिणोक्तं प्रतिमन्वानो मनसाऽऽलोचयं- स्तत्समीपं प्रत्यागत्योवाच

आत्मा देवानां जनिता प्रजाना हिरण्यद% छठा बभसोऽनसूसिमिहान्तमस्य महिमानमाहुरन- यमानो यदनन्नमत्तीति वै षयं बह्मचारिननै- दमुपास्महे दत्तास्मे भिक्षामिति

देवानां नियन्ता प्रजानायुत्पाइकः कमनीयदंष्रायुक्तो दहिरण्यविदारः करदृष्टायुक्त इति वा बभसो मक्षणज्ञीलोऽस्रसंहारक इति यावत्‌

४.

(0) कि (0

असूरिरविपथिन्न भवतीत्यनसूरिर्विपशिदिति यावत्‌। अस्य नृसिंहस्य परमात्मनो महिमानं महान्तमाहूुः यत्स्वयमन्येरनद्यमानोऽनार्यमा- नोऽनन्नं वागाद्कि नाहयत्येवं भूतः परमातमेव संवगों वडुक्तः प्रजा- पतिरित्यथः अतो वयं त्वदुक्तं प्रजापतिरूपं संवर्गमुपास्महे अपि तु परमास्मानमेव अतस्त्वं संवर्गं यथावन्न जानासीस्युक्तवाऽस्मे भिक्षां प्रयच्छतेति परिचारकानाहतुरित्यर्थः अनेन संव्भविद्याया वायुप्राण- कारीरकपरत्वमाविष्करते भवति

२८२ रङ्गरामानुजविरचितप्रकारिकोपेता- [गश्प्र०४ख०३]

तस्मा दडुः। तस्मे बह्यचारेणे पारेचारका भिक्षां दृहुरेत्यर्थः संवर्मविद्यास्तुतये तत्संबन्धिपदार्थान्क्रतायतेन बिरादृतवेनान्नवेना- न्नाङ्त्विन स्तोति- चान्ये ते वा एते पचान्ये प्चान्ये दश सन्तस्तत्छतम्‌ अधिदेवतमग्न्या दित्यचन्द्रजलरूपाः पदार्था अपियन्तश्चत्वारोऽपीयमानो वायुरेक इति पञ्च अध्यास बागाधया अपििन्तश्चत्वारोऽपीयमानः प्राण एक इति पश्च आहृत्य दृशत्वसंख्यामाप्ताः क्रतायतां भजन्ते क्रतसंज्ञके स्मिन्नये चतुरद्कायञ्यङ्ायद्यङ्ायेकाङ्ायानामनुषाविशटतया दृशाङ्कत्वम्‌ एकस्य दह्योख्रयाणां चतुर्णां समावेशे दक्ञत्वसख्या- संभवादिति मावः तस्मास्सवासु दिक्ष्वन्नमेव दशशतम्‌ तस्माद्धतोः संवगविद्योपास्यं दङ्ात्वसंख्यायुक्ततया करतायरूपं सदह- रश पदक वकेद्यमानमन्नमेव मवति दशाक्षरा किराट" अन्न विराद इति श्तेः

सेषा दिराडन्नादी दृशात्वसख्याश्रयत्वाहशाक्षरा रदिराडिति बिरारृछष्दो मवति अन्न- मत्ताव्यन्नादा करतसज्ञकेऽये दशशरस्षख्याया मक्ष्यवदन्तभतत्वाहश्त्वसं- ख्यायाश्च विराट्त्वाष्िराजश्चान्नत्वाच्च दङ्ासंख्यागभ॑क्रतावस्थानीयसं-

वग वेद्य।पास्यस्यान्नादित्वम्रप्यस्तीत्य्थः

तयेद्‌ «स्वं ट्टम्‌ तया विराजोपासितया दृशदिग्वधिपदार्थजातं दक्चतसंख्यासाम्या- द्ह ष्ट मवत्युपासितं मवतीत्यर्थः तदुपास्रनस्य फलमाह- सर्वमस्येद दृष्ठं भवत्यच्नादो भषति यएवंवेदय एवं वेद्‌ ॥<॥ इति चछान्दोभ्योपनिषदि चतुर्थप्रपाठकस्य तृतीयः खण्डः

[डा ०्प्र०४ख०३] छान्दोग्योपनिषत्‌ २८३

तदुपासकस्य सावंज्यं बह्मठक्षणान्नाचुमवश्च भवतीत्यर्थः कियास- सा्िद्योतकं द्विवेचनम्‌ व्यास्येस्तु 'छन्वाभिधानात्‌ ` [ब ०० १।६। २५] इति सूतरेऽन्नादिति पाठमाभित्यान्नं तद्तीत्यन्नादिति मोक्तत्व- भोग्यत्वाश्रयपरमात्मपरतया भ्यास्यातम्‌। अस्याः संवर्भविद्यायाः परमा. त्मपरत्वमेव परसिद्धवायुप्राणविषयत्वम्‌ ` यथा करतायविनजिताया- धरेऽयाः संयन्ति" इत्यादिना संवर्भविद्या निष्ठरेक्तप्रभावे सर्वैषामन्त्माव- वर्णनात्‌ आत्मा देवानां जनिता प्रजाना हिरण्यदन्ष्ो बभसोऽनसनरि- महान्तमस्य महिमानमाहूरनद्यमानो यदनन्नमत्तीति इतराविनाश्यत्वे सति सकट बिनादाकत्वसर्वसंप्रतिपन्नमहामहिमश्ालिखसर्षदेवनियन्तुत्व- बह्यादिसिकलग्रजोत्पादकत्व हिरण्यदंतवायुपलस्वितन्रसिंइ वियरहत्वादिपि- तिपादनात्‌ ^ वे वयं वबह्मचारिन्चेदशुपास्पहे ` इति कशब्दितिप्रजाप- त्यात्मकसंवर्मप्रत्याख्यानाच् परमात्मकिषयेवेयं धिदयेति दु्टव्यम्‌ एत. त्खण्डान्तर्गतवाक्यकिषयकम धिक्ररणमुपन्यस्यते समन्वयाध्याये। जान- शतिं शदेत्यामच्छय रेको बह्यविद्यासुपदिदेरोति संवर्ग विद्यायाः भ्रवणा- दिदुरादीनां बह्यनिष्ठानामपि दरशनादश्चिविद्यासाध्ययज्ञादिष्वथिषिद्यया- गुन्यानां शुदढाणां कमकाण्डापलुद्राधिकरणन्यायेनाधिकाराभावेऽपि बह्योपासनेऽधिकारः संभवत्येव \ शवस्य बह्मोपासनोपयुक्तज्ञाना- संभवः दाङ्कनीयः। इतिहासपुराणादिना तञ्ज्ञानसेभवात्‌ चेवं यज्ञादिष्वपि तथा प्रसङ्गः अश्न्यभावात्‌ ^“ तस्माच्छ्रद्रौ यज्ञेऽनव- क्तः '' [तै० सं०५७।१।१।६] इति यज्ञानुष्टानस्य निषिद्धतया तस्य तदसं भवेऽपि संव्मविद्यामतशूद्रज्णष्द्ामन्न्रणलिङ्गानुय्रहाद्ह्योपासनाधि- कारोऽङ्खीकतन्य एवेति. पूर्वपक्षे प्रात उच्यते-्युद्रस्य तदनाद्रभ्रवणा- त्दाद्रवणात्सूच्यते हि" [ब सू०१।२।३४] शा चित्त्वप्रवृत्तिमिभित्तकेन शूद्रशब्देन जानश्चुतेः "कम्वर एनमेतत्सन्तः सयुग्वानमिव रेक्मात्थःइति हे सोक्तानाद्रगमवाक्यश्रवणात्तद्ाद्वणहेतुमूतादुत्पन्ना श्ुक्छच्यते चतु्थवणत्वं यौगिकार्थस्य प्रक्रृतस्य मानान्तराषिरुद्धस्य यहणसंमवे मानान्तरविरुद्धस्य रूव्य्थस्यायाद्यत्च्छरदरस्य बह्मोपासनोपयिकवै- दुष्यलक्षणसाम््यासं भवाच्च बह्यविद्यायामधिकारः वैदिकविधी- नामध्ययनविधिन्धवेदजन्यज्ञानवन्नैवणिका धिकारिणः अनाद्निवृ- तानां शद्राधिकारानाक्षेपकत्ादिति न्यायस्य यन्ञोपास्नयोरविशे- धात्‌ 1 तस्माच्छरदो यज्ञेऽनवक्लृतः ` [ ते सं० ७१।१।६ ] इत्यस्य

३८४ रङ्गरामातुजविरवितपरकाशिकोपेता- [गण्प्र०४्ख०रे)

न्याय सिद्धेकदेशत्वानुवादित्वेन तस्य विनिगमकत्वासमवात्‌ शक्षचि- यत्वगतेश्च" [ब स॒ ०१।२।३५] पक्रान्नपदत्वक्षत्तपरेषणरेककन्याप्रदाना- नेकयामदानादिना जानश्रुतेः क्षचियत्वावगतेश्च एतेषां क्षञ्जियधर्भ- त्वस्यैव शाख्रीयत्वात्‌ “उत्तरत्र चैचरथेन लिङ्कात्‌ ` [ सू० १।३। ३५ | संवग विदयासंबन्धिनोऽभिप्रतारिनाश्नश्चेजनरथर्वश्यस्य क्ष्ियस्य तादुञेन बाह्यणेन शोनकेन कापेयेन साहचर्यदशनादिहापि संव्गविद्या- संबन्धिरेकेण ब्राह्मणेन सहचरितजानश्रतिरपि श्चचिय एवेत्यवसीयते नन्वभिप्रतारेणः क्षचियत्वं कत इति चेत्‌, चि्ररथरवंर्यत्वात नन तदपि कुतोऽवगतमिति वाच्यम्‌ कापेययाज्यखाष्िङ्गगत्‌ कापे- ययाज्यत्वे चचरथवश्यत्वं कृत इति वाच्यम्‌ ' पतेन वै चेवरथं कापेया अयाजयन्‌ ` [ ताण्डयना० २० १२। ५1 ] इति च्छन्दो- गब्राह्यणे चिजररथस्य कापेययास्यत्वश्रवणात्‌ नन्वभिप्रतारिणः कापे- ययाज्यत्व वा कुतोऽवसायते ' शोनक कापेयमभिप्रतारिणं काक्षसेनिं परिविष्यमाणां बह्मचारी बिभिक्षे ' [ छा० ४।६३।५। |] इत्येक पङ त्त्यपवेरामाचस्य भ्रवणात्‌ नानादंशागतानां परस्परसंबन्धश- न्यानामप्येकपङ्न्तयुपवेशसं भवात अस्तु बा कथंचिद्यास्ययाजकमावः तावता छन्दोगबाह्यणे विरथस्य कापेययाज्यत्वश्रवणेन विवरथत्वमेव सिध्येन्न तु तद्र्यत्वमिति चेदुच्यते कापेयाभिप्रतारिणोः क्टप्तसंबन्ध- यारेकपङ्क्स्यपवेशस्योवितत्वात्कपियानां विज्नरथवशयानां याज्ययाज- मावसबन्धस्यान्यच प्रासिद्धत्वादभिप्रतार्यपि कपिययाज्यवचिञ्नरथवंह्य इत्येवावसीयते कापेययाज्यतया विच्चरथत्वमेवा स्त्विति ङाङ्‌स्यम्‌ अभिप्रतारिसंज्ञावरुद्धे चिच्ररथसंज्ञानिवेक्ासंमवान्नायं प्चिचरथः, अपि तु तद्रंर्यः समानान्वयानां याज्यय(जकमभावस्य लोकवेदृप्रसिद्धत्वात्‌ कापेययाञ्यस्य विचरथस्य क्षतरियत्वे कि प्रमाणमिति वाच्यम्‌ ` एतेन वै चि्रथं कापेया अयाजयंस्तस्माच्चेचरथो नामेकः क्षच्चपतिरजायत ` इति विच्रथोत्पन्नस्य क्षन्ञियत्वापेदनाव्‌ ततश्चोत्तरच बाह्यणक्षञ्चिययोः रोनकाभिप्रतारिणोः संवगेविदयासं- बन्धश्रवणादेहापि तद्वि्यासंबन्धिनो रेकजानश्चत्योर्बाह्यणत्वं क्षिय. त्रमवसीयते ' संस्कारपरामशात्तदमावाभिलापाच्च ' [ ब० सू० १।२। ३६ | बह्यविद्ययोपदेङ्घाप्रदेशेष (उप त्वानेष्ये सत्यादगा इति [ छा० ४।४।५ ] तं होपनिन्ये" [ शत० बा० ११।५।३।१२ ] " अधीहि

[छ °प्र०४्ख०३] छान्दोभ्योपनिषत्‌ ३८५५

अगव इति होपससाद सनच्छुमारं नारदः ' [छा० ७२१] ` समित्पा- णयो भगवन्तं पिष्पलादमपपन्नाः ' [ प्र० १।१।१ | इति संस्कारः परा- य॒श्यतं गुद्रस्य सस्कारामावाभरुप्यत-

ूद्रश्चतु्थौ वणं एकजातिः [ १०।४ ]। शद्रे पातकं फिंचिन्न संस्कारमहंति [ म० १०।१२६ | इति।

तदभावनिर्पारणे प्रवत्तेः [ब० १३1३७ | चद्रत्वाभावनि्धारणे सत्येव विद्योपदेश्लाय प्रवृ ्तिर्हश्यते 'नेतद्बाह्यणो विवक्तुमर्हति समिधं सोम्याऽऽहरोप व्वा नेष्ये सत्याद्गाः' [छा० ४।४१५] इति “भ्रवणा- ध्ययनाथप्रतिषेधात्‌" [ब ०सू०१।२।३८] "पद्यु हं वा एतच्छमशान यच्छूर स्तस्मच्छरदसमीपे नाध्येतव्यष्रं ` [ वा० धमं १८ ११ ] इति) तस्माच्छूद्रस्य वेद्श्रवणप्रतिषेधन तदुध्ययनतदृ्थानु्ानयोः छतरां प्रतिषेधात्‌ स्य्॒तेश्च ' [ ब० सूु० १९।३। ३८ | “अथ हास्य वेदमपन्लण्वतखपजतम्यं भोव्रप्रतिप्रणम्मदाहरणे जह्ाछेदो धारणे रारीरच्छेद्‌ः ' [ गो धण० १२।५।६ | इति स्पृत्या भ्रवणादिकं शदस्य प्रतिषिद्धम्‌ अत्ती बह्मविदययायां चूद्रस्याधक्ञारः। विडुराद्‌- यस्तु मवान्तरापिगतन्ञानाप्रमो षाज्ज्ानबन्तः प्रार्धकभवकशाचेहङा- जन्मयोग इति तेषां बह्यनिष्ठत्वम्‌ नच शद्ाणां बह्मोपासनानधिकारे भ्रीपश्चरा्ाद्यागमोक्ततान्निकमन्त्रानुस घानदर्वकबह्मोपासनेऽप्यधिका- रो स्यात्‌ नारदस्य शुद्रजन्मनि महर्बिवचनादृदुशितमच्युतोपासनम- प्यप्रामाणिकं स्यादिति चेत्‌ हि बह्मोपासनमातरे शुद्स्यानधिक्रारं न्मः अपि तु संवभक्द्याषह्षु बेदिकिषूपासनेषु अतो नात्र तहोष- शा ङ्गावकाशषः ननु (संबम्धादेवमन्यजापिः [ बण पू० ३।द।२० |] इत्यधिकरणे व्याह तिकिदयाया अध्यास्माधिदैवतस्थानमेहेन मदस्य प्रतिपादिततात्सवर्भविद्याया अप्यध्यात्माधिदैवतस्थानमेदेन मेदः स्यात्‌ चेष्टापत्तिः (अनु एतां भगवो दैवता शाधि यां देवतामुपास्स [ छा०४।२।२] इति बह्मविद्यामा्ाथिने जानश्रुतये विद्याद्रयो- पदेकस्यायुक्त्वादिति सन्भेवद्र्‌ \ व्याहुतिबिद्यायां एष एतास्मिन्म- ण्डके पुरुषो यश्चाये दृक्षिणेऽ्न्‌ ` [ बु ५। ५1२] इत्यत्रेव वाया भाणे इव्यवं बायुप्राणयोः स्थानत्वेन नि्क्ञाभावात्स्थानमेदप्रयक्तवि- दयाभेद्‌ाप्रसक्तेः ˆ यां देवतामुपास्स ` इति रेक्कोपास्वदेवताया उपासन

पकारे पुष्टे रेकोपास्यसंवर्ग॑स्य द्‌ंवत।त्मटक्षणस्थानमद्नोपासनाद्वयसंब- ति

३८६ रङ्गरामानुज विरचितप्रकाशिकोपेता- [गशप्र०४्सख०४। न्धमभिमरत्योपास्नाद्रयो पदेशे दोषाभावाच ! विकर्पोऽविशिष्ट- फटता ` [ सु० ३1 ३।५९ ] इति न्यायेन रक्तस्य वियाद्र- यानुष्टानाभावास्स्वानुष्ठीयमानविद्यामाजोपदेश् एव युक्तो नाधिक इति वाच्यम्‌ अप्रयोजकत्वात्‌ परोपदेशे स्वावगतेरेव प्रयोजकत्वेन स्वानुष्ठानस्याप्रयोजकत्वादिति स्थितम्‌ प्रक्रुतमनुसरामः॥ < इति च्छान्दोभ्योपनिषल्रकाशिकायां चतुथप्रपाठकस्य तृतीयः खण्डः षोडकशकटबह्यविदां प्रस्तौोति- सत्यकामो जाबालो जवालां मातरमामसन््रयां चके हेतये तिद्या्थः जबालासुतः सत्यकामनामा जबालां मातरमामन्नि- तवान्‌ मह्य चर्य भवति विवत्स्यामि किंगोचो न्वहमस्मीति

है भवति स्वाध्याययरहणायाऽऽचार्यद्धुले बह्मचर्यं विवत्स्यामिमे

गोचं किमिति पृश्वान्‌ १॥ (क ¢ सा हनयुवाच नाहू्मतद्वद तात यड्ूनिस्त्वमन्ि बह चरन्ती परिचारिणी यौवने तामलभे साऽहमेतन्न वेद्‌ यद्वो ्रस्वमसि जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसि सत्यकाम एव जावाखो बुवीथा इति ॥२॥ अहं म्तुगृ्ेऽतिथ्यभ्यागतादिभ्यो बहू परिचर्यांजातं चरन्ती गवादि. पारिचरणकशीला सती तद्यासङ्ेन गोचानभिज्ञेव योवनकाले त्वां लब्धवती, अतो गों जाने अतं जबालायाः पुः सत्यकामना- माऽहमस्मि नाहं गोचरं वेदेति गुरुसर्म।पे बुहीत्युक्तवतीस्पर्थः २॥ हारिवुमतं मोतममेत्योवाच अथ सर सत्यकामो हरिहुमस्पुत्रं गोतो गौतममेत्योक्तवान्‌ बह्मचयं भगवति वत्स्यास्युपेयां भगवन्तमिति ३॥ पूजावति त्वपि बह्मचर्य वत्स्यामि रिप्यत्नन भगवःतमुपगच्छानी- युक्तवान्‌

[ख °प्र०४ख०४] छान्दोग्योपनिषत्‌ २८७

1

तः होवाच किंगोत्रा नु सोम्यासीति िंगो स्त्वम्‌ ज्ञातङ्कुटमोच्र उपनेतव्यः अन्ततः शुद्त्वामावो हि निश्वेतव्य इत्यभिप्रायः होवाच नाहमेतद्रेद भो यद्वात्रोऽहमस्म्यपृच्छं मातर सा मा प्रत्यवरवीद्रहहं चरन्ती परिचारिणी यौवने वामलभे साऽहमेतन्न वेद यद्ोचस्त्वमसि जवाठा तु नामाहमस्मि सत्यकामो नाम त्वमसीति सोऽह सत्यकामो जाबालोऽस्मि भो इति स्पष्टोऽर्थः £ होवाच नैतदब्राह्मणो विवक्तुमर्हति समिध सोम्पाऽऽहरोष वा नेष्ये सत्यादगा इति। एताहशमाजंवयुक्तं वचो नावह्यणो विशेषेण वक्ुमहेति अचर बाह्यणशब्दश्नैवणिकमाचपरः अवैवर्णिकः चूर इति यावत्‌ शुद्र विवक्छमर्हति शुद्राणां कुरिलिस्वभावत्वादिति भावः .। हे सोभ्य, उपन- यनसंस्कारार्थं समिधमाहर सत्यं नातिक्रान्तवानसि सत्यमेवोाक्तवा- नसि अतस्स्वामुपनेष्य इत्यथः ` सुधितं च-- तद्भावनिधांरणे

प्रवत्तेः ' [ सूु० ?।३। ६३५७] इति भुद्रत्वाभावनिश्चये सत्ये वोप ता नेष्यं इव्यपनयनप्रवृत्तेदंश्नादित्यथेः अतोऽनाह्यणशब्द्‌

शूद्परः तमुपनीय छुशानामबटानां चतुः- शता भा निरारृत्योवाच तमेवमाचायं उपनीय कशानामबलानं गवां मध्येऽतिहुर्बलानि कश्ानि गवां चत्वारि शतानि परथक्व्येदुं वक्ष्यमाणयुवाचेत्यथंः इमाः सोम्यानुपंवजेति इमा मा अनुगच्छति

३८८ रङ्गरामानुजविरचितप्रकाशिकोपेता- [ग०ध०४स०९] श. थ्‌ वृत 4.१ ता आाक्प्रस्थापयन्चुवाच्‌ नास्रहङ्णाऽववतयात सत्यकामः सहस्रसंख्यापूरणात्राङ्न प्रतिनिवत्तो भवानीति अरण्यं प्रस्थापयद्चुवाचेत्यथंः # वषगण प्रावा चिरकालं तुणोदकादहिपूणं वने गाः प्रवेश्योषितवान्‌ [० \०/ ता यदा सहक्च संपेदुः श, इति च्छान्दांग्योपनिषदि चतुथपपाठकस्य चतुथः खण्डः यस्मिन्काले ताः सहचरं संपन्ना बभूवुस्तवाचन्तं दषंगणं वन उषितव- नित्यर्थः < इति च्छान्दोग्योपनिपत्पकाशिकायां चतथप्रपाठकस्य चतुर्थः खण्डः

अथ हैनषृषभो ऽपयुदाद सत्यकाम इति एनं गवां संरक्षणेन प्रीतदेवताविशेषाधिष्टितषंमः सत्यकाम इत्या. मन्ितवान्‌ सत्यकामर इवि दूराद्धूते चेति प्लुतः। [द [क , भगृव दात पधातिशुत्ाव भर्तः साम्य सह स्मः प्रापय आचायकुटम्‌ ब्रह्मणश्च ते पादं बवाभीति प्रतिशुश्राव प्रत्युत्तरं ददे सत्यकाम इति शेषः कषभ आह सहस्रसंख्या वयं पात्राः स्मः तव प्रतिज्ञा निर्व्या अस्मानाचाय- कुलं प्रापय प्रीतश्च तेऽहं बरह्मणः पाद्‌ तवाणोति इत्‌ आह- जवीतु मे भगवानिति तस्मे होवाच प्राची दिला परतीची दिका दक्षिणा द्ङ्किखोदीची दिङ्किठेष वे र,

सोम्य चतुष्कलः पायो बरह्मणः प्रकाशवान्नाम २.॥

[ख०प्र०४ख०६] छान्दोग्योपनिषत्‌ २८५

सय एतमेवं विद्राश्तुष्कटं पादं बह्मणः प्रका शवानित्युपास्ते प्रकाशवानस्मि्ठीके भवति पककस्य ह्‌ गाः पादस्य चत्वाराऽवयवाः पुरतः सुरद्रय प्रतः पा्णिह्रयं चातः पादश्चतुष्कलो भवति ततश्च प्रागादिदिकष्चतष्टयं बरह्मणः पादत्वेन प्रकाश्वानित्युपास्ते प्रराशशवन्नामक्व्वेन उपास्ते इह परकशवनन्भवात नेताषन्माचं फलमित्याह- प्रकाशवतो टोकाञजयति एतमेधं विद्रा %श्वतु- ष्कठं पादं बह्मणः प्रकाशवानित्युपास्ते इति च्छान्दोग्योपनिषदि चतुर्थप्रपाठकस्य पञ्चमः खण्डः

उक्तोऽथः॥१॥२॥३२॥ इति च्छान्दोग्योपनिषत्रकाशिकाएयां चतुर्थप्रपाठकस्य पञ्चमः खण्डः ५॥

अशिष्ठ पादं वक्तेति पष स्वय पादञ्मस्स्त्ना पादान्तरमद्यरुपदक्ष्यत त्युत तूष्ण वभू वत्यथः,

श्वोभूते गा अभिभरस्थापयांचकार ता यत्राभि सायं वरूवुस्त्राधिमुपस्तमाधाय गा उपरुध्य

= @

सासधमापाय पश्वाद्रः पाङ्पापाववश

(न

स॒ह सत्यकामोऽपरेद्यनित्यनेमेत्तिक कम क्रत्वाऽऽचार्यक्लाभि- मूुख्यंन गाः प्रस्थाप्य ताः सवां गावो यत्र दशे सायंकाटेऽयिषभवः पारतः स्थता भवान्त तचािमाहूत्य माओ्ोपरुध्य संध्यामपास्य सभि- धमाधाय कषभवचां ध्यायन्नरेः पश्चात्माङ्मुख उपविष्टवानिःतयर्थः ॥१॥

२९०

रद्गरामानुजविरचितप्रकाशिकोपेता- [ग०प्र०४स०७]

तमभिरणयुवाद सत्यकामे इति भगव इति प्रतिशुभ्राव २॥

बरह्मणः सोम्य ते पादं बवाणीति बवीतु मे भग- वानिति तस्मे होवाच पृथिवी कलाऽन्तरिश्ं कला योः कला समुदः कटैष वै सोम्य चतु- ष्कटः पादो बह्मणोऽनन्तवान्नाम एतमेवं विद्राश्धतुष्कटं पादं ब्रह्मणो ऽनन्त- वानिव्युपास्तेऽनन्तवानरस्मिषेके भवत्यनन्तवतो लोकाञेयति एतमेवं विद्राश्वतुष्कटं पादं बह्मणोऽनन्तवानिन्युपास्ते इति च्छान्दोग्योपनिषदि चतुथप्रपाठकस्य षष्ठः खण्डः &

हश्सस्ते पादं वक्तेति श्वोभूते गा अभिप्र स्थाप्यांचकार ता यत्राभि सायं वभरवुस्तत्राभिमु- पस्षमाधाय गा उपरुध्य समिधमाधाय पश्वादच्ेः

कि

प्राङ्पोपविवेश

त९ हभ्स उपनिपत्याण्युवाद सत्यकामा

इति भगव इति प्रतिशुश्राव २॥ बरह्मणः सोम्य ते पादं बवाणीति वीतु मे भगवानिति तस्मे होवाचाभिः कला सूयः कठा चन्दः कटा विदुत्कटेष वे सोम्य चतुष्कलः पादो बरह्मणो ज्योतिष्माच्म

[डाशप्र०४ख ०८] छान्दोग्योपनिषत्‌ ३९१

एतमेवं विद्वाश्यतुष्करं पादं बह्मणो ज्योति- ष्मानित्युपास्ते ज्योतिष्मानस्मिह्ठीके भवति ज्योतिष्मतो टोकाञजजयति एतमेवं विद्रा श्वतुष्कटं पादं बरह्मणो ज्यो तिष्मानित्युपास्ते॥४॥ इति च्छान्दोग्योपनिषदि चतुर्थप्रपाठकस्य सप्तमः खण्डः

. मद्गुष्टे पादं वक्तेति श्वोभूते गा अभिप्रस्था- प्या चकार ता यत्राभि सायं बशवुस्तत्ाभिमुपसमा- धाय गा उपरुध्य समिधमाधाय पश्वादधेः भाङु-

क, कि

पोपविवेश

तं मदुगुरुपनिपत्याभ्युवाद सत्यकाम

इति भगव इति प्रतिशुश्राव २॥ बरह्मणः सोम्य ॒ते पादं बवाणीति बरवीतु में भगवानिति तस्मे होवाच प्राणः कला चक्षः कला श्रोत्रं कठा मनः कटेष वै सोम्य चतु- ष्कलः पादो बह्मण आयतनवान्नाम एतमेवं विद्धाश्शतुष्कटं पादं ब्रह्मण आयत- नवानित्युपास्त आयतनवानस्मिष्टोके भवत्यायत- नवतो लोकाञ्जयति एतमेवं विद्वा श्रतुष्कटं पादं बह्मण आयतनवानिप्युपास्ते

इति छान्दोग्योपनिषदि चतुथभपाठकस्या-

ष्टम: खण्डः

[~ पण

२१२ रङ्गरामानुजविरचितप्रकाशिकोपेता- [गशप्र०४खं०९)

पराप हाऽऽचार्यकृटं तमाचार्याऽ्युवाद सत्य- कामद इति भगव इति प्रतिशुश्राव ॥१।

बहाविदिव वै सोम्य भासि कोनु वाऽनुशशासेति कोवाते बह्मयोपदिष्टवानिव्यथः शिष्टं स्पष्टम्‌ अन्ये मनुष्येभ्य इति प्रतिजज्ञे मनुष्या मां नानुशिष्टवन्तः हि भगवतः शिष्यं मां कशचिन्मनु-

ष्योऽनुशासितुमुत्सहते, अपि तु देवा एवानुशिष्टवन्त इति प्रति- ज्ञातवान्‌ \ = = भगवारस्त्वव कार्म त्रयात्‌ २॥ काम इच्छायां सत्यां मे मगवानेव वक्ष्यति मम किमथ॑मितर- प्राधनमित्यर्थः २॥ किच- कि श्रत दयेव मे भगवद्दृशेभ्य आचाय

@ ® 9

देव विया विदिता साधिष्ठं प्रापदिति,

आचायादेवाधिगता विदा साधिष्ठं साधरतमत्वं प्रापदिति प्राप्रोतीति मगवदहशेभ्यो मे मया श्रुतम्‌! अतो नाहं मगवत्तोऽन्यस्मादनुशारनं वाज्छामीति भावः।

तस्म हेतदेवोवाच एवमुक्त चायंस्तस्मे राव्यकामाचैतदेव षोडशराकठ बह्म विज्ञानमेवो- वाच तदेवान्यूनानतिरिक्तयुवाचेत्यर्थः तच हेतुमाह- अचर हन किंचन वीयायेति वीयायेति ३॥ इति च्छान्दोग्योपनिषदि चतुर्थप्रपाठकस्य नवमः खण्डः

| ^ 1

[ड०प्र०४स०१०] छान्दोग्योपनिषत्‌ ! ३५३

अचर षोडशकलव्िदयायां किंचिदपि कीयाय वैरिध्यं पातम्‌ अतो हेतोर्षिद्ाप्रकारे मेदामावादन्युनानतिरिक्तं तदेवोषाचेत्यर्थः द्विरु- क्तेर्विद्यासमाप्त्यर्था इति चछादोग्योपनिषत्मकाशिकायां चतुर्थप्रपाठकस्य नवमः खण्डः

उपकांरटष्या वक्ुमाह- उपक शरा कामलायनः

सत्यकामे जाबाटे बह्चर्यमुवास्

सृ

कमलस्त उपको्ञलनामाभ्च पर्वोक्ते जाबाले सत्यकामे विद्यार्थं जह्य चयंमवात्सीत्‌ तस्य द्वादश वषाण्यथ्रीन्परिचचार

तदथिश्चुश्रषां द्वादशवर्षं कृतवान्‌ स॒ स्मान्यानन्तेवासिनः समावर्तयथ स्तश्ह स्मेव समावर्तयति १॥

स्वाध्यायाथिन इतरान्वह्यचारिणः स्वाध्यायं गाहयित्वा समावर्त. यन्तं बह्मविद्याथिनं ज्ञाता चिरसेवामन्तरेण बह्मविदा नोपदेष्टव्येति मत्वा तमेव मन समावतंयतिस्म॥१॥ तं जायोवाच तपो बह्वचारी कुशलमध्ीन्पयं- चारीन्मा ताऽश्षयः पसिवोचन्पवुद्यस्मा इति

तपसा तप्तो बरह्मचारी सम्यगथिष्चुश्रूषां कृतवान्‌ एतस्य विद्ानुप- देशे तत्परिचरणप्रीत्ता अय एव गर्हा कुयु; अतो यथा त्वांमापरि- प्रवो चन्नय्रयस्तथाऽस्मा उपकोशलाय बिद्यायुपदिशेति तस्य मायो कवतीत्यर्थः तस्मे हापरोच्येवं भ्रवासांचके २॥

एवं जाययोक्तोऽप्या चायंस्तस्य विद्यामनुपदिश्यैव वेशान्तरं प्रो-

{पतः ॥२॥ ५०९

३९४ रङ्न्यामाःःजविरवितपरकारिष्लेपेता- [ल श्प्र०४ख०१०] सह व्याधिनाऽनरितुं दधे स॒ उपकोसलो मानसेन दुःखेन पीडितः सन्ननरानायावतस्थे। धृडवस्थान इति हि धातुः

तमाचार्यजायोवाच बह्मचारि- न्रशान ङि नाश्चासीति।

"ॐ

स्प्टोऽथंः 1 होवाच बहव इमेऽस्मिन्पुरुषे कामा नानात्यया व्याधिभिः प्रतिपूर्णोऽस्मि नाशिष्यामीति ३॥ अस्मिञ्जीवे बह्यप्रा व्यतिरिक्ताः काम्यमाना विषया नानाविधगर्भ. जन्मजरामरणाद्‌टक्षणफट जनका मनसं वपारवतमानाः खान्त अतस्तद्विषयभयशखूपव्याधाभेः पएणाऽरम, अतो भख इति प्रव्यवा- चचेत्यथः अथ हा्रयः समाद्र | पतद्रास्स्य श्चा पारचरणप्राता गाहुपत्यादय ऽयया यमानमानसाः सभूयोक्तवन्तः तप्ता बह्लचारी कुशलं नः पयचार्यदन्तास्मे प्रजवामेति। स्पशोऽर्थः त्‌ $ + तस्मे होचुः भाणो बह्म कं बह्म खं बलेति होवाच विजानाम्यहं यसाणो बह्म कंचतुखं चनं विजानामीति अस्यायमभिप्रायः-न तावत्ाणादिपितीकोपासनमथिभिरभिधी- यते, जन्मजरामरणादेमवमयमातस्य मुमृक्षोमोक्षोपदेशाय प्रवत्तत्वात्‌ अता जहयवापस्यम्ुपादश्ट्म्‌ | तत्र प्रणदाभः समामााधकरण नह्य

ननाद्श्टम्र्‌ तत सकटजगस्माणायतुत्वयागन प्राणशाब्दतस्य बह्यण उपपन्नत्वारं त्राणा ब्ह्यत्युक्त तज्जानामेक बह्म बह्यत्युच् तुन

[खा °प्र०४्ख० ११] छान्दोग्योपनिषत्‌ ` ३९५

विजानामि यद्यपि कंशब्दस्य सुखमर्थः खभित्यस्य चाऽऽकाशशोऽ्थः ततश्च वैषयिकसखशरीरकमाकाशशरीरक बदह्येत्याभिप्रायः, उत कमित्यनेन सखममिधीयते खमिव्यनेनाऽऽकारावाविनाऽपरच्छन्नत्व- मभिधीयते तयोरन्योन्यविशेषणविशेष्यभावेऽपररिच्छिन्नसुखं बह्येत्यप्य्था लभ्यते ततश्चानयोर्मध्ये कस्मिन्नर्थे तात्पर्यमिति जान इति

[ह (, ००५ ४4 $ (4 ते होचु्॑दयाव कं तदेव खं यदेव खं॑तदेव कमिति तदभिप्रायज्ञा अद्यः कं खमित्यनयोर्विशषणविशेष्यभावोऽभिप्रेत इति स्वामि प्रायभक्तवन्त इत्यर्थः ननु यद्वाव कं तदेव खमित्यनेनेव विरोषणविशेष्यभावप्रतिपादनेनापरिच्छिन्नसुखं बह्मेव्यस्याथस्य टामा- देव तदेव कामिति पुनरुक्तिव्यर्थति चेन्न दाव्याथ वाऽपरिच्छि-

न्रसुखत्वेन सुखरूपापरिच्छिन्नत्वेन चोपासनासिदध्य्थं घा परस्परविशे षणविशेष्यमावोपदेश्सार्थक्यात्‌

प्राणं हास्मे तदाकाशं चोचुः ॥4॥

क, [प इति च्छान्दोग्योपनिषदि चतुथंपपाठकस्य दशमः खण्डः १०॥ अतो जगसाणयितृत्वेन प्राणत्विशिषटं यद्भह्य तदेवापरिच्छि्नसुख- रूपं चेत्यग्नय उक्तवन्त इत्यथः ~ इति च्छान्दोग्योपनिषसकाशिकायां चतुथप्रपाटकस्य दरामः खण्डः १०॥ एवं बह्मोपदिर्या्िभिरेतद्वियाङ्मूताऽथिविद्याऽप्युपदिित्याह- न, दृः अथ हैनं गाहषत्योऽनुशशास जगस्राणपित्रपरिच्छिन्चञ्ुखसखूपं व्रह्मत्युपदिरयेवमुपदिषटवबह्मवि यमेनमुपकोशटं गार्हपत्योऽथिः स्वविद्यां वक्ष्यमाणामुपदिदेशोत्य्थः

अथश्ञब्दश्च प्रकरूतविषयत्वद्योतनार्थः अन चाथेनमिति शब्दाभ्यां वक्ष्यमाणाभिविद्यायाः प्रकृतनह्यविद्याङ्खत्वमुच्यते

३९६ रङ्गरामायुजविरवितप्रकारिकोपेता- [०प्र०४ख०११

अनुशासनप्रकारमेवाऽऽह- प्रथिव्यभिरन्मादित्य इति। मे मार्हपत्या्ेरेताश्चतघ्स्तनव इत्यथः [सभभ एष आदित्ये पुरूषो दृश्यते सोऽ- हमस्मि एवाहमस्मीति पथिव्यग्न्यन्नादित्यटक्षणानां चतुर्णां रूपाणां मध्येऽग्न्यादेत्यङ- पयोः पक्तत्व प्रकाश्कत्व रखूपधर्मसंबन्धादेक्यम्‌। अयेरादेत्येनः याहशमेर्य तादुशमेक्यं पथिन्यन्नाभ्याम्‌ तस्माद्ादित्य एवाहमस्मात्याद्मरूवा- चेत्यर्थः # शे सय एतमव वद्वानुपषास्तऽपहत प्पटत्यामर्‌ बह्मपाभिषिरोधि पापकमापहन्ति [क 2[क[ भगार्व तद्टिरोधिनि पापे निरस्ते बह्यलोकं प्राग्नो तीत्यर्थः यद्यपि बह्यप्रा- सिविरोधिपापनिवृ्तितेद्यप्रापेश्च प्रधानमूतवह्यविदययाफलत्वमेव तथाऽ. प्य ङ्किफलेनाङ्ं स्तूयत इति द्रष्टव्यम्‌ यद्रा पापशब्दो बह्मवियोत्प- त्तिप्रतिबन्धकपापपरः टोकशब्दीो बह्यटोकप्राधिमार्गभूताथिलोकपरो दष्टव्यः ४9 (न सुवेमायुरेति बह्मोपासनसमाप्तयावद्‌ायुरपेकषितं तत्सवंमेति ग्ज ® ज्परम्जवात | व्याध्यादिभिरमुपहतो वाव द्रद्यपराप्त्युज्ज्वलो जीवति नास्यावरपुरुषाः क्षीयन्ते अस्य शिष्यप्रशिष्यादयः पुञ्रपोजाद्योऽपि क्षीयन्ते बह्यविद्‌ एवं ड, (वक्रः (~ कत (न. ४० भवन्तीत्यर्थः संततो बह्यविद्यानुवृत्तेः, ˆ नास्याब्रह्मवित्छुले भवति ` [ यु०२।२।९। ] इति श्रुत्यन्तरे बह्मविधाफठत्वेन श्रवणात्‌

[दा०्प्र०४्ख०१२] छान्दोग्यो पानेषत्‌ २९७

उप वथं तं भञजामोऽस्मिश् रोकेऽम्‌- प्म एतमेवं विद्रानुषास्ते २॥ इति च्छान्दोम्योपनिषदि चतुर्थपपाठकस्येका- दशः खण्डः ११

-एवमुपास्ते तमस्मिटकेऽपुध्मिश्च वयमञ्यय उपमश्रामो यावद्भद्य- प्रापिवित्रेभ्यः पारपाटयामः एवमुत्तरवापि द्रष्टव्यम्‌ इति च्छान्दोग्योपनिषत्मकाशिकायां चतुर्थप्रपाठकस्य. कादशः खण्डः ११५ अथ हैनमन्वाहार्यपचनोऽनशशास अन्वाहायंपचनो दक्षिणाभिः आपो दिशो नक्षत्राणि चन्दमा इति य॒ एषं चन्दमसि पुरुषो दृश्यते सोऽह- मस्मि एवाहमस्मीति एतमेवं विद्वानुपास्तेऽपहते पापरुत्यां लोकी भवति सव॑मायुरेति ज्योग्जीवति नस्यावरपुरुषाः क्षीयन्त उप वयं तं भ्रञ्जामोऽस्मिश् लोकेऽ मुष्मिश्व एतमेवं विद्ानुपास्ते

इति च्छान्दोग्योपनिषादे चतुथप्रपाठकस्य हादशः खण्डः ।॥ १२॥

षणी भीगी गगीषीरे

चन्द्रमसश्चायेश्च पकाक्चकत्वसाम्यादिति मावः २॥ इति च्छान्दोग्योपनिषत्मकाशिकायां चतुथप्रपाठकस्य द्वादशः खण्डः १२॥

, षी

३९८ रङ्गरामानुजविरचितपकाशिकोपेता- [ग०प्र०४ख०१४]

अथ हैनमाहवनीयोऽनुशशास प्राण आकाशो

योर्वियुदिति एष वियुति पुरुषो दश्यते ` सोऽहमस्मि एवाहमस्मीति स॒ एतमेवं विद्वानुपास्तेऽपहते पापटछृत्यां ठोकी भवति स्वंमायुरेति ज्योग्जीवति नास्यावरपुरुषाः कषीयन्त उप वयं तं भुजामोऽस्मिश्व टोकेऽ- मुष्मिश् एतमेवं विद्वानुपास्ते

[^ च्छ ® = | दति च्छान्द्ग्यपिनिषाद्‌ चतुथप्रपाठकस्य जय दरुः खण्डः ३३॥ विद्यत्पुरुषस्यापि प्रकाशकत्वादाहवनीयेक्यम्‌ इति च्छान्दोग्योपनिषत्प्रकाशिकायां चतुर्थप्रपाठकस्य चयोदृक्ः खण्डः १२ = = (९ [क हाचरूपक सटा सम्य त.स्पाद्रया चाऽऽत्माकेया प्रत्येकमनुङञासनानन्तरं मिलित्वा तेऽग्योऽन्रुवन्‌ अस्मद्ियाऽयि- विद्या; आत्मविद्या परमाल्मवियेव्य्थः चशब्दोऽङ्गाङ्किमूतविद्ययोरुप- दशक्रियायां समुचयद्योतनार्थो नतु समपाधान्यद्योतनार्थः अथि विद्या चाऽऽ्मविद्यया चोपदिषटेत्यर्थः [ज आचायस्तु ते गतिं वक्तेति एवं वद्तामग्ीनामयमभिप्रायः-हे उपकोसल बह्यविदयामनुप- दिय भरोषुषि गुरौ तदलाभाद्नाश्वासं त्वासरुज्ीवयपितुः बह्मस्वरूपमाचं तदङ्गभूतामथिविद्यां चोपादिक्चाम आचायदिव विद्ताया क्िद्यायाः साधिष्ठत्वादाचायं एव संयद्रामत्वादिगुणकं बह्माक्षिरूपं च॒ तदुपासन- स्थानमविरादिकां गतिमुपदिश्िसिति ततश्च गतिं वक्तेत्यस्यावशिष्ट वक्तेव्यर्थो त॒ गतिमान्नमिति द्टव्यम्‌

[छ °प्र०४ख०१४] छान्दोग्योपनिषत्‌ ३९९

आजगाम हास्याऽऽचार्यस्तमाचा- योऽयुवादोपकोसल इति ॥१॥ भगव इति प्रतिशुश्राव ब्रह्मविद इव सोम्य ते मुखं भाति को नु वाऽनुशशासेति को नु माऽनु शिष्याद्धो इतीहापेव निह्नुते हेति खेदं अपनिद्रूयुत इवेत्यर्थः नापनिदूनुते यथावदथिभि- -त्दःबित्यप्यववी दित्यभिप्रायः कंचित्काटमपहुत्याथागीन्िदिश्येम एव त्ननमुपदिष्टवन्त इत्याह- दमे नुनमीहशा अन्यादृशा इतीहाप्रीनश्युदे इदानीमीदुश्षा ज्वठनाकारतया परिहश्यमाना एत एवाय्नयः पूवं- मन्याकाराः सन्तो ममोपदिष्टवन्त इत्युक्तवा नित्यथः आचाय आह- फिनु सोम्य किल तेऽवोचलनिति।॥ २॥ इतर आह- इदमिति प्रतिजज्ञे एतावदुपदिषटमिति प्रतित्ञातवान्न इतर आह- लोकान्वाव किल सोम्य तेऽवोचन्नहं तु ते तद्र- ष्यामि यथा पृुष्करपछाश आपो श्ठिष्यन्त एवमेवविदि पापं कमं श्ठिष्यत इति। अय्ययः प्रथिव्यादीहीकानेव का्स््यैन - तवोक्तवन्तः, अङ्कभूताम- भिषिद्यां कात्सन्यनोक्तवन्त इव्यर्थः तु ज्ञातव्यं ` जह्य कार्सन्यन अहं तु ते पद्मपत्रजलाणश्छेषतुल्यसर्वपापण्छेषापादकविद्याविषयभूतं बह्म वक्ष्यामि यदि शुश्रूषस इत्यर्थः पापाश्छेषो नाम पापहेतुमूतकर्माचर- णेऽपि पापोत्पत्निप्रतिबन्धकशक्तिमस्वम्‌ इदं प्रामाहदिकपापषिष-

४०० रङ्गरामानुजविरचितका शिकोपेता- [ग °प्र०४्स० १९]

यम्‌ पापराब्दुश्च सुक्रुतदुष्करतसाधारणः ! एतच्च तच तघोक्तं तत्रैवानु- संधेयम्‌ इतर आह--

त्रवातु भगवानात तस्म हवा २॥

इति च्छान्दोग्योपनिषदि चतर्थप्रपाठकस्य चतुर्दशः खण्डः १४

एषोऽक्षिणि पुरुषो दृश्यत एष आ- त्मेति होवाचेतदमूतमभयमेतद्रजञेति योगिभिर्योऽक्षयन्त्वतीं पुरुषो हर्यते, अयमेवाऽऽत्मा नियन्तेत्यर्थः अम्र॒तव्वं निरतिशयमोग्यत्वम्‌ अमयत्वं इःखासंभिन्नत्वम्‌ बह्यत्वं निरतिशयवृहस्वम्‌ तययप्यस्मिन्सर्पिंवदकं वा सश्चति वत्मनि एव गच्छति तस्मान्निटठेपस्थानिप्रमावादस्मिन्क्षणि यद्यपि सर्पिर्वोदकं वा श्ात्श्चेत्‌ ; तत्पाश्वंद्रयमेव गच्छति तच लिप्यते

एत संयद्वाम इत्याचक्षत एत हि सर्वाणि वामा- न्यभ्भिसंयन्ति सर्वाण्येनं वामान्यभिसंयन्ति एवं वेद २॥ संयन्ति संगतानि वामानि वननीयानि प्रार्थनीयानि यस्मिन्स संय- दरामः सवेकल्याणगुणाश्रयतं सत्यसंकल्पत्वं वा संयद्रामत्वम्‌ तदु- पासकस्यापि तत्कछरतुन्यायात्तद्धवतीत्यथंः एष एव वामनीरेष हि सर्वाणि वामानि नयति सर्वाणि वामानि नयति एवं ३६॥३॥ वामनीत्वे स्वाधितेषु शोभनप्रापकत्वम्‌ तत्कतुन्यायेन तह्णोपास. कस्यापि तद्धवतीत्यर्थः

[अनप्र०४ख० १५] छान्दोग्योपनिषत्‌ 1 ४०१

[न [ एष एवं भामनीरेष हि सर्वेषु लोकेषु भाति सर्वेषु लोकेषु भाति एवं वेद ॥४॥ मामनीतं स्वंलोकव्याप्रदी तिम द्विगरहयुक्तत्वम्‌ उपासकस्यापि तद्धवत्यपेक्षायामित्यथंः अच संयद्रामत्ववामनीयव्वभामनीत्वेष फल- कथनं फटरूपतात्पयटिङ्खोपन्यासेन तेषु गणेषु तात्प्यप्रदर्शनार्थं नत स्प्िवाद्कं वा सिश्वतीत्यत्रेवाथवादमाजतया स्ततिरूपत्वमिति प्रदर्श-

कक कर)

गाथम सषवत वाक्यस्य स्तुत्त्व व्यासायचरुक््म्‌ अथ यहु चेवास्मिञ्शबव्यं कुर्वन्ति

(५.१

याद नाकचवमबाभसभवान्त

अथशब्दः धक्रतविषयत्वद्यीतनार्थः अस्मिन्वह्यविदि, सामान्या- भिप्रायत्वादस्यैकवचनस्योत्तरज्ाभिसं भवन्ती ति बहुवचनेन विरोधः यत्‌, यदि शव्यं शवदृहनाहिकर्म पुत्रादयः कर्वन्ति यङिवान र्वन्ति सवंथाऽपि तेऽचिषमेवाभिसंमवन्ति अधिरादिशब्दाश्च आतिवादहिः कास्तलिङ्कात्‌ ` | ब० स्रु ४।३।४] इति न्यायेन तद्भिमानिदेव- तापरा इत्यन्यत्र स्थितम्‌ अचर केचिढुपकोसलविदयाङ्भूतायथिविद्यावै- भवेन शवदहनाद्वेगुण्येऽप्युपकोश्लविद्यानिष्ठस्य क्षतिः, विद्यान्त रनिष्ठस्य दृहनादिगुण्ये किदिद्ैगुण्यमस्तीति वदन्ति तन्न (न लिप्यते कमणा [ बु०४। ४। २३ |] इति श्चतिसिद्धार्थानुवादित्वादस्य वाक्य. स्येताहङाथप्रत्यायकत्वाभावात्‌ अतोऽथ दहु चेवास्मिचचित्येतत्सवंबह्य- वित्साधारणमेव

अर्विषोऽहरह आपु्यमाणपक्षमापु्यमाणपक्षायान्षडद- इडेति मासाभ्स्तान्मासेभ्यः संवत्सर संवत्सराद- दित्यमादित्याचन्दमसं चन्दमसो विदतं तत्पुरुषोऽमानवः एनान्ब्रह्म ममयत्येष देवपथो बह्मपथ एतेन भतिपय- माना इमं भानवमावर्तं नाऽऽवर्तन्ते नाऽ4वर्तन्ते इति च्छान्दोग्योपनिषदि चतुर्थप्रपाठकस्य पञ्चदशः खण्डः १५

५4 छकनक पककयन

५१

४०२ रङ्गरामासुजविरवितप्रकाशिकोपेता- [अश्प्र०४्ख०१५]

यान्षण्मासानदगत्तरदिदशायामादित्य एति तान्मासानित्यर्थः देवपथः , देवैनीयमानः पन्था देवपथः बह्मप्रापकः पन्था बह्मपथः एतेन मार्गेण प्रतिपद्यमाना इमं घोरं मानवमावतं घटीयन्चवज्नननमरण- प्रापकं मतष्यादिदहररोपटक्ितं ससार पुनन पतिपद्यन्ते द्विरुक्ति. यासमाप्त्य्था जच यक्किचिद्रक्तव्यमुत्तरत्र वक्ष्यते अज पञ्च सिविद्यायमुपकोकलविद्यायां चाविराद्िगतेः पाठाद्यस्यां विद्यायाम- विरादिगतिः भ्यते तल्चिष्ठानामेवारिरादिगत्या बह्यप्रा पिनान्येषाम्‌ नच“ तद्य इत्थ विदुर्ये चेमेऽरण्ये शद्धा तप इत्युपासते ` [ छा० ५। १०। १] “श्रद्धां सत्यमुपासते ' [ बु० ६।२। १५] इति सर्वबह्य विद्यास्राधारण्यं श्चतमिति वाच्यम्‌ तथा सत्युपकोश्लवेद्ययायामविरा- दिगततिश्चतिवैयथ्यैप्रसङ्कः इति पवेपक्षे प्राप्त उच्यते-' अनियमः सवेषा- मविरोधः शब्दानुमानाभ्याम ` [ सरु०३।३ ३१] स्वेषां सर्वोपासननिष्ानाअर्विरादिमार्गेणेव गन्तव्यत्वादेतद्धिद्यानिष्टानामेवेति नियमों नास्ति तथा सति ये सेमेऽरण्ये द्धा तप इत्युपासते ` श्रद्धां सत्यमुपासते ` | अथिज्योतिरहः श्चुद्खः षण्मासा उत्तरायणम्‌ तच प्रयाता गच्छन्ति बह्म बह्मविदो जनाः [गी ०८२४] इति श्रतिस्म्रतिभ्यां विरोधप्रसङ्गः। उपकोसठदिया्यां पुनराश्नानतुधये चेमेऽरण्ये भ्रद्रा तप इत्युपासते ' इति पश्चासिषिदयावाद्पप्राप्तसवंबह्यषि- द्यास्राधारणाशिरादिगतेरपनराब त्ति किधानाथमनुवाद्‌ इति स्थितम्‌ उप. कसट विद्यायाः परमात्मषिद्यात्वं अन्तर उपपत्तेः [ ब०्सू० १। १३ इत्यथ स्थितम्‌ तथा हि-- एषांऽक्षाणे पुरूषो हर्यते [ छा० ४।१८ १] इति निदि्हियमानः प्रतिषिम्बात्मा प्रसिद्धवश्चिदरा- द्द्कश्यत इत्यपरोक्षामिधानाञ्च जीदो का स्यात्‌ चक्षुषि तस्य विरोषण- सनिधानासशिद्धिरूपपदयते उम्पीदितयशक्ुरुद्रीश्चणेन जीवस्य स्थिति- गतिनिश्चयादृदुहयत इत्युकतिरूपपद्यते तु परमात्मा तस्यानाधारत्वाद्‌ दुरयत्वाच नचाऽऽव्मत्वायुतलाभवयत्वब्रह्मत्वादि विरोधः एष आत्मेति होवाचेतीतिकरणेन मनो बह्यव्युपासीतेतिवत्पदृाथां विवक्षया दरितत्वा- दित्येवं पापेऽभिधीयते--“अन्तर उपपत्तेः अक्ष्यन्तरः परमात्मा 1 तस्ये. वाऽऽत्त्वाम्रतत्वसंयद्वामत्ववामनीत्वभामनीत्वादि प्माणामुपपत्तः चेतिकरणेनेतेषामविवक्चा शङ्ख्या यचोच्यमानस्याथंस्याऽऽत्मवचनसं-

[अाशप्र०४्ख० १९] छान्दोग्योपनिषत्‌ ४०३

बन्धः प्रतिपाद्यस्तच्रे तशब्दो नाथंविवक्षां वारयति यथा इति स्मोपाध्यायः कथयतीति तस्मादिहामतत्वादीनामाचायंव चनसंबन्धस्य प्रतिपायत्वादितिशब्दो मनो बद्येतीत्यदाकिव नाविवक्षाकारकः ततश्च स्वामाविक्ामतत्वादीनां जीवेऽसंमवात्‌ तथा प्रतिबिम्बे ^रस्मि- भिरेषोऽस्मिन्प्रतिष्ठितः ` [ बु ° ५।५।२ ] इति चक्घुष्प्रतिितव्वेन श्रुति. प्रसिद्धादिस्यख्पदेवताविशेषे चासंभवात्परमाव्मैवाक्ष्यन्त्व्॑तीं यदुक्तं निराधारस्य परमात्मनश्चष्षुरुप स्थि तिन संमवतीति तचाऽऽह--स्थाना- दिष्यपदेशाच्' [ ब० सू० १।२।१४ ]। "यश्च्ुपि दिषन्‌ ` [ब ०२।५।३] इत्यादावन्तयांभिवाह्यणे चष्ुपि स्थितिनियमनादेः परमात्मधर्मतया भवणाद्योगिष्श्यतया हर्यत इत्यस्योपपत्तेश्वाक्ष्यन्तवंर्तिनः परमा- त्मत्वे नानुपपत्तिः सुखिशिष्टाभिधानादेव ` [न० सु० १।२।१५] कं बह्येत्यपरिच्छिन्नत्वविशिष्टसुखरूपस्यायेभिरूपदिष्टस्य बह्यण एव ध्य एषोऽक्षिणि पुरूषो हह्यतेः इति वाक्ये पक्रतपरामश्किना एष इति सर्व- नान्नाऽभिधीयमानत्वाञ्च। तद्भह्याथिविद्यया व्यवहितामेति बाच्यम्‌। अथिविद्याया अपि बह्मवियाङ्गत्वेन हि स्वाङ्कमिति न्यायेनाघ्यव- धायकत्वात्‌ तदङ्ःत्वं तस्मकरणमध्यपातात्‌ "अथ हैनं गाहंपत्योऽ- नशशास “इति . बह्यविद्यापिक्रतस्यैवाशचिषिद्यो पदेशा इति प्रतिपाद्ना- द्रह्यविदयोपयुक्तफलव्यतिरिक्तफलान्तराश्रवणाच्च नतु कं बह्म खं बह्येति वाक्पेनापरिच्छिन्नङखसूपं बद्धेति नोपदिश्यते, अपि तु पाणो बह्म कं बह्म खं बह्येति चिभिर्वस्विमुंख्यप्राणे ठौकिकस्चुखेः आकाशे व्ह्महुशिर्वधीयते तच्ाऽऽह-अत एव चस ब्ह्य, अत एवापरिच्छिद्नदुखस्य बह्त्वाभिधानादेवापरेच्छिन्नञखखशूपं वद्य वाच्च प्रतिपाद्यते नाव्ह्यणि बह्महट्टिः अबह्यभूतेषु मख्यप्राण- लौकषिकङखाकाशेषु बह्यष्ुि विधिषूपसे तचानुपप्तेरेवाभाविन (विजा- नाप्य यस्ाणो बह्म कंच तु खं विजानामि ` इति प्रश्नस्य ' यद्वाव कं तदेव खं यष््वखं तदेव कञ्‌ ` इति वचनस्य चासंगतत्वापत्तेः तद्संगतिप्रकारश्च प्रागेव वर्णितः इतश्च परं बह्य “श्ुतोपनिषक्कगत्यभिधामाचच ` [अ० सू० ९।२।१६] श्रुतो पनिषत्क- स्याधिगतपरमपुरुषयाथास्म्यस्यानुसं घेयतया श्रुस्यन्तरपतिपाद्यमानाऽचि - रादिका गत्तियां तामपुनराव्रत्तिठक्षणपरमपुरुषप्राधिकरीयुपकोशलाया- क्षिपुरुषं श्रतवते अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति ' इत्यादिनाऽऽचार्यं उपदिशति, अतोऽप्ययमक्षिपुरुषः परमात्मा 'अनवस्थितेरसंभवाच

४०४ रङ्खरामानुजविराचितपकाशिकोपरेता- [अ०प्र०४्ख०१६]

नेतरः' [ब० सू° १।२।१७] प्रतिषिम्बादीनामक्षिणि नियमेनानवस्था- नाद्ग्रततादीनां निरुपाधिकानां तेष्वसंमवान्च परमासेतरश्छा-

£,

यादिरिक्षिपुरुषो मवितुमहतीति स्थितम्‌ प्रक्रृतमनुसरामः इति च्छान्दोग्योपनिषत्मकाशिकायां चतुर्थप्रपाठकस्य पञ्चदशः खण्डः १५॥ रहस्यप्रकरणे प्रसङ्खगद्‌ारण्यकत्वसाम्याच यज्ञे क्षत उत्पन्ने व्याहु- तयः प्रायध्ित्ताथहोममन्न्तया विधातव्यास्तद्भिज्ञस्यैव बह्मत्वलटश्ष- णमाविज्यं तस्य बह्मणों मौनमावर्यकमिस्येवमादिविध्यर्थमिद्‌- मारभ्यते- न्न ध. एवह वं यज्ञा याभय पवत | योऽयं पवते वायुः एव यज्ञ त्यथः कथं वायोयज्ञत्वमित्य्ाऽऽह- (> [त एष्‌ यञ्निद< सर्वं पुनाति वायुर्हि गच्छन्सवं पुनाति वर्षवातातपैर्वस्तुश्चद्धिः स्मृतिप्रासिद्धा यन्पुनातौति पद्द्रयगतयो्यकारनकारयोर्य॑ज्ञशाब्दे परत्याभेन्ञानाजकारस्य नकारविकारत्वाद्यक्लशब्दस्य यन्पुनातीति निक्चनमिति भावः उक्तमेवोपसहरति-- कन ड) ¢ यद्ष यिद सवं पुनाति तस्मदेष एव यन्नः एव यज्ञस्य वायोश्चामेदोपपएदनेन यज्ञस्य गन्तरुत्वं संपादय गन्त- यज्ञस्य मार्गमाह- ® तस्य मनश्च वाक्च वतना॥१॥ भवु त्तिसाधनमूतो वाङ्जनसयोर्मामं इति यावत्‌ # तयोरन्यतरां मनसा सश्स्करोति ह्ला # वाचा हाता, त्वर्युरुद्राता<न्यतराम्‌ यज्ञस्य मनोलक्षणमार्गं मनसा बह्मा संस्करोति हो्राधान्ञयोऽपि

११

वाचव सम्पक्प्रयुक्तया बराचं सस्छुर्वन्तीत्यर्थः

[छ ०प्र०४्ख० १६ ` छान्दोग्योपनिषत्‌ ४०५

यजोपाछृते प्रातरनुवाके पुरा परि धानीयाया बल्ला व्यवदति २॥

ॐ, ५, 9

अवदतीत्यच क्षेपार्थं नजो नलोपस्तिङ क्षेपे ` इति नलोपः यत्र॒ यज्ञे प्रातरनवाकशख उपाकरुत आरब्धे सति परिधानीयाया ऋचः प्रागरबह्या व्यवदति विशब्दो बिविधाथा नजश्च निन्दितित्व- मर्थः 1 विविधं निन्दितं वदति मानं त्यजति चेदित्यर्थः २॥

न्यतरामेव वतन सर्स्क्षेन्ति हीयतेऽन्यतरा तदा मनःप्रणिधानस्य नारोन मनोटक्षणयन्ञवतनी संस्कारक स्य बह्य- मनसोऽभावादेषा वर्तनी नयति होतरादिवाक्संस्कायां वाशूपा यज्ञ- वत्नी परमास्त इत्यथः तहि को दीष इव्यच्राऽऽह- यथेकपादूबजन्यथो वैकेन चकेण वतंमानो रिष्य- त्येवमस्य यन्नो रिष्यति यन्न रिष्यन्तं थनमा- नोऽनुरिष्यति इष्टवा पापीयान्भवति गच्छन्नेकपा्पुरुषो वैकेन चक्रेण भवतेमानो रथो वा यथा. नइयत्ये- वमस्य यजमानस्य यज्ञ नश्यति वेगुणो मवतीति यावत्‌ तस्मिन्नष्टे यजमानोऽपि नष्टपफलटः पापी सवतीस्यर्थः अथ यत्रोपारूते प्रातरनुवाके पुरा पार- धानीयाया बह्मा व्यवदत्युषे एव वतंनी सश्स्कृ्वन्ति हीयतेऽन्यतरा यथोभयपादूवजन्यथा वोभ्राण्यां चक्राभ्यां वतमानः प्रतितिष्ठत्येवमस्य यज्ञः प्रतिति- छठति यज्ञे प्रतितिष्ठन्तं यजमानोऽनुपरतिति- ति दक्षा भ्रेयान्भवाति इति छान्दोग्योपनिषदि चतुर्थप्रपाठकस्य षोडशः खण्डः १६

४०६ रङ्करामानुजविरचितप्रकाशिकोपेता- [छा०्र०४ख०१५]

वर्तन्याविति वक्तव्ये खुपां सुल गिति च्छान्द्सो द्‌ ४॥ ५॥ इति च्छान्दोग्योपनिषत्प्रकारिकायां चतुथप्रपाठकस्य षोडशः खण्डः १६

= (न

यज्ञभ्ररो व्याहृतिहोमः प्रायधित्तमिति वच्छ्रु पस्तीति-- प्रजापतिर्लोकानष्यतपरत्‌ लोकसारजिघुक्षया लोकानुदिश्यातपत्‌ तप आलोचने आलो- चनरूपं ज्ञानं कतवा नित्यथंः तर्षा तप्यमानाना? रसान्पराव्रहत्‌ उद्धृतवाशखयाहेत्यथः। अर्धं पृथिव्या वायुमन्तरिक्षादादिव्यं दिवः १॥ लोकानालोच्य जिलोक्या अथिवाय्वादित्याः सारभूता इति नोश्चे- कायेत्यर्थ; एवमुत्तरचापि स॒ एतास्तिस्रो देवता अग्यतपत्तासां तप्यमानाना रस्ान्धावहदभेकचो वायोयंजुशषे सामान्यादित्यात्‌ २॥ स॒ एतां चीं वियामभ्यतपत्तस्यास्तप्य- मानया रसान्प्रावृहद्धूरित्यमया भुव- रोति युग्यः स्वरिति सामण्यः॥३॥ रपष्टाऽ २॥ ३॥ तदुक्तो रिष्येद्भूः स्वाहेति गार्हपत्ये नुहृयात्‌ तत्तस्माद्धे तो्चो निमित्तायदि यज्ञो रिष्येव्क्चतं प्राप्रुयादित्यर्थः। तर्हि तसायध्ित्तार्थं भूः स्वाहेतिमन्त्रेण गाहुपव्येऽगरौ जुह्यादित्य्थः कऋचामेव तदसेन्चां वीर्यणर्चा यज्ञस्य विरिष्ठ< संदधाति ४॥ यदु चाभ्रक्सबन्पि तद्विरिष्टम्‌ तयन्ञस्य क्षतग्रचां वीर्थणोजसा रसेन भूरेतिव्याहूत्या समाधत्त इत्यथः

[ल °प्र०४्ख० १७] छान्दोग्योपनिषत्‌ ४०७

अथ यदि यजुष्टो रिष्येद्धुवः स्वाहेति दक्षिणाध्ो जुहुयायजञषामेव तद्रसेन यजुषां वीर्येण यज्ञषां यज्ञस्य विरि संदधाति अथ यदि सामतो रिष्येत्स्वः स्वाहेत्याहव- नीये जुहूयास्सान्नामेव तद्रसेन साघ्नां वीर्येण साभ्रां यज्ञस्य विरिष्ट* संदधाति ॥&॥ पएवंवद्थंः ५॥ तयथा लवणेन सुवणं संदध्यात्‌

सवर्णस्य संधानं नाम कठिनस्य मरदुतापादनम्‌ क्षारदव्यसंपकंप्‌व- कतापेन हि इवर्णस्य परस्परसधानयोग्यम्रदुता भवतीत्यथंः रिषं स्पष्टम्‌

सुवर्णेन रजत रजतेन जप पणा सीसर

सीसेन ठोहं रोाहेन दारु दार चर्मणा एवमेषां लोकानामासां देवतानामस्याखस्या विद्याया वीर्येण यज्ञस्य विरिष्टर संदधाति

व्याहृतीनां परथिव्यादिलोकसारमभूताग्न्यादिदिवतासारभूतत्रयीसार- तवात्तद्वीय॑त्वाचेषासुक्तानां वीर्येणैवं सुवणांदिसंधानवदेव यज्ञक्षतं समा. हितं मवतीत्यथः

मैषजछृतो वा एष यज्ञो यत्रेवंविद्रह्मा भवति

स्मिन्यज्ञ एवं विद्वह्मनामस्विग्मवति यज्ञः कृतभेषजः कृतोषधः समी चीनेन चिकित्सकेन यथा रोगार्तः पुरुषः कतमेषजो भवति तथे- त्यथः <

एष वा उदक्प्रवणो यज्ञो यत्रवंविद्भल्ला भवति उदृक्पवण उत्तरमागप्रतिपत्तिहेदुरिव्य्थः एवंविदश्ह वा एषा बह्माणमनुगाथा एवंविधं बह्मनामकश्रविजमनुगतेषा वक्ष्यमाणा गाथा भवतीत्यर्थः

४०८ रङ्गरामानुज विरवितप्रकाशिकोपेता- [अभ्प्र०४ख०१७]

यतो यत आवतते तत्तद्च्छति मानवः यतो यता यत्र यत्र यज्ञस्य क्षतमावतंते, समन्ताद्याप्य वर्त॑ते इषद्भा बतते तस्सवं मननशाट बह्मा गच्छति समाधत्त इत्यर्थः बह्ेषेक कविकुरुनश्वाऽभिरक्चति

अश्वा वडवाऽऽखूढान्यो घान्यथा रक्षत्येवमक एव बह्म विह्रून्कतन व्विजो रक्षति ॥९॥

एवं विद्ध पे बहला यज्ञं यजमानम सवां

विजोऽभिरक्षति तस्मादेवंविदमेव बरह्माणं

कुवीत नानेवंविदं नाभेवंविदमर्‌ १०॥

इति च्छान्दोग्योपनिषदि चतुर्थपपाठकस्य सप्तदशः खण्डः १७

इति च्छान्दोग्योपनिषदि चतुर्थप्रपाठकः समाप्तः ¢

अत्र बह्मणो वेदनेन यजमानादीनाग्रविजां रक्चषणप्रतिपादनेनो- द्ातुप्रभूतीनां वेंदनानियमः सच्यत इति ˆ अङ्घेषु यथाश्रयभावः ` [ ब9 सु०२३।३।६१ | इत्यधिकरणे दशनाच्च [० सू०३।३। ६६] इति सूषितम्‌ १०॥ इति च्छार्दोग्योपनिषत्मकाशिकायां चतुर्थप्रपाठकस्य सप्तद शः खण्डः १७

इति च्छान्दोग्थोपनिषत्मकाशिकायां चतुर्थभरपाठकः समाप्तः ४॥

[णी ीशीणण

{ब ०्र०९ख०१] छान्दोग्योपनिषत्‌ ४०९

प्राणविद्या प्रस्तूयते- | > = * रेष्ठ योह वे ज्येष्ठं चभेष्ठंचवेद [= ज्येष्ठश्च वे ्रेष्ठश्च भवति उयेष्ठत्वभरष्ठत्व गुणकं प्राणं यो वेद्‌ तक्करतुन्यायेन स्वयमपि अ्येष्ठश्च प्रष्ठश्च भवतीत्वथंः ज्येष्ठत्वं बुदद्धतमत्वं "बुद्धस्य इति बृद्धस्ष- वदस्य ज्यादेरा विधानात्‌ बेष्ठत्वं प्रज्ञस्ततमत्वं प्रशस्यस्य भः इति प्ररास्यकब्दस्य भादेशविधानात्‌ ` ` एवं फलगप्रदशंनेन पुरुषममिभ्खीक्ृत्याऽऽ्ह- प्राणो वाव ज्येष्ठश्च भरेष्ठश्च १॥ वावराब्दोऽवधारणार्थः गर्भ॑स्थपुरुषे पाणत्यापारपवृस्यनन्तरमा- वित्वादिन्दियप्रवत्तेः प्राणस्य स्दियापेक्षया ज्येष्ठ मिन्दियव्यापाराणां सवं. तदु धीनव्वाच्छरठयं | क्ष # . [ये याह वै वास वद वासा स्वाना चचत्त। स्वानां ज्ञातीनां मध्ये वसिष्ठो मवतीत्यर्थः। को वसिष्ठ इत्यनाऽऽह- वाग्वाव वसिष्ठः २॥ अतिशयेन वसुमान्वसिष्ठः वारग्मी हि ठेकिऽतिङञयेन वसमान्म. घति अतश्च वसमत्तासंपादकसद्यवहारजनकत्वं वाचो वसिंष्ठत्वमिति भावः २॥ ® 9 [द योह वे प्रतिष्ठां वेद प्रति [तष्ठत्पास्मशश्व [कडऽमाष्मरश्च हशब्दः प्रसिद्धो अत्र चामु प्रतितिष्ठतीत्यर्थः

(कपप

का तहि प्रतिष्ेत्यच्ाऽऽह-

चक्षवाव प्रतिष्ठा ३॥

चष्छुषा हि समे दुरे प्रतितिष्ठति ` [ब्ु०६।१।३] इति धुहद्ारण्यकं समानप्रकरणे भवणात्रतिष्टासपादहूकसमविषममूतल प्रदर्श.

कत्वमेव चश्चषः प्रतिशात्वम्‌ ३॥ 4

४१० रक्ररामानुजविरवितप्रकाशिकोपेता- [गशप्र०९स० १]

यो वै संपदं वेद हास्मे कामाः पयन्ते देवाश्च मानुषाश्च अस्मा उपासकाय कामाः संपद्यन्त इत्यथः का तहि संपदित्यत्राऽऽह- भोजं वाव संपत्‌ | ° श्रोते हीमे सर्वे वेकवा अभिसंपन्नाः ` [वृ०६।१।.४] इति बृहदारण्यके समानप्रकरणे भ्रवणात्संपद्धवुमूतवेदशाखतदर्थभ्रवणादिसि- पादकत्वमेव भोचस्य संपत्वम्‌ ॥४॥ यो वा आयवनं वेदाऽऽयतन? स्वानां भवति मनो वा आयतनम्‌ ५॥

सक्चन्द्ना दिविषयज्ञानखू्पमोगायतनत्वमेव मनस आयतनत्वम्‌ 1\५॥ मुख्यप्राणस्य भ्रष्ठवसंपाद्नायाऽऽख्यायिकामाह- अथ प्राणा अहभ्भरेयसि व्यूदिरेऽहर भरेपानस्म्यह€ भरेयानस्मीति & अथशब्द इआस्यायिकोपकमार्थः अहंभ्रेयसि स्वभेयसि निमित्ते विषये वा व्य॒दिरेऽहं भ्रेयानस्म्यहं भरयानस्मीति विवादं चक्रु रित्यर्थः ते भराणाः प्रजापतिं पितरमे- व्योचुरभगवन्को नः भेष्ठ॒ इति स्पष्टोऽथः तान्हावाच यस्मिन उक्ान्ते शरीरं पापिष्ठतर- मिव दृश्येत वः श्रेष्ठ इति युष्माकं मध्ये यस्मिन्ुत्तान्ते शरीरम तिशयेन पाण्िमतिहेयमिव श्थेत वः भ्रष्ठ इत्युवाचेत्यर्थः साह वागुचक्राम सा प्रसिद्धा वाक्स्वभष्टवपरीक्षणाय शरीरादुत्कान्तवतीव्वर्थः 1

[ख ०प्र०५ख० १] छन्दोग्योपनिषत्‌ ४११

सा संवत्सरं पोष्य. पर्यत्योवाच कथमशकततं मजी वितुमिति। सा वागेकं संवत्सरं प्रवासं क्रुत्वा पुनरागत्य महते मां बिना जीवितुं कथं शक्ता इत्यक्तवती यथा कला अवदन्तः प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा श्रृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवमिति यथा कला मूका वाभिद्ियव्यापाररहिता अपीतः प्राणेस्तत्कायं कुर्वन्तो जीवन्त्येवं वयमप्यजी विष्मेति परत्युचुः ) | प्रविवेश वाक॥ एवमुक्त्वा वाक्स्वभरष्ठं नास्तीति निशित्य देहं पविष्टवती < चश्षुहां चक्राम चश्ुरुत्करान्त> एवमुत्तरवापि तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मजनी- वितुमिति यथान्धा अपश्यन्तः प्राणन्तः प्राणिनं वदन्तो वाचा श्रृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवमिति प्रविवेश चक्षुः श्रो होचकाम - तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मजनीवितुमिति यथा बधिरा अशृण्वन्तः प्राणन्तः भाणेन वदन्तो वाचा पश्यन्तश्चक्षुषा ध्यायन्तो मनसेवमिति प्रधिवेशे भ्रोजम्‌ १० मनो होचक्राम तत्संवत्सरं पोष्य पय॑त्योवाच कथम- शकततं मज्जीवितुमिति यथा बाला अमनसः प्राणन्तः प्राणेन षदन्तो वाचा पश्यन्तश्वक्षा श्रण्व-

न्तः अन्रणवामात प्रविवश मन्‌ः. ॥१३॥ अमनसोऽगोढमनसः ११

४१२ रङ्करामानुजविरवितप्रकाशिकोपेता- [यश्प्र०९ख०१]

अथ प्राण उचिक्रमिषन्स यथा सुहयः पड- `

वीशशङ्कृन्संखिदेदेवमितरान्पराणान्समखिदत्‌

मुख्यः प्राण उिक्रमिषदञ्चत्कभितुमिच्छन्यथा शो मनोऽभ्वंः परी- ्षार्थमश्वारुढेन ताडितः पडीराश ङ्कून्पादबन्धनकाटकान्संसिदेदु- त्पारयेैवमितरान्पाणान्स्वस्वस्थानेभ्य उत्पारितवान्‌

क्षि ४८ तर ह्याभत्तमत्साचुक्षयवन्ना्ध नः [/**९ ¢ श्रष्ठोऽकि मो्कमीरिति १२

हे भगवन्पूजाहं समेधि स्वामीति शेषः अस्ते्छोरि मध्यमपुरुषै- कवचनं मवेत्यर्थः अस्माकं मध्ये त्वमेव भ्रष्ठ ऽक्षि त्वमुत्कमणं मा कार्षी- रितीतरे प्राणास्तमागत्योचरित्यथः १२॥

अथेतरे प्राणा विरः करानिव राज्ञो मुख्यप्राणाय स्वस्वगुणानार्पे- तवन्त इत्याह-- |

अमे मे अथ हैनं वागुवाच यदहं वसि- ® * ~ 1 2 छ्ाअस्म तदहयास्षष्ास्ात 1

यस्यैवं वाग्मिनो वस्ुसत्तासंपादकतवरक्षणन गुणेनाहं सिषोऽस्मि त्वं तेन गुणेन वसिष्ठोऽसीत्यथः मदीयगुणस्य त्वदृधीनत्वाच्वदीय एव गुण इति भावः उक्तं व्यसार्थः--अहं यत्स्वकार्यकरणसम- थोऽस्मि तस्य त्वद धीनत्वात्तवेव तत्कायसामथ्यंमित्यथं इति एवमुत्तर- चापि दृष्टव्यम्‌

च, ते अथ देनं चक्षुरुवाच यदहं भरति-

®

छाऽस्मि त्वं तस्तिष्ठाऽसतीति १३ अथ हन भ्रोजमुवाच यदह संपदस्मि वं तत्संपदसीत्यथ हैनं मन उवाच यदहमाय- ` तनमस्मि ववं तदायतनमसीति १४ नये बाचोन चक्षृशषेन भरो्राणि

[ग °प्र९०ख ०१] छान्दोग्योपनिषत्‌ ` ` ४१३

मनाश्सीत्याचक्षते प्राणा इत्येवाऽऽचक्षते प्राणो द्येवेतानि स्वांणि भवति १५॥

इति च्छान्देग्योपनिषदि पञ्चमप्रपाठकस्य प्रथमः खण्डः

` लौकिका वाऽऽगमनज्ञा वा बागादीनीच्ियाणि सर्वाणि वागादि. राब्दिनं ष्यवहरन्त्यपि तु प्राणरब्देनेव व्यवहरन्ति तत्कस्य हेतोः प्राणा- धीनसत्ताकत्वादितरेषाम्‌ यद्धीना यस्य सत्ता तत्तदित्यव मण्यतें इत्युक्तेः प्राणाधीनसत्ताकत्वादितरेषामिन्दियाणां स्वांणीन्धियाणि प्राणादेव मवन्तीत्य्थंः एतत्वण्डान्तगेतवाण्विषयकमधिकरणमुपन्यस्यते 1 गुणो- पसंहारपदे छान्दोग्यवाजसनेयकयोः कोषीतकिनामुपनिषादि दशमेऽ- ध्याये-'योह वे च्येष्ठचश्ष्ठंच वेद ज्येश्चहवेभरष्ठश्च स्वानां भवति! इत्यारभ्य प्राणविद्या पल्यते। तच सर्वव प्राणस्य ज्येष्ठयभेष्ठयगुणक- त्वम, वाक्चक्षुःभोचमनरसां वसमत्तासंपादकत्वसमविषममभूतलादिप्रदर्श- कत्वसंपद्धेतुभूतवदशाखतदर्थभ्रवणादि्च पादकत्वञ्चक्चद्ना दिविषयज्ञा नखूपभोगायतनव्वलक्षणव सिष्ठत्वप्रतिष्ठा्संपत्वायतनत्वरूपगुणवच्वम्‌, वागादीनां भरेष्ठ्यविषयपरस्परविवादेन बह्मसभोपस्पणम्‌, यस्मिन्व उत्करान्ते शरीरानवस्थितिः सवः श्रेष्ठ इति बह्मवचनम्‌ , तत्परीचि- क्षिषया बागादीनामेकेकस्य शरीरादुव्कम्य पयंटनम्‌ > तस्मिञ्शरीरस्ये न्दियाणां यथापूर्वंमवस्थानम्‌, प्राणस्योत्करमणप्रवृत्तौ तेषां विशार. णम्‌ ततो भीतानां वागादीनां माक्कमीस्त्वं नः श्रेष्ठ इति मुरुयप्राणं प्रति प्रार्थनमित्येतत्सर्वं क्रमेण वणितम्‌ कोषीतकिशाखायां तु च्छान्दो- ग्यवाजसनेयकवत्‌, यदहं वसिष्ठोऽस्मि ववं तद्रसिष्ठोऽसीत्यनेन प्रकारेण प्राणे वागादिगतवसिष्ठत्वादिस्रमपंणं नोक्तम्‌ अतो वागादिगतवसिष्ठ- तवादः प्राणाधीनव्वाप्रतीत्या वागादीनां स्वातच्छ्यप्रतीतेश्छान्दोग्यवाजः सनेयकाक्नातप्राणविद्यातः कोषीतक्याच्नातप्राण विद्याया मेदप्रतिमोदमः तथा तस्यामेवोपनिषदि चतुर्थऽध्याये : अथातो निःभेयसादानं स्वाह वे देवता अ्हभ्रेयसं विवदमाना अस्माच्छरीरादुखक्रमुस्तद्ारुभूतं रिरहपेऽथेनद्राक्मविवेक तद्वाचा वद्च्छिश्य एव ` (अथेनच्चक्चुः प्रविवेश

४१४ रङ्करामानुजविरवितप्रकाशिकोपेता- [ख ०प्र०९ख० र]

तद्वाचा षदचचक्चुषा पर्यच्छिश्य एवाथेनच्छ्रोचं प्रविवेश तद्वाचा वद्चच- छुषा पश्यच्छ्रोत्रेण शुण्व च्छिह्य एवाथेनन्मनः परविवेश तद्वाचा वद्च- छुषा पर्यच्छोचेण शुण्वन्मनसा ध्यायच्छिरय एवाथेनस्राणः प्रविवेश तत्तत पव समुत्तस्थौ तें देवाः प्राणे निभेयसं षिदित्वा प्राणमेव प्रज्ञा- स्मानपमिसंम्य ` [ को० २।९ ] पाणराहित्यदृज्ञायामपि वागादीनां स्वकार्यकरत्वप्रदक्षनेन च्छान्दोग्येक्याप्रतीतेरिति पवेपक्षं कृत्वा बहुसारू- प्यप्रतीतौ किंचिद्वैरूप्यस्य प्रत्याभिन्ञाविरोधित्वाभावाद्विद्ैक्यमिति ^सर्वा- मेदादन्यचरेमे ` [व० सू० २।२।१०] इति सूत्रेण सिद्धान्तितम्‌ सर्वा मेदासतिज्ञातप्राणज्येष्ठचभ्रेष्ठयो पपादनप्रकारस्य तिसृष्वपि शाखास्वमे- दाच्छाखान्तरविद्यायां शाखान्तरविद्यागतगुणोंपसंहारः कर्तव्य इति सू्ाथः प्रकृतमनुसरामः १५ इति च्छान्दोग्योपनिषत्मकाशिकायां पश्चमप्रपाठकस्य प्रथमः खण्डः

® # [०९ [५ होवाच किं मेऽन्नं भविष्यतीति वागादीन्परति किं मेऽन्नं मविष्यतीति मुख्यप्राणः पप्रच्छेत्यर्थः यत्किचिदिदमा श्वण्य शकृनिभ्य इति हाचः

श्वकुनिपयन्तसर्वपाणिनां यद्न्नजातं तत्तवान्नजातमिति वागा. द्यः प्रत्यूचुः

श्रुतिः स्वेन श्पेणाऽऽह-

तद्वा एतदनस्पान्नदर्‌

क्कि चिह्टोके प्राणिभिरयते तदेतदन्नस्य प्राणस्यान्नं प्राणेनैव तदः

यत इत्यथः . प्रत अना वे नाम प्रत्यक्षम्‌ |

अदनादिविविधचेषटायुक्तत्वात्माणस्यान इति प्रत्यक्षं नाम देवानां

परोक्षभियत्वात्पत्यक्षमन इति नाम परित्यज्य प्राण इति षरोक्चेण नाम्ना

व्यवहारः ततश्चादनचेष्ाया अपि तदीयत्वात्सर्वप्राणिजातेनादयमान- ~ छि ॐ, मन्न स्न तेनेवाद्यत इति प्राणस्य सर्वमन्नमित्य्थं; यद्वा, अन इत्यस्य

[छ °प्र०९ख०२| छान्दोग्योपनिषत्‌ ` ४१५ नकारान्तरयुक्तस्यान्नतेनान्नस्यानसंबन्धित्वादन इत्यस्य पाणनामत्वस्य प्रत्यक्षत्वावृन्चं तत्संबन्धीस्यर्थः अज प्राणविद्यानिष्ठेन सर्वप्राण्यन्नाद्‌- नस्य कतुंमराक्यत्वान्नास्य वाक्यस्य सवप्राण्यन्नाद्नकर्तव्यत्वमर्थः, अपि तु सर्वप्राणिजातान्ने प्राणान्नत्वचिन्तनं कर्तव्यमित्यर्थः

सर्वभाणिजातान्ने प्राणान्नवचिन्तनं स्तौति- हवा एवंविदि किंचनानन्नं भवेतीति॥ १॥ प्राणविद्यानि्ठस्यामक्ष्यमक्षणदोषो नास्तीत्यर्थः स॒ होवाच किं मे वासरो भविष्यतीत्याप इति होचः चिमे वसरं मदविष्यतीति मुख्यप्राणेन पृष्ठा इतरे प्राणा आपस्ते षं भविष्यन्तीत्युचुः आपो वासत्वेन चिन्तनीया इति होचुरित्यर्थः तस्माद्वा एतदाशेष्यन्तः पुरस्ताचोपरिष्टाचाचिः परि- दधति लम्भुको वासो भवत्यनमो भवति ॥९॥ तस्मादर्पां वासस्त्वादेवैतस्मिन्नपि काले मोक्ष्यमाणा मोजनात्पाक्प- श्चाचाऽऽचमनीयाभिरद्धिवांसोभिः परिहितमनयं प्राणं कुवेन्ति आच मनीयास्वप्सु वासस्त्विन्तनेन वासोमूताभिरद्धिः प्राणस्य परिहित- स्वादिति मावः अप्छु वासस्त्वचिन्तनेन प्राणस्यान्ववविन्तनेन

स्वयमपि वासों लम्भुको मवति वासो ठब्धा मवति। एवमनश्श्च भवति तच्करतुन्यायेनेति मावः

तद्धेतत्सत्यकामो जावादो गोश्रुतये वैयाघपयायोक्तवोवाच _ व्याघ्रपत्ुत्राय नान्ना गोश्च॒तये जबालापुज्ः सत्यकामनमेदं प्राणद्‌- डोनमुक्त्वाऽन्यदृप्युवाच किं तदित्यच्राऽऽह- ययप्येनच्छुष्काय स्थाणये ब्रयाजायेरनेवा- स्मिजञ्छाखाः प्ररोहेयः पठाशानीति एतत्माणदशनं शुष्काय वृक्षायापि यदि बरूयादस्य शाखा अभ्युत्पये- रन्प्ाणि प्ररोहेयः मन्थाख्यं कमाऽऽरभ्यते-- `

४१६ रङ्करामाञ्ुज विरवितपरकाशिकोपेता- [गभप्र९ खर्‌]

अथ यदि महजिगमिषेत्‌ महत्वं ज्येठयभ्रेठचादिलक्षणं यदि प्राञ्रुमिच्छे दित्यर्थः अमावास्यायां दीक्षित्वा पौर्णमास्या रात्रौ सर्वो पथस्य मन्थं दधिमधुनोरुपमथ्य ज्येष्ठाय प्रष्ठाय स्वाहेत्यप्नावाज्यस्य हुत्वा मन्थे संपातमवनयेत्‌॥४॥

उक्तकाठे सवाषधस्य याम्पारण्योषधीनां मन्थं पिष्टमोदुम्बरे कंसा- कारे चमसाकारे वा पाते दधिमधनोः प्रक्षिप्योपमथ्यायतः स्थापयित्वा ज्येष्ठाय श्रेष्ठाय स्वाहेत्यश्रावज्येन हूत्वा मन्थे हतशेषं निनयेदि त्यथः ४॥

वसिष्ठाय स्वाहैत्यप्रावाज्यस्य हूत्वा मन्थे संपातम- वनयेततिष्ठाये स्वहित्यभ्नावाज्यस्य हृत्वा मन्ये संपातमवनयेत्तपदे स्वहित्यप्नावाज्यस्य हृत्वा मन्थे संपातमवनयेदायतनाय स्वहित्यप्रावाज्यस्य हत्वा मन्थे संपातमवनयेत्‌ अथ भरतिसृप्याञजजलो मन्थमाधाय जपति प्रतिघुप्यामिगम्य प्रदक्षिणं करत्वेति वाऽर्थः अलौ मन्थं निधाय वक्ष्यमाणं मन्त्रं जपेदित्यर्थः मन््रमेवाऽऽह- अमानामाऽसि अम इति नाम यस्य सोऽमोनामाऽसीत्य्थः ननु अम इति प्राणस्य नाम कथमप्राणस्य मन्धस्यामोनामत्वमि- त्य्राऽऽह- अमाहि। त्वं प्राणोऽसीत्यथः | मन्यस्य पाणत्वमपपादयाते- ते सव॑मिदम्‌ इदं जगत्सवं ते त्वदधीनं मन्थलक्षणान्नाधीनत्वाज्जगत इति भावः।

[छा०प्र०९ख ०२] छान्दोग्योपनिषत्‌ ४१७

हि ज्येष्ठः शरेष्ठो राजाऽधिपतिः मा य्येष्ठय प्रेयः राज्यमाधिप्यं गमयत्वहमेवेद* सर्वमसानीति

हि मन्थमूतः प्राण इत्यर्थः शिष्टं राजा दीतिमानधिपतिः हेषी- त्यथः मा मां गमयतु ! इदं सवमहमेवासानि सवंनियन्तुतया मवानी- त्यथः रिष्टं स्पष्टम्‌

अथ खल्वेतयचां पच्छ आचामति

वक्ष्यमाणयचां पच्छः पादशो मन्थं मक्षयतीत्यर्थः ' तत्सवितर्व- णीमहे वयं देवस्य भोजनम्‌ अष्टः सर्वधातमं तुरं भगस्य धीमहि ' अस्याश्चदोऽयमथंः--उयं भष्ठं सर्वधातमं सर्वधारकं तद्विशिष्टं भोजनं सवितुदेवस्य सवितुर्देवादवरणी महं पा्थयामहे अनर प्राणस्य सवितुश्चा- भेदेन सवितुरिप्युक्तिः अथ तत्तेन. भाजनेन संतुष्टाः सन्तस्तुरं तर्णं शीघं मगस्य सूर्यस्य देवस्य धीमहि भ्यायेमेत्य्थंः स्वरूपमित्यध्याहारः अथ वा संबन्धसामान्ये पष्ठी सितारं ध्यायमेत्यर्थः तत्सवितुवृणीसह इत्याचामति वयं देवस्य भोजनमित्याचामति भष सवधातममित्या- चामति त्रं भमस्य धीमहीति सर्वं पिवति स्पष्टोऽर्थः निर्णिज्य कश्सं चमसं वा पश्चादप

| काकि

सावकशाव चर्माण्बा स्याण्डट कर|

कसाकार चमसाकारं वोदुम्बरपाचं प्रक्षाल्याेः पश्चादजिने वा केवट भूम्यां वा प्राक्शिराः शयीत

वाच॑यमोऽप्रसाहः।

वा्चयमां वाभ्यतः सन्‌ , अप्रसाहो प्रसद्यत इत्यप्रसाहः अनिष्ट- स्वप्रदरोनेन यथा नाभिषप्टृतो भवति तथा संयतचित्तः सश्ित्पर्थः

स॒ यदि धियं पश्येत्समृद्धं कर्मति षियात्‌ ५३

४१८ रङ्खरामानुज विरचितप्रकाशिकोपेता- [ग०प्र०५ख०२।

तदेष श्टोको यदा कमसु काम्येषु सिय

स्वमेषु पश्यति समृद्धिं तत्र जानीयात्तस्मि-

न्स्वभनिदर्शने तस्मिन्स्वभरनिदशने

इति च्छान्दोग्योपनिषदि पश्वमप्रपाठकस्य द्वितीयः खण्डः २॥

अच सतीति शेषः सम्रद्धिं कर्मनिष्पत्तिमिव्यर्थः द्विरुक्तेर्विद्या- सभाप्त्यथां पतत्खण्डान्तर्गतवास्यविषयकमाधेकरणमुपन्यस्यते ` सवा. न्नानुमतिश्र प्राणात्यये तदशनात्‌; [ ब० -सू० ३।४।२८ ] इत्यन

वा एवैविदि किंचनानन्नं मवति [ २।१| इति च्छान्दोग्ये ' नह वा अस्यानन्नं जग्धं भवति ` [६ १। १४|| इति वाजसनेयके भ्रवणाद्रामदेव्योपाकस्षनानेष्ठस्य प्राथयमानसव- योषिदपरिहारानमतिवत्छर्वान्नानुमतिः प्राणविद्यानिष्ठस्य सवद्‌ा [क्रथत इति पवपक्षे प्राप्त उच्यते-' सर्वा्नाुमतिश्च प्राणात्यये तदरानात्‌ [ ब० स्न० ३।४॥ २८ ] प्राणात्यय एव प्राणविदः सवान्नानुज्ञान सर्वदा बह्यविदोऽप्युषस्तेः प्राणात्यय एवोच्छ्टाङानस्य दृशनन प्राणविदः सवांन्नानुमतेरापद्विषयत्वस्य किं पुनन्यायासद्धत्वात्‌ अबाधाच्च [ ब० सू० ३२1४1२९] ˆ आहारद्यद्धां सच्वश्रृष्ध [ छा० ७।२६। २। ] इति शाखाबाधाथंमप्येवमेव न्याय्यामतरथा तस्य बाधः स्यात्‌ ˆ अपि स्मर्यते [ ब० सू०।३।४।३० |

प्राणसंकश्यमापन्नो योऽन्नमत्ति यतस्ततः)

लिप्यते पापेन पञ्मपचरमिवाम्मसा [मनु०१०।१०५४]

इति स्मरणाच्च सर्वाद्नीनत्वमापद्विषयम्‌ शाब्दश्चातोऽकामकारे '

[ ब० सू० ३।४।३१ ] तस्माद्वाह्यणः सुरां पातं पाप्मना नोच्सृजाः ` इति कठसंहितायां कामकारप्रतिषेधकशब्ददृशनात्पाप्मना संसृष्टो भवानीति मत्वा बाह्मणः सुरान पिबतीति हि तस्याः शत. रथः नतु बह्यविद्‌ उषस्तः भराणात्यये सवान्नीनत्वदृशनासाणाचद्‌ः सर्वान्नीनत्वस्याऽऽपद्विषयत्वं केमुतिकन्यायेन सिध्यतात्यनुपपन्नम्‌ वामदेष्योपासननिष्ठस्य सवेपाषिदृपारहारस्राणाबद्यानष्ठस्य वचन.

