[ति अ ५ वा न्था (= † आललन्दात्रमसस्डतथ्रन्थावाटेः । --~-----------------~-----------~-~~--~ ~~~ ~ न्याह ६६ नागोजी मदविरचितोद्योतयुतगोिन्दठकर विरचित. प्रदीपस्षमेतः श्रीमम्मटक्न्‌ दिराचिनः एतत्पुस्तकम्‌ अभ्यकरोपाहवासुदेवशाधिभिः संशोपितम्‌ ! तच बी० एण इत्युपपदधारिभिः विनायक गणेशा आप व दत्षतः [क पुण्याख्यपत्तने आनन्दाश्रमथुद्रणाल्य आयसाक्षरेमुद्रयित्वा प्रकाहितम्‌ | द्विती येयमङ्कम्नावृत्तिः । शालिवाहट.शकाब्दाः १८५१ ¶जिस्तान्दाः १९.२९ ( अस्य स्व॑ऽधिकारा रा स्वायत्तीकृताः } | मूल्यं सपादरूपकषट्केम्‌ (० ६८४ ) |. नस्ताक्रना श्रीमम्मटमद्पर्णातः कान्यप्रकशषो नामाद्कारन्ाद्ीयग्रन्येषु महा सङ्गा भ्का- वानतिश्ेते । नाश्य तुखामन्यः कथ्यनाधिरोहतीति सार्वननीनमेव । अदं, कराणां प्राघान्यास्प्रधान्येन व्यपदेशा मवन्तीति . न्यायादटेकारशाख्रपि काव्यस्य च यायार्थ्युनाववोषे सले ॒तत्फटीम्‌नुयदोऽबैकल्याणावातिः _ = ^~ ९८ ~ धथ न अभ्यकरर्‌ पदेशटामः परनिक्ेतिश्च जायते । स च याथार्ध्येनादवोधोऽस्म,देवाकार इति तस्य याथार्थ्येनावबोधाय ष्वनिगुणी मृतव्यङ्यादिभेदा दोषगुणाका णार अन्थकता सम्यक्प्रतिपादिताः } तेष च तच्छतो ज्ञातेषु काव्यं करम्ब । तसफुटतरं प्रकाशते । व्यप्रकान्च इति नाञ्नाऽप्येतदेव सुव्यक्तं भवति | च -दन्दन्यापाराधीनत्वादभिषारक्षणाव्यन्ननारूपाणां त्रपां सम्यङ्निरूपणः्‌ व्यतां मन्थमानिनानेनैव मन्थता ₹'व्दव्यापारक्षिचारामिथेयो म्रन्थो निरम' त्मरतिपादितविषयान्याथार्थ्येनावगच्छतां चेतस्ययं मम्मटः श्रीवाग्देवतावतार इ परसिद्धिमःमसेनोक्तिश्च सत्यतया पदं दधाति | प्रामाणिकम्रेप्तरपदवीमध्यारूढःं वैयाकरणो मम्मट एकाद्षशतके स्वननुषा कादमीरदेशमटमकार्षीत्‌ । टीकाश्चास्य काश्चन मुद्धिताः काञ्यनामुद्धिता बहयः सन्ति तथाऽपि मन्थ्‌ ज्यच्‌ | प्रदीपकार एवाऽऽविरकरोत्‌ ! एवं वदन्नप्यहं नासत्यमापणदोषटेदादपि बिभेमि प्र +. प्रदीपमवोकयतां सदह्दयानां चित्त आविर्भत एवायमर्थ मद्रच्ता पुनरुक्तः स्यादिति पुनरुक्तिमद्धिर पिस्पृक्ेत्‌ । प्रदीपकारश्च महानेयायिको गोविन्दठकवुरश्चवुदंश्चे शत्तके भेयिख्दश्च आविरमत्‌ । | अस्य च प्रदीपस्य टीकाद्रयं नगोजीमद्तिरचित उद्द्योतो वेद्यनाथकृता प्रमा च | तत्र प्रमा म॒द्वितैव | पुस्तकदःरम्यादेता वत्का्पयन्तमदद्योतो मृद्रणावस्थुमप्राप् इति महता प्रयत्नेन पस्तकघरयं सपाय यथामति सशोष्य तन्म॒द्रणे प्रावतिषि | टीकाका राश्च बहवः सन्ति । तेषां च मूख्मन्थदुर्वोधस्थरे विशदीकरणं मुलग्रन्धस्थसि द्धान्तोपरि षमागतानामप्तत्याक्षेपाणां निराकरणं सत्यानां चाङ्खीकरणमेतच्रयमद्दयकतेव्यम्‌ । ततन के+ वित्स्यटनद्धयः केवलं टीकाकारङन्दाभिटाषिण उक्तकतेन्यत्रयं विस्मरन्तो दुर्बोधस्य सु- गममित्यक्तवन्तः सगमस्थछे चाप्रासङ्धिकमपि विचारं स्वपाण्डित्यप्रकाश्चनाय प्रकाशयन्ति | अभिनिविष्टबद्धयश्च यथायथं क्रचेद्सत्यानप्याक्षेपानङ्खीकुवेन्तः सत्यानां च नराकरणं प्रयतमाना उपह्यसपात्रतां मजन्ते। सृक्ष्ममतयश्च पण्डिताः केविट्धीकाकारा दुर्षोधस्थर वि- चरणं कः ` "^ षवुद्धितयाऽन्यत्कतन्यदयमपषयन्ता साकण््पययन्ति | नागाजी- &‰त्‌§ए्न ध्व. (२) द रमन ददिष तास्तानमूल्मन्धस्तास्ताष्टीकाश्च चकारेति प्रसि मब)? वदति शेखरस्या तदुक्तिरेवत्र प्रा्ित्वं ददाति। षोडञश्षतकरे चायमा, गश्च द्वामतो टन्धनीविकः ” हति तदुक्त्यैव ज्ञायत इत्यङ्‌ | च यैरमहादयैः पुस्तकानि प्रेषितानि तैमह्दुपङृतमिति मन्ये । ` अभ्यंकरोपाहवासदेवश्ाच्ची । ( चे़्ृ० ११ शके १८३६ ) | आदर्शपुस्तकोटेखपत्रिका । „ अय काव्यमकाशस्य कान्यमदीपस्योदूयोतस्य च पुस्वकान चेः परहि- तेकपरतया संस्करणार्यं प्रदत्तानि तेषां नामादीने पुस्तकानां सन्ना भ्रका- इयन्ते- | तत्र काव्यप्रकाशपुस्तकेषु- (क, ) इति सृत्नितम्‌- सप्रिग्रामस्थ वे० श्ा० रघुनथश्ास्ची अभ्यकर्‌ इत्येतेभ्यो छच्यम्‌ । (ख. ग. ) इति संक्ितम्‌--दक्षिणापथविविद्यारयस्थग्रन्थसंग्रदारुयाग्धद । .. काव्यप्रदीपपुस्तकेषु- ( क. ) इति सेज्ञितम्‌--दरम्बापुया मुद्रितम्‌ । ( स, ) इति सेज्ञितम्‌- दक्षिणापथवतिविद्याठयस्थग्रन्थसंग्रहारय्टन्धम्र ] ( घ, ) इति संज्ितम्‌-रा, बासुदेव गोपा सदसतवुद्धे इत्येतेभ्यो डन्धद्‌ । उद्योतपुस्तकेषु- ( क, ) इति सेन्ितम्‌--संकेश्वरग्रामस्यश्रीमच्छंकराचायप्रन्धसग्रहारयाट्न्धम्‌ ( ख. ) इति सेक्गितम्‌-वे० का० नारायणश्ास्नी साठे इत्येतेभ्यो ठज्धम्‌ । ( म. ) इति सेक्ञितम्‌ डौ° रामहृष्ण गोपा भाण्ड(रकर्‌ इत्येतेभ्यो ङ्न्धम्‌। समप्तेयमादङपुस्तकोटे खपतनिका + [8 | _ , ,१. , यि कराव्यप्रकारस्थविषयानुक्रमः | 1, "नीषि विषयः ¦ ङ्कटाचरणम्‌ कात्यफल्ान कुल्य णम्‌ केनुल्यमरः १ . षव्दमेदाः अथ॑ मद] ह तात्प्यायं ¦ अथव्यञ्चकता वाचकलक्षणम्‌ .. „+. \ ५ । +. । 1 िव्कि वेन (न ॥ 1, शे # , # 1 ख, ~~ ~ = लक्ष णान्टः ज्य्लना .... षम्‌ 1! विपर्यः) व्यञ्नारथापनम्‌ _ “^ १ ` श्रनि िनिरूपणम्‌ उदास; ३. (ष ७ ; शढ्टुचित्ार्थयिन्नस्वरूपम्‌ श उष्टासः ` दोषकक्षणम्‌ ,.. | पददोषाः । वाक्यदोषाः ,.. | ष _ अ २९ ¦ ५६ [दा | ४ ¦ वक्युदषाः ,.,., ९८ । © ५ ३९ । अथदाषा । दोपापवादा; .,. „+ सभिषामृद्धा व्यज्नना ... छ १ एकिनियमनम्‌ -' ..-. „~“ ६३. गलहकणम्‌ ४ उमः ३. गु सर्थत्यञ्चकता ,... ,... ७१ अल्कररक्षणम्‌ नि उलास॑ः ४. | गृणमद। ध्वनिभेद; ८४ । उललासः ९, रपतस्धरूपम्‌ ... ८८ | चब्दाख्कारा; रसमेदाः १०६ | रीतयः स्दारिमावा,..: .... ११९ । यमकम्‌ न्यभिचारिमाकः ... ,.. १२० | छेष मावर्क्णम्‌ ,... १२६ | बन्धाः ~. -रमामामाद्व; “..; ध्वनिभेद: क मादीनां पदेकदेदादिगतत्वम्‌ उद्धस्त: ५. गुणामूनत्वङ्खयमदाः ... गुमीमृत्य॒ङ्गयस्य ध्वनिवत्परमेद्‌; १९८ १३४ । १६९ | अधार्काराः ... अटकारपि ई १८७ | अल्कारः ` ०९ | अङ्क, `, धवय यय पया ककय $ उमयार्काराः त नन" हि दि क उलासः १०. ॐ ॐ नी 1 जै # । क क म्‌ 1 ९ र जकः च्य # श २४४ „ २.७. == १६९९ २ ७43. यत्तच्छन्दयोः परस्परापेक्षाविचारः द्‌ । २१०८ २.९७ २८४ ९.० ` २२९. ३४६. २.६ ¢ २७१ ३८३ - ` २८९. ४०५ ०९, ४१२ ४९८ ४३१ ४२५ ४२८ ६ \.७\७ ५५७८ ५८८ ॐ तत्सहूद्यणे नमः । श्रीमन्मम्मटभट्रविर्‌चितः कृाल्यप्रकशिः । नक ह ५ 2.4 वःप क नागेश्चभटविरचितोदयोतयुतः श्री गोविन्दभट्रषि ग्रथमङ्प्तिः| ग्रन्थारम्भे विघ्नविघाताय समुचितेष्टदेवतां प्रन्थकृत्परागृशाते-- नियतिरृतनियमरहितां हदेकमयीमनन्यपरतन्ताम्‌, नवरसरुचिरां निमिंतिमादधती भारती क्वेजयति ॥ ‰ ॥., अथ काव्यप्रदीपः प्रारभ्यत- सोनोदेन्याः प्रथमतनयः केरावस्याऽऽत्मजन्मा काव्यप्रदीपश्च | ५ ्रीगोविन्दो सनिकरकवेः सहपान कर्नीयान्‌ । श्रीमन्नारायणचरणयोः सम्यगाधायं चित्त नत्वा सारस्वतमपि महः काम्यत्वं व्यनक्ति ॥ १॥ वचनसंद्‌ मौविदोषरूपस्य ग्रन्थस्य प्रारिप्ितत्वेन स्तोुमुचितायाः सेन्यमानायाश्च वीग्देव्या आस्पदमभृतां कविमारतीं तदभिन्नत्वेनाध्यवक्निता प्रारिप्सितप्रतिबन्धकदुरितराः न्तये प्रन्थङ्ृत्पस्तीति-नियति° ` अथोद्योते पथम उह्टासः- याचकानां कल्पतरोररिकक्षहुताशनात्‌ । श्वेरप्राधीशाद्रमैतो ञ्घजीविकः ॥ नागेहामह्ः कुरुते प्रणम्य शिवया शिवम्‌ । काव्यप्रदीपकोदयोत्तमतिगृढाथस्विदे । २ ॥ स्तोतमौचित्ये हेतः-वचनेत्यादि । विशेषश्च तान्तरिकार्णीं व्यवहार दुननेयः | प्रारम्म अद्या कृतिः । सना तदन्यवहितपुर्वकारवं मङ्करस्य सृचितम्‌ । तीदरेया अपि वैरिदिवतात्वे' फटादातत्वादाह-सेव्यमानायाशेति । म्रन्थज्कत इति शेषः । कविवाण्या दृवतात्वामावा दाह- तदभिन्नत्वेनेति । मन्थङ्त्‌ । मम्मटः । कवेम)रती कास्थं वाण्देवीरूपभारत्यभिन्नम्‌ । [= "१ पयता क व पपरी षरि षयि [न १.क. शवः प्रेमपा० । २ क. ण्य भक्ति न! ३ ग. शङ्गे" ।* ग. "धौशसम 1 ५ क, °"मखन्धोपजौ° । ६ क. ग. 'त्वृभपि मर्गः । पदीधोचोनसमेतः-- [ १ भ्र° उलप्तः ) |. नियनिक्चकल्या नियनरूपा; मोदस्वभाषा, नकयादिमदकाम्किरणयरनन्ता, प्सा, न च हूचैव तैः, तादृशौ व २ परमराण्वाद्युपादा मदी ० -नियम्यमन मरमाद्यो वर्मा अनेनेति नियतित्ताधारणः पत्वा दपा धम्‌ा<च्ट वः | हुदङमयीमिति | हदुनकमयामकमत्रस्वमावाम्‌ । ह्वादमात्रस्वमावामेति यावत्‌ । न्तन] कवम्नल्यतिमायाश्चान्यो य आत्मनः परस्तदायत्तत्वराहताम्‌ । १९ नस्रशव्द्‌ एवाऽ9यत्तवनन इनि कथित्‌। नवरसरचिरा मितिं कमंधारयः । वृत्तो ‹ षडप न च हृयैव परः" इनि व्यनिरकद्वयददानत्‌ । न चैवं हैव तैः › इति हेतूपदशोनवेय- [कान क ति ५9 ~ + ~ "^ नन्त इ. - निमि मन्तु वनिर्वचरनदकसदयष्ेनिमाणं द्ुवेती नयती्यन्वयः । (गी तिरढन्दः 9 पद्चत्वादिरूप इति | तत्छृतनियमश्च कमटादौ नखाद्ययागन्यवच्छद्रूपः रभ ` ष्ाययेगत्यदच्छेद्पश्च | नियमे तत्कृतत्वं ्वाश्रयनिरूप्यत्वेन । पद्म एव पद्मपदप्रयागात्‌ पत्य न" त्यापकीभतमःरमविशेषावगम इत्यवरूपश्च नयमः । तद्राहत्य च कविनिरभितो । पिरमतयेनिष्‌ने तेष्वपि तदमावदश्चनात्‌। मुखादावपि पद्मपदप्रयोगाचं। पद्मादिमास्दयेन ्रनी तादपि सोरमविशेषक्तेश्च | कमलद्‌) जलाद्ययोगन्यवच्छेद्रूपानेय- म्रः हिन्यर ठरे: कमल्यदयात्मकनिमणे मृखादवन्याहतम्‌ | अदृष्ट वेति | व्यावहा।रेककम- िह्वदष्टनपक्षत्वं बोध्यम्‌ । पूवैकालेकेति समासे एकह्देति स्यादत आह-दृादे नेति । अभेद तुनीया। घान्धेन धनमय इति प्राचुर्ये मयट्‌ । तत्फटितमाह-हरादमात्न- स्वभाग्रापमाति । प्राचुयमननपरिच्छि्त्वहूपामिति मावः | मत्रपदेन दुःखमोहयोभ्यव- च्छदः | मुप्पुपति ममामः। नँ च प्राच मयटि प्राचुस्य समानायिकरणविरोष्यस्पैताप्ा- प्षतवेन दुःखानुत्रत्तिपि प्रतीयेतेति वाच्यम्‌ । तदलपत्वस्य काचदेव सति तात्प दश्यात्तन- मन्तः पवेपयन्तेन कषत्यमावात्‌। अत एव प्रचुरप्रकाश्चः सू्श्िन्मयं बरहयत्यादौ न दोषु. शङ्का । उन्यपव्दयेःः पौनस्क्तयं परिहरन्राह-कवेरिति | आत्मन इति । मारल्या -तप्रिभः । तदावत्तत्वेति । जंह्यनिमिता यचयदन्यपारतन्त्यं तच्छन्यत्वमत्रेति तात्पर्यम्‌ । नान्तः प्रतरिन्धक्रात्यन्तामावादीनां हेतुत्वेऽपि न दोषः वस्तुतः प्रतिबन्धकात्यन्तामावा. दने! परनेभायामव हे व।-यम्‌ | रपादेविशेषवाप्तनारूपा प्रतिभेव काव्यत्वेन परिणमते। अन एव शोकः -छोकतवमागत इति रामायण उक्तमिति नोध्यम्‌ | फमधारय इकति । [ कि सि | न= न १1 [1 ज कक र भभ ज 1 नै ५२. स. तैः तरः 1 3 क. "रथो धैः पदमतादिरूपोऽद* । ३ क. श्योमः । प ¦ ४ ग. णच । . कखः । ५म. ति) मात्रप। $ क. न च इत्यारभ्य न दोषश्चद्कछा श्यन्तौ पन्थो चु दव्यते। ७ फ, सपतवशरततेदुःखा" । ८ क तर्ोतवारमभ्य वसटृत इत्यन्तो भरन्थः कुस्ते न दृस्यते । ९ ®. श्ना तु १० छ, “वुत्वमिति भावः ! ₹ ! .११ क. "दिवासनाविशेषर्भी । { १ अ्र° उदकः) कष्यप्रफाक्षः | ३ बरह्मणो निर्मितिनिमाणम्‌ । पएतदविलक्षणा तु कविवाङ्निर्ितिः । प्रदी ° --थ्यम्‌ | तेत्िक्तदिसाधारभैः षदरैरूपटक्षिता यतोऽतो न च येवेति तदथात्‌ । अस्तु वा तृतीयातत्पुरुष एव | न चैवं नवरपतीति रूपप्रसङ्गः ! तरिगुणप्तचिव इत्या- दिवदुपपत्तेः । न च वत्तिविरोघः | नवरसरुचिरत्वरूपविरिष्टधमग्यतिरेकस्तत्रत्यरपे पु नवत्वामावेनायोगन्यवच्छेदिहचत्वप्रयोजकंत्वविरहेण चेति वृत्तिप्रतिपात्वात्‌ । निमिं तिमाद्धतीति तृणोपम्यायेन तामान्यविद्ेषमावेनान्वयान्न पनयक्तेः ¦ अत्न निमाणन्यतिरेकमुखेन चदुमुंखात्कविभारत्या व्यतिरेकाटंकारो व्यङ्गयः } तथा हि 1 नियतेः शक्त्या नियतरूपा सुखदुःखमोहात्मकस्तत्वरजस्तमोरक्षणगुणत्रयात्मकत्वा- विशस्य पुखदुःखमोहस्वमावा, परमाण्वादि यत्समवायिकारणं तदीयश्च यः स्पन्दस्तत्प्र- मृतिपहकात्यरतन्धा, मधुरादिषडसा च, न च मनोरमेव तैः, निर्मितत्वादिप्ता- उ० ~ वर प्तरविरपदयोदयोर्षटुत्र हिम म॑कमंधारय इत्यर्थः । तदर्थेति । एवं चाथंहेतु त्वस्य छोकोक्तस्य व्यतिरेकमदश्चेनपितिं मावः । तृतीयति | द्िगुपूवेपदक इत्यथः ! नं चेति । अकारान्तोत्तरपदद्विगोः ख्ीत्वादिति मावः } इत्यादिवदिति । ज्यवयवो गण इतिवन्नवावर्यवो रस इति मध्यमपदलोपी समाप्तः | रसपदेनाद्धुतावयवमदस्तत्स- मदायो विवक्षित इति भार्वः । न चोति | ` षट्प्ता ` इत्युक्त्येति मावः । अयांग- व्यवच्छदाति । तेन मधुरादामस्तस्या अप हयत्वामत्यपास्तम्‌ | व्यङ्गय इति । निमौणन्यतिरेको विशेषणद्वारा स्टभ्यङ्ग्यः ] अयं तु गृढन्य- ङ्ग्य इति मावः । नि्ैतिनिरूप्यत्वं च नियतिभ्यापकतादिनिषूप्यत्वेनेत्याह- नियतेः शक्येति । तृतीयार्थो नियतपदार्थकदेश्े नियमेऽन्वेति । नियतिनिरूप्या यो नियमो जछ्कमङादाविव कमलङसीरमादिसित्येवंषूपस्तदाश्चयस्वरूपेत्यथः। सुखादिननकंस्वेन सत्त्वा- दीनां तदात्मकत्वभ । मोहो भ्र॑मः । तत्पभृतीति । निमित्तसंग्रहः | असमवायिकारणेऽपि सहकारित्वम्‌। मधुरादेषद्सेति । रशब्दश्छेषमहिप्ना तेषामेषां च रसानामभदप्रतीत्या ब्रह्मनिर्भेतिगतरसानां तत्रास्तत्तेऽगि नाऽऽथिक्यहानिः । न वा स्यातरकम्रद्श्चनविराघः । मनोरसैवेति। एतेन बह्मनि्ितिरपि मधृर्िदैयेति परास्तम्‌ । ह्केत्यनेन चारंकाराधी- नाह्युदजनकत्वमुक्तमिति न पानस्क्त्यम्‌ । सादृश्यवती चाति । उपन्नानपमययार्व न्यति- १ क. न हृयैव तैरिति तदधेत्वात्‌ । २ क. 'योबेडुनीहिगमंः क” । ३ ग. "गभः कमघारय इयर्थः । त॒तीयेति । द्विशपर्वपदक इयथः । इत्या 1 ४ क. "दथादिकति । ५ क. न चैवमिति ! ६ क. ग. गयको ₹° ¦ ७ ग. "देन तत्स। ८ ग. "वः \ न्यापकता न्याप्यता च तनिरूप्याव्यड्ग्य । ९ इद्‌ वाक्यं क. पुस्तके न दृयते ! १० क. ^ते । नियतेरुकरूपायाः रक्तया स्वभ्नवेन इतां मो नियम; । ११ क. °मू° } मधु १२ ग, मः । मधुः 1 १३ ख, "तिरि ।१४ क, श्यस्तथेति । ¢ प्रदीपोद्योतस्रमेतः- [ १ प्र° उष्ाप्तः] । क 9 क नि १... क अत एव जयति । जयत्यथन च नमस्कार आक्षिप्यत इति तां प्रत्यास्म प्रणन इति छभ्यते क प्रदी ०-रयवती च ब्रह्मणो निरमितिरिति स॒प्रपिद्धमेव । एतद्विक्षणनेयातेक्ृतानेयम ` < क रहितत्वाईधमेवक्वेन तु काविभारतीनिर्भिर्तिनिर्दिष्टति व्यक्तो भ्यतिरकः । यदेतादृश्चने. मितिद्याछिनी, अत एव जयत्युत्कर्षण व तु वतंतामित्यथं तथासतयुत्कषे- स्यापिद्धत्वेन नमस्कार क्षेपकत्वानुपपत्तेः | नन्वेतादृशे गर्कमणि परक्षावतामिष्टदेवताप्रणतिरवदयं दृश्यते यक्तिमती च | तदनेन स्तुतिमा्नमाचरता यन्न कृता तदवलेपादज्ञानाद्वा । उमयथाऽप्यनवधेयवचनता प्रसक्ता | अथ कृतैव, तक्ति स्तुतिवन्नोपनिबद्धा विदेषामावत्पैव वा किं नोपनि- बद्धेति चेत्‌, उच्यते-न खट्‌ नतिमात्रोपनिबन्पे स्त॒तिर्निबद्धा मवति । स्ततिनि- बन्धे त्वथान्नतिरपि निबद्धेव। यतो जयत्यर्थेन वक्तरविंषयस्य च वेशिष्टयान्नमस्कार आकि. प्यते | तेन तां प्रत्यस्म प्रणत उति टम्यते । यत्त उत्तमकान्यत्वपिद्धये ष्यङ्क दशेयति उ०-रेकेऽपि न क्षतिरिति मावः | बरह्मणो नि तिरति । उत्कषरतियोम्यनुपादानेऽपि रपिद्धत्वादियमेव तेद्पेति मावः | अत्र ब्रह्मनिमित्यपेश्वया मारतीनिर्भितौ यो व्यतिरेक- स्तन्मूकका त्रह्मपिक्षया भारत्यां म्यतिरक इति रक्ष्यक्रमन्यडग्यध्वनिः | कविमारतीनिर्भिति निदिष्टेति पाठः| व्यक्त इति| विरेषणद्रारा स्फुरव्यज्गय इत्यर्थः । एतादशधर्मेति। धश्च निर्मितिरूपः । निरमितिर्निर्माणम्‌ । मखपद्माद्यत्पत््यनकृटो म्यापारः । आदधतीत्यस्या् शाद्िनीति । रिद्ीत्कर्वे शिर्प्यत्कषेस्याषतिद्धत्वाशिति मावः । यद्रा निमितिरिति कमणि क्तिन्‌। नतु वतेतामिति। वर्तमाननिरदेश्च एवोचितो न तु विषिनिरदेश इति मावः | युाक्तमता चात । नातेमात्रनाहयावेन्नस्य शाङ्कितत्वेन तत्राश्चाथेमवदयापक्षणीये- त्यथः । नतिरपिं निवद्धेवोति। जयत्य उत्करैः स च विशेषानपादानात्सर्वप्रतियो मका छम्यत इतिं मारत्यां स्वात्क्टत्वज्ञाने तुख्यवित्तिवे्यत्वन्यायेन प्रकारान्तरेण वा -भाःव्यपेक्तया सवेस्यापङ्षटत्वन्ञाने सर्वान्तःपातिनि स्वसिन्रप्यारा्यापेक्षयाऽपक्रषटत्वज्ञानं भ्यज्ञनया वृत्तमवेतिं मावः । तेदेवाऽऽह-यत इति । आाक्षिप्यत इति । न्यञ्च्‌ इत्यचः | वरकदुवीरोष्टय च स्वपक्षयाऽपि भारत्युल्कृ्टतवन्ञान उपय॒क्तमिति बोध्यम्‌ । ननु सदः प्रगत इति छामेऽप्यह प्रणत इति न छल्घम्‌ | तथा प्रणतिरेव च र्वरनिबध्यतेऽत आह-तेने वयज्ञनेनेव्यथैः | प्रणत इति करि क्तद शनन तारकमकेत्वात्तामाते प्रतियोगे द्वि्तीयेत्याश्चयेनाऽऽह-- तां परतीति। रभ्यत १ क. प्रणतोऽस्मीति । २ क. न्ति प्र \३ख्‌. ण्ती निर्दि! कं तेत शद्त्यथः। न तु ५क. तयेति । ६ इदं वाक्यं छ.ग पस्तरकयानतु वततामितिं प्रतीकात्परण्दयस्यते 1.५ खं. ग न मा। िययाकष्कककयक णकाक ताण भममाय [ १ भ्रण उषासः} करान्विप्रकान्ः ¦ ` इहाभिधेयं सप्रयोननमित्याह- काव्यं यशसेऽथङते व्यवहारविदे शिवेतरश्चतयें । क 9. भ ~ ° ^~ सयःप्रनिद्रैतये कान्तासेमिततयोपदेशयुजे ॥ २ ॥ काटीदासादीनामिव यक्षः श्रीहषदेधावकादीनामिव धनं राजादि. गताचिताचारपस्ज्ञानमादित्यादमेय॒रादीनाभिवानथंनिवारणं सकल- प्रदी ०-जयत्यर्थेन चेत्यादि › इति वृच््यवतारणं तदयक्तम्‌ । प्रणामष्ूपव्यङ्गचस्यान- तेरा यत्वेन ध्वनित्वाप्रयाजकत्वात्‌ } तदथं चातिदहायिनो व्यतिरेकाटकारस्येवोपन्यासी चित्यादिति। ट्हाभिधयं प्रन्थरूपमाङ्कधेनः कान्यस्य फलेन फलमिति प्रक्षावल्पवृत््यथ प्रतिपाद. यितुमाह-- काव्यं यसे अत्र कृत्‌ वित्‌ युज्‌ शाब्दा मावे क्िबन्ताः । काम्यं खोकोत्तरवणनानिपुणस्वरूपस्य" कवेससाघारणं तादग्वणेनात्मकं कमं । तत्कवेस्तावत्कालिदासादीनामिव यदा । श्रीहर्षा- देरपादानाद्धावकादीनामिव घनं मयुरकश्मीर्दानामिर्वानथंनिवारणं च करोति ¦ सहृदयस्य उ ०-इति ¦ सवान्तगैतोऽहमप्यपक्ृषटं एवेत्यपि व्यञ्जनयैव म्यत इत्यर्थः । व्यतिरेका- ङकारस्येवेति । आन्तराच्किव्यङ्ग्यमादायेदम्‌ । तेन पायीन्तिकदेवताविषयकमावेनापि ्वानत्व न क्षतः । अभिषेयम्‌। वक्ष्यमाणमित्यथः । तदाह्‌--ग्रन्थरूपमिति । न चेहेत्यस्यास्तगतिः। हह अन्थ इत्यर्थात्‌ । अभिषेयं च तददोषावित्यारभ्य बोध्यम्‌ | नन्वभिभेयप्रयोजनेन नाभिधायकस्य प्रयुननवच्वम्‌ । वहिरित्या्यभिधानस्यातच्वादित्यत अआह- अआङ्खिन इति । क्षिबन्ता इति । तादर्थ्य: चतुध्यं इत्यपि बाध्यम्‌ । व्यवहार आचारः । शिवेतरत्‌ दुरितम्‌ । उपदेशयुन उपदेशनिमोणायेत्यथः । उपदंशश्च योभ्यतावशात्सदुपदेश एव ग्राह्यः । छोकाोत्तरेति । चमत्कारिबोधननकेत्यथः ! तानो धजनकेन्ञानविषयतावच््छे द्कधमेवस्वं च वक्ष्यमौणानुपड्सनीयकाव्यलक्षणस्य लक्ष्यताव्च्छेदकमित्यनेन दशयति । वणेना । मखादेः कमछ्त्वादिरूपण कथनाडि | यक्ना इत्यादिकमंणां करोतीत्यनेनान्वयः। धावकः कविः । स हि श्रीहषेनाश्चा रत्नावरीं कृत्वा बहुधनं छञ्यवानिति प्रसिद्धम्‌ } मुयुररमां सू्य॑शतकेन कष्ठानिस्तणि इति च प्रसिद्धम्‌। ( यश. दर्यं दिवेतरक्षतिशेत्य-. तत्रयं कवेः प्रयोजनत्वेनीक्तम्‌ । यद्यपि कान्यज्ञपण्डितस्यापि यशः प्रसतरति द्रव्यं च छभ्यते स्तो्नपाठेन शिवेतरक्षतिश्च भवति तथाऽपि कवेः पूर्गोक्त्रयमेव नत्वन्यच्रयामित्याद्घायः | केवे- रव पवांक्तप्रयोजनचयाभेति तु न प्रदीपम्रन्थाभिप्रायः। ) कारेकास्थसद्यःपद्‌ व्याचष्ट-~-भ्रव्‌- [ज ा्कातकणकचकाणकाकाके कका प मिपि मष पयर ष ष षिषः , १कृ, म्सादेरित । २ कृ, वानिध्यनेः। ३ क.ग. ट इल्यः}! ४कृ, ने माभिः 1५ क्‌ “माणस्यानुः | ९ भदीपोयोतसमेतः- [ १० उषासः ] भयोजनमोदिमृतं समनन्तरमेव रसास्वादनसमुद्धतं विगरितवेद्यान्तर- मानन्दं प्रयुसमितरब्दप्रधानवेदादिन्नाक्चेभ्यः खह्ुतसामताथतात्पयवसत्प राणादातिहसेभ्यथ शब्दाथयाोगुंणममावन रसाङ्कमूतन्यापारश्वणतया विक्षण यत्काव्यं ठोकात्तरवणनानिएृणकविकमे तत्कान्तेव सरसः प्रदी ° -तु काभ्यश्चवणानन्तरमेव सकलप्रयोजनेषुत्तमं स्थायिमावास्वादनसमुद्ध तं वेयान्तरस- पकेरन्यं रसास्वादरूपमानन्दं राजादिगतप्रथिवीपाछनादिसमचिताचारपारज्ञानं रामादिवद्व तेनमिष्टपाधनं न तु रावणादिवदित्यपदेशं निर्मिमीते | काल्यास्वादनकाट कवेरपि सहृदया. न्तः-पातित्वाद्रपरास्वाद्‌ः । नन्‌पद्रा्थं नीतिश्षा्चाण्येव सनि किं तत्र काञ्येनेत्यत उक्त कान्ताप्तमिततयेति। शब्दस्तावत्रिधा-प्रमसंमितः स॒हत्पमितः कान्तास्मितश्च | तत्राऽऽद्यः शब्दप्रधानो वेदादिः श्ार्सनाप्राघान्येन विधिलक्षणः । सन हि प्रभुरिव ‹ त्वमेवं कुर्‌ इति समाज्ञापयति } ततश्च नियुक्तः संध्यावन्दनादौ निष्फटेऽपि प्रवतेते | दवितीयस्त्व्थ- तात्पयवान्तद्धांहपः पुराणेतिहासादिः । स॒ हि सृहदिव ‹ एवं कृत इदमिष्ठं मवति एवं च छत्र इदमनिष्टम्‌ † इत्येतावन्मात्रं बोधयति, न त्वाज्ञ(पयति । तृतीयस्तु ताम्यां "----~-~----~~~~_~~~~~~~~~~~~_~~~~~--~-~~~~~~-~~-~-~~~~~~-~~~---~~--~~--~-~ ~~~ ~~~ ~~~) उ ०-णानन्तरमेवोति । न त॒ यागादिवदेहान्तरपिक्षेत्य्थः । परपदार्थमाह-सकठेति ) ततर हेतुमाह-- स्थायेभावोते | आस्वादनं च विभावादिभिस्तस्य सयोजनभित्य्थः | ताविन्मान्रापक्षित्वादेव चाविम्ब इति भावः| शब्दाथविषयप्रबन्धन्यासङ्गा्टम्बः स्यादत अह -वेद्यान्तरोति | स्वस्वविषयातिरिकिवे्यान्तरेत्य्थः । स्मैव तेदयेदनो मयरूपत्वमिति स्पष्ट चतुर्थ । जआनन्दमित्यस्य निर्मिमीत इत्यनेनान्वयः | व्यवहाशविद इत्यंशं व्याचष्टे राजादगतात । टष्टाचारानेवृत्तय--सश्राषेतति । उपदेश्रयन. इति व्याचष्टे-- रामादवादातं । हितकतेव्यत्वाहिताकतेन्यत्वपरमेतत्‌ । तेन रामक्रतवार्िवधैसरश्चस्या प्यकतन्यत्व॒रवणङृतहरपूनाद्श्च कतेम्यत्वं बाध्यम्‌ । नन्वेवं कवेः फ रसरास्वादो न्यव तताऽऽह--कान्यति । श्ब्द्प्रधानं इति ! तं च समीहिता्थडामायात्य भ्यमानमुख्याथकृत्वम्‌ । उपदशकविधेयांशस्य ठक्षणादिनाऽन्यथानयनामावादिति भावः| जादिना स्छतिः। शासन । प्रवर्तना | निष्कङेऽपीति । अकरणप्रसक्तप्रस्यवायप- (रहात रक्तफरराहतंऽप्वत्यथेः | अथेतात्पये वानिति | नात्यादरृद्‌ रयतया तदनराः चन शब्दस्य ठ्षणाद्यपि ततराऽऽश्रीयत्त इति मधिः | सिद्धर्थेति । जर्थवादरूप इत्यरषः। रतहास; । प्राचानवृत्ततणनुम्‌ । आदिनाऽऽख्यानादिः । वैरु्चण्ये हेतः- रसेति । १. सभ्यः श्च । २ कृ. "तित्या रक्ता ।.३ क. च्रिविधः। ४ क. "्ठनप्राः ८५क.ग यन्या । ९ग. स्ववि । ७ इदं वाक्यं क्‌. ग. पुस्तकयोने दस्यते । ८ क, "कतस । ९ ग, प्या 1१०. मू । शब्द्‌" । ११ कृ, ग. श्वः 1 इतिः | ॥ ` | १ प्र° उह्छापसः | काव्यप्रक[श्गः । ७ तापादनेनाभिमुखीद्त्य रामादिवदरतितय्यं न रावणादिवदिर्युपदेकं च यथा- योगं कवेः सहृदयस्य च करोतीति सवेथा तत्र यतनीयमूं । एवमस्य प्रयाजनपुक्त्वा कारणमाह- शुक्तिनिंपृणता ठोकशाञ्चकाव्यायवेक्षणात्‌ ॥ रदी ०-विरक्षणो रप्तप्रपानः कान्यटतणः । तत्र हि ा्मूतो यो व्यापारो विमाबा दिप्योननात्मा व्यञ्चनाखूपो वा तननिप्पाच्यरस्राङिन्यक्तिनिष्पादकतया शन्दाथयाहवारात- गुणत्वाद्रतस्यैव प्राधान्यम्‌ । सत च कान्तापतेमितत्वेनोपदेशे करोति । तेनैतदुक्तं मवति- ये सुकुमारमतोऽतिमुसिस्वभावा राजकुमारादयो नीरसे नीतिशाखे प्रवतेयिमशया- स्ताम्कान्यं कान्तेव स्रमतापादनेनामिमुखीङृत्यो पदेशं ग्राहयति । गुडजिश्िकया शिच निवोषधम्‌ । यदाहुः-- सवादुकान्यरसोनििश्रं वाक्यायेमुपमुञ्चते । प्थमाीदमधवः पिबन्ति कटु भषम्‌ । यत कविदिष्टं काज्यम्‌ , अतः सर्वथा तद्धेतुरुपादेयः । नन्वेवमप्याभेषेये किमाया म्‌। र च हेतुमन्ञात्वा तदुपादानं कथ स्यादित्यमेक्षायां -का्यज्ञरि्षारूपतया कञ्याङ्घत्व ग्रन्थस्य प्रतिपाद्यत्नेव कारणान्तरमप्याह-- श्क्तिनिपु ° शक्तिः कवित्व्बीनभूतो देवतोपरस्ादादिजन्मा संस्कारविशेषः परतिमान्यपद्दयः । तस्याः उ ०-अङ्खभूतः। उपायभूतः रपादिन्यक्तिनिप्पाद्कतव च विमवादियोननफलकिभा- वादयुपस्थापनद्वारा बोध्यम्‌ । संयोजनं । मेटनम्‌। तस्यापि स्वतारपमवादाद्‌ ==" (क्ष नारूपो बेति । गुणत्वादिति । एवं च गुणीमूतराब्दाथो मयकत्वमेव काव्ये वेरक्षण्य- मिति मावः । अभिश्ुखीदृत्याति । स्प्रतिपायार्थनोधानुकूरयत्नाश्रयङत्येत्यथः । ` सरसतेत्याद्िना कन्तासादकय दशितम्‌ । उपदेशम्‌ । रामादिवदिति प्रागुक्तम्‌ । कान्ता यथा स्वामिमुखीृत्य सैथ प्रवतेयत्येव्‌ काल्यमुपदेशरूपस्वाथे प्रवतेयतीति मावः । एवंविदम्‌ | एतावदिष्टविरिष्टमित्य५ः । साक्षात्काम्यविषयकयत्नास्तमवादाह-- तद्धेतुरिति । तस्य काग्यस्यत्यथैः । . - । . अभिपेय इति । भ्रकृतप्रन्थ इत्यथे ॥ किमायातमिति । श्रोतृणां प्रव्तिमरयोजकं किमायातमित्यर्थः । कान्याङ्कतवम्‌ । हेकत्वनेत्यथेः । बीजेति । जटादिकमिच व्युत्प- त्यादिसह्कायासायनीदया्िमिरङकरस्येव कवित्वस्य तया जनना नत्वम्‌ । संस्कारचि- स १६. श््यकः। रक्‌. म्‌ । अस्य कार! ख, म्म्‌) द! ३ क. श्साभिव्यः 1४क. ण्योऽपि शु“ । ५ क. "जमिति । य । ६ क. एतावदिष्टवि° । ७ क. "तादिप ° | ८. म्‌ ) मिरु 1 ९ क, ग. स्वसिसिन्‌ । १० कर श,. ण; \ कान्या" \*११ क. हेतुतयत्यथः । ८ प्रदीपोदोतसमेतः- [ १ प्र उह्ाप्तः | दक्तिः कवित्ववीनरूपः संस्कारविरेषैः कथित्‌ । यां विनां काव्यन पसरते । प्रतं वोपहसनीय स्यात्‌ । लोकस्य स्थावरजङ्घमात्म॑कली कटत्तस्य श्ाख्चाणां छन्दोव्याकरंणाभिधानकोश्कराचतुवगेगजतुरगखडद्गाद लक्षणग्रन्थानां काव्यानां च मदहाकविसंबन्धिनाम्‌ , आदग्रहणादतिहासादना च विपदनान्धुतपत्तिः । काव्यं कतं विचारयितुं च ये जानान्त तदुपद॑रान करणे योजने चं पोनःपुन्येन भत्तिरेते रयः समुदिताः, न तु भ्यस्तास्तस्य काव्यस्योद्धवे निमाण सथष्टासे च हतन तु हेतवः | क, ®> म. ` प्रदी ०-कारणतायां कं मःनमिति चेत्‌, निपुणतादिकारणान्तरसद्धावेऽप्यनुपहसनीयका- ग्यप्रप्रस्य कायस्य व्यतिरेकः । स च विशेषस्य काव्यप्रपतरस्य, विदेषणस्यानुपह सनीयत्वस्य -वा व्यतिरकात्सपतरैवाकषश्टः। नचैवं कारणान्तरं किं निदायातु, न तु शक्तिरिति वाच्यम्‌। प्रधिद्धािरोकषण्येव तद्धेतो शक्तिव्यपदेशात्‌ । लोकः स्थावरजङ्गमात्मकरोकस्य कृतम्‌ । योगादुपचाराद्रा । पर्मिमा्रपरामेस्य व्युत्पत्त्यनाधायकत्वात्‌ । शाख छन्द्न्लाल्ादि । काव्यं महाकविप्रणीतं रघुवंशादि । आदिग्रहणादितिहाप्तादि | तेषां विमरनाद्धय॒त्पत्तिरनिपु- णता । काव्यन्तशिक्षा काव्ये कौ रततानुगुणतया प्रबन्धादौ घटयितुं च ये जानन्ति तदुपदेश- 4 @> = ० स्तया करण यजन च पानः पृन्यन प्रत्रात्तरम्यास्तः | इतशन्दा मदख्तापरस्यापनाय । अन्यथा उ ० -गेषः | देवताराधनादिनन्ये विलक्षणादृष्टम्‌ । शक्रेति कान्यनिमीणायानयेति योगा - च्छक्तिरित्युच्यते | ततद्रप्ादिवाततना वा । भ्रतिभाग्यपदेश्यः । प्रतिमापदन्यपदेर्यः। अनुपहसनीयकाग्यभसरस्योति । उपहसनीयं च दोषवैशिष्टयादिना | ननु वक्षयमाण- लक्षणानुपतारात्तस्य काम्यत्वमेव नेति चेन्न | तददाषाकषत्यस्य टक्ष्यतावच्छेदकमप्येतदेवे- त्यदाषात्‌ । छक्यत्‌ इत याम्य धामप्तावारणत्वादाह- उपचार द्रवं । तंन वृत्तान- स्त्यादनन्तवणनािबाहः । ॐन्यिथा रोकानां नियतत्वेन पूर्वरेव वणितत्वादाधुनिकवणेने- वपनोवच्छिन्िकायेतानिरूपितकारणत्वविषयेव स्यात्‌ । इतिहासादिति | आदिना भ्या- करणकाराचदुःषष्िकलाधमाथंकाममोक्षाणां प्रतिपादकस्य खीपृलक्षणार्डीनां च समहः । विमना । मृहुमृहुस्तत्तत्पदाथेरप्तादिगोचर युसंघानात्‌ । ब्युतत्तिः । पूर्वोक्तानां तात्पयाकषययथाथगोचरो दृढतरः स्रः । तदुषदेश इति । एतद्रूपतया च प्रकृतपर- ग्याप्याग इति बोध्यम्‌ । तया । शिक्षया । मिलितोपेति । पूर्वक्तपमुदायपराम- १के.ख. धः यां।२ ग॑. शा कवित्वंन।३ख. शतंवा ह्‌ 1* ग..'्त्मनो शो°। ५२. रणकः) ६ ग. च पुनः पुनः भऽ ग. प्मैवे दहे ८क. व्वै्रावि । ९ ग. न्ते । प्रति। १° इद वाक्यं क्‌ पुस्तके न इद्यते-। ११ गं. 'णनान्येक° । १२ क. ग, बोक्तगोचरा \ तदु" । [ १ प्र° उडसः | काव्यप्रकाशः ¦ ९ एवमस्य कारणमुक्तवा स्वरूपमाह-- | ॐ, क ष ¢ [, १ क तददोषों शब्दार्थ सगुणावनलछृती पनः क्वापि । अदी ° -त्वैयथ्यैमेव स्यात्‌ | तथा च का्यस्योद्धव उन्छरृरोत्पत्तिः । तया कायण मिलि. तानामुपधानम्‌ । दण्डचकरादीनामिव धटेन । न तुभ मििततवेन कारणौवेति भ्रमः काथः । एवं कारणमुक्त्वा कान्यस्य क्षणमाह--तद्दोषौ ° । निरदोषित्वादेविरोषणविरिष्ठौ शब्दाथौ कार्यमिति व्यवहर्त्यौ | गुणस्य रसनिष्ठत्वेऽपि उ ०-शकत्वेनेति मावः । अन्योन्यापेक्षत्वेन मिटितत्वम्‌ । उच्छष् त्पत्तिः । उपहासा- कारणीमूतकरान्यस्योत्पत्तिः । इदमुपरक्षणमुन्छृष्टगोधस्यापि । अत्त एव धटयिदु च ये जनिन्तीति पूर्वोक्तस्य न वैयथ्यैम्‌ | शक्तिपदेन च करणशक्तिवत्वक्ष चिश्ोच्यते । वस्तुतो बोद्धृत्वशक्तिरपि वाक्याथेज्ानद्वारा दोषामावादिवै रेष्टचप्रयोजकतया कवित्वस्थेव बीजम्‌ | प्रकाशे समृद्धे चेत्यस्यानुपहप्नीयत्वे चेत्यथः । तदुक्तमुल्छृष्टोत्पत्तिरिति । रप्रानुगुणत्ा योनयिवुमुपदेशस्याप्यतैव कारणतेक्तरीतथा । उपधानम्‌ । कारणत्वेन ज्ञानम्‌ । मिितस्य दण्डचक्रादीनामिव कारणत्वं न तु तृणारणिमण्रीनामिवेति ध्वन. पितुमेव हेतुरित्येकवचनम्‌ । एकधर्मा च्छिततकाय॑तानिर्ः पेतकरारणत्वनोधकत्वात्‌, । मन्त्राद्यधीनकास्येऽपि निपुणतायाः षद्तदथादिवासनाख्पायाः पदतदशस्मारकतयाऽस्त्ये- वोपयोगः । परु तत्र जन्मान्तरीया सा | अम्यासोऽप्यन्वयन्यतिरेकानुविधानसिद्धो . जमान्तरीयः ` कर्प्य इति भावः । मन्त्राद्यनघीनशिश्ुकाभ्ये श्कत्यंशेऽप्येवमेवेति दिक । कारणतेबोति । कारणत भिटितत्वेनोति न भमः । मिदितत्व कारणतावच्छेदकभेति न-भमः । कायं इषि । क तु मिहितानां परस्परसहङ्तानां फटोपधायकत्वामित्येवेति बाध्यम्‌ । ठक्षणम्‌ । इृतरमेदकम्‌ । इष्टतावच्छेद्कं च । तत्परकारकन्ञान्य प्रवर्तक. त्वादिति बोध्यम्‌ | शब्दार्थाविति । अर्थाश्रयत्वच्छन्दस्य प्रागुक्ते ¦; | आस्वादव्यञ्चकत्वस्पोमयधाप्य- विशेषात्‌ | प्रागुक्तरक्ष्यतावच्छेदरफत्वंस्य व्यासञ्यदत्तित्वा्च । काव्यं पठितं श्रुतं केर बुद्धमित्युभयवि न्यवहारद धनाचेति मावः । तत्काव्यमिष्येकवचनेन काव्यत्वस्य व्याप्ञ्य- कारम हि कयौलतरयगङसतो न्यायरं जनरल त व्यमा अयाम. मेक एव तत्र कारणत्वं समुदायद्च्येव । न तु भ्रव्यकपर्याप्तम्‌। तत्र च मि्ितक्षं कारणतावनच्छेदकमि. कितवृत्तिरन्यथमो वा । यथा शृङ्खलया बन्धनदेतुत्वं न तदवयवेषु प्रत्येकपयाप्तम्‌। चृधिकास्थमेतत्‌ , १ क. “टे न तुं भिर्तस्वेन कारणतेति । २ क. “थौ तत्काज्य्‌* । २ वस्तुत इत्यारभ्य उच्तरी- हयष्यन्तो भन्धः क. पुस्तके न द्देयते । ४ ग. यिच्ुप- 1 ५ क. ग. तुज" ६गण्द्‌। लक्षण ७ ग. °तिं ! आश्व! 1 < क, "कर्योभयत्र" -। ९ "ख. “त्वस्योभयहः 1 १० तत्कान्यद्भित्यःरभ्य द्रष्ट भ्यरमित्यन्तो भ्म्यः क, पुलक न्‌.टदव॑ते ! तस्स्याने ‹ तैत्यदायेः रन्यम्‌ ` हइत्येवावर्दष इयते । 0 १० प्दीपोयोतसमेतः-- [ ११० उषसः] | दोषगुणाङंकारा वक्ष्यन्ते । क्वापीरयनेनैतदाह--यस्सवेत्न सारंकारौ । काचित स्फुटारंकारविरहेऽपि न काव्यत्वहानिः । यथा प्रदी ०~तद्वचज्ञकपरं गुणपदम्‌ | नन्वनटकारेऽतिन्या्तिः । पराटंकारत्वविशेषणानुपादा- नादिति न वाच्यम्‌ ! यतः कापीत्यनेनेतदुक्तम्‌ । यत्सवैत्र साखंकारौं शब्दार्थौ कान्यम्‌, कचित्सफुटारंकारविरहेऽपि न केभ्यत्वहानिः | नजोऽस्पाथेत्वात्‌ । अ्पत्वरस्यं चाघ्रा- सुटत्व एव पिश्रमात्‌ । नीरतेऽप्यस्ुयटेकारे कावयत्वमिष्ठमवेति तर्नः पन्थाः | वर्य तु पयामः । नीरे सपुटाटेकारविरहिगि न काव्यत्वम्‌ । यतो रसादिरढंकारशच द्यं चमत्कारहेतुः । तथा च यत्र रसादीनामवस्थानं न तत्र स्फुटाख्कारपिक्षा । अत एव ध्वनिकारेणोक्तम्‌ | ‹ अत एव रपा नुगुणाथविरोषनिबन्धनमर्काररिरहेऽपि च्छायाति- शयं पुष्णाति | यथा- | मुनि्जयति योगीन्द्रो महात्मा कुम्भपतंमवः | येनेकचुखके दृष्टो दिव्यौ तौ मत्स्यकच्छपौ ॥ ` ` नै अत्र ह््तरपानुगुणमेकनचुख्के मत्स्यकच्छपदशनं छयातिशयं पुष्णाति, ` इति । नीरसे त॒ यदिन स्फुटोऽटकारः स्यात्तत्किङतश्चमत्कारः स्यात्‌ । चम॑त्कारमारं च कान्य- मित्यवयं स्कुय््कारापक्ञा । अनङुकृती पुनः कापीत्यनेनाप्यस्फुटारंकारस्य कविदेव काम्यत्वं यत्र रपतादिः स्फुटो न तु सवैत्रेयेतदेव प्रतिपायते | तस्मात्सा. कोरत्वमान्रे न विशेषणम्‌ । कं तु सफुटाछंकाररपान्यतरवस्छम्‌ | न श्ैवमपि रस. वत्यनठेकारे कान्यत्वप्रसङ्गो दोषाय । इष्टापत्तेः । यथोदाहते ' मुनिर्नयति › इत्यादौ । उ ०-ृत्तितां ध्वनयति | कान्यं । वशत इति पूवप्यकान्यपदुमुवरतत इति मावः । तत्पदार्थो वा काव्यमिति | एकैकसिन्प्रयोगस्त छक्षणयेति मावः | वस्तुतस्तु काभ्यत्वं ्रत्येकपया मेव । अत एवैको न द्वावितिवच्छब्दो न काम्यमित्यादिव्य वहारो नेति दष्न्यम्‌ । तद्रञ्जकेति । मूध्नि वगोन्त्यगा इत्यादिना वकष्यमाणवर्भघटनादीत्य्ः । तेन नीरपेऽन्यापठिरपि नेति बोध्यम्‌ । ऋजुः पन्था इति । एवं ह प्ारंकारावित्येव वदेदित्यरचिः । | अरुच्यन्तरमप्याहं--वयं त्विति । चमत्कारहैतुरिति । चमत्कारानिदानसैव काव्यत्वादिति मावः । “वत एवेति । जलंकारनिरपक्षमिल्र्थः । छायातिदायं पुष्णाती- च्नेनन्वेति । ‹ अटेकररिरेऽपि इति । अस्थैवारथकथनम्‌ कवि अत एवेति पाटः | मत्स्यकच्छपदशनं छायातिरय पुष्णातीत्यन्तो ध्वनित्रनथः । छाया चमत्कारः | रसान्य- तरत्वमिति । रतान्यतरशब्दोऽशेजाद्यनन्तः । रप्तषपदं च॑ भावादीनामप्युपटक्षणम्‌ | कचतु रपान्यतरवच्वमित्यैव पाठः | यथो पठः । यथोदाहृते इति । न चात्र जयहेतोरयोगीन्द्रतवा- १ ख. नेन नै" 1 २ ग. -बित्छुया। ३ क. नयु नरकन (४ क. क्न पद्‌ विश्रामाः । ५ क, 'च्छपादित्याद्य +.) ६ क. श्स्याक्कि° 1 ` न # [ १ प्रण उलपः 1 काञ्यपरक्काक्चः | ११ यः कोपारहरः स एव हहे वरस्ता एव चे्क्ष॑पा- स्ते चोन्मी लितमालतीसुरभयः परोढा; कदम्बानिखाः । सा चैवास्मि तथाऽपि तत्र सुरतव्यापाररीलाविधो रदी ०-गयदि तु श्वद्धानाडयेन तवापि न काम्यत्वक्षमा तदा स्ाखंकारत्वे सतीर्य पुरणीयमिति । स्फुयटेकारविरहे काव्यत्वं यथा--यः कोमार० । उ ० दरक र्चटके मत्स्यकच्छपद्रीनीर्माहात्म्यादेरूपादानात्कान्यलिन्गमस्तीति वाच्यम्‌ । त्याद्भुतररताननुगुणत्वात्‌ । माह्यत्म्यानुपादानेऽपि ताशदशेनस्यैवाद्ु- तरसम्यज्ञकत्वात्‌ । योगीन्द्रो महात्मेति पदैद्रयमद्धताषेराध्येवेत्यषरे । एकचु- ल्के मत्स्यकच्छपयोरविरोधामासस्त॒ सन्नपि न स्फुट इत्याहुः । यदि स्विति । अत एवः वृत्तौ क्चित्स्फटटकारविरहेऽपि न काव्यत्वहानिरि त्यत्र. सफुटेत्युक्तर्भ्‌ । चमत्कारिबोधजनकत्वे सतीत्यपि पुरणीयम्‌ । अत एवं , ४ अद्रावत्र प्रञ्वरत्यभिसुचैः प्राञ्यः प्रोधन्रद्सत्येष धूमः ' इत्यादौ न काभ्यत्वं सत्यप्यनु्मोनारेकार इत्याहुः | स्वाधीनपतिका काचिदसङ्ृदुपम्‌क्तेष्वपि वरोपकरणादिषित्कास्षक्त्या तेषामत्यन्तो- पदेयतां सूचयन्ती सखीमाह-यः कोमारेति । अधर तच्छब्दा उपमुक्तत्वाथकाः | हिशब्दो यद्यप्यथंकः। स च पवेघ्रान्वेति | अस्तिकरियाध्याहारश्च | यः कौमारहरो वरो यद्यपि स॒ एवासि चैत्रक्षपा यद्यपि ता एव सन्तीत्यादिक्रमेणान्वयः । कामारं बा्यं परमरसिकतया ततापि संमोगेच्छोत्पादनेन हतवान्‌ । कौमारमभिनवयोवनमित्यर्थो न चारः । निषिद्धलक्चणापत्तेः । त्रियते प्रियत्वेन स्वयमङ्गी कियत इति वरः एतेनोभया- नरागः । सर एवोपभक्त एव | नानपमर्त॑त्वसंबन्धवानित्यथं; | उन्मीरिता विकितास्तेन यीवनलामः । कटिकावस्थायामेव शेरावात्‌ । माखती वासन्तिकङ्ता । न तु जाति; । चर तस्या अप्ंमवात्‌ । प्रौढा इत्यद्ीपनादिप्रागरम्यश्चाछिनः । अतो मन्दत्वेऽप्यविरोधः ¦ कदम्बो धृष्ठीसमहः । सवैदिकृंचारित्वेन कदम्बाकारा अनिरा इति वायुविरेषणे.वु | तेन वै्क्षपा इत्यनेनाविरोधः । वन्ते सकटपूष्पाणि वण्येन्त इति काविुप्रदाय इत्यपि काचित्‌ । यत्त माद्रक्षपा इति पाठटकल्पनं तननिर्बानम्‌ । यत्त -हदुदूषणं वषास नदीकच्छे रतिस्यावर्णनाईिति । तन्न । कच्छनिकुञ्ञे तदनी चित्येऽपि तीरनिदुञ्े न्तदनौचिल्या मावात्‌। वव गरीर्वनीष यिय वान्य |, १ क. '्तीलेतदपि । २५क. चुट्के ! ३ क. "तोमेदा्क्तथदे । ४ क. “रसविरोधित्वात्‌ । एकनुलके । ख. °रसविरोधितवात्‌ । ५ ग. (दम 1६ क. ख. म्‌॥ जर्कारत्वं च चमत्कारिषो- धजनकत्वगरममेवेयद्रावत्र । ७ क. ग. "मनेऽटकारपटिते इ० ¦ ८ क. क्त इद्यथेः । ९ क. “छीक- दम्भः । तेन । श. छीकदम्बः ¦ स्वै" ¦ १० वसन्ते इत्यारभ्य दीपिका इत्यन्तो भ्न्थूः क, पुस्तके त्र दयते १२ | ्दीपोयोतसमेषः-- [ ११० उष्ठाषः ) अनर _ अत्रस्फुटो न कथिदंकारः। रसस्य च भराधान्यान्नारकारता । च कथिदलकारः । रसस्य चं पाधान्यान्नाखकारता । प्रदी ०-अत्र ख्पकादीनामदमव एव । अस्मीत्यस्य विभाक्तेविपारणामादस्तु दाप. कविति चस ] अस्मीत्यस्याहम्थकाभ्ययत्वात्‌ । अत्रास्मि करांमातिवत्‌ । क्रयापदत्वञप न दीपकस्वम्‌ | तदृन्वायिनां सर्वेषामेव प्राकरणिकत्वात्‌ । दीपकस्य ठ प्राकरणक्रत्रा करणिकविषयत्वात्‌ । साखदयप्रतीतेश्च न दुस्ययागिता | समुचयाऽ।१ क्ष्यमाण- षणो न सभवत्येव । अतादृश्चश्च न चारुत्वहेतुः । विक्षेषोक्तिविमावने विद्यमानं जप न स्कटे । कथमिति चेदित्यम्‌-विशषो क्तस्ताठत्कारणस्त्वेऽपि कायाभाववचनम्‌ | अत्र चानुत्कण्टाक्रारणं वरोपकरणये.श्पम॒क्तता । तत्सत्वे यथप्यनुत्कण्ठामाव उत्कण्ठारूषो . निर्दट एव तथाऽपि नानुत्कण्डामावत्वेन किं तृत्कण्ठात्वेनेव | तस्मादस्फुटल्वमस्याः । याद्‌ चेतोऽनत्कण्टिः नेत्यभिधीयेत तदा ग्फुटत्वं मवेत्‌ | एवं कारणामावेऽपि कायत्पात्तिवचन विमादना | अत्र चोत्कण्टाकारणं वरोपकरणयाररतत्ता | तद मावश्च यदप्युक्तं एव तथाऽपि नानत्ताकिगह्वेन, क तु तत्ताहू५गव | अमावामावस्य तत्त्वात्‌ । अतोऽस्या अप्यस्फुट- त्वमेव | न च स एवेत्यवकारेणादत्तामावप्रतीतेरतत्तामावत्वेन प्रतीतां कथमस्फुटत्वामाति वाच्यम्‌ । विङ्ेषणस्षगतेनैवकारेण विदेप्ये विशोषणायोगस्य भ्यवच्छेदो रहिप्रत्याय्यते न त्‌. विदेषणामावामाव्र एवाऽऽहत्य | उ ०-यथा मेधेभेदुरमित्यादाविति दीपिका । चोऽवधारणे । त एवेत्यथेः | अत्र प्रदा युवान इति दिषष्टविशेषणवबलादनिरमारत्यनीयकनायिकात्वप्रतीतिः । स॒रमित्वेन चास्या पद्चिनीत्वदाभः । चकारोऽप्यर्भाऽस्मीव्यहमथेकान्ययानन्तरं योज्यः | अस्मीत्यस्य तिड- न्तत्वे हि पवेत्थस्य शरान्देदेरयदामो न स्यात्‌। तथा चाहमपि सैव | उत्वण्ाहेत्ववस्था- न्तरं न प्रार्थ । प एवेत्यादेरप्ययमेवाथं इत्यन्ये । तथाऽपि. तत्तदसकदुपमुक्तसक टमामर््ीसच्ेःपि । ततरत्युपमुक्त इत्यथकं सुरतेत्यादिसप्तम्यन्तत्रयेऽप्यन्वेति । तेन सर्व धापपमक्तत्वङामः । तेन परतखछीलावाधेरपि नान्यादश्चां येन क्रीडास्थानक्येऽप्युत्कण्ठा स्य.दिति व्यज्यते | रेवाया नमेदाया राधम्तीरम्‌ । वेतप्ती छता । विश्नाटतया रता न्तराश्रयत्वेन मैव तरुस्तस्य तख्मधोदेशस्तस्मिन्‌ । सुरतहेतुर्यो व्यापारो गमनादिस्त त्तेबल्षिनी रीखा वेषविन्याप्रादिः । आत्मनः प्रकृतिविङेषो बहुकार्यवधाने वा तेषा- मत्यन्तोपादेयत्वं वाँ र्युत्केण्ठया विमावनीयमिति विरोधमूर्खविमावनाथ्कार इति दौपिका । तत्र प्रङृातेवेशष इत्यस्य इतरजनावरक्षणः प्रक्रतिविद्नोष त्यथः ।, एतेन -प्रकतिविशेष इत्ययुन्तं ठा चेवास्मीत्यनेन परिहतत्वादिति परास्तम्‌ । ( शादि क्त्‌ छन्दः | ) क, अतत्ता । अनुपमुक्तता । विश्षेपणायोगस्योति । विशेषणसेबन्धामावस्ये- णाना १९१०००००. मा = क ककव क १क.ख. स्यदहिग्राः; ॐ. *्रोमे सस्य इति ।३ क. “रनुपभुक्तता।» क. भ्पेण भ ।५ कृ. ञ््फुः । ६ इदं वाक्यं क. पुस्तके न दृश्येते । ७ग. वास्यः । ८ क. "लको वि" \ ९ ख. °रिमगाभेत* । 4 [| १ भ्र" उासः 1 कान्यपरकश; | १३ प्रदी ° -पयेवप्तानं तु ततरत्यस्फुटत्वमेव | एवं विरेप्यमैमतेनःप्येवन्तरेण रिरे त्यभिनने विक्षेणामाव एव नाऽऽहत्य प्रत्याय्यते, किं वु विदेषणयोगामाव इति दर्व्यम्‌ } अत एव “शङ्खः पाण्डुर एवं › इत्यादौ ‹ नापाण्डुरःः इति “पाथं एव धनधरः, इत्यादौ च ` ˆ नान्यां घनुधर्‌ ' इत्याद कदाचत्स्फटत्वायं प्रयुज्यते । दण्ड्यप्याह-- | वन्मुखं त्वन्मुखेनैव तुल्यं नान्येन केनचित्‌ इति । अन्यथा पुनरुक्तिस्तन्न स्यादिति अनयोरस्फटसवे च सदेहङ्पर्तकरोऽप्यनयोरस्फर इति विमावनयम्‌ | शृङ्गाररूपरसस्य स्फुटत्वाद्रसवदटकारः स्फुट इति चेन्न | रसस्यात्र प्राधान्यात्‌ । अप्राधान्य एव तस्यारकारत्वोपगमात्‌ । उ ०-त्यथेः | विदषणज्ञन्देना्र विधेयमच्यते । एवे विशेप्यज्ञब्देनोदेदयम्‌ । नन्‌ म॒ एव वर्‌ इते यथाश्चते तच्वाव्िन्नमदिदय वरत्वस्य विषेयत्वप्रतीतेविशेष्यस्षगत एवायमे- वकारः | तत्र चान्ययोगव्यवच्छेदोऽ्थं॑ इत्युपमुक्तमेदामावस्य वरे प्रतीत्या स्यादेव विमावना । उपमुक्तत्वामावस्येवोपमृक्तमेदस्याप्युत्कण्टाकारणत्वादित्यत आह-एवं विशेष्येति, । क च नव्यमते सत्ैवकारस्यान्यत्व्यवच्छेद एवार्थः । धनुधेरे पाथान्यत्वम्यवच्छेद्स्य शङ्खे पाण्डरान्यत्वभ्यवच्छेदस्य च प्रतीतेः। एवं च प्रकृतेऽपि वर उपभक्तान्यत्वभ्यवच्छेदस्योपभक्तं च वरान्यत्वनव्यवच्छेदस्य वा प्रतीतिः शाब्दीति तत्रोषम्‌- कत्वभरतातरार्थकत्वेनास्फरत्वम्‌ । स्वन्मसेनेवेति। अत्र सादरयस्य (वेषेयत्वेन तुतीया- न्तमुखपदाथस्याप्युदेर्यत्वमित्यमिमानः । नव्यमते त॒ सम्यगेव । वस्तुतस्तु प्रमाणान्त. रण प्राप्तस्य वस्तुनः पन: शब्देन म्रतिपादनं प्रयोजनान्तराभावादन्यन्यवच्छेद्‌ं गम- यतीति न वाच्यवृत्या कृथमप्यनपमक्तव्यवच्छेदप्रतीतिः । एवकारोऽप्येतदथचोतक एव न तु तत्समभिन्याहारेऽपि शाब्दबोधे तद्धानम्‌ । तत्समामिव्याहारण स्फटं मनसा बध्यमानत्वमपि धोकत्वामेति मञ्नषायां पार्सख्याख्कारनिरूपणे च विस्तरः । म चेदृ्षमस्फरत्वमरकिेत्करम्‌ । फटा मावत्वकारणामावत्वाम्यां प्रतीतेः करप्यतया पुरः स्फतिकत्वामवेन चमत्कारानाधायकत्वादिति मावः | क्रि च विप्रङम्भे नायकादे. गेणस्मरणस्येवोहीपकत्वं न तु विशेषोक्तयादिपयवक्मितवरापकरणादेरूपमक्तत्वनाकृचः त्करत्वस्येति रप्ताननुगणत्वमप्येतयोबोध्यम्‌। सदृशदशेनाप्रयाज्यत्वात्त एव हत्यादे; प्रत्य- मिन्नाक्षरीरत्वाच्च न स्मरणाढकारः।यतः स॒रमयोऽतः रो; स्वकृभप्तमथां इति काग्यरिङ्गम- प्यस्फटम्‌। अद्वाव्दत्वात्‌। रेफवृत्यनुप्रापतस्यापि विप्रङन्मीयमाशचयेगुएराननुगुणाम्यां सवि. सगैतया गुरुभ्यां रेफाभ्यां घटितत्वाद चमत्का रित्वपिति बाध्यम्‌ शृङ्धारेति। विप्रलम्मेत्यथेः। अप्राधान्य इति। इतररस।पपादकत्व इत्यथः । पयोर्तिकास्वादहेतुश्चात्र विप्ररम्मः | १ ॐ» पाण्डर । २ क. म. प्रतीतिः । विशेष्यसंगतश्वाय< ! ३ क. ग. "कार इखत । ४ रिचि. त्यारभ्यास्फुटत्वमित्यन्तो भ्रन्थः क. पुस्तकं न दद्यते 1५ग. क्तवाव । ९ नन्यसत इत्यारभ्य निस्तर इत्यन्तो मन्थः कृ. पुस्तके न इदयते ! ७ ग. “व्‌ ।'न चेद । ८ क. “न्तिकृस्वा° । १५ प्रदीपोच्योतसमेतः-- [ १ प्र उद्ाः | तद्धेदान्करमणाऽ१्द- कजिन प° ०-अववी्चीनाम्तु-यथोक्तस्य काग्यलक्षणतव काख्चपदं निर्विषयं प्रविररटविषय वा स्यात्‌ । दोषाणां दुवोरत्वात्‌ । तस्मात्‌ * वार्य रपरात्मकं काव्यम्‌ ` इति तक्षणम्‌ । तथाच दषटेऽपि रन्वये काम्यत्वमस्त्येव | परं त्वपकषमात्र | तदक्तम्‌- करीधनुविद्धरत्नादिसाधारण्येन कल्यत । दष्ेष्वपि मता यत्न रसाद्यनुगमः स्ट: ॥ ईत एवं चाछ्कारादिप्त्च उत्कर्षमात्रम्‌ | नीरसे ठु चित्राद्‌। कान्यन्यवहारो र+ण इत । वि कसक उ०-स्वाधीनपतिकाया अपि गुरुप्निध्याद्ना कडा नाप्राप्त्या खज्नमिथनस्य निथिस्थानाप्रप्त्येव सुरतप्रातिवन्भ तत्संमवात्‌ | अत एव चात्र विधयाविमञ्ञोद्या न दोषाः | दुःखितकविनिवद्धाक्ती दु लापिश्ययन्यञ्चकत्वेन गणत्वादेति दक्‌ दोषाणां दुवीरत्वादिति 1 अयं मावः । अदोषत्व यात्कविदपामानकव चाद" घामाववं वा। नाऽऽ्यः। अन्यावतैकत्वात्‌ । नान्यः । कोज्यत्वस्य प्रागिरलाषयत्वापृत्त; | इदं काल्यं दुष्टमिति व्यवहारानापतशवेति । कौटादौति । अत एव तथामूतालादनम नपदत्वदोषरेण वक्ष्यमाणदोषवतोऽपि काकुसहङृताथन्यङ्ग्यध्वानेत्व वक्ष्यमाण गच्छत । अन्यथा खलक्षणटाक्षितकान्यस्यैव ध्वन्यादिभदत्वेन तदत्तगतिः स्प्ट्व । इत्याहूारत। अन्रारनि्बानि तु लक्षणे दोषपदं स्फृटदोषपरम्‌ । स्फुटत्व च रपनाह्ाधविर। धत्वम्‌ । एव च तथामतामित्यादौ प्रतिषदजीवतुम्यज्खचचिव्यप्रतीत्या दाषज्ञानातिरोधानद्रसाहधःषस्य पेन कान्यत्वं तद्विरोषध्वनित्वं चाव्याहतमेव । यस्य तु ्यज्गयवचिन्यप्रतीतिविरहस्त प्रति दष्टत्वमेवेति दोषोदाहरणमप्यावरद्धम्‌ । एकर्यव सामाजकभदन कन्यित्वमका- व्यत्वं चेष्टमंव । यथाऽप्रतीतस्य तत्तच्छाखन्ञ प्रत्यदुष्त्वन काव्यत्वामतर्‌ प्रत्यकान्यत्व तद्वत्‌ । वक्ष्यति हि “ वक्नादयौवित्यवश्चादोषोऽपि कविद्गणः ` इति । कीटादी- त्यस्वाप्ययमर्थः । यथा प्रतिमातिशयेन दोषतिरोधानान्न रत्नस्वरूपभङ्गस्तथा काव्येऽपे व्यज््यवै्ेञयेणेति । वस्तुतस्त्वनुपहप्नीयकाव्यत्वरूपटुक्ष्यतावच्छेदकाक्रान्तस्य हद्‌ रक्षणम्‌ । दोषवत्युपहसनायत्वस्य दुवीरैत्वात्‌ ! तथाभूतामित्यदिदृषटस्यापि तादशव्य- । योदाहरणत्वेन क्षतिः | न हि तत्र ध्वन्युदाहरणप्रस्तावो ऽस्ति । सामान्यकाम्यद्टि- क्षणं त्वदोषाघटितमेव । अत्‌ एव दुष्टं कान्यमित्यादेरूपपहरित्याहः । १ कृ. ग्व्यलक्षणं नि" । २ क. 'स्मात्काल्यं रसात्मकं वाक्यारैति कान्यलष्षः । ३ क. टादिवि* 1 ४ अत एवेत्यारभ्य वस्तुतस्तु इत्यन्तो म्रन्थः क. पुस्तके न ददयते । ५ कं. " त्वात्‌ । सामान्य 1 ६ ऊ. 'दोषपदाष" । ७ ग. मेवेत्याहुः \ | ११० उङ्ासः | कान्यपरकाश्चः | १२५ इदमुत्तममतिशयिनि व्यङ्खन्ये वाच्याद्ध्वनिर्वुपैः कथितः॥ ४ ॥ इदामाते कान्यम्‌ , । बुधर्वयाकरणे; पधानभूतस्फोटरूपन्यङ्खःयन्यञ्जकस्य शब्दस्य ध्वनिरति व्यवहारः तः । ततस्तन्मताद्धुसारिभिरम्येरपि न्यगभ।- वितवाच्यन्यङ्खचन्यञ्जनक्षमस्य शब्दायेधुगखस्य । यथा- निःशेषच्युतचन्दनं स्तनतटं निभ्रष्टरागोऽधरो नेत्रे दूरमनञ्जने पृरककिंता तन्वी तवेयं तनुः थ्यावादीने दूति बान्धवजनस्यान्नातपीडागगमे वाषीं स्लातुमितो गताऽसि न पुनस्तस्याघपपस्यान्तिकम्‌ ॥ २॥ प्रदी ° --जथास्य मेदांस्तहक्षणानि चाऽऽह--इदमुत्तप० ददं काम्यं वाच्यादतिशयिन्यविकचमत्कारकासिणि व्यङ्गय उत्तमम्‌ । पटादिभिः पदैः ० % क, स्फोटख्पं शब्दब्रह्म व्यज्यते । तस्मादाभिव्यक्तादथपत्ययः । ताईशस्य स्फोटन्यञ्चकस्य क क पटादि शब्दस्य व्वनारति सज्ञात वयाकरणान सद्धान्क्घराणः | अतः प्रधानामृतव्य. न्न यन्यञ्कत्वस्ताषम्यद्मामृतवाच्य सन्दह्य तद्रचञ्जनक्षमस्य शनब्दाथयगररूपस्या. (द कप तमक्मन्यस्य बधध्वानपाण्डतघ्वानारतं सज्ञा कता । यथा-न; १० | उ ° -भेदानिति। भेदो विमागः। अ्रोत्तमत्वादिना तत्समातियतध्वानित्वाक्षिना च विमागः। ` शेषं लक्षणम्‌। ननु निःशेषेत्यादौ वक्ष्यमाणदूतीप मोगरूपव्यङ्गचस्कपायैन्तिकविप्रङम्मरूप- व्यज्गचपक्षया गुणीमावादाह-- वाच्यादिति । शक्तिरक्षणाम्यां बोधविषयादित्यथेः | वाच्यापक्षयाऽऽन्तराखिकिव्यङ्गयोत्कषीनुत्कषाम्यां ध्वनिगुणीभूतन्यज्गयत्वन्यवस्थेति मावः । पदादिभिः पदौरत । कमोपटम्यमानतदूरकेवणे रित्ये । सफोटरूपामिति । अखण्डमेकं वाचकमित्यथैः । अये मावः । एकस्मात्पदादयमर्थो बुद्ध इति म्यवहारादे- कमखण्डं मध्यमावस्यं वाचकम्‌ । पराख्यस्य तऋह्यणो नामी पश्यन्त्याख्यो विवतंस्ततो हदयावच्छेदेन मध्यमाख्यः सर एव पटादिपदात्मकवेखया ध्वनिरूपयां स्वरूपरूपितत्वेनसभि- व्यज्ञितो वाचकः | वैखयौत्मकस्य चाऽऽश्ुविनाित्वार्दथौप्रलापकत्वेन ध्वजितुख्यतेति घ्व- दित्वन्यवहार्‌ इति वैयाकरणमतं मन्नूषायां प्रतिपादितमस्मामि ग्यङ्कम्चन्यञ्जकत्वेन । एतेन वैयाकरणानामपि व्यज्चनाम्युपगमो दरितः। गुणीभूत्वाच्यिभिति । बहुवीहिः । निःेषोति । वापीानव्याजेन नायकपं मोगचिद्वानि गोपयन्तीं दूतीं प्रति विदग्धोत्तम- नायिकाया उदापतीनभतारणाय स्रानकार्यत्वप्रतिपादनमुखेनैव संमोगाचिदयोद्घाकेयमुक्तिः। १. ण्तः। अत । २ क. ख.ग. "गमा.वाः। ३ कृ. शक्स्फोट । ४ क. "णीह्ृत ५ क. ख, श्च्या्रसयोरान्त° । ‰ क. 'मेकवा- ।! ५ क, ग. धयाऽभि" ! ८ क्ल. ` द्प्यप्रत्यायक १६ परदीपोग्रोतसमेतः- [ ११० उदातः | ,। अन्र तदन्तिकमेव रन्त गताऽ्ीति पाधन्यिनाधमपदेन व्यज्यते । ज तवसि रत मताऽसीति पधान्येनायमपदेन व्यज्यते नन्वत मुख्याथवाधाद्वि उ ०-एतेन खानस्य दुत्यभ्युपगतत्वे दृतीनिवेदितयोः खरानतदन्तिकगमनय।रन्यतरस्य सत्य- तवेऽपरस्यापि सत्यत्वापत्तौ तदन्तिकगमने मिथ्यात्वोपन्यासो निबौज इत्यपास्तम्‌। अप्तत्यऽ- पि खनि स्त्यत्वारेपस्याविदग्जनप्रतारणोपयोगित्वात्‌। एव तदन्तिकगमन मिथ्यात्वप्रात- पादनस्यापि | मिथ्यावादिनि। तदन्तिकमगतवैव मया गत्वा बहुधा प्रसाधितोऽपि नाऽऽगत इतिवादिनि | दति । न वतु साक । मत्रतारणादिकतृत्वात्‌ । बान्धवजनस्य महवन्नणस्य - रप्डाननकं तददेश्याप्तणादनादाोते ज्ञानश्ून्य । इतः । मत्तकाशात्‌ । वाप्रामाति । ल्ानकाद्ातिक्रममयात्‌ नदीमदीयप्रिययोरन्तिकमगत्वेवत्यथंः | तस्य | परवेद्नानभिज्ञस्य | पुनरेवाथ । नैवेत्यर्थः | अधमस्य | बहुधा कृतापराधस्य | स्वशरणारक्षकस्य वा । सना- पपादकमाह-- निरिति । यतस्तव स्तनयोस्तरं प्रान्तदेशः निःशेष यथा स्यात्तथा च्युत स्वलितं चन्दनं यस्मात्तथा ] न तु उरस्स्थलं नापि सध्यादिरूपनिस्नोन्नतमामोऽपि | वाप्या गमीरनटाशयत्वात्‌ पिच्छितीरत्वात्‌ तद्रतबेहुटयुवजनत्रपापारवस्यादसद्वयटमाम्स्वसिति- कीङरतम्‌नलतायुगडेन तटस्थेवोन्नततया पराम्ोत्‌ । अत एव च्युतं न तु च्यावितं क्षालित वा | व्यङ्गयपकषे तु ततैव मर्दनाधिक्यात्‌) सेध्यादौ नायककरपरारभश्ोयोगाचच ।एवमुत्तानतया हटनलासवन्धाद्रदनशोधनाङ्कल्यादीनामधिकसंमदेवहनाच्चाधर एव नितरा गृष्टरागः। न तवष तृत्तरौष्ठः ।न्युन्नतया तत्तेबन्धमान्चात्‌ | त्वरया पम्यगक्षाट्नाच | स्यङ्ग्यपके तु घुम्बनविधेः ततरो तज्निषेधाच्च तत्रैव तत्कृते तथात्वम्‌ । नत्र दरं प्रान्तभाग एवानज्ञने | स्ानकाले मुदरणान्मध्ये जलंबन्धामावात्‌। म्यङ्यपक्षे प्रान्त टव चुम्बनविधर्मध्ये तन्निष- धाश्च ततैवानज्जनत्वम्‌ | दृरमल्यथमिति त्वयुक्तमेव | इयं तव तनुस्तन्वी छशा सरानोत्तर- ममोजनात्‌। अत एव पुलकिता जनमयादुङ्गगजाद्रीकरणात्‌ । पको रोमोद्रमः । म्यदुः प्यपक्षे कायं सुरतश्रमात्‌ । पुलकश्च तत्रानुमृता् तरसस्मरणात्‌ । अर्षणेरतत्वाद्रा । दवासाधारण्यसंपादनाय वापीमित्यक्तम्‌ । न तु गृहं सर इति वा । ८ शारदरविक्री- डिते छन्दः ॥ ) अचर यदङ्ृतज्ञायां बान्धवनुद्धियेच्च तसिन्नधमे तथा प्रम तदुक्तमेव- मप्येवेविषवश्चनापा्त्विर्तीप्याहेतुकविप्रलम्भपतचारिनिरवदध्वनिः । तदनुगुणश्च दूती. ` भागः | चन्दनच्यदनादना च वाच्यनां व्यङ्ग्यानां च परेरम्भचुम्बनाद्यनुमावानां सैमोगोत्कषद्रारेणेष्यौया उतचेनकानां निरवेदोत्कषेकत्वमित्य्वैश्र विस्तरः | भाधान्येति । तृतीयार्थो वेश्िष्टयम्‌ । ह्तेपदारय व्यङ्ये $न्वेति । प्राधान्यं चेतर ग, °सीध्येव प्रा° । २ ख. “न्येन व्यः -। ३ ` म, ग्सीष्येव प्राः । २ ख. न्येन व्यः -। ३ क. वापीस्नानोः। * क. गन्तरमदे। पम. रभ्य इत्याहुरिस्यन्तो मन्थः क. पुस्तके न हृयते । [ १ प्र° उद्टाप्तः | काध्यभकाज्ञः | १७ प्रदी ° -परीतक्षणया तदन्तिकमेव गताऽसीनि लक्ष्यमेव युज्यते, न ठु भ्यज्गयम्‌ | अन्यथा ^साहेन्ता' इत्यादिवक्ष्यमाणलक्षणामृर्म्यच्लनादाहरणेऽपि विपरीतट्क्षणा न स्यात्‌ | विरोप भावाडिते| ज्र केचित्‌ सत्यमत्र विपरीतलक्षणा । वृत्तिम्रन्थस्वु तदान्तकमेव गताऽमात्यत्र' टक्ष्यत इति हेषकल्पनया योजनीयः | व्यज्यत इति रन्वामित्यनेनेवान्वीयत इत्याहुः । परम्‌! थतस्तु न खदु मुख्याथान्वयायाग्यत्व स्वरूपस्क्षणायां वीजम्‌ १ 1% तु ज्ञातम्‌ | तथा चर्यः सख्याद्‌ः प्र्ाध्यकामुकादिसमोगः प्रमाण नतरण्‌ श्रोतुः प्रतीतिमुपगतस्तत्र मुख्याथंबाधा द्स्तु रक्षणा | तदाभेप्रायणेव “सराहन्ती सहि सुहजः, “उपकरत बहु नमि" इत्युदाहृतम्‌ | यच तु प्रमाणान्तरं न तज्ज्ञापकमवतरति तद्राक्यननिनद्रस्ययमः द्वव तु तत्परत्ययम्तत्र कथ छक्षणा । बाधाभावात्‌ । उत्पच्ने च वाक्याथेवोधे मवन्नेपि. बाधोऽकरिचित्कर्‌ एव । तद्‌- क _ भ + ¢ वि € भिप्रायेण वापीं ज्लतुमित्युदाहृतम्‌ । अत एवोक्तम्‌ 'अधमपदेन व्यज्यते ईति | अत्‌ एव नन, - ~ -----------~ ~~ -- न उ०-नाधिका्तमोगस्य विघ्ररम्मोदीपकरसेन वाच्यापेक्चयाऽतिशयितत्वात्‌ । प्राधान्यविशि"' हेनाधमपदेनेति त्‌ न य॒क्तम्‌ | तत्कथनानुपयोगात्‌ । अथमगप्रदेनेत्युक्तयेव तद्छाभाच | घ्वाने- त्वोपपादकतया व्यङ्गचप्राधाधान्यस्थव प्रकृतत्वाचत्याहुः । अधमपदेनेत्यस्याय भावः । पद्‌ - ग्वाया गदतात्पर्ययाऽनया वाचोयक्तया स्लानप्ताधारण्यनेतेप्वर्थप्ववगतेषु वकतृवीद्धग्या- दित्रैशिष्टयबलादद्ःखप्रयोजककर्मशीरत्वरूपाघमपदाथवरटककमपदार्था = वाच्यताद्ाय। कर्मान्तिरसाधारण्येनावस्थितोऽपि व्यज्ञनया दतीसभोगरूपतादशरकमाकारण पयवस्यतते | हद्मेव।धमपदस्याधमपदेनत्युक्तिध्वनितं प्राधान्यम्‌ । स्नटितीतरानपक्षतया व्यज्गयनाधक- त्वाच्च } चन्दनच्यवनादीनां तु स्रानकायेतया निबद्धानां याम्यतया समगङ्मूताछषचु- म्बनादिकारयैत्वस्यापि प्रतिंधने सति तद्वचज्चनद्वारा तत्ताहित्येनैव संभागगमकत्वामात विषः । एतेन नीचकमेकारित्वस्याधमपद्वाच्यस्य साघर व्यज्खयामत्यपास्तम्‌, । दत।- तेषणसापेक्षत्वेन विस्द्रतप्रेमतयाऽपि तत्पंमवात्‌ । अत्र विप्ररम्भस्य प्रधानतया निःरोष- त्यादिवाकषयेषु तवेत्यध्याहरिऽपि न न्युनपदतादोषः | उक्तचसामग्रयस्य नेवदातिरायन्य- ज्ञकत्वेन गृणत्वात्‌ । अत एव विवेयाकिमर्योऽपि न दोप इति दिक्‌ । यख्यार्थवाधादिति । ज्ञानस्याबास्तवत्वाद्याप इति भावः । कंतु ज्ञातमिति । व्यङ्कचर्थेऽवगते बाधन्ञानं त्वकिंचित्करम्‌ । वाधामावादात् । वक्ानवाषाल्रा म्ाजानवतारादित्यै । उत्पन्ने चाति । उत्पन्ने वित्यर्थः | नर्च तात्पयावषयतदान्त्‌क गमनान्वयानुपपत्या क्षणेति "वाच्यम्‌| विदग्धया व॑द््यरक्लाय जविद्ग्बनन्रतारणायच ~ _]--------------------- र १ क. "गावी" । २ क. साधकं व्यङ्ग्यमिति । तथाच खुणीमूतन्य इगयमिदं मघ्यनकान्यमिति तेषामाशयः ! ३ ग. र्थः! न चता" । ४ क. “नेऽपीति । ॥ १८ प्रदीपोद्योतसमेतः-- [ १ प्र० उप्तिः | अतारि गणीभतव्यङ्गयं व्यङ्गन्ये तु मध्यमम्‌ । अतारि वाच्यादनातश्ायान | यथा- ९ ग्रामतरुणं तरण्या नववजञ्जयुलमञ्जरोसनाथकरम्‌ । परयन्त्या भवति शहुनिंतरां मङिना मुखच्छाया ॥ २॥। अन्न दञ्जखटतागह्‌ दत्तसकेता नाऽऽगतति न्यङ्गं गणात्‌ । तदप प्रदी ०-च यत्र सख्यादेस्ताहरत्वे न प्रमाणान्तर्‌भाक्यत तन न पाहन्ताः इत्यादा विपरीतलक्षणा, व्यङ्गचाथप्रतीतिवा । वाप। स्तुमेत्यादौ ठ बाधानवतारऽप्यवमपुदाथ- पर्यादधोचनया यथोक्तं व्यङ्गय प्रतीयत्‌ एवेत्येवं प्राधान्यमधुमपदस्य । तस्मात्‌ “साहेन्ता इत्यादौ यदि व्यञ्चना तदा सक्तणामृखव । वापीं खतुमत्याद्‌। तु न नयमः । अताद० । अता वाच्यादनतिशायिने अतिंशयितचमत्कारानाधायकं व्यद्खय मध्यम का. व्यम्‌ । तदुणीमृतम्यङ्गचम्‌ । कथितमित्यनुषञ्यते | अत्र व्यङ्गय स्फूरव्यद्कयं इत्यथेः। तेन नाधमकाव्यातिन्याकषिरिति केषांचिन्मतमय॒क्तम्‌ । ' अगृढमपरस्याङ्गम्‌ ' दत्याद्‌ना गणीमतव्यङ्खयप्रमेदत्वेनं प्रतिपादयिष्यमाणस्यास्फुटव्यङ्गयस्याप््रहापत्तः । कै त्वस्फु- रतरातिसि्दिव्यङ्गयपरं व्यङ्पदम्‌ । गुणीमूतन्यङ्गये चास्फटमात्र व्यर्गयम्‌ | अधमका व्ये त्वस्फुटतरम्‌, तद्विरह एव वेति न काचिदनुपपत्तिः । उदाहणम्‌--ग्रामतरण° । अत्र वञ्जङरतागृहे दत्तपकेता तरुणी नाऽऽगतेति व्यङ्गयम्‌ । तच गुणीमृतम्‌ । उ०-ल्लानप्रतीतिमखेन तत्प्रकार एव ततयात्‌ । अनतिश्चायनात । अनातश्षयश्च यूनतवेन तुस्यतवेन चेति बोध्यम्‌ । अस्छुटमात्रमिति । मातरपदेनास्फुटतरमेव व्याव- त्यत इति बोध्व॑म्‌ । सेकेतस्थटे व्यापङ्वरोनानागतां स्वीयतत्स्थरुगमनं ज्ञापयितुं ततर त्यवन्नलमञ्जरीमादायोपध्थितं नायकं दृष्टवा विषण्णाया विप्रन्मवणैनामिद्म्‌-ग्रामतई- णमिति । ग्राम एकस्तरणः। तेन प्रामस्थस्कट्युवतिजनप्राथ्यंमपानतया दुरभत्वं व्यज्यते । तरुण्या इति । दयोस्तरणत्वेन परस्परानुर।ग त्कर्षो व्यञ्यते | नवेत्यादि मछिनीमावोपपाद्कं विशेषणम्‌ । वन्जरोऽौकः। नवेत्यनेन नूतनवस्तुनः करग्रहणस्य चित्येनावितकंणीयता | सनाथो यक्तो नाथप्ताहितश्च । तेनातिशो माश्चार्ितया नायिकया दशैनेऽप्यवितकंणीयेता। महुवीरंवारम्‌ । जनताभयेन दशने सातत्यविरहात्‌ । पश्यन्त्या मवतीति वतैमाननि दशम्यां दहौनमहिनीमीवयोरमिरामः सूच्यते । ग्रामतरुणं मुहुः पदयन्त्यास्तरुण्या मुखच्छाख मिना मवतीते सबन्धः चया कान्तेः। (आयां छन्दः ) | दत्तसंकेतेति १ क. तु विरोधान" । २. "प्‌ सके) ३ क. श्यम्‌ विषण्णाया। * ख. ग, "दहितः। तै" । [१ प्र उद्धाप्तः | कुव्यप्रक्रानः १९ षया वाच्यस्यैव चमत्कारित्वात्‌ शुष्दा चेन्न वाच्याचचमव्यङ्खन्य वर्‌ स्मृतम्‌ ॥ ~^ ॥ चि्नमिति थुणाटंकारयुक्तय्‌ । अव्यङ्खव्यमिति स्फुटपतीयमानाथेरहितम्‌ । अवरमधमम्‌ । यथा- प्रदी ०-तदपेश्चया वाच्यस्यैव चमत्कारित्वात्‌ । यतः पद्रयन्त्या नितरां मुखच्छाया मिना मवतीत्यनेनन दद्मनकाठ़ एव तत्कायं माडिन्यं तम्यातिश्ययः सतन्यमानता चात वाच्यं प्रतीयत इति । राञ्ट्चिच्र° । अघर चिघ्रमित्यध्याहार्यम्‌ । तेनाव्यङ्कयं फान्यमवरमधमम्‌ । तच्चिघामितिं कथितमि- त्यर्थ; | अव्यज्गचमस्फुटतरातिरिक्त्यज्चरहितम्‌ । तार्शं चाम्फटतरभ्यज्गयपद्धाव व्यङ्ग्यमात्नामावे वा | चित्रं गुणारंकारयोगि । त उ ०- स्वयमेव स्केतं कृत्वा विफटीदरत इत्यन॒तापातिर्यो माहिन्यकारणम्‌ । गणी. भृतत्वे हेतमाह-तदयपेक्षयेत्ति । चमत्कार आस्वादः । तस्यात्िश्षय इति । पावोपय विपर्ययरक्षण इव्यर्थः | तद्षपादकं दरेनकार एव तत्काय॑ माडेन्यमिति । तद्रूप इत्यथे; | र्हा नितरापदप्रतिषाद्यो माडिन्यस्यातिरय इत्यथः । वास्य प्रतीयत हाति । अत्र व्यङ्ग्येन संकेतमङ्केन वाच्यमुखमाटिन्यातिदायूपानुमावमुखनव [वधन्मामाप्तपाषृणं न केवलेन । सकेतभङ्गस्याकतन्यत्वनुद्धयाऽपि सृम्ादिति? तदनतिरी यित ‡ तदनतिशौयित्वं म्यङ्ग्यस्येति मावः । निःेषेत्यत्र तु बोध्यदतीवेशेष्टयेनाधमपदेन च व्यक्तप॒मागनव्‌ नवद्वारा विप्रलम्भपोषकत्वपिति बोध्यम्‌ । पयेन्तव्यङ्ग्यविप्रलम्मामास्तन त्वस्यापि ध्वानेत्वमेव | वाक्याधरसयोरन्तरार्मवन्यङ्गयोत्कषापकषाभ्यामेव ध्वानेगुणामूतव्यङ्गयत्वन्यवास्थतेः | पायंत्तिकरसादिमादाय ध्वनित्वं तु सवेवेष्टमेवेति ढक्‌ । अध्याहायामिाते.। अन्यथा पर्वयोरिवास्य स्ञान्तराकरणान्त्यनता स्यादिति मावः । गुणारुकारयोगीति । तन्मात्र न त रप्तादिदह्प आत्मा काव्यस्यास्तीति मावः । तद्क्तम्‌-रसादेरात्मा गुणाः शया- दिवत्‌, दोषाः काणत्वादिवत्‌ ; अलंकाराः कटकादिवत्‌ › शब्दाथ। च शाररपरति | अत्रा- ऽऽहुः-अथोँ हन्तरङ्ग शरीरम्‌ । तत्रैव कविसिरम्भात्‌ । अत एव च॒न कावकेस्पिता न कश्ि- दश्स्तवाकाव्यत्वं वदन्ति सहृदयाः । शब्दस्तु तेन विनाऽथस्य स्थापम्येतुमन्ञक्यत्वादुप- चरितं शरीरमिति । हृदमेव च वचित्रपाम्यम्‌ । चित्रटिखितदुरगादं तुरगवुद्धवदस्यापि १ क. ग्त्कारकारि २ ग. “मानन्यद्यार्थं" ३ क.^म्‌ 1 यथा क. 'त्कारकारि 1५क. रां मलिना खखच्छाया भ 1 & कृ. शट्दत्वं चु । ७ग. रायः । गणी° । ८ इदं वाक्यं क ग. पुरस्तकयोन इस्यते । ९ ग. "यमु" । १० क. ` मेवेति दिक्‌ । ११ अत्राहुरियारभ्य "चिन्नसाम्य्‌- मित्यन्तो ग्रन्थः क. पुस्तके न ददधते । २० व्रदीपोय्योतसमेर्तःल= [ १ प्र° उछ्छाप्तः | स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा- परन्पोहमहषिहषेविहितस्लानाह्विकाऽह्वाय वः भिग्राहु्यददारददुरदसदोघादारदरदुम द्रोहेदरेक्महीभिमेदुरमदा मन्दाकिनी मन्दताम्‌ ॥ ४ ॥ प्रदी ०-राब्दचित्रं यथा--स्वच्छन्दं० वृच्यनुप्रासोऽ शब्दारंकारः । ननु कथमेतदव्यज्गयमुच्यते । सन्दा कैन [कषयायीः प्रीतिरभिव्यक्तेः | किच नास्त्येव स काव्यार्थो य्य न व्यज्ञकत्वेमन्ततां ववभावत्वनापाते चेत्पल्यम | किं त॒ तद्रयङ्खयमस्फटतरम्‌ } यद्वा तत्र न कवस्तात्पयम्‌ । अनुप्रासमत्नि एव उ ० -काव्यत्वबद्धिरित्यधमत्वमिति। नन व्यडग्यरहितं कल्यमप्रामिद्धम्‌ | पायान्तकरसादेन्यङ्ग्यद्ून्यस्य ब्रह्मख्कात्वादत्‌ उक्तमस्फरतरेति । इत्वस्य तत्र॒ नजधैत्वात्‌ । अन्यडग्यमस्पुटत्रव्यङ्ग्यामे- लय्थं इत्येके | स्वच्छन्दोति । "मन्दाकिनी गङ्गा वो युष्माकं मन्दतामज्ञान पाप वाऽ- हाय स्थिति भिध्यारिति योजना । वीथीन्तराद्रयतिरेकं दशयित विशिनष्टि-स्वच्छन्दाते। स्वच्छन्दं स्ववदा नत्‌ वात्यादिपरतन्तरं यथा स्यात्तथा उच्छल्दुद्रच्छत्‌ । अम्बुविरेषणम्‌ । तेनाग्बुबाहुल्याद्राम्भी्यलामः | अच्छं निमलम्‌ । कच्छस्य जरप्रायदंशस्य । कुहरे तरद्ङकतविरे छतं दर्बटम्‌ । तदितर्वेणातिशयेन बेरवत्‌ । इदमप्यम्बुविरोषणम्‌ ! अम्बनरछटा परम्परा तया मृषैन्विनरयन्मोहोऽज्ञाने येषाम्‌ । अत एव हषः | स्नार्न स्याऽऽहिकत्वेन दामेऽपि प्राधन्यात्पथगुपन्यासः । नयन्तराद्वयतिरकं दशयते पुनविंशि- नष्टि--उचन्तः प्रकाशमाना उदारा महान्तो दद्रा मेका यास्वेवविधा दयेः कन्दरा यस्यां पा तथा । दबा आयता अददाः शाखादिाहुल्येनाङृशा ये द्ुमास्तेषां मद्‌- न्योऽपि द्रं इति द्रोहः पातनकारणं तेनो्रेक उ्वप्रघरणं तद्युक्ता ये तरङ्खास्त एव मेदरमदो मििडाहकारो यस्याः । महोर्मीति पठे तेनोदरेको येषामीदशा ये महोमेय इति व्याख्येयम्‌ । ( शादृविक्रीडितं छन्द; ) | प्रीतेरभिव्यक्तेरिति | अत्र मन्दाकिन्याम्बनम्‌ । तद्गुणा उदीपनम्‌ । स्तवोऽ- नमावः । स्प्रत्यात्सुक्याद्यः चारिणः । इदमुपलक्षणम्‌ । महर्षिसेवनादिना तीथान्त- राद्वयतिरेकोऽपि व्यङ्गयां बोध्यः | विभावसेनापीति। उदी पनविभावत्वेनापीत्यथः | अस्फुटतरमिति । उद्धधख्कारकृतोत्कर्षेण चित्तापकात्ततप्रती तिन्यवहितप्रती तिक. त्वादित्यभिमानं; । न चाथमनुप्रापो न मन्दाकिनीविषर्यकमावानगणः । खच्छन्दोच्छ. १ कः ग. "राम्मद्छ्यु" । २ ग. 'मथोर्मि । ३ क. स्य न° ।४ ग. °नस्य॒ प्राधान्यादादनि कत्वेन लाभेऽपि पृथ” । ५ क, नः । तटभङ्गादि" । ६ ग. शयभाः । ( १ प्र उद्छप्तः | काव्यप्रकाशः ¦ २१ वाच्याचेत्रं यथा-- विनेगेतं मानदमात्पमन्द्राद्धवत्युपश्चत्य यदच्छयाऽपि यम्‌ ससंश्रमेन््रदतपातितागेखा निमीटिताक्षीव भियाऽमरावती ॥ ५॥ इति श्रीकाव्यप्रकाद्रे काव्यस्य प्रयोजनकारणस्वरूप्रिश्ेषनिणयो नाम प्रथम उखः | १॥ प्रदी ०-तस्य सरम्मात्‌ । तात्पयैविषयीभतन्यङ्कयविरहवच्छमे्वं चान्यङ्गचयपदेन विवक्षि तम्‌ । यदुक्तं घ्वनिकृता-- रसमावाितिषयविवक्षा विरहं सति । अदकारनिबन्धाों यः स विव्रविषयां मतः | इति । अन्न पक्षे मध्यमकाव्यरक्षणे व्यङ्खचपदं विवक्षितन्यङ्गयपरे द्रषटन्यम्‌ । अथेचित्र यथा-विनिगेतं° | अघोत्प्रकषार्थारंकार्‌ इति प्राञ्च उदाहरन्ति । परं ठु रसादौ कथं तात्प्ंविरहोऽस्फुट- उ ०ल्ददारददरेत्यादिश्चतिकटवपष्टाथपदानैषठत्वादिति वाच्यम्‌ । तटमङ्घादिगम्यगङ्गानिष्टो प्रकाराकतर्या श्रतिकटवपष्ठा्थपदघयिताविकयवणेदीधेसमासादेगंणत्वेन तदनुप्राप्तस्याऽपि मावानुगृर्णत्वादिति दिक्‌ । पायन्तिकं व्यज्गचमादाय ध्वनित्वस्य सवत्रेष्टतया मध्यमन्यङ्गच- मादायैव तरेविध्यस्योपपादनीयत्वेऽपि व्यतिरकं व्यङ्खयमादाय शब्दचिचरमातोदाह्रणत्वं चिन्त्यम्‌ । षिनिगेतमिति । य प्रकृते हयग्रीवं मानदं राघ्नुमानखण्डकं मित्रमानदातारं विनिर्तं न तु प्रस्थितं नाप्यमरावत्यां प्रविष्टम्‌ ! यदच्छया } अमरावती विजयाविषयिण्याऽपि यया कयाचिदिच्छ्या | उपश्चत्य कर्णोपकर्णिकया श्रुत्वा न तु दूतमुखेन । संभमेण समभयेनेनद् णा्याहतैशचर्येणापि स्वयमेव । दौवारिकाहाने विटम्बासहत्वात्‌ । दतं शीघं पातिता यथा- कथचिन्िक्षिप्ा न त विश्रन्ध निहिता । अगा न तु कृपाटफलके एव छापिते इति भावः उपश्चत्यति पातनक्रियया समानक्तेकम्‌ । अत्र मरावतात्यनच्छम्‌ । ( वश्स्थ वत्तम्‌ )। अनोतमेक्षति । नायकेन्द्रभयप्रदशेनमतममरावतीखीमयमपि वाररसपोषङृदित्यस्या अटंकारत्वं वोध्यम्‌ | एतेन सेद्यरूपाया उग्प्रक्षाया अश्रद्रं मयाभावप्रापकत्वस्यापि सत्वाच्च वीररानुगुणत्वमित्यपास्तम्‌ । मांश एवोत्कटकोश्छित्वेनादोषात्‌ । रसाद्‌ | विति । अत्र वीरसः | तस्य हयग्रीव आम्बम्‌ । प्रतिषक्षेनद्रमयमुदीपनम्‌ । मानखण्ड- नमनुमावः । यच्च्छासंचरणगम्या धृतिः सचारिणी । जादिना प्राक्‌च्छोकीयभावपस्पिहः। १क.श्ववा व्य । > ग. श्या विकट” ।*३ ग. "पि गुणः) > क. “णत्वं बोध्यम्‌ । व्य्‌ति- रेकरूपन्यङ्ग्यस्ग्र सत्त्वाच्छब्द्श्चित्र ` । २२ प्रदीपो्योतसमतः-- | १ प्र° उह्छाप्तः] | £, 9 (^ प्रदी ०--तरत्वं वा (तत्र ज्ञायते । हयग्रीवस्य वणनीयतया तेत्प्रमावस्य स्फु प्रतते; । मदीयं तु पद्यमुदाहेरणीयम्‌ । यथा-- मध्ये ्योम स्फुरति मनो धन्वन ¦ इयानचक्र मन्दाकिन्या विपल्पुटिनाम्यागतो राजहसः । अहदखेदे त्वरितचरणन्याप्माकारल्क्षम्याः ससर्षन्त्याः श्रवणपतिते पुण्डरीकं गरङ्ाङ्ः ॥ अथ खपकमर्थीरकारः । तन्मात्रे तात्पर्य न तु रराद । ५ = ह इति महामहोपाध्यायश्रागोविन्दकृते कान्यप्रदीपे काव्यलक्षण- निणेयः प्रथमोट्धाप्ः ॥ --+“----~-क्--- क, कष, उ०--मध्ये व्योमेति । व्यानो मध्य इत्यथः । सुमनोधन्वा कामः । रयानचक्र चक्राकारं शाख्वतेण्यप्तपाद्कं पाप्रागजयन्तरमुच्यते । पुलिन तीरम्‌ ¦ तत्राम्यागत इत्यथेः। अदहद्छेे सायं समये । (त्वारतश्चरणन्यापतो यस्मिन्कर्मणि तथा ससपेन्त्याः 9 शीत्वेन भयवज्ञात्तरितगमनम्‌ । ८ स्गाङ्कश्चद्रः स॒ एव इयानचक्रमित्यथः | तथा स एव राजहं: पएण्डरकिं चेत्यथः | मन्दाक्रान्ता छन्दः ) । ५ ५, ०, ऋ इति शिवभट्सतप्ततीगमंननागोजमद्रक्ते काव्यप्रदीपोचोति प्रथम उद्याप्तः । णी मि श १ क. "नो धन्विनः श्चाणचः । २ ग. "कारत° । [ जण १ ०५.५७.००१ [ २ द्वि° उद्छसः 1 काव्यप्रकाशः | २३ अथ द्वितीय उह्छस्ः। क्रमेण शब्दाथंयो; स्वरूपयाद- स्याह्ाचको क्षणिकः शब्दोऽज व्यञ्जकषिधा | अचरत कव्य । एषु पि न 5. ५ वाच्यलक््यव्यङ्याः । ना नाणका भानाव [क क # १ प्रदी ०--अथ क्रन्थरक्षणपदार्थु स्वरूपटक्षणादिमिविवेक्तव्येषु राब्दाथयोः प्राघान्या- तप्रथमं तयोः स्वरूपं निरूप रप्चिमःगनह--स्याद्रूच ° । राख भ्यञ्चकः शाब्दो न प्रसिद्ध इत्यत उक्तमत्रेति । अत्रेति कव्ये | राव्दस्वरूपमप्रातिपियेव साचवद्यं विमनते- वायादय० ) वाच्यादयो वाच्यल्श््यव्यङ्कचाः कमेण तेषां वाचकादीनामथौः स्युः । केषुचिन्न्यायादि- उ० -स्वरूपलक णादि भिरिति । यथा ‹ योऽमिषत्ते प वाचकः › इति स्वरूपम्‌ । तथामिधातृत्वं लक्षणम्‌ । एवमन्यत्राप्यृह्यम्‌ । आदिना विभागः । गरँधान्यादिति | काभ्यत्वाश्रयस्वेन रक्षणघटकेतरपदाथेमपेश्ष्य तयोः प्राधान्यम्‌ । अथस्य स्यञ्चकत्वेऽपि शब्दसहकारितयैव तस्य तच्ाह्क्षणवाक्ये दाव्दस्य प्रथमे निर्देशस्तस्य प्राघान्यसूचनाय। स्थरूपमिति । विभागाभन्तरं तचिरूपणस्य सरप्रदायिकल्वादिति भावः । सामान्यलक्षणं तु श्ब्दत्वनाक्ि्वं शब्दस्य तदमिधेयत्वं चाथंस्य प्रसिद्धमेव । एकवचनं सतामान्यामि- प्रियेण । सीमान्ये च वाचकादिस्वरूपेष्वन्ततोऽन्यतमत्वं बोध्यम्‌ । तत्न लाक्षाणिकव्यज्ञक- योर्वाचक उपजीन्यः । व्यञ्कस्य वाचकदाक्षाणिकावित्युपर्नाव्यक्रमेणोपन्यासः । तरिधेति। वाचकत्वाद्युपाौकरतित्वे वोध्यम्‌ । शास्रे । वैशेषिकादौ । छाघवाद यमिति । प्रकर - णाघवानुरोधादित्यभेः | अन्यथा प्रकरणचतुषटयापत्तेरिति परमानन्द्चक्रव्ती । ` वाच्यछक्ष्येति } वाचकरत्वादिव्यापारेण वक्ष्यमाणवाचकृद्रदप्रतिपा्त्वं च तद्छक्षणं मनन न न~ “~ ~> -----------------~--- ~~ क क भ ननु य एवं शब्दो वाचकः स एवान्यत्र लक्षकः । किंच वाचेकरक्षकान्यतर एवं न्यज्केः । अतः साकर्णत्कथ्येपां नेदं इत्यत आह--वाचकतवायुपाधाेति ( न° , । (दि क -----~ [परर 1 -----~-~-------^ १ कै. "्वाया्थं ¦ २ ग. स्वरूपलक्चषणादिभिरिति । स्वरूपं विदेषरुक्षणम्‌ । रक्षणं सामान्यर- क्षणम्‌ । आदिनेदेशंः प्राधा । ३ क. "तं चू छः \ > प्राधाट्यादितीयारभ्य^सचनायेत्यन्तो मर्थः क. पुस्तके न द्यते 1 ५ एतद्वाक्यं क. पुस्तके न दृद॑यते । ६ य. ररे वे" । २४ परदीपोद्योतसमेतः-- [ २ द्वि° उछ्प्तः ] तात्पर्यार्थोऽपि केषुचित्‌ ॥ ६ ॥ आकादक्षासंनिधयोग्यताघशचारक्ष्यमाणस्वरूपणां पदाथोनां परस्पर समन्वयं तत्पयोथां विरेषवपरपदार्थोऽपि वाक्याथः सथृह्धसतीत्यभिरहि तान्वयवादिनां पतम्‌ । दाच्य एवं वाक्याथ इत्यन्विताभिधानवादिनः । प्रदी ० -नयेषु न तु मीमांसादिमतेप्वपि । धाट्वात्पदानां पदार्थमात्रे शक्तिः, न त्वन्व- यादोऽपि । गोरवादन्यङम्यत्वाच्च । तदंराों हि तात्पयार्थो वाच्याद्यथविलक्षणङ्रीर आकाडक्षायोभ्यर्तसंनिधिवश्चादपदार्थोऽपि प्रतीयते| न चापदार्थव्रतीतावातिप्र्ङ्गः । स्वरू पसतः राक्यान्वयत्वस्य नियामकत्वात्‌ ! इत्यभिहितान्वयवादिनां मतम्‌ | अन्वयख्पे वाक्यारथेऽपि पदानां शक्तिः | भ्यवहारेणावितस्यैवोपस्थापनात्ततैव शक्तिर हात्‌ । फं चाम्वयमागस्याञक्यत्वेऽनुभवाविषयत्वं न स्यात्‌ | तद्व्ये शक्यत्वस्य प्रयो- <-> =+" -----~---~-~~~~-----~~-~-~--*~~ - ~ १ [ऋं उ ° -बोध्यम्‌ । एतेना एषां रक्षणानुक्तेन्यूनतेति परास्तम्‌ । अंनुमेयादयरथानां त्वप्रकृतत्वान् विभाग इति बोध्यम्‌ । न्यायादीति । आदिना माह्मीमांसकाः | न तिति । प्रामाकरेति लेषः | तात्पयोथे इति । आकाङ्कषादिवशाद्धापमानस्य हि तात्पर्या्थतवेन व्यवहाई | तस्यापि पदतात्पयंविषयत्वात्‌ । तदुक्तं मटपदैः-- : न विमुञ्चन्ति सामथ्यै वाक्यार्थऽपि पदानि नः | वाक्यार्थो रक्ष्यमाणो हि सर्ैतरैवेति च स्थितिः ॥ साक्षाययपि कुवेन्ति पदायथप्रतिपादनम्‌ । वर्णास्तथाऽपि तैतस्मि्प्ैवस्यनि निष्फडे ॥ वाक्याथमितये तेषा प्रबृ्या नान्तरीयक्रम्‌ | पाके उ्वारेव काष्ठानां पदाथप्रतिपादनम्‌ ॥ इति । अभमिधानापयेवपतानर्पाऽऽकाङ्क्ना । एकपद्‌ाथेऽपरपदाथस्य प्रकृतसंसर्मवत्वं योभ्यता। ञन्यवधानेनान्वयप्रतियगयुप्यितिश्च पनिधिः। वद्चात्‌ । तद्ूपाल्मयोनकात्‌ । अपदार्थः सयक पद्तरन्यविपर्यः अनेन तस्य वाक्यवत्वं सृचयति। आकाङ्क्षावादे तस्य दाक्य- ताकरपनम्‌ | प्रमाणानाम॑तबद्धाथनोधकत्वामावादिति वैयाकरणाः । अतिप्रसङ्क इति । अराकंथायान्वयमानरूपइत्यथः । घटवद्ूतलमित्यत्र पटीयप्तयोगस्य मानापात्तः । अत्ति हे तस्यापे सयागत्वेन याग्यतेल्याभिमानः । शक्यान्वयंततरस्योति । तेषामपि नानात्व. "= ~~ ~~ ~ ""-------~-------"~-------~-~---~-* १ग. नां्तः । २ क, 'दिनयेप्व*। ३ क. 'तासत्तिव" । ४ क. "षयते दा । ५ इदं वाक्य क. पुस्तकं च दृद्यते 1 ६ क "रः! पदस्यान्यवहितोचाररूपाकाङ्क्षा। ७ क. ग सेकप* 1 ८ कृ प, युः) जातेप्र । ९ छ. यस्येति । £ [ २ द्वि° उद्छाप्तः! कृ (व्यप्रकाक्चः | २५ शः $ र थ्‌ €, 5 स ५ क _ क सर्वषा प्रायाऽयाना व्यञ्जकतवमपा्पत | तेन वास्यस्य यथा- माए घरोवञरणं अन्न हु णतियत्ति साहिअं तुमए । | ता भण किं करणिज्जं एमेअ ण वासरा उड्‌ । & ॥ प्रदी ०--नकत्वात्‌ । अदाक्वस्याप्यनुमवध्रकेदोऽतिपरसङ्गात्‌ । इ्यन्विताभिधानवादिनां मतम्‌ | | व्यञ्चक््वं न केवट राव्दस्य, कि तु तदर्थस्यापि । तत्रापि नैकतरस्य; कि ठु सवे, स्यापीत्यमिधादिवेधम्यसिद्धये परतिषादयति-- सर्वषां = । अत्र वाच्यस्य यथा-माए० | उ ०-सभवे तु तात्पयन्ञानकारणतयाऽतिप्रपतङ्गा वारणाय इते वार्यम्‌ । तद्खद्धाप्त मानानां सेबन्धानामनेकत्वसंमवेन तदधान एतद्राक्यादय सपनगो वाध्य इतीच्छारूपता त्पयन्चानस्य कारणत्वावद्यक्त्वादिति माव; | अतिप्रसङ्गादिति ! मोपदादश्वादेरपि वाधापत्तिरिति भवः । अन्विताभेधान- बादिनामिति । अचितेमेवामेघत्त इति वादिनामित्यथंः । अत्राराचेवीनं ठु विधिवाक्या त्का्याचितत्वेन बोधेऽपि कायीश्चत्यागवदन्वयांश्चत्यागस्याप्यन्यरुभ्यत्वन्यायेनौ चित्यात्‌ करं चान्वितत्वेन शाक्तावप्यन्वयविहोषमानायाऽऽकाह्का रिकिमवदयं कारणे वाच्यम्‌ । एवं च विरषर्पेणाहाकयस्यैव मानमिति त्वयाऽप्यवदयं वाच्यम्‌ | कि च संसरगंस्यापि प्राक्पदेनोपस्थितावगृहीतग्राहित्वरूपभ्रामाण्यं ब्दस्य न स्यात्‌ | अन्वयव्यातिरेकाम्यां तस्यान्यरम्यत्वाच्च | सबन्भन श्ाब्दबुद्धित्वावच्छिन्नं प्रति शक्यत्वस्य प्रयीजकत्वान्ना- तिप्रसङ्ग इति | सवस्यापाते | वाच्यरक्ष्यन्यङ्कन्यस्यत्यथः । एव चे वेच्यादनज्ञान कना तस्या निरूपयितुमदश्चक्यत्वात्प्रथमतो वाचकादिनिरूपणमिति सार्वः । जभेषादाति । जामे. धारक्षणापेक्षया भ्यज्लनाया वेधम्येसिद्धय इत्यथः । प्रधानस्य रसादेरव्यञ्चकत्वादाहू- भ्रायज्षं इति । व्यञ्जकसत्वमपीति | अपिना स्यज्ञकतादश्चायामपि वीच्यत्वाद्प्रच्यव पुचितः; | ् शब्दभ्यञ्चनायाः सकटप्ंमतत्वेनायेम्यञ्चनायामसांदष्टकत्वशङ्कावारणय राच्छन्यज्च नामनुदाहदैव तां प्रथमत उदाहरति-माए इति । काचदु्नायकस्तगमायन। बहर्त मातरमाह-- „ | मात्गहोपकरणमय खट नास्तीति साधितं त्वया । तद्धण फं करणीयमेवमेव न वासरः स्याश्नी | ० न~ ~ ~ ~~~ च भक ~~ च नजन + ~~~ १ ज तु ससगस्यापि प्रा । ५ क. च्यामेति सवर 1९ क. ग प्रधा । ७ क. वाचकत्वा- । ट २६ प्रदीपोचोतसमेतः-- [ २ द्वि° उद्छपः] अत्र स्वैरविहाराथनीति व्यञ्यते | लक्ष्यस्य यथा-- साहेन्ती सहि सह खणे खणे दुम्मिसि मञ्यकष । सदूभावणेह करणिज्जसरिसयं दाव विरहञं तुमए ॥ ७॥ प्रदी ०-अत्र वाच्येनेवार्थन वकतवशिष्टचात्स्वैरविहाराथित्वम्‌ › गृहोपकरणत्वादिना चा- वदयविधेयत्वादिके व्यज्यते | रक्ष्यस्य यथा--साहेन्ती° । ननन ----- ~~~ ~~~ मानानि ाााा००५०००० ०१५०००१७, उ ०-अत्र मातरित्यननाऽऽदश्षयोग्यत्वमलद्वनीयान्ञत्वं॑च ध्वन्यते | गृहत्यनेनाऽऽवदय- कता । उपकरणमत्रेन्धनश्षाकादिप्रामरीत्यथकम्‌ । तेन साकल्यम्‌ । तेनान्यथापिद्धिप- ˆ रीहारः । एकैकस्यन्धनादेरसच्वे ठु पाशवाप्षिनोऽपि म्रहणर॒मवः | अदेत्यनेनायैव स. पा्यत्वम्‌ । स्धित प्रतिपादितमिति सच्छशङ्काराहित्यम्‌ । त्वयेत्यनेन स्वकट्पनाराहि- त्यम्‌ | तदित्यनेन हेत्व्थकेनावरयवक्तव्यत्वम्‌ | किं करणीयं॑कर्तन्यम्‌ । भगोत्यनेन स्वमेरणम्‌ । एवमेव । अधुना दरयमानावस्थ एवे | तेन दिनावम्ताने त्वतपेरणयाऽपि कुटाङ्कनया मया न गन्तव्यमिति चोद्ये । स्थायी न । स्थिरो नेत्यर्थः | अत्र वाच्येनेवाति। वाच्यसपरमरूपेैव वाक्येनेत्यर्थः । सर्गो व।क्यज्शक्य इत्याशयः । यथेषटविहारेच्छायां वाक्याथग्रहोत्तरं प्रतीयमानायां शठ्दस्य न व्यापासे विरतत्वात्‌ । अथस्य च व्यापारान्तराप्तमवाद्र्लनैवेति माः । न च वाक्यार्भस्यैव व्यञ्च. केतवे वाच्यस्य यथेत्यतषगतम्‌ । सरवन्ध्यमाने सपरममानस्य वक्तुर्मचक्यतया तस्य व्यञ्जके पदायतस्यापि व्यज्ञकत्वामत्यद्‌परात्‌ । एवं रष्ष्यस्येत्यपि | एतेन तात्प्यार्भस्य व्यञ्ज. कत्वं स्वातन्न्येण नोदाहतामेति न्युनतेत्यपात्तम्‌ । व्यज्यत इति । सैराविहारार्थिन्य- षेति सामानिकैन्य॑ञ्जनया बध्यत इत्यर्थः | ियानुनयाय प्रहता तमुपमुज्याऽऽगत्‌। दूत प्रति नायेकाऽऽह-स्नहेन्तीति । साधयन्ती सले सुम क्षणे क्षणे दूनाऽप्ि मत्कृते । सद्धावस्नेदकरणीयप्तदशं तावद्विरचितं त्वया ॥ मत्कृते मद्‌५ प्ुमगं सुन्दरं तं नायकं स्ताधयन्ती अनुनयन्ती त्वं क्षणे कषणे प्रति. षणं दूनाऽपि सिन्नाऽपति । त्वया तावदेवं सद्धावः साधुत्व सेहो मद्विषयस्तयोः करणीय कायं सदशञमुचितम्‌ । तथा त्न पद्धावस्य यत्का स्तेहस्य च यदुचितं तद्विरचितमिल्यर्थः । व १ क. पेनान्यथा- 1 २ कृ. साधितं ज्ञातमिति ' २३ क. स्वापेः, ४ क °रणायामपि । ५ क ति । ससग । ९ ग. श्यैः । यथे । ७ क. श्वः । व्यज्य । ८ कृ. । तदेध्वन | [ २ द° उल्लासः ] काल्यमकाक्चः | २७ अन्न म॑स्मियं रमयन्त्या त्वया शत्रत्वमाचारितमिति लक्ष्य । तेन च कादु- कविषयं सापराधत्वपरकारानं व्यङ्खयम्‌ । व्यद्खग्यस्य यथा-- उअ णिचशणिष्पन्दा भिमिणीपत्तम्मि रेहइ वखाञ । गिम्मरमरगयमाअणपाररुटिआ सङ्कषुत्तिव्व । ८ ॥ प्रदी ०-अापकारिण्यां बधावतारान्मुंख्या्थः श्रोत प्रत्येतु न शक्यत इति सद्धावस्ने- हकरणीयविपदश्षं मलत्परियरमणेन रतरुस्वाचरणख्पं विरचितमिति मुख्यत्रिपरीतं ठक्ष्यते | तेन च कामुकविषयप्तापराधत्वप्रकाशनं व्यङ्गचम्‌ | व्यङ्गयस्य यथा--डअ० , उ ०-द्ुद्े साहित्यमानवादिमते प्रथमतः समुदायस्य सरमुदायेऽन्वयः । ततो यथाप्रस्येन बोधः पाष्ठिको बोध्यः । तद्ध्वनयन्व्यार्यास्यति- सद्धावस्नेहाकरणीयविसदशमिति | ' चित्त सद्धावन्लेहकरणीयविसदृशमिति पाटः । तदा -छोके ताम्यां यत्करणीयै तेन सदश कायै त्वया विरचितमिद्यर्थो बोध्यः । रं त्वाद्य एव युक्तः । लक्षणामृीमुत- बाधस्य ्टित्यपस्थितये सद्धावश्नेहकार्यं॑कृतमित्यस्यैव वक्तु युक्तत्वादिति दिक्‌ | मम म्मिएत्यादौ तु भ्यन्जनानन्तरमपि न विरोधप्रतीतिः | ग्राम्रमणनिकुल्जभ्रमणयोर्‌- विराधादिति दीपिकायां स्पष्टम्‌ | अजापकारिण्यापिति । ज्ञातापकारिण्यामित्यथः । मरियरमणेनेति | इदं न रक्ष्यान्तमतम्‌। वित्‌ प्रतिपा्यसर्खविशिष्टयनोधनद्वारा व्यङ्ग्यप्रकटनायोक्तम्‌ | ज्ञाप्यत्वं ततीयार्थः ¦ तेन चेति ¶ दक्ष्या्थवरितवाक्यनेत्यथैः | भ्रकाश्चनं व्यङ्ग्यमिति । कामकविषयसमापराधत्वमेषा प्रकारायतीति सदृदयेव्येञ्जनया गम्यत इति मावः । उअ इति । पदयेल्यर्थेऽन्ययमुअ इति । परय निश्वटनिष्पन्दा विधिनीपत्रे राजते बराका । निरमटमरकतमानंनपारस्थिता राङ्दाक्तिरिव ॥ कस्याधिन्नायिकाया उपनायकं प्रतीयमक्तः । बिसिनी पञ्चिनील्ता । चलन शरीर क्रिया | स्पन्दस्त्ववयवाक्रेया | स्पाद्‌ं काचचटन इतं धात्वनुसारात्‌ | कमधारयत्तमास्नः । पंवत्कमैषारयेति पवत्‌ । यद्रा निश्चल जनशाङ्कया विहारव्यापुरनिरु्योगेति कामुकसंनो- . धनम्‌ । यत्त निश्वङाऽचटा प्रथ्वी तद्वनिष्पन्देत्यथं इति । तन्न । अचटापद्स्यैव तत्र प्रयोगात्‌ । पृथ्वीवाचकस्य नित्यल्लीटिङ्गत्वेन माषितयस्कत्वा मावात्पुवद्धावानुपपत्तशच । १ खं मम प्रियं । २ क. “न्म्योऽथंः। ३ क. परं त्वयमयुक्तः। ४ क. लक्ष्यवाक्याथनेत्यथः । लक्ष्यवटितवाक्यार्थो लक्ष्य एवेति भविः । प्रका । ५.क. ग. जनप्पुर्‌ । २८ ्रदीपोच्योवसमैतः-- [ २ द्वि° उछसः] अत्र निष्पन्दत्वेनाऽऽशवस्तत्वम्‌ , तेन च जनरहितत्वम्‌, अतः संकेतस्था- नयेताटेति कयाचित्कंचित्मस्युर्यते । अथवा मिथ्या वदसिं न खपत्राऽऽगताऽभूारति व्यज्यते । वाचकादीनां कमेण स्वरूपमाह- साक्षात्संकेतितं योऽथमक्भिधत्ते स वाचकः ॥ ७ ॥ प्रदी अन निःस्पन्दत्वेनाऽऽश्वस्तत्वम्‌ , तेन॒ निजेनत्वम्‌) अतः सकेतस्थानम॑ताद्‌ति कयाचित्वंचित्पकेतस्थानाभिदापिणं भति भ्यञ्चनया प्रतिपायते । अथवा निःस्पन्द्त्वे- नाऽऽश्स्तत्वम्‌ , तेन जनागमनामावः, अतो न त्वमत्राऽऽगत इति मिथ्या . वदीति कयाचिदत्तसंकेता त्वं नाऽऽगताऽहं त्वागत इति वादिनं प्रति व्यभ्यते | एवमर्थं विमञ्य वाचकादीनां खरूपं कमेणाऽऽह-- साक्षात्‌ । अभिधते प्रतिषादयती्यर्थः | अतो न विरेषणान्तरवेयथ्येम्‌ | सेकोतितं गृहीतसंके- तरम । इदं चेष्टायां प्ताक्षादथप्रतिषादिकायामतिन्यािव।रणाय | माधुयादिन्यज्ञकरपडा दिवर्णुऽतिव्याप्निवारणायं वा । न च पताक्षादित्यधिकम्‌ । ¦ यन्नामा यत्र छ@यादिविषयोऽपि सर तादृशः ' ू इत्या दिम्यवहितपकेतसत्त्वेऽपि चरत्यादिनामके चैत्यादियोगिनि विषये प्रतिपाये चैत्यादिप- ५ ऋ द्‌ ऽतिन्याष्टवारकत्व(त्‌ । तन्न रक्यस्कतन्यवाहतत्केतत्वात्‌ | न च तत ज्ाक्तरवात स्म्यक्‌ उ०-मरकतो नीटमणिः। माजनं पात्रम्‌ । शड्खशाक्तः रक्त्याकारं राड्खघटितं पात्रम्‌ न तु मुक्ताुक्तिः । तस्या बलाकावच्छवेतत्वाभावात्‌। शङ्खडक्तिपदस्य ततरासामथ्याच जत्र चाचेतनोपमया ठेरातोऽपि क्षोभामावः | तेन निजनत्वं गग्यते । केचित्तु 'नायिकोयो विरहवेदनां कामुकं प्रति निगूढं निवेदयन्त्या; सख्या इयमुक्ति; । निष्पन्दा स्ता नायिका ब्कापाण्डुतातिदायीहटाकात्वेनाध्यवकिता वििनीपत्रे तापाच्छयिता राजते । अत्र निर, अल्पेति कामुकपबोधनमेव । अचेतनोपमया निशयष्ठत्वातिंशयस्तेन च विप्रम्भा- तिशया म्यङ्ग्यः › इत्याहुः । संमोगाद्वप्रकम्मस्यंतिमधुरत्वेन तत्र योनयति-अथवां निस्पन्दोति। स्वरूपांत । क्षणमित्यथेः। अतो नेति । अमिधया प्रतिपाद्यती्य्थं वेयथ्यै ` स्पष्टमेव । इदं चेष्टायामति । पदघटितः संकेत इत्यभिमानः । इत एव वाऽस्वरसादाह- स्पशादेवणे इति । माधुयादिनिरूपितवाचकत्वापत्तिरिति भावः | चेष्टातिभ्यािस्तु विशेष्यतया शठ्दनिवेशाद्वारणीयेति बोध्यम्‌ । विषयः । दश्च: | तत्रेति । तदीयम्तंकेत १ख. नज ।२कृ. सित्वं तत्र नाऽऽ्ग ३ क. °म्‌। तच्च चे°। ४ क ेष्वतिः ५के. यच. ६ घ. चे्रादिः ७ क. "चम्‌ अच्र चा! ८क, ग, "यात्त्वेनाः। ९ कृ. ध, शस्य मधु" । १० के, थति \ अतोः | [ २ द्वि° उद्यास्रः} काव्यप्रकाशः | २९ 9 इहागहातसकतस्य शब्दस्याथप्रतीतेरभावात्सफेतसदहाय एव शब्दो ऽथेविङ्ेषं (अक क तपाद यतात सस्य यक्राव्यवधानन सकता गृह्यत स तस्य वाचकः | प्रवी ° -तद्योगिनि तत्पदप्रयोगस्य सक्षणयैवोपपत्तेः ! न च सरक्षात्सकेतवान्वाचक इत्येताव- तेवं स्वस्थत्वेऽभिधत्त इत्यस्य वैयर्थ्यम्‌ | सयोगादिनाऽभिधायां नियमितायां बाच्यार्थ्य- ज्ञकतादशायामतिम्याप्वारणीयत्वात्‌ । न च तथाऽपि ततातिव्यातिरेवेति वाच्यम्‌ यस्य राव्द्स्य यत्राव्यवहितसंकेतग्रहो यदथग्रह॒ उपयुज्यते सत्र म॒ तदथेवाचक्रं इति ह प्षणाथः ] अथ सेकेतप्रहस्य शव्दमहकारितायां ।# मानमिति चेदगहीतसकेतस्य राव्दादथप्रत्ययामावः } इदं च ' यत्नान्यवधानेन संकेतो गृह्यते ` इत्यादिवृत्तिदश्नात्स- केतवेरोषणतया सराक्षात्पदं व्या्यातम्‌ । वृस्तुतस्त्‌ सयोगादिनाऽमेधायां नियमितायां यत्र हाक्यान्तरध्वननं तन्न वाचकत्वे मा (क. प्रस्रद्ुादत्यभिधानाक्रयावकरषण द्वात्ञादात। तत्र ठु वाक्याथप्रतातस्यवकानन तस्प्रताते- उ ०--इत्यथेः । अग्रे च व्यवाहितसंकेतत्वादिति पाठः । संकेतप्तत्वादेतिं पाठे तु तत्रेत्यस्य द्रा इत्यथैः भ्यवहितत्वं च राक्यसकेतम्रहप्रयोज्यग्रह विरष॑यत्वम्‌ । स चेत्थं वृक्षाविरोषध्चे त्यपदाद्बोध्यः । तयोग दश्च तत्पदाहोध्य इति । रुटिरक्षणायाः राक्तितुस्यत्वात्संके- तस्य तत्रानम॒यमानत्वाच्च ततेव प्रत्यदाहतम्‌ । लक्षणयंवेति । तदबक्चच्छेदेऽपि यथाकथं चिच्छक्यप्तबन्धोऽस्त्येव } तादृशस्यैव सक्षणाप्रयोनकत्वादिति मावः | वाच्यार्थोति | द्वितीयवाच्यार्थेत्यथैः । यस्य शब्दस्य यरोति । काट इति । शेषः अप्रंश्ञादौ वाच- कत्वस्यष्त्वेन ततातिम्यािने शङ्क्या । अन्यथा वाच््यर्व्यङ्ग्यतायां माए इत्यादेरनु- दाहरणत्वार्पततेरियाहु; । संकेतो गृह्यत इति । वृत्तौ गृह्यत इत्यस्य व्यद्य॑प्रतिष- तयः इत्याद; । साक्लात्सकतमरहस्हकार्मण यदा यदथत्रातपात्तारात फाटर्ताऽयथः | सकेतपदन च शोाक्तस्च्यते । सकेतम्राह्यत्वात्तस्याः । ता च वाघजनकत्वूपात पञ्चम्‌. रेषे वक्ष्यते । अत्र च वाचकम्यवहार्‌ विषयत्वं लक्ष्यतावच्छेदकम्‌ । अतो न रक्ष्यताव- च्छेदकलक्षणयोरमभेदः | नन्‌ लक्षणास्थले तत्तत्पदात्त्त््ष्यार्थो बोद्धव्य इत्यादीच्छायाः सकेतत्वमेव नास्ति, | शक्यसंबन्पेनैव तद्रोधात्‌ | एवं च तद्भयावुत्यथै सकेतविरषणं पराक्षात्पद्‌ व्यथमित्यस्चेराह वस्तुतस्त्विति । संकेतितमिति तु साक्षादेव माधुयोदिव्यञ्चके' स्पशादिवर्णेऽतिन्यापि- वारणाय } अनेनैव वेत्यादियोगिदेश्षबोधकवैत्यादिपदे नातिन्याधिः † सकेपदस्य शक्ति- १ क. ख. ग. ङब्दाथेविदषप्रतिपत्तेरः । २ क. ध्व सुस्थः! ३ क. तेस तत्र तद्‌ । ४ इदं वाक्यं क. पुस्तके न दद्यते । ५ क. °न्यञ्चक तायां । ६ क. "पदेः । सके° । ७ क. दाक्ति्राहकः समयः । स नास्मादयमर्थो बोध्य इदयाकारः । अस्यायं वाच्योऽस्यायं वाचकोऽयमित्यादिश्चब्दभ्रयोग- रूप इत्यादे मञ्जषायां प्रतिपादितम्‌ ! अच । ८ य. ^ते। द्वित्रितकेत' 1 ९क्‌. श्यादि संकेत एव नास्ति । १० ग. “स्ति ¦ एदम्‌ । ११ क. पतिः 1 न्यत्‌ । थ्य ३९ ` प्रदीपोयोतसयतः-- [ २ द्वि° उलछसः| ` - संकेतितैश्चतूर्भगो जात्यादिजातिरव बा । यद्यप्य्क्रियाकारितया श्र्ततिनिषत्तियोग्या व्याक्तरव; तथाऽप्या- नन्त्यादयभिचारचच तत्र संकेतः कतु न युञ्यत'इति गाः शुषा ४०99 । ि र ९ प्रदी ०-रितप्रसङ्कः । न च संकेतितपदवैयथ्येम्‌ । रक्षयप्रतीतावाप वाच्यग्रत।तेन्यव्‌ ध्‌[नाभावान्‌ । स्पशादिवणोनां सराक्षादवे माधुयाद्न्यज्ञकत्वाच स्करम्त ““खश्ष्यस्याप्यन्विताभेधाननये सकेातेतत्वात्तत्रातन्याप्वारणाय सान्नादद्‌।ति विशेषणम्‌ । तदनम्यपगमे तु ‹ साक्षादभिषत्ते ' ' सकातेतमाभेषत्त ` इतिं लक्षण्यम्‌ । नं चाऽऽद्यस्य चेष्टायामतिन्यापिः ! शब्दत्वस्य प्रकरणादेव छाभात्‌ `` इत्याह । तत्त॒ ५ साक्षातसकेतो गृह्यते, इत्यादिवृत्तौ साक्षा्छस्य सेकेतितविरेषणतया व्याख्यानेन विरोधादपेक्षणीयम्‌। किं च प्रथमे माधुय।दिव्यञ्चकस्पशोदिवर्णष्वतिन्यापतिः । तेषा साक्षा- . देव शृङ्गारादिग्यज्चकत्वात्‌ । दितीये तु वाच्य एव व्धङ्गयतादशाया्तिन्याप्म्‌ । न च तत्ेष्टापत्तिः । संकेतवान्वाचक इत्यस्यैव तदा सम्यक्त्वेन शषषयथ्यात्‌ । संकेतित ० । ॥ नन्वयं विभागोऽनपपन्नः। जात्यादेरसंकेतितत्वात्‌। आद्यप्तकेतग्रहस्य म्यवहारमात्राधा- नतया प्रवृत्तिनिवृत्तियोग्यायां ्यक्तवेव तदौचित्याडिति । मैवम्‌ । किं हि व्यक्तिषु सर्वाम्‌ स्केतग्रहो व्यवहाराङ्गम्‌, उत यस्यां कस्यांचित्‌। नाऽऽदयः। आनन्त्यात्‌ | नान्त्यः, उ ०-परत्वात्‌। न च तत्र तस्य माऽति । वृक्षपसबन्धेन॑व तदह्वोधादति बाध्यम्‌ । व्यवधाना- भावादिति । गङ्गापडादपि साक्षात्तीराद्यपस्थितिरित्यामेमानः । इत एव वाऽरुचराह्‌- स्पश्चोदिति । वस्तो न च सेकेतितपदवेयथ्येमित्यादिस्पशांद्विणानां साक्षादेव माधुय- व्यञ्ञकत्वाचखत्यन्तम्रन्या बहुषु पस्तकषु न हर्यत । ^ रक्ष्स्याप्यान्वितति | इतरान्िते शक्तावितरत्वेन तीरस्यापि धावादिति अभि. मनिः | विशेषणमिति । अभमिधानक्षियाया इत्यथैः | साक्षाच चं पद्जन्यपदार्थोपस्थि- तिविरेष्यत्वमिति बोध्यम्‌ । शङ्कारादिन्यञ्जकत्वादिति । तद्गतमाधुयन्यञ्ञकत्वादि त्यथ; । अतो न पृवोषिरोषः । व्यञ्चकतादश्ायामिति । तदोधके रब्द इति रेषः। शेति । अमिधत्त इतीत्यथंः जात्याद्वरोति । आदना गणक्रियासन्नाः । सकेतग्रहस्य | तत्प्रयोज्या क्तेगरहस्य | योग्यायां व्यक्तावेकेते ! नयनानयना्न॒मिततत्तद्रो चरप्रव॑च्यनुमितस्वजनकन्यक्ति- . ज्ञानननकेत्वनिवाहशक्तेस्तञ्त्तानविषयग्यक्तावेव पिद्धिरुचितेति मावः। आनन्त्यादिति, १ ख. °रात्तत्र । २ ग. न शक्यत । ३ क. वाक्या्थप्रः ४ क. °तिपदम्‌ । ५ क. "्केत- विः1 ६ क. व्यञ्जकता । ७ “न विरोष्यवे । ८ क. ग. भानादि । ९ क. शति भावः। १० शं नः । साक्षा । ११ क. च इतरप्रतीत्यन्यवधःभेन जायमानत्वम्‌ । शङ्गा 1 १२ के, ग. ^ज्ञाः । यग्याया । १३ क. ग. व्रच्यनु । १४ क.^ ट्कश्च । १५ क. भवे इति भवः । [ , +) [२ द्वि° उद्धमः कध्यप्रकश्चः | ३१ डित्थ इत्यादीनां रब्दानां विषयविभागो न भाप्नोत्तीति च तदुपाधावेव सकेतः । उपाधिश्रं द्विविधः वस्तुधर्मा वक्तयदच्छासंनिवेशितश्च । वस्तुधमाऽपि द्विविधः- सिद्धः साध्य । सिद्धोऽपि द्विकिधः-पदायेस्य पाणप्रदो विशेषाधानहेतधं । तत्ाऽप्यो जातिः | उक्तं षि कवाक्यप प्रदी °--व्यमिचारग्रसङ्ात्‌ । यतोऽगृहीतसंकेतगोपिण्ड इव वर्टदिरपि गोरदात्प्ररीत प्रसक्ता । अगृहीतपकेतत्वस्य तुस्यत्वात्‌ | किं च न यत्र संकेतम्रहस्तस्यापि प्रतीतिरिति भ्यामेचारान्न भ्यक्ती सकेतः । अपरि च व्यक्तिसकेतपक्षे गोः इहश्चटे डित्थ इत्यादि- नर---*र~-----~--- ® = कि स च द्रवधः-स्वमावतावम्त॒ब्रात्तव्रटत्वााद्‌ः; वक्तयंदटच्छ्या सनवाश्चतां नामदख्पः । तनाजऽया द्वविवः--सद्ध्‌ः साध्यश्चात | पद्धाअप द्रवा पदाथस्य पाणप्रद्‌ः, विद्धषाषानह्‌ तुश्च ¢ प्राणव्रदत्वे च याव॑त्स्थातस्रवान्पत्वम्‌ | यद्यापि दद्धत्वाद्‌नत्यत्ताम्युपगम गत्वा- दना त्मकाछमव ससवान्वत्वस्‌ , तयाजपं तस्य स्तवन्वः कदाचदपत्याप्‌+ न तु गलत्वादासतं उ ०-ह्‌।तात | ताद्रषयकश्चाञ्दवाध सामान्यतां गृहातस्षकतपदज्ञान कारणार्मत्यङ्खाकार्‌ इत्यथैः । तद्विषयसंकेतवत्पदज्ञानं कारणमित्यद्धीकारेऽप्याह-किं च न यत्रेति । व्यभिचा- रात्‌। तथा व्याक्तप्षे कायेकारणमावस्य वक्तमदाक्यत्वात्तत्र सकत एव नाते मतिः | समान प्रकारकत्वनेव कायकारणमावाद्खीकाराचाय दष इत्यत आह-अपि चाति | व्यक्तवेवतं पक्लञय दाषः | पयागानपषातचासतं । 3६ ।चन्त्यम्‌ । व्याक्ाददरषपिशस्तुय्‌ तेषां सह्रयोगात्‌ । तह ष्यव्यक्तिमात्रबोधकत्वस्थैव पर्यायत्वात्‌ । विशिष्टशक्तौ ठु नागु- हातवरेषणान्यायन व्यक्ता शक्तन(वयाद्‌ं तदवच्छेदकत्वस्य च स्वाकारे मारेण च विशषण एव स्राचितत्याह- तस्मादपाधदवति । वशेषणे जात्यादाववत्यथः | व्याक्तवोर्धेस्त्वाक्षपादनसानपहक्रतपदनेवेति केचित्‌ । ठक्षणयेत्यन्य | स्यल्जनयाते पर्‌ | विड्‌षणश्चा्तग्रहस्यव वरष्ष््यातत्व दाश्षस्चान्टत्व च कर्यतावच्छदक्ाममत्यपर्‌ | सनिवेरितः । सकेतस्तबन्धेन तत्तद्धासाणे स्थापितः । नामरूप हाते । डत्यड- पित्थाष्व्ब्दरूपः । संनज्ञाशब्दादेव च प्रागुक्तरीत्या सजञाविशिष्टमिगोध इति बोध्यम्‌ कृदाचिदपेत्यीति । पकेन रञ्जनेन च केणोन्तरकरण इत्यथ ¦ । करियास्मवायस्य १ख. "तितः २ ख. ग. चव ३ ख. पिसिः 1 °४्ख.ग. पिप ५कृ.ख. श आयो £ क. ग्यदावपि। ७ कृ. °दिपदानाः। ८ क. "पिं द्विविधः । ९ क. "वद्वस्थिति १० कृ. ग्देरपीति । ११ क. हीते सं । १२ क. °त्‌ ! व्यक्तिप& तथाकाय° ! १३ क. वः । व्यन्ता- वैव शक्तिरिति पक्षे दषणान्तरमादह-अपि चेति । १४ कं. गति । विशिष्टरक्तो जात्याद्यपलक्षणी- कर्य व्यक्तौ दक्तिरिति पक्षे च नागृहीतः । १६\ग. "पः! विरिक्तो तु नागहीतविरोषणा- न्थरायने विशेषण एव 1 १६ क. शस्य तु व्यज्ञनया निगहः। संनि*। 3७ ग. ^र। कदाचि । १८ क, रूपान्तर ! १९ क. श्थैः । गौः स्व | ३२ पदीपोद्ोतसमेतः-- [२ द्वि° उद्छाप्तः] फ ९ [ (कर षै दीये--' न दहि गौ; स्वरूपेण गौनाप्यगौः, गोताभिसंबन्धात्त गोः › ॐ इति । द्वितीयो गुणः । शु्कादिनां हि छ्न्धसत्ताक वस्तु विशिष्यते | साध्यः पूर्वापरीभृतावर्यवः क्रियीरूपः । डत्थादिशब्दानामन्त्यवुद्धिनि- प्रदी ०-विरेषः | तत्र प्राणप्रदो नाति; । उक्त हि वाक्यपदीये--'नहि गोः. स्वरूपेण ओः, नाप्यगौः, मोत्वाभिप्वन्धात्त गौः › इतिं । अस्याथैः--“गौः स्वरूपेण न गोन्य- वह्‌ारस्य; नाप्यगोग्यवहारस्य विषयः; गोत्वाभिसबन्धात्त॒ गोन्यवहार्स्य विषयः हृति । तथा च प्राणप्रदत्वमस्य सिद्धमिति | विरेषाधानहेतुस्त॒ गुणः । गोत्वादिनौं रुञ्यपत्ताकं हि वस्तु शुष्ठत्वादिना विरिष्यते । पाध्यस्तु॒पृवापरीभूतैकदेशत्वेन विव- कितः कियारूपच्छेदनादिः | यदुक्तम्‌-- यावत्सिद्धमसिद्ध वा साध्यत्वेन प्रतीयते | आध्ितक्रमरूपत्वात्सा क्रियेत्याभिधीयते ॥ इति । वक्ृयदच्छापनिवेरितस्तु शब्दरूपः। डित्थादिशब्दानां प्रथमवणप्रतीत्या दिचिलरकारि. तमन्त्यवणेबुद्धया निःशेषतो प्राहं नानावणीत्मकथयादिपदवद्र्णक्रमदन्यं स्फोराख्यं शब्द्‌- पमाः नममक उ ० -नित्यत्ववाद्मते तदन्यत्वं निवेदयम्‌। गोः स्वरूपेणोति। अज्ञातगोत्वकेन धर्मिस्व- छपमात्रेणेत्ययः | नाप्यगोन्यवहारस्योति । अमाव्ञनि प्रतियोगितावच्छेदकप्रकारकप्र ियोगिज्ञानस्व कारणत्वादिति मावः । गोत्वाभिसंबन्धाति । एवं च यावद. भ्यवहारं तत्र पिण्डे गोत्वस्य प॒त््वात्माणप्रदत्वमिति । मावः, । विरेषाधानहेतुरिति । मस्व च यावद्‌श्रयास्थातित्तवन्धकामेन्नत्वे स्ति द्रग्यक्रियान्यत्वम्‌ | साध्यस्त्विाति । साध्यत्वेन विवक्षितः । तदेव द्यति-पर्वापरेति । अधिश्चयणाचवतारणान्तन्यापारस- मृह। ।हे पाकक्रिया । विङ्कित्यनुकूलत्वेन तेषामनुगमान्न नानाथता । तत्र सप्रागमवि भविष्यत्वम्‌ | सवध्वरे भूतत्वम्‌ । कस्यचिद्वतेमानत्वे वतैमानत्वम्‌ ] एवं च मासमानयी वापयकावयुवकेत्वत्तमान धिकेरणो धमविशेषः ताध्यत्वमिति फर्तिम्‌ । क्रियारूप इति । दुवाच्य इति यावत्र | तथा चं पाचकादानां प्रकारमूतक्रियायां शक्तिः | ¶१यकरणः कृत्स्तेव कायामावाङ्खाकारादेति स्पष्टमस्मत्कृतवयकरणापिद्धान्तमञ्ञुषायाम्‌ | काचस््मरकााक्चतामात | आल्पावयवावच्छद्‌न चष्चःसानेकृषं परस्यवत्यथः | पम १क. ख. ग.ये-्गोः स्वरूपेण न गौनौ°।२क. णना ३ ख विरोष्य॒*। ४कं. ख. यवेक्रे । ५ ग. "यादिष ६ । क. °वि "७ क,ण्ना ह छञ्यसत्ताकं व“ 1 ८ क. “न विवक्ष्यते । कनाम । १० ग.^ तिकि" । ११ कृ, श्त । वौद्धोऽधिः। १२क. ण्यां, तच । १३ क प्पदुत्पा्चलहप स्य । १४ क. च पचादीनां क्रियायां । १५५क. "क्तिः । किचि | 9 ( २ द्वि° उल्लासः 1 काव्यथकाश्चः | ३३ रहय संहृतक्रमं स्वरूपं॑वक्त्रा यदच्छया डित्थाद्िष्वथपूपाधित्वेन संनि प्रदी ° -स्वरूपं डित्यादिप्वयषुपाधित्वेन वक्त्रा यद्च्छया कल्प्यत इति संज्ञारूपरयद- च्छात्मको डित्थादिङहव्दः | चण्डीदासस्तु --अन्त्य स्वलक्षणं बुद्धया निःङहेषतो ग्राह्यं यस्य तत्‌ , जनातिप्रती- व्यनन्तर म्यक्तिप्रतीतिरिति कमश्न्यं च डित्थादीनां रइब्दानां स्वरूप डित्थाद्प्वर्थ- धुपाधित्वेन पदार्थोपस्थित्यन्‌कृढतया संकेत्यते | उपाध्यन्तरं तेषां फं तु धर्मिमात्रं ततः प्रतीयत इतिं वृत्यथमाह | उ ०-अन्त्यवणेब्ुद्धयेति। पुव॑पृवैवणीनुमवननितनंस्क रमहङृतयेत्वथंः। नि ्ेषत इति! पवावयवावच्छेदेन तत्सनिकर्षे पपणेपटस्थवेति मावः । परादिपद वदिति | मतान्तरापि- द्धस्य व्यतिरेके ष्टान्ततेति बोध्यम्‌ । वणक्रमश्चुन्यमिति । वणेकरमग्रहदून्यमित्यथः | यया. पटपत्यकषे न तन्दुक्ममानं तद्दित्यथेः । एकः पट इतिवदेकं पदमिति व्यवहा रादिवयवातिरिक्तोऽवयवी स्फोटा्यः स्वी क्रियत इत्यथः । अत एव तच्च तन्त्वियतता- वत्पद्नानेऽपि न तन्न गणनां विना वर्गेयत्ताज्ञानमिति मावः । तदाह ~ स्फोसख्य- मिति । एतेन नानावर्णतत्तदन्यवहितो तरत्वादिक्रमघटितपैदत्वस्य शक्ततावच्छेद्‌कत्वे गौरर्वमानन्त्यं चेत्यपास्तम्‌ । यदृच्छयेति । डित्थादिपदं तादात्म्य्बन्धेन इत्यादि नामविशिष्टतत्तदर्थबोधकं मवतिवत्याकारयेच्छयेत्यथः । यदच्छाकल्ितत्वःच यच्छा. शब्द्‌ इति व्यवहारस्तदाह-यद्च्छासपक इति । अयमेव रसंन्नारव्दो दव्यशन्द इति च व्यवहियते । श्रावणज्ञानस्य शाब्दबोधे हेवुत्वाङ्कीकार ताऽऽत्माश्रय इति बोध्यम्‌ । चण्डीदासर इि। अन्त्यन्यवच्छेयं तच्च स्वलक्षणं धर्मिंस्वर्पं बुद्धया तद्द्वारा निर््ाह्यं यस्य हाब्ददूपस्य ] शठ्दज्ञानेन धथिप्र॑त्ययनात्‌ .। गवादिपदे हि विशेषणपर- तीत्यनन्तरं व्यक्तिप्रत्यय इति कमस्तच्छन्यम्‌ । आहत्येव धमिप्रत्यायनादिति मावः । उपापिव्वेनेव्यस्य व्याख्या-- पदार्थौ पस्थित्यनुक्र तयति । संकत्यते । केवटे धामे प्येवेति देषः । अर्य मावः । तदपाध्य॒पटक्षिते इष्वासा देवदत्त इत्यादाविव शाक्ति- ग्रह॒ इति न तस्य बोधे मानम्‌ । दरृह्ठवासरस्त्ववदर्थे तिवेशस्तु निषर्थितावच्छद्कशक्ति- ्रहा्ंमवाततत्सैकयौयेवेति । तदेवाऽऽह--उ पाध्यन्तरमिनि । पदानििकस्पकं तु आद्ादिपदादाविष्टमेव | अत एवास्य द्रभ्यशब्दत्वेन व्यवहार इति तद्धावः | यद्वाऽ- नत्यमन्त्यवर्भप्रत्यक्चेण ग्राह्य स्वलक्षणं श्ञन्दरूप यस्वाथेस्य बुद्धया ज्ञानेन निःशेषत्‌ स्वखूपतेऽभतश्च ग्राह्यम्‌ । अर्भवोधकत्वे हि पद्स्वरूपम्‌ | पद्यते वध्यतेऽनेनेति व्युत्पत्तेः | [1१ १. ग्पंय° २ क. "न तदर्थो ३ क. रास्स्फोखा1४क -थः। तदाह! ५क. य. पदस्य! ६-ग. ण्वमित्यः ! ७ क. ग. ग्द डित्थाः।! ८ क. ग. °राच्च नाऽऽत्राः । ९क.*्ग. अत्याय । १० क. ग, ण्वः ! तदेव।ऽऽदह्‌ । ११ ग. "कार्य ! १२ क. °ति भावः । १२ क. ग. -ष्यत इति । ) 4. | क ॥ ॥ २४ ्रदीपो्ोतत्मेतः- [ २ द्वि° उह्छपः 1 वेहयत इति सोऽयं संज्ञारूपो यद्च्छात्पकं इति । ° गोः शुक्क॑लो डित्थ इत्यादौ चतुष्टयी शब्दानां परत्तिः ' इति महाभाप्यकारः । परमाण्वाद्ना तु गुणमध्यपागःपारेभाषिक युणत्दम्‌ । युणाक्रयायहच्छना वस्तुत प्कर्पा णामप्याश्रयमेदाद्धेद इव टक््यते | यथरस्य मुखस्य खड्गमुङकरतलाय्यारम्ब नभेदात्‌ | | _____ प्रदी ०-तच माप्यविरुद्धम्‌ । तत्र दव्दस्येवोपाधित्वेन म्यवस्थापनात्‌ । [इत्था।द॑श्न्दा- डित्थादिनामाऽयमिति प्रतीतेः । एव हिं "गाः, द्धः) चः; ।इत्यः; ईत्यदि। चत॒ष्टयी राब्दानां प्रवृत्तिः इति महामाप्यकारः । नन्वेव परमाण्वादिशब्दाना जाति- शाव्दत्वं स्यात्‌ | न गणङ्ञव्दत्वम | परमाणत्वादीनां प्राणप्रदत्वेन जातित्वादृति चेत्स- त्यम्‌ ¡ जातिशब्दा एव ते | वदयषिकनयानुमारण तु तत्र गण्चन्द्ग्यवहार्‌ः । ननु पटादिनिष्ठानां शङ्कादिगुणानां गडतण्डलादिनिष्ठानां पाकादिक्रियाणां च भद्स्य च प्रत्यक्षतः धिद्धौ व्यक्तिपकेतपक्ष)क्त्द्‌।षः समान इते चत्‌ , न | गुणादना स्वेरूपत एकरूपाणामाश्रयमेदादमेद्‌ इव छ्क्यते ¦ यथेकस्येव मुखस्य खडगमुकृराद्याटम्बनमेदात्‌। १५ ^) उतार डित्थादिपदानां स्वदय स्वेन 1डत्थादेपदन रूप्यतं बाध्यत इत्यथरूप तत्‌ । डित्थाद्र्थषु पदार्थोपश्त्यनुकटतर्या तादात्म्येन तद्वच्छेदकपयेत्यथ तच्च भाष्येति। क च पक्षद्रय॑ऽप्यन्त्येत्यादि व्यथम्‌ | सर्वेषामव शब्दाना स्वन्ञानद्र(राऽ ॑ज्ञानननकेत्वात्‌ । अथज्ञानानन्तरमव स्वरूपताऽथती बाधाच्च । अन्त्यङ्नढ्दस्य प्रागक्ता्थ राक्त्यमावाच् | अप च बहुत्रह्‌। वाद्धाने्राह्यान्त्यकामाते स्यात्‌| वेराषणत्वात्‌ । के चाऽऽ दव्या्वायामुपापित्वेनत्यसमञ्चपतम्‌ | स्वधामव शब्दानां तथात्वेनास्य व॑टक्षण्यानापत्तः | प्षद्रयंऽप रक्चषणापत्तश्चाते दिक्‌ | तत्र ¡डउत्थादेपद्‌ डत्थादेपदवाते शक्तामेत्याकार 2 ग्रहः । न चतादरदथ्रहात्प्‌+ इत्थाद्पहवन्वनाज्ञानात्क्य तद्वाच्छनचे चाच्छ ग्रहः सवन्पस्तामान्यन वे।रष्टयस्येव तत्र मिवेदहात्‌ । यद्रा गणगणिनारेव वाच्यवाच- योर्‌।पं तादात्म्याङ्।[१।दद्‌पः | व[चकत्वाख्यस्तबन्धावेशेषग्रहस्तु पश्चादवेति बाध्यम्‌ | चतुष्टयातं । उपाध(तराषणस्य चातुकध्यादित्यथः । प्रवात्तारतात्यस्यावाचोते कषः | म्तः प्रवृत्तिनिमेत्तम्‌ | परमाण्वादाति । आदिना परममहच्छब्दसंम्रहः । परमा णराव्दः पारमाणावेरषे त्राते पं । गडतण्डलखारनिष्ठानामेति | तन्निष्ठविद्धित्तीनां भद्‌ तदनुकृटन्यापाराणामप्े भद इते मावः । कारणमेदस्य काथभेदानियामकत्वादि त्यारायः | उक्तद्‌ाषः | आनन्त्यन्यामचरख्पः । भृद्‌ इवातं । प्रत्याभेन्ञाराघवा- दानः शङ्कद।नामक्यास्तद्धा भदप्रतातेराश्रयमद्‌।पापेकी | तत्पबन्धस्यवच नारोत्पा दावात मावः | आरम्बरम्‌ । प्रतिविम्बाश्रयः | (~ व अ १कृ.ख.ग. तिप्तसः रग. क उपाधिरिति। २३ख., श्वछति डि°। ४ क. भ्नां शगु ¦ ५ ख. मध्येपा ¦ £ ग, कस्यापि युः! ७ क. °दत्वव्य । ८ क. ण्या स्वात्मकस्वरूपक. बन्धेन तद्‌ । ९ क. तां बाधाः । १० क. “दः । गुणगुणिनो° ! ११ क. "रान्नानुपपत्तिः ! चतु° । १२ ख. ग. च । उक्तं" । | [२ द्वि° उदह्यसः। सान्यघरक्ाशः | | ३५ हिमपयः शङ्का्ाशरयेष परमायेतो भिन्नेषु शकादिषु" यद्ररेन शुद्धः शुक इत्याद्यमिन्नामघानधनययोत्पत्तम्तच्छरुह्कत्वादे सामान्यम्‌ । गुड- तण्डुलादिपाकादिष्वेवमरेव पाकित्वादि । वाच्यवृद्धच्कादयुदीरेतेषु डित्या- दिशब्देषु च प्रतिक्षणं भिद्यमानेषु डिन्यायरेषु वा डिन्थत्ाद्स्तीति र~: परमाथतो भिन्त एव । पाकाच्चछ् | ,८११. "12 + 6 । ° | १ ~< + 1.0 (१ ्। = ॥ म « 29 ५ 6५. ९१५ | ¶ | विनाशं पमवायस्य प्रतीयेते इनि यक्तम्‌ । तदनुद्धेखात्‌ | नथा चानगतप्रत्ययानुराषेन तत्रापि शंङ्कत्वादिनातिः; छाघवाच ततैव नक्त इद्टम्य॒पयम्‌ । एवं गुडतण्डुटपाकादि- ष्वपि पाकत्वादिकम्‌ । तथा तारत्वादिविरुद्धधमाध्यामःहल्वृद्धाद्यदी(रेतःडेत्थादङ्ब्द्‌- प्विवं डित्थाद्र्थेप्वपि बुद्धः दवेम्थापःनि नर नः एए न्दपातिरृद्धषमाध्यासाद्धिनेष्र डित्थ त्वक जातिः । सेव च डित्था्पिदद्क्या । णष्टत्वात्‌ | इत्यङ्खीकतेम्यम्‌ । एतेन : बाटवृद्धदाक्राद्यदारेतेष्‌ उत्थादङान्देषु च तक्षण मद्यमानघु डत्थादर्थघ्‌ वा डित्थौदित्वमस्ति ' इति व्याख्यातम्‌ } इवार्थन वाराव्डेन चदाव्दस्य स्थानविनिमयात्‌ | यद्वा सर्वेष्वेव वैच्यिषु सामान्यमस्तील्यत्र तद्भाक्यनात्पयस्‌ } अथवा भाप्यकारमते डित्था. दिशब्द एवोपाधिरिति तन्मतेऽपि शब्दस्य नानात्वात्तनिषठा जातिरेव रदाक्याऽङ्ीका याते तत्तात्पयेम्‌ । तस्मात्सवङराव्दाना जातस्व सरकत।कचवच इस्याहूः । यक्षा मतं सर्ता शब्दानां शब्दो नोपधिः कित्‌ ततो धमिमात्रप्रतीतेसतेपां मत आकाङ्ादिषव्दानां कथं जातौ संकेत इति चिन्त्यम्‌ | उ०-प्रतीतेरिति | अबाधिततारतम्यप्रतीतेश्वेत्यपि वोध्यम्‌ ¦ अनुगतः । एकाकारः | प्रत्ययेत्यभिघानस्याप्य॒पलक्षणम्‌ । अभिवान जाञ्टम्यवहारः। एवम्‌ | अन॒गतप्रत्ययामे- घानाम्याम्‌ | रब्दप्वापं मदस्य साल्यतयपमातत्वासागदह्‌- सद्वात | सवप्ववे वाच्य्‌. [प्वाते परः | शब्द्परषु श्दघु शब्दस्यव वाच्यत्वादतं मावः | अथवात | वाद्यद्यदा. रितानां तेषामनेकत्वात्तद्धेदेन व्यङ्गचस्यापि भेद इत्याशयः । शब्दां नोपफधिारेति | [के तं निविकपकं एवे बाध इतं भावः | तणा सतं इत । वाममत्रस्य तता बा स्ीकर्तणां मते जति्वोधाविषयत्वादिति मावः । आकाशादिपदानां चदि। एकव्याक्तमात्रवात्तनात्यनङ्ख कार्‌ । आानन्त्यत्यामचार मातन व्यच्छाचच शक्त्या. [चेत्यामेति भावः | {चन्त्यामात । चन्तानान तं उट्दाश्रसेत्वर्तते तता बा्स्वान्‌मावः १ क. "ङ्खादिषु 1 २ क. °त्यादिरनुगताभिन्नाः । त्यादिरमि । दख. ण्डुक्पा ।४के.' ख. ग, पाकादित्वम्‌ ! ५ क. ख, ग. “ने डित्थाद्यथे वा डित्थादित्वमस्तीः 1 € क. "र रक्तयुत्पन्नामे- त्यादिप्रः । ७ घ. शङ्कदि ! ८ क. "साद्धिभिन्रेषु डित्थादि जा" ९ क "ने डित्थादयर्थं वा । १०क. वाक्येषु । ११ क. "ति तु तास" १२ घ. -पाधिस्ते \ १३ दिपदाना। १४ क, अनापा- धिकतार” 1 १५ क. "ठः । भाष्यकाररीलया डित्थादिरब्देषु शब्दस्य वच्यत्वादिति भावः । शब्दो नो \ ग. "टः । दन्दां नो । 9५६ क. तु जातिपद्सखं । ३६ प्रदीपोधोतसमेतः-- [ २ द्वि° उद्छाप्तः | सर्वेषां शब्दानां दातिरेव भवतिनिपित्तमित्यन्ये । तद्वानपोहो बा शब्दाय कै शिदुक्त इति ग्रन्थगोरवभयाल्यकृतानुपयोगाच्च न दितम्‌ । स॒ मख्योऽथस्तच सख्यां व्यापाराोऽस्याकिधाच्यत ॥ < ॥ स इति साक्षात्तङेतितः | अस्येति शब्दस्य । (~~~ प्रदी ० -नेैया्यिकादयस्त्‌-“न व्याक्तमात्रे शक्य न वा जातिमात्तम्‌ । आ आनन््यादय.- भिचाराच्च | अन्त्ये व्यक्तिप्रतीत्यमावप्रसङ्ात्‌ | १ चाऽऽक्षपद्रयक्तग्रतातिः । तस्माष्ट शिष्ट एव सकेतः । न चाऽऽनन्त्यादश्क्यता व्यामिचारा वा । गा्वादत्तामान्वरूसलपणवा सवेव्यक्ती नामुपम्थितां सवत्र पकेतग्रहसाकयात्‌, इत्या त्न्त । सोगतास्तु--' व्यक्तावानन्त्यादिदोषाद्धावस्य च दश्क्ाखनुगमामावात्तद्नुगतायार्म तद्रयावत्तां सकत: ' इत्यादमतानं प्रकृतानुपयगान्न सूत्रकृता दासता।न। नन्‌ वाच्यटक्ष्यन्यङ्खयाः पदाथा राति केमागाऽनपपन्नः। मृख्यत्वन प्रास्तद्धस्य इरः यस्यापि भावादत्यत आह--स मुख्या ० । साकषात्संेतित एवार्थो मुख्यत्वेन प्रिद्ध इत्यथः । कथमसौ तथेत्यत' आह-तत्र युख्या०। क@ ¢ क उ ०--कत्वेन शण्दवत्तिनातिरेव प्रवत्तिनिपित्तम्‌ । न चाऽऽकाशः शब्दाश्रय इति स॒ह प्रयोगानुपपत्तिः । पदवाच्यत्वपरतय। परिहारादिति बोध्यम्‌ । केचित्तु जातिपद्मखण्डा- पाधिपरम्‌। तेनाऽऽकाश्चत्वामावत्वादिपरिग्रह इत्याहुः । जातिरेवेति रक्ष शृष्ठादिपदः शुङ्कत्वनात्या स्वाश्रयाश्रयत्वपरम्परया पट देराक्षेप हृति बाध्यम्‌ एतेन गोत्वादिभिः स्वस- मवाय्यक्यवाक्षेपः स्यादिति निरस्तम्‌ । परक्षात्स्वाश्चयेऽन्वयासंमव एव परम्परयाऽऽश्रय- स्याऽऽषेपात्‌ । तच्छक्तपदस्य तादरशाब्दबुद्धित्वं कायेतवच्छेदकमिति पक्षे तु दोष- ङ्केव नेतिदित्‌ | न चाऽऽक्षपादिति । तथा सति वृ्याऽनुपस्थितत्वेन शराब्दबोधविषयत्वानुपपनत्ति- रिति मावः । सर्भ्र सौकयौदिति । पंकेतमरहस्येत्यथैः । अनुगमामाव्रादिति,| क्षणमङ्गवादिनः स्थिरपतामान्यामावादित्यथैः । प्रकृतानु- . पयोगादिति । उपाधिरृक्तो हि विशेष्यस्य व्यङ्ग्यत्वप्ेमवात्ततप्रकृतोपयोगि । ईवमुप- हिनहाक्त्यादिमतमितिं भावः | १ क. "दितः । २. नवाऽशक्षेः। ३. श्र सौ°। ४ क ग्लानलुगमात्तः । ५ क. इति । £ क. पत्ते स्वाश्रयस्वश्रयान्यतरस्य व्यञ्नया बोधस्तत्पयैवशादिति न दोषः। नवाः ७ग, "थः । अभिधा० ! ८ क नेव , [२ दि" उह्कसः ] व्यकव: ३७ मृख्या्थबपि तयोगे हाहेतोऽथ प्रयोजनात्‌ अन्योऽथां ठक्ष्यते यत्सा टश्चणाऽऽगपिता क्रिया ॥९॥ प्रद ०--अस्य शब्दस्य तत्रार्थ यांऽमिषादूपो व्यापारः म मुख्यां यत उच्यत इत्यथः । यद्रा मेधाव्यवहारस्य नाभेधा समयामावादित्यादां ददीनात्तां रक्षयाते-~तन्न मुर यादं 4 तत्र यो व्यापारः माऽभिधत्यच्यत इत्यथः | मुख्यत्वात्कतेन च वक्ष्यमाणस्य छक्षणायास्तह्‌ाधपुरःप्रत्वस्यापपत्तयं | यत्त--मुख्याथबाध तद्योग इत्यादकारिकापयुक्ततया वाच्यस्य सज्ञान्तर्‌ करात- स मख्य इत्यादि › इति सत्रावतारण तदयक्तम्‌ । वाच्याथवाधे तद्याग इत्यवमव तत्रा. पपत्ता तदथं सरन्तान्तरछरणस्य गारवेणान।वित्यात्‌ | वाचकं निरूप्य छाक्षाणिक टक्षायेतु छक्षणां खक्षयात-्ुख्य{थे° । रूटिः प्रपिद्धेः | प्रयोजन व्यङ्कश्याथप्रतिपादनरूपम्‌ | क्रया व्यापारः । अत्रान्याऽय। यषुक्ष्यते सा छक्षणेति लक्षणम्‌ ! लक्ष्यते प्रतिपाद्यत इत्यथः । अतां नाऽऽत्माश्रयः । ` मख्या्थनाधः शक्यसबन्धो रूदिप्रयोजनान्यतरचेति हेवुत्रयवचनम्‌ । व्यञ्जनायां शक्ति स्मृतो चािव्या(पिवारणाय तद्योग इतिं खक्षणेऽपि प्रवदानायम्‌ । यागस्य च हंतुत्व वव. क्षितम्‌ । अता न म॒ख्याथस्बन्धिव्यञ्चनायामप्यातेन्यापेः । मुख्यस्याप्याभवारूपमुख्या- उ०-आभेधारूपो व्यापार इति । ज्ञायमानवत्तेव्यापारत्वामत्यामेमानः । साअभघ- त्युस्यत इति । एवे च सकेतिताथेबोधजनकव्यापारत्वममिषाखक्षणम्‌ । गुख्यत्वोते । धम मख्याथंः' "तत्र मृख्यः' इत्यनेनेत्यथंः । कारकया (सकतग्राह्य शक्तयास्यपदायान्त- रमाभिधाः "तादश शब्दाथयोस्तादात्म्यमभिधाः इति मीमांसकपातज्चर्मतमुपानवद्धामःत बोध्यम्‌ । पातञ्चमतं वेयाकरणपिद्धान्तमञ्न्‌षायामस्मामिरपपादितम्‌ । तद्वाधपुरःस- रेति । अस्य म॒ख्यत्व एतदमावेऽन्याश्रयणमित्यथ)ङ्धम्यते | खोकेऽपि भ्रामं कस्यचिन्मु- ख्यत्वे कृते तदभावं गोण आयाते । तद्योगे । शक्यार्थयोगे । अयेति | चार्थे । प्रयोजनादिति । प्रयोजनामिरसंषे- रित्यर्थः | प्रयांजनाभिसंधेपवकं खाक्षणिकङ्चब्दप्रयागं वक्तः प्रवत्तिमवतीति तस्य चक्रा. प्रयोजकत्वं बोध्यम्‌ । व्यञ्जनायाम्‌ । तज्न्यवाधे । शक्तस्मृताकतं । रक्तः हक्याथादन्यत्वादिति मावः | सा च नं मुख्याथेस्तनन्धनाते तद्याग इत्यनन तद्वयावुत्तः | योगस्य च हेतत्वमिति । न च संबन्धस्यान्यावतंकतया तात्पयेमेषवै तदथेमाप्तकमस्तु नि १ क. °्तां प्रतिपादयति तत्र । २ (चू°) जभिमान इति । अव्रारचिबीजं तु वृत्तिज्ञानस्येव न्यापारत्वं न तु ज्ञायमानवृत्तेः , अत एव मिथ्याभतटत्तज्ञानाच्छव्दधाधः । २३ क.ग ति \ तन्न मुख्यः स सुक््योऽथे इय" । ४ ग ववेऽस्पाश्न" । ५०क. ग. । “ये । प्रयो" । ई (च०) न मुख्यार्थोति । फ वु शक्तिसंबयेनेव युख्यायेबोध इत्याशयेन 1 ७ क..ति । प्राग्दीत्न" ¦ ३८ ` प्रदीपोचोतसमेतः-- | २ ह° उद्ासः ] प्रदी ० -भमवन्धेन प्रतिपादनं समवतीति तद्वारणायान्य इत्युक्तम्‌ । अन्याऽमुख्यः । यादात गणीमतटकध्षणकरियामात्रपरमरीः । तेन ‹ शक्यसवन्धनाद(क्यप्रातपत्तिखक्षणा ` ईति ब्रा. चीनमतेनेतद्टक्षणम्‌ । 'तद्धेठः शक्यसदन्धां सक्षणा इति परमाथ | प्रातपात्तहंताह बतत: | न तु प्रतिपत्तिरेव | यत्त यदित्यम्य यत दृत्यभ॑कतया सवन्धपरतथव सूत्रव्याख्याने तदयुक्तम्‌। नाभिधा समयामावाद्धत्वभावान्न रक्षण इत्यत्र * म॒ख्याथवःधादित्रय हेतुः ' इति व्याख्यानावर्‌ा षात्‌ । न हं सबन्धरूपत्व लक्षणायाः सवन्ध। हंतुघ्ेदतं । ` नन प्रतिपादन चेह्ठक्षणा न ताह रव्डधमः | गङ्गाद्ब्दाना नाराद्कमुपस्थाप्य विराम नीराद्थनेव स्वपबन्धेन तीराद्यथेप्रतिपादनाछ्क्ष्यस्य पदन सवन्पावरहाच्चत्यत आह--- आरोपिता क्रयोतं | शक्यव्यवाहुतदक्ष्याथावषयत्वाच्छन्द्‌ अर्पित स्वत व्वावरः | ~-------*~----~~~ ~~~ - ~ व उ ०- केः प्रवबन्धन्नाननातं वाच्यम्‌। अनुपास्यत पदाथ तात्पयस्य ग्रहातुमर्रक्यत्वात्‌ | त्षजन्ध- ग्रहश्च प्रागेव कदाचस्जातः | एव च प्राग्यृहातस्रवन्धन पुसा तन प्रबन्धन तंदाद््छता पश्वा तत्र तातपयेग्रह्‌ तच्छाव्दबःवः। अनुपपात्तप्रातस्वानस्यापं तातयग्रह्‌ एवाधयागा ऋष्यः | गण्‌ाभतातं । कता वद्चप्यकरकधनय इदम्‌ । क्रयावदप्यक्रवाविनध तु न काश्चद्प तेन श्॒क्यसवन्धेनेति। अनन॒गततञ्तानहेतकेत्यर्थः। पदाच्छवरयस्स्रतिस्तया च दाक्यस्तब- न्थिटध्यस्प्रतिरिति तन्मतम्‌ । अत्र॒ नव्याः-मुख्याभवाधन्ञानकालिकत्वमपि शक्यस बन्धन्ञाने देयम्‌ | तेन मख्यप्रवाहीचवाधन्ञानकाटिकतीरादिस्दतौ नातिन्याक्षिः । गुणो द्रव्यमित्यादौ गुणपदेन स्वकारणत्वेन ज्ञातागनोपस्थितौ च नातिभ्याप्ति; । वस्तुगत्या गर्णैस्य .गुणपद्ञक्यत्वेऽपि शक्यत्वेन तदाऽग्रहात्‌। मख्याथवाघ इत्यस्य च क्त्पयीविषय इतर पदार्थ मख्याथतावच्छेदकावच्छिन्ननाधन्ञानकाटनित्यथः | तेन च्छविणो यान्तीत्यादो नाव्याप्तिः | तात्पयैविषयेऽच्छत्रिगमने छत्रिणामन्वयबाघात्‌ । निर्हेतुकल्क्चणामासेऽतिन्याक्तिवारणाय रूढित इत्यपि रक्षणे निवेश्यम्‌ । एवं च शक्तित्वेन शक्तिन्नानराक्यस्मरतिविषयरक्यसं- नधज्ञानजन्या तात्य पयुत्रपदार्थतावच्छेदकावष्छित मस्यभेतवच्छदकरूपेणं तदव- च्छित्रानवयव्‌धज्ञा-काठीना _ रुदिपरयाननान्यतरहेतुकाऽशक्यार्थशरतिपततिस्तञ्ननकृ्ञान- विषयदशक्यपनन्धरूपन्यापारो वा लक्षणेत्याष्ः । न तु प्रत्तिपसिरिति । यदि त्वन्वय- बोभरूपप्रतिपत्तिहतु्र तिर्य तु स्परतिस्यिच्यते तदा मलोक्तमपि सम्यक्‌ । हेतर्घटत इतति! शाब्दुबोधननकशाक्यसंबन्धस्येव रक्षणात्वेन तद्विरेषणटक्ष्या्हयाव्दवोधस्तामग्रीप्र- दशोनपरत्वाद्धेतुपदस्य च. ठक्षणाविरहोषणांशप्रयोजकपरत्वान्न काऽप्यसंगतिरति चिन्त्य मेतत्‌ | व भरतपादन चीदति | भवद्युडन्तं करणस्युडन्त वा । आरोपित एवेति । स्वह. तक ००५०-७ क । नज, १ क. राक्याथम्र ।,> कृ. न्धस्वरूपत्वैेन छः । क्.ग, ति । तन्ज्ञान । ४क कंयत्राव यक्यस । + अत्र नन्या इत्यारभ्य चन्त्यमेतदिदखयन्तो म्रन्थ पुस्तके न दूयत । € क हरबाध । » ग. पदस्य । ८ क, तात्पयग्रह।९ कृ. 'नदाक्य । १० ग । हत । ११ क्र ति । स्वाथेणिच भावः । [ ४९ द्व < | व्र {5ग्रप्रश्ातः ३९ कमा इक्क इत्यादा दरभप्रहमाचयागाद्रद्खयाया वाप इन्यादा च गङ्ख दाना वावद्यारत्वानतमवान्दुरत्यायस्य वाध ववचक्रत्वबदा सामीप्यं च्‌ सेवन्ध सदत पाख्दः; तथा गृङ्खननट पाष इन्याद्‌ः दयमाद्रष न्‌ तथा म तपात्तस्तवा पावनत्त्राद्‌चा धमसाणा तथप्रातपादनात्मनः भयाजनाचं ख्य नासुस्याज्चा ठल्कतव सतं जासपनः रब्दन्यापारः सान्तराथानष्ा सक्षणा पर०-वस्तुतोऽभनिष्ठ एवत्र । तदेतदुक्तम्‌-“सान्तराथनिष्ठः इति | रूटितो यथा-कर्मणि कुड इत्या । अनर दद्महे यजय न्वे न्मुग्ह्य तः थः | विवेचकत्व च सरवन्धः | एव. न्यत्राप्युह्यम्‌ | तथा च तङ्कादननपद्‌दाठ्डा जनं | त्वक्श्चलदम्त्वगेन्द्रये | प्रयाज. नाद्यधा--: गङ्खार्या वापः ` ईत्यादौ | अत्र ह गङ्कानार्‌ वाप इति मख्यङ्व्दात्ताटश्च पावनत्त न प्रतायत याहदा ज गङ्धाया वषः ' इते छाक्षाणेकात्‌ | खक्षणा तवदुद्विधा-द्द्धा मणा च । तत्नराञऽऽया द्भविधा-उपादानरक्षभा रक्ष णट्क्षण् च | तं अपिं प्रत्यक पारपा मात्यवमाना चति द्वकेषे इति शद्धामदाश्च- य्‌, क्न --- न ^ नन््-------------- ----------------- ~~ --- -~+--- ~ उ ०-तसवन्धवतवागद्च्छत्वनवन्वषूतपर स्वर्‌ य इव्डतष्रत्वमलत्रभाडऽरापतत्वा छः ता. ट्‌ राघ्वन्यप्तच्चवात्तत्राऽऽरपि इत्यथ वा | वस्तुत इत । सा्षात्छवन्वनत्यथः। सान्तराथाच्‌- प्रुत | साक्षादथानष्टः सान्तरा परम्परया रन्दानष्टु इत्यथ: | वमक्त्यथान्वय्‌ प्रक्ृातेजन्या- पस्थितहतुत्वात्म्वराक्यमवन्धेन गङ्गाहिपद जन्येव तीराद्युपरिथधतिरिप्येव य॒क्तमिति । शाक्य- संबन्धस्येव छक्षणात्वेऽपि तस्यापि परम्परयव राव्दनिष्ठत्वं बोध्यम्‌ | तथा च तीरादिषूपोऽ- थः स्वराक्यसामीप्यादिपबन्येन गङ्कापदवानिति ज्ञानमेव टक्षणाज्ञानम्‌ | तदेव च शाब्दबोधे हेतुः| एवं च छक्षणाजन्वद्ञाव्द्वोषे तादराज्ञानजन्योपस्थितित्वेन हेदुत्वमिति तीरं प्रवाहसच- न्धी तिज्ञानस्य न हतुत्वेन शक्तिज्ञानजन्यःखतितवेन देतुततर वाच्यमित्यातिगोरवम्‌ । एवं च यत्र कचित्तादक्षपदसबन्धामहस्तीरादी, किंत्वथप्तबन्धग्रहं एव तत्रापि मानसतादृशशग्रहयत्तरमेव सणाजन्यनोध इति नव्यभिचारोऽपीत्याहुः । विवेच तवुमिति । तद्र परादङ्यमित्यथेः | विवेचकत्व च सतो प्रहणमसतनः, परत्यःगद्य कृरमादहोणे दक्षे च वतेतं इते भावः| केमेणि कृष्टः, छवण्यं, मण्डपः, कृण्डलमित्याद्‌। दक्षत्वादेः प्रवृत्तिनिमित्तत्वाद्रयुत्पातति- निपित्तस्य च ्ररित्यप्रतीतवाधप्रतिसधान केनाऽपि नन्प्रतानेश्च कृशैः कट कृरापद्‌ स्य॒ वयाकरण; साधना छ दन्ाक्छस्वात्रात काचत्‌ 1३ स्व काश्च्वरसादाह्-त्वामात) एव त॑ट्पदस्य्‌ [तंातकार्‌ द्रव रक्तस्य साप नरूढटक्षणा | वाणः ।"जामरप्डा | अथान्तरसक्रमितवाच्यव्वन्यादिन्यवस्थायं सक्षणा विमनते छक्षणेति । ते अपीति ] १ क. "गायो । > क. "पाधिकरणलत्वा* 1 ख. ग. “वाद्यधिकरणल्वा° ! ३ म. भमुल्यस्या्थ^ । कृ. ध्यवाः ५ क. श्त्यादिप्र । ६ ख.ग. पां तथान प्र «ग. "ल्यः! ८क. य. ^क्तिः। वस्तु ! ९ क. ^तिप्रयोज्योपस्थितिदैतुविभक्त्यन्तस्थैव वा क्षणेति न दोपः । विवेच^1 १० ग. त्वे रक्तिज्ञाने जन्यस्म्रतिजन्यस्मृतिवेन । ११ (चू°) व्युत्पत्तिनिमित्तस्येति । व्युत्पत्तिर्योगः 1 तन्म- तकं यन्निमित्तं भृत्तिनिमित्तं कशब्रदणकर्ृतवं पष्य ! १२१क..ग. "काद. | ० प्रदीपोदयोतसमेतः- [ २ द° उह्ठाप्तः | स्वसिद्धये पराक्षेपः परार्थं स्वसमर्पणम्‌ । उपादानं लक्षे चेलक्त शैव सा दविधा ॥ १०॥ __ प्रदी°्-त्वारः | गोणा इ द्रषा--साराषा प्राध्यवप्ताना च इति षड्‌वधतव रक्षणाय; काकात्रयेण प्रतिपादयति-- स्वसिद्धय० । स्वतिद्धये स्वार्थस्यान्वयप्रवशसिद्धये पराक्षेपः पररक्षणम्‌ । स्वाथपारत्यायन पर वख्क्षणमपादानमित्यर्थः | अतः ‹ काकेम्यो दधि रक्ष्यताम्‌ ' इत्यस्य न तृरताय्‌ त्वम्‌ | एवं परार्थं स्वसमर्पणं परस्यान्वयप्रवेशसिद्ध्यय स्वसमपणं स्वाथतमपणः स्वाथे पाह्त्यागः । स्वार्थपशत्यामेन पराथलक्षणं रक्षणमित्ययः । एतास्यामुपाधम्या शुद्धव द्वैवेधोक्ता न तु माण्यपात्यथः | एतं एवान्यत्र जहुत्स्वाथानहुत््वार््‌ दृ त्युच्यतं । ननु शदधैवेत्यनुपपन्नम्‌। गौण्या अपि तथात्वप्तभवात्‌ । तथाहि-- गो वाहीक इत्याद) छक्षणलक्षणा तावत्स्छैव | उपादानलक्षणा तु गोवाहीकोमयत्रषय गवि एत्‌ 'समान- यन्तामित्यादाविति चेन्मैवम्‌ ¡ अत्रोपचारबान संबन्धः साद्रयमन्या वा । ज्य शक्य- सादृरयस्य शक्यावृत्तितया कथं॒रशक्यस्यापि रक्ष्यता । यनापादानरक्षणा स्यात्‌ । अन्त्ये कथं गौणी । सादरयसबन्धप्रयक्तरक्षणाया एव गाणात्वात्‌ । उ०-उपादानरक्षणलक्षणे इत्यथैः । ततनोपादानलक्षणा सारोपा यथा | कुन्ताः पुरुषा प्रविक्षमि | साध्यधैसाना यथा कन्ताः प्रविङन्तीति कृन्तान्मोजयातं च । लक्षणलक्षणा तु तद्रपोदाहरिप्यते मृ ९वेति बोध्यम्‌ । रक्ष्यवाचकपदस्तच्वासत््वमान्रेणाऽऽरापाध्यव सीनव्यवहार इति गध्यम्‌ । स्वाथपरित्यागश्च विशेष्यान्वायिनाऽन्वायेत्वम्‌ । स्वाथपरि त्यागश्च तस्योपस्थितिस्वऽपि शाब्दवाधेऽप्रवेरमात्रामेत्याहूः । शक्यावत्तितयेति । पादृद्यस्य मेदघटितत्वादिति मावः । साटरयसंबन्धपर- यक्तटक्षणाया एव गौणीत्वादिति । साधारणधरमप्रकारेणेत्यादिः । हतेन कुन्ता परुषा इत्यादौ साददयसबन्धेन कृन्तपदस्य कुन्तवत्पुरषरक्षणायां कन्तानुप्रकशसच्वादुपादा - स्त्वं दवरमित्यपास्तम्‌। एवं गङ्धैव घेषवतीत्याद्‌) शत्यपावनत्वादिप्रकारकरक्षणार्या कुन्ताः प्रिरन्तीत्यादावपि पीडाकारत्वादिन। लक्षणायां च गणत्वं प्तमवत्येव | छल्षणलक्षणात्व त्‌ भौण्या इष्टमेवेति म्र; । नव्पास्त॒ यदा यत्किचिद्रोप्तदशत्वेन गोबाहीकप्षमुदायप्रति पिपादयिषया गात्र एते यान्तीति प्रय॒क्तं तदा गोण्यप्याद्या दुवारव । वस्तुतो रूपके नदा ध्रटितपारश्यस्थैव सबन्धताया वक्ष्यमाणत्वेन स। दुव।रेवत्याहुः । केचित्तु पङ्कन कुमुदामे त्यादौ पङ्कनादिषदानां योगाथमात्रे रेक्षणास्थटे जहदनहहक्षणा तृतीयाऽपि । न च योगमात्रेण निवाहे किमत्र रक्षणया । एकपदोपस्थाप्यत्वग्रत्याप्त्या प्रथमं रुढ्यभ „~^ -------~-~ ~~~ ~ नर्ण क १ख. ग. शति लक्षः । २ ग. टुः साद्य" 1 ३ च. एतेनेद्यारम्यान्यदेतदिखन्तो भ्रन्थः के. पुस्तके न द्यते । ५८ °)पू्थविकासिपद्मरूपरूत्यथेबोधकस्य पंड्कजशब्दस्य चन्द्रविकासिकमला- यैककुयुदवरिरोषणत्वे पट्कोत्पन्त्वरूपयो गाथे ऊक्षणा । [२ द्वि° उद्छाप्ः] काव्यपरकाञ्चः | ४१ ‹ कुन्ताः प्रविर्घन्ति यष्टयः प्रविशन्ति ` इत्यादी छुन्तादिभिरान्यनः प्रवेष सिद्धयथं स्वसंयागिनः पुरा आक्षिप्यन्ते । तत उपादानेनयं रक्षणा | ८1 १४ गोरदयुबन्ध्य ईत्यादौ श्रुतिसं चोदितमड्वन्धनं कथं मे स्यादिति जात्यां प्रदी °-तत्रोपादानलक्षणा यथा--च्कुन्ताः प्रविदान्ति यष्टीः प्रवेद" इत्यादौ । अत्र कुन्तादयः स्वतोऽपमवत्परवशास्तत्सिद्धय स्वसंयोगिषरषर्क्षयन्ति } यथा च काकेम्यो द्धि रक्ष्यतामित्यादिभग्रहस्तथोक्तम्‌ ! अन्ये पुनजनौतिपदाथ॑वादिन उपादानलक्षणामन्यामदाहुरन्ति । यथा-- 'गौरनुवन्थ इति श्त्या प्रतिपादितमनुबन्धनं गोपदाथस्य जातेमंम कथं स्यादिति जात्याऽवच्छेदकतया कथंचित्स्वान्वयसिद्धये व्यक्तेरटक्ष्यते । ननु व्यक्तिरभिधयेव न तु टक्ष्येति चेन्न | व्यक्त उ ०--योगा्स्यान्वयेन जनितान्वयबोधतया निराकाङ्क्षत्वेन पुनरनु॑घानकल्षने माना- मवेन च कुमुदतात्पय॑ग्रहस्य तद्काधप्रतिपेधानपृवकं निक्मेन महा टक्षणाया एवोचि- त्यात्‌ ! खूढचभविरेष्यकयोगौैबोधस्येव व्य॒त्पन्नत्वाचेत्याहुः । वम्तुतस्तु इयं जहत्स्वा- व | परार्थं स्वसमषणमिति तद्छक्षणात्‌ । तच स्वस्मपेणं स्वाथत्यागः । स च स्वा ` त्वावच्छिन्नस्य यस्य कस्यचिदवच्छेदकावच्छिच्स्य वेत्यन्यदेतत्‌ | असंभवलवेश्चाः । अप्ंमवत्परवेदान्वयाः । तरिसद्धये । स्वीयज्चक्यायेस्य प्रवेशा- स्वयसिद्धये । ` कृन्तस्योगित्वे लश्षयतावच्छेदकम्‌ । अतिगहनत्वप्रतीतिः प्रयोजनम्‌ । यष्टीः ब्रवेश्येत्यत्न च॒ तात्पयकिषयीम्‌तमोजनाद्यथप्रवेशाघन्वयान्‌पपात्तद्रे्टव्या । ख्टौँ तु श्वेतो धावतीति । यत्त॒ रक्त्योपस्थितदघुन्तस्य सक्षणयोपास्थतस्वान्धिन्यन्वयाद्विशि्ट- खांम-इति । तन्न | एकपदार्थयोर्भेदेन परस्परमन्वयस्य एवकारातिरिक्तस्थलेऽस्वीकारात्‌। अत एव हरिर्धावतीत्यत इन्द्रसबन्ध्यश्चो धावतीति न बोधः । विह्वन्मानसेत्यादावमेदृन बोधश्वत्याहुः | | अन्य इति । मण्डनामश्चाः । स्यादेतात्यन्तन मृख्याथवायप्ूचनम्‌ , अवच्छ- ` दकतया । स्वनिष्टपारेच्छदकतानेरूपकत्वन । अनन सक्षगाद्ूल्यागव्रदरनम्‌ । कथ चित्‌ ¦ परम्मरया सवान्वायवृत्तित्वरूपया | स्वान्वयापद्धय ग स्वस्यानुजन्धनान्वय- १ ण््ान्तीत्यार । २ क. ण्त्मप्रवेडानाथं पुरु । ग. 'त्मप्रवेशस्य सिद्धय स्व । > क. “इत्यच् श्र" | ४ क, ग, "तियो । ख. °तिनोदि।५ क. नमे क्थंस्याः 5 क. त्स्वाथस्यान्व्‌ः। «कं गाथवाध ।*८ ग. °म । रूढौ 1 ९ यच्ित्यारभ्येत्शाहुरित्यन्ता थन्थः क. पुस्तक न दृङ्यते! १० स्वं जातिः ! स्वान्वयिनी व्यक्तिः ! तद्रत्तित्वमनुबन्धने(ज) + ९ ४८९ ` प्रदीपोद्योतसमेतः-- [ २ द्वि° उल्लासः] व्यक्तिराक्षिप्यते । न तु ₹ब्देनीस्यते ¦ ¦ विष्यं नाभिधा मच्छतक्ीणक्षक्तिविंशेषणे ' ति न्यायात्‌ । इत्युपादानलक्षणा तु नोदाहतेव्या । न द्य भयो जनमस्ति । न वा रूढिरियम्‌ । व्यक्त्यविनाभावित्वात्त जात्या (+ @ [+ ^~ ¢ [> [क व्यक्तिराक्षिप्यते । यथा क्रियतामित्यत्र कतां, कु्वित्यत्र कमे, भविक कि, क क प्रदी ०-हि केवलायामेवाभिधा, जातिविशिष्टायां वा | आद्य आनन्त्यन्यमिचारो । अन्त्ये नागृहीतविशोषणान्यायेन जातावेवामिधा । व्यक्तिप्रतीतेराक्षेपादेव स्मवात्‌ | तदुक्तम्‌- £ विष्यं नाभिधा गच्छतक्षीणक्षाक्तेरविरेषणे ' इत । तदेतदपेशञटम्‌ । प्रयोजनस्य रूढेवां तृतीयलक्षणाहेतोरमावात्‌ | जातिव्यक्ति- पदाथादापीन्येन हि लोकपपिद्धिमाभित्य रूटिकिचिारः । कथं तर्हिं भ्रमते व्यक्ति- प्रतीतिः | जात्या आक्षेपात्‌ । व्यक्तिं विना तस्या अभावात्‌ । यथा क्रियतामित्यत्र क्रियया कठः कुरवित्यत्र कमणः । [काक रर परी पि {^ तै उ०-सिद्धये । नागहीतेति । एवं च छाघवाज्ातवेव राक्तिरिति तद्धावः । आक्षेपा 2 > (ह ज देवेति | आक्षेपोऽतर लक्षणां । क्षीणशक्तिविशेषण इति । उभयत्रापि शक्तिरिति मत॒ इति मावः । तृतीयेति । तृतीयत्वं॒रक्षणाहेतावन्वोति ¡1 खोकप्रसिद्धीति । रक्ष्यार्थेन विनाद्कतः शक्यार्थो यस्य तादृशे पदे यवक्ष्याथंबोधक्प्रयोगनाहुस्यं सा छडिः। यथा देहमत्र प्रयुक्तस्य कटिङ्गपदस्य तद्रापिषु । गवादिषदस्य तु व्यति बिनान कापि प्रयोग इति मावः । जास्याऽऽक्षपादिति । आक्षेषांऽत्रानुमानम्‌ । व्यक्ति विने- त्यनेन भ्याधिदशितौ । अनमानप्तहकृतपदेनेव व्यक्तिोधः । पदजन्यपदार्थोपस्थितिह- तहेतुमद्धवि वृत््येत्यस्य गौरवेणापरवेश इति भावः । ५३ त्यर्थान्वितस््ार्थनोधकत्वन्यु- त्पत्तिरपि प्रक्ृतितात्पयैविषयान्वितत्वविषयेतिं न विभक्त्यथान्वयानुपपत्तिरिति भावः | एवं चान्यलम्यत्वादपि न रक्षणेति वोध्यम्‌ | वस्त॒तो छक्षणायामपि नोपादानत्व जाते रन॒बन्धनान्वयामावेन विरेष्यान्वायिना तथाऽनन्वयादिति त्वम्‌ । येति । कतिः साश्रया गुणत्वात्‌ , सनिषया कृतित्वदित्यनमानेन तयो इति मावः | अत्र मद्मते कथं भ्यक्तिप्रतीरिरिति वदता स्वमते व्यञ्जनया सेति स॒चितम्‌ | न ~ -~~---- ज = भत भणत) 8 क) काया यं काननचन ग. "इत्यु" । २ क. शद्यस्ि प्रयोजनमत्र ! ३ क. ग. “णा । त॒ती ४ क. कृते । शक्यार्थे प्रयोगो यस्य 1 ५ के ता ृत्तिप्रयो ज्योपस्थितिश् शब्दादौ कारणम्‌। व्यञ्जना । वाऽक्षेपः। यथेति । ६ घ. यथेति । कृतिजातिवां साश्रया धमस्वाद्‌ ) इति अनुमानेन ! ७ क. "वः । याज्य । ग, वः । श्रुता । ^ ॐ + [ २ द्वि° उष्लाप्तः 1 कृाठ्युभ॑काशुः | | ३ नि च भ „2 कः ५, ॐ च, [१ पिरण्डामित्यादो गृहं भक्षयेत्यादि च । पीनो देवदत्तो दिवा न ुङ्न्त इत्यत्र च रात्रिभोजनं न छ्ष्यते । श्र॒ताथापत्तरथपत्तेवा तस्य विषयतवातु । गङ्मयां घोष इत्यत्र तटस्य घोषाधेकरर्णत्वसिद्धये गङ्खाशब्दः संवःथेमपं न ४६.१ ० ऋ # यतीत्येवभादो लक्षणेनेषा छक्षणा । उभयरूपा चेयं श्रद्धा । उपचा. & | रेणामिभितत्वात्‌ । अनयार्भदयोखेक््यस्य लक्षस्य च न भद्‌ प्रदी ०-अपरे तु--“पीनो देवदत्तो दिवा न भुङ्क्त इति वाक्यममोजी पीन इतिवत्पी- नत्वान्वयप्रयोजकस्य भोनित्वस्याप्रतीत्या योग्यतामटममानमन्वयं न बोधयति ] तेन तत्सिद्धये राधिमोजनं रक्ष्यते । तथा च दिवा न भङ््त इति मुख्यमथ॑मादायेव तह्ट- कणेत्यपादानलक्षणेयम्‌ › इत्याहुः । तदप्यप्तम्यक । शब्दाध्याहारनये श्रुताथापतते अथाध्याहारनयेऽअर्थापत्तरेव रा्िभोजनप्रत्ययेन लक्षणानङ्गीकारात्‌ । लक्षणलक्षणा तु गङ्गायां घोष इत्यादौ । अत्र तरादेघषा्यधिकरणत्वसिद्धये गङ्ग दिशब्दाः स्वीभमपयन्ति स्वां परित्यज्य तत्रैव वतन्ते । उभयरूपा चेयमुदाहता शुद्धा न तु गौणी । उपचारमिश्रा हि गोणीत्युच्यते । उपचारश्च सरादद्यस्रबन्धेन प्रवृत्तिः | सारक्यातिक्षयमहिम्ना मिन्नयार्भेदप्रतीतिस्थगन वा | न चोक्तयोस्तत््तमवः | केचित्पुनराचक्षते-उपचारामिश्चत्वं न शुद्धाया मिश्रातो भेदकम्‌ । कि तु तटस्यत्वम्‌ | त्च छ््चकस्य मख्यार्थस्य रक्ष्यस्य च मेदप्रतीतिः । तथाहि- गांबांहीकः, गोरयामे- उ ०-योग्यतापिति । अब्वयप्रयोजकरूपवत्व याम्यतातें भावः । श्रुताथापत्तारति । श्रतं शाब्दस्तत्कल्पकार्थापततेरित्य्थः। श्रतशरव्दादन्वयबोधानुपपत्तौ शाव्दकल्पनं श्र॒ताथो पत्तिः । अथापत्तेरिति । प्रत्यक्षादिना प्रमितस्य दिवाऽभानेस्तवान्धपीनत्वस्य ताद नाऽनुपपत्तेरिति मावः | घोषाधिकरणत्वसिद्धय इति । तदन्वयपिद्धय इत्यथः । स्वाथम्‌ । स्वशषक्य परवाहरूपम्‌ । अपयन्ति | अन्वयवोधानङ्गमुपस्थापयन्त । तत्रैव वतेन्ते । तष्य मेव बोधं जनयन्तीत्यथः। शद्धेवेति व्याचष्टे-- उभयोते । गोणूमदः साध्यः } उपचा- रामिश्नत्वं हेतः । नचोक्तयोरिति । शक्याभदप्रतीतावापे मदस्यगनं नास्तीति मावः । शुद्धायाः । उरद्विविधायाः । मिश्रातः । गाणीतः । भेद्रतातिराते । नद १ग.ष्दि! पी 1२ग. श्रा ३ ग. त्तरद्यथा । ४ क्श्ख.ग. णता 1 + ख ग्तवा्यं समः हग. गस्वाथमप्यपै" । ६ क. ख. ग. मिश्रता" । ७ क. णया । ८ क. तवारा । ९क.न्णाचग्‌०1 १० क. श्वोभयोः। ११. मेदाप्रः ! १२९क. शक्यम्‌ । अश्रयन्त ।\त्‌ परित्यस्यान्वयनो° । ग, “श्चक्यम्‌ । अपं । ४६ प्रदीपोद्योतसमेतः- [ २ द्वि° उदास) रपं ताटस्थ्यम्‌ । तटादीनां मङ्मादिशदः प्रतिपादने तच्वप्रतिपत्तां हि प्रति- पिपादयिषितप्रयोजनसंमत्ययः । गङ्खमसेबन्धमात्रपरतीतां तु गङ्खातटे घोष इति एुख्यखव्ठपभिधानःद््टणस्यःः को भेदः । रदी ०-त्यादौ भेदेऽपि शक्यर्ष्ययोरमेदः प्रतीयते न तु गङ्गायां घोष इत्यादौ । तत भेदमात्नपरतीतेरिति । अन्ये तु शगङ्घायां घ्रोषः, यष्ठः प्रवेदायः इत्यनयोरेव परस्परमेदहेतुस्तटस्थत्वम्‌ । गङ्गायापित्यत्र तत्सत्त्वात्‌ | यष्ठीरित्यत्र तदभावात्‌ , इति मन्यन्ते | | तदुमयमप्यसत्‌ | अस्ति हि गङ्गादिपदेस्तारादिप्रतिपादने गङ्कादिनिष्ठपावनत्वादि क क ख्पप्रातपपादायषितप्रयोजनप्रत्ययः | तत्र गङ्खात्वादिप्रतीतिरंव बाजम्‌ । न तु तारत्वा- दप्रत।। तरव । तार्‌ परापर इत्यत्रापि तत्प्रतीतिप्रसङ्गात्‌। गङ्गश्ब्दन तयथप्रातेपादनं ग्धा संवन्धस्तत्र प्रतीयते । त्वे च तहीन पिति चेन्न ! एवं हि गङ्ाते घोष इति मुख्य रव्दध्रयागञप तत्प्रतातिः स्यात्‌ । तत्मवन्धप्रतीती विशेषाभावात्‌ | अथ बाध्रं नाग खकं कथ गङ्ाराब्दादिभिगङ्गात्वादिकं तीरे बोध्यत इति चेदुच्यते । शाब्देन रक्ष्येऽर्थ व्रातपादते तत्न मुख्रामदा न्यञ्चनया प्रतिपाद्यते । तदतदुक्तम्‌- तदान (1 (~ _ __ (^~ < ~ ® ¢ ^ $ १ गज्ञादृशब्दंः प्रातेपादने तत्प्रतिपत्तौ प्रतिपणदयिषितप्रयोजनसप्रत्ययः इति । अत्र प्रतिपादन इति प्ततिसर्तम्या प्रत्ययस्याऽऽनन्तर्य बोध्यते | न ५ ध [भद्‌ [8 ¢= + ¢= क म चं न्यज्ञनं वाधः प्रातवन्धक राते काम्यविदां पन्थाः । वक्ष्याते ह- " सारा- + उ०- मत्रग्रतीतिरित्यथेः । अभेदः प्रतीयत इति । फख्त्रयेति शेषः | एवे हं ४. इते । गङ्ञादपदजन्यतरटत्वादावेशषटश्ान्देगोधत्वमेव तान्नेयामकमस्त १ किममदप्रत्ययेन | त्वामामि वच्मि, कम्नि कमलानि, उपक्कतं बहु नाम सहेन्तीत्यादौ वाच्याथाभदप्रत्ययस्य प्रकृताननुगुणत्वाच्चेति नव्याः । गद्खमदिशब्दैः | गङ्गादिबोधक- रब्देः। तच्चेति । गङ्खात्वेत्यथेः । गङ्गाऽभेदेति यावत्‌ । न च व्यञ्जन इति । भपिताथेबो- धंकफतयव तस्या धरमिग्राहकमानिद्धत्वादिति मारवः । यषां तु गाधन्ञानं न बोधे प्रतिबन्धकं तन्मतं भ्यञ्चन इत्यस्य तज्जन्यब धे प्रामाण्यग्रह इत्यथः | व्यज्ञनायां बाधस्याप्रतिबन्धकःत्वे प्मतिमाह-- व्यति हीति । द्वितीयमपि न यक्तम्‌ । यष्ठीरित्यस्य गङ्गायामिर््य॑तो १स. म्‌ । तीरादी"ः।२ क. “नेन तः। ३ क. "तिरपि। ती । ४ क. ष्वत। ५ फक. न्के ग 1६ क क्कंक्थंती। «कमन्ते, नतु व्यञ्ने बाधः प्रतिबन्धक इत्तिकान्यविदां पन्थाः। तद्‌ ।८क त्ाहिम्र 12 क. ते वक्ष्यति च सारो ।१०क.ग. "थः एवंहि) ११ कृ येनेति नव्याः । १२ क. ग. श्यैः। न चव्य, ३३ बाधितार्थेति (न°) 1 श्योगः फलेन नो! इति वक्ष्यमाणत्वात्‌ । १४ क. ग. "वः ! व्यञ्जनानां । १५ ग. ति ! क्षे । १६ क. श्यस्य विशेषाभा- व्राचेति दिक्‌ । समाना द्वितीयमिति | न ° उद्छासः ! कान्यपकाशः | ४९, भ, ध = न्ये, क ®>; । ~ ध 9 सारारषाडन्या व उचाक्ता विषयं विषयस्तथा | आरोप्यमाण आरोपविषयथ यज्ानपदचुतभदौ सामानाधिकरण्येन निदिं श्यते सा छक्षणा सारोपा विषप्यन्तः छते ऽन्यस्मिन्सा स्यात्साध्यवस्रानिका ॥३३॥ प्रदी ° -पसाध्यवसानयोर्गोणमेदयेभदेऽप्यमेदावगमः स्वैयैवामेदप्रतीतिश्च फलम्‌ ' इति । किं बहुना बाधित एव पावनत्वादिषिशेषस्तटादौ प्रतीयते । यत्सू्यिष्यति--ध्योगः ४! [कप =, # क # [ ९ न फलेन नो › इति । नन्वेवं कथं गौण्यामेवामेदप्रल्ययं प्रयोजनं वक्ष्यति शद्धभेदयोस्तु भ्रयोजनान्तरमिति चेन्न । गौण्या तन्माजस्य प्रयोजनत्वात्‌ । शुद्धभेदयोस्तु मुख्यस्य प्रयोजनान्तरस्यापि मावात्‌ । नतु डुद्धायाममेदप्रत्ययस्यामावादिति सेक्ेषः। गोणीभेदौ सक्षयन्नेव विभनते-सारोपा० अन्याऽथाद्रोणी, आरोपाध्यवसानाम्यां भिद्यते न तुपादानलक्षणाम्यामिति शब्दार्थः, विषयी, अपरोप्यमाणो गवादिरविष्य आरोपस्य वाहीकादिश्च यत्र॒ तथा अनपहनुतमेदौ सामानाधिकरण्येनोक्तौ शब्दप्रातिपादयौ सा लक्षणा सारोपा । विषयविषयिणोर्भेदेनोपन्या- सस्यात्राऽऽरोपपदाथवत्वत्‌ । विषथ्यन्त्‌ः० | उ ०--विरेषामावादिति दिक्‌ । संक्षेप इति । नन्यास्तु शक्यतावच्छेदकप्रकारकटक्षय- बोध एव रक्षणान्ञानस्य कायम्‌ । एवं च गङ्खात्वादिनैव तीरस्य बोध इति हैत्यपावन- त्वादिप्रतीतये मध्ये शक्यौमेदाकषेषयकं ज्ञानान्तरं नाङ्धीकायंम्‌ । न वैवं प्रवाहुत्ववि- रिष्टे घोषामावन्ञानेन तीरादौ प्रवाहत्वामावज्ञानेन च प्रतिबन्धात्कथं रक््यार्थनोध इति वाच्यम्‌ | बाधवुद्धेः शाब्दनोधाप्रातिबन्धकत्वात्‌ । न चैवमपि जायमानवोधेऽप्रामाण्यज्च ङाजनने ततश्चमत्कारानपत्तिरेति वाच्यम्‌ | विषयताप्तबन्धेन शक्यतावच्छेदकतत्स- मानाधिकरणघर्मे तदन्यतरविषयकबाधम्रहजन्याप्रामाण्यज्ञानं प्रति जनकतारूपावेषयानिष्ठ- प्रत्याप्तत्या रक्षणाज्ञानस्य प्रतिबन्धकत्वान्न दोष इत्याहुः | सापानाधिकरण्येनोक्तावेति । समानविभक्तिकपदपपस्थाप्यत्वादमेदरस्प्तगेका- न्वययोग्यावुक्ताकित्यथंः | अतीतत्वमविवक्षितम्‌ । तदाह-कद् पर्िपाद्याप्रिति । एवं च तदन्वये बाधाह्छक्षणाप्रप्रर इति भावः । विषयतावच्छेदकरूपेण शाब्दजन्यविषयप्रति- पत्तिकाछिकी विषयिणोऽप्ताधारणधमीदिप्रकारिकोपस्थितिः सारोपेत्यथः | एवं साध्यव- पाना तथम्रविषयप्रतिपत््यकाट्की सेति वोध्यम्‌ | + १ कृ. चेद्ध" २ क्‌. ग्कौति। ४६ | प्रदीपोश्योतसमेवः- [ २ द° उह्छप्तः] विंषयिणाऽऽरोप्यमाणेनान्तःकृते निगीर्णेऽन्यस्मिन्नारोपविषये साति सा साध्यवसाना स्यात्‌ | भदावमा च सादश्पातव्छवन्पान्तरतस्तथा। गोणो शुद्धो च किज्ञियो, ईमावारोपाध्यवसानरूपौ साहदयदेतू्‌ भेदौ गौवोहीक इत्यत्र गौरय- मित्यत्र च। _ ॥ अत्र हि स्वाथेसहचारिणो गुणा जाञ्यमान्वादयो छक्ष्यपाणा अपि प्रदी ०-विषयिणाऽऽरोप्यमाणेनान्यसिन्ारोपविषयेऽन्तःकृते निगीर्णे | मेदेनानपस्थित इति यावत्‌ । विषायेमात्रं यत्र निर्दिरयते न तु विषयोऽपि सा साध्यवसाना । विषयिणा विषयतिरो मावस्या्ाध्यवप्रामपदाथत्वात्‌ | एता भदा शुद्धमेदेऽपि मवत इति प्रतिपादयन्नेव श॒द्धाया गोण्याश्च रक्षणमाह-- भेदाविमी ° इमावारोपाध्यवप्तानरूपौ मेदी । तौ यदि साद्यसबन्धात्तदा गौणौ । अथ संबन्धा. न्तरात्तदा शुद्धो । तत्र सादृश्या्यथा-'गोनाहीकः इति सारोपः। "गौरयम्‌' इति साध्य सनः । यद्यपि बाहीकस्य बाहीकत्वेन, इदंतया वोपर्थितौ सारोपत्वमेवोनितम्‌ । तथाऽ पीदैत्वस्याऽऽरोप्यविरोषणतया तदुदाहरणे द्रष्टम्यम्‌ । अत एव वक्ष्यतेऽनिश्चयदूपसंक, रावसरे-- ‹ नयनानन्द्दायीन्दोरविम्बमेतत्प्रसीदति " ई्यनतादिते वैम्बविरोषणतया किंमियमतिशयोक्तिः किं वैतदिति वक्तं निर्दय विम्बमित्यारोपादरूपकमिति । ॥ अन्न केचित्‌--गोशब्द्स्य मुख्यतो गोत्वं प्वृ्तिनिमित्तम्‌ । लक्षणया तु गोञब्दा यगते नाञ्यमान्वादि तथा मवतीति गोशब्देन जडत्वेन रूपेण बाहीक उच्यते ] तद- युक्तम्‌ । अशक्यस्याशक्यवृत्तेश धमेस्यप्रवृत्तनिमित्तत्वात्‌ । राक्यत्ते शक्यवृततितव स्वमिन्नशक्यानधिकरणत्वस्य तच्वात्‌ | उ ० मुख्यत दात । रक्तया गात्ववदथप्रतिपादकत्व इत्यथः। रक्षणया बाहीकरूपा्प्रति पाठनं तु लक्षणयापास्यत गावात्तिनाञ्यादि तंथा चनात्तानामत्तम्‌ । उच्यत इाते | शक्त्या त इत्यथः । अशक्यस्याते । जञ्यप्य लक्ष्यत्वात्‌, वाहीके संकेतविरहेण तस्य ` गापदाक्यत्वाच्च गावृत्तिनाञ्यस्य तदयवृत्तित्वाच्चेति भाव;। रक्यत्व शाते ।शक्यवुत्तिद्रव्य त्वादवातप्रप्तङ्गवारणाय शक्यत्व रात | न्वक्तमत्रवाधकाकाशादपदमोध्याकाश्चादि- ग्यक्तावातप्रस्नङ्गवारणाय रवयन्रुत्तित्व इति| नच तव वा भन्नेराक्याप्रा्द्धया ततायद्‌- 1 क. प. साना । भे" । ख. “सानिका । भे । २ ख. इमौ सारोपसाध्य" । ३ क. हेतुक गा । > क. "कत्वे । ५ ग. श्वः ¦ तया ! ६ ल. घ्र तदथेप्र | दिग्यक्ता° । [ रद्वि° उद्धा) काव्यत्रकाश्चः। &७ शि गोशब्दस्य पराथाभिधाने मद्रन्तिरिररन्ददुपमन्तीति केचित्‌ । स्वायेसह चारिगुणामेदेन परायेगना गुणा एव लक्ष्यन्ते न तु परार्थोऽभिधीयत इत्यन्ये । साधारणगुणाश्रयणेन, परथि एव छक््यत इत्यपरे । उक्तं चान्य्र- अभिधेयाषिनामूतप्रतीतिक्षणोच्यते । लक्ष्यमाणगुणेर्योगाद्‌वृत्तेरिष्ठा तु गोणता ॥। इति प्रदी ०-अपरे तु-भन गवादिदब्देन वाहिकिदिः प्रतिपाद्यते | कै तु गवादिगतस्य नाङ्यादिगुणस्याभिच्ननया वाहीकादिगता जाञ्यादयो गुणा एव रक्ष्यन्ते" इत्याहुः | तदप्यप्तम्यक्‌ । गोव।हीक इत्यादिप्तामानाधिकरप्यानुपपत्तेः । इदं पनरत्र तच्छम्‌-- माधारणं नाञ्यमान्ादि लक्ष्यतावच्छेदकमाध्रेत्य बाहीका- दिरेकष्यत इति । तेन जडो बाहीक इत्यादिवाक्यार्थो मवति । तदुक्तमन्यन्न-- (मानान्तरविरोषे तु मख्याथैम्यापर्यरहे | अभिधेयाविनामृतप्रती तिटक्षणोच्यते |! रक्ष्यमाणगुणेर्योगादङत्तरिष्ट तु गोणता । इति । उ ०-रामावः | स्वभिन्नशक्याधिकरणे यद्यत्तद्धेदस्यैव विवक्षणात्‌ । कचित्पत्रादावाका- शादिपदप्तकेते तत्प्रपिद्धेश्च। अवयवसंयोगरूपाङ्तेरपि शक्यत्ववादिनां मते ततरातिन्याक्ि- वारणाय वा तत्‌ । अवयवमृतदध्न्यतिप्रसङ्गवारणाय शक्यानधिकरणत्वे इति | तस्य शक्यत्वे स्वावयवरूपशकरनृतित्वे सत्यप्यवयविरूपराक्याधिकरणत्वात्‌ । प्रमेयपदप्रवृत्ति- निमित्ते प्रमेयत्वेऽव्यात्तिवारणाय स्वभित्रेति | प्रमेयत्वस्यापि प्रमाकिषयत्वात्‌ । येन्‌ पबन्धेनं हक्यवृत्तिता तेन संबन्धेन स्वमिन्हक्यानधिकरणत्वस्य विवक्षणादेक्राथसमवायेन तरत्पददशाक्येकत्वस्य सत्पदप्रव््तिनि भेतत्तत्तायां सत्वेऽपि तत्न नान्यािः । स्वभिन्नपदेन चं प्रुत्तिनिमित्ततत्समनियतधमेभिन्नत्वं विवक्षणीयम्‌ । तेन प्रमेयत्वे स्वभिन्नवाच्यत्वप्तस्वेऽपि न क्षतिरितयन्यत्र विस्तरः । । अभिन्नतयेति । साजात्येन वेत्यपि बोध्यम्‌ । गुणा एवेति ! न गुभिन इत्यथः | तेषां बाहीकराब्दादेव छामादिति मावः । अमुपपत्तेरिति । न च जातिशक्ताधिवा- नुमानसहङ्तपदेन व्यक्तिमोधाच्नानुपपत्तिरिति वाच्यम्‌ | अन्वयानुपपत्या प्रसरन्त्या ्षणायाः साक्षाद्न्वययोग्याथबोधकतेवोचितेत्यमिप्रायात्‌ । अभिधयाविनाभूतेति । अविनाभावः सबन्धः । तद्रहश्च रोके षर्भिण्येवेति त ना हि -- 9 ा्ाणजाजभनातनजााकानाा ~~~" १ ख. ग. रयेण ¦ २ कृ. रार्थो छ“ ! ३ कर श्र अभि, क. ग. 'कारपद्‌" | ५ ¢^ =, ०, [९ ४८ प्रदीपो्योतसभेतः-- [ २ द्वि° उह्ठासः अविनामावोऽत्र संबन्धमात्रं न तु नान्तरयकत्वम्‌ । तथात्वं 1ह मन्वा क्रोशन्तीत्यादौ छक्षणा न स्यात्‌ । अविनाभावे चाऽऽक्षपणव [सद्धलन्नणाया नोपयोग इत्युक्तम्‌ । ‹ आयुशरैतम्‌, आयुरेवेदम्‌ ` इत्यादौ च सादृश्यादन्यत्कायकारण- भावादि संबन्धान्तरम्‌ । एवपादीं च कायकारणभावादिक्षरणपूर्व प्रसं -स्ध्यमाणगैरिति द्षयमाणा ये ग॒णा जाञ्चादयस्तैरेव यदि योगः शक्यसेबन्धस्त्‌ दा गौणी वाततिरिति । अविनामावश्वाच्च सबन्धमात्रमभिमतम्‌ | न तु व्याप्तिः] भमश्चाः काडान्तः इत्यादावमावात्‌। ददाविशेषविरिष्ठस्य तत्रपि स्राऽ्त्येवेति चेत्ताहं आक्षेपादव व्याप- कप्रतीरिरस्तु किं रक्षणयेत्युक्तम्‌ शगौरनुबन्ध्यः" इत्यत्र । सबन्धान्तरत्सारोपो यथा-आयु घर॑तम्‌' इति । साध्यवप्तानो यथा-+आयुरेवेदम्‌' इति। एवमाद प्ताृरद्यादन्या यः कायं कारणमावादिः संबन्धस्तत्पृवैके आरोपाध्यवप्ताने । अत्र गोणभेद्‌ सारोपे भेदेऽपि ताद्रूप्य उ८-तदाक्षयः। एतन मीणी, अतिस्क वृत्तिरित्यपास्तम्‌ ठक्ष्यमाणगुणेरिति । लक्ष्यताव. च्छेदकैरित्यर्थः | गणक्ष्यतावच्छेदकिका लक्षणा गोणीति सार्वः | अनेन रुक्ष्यतावच्छ- दकफऽपि लक्षणां सूचयति । प्रतीतिरिति उपस्थितेकक्षणात्वे भावे क्तिन्‌ । पक्षान्तरं वु करण इति वोध्यम्‌ । तैरेव यादि योग इतिं । तद्द्रारको यदि योग इत्यथः । आह्दं यति म॒लेनदुरित्यादौ धमेतवनन्रािवृत्तधर्मस्य रक्षणान्न पोनसक्त्यम्‌ । धमेत्वेन च प्रत्या- सच्थोपात्तमेसथव मानमित्याह: । केचित्त सदृशत्वेनेव सदृशो रक्ष्यते । राक्यस्बन्धोऽ- पयेतदेव । न चैवं सादृदयप्य शब्टोपात्तत्वे चन्द्र व मुखमित्यादाविवोपमेव स्यादिन्दुमख- मित्यारौ । कं च बाहीकोऽयं न गोप्दरोऽपि तु गौरेवेत्यादौ सादरयन्यतिरेकमिधिते साद्श्यवुद्धययोग इति वाच्यम्‌ ¡ भेदगभैपरदरयप्रतीतो हि उपमा । तदेव च सद्शादि पदवाच्यम्‌ | तदगभ॑पराददये च टक्यतावच्छेदकम्‌ । न गोद इत्यादिना निषेधोऽपि मेदगम॑स्थैवेति न दोष इत्याहुः । दश्चाविशेषेति । कोरानविदेषित्यभः । आकषे पादेव व्यापकमतीतिरिति । अक्षिपोऽतुमानम्‌ । तथा च रब्दसहरृतानुमानेनो- परस्थे तटादौ परोषाधिकरणत्वानवर्थः । भरत्ययानां प्ङ्ृत्यथाम्बय्युत्पत्िः प्रकृतिसह- कृतानमानोपसिथताथविष्याऽपीति बोध्यम्‌ । व्यापकतार्पप्तबन्धस्य रक्षणार्बान- त्वे मानामावाच ,। ग्यापकत्वाग्रहेऽपि शक्षणाप्रपरात्‌ । आयुधतमिति । आयुर दीधेकाजीवनम्‌ । जनकत्वं सबन्धः । स एव च रक्षयतावेच्छेदकम्‌ । भेदेऽपि तादु ` १क. तै सतिम २क.ख.ग. ष्दौ साः।३ख. ण्दौ काः! ४ क. ग्णपू्वके सासे पताध्य । ख. 'णसवन्धपृरवेके सारोपासाध्य" । ५ के. तद्‌।शय इति । तथा च बाहीकादि रक्ष्यते ` इति मतमेव्र युक्तं न तु “ गुणा एव लक्ष्यन्ते † इति मतमित्याश्चयः(च.)। ६ के. ग. ण्वः । प्रती" ७ कैवित्ति्ारभ्यलाहृरित्यन्तो -्रन्थः क. पुस्तके न द्यते ! ८ क्र. श्यः ! जयु" । [ २ द्वि° उदासर: । कन्यथकान्ञः | ८९ आरोपाध्यवसाने । अत्र गौणमेदयोभदऽपि ताद्रूप्यभतीतिः सवयेवा- भेदाव्रमपथ भयोजनम्‌ । इद्धभदयोस्त्वन्यवेलक्षण्पेनाव्यभिचारण च १ प्रदी °-प्रतीतिः साध्यवस्नाने स्वयेवामेदावगमश्च प्रयोजनम्‌ | शद्धमेदे तु सारापेऽन्यवे- क्षण्येन कायकास्त्वादेः स्ताध्यवसाने त्वम्यभिच।रेण कयकारित्वादेः प्रतीतिः फलम्‌ | तदुभयं. चामेदप्रतीतिपृवकमित्युक्तम्‌ । उ ०-प्येति | मित्रधर्मभरकारकोपस्थितावपि साद्ृदयातिरयमदित्ना ताद्ूप्यप्रत्यय इत्यथैः ! तत्र प्रथमतो नडगवेरेकशचब्दनोध्यतयाऽभेदप्रतीतौ व्यज्ञनया मवाभिन्नजनडामेदम्य वाहीके प्रतीत्या तदुपपत्तिः | य चाऽऽहायौ | शब्दतो भेदस्याप्युपस्थिते । वन्वुतो रक्षणया साद. इयनोधे तन्महि्ना गोत्ववाह्ीकत्वयोः स।मानाधिक्रण्यस्नमावनया ज्ञानस्यापि मेदज्ञानस्य वाच्यबोधकालिकिस्य तिरोधानादनाहार्थुव सा । तस्या वैयञ्चनिकत्वेन तस्यां बाधनुद्धेर्रति- नन्धकत्वाच्च | सर्भथेेति | वाच्याथनोषवेडायामपि शब्धनमेद्‌कधमानुपस्थितेसिति मावः। एतेन मु्या्थनाधन्ञानविधया भेदस्योपस्थितिर सत्येवेति परास्तम्‌ | एं च शक्तो रनतत्वा- रेपे श्ुक्तित्वेनेव बाहीकत्वेन तदनुपस्थितिरेवेति वोध्यम्‌ | नव्यास्तु साध्यवसतानास्टे गोत्वेनैव बाहीकस्य बोधः | शक्यतावच्छेदकातिरिक्तरूपण शाक्यबोधे लक्षणाया इव इाक्य- तावच्छेदकरूपेण शक्षयान्यबोधेऽपि तत्वप्तरादित्याहुः । अन्यभिचारणेति । कारणा- त्कार्यस्य मेदग्रहे सति व्यमिचारसभावनासमवेन पारोपायां नेद्‌ प्रयोजनम्‌ । साध्यवप्नानायां त॒ भेदतिरस्कारादमेदम्रहेण व्यभिषारशषङ्काया अप्ययोग ३ति मावः । लक्षकगतघ्मे- प्रतीतिरेव प्रयोजनमिति त्वश्रद्धेयम्‌। उपङ्कतमित्यादौ भ्यमिचारादित्याहः। परे तु राक्य- तावच्छेदकारोपेण श्क्येतावच्छेदकभकारक एव तीर।ध्वि.धो लक्षणायामिति मतमसूत्र पुयोगादिति सत्रे महामाप्ये च र.्टामःत निरूपितं मञ्जूषायाम्‌ । एवं च गङ्ात्वादिनेव तीरबोध: । न चाऽऽरोपितगङ्गात्वेन बोधेऽपि तस्य ज्ञानस्य भ्रमत्वाच्छाखन्ञानवतां सवेथा तच्वेन हाच तदुत्तरं गङ्गागतरैत्यपावनत्वप्रतीतिरूपं॑प्रयोननं न सिध्येत्‌ । अत एव श्रक्तिरजतज्ञाने भमत्वग्रहे तत्न न प्रवत॑ते इति वाच्यम्‌ । मध्ये व्यज्ञनया मुख्यगङ्गापदाथा- मेदस्य प्रतीतेः । व्यज्ञनाजन्यन्ञाने च बाधन्ञागन नाभ्राम।ण्यग्रह्‌ इति न दु\षः । तदुक्तम्‌ । तयदीनां मङ्कादिनशद्यैः प्रतिपादने तक्छभतिपततौ प्रतिपिषादचिषितप्रयोजनप्रत्यय इति । तच्वेत्यस्य मख्यगङ्खाभद्त्यथः | न च ठक्चणामृ-या गज्घश्चच्छव्रतात्वा तत्ताद्ः | | गङ्घाते घोष इत्यतोऽपि तत्मतीत्यापत्तेः । तदुक्तम्‌-गङ्धासबन्धमात्रप्रतीता तु गङ्गातटे १ इयमित्यारभ्याप्रतिबन्धकत्वाचेव्यन्तो अन्थः क. पुस्तके न दद्यत । रकः “उदन । ३-नन्यास्तिलयारभ्य तस्मसरादिलाइसेखन्तो ग्रन्थः क. पुस्त% न दद्यते । ₹ ग. -हुः । कचि | ५ क, नच गद्या । ॥ ~| ५० प्रदीपोच्रोतसमेतः- [ २ द्वि° उद्धयः] ^ ^~ ¢ "ग थे १ कायेकारित्यादि प्रयाजनम्‌ । काचत्तादथ्यादुपचारः ।. यच्न्द्राय स्च णन्द्रः । काचेत्स्वस्वापमावात्‌ । यथा रानकायः पुरषारजा। कचः दवयवावयविमावात्‌ । यथाञ्ग्रहस्त इत्यत्राग्रमात्रऽवयव. हस्तः । कचः प्रदी ०-कवित्ततप्रयोननकतवेनोपचारः । यथेन्द्राथा स्थुणिनद्रः । कचित्स्वस्वामिभावात्‌ 1 ` £ ४९१ [ ( भ थ्‌ ष न यथा राजकीयः पुरुषो राजा | कचिदवयवावयविमावात्‌ । यथा कमधारसेऽग्रहस्त इत्य- उ ०-घोष ऽति मख्यराव्दालक्षणायाः को भेद इति । कुन्ताः प्रविशन्तीत्यादावपि कुन्तत्वा- - दिना कुन्तयक्तपरूपपरतीतिः। अव एवात्र न मतुप्‌। तेषु च मुख्यकुन्ताभदप्रतीत्या कुन्तगतते-. . कषण्याद्प्रताीतेदह्पप्रयाजनाप्रादधः। तद्क्तम्‌- कृताद मराल्मनः न्रक्यान्तयक्तद्धयथ स्वन" 4 य।गेनः पुरा आ्ञप्यन्तं इ।त | आन्ञप्यन्त हत्यस्य स्वगतकुन्तत्वाचाश्नवत्वन बन्यिन्त्‌ इत्यथः । मानवाह्‌क इत्यत्र स्राधारणगणरूपप्ताददयाश्रयणन्‌ बहर्कस्यताऽऽसापतगात्वन्‌ #+ ५. वृ्िस्तता भ्यञ्ञनया मख्यगवाभ॑दग्रतातः प्रयाजनम्‌ । तत एव चमत्कार; | जदचबावनद न चमत्कारः | त।स्मन्भ्रमत्वन्ञानात्‌ । अत एव गब।हे।का जड इत्याद्‌। न पानक्क्यम्‌ । जार्यु~ `. रेतमित्यादौ कयेकारणमावपैबन्धादयुषटन धृतवे।धः । ततो व्यज्ञनयाऽन्यवैरकषेण्येनाऽऽयु- प्कारित्वद्पप्रयोननप्रतीनिः। तदुक्तम्‌.साधारणगणाश्रयणेन परार्थो रक्ष्यत इत्यपरे | रुक्ष्य- माणगुणैयोगदरत्तरिषठा तु गौणता | गोणयेदे भेदेऽपि तादरप्यप्रतीतिः प्रयोजनं द्ध मेद योस्त्व न्यवैलक्षणये तत्कायैकारित्वादिप्रतीतिरिति। दक्ष्यम।णगुणेरतयस्य ज्ञायमानगुणेरित्यथेः | यदरणज्ञानपृवकं बाहीके गोदाब्दप्रयागस्तद्णरूपात्संवन्धादिति यावत्‌ । साघारणगुणाश्रय गेनेत्यस्य तद्रपपतबन्धेनेत्यथः । अव्रत्यप्रद पस्तु मतान्त्रपरतया कथचिन्रेयः । टक्ष्यमाण- गुभैरित्यत्र प्रकृत्यादित्वात्ततीया । अनया रीत्वाऽन्योऽपि प्रकादासन्थो योज्य; | एतेन रूपके न रक्षणा, पतमानविभक्तेकत्वेन नामाथयोरभेदान्वयोपपत्त्या लक्षणाफलामाव।दि- त्यादि दीक्षितादिनन्योक्तं परास्तम्‌ । गने बाहीक इत्यादिवाधकेत्नानेन तद्रोधेऽप्रामाण्य- ग्रह॒नननात्ततश्वमत्कारानापत्तः | मम तु तस्य बत्य छक्षणामृलव्यञ्जनाजन्यत्वन तत्न बाघ- ज्ञानेनाप्रामाण्यग्रहानननान्न दोप इति वदन्ति । इदमेव युक्तम्‌ । अन्यथा गङ्गादिपद्जन्यत- ˆ रदिशा्दबाधस्यैव प्रयोजनप्रतीतिनियामकत्वेन गङ्गातट इत्यादितस्तदभावोपपत्तौ मध्येऽ- भेद्प्रतीतिः प्रकर्चाद्यक्ताऽपरगता स्यात्‌ । मम तु यथातदुपयोगस्तदक्तं तदोष भ्रमत्व- ग्रहादातं दक | क {चदसयमिकत्वनातं । इनद्रपृजाप्रयोजके तत्प्रयोजकत्वभ्यवहारो गोण; स्थृणा स्तम्भः । अग्रमात्र इति । विजातीयप्रयोगं प्राप्तोऽवयवपएनज्ञ एवावयवीति १ क.ग. दि । क! २ क. "मिरंबन्धात्‌ । 2 घ. °चित््योजक° । ४ क. "कुन्दाय ५ क. “ण्येन कर्य" । ६ क. "यः । परक" ¡ र.."धङ्वा ¦ ८ क. ग. °ति । अवयवुज्ञः | त । क चे = क [२ ° उद्धास्ः कछय्रकतंन; © तात्कम्यात्‌ | यथाऽतक्षा तक्षा | प्रदी °-त्ावयवेऽग्रमातरे हम्तोपचारः | ऋचिरदयकमंद्ाडछिन्वात्‌ | यथाऽतक्षा तक्षा ! उ ०-मतेऽवयवान्तरव्युदासाय मात्रपदम्‌ । एवं गङ्का त्‌ हरते पापं दष्टा पीताञवग्‌ाह इत्यादौ रपतित्यश्चे गङ्धापदस्य तदव्यवे ष्णा । देनािनाऽव्युल्कृष्टषमंजनक- तावच्छेदकनातैः प्रवाहमातरवृततेरेव गङ्धापदशक्यत्वान्‌ | गङ्काजट्वत्यापि नात्र गङ्गाते प्रतीतेः | गङ्धायां जमिति तु गवि साम्ना वृक्षे चाखेतिवहोध्यम्‌ | तक्षेति । इं ज।तिविशेषावच्छित्े रूढम्‌ । अत्र वदन्ति । सारोपायां चन्द्रो मुखमित्यादौ न लक्षणा । फलामावात्‌ । नामाय- यारभेदस्य वाक्यविधयेव प्रतीत्यपपत्तः । प्रमिद्धत्वादिनापास्थतमारदयन पवाक्तरौ.- त्याऽग्रामाप्यज्ञानानास्कदसितानाहायामेदवद्धययपपत्तेः ! बाधवद्धि प्रतिबद्ध तावच्छेदककोर वनाहा्यत्व्येव शाबव्दान्यत्वस्यापि निवेश्ाद्रान दोषः | योग्यताज्ञानच न श्ञा कारणमपि त॒ प्रामाण्यग्रह एवेति न दोषः । भेदकधर्पोपस्थितिकाटिकामेदप्र्तीतो रूष. कमन्यथाऽतिदययो क्तिरिति व्यवस्थाप्षमवेन मखं चन्द्र इत्याद्रावतिश्चयोक्तिरेव स्यादिति निरस्तम्‌ । न वैवं सारोपर्क्षणा क्रि नास्त्येव | अम्ति बाहीकोऽपरो गोरित्याद । ततर ` दहयपरा।देपदेः प्रासेद्धगामेदप्रातिपादनन ववरावात्न वाच्ययारमदप्रतातः । ।क# तु तत्त ट्ते लक्षणैव । लक्षणायाश्च न क्यामेदवद्धिः फलम्‌ । करं तु माद्दयातिरयवुद्धिः । एवं च सकटतत्कार्यकरासित्वं फडति । एवमपूर्गो गौरिति वाहीक्राभिपायेण प्रयुक्तंऽपि ` बोद्धम्यम्‌ । तत्रापि न प्र्िद्धगवामेदो ल्चणाफदटम्‌ । अपृवपदेन तिरम्कारात्‌ । वाही . कत्वादप्रतीतिङतश्चापिकचमत्कारः । न चवमुपमाया अपि इपकत्वापात्तिः । यत्र सादद्यप्रतीतिङृतश्चमत्कारस्तत्रोपमा, यत्र त्वमेदप्रतीतिक्ृतः सद्स्यातिशयप्रतीतिङ््‌ तश्च तत्न रूपकमिति स्वीकारात्‌ । इदमेवाभिप्रेत्य गौव।हीक ईइत्यादावमेदरूपकातिर- योक्ती, बाहीकोऽयमपरो गौरित्यादौ च तादरप्यरूपकातिशयाक्तौ इते कुवयानन्दकृतः। यत्त ख्पके छक्षणायाम्‌- राजनारायणं सश्पीस्त्वामालिङ्गति निर्भरम्‌ । इत्यादो विदेषणसतमासायत्तं पक- मपमितसमाप्तायत्तोपमा वेति संदेहे यद्यतरपमा स्यात्तं नरायणसदसषां राजत्या््थ नारायणप्तदसे रष्ष्मीकर्वकाञिद्ध नपसगबाध इति शूपकमेदैत्याटकारिकाक्तं विरुध्यत | रूपकेऽपि साधारणधमीदिप्रिकारेण रक्षणायां तदोषतादवस्थ्यीदेवि । तत्र रूपके साधाः ' रणधर्मादिप्रकारेण छक्षणायामपिं व्क्ष्यार्थं व्यज्ननया वाच्याथामदप्रतातस्तदद्भारपमर्य ऽप तत्मतीतेश्चादोषात्‌ । न चैवमुपमितस्रमाकषेऽपि रक्षणायाः, सत्वेन तत्फ्तया तत्ना- प्यमेदप्रन्ययसचवेनोपमायामपि न दोष इति वाच्यम्‌ । तत्र निरूदरक्षणाङ्गाकारण १ क. गदम्‌ । तश्चेति५ २ अत्र वद्रन्तात्यररम्योपमानानद्रियन्न ठ म्य तज र जन चदन्तात्यग््योपमानानपवयत्र कैयट इत्यन्तो पन्थः क, |, प केन अ >, पुस्तके न द्यते । ३ ग. "गोनद ५५२ प्रदीपोधोतसमेतः=- [२ द° उषासः ] क्षणा तेन षडिधा ॥ १२॥ आंद्मेदाभ्यां सह साच _ व्यङ्खन्येन रहिता शूट सहिता तु प्रथांजने । दी ०-लक्षणा० । उपादान्क्षणरूपश्चद्धमेदाभ्यां रह्‌ । रूदिप्रयोननाम्यां मेदे सैमवत्यपि न तेविमाज- कत्वेनोक्ते, कितु हेतूत्वेनेति न तत्छृतो मेदो गणितः । अत एवं पश्चात्‌ '“व्यङ्कयेन रहिता! इत्यादिना तत्कृतं भेदं दक्षेयिष्यति । अन्यथा पुनरुक्तिप्रसङ्गात्‌ । एवं च यथो- ्तत्या्यानेन षड़धत्वे निन्ये यत्‌ 'षड़धिति रूढिप्रयोजनोपादानरुक्षणारोगध्यवस्नान- ` पः षड्‌(गरूपापिमेः कास्पता विधाः प्रकार। यस्यामतं षाड्धा' इति चाण्डादास- ` व्या्यानं तच्छरुद्धैव मा द्विधा स्ारोपाऽन्या तु इति श्वतुन्दयोरनालोचनविजेम्मित- “ त्वादनादेयम्‌ | | एवमार्‌पादङृत प्रकारषट्‌क्‌ प्रतिपाद्य ग्यज्ञनकृत प्रकारत्रयमाह-- व्यङ्कःधम ° | टक्षणत्यनुवततं | ननु प्रयाजनस्थर कथ व्यङ्ग्यप्नाहेत्यानेयम इते चेस्प्रयाननस्य त्यज्ञनामत्रगम्यत्वात्‌ । ताद दमुक्तम्‌-प्रयाजन हे ग्यज्ञनान्यापारगम्यमवः इति । , उ०- प्रयोजनामावात्‌ | न च सदृशात्वेन षके लक्षणेति मते सादृश्यस्य शब्दो- : पत्तत्वादुपरमापात्तरोते वाच्यम्‌ | तन्मते मेदकराम्बतत्वाकरम्बितत्वाम्यां मेद्‌ादित्युक्त | 1 प्राक्‌ । अन्ये तूपमितप्माप्तापमानप्तमासयोरपि पाद्दयमदखकयोपमानतावच्छेदकधर्मस्यो पमेय आरापणामेदान्वयस्वीकारे बाधकामावेन तत्रापि रपकेऽक्षतिरेव । यद्‌। तु प्रयो. जनवरात्तत्रापि सहराढ्षाणिकेन समास्स्तदोपमाऽपीत्याहुः^ स्पष्टं चेदमुपमानानी. त्यत केयटे । षटधति । शुद्धा-गौणी-स्ारोपा-पाध्यवप्तानोपादानरक्षणेः षड्भेदेत्यथः | ननु गाण्यां लक्षणलक्षणात्वा्गकारेण स्ठविधत्वमुचितमिति वाच्यम्‌ । अत्रोपादानटक्षणाम्या- मथान्तरपक्रमितात्यन्ततिरस्छृतवाच्यो, सारोपााध्यवसानाम्यां रूपकग्रथम।तिक्ायाक्ती शरद्धाभ्यां च ताम्यां हेत्वरंकारं निरूपयिष्यति षड्मेदकथनमेव सफलम्‌ । गौण्या क्ष गयि न कापि वीरप्य नियामकत्वामोतिन तेद्रणनमिति भावः | एवं चेति । पौन एकत्यप्रङ्गनेत्यथः | अन्न'ोचनेति । एवतुराब्दाम्यां गौण्या उपादानलक्षणरूपभेदद्र चाभवकवाधनन छक्षगामतच्रस्य दप्रयाजनवत्तद्धेदद्रयकथने तेन वरावस्य स्पषटत्वादातें नानि: | व्य॒ञ्जनकृतमितिं । सक्षणायास्तत्फल्कत्वारिति भावः । क) व १ ग. आदिभेः । २ क. त्वेनोक्ते इति नच त°। ३ क बुच प ।४कृ. "रा अस्याः । ५ग “ति षड्भेदे"। ६ क. भ्यः एवं चेति, # = १7 [ २ द° उह्धापः | कव्यथक जः! ९५ प्रयोजनं एह व्यञ्जनव्यापारगम्यमेच | तच गढरमगदं वा तच्चेति । न्यद्कग्चम्‌ । गृढं यथा-- मुखे विकसितस्मितं दरितवक्रिपपाक्षत्‌ प्रदी ° -यत्त-- "नन्‌ रुश्चयप्रयोजनयो्रेयोरपि लक्षणयैव प्रतीतौ किमत्र भ्यज्ञनेत्यत आह-प्रयोजनं हीति! इति तत्फक्िकावतारणं तदज्ञानाविनाभ्मितम्‌ । अन्न भ्यञ्चनस्थाप- नस्या्रस्॒तत्वात्‌ । तत्करणे च “व्यज्ञनान्नापरा क्रियाः इति पूत्रणैव प्रतिपादनात्‌ । तच्च० | तदिति व्यङ्खचयम्‌ । लक्षणामेदप्रयोनक अगेपःदि्यथा भिद्यते तथा तत्प्रयोजकं दयज्कन्यमपीति चस्याथः | वाह्नव्दः समृच्चये । कान्यमावनापरिपक्रवद्धिः सदयः | तन्माच्नवेयय गढम्‌ । तत्तादतरवद्यमगृदम्‌ | त्त गृढ यथा--मुख०। अत्र विकासः पप्पधर्मः स्मितेऽनुपपनन इति प्रखतत्वं क्षयता विकासेतपदेन डाोकत्तर रमणीयतातिरायो स्यज्यते | प्त च गृढः। एवं वाशितसमच्छदितापास्तसस्थामुक्ारताद्धुरमा उ ०-तत्तदितरेति । सददयाप्रहृदयेत्यथः | | मुखमिति । इदं ल्क्षणामूर्ष्वनेरुदाहरणम्‌ । इन्दुवद्नायाम्तनो शरीरे तरुणि्न उदम आविभावो मोरदैते स्फीतो मवतीत्यथैः । उल्कृष्टवर्ववन्धात्स्वयमप्युत्कष प्रा इत्यथैः । प्रकृलेवेयामिन्दुवदना तत्राप्यवेविधनवयांवनविजुम्भणमित्यतिकष्टमापतितं विद्‌ ग्घयवजनस्येत्येवं तेदे बत्मति । अहो रमणीयतातिहय इतिं विस्मयं च जहो माभ्यन संपन्नं परमोत्सवाख्यातं युवजननयनानामिति हषं वा । बताऽऽमन्त्रणसंतोषखेदानुक्रो शविस्मये । इति नानार्थकोशात्‌ । स्फीतो विहमनेकस्थानेऽनेकविधकायेजननङप दशेयति -मुखमिति। यतो मुं विकितं पतं समितं स्मितं स्यात्स्पन्दिताधरमित्युक्तरक्षणं हास्यविशेषरूपं यत तथामतम्‌ । परितं वरितः स्वाधीनः कृतो वक्रिमा तियेग्गामित्वं येन । तथा गतिभेमन समच्छटिता निरन्तरमतिरयेन प्राद्भता विश्रमा यत्र तथामूता { मतिबुद्धर्त्यक्तपाराम- चट ४१ तविषैयिका । उयो वक्षःस्थल मुकारेतां मुकुलाकार।; इपदुननतु सतना यत्र । नधन. मरुमरूमागः । अप्तबन्धेनावयवानां ददबन्धेनाद्भूर वलक्षणरातयाग्यम्‌ । यद्वाजस्वन्वा र्‌ तिबन्धाविशेषस्तर्ज समथम्‌ | तथा चापाधारणास्मितादयुन्मषः स्फुटमव यविनाद्वममचगसयत्ताति मावः । अत्र च विक)सस्य एष्पधमेस्यस्मते वराकरणम्य चतनधमस्य इृष्टावुन्वग्‌।त।कय- १ क. श्ग्रकृत° । २ क. "जनकं ३. दते स्फुरिता 1 ४के. ति । स्फतिर्ता ५ ध = ॥ । ४ १.) [5७ @ रे °तातिश्चयमने" ६ क. म. "न तथ भरितम्‌! तथा ग क. ग. षयर्तिका । € क. च योग्यत्वम्‌ । ५४ प्रदीपोग्रोतसमेतः-- [ २ द्विः उद्धा) उसो मकछितस्तनं जघनमेखबन्धोद्धुर ् दतेन्दुबदनातनो तस्णमाद्भमा मादते ॥ ९ ॥ अगृढं यथा-- | न प्रदी ०--देकषब्दैरायतत्वोह्सितत्वानेकविषयसतचारित्वी द्वि्नत्वय)गयत्वानियन्तितत्वानि सक्षयदधिर्यक्तानरागित्वस्कटवीकारित्वानुरागातियदिङ्नयोग्यत्वरमणीयत्वर्टणीय- . स्वानि गृढानि व्यज्यन्ते | यथावा मम-- चकोरीपाण्डित्य मदिनयति दग्मङ्धिमहिमा हिमांरोरदेतं कवलयति वक्त्रं सरगदशः । तमेवैदरध्यानि स्थगयति कचः किं च वचनं कुहूकण्ठीकण्ठध्वनिमधुरिमाणं तिरयति ॥ अत्र क्रियापदानामाल्यन्तिकविच्छायत्वादिभ्यज्गयानि गूढानि । „~~~ ~~ + का उमम ० जा ० ५ मि त उ ०-पर्पपमच्छलनस्य मू्तद्रभ्यधरमस्य विश्रमे सस्थाया मयादायास्त्यागस्य चेतनघम॑स्य मतौ मकृितत्वस्य पुष्पधरमस्य स्तनयोरद्धरत्वस्योत्रषठधुरावखरूपस्य चेतनधरमस्य जघनं मोदस्य हर्षस्य चेतनधर्मस्य यौवनेद्रमे बाधितत्वाद्विकपितादिपदैरषदीतपदाथ। ट्कष्यन्ते | तत्र विकासेनासंकवितत्वत्तबन्धेन सातिशयत्व क्ष्यम्‌ । सोरमादि स्यङ्गचम्‌ | वरा करणे स्वाधीनत्वं क्ष्यते । अभिमतविषयप्रवृत्तिः सबन्धः । युक्तानुरागित्वं व्यङ्गम्‌ । समुच्छ ठ्नेन बाहुस्य रक्ष्यते । प्रयोऽ्यप्रयोजकमावः संबन्धः । बहु हि समुच्छटति | सकट्मनो हरित्वं व्यङ्गचम्‌ | सस्थाया अपतनेनाधीरत्वं रक्ष्यते | हेतुहेतुमद्धावः संबन्धः| पू मग्धतय। गरुजनसनिधो प्रियतमेऽप्यङ्गीकृतमयादा मतिरासीत्‌ । इदानीं तु मोग्यत्यागान्न तथे- त्नुरागातिशयो व्यङ्गयः । मुकुलितत्वेन काटिन्यं लक्ष्यते । नित्रिडावयदत्वं संवन्धः | कान हि तद्वति । यद्रोद्धित्रत्वं रक्ष्यम्‌ ¡ आशिद्गनयोभ्यत्वं व्यङ्ग्यम्‌ । उद्धरत्वेन (योग्यत्वं क्ष्यते ! भारपहनक्षमत्वं सबन्धः । रमणीयत्वं व्यङ्गम्‌ । मोदेनोत्करपो द्कयते। जन्यजनकृमावः सबन्धः । स्पृहणीयत्वं व्यज्गचम्‌ । अनियान्चितत्वमुतवर् एवति | ( प्रथवीछन्दः । ) ˆ | लक्षयद्धिरिति”। वर्षीकरणद्रवदुद्रन्योच्छलननिमेयादत्वकटिकायत्त.वेत्कृष्टधुराव- स्वरूपमुख्याथबाधादिति मावः । ( चकोरीति । छमङ्िमहिमा दशेनप्रकारमाहात्म्यम्‌ । कवलयति ग्रति | वुदहू कण्ठी कोकिटा । शिखरिणी छन्दः ) आत्यन्तिकविच्छायत्वादीत्ति । आदिना १ क. °दायत्वाकिः । २ क, °ति ¦ विच्छायलादीनीति । आदिना वक्र" । । + प 0 न क न क ननन ~ > अक [ति ) क शि [रि 1, , वा 1 ¦ २ ष्टि° उद्धमः; काव्यप्रकाशः | ५५५ [पार्चयाज्नडा अपि मवन्त्याभिज्गा दविदग्पचरितानाप्‌ ५। उपल खात क्ापनाचा सोवनपद पव लखत! १० ॥ अंज{पादश्‌तोतयनायाखन लिक्षादानमयिपेयवत्स्फरं प्रतीयते । तदषा कथिता चिषा॥ १३॥ अन्यङ्न्यः, यढयव्यङ्ग्या, अगृहन्यङ्न्या च ¦ प्रदं ° - अगृढं यथा--भश्रपारिचया० | अत्रो परेराकत्वं दाव्दविदोषप्रयोक्तत्वं मदेऽनपपन्नमित्याविष्कारं ठक्षयतोपदिङ्तिषदे- ` नानाया श्न 1रोप्षादानमाभिव्यज्यत । तच सद्द यासहृदययारूमयारप्यामेधयवत्प्रकाशते | तदपा | तत्तमाश्रिधा--अव्यङ्गचा गृढभ्यङ्खया अगृदव्यद्गया चेति । उ० -वकप्रतिय गिकसादरयवचचन्ञिरयामत्वश्तिकडुत्वानिः । श्रीपरिचयादिति ¦ जा अनमिज्ञ अपि जनाः श्रीपरिचयात्‌, प्रथमस्रबन्धः पर्वियः, तस्मदेव चतुरननचरितानां ज्ञातारो मवन्ति । तत्रा्धान्तरन्यासमाह्‌-उपदिङ्चतीति । कामिर्नीनां यौवनमद: स्वयमेव छडितानि उपदि्ञति। तथा च विदग्धजनचरितस्वरूपानभिन्ञानामपि विनेवापदशं सकरत्सवन्धात्तदवगमः । तत्कि वक्तव्यं तत्स्वखूपामिन्ञानां तदभेख षुकाणा- मुपदेशे तद्विज्ञानमेलयत्रेति मावः । ज्ञानानुकूटङ व्दप्रयोगरूपोपदेशकतृत्वस्य चेतनधमं- स्याचतने यौवनमदे वाधात्तानान्यविशेषमावस्वननाऽऽविष्कारमाचरं रक्ष्यम्‌ । अनाया- घन छ।ट्तादज्ञःन व्यङ्खयम्‌ | इदं च वेदृग्वाविद्ग्धवेद्यम्‌ | खखतम्‌ | ८ द्ुकुमारतणाऽद्ानां विन्यास स्ट्ेतं भवेत्‌ 4 इत्युक्तडर.णल। धनम्‌ | ‹ आनाचपाद्रप्र स्याछ.छेतं रतिचेषटितम्‌ › इत्यक्तद््षणं वा । टङितानीत्यत्र बहुवचनमाद्यथकम्‌ । तेन विव्वोकविलासादिहा- वग्रहः | तथा चामरेण-- ` - रणां विलासविव्वोकरिश्रमा छङितं तथा । हेला टीदेप्यमी हावाः क्रियाः दृङ्करंमावजाः ॥ | इव्यादविनैपु हावपदेवःच्यत्वं प्रतिपादितम्‌ । एतेन छलितानीति" विभ्रमानीत्यथः | न्को्केिनोततो्ि्षिकानमि 1 काकतिनिदोिनिोद वजा निनय व्यः कः. वृ, चटु" 1* । 1, ५५8 प्रटीपाश्रातसमेतः [ २ द्वि° उद्टाप्तः] तद्भट क्षणक शब्द इति संवध्यते । तद्‌भूस्तदाश्रयः । त व्यापारा व्यञ्जनात्मकः के [. कुत्‌ ईइत्याह- यस्य प्रतीतिमाधातं ठक्षणा समृपास्यत ॥ १४॥ फटे शुब्देकगम्येऽतर व्यञ्जनान्नपिरा क्रया । प्रदी ०-एवं रक्षणं. निरूप्य तया लाक्ताणिकं क्षयति-- तद्‌भू° ¦ स्याद्वाचको छाक्षणिकः ` इतिपूत्रस्थः शत्द्‌ इत्यनुषञ्यत । तद्धुस्तस्या छल- णाया आश्रयः | अथ व्यज्चकराब्लक्चणाय व्यञ्चना निषूपणीया । पता च द्वेघा-शब्दनिष्ठाः अथ. निष्ठा च | तत्रान्त्या श्राव्दरक्षणेऽनपयुक्तंत्यग्र विवेचनीया । आद्या तु दवेषा--अभिधामृा) रक्षणामृहा च | तत्र यद्यप्यामिधुयाः प्राधम्या- ुपंनीम्यत्वाच्च तन्मूला प्रम निरूपयितुमुचिता तथाऽपि सुप्रिद्धत्वाहृ्षणायाः प्रकृत त्वाच्च तन्मृदामेव प्रथमे निरूपयति -तत्र०° । ' तत्र छक्षणिकशव्डे । व्यापारो व्यज्गचप्रकाश्ञनानुकूढः । टभ्षणादनव तत्प्रताता क त^व्यत जाह-यस्य०। य॒स्य पावनत्वादेः फलस्य प्रतीत्य छक्षणाश्रयज्ब्दप्रयोगस्तत्फट तस्मादेव शब्दाद्र- म्यते, न तु प्रमाणान्तरात्‌ । व्यासिस्प्रत्यादेरनपक्षणात्‌ । न च तत्र शब्दस्य व्यज्चनं विनाऽन्या क्रिया ग्यापारः | तथाहि-- 0 अ हि १ उ०- विश्रमा छष्टिपं तयेत्यमरः ' इति मन्दोक्तमपास्तम्‌ । कोरास्यन्यार्थ॑तात्पय- कत्वादित्याहुः । ८ गाथा छन्दः | ) रक्षणामृखगृढास्यगुणीौमूतन्यङ्गयमिदम्‌ । मर्ब॑तीत्यथासगतिमाशङ्कवाऽऽह-- आश्रय इति । अधिकरणक्रिजन्तस्य तस्पत्ता- श्रय इत्य॑धादिति मावः । लश्चणिकरब्दप्रतिषा्यत्वं च रष्ष्यस्याथैस्य रक्षणमप्यथैत्‌ उन्तमेवेतिं बोध्यम्‌ ।. | सुभसिद्धत्वाशति । रक्षणाया व्यङ्घयाथेफटकरत्वादिति मावः । ठाक्षणिकहाब्द्‌- प्रतिपाद्यत्वं च रक्षस्याथस्य लक्षणमप्ययेत उक्तमेवेति बोध्यम्‌ । आधातुम्‌ । ननाधैतुम्‌ । सद्पास्यते । सत्यपि वाचकशब्दे तं विहायाऽऽद्रियते । व्या्निस्मृत्या- दशेति । आदिना संनिकरषादि । र ०१०. ॐ, -अ क = ~> कि कि 1, ४ 1 # क नन १ १ क. 'तीतये छ । २ क. ग, स्यान्यतात्प* । ३ कै. ग, श्द्यथौ० । ४ ख, ग. श्लथं; । भ॑ ¦! ५ कु. वः जाधा | [२ द्वि° ऽदह्यसः। कव्यव्रकाश्चः | ५७ ह भयोजनमतिपिपादयिषया यत्र टक्षणया शब्दप्रयागस्तत नान्यतस्तलती- तिरपि तु तस्मादेव शब्दात | नं चात्र व्यञ्चनाहनेऽन्यो व्यापारः । तयाहि- नाभिधा समयाभावात्‌ गङ्गायां योष इत्यादौ ये पावनत्वादयो धर्पास्तटदो प्रतीयन्ते न तत गङ्कादिशब्दाः संकेतिताः । हेत्वभावान्न लक्षणा ॥ १५ ॥ पुख्याथवाधादित्रयं हेक्ठुः । तथौ च लक्ष्यं न मुख्यं नाप्यत्र बाधो योगः फलेन नो | न भरयोजनमेतस्मिन्नः च शब्दः स्वरद्रतिः ॥ ३६ ॥ यथा गङ्गाशब्दः सोतसि सवाध इति तटं लक्षयत्ति तद्रि प्रदी ०-नग्भेधा० । पावनत्वादौ फटे संकेतग्रहामावात्‌ । अमिषा हि संकेतग्रह पहायैवोप युज्यते, ` न तु स्वरूपसतीति पक्ष्यते | रेत्वभागा० | मुख्यार्थवाधस्त्योगो दपरियोजनान्यतरदिति तयं ठक्षणाहेतुः । तदमाकमेबोपषा- द्यति-लक्ष्य° | | यथा गङ्(शब्दस्य नीरं मख्य) ऽथः | तत्न च बधः | तीरे च तत्सबन्धः ¦ तीरस्यच टक्षणयोपस्यापने मख्यश्चब्दैन प्रतिपाद यिदुमश्चक्यस्य पावनत्वादेः प्रतीतश्च प्रयाजनमितिं उ०-नाभिधा समयभिावादिति । शक्तिरतिरिक्तः पदाथेम्तदू्माहकः पेकेत इति न साध्याविशेषो हेतोरिति बोध्यम्‌ । संकेतग्रहसहायेति । अभिषग्राहकत्वमेव प्हा- यत्वमिति बोध्यम्‌ । तद्शैयत्नांई- न स्वरूपसतीति । ज्ञाप्याथवाध एव तद्ीजं स्यादत आई--नाप्यत्रोति । ककेम्यां द्धीत्यादाक्वि तात्याथैवाष एव तद्व नमत्‌ आह--योग इति । साक्षात्संबन्ध एव लक्षणाग्रयोनक इति भौव: । परम्परीपबन्धोऽ- स््येवेत्यत आह-न प्रयोजनमिति । १क. ख. ग ग्लतिपत्तिरः 1 २ग.नचन्यः ।! ३ख.ण्दौुषाः। ४ ख. 'मोस्तीरादो। ५ कृ. न्न्तेत्त्न नग ६ क, ण्तुः। 1 ७ ख. श्यदहि! ल 1 < ख. वाधायोः 1 ९ क. न स्र १० क. शह--स्वङू° । ११ ग ति) पर । १२क. "वः युक्त्यन्तरमाह-न प्रयो । १३. रासंबन्धमादाय रक्षणा तु दु्ेति बोध्यम्‌ । युक्त्यतरमाह-न भर”! जः -५८ । प्दीपोयोतसमेतः-- ' [२ द्वि° उह्यसः ` तटेऽपि सवाध; स्यात्तस्रयोजनं रक्षयेत्‌ । न च तटं घुख्योऽथः । नाप्य 1 ब्रधः | न च मङ्खनशव्दाथस्य वटस्य पावनर्वा्यंरेक्षणायः सवन्धः.। नापि प्रयोजने ठक्ष्ये किंचित्रयोजनम्‌ । नापि गङ्खारब्दस्तयामव भ्रयाजन मरातत पादायतुमसययः \ एवमप्यनवस्था स्याया मठक्षयकीस्मा ॥). एवमपि भ्रयोजनं चेद्धक्ष्यते तसयाजनान्तरण तदर्प प्रयोजनान्तरेणेति प्रकताप्रतीतिकरृदनवस्था भवेत्‌ । ननु पावनत्वादिधरमयुक्तमेव तटं लक्ष्यते । ' गङ्गायास्तटे घोष इत्यताऽ- पिकस्यार्थस्य प्रतिपत्तिश्च प्रयोजनमिति विर्ष्ट. रक्षणा । तात्क प्रदी ०-मङ्खाश्चब्देन तटं रक्ष्यते । तद्यदि तटमपि मुख्य स्यात्‌ । तत्र च बाधा मवत्‌ | प्रयोजनस्य च गङ्गादिगतपावनत्वादिविरेषस्य तट्न सबन्धः स्यात्‌ । छन्षणयां प्रया- जनप्रतिपादनस्य च प्रयोजनान्तरं समवत्‌ । तदा गङ्काराब्द्‌ः प्रयाजन छक्षयत्‌ । न चेतदेकमप्यत्ेत्यथे न केवलं मख्यार्थवाधादीनाममावमात्रम्‌ । किं वु तेषामपेक्षाऽपि नेत्याह-न;च ° | मख्यार्थवाधाद्त्रियमपेक्षय बोधकत्व स्वल्द्रतेरम्‌ । एव “नापि गङ्गाश्चन्दस्तटामेव प्रयोजनं प्रतिपादयितुमसमथः' इत्यादिवृत्तो भनाधादृकमनपक्ष्यः इते शषा द्रष्टव्यः | मथः इति पठे त॒ धवाधादित्रयमपेक्यैवः इति हेषः । नन्वस्ति प्रयोजनेऽपि रक्ष्ये प्रयोननान्तरमिति किं व्यज्ञनयेति वेद्धैयात्या्यदि ब्रयात्तत्राऽऽह-एवमप्य० । । | मलं प्रकृताथभतीतिः । ४ ननु पावनत्वादिविशिष्ठमेव तीरं टक्ष्यतामिति किं व्यञ्जनया | न चैवं प्रयोजनस्यापि उ ° -अनपेश््येति रेष इति । गङ्धाशन्दस्तर यथा बाधादिकमनपेश्षय ' प्रतिपादयि- ० ` त॒मप्तमथंस्तथा प्रयोजनं नेत्यथंः । गङ्गादिशब्द: प्रयोजनांशे ' तदपेक्ष नेत्यत प्रयाजेन न-रक्ष्यमिति मावः । | वैयात्यम्‌ । वैतण्डिकता । मृढक्षयोति । प्रयोजनपरम्परायां लक्षणास्बीकारे यह क्षणप्रयोजने विषयसंच।रादिना रक्षणानिवृत्तिस्तस्यापरिमलक्षणाकिवत्ती मङ्भतल्क्षणा प्रयोजनप्रतीतिरपि-न त्यादिति भावः । एतेन बानाङ्कुरादिवदनवस्यौं न दूषणापित्य- पास्तम्‌ | ____ _ ृद्लातकृरच चाऽऽहुरनवस्थया 15 चाऽऽदहुरनवस्था ह्‌ दूषणम्‌ | । १ क. टे) २ ख. बाधा।न।३कृ. ख. शयितुं स! ४ क. ख. ण. शक्षुनिकाः 1:५4 क. -ग, "मपीति भ्र । ६ क. ख. “स्था स्यात्‌ 1 ७ ख. “धिकाथे°। ८ क्र. श्गरिष्टल० । ९ क. रं मा। १० क, °ति वेया 1 वैयात्यं धा्टयेम्‌ ८ चू. ) ११ के, "षयान्तर सं" 1 १२ ग. शस्याय नः । | २ ष्टि* उह्कसः] काञ्यभरकाञ्चः ` ५९ #। व्यञ्जनयेत्याह-- , -भषाजनन्‌ त्राह लक्षण न युज्यत | 3३५ कुत इत्याह-- ` - ज्ञानस्य विषयो ह्यन्यः फलमन्यदुदाहृतम्‌ । , प्रत्यक्षादेदिं नीलादि ष्विषयः । फं तु भकटता संवित्तिवां । प्रदी ०-लक्ष्यकोटौ प्रवेशाह्वक्षणाप्रयोजनं नास्तीति वाच्यम्‌ ¦ ‹ गङ्कानटे प्रोष: ` इत्यतोऽधिकस्याथस्यं प्रतीतेरव प्रयोजनत्वादित्यत आह--प्रयो जननेन ° । कुत इत्याकाङ्क्षायामाह-- ज्ञानस्य ° । ननु विषयफल्यारभेद्‌ इति सूत्राथः । स चायुक्तः । फर्त्वं हि जन्यत्वं वा जन्य- प्रती तिविषयत्वं वा | आदये पावनत्वादौ तदमावः । तज्ज्ञाने च विषयाद्धेद्‌ एव | अन्त्य ^ प्रत्यक्षादेरनीङादिविषयः › फठ्‌ तु प्रकटता तवित्तिवां › इतिवृत्तिविरोधः । प्रकटताज्ञानस्य , ्रत्यक्षजन्यत्वामावात्‌ । न च जन्यज्ञाप्यसाधारणमेकं साध्यत्वमस्तीति । अत्र व्रुमः- ज्ञानस्य जनुकीमृतो विषयो यथा ज्ञानादन्यस्तथा फलमपि तस्य स्वतो भिन्नम्‌ । कारण- स्येव कार्यस्यापि मिन्नकाङ्त्वानियमात्‌ । शैत्यादौ त॒ क्नित्फट्पदमोपचारिकं इृदयते । तथा च रक्षयज्ञानमेव यदि दत्यन्ञानं तदा प्रयोजनं न स्यादित्यथैः । ननु रक्ष्यप्रतीतेनं उ ° - इत्युक्तः 1 अधिकस्या्थस्येति । पावनत्वादिवेशिष्टचरूपस्येत्यथेः । प्रयोज. नेनेति. प्रयोजनीमृतज्ञानाकषषयेगेत्यथः । तथा सति लक्षणाजन्यज्ञानस्यैव फलन्नाना- त्मक॑त्वात्तज्ज्ञानस्यैः छक्षणाजन्यज्ञानफश्त्वं न स्यादित्याह-- ज्ञानस्येति । विषयाः द्वेद एवेति । एवं चोक्तमूत्राथेस्य न तत्र॒ फटत्वव्याघ्रातकतेति मावः | गृदुत्रयेषा- दानमिवीश्वंरगतोपादानप्रत्यक्षफ घयदौ तद्विषयमदाप्तत्वान्यमिचरितश्च स॒त्राथं इवि गध्यम्‌ । ` छत्तिषिराध इति । ` स्वजन्यप्रतीतिविषयरूपे फटे स्वावेषयाद्धेदं इत्यत्र नियमे विरिष्ठज्ञानविषये तज्नकविरोषणंन्ञानविषयमेदासच्वेन व्यभिचारश्चेत्यपि बोध्यम्‌| तेच न्यायमते सवित्तर्वेत्यनन्यवस्ायः । प्रकटतेति मीमांसकमते ¦ चक्चरार्दानां ज्ञानद्वारा विषये प्राकटचयजनकत्वपिति तेषां सरणिः । ननक्री भूत इति । विषयतासंबन्धेन ज्ञाने परति तादात्म्येन विषयस्य हेतुत्वादिति मावः । स विषयो बौद्ध इति योगवृत्तावस्मा- मिरुपपादितेम्‌ । तदा स्ामानाधिकरण्येनेव हेतुत्पं॑वोध्यम्‌ | फम्‌ | रेत्याद्परती- तिरूपम्‌ । | नसिितिशङ्का न सूत्रमते, किंतु शक्यसबन्धो लक्षणेति स्वन्याख्यातमत इति बोध्यम्‌ | £ = ® || १ ख. ग. °ज्ञनेनेदया० । २ क. देना । २ क. “स्य ॒पवंनत्वादििष्टस्य प्रतीतिरेव हि शप्रयोजनमित्य° । ४-क. °्कं कल्प्यते । ५ य. शस्य फ 1 ६ ग. गगः । रक्षणायास्त्वनुपपत्तिप्रसारि- ताया इति पाठः 1 जु न" } ७क, तमू ।नतुतः* $ ६० , ्रदीपोश्योतसमेतः -- [९ दहि° उवाः ] प्रद. त्यपरतीतिः फं फं दु शक्यतवन्धरहुपट्षणायाः । तथा च न किंचिदूषण- मते | अत्राऽऽहु :-अन्वयानुप्पत््या [हं सक्षणा प्र्तरन्त। यावदन्वयापपादक ताक्द्व्‌ वषया करोति, न त्वनुपपादकमपीति कथं तटे पावनत्वमपि विषयी कुयात्‌ । नन्वन्वयानुपपत्त्या कल्प्यमानाऽपि साऽनदेरयमपि रोत्यं विषयी करोति । यथा ताणोपरषमायापादयमानं चन्दने शत्यमपि जनयतीति चेन । चन्दनस्य हि सेनिषिमात्रेण रैत्यननकत्वम्‌ । रक्षणायास्त्वनुपपत्तिप्रसारिताया इति वेषम्यात्‌ | यत्तक्तं यथाश्रते चण्डीदासेन--' ज्ञानस्य विषयातिरिक्तं फलटमात्रं विवक्षितं ज्ञेय- गतं वा । आच प्रङ्ृतेऽप्यस्ति गोस्वामिगतप्रीतिः । अन्त्ये प्रयांजनन्ञान एव भ्यमि चारः । तेन हि गोस्वामिसंतोषमात्रं जन्यते | न तु तद्वतं किंचिदिति । तस्माद्धेवुफल- योस्तटप्रतीतिफ्प्रतीत्योरभिन्नकाटत्वेनामिनम्यापारविषयत्वमप्तभीची नमेवेति व्यञ्चनापि- द्धिसित्र तात्पयंम्‌ ' इति । तदबोधविजम्मितम्‌ | न ह्यनेन सूत्रेण यथाश्रतेनापि ज्ञानस्वस्य विषयान्यफटकत्वन्याप्यत्वं प्रतिपाद्यते, किंतु ज्ञानफटत्वस्य विषयान्यत्व- व्याप्यत्वम्‌ । तथा च हैत्यादेशेक्षणाजन्यप्रती तिविषयत्वे तत्प्रयोजनं न. स्यादित्यर्थ दोषार्नवकाशः | वये तु व्रुमः-विशिष्टं रक्ष्यं तदा मेदि विशिष्टत्वै टक्ष्यतावच्छेदकं पूरव प्रतीतं -समवेत्‌ । न त्वेवम्‌ । पावनत्वादिविक्लोषवेशिष्टयस्य तटे प्रमाणान्तरागाचरत्वात्‌ । तत्र तस्यामावात्‌ । यदुक्तवान्‌-“योगः फलेन नोः इति । अथ पावनत्वादिस्त(मान्यवेशिष्टयमेव रक्ष्यतावच्छेद्‌कमस्तु, तस्य प्रतीतत्वाटिति चेत्तहिं पावनत्वादिविरेषो न प्रतीयेतेति | कि बहुना गोबोहीक इत्यत्र गवाभिन्ननडस्य रक्ष्यत्वे सेवान्वृयानुपपत्तिः उ-° -रुक्षणायास्त्वनुपपततिपरस्ारताया इति पाठः । न तु तद्वतमिति । स्वविपयगत- मित्यथः | दोषानवकाश्च इति । त्वदुक्तविकस्पप्रयुक्तदोषानवकारा इत्यर्थः । नन यष्ठीः प्रवेशयेत्यादिवत्तात्पयानुपपत्तिरेव तद्रीजमसिवित्यत आह वयं स्विति । पावनत्वं न ₹ह्यम्‌-। क ठ तरत्वादकव्हृक्ष्यतावच्छदक वाच्यम्‌ | न चेतत्संमवतीत्याह-यदि विशेष्त्वामेति । सामानाधिकरण्यसबन्धेन गङ्कागतपावनत्वादिविरिष्टतटत्वमित्य्भः । सभवादाते। बाधेन प्रत्यक्षायप्तंमवात्तदवच्छन्ने श्क्यत्तबन्धाग्रहादिति भावः । अमा त्मकोऽपि शाज्दवोधो वुमशक्यः । वाधनिश्वयप्त्ात्‌ ।वैयैजञनिके तु बोपे बाधज्ञानं न प्रतिबन्धकमिति त्त्वम्‌ । सेवान्वयानुपपात्तारेति | बाहीको न गौरिति बाधन्ञानस्यं वराधव्याप्यदशनविधया गवारेन्ननड़ो बाहीक इति बोधेऽपि प्रतिनन्धकत्वादिति मावः 1क च बाहकत्वविरिष्टे गवामेदपरतीतेः सवैसिद्धायास्तावताऽपि रक्षणयोपपादयितमश्ष- व 1 क. रूपाया र ।२क. ` शसनं चन्द्‌ । ३क. °रितयेति 4४ क "ननत्य न {५ क "जशिषटं स ।९क. तेम । ७ ग. व्याज्जनिके। <ग. शत्य न्या०।९ अ, ण्वुः। वाही हे [२ द° उषासः] काव्यप्रकाशः | ६१ क कि क >, » 9 वरह दक्षणा चप्‌ | । निगेदेन व्याख्यातम्‌ | वरर; स्युस्त लक्षते ॥ ३ ॥ खकिते तटादौ ये विशेषाः पाचनत्वादयस्ने चाभिधातात्पयेरक्षणाभ्यो ज्यपिरन्तरण मम्याः | तच्च च्यद्धन्‌ध्वनयरद्राननाः2रव्द्‌वाच्यपवस्य- मेषितन्यम्‌ | एव्‌ ठक्षणामूख व्यञ्जकत्वमुक्तम्‌ । अभिधामृर तवाद अनेकाथस्य शब्दस्य वाचकत्वे नियन्विते । संयोगायेरवाच्या्थ यीरृदव्यापृतिरञ्जनम्‌ ॥ १९ ॥ प्रदी ° -उपसहरत- विश | एवमुक्तयुक्त्या | ०६ काका तरद रक्षिते ठ॒ सति पावनत्वादयो विडोषाः प्रतीतिविषयाः स्युः । ते च प्रसिद्धा तिरिक्तव्यापारगम्या एव । स्त च व्यापारो व्यञ्चनध्वननादिङ्खाब्दवाच्योऽवदयमेषितम्यः | कथमन्यथा विशेषप्रतीतिरिति । एवं रक्षणामृरव्यञ्चकत्वमक्तम्‌ । अमिधामृलं त्वाह~- अनेकाथेस्य । जनेकाथेस्य शाब्दस्य वाचकत्वे सयागार्यनियेन्तिते सत्यवाच्याथेधीहेत्‌भ्योपारोऽ- ञ्जनम्‌ । व्यञ्जनमित्यथः । अनेकार्थोऽनेकामिधानशक्तिः । अथभेदेन श्ब्दमेद इति नये नानमनन णण ड ० -क्यत्वामातं व्यञ्ज नैवावदयमास्थेयेति बोध्य । केचित्त लक्षणावृत्तः फटं लक्या- बोध एव | न तु पावनत्वादप्ितीतिनापि लक्षणाज्ञानस्य । क तु सक्षणया तीरबोध- स्यैव तत्फलमिति मृचेऽपि न दोष इत्याहुः । लक्षिते । खक्षणया बोधिते । अतिरिक्तव्य!पारोति । राक्तिलक्षणयोः प्रागेव निर - स्तत्वात्तात्पर्यस्य च सपरगबोधमा्जनकल्वादिति भावः । एवं च लक्ष्य तीरादौ व्यद्चन- योपस्थिताः शेत्यादयो मेदेनान्वयवोधविषयाः । व्यङ्गचस्य मेदेनाप्यन्वयादिति बोध्यम्‌ | टाक्ाणेकस्यवे व्यञ्चकत्वामातं भ्रमनिरासायाऽऽ्ह-एवामति * } मम । तदन्वयेव्यति- रेकानुविधापे । अभिधामूकपिति । अम्यां च व्यज्चयाथविकति्ठोफस्थितिः शङ्कास्षदमपि नेति मावः | | अनेकाभिधानशक्तिरिति । गृहीतानेकाथप्रतिपत्तिङ्गनकानेकशक्तेमानित्यथेः । परकै, न्त्‌ व्या २ ग. "गद्व्या\ ३ ङ. ग. "ते! तः 1 ४क.ग,ष्दौविः1५क.ख देवी \ ६ क. ग. “मलव्य\ । ७ ग. ०म्‌ 1 रकष । ८ ग. "ननूलक्तिमानित्यथेः " तदद्िती \ ४१ क ६२ प्रदीपोयोतसमेतः-- [ २ द्वि० उाप्तः | मदी ० -लर्थुन्तरामिथानरक्तशष्देन सदरस्ददमेद्रमविषयो वा । वाचकत्वमापेधा | अवाच्याथेस्तरा ऽ मेषधाव्यापारावपयः | नयन्त [नेयमनमकत॒रमातररम्मर्ण [कुरकरत्वम्‌ यदाहुः-- : शव्दाथस्यानवच्छेदे विरेपस्रतिहेतवः ' > ल ___९^ ^ - ~ = धर । इति | एतेन : नियमनमेतस्मिन्ेवारथे वक्तस्तात्यमिति तात्पयग्रहः' इयवोधग्रलापः सयोगयिरि्याचपदतमाद्य विप्रयोगादि । यदुक्तममियुक्तंः उ०-गहीतद्वितीयामिथाविषय एव व्यज्ञनास्फुरणात्त्र द्वितीयाभिधा्रहोऽपि नियामकः प्याज न रक्षणेति मावः | तदमेदश्रमेति । तहीन च साददयमेव | नन्वेवे छेषवदमिधात एव द्वितीयाभग्रहः स्यादत उक्तं वाचकत्व इति ! अवाच्याथैस्तदाऽमिधया परतिपादयितमरक्यः | एकतरमात्रोति । सत्यपि सैबन्धग्रहे पयोगादिज्ञानस्य तञ्ननि त॒प्रथमार्थतात्पयग्रहस्य वा प्रतिबन्धकत्वाच्च द्वितीयाथेस्मरणमिते भावः | वस्तुता ऽनकार्थ . ह्राक्तिन्नानजन्यतदथस्परतो परयोगादिज्ञानजन्यतद्थतात्पयोनिश्चयस्य हेर्न त्स भामेः कमः मेण द्वितीया्थस्मरणामविः | नियन्त्रण च द्वितीयाथेस्मारकासमवधानमेव | न च क्पागा दिनाऽमेधावट्ग्यञ्चनमर्पि [नयन्त्यताम्‌ । सयागादकमातक्रम्य बावकत्वनत्‌, तात्सद्भः । अन्यथा सगन्धिमांसमोजनप्रकरणे सरम मांस मङनक्त इत्याभेधाने गामासानुपास्थतो विद रस्य जगप्मानापत्तेः । अनवच्छेदः | अनिश्चर्यः । स्छतिरत्र ज्ञानमात्रम्‌ | अत एव शरव्दाथेपदहपराकरणद्रारा नियताथावसायहेत॒त्वाष्धिशेषरमातिहेतवो निणयहेतव इति पञ्च राजादिभिव्यास्यातम्‌ । एतेनेति । विराषस्म्रातेहेतव इत्याभयुक्तवाक्यावेर्‌ धेनत्यथेः. | प्रथमार्थं प्रत्याय्य पदानां विरामेऽपि प्रथमाथेप्रतीतेरेव व्यापारत्वमाभ्रित्य द्वितीयाथधी रुपपाद्या । शाब्दस्य पयांयपरिवृत्यसहत्वाच्च शाब्दत्वं भ्यञ्चनाया बोध्यम्‌ । वस्त॒तोऽ- नवच्छेदो नाम सबान्धिन्ञानाद्यगपत्स्मतानेकाथमध्ये कतमोऽथस्तात्पयविषय इति तात्पये- संदेह एव । तात्पयेन्ञान च शाब्दबोध एव हेतुः, न स्मता । अन्यथा किंविषयं तात्प गृह्येत | अथानुपस्थितेः । विद्केषस्मतिपदेन प्रक्रताथतात्पयनिश्चय एवोच्यते । स्मतिवि- घयत्वाच्च तत्र स्मतिपदं गाणामिति चिन्त्यमेतत्‌ ¦ न च नानाथपदात्मकसबान्धन्ञानादा - पाततः स्मृतष्वर्थश्ु तातपयघ्रदहं तात्पयग्राहकप्रयागादज्ञानं तत्सहक्रृतात्पनरनुसाह तात्पदाल्मकृताथस्मतिः सेव शाब्दोपयोगिनीति तत्तात्पयेमिति वाच्यम्‌ | गोरवात्‌! माना- मागाच । वाचकत्वे नियन्त्रितं इत्यस्यायमथंः--राठ्दस्य वाचकत्व इतरवाच्याविपय कराव्दबोधजनकत्वे नियान्तनित एकतराथमात्रविषयकतया सकृचिते प्रति अगाच्याथेस्य तदा शक्त्या शाब्दबोधविषयतया बांधयितुमराक्यस्य शान्दगोधङ्घग्यञ्चनाभेति } एवे च तदा अतस्वन्वाच्चत्व + व्यङ्गयत्व चात्त द्भिवेषाअप व्यवहार इतं यद्‌ामधघाटक्षणप्रस्तावे तदाऽस्य वाच्यत्वव्यवहारवारणाय यत्न; सोऽपि व्यथं एवेत्यलम्‌ । अभियुक्त १ ख. "धज्ञानमे° । २ तत्सिद्धेः । एतदेव हि ग्यञ्जनामाहात्म्थं यत्सयोगादीन्विशेषस्मरि नपि अतिक्रम्या्थं बोधयति । सुरभिः । सुगंधिः ? गौश्च ( चू° ˆ) ३ ग. “यः । एते 1४ ग. “कत्व स्वावा° | । | [ २० उद्यतः | काच्यप्रकांसः | ६३ संयमा घप्रयोगश साहचयं पिरोधेता ) अर्थः प्रकरणं लिङ्गः शब्दस्यान्यस्य सनियः ॥ सारथ्यमोचिती देः काटो व्यक्तिः स्वरादयः | रब्दाथस्यानवच्छेदे दिक्ेषस्मृतिहेतवः इत्युत्तदिसा सशङ्कचक्रो हरिः, अशह्न्वक्रो हरिरित्यच्युते । रामल- क, क | क्मणाधि्द दाक्ञरथां । रमाडेनगतेस्तयारत मायेवक्रातवासचाः ~>) प्रदी ° -संयोगो० त्र सयोगः प्रसिद्धा्थस्य गणाविशेषूपः संबन्धः । तेनामिधाियमनम्‌ । यथा सरङ्खचक्रा हारः › इध्यच जहद्धादे्तयागेनानकायंस्य हाररब्दस्याच्युतञर्मवा [नत म्यते | अन्यहरिपदार्थे तत्सयोगाभावात्‌ । वित्रचोगम्ताददासंबन्धध्व॑स्ः । तेन यथा-अशाङ्खचक्रो हारिरित्यच्युते 1 धवस्य प्रति यागेषवकत्वात्‌ | साहचरई सरहचरता । तेन यथा-रामरक्ष्मणाविति रामपषदस्य खक्ष्मणप्ताहच्यण दारः रथौ ] विरोधः सहानवस्थानं वध्यघातकमवश्च । तेन यथा-ायातपावितं सयापद- स्याऽऽतपामवि ¦ विरोधिनोः कयोर्धिंत्त्वोषमायां * रामाजुनगातिस्तयोः † इत्यत्र रामा- -जनपदयो मौभवकातेवीयेयोः । - उ ०-मर्वहरिभेः । भरसिद्धा्थस्येत्ति । तद्थमाघ्रततितया प्रसिद्ध इत्यथः । अत -इन्द्रादिभिः कदाचिचक्रध।रणेऽपि न॒ दोष इत्याहु तत्स॑योगाभावादिति। तत्सयोगप्र्िष्यमावात्‌ | ध्वंसः । संबन्धध्वंसः । किं च सवोऽप्यभावप्रतीतिः रति -योगिसमानश्ीव । प्रतियोगिज्ञानमारोपितमनारोषितं वेत्यन्यत्‌ । सहचरतेति । यच्च क्चिदेकास्िथे प्रपिद्धपरस्परसापेश्षत्वमित्यथंः । वस्तुतस्तु सहचरता सादरयम्‌। सद श्येरेव प्रायेण सहचरणदशनात्‌ ! शब्दयोरपि सदश्षाथयोः सहप्रयोग इत्युत्मगः च | स्पष्ट तेद माप्यतैःयटहेरसानीयादि | अत एतैतत्कारिकाव्याख्याने पञ्चम्यपाङ्पारो भेः(ष०- ० २।३।१०)६ति साच उदाहतं हटाराजारिभिः । तत्र वर्जनार्थापपाहचयौत्तदथैस्येव परेः कमृभ्रवचनीयस्य प्रहणाभिति चोक्तम्‌ | महामाप्यकारोऽध्येवमेवावादीत्‌। कान्तार्वपि शक्तत्वाच्छायापदं नानार्थम्‌ | कयोधिदिति । एतेन द्वयोरपि नानाथत्वात्परस्पराश्रय- ्रस्तमिदमदाहरणमित्यपास्तम्‌ । प्रकरणस्तहकारेण रामाुनपद्योद्धेयोरपि परस्परावेराधि रये य॒गपेव तात्पचं्रहात्‌ । अधकीणोदाहरणं ठु रामरावणावितीत्याहुः | #. ~ ~~~ १. श्नं वाध्यवाधकः । २ क. श्धिदुप 1 ३ ग, टुः । सह 1४ ख. ति कायग्रसि" । ४ ७ ध (~ च ॥, + य्‌. "युः ' कान्तावपि । १ "यो शिं ॥। ६४ प्रदीपोचोतसमेतः-- [ २ द° उ्छसः] स्थाणुं भज भवच्छिदं इति हरे । सर्वै जानाति देव इति युष्मदर्थ | पितो मकरध्यज इति कामे । देवस्य पुरारातरिति शभा । मुना मत्तः स प्रदी अथः प्रयोजनम्‌ | तेन यथा-्याणुं मज भवाच्छद्‌. इत्यत्र भवच्छदद्पत्रया- जनवश्चात्स्थाणुरब्दस्य हरं । प्रकरणं वक्तश्रोतृबुद्धिस्थता । तेन यथा-पतव जानाति देव इत्यत्र देवब्दस्य राजान | यत्त॒ युप्मदथं इति व्याद्या तस्या अपि प्रकते रजादावित्यथः । क वा स्नाध्य राना- दावित्यथः | सवोध्यस्थव युप्मद्थत्वात्‌ | लिङ्गं तयोगातिरिकस्वन्धेन परपक्षव्यावृत्त धर्मः । तेन यथा-कुपितो मकरध्वज इत्यत्र मकराकारध्वजक्मुद्राम्यां व्यवृततेन समवायस्तबन्धवता कोपेन मकरध्वजशब्दस्य कामे । यत्त “ङ्गं चिम्‌ इति तच | कोपस्य कामविहुनत्वामावात्‌ । असराधारणषमस्य चिहनत्वात्‌ । सरङ्खचक्र इत्यत्रा तिन्यापिपरप्नङ्गा् । दाब्दस्यान्यस्य सनिपिरमियताथेकराब्दान्तरसामानाधिकरण्यम्‌ । अता ‹ भवाच्छद्‌ं इत्यादावप्रस्ङ्धः | न च 'सरङ्खवक्र) हरिः" इत्यत्रातिन्यािः | शङ्खचक्रसामानाधिकरण्या मावात्‌ । यद्रा हरो शङ्खचक्रे इति प्रयागा दाहरणतात्पयम्‌ । तेन यथा-देवस्य त्रिपुर रातेः? इत्यत्र ्रिप्रारातिहव्दस्तामानाधिकरण्यादवशव्दस्य हमुरूपेऽमर | अन्यस्य देवश्ञ. व्दाथस्य राज्ञ्चिपुर।रातित्वामावात्‌ | यत्त 'दवतान्तरस्यातथामावाच्छमां शक्तिनियमनम्‌ इति । तन्न युक्तम्‌! देवतान्तरे देवदाव्दस्य शक्तिभेदामावाद्दाहरणासामज्ञस्यापततेः । सामथ्यं कारणत्वम्‌ | तन यथा--"मघुना मत्तः काकः ' ईते । अन्न मधुशब्दस्य वतन्त्‌ । अन्यस्य मवुराब्दाथस्य काकटमादनान्तामभ्यात्‌ | ओचित्यहेता । तया यथा-"पातु वो दयितामुखम्‌? इति । अत्रोत्कण्ठितमनोरथप्ताध- उ ० -प्रयोजनम | अनन्यसाध्यमितयैः। हर इति । क्व इत्यर्थः | देवपदस्य राजत्वेन व- न्दारकत्वेन च शक्तेनान धत्वम्‌ | २।ज। मद्रारक देव इत्यादिक(शात्‌। अत्र राजस्तनौध्यकद्‌- कथां प्रकरणम्‌ । नियताथके पि ] नियतत्वं च नानाथपदीयकाथमात्रर्तस्म्यथवाचकत्व- म्‌ | अतान प्शङ्खवक्र रत्यादावातिव्यािः। हरिपदाथन्दरेणापि कदाचिच्छङ्कवक्रषारणादि- त्याहुः । अतः । मामानाधिकरण्यागवक्षातः । शङ्खचक्ोति । तद्वाचकसामानाधिकरण्या- मावादित्ययेः । निषधं पय भूमृतमित्युत्रापि अनेनैवामिधानियमनं द्रष्टव्यम्‌ | तिपुराराति- पद्‌ पुरारातिपदं च सम॑ गूढम्‌ । मादनाक्षमभ्यादिति । कोकिटमादनस्तमरधतवेना- -~----- ------~~-~-~ -- ---~--"~ ---~-~--- ~~ "~ ~~~ -- -- +~ - -----~ -- ^~ ~^ ~~~ १ कं. १तिप्रसङ्गः } २क. देवान्दरे! ३ ख. न्द्रेण रान्तरेण च कद्‌] । ४ क्‌. ण्यः | तेपुरा । ॥। = |“ द 1 [२ द्वि° उद्वाप्तः , काव्यपरकज्ञिः ९७ # ॥ ने ) कोकिल इति वसन्ते | पातु वो दयितामुखमिनि साष्ये | मास्य परमेश्वर इति राजधानीरूपादलद्राजनि । चत्रयानुदिमातीति दिन ~~ --- ~+ ~^ ~ शान, न+ ~+ ~ ~~~ प्रदा °-नावचिद्यन मुखदाब्दस्य सामुख्य । न तुपायाद्‌¡ । यद्यप्यत्रापि सामथ्यं प्रभव - त्यवं तथाप मधुनत्यत्र त॒ताययव तटहाधामावड-य दन न्त न दत ` बक्तिनयेमन मसक्णोमेत्‌ | देशेन यथा--“मात्यत्र परमेश्वरः † इति । अत्रात्रेति राजधानीन्पदेङात्परमेश्वर- पदस्य राजनि । ~ कारनं यथा -भच्चमानुवमातः इतं | अच्राचतचरभानपदस्य्‌ {देवा दिवाकरः रजन्य्‌ माहुश्ुक्षणा उ °-प्राप्तद्धत्वादत्यथंः । सांख्यं ३इति। अप्तमुखानदायेनावद्नम्य इरन्ट् वयकः जआणजनकत्वचत्यामावादति मावः । न तृषायादावेति | + मखं निःसरणे वक्ते प्रारम्मोपाययोरपि | इति कोश्चादुपायेऽपि मुखशब्दवृत्तरिंति भावः | परमेश्वरपदस्य विप्णुत्वेनापि शक्त नानात्वं बोध्यम्‌ । सत्र वद्न्ति-- यद्यपि नानाथपदसममिन्याहतपदान्तराथेस्य प्रसिद्धः संवन्धः साहच यम , स॒ चैकेजनन्यत्वदंपत्यजन्यननकमावस्व पिम॒त्यमःदम्बस् न. द.दव्च क. द्विदियो- गादिरपि अहीतुमुचित इति सरशङ्खचक इत्यादेरपि साहचर्थोदाहरणतैव युक्ताः तथाऽपि यत्र शब्दोपात्तप्रसिद्धं सबन्धपामान्यं शक्तिनियामकं तत्संयोगस्य, यत्र तु द्द्रादिगते सबन्ध्येव केवलस्तथा तत्साहचयस्यत्याश्यान दाषः । एवं च मयःरडीठऽजन इतिं संयोँगक्षय गाण्डीवा्जना विति गट्डीक्मजन इति च साह्चयस्योदाहरणं वोध्यम्‌ । रमरावणावित्यपि साहचयस्यवोदाहरणम्‌ । भरतृत्वादिततवन्धवद्धिरोवमवन्वर्थापि टोकमरसिद्धत्वत्‌- । एवं स्थाणं मज मवच्छिद्‌ इति प्रयोननोदाह्रणे यचपि लिङ्गादविशेषः | न च टिङ्खमनेन्यप्ताधार णस्तद्धर्मः प्रयोजनं तु मजनादेः कायै न तु तद्वतो धम इति मेद्‌ इति वाच्यः । मेवच्छेदजनक्‌- मजनकर्मत्वस्य काष्ठावृत्तिमवधमत्वात्‌। तथाऽप्युक्तस्य विरिष्टषमस्य शाब्दवोषोत्तरमावि- मानसबोधविषयत्वेन प्रकृतश्चाब्दबोधाविषयत्वाद्िङ्धतो वद्टश=प्यामोन्‌ | ठ्वच नानाथदैद्‌ दाक्यान्तराव्र्तिरेकशक्यगतः सराक्षाच्छन्दवेयो घर्मो रिङ्गमिति बाध्यम्‌ । एवं शाठ्द॑स्या न्यस्य सनिषिः, नानाथपदकाथमात्रप्प्रगधयान्तरवाचक्रषदप्तम। गच्याहार एव | ततु सामा नाविकरण्यनिवेश्चः । अत एव (करेण राजते नागः” इत्यत्र वेयाधेकर्ण्यऽपि कस्पदस्य नूगपदमाद्‌(य नागपद्स्य च केरपदमादय च [ गजं च शक्तनयमनम्‌ | अत्रक. श्ढ्दद्क्तिनियमनायापरशब्दश्चाक्तनेयमनस्य नापेक्षा | किं त्‌ करनागङव्डयारथान्तर- प्रहणेऽन्वयानुषपच्या युगपदेव शक्तिनियमनम्‌ । अतो नान्योन्याश्रय: | किं च कुपितो मकृ- १ फ. ° विराजत इयदनि.रवौ 1 २ क. नतु सुखादो । ३ क. “नुभाति । ४ क. निम्सार्‌ः ५ अ ददन्तीद्मार््येतिवदन्तीदयन्तो मन्थः क. पुस्तके न इद्यत | ॥। पि ६६ । प्रदीपोदोतसमतः-- [ २ द्वि° उह्छसः ] > # 4 (^ (करे (अकैः र. हैः रवौ, रत्रौ बह्नौ । मित्रं मातीति उदि । मित्रो भातीति रवा | एवा राना "1 _ -_ " _ ---------------~ प्रदी ० -ज्यक्तेरिङ्खं पुस्त्वादि। तथा यथा--- मन माति! इातं। अन्न नपुसकरूषाछङ्गा- कि © ड ० -रध्वन इति टिद्धोदाहरणेऽतिन्यािः । सामानाधकरण्यवाटतस्य नदुरासतासते प्रकात्तोदाह्ते तिप्राससैसित्वस्य लिङ्गतया लिङ्गोदाहरणत्वमवाचतम्‌ । याद्‌ तु यत्र- कपदार्मः कोपादिः पदाथान्तरेणानन्वित एव यः प्रहृतरक्यघमता शक्यान्तरन्यावृत्तता च भजते तत्र टिङ्कत्वमित्यच्ये तद्यस्त॒ यथाकथचिदुदाहरणप्तामञ्ञस्यम्‌ । सामानाप- करण्यनिकेदास्त्वयक्त एवेति बोध्यम्‌ । एव च कारणतापरपयोयम्तामथ्यमपि मधुना मत्त कोकिर इत्यादावुदाहृतम्‌ । तत्र लिङ्गत्वे यद्यपि वक्तु शक्यम्‌ ›; ककिटमादनप्तामथ्य- स्य वसन्ताप्ताधारणतया लिङ्गत्वात्तथाऽपि शाब्दत्वाान्दत्वाम्यामेकानेकपद्‌ाथेत्वाम्यं वा विरेषो बोध्यः | वस्तुतः सयोगादीनामथान्त्रस्ताधारणत्व नानाथ्ञाव्दस्याथेविश्ष शक्तेः सकोच एव न संमवतिं । नियामकस्यासकुचितत्वात्‌ । अथ प्रपिद्धत्वादिना तेषामसाधारणताबद्धिस्तरिं प्रायो ल्िङ्गमेदा एवैते न तु सवेथव ततः स्वतन्त्रा इति बोध्यम्‌ | यदप्युक्तं सयोगाधैरमिधानियमने पुरम मां मुडन्त इत्यादा शारकादि यक्ते द्वितीयार्भबोधो व्यज्ञनयेति । तदसेगतम्‌ । यतो नियन्बरणे नामापराथेस्य प्रथमत ्चाव्दमोधजनने तदनन्तरमपरस्यापि शक्त्यैव । न च द्वयारबोध तात्पयन्ञानस्य कुतोप- योगः । अव्राथऽये शब्दः प्रमाणमयमथेः प्रमाणवेद्य इति निणयद्रारा प्रवृत्ता तदुषयोगो न तु बध इति गहाण । अत एवास्मादथेनेषद्रयं जायते वक्तुः प्रं क तात्पयमिति न विद्म इत्यन्‌मवः | एवं च द्वितीयाथवोधाय व्यञ्ञना नाऽऽवद्रयकीं । यत्र तु द्विती- यार्भस्य नैव बोधस्तत्र तदीयश्चकत्यशऽनुदबद्धपंस्कारत्वान्न ^ दोषः । किं च व्यज्ञनावा- दिनाऽपि सस्य द्वितीयार्थबोधवारणाय वक्तबोद्धन्यादिवेशिष्टयप्रतिमादीनामकवदयं व्यङ्कयप्रतिमहितुत्वमङ्गीकायम्‌ । अम्माभिश्च तेषां द्वितीयाथक्त्युहाधकत्वमङ्गाका- यमिति न दोषः | याद्‌ तु यागखदस्थरं खल्ज्ञन यगापहयार्त्वस्य स्तवतन्त्राप्तद्ध- त॒या खढयनाधिकरणयोगाथोडिङ्गिताथान्तरस्य प्रतीतिविना व्यक्तं दुरूपपादा । यथा~ ८ अबलानां श्रिय हृत्वा वारिवाहैः सहानिशम्‌ । तिष्ठन्ति चपडा यत्र स कछः समुपस्थितः ” | इत्यादावाक्तानां &त्यमपहत्य नठ्वाहकैः सह पुंश्वस्योऽभिरमन्त इत्ययोन्तरं नेते शव्दैर्योगरूढ्या बोधित हक्यते । मेघत्वविद्यत्वायटितस्येव प्रतीतिः । अन्यथा चमत्कारो न स्यात्‌ | अत एव न योगशकत्याऽपि केवरखूढयथोसवलिताथेनोधकत्वे्य तस्या रूदिपतमानाधिकरणाया असंगतेः पुश्चङीत्वदिः सवेथेव तद्विषयत्वाच्चेति तत वयज्ञनाऽऽवदयकीत्युच्यते । तस्तु तत्न. तथा । न तु सतवेत्र । भद्रात्मन इत्यादेध्वे- नित्वं तूपमानोपमेयमावे,व््गचमादाभवेति वदन्ति | » न्कन््----------*-----~-- ~ न १ कृ, 'रूपश्चव्दान्मि" । > ग, स्तु क्ं। [२ हिं° उद्धः; काव्यमकाशः ६७ पिन इनद्रश्ारित्यादी वेद एव न काव्ये स्वरो बिशेषपरतीतिषद्‌ । आदिन हणात्‌ | एदहमेन्तत्थणि भ पएद्रहमत्ते हि आच्छवत्ते हि । ` एदहमेत्तावस्था पदेहमेत्ते हिं दिअ षं ।॥ ११॥ प्रदी ०-न्मत्रपद्स्य सुहृदि । ' मित्रो माति › इत्यत्र पुंलिङ्गत्ूर्ये ! ` स्वरस्तूदात्तादिर्ैदे बाहुस्येन तेनार्थप्रतीतिदैरयते । यथा ‹ इनदरहतरुवेधेस्व ' इति । अन्रनद्रशतुरित्यस्यान्तोदात्तत्वे षष्ठीतत्पुरुषस्यक्ताविन्द्रम्य शाननकमंत्वं रम्यते । पृव- पदान्तोदात्तत्वे चेन्द्रः शातयिता यस्येति वहुत्रीहि्ाभा दन्द्रम्य शातनकरव रम्यते | काव्ये तु नैवं बाहुल्यम्‌ । ननु ° दुष्टे प्रमीद्‌ ' इत्यादौ म्बरेण भबोधने प्रकाश्यते | तेन चाथेविशेवेऽभिधा नियम्यते; न तु सरक्षात्स्वरेणेव । काकुस्थ तु न नानाथाभि- धानियमनं कि त्वपदार्थस्येव व्यञ्ञनम्‌ } यद्रा स्वरदाव्देनोदात्ताक्ि्ियं विवक्षितम्‌ अत; काव्ये स्वरस्यामिधानियामकेत्वं नाम्त्येवेति व्यय॑व्राहुस्येनेति विशेषणमिति ¦ मेवम्‌ | ` ४ सुधाकरयुटद्रकत्रं दृष्टिः पड्कनवैरिणी । ' इत्यादाविन्द्रश्रुरिति न्ययेनामिधानियमनस्य काव्येऽपि दुवोरत्वात्‌ । स्वराद्य इत्यादिप्रहणादभिनयापदेदौ यदेते । अन्ये चोक्तान्तमूताः । अभिनयश्च साक्षादिवाथांकारादिप्रद््धिका हस्तादिक्षिया तया यथा--एदहमेत्त ° । उ ०-अथग्रतीतिरिति । बाहुख्कात्करणे क्तिन्‌ । प्रतीतिङकृदिति वा पारदः । षष्ठीत- त्पुरुषेति । इन्द्रस्य शाघ्ररिति शाताथितेत्यथेकः । नवमिति । काम्य उदात्तादिस्वर- कृता्थमेदे समाप्तविषये छेषभङ्क एव स्यादिति मावः । टेक एेकश्चत्येनेव प्रायः प्रयो- गादेत्यपि बोध्यम्‌ । सुधाकरस्हदिति । अन्तोदात्तत्वे षष्ठीस्नमासेनोपर्मं अन्यथा बहु ीहौ प्रतीपमिति मावः । वस्तुत इदं चिन्त्यमेव । अभियक्तेः क्रापि तथाऽकथनात्‌ | अत एव प्रकाश इन्द्रश्ररित्यादौ वेद एव न काव्ये स्वरोऽथविशेषप्रतीतिकरदित्येव बहुभ पुस्तकेषु पाठः ! बाहुल्येनेति पाठेऽपि वेद एव बाहुल्येन साोंऽथग्रती तिविशेषछ्छन, पु लोके कचिदपीति व्याख्येयमिति दिक्‌ | पदाति । चिरप्रवासाने नायक नायेकावस्था बोधयन्त्यौ; कस्याश्चदष््तारयम्‌ । एतावन्मा्स्तनिका एतावन्मात्ाम्यामक्षिष्रम्याम्‌ | ¦ एतावन्मात्रावस्था एतावन्मात्ररदिवसैः ॥ ' ` ` पक. ग्ट्येनश्चपरततिकृदद्दय” । २ क. शत्रो विवधैस्वेति \ अत्रनद्रशध्रो इत्यस्या" ¦ ३ क दादा? ४ क. तवम्‌ ! का ! ५, क. “स्क्तिः । € क. “2: । सुरिति शातयितेत्यथकम्‌ नैव० ७ग ण्दे € ८ क.मा) बहु} ९ ग. वः) एड ¦ ६८ परदीपोच्रोतसमतः-- [ २ द्वि° उद्धमः) इत्यादावभिनयादयः । इत्थं संयोगादि भिरथीन्तराभिर्पायकत्वे निवारि तेऽप्यनेका्थस्य शब्दस्य रयत्कचिदथान्तरपरतिपादनं तन्न नाभिधा । नियम. नात्तस्याः | न च लक्षणा ¦ प्ुरव्यायेवाधाद्रभावात्‌ । अपि तर्जनं व्यञ्जन मेव व्यापारः ¦ यथा- भद्रात्मनो दुरधिरोहतनो विशाख वंशोन्नतेः कृतरिखयुखसग्रहस्य । यस्याुपप्टुतः तेः परवारणस्य दानाम्बुसकसुभगः सतत करांऽभूत्‌ ॥ १२॥ रदी ०-अत्र विक्रमितमुकरटिताभिनयविदोषपाहित्येन स्तनस्य पानत्वमुकुलितत्वा्थवि- रोपेऽभिधा नियम्यते! एवं शेषपादत्रयेऽपि । अपदेश्नोऽभिमतानिदेशः तेन यथा- इतः स दैत्यः प्रार्रर्नित एवाहति क्षयम्‌ | - - विषवृक्षोऽपि सेवध्यं स्वयं छेत्तमसांपरतम्‌ ॥ अत्रापदेरेनेदेशब्दस्याभिधा वक्तरि नियम्यते । इत्यं संयोगादिना ऽथान्तरामिधायकत्वे निवारितेऽपि यदनेकाथेराब्देन कविदथौन्तरस्य प्रतिपादनं तत्र नाभिषा शब्दस्य व्यापारः । नियमनात्तस्याः | नापि लक्षणा । मुख्या- थवाधारिविरदान्‌ । किं त्वन व्यज्ञनमेव व्यापारः । यथा-मद्रास्मनो० | ^ उ ०-प्रिमणे दहप्रत्ययः । अक्षिपत्राम्यामित्युपलक्षणे तृतीया | दिवतैरिति करणे । ( गाथा छन्दः } ) विशेषेऽभिधोपि । बुद्धिस्थतत्तदथशाक्ततया नानाथौनामेतावन्मात्ना- दिशब्दानां शक्तिः .स्तनादिगतपरिमाणविरेषरूपेऽर्थे नियम्यत इत्यथैः । अमिनयोऽत्र स्तनप्रददोने मुकुखकारः, अपिपदेन पन्नपाशाद्याकारः, अविस्थाप्रदौन उचताप्रद- शकः, दिवसप्रदशेनेऽङ्ल्यग्रधारणादिः । अभिमतनिर्देश इति । स च हदये हस्तनिक्षेपः अर्थाकारप्रदक्षेकत्वामार्वा्नायम- नियमः। इतः स दैत्य इति । ( कुमारसंभवे द्वितीयस्मै पद्यमिदम्‌ । ) स्पष्टम्‌ । अपद्रह्न हि अन इतःराव्दद्वयस्येकात्मपरता टम्यते । निवारितेऽपीति । अर्थान्तरं निवाय प्रकृताथगोघनेऽपीत्ययः | कचित्‌ । वक्त्वेशिष्यादिसाहाय्यवतीत्यर्थः | भद्रातं } अत्र यच्छब्दः प्राकरणिकराजपरः । तत्पक्षे यस्य प्रकृतस्य राज्ञः । करः पाणानरन्तरं दानाय गृहीतै्वुपेकशोमनोऽमूत्‌ । मद्रातमनः । कस्याणरूपस्य | दुरिति । अनमिभवनाय रार।र यम्य | वंशः कुट तत्रो्तिराधिक्यं यस्य । शिटीमुखा नाराचाः । पग्रहोऽम्यापदाव्येम्‌ । अलुपष्टतेति । अवाधितन्ञानस्येत्य्भः ! अदुष्टहितकतुंवा । + क, धायित्वे ) २ क. ख. ग. य्िचिद्‌”! ३ ग. "जनमे" । ४ क. ग्नम" । ५ कृ. भ, . दयहु । २ के. वाभवन्रा । ४ ग. नीयशर्ररस्य । ॥ । | | च ध क श ¢ ॥ ९ दि ५ उद्धातः 4 ऋ 2 {{ : ् 4 क क ०, ज ^ ॐ प्रदा०-अत्र प्रकरणेन भद्रात्मन इत्यापदः न्‌ गङ्ग नदन्वययेप्ये चथ भषारेयन्त्र णऽपि गजस्य तदन्वययोग्यस्य चान्य व्यञ्नयेव प्रन नेः ¦ ननपमानोपमेयभावकष्पनाच्छव्द छेत भ्ठेऽपि य्‌ ऽमक्न्परयजाणाम्‌' ` इस्याद्यथ- च्धेषतः कुतोऽस्य मेदः । अथेदटेषे चोभयत्र शाक्त्रिदव न स्यद्धनेतिं चदुच्यन्‌ यत्रा मयारथयास्तात्प्य म षः! खन त्वेक्राभ्मिदेव नू म मूर््ःमहिन्न तु द्विनीयाथ. ~= -- ------ [कीरे [ शि श | 11 श हि ~ 0 वि उ ०-परेति । चाघ्रनिवारकस्य गजपकते द्रनानयम्य्‌ य॒चन्ताददुःवाधिरे दयदूःमीरम्य ¦ विरला वंरास्य पष्ठदण्डस्योन्ननियैम्य | कुन्रमग्ममहम्य ; अनद्धत तकृष्टस्य वारणस्य गजस्य करः शण्डादण्डा मदनमकम्‌ममा हस्ती प्रतीयमानः 1 (-वसन्तानिटका छन्दः । ) अन्न प्रकरणनोाति | न चात्र विद्रन्मानमेतिव्देकदाव्दोपस्थिताथद्रयस्यान्तरङ्गस्दा- त्परस्परममेदान्वयपवेकमेव वाक्याथबोघ उति श्िष्टरूपकमेवेदापिनि वःच्यम्‌ + भद्‌ारव- नोघात्‌ । तथाहि-यतचर द्वयोरथयोः परस्पगरन्वयवोधं विनेरगन्वयुनपपत्तिप्रद्भ्यमा च तत्रेव श्छिष्टरूप॑काङ्काकरारात्‌ ! यथा विद्रन्मानमस्यत्र । प्रक्रन तु-न तथा| फं प्रकरणेन विशेष्यपदात्प्रक्तार्थस्य तत॒ एव विद्रोषणपदेर पि नदन्वययोम्याथेम्यवोपम्यिता- वाकाङ्क्षायाः सत्वेन वाक्याथनोधे प्रतिवन्धक्ामावेन द्वितीयाथोपन्यितिप्र्तीसाया अयुक्त त्वात्‌ | अत एव श्छिष्टपरम्परितमेव रूपकमदेषु गणितं न तु केवलं छ्छिष्टमपिं । यत्र तु न विदोष्ये द्ेषो नापि द्वितीयार्थोपम्थिति विनाऽन्वयानुपपत्तिः; तत्न प्रस्तुतान्वयबोधोत्तरं वि- शतेषणचछेषमात्रमाहात्म्येनाप्रस्तुतवृत्तान्त उपस्थिते व्यन्जनया तृदमिन्नप्रम्वुतवृत्तान्तारोपः प्रकृते तत्र समासोक्तिः । न वैषाऽपि रीतिः प्रकृते | द्वयो; प्रम्दुतत्वामावाच्च न च्छेषाङं. . कारः । अतिशयोक्तेस्त॒ च्छिष्ट उक्तिप्तमव एव नेति मावः ¦ गनस्यनि [ अम्य तैत्पयै- विषयस्यापि तद्भाहकप्रकरणाद्यमावान्यङ्गयनोधविषयत्वमवेति बोध्यम्‌ | उपमानोपमेयभावेति । प्रञृते भद्रात्मन इत्यवोक्तविहेषणविरिषहम्निप्रनीनीं दरयोर्योर्मिथोऽसंबद्धत्वे वाक्यभेदापत्तर्पमाक्रतास्वादानवाचच नेन मृह्‌ राज्ञ उपमाया अपि प्रतीतेत्य्थः | शब्द श्धेषत इति ¦ सवेदो माधव इति ममङ्धच्टेषत इत्यथैः | तुत हि द्वयेपि प्रक्तत्वान्नोपमाकसर्पना । अथेश्षत इति । अमङ्खन्छेषोऽथन्छेष इति सरवस्वकारादिमतेनेदम्‌ | असक्रत्परगो्राणापित्यादौ देवे रज्ञोर१ प्राप्रतीनिरपि सवेसिद्धेति ततोऽस्य भेदामावात्‌ † तत्र शक्तावत्रापि मैव स्यादिति मावः ¦ तात्पयेमिति । युगपत्तदराहकप्रकरणाद्यवतार इत्यथः । स शेष इति ! सन छेषविषय्‌ इत्यथः । एक स्मिन्नेव तत्‌ । तात्पयेग्राहकं प्रकरणादि । यत्र ठं कमेणोमयतात्पये्राहकप्रमाणावगम १ कृ. भनविरहाच्छः । > क. प्म्नाद्विः 1, > क. ^ति | यत्र द्योः । ४ के. ग. “न्वयं विनेत । ५ कं. °पक्रम्‌ । यथा विद्रनमानसेखत्र । अतो नत्रे तत्‌ । गजस्येति । ३. कग. "थः © एक । कोभ ७० प्रदीपोयोतसमेतः- [ २.द्व० उद्छसः | तयुक्तो व्थञ्जक्तः शब्दः । तश्ुक्तो व्यञ्चनयुक्तः | यत्सोऽथान्तरयुक्तथा । अर्थोऽपि व्यञ्जकस्तत्र सहकारितया मतः ॥ २० ॥ तथोति ग्यञ्चकः | इति श्रीकान्यभकाशे शब्दनिणेयो नाम द्वितीय उदास । प्रदी ० प्रतीतिः सरा ग्यज्ञनेति । एवं व्यज्ञनां निरूप्य तया शब्दं लक्षयति- तद्युक्तो ° । अञ्चनमिति प्स्वुतसेऽप्यधेगत्या तच्छब्देन व्यज्चने पराख्दयते । तेन व्यञ्जनयुक्तो ्यज्ञक इति संपद्यते । अन्यथाऽन्ञनयुक्तोऽज्ञक इति स्यात्‌ । तदेतदुक्त--“्यज्ञ- नयुक्तः › इति । ननुक्तस्यठेष्वथैस्यान्यज्ञकतवे कथं शब्दाथेयुगुटरपस्य काव्यस्य ध्वनित्वं स्यादित्यत आह-- यत्सा ° । प॒ इति .