आनन्दाश्रमसंस्ृतग्रन्यावङिः

ग्रन्थाः 24 | ऋग्वेदान्तगतं शाङ्खायनव्राह्मणम्‌

ाााााकराकाक्का् ~ - - ग्मं

रा० रा० गलावराय वनेशक्र छया राजकटि वकीट ?› इत्येतेः, सशोपेतम्‌

तत्‌ हरि नारायण आपे इत्यतः ` पुण्याख्यपत्तने आनन्दाश्रमसमुद्रणाट्ये आयसाक्षरेमदयिवा प्रकाहितम्‌ 1 शालिवाहनशकाब्दाः १८३२२ _

खिस्ताब्दाः

0

अस्य स्वंऽधिकारा राजशासनाचपरारेण खायत्तीङ्ृता; )

मूट्यं सपाद्रूपकः (१८४)

तस्सद्रह्णे नमः अथ ऋण्डेद शाङ्कायनवाह्यणम्‌ ! हरिःॐ

अस्मिन्वे लोक उभये देवमनुष्या आसुस्ते देवाः स्वर्गं लोक यन्तोऽ- ` पिभूवचुस्त्वं नो अस्य लोकस्याध्यक्ष एषीति तानद्चिरुवाचाथ यद्रोऽहं धोरसंस्पकंतमोऽस्म्यनपचायितारो मनुष्याः कथं घर्तद्ध विष्यति यन्मन ष्येष्विति ते देवा उजखुस्तस्य वे ते वयं घोरास्तन्‌निधास्यामोऽय यैवते शिवा शग्मया य्ञिया तदरस्तयेह मनुष्येम्वो भविष्यसीति तस्याप्सु पवमा- नामदधुवायो पावकामाद्त्पे श्चुचिमथ येवाऽस्य शिवा ज्ञग्प्या यज्ञिया तन्नरासात्तयेह मनुष्येम्योऽतपदेता वा अग्रेस्तन्वस्तयदहेता देवता यज यत्नाः साङ्गः सतनः प्रोतो मवति तावे तिस्रो भवन्तिचयो वा हमे लोका इमानेव लोका(,नाप्रोति पौर्णमासं प्रथमाय तन्त्रं भवत्या. मादास्यं द्ितायायै तेन हास्य दरपणमासावन्वारय्धौ भवत हदि तवत्यौ हच्यवाद्त्यौ प्रथमाय संयाज्ये तत्संयाञयारूपं द्यी द्वितीषयै द्रां ह्यय यजति सप्तदशकामिषेरनाःका तृतीया सप्तदरसामिपेनीका वा इषिपञ्चबन्धास्तदिषिपद्युबन्धानाप्नोति सष्वन्तावाञ्यभागौ भवतोऽसा- नाते वाञ््रानाधत्त स्यामिति कामयतेख यदिह वा अपि स्वैषा वार इव सन्न्रानाधत्ते क्षिप्र एव संभवति क्षिप्रे मोग्यतामश्चते यः सद्रन्तो कुरुते विराजो संयाज्ये भीर्विराछन्नायं श्रियो विराजोऽन्नायय- स्योपाप्त्यै ता वे गायञ्यो मवन्ति गायनो वा अथिगायचच्छन्दाः स्वेनैव तच्छन्द्साभ्यौीनाधक्षेता वा उ्पांशा भवन्ति स्तःसिक्तर्षा अग्न्याधे- यथपां्चु वे रेतः सिच्यतेऽभिरूपा भवन्ति यद्यज्ञेऽभिरूपं तत्समरद्धं यज्ञ स्यव समुद्य द्रादृक्षदद्ाहुदशवं मासाः संवत्सरः संवत्सरस्येवाऽत्प्त्या

अन्व चयदृश ददाते यञख्रयोष्श्ों मासस्तस्याप्त्या १९

दषा्ुरा वा एषु लोकेषु संयत्ता आसुस्तेम्योऽथिरपाक्तामत्स- ऋतून्पा वित्ते देवा हस्वाऽसुरान्विजित्याथिमन्वेंस्तं यमश्च वरुण- श्चान्वपर्यत्तां तमुपामन्धयन्त तमन्ञपयंस्तस्मै वरमददुः सहतं वर. वषे प्रयाजान्मे . अनुयार्जोश्च केवलान्घृतं चापां पुरुषं चौषधीनाभिति

कर्वेदं शाङ्खायनव्ाह्यणय्‌। [१अध्यायः]

तस्माद्‌ाहुराग्ेयाः प्रयाजानुयाजा आशनेयमाच्यमिति ततो वै देवा अभ- वन्परासुरा भवत्यालना परास्य द्वव्य एवंवे

¢ षै हक अहुयर्षास् षै नव॑ नक्षद्मुदीक्ष

तदाहुः कस्मिद्धतो एनददध)तेति वषा सवं कामाः सवेषामेव कामानापरास्स्यै अध्य पुनरादधीत पनवां वसु रित्तुग्नमव्दित्वथो पुनः कामस्योपाप्तयै त्र तास्मिन्काठे पकपश्ये पनस्य संपद्यते ये दैदाऽन्पाल्धा उपरिष्ा- द्मावास्या भवति तस्यं पुनरादधीत सा पएनर्धसुभ्यां संपत उपा- पाऽमावास्यायां कामो भवत्युपाप्तौं वषाद्ुपाप्तः पुनर्वस्वोस्तरमात्तस्यां एनराद्घ।त पश्चन्पालः पुरोडाशो मरति पञ्चपदा प्कः प्लवे यज्ञा यज्ञस्येवाऽऽप्त्ये

वभाक्ताभः प्रयाजादुवाजान्यजय्यतयो वै प्रयाजानयाजा कऋतभ्य एन तत्समाहरत्यद्य आयाहि वौतयऽथं दूतं वृणीमहऽयिनाऽयथिः समि-

११०अद््‌ना जङ्वनदभेः स्त्रं मनामहेऽ्रायो मर्त्यो दष इत्येतास्ा- रा भत(कशान वमक्तवस्ता वं षड मवन्ति पङ्वा ऋतव कतुभ्य एवैनं तत्पुनः समाहरताति यथावथञ्ुतमो प्रणजानुयाजौ तथा हास्य प्रया- जासु पाजन्याऽ नतं भवति वा्र्नः पूवं आज्यभागः पाप्मन एव वधा याचा हस्य पागपराप्रात्तन्वादृनितं भवत्यर्चं स्तोमेन घो धयेव्यद्यपे इदधमत पव कुयादिति हे अहुः स्वपितीव वा एतस्यापनिषं ।ऽधि- शद्रसवत तद्वने तत्पुनः प्रबोधयतीति वार्जश्नरतवेव स्थितोऽ्र आपि पचस इत्युत्तरस्य पुरोनुवाक्या पवस इति त॑स्सौभ्यं रूपं केवलयेयो 1 यस्षक्रतुस्तद्यत्पवमानस्य कीतयति तथा हास्य सोम्यादाज्यमागाद्नितं ` मवति पद्पङ्या याज्यापुरोुषाक्याः पञ्चपदा पां पाङ षे यज्ञो यज्ञस्थवाऽऽप्व्ये ४॥ | | ग्यातषक्ता भवान्त व्यतिषक्ता इव वा इते प्राणा आत्मानं भखन्तीति सा सवव ससामिषेनीकोपांश्यु भवत्या पूवाभ्यामनुयाजाभ्यामाज्यतो तमक्तवाऽनुमाता मवन्त्यथो सर्वे वे कामा विभङ्तिष तस्मादद्य नचान्त सचपामेव कामानामाप्त्या उश्चैस्वेवोतमेनान याजेन यजव्युच्ेः- दक ताकरायावाकावाह तयथाऽविदामित्याविन छ्ुयादेवं तदाविष्का- मान्कर।त्यापमिति जयम्‌ हैक उपद्ु कुवान्त. विभक्तीरुत्तरमाज्यमाम दावा त्वता्ध्यागन्तु) भवतीतिसावा उपांद्च निहक्ता मवति द्रं

|

प्मण्यायय | कण्वेदे शाङ्कायनवाह्मणम्‌ ! |

वा अग्रे रूपं निरुक्तं चानिरुक्तं तदेवास्य तेनाऽऽप्रोति सवभियं हैके छुवन्तिन तथा ह्र्याच्तस्ये एनरत्व्यूतो जरत्संव्यायः पनः संस्कृतः कदु थोऽनड्ास्हिरग्यं वा दृण पुनः कम॑ द्येतदादित्या हितीया प्रतिष्ठाः वा अदितिः प्रतिष्ठित्या एव प्रतिष्ठित्या एव ॥५॥

हात राद्घखिवनमादणम पयमाश्न्ययः॥

9 ६५ हरिः ञ॥

धर्मो वा एष प्रवृज्यते यद्थिहीच्रं तदसौ वे धर्मो यौऽसौ तपर्येतमेव तत्धीणाति वे.सायं प्रातश्च ज्हाव्यग्नय सायं सूर्याय प्रातः सौर्य बा अहरयचेयी रा मंखत एव तद्रा भराणातिः पयस ज॒हयादेष वे सर्वासामोषधीनां स्मो यत्पयः. सवैग्व तद्वसेरद्रीन्भी- णाति तद्र वा आहर्यदश्चनस्यव ज्ञहयात्स्व वा इदमे स्वेन वेतदन्ने नाभ्नीन्मरीगार्त ति गाहुपत्येऽयिभित्याऽऽहवनीये ज्रहुयाद्रपणो वै मार्ह पत्य अहवमवस्तरमाद्नाहपत्वऽपाश्चत्याजन्ह्वनाय यष्ययन्तानः क्ारान्करोतीभ्रेव तं दौ कौ षितास्यति तस्माद्धीमो लोके सह सन्तौ. नारेवाथ यदधिभ्रिव्यावस्योतयति श्रपयत्येवैनं तदथ यदपः प्रत्यानयत्यापः कृत्स्नानि हवै सवांणि हर्वापि भवन्तिहविष एव करूत्घ- ताया यथयत्पनर्दञ्योतयत्यप तच्छपयति (िंरुपसादुमद्ग्घोम।यम्‌-

द्वासयति चैविध्याय वृद्धि देषकर्मादु च्छन्नं निदहरत्था यज-

मानोऽग्रच्यावुक्रो मव्रव्यथोपवेषेण द्क्षिणतोशट्मराडुपस्प्रशति नमी दषेभ्य इति हि नमस्कारमतिदेषाः सुप्रत्यदूष्ठानङ्खरान्प्रत्यहेत्तथा हास्य नान्तमचारिणी चन नश्यति चतरु्ये्तषटयं वा इदं सर्वमस्यैव संवंस्याऽऽप्ये पश्चङकुखव उच्येत्पाङ्क्तो वे यज्ञा यज्ञस्थंवाऽस्प्त्ये॥ १॥

उपसदोऽभ्रिहोते वेदितव्या उश्नीयोत्तरेण गाहुपत्यमुपसादयति तदिमं लोकमाप्रोस्याषहधनीये होष्यं द्वितीय तदन्तरक्षटोकमाप्रोति

हता तुतीय तदम लोकमभरोति पाठा सःमेधमभ्यादृधापि

सोमोवे पलाशः सा प्रथमा सोमाहूतिः प्रादेशमात्रीं भवति प्रादेश माच हीम जत्मनोऽभिप्राणादृद्वयङ्कलं समिधोऽतिरत्यानुहमनिवां जहत द््ङ्गन्ट वा इदं मुखस्याश्न धायतं चूमायन्त्या यामक्रामस्वय जहयाच्ज्वटन्त्थां वह्मवचस्कासस्याङ्करेष पड्युकामस्याभ्याधायेति त्वेव स्थितम द्यवेते स्वँ कामा उपायन इत्युमे- आश्हूत हुत्वा जपति या.

` ग्वेद शाङ्खायनबाष्यणम्‌ [२अध्याय;]

` यज्ञस्य सथृद्धस्याऽऽशीः सा मे सम्रष्वतामितिया यज्ञस्य समरद्ध- स्याऽऽङी; सा यजमानस्य मवल्युत्तरावतीराहूरत जहुयाुत्तरो त्तरेण एव तत्स्वगाष्ठोकानाश्रोति चो बुद्ैनाङ्घारानुपस्पशति स्वभ एव तं लोके यजमानं दधाति द्विरुदीचीं चुचडयच्छति सुव्रुमेव तत्स्वायां दिशि भरीस्वाऽवसृजति तस्माद्भूयमानस्यो्तरतो तिषेश्चदेतस्यायलस्य देवस्य परिपा्धऽसानीति ताप्ुत्तरतः सायञ्रुपमार्टि प्रतचीमादित्यं तस्तं नयति दक्षिणत ऊर्वं प्रातरादिित्यं तदुञ्नयति यत्पवमुपमा्ट त्रच ` निटिम्पत्योषीस्तेन प्रीणाति चदृ्ितीयं तद्क्षिणेन कूर्च॑मुत्तानं पाणिं निदधाति पितस्तेन परीणात्वथ यद्‌ दविः प्रदेशिन्या प्राश्नाति गमान्पूर्धेण प्रीणाति तस्मादनश्नन्तो गभः प्राणन्ति वया प्युत्तरेण तस्मादस्मि बह क्षि कियिदिवि मक्षयन्ति श्वेतमिव प्रसयावयन्त्यथ यत्छचा भक्षयति भूतं तेन भव्यं प्रीणात्यथ यत्च निर्टंि सपदेवजनां- , स्तेन प्रीणात्यथ यत्छुचं मार्जयते रक्षोदेवजनास्तेन प्रीणात्यथ यत्ागु- दौ चोरप उस्िथति गन्धर्वाप्सरसस्तेन णात्वथ यलागुदी चीं स्ुचमु- दिशति रुदमेव तत्स्वायां दिशि दघाव्येवमभिहोत्रेण सर्वाणि मृतानि प्रीणाति॥२॥ आहवनीय एव जहुयाहिति हैक आष्टुः सर्वेषु स्वेव जुहयाद्धोमाय ह्येत आधीयन्ते चतस्नो गाह पत्ये चतस्रोऽन्वाहा्थपचने द्रे आहवनीय ता दरा संपयन्ते द्रद्शिनी विरारदरीविराटस्चाद्यं भियो विराजोऽन्ना- यस्योपाप्त्ये ॒य एवं षिराट्‌सपन्नमिहोचं जुहोति सर्वान्कामाना. प्रति ॥३॥ | _ अथ यद्दत्वाऽ्यीवुपतिठते प्रीव्वैव तदेषेष्वन्ततोऽ्थ वदते यद्धेव वत्सस्प्रशति तस्माद्वाच्छप्रं तथा ठं चजमानात्पकवोऽनुक्तामुकरा मव. तव यदप आचम्य बतं विसुजतेऽण्सवेव तद्वतं दधाति ता अस्य यतं मापायन्त्या पुनर्होमात्‌

थ, यलमवत्स्यश्च प्रोषिवांश्चा्नीतुपतिषठतेऽभिवादो हेष देवतायै पईत्कार भवत्यथोऽद्निभ्य एवैतद्त्मानं परिदधाति ये चेनमन्यखो भवन्ति ५॥ |

अव पकण्वारीन्समारोहयते देवरथो वा अरणी देवरथ दवन (त्तमार।हयते स॒ एतेन देवरथेन स्वास्ति स्वगं लोक समरुते यदेव पुन शुनाचमन्धते तेनोहेवास्य पनराध्रयमुपाप्तं मवति `

(२ मध्याय] कम्वेद्‌ लाङ्कापमवाह्यणम्‌

येवेके चाऽऽनन्दा अन्ने पाने मिथुने राज्या एव ते संतता अव्यव- च्छिन्नाः कियन्ते तेषां राजिः कारोतसे वेके चाऽऽनन्दा अन्ना- देय ते सवे जायन्ते ते देवा अश्ुबन्कथन्विमान्वयमानन्दा तस्माहश्स्यैव भतिगृह्णीयामेति तेऽपामृर्वं रसमुदौहंस्ता ओषधयश्च वनस्पतयश्च सम- भवन्नोषपधीनां वनस्पतीनां चोर्ध्वं रसमुदीदंस्तत्फटममवत्फलस्थोभ्यु रसमुद्‌।हंस्तवन्नम मवद्न्नस्यो्वं रसमुदौहंस्तद्रेतोऽ भवद्रेतस ऊर््वरसमुदौ- डस परुषोऽभवत्सोऽयं पुरुषो यः प्राणिति बाऽपानितिवा तस्ाणेन नापानेनाऽऽहेति प्राणिषं वाऽपानिषं वेति वाचैव तदाह तस्ाणापानौ वाचमपीतो वाडखयो मवतऽथ यचक्चुषा पर्यतिन तञचष्ुषाऽऽहेत्यदाक्च- मिति बापेव तदाह तचक्ुर्वाचमप्यति वाद्यं भवत्यथ यच्छ्रोत्रेण ञुणोति तच्छरोतरेणाऽहहेस्यभ्रौ पमिति वादव तदाह तच्छ्रो काच- मप्येति वाड्यं भवत्यथ यन्मनसा संकत्पयत म( )नमनस्ाऽऽहेति समच क्ल्पामिति वाव तदाह तन्मनो वाचमप्याति वाद्यं भवत्यथ यदङ्गः दुशीमं वा दुःशीमं वा सपशति तदृङ्खैराहेति इशीमं वा डःरीमं वाऽस्वक्षपिति वाचैव तदाह तत्सदं आत्मा वाचमभ्येति वाङ्मयो भवतिं तदेतह चाऽभ्युदितं नेन्द्र दते पवते धाम किंचनेति वाग्वा इन्दो छयुते वाचः पवते धाम किंचनसवै सायं जुहोति ७॥.

अशिज्यातिज्योँतिरथिरिति तं ज्योतिः सन्तं ज्योतिरित्याह सत्वं वदति तस्यायं वाङ्मय आत्मा सत्यमयो मवति सत्यमया दैवा अथ

स्वाहेति जुहोति तस्यैतां देवाः सत्यहुतस्याऽऽह्कतिं प्रतिगृह्णन्ति राञ्य

शष सत्यं वदतिसयदिहवा अपि तत ऊध्वं मृषा वदति सत्य हैवास्योदितं भवति राञ्याड हि शौ सत्यं वदत्यथ प्रातर्जुहोति सूर्यो ज्योतिज्योतिः सरथं इति तं ज्योति; सन्तं ज्योतिरित्याह सत्यं वदति तस्यायं वारय आत्मा सत्यमयो भवति सत्यमया पैदा अथस्वाहेति जुहोति तस्येतां देवाः सत्यहतस्वाऽऽहुतिं प्रतिशह्णन्त्यह्न शीषं सत्यं

चवदृतिसयदिहवा अपि तत ऊर्ध्वं गपा वदति सत्यं हैवास्योदितं भवत्यह्न हि शीर्षं सत्यं वदतिसवा एपोऽभचेरुयत्यादित्य आत्मानं जुहोत्यथास्तं यं सायेऽ्रावात्माने जोति रात्िरेवाहं जहीत्यहोराञ्यां भाण एवापाने जष्ोत्यपानः प्राणे तानि वा एतानि षट्ूजहवत्यन्यीन्य आत्मानंयोहवा एतानि षद जहति वदाजुह्वत एवास्य हूतं मवति मढेत एवास्य द्वितं मवति एर्व वेद सयदि वा अपिखुरिदानेने- `

छग्देदे शाङ्खायनबाह्यणम्‌ 1 ` {र अध्यायः

वं विद्ानिहो्ं जुहोति भरति वास्यैते आहुती देवा गृह्णन्ति यस्थो वा अरि देवाः सक्रृद्श्नन्ति तत एव सोऽषुतः स्त्यमयो वा अषरतमयः संभवति एवं वेद्‌ तद्यथाह वै धद्भा देवस्य सत्यव दर स्पपक्िनो हृतं भवस्येवं हैवास्य हूतं भवति एवं विद्वान चहो जुहाति तस्मादेवं विद्‌्रहोत्रं जुहुयादिति < |

उदिति होतव्यादमनुदिति इति मीमांसन्ते उदिते जुहोति प्रवसत एवैतन्महते देवायाऽऽतिथ्यं करोत्यथ योऽनुषिते जहोति संनि. दितायेशेतन्महते देवायाऽऽतिथ्यं करोति तस्माईटुदिते होतव्यं तद्धापि वुपञयुम्मा वा तावतः पू्वैषामेको जीर्भिः ज्ञयानां राञ्यामेवोमे आहुतीं हयमान हद्रावाच राज्यामेवोमे आहुती जुहदीति सजञ्यां हीतिस देवाच वक्तास्मोन्वे वयममुं लोके परेत्य पतभ्योऽथो एनं नः द्धा दारो द्वेवेतडुमयेन्युरयहो बमहयतान्ये्यर्वा तदेता हूयत राञ्यामेवेत्ये. तकेव छमारीगन्पर्गृहीतोवाच राञ्यामेवोभे आहुती जहीति राञयां दे।पि सा होवाच संधौ ज्ुयात्समुद्रो हवा एप सवहरा यद्होराये तस्य हैतेऽगावे तीथ यत्संध्य तद्यथाऽगाधाभ्वां ती्थाम्पं समुदमती- यात्ताहक्तयत्संधो जहोत्यथो देवसेना वा एषाऽध्वमा निप्यन्ति यदह रां तस्या ठते पक्षसी यत्सध्ये तयथापक्षाम्य 1क्षेप्रमध्वानमन्वि- पत्ताहक्तद्यत्संयी जहोव्यथों मृत्यो वा एतौ बाजवा यदहोराने चथा बजबहुभ्यां परिजिग्रहीप्यन्नन्तरेणातिमुच्येत तादरकयत्संधौः जहति तहु स्माऽऽह कौषीतकिः सायमस्तमिते पुरा तमससतस्मिन्काले जहयात्स देवयानः केतुस्तमेवाऽऽरम्य स्वस्ति स्वर्ग लोकं समदनते भरातः पुरोद्याद्पहते तमासते तस्मिन्काठे जुष्ुयात्छ देवयानः केतुस्तमे-. वाऽऽरभ्य स्वस्ति स्वगं लोकं समरन॒तेऽथ योऽतोऽन्यथाऽ यहो जुहोति श्यामशबलौ हास्यायिहोचं विपीदतोऽहयैँ शवलो राधिः स्यामः यो महारत्न जुहोति यामो हास्याधचिहोत्ं वि पीद्त्यथ यो. महाह होति शलो हास्याग्निहोचं विषीदृति त्र खलु यदैव कदा चन जृह्ुयाद्ूतसम्रद्धिमेवोपासीतेति हतसश्द्धिमेवोपासीतेति ९१.

इति शाङ्कायनवबाह्मणे द्वितीयोऽध्यायः `

हरिः ॐ॥ = ्शपूणमासयोरखपवस्ताति वा अवतस्य देदा इविरशभ्रन्ति

` -भुजभ्यायः| छग्वेव शाङ्कायनब्राह्मणम्‌

तस्माहूपवसत्वुत मे देवा हविरक्रीयुरिति पूर्वा पोणमासीमुपवसेदिति- पेङ्गग्यम्ुतरारिति कोषीतक्रं यां पयस्तमयपुत्सर्पेदिंति सा स्थितिरुत्तरां पौर्ममापीमुपवतेदनिज्ञाय पुरस्तादमावास्यायां चन्द्रमसं यदुपवसति तेन पूर्वां प्रीणाति यद्यजते तेनोत्तरयुत्तरामुपवसेदुत्तरायु वै समुद्रो विजते सोममयुदेवतमेतद्वे देवसत्यं यचचन्द्रमास्तसमादुत्तरादुप- घसेत्‌

अथ यत्पुरस्ताव्छामिषेनीनां जपति स्वस्त्ययनमेव तत्कुरुते रहिंकृत्य साभिपेनीरन्वाह वजो वै हिंकासे बञ्जणेव त्यजमानस्य पाप्मान हन्ति बिहिंकरोति चिव व्चौ वज्रमेव तद्भिसंपादयव्येतेन वे देवाचिवृता वञ्चणभ्यो लोकेभ्यो ऽसुराननुदन्त तथो एवैत्तद्यजमान एतेनेवसि (चृता वघज्चगेभ्यो लोकेभ्यो द्वितो म्रातुञ्याञ्चदत एकादश साभिधनीरन्वाहै- छादशाक्षरा वै विष्ुप्चैष्ठुम इन्द्रस्तहुभाविन्द्रा्यी आप्रोति चिः प्रथमया पिरत्तमया पञश्चदक्ष संपद्यन्ते पश्चदशा वे पएूर्वपक्चषापरपक्षयोरहानि तत्सामिपेनीभिः पर्वपक्षापरपक्षावाप्रोत्यथो वो वे सामिधेन्यः पञ्च- दृशोः वे वज्रो वञ्जेगैव तद्यजमान्स्य पाप्मानं हन्ति यद्वेव चिः प्रथमां तिरत्तमां यज्ञस्यैव तद्वरौ नष्टति स्थश्च विघ्साय तासां वै जीणि पष्टश्षतान्यक्षराणां मवन्ति, णिवे पटिशतानि संव- स्सरस्याह्वां तत्सामिषेनी मिः संवत्सरस्याहान्याभ्रोततिता वै गायच्यो भवन्ति गायनो वा अथिगःयचच्छन्दाः स्वेनैव तच्छन्दसाऽ्चं स्तोत्यभिरूपा मवन्ति ययन्ञऽभिख्पं तच्छमरद्धं यज्ञस्यव -सष्दूध्या उत्तमाय तृतीये वचने प्रणवेन निगदगुपरद्धात्ययने मर्ह असि बाह्मणभारतेत्य्वि मरतः वै देवेभ्यो हव्यं भरत्यथ यश्चजमा- नस्याऽर््पयमाह नह वा अनार्पयस्य देवा हविरश्चन्ति तस्मादस्याऽ5- पैयमाष्ाऽथेतं पञ्चदशपदं निगदमुपसंदधाव्येष वै सामिधेनीनां निविचस्मात्पश्चदङ्ापदो भवति पश्चदक्ष हि सामिषेन्यःस वा च्छन्द सछरतो भवति द्वयं वा इदं सर्वं छन्द्स्कृते चाच्छन्दर्कृतं तेन सवं ण, स्तवानीति तस्य सत्त पदानि समस्यावस्यत्सप्त वे च्छन्दसि सर्वेषामेव च्छन्दुसामाप्त्या अथ चत्वायंथ चत्वारि चतुष्टयंवा इदं सर्वमस्यैव सर्वस्याऽस्प्तये २॥

अथ यद्यवग्राहं देवता आवाहयति नाना ह्याभ्यो हवीषि गृहीतानि मवन्त्यथ यद्श्रिमयिमावाहयत्येषा वा अग्नेय्॑तिया तनरूयाऽस्य हव्य-

ऋग्वेदे साङ्घायनवाह्षणम्‌ [देभध्यायः} |

क्रमे (षि,

वादरसा दा अद्रौ यद्दोऽुष्यादित्वस्योपरिषटाह्यवमाति ज्योतिरिव तस्माद्पुरूषं पुरषं परत्यादित्यस्तद्यदाहाऽद्िमश्च आवहति तामाबहेत्येव तदाहाऽथ यदेवा आज्यपा आवाहयति प्रयाजानुयाजास्तदावाहयत्यथ यदि हात्रायाऽऽबाहयति स्विष्टक्रतं तदाबाह्‌ [सत्यथ यत्स्वं महिमान- मावाहयति वायुं तद्ाबाहुदवि दायुवां अचेः स्वो महिमा तेन हि संपाद्य माहेनानं गच्छति यष्टैव बाचाऽन्वाह वाचा यजति तेनोहिषास्य स्वे महिदे्ठो मवस्वा बह जातवेदः छुयजा यजेत्याहाऽऽवह जातवेदो देवा छया देता वजव्ये्ैनं तद्ाह्ाथ यत्परस्तातछामिपेनी्नां जयाति वञ्च वे सा्िषेन्यस्तसेवेतच्छमयति परस्तखोपरि्ाञखाथ यत्व. गादापनेन शुचा वा दापयति दृवरथमेव ठद्युनाक्ते देवेभ्यो हेः प्रदा- स्यन्त दतेन देवरथेन स्वस्ति स्वग लोकं समश्ुते \॥ ३॥

प्याजान्यजन्युतवो वै प्रयाजा कत्रूमेव तल्मीणातिते तै पश्च भवन्ति तेयत्किच पञश्चविधमधिदैवतमष्यात्मं तत्सर्वमाप्रोति समिधो यजति वसन्तमेव वसन्ते वा इदं सर्वं समिध्यते तनूनपातं यजति अीष्पमेव ग्रीष्मो हि तन्वं तपतीष्छो यजति वर्षा एव वर्षाभिहीदितमन्ना्यमत्ति- छि बहिवजति शरदमेव शरदि हि बर्ि्ठा ओवधयो मवन्ति स्पाहाक्र. तिमन्तं यजन्ति हेमन्तमेव हेमन्ते वा इदं स्व॑ स्वाहाकृतं तदाहू्तश्चप्र- याजाः षठकतवः क्षतं षष्ठमरूतुं यजतीति यदेव चतुर्थं परयाजे समानयति तद्‌नमितरेष्यनुिमजत्यथ यदुत्तमे प्रयाजे देवताः समावपति प्रयाजभाज एवनास्तत्करोति तद्यथाऽचिः सर्वेषु हविःषु भागी मवव्येवं तद्येमभि दवता भागना; करोति नात्रा्धिं होवादिप्याह पश्चवो वै प्रयाजा रुदर

= सस्व्टङर्ञद्द्रण यजमानस्य पशून्पवृहाजानीति स्वाहा देवा आज्यपा

सुष्राणा जग्म जाज्यस्य व्यन्त्विति हैक आहुनं तथा कुर्यादर्षहवै यक्लस्याऽऽज्यमध हदवः यद्राऽन्यतरदब्रयादर्धं हवे यज्ञस्य समि स्वाद्धमत्तामष्ट तस्मास्स्वाहादेवा आज्यपा जुषाणा अश्च आज्यस्य हवेषाो व्यन्तिव्येव वयात्‌

जच वत्पाणमास्यां वाचघ्रावाज्यभागौ मवतः पौर्णमासेन वा ष्न््ा तमहन्नथ यदनावास्यायां वृधन्वन्तौ क्षपं वा अच्र चन्द्रो गच्छति

पम तदात्वायति वधवति तों वे ज्ुषाणयाज्यौ भवतः समानह- १11६ भ्रयाजभवतोऽथो ब्रह्म वै ज॒षाणो बह्मणेव तहेवेभ्यो हविः

1

वव््छतत तावर चृता भवततो ये वनामहो निगदो वषट्कार शरक

[अध्यायः] ऋग्वेदं शाङ्कायनब्राह्मणम्‌ र.

आज्यभागौ चिवृद्रै चक्षुः शुद्धं कृष्णं ठोहितमिति तौ पक्ञौ सोमे करोति पश्यना वै चष्ुप्मानध्वरो नेखतुरक्षं बीमत्सम- ध्वरं फरवाणीत्यथ यदावत्यो ह्ूतवत्यः पुरोनुवाक्या भवन्ति प्रवत्यः धरत्तवत्यो याज्या हत्वेव तदहृवेभ्यो हविः प्रयच्छति ता वै गायनी चिष्टुमो भवन्ति बह्म वे गयी क्ष्रं विष्टव्बह्मक्षच्चाभ्यामेव तहे- वेभ्यो हविः भयच्छत्यथो एतावान्वे छन्दसो विकारः सर्वेणैव तच्छ ` न्वसो विकारेण देवेभ्यो हविः प्रयच्छत्यगन्ते वषट्‌ करोति तथा हास्य सवा याज्या रूपवत्यो मवन्ति षट्टिति वषट्करोति षड्वा कतव ऋतूनेव तसीणाति बाहैतराथंतरं वषट्‌ कुर्यास्पुरस्ताहीर्षयुपरिष्टादधस्वं यद्धस्वं तद्रधतर यहीषं तद्रहदथो इयं तै रथतरमसौ व्हदनयारेव तत्यतितिष्ठत्वथो एतावान्वै वाचो विकारः सर्वेणैव तद्वाचो विकारेण देवेभ्यो हविः परयच्छति भूर्भुव इति पुरस्तायेयजामहूस्य जपस्योजः सहस्सहजजः स्वरित्युपरिषटाद्वषट्‌कारस्य वजो वे वषट्कारस्तमेवेतच्छ- मयति पुरस्ताचेपरिष्टाच्चाथो एते एव॒ वषदटरकास्य मियतमे तनयदो- जश्च सहश्च ताभ्यामेवैनं तच्छमयति ५॥

अथ यद्धि प्रथमं देवतानां यजत्यव देवानां शुखं मुखत एव तदहे. वान्प्रीणात्यथ यत्पौर्ण॑मास्वामश्रीषोमौ यजत्यद्नीषोमौ वा अन्तक अस्तां ताविन्द्रों नाशक्तोदभिवन्जं प्रहर्तुं ताभ्यामेतं भागमकल्पयत्पौ- मासं तौ वा उपाच निरुक्तो मवतोऽजामिति यदुरपाश्च यजति तेन सोमं प्रीणाति यश्चिशक्तं तेनािमथ यदमावास्यायामिन्द्रा्री यजति प्रतिष्ठे वा इन्द्रानी प्रतिष्ठित्या एवाथ यत्सन्नय्लमावास्यायामिन्द्रं यज- तयेतज्ज्योतिर्वा अमावास्या ह्यज चन्द्रो हद्यतेऽथ यदस न्नरयत्पुरोढ्छाशा- न्तरेणोपांश्वायजत्यजामिताया अथ यत्संनयन्सांनाच्यस्यान्तरेणोपांश्वा- जयस्य यजति तस्योक्तं बाह्मणमथ यद्भि स्विष्टकतमन्ततो यजव्येष वै देवेभ्यो हविः प्रयच्छति यो वा अन्नं विभजत्यन्ततः भजतेऽथों रदो वे खिषटकृद्न्तमाग्बा वा एष तस्मादेनमन्ततो यजति तस्य स- च्छन्दस याज्यापुरोयुवाक्ये निगदो व्यवैति तेनाजामि मवति वषरक्र- व्याप उपस्पृशति श्ान्ि्वे मेषजमापः शान्तिरेवैषा मेषजमन्ततो यज्ञ ` कियते अथ यत्यदेशिन्यामिक्ायाः पूर्वमञ्जनमधरौषठे निलिम्प्युत्तरुत्तसौ- ऽयं वै टाकोऽधरौकोऽसौ छक उत्तरोष्ठोऽथ यदोष्ठावन्तरेण तदिदमन्त-

१० ऋग्वेदे शाङ्घायनवाह्मणम्‌ [अध्याय

रक्षं तययल्याश्चातीमानेद लोकाननुसतन्वन्प्रीणात्यथ यदिद्धामुपह्यते सवष्वेव तद्‌ भूतेषूपहवगिच्छतेऽथो अन्नं वा इन्टाऽन्नमेव तदात्मन्पत्तेऽथो पश्वा वा इष्टा पञ्चूनाम्‌ वाऽऽ्प्त्वं तस्यां चतुरवानीति चतुष्टय वा इदं सर्वं मस्येव सवंस्याऽऽप्त्या अथ यदिकछाभपष्यावघाति प्लवा वा इटा पश्च नेव तदात्मन्धत्तेऽथ यदध्वथुषर्िषदं परोटछार्ं करोति पितनेवतत्रीणां त्यथ यनज्नपेनोत्तरेव्टां प्राश्नाति बह्म वें जपो वह्मणीवेनां तच्छमयत्यथ यत्पवेववाति माज॑यन्ते शान्तिवें भषजमापः शान्तिसेवैपा मेपजमन्ततो यज्ञे क्रियतेऽथ यदन्वाहा्यमाहरन्त्येतदक्षिणौ दुर्पूणमासौ तस्माद्‌ न्वाहायमाहरन्त्यथ यत्समिधमनुमन््रयत इध्मस्य वा एपेकाऽतिशशि्ा

भवति तस्मदेनामनुस्ताति ७1

अथ यञ्च†ननुयाजान्यजति चयो वा इमे टाका इमानेव तं टोका- नाभोत्यथ यत्सवमुत्तममाह प्रतिष्ठा वे स्वि्टक्रत्तिष्टित्या एवाथ यत्पू- क्तवकमाह प्रातिष्ठा सक्तवाकः प्रतिष्ठित्या एवाथ यद्द्यावापृथिव्योः कातयतिं प्रतिषे वे द्यावाप्रथिवी प्रतिष्ठित्या एवाथिरिदृं हविरजुषतेति हैक आहन तथा छूर्याद्भ्यावर्तते हास्य देवता पुनर्यज्ञ इति मन्वाना पुनम हवः प्रदृस्यत।।ते सा यजमानस्याऽऽशिषों निवर्तयति तस्माद्ध पिरजुषत हवेरज्पतेत्येव बृयाद्थो या एवेत्पुरस्ताहेवता यजति. तामेरबेतद्न्ततः प्रतितिष्ठत्यथ यत्क्तवाके यजमानस्य नाम गह्नाव्येष हवं देव आत्मा यजमानस्य यमृचिजः संस्कुवान्ति तस्मादस्य नाम गरह्णात्यत्र हहं जायत उच्चेगृह्णीयाद्यद्यथाऽऽचार्यः स्यात्तथा यज- मानोऽपरच्याबुको मवत्यथ पञ्चाऽऽश्िषो वदृती्टायां तिघ्स्ता अष्टावेता- |

[किक

भिवे देवाः सर्वां अष्टीराश्नुवत तथो एषरैतद्यजमान एताभिरेव सर्वां अष्टरश्मुतञ्थ बहिपि प्राञ्चमञ्रठिं निपाय जपति नम उपेतिन हि नमस्कारमतिदेवा अथ यच्छयोर्वाकिमाह प्रतिष्ठा वे क्षयो्वाकः प्रति एत्या एवाथा शयुहं वे बार्हस्पत्यः सर्वान्यन्नाज्छमयांचकार तस्माच्छ. याचाकमाहाथ यदप उपस्प्शति शान्तिद मषजमापः शान्तिसैषा मेषजमन्ततो यज्ञे क्रियते <

जथ वद्वाहपत्य पलनासंयाजेश्चरन्ति गार्हपत्यमाजो वै पल्य आह- वन(चभागजमानस्तस्माद्वाहंपत्वे पत्नीसंयाजैश्वरन्ति ते वै चत्वष्ते

११४९६११५ १७११००७० ५१४२१०१ 1 1 ५४८५ 0 पोकाः नाला 18 111

` 2 वानिति, दति प्रान्तरम्‌} | 1

¦ अध्यायः) कम्बद शाद्भायनवाह्यणम्‌ ? १९

भवन्त्या चतुर वं दद्र मिथन प्रजनन प्रजत्ये ते वा उपांशच भवन्ति रेतःसिक्तिविं पत्नीसंयाजा उपाह वै रेतः सिच्यतेऽभिषूपा भवन्ति धयज्ञेऽभरूप तत्सम यद्धस्यव सम्रदध्या अथ सोमं व्वश्टारं देवानां पलनीरथि गृहपातामति यजव्येता वे देवता िथनानामीक्ते ता ` अचर प्रीणन्ति ता अच प्रता मिभ्ुनानि दधति सोमं प्रथमं यजति रेतस्तस्िश्चति व्व्टारं द्वितीयं वशा वै रेतःसिक्ति विकरोति ततः पल्य; पत्नीसंयाजा द्येतेऽथ यद्चि गरहपतिमन्ततो यजत्वेतस्स्ि्टक्रतो वै पलन्यस्तस्मादेनमन्ततो यजत्यथ सहच जपति स्वस्त्ययनमेव तत्क रुतेऽथ यादामुपह्वयते यन्मा्जयते यच्छंयोर्वाकमाह तस्योक्तं बाह्य- णमथ यदेद्‌ पत्ना वाचयति वषा. वै वेदो योपा पत्नी मिथनमेव तत्पल्नीषु दधाति तस्मात्पत्नी वेदतुणान्यन्तरोखू करुतेऽथ. यद्ेदु स्तृणाति तेन हास्य दशपणणमासो संततां मवतोऽथो ९तेनेवास्याये- होत्र स्ताण बादहभवत्यथ यद्वदातिेषमुपतिष्ठत आश्िषमेव तहृदतेऽथ यदाहवनीयमुपातष्ठते प्रीत्वेव तदवेप्वन्ततोऽर्थं वदृतेऽथ यदप उपस्पु- शति शान्ति भपजमापः शान्तिस्ैपा मेपजमन्ततो यज्ञे क्रियते कियत ॥९॥

ति ज्ाद्भायनकाह्यणे तुतीयोंऽध्यायः॥ ३॥

हरिः अनुनिवाप्यया वै देवा असुरानपाघ्नत तथो एतैतद्यजमा- नोऽनुनेवप्ययव द्रषता भ्रातुन््रानपष्ते वा इन्द्राय विम एका. दशकपाल पुरोद्छाश्ं निवेपतीन्द्रो वे प्रधा विहन्ता एवास्य म्रधो विहन्त्यथो आमावास्यमेवेंतत्मत्याहरति यत्पौर्णमास्यामिन्द्रं यजत्य्च संस्थितदशपर्णमासो यजमानो यद्यपरपक्षे मङ्गं नीयान्नास्य यज्ञविकरषं स्यादथ यद्मावास्यायामदितिं यजति यज्ञस्यैव भारताय सा संया- ज्याऽतों विमद्रती मवति॥ १॥

अथातोऽभ्युदिताया एति वा एष यज्ञपथादयस्योपवसथे पुरस्ता न्द्रो एुह्यते सोऽयये वृतरेऽशाकपालं पुरोदाशं निरव॑पत्य्यिर्वे दातास एवास्मे यज्ञं दृदातीन्दाय प्रदे सायं दाहितं दधीन्द्ो वै प्रदातास प्रयच्छति विष्णवे शिपिविष्टाय प्रातिति पयसि चरु विष्णुः एवास्मै यज्ञं ददाति तयदेता देवता यजति नेयन्ञ-

7 दृयानीति ति्नधन्वं दक्षिणा तत्स्वस्त्ययनस्य रूपम्‌ २॥

१२ छग्वेदे शाङ्कायनबाह्यणम्‌ ! [४ अध्यायः]

अधातोऽभ्युद्ष्टाया एति वा एष यज्ञपथाद्यस्योपवसये पश्चाञचन्द्रो श्यते सोऽप्रये पथिकृतेऽ्टकपालं पुरोक्ठाशं निर्व॑पत्यथिवैँ पथिक्कत्स कवेनं पुनयंज्ञपथमपि पाथयतीन्द्राय वृत्रघ्न एकाद्शकपालमिन््ो षै वुत्रहा एवेनं पुनरयज्ञपथमपि पाथयति वैेश्वानंरीयं द्रादश्षकपालमसौ वे वैश्वानरो योऽसौ तपत्येष एवैनं पुनय॑ज्ञपथमपि पाथयति तद्यदेता देषता यजति नेध्ञपथा दृयानीति दण्डोपानहं दक्षिणा तद्भ- यस्य रूपम्‌ ॥३॥ ` |

अथातो दाक्षायणयन्ञस्य दृक्षायणयज्ञेनष्यन्फाल्गुन्यां पाणंमास्यां भयङ्क मुखं वा एतत्संवत्सरस्य यत्फाल्गनी पौर्णमासी तस्मात्तस्या- मदी क्षितायनानि परयुज्यन्तेऽथो दक्षो वै पावतिरेतेन यज्ञेनक्ठा सव- न्कामानापतद्यद्‌क्षायणयज्ञेन यजते सर्वेषामेव कामानामाप्त्यै नाशने काममापयति सोमं राजानं चन्द्रमसं मक्षयामीति भरनसा ध्यायन्नक्षा- यात्तद्सौ वे सोमो राजा विचक्षणश्चन्द्रमास्तमेतमपरपक्ष दुवा अभिंषू- ण्वन्ति तद्यद्परपक्षं दाक्षायणयन्ञस्य वरतानि चरति देवानामपि सम पौथोऽसानीत्वथ यदुपवसथेऽ्रीषोमीयमेकादशषकपालं पुरोव्ट्ं निं पति एवासौ सोमस्योपवसथेऽग्रीपोमीयस्तमेव तेनाऽऽप्रोस्यथ यतः

पामुपवसथ दनद्राय्यं द्वादश्षकपां पुरोदाशं निर्वपल्येन्दरायं वे सात तृतीयसवनं तततृतीयसवनमाप्रोत्यथ यन्मैत्रावरुणी पयस्या भराव. ` रुणी वा अनूबन्ध्या तद्नूबन्ध्यामाप्रोति एष सोमो क्यज्ञाननु- ` प्विष्टस्तस्माददीक्षितो दीक्षितवतो भवति ॥४॥ | अथात इन्छादधस्येव्छाद्धेनैष्यन्नेतस्यामेव पोर्णमास्यां प्रयुङ् तस्या उक्तं बराह्मणं एष पश्ुकामस्यान्नाद्यकामस्य यज्ञस्तेन पञ्युकामोऽ- ल्ना्यकामो यजेत तञ तथैव तानि चरति दाक्षायणयज्ञस्य हि मासः॥ ५॥

अथातः सावसेनियज्ञस्य सार्वसेनियज्ञनेष्यन्नेतस्यामेव पौर्णमास्या भयुङ्धे तस्या उक्तं बाह्मणं एष प्रातिकामस्य यज्ञस्तेन प्रजातिकामों यजेत तद्यदध्वयुंहवीपि प्रजनयति तजा रूपम्‌

अथातः शौनकयज्ञस्य शौनकयजञेनेष्यन्नेतस्यामेव पौणमास्यां प्रयुङ्के. तस्था उक्त बाह्मण एष तुस्तृवेमाणस्य यज्ञस्तेन तुस्तू्माणो यजेत ` इच्छद्धिषन्तं भ्रातृव्य स्तृण्वीयेत सोऽनेन यजेत स्तृणुते ७॥ `

[ष्भयायः] म्ेदे शाङ्कायनव्राह्यणम्‌ १३

अथातो वसिष्ठयज्ञस्य वसिष्ठयज्ञनैष्यन्फातल्मुन्याममावास्यायां परयङ्के ब्रह्मवे पौर्णमासी क्षच्रममापास्या क्षश्चमिवैष यज्ञः क्षञ्नेण शच्नन्सहा इति वसिष्ठोऽकामयत हतपुत्रः प्रजायेय प्रजया पञ्चुभिरभिसौदासा- ` स्भवेयमिति एतं यज्ञकरतुमपद्यद्रसिष्ठयज्ञं तमाहरतेनायजत तेनेष्टा प्राजायत प्रजया पञ्चुभिरभिसौद्ासानभवत्तथो एवैतदययजमानो यद्रि.

7 क, क,

यज्ञेन यजते प्रजायते प्रजया पञ्युभिरभिद्धिषतो भरातुन्यान्भवति।॥

अथातः साकंप्रस्थाय्य स्य साकंप्रस्थाय्येनेष्यन्नेतस्यामेवामावास्यायां युद तस्या उक्तं बाह्मणं एष गरष्ठयकामस्य पौरुषकामस्य यज्ञस्तेन भरेष्ठचकामः पौरुषकामो यजेत तद्यत्साक्ं संप्रतिष्ठन्ते साकं संप- यजन्ते साकं मक्षयन्ते तस्मात्साकंप्रस्थास्यः॥

अथातो सुन्ययनस्य सून्ययनेनेष्यन्नेतस्यामेव पौणमास्यां प्रयुङ्के तस्या उक्तं बह्मणं एष सर्वकामस्य यज्ञस्तेन सर्वकामो येत १०॥

अथातस्तुरायणस्य तुरायणय्ञेनेष्न्नेतस्यामेव पौर्णमास्यां प्रयुङ्के तस्या उक्त बाह्यण एष स्वर्गकामस्य यज्ञस्तेन स्वर्गकामो यजे- ताथ यक्कृप्णाजिनं प्रातिमुश्छते बह्म वै करप्णाजिनं बह्यणेव तद्यज्ञं समर्धयति तानि वै चीणि हवींपि भवन्तिजयोवा इमे छोका इमा- नेव तं लोकानाप्नोति १९१ अथात आगय्रयणस्पाऽऽग्रयणेनान्नाद्यकामो वजेत वर्षास्वागते श्यामा- फसस्ये इयामाकानृद्धर्तवा आह सा या तस्मिन्कारऽमावास्योपसंप- येत तयेषट्ाऽथेतयेष्ठरप यजेत यदि पौणमास्येतयेष्राऽ्थ पौर्णमासेन यजेत यद्य नक्ष्मुपेप्सेतपू्वपक्षे नक्षचमुदीक्ष्य यस्मिन्नक्षरे कामयेत तस्मिन्यजेत तस्यै सप्तदश सामिषेन्यः सद्रन्तावाज्यमागौ विराजौ संयाज्ये तस्योक्तं गाह्मणं सौभ्वश्चरुः सोमो वै राजोषधीनां तदनं स्वया विशा भरीणात्यथ यन्मधुपर्क ददात्येष ह्यारण्यानां रसः १२॥

अथ वसन्त आगते पक्केषु वेणएुयवेषु वेए़यवानुद्धर्ववा आह तस्या एतदेव पर्वेतत्तन््रमेषा देवतैषा दृक्षिणेतद्राह्यणे तां हैक आध्चेथीं वा वारुणीं वा प्राजापत्यां वा कुरवन्त्येतत्तन्त्रमेवैतद्वाद्यणम्‌ १३ अथ व्रीहिक्षस्ये वा यवसस्येवाऽऽगत आययणीयानुद्धतवा आह तस्या एतदेव पर्वेतत्तन््रमथ यदैन्द्रायो द्वादश्कपाल इन्द्ाद्मी वे देवानां मुखत एव तद्ेवार्प्रीणात्यथ | यद्वैभ्वदेवश्चरुरेते वे सर्वे देवा यद्िश्वे

१४ ऋण्वेद्‌ शा ङ्ायनवबाह्यणम्‌ [अध्यायः `

देवाः सर्वेषामेव देवानां प्रीत्या अथ यद्दययावापथिवीय एककपालो

द्यावापृथिवी वे सस्यस्य साधयिच्यो प्रतिष्ठा पएरथिव्योश्चनासामनुवेद्‌ तय देता देवता यजत्येताभिर्दैवताभिः शान्तमन्नमस्स्यामीत्यथ यत्प्रथमजं गां ददाति प्रथमकमं छ्येतययेतस्येष्ायात्पौर्णमासं बाऽऽमावास्यं वा (हविः कुर्वति नवानामुभयस्याऽऽप्त्या अपि वा पोणेमासे वाऽऽ्मावस्ये वा ` हवीभ्यनुवतयेहैवतानामपरिहाणायापि वा यवाग्वैव सायं प्रातरश्चिहोन्ं गुहयान्नवानान्ुभयस्याऽऽ्प्त्या अपि वा स्थाटीपाकमेव गाहप भपयित्वा नवानामेताभ्य आययणदेवताभ्य आहवनीये जुहुयाल्षिष्ट- ` कृचतुथीभ्योऽमुष्ये स्वाषाऽमुष्ये स्विति देवतानामपरिहाणायापि वाऽयिहोतरीमेव नवानादृयित्वा तस्यै दुग्धेन सायं प्रातरथिहोचं जुष्या- दूमवस्याऽऽप्त्या एत एतावन्तः पातास्तेषां येन कामयेत तेन यजेत ` त्रिहविस्तु स्थिताखयो वा इमे लोका इमानेव तं लोकानाणोतीमानेव `

वे (र

तं लोकानाप्नोति १४ इति शाङ्खायनबाह्यणे चतुर्थोऽध्यायः

अथातश्रातुर्मास्यानां चातुर्मास्यानि युञ्जानः फागुलन्यां पौणं- ` मास्या प्रयुङ्के मुखं वा एतत्संवत्सरस्य यत्फाल्गुनी पौर्णमासी मुख युत्तरं फल्गू एच्छं प्रद तद्यथा परवुततस्यान्तो समेतौ स्यातामेवमेवैतौ ` संदत्सरस्यान्तो समेतौ तद्यत्फाल्य॒न्यां पौर्णमास्यां वैश्वदेवेन यजते ` मुखत एव तस्संवत्सरं भौ णात्यथो मेषज्ययज्ञा वा एते यचचातुर्मास्यामि तस्मादृतुसंधिषरु प्रयुज्यन्त कतुसधिषु हि व्याधिरजायते तानि वा अष्टौ हवीषि भवन्त्यष्टौ वे चतधृणां पौणंमादीनां हवीषि मवन्ति चतसृणां

^ चे,

वै पोणमासीनां वैश्वदेवं मासोऽथ यदधिर्म्यते पनात वेभ्वदेवं

तस्मादेतं दैवं गर्भ प्रननयत्यथ यत्सप्तदृश सामिधेन्यः सदन्तावाज्य-

मागौ विराजो संयाभ्ये तस्योक्तं बाह्मणमथ यन्नव प्रयाजा नवाघ्रुयाजा इवाव वाजिने नवमं तन्न्षाननियां विराजमापरोति . अथ चदृ्रपोमा श्रथमौ देवतानां यजति दार्शपौर्णमासिके वा पते ९११ तस्मात प्रथम्‌ यजत्यथ यत्सवितारं यजति सविता पै परसवा- नामीशे सवितृप्सूतताया अथ यत्रस्वतीं यजति वाग्वै सरस्वती वाच. मेव त्मीणात्यथ यत्पूषणं यजत्यसौ पषा योऽसौ तपत्येतमेव तली.