[छा °प्र०९ख०३] छान्दोग्योपनिषत्‌ | ४१९

लात्सर्बा्नीनत्वमिति वदन्तं प्रत्येतस्यायुत्तरत्वादिति चेन्न वामदेन्यो- पास्नस्य भन काचन परिहरेत्तद्रतम्‌ ' [ छा० २।१३।२ ] इति सर्वयोषि- द्परिहारेऽपि स्पष्टविधिश्रवणात्‌, प्रकते (नह वा एवंविदि किंच- नानन्नं भवति ` [खछा० ५।२।१] इत्यत्र सवान्नभक्षणविधेः कल्प्यत्वात्‌, परत्यक्षनिषेधविरोधे विधिकल्पनानुदयेनार्थवादृत्वस्येव युक्तत्वात्सवं- प्राण्यन्ने 'यक्किचिदिदिमा श्वभ्य शकुनिभ्यःः [छा० ५।२१] इति विहितस्य प्राणान्नत्व चिन्तनस्य स्तुतिमा्रं कियते हवा एवंविदि किंचनानन्नं मदति ` इति! चेवं सति निषेधश्ाख्रविरोधात्‌ ' एव- विदि पापं कर्मं ण्टिष्यतेः [छा० ४।१४।३| इत्यादेरपि स्तुतिमाचत्वः पसङ्घः इति वाच्यम्‌ पाप्मनामन््ेषामावेऽनिमाोक्षपरसङ्खेन सकलपापा- श्टेषस्य मोक्ष वि धिक्ञाखपेक्षितवेन फल बिधित्वस्य वक्तव्यत्वास्राण- विद्यायाश्च ज्येष्ठत्वादिफटकत्वेन फलाकाङ्काया अभावादिति स्थितम्‌ तथा गुणोपसंहारपादे (लम्भुको षास भवतिः [ छा० ५२२ इत्यथंवादोपद्न हितात्‌ “किमे वासो भविष्यर्तत्याप इति होचुस्त- स्माद्रा एतदशिष्यन्तः पुरस्ताचोपरिशटाच्चाद्धिः परिदधति [डा०५।२।२]] इति च्छान्दोग्ये भ्रवणाद्वासस्त्वचिन्तनमिति प्रतीयते बृहदारण्यके काण्वक्ाखायां ' तद्टद्रांसः भोतिया अशिष्यन्त आचामन्त्यशिवा चाऽऽचामन्त्येतमेव तदनमन कुर्वन्तो मन्यन्ते ` [बुह० माध्य० ६।२। १५ ] इति बाक्येऽनशं कुर्वन्त इति भ्रवणाद्रास्चस्त्वचिन्तनमपि प्रतीयते, अचामन्तीत्याचमनविधिरपि प्रतीयते माध्यंडदिनिशाखायां ' तस्मा- देवं विद्शिष्यन्ना चामेदृषशित्वा चाऽऽचामेदेतमेव तद्‌नमनद्यं कुरुते" [बृह माघ्य० ६।२।१.५] इत्यन्य चिन्तनाद्रासस्त्व चिन्तन विधिरपि प्रतीयते, आचमेदित्याचमनविधिप्रत्ययश्रवणादाचमनविधिः स्पष्टं प्रतीयते त्र द्वयोरपि विधेयत्वे गौरवादेकस्थेव विधेयत्वे वक्तव्य आचामेदित्याच- मने स्पष्टविधिपरस्ययश्रवणास्स्मृत्याचारप्राप्ताचमनातिरिक्तमाचमनान्तरं प्रतीयते, बासस्त्वादिश्रवणं तु कथविर्स्तुतिरूपतया नेतव्यमिति पूर्वपक्षे प्रापेऽमिधीयते-“ का्यास्यानादपर्वम्‌ ' [ब० सू० ३।३।१८] कार्या- ख्यानाद्विषेरप्राप्तविघानस्वाभाव्यात्‌ , आचमनस्य स्पत्याचाराभ्या- मेव प्राप्तत्वादाचमनान्तरविधाने विनिगमकायुपलम्माश्प्राप्तमाचमनी- यास्वप्ु वासस्त्वानुचिन्तनं विधीयते छान्दोग्य आचमनस्येवाप्रतीतेः शाखान्तरेऽपि बासस्त्वानुसं धानस्यायुगतत्वात्तदेव . विधीयत इति स्थितम्‌ ननु कथं बागादीनामचेतनानामुक्तिपव्युक्तिपरम्परेति चेन्न

४२२ रङ्करामाञुजविरचितपकाशिकोपेता- [ड.^प्र५ ०ख०३]

भगव इति। जान इति शेषः पुनः परच्छति- वेत्थ यथा पुनरावतंन्त इति कर्मिणां पुनरावृत्ति्रकारः इत्यर्थः इतर आह-- भगवं इति पुनः प्रच्छति- वेत्थ पथोर्देवयानस्य पितृयाणस्य व्यावर्तना इति

देवयानपित्रुयाणयोन्यांवतेने भेदके रूपे कि वेत्थेत्यर्थः; केन प्रका-

रेण तयोर्भेद इत्यथः इतर आह- भगव इति २॥ पुनः परच्छति- पत्थ यथा.स्ा ककानं सपृूयता इत

अस्माह्लोकादनवरतं गच्छद्धिः पुरुषः कस्माद्धेतोद्यलोको संपर्यत इत्यर्थः वाजसनेयके समानप्रकरणे ' वेत्थ यथाऽसा लोक एवं बहूभि पुनः पुनः प्रयद्धिर्नं संपर्यता इति ` बृ० ६।२।२] इति भवणाद- मुष्य छोकस्याप्रात्ता इति प्रभ्रस्य फकितार्थः ३॥

इतर आह-

भगव इति पुनः प्रच्छति-- वेत्थ यथा पञ्चम्यामाहूतावापः पुरुषवचसो भवन्तीति

आप इति भूतान्तराणामप्युपलक्षणम्‌ म्रूतसूक्ष्माणि पश्चम्यामाहूतीं यथा येन प्रकारेण पुरुषवचसः पुरुष इति वचो यासां ताः पुरुषवचसः पुरुषरब्दाभिलम्या इत्यर्थः कस्य पश्चम्यामाहुतादित्यपेक्षायां पुरुष- वचस्त्वमवनकतुतया निर्दिष्टा आप एव हूयमानतया संबध्यन्ते असं- निहिताथान्तरकल्पने गोरवात्‌ ततश्चापां पञ्चभ्यामाहुतावापः पुरुष- वचसो भवन्तीत्यथंः ततश्चापामेव पश्चस्वप्याहुतीषु हूयमानत्वमिति सिध्यतीति द्रष्टव्यम्‌ इतर आह-

नेव भगवत इति ३॥

याधिकरणे ( ब० सु०३।१। १] भगवता भाष्यकरता-

र्‌ मणां गन्तव्यदेशं, पुनराङृत्तिपरकारं, देवानपित्ुयाणपथब्यावर्तेन,

[ख ०प्र०९ख०३] ` छान्दोग्योपनिषत्‌ ४२३६

कि कि

अयुष्य छोकस्याभराप्तारं वेत्थेति प्रष्ठा वेत्थ यथा पश्चम्यामाहूता- वापः पुरुषवचसो भवन्तीति ` पप्रच्छेति माषितम्‌ ३॥ एवमुक्तवन्तं श्वतकेतुं राजा पत्याह-- अथानु किमनुरिष्टोऽवोचथा यो हीमानि न॒वियात्क्थ* सोऽनुशिष्टो बुवीतेति किं कस्मादुनुशिषटोऽस्मीत्युक्तवानसि ! यो हीमान्यर्थजातानि जानीयात्स कथमनुशिष्टोऽस्मी ति वदेत यद्रा किमनुशिष्टः किम्थंमनु- शिष्ट इत्यर्थः निप हाऽऽयस्तः पितुरधंमेयाय

श्वेतकेत्‌ राज्ञा जेवलिनाऽऽयास्ितः सन्पितुः स्थानमाजगाम होवाचाननुशिष्य वाव किट मा भगवानब्रवीदनु वाऽशिषमिति॥ ४॥

गत्वा ते पितरमित्थमुवाच मामननुशिष्य समावतनकालेऽनुशास-

नीयानि स्वण्यननुरिष्येव त्वामन्वशिषमिति भगवान्मां प्रत्यबवी- दित्यर्थः ४॥

तत्कथमित्यनाऽऽह- पश्च मा राजन्यबन्धुः प्रभरानपराक्षी- तेषां नेकंचनाशकं विवक्तमिति

राजन्यबन्धु्मां पश्च प्रश्ानप्राक्चीत्तेषां मध्य एकंचनैकमपि परश्च विवक्घु

विशिष्य वक्तुं नाशकं शक्तोऽभूवमिति पितरमुवाचेस्यर्थः राजन्या बन्धवो यस्य राजन्यबन्धुः, राजन्यानां बन्धुरिति बा स्वयमराजन्य इत्यथः राजन्यामास इति यावत्‌

होवाच यथा माव्वं तदैतानवदो

यथाऽहमेषां नैकंचन वेद ययहमि-

मानवेदिष्यं कथं ते नावक्ष्यमिति॥॥ | त्वं मां प्रति , तदाऽऽगमनकाल _ एतान्पर्नान्यथाऽवद्स्तेषां नेकंच- नाशकं विवक्तुमिति यथोक्तवानसि तथाऽहमपि तेषां मध्य एकंच-

४२४ रङ्रामानुजावेरा चेतप्रकाशकाोपेता- |[ग०प्र०९ख०३| नैकमपि यथा यथावत्सत्यमित्यर्थः वेद्‌ नाज्ञापिषम्‌ यद्यज्ञासिषं ताह ते प्रियाय पुचाय समावर्तंनकाले छतो नावक्ष्यमिति ५॥ = ००५ गतिमा र्ञाऽवसयाय। एवमुक्त्वा गोतो गौतम आरुणी राज्ञः स्थानमाजगाम | तस्मे प्राप्तायाही चकार प्राप्ताय तस्मै गोतमाय राजाऽहा पूजां चकारेत्यर्थः सं भ्रातः सभग उदयाय ततः प्रातःकाले रातति समागे समागते सत्युदेयाय गौतम आज. गाम यद्रा भाजनं भागः पूजा तेन युक्तोऽष्यादिभिः पूज्यमानः समा- गत इत्यथः तर होवाच मानुषस्य भगवन्गो- तम॒वि्तस्य वरं वृणीथा इति। हे मगवन्गौतम मनुष्यसंबन्धिवित्तसंब न्धिवरं वृणीष्वेत्युवाचेत्यर्थः स॒ हिवाच तवैव राजन्मानुषं वित्तं यामेव कुमारस्यान्ते वाचसभाषथास्तामेव मे बृहीति। हे राजन्मानुषं वित्तं तवेव तिष्ठतु तेन ममन किवित्मयोजनम्‌ किंतु मदुत्रस्य समीपे पञ्चप्रश्नलक्षणां यां वाचमुक्तवानसि तामेव मे ब्रूहीति सह छृच्छ्री वकरूष ९॥ चिरं वतेत्याज्ञापयांचकार एवगयुक्तो राजा गौतमस्याप्रत्याख्येयतां ज्ञात्वा कृच्छ्री दुःखितो बभूव, ते गौतमं विद्यार्थं चिरं वसेत्याज्लप्तवाम्‌ 9 $ तर होवाच यथामा ववं गोतमावदो यथेयं प्रादतवत्तः पुरा विया ब्राह्मणान्गच्छति तस्मादु स्वेषु ठोकेषु क्षत्रस्येव प्रशासनमभूदिति हे गोतम व्व मां यथाऽवदः। तथा करिष्यामीति शोषः इयं वक्ष्य माणा विद्या पुरा विद्यमानाऽपि यथा येन प्रक्रारेण यसमद्धेतोरिति

[ख °प्र०९ख ०४] छान्दोग्योपनिषत्‌ } | ४२५

यावत्‌, तवत्तः प्राग्बाह्यणान्न भरात्तवती तस्मात्सवंषु लोकेषु क्षञ्चियजा- तेरवैतद्वियोपदेश्वत्वम्‌ -अतो बाह्यणेष्वेतद्विद्याया अभावाद्वाह्यणा- नामेव समीपं गपिष्यामीति बुद्धिनं कार्या चिरवासान्ञापनमपि सोढ व्यमिति भावः | -

तस्मे होवाच

इति च्छान्दोग्योपनिषदि पश्चमप्रपाठकस्य वृतीयः खण्डः

तत्र विरकाटमुषितवते तस्मै राजा विद्यामुपदिदेशेव्यर्थः ` इति च्छन्दोग्योपनिषलकाशिकायां पञ्चमप्रपाठकस्य त्रतीचः खण्डः ॥३॥

वेत्थ यथा पश्चम्यामाहुतावाषप इति पश्चमप्रश्षप्रतिवचनस्येतरपरतिव- चवनानुकूल त्वालस्थमतस्तर्देवाऽऽह- | असौ वाव रोके गोतमाभिः हे गौतमसौ छोकः स्वलोक एषाः तस्याऽऽदित्य एव समित्‌ आदित्येन हि द्युलोको दीप्यते \ | रश्मयो धूमः शमस्य समिखमवत्वादादित्यरमीनां ध्रूमतम्‌ अहरर्चिः प्रकाशकत्वात्‌ चन्द्रमा अङ्गाराः अवचिष्प्रशमकालप्रभवत्वाचन्द्रमसोऽङ्गारत्वम्‌ नक्षत्राणि विस्फुलिङ्गाः ` चन्द्राघयववदुपठभ्यमानत्वादिस्पुटिङ्गल्वम्‌ 1 -

४२६ रङ्रामायुजविरवितपरकाशिकोपेता- [खा०प्र०५स०५]

तस्मिन्नेतस्मि्न्ो देवाः श्रद्धां जहति आदित्यादिलक्षणसमिदाद्युपेते युटोकलक्षणाय्यी देवा इन्दियाणि श्रद्धां श्रद्धा वा आपः इति श्रतेः श्रद्धाशब्दिता अपो जुह्नति। आत्म धर्ममूतवुद्धिविशेषटक्षणध्रद्धाया होतव्यत्वासंमवाच्छरद्धाराब्देनाऽऽप ग्वोच्यन्त इति दर्व्यम्‌ चेन्दिशाणां दयुलोका्यी मूतसुक्ष्मरूपाहू- तिपक्षेपकतूंत्वं कथमिति वाच्यम्‌ इन्द्रियाणाममावे मूतसृष्ष्माणां जीवं परिष्वज्य दलोकगमनासमवादिन्धियाणां होतुत्वञ्ुपपद्यत इति दरषटव्यम्‌ दयलोकादिप्रापककमणामिन्ियाधीनतव्वाद्वा तभोक्तिरिति दष्टव्यम्‌ तस्या आहुतेः सोमो राना संभवति २॥ दापि च्छान्दोग्योपनिषदि पश्चमप्रपारकस्य

चतुथः खण्डः ¢ एवं स्वकमभिद्युलोकं गतो जीवः स्वगमोगयोग्यदिव्यदेहयुक्तो भवतीत्यर्थः चष्डब्दितानां भूतस्क्ष्माणां ` सोमराजमावे कथिते कथं जीवस्य सोमराजभाव उपपद्यत इति वाच्यम्‌ उत्तरत्र पित्ुयाणे एष सोमो राजा ` [ छा० ५।१०।४] इति चन्द्रमसं ध्राप्तस्य जीवस्य सोमराजभावश्रवणाद्च् निर्दिर्यमानसोमराजमावस्यापि मूत- सुक्षमपरिष्धक्तजीव विषयत्वात्‌ इति च्छान्दोग्योपनिषसकाशिकायां पञ्चमप्रपाठकस्य चतुथः खण्डः

पर्जन्यो वाव गोतमाभिस्तस्य वायुरेव समिदभ्रं धूमो विदयुदचिरशनिरङ्गारा हादनयो विस्फुटिङ्गाः ॥१॥ तस्मिन्नभनो देवाः सोम राजानं जुहति तस्या आहूुतेवेष संभवति २॥ इति च्छान्दोग्योपनिषदि पथ्चमप्रपाठकस्य पञ्चमः खण्डः

{सि०प्र० ९ख ०६-७) ह्नन्दोग्योपानिषत्‌.। . . ४२७

पर्जन्यो वृिप्रवर्तकों देवः ह्वादनयो मेषगणितानि अत्र वाय्वा- दीनां समिदादिकद्पनामिमित्तं यथायोग्यमन्वेषणीयम्‌ द्युलोकभोग- निमित्तकमविसने सोमराजशष्दितः देहो दरवीमूय सह जीवेन मेधमण्डठे पततीत्य्थंः रिष्टं स्पष्टम्‌ २॥. शति च्छादोग्योपनिषलकारिकायां -पञ्मप्रपाठकस्य पञ्चमः खण्डः ५॥ >, ¢ 4 पृ [कर प्रथिवी वाव ॒गौतमाभिस्तस्याः संवत्सर एव समित्‌ संवत्सरेण काठेन समिद्धा हि प्रथिवी सस्यारिनिष्पत्तये मवति। ` +) 9 आकाशो धूमो राजिरविः।

नीलरूपाश्रयपुथिष्यद्चेरनुरूपत्वाद्राेरर चषकम्‌ दिशोऽङ्गारा अवान्तरदिशो विस्फुलिङ्गाः तस्मिन्नेतस्मिन्नमो देवा वर्षं जहति तस्या आहुतरन संभवति इति च्छान्दोग्योपनिषदि प्श्चमभ्रपाठकस्य षष्ठः खण्डः & भद्धाराब्दवाच्यानि प्र॒तसृक्ष्माणी न्दियसंयुक्तामि स्वर्ममोगयोग्यदे- हाकारेण परिणतानि इक्रतक्षये दवीमूतानि सन्ति पर्जन्यमवाप्य वषं- रूपाणि भूता परथिवीं पाप्य बीहियवायन्नानि मवन्तीत्यथः ।॥१॥२॥ इति चछान्दोग्योपनिषत्मकाशिकायां पञ्चमप्रपाटकस्य पष्ठः खण्डः £

पुरुषो वाव गोतमाभिस्तस्य वागेव समित्राणो धूमो

जिहाऽ्िश्वक्षुरङ्गाराः शरो विर्फुटिङ्गाः १॥ वाचा हि समिध्यते पुरुषों नावागमी, अतो वाक्समित्‌ एवमन्य- द्रष्टव्यम्‌ १॥

४२८ रङ्गरामातुजविरवितप्रकाशिकोपेता- छ०प्र०९ख०<) तरिःन्य््व्येः देवा अन्नं जुहति तस्या आहृते रेतः संभवति २॥ इति च्छान्दोग्योपनिषदि प्थ्चमपरपाठकस्य सप्तमः खण्डः ७॥ `

एवं वीद्यायन्नरूपाणि भूतसूक्ष्माणि जीवसंण्छिष्टानि पुरुषेणाद्यमा- च, = =

नानि पुरुषरेतोखरू्पेण परिणमन्त इत्यर्थः

इति च्छान्दोग्योपनिषत्मकाशिकायां पञ्चमप्रपाठकस्य ` सप्तमः खण्डः ४७

योषा वाव गोतमाधिस्तस्या उपस्थ एव समि- यदुपमन्नयते सं धूमो योनिरर्चिरयदन्तः करोति तेऽङ्गारा अभिनन्दा विस्फुलिङ्गाः ३॥ तस्मिन्नेतस्मि्नप्नो देवा रेतो जुहाति तस्या आहुतमेभः संभवति इति छान्दोग्योपनिषदि पथ्चमप्रपाठकस्या- टमः खण्डः <

उपमनच्नणं संकेतकरणम्‌ लोहितव्वायोनेरर्विष्ठम्‌ अन्तःकरणं मिश्चुनीकरणम्‌ अभिनन्दा स्तजनन्यसुखलटवाः रेतोरूपाणि तानि योनि- दवारा शियं प्रविश्य गर्भत्वेन परिणमन्त इत्यर्थः १॥ २॥ इति च्छान्दोग्योपनिषत्मकाशिकायां पश्चमप्रपाठकस्या- टमः खण्डः `

~ इवि तु पञ्चम्यामाहुतावापः पुरुषवचस भवन्तीति उक्तप्रकारेण अद्धासोमव्ष्ट्यन्नरेतोरूपाहुतीनां मध्ये रेतोख्पार्था

[छा °प्र०५ख ०९] छान्दोग्योपनिषत्‌ ! ४२९

पथ्चग्यामाहूतावष्छनब्दितानि भूतसृक्ष्माणि पुरुषशब्दाभिलपनीयानि भवन्तीत्यर्थः इतिहब्वः पश्चमप्रश्चप्रतिवचनसमाियोतनाथः

उल्वाव्रतो गभो दश वा मासानन्तः शयिवा यावद्वाऽथ जायते ॥१॥

जातो यावदायुषं जीवति ते पेतं दिष्टमितोऽ्रय एव हरन्ति यत एवेतो यतः संभ्रतो भवति २॥

दति च्छान्दोग्योपनिषदि पञथमप्रपाठकस्य नवमः खण्डः

रट "कणिकः

सगर्भं उलत्वेन जरायुणा वेशितिः सन्दह्य वा मासान्यावद्वा नव वेकादश वा द्वादश वा मातुः कुक्षी शयित्वाऽथानन्तरं जायते जातश्च यावदायुर्जविति आयुःश्चयस्मय एव प्रेत पुरुषं दिष्टं परलोकाय निर्दिष्टम्‌ यद्रा दिष्टं कर्मानुसृत्य यतो द्युटोकपजेन्याद्ययेरिहाऽऽगतां यतश्च योषिद्रूपाद्चेरुत्पन्नस्तस्माद्ग्मय एव देवा हरन्ति ततश्च दपजन्य- धुथिवीषुरुषयो धित्स पुनरपि संभवतीत्यर्थः अयं चोपन्यासो वैराग्य- हेतोः कष्टं हि मातुः कुक्षौ म्रचपुरीषवातश्टेष्मादिपूणे तदचुखिक्तस्य गर्मस्योत्वाद्यविपटावृतस्य शुक्रशोणितबीजस्य मातुरशितपीतरसानुप्र- वेरोन विवधेमानस्य निरुद्धवीयबलशक्तितेजःप्रज्ञाचे्टस्य बहुकालं सायनं, ततो योनिद्वारेण पीड्यमानस्य कष्टतरा निःसृतिः, कमंणोपात्तं यावद्‌ायुस्तावदेव जीवनं, पुनरपि वटीयन््क्कुण्डिकान्यायनाऽऽरो- हंणावरोहणलक्षणं भ्रमणं हि श्रूयमाणं वेराग्यमापाद्यति अत एत. दुपन्यस्तमिति दषटव्यम्‌ १॥ २॥

इति चछान्दोग्योपनिषत्प्रकाशिकायां पञश्चमप्रपाठकस्य नवमः खण्डः ९॥

निणिग

अथ वेत्थ पथा देवयानस्य पित्ुयाणस्य व्यावर्तना इति तुतीयं प्रश्च प्रतिवक्ति

४२० रछा जविरपितपकारि के पेता- [छा०प०५९ख ०१०]

तय इत्थ विद्यं चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽविषमभिसं भवन्ति

प्राक्पस्तुतस्य संसरतो जीवस्व स्वरूपं तदित्यनेन परामृरयते तत्- ल्मातमस्व्पं इत्थयुक्तप्रकारेण दयुपजंन्यप्रधिवी पुरुषयोषित्सु बद्धा- सोमवृश््यन्नरेतःशरीरकतया देहादिलक्षणप्रक्रति विविक्ततया ये विदु रित्यथंः 1 तत्र बह्यात्मकतया चेत्यपि योजनीयम्‌ मष्यकरता-- अपरतीकालम्बनान्‌ ' [ सूु० ४।३।१५ ] इति सूत्रे पश्चाभिविदोऽ- प्यश्विरादिना गतिश्रवणादधिरादिना गतस्य बरह्मपराप्त्यपुनरावृत्तिश्रव णाच्च अत एव तच्कतुन्यायेन पकरतिविनिमुंक्तबह्यात्मकात्मानुसंधानं सिद्धमिति भाषितम्‌ अरण्ये स्थित्वा धरद्धा पुरस्कत्य तपः ष्दितं बह्मोपासत इत्यथः वाजसनेयके समानप्रकरणे भद्ध सत्यमुपासते ` [ बृ० ६।२।१५ ] इति भ्रवणात्सत्यशब्वुस्य बह्यपरत्वात्तपःशब्दोंऽपि घद्यपरः अनियमः सर्वैषाप्‌ ` [ स॒० ३।२।३१ ] इत्यधिकरणे भगवता माष्यज्कृता " तद्य हत्थं विदुः ˆ एवभतद्धिदुः ` [ बृ ६।२। १५ ] इति पञ्चापिदियानिष्ठान्‌ ये चेमे ' इत्यादिना भद्धापूवकं बह्योपासीनाशोदिश्याधिरादिका गतिरुप दिश्यते सत्यं ज्ञानमनन्तं बह्म" [ तै २।१।१ ] सत्यं त्वेव विजिज्ञासितव्यम्‌ [ छा० ५।१६।१ इति सत्याब्दस्य ब्रह्मणि प्रसिद्धः \ तपःशब्वस्यापि तेतेकाथ्यात्सत्यतपः- शब्दाभ्यां बह्मैवाभि धीयते \ भद्धापूवंक बह्मोपासनं चान्यच्च श्रुतम्‌ सत्यं त्वेव रिजिज्ञासितव्यमिन्युपक्रम्य “श्रद्धः त्वेव विजिज्ञासितव्यः [डा ०७१९।१] इषि श्रुतेरिति हि भाषितम्‌ उक्तं व्यासार्येः--परमं यो महत्तप इत्यादिषु तपः शब्ड्स्य बह्यपरत्वमिति अचर वाजसनेयके : श्रद्धां सत्यम्‌ ` [ ६।२।१५ ] इति भद्धाशब्दृस्य दितीयान्तत्व- श्रवणादिहापि श्रद्धाब्दो द्वितीयान्तः छान्द्सत्वाल्सुर्पा सुलुगिति सुपो लुक्‌ ततश्च पुरस्करृव्येत्यध्याहारः शरद्धां पुरस्कृत्य बह्योपासत इत्यथः इतिस्त्वविवक्षितः अथ वेवकारोऽत्राध्याहर्तन्यः बह्येत्येव य॒ उपासत इत्यथः ततश्चाब्रह्मोपासनव्यावृ ्तिफलकोऽयमितिशब्द द्रष्टव्यः यद्वा श्रद्धातपःशब्दयोः प्रसिद्ध एवार्थः भ्रद्धातपःपरा- यणानां . बह्मविद्यानिष्ठत्मथासेद्धम्‌ ततश्च बह्मविदयानिष्ठ इत्यथः फलति अयमथेस्तदप्य विरद्दरमाथत्वादपि शाब्दत्वं संभवतीत्यु-

[ख °प्र०९सख० १०] छान्दोग्योपमिषत्‌ 1 ४३१

तमिति वदतां व्यासार्याणामनुमत एव तेऽ्विषमभिसंमवन्ति चर्देवतामातिवाहिकतया प्राप्नुवन्तीत्यर्थः आर्चषोऽहरह आपुयंमाणपक्षमापूयमाणप- क्षायान्षडदङ्डेति मासार्स्तात्‌ १॥ मामेष्यः संवत्सर * संवत्सरादादित्यमादि- त्याचन्दमसं चन्दमसो वियुतं तद्पुरुषोऽ- मानवः स॒ एनान्ह्म गमयति अत्रार्विरादिशब्दास्तदभिमानिदेवतापराः। तव्पुरुषो वैद्यतः पुरुषः अमानवोऽससारी बह्मलो कादागत्येनान्ूर्वीक्तद्धिविधोपासकान्वह्य- लोकं भ्रापयतीत्यर्थः ˆ अमानवः एत्य बह्मलोकान्गमयति ` [ बृ० ६।२।१५ ‡] इति श्रुत्यन्तरे श्रवणात्‌

एष देवयानः पन्था इति

स्पष्टोऽर्थः २॥ अथ इमे भ्राम इष्टापूतं दत्तमि- त्युपास्षते ते धूममभिसंभवन्ति

ये पुरुषा याम एव स्थिता इष्टं यागादि पूर्तं खातादि दृत्तं दानम्‌ इतिशब्दस्तजातीयोपवासादिकर्मान्तरपरः। यागदानहोमादीनि कमणि येऽनुविष्ठन्तीत्यथैः उक्तप्रकारणानुतिष्ठन्तीत्यथं इति व्यासायवचनस्या- प्ययमेवाथंः श्रतो पूर्वमनुष्ठानप्रकाराननुवत्तेः। यद्वा भद्धापूवंकत्व- पोक्तप्रकारवाची तिशब्दः ते धूममभिसंभवन्ति धूमदेवतां प्रतिपद्यन्त आतिवाहिकत्वेनेत्यर्थः

धूमादाजि रातरेरपरपक्षमपरपक्षायान्षड्दक्षिणेति मासारस्तान्नेते संवत्सरमभिभ्ाभुवन्ति अच्रापि धूमादिशब्दास्तत्तदभिमानिदेवतापराः दक्षिणां दि्षमादित्य

एति दद्‌ क्षिणादाच' इत्याजन्तोऽयं शब्डः दकषिणायनमासान्पाप्या- पिद्रास एवं संवत्सरं प्राप्वन्तील्य्थः ३५

४३२ रङ्गरामायुजविरवितपरकाशिकोपेता- [गभ्प्र०९ख०१०]

पनः किं प्राप्रुवन्तीत्ववाऽऽह- मासेयः पितृटोकं पितृलोकादाकाशमाकाशाचन्दमसम्‌ स्पष्टोऽर्थः " एतेन षेत्थ यदितोऽधि प्रजाः प्रयन्तीति ` [ छा० ५। ३।२] इति प्रथमः प्रभ्नः प्रत्युक्तो मवति एष सोमो राजा अेष इत्यनेन नामिसंभाव्यश्चन्दमाः परामश्यते चन्द्रमसः सोमरा- जमावोपदेशस्य व्यर्थत्वात्‌) अपि विष्टादिका्यामिसंमविता परामुहयते ^ तस्या आहुतेः सोमो राजा संमवति ` [ छा० ५।४।२ ] इति न्यायेन स्वर्मोगयोग्यद्व्यदेहो मव तीत्यथंः तदेवानामन्नमर्‌ अन्नवत्स देवानामरुपकरणमूतो मवतीत्य्थः # [> द्वा भक्षषान्त॥४॥ तमिष्टादिकारिणं देव भावमुपगतमाजानसिद्धा वेवा भक्षयन्ति स्वकै- कर्येषु पशुमिव विनियुश्जत इत्यर्थः सतित भाक्तं वाऽनात्मवि- स्वात्‌ [ ब० सु०३।१।४७] इति॥४॥ तस्मिन्यावत्सपातमुषिता संपतत्यनेनेति संपातः कर्मशेषः यावत्कममंरोषयुषित्वेत्य्थः याव- च्छन्दः साकल्या्थः साकल्यं फलटप्रदानप्रवृत्तकमंविशेषविषयं तु स्वकर्मविषयं द्र्टत्यम्‌ वेत्थ यथा पुनरावतेन्ते ` [ छा० ५।३।२] इति द्वितीयं पर्ष प्रतिवक्ति २१ $ न्निवर्वन्ते अथेतमेवाध्वानं पुननिवर्तन्ते यथेतम्‌ अथानन्तरमेतमेवाध्वानं धूमादिमार्म यथेतं यथागतं पुनिवतेन्ते धूमराञयपरपक्षदस्षिणायनषण्मासपितुलोकाकाशक्रमेणाऽऽरोहणात्ते- नेव विपरीतक्रमेणावरोहणे प्राप्तेऽ विशेषमाह- आकाशमाकाशाद्रायुम्‌ यथाऽऽरोहण आकाश्ाचन्द्रमसमभिसंमवन्त्येवमवरोहणे चन्द्रमस `: आकाङमभिसंमवन्ति आरोहणावरोहणयोराकाक्ाभिसंमवस्त्वविः

०भ्र०९ख०१०] छान्दोग्योपनिषत्‌ ! ४३२

शिश इति मावः अकाशाद्रायुम्‌ अभिसमवन्तीति शोषः। अच वायु- भृत्वा धमो मवतीत्युत्तरच ्रवणादृच्राप्यवरोहन्त आकाशो मबन्ति वायुभवन्तीव्येवार्थः अवरोहतां चाऽऽकाश्ञादिमिवनं तच्छरी- रकत्वम्‌ सर्गायकालमारभ्याऽऽप्रटयमाकाक्चादययभिमानिवेवतानामः- न्यासां क्टप्तानां सच्वेन प्रतिक्षणमवरोहतामाकाशायभिमानिदेवतात्वा- नुपपत्तेरतस्तत्सादुर्यमेवा्थंः या आपश्चन्द्रमण्डके दिव्यङारीरमारन्ध- चत्यस्तासां कम॑क्षये देवी भूतानामाकाङागतानां मेदकाकारप्रहाणेनाऽऽ- काडसाहर्ये तदुपश्छिष्टा जीवा अप्याकाशञसमा उच्यन्ते ताश्चाऽऽप इतश्चाय्ुतश्च वायुना नीयमाना वायुस्तमा मबन्ति। ततश्च तत्षंम्टिषटो जीवोऽपि वायुमवतीत्युच्यते एवमुत्तरवापि द्रष्टव्यम्‌ (4 वायुश्ूत्वा धूमं भ्वति धूमो भतवाऽनरं भवति

अपो बिमर्तीत्यभंम्रठविभुजादित्वात्कः। ततश्वाभरशब्देन जलधारणा-

वस्थोच्यते ~ # कि अभे भूत्वा मेघो भ्वति

मिहं सेचन इति धातोः पचादययचप्रत्यये न्यङ्क्रादित्वाक्कुत्वे मेष इति भवति भेवरब्देन वर्षोन्मुखावस्थोच्यते एवमेवाश्रमेवयोमेदो उयासार्थैसक्तः

म, ®= मेधो भूत्वा प्रवषति मेधसण्ठि्टो मूर्वा वषंधारारूपेण भूमौ पततीति मावः

इह वीहियवा ओषधिवनस्प- तयस्तिमाषा इति जायन्ते

वषसंण्ठिष्टमूतसूकष्मपरिष्वक्तजीवानां बी हियवादिषूपेण जननं नाम ॒स्थावरमावधरतिपत्तिः स्थावरत्वप्रातिहेतुकर्मणामिहाकीतेनात्‌ किं त॒ नीवान्तराधिष्ठितेषु बीह्यादिषु सं्टेषमाचम्‌ सूचितं ' अन्या- धिष्ठितेषु पूरवंवदभिलापात्‌ ` [ ब० सू०३।१। २२] इति।

अतो वे खलु दुरनिष्मपतरम्‌ `

कि (क (किप

अतः स्थावरादिभावादतिचिरेण निर्गमनं भवति अव खलटन्ता-

द्‌ दुनिष्परपतशब्दादातिशायनिक तरम्पत्यये छन्दसे तशब्दलोपे दुनिष्पर- ५५

४३४ रङ्खरश्ुलरररचितप्रकाशिकोपेता- [ग शप्र०५ख०१०] पतरमिति ख्पम्‌ ततश्चातिशयस्य प्रतियोग्याकाङ्नक्षायां पागनुक्रान्ता- काङादीनां बुद्धौ संनिधानात्तेषामेव प्रतियोगिववेनान्वयः स्यात्‌ ततश्च वीह्या दिष्वाकाशाद्यपेश्षया चिरावस्थानोक्त्याऽऽकाडादिष्ववस्थानस्य तदपेक्षयाऽल्पकालत्वं पयंवस्यति उक्तं मगवता माप्यक्रता-छान्द्‌- सस्तराब्दलोपः। दुनिष्परपतरं दुःखनिष्करमणतरमित्यथं इति (तयो- रेव कृत्यक्तखलर्थाः ` इति खलो भावकर्ममाचदिषयत्वात्पतेश्चाकर्मक- त्षेन मावार्थस्यैव परिशिष्टत्वात्तच् मावार्थस्य प्रकषांभावात्तरपो दोल- भ्यामिति राङ्न्यम्‌ ! शिश्येतरामित्यादिप्रयोगाद्धावार्थऽपि प्रकषंसं मवात्क- र्थपचाद्यजन्तात्तरपः संमवाञ्च माष्यस्य नानुपपत्तिः यद्वा (आतो युच्‌" “छन्द सि गत्यर्थेभ्यः' इति च्छन्दसि विशे षाबिहेतखलथयुजन्त एवायं दाब्दः रेफखूपबणवि कारर्छान्दसः। नन्वस्य तरप्मत्ययत्वामावे पृवनिर्दि- छाकाश्ादिभ्योऽतिशयस्तेष्वचिरावस्थानं वा कथं सिध्येदिति वाच्यम्‌ वेशब्वस्यावधारणार्थतयाऽतःशब्दिताद बीद्यादिमावदेव चिर निष्क- मणे कथिते ततः पूवंनििष्टेम्य आकाश्लादिभ्योऽचिरान्चिप्क्रमणं सिध्यति तङ्ञष्दलोपद्छान्दस इति माप्यस्यापि वण्टोपेन वा वर्णविकारेण वा यथाकथं चिरंसाधुत्वं समर्थनीयमित्यतच्र तात्पर्यम्‌ वीद्यादयो हि गिरित- टाढुदकघ्ोतसोद्यमाना नदीं प्राप्ुवन्ति ततः समुद्रं ततो मकराविभिभ- क्ष्यन्ते तेऽप्यन्यैस्ततरेव मकरेण सह समुद्र विलीनाः समुद्राम्भोभिः सह जलधरेराङृष्टाः पुनवषधाराभिमरुदेशे शिलातले वा हृम्यै वा पतिता- स्तिष्ठन्ति। कदाचिव्याटभरगादेपीतास्ते भक्षिताश्चान्येस्तेऽप्यन्येरित्येवं- प्रकाराः परिवर्तेरन्‌ कदाचिदुभक्ष्यषु स्थावरेषु जातास्त्रैव. श्ष्येरन्‌ भक्ष्येष्वपि स्थावरेषु जातानां रेतःसिग्देहसंबन्धो दुलम एव बहुत्वा- त्स्थावराणामित्यतो दुर्मिष्कमणत्वम्‌ यो यो हयलमात्ि यो रेतः सिञ्चति तद्य एव भवति &

अज इत्यध्याहारः) यो ब्रीह्यादिसंश्टिष्टोऽवरोहश्ीवः योऽन्न- मत्ति, रेतः सिञ्चति, भूयः पश्चा्तद्धवति रेतःसिग्भावं प्राप्रोति आका- रादिभाववद्वेतःसिग्मावोऽप्योपचारिकः रेतःसिग्योगी भवतीत्यर्थः एवमेव व्याप्ताधरक्तम्‌ 1

तय इह रमणीयचरणा अभ्याशो यत्ते रम-

णीया योनिमापयेरन्बाह्लणयोनिं वा क्षत्रिय

[अ %प्र०९ख० १०] छान्दोग्योपनिषत्‌ ४२५

योनिं वा वैश्ययोनिं वाऽथ य॒ इह कपुयच- रणा अभ्याशो यत्ते कपूयां योनिमापयेर- ञश्वथोनिं वा सूकरयोनिं चण्डालयोनिं वा ॥७॥

तत्तेषु येऽभ्याशोऽभ्यागन्तारः अभ्याङ्पूर्वादशेर्धातोः क्तिबन्ता- वहवचनान्तोऽयं शब्दः परलोकादिहि लोकं॒प्रत्यवतरन्त इत्यर्थः हेति प्रसिद्धौ यद्यदा रमणीयचरणाः चय॑त इति चरणं कमं रमणी. यकमाणो भुक्तरिष्टपरिपक्रसुकृतकर्मयुक्ता भवन्तीत्यर्थः अज यदाज्ञ- व्डानुरोधेन तदेत्यप्यध्याहतेव्यम्‌ तदा ते रमणीयां बाह्यणादियोनि- माघ्रुवन्तीत्यथंः कपूयचरणाः कुत्सितकर्माण हत्यर्थः भुक्तशिष्टकमानु- सारि जन्म प्राप्रुवन्तीत्य्थः शिष्टं स्पष्टम्‌ वेत्थ यथाऽसौ लोको संपूयते इति चतुर्थप्रश्न प्रतिवक्ति- अथेतयोः पथोर्न कतरेणचन तानीमानि श्रुदा- णयसरूदावतीनि भूतानि भवन्ति जायस्व भिय- ® * स्पेत्यतनुतीय* स्थानं तेनासौ छोको संपुथेते अथाब्दः; प्रतिषचनान्तरोपक्रमे यानि भूतान्युक्तयोर्देवयानपितुया- णयोः पथोर्मध्ये कतरेणचन केनापि मार्भेण गच्छन्ति मार्गद्रयप्रासि हेतुभूतविदयाकमराहिता इत्यथः तानीमानि भतानि क्चुद्राणि दृशमश्क- कौ टादीन्यसकरदावतीनि सन्ति जायस्व भ्रियस्वेति भवन्ति पुनः पुनजा- यन्ते भ्रियन्त इत्यर्थः सक्न्पिव धानाः खादेत्ययमभ्यवहरतीत्यस्य पुनः पुनः पिवतिं पुनः पुनः खादतीति द्ययमर्थस्तद्रत्‌ "क्रियासमभिहारे लोर लोरोहिस्वोवा तध्वमोः: इति पौनःपुन्यलक्चषणक्ियासमभिहारे (टस्तध्वमा हिस्वादेक्षवि धानाज्जायस्व भ्रियस्वेति रूपम्‌ 'यथाविध्यनप्र- योगः पूवस्मिन्‌ समुचये सामान्यवचनस्य" इति मवन्ती ति सामान्यकब्द- स्यानुप्रयागः उक्तं न्यासार्थेः-- पुरीमवस्कन्द दुनीहि नन्दनमिति- वादोाते एतत्तुतीय स्थानम्‌ अचेतच्छब्देन जायस्व भ्रियस्वेति भूतानि मवन्तीति प्रथमान्तरब्देन प्रधानतया निर्दिष्टाः पापकर्माणः पराग्रुरयन्ब्रे सवंनाश्नां पर्वनिद्ष्टप्रधानपरामश्िखात्‌ स्थानशब्दाभि- भायेणेकवचनम्‌ पर्वनिर्दिष्टद्यलोकबह्यलोकापेक्चया क्चुदजन्तुभवना- देटक्षणस्थानस्य तृतीयतात्तत्स्थानसंबन्धास्पापकर्माणस्ततीयं स्थानः

४२६ रद्र दाद्धष्यटिरचितपकाशिकोपेता- [ग ०प्र९ ०१ ०]

भित्युच्यन्ते तेनासौ लोको संपूर्यते तेन तुतीयस्थानशब्दिते पापकर्मभिरसौ द्युलोको संपूयते प्राप्यत इत्यर्थः अचरैतत्तृतीयं स्थानमित्येतच्छब्देन पर्वनिर्दिष्टः पौनःपुन्येन जननमरणादिभमवनटक्षण- धात्वर्थं एव पराश्यते तस्येव त्ृतीयस्थानत्वम्‌ ततश्चैतस्य तुतीय- स्थानस्य सद्धावाद्त्ैव स्थाने जीवानां प्रायेण प्रचारादृद्यलोकगन्त- णामल्पत्वादृद्लोको संपूर्यत इत्युक्तावपि माष्यस्य विरोधः अत एव दयुलोकारोहावरोहामावेन दुटोकासंपरतिवचनादिति मापि तमिति दष्टव्यम्‌ स्माज्जु = तस्माज्जुगुप्सेत यस्मात्ससारिणां गतिरुक्तरीत्या कष्टतरा तस्मात्ससारान्जगुप्तेत मा मून्म एवंविधसंसारमहोदधो पात इति निन्देदित्य्थः मुक्तेफठकपञ्ाथिविद्यास्वरूपज्ञानस्य फलान्तरं वक्तमाह- तदेष श्टोकः < तच्छब्द्‌ः प्रसिदद्धपरः एष वक्ष्यमाणः शोक इत्यर्थः [ (क # कि स्तेनो हिरण्यस्य सुरां पिवश् गुरो- (> स्तस्पमावसन्बह्महा चतं पतान्त च्‌-

=. कि

त्वार; पञ्चमश्वाऽऽचररस्तारात ॥९॥

तेराचरन्स्तेनादिभिश्वतुभिर्विद्यायोनिसंबन्धमाचरन्नित्य्थः शिष्टं स्पष्टम्‌

अथ य॒ एतानेवं पश्चाधीन्वेद्‌ सह तेरप्या-

चरन्पाप्मना दिष्यते शुद्धः पतः पुण्य-

रोको भवति एवं वेदय एवं षेद ॥१०॥

इति च्छान्दोग्योपनिषदि पथमप्रपाठकस्य दशमः खण्डः ३०॥

लाापयमयरययति जनकर््यकाो

स्तेनादिभिरुक्तमहापातकिभिरपि सह संबन्धमाचरन्पाप्मना

दिष्यते पूवात्तराघश्चुन्यो मवतीत्यर्थः द्विरुक्तिः प्रभ्पतिवचनसमाति-

[छा०प्र०९ख०१ छान्दोग्योपनिषत्‌ ४३७.

योतिका एतत्वण्डास्तगतवाक्यविषयकाण्यधिकरणान्युपन्यस्यन्तेऽच- रादिपादे कार्यं बादरिरस्य गत्युपपत्तेः ' [ब० सू०४।३। ५] कार्य हिरण्यगर्भमुपासीनानेवाधिरादिगणो नयतीति बादरिराचार्यो मन्यते परिच्छिन्नप्राप्त्यर्थं हि गतिरुपपद्यते नापरिच्छिन्नपरबह्य- भाप्ये ।! नद्याकाशं प्रप्ता देश्विशेषो गन्तव्यो भवति “विशे- षितत्वाज्च ` [ च० सू० ४।३।८ |! पुरुषों मानसर एत्य बह्यलोका- न्गमयति ते तेषु बह्मलोकेषु पराः परावतो वसन्ति ' [बृ° ६।२१५] इति गन्तव्यस्य बहुवचनान्तलोक शब्देन विशे षितत्वात्परबह्मण एक- त्वेन बहुत्वासं मवाह्ठोकशब्द्स्य देराविशोष एव मुख्यत्वाच्च परबह्य- णोऽधिरादिप्राप्यत्वम्‌ ननु "स एतान्बह्य गमयति [ छा० ५१०२] इति नपुंसकलिङ्बह्यशब्देन चतुर्मुखस्य कथं मिदर इत्यचाऽऽह- सामीप्यात्तु तद्यपदेशः ` [ बण सू° ४।३।९ ] यो बह्याणं विदधाति पर्वम्‌ ` [ भ्वे० ६।१८ ] इति हिरण्यगर्भस्य प्रथमजव्वेन बह्यसामीप्या- ब्रह्मशब्द नामुख्यया वृत्या चतुमंखस्य निर्दश उपपद्यत इति मावः ननु हिरण्यगर्भस्य द्विपरार्धावसाने नाशशात्ते प्राप्तस्य पुनरावृत्तेरवजंनीय- त्वात्‌ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नाऽऽवतंन्ते' [ छा० ४। १५।५ ] इत्यनावृत्तिप्रतिपाद्कश्रुतिविरो धस्तत्राऽऽह-' कार्यात्यये तव्‌- ध्यक्षण सहातः परमभिधानात्‌ ` [ज सु० ४।३।१० |“ ते बह्मलोके तु परान्तकाछठे परामृतात्परिमुच्यन्ति सर्वै: [ भु०३।२।६ 1] इत्यभि- धानत्कार्यस्य बह्मलोकस्यात्यये तदध्यक्षेण बह्मणा सहातो बह्यलो- कात्परं॑बह्यम प्राप्रोति अतश्चानावृत्तिश्चतिरुपपद्यत इति भावः ˆ स्प्तेश्च ` [० सू०४।३।११ ] बरह्मणा सह ते स्वै संप्राप्ते प्रतिसं चरे परस्यान्ते करतात्मानः प्रविराम्ति पर पदम्‌

> ८४१

इति स्पृतेश्चायमथोंऽवसीयते ° परं जेमिनिर्ुख्यत्वात्‌ ` [ ब० सू० ४।२३। १२] नपुंसकलिङ्बह्यशब्दस्य परस्मिन्बह्मण्येव मुख्य- ` त्वात्परमेव बह्माधिरादिः प्रापयतीति जैमिनिराचार्यो मन्यते। तस्य परिपुणंत्वेऽपि ' परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते ` [ छा <।३।४] इति श्रुव्यनुसरेण भिःरोषाविद्यानिवृततर्दशािशेष विशिष्ट- बह्यपापिसापेक्षत्वा देशविशेष विशिष्टबह्यप्राप्तये गतिरूपपद्यते लोक्यत इति व्युत्पत्या लोकशब्दोऽपि बह्यण्युपपन्चः बहूव चनमप्येकस्मिन्चुप-

४३८ रङ्रामानुजविरचितपभरकाशिकोपेता- [अ ०प्र०९स०१०]

चारात्पयुज्यते `“ दशंनाच्च ` [ ज० सू०४।६३)। १३ ]। दृशंयति श्चतिर्वह्यपरापतेगंतिसापेक्षत्वम्‌ एष संप्रसादोऽस्माच्छरीरात्सयुत्थाय परं ज्योतिरुपसंपय स्वेन ख्पेणाभिगिष्पद्यते ` [ छा० ।२।४] इति 1 नलु ^ प्रजापतेः समां बेम प्रपद्ये ` [ छा० < १४। ]) इत्यचिरादिना गतस्य कायंप्रजापतिविषयाभिरसंपिदरंर्यते तजराऽऽह-“ कार्ये प्रत्यभिसंधिः ` [ च० सू०४।३२। १४ |! नायं पत्यभिसंधिः कार्यदहिरण्यगर्भषिषयोऽपि तु परबह्मविषयः तस्यैव प्रजापतिशब्दयुख्य- वाच्यत्वात्‌ उत्तर यशोऽहं मवामि बह्यणानां यशो राज्ञां यशो विकाम्‌ '[ छा० १४। ] इति स्वां विद्याविमोकपुवेकसवा- त्मभावाभिस्ंधानात्‌ “अश्व इव रोमाणि विधूथ पापं चन्द्र॒ इव राहोमुंखा- त्मुच्य धुत्वा शरीरमकृतं कृतात्मा बह्मलोकमभिसंमवामि ` [ छा० < १३ १) इति बह्मलोकस्याक्रुतत्वेन विशेषितत्वाच्च परमेव बह्मा्िरादिर्नयतीति जेमिनिराचायों मन्यते अप्रतीकाटम्बनान्नय- तीति बादरायण उमयथा ठोषात्तव्कतुश्च ` | ब० सु° ४।३। १५ ] अबह्यमूतं नामादिकं ये बह्मत्वेनोपासते ते प्रतीकालम्बनास्तद्धि- त्रान्‌ , प्रक्रतिवियुक्तं प्रत्यगात्मानं बह्मात्मकव्वेन ये पश्वाथिविद्‌ उषा- सते, ये केवलं परं बह्योपासते तानुमयकिधानपि नयतीति बादरायण आचार्यो मन्यते केवटठं परमेवोपासीनान्नयतीति पक्षे कारय॑मुपासी- नान्नयतीति पश्चे ' तद्य इत्थं बिदुयं चेमेऽरण्ये ` [छा० ५।१०। १] इति श्रुतिषिरोधप्रसङ्कात्‌। ननु पञ्चाथिविद्याया बह्यात्कप्रत्यगात्म- विद्यात किं प्रमाणं तजाऽऽह-तक्करतुश्चेति पश्चािविद्याया बह्यवि- यात्वामावेऽबिरादिगततिर्वा तया गत्या बह्यप्रासिवां स्यात्तत्कतुन्या- यविरोधप्रसङ्गात्‌ बह्यकिद्ातवे तु तत्करतुन्यायोऽप्वनुगृहीतों मवति इयांस्तु विशोषः-पश्चाथिविद्या बह्यारसकस्वात्मविदया दृहरादिवि- यास्तु प्रत्यगात्मक्ञरीरकपरमात्मक्दाः विशेषणविशेष्यभावे परं व्यत्यासः अयं तु मगवतो बादरायणस्य सिद्धान्त इति स्थितम्‌! तथा लोके अ्रामादिगन्तृणाभिमं वृक्षं गव्वेमां नद" गत्वाऽयं यामो गन्तम्य इति तत्तदेशिकोपदेशस्वरूपत्वादस्यापि वाक्यस्या चरादयों मार्मवचिह्वभूताः अथ वा अ्िलोकमागच्छति वायुलोकम्‌ ' [को० १।३ ] इति लोकशब्द्श्रवणाद्चिरादयया भोगभूमय इत्येवं पृवपक्षे प्राप्त उच्यते--' आतिवाहिक स्तशिङ्गात्‌ ' [ ब० सू० ४।३।४ ] इति।

[अन्प्र०५ख० १०] छान्दोग्योपनिषत्‌ ४३९

विदुषामतिवाहे परमपुरुषेण नियुक्ता देवताविशेषा आतिवाहिका गन्तूर्णां गमयितार इति यावत्‌ 1 तद्िङ्ात्‌ ततव्पुषोऽमान व; एनान्बह्मय गम- यतिः [ छा० ५। १०।२ ] इति वैद्युतपुरुषस्य गमयित्॒त्वसिद्धवत्कारेण बह्मगमयपितृत्वमा्र विशे षप्रतिपादनपरेण वाक्येनेतरेऽपि गमयितार इति प्रतीतेः 1 अर्चिराद्शब्दानां अभिमानिव्यपदेशस्तु विशेषादुगति भ्याम्‌, [ ब० स्र २।१।५] इति सूत्रेण तदभिमानिदंवतापरत्वसं- मवात्‌ ननु वैद्युतपुरुषस्येव बह्मगमयितृत्वे विद्यत ऊध्व कोषीत- किवाक्यालसारेण सिवेशितार्नां बरुणेन्द्रप्रजापतीनां कथ संबधस्तजाऽ5- ह-षैेद्युतेनैव ततस्तच्चरतेः, [ ब० सू०४।३।६ ] ततो विद्युत उपरि वेद्यतेनैव बह्यप्राप्त्यतिवाहनम्‌ ' एनान्वह्य गमयति ` [ छा० ५। १०। ] इति श्रुतेर्वरुणाद्योऽपि तवृनुयाहका मवन्तीति दष्टव्यमिति स्थितम्‌ तथा वैराग्यपादे छोंकान्तरं गच्छतो जीवस्य देहारम्मकमूत- सुक्ष्माणां तत्रेव सुलमतया भूतसूक्ष्मपरिष्वक्ततया गमनमिति पूर्वपक्षे प्राप्त उच्यते-“ तदन्तरभ्रतिपत्तो रहति संपरिष्वक्तः प्रभ्ननिरूपणाभ्याम्‌ः [ व्र० सू०२।१९। १1 ] पूवं ' संज्ञामूतिक्टिः ` [ नण स्० २। ४।२०1] इति सूये मूर्तिशब्देन निर्विष्टो देहस्तच्छब्व्‌न परा- मुह्यते तदन्तरभरतिपत्तौ देहान्तरपरतिपच्यर्थं जीवो मूतश्षमै परिष्वक्त एव रंहति गच्छतीत्यथः पश्चा्चिकवियायां ' वेत्थ यथा पश्चम्यामाहू तावापः पुरुषवचसो मवन्ति ¦ [ छा०।५। ३। | इति पश्चस्वप्याहुतिष्वष्छब्दितानां मूतसक्ष्माणां हूयमानतया संबन्धं सिद्धबत्करृत्वंवापां पञ्म्यामाहूतावापः पुरुषवचसो मवन्तीति कथं वेत्थेति प्रश्चादद्युपजन्यगरथिवीपुरुषयोषिद्रूपेष्वथिष्वापः भद्धासोमवृष्टय- न्नरेतोखूपेण हूयमानाः सत्यः पञ्चम्यां रेतआहुतौ पुरुषाकारेण परि. णमन्त इति प्रतिवचनदरनाच्ाष्छब्दिविमूतस॒क्ष्पपरिष्वक्त पएवाऽऽरोहा- वरोहयोः संभवतीति मावः! नन्वापः पुरुषवचसो मवन्तीत्यपामेव पुरुष- वचस्तव प्रतिपाद्यते मभूतान्तराणामिति तच्ाऽऽ्ह-=यात्मकत्वान्ञ भूयस्त्वात्‌ ` [ ब० सू० ३।१।२।] तुरशब्दश्चोदयव्यावच्य्थः केव- लानामपां देहारम्भकव्वासंभवेन उयात्मकत्वादष्छब्दो भूतान्तरस्याप्युप- खक्षकः तहि कुतोऽष्छब्देन निर्देश इत्य्ाऽऽह- मयस्त्वात्‌ तेजो. बन्नलक्षणभूतच्चयमध्ये देहस्य रोहितपच्रतयाऽ्पां भूयस्त्वादष्छब्देन , वनद इते मावः प्राणगतेश्च [ ब० सू०२।१।३।]' तमु

4

४४० रङ्गरामानुजबिरचितप्रकाशिकोपेता- [अ०प्र०९ख० ०]

कक्रामन्तं प्राणोऽन्रत्क्रामति प्राणमनूत्कामन्तं सर्वे प्राणा अनूक्तामन्ति [ बृ०-४।४।२। ] इतीद्दियाणामपि सहगतिश्रवणात्‌ ; मूतसृष्ष्म- परिष्वक्ततया जीवगमनामावे निराश्रयाणामिद्धियाणां गमनासंभवा- द्ूतस्ष्मपरिष्वक्तस्येव गमनमभ्युपगन्तव्यम्‌ स्मयते च--

गृहीत्वैतानि संयाति वायुगेन्धानिवाऽऽङशयात्‌ इति

इन्दियाणां नयनस्य स्मरणात्तेषां चाऽऽश्रयतया भूतसूक्ष्माणां गतिरभ्युपगन्तव्या ! 'अगन्थादिगतिश्वुतेरिति चेन्न माक्तत्वात्‌, [ब० घु° ३। १। ] यच्नास्य पुरुषस्य भ्र॒तस्याथिं वागप्येति वातं प्राणश्चक्षुरा- दित्यम्‌, [ ब्र २।२। १३ ] इत्यादिना प्राणानां मरणकाठेऽग्न्यादि- ष्वप्ययभ्रवणान्न प्राणानां जीबेन सह गतिः संमवतीति चेन्न अग्न्या- दिष्वप्ययश्रवणस्य भाक्ततात्‌ ओषधीलोमानि वनस्पतीन्केशा" [घ्०३।२। १३] इति छोमकेरानामप्योषधिवनस्पत्यप्ययश्चवणा- त्स्य प्रत्यक्षबाधितत्वेन, मोषधिवनस्पतिषु लोमकेशाप्ययस्य भाक्ततव- स्याभ्युपगन्तव्यत्वात्‌, तत्सह चरितानासग्न्यादिषु वागाद्यप्ययानामपि माक्तत्वमेव ततश्चा वागप्येतीत्यस्यायमर्थः--'अथिवांग्मूत्वा मुखं प्राविक्षत्‌" [ एे० २।४। ] इत्ययेवांगधिष्ठाततया मुखप्रवेशप्रतिपादना- न्मरणक्राटेऽर्थिश्रियमाणपुरूपवागपिष्ठातुतां परित्यज्यानषिष्ठातृख्पेण वर्तत इत्यर्थः प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ' [ ब० सू ३।१।५ ]। यदुक्तं प्श्चप्रतिवचनाभ्यां द्यपजन्यादिषु मूतसुक्ष्मपरिष्वक्तस्येव जीवस्य गमनमिति तन्नोपपद्यते प्रणव एव विस्वर इति न्यायेन प्रथमाहूतावेव तस्मिन्नेतस्मिन्चयरौ देवाः शरद्धां जुह्वति ` [ छा० ५४ २] इति प्रथमपययि भद्धाया एव होम्त्वश्रवणेनाप्छब्डितमूतसू- क्ष्माणां होम्यत्वाश्रवणादिति चेन्न यदि प्रथमे प्यायेऽप्छबग्डितव्यति- रिक्तायाः श्रद्धाया होम्यत्वं तहि परश्नप्रतिवचनयोरपां पञ्वम्यामाहूता- विति र्द नोपपद्यते, अर्पां पञ्चमाहूतिस्षबन्धो हि तदितिराहतिचतु- छयसंबन्ध एवोपपद्यते बुद्धिषिरोषलक्षणभ्रद्धाया आत्मनो निष्करष्य होम्त्वानुपपत्तेश्च भद्धाशब्दैनाऽऽप एवोच्यन्ते 1 श्रद्धा वा आपः ' [ ते सं० १।६।८।१ ] इति श्रुतेः ' अश्रुतत्वादिति चेन्ने्टादिकाररिणां प्रतीतेः ' [न० सू० ३।१।६] दयुपर्जन्यादिषु प्रश्नप्रतिवचनवशाद्‌भूतसु- क्ष्माणां गमनसं मवेऽपि ततपरिष्वक्तस्य जीवस्य गमनम्‌ अश्रुतता- दिति चेन्न उत्तरत्र पितुयाणवाक्े मासेभ्यः पितृलोकं पितिलाकाद्‌-

[अ प्र०९ख०१०] छान्दोग्योपनिषत्‌ 1 ४४१

काशमाक्षाक्ञाचन्दमसमेष सोमो राजा: [कछा०५ 1! १० इति द्युलोकं प्रा्स्येष्टादिकारिणो जीवस्य सोमराजभावश्रवणादचापि तस्या आहूतेः सोमो राजा संभवति ` [ छा०५।४।२] इति दुटोकं प्रविष्टानां मूतदक्ष्माणां सोमराजमावश्रवणाद्चरापि ' आपः पुरुषवचसो भवनि ` [ छा० ५।३।३]] इत्यण्छब्देन केवल भूतुक्ष्ममाचमुच्यते, अपि तु तत्परिष्वक्तो जीवः पुरुषकब्वाभि- लपनीयत्वमपि तत्परिष्वक्तस्य जीवस्येव ततश्चाऽऽपः पुरुषवचसां भवन्तीत्यत्रावादिशब्दानां तत्परिष्वक्तजीवपरत्वाम्दूतसुकष्मपरिष्वक्तस्येव जीवस्य गमनं सिद्धम्‌ नतु ˆ तं देवा मक्षयन्ति ` [ छा०। ५1 १०। `] इति सोमराजमावं प्राप्तस्य भक्ष्यमाणत्वभ्रवणाजीवस्यानदनी- यत्वापित्नुयाणमा्गे सोमराजशब्दनिर्दि्ो जीव इत्य्राऽऽह- "भाक्त वाऽनात्वित्वात्तथाहि दशयति ` [ ब० स० ३।१ | देवम- क्यमाणत्ववचनं भाक्तं केषटेष्टाहिकारिणामनात्मरिच्वात्‌ अनात्म- विदा ˆ यथा पञ्युरेवं देवानाम्‌ ' [ बु०१।४। १०] इति श्र तिदक्ञनेन पश्युवद्धोगोपकरणत्वात्‌ तं देवा भक्षयम्ति [ छा० ५। १०१ ४॥ | इत्युक्तिरूपपद्यते अतो भूतसक्ष्मपरिष्वक्त एव जीवो गच्छतीति स्थितम्‌ समनन्तराधिकरणे यावत्संपातमुषित्वा : [ छा०५।१०।५ ] इति संपातशब्दितसर्वकर्मफलस्य तच्रैवोपमोक्त- व्यत्वभ्रवणात्‌ ' प्राप्यान्तं कर्मणस्तस्य यक्िचेह करोत्ययम्‌ तस्मा- होकात्पुनरेत्यस्मे लोकाय कर्मणे ` [ बृ०४।४।६] इति ब्रहवा- रण्यके श्रवणात्सर्वं कर्मफलं भक्त्वा. निरनुश्चय एवावरोहति जीवः अयुरायो भुक्तरिष्टं कमं एवं परवंपक्षे प्राप्त उच्यते-“ कृतात्ययेऽनुश- यवान्दरष्टस्मरुतिभ्यां यथेतमनेवं ` [ ब० सूु०द।१। €] कृतस्य कममेणोऽत्ययेऽवसानेऽनुक्लयवानेव प्रत्यवरोहति जीवः दुष्टस्मुतिभ्यां भरुतिस्मृतिम्या मित्यर्थः ' तद्य इह रमणीयचरणा अभ्याशो यत्‌ [ छा० ५। १०।७। ] इति श्रुतेः वर्णां आश्रमाश्च स्वकर्मनिष्टाः भरेत्य कमंफलमनुमूय ततः शेषेण विशिष्टदेशजातिकुलरूपायुःश्च॒तवुत्त- वित्तसुखमेधसो जन्म प्रतिपद्यन्ते विष्वश्चो विपरीता विनश्यन्ति" [ गौ० तण श्ञा० ११।२९। ] इति स्मरणाच्च अतः सावुशया एवावरो- हन्ति यावत्संपातमुषि्वा ` [ छा० ५।१०।९५] इत्यादिकं तु फलदानपङक्ृतकमेविशेषविषयथम्‌ त्न अथेतमेवाध्वानं पुननि-

व्तम्ते यथेतमाकाराम्‌ ` [ छा० ५।१०। ५। ] इति भ्रवणाद्यथाभ- ५६

४४२ रङ्गरामानुजविरचितप्रकाशिकोपेता- [अ०प्र०९ख०१०] मनं प्रत्यागमनम्‌ आकाशाद्रायुं वायुर्भूत्वा धूमो मवति [ छा

५।१०१५] इति शभ्रवणाद्नेवं येन प्रकारेण गतं तदन्येन प्रकारेण चावरोहन्तीत्यथंः चरणादिति चेन्नोपलक्षणार्थति कार््णा- जिनिः' [व० सू०द३।१।९ ] ननु ` रमणीयचरणा अभ्याशो यत्ते रमणीयां योनिमापयेरन्‌ ` [ छा० १०। ] इत्या- दिना सदसरणयोरेव सदसद्योनिप्राधिहेतुत्वं श्रूयते चरणमाचारः शीटं वृत्तमिति पयायाः ततश्च रमणीयचरणाः ` इति श्रुतिवक्ञाद- घरोहतां सदसदययोनिजन्महेतुमूत चरणङष्दिताचारानुवृत्तावपि कर्म- शेषातुवृत्तौ प्रमाणमिति चेन्न चरणश्रुतिः कर्मोपलक्षणार्थेति कष्ण. जिनिराचार्यो मन्यते केवलाचरणशष्दितःद़ा चारात्सुखडुःखहेतुमूत- योनिप्राप्त्यसंमवात्‌ ˆ आन्थक्यमिति चेन्न तदपेक्षत्वात्‌ ` [ सू०३।१।१० | ननु सध्यावन्दनाद्याचारस्य इउखदुःखहेतुत्वाभाव आनर्थक्यं स्यादिति चेन्न तद्पेक्चत्वादथिहोचा दिपुण्यकर्मणः संध्याहीनोऽश्युचिर्नित्यमनर्हः सर्वकर्मसु

इति भ्रवणादाचारवत एव वेदिककर्मण्यधिकारात्‌ सुक्रतद्ुष्करते एषेति तु बादरिः [ ब० सू०२।१।११] पण्यं कर्माऽऽचरति पापं कमांऽऽचरतीति सक्रतदुष्क्रतकमंसु चरतिशब्दप्रयोगाचर्यत इति चरणमिति व्युत्पत्या सुक्रतदुष्करते एव चरणशब्दाभिधेये यान्यनव- यानि कर्माणि तानि सेदितन्यानि यान्यस्माक सुचरितानि तानि त्वयोपास्यानि ` [ ते०१।११।२] इति कर्माचारयोः परथङ्निर्दैशस्तु गोबलीवर्दन्यायादुपपद्यते वेतानिकानि तु कमांणि कर्माणीत्युच्यन्ते इतराणि त्वाचारशब्देनामिलप्यन्ते अतश्चरणशब्देन सुकरतदुष्क्रतयोरे- वाभिलाप इति बादरिराचार्यो मन्यत इति स्थितम्‌ तथा यथेतमाका- रामाकाशाद्रायुं बायुभूत्वा धूमो भवतीत्यादाबाकाक्ञादिमावोऽपि देव- मुष्यादिभाववत्तच्छरीरकत्वलक्षण एवास्त्विति पूवेपक्षे प्राप्त उच्यते- ˆ तत्स्वा मान्यापत्तिरूपपत्तेः ` [ ज० सू० ३।१ 1 २२] तत्स्वा- माव्यापत्तिराकाशादिसाहरश्यापत्तिरिव्यर्थः स्वमाव एव स्वाभाव्य वतंमानसामीप्य इत्याद्वित्स्वार्थिकः प्यञ्म्‌ ततस्तत्स्वाभाव्यापत्ति- स्तत्साहर्यापत्तिरिव्य्थः चन्द्रमण्डले शरीरारम्मकाणां भूतसू क्ष्माणां कम॑क्षये व्रवीभूतानामाकाशगतानां मेदकाकारप्रहाणेनाऽऽका- दादिसाहशये तदुपणश्टिष्टानुशयिनोऽप्याकारासमा मवन्तीत्यर्थः कुतः 1

[अ प्र०९ख० १० छान्दोग्योपनिषत्‌ ` ४४३

उपपत्तेः सुखदुःखोपभोगाय हि तच्छरीरसंसर्गः। ह्यनुद्ायिनं प्रत्या- काशदिर्जीवान्तरशरीरमूतस्य तद्धोगाश्रयत्वमस्ति युगपद्धोक्तद्रयस- मावेशो तयोः परस्परविरुद्धभोगाथितया शरीरोन्मथनप्रसङ्घात्‌ त्वव- रोहन्तो जीवा एव तत्तदभिमानिदेवता मवन्त्विति चेन्न सर्गाद्यकाल- मारभ्याऽऽपरलयमाकाङ्ाद्यभिमामिदेवतानामनुश्चपिभ्योऽन्यासां क्टप्तानां सच्वेनानुक्षणमवरोहतामनुङापिनामाका्ाद्यभिमानिदेवताव्वानुपपत्तेरि- ति स्थितम्‌ तडइुत्तराधिकरणे, आकङ्प्रा्िप्रमृतियावद्वीद्यादिपािः किं तन्न त्र नातिचिरं तिष्ठव्युतानियम इति विशये नियम. हेत्व मावादनियम इति प्रात उच्यते-' नातिचिरेण विशेषात्‌ ` [ बण सु° ३1 १।२३ ] आकाञ्ञादितो नातिचिरेण निष्क्रमणम्‌ कुतः विरोषात्‌ उत्तरच बीद्यादिपाप्तो ' अतो वे खलु दुर्भिष्प्रपतरम्‌ [छा०५)१०।६] इति विशिष्यक्रच्छ्रूनिष्कमणामिधानादिति स्थितम्‌ तदुत्तराधिकरणे श्रीहियवा ओषधिवनस्पतयस्तिठमाषा इति जायन्ते [ छा० ५। १०।६ ] इत्यनेनादुक्ञपिनां व्रीद्यादिभाव उच्यते तच देवो जायते मनुभ्यो जायत इतिवद्हं तिलमाषा इति जायन्त इति भवणा- द्बीद्यादिक्रीरका एवानुश्च यिनो भवन्तीति प्राप्त उच्यते-'अन्याधिषठिते परवंवद्भिलापात्‌ ' [ब ण०्सू० ३।१।२४| अवरोहतां जीवानां जीवान्तरा- धिष्ठिते बीद्यादौ संन्टेषमाचम्‌ ! कुतः पर्ववद्भिलापात्‌ (आकारा. द्रायुं वायुर्भूत्वा ध्रूमो मवति' [ छा०५।१०।५ ] इत्यादाषाकाशा- दिमावे हेतुभूतकमकीतना मावाद्यथाऽऽकाश्ञादिषु सन्छेषमाचमेवं बीद्या- दिस्थावरमावहेतुभूतकमकीर्तना मावादुत्तरकेव (रमणीयचरणा अभ्याङ्ञो यत्‌ ' [ छा०५। १०। ७] इति बाह्यणादिमाव एव हेतुभूतस्य कर्मणः कीर्तनादब्रीह्यादौ जीवान्तराधिष्ठिते संश्टेवमा्रमेव ' अशुद्ध. मिति चेन्न शब्दात्‌ [ ब० सू०३। १। २५] इ्टदिकर्मेणां पशचर्हि- सामिभ्रव्वाद्धिसायाश्च हिंस्याहिति निशिद्धखेनानिषटसाधनत्वेन पाप- तया तन्मिभ्रतया खक्कतकमणामञ्चद्धत्वाल्सुक्कतांशस्य फलं स्वर्गेऽनुमूय दिंसांशस्य स्थाधरादिभावलक्षणं फलमवरोहनश्चनुभवतु ननु हिंस्या- दिति निषेधो विहितक्रव्व्थंहिंसान्यतिरिक्तहिसाविषयोऽस्तिति चेन्न पुश््यादिख्पे्साधनपुतपानादो मोहादिखूपा निष्टसाधनत्वस्य दर्ौनेनो- त्सगांपवादन्यायस्या्ानवतारात्‌ अतोः यागाद्यनुप्रविष्टहिंसाफलत्वेन स्थावरभावोऽनुभोक्तव्य इति चेन्न प्रवर्तनानिवर्तनारूपविधिनिषेधयो-

+. रङ्करामायुजविरवितप्रकारिकोपिता- [गा०पर०९ख०१०]

रविरोधस्य वक्तमक्यतया सति विरोधे सामान्यविशेषन्यायेन निदेधस्य विहितदहिंसाग्यतिरिक्त विषयत्वात्‌ वस्तुतस्तु यागीयपश्च्हि- साया हिंसात्स्यैवामावात्‌। नवा एतन्त्रियसे रिष्यसि इति मन्न- वणां द्धिसात्वामावस्यैव प्रतिपादनात्‌ रिष्यसि ॒हिंस्यस इति हि तस्यार्थः ननु रिष्यसीति मन््रवणाद्धिसात्वामावाभ्युपगमेन भ्रिय- इति मन्ववर्णात्तन्मरणस्य मरणत्वमपि स्यात्‌ ततश्च भरियस इतिवन्न रिष्यसीत्युक्तिरप्यौपचारिकीव्येवाऽऽश्रयणीयं मरणोदेश्यकमर- णानुकूलभ्यापारत्वस्यैव हिंसात्वरूपत्वा हिति चेन्न मरणोदेरयकम- रणादुकूढभ्यापारत्वं हिंसाम्‌ कशाताडनतप्तसं दंशिनी पाटनक्रक- चद्ारणादीनां मरणोहेश्यकमरणानुकूलल्यापारत्वामविन हिंसाल्वामा- वप्रसङ्कात्‌ अतस्तीबहुःखजननौंपयिकव्यापारत्वस्येव हिंसापदपवुत्तिनि- मित्त्वे वक्तव्ये बणादिविकित्सके तादाविकूतीववेद्नोत्पादके हिंस- कत्वव्यपदेश्षाभावेन बलवत्ताद्धिताजनकववे सति तद्वेवनाजनकव्यापारत्वं तद्धिसात्वमित्याश्रयणीयम्‌ ततश्च बणचिकित्सया जायमानस्याऽऽरो- ग्यखप हितस्य ताद्‌।विकवेदना पेक्षया बटवच्वान्न हिंसात्वमिति स्थिते पञुभरणानुककटष्यापारस्य पञ्यवेदनाजनकत्वेऽपि स्वगप्राप्त्यादिलक्षणस्व पशुहितस्य बलवत्वान्न हिंसात्वम्‌ अतो हिंस्यादितिनिषेधाविषय- त्व त्रत भपशहिंसाया पांपजनकत्वमिति तद्वशेनावरोहतोऽनुशयिना ब्रीद्यादिभावाप्सिरिति 1 "रेतः सिग्योगोऽथः [ब० सू०३।१।२६| इतश्चौपचारिकं वीद्यादिजिन्मव चनम्‌ वीद्यादिमाववचनानन्तरं यो यो ह्यन्नमत्ति यो रेतः सिश्ति तद्‌ मूय एव भवति' [छा ०५१ ०६] इति रेतःसिग्माबोऽनुकश्शयिनां श्रूयमाणो यथान मुख्य एवं बीद्यादिभा- बोऽपीत्यर्थः योनेः शरीरम्‌ ` [ ब० सू० २। १1२७ | योनिप्रातेः पश्चादेवानुक्ञपिनां बाह्यणादिशरीरप्रापिश्रवणात्ततः प्राङ्न शरीरपरि- रहः किंतु संश्टेषमान्म्‌ पुण्यापुण्यकर्मेणी ततैव सुखदुःखे यत्र सुखदुःखे ततेव तद्धेतुभूतं शरीरम्‌ ततश्चाऽऽकाक्ञादिषु कमकीतंना- भावेन तत्फलभूतखुखाद्यनुभवामावान्न तद्धेतुभूतं शरीरमिति योनि प्राप! प्राक्छरीरपरिथह इति स्थितम्‌ प्रकृतमनुसरामः १९

इति च्छान्दोग्योपनिषस्मकारिकायां पञ्चमप्रपाटकस्य दृकशमः खण्डः १०

पणम पकं

[छ °प्र०५ख ०११] छान्दोग्योपनिषत्‌ ५४५

प्राचीनशाल ओपमन्यवः सत्ययज्ञः पोटुषि- रिन्दयुघ्नो भादेयो जनः शाकंराक्ष्यो बुडिकठ आश्वतराधिस्ते हैते महाशाला महाश्रोजियाः समेत्य मीमाश्सां चकरुः कोन आत्मा किं बहति

उपमन्य॒सुतः प्राचीनशरालनामा पुटुषष्ठतः सत्ययज्ञनामा माहछविसत इन्द्रद्यघ्ननामा शकंराक्ष्यञ्चतो जननामाऽश्वतराश्वरतो बुडिलनामा एते पश्चापि महाज्ञाला महागहस्थतया विस्तीणंज्ञालासंपन्नाः प्रासेद्धा इति यावत्‌ महाश्रोचिया अतीव श्रुताध्ययनसपन्नाश्चेक समूयाऽऽ-

(कर

स्माकमन्तर्यामितयाऽऽत्ममूतं बह्म किमिति विचारं क्रतवन्त इत्यथः ॥१॥ ते संपादयांचक्रः

त॒ एवं मीमांसित्वा निश्चयमलममाना आव्मूतबह्योपदेष्टारं काचे- त्संपादितवन्तो मिश्चितवन्त इत्यथः किमिति ततराऽऽ्ह-- उद्ालको तँ भगवन्तोऽयमारुणिः संप्रतीम- मात्मानं वैश्वानरमध्येति हन्ताभ्याग- च्छामेति हाभ्याजग्मुः

9

हे भगवन्तः अरुणसुत उद्ाटकनामेदानीं वेश्वानरमात्मानमध्येति। इक्‌ स्मरण उपास्त इत्यर्थः यद्रा, इण्‌ गताविति गत्यर्थानां ज्ञानाथ- त्वादवगच्छतीत्यर्थः तमुह्वाटकमभ्यागच्छामेति तं हाभ्याजम्मुस्तमभ्या- गतवन्त इत्यथः २॥

स॒ह संपादयांचकार प्रक्ष्यन्ति मामिमे महाशाला महाश्रोजियास्तेभ्यो सवैमिव प्रतिपत्स्ये हन्ताहमन्यमभ्यनुशासानीति॥३॥

होह्ाटकस्तानागतान्दुदवैते महाशाला महाभोचिया मां वैश्कानरमा- तमान प्रक्ष्यन्ति नाहं तत्सर्वं प्रतिपद्ये तेभ्यो वक्तु शक्रोमि अतोऽन्यं तद्‌- भिज्ञ कंचिदुपदिशानीत्येवं संपादितवाल्निश्चितवानित्यर्थः २५

४४६ रङ्करामायुज विरचितप्रकाशिकोपेता- [अशप्र०९ख०११]

तान्होवाच उद्ाछक ओपमन्यवादीन्पत्याह किमिति- अश्वपतिर्वे भगवन्तोऽयं केकेयः संपरतीममात्मानं वैश्वानरमध्येति इन्ताभ्यागच्छामेति केकयस्यापत्यं कैकेयः शिष्टं स्यष्टम्‌ हाभ्याजग्मुः तमन्वपतिशुद्ाटकषष्ठास्तेऽभ्यागतवन्त इत्यर्थः तेभ्यां प्रापेष्यः पृथगर्हाणि कारयांचकार प्रापतेभ्यस्तेभ्यो महर्षिभ्यः केकेयः परथक्पुथक्पूजां मृत्येः पुरोहितादि- भिश्च कारितवान्‌ | | प्रातः संजिहान उवाच अन्येद्युः प्रातःकाले स्वभवनं संजिहानस्त्यजन्‌ , स्वमवना्निगत्य तत्समीपमेत्येति यावत्‌ तान्महर्पीलुवाचेत्यर्थः किमिति तच्ाऽऽ्ह-- मे स्तेनो जनपदे कदयां मयपो नानाहिताभि- नाविद्वान्न स्वेरी स्वैरिणी कृतो यक्ष्यमाणो वे भगवन्तीऽ- हमास्मि यावदेकैकस्मा कविजे धनं दास्यामि तावद्ध- गवद््यो दास्यामि वसन्तु भगवन्त इति हे मगवन्तः प्रूजाहां मद्धिष्ठिते जनपदे चोरो वा दृनश्यून्यो वा मद्यपायी वा सत्यां योग्यतारामनाहिताथिदां वेद्ाध्ययनादि्धुन्यस्चेव- णको वा परवारगन्ता वा पुंश्चली वा, एवमाद्या दुष्टान सन्तिन हि तैद॑ततं घनमुपजीवाभि अतो मम प्रतिग्ड्योग्यताऽस्ति अचिरेणेव काटेन यागं करिष्यामि तत्र याग पकेकस्मा कत्विजे यावद्धनं दास्यामि तावद्धगवद्भ्यः प्रत्येकं दास्यामि तावत्कालमनैव वसन्तु यागं पर्यस्त्विति प्राथितवानिल्थंः ¦ मगवता भाष्यकरता-न मे स्तेन इत्यादिना यक्ष्यमाणो वे भगवन्तोऽहमस्मीत्यन्तेनाऽऽत्मनो बतस्थतया प्रतियरहयोग्यतां ज्ञापयन्नेव बह्यविद्धिरपि प्रतिषिद्धस्य परिहरणीयता विहितस्य कर्तव्यतां प्रतिज्ञाप्य यावदेकेकस्मा कंप्विजे धनं दास्यामि ताबद्धगवद्भ्यो दास्यामि बसन्तु भगवन्त इत्यवोचदिति प्रापितम्‌ `