शब्दः । वथिति व्यज्ञक इत्यथः । इति महोपाध्यायश्रीगोविन्दकृते कान्यपरदीपे काल्यशरीरमूतजब्दाथविमागो द्वितीयोह्ासः | जा-जाता भत य ज००७००अअअ ४४ ४५ ० ककन | उ ०-तत्रावृत्तिरति बोध्यम्‌ । सा व्यञ्ननेति । सा तजन्येत्य्थः । तदुक्तं 'तथयुक्तो वयज्ञनयुक्तः ' इति पाठः । अथोन्तरयुगिति । स्वरक्यपरकृताथेबोधानन्तरमेव वयज्गचार्थबोधात्तस्य सहकारैत्वमिति भावः । शब्दस्य परिवृत्यसहत्वाच्च शब्दमृकत्वेन व्यपदडः इति शिवभद्ुतमतीगभेननागाजीमद्रकृते काव्यप्रदीपाो्ोते दवितीय उद्छमः,, कामाया बतयो, पयाय कम ४ १ क, °म्‌ । अद्लनयुक्तो न्य ।२ क. “ले श 1३ क. श्तवं न स्या । * क. तेथा न्यञ्कः ५ क. श्षयुमू । तदु° । ग. श्यम्‌ । स्थो 1* {र तरु° उद्छाप्तः ; कान्यपकाञ्चः । ७१ अथ तनीय उदह्छामः | अथाः ब्रच्छः पररा चषाप्र्‌ | अथा वाच्यलक््यन्यङ्ख्थाः । तेषां बाचकला्षणिकव्यद्ककानाम्‌ । अथव्यञ्जकतोच्यते । कीदशीत्याह- वक्तबोद्धव्पकःकूनां वाक्यवाच्यान्यसंनिषैः ॥ २३ ॥ प्रस्तावदेशकालादेरवशिष्ठचा सातिन्नाजषाम्‌ ॥ योऽथस्पान्याथधीहेतव्यापारो व्यक्तिरेव सा ॥ २२॥ ० ॐ बोद्धव्यः प्रतिपाद्यः । काङुरध्वनेविकारः । स्तावः. भकरणम्‌ । अथेस्य वाच्यलक्यृव्यङ्ग्यात्मनः । कमेणोदाहरणानि- रद ०-एवं शढ्दे निरूपित उपोद्धातेन शब्दव्यज्ञनायां निरूपितायां प्रसङ्गेनाथेन्यज्ञना निरूपणीया । ततरैतदाशङ्कयेत-रव्दे निरूपितेऽवसरोऽयमथैनिरूपणस्य ! किं चायं धर्मिणि निङपिते तद्धर्मो व्यज्ञनाऽपि सनिपा भवति । तत्कृतस्तदनादृत्य व्यञ्चनानिरूपण- मिति । तदेनां शङ्कामपनिनीषन्नक्तं स्मारयति- अथाः ० । अर्था वाच्यक्यव्यङ्खचाः । अस्य संनिकृष्टतरस्वेऽपि तेषामित्यनेन योम्यतया वाच शादयः शव्दः परासृदयन्ते । शिष्यावधानाय प्रतिनानीति--अथं= | ननु स्वेषामित्यादिना पृवेम्थानां व्य्चकता प्रोक्तैव । तदन्या कीदृशी मेत्याकर्क्षा- यामाह- वक्त ° ¦ बोद्धव्यः प्रतिपादनीयो जनः। अन्तमोवितण्यथत्वात्‌ | अतो न वाच्येनामदः {काक्र तोकभीत्यादिमिर्ष्वनिविकारः| वाक्यवाच्याम्यां सहितो ऽन्यसंनिधिवांकयवाच्यान्यप्ंनिंषिः। उ ० -प्रङृतथटकत्वं प्रक्ृतज्ञापकत्वं वोपोद्धारः । भ्रकृते च व्यज्ञककव्दघटकत्वं तस्यास्त- उज्ञापकत्वं च तानिरूपणस्येति बोध्यम्‌ । स्प्रतस्येपेक्षानहैतवप्रसूगः, । तदन्येति । पृवो- न्वयि । तदन्या शब्दव्यज्चकताऽन्याऽैव्यञ्चकता प्रोक्तैव सा कीदशीत्यन्वयः | कौशी । फरिस्वहपा । नियन्विताभधीननकत्वं॑शब्दग्यज्लनायाः स्वरूपम्‌ । अस्यास्तु किमि. त्यथैः ।. वक्ता । कविस्तनिनद्धश्च । ध्वनेविंकार इति । उच्वायितुः शषोकाथनुमापकरो जातिमिेष इत्यर्थः ।. अन्यसंनिधिः । `अन्पो वक्तुबो- १ द्ध श्री तेत्या०। ९ ख. श्वनिविका° ¦ ३ भ. ख. "तः स्त । ४ ख. ग. “ङ्गः 1 , - क १०२ प्रदीपोद्योतसमेतः {३ त° उक्परः.] अडृपिहृल जनट्कम्भं पेत्तण समागदाद्य साहे तुरअम्‌ । समसेजसटिरुणीसासणीसहा बासमाम खणम्‌ ॥ ९२ ॥ अत्र चोय्यरतगोपन गम्यते । ˆ निकामा व 1 पि रि 0 पि य पौ 7 ~ नकि ००००० पठं प्रदी -अवतो न द्र एककवद्धवे नपुंसकत्वप्र्तङ्कः । प्रस्तावः प्रकरणम्‌ | वैशेष्यं वे ्षण्यम्‌ | तच्च वक््रादिषु- प्रत्येकममिसंबध्यते । अन्योऽर्थो वाच्यलक्ष्यन्यातिरिक्तः उय॒क्ति्य॑ञ्चना । कृरणन्यत्पत्तेः । अथस्य अ्रिविधस्यापि । न तु केस्यविदेव | प्रतिमा- जष्‌ामित्यनेन नवनवोन्मेषक्षाहिनी प्रज्ञा प्रतिमा | या वाप्तनेत्युच्यते । तस्यां सत्यामेव वक्तवोशेष्टयादिपचेऽपि भ्यद्भुद्यप्रतीतिरिति प्रतिपादितम्‌ । अत एव वेयाकरणादीनां न तथा रसप्रतीतिः । तथा चाक्तम्‌ू- ` सवासना नास्याद्‌) रसस्यानमवा मवेत्‌ । नि्वाप्रनासुं रद्गान्तरवेरमकूव्याश्मसंनिमाः ॥ इति । ` यथाक्रममद्‌द्रणानि-- अशृ्पहू° अत्र वक्त्री कामिनी। तस्या दुदी त्वरूपवैरिष्टयं विजानतां चौ यरतगोपनं ग्यक्ती मवति। उ. -द्ग्याभन्नः | दया वननादः | काटा वस्नन्तादः । वेशिष्ट्याद्‌ति पञ्चम्यथः। सहका रत्व हेतुत्वम्‌ । तच्च तदमव व्यज्ञनानुदयाह।ध्यम्‌ । तत्रापि वक्तादरन्ततः प्रस्तावा- मनयादेश्च व रष््यनान्याथवाहुतुत्वत्तच्वात्‌ । एवक्रारण टरक्षणाद्‌ना रनरास्ः | सकर. . ताम्‌ गदति गध्यम्‌ 4. एव च वक्त्रादवरक्षण्यहुतुका या प्रतिमश्चालिनामन्याथपी. श्तद्ध्‌तुन्यापारत्वमस्याः स्वूपामेति वोध्यम्‌ । अथेस्येत्यनेन दीन्दव्यञ्चनानिर।सः | नलाहरणवत्म॑नि नदीगहन उपनायकेपमक्ताया घर्मैनटनिःश्वाप्नाद्यपमोगतिहनेनेपमोमं परभावयन स॒ख। सबाध्य काचिदाहु--अई इति । ` तपुर नख्कम्भ गृहेत्वा स्मागताअसम स्र त्वारतम्‌ | भ्रमस्व॑द्रार्छनेःशास्तनिःपहा वेश्राम्यामि क्षणम्‌ः॥ “पिहुखमिति पठ प्ुकभित्यथैः। तखीत्यप्रतार्यताध्वननम्‌ । जलकम्भं जलपृणकम्मम्‌। तेन दुवहत्वम्‌ । गृहीत्वा समागता। तदपि त्वरिषं न शनैः} तेन मध्ये विश्रमाद्यभावः | जात्म अह्मतायतसुकृमारतनुः । .आम्यां खेदातिशचययोग्यताध्वननम्‌ | श्रमजन्य- पिदस्रर्लनेःशात्राम्यां निःसहा निबेला चितुमक्षमेति यावत्‌| सटित्वोक्तया स्वेद्बा- हस्यम ॥ सतरदयजलकरुरमकहननन्य एवाय श्रम] नान्यथा शङ्किष्ठा इति , भावः । चायरतगपनाम्रातं | अत्न वच्यघाटतवाक्याथस्य चौर्येण कृत रत गोपयतीति सामा- गक्रानप्रति च्यज्गचामाति भावः ।-शाब्दपरिवृत्ति्हत्वादथेम्थेवेयं वृत्तिरिति बोध्यम 1 ~ ~^ "~ भन 0 १ कः “नां भ्या र्‌ । > "वैलक्षण्यं वि । ६ क. "क्ती करोति) ४ क. श्यम्‌ । एुवका ।-५ -क. ण यक्तिरक्षुः । ¦ [३ त° उदारः! काव्यप्रकाशः | ७२ ओण्णिहं दोग्वह्टं चिन्ता अलसत्तणं सणीसमि थम्‌ | मह्‌ मन्दभाईइणाए कर्‌ साह वुहाव अहह पारव | {४॥ अत्र द्र्यास्तत्काञ्कोपभोगो व्यज्यते | तथाभूतां दृष्ट नृपसदसि पाञ्चालतनयां वनं व्याधः सवि सचचरमराषत कवच्छटष्र्‌ः | विराटस्याऽऽवासे स्थितमनुचितारम्भनिमूनं गुरुः खेदं खिन्ने मयि भनाति नाव्रापि तपु ॥ १५ खिन्ने मयि भजति नाद्यापि ङरपु | १५ ॥ प्रदीन्-बोष्णि् अत्र वृती प्रतिपाद्या । तस्या अन्यद्‌] ऽपि ष्टदषच्टया प्रचिष्टयेन तस्याः कामुको पमोगो म्यञ्यतते । अ्रान्यदीयमुरिद्रतादरिकमन्यत्र बाधितमिति तत्मद्शमुचनिद्रतादिकि टृक्ष्यत इति केचित्‌ । तदबोधात्‌ । सद्यार्नर्द यि. यन्यःउ'उ्यायेत्वात्‌ | तथाभूता | उ०-ओननिन्पिति | कर्तकामकरसमोगां दतीं प्रत्यपमीगचिदैस्तं ज्ञातवत्या नायि- काया इयमृक्तिः | ओनिद्यं दौबेल्यं चिन्ताखसत्वं सनिःश्वक्नितम्‌ । मम मन्दभागिन्याः कृते ससि त्वामप्यहहं परिभवति ॥ तुहेति द्वितीयान्तम्‌ । तत्रापि तथाभनुशासनात्‌ । अन्ये तु शेषषष्ठयन्तमाहुः । तदा छाया तवेति । हे सवि निःधाससहितं गतनिद्रत्वादि कतं अल्पमागयेयाया मम कृते मदर्थं ॑त्वामपि पारिमवति पीडयतीत्यन्वयः । विरहीत्कण्ठितां मां तावत्परिमवत्येव मत्कार्याथं गमनागमना्िना कामुकमरप्ादने नत्यादिभ्यापारेण त्वामपीद्यैैः । अत एव स्वस्य मन्दमाग्यत्वोक्तिः । अन्यङते नान्यस्य दुःखं क्रित समदुः खंमुख्वं॑सख्या एवत्यतः स्खात्‌ । । मो खूपाभके प्रोक्तो मागधेयकडव्दयोः | इति विश्वः । वेषया वैशिष्टयेनेति । वेष्टाख्येण वशिष्टयेन ज्ञतिनेत्यथः १ । न व्यज्यत इति । तस्याः कामुकोपमोक्तत्वमेषा प्रकारायतीति सामानिकान्प्रति भ्यज्यत इत्यथः ! अन्यदीयामिति । ममेति पदमोचिव्यादावन्वेतीति तदादयः । तदौ योनि द्रतान्वयस्योति ! तच्च ददितरयल्या स्पष्टमेव । » + (५ ©, तथोति । वेणीक्षवरणे करनिग्रहानुदयमेन युधिष्ठिरम षाममानं मीम प्रति सहदेवस्य आर्य कदाित्विद्यते गरुरित्यपालम्मनिषेधर्ैरे वक्थैत्तरे गुरुः क्रि खेदमपि नानातात्यु- ~ ~ १ क. ष्द्‌ा टष्टदुष्चेशया । २ क. द्रत्वादि ।* क. द्रत्वादे । यक. स्वका 1५ °पत्यप्य्थः 1 ९ क. °खसत्वेन सख्य ७ ग "त्वं न स ८ क. “मुपल । ९ क. "प्रवाक्यस्यात्त । १ @ ७४ प्रदीपोद्योतसमेतः-- [३ तु° उछ: | अन्न माध्रैनं योग्यः खेदः इर्पुं तु योग्य इति काकतां प्रकाश्यते | न च वाच्यसिद्धयङ्कमन्र काङ्कुरिति गुणीमृतव्यङ्गयत्व शङ्कयम्‌ । मन्लमा प्रदी ०-खदो मात्सयम्‌ । अत्र कदु मार्य गनात्‌ नाद्यापं कृरुष्वात काक्(वारष्रया. न्मयि न योग्य कंयु पृनयाम्य मत्तरयानत व्यंञ्यते | नन्वन्नान ककृन्यङ्खयन्‌ स = ० पक्रम्य मीमपनाक्तिः | खन्न ईइत्यस्यत्थामत्वाद्‌ | गहः स्ाक्लादनानचाञ्या युधिष्ठिरः } इत्यमम॒ना प्रकारण ।सन्नं म्न माच खिद्यतेऽनेनतं खद मात्सयमाश्रय त्वेन ज्ञानं मजति । कुरुषु कुवेपत्येषु । अस्य स्तामान्यशब्दस्यापि करत्तत्‌ होषान्तरपरता | तन इय घनाटिदामः । अद्यापं एव द्रवस्यासामाप | यद्राऽज्ञातवास्त निस्तारात्प्रस्यपकारक्षमकाटेऽपि न भजतात पापहा; का वाक्याथ; | तथामता ख्लीधर्पिणीं दःदासनाङ्षएवसनकचपारा [वाराच्य मवत्प्ानिघावप्यकथनांयद्रवस्थाम्‌ । नृषा एव सदः सभा तस्याम्‌ । पच्चाङस्य तनया | न तु यस्य कस्याचैत्‌ । तन जन्म प्रमत्यतः पर्वमपरिमतत्वम्‌ ¦ अस्मस्पंबन्धेनैव तथात्वमिति भावः । तादृशी -टषटरेति मजनक्रियय। चिन्नत्वक्रियया च स्षमानकतृंकम्‌ । उषित ।स्यताम।त च भविः कन्त्यच्‌ सिद्धं द्वितीयान्त श््ेत्यस्य कमं । तथा वखकर्धररस्माभवन , उवाः स्कन्‌ वानप्रस्था) मयत्पाचरमुा पत तद्द्र विराटस्य राज्ञ आवास्.गरऽन्‌। चतस्य सदा. दिकण आरम्भेण निमत गु यथा स्यात्तथा स्थत च दृद्व॑सय्धः । कमचत्तु दद्त्यत्‌ दवपितमिल्यनेन समानकतैकम्‌ । सेनिधानात्‌ । तेन पञ्चानामाप तदशन म्यत इत्याहः काकोयद्विष्टयादितिं । स्पूणचतुथपादन्यापत्वरूपकाकुनाराछयस्य सानास्त्यथेः | उति व्यज्यत इतिं । इति ज्ञापनं व्यञ्यतं ईत्यथः । एतेन कथ व्यङ्ग्वायनावः तामा निकानामाधनिकानाम्‌ । न तेषां मीमसेनाक्तमद्युण्वानाना तदययकाकु्ञानामत्यपास्तम्‌ । . मीमदेनपरितान्‌पव्यनुकरणे तञ्जानस्तमवात्‌ । सरामाजकाना युरषष्ठर्‌ भामक्नंज्ञावन- ख्पन्यङ्ग्यप्रतीतिश्वं मयि सदमजन इ्घुरषु तद्‌मजन चानुचतनात ज्ञानात्‌ भामा भिसधिरूपभीमस्य ककृमज्ञात्वा न भवतीते काक(न्यञ्चकत्व बाध्यम्‌ । एतन्‌ पाच्च टीपरिमववनवास्तादिना मामादः खन्नतारूपस्याथस्य माम कुरृषुं च सद्मननत्याना (= चे, (= चितौ चित्यव्यन्लनेन काकोरपेक्षा । तां विनाऽपि महीं खेदज्ञाने दानविषयकत्वम्र- हेऽनै चित्यप्रतीरेतरन मवधिद्धत्व। तत्र तथात्वस्यानोचित्याद्यविनामावादिति परास्तम्‌ |तद्‌- विनामतत्वेऽपि ज्ञापनीविनाम्‌तत्वविरहात्‌ । न हि यदनुवितं तञ््ञाप्यत इति नियम इति दिश्र । उक्तकाकुव्यङ्खन्येनेति । काकुव्यङ्गय्ञापनविषयानोचित्यातिंशयन- त्यर्थः | वाच्यस्येति । भारि सदभजनहूपस्य, कुरुषु तदमननरूपस्यः चत्यथः । ` १क.ष्बुयोः।>ख.ण्क्वा व्यज्यते । ३ क.ण्वुतु योग्य! ४ख. श. ण्या समा०। ५क नां सहदेवे भी । ६ क. ण्व । भीमस्य ! ५ क. शङ्पेणारथेन भी" । ८ क. "तां दीनरबन्धिखेदेनो ९ क. ण्त्वादेति प 1 १० क. “म्‌ । अनोचित्यातिशयस्य कोधस्रकषकस्य कृक्रिव व्यज्ञनादिति दिक्‌ । ११ख.ग. `क \चच्ि । | ३ त° उदम: ] काव्य भकाः | ७ध्‌ त्रेणापि काक्रोविंश्रान्तेः | प्रदी ०-वाच्यस्य सिद्धिः शोभनत्वनिप्पात्तिः कियते ! नथा चापराङ्कतया व्यङ्गय गुणं भतम्‌ | अतो न घ्वन्यङ्कं काकूरिति चन्‌ । उक्त्यङ्गयम्य क्रोधप्रकषेपयेवमन्नतया वाच्यस्येव तदङ्कत्वात्‌ } तदेतदक्म्‌-' न च वाच्च्यामेष्यङमच काक्रारातं गणामत- म्यङ्न्यत्वं राङ्क्यम्‌ ! इति । तथाऽपि काक्राक्षिएव्यद्कयच् ^ नत्यक््यधमेदता कथम. पनेयेति चेन्न } अचर नेति प्रश्चकाक्राऽपि वाक्याथप्रततीतिष्येवसानात्‌ | यां काकुं विना वाक्यार्थवोघ एव नोपपद्यते तथैवाऽऽक्िप्तम्य गृणीमावात्‌ } यथा ‹ मथ्नामि कौरवराते समरे न कोपात्‌ ' इत्यादौ मीमसेनादौ तादश वच्तरि । तदेतदुक्तम्‌“ प्रक्षमा्र- णापि काकोर्विश्रान्तेः ' इति । अन्ये तु-- कुरुषु न मनतीति ननृक्ाकुः किमथां । तनः प्र्चरूपः किंमथं एव च हटाक्षप्त इतं तस्यव गृणामाता न्याय्यः | नतु कछऋम्णाप कर्धि व्वङ्खया मुणाभूता भवात्‌ ¦ अत एव गुणाभूतविमाग कक्रार्लिपठामात हटाथगमा्ञत्तपदप्रयागः ' इति तात्पयमाह्ुः | उ०-ज्ञोभनत्वेति । अनौ चित्यरूपन्यङ््यार्थोपर्करतवाच्यायथैस्येव मीमक्तोधप्रकषकत्वा दित्यभिमानः । उन्तव्यङ्कयस्येति । तस्यैवेत्यथेः । अनोचित्यकारिभि कोषप्र- ५९ कृषंस्याऽऽन भाविकत्वेन तत्स॒चकत्वाद्वाच्यातिदायीदं व्यङ्कयमिति ध्वनित्वमेवेति मावः | नेति पन्काक्ाऽपीति ! नञ्मानिष्ठया प्र्ष्यच्चिकया कःकःऽपील्यथः | अनौचि- त्यादिव्यञ्चककाकस्तु खेदं खिन्ने मयि मजति नायापि कुरुप्विति समुदायनिष्ठेति र्वः | करनि्रहान॒द्यमेन युथिष्ठिरमुपाङममानं भीमं प्रति सहदे्वावस्याऽऽयं कदाचिस्खयते गररित्यपाङम्मानवेपरवाक्यस्योत्तरमताया वत्स गुरू खेदमपि जःनातीत्युपक्रम्य मीमतेनीयाया अस्या उक्तेमयि सेदं भनति नाद्यापि कुषिति द्म त्रेण्प्युपपत्तरि- त्याशयः | यां काकृमिति । न तथा वेरेष्टककुरातं ने तदन्तस्य गुणीमाव इति भावः | अन्ये सिति । सर्मेथाऽपि नञ्मात्र एव काकुं विरिषट इत्येतदाशयः । नञ्काक्ैव सहदेवगरोः समगं तदाङशयामिज्ञ चातर्‌ त्वा दच्छान स्दन सिच माय खद्‌ मनात विरुद्धकारिष कृरुषु नेद्येवं वाक्याथमद्धं तामव प्र्षन्याज्ञका काकु सहका।रणामा- साद्य वाक्यार्थे माये न योग्य इत्यादंख्ूपमनाचत्य भासक्रावन्रकपकन्तया वाच्यादाप चमत्कारि व्यञ्चयत।[ते तद्धृदयमस्‌ । तदवाऽऽह--- कमणा । = = ~ 0 [प © = ~ © ५ क. ग्वोधो नो । २ क. "ठादाश्चिः । ३ काङ्न्यइग्यां गुणी भव । ४ के. ति तत्तात्प । ५ क. व्पकस्या ! ६ ख. ग. “निष्टेन प्रश्चव्यञ्जकेन ककव । ४ कृ. वः । दुयुक्तोपकरस्नाया अस्या उन्तः । ८ कृ, ख. वत्या । |, ७६ प्रदीपोद्रोतसमेतः- [ ३ त° उह्छासः! तआ यह गण्डत्थलणिमिअं दिद्विं ण णेसि अण्णत्तो | एहिं सचे अहं ते अ कबोखा णसा दिष्टी ॥ १६॥ अत्र मत्सखीं कपोरपरतिविभ्वितां प्यतस्ते इृष्टिरन्येवाभूतं, चितायां त॒ तस्यामन्यैव जातेत्यदो प्रच्छनकामुकल्वं त इति व्यज्यते । उदेशोऽयं सरसकदंरीभ्रेणिशोभातिशयी कुञ्धोत्कषो ङ्दुरितरमणीविश्रमो नमदाया; । क्षै चेतस्मिन्मुरतसुहृदस्तान्व ते वान्ति वाता येषामग्रे सरति कलिताकाण्डकोपो मनोभूः ॥ १७॥ प्रदी ° -तइअ[० | =, + ०, म {+ ध च, क द वाक्यमनेकं पदम्‌ । तेनात्र तदेदानीपद्‌ात्मकवाक्यवेशिष्टयान्मत्सल्लीं कपो्प्रतिनि- (०. क (> ^ (क । ५ र ("र न % भ्वितं पदयतस्ते दष्टिरन्यादडी । चहितायां तु तस्यामन्यादशीत्यहो प्रच्छनकामुकत्व तवेति भ्यन्यते | उदश० | उ०-तडमा इति । सघनायिकामयेन निकयटवतिनीमन्यां प्रियतमां साक्षादपहाय स्वनायिकाकपोरगतं तत््तिविम्बं स्वनायिकामुखावलोकनमिषेण सादरं दृष्ट तद्विगमे ताद- दानिरीक्षणनिवृत्तं नायक प्रति दष्टिविकारेण ज्ञातरहस्याया इयमुक्तेः | तदा मम गण्डस्थरतिमथ्ां र्ट न नयस्यन्यत्न | इदानीं सैवाहं तौ च कपोरो न सा दृष्टिः ॥ तदा यदा सता कामिनी मत्सनिधावापीदित्यथैः । निमञ्चामनिमेषतया तथामूतापिव । न तु पतिताम्‌ | गिमिअमिति पठि निमितां निहितापित्यथः | इदानीं तस्मा गमनकाटे सैव तदवस्थैव | सा द्लिग्धाऽनिमेषा | तथा च सखीसांनिभ्यातिरिक्तपकरसच्वे तादश. दष्टिविरहस्तदेदानींपदात्मकवाक्यगम्यः सखीसांनिध्यामावस्य स्वप्रयोनकत्वमवगमयतीति नोभयम्‌ | पदात्मकेति ! पदसमूर्हमात्रस्येवा् वाक्यपदाथत्वादिति मावः । मत्सखीमिति। मद्धयह्विम्बमपहायेत्यादिः । अन्यादृशी | निर्निमेषा कलिग्ा च । अन्यादश्ची। उद्धा विषण्णा च [इयत्काठं गोपनं कृतमित्याश्चर्येऽहो इति । तवेति व्यज्यत इति । तवत्युपाटम्मभ्रकादानं सामाभिकान्प्राति भ्यङ्गचमित्यवघयम्‌ | उदेश इति ¦ नायक प्रति रत्यथैनः कामुकस्योक्तिरियं दूत्या वा | उदिद्यत इत्यु- १ ख. १त्‌ । इदानी च चल्तिायां तस्यामन्येः । क. °त्‌.। इदानी च चक्तितायां त्वस्यां त्व- न्ये" । २ क. श्तं तवेति । ई ग “द्चिश्रे । ४ ग. ख. 'दृस्यैः । | ३ त° उष्छाप्तः | काव्यप्रक्जिः ¦ ७७ अत्र रताथं भविशेति व्यङ्कन्चम्‌ । ण्धइ अणहमणा अत्ता म वम्भरस्प सञयन्ाभ्म) खणयमत्त, जइ स्थाई दहदण व हइ वासम) १८ ॥ ८ > भ प्रदा ०-अन नमेदोदेशरूपस्य तद्विरषणीमनवातकठनारिकूपस्य्‌ च वाच्यस्य यथोत विदोषणस्य वैरशिष्टयात्स॒रतारभं प्रविशेति व्यज्य : ण्इ० | ०-देशस्तीरम्‌मागः | तथा च दरादेतैभ्य्॑नेरुदिदयते न त्वत्राऽऽगम्यत इति निम. नत्व गन्यत्तं | ऊध्वदशञत्वनाधः प्रचरतां स्वदटनामयाऽनवनकरनायत्वत च व्यज्यते | सरस्त्वेन श्प्करदटराहित्यात्कटुराञ्दगाह््यम्‌ । धेणीत्वेन वेष्टनम्‌ | त॒था च तत्परा- वरणात्पचरतामनवटलोकनीयता छाया च म॒च्यते | तदीयद्योभया म्धानान्तरादतिश्षयित- रामः कुञ्चात्कषण गुञ्चन्मधुकरकरम्वितकृममममष्यारिषूपंणाड्करिता ऽमन्नेवोत्पादितों रमणावश्रमः; वित्तवृत्त्यनवस्थानं चङ्धाराद्धिश्रमो मत सत्युक्तलक्षणो यत्र स इत्यनेन यात्तामाप न स्मर्‌द्धदम्तापरामप्यप्तं वहतत मवत्याः कामरवेमृख्य दस्तर व्यसन स्यादत भविः । यत्त॒ विश्रमां विदाम दृति म्यार्यान तदज्ञानविरपितम्‌ । तयीभदात्‌ | विटाप्तोऽङ्के विशेषो यः परियाक्तावामनादिषु | विश्रमस्तक्त एव | अत एवममरोऽपि- खरीणां विखास्विव्वाकविभरमा ठडितं तथा | इत्यादिना हार्व॑टक्षणे मदेन तावपनिवद्धवान्‌ } नमे ददातीति नमेदा न नदीमाचम्‌ | न केवलमेतावदेव व॑म॒ख्ये बाधकं कि त्वन्यदप्यम्तीत्याह्‌ -- किंचेति एत्मिन्प्रदेशे ते मानिनीमानमञ्ननंऽतिनिपणत्वेन प्रसिद्धाः | यद्वा ते तव स॒रतस्य सुहृद इत्यथः । घ्ररतम॒ह्तव रतिश्रमजन्यस्वेदहरणेन पुनः एनः प्रवतंनया | वाताः ¡ वान्तीति वाता इति व्यत्पन्नेनानेनेव गमनश्लाटित्वे छत्धे पुनवान्ती)ते मन्दत्वप्रत्यायनाय | नम॑दाकुन्नोत्कषे- सबन्धाच्छैत्यसीगन्ध्ये उक्ते एव | तन्वीति कन्दरपेवेदनावच्वं श्रमापनायकमसच्वांद््रैव रतीचित्यं च॑ । आषेप्ततच्छब्दाथयाह । येषां वातानामग्रे मनोभ॒ः कामः कडितो ध॒तोऽ- काण्डे ऽनवसर्‌ नामेत्तामावेऽपि कप येन तादश: सरत } वाय॒प्षन्धतुल्यक्रार कौम. नीजनस्य कामपीडोदयेन कामस्याग्रप्रत्वम॒त्प्रेकषि्तम्‌ । अनेनैवविधसमदे स॒रतवेमख्याद्‌- पि कृषितो मकरध्वजः किंवा विधास्यतीति न ज्ञायत ईते ५वन्यते। मनाभत्वेन सचेतसां दुष्पारेहरत्वम्‌ । यथाक्ताधेशेषणस्येति । वहुत्रीहिः। सुरतां भरति | सुरताथं प्रविः शेति यन्नायिक्रायाः प्रेरणं तत्सामाजिक्ान्ध्रतिं भ्यज्यत इत्यथः | णोष्धंई इति । गरुननसानिध्येन बिरिप्य वक्तमरेषनुवती काचिततटस्थतयेव © ~ चक १ क. “तै ¦ २ ख. ग. "तां सवलन ° । > ग. दिहवः । ४ क. "वभेदेषु.मेः । ५ क. द 1६ केन्चे) तं | ७ ` भदीपोचोतसमेतः- [ ३ ६० उदह्धाप्तः | अत्र संध्या रंकेतका इति तटस्थं भरति कयाविंहयोस्यते । युष्वइ समरागामिस्सादे तुर पिय अञ्ज पहरपेत्तण । एमेअ कित्ति चिष्टसि ता सहि सज्जेस॒ करणिज्जम्‌ || १९ ॥ प्रदी ०-अग्यसनिषिः सनिहितोऽन्यः । तेना प्रतिवे्िनीं प्रति प्रवर्तिते वाक्ये प्रच्छ. [> ° ¢» _ (~ 7६ ० (^~ व्यजयत न्पुरुषरूपस्यान्यस्य संनिषेनैशेयत्संनिहितं प्रति सध्या संकेतसमय दति स्यञ्यते । सुन्बई० । 1 कि ० (म उ ०-मेनिहित नायकं प्रति सकेतकाटपुचनाय प्रतिवेशिनी सबोध्य श्वश्रुपालम्भमाह | नुद्त्यनाद्रमनाः श्श्रमौं गृहमरे सकटे । क्षणमात्रे यदि सध्यायां मवति न वा मवति विश्रमः | अणण्णमरणा इति पाठे त्वनन्यमना इति । नुदति प्रेरयति । अनाद्र॑मकरुणम्‌ । तेन धमाद्ि्याजालम्बेनार्पै नावकाश्च इति ध्वन्यते । गृहभरो गृहकार्यनिर्वाहः | कट इत्यनेन सावकाल्की ग्यम्रता | यदि क्षणमत्र विश्रमो मवति तर्हि सध्याय तत्रैवावस- रप्राठठरथवा न मवत्यर्वाति याजना । शश्चरत्यननानातेक्रमणीयान्ञता | वशिष्ट | ताद्षयककज्ञनादत्यथः । व्यज्यत इत्ति | प्ाचाहत प्रति यत्प्रकतप्रमयबाषन तत्सा- मराजिकेषु म्यज्यत इत्यथः । एवमग्रेऽपि बोध्यम्‌ | उपपत्तिं प्रत्यमिप्तठे प्रस्थितां नायेकां प्रति तत्पल्यागमनवारतौ श्रतवयास्तत्सख्या जनान्तरसनिधानेऽभेपारनिवारणो क्तः | सन्वेति | श्रुयते समागमिष्यति तव प्रियो ऽद प्रहरमाब्रेण । एवमेव केमेति तिष्ठसि तत्साकते सल्नय करणीयम्‌ ॥ समसिमव्यतात्त श्वत इत्यन्वयः । अद्व न तु काटान्तरे | श्रयते न त यदा कदा. चच्छृतम्‌ । तत्राप प्रहुर्मान्रण न तु बम्बन | सम्यक्पणेकाम महु त्रठ्यधनः। अने- नाऽऽगमनोत्तरं क्षटिति पृनर॑गमनम्‌ | परय इति विरोषिषक्षणया | एवमेव । तदीयमोननाच्यप- योधिन्यापारराहित्येन करणीय रन्पनादकेम्‌ | सज्जय सार्धय | अर वादेतरहस्यया सख्या कृतस्य भ्रयाममनतरस्तावस्यामप्तारप्रकरणङ्तत्वषूप्रे रि तता नवारणन्यञ्च~ कत्वामत्याहः । अन्य त्वन्नं सते श्रूयत इत्यस्य वतमानापदद्स्य न तथा स्वरसः | शेध्यताया अवेश्यानिवत॑नाय कालाल्पत्वप्रतिपादनार्थं भूतानदरस्यव युक्तत्वात्‌ | तस्माय. वागमनन्नवणताजभक्तासाच्वृत्ता प्रत्यवकश्यमाभेप्तरर्णायमिति ग्यज्ञयन्त्या दृत्या इयमूक्तः | ष्व श्रूयतं ग्ह्रमात्रणाऽञमा्न्यतातें | पद्ुनववमवाभप्तारोचयोगरहितमेष (कसात ध १ ग. "चिदूबोष्यते ९ ख. य, भ्मात्रैवि" । ३ ख. ग्रनार्ग" | ४ क "धयेत्याहुः । [ ६ त° उद्घः | काव्यप्रकाशः | ५७९ यत्रोप पस्यमिसर भ॑स्त॒ता न युक्तमिति कयाविननिवीयेने | मयं कुसुमावचायं कुरध्वमरास्म करामि सख्यः । नाह [हे द्र षित्‌ समथा प्रसीदतायं रचतोऽञ्जाटवः || २० ॥ अनं॑विविक्तोऽयं देश इति परच्छन्नकायुकस्त्वयांऽभिस्ायतापित्याश्वस्तां प्राते क्याचिन्निवते | प्रदी ०---ञच्र प्रकरणस्य प्रस्तावभ्याभिप्तारसंबन्धित्वूपवेशिष्टयादुपपतिं प्रत्यमिस्तुं न क [क द योभ्यमिति व्यञ्यते | अन्य॒त्र | ~ ® [ब्‌ क (9 हि _ कि क अव देरस्यातिविविक्ततारिरूप्वेरि्टयाद्रक्तवैरिष्टयादिपाह्तात्सस्या प्रच्छनलका. मक य॒प्मामः प्रह्य इति म्रेयस्खा; प्रातं व्यञ्यतं | जानानि उ०ग्ति पिजत एवाचेत्युक्तमित्याहुः । अपरे त्वय तव प्रियो रात्रौ प्रहरमात्रेणाऽऽगमि. प्यति स्केत्रस्ाने तदेवमेवाभिप्रारोपयोगिन्यागररहिष्येन किमिति तिष्ठा ततः शाघ्- ममिसारणाप्नामग्री रचयति वोद्धवेरिष्टयोदाहरणमेवेदित्याह्ुः । एतन्मतद्वयऽपि प्रकाशां विरुध्येत । अचर पकरणस्येति विदितरहस्यया सख्याऽमिस्रारोपयोगिवेषविन्याप्नाद- प्रकरणे प्रियागमनक्रथनेनामिसरणनिषेधं करोतीति प्रकरणं जानतां पामाजकार्ना म्यङ्खयमित्यथैः | अन्यत्रेति । नायकपनिधानादागतां प्रियतरसखीं इष्ट्वा सखीः प्रत्युक्तिरियम्‌ । मो सख्यः, अपरिहारयप्रणयाः, अन्यत्रेतो दूरं कपुमावचायं हस्तेनाऽऽदानम्‌ | हस्तादाने चेरस्तं + (षा. सु. ६।३।४ ०) इते घञ्‌ । यावद्धस्तप्राप्यकुप्चमखामस्तावद्दुर गच्छतां । सर्वेथा निकटेऽसचरणं ताप्तां ध्वन्यते । यूयमिति बहुत्वादन्यत्र गमनेऽपि सहायतया भयाद्यमावः { अत एवाहमियेकवचनम्‌ । अन्न श्रूयमाणमानवशदे कुल्ञादिमति च । एतेन मयाचभावो विजनता च । अम्मीत्यहमथकम्‌ । करोमत्यि्ापि कुसुमावचायामेतिं कम | त्वमप्यस्माभिः संहेवाऽऽगच्छेति नियेगवारणाथभेनागमने हेतुमाह-नाहमिति । पवै।म्य एकोऽद्चटिरसाम्यात्‌ । विविक्तता । विजनतादि । प्रच्छन्नकमूक इति। सखूया- लि व, (१, देवेषधघारीत्यथः | प्ियस्खा{राते । आश्वस्ता श्यस्लामातं युक्तः पाडः । न~~ _ क . ...# __ _ - ~~~ १ ख. "पतिमाभित्तु प्रस्थिता न युक्ताभिति निवा । २ क. प्रस्थिता न युक्तमिति वार्य" 1 ३ ग. गति निवा! ५ क. द्रे र"! ५ क. भ्यं विदितौ ।६ ख. श्दहि वि ७ क. “या विसन्यं इदयाश्वस्ता क्यावचिन्निवेयत इति । ख. श्या विज्यं शव्याश्वस्तां चरति कयाचिदद्योदयते । म. ध्या विसर्व्य इरा" ! ८ क. टवाद? । ९ क. °च्छन्ः का° । १० क. "रसीलाहुः 1 एतन्नते प्रकाडो ॥ ११ क. “मृग । ८० पदीपोव्रोतसमतः- [ ३ तरे° उह; । गुरुजणपरवस पिअ करं भणापि तुह मम्दमाहणी अहकम्‌ । अञ्ज पवास वचास वच सअ जन्व सुणासं कराणननम्‌ ।२१॥ अत्राद्य मधुसमये यादे व्रजति दाऽदं तावन्न भवा तव तुन जानामि गतिमेति व्यज्यते । आदिग्रहमःचघ्ादेः | तत्र चेष्ठाया यथा- दरारोपान्तनिरन्तरे मयि तया सौन्दयसारभिया । मरोह्ास्यारुयुगं परस्परसमासक्तं समासादितम्‌ । आनीतं पुरतः शिरोऽनुकमधः क्षिपे चरे रोचने ४4 वाचस्तत्र निवासत भस्षरणं सकोचिते दोरते ॥ २२॥ गुरुजण० । प्रदी °-अत्राद्यपद्प्रतिपाच्यमयुपतमयवैरियाद्क्तरवस्थाविशेषसहितादिदानीं यदि नापि तदाऽहं तावन्न जीवामि; तव तु न जानामि गतिमिति प्रियं प्रत्यनुरक्तया व्यज्यते | आदुम्रहणाचंष्टादः | तेत्र चेष्टा यथा-- । द्रारापान्त० | उ ०-प्रवापं गन्तुमच्छन्तं नायकं प्रति नायिकाऽऽह--गुरुअणेति । गुरुजनपरक्डा प्रिय कं मणामि तव मन्दुमागिन्यदम्‌ | अद्य प्रवासं वरना जन स्वयमेव जानापि करणीयम्‌ ॥ हते द्त।यान्तम्‌ । सनन्वप्तामान्यपष्ठ्यन्तं वा ¦ पुणप्तीति पाठे श्रोप्यसीति | गरुननो मान्यजन एव गुरुजंड। जनोऽविदग्धः । वतन्ते प्रवासप्ररणात्‌ । स एव परः शघ्नस्तदायत्तः। तनानिवायत्वम्‌ | [यत्यनन गमने दु ःसत्कर्चम्‌ | करं भणानि | परायते निरर्थकत्वात्‌ अत एव मन्दमागना | उपायाभावात्‌ | अद्य पस्नन्ते | यत्न प्रवासिनोऽपि गृहमायान्ति | चनप सदन्यरपाक्तः । स्वयमेव करणाय कतुमहं जानानि | तेन स्वव बुदूधवैव प्रायो गच्छसतात्याभिप्रायः । करणीयमित्यस्य ममेत्यादिः | मम॒ करणीयं त्वमेव श्रो ष्यप्ततयर्थं ईत्यन्य । वेष्टय प्रतिदिनापचीयमानविर िपरमापकत्वषूपम्‌ । अनुरक्तयोति । तया ध्यत इति सहृदयेषु ्यज्यते ! ्राराते । स्वगचिस्चेष्टविशेषेण नायिकायाः स्वतरिषयमावमवधारितवतो नायकस्य पायं प्रतयुक्तिरेषा । द्वारोपान्तस्य' द्वारसमीपदेशस्य निरन्तरेऽभ्यवहिते समिहिते > नी प ~~~ ~~~ --------,-----~ मा न... १ कर. अदय । २ क.ख.ग. तदहं ३.कृ. 'स्तचनि०।४कं ध्र्खछलदेः ! तच वेष्या य॒ । “^ ग.“ 'न्तुकना° । ६ क. सीति पारष्तरेऽथः । वैशि° ! + ग. ग्मायिक" । ८ क. °रे मयि । { ३ त° उहाघ्रः | काव्यपकाश्चः ८ १ अनर चेष्या पच्छन्नदन्तविषय आकूतविश्ेपो ध्वन्यते । निराकाम्तपाति- प्तय प्राप्नावसरतयों च पनः पुनरुदाहियते । वक्छादीनां मिथः संयोगे ्विकादिभेदेनानेन क्रमेण रक्यव्यङ्कययोथ व्यञ्कत्वमुदाहार्थम्‌ । द्विकभेदे वक्तवाद्धग्ययोगे यथा- अत्ता शत्य भमजड एत्थ अह्‌ दिअहए परए मा पहिअ रत्तिथंधिअ सेज्ाए मह णिमन्जहिसि ॥ २३॥ प्रदी °-अत्रोरुसमािङ्गादिचेशवैशिष्टयाल्यच्छनकामकविपय आकूतविद्ेषो न्यते | ततर प्रथमार्धेन दृष्टकमाटिङ्गनम्‌, दिर ऽकं प्रत आनीतमित्यनेन गदमःगश्छे9ति अधः तिष्ठे चठे लोचने वाचस्तत्न निवारितं प्रसरणमित्येताम्यां सयौर्म्वपरमये कोराहट- राहते का पमागन्तन्यपिति; सकोचिते दोख्ते इत्यनेन पारितोपिकमादिद्कनं करोमीति च व्यज्यते | यद्यप्येकनैवोदाहरणे भेदान्तराण्यपि सन्तीति तदेवोदाहरणान्तरं समवति तथाऽप निःसदेहव्ुत्वत्तथे ग्रा्ठावत्तस्तया पनः पुनरुदाहियते । वक्तबे द्धम्यादीनां रेतयेकभैव न' ज्यज्ञकत्वम्‌; किं तु मिठितानामपीति द्ष्ट्यम्‌ । तत्र इयान्यज्नक्त्व यश्च-- अन्ता एत्य [म उ वा मयि पति परन्दयप्तारात्प्रपानपतन्दयाच्छीः शोमा यस्यास्ताददया कयाचित्क- मनीवतरकान्तेया प्रोह्ठस्य प्राय समाप्रक्तं संख्यं समासादित कृतम्‌ । यद्रा मावे क्तः | सेत्र्धं प्रापितभित्य्थः । आप्तादयतेः प्राप्त्यथंकतया तद्त्तरणिजन्तरोपगमेन प्रापणा- खम: । स्वयमेव विपरीतसुरतप्रदानमस्य व्यज्गयम्‌ । एतदेव स्णृष्टकपदेनोच्यते | आनी- तमित्यादिना गृढमागच्छेशेति, अधःश्षठत्यादिना सूयास्तमयः सेकेतकाट इति त्वत्छृते छ्मसेरकादयमिति बा । अधः क्षिप्त अपि चले कटाक्षेण मदर्पिते इत्यथं इति केचित्‌ | वाचस्तत्ेत्यादिना कोटाहछरहिते काठे केटाहराहतं यशा स्यात्तथाऽऽगमनम्‌ । वाचः पर्रणं तारत्वं निवारितं तेन मन्दं कृतवत्येवेति मावः | संकोाचिते इत्यनेन पारित।पि- कमांटि्गनम्‌ \ भरच्छ्ेति । मावपरीक्षाै॑द्वारि वेषान्तरेण स्थितेत्यधेः । आकू - विशेष; । अव॑ मदनुरागं प्रत्येतिवत्यभिप्रायात्सकः संभोगस्तंचरिट्जालक्षणो वा | तदेवोदादरणं संभवतीति ! मेदान्तराणामिति देषः । यथाऽतिषिहुलमित्यत्र प्रथु - रपवाच्यवक्तबोद्धव्यानाम्‌ । गुरुअणेत्यत्रः अथेति काकरुवक्तृबोद्धस्यकालगु त्यरुघनी- यान्ञत्ववाच्यानाम्‌ । अत्ता एत्थेति । स्वयं दूत्या इयमुक्तिः। १-ख. 'कासुंकविंषयं जकृतविषयो ष्व" । > क. “डइक्षत्वप्र' । ३ क. ख. ग. खापुञ्क की _ च, ष्ट $° ! ख. ग. ग्देऽनेन । ५ कं, “सक्तादि 1 € क. °न्य ज्यते । ७ चक. “च्छेति । ८ क. “स्तम । ११ ८९ प्रीपोच्योतसमतः-- {६ तृ° उहाप्तः शुब्दप्रमाणवेयोऽर्थौ व्यनक्त्यर्थान्तरं यतः । अर्थस्य व्यञ्जकत्वे तच्छब्दस्य सहकारिता ॥ २३;॥. गुन्दति । न {ह प्रमाणान्तरवेब्याऽया व्यञ्जकः । इति श्रीकान्यपकारेऽयेन्यञ्चकतानिषरेयो नृम तृतीयोह्ासः । [9 1 शा 9 प्रदी ० -नन्द्थमात्नस्य व्यञ्जकत्वे शब्दाथयुगलरूपकाय्यष व्छरञ्नक्रत्व्‌ , न~ [तद्भामल्यत आह-श्चब्दप्रमाणर | इति श्रीगोविन्दकृते कान्यप्रदीपेभ्यन्यज्नकतामेणेय- तीय उछषः।.. .: ,„_ _____. उ ० -शवश्ररत्र निमजलति अवराहं दिवसके प्रोकवः।. मा पथिक राज्यन्ष्‌ राय्यायामावयोनिमरङक्ष्यासेः ॥ | अऽनेतिपाठ आयो न विदग्धा | निमज्ञति जरत्तरत्वेन -नेष्पन्दा संत । तरनव राहित्यम्‌ | अत्र ततो भिन्नस्थटे | अहमहमेव्र। अत्न स्वापद्कपदानुक्त्यामन्मथुप्रीडया स्वस्य निद्राराहित्यम्‌! दिवसक इति कृत्सायां कः । सा चाऽऽवयोः अरयः प्रातेकूरत्वात्‌ | प्रलोकय सम्यगवलोकय ! पथिक राज्यन्येति च रहस्यगे धनाय । पथिकेत्वेन ्रमादरमैर णयोगाता राव्यन्धत्वेन स्वदाय्यापतनप्रसक्ति्ोतना। अन्य॑थाऽपरसक्तप्रतिषैधू रहस्यर्भ्गा- पत्तेः | अत एव निमङ्हयसीतयुक्तेः । मह इत्यावृयोरित्य्थ निपातः {-अन्यथां स्वभा ओट्ङ्कने रदस्यमङ्गापत्तेः । केचित्त ममेत्येवाथः | रत्री: शय्याया पाते त खङ्ग] मात्रे स्वस्यास्तरुणीत्वादतीव राङ्कति विरिष्याट्रङ्नमित्याहुः | अत्र शरदे शशररर च । श्वश्रश्च जरत्तरत्वेन बधिरा निष्पन्दा च | जनान्तरसचारस्तु नास्पीति यथेष्ट यवहुरति . ध्वानिः | अचर वक्तृप्रतिपाद्ययोव॑रिषट्यादात्मन एव रदय्यायां पतन्‌ . ध्वन्यते | सदका- रेतोति । प्रलयकषदृ्टे कामिमिथुने तचेष्टयाऽनुमितरत्यादौ वचाऽऽ्वादानुवयून चखब्दीन्व- यत्याततरकानु वधायत्वाच्छव्दाअप नमत्तम्‌ । फ तु पयाोयान्तरणापिं तुदुपार्थता न्यङ्ज्यप्रतातः रब्दस्ाप्रधानताञथस्य च प्रधान्यामति. तन्मतम्‌ व्यपदर.३।ते गति; । एतनायत्तहकारणापि^ मनत्ता व्यङ्ग्यप्रमाणत्वन „.; तस्यापे.. प्रमाणान्तरस्व्‌ , स्यादित्य. पास्तम्‌ | (१ -9-कनक 9 नक ति रि्ुतर्तगभेननूमोजीभडृते. गही कोते तृय उह्स्‌ः | ` = ` क .'१क.ख.ग यव्य । २,क.“येनि। ३ ख, ग “व्जेति ति + क्र, नतः जत्र गहे । ५ ख. य. श्योपादान° । ६ क. “निः ! सह" । ७ ग. श्वङ्स° । ८ क. श्वेत ` ` | [ ४. च% उद्धमः | काव्यभकाशः .,. > ८२ [+ अथं चतुरधोह्सः [णौ मर यंयपि चब्दाथयोनिंणेये कृते दोषगुणालंकागणां स्वरूपममिधानीयं तथाञप-कामाग प्रद्रितें धमाणां हेयोपादेयता ज्ञायत इति प्रथमं काव्य- मदाना ~ = ५ पका छनः श 7 प परदा९जयद्चपि कोम्यरुक्षणं 1वेमाग -च विधाय लक्षणपदार्थेष॒ विवेचनीयषु विदेप्यपद्‌- स्यथः श्दार्थो विचारिते । इदानीं किदरिषणपदाथीनां दोपगणाल्काराणां निरूपण- मुचितं, न तु कान्यभेदस्य ध्वन्यादर्ेदानाम्‌ । तथाऽपि ष्वन्यादेभतरेषु ज्ञातिषु दोषादीनां हेसोषादेयतयोरषगमो .भवति । तयोविंशेषनिष्ठत्वात्‌ । यथा श्रतिकटत्वं दोषो ष्वनिकि- शेषे्ग रादिध्वनौ..हेयः, रोद्रादिरसध्वनौ चित्रमेदे वाऽहेय एव । माधुर्यादिर्ुण शरङ्गारादिष्वत्ावुषादेयः, रोद्रादिष्वनौं त्वनुपादेय एव । अटकारोऽपि यमकादी रसा- दिष्कशावनुषादरेयः, चित्रमेदे तुषदेय एव । तथा च दोषादिनिरूपणोपयोगिषु कान्य- विशेषभमेदेषः निरूप्यमाणेषु प्रसङ्ादनुपयोगिनोऽपि निरूपणीया इत्युल्धासत्रयेण कान्य. भेद्रयमेदो निरूपण्फ्यः | तक्र प्रथमे ध्वनिभेद: । तत्र॒ तावद्ध्वानिद्िषा-अविवक्षित- वाच्यो विवक्षितान्यपरवाच्यश्च । तत्न यद्यप्यभिधायाः प्राथम्यात्तन्मृख्को विवक्षितान्य- प्रवाच्य एव प्रथमं निख्पयितुमुवितः, तथाऽपि लणामलव्यञ्लनायाः प्राङ्निरूपणात्‌ 4:पश्ूलनक्तिः ' इत्यत्रैव प्रावृत्तिक्‌ करममुपादाय सृचीकयहन्यायेन वा प्रथममादयमुदहिदिय बिमजते | : | ~+ उ.०-ङ्ञातेष्विति । तेष धर्मिषु रसष्वनित्वादिना ज्ञातेष्ित्यथेः | हेयोपादेयत्यारिति। तयो रसविरषादयत्कषापकषप्रयक्तत्वादिति मावः ।! विसेषनिष्ठर्वादेति । ध्वन्या- द्वान्तरविद्षानेष्ठत्वादित्यथः । तदेव व्युत्पादयाते- यथते | {चच्रमदे स्वात्र | पदयुःषादी । काव्यविशेषीति । काव्यविरेषाणां ध्वन्यादीनां प्रभेदेषित्यथः । काव्य- भे्वचय्भद्‌ इति । कृव्यविरोषध्वन्यादेमेद इत्यथः । प्राधान्यादिति । लक्षण यास्तहाधप्रमरत्वेनास्याः प्राधान्यरस्‌ । प्राथम्यादाते पाठेऽप्यथमस्रथः । आद्यम्‌ | कषणामूलमविवक्षितवाच्यम्‌ } अविवक्षित इत्यस्य विवरणं वाच्येनेत्यादि । योऽविवक्षि तवाच्यस्तत्र ध्वनौ वान्यमथोन्तरे संक्रमितमत्यन्ततिरस्छतं वेति कारिकान्वयः । 0) [2 रि 9 1 १ क. भव्यस्य =° (*२.क. विवेचितो । ३ क. ताऽऽभ्युपेय । > क. रसष्व* । ५ क. भेदो" ८ | प्रदीपो्ोतसमेतः-~ | ४ च उषासः ] अविवक्षितवाच्यो यस्तत्र वाच्यं भवेदुध्वनो । अथान्तर संक्रमितमत्यन्तं वा तिरस्छतम्‌ ॥ २४ ॥ रक्षणामटमगृदन्यज्खयम्रावान्य सत्यवा{ददाक्षवं शास्य यन्न समन्वनादन त्यनुवादादध्वानिरति ज्ञेयः । तत्रै च वाच्यं कविदनुपयुञ्यमानत्वादथीन्तरे पारणापतम्र्‌ । यया- प्रदी -अगिवक्षित° | वाच्यो वाच्यजात्यादिधमीणां धम्यविवक्षितो वाच्येन स्पेणान्वयनोधविकवतयाऽन, पितो यत सः । तंत्र यदयप्यविवक्ितवाच्यमान्नस्य नायं विभागः) किं तु तद्विशेषस्य ध्वनेः | न तु दाब्दात्तथाऽवगमः | तथाऽपि यत्तदोरेकाथेपरामश्षंकंतया तच्च ध्वनाविति तच्छ्दार्थस्य ध्वन्यभेदे यच्छब्दार्थोऽपि ध्वनिरेव ङभ्यते। अयं च ध्वनिभदो. लक्षणाम्‌. ठगढव्यङ्कचप्राधान्ये सति समवति । अविवक्षितं च वाच््यस्यान्वयानुषपत्तेः । शा च वाच्यस्यानुपयक्तत्वेनोपयोमिनि रूपान्तर तात्पयाद्रा । स्वत्‌ एवान्वयायोग्यत्वादरा । अनुपयु वर्म पुनरंक्तत्वात्‌, विरेषानाधायकत्वमाच्रद्रा । ते्ोमयतापि वाच्यमथम्तर उषयो. निनि लक्ष्यतावच्छेदके संकरमितमाश्रयत्वेन परिणमितम्‌ । वाच्योऽप्यर्थो रुषान्तरेणः र्यत इत्यथः | द्वितीये ठु वाच्यमल्यन्तं तिरस्कृतं नं केनापि रपेणान्वयपरिषटम्‌,। तेत्रार्थान्तरसंक्रमितवाच्य पनरुक्तयंथा- च ण कि उ ०-वँच्येन रूपेणेति । वाच्यजात्यादिरूपेण । कमरानीत्यादावन्येन रपेणापेक्षा- यामपि कमटत्वादिनाऽनपेक्षणादुपक्रृतमित्यादावुपकारत्वेनान्यापेक्षणेऽपि मुरुथतदाश्रय- स्यानपे्ेति बोध्यमिति परे । छक्षणामृलगृढोति । लक्षणामृङेत्यनेन रक्षणान्वयन्यतिरै- कानुविधायीत्यथकेन निरूढलक्षणावत्पदधटितकान्यीयध्वनेरस्पुटसंदिग्धपाधान्यतुल्यपरा- धान्यामुन्दराणां गुणीमूतव्यज्गचानां च निरासः । तेषु व्यङ्गयोदेशेन ठक्षणाया अप्रवृत्तेः काक्ताऽऽकि्तेऽपि न ठक्षणा । अनुपपत्यमावात्‌ । गृदत्वेनागृढन्युदासः । प्राषन्येनापरा- जवाच्यकषिद्धयङ्गयान्युदासः । सा च । अचुपयुक्तत्वेनेति । रीत्परयहेतुत्वेनान्वैति । वाच्यतावच्छेदकसरूपेणाक्तत्वमित्यथः । आद पुनर्विमनते--अनुपयुक्तत्वमर्पीति । परिणापितापिति | शब्देन वक्तेति वा शेषः | परिणामश्वात्र धमान्तरप्रकारकनोधधिशचै ष्यीकरणमेव । तदेवाऽऽह--वाच्योऽपीति । द्वितीये स्विति | स्वतं एवान्वयायाग्यत्वे त्वत्यर्थः | ककम न्य अ अ त क १क.ख.ग सलयवि ।२क. च ष्व! ३ क. 'दात्तष्वनि°। ४ ख. ^ति (विज्ञे ५ क्‌ खग. तरवा ।९ क. 'रेणप।७के. "अत्र ८ क. शक्षततवंच । ९ वाच्येनेत्यारंभ्य परे इत्यतत्पयन्ता ग्रन्थः कं पुस्तके न दृस्यते । १० इदं वाक्यं स. पुस्तके न द्वयं । [ $ च° उद्धपस्तः ! काव्यप्रकाशः, ८५ त्वामस्मि वमिं विदुषां समवायोऽत्र निष्टतिः |: ` आत्मीया मतिमास्थाय स्थितिमत्र विधेहि तद्‌ ४ २६.४ अन्न वचनाद्युपदेश्षादेरूपतया परिणमति । रुचिदनुपप्यमानतयाऽस्यन्तं तिरम्छरतम्‌ । यथा-- प्रदी ०-- ताद्य जाञन्ति गृणा जाला ते मिअप८हि देप्पन्ति } रइकिरणाणुगह्भारह होन्ति कमाई कमलाह ॥ । अत्र द्वितीयकमलशब्द्‌; सौरमादिगणयुक्तत्वरूपे रक्ष्य सकमितन्यः । विशषानाधायकत्वमचऋचश्--त्वामास्म | अच्र वव््मीत्यनुपयुक्ताथैषू | अनुपादानेऽपि वचनाक्रेयप्रततिः । अत्रोपदशत्वं ख्यम्‌ | तत्र वाच्यार्थः सेक्मितः । त्वामन्मीतिपदे अप्यनुपयुक्ताथे । सेनोध्यतथेव्‌ युप्मद्थ॑स्य वचर्नकमतावगतेः । वच्पीत्युत्तमएरुपणेवास्मदथस्य तत्कवृत्वभ्रल्ययात्‌ । अतस्ताभ्यां लक्षययोरुपदेरष्छप्रत्वयोस्तद्राच्यां सक्रमिती । तथाऽऽत्मायाया एव मतः सर्वरास्यानदिनपर्यत्ततेनाङऽत्मीयश्चब्देन प्रमाणपरिगृही तत्वे कक्ष्यमाणे तद्वाच्य सक्तः मितम्‌ । ' अस्मद्यत्तम (पा °सू° १।४। १०७) इत्यत्राधेग्रहणादास्सयाग। वचमात्यत्त- मपुरुषः | क कान्तये ४9 | ( उ०-ताखा इति। तदा जायन्ते गुणा यदा ते सदहदथेगृद्यन्ते | रविकिरणानगही तानि मवन्ति कमदानि कमलानि । अत्रो ! सौरमातक्ञर व्यङ्चः । द्ये । टक्ष्यतानच्छेदृकेऽपि चक्षणेति मत इदम्‌ । स्वाति । अरस्माल्हमरथं | यत॒ इत्यध्याहायम्‌ । यतात ।कदुत्मत्ता चार्म ज्ञानवतां समवाय एकवाक्यतापन्नः समुदायस्तिष्ठति तस्मादात्मीयामप्रताया मातिमवड- म्ट्यात्र स्थितिं सावधानस्थितिं विषेहीति त्वामुपदेशाहमहमा पा वच्म्युपादरामे । वहत्समं गच्छन्तमाप्ं प्रति कस्यचिष्टक्छिरियम्‌ । टक्ष्यामाते । 1इतसाधनत्व च तद्भयङ्खयम्र | तद्राच्यौ । सेबोध्यस्वतन्त्रोचारयितारौ । अत्रावदयःच्यहिताहितत्वानुङ्घनीयाज्ञतव व्यङ्गय । अनुपयुक्घ स्वेनेति । हेतौ तूतीया । अदुष्टपकषोद्धावनमत्र व्यङ्गम्‌ । एव विद्रत्समवायपदयोरा्ुपरपराभवकतत्वानमिमवनीयत्वे' व्य्गचे ‡ अशस्यायत्यस् "विप. च्छिद्वपरक्षित्वं ग्यङ्गय बाध्यम्‌ \ ` ५ + 9 का 1 0 कि कि १ क. ख. ग. समुदायो २ क. वतते ! ३ ख. ग. मादाय ।* ४ क. ग. क्विपुनरदुपषृथ भानत्वात्तदखन्ततिर । ख. क्चिदयुनरलुपयुज्यमानन्नादलय” । ५ क. न्यः 1 अविशेषाघा ¡1 ६ क, न.का्ता" । ७ क. शकष्यमानयोई । ८ क. युक्तायेना । ९ क. °>ऽपि व“ । . १० "ख््येलारभ्य्‌ इदमियन्तं ख. ग, पुस्तकयोनै दृद्यते । ११ ग. "वाचा: हि । ८६ - प्रदीपोचोतसमेतः-- [ £ च० उल्वप्रः.] उपदृतं बहुं तत्र फिुच्यते सुजनता परथिता-भवता परम्‌ । विदधदीदृशमेव सदा सखे सुखितमास्स्व ततः शरदां शतम्‌ ॥ २५ ॥ एतदपकारिणं प्रति विपरीतलक्षणया काधद्राक्त । . . विवक्तं चास्यपर वारय यत्रापरस्तु सः । अन्यप्र व्यङ्क्निष्ठुम्‌ । एष च प्रदी ०--अत्यन्तं तिरस्कृतं यथा--उपकृत ˆ । अत्रापकारिण्यन्व्यायोभ्यैरुपकृतादिपदैः स्वाथविपर्सीतं क्ष्यते । न च तत्न वाच्यस्य कंथंचित्प्रवेश्चः | त्वयैवमपकारेऽपि कियमाणे मया प्रियमेवोच्यत इति स्व्ताधुत्वे व्यङ्गयम्‌ | ` तैगोपकारापकारविवेको नास्तीति वा | अये च प्रभेदो न ' केवरविरोषिरक्षणया, किं त्वन्य्॑नारि | यथा मम- #: आधृतसस्ेदकरोत्पायाः स्मितावगुदपरतिकूटंवाचः । परियो विहायाधरमायतक्ष्याः पपौ चिराय प्रतिषेधमेव ॥ =) अत्र प्पावित्यनेन सोत्कण्ठानिरीक्षणं रुक्षम्‌ । उत्कण्ठारीहयो व्यङ्चः । द्वितीयं ध्वनिभेद कारिकाषाम्यागदिदय विमनते-- विवक्षित । ध्वानिरति प्रकरणाष्ठम्यते | अन्यपरं व्यङ्घयोपसजनीमतम्‌ । अय मेद्‌) ऽभिधोमृङ, गृढत्यङ्खयप्राधान्ये सति द्रष्टव्यः । एष तु- श ड ०--उपकृतपिति । शरदां वषाणाम्‌ । अघोपङ्तादिपंदानि विपरीतं रक्चयम्ति | उपकृतभपकृतम्‌ । सुजनता दुजेनता । ससे शत्रो । सुखितं दुःखितमिल्यादि आाधूतेति । सस्वदत्वे स्ाच्िक्रमावेन । अवगूदा प्रतिबद्धाऽलयन्तगुषा वा । प्रतिषे धमेवेति तव्यञ्चकंकरशिरश्चाख्नादिवेश्शमित्यथंः । यद्वाऽतिगृढनकारोच्वारणामित्यथेः | निरीक्षणपद्‌ं ज्ञानसतामान्यपरमन्न भ्रवणपरम्‌ । वस्तुतः सर्वद्धियाणां बुभक्षापिपासयोसेत रेयश्चुतावुक्तत्वत्पपाविति यथाश्र॒तमेव | विवक्षितं चेति ।.वाच्यतावच्छेदुकर्ूपेणान्वयनोधविषय्‌.हत्यथेः | अन्यरमित्यस्या- नयतात्पयकमित्यर्थेऽतात्पयेविषयनानायांभिषामृरव्य्गचयकेऽन्पप्िरत आद-व्यङ्खग्योपस जुनी भतमिति । तेनाथचित्रगणीमतन्यङ्ग्यादावपि नातिभ्या्षिः | एष त्वाति । तनाऽपि ५ $ +) १ग. यन्न! २. कृ, तिसा) रकः "कोऽपि ना! ४ क्र. °्विशुदक । ५. इदं वाक्यं क. पुस्तके न ददंयते । $ कृ, °न्यतात्य“ । ५ ख, ग. ध्यैमिः । नि {* चर उद्धमः | काव्यंवकराश्चः 1 ७ क[ऽप्यटक्ष्यक्रमव्य ङ्न्य ठक्ष्यव्यङन्यक्रमः प्रः ॥ २५ ॥ अषटृश्््वत | व्‌ खट वभावाचुमववन्यामचार्म पव्‌ रसांऽपि त रसम्त.- रित्यास्ति क्रमः । स तु" लाघवान्‌ लक््यते । तत्र रसाभ्वितदाभीभावशान्त्यादिरकरमः । भि्नो रसब्मकंकारादठकायतय। स्थितः ॥ २६ ॥ ॥ णग (ध वननोन्मनयनननदय, प्रदी०---कोऽप्य० | -;3 ` सूचीकटाहन्यायमाश्चित्यारक्षयक्रमव्यद्कथस्य पव॑मदेश्षः | तस्यैकत्वात्‌ । द्वितीयस्य तु पश्चदशभेदत्वात्‌ । विभावादय एव न रसः, कि त्‌ रप्म्तेर्नष्पद्यत हृत्यास्ति विभावादिरस. मतीत्योः क्रमः | म॒ तु न ष्यत इति कमस्याटक्ष्यत्वक्ष्यत्वकरतं मेदद्रयमित्ययंः | रसभाव ० । | . अक्रमोऽलक्ष्यक्रमः । तच्छब्देन रसभावयोः पराम; । आदिग्रहणाद्धावोदयममावस्‌. धिभावह्नबटत्वानि । नन्वाभोसवद्रसस्य श्ान्त्यादयः किं नोक्ताः) निरन्तरावयवस्यापार- च्छिन्नस्य निरतिङयस्य वेयान्तरप्तपकंशरून्यस्य तदृमावात्‌। आमासत्व सु ते्यगाचाधेकरण- उ ०वक्षितवाच्यस्य नैतौ मेदातिति ध्वनयति । कोऽषीति। अनिवैचनीयचमत्कारकारीत्यथः। नन्वभावन्ञाने प्रतियोगिन्नञानस्य कारणत्वात्पवै लक्ष्यक्रमन्यङ्म्यनिषूषणमेवोचितमत आइू- सचीति | पञ्दशरमेदसादिति । रुक्ष्यक्रमः प्रथमतः छब्दार्थोमयश्चक्तिमृरुत्वेन तिविधः । तत्र शाब्दा्छमृटस्य द्रौ मेदौ वस्त्वरुकृतिरिति । अथेश्क्तिमृर्स्य द्वीदृश्च क्ष्यन्ते ¡ उभयदक्तेमृद एक इति पञ्चदशेत्यथः । पदेकदेक्षादिकृतमेदास्तु सर्वेषां समाना इतिं न गण्वन्त इति सवृ; । विभावादय पएवेति । तथा सति ओओत्रियादानामाप काञ्यादिजन्यविमागादिरती वित सेन रसिकत्वापत्तिरिति मावः । [कि स्विति । पृवे विमा वृत्रैश्िष्येन ततोऽनमाववैश्चष्टयेन ततो भ्यमिचारिभाववैशिष्टयेन स्थायी गृह्यत इत्यस्त्येव क्रम इति मावः । निष्पद्यते । अभिन्यज्यते । स त्विति । रपसोद्धोधन ईटिति चित्तापकषणन सक्ष्मकाटघटि स्य -तस्यानाकटनादिति मावः | रसोद्याष एव चत्ता. पक्षको न वस्त्वरुकारयो रित्यत्र पहृदयहदयमेव साक्षीति व्त्वछकार्‌ध्वाने विषय रु्यत्व क्रमस्य वोध्यम्‌ | तत च वाच्यीथबोधन्यङ्ग्याथवोघयोः कमः स्फुट एवाते [दक्‌ | ` अक्रम इत्यत्र मध्यमपदलोपी समाप ईत्यमिप्रलयाऽऽह--अलक्त्यक्रेम इति । निरन्तरावयवस्येति 1 निरन्तरगृ्यमाभविमाबा्यवयवकस्येत्यथेः । ` अपारिच््ि स्थेति दरेरतः कारतशेदथेः । तदभावांर्दति । जय - मावः-- रसस्य विभावा १५ 1 4. --------~---+~-------~~----- १क्‌ ख.ग.तुन छ! २ क. पूवे निदेशः ३ क. `सत्त्ववद । ४ य. च्य्वय्‌- । 4. प्रदीभेद्योतसमेतः- [ ४ च० उह्यस: | आदिभ्रहणाद्वाकोदयमावसंयिभावक्वक्त्वानि । भ्रधानतया यत्र स्थितो रसादिस्तत्रारंकार्यः । यथोदाहरिप्यते । अन्यत्र दु मधाने वाक्याथ यत्रा- ङःभूतो रसादिस्तज् गुणीभूतग्यङ्गये रसवत्मेयंनंस्वित्समाहिताद योऽ काराः । ते च गुणीभूतव्य॑ङ्चपमेधान उदाहरिष्यन्् । तजर रसस्वरूपपाह्‌ : कारणाभ्यथ काणि सहकारीणि नि च॥ ना प्रदी ° -तयाऽविरुद्धम्‌ । भिन्न इति । यत्र प्रधानं रप्तादिस्तत्र ध्वानः । यत्र त्वप्र॑छान तत्राख्केरं इत्ति भावः | 'रसस्वरूपमाह--कोरणोन्यथ ° । अथेति समचये-। कारणात प्रमदेन्ददयादीमि कारकोद्यीपकरूपाणि । कायणि स्वेदः स्तम्भोऽथ र।माञ्चः स्वरभङ्ध।ऽथ वपथुः | तैवण्यमश्च प्रख्य इत्यष्टौ पाचिका मताः ॥ । [ # १ . वाडमनोबृद्धिश्चरीरारम्मदूपाणि च कयाक्षमनक्षेपादीनि | सहकारी णि तेषु जनयित. ० --दिनीवितावधित्वेन तदपगम एव हान्तिवाच्या । न च तद॒नुपक्रतो व्य्कयो न वा च्य. कश्चुमत्काचात्त | इदमव नेरन्तरावयवस्यत्यनेन बाषेतम्‌। अषारच्छनस्य ।नरातशयस्य- = स्यनेन च .वे्यान्तरंपदन्यत्वात्पंधिरावलत्वे न संभवतः । अकायेतया स्थित इति प्याचष्टे- प्रधानमिति । यत्र त्विति | यथाऽयं स्र र्तनोक्कर्षीत्यादौं ¦ तत्न हि प्रधाने करणं वाक्यादूरयऽद्ध स्मयमाणः शृद्खार इ।त तत्र साऽखछकोर्‌ इतं भावः | प्रमदेति | रामप्रीतादनामन्वयभ्धतिरेकाम्यां परस्परोमरौगकरणत्वस्य टोकसिद्धत्वा- दिति भावः | साच्िका इति । स्व्मत्र जीवच्छरौरभ्‌ । तस्य धर्माः सास्तिका हैत्यथे; | तत्र स्तम्भा गतिनिरोधः | एतद्विमावा हषेरागम॑धदःसविषादविसमयक्ोधाः | वपि सरिलोद्वमः स्वेदः । मनस्तापहषल्ज्नक्रोघमयश्रमपीडायया अस्य विभावाः | वपुषि रमात्थान रामश्चः | राताच्ट्धनहषमयक्रोधा अस्य विभावाः | गद दर्यं स्वरनिष्ठवेनात्यं स्वरभङ्गः । क.धह्षमयमद्‌ा अत्र गैवेमावाः । आरिङ्कनहर्षभी - त्यन्यतेमजन्यः शरीरस्पन्दो वेपथुः। मोहमयक्रोषशीततापश्रैमभन्यवणान्यथामावो वैवण्यैम्‌। हषोमषेशोकादिनःया(्िपटिल्मश्च | शरीरवेष्टानिरोधः प्रख्यं इति बोध्यम्‌। जम्मा नवमः परात्तिकमाव इति कथित्‌ । स्वगुणृपरैकेण जायमाना इत्यन्ये । व।ङ्मन इति सकरपकिकस्पात्मकवृ्यश्रय मनः। निश्चवयात्मकवृत्याश्रया वद्धिः । वाङ्मनोबद्धिशरी. 9 न्यङ्गे 1२ क, ग. .रागेशकाः। रक. "केण छथमाना एवैते सात्तिकाभावा ६* । क्‌ भद र्‌ ¦ ॥ + ~+ च्व + भी | च० उल्छप्तः ] कन्विप्रकश्चिः | ८९ रत्पदिः स्थाधिनो छेके तानि चेन्नाव्यकव्यियोः ॥२५॥ विभावा अनुभावाश्च कथ्यन्ते व्यभिचारिणः । प्रदी ०-ज्येषत्कण्ठादीनि विभावा आम्बनोहीपनूपाः । चद्यदेन्यथ; | तंत्तदेत्यथ॑ः | यद्यप्युदरीपकरस्यं स्थायिनि न कारणत्वम्‌, किं तृत्पन्ने तम्मित्ीषदुत्कषोधायकत्वरूपमुद।- त्वम्‌ { तथाऽप्यनुद्धीपितो जातोऽप्यजातप्राय एवेत्युदीपकेऽपि कारकत्वःपचार्‌ःत्त- | विभावन्यवहारः। विमावादिमन्ञा च विमावनादिन्यापारयागात्‌ | त्यथा---वाप्त ५ रूपतया स्थितानरत्यादीन्स्थायिनो विभावयन्त रपरास्वादाङ्कुरयभ्यतः नयन्तीति विमावाः। अनुमावयरन्तिं च तानित्यनुमावाः । पोषकतया विदशेषेणामितः कव्ये म्थायेनं चार- यन्ति, विरेषणाऽऽमिम्येन चरन्तीति वा व्यभिचारिणः । व्यक्तः स इतिं | व्यक्त उ ०-कार्यत्वमस्तति रत्यादौ तदमावादन्वयन्यतिरेकाम्यां तेषु कराश्नादिप्वेकन्परस्य रत्या- देस्तत्तदविचिन्रस्मितरुदितका्यजननायोगेन सामग्रीवोचेत्यापादकत्वाततेषां सहका।रेत्वमिति मावः } अय मावः | रतिर्नाम प्रतिश्चित्तवृत्तिविरेषः । सा च नायिकानायकयोः पर. स्परदस्नादिमिर्मियः प्रथमे युगपदयुगपद्वा जायते । जात एवनरादिद्रोनादिभिरुत्छृ- ध्यते । उद्ीपनेोत्कषतारतम्यं च रत्युत्कष॑तारतम्ये प्रयोजके बोध्यम्‌ ¦ ततो मिथः सग. मच्छारूपोऽमिषि जायते । ततः कयाक्तादिना परस्परमुर्पचितरातेज्ञाने सगमोपायं जिन्ञासतोधिन्ताग्छानिनिरवेदादयो जायन्ते | ततस्तदु्नायिका चष्टा | अथापायमारूढया ईतादिना सति सममे प्रीतिरनवर्ेते विन्तादयोऽपगच्छन्ति । अनो रतिः स्थायीं 1 चन्ताद्यो ` यभिचारिणिः । स्थायिनो विषय आङम्बनम्‌ । इन्दूदयादयां यावनद्ूतचष्टश्चाद्‌पनम्‌ | | > कि प्रीस्यादिजनितचेष्टाश्चान्‌भावा इति । अनुद्दी(१ताऽपा।त | अनुद्धता जाताङपात्यरथः | विमावादिन्ञाप्रवृ्तिनिमित्तमाह--चिभावादिसङ्गा चात । अत एव कारणरत्वाद्ना जनि न रसोटोध इति बोध्यम्‌ । अङ्कुरयाग्यतामाते । ईइषत्मक्रतत्वाषदाते मावः! ईषस्वं च साधारण्येन प्रतीतविमाववेरिष्टयविषयकत्वनव । एवमगावा ९ गुट तरस्य टतमप्रकाद्वाफलकम्‌ । स्कृटतरत्वादि चानुमावादिविशेष्टयन चव॑णाविपयत्वमवत्यु अनमावयम्ति । स्थायिमावं सूचयन्ति । पोषकतय।¶ । स्वावन ईत्वादः । सथाने परिपथ्य सर्दधरसचारयोभ्यं कुवन्तीत्यथः । आमिबुख्यनात । [ज्यमानस्वाप -त्या- दसतत्तत्कायीननकतया तत्स्हकारेण च तज्नकतवपामाभिमुरयम्‌। अन भावः | सामा- निकरत्यादिवासनाया उद्धोषो रसः । तस्याश्च रामाद्यो न कारमान | अन्तानाहतत्वति । न ( भ तव्काक्षादाने कायाम्‌ | तत स्व | वेयाधेक्ररण्याच | न वा तद्धन्नादानं त्हत्राराम त॒तं जभ न+ तज == जाम भ्र ५ क. ख. ग. ग्वास्तत्कथ्य 1२ क. स्यन स्या यार्न करिक्त्त क. रण्वा । ४ कृ. "न्ति तानिति ह्यनु" \! ५ क. कायस्था 1 ग घ ज्ञाय । अ फ. °मावनादि" । १२ ९० ` प्रदीपोच्योतसमेतः-- [ £ च० उहछासः | व्यक्तः स तैर्विभावयिः स्थायी भावो रसः स्मृतः -॥२८॥ प्रदी ०-श्चवेणोति पयायः | पाच वद्रषमणस्‌ [तथाच व्यक्तिविरिष्ट एव्‌ स्थायी रसः। एवं च रसस्याकार्यत्ववचनं विभावादिभिः कान्योषस्थिते; स्थायनाऽजननाद्वंमावादि का्यताया एव प्रक्रतत्वाद्धिशिष्ठत्वस्य कायेतानवच्छैदकत्वाद्रा | तस्मात्स्थाया न रसः, क्षि त॒ विमावाधििल्कं ब्रह्मैव वा| अन्यथा न च कराये इत्यादिमन्थविराघात्‌ ) इत्या ¶६ प्रहपिर्तमनादेयम्‌ । स तरति । यस्य यानं कारणादाने, प्त तंस्तज्ातायारत्यथ्‌ ;। स्थायी विरुद्ध रविरुद्ध॑वा भावेरातेररकृतप्रवाह्‌। भावः । यङ्क्तय--- , प्न विरुद्धा अविरुद्धा वा य॑ तिरोधातुमक्षमाः | आनन्दाङ्करकन्दोऽसी भावः स्था्पदास्पदम्‌ .॥ इति । उ०-एव। क तु रामसरीतादनां रामत्वादिना कान्यादितः प्रथममवगतानां सह्यतावरा- ` द्चज्ञनया र।मत्वादिपरीहार्त्याद्याटम्बनविभावत्वादिनाऽभिन्यक्ती सामानिकनिष्ठरत्या दिवास्ननाया उद्ोधः | एवं च तादरस्राधारणद्षण विमावनादेकमव तत्तद्भुयापारा बाध्यः सीतात्वादिज्ञाने चाऽऽराध्यत्वादिन्ञानेन तद्विषयतया सामानिकनिष्ठरत्यादुहोघामावात्‌ । तथा ज्ञानेऽप्यद्ोवे पातकित्वप्रसङ्धादिति । समे तैरित्यतेनेव विभावादिप्रात्तो विभाव रिति सहार्थे ततीया। तेन विमावाद्यैः परह तेभ्येक्त इत्यथाद्रसस्य समृहाङम्बनरूपतालामः। व्यक्तिविरिषएट एवेति । विभावादितेशिष्टयेन चवेणाविषय इत्यथः । अकायंत्वेति ! अ्राजननं नाच्वरत्ववद्विरिष्त्वस्य काथतानक्च्छेदकत्वं वा हेतुः । , वाश्ञब्दश्चाथ | अजननादिति | तथा हि प्ति स्थायित्वम्यावात्‌ः स्यादिति मावः | मेकम्‌ । पानकववेवटारीमावकारणं विभावादि तत्समृह इत्यथः । ब्रह्येषेति । एवकारेण पृवे मतेऽप्यानन्दनिरवाहाय ब्रह्यसंवलनमस्तौति ध्वनितम्‌ । अनादेयपिति । विभावानभाव- सौर्गिभिषयत्वाहू[ह्यत्वाच चिन्तादीनां तथात्वेऽपि चिरमनवृत्त्यमावाद्धषारिभििरोषेना- नुबन्धामाव।च न तेषां रसत्वं न।पि केवलन्रह्मणस्त ज्ञानिनोऽपि रभिकत्वापत्तेरित्या- दायः । तन्नातीयेरिति । पराक्षिमास्थैरनिवैचनीयैरन्तःकरणपरिणामम्‌तैसत्यथैः. । अन्यथा प्राक्चिभास्यरत्या सह॒ समहाटम्बनानुपपात्तिरिति मावः । स्थायीति | अस्य विवरणं प्रवाहान्तम्‌ । साव इति । अत एव तच्छन्यवीतरागारदनां न इङ्गारादयुह्योधः। चित्तवुततिरूपस्यास्याऽऽ्राविनारि(त्वेऽपि वाप्तनात्मतया सूष्ष्मरूपेणावस्थानास्प्थायित्वं [ध्यम्‌ | विरुद्धा अविरुद्धा वेति । व्यभिचारिणः परस्परं विशुद्धा अविरुद्धा बेत्यथैः । अत्रेदं तचम्‌ | काम्यश्रवणादितोऽनिवेचनीयान्तःकरणषमेविभावादविेश्येन तद्धमैरतेः साक्ि- । १ क. ग्पस्यापितैः। २ क. ण्मावनादिः ३ क. ष्टस्य \॥४ फ. न्तमात्रमः। ५ ल. ग: सादितः । ९ क. ना रत्ादन राम । ७ क. करोली" 1 ८ ग. "दितम्‌" । ९ क. वृक्नि तेषां । ४ च० उद्टाप्तः | काव्यप्रकाशः । ९ ।, उक्तं हि भरतन--विभावानुमावन्यभिवारिमंयोगद्रसंस्य निष्पत्तिरिति । एतद्विदण्वते । विभवेरंटनोचानादिभिराटम्बनोदहपनक्ामणेः स्थायी रत्यादिको ` भावो ` जनितोऽनुभावैः कटाक्षयुजाक्षपपरमनिभिः कायः प्रतीतियोम्यः कृतो व्यभिचारिभिर्निर्वेदाहिभिः क[रिभिरूपनितो यख्यया ¶तत्या राषादावनुकायं तद्रपतानमपानान्नतेकेऽपि परती. प्रदी ०-न चेय स्वकपाटकल्पना स॒त्रकारस्य । उक्त हि भग्नेन ‹ ~न भचार्‌सयागद्रसानप्पात्तिः : इतं | एन द्वैवनं भद्रदटोह्धट्परभतयः--स्थः.यृन्म विमा वेनात्पादयोत्पादकमावरूपादनुमावेन गम्यगमकमावद्पाव्यमिचारिमा पः प्यपापकभावच- पात्मरयोगात्सबन्धाद्रसम्य निप्पत्तिरुत्पात्तरभिन्यक्तिः पुष्श्चत्यथं; । तथा हि टद्टनारि- भिराटम्बनविमावे; स्थायी रत्यादिको जानितः, उयानादिमिर्द र नडमर पितः) अनुमा; कटाक्षमजक्षेपणादिभिः प्रतीनियोग्यः कृतः; व्यभिचागिभिरत्कण्डादिभिः परि- पोषितो रामादावनुकार्ये रसः । नटे त॒ तुस्यरूपतानुम॑घानंवद्ादागःप्यमाणः सामानि- कानां साश्चयानमवश्चमत्कारहतारोते | तदप्चटम्‌ । मामाजकघ तदभावे तत्र वन रानुमवविरोधात्‌ ! न च तज्ज्ञानमेव चमत्कारदेतुः । चसाव्दतञ्ज्ञानेऽपि तदापत्तेः लोकिकराङ्गारादिदरनेनापि चनत्करप्रमङ्कःन ) नचानुभावादिविन्ञानवटायात आरो; पस्तथा न तु साक्षात्कारदमात्रमिति वाच्यम्‌ । चन्दनसुखादौ वेपरीत्यदरोनान्‌ । अन्यः येवोप॑पन्त्या तादृङ्चकल्पनायां मानार्मावाच्च | उ०-मास्यायाश्ववेणायामानन्दां्च आवरणमङ्गे सति चेतन्यानन्दम्वूषप आत्माऽपि र (क क तत्र भासते । अखण्डेऽप्यातममनि कलितमानन्दत्वं ज्ञानत्वं चास्ति । तत्र कसिपतानन्द- त्वां आवरणमिति बोध्यम्‌ । अत्र च सवत्र सरहृदयतासहुक्तकाव्यश्रवणं नाटयदशेनं वा बनम्‌ ] एवं च विभावादिप्तवटितानन्दांश्माहित्येन साक्िमाम्यो रत्यादी रस इति फरितम्‌ | अत एव शोकादिप्रकृतिके दुःखमये करणादावपि निमरानन्दप्रकाश्चो निवाधः | रोकीचवच्छिन्स्याऽऽनन्दांशे भभ्रावरणम्य करूणादिरसत्वादिति दिक्‌ । रामादावित्ि । साक्षात्सर्बन्धेनति रेषः । नटे तु तुख्येति । इदं च नाघ्ये। श्रभ्ये कान्यपाठक इति बाध्यम्‌ । आरोप्यम।ण इति । सामाजकेरोत मावः | जननं तत्वम्‌ । छोकिकप्तामश्रीतो रामादविव रसोत्पात्तेः ¦ पर चं रप्र उपनयवलयद्धिमज्रिदि विशिष्टः सामाभिकेनयदावारोप्यते | छक मखरागवति रत्यादयनुँमानददेनात्तदनका रिनते केऽपि तदवगमः । आरेप्र एव च सामाजिकानां चमत्कारहेदुरिति नश्वानुमावारिविज्ञान- क ---- बटायात इतं पटः । मायचाभावाचाते | क चन नधत तश्मत्ठः पतिः । श्म ननकत्वन्‌ १ क. ख. ग. "सनि । > क. ख. पानु । ३ ख. ^केप्र"¶ ४ क. “टे तत्तुल्य 1 क नवादा ४६ क. ° इति । ७ क. “पत्ता ताः ८ क. भावः । श्री? । ९ग. (ते। अच १० क. "कादेरानन्दां° । ११ क, “वन्धरूपसुख्यद््यति । १२ क. च सामा \ १३ क. सकर । | 2 ५। ९२ ` व्रदीपोश्रोतसमेतः - [ ४ च० उद्छासः | यमानो रस इति भद्रखोष्टटपभतयः । राम एवायमयमेव राम इतत? न रामा यमिस्योत्तरकास्के वाये रामोऽयमिति, रामः स्यैद्रा न वाऽयपिति, रामस दरकोऽयमिति च सम्यङ्मिथ्यासंसयसादृश्यपतीतिभ्यो विलक्षणया चित्रतुर- गादिन्यायेन रामोऽयमिति परतिपच्या ग्राह्य नट __ _ ______]_]-----~-----~--_~_~~~~~___~_~_-~~~ १ ऋषयः प्रदी ० -श्रीङ्डकृकस्त्‌ -स्थायेना विभावादिमिरनमाप्यानमापकमावरूपस्तब्न्धाद्रसस्य निप्पत्तिरनापितिसित्यथेः | तथा हि नियमावेषया धा; ` सम्यग्बुद्धः । यथा! भराम एवा. य॒म्‌? अयमेव रामः' इत्ययोगान्ययोगन्यवच्छेद्‌विषय | अनन्तरावेतीणबाधा तु मिथ्याधीः। यथीत्तर फाटिके न रामो ऽयमिति बाधे ^रामोऽयम्‌' इति । विरुद्धामयकोय्का तु सराय; । य॒था :अयं रामो न वा' इति | मदशोमयविषयां धीः सरादृर्यधाः । यथा ररमसदृश।5 . यम्‌? इति । ताम्यो छोकप्रसिद्धाम्यो विलक्षणया [भत (तुरगाऽयम्‌. इातवत्‌ रामोऽयम्‌ उति बद्धचः प्रथम पक्षमतो नटो विष्य क्रियते | ततस्तत्रावे्यमानमपि विभावादय रिङ्धमवगम्यते कृतः पूर्वमेव रोमाश्चा्याविभौवने गरशिक्षामासाद्य इतातिशयिता- भ्यापरेन नटेन- रीति का +~ 8, पौषी उ०-काव्यार्दनामुपादेयतापत्तिश्च | नटकाम्यादेरपि सकटपहृदयसंवादिर सानु मवविरो - धापततशचेत्यपि बोध्यम्‌ । अनुमाप्यानुमापकभावः । व्याः । इत्यथे इति । विभावादिमिनेटेऽनुमौी युमानोऽनकार्यरामादिनिष्ठरत्यादिमावो रस इति प्रघह्यथः। अस्या अनुमितेख। किकानुमिति वैटक्षप्याय कारणवेलक्षण्यमाह-नियमेति । अथयोगान्ययागेति । अयं रामं मवत्येवेत्यत्यन्तायोगम्यवच्डेदविषयाऽपीत्यन्ये | बाध इति । सप्तमी सामानाधिकरण्ये | तेनोत्तरकालिकबाधप्तमानाधिकरणा बद्धिमिथ्यवबुद्धारेत्यथेः । तुरग इति । बाना चितरतुरगवुद्धिदशेत्यथैः । यद्यप्ययं भ्रम एव तथाऽपि बाधरिरस्कस्येवाघ्र भ्रम- त्वेन विवक्षणान्न दोषः | अत्र च बाधानवतार्‌ः स्पष्ट एव । अन्यथा तद्रूपेण पक्षत्वमेव न स्यात्‌ । इदमेव परातञ्चानां विकस्पात्मकं ज्ञानम्‌ । शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः (पाण्यो°पू० १।९.इति तत्सूत्ात्‌। ननु सताविषयकरतिभावकारणादिमत्त नटेऽपिद्धम्‌ । कुतो हेतुतेत्यत आह--अविद्यमानमंपीति { नटेन । नटेनेव। तेन रति्यवच्छेद्‌ः | कि [गरी क “स्यान्नवा । २्ग.न वेति ¦ ३ ग. प्रतीला । ४ कर्थ्या सा ।५ कृ. °त्ि। वाधः, ९ ग. 'रणबु । ७ क- ति। चित्रः । [ ४ च० उल्सः 1 क्(व्यप्रक्हः ` ९३. सेयं ममाङ्खषु रधारसच्छटा सुपुरदपुग्धः्ाकिका दनः | मनोरथश्रीमनसः शरीरिणी पराण््द ट्ट चनमोचरं गता २६॥ देवादहमन्र तया चपखायन्नचया दिचुक्ल््र | आेरखावेखोरखजदलः क ्रएःगर्शायम्‌ \ २७॥। इत्यादिकाव्यानसंधानवखाच्छक्षाभ्यासनिवंनिनस्यक्यंभकटनेनं च नरनेव प्रकारेतेः कारणकायेखतहक्ारिथिः दत्मेरप्‌ तयथाऽनामिमन्य- माने्विंमावादिज्ब्दव्यपदेरयः सयोगो ्न्वगमरङ्पाठरूपादनमीयमा- प्रदी °-सयं० | देवाद्‌° । १4 इत्यादि काम्यानुधानवलादाङम्बनादीपनन्यक्त) नः नुगुणम्य रामा्वादेदशेनीयस्याऽऽवि-. मावनेन व्यञ्ञनीयस्योत्कण्ठदिस्तत्कायध्रकटनेन च प्रकारानान्‌ । तेः क्रुतरिमत्वेनातद्ि- उ ०-सेयमिति । सेय प्रागेश्वरी मम मनसः सकाल्लाह्धाचनगोचरं तज्जन्यज्ञानविषयत्व गतेत्यथैः | साँ यद्विरहानटपंतेन यद्धावनयेयान्छलो नीरत ¦ द्धरीति पाटथिन्त्यः | वर- चप्रत्ययान्ततया ङबिभावात्‌ । पुंयोगे त्वथापगतेः ¦ पृ मनस्येवाऽऽप्ीदेदानीं बहि- रपि दृष्टेति भावः । अङ्घघु । नाङ्घे । अमतरसम्य च्छट वृष्टिः | स्पदमात्रेणालिरता- पदान्तः । दशोरिति सप्तमी । सोभनपृरा सोमर पमृह्धम्पदा सा चासो कपृरस्य शस- करिका कपुराञ्जनदानयोग्यतूख्का दहयनमातच्रणातिद्धयिदानन्दहुतुत्वात्‌ ¦ मनोरथस्य हारी- रिणी मूर्तिमती श्रीः संपत्तेः । परीरम्मस्य चरमत्वेऽपि प्राधान्यास्प्गुक्तिः । संमोगमुक्त्वा विप्रलम्मृमाह- दैवादिति । देवात्‌ | न ठु स्वेच्छया । तया | अनुमवैकवेद्यपमागमसुखया | चपले आयते नेतरे यम्यास्ट्या विमुक्तः । अमृवमिति शेषः अविरला निबिडा विलोलः सवेदिक्संचारिणो जख्दा यच म कीटः समय एव को यमः| अयं ददयमानप्रकरषैः सम्यक्मतिदिनोपचीयमानः ! चाभ्यां तुस्यकालताल्यक्तिः | चपा यतनेत्रयेति सहाथैततीयान्तं जल्देनाप्यन्वेति | चदा विच्ुत्‌। सवाऽअ्यतनेन्नेत्येतत्यक्षऽथेः) तेन ग्रियतमासंय॒क्तनायकान्तरदशेनरूपमुहीपकान्तर मुक्तं मवति । अनुसंधानम्‌ । काविविवक्षिता्थस्य साक्षादिव करणम्‌ । तेनं नटादीनामपि रसास्वाद उपपन्नः । बलात्‌ । सहकारात्‌ । आविभोवेनेति ! प्रकादरनादित्यत्नान्वति । तत्का- यतिं । पुर्कदृरेत्यथंः । कूाजनिमत्वंन । ष्ठत ऽनद्रुपत्वन | एवे चात्याप्यत्वन्‌ ज्ञानात्कथमनुमानमिति मावः । अतलिद्केरपि । मौतारिकिमियकरतिभावालिङ्गरपि । १ , "णर [त व क ए क "षरि १ क. भुक्तः । २ ख. "दिकूरण ३ क. “न नटे” ¦! ४ क. "करू" । ५. ग. “र मतेत्यन्वयः। गोचर तन । ६ क. “तः \ पूवे ! ७ ग. ^ति \ तेन । ९४ ` पदीपोधोतसमेतः-- [ £ च० उछाप्तः } नोऽपि वस्तुसौन्दर्यषलाद्रसनीयतवेनान्यादुमीयमानविलक्षणः स्थायेत्वेन समाव्यमानो रस्यादिभीवस्तनासन्नापे सामाजिकानां वासनया चन्यंमाणो रस इति श्वीक्षद्ष्ुकः । [1 प्रदी ०.ङ्ेरपि कृतरिमखेनान्ञानात्स्यायी रत्यादिरनुमीयते । सैव चानुमितिः सचमत्कारपर- तिपा चर्वणा ¦ अतस्तया विषयीक्रियमाण; स्थायी रसन इत्युच्यते । चवे" च सामाजेका नाप्रिति तेष्वेव रपत इति व्यवहारः । ननु परक्षात्कार्‌ एव सचमत्कारः) न त्वनुमत्या।द्‌- रपि | अन्यथा सुखादावनमीयमानेऽपि प्र स्यात्‌ | न स्यात्‌| वस्तुतन्दयबछाद्र्नीयत्वेन स्थायिनामन्यानुमेयेरक्षण्यात्‌ । तथाऽपि स्थायिनां नटेऽसच्वाहधावतार्‌ऽनु मा तस्व कंय स्यादिति चेन्न । अभमावनिश्चयामावात्स्यायितया संमाव्यमानत्वादिति । एतदप्यहुदयग्माहि । यतः प्रत्यक्षर्मव ज्ञान सचमत्कार्‌ नानुमत्यादि ति रोकप्र्िद्धि- मवधूयान्यया कल्पने मानभिवः | सूत्रस्यान्यथव योजनान्तभवात्‌ | ॥ उ ०-अन्नानादिति। पूढीपटलादिवद््याप्यत्वेनाज्ञायमानेरेत्यथ | तथाऽज्ञान चोपनायक विरेषमाहात्म्यादिति बोध्यम्‌ । अनुमीयत इति । रोकं पलकादना रत्या्यनुमानाद्नाप तथेति मावः । रत्यादिरिति साध्यम्‌ | न च छोके पुलकादिना रत्या्यनुमाने चमत्कारा- पत्तिः ¡ बेभवचित्वाद्ना ज्ञातहैवुभ्यस्तदनमाम एवाऽऽह्ादानुमवादत्याहुः । सचमत्का रातत ] चमत्कारननकेत्य्थः । तथाप्रतीती च वापतनाविरेषिः सहकारीति बाध्यम्‌ । चर्मणा चेति ।-सा च परक्षभेदेन पुनः पुनरनुमानम्‌ । न चानुमेतस्य कथमनुमानम्‌ । पक्लताविरहादिति वे | धारावाहीच्छारूपवासनायाः सहकारत्वेनानुमित्पासच्वान्न पक्ष ताहामिः । वस्तुनः । रत्यादेः । सीन्द यम्‌ । सुखकरत्वं तद्ूधता वा । रसनीयतवन । उत्कटेष्टत्वन विरतिङ्यपखस्वषूपत्वने वा । समानव्यमनात । नलजवरत्तत्वजप तन्न पसमाभ्यमानत्वादित्यथेः । अनर रामत्वन नटप्रतीतरव बाजम्‌ । रामाञय प्तातावषयकर्‌- तिमान्‌ । प्तीतादयात्मकविभावादिपतनन्धित्वात्‌ । सीताविषयककराक्षादिमत्त्वादभ। । यन्नैव तनैव यथाऽहमिति-प्रफोगः | योजनासंमबािति । कं च संज्ञातवाधस्य सामानिकस्य नटे निरुक्तानुमिर्तिं रहेऽप्यास्वादोदयाद्रसं साक्षात्करोमीत्यनुग्यवपरायानुपपत्तिशयेत्यपि बोध्यम्‌ । न १कृ, नातु २ क, 'रेणानु ३ ग, ध्दिना कात्‌ ।४ग, च पुनः ५ क, “नमू । वस्तुनः । १1 | £ च० उदछयामः। काव्यप्रकाश्चः | ९५ न ताटस्थ्येन नाऽऽत्पगतत्वन रसः प्रतीयते नोच्यते 'नाभिन्यञयतेऽपि तु काव्ये नास्ये चाभिधातो द्वितीयेन विथावादिसाधारणी करणात्मना प्रदा ° -मट्नायकस्तु- “न तावन्रटगतत्वेन न रामगतत्वेनानुमीयते, न वोत्पद्यते, सामानिकगतत्वेन च व्यज्यते | जाचपक्षयोरुक्तदोषात्‌। अन्यगतेनाव्येषां वमत्कारामादाच्च + अन्त्ये सिद्धम्यैव व्यङ्खयत्वाद्रप्तस्य चासिद्धत्वात्‌ ६ स्ैवामेदःभिन्यक्तिपर्ङ्काच | तस्माद्धिमावादिभिः स्योगाद्धोज्यमोजकमावसबन्धाद्रसस्य निष्पत्तिमुक्तारति सुत्राथः | न च मागपक्चेऽपि दोषावक्राश्ञः | मोगस्याो क्िकत्वात्‌ । तथाऽप्यन्यनिष्टः स्थाय्यन्यनि- रेद्‌ विभावादिभिः कथमन्येन मोक्तन्यः। अन्यथाऽतिप्रसङ्गादिति वेदुच्यत-- शब्दात्मन कान्यस्य चया व्यापाराः-- ममिधा, मावकेत्व, मोनकत्वं च| तत्रामिधा निरन्तरसान्त- राथनिष्ठत्वेन द्विधा । भावकत्वं साधारणीकरणम्‌ । तेन हि व्यापारेण विमावादयः स्थायी च साधारणी क्रियन्ते| साधारणीकरणं चैतदेव यत्स तादिविङशेषाणां कामिनीत्वादिसामान्ये. ना पस्थितिः । स्थाय्यनुमावादौीनां च सबन्धिविेषानवच््छिन्नत्वेन | अन्त्यं व्यापारद्रयं नास्येऽपि | एवं काव्ये नाय्य च द्वितीयव्यापरेण साधारणीङ्कतेविंमावादिभिस्त॒तीयत्यापारं पताहित्येन तथीत एव स्थायी मृज्यते । भोग॑श्च सच्छगणेद्वेकात्परकाशते य आनन्द्स्तस्स्वष पा अनन्याटम्बना या सेवित्तत्स्वष्पो लो किकसूखानुमवविलक्षणः | सत्तवरनेस्तमसां गुणाना- उ ०-न तावन्नटेति | तत्रानुपरल्धिवाषात्‌ । अरस्यत्वापत्तेश्च । अत्‌ एव न रामग- तत्वेन । तेषामसंनिहितत्वाच्च । अनुमीयत इति । विमावादिमिः सषटदयेनेति दोषः ¦ न वँत्वियत इति । उक्तदोषात्‌ । सिद्धस्यैषेति ‡ व्यज्ञकदौपादिभ्यङ्नय विषयं तथादरानादिति मावः ¦ सर्धेषामेवेति । इदमुपलक्षणम्‌ । प्तीताधाङम्बनकरा. मादिगतरत्यादेरात्मगतत्वेन प्रतीतो सम्यानं तरीडापातकादिप्रसङ्भात्‌ | रसप्रतीतेभ्रमत्व. प्रसङ्गाच्च । सामाजिक उत्पत्तिरपि वक्तुमशक्या | आाटम्ननप्तीतारदीनामसंनिहितत्वात्‌ । आराध्यत्वज्ञानस्य प्रतिबन्धकत्वाच्च | रसस्य कायेत्वप्रसङ्गाश्वेति । भोजकस्वम्‌ ! मोगजन- कृत्वम्‌ । तथाऽपीति । जसंनिङ्ृषटत्वाचत्यपि बोध्यम्‌ । साधारणीकरणमिति न चेदं क्षणयैवास्तु । आधानवतारेऽपि जायमानत्वात्‌ । कामिनीत्वादीति | तसद्रसष्- म्बनविमावत्वादीति वक्तुं युक्तम्‌ । विभावादिभिरिति । सहयोगे वतीया । अन्यत इति । मोगविपयी क्रियत इत्यथः । इद्रेकादिति । उद्रेको रजस्तमसी अभिभूय परादमोर्वः | य आनन्द इति .। सत््वगणकायाधित्शुत्तिषिदेषटप "व्यर्थः । तत्स्थ- रूपेति । पुरुषे वत्तिप्रतिविम्बेन वृत्याकाराकारपुखाकारेत्यथंः । सांछ्यमते पुरषे वृति प्रतिबिम्बेन तत्समानाकारत्वमेव तद्विषयकल्ञानमिति मावः | अनन्योति | अन्यश्च विमावापि १क.