[अध्यायः] कण्वेदे शाङ्कायनवबाह्यणम्‌ १५

णात्यथ यन्मृतः स्वतवसो यजति धोरा वै भरुतः स्वतवस भेषज्यमेव त्रुतेऽथ यद्ैश्वदेवी पयस्यैते वे सर्वे देवा यद्टिभ्वे देवाः सवेषामेव देवानां प्रीत्या अथ युद यावापृथिवी एककपालः प्रतिष्ठे वै दयावापु- . िवी प्रतिष्ठित्या एवाथ यस्मरथमजं गां ददाति प्रथमकमं द्येतद्थ यस्पुर- स्ताष्रापरिषाद्रा शंयोवांकस्यानाव।हितान्वाजिनों यजति देवा अश्वावै बाजिनस्तानेव तस्ीणात्यच देवाः साश्वाः प्रीता मवन्त्यथो कतवो वे वाजिन ऋतमेव तस्मीणात्यथ यत्परस्तात्पोणमासेन यजते तथा हास्य पवपक्च वेश्वदेवेनेष्टं भदति ॥२॥

वेभ्वदषेन वे प्रजापतिः प्रजा अघ्ुजत ताः सा अप्रसता वरुणस्य यर्वा चक्षस्ता षरूणो वरूणपारः प्रव्प्रश्त्ताः प्रजाः प्रजापतिं एपेतर- मेव्योपाधावन्चुप तं यज्ञक्रतुं जानीहि येनेष्ा वरुणपाश्ेभ्यः सवस्माच पाप्मनः संप्रमुच्येमहीति तत एतं प्रजापतिर्यज्ञक्रतुमपषयद्ररुणप्रघासं तमाहर्तेनायजत तेनेष्ा वरुणमप्रीणात्छ प्रीतो वरूणो वरूणपाशेभ्यः सर्वस्मा पाप्मनः प्रजाः प्रामुश्चय हवा अस्य प्रजा वरुणपाशेभ्यः सर्वसाञ्च पाप्मनः संप्रमुच्यन्ते एवं विद्रान्वरुणप्रघासेयजतेऽथ यदर्थं ` प्रणयन्ति पमेवामं वेभ्वदेवे मन्थन्ति तमेव तत्प्रणयन्त्यथ यदृथिर्मथ्यते तस्योक्तं बाह्मणमयथ यत्सप्तदश सामिधेन्यः सद्रन्तावाज्यभागो विराजौ संयाभ्ये तस्योक्तं बाह्यणमथ यन्नव प्रयाजा नवानुयाजा नवेतानि हवींषि तन्नक्षधिर्यां विराजमाप्रोति समानानि पञ्चसश्चराणे हवींषि पोष्णान्तानि तेषाुक्तं बादह्यणस्र

अथ यदैन्द्रायो द्वादक्षकपालः प्रतिष्ठे वा इन्द्वाश्री प्रतिष्ठित्या एवाथो मध्यस्थो वा इन्द्रस्तस्मादेनं मध्यतो यजत्यथ यद्भाशूणी पयस्येन्द्र उवै घरुणःस वे पयोभाजनस्तस्माद्रारुणी पयस्याऽथ यन्मारुती पयस्याऽ- पसु वै मरुतः शितास्तस्मादेनान्पयस्ता यजव्यापो हि पयोऽथो इन्दस्य वै मरुत देन्द्रं पयस्तस्मान्मारुती पयस्याऽथ यत्काय एककपालः प्रजाप तिव कस्तमेव तस्पीणास्यथो सुखस्येवेतन्नामधेयं कमिति सुखमेव तद्ातम- न्धत्तेऽथ यन्मि्ुनौ गावौ ददाति तत्मजात्ये रूपमथ यद्वाजिनो यजति ` तेषापक्तं बाह्यणमथ यद॒प्सु वरुणं यजति स्व एवैनं तदायतने प्राणा-

१६ कण्वेदे राड्मयनवाद्यणम्‌ | [५अध्यायः]

ठेस्दो वा एप यज्ञकःवुय॑त्साकमेधास्तद्चथा महाराजः पुरस्ताप्सैना- नीकानि प्रतयुद्यामयं पन्थानमन्िय द्मे तत्पुररत। दैवता यजति तद्य. थाऽद्ः सोमस्य महावतमेवमेतदिषटिमहाघ्रतमथ यदधिमनं [कवन्ते प्रथमं देवतानां यजत्व्थिरवे देवानां मुखं मुखत एव तदैवान्प्रीणाल्वथ यन्मध्यं मरुतः सातपनान्वजति मध्यंदिने वै संतपति तस्मान्मष्यदिने मरूतः सतिप. नान्यजत्यथो इन्द्रस्य वै मरुत एन््रो मध्यंदिनस्तस्मान्मध्यंदिने मरतः सातपनान्यजत्यथ यत्सायं गरहमेधीयेन चरन्ति पुष्टिकर्म वा एतद्य हमे. धायः सायंपोषस्तस्मात्पोषवन्तावाज्यभागौ यजति यजमानमव तल्पो. पयव्यथ यत्पातः पणदवंण चरन्ति पूर्वेद्युः कर्मर्णवैतसातः कर्मापसंतनो. त्यथ यन्मरूतः क्रोडिनो यजतीन्द्रस्य वै मरुतः कराष्टिनस्तस्मादेनानि- नदेणोपसहितान्यजत्यथ यदि णयन्ति यन्मथ्यते तस्योक्तं -जाह्मणमथ यत्सप्तदरा सामिपेन्यः सष्न्तावाज्यभागौ .विराजो संयाज्ये तस्योक्तं बाह्मणमथ यन्चव प्रयाजा नवानुयाजा अष्टौ हवींपि भ्विषटक्र्नवमस्त. न्रक्षधियां विराजमाप्रोति समानानि पत्र संचराणे हर्वीप्येन्द्राय्यान्तात्ि तेषामुक्तं बाह्मममथ यन्महेन्द्रमन्ततो यस्यन्तं पर श्र्ठी भजते तस्मा. देनमन्ततो यजत्यथ यद्न्वकर्मण एककपालोऽसौ वे विश्वकर्मां योऽत्तौ तपत्येतमेव तस णात्यथ यहपभं ददात्येन््रो हि यज्ञक्रतुः <

अथ यद्पराह्ले पितृयज्ञेन चरन्त्यपक्षयमानो पितरस्तस्मादृप- राहञे पितरयज्ञेन चरन्ति तदाहूर्यदपरपक्षमाजः पितरोऽथ कस्मादेनान्पु- वपक्षे यजन्तीति दैवा वा एते पितरस्तस्मादेनान्पूर्वपक्षे यजन्त्यध यदेकां सा मिधेनीमन्वाह सकरुदिव वैं पितरस्तस्मादेकां सामिधेनीम- नवाह सा वा अनुष्टुन्मवति वागनुष्टुप्पराश्च वै पितिरस्तानेतैतद्राचाऽ यूष्टन्मागमयत्यथ चद्यजमानस्यार्पयं नाहनेद्जमानं प्रबणजानीत्यधैतं निगदमन्वाह तस्योक्तं बाह्मणमथ यत्समं पित्रमन्तं पितृन्वा सोमवतः पितन्वर्हिषदः पितनभिष्वात्तानित्यावाहवति कवा वा एते पितरस्तस्मा- देनानावाहयत्यथ यदि कव्यवाहनमावाहयत्येतल्स्विटक्रेतो भै पितर स्तस्मादेनमावाहयति हके स्वं महिमानमावाहयन्ति यजमानस्यैष महिमेति वदन्त आवाहयेदिति देव स्थितम्गररवेप महिमा

जय चलमयाजानुाजभ्यो बर्हिष्मन्ता उत्सृजति प्रजा परै बहनां पवृ गुजानीतिते वै षड भवन्ति प्रा ऋतव ऋतवः पितरः तनवे तल्ीणात्वथ यजीवनवन्तावाज्यभागी यजति यजमानमेव तजीवयत्यथं

[५अध्याय;] ऋग्वेदे शाङ्कायनबाह्यणम्‌ १४

यत्तिस्रस्तिघ एकैकस्य हविषो भवन्ति च्ीणि तै हवींषि मवन्ति तेषां समवद्यति तस्मात्तिस्चास्तच्च एकैकस्य हविपो मवन्त्यथो देवक म॑णेषेत- व्वितुकमं व्यावतयत्यथो पराम्रु वे परावतं पितरो गता आहुयत्यै्ैनां प्रथमया द्वितीयया गमयति प्रैव तृतीयया यच्छत्यथ यदृ कश्यवाहु- नमन्ततो यजत्येतस्स्विष्ट करु ] तो वै पितरस्तस्मादैनमर्तततो यजत्यथ याद्‌व्ठामुपह्यावघ्ाय प्राश्ननिि पवो वा इढ्छा नेयजमानस्य पञ्यु- नप्रवृणजामेत्यथ यदध्वर्युः पितृभ्यो ददाति पितूनेव तत्मीणास्यथ यत्पवि्रमतिमाजयन्ते रान्तिर्वै मेषजमापः शान्तिरेवैषा मेषजमन्ततो यज्ञ क्रेयतेऽथ यह जपन्ति स्वस्त्ययनमेव तक्ुर्वतेऽथ यदुद्श्चः परेत्य गाहंपत्याहवनीया उपतिष्ठन्ते परीत॑व॒तदषेष्वन्ततोऽर्थं॑बदन्तेऽथो दक्षिणासस्थां वं पित्रयज्ञस्तमेवेतदुवक्संस्थं कुर्वन्त्यथ यलाश्च उप- नच्करम्याऽअदेत्यमुपातषछठन्त देवलोको बा आदित्यः पितलक्रः पितसे देवलोकमेव तव्पितृलोकादभ्युत्कामन्त्यथ यत्सुक्तवाक्े यजमानस्य नाम गृह्णाति नेयजमान प्रबणजानीत्यथ यत्पत्नीसंथायैनं चरन रेत्पल्यः प्वुणजामेत्यथ यदुद्‌श्चः परेत्य उयम्बकेश्चरन्ति रुद्रमेव तत्स्वायां दिशि प्रांणन्त्यथो दृक्षिणासंस्थो वं पित्ृयक्नस्तमेवैतदुदक्संस्थं कुर्वन्त्यथ यद्न्तत इष्टवा यजत एतस्संस्था वै साकमेधास्तस्माद्न्तत इष्टेष््या यजतऽथ यत्परस्तात्पाणमासन यजते तथा हास्य पू्वंपक्षि साकमेपेरिष्ट भवति ७1 | योदश वा एतं मासमाप्रोति यच्छुनासीर्येण यजत एतावान्वै संवत्सरा यदृष चयोदशो मासस्तदनैव स्वैः संवत्सर आप भवत्यथ यद्‌येमथ्यते यरद्रश्वदेवस्य तच्त्रं तत्तन्त्रं यद्यय मथ्यते पौर्णमासमेव तन्त्र भवति प्रतिष्ठा वै पोर्ण॑मासं प्रतिष्ठित्या एवाथ यदद्चिममथ्यते तस्योक्तं बाह्यणमथ यत्सपतद्श् सामिधेन्यः सद्रन्तावाज्यमागौ विराजौ संयाज्ये तस्योक्तं ब्राह्मणमथ यन्नव प्रयाजा नवानुयाजा अष्टौ हषींषि स्विषटकृन्नवमं तन्नक्षचियां विराजमाप्रोति समानामि तेव पश्च संच- राणि हषींपि मघन्ति पौष्णान्तानि तेषामुक्तं जाह्यणमथ य्छुनासीरौ यजति हान्िर्वे मेषजं शुनासीरो शान्तिरतैषा मेषजमन्ततो यज्ञे क्रिय- तेऽथ यद्रायुं यजति प्राणो वै वायुः प्रणमे "तरीण्य यत्तोयं

१८ ऋग्वेदे शाङ्खायनवबाह्मणम्‌ (९ जध्यायः

कन

एककपालोऽसो वै सूर्यो योऽसौ तपत्येनमेव तमीणात्यथ यच्छता दक्षिणेतमेव तसीणात्येतस्यैव तदरूपं द्वियते ~

अथ त्ायश्चित्तप्रतिनिधीन्छुर्वन्ति यदाहुते) हति स्वस्त्ययनमेव ने,

तक्छुर्वते यज्ञस्यैव शान्त्यै यजमानस्य भिपज्याये ९॥ अथ यत्स्वेरभनिभि्जमानं संस्थापयन्ति देवरथो वा अग्ययो देव- रथ एवैनं तत्संस्थापयन्ति एतेन देवरथन स्वर्गं लोकमेति सुकृतां यञ लोकः युक्तां टोकः १०॥ हति शाङ्खायनवाह्यण पञ्चमोऽध्यायः.) ५॥

काणना वः भनि

हरिः प्रजापतिः प्रजाकिकामस्तपौऽतप्यत तस्मात्तप्तात्यञ्ाजाय. न्तायिवयु पदिव्यश्चन्ट्मा उप, पश्चमी तानजवीद्यूयमपि तप्यध्वमिति तेऽदीक्चन्त तान्दीख्ितास्तेप्रानः च्पःः प्रजःपत्याप्सरोरूपं क्रत्वा पुरस्ता- सल्युदेत्तस्यामेषां मनः समपतत्ते रते श्वेत ते प्रजापतिं पितरे तयाज्ुवत्रेतो वा अतिश्ाम हा इदुना मामुया गदित प्रजापति हिरण्मयं चमसमकररोदिषुमात प्ष्वेवं तिर्वश्वं तासन तत्सम सिश्चत्तत उदु तिषत्सहस्नाक्षः सहघ्ररालः दद्चण प्रत्हिःप.मः॥ १॥ | . सर प्रजापतिं पितरमभ्याय च्छत्तमत्रवीत्कथा माऽम्यायच्छसीति नाम मे छुवित्यवीन्न वा इयमविहितेन नाम्ना ऽच्लमत्स्यामीतिं सवै तमि, त्यबवीद्धव एषेति यद्धव आपस्तेन हवा एनन मवा ह्निस्ति नास्य भरजां नास्य पशुन्नास्य बवाणं चनाथय एनं द्वैशिस एवं पापीया- न्मवति कप्त एवं वेद्‌ तस्य नतमाद्रमेव वासः परिदधी-

नास्य पद्न्नास्य बरुवाणं चनाथ एनं दे एव पीयान्भवति सय एवं वेद्‌ तस्य वतं सर्वमेव नाश्नीयादिति ३॥

[इअध्यायः] कग्वेदे दाङ्का यनबाह्मणम्‌ १९ .

वीत्पश्युपतिरेवेति यत्पश्चुपतिवायुस्तेन वा एनं पञ्ुपतिर्दिनस्ति नास्य प्रजां नास्य पशून्नास्य ब्रुवाणं चनाथ एनंद्वेशि एव पापीयान्भवति एवं वेद तस्य वतं बाह्मणमेव परिव- देदिति॥ ४॥

तं चतुथमभ्यायच्छत्तमववीत्कथा माऽभ्यायच्छसीति चतुर्थं मे नाम ङुधित्यववान्न वा इद्‌ [तराभिनासमिरन्नमत्स्यामीति सवै त्वमित्यवषीं दुय एव देव इति यदो देव ओपधयां वनस्पतयस्तेन वा एनमुयो दवा 1हेनास्ति नास्य प्रजां नास्य पशु स्य ब्रुवाणं चनाथ एनं द्वेष्टि एव पापायान्मवतिन यपएवं वेद्‌ तस्य वतं खिया एव विवरं नेक्षेतेति |

तं पश्च ःमभ्यायच्छत्तमवबवीत्तथा माऽभ्यायच्छसीति पश्चमं मेनाम कुित्यववीद षा ददं चदुध्िनसमिरद्नमत्स्यामीति सवै त्वमित्यबवी- न्महानेव दैव इति यन्नहेन्देव आ।{दृत्यस्तेन वा एनं महा- न्देवा हिनस्ति नास्य पनां नास्य पञुन्नास्यब्ुषाणं चनाथ पएनंद्वेशि

एव वःपीयःन्भवति नस्य एवं वेद्‌ तस्य बतमूद्यन्तमेवेने नेक्षेतास्तं . यन्तं चेति £

त॒ षठमभ्यायच्छत्तसनवीत्छभा माऽभ्यायच्छसीति षष्ठमे नामः कुवित्यवदीन्न वा इद्‌ पश्वभिन्नामभिरन्नमत्स्यामीति सवे त्वमित्यववी- ` एवते यहुद्श्वन्द्रमास्तेन वा एनं रुदो हिनस्ति नास्य. प्रजां नास्य पञुन्नास्य ब्रुवाणं चनाथय एनंद्वेष्टि एव पापीयान्म- बतं एव वेद्‌ तस्य वतं विमृत्तमेव नाश्रीयान्मज्नानं चेति ७॥

तं सप्तममम्यायच्छत्तमबवीत्कथा माऽभ्यायच्छसीति सप्तमंमे नाम कुवित्यतवीन्न वा इदं षटभिनामभिरन्नमत्स्यामीति वै वमित्यबवी- दशान एवेति यदुीश्ानोऽन्ने तेन वा एनमीकश्ानो हिनस्ति नास्य प्रजां नास्य पञ्ञुनास्य कवाणं चनाथ पएनंद्रेष्टिस प्क ` पापीौय्ान्मवति नस एवं वेद्‌ तस्य बतसन्नमेवेच्छमानं. प्रस्याच- क्षीतेति < ५;

तमष्टममम्यायच्छत्तमदरवी्तथा माऽम्यायच्छसीत्य्टमं मे मनाम कुवित्यबवीन्न वाः इदं सप्ता नन{स्मिरन्नमत्स्यामीति बे त्वमित्मबवी-.

ग्वेद शशाङ्खायमव्राह्यणम्‌ [अध्यायः

दृशनिरवेति यदृशनिरिन्धस्तेन वा एनमक्ञानाहनास्त नास्य

प्रजां नास्य परुर्रास्य इुवाणं चनाथय एनद्वष्टे एव पापायान्म-

वतिनसय एवं वेद तस्य बते सस्यमेव बदेद्धिरण्यं बिभ्रयादितिस ५, केरे

एपाऽष्टनामाऽछधापषहूता महान्द्‌व आह वा अस्याष्टमात्पुरूषासजाऽ समास्ते वश्षायास्वर।।यान्हवास्य प्रजायामाजायत एव वद्‌ ॥९॥

प्रजापतिस्तपोऽरप्यत तपस्तप्त्वा प्राणादेवेमं टोक प्रावृहदुपानाद्‌- न्तरिष्चलछोक व्यासदमं टाक एतांखीह्ोकानभ्यतप्यत सोऽभिमेवा- स्माटोक्रादसुतेत वायुमन्तरिश्चलोकाद्ादित्यं द्विः एतानि चीणि उयो दष्यम्यतय्यत सोऽ्यरेवचोंऽसजत वायोयजृष्यादित्यात्सामानि एतां वर्थ विद्यामभ्यतसप्वत यज्ञमतटुत कचेवाशसद्यजुषा प्रातर- स्ान्नोदगःयद्धेतस्या एव अस्ये विद्यायै तेजोरसं प्रावृहदेतेपामेवं वेदानां भिषज्याये भूरि्यचां प्राबृहद्धव इति यज्खषां स्वरिति साश्नां तेन दृश्चिणतो बह्याऽऽसीत्तस्य दक्षिणतों वर्पायातदी चीनप्रवणो यज्ञः संतस्थे तस्य वे दक्षिणतो वर्पींयानदीचीनेव प्रवणो यत्तः सति- ठते यस्येवं बिद्रान्वह्या भवति १०

तदृहुयंहचा होता होता मवति यजुषाऽध्वयुरध्वयुः साश्नोद्रातोद्राता केन. ह्या बह्मा मवतीति यमेवामु चस्यैदिद्याय तेजोरसं प्राबह॒त्तेन ब्रह्मा घ्या - मवति तदाहुः किंविदृं किछन्दसं ब्रह्माणं वणीतेत्यध्व्युमि- त्यके पारक्माणां क्षिज्ञो भवतीतिच्छन्दोगमिव्येके तथा हास्य विभि रहवरज्ञाः संस्कियन्त इति बह्वच मिति त्वेव स्थितमेतत्यस्विर- ` णावितरो चदावव्र भूषा हंता आयत्ता भवन्तीप्युग्मि्यहा गृह्यन्त ` ऋक्षु सामानि गीयन्ते तस्माद्रद्रवष एव स्यात्तदाहुः कियद्रह्या यज्ञस्य संस्करोति करियद्न्य कव्विज इत्य्धमिति ब्रूयाहु वे यज्ञस्य वर्तनी वाचाऽन्या संस्क्रियते मनसाऽन्यासा या वाचा संस्क्रियते तामन्य त्वजः सल्छुवन्त्यथ या मनसा तां बह्मा तस्माद्यावहचा यजुषा साक्ना कुयुस्तरष्णी' तावद्धल्याऽऽसीतार्धं हि तथ्ज्ञस्य संस्करोति ११

अथ यन्नैनं ब्रूयुवह्यन्प्रणेष्यामो बह्यन्पर तरिष्यामो बह्यन्पस्था- स्वाम बद्यन्स्ताप्याम इत्यो ईमित्यतावत। प्रसूयदेतद्ध वा एकमक्षरं अयीं चया पात प्रतिं तथा हास्य जस्या विद्यया प्रशरूतें मवति बरह्माणि वै . यज्ञः प्रतिष्ठितो यद्र यज्ञस्य स्खटितं ब्रोल्वणं वा मवति बह्मण एव

[४ अध्यायः, क्वेदं शाङ्कायनबाह्यणम्‌। .. ` २१

तस्राहुस्तस्य चस्या विद्यया भिषज्यत्यथ यद्धचुच्युल्बणं स्याचतुर्ग- हीतमाज्य गृहात्वा गार्हपत्ये प्रायाधित्ताहुतिं जुहयादमूः स्वाहेति तदु- चग्राचे द्धात्युचाच धायाश्चत्ति करोत्यथ यदि यजुष्युल्बणं स्याचतु गृह।तमाज्य गृहीत्वाऽन्वाहायपचने प्रायधित्ताहतिं जुहूयाद्ध विर्यज्ञ आय्ाध।पे सम्पेऽध्वरे भुवः स्वाहेति तदयजयंज॒षि दधाति यजषा यज॒ षि प्रायाश्चात्ति करोत्यथ यदि साम्न्युल्बणं स्याचतर्गहीतमाज्यं गृही चाऽऽहवनायं प्रायधित्ताहृतिं जहयास्स्वः स्वाहेति तत्साम साश्नि दधाति साच्ना सान्न प्रायाश्चत्तिं करोत्यथ यद्यविज्ञातमुल्बणं स्याचतु गृही तमाज्यं गृहात्वाऽऽहवनीय एव प्रायधित्ताहुतिं ज्हुयादमूभैवः स्वः स्वहेत्यप वे यज्ञस्य व्यद्ध समर्धयति पएताभिव्याहतिभिः प्राय शिति करातिनह वा उपसृता बूयान्नाहुमतददृस्यता ग्याहृतीर्विद्रा- न्सर्बहवाउ वेद्‌ एता व्याहूर्तर्विद्‌ तद्यथा हवे दारुणः श्टेष्म- संश्टेवणं स्यात्परिचमण्यं वेवम्यवेता व्पाहूतयख्रय्येविद्ययापे सण्टे- घण्यः १२॥

अथ यद्रह्यस्दनान्नणं निरस्यति शोधयत्येवेन तदथोपविशतीदमह- मव।वसाः सदसि सौदामीत्यवावसुहं वे देवानां बह्मा तमेवेतप्परवे साद्‌- यत्यार्ट यज्ञ तनुतादित्यथोपविश्य जपति ब्रहुस्पतितद्येति वहस्पतिहं वे देवानां बह्मा तास्मन्नेवंतदनुक्ञामिच्छते प्रणीताञ्च प्रणीयमानासु वाचं यच्छत्या हवष्क्रेत उश्ादृनादेतद्व यज्ञस्य द्वारं तदेतदश्न्यं करो- ताष्टे स्विष्टक्रत्याऽनुषाजानां प्रस्तवादेतद्ध वे यज्ञस्य द्वितीयं हारं ते वेतद्श्चून्यं करोत्यथ यथ तहेवा यज्ञमतन्वत तत्सव प्राकिचं परि- जद्ररुस्तस्य पाणा प्रतिच्छेद्‌ तस्मं हिरण्मया प्रातिदधुस्तस्माद्धिरण्यपाणि- रितिस्तुतस्तद्धगाय परिजहुस्तस्याक्षिणी निजघान तस्मादाहुरन्धो भग इति त्यूष्णे परिजदरुस्तस्य दन्तान्परोवाप तस्माद्‌ाहुरदन्तकः पूषा

करम्मभाग इति ते देवा ऊचुः १२ श)

इन्द्रो वै देवानामोजिष्ठो बलिष्ठस्तस्मा एनत्परिहरतेति तत्तस्मै परि- जद्ररुस्तस्य बह्मणा शम्यांचकार तस्माद्दहेन्द्रो बह्येति तव्पतीक्षते मिस्य त्वा चक्षुपा प्रतीक्ष इति मिचस्येवेनं तच्चक्षुषा शमयत्यथैनयति- गृद्भ।ति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहूभ्यां पूष्णो हस्ताम्यां प्रति- ` गृह्णामीत्येतामिरवेनं तदेवताभिः शमयति तद्वच्ुद्य वृणाति प्राग्दण्डं

२२. ऋर्वेदै शाद्कायनबाह्यणम्‌ [४ अध्यायः

स्थण्डिले निदधाति परधिव्यास्तवा नाभौ साद्याम्यदित्या उपस्थ इति प्रथिवी वा अन्नानां शप्रषित्री शगयत्येवैनं तत्तत आदाय प्रा्चात्ययेष्टाऽऽस्येन प्राक्नागरीत्य यर्वा अन्नानां शमयिता शमयत्येव तक्थायोऽन्वाचमति व्ास्तिरदति इन्त मेषजमापः शान्तिर वेषा मेषजमन्ततो यज्ञे क्षिथवेऽथ परालान्दश्शन्ति तयरेवाच प्राणानां क्‌ दीक्ृतं यद्विखिष्ठ तदेबेतदाप्यापयतसि तद्धिषज्यतीन्द्रस्य त्वा जदरे सादयामीति नामिमन्ततोऽभिश्शचन्तोन्द्न छेवैनं तच्छमयांचकाराथ यत्सावित्रेण जपेन प्रीति सिता वै प्रसिता कर्मण एव प्रसवाय॥४॥ ` प्रजापतिं यज्ञं सपृजे सोऽन्यः घेवनैव रेतो. श्रजत देवान्मनुष्यानसु- रानित्यथिदोत्ेण दशपूजधस्ान्यातिसन्रजत तेभ्य एतदन्नपानं ससुज एतान्हुवियज्ञान्तौम्यमध्वरमित्यथो चै काममैच्छंरतं तमेतैरय- नेरापुरन्नाद्यमाय्रयणेन तदाहुः कस्लादयनानीति गमनान्येव भवन्ति कामस्य कामस्य स्वगस्य लोकस्य चातुरमास्पैरापघ्रवन्त्स्वर्गाीकान्स- वान्कामान्स्वा इष्टीः सर्वेमभरतत्वं एष प्रजापतिरेव संवत्सरश्चतुरविशो यच्चातुमास्यानि तस्य मुखमेव वैभ्वदेवं॑दर्शापूर्णमासौ पर्वाण्यहोत्राण्य- स्थिमन्नानि बाहुवरुणप्रघासाः प्राणोऽपानो व्यान इत्येतास्तिस्र इष्टय आत्मा महाहवियां इमा अन्तर्दृवतास्तदन्या इष्टीः प्रतिष्ठा शनासीरीयं एष प्रजापतिरेव संवत्सरश्चतुर्विशो यचातुमस्यानि सर्ववे प्रजापतिः सर्व चातुर्मास्यानि तस्सर्वेण सर्वमापरोति एवं वेद्‌ एवं वेद्‌ १५॥

इतिः राङ्कायनवाह्यणे षष्ठोऽध्यायः

पिषय्यकाकयकथवक

हरिः वाग्दीक्षा वाचा हि दीक्षते प्राणो दीक्षितो वाचा दीक्षया देवाः प्राणेन दीक्षितेन सर्वान्कामानुमयतः परिगृह्याऽऽ्मन्न दधत तथो एवैतयजमानो वाचैव दीक्षया प्राणेन दीक्षितेन सर्वान्कामा- युभयतः परिगृद्याऽऽपन्धत्त आग्मविष्णवमेकादशकपालं पुरोढाञ्ं निव पत्यर्थिरवे देवानामवरार्यों विष्णुः परारष्यस्त्श्रैव देवानामवरार्ध्यो यश्च पराध्यस्ताभ्यामेवैतत्सर्वां देवताः परिगृह्य सलोकतामाप्नोति तस्मा- त्कामं पूर्वां दीक्षित्वा संसदुयादपर्वस्य ह्यस्य देवताः परिगरहीता मवन्ति शरीरामिः प्राणदीक्षाभिर्दक्षिते प्राणा वै प्रयाज; अपाना अनुयाजा-

` स्तद्मखयाजाचुषाजेश्वरन्ति तस्माणापाना दक्षन्ते यद्धविषा तच्छरीरं

[ध्यायः] ऊण्वेदे शाङ्कायनबाद्यणम्‌। ` २३

सोऽयं शशरेणेव दृक्षमाणेन सवान्कामानाप्रोति पराणापनैर्दीक्षमाणेः स्वासां देवतानां सलोकतां सायुज्यम्‌

पञ्चदश सामधनारन्वाह वञ्ना वे सामेघेन्यः प्श्चदश्ोवे वञ्चो वा्नन्नावाज्यमागो मवतो वजो व्््नावाज्यमागौ विष्टमौ हविषो याज्यापुरोदुवाक्ये वज्सिष्टुषेतेन वे देवाखिः समद्धेन वञचेणैभ्यो लोकते भ्योऽसराननुदन्त तथो एवेतद्यजमान एतेनैव चिः सम्रद्धेन वजेणेभ्यो लोकेभ्यो द्विषतो भ्रातुव्यान्चदते वञ्नो वार्घ्रावाज्यभागौ ता उक्ताव- थातो हावेषो याज्यापुरो्ुवाक्ये उप वां जिह्वा घरतमाचरण्यदित्यावती तत्पुरोनुवाक्याखूपं प्रति वां जिह्वा घ्रतप्रुचरण्यदित्यद्रती तयाज्याख्पं विष्टुमो संयाज्ये बलं वे वीर्यं विष्टुन्बलमेव तद्वीर्यं यजमाने दृधात्यागुर उदुचमितीव्ठायां सूक्तवाके चाऽऽह यदा वा आ्यविष्णवः पुरो व्ठाशो नेरुप्यतऽथव दीक्षित इति स्माऽऽह तस्मादागुर उदच- मित्येव दरूयायथेव दीक्षितस्य सूक्तवाके यजमानस्य नाम गह्णाति देवगभां वा एष यद्वीक्षितो वा अजातस्य गर्भस्य नाम कुर्वन्ति तस्मादस्य नाम गह्लाति॥२॥

वेदे पत्नीं वाचयति नैनं स्तुणात्यसंस्थित इव वा अचर यज्ञो यत्सोम्योऽध्वरों नेत्पुरा कःलात्साम्धमध्वरं संस्थापयानीति तदाहुः कस्माहीक्षितस्यान्ये नास गृद्धन्दीत्य्च बा आत्मानं दीक्षमाणोऽ- भिदीक्षते तद्यदस्यान्ये नामन गृहन्ति नेद्॑चिमासीदामेति यदु सोऽ न्यस्य नाम गृह्णाति नदेनम्रभूतः प्रदहानीति यमेव द्विष्यात्तस्य दीक्षितः सन्नाम यरसेतैव तदद्नमचेमृतः प्रदहत्यथ यमिच्छेद्विचक्षण- वत्या वाचा तस्य नामन गृह्णीयात्स तत्र प्रायद्ितिश्चक्र्ये विचक्षणं चक्ुषा हि विपश्यत्येषा हत्वेव व्याहूतिदीष्ितवादः सत्यमेवसयः सत्य वदतिस द्‌!क्ित इतिह स्माऽव्ह तदाहुः कस्माहीक्षितस्याशन नाश्नन्तीति हविरेष भवति यदह्ीशते तद्यथा हविषोऽनवत्तस्याश्रीयादेव तत्कामं प्रसूतऽन्नीयात्तदययथा हविषोऽयातयामस्याश्रीयाद्वमु तत्तदाहूः कस्माहीक्षितोऽ्चिहोचं जहो तीत्यसुरा वा आत्मन्न जुहूवुरुद्वातेऽनयौ ते पराभवन्ननय्ा जहतोऽथ दवा इममेव प्राणमथिमन्तसया दधत तदय- त्सायं प्रातत्रतं प्रदीयतेऽयिहीचं हेवास्येतस्मिन्प्राणेभ्य्या सन्ततमनव्यव- च्छिन्ने हृतं मवत्येषाऽथिहोचस्य संततिरदीक्षाञु परोपसत्सु चरन्तिका मीमांसा सुत्यायाम्‌ २३॥ रि

२४ ऋग्वेद शाङ्खायननाह्यणम्‌ ¦ [५अध्यायः]

अथातः कैशिनी दीक्षा केशी दाल्भ्यो दीक्षितो निषसाद हिरण्मयः शङ्कन आप्त्यो वाचा दौक्षितो वा असि दीक्षामहं वेदतां ते बरवाणि सक्रदयनेत्तस्य क्षयादहिमेभि सक्रदिषटस्याहो वमिति वेत्थ तां तं मह्यामेति सर तथेत्योषाचतोहसप्रोचातेसहस आस्ाठवावान्णदृ द्ध इटन्ता काव्यः शखण्डावा याज्ञसेनोया बा जससस आस सहोवाच शरीराणि वा एतयेष्ट्या दीक्षन्तेयावा इमा पुरुषे देवता यस्यंता दौक्षन्ते स्र दीक्षित इतिह स्भाऽ्ब्ह त्राध्वगुराद्यमणाने जुहोति तुप यजमानः पञ्चाहुतीर्जहूयान्मनो मनसा दीक्षितं स्वाहेति प्रथमां वाद्ये वाचा द्ीक्षितां सखहिति द्वताचाप्राणाम प्राणन दक्षतां स्वाहेति तुतीयां मध्ये प्राणमाह मध्ये ह्यय प्राणश्चक्षुम चक्षुषा दुीक्षितां स्वाहेति चतुर्थी भोचं मे ्रोतरेण दीक्षितां स्वाहात पञ्चमा तहु स्माऽऽह कोषीतकिनं होतव्या अतिरिक्ता आह. तयः स्युयन्दूयरन्नध्वयुमेव जुह्वतमन्वारभ्य प्रदीकेरनमन्वयेत मनो मे मनसा दा्षितामति प्रथमां वाङ्मे वाचा दीक्षितामिति द्वितीयां प्राणो भराण्न दुाक्षतामति तृतीयां मध्ये प्राणमाह मध्ये ह्ययं प्राणश्चक्ुरमे च्चषा दााक्षितामाते चतुधा भो मे श्रोत्रेण दीक्षितामिति पञ्चमीं दृक्षयल्यु वे ता चाः पुरुषे दैवता नो अतिरिक्ता आहतयो हूयन्त द्त्यथ खट्‌ अद्रव सक्रदिषटस्याक्षितिः यः धहधानो यजते तस्येष्टं क्षीयत आपोरक्ितिर्या इमा एषु लोकेष याश्वेमा अध्यात्मन्त् यों गह्याक्षतारात वद्रान्यजते तस्येष्टं क्षीयत एताम डेव तत्केश्षी ह॒ दाभ्या हेरण्मयाय शकरुनाय सष्ेदिष्टस्याश्चितिं प्राचाचापराह्लं दीक्षते- "परल वा एष सवाणि भ्रूतानि संप्रङ्क्तेऽपि हवा एनं रजनां -तवान्त तस्माललोहिताय्िवास्तम्बेत्येतमेवाऽऽव्मानं दीक्षमाणोऽनभि- दक्षते एष तपति तस्माद्पराह्ञे दक्षते सर्वेषामेव कामानामाप्ये। ।४।॥

प्रायणीयेन वे देवाः प्राणमाष्रुवञ्चुदयनायनोदानं तथो एवैतद्यज-

मनः भरायणायनव प्राणमाप्रोल्युदयनीयेनोदानं तौ वा एतौ प्राणोदाना- वेव यत्पायणीयोद्यनीये तस्माद्य एव प्रायणायस्यात्वजस्त उदयनीयस्य स्युः समानो हीमौ प्राणोदानौ ५॥

` प्रायणीयेन हं वै देवाः स्वर्गं लोकमभिप्रावाय दिशि प्रजच्चुस्तान- ` अरुवाच मह्यमेकामाज्याहुतिं जुहताहमेकां दि प्रज्ञास्यामीतितस्मा अचुहवुः प्राचीं दिशं प्राजानात्तस्मासाश्चम्थिं प्रणयन्ति प्राग्यज्ञस्ता-

[अअभ्यायः] ऋग्वेदे शा्मयनबाह्यणम्‌ ˆ २५

यतं प्राञ्च एवास्मिन्नासीना जुहूत्येषा हि तस्य दिक्षपज्ञाताऽथांब- घीत्सोमो मद्यमेकामाज्याहुतिं जुहूताहमेकां दिशं परज्ञास्यामीति तस्मा अजुहवुः दक्षिणां दिश प्राजानात्तस्मात्सोमं कीतं दक्षिणा परिव हृन्ति दक्षिणा तिष्ठन्नभिष्टौति दक्षिणा तिष्ठन्परिदधाति दक्षिणा एवैन- मासीना अभिषुण्वन्त्येषा हि तस्य दिक्पज्ञाताऽथाववीत्सषिता मद्यमे कामाज्याहुतिं जुहृताहमेकां दिके प्रज्ञास्यामीति तस्मा अजुहवुः प्रतीचीं दिर प्राजानात्तदसो वे सविता योऽसौ तपति तस्मादेनं परत्यञ्च- मेवाहृरहयन्तं परयान्ति प्राञ्चमेषा हि तस्य दिक्परन्ञाताऽथाव्रवीत्पथ्या स्वस्तिमष्यमेकामास्याहुतिं जहताहमेकां दिदं प्रज्ञास्यामीति तस्या अजुहवुः सादी चीं दिदं प्राजानाद्वुर्वै पथ्या स्वास्तिस्तस्मादुदीच्यां दृशे प्रज्ञाततरा वाग्यत उद्श्च एष यन्ति वाचं शिक्षितं योवा तत आगच्छति तस्य वा शुश्रूषन्त इति स्माऽऽहेषा हि वाचो दिक्म- ज्ञाताऽथावकीद दितिम्यमेकामन्नस्णाऽश्हुतिं ज॒हुताहमेकां दिशं प्रज्ञा- स्यामीति तस्या अङ्हवुः सोर्ध्वा दिं प्राजानादियं वा अदितिस्तस्मा- वस्यामूष्वा आषधय ऊध्वां वनस्पतय ऊर्ध्वा मनुष्या उत्तिष्ठन्त्वरध्वोऽ- भिर्दीप्यते यदस्यां क्रि चोष्वंमेव तदायत्तमेषा हि तस्यै दिक्पन्ञाता॥६॥

एव वे दवाः प्रायणीयेन स्वर्गं लोकं प्राजार्नस्तथो एवैतदयज- मानः प्रायणीयेनेषव स्वर्गं लोकं प्रजानाति ते समे स्थातां प्राय- णीयोद्यनीये देवरथो वा एष यथज्ञस्तस्य हते . पक्षसी . यसा- यणायाद्यनीये ते यः समे कुरुते यथोभयतःपक्षसा रथेन धावयन्च- -ध्वानं यताऽञङकरूतं समदनुवीतेवं स॒ स्वस्ति स्वर्गं लोकं समश्नुतेऽथ यों विषमे कुरुते यथाऽन्यतरतःपक्षसा रथेन धावयन्नध्वाने यत्राऽऽक्तं समर्नुवीतैवं स्वस्ति स्वरम लोकं समहनुते तस्मात्समे एव स्वातां प्रायण।योदयनीये ज्ञेय्वन्ते प्रायणीयं शंय्वन्तम्रदयनीयम्‌ पथ्यां स्वास्त प्रथमां प्रायणीये यजत्यथाथिमथ सोममथ सवितारम- थादितिं स्वर्गं लोकं प्रायणीयेनाभिपेति त्यत्परस्तात्पथ्यां स्वस्ति यजति स्वस्त्ययनमव तत्कुरुते स्वर्गस्य लोकस्य समष्टया अथि प्रथममुद्यनीये यजत्यथ सोममथ सवितारमथ पथ्यां स्वस्तिमथादितिभिमं वे लोकमु द्यनीयेन प्रत्येति तद्यत्परस्तात्यथ्यां स्वस्ति यजति स्वस्त्ययनमेव तत्छुरुतेऽस्य लोकस्य समध्यैता वै पञ्च देवता वनति ताभिर्यकिच "पञ्चविधमधिदेवतमध्यारमे तत्सव॑माप्रोति तासां ` याज्यापुरोनुवा स्यास्ता

२६ ऋवे शा द्ायनबाह्यणम्‌ [७अध्यायः)

वै स्वस्तिमत्यः पथिमत्यः पारितवत्यः प्रवत्यो नीतवस्यो मवन्ति मरतो बै देवषिशोऽन्तरिक्चषमाजना ईश्वरा यजमानस्य स्वगं लोक यतो यरज्ञवेशकरं कर्तीस्तद्यत्स्वस्तिमत्यः पथिमत्यः पारितवत्यः प्रवत्थो नीत- वस्यो भवन्ति तैन मरुतो देव षिरो हिंसन्ति स्वस्ति स्वर्गं लोक सम- दनुते तावै विपर्पस्यति याः प्रायणीयायां पुरोनुवाक्यास्ता उदयनी- यायां याज्याः करोति या धाज्यास्ताः पुरोनुषास्याः <

परव वा एषोऽस्माषह्ठोकाच्च्यवते यः प्रायगीयेनामिप्रेति तय्ष्िपर्थस्यति तदृ स्मिटीफे प्रतितिष्ठति प्रतिष्ठायामधरच्युत्यामथो प्राणा वै छन्दांसि प्राणानेव तदात्मच्व्यतिषजप्यवदहाथ तस्माद्धीमे प्राणा विष्वचोऽ वाश्चोऽतुनिवाश्चि त्वां चि्भवस्तम यद्रादिषठं तदृश्य इत्यनुष्ुमौ सयाज्ये वतिवं यज्ञस्य प्रायणीयं वागुदृयनीयं वागनुष्टुष्वा चा यक्ञस्ता- धते नेते विपर्यस्यति प्रतिष्ठे वे संयाज्ये नेषि भ्यतिषजानी ति श्ञ॑ष्वन्तं मवस्याभक्ान्तये तद्रूपं तययथोपप्रयाय स्वर्गस्य छोकस्य नेदीयस्तार्या वसेवेषं तद्यहेव शंथ्वन्तं मधति स्वाह दै देवताः प्रायणीये संगच्छन्ते सथोऽच पत्नीः संयाजये्यथा संगतां -मूमानं देवानां पत्नीरभ्यवनयेदेषं तद्यस्त तत्र बयाच्छगतां वा अयं भमान दूषानां पस्नीरमभ्यवा्पीत्समा- मस्य. पट्न्यभ्यव इष्वसीति तथा स्यात्तस्माढु शेच्वम्तं मधति देवता- नामसंमराय ९॥

. उरा वा अस्या दाश देवान्त्समसन्धन्चयं प्राच्यदीची एतस्यां दारा सन्त. साम राज्यायाभ्यपिश्चन्तते सोमेन राज्नभ्यो लोकेभ्यो एषनतुदृन्त तथा एवेतद्यजमानः सामेनेव रज्ञेभ्यो लोकेभ्यो द्विषतो भ्ातृष्यान्ुदते तं वे चतुर्भिः प्धीणाति गधा यन्द्रेण वरेण छागथा चतुरं वे दद्र मिथुनं प्रजननं प्रजात्यै तद्सा वें सामां राजा विचक्षणश्च- न्छ्माः इम करातमेव प्रविराति तद्यत्सोमं राजानं क्रीणात्यसतौ भै तामा राजा वचक्षणश्न्द्रमा अभिषुतोऽसदिति तस्मै करोताय नवाऽन्वाह नवम प्राणाः प्राणनेव तद्यलमाने दधाति सवायुत्वायास्मिहीकऽम॒त- सुत्मन्मङ्रादाभ श्रेयः प्रहीति प्रवतीं परव्॑मानायान्वाह बहस्पतिः पूर.एता ते अस्त्विति बह्म वै पृहस्पातेबह्मयदसस्यावरुद्ध्या इमां विषं र्षमाणस्य देवः वनेषु व्यन्तरिक्षं ततानेति नष्टम वारुण्यावन्वाहु क्षतं वे तरिष्टपषतरं वै वरुणः क्षत्रयशसस्याथ रुदभ्ये सोम यास्ते मयो- ञव हति चतस्रो गायनी; सौमीरन्बाह बह्म वं गायन्नो क्षत्रं सोमो बरह्म-

[<अध्यायः) ऊम्वेदे शा्खायनबाह्मणम्‌ २५

वरासस्य क्षत्रयशसस्य चावरुद्ध्या उत्तमाया अर्धर्चमुक्त्वोपरमस्य- ग्रत वा ऋगमतं तसषिरदात्यथा ण्य षा ऋगुभयत पव व्रह्मा- चो वम कुरुते तद्यत्र कचाऽधकेन वा पादेन वोपरमेदेतद्वाह्मणमेव तद्या ते धामानि हविपा यजन्तीति प्रवतीं प्रपाद्यमानायान्वाहां देव कुभिवंधैतु क्षय मित्यागतवत्यतुंम्या परिदधाति संवत्ससो वै सोमो राजति स्माऽण्ड कोपीतकि; सोऽभ्यागण्छल्ुतुभिरेव सहाभ्येःीस्य- भिरूपाऽन्वाह यदयज्ञेऽभिरूपं तत्सगद्धं यन्ञस्यैव सम॒द्ध्यै ता वैं नवान्वाहं तासामयुक्तं बाह्मण चिः प्रथमया निरुत्तमया योदश संप. यन्ते दवादश वे _ मासाः संवत्सरः संवत्सरस्येवाऽऽप्त्या अथ यश्च योद्शीमन्वाहास्ति चयोदशो भास उपचरो विज्ञात हष तस्याऽऽप्त्यै तस्याऽऽ्प्त्ये १०

इति शाङ्खायनवराह्मणे सप्तमोऽध्यायः ७॥ `

(कष

हरिः आतिथ्येनष्ट वै देवा द्विपदश्च चदुष्पद्श्च पल्ुनापुस्तथो एवेतद्यजमान आतिथ्येनैव ह्िपदश्च चतुष्पद्श्च पशूनाप्रोत्यासन्ने हवि ष्यातिथ्येऽभं मन्थन्ति शिरो वा पतयज्ञस्य यथातथ्यं प्राणोऽचिः शीषस्तस्राणं दृधाति द्वादज्ञाभिमन्थनीया [अन्वाह दादशवै मासाः संवत्सरः संवत्सरस्येवाऽऽ्प्त्या अभि त्वा देवसवितरेति साधितं प्रथमामन्वाह सवितुपरसूतताये सवित्ुपसूतस्य हवै कावन ऊर्म वत्यरिष्ये मही यौः परथिवी ` चन इति दयावाप्रयिषीं यामन्वाहु प्रतिष्ठे वे द्यावाप्रधिवी प्रतिष्ठित्या एव त्वाम पुष्करादुधीति मधितषन्तं तुच मथ्यमानायान्वाहोत ब्रुवन्तु जन्तव इति जातवती जातायां हस्तेन खादिनिमिति हस्तवतीं हस्तेन धाथमाणाय प्रदेवं देवव\तय इति प्रवतीं प्रह्धियमाणायाऽऽजातं जातवेदसीत्याबतीमाहूयमानायाभि- नाऽभि समिध्यते त्वं ह्ययने अभिनेति समिद्धवत्यौ समिद्धमानायतं मज॑यन्त छुक्रतुमिति परिदधाति स्वेषु क्षयेषु वाजिनमित्यन्तवत्याऽन्तो

य.

वं क्षयोऽन्तःपरिधानीयान्तेऽन्तं दधाति चिः प्रथमया बरिरु्तमया

षोढश संपद्यन्ते षाठटक्षकलं वा इदं सर्वमस्यैव सर्वस्याऽ०प्तै .

` एतया न्वत्र चातुर्मास्येषु चाथ यत्र पश्रालम्यते तदेतां पराची- मनूञ्य यज्ञेन यज्ञमयजन्त देवा इति निष्टुमा परिदधाति वेमा

२८ कण्बेदे शाङ्कायनवाह्मणम्‌ [<भध्यायः]

पावः पटरानामेवाऽऽप्ये चिः प्रथमया त्रिरुत्तमया सप्तदश . संपद्यन्ते सपतदक्षो वे प्रजापतिरेव तद्वा आधकं कर्म यत्मजापतिसमितं सप्तदश ` सामिधेनीरन्वाह सप्तदशो वै प्रजापतिरेतद्वा आधृकं कमं यत्मजापतिसं- मितं वा््नावाज्यमागां मवतः, पाप्मन एव वधायाथां हास्य पाणमा- सात्तन्त्रादनितं मवत्वतिथिमन्तौ हैके कुर्वन्ति बार्चघ्रो सखेव स्थिता- वुग्याज्यौ स्यातामिति हैक आहूकग्यास्या वा एता देवता उपसष्षु ` भवन्तीति वदन्तो जुषाण याज्यो त्वेव स्थितां सोम सन्त विष्ण॒मितिं यजति तयदेवेदं क्रीतो विशतीव तदु हैवास्य वेष्णवं खपं यद्वेव सोमं सन्तं विष्णुमिति यजस्यन्ैवैतेन नाक्ना यद्विष्णुरिव्याद्योऽमुना यत्सोम इति तस्मात्सोम इति वदन्तो जुहत्येवे मक्षयन्ति वचिष्टुमौ हविषो ` याज्यापुरानुवाक्ये बलं षे वीर्य चिष्टुव्बलमेव तद्रीर्य यजमाने दधाति ' होतारं चिचरथमध्वरस्य यस्त्वा स्वश्वः सुहिरण्यो अय इति संयाज्ये अतिधिमत्यां रथवत्यां चरिष्ुमावभनस्यौ तद्यथा चतुःसमद्धमेवं तदुपना- मुक एवैनं रथो मवति एते कुरुत इढान्तं मवत्यभिकान्त्ये तदरूपं तद्यथीपप्रयाय स्वगस्य लोकस्य नेदीयस्तायां वसेदेवं तदुपांश्ु हविषः एता इष्टयां मवन्ति दीक्षणीया प्रायणीयाऽऽतिथ्योपसदो रेतः- िक्तिवां एता इष्टय उपांशु वै रेतः सिच्यत उत्॒जन्तः कर्माणि यन्ति पत्नीसंयाजान्ता दुाक्षणीया शंय्वन्ता प्रायणीयेद्छान्ताऽऽतिथ्या देवतां उपसत्मु प्रातेयजत्युत्सग वै प्रजापतिरेतेः कर्म॑भिः स्वरम लोकमेत्तथो एवेतद्यजमान उत्सर्गमेधेतेः कर्मभिः स्वर्भं लोकमेति

रिरो वा एतथज्ञस्य यन्महावीरस्तच प्रथमयज्ञे प्वुङ्यादुपनामुक

एवेनयुत्तरो यज्ञो मवति यः प्रथमयनज्ञेन प्वुणक्ति कामं योऽनचानः भातेयः स्यात्तस्य प्रवृञ्ज्यादात्मा वै यक्ञस्याऽऽत्मतैव तद्यज्ञं सम- धयात तदृत्ता महावारो योऽसो तपत्येतमेव तव्पीणाति तमेक्श्चतेना- ` 1*्टयाच्छतवाजने वा एष इतस्तपति शतेनैव तं रातयोजनम- ध्वान समरनुतेऽथ हंकशततमी यजमानलोकस्तमेतमात्मानं यजमा- नाजमसभवति यमेतमादित्ये पुरुषं वेवयन्ते इन्दः प्रजापतिस्त- ` इष्य तद्नव यजमानः सवासां देवतानां सलोकतां सायज्यमाप्नोत्वनः

वानिञ्नास्हुयाल्ाणानां संतत्यं संतता इव हीमे प्राणा उक्चैधिरक्तमानि- हफह्र्ना वे स्तुमो निरुक्तो ह्येष वाग्दरवत्यो दष सावित्री. प्रथमाः.