०प्र०९स० ११ छान्दोग्योपनिषत्‌

ते हीचः कषयो राजानं प्रत्यचः किमिति तदाह- येन दैवार्थेन पुरुषश्वरेत्त हैव वदेदात्मानमेवेमं

वैश्वानर संप्रत्यध्येषि तमेव नो बुहीति ॥६॥ येनार्थन प्रयोजनेन यखयोजनमुदिरय पुरुष आगच्छति तमेव पुरुषार्थं तस्य कुर्यात्‌ समीहितं हि कर्यं मवति अस्माकं वैश्वानर आत्मा जिज्ञासितव्यः त्वं तमात्मानमधुनोपास्से ते तज्ज्ञानमपला- पाह तमेव उपदिश्च प्रयोजनान्तरमित्यर्थः विश्वान्नरान्नयतीति विश्व एनं नरा नयन्तीति वा विश्वानरः विश्वानर पव वेभ्वानरः। रश्च एव राक्षसः, वय एव वायस इतिवत तान्होवाच प्रातर्वः प्रतिवक्तास्मीति तेषामभिमानं परिशोध्य श्वः प्रतिवचनं दास्यामीति मत्वा प्रातः प्ञ्नस्य प्रतिवचनं कर्तास्मील्युबाचेत्यथः ते समित्राणयः पृरदाहि प्रतिचक्रमिरे तेच राज्ञोऽभिप्रायज्ञाः समिद्धारहस्ता अपरेद्युः परवाह राजानं रिष्यभावमेत्योपागतवन्तः तान्हानुपनीयेषेतदुवाच इति च्छान्दोग्योपनिषदि पञथ्चमप्रपाठकस्ये- कादशः खण्डः ११॥

लान

राजा त॒ तान्सभित्याणीनपयामेति वदतस्त्यक्तस्वजात्यमिमानासु द्रीक्ष्य तेषाम॒पदेशयोग्यतां ज्ञात्वाऽबाह्यणेन बाह्मण उपनेतव्य इति शाच्रार्थं ज्ञात्वा तैः समपितं समिदाद्युपायनमस्वीकृत्येव. मेञ्येवेतद्रक्ष्य- माणमुवारचेत्वथेः यत एवं महाशाला महाभोचिया बाह्मणाः सन्तो महाश्चालत्वायभिमानं हित्वा समिद्धारहस्ता जातितो हीनं राजानं विद्याधितयोपजग्मुस्तस्मात्तथा<न्येर्विद्योपादित्सुमिवितन्यमित्याख्या- पिकया सूच्यते ७॥

इति च्छान्दोग्योपनिषल्रकाशिकायां पञ्चमप्रपाठकस्ये कादुक्षः खण्डः ११॥

९८ रद्ररामानुजविरचितप्रकारिकोपेता~ [ग०प्र०९ख०१२]

अथ कैकेयस्तेम्यो वेश्वानरात्मानमुपदि दिष्ठुधिशेषप्रश्चान्यथानुपपत््या वैश्वानरातमन्येतैः किंचिञ्ज्ञातं किचिदज्ञातमिति विज्ञाय ज्ञातांशबुभु- तसया तानेकैकङः पर्टसुपक्रमते तत्रौपमन्यवं प्रच्छति- ओपमन्यव कं त्वमात्मानमुपास्स इति दिवमेव भगवो राजन्निति होवाच हे मगवः, दयुलोकरशरीरकं वैश्वानरमहमुपास्स इ्युवाचेत्यर्थः केकेय आह-- ्ि ® $ एष वै सुतेजा आत्मा वेश्वानरो यं त्वमात्मानमुपास्से यं॑दयुलोकावच्छिन्नं वैश्वानरमात्मानं तमुपास्ते, एष वैश्वानर आत्मा सुतेजाः रोभनं तेजो यस्य सुतेजाः द्युलोको हि सुयं- चन्द्रादितेजोयुक्ततया सुतेजा भवति यतश्च दुटोकावच्छिन्नवैश्वानर आत्मा त्वयोपास्यमानः सुतेजस्त्वशुणयोगन स॒तेजोनामा वैश्वानरः तस्मात्तव सुतं प्रसुतमासुतं कुले हश्यते अचत सुतप्रस्ुतासुतशाब्दा एकाहाहीनसचकमंगताभिषवणपराः सुत- राब्दृवत्वसाम्यात्‌ सुतेजस्त्वोपासनायाः सतादिफटकत्वोपपत्तिः॥ अत्स्यन्नं पश्यसि भियम्‌। तदुपासनावैमवेनान्नं लौकिकं मोग्यमनुमवसि पियं पुत्रादिकं पह्यसीत्यर्थः एवमन्योऽपि यस्त्वभिव त्वदुपास्यवेश्वानरमुपास्ते सोऽपि त्व मिवान्नादनपियदरोनवह्यवर्चसशालिसतानवांश्च मवतीत्याह- अत्यचं पश्यति भियं भवत्यस्य बह्मदच॑सं कुठे एतमेवमात्मानं वैश्वानरमुपास्ते उक्ताऽर्थः एवं तदुक्तमथमङ्खीकुर्वन्निव फएटदशनेन तमभिमुखीक्त्य तत्र वक्तव्यमंदामुपदिशति- मूर्धा त्वेष आत्मन इति होवाच मूर्धा ते व्यपतिष्ययन्मां नाऽऽगमिष्य इति ॥२॥ इति च्छान्दोग्योपनिषदि पञ्चमप्रपाठकस्य द्वादशः खण्डः ॥३२॥

[अशप्र०९ख ०१३ छान्दोग्योपनिषत्‌ ` ४४२

त्वया वैश्वानरबुद्धयोपास्यमान एष द्युलोकः परिच्छिन्न आ्मनों वैश्वानरस्याऽऽत्मनो भूधाऽवयवभूतो तु सएव वैश्वानर आत्मा, एत- दर्थनिर्ण॑यार्थं तव ॒मत्समीपानागमने तत्र वेश्वानरास्ममूर्घूपावयवमूते द्यटोके करत्छरवैश्वानरबुद्धि छुवंतस्तव विपरीतविद्यावश्लादनर्थः स्यात्‌ अतः साष्वकार्घीयंतो मामागतोऽसीत्यभिप्रायः ॥२॥ इति च्छान्दोग्योपमिषत्मकाशिकायां पञ्चमप्रपाठकस्य द्वादशः खण्डः १२॥

अथ होवाच सत्ययन्नं पौलृषिं पभाची- नयोग्य तमात्मानम॒पास्स इति। प्रा्ीनयोग्येति सत्ययज्ञस्य नामान्तरम्‌ आदित्यमेव भगवो राजनिति होवाचैष वै विश्व- खूप आत्मा वैश्वानरो यं तमात्सानमुपाश्से तस्मात्तव वहू विश्वरूपं कुठे हश्यते पवृत्तोऽश्वतरीरथो दासी निष्कोऽत्स्यन्नं पश्यसि पिय- मत्यननं पश्यति मियं भवत्यस्य बह्मवच॑सं कटे एत- मेवमात्मानं वैश्वानरमुपास्ते चक्षुषेतदात्मन इति होवाचाऽन्धो भविष्ययन्मां नाऽऽगमिष्य इति ॥२॥ इति च्छान्दांग्योपनिषदि प्श्चमप्रपाठकस्य जयोदशः खण्डः १३॥

रूप्यत इति रूपं विभ्वं रूपं प्रकाङ्यं यस्य विश्वरूपः आदि. त्यस्य विभ्वप्रकाशकव्वाद्िश्वरूपत्वम्‌ ! एतदुपासनात्तव कुठे बहू विश्व. रूप विश्वप्रकाककं पुचरत्नादिके दुहयते अश्वतरी भियुक्तो रथोऽश्वत- रारथः प्रवृत्तस्त्वामनुवृत्तः दासीभियुक्तो निष्को हारः दासींनिष्क- स्त्वामनुप्रवृत्तः रिष्टं पर्ववत्‌ २॥ इति च्छान्दोग्योपनिषत्मकाशिकायां पञ्चमप्रपाठकस्य चयोदृशः खण्डः १३

१) ॥९.।

४५० रङ्घरामानुजविरवितपकारशिकोपेता- [ग०प्र०९ख०१९]

अथ होवाचेन्दयुच्नं भाषेयं वेयाघपय कं त्वमा- त्मानमुपास्स इति वायुमेव भगवो राजन्निति होवाचेष वे पृथग्वत्माऽऽत्मा वैश्वानरो यं तमा- त्मानमुपास्से तस्माचां पृथग्बलय आय- यन्ति पृथय्रथभ्रेणयोऽनुयन्ति अत्स्यन्नं पश्यि भिियमस्यन्नं पश्यति मियं भव- त्यस्य बह्मवचैसं कुले एतमेवमात्मानं वैश्वानर मुपास्ते प्राणस्वेष आत्मन इति होवाच भ्राणस्त उदकरमिष्ययन्मां नाऽऽगमिष्य इतिं २1 इति च्छान्दोग्यो पनिषदि पञ्चमप्रपाठकस्य चतुदैशः खण्डः १४ वायोविविधगतिस्वभावत्वाष्पुथग्वर्मत्वम्‌ त्वां प्रथङ्नानादिक्स्था वचरान्नादिलक्षणा बलव आययन्त्यागच्छन्ति रथपङ्योऽपि त्वामनु. यान्ति॥१।॥२॥

इति च्छान्दोग्योपनिषस्मकाशिकासां पञ्चमप्रपाठटकस्य चतुरदंशः खण्डः १४

अथ होवाच जन शाकंराक्ष्य कं वमात्मानमु- पास्स इत्याकाशमेव भगवो राजनिति होवा चैष वै बहुल आत्मा वैश्वानरो यं तमात्मानमु- पास्से तस्माच बहुटोऽसि परजय। धनेन ३॥३१॥

अत्स्यन्नं पश्यसि भियमस्यन्नं पश्यति मियं भव- त्यस्य ब्रह्मवर्चसं कु एतमेवमात्मानं वैश्वानर-

[अ०प्र०९ख०१६] छान्दोग्योपनिषत्‌ ४५९

मुपास्ते संदेहस्त्वेष आत्मन इति होवाच संदेहस्ते व्यशीयंयन्मां नाऽऽगमिष्य इति इति च्छान्दोग्योपनिषदि पञ्चमभ्रषाठकस्य प्चदशः खण्डः १५

भूतान्तरेभ्य आकाशस्य महच्वादरहुलत्वम्‌ संदेहो मध्यकायः मध्य- कायो ह्युत्तरापरकाययोः क्रानुभविष्ट इति संदिद्यमानत्वास्संदेह इस्यु- च्यते व्यकी्यद्विक्षीणोऽम विष्यत्‌ शिष्टं स्पष्टम्‌ १॥ २॥ इति च्छान्दोग्योपनिषल्मकाशिकायां पञ्चमप्रपाठकस्य पश्चदशः खण्डः १५ अथ होवाच बुडिलमाश्वतराभ्वि वैयाघ्पय कं त्वमात्सानमृपास्स इत्यप एव भगवो राजनिति होवाचेष वे रयिरात्मा वैश्वानरो यं त्वमा त्मानमुपास्से तस्मा रयिसान्पुष्ठिमानसि अत्स्यन्नं पश्यसि भियतस्यन्नं पश्यति भियं भवत्यस्य बह्यर्च॑सं कुंडे एतमेवमात्मानं वैश्वानरमुपास्ते बस्तिस्त्वेष आत्मन इति होवाच वस्तिस्ते व्यभेत्स्ययन्मां नाऽऽगभिष्य इति इति च्छान्दोग्योपनिषदि पञ्चमप्रपाठकस्य पोडशः खण्डः ३६५

अपां बवेगत्वाद्रयित्वम्‌ विसगश्छान्दसः। धनपासिहेतुलाद्रा राधित्वं रयिमान्धनवानित्यर्थः बस्तिमुंचस्थानं शिष्टं स्पशम्‌ १॥२॥. इति चछान्दोग्योपमिषत्पकाशिकायां पश्चमप्रपाठकस्य षोडशः खण्डः १६

कमक)

४५२ रङ्गरामाघुजविरचितप्रकाशिकोपेता- [अ ०प्र०५ख ५०१८]

अथ हावाचोद्ालकमारुणिं गोतम कं समात्मान- म॒पास्स इति एथिवीमेव भगवो राजन्निति होवाचैष वै प्रतिष्ठाऽऽत्मा रैश्वानरो यं त्वमात्मानमुपस्स तस्मासं प्रतिष्ठितोऽसि प्रजया पशुभिश्च ३॥ अत्स्यन्नं पश्यसि भियमच्यन्नं पश्यति भियं भव- त्यस्य बह्मवर्चसं कुरे एतमेवमात्मानं वेश्वानर- मुपास्ते पादौ वेतावात्मन इति होवाच पादो ते व्यम्टास्येतां यन्मां नाऽऽगमिष्य हति २॥ इति च्छान्दोग्योपनिषदि पचमप्रपाठकस्य सप्तदशः खण्डः १७॥

प्राण्याधारत्वास्पयिष्याः प्रतिष्ठात्वम्‌ व्यम्छास्येतां म्टानो श्टथा- वभविष्यतां शिष्टं स्पष्टम्‌ १॥२॥

इति च्छादोग्योपनिषस्प्रकाष्िकायां पञ्चिमप्रपाठकस्य सप्तदशः खण्डः १५॥

तब्हवाच अथ राजा तानुषीन्पुनरुवाचेत्यथंः + (कक एते वे खलु युयं पृथगिवेममा- वि * न. = = तमाद्‌ वश्वानर विदारसाऽन्नमत्य | एतादुक्षा यूयमिमं वैश्वानरमात्मानं प्रथगिव विद्वांसो भिन्नमिन्नतयो- पारीनास्तदानुख्ष्येण लोकिकं भोगमदुमवथ पूव॑चत्स्यन्नं परयसी ति प्रतिषुरुषदुक्तस्यात्रार्थेति बहुवचनेन निरदैश्ञः अचान्नमल्थेत्येतसियं पर्यथेत्यस्दाप्युपटक्षणम्‌

यस्त्वेतमेवं प्रदेशमाजमभिदिमानमात्मान

०प्र०५ख०१८ छान्दोग्यो पनिषत्‌ ४१५

वैश्वानरमुपास्ते सर्वेषु छोकेषु सर्वेषु भूतेषु सवेष्वात्मस्वन्नमत्ति

स्वाभिव्याप्ततया विगतमानं विश्वेषां नराणां नेतारमेतमात्मानं प्रादेशमाञं युलोकादि्परदेशसंबन्धिनी प्रादृक्षी परदेशी मात्रा यस्यतं दयुप्रमृतिप्रदेशपरिच्छिन्चं उपास्ते सवंटोकस्वंभूतसवात्मवतिबह्य- रूपमन्नमत्ति अनुभवतीत्य्थं; अनेन वेश्वानरोपासनस्य बह्यपाभि- फलकत्वमुक्तं मवति भगवता माष्यकृता--सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वास्मसु वर्तमानं यदन्नं भोग्यं तदत्ति! सवं बतमानं स्वयमेवानवयिका विशयानन्द्‌बह्यानुभवति यज्ञ॒ सर्वैः कर्मवश्येरा- त्मभिः प्रत्येकमनन्यसाघारणमन्न भज्यते तन्मुमुष्चुमिस्त्याज्यत्वादिहि गृह्यत इति माषितम्‌ अन ' भरादेङामाच्नमिव हवे देवाः सुविदिता आभेसंपन्नास्तथा तु एतान्वक्ष्याभि यथा प्रादेक्माचमेवाभिसंपाद्‌- सिष्यामीति सर होवाच मूधानमुपदिह्चुषाचेष वा अतिष्ठा वैश्वा- नर इति चक्षुषी उपदिङज्चवाचेष वे सुतेजा वैश्वानर इति नासिके उपदिशच्चुवाचेष वे प्रथग्वत्मांऽऽत्मा वैश्वानर इति मुख्यमाकाशाघ्रुप- दिशच्चुघाचैष वै बहुलो वैश्वानर इति मुख्या अप उपदिशन्नुवाचैष वै रपिर्वैश्वानर इति चव्रकमुपरिदशान्चुवाचेष वै प्रतिष्ठा वैश्वानर इति [ शत० १०।६।१।१०। ११ ] इति वाजसनेयकोक्तमूर्धचुबुकान्त- राटप्रति्ितत्वलम्यं प्रादेक्माज्व्वं नोपजीन्यं द्युप्रभुतिप्देकशसंबन्धित्व- माचस्य योगिका्थंस्य प्रकरणतः प्रतीतेः उक्तं व्यासार्थेः सर्ववेदा- नतप्रत्ययाधिकरणे--यस्त्वेतमिति बाजस्नेधिकोक्तानुबादः, स्वशा- खावाक्य एव पूवप्रतिपादितिस्यानुवादेन फटसमपंकत्वोंपपत्तेरिति चापारिच्छिम्रस्य परस्य वह्यणो दयुप्रमुतिपरथिष्यन्तप्रदेशसंबन्धिन्या माचया कथं परिच्छिन्नत्वमिति चोदनीय्‌ परिच्छिन्नत्वे बुद्धिसौक्य- लस्षणाभेव्यक्तेः संभवात्‌ सूत्रितं ' अभिव्यक्तेरित्याहमरथ्यः [ ब०सू० १।२। २९ ] इति! बुद्धिसौकर्यलक्षणाभिष्यक्तरहैतोरभि- विमानस्यापि बह्यणः प्रपदक्ञमाचतव्वमुपदिश्चत इत्यारमरभ्य आचार्यो न्यत इति सूल्ला्थः अभि यदत्यर्थं परिच्छिन्नत्वोपदेशेऽपि भ्र्धपरमृत्य- वयविरोषेः पुरुषविधत्वं परस्य वह्यणः किमथंमिति चोदृनीयं तथोपासनाथंत्वात्‌ ! खचितं अदुस्शूतेबादारिः ` [ ब० सु १।

४०५४ रङ्करामानुजविरवितप्रकाशिकोपेता- [अश०प्र०९सख०१८]

२। ३० | इति अनुस्म्रतिरुपासनम्‌ अनुस्मरते्हतोः पुरुषविधत्वनि- खूपणमिति बादुरिराचायां मन्यत इति सृचार्थंः॥१॥

अथ प्राणाहूुव्याधारत्विविधाथितपरिकल्पितजाठरायिशरीरकब्यु- मूधत्वादिविशिष्टात्ममाविते स्वशरीरे कियमाणप्राणादयाहूतिभिर्दश्वान- रवेद्यानेष्टेन परमात्मा समाराधनीय इति प्रतिपादयति-

तस्य वा एतस्याऽऽलनां वेश्वानरस्य म्व सुतेजाश्वक्ुविं्वखूपः प्राणः पृथग्व्मां संदेहो बहुलो बस्तिरेव रयिः पृथिव्येव

रः

पादावुर एव वेदिर्लोमानि वर्हिहदयं गार्हपत्यो

मनोऽन्वाहायपचन आस्यमाहवनीयः २॥

इति च्छान्दोग्योपनिषदि पश्चमप्रपाठकस्या- एटादशः खण्डः १८

वातत

एतस्याऽऽत्सन उपासक स्याऽऽत्मनो म्रधव तस्य वेश्वानरस्य " मूर्धा त्वेष आत्मनः ` [छा० ५। १२। २] इति वैष्वानरात्ममूर्धत्वेन नाद्ष्टः सुतेजा इत्यथः चाच तस्य वा एतस्येति पदयोः सामा- नाधकरण्ययवास्तु स्वेतस्येति शब्दस्योपास्कपरामर्दित्वमिति शङ्- क्यष्‌ उर एव वोदारत्याङावुपासकोरःपरारकशंस्यावरयमावात्‌ मर्ध वत्यजराप्युपाकस्य क्रूधव पराग्रृह्यते तस्पादेतस्येति शब्दस्योपासकपर- व्वमव सिद्धम्‌ इह दहै मगवता माष्यकता (आमनन्ति चः [ बण्सूु० १।२।३२ | इति चछचम्याख्याने--एवं परुषं यभर्धत्वादि विशिष्टं वैश्वा- नरमास्मन्चषासकशरारे पाणाहत्याधारत्वायाऽऽमनन्ति ^ तस्य हवा एतस्याऽऽत्मनो ब॑श्वानरस्य प्रूधव सुतेजाः ` [ छा०५ १८ 1! २] इत्यादना अयमथः-“यस्त्वेतमेवं परादेशभाचमभिविमानमाव्मानं वश्वानरयुपास्तं . [ छा०५। १८ ] इति ैलोक्षयज्ञरीरकस्य परमात्मना वन्वानरस्यापासनं विधाय सर्वेषु लोफेष्ित्याद्ना बह्यपरा- तफलमुपद्रयास्वंवोपासनस्याङ्गभूतं प्राणाथिहोचे तस्य वा पत-

स्यत्यादृनापादृशाति यः पृवेमुपास्यतयोपदिष्टो वेश्वानरस्तस्यावयवभ- तान्द्स्वादत्याईन्छतेजाविश्वरूपादिनामघेयानुपासकशरीरे मरधादिपा- दन्तु सपादुयातं मूधव स॒तेजा उपासकस्य मर्धव परमात्ममधंभता

[छ °प्र०९ख० १९ छान्दोग्योपनिषत्‌ ४५५

दीरिव्यर्थः चश्चुर्विश्वरूपः आदित्य इत्यर्थः प्राणः परथग्वत्मां वायुरित्यर्थः संदेहो बहुलः 1 उपासकस्य मध्यकाय एव परमात्ममध्य- कायभूताकाङ्च इत्यर्थः अस्तिरेव रथिः अस्य बस्तिरेव तदवय- चमूता आप इत्यर्थः प्रथिव्येव पादौ अस्य पादाव तत्पा- ठ्भूता प्रथिवीत्य्थः एवमुपासकस्य शरीरे परमात्मानं वेटोक्यशरी- रकं वेश्वानरं संनिहितमनुसंधाय स्वकीयान्युरोलोमहदयमनआस्यानिं प्राणाहृत्याधारस्य परमात्मनो वैश्वानरस्य वेदिबर्हिगर्हिपत्यान्वाहा- यंपचनाहवनीयानयिहोचोपकरणमूतान्परिकष्प्य प्राणाहतेश्चाथिहोचत्वं परिकत्प्येवंविधेन प्राणाथिहोतेण परमात्मानं वेश्वानरमाराधयेदिति

उर एव वेदिलोसानि बर्हिहेदयं गाहपत्यः ` इत्यादिनोपर्दियत इति भाषेतम्‌ उरःप्रभृतानां वदयादेत्वापदेश्श्च प्राणाहूतेरायेहाोचत्वसप- स्यथ इति संपत्तेरिति जेमिनिस्तथा हि दशयति | ब० सू° १।२३ | इति सूचितम्‌ "सय इदमविद्रानशिहोचं जहीति ` [छा० ५२५४९] इति दरशिताशिहोचव्वसपत्ते्हैतोर्वधादित्वोपदेश्च इति जेमिनिमन्यत इति सूत्रार्थः हृदयं गार्हपत्यः हदयकमलावच्छिन्नजाठराथि्गाह- पत्यः मनोऽन्वाहायंपचनः मनडइद्दि यावच्छिन्चनजाठराथिदंक्षिणाभिः आस्यमाहवनीयः आस्यावच्छिन्नजाठरायिराहवनीय इत्यर्थः 1 गाह॑- पत्यादिपरिकल्पनस्य सजातीयजाठर एवोचितत्वाद्रैश्वानरस्य हृदयादि. स्थस्याथिजयकल्पनं क्रियत इति भाषितत्वाचोक्त एवाथः अव हृद्या दिशब्डास्तद्व च्छिन्नजाठराभदारीरकपरमात्मप्यन्ता इति वृष्ट व्यम्‌ २॥

इति च्छान्दोग्योपनिषत्परकारिकायां पञ्चमप्रपाठकस्याश- दशः खण्डः १८ तयद्धक्तं प्रथममागच्छेतद्धोमीयम्‌ तत्तस्य पुंसो यद्धक्तं यदन्नं मोजनक्राठे प्रथमत जागच्छेत्तद्धोमीयं गेमस्राधनं तेन होतव्य मित्यर्थः

थां प्रथमामाहूर्ति जुहुयात्तां जुहुया-

स्राणाय स्वाहेति प्राणस्तृप्यति पाणाय स्वाहेति प्रथमायामाहूतौ हतायां प्राणस्तरप्यतीत्यथंः

४५६ ` रद्धरामामुजविरवितप्रकारिकोपेता- [ग ०प्र९ ००२०]

प्राणे तुष्यति चक्षुस्तृप्यति चक्षुषि वृष्यत्या-

दित्पस्तृप्यव्थादित्ये तृष्यति बोस्तृप्यति दिवि

तृप्यन्त्यां यक्छिच योश्वाऽऽदिव्यश्वाधितिष्ठत-

स्तत्तप्यति तस्यानु तृसिं तृप्यति प्रजया पशु-

भिरनायेन तेजसा बह्मव्च॑सेनेति

इति च्छान्दोग्योपनिषदि पञ्चमप्रपाठकस्पेकोन- विंशः खण्डः ३९॥

एवं प्राणे तृप्ते सति क्रमाच्चष्षुरादित्यां योश्च तुष्यन्ति ततश्च द्व्वादत्याभ्यामापेष्ेतं वस्तुजातं तृष्यतीत्यथंः तस्मिन्सर्षसिमि-

स्तरृपे तस्य तुिमनु प्रजापश्वादि्िनिहेताऽपि तृष्यतीत्वर्थः अच प्राण-

[योक

चक्षुरादिशब्दास्तत्तदाभिमानिदृवतापरा अचेतनानां तुपरं मवादिति। पषमत्तरताप दश्व्यप्‌ ॥१॥

इति च्छान्दोग्योपनिपल्काशिकायां पड्धमप्रपाठकस्यैको- नविंराः खण्डः १९ अथ यां हितीयां जुहुयां जुहूयाद्‌- व्यानाय स्वाहेति व्यानस्तृप्यति व्याने तृप्यति भरो तृप्यति श्रोत्र तुप्यति चन्दमास्तुप्यति चन्दमसि तुप्यति दिशस्तु प्यन्ति दिश्चु तप्यन्तीपु यक्किच दिशश्च चन्द्‌ माश्वाधितिषठन्ति तततुप्यति तस्यानु तृं तृप्यति प्रजया पशुकिरनाधेन तेजसा बद्यवर्च॑सेनेति

दात च्छन्दम्पपार्नषाद्‌ पश्चमप्रपाठकस्य्‌ वशः खण्डः २०॥

[ख ०प्र०९ख ०२२] छान्दोग्योपनिषत्‌ ४५,७

अथ यां तृतीयां जुहुयात्तां जुहुथाद- पानाय स्वाहेत्यपानस्तप्यति।॥ अपाने तृप्यति वाक्तृप्यति वाचि त॒प्यन्त्या- मञ्चिस्तप्यत्य्रो तप्यति पृथिवी तृप्यति पथिव्यां तृप्यन्त्यां यक्किच पृथिवी चाधिश्वारितिष्ठ- तस्तत्तप्यति तस्यानु तृं तृप्यति भ्रजया पशुभिरन्नयेन तेनसा बह्मवर्चसेनेति इति च्छान्दोग्योपनिषदि पश्चमप्रपाठकस्ये- कर्विंशः खण्डः २१ अथ यां चतुर्थी जुहुयात्तां जुहृयात्स- मानाय स्वाहेति समानस्तरप्यति समाने तृप्यति मनस्तृप्यति मनसि तृप्यति पजंन्यस्तृप्यति पजन्य तृप्यति वियुत्तप्यति वियुति तृप्यन्त्यां यक्किच वियु पर्जन्यश्वा- धिविष्ठतस्तत्तुप्याति तस्यानु तृर्धिं तृप्यति प्रजया पशुभिरनायेन तेजसा बह्मव्चसेनेति। इति च्छान्दोग्योपनिषदि पश्चमप्रपाठकस्य द्वाविंशः खण्डः २२॥ अथ यां पञ्चमीं जुहयात्तां जहुयाददा- नाय स्वाहित्युदानस्त्रप्यति उदाने तप्यति त्वक्तृप्यति त्वचि तृप्यन्त्यां वायुस्तृप्यति वायो -तृप्यत्याकाशस्वृप्यव्या-

[4

४५८ रङ्गरामानुजविरचितप्रकाशिकोपेता- [शश्प्र०९ख०२४]

काशे तृप्यति यक्किच वायुश्वाऽऽकाशश्वा- पितिष्ठतस्तत्तप्यतिं तस्थानु तृं वृष्यति प्रजया पशुभिरन्नायेन तेजसा बह्मव्च॑सेनेति इति च्छान्दोग्पापनिषदि प्थमप्रपाठकस्य चयो- विंशः खण्डः २२३

१, न्ष

बह्मवचंसेन तेजसा वृत्ताध्ययननिमित्ततेजसेत्यर्थः २० २१॥ २२ २३

इति च्छान्दोग्योपनिषस्काशिकायां पञश्चमप्रपाठटकस्य चयोविंश्चः खण्डः २३

इदमविद्ानिहोतरं जुहोति

उरःप्रमृतीनामथेहोच्नोपकरणवेद्यादितामजानन्यः प्राणाथिहोच्मनु- तिष्ठतीत्यथंः

यथाऽङ्ारानपोद्य भस्मनि नजुहुयात्ताटक्तत्स्यात्‌ तदनुष्ठानं मस्माहुतिसमानं स्यादित्यर्थः निष्फलमिति यावत्‌ ॥१॥ अथ एतदेवं विद्रानधिहोतरं जुहोति तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु हूतं भवति २॥ सवत्मिकभगवदाराधनेन सवंमाराधितं भवतीति हुतभकर्षोक्तिः॥२॥ तयथेषीकातूलमरो पोतं प्दृयेतेव* हास्य सर्वे पाप्मानः प्रदूयन्ते एतदेवं विद्ानिहोचरं जुहोति ॥३॥ इषीकाया मुखान्तर्व॑तितणविरोषस्य तलमयौ प्रक्षिप्तं सयो दह्यत एवं

सवाणि पापान्येतादशविदापूर्वकप्राणाधिहोचानुष्ठानेन दग्धानि मव- न्तीत्यथं; बह्मोपासनफटस्य सर्वपापप्रदाहस्य प्राणायिहोते कीर्तन-

[छा०प्र०५ख०२४] छान्दोग्योपनिषत्‌ ) ४५९

मङ्किफटेनाङ्गस्य स्तुत्यर्थम्‌ ततश्चानेनापि पराणा्िहोचस्य वैश्वानर- विद्याङ्कत्वं ज्ञापितं मवति ३॥ वेश्वानरवियां स्तोति-- तस्मादु हैवंषिययपि चण्डारायोच्छिष्ठं प्रयच्छ- दात्मनि हैवास्य तदेश्वानरे हृत स्यादिति उच्छिषटप्रदानायोग्याय चण्डालायोच्छिष्टभदानमपि वश्वानर आत्म न्यन्नं जुहोमीति बुद्धयाऽनुष्टितत्वान्नाधर्मोय मवतीत्यथः तदेष श्टोकः तदुक्तप्राणािहोजविषय एष श्टोकः श्रूयत इव्यर्थः यथेह श्चपिता बाडा मातरं पयपास्षत एव सवाणि भूतान्यभिहोत्मुपास्षत इत्यधिहोजमुपास्तत इति ॥५॥

इति च्छान्दोग्थोपनिषदि पञ्चमप्रपाठकस्य चतुर्विंशः खण्डः २४

इति छान्दोग्योपनिषदि पञ्चमः प्रपाठकः समाप्रः ‡॥

यथा बुभुक्षिता बालाः कदा माताऽन्नं प्रयच्छतीति मातरं परित उपा- सत एवं सवाणे भतान्येवंबिदः प्राणः भिहोच्म॒पासत इति विदुषः प्राणा. थिहोत्रस्तत्पर्थोऽयं श्टोक इत्यथः द्विरुक्तिरध्यायसमाप्त्यथां एतस्ख- ण्डान्तर्मतवाक््यविषयकमपिकरणय्चपन्यस्यते समन्वयाध्याये--' यस्त्वे तमेवं प्रादेश्माजमभिविमानमात्मानं वैश्वानरमुपास्ते' [छा० ५।१८।१ इत्य श्रतस्य वेश्वानरराब्दस्य नाथ। निणतुं शक्वः (अयमायेवन्वा- नरो योऽयमन्तः पुरुषे येनेदमन्नं पच्यते' [बृ ५।९।१ | इति वेश्वानरश- ब्दस्य जाढठराय्यावपि प्रयोगदरनात्‌ 1 ' विश्वस्मा अथि भ्रुवनायदेवा वेश्वानरं केतुमह् मक्रण्वन्‌' [० सं ° १०।८८1१२| इति भूततुतीयेऽपि परयो गदर्नात्‌ ' वैश्वानरस्य सुमतो स्याम राजा हिक भुवनानाम- भिध्रीः ` [क० सऽ १।९८।१| इति देवतायामपि प्रयोगद्‌ शनात्‌ (तदाः

४६० रङ्गरामानुजविरचितप्रकाशिकोपेता- (ग°प्र०९ख०२४]

त्मन्येवाप्नो वैश्वानरे प्रास्यति' “स एष वैश्वानरो विश्वरूपः प्राणोऽभि- रुद्यते [प० १।५] इति परमात्मन्यपि प्रयोगदहनान्नाथों निर्णेतं शस्य इति पूवपक्षे प्राप्त उच्यते-षिश्वानरः साधारणशब्दविरोषात्‌ ` [ब० सु

।२। २४] वैश्वानरः परमात्मा साधारणस्य वैश्वानरशब्दस्य परवह्या- साधारणः को आत्मा ।के बह्म [छा० ५।१११] सर्वेषु लोकेष सवषु भूतेषु सवष्वात्मस्वन्नमात्ते' [छा० ५।१८।१] तयथेषीकातलमग्रो परोत प्रहूयतव> हास्य सर्वे पाप्मानः प्रदूयन्ते ` [ छा० ५।२४।३ | इति

वाक्यश्रुतात्मत्वबह्यत्व बह्यप्रा्िफल कोपासनविवयत्वसर्वेपापप्रदाहक- त्वादेधभावरष्यमाणवत्वात्‌ स्मय माणमनुमानं स्यादिति' [ब ०सू्‌०१।२ २५.| ˆ अथिभूधां चष्ुषी चन्द्रसूर्यौ दिशः भोतरे वाग्विवृताश्च वेदाः वायुः प्राणां हृद्यं वेश्वमस्य पद्धयां परथिवी ह्येष सव॑मतान्तरात्मा [मु० २।१।४] इत्यथवंणादिषु परमात्मसंबन्धितया निर्दिष्टं रूपमस्यां विद्यायां तदेदुमिति स्मर्यमाणं प्रत्यभिन्ञायमानं वैश्वानरस्य परमात्- त्वं ऽनुमानं ज्ञापक स्यादेत्यथंः। अथिरिह यलोक: असौ वाव लाका गोतमाः ` [छा० ५।४१] इत्याद्श्चतेः शाब्दा दिभ्योऽन्तःपर- 1तछानाच् नति चेन्न तथा दु्च्ुपदेशाद्समवात्पुरूषपमपि चेनमधीय [१।२।२६ | अधिरहस्ये दैश्वानरप्रकरणे “स एषोऽयिर्वानसो यत्परुषः रातप० वा० १०।६।१।११.| इति वेन्वानरशब्दृसमानाधिकरणाथिषशब्द्‌

वणाद ्मनत्रयपारकेल्पनप्राणाहुत्याधारत्वरूपजाठराधिटलिङ्ा् वाज- सनयक-- सयां हेतमेवमथिं वेश्वानरं पुरुषविधं पुरुषैऽन्तःप्रतिष्ठितं वेद्‌ [श०्प०्वा० १०।६।१।११] इति पुरूषान्तःपरतिटितत्वभ्रवणाच्च जाठर एव भवितुमहतीति चेन्न परमात्लिङ्कानामिह सच्वेनाभरेशब्दालेङ्खानां तच्छर(रकपरमात्मोपासनपरतयाऽप्युपपत्तेः तथा दषयुपदेशात्‌ तथापासनस्यापादृष्ठत्वादेस्यथः चैलोक्यशरीरकत्वादीनां परमालस- घमाणा जाठर समवात्‌। वाजसनयके-'स एपोऽदिर्देश्वानसे यत्परुष [श०्प०्वा० १०।६।१।११] इति पुरुपशब्दभवणात्‌

मगवानात शब्डाऽय तथा पुरुष इत्यप नर्पवाषा वतत वाद्खद्षे सनातनं

इति निरूपाधिकपुरुषत्वस्यान्यत्रासंमवाद चेतने जाठराग्नौ सर्वात्म नाऽपमवान्न जाठरािः “अत एव देवता भूतं चः [ब०सू०१ २।

शः

२७ | उक्तरेव हेतुभिर्भूतततीयदेवताविशशेषयोरपि प्रस्ाक्तारेत्यथः।

©

[डा०प्र०९स०२४) छान्दोग्योपनिषत्‌ ४६१

एवं सूच्कारोऽयिचयपरिकल्पनारिजाठराग्न्याययनन्यथासि द्धटिङ्केः शरा णस्तथाऽनुगमात्‌ ` [ ब० सू० ?। १। २८ ] इत्यधिकरणोक्तन्यायेन जाठराथिविशिष्टः परमात्मैवेहोपास्य इति तथा हश्यपदेशादिति सूच्र- खण्डन सिद्धान्तमाविष्करत्य लिङ्ान्यथासिद्धि संभावयतो जैमिनेर- यिशब्दनिवहप्रकारं दर्शंयति-साक्षादष्यविरोधं जमिनिः ` [ बण्सू० १।२।२८ | मामुपास्स्व प्राणोऽस्मि प्रज्ञात्मेत्यादिशब्दवद थिशब्दस्याप- यवसानवृत्त्या तच्छरीरकपरमात्मपरत्वमाश्रयणीयम्‌ अयं नयती- त्यथिरिति योगब्युत्पत्याऽथिकब्दस्या व्यव धानमन्तरेण साक्षादेवाभि- शाब्दस्य परमात्मपरत्वसंमवं जैमिनिराचार्यो मन्यते अच व्यासार्थः- अथिषिङ्धे बिद्यमानेऽथिक्ब्दस्यापर्यवसानवृस्याऽथिशरीरकपरमात्मपर- त्वमेवो चितं ताहशानन्यथासिद्ध लि ङ्कशाहित्यस्थटेऽयमपि न्यायोऽस्तीति व्युत्पाद्नार्थमिहैतइपन्यस्तं तु प्रक्रतोपयुक्ततयेत्युक्तम्‌ (अभिव्यक्ते- रित्यारमरथ्यः ` | ब० सू० १।२।२९] ' अनुस्मृतेर्बाद्रिः ` [ ब० सू० १।२।३० ] “संपत्तरिति जेभिनिस्तथा हि दर्शयति ` [ बण्सु० १।२ ३१ ] (आमनन्ति चैनमस्मिन्‌ ` [ ज०सरू०१।२।३२ ] इति चत्वार्यपि सूत्राणि पवतर व्याख्यातानि अत्तो वैश्वानरः परमात्मेति स्थितम्‌ ॥१॥

तथा गुणोंपसंहारपादे दमूधादिव्यस्तोपासनेष्वो पमन्यवादिभिरुक्तेषु अच्यन्नं परयति परियं भवत्यस्य बह्मवर्चसं कुषे एतमेवमात्मानं वैश्वा- नरमुपास्ते ` [ छा०५।१२।२ ] इति व्यस्तोपासनेषु फटश्रवणाद्यस्तोपा- सनमेव प्रामाणिकम्‌ ' यस्त्वेतमेवं प्रदेशमाचमभिविमानमात्मानं वेभ्वानरमुपास्ते सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वष्वात्मस्वन्नमत्ति ` [ छा०५।१८१ ] इति व्यस्तोपासनसमुदायानुवाद्‌ एव तु समस्तो- पासनविधिः अथवाऽनेन वाक्येन समस्तो पासनमपि विधीयतेऽतो द्रयमपि प्रामाणिकम्‌ अल्पफलाधथिभिव्य॑स्तोपासनं कर्तव्यमिति पूर्व पक्षे प्राप्त उच्यते-- भूश्नः कतुवज्ज्यायस्त्वं तथा हि दशयति ` [ सू०३।३।५४ ] भरश्नः सामस्त्यस्य ज्यायस्त्वं प्रामाणिकव्वम्‌ तथा हि दशयति शुतिव्यंस्तोपासनेऽनर्थ ब्रुवती “मूधा ते व्यपतिप्यद्यन्मां नाऽ<- गमिष्य इति ` [ छा०५।१२।२ |] ˆ अन्धोऽभविष्यो यन्मां नाऽऽगमिष्य ` इति ` | छा०५।१३।२ ] इत्यादिना चेदं हि निन्दान्यायेन सम- स्तोपासनस्य प्ररोसाथमरेव किं स्यादिति वाच्यम्‌ अथिहोचं प्रकुत्य शरुतेन (जतिटववाग्वा जुह्ुयाद्वीधुकयवाग्वा वा ज्जहूुयान्न अाम्यान्प-

४९६२ रङ्करामानुजविरचितभरकारिकोपेता- [गश्प्र०५ख०२४]

न्हिनास्ति नाऽऽरण्यान्‌ ` इति वाक्येन जतिलगवी धुकराब्दवाच्यारण्य- तिलारण्यगोधमक्रतयवाग्बोर्धिकस्पेना थिहो्राहूतौ द्रव्यत्व विधाने विस्प- एलिङ्परत्ययेन याम्यारण्यपञ्यु्हिसारहिततया तयोः स्तवने प्रतायमा- नेऽपि “अथो खल्वाहुः अनाहूतिवें जतिलाश्च गवीधुकाश्च ˆ पयसाऽ- पिहोतरं अहूयात्‌ ` इति तदनन्तरं जर्तिलादिपरतिक्षेपेण पयोविधिदकशना- चदेकवाक्यतया जर्तिलयवाग्वा जुहुया दित्यादिर्याम्यारण्यपञ्युहिसाराहि- त्येन प्रशस्ततया होमा अपि जता गवी धुकाश्च यदपेक्षया दुष्टास्त- त्पय एव प्रशास्तमिति पयःस्तुत्यर्थत्वमेकवाक्यानुरोधादिते “न चेदृन्यं प्रकल्पयेत्‌ "प्रक्टप्तावर्थवावः स्यात्‌ ' [जे०१०। ४७ ] इति परव तन््ाधिकरणे किंचिद्धिधिपृ्कं तन्निन्दायां विध्यन्तरभ्रवणे सति तदे कवाकष्यतानरो धात्पर्वप्रवत्तयोर्विधिनिन्दयोस्तदर्थवादत्वमिति समथितं तद्रदेवेहापि युक्तम्‌ ननु जर्तिखगवीधुकयोः पयसा सह सबन्धाभा- वाज्जतिलगवीधकयवागविधानयोर्थंवादतयेव विध्येकवाक्यता समथ- नीयेति तत्र तथाम्स्त नाम इहतु भूमविद्ायां नामादीनां सत्येन बह्मणा सह भयस्त्वावधित्वेन संबद्धानां प्रासङ्किकतहुपास्नाविधिव- त्समस्तोपासनविषयेण वेश्वानरात्मना द्स्वादित्यादौीनां तद्वयवत्वेन संबद्धानां प्रासह्धिकोपासनाविषिः किं स्यादिति चेन्मेवम्‌ व्यस्तो- पासन निन्दनेन " मूधां त्वेष आत्मन इति होवाच ` [ छा० ५१२२] इत्यादिवाक्येषु तुशब्दक्रतन दुच्वादित्वादानां स्वतन््रोपास्यत्वव्यव- च्छेदेन ' तान्होवाचेते वै खट्यं युयं प्रथगिवेममात्मानं वैश्वानरं विद्रा <- सोऽन्नमत्थ ` [ छा०५।१८।१ ] इति स्यस्तोपासनानां भ्रममूलत्वोद्घा- ठनेन भूमविद्यवेषम्यस्य बहुविधस्य सस्वेन जतिलयवागृस्यायस्येव प्वच्याौचत्यातकरतुषत्‌ यथा-- वेश्वानरं इ्रदक्षकपालें निर्वपेत्पुत्रे जाते इति विहितस्य क्तोर्यद्टाकपालो मवतीत्यादिरर्थवाहो त्वष्टाकपालादिद्रव्यविधायकः एवमस्पन्न परयति परियमित्यादिष्यस्तो- पासनश्रवणमप्यथवाद्‌ एवेति स्थितम्‌ प्रक्रतमनुसरामः

इति च्छान्दोग्योपनिषत्मकाशिकायां पञथ्चमप्रपाटकस्य चतुर्विंशः खण्डः २४ इति च्छान्दोग्योपनिषलसकाशिकायां पश्चमप्रपाठकः समाप्तः ५॥

ययय ण्यक

[०प्र०६ख०१] छान्दोग्योपनिषत्‌ ४६३ सद्विद्यामुपदेष्टमाख्वापिकामाह- श्वेतकेतुहांऽऽरुणेय आस

हः प्रसिद्ध्यर्थः अरुणपुजस्योद्ाटकस्य पचः श्वतकेतुनामा बभूवे. त्यथः @ धन @ =, „ज | पितोवाच श्वेतकेतो वस बह्यचर्य वे सोम्या- वा ^ => [द „> स्मकुटीनोऽननूच्य बह्लवन्धुरिव भवतीति १॥ पिता ह्वादरवषमनुपनीतमनधी तिनं पुं श्वेतकेतुं प्रति हे सोभ्य सोमाहं प्रियदकशंनेति बाऽर्थः श्वेतकेतो क्चिद्धरावभ्ययनाथं बरह्मचर्यं वस अस्मष्छुटे प्रसूतः कोऽप्यनधीत्य बह्यबन्धुरिव भवतील्युवाचे- त्यथः यः स्वयमव्राह्यण एव सन्बाह्यणान्वन्धुत्वेन व्यपद्शितिस बह्मबन्धुरित्युच्यते अत्र स्वयं गुणवत एव पितुगं माशट्माद्युपनयनका- लातिक्रमेऽप्युपनेत्रत्वामावे हेतुः प्रवासादिलक्षणात्यन्तानुपपत्तिरिति दष्टव्यम्‌ १॥ = (० = स॒ह ददशवेषं उपेत्य चतुर्विं रशतिवर्षः सर्वान्वे-

दानधीत्य महामना अनूचानमानी स्तन्थ एयाय

श्वेतकेतुद्रांदशवषंः सन्गुसमुपेत्य गुरुकुले द्वादशसंवत्सरानुषित्वा सवान्वेवृानधीत्य महामनाः प्रोढमतिः, अन्रूचानमान्यात्मानं साङ्गवेदा- ध्यायिनं मन्यमानः; स्तन्धः परिपूर्णं इव तृणीकृतजगच्चयश्तुर्विशति- वषंयुक्त एयाय प्रत्यागतः

अ, [पतवाच २॥

स्प्टोऽर्थः २॥

उक्तिमाह-

सक म्‌ श्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी स्तन्धोऽसि

हे सोभ्य महामना अ्रूचानमानी स्तच्धोऽसीतीदं यदय्स्माद्धेतोः इत्यथः तस्य बह्य्धानरहिततां जानन्नप्यारुणिर्जगदमिन्ननिमित्तो- पादानभूतव्रह्मज्ञानवानेव पूर्णो नान्य इति तस्मै ज्ञापयित्वा पणंता-

६४ रङ्करामानुजविरचितप्रकारिकोपेता- श०प्र०६ख०१।

भिमानं तदीयमपनुद्य बह्मणि जिज्ञासां संपादयितुं तदनुजिषुक्षया पुच्छति हि |

उत तमदिशमप्राक्ष्यो येनाशरुत शरुतं भव-

त्यमतं मतमविज्ञातं विज्ञातमिति

अच व्यासार्याः! उपक्रमे तावत्‌--“ उत तमादेक्मपराक्ष्यः ` इत्य-

जाऽऽदेशरब्देन प्रशासिताऽभिधीयते अच श्टोकावाचार्यपादैरुक्तो- छान्दोग्ये केचिदाहूर्दिशतिरुत तमादेङामप्राक्ष्य इत्य- त्राऽऽङपूर्वस्तूपदेशं प्रकटयति सतो प्रास्ति घञन्तः नो कर्तयंस्ति कर्मण्यगणि जिह सत्कतृंशास्तो क्म स्यात्तत्कर्मो पदेशे तदिदमुत तमदेश्षवाचोपदेहयम्‌ अच्र ब्रूमः प्रशास्ति बदति दिशिरसावाङ्मुखो नोपदेशं शास्ता सोऽतिप्रसिद्धरो हि पर इह चापेक्षिताथप्रसङ्खःः। युक्तोऽसाधारणाक्त्या घञजगणि करणेऽप्यञ्च वेवक्षिकत्वं राब्दोक्तं कारसाणां ननु करणतया कतरि स्याद्विवक्षा॥२॥ इति

आदेदाशब्दे नोपदे्यमुच्यते प्रकरूत्यथं उपदेशः प्रत्ययार्थः कर्मत्वम्‌ अकर्तरि कारके संज्ञायामिति कर्तृव्यतिरिक्तकारकेषु घञो विहि. तत्वात्‌, उपदेशे बरह्मणः कर्म॑त्वोपपत्तेश्च प्रशासने तु बह्यन कमापि तु कतं कतव्य तिरिक्तकारके हि घञ्प्रत्ययविधिः। च्ेगुपधलक्षणः कप्रत्यय उपपद्यते किति चेति गुणप्रतिषेधाददेशशब्दरूपासिद्धः। नापि पचाद्यष्प्रत्यय उपपद्यते दिकषिधातोरिगुपधव्वेनेगुपधेत्यपवादस्ुतरेण कपर- त्यये प्राप्ते गणाभावात्‌ अतो घञप्रत्ययान्त एवायमदेश्शशञष्द्‌ः प्रत्ययोऽकर्तरयेव दिहित इति कमाथंकत्वस्येव युक्तव्वादुपदेश्यमे- वाऽऽदेशक्ब्दवाच्यामिति अच्ोच्यते--प्रकृव्यथंः शासनं प्रसिद्धिप्राचु- यत्‌ अन्यथा स्वारस्यभङ्गात्‌ जआङ्पूवा दिश्षति्नियोक्तृप्रयोजनव- चनः, उपपवंस्तु नियोज्यप्रयोजनवचन इति हि न्यासकारः नियो. क्तरि प्रयोजनं यस्य॒ तस्यार्थस्य वाचक इत्यथः एवमन्यत्रापि किं चो पदेशयत्वं लोकिकालोकिकधमेबरह्मभागार्थसाधारणम्‌ शासितुत्वं तु बह्मणोऽखाधारणम्‌ “अन्तः प्रविष्टः शास्ता जनानाम्‌" ' एतस्य वा अक्षरस्य प्रजञासने गा्भि ` [ ब्र०२।८।९] इत्यादिभमिर्निरुपाधि- प्ररासनस्य ब्ह्मासाधारणत्वश्रवणात्‌ निरुपाधिकोपदेकश्यत्वं बह्मण

[अ ०प्र०६सख ०१] छान्दोग्योपनिषत्‌ ५६५

इत्यसाधारण्यमिति चेन्न इष्टप्राप्त्यनिष्टनिवारणतत्साधनेषु साधार- ण्यात्‌ यद्यप्यमितसुखडहुःखनिवृस्यादिसाक्षादुपदेशयं स्यात्तथाऽपि संसारमिवृत्तिबह्मतदुपासनानामुपदेर्यत्वं साधारणम्‌ पटव्यस्योपदे- रयत्वमथसिद्धम्‌ अत उपदेश्यत्वकथने वैयर्थ्यं ननु येनाश्च॒तम्‌ ' [ छा० ६।१।३ 1] इत्यादिनेकवाक्यत्वात्‌ स्वन्ञानेनान्यन्ञानहेतुताषिशे- षितमुपदेश्यत्रमसाधारणमिति चेत्‌ तथाऽपि ताद्रश्ञमुपदेश्यत्वं प्रतिज्ञावाक्येन प्र्टव्यत्ोक्स्या चार्थसिद्धमित्यनपेक्षितोपदेश्यत्वकथना- दृष्यपेक्षितं प्रश्ासितृत्वमेव वाच्यमिति युक्तम्‌ येनाश्चतमित्युपादानत्वे सिद्धे प्रश्षासितृस्वेन हि निमित्तत्वं सिध्येत निमित्तान्तरे सति द्येकविक्ञानेन स्वं विज्ञानं नोपपद्यते अतः प्रतिपिपाद्यिषितवस्तु- नोऽपेक्षितास्ाधारणाकारविशिष्टतयेव प्रतिपादनमुचितम्‌ घञ्पत्ययस्य करणेऽप्युपपन्नत्वा द्विवक्षातः कारकाणां प्रवृत्तिरिति रान्दोक्तन्यायेन कर्तर्येव करणान्तरनेरपेक्ष्येण साधकतमत्व विवक्षया तथा प्रयोग उप- पद्यते अकर्तरीति सूरस्य प्रयोजनं करणत्वविवक्षां विना कर्तर्य- साधुत्बेन प्रयोगनिवृत्तिः उपदेश्पक्षे प्रक्रत्यथास्वारस्यं प्रत्ययस्वारस्य- मर्थानोचित्यं प्रशासनपक्षे प्रत्ययास्वारस्यं प्रधानभूतप्रकरत्यर्थस्वार- रस्यमर्थोचिस्यं चेति वैषम्यम्‌ अतः प्ररासनमेवाऽऽदेरशब्दाभिधेय- मिति स्वीकर्तुं युक्तमिति! अ्रेदं विचार्यते यत्तावदुच्यते प्रसिद्धि- प्राचुर्याल्मक्रत्य्थः शासनमिति प्तस्यमेव तत्‌ शासनं विविश्य ज्ञापन- मिति धातुवत्तिकरृता व्यास्यातत्वादुपेदङ्ञ एव प्यवसानम्‌ “उपदेशेऽज- वुनासिक इत्‌ ` स्थानिषद्‌ादशोऽनल्विधावित्यादिसूचेषु दि शिरुचारण- किय इति महाभाष्योक्तेः अथातोऽहंकारादेशः | छा० २५ ] इत्यादाषादेद्ा उपदेश इत्यर्थः इदं शास्त्याचायं इति भाष्यस्ये- दृमुपदिशतीति द्यः तदशिष्यमित्यादाववक्तव्यमिति व्याख्यातम्‌ 1 ततश्चाऽऽदेङ्ञानं शासनमुपदृेशस्तत्कमत्वं ˆ अनु एतां भगवो देवतां शाधि ` [ छा०४।२।२] इति बह्मणः सिद्धमिति पक्रतिप्रत्यय- योरविरोधसमवात्रत्ययास्वारस्यानुसरणस्यायुक्तत्वात नचानुज्ञासनकः- मत्वेऽपि ज्ासनकमंत्वमिति वाच्यम्‌ शासु अनुशिष्टाविति शासन- स्येवानुश्षासनरूपत्वात्‌ ततश्च करणत्वस्याऽऽरोपेण घडञपरत्ययस्य समर्थनमप्यनुचितमारोपस्यानुचितत्वात्‌ ननु करणत्वस्य नाध्यारोपस्त-

स्यापि सत्वादिति चेन्न तथा सति सिद्धान्ते प्रत्ययास्वारस्याभ्युपग- ५9

४६६ रक्रामासुजविराचेतप्रकाशिकोपेता- [ग०्र०६ख०१]

खदु क्तत्वात्‌ अत एवासिश्छिनत्तीत्यादौ सीकर्यातिङय विवक्षया बह्महष्टिरुत्कर्षात्‌ ` [ ब० सू०४।१।५] इति न्यायेन करणे कतृत्वारोपेऽपि कतरि करणत्वारोपरसंमवः तथा सति राजनि मूत्यत्वारोपस्वेवानथांवहत्वातर्‌ 1 अत एव साधकतमे करणमिति सुञेऽधिकरणस्थाल्यास्तत्रुकपालतया साधकतमत्वविवक्षया स्थाल्या पचतीति प्रयोगमुपपाद्य; चेवं कर्तुरपि करणत्वविवक्षाप्रसङ्कः मिन्नजातीयत्वात्‌ सकलसाधनिनियोगकारी खल्वसौ हि शतधनो निष्कधनेन स्प्धितुमहतीति कर्तुः करणत्व विवक्षा मावस्वैवो. पपादितत्वात्‌ निष्चेपरक्षायां भगवतो रक्षाकरणतानुसं धानं प्रपत्तिरिति पक्षे करणस्य कतुत्वासंमवेन जीवस्येव रक्षकत्वमापतेदिति कतुंत्वकरण- त्व विरोधस्य भगवति करणत्वानुसधानस्य ` बह्मदुटिरत्कर्षात्‌ ? [ सू०४।१।५] इतिन्यायविरोधस्य प्रतिपादितत्वात्‌ शक्तिविपययात्‌ ' [ ब० सू०२।३२।३८ ] इति सचेऽन्तःकरणस्य फतुत्वे ततोऽन्यत्करणं स्यादित्यन्तःकरणातिरिक्तं करणान्तरमम्युपग- न्तष्यं स्यादिति परेरप्यु कत्वाच्च किं प्रहास्नकर्तः करणत्वसंमवे परमात्मनः प्रशासनकमत्वस्यापि तथा संमवात्तदसंभवोक्तिर्विरुध्येत षि करणस्वे विवक्षिते करणाधिकरणयोश्चेति परेण ल्युटा बाधि- तत्वेन घञोऽप्रसङ्गात्‌ हटश्चेव्यनेन वजः प्रसङ्कः ततापि सं्ञायामित्यसुवत्तेः त्वन्मतेऽपि कर्मणि धञ्न स्यात्‌, अकतरि कारके संज्ञायामिति संज्ञायामेव घञो विधा. नाष्ाते वाच्यम्‌ अकर्तरि चेत्यत्र चकारस्य भिन्चक्रमत्वमाभित्या- सज्ञायामप्यस्तीति पदमञर्यादौ समर्थितत्वात्‌, संज्ञाग्रहणानर्थस्यं सर्वत्र घञो दर्शनादिति वार्तिककृतोक्तत्वाच्च कि घञः करणार्थत्वे उपक्रम आदेक्श्ब्देन प्रश्ासिताऽभिधीयतेः इति यदभिहितं तद्टिस- ध्येत प्रशासनकरणत्वस्यैवामिहितत्वेन प्रशासनकतुरनमिहितत्वात्‌ यचाक्तं प्रासितृत्वमसाधारणमिति तदपि आदेशङशब्डेन प्रश्ासन- करणत्वमात्राभिधानेन प्रासितत्वानभिधानात्‌ तदभिधानेऽपि निसु- पाधेकप्रशासेत्॒त्वस्येव मुख्योपदेश्यत्वस्य बह्यासाधारणत्वात्‌ अत एव बह्याजज्ञासा ( ब०्सू०१।१।१ ] इति सत्रे बह्यण इति कमाणे षष्ठीपरिग्रहा द्रह्यण एवाऽऽभिधानिकं जिज्ञासाकर्मत्वं तदुपासना- दाना त्वाक्चप्यामित्युक्तम्‌ किं चाऽऽदेशराब्दमाञ्स्य ह्यतिप्रसङ्खमाश्च-

[खाशप्र०६ख० १] छान्दोग्योपनिषत्‌ | ४६७

ङ्न्य तमित्येवं विशेषणोपादानादवश्यं मित्यस्याऽऽदेश विशेषकत्वमभ्यु- पेयम्‌ यदि त्वादेशराब्डस्येव निरुपाधिकप्रशासितृत्वमर्थः, तदा तस्य परमात्मासाधारणस्वात्तच्छब्डो विशेषको स्यात्‌ यदपि चोक्तं प्रटव्य- त्वकथनेनोपदेश्यत्वं सिद्ध मिति तत्कथनस्यानपेक्षितत्वासश्षासितत्वमे. वार्थं इति तन्न यद्यपि पूर्वं नापराक्षम्‌ अधना स्ययमेव ज्ञास्यामीति बुद्धि व्युदसितुमुपदेष्टव्यत्वकथनस्यवापेक्षितत्वात्‌ अत एव तं त्वौप- निषदं परुषे पृच्छामि [ बु ०२।९। २६ | इत्यादी प्रष्टव्यस्योपदेश्यत्व- लक्षणौपनिषदत्वकथनं यच्चोक्तं सवावेज्ञानप्रातिज्ञासेदद्धचथ नेमित्ततव- मपेक्षितमिति तन्न एकविज्ञानेन सवविज्ञानप्रतिज्ञाबलादुपादान- स्वस्येव तदन्यथान॒पपस्या निमित्तत्वस्यापि ठछाभसंभवेन तस्य पुथग्व- ्तव्यत्वामावात्तदनपपत्तेर्मवतैवोक्तत्वादिति अच्रोच्यते--" एष आदेक्ञ एष उपदेहाःः [ ते १1 ११ | इत्येवं पृथगुपादेटयो वायुक्रिये प्रथगपदृकात्‌ ` [ बण सू०२।४।९ | इति न्यये- नाऽङदेक्षोपदकयोर्भदावर्यं भावान्निमन्त्रणामन्न्रणयारव वृष्षवनस्पाते- शब्दयोरिव ल्ञेहभक्तिराब्दयोरिव कचिदेकविषये प्रयोगमा्रैणाजुम- वेदस्य दुरपह्ववत्वात्‌ आदिरातीव्युक्ते हि यद्वाक्योष्छड्घने दण्डो मवति तादुशकशब्दप्रयोक्ततवं नियमयितुत्वमान्ञापयितुत्व प्रतायते अत आदिद्तीति व्यवहारः प्रभुविषय एव अत एव न्यासकारेणाऽऽदेशो पदेशयोर्भदो वणितः-आङ्पृवां दिश तिनिया कृ प्रयांजनवचनः। उपप वस्त॒ नियोज्यप्रयोजनवचन इति “अन्तः प्रविष्टः शास्ता जनानाम्‌ इत्यादौ तथेव प्रतीतेः ततश्च पकरुतिस्वारस्येन ननियमनापरपयाया- ज्ञापनरूपार्थे प्रतीते घचञरूप्रत्ययस्य करतरम्यतिरिक्तकारकमाज्रवावचिनो योग्यतावज्ञाच्वन्मते कर्मा्थकत्ववदस्मन्मतेऽपि कारकवाचनो घञ्पत्य- यस्य सकठकारकप्रयोक्तकतुंलक्षणा समाश्रीयते प्र्टव्यवस्तुनस्ताहग्रूप- त्वात्‌ असंजातविरोधिख्यप्रक्कःयथानुयरहेण जघन्यप्रत्ययलक्षणाया आभयणायलात्‌ पञ्चपञ्चारतःखवृतः सवत्सरा इत्यादावहंन*परत्वस्व- रसिवद्ादिपदमख्यत्वानुसारेण जघन्यसवत्सरपदस्येव सारचान्द्रमसा- दयनेकाथंसाधारण्येन निश्चयासमथस्याजहटलक्षणाया अभ्युपेतत्वात्‌ तथा प्रयाजशेषेण हरवींष्यभि वारयतीत्यादौ प्रयाजशेषप्रातिपादृकानु- रोधेन तृतीयाया द्वितीयार्थंलक्षणाया आभरितत्वात्‌ तथा प्राणावा ऋषय इत्यादृावृषिरशब्दानुसारेण बहूवचनश्रुतेः पाडान्यायन गांणाथक-

४६८ रङ्करामानुज विरचितप्रकाशिकोपेता- [गश्प्र०६स०१)

त्वस्य “गौण्यसंमवात्‌' (तव्पाक्श्चतेश्ः [ब० स० २।४।२।३] इत्यजोप- पादितत्वाचच नन्वादेशपदस्य प्रशासनापरपर्यायाज्ञापनरूपादेक्ञप्रासि- द्स्योपदेशपरसि द्धि माचर्यामवेऽप्यु पदेशा थंकत्वे प्रकृतेः सवात्मना मुख्या- थेत्यागा मावासत्ययस्य त्वन्मते कतंटक्षणायां मुख्याथंत्यागात्कास्यमो - जिन्यायेन जघन्यद्यावापुथिष्येककपालानुरोधेन मुख्येन्द्रारन्यादीनां प्रस्‌- नबर्हि्ियमाश्रयणवदेकधा बह्यण उपहरतीत्य् सकरत्सहव्वसाधारण- स्येकधाशब्दस्य पक्षान्तरप्रापकडदुर्बठचोदकानुयहेण सहत्वाथस्वीकार- वत्सपतद्ङ प्राजापत्यानित्यत्र परजापतिसवन्धविशिष्टान्वययोग्यस्यापि वहुतस्येकपश्युनिष्पन्चेकादरावदानमपापकदुबंलचोदकानुसारेण विशिष्टा- न्वयाभ्युपममेन वृत्यदेवतासंबन्धास्षिप्तयागमेद्ाभ्युपगमवच जचन्यधयञ्‌- प्रत्वयाजुसारेण मुख्य द्शिरुपदेशाथंकत्वमेव युक्तम्‌, परक्रते मख्यार्थत्या- गामावात्‌ परचुरपरसिद्धमुख्यार्थत्यागमाचरं त्वव शिष्यते तत्तु दोषाय अत एव पत्नय उपगायन्तीत्यादौ गी तिकब्दस्य शारीरगाने परसि द्धि प्राचुर्ये सत्यप्यज्ञारीरवादिच्रादिगानस्यापि गीतिहाब्दृप्रयोगविषयत्वेन मुख्या- थत्वात्संनिहितदुन्दुभ्यादिगानस्येव काण्डवीणादिभिरुपचयं कुर्वत्यः

पल्न्यो नत्िजां निवर्तिका इति दृङमे सिद्धान्तितमिति चेन्मेवम्‌ गान- डाब्द्स्य बर्हिराज्याधेकरणन्यायेन गीतिमाजवावित्वाद्युक्तं तच संनि- हितदुन्दुभ्यादिगानवाचित्वम्‌। इह त्वादेशशब्दस्य क्रचिद पि शिष्यो गुरु- मादिद्शेत्यादिपयोगाभावेन साधारणोच्ारणार्थकत्वामावादुपदेराति- देशश्ञब्दयो रिवाऽऽदेशोपदृरशशब्दयोरपि भिन्नार्थकवेनाऽऽदेशशब्दस्योप- देशा्थकत्वे मुख्यार्थत्यागस्यावर्जनीयत्वेन जघन्यप्रत्यय एव लक्षणाया उचितत्वात्‌ वस्तुतस्त्रपदेशशेऽजनुनासिक इदिति सूते करणाधिकरणयो- श्चति त्युटा बाधितस्य वजोऽकतीरे कारक इत्यनेनाप्रसङ्कमाश्ङ्क्य क्रत्यल्युटों बहल मिति घज भाष्यकृता समथितत्वात्तननयायेन कर्तर्यपि तेनव सूचेण घडिषद्रो लक्षणाया अप्रसङ्खासखश्ञासिदुत्वार्थकसत्वमेवाऽ०द्‌- राशब्दृस्य युक्तम्‌। आदेशनमादेश्च इति घञजन्तादद्धाववाचिन आदेशशाब्दा- दराआदययजन्ताद पि प्रज्ञासितृत्वार्थकत्वमेवाऽ<देशक्षब्दस्य य॒क्तमिति वय- म॒त्पर्यामः ततश्च "एतस्य वा अक्षरस्य प्रशासने गामि सूर्याचन्छमसौ विधतो तिष्ठतः [बृ ०३,८।९| प्रशासितारं सर्वैषामित्यादिश्रुतिस्पतिभरति- पन्न परमात्सधमभ्रूतं प्रशासित्रत्वमिहाऽऽदेशशब्डा्थः पतत्सर्वमस्मा- भभावप्रकारेकायां प्रपञ्ितं तच्रातरसयेयम्‌ पश्ासनेन धारकत्व-

[छा °प्र०६ख०१) छान्दोग्यो पनिषत्‌ ४६९

लक्षणमात्त्वं फलितम्‌ ततश्चाऽऽदेशाशब्द्‌ आत्मत्वपयन्तः येनाश्ुतं शरुतं भवति [ छा०६।१।२] इत्यज् (कास्मिन्रु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतिः [मु०१।१। ३] आत्मनि खल्वरे हे युते मते विज्ञात इद्‌“ सर्व विदितं मवति' [ ब०४।५1&] इति मुण्डकबुहद्ारण्यकवाक्यानुसारेण येन श्रुतेन मतेन विज्ञातेनाश्चुतमम- तम विज्ञातं श्रुतं मतं विज्ञातं मवतीति वाक्यपर्यवसितोऽथः बह्यस्वरू- पसत्तामास्याश्रुतश्रुतत्वादिहितुत्वामावाद्चाश्चतामतादिशष्दानाम्‌ इद्‌ £ स्वं विदितं मवति इतिश्ुत्यन्तरानुसारास्सर्वार्थकत्वं इष्टव्यम्‌ ततश्च येन शरुतेन सर्वं श्रुतं भवतीत्यर्थः ततश्चाश्रुतं श्रुतं मवतीत्यश्चुतस्य श्ुतत्वप्रतिपादनं कथमिति शङ्ाया नावकाशः अश्रुतशब्दस्य सर्वपर- त्वात्‌ यद्राऽवस्थाविशिष्टतयाऽश्रुतं स्वरूपेण श्रुतं भवतीत्यथः अचर विज्ञानशब्दो निदिष्यासनपरः, भ्रोतम्यो मन्तव्यो निदिध्यासितम्य इति करमप्रत्यभिन्ञानादिति द्रष्टव्यम्‌ अच येनाश्रुतं श्रुतमित्यनेन किमुपादान- मिति पृष्टं मवति प्रशासितृत्वार्थकेनाऽऽदेशकशब्देन चाऽऽत्मस्वरूपं पृष्ठं मवति ततश्वाऽऽत्मभूतमुपादानं किमिति. प्रभ्नस्य फटितार्थः अत पव भ्रीषिष्णुपुराणे--

यन्मयं जगद्कह्यन्यतश्चेतञ्चराचरम्‌

इति श्छोके यन्मयमिव्यात्मस्वरूपं यतश्चैतच्राचरमिव्युपादान पुष्टम्‌ अत एव सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सस तिष्ठाः' [छा० ६1८४] इति प्रतिव चनेन सदायतना इति सत आत्मत्वं सन्मूलाः सत्मतिष्ठा इति सत उपादानत्वं प्रतिपाद्यत इति दषटव्यम्‌ अत एव अथातोऽहंकारादेशः' [छा० ७।२५।१]। "अथात आस्मादेशः' [छा० ७२५।२] अथात आदेशो नेति नेतिः [ब २।३।६] “आदित्यो बह्येत्यादेशः' [छा० ३।१९।१] (उमयमादषठं मवत्यध्यात्मं चायि्दैवतं च' [ छा° ६।१८।१ ] इत्यादा विवाऽऽदेकशब्द्स्योपदेश्चार्थकत्वमेवारतु प्ररासनाथकत्वमिति राङ्का पराकृता अतो जगढुपादानमूतं जगदात्मानं कि पृष्टवानसीत्वर्थः अच ज्ञातवानसीत्यनुक्त्वा पृष्टवानसी- त्युक्तवतः

तद्धिद्धि प्रणिपातेन परिपरश्चन सेवय उपदेक्ष्यान्त ते ज्ञानं ज्ञानिनस्तच्वद्‌ शिनः [गी ०४।३४]

४७० रद्न्यामान्ूजविरवितप्रकाशिकोपेता- [शश््र०६ख०१)

इत्युक्तरीत्या प्रणिपातादिपिसन्नाचार्योपदेश्गम्य एव सोऽर्थः तु प्रकारान्तरेण ज्ञातुं डाक्य इत्यभिप्रायः अन्यन्ञानेनान्यशानासं मवादेक- विज्ञानेन सर्वविज्ञानासंमवं मन्वानश्चोदयति- कथं नु भगवः आदेशो भवतीति हे मगव इदुश आदेशः कथं मवेदित्यर्थः उपाष्ानोपाद्ययोस्तत्सं मवतीत्यामिप्रायेणोत्तरमाह- [० 9 # यथा सोम्येकेन मृषििण्डेन सर्वं मृन्मयं विज्ञात स्यात्‌ यथोपादानमूते पृषिण्डे ज्ञाते तहुपादेयघटश्रावादिकं ज्ञातं मवति तद्र दित्यर्थः नेयायिकरीत्याऽसदेव घटादिकं मुप्पिण्डेनोत्पद्यते अतश्चोषादानोपदेययोभदान्न पृष्पिण्डे ज्ञाते सर्व॑मुन्मयानां ज्ञात्व संमवतीति मन्वानं परत्यह- वाचाऽऽरम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्‌

चटत्वादिलक्षणो विकारो घटशरावा दिनामघेयं आरभ्यते स्पर्यत इत्यारम्भणं कर्मणि ल्युट्‌ तेनेव परद्रव्येण घटशरावादिलक्षणो विकारो घटदारावादिनामपेयै स्पृश्यत इत्यथंः। आरम्मणङब्दस्य पुनपुंसकणि ङ्नन्त विकारनामधेयविशेषणव्वेऽपि नपुंसकेकशेषेकषद्धावाम्यं वा लिङ्गसामान्यादिविवक्षया वाऽऽरम्मणभिति नपुंसकेकवचननिर्दरः। मद व्येण विकारनामधेये कस्मे प्रयोजनाय स्पुरयेते इत्यजाऽऽह-वाचेति। प्रयो- जनस्य हतुत्वविवक्षया तुतीया वार्ङब्वुश्चाजहद्वक्षणया वागादिन्यव- हारपरः। ततश्च वाक्पए्वकहानादिन्यवहारार्थं म्रषिण्डेन नामरूपे स्पुर्येते मृत्पिण्ड एव नामरूपमागभवतीत्यर्थः अचर यद्यपि मृषिण्डमुन्म- यामेदप्रातिपाद्न वाचाऽऽरम्भणं विकार इत्येतावन्मा्रेणापि सिध्य- तीति नामधेवस्यापि स्पृश्यत्वं वक्तव्यं तथाऽपि सं्ताभेदादुपादानो- पादेययोभेदशङ्ःव्यदासाय नामापि मट्रश्येण स्पृश्यत इत्यक्तिरपेक्षि- तेति दर्टव्यम्‌ कार्यकारणयोरेकद्वष्यत्वे प्रमाणसराह~-सृतिकेव्येव सत्यम्‌ सृन्मयं घटादिकं मृत्तिकेत्येव प्रमाणप्रतिपन्नं नतु तद्धिन्चव्वेनेत्य्थंः \ यद्रा म्रन्मयं गत्तिकेति वाक्यमेव सत्यमबाधिताभथकमित्यर्थः ततश्चो- पादानापादेययोरमेदादुपादाने ज्ञात उपादेयस्य ज्ञातता भवतीत्यर्थः एतेन विकारो बाचाऽऽरम्भणं वागाटब्वनमावं नामधेयं स्वार्थे पेयप्र- त्ययः; नामेव केवलं विकासे नाम वस्त्वस्ति भ्रत्तिकेत्येव सत्यमिति

[णणप्र०६ल०१] छान्दोग्योपनिषत्‌ ४७१

यत्परैरुक्तं तदपास्तम्‌ वाचाऽऽरम्मणमित्यस्य वागालम्बनमित्येतदर्थ- कत्वे प्रमाणामावात्‌, वागालम्बनमात्रमित्यतो नामधेयभित्यनेनातिरि- क्तार्थाप्रतिपादनात्ुनरुक्तिश्च, मृत्तिकासत्यत्वमाचत्वविवक्षायामितिशः- व्द्वैयर्यं उक्तं चाभियुक्तः- वाचाऽऽरम्मणमित्युक्तेर्मिथ्येत्यश्रुतकल्पनम्‌ पुनरुक्तिनौमधेयमितीत्यस्य निरर्थता इति किं परमते धेनाश्चतं श्रुते भवतिः [छा० ६।१।३] इति संदर्मोऽपि युज्यते शुक्तित्वे ज्ञाते तदृध्यस्तरजतादेनिवृत्तावपि रजतस्य ज्ञात- त्ादृर्शनेन ब्रह्मणि ज्ञाते तदध्यस्तप्रपश्चस्य निवृत्तावपि ज्ञातत्वासंम- वात्‌ ननु शुक्तौ ज्ञातायां रजतस्य त्वं ज्ञातमेव शुक्तिव्यतिरिक्तरजत- त्वस्याभावात्‌ एवं बरह्मणि ज्ञाते प्रपञ्चस्य तत्वं ज्ञातमेवेति चेन्न परमार्थशचक्तेरपरमार्थरजततचवदपत्वाभावात्‌ हि शक्तौ ज्ञातायां रजततस्वं ज्ञातमिति व्यवहारो हष्टचर इत्यास्तां तावत्‌ ननु सर्व मन्मयं विज्ञातं स्यादित्यत्र विकाराथमयरप्रत्ययेन घटत्वशरावत्वा्यव- स्थावदुदृव्यरूपो विकार एवाभिधातव्यो तु घटत्वश्शरावत्वाधयवस्था- रूपो विकारः तस्य श्चिण्डापेक्षया भिन्नत्वेन तज्ज्ञानेन ज्ञततास- भवात्‌ ततश्च तदुपपादके वाचाऽऽरम्मणं विकार इति वाक्येऽपि विकारशब्देनावस्थावद्व्यलक्षणस्थैव बिकारस्याभिधानमरुचितं नं त्ववस्थालक्षणविकारस्येति चेत्सत्यम्‌ तस्यैवाभिधानमुवितम्‌ \ तथाऽपि मद्रभ्येण घटरद्ारावा दिटक्षणस्यावस्थावतो ठव्यस्य स्पशसं* भवात्‌ ह्यासवाऽऽत्मना स्पष्टं शक्यः अतो न्मयमित्वत्र विकार वाचिमयटूपत्ययेनावस्थावतोऽभिधानेऽपि तहुपपाद्के वाचाऽऽरम्भणं विकार इति वाक्ये विकारशब्देनावस्थाया एव यहणमुचितम्‌ तथा मरतिकेत्येव सत्यमित्यत्र विशोष्याकाङ्क्षायां सत्यमिति नपुंसक िङ्गानु- रोधादवस्थावद्टव्यवाचि मरन्मयमित्येतद्िरोष्यतयाऽनुषज्यते ततश्च सर्वं मन्मयं म्तिकेत्येव सत्यमित्यतावस्थाध द्रव्यमेव विकारवाचिना मयद्‌ प्रत्ययेनामिधीयत इति कश्थिहोष इति द्रष्टव्यम्‌ ४॥

यथा सोम्येकेन लोहमणिना सर्वं लोहमयं विज्ञात स्यादा- चाऽऽरम्भणं विकारो नामधेयं रोहमित्येव सत्यम्‌ ५॥ लोहमणिः स्वर्णपिण्डविशेषः ५॥

४७२ रङ्गरामाञुजविरवितप्रकारिकोपेता- [गि°प्र०९ख०२।

यथा सोम्यैकेन नखनिदछन्तनेन सर्वं काष्णायसं विन्नात स्यादाचवाऽऽरम््ण विकारे तामध्य काषष्णायसनामेत्येव सत्यभ्‌। नखनिकृन्तनशब्देन का्णायसपिण्डो लक्ष्यते शिष्टं पूववत्‌ एव सोम्य अदेशो भवतीति भयोक्त आदेशो म्रषपिण्डादितुल्व इत्यथः & एवम्मक्तः पत्र जह वै ननं भगवन्तस्त एतदवेदिषुयंद्धयेतदयेदिष्यन्‌

कथं मे नावक्ष्यन्निति भगवार्स्तवेव मे तद्रवीषिति। भगवन्तः परजादन्तो मम गरव पतत्स्वरूप ज्ञातवन्तः, यदेतद्‌ स्ततो जानीयुस्तर्हिं मक्ताय गुणवते मह्यमुपादंशेयुह नापादेष्टवन्तस्तु ते तेनाहं मन्ये विदितवन्तं इतीत्यर्थः एवमवाच्यमपि गुरोन्यङ्घ पुन्गुरुकुलं प्रति प्रेषणभयादुक्त्वा भगवानेव तद्रस्तूपदिशस्विति पितरं प्रा्थयामासेव्यथः

तथा सोम्येति होवाच इति च्छान्दोग्योपनिषदि षष्ठप्रपाठकस्य प्रथमः खण्डः १॥

पिताऽपि तत्तथेव वदामीव्युक्तवानित्यर्थः इति च्छान्दोगम्योपनिषत्मकाशिकायां षष्ठप्रपाठकस्य प्रथमः खण्डः

प्रतिनज्ञातस्येक विज्ञानेन सर्वविज्ञानसमर्थनाय जगतो बह्येकक्ारणतां प्रतिपादयितुं प्रवत्तं यथा लोकेऽपराह्नं प्रसारितानां षटज्ारावाद्श्चना- दीनां म्रत्पिण्डेकोपादानर्ता प्रतिपिपादयेषुः पूवाह्न एतद्‌ घटशरावा.