श्य्येवामिः। २ क. भोक्तृ्वं । रक. द्विविधा । ४ फ. “दिभिष्ि्गेरिति शेषः, करणस्य कतत्वविवक्षा । नोत्पद्यत, इति ! विभावादिभरी रामादावत्यादिः । सिद्ध । ५ ग. ति । तथ! र्पति । असंनिङ्ृटत्वात्‌ । भुज्य ६ ग. "वः । तत्स्व । शद पदीपोच्रोतसमेतः-- [ ४ च० उछ्छपरः] भावकत्वव्यापारेण ` भाव्यमानः स्थायी सच्ोदरैकपरकाशानन्दमयसवाद्रभ्ा न्तिसतच्ेन भोगेन भज्यत इति भदट्नायकः । लोके प्रमदादिभिः स्थाय्वहुमानेऽभ्यसपाटववतां कन्य नाट्य चं तरेव कारणत्वादिपरिद्यरज दिभावनादिव्यापारवत्वादलाकिकावभा ~ ---------~__-__ प्रदी ०-मूद्रेकेण कऋमात्पुखदुःखमे हाः प्रकश्यन्त । उद्रेकश्च स्तर वाभमूयाकस्यानामति संए्यसिद्धन्तानुसारेण चिवृणुते '। तदपि न सम्यक्‌ । एताद्रव्याप रदरयकस्पने प्माणामावात्‌ । मुक्तेज्ञोनातिरेकस्या- नमववायितत्वेन निष्पीडयमानस्व चस्वाभिव्धक्तिपक्ष एव पयवप्तानात्‌ । आचायमिनवगषपादाम्तु- स्थायिनं विभावादिभिः स्म स्यज्गयन्यज्ञकमावरूपत्सवे न्वाद्िमावादीनामेव वा पर्षर सेयोगगन्मिदनद्रपस्य निष्पात्तिरभिभ्याक्तः | तथाहं लाके प्रमदादिभिः कारणादिमिः स्थाधिनों रत्यदिरनुमानेऽम्यापेन यत्पाटवं स्वरिति प्रवृत्तस्तं - तां सामाजिकानां सृक्षषनयाऽनवःस्थितो रत्यादिः स्थायी काव्ये नस्य च गुणाख्कारयागाचच- तुविधामर्नयन च य॒थ।्तार्तभाकवना[दतन्य पारवत्व[दटखाकिंकावमावा[दरव्ट्न्यपदरयाग्यद्‌ क + ० -स्थाय्यवेक्तया बोध्यम्‌] अत्र येन रजस्तमपरोस्िरस्कार आरनन्द्सावरणमङ्ग। ष ` यान्तरतिरस्कोरश्च स व्यापारो मोजक्रत्वमिति वोध्यम्‌ | एवं च कामिनामावनानन्त्‌ क्ामिनीमावनोपनीतो रत्यौदिमेनपोक्तह्पपताक्षात्कार विषयी क्रियते सहृदयनातें ध्यम्‌ प्पीड्यपानस्य चेति } अये मावः | रामादिरत्यादीनामननुभूतानां कथ चिन्तासंतति . दपा मावनाः । त च व्यञ्नया { तरिं तथैव सिद्धे किं मावनामोमाम्यामिति । विभावादीनामेव वेति | तवमेव परष्रमेलनेन तद्िशिषटस्थायिविशिष्टानन्दा भिव्यक्तिक्भरस इत्यै: । यत्पःटव भि दे । म्याप्त्यादिगोचरयदुत्तरसंस्कार इत्यथः । यद्चप्यत्रानमाने न प्रते तथाऽपि गहु ततादशव्याक्षिकानामेवेतद्विषयन्यञ्नावतारो नेत रषाभित्यभि्रित्यदमक्तम्‌ । प्रामपतता = भव्याक्तरत्‌ आह--सृक्ष्मतयात । चतुव्वा मिनयेनेति । तदक्तस्‌-- : द्रायरका वााचक्रश्चव हय साचचकस्तथा | चत्पारोऽभनथाः प्रोक्ता नास्यशाल्ञविज्षारदेः ` इति ॥ १५ ( । $+ _ ऋ ५ १ [+ अोकिकवि मायादि । अस्य कारणत्वादिपरिहरेणेत्यादिः । एतेन सीतदि ~~ ~~~“ -- +~ ~~ ५१क'ग. भिः कारणादिधः स्था, २ क. 'तिरिक्तस्या । ३ के. -चास्य न्याक्तपक्ष एव न्तभौवात्‌ ! ४ क. “नन्दाकारा वरृ्तिविध- ` “क. श्स्यस्थः । ९ क. सपार्‌ । क, थ सदिति प्रज्िरिति ! व्या” । ८ क, शस्कायगःमध्रवृचिरिि" । ९ क-'"दिः । व्यज्य । [ 8 च० उद्छसः | काव्यप्रकरा्चिः . ९७ अ) ^ स ट ०, 2५. ष. च, ठ । ‰ = = = वादिशब्द्‌व्यवहायमेमेवेते रोजारषेते तटस्थस्येवेत, न यम्रवेत्‌ न चचरा रेवेते न तटस्थस्येवेत्‌ इतिं संवन्धविनषम्बीकारपरिहारनियमानध्यवसा- ॥: [@ क, प्रदी ° --शाविरेषविरिष्टैस्तेरव कारणादिभित्य॑ज्यने । नन्ववे चेधां पृ रत्यारनात्पनन- रेषां तद्रासनाविरहिभां किं रप्ताभिव्यक्तिनाम््येव । कः भेदहः ! ओत एव इङ्कारिण- मेव शृङ्गारस्य, निर्िण्णस्वमावानामेव शान्तम्याभिव्यक्तिरित्याञ्चनुमृयते । र चापगाऽप स्वामाविकी वास्नना सहकारिणी । यां क्रना इृङ्गारिणामपि मीमांमक्तवेयाकगणा्दनां न रपताभिव्यक्तिः | तदुक्तम्‌- : वासना चेन्न हतुः स्यात्म स्यान्मीमांमकादिषु ` इनि | ननु तथाऽप्यन्यनिर्टैमिमावादिभिः कथमन्यनिष्ठम्य स्थायि ऽभिव्याक्तिः । उच्यन- ममेवेते, शात्रेरेवेते, तटस्थस्यवेते, इति संबन्धिविदोषस्वीकारनियमस्य ‹ न ममेवेतेः न शात्नोरेधेते, न तटस्थस्येवेत इति सवन्िविदेऽःरिहःरनियमस्य चान्ञाना्तपां मायःरण्येन प्र- ततिः । साधारण्येन प्रतीतिश्च न सर्सेबन्धितया परतीनिः। कि ठु सेवन्धिविदेपीयत्वेनाध्रनी तै प्रतीतिः यद्रा 'अमृक्थवेते' इत्यवधारणं विना 'अम॒कस्यः इत्येवं प्रतीतिः | अन एवौक्तम्‌- १९ ®. ममवत ईति नियमानवस्तायात्‌' शत । तथा च स्वायत्वासप्नगाय्रहातस्वायत्वलस्सगग्रहुप्रय।जन सपदययतं । एव च वाक्याथवाच्‌ सवान्पृववयत्वान्‌भव।अपि न ववेहन्यत । सप्ग्वाव्‌ पनन्त न~ बक ~ ~. +~ ~ ~~ ~~ ~~ ~ ~ ("नन ज "+~ उ ०-सामानिकरत्यायकारणत्वमित्यपास्तम्‌ । व्यज्यत इति। एतद्धिषयवामित्याक्तावंमा- वादिसमहारम्बनात्मकरत्यादिप्रतीत्यात्मके रम उपचयेत इतिं मावः । अन्यं तु भ्यञ्यते स्वैशिष्टयेन प्रतीयत इत्यथः | सह प्रतीतावपि विभावादेः स्थायपिन्यद्चकत्वं [केषया- लछोकयोरिवाविरुद्धम्‌ । अभिव्यक्त एव रसो न ठु सोऽभिभ्यञ्यते । रसो व्यञ्यत इति तु ओदन पचतीतिवदित्याहुः । नोत्पन्न इति | उत्पन्नो वा ध्वस्त इत्यपि बोध्यम्‌ | अपराऽपीति । या सददयम्यपदेदाप्रयोनिका । अन्यनिष्टैरिति । रामादिमवन्धि त्वेन कान्यादवगतिरित्यथेः । वेण्या रामाद्यन्तःकरणपरिणामम्‌तरिति वाऽथः | मभवददे। आत्माऽत पयस्तेन म्न्य नापिक्यम्‌ । तटस्थ; | उमयामेत्रः | {क त्विति । तत्तद्रमाटम्बनविभावत्वादिनेत्यथेः | एतेन सीतात्वादिज्ञान आराध्यत्वादिन्ञानक्रतोऽपं रत्याद्यहोधप्रतिबन्धः परास्तः । यद्रेति ! अय पक्र: सह्दयसवादी । तद्व ष्वनय- त्राह-तथा च स्वीयत्वेतिं `। सवन्धिविष्यत्वाते । रमनातादपदप्राटतक्रव्य मेते न राचोश्ते न तटस्थस्येत इ ! २ क. ग. “वन्धिवि +! ३ क ग. नवः । क्‌ ठेर । ५ क^ "णां रसाभिव्यक्तिः किं नस्त्येः 1 £ क.अतःश । अक. नाव्य ।< क. ता- तिश्च । ९ क. शस्येवेत्यः । १० क. “इत्यादिनि” । ११ क. "वः । नोत \ १२ ग. तिं नवा, १३ क. थैः । ममे 1 १४ क. तो र । १५ य. 'द्यासं" । ९ ग. द १३ र ९८ प्रदीोद्ोतसमेतः- [ ४ च० उदछपः ] स्थायी रत्यादिको नियतप्रमातृगतस्वेन स्थितोऽपि साधारणोपायवबछा त्त्काटविगलितपरिमितममातमाववश्षोन्मिपितवद्यान्तरसपकशून्यापार(मतभा- वरेन ममात्र सकटेसहृदयसंवादमाजा साधारण्येन स्वाकार ~ प्रदी ०-न विषयः. किं त पदायथेस्मरण एवेत्यनभवविरोधाद्विवारासहत्वाज्चनुपादयम्‌ । नन्वव वेभावाद्ीनां साधारण्यं विना तच्वव्याघातादस्त साधारण्यम्‌ | स्यायनस्छु तत्कथ स्यात्‌| तस्य तत्तदात्मनिष्ठत्वात्‌ | यद्यप्यप्ताधारण्यऽपि तस्य न रसप्रतातावराधस्तथाअप तद्रा सहदयपवादा न स्यात्‌ | स एव चालकिकतादृरास्वाकारकारणामात । उच्यत-उपयाना विभावादीनामक्तरू्पपाधारण्यवबलाद्रसानुमवकाटे स्थायेना प्रमातुवदापषनष्ठत्वरक्षणाया - परिमितप्रमातताया यद्विगनयन्ञान तद्वशेनान्माषेता वेद्यान्तरप्तपकडून्याऽपारमता मार्वा यस्य तेन प्रमात्रा सकददयस्तवादकारणा प्रमातुविरषसतबन्धाग्रहुरूपण साधारण्यन स्थायी च्यते । ननु चवेणाविरिष्टः स्थायी रस इत्युच्यते । चवेणया च स्थाया विषय क्रियताम्‌ | न तु सुखात्मक आत्मेति न रसस्य भ्यक्तिरिति चेन्न | स्वप्रकारानय मावो भ जाणत" कज" जोन न) ०० १०.१०० ज भाक उ ०-इत्य्थः | अत्रेदं तत्वम्‌ । शक्त्यादिजन्यवोधे प्रथमे विशिष्य प्रतीतावप्यनन्तर्‌ म्य- ज्ञनया प्रागुक्तपाधारण्येनोपस्थितौ सरामानिकानां स्वस्वनिष्ठरत्यदिरेव चवा | एवं च कन्यादो यावदयं राम इय सीतैत्यादिनुद्धिस्तावन्न चमत्कार इत्यत्र सहृदयानुभव एव प्रमाणम्‌। अत्‌ एव काम्यश्रवणादिदशायां स्वपरविभागानुमवो न नायतं इति सद्वदयसतमतम्‌। सं्गेवोष इत्यादि मतान्तरम्‌। अनुभवविरोधादिति। पदाथंस्मरणस्य तत्तत्पदाथम।घ- विषयकतया क्रमेण पदानां ज्ञानादेकपदज्ञानकाटे तत्स्मारकामावाच्च पदाथस्मरणं सन- न्धिविषयकमित्यनुभवविरुद्धमिति भारः । बिचारेति | सेबन्धिवोधं विना ॒संसगेत्व, स्येवामावादिति मावः | तच्वव्याघातादिति । विभावत्वादिन्याघातादिति व्यज्ञकत्व ग्याघाताद्रेत्यथेः । तेत्तदात्मनिष्टतवादिति । स्वस्वखरीमात्रविषयकत्वादित्यपि बोध्यम्‌ | साधारण्यवलादिति | साधारण्येन विमावादेरुपस्थापकनटादित्य्थः । विशेषनि त्वोप । नियतविषयकृत्वलक्षणाया इत्यपि बोध्यम्‌ । वेद्यान्तरस्य वैमुख्यापादकतया निरासः । मावो रत्यादिः | न रसस्येति | आनन्दानुमवर्पस्येत्यथैः । स्वभरकाशनय इति । ज्ञानस्य स्प्रकाशत्वनये स्वाकारस्य ज्ञानाकारस्य यथा विषयत्वं तथेत्यथैः । अयं घटो घटमहं जानामीति हि तेषां ज्ञानम्‌ | ज्ञानतामान्य्तामग्रयैव परमते ज्ञानवत्‌ । अन- , रीष गै --------------------- - --- ~-----~--~-~-~---- न क-म म नाकि न ००१ अ४० .१ क. स. तृतो । २ ख. "खट" । ३ के. “पिन त॑स्य ₹०। ४ ग. ध्वे: 1 तच्च" 13 [चर कनशन्कमाणनक्मर्‌ वुभठःः<नःदन्श्रदः कथि (ज नक्रसन्यःयन चव्यमाणः पुर्‌ उद परिम्फुगन्हदयिव पविवन्मदङ्- णमिवः!ऽऽलिङ्खननन्यन्सवपिव रिगदधद्रक्मनन्दास्वादपिदाट भावयन्नटाकरिक- चमत्कारक्रारी बुद्खमरादिको र्मः ¦ म चन्‌ क्रमवेः । विमादादिविः यी चव्येमाणनेक्प्राणनयाः चकेणानान्े विनष्टा रम इति प्रगीरिविषया विमावःटिनीविताव- ्रत्वेनानित्यचवणः पुर इव परिम्फरन्ह्दयमिव प्रविङन्पवाङ्ःणमिवा 55दिद्कचन्यत्पवेमिव तिरोदधष्ह्याम्वादमिवानुमावयनत एवःन्भेकिकचमत्कारकारी जङ्कार दिक रस इत्युच्यते ! (भ नन्वव स्थायिविभावादिपमृहाटम्बनात्मिका रमम परनीनिरिति पयन्‌] तच म युकम्‌ । विमाबादीनां पाथक्येन प्रतीनिप्रसङ्कान्‌ } घटप्टःव्िति समृहाष्टन्बनवरिति चेन्न! विभः वादिपरामशेस्य पानकरप्न्यायेन चक्णात्‌ | यथा पानके कदुगचंशः र पाथक्येनानुमुयते ऋ उ ०-येव सामग्या सुखस्वरूपात्मनोऽपि तत भानमिति ताल्पयम्‌ ¡ अभेदेऽपि विषयदिष- यिमावाद्धाक रात्‌ ¦ आमन्नस्यापाति ज्ञ दित्यादि: ¦! आत्मनः ¦ मृखद््पस्य एवमेव ज्ञःनरूपस्यापि रसस्य ज्ञेयत्वमुपपादनीयभ्‌ ! अन्नद नत्वम्‌ । मखनज्ञानरूप आत्मा तत्र स॒खत्वन्ञानत्वे कल्पितौ धर्मो । तत्न कस्याश्चिदव सामग्याः सुखत्वांशच आवरण मञ्चकत्‌ा न सर्वस्येति नातिप्रसङ्गः । नन्वभिन्यक्तिविशिष्ठरत्यादेरसच्वे तस्य स्थापित्वा- तदैव रसप्रतीतिप्रसङ्गोऽत आह-चव्यमाणतेकेति । चर्वगातिषियतैकेत्यथैः । ननु चवै- णैव कथं निवतैतामत आह-दिभावादीति । विमावादेनीवितावपित्वेनेदयथेः | जीवितस्य चवंणाया विभावादिरेवावधिरिति मावः । व्यामङ्ादिनः विभावनादिन्यापारानेवृत्तो विश्च पन्ञानादिना प्ाधारण्यनिवृतो वाऽच्वशाद्रा चवेणानिवत्तिरिति फलितम्‌ । पुर इषेत्याद | इवायं; क्रियान्वयिनः । स्वञ्मविषय इव मनोमाचगन्यो ऽपःतरोन्द्रयविष यवाह्यवि- घयमिव स्वात्मानं परिस्फोरयरित्यथेः । तष्यैनन्तर एवास्तु तताऽऽह--हुद- यमिति । सवौद्खभेणमिति । परिमितोऽप्यपरिमितः । प्रत्यञ्खमद्तमिव सिशन्नि- त्यर्थ; | अनेन सुखरूप एवायमिति ध्वनितम्‌ ¦ अन्यत्‌ : स्वविषयातिरिक्तम्‌ | व्रह्यास्वादमिति ! अत्रैवो यथास्णान एव । त्रह्मास्वादे ब्रह्ममात्रम्‌ ¡ अन्न तु विमावाद्य- पीति साददयम्‌ । अलौकिकः ¦ रोकिकसामग्रीजन्यविरुक्षणः । स॑ त्वेकस्यव सुखाय | तस्यापि पर्यन्ते कैरस्यायैवेति बोध्यम्‌ ! पानके्ति ¦ यथा पःनकरसे क्पुरादीनां प्रतये- ----~-+ ५ कृ. "्ड्ायन्न। २ ग. श्ड्यस्वाः। ३ क. °युभवन्न दिनासेऽपि तत्समः ¦ ख "दिना । ५-क. ण्त्याऽऽत्म ! ६ क. चवणेकग्रमाणतया । ज क. रादौर ।८क. स्य व्यक्तिरि ९ क. "विदयादिसः ! १० ग. “प! नन्व! १९ कृ. चणया! १२ क्‌. ब्दा्तया ¦ १२ क, आपरमतः ज । १०९ प्रदीपोद्योतसमेतः-- ( ४ च० उद्छापतः ] (क द 2 ¢ नार्‌ ऽपि तस्य सचक्वस्ङ्खतर । नाप ज्ञाप्यः । [स्रद्धस्य तस्यास्भक्रात््‌| अपि तु विभावारिभिन्यञ्ितशववंगीयः । कारकन्ञापकाभ्यामन्यक्क रसः किं नोच्यत इति चेच्च | विभावादिपरामरेस्य कारणत्वं यदि स्यात्तदा निमित्तका- रणत्वमेव | न च त्नारास्य कौ येनाशकता इष्टा । द्वित्वादीनां तथास्वानम्युपगमात्‌ । चन्द्‌- नादिसपरो जन्यप्तखादि्यायो मविप्यतीति नेत्त। न हि तत्र स्पश्ञोमावेन सुखं विनाश्यते विः तु तदमावे कारणामावकत्कायै नोत्पद्यते । उत्पन्नस्य सुखस्य तहिं कथं विनाश इति चेत्‌। विरोधिगुणान्तरात्‌ । अघ्रापि तथैवास्त्विति चेन्न । रसस्य वेधयान्तरसंपकंडून्यतया ज्ञानान्तरादेस्तत्कालेऽभावात्‌ । नन्वेष दोषो व्यक्तावपि समान इति चेन्न मानः । भ्यक्ते टेकोत्तरतया दोषासंस्परात्‌ | क्रं च चवंणािशिष्टः स्थायी रपरः । न च कान्याद्युपस्थाप्यो विमागादावाश्टहवुः | तद्यस्तु ज्ञाप्य शाते चन्न | केभावाद्परामरे। वना तात्तद्करभावात्‌| न चेकैव सामरा निप्पादिका ज्ञापिका चेति समवि । फ च स्वाभिन्नतञ्जन्यज्ञानविषयो ~+ --- ~~~ --- ~ =-= नजा नि उ ०-कास्वादविलक्षणः कश्चन मिटितरसास्वादस्ततः सचमत्कारस्तथा प्रकृतेऽपीति तात्प- यम्‌। तत्कायं एवेति । लोकविलक्षणविमावस्थाय्या्त्तानाह्वोकाषेलक्षणः प्रबलानन्दो जायते म॒ एव रसरः किं नाच्यत इत्यथः! निमित्तेति | तथा च तन्नारेऽपि रप्रतीतिप्रसङ्गः, न चटट्षात्तः | वभागाद्‌मान एव रप्तत्वस्य प्रहृुदयस्मतत्वात्‌ | सरखनज्ञानस्तामभ््या इतरस- विषयकरात्मगणाविरोधित्वेन विभावादिज्ञानाघीनसमहविषयकरत्यादिबोधस्यो पनायकस्य सुखाप्पत्तिकाटे सच्वात्ततपाक्षात्कारेऽपनयादितोऽपि न तद्धानस्षभव इतिं भावः| रोकविलरक्ष- णत्वेनाचप्रतिवन्धकत्वकल्पने रस॒प्रतीतेर्नित्यत्वापत्तिरेवेतिं मावः। तत आह-न चेति| ननु दवितवदेरपकषबुद्धिनारयत्वादिदमयुक्तमत आह -द्वित्वोति । तेषां नित्यत्वाम्युप- गमादिति मावः । लोकोत्तरयेति । ठोकविलक्षणाया व्यक्तेनिमित्तकारणनाराना- रयाया एव सिद्धेरित्यर्थः । चवेणाविशेष्ठ इति । विभावादिविषयज्ञानाविशिष्ट इत्यर्थः| नःचात्‌ । जय मावः। शब्द्‌ द्विमावादिज्ञानमथ रत्यादेस्ततः सुखोत्पात्तस्ततस्तदनभव इति भ्यवधानान्नानुमवकाछ विमावादिज्ञानम्‌ । एवं विभावादिविषयकत्वस्याप्यनपपक्तिस्त्यिपि च्यम्‌ । ज्ञाप्य इति । ववेभावादोभेरेत्यादिः । तस्सिद्धः । विशिष्टरूपरस तद्ध: । रके एरिद्धपयदृहिं प्रदीपन्ञाप्यत्वं दृष्टमिति मावः । निष्पादिकेति । अत एवे न नित्याऽपि | वाप्ननारूपतया पूवं स्थितिपचेऽपि रसतामापन्नस्य वि्ि- दत्य 44 ्थत्यभावण्दाते वेध्यम्‌ | स्वभिन्नेति । स्वं ज्ञाप्यत्वेनाभिमतः| भ 1 गूः तत्तम ।२क.ख. ग. 'स्याभविा° । ३ क. ध्येष्वंसकता । ४ क. ग्वात्सुखं नो" । + क. तथ्‌ास्त्वि" । ६ क. दिष्टे है" । ७ क. 'त्‌ । लोकव" । ८ क. श्षणेना०। १ ग, "वः । चर्व॑° । र ग परवास्थ० | ~न [ ४ च° उल्यसः | काव्यभकान्िः | ५. ए मिति चेत्‌ । न काचदृइृष्मिन्यलकिकमिद्धयषणमनन्न दूषणम्‌ । चवेणानिष्पत््या तस्य निष्पत्तिरपचरितेनि कार्याऽप्युच्यताम्‌ ¦ टोकरिक- रत्यक्षादिपरमाणतारस्थ्याववोधन्नालिपरिमिनयागिज्नानवच्रान्नरमंस्पश्चरष्ितस्वा- त्ममा्नपयेवसितपरिमितेतरयोगिसंबदनविक्षणले कोत्तरस्वसंत्रेदनगोचर इति प्रत्य योऽभेषायताम्‌ । तद्भ्राहकं चं पमाणं न नितिंकसपकम्‌ | षिभावाहषप- प्रदी °-हि तज्ज्ञाप्य उच्यते | अत एव स्वध्कारनयेऽपि चक्र देलःनं न चक्षुरादि ज्ञाप्य व्यवाहयते । न चात्र तथां | म्वारिन्नतजन्यन्नःनविषयतयथैव तु तज्त्ताप्यत्वं न निर्पेधामः । क तु विमावादिमिव्यंद्चिनश्च्मेणीयः | कारकलापकाम्यामन्यो हेतुने लोकप्रसिद्ध इति चेदलोकिक॑त्वपि द्धे भषणमेतन्न दपणम्‌ ! कथं नहिं विमावादिमिरूपपननो रसो ज्ञेयो रस्त इत्यादिम्यवहार इति चदायम्तःवच्र्वणात्पत्या नद ल्रस्युपदःगत्‌ |, द्वितीयोऽपि गुणाल्काराद्यसमिन्रसादिविपया या दाक्रिकी प्रमितियश्चापरिपक्रयागिनां युञ्नानपदवाच्यानां नगद्धेदविधयकत्व्याटि विज्ञान यच ॒पारेपक्रयोगिनां युक्तपदाभिधे- यानां बाह्यथेसस्पशोरहित स्वात्ममात्रविषयं मवेदनं तेभ्यो र2ेकःाग्यक्रम्‌ःदमःअ्दि- पयतया विलक्षणं यत्ंवेदनं तद्रोचरतयेति मन्तव्यम्‌ । न केवरम॑स्वादज्ञाप्यो रसः, किं विवितऽपि । यतम्तद्भाहकं न निर्विकल्पकम्‌ । विभावादिपरामरौम्य निर्विकस्पकन- ~---"~--~-~--~~ -- -~ --~-+~- ~ ~--- "ल ~~~ नभम जण त) जान भा नन 1 नं उ०-स्वाभिनेति । ज्ञार्नस्वरूपत्वाद्रसस्येत्य्थः । विषवतयैव त्विति पाठः ! विभा वादिभिरेतिं । ततीया देतां सादिवयेऽपि बोध्या | व्यद्चितश्चवणीय -इत्युमयान्वांयेनी च | एवं सूत्रे भ्यञ्चकत्वमव प्श्चम्यथः | तेन व्य्चितश्च वित्स्वहूपाऽनाव्रतानन्दांरे एव भमवतातं तात्परयम्‌ । ज्ञापक्भ्यामात । व्यञ्चकत्वातिार्‌त ज्ञापकत्वमत्र 1ववाक्षतम्‌ । अतो भ्यज्ञकस्य ज्ञापकत्वेऽपि न क्षतिः । अलौकिकेति । व्यञ्चकोऽप्येको हेतुरिति माव; । अडोकिकस्य कायस्य ॒सिद्धेरटोभिकरेटकत्वं : मूपणमेवेलक्षराशैः.} वस्तुतो विरिष्टरसस्य व्यज्गचत्वमपि नेत्युक्त प्राक्‌ । गुणारकारादीति | आदिना तिमा. वादिरंम्रहः । जगद्धेदेति । पिथ ईश्वरां भिन्नत्वन जगद्विषयकमित्य्थः | विल क्षण संवेदनम्‌ । स्वस्वरूपं ज्ञानम्‌ । अभेदे विषयविषयिर्भीवंः प्रागुपपादितः । तदग्रा- हकम्‌ । त विषयकम्‌ । अयोग्यत्वादिपति । रसरादिज्ञाने "विमावादिविषयक्रत्व एव १ कृ. च्चेन्न । कर चिन्न दष्ट ¦ २ ख. "कृत्वसि° 1 ३ ख. त्रतु द्‌ ! ४ ख. (प्रमा ।५ग "छिमि०\ ६ क. ख. ग. प्वेदयसं ! ७ ख. ्दनागोः । ८ख.ग-चन।९ क. “था । स्वमित्नत- ज्जम्यन्ञानार्विषय । १० क. शवेधयामः । ११*क. “कतिद्धेशृपणमेवेत । १२ क. योगान १३ क. ग्यत्व° । १४ क. ध्योगनिं । १५ क. मरिंदत्वा- । १ $ ग. -चत्वङ्- । १७ ग व्यु । १८ क. °भावोऽन्य्ोपः । १०२ प्रदीपोद्योतसमेतः-- [ च० उद्धः । । रामभधानत्वा्‌ । नापि समिक्यकम्‌ । चव्येमाणस्यालोकिकानन्दमयस्य तस्य स्वसंबेदनसिद्धतस्वात्‌ । उभयामार्वस्वरूपस्य चोमयात्मकत्वमपि पूषेव. टोकोत्तरतैमेव गमयति न तु विरोधमिति श्रीदाच।यौभिनवगुश्रपादाः | व्याघ्रादयो विभावा भयानकस्येव वीराद्धुतरोद्राणाम्‌, अश्रुपाता. दयोऽनुभावाः बृङ्खारस्येव करुणभयानकयोः, चिन्तादयो व्यभिचारिणः शुङ्खारस्येव वीरकरणभयानकानामिति पृथगनेकान्तिकत्वात्सूत मिक्त एव निदिएटः । | प्रदी ०~ननायोभ्यत्वात्‌। नापि स्वमिन्नसविकस्पकम्‌ | चम्य॑माणस्यालौकिकानन्दमयस्य तस्य स्वस्वेदनमातरपिद्धत्वाचवेणादशायां ज्ञानान्तराभावात्‌ । स्वाभिच्सविकंट्पकविषयत्वेन ज्ञाप्यत्वमिष्टमेव । ननु निविकर्पकस्वमिननप्तविकस्पयोरन्यतरविषयत्वामावोऽपरि- पयत्वप्वसन्नः । तथा चेकविषयत्वामविऽपरविषयत्वपरसक्तिरित्युमयविषयत्वाभविऽनु- मयविषयत्व प्रसज्येतेति चेन्न । एवं हुमयरपत्वमापादयमानं स्वाभिन्नसविकल्पकविषयतया लोकोत्त्मत्कारमेव गमयति न पना्विरोघमिति । अथ विभावादयो मिताः किमिति ्यज्ञकत्वेन निदिषटाः । एकैकस्य ्यज्केते व्यभिचारात्‌ । अथेकैकस्मादनयद्वयाकषेपात्त्- प्यस्तयेव रतव्यक्तिरित्यन्यभिचार इति चेन्न । व्याघ्रादयो हि विभावा भयानक- स्येव" वीराद्ुतरोद्राणाम्‌ । अ्रुपाताद्योऽनुभावाः शृङ्गारस्येव वरुणमयानकयोः | विन्तादयो व्यभिचारेणः शृङ्गारस्येव वीरकरुणमयानकानाम्‌ । इलयन्यद्रयाक्षेपानिय- मात्‌ । नन्वेवं मिहितस्यैव व्यज्ञकत्व॒एकैकोपस्थितौ रसव्यक्तिमं॑स्यात्‌ । दयत चाप्तौ | यथा- | उ ०-विभावादिज्ञानोपयोगः । तादृ च न निरविकल्पकमिति मावः २ वसवदनेति | स्वात्मकपवेदनेत्यथेः। तथा च स्वभिन्ं तद्विषयकमप्रसिद्धमेनाति मावः । चणादज्ञा यामिति । चवणाया व्य्गचत्वेन व्याञ्चनिकसामभ्या बरुत्वेन चवेणातिरिक्तनज्ञानामावादि. त्यथः । उभयरूपत्वाभिति । उभयविषयत्वमित्यरभ; । स्वाभिनसषिकंस्पकेति ! विभावादेविंमावत्वादिना भानात्तदृशे सविकर्पकत्वम्‌ । अनावृतयैतन्यस्य निपरभकस्य स्वरूपतो मानात्तदंे निरविकल्रकत्वं च तस्यास्तीति भाव इति द्व्‌ । निर्दि इति । मरतपूतरे स्वसूत्रे चेतिं शेषः । उत्तरमाह--पङ्कस्येति । व्यभिचारादिति । एकैकत््वेन रसानुदयादिति मावः । अनियमादिति । भ्याघाद्धि मीरूणां --- - प्ानुदवाति मावः 1 अनियमादिति । व्याथाद्धि मीरूणां मयमपै- १क. ग. श्रोनप्र (२ ख. कल्यः । च । ३क.स. ग. "वरू° । ४ ग. ण्पस्योभः । ५ के, ख. ग, तामवˆ। ६ ग. 'मद्भिनवगुप्तपादाचार्याः। ५ क. ख. न्ता नि" ¦ क. °वे उभ्‌° । ९क. न्ने साभ । १० क. -रतामेवाधिग्म" । ११ क. "कन्य" । १२ क. °रति क्त व्य । १२ क. "व रो्राद्तवीराणाम्‌ । १४ क, 'क्पष्निविकलमकेति । १५ ग, ति । अनि! [ ४ च० उद्ामः] काव्यपकािः ¦ . १०६३ वियदलिमचिनाम्बुगभमेवं मधुकरकोकिलकाजतैदिशं श्रीः । धरणिरमिनवाङ्ङराङ््टडुन भणतिपरे दयिते सौद मुग्धे ॥ २८ ॥ इर्यादो परिमृदितगृणारीम्खानमङ्कः मवु्तिः कथमपि परिवारभाथनाभिः क्रियाद्च । प्रद ०-वियदषि° इत्यादौ कामिनीगताया रतरान्बनमाम्योषम्यिती एवम्‌- परिमृदित ० । उ ० --दिनां स्मयो वीराणामुत्माहो भ्यापादितवन्धुनां कोषः । एवं संस्कारोधको ध्यानाख्यधित्तवृत्तिविरेपशचिन्ता । सा शर्गारे नायकरूपदिः, वीरे साहाय्यस्य, करुणे बन्धुगतोपकारादेभेयानके मयहेतुवत्तिचण्डत्वादेः । एवे च परम्परप्रतिवन्धान्नकस्यापि व्यक्तिरिति व्यभिचारः । एकानुगुणेतरद्वयप्ताहित्येन तदेकन्यक्तावप्यपरा व्यक्तिरिल्- न्वयन्यभिचारश्चेति नैकेकमाच्रस्य व्यज्चकरतेति मावः | वियदिति । मानिनीं प्रति सखीवाक्यमिदम्‌ | हे मुग्धे मानमङ्गाव श्यंभवेऽपि दयि. तप्रणामपेक्षणद्विविकर हिते । प्रणतिपरे मुहुमहुः प्रणामश्चाछधिनि । दयिते इति विषयप्त- पमी । प्रसीद । बहुतरोदीपकस्र्वादकदयंमावी मानमङ्क इति तव गोरवरक्चा न मविप्यतीति मावः । तमेव मानभङ्कप्तामग्रीमाह्‌ । वियत्‌ । आकाशम्‌ ¡ अल्मििनेत्युपमिं तस्मा: । अम्बरगभति व्यधिकरणबहूतीहिः । ततल्िपदो बहुत्रीहिः | अस्तीति रेषः सर्वत्र | अम्बगमत्वेनावृष्टत्वाच्िरस्थितिः । एवं वचोध्वेमुखी स्थातुं न शक्तोषीति मावः | मधुकरेति । प्रावृषि कोकिल्कूनितामावेऽपि मधुकरा एव पुखकरत्वात्कोकिख इति चख्पकरमू । वषाँस्वपि कोक माद्यन्तीत्यपि कश्चित्‌ । तत्कूनितेरदिज्ञां श्री रोमा | एवं च तिर्यड्मुखी स्थातुं न हक्तोषीति मावः | अभेनवाङ्कुरा एवाङ्क उत्सङ्ग गाः पाषाणविदारका ममेमेदित्वात्पाषाणप्रायकटिनमानमज्ञकत्वाद्रा यस्यां पा तादी ! एतेनाघोमुखावस्थानं निराज्ृतम्‌ । आरुम्बनमात्रस्येति । आरम्बनपदं रत्युदधोधनन- कोपलक्षणम्‌ | तेनोदीपनस्यापि संग्रहः । कवित्त आङम्बनोदीपनविभावम।स्येति पाटः परिम दितति । मकरन्दं प्रति माधवस्य माङत्यवस्यावणेनमिदम्‌। अस्या अङ्क परिशदिता रम्यां शिथिीक्कता या सणाडी बाटमृणालं तद्ररम्छानम्‌। सवङ्गाणां कृदातरत्वप्रकारकेक- बद्धिमिययत्वेमैकत्वदेकवचनम्‌ । तथा करियासु शरीरमत्रधारणोपयोगिनीषु बह्वीषु पारेवा- रस्य सखीसार्थस्य प्राथनामिषंहीमिः प्रवृत्तिः| एक उपक्रममा्नम्‌ › न॑ तु चेष्टादि। कथमपि । च ---~ ----~---~--------~-~-~- ^ जमाा -ााम क म ~+ -- --“-----^~-=-नन-० > [1 क~ 1 1 = "-~~- मृ ---- १ कृ, °तविभावमाः । २ क. पि तदलयागद्धि ।३ग.- म्‌) तत्कृ । १०४ परदीपोद्योतसमेतः-- [ ४ च० उद्छाप्तः कलयति च हिमांशोनिप्कलङ्कस्य रक्ष्मी- मभिनवकरिद्न्तच्छेदकान्तः कपोलः ॥ २९ ॥ इत्यादो | | | दूरादुतसुकमागते विवलितं संभाषिणि स्फारितं संश्छिप्यत्यरुणं गृदीतवसने किंचाञ्चितश्रूलतम्‌ । मानिन्याथरणानतिव्यतिकरे बाष्पाम्बुपूर्णक्षण चक्ष तमहो पपश्चचतुरं जातागसि मेया ॥ ३० ॥ प्रदी ° -इत्यादावङ्गम्लान्याद्नुभावमात्रस्य । दूरादुत्सुकमागते° । उ ०-अनिच्छन्त्या अपि बलात्कारेण । तेनाऽऽर्स्यातिङ्यः । चकारो भिन्नक्रमः । कपोल इत्येकत्वं विवक्षितम्‌ | अभिनवस्य कारणां दन्तस्य यद्छेदरिश्न्नो मागः । कमेणि घन्‌ | तदवत्कान्तः । दन्तस्य कोमख्त्वेनाऽऽहरक्तसंबन्धाददुग्वाल्ककमिश्रवणेखामः | इटशोऽपि निप्कल्डकुस्य कलामात्रावहिष्स्य विधोटक्ष्मी शोमां च कञ्यति | अनेन क्षाती | विरहारम्भात्सोकुमायोतिशयेन च स्वेतः पाण्डिमाऽनद्यदेकपारैशयनाच्ैकस्थैव किचि. द्वच्छेदेन रक्तता पिरदवच्छेदेन ` पाण्डुतेति कपो इत्येकवचनम्‌ । आम्यामपि न शो माच्युतिरिति -कान्तच्कष्मीपदत्यङ्च्ै | अभिनवेति विशेषणं छेदस्य | तेन हौह्या- धिक्यात्पाण्डुताधिक्येन विप्रलम्भोत्कषः. | काल्दिासोऽपि सयः छत्तद्विरदद्शनच्छेदभौ. रस्येति प्रायुङ्क्तेत्यन्ये | अङ्गम्डन्यादीति पाठः । द्रादिति । निराकरणेन प्रस्ादनाचिवृत्तस्य नायकस्य पनरार्भमि जातमावाया मानिन्याश्च्षुःक्रियावणेनमिदम्‌। उत्सुकमित्यादिविदेषणानि चक्षरित्यनेनान्वियन्ति । तानि च प्रपञ्चचतुरं चक्षुनोतमित्यस्योपपादकानि | दुराद्ृषटे हइति शेषः। सरवप्तप्त्यन्ताना परेयसी- त्यत्र संबन्धः । उत्पुकंम्‌ ।इतोऽन्यत्र यातीति शङ्कयोत्कण्डासूचकनेष्टाविशेषशा छि । आगते | समीप परा | विवाछ्तिम्‌ । द्रत; पयन्त्या ममौत्पुक्यमनेन ज्ञातमिति छ्ञ्जया तियैवङृतम्‌। पवेनिराकरणङन्नया पक्ुचितं वा । संमाषिणि निराकरणेऽप्यैमृख्येनापृरवछपेन वा हर्षो- दयाद्विस्तारितं विकापितम्‌। सश्छिष्यति चाटु विनैवाऽऽङिद्नेच्छया सांनिध्यं गच्छति ।अप्र- पादेव स्पशमिच्छतीति करोधाविमोवादरणम्‌ | अत एव क्रोधात्साविधं त्यकत्वा स्थानान्तरं यान्त्या अश्वलग्रहणम्‌ ¦ फँ चेति समुचयाै करं चिदित्यथै वा | तथाभावश्च चाटुकरणं कनै. षयि 1 १ कर्ख. द्पाण्डुः कः 1२ क विचेष्टे । ३ क. “ने कोपाचि । ४ क. 'ङ्गमादिन्या०। ५ क्‌ ता । एकपाः । ९ ग.+तेस्ेकव" ! ५क. म्‌ । अङ्गम्ला° । ८ कृ. ग, ग्यसने जा" । [ ४ ० उहछप्तः | कन्यकाः । १०५ इत्यादो च यच्चपि विभावौनामनुभावानमेन्मुक्यव्रीरडहपकोपास्‌ याय- साद्‌नीं च व्यभिचारिणां केवललानामनच्र स्थितिः, नयास्प्येतपामसाधारमन्व- मित्यन्यतमद्रयाक्षेपकरन्वे सति नानेकान्तिकन्वमिति | प्रदी ° -इत्यादावृत्सुकादिविरेषर्णव्यज्गचानामौत्युक्यरञनाहयकेपानृयाप्रादानां व्यमि. चारिमा्ाणाम्‌ £ यचप्यत्न प्रेयप्तीत्याटम्बनविभावोऽप्यस्ति तथाऽपि रव्यनुकुटषमंवत्त- याऽनिर्देलाद्नस्िकदप एवेति । मैवम्‌ } एषां विमावादीनाममाध गन्यनन्ययाक्षिपकत्वे- नात्रापि मिहितानामेव व्यञ्जकत्वात्‌ । नन्वेषां चेदमाधारण्ये किमन्यद्रयाक्षपणन | एकै कत्यमिचारेण हि त्रयोपादानम्‌ | अथ साधारण्येव, कथं तहिं स्थायितिदषयोभ्यवि- मावाद्यासेपकत्वमिति ! उच्यत--र्पकस्य व्यमिचारानिमिटिनानां व्यञ्चकत्व स्थितऽमा- धारणेनापीतरद्रयमाक्षिप्यते । कि च रस्षम्य विभावादिममृहाटस्बनक्पत्वादककम्माद्‌. प्राघारणाद्पि भ्यक्त्यमावामिछतानामेव व्यञ्चकत्वम्‌ | अतोऽमापांरण्य्यःनर्द्रयमः . क्षिप्यते ततो मिदितैस्तदभिभ्यक्तिः, इति उ ० -वोत्तरोत्तरं तत्तचषटाप्रवृत्तिजन्यासुयया । चरणानतिः । चरणदिरः योगः । तम्य व्यतिकरे समेहे । त्वयेवमाचसि मया कृडिनिया तन्म उनिन्यव्ः न दद्य द्र'गन्व ततः पुवेमपुयामिः कठिने चेतति द्ववीमावामावात्‌ | अम्बुषदं उःहुल्यनचनःय । इक्षण- पद्‌ गोलकपरम्‌ । चश्चप्पद्‌ तेनःपरम्‌ । विपरीतं वा | आद्य अओत्मक्यादीनां तेजसि सत्व परम्परया बोध्यम्‌ | अन्त्ये बाप्पम्बुषृणेत्वं परम्परया बोध्यम्‌ । अतो भेदाहहु वरहेनानुपपत्तिः । वाप्पाम्वुपूरणं क्षमादिति पारस्तु सुगमः । अहो इति चातुयैदरना- | द्विसये । प्रपञ्चो विचिनत्रन्यापारवाहुल्यम्‌ । त्न चतुरं॑कुरादम्‌ । नातागपि न तु कृतागति प्रेयपि । प्रोतिपन्नि | न पतिमाघ्रे | , प्रस्ादानामिति । यद्यपि प्रसतादो न व्यभिचारिषु गणितम्तयाऽपि मनःग्रसादा हषः स्यादिति इषं एवात्र प्रप्ादो विवित इत्याहुः । अगनिर्दक्ञादिति । जातागसं)ति विरुद्धधमतया निर्दशच्चेल्यपि बोध्यम्‌ | आशष्षेपः । व्यज्ञना । अतोऽसाधारण्येऽर्पाति पाठः | इतरद्रयरिति । तत्राऽऽ्ये प्रणतिरनुभावः । प्र्दप्रायनोन्नेयाऽमूृया मचा- र्णी । द्वितीये मालतीमाधव विमा प्रकरणगम्यो | म्डानत्वादिगम्या चिन्ता व्यभि (क चारिणी । तततीये मानि्नमरेयांसी विमावी । चरणानतिरन॒भाद्न इति बाध्यम्‌ | यथ तु [मदतानामाप तकिरण्य तन विरोधे न अवत्यव रक्षप्रतातिर्नतिराध तमसखरापष मव्‌. त्यवत्याहू १ख ण्ठ य०।२क. ग, ण्वानु° ! ३ ग. "डाप्रहः। ४क.ग्नां व्यभिचारिणां च केः ग, ण्नां व्य । ५ क. ख. 'नामेवास्ति स्थि 1 ग. “नामेव विस्थि° । ६ 4. ^णत्वादुन्य्‌" 1 ७ क्र. ण प्रतिपायाना। ८ क. एकैकस्य ! ९ क. ग्यमभ्युपेय्ते ! १० क. °रणेना्पीतरद्रयमेपक्ष्येत । ११ छ, , "सादनाथ ! १२ म्‌ । दाद्‌ १४ १०६ पदीपोद्योतसमतः- - { ४ च०'उल्छीमः | व्‌ द्शषानाह- रि | शङ्ारहास्यकरुणरो दवीरकयानका ब भतसाद्धतसेन्नो चेत्यष्ट नास्ये रसाः स्मृताः ॥ २९॥ (नाना न ~~ *--' व 1 प्रदी ° -केचिदाहुरेक एव शाङ्गारो रपत इति केचिच द्वादशत्यादि तात्नरात्ताय भदानाह | शङ्गर ० । पि शान्तस्य रोमाञ्चादिविरहेणानमिनेयत्वात्काग्यमात्रगोचरत्वामेत्या भषानानाच्त्ं इत्य क्तम्‌ | यद्रा नस्ये तावदष्टौ रमाः प्रतिपादिताः । अतेः काव्यजप्र तविन्तं एवत्यथः | ननु रपः प॒वात्मक इति प्रतिपादितम्‌ । तत्कथ दुःखमयः करूणाद्का रक्त इ।त. चन्न । लोके तथात्वेऽपि काव्यादौ पायैन्तिकाटोकिकपुखोदयात्‌। अन्यथा प्रक्षावतामप्रवृत्यापत्तः। = शृङ्ारादीनीं च रक्षणं रत्यादिपरकृतिकत्वम्‌ । तत्र मनऽनुकूष्वधपु सुखक्तवदन ररः | तत्प्रङृतिको रसः शृङ्कारः । स द्वेधा । समाग विप्रटम्भश्च । तत्र--- अ ~ |“) ॥ उ०-द्रादश्चेति । प्रयांपतदान्तोद्धतेः सह वक्ष्यमाणा नवेत्यथः । तत्न संहपरक्ातः ्रयापतः। जयमेव वात्परस्य इति बोध्यम्‌ । धेयंस्थायेमावको दान्तः । गवेस्थायभावक्र उद्धत । निन्दादितः परावन्ञा गवे इत्याहुः । [त ॥ 21 अष्टाविति । एते त्रयस्तु भावान्तगेता इति भावः ।` एतेनामिलाषस्थायिक) छ्य रसः श्रद्धास्थाथिको मक्तिरसः स्प्हास्थायेकः कापण्याख्यी रसा अतारक्त' ईत्यपास्तम्‌ | ते शङ्खारशान्िहास्यानां व्यभिचारह्पाः इत्यपि केचित्‌ । ` 'अनभिनै यत्वादिति । पवैविषयो परमस्वहूपत्वात्तस्येति मावः । गीत्तवायादेस्तद्विरो धित्वाचचेद्यपि बोध्यम्‌ '1 अमि मानादिति षाठः । अभिधानादिति पठे दृद्धरिति शेषः । यद्वेति । अचर पक्षे शान्तोऽपि नवमो रस॒ इत्येतदरकष्यमाणं नास्यकाव्यप्ताषारणम्‌ । तस्याप्यमिनेयत्वस्य बहुभिरेङ्गीकरि। दिति भावः । गातादकमापि तद्भय न ताद्रराधाव्याहुः | तत्कया्मात | रसस्थे "सुख लूपतापतिः । दुःखकरर्यस्याश्चषातादेरनापत्तिश्च । अरशत्वे तु त॒त्कध्ये,संहदर्याना भरव तिम स्यादिति मावः । दुःखमय इति । रोकाद्यहोधकप्वात्तत्वम्‌ । पायेन्तिकैति । अतरोपपात्तिः प्रागुक्तेव 1 मावनया वणेनीयमधीमवेन शोकस्य तत्कायाश्ुपीतदेश्चं नातु पत्तिः । आनन्दांशस्योत्कटत्वेनोत्कटच्छाविषयत्वेन शकंर बख्वदु्रेपामावास्पर्तत रपि नानुपपत्तिः | वणनीयशब्देन चर छीकिकरपाश्चयादिरुच्यत इति बोध्यम्‌ । सुख संवेदनम्‌ + सुखजनकत्वेन ज्ञान । तत्वेन ज्ञानानुकृरशचत्तवराततिविरष इति यावत्‌ | कच नि ५.4 =, 0 च म नन = क. 'भिमाना 1 २ क. "न्त दद्य" 1 २ क. नां लश्रणं च र} ४ क. म्‌" । अनभि ५ ग. ०म्‌° | यद्रे 6 कृन्तवेनत | ग. "त्वेतः। ५क. म्‌ । अनुः, + ` ४ चऽ उदछ्ठामुः! कव्यपका्चंः | १०७ त्र शङ्करस्य द्रौ भेदो । संभोगो वित्रस्यति । तत्राध्ऽ्यः परस्पराव- टोकनांलिङ्खनाधरपानपरिवुम्बनाचनन्तमेदत्वादपारेच्छ्य इत्यक एव गण्यते) यथा-- न ननन प्रदी °-अनुकृटो निषेवेते यचान्योन्यं विदखामिनं -= द्श्नम्पज्लैनादीनि स समोगो मुदाऽन्वितः ॥ म॒ च परस्परदलोकनालिङ्खनादिमेदाद्गणेय इत्येक एव गण्यते | मावोपदारतिनांम प्रकषंम धिगच्छति । नामिगच्छतिं चामीष्ठं विप्रलम्भस्तदच्यते ॥ स च सगमपवस्तदम्यश्च । तत्रान्त्याजमटाषहतुक इत्यच्यतं ! जामदलाषपदन तद्ध- तोरनाटिमगमामावस्य लक्षणात्‌ । आद्यम्तु क्चदाप्यया व्रणयन वा मानरूपः | म इप्याहेतक इत्युच्यते । इप्यापदन मानहतारूपरक्षणात्‌। क्ाचंत्तु कायवशादरान्तरास्थतः | सं प्रवास्रहतकांऽमेधीयते | उत्पद्यमानो त्पत्स्यमानावाप प्रवासन स्वज्ञानद्भारा ॥वध्रङन्मन्रया [वा अ ० च = ऋ [ मी उ ०-अनुकखाविति । न चेद्‌ नायिक्रानायकयारकतरमान्नदरोना दर्प व्यङ्ग्ये पमा गऽव्या्रम्‌ । रतिप्रकृतिकत्वे सति विप्रटम्मभिन्नत्वे तात्पयात्‌ । तत्र पामान एवत्य- परं । अगणय्‌ ईते । सन्ञापूवकेत्वाण्णङपानावं स्रु | एक एकात्‌ | सयागत्व- सौमान्योभिप्रायेणेदम्‌ । तच्वानुपदोक्तम्‌ । . -अकषापति । विमावादिसवाहितत्वमित्यथेः | नचेदं नायकेमर्ताद्यमानमानिनीनाये- काविप्रटभ्पेऽम्याप्त्‌.1 रतिप्रकृतिकत्वे सति समोमाभिन्नत्वे तात्पयात्‌ | तदानीं तस्मि- न्विरुद्धधरम्रहाद मीष्टत्वज्ञाना मवरं छन्धत्वज्ञानामवेन वा न दोष इत्यन्य । तद्ध तोरिति । एतन- श्रवणादकीनाद्वाऽपि मिथः संरूढरागयोः | -दन्नाविरोषसप्रािः पवरागः घर उच्यते ॥ अमिखाषाचिन्तास्मातेगणकथनाद्वगस्तखपा उन्नाद व्याधिजडदा मद्भातं दश्चाऽत्र दशा इत्यक्त पूर्वरागविप्ररम्भीयदङरान्तगंतोऽमिलाषो न्‌ विप्रन्भजनक इत्यपास्तम्‌ । ईष्यं- येतिं। पिये सपत्नीरक्ते कोप ह्या तद्धेतुको मानः प्रणयहेतुको वु मानः । यथा मृषणा- [1 अ ~~ ~~ १ क. "रालोकनालिरगनवु। > ख. नाध" 1 ३ ग. 'दृगनपरि 1 क. °न्ल्रादस्थि° । ५ ग. १र। एक । ६ फ ननदृषि १०८ प्रदीपोद्योतसमेतः-- [ £ चण उह्यस शून्यं वासगृहं विोक्य सयनादुत्थाय किवचिच्छनं निद्रान्याजमपागतस्य सचिरं निवेष्य पत्युमुखम्‌ । विश्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थर्ट € क. रज्ननस्रग्रुली भेयेण हसता बारा चिर चुम्बिता ॥ २३१॥ ज कनन = प्रदा ०-जकावेतिं नाव्याप्तेः | प्रवास्ररव्दन स्वज्ञानरृक्षणाद्भा । कचच्छा्पात्‌ । पु च हापहूतुक इति भ्यवाहयते । क्ाचदुक्तत्रतयातिःरक्ताद्ुरुख्स्जादतः कारणात्‌. । स एष विरहह्‌तुकः इत्य॒च्यतं ¦ करुणडङ्कारस्याप्यत्वान्तभावः | तत्र समाग नायेकारन्यां नायकारन्वश्च | क्रमणदाहुरणम्‌ । शन्य वासगृह: आदल्यक्यातं खछ्ञ्जया समानकतक्रम्‌ । ~~~ ~~ भा ००५ ५ अका ५० पी उ ०-दिखामेच्छायाम्‌ स इति | उभयषूप इत्यथः । त्रतयम्‌ । हइप्यात्रवाप्तदापरूपम्‌ | विरहयति | गुरुलज्जादितेः दगमप्रतिबन्धो विरहः | रहःपयोयोऽकारान्तो. रहः शब्द) प्यम्ति | द्िरूपकोश्षात्‌ । एवं च रहस्य एकान्तदेश्ञस्य सगमयीग्यस्यामावो विरह इत्यन्ये | अत्रैवेति । विप्रलम्भ एवेत्यथः । अयं च मूर्हितनायकविषयः । य नोरेकतरपिमिन्गतवति रोकान्तरं पुनरम्ये | विमनायते यदैकस्तदा मवेत्करुणविप्रम्मः |) इत्युक्तेः । रोकथ्याश्न व्यभिचारी बोध्यः । अत्‌ एव सगमप्रत्याश्चाकालिकस्तदनु- त्पादो विप्रम्म इत्याहुः | । शन्यापिति | प्रथमावर्ताणमदनविकारमुग्धावणंनमिदम्‌ । वाक्षगृहं शयनागारं शून्य निजनं तच्वेन ज्ञातमपि निभतप्तखीसचदाङ्कया विशेषेण दृटा किचित्‌ अपरकायेन त तु सर्वैतो निद्रामङ्धे पाश्रपरिवतेनेन समाधातं शक्यत्वात्‌ 1 शनेवंडयादिक्राणेन मिथः दा नितोरुपक्षीभेण वा प्रियतमनिद्रामङ्गा यथा न स्यात्तथोत्थायेति संनन्धः। अनुरागजिज्ञा- सथा निद्राया व्याजं मिषमूपागतस्य प्रास्य न तु व्याजेन निद्राम्‌ । सर्वथा तद्संब- न्धात्‌। सुचिरम्‌। यावदुनुद्धिवेभवम्‌ । अत एव निः शेषतो वणयित्वा अनुरागातिश्चयात्‌ पत्युनं तु प्रियस्य । तथाविधवणेनायामपिं निद्राम्याजप्रहिष्णत्वातुं । जागरणश्ङ्कया सुेरामेति बहुकामित्यथकमपि । विश्रन्धं विश्वस्तम्‌ | एतावताऽप्यमङ्खन निद्रायां वास्त विकत्व्रमात्परिचम्डय परितः कपादयोर्ने्याश चम्बन कत्वा पुरकस्थ सर्वाद्गीणत्वेऽपि गण्डश्यल एव दशनादाह-- गण्डस्थलत्यादे | गण्डस्य स्थरीत्वेन पृकस्याङ्करता । निका 1 १क. (्रपरिरभ्य।२ख. "तावं । ग. "्ता। यथा१।३क. शप्िः। स्व! ४ क. ण्टूः। अरैः ५ कृ, °त्‌ । रचि 1 , ४ च० उद्रप्तः | कान्यभङ्ादः १० [क + १। तथा- त्व मुग्धा नेत्र कञ्चुलिद्या घन्न मनोहारिणीं लक्ष्मीमित्यभिधायिनि पचन नप्रषटकामम्पृर्िं | लथ्योपान्तनिविष्ठसस्मितमखीनेचान्सवानन्िनो नियतः श्चनकेरलीकवचनोपन्याममार्छाजनः \ ३२1 प्रदी °-स्वं मुरधाक्न ० | वीटिका वस्ननग्रन्थिः | उ ०-अत्र गण्डेत्यनछीटम्‌ । छज्ज इति टना । एथक्पद्‌म्‌ । पचादित्वादन्‌ ) लऽजावती | छज्जनक्रियया समानकतकलेनाऽऽदोक्रयति क्त्वोपपत्तिः। अन्यानि कन्वान्तँनि तु परस्परापिक्षाणिं | अत्‌ एव नम्रमुखी | च्ञनारःहित्यहनुप्रौढः्वव्यावृत्तये वादति मृ्धेत्यथ- कम्‌ + हसता तव सवै रहस्यमवगतामिति वा पै मत्ा4नयाऽपि न प्रवत्ताऽमि इदानीं कथ भिति वा व्याजनिद्राफटं ञ्जरित्येव छ्धमिति वा हामः ¦ अन एव प्रियेण चिर छन्नपमम समोगस्वीकारश्च यावत्तावत्पयेन्तं चुभ्वितेत्यथः ¦ सवृद्धिकमूटवनग्रहणाय चिरमिति चक्र- वतीं । अत्र शून्यमित्यनेनोदीपनातिशयद्ुम्बनघ्रवृत्तिय)ग्यन्‌ः च । वाप्तगृहमिति खक्चन्द- नादिसपत्तिः | पत्यरिति यक्तनराॐेतम्‌ । दिश्रञ्यपित्यनन रागातिरायादविम्ररयका- रित्वम्‌ । नम्रत्यक्तं न तु नाितेति । तेन द्ञ्जया त्था विहृटत्वं यथ। नमनेऽप्य्च- क्तिरिति | अत्र ठ्लाहापयोग्यभिचारिणोः न्वयेन हि टनोएःद्‌ःनं चिन्त्यम्‌ | उत्र यद्यपि प्रस्प- रस्याऽऽखम्बनत्वेनोमयोर पि रतिः भरतीयते तथाऽपि नायकविषायेण्या नायिकारतेश्दरेक एव चवेणाविषय इति सदहृदयसाक्षिंकम्‌ । अव्र नायः आदम्बनम्‌ ` शन्यगृहनायकनिद्राचुदी- पनम्‌ | मुखनिरवर्णनच॒म्बना्यनु मावः। कञजाहास्यव्यज्गचह्षदिम्यैभिचारिमाव इत्यायुद्य््‌ । पर्व रक्ता भवेन्नारी पुमान्पश्चात्तदिङितेरित्यकतनःयिकारव्यमदाहुत्य नायक्रारब्ध- मुदाहरति--त्वं मुग्धेति । मुग्धाक्षि सुन्दरा । चक्षुषव नगन्मनावरीकरणात्‌ । अत एव कलञ्चर्किवेयथ्यम्‌ | न केवर कञ्चा्टकः नपमारण रामानुत्पात्तगपतु ।वेद्यमानशा- भातिरोधानमपीत्येवकारयीत्यम्‌ | मनेःहारिणमेति ताच्छील्ये णिनिः | रक्ष्मी शोभाम्‌ । प्रियतमेऽतिशयग्रीतिपा्रे । तेनानुपेक्षणीयत्वम्‌ । नद्रीरिक्रा कञ्चुचिकायन्यिः | मोचनाय तत्सस्प्रे सखीपार्थाह्धजया शय्योपान्ते निविष्टा निकिडधख्त्ा त्र चसौ स्मितवती सखी आलीजनस्य नाधिकरैव तस्या नेचोत्सव उत्फु्धना तेना ऽऽनन्दितः। मम्मितेत्यनेन कञ्चुि- र १ग. “शि । तस्मोपा” । २ क. छज्ज प्र. ३ क. °न्तान्यप्येतदपक्षाण्येव । अत ¦ ४ क ग. “प्रीढात्° । ५ क. शक्चिकः '*अ 1 ६ ग. “म्‌ !* एवं नाय कारन्सु दष्टं नायशार्ब्धं पुव । ७ ग. “त्युक्तमुदाः । ११० भदीपो्ोतंसमेतः [ ४ च उछ्छपतः| अपरस्त अभिलाषविरहेभ्योपवासश्चापहेतुक इति पश्चविधः ¦ करपेणो- दाहरणाने- रेपाद्रीः भरणयस्पृक्ञ; परिवयादुद्राढरागोदया स्तास्वा पग्धद्श्चो निसगेमधराथेष्टा भवेयुमेयि । यास्व॒न्तःकरणस्य वाह्यकरणव्यापारराधीक्षभा दाशंसापरिकालितास्वपि भवत्यानन्दसान्ध्रो क्यः ॥ ३३ ॥ अन्यत्र वरनतीति का खट कथा नाप्यस्य ताक सुहु द्यो मां नेच्छति नागतथं हह हा कोऽयं विधेः प्रक्रमः ¦ इत्यस्पेतरकल्पनाकवछितस्वान्ता निशान्तान्तरे वारा हत्तविवतैनव्यतिकरया नाऽऽग्रोति निद्रां नेक्चे । ३४ ॥ एषा विरहोठ्कण्ठिता । प्रदी ०-विप्रटम्भेष्वमिलाषहदुको यथा-- द्‌ ` प्रमद्राः० | रम सहः । स एवं प्रकृष्टः प्रणयः । सर एव परिचयातिदायेन ईज्ननक्षमो रागः । उ ०-कापसारणस्वरसः । अलीकवचनं शकः पाठनीयः सार्का मोजनीयेत्यादि । दानै. स्त्वमदटीकवचनोपन्याद्नश्च प्खीरहस्यज्ञानगोपनेन तस्या ख्लापिरायपरहाराय । धाः क्ष्याछम्बनम्‌ | नयनसोन्दयेमुदीषिनम्‌ । आमाषणवीयिकास्परावनुमावो । अभिधानवी- टिकासंस्पशयोस्तुस्यकारत्वावतार उत्कण्डादयश्च सचारणः | मेमाद्रो इति। प्रम जय मम अहमस्थेत्याकारकः पक्षपातविरेषः } तेनाऽ; क्लिषाः। एवावलोकेनादिना प्रक्षे नीतोऽपराधपहखेणापि चारतो वा प्रणयः | तद्यक्ताः | परिचयाद्दढासंगादङ्वीदं निःरेषमत्सारितगवादिपारतन्ञ्यो रागस्योदयो यास्‌ । पास्वया तिशयेनं रञ्चनक्षमः प्रणय एव रागः । नित्तगंमधराः स्वमावमनोहराः ¦ यास्वा सया मनोरथेन कल्पितास्वपि ने पुनरनुमूतापु सरस्सु बाह्मकारणस्य चक्षरदिर्व्या पारं विषयमा. हितं सणद्धीति तादशोऽन्तःकरणस्य मनप्त आनन्देन सान्द्रो निबिडो छयम्तन्मयत्वं मवति । म॒ग्दशस्तस्याशचष्टादश्चेनहामिताश्ड्निनादिरूपा इत्यर्थः । माठताप्राप्टे रमर. नप्ताधने प्रवृत्तस्य मौधव्याभिखाषोऽयम्‌ । अत्र मारत्यारम्बनम्‌ । तङिखासानुस्मरणमु- दीपनम्‌ । आश्षप्ताऽनुभावः । तम्दङ्गयोत्कण्डा संचारेमाव इति । - १क. (पर) “ट्जनोयामां ।२क. (प्र) ग. शव सहता कोः ।,३ क. (घ्र).“लानामवि ४क (अ) "ददम्रोः। ५ क. भेऽप्यभि। $ क. 'तुयथा 1 ०क.श्व विप्र | ८ क. ररक्तटक्षणो रा \९कृ.ग. ईक्तरप्यचा १०, 'द्राढ निः । ११ ग. “न व्यृञ्ञ । कैक ¡ 8 च< उह्धामः; काव्वप्रकाश्चः | ११ मा पन्युः भरथमापराधस्षमये सख्योपदेदौ चिना ना जानाति साविचमाङ्व्टनाव्काक्तिसमुचनभर स्वच्छरन्छक्पाटमरलगरतः पयेस्तनन्रात्पा वला कवलम सदान दन्द्धालदख्करश्चामः। २५॥ भ्रम्थानं बल्यै; कतं पियस्खरम्ररजसखं मतं धुल्या न क्षणमासेत व्यत्रा्तनं [चत्तन गन्तु परः , यातु निधतचतासे यतमे सव सम प्रस्यित्ता गन्तव्यं सति जीत्रितपियमहन्साथः कि त्यज्यते ३ प्रद ° --इप्याहेतका यथा- भरा पल्दुः० | रगे न 2 सख्येनापदरः सख्यापदेश्ः | मठिष्यननत हुक यथा--प्रस्था्‌० उ ०-सा ष्पत्युरिति। काचित्सखीवृत्तान्तं कांचित्कथयति । मा गादा पर्युने तु ध्रयस्य तत्वेऽपर।घ।योगात्‌ । प्रथमत्वेनात्यन्तासह्यता । द्वितीयादेो चातुैप्तमवाद्भा तदुक्तिः } अप- गघोऽन्याङ्खनासंगमह्पः । सख्येन सोहर्देन करणनोषदेश्षः । तं विना तदभावात्‌ पभेति करि नर्तीया तु न | षष्ठया बाधात्‌ । उभयोः प्रयोगा मावेनोमयप्राप्त्यमावाचच । , सविश्रममङ्गस्य श्ुशुट्यदिवैना वक्रीकरणं याश्च वक्रोक्तयस्ताभिः संमूचनमथान्मानस्य प्रकृःशनं नो जानातील्यथः तरिं कं करोतीत्यत्र ऽऽह -स्वच्छैरिति । अश्चुमिरितीत्थमूतङ- ते तृतीया | अश्च्ाप्य, केव रोदनमेव करोतीत्यथः । रोदनं द्यश्रुननकीमृत आन्तरो व्यापारः | ज्ञढद्रयग।रिज्ञापकान्तरत्यवच्छेदायाश्रुमिरिति केवमेवेत्यन्ययम्तमुदाय इति , दीपिक्रा | सज्ञनपत्रावद्धीगननादश्चकपोख्योः स्वच्छता | तेन रोद्नाधिक्यम्‌ । उत्तान श्यनाम्मृखनं लनम्‌ | छुढन्तो विप्रकीणं लेलाश्चश्चल येऽल्कार्तेरुपटक्षिता बारेत्यथः | अल्कलोढता सूक्षनत्वादमृक्षमत्वद्रा पय॑स्ते । परददने रज्या परितः क्षिपे इत्यथः | -यच्वारण्यायेत्र उत्पलृत्वासेप इति । तत्न | उत्पल्पद्स्य रक्तत्वविदिष्टऽशक्तः । रक्तो- -त्पटं कोकनदमित्याद रक्तपदवैयभ्योपत्तरिति दिक्‌ । पािराम्बृनम्‌ । अपराध उद्दीपनम्‌ । ोदनाचनुमावः । तदवचज्गचामूयाम्यमिचारिभाव इति । अन्न पत्युरन्यासङ्गाद्वादाया इष्य | प्रस्थानमिति । हे जीवित त्रियतमे यातुं गन्तुं निश्चितचेतसि न तु मन्तु मद्यते तव सहृदः प्रियश्च स्वे सम प्रार्धर्ताः। तथाच तवापि गन्तत्य सति +" - १ क. ख. ग्यमेऽप* ¦ २-ख. “सूचितम्‌” ! 2 क. "ठपाछिग'\ * ख. "छोलोदके° ५ ५ ख. सर्वैः समं प्रस्थितं म! ६ क. ष. (घर) “मुत्सृज्य । कः ७ ग.--त्‌ 1 सवि” । ८ ग सीमन्‌ । ९क्‌, "श्च सम । । ११२ पदीपोद्योतसमेतः -- [ ४ च० उद्धमः] त्वप्मािख्य प्रणयकूपितां धातुरगेः शिखाया मात्मानं ते चरणपतितं यावदिच्छामि कतुम्‌ । असघेस्तावन्यहरूपयितेदषटराटप्यते मे - क्ररस्तस्मिनपि न सहते सगमना कृतान्तः ॥ २७ ॥ हास्यादीनां कमेणोदाहरणानि- ~~न प्रदी ° -मूतप्रवाहेतुयथा मम्‌ -- क्रियदम्बुं मवेद्रसुधरायां कति वा पवसचया भवेयुः कियती च समृद्धि रम्बुनानां परितापोऽपाहियेत येः इश्चाङ्गचाः ॥ स्याः प्रवा्षिन नायकं प्रतीयमुक्तिः । मवत्तद्धेतुको यथा ममेव-- क्षि मृढे परिलिद्यमे कतिपथेरेव प्रिये वासतै- रायाता वयमेहि धेहि पतः प्रास्थानिक मङ्गलम्‌ । एववादिनि वहम दयितया निःश्वस्य पाणौ कृतो मङ्गल्यः कलसो विलोचनपयोधाराभिरा परितः ॥ दापहेतुको यथा--त्वामाङख्य ° । आटि्येत्यषीच्छादिपय एव । कामा न न~~ क -- उ ०- प्रियस्य नायकस्य सुद्धां च साथः क्रिमु कुतस्त्यज्यते । अवहयमेव प्रियसुह- द्वियोगे त्वयाऽपि गन्तम्यमेवेति स्ताभ॑त्यागेन विम्बकृरणं वृथेति भावः | गन्तेभ्य इत्यावद्यके त्यः ] के प्रस्थितास्त्ऽऽह-- प्रस्थानं वच्यैरिति । कङ्कैरित्यर्थः | वलयानां प्रस्थानं गमनवातेया कारयन वटय्र शात्‌ । प्रियससेरिति लिङ्गवचनविपारेणा- मेन सरवेतृतीयान्तान्वाये । तत्तम च वल्यानां भियप्निधानान्वयम्यतिरेकानुविधायि- तया । अघ्ाणामपि हृयस्थतमन प्रियस्तखत्वम्‌ । एवं धृतिचिन्तयोरपि योज्यम्‌ । अत्थ तु असेऽत्यन्तनियत्वप्रतिषादनाय भ्रियप्तलत्वोक्तिः । तच जीवितनाशकदुःखोप- स्थितावपि तदुद्रमात्किचिदृद्‌ :खेपशचमेन जी वितरक्षकत्वद्वित्याहुः | साथेशब्द्श्च यद्यपि जन्तुपमूह एव प्रयुज्यमानो दृष्टस्तथाऽपि गैतन्ारोषात्संगमनीय इत्याहु: | अत्र प्रिय आह- म्बनम्‌ । ततप्रयाणादि उद्र पनम्‌} कादय।दय) ऽनुमावाः। तद्वयङ्खया चिन्ता म्यभिचारिभाव इत | | त्वामिति । कुपेतस्पर खोहि्थचित्यात्‌ । धातुरगिरिति सतामान्यनिर्दहोऽपि विशषेषप श रताऽस्यति बोध्यम्‌ । रिद | तद मूमिशयनात्कठिनचित्तत्वान्ेत्याहूः | अथान्तरं [पी र ॥ अ अ क्रः , , श । 1१ त त, ष = म 1 11 क्‌ ----- ` १ छ. वत्तः" । २ छ. 'वल्पवा्तहेतु" । [ ४ च० उल्काः! काव्यप्रकाशः | (4 [# भ। ९६१ प्रदी ° -विरहहेतुकों यथा-- अन्यत्र व्रजतीति ० । एषा विरहोत्कण्ठितेत्यमिदाषहेतुकादभिद्ते ¦ प्यद्गवीडादिभिश्वेतोविकाा हास उच्यते | उ ० न्यस्यति कूर इति । तस्मिन्नपि । प्रतिक्ृतावपि । प्रहृतो न सहन एवः प्रानङ्‌- तावपि न सहत इत्यतिक्रूरत्वम्‌ । कूरः परभ्रयोविघटने जागद्कः । नौ आवयोः । कृतान्तो देवम्‌ । छेषमृल्कोऽयमभदाध्यवसायः । अत्र॒ यदपीच्छानमय एव स्मरणा द्विक्तविरहजानिताश्चुणा इष्टिरोपदधिखनमेवासमाविते तथाऽपि चिप च्छतपयनयय नेयं न तु निष्पन्नतयेति । यद्यप्यत्र पे प्रनन्धालोचनादुन्माद्‌ः प्रधानतया प्रतीयते तथाऽप्यापाततो न तथा प्रतीतिरिति रसोदाहरणमिदमिति दीपिकाक्ृतः | नायिकाऽऽ- ठम्बनम्‌ । तत्प्रणयकोप उदीपनम्‌ | चरणपातेच्छायनु मावः । छृतान्तेऽसमूया व्यमिचा- रिणी । यद्यप्यत्र शठेन विधिनेतिवत्क्रषदेनासुया प्राधान्येन मम्यते तथाऽपि प्रतिकूल- कतेये्रयाटम्बनं तत्न शरत्वाक्तवादेह्‌ प्रातेकृट्क्त्‌त्वनाक्तख्ेषु कूरत्वायनुक्तनासरया प्राधान्येन ध्यज्यते | दृ्टिरा्प्यते म इत्यनेन विप्रटम्भावगमेऽनन्तरं प्रनःयमानायः असुयायास्तदङ्गत्वमेवोचितम्‌ । राठेनेत्यत्र तु यावत्तावत्पदाम्यामेकवाक्यताम्युपगमेन विशषादित्याहुः । अत्र कुबेरशचापस्तदनुचरस्य प्रियावियोगहेतुः । अन्यत्रेति । अन्यत्र प्रवासे नायिकान्तरगृहे वा | तत्कथाऽपि प्रवादोऽपि का क्रत्सिता अटीका, कुतः पदाथंसत्तेति मावः । अनेन स्वतोऽन्यत् प्रवृत्तिनिवारिता । न च तादङमि्रस्रगत्या गच्छेत्तत्राऽऽह नाप्यस्येति ! अस्य तादगन्यत्र गमनश्षीरः सुद न्मित्रमपि न। न च त्वध्यपि विरक्त इत्यत्राऽऽह यो मामिति | काक्रुरयम्‌ । मां नेच्छति इति नापि तु इृच्छयेव । यः स सदस्ताऽऽगमनक्रारणसतत्वेऽपि अनागमनकार्‌- णासचखेऽपि नाऽऽगतः । अय विवेकः | प्रक्रम आरम्भः | कारणप्तत्वे कायानुत्पः कारणास्तव तदत्पादश्चत्याश्यः । इति एवं प्रकारेणास्पेतराभिनेदह्वीभिः कटपनाभिः कव. तं स्वान्ते यस्याः सा बाडा निशान्तं गृहं तन्मध्ये । वृत्तेति ¦ सनातपाश्वपरिवतेत- समूहा निद्रा निदि नाऽऽमर्तात्यथंः । षिरहोत्कण्ठितेति । प्रवाप्तहेतुकिशरटम्भवत। च प्रोषितमरहकेत्यच्यते । तत्र च प्रवासराब्देन भित्नदेद्ास्यत्वं विवक्षितम्‌ । एतेनेदमपि प्रवासरहेत॒कस्येवोदाहरणमित्यपास्तम्‌ । न च प्रवाकतो भिन्नदेशत्वृघट्िति एव निशच्य- ताम्‌ | मरतस्वीकृतषोडश्चनाथिकामेदापंगत्यापत्तेः । सगमानुत्पाद्कताक्च्छदकभेदेन भेदस्य दरपहवत्वाचत्यटम्‌ । चतवकास्च इति । तञ्जन्‌क्रश्वत्तद्(तविर¶ र बृध्यिम्‌ | ४ ॥ | प्ल व १ ग, ग्योधिधट° । २ क. “तम । अत एवं भरतस्कैरकतषोडरनायिकामेदसगतिः । चेतो" । ११४ प्रदीपो्योतसमेतः-- [ ४ च० उद्यापतः] # आकुञ्च्य पाणिमशुचिं मम मूध्नि वेश्या मन्त्राम्भसां प्रतिपदं पृषते; पवित्रे । तारस्वरं प्रथितथत्कमदासहारं हाहा हतोऽहमिति रोदिति विष्णुशमो ॥ ३८ ॥ हा मातस्त्वसिताऽसि कुज किमिदं ह्य देवताः काऽऽश्चिषो धिक्माणान्पतितोऽश्चनिहतवहस्तेऽङ्केषु दग्धे दशो । इत्थं घधेरमध्यरुद्धक रुणाः पोराङ्नानां गिर- ित्रस्थानपि रोदयन्ति शतधा कुवेन्ति भित्तीरपि ॥ ३९ ॥ ~~~ प्रवी ° व्यङ्गं वैकृतम्‌ । तेन हासप्रकृतिको हास्यः । यथा-आकृञ्च्य पाणि०. अत्र ताङ्यमानो विष्णुशमौ तत्करन्द्नं च विमावों । रप्ताश्रयस्थेतद्वाक्यमनुमावः | चापलादिव्यभिचारीति | सटन्ञादिमिशेतोकैव्यं रोकशब्दमाक्‌ । जदि्रहणादनिष्ाषिः । चोकप्रकृतिकः करुणः । यथा--हा मात;° | जघ्न चिपन्ना काविर्दशवरी संबोध्य, तदङ्गदाहश्य विमावै | ~ र जका उ ०-आकुञ्च्योत | केदया मम मृधि प्रहारमदात्‌। हा हा हतोऽहमिति ग्राव्दमचा रतात्यन्वयः | आकुञ्च्य संकुचितं त्वा अशुचिमुच्छिष्ठा्ुपहतं पाणि हस्तं मन््रप- तनामम्मर्ता पृषतेबदुमः प्रतिपद्‌ जपो हि छादिमन्तराणां प्रतिपदोचारणेन कृतप्तसकारे मून मस्तके तारस्वनं द्धिस्वनं प्रहितो विस्तारितो धुदिति राब्दो यत्र तदिति दान. ।करथावराषणं प्रहारविशेषणं वा | शमोन्त नामग्रहणं हाप्तपारेपोषाय | अन्न विष्ण शमा आर्भ्बनम्‌ । रोदनमुहीपनम्‌ । स्मितातिहसितरुदितादयो द्रष्टषृत्तममध्यमाधमे प्वनुभावाः । द्वषटुराकेगचापस्याद्या ्यमिचारिणः । रसाश्रयस्येति । एतद्राक्याभित्य ननान्वाति । यद्यप्यत्र काभ्ये रत्याद्याश्रय इव हापतश्रयो न निबद्धस्तथाऽपि द्ष्टुरष- ्रशेषस्य तस्याऽऽक्पो विमवादिपतामथ्यादित्याहुः । उक्तं च-- (५ म यस्य हासः प्र चेत्कापि साक्षाज्तैव निबध्यते | तथाऽप्येष विमवादि्तामथ्यौदवपीयते ॥ इति । चपखादिरिति 1 अत्रापि रसताश्चयस्येत्यादिः । चतावह्धन्यामेति । तज्जनकधित्तवृत्तिविरोष इति यावत्‌ | हा मातारोते । मिपन्नामाश्वरीं प्रति तत्परिननविछापोऽयम्‌ । पौराद्गनानामि त्वमतलकारा गर्‌ उच रादनाद्धधेरस्वरश्च ता श्रमाह्ष्पनाहूस्यन सध्येऽन्तराछे पामन्‌ ष वया ॥ १ $. “ङ्गे प्रद्‌“ । ग. “ङ्गे सुद्‌ । २ क. ध्य्‌ | मनु नपञ्भेनमयादिमषद्धिददायुधंः ¦ नरकरिपुणा साम तेषां सभीमङ्िरीटिना ___ _ मयमदमखडमदोमांसेः कगमि दिशां वचम्‌ | ४०॥ प्रदी °-प्रतिकृरेपु वैषण्यम्य प्रबोधः क्रोध उच्यते | तल्यमक्रातेक। रोद्रः | येणा--कुनमनुपन्‌ 2 | उ ०-रुद्राश्च विच्छि्ाश्येति कम॑धारयोत्तरं करूणापदेन कमधारयः । करुणाः पल्ेहाः कातरा वा | नातो रसस्य दाब्दवाच्यता दोष इति शङ्कनीयम्‌ } चिच्नम्थानपि | अचे. तनानपि । शतधा इातखण्डाः । किकूपा गिर्‌ इत्यपेक्षायां पृवोधम्‌ । हा मातः कुत्र . गन्तग्ये त्वरिताऽपि । येनास्मानपि नपिक्षितवतीव्यर्थः । किमिदम्‌ । आकाभ्मिकोत्पात- रूपम्‌ । विविधवलिदानपृजःस्तुतिनतिभिरप्यरक्षणात्‌ । हा इति धिगर्थन देवताक्षेपः | आः्ञिपः । अधादानादितुष्टद्धिनानाम्‌ । कर कुत्र गता इत्यथः । प्राणान्‌ । आम्माकी- नान्‌ । षिक्त्वदमावेऽपि स्थिरत्वात्‌ । तेऽङ्खषु अवयवेषु । अश्निस्तततुस्यो हुतवह; । यज्ञादिषु तधितस्यं॑पातात्पूवैकृतोपकारविस्मरणाच्ाशनितुस्यता । पतितः स्वयमेव । सचेतनेरप॑यितुमशक्यत्वातूं | अन्ये तु पतितोऽशनिरित्येकं वाक्यम्‌ । वज्ञपात एवायं यत्तव विपत्तिरित्यथं; । ह तवहस्तेऽङ्ग इति द्वितीयम्‌ | पतेत इत्यपङ्प्यत इत्याहुः | यद्यपि सवे एवावयवा द्ग्वास्तथाऽपि दरोर्टटाविशेषस्य विश्वविरुक्षणस्य पृवेमनुभवा- दग्धे दृशाविति विरेषतो दाहनिर्दशः । यद्वाऽदमदत्वादस्माकं दृशो द्धे इति रोकोक्त्येदम्‌ । अत्र सृत॒नायिकाऽऽलम्बनम्‌ । तद्‌ाहाचुदीपनम्‌ । रोदनमनुमावः । देन्यग्डानिमृखदयः संचारिणि: | तेक्ण्यस्य प्रवोध इति । तजनकधिनत्तवृत्तिविरोष इति यावत्‌ । कृतापिति । गरोद्रोणस्य वधप पातकमेव गरु महत्पातकम्‌ } अत एव दण्डेन- क्षेण निर्दिशति कताभिद्यादि । तत्र कतो धष्टयुन्नः । अनुमन्तारः साल्यक्याद्यः | अनिराकतरिः सन्तो द्रष्टारोऽन्ये । मनुजा एव॒प्वः । धमाधमापरिन्नानात्‌ ।>अत एव निमयीदाः | उदायुभेरिलनेन प्रतीकारश्ञक्तत्वेऽपि तथा ऽकरणादतिद्ण्डयताध्वननम्‌ | नरकरिपुः प्ण: । अनुमन्तुरप्यस्य क्रोधात्कमविस्ख्त्या प्रागुक्तिः । असुप्रक्तम्‌ | मेदो वसतिम्‌ । धातुविशेष इत्येके । अयमहम्‌ * ।* अनन्यस्हायः । दिशाम्‌ । लक्षणया तदहेवतानाम्‌ । पडाभिरित्यनेन बल्दानयाभ्यता । सा्ै- पिति स्वन्धिनि साहित्यं न वदलिकतेरीति बोध्यम्‌“ । वीरादविवेचकत्वेन रौद्रस्य भेदः । अव्र पये रोद्ररसतम्यञ्चनक्चमा वृत्तिनोस्तीति कवेरशक्तिर्बेध्या | १ग. यादना । २ क. स्य पतनाः पतनात्पू* । ३ क. "त्‌ । यन्न । ४ म. "ण्डक । ११६ प्दीपोच्योतसमेतः- [ ४ च० उल्लापः ¡ द्रः संत्रासमेते विजहित हरयः वण्णरक्रेभङम्भा युष्देदेषु रज्ञां दधति परममी सायका निष्पतन्तः । = सोमित्रे तिष्ठ पात्रं त्वमसि न हि रुषां नन्वहं मेषनादः किंचिद्‌श्रपङ्करीलानियमितजटपिं राममन्वेषयामि ॥४९१॥ प्रदी ०-कायारम्भेषु संरम्भः स्थेयानुत्राह उच्यते । तत्प्रकृतिको वीरः । ष च तिधा-युद्धवीरो दानवीरो दयावीरं । तत्राऽऽय्यो यथा- घुद्राः संजाप्त० । अपरावृहर्नीयौ । उ ०-अत्रापकारिणोऽजुनादय आटम्बनम्‌। पितृहन्तृत्वमखाद्ुयमनमुर्पिनम्‌ । परतिज्ञाऽ- , नुमावः । अन्यंनैरपेक्ष्यगम्यगर्वः संचारी । कायोरम्मोष्वाति । एतेन विभावादिपाम्ये वीररौद्रयोः कथं मेद्‌ इत्यपास्तम्‌ । स्थायिमेदात्‌ । विवेचकत्वतदमावाम्यां मदाच । क्षद्रान्विहाय राममात्रान्वेषणेन विवेकस्य स्फुर्त्वात्‌ । रद्र उदाहतं कतुरानर।कतुरनुमन्दुश्च क्रोधविषयत्वतारतम्यलब्धक्रमोप. न्यास्मपहाय व्युत्करमापन्यासेन सवेषां वधोद्यमेन चानिवेकस्य स्फुटत्वात्‌ | सरम्भस्त्वर्‌ा- जनकाशचत्तबरतिकेरषः | त्रिधेति । धमेवीरेण चतुर्े्यन्ये | तत्र दानवीरो बस्यादिः | धरमवार्‌। युधिष्ठिरः । दयावीरो जीमूतवाहनः । यो दयया पर्िणे स्वदेहमर्पितवान्‌ । कचित्तु नेरपपदर्वारपदस्य युद्र्वार्‌ एव प्रयोगः | अतो नेतो वीररसौ । अन्यथा पटा. यनवारादिभदनाऽऽनन्त्यं स्यात्‌ । दनाचयुत्साहस्तु माव एषत्याहुः । दरा इति। एते द्राः । नात्या प्राक्रमाभवेण वा इति स्वन्ञानोष्धेवः। हे हरयः पतापत मयं विहित त्यजतेत्यन्वयः। हरय इति हनुमदाद्य इत्यर्थकम्‌ । भिन्नौ राक्रारू- दस्यभस्य कुम्भां यस्ते । पायक इति दन्त्यपठे स्यन्ति प्राणास्ते सायकाः । पोऽन्त- कमाण । णुट्‌ । तारव्यादेपाठे तु शाययन्ति दधेनिद्रौ प्रापयन्तीति व्याख्येयम्‌ । त रमुदशान पलत्यमाना अपि दववदाचुप्मदेहेषु पतन्तो ठज्नां दधति । कषद्रकार्दकर- गाट्जनता इव मा नाऽऽनन्दयन्तीलयथेः | सरवेधा मह्भाणानुदेर्यत्वाद्धयं त्यजतेत्य्थः | टह्मण प्रत्याह तताम इति । मातृस्तबन्धोेखानिर्वीयैत्वम्‌ । रक्ष्मणेत्यन्ताप्रयोजकत्व- व तपाद्नायककचनम्‌ | र्षा पाच विषयः । मेघनाद; । तत्वेन प्रधिद्धः । इन्दनिदिति नक्तम । तत्त्व्याप्यनुत्कषकत्वात्‌ । क्रचित्‌ । ईषत्‌ | शरङ्गरीर्या नियमितो बद्धः। पततु राममनुरकृत्याहमेष यामीत्यन्वयः । अन्यथाऽन्वेषणस्य पायन एव संमवात्‌ | १ क.ल.ग. रयो भिन्नराः।२ म. 'पदरत्रषु। ३ क्‌. ग. निःपत । ठक. सन्नि, ५के. ध आदयो) ६ ग. भिः श! ७ ग. कुम्भा ये ४ च० उल्लस्तः | कान्यप्रकारः | £ 2७ ग्रीवा भङ्गाभिरामं रसुषनानत म्यन्दन पि पथाथेन प्रविष्टः शरपतनभयादमयसा पृदकायघ्ं ` # भि दभैरषोवलीहैः भरमविद्रनमुखभरंशिभिः कौणवत्मा पर्यादग्रष्टुतत्वाष्टियाति वहुतरं स्ताक्ुव्यः यःत 1 ८२}) 1 प्रदी ०-- रौद्रशक्त्या तु जनितं चि्ततङ्कव्यदं मयस्‌ ¦ तत्छृतिको मयानकः । यथा-ग्रीवा मङ्खनाभिगामं = । जुगुप्प्ा गहंणाथानां दोषमाहान्न्यददनात्‌ । 1, =+ ् उ ०-रामस्य वीरचरितम्य प्रमोहनमता ऽपकषवणनानापत्तेरिति ¦ चं पना प्रनेपक्न वाक्यानुवादेन तद्रवँत्कथनस्य युक्तत्वात्‌ | किविद्यमङ्क्टीखानियनिनज्व्टथिरपि मां दष पलायत इति । अन्न राम आम्बनम्‌ } तत्परम॒द्रबन्धनमुदह्ीपनम्‌ ` नीदेप॒पृश्चः गमे प्रतिस्पघां चानुमाव। एेरावतकृम्मस्यल्चवणनम्खतिरेज्जां दधतीति गन्यन्ञ्श्च मचन्मि | चित्तवेह्ठव्यदम्‌ । तञ्जनकश्चित्तवात्तविशेष इत्यथः | गरीमेति । पद्येत्यस्य वाक्यार्थः कर्म । उदग्रप्तत्वत्‌ , उत्कयेत्फाछत्वात्‌ | वियति । आकाशे । बहुतरमधिकम्‌ । उर्व्यी ममौ स्तोकमस्पं प्रयाति ! अयं प्रो ददयमानो र्गः कत ! कीदशो गः | अनु प्यात्पतति गच्छति स्यन्दने रथे ग्रीवा- वक्रीमावेनामिरामं यथा स्यात्तथा मुहुः वारंवारं बद्धटषटित्तषटिः । गम्यदेशंवषम्या- वैषम्यज्ञानस्य परिवृत्त्या रथदेने विच्छेदःद्वयाच्च वारंवारं नथा दैनम्‌ । मूयत्ना स्थेन | पश्ाधनापरार्धेन । अपरस्यार्थे इति पश्चमावः } प्वंक्ायं प्रवि प्रवष्ठमा- रढ्घः | आदिकमौणि क्त इति कथित्‌ । अन्ये तु मृत एव क्त उचितो भयातिदायाये- त्याहुः । स्पृ कृशे प्रवद्य गमनाद्धयाविरायः । श्रमविकमितमुखाद्धशरयन्वादितेदर्भ- म्यौप्तमागैः । वियति राजस्वाम्यःभावाहरहुतरं मुम तत्तच्वादस्पमिति बोध्यम्‌ | अत्र रथान्नुपदिव वा मयं स्थायिभावो न शरपतनादिति न तम्य रव्दवश्च्यता दौषः | पश्चाद्रच्छत्स्यन्दनो राजा वाऽऽछम्बनम्‌ । रारपतनमयमनु सरणं चोदीपनम्‌ ¦ ग्रीवाभ- ङ्पटायनादयोऽनुमावाः । शङ्कात्रसश्रमादयो व्यभिचारेण: } . दोषमाहात्म्यम्‌ । दोषाधिक्यम्‌ । गहेणा । . नासतावदनपतकेचादिननकश्चित्तवृकत- वि्षेषः | ध (9) १कृ. ख, ग. ण्ने बद्धः । ९ °म्‌ ¦ दष्पेर । व. 'प्छुतितवा° 1 ४ क. “टः ।" मते क्तः । तेनस्थृलं। ५ख.ग. "पादा भयमेव स्थाः । | ४ ११८ प्रदीपोचयोतसमेतः- [ ४ च० उदास! उत्कृत्योत्कृत्य कृत्ति भरथममथ पृथुत्सधमूया प मांसा यंसरिफकपृष्टपिण्ड्याद्यव पवसुरभान्यु्रपूतीनि जग्ध्वा । आतैः पर्यस्तने्ँः भकटितदशनः प्रेतरङ्कः करद दङ्कस्थादरस्विसंस्थं स्थपुटगतमपि क्रव्यमन्यग्रमत्ति । ४३ ॥ चित्रं महानेष बतावतारः क कान्तिरेषाऽभिनवेव भङ्धिः | लोकोत्तरं पेथमहो पभावः काऽप्याछृतिनूतन ईष सगेः ॥ ४४॥ प्रदी ~ तल्पकृतिको बीभत्सः । यथा-उत्कृत्योकृत्य फुक्नि° । स्थपुटं निम्नं विषमम्‌ | विस्मयधित्ताविस्तारो वस्तुमाहात्म्यदशनात्‌ ! तत्छृतिकोऽद्धुतः । यथा-चित्नं महानेष ० । उ०-उत्कृस्येति । मातीमाधवे श्मशानवणेनमेतत्‌। प्रेतरङ्कः प्रतकृपणः मरतदाश्द्रो वा| प्रथममादौ कृत्ति चमे । उत्कृत्यात्कृत्येति वीप्पया यावत्छृत्तिसत्वमुत्कतनं स॒चितम्‌ | अथानन्तरं एना महतात्पेधेनोच्छनतया भयां बहुखान्यंपो स्कन्धो स्फिगृर्मङं कटि. संधिमागश्य । पृष्ठपिण्डी जङ्घोध्वेभागः । पिण्ड इति पाठेऽपि तदाकारत्वात्त एव । एव्‌- मादयक्यवेषु सुलमानि उगरपूतीनि उत्कटदुगेन्धानि मांसानि ज्वा अङ्कस्थात्करङ्कात+तसरी. रादस्थिशेषात्तन्मस्तकाद्वाऽस्थिपवद्धम्‌ । स्थपुटं निश्नोन्नतविषममागः। तत स्थितमपि ऋ्य- मपक्रं मांपतम्‌। अत एव रङ्कता } अन्यमरे हने्यथा मवति तथाऽत्तीत्यन्वयः | भोजनसमा पिमयाच्छनोरति | तेन क्त्वाप्रत्ययप्रथमाथराब्दानां नापगतिः । क दशः प्रेतरङ्कः | आत ुत्पीडतः | परितः क्षिप्ठनेत्रः बटवत्पिशाचान्तरापहरणक्षङ्कया । देन्यात्स्यपएटगतमां सग्रह णाय च प्रकटितदन्तः | आत्तस्नायवन्तनेत्र इति पठ स्नायन्त्रादीनि गृहीतानि येनेत्य्॑ इत्यके | आत्तानि प्रकटानि लायवादनि यस्येत्यर्थः । पिशाचत्वेन निःपारस्ीदित्यन्ये। अत्र शव आद्छम्बनम्‌ | तत्कतेने मांपा्दैन चोदीपनम्‌ । तदद्ष्टनांसाकश्चनवदनविधनन विितननिठीवनादयोऽनुमावाः । उद्वेगाः संचारी । यद्वा प्रेतरङ्‌ आलम्बनम्‌ | चित्तविस्तारः । तञ्जनकथ्ित्तशृत्तिविरोषः | चिजमिति । इय वामनमुद्िद्य बडेरक्तिः । अत्र चि्रादिशब्दाः समाभिव्याहतप- दायस्य तदवच्छेद्कस्य' वा खोकोत्तरमहिमत्वप्रतिपादकाः | न त॒ विस्मयार्थाः; । तस्यात्र ~~~ १ ख. धृच्छाफम्‌ ।२क.ख.ग. पिण्डाद्यः । ३ क. '्रगन्धीनि।४ क. ख. आत्ता. प्वन्तरन । + क. तः पधुतरजटरः प्रं ।९ क. 'स्थिशेषं स्थ । ७ ख. ° तवा । ८ ख. एव स ।९क; षमवा। १० क, ति । की०।११ ग. दैदयत्स्य° । १२ क, पाड आत्ता । १३ कृ. त्वात्‌ । अन्न । १४ कृ. ग. °दनमुरी° ।. ^ [£ च उद्धासः |] काच्यथरकाश्चः | ११९ चर एषां स्थायिभावानाह- रतिहासश्च शोकश्च कोधोत्साहो रवं तथा । जुगुप्सा विस्मयश्चेति स्थायिभावाः प्रकीतिंताः ॥ ३० ॥ स्पष्टम्‌ । रदी ° -एषां मेदो वचनमावान्न स्िष्यतीत्येषां विचिघानुक्छन्पान्म्थःयेभावाराह-- २ातदहसश्र० । तत्र- विरुद्धा अविरुद्धा वा य तिरोधातुमक्षमाः । आनन्दाङ्करकन्दोऽसो भावः स्थायिपदास्पदम्‌ ॥ इति प्वचार्योक्तं सामान्यलक्षणम्‌ । अवस्थितिश्वेषां लक्सुत्रन्यायेन, फेनवदबदन्या- येन तु ध्यमिचारिणामित्यनयार्भदः | विरेष्लक्तणान्युक्तानि | अष्टावेव चेस्स्थायिनोऽतो न्युन(धकत्वशङ्का रतत नरस्तात | उ० स्थायितया वाच्यतादोषापत्तेः | अवतारत्वेन स्दाचारप्रवतेकत्वम्‌ । बतेति हर्षे । एषा दृदयमाना कान्तिः क | न कापीति मङ्चन्तरेण खोकोत्तरेच्यक्तम्‌ | भङ्गिगेमनो- पवेरानर्रनादिगतप्रकारषिरोषः | अभिनवेव } एवकारेण वैरक्चण्यं व्यङ्गयम्‌ । धेयै विरोधिप्रहसेरप्यचलनित्तत्वम्‌ । अहो अलीकिकः प्रभावः स्तामथ्येम्‌ | काऽपि अनि- वीच्या | आक्रातिरवयवपंस्थानम्‌ । एष सभैः निमोणं नृतनः प्रसिद्धनह्यसगेतरक्षणः । अचर वामनं आम्बनम्‌ । कान्तिगणातिक्यादि उदीपनम्‌ | स्तवादयोऽनु भावाः । मति. धतिहषार्दयो भ्यभिचारिणः। वरचनमात्रादिति । किं तु स्यायिमावस्यमिचारिमववलक्षण्यादित्यथेः । रति. [ॐ क हस इति । एते च वित्तवृत्तिविदोषवापसनारूपा इति बोध्यम्‌ । खकसूतरेति | खाज सत्रस्य । फेनश्च वुदवुदश्वेति द्वः । न्यूनाधिकत्वशद्कमि । न्यूनाधिकत्त्याविषः यिण्याशङ्कत्यथः । ° ॥ । ----~-~~ ~~~ ~ ~~ ~ +~" ++ "~ "~~ #॥ #। १ कृ. ग्यथाष्धौ स्था०। २ क. °धिक्छयश ¦! २३ ग. कीतियु° › ४ क. "दयः सचा. । 1 - क न्न भीम) # । १२० प्रदीपोद्योतसमतः- [ 9 च० उंहछाप्तः' व्यभिचारिण ब्रृते-- निर्वदग्छानिशङ्ाख्यस्तथाऽपूयामदश्रमा आलस्यं चेव दैन्यं च चिन्ता मोहः स्मृतिधेतिः ॥३१॥ प्रदी ०-यद्यपि विमावानुमावमेदमप्रतिपाद्य स्यञ्चकत्वपुरस्कारेण भ्यमिचारिभेदोपद्‌- हने न काशचिन्न्यायम्तथाऽपि व्यङ्खयविवेचनाय निर्वेदस्य स्थायित्वन्यवस्थापनाय च व्याभिचारदानाह- निर्वदग्टानि ° । नामत एव समाख्याता न ठु ठक्षणतः । रक्षणानामन्धेरेव पप्रपश्चं द््ितत्वात्‌ | तद्यथा-- तत्वन्ञानापदीष्योदेर्मिवेदः स्वावमाननम्‌ | तत्र विन्ताश्रुनिःशधास्वेवण्यौच्छसदीनताः ॥ चित्तस्य सेदो निर्वेदस्तच्वज्ञानोदयादिभिः । इति केचित्‌ । रत्यायापकलाम्यापसराद्ग्डानिर्निष्प्राणतेव या | तस्यां वेवण्यैकम्पानुत्साहकादयादयो मताः ॥ अनधरप्रतिभा शङ्का परकरोयास्स्वदनेयात्‌ । वैवण्येकम्पवैमुख्यपाश्ोटोकास्यरोषकरत्‌ ॥ परोत्कपौक्षमामूया गवदौेन्यमन्युना | दोषोदुघोषभर विभेद वज्ञ करोषेङ्गितादयः ॥ समोहानन्दसभेदः स्वल्दङ्गवचोगतिः | मधुफनादिनो ज्ञेयो मदो विविषभावक्त्‌ | . उत्तमस्वः प्रहप्रति गायति तद्र मध्यमप्रक्रतिः। परषवचनामिषायी शेत रोदित्यधमसरसखः ॥ श्रमः खेदोऽध्वरत्यादेः श्वासंनिद्रामरादिङ्रत्‌ | श्रमग्डान्योरविमेदं तु चक्रे कारणकायेता ॥ श्रमस्याकिडियावस्थामथवा श्छानिमृचिरे । बस्यपचयो ग्लानिराधिव्याधिप्रकरषभूः || इत्यके | हट उ ० -(नवदम्छानात । एतञप 1चत्तवत्तावदषा एवेति माघ्यम्‌ । तच्वङ्गानम्‌ । नत्यानत्यवस्तुाव्वकः । आदन्‌ दन्यस्नग्रहः । तत्र तन्त्वन्ञानजन्यः शन्तः स्थायी | १ य. मोहो धृतिः स्मृतिः । २ क. 'ङ्गयभावव्ि" ३ क. ववैस्वर्यपा° । ४ च० उष्छासः। काव्यप्रकाशः १२१ व्रीडा चपटता हषं अवेगो जडता तया । प्रवी ०-आद्स्यं श्रमगमादज॑हम्यं जम्भाक्ियादिङ्न्‌ | दागत्यादेरनोजः स्यादन्यं कादयाखनादङ्कन्‌ ध्यानं चिन्ता हितानाप्तेः चन्यन्ःन्नकर | प्रयत्नपूविकान्वेष्यस्स्रतिश्चिन्तेति केचन ! मोहा विचेता मीकिदुःखवेगःनुचिन्तनः | गुणेनाज्ञानपतनश्रमणादशेनादिकृत्‌ ॥ सदशान्ञानचिन्ता्ः स्स्काराज्जायते स्तिः | भ्रषमह्ासकरजवदनादिस्तदरधेवः ॥ अभीश्ाथस्य सप्रा्ठां स्परहापयाघ्तता धृतिः | सौ हित्यवदनोह्यपसहासप्रतिमादिङकत्‌ ॥ दुराचारादिभिर््रीडा षा््योमावोऽभमिधीयते | वख ङ्कटीयकम्परमूरेखाधोमुखादिङक्ृत्‌ ॥ चेतोनिमीटनं चीडा न्यङ्करागस्तवादिपिः } इति केचित्‌ । मात्रयेद्रेषरागादेश्चापटं त्वनवम्थितिः ॥ आलत्मप्रकारानपरा चेष्टा चपरतोच्यते । ईति केचित्‌ ! तन्न मस्सनपारुष्यस्क्च्छन्दाचरणादयः ॥ मनःप्रादो छापादेहरषोऽश्रस्वेदगद्वदाः । आवेगो राजविद्रावरत्यादेः संभ्रमो मतः ॥ त॒त्र विस्मरणं स्तम्भः स्वेदः कम्पः स्खट्द्रतिः ¦ अप्रतिपत्तिनंडता स्यादि्िनिषटदरोनश्चतिमिः ॥ अनिमिषनयनतिरीक्षणतुप्भी मावादयस्तत्र । क्रिवास्वपास्वं जाञ्ये चिन्तोत्कण्ठामयादिभिः || इत्येके > उ ०-स्थिरत्वात्‌। इतरो व्यमिचारीति बाध्यम्‌। जेहम्यम्‌ । काथप्वनादर । असृजा । मान्यम्‌ | भयत्ने।ते । स्खतिस्तज्जनको ध्यानाख्यध्िततवृत्तिषद््िष , इत्यथः } स्पृहा ऽ पर्याप्त । सतोषः-धाष्टर्याभावः। चेततः संकोचः । राादुत्रीडा यथा संमगविरेषै। अनवस्थितिः । अविदयक्रारिता। आत्मम्रकाशनम्‌ । आत्पुगुणप्रकाशनम्‌ । छाभा- १ कृ. “जेदटूम्यनजुम्भाक्तादि" । २ क. पूवेकार्थपुं स्छ । २ के. खरोगानु" क. "ए. ताज्ञा" । ५ क. ण्डतैः! अ° ! $ $. इत्येके 1 ७ क. °ते ! इच्छानिन्रत्तिः । धाः ! १९ १९२ पदीपोचोतसमेतः-- [४ च० उल्छप्रः] गर्वो विषाद ओत्सुक्यं निंदा ऽपस्मार एव च ॥ ३२॥ सुं वोधोऽमषश्च(प्यवहिव्थमथो्रता । प्रदी ०--गर्वोऽमिजनरावण्यधनेश्वयाभेमंदः | सविर सा्भवीक्षाविनयावन्ञादिक्त्तु सः ॥ प्रारन्धकायौपिद्धयादर्विषादः सत्वसक्षयः । निःधासोच्छरपपंतापप्तहायान्वेषणादिङ्त्‌ ॥ काछाक्षमत्वमोत्सुक्यं रम्येच्छारतिसभ्रमे ; तत्रेच्छार्त्वराश्चहतापस्वेदविभ्रमाः ॥ निद्रा व्यापारवैमुख्यमिन्दियाणां श्रमादिमिः । तत्र जम्भाङ्गभङ्गाक्िमीटनाच्छरृ्तनादयः ॥ आधिश्वात्यन्तदुः लादेरपस्मारस्तथाविधः । मन.श्षेपस्त्वपस्मारो अरहाकेशादिस्॑मवः ॥ इति केचित्‌ । विरोधिभावात्पूकस्य प्रस्परतिनिस्परतिभवेत्‌ । ध्यानजाच्यप्रमोहाधिपारेतापादिक्ततु सा }) स्वमनो निद्रामुपेतस्य विषयानुमवस्तु यः । कोपवेगभयग्डानिपुखदुःखादिकारकः ॥ द्रापगमहतुम्यः प्रबोधश्चतनागमः । जम्माङ्गमङ्खनयनमीटनाङ्गवरोकक्रत्‌ ॥ अधिक्षेपापमानादेरमर्षोऽभेनिविष्ठता । तत्र स्वेदशेरःकम्पनेचरागाङ्गविश्चियाः ॥ रज्जायरविक्रियागोपोऽवाहित्थात्मन्यतिक्षिया । म्यापारान्तरपङ्खित्ववदनानमनादयः ॥ { दिेऽपराधदौरमुख्यचश्चण्डत्वमुम्ता । अघर स्वेदाक्षेरःकम्पताडनातर्जनादयः ॥ गछन यन-नजि -कनभ उ ०-देरिति | आदिना स्तवः । सच्वसंक्षयः । उत्साहनाश्ः । आधेश्चेति पाठः| मनःक्षेप इति अस्य भ्याधित्वेन प्राप्तावपि पनरूपादानं बीभत्समयानकयोरस्येव नियमाय | इतरो व्याधस्तु विप्ररुम्मादावपि 1 कचिनत्त॒ अपस्मारस्थाने विस्छतिः पडता | तं ग्याचष्ट--विरोधिभावादिति । प्रस्भरतिः | प्रगता स्मरतिः । अभिनिविष्टता । १ क निन्द्‌ऽप“ । ख. निद्राविसरतिरेव च! २ क. स्वप्र प्रवो" ख. सुप्तं विबो०।३ क सङृत्ताषसदहायन्वेषणाद्‌रः 1 ४ क. °सल्वरा० । ५ क, दुष्टे" । { ४ च० उद्सः | छान्यप्रकाशः १२२ सा र साह ~ स्‌[तव्वावह्तथान्पादस्तभथा मरणमद्‌ च ॥ २३३॥ ज[सुन्वव्‌ ववितकश्च ववर्य 7 जरः ॥ चयर्धिशदमी भावाः समाख्यातास्तु नामतः ॥ ३४ ॥ प्रदी ०-भ्रानतिच्छेदोपदेशाम्यां चाचदिम्तत्वधीमेतिः | स्मेरता धुत्तिंतोषो बहुमानस्तथाऽऽत्मनि ॥ भ्याघयः सेनिपातादयाम्तेषामन्यत्र विम्तरः । रस्वेदकम्पतापाद्या अनुमावतयोदिताः ॥ उत्कण्टाहषोकादेरम्मादधित्ताविष्ुवः | तस्मिन्नम्यानसदितगीनहासासितादयः | जीवस्याद्वमनारम्मो मरणं परिकीतिंतम्‌ । समोहेन्दियस्ानिगात्रविक्षेपणादिक्त्‌ ॥ अत्र च मरणस्थाने केचिन्करमः पटन्ति । सा च परदुःखप्रहाणेच्छारूपत्वा्चित्त वैहछव्यमयाच्छोकां्नातिरिच्यित इति तद्रणनमघ्रानुचितमित्येके । अन्ये तु तस्या द्या वीरस्थायित्वमिव्यतर तद्वणनानौचित्यमित्याहुः । न चान्यत्र संचारित्वाद्रणनं फलवदिति वाच्यम्‌ | स्थास्यन्तरप्ताधारणत्वात्‌ । तेऽपि हि क्रचन सचारिणः } तदुक्तम्‌- खुङ्धारवीरयोहासो वीरे क्रोधस्तथा मतः । दान्ते जगुप्सा कथिता व्यभिचारितया पुनः ॥ इत्याचन्यत्ममुत्नेयं स्वयै मावितवुद्धिमिः । इति । गर्जितादमनक्षोमल्लीप्तोऽतोत्कम्पितादयः ॥ ऊहो वितकः सेदेहाद्रशि रोऽङ्गुिनतकः । ऊहो वितक इत्युक्तः पदार्थेषु यथामति ॥ इति केचित्‌ । उ ०-स्थिरः कोर्थ; । अवहित्थं तु टज्जाचेहषाचाकारगोपनामिति पाठः । चित्तविषवः। चित्तविभ्रमः । हासासितेति । आपितमवस्थानम्‌ । जीवस्योदमनारम्भ इति! मुख्यमरणस्याऽऽलम्बनोच्छेदेन भावत्वायोगादिति भावः । मृषोऽत्र मरणमित्यन्ये । सदेह थशिर इति पाठः ¦ तत्र १ श्रमोगश्राङ्गार आल्स्योथताजगप्सावज्योः सर्वे व्यभिचारेणा बीध्याः | वप्र रम्मे तु आरस्यग्छानिर्नरवेदश्रमशचङ्कानिद्रोतसुक्यापस्मारमुठविवोधान्मादनाडचासुयाः। ९ हास्येऽवहित्थारस्यनिद्राप्रगोधामूयाः। करुणे मोहनिरवेददेन्यजाङ्यविषादश्रमापस्मारान्मा 4 । १ कृ. "कानन मियते ! > क. “लास उत्कः ¡२ कृ. दरहा श्रि \ ४ ग, “धृः । चित्तः । ५ क, ठः । अमङ्गङे । ९२९ प्दीपोग्योतसमेतः- [ 8 च० उद्धातः । वि क निर्वेदस्यायद्कन्टपरायस्य प्रथममनुपादेयत्वेऽप्युपादानं व्यभिचारित्वे स्थायिताभिधानाथम्‌ । तेन निर्वदस्थापिक्रौगोऽस्ति शान्तोऽपि नवमो रसः । यथा- अहौ षा हारे वा कुसमशयने वा इषदि वा मणोवा खषा बलवति रिषीवा सहदि वा| तृणे वा स्ेणवा मम समदृशो यान्ति दिवसाः क चितपुण्येऽरण्ये शिव लिव शिवेति भररुपतः ॥ ४५॥ ० जोध क्रि प्रदी °-निरवेदस्यामङ्ल्प्रायस्य पश्चाचिर्देरयत्वेऽपि प्राडनिर्देशो मृ्यत्वप्रकाक्नेन स्थापि त्वप्रतिपादनाय । तेन--नि्वद ° । तत्प्रङृतिकत्वात्‌ । यथा-अहौ दा हारे बा० | उ ०-द्म्याध्यारस्यस्छतिवेपथुस्तम्भस्वरमेदाश्रूणि । ४ रौद्रे स्परतिस्वेदावेगामर्षरो माश्चच- श्रतोग्रत्वस्वरमेद्कम्पाः। ९ वीरे धृतिमतिगवविगामषहरषम्रतारोमा्चाः । ६ मये स्तम्म- रवेदगद्वदतारामाश्चवैवण्येशङ्कामोहावेगदैन्यचापठ्राप्तापस्मारप्रलापमछ्लः; | ७ बीमत्तेऽ पस्मारमतिव्याधिमाहाकेगगवकवेण्यानि ! < अद्भुते स्तम्भरोमा्च॑स्वेदगद्वदनाश्चविभ्रमाः । एवं स्थायिनाऽपि व्यभिचरन्ति । हासः शृङ्गारे वीरे च । रतिरहास्यकरुणसान्तेषु । कोधो वीरे । भय शाकदृङ्गारयोः । जुगुप्सा भयानके शान्ते च । विरईमयः सर्वरसे । उत्साहो रौद्रा सयोरिति । अमद्गछेति । सव्र हेयत्वबुद्धिरूपतया वैराग्यप्रवतितया चमङ्गलत्वम्‌ । इष्याजन्य स्याततत्वात्प्रायो) । रमान्तराननुगुणत्वममङ्गठत्वम्‌ । तेषामीहामयानामनीहामयेनानेन क्दलिवादत्यन्य । स्यायत्वाति | तदक्तम्‌ | स्थायी स्याद्विषये द्वेषस्तत्वज्ञानाद्ववेयदि । , इष्टनिष्वियोगािक्ृतस्तु व्यभिचर्य्रौ ॥ इति । अहाविति । अहिः सपः । हारो मुक्ताहारः । इषत्‌ शिला । रोषं शृत्लण्डः । सैणं अभिनृहः । जाहहाराचाः समा, उपादेयत्वानुपदेयत्वामानेनोदाप्राना वैषम्यरहिता इक्‌ ह्यस्य । जगता मथ्यात्वन रागद्रेषयोरमावात्‌ । अहिरिव हारोऽपि हेयः न त॒पादेय € ह ~ ~~~ ग. "यित्वाभि" ¦ २ क. ख. भावाख्यः शा० ! ग. ग्मावोऽत्र शा०, २ क्‌. ख. ग. यान्तु । ४क.ग. त्पुण्यार ।५ ख. "चग । ६ ग उत्साहविस्मयौ । ५ ग, न्नेन [वि । [ऋ | ४ च० उद्छप्तः | काव्यद्रक्नाद; | २९ ५ ५ 9 प्रदी केण च्वीममृहः | वाशव्टाम्यां रये -दुन्य दोदर "अतर कद्न्ति-दाःन्नो नाम रपनस्तावदनुभवनिद्धतया दुरपहवः } न चनन्य न्थ्य निदेद्‌ युञ्यत्‌ ¦ तस्य विषये प्वलप्रत्ययरूपत्वादात्माक्माननद्पत्वाट्वा ¡ हनने (नजिलदिषृःपश्हि ग्ज निन्न्ममय्- वश्रमानन्द्प्राहभावमयत्वान्‌मवात्‌ । तदुच्म्‌-- यच्च काम्रुखं लके यच दिव्यं महत्नुखम्‌ ¦ तृप्णाक्षयस्रुखस्येते नाहनः पउदीं काम्‌ }} इत्याद | अत एव (सवेचेत्तब्रात्तेवेरामाऽम्य म्थायीः दने निरस्तम्‌ } अभावस्य स्थःयिन्वाय- (षे ति) भ गात्‌ | तस्माच्छमांञस्य स्थाय | !ग्व्द्‌ःदचन््‌ व्यु चच न्ः [२ च रमा निरीहावम्थायाम्‌ःनन्द्‌ः स्वात्मदिध्रमान्‌ | उति | उ ०--इति। शान्तम्योपादेयकोटेरमावादित्यन्ये ! कचिदरम्ध्ये मेध्ये वा | प्रट्पत प्रयोजनामावाच्छ्वाब्दोचारणस्यापि प्रदापरूपत्वेन तचाप्युष्रिदटन्वद्योननर्म्‌ । दिवसता यान्त्वित्यथेः । यान्तीति पाठे जविन्मुक्तेन विद्यमानायाः स्वावम्म याः परामश बाध्यः | वस्तुतो यान्त्विति पाठोऽयुक्त एव । ताद्श्दिनगमने रतेः प्रतीयमानत्वेन तत्प्रधानमाव- ध्वनित्वापत्तेः । अत्र क्रविदित्यनेनामेध्ये मेध्ये वेत्यथैकन्‌ दन्तपरिपाषद्रमवे पुण्यारण्य इत्यधिकं प्रतिकूटं चेत्याहुः । अत्र मिथ्यात्वेन परिभाव्यमानं जगदाटम्बनम्‌ । तपोवनाघ्ु- दीपनम्‌ । अहिहारायोः समदशेनमनुभावः । मतिधृतिहपाः सच रिर्णैः । दरयोस्तुल्यतेति । अनुपदियत्वेन सा बोध्या । विषयष्टनि । स्वस्मिन्स्वाति- रिक्ते च| अप्रत्ययः । हेयत्वप्रत्ययः ¦! आत्मावभानरम्‌ । टेहायवच्छिन्न आत्मनि वुच्छत्वबुद्धिः । तथा च समुखरूपत्वामावान्न तत्म्भयिकस्य रसत्वमिति मावः | शोकवत्समाधानादिदं चिन्त्यम्‌! निरीहा । निम्तृप्णह्ा । स्वात्मेति स्वात्म विश्रमनं सुखमित्यथैः | वस्तुतो रत्यादिमुपनीम्य हषोदेरिव हचज्ञानजनिर्वदमुपजीन्य शमादिप्रवत्ते स एव स्थायी नरमः |} न च कचिच्छम इति मृन्युक्ति- विरोधः । शाम्यते यत इति व्य॒त्पस्या तस्य निर्वेदपरत्वात्‌ । तष्णायाः क्षयो यत इति व्युत्पत्त्या त॒ष्णाक्षयोऽपि निर्वेद एव । अत एवैकोनपच्चाशाद्धावा इति मुन्युक्तिः संगच्छते अष्टौ स्थायिनोऽष्टौ साच्तिकाच्लयचचिकशद्टयमिचार्ण इत्यव गणनया हि तत्वम्‌ । श॒मस्यापि भावत्वे त्वाधिक्यापत्तिरत्यार्हृः | यत्त॒ मिथ्यात्वेनागृहीमिथ्यावाप्ननास्यायिक सांसारिकमोगजनकथमीधमालम्बनविमावकः एग क्वःदावपादेयतःदुद्धयनुभावकः प्रागुक्ता १क. गविश्रामा ! २ क. शत्‌ यदुः । ३ क. तथाच शमो 1८ क्‌. “म्‌ ¦ यान्तीति पाठः । जीव” । ५ क. श्शौऽत्र । यान्त्विति परस्त्वयुक्त ! ३ ग, "नेन शा" । ५ क. "णः । विष्ये । ८ छ. “हुः । स्थायि । ॥ १२६ प्रदीपोद्योतसमेतः- [ ४ च० उद्धतः] रतिर्देवादिविषया व्यभिचारी तथाऽज्ञितः ॥ ३५ ॥ भावः प्रोक्तः । आदिक्व्दान्छुनिगुरुनृपपुत्रादिविषया । कान्ताविषया तु व्यक्ता शृङ्गारः । उदाहरणम्‌- कण्ठकोणविनिविष्ठमीश्च ते काटक्टमापे पे पहामृतम्‌ । _______ अप्युपात्तममृत भवद्ररुगदष्रात्त याद मन रचत ॥ ४९॥ प्रदी ०-रसवद्धावोऽप्यटक्ष्यक्रमेषु पठितः । स॒ किपः । रत्यादानां रसरूपत्वात्‌ | म्यमिचाश्णां रमाङ्तानियमेन प्राधान्याभावात्‌ । स्राच्िकानामन्यज्गयत्वादित्यत्‌ आह्‌- रतिर्देवादे ° । राः [र _ तथा चार्थः । रतिरिति स्थायिमावापक्षणम्‌ । देवादिविषयत्यप्यप्रापतरस्रावस्थो पल- क्षणम्‌ | तेन देवादिविषया सव कान्तादिविषयाऽप्यप॒ष्ठा रतिहोपादयश्चाप्राप्तरसरावस्थाः प्राधान्येन स्यज्ञितो व्याभिवार च माव इत्यवघातन्यम्‌ । यदुक्तम्‌- रत्यादिश्येनिरङ्कः स्यादेवादिषिपयोऽथवा । अन्याङ्गमावभागवा स्यान्न तदा स्थायिशब्दभाक्‌ ॥ इति । तदेतदाह वृत्तिकारः--कान्तादिविषया तु व्यक्ता ङृद्धारः | तत्र देवविषया रतियथा--कण्ठकोण० | उ ०-षरसस्थायिव्यमिचारकः सै्ाररसोऽप्यधिको दुरपहव इति । तन्न । पूर्वोक्तमुनि. वचनविरोधात्‌ । तत्प्रधानकाव्यस्य स्वमावोक्तयरकारान्तम॑तर््वीद्ाऽकाव्यत्वाचत्याहुः । तथाचाथे इति । सुत्रस्थस्तथाराब्दध्याथं इत्यथैः । स्थायिमावोपटक्षणापिति । देवादिविषयेत्यप्यप्राप्तरपरावस्थापटक्षणं बोध्यम्‌ । व्यक्तेति | प्राधान्येन विमावादिमि ुषटेस्यथः । तेनाङ्गमूताया अनुभावादिभिरपुष्टायाश्च न रत्वम्‌ | कि तु भावत्वमेवेति माव; | यत्र पुनरनुमावभ्यभिचारेणो न निनद्धौ तचाऽऽक्षेप इत्युक्तं प्राक्‌ । कृण्ठाति । कण्ठस्य कोण एकदेशः । विनिविष्टम्‌ । गङितमेदप्रतीति यथा तथा सद्धं कालकूटमपि विषमपि मे मम महागतम्‌ । उपात्तमपि मध्नं धतमप्यमूतं चन्द्र करूप यदि मवद्रपुषो भेदेन वतेतेऽवमासते तदा मह्यं न रोचते । अन्यस्य यथा तथा भवतु मम तु न रचावेषय इत्यथः । महादेव आङम्बनम्‌ । इशपदप्रतिपाद्यान्या हतेश्वयेमुहीपनम्‌ । स्तकोऽनुमावः । धतिमाहात्म्यसमरणादयः सचारेणः । अतरैतैरनमि. तस्तावकरतीनां सामाजिकानां तेरेव दिमावादिभिन्यन्चिता रति्भाव एवेति बोध्यम्‌ । न चास्याः कुतो न रसत्वम्‌ । मुनेः स्वतन्त्रच्छत्वात्‌ । फट्बलकरप्यसरामग्रीवैलश्चण्येन सहृदयसवादेन चोत्कगनन्दांशाप्रकाराच १ क. "रणं यथा । २ ख; '्पयुदात्तः । ६ क. ग. "दि रोवतेन मे । ४ ग. ग्लाद्वावकाः | ` शी . 2 च उनः कच्यपक्क्; ‹ {९७ ऋ न न्यप्र ठ ^ सः % च >२ स दरप्सः दुस्य पृवच्ारन्‌ः दुन्‌ इः) व + छ + क 00 ध (दभ. नत चदुर च स्यन्‌ च कच चनचस्प्‌ कर्चनृद्भू :, &ड ए प (कन हि ए्वमन्यदुप्युदःदयथ्‌'; आञ्चनव्यलिचार्र यथः ॥ि + += ४ ना यावन्पार्रभ्य चाटृलनक्रान्वासयाम्‌ पि श्नातस्नाददद्‌ टन्‌ तरि अचर (दाष परत्यस्य | [1 "~ ~~ ~ ~ ~~~ ~ भ ० शि = | ना 0० 00 श कियो जक जभान, [ष क ब दी ० -मुनिदिपया यथ यध | घ्र परार्पाघ्‌ः ए रचना उनि थूःय्य ~< =- गर ; "तपन्तः इतादक्वया गनः स्वास्वनन्नन उ८मुदह्‌ःचम्‌ 1 भ्य भिव प्र्‌ त्न नः नु धृ ~ ९ <- त्धानचस्‌ वान्तं कोन =+ न्‌ क(ववर्‌ा य य्‌्‌€ | ~ स [| [ | त्‌ | भ प्र (प ड प्र दप, छ (3) [निन ॥ = न ¶ 7 उ <-हरतात | नाररड त्रात श ङ्त्मः{्रय र ¦ 2 ५ { 1221 चम् ननस्गापि 9 111 = ग्र शि प्‌ त ति न) श त्‌ द स ट त } टूरीर भजन कस्यापि तथागमव्िशिष्ठं कि पुनम॑वत इति दोनःयेतुं मव्य इदि ! दारीरमानान्‌ 0. जान दति ¦ कथित्स्वमिन्र प्रत्वाह्‌ ! कापपरप्वटितवदनः प्रियतमा मो मा मम्दशेति पाणिना हस्तेन ज्ञापयितवेत्यथैः ¦ कोपे मापणस्यःपि त्यागात्‌] स्दनी गेदनं कुवेनी पुराऽये गन्तुं प्रवृत्ता । इट्य अच स्वे दषा । एतावत्काे तु त्रापि दयनःमावः । म्बुः माव एवं वा | ततस्तदवस ति ं 4. . १ १ | (1 ~ मन्व ५ ‰0| | ५ ५ ५ भ. ९५ । ६ „¬| ८ 0 +) = ^ | रीष ~| 1 41) | = ^4 ~ध) 4 ()। | न... ५० ५ ( टेत्यने न वञ्ध२.न्‌ वधन दवत्‌ नद्वादार 2८ हतः ङ्त इन जानत [नाद्धनम | जात्‌ दएत्वनन्‌ ८ ^ __ ॐ ई) भ _ ¢ नेण।तापक्छ्रार्‌त्तनासवाव्रकषः | तद्‌द'पक तद्‌ नन्युय | रादत्वः( तर्स । ना चाकवादातु (| <. [क लोकोक्तिः ¡ अव्ययानामनेकाथत्वद्धितकरं वः । ननु नायिका्न्वनस्य तत्कःपोदीपि ५ | तस्य स्वप्रादिद्ण्यनुमातितम्य विप्रलम्भस्य सच्वात्तघ्वानेत्वमव स्यादत आह- १ग्‌. भन्यृदुदा । २क. ख.ग, ममू 1 व्युषि} ३ क-मामास' । ४ क. दधिः कः | # | -१२८ प्रदीपोद्योतसमेतः- । ४ च० उषाः ` ददाक्ास्ा अनोवित्यप्रवर्तिताः । तदामासा रसाभासा मावारासाश्च । तत्र रसाभासो यथा-- स्तुमः कं वामाक्षि क्षणमपि विना यंन रमसे विते कः भ्राणान्रणमखञ्ुखे य मृगयसे ॥ सष को जातः सरिषुखि यमालिङ्घसि वलाः तपः्रीः कस्यैपा पदननम॑रि ध्यायसि तु यम्‌ ॥४९॥ __ प्रदी ०-अत्र तधि अत्यतूया प्राधान्येन प्रतीयते । यथा वा मम-विधातुः कि वाच्यमि- त्यादि । तदाभासा० | अनोचित्येन प्रकषेःेरोधेना रूपणेत्येयः | तेखेकाश्रयत्वे तियगादिविषयतायां बहु. विषयत्वे व्यभिचा्मामामासराङ्गतायां वा द्रषम्यम्‌ । एकविषया रतिरेव नेति तु प्ररपः। बन्दीक्रत्य नपद्धिषामित्यादावुदाहरिप्यमाणत्वात्‌ | रप्ामाप्तो यथा-- स्तुमः कं? । उ०-असृयापाधान्येनेति । पानकरप् उद्धटमरीचादिरूपयत्किचिदङ्गस्येव विधिवि- पयायाः श्ञटपद्नन्कार! अपूृयायाः एरःस्छूर्तिकत्वेन शोक्तिरूपानुभावन्यङ्ग्यत्वङ्ृत- चारत्वेनाऽऽपाततः प्राधान्यमिति मावः । पयेन्ते तु रसस्यैव त्म्‌ । मध्यमन्यङ्ग्य- मादायेव ध्वनित्वादिव्य व्ितेरिति बोध्यम्‌ | तत्पदेन रस्मावयोः परामर्शो न तु स्ेनि- हितत्वेन भावस्येवत्याः-रसामासा इति । अनोचित्यं च सहृदयम्यवहारतो ज्ञेयम्‌ । यत्र तेषामनुचितपिति धीः | तदक्तम्‌-- उपनायकस्स्थायां मुनिगुरपत्नीगतायां च । बहुना यकावेषयायां रही तथाऽनुभयानष्ठायाम्‌ ॥ आमा पत्वं कथितं तथेव वियेगादिविषयतायाम्‌ ॥ इति । _ आमाकताङ्कता्यां वेति । वाङब्दश्चाथं । एवं वीरादीनामपि गुवोदिविषयत्व आमाप्तत्वं द्ष्व्यम्‌ | स्तुम इति । वासं सुन्दरम्‌ } जिते न्दरयाणामपि वक्ीकरणात्‌ | रण एव मखे यागः। त्वत्कतृकान्वेषणदुपस्वुफल्कत्वात्‌। सन्मुखे कः प्राणाचिरे दत्तवान्‌ । अ्थाजन्मान्तरे। पुटे जीवादियुक्तट्से । अत्र राश्चिमुखीत्यनेनाङ्गीकृतापरित्यागस्य युक्तता ध्वन्यते | तपःप- पत्येव राज्यलाम इत्याङ़-मदननगरीति ।अत्र स्थितस्यैव मदनस्य प्रभुत्वात्‌ । तपःश्रीः। तपो. नन्या श्रीः | त्वत्कतृकध्यानङ्ूपा | नगरीत्वरेननेकविषयमद नाश्रयत्वसूचनम्‌ । तस्या अनेका- 1 =-= नि ननन --- ~~" न न ----- --ननमन # ^) १ख. "गरीव्याः २ कृ. शते । नगः) | ¢ चै० उड्रः | कव्यप्रक(निः | १५९. अत्रानेककामुकविषयममिदापं नम्याः स्तुम उन्यायदननं वद्रव्यवारापा- दानं व्यनक्ति | भावाभासो यथा~-- राकासुधाकरमखी तरद्टायनाना सम्मरयावनतरङ्खिततिखमास्या : तत्कि करोमि विदे कथमत्र सी तत््=कतन्यतक्रर्‌ ऋ इ३रःन्दधुपषाचः | ~< || प्रदी °-अव्र बहुषु व्यापारपादानेन उहुतरिषया रनिव्चञ्यन ¦ नन्वत्र व्यापारस्य वहुविषयत्वमातिद्धम्‌ । एकवःपरि नाद रन्यापःगयंमदःन्‌ | यत्त॒-“ अनेककमेपदोपादानमनकविपयत्वं क्रियाणां प्रकटयति | ८ त्वेकमेव कमेपदुमुपाददीत ' इति नत्तच्छम्‌ । न्वुमा मिटेम इत्या्दनां मिचवःस््यम्या- नामेकविभक्त्यन्तपद्‌ोपस्थापितेनानन्वये तदन्वयिनाऽमिन्तम्य.पे कं क इत्यादिभिन्नषद्‌- रुपस्थापने मिच्चकमेपदेरेवेपस्थापनाहंणान्‌ । अत्र वरुनः -- दुदाठभन उथवच्च्द्‌ व्यापारस्यानेकाविषयत्वं रम्यते । एवमेकत्र भदःमिप्रायञवगने ऽन्यत्रापि नेधवावमेम्यते बहुपद्मनेकप्रं वा । भावाभात्ता यथा---राकासुधःकर० । उ ० -श्रयस्वमादत्वात्‌ | तादस्ति । ताददानेकन्य५ः | भिन्नवाक्वस्थानामिःत भिन्नत्वे विजातीयत्वम्‌ } तच कतुकभध्रल्ययान्तत्वन बोध्यम्‌ | अनन्वय इनि सम्ब हण ऽन्वातं | तदन्वायनते | एकाक्रवान्तायनत्यथः | अम मन्नुस्यारषाति | अपि च~न्न- क्रमः | क क इत्यादिपदरेकस्वपम्थानेऽयीत्यथः । अन्यत्रापि तस्येति | इदमृपरक्षणं मदन नगसीत्वेनानक्चारफरीयत्वावगमेनाःपे तंच्वम्‌ | शि च वतेमानरमण्मन्वेपणािङ्गन- ध्यानद्षम्यापाराणां नेकस्मिन्सं भवः | अत्र॒ बलादा टिङ्कनगम्यानु मयनिष्ठन्वेनपि रतेरा भापत्वं बोध्यम्‌ । अनैौचिन्यप्रतीतिरेगत्राऽऽमानतादाजम्‌ ; अत एव पाण्डवेषु द्रोगद्य रतिन तथा । स्वकरान्तायामपि शोकाचऽस्थायां रतिवण्नन तथा | ग्रवत्यागो विव्िष्ठ मयानकस्य मिमे कपि गत इत्यादौ तियचिष्टविप्ररम्मस्य चन तेत्छमिति बाभ्यन्‌ | रसान चित्यस्य रसावगमोत्तरमेवावगमादामापत प्रयोजक्‌रव न वश्य्यवःचक्रान।,चयव- द्रममङ्गहेवुतेति बोध्यम्‌ । अत्र साधारणीकरण्पपाथन सामानिकरस्य वणनीयमयीमाव।- त्सामानिकनिष्रतेरप्यामासत्वं बोध्यम्‌ । राकेति । सौतामष्टिदय रावणोक्तिः । पृणवन््रद्दना चद्व॑ट्दीषेनयन। इेषध्म्रकाचि- तनवयैवनेन तरङ्कितैः प्चपतरणोत्तरोत्तरारम्मात्तरद्धा ५ -श्रमेयुक्ताज्धा | विजमाम्याते परे विश्रमयक्तमखं त्यथः । दद्य नाउक्रमण मुता!दमतध्रकष,कभवेनम्‌ । तत्तस्मात्‌ । अनुप. क्षणयगृणव््वात्‌ । क ऋर्‌।(म तद्धाम {कपम्चरामत्य+: | नच मंत्रा काचत्सन्राऽ | $ कृ. ग. शनुचितं । २ क. श््ीसास्मे "३ क. मि कथसत्र तनुम्‌ म $ क. ` यिचेाञभि १ ५# # । १३० प्रदीपोद्योतसमतः- [ ४ च० उद्धापतः ] अत्र चिन्ता, अनोचित्यभवतिता | एवमन्येऽप्युदाहयौः ! प्‌वस्ष शान्तिरुदयः साधः श्वटता तथा ॥ र२६॥ ऋमेणोदाहरमानि-- तस्याः सान्रविटेपनस्तनयुगपर्टषमुद्राड्नतं किं वक्षथरणानतिन्यतिकरव्याजेन गोपौय्यते | स्यु 7 क तदित्युदीये सहसा तत्संप्रमाषट मया ददिष रभषेन तत्स्रखवस्चात्तन्व्वा च तदिस्मृतम्‌ ॥ ५१ ॥ प्रदी ० -अत्र रतेव्यैमिचारिमूता चिन्ता अनौचित्य्रवातिता | नायिकाया अननुरक्ततया रतेरनुर्कृ्समेन तद्वयमिचासगोऽपि तथात्वात्‌ । एवमन्यऽप्युद्‌हाय।ः । भावशान्त्यादिरक्रम इत्यत्र भावद्यान्यादिपदप्रातिपायमाह-- भावस्य ° | सेथिरेककाठमेव ठल्यकषयोरास्वादः । इाबल्ता तु कालभदेन निरन्तरतया पूवे पूर्वोपगदनाम्‌ । न च भावस्य शबर्तायाः रान्त्युदयाम्यामविरोषः । शान्तेरदयर् वेकेकस्याऽऽस्वादे तद्धदद्वयोपगमात्‌ | तत्र मावस्य श्ान्तियथा--तस्याः सान््र° | स्वीकृतिमेमायमितिं बृद्धिविषर्यकरणम्‌। तस्य भ्यतिकरे सेबन्धे क इवोपायो न कोऽपी. त्यथः | येत्र कथं करोमीत्युक्त्या मेऽयमावहामादनौचित्यप्रव्तिता चिन्त | एवं तत्सव कृते मिरेष्टोऽतिकरोऽमावः । तत्स्वीकाराभावे सति तल्धमाय क॒ उपाय इत्यप्य- थौदनौचित्यप्रवर्पिता चिन्तेति वोध्यम्‌ । तदाह- नायिकाया इति । अन्येऽपीति । रसान्तरामासा मावान्तरामाप्ताश्ेव्यथः | भाव्रस्येत्ति | जातावेकवचनम्‌ । अत्र यद्यपि शान्तेभावान्तरोदय एव चमत्कारि. त्वम्‌ । उदयस्य च ह्ान्तिपृवेकत्व एव चमत्कारित्वम्‌ | अत एव मावाद्धावोदय परथ्ण्ःभतः । एवं चेतद्धेदद्रये राबकताऽऽवदयकी तथाऽपि तदनुभावा्यनपादानादस्वा- यत्वाचच न सा । पवपर्वेपिमर्दन परोदयस्याऽऽस्वाद्यत्व एव तत्स्वीकारात्‌ | तदेवाऽऽह- न च भावध्येत्यादिना । एव रान्त्युदयावुत्पत्तिकाावच्छिन्न वेव चमत्कारिणाविति बोध्यम्‌ । स्थायिनः त्वेते न स्भवनति । तेषां सेततमविच्छेदात्‌ | तस्या इति। सण्डतस्वनाभिकाकृोषत्रत्तान्तं कथयते धृषटनायर्कधथिवमुक्तिः । तस्याः सपल्न्या; । अप्ूवातिरायान्न मानिदेश; । निबिडश्रीखण्डादिटेपनयुतस्तनतटस्य तत्प्न्त्‌- १ क. ख. "नतटय्र । २ ग. गोपायते । ३ क. "तत्याश्च.त” । ग. "तस्यास्तु त° । ४ क. म्द । न: ५ क. 'विपयः । श्रा! ६ क, शस्य चकै" । ७ क. “न्ता तदाहु! ८ ग. “कष्येययु"। न च” *.9 | 8 व° उद्धाप्तः ¦ क्ाच्यप्रक्ारु; ; कन्भ् 4६१ अन्न कोपस्य! एकस्मिञ्शयने पिपघ्तरपणानापग्रह सयः सचा पानपग्रहग्टप्ेनया चाटरन अवनना आवृमादवधा(रितः परयनथम्नृप्णा (स्थनम्नन्क्षण पा मृरत्सृप् उवत्यपन्दवदखितग्रावं पनर्वक्षिदः ¦; ५२॥ अत्रोत्सुक्यस्य । प्रदी ० अन कोपम्य दान्तावेव चमन्कारविश्रामः | उदयो यथा-एकस्मिञ्शयने ° । ध अघ्रौस्मुक्योदयः । उ ०-पमदेरस्यात एव प्रहृष्टः छेषः परीरम्मस्नन स्वीयनाद्यातकं मुद्राक!र यच्चिह्नं तदयक्तं वक्षश्चरणानतेव्येतिकरा नैरन्नय॑ण पौनःपन्येन वा सवन्धस्नन्मिषण कि गापास्यत्‌ गप्त क्रियत इति तयोक्तं सति तन्‌ । मुद्राङ्कनं मंप्रमाष्ट विलापयेत्‌ महूलःऽप्रमद्धिव क तदित्यदीये रमपेन त्वरया साऽऽछ्टा, आट्ङ्किता | तत्मुखक्शान्‌ । अगटेड्ना- दपारव्यात्‌ । तन्भ्या चेति चकरिणाऽऽदिङनविभ्त्यारककाल्ता । अपीति पाठऽपि स एवार्थः | कोपस्येति ¦ कोपभावम्ये्यर्थः । जान्तावेवोति | नतु विद्यमानेऽपि प्रसादोदये ¦ तदन॒भावाचयनुद्ेखाडिति मावः । एकस्मिन्निति । विपक्षरमणी सपत्नी तचाममाम्रहणेऽथांनायकेन कृते मति पचस्तत्काटमेव मानस्य पारग्रहोऽङ्गीकारम्नेन ग्टपिनया च्विन्नया मुम्वया स्वःवेय॑मजा- नन्त्या चाटनि प्रमादात्तन्नामग्रहणं न तुम तभ्यामामक्िरित्यादिप्रियमाषण्‌ःनिं कुवे न्नपि | अवेगात्‌ ¦ कोपवेश्ात्‌ । अवधीरिताप्वनज्ञातः ग्रियतमस्तृप्ण स्थिते जाद्यपे रहितः स्थितः प्रसादज्ञानायन तु निद्धितः। तत्हण तुप्मम्थितिक्ष्ण एवं स्वापस्य सर्वथा दरठमत्वेन सप्त उव मा मदित्योत्मक्येनातिदायितवककक्रत्रवं यथा तथा एनर्वा- क्षितानन्तरं वीक्षित इत्यथैः । तत्षणादितिपाटेऽपि नथ॑व | कोपषरङ्मखग्टपितयेति पठे कर्मधारयः । अत्नोस्सुकषयस्येतिः । सुरतकिषरम्येत्यथेः ¦ न॒ तु सत्या अपि कोपशान्तेः | तदनुमावानुपादानःदितिं मावः | ९ १ १ क. ख. "पराङ्युखग्ड । ३ क. ख ॒शत््गान्मा मु"; ३ क. यः । शान्ता" ग. श्ति।नतु। प्रदपोयोतसमेतः- [ ४ चण उल्छप्तः 1 १ ० ६१६१ व, ४। उत्सिक्तस्य तपःपराक्रमनिषेरभ्यागमादेकतः सत्सङ्कप्रियता च धाररभमोत्काटश्च मां कषेतः ॥ वैरहीपरिरन्म ए५ च पुदुधैतन्यमा.लय- ज्ञानन्दी हरिचन्दनेन्दु्चशिरः सिग्धा रुणद्धचन्यतः।५३॥ अत्राऽञ्ेगहषः संधिः | दकाय शराटक्ष्पणः क च कुलं भूयोऽपि द्श्येत सा दोर्षोणां परषमाय नं; श्रुतमहो कोपेऽपि कान्तं मुखम्‌ ॥ किं वक्षयन्त्यपकस्मषाः कृतधियः स्वमनेऽपि सा दुमा चेतः स्वास्थ्यमुषेहि कः खलु युवा धन्योऽधरं धास्यति ॥५४॥ प्रदी -प्विचथा-- उान्सक्तस्य अत्र पृ सेश्रमासिक अविगः । उत्तरार्भे हषः । अनयोस्तुस्यमेवाऽऽस्वाद्‌ः । शबलता यथा-- काका शशलक्ष्षणः ° । | उ ०--उत्सक्त स्येति । परद्रामागमन रामवच एतत्‌ । उत्सिक्तस्य ख्यातस्याहङक- तम्य चेत्यर्थः | तपःपराक्रमयोरनिषेः स्थानमतस्येददस्याम्याभेमादागमनेनेकत एकस्यां दिशि सतः समीचीनस्य परङ्चरामस्य सङधे या पयता प्रेम तत्‌ । वीरस्य रभस उत््ाहः। तस्योत्फार उद्रेकः । वीरोचितोत्हद्रेक इत्यथः । एतौ द्वावपि मां कषत; । अत्र चक्रारद्रये दयोः प्राधान्यसूचनाय । अन्यनोऽन्यस्यां दिशि एषोऽनुमूयमानो विदेहो जनकः सर एव विदेहः कामः । तदीयायास्तस्यास्तद्विनये सहायत्वात्‌ | तस्याः पा. रम्भ आहिटेषा मां रणाद्ध च | मुनिपाद्वेणमनं प्रतिबध्नातीत्यथः | चक्रः पुवाक्त- दुर्यकारत्वमचनाय । ननु एकपरीरम्भकायश्य द्वाम्यां सत्सङ्गप्रमवीरोत्साहा म्यां जन्य- मानकायस्य तुल्यकालत्वं तस्य तम्यां इस्यनां विनाऽनुपपन्नमित्यतस्तत्परंपादुके विशेषणे आह -मुहुरित्यादि । आर्फयन्‌ । तिषयान्तरादुभ्यावतयन्‌ । हरिचन्दनेन्दुवच्छिशिरः रीतलः स चासो क्िग्श्चप्रमपतवालितश्चात एव रुणद्धीति युक्तम्‌ । लग्नं युद्धा- ननिवतेनात्‌ । स्परे इति पाठान्तरम्‌ । अत्र मुनावत्यादरणीयत्वज्ञानजन्यत्वराशेषः पूवीगम्यः | हपेम्तृत्तराधेगम्यः । अनयोरिति । अघ्र॒परिरम्भकृतहर्षेण सत्सङ्ग- प्रियतोत्साहोमयज्तत्वीदाकेगस्ठलस्य इति बोध्यम्‌ । काकायेमिति । एरूरवप उपर प्रन्युकिः । अकाश | उत्तमनायां देवक- न्यायामाप्तक्तिरूपम्‌ । ऊद्रयेन ज्ञ नद्रधस्य सह्‌ नवस्यानप्रतिपात्तेः । तेनाल्यनौ चित्यं व १ क. (रभ्युदमा। २ क. "प बहुरश्वेः।३क. ग. भ्योः। क्ता" । ४ क. क्राकृत्यं रा। ५ क. "षाणामुपशान्तये श्च" । ६ क.ख.ग.मे)७क. श्यो धु! धस्य । ८ क. °मादवे"। ९ क्‌, ख. "गमने । १० क. शपे य०।११क. श्प । देव । 8 च॑० उष्मः ! काव्यप्रकाशः । . म” भि छ, 81 ण च ६, अत्र वितक।त्सुक्यमातेस्परणक्चङ्दन्यध ताचन्त्नं छदना, भावास्यातम्तूक्ता । उदन वचं जान कपपगङ्गृ्ःटय (दना | र न क अ, क मख्य रस्षऽ.ष त<ङ्खत प्राप्तवन्त कल्ट्रच्द्‌ ; ते भावगशान्त्यादयः | ञङ्खःव गजं तुगनातदद्-तमः यवन्‌ । प्रदी ०-अच्र काकरायेेत्यादां विनक्रः; भूय) ञर्पत्यःल्नुन षः दोव णामेव मतिः, कोपेऽपीति स्तिः, कं वक्षयन्तीति शङ्क, स्व्ञदन न्यम्‌, चः: म्वस्थ्यरिति धृतिः, कः खिति चिन्ता स्फुटं पृ्रपुवपमर्दृन प्रतवमःद दावल चमत्कारमृमिः | नन्‌ भावस्य शान्त्यादिवस्स्थितिरपि प्रकाम; ममवत्यव ; नत्फथं नक्त इनि चन्न । मावेक्त्यैव तदुक्तेः ! मावस्थितेमोव.मिचत्वान्‌ । ननु व्यभिचारस्थठे नियमतो मुरूपरस्य रसम्यावस्थापनं न्कथं भवेद ह्रणमेनत्‌ | कथं ब्रा भावध्वनित्वम्‌ । रप्राङ्गत्वेन तेषां गुणीमःवादित्यतं अःइ--गुर्य रसे० | ते मावशान्त्यादयः । कदाचन | चदा त एवाङ्गित्वेन विद्यन्त विवहुनव्रवृत्तरा. जान्‌गम्यमानभत्यवत्‌ | उ०- व्यज्येते । अत्र शान्तसचरिवितकावगर्म॑ः | अत्र शदाल्कषमणं इत्यनचितम्‌ भयो ऽ- पीत्याषि्यङ्चेन इृद्खारतचार्योत्पुक्यन ज्ञान्तमचारदितकव घनम्‌ ¦ एवमव्रऽपे सग मनीयम्‌ । अपिना सं मावनीत्कदटुयम्‌ । श्रतं शद्धश्चवणम्‌ ¦ दाधाः प्रमदादयः} प्रराम आत्यन्तिकनाश्ः । इतो मतिः । कोपिऽपील्यादिनः स्खतिः ¦ कान्तम्‌ | अधात्तस्याः | कृते सदाचारे धीर्येषां ते _ पण्डिता अपकल्मषाम्तिरस्करतपःपकमःणः । इनः शङ्का । ` स्वप्रेऽपि अरृष्टाश्रता पवधट्कऽपि | इताऽभिमताप्रातप्रयक्तटन्यम्‌ । चत इत्यतां धतिः | क इत्यादितश्चिन्ता । धन्यः) नाहमिव मन्दभाग्यः} धाम्यति पास्यति | वितकमातिश- ङ्ाधुतीनां शान्त्तचारता । इतरेषां शङ्गारमचारिता ! शवखतात । अत्र पायन्तिक चिन्तया शान्तोपमर्देन शृङ्गारस्य विश्रान्तिः । माच रान्रुविनप्पृवराञयलाम इव प्रकर पानिदानम्‌ । भावाभिन्नत्वादिति | प्रहामादचवस्थाचदुप्करहितो भाव एव भावस्थ्िते रिति भावः, व्यभिचारिस्थल इत । प्राधान्येन ग्यद्धितस्यभिरचरक इत्यथे; ¦ रसाङ्कःवनेति । एवं मावयान्त्यदिरपि रसानभावत्वेन तदङ्गत्वं बाध्यम्‌ । भावशान्तयादव उति द््रः। अङ्धि त्वेन | प्राधान्येन । [विवक््यन्त इति | एवे च यत्न ।वनाव्रादतवत्तर५य पाद्रकटर्त ज स्वादभ्तत्र रपरध्वानित्वम्‌ । यत्र स्वानुभावत्यक्तव्यभिचयासुदरकद्नतम्तत्र मावादिध्वनित्वम्‌ | यत्र व्यङ्कर्याभमतमपि व्यामेचारणमनपक्ष्य विजवानुभावि दक तन्तन क व- ----~--#----- १ क. ख. ग. सन्तानम्‌ । भार । २ क. 'तिधे^्ता 1 ग. 'तितकता 1३ खग. च \ स" । ख्ख. त्वंच रा ।५क. यदेवा । ९ म. भमः मयो" । 3 ग. "रिक । ॥ १२४ मदीपो्योतसमेतः-- [ ४ च० उद्ापनः | अनुस्वानाभसंलक्ष्यकरमव्यङ्गयस्थितिरतु थः ॥ ३७ ॥ शृब्दाथोरयशक्त्युत्थ्िधा स कथितां ध्वनिः । रग्दशक्ति¶खानुरणनरूपव्यङ्गचोऽथशक्तिमूरानुरणनरूपव्यङ्खगय उभयश्च. ्तिमृछानुरणनरूपव्यङ्गचथेति मिविधः । तत्र अलं ङरोऽथ वस्सेव शब्दायत्नाषपामते ॥ ३८ ॥ प्रथानत्देन स ज्ञेयः शब्दशकव्युद्धवा दिषा। प्रद! ० -एवमतरक्षयक्रमभ्यज्गयमदं विचायं संटकष्यक्रमव्यङ्गयप्रभदानाह-अनुस्वानाभ °| घण्टाया हन्यमानायां मुख्यरव्डानन्तरं यथा क्षोदौयानपरोऽनुरणनरूपः शाब्दः प्रतीयते तद्रस्सटक्ष्यक्रमा व्यङ्गयस्य स्थितिये्र सः । राव्दश्चाथश्चोमयं चेति द्ववः | तेन शाब्द शक्तिमृटव्यङ्गवः, अयेदक्तिमृटव्यङ्गचः, उभयशक्तिमृरव्यङ्कचयश्चेति तिधेत्य्ः । शव्टरक्तिमृख्त्वं चैतदेव यत्तेनैव रब्देन तद्थप्रतीतिनतु पयौयान्तरेणापि | एतद्परीत्य चाथडाक्तेमृटत्वम्‌ । न त्वभिधया तत्प्रतीतिरिति । स्तेन अभिधाया यत्र न नियमनं तत्रष भेदो द्रव्यः | तन्नियमने तु नामिधामृरत्वम्‌ । किंतु वयञ्यनामृरुत्वमेव : भद्रःत्मन !-इतिवद्धवेत्‌ , इति यत्केनचिदुक्त तन्नाऽऽदेयम्‌ | भद्रात्मनः-इत्यदिरप्येत- द्ेदत्वेे्त्वात्‌ ¦ अन्यथा तस्य सर्बभेदवहिमीवापत्तेः । फर च प्रथमोदाहरणे प्राकराणि- काप्राकरणिकयोरिति भ्याख्यानिनः द्वितीये मवानित्यनेन, तृतीयेऽपीत्यनेन प्रकरणस्या- भंधानियामक्रस्य स्पषटत्वात्तषामुदाहरणत्वं विरध्येत । तस्मायथोक्तमेव न्य॑य्यम्‌ । तेषु मध्ये--अटकारोऽथ० | क उ०-मिति मावः । रपतपकेनोद्धटस्य मावश्ान्त्यादेरापातत एव चमत्कारित्वम्‌ | पयेन्ते तु रसस्थेवेति बोध्यम्‌ । यथा हस्त्यश्वारिभिरखङृतो मत्य आपाततः परेक्षकाणा- मुत्पादेतविस्मय)अपे दृष्टे राजन्यवमनुग्राहकोऽय राजा यदुपकररणीम्‌य भत्यं विवाह यतीति राजोत्कषं एव पर्यवप्तानमिति दिकं । संलक्ष्यक्रमव्यङ्खन्याते । ग्यञ्जकेन सह सक्षय: क्रमो यस्य तादशव्यङ्गयकप्ये- त्यथः । अनुस्वानायिः " प्रतिष्वनिपदशः । शाब्दार्थयेरेकव्यङ्यस्यापरभ्यङ्खयत्वनि यमादाह--रब्दशक्तियरत्वे चति ।-अवच्छेदकमेदेनोभयान्वयम्यातिरेकानाविधौ)धेत्वा- दुमयसबन्धत्तवनं तृभयद्क्तमख्त्वं द्रषटम्यम्‌ । अरुकारोऽयेति । अथेति किकिस्पे । 2 १ क. ग. निधा) २ क. इवभेदमाह । ३ क. "ङ््यस्थि° । ४ क. णञ्नम० । ५ क. श्स्य सत्वात्ते । ६ कृ. ज्यायः । ते" ! ७ क्‌ धुनि तूभ । (४ च उद्धमः, काव्यप्रकाशः १२४५ वस्त्येवेत्य॑नलंकारं बस्तुमाजम्‌ जाद्या यथा-- उष्टास्य काटकरवाटपदहाम्बुबाहं देवेन यन जरगोजिनगजिनन | निवोपितः सकट एव रमे रिपृणां पाराजटेख्िजगति उवच्ितः भतापः ५५ अत्र वाक्यस्यासंवद्धाथाभिीयकन्वं मा पसाङ्क्षीदिन्यभाकरणिकभाक्र- गिक्योरूपमानोपपमेयमावः कल्पनीय इन्यत्रोपमाल्कारो व्यङ्कचः । ~ | (न ननन नन न "~~~ प्रदी ० -शहाब्दशात्तिमृटान्‌रणनद्पन्यङ्गयो द्विधा । अल्ज्कतन्यानट्क्रतवम्दुमात्रस्य वा प्राधान्येन प्रकाङ्ादित्यथः | तत्राऽऽयो यथा--उष्टास्य कालकरबार० | काटो वैरिंहतो यः करवाः स॒ एव महदम्ब्‌ घागनच वहुतीनि महाम्बवाह्‌ यद्रा मह ईत्पवः स ण्वाम्बु तद्वाहुः | गनितं नहनादः | अच्र करवाट्मृदह्यास्य एतावन्मात्रे वक्तव्ये यदतादश्यव्दप्रयागस्तम्यास्नद्धाथक्ता मा प्रपज्यतामित्यप्राकर्‌ गिकैरिद्रवारिवाहादिभिः प्राकरणिकानां राजकरवादादीना-पमानापमेयमावे कवेस्तात्प- यमित्यपमाटंकारो व्यङ्ग्यः । स च ₹ाव्ददाक्तिमृदटः । पयायान्तरेण मृपादिना तद्म पास्थता तदप्रतातः | एवमम्मञप्युद्यम्‌ । व) [7 1 "++ ~ ~~ ~~~ - ~ उ ०- वस्तुत्वस्य केवद्न्वयित्वादाह--अनलद्र तेति । गुणीभूतव्यङ्कयवारणायाऽ5- ह--प्राधान्यनेति । उदटास्येति । अत्र वेच्यपप्षं यन प्रक्ृतन दवेन राज्ञा जरटं कठोरम्‌] जत वल्वत्‌। गर्जितं सिंहनादो यस्य तथाविधेन काटा वेरिसंहतां यः करवा; खद्गम्न श यन्महुदम्बु धाराजटं तम्य वाहः प्र्रष्ं तद्ल्यास्य ती्ष्मीकरणेनाथिकं कत्वा धाराः खंडगधा- राकान्तिभिः । खड्गरल्नादिकान्तः खक पानीयाद्विपदप्रयोगात्‌ | पएयनयस्य च कान्तिवाचकृत्वात्‌ | रणे सेप्रामे सिपृणां शत्रुणां त्रिजगति उञलितोऽतिप्रमिद्धि प्राप्तः सकट एव प्रतापो निर्वापितः शमितः । व्यङ्खयपक्षे तु येन देवेन मघ.धिपतिनेन्द्रण काटकरं द्रप्णरदिम वाटं नवीनम्‌ | बवय)रेक्यात्‌ | जरटाज्तिगमितेन वि.रेष्ट महम्ब- वाह्‌ मेघ्रगह्वास्य प्रकार्य रणे । अङ्खारादिषु जद पात्यमाने जायमानः इन्दो रणः | तस्मिन्पतति धाराक्रतिभिनंसद्चिमुवने सिपृणामथपज्लद्शतूणां तेनसनां सकलः प्रह्ृ्टस्तापो निवौपितः रामितः | धा(राजरुमिति । जं तष्ण्यमाप्श्च | ज ध्रःतन इति धातौ घातनं तैक्ण्यमिति व्याख्यानात्‌ । असवद्धाथेकत्वम्‌ । अविवक्षित.थत्वम्‌ । तथा स्त्यपुष्टाथेतापत्तिरिति भावः । अलंकारो व्यङ्गय इति | अत्र व्यज्गचायाभित्नत्वेनाध्यवमितदिएरन्द)पात्त [1 व, कं ~~~ न ~ +++ ~~ म्‌ ८ इ~ १ ख. °त्यरंकारमिनं व° ।* २ क. धायि * ३ य. दिति प्राकरणिकप्राकर्थिकयोः । कु उद्धवः! ५ कृ. "दः स्प्रहर्‌ ¦ * १३६ प्रदीपोग्रोतस्मतः-- [ ४ च० उद्मप्तः ] तेग्परचेरपनापो विधुःनिकाकरद्धिमो मधुरखीलः | प्रातिमानतच्घ्र त्तिः पतिपदपत्षाद्रगःवेभाति भवान्‌ | ५६ ॥ अरेककम्य परस्य दिपदत्मे विरोधामासः। ` प्रदी ०-एवमटकारन्तरःण्यपि । स्था-- तिग्परविरमतापो | अत्र तिग्महनिः, अप्रताप एवं ऋरमेणैकेकपदस्य द्विपदत्वे विरोधामास्तः | उ०-परिरेपणष्तं माद्यं प्रतीयते | उत्तयुक्तेः | परं तु द्वितीयाथप्रतीतिमन्तरा नोपमावगमः ! रदवममे च इ.व्दराक्तिमेटमिति तदत्यपदेशाः । यद्यप्यपमानम्‌तद्धितीय) भृत्य वस्नमनस्यापे व्थङ्खचत्वमासति तथाऽप्युपमामुखनैव तेषामुपमेयोत्कषेकत्वादरुकार ध्वनित्वम्‌ । प्रकरण दाभिषानिवमन,च्छट्ष्टशब्दपात्द्वित।याथस्या।प१ व्यज्ञयत्वमेवेति भावः । तदुक्त प्राकराजकानामति | ननु न॒पमहन्द्राद्‌ छपकर्मवं ग्यङ्कन्यमस्तु । एवे च करवाल एवाम्बुवाह्‌ इत्यथे प्राम्न ज्यात्तद्रच.ख्यानङ्केशचोऽपे नेति । तन्न प्रकरणा ध्य रज्ञः प्रधीन रच्च्िरव्दमहि्ा देवेन्धस्यापि प्रतीतां परस्परं तयोरप्तनन्धे वाक्यमेद्‌प्या द्वित।या५स्य व न।योत्कप।नाधायकत्वे तादृशशनव्दविन्याप्तरूपकीवेपर य सा्नथक्वापल्या चाद्धा ङ्गमातः कर्थः | तत्रन्द्रप्रवन्ध्यम्बुवाहस्य रनत्तनान्वकर्ताठ प्रति विरेप्यत्वादिनद्रस्ापि राजप्रिरप्यत्वापच्या राजैव महेन्द्र इत्यथेप्रा ्तावविवक्षितमहे ्रप्राधान्यात्तद्र\९व घ्य द्ध यत्वेपत्तावप्रवद्धा्थक्रत्व तद्वस्थर्मवं स्यात्‌ । उपमात्‌ महन्द्र इव॒रानेत्यर्थं राजगतोत्कथप्रधान्यात्तद्रतरातिलामरूपेष्टसिद्धिः । यद्रा रूपक स्थाप साहरयमृल्क्त्वात्प्रधमोपस्थितप्ताददयस्थ॑व सवन्धत्वमित्यभिपायः । तिग्पाति । द विभो स्वाभिन्मवान्विमाति शोमत इत्यन्वयः | तद्विहोषणानि | गषु तिमः मजनेषु रग: प्रतापो दण्डादिननितं तेजो यस्य सः | तथा विधराणां दच्रणां निशेव निद्ता मम | मधुरा मनोज्ञा डीड चेष्टा यस्य सः । मतिः शाखा दतात्प^( भका वद्धः | मानाधत्तप्तमुचतिः | तयोस्तत्सेन याथार्थ्थन वृत्तियंस्य : | प्रतिविद्‌ ८तस्५नि प्लममात्मयविन. सण [रत्सयावर्‌ाषः । वि।व्पक् त तमम स्त्ष्ः | अथच: ¦ यद्वा तिरु वैः सयः अप्रतापः प्रतापरहितः । विधश्चन्दोऽ- [नरार्हद्रा > इच | म०4६-त+ट. छ. छ र२।ह तः । मातमन्‌ , सतच्वन्रूा तः | तत्वं ब्रह्मण न वेततं | अतस -वस्तमने व~त इति वा | प्रातपत्प्रथमा तिः | अपक्षाग्रणी ; पक्षस्या 5 दिमूना नाते | वभः; वित्तकान्तिवमाति रभते | द्विपदत्व इति । सामानकानां तातततनववद द्‌ द्रुवःत्वज्ञान ~प अव्ररततसो [द्वत।साथस्य तत्त्रबद्ध्‌।वराधस्य व्वङ्खगयत्वम, क्षतामात बाध्यम्‌ | १ ग. शयार्थऽस्य ¦ > क. °ति । यद्यप्यत्र रूपकमपि संभवति तथाऽपि रूपकत्यापि साद्य. मृ । द ग. "ति चेत्न ! भ्र जग. द्वः कल्यः! ५. ध्मप्त्या तद्ध । ६ग. ग्यते सः। ७क, ग, स्यचन्यः। । | । [ ४ च० उह्छाप्तः] कान्यभकाश्चः | १२७ अमतः सामतः प्रा्चर्त्कषट्षट्‌ प्रभा | आदतः साहतः सधुयश्ाभरसतमस्ि ॥ ५७ ॥ अत्रा करकिाभाक्चः | नि रपादानस भारमाभत्तातरेव तन्वन्‌ । जगचिचं नमस्तस्मे कलखाशछाघ्याय शलिन } ५८ । प्रदी ०-पदाभेदेऽपि विरोघामासो यथा- अभितः समिनः० | क [ ॥ं ~ ५ ५ [++ नन्‌ विरोधस्य किं सवेत्र स्यङ्खयन्वमेव । नेत्युच्यत । तत्कियती मीमा जपि. शब्दादेरविरोषन्यज्लकस्य मावे वाच्यत्वं तदभावे व्यज्भ्चत्वमिनि-- निरुपादान ° । विन्नं नानाकारमाच्ेख्यं च । कडा चन्द्रस्य षोडशो मागः कांडाठं च | अत्रापाद्‌।- तावरुख्यकारिम्यः कलवद्धचः शूलिनो व्यतिरका स्यज्ञच; । नम्य चचकडा- रान्दयोः परिवृत््यप्तहत्वेन शाबव्दशक्तिमरता । ॥। उ ०-अभित इति । हे हषैद शघरहषखण्डक मित्रहषदायक प्रमो त्वं समितः संग्रामा. त्प्रा्ैरुत्करषैरमितः परिच्छिन्नत्वरहितः साधुभिय॑शोभिः सहितः, अस्तां खानां अहिन; यद्वाऽमित इतिं क्िबन्तम्‌ | अमितात्मग्रामाह्छन्यैरत्कवहषेदेन्यादि पृवेवत्‌ । विरध- पक्षेऽमितः मिते मानं तद्रहितः । समितो मानस्रहितः ¦ अहितो हितरहितो हितमहे तश्च । अत्राप्यप्रङृतत्वाद्‌द्धितीयाथैस्य विरोधो व्यज्खच इत्याहुः ! वि रोधव्यञ्जकम्ये- ति | एतेन निपातानां योतकत्वं ध्वन्या) । भावे वाच्यत्वामेति } न्पुटचानित्सं विरोधस्य तदाक्षिपद्वि्वीयाथंस्य च वाच पकस्पत्वादिति मावः । व्यङ्कन्यन्वमिति द्वयमपि सामानापिकरण्यप्त्व एवेत्यपि वोध्यम्‌ | रानिरशनिश्चे यत्र ` प्रदीपस्वरसान्‌ ¦ न्ये तु सामानाधिकरण्यमपि वाच्यत्व एव नियामकामेत्याहुः | निरुपाद निति } उपादानपमार उपकरणसमृहस्तृक्कादिकम्‌ ¦ तद्रहितं यथः स्यात्तथाऽभित्तावेव हान्य एव वैरे नानाकारं नगत्तन्देते कुवेते तस्मा अनिवेचनीयम्वरू- पाय कडा चन्द्रस्य षोडशो मागस्तेन छध्याय शलिन महादवाय नमः | पदौ चैत्न- माखे्यम्‌ | कला, आरेख्यक्रियाकोशलम्‌ । अत्रो पादानेरेति । अग्रकृततया व्यज्कय नाऽऽटेख्येनानुमविन व्यज्खयात्स्वकदैरप्रकृताच्छषिना स्यतिरेकं व्यङ्गय एवात भावः } न चौस्य कविगतदिवविषयरतिं प्रति गुणत्वम्‌ । वाच्यपेक्षया प्राधान्यमतरंण तदृध्वनित्वाक्षतेः । [वा 1 वा [4 १ क. श्वेदः प्रः (२ क 'दितोऽति ! विरोधपक्षे। ३ ग. 'चात्रक्‌ । १८ १३८ , परदीपोधयोतसमेतः- [ ४ च उह्छाप्तः! अत्र व्यतिरेकः । अलंकायेस्यापि ब्राह्यणश्रमणन्यायेनारकारता । वस्तुमात्रं यथा- पान्थञअ भ पत्थ सत्थरपात्य मण पएत्थरत्थर गम । ण्ण अपओहरं पेख्खिङण जई वससि ता वसस ॥ ५९ ॥ छे, == क अत्र यद्यपभागल्षमाजस तदाऽ ऽस्स्वाति व्यञ्यत । प्रदी ०-ननदाहतेषपमादीनां प्राधान्यं न वा । आये कुतस्तेषामरुंकारत्वम्‌ । अन्यान. करणात्‌ । द्वितीये कृतोऽस्य काम्यस्य ध्वनित्वम्‌ । प्यङ्खयस्याप्राधान्यादितिं चन्न । पृवे- मयमट्कार आप्तीदित्येतावताऽखेकारव्यपदेश्चात्‌ | यथा ब्राह्यणपृवेबोद्धसन्याभिनि बाह्य णन्यपदेश्चः | नन्वेवं स्यपदेश्षसमथनेऽप्यटंकारध्वनित्वं न समर्थितमिति चेन्न | अकं कारपदन त्योग्यताया विवक्षितत्वात्‌ । न चैवे रप्तादिध्वनावप्यलंकारध्वनित्वप्रसङ्गः । सलक्ष्यक्रमस्यैव तादृशस्य तथामिप्रेतत्वात्‌ | वस्तुतस्तु प्राधीन्याप्राधान्ये , व्यज्कच्य वाच्यापेक्षयैव न तु रपतपिक्षयाऽपि । तदपेक्षया सर्वत्र गणीमावात्‌ । तथा चोपमादीनां रसाङ्गतयाऽकारत्वं वाच्यापेक्षया प्राधान्यं चेति न दोषटेशावकाङ्चः | वस्तुमात्र यथा--पान्थअ० | अन्न पथिकेन प्रावृडारम्मे आमणीवध्वाः स्त्थरमेत्थात्थि इति पदेन संभवभ्याजेन तस्तर पृष्ठायाः कस्याश्विस्लमुवितोत्तररूपे वाक्ये यद्युपमोगक्षमोऽपि तदाऽऽस्घेति उ ० -पूवैमयाभिति । वाच्यतादशायामित्यथेः । न चैवमिति । तेषामपि रप्तवदा्रं. कारत्वयोग्यत्वादिति मावः स्वये दूती दवचर्थेः पदैराच्छादय रहस्यं कथयति--पन्थिअ णेति। पाथेक नास्ति सरस्तरमत्र मनाक्परस्तरस्थहे ममे । उन्नतपयोधरं दृट् यदि वस्तनि तदा वप्त ॥ पथिक श्रस्तराणां पाषाणानां स्थे तन्मयेऽस्मिन्म्रामे न तु नगरे मनागस्पमपि ख्तरं कटा्ास्तरणं नास्ति तच्छयनपरामग्यभवेऽपिं उन्नतपयोधरं मेधं इष्ट॒ यदि तत्पतिब- न्द्रा तदा वसेत्यापाततो वक्त्यमिप्रायः । पाषाणबाहुल्येन तृणदौरेम्यम्‌ । व्यज्ञ- नया तु पाषाधानां तक्वेनाध्यवसितानां मखीणां स्थले तन्मये प्रमि सत्थरं दाच्खं मना- गीषदपि नास्ति । तथा चाऽऽकारेज्गितज्ञानधिकरणे ग्रामे सति वै्वविध उदीपने मेवे छेषमयोद्योन्नतस्तनदशेने च को नामोपमोगक्षमोऽन्यत्र गन्तुमहतीति वक्न्यमिप्रायः प्रकाशते ¦ क सना त= -०५ = धन्त 1 १ क. अन्यस्यान" । २ कृ, "धन्यं व्यः ।३य., ष्थ; | स्वयं | [ ४ च० उद्वास | कान्यपकाश्चः । १२९ शनिरशनिश तमृचचेनिहन्ति इप्यसै नरेद्र यस्मे त्वम्‌ । य॑त्र भसीदसि एनः स भात्युदारोऽचुदारच ॥ ६० ॥ अन्न विरुद्धावपि त्वदनुवतेनाथेमेकं काथ कुरुत शाते ध्वन्यते । प्रदी ° -म्यज्यते । तं पओहरेति शब्दशक्तिमृटामिति । तंथा-श्षनिरञ्चनिश् ० । अत्र प्रथमा शनिररनिश्वेत्यनेन विरुद्धावपि त्वदनुवतंनाथमेकं कायै कुरुत इवि वस्तु ध्वन्यते | न तु विरोधारंकारः । शनिरशनिरित्यनयोः सामानाधिकरण्यामावात्‌ । विरो- धस्य च त्रैव विश्रान्तेः | द्वितीया तु नोदाहरणम्‌ । तत्र चशब्दस्याप्यथंत्वे विरो- धस्य वाच्यत्वात्‌ । समुच्चयमात्नायैत्वे तु विरोधस्यैव व्यज्गचत्वादिति । उ०- तच्च पओहरोति । तस्य परिवृच्यहत्वादिति मावः । एवं सत्थरपदमपि बोध्यम्‌ । सत्थरं शा्रमास्तरणं च । शाच्नामावोन्नतमेषस्तनादिदशनहेदुकता वसेत्या- दिगम्यायां म॑तिनिवृत्तौ । शब्दान्वया्नुविधानस्य स्फुटत्वात्‌ । एतेन कुखजोक्तावुक्ता- थानवमासाद्र्तपृतिपा्ौ नित्यायपे्षणेन नास्य केवलशब्द्शक्तिमूठत्वम्‌ । अयन्यज्ञक- तायामिव तेषां सहकारत्वोक्तरिति परास्तम्‌ । अरथभ्यज्ञकतायां तेषामावद्यकत्वमात्रं न तु शब्दन्यज्नायां सर्वथाऽनुपयोगस्तच् प्रतिपादितो मानामावात्‌ । अत एव गुवां ्तयुक्तात्ुरामि मांसं मुड्क्त इत्यादितो न द्वितीयायपरतीतिः । अस्ति हि शब्दन्यल्लना कावित्तताहाय्येन विनाऽपीत्यन्यदेतत्‌ । न चात्र पयोधरादिपदादुपास्यिताथंद्वयस्य पर- स्परमसंबन्धाद्राक्यमेदापत्िः । इष्टत्वात्‌ । न च वाच्यन्यङ्गययोरसंबन्धेऽपबद्धाथकत्वा- पत्तिरिति वाच्यम्‌ । अम्यत्रपरिहाराय संगोपनाय च वाच्यार्थाच्छादितन्य- दयारथस्य प्रतिपा्तयाऽऽच्छायाच्छाद्करूपसंबन्धस्य विवक्षितस्य सत््वेनाक्षतेरित्याहुः । शनिरिति । शनिग्रहः । अशनिवैन्नम्‌ । पुनस्त्वं । उदार उद्धटः । अनुदारः) अनुगतदारः। मृपदतशवयणाप्रवासात्‌ नोदारो यस्मादिति वा | पकषेऽशनिः शनिविरोधी । नजोऽपुरादाविव विरोध्यथैकत्वात्‌ । अनुदार उदारादन्यः । विरुद्धावपीति । नञत्र विरोध्यर्थकं इति मावः । सामानाधिकरण्याभावादिति । एकषर्मिगतत्वेन शनि- त्वतद्धि्नत्वयोरधतिषादनादिति मावः । नजो भिन्ना्त्व एव विरोध इत्यपि बोध्यम्‌ । अनर सामानायिकरण्यामावेन चस्य सम॒च्चयारथत्वाद्प्यथत्वामावेन च विरोषस्यावाच्यत्वेऽपि जमनयजणजत --नन १ क. यस्मै प्र । २ क. °ति न्यल्ययेन व्यज्यते । ३ क. शश ४क.तयावा।५क्. "त्वात्‌ 1 वक्तवैशिध्यादेः शब्दशकतिमूरेऽपि क्वित्सद्कारित्वात्‌ । अत्न पयोधरादिपद्‌ाइुपप्थिता- द्यस्य म्राम्यतापरिहाराय सगोपनाय च वाच्याथाच्छादेतन्यङ्गपायप्य प्रतिपायता । आाच्डाद्या- च्छादकरूपरबन्धस्य विवक्षितस्य सत्त्वेन नासंबद्धाथेता । वाक्यभेदस्तत्रे्ट एव । शनिरिति! ६ ण, भम । केचित्तु श्निरशनिष्वेखत्र सामा । १४० प्रदीपो्योत्तसमतः- [ ४ घ० उलपः! न प + = ॥ अथराक्ल्युद्धवाऽप्यथ। व्यकः सकर्वा स्वतः ॥३ ९ ॥ न = ~ 2 कै न = = क मरोटक्ति्माच तिद्ध बा कवेस्तेनेम्मितस्य वा । वा क क म त क, ^~ वस्त॒ वाऽंरुतिर्वैति षड्पैदोऽसो ्यनकि यत्‌ ॥ ४० ॥ * थ न 9 8 वस्त्वलंकारमथवा तेनायं द्वादशात्मकः । अर्थो द्विविधः । स्वतः संभवी ` इदं प्रथमकलिपितथेति । तत्र स्वतः संभवी न केवरं मणितिमात्निष्पक्नी यावद्भहिरप्योचिष्येन संभाव्यमानः । कविना पतिभौमात्रेण वहिरसन्नपिं निर्मितः कविनिबद्धन वा वक्तेति द्विविधोऽपर इति तरिविधः । वस्तु बाऽरंकांरी वाऽसाविति षोढा व्यञ्जकः । तस्य वस्तु वाऽरंकारो वा व्यङ्घ्य `इति द्रादशषभेदोऽथ॑शक्त्युद्धवो ध्वनिः । क्रमेणोदा रणानि - `` ` प्रदी ०--अर्थशक्तेूढाुरणनरपं व्यङ्गय विभजते--अथेश्चक्तयुद्धवो० । स्वतः सभवी न केव मणितिनिष्पननङ्नरीरः। अपि तु बहिरप्यो वित्येन संभाम्यमानः। प्रदोक्तिमाजाल्सिद्धः । बहिरसन्तपि वक्तप्रतिमामात्रेण तथा निर्मितः । अयमथः-व्यञ्च- कोऽर्थखिधा | स्वतः समवी, कविपरोोक्तिमात्रति द्धः, कविनिबद्धनायकादिवक्तपरीरोक्ति- माचासद्धश्व ¦ स धिविधोऽपिं वस्तुमात्रमल््ृतिरवेति षड्विधो व्यञ्चकः । षण्णां व्यङ्गय. १.५ ध ५ __ (म = ~ मपि प्रत्येकं वस्तु वाऽरुक्ृतिरवेति द्वादज्ञ भेदा भवान्त | का. उ ० -व्य्गयत्वमस्त्येव । परं तु वस्तुन एव राजोत्कषैकतया प्राषान्याद्वसतुध्वनित्वेन स्यवह्‌।र इत्याहुः | तेनोभ्ितस्येति । कविनिबद्धभ्येल्यथः । वृद्धो क्तिविषयाच्छिदूक्तिविषय इव क्यु. क्तिविषयात्तननिवद्धोक्तिविषयश्चमत्कारीति भावः | इतः पर्‌ च प्रणिघानप्रतीतिकतया चमच्छारस्य स्थगनान्न कविनिबद्धनिबद्धवक्तादेः पथमाणनमिति बोध्यं । माणानि प्पन्नेति । अत्यन्ताप्तत्यप्यरथे शब्दस्य ज्ञानजनकत्वादिति भावः । बहिरिति । टोकेऽ- पीत्यः | प्रौढोक्तिः । ` चमत्कारानुगुणोक्तिः । मात्रपदेन बहिःसेमववारणभर | @ व्यङ्ग्यस्य स्वतः संभविनोऽचमत्कारित्वात्तत्कृता मेदा नोक्ता इति बोध्यम्‌ । १ ख. 'द्ववेऽप्यर्थं व्य^ 1 ग."द्रवेऽप्यये व्य" । २ माच्रनिद्धो । ३ ख. णकः । स्वतः सभ. वादं प्रथमकल्पितश्वेति द्विविध।ऽथेः। तच्र 1 य. कः । इदं प्रथमकल्पितः” स्वतः संभवी चेति द्विवि- धोः । तच्च । ४ ग श्नोयद्र" । “ क. 'दिरोचि०।६ ग. "ना प्रोढोक्तिमात्रेण नि"! ७ क. °भानमाः । 0. ~, 0 । | ८ ग. “रो बेति। ९ क. श्प्रौहिम। । १०क. “पि वस्तुमात्रं प्रत्येकमङं° । ११ ग. मू । बहि । १२ ग. °मू 1 अरुते* । ` ` [ £ चर उत्तः 1 कन्यप्रक्मनः | १४१ फ अलससिरोगभिधुचाणपमरभिणे पुत्ति परणमपिद्धपयो इअ भणिएण णड पप्फुटावरेखाअ्णा जा }; ६१ || अत्र ममेवापभोग्य इति वस्तुना वस्तु व्यज्यत्‌ । _ धन्याऽसि या कथया परियसगमऽपि विभन्धचार्दुकश्ताने रनान्तरषु | नीवीं परति प्राभेहिते तु करे प्रियेण _ सख्यः श्पाषि याद किचेदपे स्मरामि | ६२॥ प्रदा ०-तन्र स्वतः समविन्यथमेदचतुष्टये कम्तुन! वम्तुनां त्याच््वथा-अन्सामरा० | अटप्तत्वनान्यत्र गन्तपानच्छः। वतेत्वन रनप्वनाहतयुणः । वनमन्रद्धमत्तया कपण रात निधाये यत्प्रपह्नयनत्वं वम्त्‌ तेनान्यासामनाक्यणीय इति ममेवोपमागयोभ्य इति वस्त॒ व्यज्यते | वस्तुनाऽख्कारस्य यथा-- धन्याऽसि या० उ ० --अरसेति। अपरिरोममिर्धर्तानामपिमः पुत्रि धनसखद्धिमयः | इति ज्पितेन नताङ्गी प्रफ्विखोचना जाता ॥ पतिंवरा प्रति घाञ्याः प्ररो्च॑नायोक्तिः पृवषेम्‌ ¦ उत्तरं तु कवे्वाक्यम्‌ । हे पु अर्यं वरोऽर्पानां दिशयोगानां शिरोमणेः शरेष्ठो धृतनां चाभेमः श्रष्ठः प्रच॒रधनमरद्धिः। प्राचयं मयद्‌ | इते माणेते माते स्ञ्नया नताङ्क] काचत्‌ प्रफटट हषापव्क्राप्ततं छंचनं यस्यास्तादश्ची जातेप्यन्वयः | अन्यत्रेति । प्रगमे नायिकान्तरगृह च । रतेष्विति } रति- काटे नायिकया दर्यमानगुणेष्वनादरवानित्यथेः । इदमुपलक्षणं संभोगेप्वतृत्वम्यारि । नताङ्गीत्वेन स्वस्या मानिनीत्वं नमस्कारद्वारा बोध्यते | ममेवेति | नाकिद्ग्ाया इल्यः । तद्विषयकं च कृमा्या ज्ञानं तदलप्तशिरोमगित्वादिश्रवणविशिष्टेन प्रफुट्धनयनत्वेने वस्तुना स्वहेतुहषेग्यज्ञनद्वारेण तत्कारणीमूतं स्तामाजिकेषु व्यज्यत | धन्याऽसीति । रतिकथापरास्न सखीषु मध्ये रतिकाडीनं स्तप्रियालपं कथितः वतीं कां चिदपहसन्त्यास्त्वमिदानीं स्वरातिवाती कथयेति सखीभिः प्ररितायाः कस्या- ध्िदुक्तिर्यिम्‌ | हे सखि या त्वं प्रियसंगमे रतान्तरेप्वपि रतिमध्येष्वपि विश्वापयुक्तानां चटकानां प्रियवाक्यानां शतानि कथयापि सता त्वं धन्याऽसीद्यन्वयः, । प्रथमतः प्रिय पगम एव विरक्षणानन्दमन्यरतया तत्कथनमद्यक्यम्‌ | तत्राप रतं । तत्राप नाऽञद्‌ा नान्त [कं तु मध्य | तस्यच पुनारदाना स्पररणामव्याश्चयमत तव सववानत्वामात मावः] मोः सख्यः प्रियेण नीरव वस्ननग्रन्थि प्रति करे प्रणिहिते करोञपततय इति स्कस्पावेष १ क्‌. ण्व भोः! २ ग. ्टगचनानि 1 ३ क. श्रयतया 1४ कृ. ग. "चनोक्तिः!५ग. °या दृद्यमा । ६ क. ग. “युक्तचा' । । १४२ पदीपोवरोतसमेतः- [ ४ च० उद्ाप्ः | | । अत्र त्वमधन्याऽदहं तु धन्येति ग्यतिरेकारकारः | दपान्धगन्धगजङ्कम्भकपार्टकूट सक्रन्तनिध्रघनक्चाणितश्नाणशाचः 1 वीरेव्य॑ङोकि युधि कोपकषायकान्तिः प्रदी ०-अ्र वाच्येन वस्तुना त्वमधन्या, अहं तु धन्येति स्वस्य व्यतिरेका्ंकारो म्यज्यते । ननु प्यज्लकोऽत्र धन्याऽपीति त्वत्पदार्थस्य म्यतिरेकाटकार एव | तत्कथं वस्तुभ्यज्ञकतो - दाहरणमेतदिति चेन्न | संबोध्यव्यतिरेकस्तावन्न वाच्यः । आत्मनि कथनामावस्याशा- व्दत्वात्‌ । व्यङ्ग्यस्तु यद्यपि मवत्येव, तथाऽपि तमनपेक्ष्येवं वाच्येन वस्तुमात्रेण यथो. क्न्यतिरेकव्यज्ञनादिति | अख्कारण वस्तुनां यथा-दपान्धगन्ध० | उ ०-यी्कते वतीति यावत्‌ । न त्वर्षित इत्यर्भः । अवाचकत्वापत्तः । अभिप्रायस्य छघुत्वापत्तेश्च । यदि कंचिदपि स्मरामि तदा शपामि शपथं करोमीत्यन्वयः । मवतीनां दपथोऽहं तु न किंचिदपि स्मरामीत्य्थः | यद्यपि शप उपाछम्म इत्यात्मनेपदं" प्राप्ति तथाऽपि शपषथकरणकम्रकाशनविवक्षाभावार् त्परवृत्तिरेति स्पष्टमप्मत्कृतराब्देन्दुशेखरे। यदि किंचिदपि स्मरामीति वाक्यमध्य सख्यः रापामीति गभितोऽपि गणः । विवक्चिता- थस्य सत्यत्वप्रत्यायनायत्वात्‌ । अच्र पुवेवाक्ये साष्ट्ण्टोक्तावेकप्या एव सो माभ्यगर्वि- तायाः सबोध्यत्वाद्धन्याऽसरीत्येकवचनम्‌ । सोत्कषसूचने त॒ बह्वीनां सबोध्यत्वात्स्य इति बहुवचनपिति नासंगतिः । अन्न च रतकारेऽपि विषयान्तरवेदनेन रागस्य करतिमतामा- वेद्यता चाटकथनेन त्वमधन्येति ग्यज्यत । अन्तरापिकाब्दाम्याग्रटन्तानौ चित्यप्रकाश्न द्वारा तदतिशयः । एवं बहुवचनस्यापि प्रतिरतिप्तमयं तथामावपूचनद्वारा तद्रचज्ञकत्वम्‌ | एवं शतानीति प्रातिपदिकवचनयोश्वेति । तथोत्तरार्थेन प्रियकरस्परंमात्रेण तमोहानम्द- मन्थरत्वेनाङ्ृत्रिमरागतिराय विषयान्तरानमवामावं च स॒चयताऽह धन्येति म्यज्यते । तथा चोमयस्तवङनेन भ्यतिरेकाटंकार इति ध्येथैम्‌ । यत्वत्र सखी प्रति घन्यत्वोक्तेर्वि- प्रङप्मिया । तेन ॒विवक्षितान्वयानुपपत्या धन्याऽसीत्यत्राधन्यत्वे लक्षणेति । तन्न | विप्रङिप्परयाऽपि सखीं प्रति कपटवचनानौचित्येन सबोध्यायां धन्यत्वस्यैव विवक्षित- त्वात्‌ । अनर वाच्येनेति । सखीं प्रति धन्यत्वोक्तिरूपेणेत्यर्थः । सवोध्यव्यतिरेक शाते । सबोध्यप्रखीनिष्टो व्यतिरेक इत्यर्थः । र्पति ! यस्य राज्ञः करे कृपाणः खड्गो युधि युद्ध वीरिः कोपेन कषायाऽतिशयर्ता कान्तियंस्य तादृशः काटी दुगो तत्कशक्ष इव व्यरोकि दृष्टः | कीदशः । दर्येण १क. (हुधः\२ क. ग्रेकोऽले । २ ख. 'टकोटिसंकरान्तिनि°। ४ क. ग्करान्तिनिः । ५क | "णरोविः 1 ६ सु. ° कन्ये वः 1 ७क.ग. भसति नत्वे । ८ क अभिप्र 1 ९ ग. "पाभीद्य' । १० क. ग, ^ श्रु" । ११ ङ. श्यम्‌ । जत्र | | क [ ४ चण उद्घः 1 क्ान्यभरकश्ः १४३ अत्रोपमारंकारेण सकररिषुवटक्षंयः क्षणात्कारिष्यतं इति वस्तु गाठकान्तदशनक्षतव्यथाक्तंकटादरिवधननस्य यः। आटविद्ुमद छान्यमोचयन्निदचन्युष्ये रुषा निनाधरम्‌ ॥ ६४ ॥ अत्र विरोधाठंकारेणाषरनिदंशनसमकाल्येव च्न्रयो व्यापादिता इवि त॒स्ययोगिताः मम क्षत्याऽप्यन्यस्य क्षतिनिवैततामिति तदवुद्धिरुसमक्ष्यत इत्यु तप्षा च । पुषुदाहरणेषुं स्वतः संभवी व्यञ्जकः भा ००० प्रदा ०-अन काटकराक्ष इव कृपाणां न्यद्यंकील्युपमा } न पुनरुपप्रक्षा । समार्नाविर हात्‌ । तंया च सकलपुरिपुबरक्षयः क्षणात्कारप्यत इति कस्तु प्रकारयते | अरुकारेण्कृतेयैथा-- माठकान्तदश्न ° | अत्र निजाधरदहनवैरिवधूर्जनोष्ठदशनन्यथःमोचनधोः कारणका्यो; दौर्वाप्यामावट- लूणयाऽतेरयाक्त्याऽलकारेण दद्नसमकादमेव हात्रवो व्यापादिता इति ‹ सम॒चयोऽपौ स त्वन्या युगपद्या गणाक्रया : उत्युूख्श्चणममचयाद्क्ागो द्योत्यत | एष एवच १ उ ०-मदनान्धस्य गन्वगजस्य | यस्य गन्ध स्माघ्रायान्यं गजाः पलायन्ते पर गन्धगजः | तस्य कुम्मयागेण्डस्थ्या; कपाट मध्यमागः | विशा्तया तदाकारत्वात्‌ । तस्य कूटमम्रं तदेव कूट दुरभदत्वात्‌ | तत्र संकरान्त्या संबन्धेन निघ्न दृदसबद्धं धने निकिडं यच्छोणितं तेन शणं रोवयत्र | कालकटाक्न इवेति | अत्र शोणश्लोविः कषायकान्त्यो- विम्बप्रातिविम्बमावेन समानधमेता | इय चापमा स्वतः समविनी । सादर्यस्य वहिरपि स्वात्‌ । सभवनािश्हाटिति । समावनायामनुगतधर्मस्यैव प्रयोजकत्वं न भिम्नप्रति निम्बभावपत्तस्येति भावः । तया चेति । अत्र निर्दिषट्ताधारणध्मेण सःदर्यपर्यवसाना- नो क्तव्यङ्गचस्य वाच्याङ्कतेति बोध्यम्‌ | गाटात | चा राजा युष युद्ध रुषा कऋधन नंजाधर्‌ द्शन्नरणा जत्रुणा वधू. जनस्य स्लीसमृहस्योष्ठूपाणि विद्रुमस्य प्रवास्य ददानि पन्नाणिं गादस्यातिद सह्य कान्तदशनक्षतस्य व्यथा पडा तदरुपात्सकटाद्सोचयत्‌ | क्रोधद्विरिवषे तद्रधुनां रतिकरीड। विरहादन्तक्षताभाव इत्यर्थः । अतिक्षयोक्त्योति । एषैव प्रकाशे विरोधपदेनोच्यते | एष एवोति । प्रकतानामप्रकृतानां वेकषमंसंबन्धरूपतुल्ययोगितायाः प्रकृतेऽसंमव इति भावः| योगिता योगः| केचित्त वारानुभावत्वेन प्रकृतयोः स्वाधरद्दानरान्रुव्यापादनयो- रकवै टिकत्वर्पेकथमैसवन्धाततस्ययोगितःऽज | न च तत्र धर्मो गुणाक्रियान्यतर एवेत्यत्र ~~~ १. पुष्ष । > ग. क्षयक्ष ।३ भ. वेता ,भ्ख. पएषुस्व )५ग.. षु चतुधौं स्वर। ६ क. "वनिं । ७ क. तथा च । ८ क. जनौ । ९ क. "योः पौ । १० क. °ति । करवरत्तित्वस- पविरद्धधमदशनात्तदमाव इति भावः; । १९ क. य. 'वारक्येकथर्मसंबन्धेन युल्याऽपि दुल्य* । १४४ अदीपो्योतसमेतः-- [ ४ च० उप्त; कैलासस्य प्रथमशचिखरे वेणुसंमृखनाभिः श्रत्वा कीर्तिं विब्ुधरमणीगीयमानां यदायाम्‌ | सस्तापाङ्ःः सरसविसिनीकाण्डसनातश्ड्धम दिङ्पातद्धगः भ्रवणयपुिने हस्तपावतेयन्ति ॥ ६५ ॥ अन्न चस्तना येषाभप्यथोधिगमो नास्ति तेषामप्यवमादिब्ुद्धजननन चम- त्कारं करोति त्वत्कोतिरोते वस्तु ध्वन्यत | प शा यी प्रदी ०-तल्यकाटं योमितेति व्युत्पत्त्या तुस्ययोगितेति कैश्चिदुच्यते । ममक्षत्याऽप्यन्यस्य लतिर्निवततामिति वदधरत्ेक्षणाुतेकषाऽप्यत व्यङ्गचा | एषु ्यञ्ञकोऽथः स्वत: संमवी । कविप्रीरोक्तिपिद्धे व्यञ्चकेऽ्थे मेदचतष्टये वस्त॒ना वस्तुना भ्यक्तियथा-केङासस्य °, अत्र यद्यपि बिसिनीकाण्डसनातशङ्का इति भ्रान्तिमान्त्देहो वाऽरुकारं व्यज्ञक इत वसतुमा्व्यज्कंत्वोदाहरणमयुक्तं तथाऽपि तद्धागनेरपक्ष्यणापि किचच्छुह कर्णे प्रवि- शतीत्येतावताऽपि श्रवणे हस्तावतेरक्षणेन वस्तुमात्रेण येषामप्यथाधिगमां नास्ति तेषामप्यव्‌ शेत्यमतत्वाद्बिद्धिजननेन त्वत्की तिश्चमत्कार कयताते व्याक्तपमवाद्विस्तुमान्रादाहरणत्व मक्तम्‌ | अत्र च कीर्तिभवर्णोनन्तरं कर्ण हस्तावतंनं हस्तिनो न स्वतः पंमवि । किं तु | कृविप्प्रदायात्कविना वाणतामोते करविग्रदाक्तस्द्धत्वम्‌ । एवमग्रञ द्रष्टन्यम्‌ | (र उ०-मानमैस्ति। करोपयेरपि सुथ॑क्रियाश्ूपत्वाचरेदयाहुः । बुद्धेरिति । दृपबुद्धरित्यथः। ए, उत्मेक्षाऽपीति । अपिना तयोः सृष्टिः सूच्यते । कैटासस्येति । प्रभमरिखरे मृलरिखरे वेणुसंमृना पेणूत्थापितरागः । तदुक्तम्‌- स्वरः संमूटितो यत्र रागतां प्रतिपद्यते । मूष्ैनामिति त प्राहुगौंतितत्वविदो जना; ॥ इति । विबथाना देवानां रमणीमिमीयमानां यदीयां यस्य प्रकृतस्य राज्ञः कीरति श्रत्वा सर- शस्य ज्लिग्धस्य भिसिनीकाण्डस्य कमदिनीश्रणारस्य संनात। शङ्का संदेहो भ्रान्तिवां येषाम्‌ । सस्तास्तियगमूता अपाङ्गा नेत्नपरान्ता येषां तादृशा दिगजाः श्रवणयो; कणयोः पुने सर्मीपे हस्तं शण्डाम्‌ । आवतैयन्ति चालयन्ति ¡ आवतेने शङ्कैव हेतुः । तामाहठैमिति शेष इति कश्चित्‌ । षवटत्वस्य श्रोत्राप्राह्त्वात्छस्तापाङ्गा इति । अन्न पमीपदेश्षस्य पुिनस्वेन श्रवणस्य सरस्त्वम्‌ । तथा च मणालश्रमस्य युक्तत्वम्‌ । एतावताऽपि । एतावज्ज्ञानमात्रेणापि १ वस्तुमाजेण । श्रवणे हस्तावतैरक्षणेन । © [.] १ख. श्नं तदी २ ग. मथोनिग। ३ क. "कतोदाहरणत्वमः । ४ क शणादन्‌। ५ क “मस्तीर्याहुः 1 ६ ४. °देक्तानां । ७ क. ततुः । धवः । [ ¢ च° उद्यतः 1 काव्यप्रकाश्चः \ 1४ केससु वखामाोडेअ तेणञसमरम्मि जयसिरी गह्या | जह कन्द्राहि विहुरा तस्सददं कण्ठअस्मि संटत्रिधा ॥ ६६ ॥ अचर केशग्रहणावरोकनेोदीपितमद्ना इव कन्दरास्तष्धिधुगान्कष्ट गृहन्ती- त्युसेक्षा, एकत संग्रामे विजयदशेनात्तस्यारयः प्रपलाय्य गुहास तिष्ठन्तीनि काञ्यहैतुरल्कारो ने प्रपलाय्य गतास्तद्रैरिणोऽपि तु ततः पराभवं सेमाच्य तान्कन्द्रा न स्यजन्तीत्यपदूनुतिश । प्रदी ° अत्रैव वस्तुनाऽटंकारस्य यथा--केसेरु° ¦ अत्र तेन तथा समरे केरोषु जयश्रीगुहीता यथा तस्यारयः कन्दराभिः कण्ठ स्यापरिता इति वस्तुनेक्ेव स्रामे विनयदशैनात्तस्यारयः पलाय्य गुहाम तिष्ठन्तीति कन्यलि- ङ्म्‌, न प्राच्य गतस्तदवैरि्णः अपि तु ततः पराभवं सभाव्य कन्द्रा एव न तान््यु- जन्तीत्यपहुनुतिश्च ्यञ्यते । यतत केशग्रहावलोकनोदौपितमदना एव कन्दराम्तादधिुर न्कण्ट गृहन्तीत्युमर्षा व्यज्यत इति तद्धवेदेवम्‌ , यदि पुरै कन्द्रादीनां नायिकात्वाचारोपः स्यात्‌ | अन्यथा केराग्रहणस्य मदनो पकत्वायोगात्‌ । तदम्युपगम च न उस्नुमः व्यज्ञकत्वम्‌ । कं तु घमास्ता्तरख्कारस्य | जनन १५११०००६ ५०० [1 1 उ ०-केसेसु इति । केशेषु बरामोडिअ तेन समरे जयश्रीगहीत। | यथा कन्द्राभिर्विधुरास्तस्य इदं कण्ठे स्थापिताः ॥ बलामोडिअ्राव्यो बलात्कारे देरी | बटात्कारेणामोय्येत्यथ इत्यपरे । जयश्रीरित्व- नन्तरं तथेति प्रणीयम्‌ । विधुरा वैरिणः कण्ठे स्वस्तनिवेश इत्यथः । त्वया पराजिता हा्रवो गहास्वेव तिष्ठन्ति तात्पयेम्‌ । अपदूनुतिथोति ¦ चेन तयोरेकव्यज्चकानुप्रवेरा- सकरः च्यते | केशग्रहणेति । नायककतेकनायिक(केदयाकषणद्द्रोनादपरस्याः कामो- दरेकस्य छोके दद्टनादिति मावः | तदभ्युपगमे चाति । एकक्तृककेराकषेणदशोनना- प्रयाऽपरस्य दृढकण्ठस्थापनरूपश्छिष्टविरेषणेः कन्दरा्दिभिरिति च्रीट्द्धेन समाप्ताक्त्या कन्द्राणां नायिकात्वारोपाम्युपगमे चेत्यथः ! अङृकारस्यति । समपतक्त्यलकऋ र हितवस्तुन इत्यथैः । ह | १ग. ण्यो गुः । २ ख. ग^ष्टेदुःन।३क. ष्पः किंतु) ४के. क्षाञ्चव्य्‌ः। ५ क "त्वारो 1 ६ ग. “णेः स"! १२ १४६ परदीपोद्योतसमेतः-- [ ४ च ° उदास; 1 गाढाछिङ्गगणरहसुज्ज अग्मि ददए ठह समासरई । माणं्तिणीण माणो पीरणभीर्‌ व्व हिअअं ॥ ६७ ॥ ; अत्रोसरक्षया प्रत्याखिद्कनादि ततं विचम्भत इति वस्तु | जा ठेर्‌ ब हसन्ती कडवअणम्बुरहवद्धविणिवेसा । दावेरभजणमण्डर्पण्णं विअ जञई सा वाणी ॥ ६८ ॥ प्रदी ०-अत्रैवाटकरेण वस्तुनो यथा--गाढाटिङ्न० । अव्र पीडनमीत इवेत्यु्क्षयाऽहकारेण प्रत्यालिङ्गनादि तत्र नुम्मत इति वस्तु ध्वन्यते | अनरैवाठंकारेणारकारस्य यथा--जा ठेरं ३० । उ ०-मानवतीं प्रति काचित्तद्धङ्गायापरमानवतीवृत्तान्तमाह-गहेति० । गाढाटिङ्गनरभोधते दयिते घर समपप्तरति । मनस्विनीनां मानः पीडनभीत इव हृदयात्‌ ॥ गादारिङ्धनाय रभसेन हर्षेण वेगेन वा दयिते प्रिय उद्यत एव पति न त्वाचरित. वाति मनचिन्या वरीङृतमानस्ताया अपि मानः पीडनाद्धीत इव हृदयाघ्वघरु शधं गु वा सम्यङ्निःशेषतोऽपप्तरतीत्यन्वयः । एवं च तादर्याः स्वाधीनाचैत्ताया अपि मानो यादे तावन्मात्ेणेव गतस्तर्हिं अतादृश्यास्तव गमिष्यतीति किं वक्तव्यमिति । अवद्य. भाविनि मानमङ्गे किमित्यात्मानं वञ्चयसीति मावः | बस्तु ध्वन्यत इति । प्रल- टिङ्गनादीनां मानापक्तरणरूपवाच्यात्संमोगं प्रत्याप्न्नतेन न वाच्याङ्गता । गादारिद्भना मघ्रणेव पडनमयापेद्धनं वाच्यापिद्धयद्कता । पीडनमीत शवेस्यत्परेक्षया सद्तंमोगनिरम रारम्मः प्रतीयते न ताहमगाडािद्गनोद्यते मानोऽपसृत इत्यनेनेत्यङंकारस्य व्यज्ञकत्व- मिति मावः "जा ठेरमिति | या स्थाविरीषिव हसन्ती कविवदनाम्बरुहबद्धविनिवेशा ¦ द्रायति भुवनमण्डलमन्यदिव जयति सा वाणी ॥ या वाणा वाष्डवताभिनचत्वेनाप्यवपिता काञ्यरूपा कविवाकूस्थविरं वद्धमर्थाद्र्या- णम्‌ | भुवनान्यत्वप्रदशेनेन तस्येवोपह्सनीयत्वात्‌ । हप्नन्तीव | वैदश््यात्‌। कवेषदनमेवा- चुर्ह पअ तन बद्धा सचता विनिवेशः स्थितियेया तादी भवनमण्डटमन्यदिव --------------------~-__ १ ख. "कंज! २ख.ग. श्वरज०।३क). तथै ग "स्िन्या भा. ।५क.ग, तमनसोऽपि 1 ६ क. °रमवभ। ५ ग, ण्डो वि। । ( ४ चण उषासः ] काव्यपरकरा्नः १७ ॥) अत्रोसक्षया चमत्कारेककारणं नवं नवं नगदजनटामनम्थं निप्नरसीन इनि व्यतिरेकः } एषु कविप्रादोक्तिमात्रनिर््पेनो व्यञ्धकः । जे छडभगिरिमिहखास्‌ खलिआ संभोगखिण्णोरः फारुप्फुटटफणावलीकवणे पत्ता दरिदत्तणम्‌ । ते एष्ट मरु जाभगिला विरहिणीणांसासर्सम्पक्िणो जादा इ्ञात्त सिसुत्तण विवह नान ण्‌ुप्म्ः किञ || ६९|| प्रदी ०-अत्र जा ठेर व इ्न्तीत्यतपरक्षाट्कारेण चमल्कोरककारणं नवं नवं जगद्न- म्बुजापतना निरमिमीत इति वाण्या ब्रह्मणो व्यतिरेकः प्रकाश्यते | यदयप्युनप्र्षां विनःऽ व्यतिरेकोऽयं प्रकारते नियतिङृतनियम इत्यादिवत्‌, तथाऽपि न न्फुटो मवनीति | यद्भा तावन्मात्रस्य व्यज्खकत्वेऽप्यत्मर्षाम्यन्नकत्वं न विहन्यत इति । कविनिबद्धवक्तप्रोढोक्तेमात्रपिद्धव्यञ्जकाथेम्य भवनर्भैदचदुष्टये वस्तुना वम्तुनो व्यक्तियथा- जे छङ्ागिरि० । उ ०-विङक्षणमिव दश्चंयति सा जयति सर्वोत्कर्षेण वतेते । अत्र वदनेऽम्बुजत्वारोप ब्रह्मणः पयाप्ननत्वेन वाण्या अपि तत्सपादनाथैः } अत एव हसन्ती । तदीयामनानु- करणात्‌ । अन हप्न्तीवेत्युतप्रक्षया चमत्कारेकारणत्वाशटःमः | अन्यदिवेत्युतप्क्तया जगतो नवनवत्व्ाभः | अत्र इसन्तीवान्यदिवित्युत््ेक्षाम्यां भारतीतनिमाणयोत्रेह्यत- निमितिभ्यां व्यतिरेकस्य व्यक्तिः । अनम्बुजासनेति । रोकप्मसिद्धाम्बुजासनत्वामावर्वतीति तदथः । न विहन्यन इतिं | तत्स्ाहित्येनापि तद्वयङ्गयावगतेरियथेः । अत्र॒ हसनादिकं न व्योकसिद्धं नापि कविवाणी जगद्न्यथा दश्ेयतीति । जे ठद्नागिरीति । ये छङ्कागिरिमेखटम स्वदिता: समोगषिचोरगी-- स्फारोत्फहछफणावलीकवलने प्राप दर्रित्वम्‌ । त इदानीं मल्यानिखा विरहिणीनिःधाप्सपर्किणो जाता प्षिति शिरात्वेऽपि बहलास्तारण्यपृणों उव ॥ मानिनीं नायिकां प्रति तत्सख्या इयमक्तिः } रङ्गिरिहेमकृटः। ये त खड्ागेरेर्ड्ासनि- हितो गिरिमख्य इति भ्याचख्युस्तेषां ते एहिं मट्यानिटा इत्यसेगतं स्यात्‌ । तम्य मेख ॥ १ ग. शछ्यापि नि । २ कृ. य. प्यन्नः ! ख. श्व्पन्नश्यरीयो न्यः । ३ क. शक्षाया अपि व्य्‌ । ग. शतीत्यथेः । । १४८ प्रदीपोचोत्तसमेतः- [४ च० उद्प्तः } 9 @. अत्र निन्वासेः परैया वायवः किं किं न कुबेन्तीति वस्तुना वस्तु न्यज्यते | | सहि बिरइडण माणस्समज्द्र धीरत्तणेण- आसासम्‌ पिजदंसणविहंङ्खर्खणम्पर सहसत्ति तेण ओसरिअम्‌।।७०॥ प्रस =-अव्र यथोक्तेन वस्तुना निःधासैन प्रत्यौ; किं कं न कृवेन्तीति वस्तु व्यज्यते | तारण्णपएष्णा विञ इत्वस्य भ्यक्तावनुपयोगात्‌ । न चेवमस्याप्रयोजकत्वम्‌ | उक्ति विशेषपरिपोषकत्वात्‌ । निःशवास्संपरकस्य वहरुत्वहेतोरुपादानात्काव्यहिङ्गस्येव व्यञ्न- कृतेति चेन्न ! तस्य हेतुत्वाविवक्षयाऽपि तथा व्यक्तेः | तनैव वस्तुनाऽछ्कारस्य यथा-सषि० | _____ उ ०-नितम्बेषु स्वमोक्तपपैत्रासात्स्लङिताः | खीणामाहारद्गुण्यादुरगीति । श्युदतिश्याय समोगखिन्नेति। तातां स्फारा वितता उन्फृहछोध्वप्रसृता इरी या फणापङ्क्तिः । आर्या विशेषणाभ्यां कवे स्थौल्यम्‌ । तया कवने भक्षणे दरिद्रत्वं क्षीणत्वं प्राप्तास्त इदानीं मल्यवन्धान्मद्यानिदा विरहिणीनिश्वापे; संपर्किण इषत्पबन्धा एव न तु सम्यक्व ङ्त: । हित्वेऽपि ताश्ण्येन पर्णा इव बहुहाः पृष्टावयवा विरहिजनहृदयपीडने समथा नाता दृदथेः | अनिखानां लङ्कातो मल्यागमने समुद्रलडघरनाच्छैत्यं मलयस्तबन्धात्सोगन्ध्य स्वटनादिना मान्यं॑च ध्वन्यते | निःश्वासेनेति । निःशाप्तप्तपकेपयन्तवाक्याथरूपेण वस्तुना | वहिरसंमाग्यमानेनेत्य्थः । प्रपनैश्वयां इति । अस्वै निःश्वास इत्यादि; | यद्रा निःशासेनेति परनिःश्वासेनेत्यथंकं स्यङ्खयघःरकम्‌। विएत्यस्येति | उग्पेक्षारूपस्ये- त्यः । तथा व्यक्तैरिति । एवं च तस्यैव प्राधान्याद्ङंकारसच््वेऽपि तेनैव म्यपदेश् रति मावः। | सहीति | खि विरच्य मानस्य मम धित्वेनाऽऽ्धास्म्‌ | प्रियदशेनविङृङ्खलक्षणे सहसेति तेनापसतम्‌ ॥ `-प्रियद्शेनविहृषटत्वक्षण इति वा | अघर पाठे बहु्ीहिः । हे सखि मम॒ धौरत्वेन धेयेण मानस्याऽऽदवासं तवोपद्रवेऽहं सहायो भविष्यामि स्थिरो मवेति समाश्वास्ं विधाय रेयदशेनेन] विदाड्खरेति भावप्रधानम्‌ । विदाडखलत्वं कौ त॒कोत्तरछत्वमेव क्षण उत्सवस्त- स्मिन्सतीत्यथः | दृड्खलपदं शिष्टम्‌ । तेन धैर्येण । सहसेति सहसा कम मया कृतमिति वाक्यैकदशञानुकरणम्‌ । इति एवम्‌ । उक्त्वेति शेषः| अतिरंभमवद्ाद्राक्थेकदेशप्रयोगः। १ क-ख. शयाः [क किंन वेत इति! ग. यौः किं। २ग.्त्तु व्य।३क.ग स्यनःस्वाइ ।४्ग. दिः । विं ।+५ग. प्म क्कु । ६ गर ण्ति उ°। [ ४ च० इउहास्तः | (न्यप्र | १४९. #। अन्न वस्तुनाऽकृतेऽपि पराथने प्रसन्नेति विमावना पमियदक्नस्य सोभाम्यत्रलं पर्येण सोहुं न शक्यत इस्युस्मे्ष बा। . ओट्टा्टकर यरजणक्ख एहिं तुह से णस पद्‌ दिण्णम्‌ | रत्तसुज पसा कोवण पणो इषे ण अक्रमिञ | ७१}; अन्न किमेते छाचने कुपिते वहासि, इत्युत्तरानेकारेण न केवटमाद्रनख- घ्षतानि गोपयसि यावत्तपायहं भसादपारं जातेति दस्त । रदी ०-अन्न प्रियदश्ेनविहुरत्वरक्षणे षीरत्वेनापरनमिति वस्त॒नाऽन्र८रि त्रार्ञ सा प्रसन्नेति विभावर्नाः नूनं प्रियदश्चनप्तीमाम्यवटं धर्यण सोढुं न शक्यत इत्यत्रेक्षा च व्यज्यत | ॥ अतरैवाटकारेण वस्तुनो यया--ओ्टो्टकर्‌ © | अन्न {कामात कप्त छखचन वहन्त व्द्चयनादुत्तराटदकारण कठव्ण्‌ इपर ण्‌ अक्क मिआ इत्यपह्‌नुत्यर्कारसदहितेन न केवटमाद्रक्षताने गापयति किं तु तेषामहं प्र्ाद पाञ्रमपि जातेति वस्तु व्यज्यते कि ए ड ०- कामात मया नानक्तह्यथ जहतत मन त्यक्तवा मवताते वदन्तीं भ (भ ससा प्रात तदाहितधेयस्यातेतुच्छत्वव्‌धिकेयमुक्ते । सा वक्ता | उत्प्रेक्षा चाति! चन ?^ 4 १ संकरः सग्यते | व्यज्यते । सहृदयस्येति । शेषः ¦ आट्ट्धात आद्रोद्रेकरजरदनक्षतेस्तव खोचनयोमेम दत्तम्‌ | रक्तदराकं प्रसादः कोपेन पुनरिमे नाऽऽकान्ते \ द्धा नायिकां वंगमात कपतं खंचने वसात ष्ष्टवन्त सापराधनायकं प्रति तस्या इयमुक्तिः तवेत्यनन्तरमङ्गं विचमानेरिति शेषः । तवाङ्गे वियमानेराद्रीदप्यदरम्यनायि काक्रतंः। क्षतम॑म खचनया सर्क्तद्चक ब्र्ादा दत्त इत स्वन्पः } अनाऽडद्रोदरक्चतेरित्यमे- नामोप्यत्वं स्वस्य रक्तत्वेन रक्तांडकप्राददानोचत्य च व्यज्यते | रक्तारकमित्यनेतै कजातीयमेव रक्तत्वामेति ध्वानेः । प्रसाद्‌. इत्यनन करजनादेक्षतेषु माहात्म्यं सचयता तत्कतेकमूताया नाचक्राया नायक्न्रमातसयवत्रतत्वननम्‌ । उत्तरारखकारेणेतं | उक्तग्रश्चालायकन प्रकतवाक्यकरूपात्तरणत्यथः । अपहचुत्यर्कारसाहतेनाति | अप्रसक्त नेषघान्‌पपत्त्या प्र्नाल्लपकत्वा पहूनुतास्यसुत्तराख्कास्युणामूतात्‌ ष्प्वायतु साहननत्य्‌. क्तम्‌ | किः तु तेषामिति । न प्रपिद्धानामाद्रक्षतानामगोपनं क तु गुप्तस्थानामपि यथा द्रं नविषयता मवति तथा यततत इति तात्पयम्‌ । ऋ (५. „____----~-__-_-________`_`___`________{_______*“___-~_~~~-~~---~-~~~_ ~~~ १कृ.न्तेप्राः।२क.ख. ्षाचति। ग-ष्छ्लाच) ३ख. त्र खोचने किमिति वहसि कुपिते इत्यु" । ४ क. “ने व । ५ क. "तषां प्र" ! € कृ. ना भरि । ७ क. तत्रै" ! ८.क्‌. ग्धिका ग, तम्‌" ! १० ग. "्म्रतिपे सल्ये तस्थ इयमुक्तिः 1 उवेक््य सा व" \ ९ मू कथतिषः । १५० पदीपोयोतसमेतः- [ ४ च० उद्धातः ] महिखछासदस्सभरिञ तुह दियए सुहअ सा अमाअन्ती । अनुदिणमणण्णकम्मा अङ्गः तणाञ वि तणुएइ ॥ ७२ ॥ अच हेत्वंकारेण तनोस्तनृकरणेऽपि तव हृदये न. वततत इति विक्षेषाक्तिः। एषु कविनिवद्धवक्तृभोोक्तिमानिष्यन्नशरीरो व्यञ्चकः । एव द्रादक्च भेदाः | शृब्दार्थोभयपूरेकः । यथा- तन्द्रचन्द्राभरणा समुदीपितमन्पया । छ, कि तारकातरला श्यामा सानन्दं न कराति कमर ।॥। ७३ ॥ प्रदी ० -उन्नैवाङ्कारेणाटकारस्य यथा-- महिासह० । अत्र महिदटाप्हखभरितत्वात्तव हदि स्थानं न ठमते ततोऽङ्गं तन्वपि तनयतीति हेतवरंकाराभ्यां तनोस्तनूकरणेऽपि तव हृदये न वतेत इति विशेषोक्तिः । अत्र कविनि बद्धा ससी वक्त्री | एवमथेक्त्युद्धवस्य द्वादश मेदाः । शब्दार्थो । यथा--अतन्दरच० । उ ०-महिेति । विरहङृशां नायिकां नायकायाऽअवेदयन्त्याः सख्या इयमुक्तिः | महिटापहखमारेते तव हदये सुमग स अमान्ती । अनुदिवस्तमनन्यकमां अङ्गं तन्वापि तनयति ॥ हे सुभग ॒सोमाभ्ययुक्त ल्लीसहसेव्यापे तव॒ ददयेऽवकाशमरुममाना पाऽनुदिवस दिवस व्याप्य प्रतिदिनं चान्यत्‌ तनुतासंपादकातिर््तं न कैतव्यं यस्यास्ताद्शी कृशम- प््गः करुरायति । अत एव सुमगेति सेबोधनम्‌ । अमान्तील्यत्र महिटास्ह मारतत्व हेतुः । वैनुतनुकरणे चामान्तीत्वं हेतुः । अत्र सुमगेत्यनेन नायिकाया एवानुरागविषियत्वं न तु सरा तवेति व्यज्यते । एवं महिटासहेत्यादिना त्वदनुरागविषया एव ताः । न दु त्वं ताप्ामित्यपि ध्वन्यते हेत्वलंकारभ्यामिति । कान्यलिङ्गाटंकाराम्यामित्यथः। हेतुगभत्वा्तस्यापि तेन शब्देन व्यवहारः । विशेषोक्तिः । कारणस्वेऽपि कायो नुत्प- ततिरूपा | भरेक इति । वस्लनाऽखकारख्प इत्यर्थः । अतन्द्रेति । अतन्द्रो मेधाचयनावृततया स्फुरद्रपश्वन्द्रमा आभरणं यस्याः स्ाऽत एव स्म्यगुदीपितो मन्थः कामो यया सा तारका नक्षत्राणि तरलान्यस्पानि यस्यां सा १क.ख. म्‌ भेः।२क. 'कारेणतः।३क.ग. "नमाः! ४क.ग. तन०।५ग धाना* 1 ६ ग. °न्मथो यः १, ४, [र 1 = < = = © = अन्यात्‌ (वचः) (क) ४4 ष क्प ८ १ ननु रसाट{ना वद्‌ नदरवन्‌ सम कप्द्टदनवन्‌ ज वि क = १रा[द(मसनन्तत्वदद्‌ दका ह गच्युन } प्रदी <-अच इयामाखूपक्ामेनाःवदयषर्‌नन्यास्पनः व्यज्कटा | नः च नन्छचन्द्रेत्याद प्रव्त्यसहत्या ल = तद्यटेम्न्‌ं नत्पहनयः उभमयम्या?ि व्यद्धकन्वन दन्डःयमचदा- {क्रम क, भदा | ड ._ स्य ध्वनः । नृनु रद्नाच'दन राव्दार्थोमयमुवः | [दन्रत्वसनुपद्ध मरत्युन्‌ अ.ह--ग्याह(ना5 | उ०-स्यामा रात्रिः ¦ विरेषण्बद्यत्तम्या ज्यत्ववल्ामः! क मःनन्द्‌र करोनि, यामा पोडरावा्िंकी. । अतन्द्र मुरतादावटस्यराहितः ¦ चन्दः कदृरमायरणे यन्य: भुः} चन्दः शिरोमूषणविेष इति केचिर्त्‌। वहुकरीह्ुतरषदकः कर्मवाग्यो दः } मम्यगुदीपितः मन्मथो यया तारकाऽक्षिकनीनिका तर्य चच्चटा यस्याः सा ! तररकावदीप्रम्नरन्मे हारमभ्यमः यस्या इति वा | इति प्रतीतौ दीविशेष स्व राश्निग्त्युपमा ज्योत्ल्ी राघ्रिरिव नायिकेति वोपमाप्रतीरिः | , उभयस्यापि न्यद्धकत्वेनेति । एनेन पथि ञगेत्यदौ पथिकमरामादिप्दानां . पयौयपसवि तिष्दत्वादभयदाक्तिमदृत्व स्यात्‌ । एठं च वस्तुनोऽप्युमयश्शक्तिमख्लेन, एक इत्यसंगतमित्यपास्तम्‌ | तत्र पेसिवृत्यमहमत्यरपओद्ररव्दयोरेव व्यज्खचन्यञ्चकत्वं नेतरे. भ्यामथेङव्दयःः प्राधान्यात्‌ फादटतच्‌ । जतन्द्रत्य सवराप दादारणशरसस्पमायःः कृ्वितात्पयावकयत्वात्तवपा व्यद्चक््वसल तमव ! चन्द्र तारज्रयामपिद्‌ाना परवुच्यम्रह्त्व्‌ मामरणादपहाना च दत्तह२म्‌ ! 15 च हस्व उम्तान व्यद्घूच एव्‌ मृपनाय नानार्थप दोपादानम्‌ | तद्रोपने च शबव्दङ्क्तय एव प्रमगन्तीतिं न वम्त॒न उमयदाक्तिमता | स्‌{ढदथयाररन्यतरम्य त्यञ्चंकत्०व रस्या चहायत्दनत्वात्मवचवामयपुद्छत्द(सव्यपास् तम्‌] योरऽ्यो भ्यञ्चकस्तदो षकरव्दस्य यः शाव्दी म्यद्ञकम्तदहघ्याधंस्यापि व्यद्चकत्वभिति तदाशयादात दव अदश्यत । जधान्तर्‌सक्रामतात्यन्तातरस्कृतकच्याद्श््यकमन्यङ्गयाचवः | शव्द १ग. अस्य ष्व! क. “मेदे कथमशदहतेखयः । ख. "भे ष्वः २क.- भ्सेदे कथमशदशतेखः । च. "भदक्तयै कः । ग. श्भेदतै क ३ श. त्ते । तथाः ।यक. "त्‌ } सम्य । ५ क. `°ति । पथि अणेद्याद्‌ा परिवत्यसदुसत्थरप- आओदुरशब्दयोरेव व्यड्ग्यन्यज्ञकत्वं नेतरेषां पथिकमाभादिशब्दानां परिपृत्तिसहानमिति नोभयस क्तिमर्त्वमु 1 एवे च प्राता । के १५२ प्रदपोध्योतसमेतः- [ £ च० उद्छप्नः | अनन्तत्वादिति। तथाहि । नव रसाः । ततर बुद्धमरस्य द्रौ भेद । संभोगो विभररम्भ॑श्च । संभोगस्यापि परस्परावरोकनालिङ्गनप्रिचुम्बनादिङुसुमोचय- जख्केटिसूयौस्तमयचनदरोदयंषड्ऋतुवणनादयो बहवो भेदाः । विपरम्भस्था- भिरषादय उक्ताः । तयोरपि विभावासुभावव्यभिचारिवेचिच्यम्‌ । तत्रापि नायर्दीयोरत्तममध्यमाधमप्रकृतितवैम्‌ । तत्रापि देशकारावरस्थादिमेदा इत्येक- स्यैव रसस्याऽऽनन्त्यम्‌। का गणनां तन्येषाम्‌ । असंर्तयक्र्मत्वं तु सामान्य. ३ ध माभ्िस्य रस्ादिष्वनिभेद एक एव गण्यते | १ थ्‌ वाक्ये दब्युत्थः । नन प्रदी ° -कथमनन्तत्वम्‌ | इत्यम्‌-न रपरा: । तत्न: शृङ्खारंस्येव द्वौ मदं समोगवि- प्रटम्मौ } तत्न सरमोगस्यापि परस्परालिङ्गनादयो बहवो मेदाः | विप्ररम्मस्यामिटाषाद्य उक्ताः ¦ तयोरपि विभावानुमावन्यमिचांसिचिग्यम्‌ । तत्रापि नायकयोरत्तममभ्यमा- धमप्रङृतित्वम्‌ । ततापि देशकालवस्थाभेद्‌ इत्येकस्यैव रसस्याऽऽनन्त्यम्‌ { का गणना सर्वेषाम्‌ । कृतस्ताहं एकत्वेन गणनम्‌ | असेरु्ष्यक्रमत्वरूपमेकं सामान्यमाध्रित्य । वाक्ये दुब्युत्थः० । राब्दार्थोभयहशक्तिमृखो ध्वनिवाक्य एव ] ननु नायं नियमः| शिद्यपाङ्वधे तददतोक्ता बन्पेऽपि दश्नादिति चेन -! तञ्चोमयशक्तिमृरुत्वेऽपि ध्वानित्वामावात्तस्यप्राधन्य ट (५ उ ०-शक्तिमूलव्यङ्गये वस्त्वलकृती द्रौ । अथराक्तिमृरुस्य द्वाद । उमयशक्ति मरश्यैक उत्यष्टाददरोत्यथेः । अधमप्रकृतित्वापिति । बहुवीहेस्तवप्रत्ययः । प्रकृतिः स्वभावः । उल्कृष्टानुरामि- त्वादि चोत्तमस्वमावत्वादि । देशो विजनादिः | काटो वसन्तादिः । अवस्था नवोढा- त्वादयः । सर्वैषामिति । रस्मावतदामाप्तानामित्यथः । सामान्यमिति । तन्नाख- ण्डीपापिरिति मावः वाक्य एवोति। वाक्यमत्र पदपमुदायः। तेन नानार्थानानायैपदघटितप्तमाभ्तत्वेऽपि न क्षतिः । एवेन चाप्तमस्तैकपदन्युदासः | एकपदेऽस्यासंमवात्‌ । -एकस्थेव परिृत्तिपरहत्व- तदसहत्वयोव॑क्ुमयागयरध्वीच | तददृतोक्ताविति पाठः । भरबन्पेऽषीति । न च तस्य पद्‌- निय िाािभा०नािजम ००३ कि १ क. “ममश्वेपि । २ ख. ग. ^स्परदरोना्ि"। ३ क. "यतुषट्कव° । ४ क. ख. °स्याप्यमि°। ५ ख. “भावादिवेः । ९ ग. "कनायिकयो° । ७ ख. °त्िकत° । ८ ख. शत्या ई० 1 क. ग. ग्स्थभो° । नाऽन्ये" । १० ख. तवं साः । ११ क. °निरेकभेद्‌ एवं । कृ. "निरेक । १२ क. “रस्य द्रो । १३ क. °मोगो विप्ररम्भश्च ! त° ¦ 3 क. 'लायव" । १५ क. धाम्याभाः । १६ ग. "मके वे" । १७ ग. °गत्वेः ! १८ १. त्वात्‌ । [ 8 च> उद्धनः: काव्यप्रकाशः | ५५३ रत्य इति । शब्दाथोभियचक्तिमृल्ः | = त, प्डऽत्पन्त्र्‌ | अपिरब्दाद्रायेऽपि | एक्ायुयव्‌र्थित नेन भषणन्‌ कामिनीव पुद्रच्रल्यन च्यद्धनयन वाक्यव्यङ्न्याअप भारती माकन ) तैर पदप्रकाच्यत्व कमणा्‌- दाहरणाने- यस्य पित्राणि रित्राणि शचः सजवस्तथा | प्रदा ° -मावात्‌ । वाह्यणातिक्रमत्याग इतिवत्‌ } अन्यवाप्यव समान्यत इति वचेत्नभा- व्यताम्‌ । न तु कापि निवीयते येन नद्दाय व्रिमागः म्यादिति | पदेऽप्यन्ये । अन्ये सप्तदश ध्वनिभेदा वाक्य पदेऽप्रि | नन्‌ पद्म्य प्यञ्चकन्वं क्रिमायानं वाक्य- पस्य कान्यस्य ध्वनित्वे । कथं वा पदमात्रस्य व्यञ्चकत्वे वाक्यन्येव ममम्नम्व चार्‌ तेति चेदुच्यते । पदप्रकाशत्वं न पदमात्रस्य व्यञ्चकतया ¦ कितु तम्य प्राधान्येन | अववि्ितवाच्ये पदमाम्य व्यञ्कवेऽपि यद्राक्यवर्िंशब्दम्यार्थम्य वा कम्याप्यतिद्ष- यितार्भन्यज्ञैकत्वं॒॑तद्वाक्यस्यैव ध्वनित्वमित्यपगमाच्न काधिदोषः | एकदेशम्थितेन च तादश्रण्देन समस्तमेव वाक्यं च-र्मःसप्रच्छनि कामिनीवेक्ावयवस्थेन मुषणेन | तदक्त , ध्वानिकृता- _ एकावयवसम्थेन भृषणेनेव कामिनी | पदल्यद्धयेन सकवेध्वेनिना माति भारती ॥ इति । तत्र वाक्यव्यज्ख्यमुद्‌हतम्‌ । पदव्यज्ग्यमदाहियते । तत्राविवक्षितवाच्यभेदयोरथा- न्तरसक्रमितवाच्यं यथा--यस्य मित्राणि | उ ०-समुदायरूपवाक्यत्वा्षतिः । क्रियाकारकमावापच्म्येव पदसमुदायस्य वाक्यशब्देन [ववृक्षतत्वादत्याहूः | सत्रस्थापिना पदशादषमचयं वारयात- वाद्य इतं । अट्कारादनिा पदाश्ा- दिव्यङ्यत्वामावादितिं मावः । प्राधान्येनेति । यत्रैकस्य पदस्य शक्तेः प्राधान्यमन्ये- पामानुगुण्यमान्न तत्र पदाश्रयता | यत्र ठु नानाप्दानां शक्तेस्तुस्यता तन वावेया- श्रयतेति मर्व | एकेति । पदच्यङ्घयेनेत्यस्य तदथैव्यञ्चकपदेनेत्यथेः । प्रका वाक्यभ्यज्गयाऽपि मारतीत्यस्य श्रोचमराह्यवाक्यव्यज्खचया स्फोटूपा मारतीत्यर्थो ' बोध्यः । सुक्वेमोरनी (व्यम्‌ । मातं चमत्कुरुत्‌ । ॥ यस्येति । यस्य पुरषविरशेषस्य मित्राणि मिच्रणि आश्वस्तरूपाभि ! तथा दात्रवो निःशे- [ता न क~ [पिष 2 "रे १ कृ. सख.ग. व्य '‰९ स व््यद्यालखाञपे ¦ ब. अन्न । ४ कन्व षद्‌ । ~ क" °िपदस्याः ! ६ ग. "वः ! सकवे" 1 क |: १५४ पदीगोधोतसमेतः-- [ ४ च० उत्तः] अनकम्प्योऽनकम्प्यश्च स जातः स च जीवाति ७४॥ (१) अत्र द्वितीयमित्रादिश्ञब्दा आश्वस्तत्वनियन्वणीयत्वसेदपाज्त्वादिभिरथो न्तरसंक्मितवाच्याः । खव वहारा दीसन्ति दारणा जहवि तहवि धीराणम्‌ | दिअअवञस्सवहुमओआ णहु ववसाआ विभुञ्क्न्ति ॥ ७५॥ ( २) अनं विमुह्यन्तीति । प्रदी ०-अ्र द्वितीयो मिचरब्द आश्वस्तत्वे, शर्ब्दो नियेन्त्रणत्वे, अनुकम्प्यशब्द्‌; लेहपात्रत्वे सक्रमितवाच्यः । नायकस्य हदग्रक्तिते ्यङ्गयम्‌ । ननु ^त्वामासि वच्मि" इति वाक्यप्रकादये पव॑मदाहतम्‌ । तस्मादस्य पदुप्रकार्यत्य को मेद्‌ इति चेन्न । अन. वबोधात्‌ । तद्धि प्रत्येकपदव्यज्कयमिन्नं समस्तपदवाक्यन्यज्गयम्‌ । तस्मादत्र सवेथा सावधानन माव्यामत्यवह्प यत्तत्परम्‌ । इदं ठु कवखामतादपदल्यद्कश्याभप्रायामति । अत्यन्ततिरस्कतवाच्य यथा-खटरषववहारा° | | अत्र विमोहेनाप्रवृत्तिरेक्षयते । न च तत्र वाच्यस्य कथमपि प्रवेशनः | इषटकाथकारत उ ०-षतो यन्वणीया द्मनीयाः । यस्येत्यस्थात्राप्यनुषङ्गः । अनुकम्पा दया तद्योभ्यस्तद्िषय इति यावत्‌ । अनुकम्प्यः सञेहपात्रम्‌ | प॒ जातः श्लोमनजन्मा स॒ एव जीवति रंराध्यजीनवानिलयथंः । अत्राथान्तरसंक्रमितवाच्येर्मिवादिङद्दैराश्चाप्तदियाव- ` उ्जीवस्थायित्वरूपतदतिरायव्यज्ञनदवारा नायकस्य दप्रङृतिकल्वं गद्गयमिति । निर्यन्न- णत्व हाति । निःरेषयन्त्रणापाचत्व इत्यथैः | ठक्षणायां पादत्रयेऽपि सामान्यविशेष- मावः सुबन्धः | इदं त्विति । इह तद्वद्राक्यम्यज्गयामावारिति मावः | खरेति ! सलभ्यवहारा दुदयन्ते दारुणा यद्यपि तथाऽपि षीराणाम्‌ । हदयवयस्यबहुमता न खट व्यवसाया विमुह्यन्ति ॥ दारुणा इषटपरतिबन्धकाः । सदथग्राहितया हृदयमेव वयस्यो मितम्‌ । तेन बहुमता अनुमोदिता धाराणां भ्यवप्ाया उद्योगा न विमृद्यन्ति न प्रतिबद्धा मवन्ति। विमोहेनोते । कायकारणभावः सबन्धः | इषटकायकारित्वमिति । अस्य सवै १के.ख.ग. न्त्रणल"।२ स. श मुः । ३ क. भेदः) तत्रं वाक्याथ प्रलेकमधिश्ा न्तत्वेनेकवाक्यतेति वाकयभरकार्यत्वम्‌ । अत्र तु वाक्यार्थानां रत्ये$विश्रान्तस्वेन नेकवाक्यतेति न । अत्यन्तः । ४ क. “त्वं च व्यः! ५ क, ^तितवं व्यङ्ग्यम्‌ निर्य" । ६ ग. श्य । । [४ च० उह्मसः | क्रान्यपकाङ्घः | 9 ४ छागण्यं तदसौ कान्तिस्तदरपं स वचःक्मः । तद्‌ सुषास्पदममृदधुनातु ज्वरा महान्‌ | ७६॥ अन्न तदादिपदेरनुभवेकमोचरां अथाः प्रकाश्यन्ते । यथा बा- युधे युग्धतयेव नेतुमखिलः कालः; किमारभ्यते मानं धत्स्व धृतिं वधान ऋनुतां दरे ङ प्रेयसि । प्रदी ° -व्यङ्भयम्‌ } यद्यपि व्यवसाय विनादहमावः रन्वयायः्य इनि तथाऽपि धीराणामधीरेम्यो वेर्षण्य प्रतिपाचम्‌ | न च तछ्छक्षणां विना म॒भवति | अधीरव्यवसायेऽपि मोहामावादित्यवरयं लक्षणा स्वीकार्या | अटक्ष्यक्रमन्यज्गयं यथा--छखावण्यं तदसौ० । अवयवस्य तस्थानसतीष्ठवं दपम्‌ । अवयविनंस्तदेव लावण्यम्‌ ¦ कान्तिरज्ज्वर्ता । अत्न विप्ररम्मार्थे वाक्येऽनुमवैकगोचरमर्थं प्रकःशाचन तत्पदानां प्राधान्यम्‌ । एवम. ्रऽपि.। न केव स्वैनामपदानामेव रसरादिव्यञ्चकता किं त्वन्येषामपि । यथा-मुग्धे पुग्धतयेव ०, । उ ०-येत्यादिः । षिमोदहाभवः । तदत्यन्तामावः । विमोहाभावात्‌ । तदत्यन्तामा- व्॒वादित्य्थः । अवश्यमिति । किमोहामावशव्देन प्रतियोगिस्रमानटेश उत्पाद्वि- नाशश्ाटी, अमाव उच्यत्‌ इत्यथः | लावण्यमिति । ू ॥ मुक्ताफेषु च्छायायास्तररुत्वामिवान्तरा । परतिमात्ि चदङ्धेषु तछ्छावण्यमुदाहतम्‌ ॥ कानितरूज्ज्वछता । पं सस्थानसनौष्ठवम्‌ | वचःकमो वचःपरिपा । तच्छब्दस्तु अनिचनीयानमयैकमोचरत्वगोधकाः | तदा तत्सविधानेनानुमवददश्चायाम्‌ । सधास्पदम्‌ । सवाद्गीणसराहित्यप्ंपादकंत्वात्‌ । अधुना तद्धियोगात्प्रतिदशायां सवाङ्गीणतापदेदुत्वा- ज्ज्वर्‌ इव उवरोऽतिकशयितपीडाजनकः । विभरम्भार्थे वाक्य इति । विश्रम्भ वयज्ञकरवाक्य इत्यथः । तत्पदानामित्युपरुक्षणमत्तावधुनेत्यस्यापि । माधान्यामि्ि" ावण्यादेरनमत्रैकमोचरत्वादिना स्मरणस्य ॒विग्रटम्मपोषकत्वादिति मावः । अत्र तदा- द्धिविषैयतावच्छेदकवति शक्त्या तत्पदानासनुभवेकगोर्चरत्वेन खवण्यादिवोधकता ४. | (> ० _ ह, ० ० ५ # मग्ध हति । मुश्षे उषदेशाग्ाह्िणे अलिडोऽतीतो वतेमानो मविप्यश्च कारो मुग्वतयैव यथोचितानाचरणेनैव नेतु यापयिदु॑किं किमित्यारभ्यते । ताह १ क. "रोपमम्‌ 1 २ ग. 'र्यौः 1 ३ क. ग. वर्स" । ४ क. “नस्तु तदे" ¦ ५ क ण्यः 1 लछाव* । ६ ग. श्वे वा । ७ क, “ये शक्या ¦ ८ कृ. रट । ॥, घ 9 १५६ पदीपोचयोतसमेतः-- [ 8 च° उद्धासः ] सख्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीतानना ` नीचैः हस हृदि स्थितो हि नलु मेपराणश्वरः भरा्यात।७७(३, अत्र भताननेति । एतेन हि नीचेःल्सनाविधानस्य युक्तता गम्वत्‌ | भावादीनां पदपरकार्यत्वेऽयिकं न वेचिञ्यामेते न तदुदााहयत । सरधिरविसरपरसाधितकरवाटकराररुचिरभुजपार्यः । रिति भुङकटिविरङ्कितरराययपद्रा ।वभाातत नृपभीप।) ५७८1४) प्रदी -अन्र मीताननेति पदं नीचैःरसनविधानस्य याम्यां प्रकाशयलावान्यन रमा- तदायं व्यञ्चयति | भावादीनां तु वाक्येऽपि न तादशो चारत्वम्‌ | पदप्रकारयत्वे सुतराम्‌ । अतर्स्तत्परमेदा नदयन्त | टक्ष्यक्रमत्यङ्ग यव्वानन्रमदषु दाब्दशक्तिमरेऽखकारव्याक्तयथा-रवरावसर्‌ ० | ____-_- = ^ --------{-- ० -किमारम्मणीयं तदाह । मानं धत्स्व बलाद्धास्य | धृति धैय बधान । दन्धने नापसरणाश्चक्यता म्यज्यते | प्रेयसि प्रियतमविषये । एतच्च वाक्यचतुष्टयऽप्यन्वात | ऋजतां सरख्ताम्‌ } इत्येव सख्या प्रतिगोधिता मुहुमुहुबाधिता नायका मातानना भय जनितवेङ्कत्यवंद्रदनां सती तां सखीं प्रातिवच उत्तरमाहत्यन्वयः । वस्छूतस्ु वचा वचः प्रति भीतानना भयनन्यविच्छायत्ववद्रद्नीं तामाहेत्यन्वयः । पृवन्याख्याया [हें प्रातेवच, इत्यस्य वेयथ्यापत्तेः । एतेन वीप्पराव्ययी मावपक्ष प्रतिगोधितेत्यस्याक्षगतिः ।. प्रतिबोध्य मानेति हि तदोचितमिति मन्दोक्तमपास्तम्‌ । मतिबुद्धीति सू्रेण वतेमान क्तत्वात्‌ | क्षिं च प्रतिवचो विच्छायत्वदद्ेनेमैव प्रतिबोधनान्निवृ्योचित्येऽपि सखीत्वालर- तिबोधिता तामाहित्यन्वयेनादोषाचच । उत्तरमाह-नीचैरिति । प्राणेश्वरः प्राणानां तदायत्त- त्वाजीवितपतस्वायमानः | अत एव हदि स्थितः श्रोष्यति । ननु शङ्कायाम्‌ । अत सख्या अपरिहार्यवाक्यतया नीैःदास्तनस्य विधानं कृतम्‌ । भवं शंपेति च नोक्तम्‌ । ` योग्यतां प्रकार्चयदिकि । निः शप्तनमेव योभ्यमितिं प्रकाशयदित्यथ॑ः | आन. नगतविच्छायत्वानुमिंतमयेन हि तत्प्रकारयते । प्राधान्येनोति । मयप्रतिपाद्याकरत्िमानु- रागेण च सेमोगः प्रक्ृष्यत इति तस्य भीताननेतिपदमूरतेति मावः । रागातिञ्चयम्‌ | समागातरयस्‌ । तादञ्चम्‌ । रसप्तदरम्‌ । रुधिरोति । हे नृपभीम मयकर त्वं मापि शोभसे | कौ दशस्स्वम्‌ । रेषेरस्य विस्रो धारा तया प्रस्ताधितोऽलंक्रतो यः करवारः खड्गस्तेन करालां मयजनकः स चास रुचिरश्च | ` १क (र) 'तोऽिचतुरप्राः। २ ग. अनेन \ ३ क. ल. ग. 'तकरार्रवाखर" । ५ क. भस्तद्धदा । \ के. ग. वृदानना 1६ ग. 'ना.तां\ ७ ग. ददानना.। < क, नाऽपि ता०। ९ क. °य॒ः। दरत्तरमाह्‌ । १० क. ख. ति त° । ११ क. श्यम्‌ । धे । [ & च० उद्वाम: ] कान्यप्रकाश; १५७ अत्र भीषणीथस्य यीमंसेन उपमानम्‌ । यक्तेम॒क्तिकृदे कान्तसपदे्चननत्परः | कस्य नाऽऽनन्द्‌निस्यन्दं विदधाति सदागमः | ७९ ॥ (५) काचित्सकेतद्‌ाधेनमेवं मुख्यया वृत्त्या चंसाति । प्रदी ° --अत्र ममेति मीयणीयार्येन नृपसवोधनविशेषणन मीममेनोषमा व्यज्यते | अनैव वस्तुनो व्यक्तियेथा-मुक्तियुक्ति° । काचित्प्रकेतदायिनमेवं मुख्यया वृच्या दंसति } तत्र सदागमपदेन म्ुतिभ्येज्यते | उमयोश्रेतयोः राब्दप्राधान्यम्‌ | उश्वरच्यन्हन्य> (क उ ०-रान्नभित्रमेदेन करार्त्वरूेरत्वे | इदो म॒न एव परिघः राघ्ननयलक्ष्मीनिरोध- कत्वादगेडा यस्य तादृशः । एवं श्रकृटया भरूमद्ेण । विरङं कपोतपाशका । तदाकाररे- खाववितं यद्वा तदेव विस्तीणत्वात्पद्रो यस्य मः } मीमसनो व्यङ्गयः । भीषणीयेति । बाहुककात्कतेयनीयः । उपमा व्यज्यत इति । विमासीति मध्यमपुरुषानन्वयान्न रूपकम्‌ । तत्र विधेयप्राघान्येनैवान्वयात्‌ । अत एव मुखचन्द्रो हस॒तील्त्र हसनस्य रूपके बाधकत्वमुपमायां साधकत्वं वक्ष्यतीत्याहुः । भक्तीति । जनान्तरसंनिधावुषनायक अःगनेऽपरम्तुनवेदप्रदेनाभ्यानेन तदागमनाधी- नहे व्यज्चयन्त्या इयमुक्तिः । सदागमः सननागमो वेदः । मुरः स्वगादिमोगः | मु कैवस्यम्‌ । तत्छृत्‌ । कमकाण्डवेदान्ताम्यामुभयोपायवोघनात्‌ । एकान्तेन नियमेन यजेते. त्यादिविभ्यादिभमिः करणे सामदेशने हितोपदेशने तत्परः | अग्रतारकत्वात्‌ । कस्य विज्ञस्य | म्यङ्गयपक्षे सतः सुन्दरस्य वह्मस्याऽऽगमः। मुक्तिः मुरतादिभोगः । मुक्तिविंरहादिदुःख- त्यागः । एकान्तस्य सकेतम्थानस्य समादेश्चने तत्परः । कस्य रमणीयजनस्य † अत्र मुख्य. तया विवक्षितोऽपि हितीयार्थो गोषनायाभ्राकरणिकीडतो भवतीति बोध्यम्‌ । एवम्‌ । प्रकृतार्थस्य सरकरुननपवेदने रहस्यभङ्गमिया प्रथमं प्राकरणिकरीङताप्रकृतायेप्रतीतिपुवेक- मिदयर्थः । मुख्येति । म्यञ्चनयेत्यथः | राक्यस्याप्यथेस्याम्राकरणिकीकरतत्वेन व्यङ्ग्यत्वं बोध्यम्‌ ¡ अत एवानयो्नोपमा | व्यज्याथं एव प्रधानमृते प्रतीतिविश्रान्तावुषमाकसपका- मावात्‌ । संगोपनाथमेव प्रथमार्थोपादानात्‌ । शंसाति । स्ताति सदागयपदेनेति | यद्यपि भूक्तिमुक्तएकान्तपदानामपि तच्वमास्त तथाऽपि सदागमपदमाच्र भ्यज्गयन्यज्ञने प्रमवति न त्वेतद्रहितानिं तानीति सदागमपदस्य प्राधन्यमिति मावः | परित्यसह- क = कि, त्वादात । पवेत भामपदस्यात्र सडाममपदस्यत्यथः | * १ ग. ग्य॒भी° 1 २ क. “मइ । ३ क. “नतिःन्यन्दं ¦ ४ ख- समाग । ५ क. “णार्थे । ग. “धुन ह" । १५८ प्रदीपोद्योतसमतः [ ४ च० उद्यमः ¡ सायं स्लानपपासितं पयजेनाद्ख- समापत्‌ यातोऽस्तचर्मोलिमम्बरमाणविश्रन्यमजाऽऽगतिः आश्चर्यं तव सौङ्कमा्यमभितः छान्ताऽसि.यनाधुना नेन््दरममीकनन्यातिकरं शक्रोति ते नाऽऽसितुम्‌ ॥ <° ॥ (६, अत्र धस्तुना दछृतपरयपुरुषपरिचयां इान्ताऽसाति = वस्त्वधुनापदचात्य व्यज्यते । नि रदी ०-अरथदाकत्यद्वेषुस्वतःसंभविन्र्य व्यज्ञके वस्ठुना वस्तुनो व्यक्ठियथा--सायं स्लान० । अत्र तव सौकूमाथमाश्च्यं येनाधुना इान्ताऽपीति वस्तुना कतपरपुरूषपारचया ख्राताऽसीति वस्त्वधुनापदप्राधान्येन व्यञ्यते । ______ ~~~ =०- सायमिति । उपपति समृज्य तजनितश्चमापनयनाय सरानादि कतवतीं प्रति ज्ञात- रहस्या्या विदम्धाया इृयमुक्तिः । सायं रवावस्तोन्युखे | अनेन स्रानात्तरामेतरकाय।करणं ध्वन्यते ¡ नन्‌ दिनक्ृतगृहङत्येनेद्शः श्रम इत्यत आहं । सानम्‌ । अङ्गशरक्षारनम्‌ | उपा- तं यत्नाचरकाहं कृतम्‌ । तथा च दिनक्तगृहकमंश्चमस्य तनवे निवरात्तनोतेते भावः| सायं स्नानस्य श्रमनिवृततिमाघ्रफलत्वात्‌ | समारेपितं सम्यगाप्तमन्ताह्धेपिते न तु र्षम्‌ तथा च चन्दनटेपकरणक्तोऽपि न श्रम इति मावः ] अम्बरमाैः सूरेः | अस्ताचरुस्य मौ्िमह्डष्य यात इत्यथः | कचित्तु मृरमिति पाठः। तदा मृ पाशचिममृं गत इत्यथः । चटमिति पठेऽपि सर एवाथः । तेन रातिजोतेति भावः| अद एव सायमित्यनेन न गता- धर्ता । तेन ठेदातोऽप्युष्णाभावो व्यज्यते | अचर कुज्ञादिना घनच्छयमार्गे देशे | विखन्धं थरममीतं च} तेन मार्ग त्वरया चटनक्रतोऽपि न श्रम इति मावः। आभितो बहिरन्तश्चे- त्य्भः । अधना श्रमक्तामभ्यमावे तन्निवतेकप्ताम्री्मवधाने च नेन्द्रं न विद्यते मीनस्य म्यतिकरः पौनःपुन्येन प्रवृत्तियेत्र तादरामासितं न समथ भवति । तथा च मीनपीनःपृन्य सवांङ्खणश्चमं कथयतीति मावः । स॒ च सतामभ्यन्तरामावेन केवलपकृमायङक्रत एवेति अहो जगद्विरुक्षणमाश्चयमतं तव सोकृमायोमेत्यथः। अत्र प्रत्येकपद्न्यङ्गयानि सोकृमा याश्वयैत्वोपपादकानि । -जत्र प्रकृतपरपुरषपरिचया छन्ताऽपतीति युक्तः पाठः । अधु नापदपाधान्येनेति । अधुनेवायं कमो नान्यद्‌ कदाऽपि दृष्ट इति परपृरुषकृतनिदैयो- पमोगादेवेति गम्यत इति. तस्य प्राधान्यं बोध्यम्‌ । १ ग. मन्दा ग. 1२ग. -याज्ञाताऽसी। ३ क. ग. च इय । ग्ग, 'नमुपा । ५ क. @ तिजं 8 1 | @ निकृतिजां । ६ ग, °ता । एतेः 1 ७ ग, “नि ! अधुः । को [ ४ चठ उद्यमः ¦ क{व्यप्रकेक्ष; ! . १५९ तद प्राप्निमहादुःखविषीनाशेषपातका । नान्न तियुनह्दश्रःरःएण्यचयः तथा ८१॥ चिन्तयन्ती जर्गत्सृति प्ररव्रह्मम्बरूपरेणम्‌ | निरुच्छ्रासत्या भुक्तिं गताञन्या गोपकन्यका | ८२ ॥ अन्न जन्मसदसेरुपगीक्तव्यानि दुष्कृतसुरतफलानि वियोगदुःखचिन्ाहा- दाभ्यामनुभूतानील्युक्तम्‌ । रवं चाङ्ञेषचर्यैपदव्योत्ये अतिश्चयोक्ती | क्षणदाऽसावक्षणदा वनमवनं व्यस्नमन्यसनम्‌ ¦ बत वीर तव प्ैषतां पगङ्शुखे त्वयि पराङ्गुखं सवेष ।८ ३८८) प्रदी ° - वस्त॒नाऽरुकरतेयेथा- तदप्रापषे ( युग्मम्‌ ) अत्र॒ जन्मसहच्रैरपमोगयानि दुष्कृतसुकृतयोः फटानि वियोगदुःखचिन्ताह्वदाम्यां कयाऽप्यनुमुतानीत्युक्तम्‌ । एवं च दुप्कतसुक्ृतराक्षिफङतादात्म्येनाध्यवसितो मगवद्धियोग- दुःखचिन्ताह्ादो प्रतीयेते इति निगीयाध्यवप्तानरूपातिद्चयोकिद्रयमदेषचयपदाम्यां द्योल्य- ते । अर्कारेण वस्तुनो यथा-क्षणदा० उ ०-तदमाक्ती्ति जगत्सुति श्रीङ्ृप्णम्‌] तत्तमोगाप्राप्त्या महादुःखम्‌ 1 तचिन्तया विपुखाह्वादः | निरुच्छवासतयेति नास्य प्राणाः समुत्करामन्ति अत्रैव समवद्धीयन्त इति रुतेर्मोक्काङे निरुच्छ्वाप्तता । कयाऽप्युमूतानीत्युक्तमिति । अरोषपातकपुण्यच- ययोभेगवदप्राधिदुःखतचिन्ताह्वादनार्यत्वोक्तेरिति भावः । एवं चेति । तयो; फठभो- गनारयत्वादिति मावः । अश्ञेषचयपदाभ्यामिति । ननु वियोगदुःखचिन्तासुखाम्यां कथमोषपापपुण्यनाशस्तेषा स्वस्वफ़कमोगनादयत्वादित्यनुपपत्तररषद्ष्डतसुङृतफटराक्ष तादात्म्याध्यवस्रायेनैव परिहार इति वाच्यपतिद्धयङ्खमेतदिति चेन्न | भगवन्माहातम्याति, शयमादायापि तदुपपत्तेः । ध क्षणदोति । बतेति खेदे विस्मये वा | मो वीर्‌ तव द्विषतां त्वयि पराङ्मुखे सै पराङ्मुखं विपरीतं जातमिति शेषः । तदुपपादयति-क्षणदा राक्रैः । अक्षणदा तादधन्ना अनुत्सवद्‌] च । वनमरण्यम्‌ । अवनं तद्धितं रक्षकं च । व्यस्ननं व्यस्यति बहुं मवति तदृद्यृतादि | अव्यस्नं तद्धि्रमर्वानां मेषाणामसनं प्रणम्‌ । व्यपतनं कालकषेपकं च । तवेति १क.ख. गं, "विमद! २ क. सती। ३ खः ग, "ग््योनि प।४ ग. “मोरयानि सुक तंदुष्कृतफ° । ५ ग. °चिन्तनादख* १६ ख. एवमस" । ७ क. ग. “यश्ब्दयो । ८ क. “मकम्‌ । ९ क. ^तफलराशेता । १६० पदी पोचोतसमेतः [ ४ च० उछ ¡ क अर शब्ददाक्तिमटाविरोधाङ्गनाथान्तरन्यासेन विधिरपि त्वामडुवतेत इति सवेपददयोत्यं वस्तु । तह वद्वहस्स गोषम्मि आसि अहरं मिरखाणकपख्दखं । इअ णवबहुआ सोडण कुगह बअण पहांसमुहम्‌ ॥ ८४ ॥ (९. अनर रूपकेणं त्वयाऽस्य युदुमुहुः परिचुम्बनं तथा कृत यन स्कानल मिति पिर्छणादिषदययोत्य कान्यटिङ्खम्‌ । एषु च स्वतःसभवा व्यञ्जकः | प्रदी ०-अत्र पराङ्मुखे त्वाये पराङ्मुखं सवामेत्यथान्तरन्यात्तन विधिरपि त्वामनु. वर्तत इति वस्तु सर्वपदप्राधान्येन व्यज्यते । ननु नायमथोन्तरन्याप्तः। वनं रक्षकमित्या. रवाच्यस्यार्थस्यानुपपादकत्वारिति चेन्न । शब्दशक्त्या व्यङ्गयस्य क्षणदा क्षेणदामिन्नेति विरोधस्योपपादकत्वेन तथात्वात्‌ । अकारेणालंकारस्य यथा-तुह वह हस्स० । क अन्राधरो म्छानकमर्दरमिति सूपंकणाटंकारेण त्वयाऽस्य गहु रचुम्बनं कृतं तैन तस्य म्ानत्वपिति कान्यटिङ् मिखाणकमछ्दल्पदप्राधान्येन योत्यते । उ ०-सेवन्धसामान्ये षष्ठी | द्वेषकमणि द्विषः शतुरवेति वा षष्ठी । विधिरपि त्वामिति । जर्थान्तरन्यासस्यसर्वपदस्य प्रकृतपरतया प्यवक्षितस्यापि व्यज्ञनायामसकोचेन रिधेरम्या- पारित मावः । अत एव स्वेषदमेतस्मिन्व्यङ्खयेऽपि प्रधानम्‌ । तथास्वादिति। १ एतेन शव्दशक्तिमूो विरोधोऽपि व्यञ्जक इत्यपास्तम्‌ । तस्याथान्तरन्यासोत्थापकत्वेन तदङ्गत्वादित्वाहुः । अच व्यञ्चकष्य संव॑पदस्य नानाथैत्वामावाद्रस्तुनोऽथ॑राक्तिमृखाटं कारव्यज्गयता बोध्या । तुहेति । | ` तव वह्मस्य प्रमाते आसीदधरो म्डानकमलूदलम्‌ । इति नववधूः श्रत्वा करोति वदनं महीरसंमखम्‌ ॥ गोप्म्मि इति प्रमति देशी । दलो इति पंस्त्वं प्राकृते टिद्धानियमात्‌ | रात्रावति- शयचुभ्नितदयिताधरां वधू प्रति कस्याधिदुक्तिः । तव वह्ठमस्य दयितस्य प्रातःकऽ धरो मानं यत्कमल्द्‌ तद्रूप आसीदिति प्लीवचनं श्रत्वा नवा वधूवैदने सुखम्‌ । ज्जयेत शेषः । तव वह्भस्यत्यनेन नायकस्य नववधृवरकारकत्वेनातिचातुखै॑ भ्यते । प्रात आसरीदित्यनेन तावत्क चुम्बनाविरारभः । चुम्बनं कृते येन तस्येति पाठो युक्तः । काव्यलिङ्धपोति । म्डानत्वे परिचुम्बनस्य हेतुत्वात्‌ | ` उक.म्यतथालम। रग. ग्यास" । क. ग. न्क । ज ग. म्हाणपर (५ ल. गमु स्व०\९ क. "पकारं 1 ७ क.. 'हुयुहुशरु" । ८ क, “इ्ग्ये भ" । ९ क, पूर" । १० ग. "सः ! कान्य" । { 8 च० उद्यप्रः] काव्यप्रकाञ्च; | . ॐ चक नी [ = रादु चन्दधषलासु टछ्िजमप्फालिडण जो चाम । एकछत्तं विअ कुणई्‌ भ अणरन्नं तरिजम्यन्ता | ८५ | ( १०) अत्र वस्तुना येषां केमिनामसां राज स्मरस्तेभ्यो न कविदापि तदादरेश्- पराङ्मुख इति जाग्रद्धिरूपमोगपरेरेव तैनिश्चाऽतिवाद्चत इति जणरञ्जपद- द्योत्यं वस्तु भ्रकार्यते | निरितक्रवियाऽपयत्यनङ्खो ति सुदृशः स्ववं वयस्यराछे । दिवि निपतति य्रसाच तत्र व्यतिक्रमस्य समुन्मिषन्त्यवस्थाः ॥ ८६ ॥ ( ११) < प, ०, (र. 1 +> < ० ५५८ प्रदी -अथ कविप्रोदोक्तिमात्रनिप्पच्रशरीर भ्यञ्चकार्थं वस्तुना वस्तुव्यक्तियथा-राटसु ° । अत्र वस्तुना येषामपतो स्मरो राजा तेषु मध्ये न कश्चिदपि तदादेशपराङ्मुख इति नमद्धिरूपममोगपैनिशाऽतिबाह्यत इति वस्तु त्रिमुवनराञ्यपदेन प्राधान्येन व्यञ्यते | अखण्डाज्ञाविषयो हि राज्यम्‌ । इवार्थो न व्यञ्चनोपयोगी । प्रत्यत तत्परित्यागेऽति- - शयो गम्यते । वस्तुनाऽट्क्ृतेयेथा--निष्ितश्चरधे ० । उ ०-राई सिति } मानिनीं प्रति मानानिवहंः किन इत्येतद्धोथिका सख्युक्तेरियम्‌ । राञीषु चन्द्रधवदाषु छडितम्पस्फाल्य यश्चापम्‌ । एकच्छन्नमिवे करा तिमुवनराच्ये उिजम्पमाछः ' य इति प्रकृतः स्मरः । चन्द्रेण षवदयामु रा्रिष॒ज्यातक्लीः टितं नपु । न तु कमट्पष्ठकरोरम्‌ ; आस्फाल्येव न तु उणादि सेधाय | त्रयाणां भुःनान र॑ मेकमेव च्छं यत्र तथाभूतमद्वितीयमिति यानत्‌ । अत एव विजम्भम्ण वि"फुरम्णः। अतिप्ताहंकारतया वतमान इत्यथः | अत्र॒ वर्ट्‌ोति । चपास्फाटननेकच्छ्रमिः तरिभुवनराज्यं करोतीत्यथः । इदं च कविभरौटोक्त्येव सिद्धम्‌ । निरितेति । अनज्ञोऽयं मम निशितः शर इति दग्विषययरा बुद्धा सुदशः शोभ- नदशः कामिन्या दशी स्ववदमपयति । कदाऽराटे नवेकपमेन्नहंमकःबात्कुटि बया यौवन उद्धते सति । अत्‌ एव पापि. ह्यत्र देशि छक्षणया तत्तेबन्धिनि १ °जा कामस्ते° 1 २ ग. स्तेषां न! ३ ग. ° ररत" । ४ ख. य, भुवनराज्यप 1 ५ कृ ^ति ` नरैः । ६ क. अच्र वस्तुनेति । परादृयुख इयन्तेनत्यथेः ५ येषामिति । कामिपदाथोनामिदययथेः ¦ उप्‌. भगिति उपभोगपरैरव वैरिलिर्थः ¦ इदं च कविग्रीढोच्यव सिद्धम्‌ २१ १६२ प्रदीपोद्योतसमेतः -- [ £ च० उद्धातः 4 [ क [तु अत्र वस्तुना युगपदवस्याः परस्परविरुद्रा अपि भभवन्तीति ग्यत्तिकरपद्‌- क, क क म्म द्यत्यो विरोधः । ॥ वारज्जन्तो पै पुणो सन्दावकदस्थिषएण हिअएण । थणहरबयस्सणएण विसद्धजाई ण चल्इ्‌ से हारो ॥ ८७ ॥ (१२) अत्र विश्युद्धजातित्वटक्षणहैतवरंकारेण हदारोऽनवरतं कम्पपान एवाऽऽस्त इति णचरुद्पद्रात्यं वस्तु । प्रवी ०-अत्र व्यतिकरमेत्यावस्थाः समन्मिषन्तीति वस्तुना परस्परविरुद्धा अपि निर्वैदो. नमादाद्योऽवस्था मवन्तीति विरोधाठेकासे व्यतिकरपदेन प्राधान्येन भ्यज्यते । अकारेण वस्तुनो यथा-- वारि्नन्तो ° । अत्र स्तर्ममारवयस्येन विहद्धनातित्वाद्धारो न चलतीति हेत्वरकारेणानवरतं कम्प. मान एव हारोऽस्तीति वस्तु न चलतीति पदन भ्यज्यते । उ ०-युवनने ततरवस्या हसितरदितपरखुपितम्‌च्छीदयो भ्यतिकरं मिश्रीमावमेत्य प्राप्य समुन्मिषन्ति पुनः पुनरुत्पद्न्त इत्यथः । एवं च तत्कृता एता ममावस्था इति कस्य वमितं प्रत्युक्तिरियम्‌ । विरुद्धा अपीति । युगपदिति शेषः । शनिरदानिरित्यादा- विव सामानाधिकरण्यामावात्क्थं विरोधारकार हति चिन्त्यम्‌ । विरुद्धा इत्यस्य काये कारणमूता इत्यथैः । व्यतिकरः पौवापयैविपयैयः । एवं च धरोधक्षब्देनात्र तन्मृखति- शयेक्तिरित्यन्ये । वारिञ्जेति । वायमाणोऽपि पुनः सतापकदाथतेन हृदयेन । स्तनमरवयस्येन षिडयद्धनातिने चटत्यस्या हारः ॥ काचित्कंचिदन्यनायिकान्यवहारकथनेनोपाशश्िति ! हारस्य गादालिङ्गनान्तरायतया तेन सह तथाऽऽषङ्धने च स्तनभररूपवयस्यपीडाशङ्भया च यः सतापोऽथाद्धद्यस्य तेन कदर्थितेन पीडितेन हृदयेन वा्यमाणोऽप्यस्या नाथकाया हारो न चरति । यतो विदशद्धनातिनिदुष्टमुक्तजातिमार षेण विहद्धजन्मा च । विदुद्धनातयो हि दुःखिता अपि नाऽऽ्रयं त्यजन्ति | स्तनमरवयस्यत्वेनेति पठेऽचरनेऽयमपि हेतुः । विपरीत. रतावस्थेयम्‌ । हत्वछंकारेण । काव्यलिद्धनेत्य्थः | अत्र ग्रन्थे काव्यलिङ्गस्येव हेत्व. टकारत्वकथनात्तस्वेन भ्यवहार इति मावः । इति वस्त्विति । तेन च विपरीतरति- चातुयातिश्चयो नायिकाया ध्वन्यते । १ क. "पि भ०। २ ग. "तिङ° "२ क. ख क्षणेन डः । ४ क. ख. ग. “न चरतीति पद्‌. व्यद्व्धं ! ५ के, °न भरकर्घयते । 6 क, "तरः । [ £ च० उद्वास्तः 1 क(व्यप्रकारः । . १६३. सा मुद्धसामलङ्ख धम्पट्धा कलिअगारि जगिञदरह्र | त।ए खन्धाहै वं गदहिअ सरो सर असंगरे न ३ ।॥८८।(१३) अत्र रूपकण अुदुभहुराकषंणन त्था कंरापाक्ः स्कन्धयाः पप्रा यथा र₹तिविरतावप्यानहत्तायलाषः कामकोऽभदिति खन्धप्डद्योत्या विभावनया एषु कावेधादाक्तमाजनिष्पन्नकशरीरः णवदुण्णमायञअङ्कस्स सुहअ का तं सि भणस पह स्म्‌ | क[ साहग्गसपगगा पञासरञजणिच्व तुह अन ॥८९।(१४) प्रदा -जङ्कारणाच्कारस्य यथा--सो मुद्धसा० | अन्ने मुरतप्तगरे धम्मिह्ठः स्मर इति रूपकरारकाराम्यां तथा केदापारः रंकन्धे पतितो यया रतविर्तविष्यानवृत्तच्छः कामुकाऽमूदोत विभावना स्कन्पपद्प्राघान्यन व्यज्यते | अथ कविनबद्धवक्तप्रोडोक्तिमात्रनिप्पन्नश्षरीरमव्यजञ्चकाथेध्वनियेदेषु पदप्राधान्येन वस्तुना वस्तुनो व्यक्तियेथा--णवपुण्णिमा० | उ०-सो मद्धति। स मुग्परयामलाङ्ो धम्मिह्ः कलितटलिननिजदेहः । तस्याः स्कन्धा गरहत्वा स्मरः सरतस्षगरे जयति ॥ सां सुद्धाते पाठे पर शद्ध इति बोध्यम्‌ । षम्मिह्धः केडपाक्ञः स्मर इति रूपकम्‌ | स्कन्धाऽसः सनानिवेशश्च | बङ्‌ सामर्थ्य सैन्ये च | इमे द्वे श्िष्टह्पके । मुग्व सुन्दरः । कारेतङारेतेति आसरा्ितमनोहरस्वद्यमीरः । ताटश्चम्य हि महा पुरुषवद्धया स्वकोयनबर्दानेन साहायकमाचरम्ति खोकाः । स॒रतप्तगर इति खूपकम्‌ । जयति सर्व त्कषेण वतेते | यथा सद्धान्निवतमानपि कंचित्कश्चिन्मि्मतोऽन्यतः स्कन्धावारं रञ्ध्वा तं प्रात््ाहयाते तथाञ्स्याः पृवघुरतवेखायां महुमृहुः कषणेन स्कन्धपातितकेश- पाशः साक्षात्स्मर एव स्कन्धाह र्ञ्ध्वा सुरतमागनिवृत्तमपि मां मनःप्रोत्साहनेन सुरते प्रवतेयतीत्यथेः । अत एवेतरेम्यः स्वैम्यप्तदङ्केम्योऽन्येम्यश्च सरतेोपकरणेम्य उत्कर्षेण वतेत इत्युक्तम्‌ । अत एव च स्मरत्वेन खपणम्‌ । साक्तात्स्मरवत्मरनप्रवतैकत्वादिति बोध्यम्‌ । तस्या; स्कन्धाहटं गृहीत्वेत्यनेन स्कन्धस्तबन्धेनातिशयितशोभाटाम उक्तः | केशपाज्ञः स्कन्ध इतिं । म॒हुम॑ंहुः कषणेनेत्यादिः । स्कन्धयोरितयर्थः । जात्यमिप्रा- येणेकवचनम्‌ । पतितः । संबद्धः । स्कन्धपदोति । अमिखापानिवृत्या रतिनिवृत्ती हि न्धने केरानां स्कन्धस्बन्धो न स्यादिति भावः| णवेति । नवपणिमार्गाङ्कस्य समग कस्त्वमसि मण मम सत्यम्‌ । का सौमाम्यप्तमग्रा प्रदोषरजनीव तवाद | १क. ख. ग. श्टुराकषणे त< । रख. ग. 'ति* स्कन्ध \३ क. "कारेण त।४क्‌, स्कन्धयोः प*। ५ क, 'वृत्ताभिलषः का । ६ ग. "दिः । स्कन्धपदे” । ७.ख. ग. “कि मम भण प" | १६४ ्रदीपोचोतसमेतः-- [ 8 च० उद्धातः ] अन्न वस्तुना मयीवान्यस्यामपि प्रथममनुरक्तस्त्वं न तत इति णवेत्यादि- ` प्रओसेत्यादिपदश्ोस्यं वस्तु व्यस्यते | | साहि णवणिहृवणसमरम्मि अद्कवाली सहीए णिविडाए । हारो णिवारिओ व्वि उच्छेरन्तो तदो कं रामिअम्‌।९०॥ (१५) [क प्रदी ०-अत्र यथोक्तेन वस्तुनाऽन्यस्यामपि प्रथममनुरक्तस्त्वममूनं तत॒ इति वसतु वपण्णिमामिजङ्कपओसरअणीपदप्राधान्येन चोत्यते, । अत्र प्रदोषरजनीवेत्युपमानेरषे- ध्येण कथं व्यज्ञकत्वमिति चिन्त्यम्‌ । अत्रैव वस्तुनाऽदकारस्य यथा-सहि णवाणे° । र उ०--खण्डिताया बद्धपरवध्वनुरक्तं स्वामिनं प्रतीयमुक्तिः | नवः प्रथमोदितः पणिमास्तवन्धी सरगाडकश्चनद्रस्तस्य त्वं कः सखा भ्राता वाऽपि तत्सत्यं मण । तत्सबन्धि त्वं विना क्षणिकानराधीत्वस्य तत्स्वमावस्य त्वय्यनुपपत्तेः । तथा चन्द्रस्य -प्रदोषरजनीव तव का नायिका सौमाभ्यं नायकानुरागादि समग्रं संपूण यस्यां तथामूता । षदोषो रज- मखम्‌ । प्रदोष एव यथा रजन्यां चन्द्रामुरागप्तामग्रयं तथा तव तस्यामित्यथंः । नवत्वेन चाञ्चस्य क्चणानुरागत्वम्‌ । पणिमाचन्द्रः प्रदोषे रज्यतेऽनन्तर त॒ विरज्यते । एवं ्भमामगाडकत्वेन नायिकान्तरानरागित्वं कटङ्कित्वम्‌ | प्रदोषपदेन प्रक्रष्टदो षवच | यत्त नवः प्रतिपददित इति व्याचक्षते तेषां पर्णिमापदाप्रगतिः स्पषटेव । अन्यस्यामपीति। मयीवेत्यादिः । सीति । साति नवनिधुवनसमरेऽङ्पाटीपसर्या निबिडया । हारो निवारित एवोच्छियमाणस्ततः कथं रमितम्‌ ॥ उच्ेरन्तो इति पाठे उच्टन्नित्यथैः | सख्या नाथेकां प्रतीयमक्तेः | हे ससि नवस रतरणे निबिडया इदया, अङ्कपाी, आलिङ्गनं सैव सखी; इष्टविधायित्वात्‌ | तयोञ्छय- माणो द्योस्त॒तीर्यतयां ऽधिको मवद्र्तीयपठि चङनव्यापारेण निधृवनान्तरायं हृदयाभिघातं कुवन्हारो निवारित एव भ्न एव. ततस्त्वया नवोटया इतरनवोटाङ्गनारताद्विरक्षणं परोदाङ्गनारतादपि वा विरक्षणं कथं रमितमिद्य्थः । अत्र निनिडयेत्यनेन मिवारणसामथ्यै षग. "दोषे य।२क. ग क्षणिकानु°।३क. ग्मू। अन्य ।४ग. ग्टकपा०।५क. र्भ्रोः । [ £ चण उद्ाप्तः ] काच्यपकरा्ः | ९६ अत्रं वस्तुना दारच्छदानन्तरमन्यदेव रनमक्छयमभृत्तःकथय कौटरिनि व्यतिरेकः कदेपद गम्यः | पाव्‌सन्ता वरवीर विवाटजवञणा प्वि्ाइदण प्रम्‌ | खन्धं वतच्ृण वड दादा णहात्त रुञसि साद्‌ कर एति ॥९ ॥ अत्र हेत्वलकारेण संकेतनिकेतनं गच्छन्तं दृष यदि तज मन्तुभिच्छ्ति तद्‌(ऽपरं घटं गृहीत्वा गच्छेति बस्तु छिंतिषर्दव्योन्यम्‌ । प्रदी 9-अ्न निधुवनम्‌ इति रूपकस्य व्यञ्ननायासप्रयनकनया वाच्येन वस्तु- मारेण हारच्छेदानन्तरं प्रीदाङ्गनारताद्विलक्षणे नवोडायास्ते रतममृत्तत्कथय की्गिति व्यतिरेकाटकारः हुपदप्रकाश्यः | अलंकारेण वस्तुनो यथा--पविसन्ती ° | अत्र नष्ट इति रोदिषीति हेत्वट्कारेण संकेतनिकेतनं गच्छन्तं कामके दष्टा यदि गन्तुमिच्छा्ि तदा ऽपरं घटं गृहीत्वा गच्छेति वम्तु किंतिपद्प्राषान्येन प्रकास्यते | उ०-रण इत्यनेन द्रवगाहत्वं व्यज्यते । ब्रोढाङ्नारताद्विटक्षणमिति । ततोऽपी- त्यथः | अत एव | नवोढाया इटं रतमिेति विस्मयः } कहंपदोति } तस्य विस्मयाथेत्वा- दिति माव; } नवोदास्वभावविरुद्धगादाचिङ्धनाज्ज्ञायते तद्रतं विरक्षणमिति । अत एव समरपदम्‌ । द्वयोस्तुल्यव्यापारे हि समरो मवतीति । वस्तुनो व्यञ्चकत्वं तु तत्नैरपे््य- णापि व्यङ्यत्यञ्नं समवतीत्येतावन्मात्रेणेत्याहुः । पचत्‌ । _ प्रविशन्ती गृहद्भारं विवरितवदना विलोक्य पन्थानम्‌ | स्कन्धे घटं गृहीत्वा हा हा नष्ट इति रोदिषि किमेति | जलानयनन्याजेन संकेतस्थानं गत्वा शुन्यं तद्विलोक्य जलघट स्कन्धे गृहीत्वा गृहदार- पन्तं समागतां पश्चास्संकेतस्थानयाथेनं स्वपरियमवटयोक्य पुनजलनयनन्याजात्धकेतस्थानं गन्तं विवष्चितं वदनं कृत्वा द्वारस्खल्नन्याजेन घटं क्षिप्त्वा रोकव्वनाये रुदतीं सखी प्रतीयमाक्तश्चतराया अपरं घटं गृहीत्वा गच्छाहं सवै समाघास्य इत्यमिप्रायगमा | हे ससि गृहद्वारं प्रविशन्ती त्वं स्कन्धे घटे गृहीत्वा परावतितवदना सती पन्थानं चषा घटो नष इति किमित रादृषाध्यन्वयः } रोदन. नष्टत्वे हतुः । धटध्वक्त च वविदत्य पय विलोकनं हेतुः । किंतिषपदेति । हेतुप्रकषेन हेतुं विना रो्टनस्याऽऽहायत्वलामादिति ^, _-----------~-~--~--~-~----~---------~--*-------------------*------------------------ ~~ ~ १ ग. तर हारच्छेदादनन्धरसेव ! २ ख. ग. क्यप" । ३ क. ग. ख, "दन्यर्ग्यम्‌ } ठ क, करथंप* । ५ क. "थः । अभृदिदखस्यावद्य।मदयाददः । नवा । क ~ ` स १६६ भदीपो्योतसमेतः- [४ च० उदकाः] - यथावा विहखङ्छ तुम सहि दट्दृण कुडण तररुतरदाहम्‌ । वारष्फसमिसेणअ अप्पा गरुओत्ति पाड विदे्णाो। ९२ ।( १६ ) अत्र नदाकृर छतागहनं कृतस्कतपपराप्र गहपरवस्वससर्‌ पन्ादागत हका पून चेदीगमनाय द्रारोपघातन्याजेन बुद्धपवेक व्याङटया त्वया घटः; स्फाटत इत परय चिन्तितं तत्किमिते नाऽऽग्बासाषं तत्समादहतास्द्य व्रजाह्‌ त ऋवन्रूनिकट सवे समथयिष्य इते द्वारस्पशनन्याजनत्यपटनुत्या वस्व । प्रदी ०-यथा वा--विहृलङ्कटं ° । | अत्र नदीकूढे ठतागहने कृतप्ंकेतममप्राठं गृहप्रवेशसमये पश्वादागतं कामुकं दष्ट्वा पुननदीगमनाय वद्धिपर्व द्वारस्पशव्याजेन त्वया घटः स्फोटित इति मयाऽवगतम्‌ । तत्स- माश्वाप्नं विधाय समीहितिद्धये तन । अहं तव शश्रूनिकटे सवे समथंयिष्य इति वस्तु दरस्पशेमिषेणेत्यपहूनुत्या वारप्फसमिसेणेति पदेन यात्यते । मा ज त न मना उ ०- मावः । गन्तुमित्यस्य तमित्यादिः । नन्वयं स्वतः संभवी न कब्युक्तेिद्धोऽत जाह । यथा वेति । [रवह छत । विदङ्कलां त्वां सतति दष्ट्वा कुटेन तरर्तरद्िम्‌ । द्रारस्पशेमिषेणाऽऽत्मा गुरुक इति पातयित्वा विभिन्नः ॥ नदीकूले रतागहने तप्तकेतमप्रा्ं गृहप्वेशसमये पश्चीदागच्छन्तं कामुकं दष्ट्वा पुननंदीगमनाय बद्धिपव द्वारस्पश्चैम्याजेन घटं स्फोटितवतीं नायिकां प्रति सख्यास्त्व. दमिप्रायाऽवगतो मया तत्समाश्वास् विधाय समीहितसिद्धये ननाह व्वच्छवरवादिनिकरे सै समाधास्य इत्यभिप्रायगमाऽविदग्धजनप्रतारणाययमुक्तिः । ह सखि विरङ्कटामातिमारव- शद्िकरमत एवातिशयेततरलष्टि त्वां दृष्ट्वा कटेन घटेनाऽऽत्मा गुरुैरीयांस्स्वादर्या अपि -कष्टदायक्‌ इति दुःखेन द्वारस्पशंमिषेण पातयित्वा विभिन्न विभेदित इत्यर्थः । अन्तमी.- वितण्यर्थाऽयम्‌ । नायं द्वारस्पशाद्घटनारास्त्वया कृतः किं तु गुरुतया परपीडकत्वादधरैनैव वात्मा विभेदित इत्यपहूनुतिरतराख्कारः । विदद कामपरवशामिति हदि स्थितोऽथैः। स्त्वया घट डते । न्याकुल्येत्यथः। अपदूयुत्याते । अचेतने चेतनत्वारोपम्‌छिकयेत्यथेः। १ क. 'द्‌ातीरे ° । ख. “गच्छन्तं ट । ३ क. ख. ग, द्राराधाः । य क. ख. ग. पूर्व ग्या ।५ग. "ति तव चेष्टितं मयाज्ञतं ६ क.ख. ण्या चतिद ¦ ५७ ख. ष्टे सम ।८ग स्तु व्यज्यते ! ९ क. ममव । १० कृ, पदश्राधा्रयेन । ११ ग. "वः | नन्व । १२ ग. शधाद्रच्छ १२, थः । जो°। । [ £ च॑० उद्छासः) कन्यप्रकाः १६७ १ जोहाई महुरसेण अ विडृष्णतारण्णउसु अमणा सा । वुटुर्दावं णवाोदाव्वञ प्रवहया अदृह्‌ हरइ तुह दअयम््‌ | २ ॥ अत्र काव्यछिङ्कनं द्धं परवधृ त्वमस्माचुज्ङ्लवाऽमिरषसाति त्वदीया चरितं वक्तं न सुक्यमित्याक्चेपः परंवहपदभकाटयः । एषु कविनिकवद्धवक्तपरो दाोक्तमाज्रनिष्पनङरोरः । वाक्यप्रकश्य त॒ पृवेमुदाहतम्‌ । शब्दाथोभयद्चक्त्यु द्वस्तु पदप्रकाश्यं न मवतीति पश्चत्रिरद्धदाः । पवन्ध्ऽप्यथरक्ः ॥ ४२ ॥ प्रदी ०-अख्कारेणाङ्करारस्य ख---हूःइ० | अत्र परवधृत्वेन सा तव हदयं हरतीति काव्यशिङ्गाखकारेणास्मानुभ्धित्वा बद्धां परवेधूमभि्पसीति त्वदाचरिते वक्त न दाक्यत इत्याततेपाटंकारः प्राधान्येन परधुषद्‌- योत्यः प्रकादयते | शब्दार्योमयशक्तिमृटस्तु पद्प्रकादयो न मवति । तत्र वाक्यस्यैव प्राधान्यात्‌ | एवं पञ्चत्रिादधेदाः | उ ०-जाह्णेति । ज्योत्लया मधुरसेन च वितीणेतारण्योत्मुकमनाः सा । ृद्धाऽपि नवोदेवे प्रवधूरहह हरति तव हदयम्‌ ॥ तरुण्या वृद्धपरवधूरक्त, नायकं प्रतीयमुक्तिः । अदहेति खेदे । वृद्धाऽपि सा नायिका ज्योत्स्नया मधुरसेन वपन्तरेन मदयस्याऽऽस्वादेन च वित्तीणै दत्त तार- ण्याय तरुणधमौय सुरतायेस्सुक्यं मनापि यस्या्तादृदयपि यत; परवधूरतो नवो. देव तव हृदयं हरति । परवधृत्वेनैव तव॒ चित्तं प्ता हरति न तु सरीन्दयादि- निमित्तान्तरमस्तीति मावः । परवधृत्वं हृदयहरणे हेतुरिति काव्यशिद्धाटकारः । पर- वधूरेत्यनेन स्वमेव तस्यामनुरक्तो न तु ताद्दयपि सा स्वत इते सूच्यतं | आक्षपर- फर: । नायकचरितस्याश्ञकेयवक्तम्यत्वरूपः । पदपरकायो नेति । एकस्येव पदस्य परिवृत्यसहत्यतः्पहत्वे वक्तमशकेये इति मावः । पश्चर्तधरिश्चदिति । अथोन्तरसंकमित- वाच्यात्यन्ततिरस्कृतवाच्यारक्षयकरमाञ्यः । ट्षयक्मेषु वस्त्वल्कारभेदेन शब्दशक्ति- मखो द्विषिधः । अथैशक्तिमृरो द्वादश्चधा । एषां ` पष्दश्चानां वाक्यपदमृरत्वेन द्विविध्ये चतुखिरशत्‌ 1 उमयशाक्तेमक एक इति पञ्चतिरादित्यथंः । ` १क.ख. श्व चास्माः ५ ग. श्चसस्मा।> ख. "कयत इत्या ¦ ३ख. ग. "रवभ ४ ख, न्नं संभ ५ कृ. व्वधुं चाभि! ६ क, तदीयच 1८ क रः ! क्षु ) १६८ प्दीपोचोतसमेतः-- [ ४ च० उल्यप्तः ] यथा ग्रघ्रगामायुस्बादादा । तथा च-- अटल स्थित्वा स्मशानंजस्सन्गध्रगणापायुसक्ुड । कट्कार्वहुरे घोरं सवेप्राणमयक्र्‌ ॥ ९४ ॥ न चेह जादेत; कवित्कारधमर्यपागतः प्रियो वां यादे वा द्रभ्यः प्राणना गातरहरा ॥ ९५॥ इति दिवा प्रभवता गुध्स्य पुरुषविसतजनपरामदं वचनम्‌ | आदेत्यांऽयं {स्थिता मढाः संह इरत साप्रतम्‌ । --- -- बहुपिश्ना पहूताऽय जावंद्‌पं कदाचन ॥ ९९६ ॥ अगु कनक्वणोमि वारुमप्राप्नयावनम्‌ । ककन ~~~" ----------- ~ --------- ~ ~ -~---~-----~--~--~----- प प्रदी ०-अर्थज्ञक्तिमटः पदवाक्ययोः प्रबन्धे च | प्रबन्धश्च सघारेतनानावाक्यक्तमु दायः । स च ग्रन्थह्पस्तदवान्तरप्रकरणषूपश्चेति । तत्र पदवाक्ययोशूदाहतम्‌ । प्रबन्धे यथा गृघ्गोमाय॒प्रवादादो । तथाहि- भट स्थित्वा ० । इति दिवा प्रागस्म्यवतो गृध्रस्य मृतविक्षकपुरूषविस्तननपरं वाक्यमेलकम्‌ | आदित्यीऽयं० उ०-अछपिति । दिवा प्रगट्मस्य गृघ्रस्य सृतमाखवेक्षकपुरुषषिसनेनपरमिदं छक्यम्‌ । गृधगोमायुपंकुटे तैन्यौपे कङ्काख्वहुलेऽप्थिप्राये । अत एव घेरे दारुणे पर्वैपराणिन्राप्रननके । एवं च निष्प्रयोजना संभावितानिष्टा चैवविषस्थटे स्थितिरनुचि- तेति मावः | ननु बालकोल्लीवनं समाग्यते तत्नाऽऽह-न चेहेति । इहं सारे कारम रृ्युसत प्राप्तः कश्चिसियद्रेष्यान्यतसोऽपि न जीवितः । अद्य यावदिति शेषः | तथा च तदर्घ- मावितामेति मावः | समाधानायाऽऽह-प्राणिनामीदरी मरणानन्तरमपरावत्तिरूपा गतिः स्वभावः । तथा च स्वभावस्य द्रतिक्रमत्वात्खेदो न कायं इति भावैः । - वाक्यपटकम्र्‌ । वाक्यक्षमुदायः । ` आदित्य इति । निशि प्रगस्मस्य गोमायेस्तब्ावतंनपरमिद्‌ छोकद्रयम्‌ । ह मदा अयमादित्यः स्थितोऽस्ति | तथा च न रातरिचरेम्यो भयमधुनाऽस्तीति भावः | अत्‌ साव्रतमघना खंहमथान्दतं बाट समाणवास्थातेख्पं कुरत । म्रतस्य जापनास्तमवादफष्ट. ,मवस्यानमत आह--बहुविध्न दते । राक्षप्रवेात्वाद्धृतावेशादिरूपग्रहुभस्तश्े्तद तन्महूतीपगमे तद्विघ्ननाोपदान्तावेदो बाटः कदाचिजीवेदित्यथंः । अपिः सभावना्ो- तकः । एवं जीवनस्तभावनामुत्पा्य मोहयितुमाह--अगरुमिति । अविशङ्किता छोकापत्रा- १ ख. 'मुपेयिवार्‌ । प्रि । ९ क. वा दुष्टः प्राः ' ३ ग~ श्य बरूस्त्य° । » क. श्रम मृत प्रा ¦ ५ ग. "वः! जादि'। [ ४ च० उदम; ` काव्यप्रक्तशः : १६९ (क स, ० = © ^. १ क, क इति निशे विजृम्भमाणस्य गामायोजनन्यावतननिष्टं च वचनमिति मवन्ध एव प्रथत | अन्य स्वकादश्च भदा म्रन्यविस्तरभयान्नादाहूता;ः । स्वयंतु ~. ॐ = ^. नी छ क्षणता-दुकदवच्चाः । नट लददु तरत््युयः; | पदकदेभर चन्‌ावर्णेष्पि रसादयः | तत्र भर्त्या यथा-- रइकटिहिअणियसणकरकरिसन्य अरद्धणञअणलुजनरस्स | रुदस्स तईयणयणं पव्वईपरिचुंवियं जअ ॥ ९८ ॥ 1 प्रदी ° इति निचि प्रगस्मम्य मामायोम्तद्रयावतेनपःं चछाकट्रयामिति प्रबन्ध एव त्यन्त प्रथते | अनर स्वतःसभविना वस्तुना गमननिवरततनन्पवम्तुन्यक्तिः } एवमन्येऽप्यकादरं प्रभेदा द्रष्व्या, | प्रेकदेश ० । रपादयो रुक्ष्यक्रमाः पदैकदेरो रचनायां वर्णेषु । अपिदाव्द्‌।तवन्धे । पदवाक्य. योस्तु ‹ पदेऽप्यन्ये › इत्यनेनैव प्रतिपादिताः । पदं तावदद्विविधर्‌ । सुबन्ते तिडन्तं च । तदेकदेशो नाम धाुसवर्पग्रक्तिमागः प्रक्ृत्येकदेशः सुटिडन्व्पत्िम्तियरः उपम- म, [ऋ [क गदिरूपश्च } तत्र पदवक्ययोरदाहनं प्राक्‌ । पदेकरेशादिपुदाहियते । त्र धातुख्पग्रृत्यात्मकपर्दैकदेशे रमादि्यक्तियेथः--रङ्केलि ° । ---~-~~- “= ----- “~ क --, उ ०-द्शङ्कारहिता गृध्रस्य मांटढवस्य वाक्यान्मुढाः कथमकस्मादीदशोऽयं बार्प््या- ञ्य इति विचारराहिता अमं कनक्वणामे न तु कनक्रामम्‌ । तद्वतकारिन्यस्यापि प्रति. पत््यापत्तेः } अनेन सत्युचिहवेवप्याच्मावः । बालम्‌ | तेन रप्युकाटामावः | अप्रा यौवनम्‌ । तेन परदारगमनादिराहित्येनाऽपयुःप््वं सूच्यते । इटशं कथं त्यजध्वम्‌ | आर्षमात्मनेपदम्‌ । गमननिवतरेति । दवः । प्रह्नस्यकदेश्चः | ध्रकृतेरेकदेशः । यथा- इकैरित्यत्र क उदाहरिष्यते | उपसगोदीति । स्वातन्ब्येणेषाम्थाप्रत्यायकत्वादेकदे शत्वं बोध्यम्‌ | आदिना पुरुपन्यत्ययपूव॑निपातादयः । # रहति । | रतिकेचिहितनिवसनकरकिप््यसुद्धनयनयुगुटस्य । रुद्रस्य तृतीयनयनं पावतीपारेचुश्वितं जयति ॥ रतिक्ेडौ हत निवसन रीसंबन्धि येन करकिमङ्याम्यां रुद्धमथौत्पावेत्या नय- नयुगुठं यस्येति बहुतीदिद्रयगभेकर्मधारथः । चण्डीदासम्तु रतिकेटिदतानिवप्तनया करकि- ` पृक्रल.म. ष्रि थः । २ग. ग्रभिया नोदा०।३ग. लक्यतो। ४ क. ग्कः। प्रथमतोऽच स्व । ५ णा से ६ क. “म्‌! तिडन्तं स्वन्तं च ! ज कृ. "रूपः भ्र! ८ ग. प्रतीयाः । २२ १७० परदीपौच्यौतसमेतः- [ £ च० उछठापतः 1 अञ्न जयतीति नं तु शोमत इत्यादि, समानेऽपि हिं स्थगनन्यापारे खोक सरेणदं व्यापरेणास्य पिधानापाते तद॑बात्कृषटम्‌ । यश्य बवा-- भयान्साऽयभपाकतः सक्चपथ पादानतः कान्तया दिबाण्येव पदानि वासमवनाद्याबन्न यास्युन्मनाः | तावस्पत्य॒त पाणिसपरगलन्नीवानेवन्य धृतां धावित्वेद इतप्रणामकमहा भरम्णा विाचत्रा गाते; ॥ ९९॥ प्रवी अन रतिव्यक्तौ “निः घातुरूपप्ङतेः प्राधान्यम्‌ । यतः स्थगनभ्यापारस्ताम्येऽप्य- न्यतेत्रयो; कराभ्यां पिधानमस्य तु खोकोत्तरेण कमणेति तदेवात्कृष्ठं॑धन्यजीवितमिति रत्यत्कषप्रयानकमनया व्यज्यते । अत एव नयतीत्य॒क्त नतु शोमत्‌ इत्याद्‌ | एवम. मरऽपि प्रकृयदे रसादिव्यज्ञने प्राधान्ये तत्तदथव्यज्ञकतयाऽवगन्तम्यम्‌ | नामरूपतदेकदशे तद्रयक्तियथा--प्रेयान्सा० । उ ° -पल्याम्यां रुद्धं नयनयुगलं यस्येति विग्रहमाह | तत्न निवस्नेत्यत्र हंस्वश्चिन्त्यः | इद्यस्य शुदरस्य पवेतापारच्‌।म्बत तताय ङरटलछचन जनयातं । {जवातुरूषातं | प्रक्‌ त्यन्तरस्य सच्चवेऽप्यव्यज्ञकत्वादितिं मावः | उत्कर्षं हेतमाह । यत इति । स्थगनमा- च्छादनम्‌ । टोकोत्तरेणेति । पिधानोपकरणत्वेनादृष्त्वात्कडापिधानोभयकारि- त्वाद्रागािरयलज्जाहष।दिपंपद्ष्(रा रद्यतिश्यपोषकत्वाच्च तत्वमिति मावः । तदेव | तादशपिधानवन्ततीयनयनमेव । उत्कषप्रयोजकमिति । वर््विति शेषः । अनया । निख्पप्रकृत्या । न तु ज्ञोभत ईति । जयतेरवोत्कर्भ शक्तेः । स॒ च विद्िष्य प्रति. योग्यनुपादानात्सरवप्रातियो गिक एवेति करपिहितपेक्षया चुम्बनपिहित उत्कषैः प्रतीयत इति भवः | प्रेयानिति | सशपथमित्युभयान्वयि । सोऽयमिति प्रियतरत्वेन प्रसिद्धः प्रेयान्‌ । दपथेन सहितं यथा स्यात्तथा पाद्योरानतः कान्तया च सङ्नपथं निराकृतः सन्नन्मना उपसुकमना वाप्तगृहात्कीडागृहदुद्वित्ाण्येव नाधिकानि पदानि न द्वाराणि यावन्न याति न तु यातस्तावत्टृतप्रणामकं यथा स्यात्तथा धावित्वेव धृतः स्थापितः । धृङ्‌ अवं स्थाने । अस्मादन्तमोवितण्यथात्कमोणि क्तः । अत्र यातीत्युक्तं॑नतु यात इत्युक्तम्‌ । तेन गमनानुकूलव्यापारद्ायामेव तथाभाव इति ध्वन्यते । धावित्वेबेत्यनेन धावनाविष येऽपि तथामावकरणादोत्सुक्यातिरायो ध्वन्यते | पामिसतपुरे प्रणामा कृताज्ञटो गलन्नीवी- निबन्धो यस्यां क्रियायां तद्यथा मवति तथेति घारणक्रियाविदोषणम्‌ । रागी त्कण्ठयात्स्- रतो नीवीबन्धस्य प्रणामाञ्चटिनेवावलछम्बनात्तदेवोपायनस्थानीयं कृतमिति मवि इति केचित्‌ --------------- --------~ ---#-. यना २ मका क (| १के.नरशोः\२कृ.ग. °्व रूपेणास्यापिः)३ख. ण्ट स्थगन"।४क्‌, ख्‌. ग, भ्म । तथ {-प्रया । ५ क. ख. ग, -टलसन्नी? । ६ ख. “नितम्बं ध 1 ७ ग. "जिर । ८ क, भावः । पव हि । [ & च० उ्छापः] क्ान्युप्रकाञ्चुः |. १७९ अत्र पदानीति च॑ तु द्वराणीति । तिह्मुपोयथा-- पाध पथि शुकचज्चृचारराभाऽङ्छ्राणां नरि नारि छरति द्राक्सायक्रान्पुष्यधन्व परि परि विनिष्टत्ता मानिनीमानचचा ! १२००} अत्र किरतीति किरणस्य साध्यमानत्व निदत्तनि निवरनंनस्यं सिद्धत्व विड सुपा च । तत्रापि क्तप्रत्ययेनातीतत्वं व्रास्वतें | यथा बा- प्रदी ०-अत्र द्वारादिपदं परिहत्य पदानीत्युक्तमु । तेनं द्वारयेन्तममनऽप्यमाहिःमुतयो- त्कण्ठ।तिशयो व्यज्यते । तिङ्पुपोयेथा--पाथे पाथ ° । अत्र किरतीति तिडा किरणस्य साध्यता | तिङ्योगे सघ्यनयेव धात्वर्थोँपास्यतेः | निवृत्तेति सप्प्रत्ययेन निवृत्तेः िद्धता । पुप्परयोगे तथेव प्रङ्त्यथप्रतीतेः । तवापि तप्र उ ०-त्वरातिशियद्योतनाय धावनक्रियाविरोषणमित्यन्ये । पव टि कृतप्रणामकम्यःपाक- रणमधुना प्रणतिपृवेकं धारणमिति वपरीत्यं प्रल्युतपद्गम्यरम्‌ | ठसन्नीवीति पाठे गढन- मार्थेकम्‌ । अर्थान्तरं न्यस्यति-- अहो प्रेम्ण इति । गतिः स्वभावः । प्रेयान्कान्तये- त्याम्यां परस्वैर विरहाक्षमत्वं ध्वन्यते । असदहिष्ण॒तयेति । व्यङ्गययेति रेषः । उत्कण्ठातिशय इति । तेना समोगपोष इति मावः | पयि पथीति । आद्यवाक्यभेरस्तीत्यध्यःहःरः । प्रतिमागमङ्कुराणामामा कान्तिः श्कचञ्चचारूरस्ति । एवं प्रतिदिश्ञं वर्षां ठतानां लासको नतंकः पवमानो वायु- श्चास्ति । आम्यां च वाक्याभ्यां नतनाङ्क्रश्ञो माशाचिवसन्ततसवदिक्सचारिमन्दमार- तयोरुद्यीपकयोः सपत्तिरुक्ता । नरि नरे पुरि पुरीत्येतयाः स्थानास्यप्रमाणनकैकर्या परि एकैकस्मिननरि सायकपातेन संपृणैनगरे वापात्सवांसरं मानमङ्गः । तथा पूस्षेषु बाणपातेन मानधनाभिः च्रीमिरपि मानस्त्यक्तं इत्यतीवाखण्डान्ञाश्चाछित्वं मन्मथस्य द्योत्यते । किरति क्िषतीत्य्थः । सानचचां मानवातां | मानवातांऽपि गता कि पन- मानो गत इति वक्तन्यामिति मावः | अत्र कायकारणयोः पौरवापयंविपयेयशूपा कारण- कार्ययोरसामानाभिकरण्येऽपि कार्योतत्तिरूषा वाऽतिशयोक्तिरट्कारः । किरणस्येति । कषेषणस्येत्य्थः । ओणादिकवयुप्रत्ययान्तः । किरति तमांसीति ्युत्स्याऽस्य मयूख एव शाक्तत्वाचिन्त्यः किरणपदप्रयोगः । विकरणस्थेति वक्तु १क.ख.ग., न द्रारादी्नीति।२ ग. रसरम्भाद्कु।३ पढ खः न.न द्रतसनति रग. ग्स्सम्माद्कृः। ३क.ग. ग्रिच नि\क. ञ्य क. भ्म. "पि इत्मय* । ५ क सुब्योगे । ६.क. “मू । अथौ 1 ७ क. य. स्प्रविः ¦ ८ कृ. तेन च दइमोम इति । १७२ प्रदीपोय्योतसमेतः-- [४ च० उद्नः] टिखनास्ते भमि बहिरवनतः प्राणदायितां मिराहयरयः सख्यः सततर्‌ दिताच्छूननयनाः । परित्यक्तं सर्वं हसितपटिवं पञ्चरद्युक- स्तवावस्था चेयं विसृजन काठनं मानमधुना ॥ १९१ ॥ त्‌ तत~ 0 ज 8. प्रदी ०-- त्ययेनातीतता पकाश्यत इति विकरणनिवृत्यो; कारणकायमूतयोः पवा. पर्यविपर्ययरूपातिरयेक्तिप्रकारो स्सोत्कर्ष पयेवस्यति । त ‹ ठटा साध्यत्वं, कप्रत्ययेन मृतत्वम्‌ 'इति व्यारूयानम्‌ । तदयुक्तम्‌ । सुषि ङभ्यां सिद्धत्वपाध्यत्वम्यक्तिममिधाय (तत्रापि क्तप्रत्ययेनातीतत्वम्‌ । त्यनेन वृत्तिभ्या. शयानेन विरोधात्‌ । अथ स्॒ठिडविरेषेषु यथा--छिखन्नास्ते०। उ०-- यक्तम्‌ । अत्रायं भावः- तिडः क्रियागतवतंमानत्वचोतनद्वारा तद्रतोन्पाय- मानत्वरूपसाध्यत्वम्यञ्कत्वम्‌ । एवं निवृत्तपदं निवृ्तिकवैथकम्‌ । तदनुवाद्केन तदु तरुपा स्वप्रकृत्यथेविरेषणानिवृत्तौ सिद्धत्वं व्यज्यते । इतरासममिव्याहतस्ुपो निधृत्ति- स्यादौ तद्वयज्चकत्वस्य इष्टत्वात्‌ ! निवृत्तिमंकिप्यति निवृत्तः स्यादित्यादौ तथाऽपरती तेरितरापममिन्याहतेति । विकरणनिष्स्या रिति । कारणकायम्‌तयोरित्यथः ¦ अति. शयोक्तिप्रकाचच इति । अयं व्यङ्गय एव । रसोत्कषे इति । निवृत्तः रीघत्वगोधन- द्वारा वप्सन्तस्योदीपकत्वातिरायामिग्यक्तरिति मावः । लिखन्निति । बहुदिनव्यापिमानवतीं प्रति सख्या इरमुक्तिः । प्राणानां दपितः प्राणदयितः । तेन दयितदुःखन त्वत्पाणा अपि दुःखिता मविष्यन्तीति मावः । यद्रा तवे प्राणा इव सोऽस्माकं दयित इत्यथैः | तथा च त्वत्प्राणा इव सोऽपि अस्माक रक्षणीयं इति मावः । इरोऽपि मूमिम्‌। न ठु भूमौ । तेनाऽऽकाङ्कषितस्य कमणोऽनुदेश्यत्वं ध्यन्यते । ङन्‌ । न तु ट्खितीति । तेन ट्खिनस्याबुद्धिपूवैकत्वरूपमप्राधान्यं ध्वन्यते | बहिः | न तु मध्ये तेन नायकस्यात्युद्रेगः । आस्ते । न त्वात्‌ । तेनैवमवस्थानस्य प्रसताद्प. यन्ता ध्वन्यते । पञ्ञरशुकैटौपितं पठितमन्यच्च स्वै परियक्तम्‌ । अज्ञानाम्ीदरयवस्था किं पुनरस्माकमिति मावः । पञ्चरेत्यनेनान्यत्र गमनासामधथ्य॑म्‌ । दकेनेत्येकवचनं तु न कृतम्‌ । एकस्य रिक्षादिनाऽपि तथाज्ञानप्रंमवात्‌ । सवैमित्यस्य शरीरधारणोपयोगि भोजनादिकमपीत्यथेः । अत एव कठिने । इयमुत्तरोत्तरवर्धमानासदयर्पीडाजनिकाऽधुना १ ग. "द्रतसाध्य । २ क, °म्‌ । तत्वं केन रक्टा बोध्यते । तेनोत्प्नत्वरूपं सिद्धत्वं व्यङ्गचम्‌ । तेन च॒ स्वस्तमानाधिकरणमानचचांसमानकालिकरत्वरूपमादलयन्तिकः्वापरपर्यायमतीततव निब्रत्तिगततं व्यङ्गयमिति । विकरण । ३ क. “थः ! रसो" । [ ४ च० उद्धारः, कव्यध्रकाश्चः |, १७ अत्र खिखन्निति नं तु छिखनीति, नथाऽऽम्न इति नासत इति अपि तु परसादपयन्तमास्त इति, भूमिपितिन नु भूमा्रैति नं टै उुद्धिषैवेकमपरं किंचिष्टिखतीति तिङ्सुष्विभक्तीनां व्यङ्ग्यम्‌ | संव्रन्धस्य यया- गामारुहाम्मि नामे सापि णर म आजामि) णाथरिञाणं प्रणा द्ररेपिनादहामिसा हामि} १०२॥ प्रदी ०-अत्र द्खिनित्युक्तम्‌ । न तु टल्खितीति| तन शवा द्िवनम्यःः प्य मबुद्धिपवेकत्वन्पम्‌ । आस्त इत्युक्तम्‌] न त्वाप्तीदितिं । तेन तथाअवमस्यानस्य प्रसा- दपयेन्तता तिङ्िमक्त्या व्यज्यते । यद्यपि शानुप्रत्ययः मुष प्रकृतिरेव तथाऽपि तिडम- देशिद्ाईकृतितया तिङ्त्वनोदाहतः ¦ भूमि मित्युक्तम्‌ ! न तु भूमाविति । तेन वृद्धिप्‌- वेकं मूमो न रिचिद्धिए्यत इति सुव्विभक्त्या व्यञ्यते ! गामार० | --- --- --------- -----~---- ~ ---------- ~= शातरेति । आच्यातान्तक्रियाधि्र्षणत्वे रात्रेतरक्रियेष्टसाधनत्वज्ञानाधीनक्‌तिपा- ध्यत्वपयंवापितनान्तरीयकक़तिमाध्यत्वखूपम प्राधान्यं स्वप्रङ्त्यथंगतं बोध्यते । अत एव गच्छन्नत्युक्ते किं करोतीति ध्रधानच्ियापरश्चः संगच्छत इति वोध्यम्‌ ¡ वतंमानत्वस्य ्रत्ययवाच्यत्वमतेऽपि व्यङ्ग्यमाह | न त्वासीदिति । न त्वासिषेति पाठो युक्तः । एव॑ च स्थित्यतीतत्वन्यवच्छेदो न्यड्ग्य इति मावः । तत्राप्यममःन्ःमादह्--तेनेति | तेन बुद्धिपूवंकं भूमाविति । मूमावित्यु डक्षितस्य कम॑ण उददयत्वं प्रतीयते | न चात्र तथेति मावः | गपारहात) ह . _ _ ग्रामरुहाऽस्मि ग्रामे वमामि नगरस्थितिं न जानामि | नागरकाणां पतोन्हरामि या भवामि मा मवापि || मार्‌ अम्मीति पाठे ममीणाऽस्मीति वोध्यम्‌ | प्रणयकरर्हे का त्वमम्मृदर्म उति वदन्तीं नागारेकां प्रति प्राम्यल्चिया ज्यमुक्तिः । म्रामरुहा म्रामजाता । मामे वसापि | अतो नगरस्थितिं नगरमर्यादां वेद्ध न जानामि । उत्पत्तिमा रम्या यावद्धाम एवाविरत वासान्गरस्थितिगन्धोऽपि न ज्ञायत इति मावः। नागरिकीणानिति रषि षष्ठी | तत्संबन्धेन तत्पतिषूत्कषोँ व्य्गचः । यद्रा नागरिकीणामिति ष्टी, अनादरे । ताः पर्यन्तीरनादत्य ` १क.ख. य. न छिखतीति अपि ठ प्रसादपर्यन्तमास्त इति तथाऽऽस्त इति न त्वातित इति १ क. ख. ग. न छिखतीति अपि त॒ प्रसादपयेम्तमास्त इति तथाऽऽस्त इति न त्वासित इति भ्‌"! २ ख. न बुद्धिपवक्ं कि” । ३ क. "पव्‌ रूपक कि° ¦ ग. "पूवकं रूपकं कं विलिख ।! ४ ख. व्यञ्चकत्वम्‌ । ५ क. प्तवेनेवोदा° । £ क. पणेन दा । ७ ग. °ति । एवं । ८ म. सामारि* ! ९य. ति षष्ठवनादरे । । १७६ प्रदीपे्योतसमेतः- [ £ च० उद्छाप्तः] अत्र नागरिकाणापिति षष्ठयाः | रमणीयः क्षच्चयङ्कमार आसीदिति कारस्य । एषा हि भभ्रमहेश्वरकामुंकं दारय भरति कुपितस्य भागैवस्योक्तिः । वचनस्य यथा-- ताणं गुणगदहणाणं ताणुकरंटर्णे तस्स पेम्मस्स तार्णं भणिञर्णं सन्दर एरिसिअ जाअमवसाणय्‌ ॥ १०३ ॥ अन्न गुणग्रहणादीनां बहुत्वं परम्णध्यैकत्वं॒व्रोत्यते । पुरुषन्यत्ययस्य यथा- प्रदी ०-अत्र नागारकाणापिति षष्ठया पतिपदार्थं तादृशचकलाभिज्ञतादिरू । उः षै; प्रका. इयते | ‹ रमणीयः ्षत्रियकुमार आसीत्‌ ' इत्यत्र छ्डाऽतीततकाखविहितेनोचितं तदीय- हि्ायाः सुकरत्वं व्यज्ञयता प्राधान्येन धृजैटिषनुम॑ज्गजन्मा भागैवक्रोधः प्रकृष्यते । वचनविशेषो यथा-- तार्ण गुण० । अन्नं गृणम्रहणददानां प्रमहूतना नानाप्रकरत्वेअप कास षमकेजतियमव न केदः उ०-तापं परीन्हरामीत्यथेः । अत्र नागारेकानित्यपहाय नागरिकीणां पतीनित्युक्त्या तेषु चातुयातिशयो चोत्यते । तेन च स्वस्यातिचातुय व्यङ्गय । अपरे तु तद्धते- भिस्ता अनादृत्य तत्पतीन्हरामीत्यथेः | पतिकतुकेऽनादरेऽस्याः प्रयोजककतुत्वमित्याहुः । पृष्टयोति । नगरभवत्वेनातिचवुराणां पततीनित्यथैनोधनद्ररित्यथैः । तेन च स्वोत्कर्षो व्यङ्गयः । प्रयन्तीरनाद्येति व्यज्गयमित्यन्ये । पयेन्ते प्वेम्यङ्खयो रस इति बोध्यम्‌ | छडाऽतीतकाटेति पाटः । छुडेति अयुक्तः पाठः । सुकरत्वं" व्यञ्ञयतेति । स्वक्रोध- कृरितस्य स्थितौ वत॑मानकालमविष्यत्कारप्तबन्धम्यवच्छेदन्यञ्नद्वारेति मावः। तागेति | तेषां गुणग्रहणानां तासनामुत्कण्डानां तस्य प्रम्णः | तासं मणितीनां सुन्दरे नातमवप्तानम्‌ ॥ एआरिसमिति पाठ एतादृश्यमित्यथ; | पूवै बहु तरगुणश्चवणादिभिरनुरागातिशयं प्रकट- यति । अनन्तरमन्यत्राऽऽपक्ते नायके कस्याश्िदुक्तिः । तच्छब्द विशिष्यानिवचनीयार्था; | उत्कण्ठानां म॑म सनिध्ये जातानामित्य्ैः । मणितीरतीं त्वमेव जीवितप्र्वस्वामित्यादीनाम्‌। ्रम्णस्तादृशत्वकतृकगुणग्रहणादिजन्यप्य मदुवृत्तेसत्वद्विषयस्य परेण इत्यर्थः | इदशमेव- क विधापराधकटषितम्‌ । “अवसानं पारपाकः । एकजातीयमेवेति । सततमविच्छेदेन ~ ----~-~-~-- १क.म. भमाहे ।२क. तेनाचेरं तः । ३ क. प्रकाद्यते। ४क, १मू। षष्टयेः।५ग. ममाऽऽसां।६ ग. ांसवज्ञीः\ ७ कृ, "ति प्रक | [ £ चं० उह्ासः ' काव्यपरकादाः १५७५ र रे चश्चछलोचनाल्चितरचे चेनः प्रमच्य स्थिर- मेमाणं महिमानमेणनयनामालेक्य [क नत्यसि । क मन्यं [दहरप्यसं वत हता पर्वान्तराश्चाममाः भता कण्ठतट कृता खन्‌ {खख सस्ारवारानषा | १०४! अच्र रहासः | पृवेनिपातनस्य यथा-- प्रदी ०-चिदन्यथामावं प्राप्तमिति बहुवचनैकवचनाम्यां व्यज्यत | पुरुषभ्यत्ययस्य व्यज्कत्वं यथा-रे २ चश्च ० । अत्र त्वं मन्येऽहं विहरिप्यमे इति ‹ प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवचख (पा० सू० १।४। ६०६ ) इतिसूत्रेण युप्मद्स्मदोर्योग उत्तममध्यमयोविंप्येण विधानं प्रहासमामिभ्यनक्ति । म क उ ०-प्रकषेनिकषराहित्यात्परमोत्कृष्टमित्यथः | रे इति । साक्षेपसंबोधनमिदम्‌ । चच्चटटोचनायामञ्चिता गमिता सुविरमिखषो यन तथामृतः | यद्रा चञ्चल्रम्यां छोचनाम्यामञ्चिता प्रकरीक्ृता, अ्थीननायिकया सचेरभिखाषो यत्र तत्‌ । तेन चच्चरप्रकर्दीक्रतामिदाषस्याम्थिरत्वम्‌ ¡ अत एव तत्प्रतियोगितया स्थिरप्रेमा- णापिति व्यति । स्थिरं प्रेम यत्न ते महिमानं विषयानास्क्त्यादिना टन्धमत्कर प्रमुच्य क्त्वा; एणनयनां तत्सहरमियनामाटोक्य किः कम्मान्नत्याक्षि नत्यप्रेक्षितजनानवैलोक्य नत॑क इव किं हषादुदोटं मवसीत्यथः ! अत्रेणीमिति विहायेणेति पुंडिद्धेन यथा त्वयि नयनव्यापारादि करोति एवमन्यत्नापि पुरुषे यथा वा त्वै नयनयोन्यौपारर्मम्यां करोष्येव. मन्येऽपि पुमांस इति नास्यां साधारण्यामनुराग उचित इति सूचयति । त्वं मन्ये विहरिप्यतते | अहं विहरिष्य इति किं त्वं मन्यत॒ इत्यथः । प्रहासे च मन्योपपदे (पा°मू० १॥- ४ | १०६ ) इति मध्यमोत्तमयोव्यैत्याप्तः । बतेति खेदे | हतां निन्दितम्‌ । अन्तरादा- न्तवि्यमानामाश्चां विहरणदविषयिणी मित्यथैः ! एषा चछरीहपा ससारवारां निधौ मज्नायेति शेषः । कृता विधितेति हेषः । एवं च परिणामविरत्वाद्धषो न्‌. युष्त इति मावः । प्रहासमभिन्यनन्तीति । प्रहासे च नोत्तमपुरुषस्य शाक्तिः । ततस्तदप्रतीतेः । तस्मा- व्यञ्चकानुशषासननमेव तदिति मावः ! तेन च शान्तरस: प्रङ्प्यते 1 अत एव प्राक्पदैकः देश्चादीनामसखक्ष्यक्रमन्य॑ज्ञकत्वमेवोक्तं संगच्छते । एवं सवैत्र बोध्यम्‌ | त १क.त्वं। > ग. "वलोकनेन नतेः । ३ क. “मस्याः क 1 क. "क्तिः । प्रहासे योदय इति न्याख्यानाव्‌ । तस्मा । ५ ग, “न्यङ्गचत्व* \ १७६ पदौपो्योततसमेतः- [ ४ च० उद्टाप्तः। येषां दरविटमेव दुर्वलतय। ते संमत्तस्तैरपि क [, ९ 9 ^ ^ 9 ^ २ "द ५ प्रायः केवछनी तिरीतिशरणेः काय किदुरवीन्वरेः ये क््माशक्र पनः पराक्रमनयस्वीकारकान्तक्रपा स्ते स्यनेव्‌ भवादश्चास्जगाते द्रजः पवता; परम्र्‌ ॥