[<मण्यायः) कग्वेद्‌ शाङ्कायनवबाह्मणम्‌ 1. . २९

मामे सवितुप्रस्‌तताय सवतुप्रसूतस्यह वै काचन रिएिभवत्य-

ब्रह्मजज्ञानं प्रथमं पुरस्तादित्यदो वे बह्यजज्ञानं प्रथमं प्रस्ता तासौ तपति तदेव तद्यजमानं दधात्यञ्न्ति यं प्रथयन्तो विप्राः संसी- दस्व महां असीत्यक्तवती संनवतीं चाभिरूपे अभिष्टौति भवानों अथे मना उपेतो तपोष्वग्ने अन्तरो अमिचान्यो नः सनुत्यो अमिदास- द्र इति तिस्रस्तपस्वतीरभिख्पा अमिष्टोति यदयज्ञेऽभिरूपं तत्सम्रद्धं यन्ञस्य॑व सथ्द्ध्ये क्रणुष्व पाजः प्रसिति पृथ्वीमिति राक्चोष्ैरभिष्टौति रक्षसामपहत्या [अ]्िर्वे रक्चसामपहन्ता ता वै पश्च मवन्ति दिका ख्पेण दिग्भ्य एवैतानितं निहंन्त्यथो यानेवाध्व्ुः प्रादेशानभिमिमीते ताने वैताभिरनुवदति परि ववा गिर्वणो गिरोऽधिद्रयोरदधा उक्थ्यं षच ` हव्यैन्व्यावभिखूपे अभिष्ठीत्यन्द्रमेव स्वाहाकारमेताभ्यामनुक्दस्यथो याने-

वयुः शक्रलान्परिचिनोति तान्पूर्वयाऽनुवदति यमत्तममभिनिद्धाति तम॒त्तरया फं ते अन्यद्यजतं ते अन्यदृहन्बिभा्व सायकानि धन्वेति पोष्णीं रद्र चाभिरूपे अयिष्टौति पोष्णं चेव रौद स्वाहाकारावे- ` ताभ्यामनुबदत्यथो यावेवाध्वयुः सुवर्णरजतौ दहिरण्य्ञकरौ करोति तावेवैताभ्यामलुवदति पतङ्खमक्तमसुरस्य माययेति प्राणो वे पततङ्खे वायुर्वै प्राणो वायव्यमेव स्वाहाकारमेताभिरनुवदृत्यपदयं व्वा मनसा चेकितानमित्येतदस्याऽध्यत्तने प्रजाकामस्याभिष्टुषादथो उभे असप भ्नकारी ४॥

सरकेद्रप्सस्य धमतः समस्वर{भेति सवं पविचं ते. वेततं बह्मणस्पत. इति दवे वियत्पविच्रं धिषणा अतन्वतेत्येका ता द्वादक्ञ पावमान्यः सोम्य- मेव स्वाहाक्ारमेताभिरनवदव्ययं वेनश्वोद्यस्पुश्चिगमां इतीन्द्र उवे वेन तन्द्रमेव स्वाहाकारमेताभिरनुवदति तस्वैकामुस्सूजति नाके ` सुषणमप यत्पतन्तामिति सोऽयमात्मनोऽतीकाशस्तामुस्तराघ् करो तं तेनो साऽनन्त- हिता मवल्युभयतो वेनं पापोक्तस्य पावमानीरभिष्टुयादात्मा वेंवेनः पविच्रं वे पावमान्यः पुनाल्येयेनं तद्भणानां ता गणपतिं हवामह इति बाह्यणस्पत्या अभिखूपामभिष्टोति शिरो वा एतद्भह्य वं बह्मणस्पात- बह्मणेव तच्छिरः समर्धयति यच्ोपायिगच्छेदबृहद्रदम विदथे सुवोरा इति तद्ीरकामाये वीरं ध्यायाहमते वीरं काराधद्धात्ान्वना वामिति-न वा अकृूधीच्यो गायत्रच्छन्दस हवः वा अरूभीच्यो - गायन

९० शम्धेते दाद्ायमबाह्यणम्‌ = [८अभ्यायः)

उवे प्राणः प्राणो वा अङ्धीच्य आनो विश्वाभिरूतिभिरित्यानुष्टुमं तुचे सा षाग्विष्णुयोनिं फटपययिवव्येतदस्याऽऽयतने प्रजाकामस्याभिष्टु- यादथा उमे अक्षपन्चकफारी ॥५॥

0 (0

प्रातयावाणा प्रथमा यजष्वभिति पूषह्धि चुक्तमामात्यथिरुषसाम- नीकमित्यपराह्वे बेष्टुमे पञ्चच तख््षुरीचे यावापरथिवी पूर्वचित्तय इति जागतं पथ्चविशं तच्छरःचं शिरो वा एतत्त शिरः समद्धं यस्मिन्प्राणो वाक्चक्षुः भ्रो्मिति तानेवास्मिस्तष्धाति शचितो धर्म इत्युक्तेऽर रुच. हुषसः प्रश्रिरयिय इति रुचितवतीमभिरूपा अभिष्टोति श्याभस्कमिः परिपातमस्मानिति परिवत्या परिद्धात्यभिरूपा अभि्ैति यद्यज्तेऽ- भिरूपं तत्स्द्धं यज्ञस्यैव सथ्द्धये ता एकक्तस्चो भवन्ति तासामुक्तं बाह्मणमय यदप उपस्पृशति शार्वं मेषजमापः शान्तिसधैषा मेषज- मन्ततो यज्ञे क्रियतेऽथ यद्षकारौरुपतिषठते प्राणा वा अवकाशः प्राणा- नेव तदातमन्धत्तऽथ यदप उपस्पृशति शारन्तिरव मेषजमापः शान्तिरवषा मेषजमन्ततो यज्ञे क्रियते चय्चिंशदुत्तराखय्िराद्रै सर्वां दधतास्ता एवेतहुयन्वुमहैन्ति ताभ्यो वै तत्सम्रु्नीतम्‌ ` अभिरूपादो()हवनीया अभिष्टौ ति यद््नेऽभिरूपं तत्सम्रद्धं यज्ञस्यष सच्रदध्या आछतेऽिश्चत भियमानूनामश्विनोछषिरसित्यासिक्तवस्याव- भिद्य अभिषटोतयुदृष्य देषः सविता हिरण्ययेल्युयम्यमान उयतवती अभिरूपाममिष्टोति प्रतु अह्मणस्पतिरिति वुजत्षु प्रकी बाह्यणस्प- त्यामभिरूपामभिषटौति माके सुपर्णमुपयत्पतन्तमिति घजस्सु पतन्तमि. त्पभि्पा अभिष्टौति द्वाभ्यां यज दद्र 9 वीर्यं सवीयतायै चिष्टव्वती- भ्या पूवा चेष्टमो द्यप वीीकान्स्त््वा {2£्ति जगद्रतीभ्यामपराह्वे नागत ह्येष एतम विशन्तं जगदनु सर्वं विशति विपर्यस्यति दाज्ञ- तयाभ्यां वषटरकुरयादिति हैक आहुयथाऽऽन्नातमिति स्वेव स्थितमथोत्तरा अभिरूपा अभिष्टोति यद्ज्ञेऽभिरूपं तत्वणद्धं यज्ञस्यैव समृद्धये हवि- हविषो महिसद्म दैष्यमिति पुराऽऽृतेः प्रापणात्पनहविषमवनं तद्या- तयामानं करोति सुयवसाद्धगवती हि मूया इत्याशीर्वत्या परिदधाति पदयुभ्य एव तदारेषं वदते तथा ह॒ यजमानादशवाऽनुत्कामुका मव- ^ उथ यदप उपपृशति शान्तिवि मेषजमापः शान्तिरैषा मेषजमन्ततो ` य॒ज्ञ क्रियतेऽथ वै सुते प्रवर्ग्यं इत्याचक्षते स्तुते बहिष्पवमाने तदश्विनौ ` देवा उपाह्वयन्तैतस्मिन्काल आ्नीधीये पवृञ्युस्तदयथेवाद्‌ उपसरस्वे-

[<अध्याय)] ऋम्वेदे शाङ्कायनाह्मणम्‌ ३१

घमेवाप्यन्न सुत्यायामनवानमेवो पचारस्तद्यथाफमां प्रवृज्यतेऽथ पञ्चकर्म तायते एष महावीरो मध्यंदिनो|[ने] सगस्तदथदेनेन मध्यंदिने प्रचर- नव्यसो वै महावीरेयो ऽसौ तपस्येतमेव ती णन्त्येतस्यैव तद्रूपं कियते५७॥ उपसक्ोऽखरा एषु ठोकेषु पुरोऽङर्वतायस्मयीम स्मिन्नजतामन्तरिक्ष- लोके हरिणीं हादो दिवि चिरे ते देवाः पारेश्तेष्वेषु लकेष्वेतं पञ्चदक्षं वञ्चमपशयतिन्नः सामिधेन्यः समनृक्ता नव संपद्यन्ते षञ्या- उयाएयनवाक्यास्ताः पञ्चहुदोतेन वै देवाः पञ्चदशेन वञ्चेणेभ्यो टलोके- भ्योऽद्रानन॒दन्त तथो एवेतद्यजमान पदेनैव पञ्चदशेन वञ्चेणेभ्यो छोक्षभ्यो द्विषतां भ्रातुव्यान्चुद्‌त उपसद्याय मीदृष्ुष इ्येतं तुचं पूर्वाह्निऽ- तुब्रूयादुपसवो द्येतास्तद्वै कम समृद्धं यल्थमेनाभिष्याहियत उपसथ्य- मिव वा पतदृष्टरमुनाऽऽदित्येन भवतीतीमां मे अभ्रे समिधमित्यपराह्नि तद्रा रूपं समिद्धमिव वा इममयिं सायं पयांसत इत्यथ द्वितीयेऽहनीर्मा मे अग्ने समिधमिति पूर्वाह्न तदहो रूपं समिद्धमिव वा एतद्हरथुनाऽ5- दिव्येन भवतीव्युपस्छाय मीद्ुष इत्यपरष्षै तदवे शूपञुपसयमिव धा इममभिं सायं पयांसत इति ते वा एते उभे एव रूपे ज्ञायेते तस्मा- शृहरह्रिपयासमनुतूयाहुमे रूपे उभौ कामा उपाप्तावसत इत्यनवानम- नघ्रूषालाणानां संतस्ये संतता इव हीमे भाणासिखिरेककामनुसूयाञ्चयो धा इमे लोका इमानेव तं लोकानाप्रोति ताः समनूक्ता नव संपद्यन्ते षट्वा कतवखय इमे टोका एतदेव तद्भिसंपद्यन्ते नेतं निगदं मूयाद्य एष साभिधेनीपषूत्सृज्यन्ते निगदा जामि स्याय एतं निगदं बुयान्नाऽऽषाष् येच नेदिति हैक आहुः किम देवतामनाबाह्य यजेदिव्यु एषाऽऽवाहये- दृथिमावह सोममावह विष्णुमावहेति ता वे तिस्रो देवता यजति त्रयो वाडइमे लोका इमानेव ते टोकाङ्योतिष्मतः करोति ॥८॥ गायच्यावा्रेय्यो गायत्ोऽयं टोकस्तदिमं लोकमाप्रोति अिष्टुमो सौम्यौ वैष्टभोऽन्तरिक्चलोकस्तदन्तरिक्षलोकमाप्रोति जगत्यौ वेष्णव्यों जागतोऽसौ लोकस्तदुं लोकमाप्नोति ता वे विपर्यस्यति याः परवाह पुरोनुवाक्यास्ता अपराह्न याज्याः करोति या याज्यास्ताः पुरोनुवाक्या अयातयामताये बषटूकारेण वा ऋग्यातयामा भवति समानेऽहश्नया- तयामाभिर्म वषटरकरतमसदिति यद्व विपयस्यति ीवाणां स्थेन्ने तस्मा- दछऽऽां सीवाणां व्यतिषक्तामीव पर्वाणि मवन्त्याज्यहषिषा देवताः

३२ कर्वेदे दाङ्कायनबाष्यणष्‌ {९अभ्यायः]

पयोवतो यजमानस्तत्सलोमताः परोवरीयसीरम्बुपेयाच्चीनमः स्तनानथ द्वावथेकं परस्पर एव ते लोकान्वरीयसः कुरुते नाभ्युन्नयेत स्वर्म वा एते छोकमभिप्रयन्ति उपसद उपयन्ति ्वादृक्षो वा _अन्त- रुष्याः स्वर्गो लोकः यः सक्रूदभ्युन्नयेति यथेकराचं सार्थाम्पेषितान- सुप्रेयादेवं तद्या द्वितीयं यथा द्विराच्मेव तं तदधीयते तृतीयेन स्वर्गा. छी कान्नन्वदहनुतेऽप्यनुगच्छेदिति स्माऽह पेङ्ग्योन त्वेवाम्युन्नयेत यत्रैव कामयेत तव्पूवों गला स्वर्गस्य लोक्षस्यावस्येदिति समासिः भव- सीति स्माऽऽह कौषीतकिः समभ्राजोऽस्मै भक्षे दध्यानयेयुनं वते सोमो वै दृभ्यनन्तहितो हास्व भक्षो मवति समा्रोत्यु ते यि संक्ीणीयुरय मध्यमोपसत्तया द्यहमन्यतरे चरेयुराषेपनं हि सेदमन्तरिश्चलोक आयत- नेनाथासमरमभ्युहैत्यथासमरमभ्युदेति इति शाङ्खायनवाह्मणेऽष्टमोऽध्यायः ।॥ < ॥\

हरिः बह्म वा अथिस्तद्यदुपवसथेऽभिं प्रणयन्ति बह्मणैव तद्य जमानस्य पाप्मानमपश्नन्ति पुरस्तादााहवनीयेन पश्चाद्वाहैषस्येनोत्तरत आ्रीधीयेण दक्षिणतो मार्जाीयेन येऽन्तःसदसं ते्मध्यतस्तस्मादुप- वसथ पराञ्जमभिं प्रणयन्ति विपिष्ण्यान्हरन्ति यजमानस्यैव पाप्मनोऽप- हतये देवा वे दीक्षिष्यमाणा वाचमुपासा््यन्त बहटुत्वमुच्चाधयं निग- च्छसि सत्यमया वयं दममया ुमूषाम इति सा वीक्षा यामा्मक्ति- मेश्छत तां देवास्तत्र नामजन्त सा प्रायणीये तामु तत्रनो एव सा कये तामु त्र नो एव साऽऽतिथ्ये तायु तत्रनोएवसो वा एतदुप- ` सकोना नाऽऽगच्छन्निर्धिद्येव तस्मादु तच्रोपांश्च॒ चरेषु्ययेवेवमिथः संशृण्वरन्त्मो वा एतदुपवसथेऽौ प्रणीयमान आगच्छन्तां देवास्तत्रा- ` भजन्त तस्मादु तत्र प्रथमत एवोश्धरुचरूपाद्यथेनामागतामनुबुध्येरन्नाः मक्ताजक्े॥१॥ _ भदेवं देव्या धियेति परवन्त तृचं प्रह्व (दहि)यमाणायान्वाहेढायास्ता पद वयमितीयं वा इच्छा अस्यां हीदं सवंमीडे जातवेदो निधीम- ` हीति निहतवताऽधर्चैन निधीयमानमनुस्तौत्यश्चे विश्वेभिः स्वनीकदेवैः ` सीद्‌ होतः स्व लोके बिकित्वान्निहोता होतृषदने विदान इति सन्न- पतीमिः सम्नमदुस्तौति तं दतस्त्वमु नः परस्पा इति दरूतवत्याः परिद्‌- `

[९अध्याय;) ऋग्वेदे शाद्घायनवबाह्यणम्‌ ३३

धात्यभिरूपान्वाह यथज्ञेऽभिरूपं तस्सग्रद्धं यज्ञस्यैव सम्रद्धथैतावा अष्टान्वाहाष्टाक्षरा गायत्री गायो वा अध्चिर्गायचच्छन्दास्वेतरैव तच्छन्दृसाऽिं प्रणयन्ति चिः प्रथमया तिरुचतमया द्वादश संप्यन्ते ददृश वै मासाः संवत्सरः संवत्सरस्यैवाऽऽपतयै ताः समनुक्ता अष्टादश गायच्यः संपद्यन्त आग्रेयमेव च्छन्दोभियस्य कस्य षट्‌ समानस्य च्छन्दसस्ता गायत्नोममिसतपद्यन्ते यस्य सप्त ता उष्णिष्ं यस्याष्टौता अदुष्टुमं थस्य नव ता बृहतीं यस्य दश्ञ ताः पङ्कं यस्थैकादश्च ताखिष्टुमं यस्य द्वाद ता जगतीम्‌ २॥ वाक्च वे मनश्च हविर्धानि वावि वै मनि चेदं सर्वं हितं त्द्ध- विधाने परवतेयन्ति सवेषामेव कामानामाप्य द्वे हविधानि भवतश्ठदिस्तू- तीयमभिनिदघति तेयंककिच चिविधमापिदैवतमध्यात्मं तत्सर्वमाप्ोति मेतां यज्ञस्य शंभुवेति प्रवतीं पवर्तमानाभ्यामन्वाह यावा नः पृथिवी इमं तयो- रिद्घुतवत्पय इत्याशीवती पूर्वाऽथो द्विदेवत्या योह षिधांनयोयभिष्व- युषरसन्याहुतिं जुहोति तान्पूर्वयाऽ्तुषदति यद्धविधाने प्रवर्तयन्ति तदुत्तरया यमे इव यतमाने यदैतमित्यभिरूपया हविर्धाने अनुस्तौति पर्वा मरन्मानुषा हैवयन्त इषि बहवो द्येन हरन्त्यथिद्वयोरदधा उक्थ्यं वचो विश्वा रूपाणि प्रतिमुश्चते कषिरिति पच्छदिस्तृतीयमभिनिदृघति तष्पू- वं याऽनुवषुति यद्धविधाने परिश्रयन्ति तदुत्तरया

अथो ररास्यमेवोत्तरया ते यष्ामन्येताच नेङ्घयिष्यन्ती ति यदैनेनभ्य- स्थे कुयुंरथाऽऽवामुपस्थमदुहेति यदा वे क्षेमोऽथोपस्थः परित्वा गि्ंणो गिर इति पारेवत्या परिदधात्पमिरूपान्वाह यदयज्ञेऽभिरूपं तत्सभद्धं यज्ञस्यैव समदध्ये ता वा अष्टौ मवन्धयेतार्भिय देवाः सर्वां अ्टीराश्नुवत तथो पएवेतद्यजमान पएताभिरेव सवां अष्टीररनते चः प्रथमया विरु्मया ह्रादश्न संपद्यन्ते द्वादक्ष वै मासाः संवत्सरः संवत्सरस्यै- वाऽप्प्त्वे यद्वेव तिः प्रथमां धिरुत्तमां यज्ञस्यैव तष्र्दिरसौ नद्यति स्थश्च विघ्साय तहु होतारमभिमाषन्ते यथा होतरमयमसत्तथा कुर्वीति संप्रेषितः परचप्रतिवद्नाद्क्षिणस्य पादस्य प्रपदेन प्रत्यश्चं लोक- मपास्यत्यपेतो जज्ञं भयमन्यजक्ञं वृघ्रहन्चपचक्रा आवुत्सतेऽत्यत उदचक्राणापभ्याचारस्तत उह तस्मा अर्धायाभयं मवति प्राच्यं दक्षिणस्य हिर्धानस्योत्तरं वर््मोपनिश्येतायं वै लोको दक्षिणं हवि- ` धानं प्रतिष्ठा वा अयं लोकः प्रतिष्ठायामनुच्छिन्नोऽसानीति यर तिष्ठन्प-

# |

३४ कम्वेदे शाङद्कायनबाह्यणम्‌ [९अध्यायः]

रिद्ध्यान्नं तत इति वेति वेयाद्यस्तत इति वेति वेयाद्यस्तं तच बूया- | चोष्यत इति तथाह स्यात्परिधाय दक्षिणं बाहुमन्वावृस्य वाचयमो यैत प्रस्येत्य यत तिष्ठन्प्रथमामन्धदोचत्तस्स्थित्वाऽ चाधेः प्रहरणे चाथ पथावसथमभ्युपेयात्‌ ४॥

>

बह्म षा अयिः क्षश्च सोमस्तद्यहुपवसथेऽ्यीषोमौं प्रणयन्ति बह्यक्षश्चा- म्यामेष त्यजमानस्य पाप्मानमपन्नन्ति तष्ुवा आष्ुरासीम एव होतैतां प्रथमामनुबुयास्सर्बाणि वे भूतानि सोमं राजानं प्रणीयमानमसुपरच्य- धन्ते तद्यषासीनो होतेतायुचमन्वाह प्त्छ्वाणि भूतानि यथायथं निय- च्छसीति साधी देव प्रथमाय पिवि इति सादिनी प्रथमामन्वाष् सवितुपसूतताये सषितुपरसूतस्य वे काचन रिष्टिर्मवत्यरिष्या उत्तिष्ठ ब्रह्मणस्पत हइस्युस्थापयति परैतु वष्मणस्पतिरिति प्रणयन्ति व्राह्मणस्पते अभिषरूपे अन्वाह बह्म वै बह्मणस्पतिर्बह्यगैव तथज्ञं समर्धयति होता देवो अमर्त्यं उप लाश्ये द्वि डिवि इति फेषलद्चेम्यौ तृचावन्वाहायिं हि पएर्ष्य हरन्ति ती का हतवन्ती भवतो ह्ीयमाणंष्यथिं स्तोतिसर यक्रोपाभिगनष्छेद्भूतानां मभ॑सादवृध हति तदुर्मकामाये गर्भ॑ ध्पायाहठमते ग्ममथाऽऽय्रीधीयेऽधिं निदधति तद्यद्ध्व्ुराहुतिं जुहोति तां संपरस्येतामनुज्रुथादये जुषस्व प्रतिष्टयं वद्च इति तस्या एवैषा याज्या जुषस्व प्रतिषयत्यमिरूपा अथ फेवटं सोमं प्राञ्चं हरन्ति तस्माक्छेवलीः सौमीरन्वाह सोमो जिगाति गातुविदितीतवत्तचमनुद्ुवन्ननु समेत्यथाध्वर्ुराहवनीये पुनरा- तिं जुष्टोति तां संपव्येतामनुबुयाहुप भियं पनिप्रतमिति तस्या एवैषा याज्याहुतीक्ेपमिव्यभिदपाऽय पूर्वया हारा राजानं प्रपादयन्ति तस्मि न्प्रपाद्यमाने वमस्य राजा वरूणस्तसभ्धिनेति वजं विष्णुः सखिां अपोरफत इस्यभिर्पां प्रपाद्यमानायान्वाहान्तश्च प्रामा अदितिर्म- वासति प्रवतीं परपन्नाय स्येनो योनिं सदने धिया कृतं गणानां तवा गणपतिं हवामहेऽस्तभ्नाद्यामष्ठरो विश्ववेदा इति सन्नवतीभिः सन्नमनु- स्तौ त्ववा वन्दस्व वरुणं बृहन्त मित्वाशीर्वव्या परिदधात्यभिरूपाऽन्वाह यदयज्ञेऽभिच्पं तरश यज्ञस्यैव सम्द्धये ता विं्ञतिमन्वाह ता विरा- जमाभसपद्यन्ते वैराजः सोमोऽन्नं दिरादछन्चं सोमोऽप्नेन तदन्नाय समध. यति त्रिः प्रथमया चिरुत्तमया चतुर्विक्ञतिः संपद्यन्त चतुर्विक्तिर्वे सदत्सरस्याघमसाः संवस्तरस्येवाऽऽप्त्या एवं तु यदि पूर्वया द्वारा राजानं

[१ अध्यायः] छण्बेदे साद्कायनबाह्यणम्‌ 4

प्रपादृयन्ति यद्यु दा अपरया तेनैव दहताञ्लरसमीयाद्ास्मा वै यज्ञस्य हता प्राणः सोमो नेव्फाणादहात्मानमपाह्‌धानीव्युत्तरतो दक्षिणा तिषठन्प- रिद्धाति यश वै सोमो राजाञज्नाथमञ्त एष तहुर्बागात्मन्यक्षो धतचेऽवागात्सन्यश्मो धत्ते &

दति शाद्खायनश्छह्मणे नवमोऽप्यायः॥९१

हरिः वञ्च वा एष यद्यूपस्तश्यदुपवस्ये युपमुच्छयन्ति वजचेणौष तद्यजमानस्य पाप्मानमपघ्नम्ति नापनत एव स्यादङ्ञनायतो वा एतन्न पमभिनत इवोद्रेणाथाऽऽहवमीयं पुनरभ्यावृतस्तद् सुहितस्य ङपमन- रानायुका हास्य भायां मवति खषएवं ख्यं कुरुते पाटाक्शं वह्मवर्थस- कामः करुर्वात वेस्वमन्नाद्यक्षामः खादिरं स्वर्गकामस्ञ्यरलि[;]स्पाहो कानां रूपेण चतुररनिः पूना श्पेण पश्वारस्िः पङ्त्ये रूपेण षट्टरात्नकऋतूनां रूपेण सप्तारास्नरछन्दसां शूपेणाष्टारत्निगायन्ये शूपेण नवारलिनर्बत्ये ख्पेण दश्ञारलिर्धिराजो ख्पेणेकादृशारलिखिष्टमो ख्पेण द्वादृश्षारलििर्जगस्यं रूपेणेता साघ्रा संपदो यपस्य तासामेकां संप- वृमभिसपाद्य यपङुर्धीततवु वा आष्ट भिमेद्युपमपरिमित एष स्यान्मितं षै भितेन जयत्यभितमसमितेनापरिमित एव (वा)स्यावरुद्ध्यै यथैव मनसषा देरटा मन्येत तद्यूपस्य वेवृश्वेति स्माऽऽह प्रजापतिर्षे मनो यज्ञ वै प्रजापतिः स्वयं पै तद्यज्ञो यस्चस्य जुषते यन्मनसो षाजये पयुप एवावधृतः सप्तदृशारल्निः सोऽष्टाभिर्निष्ठितो मवति सर्वैषामेव कामानामश्ट्वा अथेतं प्रणनिजति तद्यदेपेदं परडाना भूरीङरत इव तष्ट इव मवति तदेवास्येतक्ाप्याययति तद्धिषज्यत्यथेनमम्य्ति तथा एवेमाः पुषरूपा आपस्ता एवास्मिस्तहधाति स्वभ्यक्तं स्वयमेव यजमानः कुर्वीति तथा यजमानो रुक्ष इव मधति ॥१॥

अखथन्ति त्वामध्वरे देवयन्त इत्यक्तषतामभिरूपाऽस्यमानायान्वाहो श्टरयस्व वनस्पते समिद्धस्य श्रयमाणः पुरस्ताज्नातो जायते सुदिनत्वे अहवामृष्वं ऊषुण ऊतय ऊध्वो नः पाश्चहसो निकेतुनेव्युच्छ्ितव्रतीश्चोहती श्रोष्टछीयमाणायान्षाह यवा सुषासाः परिषीत आगाहिति परिवीत. वत्यापरिदृधात्यभिरूपाऽन्धाह यदथ्यज्ञेऽभिरूपं तत्सभरद्रं यज्ञस्यैव समृद्धये तावैसप्तान्बाह सप्त वेछन्दांसि सर्वेषामेव च्छन्दसामाप्तैवेः प्रथ . मया तिरुत्तमयेकादकश्च संपद्यन्त एकावृज्ञाक्षरा चिषटुप्ेष्टुमाः पश्वः पशु

३६. ऋश्वेदे शा क्लाथनबाह्यणम्‌ [१ ०अध्याय))

नामेवाऽप्त्या इति न्वेकयप एकप चाथ यथ्ेकयूप एकाषदिनीमाठमेर- न्पश्शौ परादेषाध्वर्युः संप्रेष्यति पशौ परशावेष युधा सुवासाः परिवीत गाहिति सेव परिधानीया सा परिदीयमाणायेति न्वेकयूपऽथ कथयुप- कादरिन्यामित्येता एव सप्त सष्दश्चभ्योऽनुबूषादथ यथयुत्तमं सम्पन्यान्तं तस्मिन्यत्सूक्तस्य परिक्िष्येत तदनुवतयेव्पुरस्तान्प्रमाथस्य तच्छ्रृङ्गाणा- वेच्छङ्किणां संदषश्र इति सवानेवानुष्दति युवा सुवासाः पारषात्‌ आगति सेव परिधानीया सा परिवीयमाणायतमाहुरनुप्रहरेधजमानां वा एष यद्यपः स्वर्गो टोक आहवनीयस्तदेनं स्वभ लोकं गमयति त्स्वग्यमिति तहु षा आष्ुस्तषठेदेव यद््ुमास्थान स्वरोस्तत ईश्वराय यदि नासुररक्षास्यन्दषपातोस्तस्माच्वेष उद्यतो वज्ज यज्ञवास्तौ तिष्ठे देवाघुररक्चांस्यपघ्रन्नपबाधमानो यज्ञं चेव यजमानं बामिगोपायाक्षेरयथ युष्य एको द्रष्य एको ग्य एको योऽवाचीनवकलः ॒गत्यस्तस्यासा- न्येयादथ ऊध्वंवकल ष्यः मानुषः कामं तस्यापे कुर्षाताथ यस्य प्रसव्या आदित्यस्यान्वावृत्तावकला स्वयूप्यस्य स्वग्यं एकस्थो भ्रातव्यो यो षाऽ्नुवृत्तः पष्टाश्ैसम्रूला स्यात्सोऽनग्नः परव्यस्तं पश्च- कामः कुर्वीति ॥२॥ ग्रीषोमयो्वां एष आस्यमापद्यते यो दीक्षते तश्यदुपवस्थेऽयीषोमाय पञ्चुमाछटमत आस्मनिष्करयणो हैवास्यैष तेनाऽऽ्स्माने निष्करीयानृणो आहहं विर्हविवा आस्मनिष्करयणं हषिषों हविष एव तहि नाभ्रायादय आंसनिष्कयणमिति माश्चीयात्तस्माहु कामयेवासि(शि)तव्यमहोरात्रे वा अग्नीषोमौ तद्यषिवा वपया चरन्ति तेनाहः प्रीतमग्नें राजिमनुस- तिष्ठते तेन राचः सोमी प्रीता सेषाऽहोरा्रयोरतिमुक्तिरित्यहोराे यज्ञेन मुख्यते ननं ते आग्रतो एवं विद्रानेतं प्ुमालमते तमाहूविरूपः स्याच्छुक्कु कृष्णं चाहोरा्थोरूपेण शुक्कु वाऽथ लोहितं वाऽरीषोम- योरूपेणेति तस्येकावृश्ष प्रयाजा एकादशानयाजा एकादङोपयाजास्तानि च्यशिशशश्चयध्िशद्र स्वे देवाः सर्वेषामेव देवाना प्रीत्ये प्राणावें प्रयाजा अपाना अदुयाजास्तस्मास्समा मवन्ति समाना हीमे प्राणापा- नास्तदाष्टुः कस्माहूचा प्रयाजेषु यजति प्रतीकेरयानुयाजेष्विति रेतः- सिष्य वै प्रयाजा रेतोषेयमनुयाजास्तस्माह चा प्रयाजेषु यजति प्रतीकेर- नुयाजेषवित्यथा यत्सरवमत्तममाह स्वग एव लोके यजमानं दघात्या- परीभिरापरीणाति सर्वेण वा एष आना सर्वेण मनसा यज्ञं संमरते

[१० अध्यायः, ऋग्वेदे शशाङ्कायनबाह्यणम्‌ ३७

यो यजते तस्य रिरिचान इव वा एतस्य आत्मा मवति तमस्यैताभिरा- प्रीभिराप्रीणाति तयदा प्रीणाति तस्मादापरियो नाम पर्यश्चि पश्चं फराति रक्षसामपहत्या [अवे रक्षसामपहन्ता धिः प्र विपय॑भं करोति तद्यथा ति्ोऽथिः पुरः कु्यादेवं तत्तस्मात्पुनः परीहीत्यग्रीधं बरूयाद्यमिच्छेन्न प्रस्यवेतेति ३॥

देष्याः शमितार उत मनुष्या आरमध्वमुपनयत मेध्यादुर आश्ा- साना मेधपतिभ्यां मेधमिति तद्धेक आहूर्यजमानो वे मेधपतिरितिका मनष्य इति बूयद्ेवतैव मेधपतिरिति षषडंशतिरस्य ङ्क्य इति पर- श्व उह वै षङ्क्रय उभमयतोऽसुक्ययेवानित्यसग्माजनानिह वै रक्षांसि भवन्ति नैद्रक्चषसां मागेन देवं मागे प्रसृजानीति एषोऽधेगुः संशासन- मेजाङ्गानि वा परिकर्तीरिति यद्ध वा अदुष्टं तदेवानां हविनं वैते दुष्ट हविरदन्ति नवकरत्वोऽभिगाववानीति नवमे प्राणाः प्राणानेव त्यजमाने दधाति सर्वांयुल्वाया स्मिहीकेऽमतत्वायामुष्मिखिः परिदधात्यपरत्वाय सक्रत्परस्तादाह सकृदिव वं पितरः पितृदेवव्व इव वे पश्युराठभ्यमानो मवत्यथ यञ्चिरुपरिश्ा्ाह चिथ देवत्रा देवदृवत्यमेवेनं तद्यातयामानं करोति परिधायोपांश्च जपत्युमावपापश्चेत्यपापो षै देवानां शमिता तस्मा एवैनं तत्तपरयख्छति हि देवानु वेद्‌ ॥४॥

अथ स्सोकीयान्वाह स्तोकानेवैताभिरप्रये स्वदयत्येता हवा तेर्षा परोनुवाक्या एता याज्यास्तस्माद्‌मिरूपा भवन्ति स्वाह करृतिभिश्चारेत्वा वपया चरन्ति प्रयाजानेव तस्पक्चभाजः डुर्वन्ति स्वाष्ाकृतीश्च वपां चात८( न्व )रेण वाचं विसृजेत प्राणा वे स्वाहाङ्कृतय आस्र वपा नेलाणांश्वाऽऽव्मानं चान्येनाम्तद्‌घानीस्यथ यदूनुष्टुभोशय्राषामायस्य पशोः पुरोनुवाक्या मवन्ति गायती वे सा याऽनुष्टुष्णायत्रम्चश्छन्दीऽथ य्जिष्टुमो याज्याः क्ष्रस्यैवेतच्छन्दो यश्चिषटुप्क्षञ्च सोमस्तद्यथाछन्दस देवते प्रीणात्यथ वे पञ्ुमालम्यमान पुरोडाक्षो निरुप्यते मेधा वा एष पशुनां यत्पुरोडाश्ञः समेधमेवैने तद्यज्ञे करोत्यथ यश्च पशुपुरोडाशो निरुप्यते तत्पुरोडाशः स्विष्टकरदच्युतोऽयेव स्वि्टकृत्तस्माद्च्युतां भवति वैश्वामिचीं परोडशः स्विष्टक्रतः पुशेनुषार्क्यामनूस्य वेश्वा- मिञया यजति तरति्व यत्तस्य परोडक्षों वाग्वे विश्वामे्नां वाचा यज्ञ- स्तायते ५॥

भणमभीनिनिमिगको यि "भला कति पसि सते 6 किकः निः जिस रोक (११११० 42५ तभी ७४५५११५१ १४१५११०४ ७१/79

+ यचिष्रु

३८ ग्वेद दाद्खायनव्राह्धणम्‌ ! [१ अध्यायः]

अथ मनोतामन्बाह सर्वा कै देवदाः पष्ुषालमभ्यमानद्रुपसंगच्छन्ते मम नाम श्हीभ्वदि मम नाद यष्ठीष्यतीदि तासं स्स पज्लावेव मना स्योतानि भवन्ति ता अच प्रीणाति तथा हाऽ सर्वासां पक्ञावेव भर्नास्योतानि सवन्ति ता अचर प्रीणाति तथा हाऽऽसां सदाराभमाोघा- वैवोपस्रमेतं भवति तदष्ुयन्नानादेवताः पञश्चव आलम्यन्तेऽथ कस्मादा- येयमेवान्वाहेति ति षे देवामां पनोता अशिवं ददाना मनोता तास्म- नयोषा म्नास्योतानि सवन्त्यथो दाग्दै देवानां सनोताः तस्यां हयेषां मनास्योतानि मदन्त्यथो गोर्धै देवानां मनोता तस्यां क्चेषां मरना स्योतानि मवन्त्यधिः सर्षा मनोता अग्नौ मनौताः संगच्छन्ते तस्मादा. यमेवाम्वाहैति ता वै अयोदृक्ष मवम्ति ्योदेक्ष वै पशोरवदानानि तेर्षा समवद्यति चिः प्रथमया चिरुचमया सप्तदश संपथन्ते सप्तदशो वै प्रजाप तिरेतद्रा आशक कर्म यतजापतिसंमितं सदश्च सामिधेनीरन्वाह सत्तदक्षो वै प्रजापतिरेतद्रा आरुकं कर्म यल्मजापतिसंमितमथ यश्च पञ्युराटभ्यते तद्रनस्पतिरच्युतोऽधिर्वे वनस्पतिः वे देषेभ्यो हिः प्रयच्छति तस्मा- दच्युतो भवति स्र उवे पयोमाजनोऽजािः सर्वेषु हविःषु मागी मवति तदाहुयद्धाममाजा देवा अथ कस्मातस्पाथोमाग्वनस्पतिरिति धामवै देवा यज्ञस्यामजन्त पाथः पितरः पितरैवत्य इव वै पश्युः पिततुदेवत्यं पयस्तस्मादिति इूयात्तदाहुः कस्मात्सोम्य एवाध्दरे प्रवत्ताहती जहति हवियत्त इत्यक्कत्त्रैव वा एषा देवयज्या यद्धवि्॑ज्ञोऽधैषेव करता देवयज्या यस्सोम्योऽध्वरस्तस्मात्सोम्य एवाध्वरे प्रवृत्ताषहुती जहति हावेयज्ञ इति जुष्टो वाचो भूयासं जुष्टो वाचस्पतेर्दैवि वाग्यत्ते वाचो मधुमत्तम तास्मन्ना अद्यधात्स्वाहा सरस्वत्या इति प्रस्तात्स्वाहाकारेण जुहाति वाच तदुत्सृजते तस्माद्रा गत ऊ्वात्पष्टा यक्ञं बहति मनसोतच्तरां मनसा हे मनः प्रीतं मनसा हि मनः भातम्‌

दति शाङ्कायनबाह्यणे दशमोऽध्यायः १०

भनक, म्ातावोतययययनताछ

हारः अथातः पातरनुवाका यद्षेनं प्रातरन्धाह तत्मातरनवाकस्य चातरदुवाङ्त्वमथ यत्पद जपति यदाहूतीरजहोति स्वस्त्ययनमेव तक्ु- सुते हिंक्रत्य प्रातरतुवाकमन्वाह वञ्चो वै हकारो वच्चेणेव तदययजमा- नस्य पप्मान हन्त्यु्चनिरुक्तमनुबरूयादेतद्ध वा एकं वाचो नन्ववसितं पाप्मना याज्ञेरुक्त तस्मान्निरुकतमनत्रयादययजभानस्मैव पाप्पनोऽपहूत्या

[१ {अध्यायः कण्वेदे राङ्घायनवाह्यणम्‌ ३०

अर्धच॑रोऽवुब्रयाहक्सामेता वा इमे लोका अयं लोकः पर्वाऽधचोऽसों लोक उत्तरोऽथ यदृधचावस्तरेण तदिद्मन्तरिक्षं तद्यदधं्चशोऽन्वा- हैमिरेव तं लोकंयजपानं समर्धयव्येष्वे्र तं लोकेषु यजमानं दधाति ¢ १॥

अथ वे पष्कुः पञ्च पदानि कथं साधंऽ्च॑शोऽनक्ा मवतीति प्रणव उत्तरयोस्ततीयस्तथा साऽधचक्शोऽनूक्ता मवत्या्ेयं कतमनम्बाह तदिमं लोकमाप्रोत्युषस्यमन्वाह तदृन्तरिक्षटोक्रमाप्रोत्याभ्विनमन्वाह तदसं ठोकमाप्रोति गायचीमन्वाह्‌ मुखमेव गायजञ्यनुष्टुममन्वाह वागनुष्टुम्मखे तद्वाचं दधाति मुखेन वे वाचं वदति घिष्टुममन्वाह बलं वै वीर्य चिष्ट व्वलमेव तद्री्यं यजमाने दधाति बुहतीमन्वाह् गोभ्वमेष बहस्युष्णिह- मन्वाहाजाविकमेवोप्णिग्नगती मन्वाह बलं वै वीर्यं अगती बलं वीर्य प्रस्ताच्ष्व्यलं वीयमुपरिष्टाजगती

मध्ये बाहंताश्वौष्णहाश्च पश्वा वलनेष तद्रयणोभयतः परञुन्परि- गृह्य यजमाने दधाति तथा यजमानात्परावोऽनुत्काञ्ुका मवन्ति तद्यथा वा अस्मिहोके मनुष्याः पञूनभ्रन्ति यथेभिर्ुञ्त एवमेवामुष्मि हीके पशवो मसुष्यानश्चन्त्येवमेभिमखते एनानि प्रातरनुवाके नावर्न्पे तमिहाषरुद्रा अमुष्पिषठोक्ते नाश्नन्ति नैनेन प्रतिमखते यथैवेनामस्मिीकेऽश्राति यथेभिभर्ु एवमेवेनानभरभ्मिष्ठीकेऽश्नात्येवमे- भि्ष्ु पङ्किमन्वाहु पति पष्टः सवेष्वेव तद्मूतेषु यजमानं प्रतिष्ठा- पयति

अथसर्वा ष्टवे ददता होतार प्रातरदुवाकमनुवक्ष्यन्ताशषेसमानाः प्रस्युपतिष्ठन्ते मया प्रतिपत्स्यते यया प्रतिपत्स्यत इति यदै्का देवता- मादिकष्य परतिपधेतायेतराभ्यो देवताभ्यो द्ेतानिरुक्तया पतिपद्यते तेनो शस्पैचम देवताया आदश्चत आपो रेकतीरिति प्रतिपद्यत आपो पै सर्घादहेवताः सर्वा्यिरेव तष्टैदतएभिः प्रतिपद्यत उप प्रथन्त अध्वरमित्यु- पसंदध)त्युपेति तदस्य टोकस्य ख्पं प्रयन्त इति तद्मुष्योपेति तद्भैरूप प्रयन्त इति तहुञप्याऽऽदहित्पस्येवमेष सदा प्रतिपत्सु सर्वषु छतुष्वायेय उषस्याभ्विनें पर्वा पूर्धव व्याहूतिरमरे खूपमुचराऽप्ुष्याऽऽदित्यस्यायथेतद्र नाना छन्दांस्यन्तरेण गवां हृवाथते षष्िष्ठे अरिष्टे अनारत देवते ताभ्यां प्रतिप्यते समानेन सुक्तम्‌ समारोहेतद्गत्यंस्कन्यं रोहस्य रूपं स्वर्यं यत्च वा समानस्याऽर्प्पयः स्यात्तद्नवानं सक्रामेदषतं वै प्राणोऽशुतेन तन्पृल्यु

४० ऋम्वेदे राङ्कायनवबाह्यणम्‌ [१ अध्यायः]

तरति तद्यथा वंशेन बा मर्व्यैन वा गर्त संक्रामेदेवं तस्मणवेन संक्रामति बह्य वै प्रणवो बह्यणेव तद्रह्मोपसंतनोति

शद्धः प्रणवः स्यासजाकामानां मक्तारान्दः प्रतिष्ठाकामानां मक्षा- रान्तः प्रणवः स्यादिति हैक आष्ुः शुद्ध इति सखेव स्थितो मीमांसितः प्रणवोऽथात शह शद्ध इह पणं इति शुद्ध एव प्रणवः स्याच्छखरानुषवः चनयो्म॑ध्य इति स्माऽऽह कोषीतक्लिस्तथा संहितं भवति मकारान्ताऽ. वस्ानार्थे प्रतिष्ठा वा अवस्तानं प्रतिष्ठित्या एवाथो उभयोः कामयोः राप्त्या एत वै छन्दः प्रहा अवरं छन्दः परं छन्दोऽतिप्रवहन्ति तस्याऽऽरतिर्नास्ति च्छन्दसा छन्दोऽतिपरोल्हृस्याति यच्चैव यं द्विष्यात्तं मनसा परेव विध्येच्छन्दसां कृन्तवेषु दवति वासं चा शीत इतिह स्माऽऽह समानोदकाण्युत्तमानि क्रतूनां पाङ्ान्यन्वाषह रसो वा उदकः पशवश्छन्दौकि रसमेव तच्छन्दांस्यभ्युपनिवरत॑न्त उपनिवर्तमिव वे पशवः सौयषसे रमन्ते सेकोना विरादद्विरनृक्तया संपदि षिरार्चिरनु- क्थेका विराजमत्येति ५॥.

श्रयो वै यज्ञे कामा यः संपन्ने यो म्यूने योऽतिरिक्ते यद्वै यक्षस्य संपन्न तत्स्वर्यं यहृयूनं तदन्नाय यद तिरिक्तं तस्मजात्ये तक््मैव यजमानः सर्वा. न्कामानाप्रोव्यभरूदुषा रुशत्पश्युरित्याशीकत्या परिदधाति पश्युभ्य एव तदाशिषं वदते तथा यजमानाद्पषोऽनुत्कामुका मन्ति तस्यां वाष- समुत्सृजति तदेनमजनीति देवेभ्यां निषेदयत्यव हि जायते या वाजं देवहितं सनेमेति ष्विपदामभ्यस्यति पङ्षो वा एतानि चत्तरुच्तराणि ष्छम्दासि यजमानष्छन्दसं ष्पद अपिष्ठायामेव तत्पथ्ुनां यजमानं दधात्यधीव वे पद्युन्पुरुषसििष्ठति चिःसप्तानि तनां छन्दास्यन्वाह तदेकविशतिरेफ्षिशो वै चतष्ठोमः स्तोमानां परमस्तत्परम स्तोममा- प्नोति द्वेधक्विंशतिष्दिश्च वै मासाः पञ्चर्तवश्रय इमे लोका असा- वादित्य एकविंहास्तेनेव तत्सलोकूतायां यजमानमभ्यूहति

तोक

तदाहुयंक्िमा हविय॑ज्ञस्य वा पर्दा साभिधेन्योऽथ काः सोम्यस्या- ध्वरस्येति प्रातरनुवाक इति बयादक्षरेहै वा इतरासां संवत्सरभुपेप्ते- त्युभ्िहं शतमात्रषनुबूयाच्छतायुवै पुरुष आयुरेवास्मिस्तक्धाति विहा तिहतमनुतरूयाष्ितिशतं वा कतोरहानि तदुतुमाप्राव्यत॒ना संवत्सरं ये संवत्सरे कामाख्रीणि षष्टिशतान्यतुबूयाच्मीणि वै षष्टिशतानि संवत्सरस्याह्वां संवत्सरस्येवाऽऽप्त्ये सपतविंरातिशतान्यसुबुयास्सप्त वै

[१ २अष्यायः] ऋग्वेद शाङ्कायनव्राह्मणम्‌ ४१

िंतिश्षतानि संवत्सरस्याहोरा्राणां तत्सवत्सरस्याषहोरात्राण्याभोति सह्मनुबयात्सवं वे तयत्सहस्रं सर्वं परातरलचाकस्तस्सर्वेण सर्वमाप्नोति एवं वेद्‌ तदु स्माऽऽह कौषीतकिः प्रजापतिं प्रातरनुषाकोऽपरि- भित वै प्रजापतिः कस्ते मातुमरहेदिस्येषा हेव स्थितिः

~, तदृषह्यत्सदस्युक्थानि सस्यन्तेऽथ कस्माद्धविधानयोः प्रातरनुवाक.

अन्वाषति शिरो वा एतद्यज्ञस्य यद्धविधनि प्राणाच्छन्दांसि शशीर्षस्त- साणं दधाति सदस्पुक्थानि शस्यन्त उद्रं वे सदोऽन्नमक्थान्युद्रसा चेययु चा अनाद्य तद्यथाह वा अन्न एनं यज्ञः प्रतिमया यथा धान्य- मेषं प्रा्तरनुषाको यथा पावाण्येवमुक्थानि योऽल्पकमन्धाह यथाऽ ल्पधान्ये पात्राणि समृच्छेरन्नेवं तस्योक्थानि समच्छन्त उक्थानामनु समरमीभ्वरो यजमानं भ्रेषोऽन्वेतोस्तस्माद्वह्वय एवानुबूयादुक्यानि तस्प- रिवंहति या पन्ञस्य सशद्धस्याऽशशीः सा. मे सम्रुभ्यतामिति या वै यज्ञस्य सपृद्धस्याऽऽशीः सा यजमानस्याथोचीणि वा एतानि सष्टस्राण्ययि यज्ञं प्रातरनुषाक आश्विनं महषुक्थं महाराचमुपाफुयत्पुरा वाचो विस- गांयतरेतत्पङ्ाषो मनुष्या षर्यासीति वाचं ष्याठमन्ते पुरा ततोषार्चहवा एतदृमूतान्याप्याययन्ति यद्टाचंयमानि शेरत आपीनां धाचमभ्ासिक्कां प्रथमत कध्रवामेति प्रातरनुषाकं चोरपांश्वन्तयांमो चान्तरेण वाचं विसू- जेत प्राणापान वा उपांश्वन्तर्यामो षाक्पातरनुषाको नेखाणापानो वाष्व चान्येनान्तदंधानीति तद्धेक्षे छन्दसां योग हति जपित्वाऽथाऽऽपो रवतीरिति प्रतिपद्यन्ते नाऽऽपो रेवत्य पुरस्ताच परिष्रेदिति तदहि स्थितमनावस्काय तदेष स्थिहमनावस्काय <

इति शाङ्ायनष्राह्यण एकादशोऽध्यायः ११

मिः

हरिः यज्ञो वा आपस्तद्यदपोच्छयन्ति यज्ञमेव तदुष्ट्यन्त्यथो ऊरण्वा आपो रस ऊर्जनेव तद्रसेन हविः संसजन्त्यथो अम्रृतत्वं बा आपोऽम्रतत्वमेव तदामे धत्ते तद्ध स्मवे पुरा यज्ञमुहो रक्षसि तीर्थं ष्दपो गोपायन्ति तयेके चापोऽच्छजधघ्नुस्तत एव तान्सवाखष्नुस्तत एत- त्वषः सूक्तमपश्यत्पश्चदशषं प्र देवा बरह्मणे गातुरात्वति तदन्वब-

बीसेन यज्ञमुषो रक्षांसि तीर्थभ्योऽपाष्ंस्तत, हेतदषाकंस्वास्त. रिष्याः पुनः प्रत्यायन्त्यथादोऽमुचास्वष्वयुराहुति जुहोतिं तां सप्रव्येतामनुब्रू-

४२ ऋम्वेदे शाङ्ायनबाह्यणम्‌ \` [१ २अष्यायः]

याद्धिनोता नो अध्वरं देवयज्ययेति तस्या एवैषा यास्या दैषयज्येप्यमि- ङपाऽऽवर्वततीरधतु द्विधारा इत्यावतासु प्रतियक्ापो अदुश्रमायती रिति प्रतिश्याताञ्चु समन्यायन्त्यपयन्त्यन्या इति समायतीषु यन्तिषा आप उपयन्त्यन्या आपो देवीरुपयन्ति ोधियमिति होतु चमसेऽवनीयमा- नास्वाधेनवः पयसा तण्यैर्था इत्यापो वै धेनव आपा हीदं सवं हेन्व- न्त्यथाध्व्ुहोतारमभ्याषुत्य तिष्ठति तं होता प्रच्छत्यध्वयवैषारपादरेत्यषा- य॑ज्ञमिव्पेवैन तदाहोतेवननमुरिति प्रत्याहा षिदाम तद्यदास्वप्स्य क्षीष्मांणं सत तस्मा इत्येवैनं तदाह प्रत्यक्तो होतैतं निगदं प्रतिपद्यत ऊर्ग्वै रसो निगद्‌ ऊजंमेव तद्रसं निगदेन हविषि दधाति

अम्धयो यन्त्यध्वमिरित्यापो षा अम्बयोऽपोहीयति स्तौस्येमा अग्म- ब्ेवतीर्जोविधन्या इत्यागतास्वाम्मन्नाप उक्तीबंहिरेदमित्यागतवत्या परि वृधाव्यभिदूपाऽम्बाह यद्यज्ञेऽभिरूपं तत्समुद्धं यज्ञस्येव समृद्धया अनुक्तः प्रातरनुवाक आसीदप्राप्ता उक््थान्यासंस्तानेतस्मिसंनिधावसुरा उदायंस्त देवाः प्रतिबमुभ्य विभ्यत एतं चिः समद्धं वज्रमपश्यन्चाप इति तसथमं वञ्जरूपं सरस्वतीति तदहितीयं वञ्रूपं पश्चद्राचं मवति तत्चतीयं वञ्च- रूपमेतेन वै देवाः समृद्धेन षञचेणभ्यो लोकेभ्योऽदुराननुदन्त तथो एवे्षयजमान एतैव चिः समद्धेन वञ्जेणेभ्यो लोकेभ्यो हिषतो भ्रात्रुन्यान्चुद्ते २॥ | |

माध्यमाः सरस्वत्यां सत्रमासत तद्धापि कवषो मध्ये निषसाद तं हेम उपोदुदांस्या षे सवं पु्ोऽसि वयं वया सह भक्षयिष्याम इति सहक्रुदद्धः परदरवस्सरस्वतीमेतेन सृक्तन तुष्टाव ते हेयमन्वियाय तव हेमे निरागा इव मेनिरे तं हान्वावृत्योचुक्रषे नमस्तेस्तु मानो हिंसीस्त्वं वै नः भरष्ठोऽसि यं तेयमन्धेतीति तह ज्ञपयांचङ्कस्तस्य क्रोधे षिनिन्युः स॒ एष कवषस्येव महिमा सूक्तस्य चानुवेदिताऽथ यत्सह पत्नीभिर्यन्ति गंधर्वा वा इन्द्रस्य सोममप्सु प्रत्यापिता गोपा- यन्ति उह स्नीकामास्ते हाऽऽसु मनांसि कुर्वते तद्यथा प्रमत्तानां यज्ञ- माहरेेषं तहुपनामुक एवेनं यज्ञो मवति एंवेदतावे षिंशति- मस्वाष ता विराजमभिसंपद्यन्ते वैराजीवां जपोऽन्नं विराड्न्नमापाऽ प्रेन तदश्नाद्यं समर्धयति चिः प्रथमया चिरुत्तमया चतर्विशतिः संप- यन्ते चतुर्विरात्यक्षरा गायती गायनी प्रातः सवनं वहति तदह प्रातः सबनदूपा भ्वाप इताते न्वा आपानाप्वयस्य॥३। ` `

[१२अध्यायः] छग्ेद्‌ शाज्मयनवाह्यणम्‌ ४३

अथवा उपांशु प्राण एव तं हयमानमनुप्राण्यासखाणं मे पाहि प्राणं तरे जिन्व स्वाहा त्वा सुभव सूयायेति एव तस्य वषट्कारस्य स्वाहा कराय वै ता आहुतयो देवान्गच्छन्ति या वषटृक्कुता वा स्वाहा- क्रुतार्वा भवत्यन्तयामोऽपान एव हरयमानमन्ववान्याद्पानं भे पाद्य- पानम जिन्व स्वाहा तखा सुभव सूयायेति स॒ एव तस्य घषट्कारस्य स्वाहाकासे वै ता आहुतयो देवान्गच्छम्ति `या वषद्कृता वा स्वाहाक्रेता वा मवन्तितौ वा एतो प्राणापानावेष यदुर्पाश्वन्तर्यामी तयोर्वा उदितेऽन्यमनुदितेऽन्यं जह्वतीमावेव तस्माणापानो वितारयति तस्माद्धीमी प्राणापानौ सह सन्तौ नानेव यद्रेवोदितेऽन्यमनुदितेऽन्यं अहत्यहोरात्राभ्यामेव तदसुरानन्तरयन्तयुमयतो श्यसु मादित्यमहोरा् पाप्मानं वा यजमान इति स्माऽऽहाथ यस्यैता उमा उङिते जुह्व तयुमौ वाऽनुदित उद्कयाजी सोमयाजी यस्यैतरैतौ यथायथं हूयते सोमथाजीतीति न्वा उरपाश्वन्तयामयोः

अनृत्येयः पवमानो नादइति नानूत्थेय इत्याहुकव पएतवायतनं यतरैतद्धोतास्तेऽथातः साञ्नो यत्रामी साम गायन्ति योऽत्र ` हत्यृचं स्वावायतनाख्च्यवयस्यचं सान्नोऽनुषर्मानं करोति तस्माद्‌- नानृत्तिष्टेलेहद चं स्वादायतनाश्च्यवयानीति नेहचं सान्नोऽनुवतसानं करवाणीति पदि तु स्वयं होता स्यादनूततिष्ठेदीपगाधरं श्यस्य मवति स्वां त्रै लोकः स्वरसामः स्वर्गे लोके स्वरे सामन्याकानमतिसूजा इत्यथ पवमाने वा प्रातः सर्वां देवताः संतप्यन्ते कथं तच्रापरिमश्षितो भवतीति स्तुते पवमान एतं जपं जपेहुपहूता देवा अस्य सोमस्य पवमानस्य विचक्षणस्य मक्ष उप मां देवा ह्ुयन्तामस्य सोमस्य पवमा- नस्य विचक्षणस्य मक्षे मनसा स्वा मक्षयामि वाचा त्वा मक्षयामि प्राणेन ता भक्षयामि चक्षुषा खा मक्षयामि श्रोत्रेण त्वा मक्षयामीति एष देधेः समुपहवस्तथा हास्यासौः सोमो राजा विचक्षणश्चन्द्रमा भक्षो मक्षितो मवति यमयुं देवा मक्ष भक्षयन्ति 1

. अथ पञ्चसोम एवैष प्रत्यक्षं यत्यशुरुदकपेयभिव हं स्याध्यदेष आलः स्यते सवनान्येतेन तीवी करोति तदयद्रपया चरन्ति तेन भ्रातःप्रवनं त्त्रीकृतं यच्टरूपयन्ति यत्पश्ुपुरोढ्टाशेन चरन्ति तेन माध्यंदिनं सवनं तीवीक्रतमथ यदृनेन तुतीयसवने प्रचरन्ति तेन तृतीयसवनं तीवीकृतं सएष सबनानामेव तीवीक्ासे याश्च सोमपा देवता याश्च पड्चमाज-

४४ कण्पेदे शाङ्कायननाह्मणम्‌ [१ २मध्यायः

माञ्चयिशदवै सोमपा देवता याः सोमाहतीरन्ायत्ता अष्टौ वतव एकादश रद्रा द्वादशाऽऽदित्या इन्द्रो दरा्िंशत्जापतिख्य्िरशघ्य- धिशतपद्यमाजनास्ता उभ्यः परीता मन्ति पेष आलभ्यते तमेतमे- नवाः स्यादिति हैक आहुरिन्द्रा्ची वे सव देवास्तदेनेन सपान्द्वान्मी- णातीति वदन्तस्तदु षा आहुराभ्ेय एवैष स्यादेन्द्राः पुरोव्टाशास्तत्सम- मिन्द्राप्री मजेते इत्ये भातःसवनं प्रातःसवन एष आलभ्यते एतं सन्तमन्यस्मे हरन्ति येऽ्यदेवष्यं कवंन्ति तयथाऽन्यस्य सन्तम- न्स्मे हरेदेवं तदपि फेवरुं संवत्सरं संवत्सरः सदमाग्रेय एष ष्ये. तेति तद्ध्यु हेक आहुः रिक्षायामेवावधृत आचयः | तस्य भवा यज्ञस्य रजसश्च नेतेति मुधद्रतीवपाये याज्याप्रषः शुक्षाप मानवे मरध्वमिति श्ुक्रवती पुरोढ्टाक्षस्य प्रकारवो मननावच्यमाना इति हविष्मती हविष एकाष्शिनी त्वेवान्वायातयेयुरिति सा स्थिति- यदि प्रष्ठोपायं मवत्यथाऽऽवाहन आवह देवान्यजमानाय थिमग्न आकष वनस्पतिमावहेन्वरं॑षसुमन्तमावहेति तस्मात -सवनमावाहयतीन्वं सुप वन्तमाषहेति तन्माध्यहिनं सवनमावाहयतीन्द्रमादित्यवन्तम्र्चमनतं विभ्रमन्ते वाजवन्तं वृहस्पतिमन्तं विश्वदेष्यावन्तमावहेति तततृतीयसवन- मावाहयति तत हैके षनस्पतिमावाहयन्ष्यन्तत आवाद्यस्पृतीयसवने येनं घजन्तीति वदृन्तस्तदु षा आहुराप्मा वै पञ्ुः प्राणो वनस्पतिर्यस्तं तन बूयात्राणाद्‌ात्मानमन्तराऽगान्न जीविष्यति तथा स्धात्तस्मात्पश्चु- मेषोपसधाय वनस्पतिरावाह्यो मीर्मासितः पशुः ॥७॥ ` [र भरजापतिः प्रजाः सूष्ठा रिरिचान इवामन्यत ठक्षत कर्थं चु तेन यज्ञक्रतुना यजेयं येनेष्ठोपकामानाप्रुयाम वान्नाय्ं रुन्धीयेतिस एतामेका- दरिनीमपर्यत्तामाहरत्तया यजत तयेष्टोपकामानाप्रोद्वान्नाद्यमरुन्धत्तथो एषैतयजमान एतयेवेकादरिन्यष्ठोपकामानाभोष्यवान्नायं रुन्य तस्ये षा एतस्या एकादृर्िन्ये याज्यापुरोतुवाक्याश्चैव नाना मनोतायै हवि- षोऽथेतरत्समानमा्चेयः प्रथमो बह्म वा अयिबंह्ययशसस्यावरद्धयै सार- ` स्वतो द्वितीयो वाग्वै सरस्वती वाचावा इद स्वदितमन्नमयतेऽन्नाय- स्थोपाप्तयै सोम्यस्तृतीयः क्षञचं षै सोमः क्षश्चयशसस्यावरुद्धयै पौष्ण श्च-

तुर्थोऽ्ंवे प्षाऽन्नाद्यस्योपाप्त्ये बाहंस्पत्यः पञ्चमो बह्म वै धहस्पतिबं-

हयवसासस्यावरुद्धध वैश्वदेवः षठो विश्वरूपं वा इद्मन्नमयतेऽन्नायस्यो. `

ण्य दनः सतम; क्षश्च वा इन्दः ष्यशसस्यावरुद्धयै मारुतोऽम `

[१ अध्यायः] ऋग्वेदे दा ङ्खायनबाह्यणम्‌ ४५

आपां वे मरुताऽन्नमापाऽन्नायस्योपाप्त्या देन्दरा्नो वमो बह्यक्षश्चे षा

इन्द्राय बह्मयशसस्य क्षश्चयक्सस्य चावरुद्भयै सावि दशमः सवि.