श) ®

दिकं म्रपिण्ड एवाऽऽसीदिति प्रतिपादयति तथा प्रतिपादयति- सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्‌ इदं विभक्तनामद्पं बह्ुत्वावस्थं जमद सृष्टेः प्रागेकमेवा विमक्तना- मरूपतयेकत्वावस्थापन्नमेवाद्वितीयमधिष्टाचन्तर शून्यं सदेवाऽऽसी दि व्यर्थः अन सच्छब्दो नामसेबन्धयोग्यत्वलक्षणं सच्चं प्रवात्तिनिमित्तीः

[अ °प्र०६ख०२] छान्दोग्योपनिषत्‌ ४७२

क्त्य परमात्मनि वतंते। अयं सच्छब्दां विशेष्य भूतपरमात्मवाचकोऽपि कारणविषयत्वसामर्थ्यात्कारणव्वोपयिकगुणविशिष्टपक्रतिपरुषकालश- सारकं परमात्मानमुपस्थापयति " देवों आज्यपा आवह ` इत्यादौ विशेष्यवाचिन एवाऽऽज्यशब्दस्य विक्रतिषु पषदाञ्यवाचत्वस्य दाश- मेकन्यायासिद्धत्वात्‌ अजर सदेवेत्येवकारेण नैयायिकाभिमतमत्पत्तः भाग्जगतोऽसच्वं व्यावर्त्यते सदेवेत्येवकारस्य नैयायिकाभिमतोत्पात्तिपा- क्तालानकायासत्वव्यावतकत्वं तद्धंक आहूरसद्वेदमय आसीत्‌ इत्यसत्कायंवा दिद्रशंनप्रतिक्षेपपरोत्तरवाक्यसदर्मादवसीयते एकमेषेत्येव- कारेण बहु स्याम्‌ ' [ छा० ६।२।३] इति वक्ष्यमाणा घक्ष्यमा- णकार्थबह्त्वावस्था भ्युदस्यते तदैक्षत ˆ तत्तेजोऽसजत' [ छा० ६।२।३ | इव्युत्तरवास्यसंद्भे सच्छब्डितस्यैव नामेत्तत्वकथनाद्‌- द्वितायमेत्यनेन निमेत्तान्तरं निषिध्यते ततश्रेकमद्धितीयमितिपदाभ्या- मभिन्ननिमित्तोपादानत्वं सिद्धं मवति ततश्चायम्थः-- हदं बहत्वा- वस्थं वेमक्तनामरूपं प्रत्यक्षतया हइ्यमानं जगत्यष्टेः प्राङ्निमित्तान्त- शन्यमविभक्तनामरूपतयेकं सच्छब्दितं बह्येवाऽऽसी दित्यर्थः यद्यपी- वानीमपि जगस्सदेव तथाऽप्यबिमक्तनामरूपसद्भावापत्तिः सृष्टेः भागेवे- त्यग्र इत्यस्य नानुपपत्तिः सच्छब्दस्य सूक्ष्मप्रकरतिकाटजीवशरी- रकबह्मपरत्वेन सच्छब्दस्य कायमूते जगति सृष्टेः प्राक्ताहशवबह्मत्वबोध- कत्वेऽपि जगति सत्तासंबन्धबोधकत्वाभावेनासत्का्यवादस्युदासकस्वं कथमिति वाच्यम्‌ सृष्टेः प्राक्सच्छब्दितव्रह्यामेद बोधने तेयायिकाभि- मतासच्वष्युदासस्याप्य्थसिद्धत्वात्‌ एतेमेकमेवाद्वितीयमित्येतत्पपश्च. मभ्यात्वे प्रमाणयन्तः परे प्रत्युक्ताः तस्य बह्यनव्यतिरिक्तमिथ्यात्वप- रत्वे सदैव सोभ्येद्मग्र आसीदिति कालगप्रापक्षेण पूर्वेणायपदेन ' तदैक्षत नामख्पे व्याकरवाणि ` [ छा०६।२३।२] इतीक्चषणनामरूपात्मक- पपञ्वप्रापकणात्तरेण विरोधप्रसङ्गात्‌ किं चेदंशब्दोदितं सर्व जमत्सृष्टः प्रागकमवाद्रेतीयं सदेवाऽऽसी दिति परै्व्याख्यातसत्वेन सुशिप्रा (ठेऽद्वितीयपदेन द्ितीयासस्ववो धनेऽपि सृष्टयुचरकालं तस्यासचवाप्र- तिपाद्नन्‌ जगतां मिथ्यात्वासिद्धेः, घटरारावादिकं सर्वं सृष्टेः प्रागद्रि तीयकम्रपपिण्ड एवाऽऽसी दित्युक्त्या घटशरावादीनां मिथ्यातप्रतिपाद- नादृरशनास्ागसत्वपरातेपाद्नेन दयनित्यत्वमाच्रं सिध्येन्न त॒ मिथ्यालम्‌

नच ` नह नानाऽस्त ` [ व° ४।४। १९] इति वाक्यात्सष्ट्त्तर- (~|

४७४ रङ्धरामालुजविरचितपरकाशिकोपेता- [अ ०्र०६स०र्‌]

काटमष्यसच्ववेदनान्मिथ्यात्वसिद्धिरिति वाच्यम्‌ 1 ˆ स्थानतोऽपि परस्य [ अ० सू०२। २1११ | इत्यधिकरणे तस्य वाक्यस्य बह्यगतनानास्वनिषेधपरतया परेरेव अ्याख्यातत्वात्‌ नन्वानेत्यत्वमेव मिथ्यात्वम्‌ अमित्यस्य धर्मिणोऽनित्यत्वमसत्यतम्‌ ¡इति बाचस्पतिमि- भो क्तेः ! विद्यारण्ययतिनाऽपि तथेवो क्तत्वात्‌ अनाक्ञी परमार्थश्च प्राज्ञेरभ्युपगम्यते यत्न कालान्तरेणापि नान्यसत्ञामुपेति वें 1 परिणामादिसमतं तद्रस्त॒ नप तच किम्‌ इति परा्चरस्मरणादृप्यनित्यत्वमेव मिथ्यात्वमिति चेत्‌ इदुशस्य प्रामाणिकस्य प्रत्यक्चाविरुद्धस्य प्रपश्चमिथ्यात्वस्यास्माभिरप्यप्रातिक्षेप्य- त्वादित्यास्तां तावत्‌ सदेवाऽऽसीदिति सृष्िपराक्ताले ब्रह्माभेद्प्रतिपा- दूनमुखेन सत्कार्थवादमुक्त्वा तद्विरोभ्यसत्कायवादुं नेयायिकाभिमतं वाचारम्भणमित्यादिना प्रतिक्षिप्तमपि कण्ठतः प्रतिक्षभ्ुं तन्मतमुप- न्यस्यति- ( = कष = कि तद्धक अहुरसदवदमय्र आस्षादकमवाद्वतायम्‌ इदं जगद्ये सृष्टेः प्रागसद वाऽऽसीन्न तु सदासीदित्यथेः नामरूप- किभिगाभावटक्चषणस्यासच्वस्य सिद्धान्तेऽपि समतत्वादाह-एकमेवाद्वि- तीयम्‌ प्रागभावव्यतिरेकेणावस्थाया वाऽवस्थाश्रयस्य वा कस्यापि सच्व॑ नास्तीत्यर्थः ।! यद्राऽसदेवेत्यच , अ, इत्येतत्सत्पदेनासमस्तं सत्‌ सदेव सोम्पेद्मय आसीदेकमेव द्वितीयम्‌, इति वाक्यार्थप्रति- क्षेपकम्‌ तस्मादसतः सन्जायत ॥१॥ सदिति भावप्रधानो निर्दृशः यस्माद्धेदोंरुत्पत्तेः प्रागवस्थाश्रयस्या- प्यभावस्तस्माद्धतोरसतः सच्वखूपोत्पात्तिरजायताभवदित्यथंः। प्यवसन्न- मिति यावत्‌ ! जायतेत्यजाडमावश्छान्दसः तन्मतं प्रतिक्षिपति- कृतस्तु खड सोम्येव स्यादिति होवाच कथमसतः सजायेतेति केन परमाणेनासत उत्पत्तिः प्रतीयेत तदेवेदमिति प्रत्यभिज्ञाविरोधेन प्रमाणस्यानवताराहिति मावः अतः कथमसतो दृश्यस्य सत्ता भवेत्‌

[ाश्प्र०६ख०२] छान्दोग्योपनिषत्‌ ४७५

अतोऽसतः सच्वमुत्पत्तिनं मवत्यपि तु सत एव दन्यस्य प्रथमक्षणावच्छि- न्नावस्थान्तरसंबन्थ एषोत्पत्तिरित्यथंः एवं परपक्षं प्रतिक्षिप्य स्वमतमुप- संहरति- सदेव सोम्येदमथ्र आसीदेकमेवादितीयम्‌

नन्विर्दशब्देन जगन्माच्रपरामरशे तस्य सच्छब्दितबह्यभिन्नत्वेन सदेवे- दमग्र आसीदिति प्रतिपादितबह्याभेदाथपपत्तिः नापीदंशब्दनेदशब्दि- तजगच्छरारक बह्यप्रतिपादन संमबाते, अश्चतवेद्‌ान्तं पतीोदमाद्ज्ञब्वानां बह्मपयन्तप्रत्यायकत्वासमवादिति चेदस्याः शङ्कायाः परिहारो मुण्डक- परकाशिकायामेव प्रपश्ितः अच्ापि स्वावसरे करिष्यामस्तवैवानु- सधातव्यः २॥

9. [ ऋषि

तदेक्षत बह स्यां प्रजायेयंति तत्तेजीऽसृनत

तत्तदेतत्सच्छब्दवाच्यं परं बह्म विविच्ानन्तचिदवचिन्मिश्रव्यषिजिगः- वूपेणाहमेव बहु स्यां तदथं तेजोबन्नादिसमटिरूपेण प्रकर्षण जायेयेति संकल्य्य तेजः ससजं नि 4 तत्तेज रक्षत बहु स्यां प्रजायेयेति तदपोऽस्रनत

अच्ाचेतनस्य तेजआदेरीश्ितृखासंभवात्तेजआदिशब्दास्तच्छरीरक- परमात्मपरा द्रष्टव्याः माष्यक्रुता 'गोणध्रेन्नाऽऽत्मशब्दात्‌' [ सू०- १।१।६] इति सूत्रे तेजःप्रभृतयोऽपि शब्दाः परमात्मन एव वाचकाः (तत्तेज पक्षतः (ता आप रेक्षन्त' इति मुख्य एवेक्षणव्यप- वेश इति भाषितम्‌ तथा तदभिध्यानादेव तु तटिङ्खात्सः [ ब०सु०.- २।३।१३ | इतिसूते (तत्तेज देश्षतः“ ता आप पेक्षन्तः इति भ्रूय- माणमीक्षणं तच्छरीरकस्य परस्यैव ब्रह्मण उपपद्यत इति भाषितम्‌ (संज्ञामूर्तिङ्टिस्तु' [ ब० घछु० २।४। २० ] इत्यधिकरणे ^ तत्तेज दक्षत इति तेजःशारीरकं परं बह्येवाभिधीयत इति भाषितम्‌ ।नच ततच्ेज दक्षतेत्यत्र तेजः शब्दस्य तेजःरारीकबह्यपरत्वे 'तत्तेजोऽसुजतः इति वाक्यजपे तेजःशब्दस्य बह्मपरत्वं स्यात्‌ चेष्टापएत्तिर्बेह्यणः सज्य- त्वाभावादेति चेन्न तेजःशरीरक्बह्यणः कार्यतेन स॒ज्यस्वे दोषाभा-

त्‌ तेजसां जलहेतुत्व उपपत्तिं दक्षयति-

४५७६ रङ्गरामानुजषिरवितप्रकारिकोपेता- [गश्प्र०६स०र्‌]

तस्मायत्र कचन शोचति स्वेदते वा पुरुष- स्तेजस एव तदध्यापो जायन्ते यत्र क्रचन दरो काटे पुरुषः संतप्यते प्रसिते वा तत्तदा तेजस एवाऽऽपोऽभिजायन्त इत्यथः ता आप रक्षन्त बयः स्याम प्रजायेमहीति ता अन्नम्रजन्त अचाल्नशब्देन महाभूताधिकारव्युथिब्युच्यते। चितं पथिष्याधे- कारख्पकशब्दान्तरेभ्यः ' [ सू०२।३२।१२] इति। अधिकारो महाभूतापेकारः रूपं ˆ यत्कृष्णं तदन्नस्य ` [ छा० ६।४। ] इति तैत्तरायके ` अच्यः परथिवी ` [ त०२।१। १] इति शब्दान्तरम्‌ एतच्च सूचमन्यत्र व्याक्रतम्‌ अपामन्नहेतुते युक्तेमाह- तस्मायत्र वर्षति तदेव भूयिष्ठमन्नं भवति तदेव तचैवेव्यथैः अद्भ्य एव तदध्यन्नायं जायते $

इति च्छान्दोग्योपनिषदि पष्ठपरषाठकस्य दवितीयः खण्डः २॥

तस्माल्ाथेव्येकद्शस्य बीहियवादिलक्षणस्यान्नस्य बशिप्रभवत्वद्र्श- नादंव हेत,रन्नायमल्नप्रभुतिपुधिवीतवावच्छिञ्चमण्यभ्य एवाभिजायत इत्यथः एतत्खण्डान्तगतवाक्यविपयकमयिकरणं हिख्यते दितीया- ध्याय छन्दृग्ये तत्तेजाऽसृजतः | छा० ६।२।३] इति तेजस एव प्रथमतः सृष्ट्यामेधानादाकारोत्पत्तेरश्चुतेराकाशो नोच्यद्यत इति 'न वियद्श्चुतेः [ तण० सूु०२।३। १] इति सवेण पर्वपक्षे पाप्त उच्यते अस्ति तु [ ०सू०२।३।२ ] आकाशस्याप्युत्पततिरस्त्येव तैत्तिरीयके जात्मन आकाशः सभूतः [२।१।१)] इव्युत्पत्तेः श्रवणात्‌, पुनश्चाद्याते ˆ गीण्यसंमवाच्छब्दाञ्च ` [ ब०घु०२।३।३1४]] आत्मन आकाशः संभूतः ` इव्युत्पत्तिश्चतिगौणी निरवयवाकाशोत्पत्त- ग्छान्द्‌ग्य चश्रताः प्रतिपादृनासंमवात्‌ ' वायुश्वान्तरिक्षं चेतद्मुत-

[ग ०प्र०६ख०२] छान्दोग्योपनिषत्‌ 1 ७७

म॒मयम्‌ ` [ बु०२।३ ३] इत्याकाशस्याग्रतव्वश्रवणाचचेत्यर्थः। नचाऽऽतमन आकाशः संभूत इत्यज्राऽऽकारो संभूतशब्दस्य गोणव्वे ° आकाशाद्रायुः वायोरथिः ` [ तै०२।१।१1] इत्यादौ शतस्य संभूतत्वस्यापि गौणत्वं स्यादित्यत आह-' स्या्चैकस्य बह्यशब्दबत्‌ ` [ ब० सू०२।३।५] एकस्यैव संमूतशब्दस्याऽऽकाशे गोणववं वायोरि रित्यादावनुषक्तस्य संभूतकाब्द्स्य मुख्यत्वं संमवति यथा मुण्डके तस्मादेतद्वह्य नाम रूपमन्नं जायते ` [मु०१।१।९| इति प्रधाने गोणतया प्रयुक्तस्य बह्यशब्दस्य तस्मिन्नेव प्रकरणे ˆ तपसा चीयते बह्य, [ मु०१।१।८] इति बह्मणि मख्यतया प्रयोगद्र्श- नात्‌ परिहरति-' प्रतिज्ञाहामिरव्यतिरेकात्‌ ' [ बण स॒०२।३।8६| आकाशस्यापि बह्मोपदेयतया वह्यव्यतिरेके सस्येवेक विज्ञानेन सवंवि- ज्तानधतिज्ञाया अहानिर्भवति बह्याका्यैस्यापि वस्तुनः सच्च एकषि- ज्ञानेन सर्व विज्ञानप्रतिज्ञानं हीयतत्यथंः ' शब्देभ्यः ` [ बण सू०२। ३।& |। सद्व सोभ्येदमय्र आसीदेकमेवाद्वितीयम्‌ ` [ छा० २। ]। ' एेतदात्म्यमिदं सर्वम्‌ ` [ छा० ८७ ] इत्यादिशब्डेः सर्वस्यापि वस्तुनो बह्मकार्यत्वबह्मात्मकत्वप्रतिपादनपरैश्चायमर्थो विधी- यते ' यावद्विकारं तु विभागो लोकवत्‌ ` [ ब० सू० २।६३।४७|। तुशब्दश्चाथं छन्दोग्ये--'ठदेतद्‌ातम्यमिदं सर्वम्‌" इत्यादिभिराकाशादेः सर्वस्यापि विकारत्वपरतिपादनादेव विभागक्ष्दितोस्पत्तिरप्युक्तेव यथा लोक एते सव देवदत्तयुजा इत्यभिधाय तेषु केषां चिहुत्पत्तिप्रतिपाद्‌- नेऽपि सर्वेषाग्रुत्पत्तिः प्रतिपादितेव मवति तद्वत्‌ " वायुश्चान्तरिक्ष चेतदग्ुतम्‌ ` [ बृ०२।३।३]। इति तु देवानामिव विरकाल- स्थायिव्वामिप्रायम्‌ : एतेन मातरिश्वा व्याख्यातः ` [ ब० सू० २। ३। < ] आकारोत्पत्तिप्रतिपादनेभैव बायोरप्युत्पात्तिः प्रतिपादितै- वेत्यथः। ˆ अरसभमवस्तु सतोऽनुपपत्तेः ` [ ब० घू०२।३।९]। तुश. व्दोऽवधारणाथंः असंभवोऽनुत्पात्तिः सतो बह्मण एव तद्य तिरिक्तस्य क्र त्स्नस्याव्यक्तमहदहंकारतन्मावेन्दिय वियत्पवनादिकस्य प्रपथ्चस्यकषि- ज्ञानेन सर्वविज्ञानादिभिरवगतकार्यभारस्यानुत्पा्तिर्नोपपयत इत्यथ इति स्थितम्‌ प्रकरतमनुसरामः ४॥ इति च्छान्दोग्योपनिषस्रकाशिकायां षष्ठप्रपाठकस्य द्वितीयः खण्डः २॥

४७८ रङ्घरामानुजविरवितप्रकारशिकोपेता- [ग ०प्र०६स्र०३

सव॑स्येतरस्यापि तेजोवन्नात्मकबीजत्रयप्रसूततवं द्टीयति- तेषां भूतानां जीण्येव बीजानि भव- न्त्याण्डजं जीवजमुद्धिनमिति

आण्डजम्‌ अण्डज पक्षिसर्पादि स्वार्थेऽण्‌ जीवजं गर्भवेष्टनल्- क्षणजरायुजं पुरुषपश्वादि उद्धिज्म्‌ उद्धिनत्तीव्युद्धित्स्थावरं ततो जातमद्धिज्नम्‌ स्वेदजानामच संकीतंनाभावात्कथं जीण्येव सीजा- नीत्यवधारणमिति शङ्क्यम्‌ ) उद्धिज्कब्देन स्वेदजस्यापि संगहो- पपत्तेः सूचितं तुतीयराब्दावरोधः संश्ोकजस्य ` [ ब० सू० १। २१ | इति संशोकजस्य स्वेदजस्वाऽऽण्डजं जीवजमुद्धिजमि- त्यत्र तुतीयेनो द्धिजश्ब्देनावरोधः संयह इत्यर्थः इदं सूजमन्यन्न व्याख्यातम्‌ अण्डजादिशब्दनिर्दिष्टानामेषां भूतानां तेजोबन्नानि चीण्येव बीजानीत्यथंः तदेवं परस्मा द्वह्मणोऽनन्यत्वं जगताऽभ्युपगन्त- व्यमिति स्थितम्‌ तदेवोपपादयति- 0 = (क संय दवतेक्षत हन्ताहमिमास्तिस्लो देवता [क ि [म अनन जीवेनाऽऽत्मना<नुपभ्रविश्य नाम- रुपे व्याकरवाणीति

अत्र ` सज्ञामूर्तिक्लतिः ` [ प° २।४।२० ] इत्यधिकरणे भगवता भाष्यकृता सयं देवतेत्यादिवाक्यस्यायमर्थः- सेयम्‌ सच्छ- च्िता परदेवता, इमास्तेजोवन्नरूपास्तिश्नो देवता अमेन अविन जीव- समष्िविश्िटेनाऽऽत्मनाभ्नुप्रविर्य नामरूपे व्याकरवाणि देवा दिविषि- चसु्टिं तन्नामधेयानि करवाणीति भारतम्‌ अभिमानिव्यपदे- शास्तु विशेषानुगतिभ्याम्‌ ` [ब० चू०° २१ ५] इति सजे छन्ताहमिमा- स्ति्ो देवताः ` इति तेजोषन्नानि देवताज्ञब्देन विशेष्यन्त इति भाषि- तत्वादत्र दवता इत्यभिमानिदेवतापरत्वं दश्टव्यम्र ततश्चेमास्तिस्चो देवता इत्यस्यायमथः--स्वस्वाभिमानिदेवतापिष्ठितानिं तेजोबन्ना- नीति तेजोबन्नाभिमानिदेवतानां परमात्मव्यातिरिक्तत्वे प्रमाणाभावा-

त्परमात्मनश्च सवामिमानिदेवतात्वस्तंभवाज् परमात्मरूपदेवताधिश्ति इत्यथः परमात्मव्यतिरिक्तदेवताभ्युपगमेऽपि देवताशब्दस्य तद्धि्ि-

{मि°प्र०६ख०द] छान्दोग्योपनिषत्‌ ४७९

तत्वमेवार्थः * तत्तेजोऽसृजत तत्तेज रक्षत ` [ छा० ६।२३ ] इत्यादौ तेजञादिङब्दानां परमात्मपरत्वात्तेजोबन्नावस्थापन्नपरमा- तनां तत्तदुपहितत्वाद्यवस्थाधीनबहूत्वा्रयाणामेवेमास्तिस्रो देवता इति देवताशब्देन परामर्शोऽस्तु तु देवताङब्दस्य तद्धिष्ठितपरामरीत्व- मिति वाच्यम्‌ तत्तदुवस्थपरमात्मसु जीवस्य प्रवेशासंभवेन प्रवेशय ग्यतेजोवन्नानामेवामेदोपचारेण लक्षणया वा देवताशब्देन निर्देटव्य- त्वात्‌ महासिद्धान्ते तदैक्षतेति सर्वज्ञत्वमसुजतेति निमित्तत्वं बहु स्यामित्युपादानत्वं तहुभयुगुणं सर्वशक्तित्वं सत्यसंकल्पत्वं चानेन जीवेनाऽऽत्मनाऽनुपरविश्येति स्वन्तरत्वं वोक्तं मवति जीवेनाऽऽत- नेति जीवक्षरीरकेण मयेत्वथः सिंहेन भूत्वा बहवो मयाऽत्ता व्या्रेण मृत्वा बहवो मयाऽत्ताः

इतिवत्सार्वर्यादिगुणकस्य तद्विपरीताकारजीवेक्यासंभवात्‌, यस्याऽऽ- त्मा दारीरमित्यादिवचनात्तदनुभरषिश्येत्यचेतन इव जीवेऽप्यनुप्रवेशश्रव- णाज्च शरीरवाविरब्दस्य रारीरिपयन्तत्व्ुख्यताया उपपन्नत्वाचाय- मेवार्थं इति व्यासार्थैरुक्तम्‌ नमु जीवारीरकेण मया प्रविश्य उ्याकरवाणीत्य्थो संभवति व्याकरवाणीति पिडा कतुंराभिहितवे- नानमिहिताधिकारविहितत्ुतीयानुपपत्तेः व्याकरण करियाकर्तुस्ति- ङाऽभिहितव्वेऽपि पवेशक्रियाकतुरनभिहितत्वात्तृेतीया भविष्यतीति वाच्यं तहि मया मक्त्वा वजामीत्यपि प्रयोगः साधुः स्यात्‌, बजिकि- याकरतुरमिधानेऽपि भजिक्ियाकतुरनभिहिततवात्‌ स्वादुमि णमु- डिति ते कैयटेन क्त्वाप्रत्ययस्य मावा्थत्वात्पक्त्वोदनं मङ्क देव- दृत्तः, पक्स्वोद्नं भज्यते देवदत्तेनेत्यचच क्ताप्रत्ययेन पचिकियाकर्- कर्मणोरनभिधानात्तृतीयाद्वितीये कुतो भवत इत्याक्ञङ्क्याऽऽर्या- तपद्बाच्या किया विशष्यत्वासखधानमितरा तु षिशोषणव्वादुप्रधानम्‌। तक्कियासाधनयोरपि शक्त्योस्तह्वारको गुणप्रधानभावः तत्र पधान- कियाङक्त्यभिधाने गुणक्ियाशक्तिरभिहितवसकाज्ञते प्रधानानुरोधा- इुणानां पथक्‌तद्विरुद्धस्वका्यारभ्मायोगाचेत्युक्तत्वा दिति चेत्सत्यम्‌ मयेत्यस्य स्वरूपेणत्यर्थः आत्मराष्दः स्वरूपपरः यथपि जीवक्षरी- रकं स्वरूपं व्याकरणकर्ठुन भिद्यते तथाऽपि

व्यपदेशिवदेकस्मिन्दुष्या नानाथंकल्पना

४८० रङ्रामाुजषिरवितप्रकाशिकोपेता- [गण०्प्र०६स०३]

इति न्यायेन कल्पितमेद्मादायानभिहिताधिकारविहिततुती योप. पत्तेः घटः स्वेन रूपेणेतर्याव्रत्तिं करोतीत्यादिपरयोगदकशनात्करोतीति ` तिडा कर्तुरभिहितत्वात्‌ नतु त्च करणार्थं तुतीया करणंचन तिडऽभिहितमिति चेत्तारं प्रकृतेऽपि तथाऽस्तु तेनेशस्त द्विशिष्टस्वक- रणकतयाऽनुप्रवेहोऽपि कर्ता, इत्यधिकरणसारावह्युक्तश्चायमेवार्थः यद्राऽऽरम्मणाधिकरणे--अनेन जीवेनाऽऽत्मना मदात्मकजीवेनाऽऽत्- तयाऽनुप्रविर्य, एतद्वि चित्रनामरूपमाक्षरवाणीति मापितस्वेन जीवश . ब्दस्य परमात्मपयंन्ततखामावस्यापि प्रदरडितत्वात्तदनसारेण जीतेनेत्यस्य जाव एवाथः जआत्मराब्दृस्य शरीरत्वमथंः शारीरभूतेनानेन जीवेनानु- प्रविश्य नामरूपे व्याकरवाणीत्यर्थः अत्मक्ञब्दस्य शरीरवाचित्वममि- प्रत्येव मद्‌त्मकजीवेनेति भाषितम्‌ आत्तयाऽनप्रविश्येति भाष्यस्या यमथं;ः-आस्मतयेति हेतो तुतीया हेतुत्वं प्रयोजनेन विवस्षितमातम- त्वाथमनुप्रविरयेत्य्थः प्रविहय नियन्तुत्वामाव आत्मत्ासंभवाञ्च चरे. णानुपरविह्य परबलं संकलयानी तिव दिति यद्वा अनेन जीवेना त्मनाऽनुपरभूतः पेपीयमानो मोदमानस्तिष्ठति ` [ छा ०६।११।१ ] इत्य- वेवानेन जीवेनाऽऽत्नाऽनुप्रदिश्येत्यचा पि जीवात्मनेत्येवार्थः। अस्मिन्प- क्षेऽनेनातशब्दस्य प्रमाणप्रातेपन्नपुरोवतिवाचिनो मच्छरीरभतेनेत्यर्थः अनयोः पक्षयाोश्वारेणानुप्रविश्य परसेन्य संकलयानि देवदत्तेन पक्त्वा चेञेण भज्यत इत्यत्रेव विरिक्रियाप्रयोजकक्ञां परमात्मना व्यामियमा- णस्य जावात्मनः करणतया त॒तीयासंमवात्ततीयाया नानपपत्तिः इयास्तु विशेषः--नामरूपन्याकरणस्य तासां िवुतं विवृतमेकैकां करवाणीति ` इति वक्ष्यमाणेन चिवृत्करणेन समानकतुंकत्वावगमा- न्नामरूपत्याकरणांशे साक्षात्कतुत्वमप्यस्ति प्रवेशे त॒ सर्वव्यापकस्य परमात्मनः साक्षात्कत्त्वासेभवास्रयोजककर्तृत्वमेव एवं चानप्रवेश- नामख्पव्याकरणयोः समानकतुंकत्वसं मवात्क्त्वाप्रत्ययस्यापि नानुपप- त्तारति दृष्टव्यम्‌ एतेनान्तःकरणविशिष्टस्याहमथंत्वं वदन्तः परे भ्युक्ताः बह स्यां हन्ताहमिमा इति संकल्पसमये तस्यामावादि- त्यास्तां तावत्‌

तासां तितं जिव्रतमेकेकां करवाणीति

अव सज्ञाम्रूातङ्टप्त्याधेकरणे भगवता भव्यकरता-तद्थमन्योन्य- सस गमप्राप्तानामषा तंजावन्नान विरोषसृश्चसमर्थानां तत्सामधस्याय.

[श श्प्र०हैख० द] छान्दोग्योपनिषत्‌ ४८१

केकां जिवृतं चिवृतं करवाणीतीव्येतद्राक्यार्थं उक्तः अज तदथंमि- त्यस्य देवादि विचिच्ररूपाणां तन्नामघेयानां करणार्थमिव्यर्थः पर्व देवादिविचिच्रसु्िं तन्नामधेथानि करवाणीत्युक्तेरिति द्रष्टव्यम्‌ अचे. तिशब्दस्य सेयं देवतेश्चतेति पूर्वेण संबन्धः एवमीस्षित्वा परा देवता यथासंकल्पमकरोदित्याह- सेयं ( नै [वेना सेयं देवतेमास्तिस्रो देवता अनेनेष जीवेनाऽऽ- [क =. स्मनाऽनुपविश्य नामरूपे व्याकरोत्‌ ३॥ # [4२ तासा जरवुतं जिवृतमकेकामकरात्‌ अत्र चिवृत्करणाधीनत्वान्नामरूपव्याकरणस्यार्थक्रमातुरोधेन पाठ- कमो बाध्यते तत्र तेजोबन्नदेवतास्वेकैकां चिवृतं जिवृतं कृत्वा नामरूपव्याकरणमकरोदित्यर्थः अच व्यापकस्य परमात्मनः स्वरूपेण स्वापुथक्सिद्धसर्वेवस्तुपरवेश्स्य सवदा सच्वेऽपि स्वश्रीरमूतजीवेनायुप्र- वेदास्य प्र्वममावाज्नीवेनानुभविईय नामरूपे व्याकरोदित्यस्य नानुप- पत्तिः चारस्य राजरारीरत्वामावान्न चरेणानुप्रविश्येति वा्यसाम्यं

यथातु खढु सोम्पेमास्तिश्चो देवताचिवु्चि- वृदेकैका भवति तन्मे विजानीहीति

इति च्छान्दोग्योपनिषरि षष्ठप्रपाठकस्य तृतीयः खण्डः ३॥

पायिका)

देवताधिष्टितानां तेजोबन्नानां भिवृत्करणप्रकारं मे निगदतः शृण्वित्यर्थः व्यासार्यैरानन्दमयाधिकरणे--अनुपरविश्ष नामरूपे व्याकर- चाणीत्यन्न नामरूपव्याकरणस्यानुप्रवेशपु्वंकत्वमवगम्यते / तत्सृष्ा तदेवानुप्राविशत्‌ ` [ ते०२।६। १] इत्यतानुप्वेशस्य सृषिपूर्वकत्वं गम्यते तस्मात्समानकतुंकत्वमेव विवक्षितं पौर्वापयंमपि अत एव हि ˆ तस्य त्वष्टा विदधद्रूपमेति ` इति सृष्ट्यमुप्रवेकायोः समानक्षा- लीनत्वमेव प्रतीयते अथ वा तस्सृष्ा तहेवानुप्राविशत्‌ ` [ ते° २। | इति सृषट्चनन्तरव्वेन श्रूयमाणारुप्रवेक्नः स्थित्यथोंऽन्य एवेत्यु- कम्‌ व्यापकस्यापि परमात्मनोऽन्तर्यामिविग्रहद्राराऽनुपरवेश उपपद्यत

६१

४८२ रङ्गरामानुजविरचितप्रकारिकोपेता- [श०प्र०६स०) इति केचित्‌ जीवद्रारवानुप्रवेश्ो तुं स्वत इति केचित्‌ प्रति- वस्तु तत्तद्स्तुमा्नपू्णं परमात्मकायंकारित्वात्तत्र प्रविष्ट इवेप्युक्तिरिति केचित्‌ इति च्छान्दोग्योपनिषत्पकाशिकायां षष्ठप्रपाठकस्य तृतीयः खण्डः ३॥ यदग्रे रोहितः रूपं तेजसस्तवरपम्‌ अथर्यद्रोहितं स्वरूप रोहितो भागां दश्यते तद्धिवृत्करृतस्य तेजसः स्वरूपम्‌ यच्छुक्रं तदपां यच्छृष्णं तदन्नस्य स्पष्टोऽथंः अय स्तेजोबन्नसमुदायरूपत्वे यावत्तेजोबन्नावस्थानमयिखूपेणोपटम्भः प्राप्नोतीत्य्राऽऽह- अपागादचेरभित्वम्‌ तेष्वेव तेजोवन्नेष्वग्न्यायवस्थानाशक सामयरीसंनिधानेऽयित्वावस्था<- पेता मवत्यवस्थान्तरं प्रादुर्भवति वाचारम्भणं विकारो नामधेयं जीणि रूपाणीत्येव सत्यम्‌ १॥ अतस्तेजोबननेरेवाभित्वादययवस्थालक्षणो विकारोऽन्याद्नामपेयं

वाकपनंकव्यवहारसिद्धये तेजोषन्नेरेव स्मर्यते अतस्तेजोवन्नस्वख-

पाण्येवा्िरिति सत्यमित्यर्थः १॥ यदादित्यस्य रोहित रुपं तेजभस्तटरपं यच्खुष् तदपां य्छृष्णं तदन्नस्यापा- गादादित्यादादित्यतं वाचारम्भणं विकारो नामधेयं तरीणि रूपाणीत्येव सत्यम्‌ यचन्वमसो रोहितः रूपं तेजसस्तदपं यच्छं तदपां यत्ठष्णं तदन्नस्यापागाचन्दाचन्दतं वाचारम्भणं विकारो नामधेयं च्रीणि रूपाणीत्येव सत्यम्‌ ॥३॥

[ग०प्र०६सं०४] छान्दोग्योपनिषत्‌ | ४८२

यद्वियुतो रोहित रूपं तेजसस्तदूपं यनच्छु्कं तदपां यत्कृष्णं तदन्नस्यापागाद्वियुतो वियुच्वं वाचारम्भणं विकारो नामधेयं जीणि रूपाणीत्येव सत्यम्‌ ४॥ पवंववर्थः एतद्ध स्म वं वाद्ह्वारस आहुः पर्वे महाशाला महाश्रोत्रियाः उपादानादुपादेषं भिद्यत इत्येत्स्वरूपज्ञा महागृहस्थाः सवेवेद्‌- पारमा वक्ष्यमाणप्रकारेणोक्तवन्त इत्यथः 'लट्स्मेः इति स्मयोगादमू- तार्थऽप्याहूुरिति लङपपत्तिः नोऽय कश्चनाश्रुतममतमविज्ञातमदाह्‌- रिष्यतीति दयेष्यो विदांचक्रुः तेजोबन्नान्येव ज्ञातवतां नोऽस्माकमेभ्यस्तेजोषन्नेभ्योऽतिरिक्तमश्ुत-

ति, कि

ममतमावज्ञात काप नाद्ाहतु शक्ततात तजावन्नभ्य पव स्च ज्ञातवन्त इत्यथः ~4॥

सर्वस्यापि तवान्तभांवमेव प्रदृरयति-- यदु रोहितमिवाश्रदिति तेजसस्तद्रूपमिति तदिदांच- कुयंदु शुङ्कमिवाभ्रदित्यपा रूपमिति तदिदां चक्रु रुष्णमिवाभ्रदित्यन्नस्य रूपमिति तद्िदांचक्रुः॥

यद्रविज्ञातमिवाभूदिव्येतासामेव देव- तना समास इति तद्विदांचक्रुः रोहितश्युङ्ककृष्णवेन भासमानं तेजोबन्नात्पकमेवेति ज्ञातवन्तः

यत्तक्तेनं शूपेणाज्ञायमानमभत्तदपि पातमािष्ठधसरक्ोणाद्रूपवस्वेन ज्ञायमानमपि लोहितश्युङ्खक्कृष्णतेजोवन्नसमुदायात्मकमेव तु ततोऽ- तिरेक्तमेाते ज्ञातवन्त इत्यथः एव. सवस्यापि प्रपञ्चस्य तिवृत्कृत- तेजोबन्नरूपतवेन तदेदं प्रसाध्याध्यात्म मांसलोहितमजास्थिटक्षणस्य

देहस्येन्दियमनःप्राणानां चिवृ्करृततेजोबन्नामेदं वशयितुं पस्तोति-

४८४ रङ्खरामानुजविरवितप्रकाशिकोपेता- [उ°प्र०६सर०९)

यथा तु खलु सोम्पेमास्तिसो देवताः पुरुषं पराप्य तिब्रिद्देकेका भवति तन्मे विजानीहीति

इति च्छान्दोग्योपनमिषदि षष्ठप्रपाठकस्य चतुथः खण्डः

तेजोवन्नानि पुरुषेण भुज्यमानानि पुरुषं पाप्य यथा विधा तिधा परिणमन्ते तं परिणामप्रकारं शुण्वित्यर्थः

इति च्छान्दोग्योपनिषलकाशिकायां षष्ठप्रपाठकस्य चतुर्थः खण्डः

अन्नमरितं जेधा विषीयते।

पएरुषण अक्तं जाठराय्यना पच्यमानमन् स्थाक्े्ठमध्यमाणिष्ठखू्पेण जधा दमत भगवत

तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्माश्सं योऽणिष्ठस्तन्मनः स्थलः पुराषतामापद्यते मध्यमांशस्तु मांसताम, अणिष्ठांश्ञस्तु

मनस आप्यायकतामापद्यते मनस आ्हंकारिकव्वेनान्नविकारत्वाभावा- दिति मावः॥ १॥

आपः पीताघ्रेषा विधीयन्ते तासां यः स्थविष्ठो धातुस्तन्मूत्रं भवति यो मध्यम- स्तछछोहितं योऽणिष्ठः भाणः तेजोऽशितं जधा विधीयते तस्य यः स्थ विष्टो धातुस्तदस्थि भ्वति यो मध्यमः मना योऽणिष्ठः सा वाकृ॥

तट घुतादृकं तेजःशाब्दनो च्यते मज्जाऽस्थ्यन्त्गतः च्रेहो धात- चराषः श्रतत्लादैः पातस्य सृक्ष्मांशो वागाप्यायक इत्यथः

[खा °प्र०९स०६ छान्दोग्योपनिषत्‌ ४८५

अन्नमय हि सोम्य मन आपो- मयः प्राणस्तेजोमयी वागिति

उक्तरीत्या मनःप्राणवाचामन्नजलतेजःसृष्ष्मांशाण्यायितत्वान्मनोऽन्न- मयं प्राणोऽम्भयस्तेजोंमयी वागित्यर्थः ननु केवलान्नमक्षाणामाखुभ- मृतीनामपि वार्िमिव्वप्राणवच्ववृदोनादम्माचमक्षाणामपि मत्स्यादीनां मनस्वित्ववाग्ममित्वदर्लनाद्घुततेलमत्रमक्षाणामि मनस्ित्वप्राण- वत्वदर्शनात्कथमन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाभि- व्युपपद्यत इति चेत्सर्वस्यापि चिवृ्करृतत्वेन स्वस्यापि मक्ष्यस्य तेजो- वच्चरूपतयाऽन्नमयं सोम्पेत्यादयुक्तेधिरोधामावात्‌ एवं प्रत्यायितः श्वेत- केतुराह-

भूय एव मा भगृवान्विज्ञापयविवि

एवमरितानां तेजोबन्नानां सक्ष्मांश्ञा बवागाद्याप्यायकाः सन्तत्य मनसो विच्भ्मः। अतः पुनरपि सम्यग्ष्टान्तेरमुमर्थं दृहा येत्यथंः तथा सोम्येति हावाच ॥४॥ इति चछान्दोग्योपनिषदि षष्ठप्रपाठकस्य पञ्चमः खण्डः «4

आचार्योऽपि तथाऽस्त्वित्युवाचेत्यथंः

इति च्छान्दौग्योपनिषदकारिकायां षष्ठपपाठकस्य पथ्चमः खण्डः «॥

दधः सोम्य मथ्यमानस्य योऽणिमा ऊर्ध्वैः समुदीषति तत्सपिभंवति एवभेव खल सोम्यान्नस्याश्यमानस्य योऽणिमा ऊर्वः समूर्दीषति तन्मनो भवति २॥ यभा मथ्यमानस्य दभ्र ऊध्वं उद्रतोऽणिमा सृक्ष्मांशो घृतं मवत्येव-

८६ रङ्करामानुजविरचितपरकाशिकोपेता- [ग ०प्र०६ख०५] महयमानतस्यान्नस्योध्वं उद्वतः सक्ष्मशिं मनां मवति मनअप्यायकोः मवतीत्यर्थः सयुदीषति, ईष गतिदहिंसादरशनेष्विति हि धातुः ॥१।२॥ अपा सम्य पायमनमनि बजणमास ऊर्ध्वैः समुदीषति प्राणो भवति तेजसः सोम्याश्यमानस्य.योऽणिमा ऊध्वं: समदीषति सा वाम्भवति॥ ४॥ सैवदर्थः॥ ३॥४॥ अन्नमय हि सोम्य मन आपोमयः प्राणस्तेजो- मया वामात्‌ भ्रूय मा भगकास्वज्ञपियाल्वात मनसोऽन्नमयत्वं यथा बुदृभ्या्ढं मवति तथा प्रवृश्ंयेत्यर्थः तथा सोम्येति होवाच इति च्छान्दोग्योपनिषदि षष्ठप्रपाठकस्य पष्ठः खण्डः &॥ प्ंवदुर्थः £

इति च्छान्दोग्योपनिषदसकाशिकायां षष्ठप्रपाटकस्य षष्ठः खण्डः

षोडशकलः सोम्य पुरुषः पञचदशाहानि माऽशीः काममपः पिनाऽऽपोमयः प्राणो पिबतो विच्छेत्स्यत इति

(~

षोडशांायुक्तमनञआदिकलायुक्तः पुरुषः ततश्च मनओआदिषोड- रांशाः प्रत्यहं भज्यमानैरन्नादिभिराप्यायिता भवन्ति तच्च पञ्वदश्ष दिनानि मा भुङ्क्थाः यथेष्टं जटं पिबि जलपानेन प्राण विच्छेदोऽपि भविता जकमयत्वास्राणस्यत्याचायं उवावेत्य्थः प्द्शाहान नाऽश्श

एवं पित्रोक्तः पुचः पञ्चदशाहानि मुक्तवान्‌

[ख ०प्र०६ख०७] छान्दोग्योप मिषत्‌ ४८७

अथ हैनमुपससाद किं बवीमि भो इति घोडशोऽहनमि पितरसुपसन्नः शिष्यो भगवन्किं जवीमीत्युक्तवान्‌ इतर आह - [र श्‌ | कचः सोम्य यजुश्पि स्रामानीति। अधीतान्येदान्पठेत्ुक्तवानित्यर्थः स॒ होवाच नवे मा प्रतिभान्ति भो इति २॥ मां प्रति वेदा भान्तीतीतरः प्रत्युक्तवान्‌ २॥ होवाच ग्रथा सोम्प महतोऽ्याहितस्थे- कोऽङ्गारः खयोतमात्रः परिशिष्टः स्यात्तेन ततोऽपि वहु दहेदेव* सोम्य ते षोडशानां कलानामेका कठाऽतिरिष्टा स्यात्तयेतर्हि वेदा्ानुभवस्यशानाथ मे विज्ञास्यसीति ३॥ सोम्य यथा लोके महत इन्धनेरभ्याहितस्य शान्तस्या्चेरेकोऽङ्गारः

0 =

खद्योतमान्नः परिशिष्टो मवेत्तेनाङ्कारेण खदययोतमाच्नरपरिमाणार्किबिद्पि घहु दहेदेवमेव खलु सोम्य तेऽन्नोपवितानां षोडशानां मनसोऽशाना- मेरकोऽशोऽवशि्टः पश्चदकशशदिनेषु पश्चदशकलानां स्षीणत्वादिति भावः अतोऽल्पीयसा तेनांशोनेदानीं वेदान्न प्रतिपयसे मङ्ध्व तत ऊर्ध्वं मदुक्तं ज्ञास्यसीत्यथः। | > हाऽऽशाथ हैनमुपससाद भुक्वा पितरमुपसन्नः यक्किच प्रच्छ सर्व प्रतिपेदे यद्यत्पुष्टवास्तत्तत्सर्वं ज्ञातवानित्यर्थः त* होवाच यथा सोम्य महतोऽभ्याहितस्ये- १, 1) कन्म = १; (> कमङ्गारं खयोतमा्रं परिशिष्टं तं तणेर- पसमाधाय प्राज्वाटयेत्तेन ततोऽपि बहू दहेत्‌ एव सोभ्य ते षोडशानां कलानामेका कटाऽति-

४८८ र्व रामानुज विराचेतप्रकािकोपैता- [गश०प्र०६ख०७]

शिष्टाऽभूत्साऽनेनोपसमाहिता पाज्वारी त्तये- तहिं वेदाननुभवस्यन्नमय हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति

यथा शान्तस्य बहवेरकमङ्गारं खद्योतमाच्रं परिशिष्टं तृणादिभिरुप- समिध्य प्रकर्षणाऽऽ समन्ताद्र्धंयेत्तेन चेद्धेनाङ्गरेण ततोऽपि पर्वपरि- माणाद्रह दहेत्‌ एवं हे सोम्य ते षोडशानां मनोंशानमेकोऽशोऽ- न्नेनाऽऽप्यायितः प्रज्वटितः स्वकायकरणसमर्थः अतो वेदान्प्रतिप- से अतोऽन्नमयमेव मनः अनयैव रीत्याऽऽपोमयः प्राणस्तेजोमयी वागिति।

[९

तद्धास्य विजन्नाविति विजक्ञाविति॥ &

कि

इवि च्छान्दोग्योपनिषदि षष्ठप्रपाठकस्य सप्तमः खण्डः

तत्‌; मनञदाीनामन्नमयत्वादिकमस्योपदेशाज्ज्ञातवानिव्यर्थः द्रभ्यारसश्वृत्करणप्रकारसमाप्त्यथंः प्रकरतविषयाण्यधिकरणानि ठख्यन्ते द्वितीयाध्यायान्ते-“ अनेन जीवेनाऽऽत्मनाऽनपरविरय नामस्पे व्याकरवाणीति ` [ छा० ६।३।२] इति स्वांशतरेनाऽऽत्मभतस्य जावस्यानुपवेरान्याकरणकतत्वाभिधानास्परदेवतायाः स्वेन ख्पेणानु पवेरानुक्ताहरण्यगभस्य नामरूपव्याकतुंस्वस्य पुराणादिषु प्रसिद्धवा- त्परमात्मकभूतो हिरण्यगभं एव प्रवेशनामद्पव्याकरणयोः कर्ता चेवं व्याकरवाणीति परमा्मनोऽभिसंधिर्नोपपद्ययत इति वाच्यम्‌ जावसमशछटयाश्रयस्य प्रवेश्व्याकरणकतेर्हिरण्यगर्मस्य परमात्मांडातयाऽत्य- न्ता मेन्नत्वामविन तद्रतनामरूपव्याकतैत्वस्य प्रवेशसमानाधिकूरणस्य स्वानेष्ठतया पररमात्मनोऽनुसंधानोपपत्तेः प्रयोजककर्ततयाऽपि व्याकरवा- णव्यामिसध्युपपत्तेश्च यदि पुनः परमात्मनः साक्षाककर्तभावो भवेत्त ह्यनेन जीवेनेव्यनथकम्‌ जीवस्य कतृंत्वामावेन चरेणानपविहय पर. सन्य सकटयानी तिवत्करणत्व एव तृतीया वाच्या करणत्वं तदै. वापपद्यतं याद्‌ परमात्मा प्रयोजककतां जीवश्च प्रयोज्यकर्ता स्यात्‌,

[छा शप्र०६ख०७] छान्दोग्योपनिषत्‌ ४८९

परयो जककतुंहिं साक्षात्कतां करणं मवति प्रधानद्ियोषहेदोन प्रयो- जकेन प्रयोज्यकर्ता पियमाणत्वात्‌ अतो जीवेनेति करणत्वेन नि द्दियमाना जीवः साक्षाक्कर्तत्यवसीयते अतस्तेजोवन्नानि प्रविश्य हिरण्यगभं एव नामरूपे व्याकरोति अतो हिरण्यगर्भकर्तकेव नाम- ख्पा व्याक्रियेति प्राप्त उच्यते-' संज्ञामूरतिक्टतिस्त चिवत्छुर्वत उप- देशात्‌ ` [ ब० सू० २।४।२० ]। संज्ञामूतिर्टतिर्नामरूपव्याक- रण॒ विवत्करणं कुर्वंतः परमात्मन एव दिरण्यग्मस्य ' अनेनैव जीवे नाऽऽत्मनाऽनुप्रविशय नासद्पे व्याकरोत्‌ ` तासां चिवृतं चिवृत- मेकैकामकरोत्‌ ` [ छा०६।३।४] इति चिवृत्करणनामरूपन्याक- रणयोः समानकतृकत्वावगमात्‌ चिवृ्करणं हिरण्यगर्भकतुकं संमवति, हिरण्यगर्भस्य चिवृर्छुततेजोबन्नोत्पादेतबह्याण्डसषटत्वावेद्‌- नेन तस्य॒ चिवृत्छरणक्ततुत्वासंमवात्‌ अतो जीवसमिशरीरकः सन्परमात्मा नामरूपे व्याकरोदिति सिद्धम्‌ अनेन जीषेनाऽऽ्मना< नुप्रविश्येत्यस्योपप तिस्तु तद्वाक्यविवरणद्शायामेवोक्ता तते वानुसंधेया ननु यदे सेहित« पं तेजक्षस्तदरूपम्‌ ` [ छा०६।४।१] अञ्नमरितं बेधा विधीयते ' [ छा०६।५। ] इत्युत्तरत्र चतु खद्ागन्याहिष विवत्छरणप्रकारप्रदश्छनाञिवत्करणमपि चतमखकतं- कमेवेत्यत्राऽऽह- मांसादि भौमं यथाशब्दमितरयोश्च ` [ ब० सु०२। ४।२१ ] यदुक्तषण्डसष्टशुतरकटं दतुभंखघ्ष्टदेवादिषिषयोऽयं ' तासां भिवृतं चिदतमेकेकामकरोत्‌ ` [ छा० ६।३।४ | इति तिवृत्करणोपवेश इति तन्नोपपद्यते अद्चपशितं भेधा दिधीयत इत्यन मासिमनसोः पुरी- पाद्खुव्देनाघीवस्त्देम व्यपदि्टयोराप्यत्वतैजसत्वप्रसङ्काथदयद्पेक्षया खष्ष्मं तत्तस्य कारणम्‌ अतत एव हि पाथिवाप्यतेजसानादुचरोचरसु- क्ष्मतयोत्तरो्रक्ारणस्वप्‌ ततश्च पुरीषस्य स्थकिष्ठत्वात्पाथवत्वम्‌ ततः सृष्ष्मस्य दांसस्याऽऽप्यव्द्र ततोऽणिष्ठस्य मनसस्तैजसत्वमभ्यु- पगन्तव्यम्‌ ¦ तथा--' आपः पीताः ` [ छा०६।५। २] इत्यत्लापि स्थदिष्ठस्य मूत्रस्य पाथिदत्वं अध्वभस्य लोहितस्याऽऽप्यतं ततोऽप्य- णीयसः प्राणस्य तेजसत्वमभ्युषमन्तव्यम्‌ तथा--तेजोऽश्ित मित्यत्ापि स्थूटस्यास्थ्नः पाथिवत्वं मध्यमाया मजाया आप्यत्वमाणिष्ठाया वाचस्ते जशस्त्वमभ्युपगन्तव्यम्‌ ! चैवमिष्यते प्रथमपयाये पुरीषवर्न्मास्षम- नसी अपि पाथिवे एव प्रतिपाद्येते, अन्नमशितं बेधा विधीयत इति ६९

४९० रङ्गरामानुज विरचितप्रकारिकोपेता- [ख°प्र०६स०५७]

प्रक्रमात्‌ 1 तथा द्वितीये पयाये मूज्रलोहितप्राणानामग्विकारत्वं प्रति पाद्यते ! तृतीयपर्याये ऽस्थिमज्जावाचां तेजो विकारत्वमेव प्रतिपाद्यते अतस्तासां जिवतं चिवुतमेकेकामकरो दित्युक्त विवृत्करणप्रकारोऽन्नम- शितमित्यादिना प्रदृ्यते तथा सति हि मनप्राणवाचां तिसृणा- मप्यणीयस्त्वेनान्नमयं हि सोम्य मन आपोमयः प्राणस्तेजांमयी वागिति विरुध्येत अतः प्रागेव चिवृक्क्रतानां प्रथिग्यादीनां पुरुषं प्रात्तानाम- न्रमशितमित्यादिनेकेकस्य अधा परिणाम उच्यते अण्डसृष्टेः पागेव तेजोबन्नानां चिवृत्करणेन मवितव्यमधिवृत्कृतानां तेषां कायारम्मा सामथ्यत्‌ अन्योन्यसंयक्तानामेव हि कार्यारम्मसामर्थ्यं तवेव चिवृत्करणम्‌ तथा स्मयते--

नानावीर्याः परथग्मूतास्ततस्ते संहतिं षिना नादाक्नुवन्प्रजाः सष्ुमसमागम्य कृत्स्रङः समेत्यानोन्यसंयोगं परस्परसमाश्रयाः

महदाया विरोषान्ता ह्यण्डमुत्पावृयन्ति ते इति

अत एव “अनेन जीवेनाऽऽत्मनाऽ्नुपविशय नामरूपे व्याकरोत्‌ तासां िवृतं चिवृतमेकेकामकरोत्‌ः [ छा० &।३।४ | इति पाठक्र- मोऽप्य्थक्रमेण बाध्यते अण्डान्तवतिसृष्ट्यादिषु च्रिवुत्करणप्रवशेनं तु श्वेतकेतोः शश्रषोरण्डान्तवंरतित्वेन तस्य वदिष्ठवरतुषु जिवत्करणपर- दुरोनायोगाज्ञिवत्करतानां काष्वग्न्यादिषु चिवृत्करणप्रदशेनं करतमि- त्यविरोधः नन्वण्डान्तर्गतानां सवेषां चिवत्कृततेजोवन्नरूपत्वे व्यव- स्थिततेजोवन्नन्यवहारः कथं स्यादित्य्ाऽऽह--"व॑शेष्यात्च तद्रादस्त- द्रादः' [ ब० सु० २।४1।२२] परथिव्यंश्ञानां मूयस्त्वे पृथिवीति व्यवहारो जलांशानां भूयस्ते जटव्यवहार इति व्यवहारव्यवस्थोपपदययत इत्यर्थः तद्वादस्तद्राद इतिसूत्रे द्विरुक्तिरध्यायस्रमा्ियोतनार्थति स्थितम्‌ तथा द्वितीयाभ्याय आरम्मणाधिकरणे--उपदेयमुपादानाद- न्यदेव घटेनोदकमाद्धियते गरषिण्डेन घटादिकं निरमीयत इति कार्य- भेदात्‌ तथा घटस्य दण्डचक्ादिकं कारणं ग्रुच्पिण्डस्य तु जटस्यो- जनमदेनादी ति कारणमेदात्‌ तथा घटः पृथुबुध्रोदराकारो मरखिण्डस्त्व- तदाकार इत्याकारभेदात्‌ तथा पर्घकालं कारणमपरकालं कार्यमिति कालभेदात्‌ बहवस्तन्तव एकः पट इति संख्यामेदात्‌ सत्यामेव मदि धटो नष्ट इति प्रतीतेः कायकारणयोबुद्धिशब्दादिमेदस्य दरनाचो-

[छाश््र०६स०ऽ] छान्दोग्योपनिषत्‌ ४९१

पादृानादन्यदेवोपादेयमितरथा कारकव्यापारवेयर््यप्रसङ्गाष्देते काणा- दादिमितावलम्बनेन परवेपक्षे प्राप्त उच्यते-* तद्नन्यत्वमारम्भणरब्दा- दिभ्यः" [ ब० सू० २। १। १४] तस्मात्परमक्रारणाद्कह्यणो जगतोऽ- नन्यत्वं वाचारम्भणशब्दादिभिरवगम्यते शवाचाऽऽरम्भणं विकारो नामधेयम्‌ ` [ छा०।६।४।१ ] इत्यस्यार्थः प्रवमेव वणितः आदिशब्देन “सदेव सोम्येदमय आसीत्‌ [ छा० ६।२।\१] येना- शरुत श्रुतं भवतिः [ छा०६ १। ] (एकमेवाद्वितीयम्‌ [ छा० ६। २। ?] इत्यादिकं गृह्यते यदि वेरोषिकादिरीत्योपादेयमुपाद्‌ानाद्‌- न्यत्स्यात्तदा कारणगुणप्रक्रमेण कार्यगुणोत्पत्तेरुपादानसुवर्णगुरुतवेन तदु- पादेयकुण्डले गुरूत्वोत्पस्यभ्युपगमावश्यं मावेन शगुरुत्वाद्वेगुण्यप्रसङ्खात्‌ षुद्धिशब्दादिमेदानामुभयसंपरतिपन्नावस्थयेव व्यवस्थोपपत्ताववस्थाभ्र- यद्रभ्यान्तरोत्पत्तिकल्पनाया अप्रामाणिकत्वात्‌ ननु विरलतन्त्वारन्ध पट एकस्मिन्नेव काले कथमेकत्वानेकत्वयोर्यगपदुपलमभ्मः, एकस्मिन्ध- मिणि विरुद्धधमह्यासंभवादिति चेन्न एकस्मिन्नेव वक्षे मूलायव- च्छेदकमेदेन संयोगतदभावसच्ववत्छुविन्दकारितसयोगविरोषावच्छेदेन तन्त॒षु पटष्वमेकलवं तन्तुत्वावच्छेदेन स्वनेकत्वमिव्युपपत्तेः ननु कुकिन्दकारितसेयोगास्तन्तत्वक्षसीणां एवेति कथं विरुद्धधर्मावच्छे हैन त्याप्यत्वावच्छेदकत्वभिति चेन्न आद्वैन्धनप्रभववद्ित्वत्वावच्छेदेन धूमव्याप्यतावष्छेदकत्ववति हि स्वेऽविशे षि तव ह्ित्वत्वावच्छेदेन व्याप्य. तावच्छेवकस्वाभावस्य वच्यभ्य॒पगमात्‌ एवं कायंकारणानन्यत्ववादेऽ प्येकस्मिन्नेव द्रव्ये तन्ततवावस्थाप्रापकांशसंयोगविरोषावच्छेदेन तन्तुत्वं तन्तुत्वावच्छेदेनानेकसत्वं पटत्वप्रापकतन्तुसंयो गविशेषावच्छेदृन पटत्वं पटत्वावच्छेदेनैकत्वं चति परटत्वतन्तस्वयोरेकत्वानेकत्वयाश्च समावेशो- पपत्तेन कथिद्ोषः। ननु संस्थानस्यासत उत्पत्तावसत्कार्यवाद प्रसङ्ग इति चेत्‌ असत्कार्यवादिमतेऽप्य॒त्पत्तेरुत्पत्तिमत्वेऽनवस्था स्यात्‌ उत्पात्ते- राहित्ये घत्कायंवादप्रसङ्कः अस्माक त्ववस्थायाः पृथक्प्रतिपत्तिकाय-

गानहव्वास्पथगुत्प्या दिकं नापेक्षितम्‌ ! अस्मन्मते घटस्योत्पात्तिनाम घटत्वावस्थासंवन्ध एव त्वसतः सत्वरूपम्‌ अत उपादृयमुपादाना- दनन्यदेव (भावे चोपलब्धेः [बण स्ु० २।१।१५]। दिरण्यङुण्डला- दिकायमाबेऽपि तदेवेदं हिरण्यामेति प्रत्याभेज्ञारूपीपलन्धः सत्वादभद्‌ एवेत्यर्थः 'सच्वाचावरस्य' [ब० सू २१।१६] अवरस्य कायस्य

४९२ रङ्खरामानुजविरचितप्रकारिकोपेता- [अ शप्र०६सख०५]

कारणे तादास्येन संबन्धेन सच्वाचो पाद्ानाद्नन्यदुपादेयम्‌ सदेव सोमभ्येदमय आसीत्‌ ` [० ६।२।१] इति कायं नष्टेऽपे कारणे काच- तादात्म्यग्रतीतेरित्थर्थः "भावे चोपलब्धेः [ब० सू० २।१।१५] इति से कार्यदशायां कार्ये क्ारणतादात्थ्यप्रतीतिः भरमाणतयांपन्कस्ता उत्तरघतरे तु कायनाञ्ञानन्तरभपि कारणे कायाभिदृप्रतातः परमाणतय(- पन्यस्तेति विवेकः असद्यपदेशान्चेति चेन्न धसान्तरेण वाक्यशेषात्‌

यच्ः राष्दान्तराद् [ब० स्‌० 2२।?।१५} १८ * असद्वा इद्मम आसीत्‌" [तं० २५] 1 इदं वा अये नेव किंचनाऽऽसात्‌ ` इतिं जगतः सृष्टः वागखस्वव्यपदेशात्यष्टः प्रागापे खचोपादाचनापार्दैवस्वक्य नाष- पद्यत इति चेन्न नामरूपविमागलक्षणध्मान्तरामावमादायासच्न्यप- देक्ञोपपत्तेः जगतः सं नामरूपमादत्वम्‌ असच नामरूपविरो- धिनी सृषक्ष्मावस्था तु सर्वात्मनाऽसतस्वम्‌ कुत इदमवगस्यत इति चेत्‌-“वाक्यशेषात्‌' इदु वा अथे चैव किंचनाऽऽसीतः इत्य 'तदस- देव सन्मनोऽक्कुरुतः इति वाक्यरोषे मनःकर्तुप्रतिपादनात्‌ धुक्तेश्चः घटस्य स्व हि नाम घटत्वावस्थाख्वन्धः \ असच्च नाम तद्धिरोधिकषा- ठत्वचूणलत्वाद्यवस्थासेवन्ध एव हि तब्यतिरिक्तो घटामावों नाम कोश्विदुपलभ्यते शब्दान्तराच्च (कुतस्तु खल सोम्येकः स्यादिति होवाच ` [ छा० ६।२१] इति तुच्छस्वं पतिक्षिष्य सदेव सोभ्येद्मय आसीत्‌" [छा०६।२।१] इति स्थापितत्वात्‌। तद्धेदं तर््व्याक्रतमासीत्त- च्रामरूपाभ्यामेव व्याक्रियत" [ बु०१।४७ ] इतिञस्य्टमभिधानाचच पटवच ` [ब० स्ु० २।१।१५.] यथा तन्तव एव व्यतिषङ्कविशेषभाजः पट इति नातरूपकायादिकं भजन्ते तद्वद्र्यापि शवथा प्राणादिः [० सरु० २।१।२०.] यथा वायुरेक एव शरीरे ्रसतिविशेषं भजमानः पाणापानादिनाषरूपकायान्तराणि भजते तद्रदैकषेव बद्ध पि वचि्ाभमि- रज सरूपं जगद्भवतीति परमकारणातरस्माद्रहमणोऽनन्यत्वं जगतोऽभ्यु- पगन्तन्यभितिः स्थितद्र्‌ तथा प्रथमाध्याये प्रछत्यधिकरणे-लोक्े घटकतुः कुखाटस्यो पाद्ानलादुर्ञनाजगत्कतुंः परमात्मनो जगदुपादा- नखं संभवति कि निष्कलतयाऽपरिणामिनः परमात्मनः परिणा- मेत्वलक्चषणापादानत्वासंमबाच बहमणो नोपादानत्वम्‌ अपि 'अस्मा- न्माय। सजते विश्वमेतत्तस्मिश्चान्यो मायया संनिरुद्धः [ श्वे° ४।९ ] ` मापा तु प्रकृति विद्यान्मायिनं तु महेश्वरम्‌ ![ श्वे०४.।१०.] इति

[खा ०प्र०६ख०७] छान्दोग्योपनिषत्‌ ४९द्‌

के

श्च तिवज्ञात्परिणामसमथप्रक्नतिरबोपादानमीभ्वरस्य तु तदधिातुत्वमा- अमवेति प्राप्त उच्यते-प्रक्रतिश्च परतिज्ञाहष्टान्तानुपरोधात्‌' [ब०सू० १।४। २३ |] प्रकरतिश्चोपादानं वबह्येव इतरथैक विस्चानेन सबेविज्लानपरति- जाया मष्पिण्डादिदह्टान्तस्य चोपरोधप्रसङ्कात्‌।न ह्यपादानमूतय्ष्पिण्ड- ज्ञान इव निमित्तमृतदण्डादिज्ञाने तच्कार्थं वटद्चरावाङर्कं खातं मवति। अत एकविज्ञानेन सर्व विज्ञानपरतिज्ञया भ्पिष्डादिदरुश्टान्तस्वारस्येन घरह्यजगतोरुपादानोपादेयमाव एवावसीयते चास्य मामस्य प्रधान भूते चेरे हषे सवं यासस्था हृष्टा इति व्यपदेशवद््यणः सर्वपधानतया तस्मिन्हष्टे सदं विदितप्रायभिस्युक्तिरपपद्यत इति वाच्यम्‌ यदि द्यघ स्व विज्ञानं प्राघान्याभिप्रायं मीणं स्यात्तदा प्रधानक्चानेन सवेमन्यदपर- धानमविदितमपि लतो बिदितप्रायं भवतीत्यस्यार्थस्य टोकसिद्धवे- नेकविज्ञानेन सवंविज्ञानानुषपत्तिं पर्यतः श्वेतकेतोः ˆ कथं जु मगवः आदेशः ` [छा० &।१।३ | इति प्रश्नो स्यात्‌ अभिप्रायान- भिज्तेन कृतेऽपि प्रश्नं प्राघान्याद्रा साद्रर्याद्रा सर्व ज्ञातं स्यादित्येव भरतिवक्तव्यं स्यान्नतु ˆ यथा सोमभ्येकेन प्ुष्पिण्डेन ` [ छा०&।१। % ] इति अतो बह्मोपादानमेव अभिध्योपदेशशाच ` [ ब० घु १।४। २४ ]। " तदैक्षत बह स्यां प्रजायेय ' [ छा०६।२।३] इति बह्मण एव संकत्पपूर्विका सृष्िरुषादिश्यते हि इुलाटादेरी- दशसकल्पपू्विका सशि; संमववतिं “साक्षाचचोमयाभ्नानात्‌ ` [बण०्घू० ४।२५| च्ह्म वनं बह्य वृक्ष आसीत्‌ यतो यावाप्रथिवीं निष्ट- तष्षुः। मनीषिणो मनसा दिववीमि वः बह्याध्यविष्धवनानि धारयन्‌ \' इति हि भूयते यत उपाद्नाद्‌यावापुथवीकषब्दोपट्सितं करस्स्नं जं गद्भह्य नि तक्षुः 1 नष्टवङ्कुानामतकारेत्यथः वचनव्यत्ययरृछान्दसः

ताहरवक्चस्थानीयद्यावाद्ुथिव्याद्जिगहपादानमपि बद्धैव तस्यो- पादानभतस्य वश्चस्यालत्धारभतं दनमपि वह्येव भवनानि धारयन्नी- श्वरो बह्मशब्दवाच्यं स्वात्मानमेवाध्यतिष्ठदित्यथः) अदश्चापिष्ठेयज्जुपक- रणादिकमपि ब्रह्मैवेत्यर्थः आस्सङरतेः ` [ ज० सू० १।४।२६ ]। ˆ तदात्मानं स्वयमङ्कुरूत ` [ २।७।१ | दृत्यार् एव बहूुरवकर- णात्तस्येव निमित्तव्वम॒पाद्‌ानस्वं हि छठा शव्सान स्वयमकुर- तेति व्यपदेश्षोऽस्ति 1 सयु "निष्कटं सिषच्छियम्‌ \' [च्ध०६।१९.| इधते निर वयवस्यापरिणामिनः कथं एटरणाित्यलक्षणङ्खपदानलं स्वात्तचाऽऽह-

४९४ रङ्गरामानुजपिरचितप्रकारिकोपेता- [श०प्र०६ख०७]

(परिणामात्‌' [ब ०सू०१।४।२६] मिधिकारत्वाद्यविरोधिपरिणामविरोष- संमवादित्यर्थः 1 अयं मावः--' निष्कलं मिच्छछियं शान्तम्‌ ` [श्वे ०।६ १९ | इत्यादिभिः परमात्मनो नििकारत्वं प्रतीयते, पर्वोक्तघूजोदाहत- श्रुतिभिः प्रपञ्चोपादानव्वं प्रतीयते उभयमपि यथोपपद्यते तथोप- पादनीयम्‌ परमात्मनश्च निर्विकारत्वं श्रुयते- विकारजननीमन्ञामष्ट- रूपामजां ध्रुवाम्‌ ` ˆ अजामेकां लोहितश्यद्ुकष्णाम्‌ ' [ श्वे० ४1 | ` अस्मान्मायी सुजते विश्वमेतत्तस्मिश्चान्यो मायया संनिरुद्धः : [श्वे ०४।९] मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्‌ ` [भवे ०४।१०]] इत्यादिवाक्येषु प्रपञ्चोपादानतया परिणामिनि प्रक्रतिः प्रतीयते तच परि णममानप्रकरातिरूपोपाद्‌ानावरुद्ध प्रपश्चे साक्षाक्तारणत्वासंमवात्तदद्वारा बह्य कारणमित्यवसीयते यथा ध्यद्ा्चेयोऽष्टाकपालः' इति पुरोडाशा वरुद्धे यागे बीहौणां कारणत्वं साक्षात्कारणत्वासंमवाप्पुरोडाशद्रारा पयंवस्यति तद्त्‌ ननु मवतन्यद्रारा कारणत्वनिर्बाहो व्यापारन्यवधा- नेऽपि कारणत्वाक्षतेः। उपादानत्वं तु नान्यद्रारा संमवति। माव्यवस्था- वतः पूरवांवस्थायोगित्वं ह्युपादानत्वम्‌ ! अवस्थाश्रयत्वगुन्ये परमात्मनि कथजुपादानत्वामिति चेच्च परमात्मभितायास्तच्छक्तिमूतायाः प्रकरतेरव- स्थाभ्रयत्वेन परमात्मनोऽप्यवस्थाश्रयत्वोपपत्तेः ततश्च बह्मणि साक्षा- दिकारामावमादायापरिणामितवनिषिकारव्वश्चतयश्चो पपन्नाः शक्तिज्ञ रीरादिशब्दितायाः प्रकृतेत्रह्मणश्चामेदोपचारेण वा, प्रकरुतिगताव- स्थायाः परम्परया व्ह्माभितत्येन बा बह्मणः परिणामोपादानत्व- वादा बह्मोपादानत्वावलम्बनाश्च "न विलक्षणत्वादस्य तथात्वं राब्दात्‌ ` [व० सू० २।१।४] (करत््रपरसक्तिभिरवयवत्वशब्दकोपो वाः [ब० सू० २।१।२६] इत्याद्याक्षिपपरिहाराश्चोपपन्नाः योनिश्च हि गीयते' [ब० सू० १।४।२७] “यन्दूतयोनिं परिपश्यन्ति धीराः [मु १।१।६ | इति योनिरुपादानमिति हि बह्म गीयते योनिकशब्दस्योपा- दानवचनत्वभम्‌ यर्थोणेनाभिः सृजते गृह्णते चः [मु° १।१।७] इति वाक्यजेषादृवगम्यते अतश्च बहयेव निमित्तमुपादानं चेति स्थितम्‌ भक्रतमनुसतरामः

इति च्छान्दोग्योपनिषत्मकाशिक्षासां षष्ठप्रपाठकस्य सप्तमः खण्डः

यमने सोणा

०प्र०६ख०<] छान्दोग्योपरिषत्‌ ४९५५

एकविज्ञानेन सवे विज्ञानसिद्धचर्थं बह्यव्यातिरिक्तस्य तदुपादेयत्वं वक्तु प्वुत्तस्तेजोवन्नात्मकसकलाचेतनवगंस्य तदुपादेयत्वमुक्त्वा चेतनवग- स्यापि तदुपाक्यतां प्रतिपादयितुं प्रस्तोति-

उदहाठको हाऽऽरुणिः श्वेतकेतुं पुचमु- वाच स्वरान्तं मे सोम्य विजानीहीति

स्वप्नान्तं सधुिं भ्रतिपादयतो मम वाक्याद्धिजानीहीति पिता पुत्रमाह स्मेत्यर्थः एषं शिष्यावधानार्थं प्रतिज्ञायाऽऽह- यत्रैतत्पुरुषः स्वपिति नाम यच्र यदा पुरुषः स्व पितीत्येतन्नाम मवति पुरुषः स्वपितीतिशब्वो यदा प्रयुज्यत इत्यथः पुरुषस्वापो यदेति वावत्‌ नामशष्वः प्रसि- द्धचर्थो षा 1 सता साम्य तदा संपन्ना भवति

तदा तस्पिन्स्वापकार सदेव सोम्येति प्रकरूतेन सता संगतो भवति तस्या एव सत्ंपत्तेः सति लयरूपत्वं स्वपिति नाम निर्वचनानुगुण विवृणोति- स्वमपीतो भवति

अत्र स्वशब्दस्तावन्न जीवमान्नपरः। शता सोभ्य तदा संपन्नो मवति स्वमपीतो मवति इति स्थानप्रमाणेन सच्छब्दस्वशब्दयोरेक- विषयत्वावरयं मावात्‌ सच्छब्दस्य चास्मिन्प्रकरणे परमात्मविषयतवा- स्स्वराब्दोऽपि तत्रं एव ननु जीवभिन्नत्वात्परमात्मनस्तस्य कथं जीवं पति स्वत्वमिति वेदुच्यते-देवमनुष्यादिनामरूपाभिमानरागलोमायगु- णबहिदुःखज्ञानप्रसरवज्ागरितावस्थजीवविशिष्टः परमात्मा देवमनु- ष्यादिनामरूपरागद्वेषलो ममोहायोपाधिकबाद्याभ्यन्तराकाराभिमानका- लुष्यरहितजीवहारीरकः सन्नात्मन्यन्तमूत इत्यथं इति (स्वाप्ययात्‌ [ब० सू ०१।१।९] इति सूते व्यासयेव्यांख्यातव्वान्नाुपपात्तिः अचर खपि- पवेस्यतेठंयार्थस्य सकर्मकत्वात्स्वमपीत इति द्वितीया

तस्मादेनः स्वपितीत्याचक्षते स्व ह्यपीतो भवति

हि यस्मात्स्वस्मिहीनो मवति तस्मात्स्वपितीति लौकिका आचक्षत

४९६ रङ्करामानुजविरावचितप्रकाशिकोपेता- [ज०प्र०६सख० ८]

इत्यर्थः अचर यद्यपि स्पपिधातोर्मिष्पन्चः स्वपितिशष्दो तु स्वरशब्दो- पपदादपीतेस्तथाऽ्प्यल्षनाया दिनिवंचनवदृथंवादृखूपत्वमुपपद्यत इति दष्ट- व्यम्‌ अचर जीवस्य परमात्मनि ठयप्र तिपादनात्तेजोवन्नादिवज्ी- वस्यापि तहुपाहेयत्वात्तज्ज्ञानेन ज्धातस्वभुपपादितं मवति ननु यचै- तच्परुषः स्वपिति नाम ` इति पुरुषक्षब्दनिर्दि्टस्यव स्वशशब्वून परामष्ट- व्यतया परुषशबष्डस्य जीवमाच्रविभ्ान्तव्वन स्व्ाब्दुस्यापि तत्पयन्त- व्वमेदोचितमर नच एरूषपदहस्यापं उद्यपयन्तत्वकल्पन युक्तम्‌ तव्पुरुपः स्वपिति नाम ` ˆ तस्मादेनर स्वपितीत्याचक्षते ` इत्युप- करमोपसहारयोटोशिक्षप्रसिद्ष्यतुवादाही किकानां बह्याणे तसचद्धर भावात्‌ सुति संषद्य विहः ' [ छा० ६।९।२] ' सत आगम्य विदुः ` [ छा० &। १०।२ ] इद्युत्तरखण्डयाः प्रतिपाद्यमानस्या- ज्ञानस्य बह्यान्वयासंभवाच पुरुषः स्वपिति नाम ` इति वाक्यस्थपुर- षराब्दस्य बह्यपर्वन्तत्वाभाषेन स्वकषब्दस्यापि बह्मपवन्तत्वं संभवति किंच सता सोम्य तदा संपन्नां वति ' इति वाक्ये सच्छब्दितें बह्मणि स्थूलावस्थजीवविशिष्टपरमात्मठयपतिपादने तज्ञस्याथंत्वेना- भ्युपेते पराज्ञेनाऽऽत्मना संपरिष्वक्तः ' [ बु० ४1 ३। २१] इति वाक्येऽपि परिष्वक्तत्वमपि जीदश्रीरकस्य वह्मण एव स्यात्‌ चेष्टापत्तिः सुपुप्टयुत्कान्त्योर्भदेन ` [ ब० सु १।३।४२] इति सूते परिष्वखकषेन प्राज्ञेन परिष्वज्यमानस्याज्ञस्य जीवस्य मेद्प्रतिपा- दनं विश्भ्यत इति चेद केवित--शाखानभिल्ललोकिकप्रसि द्धदैहः च्लि अपदेऽप्दप्ादादुयिङ्गपरदिषद्धिरेव स्वपितीत्याचक्षत इत्यनुरु- ध्यते अभिङ्घप्रसिद्धिश्च परमात्मषिषयाऽपि संभवति शसंपयन विदुः ` दृत्यञिमखण्डे प्ररिपाद्यमानमज्ञानमपि जीवद्वारा बरह्मणि संगच्छते " पराङ्धेनाऽस्ख्यना संपरिष्यक्तः ` इति पतिपाद्यमानस्य परि प्वङ्कस्य॒सत्टपतेध्वैकधमपि साभ्युपमन्तव्यय्‌ (सता सोभ्य तदा संपन्नो भवति ` प्राज्ञेनाऽऽव्मना संपारष्वक्तः ` इत्यनयोरकाथ्याक्- श्योमयोरपि दुवुिशिषयत्वादुपपद्यतें, तु सवत्पिनेकाथतवं येन : सुषुष्त्युव्छान्त्योर्भेदेन ` इति सुं विरुध्येत अतः पुरुषः स्वपिति नाम ` इत्यन्नापि पुरुषशब्दो बह्यपर्यन्त एव अतः स्वराब्दस्य बह्मप- य॑न्तत्वे नानुपपत्तिरिति व्यासायोँक्तिं ससथयन्ते सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सदतिष्ाः' [छा ०६८४ रेतद्‌ात्म्यमिद्‌* सवे

[छ श्प्र०६्खच्८ा दलेच्यौ प्ल ९९१७

तत्सत्य + आत्मा तत्वमसि श्वेतकेतोः [ छा० & ।८।७ ] इति चाक्यविवरण प्रवृत्तेन मगवता माष्यक्रता महासिद्धान्ते तच्वमसीत्यजो- हेशयोपददेयविमागः कथमिति चेन्ना किचिढुदहिश्य किमपि विधीयते (देतदात्म्यमिद्‌> सर्व॑म्‌" इत्यनेनैव प्राप्तत्वात्‌ अप्राप्ते हि शाखमर्थवत्‌ इदं स्वमिति सजीवं जगन्िर्दिरय, देतदाम्यमिति तस्यैष आस्मेति तत्रैव प्रतिपादितम्‌ तत्र हेतुरुक्तः (सन्मूलाः सोम्येमाः सवाः प्रजाः सदा- यतनाः सत्तिष्ठाः' इति “सर्वं खल्विदं बह्म तज्जलानिति शान्त उपा- सीतः [ छा० ३। १४। १। ] इतिवदिति माषितम्‌ अत्र व्यासाय (सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सस्विष्ठाः" इति वाक्ये सर्व- ` शब्देन परजानां विशेषितत्वासजाशब्दस्य चाचित्ससुष्टचेतनविशोषपर- त्वात्‌ “इदं सर्वमसृजत' [ ब॒ ° १।२४५। ] इति वाक्यान्तरे विज्ञा- नाविज्ञानशब्दबाच्यचिदविदातमकस्य जगतः सर्वशब्देन विर्देशाच प्रजा- शब्देन सजीवं जगन्निदि्रयते सन्मूलाः सत्पमतिष्ठा इत्यपि पदद्वयं सच्छ- ब्दवाच्यबह्याधीनोत्पत्तिढयत्वपरम्‌ प्रतिष्ठा निष्ठा पयवसानं टय इति यावत्‌ सदायतना दति सुदाधारकत्वञुख्यते अनेन जगतः! रारीरत्वं फलितम्‌ तत्कथमिति चेदित्थम्‌ उत्पत्तिलयहेतुत्ववाचिपदद्रयमध्य- गतेन स्थितिंहेतुत्ववाचिना सदायतना इति पदेन स्थितिहेतुधारकत्वं सिध्यति एतस्य वा अक्षरस्य प्रशासने भागि दयावाप्रधिव्यो विधृते विष्ठतः' [ ३।८।९ | इति तिष्ठतिघातूक्तस्थितैः प्रशासनेन धार- णाधीनत्वावगमात्तस्य प्रज्ञासनस्य "अन्तः प्रविष्टः शास्ता जनानाम्‌ इत्थन्तःप्रवेडापूवंकत्वावगमात्सर्बशाखाप्रत्ययन्यायेनान्तःपरवेशश्षासनधा- रणानामन्यतमोाक्तावपीतरयोः फङितत्वात, सदायतना इत्यनेन धारक- त्वाोक्तावप्यन्तःप्रविडय शासनेन धारकत्वलक्षणात्मत्वस्य फटितत्वाञन- गतः हारीरत्वं फलितम्‌ 'सम्मूटाः सोम्येमाः सर्वाः प्रजाः सत्तिष्ठाः इति द्वाभ्यां सदुपादानकत्वम्‌ सदायतना इत्यनेन सदुन्तर्यामिकत्वमुपा- दानोपादेयमावस्याभिन्ननिष्ठत्वाव्‌ प्रजाशब्देनावित्संसुष्टजीवमार्वेषसं- मर्शे तस्य सदुपादानकत्वासंमवात्मजाशब्देनापि प्रजाश्च सरकं बह्यैवो- च्यते सकायतना हस्यत्र सढन्तर्यामिकत्दस्य शरीर मूत चिद्चिन्मायनि- छत्वेन चिद्चिच्छरीरकबह्य निष्ठत्वामावात्सदायतना इतिवाक्ष्यामुपक्त- प्रजाशब्देन रारीरमूतचेतनाचेतनमाजमेवामिधीयते तथा--' सन्मूलाः

खल्रतिष्ठाः ` इत्युपादानत्वप्रतिपादकबाक्ये विशिष्टस्येवोपादानत्वात्स- ६३ | |

४९८ रङ्गरामानुजविरवितपरकारिकोपेता- [स शप्र०६ख०<।

च्छन्देन सक्ष्मचिदचिद्धिशिष्टमेवोच्यते सदायतना इत्यन्तर्यामित्वप्र- तिपादकवाक्ये बविशिष्टस्यान्तर्यामित्वासंमवात्सच्छब्देन विशोष्यमाच्रमे- वाभिधीयते तनज्नत्वात्त्टत्वात्तदनत्वात्सर्वं खल्विदं बह्येत्य्ापि तजत्वाच्ह्वत्वा दिप्युपादवानव्वप्रतिपादकाशे विरिष्टयोरेवोपादानोपादे- यत्वात्सर्वशब्दोऽपि वि शिष्टपरः तच्छब्दोऽपि विशिष्टपरः स्वमिद्‌ तदनत्वाद्द्येति तदन्तर्याभित्वप्रतिपादकांरो तु बिशिशट्योः शरीरशरी- रिमावासमवात्सर्वमिदमितिशब्वेन शरीरमूतं जगदेव पराम्रुश्यते तदितिरब्डैन केवलविशेष्यमूतं बद्येवो स्यते ˆ पेतवात्भ्यमिद्‌* सर्वम्‌ [ छा० ६।८।५७] हत्य, एष आत्मा थस्य तदैतवास्यमित्य- थस्य वर्णनीयतया विशिष्टस्याऽऽत्यत्वामावादेतच्छष्वेन विशेष्य मात्रं परामृश्यत इति स्यासरयरुक्तमेतस्पर्वं गत्यमावावङ्गीकार्यम्‌ करत््रस्य जगतो बह्यकार्यत्वेन तवन्तर्याभिकतया तदात्मक वेनैक्या-

त्ततपरत्यनीकनानाव्वं निषिध्यत इति महासिद्धान्तमाष्यव्याखश्यानावसरे व्यासार्येः--यस्य बद्यकार्य्वं विशिष्टस्य, तस्य तदन्तर्यामिकत्वं यस्य बह्यान्तयामिकव्वं विशेषणस्य, तस्य बह्मोपादेयत्वं बह्मान्तर्या- मिकत्वस्य विशेषणमा्ननिष्त्वादिति परिविोद्य जगतो बह्मकार्यत्वा- दिति श्रूयमाणो जगच्छब्दो विशिष्टपरः, तदुन्तयां सिकस्वेमेत्यत्र विह षणमान्रवाची निष्कधको जगत इति शब्वोऽध्याहतंष्य इल्युक्त्वाऽस्मि- न्पक्षे बहुवैरूप्या ध्रयणङ्कशे पयांटोच्य बह्मकार्यत्वेन बह्यान्तर्यामिकसत्वे-

नेत्यु मयापि जगत इति निष्कर्षक एव राष्ठ: निष्करष्टस्य विरो- षणमाच्रस्य जगतस्तदन्तर्यामिकत्वोपपत्तावपि तहुपादवानकतवं संमव- तीति वाच्यम्‌ भाव्यवस्थाश्रयस्यैवोपादेयतया तच्छरीरमूतस्य जग- तोऽपि माव्यवस्थाश्रयवेन बह्मोपवियत्वं संमवतीति प्रतिपादितम्‌ अस्मिन्यक्षे वैरूप्य दिङ्कशाभ्रयणामावाद्यमपि पक्षो युक्त हत्यस्माभि- मुण्डकोपनिषत्पकारिकायां प्रतिपादितः अस्मिन्पक्षे ' सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः ससतिष्ठाः ` इति सदुपादानकसख- सदात्मकत्वप्रतिपादकवाक्ये प्रजाशञब्दः केवल चिद चिन्मात्रपरो तु बह्य- परः सच्छब्दोऽपि केवलव्ह्ममाचपरः ततश्च केवलस्य बरह्मणः केव ठचिदचित्मपञ्चस्य पूर्घोत्तिरावस्थाश्रयहेतुहेतुमद्ूपतयोपादानोपादेय- भावोऽप्यास्ति तद्प्रथक्सिद्धकारणत्वस्यैव तदुपादानव्वरूपत्वा विशेष्यस्य बरह्मणो. विशेषणापथक्सिद्धकारणव्वेनोपादानत्वस्यैव युक्तत्वात्‌ ठेत-

[अ ०प्र०६ख०<] छान्वोग्योपमिषत्‌ ५९९

दात्म्थमिदं सर्वभिपि वाक्येऽपीदं सर्वमिति केवलवचिद्वचिद्‌ात्मकः प्रपञ्चः परासरयते एतच्छब्देनापि केवलं विशेष्यमिति पूर्ववाक्यवेरू- प्यम्‌ नम्वेतदात्म्यमिहमित्यन्नाऽऽत्मरशब्देन किं स्वरूपमुच्यत उत नियन्तु- त्वम्‌ 1 नाऽऽयः। चिदबित्पपश्चस्य बह्यस्वरूपत्वामावात्‌ द्वितीयः रारीरात्भावे "सन्मूलाः सोम्येमाः सर्वः प्रजाः सदायतनाः सत्रविष्ठाः ` इति पूर्रवाक्योक्तसडुपादानकत्वसदृन्तयीमिकत्वयोर्हतुकरणं विरुध्येत चेष्टापत्तिः त्र हेतुर्क्तः “सन्म्रलाः सोम्येमाः स्वाः प्रजाः सदा- यतनाः ` इति माष्यषिरोधप्रसङ्खगत्‌ ' सर्वं स्वल्विदं बह्म तजला- निति ` [ छा० ३।१४।१ | इति श्चताषेव सदुपाद्ानकत्वसदन्त- यामिकत्वयोः सर्वस्य बह्यात्मकव्वे हेतुकरणा दिति चेन्न विरिष्टयोरेवो- पादानोपादेवमाब इति पक्षिऽप्यस्य दोषस्य समानत्वात्‌ कथं तद्यस्य दोषस्य निस्तार हति बचेटुच्यते--आत्मशब्दो वघ्याप्यवचनः ' अहरयेऽ- ताल्म्पेऽनिरुक्ते ` [ ते० २।७। १] इत्यत्राऽऽत्मशब्वस्य ष्याप्यार्थ- कत्वाभ्रयणात्‌ एेतङ्ास्म्यमुपादानमूतेनान्तयामिमूतेन वबह्मणा व्याप्यमित्यर्थः सुडा कुम्मादिकं यथेत्युपाद्ानस्यापि व्यापकत्वप्रसिद्धेः एतद्ातमेवैतष्टासम्यं स्वार्थ ष्यञ्‌ एष आत्मा यस्येति पक्चेऽपि स्वार्थ ष्यञ आधयणीयत्वात््‌ अस्मिश्च पक्षे ' देतशास्म्यभिद्‌ं सर्वम्‌ ` "स आमा हत्यनयोनं पौनरूक्त्यशद्कमा अत एव रामानुजं लक्ष्षणपूवे- जाति तिषष्ादरातिशयाहुपपद्यत इति परिहाराश्रयणङ्केङोऽपि नाऽऽध्- यणीयः ˆ तत्सत्यष्‌ ` [ छा०। ६।८। ७] एतदात्मकत्वमेव सत्यं प्रपश्चस्य प्रामाणिकमित्य्धः। पेतात्म्यमिद« सर्वं तत्सत्यम्‌ ` इति वाङ्यस्यैवं वाऽथः- सत्यं प्रसाणप्रतिपन्नं तदिवं सर्वं जगंदैतदाल्य- मनेन बह्मणा व्याप्तभित्यर्थः अवासत्यस्य राकशङ्खग एुस्तुच्छस्य व्याप्त- त्वामबेऽपि प्रमाणप्रतिपन्नस्य सर्व॑स्यापि बह्यव्याप्तत्वमस्वीति भावः! आत्मा सिथन्तेव्यर्थः विशेष्यस्य विशेषणांशं प्रस्युपादानत्वमस्ती- त्य स्मिन्पक्षे सदेव सोमभ्येदमय आसीत्‌ ` [छा० &।२॥। १] इत्य- दंशब्दुस्य कथमश्चतभेदान्तं श्वेतकेतुं प्रति बह्मपर्यन्तप्रती तिजनकत्व- मिति शङ्ाया अपि नावकाशः ननूक्तरीत्या भिन्नयोरुपादानोपादे- यभावसमर्थनेऽपि सदेव सोम्येदमय आसीत्‌ ` [ छा०६।२।१) “सर्वं खल्विदं बह्म ` [ छा० ३। १४1? ] इति परस्परभिन्नविशेष-

= [क

विशेष्यवाविनोर्जगद्वह्यवा विदाब्डयोः कथं सामानाधिकरण्यमिि

५५०० रङ्करामानुजविरचितप्रकाशिखोपेता- [ख०भ०६ख०८]

चेन्न अपुथक्सिद्धवाचत्वस्येव सामानाधिकरण्यप्रयोजकतया लोकवे- द्योद्रं्टत्वात्‌ चिद चित्पपश्चस्य तच्छक्तित्वेन तच्छरीरकत्वेन तयो- रमेदोपचारेणामेदनिर्देश्ानां सदेवेदमित्यादिरूपाणामुपपत्तेः श्क्तिश- क्तिमतोदृण्डघटादिवदृन्त्यन्तमेदामावात्‌ ।! विशेषणम्‌ तप्रपञ्चांश्े बह्मण उपाद्ानत्वामावे ˆ विलक्षणत्वात्‌ ` [ बण सू० २। १। ४] हत्यधिकरणस्य वा क्रत्स्नपसक्तिर्निरवयवत्वराब्दकोपो वा ` [ उं० स्‌० २।१। २६ | इत्यधिकरणस्य वा निरालम्बनप्रसङ्खाद्वद्यणो बह्म- परत्युपादानत्वे विटक्षणत्वश्ङ्ाया वा बह्यणो जगदुपेण परिणामामावे स्नप्रस क्तिनिरवयवत्वशब्दकोपाराङ्कयोवांऽप्रसक्तेः नन्वेवं ' तदनन्य- त्वमारभ्भणशब्दादिम्यः ` [ ब० सू०२।१ १४] इत्यधिकरणे प्रषथ्चस्यापादानमूतबह्यणाऽमेदासं मवाहुपादानोपग्देया मेदसमर्थनं विर- ध्येतेति चत्‌ तास्मिन्नधिकरण उपाद्ानोपादेययोः स्वखूपामेदः समर्थ्यते तयोरमेदे कारकव्याधारवे यथ्यंगप्रसङ्कात्‌ अपि त॒ तदप्रथक््सि दधधत्वम्‌ तच तत्सत्ताधीनसत्ताकत्वम्‌ एतादुक्षस्वाप्रथस्सिद्धत्वस्या- भेदव्यवहारप्रयोजकत्वं ' यद्धीना यस्य सत्ता तत्तदित्येव भण्यते ` इति प्रमाणसिद्धमतो तद्धिकरणबिरोधः 1 यद्वाऽस्मन्मते स्थलविद्विदात्म- कप्रपश्चस्येव तद्धिशिष्टस्यापि बह्मण उपादेयत्वादुपादानमूतसृक्ष्मचिदवि- च्छरीरकस्य ह्मण उपादेयमभूतस्थूल चिद्चिद्धिशिष्टवह्यामेदसमर्थनपरत- याऽऽरम्मणाधिकरणस्यो पपत्तेनं चाद्यावकाशः वस्तुतस्तु यथा को भवा- निति सौवीरराजप्ररनस्य पकरतिसंसुष्टात्मविपयववेऽपि वस्तुगत्या भवच्छ- व्डृमुख्यार्थत्वं परिङ्द्धास्वरूपस्यैवोदितमिति मत्वा तस्थैव मवच्छब्द्‌- मुख्याथत्वं प्रदृशंयन्नादिभरतः-भयद्‌ा समस्तभूतेषु पुमानेको व्यव स्थितः इति प्रत्यवोचत्‌ यथा वाऽथर्वशिरसि रुद्रं पति देवैः प्रयक्तस्य को भवानिति प्रश्नस्य पुरोवतिरुद्रमा्रपरत्वेऽपि भवच्छब्दस्य परभात्मपर्य- न्तव्वरिक्षणाय ' अहमेकः प्रथममासम्‌ ` इत्यादि परतिवचमप्रवत्िः एवमेव ˆ इदमय आसत्‌ ` इतीद्शब्दस्य विरोषणमाचपरत्वे प्राप्ते विशे ष्यपयन्तत्व शिक्षणाय स्थुल विद्चिच्छरीरं बह्म प्रति सृक्ष्मचिदचिच्छरी- रकं बह्मोपादानमित्येतद्थंपरतिपादृकस्योत्तरसंदरभ॑स्य प्रदृत्तौ दोषाभावा- रिति द्रष्टव्यम्‌ अय चार्थः ' तद्धेदं तद्चैन्याद्कतमासीत्तन्नामरूपाभ्यामेव व्याक्रियते ` [ चण १।४।८७ | इति श्रतिव्याख्यानावसरे बहदारण्य- कप्रकारशिकायां प्रतिपादेतस्तत्ानुसंधेयः अतश्चाऽऽरम्मणाधिकरणे

[ख ०प्र०६ख० <] छान्दोग्योपनिषत्‌ ५०१

तक््नन्यत्वमित्यनेन “^ अनन्या राघवेणाहं मास्करण प्रमा यथा ` इति- वद्पथकिसिद्धत्वलक्षणाभेदस्यैव समधितत्वात्तावतैवेकविज्ञानेन सर्बवि- ज्ञानप्रतिज्ञोपपत्तेश्याप्रथकिसिद्धकारणव्वस्पेवोपावानश्ब्दार्थत्वादिह धययैतत्पुरुषः स्वपिति नाम सता सोम्य तदा संपन्नो मवति स्वमपीतो भवति ` इत्यत्च पुरुषशब्दितिस्य कार्यावस्थजीवस्य कारणावस्थस्वश- ब्दितिजीवविशिष्टतया स्वशब्दवाच्येन परम्परया स्वादस्था्रयतयोपादा- नभूतेन सता संपत्तेरपि दछपपादतया ' प्राज्ञेनाऽऽत्मना संपरिष्वक्तः [ ब°४। ३1२१ ] इति श्रत्येका्थमपि स्वरसत एव सिभ्यतीत्यलम- तिचर्चेया 1 प्रकृतमनुसरामः

यथा शकुनिः सूत्रेण प्रबद्धो दिशं दिशं पति- त्वाऽन्यज्राऽऽयतनमटन्ध्वा बन्धनमेवोपश्रयत एवमेव खल्‌ सोम्य तन्मनो दिशं दिशं पति- ताऽन्यचाऽऽयतनमल्ब्ध्वा प्राणमेवोपश्रयते प्राणबन्धनश हि साम्य मनदहति