तृप्रसूतं वा इद्मन्नमयतेऽन्नायस्याोपाप्त्ये बारुण एकादश क्ष्चं वै वरुणः

क्षञ्यकसस्यावरुद्धया एवं वे प्रजापतिवंह्यणा चक्षञ्नेण चक्षन्चेण बरह्मणा बरह्मणा चोभयतोऽन्नाद् परिगह्लानोऽवरुन्धान ठदेत्तथो पतैतद्य-

जमान एवमेव बह्मणा चक्षञ्नेण क्षञ्चेण बह्मणा चोमयतोऽ- त्राय पारगह्लान्नाऽवरुन्धान एेत्यवरुन्धान पति

इति शाङ्ायनबाह्यणे द्वादशोऽध्यायः १२॥

हरिः प्रजापतिर्वै यज्ञस्तस्मिन्पर्वे फामाः सर्वमम्रतत्वं तस्वैते गोप्तारो यद्धिष्ण्यास्तास्सदः प्रसृष्स्यं नमस्यति नमो नम इतिन हि नमस्कारं मतिदेवास्ते नमसिता होतारम तिसजन्ते एतं प्रजापतिं यज्ञं पपद्यते तदुश्रैव यजमानः सर्वान्कामानापरोति

अथ हविष्पड्न्या चरम्ति पवो वै हविष्पह्किः पशुनामेवाप्येतामि वै पञ्च हवीषि मवन्ति दृपिधानासक्तवः पुरोव्टाशः पयस्पेति पञ्च- पदा पाङ्गः पङ्का यज्ञः पाङ्काः पशवः पङ्कः पुरुषो यज्ञस्य पशना ` ाऽऽपत्ये सेयं निरुप्यते पशूनामेव परिग्रहायाथो सवनानामेव तीवीका- रायाथ वे हविष्पङ्किः प्राण एव तस्मायेनेव मैत्रावरुणः मेष्यति तेन हाता यजात समानो छययं प्राणस्तदाहूर्यया वै प्रात्यजत्युक्सा तवद यतयामा मवत्यथ कस्मादेषा सर्वेषु सवनेष्वयातयामेति यदेव सवन वितारवन्नेति प्रातः प्रातःसाषस्येति प्रातःसवने माध्यं दिनस्य सवन- स्थेति माध्यंदिन सवने तृतीयस्य सवनस्य तृतीयसवने तेनायातयामा तदाहुः कस्मास्मातरेवं पयस्या मध्यंदिने तृतीयसवन इति यज्ञोवैं मे्रावसुण एतद्र यज्ञो जायते यत्मातःसवने पयोभाजनों वैतरणः ईमारस्तद्यधा जातायस्तनमुपदभ्यादेवं तद्षुद्धो वा उत्तरयोः सवन- पाया बधतेऽतिस्तनो वे तदा तस्मास्मातरेव पयस्या मध्यंदिन तृतायस्षषन इति॥ २॥

हारग बौहौत्यनुसवनं पुरोटाशशः स्विष्टकृतो यजव्यवत्सारो भाभ्रवणा देवानां होता सतमेतस्मिन्नने प्ष्युः परत्याटिव्येऽर्भिव प्रत्युः `

४६ कण्वे दा ष्कुधनब्ाह्यणम्‌ [१ ३अभ्यायः]

हविर बीहीति हविषाऽचिं परीष्वाऽथातिमूमुचे तथो एवं विदा. न्दोता हविर वीहीव्येव हविषाऽभिं प्रीलाऽथातिमुच्यत एतेह षा भन्तराकाशेदवाः सर्भं लोकं जग्धुस्तोनतस्मिनदु्े मृत्युः प्रत्या ठिल्येऽ- यिर्वैगत्युस्ते हविरये बीहीति हविषां प्रीत्वाऽथातिभरुमुविरे तथो एवेवं विद्रान्होता हविरे वीहीत्येव हविषाऽयिं परीत्वाऽथातिमुच्यते तानि वा एतानि षठटक्षराणि हविरग्ने वीहीति षठटङ्गोऽयमात्मा पडि धस्तद्‌ात्मनेवाऽऽत्मानं निष्कीयान्रृणो मूत्वाऽथ यमते एषोऽषत्सा. रस्य प्राश्रवणस्य मन््नः सन मन्येतकेनवाडकेनवा यजा इत्युषि- तेन मन्त्ेण्जा यजानीव्येव विद्यात्‌ २॥

अथं सोम इति वै पश्चुमधोचभेवं पुरोकछाशान्दक्षान्पा एते सोमा. शवः प्रतनोऽशयमेतमभिषुण्यन्ति तुप्तोऽष्चरपो रसोऽशुर्बीहि वृषोंऽ- यवः शयुक्रोऽश्ुः पयो जीषोऽश्यः पञ्ुरग्रताऽछ्ुहिरण्यमुगंहयर्यअरशः सामाशचिरिस्येते वा दृष सोर्मारावो यवा वा एते सर्वे संगच्छन्तेऽथ सोमोऽथ घतः | ` परोढाशैश्वरित्वा द्विवेवत्यैश्वरन्त्यात्मा वै पजमानस्य पुरोढाक्ाः प्राणा द्विदेवत्यास्तद्यत्पुरोढाश्ेश्चरितधा द्विकेवस्येश्वरन्ति पाणानेव तच. जमाने दधाति सर्वायुखावास्मिलीकेऽमृतस्वायामुध्मिस्तथा जमानः सर्वमायुरस्मि्टीक रत्यापरोत्यमृतत्वमस्षितिं स्वगे लोक्ष पेन्ववायवः पथमो वाग्वा इन्दः प्राणो वायुश्चक्षरगैवावरुणः भोच्रमाभ्विनस्ते वा एते भाणा एव यद्िदेवत्यास्तस्माद्नवानं यजति प्राणानां संतत्यै संतता इष हमे प्राणा नानुवषद्रकरोति प्राणा वै द्विदेवत्याः सस्थाऽनुवषटूकारो नेत्पुरा कालात््ाणं संस्थापयानीति युक्ता इव हीमे प्राणा पेन्द्रवाययं पवाद्धर्थं सादयति पूर्वाद्धर्पो ह्येष एषां प्राणानामभिधानतर इवाभित इतरो पश्चादुपनिदधात्यमित इव हीदं च्चु भो तानवगरह्यास्तेने- तमवतेन्ता इति नापिदषाति पाणा वै द्विदेवत्या नेसाणानपिदिधा- मीति ॥५॥ ` [र ` इदं ते सोम्पे मधिविति प्रस्थितानां याज्या मधुश्चतां मधुमस्यनु वष-

ट्करोर्याहतीनामेव शान्त्या आहृतीनां प्रतिष्ठित्या अथ होचाः संय. | ०.१ [कभ [कससि $ ०,

जन्ति यजमानमेव तहणतायै सपरमुच्चान्त द्ददवत्यानां प्रथमो मक्षोऽ-

च्टाऽथ होतृचमसं आत्मा वै यजमानस्य पुरोढाशाः प्राणा दिदे.

वत्या अन्न परव इव्टाऽननेन वै पराणाश्वाऽऽत्मा संहितस्तस्माद्िदे- `

[१ दअभ्यायः] ` ऋग्वेदे शाङ्कायमव्राह्यणम्‌ ¦ ९४

वत्यानां प्रथमो मक्षोऽथेच्ाऽथ होत्रचमसस्तानध्वर्यवे प्रयच्छति नामु- सृजति प्राणा वै द्विदेवत्या नेखाणाननुसुजानीति द्िरेन्दवायवस्य मक्ष यति द्विर्हिं तस्य वषट्करोति सक्न्मे्नावरुणस्य सकरुदाश्िनस्य सर्धतः परिहारमाभ्विनस्य भक्षयति सवतो ह्यनेन भत्रेण शुणोति संघवान्हो- तृ चमसेऽवनयतीव्ामाज एषैनांस्तत्करोति

अथटासुपह्वयते दक्षिणेनोत्तरेव्टां धारयत्सष्येन होतृचमसं पां संयच्छत्यसस्परोयन्वज्चो वा आज्यं रेवः सोमो नेद्र्चेण रेतो हिन- सानीति तस्यां सुन्वदाहानाशिषां निराहोपदूयेव्ठामषघ्रायावस्यति प्राक्नायुत्तरेव्ठामथाप आचम्य हीतृचमसं भक्षयत्येतदटर परममन्नायं यत्सोमः परममेवेतदन्नायं सर्वै समुपहूय भक्षयन्ति ७॥

अथ वै प्रत्युपहवोऽच्छावाकस्य प्रत्येता वामा सूक्ता यं सुन्वन्यज- मानो अग्रमीदुत प्रतिष्ठोतोपवक्तडत नो गाथ उपद्रूता इति यदि नोप- जद्रषत्युतोपहूत इत्यभ्यस्यति यद्युपञजहूषते प्रव्युपहूतोऽच्छावाको निव- तैध्वं माऽुगातेत्येतस्य सूक्तस्य यावतीः पर्याघ्रुयात्ताषतीरनुष्वेद्धोता वा प्रतिकरामिनमच्छावाकं सा तत्र प्राधधित्तिः५॥८॥ ` | प्राणा वा कतुयाजास्तद्यहतुयाजेश्वरन्ति प्राणानेव तथजमाने हति

वा अय ्ेधा विहितः प्राणः प्राणोऽपानो व्यान इति षद्कतुनेति यजन्ति प्राणमेव तश्यजमाने दधति चत्वार फतुभिरित्यपाममेव तयज- मने दधति द्विकतुनेत्युपरिष्टाद्यानमेव त्यजमाने दधाति सर्वायुला- यास्मिटीकऽग्रतस्वाथामुभ्निस्तथा यजमानः सर्वमायुरस्मि्ठीफ एत्यापोस्पद्ृतत्वमक्षितिं स्वगं छोके ते वा एते प्राणा एव यद्वुयाजा- स्तस्माद्नवानं यजन्ति प्राणानां संतत्य संतता इव हीमे प्राणा नानु वषट्‌ इुर्वान्ति प्राणा षा कतुयाजाः संस्थाऽनुवषट्कारो नेत्पुरा काला- स्ाणान्पंस्थापयानीति युक्ता इव हीमे प्राणास्तदाहुः कस्माद्धोता यक्षदद्भोता यक्षषव्येव स्वेभ्यः प्रेष्यतीति वाश्व होता वाग्यक्षद्राम्यक्ष- ` दित्येव तदृाहाथो सवं वा एते सप्त होतारोऽपि कचाम्युदितं सप्त होतार ऊतुशषो यजन्तीत्यथ यद्िरुपरिष्टाह्वादक्ञ त्यजामि तायते तै दादरा मवन्ति द्वादश वे मासाः संवत्सरः संवत्सरस्यैवाऽऽ्वष्त्ये योऽत्र भक्षयेदयस्तं तत्र बूयाृशान्तो मक्षो ननु वषर्तः प्राणानस्य ्यगान्न जीविष्यति तथा स्याद्य वै मक्षये्यस्तं ब्रृथासाणोः

४८ कण्षेदे शा ङ्ायनघाह्यमणम्‌ [१ अध्यायः]

भक्षः प्राणादात्मानमन्तरगान्न जीविष्यतीति तथा हैव स्याटिम्पेिवैवा- वेष भिध्रेद्न् द्विदेवस्येषु चेति तदु त्र श्चासनं वेदयन्तेऽथ प्र श्यतिचरतो नान्योन्यमनुप्रपदयेते अध्वयुं तस्माुतुक्तुं नारुपपद्यते ` तस्मादृरतुकवुं नानुप्रपद्यते वि इति शाङ्कायनबाह्यणे चयोदश्षोऽभ्यायः १६

हरिः अथात आगज्यमाज्येन वै देवाः सर्वान्कामानाजयन्त सव. मगृतस्वं तथो एवैत्यजमान आज्येनैव सवन्कामानाजयति सर्वममृतं तद्वा इदं षड्िधमान्यं तृष्णीं जपस्नूणीं हंसः परोरुक्सक्तमक्थवीर्यं याज्येति षट्कः संवत्सरः षद्धिध एतेन वै देवाः षड ेनाऽऽज्येन पठ्कतुं संपत्सरमाषुवन्प द्धिधं संवत्परेण सर्वान्कामान्सर्वममृतत्वं तथो एवैत्यजमान एतेनैव षद्धिपेनाऽऽग्येन षड्टकतुं संवत्सरमाप्ोति' षष्टिषं संवत्सरेण सरबान्कामान्सवंमञ्ृतत्वमथ यपपुरस्तान्ूष्णीं जपं जपति स्वगा वै कोको य्ञस्तधप्पुरस्ता्तष्णीं जपं जपति स्वसत्ययनमेव तर्छुरुते स्वर्ग- स्थ ठोकस्य सम्या अथेतं तृष्णीं शंसयुपांदच दंसति सर्वेषामेव कामा. ` नामाप्त्या अद्धिज्याति्ज्योतिरभिरिति तदिमं लोकं टोकानामापोति ` प्रातःसवनं यज्ञस्पेन्द्रो ज्योतिरज्योतिरिन्व्‌ हति तदन्तरिक्ष्ोक ोक्षा- नामाप्रोति माध्यंदिनं सवनं यज्ञस्य सूयां ज्योतिर्ज्योतिः सूर्यं इति तुमं ` छोकं लोकानामाप्रोि तुतीयसवनं यज्ञस्याथ घै निषिषसावेव षोऽसौ तपत्येष हीदं सर्वं निवेदयन्नेति सा पुरस्तात्पूक्तस्य प्रातः सधनेऽधीयते पुरस्ता चेष तदा मति मध्ये सूक्तस्य माध्यंदिने सवने मभ्य हयष तदा भवद्यृत्तमाः परिशिष्य तृतीयसवने पश्वाद्धचेष तशि परिकाम्तो मवति तदेतस्येव रूपेण निषिदं दधतेति तट वा आहूुरञ्जयो वे प्रातः सवन वहति शितिपृष्ठा माध्यंदिनं सधनं भ्वेतातरकाश्ास्तृतीयसवनमि- त्यादित्यनेवे द्वादशपवां पुरोरुषयुपरेक्टंसति द्वादश वै मासाः संवत्सरः संवत्सरस्यषाऽस्प्ये १॥ `

अथ सप्तचेमाज्यं शंसति सप्त वै छन्दांसि सर्वेषामेव च्छन्दसामप्त्यै तद्वा आनुष्टुमं मवति वागनुषटु्त्यक्िव वाचाऽनुष्ुमाऽभ्यनूक्तं तत्सर्ष- माप्नोति पदे विगृह्णाति त्मजात्यै ख्पं वीववै न्नियै पुमान्गृह्णाति ` यद्वेव विगृह्णाति भतिष्ठयोस्तष्ूपमथो एतद्ध वै मृत्योरास्यं यदेते पदे अन्तरेण योघावानन्तं बुयान्शृत्ोरास्यमापाति जीविष्यति तथा

[१४अध्यायः] कण्वेद्‌ शाह्ायनवबाह्यणम्‌ ४९,

ह॒ स्यात्तस्मात्तदनवानं संकषिदद्ुतं दै प्रामोऽणतेन तम्मस्यं तरति समस्तनात्तरणाधचन प्रणौति वञ्जमेव तत्पाप्मने श्रातरुष्याय प्रहरति

गायञ्यः संपद्यन्तेऽछटक्षरं हि इृश्मं पदं गायश्ची तै सा याऽन. ईरगायचमश्छन्दा दश्च प्रातःसवनेऽध्वयुहान्गृह्णाति नवश बहि व्यवमानन स्तुवत हकारो दक्ञमा इशेमास्ते नाना कुर्वन्तो विराजमभिः सपादयन्त्यतद्र कृत्त मन्नाद्यं यद्वैराद्रत्देतस्पपाद्यं यजमाने प्रतिदधति चिः प्रथससया निसत्तम्कादृक् संपद्यन्ते याज्या द्वादशी द्वादश मासाः सवत्सरः सवत्सरस्येवाऽऽप्त्यं ताः संश्ञस्ताः षोदश गायञयः सपद्यन्त तद्वायज्ामाज्वमभिसंपद्यत आदचेन्या यजतीन्द्रमेव तदर्धभाजं सवनस्य कराते याज्याया दैवता अन्वाभजतेति स्माऽऽह कौषीत. (कल्लवादछशदक्षरा वं वविराटूजयाखयरष्धेवता अष्षरभाजो देवताः करो- त्यश्र इन्द्वश्च दशद्युषा हरण इति पदं परिशिष्य विराजोऽर्धकच वाऽनिति भावराट्टक्लाद्य श्रेया तष्टैराञ्यन्नाये प्रतितिष्ठव्युत्तरेण विराजो ऽ्धचन वषट्‌ कराति स्वग एव तं लोके यजमानं दृघात्यनरु वषट्‌ करोत्याष्ती नामेव शान्त्या आहुतीनां प्रतिष्ठित्यै

शसावां इते प्रातःसवन अआहयते यच्छुद्धं पणवं कुर्वन्ति तदस्य लाकस्य ख्पं यन्मकारान्तं तदुभय तथयच्छरुद्धं प्रणवं कुर्वान्ति पराट्वा असा लोका नेत्पराश्चां गामरेत्यथो प्रजापतिर्वा अयं लोकः प्रजात्या एवाथा प्रतिष्ठा वा अयं लोकः प्रतिष्टित्या एव श्ोधामो हवे. त्यध्वयुस्तान्य्टावक्षराण्युक्थमदाचीतति प्रातःसवन उपांश्चु होता बया -क्थशा इत्यध्वयुस्तान्यष्टौ गायञ्या सवनं प्रतिपद्य गायज्यं प्रत्यष्ठा- तामध्वया शासावार इति माध्वदिनि सवन आह्वयते शो सामो ठैवेस्य- ध्वयुस्तान्यकाद्राक्षराण्युक्थमवचीन्द्रायेति माध्यंदिने सन उरपाश्च हाता व्रूयाहुक्थशा इत्यध्वयुस्तान्येकादश चिष्टभा समं प्रतिपद्य चिष्टुन्मिः प्रत्यष्ठातामध्वर्यो शोशोसाबोद इति तुतायसवनेऽभ्यास- माह्वयत शाशासामो देवेत्यध्वयुस्तानि द्वादकशाक्चराणि सेमश्ेन जयो- क्रावाच न्द्राय दुनभ्य इति तृतायस्षवन उपांशु होता बुयादुक्थक्ञा इत्यध्वयुस्तानं द्रादृक्ष सपादे जगत्या सवनं प्रतिपद्य जगत्यां परत्यष्ठाता- ` मतद तद्यन्मध्य आप्यते यदिह वा अपि व्युदच्च्छन्दा भषति कलप्ता- न्यव विदुषश्छन्दांसि यज्ञं बहन्त्यथो एतदेष कगभ्यनृक्तेति स्माऽऽह यद्राद्न्र जधगायत्रमाहिते चेष्टुमाद्रा चषटुभं निरतक्षत यषा जग-

दः + कम्बेदे शा ङ्ख(यनवाह्मणम्‌ (१ $ अध्यायः

ज्नगत्थाहिते पदं इत्तद्विदुस्ते अभ्रृतत्वमानश्नुरिव्यथो यदिमा देवतां एषु छोकेष्वभ्यहव्छा गायत्रे अस्मि्टीके गायत्रोऽयमिरध्युद्रढटसैष्टमेऽ- न्तरिक्षलोके बरेषुमो वायुरध्यूदव्छो जागतेऽमुम्मिषीके जागतोऽसावादि- त्योऽध्यृरूछः

आज्यं शस्त्वा प्रउगं शं्तत्याप्मा वै यजमानस्याऽऽज्यं प्राणा प्रडगं तद्यव्‌ज्यं शस्त्वा प्रउगं शंसति प्राणानेव तद्यजमान दधाति सर्वायुष्वायास्मिटभ्ृततत्वायायुभ्िस्तथा यजमानः सव॑मायुर- स्मिलोक एत्याप्रोव्यमूतत्वमक्षितिं स्वर्गे लोकते पवमाने स्तुत आज्यं शंसत्याञ्ये स्तुते प्रउगे तदेतत्पवमानोक्थमेव तस्उगमाज्यस्योक्थं तै एपतद्टिहुरति यथा रथस्यान्ततै ररमीन्व्यतिषजेदेवं तद्‌ ग्रहाननुरोस- तीति स्माऽऽह कौषीतकिर्योऽसौ वायोरिन्द्रवाय्वोर्यहस्तं वायव्येन चेन्दरवायवेन मेतावरुणं मेच्रावरणेनाऽऽग्विनमान्विनेन यत्पर स्थितानां यजति तदैन्द्रेण यद्धोच्ाः संयजन्ति तङ्गन्वदेयेन वामेव सरस्वती सर्वेषु सवनेष्वथ वै पुरोरुगसावेव योऽसौ तपत्येष हि पुरस्ताद्रोचतेऽथ पुरो- रुकप्राण एवाऽऽ्मा सूक्तमथ वै पुरोरुगात्ैव पजा पशवः सूक्तं तस्मान्न पुरोरुच सूक्तं चान्तरेण व्याह्वयते हंसस्य पुरोरुचा सक्तं पुरोरुचे पुरोरुच एवाऽशहरयते वायुरयेगास्तत्पाणरूपं वायवा तद्पानस्य खर्प गायत्रं प्रउगं शंसति तेन प्रातःसवनमाप्तैनधं शंसति तेन माध्यंदिनं सवनमापं वैश्वदेवं रोप्रति तेन तृतीयसवनमात्तम्‌ ।॥ `

अथ वेभ्वदेवीं पुरोरुचं शंसति सा पटूपदा भवति तां त्वामृतव इत्याहुः पठ्तवस्तस्ये दव दवे पदे अवगाहं शंसति तस्माहद्रं समस्ता ऋतव आख्यायन्ते मीप्मो वर्षा हेमन्त हत्व हैके सारस्वतीं पुरोरुचं शंसति तथा कर्याद्तििक्तं तदुचिता वे वाक्स्वयं पुरोरुभ्यै वाग्बाय- वायाहि दृ्ैताग्किना यज्वरीरिष इत्येते उमे तसडमं नवर्च द्राद- श्चं तदेकविशतिरेकविशो वै चतुष्टोमः स्तोमानां परमस्तत्परमं स्तोममाप्रोति यद्रे वैकविशतिद्रादक् वे मासाः पञ्चतंवख्रय इमे लोका अस्रावादित्य एकर्विंशस्तेनैव तत्सलोकतार्या यजमानमध्यूहति तानिवै सप्त तृचाने भवन्ति सप्तवै छन्दांसि सर्पेषासेव च्छन्दसामाप्त्या अथो एते देवा अघुराणां सप्तसापान्यवृञ्जत तथो एषैतद्यजमान एतैरेव द्विषतो भ्रातृव्यस्य सतसाप्तान्यवृङ्कऽेरये प्रातः सवनमासीदिन्दस्य माध्यंदिनं सवनं विश्वेषां देवानां तृतीयसवनं सोऽयिर्कामयत तस्वां मे

[१ ९अघ्यायः] कग्वेदं शाङ्खायनवबाह्यणम्‌ ५१

तोयसवन इतीन्द्रोऽकामयत तस्यां मे प्रातःसव- नेऽथा तुतायस्वन इति विभ्वे देवा अकामयन्त तस्यां मो मायिने सव- नेऽथो प्रातःसवन इति ता अम्तोऽवांच्यो देवतास्ततीयसवनासपातःस- वनमभिप्रायुञखत तद्द्‌ भिपरायुञखत तस्मउगस्य प्रउगतवं तस्माद्यो दैवताः प्रठगे शस्यन्ते तस्मात्सवांणि सवनानि सवंदेवत्यानि भवस्ति विश्वेभिः सोम्यं मध्वित्युक्थं शस्त्वा यजति वैश्वदेव्या वैश्वदेवं द्ये तदुक्थं गायञ्या गायत्रं परातःसवनसन्विहु वषट्करवद्न्विदु वषटूकरयत्‌ इति शाद्धायनवाह्यणे चतुदुशोऽध्यायः १४

माध्यंदिने सवमेऽथो तती

हारः देवा वा अदुदेन पावमानीभिश्च याव्णोऽभिष्ठुत्या ऽऽ वन्नश्र॒तत्वमाश्चुवन्सव्य सकल्प तथो एषवैतद्यजमानो यद॒ब्वदेन पाष मानीभिश्च य्ाव्णोऽभिष्टोत्याप्रोत्यमतत्वमप्रोति सत्यं संकल्पमथ स्तुते पवमाने दधिघभण चरन्त्यत्र काटो हि भवस्यथो सवनस्यैव सरसताया अथ हविष्पङ्कया चरन्ति तस्या उक्तं ब्राह्मणं मारद्वास्या मध्यंदिने प्रस्थितानां यजाति मरद्राजो मध्यंदिन इन्व्ाय सोमं प्रदष्टौ सावा पेन्द्र चिष्टुब्मवत्येदं हि वरष्टुमं माध्यंदिनं सवनमनु वषट्करोव्याहुती- नामेव ज्ञान्त्या आहुतीनां प्रतिष्ठित्या अथ होराः संयजन्ति तासाम बाह्यणमथेकाऽथ होतुचमसस्तस्योक्त बाह्यणं हृतेषु दाक्षिणेषु दक्षि णा नीयन्तेऽच्ापवगा ह्यभिषवो भवघ्यथो आव्मानमेवैतन्निष्कीणाति यष- क्षिणा नीयन्तेऽथो दुकषिणाभिवे यज्ञं दक्चयति तथ्दक्चिणाभिर्थज्ञं वक्ष याति तस्माहुक्षिणानामात्मदाक्षिण वे तस्मादषहटरहजपेयुरिषमहं मां कल्याण्ये कत्य स्वगाय लोकायामृतत्वाय दस्षिणान्नयानीत्यारमानमे वेतत्कल्याण्यं कत्य स्वगाय टोकायामृतत्वाय दक्षिणां नयन्ति षेश्वा भिं मरुत्वतीयग्रहस्य पुरोनुवाक्यामनूच्य वैश्वामिञ्या यजति सव- नतर्तिर्वि मरत्वतीयग्रहो -वाग्वे ` विश्वामित्रो वाचा यज्ञस्तायते तेषा ठेन्द्यो च्रेष्ठभो मवत एन्द्रं हि चेष्टुभं माध्यदिनिं सवनमनु वषट्करो्या- इतीनामेव शान्त्या आहुतीनां प्रतिष्िव्ये ? अथ षड्डिघं मरुत्वतीयं हांसति षडा कततवः संवस्सरः संवत्सरस्य. वाऽऽ्प्त्या अनुष्टभं गायचीं बहुतीमणष्णिहं विषम जगती मिति षट्‌ छन्दांसि . शंसति तस्मासखदधिधं मवत्याला रथं यथोतय इत्यदष्टमा मरुत्वतीयं प्रतिपद्यते पवमानोक्थं वा एतद्यन्मरुत्वतीयमनुष्टप्सोमस्य च्छन्द्‌ उक्थं

५२ कर्द शाङ्खायनवबाह्मणम्‌ [१ ९अध्यायुः]

पद्वग्रहणस्य बाह्मण मायत्रीः शंसति प्राणो वे गायञ्यः धाणमेव तद्त्मन्यत्त इद वसो सुतमन्ध इत्यनुचरः सुतवान्पीतवान्पवमानोद्थं द्यतादन्द्र नदय एदिहीतीन्द्निहवः भरगाथो नेदीय उपनिष्करामेति इनं मरुत ऊचुः प्रहषयन्तः सोऽनवीद्धूत्वा वृं विजित्य य॒ष्माभिर्भेऽयं सह्‌ सामपाथ इति तैरवास्यष सह सोमपीथः प्रनूनं बह्मणस्पतिरिति प्रवा. न्माह्मणस्पत्यः प्रहरति दैनं बह्मोवाच प्रहर्षयन्सोऽवबीद्धत्वा वलचं व्रजत्य त्वया मञ्य सह सोमपाथ इति सएष बह्मण एव सोमपी- धस्तास्मन्देवता अन्वाभजतेति स्माऽऽह काष।तकिर्यस्मिच्चिन्द्ो वरुणा मना अयमा देवा जका चङ्िर इत्यत्र देवता अन्वामक्ता- स्तदाहुयन्नेव स्तोचियो नानुरूप इन्द्रनिहवश्च बाद्यणस्पत्यश्च प्रगा- यावय कस्माद्पुनरादायं कङुप्कारं शस्येते इति पनरादायं सामगाः पवमान स्तुवते तस्यदेतहरूपं क्ियतेऽभिनेता भग इव क्षितीनां त्च साम्‌ क्रतुमः सुक्रतुभररत्यम्यीषोमीयेश्य्रीपोमौ वा अन्तर्वच्र आस्तां ताविन्द्रा नारक्चेदमिवयं प्रह तादेतं मागय्युपानराद्धामतं यश्च॑नयो- रसा पाणमासतं तदैतद्वात्रप्रमेवोक्थं यन्मरुत्वतीयमेतेन न्ो वन्न

महन्‌ २॥

वन्वन्त्वपा मरुतः छदानव इतिं पिन्वन्त्यपीयापो वै पिन्वन्त्यपीया तद्देव वत्र हतमापो व्यायन्यल्रापिन्वस्तस्मायिन्वन्त्यपीया सात्र जगता तया सवणे सवनानि जगद्रन्ति भवन्ति जनिष्ठा उः सहसे छंराचात जातवन्मरुत्वतीयमेतद्रा इन्द्रो जायते यद्वज्महद्धेतद्र वा एष जायते यां यजते तस्य प्रथमायामध्वर्य; सक्रन्मद्रसत्यागृणास्यच हन्द भरथममाद्यचदतव्य॒तनाजेदेवसृक्तं यन्मरुत्वतीयमेतेन न्द्रः एतना अज- चत्तस्य मध्य नवद्‌ दृघाति मध्ये वाइदमात्मनोऽन्नं धीयतेभ्थ नेविद रात्ता प्राणा निविदः प्राणानेव तदात्मन्धत्ते तासामेङकेकं पदमव- आहं सत्यककमेव तस्माणमास्मन्धत्त उत्तमेन प्रणौती ममेव तस्राणम्न- ` ०८ अत तस्माद्ध।म प्राणं सवे प्राणा अनुप्राणन्त्यथोऽन्नं निविद इत्याह स्तस्मादना जरते रंसेद्त्वरमाण इव हि रा तकामेनमन्नाद्यमत्ति ये त्वाहिहत्ये मघवन्नव्धीन्नित्यक्थं शस्त्वा यजति ये शाम्बरे हरिवो ये ाचहावत्यतवा एष एतानि सह वौीर्याण्यकसोत्तेरेवास्यैष सह सोमपीथः ता ता ५न्द्रा चिष्टु-मवत्यन्द्रं हि ञष्टुभं माध्यंदिनं सवनमन वषट्करा. त्याइतानामेव शान्त्या आहूतीनां प्रतिशितयै वागवासां प्रथमालनष््ां

[१ १अध्यायः) कग्वेद्‌ शाङ्खायनव्ाह्मणम्‌ ५३

पश्च गायञ्योऽनुवतन्ते मन इन्द्रनिहवः भौं बाह्यणस्पत्यः प्राणोऽपानो व्यान इति तिस एकपातिन्य आत्मा सूक्तं यदन्तरात्मस्तं निविस्रतिष्ठा परिधानीयाऽन्रं याज्या ॥३॥

निष्केवल्यं बह्वयो देवताः प्राच्यः शास्यन्ते बह्व्य ऊर्ध्वा अथेतदिन्द््‌- स्यैव निष्केवल्यं तच्निष्केवल्यस्य निष्केवल्यत्वमथ दूवृहत्या प्रतिपद्यते बार्हतो वा एष एष तपति तदेनं स्वेन रूपेण समधंयति द्रे तिः करोति पनरादाय तस्मजात्य रूपं द्वाविवा अगे भवतस्तत उपप्रजायेते सतोधियं शास्त्वाऽनरूपं शास्त्ता वै स्तोचियः प्रजातुरूपस्तस्मास- तिषखूपममुखूपं कुर्वीत प्रतिषूपां हैवास्य प्रजायामाजायवे नाप्रतिरूपो धाय्या शंसति प्राणो वे धाय्या प्राणम्रव तदालसन्धत्ते प्रगाथ शंसति पराक वै प्रगाथः पश्युनामेवाऽम्प्त्या अथो प्राणापानौ वै बार्हतः प्रगाथः प्राणापानावेवं वद्ात्मन्पत्त इन्द्रस्य सु वीयांणि प्रवोचमिति पश्चदराचं निष्फेवल्यं पञ्चदशो वे वञ्चो वञ्चेणेष त्यजमानस्य पाप्मानं हन्ति तस्य मध्ये निविदं दधाति मध्ये वा इदमात्मनोऽन्नं धायतेऽथ निविदः शंसति प्राणा वै निषिदः प्राणानेव तदात्मन्धत्ते तासामेकेकं पहमवयाहं शसव्येकेकमेव तस्ाणमात्मनधत्त उत्तमेन प्रणोतीममेव तस्राणमुस्यजते तस्माद्धीमं प्राणं सर्वे प्राणा असुप्राणन्त्यथोऽननं निविद्‌ इत्याहुस्तस्माईेना आरतं शंसेदत्वरमाण इव हि प्रतिकामिनमन्नायमात्ते नितरां परिधानीयां श्षंसेत्तथा पलन्यः प्रच्यावका भवत्यतुदायिततरां तथा पल्न्यनुद्धतमना इव भवत्यथ यदश्वं ददातीन्द्रौ षा अश्व एन्द्र हयेतदुक्यमिन्द्रमेव तलीणात्यात्मा वै स्तोधियः प्रजानुरूपो माहेषी धाय्या प्रगाथः पश्व आत्मा सक्तं यदन्तरात्मस्तं निविस्तिष्ठा पारेधा- नीयाञन्नं याज्या ॥४॥

` पवमाने स्तूयमाने होतारं म्रत्युः प्रत्याटीयत तमाज्येन न्यकरोद्‌न्यत्च स्तोचियादाज्ये सामाच्ये प्रत्याटीयत ते प्रडगेन न्यकरोदन्यत्न स्ताे- यात्तं माध्यंदिने पवमाने प्रत्यालीयत ते मरुत्वतीयेन न्यकरोदन्यञैव स्तोचियादथ वै निष्केवल्ये स्तोचियेणेव प्रतिपद्यते तद्यथा मयेऽतिमुच्य ` म्रृत्यु यथाऽतिमुमुचान एव तद्ाहुनिष्केवल्यमेवेदं निष्केवल्यमदौ महा-

वरते शास्यन्ते वा अघ्युत्र चतुरुत्तराणि कथमिहोपाप्यन्त इति तानि वा इहोपाप्ततराणि मव्रन्ति स्तोियानुरूपौ शं सस्तो सप्तचतुरुत्तराणे संप-

५५ ५,

चन्ते चतुरक्षरं पदमुदैति ते पशवस्तान्पशरून्यजमाने दधाति विराड़ा

५४ ऋग्वेदे शाङ्कायनबाह्यणम्‌ ¦ [१ ९अघ्यायः)

अथिष्टोमो नवतिशतं स्तोचियाः संपद्यन्ते प्रत्यक्षमेवेतदथिष्टोमस्य खूप. मपेति यद्विराजा यजति पिषा सोममिन्द्रमन्दतु त्वेति पदं परिशिष्यं विराजोऽ्धंचं बाऽमिति भीर्विराट्न्ना्यं भियां तद्धिराज्यन्नाये प्रति तिष्ठत्युत्तरेण विराजोऽध्चन वषट्‌ करोति स्वर्गं एव तं लोके यजमानं दधात्यनु वषट्‌ करोत्याहुतीनामेव शान्त्या आहुतीनां परतिषठित्या आह

तीनां प्रतिष्टिव्ये ५॥ इति शा ङ्कायनवाह्यणे पञ्चदृक्षोऽध्यायः १५

यगटोसदरय + इक्या

१.

पवाधः समाप्तः

[१ अध्यायः] ऋग्वेदे शाद्ायनवाह्यणम्‌ य्‌

हरिः वसनां वै प्रातःसवनं सुदाणां माध्यंदिनं सवनमादित्यानां तृतीयसवनं तद्यदा दित्यग्रहेण तृतीयसवनं भरतिपद्यते स्वयैव तदेषतया प्रातेपद्यतेऽथाऽघीतरस वा एतत्सवनं यत्ततीयसवनमयथेष सरसो ग्रहो यद्‌ा- दित्यथरहस्तेनेव तत्तृतीयसवनं सरसं करोति विष्टभमादित्ययरहस्य पुरोलु- घाक्यामन्नच्य चिष्ुभा यजति बलं वे वीयं चिष्टुन्बलमेव तद्रीसं यज- माने दधाति तस्यनानु वषट्‌ करोति सवनततित्रां आदित्ययहः संस्थाऽनु वषट्कारो नेत्पुरा कालात्सवनं संस्थापयानीति मद्रती याज्या मद्राद्धि त॒तीयस्षवनमथ स्तुते पवमाने पश्चुना चरन्त्यच कालो हि भवः त्थथो सवनस्यैव सरसताया अथ हविष्पङ्या चरन्ति तस्या उक्त बाह्यणमन््रामव्यस्ततीयसवन उन्नीयमानेभ्योऽन्वाह यच दह तहभवः प्रजापतेः प्रमाण प्रापुस्तदेनानिन्द्रः सोमपीथेऽन्यामेजे तस्मान्नाऽऽभवीष स्तुघतेऽथाऽऽभंवः पवमान इत्याचक्षत देन्द्रामंव्या ततीयसवने प्रस्थितानां यजतीन्द्रमेव तद्धंभाजं सवनस्य करोति जगत्या जागतं हि ततीयसवमं मद्रत्या मद्रद्धि तुतीयस्वनमनु वपषटरकरोत्याहुतीनामेव शान्स्या आहु तीनां प्रतिष्ठित्या अथ होराः संयजन्ति तास्ामुक्ते बाह्मणमयेव्छाऽथ हात्रचमसस्तस्याक्त बाह्यणमोपासनं पतीयस्षवन उपास्यन्ति पितनेव

तसीणन्ति॥

अथ सावित्रग्रहेण चरन्ति प्रातःसवने तमयेऽयजंस्ताः प्रजनः प्राजा. यन्त ते माध्यदिनि सवनेप्ताडउ तचरनो एष तम ततीयसवनऽयजं स्ततः प्रजाः प्राजायन्त तस्मात्तृतायस्रवनेऽवधुतः सविताऽथो आदित्यानां वा एकः सविताऽऽदेत्यार्ना ततीयस्वनं तस्मात्ततीयसषने सषितारं यजति बरचेष्टुम सावित्रग्रहस्य पएुरोनुवाक्यामत्च्य जगत्या यजति बलवते कीर्थं 7चष्टुप्पशवा जगतां बल एव तद्वीयरन्ततः षश्युष॒ प्रतितिष्ठति तस्य नानु वषट्करोति प्राणों वे सावि्रयहः संस्थाऽनु वपटरूकारो नेव्पुरा कालास्राणं सस्थापयानीति युक्त इव ह्ययं प्राणो मद्रती याज्या मद्रद्धि तृतीयसवनम्‌ २॥ सावेच्रा वश्व प्रतिपद्यते सवितुपरसूता वे देवास्तुतीयसवनं सम~ ` भरस्तस्माप्रातेपदनुचरा सूक्तमिति सावि्राणि मवम्ति तस्सवितर्व- णामह इत्यनुष्ुमा बेश्वदेवं प्रतिपद्यते पवमानोक्थं वा एतययद्रैश्वदेवम- युष्टप्तामस्य च्छन्द उक्थ पदुविप्रहणस्य बाह्यणं गायनी; संसति

५६ ऋग्वेदे शाङ्कायनवबाह्यणस्‌ [१अध्यायः]

प्राणो वे गायञ्यः प्राणमेव तदासमन्धत्ते साधिं शंसति साष्रि हि ग्रहो गहीतं मदति तमेवेतेनाद्ुकशसपि वायव्या शंखति प्राणो वै वायव्याः प्राणमेव तदात्मन्धत्ते तस्ये शख ह्विदेवत्यान्विद्ठश्चन्ति वायौ प्राणे प्राणानृद्याबाप्रथिवीयं शंसति प्रतिष्ठे वे याघापथिकी प्रतिष्ठित्या एव तस्मिन्नध्वर्युम्रखत्यागणाति मद्राद्धे त्तीयसवनं सुखप्रद शंच. त्यन्नं वें सुरूपमन्नभेव तदात्पन्धत्तेऽथो रूपाणमेदेष सोपपीथो रूपमेव तदात्मन्धत्त आर्भवं शेखस्यतचर द्येभ्यः प्रजापतिरेवाकल्पयत्तस्मादलाऽऽर्भवं रास्यतेऽथ वै नामाऽऽदित्यां दार्हस्पत्यारिति शसति शुद्ासन्थिना- वाश्यणामत्येवतामेरनुश्चंदत्यथो देश्ठडेवं वै शाखं देवतानायपरिहा- णाय वेश्वदेदे श्षति वैश्वदेवो हि यहो यष्टीतो मदति तमेषेतेनानर्श- सति तस्य द्विः पच्छः परिधानीयां क्ंशत्पर्ध्चसस्त॒तीयं सा दिराम- माभेसपयते भरीर्तिराद्न्नाद्यं भियो विराजोऽन्ना्स्योपःप्त्ये च्वारि सूक्तानि वैश्वदेवे शंसति परावो वे वेश्वदैवं चतषटया वै प्ावोऽथो

वुष्पादाः पशूनामेवाऽऽप्त्ये तस्मादेनदारतं शंसेद्रमन्ते हासि- न्पशषवः

षा्टशाहावं वेश्वडेवं शंसति षोठछशकलं वा इदं सर्वमस्यैव सर्व- स्याऽऽप्ट। तत्सप्तदृशविधं भवत्येकादृद्ा देवताश्चतस्रो निषिद उक्थवीर्य याज्येति सप्तदशो वै प्रजापतिरेतष्ठा आर्धुकं कर्म यतल्मजापतिस्चमितं वश्व दृवाः शयु एतेम हव इ्युक्थं शस्त्वा यजति वैश्वदेव्या वैश्वदेवं दातदुस्य मद्रत्या मरद्ध तृतीयसवनं चिष्टुमा बलं वै वौर्दं विषटुव्वलमेव तद्वच्‌ यजमाने दधात्वनु वषटूकरोत्याहुतीनामेव शान्त्या आहुतीनां प्रतिष्ठत्यं वाभेवासो प्रथमाञ्नुष्टुतां पश्च गायञ्योऽुवर्तन्ते मनः सावच्र प्राणो वायव्या चक्षुषी दयावाप्रथिवीयं योऽयमनिरूक्तः प्राणः सुरूपकरत्नुः भराचमाभवं प्राणोऽपानो व्यान इति तिच पकपातिन्य आत्मा क्तं यदन्तरात्मस्तन्ि वित्मतिष्ठा परिधानीयाऽन्नं याज्या तदाह कस्म द्रद्यक्षत्रे एव प्रच्यावुके बिलच्युतेतिं बह्म वै प्रातःसवनं क्षं माध्यं- दन सवन विट्तुतायसवनं तय्द्यथोपपादमेव प्रातःसवनमाध्यंदिनयोः पारद्ृधात्‌ तस्माद्वाह्यण्यप्रजा अनवधतं क्षियन्त्यनवशधृतं क्षिया अथ यज्नृतयस्षवनस्य परिधानीया च्युता तस्माद्धिटच्युतेति

. रतस्य यज साम्यस्य यजेत्याहेताभ्यां वै यज्ञस्तायते यद्पुतेन ` सामन अन प्राणाति प्रीते यज्ञं वहाते इत्युपांशु घृतस्य यजति

[१ अध्यायः] कग्वेदे शाङ्खायनबाह्यणम्‌ ८७

रतःसाक्तेव घुतथुर्पाछ्ठ वे रेतः सिंच्यतेऽथ यदुः सौम्यस्य यजति चन्रमा वे सामाोऽनिरुक्त वे चन्द्रमास्तस्य परस्तात्पयंजेदित्याहुस्त- थाऽमा असुत इदमवाञ्चः पश्यन्तीति पर्थजेदिति त्वेव स्थितं देव- लाका वा आज्यं पित्रलोकः सोमो देवलोकमेव तव्पितलोकाद्भ्यत्का- मन्त्यथा पपतनेव तस्ीणान्त यत्सोम्येन चरन्त्यथो पएतदुपसक उत्स- ज्यन्त इत्याहुराय्च सोम विष्णुमिति बा उपसत्सु प्रतियजत्य्चिं सोमं व्िष्ण़ामताद्‌ हरन्त्येतं सोम्यं सदस्तं होता प्रविशद्योपनिधत्तेऽथास्य साष्यात्मानं प्थवेक्ष्याङ्गलिभ्यां सर्षिरुपस्पशति चक्षुष्या असि चक्रम पाह्यातं चक्षुषा वमू्जात चक्षुरेवास्य तद गोपायन्ति तसुद्वातभ्यः प्रय

च्छति॥ ५॥

अथ प।त्नावतयरहेण चरन्ति पत्नीरेव तदाहवनीयमाजः दुर्न्ति तस्य नायुवषट्‌करात्याज्यसंसुष्ठो हि भवत्यननुवषटूकारमागाज्यमुपांश्च यजति रेतःसिक्तिवें पात्नीवतयरह उपांश्च वै रेतः सिच्यते नाज्ुवषर्‌ करोति रेतःसिक्तेरवे पात्रीवतय्रहः संस्थाऽनुवषट्कारो नेत्परा काला- दतःसक्ते सस्थापवानीति मद्रूती याज्या मद्रद्धि तृतीयसवनं तदा- इयद्षा नष्टुयाज्याऽथ कस्माद्‌नयाऽभ्य्रीधां यजतीत्यायेयी वा पषा याज्याऽऽम्ेय आ्यीधस्तस्मादेनयाऽऽग्रीधो यजत्यथो एवं समा अनुक्तानां वषट्कारा मन्तीति &

एक विंशत्याहावमाचिमारुतं रशसत्यकावरा चत॒शोमः स्तोमानां परमः

प्रातेष्ठानायः प्रतिष्ठित्या एव तच्तुवक्षातिविध मवति वरातः पवाण तानं €) (>

चतुश्चत्वारिराचतुश्वत्वारिंदादक्षरा वरिष्टन्बलं वे वीयं विष्टव्वलमेव तद्वीर्यं यजमाने दधाति बैश्वानरीयं शंसति वैश्वानरीयो हि गहा गहीतों भवति तमेवेतेनानुक्षंसति रदी शंसति घोरो वै रुढा भषलज्यमेव तत्कस्- तऽथा अन्तभागा वा एष तस्मादेनामन्ते शे शंसति मारुतं शंसत्ये- तत्प्रमा रुद्रस्तदेनं स्वेन पूगेन समर्धयत्यथ यज्ञायस्चीयस्य स्तोचि- यानुरूपो तो वै मध्ये भिया एव रसति मध्ये हायमात्मनाो भिया एव योनिजातवेदसीयं शंसति तेनाऽऽथिमारुतमित्यास्यायते तस्माद्नदभ्ययं रासेयथाऽयि प्रदाव्यमिति मोक्षमाण एवमापादृंवत्याः शंसति रापान्तवे भषजमापः शान्तरेवंषा मेषजमन्ततो यसे कियते तस्मादेना आरत _ रासयथारप्सु न्युन्दमान एवमहिङ्घध्न्यं क्ंसत्यथिर्वां अहिबु-

न्त्यस्तमतयाज्वलयत्यथो धिष्ण्यानेवेतयाऽनुरांसति देवानां पत्नी

&

५८ ऋण्वेदे शाङ्खायनवाह्यणम्‌ [१६अध्यायः]

राकां शंसति पाल्लीवतयहमित्येदेताभिरनरशंसत्यथो अन्तमाजो वै पलन्यस्तस्मादेना अन्ते शश शंसति ॥७॥

अक्षरपङ्कयः रसति पशवो वा अश्चरपङ्यः पद्यूनामेवाऽस्प्त्या अथो प्राणापानौ वा अक्षरपङ्यः प्राणापानादेव तदात्मन्पत्तेऽथो रखस्येव सेन्द्रताये पेवीश्च यामीश्च रांखति नाराकसामेवैताभि- रमुशंसत्वथो अन्तभाजो वे पितरस्तस्माहेना अन्ते शे शंसति स्वादुष्किलीयाः . शंसति सोममेवेताभिरिन्द्वाय स्वदयत्यथो देवलोको वा इन्दः पितुलोका यमो देवलोकमेव तव्पितलोकादभ्यव्छामन्ति तास्वध्वधु्द्रसत्यागृणाति महद्धि तवतीयदवनं वैष्फवारुणीं शंसति यज्ञां वे वष्छुवारुणो यद्र यक्षस्य स्खलितं वोल्वणं वा मवति तदेत- याभिषञ्यति भेषज्यमेवेषा वैष्णवीं चाऽश्ेयीं रंसत्यश्चाविष्णु वै दवानामन्तभाजां तस्मादेने अन्ते शख शंसत्येन्द्र्या परिदधातीन्धस्य

(ध कि [नि

दष तासन्द्र्‌ एवान्ततः भातातेढते॥ <

किदेवत्यः सोम इति मधुको भौध्रं पप्रच्छस सोपः पवत इत्य गुहुत्यतस्य वा अन्ये स्युरेति प्रस्युषाच बद्ूवचषदेदैन्ट्र इति त्वेव वे ग्यस्य 1स्थातेरासन्द्राञ्च इतिं कोषीतङ्षिरधिना वै प्रतिपद्यते यदान्ये- गन्द्रुभनुस्ात्छत एता पास्धानायां तस्मादेम्द्वाद्च इव्येष बा अथि्ोम एषवाडउ कामाय कामायाऽऽहियतेखा हु वा एतेनानिष्टान्थान्येन यजते गर्तपत्यमेव तदधीयते प्रवा भीयत इति स्माऽ्हस वा एभोऽधिष्टोम आजच्यप्रभूत्या्यमारुतान्तो यच्छस्य चीणि षािक्षतान्यचां संपयन्ते वण बाष्टताने संवत्सरस्याह्वां संवस्सरस्येवाऽऽप्त्या अथे मरुद्धि भवन्दिक्कराभारत्युक्थं शस्त्वा यजत्याश्चिमारुत्याऽऽधिमारुतं द्येतदुक्थं जगत्या जागत हं तुततोयक्षवनं सद्त्या महद्धि तुतीयसवनमनुदषट्‌ः करत्याहुतानामेव शान्त्य आहुतीनां प्रतिष्ित्यै॥९२॥

सोमेनेष्ट्वा सौ्रामण्या यजेत भियं प्रजां विराजं चेच्छन्चन्दो वा एष यज्ञक्रतुचत्सौचामण्यास्रा वे यज्ञस्य चजिपशु्बाहूपश्युस्तसमादात्मा- नमभितो बाहर मवतस्तस्मादात्ानमभितः पार्श्वे स्यातां यत्छरासोमय- -हाननुवषटूकृत्व सर्वे तरमाल्सोमेनेष्वा सौत्रामणी छुर्या्य एवं विद्रा- न्सामेनष्ट्ा सोचामण्या यजेत स्र शिवं प्रजां विराजमाभरोति यश्चैवं वेद -चरािर्न्नाय्यं भियो विराजोऽन्नायस्योपाप्त्या अवभुथमत्रेति यथा ` ताम मत्रावररण्वा वा पयस्यया यजेत तस्या उक्तं ब्राह्मणम्‌ १०॥

[१ ७अध्यायः] ऊग्बेदे शाङ्खायनवाह्यणम्‌ ५५९

पन्दराय्ान्युक्थ्याक्थानि भवन्तान्द्वाञ्यी वे स्व देवा वैश्वदेवं तुतीयस- वन स्ववानेव देवानां प्रीत्या अश्धेयीषु मेचावरुणाय प्रणयन्त्यै- न्दाध्वतरयास्तन तान्येन्द्राम्मानि भवन्ति चत्वारि चत्वारि सूक्तानि रसन्त परषां बा उक्थानि चतुष्टया वै पशवोऽथो चष्पादाः पलूनामवाऽऽप्त्वतानं ह्रदश्च संपद्यन्ते द्वादश वै मासाः संवत्सरः सवत्सरस्यवाऽऽप्त्यं चतुराहावानि र्माणि पक्वो वा उक्थानि चतुष्टया परावाऽथा चतुष्पादाः पशनामेवाऽऽ्प्यै हिदेवत्या उक्थ- याज्या द्विपाद्यजमानः प्रतिष्ठित्येतानि चत्वारि संपद्यन्ते परावो वा उक्थानं चतुष्टया वे पश्चवाऽथो चतुष्पादाः पशुनामेबाऽऽप्त्या देन्द्राव- रुणा अच्रावरूणस्यन्दरावरुणं दयस्योक्थं सवत्येन्द्राबाहुस्पत्या बाह्यणा- चछ{सिन शेन्द्रावा्हुस्पत्यं दह्यस्यसत्थं भवत्येन्द्रावेष्णव्यच्छावाकस्येन्द्रा- वैष्णव ह्यस्याक्थ भवति प्रथमोत्तमे सद्रव्यो मद्रद्धि तुतीयसवनं तावै तिच्लो भवन्ति चयो वा हमे लेका इमानेव तं ` लोकानाषवन्ति तावै न्िष्टुमो भवन्ति बलं वै वीयं चिष्ुष्बलमेव तद्वीर्यं यजमाने दधत्यनु वषटरकृवन्त्याहुते।नामेव ज्ञन्त्या आहुतीनां प्रतिष्ठित्या आहुतीनां प्रतिषित्ये॥ १९

इति शाङ्खायनबाह्यणे षोडशोऽध्यायः १६

हारः आनुष्टुभो वा एष घन्चो यत्पोच्छक्षीं तद्यत्षोटशिनमपय- न्त्यानुष्टुमेनव तद्रे यजमानस्य पाप्मानमपद्नन्ति वैः हरिवान्भवति प्राणा हरः हि हरति तस्माद्धरिवान्भवति तदसौ तै षोढ्टक्ली योऽसा तपत्येतमेव तस्रीणन्त्यथो षोढश वा एतस्स्तोचं षोढा शं तस्मात्षाद्छरात्याख्यायते तद्यत्षोढ्छशिनमुपयन्ति षोढ्दश्चकलटं वा इदं सर्व- मरस्यव सवस्पाऽऽप्त्वा अथो इन्द्र वै षोढशी तस्माद्धरिवान्मवति हर- स्तवं हन्द इन्द्र जुषस्व प्रवहाऽऽ्याहि शुर हरिहेति ताः पश्चविश्षव्यक्चरा एकैका नवभिनवभिरक्षरैरुपष्टाऽऽत्मा वै पञ्चविंशः प्रजापङव उपसर्भः पजयव तत्पञ्चुभिः भेष्येरन्नायेनेत्यात्ानमुपसजते ताश्चतुखिशदक्षराः सपद्यन्ते स्वराद्वेतच्छन्दा यिच चतु्चिशाद्श्चरं स्वाराज्यमेनेना<<- भोति ताः संशास्ताः पञ्चानुष्ुमः संपद्यन्ते दशाक्षरं पदमु्ैतयेकैकस्यै द्व द्व वावतः पख्वसो इति गायजीमुपसंशंसत्येतेषामेवाक्षराणां सपदेऽथां एतया सह स्तोधियः षट्दनृष्टुभः संपद्यन्ते तस्मादेतां शंसति

६० कर्षेद्‌ शा क्कायनबाह्यणम्‌ [१ ७अध्यायः

संपद्‌ एतत्तिखूपमु हेकेऽुरूपं कुवन्ति तदु वा आहुरसौ वै षोढशी योऽसो तपति वा एतस्यान्योऽनुरूपोऽस्ि योऽचानुरूपं कृषन्तं ब्रूयादाप्रेय एनं भ्रातृव्यः प्रत्यास्यापिष्यत इति तथा ॒स्वात्तस्मादवा- सुरूपं नाऽऽद्वियेत

अथात ऊध्वानि च्छन्दरीसे विहरति प्राणा वै छन्दांसि प्राणानेव तदात्मन्न्यतिषजत्यवबहाय तस्माद्धीमे प्राणा विष्वञ्चोऽवाश्ोऽननि- व्यथा आनुष्टुमां वे षोढशी सवाण्येवेतच्छन्द्स्यनुष्ुममभिसेपाई यति गायन्नींश्च पङ्कीश्च विहरति यजमानच्छन्दसं पद्किस्तेजो बह्यवर्चसं गायन्नी तेज एव तद्भह्मवचंसं यजमाने दधाल्युष्णिहश्च बृहतीश्च विहरति यजमानच्छन्द्समेवोष्णिक्पशवो वृहतीर्बारहितानेव तत्पशन्यजमाने दधाति द्वपदा विरात्यक्षरां चेष्टुभ विहरति यजमानच्छन्दसं द्विपदः बलं वै वीर्य िषटुव्बटमेव तद्वीर्यं यजमाने दधाति द्विपदाश्च षोट्टक्ाक्षरा जगतश्च विहरति यजमानच्छन्दसमेव द्विपदाः पश्वो जमतीर्जागतानेवं तत्पशून्यजमाने दधाति गायः शंसति प्राणो वै गायञ्यः प्राणमेव तदात्मन्धत्तं सप्तपदा रसति सप्त वे छन्दांसि सर्वेषामेव च्छन्दसामाप्त्पा अथा एतया सह गायच्यश्चतस्ोऽनुष्टुभः संपद्यन्ते तस्मादेतां शंसति संपदे ॥२॥

अथ नत्या आनुष्टुभः रासत्यानुष्टुमो वे पट्टी तदेन स्वेन रूपेण समधयति ता वा अष्टौ मवन्त्येतारभिर्वै देवाः सर्वां अष्टी रार्नुवत तथो एवतयजमान एताभिरेव सवां अष्टीररनुते चिः शस्तया परिधानीयया द्रा सपद्यन्त दश दृशेनां विराटभीर्धिराल्यन्नायं भियो विराजोऽन्नाद्य- स्पापाप्त्या उदयद्रश्नस्य विष्टपामिति परिदधात्यदो वै वध्चस्य विष्टपं यासो तपति तदेव तद्यजमानं दधाति भिरेव पोढञ्चिन आहूयते स्ताचिये निषिदै परिधानीयाये चिवद्रे षोटङी चिवतैव तदजेण यजमानस्य पाप्मान हन्ति एते श्टोका घोपा वी्याणीत्यक्थानां टक घषि( वायवान्कातमान्भवति एवं वेदोक्थानां वीर्याणि ताः रासस्ताश्चत्वारिशदयुष्टुमः संपद्यन्ते चत्वारि्दक्षरा पङ्कः प्रतिष्ठा वे पङ्कः सर्वेष्वेव तद्भूतेषु यजमानं प्रतिष्ठापयति २॥

` ल्हतचा ज्मा यजोदाते हक आहरेवाहिवान्यपाः पर्देषां ह[र्वः ताना नाज। हं वान्यथा इदं सवनं केवलं तेवोह्वा हि वाजी ममद्धि साम मभुमन्तामन्द्राजष्णुहि वाजी स्ना वृषं जठर आवृपस्वेत्यावेहूत- _

[१७अब्यायः. कण्वेदे शाङ्घायनवबाह्मणम्‌ ६१

येपि व्वेव स्थितं संसिद्धानि वा एतामि देवपा्ाणि यद्यस्याः सासद्ध- नव तदेवपात्रेण दवभ्यो हविः प्रयच्छति तन्न राञ्यामुपेयादिन्द्र वै पाल्टशा वा इन्द्वादृन्यदुत्तरमास्ति बहुराञ्यायुपाह्धियते पयाया इव तवद्ाश्वन त्वद्‌ एवेनं चतुधऽहन्युपेयात्द्रे षोढ्छ शिन आयतनं तद्रैतदहः पाठ्टरयन्त सातेष्ठते तड वा आहुरूपेयादेवं तत्करत्प्रे वा अहोरात्रे चत्षो- छशा तयसोव्छाशेनमुपयन्त्यहोराच्रयोरेव कृत्छतायै

अथ यद्ातराज्ुपयन्त्येतावान्वे संवत्सरो यदहोरात्रे तयदतिराचभु- पान्त सवत्सरस्थवाऽऽप्त्वा अथो द्वये वा इदं सर्वं सहश्चैव तेजश्च तदू- भयमहारात्राभ्यामाप्तं तयदृतिराचमुपयन्ति स्रेहतेजसोरिवाऽऽप्त्ये

गायचान्स्ताच्रयानुरूपाञ्शेसन्ति ज्योतिर्वै गायती तमः पाप्मा रात्निस्तन तज्ज्यातिषा तमः पाप्मानमपघ्नन्ति पुनरादायं शंसन्त्येवं हि सामगाः स्तुवते यथास्तुतमनुास्तं भवतीति तवाहुरथ कस्मादुत्तमास- ताहाराद्रूध्वमाहूय सास्ना शचखमुपसंतन्वन्तीति

पुरुष्‌ वे यज्ञस्तस्य शेर एव विधाने मुखमाहवनीय उदरं सदोऽन्न- युद्धान्‌ बाह माजालीयश्वाऽडग्रीधीयश्च या इमा अन्त्देवतास्ते अन्त सदस धष्ण्या प्रतिष्ठा गाहंपत्यवतश्रवणावित्यथापरं तस्य मन एव बह्मा ध्राण उद्भाताऽपानः प्रस्तोता व्यानः प्रतिहतां वाग्घोता चश्चुरश्व्यं धरजापातः सदस्य आत्मा यजमानोऽङ्गानि होत्राेसिनस्तद्यदध्वर्ुसतो- चमुपाकरोति चक्षुरेव तवाणैः संदधाव्यथो अपानमेव तन्मनसा संतनो त्यथ यत्मस्तोता बह्याणमामन््रयते बह्मन्स्तोष्यामः प्रशास्तरिति मनो वा अग्रणाभवत्येषां प्राणानां मनसा प्रसतास्तोमेन स्तयामत्यथो अपा- नमव तन्मनसा सतनात्यथ यद्भृह्या स्तोजमलमन्यते मन एव तत्ाणे. सद्धात्यथा अपानमेव तन्मनसा संप्रनोत्यथ यस्मस्तोता प्रस्तौत्यपान- मव तस्ाण दधात्यथ यदुद्रातोद्ाति प्राणमेव तद्याने इधात्यथ पसतिहतां प्रतिहराते भ्यानमेव तस्राणे दृधाव्येवमेत्रैताः सर्वां देवताः पराण एव प्रतिष्ठता अथ यद्धोता साक्ना शखमुपसंतनोति वाग्वै होता वाचमव तस्राणः सद्घात्यथो अपानमेव तन्मनसा संतनोत्यथ यन्धत्राशासनः सामस्ततति कुवन्त्यङ्खान्येव तस्ाणे; संदधत्यथ यद्य- नमान; स्ताचमूपगाति प्राणा वा उद्भातारः प्राणानेव तदात्मन्धत्ते तस्मान्न बाहवेद्यम्यस्तमीयान्नाम्युदियान्नाभ्युपाङ्कर्यान्नाभ्याश्रावयेन्ना- ` मवषर्कुयान्नाधेष्ण्ये प्रतपेत नेसाणेभ्य आत्मानमपादधानीति ७॥

६२ कश्वेद्‌ लाङ्खायनबाह्यणम्‌ [१ <८अध्यायः-

अथ _यतल्रथमेषु पयायेषु प्रथमेषु पदेषु निनर्तयन्ति प्रथमराचादेव तद्दुरान्चन्नन्त्यथय चन्सध्यर्मघु पयाय मसध्यमषु परुष ननतयान्त मध्यमरा्रादेव तदसुराश्िर्चन्त्यथ यदुत्तभेषु पयायेपृत्तमेषु पदेषु निनत. यन्तयुत्तमरान्नादेव तदछराननिप्नन्ति तद्यथाऽभ्यागारमभिनिनर्त पुनः पुनः पाप्मानं निटन्याहैवमेवेतः स्तोचधियानुख्पेरहोरा्राभ्यामेव तदसुरा. सिर्रन्ति\ <

मायच्याष्पुक्थञ्रुखाने शंसन्ति तेजो वह्यवर्च॑सं गायची तेज एव तद्धृह्यव चस यजमानं दधाति गाय्रीः शस्त्वा जगतीः शंसन्ति व्याहू यन्तं गायत्राश्च जगत।श्वान्तरेण चछन्दांस्यैवेतन्नानावीयांणि कर्वन्ति जगत; शस्त्वा जष्टुष्मः पररेदधति बलं वै वीर्यं अि्टप्पश्वो जगती वल एव तेद्ुयऽन्ततः पश्चुषु प्रतितिष्ठत्यन्धस्वत्यो मदट्रत्यः पीतवत्य- ष्टमां यच्याः स्ष्द्धाछिर्टक्षणा एतद्वै रात्रे रूपं जागुचू राजं ज्यातेते जायारतं तसः पाप्मा रा्िस्तेन तज्म्योतिषा तमः पाप्मानं तरन्ति यावडुहवैन वा स्तूयतेन वा क्ञस्यते तावदीश्वरा यदि नासुरर- क्षास्यन्ववपातोस्तस्मादाहवनीयं समिद्धमास्ीभीय गाहपत्यं पिष्ण्या- नसणुज्ज्वलयवातें मापेरङ्वलयेयुः प्रकाकश्मिवैव स्वादारेफन्तः शयीर- स्तान्ह तचंष्टे तम्वा इति पाप्मा नपधृष्णोति ते पाप्मानमपप्रते ते पाप्मानमपद्नते ॥९॥

इति शाङ्कायनवाह्यणे सप्तदशोऽध्यायः १७

# कि 1

हारः अतिरक्तसमो वा एप यद्ाश्विनं यद्ध यज्ञस्यातिरिच्यते चातुव्यस्तन यजमानस्य परत्युयमी मवत्यथ यत्पुरस्ताद्श्विनौ यजत वना वे देवानां भिषजां भेपज्यमेव तक्ुरुतेऽथ यचच तत्सविता खय। प्रायच्छत्सामाय राज्ञे यदि वा प्रजापतेस्तत्सहस्रमन्वाकरोददहिि उद्यमानाया एतदास देवतानामासीत्ता अघ्चवन्नाजिमया मास्मिन्सहस दात ता आजमावस्तद्श्विना उदजयतां रासभेन तस्माष्ह्यो देवताः रास्यन्तऽ्थाऽथश्वनामेत्याख्यायते तत हैतुत रासभो सर्वमिव जव धावति अत नचाते हतं मन्यमानः सहस्रं शंसेत्सहसरं द्युदजय- ताम्‌ १॥ | _ तदाहुवदुबृहत्यायतनानि प्षठानि, मवन्त्यथ कस्मा्ष्टभा प्रति-

पयत इतत निः शस्तेवा तिश्च बृहत्यः संपद्यन्त एका मायन्रीद्मु

[१ <अध्यायः] ऋग्वद शाङ्खायनवाह्यणम्‌ + ६३

सध रूप यत्तिच्चो बृहत्यः प्रथमरूपं गायञ्यथ यदृबृहतीम भिस पादयति बृहता दयभिवतं संपद्यन्तेऽथ यह्ाहंतीनां पर तेपकां प्रथमं प्रथमं प्रगाथं पुनरादाय कङ्कुप्कार कंखति पएनरादायं वै सामगाः स्तदते तस्यै वेतद्रुप कयत आयं क्रतुं जसति तदिमं लोकमाप्रोत्युषस्यं कंखति -तदन्तारक्षलाकमाप्रात्याश्विनं रसति तदम लोकमाप्नोति सर्य कतुं रासत्यास्त चतुधा देबरोक आपस्तयव तेनाऽम्प्रोति प्रगाथ शसति परवा वं प्रगाथः पञ्चूनामेवाऽऽप्व्या अथो प्राणापानौ वे बार्हतः प्रगाथः प्राणापानावेव वदृत्सन्घत्तेऽथो शखखस्येव सेन्द्रताये यावापरथिवीयं सातं प्रात वं दयावाप्राथेवीं परतिषटित्या एव द्विपदां शंसति प्रतिष्ठा-

यवछन्दा द्वैपदाः प्रतिष्ठित्या एव बाहस्पत्यया परिदधाति बह्म बुहंस्पातत्रह्यण्यव तदृन्ततः प्रतितिष्त्यथेषा संपद्धवति २॥

जारण गाचच्ाङतानेते द्व बृहतीशते सप्तविभनुष्णः ख्तिं पड्धीश्च- त्वार्शच्छत बृहतीनां चयाणां चिष्टष्टातानां गायद्चीङतमुदधृत्य तानि नण बृहतारातानि तच्च गायच्रींश्ञतं जगतीशतं चते बहतीकते पञ्ाराचष्टुमः पञ्वाशहुष्णहः रातं बृहत्यः संपद्यन्तेऽथ याः सप्तपश्चा- शत वृहत्याऽच्व ताः संपन्ना अथ ये हापञ्दाश्यो अष्ठमौ द्विपदा तालस्त्ला बृहत्यः स्पद्यन्तं तन्नानाछन्द्स्यानां सहं सत्सहस्रं बहत्यः सपद्यन्त सहस्रमतिश्ञसेन्ना्वाकूसहघ्चादहित्येषा हेष स्थितिः प्रो वाऽजश्वनस्य (वमरूतेरातेहर्यत्‌ एष आश्येयक्रतरायेयाहेव कतोनं निश्च- वेताथ यथायं कतुं पुराकालात्समतीयादाग्विनमय यक्कि चिद्विदेदस्य- प्र्स्तदृनुवतयत्साय कता पावमानीययाछन्दसं गायनीगांयघे सिष्भ- खष्टुम जगताजागते सर्वं सौय न्यङ्गः सोर्यस्याऽऽ्यतने सर्वनिन्द्रान्परागा- वन्मगायस्वाऽऽयतने सव यावाप्राथेवीयं यावाप्रथिकीयस्याऽऽयतने सर्वां द्विपदा द्विपदाया आयतने सर्वं बार्हस्पत्यं परस्तात्पर्धानीयाया तद किच दिवर्चा प्रहश्यते

अथ चक्रवदााश्वनमाटम्बने चक्रे अक्भीच्योऽश्च आवां रथो आन्वना इयनपत्वातं उद्धिरथ चत्वार्यागस्त्यानि यक्तानिसष्प वस्यः एतन दृवरथन स्वास्ति स्वग लोकं समश्ुते सुपर्णं स्यायो ` इुपणस्तद्यथा पक्षां वयो भूत्वेवं स्वस्ति स्वर्गं लोकं समभ्नते पिर.

बाऽजन्वनायाऽऽद्वयते प्रतिपदे चेव परिधानीयप्यि तयथा प्रतीघाते-

६४ ऋग्वेदे शाङ्कायनवाह्यणम्‌ [१ <मध्यायः]

नानिवेष्टयमानो धापयदेवं तदथातः परिधानस्येव मीमांसा यदारित्यो ररास्यामतिसरयद्यदैनं स्वयं होता निजौनीयाद्दास्य लोहितमापीया्य- देनं स्वँ रमयः प्रद्युव्परन्स कालः परिधानस्येतस्मिन्ह वा एष कालेऽ. पहतपाप्मा विविक्तपाप्मा भवत्यपहते पाप्मानं विविच्यते पाप्मना एतस्मिन्काले परिद्धात्यथ यद्भ्रं स्यादेतद्रा अस्य तद्रूपं येन प्रजा बिभर्तीव्मेकं यद्यं प्राणोऽध्यातमतिलोहितोमदित्येव

तं मन्यमानः परिद्ध्याद्िभ्राज आहुतिं जुहुयाद्‌ निज्ञायमान आद्य योऽनुपयुक्तः स्यादाविरेभ्यो भवति द्वाभ्यां यजेद्द्राभ्यां द्याश्विनमित्या- ख्यायतेऽनवानं गायच्रीमुक्त्वा विराजोऽधर्चऽवानिति धीर्विराढन्नाचं भियां ता्राज्यन्नाद्े परतितिष्त्युत्तरेण विराजोऽर्चेन वषय्‌ करोति स्वम एव तं ठोके यजमानं दधाति विराजैव यजेदिति स्माऽऽह कौषी- तकिखयसखिरादक्षरा वै विराटू्रयश्िशषेवता अक्चवरभाजों देवताः करोत्यश्विना वायुना युवं खदक्षेति वेव स्थिता अभ्विनी चिष्टुपिरो अद्ून्यवती तिरो अदन्या हि सोमा मवन्त्यथो बलं वे वीर्य िषटुव्बल- मेव तद्वीर्यं यजमाने द्‌ धात्यनुषषटकरोत्याहूतीनामेव शान्त्या आहु. तीनां भतिषटत्ये संसन्नेषु च्छन्दोगेष प्वत्तहोमीये आहूती ज्होति मह च्छं वाक्च मनश्च प्रीते उद्यत्साते इति

अथ हारियोजनेन चरन्ति ही एव तत्पीणन्त्य्च देवाः साश्वाः प्रीता भवन्ति ष्टुभ हारियोजनस्य पुरोलुवाक्यामनूच्य जगत्या यजति बं वे वीर्य व्रिषटुप्पशवो जगती बल एव तद्रीयैऽन्ततः पशुषु प्रतितिष्ठति मद्रती याज्या मद्रद्धि तुतीयसव नमनुवषटरूकरोत्याहु- तीनामेव शान्त्या आहुतीनां प्रतिषटित्ैतासां भूविष्ठा धानानामाद्धीत पशवो वै धाना मूमानमेव तत्पश्चुनामातन्धत्तेऽथ यच जपन्ति यदा- हुतीजुंहवति स्वस्त्ययनमेव तच्छु्वते यज्ञस्यैव शान्त यजमानस्य ` भिषज्याये ता आहवनीयस्य मस्मान्ते निर्वपन्ति ज्योति पशूनामाहव-

नीयः एवैनंस्तद्वो्टेनपक्रमे दधति ६॥

जथ शाकलाञ्जुह्वति तथ्यथाऽहिर्जीणय त्वचो निमच्येतेधीका वा मुखादेवमेवेते सवेस्मात्पाप्मनः संपरसुच्यन्ते `

अथ सष्यावृतोऽप्सु सोमानुपपरायन्ति तानि हान्तर्वेयासाद्यस्ि तद्धि सोमस्याऽऽयतनं व्यवदधाति दभपिजञ्जूलानि यदा वा आपश्चौषध- पश्च सगच्छन्तेऽथ छत; सोमस्ता वैष्णव्यर्चा निनयन्ति यज्ञो पै

¡१ ८अध्यायः| कण्वदे शा ङ्खायनव्राह्यणय्‌ 31

विष्णुयज्ञ एवेनास्तदन्ततः परतिष्ठापयन्त्यथ पाणान्सम्रशन्ति तयदेवाच पाणान द्रा कृत यषद्धलिष्ठं तदवेतदाप्यराययन्ति तद्धिषज्यन्ति भक्षप- (रधान्डुबते मादुषणव दद्भश्चेण दवं मक्चषमन्तर्दधते < |

अवमभुथाञ्मुम्तत्सवनेरीष्छान्त योऽसौ तपत्युद्यन्तं प्रातःसवनेन मध्य सन्त मा््वादन॑न सवननास्तं यन्तं तृरतीयसवनेन सवा एषोऽपः परविश्य वरुणा मवति तस्माद्वारुणमेककपालं पुरोच्छाश्ं निर्वपव्येकस्था वं श्रः श्रा वरुणः 1धयामेव तदन्ततः प्रतितिष्ठति तेऽन्तरेण चात्ा- छात्करा उपानप्क्रामान्त तद्ध यज्ञस्य तीथमाप्रानं नाम तदेतहचाऽभ्य- वदेतमाप्रान तां इह प्रवोचदित्येतेन बै देवास्तीर्थन यज्ञं प्रपद्य सवान्कामानापुस्तथा एदेतद्यजमान एतेनेव तीर्थन यज्ञं प्रपद्य चर्वा-

न्क भानाप्नाति भर

ते यस्या हश्यापे भवन्ति तां दिशमभ्यावृत्य चरन्ति श्चा तै भाच दुग्यस्पा दृवताश्चतुरः प्रयाजान्यजत्यते बरहिष्कान्यर्हिष्मन्तम- त्प॒जति द्य व्हिस्तीयेते बाज॑घ्राचाज्यभागौ भवतः पाप्मन पव वधायाथा हास्य पाणमासात्तन्त्रादृनितं भवत्यष्छुमन्तौ हैके कुर्वन्ति वाचघ्ला स्वेव॒ स्थितावथ यदप्सु वरुणं यजति स्व॒ एवैनं तदायतने प्र(णात्यथ यदृसरोवरूणों यजत्यत्ा्िः सवेषु हविष्षु भागी भवति द्वाव- सुयाजा यजत्यत दह्ष्का बाहृष्पन्तस्रुत्सजापतिं प्रजावै वाहइनस्जामप्स प्रवणजानति एकरारतं प्रयाजान्ुपाजा भवन्ति शताय्वै परुषः शत- पवा शतवायः शतेन्द्रिय उप एकशततमः आत्मा तदेतदङ्िरसा- मयन स॒ एननायनेन प्रातेपद्यतऽङ्खिरसां सलोकतां सायल्यमाप्रोत्यथ याः षडा अष्टं चा वषरकरतथस्तदादित्यानामयनं पनेनायनेन प्रति. पद्यत आदित्यानां सलोकर्तां साययुज्यमाप्रोति १०

अतरूबन्ध्या चतुथमेवेतत्सवनं यद्नवन्ध्या तस्माद्च्य॒ता भवति चतुथं देवेतत्सवनानां सा वे मेच्रावरूणी मवत्य्यीपोमीयो हि परस्ता- चरतो भवाति तस्मान्मावरूणी भवति यज्ञस्यैव समारताया अथ यद्ष्ु वरुणं यजत्यच्च मिव हि नो भवति तस्मान्म्ावरुणी मवति मिचस्येवानुखष्ध्ये १११

अथ यादं परुरानीतोऽनुपाक्रतो भ्रियेत्विग्भ्यस्तं कारयेदथान्यं तद्रूप त्वत्य पञ्युमालमभेरस्तमा प्रीतं पयंयिकरृतमदश्वं नयेयस्तं संज्ञप-

६& ऋर्वेदे शाङ्कायनवाष्यणम्‌ [१९अघ्यायः]

येयुस्तस्यानुज्ञायामितरं कष॑येयुस्तयोनांना षपे उच्य नाना ्रपित्वा नानाऽबदाय समाने वबद्कारे ज्हुटुस्तयोनानेव पश्चुएुरोन्डारो भ्रप- पित्वा नानाऽवहाय समाने वषट्कारे जुहुदुस्तयोनानेव हविषी भरप- पित्वा नानाऽवक्ाय माने वषटूकारे जुहुयुरेवं तती यगुदावेवं जाघन्यौ यदि तवप्येकयेवाऽऽपरिधापीतः स्यात्तेनैव प्रचरेयुरिति सा स्थितिः प्राणा वा आप्रियः प्राणानेवास्िस्तह्धात्यथ यद्ष्टापदी स्यात्कथं स्यादिति गभ॑स्य त्वसो वपाङ्पं फलछीकरणानां एालटीकरणां मसिति शाभिचे भ्रपयिववेतरस्य वपट्कारेषु शामित एव जुहु रक्षांसि वा एतद्य्षं गच्छन्ति यद्बैताहग्भवति तानि तैनापहुन्ति तदरक्षोहतसेवं नु यादे प्रनरूबन्ध्या मवति यद्यु वे पयस्येतद्धै मित्राषरुणयोः संह वियत्पयस्या मिच्रावरूणयोः पयस्येवि हि स्थिता १२॥

अथ यहि गोपष्टमेवति गोरसस्तदो वै मिघावरुणो तस्माद्रोपश्चर्भ- वति युवं वशाभि पीवसा वसाथे इति वपायै याज्या पीवसेति तदपाये मेदसा खूप यदह्ुहिष्ठं नादिविधे खदान्‌ इति पएररोव्टाशस्य बंहिष्ठमिति बहुल इव हि पुराद्डाक्चः प्र बाहवा सिघतं जीवसे इति हविषो बाह्‌- वेति तद्ध बिषोऽङ्खानां रूपप्‌ १३

दृ डुद्वस्यत्युदं हि जीवलोक उदङ्ङकदवसाय वैष्णव्यर्चा पर्णा- इति जुहोति यज्ञो वै विष्णुर्यज्ञमेव तदारभते पञ्चकपालठः पुरोद्धाशे भवति पञ्चपदा पङ्कः पाङ्नेवै यज्ञो यन्ञस्यैवाऽऽप्व्ये यद्य वा अशाक- पालः पाणेमासमेव तन्त्रं भवति प्रतिष्ठा वै पौर्णमासं प्रतिष्ठित्या एवेदं त्वेव प्रत्यक्षं पुनराधेयस्य रूपं यत्पदपङ्कयो याज्यापरोनवाकष्यास्तथेव व्यातिषक्तास्तस्यषं संस्थितायां यजमानोऽयिहोचं जहीति संस्थिते दग्न्याधयेऽधिहावं ह्यते तस्पात्तस्यां संस्थितायां यजमानोऽथिहोचं जुहुयादिति जुहूयादिति १४

इातं शाङ्कायनवाह्यणेऽशादृशोऽध्यायः १८

री 1

ठः ते देाक्षिष्वमाणा अधीन्त्सनिवपन्त एकैव तद्र ` वीयंमासमन्द धतेऽधेतान्संनिवपनीयामिष्टिं तन्वते ते अञ्चये बह्म एवं

तऽलाकपल पुरद्टाश्च नवपन्त्य्नये क्षचवत एकाद्शकपालमय्रये घ्षचः

भूत्‌ द्वादशक्पा बह्यक्षत्र एव तदयजमानाः समारोह न्ति ताभ्यामेवेत- `

[१९अब्यायः, कण्वेद्‌ राङ्कायनवाह्यणम्‌ ६७

त्स्वस्ति संवत्सर चरन्ति बह्रूनां चेष्यमाणानामेषा संनिवपएनीयो षा

अथर्तन प्राजापत्वन पञ्युना यजन्तं प्रजापदिः परसूता स्वस्तीमं सवत्सर्‌ समर्टुवापहा इत तस्य हके वायव्यं पष्ुपुसेकाक्षं टर्वन्त्ये- तद्व धरजपितः भत्व ख्प यद्वाञुरत्यद्यय हुक कामाय कर्वन्त्यथिर्धे कामां दवानामश्वरः सवषामेव इवानां प्रत्ये तस्य हैके वेश्वानसैयं पञ्चुपुराव्ठाश कुवन्त्यस्ा वश्वानर योऽसा तपत्येतभेद तस्प्ीणन्ति

पुरस्तादव क्षाधसबान्कल्पयन्ते तेपस्यामाबास्याया एकाह उपि छा क्षेरन्माघस्य बेत्याहुस्तदुभयं व्युदितं तेषस्य वेबोहिततराभिव एत जय।द्रामाधचर्‌ मासमा्युबन्त्ये तावान्वे संवत्सरो यदेष" जयोदक्षों मासस्तदचव सवः संवत्सर आप्तो भवति ॥२

वे माघस्यामावास्यायामुपवसषप्यदङ्डावत्स्यन्नपेमे वसनत प्राय- णीयेनातिराचरेण यक्ष्यमाणास्तदैनंप्रथममाप्रवन्ति तं चतश्विशोनाऽऽरभन्ते तदारम्भणायस्याऽऽरम्भणायत्वं षण्मास्रानुदङ्ङति तयर्ध्वैः षठहैर नुयन्ति पण्मासानुदङ्ङित्वा तिष्ठते हस्िणाऽभवस्स्वश्चपेमे वसन्ति वैषुवतीयेनाह्वा यक्ष्यमाणास्तदेनं ह्विवीयमाप्नवहन्ति षण्मासान्दाक्षे- णाति तमादृ्तैः षठ्छहेरनुयन्ति षण्मासान्द्क्षिणे तातिष्ठत उदङङाव- त्स्यन्ुपेमे वसन्ति महाबर्तीयेनाह्वा यक्ष्यमाणास्तदेनं तुतःयमाप्वस्ति ते यञ्चिराधरुवन्ति धा विहितो वै संवत्सरः संवत्सरस्यैवाऽऽप्तये तपे घाऽपे गायते अहराज्ाणि विदधदरूणा वाहइव धीर्यः षण्मासो दक्षिणा नेत्यः षटुदङ्ङति सूयं इति षट्घ्येष उद्ङ््ासानेति पडदक्षिणा तद्र तास्मन्काठे दक्षेरञ्चनागतं सस्यं भदति दहुरक्रान्यहानि भवन्ति सवेपमाना अवभुथाहूदायन्ति तस्माद दीक्षिरश्चैत्रस्यामावास्याया एकाह उपारशाहुीक्षेरन्नागतं सस्यं मवति महान्यहानि भवन्त्यसवपमाना अवभृथादुदायन्ति तस्मादेतस्स्थितप्‌

अथेतानमथिचित्यायां पश्चहविषं दुीक्षणीयाभिशिमेके तन्वते पश्च- पदा पाङ्कुः पङ्का वें यज्ञां यज्ञस्यैवाऽऽप्त्या अथेतामातिथ्यां पञ्चहवषि षमवेष्टमक तन्वते पञ्चपदा पङ्कः पङ्कं वै यज्ञो यज्ञस्येवाऽप्प्त्या अथ॑ता बहुशौरन्वाह बहन्ह्यस्रीन्प्रणयन्ति ता वैं चतस्रो भवन्ति चतष्टयं वा इद्‌ सचमस्येव सर्वस्याऽऽ्प्व्यं थिः प्रथमया चिरुत्तमयाऽछटौ संपद्य- न्तञ्ाक्षरा गायतां गायत्री वा अथिगायन्नच्छन्दाः स्वेनेव तच्छन्द-

६८ ऋर्बेद्‌ श्ाङ्कायनवबाह्यणम्‌ [ अध्यायः]

साऽ्रीन्प्रणयन्त्यथ चिन्वन्ति यावदहं काणयन्तेऽथेतं संचिते सामभिः परिष्टवन्त्यथ होतारमाहुरग्न्युक्थसनु जपेति रुद्रो वा एष देवानाम- जानतः संचितो मवति तमेवैतच्छमयति निरुक्त वैश्वानरं यजति निरुक्तो ह्येष तदा भवति यदाश्य्रीन्णणयन्ति \

अथात ऊर्ध्वभेकाहिकं कर्म हविंधनयोः प्रवर्वनमश्षीपोमयोः प्रणय- नमी षोमीयः पञ्युस्तस्योक्तं बाह्यणमथाद्मीषोमीवस्य यपञ्चुपरोढ्टाकशषम- न्वाश्च देवसुभ्या हबांषि नि्वपन्त्येतादहुवै देवताः सवानामीज्प्तेता अचर प्रीणन्ति ता अच प्रीताः सवान्पस्वान्ति वस्माहूवस्य स्ताबा अटौ भवन्त्येता देवाः स्वा अष्ठीराश्ुवत तथो स्दैतद्यजपाना एताभि- रव सवा अष्टारदनुवतेऽ हैके सर्वध्ष्ठायै हवीप्ि निर्वपन्ति सर्व वा अथिचित्या सवेण सवमाष्ुवामेति तामि वैँ दृश हवीपि भवन्ति दकश- दशिना विराद्च्छ्ीविराट्टन्नाद्यं भियो विेराजोऽद्राद्यस्योपाप्त्या अथ सुन्बान्ति यावदहं कामयन्ते ॥५६.

अथानून्ध्यस्य वपायां संस्थितायां व्वाष्रेण पशना चरन्ति रेतः सिक्तं त्वारः पल्नीक्लाटे चरन्ति परस्नीपुवे सतः सिच्यत उपाच चरान्त रेतःसिक्तेवे व्वाघ्र उषाश्च दै रेतः सिच्यते पर्य्िक्रतयत्सजन्ति संस्थापयन्ति रेतःसिक्तिर्वे व्वाष्टो नेद्रैतःसिक्तिं परा कालात्संस्था- पयामते तद्ाहुयदेते देवते आदाहयति व्रं वनस्पतिं कास्यते भवत इति प्रयाजेषु वा एते देवते यजति तपैवास्यैते डे भवतः

अथात्रबन्ध्यस्य पश्चुपुरोटाश्चमस्वच्ि देविकाभ्यो हवींपि निर्वपन्ति यातवामान वा एतस्य च्छन्दस भवन्ति चः सोमेन यजते छन्दांसि दावकास्तदयहावेकाभ्यो हवपि निवपन्ति तथा हास्यायातयामानि पुनयामानं मवन्त्यथोऽधीतरसानि वा एतस्य च्छन्दसि भवन्ति यः सामन यजत छन्द्सि व॑ देविकास्तद्यहेविकाम्यो हवीपि निर्वपन्ति "छन्दसामव सरसतायता वा एता देव्योऽ्थेय कः प्रजापतिस्तस्माहेवि कास्तान पच्च इवाप भवन्ति पश्चपदा पङ्कः पाङ वै यज्ञो यज्ञ- ` स्ववाऽऽप्त्या जत्र हके दृबाभ्यो हवपि निर्वपन्ति सर्धं वा अथिवित्या सवेण सवमप्नवामाते ताने वे दृक् हर्वापि भवन्ति दक्दशिनी विरा- ९५।वरल्छन्नाय धया विराजोऽन्ना्यस्योपाप्त्या अच हैके दिक्ञाम- ` चाः कुचान्त सवे वा अभचित्या सर्वेण सर्वमाश्रवामेति तानिकवै

[१९अध्यायः] कण्वेदे शाङ्कायनबाह्यणम्‌ ६९

पद्ढवा{व भवान्त षड्वा ऋतवः सेवत्तरः संवत्सरस्यैवाऽऽप्तयै संस्थि- ताया चद्वसानायायां मच्रावरुण्या पयस्यया यजेत तस्या उक्त बाह्यण मतयाऽनिष्टाऽयिचिन्मेथनं चरेतेति

धुख वा दतस्हवत्सरस्व चतुषि्ञं तस्मादद्िष्टोमो यवत्यध्ि्ोमो ; प्लान युख गुखत्‌ दव तत्संवत्सरं परीणन्ति तं हैक उक्थं कर्वन्ति धस्य समारताततस्व चतुवज्चस्तमो भवति चतुर्विशति संवत्सर. स्वाचमासाः सवत्सरस्ववाऽऽप्त्यं तस्य चीणि प्टिरातानि स्तोनियाणां सपथ्यन्त तण वं ष्ठक्ञतानि संवत्सस्याह्वां संवत्वरस्येवाऽप््टय तस्य दृह्ठ भवाति द्वताय वा एतद्वां द्वितीयं बृहयुष्ठानां तस्मादस्य वहठ- तह भवत्यथ यत्र चहुवज्ञमहरपयन्त्यवधृतं वा तच महान्तं बहदु वा आयतनन महाव्रतस्य पृष्ठं मवति तस्माद्घुहेवेतस्याह्वः प्रं स्यारिति तस्य सवत्सवत्सरमाभवयु दत तस्वतानि च्छन्दोरूपाणि होताऽजनिष चतन, इत्यहचमाज्य गायन्नामात्रं गायत्नीमा्रो वरै स्तोमस्तद्र शं सथ यत्स्तामन सपदयते माधुच्छन्दसः परउगः वै समद्भस्तस्य र्पणान्य भरउगाः कल्पन्ते सम्द्धं मे प्रथमतः कर्म कृतमसदित्या त्वा प्य यथातय इति मरुत्वतीयस्य प्रतिपदिदुं वसो सुतमन्ध इत्यज़्चर एव [नेत्य एकाहातानस्तस्योक्त बाह्मणम्‌

कथा छमा सवयसः सनीढ्टा इति मरुत्वतीयमनुत्तमा ते सघवश्नङ्कि- वाति नवमा तया पारद्धाल्युत्तराः पूर्वाः शस्त्वा मारुत्यो हिता भवन्त्या (नष्डवल्वा तास्मिन्वाऽस्ति समान्वा मरूतः संभिरिष्चरिति सवततत्सवत्त्रमाभवद्‌ते तदेतस्याह्वां रूपं तदिदास भवनेष ज्ये्ठमिति इटावा ननच्केवल्य बुहद्िदेनाचच होता रेतः सिश्ति तदहो महा नतयनाह्धा प्रजनयताति संवत्सरे संवत्सरे वै रेतः सिक्तं जायते तास्मन्वाअस्त सं ते नवन्त प्रभृतामदेपिति संवत्तत्संवरमभिवदति तदे- तस्याह्ना ख्प तत्सवितुरणीमहेऽयानो देव सवितरिति निदैव वैन्व- द्वस्य प्रार्तपचानुचरश्च तयोरुक्तं बाह्यणं तहेवस्य सवितर्वास मह {दत सात्र प्रजावन्ते रयिमस्मे समिन्वविति संवत्तःसंवत्सरम- भवद्ाति तदेतस्याह्नो सूपं ते हि यावापृथिदी विश्वक्ञंभवेति चावाघ्राथवाय पनाय्यमोजो अस्मे समिन्वतमिति संवत्तत्ववसरम- (मवबङ़ाति तदेतस्याह्नो रूपं किमु प्रेष्ठः किं यविष्ठो आजगन्नित्या- “व सवत्र इदृमयाव्यस्यतेति ततस्मत्यक्षं संवत्सरमां भेवद्ति तदेत-

७० कण्येदे दाह्मयनबाह्यणम्‌ [२ अध्यायः

स्याह खूपं यज्ञस्य वो रथ्यं दिकपति विश्षापिति शार्यातं वेश्वदेव- मिन्द्रो भियो वरुणः संचिष्ठिधिर इति संदत्तत्संवत्छरमभिवदति तदृत- स्याह खूपं बेश्यानराय धिषणाश्रतावध हति वैश्वानरी धिया रथं कुलिशः सयणवतीति संवत्तव्छंवत्छरमभिवदति तदृतस्याह्वो रूप वृष्णे शर्धाय सुमखाय वेधस इति मारतं भिरः समसे विद्थेव्वाभुव इति संवत्तत्छवतस्सरमभिवदति तदैतस्याह्लो रूपं यज्ञेन वधत जातवे- दसमिति जातबेदसीयं संददस्वात्रयिमस्मास दीदिदहीति संवत्तत्सवत्स- रमभिवदति तदेतस्याह्नो रूपधित्या भ्चिमारुतसुक्तानीत्येतस्याहः सूक्तानि तदथिष्टोमो गोक्थं बाहः संपिषठतेऽथिष्टोम इति पेङ्ग्यञ्ुद्थमिति कोपीतकम्‌

तद्धंतदहरके छन्दोगाः स्व॑स्तोमं कुबेन्त्यनेनाह्वा षठहमाप्रुवन्ष- ठहेन संवत्सर ये संवत्सरे कामाः षट्टहो वा सर्वः संवत्सर इति वदन्तस्ते यदितथा इयुः पठ्ठहङ्कुतं -शखं कल्पयीत यदखथमस्याह्न आन्यं तदाज्यं यो द्ितीयस्याह्नः प्रडगः प्रमो यन्ुतीयस्याह मरुत्वतीयं तन्मरूव्वतीयं यञ्टुथस्याहयो निष्केवल्यं चचिष्केवल्यं यत्प- थ्वमस्याह्लो वेश्वदैवं तदवैश्वदेवं यत्षष्ठस्याह्न आश्चिमाश्चं तदाथिमारुतं तर सवान्पृष्ठस्तो वियान्समाहृत्योपरिष्टासमगाथस्य प्रगाथीक्रुत्य शंसे- त्वट्छहस्याऽऽप्व्यं तद्थेतेनाह् छन्दोमाः षटछहमाप्रवन्ति षट्टहेन संव- त्सर ये संवत्सरे कामा एवमेवेतेनाह्वा होता षठछहमाप्रोति षठहैन संवत्सरं ये संवत्सरे कामास्तद्धस्मैतस्तिक्याह सेषा मुग्धिरेवेति यंकं च्छन्दोगाः स्तोम्चपापथेर्न्न तदाष्ियेत यदेवेदं शं प्रगेक्ष्याम तत एव नेयदेते बा स्तोमसाहे दुक्त यस्काश्चुभीयतदिदासीये ताभ्या- मेव निश्चवेतेतिं निश्ववेतेति १०॥

इति राद्कायनवबाह्मण एकोनविंशोऽध्यायः १९

हरिः दृवचक्रं वा एतत्परिष्ुवं यत्संवत्सरस्तदश्नतव्वं तस्मिन्नेत- त्षटूतयमन्नाय्ं याम्याश्च पशव आरण्याश्चौषधयश्च वनस्पतयश्चाप्सु चर परप्रुवं तदवाः समारुद्य सवाहीकानन्रु परिपुवन्ते देव- ठकि पत्रूलाक जवलोकमिममुपादकमथिलोकम्रतधामानं वायलोक- ` मप्रसजतामन्द्रहाक्माधदिव वरुणलोकं प्रदिवं म्रत्यटोक रोचनं बह्मण। लाकं नाके सप्तमं लोकानां तद्यद्भिपुवमुपयन्ति संवत्सरमेव

[२०अध्याय;] क्वेदं शा ङ्कायनबाह्यणम्‌ ७१

तद्यजमानः समारोहनिति तस्मिन्नेतत्षदूतयमन्नायमापुवन्ति याम्वांश्च पशयूनारण्यांश्चौषधीश्च वनस्पतीश्वाप्छुचरं परिपुवं द्िज्योतिरुप- यन्ति तेन द्वयमन्नाद्यमाप्रुवन्ति आाध्यांश्च पञ्ूनारण्याश्च दविर्गामुपयन्ति तेन द्यमन्नाद्यमाघ्ुवन्त्योषधीश्च वनस्पतींश्च द्विरायुरुपयन्ति तेन दय. मन्नायमाञ्ुवन्त्वस्छुचरं परिप्रुवं

ज्योतिः प्रथममहरुपयन्ति तस्य तान्येव च्छन्दोखूपाणि सानि प्रथमस्याह्नः प्र वो देवायाश्नय इत्याज्यं प्वत्प्वद्ै प्रथमस्याहूयो रूपं माधुच्छन्दसः प्रडगो रथन्तरं वै साम सृज्यमानं माधुच्छन्दसः परडगोऽन्वषज्यत तदूपेण कर्थं समर्धयत्येतद्रा आक कमं यदूप- सम्रदद्धमा त्वा रथं यथोतय इति मकश्त्वतीयस्य प्रतिपदिदं बसो तमन्थ इत्ययुचर एष एव नित्य एकाहातानस्तस्योक्तौ माह्मण- मिन्द्रो रथाय प्रवतं कूणोतीति मरुत्वतीयं प्वत्पवद्ै प्रथमस्याह्ो रूप- माया द्यर्वाङ्पवन्धुरे्ठा इति निष्केवल्यमावदावद प्रथमस्वाह्लो रूपं तत्सवितुदरणी महेऽया नो देवसदितरिति निव वैश्वदेवस्य श्रतिपच्चानु- चरस्य तथासक्तं बाह्मणं युञखते मन उत युते धिय इति साविति युक्वदयुक्तवद्े भरथमस्याह्नो रूपं प्रद्यावायज्ञेः पृथिवी कता बुधेति यावाधथिवीयं प्रवसवद्ै प्रथमस्याह्लो रूपमिहेह वो मनसा बन्धुता नर इत्याभवभुशिजो जग्भुराभि तानि वेद्सेत्यभिवद्प्राथन्तरं हूपं कथा देवाना कतमस्य यामनीति वेश्वदैवं कतम ऊती अभ्याववतेतीत्यावदा- वद प्रथमस्याह्लो रूपं वैश्वानराय प्रथुपाजसे विप इति वेभ्वानसीयं पवलस्रवद्रं प्रथमस्याह्लो रूपं प्र खक्षसः प्रतवसो विरष्डिन इति मासतं पवल्वद्वे परथमस्याह्लो रूपमेति परहोता बतमस्य माययेति जातषेदसीयं प्वलवद्वै प्रथमस्याह्लो रूपमिमं लोक्ग परथमेनाह्वाऽऽघरुवन्त्ययिं देवं देव. तानां नामापिभूतं वाचमात्मन्द्धते २॥

गा द्ितीयसहरुपयन्ति तस्य तान्येव च्छन्दोरूपाणि यानि द्वितीयस्या- हस्स्वं हि क्षेतवद्यश इत्याज्यं त्वं विचर्षणे रव इति विवत्तदस्यान्तरि- षस्य रपं विवृतमिव हीदमन्तरिक्षं गात्समदः प्रडगो बृहद्र साम स॒ज्य-

अन गत्तिमदुः पडगोऽन्वसज्यत तद्रूपेण कर्म समघयत्येतद्रा आधंक कर्मं यद्रपसम्रद्धं विभ्वानरस्य वस्पतिमिति मरुत्वतीयस्य प्रतिपदि ` वती तस्या उक्तं बाह्मणमिन्दर इत्सोमपा एक इत्यनु चर इन्द्रः सतपा विश्वाभुरिति बिवांस्तस्योक्तं बाह्मणमुत्तिष् मह्मणस्पत इत्युद्रान्नाह्यण-

७२ ऊग्वेदे शाङ्खायनवाह्यणस्‌ [२ ° अध्यार्यः

स्पत्य उत्तिषठेवयुद्रुद्द्रौ दद्वितीवसहरिमा त्वा पुरुतमस्य कारोरेति सरुसखवतीयद्र्तस्येक्तं बाह्यणं सुत इत्वं निमिश्छ इन्दर्‌ सोम इति निष्के चव्यं स्तोमे वद्यणि शस्यमान उक्थ दव्युह्रत्तस्योक्तं वाह्यण विभ्वो देवस्य नेत॒रिति वेश्वदेदस्य धतिषद्धिबतीं तस्या उक्त बाह्यणमा विश्व हेवं सत्पतिभिव्यद्चरे वि्ास्तस्यीक्त बाह्यणे द्रं वेश्वदेवाना परातेपदीं दावजचरौ षठ्तुः संवत्सरः षड्विधो दवै यावापरथिवी द्व इमे प्राते षठः कोऽयमात्मा पडिधोऽु द्व अहोरा द्वाविमी प्राणापाना तन्न सवत्सरः संपदो यनि नाऽऽत्मसंस्करतेनं प्राणसंस्करतेरसूदेवः सविता वन्यो तु इति साविन्नरद्रत्तस्योक्त बाह्यणं ते हि यावाप्राथिवा वेन्वभुवातें दयावापथिवीयं विवत्तस्योक्त बाह्मण ततं मे अपस्तदु तायते पुनरि त्यार्मवसुहसस्योक्तं बाह्कणं देवान्हुवे बहच्छूवसः स्वस्तय इ।त वेैभ्वदेव- मद्रतस्योक्तं बाह्यणं प्रक्षस्य वुष्णो अरुषस्य मरूसह इति वश्वानरारये वृष एव वषा वा इन्द्रो वषा व्रिष्टुघस्मादवृष्णे शधाय छमखाय वेधस इति मारुतं वष एव॒ तस्योक् ब्राह्मणं यज्ञेन वधत जातवेदसामेतिं जातवेदसीयं समिधानं खुप्रयसं स्वणरमिव्युद्रत्तस्यो क्त वाह्यणमन्तर

श्लोक द्वितीयेनाह्ाऽऽ्रवन्तीन्द्ं देवं दैवतानामोजोऽधेभूतं प्राणमा त्मन्दधते ३\५

आयस्ततीयमहशुपयन्ति तस्य तान्येव च्छन्दो ङ्पाणि यानि तुताय- स्याह्वस्त्वमद्चे वस्रं रिहेत्याज्यं स्वयं संमृतं वा एतच्छन्दां यद्वो रूपेण संप्यते ताबोहिदश्वगिर्वणश्चयस्िक्तमावहेति चय इति तचचती यस्याह खूपमौष्णिहौ वैश्वमनसः प्रडगो रथन्तरं वै साम सञ्यमानमोष्णिहां वैभ्वमनसः प्रडगोऽन्वसज्यत तद्रूपेण कमं समधयत्येतद्रा अशुक करम यदूपसभद्ध तं तमिद्राधस्रे मह इति मरुत्वतीयस्य प्रतिपत्तं तमिति निन्तिरन्तस्ततीयमहर्मीव वा अन्तं गत्वा सत्यति कद्यङ्‌हि तत इया न्य इन्द्रस्य सोमा इत्यज्चचरख्य इति तत्ततीयस्याह्ना रूपं प्रेतु बह्मण- स्पतिरिति परवान्बाह्मणस्पत्यः परदन्ये तु खनति निनरात्तेरन्तस्तुतीयमह नीवि बा अन्तं गत्वा चुत्याति कद्यङ्हि तत इवास्ति सरुत्वतीयानां प्रतिपदस्रयोऽनचराश्लयो वाह्मणस्पत्याख्लयो वा इमे लोका इमानेव ते लोकानाप्रवन्ति तिष्ठा हरैरथ आयुज्यमानेऽतिमरुव्वतीयं तिष्ठेति स्थितवत्तदन्तरूपमन्तस्तृतीयमह स्तिष्ठतीव वा अन्तं गत्वा कद्यङ्हि तत इयादिन््रस्य नु वीर्याणि प्रवोचमिति निष्कैवल्य तस्य तदेवान्तरूपं यदभू

५११ ऋग्वेदे शाङ्घायनबाह्मणम्‌ ७३

तायुषाययहन्नहिमन्वपस्ततरदति यदेतद्धरूतमिवाभ्युदुष्यदेवः सविता हिर- ण्ययेति सावित्रं घृतेन पाणी अभिपष्णुते मख इति प्रतवद्वहुेवत्यं वै घूतं बहुदेवस्यं तृतीयमहस्तस्माद्‌ वृतवदूुतेन द्यावापृथिवी अभीवृते इति दयावापृथिवीयं घुतवत्तस्योक्तं बाह्मण तक्षत्रथं सुवृतं विद्यनाऽप इत्यार्भवं तक्षन्हरी इन्द्रवाहा वृषण्वसू इति निनरत्तिरन्तस्तृतीयमहनीव बा अन्तं गत्वा तरृत्यति कद्यङ्‌हि तत इयादानो भद्राः करतवो अन्तु विश्वत इति वैश्वदेवमप्रायुवो रक्षितारो दिवे दिव इति निनरत्तिरन्तस्तृती- यमहनीव वा अन्तं गत्वा नृत्यति कव्य्हि तत हयादरश्वानराय धिषणामृताव्रध इति वैश्वानरीं घृतं पूतमग्मये जनामसीति धृतवत्त- स्योक्तं बाह्मणमा रुद्रास दन्दवन्तः सजोषस इति मारुतं त्ुष्णजेन दिव उत्सा उद्न्यव इति दिवि इति तदमुप्य लोकस्य रूपं ष्वामय् ऋतायवः समीधिर इति जातवेदसीयं तां खामिति सप्रमृति यथा वै सोदर्कमेवं सप्रमृत्यन्तरूपमयं लोकं त्तीयेनाह्वाऽऽघुवन्त्यादित्वं दैवं देवतानां रूपम- धिभूतं चश्चरात्मन्दृधते रूपमधिभूतं चक्ुरात्मन्द्धते # इति शाङ्खायनवाह्यणे विंशतितमोऽध्यायः २०

हरिः देवा वे मृत्युं पाप्मानमपजिघांसमाना बह्मणः सलोकतां सायुज्यमीौप्सन्त एतमभिप्रुवं पट्टहमपरयंस्त एतेनामिप्रुवेनाभिप्टुत्य धतुं पाप्मानमपहत्य बरह्मणः सलोकतां सायुज्यमापुस्तथो एषैतद्यज- मनि एतनवा[मघ्रुवनाभप्लुत्य सत्यु पाप्मानमपहत्य बह्मणः सलोकतां सायुज्यमा्रुवन्ति एतेन पूर्वेण =यहेणाभिप्टुत्य गवा चतुर्थेऽहन्नयजन्त गमनायेवाऽऽयुः पञ्चममहरुपायन्त्सर्वायुत्वाय ज्योतिः षष्ठमहः पुनः परस्तात्पयास्यन्प्रत्योरेव पाप्मनो नान्ववाऽयनाय

गां चतुथमहरूपयन्ति तस्य तान्येव च्छन्दोरूपाणि यानि चतुथ- स्याह्ला होताऽजमिष्ट चेतन इत्याज्यं जातवजजातवद्रै चतुस्याह्मो ख्पं मेधातिथः प्रउगो वबृहदरै साम सृज्यमानं मेधातिथः परडगोऽन्वसृज्यत तद्रूपेण कर्म समर्धयस्येतद्रा आरुकं कमं यद्रूपसमृद्धं जनिष्ठा उरः सहसे ुरायेति मरुत्वतीयं जातवज्नातवद्वै चतुरथस्याहयो खूपमुयो जज्ञे वीर्याय स्वधावानिति निष्केवल्यं जातवन्नातवद्वै चतुर्थस्याह्लो रूपं तदेवस्य सवितुवांर्यं महदिति साविजरमजीजनत्सविता स॒श्नमुक्थ्यमिति जातव-

जातवदै चतुर्थस्याह्लो रूपं ते हि द्यावाप्रथिवी विश्वश्ंभुवेति यावा- धथिीयं शजन्मनी धिषणे अन्तरीयत इति जातदजातवद चतुर्थ- १1 १० |

+ ऋग्वेदे राद्मयनबाह्यणन्‌ [२१अ्यायः]

स्याह्यो रूपममभ्वो जातो ` अनमीद्यरुक्थ्य इत्या्भवं _ जातवलात. वद्वै चतुर्थस्याहयो रूपमभिरिन्द्रो वरुणो मिच्ो अथमेति वैश्वदेवं यज्ञं जनित्वी तन्वी निमाम्रजञरिति जातवनज्नातवद्वै चतुर्थस्याह्लो रूपं वेभ्वान राय प्रथुपाजसे विप इति वैश्वानरीयं तरस्मिन्तसुन्नानि यजमान आचक इत्यावदाद्रै चतुर्थस्याह्वः प्रायणीयखूपं पुनः प्रायणीयं हि चतुर्थ. महत आपणो वनानि रोदसी इति जातवज्नातवद्रे चतु्थ- स्या्टो खूप प्र ये शुम्भन्ते जनयो सप्तय इति मारुतं जातवञ्नात वद्र चतुर्थस्याह्लो रूपं जनस्य गोपा अजनिष्ट जागृविरिति जातवेद्‌- सीयं जातवन्नातवद्वे चतुर्थस्याह्लो रूपमन्नं चतुर्थनाह्वाऽऽधुवन्ति चन्द्‌ मसं देवे देवतानां दिशोऽधिमूतं श्रोत्रमात्मन्द्धते

आयुःपश्चममहरुपयन्ति तस्य तान्येव च्छन्दोरूपाणि यानि पञ्चम- स्याह्लोऽ् ओजिष्ठमा भरेव्याज्यं प्र नो राया परीणसेति रायेति रषिम दरयिमदिति वा अस्य रूपं मध्यासवक्तत्यङ्कं रूपं संहार्यप्रउगो रथन्तरं वै साम सृज्यमानं संहार्यप्रडगोऽन्वसृज्यत तद्रूपेण कमं समधयत्येतद्रा आर्धुकं कमं यदरूपसमूद्धं क्स्य वीरः को अपदयदिन्द्रमिति मरुत्वतीयं यो राया वञ्जीखुतसोममिच्छन्निति रायेति रयिमद्रपिमदिति वा अस्य रूपमेतायामोपगव्यन्त इन्द्र मिति निष्केवल्यं मन्यन्त इति पञ्चुमव्श्चुम- दितिवा अस्य खूपञुदुष्य देवः सविता दहिरण्ययेति साविचचं धृतेन पाणी अभिगपुष्णते मख इति घुतवदूघुतमिति पञ्मत्पद्युमदिति वा अस्य, रूपं घतवती भवनानामभिभ्रियेति दयावापरथिवीयं घृतवत्तस्योक्तं बराह्मणं ततं मे अप्त तायते पुनरिव्यार्भवं ज्ुचेव घुते जुहवाम विद्य नेति घृतवत्तस्योक्तं बराह्मणं कथा देवानां कतमस्य यामनीति वैश्वदेवं सहसा मेधसा ताविवत्मनेति सहस्रसा इति पञ्ुमत्पञ्चमदिति वा अस्य रूपं पृक्षस्य वृष्णो अरुषस्य नूसह इति वैश्वानरीयमपामुपस्थे महिषा अगुभ्णतेति महिषा इति पञ्चमत्पञ्चुमदिति वा अस्य रूपं वस्पलक्रलसु- विताय दावन इति मारुतं गवामिव श्रियसे ृ्कमुत्तममिति गवामि- ` -वेति पष्ुमत्पश्चुमदिति वा अस्य रूपं चिन इच्छिशोस्तरुणस्य वक्षथ इति जातवेदसीयं वाजिन्तमाय सद्यसे छपिञ्यिति वाजवत्तदेतस्याह्वी रूपं मध्यासवत्तरपङ्के रूपं शन्पश्चमेना्वाऽऽग्ुवन्िि रुदं देवं देवतानां ` यश्ोऽधिभूतं वीयंमास्मन्द्‌ धते ३॥

ज्योतिः घष्ठमहरुपयन्ति तस्य तान्येव च्छन्दीरूपाणि | यानि . ष्ठ.