यथा पश्चिशशकुनिघातकस्य हस्तगतेन सूत्रेण बद्धः प्रतिदिशं पति- त्वाऽऽ्रयान्तरमलब्ध्वा बन्धनं हस्तमेवाऽऽ्रयत एवमेव हे सोम्य सुषु- पिकाले तत्‌ ' अन्नमय हि सोम्य मनः ` [छा० ६।५।४] इति प्राञ्िर्दिष्टं मनो दिकं दि्षं पतित्वा जायत्स्वप्रयोर्नानाविधविषयय्रहण- व्यापुतं भूत्वाऽपि तच तच्राऽऽयतनं विश्रममलब्ध्वा विश्रमाय मुख्यप्रा- णेन संश्टेषविजलेषमापद्यते यतः भाणे हि भनो निवध्यतेऽत एव हि प्राण उत्क्रान्ते मनआदीनामप्युव्क्रामः। अतश्च सुषुिद्शायां वागादी न्दियसहितं मनः " वाडनसि संपयते मनः प्राणे ' [छा० &।८।६| इति प्रयाणकालोक्तन्यायेन प्राणे सश्ेषविशेषमापन्नं सदुपरतव्यापार मवति सुषुतिदश्लायां प्राणमाच्मनुपरतव्यापारमास्ते यदा स्वपिति प्राणमेव वागप्येति प्राणं चश्षुः प्राणम धों प्राणं मनः [ छा० ४। ३।३ | इति श्तेः॥२॥

एवं जीवस्य परमात्मोपददेयत्वसिद्ध्यर्थं सुपुधिकाले परमालसमसंपत्ि ततज्खनद्रागादी न्दियाणां प्राणे संष्टेषविशेषं प्रतिपाद्याश्नायादिना- मनि्वंचनयुखेनापि परमालसनो जगन्भ्रल ताञुपपादयति-

५०२ रङ्करामासुजविरचितप्रकारिकोपेता- [छशश्प्र०९ख०् `

अशनायापिपासे मे सोम्य विजानीहीति स्पष्टोऽथेः | यत्रेतत्पृरुषोऽशिशिषति नामाऽऽप एवं तदशितं नयन्ते यत्न यदा पुरुषोऽशिशिषतीत्येतन्चाम पुरुषोऽशिशिषतीति शब्दं यदा लोकाः प्रयुश्चत इत्यर्थः! यदा परुषस्याशिशिषा.मवतीति यावत्‌ नाम

शाब्दः प्रसिद््रार्थो बा तदाऽऽपस्तदरितं नयन्ते जीर्णतां प्रापय्य रसरू- पेण शरीरं नयन्ते तेनारिते जीणे पनरशिशिषा जायत हत्यर्थः

तयथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तदप आचक्षतेऽशनायेति गां नयतीति गोनायः यथा गोनेतारे गोनाय इत्याचक्षते, यथा

वाऽश्वनेतारं पुरुषनेतारं चाश्वनायः पुरुषनाय इत्याचक्षते लौकिका एव- मरितनेच्चीरपोऽशयनायेत्याचक्षत इत्यथः

ततरैतच्छुङ्गमु्तित सोम्य विजानीहीति रवी भूतेऽद्धौ रसमावं नीतेऽन्न उत्पन्नमेतच्छरीरारव्यं शुङ्कसदुशं कायं विजानीहीत्वथः नन्वमूढमेषेद्‌ं मव्रवित्य्राऽऽह- नेदममलं भविष्यतीति कायमात्रस्य सकारणकत्वादिव्यर्थः ३॥ तह तस्याश्रातिरिक्तं ्रलान्तरं कल्प्यतामित्य्राऽऽह- तस्य्‌ कं मटर स्यादन्पच्राचात्‌ कायशररीरस्य भन्मूलकत्वान्मूलान्तरस्यानुपलम्मादुपलम्धमन्षमेव मटमित्य्ः एवमेव खलु सस्यानेन शुङ्गेनापो मृलम- निच्छाद्धिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य शङ्खेन सन्मुरमन्विच्छ यथा शरीरेण कार्यभूतेनोपचीयमानेन तत्कारणमन्नमनुमीयत एवमे- वान्नेन कायणापः कारणमनुमियुहीति सावत्‌ एवमुत्तरत्रापि सन्प- यन्तां कारणपरम्परामनुभिनुहीत्य्थः ततः {कमित्यज्नाऽऽह-

[अ ०प्र०६ख०<] छान्कोग्योपनिषत्‌ ५०३

सन्मूलाः सोम्येमाः सर्वाः रजाः सदायतनाः सप्रतिष्ठाः एतस्याथः पूर्वमुक्तं एव | अथ यत्रैतत्पुरुषः पिपासति नाम तेज एव तत्पीतं .नयते तयथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तत्तेन आचष्ट उदन्येति ` पर्ववदृर्थः .. तत्रैतदेव शुङ्कमुत्पतित* सोम्य विजानीहीति तत्र तेजसा शोष्यमाणास्वप्पूत्पन्नं देहाख्यं शु ङ्कमित्यर्थः नेदममूकं भविष्यतीति तस्य मूलः स्यादन्यतराद्ष्योऽचिः सोम्य शुङ्गेन तेजो मृलमन्विच्छ तेजसा सोम्य शङ्गेन सन्मूटमनिच्छ सन्मृढाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सवतिः ` पर्ववद्थंः ननु तेजोबन्नमूलकलत्वे शारीरस्य लोहितमांसादिरूपेण परिणामः कथं स्यादित्याशङ््योक्तं स्मारयति- यथानु खलु सोम्येमास्तिस्रो देवताः पुरुषं पराप्य जिवृ्चिद्देकैका भवति तदुक्तं पुरस्तादेव भवति 'अन्नमशितं जधा विधीयते' [ छा०६।५। ] इत्यादिना पूवः मुक्तं भवतीत्यर्थः एवं सुषुतौ सत्संपत्तिं जीवस्य प्रदं प्रयाणकालेऽपि सत्सपत्तिं दर्शयति- अस्य सोम्य पुरुषस्य प्रयतो वाङ्म- नसि संपयते मनः प्राणे प्राणस्ते- जसि तेजः परस्यां देवतायाम्‌ प्रयतों भ्रियमाणस्पेत्यथंः। अज वाचो मन्‌ःपरकृतिकत्वासंमवाद्या पारोपरमहेतुगृतसंश्टेषविरेष एव वाचो मनसि लयः मनसः प्राणे

५०४ रङ्गरामाञ्ुजविरवचितप्रकाशिकोपेता- [अ०प्र०६ख०<]

लयोऽपि ताह एव (मनसि करणम्रामं प्राणे मनः पुरुषे चत टिति घटयन्मूतेष्वेनं परे तमात्मनिः इत्युक्तरीत्या प्राणो जीवसं- पन्नः सखीवेन सह तेजःशब्दोपल श्षितेषु सर्वेषु मूतेषु संपन्नो मवति ततः परं इखदुःखोपभोगायासविभमाय तेजःशब्दितानां सजीवानां भूतसूक्ष्माणां परमात्मनि संपत्तिर्भवतीव्यथः।

सय एषोऽणिमा॥ ६1

एतादृशः सच्छब्दितः ॒एपषोऽणिमाऽणुवद दुर्विज्ञेयो मानान्तरागो- चर इत्यर्थः

ेतदात्म्यभिद% स्वं तत्सत्य* सर आत्मा

अस्थार्थः पूर्वमेवोक्तः एवं सवं सिद्धं सदात्मकत्वं श्वेतकैता- वुपसंहरति-

तत्वमसि श्वेतकेतो इति

नतु तच्वमसीत्यच्च भानान्तरसिद्धत्वेनोहेश्योपदेयविभागामावस्य माष्यकरतोक्तत्वा्तच्छब्दानुरोपेन प्रथमपुरुषोऽच स्थादिति चेदुच्यते- मानान्तरसिद्धतवेऽपि संशब्डार्थस्य तच्छब्दाथापेश्चया प्रक्रुतित्वस्य विव. क्षितत्वास्पक्रतेरेवास्तिक्षियाकर्तृतवान्मध्यमपुरूषो मवति अत एव "यदे स्यामहं त्वेत्वंवाघास्याअहम्‌ः इत्यत्राह त्वं स्यामहंवात्वंस्या इति पकरत्याश्रयः पुरुषो मवतीति युष्मद्युपपव्‌ इति दूते प्रतिपादितम्‌ ततश्च व्वंशब्दार्थस्य प्रकूतित्वस्य विवक्षितलान्मानान्तरसदसद्धावयो- रप्रयोजकत्वास्वंशब्दाथप्रकरतित्वाश्रयोऽसीति मध्यमपुरुष एव मवति अत एव व्याघर्थिः आस्मेति त्रूपगच्छन्ति ' [ ब० सू०४।१।३] इत्यधिकरणे तथेवोपयादितम्‌ न्यायपरिशुद्धौ सुवर्णं खदिराङ्गा- रसदृशे कुण्डठें मवत हति महा माष्यवाक्यभयुदाहूत्य पुरुषस्योहेशानु- सारित्वनियमामावः सर्माथतः सनु तत्वमसि श्वेतकेतो इति संबो- ध्यस्य संुद्धिस्तावदात्मविद्यो पदेशेन श्वेतकेदुमाचपर्यव सितेति नासं. मोध्यबोधनमिति न्यायपरिष्यद्ध्युक्तरीत्या श्वेतकेतो इति संबोध्यत्वस्य परमात्मन्यसमवेन ववंशष्दनिर्हिषटव्वमपि परमात्मनो संमवति व्वं्ञ- व्दृस्य संबोध्यातिरिक्त विषयत्वस्य क्राप्यदर्शनादिति चेदयोच्यते--"ठेत- द्ातम्यमिद्‌* सर्वम्‌' इत्युक्तस्य तच्वमसीति विशेष उपसंहार इति भाष्ये

[छा °प्र०£ख० <) छान्दोग्यो परिषत्‌ ५८५५

माषितत्वात्तच्वमसीत्यजापि सर्वकब्दस्थानापन्नस्य त्वंशाष्दस्य संबोष्यवि- शेषमूतजीवमाचपरत्वमेव एेतदात्म्यपदस्थानापन्नस्य तदित्यस्य तदात्मक त्वमेवार्थः ततश्च सर्वं तदात्मकमितिवस्वं तदात्मक इत्यर्थः

चैवे सति तच्छब्दस्य तदात्मत्वे लक्षणा स्यादिति वाच्यम्‌ अप- यवसानवृच्या व्व॑शब्दस्य तदृन्तर्यामिपरत्वपक्चस्या रि लक्षणापेक्चषया जघ- न्यत्वात्‌ ' साक्षादप्यविरोधं जेमिनिः ` [ ब० सू० १।२। २८] इत्यत्र व्यास्राचरपयवसानलन्धार्थस्य योौगिकार्थतुल्यत्वाश्रयणात्‌ , य।गिका्थस्य रूहिपूर्वकलक्षणापेक्षया जघन्यत्वस्य प्रोद्वा्रधिकरणे मीर्मास्िकेराभितव्वाच्वंशब्दस्य संबोध्यातिरिक्तविषयत्वस्य क्राप्यदक- नात्‌ , श्वेतकेतो त्वमसीति याणां पदानां प्रतीयमानसामानाधि.- करण्यभङ्खप्रसङ्गाच्चाप्यवसानलठब्धार्थस्याऽऽश्रयणासंमवात्‌ अप्रथक््सि- द्धवाचिरना सामानाधिकरण्यस्य लोकवेदृयोर्बहुशो हट चरत्वेनापथक्िसि- द्धजी बपरवा चिनोस्तवं तच्छब्दयोः सामानाधिकरण्येन प्रयोगस्याप्युपप- तेन त्वंशब्डस्य परमात्पपवन्तव्वमाभ्रयणीयम्‌ वस्तुतस्तु, पेतद्ाल्म्य- मिति शब्दनिर्दि्टं तदात्मफत्वमेव बुद्धि स्थत्वात्तच्छब्देन पराप्स्यते नतु सच्छन्दितिं बह्म येन॒ तद्‌।त्मकत्वलक्षणादोपः स्यात्‌ ततश्च त्वं तदसि एेतदात्म्यमसीत्यथ॑ः अस्धिश्च पक्षे कस्यापि पदस्य लक्षणा सप्र दायिकास्तु आत्ेति एवनिर्दिष्टस्यैव तच्वमसीत्यच तच्छब्देन परा- मर्शस्योचितत्वात्तच्छब्देन सच्छब्दितालसैवाभिधीयते जघन्यं त्वंपदं त्वप्थवबसानव्रस्याऽन्तयाभिपर्यन्ततभिद्धाति श्वेतकेतो इति संबोध्यस्य जीवस्येव त्वंपदेन परामर्शो युक्‌ इति वाच्यम्‌ ! है देषद्‌- तेति देवदत्तं संबोध्य तत्पुद्राभिप्रायेण त्वमेवं कृतवानस्ति प्रयोगदुर्श- नात्‌ इयांस्तु विशेषः ! तच अर्यानुपपच्या त्वंपदस्य पये लक्षणा इह तु तदनुपपस्याऽन्तामिण्यपयवसानवत्तिराश्रीपते ननु साक्षाद्‌- प्यविरोधं जमिनिः ` [ ब० सू० १।२। २८ | इति सुते व्यासार्यैर. प्यवस्ानव॒त्तेयोगतुह्यत्वस्य समर्थनाद्‌, यागस्य रूदिपर्वकलटक्षणा- पेष्षया दो्॑ल्यस्य पोटा धिकरणे मीमांसकः समध्ितव्वाह्ृक्षणापेक्षया जघन्येवापयंवसानवरत्तिरिति चेडूच्यते सत्यमक्त व्यासार्थैरपयंवसानव- तेर्योगतुल्यत्वं तथाऽपि तस्या लक्चषणापेश्षयाऽपि दोक्षंस्यं प्रमाणाभा- वात्‌ प्रोद्राजरधिकरणे प्रादातुशब्दरूल्य्थंस्य बहुता संमवात्पाशमन््

इव बहुवचनमविवश्षिताथमिति परवपक्चे ' अदितिः पाज्ञास्प्रमु- ््

५०६ रङ्गरामानुजविरवितप्रकाशिकोपेता- [अ°प्र०९ख०< ]

भोक्त ` इति पाञमन्वे बन्धनसाधनस्य पाशश्नब्दरूव्यथस्य वा यौगि- कार्थस्य वा लक्ष्यार्थस्य बाऽसंभवात्पाक्ञानिति वहुव चनस्याविवाक्षि" दवेऽपि प्रोद्धाव्रपदयोगार्थस्य वा लक्ष्याथस्य वा बहुत्वसंभवाञ्च घटु- वचनस्याविवक्षायुक्ते व्वेतावन्मा्मेव पोद्रातृनयसद्ध ठु चामाचस्व लक्षणापेश्चया दौर्बल्थसपि ततश्च योगस्य लक्षणापिक्षया दोर्बल्यामा- वाचज्ञल्याया अपर्यवसानवृत्तेनं लक्षणापेक्षया दबस्यम्‌ ततश्च योगार्थप्रतिविम्धिक्षाया हटेरपगमे योगार्थोन्मजनस्यानिवा्यतया लक्ष. णारेक्षया योगस्य प्रावल्यभेव युक्तम्‌ अत एवाजामन्त्े मग- वता माप्यद्ता जायत इत्यजेति योग एवाऽऽभितो तु पररीत्या छागव्वकसर्पनम्‌ 1 अत एव ("जगद्राचित्वात्‌' [ ब० सरू° १५४।१६ 1 इत्वच श्यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कमः [० या० ४।१९] इत्यन कर्मशब्दस्य चठनाद्रु्टयो रूढस्य योग- रूटयोः कलहायमानयोसणो ठब्धात्मेति न्यायमद्ुसुत्य कर्मराब्दस्य क्विषत इति कर्थैति जभ्ादित्वमेवाऽऽभितम्‌ तथा--अपञुद्राधि- क्रणेऽपि रूढयर्थादुपपतौ शूष्शरब्डस्य योग एवाऽऽधितः। ततश्च लक्ष- णापेश्षया योगस्य बङकत्वाचन्चल्याया अप्यपर्थवसानवृत्तेलंक्षणापेक्षया वछठदच्वमेव नतु 'साक्षादप्यदिरोधं जमिनिः इत्यत्रैव व्यासरर्थै- स्दात्पर्यलिङ्धैः पर्मास्सपरतया निर्णति प्रकरणे तथ चिद्चिच्छन्डानां पद्धपरसे वर्यं भाषिनि योगार्थं एवोवितो यथाऽऽका्षप्राणशब्दादौ यथ तु बिङ्विष्िङ्कान्यपि सन्ति तन्नाप्ववस्ानब्रस्या तच्छरीरकपरत्व- पिति व्यवस्थायाः छूतत्वाद्‌ चिद्चिषिद्धमभावस्थले योगाथाभ्रयणः- सवः सत याऽप्वस्ानधुस्ववेदया योगमप्राबस्यमेवाऽऽविष्कृतमिति चेदस्तु यीगपिश्चखा दोर्दस्यसपर्यवस्ानवृत्तस्तथाऽपि लक्षणापेक्षयाऽपयवसान- युत्तिः धरवछेव ननु ˆ छन्दोभिधानाव्‌ ' | ०सु०१।१।२५ | इति सूते मायद्रीकब्स्य यूतादिपाङव्यपदेशादिव्ह्मलिङ्घैव॑ह्यपरत्वेऽवर्यं भाविनि रवि मासात साद्क्ष्य रि धित्सयाऽथिहोचकब्डस्येव चतुष्पाच्वलक्षण- गयी खा्स्यकिधित्छया उह्मणि गायक्रीशब्दस्य प्रयोगः वेदि.

[~

~ ५३

कश्डुल्येताङुरागौगवुच्याथ्रयणभयुक्षनिति शङ्‌ संवर्मविद्यायां ते वा एते पञ्चान्ये पञ्चान्ये" [@1० ४।६।८] इति निर्दिषटेषु वाच्वशि- यूपचन्दसलिलप्राणवाक्चश्चः भ्रोचमनर्सु दृशु दशत्वस्ंस्यासास्यात्‌ सषा विराडन्नादी [ छा० ५।३।८ ] इति च्छन्दोवाचिविराश्छब्दो

[गि ०प्र०६ख०<| छान्दोग्योपनिषत्‌ ५५०७

गोण्या प्रयुज्यमानो हष्टः, एवं छन्दोभिधापिगाय्नः शाब्दस्य चतुष्पाख- साहर्याद्ह्मणि प्रयोग उपपन्न इस्युक्तत्वाद्रौणीखूपलक्षितलक्षणापेक्ष- याऽपर्थवसानवृत्तरपि दौर्बल्यमेव सूञमाष्यकरद्भिमतमिति भरतीयते यदि चापर्यवसानवुत्तिर्भौ णीतः प्रबला तहिं तया मायञ्यवस्थवह्यपरत्वस्य वक्तु छुशकतया गौणी वृत्तिर्नांऽऽदतंम्या स्यादिति चेन्न अपर्यवसान- वृत्त्या गाय्ीङब्दस्य गायञ्यवस्थवह्यपरस्वे तस्य स्ंभूतात्मत्वासम- वेन केवलबह्यणि गोण्याश्रयणस्य युक्तत्वाद्‌ गायञ्यवस्थत्व- वेषेण सवंभूतात्मव्वाद्यसंभवेऽपि बह्यस्वरूपे सदेभुतात्मस्वं संभवत्येव अत एव दहरविद्यायां हुद्यावच्छिन्नस्य बह्मणस्ताद्ुष्येण बा्याकाक्ञ- वेपल्यासमवबेऽपि स्वरूपेण वबाह्याकाशवेपुल्यम्‌ "यावान्वा अय माकाङ्ञस्तावानेषोऽन्तहदय आकाशः ` [ छा० ८।१।३ ] इति सदम ,. प्रतिपादितं संभवतीस्यभ्युपेतम्‌ \ तथा कशाण्डिल्यविदययायाम--'दष आत्ाऽन्तहुद्येऽणीयान्‌' [ छा० ३।१४।३ ] हत्यल्पत्वेन निदष्टस्य बह्यणः स्वरूपाभिप्रावेण एव आत्माऽन्तहृद्ये ज्यायान्पुथिष्या ज्यायानन्त रिक्षात्‌" [छा० ३।१४।२ इति पथित्यादिभ्योऽपि ज्वायस्त्वे- मुक्तम्‌ किं बहुना सर्वास्वल्पायतनविधाघ्च आनन्दादयः प्रधानस्य ` [ ब० सू० ३।३।१ ] इत्यधिकरणन्यायेन सत्यत्वज्चानत्वानन्तत्वादी नाग्ुपसंहर्तव्यत्वात्तत्च चाल्पायतनस्यापि बह्यणः स्वरूपेणाऽऽनन्त्य- मपि संभवतीत्यानन्त्योपासनस्याऽऽधितत्वाच तज्यायेन गयच्यव- च्छिन्नत्ववेषेण सर्वभतालस्व्यासमरेऽपि स्वरूपेण उवंभूतासससभवाच। अपयंवसानवततावदुपपस्यस्ावाहायवीशबष्द्स्यापयवसानद्स्यनाभ्रयणं त- हौर्वत्यकारितमेवेति वाच्यम्‌

गायन्यवच्छिङ्घस्य ब्रह्मणः स्वरूपेण सवभ्रूतातमत्योपपादनं क्चेशसा ध्यमित्यभिप्रायेणाप्य॑वसासव्यनाश्रयणरसमवावत्‌ अत एव (आकाकशा- द्वयेव खल्विमादि भूतानि जायन्ते" इत्पादावाकाशरब्देऽपयदसानबुच्य- ना्रयणस्येद्पेव सीजम्‌ यटि छ्याकाश्ङ्ञब्दृस्तच्छरीरकवष्यपरः स्यादा तच्छरीरकस्य "जगच्छारणत्वासभवास्स्वशूपाभिप्राचेण जगत्कारण त्ववादोऽभ्युपेयः। द्विष्ट इत्येवापयेवस्ानवृस्यनाश्चयणं तु योग- पाबल्पादिस्येव रहस्यम्‌ फि गाय्यीशब्डेन चट्‌ष्पाच्काहिधमकीर्त- नस्य साहश्यादसधानाथव्वाभावे वेयध्यप्रसद्लाच भोष्याभ्रयणं गायव्ीरब्दैन गोण्याः प्राबल्यादुती गोण्यपक्षया दौोवेल्यमपर्यत-

५०८ रङ्कराजपलाटिरवितप्रकाशिकोपेता- [रप्र०६स०८]

सानवत्तेः ! नन्वपर्यवसानवत्तेटंक्षणापेक्चया प्राबेल्ये ' क्षच्रज्ञ चापि मां विद्धिः [ गी० १३२।२ | इत्यत्र मां भदात्कं विद्धाव्यथं इति, तथा ब्रह्मजज्ञं देवमीड्यं विदित्वा ` [ क० १। १४७ | इत्यत्र देवं देवात्मक- मित्यर्थ इत्येवं बहुषु स्थटेषु क्षि्ज्ञादिङ्ञिष्दानामपयवसानङ्त्तिमना- धित्य मां देवमित्यादिङिब्दानां लक्षणाश्रयणं नोपपद्यते, अतोऽवसा- यते लक्षणापर्यवसानवृस्योवंषम्याभावो माष्यकरदमभिमत इति चे्तस्या- न्वारद्योक्तिखूपत याऽप्युपपत्तेः ननु मख्याथंसवन्धन तदपुथकिषद्धं षिशे- ध्यस्य लक्षणया प्रतीत्यपपत्ती शाकः कल्ष्याऽनन्यलमभ्यस्येव शब्दा- त्वादिति चेन्ेवम्‌ कल्पनायां परमुपाटभ्मो तु क्ुप्तस्थलेऽपि। परक्रते जातिगुणवाविगोनीलादिशिब्देष्वप्रथङ्खिद्धविशषणवा।चत्वाव- च्छेदेन विशेष्यवाचित्वस्य क्रुस्वाव्सवंङशब्दुप्रघ॒त्तिरिभिचाश्रये वह्माणे सवंराब्डवाच्यस्वस्य प्रत्याख्यातमशशस्यत्वात्‌'वचस्षां वाच्यम्मततमम्‌' नताः स्म स्वंवचसां प्रतिष्ठा यत्र शाश्वतीः तन्नामरूपाभ्यां व्याक्रियतः [बृ०- १।४॥ ७] ˆ चराचरव्यपाभ्यस्तु स्यात्तद्यपदेश्शो भाक्तस्तद्धावभावि- त्वात्‌ [ ज० सु० २।३। १६ ] इत्यादिश्चुतिस्परतिसूचप्रतिपन्नसवराब्द- वाच्यत्वस्य बह्मणि प्रत्याख्यातुमदाक्यत्वात्‌) ततश्च त्वशब्द्चास्यत्वस्य बह्मणि सच्वास्वत्तमसीत्यस्य नानुपपात्तिरिति बद्स्ति। अज त्वमसीति तच्वं पदाभ्यां सर्व॑ज्ञत्वकिचिज्ज्ञत्वोपलष्सितं चिन्मयं लक्ष्यते अतश्चि- न्मान्न एवास्य श्रुतिसंद्‌ म॑स्य तात्पर्यमिति वदन्तः परे पर्युक्ताः सवंज्ञं स्वंकतार नारायणमनामयषर सर्वोत्तमं ज्ञापयन्ति महादात्पयंमन् षि सर्वषामपि वेदानाभितिहासपुरयणयोः पमाणानां सर्वषां तदर्थं चान्यदुच्यते इति नारदीयवचनविरोधात्‌ तन्मतं श्रतेः प्रत्यक्षविरोधभयाभावेन तच्वंपदमख्या्थंयोरेवाभेदयोधनसभवे तच्च पदलक्ष्यचिन्माचामेदप्रतिपाद्‌ कत्वाभ्रयणस्य निृंललवात्‌ व्याधद्ुलसवधितराजङ्कुमारस्य व्याधभा- वभ्रान्त्यपएनयनाय प्रवृत्ते त्वं राजकुमारोऽसीति वाक्ये राजङ्कुमारपदे लक्षणाश्रयणा मावेनेहापि जगत्कतुंतवसर्वज्ञत्वादिविशिश्वाचके तत्पदे लक्षणाश्रयणस्यान्याय्यव्वात्‌ त्वं राजङ्धमारऽसीति वाक्येऽपि विधेय-

[=

हिपूरमुदितपुस्तके--दिमिव्रह्यणः सवेशब्द्वाच्यतवस्य सिद्धतया तत्व

[खा ९प्र०६स०८ छान्दोग्योपनिषद्‌ ५०९

राजकुमारत्वे तात्पयामावे व्याधमावानुपमर्दवद्भिपेयभततच्छब्दार्थभत- जगत्कतत्वसवंज्ञत्वादितात्पयाभावे तद्विरोधिजीव मावोपमर्दासिमवादि- त्यास्तां तावत्‌ पकरृतमनुसरामः एवमुक्तः श्वेतकेतुः सुष॒िकाले प्रजानां सस्सपत्तौ सत्यामेवं सति संपन्ना इति प्रतीतिः स्यात्‌ समुद्रे तरङ्गादीनामिव परमात्मनि छषुपौ लीनानां पुनरुस्थितिश्च स्यात्‌ अतः सुषुप्तो प्रजानां सत्संपत्तिर्न भ्रद्धेयेति मन्वान आह-

भूय एव भगवान्वज्ञापयालखात तथा स्रास्यतं हइवाच ॥*७॥

इति च्छान्दोग्योपनिषदि षष्ठप्रपाठकस्या- घ्रम्‌; खण्डः

मयकय

विशिष्य ज्ञापयविति पिता श्वेतकेतुना पाथितस्तथत्यङ्घोकृतवानि- त्यथः एतत्वण्डविषयाण्यधिकरणानि लिख्यन्त उक्रान्तिपाद्‌ ! ˆ वाड्नसि संपद्यते: [छात &।८। ६] इति श्रूयमाणा वाचो मनःसंपत्तिबाग्वृत्तिविषया तु वाण्िषया \ वाचो सनःप्रक्रुविता- भावेनाप्रकृतिभूते मनसि वाचः साक्षापासं भवात्‌ वाग्वृत्तेरप्य- प्रक्रतिभूते मनसि संपत्तिशब्दिति ठयो संभवतीति वाच्यम्‌ मनसि स्थितेऽपि बाण्व्यापाराभावमाच्रेण संपद्यत इच्युपपत्तेः ! विद्यमानायास्तु वाचस्तावाखिकाभावस्याप्यभावेन संपत्तिश्तेरत्यन्तासंभवादिति पुवपक्ष प्राप्त उच्यते ' बाडखनसि दर्शनाच्छब्द्‌च ` [ ब०्खू०४।२।१) वाक्स्वरूपम्वे मनसि संपद्यते वागिद्धिय उपरतेऽपि भनःप्रत्तिदशे- नात्‌ 1 वाड््रनसि संपद्यत इति शब्दा वागेव मनसि संपद्यते ! यद्यपि मनसो वाक््रक्रतित्वं नास्ति तथाऽप्यनुपरतन्यापारेऽपि मनसि वाच उपरतव्यापारत्वदशनाद्राडनासे संपद्यत इवेत्युच्यते वृत्तिपक्चेऽपि संपद्यत इत्यस्य गोणव्वावक्यंभावाद्‌ ततश्च वाचो निव्यांपारता्ेतु- भूतो मनसा संयोगविहेषः संपत्तिक्ब्दाथ इति दृष्टन्यम्‌ “अत एव सर्वाण्यनु ` [ बण० स्ू०४।२।२] यतो वाचो मनसा संयोगमाचं संपतिः अत एव तस्मादुपशान्ततेजाः पुनर्भव मिन्दियेम॑नासि संपयय- मानैः ` [ प्र०३।९] इति वाचमनु सर्वेषाभिन्डिवाणां संपत्तिश्चति- रपि तद््थिकरैदेत्यथं इति स्थितम्‌ तथा मनः प्राण इत्यच् मनोवृत्तरेव प्राणेऽप्यथ उच्यते मनःश्दस्य मनोवृत्तिष्वपि प्रचुरप्रयोगसचवान्न तु

५१० रङ्कराभावुजविरचितप्रकारिकोपेता- [छश०प्र०६ख०८]

पूर्वोक्तरीत्या संयोगविशेषः संपत्तिशष्दाथं इति भात उच्यते-“ तन्मनः प्राण उत्तरात्‌ ` | ब० सू० ४।२।३] मनसो निव्यांपारहेतुमूतः राणेन संयोगविशेष एवेहापि संपत्तिश्ब्दाथंः ततश्च मन एव प्राणे संपद्यते मनः प्राण इस्युत्तरवाक्यादित्यर्थः मनःङाब्दस्य मनोव त्तिपर- तेऽपि संपत्ि्तेर्भोणत्वावर्यंमावेन मनःश्ुतेरपि गोणव्वाश्रयणस्या- स्याय्यत्वादिति सिद्धान्तितम्‌ तथा प्राणस्तजसीति श्रुतेः प्राणस्तेजसि संपद्यत इति प्राप्त उच्यते ' सोऽध्यक्षे तदुपगमादिभ्यः ` [ ब० घु० ४। २।४] इच्ियसहितः प्राणोऽध्यक्षे जीवे संपद्यते एवमेवेममा- स्मानमन्तकाे स्वै प्राणा (अभिसमायन्ति ' [ बु० ४।३। ३८ ] इति प्राणानां जीवोपगमस्य तेन सहोक््ान्तेश्च भ्रवणाज्नीव एव संपद्यते गङ्कया संयुज्य सामरं गच्छन्त्यां यद्युनायां यमुना सागरं गच्छतीति प्रयोगवञ्नीवद्रारा प्राणस्य तेजःसंपत्ताबपि प्राणस्तेजसीत्युक्तिरुपपद्यते प्राणस्य तेजोद्रारिेणेव जीबोपगसोऽस्त्विति बाच्यप्‌ निरध्यक्षस्य पराणस्य तेजसि स्थितेर्चमवादिति स्थितम्‌ तथा प्राणस्तेजकषीति जीवसंयुक्तस्य प्राणस्य तेजोमा एव संपत्तिश्रवणान्न सर्व॑मूतसंपत्ति- रिति पराप्त उच्यते-' भूतेषु तच्छतः ` [ ब०्सू०४।२।५] जीवः प्राणः संहतेषु सर्वषु धूतेपु संपद्यते ˆ पृथिवीमय आपोमयस्तेजो- मयः [ ब॒०४।४।५] इति संचरतो जीवस्य सवेभूतमयतवश्रवणेन सवेभूतसंपसेवंक्तव्यत्ात्‌ नैकस्मिन्दुकंयतो हि [ ब० सू० ४। २।६ ]। एकस्िस्तेजभा्रेण दपद्यते एकैकस्य भूतस्य का्याक्ष- मत्वम्‌ ˆ अनेन जीवेनाऽऽत्मनाञनुप्रविश्य नामरूपे व्याकरवाणीति तासां वृतं चिवृतमेकेकां करवाणीति ' [ छ०६।३।२।३]

नानावीयाः पथग्भूतास्ततस्ते संहतिं षिना नाशक्नुवन्प्रजाः स्रष्टुमसमागम्य प्त्प्रशः सभत्याभ्योन्यसंयोभं परस्परसमाश्रयाः महदाया विशेषान्ता द्यण्डम्ुत्पादयन्ति ते इति श्रुतिस्मृती दृक्षंयत इव्य्थं इति स्थित तथा तेजः परस्यां देवतायाम्‌ ` [छा०&।८।६ | इत्यत्र जीवपरिष्वक्ततेजःशब्दित- भूतशचक्ष्माणां परदेवतासपत्तौ प्रयोजनाभावात्तेजः परस्यां देवतायामिति रतिः स्तुतिभात्रपरेति पू्पक्चे प्राप्त उच्यते- तानि परे तथा द्याह [ ब० सू० ४।२1 १५] तानि जीवसंसृष्टानि मूतसृक्ष्माणि परमा-

खि ०प्र०६स०९] छान्दोग्योपनिषत्‌ ५११

त्मनि संपद्यन्ते छ्रुतः तथा ह्याह श्रुतिः तेजः परस्थां देवतायामिति श्तिवशाच् सषुधिप्रलययोरिव परमात्मसंपत्तेः उखडुःखोपमोगायास- विश्रमः प्रयोजनत्वेन परिकल्प्यत इति स्थितम्‌ ! तथा सेयं परमात्मनि जीवस्य संपत्तिः प्राक्तटयवत्कारणापत्तिरूपेव सर्वात्मनः सवापादा- नत्वान्न तु वाभादैमनञजाद्िष्विवाविमागतामा्मिति पू्वंपक्षे प्राप्त

उच्यते-“ अविभागो वचनात्‌ ' [ व०्स०%।२। १६] अच्रापि पथग्भावानहेसंसर्गविश्ेषलक्षणाषिभाग एव संपत्तिशब्दाथः वाड्- नसि संपद्यत इत्यत्र सतः संपद्यत इति शब्दस्यैवेहाप्यज्पज्यमानतयाऽ-

क,

भधघानर्बरूप्याश्रयणस्पान्याय्यत्वादात स्यतसम्‌ भङ्कतमनचुसरामर

इात च्छन्द ग्यपनषस्पकषक्ासपा षडप्रपाठटकस्या- मः खण्डः

यथा सोस्य मधु मधुरूतों निस्तिष्ठनि नानात्ययानां

वक्षणा रसान्समवहारमेकता* रसं गसयन्ति॥१॥ ते यथा तत्र विवेकं लभन्तेऽमुष्याहं वक्षस्य रसोऽस्म्यमुष्याहं वृक्षस्य रसोऽस्मी- त्येवमेव खल्‌ सोम्येमाः स्वाः प्रजाः सतिं संपय विदुः सति संपयामह इति ॥२॥

यथा लोके मधुमक्षिका मधु निष्पाद्यन्ति नानात्ययानां नानागतीनां वृक्षाणां रसान्समाहृत्य मधुव्वेनैक्यं गमयन्ति ते रसा मधुत्वेनेकर्तां गता अष्ठुष्य वक्षस्य बकुटस्य वा कुटजस्य वा रसोऽस्मीति यथा विवेकं छमन्त एवमेवेमाः सर्वाः प्रजाः सति संपन्ना अहं देवदत्तोऽह्‌ ममुष्य पु्ोऽधुना सति संपन्ना इति वा संपत्स्यामह इति बा जान न्तीत्यथः १॥ २॥ = कप [क के वी तदह व्याधा स्िह्हावा वृका का क, नत वराहा वा क्या का पतड्मा का दनच्या = [९ गरशका कवा सदद्धवान्त तदावास्त अथ सुषृप्तरुस्थिताश्च प्रजाः स्वापाष्पूर्वं यद्यद्धबन्ति ये येऽमरवेस्ते

५५१२ शङ्रामानुजविरचितप्रकाशिकोपेता- [छ °प्र०६ख० १०]

आमवन्त्यागत्य मवन्ति सुषुप्तेः पराण्वयाघ्रामिमानी स्थितः सुषुप्त्य- नन्तरमपि व्याघोऽहमित्यमिमन्यमान एव मवतीत्य्थः पूवबासनावा- सित एवोप्तिष्ठतीति यावत्‌ 1 ततश्च दक्षनायुश्षारात्सुषुप्ती छयां पुनस. स्थितिविरोधीति मावः ३१ यएषोऽणिमा अणुः सुक्ष्म इत्यथः एेतदात्म्यमिद्‌* स्वं तस्त्य सं आसा तखमसि श्वेतकेतो इति। स्पष्टोऽर्थः एवमक्तः श्वेतकेतः युषपिदकश्ायां परमात्मनि संपल्लः स्वापानन्तरं तत उत्थायाऽऽगतश्रेलखातगृहादुल्थायाऽऽगतस्य गृहादाग- तोऽस्मीति प्रतिसंधानवत्सत आगतोऽस्मीति प्रतिसधानप्रसङ्गान्नेतद्धिभ- म्भणीयमिति मन्यमान आह-

भूय एव मा भगवाचििकज्ञापयविति तथा सोम्येति होवाच %॥

दति च्छान्दोग्योपनिषदि षष्ठप्रपाठकस्य नवमः खण्डः

स्पाऽथंः इति च्छान्दोग्योपनिषलकाशिकायां षष्ठप्रपाठकस्य नवमः खण्डः २॥

इमाः सोम्य नयः पुरस्तास्ाच्यः स्यन्दन्ते पश्वासती- च्यस्ताः सभदरात्समुदढमेवापियन्ति समुद्‌ एव भवाते ता यथा तत्र विदुरियमहमस्मीयमहमस्मीति।३॥ एवमेव खल सोम्येमाः स्वाः प्रजाः सत॒ आगम्य

न्‌ विदुः सत आगच्छामह इति इह व्याघोवा

०प्र०६ख०१०] ` ` छान्दोग्योपनिषत्‌ 1 ५१३

सिषश्टोवा वृकोवा वराहो वाकीयो वा पतङ्गोवा दश्शो वा मशको षा यथद्धवन्ति तदाभवन्ति ॥२॥ एषोऽणिमेतदात्म्यमिद€ सर्व॑ तस्सत्य आत्मा तत्वमसि श्वेतकेतो इति भुय एव मा भमवान्विन्नापयतविति तथा सोम्येति होवाच ॥३॥ इति च्छान्दोग्योपनिषदि षष्ठप्रपाठकस्य दशमः खण्डः १०॥

यथा गङ्गाद्या नद्यः पुवदिक्प्रस्थिताः प्राङ्प्मखतया समुरं यान्ति, भतीच्यः पश्वाहेशपरवचाः सिन्ध्वाद्या नद्यः पश्चान्मुखतया समु यान्ति पुनश्च ताः समुद्रात्सम्जुद्रं गच्छन्ति समुद्धपयन्तदेश्ात्समुवमध्यं गत्वा समुद्रेणेकीभूताः सत्य इयं गङ्ग ऽहमस्मीयं यमुनाऽहमस्मीव्येवं पत्यभिज्ञा- तुमसमथां मवबन्ति;, तथा सुप्तोत्थिता अपि सत आगता इति प्रस्य- भिज्ञातं समथां इत्येवं .बोधितेन श्वेतकेतुना नु छप्तोस्थितस्व सोऽह मित्यनुसंधानबलान्नाशामावस्याभ्युपगन्तघ्यत्वे मरणानन्तरं कदाऽपि पूवंजन्मस्मरणामावाजीवस्य देहवियोगसमये नाशः कस्मान्न स्यादिति मन्यमानेन मयो विज्ञापयव्विति प्राथितस्तथाऽस्त्वित्यषोचदित्यर्थः एतत्वण्डाधिकरणं किख्यते-- सुतस्य भक्ता विशिष्टतया बह्मणि छीनस्य पुनदंहसबन्धासमवादन्य एवोत्तिष्ठति सुभिरहितपुरुषेष वेदिककमंणां साफल्यं भविष्यतीति प्राप्त उष्यते-- "स एव तु कर्मानुस्पतिशब्दषि- चधिभ्यः ` [बण०्सु० ३।२। ९] एव सुप्त एव पुत्तिष्ठति। कुतः, कर्मा- नुस्मतिशब्दषिधिभ्यः। छेः प्राक्करतं क्म तेनैव मोक्तव्यमन्यथा कृतहा- नादिप्रसङ्खगत्‌ योऽहं सुप्तः सोऽहं जागर्मीत्ययस्मतेः ! इह ष्याघो वा सिंहो षेत्यादिब्दात्‌ मोक्षार्थविधिविय्य॑प्रसङ्गाचच सषतिर्भक्ति- सुल्या अतएव प्रजापतिविद्ायाम-- सख खल्वयमेवं संपरत्या- त्मानं जानाति ` इस्यज्ञत्बेन सषतिर्मिन्यते मनसेतान्कामान्पर्यत्रमते इति मुक्तिस्तद्विठक्षणतया प्रतिपाद्यते अतोन सुषुभिभ्ुक्तिरितिस 'एवोत्तिष्ठतीति स्थितम्‌ १५२॥३॥

इति च्छान्दोग्योपनिषत्मकाशिकायां षष्ठप्रपाठकस्य ` दशमः खण्डः १०

# |

५१४ रङ्करामाघुज विरचितप्रकाशिकोपेता- '[ग०प्र०६स ०१६]

अस्य सोम्य महतो वृक्षस्य मो मूटेऽ्याह- न्याजीवन्छवेयो ` मध्येऽयाहन्याञ्जीवन्स्षवेयोऽ- गरऽभ्याहन्याज्जीवन्स्वेत्स ` एष जीषेनाऽऽत्मनाऽ- नुप्रफूतः पेपीयमानो मोदमानस्तिष्ठति अस्य यदेका शाखां जीवो जहात्यथ सा शुष्यति द्वितीयां जहात्यथ सा शुष्यति तृतीयां जहात्यथ सा शुष्यति सर्वं जहाति सवः शुष्यति २॥ एवमेव खल्‌ सोम्य विद्धीति होवाच जीवापेतं वाव किदं भ्रियते जीवो भ्रियत इति सय एषोऽणिमेतदात्यमिद९ स्वं तत्सत्य स॒ आत्मा तचछमाि श्वेतकेतो इति भूय एव मा भगवा. + च्विज्ञापयविति तथा सोम्येति होवाच ॥३॥

इति च्छान्दोग्योपनिषदि षष्ठरपाठकस्यै- कादशः खण्डः ११

अनेकश्ाखायुक्ते वृक्षे यककिचिन्मूले मध्ये वाऽरे वा परश्वादिनाऽ- भ्याहन्यात्तदा जीवयुक्त एव वृक्षों रसं घवति अतो रसु तिरूपका्या- ज्नीवाताऽऽमूलायं व्याप्य मृलैरुदकं पिबस्तत्पयुक्तसुखादिकं ` चानुभव- न्नास्ते एवमामूलायं व्याप्य वर्तमानो जीवो यदि कालधममवज्ञायं यं प्रदेहं त्यजति प्रदेशः शुष्यति एवमेव सर्वं जहाति . यदि तत्सर्व शुष्यति ततश्च यथेकेकशाखाश्ोषो जीवनाराक्रतोंऽपि त॒ जीवसं- को चक्रतः प्रदेशान्तरे जीवस्य सत्वेन नाकशासमवादेवमेव सर्वरोषोऽपि तत्यागक्रृत एव तु जीवनाराकरृतः अतो मनुष्यादिष्विपि जीवत्या- क्तं देहस्य मरण जीवस्य तथा सति करतहानाक्रताभ्यागमप्रस- दात्र अतः सुषुपभिमरणदशायां सत्संपत्तावपि जीववषिनाङ्ञ इति दिद्धमिति भावः एवं बोधितेन ` श्वेतकेतुनाऽणिश्चः सच्छब्दितस्य

दवसूरमुद्ितपुस्तके- कमे

[छं ०प्र०६सख० १२] छान्दोग्योपमिषत्‌ ५१५.

खूपस्पर्ादिहीनस्य विविधस्थावरजङ्घमादियुतानेकबह्याण्डहेतुत्वं शरद्धेयमिति मन्यमानेन भूय एव मा भगवान्विज्ञापयविति प्राथतस्त- थाऽस्त्वित्य॒वाचेत्यथंः व्यासर्वैस्तु “ज्ञोऽत एव" [ब सू° ३।१८| इत्यधिकरणे-अस्य सोम्य महतो वुक्षस्याति वृक्षशब्देन शार नेददयत इत्यक्तम्‌ \॥ ॥५॥२॥३॥ इति चछान्दोग्योपनिषस्काशिकायां षष्ठप्पाठकस्यै- कादशः खण्डः ११॥

न्य्ोधफलमत आहरेतीदं भगव इति न्य्रोधफलमाहरेत्याचार्येणोक्तः भ्वेतकेतुरिवं मगव इत्यानीतवा- नित्यर्थः 1 एवमत्तरव्ापि भिन्दति भिन्नं भगव इति. किमत्र पृश्यसीत्यणव्य इवेमा धाना भगव इति इमानि बीजान्वणून्येव पर्यामीत्यथंः इवशाब्द्‌ एवाथः आसरामङ्गेकां भिन्दीति भिन्ना भगव इति किमत्र पश्यसीति किंचन भगव इति॥१॥ होबाच ` स्पष्टोऽर्थः 1 $ च्छ, ®, * [ष्‌ यं वे सोम्येतमणिमानं निभाटयसे हे सोम्य, एवं यमेतं बटबीजाणिभानं न॒ निमाठयसे पश्यसि ्िमित्यर्थः च, (क खर, (1 एतस्य वे किट सेोम्येषोऽभित्र एव महा-

न्यप्राधास्तष्ठ(त श्रद्धत्स्व स(म्याते ॥२॥

एष महान्ययोध एतस्येव किलाणिन्नः कायतया तिष्ठति अतोऽणो- रपि सच्छब्दितिात्परिहश्यमानस्य स्थूस्य भरपञ्वस्यात्पात्तरुपपद्यत इत्य- स्मिन्नर्थं श्रद्धा कर्तव्येत्यथंः

५१६ रङ्करामानुजविरचितप्रकाशिकोपेता- [ग०प्र०६ख०१६) स॒ य॒ एपोऽणिमेतदातम्यमिद सर्वं तत्सत्यं आत्मा तत्वमसि श्वेतकेतो इति भुय एव मा भगवान्विज्ञापयविति तथा सोम्येति होवाच ॥३॥

इति च्छान्दोग्योपनिषदि षष्ठप्रपाठकस्य द्ादशः खण्डः १२॥

यङि परमात्मा कारणानुगतः कथं तिं तदुनुपलम्भः अनुपरम्भे तच तस्यानुगतवे किं मानमित्यभिप्रायेण प्रायितस्तथेव्युक्तव्नि. त्यर्थः इति च्छान्वोग्योपनिषत्मकाशिकायां षष्ठप्रपाठकस्य व्रावशषः खण्डः १२॥

टवणमेतदुदकेऽवधायाथ मा प्रात- रुपसीदथा इति हं तथा चकार। रात्री ठवण॑ जले प्रक्षिप्य प्रातर्मत्समीपमागच्छेति गरूणोक्तः श्येत- केतुस्तथा चकारेत्यथः होवाच यद्दोषा ठवणमुदकेऽवाधा अङ्क तदाहरेति तद्धावमृश्य षिवेद॥ ॥. दोषा रा्ो यष्टवणसुदुकेऽवाधाः प्रक्षिप्तवानसि तवङ्खाधुनाऽऽहरे

=

त्युक्तो एविसरेय ज्ञातवान्‌ १॥ यथा विलीनमेवाङ्ग यथा ठवणे विद्यमानमपि विलीनं सचक्चुषा खचा वा नोपलम्यत