[२ १अध्याय;] ऋग्वेदे शाङ्कायनबाह्यणम्‌ ४७५

स्याह्नः सखायः सं वः सम्यञ्चमित्याज्यं सखाय इति सर्वरूपं सर्वखषं वै षठमहस्तस्मात्सखाय इति सर्वानिवाजुवदति संहार्थ्रडगो बरहर साम॒ सृज्यमानं संहार्यप्रउगोऽन्वसुज्यत तद्रूपेण कमं समधयत्येतद्रा आरधकं कमं यद्रूपसमृद्धं महो इन्द्रो नृवदाचर्षणि प्रा इति मरुखती- यमुरः प्रथः खक्रतः कतृभिर्भूदिति निनृत्तिरन्तः षष्ठमहर्नीव वा अन्तं गत्वा नृत्यति कब्यङहि तत इयाद्यो जात एव प्रथमो मनस्वानिति निष्केवल्यं तस्य तदेवान्तरूपं यद्भूतानुवादि यो दासं वर्णमधरं गहा- करिति यदेतद्मूतमिवामि सोदुर्क मवति तदहितीयमन्तरूपं तहेवस्य .. सवितुबायं महदिति सापित्रं दिवो धर्ता भुवनस्य प्रजापतिरिति दिवं इति तदमुष्यलोकस्य रूपं सूतेन द्यावाप्रथिवी अभीवृते इति यावापु- थिवीयं शुतवत्सर्वदेवत्यं वे पुतं सर्व॑देवत्यं वे पष्ठमहस्तस्माद्‌ घुतवककिमु भष्ठः यविष्ठो आजगन्नित्या्मवं भरेष्ठो यविष्ठ॒ इति निनृत्तिरन्तः पषठमहनीव' वा अन्तं गत्वा सत्यति कड्यङ्हि तत इयादह्ुधमुत्य इन्द वन्तो अग्नय इति वैश्वदेवं तस्य तदेवान्तरूपं यत्सोद्क वैश्वानराय धिषणा पता वृध इति वैश्वानरीं घृतं पतमस्मये जनामसीति धृत- वत्तस्याक्तं बाह्मण धारावरा मरुतो धृष्ण्वोजस इति मारुतं धारावरा इति निनूत्तिरन्तः षष्ठमहनीव वा अन्तं गत्वा नृत्यति कथ्यङ्हि तत इयात्वमग्े ययु भिस्त्वमाश्युदयुक्षाणिरिति जातवेदसीयं तवं त्वमिति सप्रमृति यथा वे सोदुर्कमेवं सप्रभृत्यन्ते रूपमपः षषठेनाह्वाऽऽपुवन्ति जापति देवं देवतानां तेजोऽधिभूतममरतमात्मन्दधते [त

तदाहुः कस्म द्विश्वदेवान्येवान्वायात्यन्तेनैकदेवत्यानि द्विदेवत्या- नीति नेकदेंवत्येन यातयामं भवति द्विदेवव्येन वेभ्वदेवेतैव यातयामं मवति तस्माद्वेश्वदेवान्येवान्वायात्यन्त एतेषामेवाह्वां सबलताया एतेषा. मभिप्रुवानामयातयामतायै ज्योतिः प्रथममहरुपयन्ति तस्थैवैकाहस्य खूपेणायं द्येकाह उत्तरेषामदह्वां ज्योतिर्गां द्वितीयं गच्छन्ति ह्यनेनाऽऽयु- सतृतीयं यन्ति द्येनेनाथिषटोमों प्रथमोत्तमे अहनी चत्वायुंस्थानि मध्ये जह्य वा अथिष्टोमः पशव उक्थानि बह्मणेव तत्पञूनुमयतः परिगृ्याऽऽ- तन्दते तेषां वा एतेषां चतुर्णामुक्थानां सहस स्तोवियाः साहस्राः परावः प्र साहस्रं पोषमाप्राति एवं वेद्‌ पृष्ठयान्तान्वा इतश्चतुरथ- कुरोऽभिपवानुपयन्ति पवो वा अमिप्ुवाः भीः पृष्ठानि पञ्चभिरेव तच्छियमुमयतः परिगृह्याऽऽत्मन्दधते पृष्ठचारम्मणान्वा उरष्व॑विश्व-

७६ क्वेदं शाङ्कायनबाह्यणम्‌ [२२जष्यायः]

नितश्चतुरश्चतुरोऽभिपरुवानुपयन्ति भ्रीवां अभिप्रुवाः पशवः प्रष्ठटयानि भिचैव तत्पशूनुमयतः प्ररिगरह्याऽऽममन्द धते

क्टसतो वा अभिषवः क्टृतच्छन्दा यो वे यज्ञकतुः केलतच्छन्दा मवति सवंजागतामि वै तस्य निविद्धानानि मवन्ति तुतीयसवने त्था यथा यथं निविदा धीयन्ते ता एनान्यथाव्थं धीयमानाः स्वेषु लोकेषु सर्वेषु कामेषु यथायथं दधति तद्यत्सवंजागतामि निषिद्धानानि मवन्ति तृतीयसवने तेनो यः सवजागते तृतीयसवने कामः उपाप्तो यद्र वेतास्तन्ञ्यालिष्टमोऽहरहः शस्यन्ते तेनो यः सर्ववेष्टभे ततीयसवने कामः उपात्तो यद्रैवेषा तण््या गायञ्यहरह्‌ः सुखूपल्र सलः शस्यते तेनो यः सवंगायचर त्रतीयसवने कामः उपात्तो यद्रेवेष पटहः पुनः पुनराभि्ठवते तस्माद्वो नामाभिषठवन्ते दयेनेन स्वगाय ठोकाय यजमानाः स्वगांय लकाय यजमानाः ६1

इति शाङ्खायनबाह्मणे 'एकर्विंशतितमोऽध्यायः २१

हारः 32 प्रथममहरयमेव छक आयतनेनाथिर्गायजी अवस्स्तोमो रथतरं साम तन्वस्य निदानं तस्यैतानि च्छन्दोरूपाणे करिष्ययथमे पदे सदेव यद्रे भविष्यत्तत्करिष्यदावसखवदेषवदर्षवद्क्तवद्यक्तवद्य्ाः नवज्ज्यातष्यहुक्मवदेत्युप ` प्रयन्तो अध्वरमित्याज्यं परवत्पवद्व प्रथम- स्याह्न। रूप गायन्न भायप्रातः सवनो ह्येष उयह इति नु व्यूट्ह उद्ध- त्तत्र वा दृवायाग्नय इति सम्रद्हे तस्योक्तं बाह्मण माधुच्छन्दसः प्र. गस्तस्योक्तं ब्ाह्मणमायाविन्द्रोऽवस उप इति मरुत्वत यमावदावद्र भचमस्याह्ना रूप स्वणराद्वस्तना मरुत्वानिति एवा स्मिन्मरुन्यङ् आन इन्द्रो दूरादान आसादितिनि ष्कं वस्यमावदावद्र प्रथमस्याह्लो रूपं तपाता नेष्कवल्यमरुत्वतीये. मवतः परथमेऽहन्स परति दवाः स्वगलाक समपतस्तस्मादेनो प्रथमौ शस्येते स्वर्ग्यो तद्यत्संपातौ निष्के वल्यमरुत्- तीये भवतः. भश्रमेऽहन्स्व्गस्येव लोकस्य समश्य युते मन उत य॒श्चते .. धयः प्र्यावा यज्ञैः प्रथिवी कता वधेहे हवो मनसा बन्धता नर इत्यार्भवं तेन नियच्छति युक्तवन्ति वै प्रवन्तिच प्रथमेऽहन्सूक्तानि शस्यन्ते तदहह इत्यामव करांति तन्नियुत्या प्रच्युत्यै खूपं हयो कद्व अयुजि स्वयं पुरीति वैश्वदेवं युक्तवदयक्तवद्र प्रथमस्ाह्लो रूपं तस्य द्वे उत्तमे उत्सृजति कुषिदेते अवधृते आभनिमारुते रस्यते इति तदु स्माऽऽह

[रमध्यायः] क्वेदे शाङ्खायनबाह्मणम्‌ ! `

कौषीतकिः शंसेवेव धुक्तस्याव्यवच्छेवाय वा ऋक्छल्चेण यातयामा मवति नानुवचनेन वषटूकारेणैव सा यातयामा भवति समार्नेऽहन्वेश्वा- नराय प्रथुपाजसे विप इति वेश्वानरीयं भवस्व प्रथमस्याह्यो रूपं पश्ञ- ` धाय मारुताय स्वभानव इति मारुते प्रवत्पवदर प्रथमस्याह्ो रूपं प्रत व्यस नम्यसीं धीतिमञ्मय इति जातवेदसीयं प्वत्यवदवे प्रथमस्याह्लो रूप- मिमं लकं प्रथमेनाह्वाऽऽप्रुवन्ति गायत्रीं छन्द श्िवृतं स्तोमं रथन्तरं साम प्राचीं दिशिं वसन्तमृतूनां वसून्देवान्देवजातमथिमयिपतिम्‌

द्वितीयमहरन्तरिक्षटोक आयतनेनेन्दाशिष्टप्पश्दश स्तोमो बहत्साम तन्वस्य निदानं तस्यैतानि च्छन्दोरूपाणि कुर्वन्मध्यमे पदे सदेवं यद भरतक्षमस्परटं तत्कुवद्धतवद्रचवद्तरवरहवदवुषण्वदुद्रद्विव स्थितं लामि- व्यथि दतं वृणीमह इत्याज्यं होतारं विश्ववेदसमिति विवत्तस्योक्तं बाह्मणं गायत्रं गायघप्रातःसवनो द्यप उपह इति मु व्यूह उद्धृतयै त्वं हि क्षितव्य इति सम्रल्दे तस्योक्तं बाह्मण गात्संमदः ्रडगस्तस्योक्तं बाह्मणमिन्द् सोमं सोमपते पिषेममिति मरुत्वतीयं माध्यंदिने सवमे वञ्च- हरस्तेति वजवत्तदेतस्याह्वो रूपं या ऊतिरवमा या परमेति गिष्केवल्यं ताभिरूपु वृचह्येवीनं इति यृत्रहवत्तदेतस्याह्नो रूपं तदेवस्य सवितु- वार्य महदिति साविवं चिरन्तरिक्षं सविता महित्वनेति तल्यतयक्षमन्तरि- क्षस्य रूपं ते हि. यवाप्रथिवी विभ्वरशभुवेति दयावापरथिवीयं रिवत्त- सयोक्त बाह्मणं तक्षत्रथं वृतं विद्मनाऽऽप इत्यार्भवं तक्षन्हरी इन्द वाहा व्रषण्वस्र्‌ इति वृषण्वत्तस्योक्तं बाह्मणं यक्ञस्य वो रथ्यं विहतं विशामिति शायतिं वैभ्वदेवं वुपाकेतुर्यनतो दयामश्चायतेति वुषण्व- तस्याक्त बाह्यणं प्रक्षस्य वृष्णो अरुषस्य नुसहो वृष्णे शर्धाय सुमखाय वेधस इति वृण्वती तयोरुक्तं बाह्णं नू चेत्सहोजा अग्रतो नितुन्दत इति जातवेदसीयं होता यदृदूतों अभवद्विवस्वत इति दिवक्तस्योत्तं -बाह्मणं तस्य परात्ेश्च॒ धिया वसर्जगम्यादित्युत्तमा परमे वै तदहरभिव- दति परमे वै तदृहरभ्यारभ्य वसन्तीति स्माऽऽह कौषीतकिरन्तरिक्ष. लोकं द्वितीयेनाह्नाऽऽगुवन्ति व्रष्टमं छन्दः पञ्चदशं स्तोमं बृहत्साम दक्षिणां दिकं यीप्ममूतूनां मरुतो देवान्देवजातमिन्द्रमधिपतिम्‌ २॥ ` वरृतीयमहरसावेव टोक आयतनेन वरुणो जगती सप्तदश स्तोमो वै दपं साम तन्वस्य निदानं तस्यैतानि च्छन्दोरूपाणि चक्रवदुत्तमे पदे सदेवं यदवे मूतादुवादि तचकरवदृभ्वावद्रोमद्रथवहतवास्स्थ स्थतवदृन्तवत्सो-

८८. ऋग्वेदे शाङ्कायनबाह्यणम्‌ [९२अध्यायः)

हूकमनिसुक्तं सप्रभतीनि युक्ष्वा हि देषहूतमानित्याज्यं तदाहुर्यदन्तस्त्र- तीयमहरथ कस्माद्यक्तवदाज्यमिस्येतेन वा अहवा देवाः स्वर्गं लोकमा- यन्य॒क्ता वै तदायेस्तस्मादिति च्रयादश्वां अये रथी रिवेति रथवत्तदे- तस्याहम ख्पं मायं गायचप्रातःसवनो द्येष यह इति नु व्यल्ह उद्ध॒- द्येतच्वमयरे वसुरिहेति समूहं तस्योक्तं बाह्यणमोष्णह आघ्रेयः प्रडगो जागतं वै तुतीयमहस्तद्दों भ्णिह आत्रेयस्तरतीयस्याह्ः प्रउगस्त-

तसपरातः सवन जगता भजत ॥ई३॥ |

उयर्यमा मनुषो देदतातेति मरुत्वतीयं जीति तत्तृतीयस्याह्लो खूप यद्थाव इन्द ते शतमिति वैरूपस्य स्तोचियः रातं भूमी रुतस्युरिति निचत्तिरन्तस्ततीयमहर्नीव वा अन्तं गत्वा चृत्यति कद्यङ्हि तत इया- द्यदिन्द यावतस्त्वमित्यनुरूपः शिक्षय मिन्महयते दिवि दिव इति निन्रुत्ति- रन्तस्तरतीयमहर्नव वा अन्तं गत्वा त्रुत्यति कद्यङ्हि तत इयादिन्द विधा तु शरणमिति विवान्स्सामप्रगाथल्निधादिति तत्तुतीयस्याह्लो रूपमहं भुवं वद नः पष्येस्पतिरितीन्दरद्यक्तमहमहमिति सप्रभृति यथा वै सोदृकमेवं सथरमस्यन्तखूपं यो जात एवं प्रथमो मनस्वानित्येतस्मि- खेषटुमे निविदं दधाति तदृतदिन्द्‌ तनुः सूक्तमेतस्मिन्ह गृत्समदो बाभ्रवो मिदिदं दश्दिष्ड्रस्य परियं धामोापजगामेत्युपहवा इन्द्रस्य भियं धाम गच्छति जयति परं छोकं पतस्मिन्सूक्ते निषिदृं दधाति तस्य तदेवा- न्तरूपं यद्भूताूवारि यों दसं वर्णमधरं गुहाकरिति यदेतद्धूतमिवाभिः सोदकं मवति तहितीयमन्तरूपम्‌

अभि ता देदस्वितरित्यभिवाननुचरस्तवाहुयदन्तस्ततीयमहरथ कस्मादमिवाननुचर इत्येतेन बा अह्वा देवाः स्वग लोांकमायन्नभिपरे प्सन्तों वे तदायंस्तस्मादिति बूयादुदुष्य देवः सविता हिरण्यया घतवतीं भुवनानाममि भियेति घुतवती तयोरुक्तं बाह्यणमनभ्वो जातो अनमीं

शुरुक्थ्य इत्याभवं रथञिचक्रः परिवतते रज इति चि चक्र इति तचृती- यस्याह रूपं परावतो ये दिधिषन्त आप्यमिति वैश्वदेवं परावत इत्य- न्तो वै परावतोऽन्तस्तुतीयमहरन्ते अन्ते दधा्य्धचोंदकाणि वा एतानि सूक्तानि भवन्ति पदोदुर्काण्येकान्य्धपदोदर्काण्येकान्यथेतत्तेती- `

यपदृादृकमेव . तत्तृतीयस्याह्वां रूपं वैश्वानराय पिषणामता वृध इति वैश्वानराय घृतं पूतमय्रये जनामसीति घृतवत्तस्याक्तं बाह्मणं धारा-

वरा मरुतो पृष्ण्वोजस इति मारुतं धारावरा इति निनत्तिरन्तस्तुती- `

[ररअध्यायः] कण्वे शाङ्कायनवाह्मणम्‌ 1 ७९

यमहर्नीव वा _अन्तं गत्वा नृत्यति कब्यङ्हि तत इयात्वमग्ने प्रथमो अङ्गिरा कषिरिति जातवेदृसीयं त्वं त्वमिति सप्रभृति यथा वे सोदक- मेवं ॒भरमृत्यन्तरूपममरं लोकं तृतीयेना्वाऽऽुवन्ति जगतीः छन्द्‌ः सपतदरो स्तोमं वैरूपं साम प्रतीचीं दिशं वर्षां कतूनामादित्यान्देवा- न्देवजातं वरुणमधिपतिम्‌ | , अन्तस्त्रतीयमहस्ते देवा अन्तं गत्वा चतुर्थमहरच्छंस्तस्मादिच्छध्वं तदिष्ठाऽविन्दुस्तस्मादयुक्तवत्तदाहूर्थदन्तस्ततीयमहरथ कस्माचतुर्थऽहन्यु- ` ह्यतीति वाच एव तदायतनं यचतुर्थमहरन्नं विराढन्नं न्यङ्खोऽन्नमेव तद्यज्ञे यजमानेषु द्धालयथो अवाप्यते तृतीयेनाह्वा वाक्तामेवैत- चतुथंऽहन्विभावयति यथायस्तक्ं विनयेदेवं तद्वाचो विमूत्यै तस्यैतानि च्छन्दोरूपाणि सम्राङ्खत्स्वराङषिराङ्ज्नातवद्रूतिमद्वीतिमत्परिवदमिवदुप- वदित्याथि स्ववृक्तिभिरिति वै सद्माज्यं विमदेन वै दैवा असरान्वि- मदस्तदयद्िमदृः शस्यते मध्यतश्च हो्ासु वाङ्खादुङ्गादेव तद्यजमानः ` पाप्मानं विमद्न्त्यभिजौततो अथर्वणेति जातवत्तदेतस्याह्लो रूपम्‌ ता दृश जगत्यः संपद्यन्ते जगत्मातःसषनो दयेष यहो विंशतिर्गा- यत्री गायती प्रातःसवनं वहति तदु प्रातःसवनरूपान्वाय इतीति वयह उद्धत्थेतदथिं नरो दीधितिभिररण्योरिति समूहे वैराजमाज्यं वेराजं प्रष्ठ तत्सलोम वासिष्ठमाज्यं वासिष्ठं प्रष्ठ तत्सलोम हस्तच्युती जनयन्त प्रशस्तमिति जातवत्तदेतस्याह्लो रूपमानुष्ुमः प्रग आनृष्टुमं वै चतुर्थमहस्तदेनस्वेन च्छन्दसा समर्धयति ला यज्ञेभिरीमह इति .. यज्ञवत्या मरुत्वतीयं प्रतिपद्यते पुनरारम्भ्यो वे चतुर्थेऽहन्यज्ञो यज्ञमेव तदारमते श्रुधीहवमिन्द्रमारिषण्य इति मरुत्वतीयं ता वा एताचख्िष्टुमो विराङ्वर्णास्ता अचर क्रीयन्त एता ह्यहो सरूपेण संपन्ना इन्द मरुत्व इह पाहि सोममिति विन्ञातवैषटुभं सवनधरणं तानि वा एतानि विज्ञा- तव्ेष्टमानि सवनधरणानि मध्यंदिनान्न च्यवन्ते वेष्टमो षा इन्दो मध्यं- दिनायतनो वा इन्द्रस्तयदेतानि विज्ञातत्रैष्ठुमानि सवनधरणान्यपि वयूल्हच्छद्सो मध्यंदिनान्न च्यवन्ते वेष्टुम इन्द्रो नेदिन्दं स्वादायतना- च्च्यवयानीति जातं यत्वा परि देवा अभूषन्निति जातवत्तदेतस्याह्यो रूपमिमं नु मायिनं हव इति मरुत्वतीयं गायतं गायत मध्यंदिनो ह्यष यहः | [ अथात इह न्यूङ्कयेदिहा इति स्तोचियानुखूपयोश्रेव न्य॒ङ्खा उक्थ- ` उखीययोश्वातनाऽऽद्वियेताऽऽत्मा वै स्तोत्रियः प्रनानुरूपोऽन्ने विरा-

८० कण्ेद्‌ शाङ्कायनव्राह्यणम्‌ [९ २जध्यायः]

खन्न सयङ्खोऽन्मेषाऽऽत्मनि प्रजायां इधात्यानुषटुमं म्य्ख न्य ङ्खयेदिति हेक आहुराुष्टुमं वे} चतुथेमहस्तदेनस्वेन चछदुसा समर्धयति वैराजं यङ्क नयृङ्कयेदिति सा स्थितिरनने विराठन्नं न्यूङ्सोऽन्नमेव तदासनि भनायां दधाति मध्यमे पदै न्पूङ््ख्येदत्मा वै पूर्वं पदं प्रजोत्तमं मध्यं मध्यमं पदं मध्ये वा इद्मात्मनोऽन्नं धीयते तयथाऽऽमिर्यासमन्न- मयादेव तदिन्द्र मिहेवतातय इत्यटनद्रः सान्नः प्रगाथ एतेन वै देवाः सवां अषटीराश्चुवत तथो एतरैतद्यजमाना एतेनैव सर्वां अष्टीरदनुवते ङुहं श्रुत इन्द्रः कस्मिन्नयेति कुहश्रुतीयास्ता वा एता विराजो वाऽनु- टमो वा मवन्ति ता अच क्रीयन्त एता द्यन्नोरूपेण संपन्ना युध्मस्य ते वृषस्य स्वराज इति विज्ञातबेष्टुमं सवनपरणं तस्योक्तं बाह्मणं स्वराज इति स्वराड़्स्वराङ्दिति बा अस्य रुपं त्यमु वः सत्रासाहमिति निष्केवल्यं विश्वा गीरष्वोयतमित्यावदाषद्रै चतु्थस्याहनः प्रायणीयरूपं एनः मायणीयं हि चतुथमहर्गायतरं गायजमध्यंदिनो द्येष उयहः॥ हिरण्यपाणिमूतय हत्यूतिमाननुचर ऊतय - इत्यूतिमदरूतिमदिति वा अस्य रूपमा देवो पातु सविता छुरलः प्र द्यावा यज्ञैः प्रथिवी नमोभिः प्रभुभ्यो द्रूतमिव वाचमिष्ये प्र शुक्रैतु देवी सनीषेस्येति वावेप्रेतिवा प्रायणीयरूपं तस्मादावन्ति प्रन्ति चनुर्थऽहन्घुक्तानि शस्यन्ते प्राय- णीयरूपेण पुनः प्रायणीयं हि चतुथंमहद्रिपदाः शस्यन्ते द्विपाद्रा अभि- कमितुमह॑त्यमिकान्तयेतदरपं तद्यथोप्रयाय स्वर्गस्य लोकस्व नेदीय- स्तायां वसेदेवं तस्सभ्राजो असुरस्य परशस्तिनिति ` वेश्वानरीयं सम्राज इति स्राङतसब्रा्दिति वा अस्य रूपं व्यक्ता नरः सनी इति मारुतं तस्य तद्राह्मणं यतदुक्तीयस्य हवे वः स॒द्योमानं सुवक्तिमिति जातवेदसीवं तस्य तद्वाह्मणं यन्मरुखतीयस्य प्र यन्तु वाजास्तविषीभि- र्य इति तिसोऽधिकाः समूहा सेषमुयमव ईमहे वयमित्यावदावदर चतुथस्याह्वः प्रायणीयद्पं पनः प्रायणीयं चतुर्थमहर्वसं चि्महसं गृणीष इति जातवेद्सीयं घृतनिणिग्बह्मणे गातुमेरयेत्यावदापद्रे चतुर्थ- स्याह्वः प्रायणौयरूपं पुनः प्रायणीयं हि चतुथमहरथोक्थान्युपेत्य सृष्वा पोव्शिनयुपयन्ति षोठशकलं वा इदु समस्यैव सर्वस्याऽ्तया 1 अन्नं ` चतु चतुर्थनाह् गुवन्त्यानुष्टमं छन्द्‌ एकविंशं स्तोमं वैराजं सामोदीचीं ररव्तृनां साभ्याश्राऽऽप्यांश देवान्देवजाते बृहस्पतिं चन्द्रमसं चाधिपती ब्रहस्पति चन्द्रमसं चाधिपती ९॥ इति राङ्खायनबाह्मणे द्वाविंशोऽध्यायः २२॥

[रि जमनम कनधयपाने)

(२ दजध्यायः | ऋग्वेदे शाङ्खायनवाह्मणम्‌ 1

हरिः पशवः पञ्चममहः पङ्के तन्वस्य निदानं पश्चवः पङ्क रिति तस्येतानि च्छन्दोरूपाणि वृष मवे नुमददुगधवद्‌घतवन्मद्रद्‌- यिमद्राजवदध्यासवदितीममू षु बो तिथिडुष्ुधमित्याज्यं रायः सूनो सहसो मर्येष्विति राय इति रथिमद्रयिमदिति वा अस्य रूपमध्यासव- चत्पङक रूपं जागतं जगयातःसवनो द्येष उयह इति नु ष्युह उद्ध- त्येतद्धिं तं मन्ये यो वष्ठरिति समले पा ङ्व पञ्चमम््यदेतद- दस्तदेता अस्तं यं यन्ति धेनव इति धेनुमिति वा अस्य श्प बाहुतः प्रउगः पशवः पञ्वममहवार्हिताः पकशषः पद्यूनामेवाऽऽप्त्मे यत्पाश्चज- न्यया विशति मरुत्वतीयस्य परतिपस्पाञ्चजन्ययेति सत्पश्चमस्याह्वो रूप- मित्था हि सोम हन्मद्‌ इति मद्रत्पाङ तस्योक्तं श्राह्मणमवितासि सन्वतो वृक्तबर्हिष इति षट्पदाः षटवा कतवः संवत्सरः संवत्सरस्येवाऽऽप्त्य तासा गायीशंसं शखमिति स्माऽह कोषीतक्किस्तद्ा अन्न संपन्न यद्रायत्रीशंसं तद्यदष्टाभिरष्टामिरक्षरः प्रणौति तद्वायघ्रीखूपं मर्व इन्द्र वृषभो रणायेति विज्ञातवरष्ुमे सषनधरणं तस्योक्तं बराह्मणं षृषभो | रणायेति वृषमघत्तदेतस्याह्नो खूपम्थं हयेन घा इष्टमिति मरुत्वतीयं गायकं गायजमध्यंदिनों ह्येष चयहः त.

महानाम्न्यः प्रष्ठ मन्ति महानान्नीभिर्बा इन्दो बृजमहेस्सं वृं हेत्वा यन्तं दैवताः पत्युपातिष्ठन् पराञ्च्यो हा स्माद्येऽपकान्ता रिभ्यप्यस्तस्थुस्तं प्रजापतिः पपच्छा्ाक्षो दन्त रमिव्येवाहयेषेति प्रतयु- वाानिरुक्तमानिरुक्त वै प्रजापतिस्तत्माजापत्यं रूपं तमभि: पप्रच्छा- शको हन्त्रमित्येवाद्यग्र इवि पर्युवाच तं स्वो महिमा पप्रच्छा- शको हन्त्‌रमिति स॒हास्मादयेऽपक्रान्तो धिभ्यत्यस्थावेवाहीन्दरेति भतयृवाच तं पूपा पपच्छाको हन्त मित्येवाहि पषन्निति प्रत्युवाच तं विभ्वे देवाः पप्रच्छुरराको हन्त मित्येवाहि देवा इति परत्युवाच तानि वा एतानि पश्च पदानि पुरीषमिति शस्यन्ते सोरुव एव वेटा ता वा एताः शक्यं एताभिर्वा इन्द्रो वृत्रमशकद्धन्तुं तद्यदामि पु्रम- रकद्धन्तुं तस्माच्छकर्यः शक्तयो हि प्रत्यसने पिपीषते यो रयिवो रपितमस्त्यमुबो अप्रहणमिति चयस्तरचा अस्मा अस्मा इदन्धस इति वृहती दशमीं करोत्येवा ह्यसि वीरयुरिति व्वेष स्थितां पुरीषस्य समानाभिव्याहारा तथा स्तोचधियेण समो वाऽतिरायो बा संपद्यते यदिन्द्‌ नाहुषीष्वेति साश्रः प्रगाथो यद्वा पश्च क्षितीना- ११ | | |

८२ कर्वेद्‌ शा ्कायनबाह्यणम्‌ ` [२६अध्यायः]

मिति प्चेति तत्यश्चमस्याह्ो रूपमिन्द्ो मदाय वावृध इति मदर तयाङ्क्तं तस्योक्तं वाह्मणं भेदं बहावृतूर्यष्वाविथिति पटपक्ास्तासा- मुक्तं बाह्मणमभूरेका रयिपते रयीणामिति विज्ञातवष्टमं सवनधरणं तस्योक्तं बाह्यणं रयिपते रयीणामिति रथिमद्पिमदिति बा अस्य रूप मध्यासवत्तत्पङ्क रूपं तमिन्द्रं वाजयामसीति निष्केवल्यं वृषा वृष मोऽमुवदिति वृषमवत्तदेतस्याह्नो रूपं गायत्रं गायत्रमध्यंदिनो द्यष यहः |

तत्सवितुवरेण्यमिति वैश्वामिब्ोऽनुचरः ` पृ्ट्यानामेव नानात्वाय वाजयन्तः पूरष्येति वाजवत्तदेतस्याह्लो रूपमुदुष्य देवः सविता दमूना हृति सावित्रं वाममद्य सवितर्वामयुश्व इति वाममिति पञ्यमत्पड्यम- दिति वा अस्य रूपं मही दयावापुथिषी इह ज्येष्ठे इति दयावाप्रथिवीयं रुवद्धोक्षा पप्रथानेभेरेवैरिदयुक्षेति पर्यमत्यश्चमदििति बा अस्य रूपभ्र- मुविम्बा वाज इन्द्रो नो अच्छेत्यार्भवं चे गोमन्तं वाजवन्तं सुवीर. मिति गोमन्तमिति पश्चमत्प्चुमदिति वा अस्य रूपं कोऽ नु वां मिच्ा- वरुणा वृता यक्ञिति वैश्वदेवं यज्ञायते वा पड्ुषो वाजानिति पञ्च इति पशुम्यञ्यमदिति वा अस्य रूपं मध्यासवत्तत्पङ्क रूपं हविष्यान्त- मजरं स्वविद़ीति वेभ्वानरीयं पान्तमिति तत्पश्चमस्वाह्लो रपं पुरत तचिकितुषे चिद्स्त्विति मारुतं समानं नाम धेुपत्यमानमिति घेचििति पञ्चमत्पञ्चमदिति वा अस्य रूपमथिर्होता गृहपतिः राजति जातवे. दृसीयमवानो मधघवन्वाजसाताविति वाजवत्तदेतस्याह्ो खूपं मध्या- सवत्तत्पङ्क रूपमिति नु व्य॒ल्हेऽथ समूल्हे य॒र्धानं दिवो अरतिं प्रथिव्या इति वैभ्वानरीयं नाभिं यज्ञानां सदनं रीणामिति रयिमद्र यिमदिति षा अस्य रूपमा रुद्रास इन्द्रवन्तः सजोषस इति मारुतं गोमद्श्वा- वद्रधवत्छुवीरमिति गोमद्श्वाव दिति पञ्चमत्पञ्चमदिति वा अस्य रूप- मिममू षु वो अतिथिमुषर्ुधमिति जातवेदसीयं तस्योक्तं बाह्मणं पञयुन्प- -मेनाह्वाऽुव नति पङ्क छन्दखिणवं स्तोमं शाक्रं सामावाचीं दिशं देमन्तग््रूनां मरुतो देवा न्देवजातं रुदमधिपतिम्‌ ३॥

भयर" पद्चममहरथ पुरुष एव षष्ठमहः सप्रे पुरुषः परजापतिः श्व।ऽस्य सवस्यातिच्छन्दो वे प्रजापतिस्तसाजापल्य रूपमसुरीन्द्रं प्रत्यु- सकरम वनन्पवन्युष्कान्करृत्वा तामिन्द्रः प्रतिजिगीषन्पर्वन्पर्वज्छेपास्य छरुत वं परष्छेपः सर्व वा इन्द्रेण जिगीपितं तां सममवत्तमह- `

[२ दअभ्यायः| श्वेदे राङ्खायनबाह्यणम्‌ ८३

णदछरमायया एताः पूनः पदा अपश्यत्तामिरक्गादङ्ात्प्वणः पर्वणः सर्व॑स्मात्पाप्मनः संप्रामुच्यत तद्यत्परुच्छेपः शस्यते मध्यतश्च होचाञ्च चाङ्गादङ्गादेव तद्यजमानः पर्वणः पर्वणः सर्वस्मात्पाप्मनः संप्रमुच्यन्ते नित्याः पूवां याज्याः करत्वा पारुच्छेपीभिर्यजन्ति तयदामिस्तदहर्न वषट्‌ कुषैन्ति तेनोत्सृश्चा य्धेवैनान्नान्तरयस्ति नेद्च्युतं यज्ञस्य भियं देवानामन्तरयामेति नित्यान्पूवांनृतुयाजान्करृत्वा गात्संमदैर्यजन्ति तय देभिस्तदृहनं _ वपट्‌ कर्वन्ति तेनोत्यषा यद्वेवैनान्नान्तरयन्ति नेवच्युतं यज्ञस्य प्रियं देवानामन्तरयामेति तेन तेऽतिच्छन्दसो भवन्ति तयेषां सप्तपकाभिर्वषटूकरृतं मवति तदु स्माऽऽह कोषीतरिधिराठषटमानि पा एतस्य च्छन्दसि गोपायन्ति योऽसौ तपति तां ते संपद्‌ मोहयन्ति येऽतिच्छन्दोभिंजन्ति ॥४॥ ` | |

` तद्वै खल्वैकाहिक्छीमिरेव जेयुदंवयानस्यैव प्रथो ` समुग्धा इति तद्धाप्यणीचीमौ नो जाबाल गहपतीन्सत्तमासीनानुपास्यदययपप्र- च्छान्नो गाता परुच्छेपा इति उह तूष्णी मासुस्तत होत्त. राधात्सदसश्चि्ो भौश्रायणिरमिपरोवाद्गौथ्ोवानाहैवाहो गामन- परुच्छेपाः शच्रेणाहन्परुच्छेपोऽह्वायतीष्वैकाठिकीमिरयाकष्म तेनों अह्णो नागामेति यथायथं यजेयुरदवायतनं वै षषठमहस्तदयत्तदृहरहोतैव षषटर- ुयद्धोतेनयोदैवायतनं संपृश्चीताध्वर्योगुह॒पतेश्चाजिं वा एते यन्ति स्वगं लोके षषठेनाह्वा योऽनवानं समापयति स्वर्म टोकमुज्यति पद्यप्व्ान्याद्पुनः पुनः प्रतीसारसुपरशिक्षेतेव ॥.५

अवं जायत मतुपो धरीमणीत्याज्यमयमित्यनिरुक्तमनिरुक्त वै धनापतिस्तस्रा जापत्यं रूपमतिच्छन्दसः सत्तपदाः पुनः पद यद्‌ तदह- स्तदेतानपदं पुनः पव्‌ चान्तरेणावान्यादात्मा वै पदं प्राणाः पुनः पदं योऽव्ावानं तं बूयास्राणादात्मानमन्तरगान्न जीविष्यति तथा स्थात्तस्मान्न पद्‌ पुनः पदं चान्तरेणावान्यादातिच्छदसः प्रउम आतिच्छन्द्सं वै पषठमहस्तदेन स्वेन च्छन्दसा समर्धयति पूर्व्या महानामिति मरुत्वतीयस्य प्रतिपत्स इत्यनिरुक्तमनिरक्त उवै प्रजा- पतिस्तसाजापत्यं खूप यं सं रथामेन्द्रमे धस्ातय इति पारुच्छेपं तस्योक्तं बह्मणं यः शरैः स्वः सनितेति शुरेरिति स॒ एवासिमिन्मरुन्यङ्कः यों

वृषा वृष्णेभिः समोका इति विज्ञातचरष्टमं सवनधरणं तस्योक्तं बाह्यणं दृषा वृष्णेभिरिति निनृत्तिरन्तः षषठमहरनीब वा.अन्तं गत्वा नृत्यति

८४ ऋग्वेद शाङ्खायनवबाह्यणम्‌ [२इअध्यायः]

कद्यङ्हि तत इयान्मरर्त्वो इन्द्र मीहू इति घरुत्वतीयं गायत्रं गायन- मध्यंदिन्ते ह्येष उयहः & ` रेवतीर्नः सधमादे रेवाँ इद्रेवतस्तोतेति रैवतस्य योनो वारवन्तीय- मू्हं भवत्याघ्चेयं समेन्दरीपषु तन्मिथुनं प्रजात्यै रूपं माचिदन्यद्विशंसतेति साञ्चः प्रमाथः सखायो मा रिषण्यतेति सखाय इति सर्वरूपं स्ेखूपं वे पष्ठमहस्तस्मात्सखाय इति सवानेवाबुवदत्येन्दरयाह्युपनः परावत इति पारच्छेपं तस्योक्तं बराह्मणं परावत इत्यन्तो वै परावतोऽन्तः षष्ठमहरन्ते अन्तं दधाति प्रघान्वस्य महतो गहानीति विज्ञातचेष्ुमं सवनधरणं तस्योक्तं बाह्यणं महतो महानीति निनरुत्तिरन्तः षठमहरनीव बा अन्तं गत्वा बरव्यति कद्यङ्हि तत इयादुप नो हरिभिः सुतमिति निष्के- वट्यं याहि मदानां पत उपनो हरिभिरिति निनृत्तिरन्तः षष्ठमहर्नी ववा अन्तं गत्वा नृत्यति छद्यङहि तत ॒हयाद्रायच्रं गाय्रमध्यंडिनो ह्येष उयहुः ७॥ ` | | | _अभि्यं दैवं सवितारमोण्योः कविद्धुतुमित्य तिच्छन्वसा वैश्वदेवं प्रतिपद्यत आतिच्छन्दसं वै षष्ठमहस्तत्तुतीयसवनमतिच्छन्वाम्यश्नुतेऽथो प्राजापत्यं वै षष्ठमहरतिच्छन्दा वै प्रजापतिस्तस्राजापत्यं 'रूपमभिवा- ननुचरस्तस्वाक्तं बाह्यणयुदुष्य देवः सविता सवायेति साविचं सविता सवायेति निनुत्तिरन्तः षष्ठमहर्नीषि वा अन्तं गत्वा नृत्यति क्यङ्हि तत इयात्कतरा प्रवा कतरा परा योरिति दयावाप्रथिवीयं पूर्वापरेति निमात्त- रन्तः षष्ठमहर्नाव वा अन्तं गत्वा नृत्यति कब्यङ्हि तत इयाककिञ भ्रषठः किं यविष्ठो आजगन्नित्यार्मवं शरेष्ठो यविष्ठ इति निनृत्तिरन्तः पष्ठमहर्नीव वा अन्तं गत्वा नृत्यति कथयङ्हि तत इयादिद्मित्था सप गूतव चा इति वैश्वदेवं काणा यदस्य पितर मेहने इति स्थितवत्त- दन्तरूपमन्तः पष्ठमहस्तिष्ठतीव वा अन्तं गत्वा क्यङ्हि तत इवा- त्स्य द्वे उत्तमे परिशिष्य ये यज्ञेन दक्षिणया समक्ता इत्येतं ` नाराशंसं समावपत्यासा वे सक्तं प्रजा पावो नाराङ्ञेसं मध्य एव तदासन्प्रजां पश्रतुमये बृधात्यहश्च कृष्णमहरुनं चेति वैश्वानरीयमहर्जुनं चेति निनृत्तिरन्तः षष्ठमहर्नीव वा अन्तं गत्वा नृत्यति कद्यङ्हि तत हया. नयज्य वो मरुतो भ्राजहष्टय इति मारुतं तस्य तदेवान्तर्पं यत्सोद््- मेमं स्तोममहंते जातवेदस इति जातवेदसीयं तस्य तदेवान्तरूपं यत्सो- दक मा रिषाम मा रिषामेति तद्न्ततो रिष्ट्यै रूपमपः षठेनाह्वाऽऽवन्तय-

[२४अब्यायः] कण्वेदे शाङ्घायनवाह्यणम्‌ ८प्‌

तिच्छन्द्सं छन्दख्रयश्िशे स्तोमं रैवतं सामोर््वा दशं शिशिरसूतूर्ना विश्वान्दवान्देवजातं प्रजापतिमधिपतिं प्रजापतिमधिपतिम्‌ इति शाङ्खायनवाह्यणे जयो विंशतितमोऽध्यायः २२

हरिः अभिजिद्मिनजिता वै देवा अम्यजयश्निमशिीटकांस्तस्मात्छ. ञ्यावृञचतुरुदयो मवति विश्वजिता जयान्निमाश्चत्चौ दिश्स्तस्मात्स चतु- रावृजयुदयो मवत्यमिजिक्मिनिता वे देवा अम्यजयंस्तदु हन्विभैव संज. यद्जितं पयंशिष्यत ताद्विश्वजिता जयव्विश्वमसैष्मेति वाव विश्वजित्तौ वा एताविन्श्ाय्ी एव यवभिजिद्विश्वजितावधिरेवामिनिदयिही स्व॑मस्यज- यदिन्द्रो विश्वजिदिन्द्रो हीवं सर्वं विश्वमजयत्स वा अभिजिदुमयसामा सवस्तोमो मवति तस्माुमयानि सूक्तानि शस्यन्ते बाहंतराथन्तराणि तस्य प्रवो देवायाग्नये यद्वाहिष्ठं तदृश्नय इत्येते उमे तकाञ्यपभष इति तद्राथतरं रूपं बृहदर्च विभावसो इति बृहद्वाहंतमुमौ माधुच्छन्व्‌- सगात्संमद प्रउगौ सं्वयेद्वायव्यां पुरोरचं शरत्वाऽथों उमे वायन्ये तृचे दन्रवायवीं पुरोरुचं शस्त्वाऽथो उमे देन्द्रवायवे तचे अथ पुरोरु- ` चमथोभे तृचे अथ पुरोरुचमथोमे तृच एवमेव संपवयेन्नाऽऽदियेत माधु- च्छन्द्सान्येव पर्षणि तृचानि करोति गास्संमद्ान्युत्तराणि तहु वा आहुः रिं तडुमौं संप्रवयेश्नाऽऽक्रियेत माधुच्छन्द्स एव प्रगे सति गात्समदुं॒वैेम्बदेवयुपरिष्टान्माधुच्छन्दसस्य वैश्वदेवस्य पर्याहरे्तष्ा अधैकं निसक्तं घाहंतम्‌ [र

विभ्वे देवाप्र आगत शृणुताम इमं हवम्‌ एवं बर्हि ्षीदतेति ध्िरिति तद्वाहंतं रूपमथ माधुच्छन्दसं सारस्वतं तस्यैवोक्तमया परिद्ष्यारिव्यै- काहिकं प्रातःसवनं स्यादिति सा स्थितिरेकाहो वा अभिजिपतिष्ठा वा एकाहः प्रतिष्ठित्या एवा त्वा रथं यथोतय इति मरुत्व तीयस्य प्रति- पदिदं वसो इतमन्ध इत्यनुचर एष एव नित्य एकाहातानस्तस्योक्त बाह्मणं जनिष्ठा उयः सहसे तुरायेति गौरिवीतीयं एवं शस्त्वेन्दर पिव तुभ्यं छता मदायेत्येतस्मिन्बाहते पश्चर्च निविदं द्धातीन्द्रस्य नु वीर्याणि परवोचमिति हैरण्यस्तूपीयं पूर्वं शस्त्वा यात ऊतिरवमा या परमेत्येतस्मिन्वार्हते नवर्चें निविदं दधात्येवं नु यदि रथंतरं पष्ठ मवति पदु शृहदाहते प्रवे शस्त्वैकाहिकयोर्भिविदौ दध्यादित्येकसुक्त निष्के- वल्यमरुत्वतीये स्यातामिति सा स्थितिः पिबा सोमममियमुय तद-

८६ कण्वेदे शाङ्खायनव्राह्मणम्‌९१ [२४जध्वायधू

स्तमु हि यां अभिभूत्योजा द्युमे अमिवती तदृभिजितो रूपमथ नित्यमेवेकाश्िकं तृतीयसवनं स्यादिति सा स्थितिरेकाहो वा अभि जित्तिठा वा एकाहः प्रतिष्ठित्या एव २॥

स्वभानुहासरा रित्यं तमसा विध्यत्तस्याचयस्तमौपनिषांसन्त एतं सप्तद्रास्तोमं यहं पुरस्ताद्धिषुवत उपायंस्तस्य पुरस्तात्तमोपज- घ्मुस्तस्परस्तादसीद्देतमेव उयहमुपरिष्टाद्विषुवत उपायंस्तस्य परस्ता. तमोपजध्नुस्तदयय एवं विद्वांस एतं सपतदशस्तोमं उयहमुमयतो विषुव- न्तयुपायन्त्युमाम्यामेव ते लोकाम्यां यजमानाः पाप्मानमपप्नते तान्ये स्वरसामान इत्याचक्षत एतेहं वा अत्रय आदित्यं तमसोपस्प॒ण्वत तयद्पस्पृण्वत तस्मात्स्वरसामानस्तदेतह चाऽभ्यु दितम्‌

यं वे स्यं स्वर्मानुस्तमसा विष्यदाञुरः अत्रयस्तमन्वविन्दन्न ह्य न्ये अशाक्नुवन्निति स्वरसामानो वा एतेनाभ्युक्ताः कट्रन्ति मरुतवती- यानि मवन्ति क्न्ती निष्केवल्येषु प्रगाथाः को वरे परजापतिः प्रजापतिः स्वरसामान आनुष्टुमानि निविद्धानानि मवन्त्यापो वा अनु्बापः स्वरसामानोऽद्धिदीदं सर्वसनुस्तन्धम्ुमयतो द्यमुमादित्यमापोऽवस्ता- चोपारिष्टाच तदेतह चाऽम्युदितम्‌ ४॥ | या रोचने परस्तास्सूरयस्य याश्चावस्तादुपातिष्ठन्त आप इत्या यज्ञैैव मत्यं इति प्रथमस्य स्वरसाभ्न आज्यमावद्राथन्तर बृहद्रयो हि मानव इति द्वितीयस्य बृहद्ाहेतमग्न ओजिष्ठ मा मरेति तुतीयस्यावद्राथंतरं माधुच्छन्दसः प्रथमस्य स्वरसान्नः प्रउगों गा्स॑मदो द्वितीयस्यौष्णिह आचेयस्तरतीयस्य तेषामुक्तं॑बाह्मणमन्वायत्ता मरुत्वतीयानां प्रति- पद्नुचरा अन्वायत्ता बाह्मणस्पत्या्यहरूपेण तेषामुक्तं बाह्यणं छस्य वीरः को अपश्यदिन्द्रमिति प्रथमस्य स्वरसाश्नो मरुत्व. तीय केति कद्रकया ज्युमा सवयसः सनीला इति द्वितीयस्य कथेति कद्व यत्साम नमन्यं यथावेरिति तृतीयस्य ताकर्मापतरास्मा इति कमंति क्वस्को वे प्रजापतिः परजापतिः स्वरसामानो यज्जायथा अपर-

व्वत्यतस्मिन्ु हैके ब्रहती तृतीये स्तोन्रियेऽन्वहं स्वराण्यन्वायातयन्ति

ते यदि तथा कुर्युरेतावेव स्तोचियानुरूपावेषा धाय्या कं नव्यो अतस्ती- ` नामिति कद्वान्मगाथस्तस्योक्तं बाह्मणमू

[२४जध्याय ऋग्वेदे शाङ्घायनवाह्यणम्‌

क, द)

अथ रथ॑तरस्य योनियमिन्द्र दधिषे त्वमिति दूवृचो तैकपातितायि नेदृसो बृहत्यकाक्षिना वरास्त्वासदितीन्द्र्‌ तुभ्यमिन्मघवन्नममेति विज्ञा- तव्रेष्टुभं सवनधरणं तस्याक्तं बाह्यणं यस्ते साथिष्ठो वस इत्यानुष्टमं निष्केवट्यामन्दरक्रतुष्टमा मेरत्यावद्वा्थतरं कटून्वस्याकरतमिति कद्रान्प्र- गाथस्तस्पोक्त बाह्यणम्‌॥

अथ बृहतो योनिः स्वरन्ति त्वा सुते नर इति दवरचोभैकपातितायै नेदसौ वहत्येकाकिनीवशस्त्वासदित्यध्वर्यो वीर प्रमहे सतानामिति विज्ञतचष्टुमं सवनधरण तस्योक्तं बाह्मण गायन्ति ला गायबिण इत्यानुष्टुमं निष्केवल्यमुद्रशमिव येमिर इत्यदरद्वा्हतमिमा त्वा पड्- वसोर इति प्रगाथः पावकवणांः कवर्गा इति कद्वास्तस्योक्तं बाह्य- णम्‌

अथ रर्थतरस्य योनिरथ बृहतो द्नाम्रगो वारण इति दव चोमै- कपातितये नेदसौ बहत्येकाकिनीवशस्त्वासदितीदं व्यत्पा्नमिन््पान- मिति विज्ञातवेष्टुमं सवनधरणं तस्योक्तं बाह्मणमिन्द्रं विश्वा अवीवुध- चित्यानुष्टुभं निष्केवल्यं त्वाममि प्रणोनुम इत्यमिवद्वाथतरं रूपं तदा हुनायुषटुपयु निषिई दध्यःन्मोहयति क्टसप्तच्छन्दसो मध्यंदिनमानुष्टुमानि प्रवाणि शस्त्वा कामस्योपाप्त्यै वेष्टुमेषु निविदं बधाति तथा यथायथं निविद्धौयते सेनान्यथायथं घीयमानाः सर्वेषु लोकेषु सर्वेषु कामेषु यथायथ दृघात्यवबाग्रथं विश्ववारं उगरेति प्रथमेऽहन्नावति राथंतरे पादत उदुनश्चिचततम इतिं द्वितीय उद्वति बार्हते संचव्वे जग्मुशिर इन्द पूवारातं त्ुतीये गतवत्यन्तरूपे यदि स्वराणि प्रष्ठयानि मवन्ति बृह दधतर एष ताह सामगाः पवमानेषु कुवन्ति यद्यु बृहद्रथंतरे प्रष्ठे स्याता स्वराणि त्वेव तहिं सामगाः पवमानेषु कवेन्ति स्वराणि ष्वेव प्यानि स्युरिति स्माऽऽह कोपीतकिः स्वरसामानो द्यते पयवे दवाः स्वग टलोकमस्प्क्षस्तदयत्स्वराणि प्रयामि मवन्ति स्वस्येव लोकस्य स्पृष्टये

प्रष्ठट्वस्य षठ्छहस्य समूल्हस्य याः पर्वस्य उयहस्य वैभ्वदेवानां प्रतिप- दस्ताः प्रतिपदो यान्युकत्तरस्य उयहस्य तुतीयसवनानि तानि तुतीयस वनान सानुचराणि तद्यानिं तत्र वैश्वदेवानि मवन्ति तान्युद्धुत्या- न्यान प्राजापत्यान्यनिरुक्तानि परोक्षवेभ्वदेवान्यवधीयन्ते प्र वः पान्तं

रयुमन्यवाऽन्धस्त पला पूवथा विश्वथेमथा कदित्था्नः पाचनं देवयता-

ट्ट ऋग्वद शाङ्कायनबाह्यणम्‌ [२१अध्याय]