एव॒ जांवात्मस्वरूपमपी ति भावः एवं चष्चुषा त्वचाऽप्ययाद्यस्य टव- णस्योपायान्तरेगावगतिप्रकारं दर्शयति-

~~~ # दयसूरसुद्रितपुस्तके--अनुपलम्भान्न सच्छब्दितं श्रद्धेयामिति मन्यमानेन भूयांऽपि विज्ञा. पयत्विति प्राः इत्ति पाठः

[क

हसुरमुद्रित पुस्तके-- धवं सदात्म

[छणप्र०६स०१४ छान्दोग्योपनिषत्‌ ५१७.

अस्यान्तादाचामेति कथमिति छवणमिति अस्य जलस्याऽऽदौ मृटपदेश उद्धुत्याऽऽचामेत्यथ पिचोक्तः पुव आचम्वानन्त- कथमिति पृष्टो ठवणमित्युक्तवानित्यर्थः . मध्यादाचामेति कथमिति उवणमित्य- न्तादाचामेति कथमिति टवणमिति उक्तोऽथः ` [० अभिप्रास्येतव्थ मोपसीदथा इति तद्ध तथा चकार एतत्परित्यज्य मत्छमीपमां गच्छेत कस्तथा चकार तच्छश्वत्संवतेते होवाचाजच वाव किठ सत्सोम्य मिभाटयसेऽजेषं किंटेति ॥२॥ तह्छवणं जले शश्वत्सर्वदा सम्यंगवर्तत इत्युक्तवन्तं शिष्यं प्रति पितोवाच किमिति रसनेच्ियेणोपलमभ्यमानतया वस्तुतः सदेव लवणं यथा चक्षुषा त्ववा षा नोपटम्यत पएवमेवाच्रैवं जगत्यन्तरात्मतयाऽऽगे. माचार्योपदेश्षादिनाऽवगन्तुं योग्यमेव सच्छब्दितं बह्यात्रेव किल वर्तत इति निमाटयसे दरष्टुं शक्रोषि पर्यसीत्यर्यः॥ २॥ स॒ य॒ एषोऽणिमेतदात्म्यमिद सर्वं॒तस्सव्यश्स आस्मा तस्मि श्वेतकेतो इति भ्य एव मा भग-

= =

वान्विज्ञापयषिति तथा सोम्येति हेषाच ॥२॥

इति च्छान्दोग्योपानिषदि षष्ठप्रपाठकस्य जयोदशः खण्डः १३

ताहि सवेव्यापिनः सच्छब्दितिस्यावगत्युपायं द्ष्टान्तेन प्रदृकषंयेति प्रथित आचार्यस्तथाऽस्तित्युक्तबानिव्यर्थः ३॥ इति च्छान्दौग्योपनिषलकाशिकायां षष्ठप्रपाठकस्य चयोदृशः खण्डः १२॥

जिया = कहककियाण्यादक्य्डक

५१८० रङ्करामानुजविरचितप्रकारिकोपेता- [अ ०प्र०६ख०१४]

यथा सोम्य पुरुषं गन्धारेभ्योऽभिनद्धाक्षमा- नीय तें ततोऽतिजने विसृजेत्स यथा तत्र . प्राह्वोदङ्वाऽधराङ्वा प्रत्यङ्वा प्रध्मायीता- भिनद्धाक्ष आनीतोऽभिनद्धाक्षो विसृष्टः॥१॥ है सोम्य यथा लोके गन्धारेभ्यो जनपदेभ्यः पिनद्धचष्छुषं कं वित्पुरुषं चोरो गृहीत्वा विजने विसूजेद्यदि दिग्भ्रमोपेतः प्राङ्मुख उदद्मुखो वाऽधोग्रुखो बाऽभिनद्धाक्ष एव तस्करेरानीतोऽभिनद्ध क्षि एव विसृष्टोऽ- हमिति षिक्रोरोतेत्यर्थः तस्य यथाऽभिनहनं भ्रमुच्य प्रत्रूयादेतां दिशं गन्धारा षश्ता ड्ग वनात अ्रामादुञ्राम पृच्छन्पण्डितां मेधावी गन्धारानेवोपसंपयेत यथा फथित्कारुणिकस्तस्य बन्धनं म॒क्त्वोत्तरतो गन्धारा पतां दिशे चजेति प्रव्रयाद्यदि सर तथोक्तो यामाद्वामान्तरं प्रच्छंस्तैस्तैरुपदिष्टमार्गो मेधाब्युक्तार्थाविस्मरणश्ीलः पण्डित ऊहापोहक्षमधीयुक्तो यथा गन्धारानेव पुनरभिरसपदयेत प्राप्य निुःखो मवेदित्यथः एवमेवेहाऽऽचायवान्पुरुषो वेद्‌ तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्य इति॥२॥ एवमा चार्योपदेशेन बह्माटल्व्टः स्यतस्तदात्मकतया स्वात्मानमनुस- धस्स्वेत्युपदिष्टस्तदात्मकत्वमयुसं धत्ते तस्येताद्रशानुसधाननिष्ठस्य तवा- नेव विटम्बः यावत््ारन्धकर्मारन्धश्रीरान्न विमोक्ष्यते अथ तव्‌- नन्तरं तु सद्रूपं बह्म संपत्स्यते विमोक्ष्ये संपच्स्य इति पुरुषव्य- त्यवभ्छान्वृस्ः केचित्तु तस्य तावदेव चिरमित्य्न इत्यध्याहारः तस्य मे तावानेव विलम्बो यावत्कममभिनं बिमोक्ष्येऽतः परं बह्म संपत्स्य इत्युपासकस्यानुसंधानप्रकारोऽनेन वाक्येनोच्यत इति वदन्ति ननु यावन्न विमोक्ष्य इत्युक्ते कथं शरीरान्मोक्चसिद्धिः उच्यते मोक्ष इत्युक्ते कस्मान्मोक्ष इत्याकाङ्क्षायामस्यामेव विद्यायाम्‌ ˆ अथ यदाऽस्य बाड्नसि संपद्यते ' [ छा० ६। १५ २] इत्यादिना

` छिशप्र-ईख०्१४] छन्दोगम्योपमिषत्‌ ५१९

देहादुत्करमणश्रवणादृन्यत् शरीरात्समुत्थाय परं ज्योतिरुपसंपद्य { छा०८।३।४ | धूत्वा शरीरम्‌ ` [ छा०८ १२ 1] अशरीरं वाव सन्तं प्रियाप्रिये स्पुकातः ` [ छा० ८! १२। ] इति भवणात्‌ त्यक्त्वा देहं पुनजन्म नेति [गी०४।९] इत्यादिस्मरणान शरारान्मोक्च इत्येवावगम्यते अथ संपत्स्य इत्यापि संपत्तेः कमपि- कार्यां ˆ सता सोम्य तदा संपन्नो मवति ' [छा०६।८)। १] इति वाक्थ।न्तरपर तेपन्नं बह्येव कर्मतया संबध्यत इत्यवगम्यते उत्तर- खाण्डकायामेताह्वरणाप्रवत्तायां देहे मोक्षबह्यसंपच्योः कथनाचेवमे- वाथः एवमेव व्यासाः ' तन्निष्ठस्य माोक्षोपदंशात्‌ ` [ उ० सू० १। | इत्यत्रोक्तम्‌ न॒ वाऽऽचायंवान्पुरुषो वेदेत्यच् वेदेत्यस्य ङाब्दज्ञानमाच्राथकत्वं शङ्क्यम्‌ वेदान्तेषु वषिद्यपास्योव्यंतिकरेण भरयोगात्‌ , शाब्दञ्ञानमाच्रेण मोक्षस्य बुद्धः क्षेमप्रापणे तच्छाल्नर्विपभ- तिषिद्धम्‌ ` इत्यादिपमाणप्रतिषिद्धत्बाच बिदिधातुरुपासनावाच्येव एवमस्यामपि विद्यायां येनाश्च॒तं श्रतं मवत्यमतं मतमविन्ञातं विज्ञात- भिति षिज्ञानशब्दश्रवणात्‌ , तस्य श्रोतव्यो मन्तव्यो निदिध्यासि तव्यः ' [ ब०२।४॥५ | इत्यनेनेका्यच्चोपासनापरत्वमेवाऽऽभ्रयणी- यम्‌ व्यासायेस्तु (आचार्यवान्पुरुषो वेद [ छा० १४ ] इत्या चायवत्ताफटत्वेन प्रतिपादितार्थविशेषवेदनवचनं तदर्थस्यानुसं धेयत्वे लिङ्गमिति वाक्याथंज्ञानवा चिन एव वेदेत्यस्यानुसंधानाक्षेपकत्वमुक्तम्‌ चतुथांध्याये सवे पाप्मानः प्रदूयन्ते ` [ छा० ५। २४।३ ] इति सवंकर्मप्रदाहश्रवणात्‌, बह्यविदयोत्पच्यनन्तरमेव सर्वकर्मणां नाकः 1 देह स्थितिस्तु चक्रभ्रमणादिवत्संस्कारवशादप्युपपद्यत इति प्राप्त उच्यते अनारब्धकार्ये एव तु पूरवे तदवधेः [ ब० सू० ४। १। १५] विद्यो- त्पत्तेः प्राचीने अनारब्धकार्ये एव सुक्रृतदुष्करते नश्यतो त्वारब्धकार्ये तस्य तावदेव चिरं यावन्न विमोक्ष्येः [ छा० & १४ ] इति हारी- रपातविलम्बावधिभ्रवणादयावच्छरीरधारणं प्रारब्धकर्मासवत्तरवर्यमावा- त्कमेव्यतिरिक्तस्य देह धारकसंस्कारस्य सद्धवे प्रमाणामावादित्युक्तम्‌ तथा “मोगेन वितर क्षपयित्वाऽथ संपद्यते इत्यत (तस्य तावदेव चिरं यावच्च विमोक्ष्येऽथ संपत्स्ये" इति विद्यायोनिशरीरपातमाच्स्यैवान्तराय- सवभ्रवणात्मारन्धयोः पुण्यपापकमंणोः सच्वेऽपि विद्यायोनिशषरीरावसाने सत्येव माक्ष इति प्राप्त उच्यते--"मागेन चितरे क्षपयित्वाऽथ संपत

५१२० रङ्गरामानृजविरवितप्रका शिकोपेता- [ग ०प्र०६ख० १९]

[ चठ सू०४। १। १९ 1 1] तुशब्दः पक्षव्यावृत्यथैः इतरे आरन्धकार्यै पुण्यपापे फल मोगेन क्षपयितैव बह्म स्पद्यते ते प्रारब्धे पुण्यपापे विद्यायोनिक्षरीरमानोपमोरबफठे चेत, विद्यायोनिकशरीरावसाने बह्म संपद्यते 1 अनेकशरीरमोग्यफलठे वेत्‌ , तदवसाने संपद्यते भोगेनैव क्षपयि तन्यतवालयारन्धकमंणोः (तस्य तावदेव चिरं यावच्च विमोक्ष्ये ` इति तदेहविमोक्ष इत्युच्यते, अपि वु देहारम्मककमेविमोक्ष एवेति प्रतिपाईि चम्‌ प्रकृतमनुसरामः २॥

स॒ एषोऽणिमेतदातम्यमिद सर्षं॒तत्सत्यर

आत्मा तमति श्वेतकेता इति भूय एव मा

भगवाचििज्नापयविति तथा सोम्येति होवाच ॥३॥

इति च्छान्दोग्योपनिषरि षष्ठप्रपाठकस्य चतुर्शः खण्डः १४

ननु दैहविमोक्षानन्तरं बह्यसपत्तिरित्ययुक्तम्‌ देवोऽहं मतुष्योऽहमि त्यभिमानस्य कदाऽप्यनुपरततया यावदात्मभावित्वेन देवा दिशरीरसब- न्घस्यापि यावदात्पमावित्वाढतो देहरा हित्योपजी विनी बह्मसंपत्तिरपि

श्रद्धूयेति मन्वानेन श्वेतकेतुना मूय एव मा भमगवान्विन्ञापयव्विति प्राधितस्तथेच्युवाचेत्यथः

इति च्छान्दोग्योपनिषत्मकाशिकायां षष्ठप्रपाठकस्य चतुदृशः खण्डः १४॥

पुरुष सोम्योपतापिनं ज्ञातयः पर्युपासते जानासि मां जानासि मामिति तस्य यावन्न वाङ्मनसि सपयते मनः प्राणि प्राणस्तेजसि तेजः परस्यां देवतायां तावजनानाति

हं सोम्य, उपतापिनं मरणवेदनाक्रान्तं पुरुषं बन्धवो मां जानासि के मरां जानासि किमित्यसक्ृद्वद्न्तः परितस्िष्ठन्ति! तु मुमूर्षः पर्वो- तसत्सपत्तिपयन्तं ताञ्जनातीत्यर्थः

[िशप्र०६स ०१६] छान्दोग्योपनिषत्‌ ५२१

अथ यदाऽस्म वाङ्‌ मनसि संपयते मनः प्राणि भ्राण- स्तजसि तेजः परस्यां देवतायामथ जानाति २॥ सत्सपत््यनन्तर तु तान्न जानातीत्यर्थः ततश्च सर्वषां मरणदश्षाथ्णं सत्संपत्तौ देहाभिमानाननुवृततेस्तत्पयुक्तदेहसंबन्धनित्यताङङ्ाया असं- भवात्‌ "तस्य तावदेव चिरं यावन्न विमोक्ष्ये इति वेहसंबन्धात्यन्तनि- वृत्तिप्रतिपादकश्रुतेनानुपपत्तिरिति भावः २॥ एषोऽणिमा पारन्धविमोक्षानन्तरमाविसंपत्तिकर्मत्वेन पूवखण्डिकानिर्दि्टः सच्छ- ब्दितिः एषोऽणुरित्यथः एतदास्यमिद्‌* सर्वं तत्सत्य आत्मा तच मि श्वेतकेतो इति भूय एव मा भगवाचि- ज्ञापयिविति तथा सोम्येति होवाच २॥ इति छान्दोग्योपनिषदि षष्ठप्रपाठकस्य पदशः खण्डः १५॥

ननु देवमनुष्यादिप्रक्रत्यास्मकत्वाभिसंधानादनर्थो मवति सदात्मक- त्वाभिसंघानादनथनिवृत्तिरिति भद्धेयम्‌ द्यभिसंथिमेदमा्रेण महापुरुषार्थापुरुषार्थ दरष्टचराविति मन्यमानेन श्वेतकेतुना भूय एव मा भगवान्विज्ञापयविति प्राथितस्तथाऽस्त्वित्युवाचेत्यर्थः इति च्छान्दोग्योपनिषत्मकाशिकायां षष्ठप्रपाठकस्य पञ्चदशाः खण्डः १५॥ देतदात्म्यमिद्‌< स्वं तत्सत्यमिति सत्यभूतं सदात्मकत्वमनुसेदधानस्पै- वानथनिवृकत्तिनं तु भ्रक्रत्यासमकत्वलक्षणासत्यानुसंधाननिष्ठस्यानर्थपरिऽ- हार इत्याह- भथ [५ पुरुषः सोम्योत हस्तगहीतमानयन्त्यप- (+ [9 शु स्मे | हार्षीत्सतियमकार्षीत्परशुमस्मे तपतेति हे सोम्य लोके राजपुरुषा हस्ते पुरुषं गृहीत्वाऽऽनयन्ति, कोऽपराधोऽ- ६६

५२२ रङ्गरामाञ्रुजविरितप्रका रिकोपेता- [अ ०प्र०६ख ०१६]

मेन क्रत इति पष्टः सन्तोऽपहारं कृतवान्‌, चोर्यरूपेणापहारं कृतवान्‌ अपहत्य चापनिद्रूनुतेऽत एतस्य शोधनार्थं परश्चमयःपिण्डमस्मे तपतेति वदन्त आनयन्ति

यदि तस्थ कतो भवति तत एवादृतमात्मानं

कुरुते सोऽनृताभिसंथोऽनृतेनाऽ<त्मानमन्तर्थाय

परशुं तप्तं परतिगह्णाति दह्यतेऽथ हन्यते ॥१॥

हस्तगृहीतः पुरुषो मया दव्यमपहूतमिति इव्यापहारमपदघ्चवानो यद्यपहारस्य कर्ता स्यात्तद्‌ाऽसत्यपरतिक्ञत्वार्स्वात्मानमनरतं करोति अनृतामिसंध्यन्तर्हितः ततस्तं परशं राजपुरुषार्पितं हस्तेन प्रति- गृह्णाति ततः द्यते राजपुरुषेहन्यते चेत्यर्थः

अथ यदि तस्याकंतां भवति तत एव सत्यमात्मानं कृरूते सत्याभिधः

सत्येनाऽऽत्मानमन्तर्धाय परशुं तप्तं परति- गृहणाति दह्यतेऽथ मुच्यते २॥

~

यदि तस्य चो्यस्याकर्तेव सन्नाहमपाहार्पमिति प्रतिजानीयात्तदा सत्याभसाधेवशेनवाऽऽत्मानं सत्यं कृत्वा सत्येनाऽऽत्मानमन्तधर्य पर तपं गृह्णाति सत्यामिसंधिवशादेव पतिबद्धदाहो राजपुरुषेमुच्यते॥ २॥

यथात दह्येत सत्याभिसंधः पुमांस्तत्र परशयुग्रहणे यथा द्यत इत्यथः एवं सदात्मकत्वलक्षणसत्याभिसंधिः पुमान्सासारिकैरनर्थनं स्पृश्यत इत्यथः | एेतदातस्यमिद सर्वं तत्सत्य आत्मा तत्वमसि श्वेतकेतो इति

अतः सर्व॑स्य सकालमकत्वापुसंधानमेव सत्वाभिसंसिरिति स्वान्तर्म- तस्त्वमपि सदात्मक इति सदात्मकत्वरूपसत्यामिसंधिमान्भव ; तेन संसा- रदाहानाभेम्रतो अन्यस इत्यथः

[छा °प्र०६ख०१७] छान्दोग्योपमिषत्‌ ५२२

तद्धास्य विजज्नाधिति विजज्ञाषिति॥ ३॥ इति च्छान्दोग्योपनिषदि षष्ठप्रपाठकस्य षोडशः खण्डः १६

नमनो णकमर

॥१॥२॥३॥ हति च्छान्दोम्योपनिषत्मकाशिकायां षष्ठप्रपाठकस्य पोडश्चः खण्डः १६

इति च्छान्दोग्योपनिषदि षष्ठः प्रपाठकः समाप्तः ॥६॥

सच्छब्ितं तत्परं बह्यास्य गुरोवंचनाज्ज्ञातवाञ्श्वेतकेतुरित्यर्थः दविरुक्तिरध्यायसमाप्त्य्थां अच्र व्यासरार्थेस्तद्धास्य षिजज्ञावित्य् विजज्ञाविति पदसविज्ञातं विज्ञातमिति परक्रमश्रुतविज्ञानङ्ब्दुसमाना- थंकमत उपासनावचनमिव्युक्तम्‌ तच्च संभवाभिप्रायेण पुवे्ाष्टकर- त्वोऽभ्यस्तेन भुय एव भा सगवान्विज्ञापयविति बाक्येन तन्मे विजानी- हीति वाक्येन प्रस्त॒तविज्ञानविषयत्वादस्य विजज्ञावितिपदस्य तत्र वाक्य उपासनप्रसक्षेरभावात्‌ हि विज्ञापयवित्यचोपासनं कार- यवित्यथों य॒क्तः "त्रिवृ ्चिवरदेकैका मदति तन्मे विजानीहीति' [छा० ६।४।४७ ] इति बाक्पे ' म्य एव मा भगवान्वन्ञापयतु ` इति वाक्ये तद्धास्य विजज्ञाविति वाक्ये पर्व िवृत्मकरणे श्रुतस्य विजानाते- रुपासनार्थत्वामावेनेहापि तथास्वस्यैव युक्तव्वादेति दश्व्यम्‌ के चित्त॒- भिव॒त्करणप्रकरण इवा श्चतानां विन्ञानकषब्दानाघ्रुपासनाथत्वे दाषा- भावादेतेषां विज्ञानरब्दानायुपास्तनाथत्वमेव अथ वा मध्ये विज्ञा- नशब्वानासतथात्वेऽप्युपक्तमो पसंहारेकरूप्याथंमुपक्रमस्थवेज्ञानशव्दवहु- पसंहारस्थं विजज्ञाविति पदमुपासनाथमेवेति वदन्ति एतद्वेषय- कमपिकरणं लिख्यते समन्वयाध्याये प्रथमे पादे- सवं हि जग त्सुखड़ःखमोहात्मकं दृष्टम्‌ लोके द्येकस्थैव रूपयोवनशािनो योषि- रिण्डस्य मतांरं प्रति इखखूपत्वम्‌, स्पत्नीजनं प्रति दुःखरूपत्वम्‌ , कामुकपुरुषान्तरं प्रति मोहख्पत्वं दृष्टम्‌ अतः सुखटुःखमो- हासकतया ससखरजस्तमोमयस्य जगतस्तदनुरूपमेव कारणं बषक्तव्य मिति

५२२४ रङ्रामायुजाकिरचितप्रकाशिकोपेता- [छा ०पर० १६]

युक्तिसिद्धं जिगुणात्मकं प्रधानं सर्वेज्ञकपिलस्मृतिसिद्धं सद्वियाप- तिपाद्यमिति पूर्वपक्षे प्राप्त उच्यते--' दैक्षतेनांशब्दम्‌ ` [ ब० सू० १।१।९५] शब्दः प्रमाणमेव मवति यस्य॒ तदकब्दमानु- मानिकमिति यावत्‌ आनुमानिकं प्रधानं “सदेव सोम्येद्‌- मयर आसीत्‌ ` [ छा० ६।२।१ ] इति सच्छब्दितमपि तु परं बद्धैव कुतः दक्षतेः हक्षणादित्यर्थः; यद्यपि, इकदितपौ धातुर्निक्शे बक्त- व्यावितीक्षतिशष्दो धातुषाची तथाऽपीह धातुवाचिनेक्षतिराब्देनाथों लक्ष्यते (तदैक्षत बहु स्यां प्रजायेयेति [छा० ६।२।६] इति सच्छब्दित- स्येक्षणक थनाद्चेतन ईश्षणासंमवात्‌। चैकविज्ञानेन सवं विज्ञानं परति- ज्ञाय मृप्पिण्डादिहष्टान्तस्य चोपन्यासेनानुमानवेषत्वपरतीतेरानुमानि- कमेव प्रधानमिह प्रतिपाद्यत इति शङ््यम्‌ प्रतिनज्ञाहष्टान्तोपन्यासरेऽपि प्रधान मूतहेत्ववयवानुपदेशनानुमानोपन्यासरूपत्वा मावात्‌ तेजसा सोभ्य श्ुङ्धेन सन्म्रटमन्िच्छ' [छा ०६।८।६ ] इति कार्यलिङ्घोपन्यासाद- नुमान विवक्षा प्रतीयत एषेति वाच्यम्‌ उपक्रमोपसंहाराद्यन्तमतोपप- िरूपतात्पर्यलिङ्गतया कार्यलिङ्खोपन्यासेऽपि साख्याभिमतसुखदुःखमो- हान्वितत्वरूपहेतूपन्यासादुर्शनात्‌ ' गोणश्वेन्ाऽऽत्मराब्दात्‌ ` [ब०सू० १।१ & | नु तत्तेज रक्षत" [छा०६।२।३] (ता आप एक्षन्त' [ छा०६। २। ४] इत्यचेतने तेज आदौ श्र॒तस्येक्षणस्य मुख्य- स्यास्तमवेन कार्योन्मख्यलक्षणगौणार्थस्यैव समाभयणीयतया सच्छ. ष्दितिऽपि भ्रूयमाणमीक्षणं गौणमेवास्तविति चेन्न 1 एेतदास्यमिद्‌ सवं तत्सत्य< आत्मा ` [ छा० इति सत आत्मलपरति- पाद्कश्चुतिव्याकोपपरसङ्केन गौणेक्षणप्रायदाठस्यानादर्तव्यत्वात्तेजः परमू- तिशब्दानामपि परमाल्रपर्यन्ततया तच्ापीक्षणस्य मुख्यार्थत्वसंभवाच ` तचचिष्ठस्य मोक्षोपदेशात्‌ [ ब० सू० १।१। ४७1] ˆ तस्य ताव- देव चिरं यावन्न विमोक्ष्ये ` [ छा०- १४। ] इति सदात्मकत- विद्यानिष्ठस्य शरीरपातमाच्रान्तरायबह्यसंपततिलक्षणमोक्षभवणात्‌ हि प्रक्रत्यात्मत्वानुसंधानमिष्ठस्य मोक्षः सस्यमतेऽपि संप्रतिपन्नः हेयत्वावचनाच ` [ ब० सू०१।१।८ ]। यदि सच्छब्दितं प्रधानं स्यात्तहिं सदात्मकत्वं मुमुष्षोर्दैयतयोपदेश्यं स्यान्न त्वनुसं धेयव्वेनेत्यर्थः परतिनज्ञाविरोधासधानविज्ञाने तत्कायीचेंतनमाच विज्ञानेऽपि विदविदा-

अय [र

तकसर्वे पश्च त्ेज्ञानाभावेनेक विज्ञानेन सर्व विक्ञानपभरतिज्ञा पीड्येत

[खा ०प्र०७ख० १] छान्दोग्योपनिषत्‌ ५२५

ˆ स्वाप्ययात्‌ ` [ ब०्सू० १।१।९] ^ सता सोम्य तदा संपन्नो मवति ` [छा०&।८।१ ] इति श्रुतिः सत्संपत्तिं ' स्वं ह्यपीतो भवति ` [ छा० &। ८1 | इति स्वाप्ययत्वेन बोधयति सच्छब्दि- तस्य प्रधानत्वे स्वाब्वार्थमूतमात्मत्वं नोपपद्यते बह्यत्वे तु स्वशब्दार्थ- भूतमात्मत्वगुपपद्यते तथाऽचेतनेऽकारणे जीवस्याप्ययशग्दितो टयश्च नोपपद्यते ' गतिसामान्यात्‌ ` [ ब०्सु०१। १1! १०] सर्वेषु वेदान्तेषु ˆ आत्मा वा इदमेक एवाय आसीत्‌ ' [ठे० ११] ˆ एको वै नारायण आसीत्‌ ' सत्यं ज्ञानमनन्तं बह्म [ ते० २। १। | इत्यादिष चेतनकारणत्वावगतेस्तत्साम्यमेवेहापि वक्तव्यम्‌ अतस्तदैका््यायेहापि सच्छब्दितं बह्येव कारणत्वेन निर्दिश्यते श्रुतत्वाच्च ` [ ब० सू० १। १। ११] अस्यामेवोपनिषदि सच्छब्द्‌- वाच्यस्याद्धितीयत्वनामरूपव्याकरतत्वसरवैज्ञतवसर्वशक्तित्वसवा धारत्वापह- तपाप्मत्वादीनां भ्रवणान्नाचेतनं प्रधानं सच्छब्दितिमिति स्थितम्‌ ॥३॥ इति च्छान्दोग्योपनिषदकारिकायां षष्ठप्रपाठकस्य षोडशः खण्डः १६

इति च्छान्दोग्योपनिषत्मकाशिकायां षष्ठः प्रपाठकः समाप्तः

भूमविधया प्रस्तूयते- अौहि भगव इति होपससाद सनत्कृमारं नारदः। सनल्कमारं योगीश्वरं नारदृधिरधी हि मगव इति न्रोचारणपूर्वके वि धिवदुपसन्न इत्यथः अधीद्यधीष्वेत्यर्थः होवाच तमुपसन्नं नारदं सनकुमार उवाचेत्य्थः तदेवाऽऽह- यद्वेत्थ तेन मोपररीद्‌ यत्वं ज्ञातवानसि तदिदमहं जान इति तसस्यापनेन मागुपसीद्‌ ततस्त ऊर्ध्वं वक्ष्यामीति॥१॥

जा तांशस्योपदेशो व्यर्थं इति भाषः १॥

५२६ रङ्गरामानुजविरचितप्रकाशिकोपेता- [ख०प्र०७ख०१] होवाच कम्ेदं भगवोऽध्येमि अध्येमि स्मरामि वेश्मीति यावत्‌, यद्वेव्थेति वेदनस्योक्तत्वात्‌ य॒जर्वद्‌ सामवदमायवम चतु-

थामतह्यसपुराण पच्चममन्र्‌ षेदानध्यापयामास महामारतपश्चमान्‌

इतिवद्रुगादिभिरितिहासस्याच्र पश्चमत्वोक्तिः। वदनन वद्‌ पिञ्च रागि द्व्‌ निरिं वाकोवाक्यमेकायनम्‌ वेदानां प्करतिप्रत्ययविभागवेदकं व्याकरणमित्य्थः पिञ्यं श्राद्ध-

[प्‌ (किः (५

कल्पं रारि गणितं दैवसुत्पातज्ञान निधि निधिदुर्शनोपायभतिपाद्कं शास्रं वाकोवाक्यं तर्कशाल्लमेकायनमेकायनक्ाखाम्‌

देववियां बलवि भ्रतवियां क्ष्रवियां नक्षजविया सर्पदेवजनवियामर्‌ द्वावदया दवतापास्षनप्रकारववद्या बह्यविद्या तदङ्ग भूताशन्षादवद्ा

भूतावद्या बशकरणर्द्या क्षञ्जवेदया धञुवदां नक्चच्रावेदया ज्यातिष सपाकवया मारुडङकवदया द्विद्या मान्दवश्ाख जन्वैद्याऽभ्यवदः

एतद्धगवोऽध्येमि २॥

अहमेतत्सर्वे जानामीत्यर्थः सीऽहं भगवो मन्विदेवास्मि नाऽऽ्मविच्छरतर दयेव मे भगवदुदुशेण्यस्तरति शोकमात्मविदिति सोऽहं भगवः शोचामि तं मा भमवाञ्छोकस्य पारं तारयविति

हे भगवः, अहमेतस्सर्व जानन्नपि मन्नपिदेवास्मि शब्दवह्यनिषठ एवास्म यद्वा मन््रपधानक्मनिष्ठ इति वाऽर्थः नाऽऽसमविदस्मि परबह्य वित्‌ आत्मशब्दस्य तस्मिन्नेव मख्यत्वाज्जैवस्य त्वापेक्षिकात्म- त्वेन नेरङ्कुशात्मलाभावाच् मन्न विच्वाद्ात्मविचवे किमधिकं स्यादित्य त्राऽऽह-भगवद्हशेभ्यां भवाहशेभ्यो महस्य आलविच्छोकं संसारं

[छ °प्र०ऽख ०१] छान्दोग्योपनिषत्‌ ५२७

तरतीति मे श्रुतमेव हि।म इति संबन्धसामान्ये पष्ठी मया श्रुतमित्यर्थः एताहश्विद्यासंपन्नोऽप्यहमात्मन्ञानराहित्याच्छोकाणवे पतितोऽस्मि तं ताहे मां भगवानात्मन्ञानेन रोकार्णवस्य एारं तारय वित्युवाचेत्यर्थः

होवाच सनत्छुमार इति शेषः यदवे किंचेतदध्यगीष्ा नमितवैतत्‌

अध्यगीष्ा अधीतवानस्ीव्यर्थः अचर तेषां नामेवाऽऽत्मेति प्रति- वचने दातव्ये नामेवेतदित्यधीतग्वेदादिखामानाधिकरण्येन परतिवक्ः

4

सामानाधिकरण्य मिर्दैशार्हत्वमेवाऽऽवमत्वमिति भावः॥ ३॥ तदेव प्रपश्चयति- नाम वा कम्वेदो यजर्वेदः सामवेद आथर्वणश्चतुर्थ इतिहारपुराणः पश्चमो वेदानां वेदः पिव्यो राशि- दैवो निधिर्वाकोवाक्यमेकायनं देवविया ब्रह्मविया भूतरिया क्षघ्रविया नक्ष्रविया सपदेवजनवियाः स्पष्टोऽर्थः उपसंहरति- नामैतत्‌

इति नामरूपमयत्वासखपश्चस्य विकिष्य््बदादिलक्षणब्द्रादोनामद- पत्वा सर्वं नामेवेत्यथः ततः किमित्यच्राऽश्ह- नामोपास्स्वेति अचर बह्येति शेषः नाम अद्येत्युपास्स्वेत्यर्थः तस्य फलमाह- यो नाम बह्मत्युपास्ते यावन्नाम्नो गृतं तत्रास्य यथाकामचारो भवति।

नामप्रवत्तिर्यावति देशे तावति देशेऽस्य नामबह्मोपासकस्य यथेष्टं संचरणं मवति उक्तमेव पुनरुपसंहरति-

रङ्करामाञ्रुजविरचितप्रकारिकोपेता- छ°प्र०ज्ख०र्‌]

यो नाम ब्रहमत्युपास्ते आत्पानं जिन्ञासमानं प्रति बह्यत्वेन नामोपदशोनस्याऽऽत्मत्वबह्यत्वे अन्यना तिरिक्तवु ्तिघमांविति मावः बह्मशब्दपवुत्तिनिमित्तं बृहत्ं नान्नि पृष्कलमिति मत्वा नामोपवेशेनापरितुष्टः सन्नारद्ः प्रच्छति- अस्ति भगवो नाश्नो भूय इति वैपुल्यार्थाद्हशब्दादातिज्ञायनिक हैयसन्पत्यये भूय इति रूपम्‌ कि नाश्चोऽपि विपुटतरं किंचिदस्तीति प्रश्ार्थः वेपुल्यं गुणोत्कषं- कतं दष्टव्यं तु परिमाण्करृतं तथेवोत्तरच प्रपश्चनादिति द्रष्टव्यम्‌ अचर नाग्नो बृहस्वलक्षणवह्यत्वे कथिते ततोऽपि किं बृहदस्तीति पष्टव्ये ततोऽपि किं भूयोऽस्तीति प्रभ्नाद्‌मूयस्त्वं बृहस्वं चेकमिति ज्ञाप्यते गुरुराह- नाभ्नो वाव भ्रुयोऽस्तीति ! शिष्य आह- तन्मे भगवान्बवीविति ५॥

इति च्छान्दोग्योपमिषदि सप्तमप्रपाठकस्य प्रथमः खण्डः

यतन मियय

स्पष्टोऽर्थः

इति च्छान्दोग्योपनिषत्मकाशिकायां सप्तमपपाटक्षस्य प्रथमः खण्डः

भाषयेत, शयया

गुरुराह- वाग्वाव नाघ्रो भूयसी वावशब्द्‌ः प्रसिद्धौ तदेव पपश्चयति-

वागा कग्षेदं विज्ञापयति वेशब्दोऽवबधारणे

यजुर्वेद सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पिय राशिं देवं निर्धिं वाको-

[ग ०प्र०जखन्दर्‌] ` छान्दोग्योपनिषत्‌ ५५२९

वाक्यमेकायनं देववियां बह्मवियां प्रतवियां क्ष्र- विद्यां नक्षजवियार सपंदेवजनवियां दिवं पृथि- वीं वायुं चाऽऽकाशं चापश्च तेजश्च देवाश्श् मनुष्याश्च पंशूशव वयाश्से तृणवनस्पतीन्‌- श्वापदान्याकीटपतङ्गपिपीटकं धर्म चाधर्म सत्यं चाद्तं साधु चाक्षाधु हदयज्ञं चाहदयन्नं हृदयज्ञो मनोज्ञः हृ द्यभिय इत्यथः शिष्टं स्पष्टम्‌ ! एतत्सर्वं वागेव विज्ञापयतीति पूर्वेणान्वयः वागमाव एतज्ज्ञानं नास्तीत्यपि दर्शयति- यदे वाङ्नाभविष्यन्न धर्मो नाधर्मो व्यज्ञापयिष्यत्‌। वागिन्द्ियामावे वेदाध्ययनादययमावाद्धमांदिकं दिज्ञातं नाम- विष्यदित्यर्थः। सव्यं नानृतं साधु नासाधु हदयज्ञो नाहद- यज्ञो वागेवैतत्सर्वं विज्ञापयति वाचमुपास्स्वेति॥१॥

स्पष्टम्‌ यो वाचं बदह्यत्युपास्ते यावद्वाचो गतं तज्रास्य यथाकामचारो भवति यो वाचं बक्ेव्युपा- स्तेऽस्ति भगवो वाचो भ्रुय इति वाचो वाव भूयोऽस्तीति तन्मे भगवान्नवीविति २॥ इति च्छान्दोग्योपनिषदि सत्तमप्रपाठकस्य दवितीयः खण्डः २॥ सर्वे पर्ववत्‌ २॥ इति चछान्दोग्योपनिषत्मकाशिकायां सप्तमप्रपाठकस्य द्वितीयः खण्डः २॥

५३० रङ्करामायुजविरवितपरकाशिकोपेता- [ज °प्र०७ख ०६]

गुरुराह-- ` | मनो वाव वाचो भूयो यथा वैद्व वाऽऽम- ल्के दे वाकोटे दौ वाऽक्षो मृष्ठिरनुभ- वत्येवं वाचं नाम मनोऽनुभवति यथाऽऽमलकफलद्रयं वा कोलफलद्रयं वा बिभीतकफलद्रयं वा मरुष्टावन्तग॑तं मवति; एवं वाङ्नामनी. मनस्यन्तर्गते तदेवोपपाद्यति- यदा मनस्ता मनस्यति मन्वानधीयी- येत्यथाधीते करममांणि कुर्षयित्यथ कु- रुते पु्राश् पशूशेच्छेयेत्यथेच्छत इमं टोकममं चेच्छेयेत्यथेच्छते

पुरुषो यदा मनसा मन््रानघीयीय मन्चानुच्वारयेयमिति मन- स्यति मनुते तदनन्तरमेवाधीते कमांणि करवाणीति मननानन्तरमेव कर्माणि कुरुते पु्ांश्च पद्यौशरेच्छेयमप, इमे लोकमभं चेच्छेयमिति मत्वेच्छति अतश्च मननलक्षणमनोव्यापाराधीनव्वाद्रागादिपरवृत्तेर्मनसों भूयस्त्वमिति मावः

मनो ह्यात्मा मनो हि छोको मनो हि बह्म मनोधीनलवादात्मधममूतकतुंत्वादेमंन एवाऽऽत्मा लोकस्यापि मनो- व्यापाराधीनत्वान्मन एव लोकः वागाद्यपेक्षया बृहच्वान्मनों हि बह्य ! मन उपास्स्वेति ३॥ अतस्त्वं मन उपास्स्वेत्यथः॥ यो मनो बह्त्युपास्ते यावन्मनसो गतं तज्ास्य यथाकामचारो भवति यो मनो बह त्युपस्तेऽस्ति भगवो मनसो भूय इति मनसो वाव भरयोऽस्तीति तन्मे भगवान्बवीविति ॥२॥ इति छान्दोग्योपनिषदि सप्तमपपाठकस्य तृतीयः खण्डः

[णी

[छा °प्र०७ख०४] छान्दोग्यार्पनेषत्‌ ५२१

स्पष्टोऽथंः | इति च्छान्दोग्योपनिषद्कारिकायां सप्तमप्रपाठकस्य तुतीयः खण्डः॥२॥ गुरुराह- ्ि * ~. संकटं संकल्पो वाव मनसो भ्रयान्यदा वे संकल्पयतेऽथ मनस्यत्यथ वाचमीरयति तामु नाञ्नीरयति $ ९. नान्नि मन्ता एकं भवन्ति मन्त्रेषु कर्माणि यदा, इदं कर्ठु युक्तमिति संकल्पयति तदा; इदं कतंव्यमिति मन्यते ! ततश्च बागिद्ध्यं परयति तच वागिन्दियं शब्दोच्चारणविषयं नियुङ्क॥ [क [१ तानि वा एतानि संकल्पैकायनानि 1, [ कल्पे कि क्र संकल्पात्मकानि संकल्पे प्रविष्ठितानि (~ > (= > + ४.५ (4 तान्येतानि नामादीनि संकल्प एकमयनं मागो येषां तानि संकल्पे- कायनानि संकल्पानुसारीणीति यावत्‌ संकल्प आसा कर्ता येषां तानि संकल्पात्मकानि संकल्पकर्तुकणीत्यथंः यद्वा संकल्प आत्मा व्यापक येषां तानि संकल्पव्याप्तानीति खावत्‌ संकल्पे प्रतिषितानि, अस्ति संकस्पे येषां सत्ता अतः संकल्पाधीनसत्ताकानीति यावत्‌ समक्टपतां यावापृथिवी समकल्पेतां वायु- * कटः (र्‌ चवक समञ्चकल्वन्ताऽशवश्च तजश्च | योश्च प्रथिवी निश्चलतया वतांवहे इति संकल्पं कृतवत्या वित्यर्थः, तथा वाय्वाकाञ्ञादयोऽपि स्वेन रूपेण वतांमह इति स्वस्वकार्य करवामहा इति संकद्पं कृतवन्त इत्पथः तथास्कल्पामवे तथा- प्रवृत्यसमवादिति मावः ५५ + कृर तेषार सङ्कुप्ये वष संकस्पते अत्तेजोधीनताद्रषेषस्याऽऽपस्तेजां सि सम्यक्घल्पन्तां स्वस्वकाय- समर्थानि भवन्तिव्येवं तस्सिदध्ये वर्षं संकल्पते

५५६३२ रङ्करामानुजविरवितप्रशारिकोपेता- [अ ००७०४]

वर्षस्य संक्लृप्त्या अन्न संकल्पते अन्नस्य वर्बाधीनलादन्नं वर्षसिद्ध्ये संकल्पते अन्नस्य संक्टृप्तये प्राणाः संकल्पन्ते अन्नसमद्धि प्राणाः संकल्पन्त इत्यर्थः भ्राणानार संक्लृप्त्यै मन्बाः संकल्पन्ते मन्नाच्चारणस्य प्राणायत्तत्वान्मन्ध्रास्तस्षिद्धिमाकशंसन्ते मन््राणा* संक्टप्तये कर्माणि संकल्पन्ते अथिहोचादीनां कर्मणां मनच्छ्रजन्यस्युत्यधीनाचुष्ठानत्वादिति मावः कर्मणा संक्खृप्त्ये लोकः संकल्पते स्वर्गादिलोकस्य कर्माधीनसिद्धिकत्वादिति माषः लोकस्य सेक्कप्तये सव॑* संकल्पते सर्वस्यापि मूतजातस्य लोकाधीनत्वादिति मावः अचाचेतनेषु

संकल्पकथनं रतुत्य्थतयाः चेतनत्वारोपेण वा तद्भिमानिदेवतापरतया वोपपन्चमिति द्रष्टव्यम्‌

एष संकल्पः एताहशमहिमशाली सकल्प इत्यर्थः सकल्पमुपास्स्वेति यः संक्पं बह्ञेत्युपास्ते स्पष्टोऽर्थः संक्टप्ान्वे रोकान्धुवान्धरुवः परतिष्ठितान्ध- तिष्ठितोऽव्यथमानानव्यथमानोऽभिसिध्यति

सक्ठतान्सकल्पसिद्धान्धुवान्नित्यान्मोगोपकरणैः प्रतिष्ितानन्यथमा- नाञ्छद्पाडाव्रहितानताइशाद्टकान्स्वयमपि श्रुवतवप्रतिष्ठितत्वाष्यथ- मानतयुक्तः सन्नभिसिभ्यति भ्राप्रोतीत्यर्थः |

[ख °प्र०७स ०६] छान्दोग्योपनिषत्‌ ५३४

यावत्सकल्पस्य गतं तत्रास्य यथाकामचारो भवति यः संकत्पं ब्ह्युपास्तेऽस्ति भगवः संकल्पाद्धूय इति संक- ल्पाद्रावं भ्रयोऽस्तीति तन्मे भगवान्नवीविविति इति च्छान्दोग्योपनिषदि सप्तमप्रपाठकस्य चतुथः खण्डः

[की सी

स्पष्टोऽर्थः २॥ इति च्छान्दोग्योपमिषत्मक्ाशिकायां सप्तमप्रपाठकस्य चतुथः खण्डः चित्तं वाव संकत्पाद्ूयो यदा वै चेतयतेऽथ संकल्पयतेऽथ मनस्यति

अध्यवसरायाभिमानचिन्तावृत्तिमेदान्मन एव बुद्ष्यहंकारचित्तशाब्दै- ्यपदिर्यत इति हस्तादयस्तु स्थितेऽतो नैवम्‌ [ बण्सु० २।४।६] इति सचे माषितत्वात्‌। प्राप्तकालानुखूपातीतानागतविषयप्रयोजनचिन्ता- नुरूपप्वृ्तिषिशिष्टं मन धित्तमित्युच्यते चेतयति धात्वर्थोऽपि एव शिष्टं स्पष्टम्‌

अथ वाचमीरयति तामु नाघ्नीरयति नाधि मन्ना एकं भवन्ति मन्त्रेषु कमाभि॥ तानि वा एतानि चित्तैकाय- नानि चित्तात्मानि चित्ते प्रतिष्ठितानि उक्तोऽथः तस्माययपि बहुविदचित्तो भवतिं नायमस्तीत्येवेनमाहुयदयं वेद यदा अयं विद्वानेत्थमचित्ः स्यादिति बहुश्ाख्नज्ञोऽपि पुंमान्विषयप्रयोजननिरूपणटक्षणचित्तहीनो यदा

५३४ . रङ्करामादुजविरदितंप्रकाशेकोपेता- [००७०६]

मवेदित्यर्थः तदा लौकिका अयं नास्ति अयं वेदेति यत्तदपि नास्ती- वयेवं ज्ञातारं तदीयं शाखज्ञानं चापलपन्ति तच युक्तिं वदन्ति यत्‌, यद्ययं पुमाच्िद्वार्स्यादित्थमचित्तो स्यात्तस्मादृतस्य शाख्नज्ञानमेव नास्तीत्याहुः अथ ययल्पविचित्तवान्भवति तस्मा एवोत शुश्रूषन्ते शुश्रूषन्ते तद्वाक्यं भोतुमिच्छन्तीत्यथः चित्त दोवेषामेकायनं चित्तमाता चित्तं प्रतिष्ठा चित्तमुपास्स्वेति॥ २॥ यश्रित्तं बह्यत्युपास्ते चिचन्वे लोका नधुवान्धुवः प्रतिष्ठितान्प्रतिष्ठितोऽग्यथमानान- व्यथमानोऽभििध्यति यावचित्तस्य गतं तत्रास्य यथाकामचारो भवति यथित्तं बसे तयुपास्तेऽस्ति भगवधित्ताद्धय इति चित्ताद्वाव

की

भूयोऽस्तीति तन्मे भमवान्बीपििति ३॥

इति च्छान्दोग्योपनिषदि सप्तमपरपाठकस्य पश्चमः खण्डः ५॥

चित्तानुपवचितानिव्यर्थः इतरत्पर्ववत्‌ २॥ ३॥ इति चछान्दोग्योपनिषत्काशिक्षायां सत्तमप्रपाठकस्य | पञ्चमः खण्डः ५॥ ध्यानं वाव चित्ताद्भूयो ध्यायतीव पृथिवी. ध्यायतीवान्तरिकषं ध्यायतीव योर्ध्यायन्तीवाऽऽपो ध्यायन्तीव पवता ध्यायन्तीव देवमनुष्याः ध्यानं हि विजातीयप्रस्ययान्तराव्यवहितमेकविन्तनमिति भ्भ्यानाचः [० भ्र्‌० ४।१।८ ] इति सूरे मापितम्र + -यथा योगी. ध्यायन्निश्चखो

[ज °पर०७ख ०६) छान्दोग्योपनिषत्‌ ` ५३५

भवत्येवं प्रथिष्यांद्योऽपि ध्यानटक्षंणस्वमाहात्म्यपरख्यापनायेव निश्वलाः सन्ता ध्यानमामनयान्त अतां ध्यानं माहात्म्यहेतुरित्यर्थः \ सूचितं अचलत्वं चापेक्ष्य [बण० सू० ४।१।९] इति तच हि तिष्ठन्नासीनः रायानो वा धभ्यानमनुतिषटद्धिश्चेषामावादिति परा्तेऽभिधीयते- (आसीनः संमवात्‌. [ब० सू० ४१।७] आसीन उपास्रनमयुतिषेत्‌ कुतः संम- वात्‌ आसीनस्यव द्येकायवित्तता संभवति स्थितिगत्योः भ्यलनसापे- क्षत्वाच्छयने निद्रासंमवात्‌ “ध्यानाच [ब० सू° ४।१।८] विजा- तांयप्रत्ययान्तराव्यवहितविन्तालक्षणध्यानलक्षणत्वादुणासनस्य तत्र चित्तेकाय्यावरयंमावेन तस्सिद्धय आसीनत्वस्यापेक्षितत्वात्‌ ' अच- लत्वं चापेक्ष्य ` (ब० सू° ४।१।९] निश्चलव्वरूपं सादुरयमपेक्ष्य ध्याय. ताव परथिवी ध्यायतीवान्तरिस्षमित्यादां ध्यायतिशब्दपरयोगदर्शनात्‌ , ध्यातुनिश्चलव्वस्यापेक्षितत्वादासीनस्यैव निश्चठत्वसंमवावासीनस्यै वोपासनमित्य्थः “स्मरन्ति चः [ब० सु० ४।१।१०]

उपविरेयाऽऽसने युङ्याद्योगमात्मषिद्चद्धरये [ गी ° ६।१२ ]

इति ध्यानाङ्कतयाऽऽसीनता स्मर्यते ! अतो ध्यामे चित्तैकाग्यस्यात्या-

वरयकत्वात्तदृथंमासीनत्वमपेक्षितम यवेकायता तच्नाविरोषात्‌ [ ब०घ० ४।१।११ | यत एव चित्तेकाग्यं प्रधानहेतुरत एव यस्मिन्देशे वचित्तेकाग्यं मवति एव देशोऽपेक्चितः। समे शुचौ शर्करावहधिवालका- विवजिते' [ भ्वे० २। १० | इत्यादिदेश बिशेषनियमस्यापि चित्तेकाग्य- सिद्धयथंत्वाचित्तेकाग्यविरोधे सोऽपि नाऽऽदुर्तञ्य इत्यर्थं इति स्थितम्‌ प्रक्रतमनुसरामः

तस्माय इह मनुष्याणां महत्तां भाषन्ति

ध्यानापादश्शा इवेव ते भवन्त्यथ येऽल्वाः

कलहिनः पिशुना उपवादिनस्तेऽथ ये

प्रभवो ध्यानापादाश्शा श्वेव ते भवन्ति।

ध्यानमापन्ना ध्यानापादा ये मनुष्याणां मध्ये धनादिभिर्महान्तस्ते ध्यानापादानां ध्यातणामंशा इव सदृशा इव मवन्ति यथा ध्यातारोऽ- वचना एवं महान्तोऽप्यवचनतया ध्यात्रुसादुश्यं प्रतिपद्यन्त इत्यर्थः तयूनत्वे सति तत्हशत्वं तद॑शव्वम्‌ महान्तोऽपि मनुष्या यतो ध्यात- णामा अतो ध्यानं भरष्ठमित्यथेः 1 अथयेत्वल्पाः छद्ास्ते कलदहकश्ीलाः

५५३६ रद्य जविरवितंभकारिकोपेता- [ग ०र०७ख.०७]

परदोषोद्धावकाः परेषां सर्मीपे तदोषवदनशीला वाचाटा मवन्तिन त॒ ध्यातुसाहर्यठेशामपि भ्रतिवद्चन्त इत्यर्थः अथ ये तु प्रमवो महा- न्तस्तेऽजल्पाकाः सन्तो ध्यात्ुसहल्ञा मवन्ति 1 ६प््ुरापेति ॥१॥ यो ध्यानं ब्रहत्युपास्ते यावद्ध्यानस्य गतं तत्रास्य यथाकामचारो भवति यो ध्यानं ब्रञत्युपा- स्तेऽस्ति भगवो ध्यानाद्भूय इति प्राव भूयोऽस्तीति तन्मे भगवान्बवीविविति इति च्छान्दोग्योपनिषदि सप्तमप्रपाठकस्य षष्ठ; खण्डः

सर्वं पुर्ववत्‌ १॥२॥ इति च्छान्दोग्योपनिषद्पकाशिका्यां सप्तमप्रपाठकस्य षष्ठः खण्डः

कययर ययय

विज्ञानं वाव ध्यानाद्भूयो विज्ञानेन वा क्वेदं दिजानाति यर्वेद सामवेदमाथर्वणं चतुथमिति- हासपुराणं पञ्चमं वेदानां वेदं पत्य राशिं देवं निधिं वाकोवाक्यमेकायनं देववियां बह्मवियां भूतवियां क्षत्रवियां नक्षत्रषिया सर्पदेवजनवियां दिवं परथिवीं वायुं चाऽऽकाशं चापश्च तेजश्व देवाश्थ मनुष्याश्च पशूश्व वयाश्से त॒णवनस्पतीञ्छरवापदान्याकीटपतङ्गपिपीटकं धर्म चाधर्म सत्यं चानृतं साधु चाप्तापु हदयज्ञं चाहृदयज्ञं चान्नं रसं चेमं ठोकममुं विज्ञानेनेव विजानाति विज्ञानमुपास्स्वेति

[ख °प्र०ऽख०<] छान्दोग्योपनिषत्‌ ५५२७

सयो विज्ञानं बह्ेत्युपास्ते विज्ञानवतो वै लोकाञ्ज्ञानवतोऽभिसिध्यति यावद्विज्ञानस्य भतं तत्रास्य यथाकामचारो भवति यो विज्ञानं बज्ेत्यु- पास्तेऽस्ति भगवो विज्ञानाद्भूय इति विज्ञाना दवाव भ्रयोऽस्तीति तन्मे भगवान्यवीविति इति छान्दोग्योपनिषदि सपमप्रपाठकस्य सप्तमः खण्डः |

प्रमाणजन्यज्ञानरूपस्य विज्ञानस्य स्मृतिसंततिटक्षणं ध्यानं प्रति हेतत्वात्ततो भूयस्त्वं द्रष्टव्यम्‌ शिष्टं पूर्ववत्‌ ज्ञान विकज्ञानशब्दयोः सामान्यविशेषरूपत्वाद्धिज्ञानवतो ज्ञानवतो लोकानिव्युपपात्तिः शिष्टं स्पष्टम्‌ इतिः च्छन्दोग्योपनिषत्मरकाशिकायां सप्तमप्रपाडकस्य सप्तमः खण्डः ७॥

वटं वाव विज्ञानाद्धूयोऽपि शतं विज्ञानवतामेको वटठवानाकम्पयते स॒ यदा वटी भवत्यथोत्थाता भवत्युतिष्ठन्परिचरिता भवति परिचरनुपस्षत्ता भव- स्युपकीदन्दष्टा भवति शरोता भवति मन्ता भवति बोद्धा भवति कतां भवति विज्ञाता भवति एको हि बलवान्हस्ती विज्ञानवतां मनुष्याणां शतमप्याकम्पयते 1 किंच सति बटे गुर्वादिषु हरेष्वभ्युत्थानगर्‌, परिचर्या, उपसदनम्‌, भवण- मनननिदिध्यासनसाक्षात्काराः कमेविषथकतुंत्वम्‌, कृत विषयकन्ञानम्‌, एतत्सर्वं बले सत्येव मवति अतो विन्ञानापेक्षया बलमेव भूय इत्यथः ६८

५३८ रङ्रामानुजविरचितप्रकाशिकोपेता- [ग शप्र०७सख ०९] लेन वै पृथिवी तिष्ठति बलेनान्तरिक्षं बटेन योर्बखेन पेता बलेन देवमनुष्या बलेन पशवश्च वंयाशि तृणवनस्प- तयः श्वापदान्याकीटपतङ्गपिपीलकं बलेन लोकस्तिष्ठति बटमुपास्स्वेति

स॒ यो बटं बरहेतयुपास्ते यावद्रलस्य गतं तजास्य यथाकामचारो भवति यो बठं बह त्युपास्तेऽस्ति भगवो बलाद्भूय इति बलाद्राव भूयोऽस्तीति तन्मे भमवान्बधीविति २॥ इति च्छान्दोग्योपदिंषदि सप्तमप्रपाठकस्या-

षम्‌: खण्डः स्पष्टोऽथंः २॥ इति च्छान्डोभ्योपनिषस्मकाशिकायां सप्तमप्रपाठकस्या- टमः खण्डः <

कि ग्भ

अन्नं वाव बलाद्भूयस्तस्माययपि दश रात्री - नश्चीयाययु ह॒ जीवेदथवाऽवष्टाऽभ्ोताऽम- न्ताऽबोद्धाऽकर्ताऽविज्ञाता भवत्यथान्नस्याऽऽये दष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति करतां भवति विज्ञाता भवति।

वठसपादकत्वाद्न्नमेव बलाद्‌भूयः। अत एव यद्‌ काच्चत्पुमान्दश्ञ रात्रीनांभयात्ता्ह बलहान्या भ्रियत एव अथवा यदि कथंविजीवेत्तिं

दरष्रत्वभोत॒त्वादिरिहित एव भवेत्‌ अद्रश्टाऽश्रोतेति च्छेदः अन्न- स्याऽभ्ये लाभे सति अन्नस्याऽभ्ये, इति पाठे छन्दस एकारस्यं-

कारः अन्नस्याऽऽयीति पठेऽप्यायों लामः अन्नस्याऽऽयी, अन्न

[छा ०प्र०७ख० १०] छान्दोग्योपनिषत्‌ | १२९ ब्धवानित्वर्थः अतश्चान्वयग्य तिरेकाभ्यामन्नस्यैव बला दिहेतुत्वदर्शं- नादिति भावः। अन्नमुपास्स्वेति सयोऽन्नं ब्हेवयुपास्तेऽन्नवतो वै रोकान्पा- नतोऽभिसिध्यति यावदन्नस्य गतं तचास्य यथाकामचारो भवति योऽन्नं बर्ञेतयुपा- स्तेऽस्ति भगवोऽन्नाद्भूय इत्यन्नाद्वाव भूयोऽ स्तीति तन्मे भरगवान्बवीषिति इति चच्छान्दोग्योपनिषदि सप्तमप्रपाठदकस्य नवमः खण्डः ९॥

पानवतः पेयप्रचुरानित्यर्थः १॥२॥ इति च्छन्दोग्योपनिषसकाशिकायां सप्तमप्रपाठकस्य नवमः खण्डः \ ९॥ आपो वा अन्नादुभरुयस्यस्तस्मायदा सुवृष्ठिनं भवति व्याधीयन्ते प्राणा अन्नं कनीयो भविष्यतीत्यथ यदा सुवष्टिभवत्यानन्दिनः प्राणा भवन्त्यन बहु भविष्यतीति यस्मिन्कठे क्लोभना वृषश्िनिं भवति तदाऽन्नमल्पं मविष्यतीति प्राणिनो दुःखिनो भवन्ति यदा शोभना वृष्टिमवति तदान्नं बहू विष्यतीत्यानन्दिनो हृष्टा भवन्ति आप एवेमा मूताः इमा वक्ष्यमाणा मृतमेदाकारपरिणता आप एषेत्यथः येयं पृथिवी यदन्तरिक्षं यदयोयंसपवेता यदेव- मनुष्या यत्पशवश्च वयाश्वंमे तृणवनस्प-

८४० रङ्गरामानुज विरचितपरकाशिकोपेता- [अ भ्प्र००ख ०११]

तयः श्वापदान्याकीटपतङ्गपिपीखकमाप एवेमा मूर्ता अप उपास्स्वेति १॥ योऽपो बकषेत्युपास्त आमोति सर्वान्कामा. स्त्॒निमान्भवति यावदपां गतं तचास्य यथाका- मचारो भवति योऽपो बरक्षत्यपास्तेऽस्ति भग- वोऽद्ष्यो भ्रूय इत्यद्भ्यो वाव भ्रयोऽस्तीति तन्मे भगवान्ववीविति इति च्छान्दोग्योपनिषदि सप्रमधपाठकस्य दशमः खण्डः १०

©) च,

अपाश्ुपासकस्य कामानाम पियुक्तेवेति भावः शिष्टं स्पष्टम्‌

इति च्छान्दोग्योपमिषस्काशचिका्यां सप्तमप्रपाठटकस्य दृशमः खण्डः १०॥

तेजो वा अङ्ग्यो भरयस्तद्व एतद्रायुमागृद्याऽऽकाश- मभितपति तदाऽऽहुर्निशोचपि नितपति वर्षिष्यति वा इति तेन एष तटूर्वं दर्शयित्वाऽथापः सृजते पदेतदूर््वाभिश्च तिरश्चीभिश्च वियुद्धिरा हादाश्वरन्ति

क)

कि [9 [ककर तस्मादहूदियातते स्तनयति वर्षिष्यति वा इति ~ > ९८ तजन एव तदूर्वं दरयितवाऽथापः सनते तैजसोऽप्कारणत्वात्तेज पवाद्भ्यो भूयः। स्मादप्कारणत्वादेव हेतोरे- तत्तेजो यदा वायुं स्वात्मना निश्चलीक्त्याऽऽकाक्ञममिव्याप्य तपति तदा लौ किकास्तेजः कतुं जगक्चिशोचति नितरां जोाचति नितपति नितरां तपति तस्मादवश्यं वर्षिष्यतीव्याह्ूुः तेजसोऽप्कारणस्वादेव तत्तेजः भथमतः स्वात्मान दुशशेयितवा पश्चादपः सृजते तस्मादेव तेजसोऽप्का- रणत्वादेतव्‌ एतस्मिन्नपि काल ऊर्ण्वगताभिस्तिर्यग्गताभिश्च विद्युद्धिः

[छा०प्र०जख०१२] छान्दोग्योपमिषत्‌ ५४१

स्तनयिलत्नुशब्दाश्चरन्ति तदर्शनादेव लोकिका विद्योतते स्तनयति वर्षिष्यति वेति वदन्तीत्यर्थः अत एव कारणभूतं तत्तेजः; स्वात्मानं प्रथमतो दशेपितखाऽथापः सृजते

तेन उपास्स्वेति ३॥

क,

यस्तेजो बश्चेत्यपास्ते तेजस्वी वै तेजस्वतो रोकान्भास्वतोऽपहततमस्कानभिसिष्यति

तजास्वववादेव टाोकाना तत्काय प्रकाशवच्वटक्षण मास्वत्व बाह्याः

भ्यन्तरान्धकारद्यन्यत्वखूपमपहततमस्कत्वं तादशो टोकान्स्वयमपि तेजस्वी सन्नाप्रोतीत्यथंः

थावत्तेजसो मतं वचास्य यथाकामचारो भवति स्तेजो बक्व्यपास्तेऽस्ति भगवस्तजसो भय इति

@ कि

तेजसो वाव भ्रयोऽस्तीति तन्मे भगवान्बषीविति॥२॥

इति च्छान्दोग्योपनिषदि सप्तमप्रपाठकस्येका- दशः खण्डः ११॥ स्पष्टम्‌ १॥२॥ |

इति च्छन्दोग्योपनिषस्रकाशिकायां सप्तमप्रपाठकस्ये- कादशाः खण्डः ११

आकाशो वाव॒ तेजसो भूयानाकाशे वै सूर्याचन्दमसावृ्ो वियुन्क्षत्राण्य- भिराकाशेनाऽऽहयत्याकाशेन शुणीत्या- कारोन प्रतिशृणोत्याकाशे रमत आका- शेन रमत आकाशे जायत आका- शमभ्िजायत आकाशमुपास्स्वेति ॥१॥

पर्वखण्डोक्तयोस्तेजोवाय्बोद्याकाशः कारणम्‌ अत आकाशस्य तजोवास्वपेक्षया भूयस्त्वम्‌ अत पएवाऽअदत्यादज्यातमण्डटलमाक-

५४२ रङ्करामायुजविरवितप्रकाशिकोपेता- [अ०प्र०७ख०१६]

शाभरितम्‌ आकाशान्तर्वतीन्याह्लानश्रवणप्रतिभवणान्यप्याकाशसा- ध्यानि रममाणोऽपि जन आकाशे शोचन्नरपि जन आकाशे जायमा- नोऽप्ङ्श्कुरादिराकाशटक्षणमवकषाशमभिलक्ष्य प्रतीक्ष्यैव जायते अत आकाराुपास्स्वेत्यर्थः

स॒ आकाशं बरह्ञत्युपास्त आकाशवतो वैस

लोकान्प्रकाशवतोऽसवाधानुरुगायषतोऽभिसिष्यति। आकाशवतो विस्तारयुक्तानत एवान्योन्यपीडालक्षणसंबाधशुन्या- न्प्रकाश्वतस्तेजस्विन उरुगायवतः कीर्तिमतो लोकान्पाप्रोतीत्य्थः।

यावदाकाशस्य गतं तत्रास्य यथाकामचारो भवति आकाशं बहत्युपास्तेऽस्ति भगव आकाशाद्षुय

®

इत्याकाशाद्राव भ्रयोऽस्तीति तन्मे भगवान्नवीविति।

इति च्छान्दोग्योपनिषदि सप्तमप्रपाटकस्प दादशः खण्डः १२॥

स्पष्टम्‌ इति च्छान्दोग्योपनिषव्मकाशिकायां सप्तमप्रपाठकस्य द्वादशः खण्डः १२॥

स्मरो वा आकाशादभयस्तस्माययपि बहव आसीन स्मरन्तो नेव ते कंचन शृणुयुनं॑मन्दीरन्न विजानीरन्यदा वाव ते स्मरेयुरथ शृणुयुरथ मन्वीरन्नथ विजानीरन्स्मरेण (4० [र = व्‌ ॒पुत्राल्वनजानात स्मरण पशृन्स्मरमुपास्स्वेति।॥ 3॥ स्मरणद्यन्या एकच्न बहव आसीना अपि भ्रवणादिका्यसमर्थांः सति तु शक्त्यादिस्मरणे भ्रवणादिकार्यसमर्था भवन्ति अत आका- रशक्रायस्य भवणादेः स्मरणाधीनत्वात्तस्याऽऽकाशादूभूवस्त्वमिति मावः! किंच स्मरणयून्यस्य पुच्रपश्वादिज्ञानमित्यतः स्मरणमुपास्स्वे- त्यर्थः

छि °प्र०७ख० १४] छान्वोग्योपनिषत्‌ ५४३

यः स्मरं ब्रह्त्युपास्ते यावत्स्मरस्य गतं तत्रास्य पथा- कामचारो भवति यः स्मरं ब्रह्मतयुपास्तेऽस्ति भगवः स्मराद्‌- भुय इति स्मरादाव भूयोऽस्तीति तन्मे भगवान्बवीपिति॥२॥ इति च्छान्दोग्योपनिषदि सप्तमप्रपाठकस्य जयोदशः खण्डः १३ स्वं पर्ववत्‌ २॥ इति च्छान्होग्योपमिषस्रकारिकायां सप्तमप्रपाठकस्य जयोद्‌शः खण्डः १२ आशा वाव स्मराद्भूयस्याशेद्धो वै स्मरो मन्ता- नधीते कर्माणि करुते पुत्राश्च पशुश्येच्छत इमं लोकममुं चेच्छत आशामुपास्स्वेति स॒ आशां बहयव्युपास्त आशयाऽस्य सर्व कामाः समृध्यन्त्यमोषा हास्याऽऽशिषो भवन्ति आशया फटेच्छयेद्धो दीपित उत्पादितः स्मर इष्टसाधनत्वादिविष- यकं स्मरणमध्ययनकर्माुष्ठानादिहेतुर्भवतीत्यथः किंच फटारायत्तेव पुत्रप्वादीहलोकपरलोकवाञ्छा अत आशाया भूयस्त्वमित्यर्थः उपासितयाऽऽशया सर्वै कामाः सगृद्धा मवन्ति। आश्ाश्चास्य सर्वाः सफला भवन्तीत्यथंः रिष्टं स्पष्टम्‌ यावदाशाया गतं तत्रास्य यथाकामचारो भवति आशां ब्रह्त्युपास्तेऽस्ति भगव आशाया भूय इत्या- शाया वाव भरयोऽस्तीति तन्मे भगवान्बवीलिति॥२॥ इति च्छान्दोग्योपनिषदि सप्तमप्रपाठकस्य चतुदेशः खण्डः १४

जय पथे त्दायेनिकििषकत

५४४ रङ्गरामायुजविरवितप्रकाशिकोपेता- [छ ०प्र०७ख० ९]

स्पष्टोऽर्थः इति चछान्दोग्योपनिषयकाशिकायां सप्तमप्रपाठक्स्य चतुदंशः खण्डः १४॥

पराणो वा आशाया भयाच

अतर प्राणह्णब्दृन परणसहवारतां जावा छखक्ष्यते। तेव हतुरुत्तरन्न वक्ष्यते- ®^ यथाका अरा नाभौ समपिता एवमस्मिन्प्राणे सर्वं समर्पितम्‌ यथा रथचक्रस्यारा रथनाभ्याभ्रता ए्व समस्तमचतन भतजातमेत- चेतना शरतामत्यथः ` भूतमात्राः ्रज्ञामात्रास्व्षिताः ` [ को० ३।८ ] इति अत्यन्तरात्‌ प्राणः प्राणेन याति भाणः प्राणं ददाति प्राणाय ददाति

गन्ता देववृत्तादिरिपि जीव एव, गमनकरणभूतोऽश्वादिरिपि जीव एव, दाताऽपिं जाव एव, देयो गवादिरपि जीव एव, संप्रदानमूतो बाह्यणादिरपि जीव एषेत्यथः प्राणो पिता पराणो माता प्राणो भ्राता प्राणः स्वसा प्राण आचायः प्राणो बाह्मणः १॥ पि्ादिरपि जीव इति प्रसिद्ध एवेत्यर्थः ननु परदृर्यमानमसपिण्डविशेषा एव पि्रादिषशब्दवाच्या जीव इति मन्वानं प्रत्याह- स॒ यदि पितरवा मातरवाभरातरं वा स्वसारं वाऽऽ्चापवा ब्राह्मण वा कचदृभशमिव त्याह वक्ताअस्वत्सेनसाहू पत्रृहा तमसि मातृहा त्वमाक्ष नराव्रह त्वमन्च स्वच्रूहा तेम स्याचा्यंहा वमपि बाह्मणहा पै वमतीति ॥२॥

छि °प्र०जख० १९] छान्दोग्योपनिषत्‌ ५४५

अथ॒ यदप्येनानुक्तान्तप्राणाञ्छरलेन समासं व्यतिषंद्हञनेवेनं वयुः पितृहाऽसीति मातु- हाऽसीति भरावृहाऽपतीति स्वसहाऽसीति नाऽऽचायंहाऽसीति बाह्मणहाऽसीति

प्राणो द्ये वैतानि सवाणि भवति

सजीवेषु पिघ्ादिशरीरेषु पिक्त्वामित्येव किंचिद्भशमधिश्षिपति पुरुषे पितुहेत्यादिश्शग्डान्प्रयुश्जते तेष्वेव रारीरेषृत्करान्तजीवेषु गुटेनं समासं संपूर्वलत्िपार्थादिस्यतेर्णमुलन्तोऽयं शाब्दः \ शुलेन सम्यक्प्रातिक्षिप्य यत्यस्य सम्यग्दहत्यपि पुरुषे पितुहेत्यादिशिब्डा प्रयुज्यन्त इत्यथंः1 अतः सजीवेषु पित्रादिषु हिंसितेषु पितुहेत्यादिशब्दधयोगान्निर्जविष्वप्रया- गाच निर्जीविस्य शरीरस्य पि्ादिलाभावस्य सिद्धत्वाजीव एव पिच्रादि भेवतीत्यर्थः। भगवता माष्यक्रता-प्राणशब्डनिर्दि्टः प्राणसहचारा प्रत्य गात्मेव बायुविशेषमाच्म्‌। प्राणो शिता प्राणो मातेत्याद्यः प्राणस्य चेतनतामवगमयन्ति पितृहा मातुहेत्यादिना सपाणेषु पितुषरमृतिषू पमर्दकारिणि हिंसकत्वादिनिमित्तोपक्रोशवचनात्तेष्वेव विगतप्राणेष्वत्य- ल्तोपमदैकारिण्यपक्रोशामावाच हिंस्रायोग्यश्चेतन एव प्राणद्राब्दानिदष्टः अप्राणेष्‌ स्थावरेष्वपि चेतनेषपमदैमावामावयोहिसातदमावदशनाद्- सायोग्यतया निर्दिष्टः प्राणः प्रत्यगासेवेति निश्चीयते अत एव चारनाभिद्ष्टाम्ताद्युपन्यासेन प्राणशब्दनिर्दिष्टः पर इति भ्रमितव्यम्‌ 1 परस्य हिंसाप्रसङ्गामावात्‌ , जीवादितरस्य मोग्यमोगोपकरणस्य कृत्घ- स्याचिद्रस्त॒नो जीवायत्तस्थितिवेन प्रत्यगात्मन्येवारनाभिद्ष्टान्तोपपत्ते- श्चेति भाषितम्‌ यद्यपि नायं हन्ति हन्यते ` [ गी० २। १९] इति निष्टस्य जीवस्य स्वतो हिंसायोग्यत्वामावेऽपि देहादि साहित्य- प्रयुक्त दहिंस्यत्ववन्युख्यप्राणस्यापि हिंस्यत्वं वचम्‌ ; स्थावरहिसास्थः लेऽपि “मेदश्रुतेः ` विेलक्षण्याच' [ब सु० २।४।१८।१९ | इति सूत्रभा- ष्योक्तरीत्या स्थावरेषु प्राणस्य पश्चधाऽवस्थाय शरीरधारणाभावेऽपि

प्राणस्द्धाबाऽस्ताति, वु दृश्न्तमावादातं सन्न भाषतत्वन प्राणस्य

सद्धावाद्धिसादिवचनमुपपद्यत एव, तथाऽपि प्राणों पितेत्यादिवाक्य-

निदिष्टानां जीववाचितया छाके प्रसिद्धानां बहूनां प््रादेशब्दाना ६५

५४६ = रङ्गरामामुजविरचितप्रकाशिकोपेता- [डा °प्र०७ख ०१९]

गोणखकल्पनापेक्षथेकस्य प्राणशब्वस्यैव जीवव्वमाभ्रयणीयमिति माष्यकाराभिप्रायः अत एव ॒वृ्तिक्रता भगवता बौधायनेनापि “भूमा संप्रसादादध्युपदेशातः [ अ० सु० १।३।८] इति सतरभ्यार्याने प्रत्यगात्मन ऊध्व॑मुपदेशादित्येवक्तं तु मुख्यप्राणादुर्ण्वमिति वेदना जनकष्यापारटक्षणदहिसाया बेदनाद्यन्येऽचेतनेऽसं माच्च स॒ वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी भवति

पूर्ववाक्ये प्राणशाब्दनिर्दिष्टः वैष जीवः स्वात्मानमुकतेन पकारेण ` मन्वानो मननविषयीकुर्वन्ननेन प्रकारेण विजानन्नुपासीनश्च संस्तेन परक्षारेण परयन्साक्षाक्ुर्वन्नतिवादी मवति अतिक्रान्तस्योपास्यव- स्मुवादी मवति स्वोपास्यवस्तुनः सर्वो्करटत्ववादी मवतीव्यर्थः; बृहु- स्पतिसमप्रत्य्थिजनाप्रतिमाधायकस्वो पास्यदेवतापारम्यवादशीटत्वम- तिवादितम्‌ तचो पास्यदेवता तिशये पय॑वस्यति एवं परयन्नेवं मन्वाम इत्यादौ "लक्षणहेत्वोः क्रियायाः" इति हेत्वर्थे शातरृपरत्ययः ततश्च स्वोपा- स्यदेवतासाक्षाच्छारोऽतिवादित्वे हेतुरित्यथैः साक्चात्कारपीतस्वोपास्य- दवतानुयहादीद्रुरप्रतिवादित्वं मवतीति मावः! अतर सवा एष पवं परयश्नेवं मन्वान इति वाक्येन पूर्वसंदर्मनिर्दिष्टस्य प्राणस्य दष्टत्वमन्तु- त्वादिकथनादृपि प्राणङ्ाब्दनिरि्टो जीव इत्यवसीयते प्राणरशब्दनि- ष्टस्य जीव्वज्ञापनायेव हि वा एष इति पदयोः प्रवृत्तिरिति द्रष्टव्यम्‌

तं चेदुयुरतिवायसीत्यतिवाय-

+©.

स्मीति बरूयान्नापहनुवीत इति च्छान्दोग्योपनिषदि सपतमप्रपाठकस्य पश्चदशः खण्डः १५

भाणशब्डितस्य जीवस्य पूर्वोक्तनामादयारान्तसर्वातिशायित्वादेषा- गिवादितं नापह्लोतव्यमिति मावः २॥ ३।४॥ इति च्छान्दोग्योपनिषसकारिकायां स्तमप्रपाठकस्य पञ्चवशः खण्डः १५॥

[ग ०ग्र०ऽख ०१६] छान्दोग्योपनिषत्‌ ५९७

अत्र पूवेप्यायष्वरुक्तस्यातिवादित्वस्य कथनात्मक्रान्त आत्मोपवेशशः प्राणशब्दिते प्रत्यगात्ममि पर्यवसन्न इति प्राणाद्वा भूयोऽस्तीति पुनर- प्रच्छत्येव नारदे सनत्कुमारः स्वयमेव ततोऽप्यतिशयितं परमात्मानमुप- क्षिपति-

एष तु वा अतिवदति यः सत्येनातिवदति

तुशब्दो विरोषप्रदर्शकः ' तस्य वा एतस्य बरह्मणो नाम सत्य- मिति ` [ छा०८।३। ] इति दहरविद्यायां वक्ष्यमाणत्वात्‌ सत्यं ज्ञानमनन्तं बह्म ` [तै० २। १। १] इति सत्यशब्दस्य बह्मणि प्रसिद्धे सत्यक्ष्ठो बह्मपरः तस्य सततेक रूपत्वेन निविकारत्वात्सत्यत्वम्‌ तेन बह्मणां निमित्तेन योऽतिषदत्येषोऽतिवादी पर्वस्मात्माणातिवादिनो 1वेरोष्ट इत्यथः अत्र माष्यक्रता सत्येनेतीत्थंमूतलक्षणे तृतीया सत्येन परेण बरह्मणो पास्येनोपल क्षितों योऽतिवदतीत्यथं इतीत्थं मूतल- क्षणे तृतीया कण्ठतः प्रतिपादिता अतिषाद्यन्तरत्व निमित्तं सत्यशब्डा- भियं परं बह्म प्रतीयत इति भाष्यवाक्यान्निमित्तत्वार्थंकत्वमपि तृतीयायाः सूचितम्‌ ततश्च निमित्तस्य करणत्वविवक्षया कारकषिम- क्तित्वमपि भाष्यक्रृदमिमतमेवेति दृष्टव्यम्‌ अत्र सत्यातिवादिनि भाणातिषायपेक्षयाऽतिशयकथनात्सत्यशब्दनिर्दिष्टस्य परस्य बह्मणः प्राणशब्डनिरविशटजीवापेक्षया भूयस्त्वमुक्तं भवति पूर्वप्रस्तुतप्राणा- विवादिनि एव ' एष तु वा अथिहोच्री यः सत्यं बदति ` इत्यादाविव सत्यचद्नमङ्गतया विधीयतामिति वाच्यम्‌ एष तु वा अभथिहोचीति वाक्ये द्रव्यदेवतान्तरामावेनाथिहोचान्तराप्रतीतेस्तशब्दस्वारस्यमङ्कःः 1 इह तु प्रकरूतातिवाद्निमित्तप्राणव्यतिरिक्तस्य सत्यशब्दितस्य बह्मणों निमित्तान्तरस्य प्रतीतेन तस्स्वारस्यभङ्खो युक्तः किंच सत्यवदृनस्या- ङ्गतया विधाने सत्यं वद्तीति्निरदशस्य युक्ततया सस्येनेति व्रृतीयाया

अतीत्युपसगंस्य चायोगादिति द्रष्टव्यम्‌ सोऽहं भगवः सत्येनातिवदानीति बह्मणाऽतिवदानीति शिष्यः प्रार्थयामासेत्यर्थः इतर आह- सत्यं तेव विजिज्ञासितव्यमिति यदि सत्यशब्दितबह्यनिमित्तकातिवादितामभिलषसि ताह बह्मयो-

५४८ रङ्गरामानुजविरवचितप्रकाशिकोपेता- [ग ०प्र०७ल० १५७]

नि

पास्यमित्यर्थः ब्रह्मोपासनमतिवादिव्वहेतुरिति यावत्‌ शिष्यस्तद्‌- स्युपगच्छति- सत्यं भगवो विजिज्ञास इति

इति च्छान्दोग्योपनिषदि सप्तमप्रपाटकस्य षोडशः खण्डः १६

विजिज्ञास उपासनं करोमीत्यथं;

इति च्छान्दोग्योपनिषसकाशिकायां सप्तमप्रपाठकस्य पाडः खण्डः- १६

बह्मोपासनस्यातिवादित्वहेतुतवं बह्यसक्षात्कारदवारेत्याह- यदा वै विजानात्यथ सत्यं वदति

अचर विजानातिराब्द्‌ः साक्षात्कारपरः। यदावे साक्षाककरोति तवा सत्यं वदति सर्त्येनातिवद्तीत्यथेः पूवं सव्येनातिषद्ानीतिनिर्विष्टता- त्पत्यशब्ितस्य बह्यणोऽतिवदनं प्रतिं निमित्तत्वेन करणत्वविवश्चया तृतीयाया वदने परति कर्मतया द्वितीयाया अष्युपपत्तेः। वा एष एवं पर्यन्नेवं मन्वान एर्व विजानन्नतिवादी मवति ` इति साक्षाक्का- रमननोपासनानामतिवादित्वनिमित्ततया पूरवेत्रोक्तत्वात्‌ ' सत्यं तेव विजिज्ञासितव्यमिति ` इत्युपासनस्योक्तत्वात्‌ मतिस्त्वेव विजिज्ञा सितव्येति ` [ छा० ७।१८। ] इति मननस्य वक्ष्यमाणत्वात्‌ अचर विजानातीत्यनेन साक्षात्कार एवोच्यते उक्तं व्यासर्पः- विजानातिकष्दः साक्षक्कारपरोन तु शाखजन्यज्ञानपरः “. यदा वै मनुतेऽथ विजानाति ' [ छा० १८। 1] इति विजानात्य- थंस्य मननसाध्यत्वावगमात्‌ सत्यं बदति सत्यमतिवदृतीत्यथं इति

नाविजानन्सत्यं वदति विजानन्नेव सत्यं

वदति विज्ञानं त्वेव विजिज्ञासितव्यमिति साक्षात्काराभावे नातिवादित्वम्‌ अतः साक्षात्कारद्पं विज्ञानं विजिज्ञासितव्यं संपायमित्यर्थः पाकं पचतीतिवद्विज्ञानं.. बिजिन्ञा-

[छा °प्र०जऽख० १८] छान्दोग्योपनिषत्‌ ५४९

सितव्यमिति निर्देशः उत्तरस्या पि बिजिन्ञासितव्यपदस्य संपाद्यत्वमे- + (. (<. 9 क्ष, (कष जिज्ञासित वार्थः उक्तं व्यासार्थः- सत्यन्यतिरिक्तविषयाणि विजिज्ञासित-

©

व्यपदानि संपाद्यवाचीनीति शिष्यस्तद्भ्युपगच्छति- विज्ञानं भगवो विजिज्ञास इति

इति छान्दोग्योपनिषदि सपमप्रपछ्ल्, सप्रदशः खण्डः १७

दमानमरयमाणयानय िचोयपयने

हे मगवन्नतिवादित्वनिमित्तं साक्षात्कारं संपादयामीत्यथः 1 पूर्वखण्डे

सत्यं तेव विजिज्ञासितन्यमिति ` इति बह्मोपासनस्यातिवा दित्वहे तुत्वकथनाद्ज्न वाक्ये साक्षात्कारस्यातिवदृनहेतुत्वकथनाद्रह्यांपास- नतत्साक्षात्कारयोहारद्ारिभावापन्नयोरेवातिवादहेतुत्वं सिध्यति एत- त्सर्वमभिमेत्य मगवता माष्यक्कुता--बह्यसाक्षात्कारनिमित्तावेवादेत्व- सिद्धये परबह्मसा्षात्कारोपायमूतं बह्योपासनं सत्यं त्वेव वेजज्ञा- सितव्यमित्यपदिश्येति माकितिम्‌ केचित्तु-सत्यं स्वेव विजिज्ञासित- व्यमिति विहितं सक्षात्कारहेतुभतं विज्ञानमेव यदा वै विजानत्यथ सत्यं वदतीति खण्डनापि निर्दिकयते नतु साक्षात्कारः; एव सति सत्यं वेव विजिज्ञासितव्यमिति बह्योपासनमुपदिरय तदुपायमूत बह्म भमन मतिस्त्वेव विजिन्ञासितव्येत्युपदिर्येति माष्यमपि स्वरसमिति वदन्ति १॥

इति च्छान्दोग्योपनिषस्मकारिकायां सत्तमप्रपाठकस्य सप्तदशः खण्डः १७

यदा वै मनतेऽथ विजानाति नामत्वा विजा-

*ॐ

नाति मत्वैव विजानाति मतिस्तेव विजिज्ञाभि- तव्येति मतिं भगवो विजिज्ञास इति॥१॥ इति च्छान्दोग्योपनिषदि सप्तसप्रपाठकस्या- छादशः. खण्ड; १८

५५० रङ्घरामायुजविराचेतप्रका शिकोपेता- [भ ०प्र०७स०९०]

ब्ह्मोपासनोपायमूतं मननं संपायमित्यथः १॥ हति च्छान्दोग्योपनिषत्मकाशिकायां सप्तमप्रपाठकस्या- शदः खण्डः १८

यदा वै श्रदधात्यथ मनुते नाश्रदधन्म- नुते श्रधदेव मनुते श्रद्धा त्वेव विजिन्नासित- व्येति श्रद्धां भगवो विजिज्ञास इति इति च्छान्दोग्योपनिषदि सपमपरपाठकस्ये- कोनिंशतितमः खण्डः १९

अव्र भाष्यङकता--श्रवणप्रतिष्ठाथंत्वान्मननस्य मननोपवेष्टोन भव- णमप्यर्थसिद्धं मत्वा श्रवणोपायमूतां बह्यणि भद्धां धद्धा त्वेव विनिः ज्ञासितव्येत्युपदिश्येति माषितम्‌ तच भ्रवणोपायमूतां बह्मणि श्रद्धा- मित्यनेन बह्यश्रवणविषयिणी श्रद्धा विवसक्िता भद्धा त्वरेति व्यासर्र्व्यास्यातम्‌ शिष्टं स्पष्टम्‌ इति च्छान्दाग्योपनिषस्पकाश्िकायां सप्तमप्रपाठकस्यै- कोनवविंशतितमः खण्डः १९

यदा वै निस्तिष्ठत्यथ भ्रदधाति नानिस्िष्ठच्छर- दधाति निस्तिष्ठन्नेव श्रदधाति निष्ठा वेव षिजि-

(न कि

ज्ञातव्येति निष्ठां भगवो विजिज्ञास इति १॥

इति च्छान्दोग्योपनिषदि सप्तमप्रपाठकस्य विंशतितमः खण्डः २०

बह्येव भरोतव्यं नान्यदिति व्यवसायदूपा निष्ठा भोतुस्त्रराटक्षणभ्र- द्धोपायतया संपाेत्य्थंः रिं पूर्ववत्‌ इति च्छान्दोग्योपनिषत्मकाशिकायां सप्तमप्रपाठकस्य विंशतितमः खण्डः २०

पिके व्यः ययनं प्रकचयलन्भते

[डा ०प्र०ख ०२२] छान्दोग्योपनिषत्‌

यदा वै करोत्यथ निसिष्ठति नाङुला निस्ति- छठति छृतवेव निस्तिष्ठति रतिस्तव विनि- ज्ञासितव्येति छतिं भगवो विजिज्ञास इति १॥ इति च्छान्दोग्योपनिषदि सप्रमप्रपाठकस्ये- करिंशः खण्डः २१

५५१

द।*।अ५५०।५ पर्याया श्रोतव्यान्तरेषु हेयत्वायुसंधानेन मनसो निय- मनरूपा कृतिर्बदह्येव भोतन्यमितिव्यवसायटक्चषणनिष्ठाहेः व्वात्संपाद्य-

त्यथः १॥

इति च्छान्दोग्योपनिषत्मकारिका्यां सत्तमप्रपाठकस्यै-

कर्विंशः खण्डः २१॥

यदा वै सुखं ठभतेऽथ करोति नापुखं ठ्वा केरोति सुखमेव ठष्ध्वा करोति सुखं त्वेव विनजिज्ञा- ितेन्यमि ते सुखं भगवो विजिज्ञास इति इति च्छन्दोग्योपनिषदि सप्तमपरपाठकस्य द्वाविंशः खण्डः २२॥

कययर पणय

उक्तटक्षणायाः कृतेबह्यणि निरतिशयानुकूटव्वावगममन्तरेणासंम- वाच्छलोतन्यान्तरेषु हेयत्वानुसंधानाहितमनोनियमनरूपकरतिहेतुतयाऽ- त्यन्तानुक्कूटत्वलक्षणं सुखत्वं बह्यणि ज्ञातव्यमित्यथंः अत्र भ्रवण- मननभरद्धादेः प्रागेव सुखप्राप्त्यसमवात्माप्त्यर्थस्यापि टमतेकज्ञानमेवार्थः ज्ञानस्यापि प्रा्िरूपत्वात्‌ भोतव्येऽत्यन्तानुकूलज्ञानामावे भ्रोतव्यान्त- रषु हेयत्वानुसंधानाहितमनोनियमनरूपक्रृतेरसं मवात्‌ अत्यन्तानुक्कलत्वं भ्रोतभ्यें बह्यणि ज्ञातव्यमिति माषः अच्रत्यविजिज्ञासितव्यश्ब्दस्य

ज्ञातन्यत्वमर्थः नोपासितन्यत्वं संपाद्नीयत्वं वा

इति च्छान्दोग्योपनिषत्पकाशिकायां सप्तमप्रपाठकस्य द्वाषिंश्चः खण्डः २२॥

, ५५२ रङ्खरामाुजविरचितप्रकाशिकोपेता~ [ग °प्र ०७०२३]

यो वे भ्रमा तत्सुखं नास्ये सुखमस्ति भूमेव सुखं भरमा तेव विजिज्ञासितत्य इति भ्रमानं भगवो विजिज्ञास इति॥१॥ इति च्छान्दोग्योपनिषदि सप्तमपपाठकस्य चयोर्विंशः खण्डः २३

एयाय ययक

भूमशब्दो हि बहुत्ववाची बहुशब्दाद्पुथ्वादित्वादिमनिवि बहोर्लोपो भ्र बहोरिति प्रकरृतिप्रत्यययोर्विकारे सति तन्निष्यततेः बहुत्वं चाच वैपुल्यं. संख्याविशेषः बहुशब्दस्य बहुषु बहुवचनमित्यादौ संख्याया- मिव “अल्पं वा बहु वा यस्य श्र॒तस्याोपकरोति यः! इत्यादावल्पत्वप्रतियो- गिनि वैपुल्येऽपि प्रयोगदृरनादिहापि नाल्पे सुखमस्तीत्यल्पत्वपतिद्द्ि- तयैव भूमशब्द्पयोगाच्च वैपुल्यमेवार्थः वैपुल्यं गुणोत्कर्षख्पं त॒ परिमाणरूपं सुखशब्दसामानाधिकरण्यात्‌ हि सुख उत्कर्षवत्पर- माणं प्रसिद्धमस्ति अत उक्कर्षकरुतवेपुल्यमेवेह मूमशष्देन विव. क्षितम्‌ अत एव वेपुल्यरूपधर्मपरो भूमशब्दः सुखस्य वेपुलयरूप- त्वामावात्‌। अल्पव्वप्रतियोगितया मिर्दशाच द्यत वोत्तर वाऽव्पत्वं भूमभ्रतियो गितया निरदिर्यतेऽपि व्वल्पत्वमेव अतोऽल्पशब्दप्रतियोगितया प्रयुज्यमानो मूमराष्दो वेपुट्याश्रयर्मिपर एव ततश्चायमथः--यदुक्कष्ठं विपु तदेव खम्‌ अत्यन्तानुकूल मित्यर्थः ¦ नाल्पे सुखमस्ति सुखं सुखत्वम्‌ अत्यन्तानुङटत्वमिव्यर्थः अपशवो वान्ये गोश्वेभ्यःः इत्यत्र गवाश्वभ्यतिरिक्तेऽनादौ पञ्यस्वमिषेधस्य प्रशस्तपशुत्वमिषेधपरत्व- वदल्पे परत्यगात्ञुखे सुखत्वनिषेधस्य प्रशस्तसुखत्वनिषेधपरत्वात्‌, पूर्व- खण्ड एव सुखशब्द्स्यात्यन्तानुकूलार्थतया व्याख्यातत्वात्‌, ततश्च मूम- भिन्नस्य सुखत्वामावातर्‌, सुखत्वादेव हेतो भूमत्वमप्यस्तीति ज्ञातव्य- मित्यथंः एतत्स माष्येऽपि स्पष्टम्‌

इति च्छान्दोग्योपनिषत्मकाशिकायां सप्तमपरपाटकस्य चयोरविंशः खण्डः २३॥

[खि °प्र०७ख०२४] छान्दोग्यो पनिषत्‌ ५५३ एतद्वाक्यप्रस्तुतयो भूमाल्पशब्दयार्थं जिज्ञासमान प्रत्याह--

यत्र नान्यत्पश्यति नान्यच्छृणोति नान्य- दिजानाति सष भूमाऽथ यच्रान्यत्पश्य- त्यन्यच्छरणोत्यन्यद्विजानाति तदल्पम्‌

यत्रेत्यनुभूयमान इत्यध्याहारः यच वस्तुन्यतुमूयमाने ततोऽन्यन्न हर्यते श्रूयते विज्ञायते भूमेत्यर्थः। यस्मिन्दुयमाने ततोऽ. न्यन्न हर्यते यस्मिञ्श्रूयमाणे ततोऽन्यन्न श्रूयते यस्मिन्विज्ञायमाने ततोऽन्यन्न विज्ञायते भूमेव्यर्थः ! यद्रा सप्तम्या विषयत्वमर्थः परय- नित्यध्याहारः ततोऽन्यन्न परयतीत्य्थः अचर तदितरस्य दकनादय- मावो विषयामावक्रुतः ततश्च यतोऽन्यन्नास्ति भूमेति पयेवसि- तोऽथंः ननु चेतनावचेतनवर्भस्य तद्धिन्नत्वाक्कथं मूश्नोऽन्यन्नास्तीत्यु- च्यते चिदचि द्धिशिष्टस्यव मूमबह्मशब्द्ा्थत्वाधिद्चितोरपि त- तान्तमावात्तदन्यन्नेति निषेधः शाक्यते कठुंमिति वाच्यम्‌ विशेषण. मूतयोशचिद्चितो भूमबह्यशब्दाथमूताद्विशिष्टादृन्यत्वेन ततोऽन्यन्नास्तीति निषेधस्यायुक्तत्वात्‌ अत एव जगदेभ्वयंविशिष्टमनुभरवस्तदतिरिक्तं वस्तु परयतीत्यपि युक्तम्‌ पेश्वयविरिष्टादी शितव्यस्य भिन्नत्वात्‌। सावंस्यविशिष्टतयाऽव शिष्टमनुमवंस्वदतिरिक्तं पहयतीत्यपि युक्तम्‌ सुराकतया विशिष्टस्यापि भूपत्वप्रसङ्कः किंच “अथात आदशः [बु २।३।६] इति भूञ्च एवाऽऽत्मत्वस्योपदेक्षयमाणत्वात, (तरति ज्ञोकमात्- वित्‌" [छा० ७।१।२] इति प्रस्तुतस्याऽऽ्मोपदेश्स्य भूक्निपयंवसानाच भूश्च आत्मत्वमवजंनीयम्‌ हि चिदचिद्िशिष्टस्याऽऽत्मत्वमस्ति वशे. ष्यस्यैवान्तः प्रविश्य नियन्तुत्वेनाऽऽत्मत्वात्‌ अतश्च तस्येव भूमत्वं वक्तव्यम्‌ चेदं लक्षणं संभवति तद्यतिरिक्तस्य वस्तुनः सत्वादिति चेदुच्यते बह्मराब्दवद्‌ मूमशञब्दस्यापि बस्तुपरिच्छेदशुन्यत्वमेवार्थः वस्तुपरिच्छेदो नामेदमिदं नेति निर्देशार्हखम्‌ तद्वाहित्यं स्वरूपामे- दादा भवेत्तदप्रथकसिद्धत्वाद्रा मवेत्‌। तच्च जीवजडयोरीश्वराभेदामावा- तदप्रथकिसिद्धसत्ताकत्वमिति एल ति तच द्वेधा घटते तत्सत्ताव्यतिः रिक्तसत्ताशून्यत्वाद्रा .

यदृधीना यस्य सत्ता तत्तदित्येव भण्यते |

५9०

५५ रङ्खरामारजविरचितप्रकाक्िकोपेता- [ज °प्र०«ख०२४]

इति स्मृत्यनुसारेण तदधीनसत्ताकत्वाद्वा मवेत्‌ तत्र तत्सत्ताव्यति- रिक्तसत्ताशुन्यत्वमपि सत्तारूपविशेष्यामावेन मिथ्यात्वाद्वा मवेत्‌ तत्सत्ताभिन्नसत्ताकसेन सत्ताव्यतिरिक्तत्वरूपविशेषणामाबाद्वा मवेत्‌ तत्र सत्ताशुन्यत्वं| सकलप्रमाणविरद्धं नाभ्युपगमार्हम्‌ तथेव तत्सत्ता- भिन्नसत्ताकत्वमपि नाभ्युपगमार्हैम्‌ अपि तु तत्सत्ताधीनसत्ताकत्वमेव एवं विधस्वाप्रथकिसिद्धत्वस्य सिद्धान्तेऽभ्युपगतवान्नानुपपत्तिः “अंशो नानाव्यपदेशात्‌ [ ब० घू० २।३।४३] इत्यचापुथकिसिद्धत्वटक्ष- णाक्स्यामेदव्यपदेक्ञनिवाहिकत्वोक्तेः स्व निष्ठत्वटक्षणभरण मिह सत्ता- शाब्दाथः ! उक्तं हरिणा- . 'आस्मानमात्मना भिभ्रदस्तीति व्यपाद्र्यते ।:

इति चेतनाचतनयोरात्मभरणलक्षणसत्ता परमात्मसत्ताधीनेत्यर्थः ततश्च यत्र नान्यदित्यस्यापि यत्सत्तानधीनसत्ताकं नास्ति यद्‌- नात्मकं नास्तीत्य्थपयवसानान्नामुपपात्तिः यद्रा समाने पर्ववच्वात्‌ः [जै०७।१।२। १३] इति साप्तमिकाधिकरण इतरादिसर्बनाम- शब्दानां पूर्वनिर्दिशटसदटशवा्ित्स्य प्यवस्थापिततया नान्यतोऽस्ति द्र्टेत्यादिवाक्येष्विव यत्र नान्यत्पश्यती ति वाक्येऽपि समानान्यनिषेधपर- त्वाभरयणान्नानुपयत्तिः उक्तटक्षणकमूमदिपरीतलश्चषणमल्पमिव्यर्थः यो वै भ्रुमा तदमृतमथ यदल्पं तन्मर्त्यम्‌ उक्तलक्षणो भूमेवामुतम्‌ जननमरणादिशुन्यं नित्याविभूतानन्या- धीनापहतपाप्मत्वा दिगुणाष्टक मिति यावत्‌ इतरच्वनींहशम्‌ नित्यमु- ्तादीनामप्यनन्याधीनताहक्त्वाभावान्न वाक्याथानुपपत्तिरिति दृष्ट व्यम्‌ सर्वेवस्तूनामाधारसापेक्षव्वं दृषा शिष्यः पच्छति-

भगवः कस्मिन्प्रतिष्ठित इति उतत्तरमाह- स्वे महिनि इति स्वस्वरूपमहिमा धारकः ' स्वयं दासास्तपस्विनः ` इति-

वद्नाधार इत्यभिप्रायः उक्ताभिप्रायेणाऽऽचार्यः स्वयमुक्तवा स्वशाब्दु- स्याऽऽत्मासमीयवचनत्वादृात्मीये नियाम्यतया महिमिभूते गवाश्वहस्ति-

[छा °प्र०७ख०२४] छान्दोग्योपनिषत्‌ ! ५५५

हिरण्यदासमायादिलक्षणे प्रतिष्टित इत्यभिप्रायं शिष्यो गृह्णीयात्‌ अथ वा स्वराब्दस्य स्वात्मपरतयाऽऽत्माधार इत्यभिप्राय इति वा बाक्या- भिप्रायं बुध्येत तदुमयमपि संमवति परमात्मन उमयविभू- तिलश्चषणात्मीयमहिमसन्धावेऽप्यनाधारस्य परमात्मनस्तसतिष्टितत्ास- भवात्‌ द्यतिशिक्षितोऽपि नरपट्ः स्वस्कन्धमारुद्य नरीनर्तीति न्यायेन स्वस्य स्वाभितत्वासंभवाच अतो द्वयमपि युज्यते अतः

¢,

रिष्यस्य सा बुद्धमिवतनी येति मत्वा पनराह- यद्वान्‌ महज ॥3॥ यदि वास्वविवक्षितानाधारलवाभिप्रायातिरिक्ते पूवोक्तपक्चद्रये तवथाऽऽ दाह्भिते स्वे महिश्नि प्रतिष्टित इति बूम इत्यथः १॥ ताद्रे्रणोति- गोअश्वमिह महिमेत्याक्षते हस्तिहि- रण्यं दासभार्यं क्षेचाण्यायतनानीति

( @ करािभ्प

गोअश्वमित्यादौ द्देकवद्धावः। आयतनानीतीतिशब्दः पकारवचनः। एवंजातीयक्ानीत्यर्थः कर्प, @ [क @ _ क्न क, नाहूसव बद्म नवसित हवाच।

त्न प्रतिष्ठितत्वं बवीमीत्यथः उक्त व्यासार्थेः अस्य महिमा- नमिति बीतदोकः ` [ सु० ३।१।२] एतां विभूतिं योगं चेत्यादि श्रतिस्परतिषु परमास्मनो महिमवच्वावगमात्‌ यद्िवान मदि्नीतिम महिमनिषेधः अपि त॒ विभूतिरूपमहिमप्रतिषितत्वनिषेधोऽवगम्यत इति अथ स्वूपमदहिमप्रतिशितवं निषेधति-

अन्यां द्यन्यस्सिन्प्रतिष्त इति २॥

इति च्छान्दोग्योपनिषदि सप्तमप्रपाठकस्य चतुर्विंशः खण्डः २४

जणो मो

स्वस्य स्वप्रतिषितत्वं संभवतीति मावः २॥

इति च्छान्दोग्योपनिषत्पकारिकायां सप्तमप्रपाठकस्य चतुर्विंशः खण्डः॥ २९४

ककरा -नवनकेकवकार्मनडसतन)

५५५६ रङ्गरामानुजषिरचितप्रकारिकोपेता- [श०प्र०ज७ख०२५]

ननु य्न नान्यत्पश्यतीत्यनुपपन्नं नानादिग्वितिनां चेतनाचेतनपदा- थानां मेन्नञानामपलम्भादित्यन्नाऽऽह-