मिति प्रति नाभानेदिठस्द्र खदु प्यकं ैश्वदेवान्येवावधीयेरन्निरिन््रो वरुणो मिनो अर्यमेति प्रथमेऽहन्यां स्कभिवी ति कद्रहेवान्हुषे बृहच्छ्रवसः स्वस्तय इति द्वितीये ज्यो तिष्करत इति कद्रृहुषासा नक्ता बृहती सुपेश- सेति तृतीये नक्तेति कद्रत्को वे प्रजापतिः प्रजापतिः स्वरसामानस्तेऽभि- = (न 3 +

शोमा वोस्थ्याहः रसंतिष्तेऽथिष्टोमा इति पेङ्ग्यं बह्मव सिनो . मवन्ति योऽधिशेमानुपयन्त्युक्थ्याः स्युरिति स्माऽऽह कोषीतकिः वे यन्ञ- कतुः सप्र्धां उक्थ्यः पश्चदक्ञ द्यस्य स्तो्ाणि मवन्ति पञ्चदश शखाणि तानि चिंशत्ुतज्ञखाणि विराजमभिसंपद्यते श्रीर्विराठ्- न्नायं श्रियो विराजोऽन्ना्स्योपाप्त्यै भियो विराजोऽन्नाद्यस्यो- पष्त्ये॥९॥ . ि

इति शाङ्कायनवाष्यणे चतुर्विश्तितमोऽध्यायः २४॥

हरिः आपस्तपोऽतप्यन्त तास्तपस्तप्त्वा गर्ममदधत तत एष आदित्योऽजायत षष्ठे मासि तस्मात्सत्िणः षष्ठे मासि दिवाकीर्त्वमुप- यन्ति षणमासानुदङ्ङेति षट्टावृ्तास्तस्मात्सचिणः षटटेवोध्वन्मासो यन्ति षठावृत्तानन्तरेणोह वा एतमश्लनाया पुनरभृलुश्वापाशनायां पुन्यं जयन्ति ये वेषुवतमहरुपयन्ति तस्यैतानि च्छन्दोरूपाणि सूयं वडद्धानुमज्ज्यो तिष्महुक्मवहुचितवद्धर्यतव दिति समुद्रादरर्मिमधुमों उदा- रदित्याज्यं समुद्रादध्येषोऽद्भ्य उदैन्तीद्र एकं सूयं एकं जजानेति सूर्य- वत्तदेतस्पाह्लो रूपं ताः संशस्ता एकविंश तिरनुष्टमः संब्न्त एकविंशो वा एष एष तपति तदेनं स्वेन द्पेण समर्धयति ` चेष्टुभः भ्रडगो विषुवान्वा एषोऽह्वां विषुवांश्ठन्वसां िष्टुमदेनं स्वेन च्छन्दसा समर्धयति [र

छविदङ्ग नमसा ये वृधास इति वायव्यमवासयन्चुषसं सरयेणेति सूर्य- वत्तदेतस्याह्लो रूपमत एवोत्तरं तुचमैन्दरवायवं यावत्तरस्तन्वो यावदाजं इति यावन्नरशक्षसा कीष्याना इत्येतेन ` रपेणोद्रां चश्ुरवरुण पुप्रती- कमिति मेावरुणं देवयोरेति सूर्यस्ततन्वानिति ` सूर्यवत्तदेतस्याहो रूपमा गोमता नासत्या रथेनेत्याश्विनं तस्योर्ध्वं मानु सविता देवो ` अभ्रेदिति .मानुमती तृत्तीया तदेतस्याद्वो पमा नो देव शवसा याहि ` खभ्मन्नत्नद्रं तनूषु शराः सूर्यस्य साताविति सूर्थवत्तदेतस्यह्यो खूपं `

[२ ९अघ्यायः] कम्वेदे शाङ्कायनवाह्यणय्‌ ८९

बहतु सदृनाह तस्येति वैश्वदेवं विरसमिभिः ससृजे सूर्यो गा इति सूरय. वत्तेतस्याह्णो रूपुतस्यानः सरस्वती जुषाणेति सारस्वतं द्वारा वतस्य सुभगे व्यावरिस्येतेन सूपेणेष वा सूय॑वांखेष्टुभस्तचक्टसतो वासिष्ठः परगः प्रनापरतिर्वे वासिष्ठः प्रजापतावेव तत्सवान्कामानृभूनुवन्ति २१ तदाहन चेष्टुभं पातःसवनं स्यान्भोहयति द्टतच्छन्दसो यज्ञयुखभैका- हिकमेव स्याज्ज्योतिर्वा एकाहो ज्योतिरेष एष तपति ज्योतिषैव = तज्ज्योतिः समर्धयति तस्य प्रवो देवायाग्ये त्वं हि क्षेतवदययश्च इत्येते उमे तदाज्यं ताः शंसस्ता एकर्विंशतिरवुष्टभो भवन्ति तासाश्ुक्तं बाह्मण माधु- च्छन्दसः प्रउगस्तस्योक्तं बाह्मणमा तखा रथं थोतय इति मरुत्वतीयस्य प्रतिपदिदं वसां सुतमन्ध इत्यनुचर एष एव नित्य एकाहातानस्तस्योक्त बाह्मण कया शुभा सवयसः सनीव्ठा इति मरुत्वतीयं शुभाभा इत्ये तेन ह्पेण त्यं मेषं महया स्वधिदमिति जागतमधारयो दिव्या सूर्य हश इति सूयवत्तदेतस्याह्लो रूपं जनिष्ठा उथः सहसे तुरायेत्पेतस्मिखै- मे निषिदं द्‌ घात्वपध्वान्तमूणुहि परथि च्ुरित्येतेन ख्पेण ता वा उमय्यचिष्टन्नगत्यः शस्यन्ते चिष्टजगत्योह वा एष आहित आदित्यः प्रतिष्ठितस्तपति तदेनं प्रवयक्षमाघ्रुवन्ति ३॥

बृहदेतस्याह्नः प्रष्ठ स्यादिति हैक आहूरबाहितो वा एष एष तपति वृहदेतत्तपतीति बद्न्तोऽथो अपृष्ठं वा एतदयन्महादिवाकीत्यंसथते एव प्रत्यक्षे पर्ठे यद्बहव्रथंतरे तस्मादबृहदेवेतस्याह्नः पृष्ठं स्यादिति यद्यु सर्यवति भगाय ब्रहल्छर्युः सू्ंवतश्च भरगाथानेतस्यैवाह्ो ख्पेणेन्द्रः किल रत्या अस्य वेदेत्युक्थमुखीया हि जिष्णुः पथिङ्कत्सूयायेति स्य॑वती तदेतस्याह्वो रूपं महाद्विाकीरतयमेवैतस्याहवः पृष्ठं स्यादिति सा स्थिति. रतदव परत्यक्षं साम यन्महादिवाकीर्त्यं तदेनं स्वेन साश्ना समर्धयन्ति तद्पैके बिष्ट कुवन्ति चेष्टुमो वा एष एष तपति तदेनं स्वेन च्छन्दसा समधयन्ति ब्रहतीषु स्थादिति हैक आहूरवाहितो वा एप एष तपति तदेनं स्वेन च्छन्दसा समर्धयन्ति गतीषु स्यादिति वेव स्थितं जागतो वाएषय एष तपति तदेनं स्वेन च्छन्दसा समधंयन्ति॥ ४॥

विभ्राङवृहत्पिवतु सोम्ये मध्विति स्तोधियस्तृचो विश्वभ्रादूभ्राजो महि सूरयो दश इति विवान्भ्राजिष्मान्ूर्यवांस्तदेतस्याहो रूपं विसूर्यो मध्ये अनुचद्रथं दिवि इत्यनुरूपो विवान्सूयंवाश्चागत वै समानं छन्दो विश्वाहा त्वा छमनसः छुचक्षस इति त्वेव स्थितः सौः "कद | |

९४ ऋर्वेदे शाङ्कायनबाह्णम्‌ \ [२५अघ्यायः] `

सूर्यस्य उ्योग्जीवाः प्रतिपद्येम सूर्येत्येतेन रूपेण बण्महू असि सूयति सुर्थवान्त्ामप्रगाथस्तदेतस्याह्नो रूपमथ बृहद्रथंतरयोयानां शेसतीन्द्‌ किल श्त्या अस्य वैदेव्युक्थयुखीया हि जिष्णुः पथेकरत्सुयां येति सूर्यवती तदेतस्यह्लो खूप शं नो मव चक्षसाशशं नो अहेति त्वेव स्थिता सौरी सूर्यस्य तल्घर्यं विणं पेहि चिघ्रपित्येतेन रूपेण एक इद्धव्यश्चर्षणीनामिति चेष्टभं दिव्यानि दीपयोऽन्तरिक्षे्येतेन रूपे- णेवं तु यदि महादिवाकीर्वं पृष्ठं मवति यद्यु वै बृहस्स्वयोनो दुर्य हत आतानं शस्त्वा रथतरस्य योनिं शंसतीन्द्ः किट श्रुत्या अस्य वेदेत्युक्थमुखीया हि जिष्णुः पथिक्रस्सुययिति सूयेवती तवेतस्याह्नो रूपम्‌

योनं इन्द्राभिभूमाय इति वेष्टभमिन्वुः इत्साय चूयस्य साताविति म्‌यवत्तदेतस्याह्नो ङूपं नचेत्स्वयोनौ श्रायन्त इव सूय॑मिति सूर्यवांस्तो- वियस्तदेतस्याह्लो ख्प यद्याव इन्द्र दे शतमित्यनुखूपः सहं सूर्था इति सूयवस्तदेतस्याह्वो ख्पं यः सचा हा विचषंणिरिति सामप्रगाथस्तनुष्वप्सु स्य इति सूयवास्तदेतस्याह्लो रूपमथ बुहद्रथंतरयोर्योनिं शंसतीन्वः किल थरुत्या अस्य वेदेत्युक्थयुखाया तस्या उक्तं बाह्यणं पक इद्धन्यश्चर्षणी नामिति बेष्ुम तस्योक्तं बाह्यणमेवं नु यदि ब्हत्स्वयोनौ वा स्वयोनौ वा कु्युरनुमयसामानं चल्डुयुः समानमोक्थमुखीयाया उद्धरेहदथंतरयों यानीं तशष्ुहि यो अमिमूत्योजा इति वैषमं गी भिर्व्धं वृषभं चषंणीना- मित्येतेन रूपेण समानमुत्तरमभित्यं मेषं पुरुहृतम्नाममियमिति जागतमादि तमू द्व्या रोहयो हश इति सूर्यवत्तदेतस्याह्यो पं ता वा उभय्यन्ि- हुन्जगत्यः शस्यन्ते चरष्ुव्जगत्योहं वा एष आहित आदित्यः प्रतिष्टित- स्तपति तदैनं प्रत्यक्षं स्पृशन्ति

परत महं वदं शासेषं हरी इति तस्य नवशस्त्वाहूय निविदं दधात्याविष्करधि हरये सूययिति सूर्यवत्तदेतस्याहो रूपं सवहरेश्रतघ्ोऽ. भ्युदत्यासत्यां यातु मघ्वा कजीषीत्येकविंशतिर्महि ज्योती रुरुचयद्ध वस्तारत्वतन रूपण ताः पञ्चविंशतिर्विश्वजिते धनजिते स्वजित इति ` षद्ूनगत्य इन्द्राय साम यजताय हर्यतमित्येतेन ख्पेण ता एक्विंशत्ताच जगत द्ूराहण रोहति जागतो वा एषय एष तपति यजमाना ` इराहण एतमव तद्यजमाना रोहन्ति पच्छः प्रथमं रोहति तदिमं ` खाकमाप्रत्वधचशां द्वितीयं तदृन्तरिक्षलोकमाप्रोति तनिपच्छस्ततीव

[२९अयापः] कण्येदे शाङ्खायननाह्मणम्‌ ५९१

तद्पुं लोकमाभरोति केवर्छीं आवेशस्िपच्छोऽ्च॑श्चः पच्छस्तव्स्मि- ` हके प्रतितिष्ठति प्रतिठायामपच्युत्यां सैषा दरराहणीया शंसस्ताः सप्त संपद्यन्ते ता अष्ट्चिशदेष प्पूर्वीरवतस्य भष इति जागतं पठ चमिन्दरं सिषक्त्युषसं सुय इति सूववत्तदेतस्याह्वा रूपं ताश्चतश्चव्ा। ९शत्पतङ्- मक्तमछठरस्य मविवत्‌ [तच्चस्ता योतमानां स्वर्यं मनीषामिस्येतेन खूपेणः ताः सप्तचत्वा।र्रादुरं ना लाकमनुनेपि विद्वानिति निःशस्तया परिधा नीयया स्ववज्ज्योतिरभयं स्वस्तीत्येतेन रूपेण ताः पश्चाश्त्पर्वा एकपच्वारात्ता, एक शतमरूचा भवान्त शतायु पुरुषः शतपर्वा शतवीर्यः रतान्दरय उपवकराततम। यजमानलोकस्तद्तैव यजमानान्संस्छर्वन्ति तद्व यजमानान्त्सस्क्ृत्याऽऽदां महावतीयेनाह्ना प्रजनयतीति पञ्च संपत्‌

, अथ कपांतको समानमोक्थसुखीयाया कतुजंनित्रीवमुद्धत्य बहतर तर्‌ तस्थवकादरा स्वयानं _ नवान्यच तदूपामिनं तदपा एक ईयत इव्यतेन रूपेणेन्द्र याहि हरिभिरिति पञ्चदश सरूपेराञ्चनोगहीस्येतेन रूपेण बररकाव्रा शस्त्वा सर्वहरेवां निविदं मध्य एकदतस्यैकपश्चाशतं शस्त्वा द्रवरारभ्युद्‌ात सवहरेवाऽऽसत्यो यातु मववां कजीषीत्येकर्धि- शातस्ताख्यावरातावश्वाजत इति पटूता एकयान्खिंशादहूरोहणीयाः सतत ताः पद्राचशदृमूरको रयिपते रयीणामिति जैष्टुमं पच्च रत्व अधसूचस्य।ते सूयवत्तदेतस्याह्लो रूपं ता एकचत्वारिच्यप्रूष वाजेन दवजूतामेति तिः सूयं इव ज्योतिषाऽपस्ततानेस्पेतेन रूपेण श्वतुश्चत्वाारशत्पतङ्गनस्तघ्स्ताः सप्तचत्वारंशदुरं नो लोकमनुनेषि विद्वानिति चिःशस्तया परिधानीयया ताः पञ्चाशव्परवां एकपश्चाशत्ता एकरशतम्रचा भवान्त तासायुक्त बाह्यणम्‌

तत्सावतव्रेण।महेऽयया नां दंव सवितरति नित्यैव वैश्वदेवस्य प्रतिप. चानुचरश्च तयारुक्तं बाह्मण युते मन उत युते धिय [इति]साविच्मत चयस्य रारमाभः समरुच्यसते सूयवत्तदेतस्याह्लो रूपं ते हि यावापरथिवी ` विश्वरेभुवेति यावाप्रथिवीयं देवो देवी धर्मणा सूर्यः ज्युविरिति सूर्य वत्तदैतस्याह्वाः रूपं किम भ्रष्टः कि यविष्ठो आजगन्नित्यामधं दा

वाऽऽख्यच्चमसां चतुरः कृतानित्यवाऽऽख्यदित्येतेन रूपेण देवान्हुवे बृहच्छूवसः स्वस्तय इति ~

वेभ्वदेवं ये सूयंस्य ज्योतिषो मागमानश्चुरिति पूयवज्ज्योतिष्मस्तदेतस्याह्यो रूपं वैश्वानराय पिषणामतात्रध इति

९२ ऊण्वेदे शाङ्कयनकाह्यणम्‌ ! [२९अध्यायः]

मरश्वानरीयं रुरुचानं मानना ज्योतिषा महामिति रुवितबद्धायुमज्ज्यो- तिष्मत्तदेतस्याह्लो रूपं प्र यज्यवो मरुतो भ्राजटहष्टय इति मारुतं विरो किणः सूर्यस्येव रदमय इति सूयवत्तदैतस्याह्वो रूपं वेदेषद्‌ प्रियधामाय स्यत इति जातबेदसीयं ज्योतीरथं शुक्रवणं तमोहनमिव्येतेन रूपेणे- त्यािमारूतद्रक्तानीव्येतस्याह्वः सुक्तानि तदथिष्टोमः संतिष्ठते ज्यातिर्वा अशिष्टोमों ज्योतिरेष यषष तपति ज्योतिषैव तज्ज्योतिः समर्धयन्ति तेऽमृतव्वमाष्ुवन्ति ये वैषुवतमहरुपयन्ति अधेः पुराऽऽदित्यस्यास्तमयादेतदृहः संस्थापयिषेयुः प्रातरनुवाकमेतदहु- दवाकीर्त्यं भवति प्रातरनुवाकेन पत्नीसंयाजेनेतेनाह्वा पुरादित्य- स्यास्तमयाक्चमीष्सेयुरथिं मन्ये पितरमथिमापिभित्येतया तदहर्होता प्रातरनुवाक प्रतिपद्यत आपिभित्यापो रेवत्ये श्पेण हिवि शुक्रं यजतं सूयस्येति चयवती तदेतस्या शूपं तहु स्माऽऽह कौषीतकिः प्रजाप- तिव प्रातरनुवाक तमसा एतद्यथायथमेव तमुपाङुयांत्तत्तस्य सद्धं तथा यथायथन्ुपांश्वन्त्यामां हृयेते तदु तयोः सम्रद्धमिति वासिष्ठमाप्री सूक्तं सरर्मिभिस्ततनः सूयस्येति सुयवत्तदेतस्याह्लो रूपं शुक्र एतस्याह्ः पिङ्गक्षो हाता स्यादिति हैक आहुरमं वा एतेनाहेष्सन्ति योऽसौ तपाति तद्यथा भ्रवांसमाहरश्चपेयादेवं तद्ययथोपपादभिति त्वेव स्थितं शखेणेवतस्याह्वो खूपयुपेष्सत्सोयः पद्युरुपाटम्भ्यः सवनीयस्य उपाशु मवति यस्तं निवरूयाद्यस्तं ततर बृयाद्दुश्वर्मां किलासीद्धवि- ष्यसीति तथा स्यात्ते वा एते चत्वार एव पक्व उपांश्च भवन्ति सायः सावेत्रः प्राजापत्यो वाग्देवत्य इत्यथान्ये निरुक्ता अथ स्री(्ी) न्स्वरसाश्न आवृत्तानुपयन्ति तेषामुक्तं बाह्यणस्‌ १० चयादृशं वा एतं मास्मापघ्रवन्ति यद्विश्वनजितममपयन्स्येतावान्वे संव- त्सरां यदेष अयोदृशो मासस्तद्तैव सर्वः संवत्सर आप्तो मवति तमाहप्काहः षठह इति यद्धथन्वहं षठ्हे कियत एकाहे तदिश्वजिति ` क्रयत तद्रा इद्‌ बहु वेश्वरूपं दिश्वजिति क्रियते यत्सवाीणि प्रष्ठ्ानि सवे स्तामा उच्चावचाः समवधीयन्ते वैराजमेवास्य प्रत्यक्षं पृष्ठं मवति माच्वाद्न पवमान रथतर्‌ बृहनत्तृतीय पवमाने कियते राक्ररं मेजावरु- णस्व खूप बाह्मणाच्छासनो रवतमच्छावाकस्य एतं चयोदक्मपि- चर मासमा्रुवन्त्यताद्ध चयाद्श्े प्ष्ठयान्यपयन्ति तस्यां नसे

दीधितिभिररण्योरिति वैराजमाज्यं तस्योक्तं बाह्मणं माधच्छन्दसः `

[२९अभ्यायः] कण्वेदे राङ्कायनवाह्णम्‌ ९३

प्रउगस्तस्योक्तं बाह्मणमा ता रथं यथोतय इति मरुत्वतींयस्य प्रति. पद्दिं वसां इत मन्ध इत्यनुचर एष एव नित्य एकाहातानस्तस्योक्तं बाह्मणं कया द्मा सवयस्य; सनीठा इति सरुवतीयं ` कट्रकया गुमीवं कोवं प्रजापतिर्विश्वजिद्यामेवामं प्रैराजस्य स्तोवियानुखूपौ तीं स्तोियानुरूपौ तयोस्तथैव न्यङ्कयति यथाद्श्तुर्थेऽहन्न हि वैराजं तत्स्थानमन्यूङ्खनायेषा धाय्येषा धाय्यैषोषठेन््ः परगाथोऽथ बृहद्रथंतरयो- यानी शंसति तदिदास सवनेषु ज्येष्ठमिति निष्केवल्यं यज्ञी भुवनेषु ग्येष्ठो यज्ञ वै प्रजापतिर्धिश्वमिदृथ यदि पठस्याह्वस्त॒ती यसवनं तत्त्‌ तायसवनं प्राजापत्यं वै पष्ठमहः प्रनापतिर्धिभ्वनिदेकाष्की प्रतिपदे काहों वै विभ्वजिततिष्ठा वा एकाहः प्रतिष्ठित्या एवाभिवानदुचरस्त- ` स्योक्तं वाह्यणम्‌ ११ नि तद्ाहरथ कस्मा द्विश्वाजेति सर्व॑पु्ठ एकाहे तुतीयस्रषने शिल्पानि शस्यन्ते कस्माद्यिशटोमे माध्यंदिन इति येवा इमेऽवाश्चः प्राणस्तानि शिल्पानि पुरुषो वै यन्ञस्तस्य ऊर्ध्वाः प्राणास्तदातःसवनमासा मध्यंदिनों येऽवाञ्चस्तन्तेतीयसवनं तानि चिल्पानि तस्माचृतीयसवने शिल्पानि कियन्त एतद्ध्येपामायतनमथ कस्मादुथिष्टोमे साजिके सवि- त्सरिके विश्वजिति माध्यंदिने शिल्पानि शस्वन्त आत्मा वै प्टयानि पाणाः शिद्पानि बाऽन्तरेणाऽऽत्मानं प्राणाः ख्यायन्ते प्राणानन्त- रेणाऽऽत्मानो एतन्नाना तस्मादयिष्टोम एवापि विभ्वाजिति माध्यंदिने शित्पानि शस्यन्ते नेदाणेभ्य आत्मानमपाद्‌ घानीत्यथो प्रजापर्तिर्गि विश्वजित्सर्वं वे प्रजापातिर्विश्वजित्तस्मात्सर्वाणि प्र्ठयानि क्रियन्ते सवाणि शिल्पानि सर्व वै प्रजापति्िश्वनित्तत्सरदेण सवंमाप्रोति एवं वेद्‌ १२ दभ ^ | तत्राऽऽयेमारुते रौद्रा शस्त्वा होतेव या मरुतं पष्ट संशंसति पाङ्ो वे यज्ञो यज्ञस्थेवाऽऽप्तयै तेद्च्छावाकस्य शिल्पमन्तर्यामित्य थोंर्द्रो वं ज्येष्ठश्च भष्टश्च देवानाम तिच्छन्दाश्छन्दसां विभ्वाजेदेकाहानां तदेनं स्वेन च्छद्सा समधयति तिसृष्वस्य नयरङ्घयेय ङ्घ तुं चेन्दियेत सरवाशरेवन्युङ्घ- येदन्नं वे न्ृङ्खोऽन्नं प्राणाः प्राणाः शिल्पानि प्राणेष्वेव तस्राणं दधात्यथो विश्वजिता वै प्रजापतिः सर्वाः प्रजा अजनयत्सर्वमुद्‌जयत्तस्मा द्विभ्व- -जिदेतद्रा एष जायते दिश्वजिता यो यजते तस्मान्युद्धयति न्युङ्कमा- नक इव वै प्रथमं चिचरिषश्चरति तदेनमसताच्छन्द्सोऽग्रतत्वाय प्रज. नयति तेऽगरृतत्वमाप्तुवन्ति ये विश्वजितमुपयन्ति १३॥

९४ ऊण्वेद्‌ शाङ्खायनव्राह्यणम्‌ [२६अध्यायः]

सवंस्तामः सर्व॑पष्ठोऽयिक्षेमः संतिष्ठते यः साविकः सांवत्सरिको विश्वजित्मतिष्ठा वा अथिष्टोमः प्रतिष्ठित्या एवेकाह वचेद्विश्वजित्रा- विसचस्य वा विषुवानतिराच एव स्यात्स करस्स्नो विश्वजिद्योऽतिर- नोध्वे वे विश्वजितोह्ला क्ियतेऽधं राच्या सर्वपराजिडु हेव योऽ- न्य सर्ववेद्साद्रा साष्रा कियते सर्बज्यानिरहैव सा योऽन्य विश्वजितः सवं ददाति विश्वनिचेत्सदमेव सर्वर चेद्धिश्वजिेव यो हवे सव ददाति सव दुदानातिं ब्ुवन्गतपत्यमेवं तदधीयते प्रवा- मीयते इति स्माऽऽह सहं वैनमवरुन्ध इति स्माऽऽह कौोषी- ताकः सव वतदयत्सहस्ं सव विश्वजित्तत्सर्वण सवेमाप्रवानीति १४

वत्सछवां पारदधात रिरिचान इव वा एतस्या आसा मवति यः सवं ददाति वत्सं वे पशवो वाञ्छन्ति पनमा पशवो वाज्छानितयुः दुम्बरे वसेदूरग्वान्नायमुदुम्बर ऊर्जोन्नादयस्योपाप्त्यै तेषादेव सेदेतत्रा अवराध्यमन्नादं यन्नेषाद्ाऽवरादूर्यस्यान्नायस्योपाप्त्यै वश्ये वसेष्ैशयो

पुष्यत।व यद्रश्यऽन्नाद्यं तस्योपाप्त्ये क्षञ्चिये वसेदेतद्रे षरादृध्यमन्नाय्ं यतक्षाञच्चयः पराद्ध्यस्यान्नायस्योपाप्त्ये बाह्यणे समानगोत्रे वसेद्यत्स- मान गच्रऽन्नाद्य तस्यापाप्त्ये संवत्सरं चरेद्धः संवेश्य फालक्रष्टास्य भातगृह्णज्नान्य याचाननेदृं धत्तमनुवसानं तत्तेनानुवस्ते द्रादकराचं चरे त्वाथान्यस्य बुभूषायं स्यादिति स्माऽऽह कोषीतकिद्रदिक् वै मासाः सवत्सरः सा सवत्सरस्य प्रतिमेति प्राजापत्यान्यनिरुक्तानि होचाणा- माज्यान भवान्त तस्य तानः रक्तं पाथिवस्य युखन्ति बध्नमरूषं ता राश्वन्त ईडते तमीष्िष्वयो अविषेति वा स्तोवियाः षष्ठस्याह स्त(्रयाननुरूपान्ुवारन््राजापत्यं वे षष्ठमहः प्रजापतिधिश्वजिदितरे च्व तदुक्तं पयास्तः पारदधति प्रतिष्ठा वे पर्यासाः प्रतिशित्या एव प्रतिष्ठित्या एव १५ | इति शाङ्कायनव्राह्यणे पश्चरिंशतितमोऽध्यायः २५

हारः 3.० द्राचिशी प्रथमो मासो व्रािंशयत्तमो द्रा िशदक्षराऽनुष्टव्वा- "लढतद्वाचा प्यान्त वाचमगूतिष्ठन्तेऽ्टाविंशिनावभितो विषवन्तं मासाः वहातरात्यक्षराष्णगाष्णिह्यो यीवा अथेतच्छिरो यज्ञस्य दरेषवा- न्यावा एव त्कत्पायित्वा तासु शिरः परतिदधति तदाहुः कतरेषामेषोऽहा मवरर्षा परेषामिति नावरेषां परषामित्याहुरुमयेषां वा एषोऽहाम- ` भयानि वैतस्येतान्यहानि तदाहुः कति षठ; संवत्सर इति षष्टिः षठहाः `

[१६अभ्याय] कण्वेदे शाङ्कायनबाह्मणम्‌ ९य्‌

षठछहशस्तदेतदत्यवलम्बिसंवत्सरायनं तथ्य एवं संवत्परस्याहानि यु्रन्ति एतान्कामानरध्युवन्ति ये संवत्सरेऽथ योऽ(ये)तोऽन्यथा ` संवत्सरस्या- हानि युखन्ति ते तान्कामानृध्तुवन्ति ये संवत्सरेऽथ हैक ऊर्ध्वा- नेव मासानुपयन्त्यूध्वान्यहान्युर््व वा उभयं संवत्सरं रोहाम इति मासा एवाऽऽवतरन्नहा नीत्येके एष पृष्ठः षठहः पुनः परस्तात्प्येति तेन मासा आवृत्ता इति वदन्तस्तदाहुषिद्ूररूपं वा एतयञ्चिवुच चय- शिशश्च स्तोमो तदयथा गिरिशिखराद्रतंमामिप्स्कन्देदेवं तत्स्तोमक्र- न्तत्रं तस्मादेवाहानि वर्तैरन्नो मासास्तोमक्रन्तच्नताया इति

अथातो गोजयुषोर्मीमांसा विकृते गोआयुषी उपेयुरहोरा्रे वै गो आयुषी विरते वा इमे अहोरात्रे अन्योन्यस्मिन्नथो यावापृथिवी वे गोआयुषी विकृते वा इमे यावाप्रथिवी अन्योन्यस्मिन्नथो प्राणा. पानो वे गोआयुषी विक्रतौ वा इमौ प्राणापानावन्योन्यस्मिन्परस्यति. ते हैक ऊर्ध्वे उपयन्व्यरध्वे उपेत्ये गोआयुषी इत्यन्वामिपुविकाः स्तोमा आवर्तन्ते दशराजमनुप्ष्ठवस्तोमा इति वद्न्तस्तद्ाहूर्यदेवेद द्वितीयमहंथच त॒तीयमेतेवा गोआयुषी २॥

अथ कथिच्छस्रे वाऽनुवचने वा प्रमत्त उपहन्याद्विचिकित्सा बां स्यादुपहतमबुद्धमतिक्रान्तं मन्यमानो मनसा वृत्तान्तमीक्षमाणो विनिवु- र्योपहतमनुपहतं क्रत्वाऽऽनन्तयवियोगः- स्यादृवत्तान्तादिति मीमांस- न्तेऽथ स्माऽऽह पैङ्गन्योनानन्तर्यासयोगः स्याद तिरिक्तो वा एष मश्नः स्याद्यो वचना[द्‌ ]द्िरुच्येत तस्मान्नाऽऽनन्तर्यासमयोगः स्यादिति स्माऽऽह पैग्योऽथ स्माऽऽह] कौषीतकिः परिमितफलानि वा एतानि कमणि येषु परिमितो मन््रगणः प्रयुज्यतेऽथापरिमितफलानि येष्वप- रिमितो मन््रगणः प्रयुज्यते मने वा एतथयद्परिमितं पजापति मनो यज्ञ वै प्रजापतिः स्वयं वेतदयज्ञो यज्ञस्य जुषते यन्मनो मनसस्तस्मा- दानन्तयात्मरयोगः स्यादिति स्माऽऽह पैग्योऽथ स्माऽह कौषी- तकषिर्भितं हवै मितेन यजल्यमितममितेनापरिमितस्यावरुद्ध्या अनुल्व- णममेतदिति स्माऽऽहकोषीतकिनाऽऽहुतिं जहृयात्तथा यज- मानः स्वगाह्लोकान्सवरन्किामान्सवां इष्टी; सर्वं चाऽप्रतत्वमाप्रोति सर्वेषां भूतानां शरेष्ठं स्वाराज्यमाधिपव्यं पर्योति यश्चेवं क्रियते ~ अथ यथयध्वं परिधानात्मणववषदटरकारयोवो्ध्वं याज्याएुसेुवाक्ययो- ध्येतातिकरान्तमुल्बणमेतस्यां वेलायां भवतीति स्माऽऽह भरामहिस्त-

९६ ऋग्वेदे शाङ्मयनवाद्यणम्‌ [२६अध्यायः] `

स्मान्नेतस्यां वेलछायाभविक्नान्तद्मल्वणं सदस्यो बोधयेतेति स्माऽऽह पैग्यः स्थाणुं वष्ति र्वे दवा पतति धीयतेवा प्र वा मीयतहइति स्माऽऽह यद्यतिक्षान्वस्रल्वभं दय [स] दस्यो बोधयेत छतस्यानावृत्ति- रिति स्माऽऽहाऽऽरूणिशणलोप इति श्वतक्रेतुस्तस्मान्नातेक्रान्त- शरल्वणं सदस्यो ोधयेतेति हइ स्पाऽऽ्ह पेग्यांऽ्हों वा एतद्यज्ञस्य यद्यतिक्ान्तद्रुल्यणं सदस्यो बोधयेतति हैक अआहुस्तस्मान्नातक्रान्तमु- त्बणं सदस्यो बोधयेवेति स्माऽऽह प्यः ॥४॥

अथ स्माऽऽह हैवोदाकिः प्रतदैनो नैमिषीयाणां सचमुपगम्योपा- स्यद्यविविकित्वां पप्रच्छ यदथ्यतिन्कातञ्जल्बणं सदस्यो बोधयेतत्विजां वाऽन्यतमो ब्वध्येत कथ बोऽ्नल्बणं स्यादिति तुष्णीमादस्तेषा- मटीकयुर्वाचस्पतो बह्मा सहोवाच नाहमेतद्वेद इन्त पूवेषामाचार्य स्थिरं जातृकण्यं पच्छानीतितं पप्रच्छ यद्यतिक्छान्तमुस्वणं कतां वा स्वयं बुध्येतान्यो वा बोधयेत कथं तहुल्बणमनुल्वणं भवेस्युनवेच- नेन वा मन्त्रस्य होमेन वेति पुनवाच्यो मन््र इति स्माऽऽह जातूक- ण्यैस्तगटीकयुः पुनः पप्रच्छ शं वा अनुवचनं वा निगदं वा याज्यां वा यद्राऽन्यत्सर्व तव्यनर््रुयादिति यावन्माचञरुल्बणं तावदव्रूपाहचं वाऽधर्चवा पादंवापदंवा वर्णं वेति स्माऽऽह जात्रूकणो्यो) ऽथ स्माऽऽह कौष्पतकिनं मन्तं पनङ्रैयान्नाऽऽहुतिं जुहुयादनुल्वण- मेतदिति स्माऽऽ्ह कोषीतकियेद्धि होतारो यज्ञस्य किचित्तदुल्यण- बुध्यमानाः छर्बन्ति सर्वं तद्िर्दैवो होता अनुल्बणं करोति तदेतह- चाऽभ्युदितप्‌ यत्पाकचा मनसा दीनदक्षा यज्ञस्य मन्वते मत्यासः अयि द्धोता कतुरिद्धिजानन्याजिष्ठो दर्वा ऋतुशो यजातीति यच्चाऽऽह्‌ संस्थिते यज्ञेऽयायज्ञं जातकेडा इत्ययाक्षीदिमं यज्ञ जातवेदा इति. तदाहान्तरः प्रवो अस्म्चिषधथेति यदाहायथेहं देवा होता मानुषाद्धों पर्वों निषद्य यजत इति तद्ाहमऽऽशिषमेवोत्तरेणाधचन वदति पूर्वया चर्चा॥ ६॥ |

षष्ठे वा अहन्देवाः स्तोमांश्च मासांश्वाऽभ्ब्ुवस्तानाप्तान्स्तोमानेतानेव पष्टयस्तोमन्द्रद्रं समास्यन्ङुतो ह्यन्यं स्तोममाहरिष्यन्नथेतों [नि बत्पश्चदशो स्तोमो सप्तममहवंहतश्चतर्विशस्तोभो भत्वाऽथेतो सप्तदश निणवो सोमावष्टममहर्वहतश्चतुश्चत्वारिशस्तोमो मूत्वाऽथेतबेकविंशत्र-

।।

[२९अध्यायः] ऊम्वेद शाङ्कायनवाह्मणम्‌ ८५७

५४

यञ्िशौ स्तोमौ नवममहर्वहतोऽ्ाचत्वार्िशस्तोमो भृत्वा ` तेषां गायञ्या प्रथमो मितच्िष्टुमा द्वितीयो जगत्या तुतीयस्तय्यच्छन्दोमि. मितास्तस्माच्छन्दोमा अथ चाः षट्रतोतिया अष्टाचतवारिलं स्तोम. वियान्ति तास्ता कतव इत्याहुः षषटतवस्ताभिरद्म महर्तायते

अन्ता वं षष्टमहरथ पुनस्ततिरेव संप्तममहस्तस्मात्ततवम्ति सप्तमेऽहु- (दन) छक्तानि शस्यन्ते परायणीयषूपेण पुनः प्रायणीयं हि सप्तममहः पवः शुक्राय मानवे भरध्वमित्याज्यं प्रवसवद्ठ प्रथमस्याह्यो शूपं प्रवीरया- शुचया दद्रिरेवामेतिवायव्यं भरवस्पवद्व प्रथमस्याह्नो रूपमत एवोत्तर तृ चमन्व्रवायव ते सत्येन मनसा दीध्याना इति स्वेन यक्तासः कतना वहन्तीति युक्तवद्युक्तवद्वे प्रथमस्याह्लो रूपम्रां चक्घु्वरुण सप्रतीकमिति मेव्रावसरुणं देवयोरेति सूयंस्ततन्वानिति ततवच्ततवद्व सरपतमस्याह्नो खूप- मागाोमता नासस्या रथेनाऽऽनो देव रावस्ना याहि छ्ष्मिन्प्र वो यज्ञेषु देव - यन्ता अचन्पक्षादृस्ता धायसा सघ एषेत्येति वावै परेति वा प्रायणी[य] रूप तस्माढ्वान्त प्रवान्त सप्तमे ऽहन्स्सुक्तानि शस्यन्ते प्रायणीयशूपेण पुनः प्रायणाय हे सप्तममहस्तदाहयत्विच च्छन्दः प्रातःसवने यच्येता- धचश एव तस्य शां गायञ्ये रूपेणाथो प्रातः सवनरूपेणेति तदु स्माऽऽह कांषाताकन चरष्टुव्जगव्याषेतरस्थामेऽर्धचंङाः रशास्याय यद्यपि प्रातःसवन युज्ययार्तां पच्छ एवेनयोः शमिति सा स्थििर्हय्युट राथतर्‌ शख तन्मिथुनं प्रजातये रूपमन्वायत्ता मरुत्वतीयानां प्रतिपद

युचरा अन्धायत्ता ब्राह्यणस्पत्यारूयहरूपेण तेषामुक्तं बाह्यणम्‌ <

कया. ह्युमा सवयसः सनीद्छा हति मरुत्वतीयं तदैतस्संज्ञा भीसूक्त- मेतेन हेन्द्र मरुतश्च समजानताममिसंजानते वा अस्मै स्वाग्ैष््याय पएव वेद्‌ कथा मतीकुत एतास एत हत्यावक्नाथतषं त्यं स॒मेषं महूया- स्वर्विदमिति जागतमेन्द्ं ववृत्यामषसे सुषक्तेभिरित्यावष्ायतरं तव्‌ा- हुयवरथंतर प्रं सप्तमस्याष्व आयतनेनाथ फस्मादन्वहं बृहख्छियत इति तानि वा एतानि महास्तोमान्यहानि मन्ति तस्मादन्वहं षटक्कि- यत एतेषामवाह्वां सवताया एतेषां स्तामानामसमष्ताये बहत आतानं शस्त्वा श्थतरस्य योनिं कसति नाऽशहेव नः पिता योऽन्यवादं सेवा- पीदिति स्माऽऽह कोपीतकियं्त क्र चैते सामनी समानेश्टन्सं- निवपनेयातामन्वेव तज्नेतरस्येतरस्य वा योनिमनुशसे्य्युक एव रथं

तर कुञ्ुनास्य वानेमनुशसन्च दह्यन्यषां पर्ठ्ानां यानैः शस्या मब

९८ कम्वेदे शाङ्कायनवबाह्यणप्‌। [२६ अध्यायः] तीति स्माऽऽह कोषीतकिस्तमुष्ट हि यो अभिभूत्योजा अभिष्यं मेषं प्रुद्रुतमरूममियामेति [ चे ] भजागते दक्ते उमे अभिवती तत्राथंतरं रूपंष्टेद्रे सूक्ते निष्केषल्यमकत्धतीषयोः शस्यते प्रथमे छन्वोमे हिपाध- जसानः प्रतिष्ठित्यै तानि चत्वरि संपद्यन्त पाषा ये छन्दोमाश्चतष्टया वै पशवोऽथो चदुष्पादाः पश्यूनामेवाऽस्प्त्ये ॥९॥।

तत्सषितुर्वरेण्यमिति सावित्रं धियो यो नः प्रचोदयादिति प्रवस्मवदै प्रथमस्याह्ो रूप प्रेतां यज्ञस्य शं भषेति याषापूथिषीपं प्रवसवक्ै प्रथम- स्याह्वो रूपय दवाय जन्मन हइत्यार्मवं स्तोभो किपरेभिरासयेत्थावदा- वद्र परयमस्याह्वो रूपयुजुमीती नो षरुण इति पश्चचं वेष्वेवं नीतवन्नी- तवद घतप्रस्याह्लो रूपमायाष्ि वनसा सहेति द्विपदा आषदावद्वे प्रथ- भस्याद्धा रूपमोमासश्चषणी धृत इति वेभ्वहुवं विभ्वे देवास आगतेस्याष- दवदव प्रथमस्याह्वो रूप गायत्रं गायचतुतीयसवनो येष यहो वेभ्वानसो ` ऊतय इति वेश्वानरीयमा प्रयातु परावत इत्याषदृावद्ै प्रथमस्याह्ो रूप प्रयद्राशिष्टुमामिषमिति मारुतं प्रचत्मवट प्रथमस्यान्हो ख्पमचन्तस्वा हथामह इति जातवेदसी त्वया यज्ञं वितन्वत इति ततवत्ततवद्रै स्त मस्याद्धों रुप गायत्रं भायचहुतीयसवनो येष अय इत्याथिमारुतसू ्तानास्यतस्याह्नः सूक्तानि तदुक्थं संतिष्ठते तस्य साऽऽतिर्था प्रथ- मस्याहः १० अर्घः

अयं लोकः प्रथमरछन्वोमोऽन्तरिक्षलोको द्वितीयोऽसै शोक उत्तमस्तस्मान्महृद्ान्त मध्यमेऽहन्सृक्तानि शस्यन्ते महृद्धी दमन्तरिक्षमथो अभ्यारब्धवान्त स्थुः परमे वे तदृहरभिषद्ति परमे वे तदहरभ्याऽऽरभ्य वसन्तीति स्माऽऽह कौोषीतकिरथिं वो देवमधिभिः सजोषा इत्याज्यं यदा महः संवरणाद्यस्थादिति महेद्त्सदभ्यारन्धवस्छुविदृङ्ग नमसा य॒ वुधास इति वान्यं महद्रद्वृद्धवन्महद्रन्महद्र द्धयेत हर्त एवोत्तर तु चमन्द्रुवायव यावत्तरस्तन्षो यावदोज इति यावन्नरश्चक्षसा दीध्याना इत्यभ्यारब्धवत्मति वां सूर उदिति सूक्तेरिति मेन्नावरुणं मितं हषे वरुणं रत दश्षामति महद्रत्सद्भ्यारब्धवद्पस्वसुरुषसो नग्निहीत इत्याग्विन- मन्वा मवा गामा वां हुवेमेति महद्रत्सव्भ्यारन्धवदयं सोम इन्दर तभ्यं वि छन्व इत्यन्द्रं वह्यन्वांरं बह कत जुषाण हत्यभ्यारब्धवत बह्याणो ` सआङ्गर्ता क्षन्तेति वेश्वदेवं प्रकन्दनुनंभन्पस्येवेवित्यभ्यारन्धवद्‌ ` व्स्वानः सरस्वत। ज्ञपाणेति सारस्तं वधंयुभे स्तुवते रासि वाजा. `

[२९अध्यायः) कऋण्ेदे शाङ्कायगवाह्यणम्‌ ` ९१९

नितिवृद्धवन्मददन्महद्द्धयेत दृहा राथतर पृष्ठं बार्हतं श्चं तन्मिथुनं प्रजात्यै रूपम्‌ ११ | महा इन्द्रौनृषदाचर्पणि प्रः इति बेष्टुमानां प्रथमं मरुत्व्ीयानां महद्न्महह्रष्येतदहरिमा त्वा पुरुतमस्य कारोरिति दवितीयं हव्यं वर्‌ हव्या हवन्त इति महद्रतसदभ्यारब्यत्क स्य वीरः को अपश्य दिन्व्र- मिति तृतीयं सख रथभोयमानं रिभ्यामिति महद्रत्सदुभ्यारण्धवन्महु- चित्वमिन्क्‌ यत एतानिति चतुर्थ महश्िद्सि व्यजसो वशूतेति महद्द्‌ द्भ्यारन्धवत्तमस्य यावाप्रथिवी चेतसेति जागतं पञ्चमं यदेत्करण्वानो महिमानमिन्धियमिति मह्रस्सदमभ्यारन्धवच्ं महा इन्दु तुभ्यं हृक्षा इति चष्टुमार्नां प्रथमं निष्फेदल्यानां महद्रन्महद्चद्धयेतदहस्तवं महा‡ इन्ध योह शुष्भैरिति द्वितीयं महदत्तदभ्यारब्धषद्पूष्यां परुतमान्यस्मा इति ततीयं महे वीशय तवसे तुरायेति महद्रत्सदभ्यारग्धवन्तां सुते कीतिं मघवन्महित्वेति चतुर्थ महद्त्सदम्यारब्यषहिमां ते पिं प्रभरे महो मही मिति जागतं पञ्चमं महद्रस्सद्भ्यारन्धवदयञ्च पश्च सूक्तानि निष्केवस्यभरूष्वतीययोः शस्यन्ते मध्यमे छन्दामे परयो वै छन्दोमाः पङ्काः पशवः पदयूनामवाञ्पप््ये ॥ष२॥ दिरण्यपाणिमूतय इति साविन्निमषान्नपातमवस इत्यभ्यारब्धवन्महीः योः प्रथिवी नइति द्यावापरयिवीयं महद्रन्महृद् द्वथेतदहर्युवानः पितरा पुनरिप्यार्भवामिन्देण मरुव्वतारिव्येमिश्य राजभिरित्यभ्यारब्ध- वष्ट्ैवानामिदषो मष्ुक्षिति नवर वैश्वदेवं वामं नो अस्त्वर्यमन्वामं दर्ए शंस्यमिति महद्रत्सद्भ्यारब्धवदिमा नु कं भुवनासीषधामेति द्विपष्‌ा इन्द्रश्च विश्वे देवा इत्यम्पार्धवद्िश्वेदेवा ऋतावृध इति वेष्वदं द्रवन्महदन्महद्र द्धयेतद्हरगायत्ं गायत्नतुतीयसवनो द्यप ञयहो शैन्वा- नरो अजाजनदिति वैभ्वानरीयं क्ष्मया वधान ओजसेति वृद्रषन्महद्रनम- हद दधयेतदहः कद्ध नूनं कधप्रिय इति मासतम भ्यारभ्धवदृद्ूतं वो विश्व वेद्साभिति जातवेदद्धीयमये प्रच्छ महा असीति वाऽटवंमष्टमस्याहलः एर्व तु स्थितं महा रोधनं दिव इति महद्रन्महद्रध्येतदहर्गायञ्च गायच्तुतीयसवनो ह्येष उयह इत्याभ्निमारुतघुक्तानीत्येतस्याहः मक्तानि तदुक्थ संतिष्ठते तस्य साऽऽपियां द्वितीयस्याह्नः १३ ` अन्तो गतिनवममहरसौ द्यौरसौ टोकरतस्मादरतवन्ति नवमेऽहन्घ- क्तानि रास्यन्तेऽमन्म महानमसा यि सोमस्य मा तवसं वक्ष्य इत्यते.