एवावस्तात्स उषारष्टात्स प्श्ात्् पुरस्तात्स दक्षिणतः उत्तरतः स॒ एवेद सवीमिति। अत्र एवेदं सवेमिति सामानाधिकरण्यात्स इति निष्ठस्य भून्र इं सव मते नेदिष्टस्य चिदाचिद्रगस्य शरीरातममावः फलितो मवति। दारांरात्ममावश्च व्यािनिषन्धन इति एवाधस्तादितिश्रत्यभिप्रायः ततश्च यच्च नान्यत्यश्यतीति तदनात्मकान्य निषेधे नात्तपपत्तिरिति मावः एव सवात्मभूतस्य मन्न उपासने स्वशरीरकतयोपासनं कर्तव्य मित्यप- दिक्ति- अथातोऽहंकारदिशः

केयत इति शेषः अथशब्दः प्रक्रत विषयद्योतनार्थः अहंकारोऽ्ह- द्धिः अहंयहेण भूश्च उपासनप्रकारः अतः परमुपद्रियत इत्यर्थः

(कः (क

तु जविस्वरूपपदंश् इति मन्तव्यम्‌ तथा सत्यहमादश इतं निद

रास्यव युक्ततया कारपद्वेय्यात्‌ परमात्मनोऽहंयहेणोपास्रनपरकार- मेव दशयति-

अहमेवाधस्तादहमुपरिष्टाद्हं प्वादहं पुरस्तादहं दक्षिणतोऽहमुत्तरतोऽहमेषेदर सर्वमिति

सवदिग्वर्तिसर्वात्मा भूमाऽहमेवेति ज्ञातन्यमित्यर्थः जांवस्य सव।र्मकत्वञु पदेरेयत इति भ्रमितव्यम्‌ जीवस्यातथात्वात्‌, तथात्वे करराच्द्ब्यथ्यस्याकतत्वाच्च उक्तं भगवता भाष्यक्रता-यत्त॒ अह- मवाधस्ताद्त्वाद्ना सवात्मकत्वमुपदिषटं तद्डूमविशिष्टस्य बह्यणोऽहं- बहणापासनन्युपाद्श्यते अथातोऽहकारादेश इत्यहंगरहेणोपदेशोपकमा- दात) _ परमात्मनः परत्यगात्मरीरकतवज्ञानप्रतिष्ठा्थमहंयहेणोपासनं कतव्यामेति च॥ ?॥

नन्वह ङा दराब्द्याजावात्मविषययोः कथं भूमपर्यन्तत्वम्‌ , अनहमरथ परमात्मन्यहय्रहोपासनस्यायथाथत्वमेव स्यादित्याशङ्क्य भग्नः भरत्यगात्मान परत्यालत्वेन तद्विषयबुद्धिरशष्दानां परमात्मपर्यन्तत्वमप-

-------------

१ह इरमु्रतपुस्तक-स्यास्तवाधारत्वेनासवात्मकत्वात्‌ , इतति पाठान्तरम्‌

[छा °प्र०७ख ०२९] छान्दोग्योपमिषत्‌ ५५५७

पद्यत इति दृशयन्‌ तरति शोकमात्मवित्‌ ` इति प्रकान्तमात्मत्वोपदे्षं भूति समापयति--

अथात आत्मादेशः

अच्रापि कियत इति शोषः अथङाब्दः प्रकृतविषयत्वयोतनार्थः आत्मादेश आत्पत्वोपदेशः क्रियत इत्यथः आत्मेवाधस्तादात्मोपरिष्टादात्मा पश्चादात्मा पुरस्ता- दात्मा दक्षिणत आत्मोत्तरत आस्मवेद्‌£ सर्वमिति सवात्मतयोपदिश्यमानो भूमा स्वोपासकस्याऽऽतमवेत्यर्थः ततश्च तत्राहंबुद्धिशब्दयो्याथार्थ्यमेवेति भावः 1 नन्वथात आत्मादेद्ा इत्यात्म- त्वोपदेशः प्रक्कुतमूमविषय इति कथमवसीयत इति चेन्न भिन्नयोद्रंयोः सावासम्यायोगेनेक बिषयत्वस्यैव सिद्धत्वात्‌ ननु एवाधस्तादित्य- मनैव सार्वास्स्यस्य सिद्धतयोपासकात्मत्वमपि सिद्धमेवेत्यथात आत्ा- दंश इत्युपदेशो व्यथं इति चेत्‌ सत्यम्‌ एवेद < सर्वमिति सामाना- धिकरण्येनाऽऽव्मत्वं फलति अथापि कण्ठोक्त्योपासकात्मत्वसिद्भ्यर्थं विशिष्य कण्ठोक्त्योपदेश्चः चाथात आत्मादेश इति सामान्योक्ति- रुपासकं प्रत्यात्मत्वापदेश इति विशेषे फिं नियामकमिति वाच्यम्‌ (एवं विजानत आत्मतः प्राणः इति विद्रदात्मनः प्राणाद्युपादानव्वेन सार्वा- रम्यस्योत्तरव प्रतिपादयिष्यमाणत्वात्‌ यत्व परैरहंकारस्याऽऽत्मक - त्वेन प्रत्यक्षसिद्धस्य ˆ अथातोऽहंकारादेशः ` अथात आत्मादेश ` इति परथगुणदेशो भेदार्थः, भूमासमनोर्भिन्नत्वेन प्रव्यक्षसिद्धयोः प्रथशगु- पदेश पेक्याथंः हयोः सार्बात्म्यायोगारिति तदसारभ्‌ अहमर्थादन्य- स्याऽऽत्मनो मूमाख्यब्रह्माभिन्नखेन प्रव्यक्षसि द्र त्वात्तयोः प्रथगुपदेशो मेदा्थंः अहमर्थस्य तु बह्यभिन्नत्वेन प्रत्यक्षसिद्धव्वात्तयोरुपदेश दे्यार्थं इति वैपरीत्यस्यापि सुवचत्वादित्यास्तां विस्तरः

वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नात्मर- तिरात्सकरीड आत्ममिथुन आत्मानन्दः स्वरा- ` हूभवति तस्य सर्वेषु टोफेषु कामचारो भवति रतिः घक्चन्दनादिजन्या प्रीतिः क्रीडा , उदयानादिजिन्या खीस- मवा प्रीतिर्मिथुनम्‌ विभूतिजन्या प्रीतिरानन्दः आत्मेव रतिर्यस्य

५५८ रद्गरामानुजविरचितपरकाशिकोपेता- [अ ०प्र०७ल ०२६]

तथोक्तः एवभ॒त्तरत्ापि श्रवणमनननिदिभ्यासनैरुक्तभूमात्मसा- क्षात्कारनिष्ठस्य सवैविधञुखानुमवोऽप्यात्मसुखानुभवान्तर्गत इत्यर्थः स्वराट्‌ , स्वयमेव राजा अकमंवरश्यो बिधिनिषेधक्षिकरो मवतीति यावत्‌ : अत एव चानन्याधिपतिः ` [ ब० सू० ४।४।९ | इति सु्ेऽत एव सत्यसंकल्पत्वादेव अनन्याधिपतितं विधिनिषेधायोग्य- त्वम्‌ विधिनिषेधयोग्धत्वे हि प्रतिहितसकल्पत्वं मवेत्‌ अतः सत्यसं- कल्पत्वश्ुत्ये वानन्याधिपतितवं सिद्धम्‌ अत एव स्वराङमवती- त्युच्यत इति भाषितम्‌ ' प्रदयक्षोपदश्ान्नेति चेत्‌ ` [ बण सू ।४। १८ ] इति सूते-अकमंप्रतिहतज्ञानो मुक्तो विकारलोकान्ब- ह्यविभूतिभूताननुमूय यथाकामं तुष्यतीति सर्वेषु ठोकेषु कामचारो भवतीत्यस्य वाक्यस्या्थं इति भाषितम्‌

अथ येऽन्यथाऽती विदुरन्पराजानस्ते क्षस्यटोका भवन्ति तेषा सर्वेषु लोकेष्वकामचारो भवति ॥२॥ इति छान्दोग्योपनिषदि सप्तमपरपाठकस्य प््चविंशः खण्डः २५॥

नयमे पयि

उक्तप्रकारादन्येन प्रकारेणोपास्ते तेऽन्यराजानो भवन्ति विधिनि- पेधकफिकरा मवन्ति कर्मवश्या मवन्तीत्यर्थः स्वराडित्यस्य प्रतिद्रद्ि- त्वात््षथ्यलोकाश्च भवन्तीत्यर्थः अचर क्ष्यलोका भवन्तीत्यनेन यथो- प्रकारेण परमालसोपासकानामक्षप्यभगवहोकत्मस्तीत्युक्ते भव ति॥२५

इति च्छान्दोग्योपनिषवयकाशिकायां सत्तसप्रपाठकस्य पञ्चविंशः खण्डः २५

[पि

अथात आत्मादेश इत्यनेनांक्तमपासकान्तर्यामिणश्रेतनाचेतनसकल.- प्रपश्चोपादानत्वटक्षणसबातसमकतवं स्पष्टयति-

तस्थ वा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत आत्मतः प्राण आस्त आशाऽऽत्मतः स्मर आत्मत आकाश आत्मतस्तेज आत्मत

{प्र ०७ख ०२६] छान्दोग्योपनिषत्‌ ५९

आप आत्मत आविभावतिरोभावावात्मतोऽन्न- (३ [4 मात्मतां वलमात्मतो विज्ञानमात्मतो ध्यानमा- त्मतथित्तमात्मतः संकल्प आत्मतो मन आत्मतो वागात्मतो नामाऽऽत्मवो मन्ना आत्मतः कमाण्यात्मत एवेद सर्वमिति उपास्रकस्यान्तयाम्येव प्राङ्निष्विष्टप्राणश्ब्वितजीवपर्यन्तसकलपप- स्वो पादानमतोऽहमेषेदं सर्वमितिविहिताहंयहस्ताचस्विकविषय एवेति भावः ॥१॥ तदेष श्टोकः तस्मिन्विषय एष वक्ष्यमाणः श्टोकः प्रवृत्त इत्यर्थः पश्यो मृष्युं पश्यति रोगं नोत इःखता स्व पश्यः पश्यति सर्व॑माभोपि सर्वश इति परयो बह्मदीं त्युं मरणं रोगं दुःखसाधनं जगति पतिकरूलतां परयति सवंसाक्षात्कतां सन्संकल्पमातेणेव संकल्पितानर्थान्सिवं स्मिन्काले प्राप्नो तीत्यर्थः अपहतपाप्रत्वादिगुणाष्टकाविमाबो मवतीत्यर्थः अन्न जगति दुःखतां परयतीत्युक्त्या जगतो मुक्तं प्रति प्रतिकूलत्वं नास्ति पित्तोपहतस्य पयःप्रतिकूटत्ववज्जगतः प्रतिकूटत्वं कर्तकर्मनि- बन्धनमिव्युक्तं भवति स॒ एकधा भ्वति निधा भवति पथ्चधा सप्तधा नवधा चेव पुनश्रैकादशः स्मृतः शतं दश चेकश्च सहस्राणि रिश्शतिः। आत्मनो निरवयवस्य धा पञ्चधा सप्तघेत्यादिबिभागायोगात्संक- स्पपारगरहीतानेकबिध.यरीरो भवतीत्यर्थः एतं मोक्षसाधनमूतोपास- नप्रकारमुपदिर्य ताद्रशोपासननिष्पत्तावन्तःकरणस्योपासनोत्पत्तिप्रति- चन्धकपापराहित्यमपक्षितम्‌ तच्च राजसतामसाहारसेविनां संभवति, अपि तु तद्विविक्तसाच्िकाहारसेविनां भमवेदिव्युपासकः सात्िकाहार- सेवी मवेदित्युपदिशिति-

६० रङ्रामानुजदिरिवितप्रकाशिकोपेता- {श ०पर०७ख ०२६]

| श्‌ (+ आहारणुद्धो स्वशुद्धिः सच्वशुद्धो भुवा [4 [ ग्र र्‌ 9 रे स्मरतिः स्मातटम्भ सवेग्रन्थाना कभ्रमाक्षः | इति आहारश्द्धौ साचिकाहारसेषमे सति सत्वस्यान्तःकरणस्य शद्धिरनँमल्यं मवति तन्नरमल्ये सति धुवस्पतिरषिच्छिन्नस्यृतिसंतानद- पात्मध्यानं सिध्यति धुवस्पतिठम्मे दुर्मोचतया यन्थिशब्दृवाच्यानाम- विद्यारागादीनां मोक्षो मवतीत्यर्थः अचर स्मतिलम्म एव स्वेग्रन्थीनां विप्रमोक्ष इस्युक्स्या स्मृत्यनन्तरमाविना स्प्रतिविलक्षणेन दशनेन मोक्षः, अपि तु दशेनसमानाकारस्तिसंतानेनैव ततश्च ˆ वा एष एवं परयन्नेवं मन्वान एवं विजानन्‌ ` [ छा० ७। १५। ] इत्यत्र परयन्नित्यादिकष्दा दरानसमानाकारोपासनपराः प्रकरणान्तरस्थाः आला वा रे द्रष्टव्यः ` [ २।४।५| इत्यादिश्व्वाश्च दुर्शन- समानाकारध्यानपरा इति सूचितं भदति शाखार्थमशेषत उक्त्वाऽऽ- ख्यापिकागुपसंहरति शुतिः- क, [३ * तस्म बद्तिकवायाय तमक्घः पार्‌ ५9 + दर्शयति भगवान्सनत्ुमारः

एवं शुद्धरान्तःकरणाय नारदाय भगवान्सनक्कुमारः संसारसतमसः- चण्डमानुभूतोपासनगोचरं परमात्मानं स्पष्ट्युपादिक्षदित्यर्थः अचर

[भो

नामादिषु बह्यत्वेनों पदेष्वपि ततर बह्यत्वस्यानभ्युपगमात्तस्य युदित- कषायं शिष्यस्य परिशुद्धान्तःकरणतयोपदेश्योग्यतां पररक्षयेबोपदिः एवानित्यर्थः

स्कन्द इत्याचक्षते स्कन्द इत्याचक्षते २॥ इति च्छान्दोग्योपनिषरि सप्तमप्रपाठकस्य षड्विंशः खण्डः २६॥ इति च्छान्दोग्योपनिषदि सप्तमः प्रपाठकः समाप्तः

[1

[ख शप्र०७ख०२६] ` छान्दोग्योपनिषत्‌ ५५६१

सनक्छुमारं स्कन्द्‌ इत्यपि वदन्तीत्यर्थः स्पष्टोऽर्थः द्विरक्तिरध्याय- समाप्त्यथां एतद्विषथकमधिकरणमुपन्यस्यते अच मुक्तस्य देहेन्ि- याणि सन्ति सन्तीति बिचारे-'अमावं बादरिराह द्वम्‌" [ ब०्घु० ४।४॥ १०] शरीरेन्दियाणाममावं बादरिराचार्यो मन्यतेनहवै सहारीरस्य सतः पियाभिययोरपहतिरस्ति" [ छा०<८ १२। | इत्येवं श्तिराहेत्यथः (मावं जेमिनिर्विकल्पामननात्‌' [ ब० सू० ४।४ ११] मुक्तस्य शारीरेन्दियादिसम्द्धावं जेमिनिराचार्यो मन्यते कुतः विक ल्पामननाव्‌ षिविधः कलठ्पो विकल्पः वैदिध्यमित्यर्थंः शस एकधा मवति चरिधा मवति पश्चधा पतप्तधाः [छा० २६। २] इत्यादि- श्रुतेः आत्मन एकस्याच्छेद्यस्यानेकधा मावासंमवाञ्चिधा मावादयः हारीरेच्ियनिघन्धना इत्यवगम्यते अषश्रीरत्वव चनं तु कर्मकृतशरीरा- ` भावपरम्‌। द्रादशाहवदुमयविधं षादरायणोऽतः' [ब०सू०४। ४! १२] संकत्पादेवेति पूर्वनिर्दिष्टः संकल्पोऽतःराब्दैन परामृश्यते अतः संक- ल्पवशादेव मुक्तस्य सशरीरत्वादारीरत्वलक्षणवि धाद्रयमप्यस्ति संकल्पव- दास्सकशरीरोऽशरीरश्च भवतीति भगवान्बादरायणो मन्यत इत्यथः द्राद्‌- शराहवत्‌ यथा ्रादक्लाहमद्धिकामा उपेयुः ' द्वादशाहेन प्रजाकामं याजयेत्‌" इत्युपेतियजतिषोदनार्या द्वादक्षाहस्य सव्रत्वाहीनत्वरूपवि- धाट्यवच्वमेव मत्पथः (तन्वभाषे संभ्यवहुपपत्तेः ' [ ब० सू० ४।४। १३ 1] सक्तस्य स्वतनुमवनादिभोगोपकरणसुिसंकल्पा मावे स्वभे पर- मात्मसुषटैर्मोगोपकरणेर्यथा सोगान्मुङ्क, एव मुक्तः सस्यसंकल्पोऽपि पर- मात्मसटरमोगोपकरणेर्भोगाननुभवति (मावे जाग्रदत्‌ [ ब० सू० ४। १४ ] मुक्तस्य स्वभोमोपक्ररणतनुभवनादिसुष्िसंकल्पत्वसत्े यथा जाय्सपुरुषः स्वाजितैर्भोगोपकरणेर्भोगाननुभवति, एवं गुक्तोऽपि स्वसं- कल्पसैम्मगोपकरणेम्भगाननुमवति नन्वणुपरिमाणस्य जीवस्य कथ- मनेकशरीरेष्वात्माभिमानस्रभवस्तत्नाऽऽह--प्रदीपवद्‌देञस्तथा हि दशं- यतिः [ बऽसू० ४।४)।१५ ] यथा प्रदीपस्येकदेशस्थितस्य स्वप्रभया देदान्तरत्यासिः, एवमेकदेशस्थितस्याप्यात्मनो धर्ममृतज्ञानादहमित्या- त्माभिमानानुगुणा सर्वदेरोषु व्याभिरुपयद्यते तथा हि दर्शयति धुतिः- 'वालायक्तमागस्य शतधा कल्पितस्य भागो जीवः विज्ञेयः चाऽऽमन्त्याय कल्पते" [ श्वे ° ५! `] अनन्त्याय ध्मभूतनज्ञानकरृतान- न्त्यायेत्य्थः। इयांस्तु विरोषः-- बद्धस्य कमांधीनशरीरपरियहो मुक्तस्य

त॒ स्वेच्छापयुक्त इति ननु शरा्ञेनाऽऽव्मना संपरिष्वक्तो बाय किचन ५११ ~

११६२ रङ्रामानुजविरवितप्रकारिकोपेता- [स ०५०५०२६]

वेद्‌ नाऽऽन्तरम्‌" [ ४।६३। २१ ]इति युक्तस्य ज्ञाना मावपरतिपाद्‌- नात्कथमनेकङशसीरष्वात्माभिमानानुगणन्ञानव्या सिस्तत्राऽऽह-' स्वाप्य- यसपस्योरन्यतरपिक्षमाविष्कृतं हि ` [ अ० सू०४।४।१६] "न बाह्यं किंचन वेदः [ ब्रु० ४।३।२१ | इति ज्ञानामावश्तेः स॒षुतिम- रणान्यतरविषयत्वाल्सुषुिमरणयो मिःसंबो धत्वस्य "नाह खल्वयमेव < सभ- त्यात्मानं जानाति छा० ११। ] पविज्ञानघन एवैतेभ्यो मृतेभ्यः समुत्थाय तान्येवानु विनश्यति" [ व्र ° २।४॥ १२] इति शरुतिभ्या- भाविष्करतत्वात्‌ अनुविनश्यति परयतीव्यर्थः मुक्तस्य (मनसेता- न्कामान्पदयन्रमते [छा०८ १२। ५] इति सावेज्यस्याऽऽविष्कृतत्वा- चेति स्थितम्‌ ! तथा समन्वयाध्याये--श्यत्न नान्यत्परयति नान्यच्छ- णोति नान्यद्विजानाति मूमाः [ छा० ७। २४1 | इति निर्दिश्य- मानो भूमा प्राणशब्दनिर्दि्टजीव एव प्राणाद्र्वमस्ति मगवः भाणा- दूमृय इति पश्स्य वाचो वाव प्राणाइमूय इति प्रतिवचनस्य वाऽवशेनेन प्रकरान्तात्मोपदेशस्य त्रैव पर्यवसानात्‌ अतश्च सन्त्यपि बह्मलिङ्खानि ततैव यथाकथंविद्योजयितभ्यानीति पूर्वपक्षे प्राप्त उच्यते मूमा संप्रसा- दादध्युपदेशात्‌' [ ब० सू० १।६३।८] मूमा परमात्मा संप्रसादा- ज्नीवादयिकत्वेन तस्योपदेशात्‌ 'एष सप्रसादोऽस्माच्छरीरात्समुत्थाय [ छा० ८। ३।४ 1] इत्यत्र सेप्रसादृशब्दस्य जीवे प्रयुक्तत्वात्संप्रसादो जीवः एष तु वा अतिवदति यः सत्येनातिवदति [ छा० ७। १६ ] इति सत्यनिमित्तकातिवादिनः प्राणशब्दनिरदैटजी वातिवाद्यपेक्षया तशब्देनाधिकसेनोपदिहियमानतयाऽतिवदननिमित्तस्य सत्यशब्दनिरदिष्ट- स्य प्राणजञब्दिताजीवाव्‌ धिकत्वप्र॑तीतेनं प्राणङ्षाष्दनिषिष्टो जीवो भूमा “धर्मो पपत्तेश्चः [ ब० सु०१।६।९ `] स्वे महिश्चि प्रतिष्ठितः एवेद सर्वमित्यादिभिः प्रतिपादितस्वमहिमप्रविष्ठत्वसर्बात्मकत्वादिधमांणामा- तमतः प्राण आत्मत आकाङ्गा इत्यादिवाक्यसंदर्मप्रतिपादितिपराणशग्िति- जीवप्रभृतिसकलपपश्चोपादानत्वस्य प्राणशाष्िते जीवेऽसभवाच प्रेमा परमात्मेति स्थितम्‌ २॥ इति च्छाम्दोग्योपनिषलकाशिकायां सक्तमप्रपाठकस्य षड्विंशः खण्डः २६

` इति च्छान्दोग्योपनिषलसकाशिकायां सततमप्रपाठकः समाप्तः

1. ण्यक)

[अश्रः ८ख ०१] छान्दोग्योपनिषत्‌ «५६३ दहरविद्या प्रस्तूयते- अथ यदिदमस्मिन्बह्मपुरे दहरं पण्डकं वेश्म

विद्यान्तरारम्मप्रदश्ना्थ(ऽयमथदाब्वः उपास्यतयां संनिहितस्य परब्रह्मणः स्थानतया नवद्रारादिमिच्वादिना पुरशाब्दित उपासक- दारीरे पुण्डरीकाकारमल्पं हृद्यास्यं परस्य बह्मणो वेशम

द्हरोऽस्मि्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वे- छठव्यं तद्वाव विजिज्ञासितव्यामिति १॥

अस्मिन्वेरमनि दहरः सुक्ष्म आकाशः अचर इति पुंटिङ्गयच्छ- व्दोऽध्याहतंव्यः अस्मिन्यो दहर आकाश इत्यर्थः तस्मिन्यदन्तरि- त्यचान्तःशब्डोऽन्तवंतिपरः चशब्दश्चाध्याहतेव्यः ततश्चायमथः- अस्मिन्दहरपुण्डरीके यो दहर आकाशस्तदन्तवंति यत्तदुमयं भ्रवण- मननाभ्यामव गन्तव्यं ध्यातव्यं चेत्य्थंः 1 तदन्वेष्टव्यभित्यत्र तदिति नपु सकटलिङ्निदेशो लिङ्कसामान्य विवक्षया वष्टव्यः यद्रा दृहरोऽस्मिन्न- न्तराकाश्च इति पुंलिङ्नयच्छब्दोऽध्याहरतन्यः अस्मिन्दहराकाङ्ञास्तद्‌- न्त्रतं यदिति यच्छब्देनैव नपंसकमनपुंसकेनेकवचास्यान्यतरस्यामिति क्रतनपंसकेकशोपैकवद्धावेनेकेनेव नपुंसकलिङ्कन दयोरपि परासरासंभ- वात्‌ तद्न्वे्टव्यभिति वाक्ये तच्छब्देऽपि नपुंखकैकशोषसभवादेकेनेव तच्छब्देन योरपि परामशः ततश्चानेन वाक्येन दृहराकाशस्तदन्त- वर्तिं चन्वे्टव्यभित्युक्तं मवति उक्तं भगवता भाष्यक्रता-' यद्द्‌ मस्मिन्ब्रह्यपुरे इहरं पुण्डरीकं वेदम ` इत्यन्य तस्मिन्दहरपुण्डराकवे- इमनि यो दहर आकाशः , यच तदन्तर्व॑र्ति, तदुभवमन्वेष्टव्यमिति विधी- यत इवि अचत्राऽऽकाङाक्ब्ड समन्तात्काशते प्रकाशत इति व्युत्पत्या परमात्मपरः तत्र हेतुरुत्तरच वक्ष्यते तदृन्तवंतिन एवान्वेष्ट- व्यते प्रतीयमाने दहराकाञ्ञशब्दितस्याप्यन्वेषटव्यतासिद्‌ध्यथमेतावान्ङ्खृशः किमर्थमाभ्रीयते किंच ' विश्वजित्सर्वधुष्ठोऽतिराचो भवति ` इत्यव रष्ठगतसवंताविध्या क्षिपप्रढठविधिवदृहराकाजान्त ततव न॒गुणजातोपा- सनस्य दृहराकाङोपासनमन्तरेणासं भवेनाऽभक्षेपादेव दृहराकाशोपास्न- स्यापि सिद्धतया यत्तच्छब्दयोनंपुंसकेकरोषेकवद्धाव चरब्दाध्याहार- दक्ाचुमवो व्यर्थं इति वाच्यम्‌ ˆ अथ इहाऽऽव्मानमनुविद्यय बज- न्त्येताश्श्व सत्यान्कामान्‌ः [ छा०८ 1! £ ] इत्योपसंहारिकोमयोपा-

५६४ रङ्गरामाुजविरचितप्रकाशिकोपेता- [अ °प्र०८स ०]

सनवचनानुसारेणास्य कशस्यामुभोक्तष्यत्वात्‌ तदेव वाक्यं दह- राकादातदन्तवंतिगुणोभयोपासंनविधिपरमस्त्विति वाच्यम्‌ प्रक्रमस्थं विस्पष्टतव्यप्रत्यययुक्तं वाक्यं विहायोपसंहारिकस्य विस्पष्टविधिप्रत्यय- शयुन्यस्य यच्छब्वुथुक्तस्य विधित्वकत्पनानोचित्यात्‌ तस्य वषिधित्वक- ल्पनायामप्यनुवादखूपस्याप्यस्य वाक्यस्य तदृनुसारेणा्ंद्रयो पासनपर- त्वस्याऽऽभ्रयणीयतया नपुंसकैकशेषादिङ्किशस्याऽऽश्रयणीयतवात्‌ इति राब्वो वाक्यसमाप्तौ अथ वा, इतीत्यस्यानन्तरमाचार्यो बुयादित्य- ध्याहारः तं वचेद्नयुयंदिदमस्मिन्बह्मपुरे दहरं पुण्डरीक वेश्म दृहरोऽस्मिन्नन्तराकाशः किं तदत्र वियते यदन्वेष्ठवयं यद्रा षिजिज्ञासितव्यमिति २॥ एवमुक्तवन्तमाचार्यं स्वस्पहूदयमध्यवर्तितयाऽतिस्वल्प आकारे किंवा वर्तितुमर्हति, यदन्वेष्टव्यं स्यादिति वुहराकाराज्ञाश्वितस्य बह्यत्व- तद्न्तर्वतितया निर्विष्टस्य तट्णजाततवं चजानान। अन्तेवासिनो यदि ब्रयुरित्यर्थः। किं तवृत्र विद्यत इति बाक्यं सर्वान्तरस्य परमात्मनोंऽन्तर्व- त्यन्तरासमवलक्षणानुपपत्तिगमौन्तर्वतिविकदोपप्रश्चरपरमिति व्यासार्याणा- मभिप्राय इति यध्पि प्रतीयते तथाऽपि ' यदिद्मस्मिन्बह्मपुरे दहरं पुण्डरीकं वेदम दृहरोऽस्मिन्नन्तराकाश्चः ` इ्येतावन्माचं श्रुतवतां शिष्याणां परमातमत्वविरो धिन्याकाशाकशब्दे जागरूके वृ हरव्वान्वेष्टव्या-

[पी कि

न्तराधारत्वादिविरोधिषिज्गे जाग्रति बह्मलिङ्केषु चानुपन्यस्तेषु परमात्मत्वनिश्चयस्य वा तहुपजीव्याक्षेपप्रवृत्तेवांऽसंभवापत, सर्वान्तरस्य परमात्मनोऽन्तव्॑यन्तरासंमवष्छक्षणानुपपत्तरेव शिष्याणां हदि विपरि. वत॑मानत्वे प्रश्चवाक्ये ` दहरं पुण्डरीकं वेदम दहरोऽस्मिन्नन्तराकाशः ` इति दहरपुण्डरीकान्तव॑ पतित्वेनाऽऽकाशस्य दहरत्वोपन्यासस्य वा प्रति. वचने ˆ यावान्वा अचमाकाङाः ` [ छा०८।१।३ ] इति वैपल्योपन्या- सस्य वाऽसगतत्वापाताद्यासायाणामप्युक्त एवार्थोऽमिपरेतः 1 केचित्त हारीरस्य बह्यपुरत्वेनो पकरमादेव तदन्तवत्याकाशशाब्द निर्दिष्टं बह्येत्यव- त्येव तदन्तवेतिवस्त्वन्तरासंभवलक्षणानुपपत्तिमभिप्रयन्त एवान्तवति- विशेपः पप्रच्छुरिस्यापे सभवान्नानुपपत्तिरिति वदन्ति २॥

[ख ०प्र० <स ०३] छान्दोग्योपनिषत्‌ यदय

बुयायावान्वा अयमाकाशस्तावानेषोऽन्तर्हदय आकाश उभे अस्मिन्यावापृथिवी अन्तरेव समाहिते उभ्नाव- भिश्च वायुश्च सूर्याचन्दमसावुभो वियुन्नक्षज्ाणि

एवमुक्तः स॒ आचायः प्रतिब्रूयात्‌ किमिति हद्यपुण्डरीकमध्य - वत्यांकारशरब्द्नििष्टो भूताकाशवद्विपुलो चयावाप्रथिव्यादिशब्दल- क्षितं भोग्यभोगस्थानमोगोपकरणमधिसू्यादिकब्दट क्षितो मोक्तवर्भश्च तदाभित इत्यर्थः

यच्चास्येहास्ति यच्च नास्ति सर्व

तदस्मिन्स्माहितमिति ३॥

अस्योपासकस्येह छटोके यद्धोग्यजातमस्ति यच्च मनोरथमाच्रगोचर- मिह नास्ति सर्वं॑तद्धोग्यजातमस्मिन्दहराकाशे समादितमित्यर्थः दहराकाश्ो निरतिङ्ञयमोग्य इति यावत्‌ उक्तं मगवता माष्य- क्रता--"वाबान्वा अयमाका्ास्तावानेषोऽन्त्हदय आकाराः इति दह्‌- राकारास्यातीव मष्टत्तामभिधाय उभे अस्मिन्यावापुथिवी अन्तरेव समाहिते उमावधिश्च वायुश्च सूर्याचन्द्रमसावुमौ विदयुन्नक्षजाणिः इति परक्रतमेव बहराकाशमस्मिन्िति निर्विश्य तस्य सर्वजगदाधारत्वमाभि- धाय वच्चास्येहासिि यञ्च नास्ति सर्वं तदस्मिन्समाहितमितिः इति पुन- रप्यस्मि्ञिति तमेव दष्टराकारां परामृश्य तस्मिन्नस्योपासकस्येह लोके यदद्धोग्यजातमस्ति यच्च॒ ममोरथमाच्रगो चरमिह नास्ति सर्वं तद्धोग्य- जातमस्मिन्दहराछाशे समाहितभिति निरतिशय भोग्यत्वं दहराकाङ्ञास्या- भिधायेति माषित्तम्‌ यच्चास्येहास्ति यच्च नास्ति सर्वं तद्‌- स्मिन्समाहितमिप्यनेनोपासक मोग्यवस्त्वाधारत्वमाचमरुपास्यस्य प्रतीते नतु दहराकाशस्य निरतिश्षयमोग्यत्वम्‌ ततश्च यच्चास्येहास्तीति वाक्येन दृहराकाज्ञस्व मिरतिकयमोग्यत्वमभिधायेति माव्य कथसुपप- दयतामिति वाच्यम्‌ उपासकस्य बह्यप्राप्व्येकफलकस्य स्वगपश्वादीरनां भोग्यत्वामावात्‌ शयञ्ास्येहास्ति यच्च॒ नास्ति सर्व॑ तवद्स्मिन्समाहित- मितिः इत्यनेन दहराकाशस्य मिरतिषायभोग्यत्वमेव प्रतिपादयत इति भाष्याभिप्राय इति श्यासर्विरुक्तत्वान्नास्याः शङ्काया अवकाद इति दर्व्यम्‌ केचितु यदि पितृलोककामो भवति ` [ छा० ! २१ |

५६६ रङ्गरामाद्ुजविरवितपरकाशिकोपेता- [ग०प०<ख०)

इत्यादिना पभराचीनानेकजन्मसंबन्धिपिचादिवर्गदिदक्षायाः संकत्पमान्रेण तत्छष्रत्वस्य प्रतिपादयिष्यमाणत्वात्‌, सूचकरताऽपि '“सकल्पादेव तच्छतः, [ ब० सू ४।४।८ ] इति सूत्रेण तद्वाक्यस्य विवक्षिताथं- त्वाविष्करणात्‌, धयो यो ह्यस्येतः परेति तमिह दर्श॑नाय रमतः (अथ ये चास्येह जीवा ये प्रेता यच्ान्यद्च्छन्न टमते सर्वं तदच गत्वा विन्दते" [ छा०८।३२।१।२] इति नष्टानां पि्ादीनां मुक्तकाम- नाषिषयत्वप्रतिपादनात्‌ , प्रत्यक्षोपदेशादिति चेन्नाऽऽधिकारिकमण्डल- स्थोक्तेः' [ सू० ४।४। १८ ] इति सूत्रोक्तन्यायेन बह्मविभूतितया नष्टपिच्राद्यत्रुमवस्य कामनाविषयत्वसंमवाच, अन्यथा (अस्मिन्कामाः समाहिताः [ छा० < १।५ एताश्च सत्यान्कामान्‌, [ छा० | इत्यादावपि कामङाब्वस्य निरतिशय मोग्यार्थकत्वं को वारयेत्‌ तथा (जक्षन्कीडन्‌' [ छा० १२। ३] इत्यच्लापि मोग्यत्वार्थ॑क- त्वमेव स्यादिति परोऽपि विजयेत्‌ अतोऽस्य वाक्यस्य यथाश्रतार्थ- त्वेऽपि दोषः, माष्यमपि भोग्याधारत्वफटितमोग्यत्वपरमेवा स्त्विति वदन्ति अचर मूताकाशाब्ववेपुख्यप्रतिपाद्नेन चयावाप्रथिव्याद्िजिग- द़ाश्रयत्वपतिपादुनेनोपासकं प्रति निरतिशय मोग्यत्वप्रतिपादनेन दह्‌- राकारास्य प्रसिद्धाकाशवेलक्चषण्यप्रतिपादनात्स्वल्ये दहराकाङ्ो किमपि मातुं शक्तोतीत्याक्षेपबीजं परिहृतं मवति ३॥

तं चेदुनुयुरस्मि्शेदिदं बह्मपुरे सर्व समाहित सर्वाणि

भ्रताने सवै कामा यदेननरा वाऽऽपोति प्रध्वश्सतेवा फं ततोऽतिशिष्यत इति %॥

अल्पत्वरूपमाक्षेपबीजं परिहृत्य किं तदृ विद्यते ` [ छा० <

| इति प्रभं विवक्षव्येवाऽऽचायं उक्तेऽर्थऽनपपत्ति पश्यन्तः शिष्या यद्याचार्य ब्रूयुः किमिति बह्मपुरशब्दितं शारीरं यावाप्रथि- भ्याद्राब्दृनिदिष्टमोग्यभोंगोपकरण भो गस्थानान्यथिवाय्वादिरशब्दनि- प्दष्टां भाक्तुवगश्च यद्याभ्रययुस्तदा शारीरस्य जरानाक्ादो सति यावा- यराथेव्यादिकं किमपि नावशिष्येत तदपि नर्येदित्यर्थः सर्वे कामा इत्यस्य यच्चास्यहास्ताति वाक्यनिर्दिष्टनिरतिशयमोग्यत्वानुवादित्वात्‌ , सव कामा इत्यस्य निरतिरायभोग्यत्वमर्थं इति व्यासार्थेरुक्तम्‌ ननु द्हराकाशाभ्रत चयावाएरधथिष्यादिकमिति बद्न्तं प्रत्यस्याः राङ्ायाः

[गिण्प्र०<ल०९] . छान्दोग्योपनिषत्‌ ५६७

कथमुत्थानम्‌ 1 दृहराकाक्ञाभितत्वस्येवोक्ततया बह्यपुरङटिनृर रीराभिः तत्वस्येदादुक्ततया तज्ञरानाज्ञानुविधायिजरानाशत्वस्य दहराकाडाभिते दयावाप्रथिव्यादौ कथं प्रसक्तिरिति चेदुच्यते यथा घटाद्यन्तराकाश्चे निहितस्य द्ध्यादेवेस्तुतो घटाविरिव धारकः, आकाशः परमवका्ञात्म- नोपकरोति, एवं देहान्तवंर्तिनि दहराकाश विद्यमानस्य यावापृथि- व्यादेर्देह एव धारकः इहराकाशस्तु केवलमवकाशषाव्मनोपकरोति अस्तु वा दहराकाशस्य घटाद्याकाकषवैटक्षण्येन स्वतो धारकत्वम्‌ तथाऽपि तस्य देहजरापरध्वंसानुपद माविजराप्रध्वंसत्वाद्यावदेहस्य मार. धारणानुकूटं बलं तावत्पर्यन्तमेव दहराकाशस्य तद्धारकत्वमिति फलतो देह एव तस्य सर्व॑स्य धारकः पयेवस्यतीत्याक्षिपतां शिष्वाणामभि- प्रायः ॥४॥

बयात्‌ आचायंस्तत्म तिवक्ति नास्य जरयेतनीर्यति वधे- नास्यहन्यत एतःसत्यं ब्रह्मपुरम्‌

भोग्यमोगस्थानमोगोपकरणमोक्तवर्गादिशालितया पुरमिव वतमा- नमेतहहराकाशाख्यं ब्रह्य तु घटाकाश्ादिवत्केवटमवकाशात्मनोप- कारकम्‌ यथा पुरं मोग्यमोगोपकरणमोगस्थानादीनां स्वत एवाऽ5- धारमूतंन तु दध्यादीनां पटाकाशादिवद्वकारात्मनोपकारकं तथे- त्यर्थ; ननु स्वतो धारकतवेऽपि तदहेहान्तवंतितया तदन्तगंतहद्यवञ्ज- रान।शानुविधापिजरानाशत्वं स्यादिति शङ्काबीजं परिहरति ग्तत्वत्थ- मिति सत्यं निर्विकारमित्यर्थः। अत एव देहजरामरणानुविधायि- जरामरणकं भवतीत्यर्थः यद्रा ' तयत्सत्तदग्रतम्‌ ` [ छा० <८।३।५ ] इत्यस्मिन्परकरणे वक्ष्यमाणसत्यकब्दनिर्वचनरीत्या चेतनाचेतननियाम. कत्वं वा सत्यत्वम्‌ यथाकथंचिदघटाकाशादिविलक्चषणाधार इत्यर्थः केवित्तु-' अस्मिशेदिदुं ब्रह्मपुरे ` इति प्रक्नवाक्ये बह्मपुरशब्देन जह्मरूपपुरत्वादहराकाशच एवोच्यते यथेतज्जरा वाऽऽप्रो तीत्येव पाठः तच्च चैतस्य रारीरस्य जरा, एतननरा यदा दहराकारां प्राप्नोति तद्ध्वंसेन ध्वंसते वा तदा `यावापुधिन्यादिकं नावशिष्येतेव्येवाथः। तु

१६८ रङ्खरामानुजविरवितप्रकाशिकोपेता- [गश०्र०<ख०९]

बह्यपरशब्डेन हारीरपरामर्शमभ्युपेत्य तदनुगुणेताहश्ञाभिप्रायपरिकल्प- नाङ्केशोऽनुसर्तेष्य इति वदन्ति एवं मध्ये ` प्रसक्तमाक्षेपं परिहृत्य ˆ किं तदत विद्यते ` इत्यन्तवंिविशेषनिज्ञासां शमयति-

अस्मिन्कामाः समाहिताः

काम्यन्त इति कामाः कल्याणगुणाः को दहराकाशः कैः कामैविर्िीष्ट इत्याकाङ्क्षायामाह-

एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः

उक्तं भगवता माष्यकृता--दहराकाङ्ञस्य काम्यमूतकल्याणगुणः. विशिष्टत्वं तस्याऽऽत्मत्वं चेष आव्माऽपहतपाप्मेत्यादिना सत्यसंकल्प इत्यन्तेन स्फुटीकरृत्येति, पापजरामरणशोकबुमुक्चापिपासावर्जितः सत्य- कासः सव्यस्चकल्पश्वेत्य्थंः परमात्मप्रकरणेषु पापशब्दः सुकरुतसाधा- रणः 1 (न कृतं दुष्कृत * स्वे पाप्मानोऽतो निवर्तन्ते" [ छा० < | इति सुकते पापशब्दृप्रयोगात्‌ एते वै निरयास्तात स्थानस्य परमात्मनः

इति स्वरगादीनामपि ुुक्ष्वनिष्टत्वेन स्वर्गादिसाधनकर्मणो समश्च नप्रत्यनिषटसाधनत्वेनालोकिकस्मे सत्यनिष्टसाधनवलक्चषणपापशब्दपव्‌- ्तिनिमित्तक्रोाडीकृततेन पापषाब्दवाच्यत्वावरश्यं भावात्‌ अपहतपा- प्मत्वं चानध्यस्तपाप्मत्वम्‌ "नेतर सेतुमहोरात्रे तरतो नजर मृत्युनं श्चोको सुतं दुष्कृतम्‌ ` [छा०८।४।१] इति पक्र तदुष्करतप्राप्त्यमावधवणात्तरतेः प्रापिवचनत्वात्‌ तस्मादपहतपा- प्मत्वमश्छिष्टपाप्मत्व मित्यर्थः अकरतकर्मश्टिषस्य सर्वसाधारणत्वात्‌ कृतेऽपि कमणि तत्फलान्छेष उच्यते अत ईश्वरेण कृतानि पुण्यपाप- सजातीयानि कर्माणि श्युमाद्युभफलटजननशक्तानीत्यर्थः क्रते पापे तत्फल जननश्क्तिप्रतिभटत्लक्षणः कश्चिदीश्वरस्य स्वभावविशेषोऽप- हतपाप्मत्वम्‌ पारश्युद्धातसविषयस्यापहतधाप्मत्वस्याप्ययमेवार्थं तु तस्य तिरोधानाहेः भरातिवन्धकनिवृत्तावाबिर्भवति, ईश्वरस्य तु तिरो- धानानहा नित्याविभूत इति विरोष इति व्यासाः ' अन्तस्तद्धर्मोपदे रात्‌ ' [ ब० सू० १। २० ] इत्यन वर्णितः अचर सत्यकामराब्दो

छि शप्र०<ख०१] छान्दोग्योपनिषत्‌ ५६९

कामनायाः सत्यपरः अमोघाङ्तस्य सत्यसंकत्पराब्देनेव सिद्ध- त्वात्‌ नापि काम्यत इति व्युत्पस्या गुणमाच्रपरः कतिपयगुणान्त- राणां पएरथगुक्तेः अतो भोग्यभोगोपकरणमोगस्थानदूपा नित्याः कामा अस्य सन्तीव्युच्यते 'तष्क्षरे परमे व्योमन्‌ ' इत्युक्तमित्यविभूतिविशि- टत्वं सत्यकामशब्वा्थं इति व्यासर्थरुक्तम्‌ वेदार्थसंयहे माष्यकृताऽ. प्युक्तमर्‌ सत्यसषकल्पोऽपरतिहतसंकल्पः

= ~ _ (~ यथा द्वह प्रजा अन्वावश्यान्त षथानुशा- # @ [ 4 सनं यं यमन्तमभिकामा भवन्ति यं जन- $ ¢ # 4 6 पद य्‌ क्॒चक्षाम तमवषपजदिर्त 4॥ इहं लेक प्रजा यथानुशासनं राजक्ासनानुहटङ्घनेन राजानमन्वा- विक्न्त्यनुसरन्तीव्य्थः अनुसुत्य किं छुबन्तीत्यत्राऽऽह-यं यमन्तम- भिकामा भवन्ति कर्भणः एखापवर्मत्वात्फलमेव कमणोऽन्तः यै यमन्तं यद्यत्फलमभिकाभा अभ्यथिनो मवन्ति जनपदक्चेचादिकं वा कामयन्ते तत्तत्फलं यथाश्ासनमेवोपजीदन्ति राजशासनायुरोधेनेषेह लोक्षे यथोपजीवन्तिं तथा परलोकेऽपि परतच्ा एव मवन्तीत्यथंः यद्वा यं यमन्तमभिकामा मवन्ति तं तामिह लोके यथा प्रजा अन्वावि- शन्ति राजानमनुसत्य छभन्ते तथा परलोकेऽप्युपजी वन्तीत्यथंः अय-

१२ अचा,

मेवार्थो व्यासायेवेरणितः “॥ एवं कर्मसाध्ये परलोके पारतनच्छयञुक्त्वा क्षपिष्णत्वमप्याह-

तथेह कर्मचितो लोकः क्षीयत एव-

मेवामु् पुण्यचितो लोकः क्षीयते

राजसेवादहिकर्मणा चितोऽजञितो लोको यथा क्षीयत एवमेव परलो-

[भीक

केऽपि पुण्यसंपादितो लोकः क्षीयते तय इहाऽऽत्मानमननुविय बजन्तयेताश्ध सत्यान्का- मारस्तेषा* सर्वेषु लोकेष्वकामचारो भवति

यस्मात्सुक्रतसध्येषु परलोकेषु पारतन्छयक्षयिष्णुत्वादिकं तस्माद्य उक्तमात्मानमेतानपहतपाप्मत्वादौनेतांश्च सत्यान्नित्यान्काम्यमानान्क-

५92

५७० रङ्रामानुजविरवितप्रकाशिकोपेता- {०० <ख०१|

ल्याणशुणांश्चानुपास्य परलोकं बजन्ति तेषां सवंलोककामचारो भवति पारतन्डयमिति यावत्‌

अथ इहाऽऽत्मानमनुविद्य वजन्त्येताश्थ सत्यान्का- मार्स्तेषा सर्वेषु लोकेषु कामचारो भवति इति च्छान्दोग्योपनिषयष्टमप्रपाठकस्य प्रथमः खण्डः

भय >

ये त्वात्मानमपहतपाप्मत्वादीश्च काम्यमानान्कल्याणगुणानुपास्य परलोकं व्रजन्ति ते बह्मविभूतिभूतान्विकारलोकानबरुभूय यथाकामं तुप पारतच्यमनुभवन्तीत्यथंः नन्वपहतपाप्पत्यादिवाक्येष्वपहतपाप्म- ताद्धर्माणां स्वातच््येणानुपस्थितानां कथमेतानित्यनेन परामशः \ गत्यभावात्तेषामेव परामशं इति वाच्यम्‌ यच्चास्येहास्ति ` [छा० < १।३1] इति वाक्ये निर्दिष्टस्य (सर्वाणि भूतानि स्वँ कामाः [ छा० ८1 १।४] इति बरहुवचनान्तकाम्ञब्देनानूदितिस्य निरति. राय ग्यत्वस्येव “अस्मिन्कामाः समाहिताः एताश्च सत्यान्कामान्‌" इत्यत्रापि निर्दैशोऽस्त्विति चेन्न तथा सत्यपहतपाप्मा विजर इत्या- दयुपन्यासस्य वेयथ्यभरसङ्गात्‌ कामानित्यस्य भोग्यत्वपरत्वे बहुवचना- संगतेश्च अपहतपाप्मत्वादृय एव “एताःश्च सत्यान्कामान्‌ ` इति काम- ङाब्देन निदरेयाः भोग्यव्वहेतुपितृटोकादिविषयपरत्वे सत्या इति कामानां नित्यत्वकथनस्यास्ंमवादिति सिद्धम्‌ ततश्च 'दहरोऽस्मिन्न- न्तराकाशः ` इत्याकाशश्ब्दनिर्दिष्टः परमात्मा भूताकाश्चः, तस्मि- न्यदन्तरिति निर्दि्टमपहतपाप्मत्वादिगुणजातमितीयता सद्र्भणोपदिषटं भव ति एतत्खण्डान्तगंतवाक्यविषयकमधिकरणमुपन्यस्यते--अच दृहु- राकारो भूताकाज्ञः आकाशशब्दस्य तवैव प्रसिद्धः व्यापके परमा- त्मनि दहरत्वस्याभावाच्च तस्मिन्यदन्तरित्यन्वेषटव्यान्तराधारतया निरदै- शाञ्च हि परमात्मनः स्वयमेवान्वेष्टव्यस्यान्वेष्टव्यान्तराधारत्वं संम- वति यावान्वा अयमित्यादिना निर्दिश्यमानभूताकाशोपमेयत्वस्य गगनं गगनाकारमित्यादिवदमेदेऽप्युपपत्तेः निरतिरयविपुले परमासन्यपि . परिच्छिन्नमूताकाशोपमेयत्वस्यास्वरसत्वाच भूताकाशो दहराकाश इति पूरवपश्चे प्राप्त उच्यते-- "दहर उत्तरेभ्यः ब० सृ० १।३। १४ ] दह-

[छ °प्र० <ख०१] छान्दोग्योपनिषत्‌ ५५७१

राकाराः परमात्मा वाक्यरोषगतभम्‌ताकाशोपमेयत्वसर्वाधारत्वनिरति- शथमाग्यत्वानेरुपाधेकापहतपाप्मतवादिगणानां परमात्मव्यतिरिक्तभता- काशेऽसभवात्‌ परमात्मनोऽप्यपहूतपाप्मत्वादिटक्षणान्वेटव्यान्तराधा- रत्वसभवाच् गगनं गगनाकारमितिवदमेदेऽप्युपमानोपमेयमावोऽ- 1स्त्वति वाच्यम्‌ ! गगन गगनाकारमित्यादावमेदे सादुश्यं निषध्यमानम- नान्वतत्वादुनुपमशत्वफलकं सदनन्वयालंकारखूपम्‌ चेह तथा सभ वाते "यावान्वा अयमाकाशः ' इति वाक्ये बाह्याका्व्वहार्दाकाश्च- तारूपोपमानोपभेयतावच्छेदक धर्मभेदसच्वेनानन्वयस्यासमवत्‌ उप- मानोपमेयतावच्छेदक धर्भक्ये दयनन्वयालंकारो यथा गगनं गगनाकार- भित्यादो यच्ोक्तमतिविपृलस्य बह्मणः परिच्छिन्नभृताकाङ्ो- ` पमयतत्वं सभवताति तन्न अथेकजवऽपि सवेतर।षुवदच्छति सापेतेति गतिमन्दयनिवृत्तिपरवचनवत्स्वल्पत्वनिवृच्यथतया भूता- शिसाहर्यकथनस्योपपत्तेः यदुक्तमाकाराशब्दस्य मूताकारे पसिद्ध- त्वादिति तत्राऽऽह-- श्रसिद्धेश्च' [ ब० सू० ३। १७] “यदेष आकाङ्ञ जनन्दो स्यात्‌ [ तै० २।७। ] इति परमात्मन्यप्याका- राशब्डस्य प्रसिद्धत्वात्‌ यदुक्त परमात्मनोऽल्पपरिमाणतं नोपपद्यत इति तत्नाऽऽह--'अल्पश्चुतेरिति चेत्तदुक्तम्‌ ` [ सू० १।३।२१ ] शाण्डिल्यविद्यायाम्‌ ' निचाय्यत्वादेवं व्योमवच्च ` [ ब० सू०१।२५ } इति सूजरखण्डेनोपासनार्थं विपुलस्यात्पत्वोपदेश् उपपद्यत इति पर्वमे- वोक्तमित्यथंः तथा प्रदानवदेव तदुक्तम्‌ [ ब० सू०३।३।४३ 1 इत्यत्र इहाऽऽत्मानमनुविद्य बजन्ति इति दहराकाशोपासनमुक्वेतांश्च सत्यान्कामानित्यपहतपाप्मत्वा दिगुणानामुपासनस्य पथगान्नानादपहत- पाप्मत्वादिगुणोपासनदश्षायां धर्मिस्वरूपं चिन्तनीयम्‌ ततश्च प्रथम दहराकाशास्यं धर्भमिस्वरूपमनुसंधाय तस्यापहतपाप्मत्वविजरत्व विभत्यु- त्वविोकव्वविजिघत्त्वापिपासत्वस्त्यकामत्वसत्यसकत्पत्वह्पाः कामा इत्येव चिन्तनीयम्‌ त्वपहतपाप्मा विजरो विभरत्यु्विशोको षेजिघ- त्छोऽप्पिासः सत्यकामः सत्यसंकल्प इति गणाभ्रयस्य गणिनोऽपिचिन्त- नमिति पूर्वपक्षे पराप्त उच्यते--श्रदानवदेव तदुक्तम्‌ [० सू०३।२।४६] यद्यपि दहराकाङ्ञ एवापहतपाप्मत्वादिगुणानां गुणी प्रथमं चिन्ति- तस्तथाऽपि स्वदूपमाच्राद्णविशिष्टाकारस्य भिन्नत्वात्‌, प्रकरुते चास्पि- न्कामाः समाहिता इति बरह्माणि कामसमाधानाधारत्वमुक्ला के ते कामा

५७२ रङ्गरामानुजविरवितपरकाशिकोपेता- [गश्प्र०<ख०र].

इत्याकाङ्क्षायां निष्करृष्यापहतपाप्मत्वं षिजरत्व भित्यनुक्तवाऽपहतपाप्मा विजरो षिम॒व्युरिति तद्विशिष्टविशेष्यपर्यन्ततया निरदैशाद्नेनेवाऽऽकारे- णानुसंधानं कर्तव्यमिति श्चतेराक्ञय उन्नीयते अतो वैशिष्यानुसतधानार्थ विशेष्यचिन्तनमप्यावर्तनीयं प्रदानवत्‌ तदुक्तं संकर्ष-नाना वा देवता- पथक्त्वादिति तन्नानाप्रदानाधिकरणमित्थमस्ति वेधा तथाबि. धेष्टिः यथा इन्द्राय राज्ञे पुरोडाशमेकाद्कषालं निर्वपेदिन्द्रायाधेरा- जायेन्द्राष स्वराज्ञे " [ ते° सं०२।३।६।१ ] इति विपुरोडाश्ञास्तच तेषां पुरोडाश्ञानामुपयुंषयधिश्रयणं सवषां युगपदवदानं विहितम्‌ तेषां पवाधांदवदानं प्रकरतिवत्कर्तं शक्यं तथाऽपि मध्यादवदानं कतंमक्षक्यम्‌ पुरोडाशानां मध्ये नलक्प्रवेङाष्यपायेन मध्यादपि युगपद्वदानं ग्राह्यम्‌ एवं स्थिते पदौनमपि युभपत्करतैव्यं कमेण वेति संशये तेषामपथ- क्परदानमवदानेकव्वात्‌ ` इति दू्रेणाददानदत्मदानमपि युगपदेव कायमिति पूवेः पक्षः तथेदं सिद्धान्तम्‌ ' नाना वा देवतापृथ- कत्वात्‌ ` इतिं तयाणां यागद्ृव्खाणां मेदाद््विशिष्टख्पाणां देवतानां भदाञ्चिभिद्रव्यदेवताद्चवन्पैः कल्व्यानां यागानां तत्तदेवतेदहेशषेन क्रमिकाणि प्रानानि कतंव्यानीति सु्ाथं इति स्थितम्‌ प्रकरतमनु सरामः &

इति च्छान्दोग्योपनिषलकाक्िकायामष्टमप्रपाठटकस्य प्रथमः खण्डः १५

®

यदि पिृलोककामो भव्ति संकल्पदेवास्य पितरः समततिष्ठान्त तेन्‌ पितृरोकेन संपन्नो महीयते १॥

युक्तः सन्यादं धाचानानेकजन्मसंबन्धिपितुवर्गं दिदृक्षेत तदास 1पत्रवगं एतस्य सकंल्पमााव्छश्रुत्थतो भवति तेन सहितः पज्यते एतत्वण्ड।वेदयकमाधकरणमुपन्यस्यते--अन्न सत्यसंकल्पत्वेन व्यवद्धिय- माणाना्मापि राजादानामभिलष्ितिसृष्ठेः प्रयत्नान्तरसापेक्षत्वदर्शनान्म- कस्याप 1ससुक्षितापतृलाकादिसृषिः संकल्पव्य तिरिक्तप्रयत्नान्तरसापे-

क्षवाते माप्त उच्यत-- संकल्पादेव तु तच्छरते; ` [ ब०स्‌०४।४।८ ]

1 1 | 9 कमं सं ति पाठन्तरम्‌ |

[खि °प्र०<ख०२.| छन्दोग्यो पनिषत्‌ ५१७२ संकल्पमातनादेव . सृष्टेन प्रयत्नान्तरसापेक्षा कुतः संकल्पादेव पितरः समुचि्ठन्तीत्येवकारशरुतेः ।न_ चेवकारस्यायोगव्यवच्छेद्कत्वम- त्यन्तायों गन्यवच्छेदकत्वं वाऽर्थः विरोषणक्रियासगतेवकारयोरेवायो- गात्यन्तायोगभ्यवच्छेदकत्वेनेतस्य चातथात्वेनान्ययोगव्यवच्छेदक त्वस्यैव युक्तत्वात्‌ अत एव चानन्याधिपतिः ` [ ब० सू ४।४।९ ] एतच सृञं पुवमेव व्याकरुतभिति पिच्रादीनां संकत्पमाच्रसाध्यत्वं स्थितम्‌ प्रकरतमनुसरामः॥ १॥ अथ यदि मातृलोककामो भवति संक- ल्पदिवास्य मातरः समुचिष्ठनि तेन मातृलोकेन संपन्न महीयते २॥ अथ यदि भात्रखोककामो भवति संक- त्पदिवास्य धातरः समुत्तिष्ठन्ति तेन त्रातृटोकेन संपन्नो महीयते ३॥ अथ यदि स्वसृलोककामो भवति संक- त्पादेवास्य स्वसारः सम॒चि्ठन्ि तेन स्वरखोकेन संपन्नो महीयते 9 अथ यदि सखिलोककामो भवति संक- त्पदिवास्य सखायः समुत्तिष्ठन्ति तेन सखिरोकेन संपन्नो महीयते ५॥ अथ यदि गन्धमाव्यठोककामो भवतिं संकल्पादेवास्य गन्धमाल्ये समुत्तिष्ठतस्तेन गन्धमाल्यरोकेन संपन्ना महीयते ॥६॥ अथ ययन्नपानटोककामो भवति संकल्पादेवास्यान्नपाने समुचिष्ठतस्तेनान्नपानटोकेन संपन्नो महीयते अथ यदि गीतवादि्रोककामा भवति संकल्पादेवास्य गीतवादित्रे समुत्तिष्ठतस्तेन

पथ रङ्करामासुजविरचितप्रकारिकोपेता- [अश०्र०<ख ०)

गीतवादिच्ररोकेन पन्नो महीयते अथ यदि ्रीलोककामो भवति संकल्पादेवास्य धियः समतिष्ठन्ति तेन सखीरोकेन संपन्नो महीयते यं यमन्तमभिकामो भवति यं कामं कामयते सोऽस्य संकल्पादेव समुत्तिष्ठति तेन संपन्नो महीयते ०॥ इति च्छान्दोग्योपनिषयष्ठमप्रपाठकस्य दवितीयः खण्डः २॥ स्पष्टोऽथः २॥३॥४॥५॥६॥५७॥८॥९१॥१०॥

इति च्छान्दोग्योपनिषस्काशिकाय मश्टमप्रपाठकस्य द्वितीयः खण्डः २॥

इमे सत्याः कामा अनृेतापिधाना- स्तषा सत्याना सतामनृतमपिधानम्‌

परमातमनिष्ठा इमे सत्या अपहतपाप्मत्वादयः कामा अनृतमपि धानं येषां तेऽनृतापिधाना अनृताच्छारिताः ऊतेतरषिषयो द्यनतश्ञब्वः ऋतमिति कर्मवाचि ऋतं पिबन्तो" [क० ३।१] इति वचनात्‌ ऋतं कम॑ फलाभिसंधिरहितें परमपुरुषाराधनवेषे तसािफलम्‌ अच तद्य- तिरिक्तफलं सां सारिकफलं कर्मानृतं बह्यपराधिदिरोधीति महासिद्धान्ते माषितम्‌। तेषां सत्यानां सतां विद्यमानानामेव कमाऽऽच्छादृकम्‌। ततश्च स्वात्ममूतपरमात्मगता अपहतपाप्मताद्धिमांः कमरूपाविद्यातिरोहिति- त्वान्न मासन्त इत्यर्थः

यो यों ह्यस्येतः भेति तमिह दर्शनाय रभते अथ ये चास्येह जीवा ये परेता यच्ा- न्यदिच्छन्न ठभते सर्वं तदत्र गत्वा विन्दते।

अस्योपासकस्य यो बन्धुवगं इतः परैति इह दष्टं शक्यः अस्व ठु ये जीवन्तो नष्टश्च बन्धवोऽलभ्याश्च मनोरथास्तत्सर्वं दहराकारां

{अ ०प्र० ०३] छान्दोग्योपनिषत्‌ 1 . ९५९७य्द्‌

बै.

परमात्मानं प्राप्य ठलभते अच "यच्चास्येहास्ति यच्च नास्ति [का०८ ३।१ ] इति वाक्यसमाना्थत्वाद्स्य वाक्यस्य वाक्यस्य मुक्तस्य सर्वतो विरक्छस्य प्राप्यान्तरासं मवा्चिरतिशरयमोग्यत्वमेवार्थः

अचर ह्यस्येते सत्याः कामा अनृतापिधानाः।

यत उपासकस्य काम्यमाना मोग्यमरूता अपहतपाप्मत्वादय एत- चिष्ठाः पूवेमनृतश्ष्दितिकर्माच्छादिता इदानीं दहराकाश प्राप्तस्याऽऽबि- भवन्त्यतो निरतिषयमोग्यत्वमित्यर्थः हिशब्डा हेत्वथः तयथा हिरण्यनिधिं निहितमक्षे्ज्ञा उपर्युपरि संच- विन्देय॒रेवं रन्तो विन्देयुरेवमेवेमाः सर्वाः प्रजा अहरहगेच्छ- न्त्य एतं ब्रह्मलोकं विन्दन्त्यनृतेन हि प्रत्यूढाः॥२॥ यथाऽधस्ता्िक्षिप्ं हिरण्यनिधिमक्षेचन्ञा निधिमत्क्षेचस्वमाववित्ञा- नहीना निधेरुपयुंपरि संचरन्तोऽपि निधिं कमन्त॒एवमेवेमाः सवाः प्रजाः सुषुपिकाटेऽहरहर्गच्छन्त्यः सुषुपो (सति संपद्य विदुः [छा० ६।९।२] इ्युक्तरीत्थाऽविमागं गच्छन्त्य एतं दृहराकाशाख्यं बह्मरूपं लोकन विन्दन्ति लभन्ते जानन्तीत्य्थः बह्मलोकराब्दौ निषादस्थपतिन्यायेन समानाधिकरणौ तत्र हेतुमाह-अनुतेन हि प्त्यूढा इति भ्रव्यूढाः प्रतीप नीत्ताः स्वमावान्तरं प्रापिता आच्छादिता ति यावत्‌ यद्वाऽहरहर्गच्छन्त्य इति सुषुभिकालीनं गमनमुच्यतेऽपि तन्तरात्मत्वेन सर्वदा वर्तमानस्य दहराकाशस्य हिरण्यनिधिवत्परम- पुरुषार्थ मूतस्योपरयुप्यहरहच्छन््यः सर्वस्मिन्काले षतंमानास्तमजा- नत्यस्तं विन्दन्ति ठछमन्त इष्यर्थः अर्थद्रूयमपि माष्यक्रता वर्णितं "गतिशब्दाभ्यां तथा हि दृष्टं लिङ्खं च' [ब० सू° १।३।१५.] इति घते ! सूचस्य चायमर्थः- “तद्यथा हिरण्यनिधिं निहितम्‌ ` इत्य- हरहः सर्वषां क्षेघन्ञानां गमनाद्रह्यलोकशब्दाच दहराकारो बह्येत्यव- सीयते तथा ह्यन्य सुषुिकाटीनगमनबह्मलोकशब्दौ बह्यविषया- वेव दुष्टौ एवमेव खलु सोम्येमाः सर्वाः प्रजाः सति संपद्य विहः [छा० ६।९।२] “एष बह्मलोकः सम्राडिति होवाच [बु० ४।३।६३| इति मा मूदन्यच सुषु्िका्टे बह्यणि गमनदरोनम्‌ एतदेव तु दहरा“ कारो सर्वषां क्षेचज्ञानां प्रटयक्षाल इव निरस्तनिखिलटदुःखानां सुषु- पिकालेऽवस्थानं बह्यव्यतिरिक्तेष्वसं भाषितं दहराकारास्य परबह्मते

५५७६ रङ्घरामानुजविरवितपरकाशिकोपेता- [छा९प्र° <ख०३]

ठिङ्कप्‌ भाष्य दवमेकां व्याख्यां क्रत्वा--अथ वाऽहरहगच्छन्त्य इति सषुसिविषयं गमनमुच्यते अपि त्वन्तरात्मत्वेन सदा वतमानस्य दहराकाशस्य परमपुरुषार्थभूतस्योपरयुपयहरहगेच्छन्त्यः सवास्मन्काटे वर्तमानास्तमजानत्यस्तं विन्दन्तिन ठमन्ते। यथा हहेरण्यानेध निहितं तस्स्थानमजानानास्तदुपरि सर्वदा वतमाना अपि कमन्ते तद्रदित्यर्थः सेयमेवान्तरात्मत्वेनाव स्थितस्य दहराकाशस्योपरि तन्नि यमितार्नां सर्वासां प्रजानामजानतीनां स्वेदा गतिरस्य दहराकारास्य परबह्यतां गमयति तथा ह्यन्य परस्य ब्रह्मणोऽन्तरात्सतयाऽवास्थ- तस्य स्वमियाम्याभिः स्वस्मिन्वतमानाभेः प्रजाभिरवेदनं दृष्टम्‌ यथाऽन्तर्यामिबाह्यणे--“य आत्मनि वि्ठन्नात्मनोऽन्तरो यमात्मा वेद्‌ इति अदो दष्टाऽश्रतः श्रोता" इतिच मा मूदुन्थच् दशनं स्वयमेव व्वियं निधिहष्टान्तावगतपरमपुरुषा्थमावस्यास्य हृइयस्थस्यापरि तदाधारत- याऽहरहः सर्वासां प्रजानासजानतीनां गतिरस्य परबह्यत्वे पर्याप्तं लिङ्गमिति व्याख्यातम्‌ छषुधिकालीनगमनकिषयपूवव्याख्यायामुपयुंप- रीत्यस्य दुष्टान्त एवान्वयो दार्छन्तिके सुषुषिकाल एकीमावसद्धा- बेऽप्युपरिगमना मावात्‌ अन्तर्यामिविषयद्ि तीयन्यास्यायां तु, अन्तयां- परिण उपरि सर्वदा गतिसत्वादुपयुंपरीत्यस्य दाष्टान्तिकेऽप्यन्वयो द्रष्टव्यः। अनर व्यासार्थैरन्तर्यांमिविषयतया व्याख्यानेऽन्तयांमिण्यहुरहगंमनस्य दहराकाशस्य परबह्यत्वसाधकत्वमयुक्तम्र उपासकानुयहायावस्थितो हि दहराकाशोऽन्तरात्पतयाऽवस्थितो द्याधारवत्तयो ख्पभेदादित्याश- डून्य धर्मक्याभिप्रायेणेवभरुक्तमिति परिहृतम्‌ २॥ पवोक्तं तस्य हृदयान्तववं्तितवं स्मारयति- सवा एष आत्मा ईद्‌ |

अन्तर्वर्तत इति शेषः हृद्यनामनिवंचनादप्यातममनों हद्रतव्वं सिध्यतीव्याह- तस्थेतदेव निरुक्तं हययमिति तस्माद्धदयम्‌ इति तस्येतस्य हृदयस्य हूद्ययमाला वर्तेत इति हि हदयराब्दनि- सुक्तिरिति भाषः। अहरहवा एवंदित्स्व्गं॒लोकमेति अहरहः प्रत्यहमाप्रयाणमेवविदेताहरदहराकाशोपासननिषः सुखरूपं

[ग °्र ° <ख ०६ ब्दौग्योपनिषत्‌ ५५१९9

छोक्यमानं बह्म पाप्रोतीत्यर्थः बह्मोपासननिष्ठस्य तत्कतुन्यायेन बह्म- प्रातरेव वक्तव्यतया परसद्धस्वगलोकप्राप्त्यसंमवादिति दष्टव्यम्‌ ३॥

कथं ब्रह्मप्रािः प्राप्तस्य वा ततः किं मवतीत्यनाऽऽह- अथ एष संभरसादोऽस्माच्छरीरात्समुत्थाय प्रं ज्योतिरुपरसपय स्वेन सक्पेणाभिनिष्पयते

अथङाब्दुः प्रङेतापेक्षत्वद्यो तकः सपरसादरशाब्दः य॒पषुिस्थानवचनः सस्तत्सबन्धाजीवं लक्षयति एष संप्रसादोऽहरहवी एवंविदिति पर्व- वाक्यनिर्दिष्ट उपासको जीबोऽस्मा द्धे यतया पिच्च रादुत्कम्य देकशविशेषनिष्ठं परमात्मानं प्राप्य स्वेन ख्येणाभिनिष्पद्यते अस्थ चाक््यस्याथंः परजापतिषिद्या्यां विशिष्य वक्ष्यते

एष आत्मेति होवाचेतदमृतमभयमेतद्रल्ेति

एष आत्मेतदगृतमित्यतेतच्छब्दौ पूर्ववाक्ये परं ज्योविरूपसंपयेति प्राप्यतया निर्दिष्टपरज्योतिःश ष्दितिबह्यपरो प्राप्यतया प्राधान्यादव्यव- हितच्वाच ।! ननन प्रजापति्वंरुणायाश्वमनयत्ष स्वां देवतामाछंत्‌ इत्यन्न विमक्त्येकरूप्याद्यवहितस्यापि प्रजापतेः इत्यनेन यहणं दष्ट त्वष्यव हितस्य संप्रदानत्वेन प्रधानस्य वरुणस्य ग्रहण मि्युक्त मीमां सकः आकादाचन्दमसमेष सोमो राजा: [ छा०५।१०।४] इत्यत्रेतच्छब्दस्य नाव्यवहिताभिसंभाग्यचन्द्रमसः परामर्ित्वं हष्टमपि त्वभिसं मवित॒परत्वम्‌ ततश्वेहापि व्यवहितस्य संप्रसादश्ष्दितस्य जीव- स्थेवैष आस्मेत्येतच्छष्ठेन हणम चितं विमक्त्थैकरूप्यादिति चेन्न प्रजापतिवंरुणायेति वाक्ये स॒ इत्यनेन प्रजापतिपरामर्ोऽश्वदनसंप्दा- नरूपत्बेन स्वीयां वरुणदेवत्तामादछतप्राप्नो दित्यर्थो युज्यते ॥। वरुणपरा- अरणे तु वरुणस्याऽऽत्मीयाया देवतायाः प्रागप्रस्तुतत्वादथसिंगस्या व्यव- हितोऽपि प्रजापतिः परापष्टो विमक्त्येकरूप्यमाघेण एष सोमो शाजेति पितयाणवाक्य पतच्छब्देन चन्द्रपरामन्ञे तस्थ सोमराजभाव- विधानकवैयर््याद्यवहिताभिसंमषित्ुपराभरित्व तु विमक्त्येकरूप्यात्‌ प्रकरतेऽव्यवहितप्रधानमूतपरज्योतिःशष्डितपरमात्मपरित्यागे कारणामाः- वात्‌ प्रत्यत तेन भ्यवहितसंभ्रसादशब्दितिजीवपरिग्रहे तस्य निरुपा- विकात्मत्वनिरतिशयद्खरूपत्वटक्षणाग्रतत्वढुःखासभिन्नत्वखूपाभ यत्व- अह्यत्वविधानासंमवाच्च एष आत्मेति होवाच ` इत्येतच्छब्देन प्राप्य-

५। ढै

५७८ रङ्गरामाुजविरचितप्रकाशिकोपेता- [ज०प्र०<ख०द]

भत परमात्मेव ` परामु्यते यद्यपि स्वेन रूपेणाभिनिष्पद्यतः इति स्वरूपाविमि कथित आविम॑वत्स्वरूपं किमित्यपेक्षायां प्रजापति

वाक्ये ' एष आत्मेति होवाचेतदमतममयमेतद्रह्येति {खा० १५ 1 १] इति निर्दष्ठंमुक्तरूपमिव्येतदृ्कत्वेऽपि नानुपपत्तिस्तथाऽपि (तस्य वा एतस्य बरह्मणो नाम सत्यमिति" [ छा०८ ।-३ ४] त्युत्तरवाक्य निर्दक्ष्यमाण चेतनाचेतन नियन्तुत्वाथेकसत्यनामत्वस्य मुक्ता-

यसमवत्पवेवाक्यनिर्दिष्टोऽपि जीवः परामर्यतेऽपि तु प्राप्य

बह्यैव एष आत्मेति हौवाचेत्येतावन्माचस्याऽऽषि म॑वत्स्वरूपपरत्वम्‌ एतदमतमभयमेतद्कघ्चेत्यज त्वेतच्छब्दस्य परज्योतिःराष्ित बह्यपरत्व- मित्याश्रयणेऽपि नानुपपत्तिः अनेन वाक्यरससंदुर्मेण परमात्मनो मुक्त- प्राप्यत्वतत्स्वखूपावेमांव पितृ तलक्षणो महिमा प्रतिपादितो मवति अत एव सूचक्ताऽपि ' एष संप्रसादोऽस्माच्छरीरात्समुव्थाय परं ज्योतिरुपसंपद्य स्वेन र्पेणाभिनिष्पद्यत एष आस्मेति होवाचः [ छा० ३। ] इति दहरविदयामध्यस्थवाक्ये जीवप्रतिपादनदशंनादहहर- काञ्ञोऽपि जीव एवास्तु तस्य यावान्वा अयमित्याद्िवाक्यसंद्‌- भप्रतिपादितिभूताकाशोपमेयत्वस्य मूताकाशोऽनन्वयेन दहराकाशस्य भूताकाङत्वाभावेऽपि जीवे कथं चिधिर्देपत्वादिना भूताकाङ्ञोपमेयत्वं- सभवादणापरिमाणे जीवं दृह्रशब्वितात्पपरिमाणवत्स्यापि संभवाहह- राकाशो जीव एवास्त्विति इतरपरामर्शत्स इति चेत्‌ ` [ ब० सू० १।३।१८ ] इति सूज्रखण्डेनाऽऽक्चिप्य दहर उत्तरेभ्यः ` [ सू° १।३। १४] ' गतिशब्दाभ्यां तथा हि हषं लिङ्गं चः [ ब० सू° १।३। १५] ˆ धृतेश्च महिश्नोऽस्यास्मिञ्चपलब्धेः ` [ ब० सू १। १६ |] इति सरच्रजयोक्तानां परमात्मधर्माणां जीषेऽसंभवान्न जीवौ दहराकाश इति नासंभवात्‌ ` [ ब० सू० १।३। १८] इति सतर खण्डन परिहृत्य तहि बह्यपरकरण एष संप्रसादोऽस्माच्छरीरात्समत्थायेति जीवपरामशेः किमथं इत्याराङ्क्य मुक्ते तत्स्वरूपाविर्मावयितत्वलक्चष- णपरमात्ममदहिमप्रकाशनाथों जीवपरामर्शं इति ˆ अन्यार्थश्च ` परामशः

[ ब० सूु० १।३।२० ] इति सूतेण प्रतिपादितम्‌!

पस्य वा एतस्य बरह्मणा नाम सत्यामाते %.॥ स्पष्टाऽथः

[ज श्प्र०<ख०४] -- ` छान्दोग्योपनिषत्‌ ५५५९

तानि वा एतानि चीण्यक्षराणि सात्तियामिति सत्तियमिति सत्यनाम उयक्षरात्मकमित्यर्थः। तयत्सत्तदमृतमथ यत्ति तन्मत्यम्‌ ` अव्रायतम्त्यशब्दाभ्यां चेतनाचेतमे निर्दिश्येते अथ ययं तेनोभे यच्छति ्रतव्वमर््यत्वरूपेणोपठक्षिते उभे यच्छतीति यमित्यथः तदेवों पसंहरति- | यदनेनोभे यच्छति तस्मायम्‌ अनेन चेतनाचेतनत्वरूपेणोपलषक्षिते उभे यतो यच्छति तस्माय-

मिव्वथः नामनिवंचनाभिन्ञ स्तोति- अहरह एवंवित्स्वर्गं खोकमेति

इति च्छान्दोग्योपनिषयष्टठमप्रपाठकस्य तृतीयः खण्डः २॥

स्पष्टोऽथः «< इति च्छान्दोग्योपनिषत्मकारिकायामष्टमप्रपाठकस्य ततीयः खण्डः॥ | ति विध कन = [ ` अथ आत्मा सेतुषिधतिरेषां रखोकानामसंमभेदाय उक्तटश्चण. आत्मा सेतरिव विधृतिर्विधारक इत्यथः किमथ सतु- धिधृतिरित्यत्राऽऽह--एषां कोकानामसभेदायेति \ असभदाऽसकरः यद्ययं परमात्मा स्वकशासनेन जगन्न धारयेत्‌, सर्वधमाणां साकयमव स्थात्‌. प्रथिष्या गन्धवत्वं जलस्य रोत्यं तेजस आओष्ण्यामेत्याद्या धमाः परमात्माज्ञया व्यवस्थिता भवन्ति सिनोति बध्नाति स्वास्माश्चद्‌- (विद्रस्त॒जातमसकीणं मिति सेतुरुच्यत इति सामान्याज्ञु ` [ ब० सू° \ २। २२ ] इति सुतर भाषितम्‌

क्न __

५८० रङ्गरामदुठास्ठस्तिप्रकाशिकोपेता- [गभ्प्र०८ख०४]

नेत सेतुमहोरात्रे तरतो जरा मृत्युन शोको सुतं दष्छतम्‌ तरतिः प्ा्िवचनः वेदान्तं तरतीतिवदिति तचरैव माषितत्वात्‌

एतं परमात्मसेतुमहोरारे परिच्छेदकरत्वेन प्राप्नुवतो जरादिकमपि प्राप्रोति उक्तमर्थं निगमयति-

सर्व पाप्मानोऽतो निवर्तन्ते

शोकादिषु पाप्म्ञब्वस्यामुख्यववेऽपि युकरतदुष्करतयोरलौकिकमुमु- ध्व निष्टसाधनववलक्षणपापराब्दुपवृत्तिनिमित्तसं मवात्पाप्मज्ब्दरो मुख्य इति व्यासारयेधुसिद्धान्ते बर्णितम्‌ तत्र हेतुमाह-

अपहतपाप्मा द्येष बह्मटोकः

इति बह्मरूपो लोक एषोऽपहतपाप्मा हिर्हेतौ यस्माद्यमपहत- पाप्मा तस्मात्सवं पाप्मानोऽतो निवर्तन्त इत्यर्थः पापहेतुकार्याचर- णेऽपि तदुत्पत्तिप्रतिबन्धकशक्तियो गिखमेव द्यपहतपाप्मत्वं तस्मात्पा- प्महभ्वमुरूयाथसुक्रतदुष्करतयोस्तत्फलठमभूतजरारोगादनां परसक्ति- रित्यर्थः

तस्माद्रा एत सतुं तीर्त्वाऽन्धः सन्ननन्धो भवति विद्धः सम्नविद्धो भवत्युपतापी सन्ननुपतापी भवति

यस्मादयमपहतपाप्मा तस्मदेवेतं परमात्मलक्षणं सेतुं प्राप्य पवंमा- न्ध्यायुधवेपज्वरावियुक्तदेहोऽपि संस्तह्ोषरहितदिव्यदेहयुक्तो भवती- त्यर्थः तस्माद्रा एत सेतुं तीर्वाऽपि नक्तमहरेवाभिनि- प्पयते सदिभातो दवैष॒बह्मरोकः

परमात्मानं प्राप्तस्य तमिघ्रा तामसी राजिरपि द्विव ! तस्याज्ञान- भसक्तेरमावादहः सहर सा राः अहोराजयोनं॒विद्ोष इत्यर्थः तन हैतुः-एष पूर्वोक्तो बह्मटोको हि यस्मात्सक्ृ द्विमातो सर्वदा गह्मस्दरूपपकाङस्यानावृततया मासमानत्वादित्वर्थः

[णश्प्रख०५) ` छान्दोग्योपनिषत्‌ + ५८१

तय एतं बह्मटोकं बहचर्येणानुषि- न्दन्ति तेषामेषेष बहाटोकस्तेषा* सर्वेष लोकेषु कामचारो भवति

इति च्छान्दोग्योपनिषयष्ठमपपाटकस्य चतुथः खण्डः

तत्तत्रैव पषति एवं परमात्मानं खीविषयतुष्णात्यागदपवदह्यचरय- पुवकशाखरायार्योपदेश्ादिना जानन्ति तेषामेवेहरबह्यपाभिः सर्वलो- कानुमवश्च बह्मचर्यादिहीनानामित्यर्थः सूतितं च--' धृतेश्च महिम्नोऽस्यास्मिन्रुपलब्धेः ' [ अ० सु०१।२३। १६] इति "एष सेतुर्विधरण एषां लोकानामसंभेदाय ` [ बृ०४ २२] इति परबह्ममहिमव्वेन प्रसिद्धस्य जगद्धिधरणमहिम्नो दहराकाद उपटम्य- मानवाहहूराकाशः पर बद्धेति २३

इति च्छान्दोग्योपनिषदकाशिकायामष्टमप्रपाठकस्य चतुथः खण्डः ४॥

यज्ञे्ठसचायणमोनानाङ्ञकायनारण्यायनास्यानि कमाणि बह्यचर्य॑. साध्यता द्रह्यलोकसाधनतेन प्रस्तुतं प्राङनिर्दिष्ठं बह्मचर्यमेवेति स्तोति- इत्याच अथ यथज्न इत्याचक्षते बह्मचयमेव तत्‌

लोके यत्पाकयन्षहषियंज्ञादिकं कर्म वेदिका यज्ञ इत्याचक्षते तद्रह्यवर्य- साध्यत्वाद्रह्मचयमेवेत्यथंः ननु यज्ञस्य कथं बह्यलोक साधनबह्यचर्थ- साध्यत्वं हि बह्यप्राधिसाधनस्य बह्यचर्यस्य यज्ञो द्वारमित्याशङ्य बह्मचर्यसाध्यस्य बह्यप्रा्भिसाधनस्य ज्ञानस्य यज्ञरूपत्वाज्ज्ञानसाधनस्य बह्मचयंस्य यक्ञसाधनत्वमप्यस्तीति प्रतिपादयितुमेकशब्दरूपितत्वेन तयोरेकं संपावयति--~ .

बह्मचयंण दयेव यो ज्ञाता विन्दते

बद्यचर्यपुरःसरबह्यज्ञानबान्हि तं बह्मटोकं विन्दते त्र यों ज्ञता

बह्मवर्वेणेत्युक्त्या यो ज्ञातत्यस्य बह्मचयस्ताध्यत्वं प्रतीयते यो ज्ञातिति

५५८२ रङ्करामानुजविरचितप्रकाशिकोपेता- [ग ०प्र*८ख०९]

शान्दकदेश्षस्य यों ज्ञशाब्दस्य यज्लशाब्दस्य साम्यक्कुतामेदावसायेन तद्‌- थामेदाभ्यवसायम्रला यज्ञस्यापि बह्यचर्यसाध्यतेति मावः एवमुत्त- रत्रापि। अथ यदिष्ठामित्याचक्षते बह्मचयंमेव तद्रह्म- चर्थण देवेष्ठाऽऽत्मानमनुविन्दते अच्रापि बह्यप्राभिसाधनस्य बह्यचर्यसाध्यस्य परमातमपूजनस्य दृशं पणंमासादीष्टीनां चेष्ित्येकङाब्दरूपितव्वेनामेदाध्यवसायः अथ यत्सन्रायणमित्याचक्षते बक्मचय॑मेव तद्रूह्चर्थण दयेव सत आत्मनस्राणं विन्दते अच्ापि बह्यप्रापिसाधनस्य बह्मचर्थसाध्यस्य विषयान्तरषिमुखीकर- णदटक्षणस्य सच्छब्दितात्मन्राणस्य गवामयनादिसचस्य सचायणरू- पेकरब्दरूपितववेनामेदाध्यवसायः अथ यन्मोनमित्याचक्षते बह्मचर्यमेव तद्र चर्येण द्येवाऽऽत्मानमनुविय मनुते २॥ वाङ्नियमनलक्षणमोनस्य बह्यचर्यसाध्यात्सश्रवणाधीनमननस्य मोनख्पेकशब्द्‌रूपितत्वेनामेदाध्यवसायः २॥ अथ यदनाशकायनमित्याचक्षते बक्मच्य॑मेव तदेष द्यात्मा नश्यति यं बह्मचर्येणानुविन्दते बह्मचयसाध्यनाक्ञामावरूपफटस्य चानकशनलक्षणमार्गस्य चानाश्- कायनक्ब्देक्यक्रतोऽभेदः अथ यद्रण्यायनमित्याचक्षते बह्मचय॑मेव तदरश्च ‰\ @ =, ने ण्यश्चाणवा बह्लट।[के तृतयिस्यामेता दोवे।

इता मूलोकापेक्षया तृतीये दुशब्िते बह्मलोक्ेऽरण्यसंज्ञकाणवौ स्तः अतश्चारण्याथनस्य बह्मलोकस्य चारण्यवासस्य चारण्यायन्ञ- व्दछतोऽमेद्‌ः; भुवं चतुभंखलोकान्तान्तरिक्चलोकं चापेक्ष्य भगवलोकस्य

[छा०प्र०८ख ०९] छान्दोग्योपनिषत्‌ ५८

तृतीयत्वं त॒ चतुयंखलोकस्य तुतीयत्वमिति मन्तव्यम्‌ प्रभो पनिषदि

चतर्भुखलोकस्याप्यन्तरिक्षलोककोरो निवेशितत्वाप्रसङ्गाद्धगवहोकवचि- हानि कानिविवाह-

मः $ तदरमदीयर सरस्तदश्वत्थः सोमसवनः तत्ततरैर॑मदीयनामकं सरः अस्तीति शोषः इरयाऽगुतेन माद्यन्ते यसिमिस्तदैरमर्दौयसम्रतमये सर इत्यर्थः सोमसवननामाऽग्वत्थश्चास्ती- स्यथः चन्द्रवदाह्वादृकरत्वाप्सोमसवनत्वम्‌ > (9 तदपराजिता पूत्रह्लणः तत्तच्ाबह्यविद्धिः पराप्ुमङक्यव्वेनापराजिता नाम परवह्मणः पुरी चास्तीत्यर्थः परभमिमित हिरण्मयम्‌ मण्डपमिति शेषः प्रभणा भगवता विशेषेण मितं स्वमोगमूमित्वेन विशेषतः परिगहीतपित्य्थः मगवतो ष्याप्तत्वेऽपि निव्यवियहविशे-

एतया सनिधानाहिमितत्वम्‌ अतश्च तदेशाविशिष्टबह्यप्रापिरेव बह्मपा- पिरिति माबः॥ ३॥

प्रसङ्गदाह- तय एवेतावरं ण्यं चाणवों बह्मरोके बह्म- चर्यणानुविन्दन्ति तेषामेवेष बह्मटोकस्तेषा९ सर्वेषु ॒छोकेषु कामचारो भवति ॥४ इति च्छन्दोग्योपनिषयष्टमप्रपाठकस्य पृश्चमः खण्डः ५॥

बह्यप्रासिसाधनीभ्रतारण्यकशब्दित रमवद्रयप्रापेर्बह्यचयाधीनत्वाद्रह्यच- मेव सर्वसाधनोत्छरष्टमिति मावः

इडात च्छान्दांग्योपानेषत्पकाशेकायामष्मप्रपाठकस्य पश्चेमः खण्डः ५4

[1

५८४ रङ्गरामानुजविरचितप्रकाशिकीपेता- [ग०१० ८०६]

उक्तबह्मलोकपािसाधनतया मूर्धन्यनाडी गमनं प्रस्तीति-- अथ या एता हदयस्य नाडयस्ताः पिङ्गटस्याणि- भ्रस्तिष्ठन्ति शुङ्कस्य नटस्य पीतस्य छोदहितस्येति हृ दयसंबन्धिन्यो नाडयो नानारूपसुक्ष्मान्नरसपणां स्तिष्ठन्तीत्यर्थः असो वा आदित्यः पिङ्कट एष शृङ्ख. एष नीट एष पीत एष रोहितः आदित्यस्य नानारूपाधयत्वं मधुविद्याप्रिद्धं प्रत्यक्षसिद्धं च। ततश्चैतव्ररिमिसंबन्धदेवान्नरसस्य नानारूपत्वं चेति मावः तयथा महापथ आतत उभो अरामो गच्छ- तीम चामुं चेवमेषैेता आदित्यस्य रश्मय उफी लोको गच्छन्तीमं चामुं यथा विस्तीर्णो महान्पन्था यामद्यप्रविष्टो मवति तथाऽऽदित्यरश्मयो लोकद्रयानुपविष्टा इत्यर्थः टोकद्रयभरवेशनक्रममाह- अमुष्मादादित्यासतायन्ते ता आसु नाडीषु सपा आण्यो नादीभ्यः प्रतायन्ते तेऽमुम्मिन्नादित्ये सपाः २॥ धरतायन्ते संतताः सुप्ताः प्रविष्टाः रर्मीनामुमयलिङ्त्वात्ते ता इति

मिदराः शिष्टं स्पष्टम्‌ २॥ 9 तयत्रेतत्मुप्तः समस्तः संप्रसन्नः स्वपं विजानात्यासु तदा नाडीषु सुप्तो भवति।

तत्तैषं सतीत्यर्थः यत्र यदा समस्त उपसंहृतकरणमण्डलोऽत एव संप्रसन्नो बाद्यविषयसंपर्कजनितकाटुष्यगन्यः स्वप्नं पश्यती- सयेतत्स्व प्रादुर्शनं इुषुपिरिति यावत्‌ तदाऽऽछ नाडीषु प्रविष्टो भवति पुरीतद्कह्यगमनाय नाडीषु प्रविष्टो मवति नाज्यो द्वासप्ततिः सह- सराणि हृदृया्पुरीततममिभतिष्ठन्ते ताभिः प्रत्यवसप्य पुरीतति शेते ` { बृ २। १। १९ ] इति भुत्यन्तरान्नाडी पुरीतद्रह्मणां समुखयेन धुषु- पिस्थानत्स्य ˆ तदृमवो नाडीषु तच्छतेरास्मनि ` [अ० सू ०६।२।७]

[छाण्प्र०<ख ०६ छान्दोग्योपनिषत्‌ ।! + इत्यत्र स्थितत्वान्नाडीनामपि इषुतिस्थानत्वमस्तीति दष्टव्यम्‌

तं कश्वनं पाप्मा स्पृशति

खषुपौ सतोऽपि कर्मणः फलजननसामर्थ्य नास्तीत्यर्थः कश्चन पाप्मा स्पुहातीत्यस्मिन्वाक्येऽनुष्ठानाशक्तिर्विवक्षितेति व्यासार्यवचनस्या- प्ययमेवा्थः 1 तच हेतुमाह-

तेजसा हि तदा संपन्नो भवति

सता सोम्य तदा संपन्नो भवति ` [छा०६।८। १] इति श्तेः तेजःकशाब्दः परकाज्ञकत्वगणयोगा द्रह्मपरः बह्मणि संपत्तिनौम देहेन्दरयाषेष्ठात्रखराहित्येन बह्यण्यवस्थानम्‌ संप्याधेकरणस्य कर- णत्वावेवक्षया त्रतीयानिदेशः २॥

अथ यत्रैतदबलिमानं नीतो भवति

अथराब्दोऽथान्तरप्रस्तावार्थः अवटस्य मावोऽबटिमाऽबटत्व रोगादिङ्रतं दौषल्यं नीतो मवतीव्येतद्यच यदेत्यर्थः यदा दौर्बल्यं प्राप्तवानित्यर्थः तमभित आसीना आहुजानासि मां जानासि मामिति तं ताहश्षदशाषिशिष्टं परितो वर्तमाना बान्धवा मां जानासि किं मां जानासि किमित्याहूः यद्रा, एतदेताद नाडीषु स्थित इत्यर्थः यावदस्माच्छरीरादनुत्कान्तो भषति तावजननाति ४॥ स्पशेऽ्थंः ४॥ (>| दुः अथ यन्नतस्पच्छरराडच्छममद- थेतेरेव रशिमिभिूष्यैमाक्रमते एतैरेव रस्मिभिः पूर्वोक्तेरादित्यरस्मिभिरित्य्थः 1 इदं बाक्यभु्का- न्तिपादे चिन्तितम्‌ मिलि मृतस्य विदुषो ररम्युसारेण गमनांसमवा- व्रर्मिभिरेव गमनमिति नियमः अथेतैरेव रर्मिभिरूर्वमाक्रमत इति वचनं तु पक्षप्राप्तषिषयम्‌ एवकारोऽत्यन्तायोगन्यवच्छेदाथं इति पूर्वपक्षे प्राप्त उच्यते, रहम्यनुसारी ` [ ब० चू०४।२।१८ |

४७

५८६ ` रद्रामायुजविरवितप्रकाशिकोपेता- [गण्पर०<ख९६]

श्ल्सियिभन रइमीननुसुतयैव गच्छति एतैरेव रस्मिभिरित्येवकारस्व विया गतेवक्षारत्वामाविनात्यन्तायोगव्यवच्छेदकत्वासं मवेनान्ययो गव्य वच्छेदकलत्वस्यैव वक्तव्यत्वात्‌ यदुक्तं निशि म्रतस्य ररम्यसंमवा- द्रह्मीननुसुस्य गमनं नोपपद्यत इति तन्न ! निदाघसमये हि रात्रावप्यू- ष्मोपलम्माद्रर्मिसंमवः हेमन्तादौ तु हिमामिमवाद्‌दुर्दिन इवोष्मानुप- लम्भः भूयते नाडीरदमीनां सर्वदाऽन्योन्यान्वयः ˆ तद्यथा महापथ आतत उभौ यामौ गच्छतीमं चायु वैवमेवेता आदित्यस्य रमय उमी लोकौ गच्छन्तीमं चायं चायुष्मादादित्याखतायन्ते ता आसु नाडीषु सत्ता आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुम्मिन्नादित्ये सृप्ताः ' इति

ओमिति बवाऽऽहोद्रा मीयते

विद्रान्‌

ओं तत्सदिति निर्देशो बह्मणलिविधः स्मृतः [ गी° १७ २३ |

तस्योदिति नाम ` [ छा० १।६।५७ ] इति भ्रमाणप्रसिद्ध परमा. त्मानमाह की तंयति किर्तयन्चेव मीयते प्रमीयते च} मरणकाले तस्य भगवन्नामस्मरणं संभवति यद्रास एते रक्मिभिरुन्मीयत उन्नीयते। एको वाशब्दोऽवधारणार्थः |

यावस्पिप्येन्मनस्तावदादित्यं गच्छति

मनोवेगेनाऽऽदित्यं गच्छतीत्यर्थः शस यावस्छिप्येन्मनस्ता- वदादित्यं गच्छति इति तवरावयनेन ररम्यनुसारिमार्गस्य मार्गान्तरवै- लक्षण्यप्रतीतेमागंमेद्‌ः शङ्ू्यः 1 अधिराद्िना तत्मथितेः' [बण सू° ५।३।१] इत्यधिकरणे नानाक्ाखाु तस्यैव मार्गस्य प्रथितेः भत्यभि- ज्ञानादविराद्रेक एव मागः अतोऽचिरादिनिव मार्गेण विद्रान्गच्छ- तीति समथितत्वात्‌ याव्छ्िप्येन्मन इति त्वरावचनस्य कारमीरा- पेक्षया मगधाग्धिपरं गच्छतीतिषहरन्तत्यस्वर्गाद्यपेक्षयाऽऽदित्यगमनस्य रोध्येण यावस्पिप्येन्मन इति त्वरावचनस्याप्युपपत्तेर्नं दोषः

एतद्वै खलु ठकारं विदुषां भपदनं निरोधोऽविदुषाम्‌ ॥५॥

विदुषां ब्रह्मलोकस्य द्वारं प्रपदनं प्रपद्यतेऽनेनेति प्रपदनं प्रा्तिसाधन आदित्यः द्वारापेश्चषया नपुंसक निदश्च एत रिति अविदुषां निरो

[ल ०्प्र०ख०७] ` छान्दोग्योपनिषत्‌ ५८७

धकः अविद्वांसो हि सूर्यमण्डलमेदासामथ्यान्न गन्तं शक्नुवन्ती त्यथंः तदेष्‌ श्टोकः। तत्तस्मिन्विषय एष वक्ष्यमाणः श्टोकः प्रवृत्त इत्यरथः शतं चेका हदयस्य नाब्वस्तासां मू्ानम-

भिनिःरतेका। तयोध्वंमायन्नमृतत्वमेति विष्व्‌-

द्ढन्या उकत्कमणे भवन्प्यत्कमणे भवन्ति॥६॥

इति च्छन्दोग्योपनिष्दि अष्ठमपरपाटकस्य षष्ठः खण्डः

धन्यनामनाञ्या गच्छन्मुक्ति प्राप्रोति विष्वग्गतयो मानामतय इतरा नाञ्यस्त॒त्कमणमातरे प्रमवन्ति वमूतत्वस्थानीमूतोध्वंगतावि व्यथः यद्वा विष्वगुत्करमणेऽन्योत्कमणेऽम्या नाड्य उपयुञ्यन्त इत्यर्थः रिष्टं स्पष्टम्‌ ६॥

इति च्छान्दोग्यापनिषतकाशिकायामष्टमप्रपाठकस्य पष्ठः खण्डः

नी

प्वं दहरवषिद्ां समाप्य तदङ्खमूतां प्रत्यगातमकिदां प्रस्तोति-

आत्माऽपहतपाप्मा विजरो भिमृ्य्वि- शोको विजिघत्सोऽपिपासः सत्यकामः सत्यसकत्पः सोऽन्वेष्टव्यः विजिज्ञासि- तव्यः सर्वाश्च लोकानापरोति स्वश कामान्यस्तमात्मानमनुविय विजानाती- ति प्रजापतिरुवाच १॥ |

क्ष,

` अचानुषिद्येति बास्यार्थज्ञानयुष्यते विजानातीति ध्यानं टघुरि- द्धान्ते तथेव भाषितितात्‌ ।॥

५८८ रङद्धरामानुजविरवितप्रका शिकोपेता- [छश््र०<सख०ज]

तद्धोभये देवासुरा अनुबबृधिरे त्मजापतिवचनमेतिहयरूपेण देवा असुराश्चोभयेऽपि श्ुतवन्त इत्यर्थः ते होचुहेन्त॒तमात्मानमनिच्छामो यमात्मानम- न्विष्य सवश्व रोकानागोति सर्वाश्च कामानिति अन्विच्छामः भ्रवणमननाम्यामवगच्छाम इत्यर्थः इन्दो वे दे्वानामभभिप्रववाज विरोचनोऽसुराणाम्‌ देवानां मध्य इन्द्रश्चाघ्राणां मध्ये विरोचनश्च प्रजापतिसमीपं गन्तुं प्रस्थितो तो हासंविदानविव समित्पाणी भरजा- पतिसकाशमाजम्मतुः

असंविदानो परस्परासयया परस्परसंमन्रणमकुर्वन्तावित्यर्थः ! शिष्टं

स्पष्टम्‌ २॥ तो द्वातरिश्शतं वर्षाणि बह्चर्यमषतुः

दरा्िशद्वषाणि श्युश्रूषापरो भूत्वा बह्मचर्यं चेरतुः

तो प्रजापतिरुवाच किमिच्छन्ताववास्तमिति कैप्रयोजनमुदहिर्योषितवन्तावित्यर्थः

तो होचतुयं आत्माऽपहतपाप्मा विजरो विमृत्यु-

विशोको विजिषत्सोऽपिपासः सत्यकामः सत्य-

संकल्पः सोऽन्वेष्टव्यः स॒ विजिज्ञासितम्यः

सवांश्थ ॒लोकानाभोति सर्वाश कामान्यस्त-

मात्मानमनुविय विजानातीति भगवतो वचो

वेदयन्ते तमिच्छन्ताववास्तमिति

आत्माऽपहत पाप्मेत्यादि हि मगवतः पूज्यस्य तव वचो वेद्यन्त एेतिद्यरूपेण जनास्तमिच्छन्ताववास्तं तज्जञानभिच्छन्तावावां बह्मचर्य- मुषितवन्ताविति तौ प्रजापतिं प्रत्य॒चुरित्य्थः ! अवास्तमिति पुरुषन्य- त्ययश्छान्दसः , |

[छा ०प्र०<ख०७] छान्दोग्योपनिषत्‌ ५८९

तौ प्रजापतिरुवाच एषोऽक्षिणि परुषो दृश्यत एव आत्मत हावाचतदमृतमभयमतद्रह्याते अचर एष[ऽक्षिणे पुरुषो दरयत इति नेहाक्षिपरुषः परमात्मा एत त्वेव ते भूयोऽतुव्याख्यास्यामि ' [ छा० < ९। 1 इत्युपक्रम्य स्वप्राद्यवस्थानाममिधानात्‌। चायं छायादिपुरुषः प्रजापतिनोपदिश्यत आत्मजिज्ञासयापसन्नास्तयोस्तदुषदेश्ायोगात्‌, आत्मत्वाञ्तत्वामय- त्वबह्मत्वाद्ययोगाच् अतोऽच प्रजापतिना प्रत्यगात्मैवोपदिदहयते चेहाक्षिणि जीव स्थितिरुपदिर्यतेऽपि व्वक्षिप्रसादविकाराभ्यां जीव- स्थितिगती निश्चीयेते अतोऽकष्णो जीवस्थितिगतिसुचकत्वादक्षिणि हर्यत इत्युक्त कमणः सामथ्यस्ूचकूत्वामप्रायणास्मन्कमण्यस्य सामथ्यं हष्टामेतिवत्‌ ततश्च गृहे स्थिता नेगच्छन्पुरुषो यथा गहादन्य एवं शरीरे स्थितिगतिमानात्माऽपि ररीराद्न्य इत्युक्तं भवति अग्रत- मिति निरतिशयसुखरूपत्वम्‌ अमयमिति दुःखासंभिन्नत्वम्‌ बह्येत्य- संङवितविज्ञानतया ब्रहच्वं चोक्तमिति व्यासार्येरक्तम्‌ अथ योऽयं भगवोऽप्तु परिस्यायते यश्वायमादशं कतम एष इति एवं प्रत्यगात्मनि प्रजापतिनोपदिष्टे छायापुरुष आस्मेत्युपदिष्ट इति भ्रान्त्या स्वगरहीतच्छायापुरुषात्मकत्वहदीकरणाय जलादर्शादिप्रति- विम्बोऽप्यक्षिप्रतिषिम्बाभिन्नासेबोत तद्धिन्नोऽनात्मेत्यभिप्रायेण पप्र च्छतुरित्यर्थः एवं ताभ्यां प्रष्टः प्रजापतिस्तयोर्भ्रान्तिमनिराुर्वंनने- वाऽऽह- (1 एष एवेषु सर्वेष्वन्तेषु परि- ख्यायत इति होवाच ४॥