१०० क्ेदे शाङ्खायनवबाह्मणम्‌ 1 = [२६अष्यायः)

उमे तक्ाञ्यमगन्मेति गतवत्तदन्तरूपमन्तो नवममहरेतीव वा अन्तं गत्वा कश्ङ्हि तत इयादस्थुर् पेनवः पिन्वमाना इति स्थितवत्तदन्तरूप- मन्तो नवममहस्तिष्ठतीव वा अन्तं गत्वा क्यङि तत इयादुगन्म महानमसा यविष्ठमित्येतदेव तुचमाज्यं स्याति स्माऽऽह पेङ्गन्योऽग- न्मेति गतवत्तदन्तखूपमन्तो नवममह्रेतीव वा अन्तं गत्वा कद्यङ्हि तत इयादृशचत्ारशं स्तम कि तृच ष्यश्लवीतेति हु स्माऽभ्हकोष्धतकिः सोमस्य मा तवसं वक्षश्च इत्येतहुपसंशसेत्तस्य तदेवान्तख्पं यद मुतान- वादि प्राञ्च यज्ञं चक्रम द्विः शशासुरिषि यदेतद्भूतमिषाभ्यञ्न्वा- भिस्तोमो व्याप्त इति स्माऽऽह पैङ्ग्यो यहग्भिरेव स्तोमो ष्याप्त इत्यक्षरहं वा कक्स्ताम ध्यदनुतेऽक्षरेह निविद्रा पुरोरुष्वचं व्याप्तो वा तञ स्तोमो मवति यत्र निविद्रा पुरोरूग्ा क्स्यते तस्माद्द्‌ एव त्रचमाज्य स्याति यददः पङ्कस्य वच॑स उमे इति त्वेव स्थितमे- तेन विश्वामिचश्च वसिष्ठश्च समजानतामभिसंजानते हवा अस्मै स्दाशष्ठचाय एषं वेषु तस्माहुमे एव स्यातां वासिष्ठं पर्ष वेभ्वामिन्- मत्तम्‌ १४॥ ` वायो भूष शुचिपा उपन इति वायव्यं चेन्द्वायवं चाऽऽगरति गतवत्तद्न्तषूपमन्तो नवमसहरेतौव वा अन्ते गत्वा कश्यङ्हि तत इयास साता जारा अध्वरेष्वस्थादिति स्थितवत्तदन्तरूपमन्तो नवममहस्ति ठतावि वा अन्तं गत्वा कड्यङ्हि तत इयाहिरि क्षयन्ता रजसः परथित्या- मात मनावरुण क्षयन्तेति क्षितषत्तदृन्तरूपमन्तो नवममहः क्षियतीव वा अन्तं गत्वा कद्यङ्हि तत इयादा विभ्ववारान्विना गतं नं इत्यााश्वन्‌ प्रतत्स्थानमवाचे वां पएरयिव्याभिति `स्थितवत्तदन्तखूपमन्तो नवममहास्तष्ठत।व घा अन्तं गता कद्यङ्हि तत इयादिन्दं नरो नेम- धता हवन्त इत्यन्दरं यत्पाया युनजते धियस्ता इति पार्याः पराध्यास्ति- न्तल्पमन्ता नवममहरन्ते अन्तं दघा्युध्वौ अभिः अमतिं वस्वो अश्ादात वश्वदैवमभ्रेदिति भितवत्तदन्तख्पमन्तो नवममहः भिव तच वा अरन्त गत्वा कद्यङ्हि तत इयावक्षोदसा धायसा सश्च एपेति तार्स्वत पवाबधानते निनृत्तिरन्तो नवममहर्नीव वा अन्तं गत्वा यत्वात्‌ कद्यङ्ाहं तत इयादेते वाड नष्टुभास्तुचक्ट्प्ता वासिष्ठाः प्र उः वरनापातव वासेष्ठःस तेता यज्ञस्यस पुनस्तताव यातयामा मवति

वनपितावव तत्सवान्कामानृ्नुवन्ति बहव्यष्ठं राथतरं श्ल तान्मिथन प्रजात्यं रूपम्‌ १५ | =

[२६ अध्यायः] कण्वेदे शाङ्कायनवाह्यणम्‌ १०१ ययमा मनुषो देवतातेति वष्टमानां प्रथमं मरुत्वतीयानां जीति ततृतीयस्याह्लो रूपसिन्द्ो रथाय प्रवतं कृणोतीति द्वितीयं यमध्यस्था न्मघवा वाजयन्तमित्यधस्थारिति स्थितवस्दन्तरूपमन्तो नवममहस्ति- छत्व वा अन्तं गत्वा कञ्यङ्हि तत इयातत्तिष्ठा हरी रथ आयुज्यमनेति तीयं तिष्ठेति स्थितवत्तदन्तर्पमन्तो नवममहस्तिष्ठतीव वा अन्तं गत्वा कद्यङ्रहि तत इयाद्वायत्साम नमन्यं यथावेरिति चतु सामेति तदयुष्य लोकस्य रूपं पमन्दिनि पितुमदचता वच दति जागतं पञ्चमं तस्य तदेवा- न्तरूपं यसोद्कमासत्यो यातु मधव्‌*% कजीषीति चेष्टमानं प्रथमं निष्केवल्यानामवस्य श्युरेति निनृत्तिरन्तो नवममहर्नीव वा अन्तं गत्वा नृस्यति कब्यङ्हि तत ॒इयाद्स्मा षद प्रतवसे तुरायेति द्ितीयमस्मां अस्मा इति सप्रभृति यथा वे सोदकमेवं सपमृत्यन्तरूपं दयौन॑य इन्दा. मि मूमार्यं इति तृतीयं द्यौरिति तदमुप्य लोकस्य रूपं तत्त इन्दियं परमं पराचेरिति चतुर्थं परमं पराचैरिति निनृत्तिरन्तो नवममह्नीव वा अन्तं गत्वा सत्यति कद्यङ््‌हि तत दयादहं मुषं वसुनः एत्यस्पातिर्वैश्वजितें धनजिते स्व्जित इति दवे जागते अहमहमिति सपमृति यथा वै सोद- कंमेवं सप्रमूत्यन्तरूपं जिते जित इति निनृत्तिरन्तो नवममहनीव वां अन्तं गत्वा नृत्यति कञ्यङ्हि तत इयात्पञच पव सूक्तानि मरुखर्तीये शस्यन्त उत्तमे छन्दोमे पशवो वै छन्दोमा; पाङ्ाः पञवः पश्यूना मेवाऽऽप्त्ये दटछन्ततो निष्केवतल्ये पङ्ञा कतवः संवत्सरः संवत्सरस्यै- वाऽऽ्प्त्ये १६ | अभि व्वा देवसवितारेति साविज्रमभीस्येव वा अस लोकस्तद्मुष्य लोकस्य रूपं प्र धां महिद्यवी अभीति दयावापथिवीयं महियवी अभीति निनरत्तिरन्तो नवममहर्नीव वा अन्तं गला नृत्यति कद्यङ्हि तत इया दिन इषे ददातु ह्येका तेनो रत्नानि धत्तनेति ट्व इस्या्म॑वमेक- मेक छश स्तिभिरित्येकमेक मिति निच्त्तिरन्तो नवममहर्नव वा अन्तं गत्वा चरत्यति कब्यङ्कदहि तत इयाद्थ वैश्वदेवं मनुः सवं आयुर्ये मतुरायुरेव तद्यज्ञे यजमानेषु दधात्यत्चेव दविपदास्तासागक्तं बाह्यणं विश्वे देवास आगतेति वेश्वदेवमागतेति गतवत्तद्न्तरूपमन्तो नवममहरेतीव वा अन्तं गव्वा कद्यङ्हि तत इयाद्वाय्ं गायन्नतृतीयसवनो द्येष उयहो दिवि पृष्ठो अरोचतेति वेश्वानरीयं दिवीति तदमुष्य ठोकस्य रूपं मरुतो यस्य हि क्षय इति मारुतं क्षय इति क्षितवत्तदन्तरूपमन्तो नवममह्‌ः

१०२ ऋग्वेदे शा ङ्क यन्राह्यणम्‌ [२७अध्यायः

क्षियतीव वा अन्तं गत्या कद्यङ्हि तत इयादृथचिरहोता पुरोहित इति जातवेदसी यं क्षयं पादक शोचिष इति क्षितवत्तद्न्तरूपमन्तो ` नवममहुः क्षिवतीव वा अन्तं गत्वा कच्यङ्हि तत इयाद्रायत्रं मायचतुतीय- सवनो दयेव उयह इत्याथिमारुतसूक्तानीत्येतस्याह्नः सूक्तानि तदुक्थं संतिष्ठते तस्य साऽऽक्तियां तृतीयस्याह्नोऽन्वहं द्विपदाः शस्यन्ते सर्वेषु च्छन्दोमेषु पक्वां वे च्छन्दोमा यजमानच्छन्दसं ह्विपदा अयिष्ठाया मेव तत्पञ्चूनां यजमानां दृधात्यधाव वै पशयन्पुरुषस्तिष्ठति परुष स्ति-

ति १७॥ हति शाङ्खायने बाह्यणे षड्िशोऽध्यायः २६

किदेव भजनो

याहृऽ्युपार तहृश्ममहाराति स्माऽऽह कौषीत किस्तस्मात्दवि- वाक्यं मवतिन हि तदद्धा बेद कश्चनेनदविद्वानिर्ववाणीति मितमे तहेवकम यहृशममहरनुष्ुकेव यो व्याहसोऽतिरेचयतीश्वरो विवक्तारं भरषाञन्वेतास्तहु वा आहुभ्यव वृूयान्नन्दृति षे यज्ञो विदुषा गच्छ- ताभय मे स्द्धं भवेष्यत्ययं मे तत्समधयपिष्यतीति यदि कश्चिसमत्त उपहन्याद्यस्तद्धाचात्स तं देशे पाश्वैतः स्वाध्यायमधीयीतापि वा गृह पातवात्वजां वकः पथवसयत्स तं देशं पाश्वंतः स्वाध्यायं ज्ञेसेद्यदि तथा मन्यत सपरत्यव वविन्रयादुत्सूज्यते दृश्मेऽहन्यनुष्टुव्वा गनुष्प्मेषा वाक्प्र तदृहुषा क्रूररवव भवति तस्मादुत्सृज्यते नेद्राचमासीदामेव्यथो सर्वाण्यि- वतच्छन्द्‌स्यनुष्ुममामेसंपादयपि तदेनान्वाहवाभिभशे शदान्नो एनान्प सरक्षण नां त्वेवाऽन्यत्र यामक पुंश्चल्या अयनं मे अस्तीत्यतुष्टव्भ्येषा द्रर्मऽहन्पर्गाता तदाहुनानुष्टुम आयतनं रिञ्च्यादहिराजस्तचानतरयः त्समानं वा पएतच्छन्दा यद्विराङ्वाऽनुष्टुपचन दयेकेनाक्षेरेणान्यच्छन्दो भवात नां द्वाभ्यामिति तयोव एतयोस्तृचयोः षटटक्षराण्यभ्ययन्त्यथि हामसाज्नः स्तात्रयानुरूपयोः षर्तानि द्रादृश्चाक्षराणि होता भातरनवाके सपाद्चन्नाऽद्रेवतातरैव संपन्नमुष्णिगुदेतीति मेनिमहे गायनी वातां वातस्युवाक्रं सपाद्यन्नाऽऽदद्रेयेतानेव संपन्नम्‌ ॥१॥

जय तमद्यान्च स्तामारेत्याज्यं तदेतत्यष्टं॑द्ञमायाद्वेन संपादये- जाजतूयताजव सपन्न माधुच्छन्दसः प्रडगस्तस्योक्तं बाह्मण निकद- कषु माहेषां यवाशिरं तुवि शुष्म इत्यतिच्छन्दसा मरुत्वतीयं प्रतिपद्यते ` सा संपन्ना चतःषशटयक्षय ते अनुष्टुभा सप्ते बह दृन्द्राय गायत प्रवं

क, ५,

ईन्द्राय बृहत इते सक्तात्यवां द! परमाधा पन्वन्त्यपायया सक्षसतीति तत्सं | |

[ ९७ अध्यायः | ऊऋष्वेदे श्ाङ्कायनवाह्यणम्‌ 1 १०३

पन्नं जनिष्ठा उथः सहसे तुरायेत्पैकादिक्ष मरुत्वतीयं प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एव कया नश्चिज आगुवत्कया ऊत्योति वामदेव्यस्य योनौ र्थतरमूलं भवत्याग्नेय समेन्द्रीषु तम्मिथने प्रजात्यै रूपं यावन्तः प्रगा- धास्तावन्त्योष्णिष्ानि तुचानि धाय्यामन्या दिप मजते सप्तदशीमन्या क्तस्य तत्सपन्नमिन्द॒स्य घु वीयणि प्रवोचमित्यैकाहिकषं निष्केवल्यं प्रषिष्ठा वा एकाहः प्रतिष्ठा वृक्षममहः परतिष्ठानीयं छन्दो द्विपदे प्रति- हित्था एवामेत्यं देव सवितारमोण्योः कविक्रतुमित्यतिच्छन्दसा वैश्वदेषं प्रतिपद्यते सा संपन्ना चतुःपटयक्षरा तेद अनृष्टमौ संपद्येते अभि वाननु- दरसतस्याक्त बाह्मणं तज पुरस्तादानोमद्रीयस्य प्रशुक्रीयं शंसति प्रतिघ वा एकाहः परतिषठाद्शममहः प्रतिषठानीयं वै छन्वो हिपदाः प्रतिष्ठित्या एव विराद्सु वामदेव्यमथिष्टोमसाम मवति भीविराढन्नायं भियो विराजोऽन्नाद्यस्योपाप्त्या अथो शान्तिर भेषजं वामदेव्यं शान्तिरेवैषाः मेषजमन्ततों यज्ञे फियते २॥ ~ 4

अथ यत्समूहक्छस्यातिरिक्तोक्थमुपयन्ति तेनातिरिक्तोक्थमाप्नवन्स्य- ` येष दृकषमस्याषट्े दोहो वथा सब्र पञ्चृरा चायुष्ुमः स्युस्तथेतवहः संपादयेव्पञ्च वशो द्भूत्य क्तस्य शतस्य चतश्श्वतघ्र उद्धरति ताः पञ्चप- ञ्चाशदुद्ता अथतरे द्वार्विशद्ार्विश्द्गां अथेषा स्तोमाक्षराऽनुषटुद्टा- क्षरा गायची चतुर्विक्ञस्तोम इत्येषा स्तोमाक्षरा अनुष्टब्द्राचिक्षी मवत्य- येषा पद्याऽचुषटुबुष्गायजञ्यै चोष्णिहश्च षद्‌ पदानि िराजज्लीणि तानि ` नव बृहत्ये चत्वारि तानि चयो पङ्कः पञ्च तान्यष्टाषृक् अष्टु भश्वत्वारि तानि द्वाविंशतिर्जगत्ये चातिच्छन्द्सश्चाषटौ तानि चिंश- हिपदयि हे तानि द्वार्जि्दिव्येषा पद्या<नुष्ट्द्रातिंशी मवत्ययेषा देवकयाऽनुष्टवष्टौ वसव एकादश रदा द्रादश्षाऽऽ्दि्या इन््रो प्राभि शदित्पेषा देवक्थाऽनुषटब्द्रा्िंशी मवत्यथ या पश्चपश्चाक्षष्टुद्‌ धृताश्चतु- शत्वारिशत्ताः पङयस्ततो याश्चत्वारिशत्तदूधोऽथ याश्चतप्नोऽतियन्ति स्तनाः सेषा स्तोमाक्षरा अयुष्टदेतेनोधक्षैनैः रतनैरेतमिन्स्याऽऽत्मानं ्रत्यमहरमिक्षरत्येतस्या एव व्यक्षरेण च्छन्दामाः स्तोमतश्च शशख्ज- तश्च व्धन्तेय उवे वेष्‌ तन्मयः संमवतिय एवं वेष स्याऽऽ्युषः पुर स्तादेतमिन्दरस्याऽऽत्मानं प्रत्यमहरमिसंमवति तमेषा स्तोमाक्षराऽ्नुषटुबेते - ` नोधसेतैः स्तनैः सर्वै रसैः सर्वैः कामः सर्वेणान्नायेन ` सर्वणागतखेनाः

-मिक्षरति एवं संपन्नं द्शममहः शंसति तस्मादेवं संपन्नं ददाममष्टः

शेसेदिति

१०४ कण्वेद्‌ राङ्कायनव्राह्यणम्‌ : [ २७ अध्यायः |

अथ यदहुधूहटस्यातिस्क्तिक्यम्ुपयन्ति मन एव तत्मीणनिि तस्स. वयज्ञेरमुशंसन्त्येवा हि मनसो मात्रा संस्थिते दशमेऽहनि पुराप- रनीसंयजेभ्य एतस्मिन्काले संप्रसपन्त्ययज्तिया वै पत्न्यो बहिर्वेदि हि ता इति वदन्तः संस्थितेषु पलत्नीसंयाजेष्विति त्वेध स्थितमता- ल्पको भ्रातुष्यटाकः परिशिष्टो सवतीति ते संप्रसुप्य सार्परार्य कऋष्चस्तुवत इयं वै सार्पराज्ञीयं हि सर्पतो रार्यथो धाभ्यै सापरज्ञी वाग्वि सर्पतो र्थो गौर्वै सापंराज्ञी स्पती राल्यायं गौः प्रभ्षिरक्मीदित्येतं तच नन्तरिषास्स्तोनियस्यानन्त- रत्या अस्माच नृम्णधा इत्यन्नं वे नुम्णमन्चमेव तदयज्ते यजमानेषु दधाति वातापे हवनश्रत इतीन्छ षे वातापिः संहि वातमात्मा शराराण्यहंन्पतिपरेत्यध्वयुंः सोऽनिसुक्ते गाहैपत्ये प्राजापत्ये हे आहूती ङ्होति प्रजापरतिर्वे गाष्॑पस्य आहतिसंस्थे ते स्तुतक्चज्ञे समातं स्तोघर समाप्त रास्न समाप्तं बह्मवद्यमित्यथो अन्ये वाऽपि कामं यजेयुरथय मक्षयेयुरयं वे वेनः प्रजापतेः प्रत्यक्षं तन्वस्ता होता वदेत्‌

अन्ना चान्नपत्नां चय वा अन्नाद्यसावन्नपत्नी भमत्ा कल्याणीं मब्रातस्सामः कल्याणी तचङावोऽनिलया चापमया चानिटया तद्वा- युन द्येष इटयत्यपमया तन्पृव्युर्न ह्येष भिमेत्यनाप्ता चानाप्या चेयं प्रथव्यनाताऽसां द्यारनाप्वा नाहष्टा चानाधृष्या चायं वा अधिरनापृष्टोऽ- सावादेत्याऽनाधृष्योऽपूवा चाभ्रातुष्या चापूर्वा तन्मनो भरातुष्या तत्सेव- त्सरोऽथासावेव गृहपतिर्याऽसो तपत्येष हि गृहार्णां पतिस्तस्यर्तव एव गृहा एष पातरेष एव देवोऽपहतपाप्मोदुयवत्यध्वयुरपिदधति सदसो

द्वारावेवं शालायाः॥ ५॥

आदुम्बरामन्वारमन्त ऊग्वा अन्नाद्यपरदुम्बर ऊर्जाऽन्नायस्योपाप्त्या उत्तमा पाणा होता कुवातोत्तमोऽसानीव्युत्तमो हैव मवति वाग्यताः समल्धाऽऽसत नक्षत्राणां दृशनाद्राचं वा एतदाप्याययन्ति यद्राच- यमा आसत आपानां वाचमभ्यासिक्तामन्तत कश्चवामेति मा्जलीयन्चं तेन नक्षत्नषु चष्चुाषस्जन्ते ज्योतिवे नक्षत्राणि ज्योतिर. तदातसमन्धत्ते तं परया द्वारा हाषेधाने प्रपद्यन्ते जथाष्वयंरुततरस्य विधानस्य कवरीम- भपच्याऽऽह सत्रस्यानदर गायति गायति सतस्यद्धि तत्सचस्यद्धिमाप्रुवन्ति सत सान्न नघनमुपयान्त प्रतिढा वे निधनं प्रतिष्ठित्या एव उत्तरस्य हववानस्याधाक्ष सपन्त्यन्द्रामरिच्छन्दसं जपन्तोऽतिच्छन्दसेव तदोक

[ २८ अध्यायः | ऋग्वेद शाङ्कायनब्ाह्मणम्‌ ।` १०९

यजमानाः. पाप्मानमपन्नते ते यु वा वयमुत्तरेणेव परीम इतिह स्माऽऽह कोषीतकषिज्ञस्षानुसंचरं सप्तकरिभ्योऽनन्तां हता इति तेऽेण हेकिधान समुपवेर्य कामान्ध्यायन्ते यत्कामा मवन्त्ययं नः काभ: सम्ध्यतामिति हैभ्यः कामः समृध्यते ये बह्कामा मवन्ति मभवः स्वारत्यतास्तं व्याहृताजपेयुस्ते प्राञ्च उदश्च उत्कम्य वाचं विद्यन्ते नद्वाङ्पसच्यसादाति सब्रह्मण्याये वाचं विसृजन्ते बह्म वै सुबह्मण्या भल्मणच तद्वच ववदजन्त आ्रार्धये सह राज्ञा संविरन्ते तद्यथा राजान वा राजमात्र वा भान्तं बेरेम प्रपाद्येयुरेवमेवेतत्सोमं राजान हर्हहेविधानाम्यामुपाबहृत्याग्रीधं पपादयन्ति आग्नीभीये सह र्ध संविंशन्ते |

अथ पत्सभूल्हं वशराचमुपयान्त सवेषामेव कामानामाप्स्या अथ यद स्यू टह मपवान्त स्र्वषापष च्छइसामाप्त्या अथ यश्द्द्टुश्मर पराः वशराघ्रस्येव नानाखाय समृल्ह हैषा आसर तानि छरद्थन्प) न्पस्य स्थानमाभद्ध्युः सवाणि प्रथमानि स्वाम सनि वध्य सपाण्युत्तमान्यथो सर्वाण्यभेतच्छन्दासि सर्वसवनभानसि फसे्ति गा परतःसवनः प्रथरूयहाघेष्टुम्मध्यं दिनो जगच्तीयस्वनो जगाल सनो द्वितीयखूयहो गाय्मध्यंदिनलिष्टघतीयसवनद्िषटप्मातः सवः स्तरतायख्यष्टो जगन्मध्यंदिनो गायघततीयसवमो गायचप्रातःसवनं | द्राममहस्तत्समाना छन्दसः समानं छन्द उपसंगच्छन्तेऽथ यदरह्समह रनुष्टमसभिसंपाष्यन्ति वाग्वा एतदषहकवगनष्टव्बाच्येव तद्रा परिष्टाप- यन्ति तेऽमत्वमागप्रुवसम्ति ये दुक्ममहरुपयन्ति ये दुराममहरूपयन्ति ॥४७४

इति शाङ्खायने बाह्यणे सप्र्िश्चोऽध्यायः २७

णन मोमिन

प्रजाप तिं यज्ञं ससृजे तेन सष्टेन देवा इजिरे तेन हेष्टा स्वा. न्कामानापुस्तस्य हेतराध्यमुपनिद्धरुयं एते वरेषाश्च निगदाश्चायेतरेण यञ्ञेन कषय ह्ाजरे ते हविजजुस्सर्वण वै यज्ञेन यजामहे नवै सवान्कामाना्ुम इतिते भगुस्त एतान्पेषांश्च निगदांश्च दश्चस्तेन

षेण सनिगदेनेट्ा सर्वान्कामानापुरेते हते वाउ परेषाश्च निगदाश्च यहारमयञ्ञस्थानाप्त तदेभिः सर्वमाप्स्याम इति तानेतान्येषानमेषा- न्विश्वामिचो दद्क्षंथो परोट्टज्ञपरैषानयेतर कषय तरास्तदृष कस्मान्मन्नावरुण एव सर्वेभ्यः प्रेष्यतीत्येता वै देवत मेषाणामाजि

१०३ ॐग्वेदे शाश्लयनवाह्यणम्‌ 1 [२८ अध्यायः |

मीगुस्तान्मिज्ावरुणा उजिग्यतुस्तस्मान्मे्ाधरुण एष सर्वेभ्यः प्रेष्यति वै विष्ठन्पेष्यति विष्ठन्दैः कीर्यवत्तमास्तिहन्धा भितदद्मुततमो यीय- वतीमाभितां दवेषु वादञ्मधासमिति॥ १॥

32 वक्र इवं प्रणतोऽ्नत्रयात्तथा षर्षफः पन्यो मदतीति स्माऽऽह कोपीतक्षिस्तद्धस्मषे पराऽ्सुरर्षासि हवींषि धिबध्रते तत एता वायषेबोऽभिरूपा अपक्यशथिष्हतता नो अध्वर इति पतायिष्ठाधिं परिणिन्युस्ततो दैतानि रक्षांसि नाष्ट्रा अपजज्धिरे जषस्व सप्रथस्तममिति जष्टवतिससिषूपामन्वाह अषटवती मिरूपां वेषु वाचमुद्यासमितीमं नो यज्मद्रृतु धष्टीति बिश्वापिञस्सोकानेवेतामिरग्रये स्वषयप्येता हृ वाउ तेषां पुरोनुषाक्या एता याज्यास्तस्माषभिरूपा मवन्ति वेश्वा- सिनीं एरोढ्छाज्ञः स्विष्टकुतः प्रयोलवाक्पामन्वाह तस्या उक्तं बाह्मणं वेन्यामखारनुसषन पुरोडाशानां पुरोनुवाक्ये अन्वाह विश्वामित्रो हेतान्पुरोष्टाक्षः पर्षा ददर्शं सषोमतायै माधुच्छम्शस्यावभिरूपे द्विदेव- त्या प्रथमश्य पुरोलुवाक्ये अन्वाह मधुच्छन्धा हतां द्विवेवस्यः पेषां षक शखागत्तायं मात्समडीं मेधातिथीं चोत्तरथोरमिशरूपे अन्वाष् म॑ घातेधीः प्रातः सवन उश्चीयमानेम्योऽन्वाह्‌ मेघातिधिहं प्रातः सवन इन्प्राच होम प्रोवाचत्ा वा आवत्पो हृरिषत्यो भवसि परोनुवाक्यारू- पेण ता वा दन्द्यो भवन्त्येन््रों हि यक्ञक्रतुस्ता वै गायञ्यो मवन्ति गायं पा्ःसवनं ता वे नकान्वाहु नवम्वा अत्र वमसानुन्नयन्ति॥२॥

षटु पातःसवन उन्नीयमानेभ्योऽन्वाहुः स्वयमच्छावाकः सप्तमीं सप्तसप्त।चरयः सवनयोः सप्त वै प्राञ्च आसीना वषटकुर्वन्तीति वदन्त स्तदु वा आहुवथा सूक्तमेवानुबरूया द्भोतुद्यैवेतताः पुरोनुवाक्या भवन्ति होतु ह्यवेरताश्चपसानसमुचमसमुन्नयन्ति तस्माद्यथासक्तमेवानत्रपाव्थ होताः सयजान्त तास्ाभुक्त बह्यणं मित्रं वयं हवायह इति मेघावरुण्या भेघाषरुणः स्वया देवतया यज्ञमुखस्यानवशारध्यां इन्द त्वा वृषभं वयामव्येन्द्या बाह्यमणाच्छस्येन्दा हि यज्ञक्रतुमंरतो यस्य हि क्षय इति मारुत्या पोता यत्र तदिन्द्र मरूतः पपषुस्तदेनादिन्दः सोमपीयेऽ-

^ >

न्वाभज तस्मात्स मारुत्या पाता प्रथतश्चान्ततश्च यजत्य्र पल्ना्हया

वर्हत्वाद्विपलत्तादत्या व्वष्टमत्या नेषा प्रथमतश्चान्ततश्च यजत्यव `

देवाना पालावता नष्टिजां तस्मात्स आ्िपात्नीवत्या ववष्टमत्या | [ व्रयमतश्रान्ततश्च यजत्युक्षान्नाय वचर्ान्नायेत्यायय्याऽभ्यीभधोऽ. य्न्ह स्र सामन्प्रं तस्मात्स आप्रेस्ाग्मीधः प्रथमतश्रान्ततश्च यजत्य-

[२८ अध्यायः] कग्धेषे दाङ्ायनबष्यणम्‌ १०७

दुवषटरछुषेन्त्याहुतीनामेव ज्ञान्त्या आद्रूतीनां प्रतिष्ठित्या अयेलाथ हत्‌ चमष्स्तस्योक्त बाह्मण ३॥

अथ यच्च हत नामा नार्द्ठो मानवोऽङ्घिरःसूपहवमीके एताम च्छावाक्ाया हत्रा दृदशस्र वाः इलायाम्युपद्रूतायामाजगाम तस्मा- तन्न परवृणुतं सवा एतस्मासपूवस्माद्षान्तरदेश्षादाजगाम तस्माहैतस्यां दिश्पासीनोऽच्छावाक उपहवमिच्छते तदाहुः कस्मादच्छावाकछाय पुरः- ष्ठाशवृगट्‌ पार्हुरन्तत्यटठाकयुवाचस्पतो नैमिषीयाणां दुीक्षोपस्त्स- गह्या सह पसूतऽच्छावाकायां चकार ते होञरस्मैवा हम पुरा बह्म- भाग पारहूराम कस्मा एनं परिहरामेति ते होचुरस्मा पएदैनं परिहरेति तत्तस्मे पर्यहरन्त एष बह्ममाग एवाथो इलामाजो वा इतरे षमसारत- र्मादच्छावाकाय पुरोढ्ाशशवृगलं परिहरन्ति चमसस्यैवापरीलतायै ॥४॥

अथनमध्वयुराहाच्छावाकषदस्व पते वायरित्यच्छावाकोपहवमि- च्छस्वत्यवन तदृाहाच्छागो अथिमवस इत्या्नेयीरन्वाहाऽश््ेयं प्रातःस- घनता वा अचष्टुमो मवन्ति गायश्नी वे सा याऽनुष्टुन्गायवम्े छन्दस्ता वै तिघ्नो मवन्ति विवष्ा अथिरङ्गाराशरधंम इत्युत्तम व्ुतीये दचने प्रणवन ननेगवृमुपसदृधाति यजमानहोतरष्वर्यो अ्ीन्द्रह्यन्पोत्नै्टरुतो- पवक्तरिति परशास्ता वा उपवक्ताऽपिबत्सचाभ्यदितमपवक्ता जनानामि तोषषयध्वमूर्जोऽजंयभ्वपित्यन्नं वा इषमन्नमरजमन्षेन समक्चध्वभिव्येत्ैनं तदाहन वा जामयो जिहृतान्यजामय इति यच जामियंच्चाजामिस्तष्टो निजेहताभमिव्यवैनं तदाह तदेतद चाऽभ्युदितिम्‌

जाममजाम प्रम्ूणाह शचूनिति निसपत्नायामनिषापिता सर इपि निहता षः सपत्नाः समरण इव्येवेनं तदाह जेषथा अभीत्वर अवथा<- भीत्वयां इति सेना वा अभीत्वर सेनया सेनां जयतेव्येवेनं तदृ प्रषु इन्द्रः शृणवो अथिरिति णोत इन्वः शणोतध्चिरित्याशिषमेव 7द्रहतं प्रस्थायन्ढरायभ्यां सोम वोचतोपो अस्मान्बाह्मणान्बाह्मणा हप ध्वामाते सवष्वेवेतदुपहवमिच्छत उपहवमयं बाह्मण इच्छतेऽच्छावाको वत्यध्वयुराह हातरुपह्वयस्वेति होंतोपषयते हि तेषां श्रेष्ठी मज- तञ्य वं अ्रष्ठञ्ुपह्वयते उपहूत इति स्माऽ्ह ॥६॥

परत्धरभ पपाषत इस्यच्छावाक उश्नीयमानायान्बाहतावै चतस्रो मवान्त चतुष्टय वा इदं सर्वमस्येव सर्वमस्थाऽ्प्प्त्येता षा अवश्मो | मवान्त सक्गसायं ब्रहव्युत्तमा भवति भराव बहती भियामेष तदन्ततः

०८ करेदै शाट्धायनवबा्यणम्‌ [२८अध्यायः.

+य

प्रतितिष्ठति प्रातर्यावभिरागतमिव्वैन्छ्ाग्न्या यजव्यैन््ान्ं ह्यस्योक्ष्थं भवति गायच्या गाचच्रं प्रातःशखवनमनुवषटकरोत्याहुतीनामेष शान्त्या आहु तीनां प्रतिषित्या अनवानं प्रातःसवने यजेयुरिति स्माऽऽह पङ्कः किध देवेभ्यो हविः प्रास्या हस्यधर्चश्च इति क्ोषीतकिरितद्व छन्कसां पर्वं यद्धच॑ः पर्वश्च एव तद्ैवेभ्यो हिः प्रयदछछान्ति ७॥

अथात कऋतुपरेषाणामेव मीमांसा कण्वो हैतानुतुपेषाम्ददरशं मेधा- तिधियास्याः क्षाण्वो वै मेधातिधिस्तेन तौ सव्यं पाप्मानमप- द्राति स्र दच्छेन्प्रत्युं पाप्मानमपहृन्यामित्पेताभि्ंमेत्‌ <

पुरुषो वे यज्ञस्तस्य वागेषाऽऽञ्यं सा वा एकैव भवति तस्मदेकष्ेव व्दज्यं शंसति प्राणाः प्रउगन्ते वा इमे बहवः प्राणास्तस्माद्हू्यो यताः प्रउगे शस्यन्ते बाह मेत्राषर्णश्वाच्छाषाक्श्च तौ षे हिगणौ मवतस्तस्मात्ता प्रातःसवने विदेवत्याः कंसत इयमेव बेनासेदनी मध्यं बराह्यणाच्छसा तस्माद्वाह्णाच्छसां प्रातःसवन एकदेवत्या शंसत्यात्प ध्यानः खवा एक एव मवति तस्मान्पभ्यंदिने होरा शंसिन पक दुश्स्छाः शसति होवा निष्केवल्यप्नरर्‌ मेावश्णश्चाच्छावाकश्च तौ गुणो सद्तस्तस्मात्तौ तुतीयसवने ह्विदैवस्याः शंसत इदमेव शिश्र ध्य सद्धपाच्छंसी तस्माद्िरूपं जायते छली पुमांश्च तस्माह्वाह्यणा-

दुत्यक्षवने हैदैषत्यः शंष्ठति वाह्यणाच्छंसी भपिष्ठाः क्षंस- श्य ( बाह्धणाच्छंसी तस्मादिहमाव्मनो मध्यं स्थावेषठम्‌

थ्‌ ददाष्न्तः स्तोधिवानुरूपा मवन्ति तस्रथमस्याह्वा रूपं वेश्वा- सिस्रं भै्ावकूणस्य चाच्छावाफस्य स्तोभियौ भवतो वासिष्ठी ` सथचां पयास्लावन्तावेवेतत्हशा कुवत, स्तोधियां छस्ता श्वः स्ताधि- याननुरूपान्ङकवन्त्यहानरूपताया अहवीनसंतव्या अहरेव तदद्ोऽमखूपं कुवन्त्यहवाह्ोऽनुखूपं तदाः कस्मात्स्ततमदकशास्वते स्मात्स्ताममाते-

रेसतातिनह तत्स्तुत मवति यश्चानरस्यते नस स्तोमो दृबान्ग-

छान्त थां नातिशस्यते तस्मात्सतुतमद्धशस्यते तस्मास्तोमम तिक्ंसन्ति चतुराहवानि शख्राणे प्लवो वा उक्थानि चतश्टया तै पक्ाबोऽयो चतृष्पादाः पद्यूनामवाऽऽप्त्या पेकाहिका उक्थयाज्याः प्रतिष्ठा वा दकः परातषठत्या एवानुवषटूकुवन्त्याहुतीनामेव शान्त्या आहुतीनां प्रात!हत्या जाहताना प्रातेष्ठत्पे॥ १०॥ -4 | "३ दात शाङ्खायनव्राह्मणेऽष्टाविश्ञोऽध्यायः ॥२८॥

1२ अध्यायः छ्वेदे राज्खायनवबाह्यणम्‌ ्। ०२

अथ यच्च तत्सर्वचरो देवा यज्ञमतन्वत तान्हार्बुदः काद्रवेय माध्याष््न उपोदासमप्यो वादका वे वेयं होानद्ियते माबस्सोधिया ता वाऽह करवाण्युपमाह्वयध्वमितिते तथेत्यूदस्तं होपजुह्िरे एता मावस्तोत्रेया अभिरूपा अपर्यस्येते वदन्तु प्रवयं वदा्मेति प्रवदस्सु पाहत वदन्त्वथ यच बुहद्बृहादति बृहद्रदन्ति मदिस्ण मन्दिनेति तश्र विषु म्वा छुषुदुषो मनीषामिति वियुश्व तावै चतुर्दश भवन्ति दरा वा अङ्ख्छयश्चव्वारों यावाण एतदेव तदभिसपद्यन्ते तावै जगत्यां मवस्ति जागताषे म्ावाणोऽथ यञ्जिष्टमा परिदधाति तेनो माध्यादने चिष्टवुपाप्ता सवे तिष्ठन्नभिश्टोति विषटन्तीवरै याकबाणःस वा उष्णीष्यपि नद्धाक्षोऽभितष्टाव तस्माष्ा अप्येतद्यष्णीष्येव याष्णोऽ- भिष्टोव्यथो खल्वाहुश्वक्षुरियाय ससर्प आस तहविनो विषमपीयाय एताः पावमानीर्विषापवद्नीरमितुष्टाव तद्यस्पावमानीिषापवषनी- रमिष्ठोति यज्ञस्यैव शान्त्यै यजमानानां भिषजञ्यायै १॥

अथ स्तुते पवमाने दधिघर्मण चरन्त्यच कालो हि भवत्यथो सवनस्थैव सरसताया अथ हविष्पङ््या चरन्ति तस्या उक्तं बाह्यणं वासिष्ठी मध्यंदिन उन्नीयमामेभ्योऽन्वाह वसिष्ठो मध्यंहिन इन्द्वाय सोमं प्रोवाच तावा. आवत्यो. हरिवत्यो मवन्ति पुरोनुषाक््याश्पेण ताव एन्दययसिष्टुमो भवन्स्येन्द्रं हि बेष्टमं माध्यंदिनं सषनंता वै दृशान्वाह दङन्धा अत्र चससान्ुन्नयन्त्यथ होत्राः संयजन्ति तास्ामुक्तं बाह्यण- मेन्द्रीभिख्िष्टुभ्मिर्मध्यहिने प्रस्थितानां यजन्त्येन्ह्र हि चैष्टभ माध्यं दिनं सनसनुवषदङुर्बन्त्याहुतीनामेव शान्त्या आहुतीनां प्रतिष्ठित्या अथेलाथ शहोतचमसस्तस्योक्तं बद्यणं इतेष शाक्षिणेष दक्षिणा नीयन्ते तास्ामुक्तं बाह्यणं वैभ्वामिन्नीं मरुत्वतीययहुस्य परोनवाक्ष्यामन्वाहु तस्या उक्तं बाह्मण २५

वामदेव्य मेन्नावरणस्य प्रष्ठ मवति शान्ति मेषजं वामकष्यं शान्ति रेभेषा भेषजं यज्ञे कियते नौधसं बाद्यणाच्छंसिनस्तद्टे निधनवद्धवति प्रषिष्ठा वे निधनं प्रतिष्टिष्या एव काटे यमच्छावाकस्य तद्रा दे बहताष कछुवान्त पशटवोवा इव्छा परावो बहताबाहताः पशवः पश्लुना- मेवाऽऽप्प्या अयथेतां सामप्रगाथां छसन्ति तथेषां होतन्यायाषनितं भवति पञ्चच मेजावरुणस्य चाच्छावाकस्य चोक्थममखे मवत एकाह शच पयासावन्ताववेतत्सहटशा कुवतां कभ्वामन्नस्य वामदृवस्यच

११० ऋण्वदे शाङ्खायनवाह्लणम्‌ [२९अब्यायः]

मेचावश्णः शंसति बामहेवो ह्यस्य पर्यासः मवि विश्वापिन्नस्य वसिष्ठस्य बाह्यणाच्छंसी वासिष्ठो कस्य पर्यासो मदति भरहाजस्य विश्वामित्रस्य चच्छावाको वेश्वाभि्ो ह्यस्य पर्यासो मवति तेग घठुणयषीणां रंसन्त्याचधुरं पे द्रं हं मिशनं प्रजननं प्रजाये वेश्वाभित्े मेाषिरूणस्य बाह्मणाच्छसिनश्वोक्थञ्ुखे मवतः पर्यासोऽच्छावाकस्य चाग्वं विश्वामित्रो षाञचैष तत्सर्षतो यश्च तन्व हस्येतक्नाष्यणं प्राधणी- योद्यनीवयोरेकाह्यं मवति वामदेव्यं ेतरावरुणस्याहरहुः पृष्ठं मवति दान्िर्वे मेषजं वामदेष्यं शान्तिरेषेषा मेषजमहरहयजञ कियतेऽयेतान्कद्रतः प्रगाधानहरहः शंसन्ति को वै प्रजापतिः प्रजापतावेव तदहरहः प्रतितिष्ठन्तो यन्त्यथो अशशा- न्तानि वा एष अहीनसूक्ताम्यन्पान्यन्यान्युपयुङजाना यन्ति साम्ये; कट्रद्धिः प्रगायेरहरहः शमयन्तों यन्ध्यथेतास्तच्छयाचिष्टम उक्थरति- पदा ऽहरदः शस्यन्ते बष्ं वै धीरं चिषटुष्बलमेव तद्वीर्येऽहरहः प्रतिति. छन्तो यन्त्पपप्राच इन्र विभ्वा अभि्ानिति सोकीर्ती मे्रावश्णो < पतुसषतीं पाप्मन एषापनुत्यै यदार्पेये सके तवार्पये उक्थमुखीये इतर याह्यणा ते बह्ययुजा युनञ्म्युर नो लोकमनुनेषि विदा निस्पुक्थमु- खीये वह्मषल्युश्वत्यौ बह्मणि चैष तदृरगाये चाह्रहः प्रति दिष्ठन्तो यन्ति॥४॥ | | अथेतानि शिल्पानि मध्यमे उयहे शस्यन्ते शिषटपवान्हयेष मध्यमद्यहो मवति विराजश्च वै मध्यमश्वतुथहन्वैराजं हि चतु्थमहः पक्ुयश्च महा- पड्यश्च पञ्चभेऽहन्पाङ्क हि पञचममहरतिच्छन्दसः षषठेऽहृन्नातिच्छन्षसं हि षष्ठमहरथो अप्ष्ठं षा एतथदन्यन् वहत्य क्रियते च्यवन्त वाऽत्र चृहर्ये पृष्ठानि शिल्पेष्मव तदहरहः पभरतितिष्ठन्तो यन्त्यथो अन्तारक्षं वा मध्यमख्यहो नाऽसरम्मणें वा इदमन्तरिक्षमपतिष्ानं शिल्पेष्वेव ` तदहः प्रतितिष्ठन्तो यन्ति तानि वे तृचानि मवन्ति विवृद्धे शिहपं चृत्यं गीतं वादितिमिति तेष्वेव तवृहरहः प्रतितिष्ठन्तो यन्ति माचिदन्य- दविशंसत मामेम मा भमिष्मेति तैधा्िथं मेघ्रावरुणस्य दकशमेऽहन्पष्ठ मवति हि तस्य प्ादृ्ञमाषृहो बहतीषु पृष्ठ मवत्येकस्था वै भरी; भारथ बृहतो भिषामेव तदन्ततः प्रतितिष्ठति द्विपदाः शरतैकाषिकानि रसात प्रतिष्ठा वा एकाहः प्रतिष्ठा दशममहः प्रतिष्ठानीयं त्रे छन्दो रिपदाः प्रतिष्ठित्या एव ॥५॥ ॥ि

[२९अध्याय ] ऊण्वेद्‌ शाङ्कायनबाह्यणम्‌ | १११

नौ यसं बाह्यणाच्छंसिनस्तस्थोक्तं बाह्यणं गायत्रीषु बष्यणाच्छंसिने प्रणयन्ति षष्टेऽ्हुञ्ैव तस्येदाष्ो शूपेणाहौनशूपताया अह्वीनसतस्था अही नान्सबान्कामानाष्टुम इति द्य किं चन हीयत उष्ुबह्याण्यैरत भव स्यव्यहृरहुः पयस ऋतवो बा उदहुवह्यीयगरतष्धेव तदृषुर्हः प्रतिति- न्तो यन्ति तावे षटमवन्ति षड्वा कतव ऋतुष्ेव तद्हुरहः प्रतिति घन्तो चन्ति

काटेयमच्छावाकस्य तस्योक्तं बाह्यणं षञ्यदास्वष्छावाकाय प्रण. यन्ति षष्ठेऽहस्षषटस्येषाह्यो स्पेणाभितष्ेव दीधया सनीषामित्यहरह पयासः प्रजापतिवा अभितष्टीयं प्रजापताषेष तदष्रहूः प्रतितिष्ठन्तो यान्ति तव्‌निर्क्तं मवत्यनिरक्त वै प्रजापतिः प्रलापताषेव तदृहरष्ट प्रतितिष्ठन्तो यस्ति सावा अवरेकेष निरुक्तैक वे प्रजापतिः प्रजापता- वव तवुहरहः प्रतितिष्ठन्तो यन्ति तेषामेतान्यष्युतानि मवन्ति प्रष्ठ मेतावरूणस्य पयास्दितरयोस्तेष्वेव तदहरहः प्रति तिष्ठश्तो यस्ति।॥

दशर्चं मवति वक्षेमे प्राणाः प्राणानेव तद्यज्ञे पजमानेष पधाति ` ्रषुक्ता दोषाणां मध्यादिनादयुक्तस्यव होतुः प्रत्यु्यमाया अथो संवस्छरो वे होता कतवो होचादांसिनस्तधष्दरं समस्ता कतव आषूयाचन्ते ग्रीष्मो यषा हृमन्त इते तस्माद्रषक्ाष्टाचराणां - मध्यादना अथां अस्मा वे हाताऽद्माने होत्रा सिनस्तद्यष्टिगुणान्यङ्कानि मवन्ति तस्माद्िषूक्ताषहो चणा मध्यदिनाः स्तामाविश्ञसं प्रातःसवनेषु शस्त्ास्टीनसुक्तानि मध्य दि्निषु शसन्ति चतुधिशेऽभमिजिति पिषुवति पिभ्बजिति महाक्रतीयेऽह न्ह।नो द्येतान्यहन्यष्टीनसुक्तानि शस्तवैफाष्टिकानि शोसस्ति पराश्चीनि वा एतान्यहान्यनभ्यावत्तीनि मवनस्ति तदयषष्टीनसक्तानि शस्सैकाशि- कानिशं्निि प्रतिष्ठा षा एकाहः प्रतिष्ठित्या एव पञ्च पञ्चषुक्तानि मे्रा- वरुणः रसति सथषु च्छन्दोमेषु पक्वो वै श्छन्दोमाः पष्टः पर्ष पञ्ूनामेवाऽऽप्त्ये चत्वारि चारि ब्राह्मणष्ठेसी वाच्छावाकश्च पावो वे च्छन्धोमाश्चतुष्टया वै पक्धोऽथो चतुष्पादाः पञ्ञनामेषाऽस्प््ये पच्चाहवानं शश्ञाणे पशष वा उक्थाने पङ्कः पशवः पश्चनामे- वाऽऽ्प्त्या एकयहिक्ा उक्थयाज्याः प्रतिष्ठा वा एकाहः प्रविष्टि एवानुषषदृकुषम्त्याहुतीनामेव शान्त्या आहुतीनां प्रतिष्ठित्या आहुतीनां प्रषिष्ित्येध<ष इति शाङ्कायनव्राह्यण एफोनभिंशत्तमोभ्यायः २९

` . तस्या उक्तं बाह्यणमथ यद्ुकष्थे अन्तं

४८९ | ऋरग्येद्‌ दद्खयनत्राह्मणम्‌ [३ अध्यायः]

वष्ुनां वे प्रातःसवनं रुष्ाणां माध्यंदिनं सवनमादित्यानां तृती- यसवनं तययदृादित्यगरहेण त्ुतीयसषनं प्रतिपद्यते स्वयेव तदेषतया परतिपद्यतेऽथोऽधीतरसं वा एतत्छवनं यत्तृतीयसधनमयथेष सरसो गह यद्ादित्ययहस्तेनेव तत्तृतीयसवनं सरं करोति अिष्टममाि- त्ञ्रहस्य पुरोनुवाक्यामन्वाह तस्या उक्तं बाह्मणमथ स्तुते पवमाने पञ्युना चरन्त्यत् कालो हि भवत्यथो सवनस्यैव सरसताया अथ हवि- प्या चरन्ति तस्या उक्तं बाह्मणं वाषदेव्यास्तुतीयसवन उन्नीयमाने. म्योऽन्याह वामदेवो हि तृतीयसवन इन्द्राय सोमं प्रोवाच ता वा आव- त्योहरिवस्यो भवन्ति पुरोनुबाक्थाश्पेणता बा एेन्कामव्यधिष्ठमो मव- न्तीनद्रमेव तदृधंभाजं सवनस्य करोति ता वै नवान्वाह दशन्वा अन्न चमसावुन्चयन्ति पथाऽतुभायणं तथोद्यनमथ होजाः संयजन्ति तासा- मक्त बह्माणमन्धस्वव्यो मद्रत्यः पीतवस्यो जगत्यो याज्या जागतं हि तृतीयसवनं मद्रत्यो महद्धि तृतीयसवनमनुवषर्‌दुर्बन्त्याहुती नामेव राम्त्या आहुतीनां प्रतिष्ित्वा अथेलाथ होपुचमसस्तस्योक्तं बाह्मणमौ- पासनास्तुत।यस्तवन उपास्यन्ति तेषाुक्तं बाह्मणमथ सा विषयेण चरन्ति तस्योक्तं वाह्मणं विष्टुभं साषिचग्रहस्य पुरोदुवाक्यामन्वाह ` रेणाग्रीत्पात्नीवतस्य यजतितेन तौ ` होताश्मनुसमश्नुवाते |

एन्दरा्रान्युक्थ्योक्थानि भवन्ति तेषामुक्तं बाह्मणमथेतान्यैन्राणि नागतान्यहर्हः शंसन्ति पशवो वै जगती जागताः पक्षः पद्यूनामे. वाऽऽ्तये तान्यच्युतानि स्युरिति हैक आहुः सवनधरणानीति षषन्तोऽ- न्यान्यन्यानीति त्येव स्थितमन्यद्न्यद्यहरुपयन्त्यथ वारुणं बाहूस्पत्थं वेष्णवामिति शंसन जगती वा एतेषां छन्द्खिष्टुधिन्दरस्य तयच्छन्दसी विपरीते द्विदेवत्यताथा देन्दराषरुणमेन्द्ावाहस्पत्यमन््विष्णव मिति शंसति यहानेवतरुरंसन्त्येवं हि यहा गृहीता मवन्ति॥ २॥ ` _ चपंणीधतं मववानमुक्थ्यमिति मेत्रावरुणस्तस्योक्तं बाह्मणं वासि- ` शोऽहरहः पयसां मवति वसिष्ठो हैतन्मैनावरुणीय्र तृतीयसवनं ददृश तस्माद्रासिष्ठोऽहरहः पर्यासो मवति अप्सु मेावरुणाय प्रण `

चन वृतीेऽहस्तेनो बाह्मणाच्छंसिनो वङामेत्यथ चतर्येहन्सवे

नदति अणयन्ति स्वे स्व॒ एव तच्छन्दसि प्रतितिषन्तो यन्ति षु भैन्ावरुणाय प्रणयन्यत्िान्ि ~ अन्त गायना भेत्रावरुणाय प्रणवन्त्युष्णिष्षु बाह्मणाच्छंसिनेऽनु्ु-

[३० अध्यायः] ऋग्वेदे शाङ्खायनब्राह्मणम्‌ ११३

प्स्वच्छावाकायोत्तरोत्तरितायै तथैषां चतुभश्चतु मरक्षरर्छन्दांस्यभ्यु

यान्त पङ्केषु मत्रावरुणाय प्रणयन्ति पश्चमेऽहन्पाङ्कं हि पञ्चममहर्िप- दासु षष्ठेऽहन्प्रयणयन्ति द्ैपदं हि षष्ठमहरथो अगव मदयुद्रंचपुत्र- मिति सामानि कुर्वन्त्यथो द्विपदाः सहवराणि वै शिल्पानि भषन्ति तस्मादत्र शेट्पानि शस्यन्ते नेच्छित्पेभ्यो गामेति

नाभा नदेष्ठनात्र हाता रेतः सश्चति तन्भेचावरुणाय प्रयच्छ तत्स वाटविल्याभिर्विकरोत्यथेता वालसिल्या विहताः ज्ञंसन्ति पच्छः भथम्‌ सक्ते विहराते पवश एवनं तत्स मरत्य्ंच॑शो द्वितीये द्वे त्र परुषः कपाटे ते एव तत्सदधाल्यृचम्रचं तुतीये कृर्रमेवैनं तसंमरति दिपर्य- स्यन्नाराश्ञसे तस्माद्भिपयस्ता गमा जायन्ते ४॥

ताक््यं दूराहण राहत वायुं ताक्ष्यः प्राणो वै वायुः प्राण तएवास्मि- | स्तहधाते बाह्मणाच्छंसिने प्रयच्छति तं सुकीर्तिना योनिना प्रति- ` गल्ात जातमथत वृषाकपि पड्किशेसन्यूङ्ख शंसत्यन्नं वे न्यृङ्को जात ९वास्मस्तद्न्नाद्ये प्रतितिष्ठत्यथतच्छुतापं यथा छन्द्सं रांसति सर्वेषा- मव कामानामाप्त्वं नाराशंसी रभीः कारव्या इन्दर गाथाभूते छन्दःपारि पक्षता रतशः प्रलापमित्येतरो वे मुनिरयज्ञस्यायुरदर्शत्सह पुचातुवाच इनका यज्ञस्यायुरदरास्तदृमिटपिष्यामि मामादृपतं मंध्वमिति ते ह॒ तथत्यृचुस्त दा भललाप तस्य ज्येष्ठः पु्ोऽभिसूप्य मुखमभिजयाहा- वरपद्ठ नः 1पत्तात ते हावाचापनस्य धिक्लवा जात्मास्तु पाविष्ठां ते परजां करोमि यद्वै मे जाल्ममुखं नाभ्ययहीष्यः दातायुषं गामकरिष्येत्सहघ्ाय॒षं पुरुषमिति तस्मादैतज्ञायना आजातेयाः सन्तो मगणां पापिधाः प्ति हि शप्ताः स्वथा देवतया स्वेन प्रजापतिना

ज[दत्वाङ्गरसारुपसशासस्यादित्याश्च वा अङ्किरसश्चास्प्धन्त त्य प्च स्वग लाकमष्याम इत्यादित्या वयमित्यङ्खिरसस्तेऽङ्किरस आदि स्थभ्यः प्राजग्युः श्वः सत्वानांयाजयतन इति तेषां हापित आस आादव्त्या ऊत्वुरथास्माकमद्य सुत्या तेषां नस्त्वमेव होता बहस्पति- नह्याऽयास्य उद्राता घोर आक्किरसोऽध्वयुरिति तान्ह भरत्याच- चाक्षरे तमेताभिः शिशिश्चुस्तदेता अमिधदन्ति ते अभ्वं श्वेतं दक्षिणा वनन्यरतमव एष तपति तत आदित्याः स्वरीयुः स्वरेति च. पव वेद्‌ ॥६॥ ददा क्लृप्तीः शसति दिको हास्मै कल्पन्ते जनकहपाः क्न सति जना

4९

हास्म कल्पन्त पवाहक्राः प्रतीराधानतीवादा महानस्याः सवां वाचो

११४ ऊम्वेदे शाङ्खायनव्रह्मणपर्‌। [३१ अध्यायः .

वति तस्मास्पुरुषः सर्वां वाचो वद्त्येकैकामितरे पशवस्ता वा अष्टौ मवम्ब्देतार्भिर देवाः सर्वा अष्टीराहनुवत तथो एवैतद्यजमाना एताभि- रेव सर्वां अष्टीरश्छुवते कपुल्नरः कपथघरुषह्धातनं यद्ध प्राचीरजगन्तेति तथा अनास्िप्यो मवन्तिता दश्च संपद्यन्ते दृक्ष दरशिमी विराट्‌ छी धिराखल्नायं भियो विराजोऽक्लादययस्योपाप्त्ये ७॥ | दाधिक कं्ति वाग्बे दाधिक वाचमेवास्मिस्तष्धाति पावमानीः शंसति पवितं वे पावमान्यः पुनात्येदैनं तत्तसच्छावाकषाय प्रयच्छति तंस एव दा सरता चारयति जातं न्यूङ्कयति न्प ङ्कमानक् इव वै प्रथमं चिच- रर्पश्वरति तदैनमश्रताच्छन्द्सोऽप्रतत्वाय प्रजनयति तेऽग्रतत्वमाप्नवन्ति धं पठमहरुपयन्ति स्तोवियानुूपी रास्ता वालखिल्याः कंसत्यात्म स्तोचियानुखूपां प्राणा वालखिल्या अनन्तर्हिता हेमे प्राणास्त- हुः कस्याङ्काटसखस्या इति यद्रा उर्वरयोरसंभिन्नं भवति सिलभिति तदा चक्षते बाछमा्ा हेमे प्राणा असंभिन्नास्तयसंभिन्नास्तस्मा- खिल्यः < तक्ष्य दूरोहण राहुताति तदुक्तं मायच्रीषु बाह्यणाच्छंसिने प्रणयन्ति द्रत वर्हस्तनां मत्रावरुणस्य वशमेति प्रम॑हिष्ठाय बृहते बहद्रय दत षष्ुच 1द्ुस्तवदययावन्भेवावसरुमस्य कार्ष्णा ऽहूरहः पयसो मवति कृष्णा हंतद्‌ाङ्गुरसो बाह्मणाच्छसीयायं प्रुतीयसवनं ददर्श, तस्माव्कछा- "9 {ऽहरहः पयसा भवत्यनुष्टप्स्वच्छावाकाय प्रणयन्ति ततीयेऽहंस्तेनो बाह्यमाच्छासना वरमत्युतुजनिदीयं जयोदशर् द्विस्वावद्यावङ्काह्य- णाच्छरसन एकाचोपमारद्राजोऽहरहः पयांसो मवति भरद्वाजो हैतद्‌- च्छावकिवाय तृतायस्वनं ददृशं तस्माद्धारद्वाजोऽहरहः पयसो भवति वल्णवे वेपयस्यत्यच्छवाकः पर्यासावितरौ द्विपर्यासौं मेधावर णस्य बाह्यणाच्छक्ता चेकपयासोऽच्छावाकस्तद्यदच्यतपर्यासोऽच्छा. वारः प्रतिष्ठा वा अच्छावाकः प्रतिष्ठित्या एव \ ९॥ घट्‌चराते मवावरुणश्वतुर्विंशे शंसति चत्वारिंशतं बाह्मणाच्छंसी रदुश्वत्वार्रतमच्छावाकस्ताद्वैशातिशतं विंशतिशतवा कतोरहानि तह- वुमाप्रात्यृतुना संवत्सरं ये संवत्सरे कामाः पञ्च पञ्च स्तानि | भत्रावरूणः शसति सवेषु चछन्दमेषु पशवो वै छन्दोमाः पाङ्ाः पश्वः पञ्ूनानवाऽऽप्ट चत्वारे सक्तानि वाह्यणच्छंसी हंसति प्रथमे ` च्छन्दम्‌ परवा च्छन्दमाश्चतुष्टया वे परादोऽथो चतुष्पादाः पल्ल. नानवाऽमपत्व पञ्चपश्चात्तरयाः पशवो वे छन्दोमाः पङ्काः पर्वः `

[अध्यायः ३०] ऋग्वेदे शाङ्खायनबाह्मणम्‌। ११५

-पञुनामेवाऽऽप्त्थे पश्चसक्तान्यच्छावाकः शंसति परथमे छन्दोमे पश्वो चछन्दोपाः पाङ्ः पशवः पश्चनामेवाऽस्प्तये षट्षष्टुचसर्योः षडा ऋतवः संवत्सरः संवत्सरस्येषाऽष्प्त्ये चतराहावानि शश्लाणि परावो वा उक्थानि चतुष्टया बे परशबोऽथो चतुष्पादाः पञ्चुनामेवाऽऽप्त्ये षष्ठ

एवाहन्मेत्राषरूणस्य पश्वाहादं भवति परश्वो वा उक्थानि पाङ्लाः

पशवः पञ्चुनामेवाऽप्त्या देकाहिका उद्थयाञ्याः प्रतिष्ठा दा एकाहः प्रातिष्टित्या एवानुवषर्र्बन्व्याहुतीनामेव शान्त्वा आहुतीनां प्रति- शत्य १०॥ | | पञ्च च्छन्दांसि रायो शंयन्ध्यय्रष्टभं गायजीभ्ष्णिहं पिष्टम्‌ जगतीभि. यतानि दे राचिच्छन्डासि पञ्डाहाबा राधिर्वाजपेयस्य चातिरिक्तोक्थ- मु्थस्यातेयहा साजेश्छन्दृशणश्छन्दृस एव तदाष्वन्त इति स्माऽऽ्ह काघातक्षिरजामिताया अथ य्तिरोअष्कयवतीं धिष्टभमान्विनोक््थयहस्य पुरोनुवाक्यामन्वाहु तिरोअष्घ्यवान्पेषस्तिरोअह्यहिसिमा भवन्त्यथो चले वं।य चिष्टुव्वबलमेव तद्भय यजमाने दधाति चतराहावान्यारोया- मस्यातारक्तोक्थानि मबन्ति पवां वा उक्थानि चतष््यावे. पशवाऽथो चतुष्पादाः पशनामेवाऽऽप्तयं क्वैवपत्पाः परिधानीयाः कवत इय वं क्षेत्रं पुथिव्यस्यामदनायामन्ततः प्रतिष्ठास्याम इत्यस्यामेव तदद्‌।नायामन्ततः प्रतिपिष्ठत्यथ यत्तिरोअङ्कववस्यश्िष्ठभो याज्या भवान्त तेरोअह्ववाहेत्तोमा भवन्त्यथ बलं वै दीय चिष्टव्वटमेव तद्रीयं = यजमानं दषत्यनुवषट्रङुवन्त्याह्ुतानामव शान्त्या आहतानां प्राताष्टत्या अथ हारियाजनेन चरन्ति तस्यो बह्यणं विषमं हारियोजनस्य पुरानुबाद्यामन्वाह तस्या उक्तं बाह्यणमथ यदतिषेषस्य पुरोप्वाक्या- मन्वाहवपावाडउ परषां याऽपुरीनुवाक्याऽ्थां द्रदेवत्येषु वें पुरीतु- वाक्या भवान्त सर्वेषु प्रस्थितेषु तस्मादस्व पुरो्वाद्यामन्वा- हाथ यदतिपरेषमाह परमेवेतदहरभिदद्ति परमेपैतदहरभ्यारभ्यवसन्ती ति स्माऽऽह काष।तक्षिः परमेदेतदहुरभ्यारम्य वसन्तीति स्माऽऽह काषाताकेः ११॥

इति शाङ्कायनबाह्यणे विंशोऽध्यायः ॥३२०॥

३त शाद्धययनवराह्मण समाप्तम्‌ |