इति च्छान्दोग्योपनिषयष्टमपरपाठकस्य सप्तमः खण्डः यश्चक्षुषि इरयत्वेन मयोक्तः आत्मा सर्वान्तरो जलाद्ष्विपि भिद्यत इत्युत्तरं ददावित्यर्थः शिष्यश्रान्तिमनिराक्रत्य तद्धान्तिददीक- रणायेत्थमुत्तरं ददत आवार्यस्यायमभिप्रायः-सुरासुरेन्द्राविन्द्रविरोचनौ

५५९,० रङ्करामानुजविरचितप्रकारिकोपेता- [स ०प्र०<ख०<]

स्वात्मन्यध्यारोपितपाण्डित्यमहत्वातिशयो तथेव जगति प्रसिद्धो तद्यदि युवां भ्रान्ताविति ब्रूथां तदा वचित्तावसादात्पुनः प्रभ्रयहणधार- णेषु ममो त्साहौ स्याताम्‌ अतो यथाश्चुतप्रश्मातस्योत्तरमिदार्ना वक्त व्यमिति ! अनेन चोत्तरेण परवोत्पन्नप्रतिषिम्बात्मभ्रमो हदी मवति चेद्ध वतु 1 दृढी मूतोऽपि भ्रम उदृशरावनिरीक्षणनियोजनोपायेनापनेष्यत इति अत एव तद्धमापनयनार्थमाह--"उदृशराव आत्मानमवेक्ष्य दात्मनो विजानीथस्तन्मे प्रबूतमिति ` ( छा० | उदृशरावाषे- क्षणे तौ नियुयोज अच व्यासर्थैरेताहशाभिप्राय्रपरिकल्पनस्यातिद्कि- त्वात्‌ योऽयं भगवोऽप्सु परिख्यायते यश्चायमादृशँ कतम एष इत्येष एवैषु सर्वैष्वन्तेषु परिख्यायते इत्येतावानपि प्रश्न एव प्रश्नवाक्य- मभ्यगत इतिक्ञब्द्‌ः प्रश्नान्ते निवेशितव्यः। इति होवावेत्येतदुत्तरस्योदश- रावबाह्यणस्य रोषमूतम्‌ उदशराव आत्मानमवेक्ष्य यदात्मनो विजानीथस्तन्मे प्रनूतमिती ति होवाचेत्युत्तरेणान्वयः। तच चेक इतिशब्व्‌ः समािद्योतकोऽन्यस्तु प्रकारवचनः अथ वा कतम एष इतीव्यत्रेति. ङब्दो वक्ष्यमाणवचनोऽन्यस्तृक्तवचनः। यद्वा प्र्वाक्ये प्रथम इतिराव्व्‌ प्रकारवचनो ह्ितीयस्तु परश्चस्मािद्योतकः होवाचेति तत्तरशेषभ्‌तय्‌ प्रचूतमिति होवाचेत्यन्वय इत्येवं ने तिश्शब्दद्रयवेयथ्यंमित्यभिपरेत्य प्रजा- पतिहदयानभिज्ञानेन च्छायापुरुष उपदिष्ट इति मत्वा पनः पप्रच्छतः योऽय भगवोऽप्यु परिख्यायत इत्यादिना सर्वेष्वन्तेषु नेत्रादिस्थानेष परिख्यायते कतम एष इत्यथ इत्युक्तम्‌ चक्षुरादिप्रितिषिम्ब पवाऽऽ- त्मेति स्वग्रहणदृव्यार्थं पुनरपि पप्रच्छतुरिति भावः अप्छु परि- ख्यायत आदश परिख्यायत इत्येवंप्रकारेण जलादिष्वन्तेषु स्थानेषु यो हर्यते नेत्रे द्ुर्यमान एष भवदुक्त एव किमुतान्यः, कतम एष इत्यथ इति ष्यास्रार्याणामभिप्रायः

इति च्छान्दोग्योपनिषत्मकारशिकायामष्टमप्रपाठकस्य

सप्तमः खण्डः

उदशराव आत्मानमवेक्ष्य यदात्मनो विजानीथस्तन्मे प्रतरतमिति

उदकपरण शरावे आत्मान हं ाऽऽत्मसबान्पनमनुपपन्नतया मास. मान. सम्यगनवगतमश्च युवा वदतामतात्युक्तवान्‌

[ःप्र०<ख ०८] छान्दोग्योपनिषत्‌ ५९१

तो होदशराषेषवक्षाचकाते तौ प्रतिधिम्बभवलं1कितवन्तौ अवलोक्यापि दोषास्परणानतू- ष्णीमुषितवन्तो तयोरनुपपच्यस्षर्ति ज्ञात्वा किं परयथ इति स्वयमेव प्रजापतिरुवाचेत्याह- तो प्रजापतिरुवाच फं पश्यथ इति ती होचतुः स्व॑मेवेदमावां भगव आत्मानं पश्याव रोम्य नखेभ्यः भरतिरूपमिति इदं भतिरूपमात्मानं परयाव इति प्रतिषिम्बात्मभ्रममेवोद्‌घारितव- न्तावित्य्थः॥ १॥ | तो प्रजापतिरुवाच साध्वलंरतो इुवसनौ परिष्कतो शूतवोदशरवेऽ्वक्षेथामिति तो साध्व- टंरूती सुवसनीो परिष्कतो भूवोदशरावेऽवेक्षांच- कति तोह प्रजापतिरुवाच फं पश्यथ इति २॥

तो होचतु्यथेषेदमाां भगवः साध्वरंरूतो सुवसनौ परिष्छतो स्व एवमेवेमो भगवः साध्वटंरतो सुवसनौ परिष्छताषिति

आवां साध्वलंकृतौ छुवसनौ परिष्करतौ स्वो भवाव इतीदं यथेव तथेवेमावपि प्रतिबिम्बौ साध्वलंकारादियुक्ताविति प्रत्य्‌ चतुरित्यथंः \ अचोदरहारावावेक्षणालंकूतदेहपरतिषिम्ब निरीक्षणयोनियु खानस्य प्रजाप- तेरयमभिसधिः-अ शि पायश्शाछिद्रा्धिंशद्र्षबह्यचयेदीर्वी मूतकेशनख- वखाटंकारादिटक्षणदोषगुणयुक्ताव्यवस्थितदेहाडुकारिदोषगुणवच्वाह- हवत्तत्पतिविम्बोऽप्यनात्मा निरतिशयस्खत्वदुःखासंभिन्नत्वलक्षणामृत- व्वामयत्वशुन्य इति जानीतमिति एवं द्विविधनियोजनेऽपि तयोर- ग्रक्षीणकट्मषतया. दोषादरशनेन प्रतिषिम्बात्मभ्रमाो नापनीतः ततः प्रजापतिर्भान्तिनिराकरणार्थं मया कतस्य द्धिविधपरतिम्बिबदरंनस्या मिप्रायमिमावप्रक्षीणकल्मषस्वान्नावगच्छतः प्रत्यक्षं युवां भ्रान्ता-

१५५२ रङ्घरामानजविरवितप्रकाशिकोपेता- [ग ०प्र०<८ख०<]

विति वक्तमप्यनहौ तदिदानीमेतदीयह दृयाुरोधेन प्रतिभिम्बमेव निष्िरिय सर्वान्तरं परमात्मानं मनसि निधायैष एवाऽऽम्मेत्युपदेशेन तयो- राकाङ्क्षां निवर्तयिष्यामि कटेन कल्मषे प्रक्षीणे मद्रुचनसंद्‌भस्य सर्वस्याप्यभिप्रायं स्वयमेवाषगमिष्यत इति विविकित्समानौ वा मत्स-

मीपमागमिष्यत इति मल्वाऽऽह- एष आत्मेति रोवाचेतदमृतमभयमेतद्र- लेति तौ शान्तहदयो प्रवबजतुः शान्तहृदयौ निवृत्ताकाङक्षावित्यथंः तो हान्वीक्ष्य प्रजापतिरुवाच

एवं तयोः प्रतिनिवृत्तयोः सतोः प्रजापतिर््रान्तिगृहीताथभ्रद्धयेमौ विनष्टौ मा मूताम्‌ , इदमपि महरचनं आत्मेतिवचनवत्कणांकर्णिकया शुणुतामित्यभिपरव्योवाचेत्यथंः उक्तिमेवाऽऽह-- अनुपलपयाऽऽत्मानमननुविय बजतो यतर एतदुपनिषड भ्र विष्यन्ति दवा वाऽमुरा वा ते पराभविष्यन्तीति एता विन्द्रविरोचनावातमस्वदूपं भवणमननाभ्यामन्ञात्वा गच्छतः यतरे देवा वाऽसुरा वैतदुपानिषदौ मविष्यन्ति उपनिषच्छब्द उपदेश-

परः अनयोरुपदेशाद्धान्तिगरही तार्थविषयकनिश्चया ये भविष्यन्ति ते पराभविष्यन्ति नित्यसंसारिणो मविष्यन्तीत्यथः।

शान्तद्दय एवं विरोचनोऽसुरा- गाम्‌ तेभ्यो हैतामुपनिषदं प्रोवाच

विरोचनस्तु प्राजापत्यस्य द्विविधदेहच्छायादुरशन नियोगस्य देहानु- कारित्वाच्छायाया देह एवाऽऽत्मेति सूचने तात्प्यैम्‌। अलंक्रतदेहच्छायां निर्दिश्य, एष आलेत्युपदेशस्य नीलानीलयोरादशे हश्यमानयोवांससो- यन्नीटठं न्न्महाघमिति वचनस्य च्छायानिभित्ते वाससी वाऽलंकृतदेहे ताव्पयमिति मन्वानो देह एवाऽऽत्माऽलंकारादिभिः परिचरणीय इति निथित्य राज्यं प्राप्याुरेभ्यस्तथैवोपादिक्षदित्यर्थः |

[इ °प्र०<सल ०९] छान्दोग्योपनिषत्‌ ` ५९३

आसेवेह महय्य आत्मा परिचर्य आत्मानमेवेह महयन्नात्मानं परिचर ज्र = & $ 9 चभो रोकादवामोतीमं चामं चेति।।४॥ आत्मैव देह एव मह्यः पूज्य इत्यर्थः उभौ लोकाविति सबलो सुखानुभवोऽपि शरीरगत एषेति भावः ४॥ संपवायोऽदयाप्युवर्तत इत्याह-- तस्मादप्ययेहाददानमश्रहधानमयजमान- माहूरासुरो बतेत्यसुराणा९ देषपनिपषत्‌ यस्मादसुरेभ्य एवेयमुपनिषदयवृत्ता तस्मादिह लोकेऽयापि विशिष्टा यागदानश्रद्धाविधुरं पुरुषमासुरस्वमावमित्याहुः तत्र हेतुरसुरा्णां दयेरोपनिषत्‌ यागदानरद्धाविपूर्ये हेतुभूता नास्तिक्यबुद्धिरखराणा- मेव हि प्रेतस्य शरीरं क्िक्षया वस्नेनाठंकारणेति स्कुर्वन्येतेन ह्यमुं रोकं जेष्यन्तो मन्यन्ते इति च्छान्दोग्योपनिषयष्ठमपपाठकस्या- ष्मः खण्डः

यत एवं देहस्येवाऽऽत्मतया परिचरणीयत्वमत एव प्रेतस्य ॒प्ृतस्य दारीरं भिक्षिखा वल्नाटंकारादिभिः पूजयन्ति कुणपसंस्कारेणेव परलो- कजयं मन्यमाना इत्यर्थः ॥५॥ इति च्छान्दोग्योपनिषल्काशिकायामष्टमप्रपाठकस्या- टमः खण्डः = = ^ अथ हन्दो<प्राप्येव दवानतद्भय ददश

इन्वस्य शुद्धान्तःकरणत्वदहात्मभ्रमोऽपि नामूत्‌ स्वराज्यं पराप्य देवेभ्यस्तदुपदेकात्मागेव मध्ये मार्ग प्रतिबिम्बात्मन्यपीमं वक्ष्यमाणं दाष

मपरयदित्यर्थः |

५७५

५९४ रङ्करामामुजविरवितप्रकाशिकोपेता- [गश०प्र०ख०९]

यथेष खल्वयमसिमिञ्छरीरे साध्वटंकते साध्वछंरुतो भवति सुवसने . सुषसनः परिष्छते परिष्छतः अयं देहपरतिषिम्ब इत्यर्थः परिष्कृते ऽपाक्रतनखलोमादिक इत्यर्थः 1 एवमेवायमस्मिन्नन्धेऽन्धो भवति सामे स्रामः परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाश- मन्वेष नश्यति नाहमत्र भोग्यं पश्यामीति १॥ नासिका यस्य सद्‌ा घ्रवति घ्रमः भिन्नपाणिपादः परिवृक्णः प्राताक्म्बस्प वम्वभूतराररगतसध्वलटद्रुतलवसुवसनत्पारणष्करतत्वान्‌ावे- धाचत्ववत्तदूतान्ध्यस्चास्यपारवृक्णत्वनाश्ानुविधापयित्वविर्यमविनासत तत्वाभयत्वात्मल्ाद्क माभ संभवतीत्यमन्यतेत्यथः समित्पाणिः पृनरेयाय प्रजापतिरुवाच इन्दर एयाय परजापतिभिति शेषः मयवन्यच्छान्तहृदयः पराघाजीः सार्ध विसो चनेन किपिच्छन्पुनरागम इति हे मघवञ्शान्तदोपशङ्ो विरोचनेन सार्धं यदथस्त्वं गतवान्स किं प्रयोजनमभिलपन्ना गतोऽसि आगम इति गमेद्युङि टदिखादङ्क रोषाच यथेव खल्वयं भगवो ऽस्मिज्छरीरे साध्वलंते साष्वछंरृतो भषति सुवसने सुवसनः परिष्कृते परिष्कृतं एवमेवायम- स्मिन्नन्धेऽन्धो भवति स्ञामे स्रामः परिवृक्णे परिवृक्णोऽस्येव शरीरस्य नाशमन्येष नश्य- ति नाहमत्र भोग्यं पश्यामीति ॥२॥ उक्तोऽर्थः २॥ एवमेवैष मघवनिति होषाचैते वेव ते प्रयोऽनु-

[अ०प्र०<ख१ °] छान्दोग्योपनिषत्‌ ५९९

व्याख्यास्याम वप्नापराणि' दातिश्शत वर्षाणीति हापराणि द्वातरेश्शतं वषाण्युवास तस्मे होवाच ॥३॥

च्छ (4 यो इति च्छान्दोग्योपनिषयष्ठमप्रपाटरकस्य मृवसः खण्डः मघवस्त्वदुक्त सत्यसव ! उच्छामममेवा<नस्त्मान एनरपि दाषद्युन्य. तया प्रतपादृवन्यामं अन्तःकरणड्युध्य्थामितोऽपि द्वा्चिंशतं वघांणि मह्यमचय वस्त्याज्ञप्ता मघवास्तथेव क्रुतवानत्यथः एवम्राषतचत

~,

इन्द्राय प्रजापतिवेक्ष्यमाणमुवाचेत्वर्थः इति च्छान्दोग्योपनिषसकाशिकायामष्टमप्रपाटक्षस्य नवमः खण्डः \ एष स्वपे महीयमानश्वरत्येष आत्मे-

क, कि

ति होवाचेतदमृतमभयमेतद्रघ्ेति यः स्वपने ख्यादिभिः पुज्यमानश्चवरत्येष स्वप्रदष्टा मोग्यतादिटठक्षणामू- तत्वादियुक्त आसमेव्युक्तवानित्यर्थः नायं पूर्वोक्तवेहगतान्ध्यस्नाम्याद्यनु- विधापिव्वटक्षणदोषडुष्ट इति भावः शान्तहृदयः प्रव्ाज हाप्राप्येव देवानेतद्भयं ददश तययपीद शरीरमन्धं भवत्यनन्धः भवति तदिदं शरीरं यद्यप्यन्धं मवति तथाऽपि सोऽनन्धो भवती ति योजना यदि स्राममश्चामो नेदेषोऽस्य दोषेण इष्यति॥ १॥ वधेनास्य हन्यते नास्य स्राम्येण स्रामः स्पष्टोऽथंः | परनि वेवेनं विच्छादयन्तीव एवशब्ड इवार्थः एवं स्वप्रात्मानं केचन प्रन्तीव द्वावयन्तीव मान्तीत्य्थः

५९६ रङ्गरामानुजविरचितप्रकाशिकोपेता-[अ ०प्र०<ख ०११]

अभियवेत्तेव भवत्यपि रोदितीव नाह- मत्र भोग्यं पश्यामीति

टन्यमानत्वद्राञ्यमाणत्वबन्धुजनमरणाद्यपियवेत्तत्वरोदित्रता दिद

नात्स्वप्रावस्थस्य भोग्यत्वमित्य्थं; २॥ सामत्पाणेः पुनरेयाय तमह प्रनापति- रुवाच मघवन्यच्छान्तहदयः प्राव्राजीः किमि- च्छन्पुनरागम इति होवाच तययपीदं भगवः शरीरमन्धं भषत्यनन्धः भवति यदि घाम मस्तामो नेवेषोऽस्य दोपेण इष्यति

न॒ वधेनास्य हन्यते नास्य घाम्पेण स्चामो अन्त त्वेवन विच्छादयन्तीवामियवेत्तव भव- त्यपि रोदितीव नाहमत्र भोग्यं पश्यामीव्येव- मपे मघवानपि होबाचेतं तेव ते भयोऽनव्या- स्पास्यामं वसापराणि दातरिश्शतं वर्षाणीति हापराण दानरिर्रातं वर्षाण्युवास तस्मे होवाच ॥४॥

हाते च्छान्दोग्योपनिषयष्ठमपपाठकस्य दशमः खण्डः १०॥

यममयलनः णि

उक्तोऽथंः॥ ३॥४॥

इतिं च्छान्दोग्योपनिषसखकारिकायामष्टमपरपाठकस्य दरामः खण्डः॥ १०

मकि पिरि

पथनतस्सुप्तः समस्तः संमत्तन्नः स्वमं विना नाव्येष्‌ आत्मेति हावाचेतदमृतमभयमेतद्रन्चेति

पच यदा तदैतत्स एषः सुपां सुलगिति सोटुक्‌ समस्त

उपसं-

[जश्प्र०<ख०११) छान्दोग्योपनिषत्‌ ५९२७

हतकरणयामः सभरसन्नां बाह्यविषयसंपकजनितकालुष्यरहितः रिषं स्पष्टम्‌ सह॒ शान्तहृदयः भवबाज हाप्राप्यैव देवा- नेतद्धयं ददशं नाह खल्वयमेव संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भृतानि विनाश- मेवापीतो भवति नाहम भोग्यं पश्यामीति

®)

अहेत्याश्चयं जयं सुषुप्तः संप्रति खषसिकाटेऽयमहमस्मी ति विरोष- ज्ानामाबेन स्वेतरभतविषयकनज्ञानामविन सषप्तो विनषटपाय

इत्यथः विनाशमेव बषिनाकशमिव अपीतोऽपिगतो विनष्टप्राय इत्यर्थः स॒ समित्पाणिः पुनरेयाय प्रजा पतिरूवाच मववन्यच्छान्तहृदयः पानाजीः किमिच्छन्पुनरागम इति स॒ होवाच नाह खल्वयं भगव एव * संप्रत्यात्मानं जानात्ययमह्‌- मस्मीति नो एवेमानि भरतानि विनाशमेवापीतो भवति नाहम भोग्यं पश्यामीति ॥२॥ एवमेवेष मघवन्निति होवाचैतं सेव ते भरयोऽनुव्यास्या- स्यामि नो एवान्यतरेतस्माद्रसापराणि पश्च वषार्णीति पतस्मादन्य्न ना पवाक्छादन्यन्न व्याख्यस्यम्याप त्वत त्वव पूव

9

मेव निर्दोषतया मूयों व्याख्यास्यामीत्यर्थः एतं व्वेवेव्येवकारस्य विवरणमेतत्‌ हापराणि पश्च वषौण्युवास तान्येकशत संपेदुः तानि वर्षाण्याहत्येकशतं संपन्नानीत्यथः एतत्तयदाहुरेकशत* वै वर्षाणि मघवान्परजापतो बह्मच्मुवास -एकशतसबत्सरानिन्द्रः प्रजापतेः संनिधौ बरह्मचर्यं चरघ्चवासेति लाके भरसिद्धतया यदाहूस्तदेतदेवं विधमनेन प्रकारेणेति यावत्‌

५९८ रङ्गरामानुज विरचितप्रकाशिकोपेता~[ °प्र० <स ०१२}

तस्मे होवाच ३॥ इति च्छान्दोग्योपनिषयष्टमधपाठकस्थे- कादशः खण्डः ११॥

^ 4

एकशतवर्घबरह्मचयं निमंीकरुतान्तःकरणाय मघवते श्युद्धात्मस्वखूपो- पदक्ञयोग्यतां परीक्ष्योएादिक्षदित्यथः अनया चाऽऽख्यायिकया चदहु-

काटवद्यचयनिषलीक्कतान्तःकरणतया सपन्नोपदेश्लयोग्यत्वायोपदेष्टठय- मित्यथेः सूच्यते

इति च्छान्दोग्योपनिवत्मकाशिकायामष्टमप्रपाठकस्ये- कादशः खण्डः ११ मधवन्मत्यं वा इद शरीरमात्तं म॒व्युना [क तद्स्यामतस्याशरीरस्याऽऽत्मनोऽपिष्ठा- 1 (की (क +; नमात्तो वे सशरीरः मियापियाश्याम्‌

मघवच्चिदुं शरीरमेव हि मरणधर्मि, केवलं मरणधर्पित्वमाच- मपि तु प्त्युनाऽत्तं तद्याप्तं सततविनाक्शीटमिति यावत्‌ इवं रारीरे हंयत्वानुसधाना्थरक्तम्‌ एदं मूतं तदिदं शरीरं कर्म॑क्रतक्शरी ररादेत्यलक्षणाग्रतल स्वरूपस्याऽऽत्मनो भोगाधिष्ठानं कर्भवरयेन जीवेन मोगा्थं परिगृहीतमित्यर्थः। ततश्चाशरीरत्वमेव स्वद्पं सेवाश्नतत्वलक्षणा मुक्तेः सषारीरत्वमेव तदभाव इत्युक्तं भवति नयु परुषार्थस्य हि युक्तेरूपत्व वक्तव्यं द्यशरीरत्वं पुरुषार्थः अपि तु दुःखामावः ततश्च तस्येवामततव्वरूपत्वम्रुचितं वशरीरवस्येत्यचाऽऽह-

[ककिर (प

गनं वं सुररररस्य सतः परयाम्रययारपहातयास्त | केमारग्यशारीौरयो गिनस्तदनुगुणसुखदुःखयोगस्यावदयं भावित्वात्कमा- रण्धदंहसयन्धाभावस्येव पुरुषार्थतया भुक्तिखूपत्वमुपपदयत इति भावः व्यातेरक दृशयति- | अशरौरं वाव सन्तं प्रियाभिये स्पृशतः वावज्ञब्दुः प्रसिद्धाववधारणे वा ततश्चावदयान्नापराहिव्यलक्षणस्व- ख्पमव मुक्तिरित्यर्थः शिष्टं स्पष्टम्‌ ?

{अ °प्र० <स ०१२] छान्दोग्योपनिषत्‌

अशरीरो वायुः हिरःपाण्यादिलक्षणशरीरडन्यो वायुरित्यथः अभर विदुस्स्तनयिन्नशरीराण्येतानि।

अभ्रादीनि चाङ्गारीराणीत्यर्थः (अभ्रं मूत्वा मेघो भवति? [ छा० ५।॥ १०।६ | इत्यादिवदभ्रस्तनपिल्वोरवस्थाभेदेन मेदो षटष्यः अहरीराणां भियाप्रियानन्वयो दुष्ट इति मावः

तयथेतान्यमुष्मादकाशात्समुत्थाय परं ज्योति. रुपरसपय स्वेन र्पेणाभिनिष्पयन्त एवमे- वेष संपप्ादोऽस्माच्छरीरात्समुत्थाय परं ज्योति- रुपसषपय स्वेन ख्पेणाभिनिष्पयते

अच व्यासार्यस्तु वाय्वादीनामाकाशात्सभरुत्थानं नाम स्वकायंकर- णायोध्वदृशोऽभिवृद्धिः परशब्दो वाय्वादीनां कारणावस्थावाचीं ज्यो तिःशब्दस्तु कारणानां कार्योत्पादनद्रारेण तद्भिनव्यक्तिहेतुतया प्रयु- क्तम्‌ वाय्वादीनि कारणद्रृव्यग्रुपगम्य का्यावस्थां हित्वा कार- णसहशोन ख्पेण विशिष्टानि भवन्ति वायुद्यावहप्रवहा दिरूपेण सत्त विधव्वं हित्वा बायुतमा्रेणावातिष्ठते रिद्युत्तु षिद्युरवं हित्वा तेज- स्तवेन अध्रस्तनपित्त्र्‌ चाभ्रत्वादिप्रहाणेन स्वकारणमूतश्पेण एवं जीवोऽपि भा्गविशेषेण देदाविशेषविशिष्ठं परं बह्म प्राप्य संसायवस्था- प्रहाणेन परमात्महुस्यखूपेणाऽऽषिभवतीव्येवमथं सत्येव हष्टान्तद्ा्ट- न्तिकवास्यसामखस्यं मवतीति बणितम्‌ इदं वाक्यं फलटपादे चिन्ति- तम्‌ स्वेन सूपेणाभिनिष्पद्यत इति दैवारिरूपवत्साध्येन रूपेणाभिनिष्प- त्िरुच्यतेऽभिरिष्पचिराब्दस्याऽऽगन्तुकधमोत्पत्तिपरत्वाव्‌ स्वशब्व्‌ः स्वात्मीयवचनः आगन्तुकस्यापिं रूपस्याऽऽत्मीयत्वात्स्वेन रूपेणेत्युप- पद्यते तु स्वेन खूपेणाभिनिष्पद्यत इत्यत्र स्व शब्दस्याऽऽत्माथकत्वं बा रिष्पत्तिराब्दस्याऽऽविरभावार्थंकत्वं वा युक्तं स्वरूपस्य नित्यत्वेन तस्माप्तेरपु- रुषार्थत्वप्रसङ्घा दिति पर्व॑पक्षे पराप्त उच्यते- संपदयाऽऽवि मावः स्वेन- राब्दात्‌ ' [ ब०सू० ४। ] परं ज्योतिरुपसंपद्य स्वस्वरूपस्येवाऽऽ- वि्मावो त्वागन्तुकात्मीयधर्मोत्पत्तिः तथाहि सति स्वेन रूपेणाभि- सिष्पदययत इत्यत्र स्वेनशब्द्वेयथ्यंप्रसङ्गात्‌ अतः स्वशब्दो नाऽऽस्मी यव.

६०० रङ्गरामानुज विरचितप्रकाशेकोपेता- [ख °प्र०<ख ०१२]

चनोऽपि स्वात्मवचन एव आविभोवेऽण्यभि निष्पत्तिशन्को हर्यते युक्त्याऽयमर्थो निष्पन्नः इदमेकं सुनिष्पन्नमिवत्यादिषु नन्वात्मनः पर्वसिद्धत्वाक्कथमस्य पुरुषार्थत्वं तवाऽऽह-“ मुक्तः प्रतिन्ञानात्‌ ` [ ब० सू० ४।४।२] स्वेन दख्पेणाभिनिष्पद्यत इत्यस्य भुक्तो मवतीत्यथंः निवृत्ताविद्यातिरोधानों भवतीति यावत्‌ कथमि- दमवसीयत इति चेसखतिन्ञानात्‌ जागराद्यवस्थाचयकलुषिते जीवं प्रस्तुत्य ˆ एतं तेव ते भूयोऽनुभ्याख्यास्यामि नो एवान्यतरैतस्मात्‌ ` इति तस्येवाशरीरत्वटक्षणं युक्तत्वं “मघवन्मर्त्यं वा इद्‌ शरी- रम्‌ ` इत्यादिना चतुर्थेन ` पयायेण प्रतिपादयिष्यामीति प्रतिन्ञाना- न्निवृत्ताकिद्यातिरोधानस्य स्वेन रूपेण साध्यत्वमस्त्येवेति पुरुषार्थत्व- हानिः नु निवृत्ततिरोधानस्याप्यात्मस्वरूपस्य क्थाचित्साध्यत्वसंम- वेऽपि तस्य पुरुषार्थत्वे प्रमाणमस्तीत्य्ाऽऽह--आत्मा प्रकरणात्‌ [ सू०४।४।३] आत्माऽपहतपाप्पेत्यादिवास्यसंदभप्रतिपा- यापहतपाप्मत्वाद्गुणाशटक बिशिशटतयाऽव्यन्तानुलव्वेन परमपुरुषार्थ- भूतोऽयमात्मा अपहतपाप्मत्वादीनां कथं जीवरसबन्धित्वमित्य्राऽऽह~ प्रकरणादिति अवस्था्रयकटुषितं जीवं प्रकरव्येवापहतपाप्मता- दिगुणानामान्नानादहिव्य्थं इति स्थितम्‌ तथा स्वेन खपेणाभिनिष्प- दयत इत्यत स्वरूपमपहतपाष्मत्वमेव तु वित्तानमाचत्वम्‌ युक्तस्य बह्मसाम्यभ्रवणेन बह्मसाम्यापाद्करूपावि्मावस्यैव वक्तव्यतया बह्य- साम्यापाद्क्र स्वेन खूपेणाभिनिष्पयत इत्युच्यमानं स्वरूपं किमिति विवक्षायामस्मिन्पकरणेऽपहतपाप्मत्वादिगुणानामेवोपन्यासात्सत्यसंक- ल्पत्वकायंजक्षणादिभ्यश्च बह्मसंबन्धिनाऽपहतपाप्मत्वादिगुणलक्षणेन रूपेणाऽऽविर्भवतीति जेभिनिराचायों मन्यत इति बाद्येण जेमिनि- रुपन्यासाद्भ्यः ` [ च०्सू०४।४। ] इति जैमिनिमतमु- पन्यस्य प्रज्ञानघन एव ` [ ब०४ १३1] विज्ञानघन एव ` [ बु० २।४। १२] इति ज्ञानैकरसत्वाश्चानेन नि्धर्मकत्वपरतिपादना- उज्ञानमात्रस्वरूपेणाऽऽविभंवती ति (वचितितन्मात्रेण तदात्मकत्वादित्यौ- इखोमिः ` [ सू० ४) ४।६] इत्यौडलोमिमतमुपन्यस्य एवम- प्युपन्यासास्पवमावादविरोधं बादरायणः ' [ ज०्सू० ४।४।४७]| इति स्वसिद्धान्तमाविष्करत्वास्तस्य चायमर्थः-एवमपि विज्ञानघनत्वेऽ- प्यपहतपाप्मत्वाद्युपन्यासेन बाद्येण जेभिनिरुपन्यासाद्भ्यः ` इति पूवेखुचोक्तबह्मखूपस्यापि सद्धावात्सैन्धव धनस्य कत्स्नस्य रसनेन्धिया-

[जि °प्र०<ख० १२] छान्दौग्यो पनिषत्‌ ६०१

वगतरसघनत्वस्य चक्षुरा्यवगतरूपकाटिन्यादेश्वाविरोधवस्मानान्तराव- गतबाह्यरूपस्य मानान्तरावगतविज्ञानधनत्वस्य चाविरोध इति घाद्रायण आचार्यो मन्यते विज्ञानघन एवेत्येवकारस्य स्वप्रकाशत्वा- ठ्याप्तांशानेषेधमाज्नपरत्वादिति स्थित्तम्‌ यत्परेरुक्तं हरीरात्समुत्थाय शरार आत्माममान हित्वा स्वेन परमात्मरूपेण साक्षात्कृत्य परं ज्योतिमवति परमात्मा मवतीत्यर्थः ! तु रारीराइुक्कमणं देक्ञान्तरग- मनं वेति तदसत्‌ अपदा्थत्वात्‌ हि शरीरात्समुत्थायेत्यस्य शरीर आत्माभिमानं हित्वेत्यथों भवति स्वरूपसाक्षात्कारटक्षणस्वख- पाभिनिष्पत््यनन्तरमाविनः परभ्योतिभीवस्य परं ज्योतिरुपसंपयेति पु्वंकालतया निदेशो युक्तः हि सपांत्समुत्थाय रज्जमृपसंपयेति प्रयोगो दुष्टचरः वाय्वभ्रादिदुष्टान्तवैरूप्यं स्पष्टमेव किंच निर्विरोषवबह्य भावोऽ परं ज्यो तिरुपरपपदेत्यनेन विवक्षितश्चेत्मुषु्िदशो- द्‌घाटितस्य विशेष विज्ञानामावप्रयुक्तविनष्टप्रायत्यदोषस्यापरिहततया

तदह्हीषपारहाराय मुक्त्यवस्थांपदशाऽसगतः स्यादेत्यास्तां तावद्‌ ॥२॥

स॒ उत्तमः पुरुषः तत्र पर्येति 1

उपसपदनीय उत्तमः पुरुष इत्यर्थः (उत्तमः पुरुषस्त्वन्यः ` [गी १५। १४७ ] इति मगवत एवोत्तमपुरुषतवेनोपसंपदनकतंयुंत्तमपुरुषत्वस्य बाधितत्वात्‌ तत्र पर्येतीव्युत्तरवाक्यस्वारस्यभङ्खप्रसङद्गच उप- संपत्ता तच परमात्मनि पर्थति तं परितोऽनुभवति यद्वाऽनुसचरती- त्यर्थः ' कामरूप्यनुसं चरन्यत्न यज धाता गच्छति ` इति श्रुत्यन्तरात्‌

[> @~ __ ¢ + [क्का जक्षत्कीडन्यममाणः सखीभिवा यानवा ज्ञातिभिर्वा यथेष्टं भोगानवाप्रोतीव्यर्थः नोप्जन* स्मरनिद शरीरम्‌

खीपसयोरन्योन्योपगमेन जातमित्यपजनत्वं शरीरस्य तन चा- पर्षाधत्वमच्यते अथ वोपजनं जनानां बन्धजनानां समीपे शयित कुणपमित्यर्थः यद्यपि अक्तः सवनज्ञत्वाच्यक्तमापे रारीरमनुभवत्यव तथाऽप्यबह्यात्मकतया इुःखरूपव्वेनानुभूते क्षरार मुक्तदशायां तथाऽ

नमवतीत्यर्थः आत्मनोऽहशरीरस्वमावत्ये प्राक्शारीरसंबन्धः किंनिब-

न्धन इत्यनाऽऽह-

६०२ रद्गरामानुज विरचितप्रकाशिकौपेता- [अ श्र०<ख ०१२]

सष यथा प्रयोग्य आचरणे युक्त एवमे. वायमसिमिज्छरीरे प्राणो युक्तः ३॥ यथा, आचरणे शकटे प्रयोग्यो युग्योऽश्वो बलीवर्हो घा पाशेन युक्तो मवल्येवमेवायं प्राणः प्राणसहचारी प्रत्यगात्मा संसारदशायां कमेपाश- वशेन युक्तो मवति। अनेन युग्यराकटदुष्टान्तेन देहात्मनोव्यतिरेको हदीक्रृतो मवति २॥ भथ यत्रेतदाकाशमनुविषण्णं चक्षुः स॒ चाक्षुषः पुरुषो दशनाय चश्च; आकाशे प्रकाक्ञमालोकाहि अथ वा प्रकश्यमानतवादाकाह्ां श्पं ततश्चायथः-- यत्र यस्मिञ्चुपकरणव्वेनादविषण्णं निबद्धं चश्छुराकाश्च- मालक पं वा प्रकयतीति शेषः यद्वा, आकाशं ख्पादिप्रकाह- कामत्यथः चक्षुषः चक्षुरुपकरणकः पुरुष आप्मेत्यर्थः चश्चुर- पकरणकमुदहिरय पुरुषशब्दनाऽऽपमतवं विधीयते चक्षुस्त॒ तहशेनाय कर. णमान्नम्‌ ततश्च चद्ुरादीनां रूपादीनामात्मनश्च करणववन्ञेयतवज्ञातृ

[भको

त्वप्रद्रानमुखन शरारान्द्रयेभ्यां भ्यतिरेक उपपादितां भवति जथ यपा वद्द्‌ जप्राणाति आत्मा गन्धाय प्राणम्‌।

गन्धग्रहणकरणं घ्राणं ज्ञाता व्वास्मत्यर्थः अनेन घाणेच्ियव्यति- रेक उक्तो मवति।

अथ या बेदेदमगिव्याहराणीति भासा भिव्याहाराय वागथ यो वेदेद शण- वानीति स्र आत्मा श्रवणाय श्रोचम्‌ ॥%॥ स्पष्टम ४॥ अथ यो वेदेदं मन्वानीति आत्मा मनोऽस्य दिव्यं चक्षः सकल न्दरुयावेघयमननसाघनत्वान्मना दिव्यं चश्चुरुच्यते शिष्ठ स्पष्टम्‌ स॒ वा एतेन दिव्येनं चक्षुषा मनसैतान्का- मान्पश्यन्र्मते एते ब्रह्मरके ५॥

[छ ०प्र०<ख ०१२] छान्दोग्योपनिषत्‌ ६०३

एष उक्तरीत्या शरीरन्धिययामविलक्षण आत्मा विधतकर्मनि- मेत्तश्ररन््यः पुरुषा मनःशब्दाभिहितेन दिव्येन स्वाभाविकेन चक्षुषा. ज्ञानेन पूवे [क्तब्रह्मलटोकशग्दितिदहराकाशनिष्ान्स्वान्कामान- सुभवन्मोदत इत्यर्थः

तं वा एतं देवा आत्मानमुपासते तस्मा- तषार सवं लाका आत्ताः सर्वे कामाः।

एताद्रुशात्मस्वरूपस्य मघवत उपदष्त्वाहैवाः सरवे मघवत एतमा- तमानमुपश्चुत्य तमेदोपासते अतस्तेषां सर्वलोकसर्वकामावाप्त्युपलाक्षि-

तबह्याल्ुमबा मवति ! असुराणां तु तथंति मावः \ अद्यव्वेऽपि तसमु- प(सीनानां तता तिभंवतीव्याह-- |

सकाश टोकानाभोति सवाध्यं काम न्यस्तमात्मानमनुषिय विजानाति

अद्यव्वेऽपि मनुष्याणामपि तमालानं श्रुत्वोपासीनानां सवंलोकसव- कामावाततिर्भवतीस्यर्थः अनर किं प्रमाणमित्यज्राऽऽह--

इति प्रजापतिरुवाच प्रजापतिरुवाच & `

इति च्छान्दोग्योपमिषयष्ठमप्रपाठकस्य ददशः खण्डः १२

िकनन्नकतकभण पयेणयने = पननक्नन

अन्न प्रत्यगालविद्याया बह्मवियाङ्खत्वेनाङ्खीमूतवद्यबिदयाफलमेव तदङ्कमूतपत्यगात्मविद्यायां स्तुत्यथं निर्दिश्यत इति द्रष्टव्यम्‌ उक्तच भगवता भाष्यक्रुता--प्रजापतिवाक्ये मुक्तातमस्वरूपयाथासत्म्यावे ज्ञानं दहंरविद्योपयोगितयोक्तं, बह्य प्रप्सा्ह जावात्मनः स्वस्वरूपं ज्ञातव्यमेव, स्वयमपि कल्याणगुण एव सन्ननवाधेकातिशायास- श्येयक्ल्याणगणगण पर बह्याचमावष्यतात बह्यापाञ्चनफटान्तमत- त्वात्‌ सर्वांश्श्च लोकानाप्नोति सवाश्च कामान्‌ इति प्रजाप तिवाक्ये कीर्त्यमानं फलं दहरक्िधाफलमेवेति ` ननु प्रजापतिवि- दयाया दहरविद्याङ्कत्वे दहरबह्यविद्याधिकरतायेवापवृषटव्या स्यादुपकोश्- लविद्याङ्गःभूताशिविधधादत्‌ प्रकते दहरबह्यविद्यावि पुरायन्द्रायष-

६०४ रङ्गरामानुजविरवितप्रकारिकोपेता~ [ग०प्र०८ख० १२)

पदेर्यमानायाः प्रत्यगात्पविषयकप्रजापतिविदयायाः कथं विद्यान्तरशोष- त्वामेति चेन्न प्रजापातेवाक्यस्य " एष संप्रसादः ` [ छा०द। १२। | इति दहरविद्यावाक््यान्तर्गतसंप्रसादशब्वार्थशोधना्थं प्रवत्ततयां तदेकवाक्यत्वेन तादा्यं सिद्ध इन्द्रस्यापि पश्वाहहरकिदोपद्शिव्येवाष- गन्तव्यत्वेनादोषात्‌ ननु प्रजापतिविद्यायाः प्रकरणाहहरविद्याश्ञेषरं सव बह्यवेदधाशेषत्वं स्यात्‌ विद्यान्तरशेषवे प्रमाणामावात्‌ चेष्टापत्तिः ˆ आल्मेति तूपगच्छन्ति याहयन्ति ` [ ब० सूु०४। १। | इत्यत्र प्रत्यगात्मनः परमात्मात्मकत्वेनानुसंधानस्योक्तत्वात्‌ चयाणामेव चैवमुपन्यासः भश्चश्च ` [ बत सू०१।४।६] इति सूज उपास्यस्वरूपवदुपासकस्वरूपस्यापि ज्ञातव्यत्वोक्तेः गणोप- संहारपाङ आत्मेति तूपगच्छन्ति ` [ ब०्सू०४।१। ] इत्यधि करणासेद्धं जीवोपास्यत्वमङ्घगीक्रत्य किं कतुत्वादिविशिष्टं सासारिकस्व- रूपमनुसधयमुत प्रजापतिवाक्यो दितापहतपाप्यत्वादिटक्षणः सांसारिकः रूपव्यतिरेको वेति विषये कतुंलादिषविशिष्टमेव रूषमनुसंधेयं, शरीरे वतेमानस्योपासितुरावमनस्तथामावादित्येके मन्यन्त इति एक आतमनः दारीरे मावात्‌ ` [ ३।२)। ५३ ] इति सत्रेण पृ्वंपक्षं क्त्वा प्रजापति वाक्योदितापहतपाप्मादिलक्षणः सांसारिकरूपव्यतिरेक एवानसंयेयः तथोपासने सत्येव " तत्करतुन्यायेन ताहज्ञात्मस्वरूपफलपापतमावित्वा- दृति "व्यतरकस्तद्भाव( वा भावित्वात्‌ ' [ ब० स्‌० ६। ५४ | इति सूत्रेण सिद्धान्तितत्वाद्ति चेन्न यथा विद्याविशोषप्रकर- णश्रुतानां सल्यत्वज्ञानत्वादिस्वरूपनिरूपकधर्माणाम्‌ आनन्दादयः प्रधानस्य ` [ ब० सू०३।३। ११ ] इत्यधिकरणोक्तन्यायेन सवंबह्य- विद्यापोक्षेतवह्यस्वरूपप्रतिपच्युपयो गितया सामथ्यं॑रूपालिङ्गासकरणम- गन सवंबह्यविद्यासाधारण्यमाभीयते यथा वा तमेतं वेदानुवचनेन बाह्यणा विविदिषन्ति ` [ ब्र° ४.।४। २२] इति क्द्याविकोषपरक- रणश्चताना वेदालुवचनादुनां सवविदयापेक्षितचित्तनैमल्योपयो गित्वल- क्षणसामथ्यरूपटिङ्खवशेन सव विद्यासाधारण्यमेव मिंहापि बह्यप्रा सिपवं- कापहतपप्मत्वादैगुणाष्टकविशिष्टस्वातमाविमांवलक्चषणमोश्चरूपफलटस्य तत्करतुन्यायन ताहशस्वात्मोपासनसाध्यत्वेन प्रजापतिवाक्योदितप्रत्यगा- त्मावद्यायाः सव बह्मवियाङ्गत्व सिद्धः दहरविदययायाः परमात्मपरत्वं दृहराधकरणे स्थतम्‌ तस्मिश्वाधिकरणे--'दृहर उत्तरेभ्यः ` [ ब०

[छा भ्र ०<ख० १२] छान्दोग्यो पनिषत्‌ ६०५

सू० ११३२। १४]1 गतिशब्दाभ्यां तथा हि इष्टं ठिङ्खं [ ब० सू०° १।३। १५ |। ' धृतेश्च सहिन्नोऽस्वास्मिन्चपटन्पेः ` [ बण स्‌० १।३२। १६ | ' प्रसिद्धेश्च ` [ बण सू० १।३। १७] अस्पश्रुते- रेति चेत्तदुक्तम्‌ ` [ ब० सु० १।६३। २१] इतरपरामरशात्स इति चेन्नासंभवात्‌ ` [ ब० सू० १।३। १८ ] अन्यांश्च पराम

सू० १।६३।२० | उत्तराचेवाविभूतस्वद्पस्तु ` [ ब० सू° १। १९ | ' अनुकृतेस्तस्य ' [ ब० भू० १।३। २२] अपिच स्मयते ` [ ब० सुू० १।३। २३1] इति दश्च सूत्राणि तचाऽभ्यानि ` सप्त सूचाणि स्वावसर एव व्याख्यातानि “उत्तराचेदाविर्भूतस्वरूपस्तु ˆ अनुक्रृतेस्तस्य ` ' अपिच स्मर्यते: इति चीणि सृच्राण्यव्या- ख्यातानि व्यार्यास्यन्ते-उत्तरासजापतिवाक्याजीवस्याप्यपहतपाप्म- त्वादिगुणयोगावसायाद्पहूतपाप्मत्वादिगुणेर्दृहराकाक्चः परमास्मेति दाक्ष्यं निर्णेतुमिति चेत्तत्राऽऽह-आविभूतस्वरूपस्त्विति पूवमनृततिरो- हितापहतपाप्मत्वादिगुणकस्वस्वरूपः पश्वाद्विुक्तकमबन्धः हारीरात्समु- स्थितः परं ज्योतिरुपसंपन्न आविभूतस्वरूपः सन्नपहतपाप्मत्वादिगु- णविशिष्टस्तच्न भजापतिवाक्येऽभिधीयते दृहरवाक्ये त्वतिरोहितस्वमा- वापहतपाप्मत्वादिषि शिष्ट एव दहराकाशः प्रतीयते आवि मूतस्वरूप- स्यापि जीवस्यासंभवनीयाः सेतुत्वविधरणत्वाद्यः सत्यदराव्दृ निव चनाव- गतं चेतनाचेतनयो सियन्तव्वं दहराकाशस्य परबह्यतां साधयन्ति सेतव्वसर्वलोक विधरणत्वादया भक्तानां नित्यमुक्तानां वा समवन्ताति जगद्यापारवर्जम्‌' [ ब० सू० ४।४। १७ | इत्यत्र स्थतम्‌ अत एव नित्यानां निस्याविभूतापहतपाप्मत्वादिगुणाष्टकतया तेष्वतिप्रसक्तस्य नित्याविर्भतापहंतपाप्मत्वादिमत्वस्य कथं बह्मलिङ्कत्वमिति शङ्ूनऽपि निरस्ता सेतलादीनां तदसंमावितधमांणामपि भ्रवणात्‌ ननु" एषोऽक्षिणि परुषो दृयते ' [ छा० ।४७। | इति प्रजापति विद्यागतवास्यान्यपि बह्यपराण्येव मदन्तु वाक्यचयेऽपि ' एतदमृतम- भयमेतद्रह्य ` [ छा० ७। ] इति श्रवणात्‌ , अक्षिवाक्य उपको- दाछविद्योपास्यप्रत्यभिज्ञानात्‌, एष स्वग्रे महीयमानश्चरति

[ छा० <€ ] इति वाक्येऽपि स्वाप्रपदाथघ्नषटरवेन महायमा नस्य परमात्मन एव प्रतिपादनसंमवात्‌, सुषुपिपयायेऽपि यचच यास्म न्नाधारे समस्तः दु मवतीति सुषृष्त्याधारबह्यपरत्वोपपत्तारति चहु-

६०६ रद्खरामानुजदिरचितप्रकाशिकोपेता- {ग शप्र <स ०१२]

दः $

च्यते--स्वप्रप्याये " घ्नन्ति व्वेवैनं विच्छादयन्तीवापरियवेत्तेव भवत्यपि रोदितीव ` [ छा०। १०।४] इतीन्द्रेण तस्य हन्यमानतद्राव्य- माणत्वबन्धुजनमरणाद्यपरियद्रष्त्वरोदितुत्वादिभरतिमासतो दुटत्वस्यो- पन्यांसात्‌ , खषिसंबन्ध्यात्मोपदेशानन्तरं ' नाह खल्वयमेवं संप्रत्याः त्मानं जानातव्ययमहमस्मीति नो एवेमानि भूतानि बिनाशमेवापीतां मवति ` [ छा० ८११ | इति तस्य विशेषक्षानरहिततया विनष्टभा- यत्वस्योक्तत्वादमयत्वायृतत्वादीनां मुक्त्यवस्थामावेरूपापेक्षयाऽप्यु- पपत्तेर्जीवविषयत्वमेव द्विरतीयतुतीयपयाययोः एवं तयोः स्वप्रसुषु- प्त्यवस्थावज्नीवपरत्वे स्थिते प्रथमपर्यायस्य जागरावस्थावज्नीवविषय- त्वमेवोपपद्यते ' एषोऽक्षिणि पुरुषो दृश्यते ` [ छा० < ७।४ | इत्यस्य दर्शन लिङ्खगदृक्षिणे संनिहितोऽनुमीयत इत्यथकववेन जागराव- स्थाविषयत्वस्येबोपपश्चत्वात्‌ ततश्च प्रजापतिवाक्ये जीवः संसारदशा- यामनृतपिरोहितापहतपाप्मल्ाद्किः मुक्तिदशायां साधनाधीनत- दाविमाषबः प्रतिपाद्यते दहराकाश श्रूयमाणं तपहतपाप्मत्वादिक नित्याविभूतमेब अद्यं ॒निव्याविमृतस्य यहणसं मवे तिरोहितव्वेनास- सायस्य साधनाधीनाविमादस्य यहणायोगात्‌ ननु स्यादेवं यदि बरह्मणो नित्याचिमूतापहतपाप्मत्वाद्िमच्वं जीवस्यातथाप्वं प्रमाण- सिद्धं स्यात्‌ तदा दहराकाश भ्रूयमाणमपहतपाप्मत्वादिक बह्यगतं नित्याविभूतमेव ग्राह्यमिति शक्यते वक्त तदस्तीति शङ्मानं परत्याह- अनुकरृतेस्तस्य ' [ ब० सू० १।३। २२ ] अनुक्रतिरनुकारः साम्य तस्य परबह्यण उपासनया तदनुकाशे हि जीवस्य श्रयते--" तदा विद्रान्पुण्यपापे विधूय निरश्नः परमं साम्यमुपैति ` [ मु०३।१।३] इति ^ अपि स्मयते ` [ सू० ११६) २३]

ददं ज्षानयुपाभित्य मम साधम्यमागताः[ गी° १४। ] इति।

ततश्च तदुपासनासिद्धमेतस्येश्वर्यम्‌ ! तस्य नान्योपासनसिद्धमपि त॒ नित्याविभूतम्‌ ततश्च दृहुरवाक्ये भयमाणमपहतपाप्मत्वादिकं बाह्य- मेवेति स्थितम्‌ प्रकृतमनुसरामः

इति च्छान्दोग्यापनिषव्मका्िकायामष्टमप्रपाढकस्य दादृश्ः खण्डः १२॥

दैन ग्रो विकि

[अ०प्र०८ख ०१३] छान्दोग्योपनिषत्‌ ६०७

श्यामाच्छवलटं प्रपये शबलास्थ्नामं प्रपये |

एते मन््ा विद्याङ्गभूता विद्रद्धिजप्याः परमात्मनो हि चिवि धमुपासनमुक्तम्‌ ' उपासा विध्यात्‌ ` [ बण सु०१।१।३ १] इत्यच चिच्छबलतयाऽचिच्छबलतया स्वरूपेण च, तच्च स्वशूपेणानसं. धाने ज्ञानादिगुणवदिष्याविगरहयोगिताऽप्यनुसंधेया तत्सिदभ्यथमेव हि पुण्डरीकाक्षमप्राक्रतं वपुरतिदिश्यते यश्चायं पुरुषे यश्चासावादित्ये एकः [ ते०२।८१ | इति तन्न यश्चाय पुरुष इत्यानन्दमयमनय यश्चासावादित्य इति वियहातिदेश इति व्यासर्वैरुपासावैविध्यादित्य- नोक्तम्‌ वेदार्थसंग्रहे मगवता साष्यकरता “य एषोऽन्तरादित्ये हिरण्मयः पुरुषः ` [ छा० १।६।६ ] * सर्वे निमेषा जजिरे विद्युतः पुरुषा- दपि ' [ ना० १।८ ] विद्यद्र्णीप्पुरुषादित्यर्थः। ' नीतोयदमध्यस्था विद्यु्धेखेव मास्वरा ' [ना० ११। १२] मध्यस्थनीटतोयदा विद्युलेखेव सेयं दहरपुण्डरीकमध्यस्थाकाशवतिनी वद्विशिखा स्वान्तर्मिहितनील- तोयदाभपरमात्मस्वशूपा स्वान्तनिहितनीलतोयदा विद्यदिव मातीत्यर्थ इव्युक्तम्‌ अतो नीट विग्रहवेशिश्य सिद्धम्‌ अत एव शयामा एक- रूपा भवन्त्येवमेव हि प्रजापतिः सम्दध्यं ` इति प्रजापतिक्ञब्दितस्य भगवतः इयामरूपतवमक्तं तस्माच्छयाम इति वियरहविशिष्टस्वरूपमच्यते। ततश्च इयामादिति स्यनब्छोप पश्चमी शयामवेयहविरिष्टं स्वरूपं प्रपय स्वरूपमुपास्य शबलं चिद्चिद्रशे्ट परपद्य उपासे शवटमुपास्य ङ्याममुपासे ततश्च निरन्तरं चेविध्येनोपास इत्यथः

अश्व इव रोमाणि विधूय पापं चन्द इव राहोमुखास्मुच्य धृत्वा शरीरमरूतं छृतात्मा बह्मलोकमभिरसभवामीत्यभिसंभवामी ति॥१॥

इति च्छान्दोग्योपनिषयष्ठमप्रपाठकस्य त्रयोदशः खण्डः ३३ अश्वो रोमाणीव स्वथं पापे विधूय विध्रयेत्यनेन पापत्याग उच्यते राह्वमुखभसुक्तश्चन्द्र इव शरीराद्विमुक्तोऽक्ृतं नित्यं बह्मलोकं कृतासा

&०द रङ्रामानुजविरचितपरकाशिकोपेता- [ग ०प्र०<ख ०१४]

करताथत्मा सन्नमिसंमवामि प्राश्रवानीत्यर्थः अभिसंमवामीत्यमिसंम- वामीतीति द्िरुक्तेः खण्डसमाप्त्यथा १॥ | इति च्छान्दोग्योपनिषत्पकाशिकायामष्टमपरपाठकस्य ` अयोदशः खण्डः १३

आकाशो वै नाम नामरूपयोरनिं हिता ते यदन्तरा तद्र तदमृत< आत्मा

अचर आकाशो हवै नामरूपयोर्भिर्वहिताः इत्यपि पाठान्तर दष्ट व्यम्‌ उमयच्राप्यवम्थंः--्रुतिष्वाक्राश इति प्रसिद्धो नामरूपयोः निवंहिता व्याकर्ता यत्‌, आकाशदाब्दितं विधेयबह्याभिप्रायेण नपुंसकः. त्वम्‌ ते नामरूपे अन्तरा मध्ये वर्तमानं ताभ्यामस्पृष्टमित्यथंः बह्मा मृतादिशब्दानां प्र्॑वदेवार्थः इदं वाक्यं समन्वयाध्याये चिन्तितम्‌ तच “आकाको वै नामरूपयोर्भिवंहिता' इति नामदूपवोदृत्वभ्रव- णात्‌, नामरूपबोदरतस्व परमात्मनि अनेन जीवेनाऽऽत्मनाऽनुप्रविर्य नामरूपे व्याकरवाणि [छा ६।३।२] इति जीवद्रारकतयेवो पपायतया नामरूपवो हृतस्य जीव एव स्वरस्त्वात्‌ एष संप्रसादोऽस्माच्छरीरात्सः म॒त्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते' [छा ८।६।४| इति वाक्यप्रतिपाद्स्य (नामरूपयो सि्वंहिता ते यदन्तरा इति वाक्ये प्रत्यभिज्ञानात्‌, पूर्वं निखूढनामशख्प एव पश्वाद्विमुक्त इह प्रतिपाद्यते; आकाराश्षब्द्स्यापि यौगिक्या वृत्या मुक्तात्मनि संभवादिव्येवे पूवपध्चे प्राप्त उच्यते--आकाररोऽ्थीन्तरत्वा दिभ्यपदेशात्‌ [ब० सू० १।६।४१. आकाङ्षः परं बह्म, अथन्तिरत्वादिष्यपदेशाक्नामरूपयो निवं हितेति जीवापेक्षचाऽर्थान्तरत्वस्य मेदक धममस्य व्यपदेशात्‌ हि नितरां वोटृत्वं निर्वोदत्वं रूढ्या नि्वोदरशब्दस्य कर्तृत्वाभिविधापित्वात्‌) ते यदन्तरेति नामरूपास्पृटत्वकथनाच्च, नामरूपास्प्ष्त्वे सति नामरूपक- तत्वस्य बद्धे मुक्ते बाऽसंमवात्‌ मक्तस्यापि जगद्यापारवजंम्‌ [न० सू० ४।४।१७] इति जगद्यापारराहित्यस्य प्रतिपादितत्वात्‌ आदिक. व्दनाम्ृतत्वाभयत्वादीनां संहः ननु प्रत्यगात्मनोऽथान्तरत्वव्यपदेशा - दिति वक्तु युक्तम्‌ शद्धावस्थ एव हि प्रत्यगात्मा परमात्मा परं बह्येति व्यपदिश्यते तत्नाऽऽह-छुषृष्तयुककान्त्योर्भेदेनः [ ०ख०१।३।४२ |

[छा °प्र०स ०१४] छान्दोग्योपनिषत्‌ &०९

वाजसनेयके-“कतम आत्मा योऽय विज्ञानमयः प्राणेषु ` [त ०४।३।७] इत परङरुतस्य पतव्यगाव्पनः छषुषावुत्कान्ता "प्राज्ञेनाऽऽत्मना सपार. ष्वक्ता बाह्य किंचन बद्‌ नाऽऽन्तरम्‌ [उु०४।३।२१] इति भ्राज्ञेनाऽऽ- त्मनाऽन्वाखूढ उत्सजन्याति' [० ४।३।३५] इति प्राज्ञेन परिष्वङ्ान्वा- रोहावाघ्नायेते जीवस्येव शुद्धावस्थस्य परमात्मत्वे परिष्वङ्ान्वारेहौ नोपपयेयातां द्येद्‌ तो संभवतः पत्यादििब्देभ्वः ` [ ०सु०१।३। ४३1] “सर्व॑स्य वकी सर्वस्येशानः सर्वस्याधिपतिः साधना कर्मणा भूयान्नो एवासाधुना कनीयानेष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुविधरण एषां लांकानामसमेदाय [बु ° ४।४।२२] इति प्रत्य. गाता संभावित्पतिखादिधर्माणां भवणान्नायं मक्तास्मेति स्थितं भक्त. मनुसरामः प्रजापतेः सभां वेश्म प्रपये

प्रजापतेः परमात्मनः सभामास्थानं वेशम परपदे श्रभुषिमितः हिर- एमयम्‌ ` [छा ०८।५।६३] इति दहरविद्यायां निर्दि वेहम परपद्य इत्यथः चाच प्रजापतिशब्दः कार्यहिरण्यगर्भविषयकः (न कार्ये प्रत्याभि- संधिः ` [ब० सू० ४।३।१४] इति सुचक्रतेव निरस्तत्वात्‌ माष्यक्रुता चायं प्रत्यभिसंधिः काये हिरण्यगर्मेऽपि तु परस्मिन्नेव बरह्मणि ध्यकशोऽहं मवामि बाह्यणानाम्‌ ` इत्येतस्याभिसंधातुः सवांवियाविमो- कपर्वकसर्वात्ममावामिसंधानात्‌ अश्व इव रोमाणि वेधूय पापं चन्द्र इव राहोभंखादमुच्य धूत्वा शरीरमकृतं कृतात्मा बह्यलठोकमभिसंम- वामि [ छा० ८।१३।१ ] इत्यभिसभाव्यवह्यटो कस्याकतव्वभ्रवणात्‌, सर्वबन्धविनिर्मोकस्य साक्षाच्छरवणादिति भाषितम्‌

यशोऽहं भवामि बाह्मणानां यशो राज्ञां यशो विशाम्‌

अचर यकश्चःशब्देन यकश्चःसाधनमूतात्मोच्यते बाह्यणादीनामात्माऽस्मी- त्यर्थः अचाहमितिश्षब्दः स्वान्तयामिपरमास्परः ननु तव बाह्मणा- दुीन्प्रति कथं यशःशब्दितिमात्मत्वमित्यत्ाऽऽह--

यभोऽहमनप्रापत्सि हाहं यशसां यशः

अहं यशोरूपं परमात्मानमातमतयाऽहंव्वेन प्राप्तवानस्मि साक्षात्कृ तवानस्मि अतः सोऽहं परमात्मरूपोऽहं यशसां जीवास्मनां यश आत्माऽस्मीत्यर्थः

# अतिपत्त्याभे इति सूत्रपाडः

४१,

६१० रङ्करामायुजविरवितप्रकाशिकोपेता- [श०प्र०८ख० १९]

श्वेतमदत्कमदत्कर शेतं दिन्दु माऽ- भिरा लिन्दु माऽभिगाम्‌ ३॥ इति च्छान्दोग्योपनिषयष्टमप्रपाठकस्य चतुर्दशः खण्डः १४

श्वेतं टुुधातुम्‌ अदत्कं दन्तहीनं श्वेतम्‌ अचर ग्वेतरशब्देन लश्च. णया सत्वगुण उच्यते तस्मादृत्कं भक्षयितु चरमधातोः सच्वगणत- त्कायज्ञानाद्परिमोषकत्वाद्धक्षकव्वम्‌ ताश चरमधातुं प्राप्य लिन्दु (लिङ्गमाऽभेगां प्रायां चरमधाततया योनिप्रवेशो भा मदिति जन्म मा ब्रूतं यावत्‌ लेन्दु माऽभिगां खिन्दु माऽमिगामिति दिवं चनं जप्वमन््रपरिसमाप्त्यर्थंम्‌ ।॥

इति च्छान्दोग्योपनिषसकाशिकायामष्टमप्रपाटकस्य चतुदेशः खण्डः १४॥

तद्धेतद्रह्ला प्रजापतय उवाच प्रजापतिर्मनये मनः प्रजाभ्यः

एतद्वह्यावज्ञानं बल्या हिरण्यगर्भः प्रजापतये करयपायेत्यर्थः लष्ठ स्पष्टम्‌ कियाङ्गुःभूततया कर्थदिष्ठातव्यित्येतसस्तौति-

आवचायङुलाद्दमधीत्य यथाविधानं गरोः कर्मातिशेषेण

यथावधानं विधिमनतिक्रम्य गुरोः कर्मातिशोषेण कर्मावशिष्टकाटेन गुरुडुश्रुपानवरुद्धन काठेनापीत्येति योजना व्यासर्यिस्त परुषार्थापि- करणेऽतरोषण नेःरेषमित्यथं इति व्याख्यातं तेषामयमारायः- “बह्म चारा वद्मधात्योपहत्य गुरवेऽनुज्ञातो न्यायतो दारान्कुर्बीत ` "वियन्ते

पथन नेमन्ञ्य कृतानुज्ञानस्य वा स्नानम्र' इत्यादिस्पुत्यनुसारात्‌ अचियाय [पय धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः ` इत्यादिश्चत्य- युसाराच गुराथथाविधानमाचायेस्य नियमनमनतिलङ्ष्य कर्तव्यं कमे, अतरषण, अतिमयाक्मित्याद्ाक्तेर्म्यादामावे वृततेर्दरनादतिरर्थामावे वतते ततश्चातरषणशिषेणाभेसमावृत्य निर्वव्यैत्येवान्बयो वति. रोषणत्यस्याधीत्येति परवेणान्वयः तस्य व्यवाहंतत्वान्नेराकाङ्क्चत्वाञच। गुरोः कमशेषेण जयेत्‌ ' इति भौतमस्प्रत्यैकद्प्यात्कमातिरोष्ञ- व्दस्वाप कम तारश्टकालपरत्वं वक्तव्यमिति वाच्यम्‌ ज्ेषातिशेषश-

६ब्‌ य{भन्नाथर्व्वन तस्त्यायज्ञानाभावादेति

[ख °प्र०<८ख० १९] छान्दोग्योपमिषत्‌ ६९१

अभिसमादृत्य कुटुम्बे शुचो देशे स्वाध्यायमधीयानः अभिसमावृत्य समावतंनं कृत्वा गुरुकुलान्निव्ये्वर्थः न्यायतो दारानाहव्य ज्ुटुम्बे स्थित्वा गाहंस्थ्यविहितकर्मनिष्ठ इत्यर्थः शुचो देशे

8

स्वाध्यायमधीयान इत्यन्न स्वाध्यायमिति नित्यकर्मणामप्युपटक्षणम्‌ धामकाचद्‌धत्‌ पुचरशिष्यादीन्धमे नियुशानः अआ्मान सर्बन्दरयाणस्प्रतहाष्पा

[हिशसन्सर्बशतान्यन्यन वाधयः अनात्मविषयेभ्य इद्दियाणि निगद्य शाखीयहिंसाग्यतिरिक्तां हिंसा- मककुर्वाण इत्यथः (अशुद्ध मिति चेन्न शब्दात्‌ [बसू ०३।१।२५| इति सूते कत्वर्थपश्चहिश्ाया हिसालामावस्योक्तत्वादन्यत्र ताथभ्य इति व्यथमिति वाच्यम्‌ (नवा एतन्म्रियसे रष्यासे इति मन्न रिङ्ात्तस्य हिंसाव्वाभवेऽपि गहस्थानामवजंनीयतुल स्याहरणाद1है- साया हिसाधाव्वर्थसंमवेन तव्पर्यदासार्थमन्यत्र तथ्य इत्यस्वाऽऽवरय- कत्वाश्िति वष्ट्यम्‌ खल्वेवं वर्तयन्यावदायुषं बह्षलोकमभिसप- यते पनराकतते पुनरावतेते आप्रयाणात्त्ापि हि दष्टभ ` [ ब० सू०४।१। १२] इत्यत्र उदमपवगस्नाधनमरपासनमेक स्मिक्धेबाहनि काय शाल्लाथस्य तावत्तव समाप्तत्वादिति परवेपक्ष करता , आप्रयाणादामरणादनुवतेनायमामरण सर्वस्मिन्काले खल्वेवं वर्तयन्यावदायुषं बह्यटोकमभिसपद्यतं इत्यु- पास्नस्य हश्त्वात्‌ अत आप्रयाणं कतव्यामेति स्थतम्‌ सहं कार्यन्तरविधिः ` [ ब० सू० ३।४। ४७ ] इत्याधेकरणे छान्द्ा्च अभिसमावृत्य कुटुम्बे छचौ देशे इत्यारभ्य ˆ खल्वेवं वतयन्याव दायुषं बह्मलोकममिसंपद्ययतेन पुनरावतते इति बह्यातेदा चाच दायुषं गहस्थधभ्ण स्थितिदृशनादान्नमान्तरषु बह्मविद्याऽस्तात्वा- दाय सर्वेष्वाश्रमेषु विद्यायाः प्रमाणप्रातिपन्नत्वाद्रृहस्थधमणापसहार आभमान्तरध्मणामष्युपटक्षणाथं इति कृत्प्नमावाच्च गृहणापस्त- हारः, [ ब० सु० ३।४।४८ ] इति सूत्रेण समथितम्‌ ˆ अनावृतः शब्दादनावतिः राब्दात्‌ ` [ ब० सू० ४।२२] इत्यत्र `स

६१२ रङ्गरामायुजषिरिवितपकाशिकोपेता- [ग ०प्र०८स० १५]

€>,

खल्वेवं वतेयन्यावदायुषं बह्यलोकमभिसंपद्यते पएनरावर्तते ` इति राब्दान्मुक्तस्य पनः भङ्कातवह्यताटक्षणावात्तेनास्तीव्यथंः तच पनया. वृत्ता हं सुक्तंच्छा हेतुः, अनवधिकातिशयानन्दरूपं बह्यालमवतः पुनरावृत्त च्छाया असंभवात्‌ नापि मगवदिच्छा हेतः, एतलामं महालाम मन्वानस्य पुनस्तदावतनेच्छाया असंमवात्‌ नापि कर्मसं- धो हेतुः; तस्य निःशोषनष्टत्वादिति माष्ये प्रतिपादितम्‌ पुनरावतते पुनरावतत इतिद्िरुक्ति्वंह्यविदयायाः साङ्ायाः परितसमाप्त्यथां जअप्वयन्तु मसाङ्खान वाङ्पाणश्चश्चः भतिमथा कवलामद्दुयाण सवामे। अध्ययनजपाड् शान्तिपाठा्थाऽवं मन्नः मदङ्गानि वागादिभिः सहाऽऽप्यायितानि भवन्त्वित्यर्थः. @ न, + सवा त्रह्मपिर्चषद्‌ भह बह्व नरकियाम्र्‌ | सवा बह्मप्रतिपादृकासुपनिषदु परति बह्मविषये नास्तिक्यदुद्धि मा कार्षमित्यर्थः। मामा बरह्म निराकरोत्‌ | मामां बह्म निराकुर्यादनुगृह्णावित्य्थः ।. निराकरणमस्वनिराकरणं मेऽस्त बह्मणश्च मम परस्परनिराकरणं मा मत्‌ असैकरस्यं भा भूयादेकरस्यमेव भूयात्‌ तदात्मनि निरते उपनिषत्सु पर्मास्ति मयि सन्तु ते मयि सन्तु ॥२॥ इति च्छान्दोग्पोपनिषयष्टमपपाठकस्य पचचब्यः खण्डः १५

णि

इति च्छान्दोग्योपनिषयष्ठमः प्रपाठकः समाप्तः

दमयाद कवतयनकटयके

[ज ०प्र०<ख० १९] छान्दोग्योपनिषत्‌ ६१३

आत्मज्ञाननिरतस्य ये धर्माः शान्तिदान्त्यादय उपनिषत परसि. द्धस्ते सं मयि सन्त्वित्यर्थः ते मयि सन्तु ते मयि सन्त्विति दिरु- क्तिरुपनिषत्समाप्त्यर्था॥ २॥ इति च्छान्दोग्योपमिषल्मकाशिकायामष्टमगप्रपाठकस्य पश्चद्शः खण्डः १५

इति च्छान्दोग्योपनिषत्मकाशिकायामष्टमः प्रपाठकः समाप्तः

यय तरयस

क्षेमाय यः करुणया क्षितिनिजराणां मूमावजुम्मयत माष्यसुधामुद्ारः

वाजागमाध्वमवदावदत्रूलवातो रामानुजः मुनिराद्धियतां मदुक्तेम्‌ १॥

इति भीमत्ताताचार्यचरणारदिन्डवश्वरीकस्य वात्स्यानन्तायंसे- वासमधिगतशारीरकमीर्ंसामाष्यहदयस्य परकाटमुनिक्र- पालन्धपारमहंस्यस्य शीशङ्करामानुजमुनेः कतिषु

चछन्दोग्योपनिषस्काशिका समाप्ता

अथ च्छान्दोग्योपनिषद्विभागानां वर्णानु- कमणिका प्रारष्यते

र्ज््

__ खण्डविभागायदानि _ अध्यायादीनि खण्डविभागाद्यपदानि. अभ्यायादीनि. अ. अथ खल्वेतयर्चा . च| रे

आस्माहिकार। वायुः ... २।२०| १अथ जुहोति नम आदि | | अड पाद्‌ वत्तात ` ४।६| ९| त्याय २४ | अजा ( ठकाराऽवयः १८ १|अथ जहाते नमाञ्यय २२४ | अता यान्यन्यानि ..- १| ३| ५|अथ ज्होति नमो वायबे २२४। अत्र यजमानः. तस्मे अथ तत ऊर्ध्वः . २११. दाः... -- ,--- २२४।१०अथ प्रतिसृप्याञ्जलौ ..- अत्र यजमानः. तस्मै व- अथय आत्माससेतुः < सवः - २।२४| ६।अथ इमे यामे ५१० अस्त्यन्नं पश्यसि परियं अथ एतदेव विद्रान- | वेश्वानरमुपास्ते पादौ, ५। ७। द| ओहो ५२४ अत्स्यन्नं पश्यसि ... वै- अथ एतदेव विद्वान्साम म्वानरमुपास्ते प्राण अथ एषोऽन्तरक्षिणि १७ स्त्वेष .-- _ .-. ५१४ र्‌अथ एष संप्रसादः... ८३ अत्स्यन्नं पयसि .- वे अथ यचतुथंममृतं ... ३| श्वानरघुपास्ते बस्ति अथ यत्तदजायत ` ३१९ स्त्वेष .-- .-- १६| २|अथ यत्तपो दनं . ३।१७ अत्स्यन्नं. --मूधां तेष .-- ५।१२। २।अथ यत्तृतीयमसूतं < अत्स्यन्नं. .वेश्वानरमुपा अथ यत्पञ्चमं .. _ ..- ३१० स्ते संहहस्त्वेष ५।१५| २।अथ यस्मथमास्तमिते २| ९, अथ खलु उद्गीथः अथ यतथमोदिति .-. २९ | प्रणवा .--स उद्राथ अय यत्ततत्पुरुषा - द| इति होत्रुषदनात्‌ ... ५| ५अथ यत्रैतदबलिमानं ... < अथ खलु उद्गीथः अथ यचरैतद्स्माच्छरीरात्‌ & इत्यसौ वा आदित्यः ५| {अथ यच्रैतङाक्ाङ्ञमनु | अथ खल व्यानं - १/३. विषण्ण ८।१२ अथ खटृूदरथाक्षराण ३| &|अथ यत्रापाकृत ` ५१६ अथ खल्वमरुमादित्यं ... ९| १|अथ यत्सप्राते मध्यंन २९, अथ खल्वात्मसंमितं ... २।१०| १|अथ यत्सच्ायणमित्याच- | अथ खलत्वाशाः० . १, ३. क्षत -` ५।

[४

४4 69 ^ „© „¢

\%

` £ "< < ९४ < 6८ ,& © 4१

खण्डाविभागाद्यपदानि

अथ यदतः परो .-- ३१द] जूञजय या ठता हृदयस्य ¡[ {` अथ यदनाशकायनभि-

त्याचश्षत अथ यदवोचं भुवः प्रपद्ये अथ यदवोचं भः प्रपये अथ यदवोचं स्वः प्रपद्ये अथ यदश्नाति . ३।१४ अथ यदाऽस्य वाड्नसि ६१५ अथ यदि गन्धमाल्यटो-

ककामः .. अथ यदि गातवादितलो-

ककामः अथ यदि तस्याकता अय यदिदमस्मिन्बह्यपुरे अथ यदि भ्रत्ुलोककामः अथ यदि महजिगमिषेत्‌ अथ यदि मातुटोककामः अजथ यदि यजष्टः अथयद्‌ सखिलोककाभ अथ यदि सामतः अथयदि स्रीटलोककाभः

२१३

२१५

(४

९१

[^ 60) ९१

{४ "2 »-2 "2 ९१ ९१ ०८ (६ (६ ०८ ¢ ©< 9. (+ ^+ 6 (३ [५ [ + ५। ९! ( ९१ © ९१ ~~

अथ याद्‌ स्वसुलोककाम अथ यहु चेवास्मिन्‌ १९५ अथ यद्रध्वमपराह्लात्‌ अय यद्रूध्वे मध्यादनात्‌ अथ यदैतदक्ष्णः अथ यदेतदादित्यस्य अथ यदेवेतद्ादित्यस्य & अथ यद्यन्नयानलाककामः जथ यद्यप्वनानुत्रान्स- प्राणान्‌ . ७।१५ जथ यद्यज्ञ इव्याचक्षते

अथ यद्नम्मष्मसुपालटमभेत २।२२ अथ यहितीयमप्रतं ... अथ यद्धसति

अध्यायादीनि,.

~ < ५|.

२१५.

-.. ३।१४ -

छान्दोग्योपनिषद्धिमायानां वर्णानुक्रमणिका

__ खण्डविभागायपदानि. , अथ या पता हदयस्य

नाञ्येः ... ३।अथ यानि चतुश्चत्वारर | शद्रषाणि £ ५अथ.यान्य्टाचत्वाररिशद् ७५ षाणि ३।१६ २|अथ या चतुर्था जह्यात्‌ “२२ २|अथ यां त्रतायां जुहुयात्तां २१ ` [अजथ यां द्वितीयां जहुयात्तः५२० ६|अथ चा पश्चिमां ५५/२२ ` अथ ये चास्येह जवाः < ८|अथ येऽस्य दुक्षिणाः... ३| २|अथ येऽस्य प्रत्यश्चः ... १|अथ येऽस्योदश्चः . ६| % २।अथ येऽस्योध्वाः ३। ४|अथ यो वेदेदं मन्वानीति ८१२ २|जथ योऽस्य दक्षिणः... ६१३ ५|अय (ऽस्य प्रत्यङ्क्‌ ... ६/१३ ५|अथ योऽस्प्रोद्ङ् . ३।१३ ६|अथ याऽस्योध्वंः स॒षिः ३।/१३ ९|अथ सप्तविधस्य ४अभ संगववेलायां ... अथ ह्‌ एवाय... ७अथ चक्षुः ...

अथ प्राण उचिक्रमि- ४। षन्‌... .. ५[अथह प्राणा अह भ्रेयसिं ६अथ मनः ५|अथ हय एतानेवं

अथ वाचं ३|अथ शोनकचका १अथ भोचं ... ४|अथदह हन्सा.. १|अथ हाय्ययः २।अअथ हेन्द्रोऽप्राप्यैव

„~ = # छे

ध्य्‌ ! <

अध्य्ायादीनि,

^ © 9८ ~ , ^< ५५ ९१ ,€ "< = ,-% + ९}, , 4 , < „ऋ „€ |

[+

- "ॐ ९१ ,.€ „€ ९४ 0 5) 09 ,.९।

छान्दोग्योपनिषद्विभागानां वर्णाजुकमणिका

खण्डविमागाश्रपरानिं

अथ हैनमन्वाहार्य० . -जर वय चन अथ हनमाहवनीयः . अथ हैनमद्वाता अथ हेनगरषमः अथ हनं गार्हपत्यः अथःहेनं प्रतिहतां अथ हैनं प्रस्तोतोपससाद अथ हैनं यजमानः अथ हैनं वागवाच अथ हनं भरोजम॒वाच ... अथ होषाच जन अथ होवाच बडिलं ... अथः होवाच सत्ययज्ञं... अथ हावाचेन्द्रद्यन्च ... अथ होवाचोद्ाटकं ... अथात आत्मादेश एव... अथातः शोवः अथािहैवतं ... ... अथाध्यात्मं प्राणोंवाव अथाध्यात्मं एवाय... अथाध्यात्मं वागेव ... अथान केमतशिष्टः ... अथानेनेव अथाऽऽवत्तेष योर्हिकारः अथेतयोः पथो अथोताप्याह अधीहि भगव इति हाप-

ससाद अनिरुक्तस्रयोदशः अन्तारक्षमव अन्तरिक्षोदरः कोशः ... अन्नमय हि सोम्य भनः

2; :

अन्नमशितं बेधा विधीयते अन्नमिति होवाच

अध्यायादीनिं

खण्ड'वंभागादयपदानिं

4 अन्ने वाव बलादभूयः र। .१।अन्यतरामेव वर्तनीं

` ६|अपाने तृप्यति १|अपां का गतिः { [अपां सोम्य पीयमानानां < अभिमन्थति हिंकारः ४[अभ्राणि संपुवन्ते {|अग्र भूत्वा मेधो भवति

अयं वाव योऽयमन्तः | पुरूष आकाशो

अय बात याऽयमन्तहं १| दय आकाश्ञः

|अरिष्ं कोशं प्रपये २|अशनापिपासेमे सोम्य अशरीरा बायुरभं [असो वा आदित्यः

३।अस्य यद्क्रा रत्ला अस्य लोकस्य का गतिः [अस्य सोम्य महतः आ. . तावे तजस... अकरा नाम ३[ागाताहवे ... भव्पानमन्तः ... आपयिता २।आदिसनस्य रेतसः ~. ६२।आ दत्य इतं हावाच... दित्य ऊकारः (आदित्यमथ वैश्वदेवं ... «आदित्यो बह्य [आदिरिति यक्षरं ९।अआपः पाताख्धा

अध्याय

५|

.-. ४१६ 4२१

+ ०१

* २९६

. ८।१२

२।असा वावलाकां गोतमायेःर्‌ ` ६९१

" ६९९

दानि

~~

९१ 6) "2 „९४ „€ ९) „५

& २।१२

५१/१०

(४

३१९

8

१।

"2 + „११ ,-*% „९१ ,६॥ ९५

७१२

- ८१४ .. १| २।१४ - ३१२

. 9| १.७

६।१७

१५९.

` ११३

२२४१२

.. ३।१९ -. २१९०

; छान्दोग्योपनिषद्विमागानां वर्णानुक्रमणिका

खण्डविमागाद्यपदानि, अध्यायादीमि, खण्डविभागायपदानि. अध ग्रायादीनि

अपां बावान्नान्दूुय० .. ५१० इ्वभेव पातिता _ .-- ११०११ आप्रोते हाऽऽदित्यस्य २१० एवमेवैष मघवन्निषि आशा वाव स्मराद्दूष० ७१४ | भूयोऽनुन्या ख्यास्यामि | नो एवान्यवेतस्माद्र- | इति तु पथ्विम्या० ... ५९ | सापराणि ... ... < ११ इदमिति प्रतिजज्ञे... १४ ३(एवमेवेध मघ .. -मूयोऽ- इवं वाव तज्ज्येष्ठाय ..- ६११ याख्यास्यामि वसा- | | दमाः सास्य नद्यः ..- ६१० पराणि. .-. .--८ ९३ इयमवग्ः साभ -.- १६ {|एवमेवेष प्रसादः ... ८१२२ ठ. (एवमेवाद्वातार्‌ -.. ..- ११०१० उदशराव आत्मानमवेक्ष्य < १|रवमेपां लोकानां ... ४१५ उदाने तृष्टति -- ५२३ २एवं यथाऽशमानं १२८ दथ इति च्यक्षर ... २१० ३एवंसोम्यते .. _ : ६। & उद्गृह्णाति तल्निधनं ... | रए एव भामनीरेष... ४।१५ उदका हाऽऽरूणिः--- ६, एष एव वामनरिथं-.. ४१. यन्हिकार उदितः ... १४| रष तु वा अतिवदृत्तियः ७१६ उपकासलो हवै ... ४।१०| {एष आल्सा --. ३।१४| ०धमन्यत स... --- २१३ ?।९ष यजसालस्य .. २।२४१५ नः. एष वा उदेद्पवणः... ५४७ ° छर्बेद्‌ भगवोऽध्येमि .. सखवहवे यज्ञो योभ्यं . ४१६ ऋतुषु पञ्चविधं... .. २५ एषां सतालं ... `. एकावजञत्याऽऽदित्यं ... २१० ोभिष्येतदश्षरमुद्रीथमु- | दद्ध स्मव तद्द्रानाह ३१६ पासीत क. एतु पा वु ५| +| इमव्‌ाद्मोर -.- ११ समस्तस्य खलु एतमु एवाह. पजम्मवाच मो रञ्माःस्त्व १५२. ज, एतमुग्बेद्भभ्यतपः १। जधमन्यब्रक ... --- ५१२ एतेषां मेदेहीति ..- १२० क. एत~ सयद्राम ४/१. £ कतमकू

रवमव खट साम्य ... ६११ कल्पन्ते हास्मा कतवः.. २। «| एवमव खलु साम्यान्नस्य द| रुकल्पन्ते हास्मै लोकाः... २२३ एवमव खलु साम्यमाः.-- & १० राका साश्नो गतिरिति ... १८४

छान्दोग्योपनिषद्िभागोना वणीनुकमणिका ..

` खण्डविभागायप्दानि कुतस्तु खलु सोम्यैव५... ६। २| रातह मनवम पचमम

कं ते काममागायानीति

क्र ताह यजमानस्य टक इत

ग्‌.

तदेष श्टोकः शतं चेका हृदयस्थ... `.

-६। द्वतमरु परः प्रस्युवाच कम्ब

अध्यायारीनि

खण्डविभागादयपदानि तदेष श्टोको पश्यो

| ९[तद्ष श्टाोको यदा

गोअश्वमिह महिमा २४ च. | चक्षुरेव बह्मणः... ३।१८ चश्ुरेव्गात्मा ... चक्षुर्टोचक्राम .. ५| चित्तं वाव संकल्याद्‌मूयः ज, नश्च तिहं पोचायणः... त. इमे सत्याः कामा ... ८३ इह व्याघ्रा वा सिंहोवा६| एतदेव खूपमभि० ... ३। ११ ११ \9 2 | - < 3 9) ०... 9 ११ ०. ३१० तत्राद्रात्रन्‌ „= ०*„ ११० तथाऽमुष्मिहोाके . १। तथेति सम॒पविविश्चुः < तदुताप्याहुः. ..-. ... तदु जानश्रुतिः पाच्ना- |. यणः 4, | तदु ह...-षटशताने ... ४२ तड शौनकः कापेयः... ४| तदेलच्तुष्पाद्रह्य -- ३।१८/ तदेतन्मिश्ुन ...

"तद्य इह रमणीयचरणाः १तद्य एवैतं बह्म

वजानात्वाञ्च

{पिद्यथा महापथ आततः र(तदयथा लवणेन २तद्यथेषीका-

- कर्मचितो खकः

८|तयद्धक्त प्रथम°

-९|तयद्यक्ती एरष्येद्भः ,..

२।तदद्र्‌जर्तं

दतिद्रा एतवुरुज्ञाक्चर

` तद्यक्षरत्तदादित्यमभेतो

५५ कष्ण दाक्च०... ..-पर्‌ क्ष्ण

[तद्यक्च०... मध्ये क्षोभत

|तदा ,... रोहितं

तद्य +. ' .-छुङ्ख

तमायेरय्युवाद्‌

अश

दय एवैतावरं ण्यं...

तद्यतेतत्सुप्तः समस्तः...

+ ®< ९) 2) ९)

"५ ०८ + & "~ ९१ 9) ^< ~

¢» ९१ ~ 6 @ ~

„९५ ४५ {१ ९)

५५ „९१ ५» ५५ ५५ ..

छान्दोग्योपनिषद्विभागानां वणानुक्रमणिकता

खण्डविभागादयपदानि, अध्यायादीनि. खण्डविभागाद्यपदानि. . अध्यायादीनिं तमु परः प्रत्युवाचाह हा- चेदेतस्मिन्वयसि..पाणा | रत्वा | अद्त्याः ... ... ०१६ £ तयोरन्यतरां मनसा ... ४१६ ०...प्राणा रुद्राः .-- ३१६ दस्मा आदित्याश्च ... २२४९१६त०..-प्राणा वसवः ... २१६ तस्माडउह ददुस्ते ... ५/३ <त चद्त्रूयुरस्मिश्चेदिद्‌.... १। तस्मादषप्ययेहादवान०. < < ५त चेदृघ्रयुर्यदिदमस्मिन््- | तस्मादाहुः सोष्यत्यसो ह्यपुरे ... .-.-८ १२ ति... ..~ ... ३१५ जायोवाच ..- --- ११० तस्मा दैवबिययपि ५।२४| महुरपानपत्याभ्युवाद्‌ ४८ तस्माद्रा एतं सेतुं तीर्त्वा ४२ वा एते दवा. `“. ५१२ तस्मिन्निमानि ..- ` --- २१९२ समुपानपत्कान्य- तस्मिन्नेतसिन्नग्नौ देवा | ` $ अश्च... ... --- ५५२ | ~ = तह प्रवाहणा १। < £ तस्मि .-- ~सत... +| रत> हाभ्युवाद रेकेदं --- ४२ तस्मश्चेतस्मिन्ञग्म देवा | शिलकः १।८ वष = "> = 9 (त्‌ हाङ्किरा . १| २।१० तस्मि..-भरद्धां... ... 1 ४। रत हैतमतिधन्वा १।९ तस्मि.--साम ... रत होवाच किगात्रोनु ४४४ तस्मिन्यावत्संपातमुषित्वा ५१० भत होवाच नेतदब्राह्य° ४| ४५ तस्मे श्वाग्वेतः... ११२२ होवाच यथा सोभ्य... तस्य क्र मूल >< स्याद्न्य्ा- स्येक> . ६| ७| न्रादेवमेव ... ... ४।त> होवाच यथा सोभ्य तस्यन्द्धयाशद्च ६|। ६| स्थका ... .-*- ५।३ तस्य प्राचीं दिग्हूर्नाम ६।१५ रत» होवाच यं वे सोभ्ये- तस्य यथा कप्यासं ... ५| तमणिमानं ... ६१२ तस्य यथाभिनहनं प्रमुच्य ६।१४ रता आप पेक्षन्त॒ .-- २४ तस्य ये प्राश्चो रश्मयस्ता रतानि वा एतानि यजू | तस्यक्व समच .... १६८ व्यत... ... .-३।२२ तस्यहवा एतस्य हद्‌- नि०.--सामान्येतं ... ३।३ यस्य ९१३. शतानि हवा एतानिच्री- | | तस्यहुवा एतस्याऽऽत्मना ५१८ ण्यक्षरसाण < २। «4 तस्य वा एतस्यैव ... ७२६ १(तानि० ... दित्तेकायनानि ५। ५। तस्या मुखमुपोद्रह्ञ्च- 44 ° सेकल्येकायनानि ५।४। वाच ... .-. ५तानु तन्न मृत्युर्यथा ... दं

> छान्दोग्योपनिषद्विभागाना वर्णानुक्रमणिका

ण्डविभागाद्यपदानि अध्याय दीनि खण्डविभागादपदानि, अध्यायादीनि नाम वा ऋग्वेदो यजुर्वेदः ७| ४। नाहमत्र भोग्यं परयामीतिल| र्‌बलं वाव विन्ञानाद्दूयो.. नधनामात जयक्षर ..- २१० णब्ह्मणश्चतेपादं ..- ४५२ नैवैतेन सुराभे | भुगह्णः सम्य ते पादं. न्यग्रोधफलमत आहरेतीदं & तस्मे होवाच प्रथिवी | मह्य. --कटा ... ४६३

बरह्मणः सोम्यते पाद्‌...

“| बण... तस्मै होवाच

रायां “~ प्राणः कटा -.- ४८ पजन्या वाव गातमः 4 (4 बह्यणः सोभ्यते... तस्मे परपु पच्वनिध... ,.- २६१ होवाचायिः -- ४| द्रा तृत।यसवनस्य .,. २२४१ १बह्मवादिनो वदान्त --- २२४ ६1 भातरनुवाकस्य -- २२४ रबह्मविद्वित्रे सोम्य... ४९ एरा माध्याद्नस्य ... २२४ | स्व साम्यात हस्तगरहात६ १६ १।भगव इति प्रातश्ुश्राव ४१३

रुष साम्यातोपतापिनं १५ भवन्ति हास्य पशवः... २६२

प्रपा वाव गौतमा्चिः..- [मगवारस्त्वेव ... १११ पुरुषा वाव यज्ञः *- ६१६ स्‌. थद वाव गौतमाः ५/६ ५|मववन्मल्वै व्रा इदं शरीरं = १२ उचव1 1 हकाराऽन्तारक्ष {५४ ११ प्रजापात्‌ठल कानभ्यतपः- --- | ट| तन्वा -- "> २२३ समनो बह्यत्यपासीत ३।१८| प्रजापतिलोकानमभ्यतपत्ते- ` मनामयः प्राणक्रारो ,- ३१४ घां तप्यमानानां ... ४१ मना वाव वाचो मूया पवत्तोऽभ्वतरीरथाो .-- ५/१३। समनो होचक्राम १।११ प्रस्ताोतयां ,.. ११० १९। भराचानराट आपमन्ववः ५।११| {मानवो बहयवैकः .-. ४।१४।१० भाण इत हावाच ,.. सभ्यः पतुलाक -.- ¦ १० प्राण एव बह्मणः ... ४|मासभ्यः सवत्सर ` .,. ५4/१० प्राणो तृप्यति ,,. ,.- ५१९ धाणेषु पथ्चविधं ... १य आत्माऽपहतपाप्मा... ७| प्राणो वा आशाया भूया- , [य एष स्वप्र महीयमानः ८१० स्यथा १५ |च एषाऽक्षाण पुरुषाद प्राणो ह्येवैतानि सर्वाणि ~ ४।१५/

१५ \ प्राप हाऽऽचायङ्कुलं .,. | यश्चन्व्रमसा राहिते ... ४३

के,

छान्दोर्म्योपनिषद्धिमागानां -५ दुत षा

खण्डविभागाद्यप्दानि. अध्यायादीनि. खण्डविभागायपदानि अध्यायादीनि, यत्र नान्यत्पश्यति ... ७२४ १|यस्यागरवि तायव `` ३। २४| १|यस्यागृच तासरचं .-- ३। यथा कृताय -. ४| १। £ |य यमन्तमभिकामो यथा क्रुताय वाजताय १। मवति . ट| २१० यथा विटीनमेवाङ्खास्या- धा वाक्सक्तस्मात ..- न्तात्‌ ६१३ २्‌|यावान्वा अयमाकाशः १३ यथा सोम्य पुरुषं ६१४ १।या वे सा माच्रीयं ... ३६/१२ यथा सोम्य मधु मधुकृतां ६९ शयावेसाप्रथ्वीयं ..- २१२ यथा सोम्यकरन नखाने- या दृशमामष्टाष्यन्‌ ..- | ३११ छृन्तनेन -.-. _..* ६। दयेन च्छन्दसा - ३९० यथा सोम्येकंन भ्रपिि- येनाश्रतः श्तं . £| १। ण्डेन _ _ --- ~ ` धो वै भूमा तत्सुखं यथा सोम्येकेन लोहम- योषा वाव गौतमाथिः..- णिना .--- ... पयां हवा आयतनं ... १५ यथेह क्षुधिता बाला ... ५।२४ यो हवे जयेष्ठं -५्‌| यद्ये रांहितंरूपं ... ४| शधो हवै भरतिषठां ५| १| यदादित्यस्य रोहितं ख्पं सपोहवै वसिष्ठं -५| १| यदाप उच्छुष्यन्ति -.. ४/३ परयोहवेसंपदैवेद्‌ ..- ५१४ यदा वाकचः... ... १४४ यदा वै करोत्यथ निस्तिष्ठति ५/२१। रेकेमानि षट्शतानि ..- ४/२ यदा वे निस्तिष्ठत्यथ ... ७।२०| 3 यदा वै मन॒तेऽथ बिजा- [छवणमेतदुदके --- & १३ नाति . ७१८ १|लोकेषु पञ्चविधं साय... २२ यदा वें बिजानात्यथ सत्य २कद्वारम..-त्वा | वदति १७ १| वय रा २।२४। यदा वे भ्रहधात्यथ मनुते ७।१९ १ेरकद्रारम.. -तवा वय | यदावे सुखं लमतेऽथ | वैरा० .. २२४ करोति , ७।२२| १(सरकद्वारमपावाणृं त्वा यदुदितिस उद्गीथः ..-. २८२ वय स्वारा .-- २२४१२ यवु रोहितमिवाभूदिति & क्लोम हिका स्त्वक्पस्तावः २।१९| वद्रविज्ञातमिवाभूरिवये- _ तासामेव | वसन्तो हिकारः -*= १६ यद्विद्यते रोहितं रूपं,.. ६| ४| ४|वसिष्ठाय स्वाहा | २| यद्वै तत्पुरुषे शरीरं .^. ६।१२ ४[बागेव ब्रह्मणः“. „ˆ“ | # यद्रे तद्कह्यतीद... ... ३।१२| ७वगेवक्पाणः ... २१५ यस्तद्वेद सव्र... ,.. २२१। ४वाच्राव नाश्नो श्रूयसी.-

१० छान्दोग्यो पनिषद्विभागानां वर्णाचुक्मणिका

. ५५

खण्डविभागादययपदानि आध्ययादीनि, खण्डविमागाद्यप्दानि अध्यायांदीनि युर्वाव संवर्भः . ४।२३| १सय इद्मविद्रान्‌ ९४। विनादं साश्नः.. . २२२ य॒ दतदृवर्ममृत तवद्‌ विज्ञान चाव ध्यानाद्धूपः ७५ १| मरुता २। वृष्टो पञ्चविधं सामोपा- स॒ पतदंवमप्रुत वेद्‌ सात २/३ रुद्राणां ६| ५७। वेत्थ यथाऽसौ लोकोन ५६३ रेस पएतदैवमप्रतं वेद्‌ वेत्थ यादतः - ५३ वदना - £ ४३ व्याने तृप्यति ... - ५/२०| रूस एतदेवमप्रतं वेद्‌ साध्यानां १०| हयामाच्छवलं पपये ..- ८१३ (घ एतदेवममृतं कहा 55- श्रुतदेव मे मगव० ... ४।२३| दित्यानां <| श्रोचमेव बरह्मणः . ३।१८ सय एतदेवं विद्वानक्षरं १, ५५ श्रोचमेवदड््मनः ... - २५ २सय एतदव विद्रान्साधु २१४ शरोचं हेचक्राम - | १।१०घ एतमेवं विद्रा <श्तु- भ्वेतकेतुहांऽऽरुणेय आस £| १| ष्ठ पाद्‌ बह्मणः.-- ४| <| श्वतक्तुहाऽऽस्णयः धच्वा- एतमेवं विद्रारश्चतु- टाना ` ५/३ {| ष्कठटं पादं बह्यणः ४। प्रकाशवान्‌ ४। | ३. पोडशाकलः सोम्य .-- ६| १|स एतमेवं विद्रा <श्वतु- स्‌ त्केलं पादं बह्मणो एतां चरयीं विदां ... ४।१५। ३| ज्योतिष्मान्‌... .. ४५४ एतास्तिस्रो देवताः.-- ४।१५७५ रघ एतमेवं विद्रा \अ्तु- एवाधस्तात्सः . ७२५] ष्कलं पाद्‌ बह्यणः... ४| £| ¢ एष परोवरीयात्‌ .-. | एतमेवं विद्वानादित्यं ३१९ एष ये चंतस्मात्‌ ..- ७| द्य एतमेवं द्द्रान्ुपास्ते ४११ सपएषरसानाः ..-१।१३| ;) ); -. ४।१२ जातो यावदायुषं ... ५९२ )) , -.. ... सत्यकामा जाबालः .-- ४। ४। {ष पवसतत्साम ` २।९१। सद्व सोम्येदृमये - ६| १|घ एवमेतद्रायन्ं ..- २११ बूयान्चास्य ... <| १| ५स एवमेतदव्रहदारित्ये २१४ समानं एवाय १। ३। रुप एवमेतद्यज्ञाः . २१९ समन तप्यति --. , .-. ५२ रस पवमेतद्रथण . २।१२ सय आकाश... ..- ७१२ रस एवमेतद्राजनं २।२० ष्ट. सय आशां ... -;. ७१।४द्८स एवमेतद्वेराजम्रुतुषु . -२।१६। द.

छान्दोग्योपमिषद्धिभागानां वर्णाचुक्रमणिका ए.

खण्डविभागायपदानि, एवमेतद्वैरूपं . ... एवमेतद्वामदेव्यं... एवमेता रेवत्यः... , एवमेताः शक्रो... सय पषोऽणिमा

११ )१ १9 ११

एषोऽणिमेतदात्म्यं

११ 29

११ ११ सं यथा तत्र ... यथा रशङ्कनि यथोभयपात्‌ यदवोच प्राण यदशिशिषति यदि पितर ... यदि पित्ुलोककामों भवति यश्चित्तं यस्तेजो सयः संकल्प ... यः स्मरं = यावदादित्य उत्तरतः यावदादित्यः पश्चात्‌ यावदादित्यः पुरस्तात्‌ षि हिस्तावत्‌ # वदना यावदादेत्या दृक्षणतः सयो ध्यानं सयोंनाम योऽन्नं योऽपो सयोबलं

© @ © «५

अध्यायादीनि

©

9, ($ ०9 9 = 6 ( 5)

खण्डविंभागाद्येपदानि,

शिलकः ... संपादयांचकार

| देवतैक्षत ` २सेषा चतुष्पदा र।सोऽधस्ताच्छकटस्य ...

2९ 6९

७८ „~+ 0) 0) = >^

| + ~ {9 0 90 ^ ०८.6.९५ ¢ „८ = 6 < 9 ~ल © ^

छ» @ न~ & -€ „€ ^ ८4) ~< -6 ~< [१

© ¢

„९१ 9

+ „0 © @ < 0 „5

| ५)

2 2 ०८ „९१ ९! „९१ `

१२ छान्दोम्योपनिषद्िमागानां व्णासुक्रमणिका ।'

खण्डविभागादपदानि, अध्यायादीनि, खण्डविभागादयपदानि. अध्यायादीनि,

सोऽहं मगवौ मन्नविदै- | | | ` |;

वास्म -.. -.- ५. ते >

1. च्ता शग ००० स्तन्‌ 1हंरण्यस्य सुरा ..- ५।१० वत्तेति | स्मरो वावाऽऽकाक्ात्‌ ७१३ १( ` ि

समाप्यं छान्दोग्योपनिषदिभागानां वर्णानुक्रमणिका

, 4 \9

\9