१०५॥ अनच्र पराफ्रमस्य प्रघान्यमदवगस्यत । विभक्तावरषस्य यया- परधताध्वाय धार्‌ धनुध्वानभति वेधुररयाध तव द्द्वसम्र्‌ | [र दिवसेन तु नरप मवानयुद्ध विधिसिद्धसाघुवादपदम्‌ ॥ १०६ ॥ "=" न~~ ~ `~ ~ व प्रदी ° -पूर्वनिपातादयः पदकदेश धमंत्वात्पदैकदेशा एव गण्यन्ते । पूवोनिपातस्य यथा- यर्षा दाबेल ० । अत्रं चाटुके पराक्रमनयेत्यत्र नयस्यास्पाच्तरत्वेन पृवानिपातमविधाय पराक्रमस्य तथामावोऽम्यहितत्वं द्योतयति । (५ _ क उपपदाविमाक्तवेकषषस्य यथा-प्रधनाध्वान° | उ ०~-येषापिति । येषां राज्ञां दोबेखमेव बाहुबमेव । एतेन नयन्यवच्छेद्‌: | ते दुबैरतया संमता, । नीतिज्ञानां वृद्धानामिति शेषः । प्रमादादिर्ंमवात्‌ । ननु किं तह केवर्नीतिविद्‌ एव समीचीनाः । नेव्याह-- तैरिति | तेरप्यर्वीश्वरेः किं कायेम्‌ । न किमपीत्यथेः । तै; केः। प्रायो बहुधा केवल नीती राजधमोदिशख रीतिस्तत्प्रतिपादितो ृ्तिप्रकारस्तन्मात्रशषरणेः । बल्वद्धिस्तत्काटं क्ञटित्येव धषेप्रादिति मावः । के तर्हि समी चीनास्तत्राऽऽह-य इति । हे कमारक्र ये पनः पराक्रमनययोः स्वीकारेण कान्तः सुन्दरः रमः पूर्व पराक्रमस्ततस्तदाच्छि् एव नय इत्याचारक्रमो येषां ते । तिं तानेवाऽऽश्रयघ्े तयत्राऽऽह-- ते स्युरिति । त्रिजगति भुवनत्रयेऽपि न स्युरेव । यदि वा स्य्वत्ास्तथाऽपि , मवादशाः पिता तैवेत्यथैः । अत्र स्युरितयत्र काकुः । नेति शेषस्याध्याहारो वा बोध्यः चाटुके । राजसुतं । अभ्याहतत्वम्‌ । प्राधान्यरूपम्‌ । वस्तुतोऽभ्यितस्य हि पूवनि पातो विधीयते न तु तत्र तद्धिषानमिति मावः | प्रपनोति वीरन्‌: संवन्धिध्वनियुते रण एव मागः प्रवेरानि: सरणहेतुत्वात्तस्मिवि धुरः शतरुमि्दिवसं व्याप्याथोपधि । अत्यन्तप्तयोगे द्वितीया । तेव शात्रूणां युद्धेन नेष प्रा्तिरिति मावः | ह नररक्षक मवान्दिवसेन विधिसिद्धयोरीश्वरसिद्धयोः साधुवादस्य + = = [वावात्द्धस्यानाहायत्य क़ साधुवादस्य पद्‌ स्थातं यथा तथाऽयुद्ध | अपवग च्य १ क. १तिकुशलेः का 1२ क. ख. ग. "यान्यं ग" । ३क. श्र प 1 ४क. ग्धः) चाटु | ५ र्‌. म त । [ ४-चऽ उदछछामः] काव्यप्रकष्ः | १७७ अत्र दिवमेनेत्यपवर्गे तृतीया फटपरा्धिं योनयति | भूयो भूयः सविधनगरीरथ्यया पयेटन्तं टष्टा टषा भवनवल भीतुङ्खवातायनस्था | साक्नान्का्ं नवमिव रतिमाख्ती साधव च- द्वादोककण्यलडितटुलितिरङ्ककेस्ताम्यनीति }} १०७ ॥ ~ ~~~ - “न~~ प्रदी ० अचर वररप्रात्मनि मवःन्िवमनःयद्धति “अपव नृनीयाः | अप्दगश्च फष्ट परा्ठो करियापरित्यागः । जता मवत्पदाथम्य युद्धरूपक्छियाया य न्फ विनयन्ति. तृतीयया चोत्यते । यस्तु ‹ युद्धविश्ीप्यादि क्रियाविक्ेषणम्‌ ‡ इति न्यःख्यातवान् छन्दोमङ्गमपि नाक्तापीदिति | प्रत्ययष्पस्य प्रङ्त्यकदेशस्य यथा--भृया भूयः ° ¦ उ०-तृतीर्य । अयुद्धायौधीति तिङ्मक्ममङ्गाऽप्यतदुकूट ए । फमास्रातिति । फटठेपिद्धावेवोपायेच्छानिवत्तेरिति भावं; । एव च नेदमपवगशरीरवटकम्‌ । क तु तदु- पपादकम्‌ ¡ अत एवग्रेऽप्य व्यज्गचतोक्तिः- तृतीयया द्योत्यत इति ¦ यद्रा; एषां प्रच्य यादीनां तत्तदर्थप्रस्करेणानुशासनविहितानामपि न तत्तदथेवाचकत्यं गीरवादन्यदम्य- त्वाचेति व्यङ्कयत्वम्‌ एवं च व्यङ्गयः) न शामन | अत्‌ एव त॒त्र त्व योत्यत इति वृत्तिकृतो व्याचख्युः ¦ इ णम्‌ | अत्यन्तसंयोगविहितदितीययाऽपि शत्रणां फटप्रािन्यैज्यते ! अत्यन्तमयोगस्य तावत्येव पयोः फराभे क्रियानाचरणा- दिति । छन्दोभङ्कपपीति । भवानित्यस्यायो धीत्यनेनान्वयायोभ्यत्वमप्यथः । भूय इति । माक्तीमाधवे (काथेतं च नां माख्ताघन्रस्या खवा्गकया इति चणक मपन्यस्य कामन्दकीवचनमिदम्‌ } भवनवटमी गृहाच्छादनवक्रदार्‌ | तत्र उुद्ग महटुख च यद्रातायनं गवाक्षं तत्न स्थिता रतिर मानी मुयों मृया वारं वारं सविधयाञथः- म्माखतीतातगृहमनिहिनया नगरीपवानिरस्यया राजमर्मेण पयंटन्तं माधव नवं कृाममिव | साक्षात्‌ | न तु चित्रादौ | तेन रागोत्कस्यम्‌ । इन्द्रनरे च चित्रे च साक्षात्स्वभ्रे च दशनम्‌ । इत्यक्तेः । दृष्ट दष्टा पुनः पुनर्र ख्लितैः सुन्वः, टुखितिः सिनेरत एवाद्गकेरद्प- र्नुकम्प्यर्वाऽङ्गस्ताम्यति ग्ायतीत्यथः । नवं काममिति प्रकषिद्धकामापेक्षया व्यतिरेकः । (~ अ, क = अ, शः, क र्वा रष्वेति वीप्घया रागात्कस्यम्‌ | खाख्तरख्तारात पः<जं~नररनारत्ययः | टृट्त- 9 टदितैरिति पठेऽतिखिनैरित्य्थः | अत्रानुकम्पाच्यज्कयेन सोकुमायेण दःखासताहिष्णत्वाभि- "ॐ व्याक्तद्वारा विप्ररम्मात्कषः | व्ड्ना गृह्‌ च्छादनवच्रद्‌!₹ । सञ्जात प्रात्तद्धम्‌ । वट १ कृ. "नेति ह्यपः ¦ २ क. "सि दशय” । ३ क. ग. “ण्ठाद्धलितल्लि* । » क, °या } फल ° । ५ कृ. ण्वः! इदमुप । ९ ग. °रङ्गेस्ता" \ २६ १७८ प्रदीपौ्ोतसमेतः- [ ४ च° उषः 1 अन्राजुकम्पायुषटत्तः करूपतद्धितस्य । परिच्छेद तीतः सकरवचनानापपिषयः पृनजन्मन्यस्मिन्ननुमवपंथं यो न गतवान्‌ । विवेकप्रध्वंसादुपचितमहामोहगहना विकारः कोऽप्यन्तजेडयति च तापं च कुरते ॥ १०८ ॥ अत्र प्रशब्दस्योपसगेस्य | कृतं च गवोभिमुखं मनस्त्वया कफिमन्यदेवं निहताश्च नो द्विषः। तमांसि तिष्ठन्ति हि तावदश्चमा- नर यावदायाल्युदयाद्रिमोलिताम्‌ ॥ १०९॥ प्रदी ०-अत्राज्गकैरिति कष्वरूपतद्धितेनास्पाथकेनानुकम्पातिशयो भ्यज्यते । उपसगेपस्यं तदेकदेशस्य यथा--परिच्छेदातीतः० । अच् प््व॑सादिति प्रशब्दः प्रत्येकशः प्रकरषद्योतकः । उपसगांणामवाचकत्वात्‌ | निपातरूपपदेकदेशस्य यथा- एतं च गवां ° । उ ०-छादने क्क्रद्रुणील्यमरादित्याहुः । अस्पाथेकेात । तस्यैव क्ञटिति प्रतीतेरेति भावः । अनुकम्पाथेकत्वेऽपि व्य्खयमुक्तमेव । परिच्छेदेति । तत्रैव मकरन्दं प्रति माधवस्य स्वावस्याकथनमेतत्‌ । परिच्छिद्‌ य तामतिस्तद्रहित इत्यथः । सकलानां सामान्यविशेषशक्तलाक्षणिकव्याज्ञनिकानां वचनानाम- विषयः । तेनिव्तुमराक्य इति मावः । पुनरन्यद्‌ा काटान्तरेऽसिमज्ञन्मन्यनुमवपथं तद्वि षयत्वं यो न प्राप्त इत्यथैः । विवेकप्व॑सादिति । विवेको दोषगुणािभार्गः । प्रशब्देन समूखोन्मूटनरक्षणः प्रकषेस्तेन मोहप्रकरषस्तेन च रागातिशचयस्तेन च विप्रलम्मातिशयो व्यङ्गयः | तद्धेतुकामुपातति बद्ध प्रा यो महामोहः सकटाविषयाणामन्नानं विपरी तन्ञान. वा यत्र तादशश्चाप्तं गहनश्च । दुरुङ्ध्य इत्यथैः । ह्टशः को ऽप्यनिर्गचनीयो विकारोऽन्तरन्तःकरणं जडयति विषयग्राहिवृत्तिविषये स्तन्धं करोतीत्यषः । मकर्य्योतक इति | प्रकषश्च समृरोन्मनरूपः | कृतमिति । त्या ग॑वामिमुखमहंकारामिमुखम्‌ । न ॒त्वहंकारवत्‌ । मनः कृतम्‌ । नाऽस्माकं द्विषश्च निहताः । न तु निहनिष्यन्ते । एवमेवं सति अन्यत्‌ शश्मादि्र हण युद्धा दक न।त्यादि वाः किमफटमित्यथः | तत्र॒ ग्यतिरेकेण टष्टान्तमाह-तमांि तावन्तषठन्ति यावदंदमान्पूये उदयद्रेमोटितां मस्तकतामित्य्ैः | उदितपूय विनोदयादरि- १ स. "पद्‌ यो।२व. तनुते! ३ क. शस्य प्रदे“ । ४ क. भाः । उपचि । { ४ च० उद्धाप्तः | काव्यप्रकाशः | १७८. अन्न तुल्ययागिताश्चोनकस्य “ च ` इति निपातस्य | रामोऽसो भवनेषु विक्रमगुणेः पाप्चः पसिदधिं परा मस्मद्धप्रयविपयैयाच्यदि परं देवो न जानाति तमू । वन्दीवेष यशांसि गायाति मरद्स्येकवाणाहति भरणीभूतविश्चालतालविवरोद्रर्णेः स्वरैः सप्तभिः \ ११० ॥ प्रदी ° -अतर चद्वयेन मनोगवोमिमुखीकरणदानुहननयोरेककाटतारूपः ममुचयों चोनयते | यद्यपि चेति भिन्नमेव पद न त्टन्वन्यैठेदम्द ऽर केवङम्य तस्यापभुत्वात्पदकदेज्ञो- पचारेणोदाह्रणम्‌ । अत्रैवोक्तं मोजराजेनोपमाप्रकरणे--: न हीवादेः माथ॑कत्वेऽपि पृथक्पद्तामनुशास्ति ' इतिं । ठैतिन तिडन्तसमभिव्याहना उपमगो अपि व्याग्नयाताः | अथ बहूनां यथा--रामोऽसो भुवनेषु उ ०-रणप्यमोखजिनवन्न शोमत इति मावः । एतेन त्वां विनाऽयं दकोऽपि तथान शोत इति ध्वनितम्‌ | तथाभते त॒ तस्मिन्न तिषन्ती्यथः | चट्यनेति । यद्यप्येक- श्चांऽपि सबुचयद्योतकस्तथाऽपि प्रकृताभिप्रायमेतत्‌ । समुच्चय ईति । अयमेव तुस्य- कारं योगितेति व्युत्पत्या तस्ययोगिताशब्देनोक्तः । तेन वीरप्रकषेः | न चैवं सम॒च्- याटेकारस्य वाच्यत्वं न स्यात्‌ । व्यज्ञकचादिप्च्वे वाच्यत्वं तदभावे स्यङ्गच्त्वमिति वि्ेषात्‌ । विरोधवत्‌ । प्रकृते च नैतदादाय ध्वनित्वं किंत्वेतद्न्यङ्कयवीरप्रकषमाद्‌ा- येति बोध्यम्‌ । वीरप्रकर्षरोऽपि समुखयन्यङ्खयतुल्ययोगिताद्रारा पोंवापयेवकेपयेयरूपातिश्- याक्तद्धरा वेत्याहुः । विडन्तप्तममिन्याहता इते पाठः । राम इति । रावणमुहैश्य बिभीषणोक्तिः । रामः सकल्मुञनजनमनेग्मयः | एतेन स्व तद्धितकार्णि इति व्यज्यते । असौ खरद्षणादिहन्तृत्वनातिप्रसिद्धो वि्क्षणधेये- गाम्भीर्यादिद्षाटी च मावनया प्रत्यक्षायमाणश्च विक्रमगुणेगिति | केवलं प्रभिद्धि प्राप इत्यच्तौ सदोषगुणरपि प्रिद्धि्तमवः । यथा संबोध्य रावणस्य । तक्िवृत्त्यथै॑गुणे- रिति । न केवङं गणैरपि त॒ विक्रमजैः | एतेन सीतादानस्याऽऽवदयकत्वं॑व्यज्यते. | साऽपि न यामे न नगरे नापि मवने फत्‌ मृवनेषु। तेष्वपि न छृ्ाम्‌ । किं तु पराम्‌ | तेनान्ञातत्वनिरासः। यद्वा विक्रमगभेः प्रकृष्टां सिद्धि जयलक्षणां भवनेषु प्राप इत्यथः | एतेन सर्वथाऽपि युद्धेऽजेयत्वं ध्वन्यते । तमपि यदेवा न जानाति ~ तद्म्मद्धाम्यविपषये यदिव न त्‌ त्वद्धाम्यविपर्ययात्‌ । चैटोक्यनाथतादरमहाएरुपहस्तेन मरणेऽपि माक्षट- कष्मीविखासलामेन तस्यापि माभ्यफलठ्त्वात्‌। अस्माकं युनश्िरकष्टजी वेना तादृशप्रमुविप- १ क. न्यज्यते ! २ क. ददेक्षत्वोप । ३ एदं च ति*!४ग. "यः! समुचय इति । तेन वीर" । ५ क. भयपौ* ! ६ कृ. दरारेाहृः 1 साथेकतवेऽपीयस्याधयोतकत्वेऽपात्येवाथः । तिडन्त" । १८० पदीपोद्योतसमेतः- [ ४. च० उदातः ] अत्रासादात अुषनाघ्वात ुणारत स्वेनापपातिपादकचचनान च त्वदिति न मदित्यपि त्वस्मदित्यस्य सर्वक्षिपिंणो व्यञ्जकत्वं भाग्यविपयंया दित्यन्यथासंपत्तिुखेन, न सवभावडुखेनाभिधानस्य । ू तरुणिमनि कलयति कलामनुमदनधमुश्वुवाः पटत्यग्र । ____ आधिवसति सकटलरनामोिमियं चकितहरिणचलनयना ११ प्रदी ०-अघ्रासाविति स्वैनाम्नः | मृवनेप्विति न तु देशेषिति । मूवनाप्वातं मुवः पप्रातिपदिकस्य बहुवचनस्य च विक्रमगुणेरिति न तु गुणन दोषगाते प्रातिपदकेवच- नयोव्येज्लकत्वम्‌ । क चास्मद्धाग्येत्यत्न न त्वद्धाग्यति न वा मद्धाम्यातं कतम्‌ । तना- स्मदित्यस्य बहुवचनपिद्धतया सर्वा्िपकत्वम्‌ । तथा माग्यविपययादित्यन्यथाक्तपातत- मखेनोक्तम्‌ | न त्वभाग्यादित्यमावमुखेन । अतस्तथाविधानेनाभाग्यावेरहऽपि भाग्यान्येव तादृशत्वेन पारिणतानीति व्यज्यते । ऋ 1 ०-द्रीनाच्वद्वियोगाच निरम्तरदुःखदावानटपच्यमानानां परं माग्याविपयय इति माक यदि परमिति निपातप्मुदायोऽवधारणाथः । देषा दिव्यज्ञानवानर्षीत्यथः । अन्नः माम्य विपर्ययादित्यक्तं न तु अमाग्यादिति । तेन त्वादृशप्रमुामात्सावदिकातिशयसुखकाभे- नाभाग्यविरहेऽनुमितेऽपि माम्यान्येव विपरीतफरत्वेन परिणतानीति ध्वनिः । अस्मद्ध- ्येत्यनेन पमस्तरक्षःकुरप्येव तथात प्रतीयते । प्रसिद्धिहेतुमूतं विक्रमगुणोदाहरणमाह- बन्दीति। बन्दी वैताक्कः । एकबाणहत्या जातानि यानि श्रणीमृतविश्ारतारानां विवराणि तदुद्ीर्भरित्यथः । एकबाणाहतेति पाठः स्पष्टः | रामेण किर सप्रीवप्रत्ययाय सप्तताख्वृक्षा एकबाणेन भिन्ना इति प्रपिद्धिः । सवनास्नं इति । षष्ठयन्तानां व्यञ्च कत्वमित्यनेनान्वयः । दोष्बाति | यथा रवणस्येत्यथः । व्यञ्चकत्वामेति । तच्च यथा तथोक्तमेव | सवोक्षपकत्वमिति । समस्तरक्षःकुरमोधकत्वमित्यथैः । आक्षेपोऽ व्यज्ञना । तेन चाज्ञान सकटरक्षःकृरक्षयां मावीति ध्वन्यते । अन्यथासंपत्तीति । परिद्य पीनैव सुपत्तिरनिष्टेन निवृत्तिमच्वेन प्रतीयत्‌ इत्यथः । अभावमखेनेति । तथोक्तौ रि माम्यस्य सावेदिकामावप्रतीतो सपत्तेरपि तथाऽमावः प्रतीयेतेति मावः | तरुणीति । एषा चकितहरिणचश्चटनयना ¡ चकितो भीतः । तेन चक्षषोश्वाश्चस्या तिशयः | सकट्ट्टनामौलिमधिवसतिं | कस्मिन्सति। तरुणिमनि कटां कयाक्षविंक्षापादयप चयर्ूपां कठयति शिक्षयति सति । जथ्नायिकाये । यद्वा तसणिमनि कलामुपचय कट यात्‌ प्रा्ठवाते सतीत्यथः । पुनः कसिन्पति । रिष्यभुतश्रवोरमे गरामेदनधनषः समीपे पठंति सति| अथात्कलाः । अत्रेमनिचा प्रकृ्यथ॑स्य नवत्वम्‌ । पूर्वपदारथप्रधानाव्ययी | १ ख. "पिणासा\ ग. पपिणो मा।२ क. भोति" ३ ग. निष्ठनि । [ ४. च० उद्वापः | कान्यपरकाश्चः | १८१ अत्रेमनिजन्ययीमावकमेभूताधाराणां म्वरूपम्य, तरुणत्क इत्ति षलुषः समीप इति मोटो वसतीति त्वादिभिस्तुल्येऽप्यपां बाचकत्वेऽस्ति कथि त्स्वरूप॑स्य विशेषो यशमत्कारकारी स एव व्यञ्धकस्वं प्राभ्रातें । एवमन्यः षामपि वोद्धन्यम्‌ । वणेरचर्नानां व्यञ्जकत्वं गुणस्वरूपनिरूपण उदाहरिष्यते! अपिशब्दात्‌ वन्पेषु नाटकादिषु । एवं रसादीनां पुेगणितभेदाभ्यां सह षड्भेदाः भेदास्तदेकप्चाशत्‌ । ` प्रदी०-जन्र तरुफिमनीतीमनिचस्तरणत्वपदरैनानमदनधन्‌रित्यव्ययीमावस्य धनुः ्मीप इत्यनेन मौटलिमधिवसतीति कंमेमृताधारस्य मोट वसतीत्यनन तुर्यंऽपि वाचकरवेऽस्त कथित्सरहस्य. विशेषो यश्वमत्कारकारी स॒ एव व्यञ्जकः । तत्न त्वश्चब्दरेन प्रकृत्यधंस्य ्रीदत्वं म्यज्यते । इमनिचा तु तद्भयतिरेको नवत्वम्‌ । घतुषः समीप. इत्यत्र धनुक्षेऽ- त गणीमावः | अव्ययीमवि तु पूर्वपदार्थप्राधान्येऽप्युत्तरपदार्थस्य किंचिदेवाप्राघान्यम्‌ | कर्ममताधास्स्थठे तु ग्या्िरेवगम्यत इत्यवसेयम्‌ । एवमन्येषामपि बोद्धव्यम्‌ । वर्णरचनयोन्यज्ञकत्वं॑गुणस्वरूपनिरूपण उदाहरिष्यते । प्रबन्धं तु नाटकादौ रसारिग्यज्ञकत्व द्रव्यम्‌ । यत्त-“पर्द प्रबन्धशब्देन तंघयितावान्तरवाक्यसमृहो ऽमिंहितः । इदानीं त॒ घटित. महाकाक्यमित्यपौ नक्त्यम्‌ › इतिं कश्चिदाह.। तद॑ज्ञानात्‌.। पृवै द्यधदक्तिमू सपराश्रस्य प्रन्धविषियत्वमुक्तम्‌, अत्र त्वपरलक्ष्यक्रमन्यङ्कयस्यति पोनर्क्त्यमावात्‌ । भेदा० उ ०-मावेन च धनुषों गुणतां प्रकाश्षयता उ०-मप्रैन च धनुषो गुणतां भरकाशयता ततोऽप्यतिरयितवकशषीकास्कौदारं भूढता रस्य प्रत्याय्यते मौठिमिति कर्मणा व्यािसूचनद्भारा सौन्द्यातिश्चय इति ज्ञेयम्‌। तुस्येऽ- (क पीति तीच्येऽपीति पाठे स्वार्थेऽण्‌ । चमत्कारकारीति! तथा च चमत्कार एव. तड्दीविशेषे मानमिति मावः। भरौढत्वमिति। त्वस्य श्रतिकटुत्वादिति मावः! किचिदेवंति। तेन तद्वत निलिखक्करतादिगुणग्रहणद्वारा सीन्दयातिस्षयो व्यज्यते । किंवितपराघान्यं च स्वामेदेन प्रययननक्रत्वम्‌ ।. तत्रारि व्यञ्चनेव । व्याप्षिरवगम्यत इति । तेन सान्दयांतिश्चयः | अत्र सत्र सद्ध्यतासदङ्तशब्दस्वभवो वीजमित्यहुः । उदइरिभ्यत इति । तेषां रखनिषठमाधयाद्धिणन्यज्खकत्वेन गुणन्ञाने सत्येव -तद्‌र्यङ्गकत्वन्ञानप्तमवाक्तर नोह तिति माव; । इमनिनादीनां तु स्वनोध्यनिष्ठतततद्विशेषन्यज्चकत्वःमेत्यनेवोदीहताः । „५८4 उ ०, , 9 । इ~ = १क. ख. ग. "तीयनत्र तवा ।२ क. "पवि । ३ ख. 'ज्ञकः । ए" \ ४ ग. निणेय उ' । ५ क्‌. श्वनुषः स ६ क. कमान 1४. बः । व्यापिर्यगम्यत्‌ इति । अन्र । १८२ प्रदीपोचोतसमेतः-- [ ४ चण उदातः ] व्य[ह्याताः | . द तेषां चान्योन्ययोजने ॥ ४४ ॥ संकरेण निर्पेण संसृष्ट्या चैकरूपया \ न केवलं शरद्धा रवैकपश्चाशद्धेदा भवन्ति यावत्तेषां स्वम्रभेदेरेकपश्चाश्ता सश्चयास्पदत्वेनानग्राद्ानु्राहकतयेकव्यञ्जकानुप्रवेशेन चेति विधेन संकरेण परस्परनिरपेक्षरूपयेकपभरकारया संखष्टया चेति चतुभिंशणने । दखाभ्पिवियचन्दाः ८ १०४०४ ) प्रदी ०-तथा हि-जकिविक्ितवाच्यस्य द्रौ मेदौ | तो च प्रत्येकं पदवाक्ययोरति चस्वा- से मेदा; । विवक्षितान्यपरवाच्येषु मध्येऽलक्ष्यक्रमन्यङ्गयः पदवार्वयतदेकदेश्षघटनावणंपर बन्धमेदेन षड्विधः । ठष्ष्यक्रमेषु शब्दराक्तेमठस्य द्वौ मेदो । तौ च प्रत्येकं पदवा- क्ययोरिति तस्य चत्वारो भेदा: । अथंशक्तिमटस्य द्वादरा मेदाः । ते च प्रत्येकं पद्‌ वावंयप्रबन्पेधिति षटर्रिशदस्य भेदाः | उमयशक्तिमृरुप्तु वाक्य एवेति ! तेषां° ता संश्षयेनाङ्घाङ्िमावेनेकव्यज्चकानुप्रवेशेन चेति तरिविधः संकरः । उक्तप्रकारत्रयं विना संयोगः सेसृटिः । एवमेकपच्चाशतो भेदानामेकपश्चाङता भेदर्योजनमिति तावतां तावदु णनेन सहसद्यमेकाधिका षट्‌शती च । संयोजनं च संखृष्टयादिचदुष्प्रकारोरति तावे चदुर्भिगणने दङ्चपहस्राणि चतुरधिकानि चत्वारे शतानि च पद्यन्ते | | न चानुपराह्यानुग्राहकमावेन संकरस्थलेऽनुग्राहकस्याङ्कङ्धितया गुणीभाव इति न ध्वनिं करत्वामिति वाच्यम्‌ । तत्न हि स्वतश्चमत्कारिण एव तस्य कंचित्परोपकारतामात्रम्‌ | न तु शेषरोषिमाव एवेति । नन्वस्त्वेकपश्चाराद्धेदष्वेकतराणां पश्चाशता योजनम्‌ | स्वस्य तु स्वेन कथं योजनेति चेन्न ] व्यक्तिमेदमादाय विजातीयवत्पजातीयेनापि सक रादिस्षभवादिति सू्रकठुराशयः । उ ०-तदेकदेशः । पदैकदेशः । घटना रचना । अथ सकीणेभदानाह-तेषां चेति । वेद ¢ खन अभ्धि ४ वियत्‌० चन्द्र १। अङ्कानां च वामतो गतिः। सश्चयेति । साधकमाधकमानामावे संश्चयविषयता । उपका योपकारकत्वेऽङ्गाङ्धिभावः । एकन्यज्ञकन्यङ्घयत्वे त॒तीयः। संकर इति | परस्परसापक्षत्वं ह्‌ तकर: । तच क्तत्रयष्रु व्यक्तमय । एक वनाऽपरस्य तद्रूपतावरहात्‌ । सयाम इति| एकत्र काम्ये परस्परनिरपेक्षतयाऽवच्छेदकमेदेनोमयसच्वमित्य्थः । पररोपकारतामान- ` परातं । एव चानग्राहुकस्य नाद्धत्वामत्यथः । एकतराणाापाति । स्वस्य स्वतरपश्चा शदधिरि्यः । रत ९ दल २ अन्नि ६ मेदिनी १ वेद्‌ ४ अभ० दहन ९ इषु ९५ १कृ. ग. “जनम्‌ 4२ क. एक° । ३ क. "्नत्रिः।ग.नच तरि । ख. शक्षस्वरूपयेकर ©. 0.4 पया । ग, क्षस्व । ५ क. ख. तुयः । ६.क `क्यपदेक । ७ क. “णि चत्वारि दइातानि चं चतु रथिकानि । ८ क, "व । सयो" । ९ क. एवमु" । [ च॑° उहासः कन्यकाः । १८३ छुद्धमेदैः सद । गरपुयुगखेन्दवः ८ १०४५५ ) ॥ ४५ ॥ तत्र दिङ्मात्रयदाषहियते- उणपाहागेञा देअर जाए पहञअ किंपि दे मणि } सुञ्‌ पडादरवरृहीधररम्मि अणुणिञ्जर वर!३ ।! ११२ ॥ रदी ° -अत्रावाचीनाः-'गणनेयमयुक्ता । अन्निमात्रिममेदस्य योजन एकैकमेवृहासात्‌ । तथा हि-अथान्तरपंक्रमितवाच्यस्यात्यन्ततिरम्कृतवाच्येन योजने यो मेद्‌; स॒ एवाल्यन्त्‌- दिरस्कतवाच्यस्याथौन्तरसंक्रपितवाच्येन योननायाम्‌ । एवमन्यत्रापि । तस्मात्‌-- एको राशिद्धिधा स्याप्य एकमेकाधिकं कृ | समार्धनासमो गण्य एतत्छकल्ति द्‌ || इत्यक्तदिशा द्विपश्वाशदर्धेन षडर्विद्ात्येकपञ्चाह्तं गणयत्‌ । तथा च ' रसदा. मेदिन्यः › इति त्रयोदश शतानि षड्विं्चत्यधिकानि जायन्ते | योगश्चतुप्परकारक इति तेषु चतुभिगेणतेष्ु ‹ वेदाश्रदहनेषवः ` इतिं पञ्च सहख्ाणि चतुरधिकं शतच्रय मकी- णमदा इत्येव ज्याय इति वदन्ति | अत्न बरुमः--अनुमवपिद्धो तावतपुण्डुकादीक्चुरमेप्विव ध्वनिष्वपि हदयत्वातिक्चयान- तिश्षयो | तथा चार्थान्तरप्ंक्रमितवाच्यभ्य यत्राति्ययस्तत्रात्यन्ततिरस्कतवाच्येन तथो. जनम्‌ । यत्र तु तद्वैपरीत्ये तत्रात्यन्ततिरस्कृतवाच्यस्येतरेण योजनमिति व्यपदेशः । एवमन्यत्नाप्युह्यम्‌ । एतदेव प्राधान्यमादार्य गणना सौत्री । नन्वेवं यत्रा मयोस्तुल्यमेव चारत्वं तत्र मेद्‌न्तरं स्यादिति । मेवम्‌ ¡ अपकषांमावम्यातिद्ययपदेन विवक्षितत्वात्‌ | तप्रो मयमेदसंकरस्वीकारात्‌ । एतादश चास्थाने पदाटम्बनमाद् मेव महत्पौरषमिति सहु द्यमावमास्थायाऽऽखछोचनीयमिति | इद्धभेदेः पह-- शरेषुयुगखेन्दवः। तेषु दिडमात्रमुदाहियते-छणपाहुणि० । ___________ उ ०-उभयभेदसंकरोति । अथोन्तरघ्रभितवाच्यसंकरत्वेनात्यन्ततिरम्कृनवाच्यमंक- रस्वेन च तन्यवहार इति नाऽऽपिक्यमिति मावः । शुद्धभेदेः । प्रागुक्तेकप्चारद्धिः । शर ५ इषु ९ यग 8 ख० इन्दु १। ` (छ)णेति । घछ्षणप्राघणिका देवरजायया स॒मग किमपि ते मणितो । __ रोदिति गृहपश्याद्ागवरभीगृहेऽनुनीयतां वराकी ।) १४. "द्य हरा । २ क. तं विईरिसयु" ) ३ क. "वत्लण्डका° । ४ क. "य सोत्र गणन ५ क. तस्य भेः ¦ १८४ प्रदीपोयोतसमेतः-- [ ४ च° उप्त; ] अत्रानुनयः किथुपमोगल्षणेऽथोन्तरे संक्रमितः किमनुरणनन्यायेनोपभोग एव व्यङ्खमये व्यञ्जक इति संदेहः । तथा लिग्धश्यामरकान्िरिश्वियतां वेद्धद्धराका घना वाताः शीकरिणः पयोदसुहृदामानन्दककाः कराः ¦ कां सन्तु ददं कठोरहृदयो रामोऽस्मि सवे सहे वेदेी त॒ कथं भविष्यति ह हाहा देषि धीरा भव ॥११३॥ प्रदा ०-~-अत्रानुनयतवच्याऽननयः कंम॒पभागलन्षण द्य ` तत्ऋर्मत्‌ -जाह्लाल्ाद्रव- कित एवोपमोभस्य ्यज्ञक इति, अवित्रक्ितवाच्यविवक्षित्न्यपस्वाच्ययोः सदेहः सकर सिग्धश्यामरकान्ति° । उ ० -देवरानुरक्तामुपनायिकमुत्वगतां -तत्वलन्या कटृक्तामनुनें देवरं प्रति कस्य- शरिदुक्तिरियम्‌ । प॑डोहरशब्दो गृहपश्वाद्धागे देशी । त्वन्जाययाऽतिदुरुक्तिमिः पीड. तीया अपि त्वय्यनुरागद्दनेन हे पुमग हे देवर ते तव.यः क्षण उत्सवस्तत्र क्षणमाप्र वा प्राघुणिका अतिथिः सा ते-तव नायया न तु प्रियया किमपि अवाच्यं -मणिता गृह पश्चाद्धागषरुमीगृहे रोदिति । अतो वराकी उत्तराशक्तत्वास्वय्या्क्तस्वाच्च दीना अन्‌ नीयताम्‌ । अत्रानुनयो रोदननिवतेको व्यापारः । -तेन. संभोगो व्यङ्ग्यः । मृहपश्- द)गेत्यनेन विजनता । प्षणप्राधुणिकेत्यनेन दुःखातिशेयचित्यम्‌ । स्वगृह उत्सवेन सर्वेषां जनानां म्यापक्तवित्तत्व च । अनुनय इति । रोदननिवतेकन्यापराररूप इत्यै विवक्षित एव । अथान्तरासंक्रमितो वाच्यतावच्छेदकरूपेणेव प्रतीतिविषयः । अदि वक्षितवास्येति । अथान्तरसंक्रमितवाच्यषूपाविवक्ितव।च्येत्यर्थः । तात्पर्यानुपपत्य फिमत्रोपमोगगतातिरायप्रतिपत्तये छक्षणयाऽनुनयतेहषमोग एवार्थं उत रोदननिक्तका. नुनय एवाथं उपमोगो व्यङ्गय इत्यत्र साधकबाधकमानामावात्सदेहः । स चैकल्षै. पमोगस्योदेश्यत्वान्न दोषाय । सिग्षेति. । लिग्धा शछक्षणा श्यामा या कान्तिस्तया छिप्त निबिडप्तषद्धं तरियद्‌ काशो येः ।'त्रेछन््ो बद्धपद्क्तितया बहुतरं शोमन्त्मः ` सविं लेटन्त्यो व्रा बद्यकानं पक्षिविशेषाणां 'पडन्तयो येषु तथाभूता धना मेघ्रा एव.घना निनिडाः कामं यथेष्ट सन्ु। तथा शीकरिणोऽम्बकणङ्चालिनः । तेन शित्यमाम्धे । तादृशा व्राता अपि सन्तु । ए पयोदो मेघः सुहत्केकाजनकह्वादजनकतया मित्रे येषां तेषां केकापदरंनिष्याम्भयुरणं ष्ट अव्यक्तमथुरा 'आनन्द्जन्या 'वाण्यः सन्तु | आनन्देन कण्ठनाञ्यादव्यक्तता | यद्र पयोदस्य सुहृदां तद्दयोह्ापिनामिवयथः }अत-एवाऽऽनन्दकेकाः ।पयोदोषछसे तसह न" ------ ---------- ाा- --- श १ क, ख. "हः स्नि"। २ क. "ताः पीक । ३ क. संक ४ क्‌ ग. प्परोदूर , | ४ च० उद्छाप्तः 1 कृव्यप्रकाश्चिः ¦ १८५९ ने अत्र प्राति पयादसहदामिति रल्यन्ततिरस्छन वाच्ययोः; सस्नि | ताभ्यां सह्‌ रागोऽस्मीत्यथान्तरयकयिनदाच्यस्यःनप्राद्यःयद्रःहकभावन रामपदलक्षणेकन्यङ्ककानगरवेदनं चाथोन्तरसक्रमितवाच्यरसध्वन्याः प्रदी ०-अत्र मुख्यःबःबाद्धिरपदं नेप दष्तयदतिदायं उ्यनक्ति ! पयेष्द चाचेनने परहा. मावात्मुहत्पदमुभकारित्वं लक्र्थत्तदतिसयं प्रतिपादयति . पयं नि २[ठत्वात्‌ । रामपदं च मवेसहन्वाटुगयुक्तदःचद.थन्यः मक्रट्टुःचमःननत्व स्षचत्नतं विर्नोऽपि जीविष्यामीति व्येञ्लयद्‌व विप्रलम्भे व्यनक्ति । तदत्र दिति पयादमुद्टामिय- नयोरत्यन्ततिरस्कृतवाच्ययोः संखष्टिः | ताभ्यां सह राम इन्वा नच्न न च्यन्य नुम हयानुभ्ाहकमावेन सेकरः | तयोर्दीपक्रत्वा्‌ | रामपदन चक्न्यञ्चक्राुप्रव्य वःऽ्थान्तर्‌- उ ०-मानन्दौचित्यात्‌। शेष प्राग्वत्‌ । कामं मन्दु ताना न मे स्षनिरिति भावः। तदेषा ऽऽ- ह-च्मतिरायेन कटोरहृदयोऽहं रामः सकल्टःखपाच्रत्वन प्रमिद्धोऽम्मि ! अत एव म. मन्तोदीपकोतिशयननितङ्कशं सहे । उत्तमपुरुपकवचनमेतत्‌ । अत्रेताददादुःदननकममा' जेऽपि प्राणधारणादात्मन्यकार व्यङ्गयः । वैदेही विदेहराजपत्री तु रानापत्यत्वान्त्रीत्वःच सुकुमारतया दुःखाक्षमा विदेहस्य कामस्याऽऽश्चया च कथं मिप्यति कथं नीविप्यति तज्जीवनं न संभाव्यत इत्यर्थः | हहाहेति समुदायः खदातिशये | भावनोपरनीतां संबोध्य हहाहा देवि धौरा मव । देवत्वेन त्रयो चित्यम्‌ । कथिन्त हे सवैसहे वपुधे देवि धीरा मव । द्हितशञेकेन त्वं मा वरिदीणा मवेत्वाह्‌ । अत्र गामपदेन दुःखपात्रतारक्षणया व्यज्यमानस्य राजत्यागनयवर्करधारणपितद्ोकाद्यधिग तदः खत्हनातिसयस्यावगमे व्य- क अ, ञ्ञनयाऽवगतेः रोकावेगधयानवदादामः पारषुष्ा ।वप्रदम्मः प्रक्मदरयत इते वान्यम्‌ । ख्यार्येत्ति दवदद्रभ्यस्य सर्वावच्छेदेन सयोगो हि टेपनम्‌ ¦ नपर्को दृटमवन्धः | पयोदे चेति } सौं चित्तवरृत्तिविश्ेषः ¦ पयोदाः सुद्धदो येषामिति बहुवीहि गते मावः | तदध्वनयत्नाह--पयोदानामिति । अत्यन्तातिरस्करताति । खपनमुहच्वयाः सवथा नन्वयादिति भावः । संशृष्टिररिपति । तरूपसंकरामावादितिं मावः ¦! अथान्तरेति । दुःलसहिष्णुत्वेन वाच्यस्य रामरंयैवान्वयादिति मावः ! संकर्‌ इति । पृवक्तालन्तातिः रन्कृतवाच्याम्ां स्हेत्यथैः । तयोदीपकत्वादिति । तद्वचङ्ध क्षेप्रटम्म इति मावः। १ग्‌. न्न वाच्यार्थः । २ क. श्यद्‌"! ३ क. ष्हनत्वाः 1 यक. नाजी । ५ क. र्‌ विप्रलम्भे तव्यड्ग्य उददीपनाथेतया तयोः सुचारत्वविश्रानिनिस्थानयारकाथत्राहेकत्वान । राम ईत्वं येप्रवेशे" ( ग्‌ ष १८६ प्रदीपोद्योतसमेतः-- [ ४ च० उषः ) संकरः । एवमन्यदप्यदाहायम्‌ | इति काव्यप्रकाशे ध्वनिनिणेयो नाम चतुथे उल्लासः समाप्तः । प्रदी ° -सैक्रमितवाच्यरपष्वन्योः भंकरः । रामोऽस्मीतयनेवेव लक्षणामूरस्य विप्ररम्मस्् ^ 2 £ च व्यज्ञनाद्विपरलम्भे वाच्यत्यङ्गयेऽप्यस्य प्राधान्यात्‌ । एवमरन्यदप्युदाहायम्‌ । इति महामहोपाध्यायश्रीगोषिन्दङकृते काव्यप्रदीपे ध्वनिप्रमेदाविभागश्चतुं उद्ासः | | | गरी उ ०-रामोस्मीऽत्यनेनैवेवि । रामपदलक्षयेण विप्ररम्म्यञ्नेऽपि रामपदस्य सहकार. त्वादिति मावः | सीतां विना न जीविप्यामीतिलक्षणमृलवस्तुनश्च वाच्यतः प्राधान्येनैव ध्वानिप्रयोजकत्वं बोध्यम्‌ | इति श्रीरिवमद्रपुतसतीगमेजनागोजीमद्कते काव्यप्रदीपो्योते चतुथं उद्छप्तः ॥ ४ ॥ = [षि त नि यसय ग स १ क्र, स्य व्यः ¦ २ क, वाक्यन्यः । ३ क. °न्यृदुदाः , [९ १० उह्यत] कराज्यपरकाजिः । ` १८७ भथ पश्चमोद्धामः | एवं £ । निर्णीति गुणीभृतव्यङ्कयस्य भमेदानाद-- अगदमपरस्या ङ् वाच्यसिद्धयङ्गमस्फटम्‌ । सरदिग्धत॒व्यप्राधान्ये काक्ाऽऽक्िप्तमसन्दरम्‌ ॥ ४५॥ व्यङ्गम्यमेवं गणी्रतव्यज्ख्यस्याष्टा भिदाः स्मृताः । का(मिनीङुचकटश्वदगृढं चमत्करोति । अगं तु स्फुटतया वाच्यायमानः मिति गुणीभूर्तमेव | अगृहं यथा-- प्रदी ° एवं ध्वनो मेदप्रमेदाभ्यां निर्णीति गुणीमृतम्यज्गयस्य मेदानाष्--अगृढ ० । वाच्यापेक्षयाऽचमत्कारकारित्वेन व्यङ्गयस्य गुणीभावः | तच स्वत एवामुन्द्रतया मन्दरत्वेऽप्यगृढत्वादिविरेषणप्ठकेन चेत्यर्थः । अगूढं चासददथैरपि वचम्‌ ! तादश च वाच्यायमानततया न तथा चमत्करोति यथा कामिनीकुचकटशवद्गृटम्‌ । एवमन्ये. प्ववि मेदेप्वनुमव एव साक्षी | अपरस्थाङ्गमपरस्य रमादेः स्वनेरपक्ष्येम रुन्धि द्धेरुप- कारकम्‌ । वाच्यसिद्धयङ्घं वाच्यस्य सिद्धिरेव यद्धीना तत्‌ } जम्टं सरह्दयानामपि दुःखसेवेद्यम्‌ । संदिग्धतुस्यप्रापान्य इति । संदिग्धप्राधान्ये तुल्यप्राधान्यं चेति दयमि- त्यथ; | काक्राऽऽक्षिघ्ं यया काक्ता विना वाक्याथ ैव नाऽऽत्मानं ङमते तया प्रका- दयम्‌ । काकौ हठेनोपस्थापितमिति वा । असुन्दरं स्वभावादेव वाच्यापेक्षयाऽचार्‌ ! उ ०-भेदानाहेति । अवसररसंगत्येति मार्वः | च्यङ्म्यमिति । अस्य गुणीमूतन्यङ्खच इति शेषः । अष्टाविति । एतेनाप्रधानं सदिगधतुल्यप्राधान्यं चेति मध्यमक्ाव्ये न्यङ्कचं त्रिविधमिति परास्तम्‌ । रसादेरिति । रमपदमर्क्ष्यक्रमोपरक्षणम्‌ । आदिना रक्ष्य कमस्य वाच्यवस्तुनश्च मयरहः । उपकारकम्‌ । उत्कषकम्‌ । वाच्यस्य सद्र वेति । कृतोऽपि वैगुण्यादविश्रान्तस्य यतो विश्रान्तिरित्यथैः । अत्राङ्ग निदानम्‌ । संदिग्धमाधान्यमिति । चमत्कारमनने वाच्यव्यङ्ग्ययोः संदिग्धं तुल्यं॑वा प्राघान्यं यत्र तत्‌ | वाच्यकतो व्यङ्खयक्ृतो वा चमत्कार इति संदेहः । चमत्कारजनने वाच्य व्यज्ख्ययोद्र॑योरपि क्षमत्वेन वुस्यता बोध्या । काकष्वनेर्विकारः \ १ ग. "ड्गयपष* ! २क. सिद्५मताः।३ग. °क्गटमेव च । ४ शतन्यङ्गयमेः । ५ कृ. य॒त्र काः। ६ क एवाऽ््मानं न ङ ७ कृ. "का कष्टेनोः । ८ म. "वः । अष्टः | _ _ . ० उंह्यप्तः † १८८ प्रदीपो्योचसमेतः- | ९ पर यस्यासुहृत्छततिरस्छतिरेस्य तप्र ध सृचीव्यधव्यतिक्ररेण युनाक्ते कणा | काश्च युणग्रथनभाजनमेष सोऽस्मि जीवन्न सप्रति मवामि किमावहामि ॥ ११४ ॥ अच्र जीवक्नित्यथोन्तरसंक्रमितवाच्यस्य । उन्निद्रककनदरेणुपिशङ्किताङ्ा गायन्ति मञ्जु मधुपा ग्रहदीपिंकास । एतचकास्ति च रवेनवयन्धुजीव- पृष्पच्छदाभयरुदयाचटचु म्व विम्बम्‌ | ११५ ॥ प्रदी ०-तेप्वगूढं यथा--यस्यासुहृत्‌° । अत्र जीवन्नेत्यमिमतकायारक्तत्वे संक्मितवाच्यम्‌ | तस्य च मरणमेव श्रेय इति व्य्धयमसदहृदयेरपि वाच्यवत्प्रतीयत इति गणीम॒तम्‌ | उननिद्रकोक ० | ४ उ ०-यस्याति । अजनस्य ब्ृहनखादश्ायां स्वाभ्युदयाय किमिति न चेष्टत इति केनापि पृष्टस्य वाक्यमिदम्‌ । यस्य ममापह्च्छ््नः कृता स्वस्य तिरस्कृति्यैनेदराः स्वयमेव मा दारणमत्य स्वस्यैव कणो तद्तसुचीव्यधस्य यो भ्यतिकरः पौनःपुन्यं तेन य॒नक्ति संब ध्नाति रारणागतस्य शत्रोस्तप्तखोहरखाकया कणेवेष इति देशाचार इतिं चण्डीदप्ः | यस्य प्रागाहदः प्रमाव आप्रीयन्नामश्रवणमात्रेण शत्रवः स्वमखेनेवाऽऽत्मानं पिक्वैन्त स्वहस्तनव कणेकृततप्तलांहशलछकावेषा य शहरणमायासि - स सप्रति काञ्चीगणस्य म्रथनं काञ््या गुणेन प्रथनं तद्रूपस्य कमेणो माननं तत्र नियुक्त इदरो जातोऽस्मि । अतो जवकचपं न भवामि न जवामे | अतः केमावहामे के करोमि | अत्रैव वदतो जीव. नाभावस्य बाधाक्करियापदृस्थजीवपदं प्रकृष्टजीवनं लक्षयति | तदमावबो पे चान॒तापादेव .जावन नेन्द्तीत्यनुतापातशयां व्ययः । स च सवननवेद्यत्वादगृरदः | यत्त कष्टजी- वितत्वं लक्ष्यतावच्छेदकामिति तनं । नजो वैयथ्यापत्तेः । तात्परयग्राहकतया सा्थकत्व- माते चेत्‌ । उक्ताथलक्षणया साथ॑कत्वमेव युक्तम्‌ | जीवन्नेति कार्याशक्तत्व इति च पाठः | नजा; दयोतकृत्वान्न समुदायरक्चणाज्ञङ्खा । जीवन्नित्यमिमतकायेकरक्तत्व इति वा पाठः । वाच्यवादोते । एवविषेऽयं इईद्राप्रयोगप्राचुयोदिति मावः | गुणीभूत [मत ! अगृदाल्यामत्यथः | अगृढमवात्यन्ततेरस्कृतवाच्य उदाहरति-उन्निद्रेति । नायकेन सह सां रतिश्रमा छपतयाऽनाकडितप्रवोधन्तमयां ली प्रति तत्सूचनाय स्या हृयमुक्तिः। उन्निद्र विकपितं १क. भवस! रगं. मिकमाः ३ के, "ठः 1 जीवेन्ने । ४ ग. °वित्वं।५ क्‌, ण्न वै| [ ९ प० उद्छाप्तः) कव्थयक्दः : १८९ अच्र चुस्वनस्यार्यन्ततिरस्टरतवाच्यस्य | अजाऽऽसीत्फणिपाश्वन्धनविषिः शक्या भवदेव गाह वक्षन्सि ताडित दृुमता द्राणाद्विरत्राऽऽहनः । दिव्येरिन्द्रनिदत्र टक्ष्मणशरेदखकान्तरं पणितः केनाप्यत्र म्रगाक्ष राक्षसपतेः कृत्ता च कण्टाटवं । ११६॥। प्रदी ०--अत्र च्बुतेवेक्तप्रयोगोमुख्योऽर्थोऽचेतने बाधित इति संयोगमात्र क्षय- तोऽस्यात्यन्ततिरस्कृतवाच्यत्वम्‌ । व्यङ्कयश्ाम्योषःकाटो वाच्यायमानतया गुणीमूतः | नन्वत्र लक्ष्यतावच्छेदर्कस्य सयोगत्वस्य वक्तप्मयोगेऽपि मच्वात्कथमत्यन्ततिरस्कृतवा. यत्वमिति चेष्क्ष्यतावच्छेदकमस्य सच्वेऽपि वाच्यस्य सयोगविदोषम्यान्वयाप्रवेश्षात्‌ । अन्राऽऽसीत्‌ । उ ०-यत्कोकनदं रक्ताठ्जम्‌ | | रक्ताव्ने रक्तकुमुदे वु्ैः कोकनदं स्छतमिति । अथ रकसरोर्हे । रक्तोत्पठं कोकनद मित्यमरश्च । तद्रेणुनँ तत्परागेण पिदाङ्धितानि रक्त- कृप्णयोर्मिश्रणात्वि्ञङ्खवणोीन्यङ्गनि येषां ते तथा म॒ना मधुषा भ्रमरा गृहदीधिकामु गृहवा- पीषु मञ्ज्‌ मनोहरं यथा स्यात्तथा गायान्ति | मधपा इत्यनेन मत्ता अपि जायता इतं ध्वानः | गृहेत्यनेन निकटस्यतया गानश्रवणुगन्धाघ्राणादिरूपायाः कोकनदेनियेःगोपम्थाप्यचका हुशब्दादिद्पायाश्च जागरणप्तामभ्याः ननिहिनत्वं ध्वन्यते । ननु सूर्यादयो मया प्रतीक्ष्यत इत्यत आह्‌--एतद्रर्िभ्वं मण्डलं चकाम्ति | कौक्‌ । उदयाच्च! | तत्सयुक्तम्‌ | अत दविषदुदितत्वाच्चवस्य “नूतनस्य बन्धुनीवपुष्पच्छदस्य पुप्पपत्रस्य, आमा यस्मित्‌ | रक्तत्वात्‌ । अचेतने वाधित्‌ इति । तेन खूपेण मुख्याथेस्य तत्नानन्वयादिते मावः | अत्यन्तेति । स्योगत्वस्य च्ध्यतावच्छेद्कस्य मुख्याथेस्राधारणत्वऽपि प्रकृते तेन सपण मुर्याथंस्यचलेऽनन्वयात्तत्वम्‌ । तदेवार्थ्ाक्तिमर्व्यज्गय उदाहरति ! अत्राऽऽसी दिति | रावणं हत्वा विमानमा पायोध्यामागच्छतो रामस्य सीतां प्रतीयमुक्तिः । एकम्या एव समरभुवस्तत्तत्कमाोषारतया नवनवायमानादमनरसाम्बनत्वेन एनः पुनरतरेत्यस्यापादानम्‌ । यद्रा भिन्नान्येव स्थानान्य पदैरक्तानि । फणिपाश्चो नागपाश्स्तेन बन्धनमर्थादावयोस्तस्य "विधिरिति विषेदुरे ङध्यत्वातस्वपरामवगृहनम्‌ । शक्स्याऽऽय॒धविशेषेण भवत्या देवरं रुक्ष्मणे वक्षा गाढ दढ ताडिते सति हनमता द्रोणाद्धिनं वु तद्रत्योषधमात्नम्‌ , आहत, आनीत इतिं तत्परक्रम- 1 [गायि रि पोपप "------~~----------~--------------- छ ~ ~ १ क. ग्द रम्मितः। २ ग. ्टावली । २ क. "कसं 1 ठक, चेन्न । रक्षय 1५ क-म. ना परा? । ६ ग. शम्ब च 1 ७ कृ. एव नवस्य ¦ ८ ग. ' स्यानन्व' । १५ १९० परदीपोद्योतसमेतः-- [५ प० उद्छापरः ] अन्न केनाप्यत्ेत्यथेशक्तिमृखारणनरूपस्यं । (तस्याप्य › इति युक्त पाठः; । अपरस्य रसदेवीच्यस्य वा (वाक्यार्धीभृतस्य)अङ्कं रसादि, अनुरणनरूपं वा प्रदी ०--अत्रानुनायकोषनायकम्रतिनायकेषु निरदि्टेषु चदुभेवाक्येऽनुक्तोऽपि नायको राम एवार्थहाक्त्या प्रतीयते । स॒ च केनापीस्युपादानेन वाच्यायमानतयाऽगूढः कतः | ¦ तस्याप्यत्न › इति पाठे गृढतया ध्वनित्वमन्याहतमेव । अव॒ -छोके प्रतिवाक्यमतरेतयु- परदानं प्रत्येकमेवादुमुतत्वे व्यनक्ति । अपरस्य रसरदिवांच्यस्य वा प्रधानस्याङ्गमलक्ष्यकमः, अनुस्वानामलक्ष्यक्रमो वेति उ ०-वात्सस्योत्पादनया पर(मवक्ञानतिरोधानायोपकारप्रकाशनाय च । इन्द्रजित्‌ , रावण- पत्रो दिव्यैरक्ष्मणदरर्छोकान्तरं प्रापितः । दिव्यानां तत्प्रापकंत्वस्योवितत्वात्‌ । इन्द्रानेदि. तयक्त्या इन्द्रोऽपि येन जितः सोऽपि येन जित इति प्रतीत्या क्ष्मणपराक्रमप्रकषेः | अत एवात्र लक्षमणत्वेन लक्ष्मणग्रहणम्‌ । रक्ष्मणररेरिति शराणां कतुत्वप्रदरानेन लक्ष्मणस्य तप्रावहेढा सूचिता । स्गाक्षीति सवेवाक्याथान्वयि । केनापीत्यपिहेटायाम्‌ । राक्षसपते रावणस्य कण्ठरूपाऽटवी केनापि च्छिन्ना | छलस्य पुनः पुनरुद्वतस्य च्छेदनादय्वीत्युक्तम्‌ | अहकारप्रकटनमिया षीशेदात्तेन रामेण मयेत्यपहाय केनापीत्युक्तम्‌ । केनापील्युपेति । अनिषारितविशेषत्वेन किमः शक्तो, मयेति व्यङ्गयम्‌ । तच परसिद्धिवराद्भाच्यायमानमित्यगूढमिति मावः । यद्रा, अनिवेचनीयगुणगरिग्णेत्यथंकेन राम- रूपः कता स्फुटं व्यज्यत इत्यथः । एकेनेति पदान्तरोपादानेऽपि तत्प्रतीतेरथ॑शक्तिमूरुत्वं बोध्यम्‌ । तस्यापीति । अतिदायितप्रमाववत्वेन ख्यातस्येत्यर्थः। एव पठे रक्षणैः ठृत्तत्यापाततोऽन्वयभ्रमे पश्चादत्युत्कटप्रमावशािरङ्कशहन्ता राम एवेति पयौटीचनेन गृ, तया रामरूपः कतो द्योत्यत इत्यथः । तेन च त्योत्कषातिशर्यः । एतेन कृत्तेत्यस्य कत- सापेक्षतया मयेति पदाध्याहार आवदयकः । इत्थं च स्फुटत्वं तदवस्थं न्यूनपद्त्वं चाभिक- मितिं परास्तम्‌ । तादृदारणस्छत्या सीतारापेन च हषंयुक्ते वक्तरि न्युनपदत्वस्य गुणत्वाच्च स्ववीयसगोपकत्वेन धीरोदात्तत्वप्रकटकतया गुणत्वाच्चेल्याहुः | प्रकृतवाक्या्थप्रतीतिभ्यव - धानेन प्रतीयमानस्य, शब्दशक्तिमृख्वस्तुरूपन्यङ्गचस्यालंकारस्य वा स्चटित्यत्तवे्यत्वेन नागूढत्वस्रमव इति ततरानुदाहत्या्थशक्तिमूढ एवोदाहम्‌ । रपादीनामगुढत्वं तु वचनस्या- प्यनहमित्याहुः । अपरस्य रसादेरिति । रसरादेरक्ष्यकरमो वाच्यस्य क्ष्यक्रम इति १ क. नुस्वान ।२ग. स्य) अप } ३ ग. (क्यथेयू"। ४ क. 'दिरयुः 1५ क. ग, “निति 1 ६ क. “यः । प्रकृत्‌ । ७ ग. 'त॒रसा° | [५ १० उद्छस्; ) काव्यपरकाश्च! | १९१ अयं स रसनोत्कपीं पौनस्तनविमदेनः | नाग्यूरजघनस्प्ा नीवीविस्रंसनः करः ॥ ११७ ॥ अत्र श्द्मरः करुणस्य । केटासाटयभाललोचनस्चा निवेतिताटक्तक- व्याक्तः पादनखध्रुतिगरिश्वः सा वः सद्‌ा जायनाम्‌ | स्पधावन्धसगृद्धयेव सच्ठं रूढा यया नेत्रयोः कन्ति; ककनदानुकारसरसा सद्यः सबुनसायत ॥ ११८ ॥ प्रदी ० द्विविधः | ततर प्रथम्‌ रसम्या्कमावेन गुणीभूतत्वं यथा--अयं स० । अत्र मूरिश्रवतच्छि्रं हम्तमासाय तद्रधृनां प्र्पे शृङ्गारः करणम्याङ्गम्‌ | निप नस्य रप्तस्यापराङ्गत्वामावद्रनपदेनात्र स्थायिभावो द्वयः | रसस्यैव मवाङ्गना यथा- केटासाटय० | उ०~यथापख्येनान्वय इति प्र्चः। अन्ये वु ्वयोद्धेयमप्यङ्म्‌। न च रसस्य वाच्याङ्गत्वासं- भवः | तद्धिमरण्यं यत्र दशरथवचनानुपाटनव्यसनी रामो रक्षाधि जिगायेत्यादो रामगत- वीरस्य वाच्यारण्योत्कषेकत्वेन तत्संमवात्‌ } अत एव महतां चोपटक्षणमित्य॒दात्ताटं- कारे महतां रसादीनारमप्युपटक्षणमङ्गमाव इतिं व्याचद्युः | अत एव रसस्य वाच्याज्ग- त्वमत्र नोदाहृतम्‌ । तत्रोदात्तांकारस्य वक्ष्यमाणत्वात्‌ । न चेवमनुगराह्ानुग्राह्कल्क्षण- प्वनित्तकरेऽनमराह्कस्याप्यपराङ्गत्वापात्तिः । यत्र साक्षदङ्गत्वं तत्र स रमनेत्यादावपरा- दत्वम्‌ | यत्र परम्परया तत्र स इति मेदादित्याहुः | अयमिति । समरभूमिषतितं मूरिश्चवसो हम्तमाछयोच्य तद्वधूनां प्रदयपोऽयम्‌ ¡ अयं दयमःनरवम्धः | सोऽनुभतरशनोत्कषेणादितत्तच्छङ्धारावस्यः | उत्कर्षी, आकषेकः । ग्धमरः । नायिकाविषयो नायकाश्रयः | तभ्येव नाधिकः) क्क्पक्त्वत्‌ | कर णस्य } नायिकाश्रयस्य | अयमेव प्रानम्‌ | ज्ञोकस्योल्वणतया करुणस्येवाऽऽस्वादगे- चरत्वात्‌ । ङ्गारस्त्वज्गम्‌ । प्राखततरङ्गरोचितरङनाकष्णादिविलाप्तस्मरणस्य शोकपए पकत्वात्‌ | अतिप्रियनाश्चे सोकातिशयददनात्‌ । एवं च करणमादायास्य क्लन्यस्य ध्वनित्वम्‌ । दाङ्ग(रभ्थायिनमादाय गुणीमूतव्यङ्गचत्वमिति वोध्यम्‌ । रोकवशादेव दाङ्गरोऽपुष्टः । एवमग्रेऽपि । केखासेति । केटासाट्यस्य रदामोमाटसवन्धिनो खोचनस्य वहूनिरूपस्य स्चाऽरुण- कीन्त्या निवर्तिता निप्पादिताऽलक्तकस्य व्यक्तिः प्रकटता यत्परम्‌ | मानिन्याः पाद्‌ १ क. "नीविवि! २ क. "समिद्ध 1३ क. 'कारिस । > क. भावे प्रत्यनः \५ क्‌ "अः । रसस्य वाच्याङ्गतव त्ररात्ताङ्कारस्य वक्ष्यमःणत्वात्‌ । जयमिति । अर्यं द्द्यमानः \ ९ न. स्य ध्व्‌० | ७ग्‌. °! एव्‌"! १९२ पदीपष्योतसमेतः-- [ ९ च० उापतः ¡ अन्न भावस्य रसः| अस्युाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोषय स्तानेर्तानपि विथरती किमपि न इान्ताऽसि तुभ्यं नमः| आधर्यण महुयहुः स्तुतिमिति परस्तोमे यदुमुव- स्ताचद्धिश्रदिमां स्छृतस्तव युजो वाचस्तता मुद्रेताः ॥ ११९ ॥ अत्र भूविषयो रत्याख्यो भावो राजविषयस्य रतिभावस्य । प्रदी ०-अत्र वक्तर्दवीविषयकरतिरूपमवि देवयोः शृङ्गारोऽङ्गम्‌ | मवे मावस्याङ्गत्वं यथा--अत्युच्चाः प्रितः० अत्र मूविषयो रतिमावो राजविषयस्य रत्तिमावस्याङ्गम्‌ । उ ०-पतने सानिध्येन खाक्षास्णच्छाटनेत्रप्रमाप्तपकोत्‌ । तेन शिवस्य गिरिनापाद्प. पतनं ध्वन्यते | ताशी गिरिमुवः पवेत्याः सा पाद्नखदयुतिरवो युप्मान्पदा अयतां रक्ष. विवित्यथः | प्रा का । यया त्या पदं यया स्यात्तथा छृढा प्रबद्धा कोकनदस्य रक्तो- त्पङ्त्य रक्ताव्जस्य वाऽनुकारः सादय यस्यां तादृशी । कोकनदप्त्ृडीत्यथः } अत एव सरसाऽतिश्ंया नेत्रयोः कान्तिः कोपजनिता शोणद्यतिः सद्यस्तत्शषणं समुत्मरायेते निःशेषे द्री क्रियते ¡ पादपतनगतस्योत्तरारंणकतेत्वस्य तदनुमावरूपायां तादशदुता वुपचारो वक्ष्यमाणेच्येक्षाथः । अत्र गिरिभुवः कोपन्नेत्रयोः शोणा कान्तिरासीत्परा पादप्रणते रिवेऽपगतेति तचम्‌ । तत्रेदमृतप्रक्षते--स्प्धंति । स्पधौया विनिगीषाया बन्धेन पतातत्येन समृद्ध याऽतिदीप्रयेव | अत्र मारुरोचनरविसंपकंडृते स्वमावरोणनस- यतदीपतवे स्पधीबन्धों हेतुत्वेनोत्प्र्ष्यते । एवं च कैटासाङयत्वादिगम्यपरमेशचर्योऽपि अत्िप्रियतमरोचनपीडामगणयन्नेव परद्परत्यन्त एव यां ` प्रसादाय नमस्करोति तस्यां भक्तिरुचितेवेति तस्य दृङ्गारस्य मवप्रकषाथमेवोपादार्नत्पष्टविमागाचप्रप्त्याऽपुष् त्वाच्च र्स्य भावाङ्गतेतिं भावः | अव्युच्चा इति । राजान प्रति कवेरुक्तिः । हे पथ्वीति सगोधनपदाध्याहारः पर्व -अत्युच्वाः परितः सवेतः स्फुरन्ति समन्तान्याप्य तिष्ठनि । स्फारा अतिविस्त॒ताः । अपि- भित्तक्तमः | एतान्विभ्रत्यपि किमपि; इषद्पि न ्ान्ताऽि, इति धरण्या; स्तुतिमाश्च- येण, एवेविधगियादिधारणेऽप्यङ्धमादाश्चयम्‌ , यावत्परस्तौमि करोमीत्यथैः | तावदिमा. र मेतद्विशिषटं निभरत्पाख्यननेव धार्ंस्तव भुजः, न तु भुजौ । ततो मुजस्मरणाद्वाचः «ॐ «ॐ @ भ पृथ्वीस्तुतिरूपा मुद्रिताः संकुचिता इत्यथः । अत्र भूविषयो भाव आहायेः } नुपवण- (ष नाथेमारोपितत्वे।त्‌ । -अत एवापुष्ट इत्याहुः । राजविषयस्योति । तदुत्कपषेकत्वात्त- स्येति मावः । वक्तुरित्यत्रापि अपेयम्‌ } एवमग्रेऽपि ! १ ग, (वयर । २ ग. यभा । ३ ग, शयिता ने ८४ ग, °रणाकः ५ क, °स्य ताह 1 ग. °नप्रसस्य ¦ 3 ग. "ल्ादिदल्ाः | [५ १० उद्वापः] कृान्यपकाश्रः | १९३ वन्दीङृत्य नृपद्िषां मृगदज्नसनाः पठ्यतां भेयसां शिष्यन्ति प्रणमन्ति लान्ति परित्त्चुवन्ति ते सेनिक्राः | अस्माकं सुचृतेदशोनिपतिनोऽस्यौ चित्यवागंनिषे विध्वस्ता विपदऽखिलास्तदिति तेः प्रत्यिभिः स्तृयसर | १२० ॥ अत्र भावस्य रसाभासभावाभासो परथमद्विनीयाधर्योत्यो | अविररुकरवाटकम्पनेशकुटीतजेनगननैमुदुः ददृशे तव वैरिणां मदः स गतः कापि तव्रेक्षणे क्षणान्‌ ॥ १२१ ॥ न 01. क अ प्रदी ०-आमामम्याङ्त्वं यथा--बन्दीद्रल्य ° | अत्र प्रथमार्थं शृङ्गारोऽननुरक्तविषयतया, द्वितीयार्धे तु रतिर्पो मावः रतुवि- पयतयाऽऽभामः । तो च राजविषयकरतिमावम्याङ्गम्‌ । भावशान्तेयेथा--अविरट ° । अनर वारणां गवेखपो मावः । तस्य दामा राजविषयत्तरानेमावऽङ्गम्‌ | उन्-बन्दीति। हे नते तव भैनिका येषां द्विषां श । हे न॒पते तव भेनिका येषां द्विषां शत्रूणां कातरतया गमदरदसः श्लियो बरन्वीङत्य हठादाहृत्य परयतां प्रियतां पद्यतस्तासियतमानना दत्य ताः च्छिप्यन्ति आरिद्गनिति हटाछेषजनितकापम्य शान्तये प्रणमन्ति खान्ति जान्यनत्छुतेन्न न्यः | परितः कामङ्ाखानुक्तस्थटेऽपि चम्बन्ति। मत्तत्वात्‌ । त्वरवेराचं । इत्थमनुचेतप्रवत- यिताऽपि त्वं तैः प्रत्यथिमिरिति स्तयसे | नल्प्रकारमःह--हे आचित्यवारांनिषेऽम्माकं सर्वषां सुक्नैः पुण्यै .मोचर इति शेषः । निपतितोऽपि । तत्तम्मात्तवदशेनादालिटा विदाऽ.माकं ध्वस्ता इति । दगट्व्येप्ठपराक्रिषु प्रियेषु ददो यापरामित्यथान्तरग्ी- करणाय चगति पुम्त्वम्‌ । अनरुरक्तेति । परद्धीविषयनयेन्यःे बोध्यम्‌ | शचुविषय- तयाव } एव चानाचत्यम्रत् ्तत्वाद्‌ मचारामाम्नत्वम्‌ । अविन्छेति । हे राजनिरन्तरखदगकम्पैर्थकृटीकरणैस्तजनच्छिन्धि मिन्धीत्यादि- वाक्यद्पैटकार्पिहनादद्यैमजनेः । अभद तृतीया । तद्रुपस्तव वेरणां यो मदो _मद्‌- कायैमस्मा भिदे इष्टः स॒ मदस्तवेक्षणे त्वत्कतके त्वद्विपयके वा द३।ने सति क्षमात्कापि गतः पलायितः । तस्य शम इति | न च मदो गत इत्यनेन स॒ वाच्य एवेति वाच्यम्‌| अमेदार्भकततीयाम्यां कम्पनाद्यात्मक्ो मद्‌ इत्यथे मदपदस्य गर्वाहियमावकायैपग्त्वाद्ववे- प्रमो व्यङ्ग्य एवेति भारः ! ददश इत्यतीताथकोपादानादएष्टत्वम्‌ । आहायत्वाद्रा | एवमग्रेऽपि बोध्यम्‌ | | १क. व्वस्य प्र" ¦ ख. ध्नप्र। २ क, तत्र । ३ क. ग्यरः1 ४ ग. ण्दोऽस्मा ५ क. °ति। मृदपदस्य | ६. वः} साक । ॥ ५ 3, ह) १९४ पदीपोद्योतसमेतः-- [ 4 प० उष्यप्तः 1 साकं कुरङ्गकद्शा मधुपानखीटां कु सहद्धिरपि वैरिणि ते चते । अन्याभिधायि तव नाम विभो गहीतं केनापि तत्र विषमापकरोदवस्थाम्‌ ॥ १२२॥ अन्न नासोदयः। असोढा तत्कारोह्टसदसहमावस्य तपसः कथानां विश्रम्भेष्वथ च रसिकः देखदुहितुः | पमोदं बो दिश्यात्कपटवटुमेषापनयने त्वरारैथिस्याभ्यां युगपदर्भियक्तः स्मरहरः ॥ १२३ ॥ प्रदी ०-मावोदयस्य यथा-- साकं कुरङ्क° । अचर विषमावस्थान्य्खयस्य चासस्वरूपमावस्योदयो राजविषयरतिमावस्य | माव्ेयैथा- असोटा ० । ५५ उ०-साकमिति | हे विमो प्रमो तव वैरैणि कुरद्धकदरा बारृरगनेत्रया कान्त या सुद्ृद्धिरपि सक्र मधुपाना्या खीला: कतुं प्रवृत्ते सति अन्याभिधायि अनेकाथ- तयाऽन्यस्यापि अभिधायि तव नाम केनापि जनेन जद्मनयनादिहेदुना वा गृहीते कर विषमां कम्पादिकर्ची दश्चामकरत्‌ | अस्रोदेति | तपः कुकेतीं पावती बटटुवेषेण च्छकयतो महादेवस्य वणेनमिदम्‌ । कपटेन च्छटेन यो बटोरहयचारिणो वेषस्तस्यापनयने मोचने युगपत््मकाटमेव त्वरादौयिस्याम्या- मभियुक्त आक्रान्तः स्मरहरो वो युष्माकं प्रमोदं दिदयादचात्‌ । त्वराशेयिल्ययोर्हेतग विशेषणे कमेणाऽऽह-असढेत्यादि । तत्काटे पवत्य बाङत्वकाङे उद्टसन्भादुम॑वन्नप्ह- मावो दुःसहत्वमथीद्‌ दुबर्त्वेन गौयां यस्य तादृशस्य तपसोऽसोढा सोदुमसमथेः । फल- दानं विदम्बधितुमक्षम इति यावत्‌ । तपम इति कमणि षष्ठी । अथ चेत्यन्ययप्तमुदायः समुचये । दर्दुहितुः पावेत्याः कथाविश्रम्ेषु विश्वस्ततया क्रियमाणकथासिति यावत्‌ । यद्रा कथानां विश्रस्मेषु प्रणयेषु गौर्याः कथाज्ञाप्यस्वविषयकप्रणयेष्वित्य्थः | विश्रम्भः प्रणयेऽपि च। समो विश्म्मविशवा्ावित्यमरात्‌ । तेषु रक्षिकः प्रीतिमान्‌ । शै्दुहितुरपीदशयः सरसाः कथा इति ताप अत्यन्तप्तादरता । स्मरहरेत्यनेन स्मरनेताऽपि यां दृष्टा यत्कथयाऽऽ, कृषटवित्तः कृत इति पाव्तीपोन्दया तिशयश्चातुयोत्िशायश्च । उद्छप्तदप्तममावस्येतिषाठ उद्ट- [क 1 णीय १ १ ग. "रीलाः क । २ क, ग, जासस्योद्‌” । ३ क. "भिभूतः स्मः । ४ क. "ने व्याये यु" । [ ९ प१० उद्धा; 1 काच्यमभकायः | १९५ अच्राऽञ्ेगपैयेयोः संधिः | पदयत्काधेचर चपट रे का न्वराऽ्ं कुमारी दस्ताटस्वं वित्‌ ददा व्वुन्करमः कामि यानि) इत्थ पृथ्वीपरिष्रद भवद्र्पाऽरण्यद्रनेः कृन्या कचित्फलकिसलयन्याददानाऽभिधत्ते | १२४ ॥ अत्र शङ्कू याधृतिम्पृतिश्रमदेन्यविवे घोन्मुक्यानां शवन्ना । एते च रसवदाद्यल्काराः | यच्रपि भावोद्यभावमंधिमावद्रवल- प्रदी०--अतच्र म्मरहरर्मेतयोरावगधरययोः मिः हिवविषयगतिमावम्याङ्कम्‌ । मावरवलताया यथा-- पृयत्कधित्‌ ° । अत्र पदयेत्कश्चिदिति शङ्का | चङ चपट रे इत्यमुया | का त्वरति धृतिः । अहं कुमारीति सृतिः । हम्ताटम्बे वितरेति श्रमः | इद्हति देन्यन्‌ । व्युन्कम इति विबा- धथचैतन्यागमरूपः । काति यामीत्योत्सुक्यम्‌ । एषां दाव्टना नरपविपयरतिभावञङ्गम्‌ । एते च गुणीभूता रप्तादयो रसवदाचचकारस्यपदें मन्ते । ननु गुणीमृतो रमतो -------- ~~~ ~ ~ - न ६ उ०-सच्नप्तमभावो निरुपमत्वं यस्येत्यर्थः | आवेगे यो; । त्वरापदद्ौयिल्यपदम- म्ययोः । आहायत्वादपुष्तवम्‌ । परयेदिति | हे एृथ्वीपरिवुढ पथवीप्रभो, अरण्यवृततेमनव द्विषः कन्याऽऽटेकरणादर्ं कोमलपट्वादीनाददाना गृहती कंचित्कामुकं =ःन नुन. इन्थममिधनत्ते । तदेवाऽऽह | केथ्चिजनः पदयदिति शङ्का । तद्धेदुश्च म्यङ्ग्या मुगोपनीयपुर्षनरेष्टा रे चप स्वच्छ- न्दाचरणशीट चलापप्तर । इतः काकुविरोषसहकाराद्रागानुविद्धामूया । का त्वरेति सत्वरं जिगमिषावारणायेदं वचनमिति । अनेन धृतिः } ऊहं करुमायम्मि } तेन कुमाय मम नेवेविे स्वातन्ञ्यमुचितमिति स्मरणम्‌ । हम्तरूपमवटम्वं वितरेति श्रमः । हह- हेति वाक्यप्रयोगजनकमावजं दैन्यम्‌ । स्युत्करमो विपरीताचरणं जायत इतिं रेषः | सोऽय विबोधः । अक्तीति त्वमि्ये । त्वं क यापि गच्छमि, इैत्सुक्यम्‌ । चैत- न्यागमेति । अकायत्वनिणेयजनकेत्यथंः । शवरता । पृवपूवोपमर्देनोत्तरोत्तरोदय- रूपौ । एषां तिरूतण्डुटवत्समप्राघन्धन चव्यमाणतारूपेत्यन्ये । मा च राजपराक्रमप्र योज्यारण्यगमनमूटिका गनपरष्कमार्न्यन्लद्ःरः राजविषयां रतिमुदीपयन्ती तदज्- भिति बोध्यम्‌ । एवं सवत्र प्रायज्ञ उद्ीपनविवंयैवाङ्ग्वं बोध्यं रसदेरित्याहुः । १ क. ख. "्यसंधिदा* ! २ क. “गतावे° । ३ क. “भावाल्* । ४ क. स्परतिरोत्सुक्यं च । ह° । ५ क. °पतिवि ! ६ ग. ्योः । पद्ये । ऽक.पाघाच, # १९६ प्रदीपोच्योतसमेतः-- [ ९ १० उद्ठापतः त्वानि नारंकारतयोक्तानि तथाऽपि कधिद्रूयादित्येवमुक्तम्‌ । यद्यपि स नास्ति कथिद्िषयो यत्र ध्वनिगुणीमृतन्यद्धम्यथोः स्वपमेदादिभिंः सष संकरः संसृष्टि नास्ति तथाऽपि प्राधान्येन व्यपदेशा भवन्तीति कचित्के- नवचिद्ग्यवहारः । प्रदी रसवत्‌, मावप्ठु प्रेयः, रसतमावामासावृजस्वि, मावशान्तिः समाहित इत्य. त्येव पूरवदामरंकारव्यवहारः, न पनमबोद्यादिषु । तत्कथमेतदुच्यत इति चेत्‌ | यद्यन्यवचनं विना मद्वच नाऽऽद्रस्तहिं कशचितयक्षावानवद्यं॒ब्रुयात्‌ । ‹ रप्रादिना तुल्यन्यायत्वात्‌ › इति । ननूदाहृतेषु ध्वनिगुणीमुतव्यज्गययोभेदेषु ध्वनिभेदेगणीमूतव्यङ्गचमेदेरटंकारभदिव ऽ- वर्यं सेकरः सुसूष्टिवां वतेते । तत्कथं कचिद्‌भ्वनिरिति कविद्गुणीमृत्यज्गय इति । तत्रापि कविद्छ्कारध्वनिरिति कचिद्रसादिध्वनिरादि । एवं तद्गुणीभूतव्यज्गय इत्या दिव्यपदेश्चानां नियम इति चेत्‌, प्राधान्यात्‌ | यत्न हि यत्प्रधानं तत्र तेन द्॒पदेशः | प्राधान्यं चातिरयितश्चमत्कारः । स च सहद्यहृदयेकवे्य इति नाधिद्धः । कानानानि जनी उ०--तुस्यन्यायत्वादिति । परोत्कषेकत्वस्याठकारत्वन्यवहारबीजस्य गुणीम्‌- भतरप्तादाविव मावोदयादावपि प््वादनुक्तिर्विरुदधेवेति भावः । उक्ताश्चाटंकारसर्वस्व कृता तन्नामान एव ते एथगठंकार्राः । न चैषां कथमलंकारत्वम्‌ । अङ्खद्रारा रपादयत्क- धका हुं ते । एतषा च गुणानार्मव सराक्लादव रसाद्युपस्कारकेत्वामति वाच्यम्‌ । स्वाव्‌- मावाघयपर्ृतस्य प्रधानविभावाद्युपर्कारकत्वेनैव तदुपस्कारकत्वात्‌ | यथा स रसनेत्यत्न पव॑दशञाविरिष्टत्वेन स्पत्य प्रकृतदश्चाव्वेनानुमूयमानस्य रोकाविगातिशयजनकत्वम्‌ । यत्र त्वचेतनादेवाक्याथंत्वं तत्र चेतनत्वारोपाद्रसवदरंकारः । रत्यादीनां हि ज्ञानमा- त्रमपक्षितं न वास्तवसत्ताऽपीत्याहूः । सकर इति । सवत्र रसध्वनौ भावध्वनेः सस्वेन तयोरूपकार्योपकारकतया संकरापत्तिः । अवान्तरध्वनीनां प्रथानध्वनिषूपेतराङ्गताया गणीभूतव्यङ्ग्यत्वस्य चाऽऽपत्तिरिति मावः | एवमन्यदप्युह्यम्‌ । नासिद्ध इति । यत यन्मुखेन चमत्कारस्तय तेनेव व्यवहारः | अर्यं स रसनेत्यादों केरुणध्वनावपि गृणीम्‌त स्यङ्गयशा्गारेणेव चमत्कार इति तेनैव. व्यवहार इति मावः। [ "णगि पनि पपषष पिपिष ता त क पकक कन १ के. ्येवोष्त । २ क. “भिः सं"! ३ क. न्यायादिति ४ क. श्या: । अरकारतं जेषां स्वविभाः । [९ १० उह्रः] काव्यप्रकाशः ¦ १९७ जनस्थाने चान्तं कनकमृगनृष्णान्धितापरैया वचो वे देहीति प्रतिपदमुदश्च; मरूपिनम्‌ । छताऽ का भतुवेदनपरिपादीषु यदना प्रयाऽ्र रामत्वं ङुचल्वसुना र त्वधिगता ।॥ १२५ | अत्र शब्दशक्तिमलानुरणनरूपो रामेण सद्योपमानोपमेयभावो बाच्याङ्कतां नीतः | प्रदी ०-अथ वाच्याङ्कमावेन शव्दशक्तिमुढस्य रक्ष्यक्रमस्य गुणीमादो यया-जन- स्थाने ०| अत्र पाद््नययोत्याऽपि रामेण स्होपमा मयाऽऽ रामत्वमित्यनेन वाच्यतां नीता, # उ ०-जनेति । कस्यचिद्रानमेवानिर्विण्णस्य क्वेरुक्तिः । मया । रामत्वं रामम; ततपराठम्‌ । कुशलं परिणामसुरसमुद्रेगनिरासनिपुणे वा वप्र धनं यस्य तद्धावः कुशल. वसुता सैव कुाट्वौ सुतौ यस्या इति व्युत्पत्या सीता सा तु नाधिगता । रामत्वं कर प्रां ंदाह-कनकस्य सगो मागेण प्राथना वा | तन्न या तृष्णा कनके वां या मृग- तृप्णा निष्फलाङ्ञा सैव कनके मारीचे तृष्णा तयाऽन्धिता धीर्यस्य तादृशेन मये- त्यर्थः | यद्राऽन्धितया धिया करणया जनानां स्थाने अमनगरादौ अ्रमणमेव दण्डका- रण्ये भ्रमणं तत्कृतम्‌ । वे निश्चयेन देहीति वचनमेव वेदहीति सीतासंबोधनक्चनम्‌ | तत्परतिपदे प्रतिस्थानमूद्रतमश्च यत्र त्था मवति तथा प्रलपितम्‌ { मतुमरणकतुधेनि- कस्य परिपाटीषु सेवारचनाघ्ु जल्मत्यथै का घटना न कता वद्‌ | अथवा काभतुः कुस्सितमतुंवेदनपरिपाटीषु निथ्यामाषणप्रकारेषु धटनोपपत्तिवेदनपरिपापरी मुखविवद्ना- दिर तदाश्चयादयु्नयनाथं घटंनोपायो वा म॒ एव लङ्कामतु रावणस्य वद्नपरिपास्यां पङ्कत्यामिषुवटना साऽलमत्यथै कृतेति छेषोप्यितानामभेदारोपाद्रामत्वोपपत्तिः | ६ 2 = क सहोपमेति । उपमा सादृश्यम्‌ । वाच्यतां नीतेति । कथमन्यस्य धर्मोऽन्यत्रेति निदक्षेनाङकारविधया वारणेन्द्रटीदखामित्यादाविव रामत्वपदं रामसाद्दये लाक्षणिकमिति माव इति केचित्‌ । अपरे तु जनस्थनि भ्रान्तमित्यादिपदैरपलितरःमधमोणां छेषमृलकाभेः" दाध्यवसरायेनं निर्विण्णगतधमौमिदमापन्नानीं रामस्वपदेनोपात्तानां रामनिर्विण्णयोः सादृदय- ह्पाणां वाच्यत्वादिति तेषामन्वययोम्यत्वेन ठक्षणाया अयोगः । यत्त॒ यथेवादिरूपवाच- कामावात्तादशाधरमप्रतीतिन्यङ्कया रमनिर्थिष्णयोरुपमा र'मप्तदृशो निर्विष्ण इत्याकारा | न चेय रामत्वं प्रा्ठमियस्य वाच्या । तद्वृत्िधर॑प्रतीत्तिमा्स्योपमात्वामावात्‌। ककं तूपमे- यविरोषणतया प्रतीयमानमाद्दयमेवेपमा । अन्यथा मुखे चन्द्रीददयमित्यादावप्युपमा स्यात्‌ | एवं च सा व्यज्घयैव । सा च्‌ कुश्वपुता न त्वधिगतेति प्रतिपा् दुःसित्वातिशय- १ क. ख. ग. °मृलोऽनु* । २ क. °ति जनस्थाने° । ३ क. ^ति मावः । शब्द्‌ । १९८ ्रदीपोद्योतसमेतः [ 4 प० उद्धः ] आगत्य संप्रति वियोगावेसष्टुराद्ध- मम्भोजिनीं कवचिदपि क्षपितात्रेयामः । एतां प्रसादयति पद्य शनेः भभाते ` तन्वङ्कि पादपतनेन सहस्ररश्मिः ॥ १२६ ॥ प्रदी ०~-तदङ्खं च शबव्दशक्तिमृटासुरणनरूपो द्वितीयोऽथेः । वाच्य एवाथैदक्तिमृटस्याङ्गमावो यथा--आगत्य संप्रति ° । उ०-ख्पायथिक्येन प्रतिपाद्यमानस्य निर्वर्ण रामभ्यतिरेकस्योत्क्षिका । यत्किचिद्धमेरन्धो- पमानमावादाविक्यमपेक्ष्य बहुविदेषणप्तमर्पितोपमानभावादाधिक्यस्य प्वरततत्वात्‌ | प्रतिपि- पादायिषितदःखित्वस्य कृराल्वसुताया अप्राप्त्येवाऽऽपिक्येन तेन विशेषणेन न्युनत्वप्रतीति रिति न वाच्यम्‌| न च कुतो रामत्वं प्राप्तमित्याकाष्वनिवतंकस्य साध्यस्य वाच््यप्िदृध्यङ्ग त्वमेव नापराङ्गत्वमिति वाच्यम्‌ | जनस्थानश्चरमणादिना वाच्यार्थनापि शब्दराक्तिमृख्व्य- ङ््यात्प्रागवगतेन रामत्विद्धेः । समृग्धप्रतीतवाच्याथानुपपात्तिवारकस्येव वाच्यिदृध्यज्ध- त्वात्‌ । किं च रामत्वषूपवाच्यिद्धच्गत्वेऽपि प्रधानीमृतकुंश्वसुतापरा्िर्पस्य स्वाप द्वन्यानेपक्षस्य व्य्कयोपमोत्कर्षिकेति व्यङ्ग्यस्य साम्यस्य वाच्याङ्कत्वमिति । तन्न । चमत्कारितद्धर्मपर्तरवोपमात्वात््गुक्त उपमेषटैव । अन्यथा तत्रालकाराभावापत्तेः । सा च वाच्येवेति प्रदीपकृतामाश्चय इत्याहुः । शब्दशक्तिमृेति । शब्दानां पारैवत्यसह <=, ® ०५ त्वात्म | द्ितीयाथैस्याग्यङ्ख्यत्ववादिनां मते तु सवेविरेषणव्यङ्चदु खित्वा तिशयो वाच्योपमाङ्कमिति बोध्यम्‌ | आगत्येति । मोश््याद्धिनैवानुनयं त्यक्तमानां प्रति सख्या इयमुक्तिः । वियोगो द्वीपान्तरे ूयेस्य प्तचारेण यस्तेन संबन्धामावः सत एव वियोगो विरहस्तेन विष्ट खङ्गी सकुचिताङ्गीमेव संतापक्रार्यादिना विषमाङ्धीमम्भोजिनीं कमलिनीं कचिदुद्रीपान्तर एवै न नापिकान्तरणृहे क्षापितरात्रेः रानैरतिभीत इवातिरुज्ित इव मन्द्‌ मन्दं पादप. तनेन क्िरणसंयागेनैव चरणपतनेन सह्तरदिमिः सूथः प्रसादयति तदैवानुनयति एत- सद्य । अत्र सहरिरिति बहुनायि्षाव्ं ध्वन्यते । अम्मोनिनीमित्यनेनं स्व्या- पककन्यात्वं वण्यांयाः पृ्चिर्नात्वं च । कचिदेवेत्यनेन नायिकागृह एवेति निश्चयाभावः | तत्रपि यामत्रयमेव नाधिकम्‌ । एवं चेदृशोऽपि इंटर स्वयमेवाऽऽगत्य पाद्पतनेनानु- नयति । एवं हि कामिनोग्यवहारः । त्वे पुनवेहुतरकाटं परनायिकापक्ते धूर्ते विनेवानु- नय मानं त्यक्तवतीत्युपाटम्भः। यत्तु अम्भोजिनीमिति पर्िर्नतिपरिमापितनायिकरामिति । तन्न | तस्यां पद्िनीपदस्य पयोयपरिवृत्यप्तहत्वादित्याहुः | [रपि परियो गमे गीय णीणिरीीीि @ १ क्‌. "विष्णराः ! २के. “म्‌ । आगः । ३ के. व.नायिः। ४ कृ. ग. "कृषित्वं।!५क. “न ष्ष्यां" । । ५ प° उह्ामः] काव्यप्रकाशः १९.९ अन्न नायक्ट्त्तान्तोऽथेनचाक्तमृन्टो वम्तुरूपो निगपेश्नरविकमलिनीषत्तान्ता- ध्यारोपणेनेव स्थिनः । वाच्यसिद्धयङ्कं यथा - प्रदी ०-अत्राथराक्तिमृदं नायकनायिक्राच्रत्तान्तो वाच्यरवितमदिनत न्न्य नेत तदङ्खतयेव स्थितः । ममापतोक्तं * उपोढरागेण विच्छद › इत्यादी सर्वच परनीयमान्‌ः- ्ोपस्क्तवाच्यषयव प्राधान्यात्‌ । अये च पादपननेनेति छ्िषशब्दमद्धविऽपिं न शब्द्‌- दसक्तमृष्त्वेन व्यपदृद्यः के त्वथंदाक्तिमृदत्वन । प्रथानन व्यपदेङ इतिं न्यायात्‌ | तद्व्यतिरेकेणापि नायकनायिकातरत्तान्तत्याक्तिसंमवाचच । न चोपमाऽ व्यङ्ग्या ४ उह्छास्य काल --दृत्यादिवच्छटेषामावात्‌ । न च वाच्यसिद्धचङ्गत्वम्‌ । रविकमटि- नीवृ्तान्तस्यैततनैरपे्येगव भिद्धरिति | उ ०-कूमलिनीषठत्तान्ताध्यारोपेणेति । कमचिनीदतान्तेऽप्यारोपेणेत्यथः । तद्‌- "तया | रविकमदिनीवृत्तान्तोत्कषकतया वृत्तान्तो भ्यवहार्‌ः | अत्र प्रक्रतवृत्तन्त- वाचकैः पदैः प्रमिद्धिवद्ाव्यद्धितानायप्रकृतवृत्तान्तानामाश्रयानुषादानादपयेवस्षितानां ्कृतवृत्तान्ते वाच्यमूत आरोप्यमाणानां वाच्योत्कषैकतैवेति मावः | समासोक्तौ । प्रकरतम्यवहारेऽप्रक्ृतम्यवहारारापरूपायाम्‌ । प्रतीयमानः । व्यङ्गयः } श्छिष्टरब्दः । परिवुत््यसहराब्दः । स च पादङ्ाव्दं इति बोध्यम्‌ । प्रधानेन व्यपदेश्च इति । परिवत्ति- सहराव्दबाहुल्यात्तेषां धराघान्यम्‌ | पादपतनराब्दं विनाऽपि नायक्नःयिकातृत्तन्त्रनीतेश्च न तस्य प्राधान्यमिति मावः । तदेवाऽऽह-तन्यतिरेकेणापीतिं ! वम्तुतोऽङ्धरिपतन- दाठ्दोपादानेऽपि तत्संमवेनास्यापि परिवृत्तिप्हत्वम्‌ । न चोपमाऽत्रेति । नायकमूययो- रित्यथः । छेषामावात्‌ । विरेप्यवाचकषदश्छेषामावादित्यथेः । यत्र स्वातन्ब्येण ध्िद्रयमवगम्यते तमैकधमीन्वये सत्युपमाङ्ीक्तेरिति मावः । ध्िंदयावगतविव तादा त्म्यारप ख्पकाङ्ाकारान्न ङूपकमपाति बाध्यम्‌ । न च वास्सात्‌ | प्रक्ृताप्रङ्ृतव्‌- भ । भ @, त्ान्तयोरमेदो वाक्याथैः | स चःपरह्धरदत्नेपर्थिनि विना न पथकम्यतीति शङ्काशशयः। वृत्तान्त एव वाक्यार्थः । स्र च विनाऽप्यप्रकृतवृत्तान्तोपर्ितिं पयेवस्छतीति न वाच्य धिद्धचङ्कत्वम्‌ । यव्ाङ्गयोपरस्थितिं विना वाक्याथ एव न पयवस्याते तस्यव वाच्यासे- द्धयङ्गत्वादित्युत्तरम्‌ । 7) १क. ररोपेणव! २ क. श्यै स०। ३ क. द्देः। छं । ४ ख. प्राधान्येन । ५ के, ग््येण क्ति । ६ क. °तनं तं - २०० पदीपोच्योतसमेतः- [ ९ १० उदास] भ्रमिमरतिमलसहदयतां परटयं मृ तमः शरीरसादम्‌ । मरणं च जखद ुजगजं रसश्च रुते विषं वियोगिनीनाम्‌।। १२७ अन्न हाखाहटं व्यङ्गं युजगरूप॑स्य वाच्यस्य सिदधिक्रत्‌ । यथा बवा- प्रदी ० -वाच्यतिद्ध्यङ्ग द्विषा--एकंवक्तुकपद्वाच्याङ्गमर्यवक्तुकपद्वाच्या्गं च | तत्राऽऽद्य यथा-श्रमिमरति ० । अनर हाराहछरूपो विषचव्दार्थो व्यज्गच : । जछेऽमिषानियमनात्‌ । स च जख्दभू- जगेति पणस्य वाच्यस्य सिद्धि करोति । अन्यथोपमासदेहसंमवात्‌ | यथा वा मम- तादम्मृतरसप्रत्तादकतकक्षोदाम्बुधारायिता जीयामुः कविरत्नखान मवतस्तास्ता वचोमङ्गयः । जथांचिग्रहिणः पुरातनतरान्परद्यो नबान्कुवेती यामिः कल्पमहोषधीभिरगदंकारायते भारती ॥ | अत्र रप्त्रसाद इत्यत्र जलप्रस्ादरूपोऽर्थो व्यङ्गयः । स च वाच्यायाः कतकक्षोदा- म्बुधारोपमाया अङ्गम्‌ । | उ०-भ्रमिपिति | सख्या नायिक्रावस्थां नायकाय बोधयितुं सामान्यतो वषोवर्णन- मिदम्‌ । जलदौ मेघ॒एव व्रासकत्वाद्धनगः सपः, तज्ञे विषं जलमेव विषं हाहं तद्भियोगिनीनां भमिं भ्रमणं दिगू्रमणमिव दशेयनतं मुधोदिविकारकारिणं कंचिदान्तरवि- कारं चेतसोऽनवस्थां बाऽरतिं विषयानमिखाषम्‌ । अल्पं हृदयं यासां तत्तां प्रय नष्ट चेष्टताम्‌। मृदौ बाह्याम्यन्तरेन्दियचेष्टविरहो मृष । चित्तस्य बहिरिन्ियासंबन्ध इत्येके तमस्तमोगणोद्रकेणान्ध्यम्‌ । मेव तम इति रूपकमिति कश्चित्‌ | शरीरस्य सादं पीडां रणम्‌ | जीवस्योद्धमनारम्मो मरणं परिकिीर्तितमित्युक्तरक्षण्म्‌ । न तु प्रपिद्धं मख्य मरणम्‌ । । तस्यामङ्गरकूपाशछकित्वात्‌ । आशङम्बनच्छेद्कत्वाचेति बोध्यम्‌ । एतानि कुस्ते । ` जरेऽभेधोति । प्रकरणेनेति मावः। यथपि प्रकरणा्परसिद्धिबख्वती । अत एव निहता- येस्य दोषत्वं वक्ष्यति | एवं च प्रसिद्धत्वाद्ररटस्थोपस्थितों कथ ग्यङ्कयत्व तथाऽपि जटदमभुनग्त्यत्र भजगामन्रजटद त्यथक प्रधानं जख्दं तदन्वयान॒पपात्तसहकृतप्रकरणन प्रसिद्धिोध्यत इति मावः | वाच्यस्य सिद्धमिति | गररात्मकजलोद्वारित्वराधर्म्यण नर्द मुनगतादात्म्यारोपरूपकोपपत्तेरिति भावः | नन्वनुपात्तधर्मेणैव वाच्यस्य रूप कस्य पिद्धिरत आह-- अन्यथेति ! तथा सति सामान्याप्रयोगस्वेनो पमितसमासोऽपि ~~~ १ ग. “ङ्गं शरडातमोरू° । २ क. "पणस्य । ३ कृ. 'ककतैक° । ४ क. °न्यकतैक० । ५क "ति । जलदभुज० । ^ ग. °पि । 'गच्छा° 1.५ क. बीधतवीत । { ९ प्सः) काव्यथरकाशचः |. २० ल ऋ गच्छाम्यच्युत दशनेन भवतः कि नप्रिरून्पद्यत {क त्वत्‌ वजनस्यव्रहनजवः समाद्रसत्यन्यषा | त्यामन्त्रणभङ्िःूचिनष्रयावस्यानखदान्मा-- पाशछिष्यन्पलकात्कराशितनंसुगोषीं हरिः पातु वः ॥ १२८ अत्राच्युतादिपदन्यङ्खन्यमामन्त्रणेर्यांदिवाच्यस्य | रदी ०-अन्यवक्छकरान्दवाच्यम्य मिद्धचङ्ख यथा--गच्छास्पच्यन०। ` यच्युन्‌० | अत्राच्युतेत्यनेन सोल्टुण्टेन त्वं मद्धिपये न च्यवम इति व्यत ॑ यद्रा ऽच्यनो वैयोदस्खट्ितस्त्वमतो व्य्रवम्यः न | दराननेत्यादिना ममागनव त्िरिति | 9 व्वेवभिन्यःदिन दयाग्भीतिजोतव तदवृथेवाऽरत्मान वच्चयाव इतिं दश्च व्यज्यते । त ^ इत्यामन््रणमङ्धिमचितवृथावम्थानखेदरदमाम्‌ ` इत्वनद्राच्यस्य मिद्धि- क्रुत्‌ 1 तद्या विनतद्वरापषणपदभरस्य सरोसमात्‌ । ५) 1 (17 १ 2 2 171 0. द ०-समाग्यतति भावः | भ्रमाद्यष्टतिधकायंस्य ख्पक्रसाधक्तया विषपदन गरद्धप स्थितौ तद्भेदे नटे गृहीते विषामिन्ननजनकतवेन मुनगाभेदृम्य तत्मवन्धिनि यत्से- बन्ध्यभेदम्तस्मिस्तदभेद इति न्यायेन सिद्धा वाच्यरूपकष्िद्धिरिति तक्म्‌ । गच्छामीति । हेऽच्य॒त तन्नामकर कप्णाहं गच्छामि ! कुत इत्यत्रा ऽऽह - मवतो दकत॑नेन किं तधिरुत्य्यतेऽपि तुन | तथा च निप्फटमकस्थानमिति भावः | अवस्थाने वाधुकरमप्याह-- किं तिति | एवं विननस्ययोरेकान्तगतयोरावयोः सतेोहतो जन कुतिषितो जनोऽन्यथा समावयतिं । रत्यथं॑स्तमागताविति समावयतीति वाच्योऽथः | व्यङ्गयमस्त्‌ हेऽच्यत विजनेऽ्मद्धिवनायिकादशनेऽपि च्युतिरहित मवत ददानन न तुरि रुत्पदयतेऽपि त समोगेनेव । फं चान्यथा मंमावनमावदयकं नदनव नमान वच्चयाव दति वृथाऽवस्थानमहितः सेद्‌ इति पृतर्थोक्तमामन्त्रणं स्वाधनमच्युनेति | तम्य या भङ्गिः स्वरविरेपण्येक्तिम्तयाऽम्ाधितत्वमृचनद्रारा व्यञ्ञितं यद्‌तरथाञवस्थानं तेन यः ेदस्तेनारक्ाम्‌ ¦ यद्राऽऽमन्त्रणभङ्गेम्यां मृचितौ यौ वृथावस्यानखदौ ताम्यामलमा मित्यर्थः ] अत्र भङ्धिद्नेन मवतः कि त्वेवं विजनम्थयोरित्यादिदूपोक्तिरचनेत्यन्थे | तघोत्पयन इत्यन्तेन वृथाऽवम्थानं किः त्वेवमित्यादिना खेद इति वध्यम्‌ । साल्दुण्ठन त्वं ्मद्रिपय इनि | येन्टशेकरान्तेऽपि न रति केराोपति नवः | नक चकन पैव सोल्चण्ठन्दम | यद्रेत प्च योगर्थ॑मयोदयाऽथेाम इति वरोषः | इत्यामन्त्रभेत्यस्य क कृ विभ्रयुत्त्यादिः । तद्या विना इृतिपषदायर्य [वरचमस् सरारास्ममादति भावः | १ म्‌. किं प्रीतिः २ क. किंचैवं । ३ क. तयु ममरणी ! ठक. स्याद्वा ! ~+क, °नाऽपकी° ! ६ ण. 'तिरपं सस्य उ क. "नेेके } त? 1 ८ म. मम विषय 1 २६ २०४ प्रदीफे्योतसमेतः- [९ प० उष्छासरः ,] अन्न मथ्नाम्येवेत्यादि व्यङ्कचं वाच्य॑निषेधसहमाबेन स्थितम्‌ । असुन्दरं यथा-- वाणीरङदंगुडीणसउणि कोराहलं सुणन्तीए । घटकम्पवावडाए बहुए सीअन्ति अङ्कगई ॥ १३३ ॥ अत्र दत्तसफेतः कशिष्टतागहनं शविष्ठ इति व्यद्धम्यात्सीदन्त्यङ्गानीति वाच्यं सचमत्कारम्‌ । [पा पिं प्रदी ०--तत्र मथ्नामीति व्यङ्गचम्‌ । तच्च वाच्यस्य निषेधस्य स॒हमवेनैव व्यव. स्थितम्‌ । तादशकाकुं विना वाच्यस्य बावितत्वेनप्रादुभावात्‌ । हटेनैव तदाक त्युक्त प्राक्‌ । असुन्दरं यथा-वाणीर ° अन दत्तकेतः काथिल्ठतागंहनं प्रविष्ट इति ग्यज्खचम्‌ | तस्माद्राच्यं चमत्कारकरि। दाव्दश्रवणसमकाट्मेव सवोङ्गावसादपेतन्यमानतारूपस्य तस्याक्तसतन्दयादुत्कण्ठाति- रयपथवपन्नत्वात्‌ । प ्------ ~ ------------~----------------------------------------~---------------- ~" ---~--- ~ [मी 0 1 |; उ ०-पथ्नामीति व्यङ्ग्यमिति | मथ्नाम्येवेत्यथेः | ्रतिज्ञातविरुद्धाभिधायिष ननुमु काकुनिषेषान्तराक्षेपिका । अमावामव्चादधृतमावात्मक इति भावः । ननु मथ्ना- म्धेवेति व्यङ्गयस्य चमत्कारित्वे ध्वनित्वमेव स्यादत आह- तच्चेति | सहभावेन । तुस्यवत्परतीयमानत्वेन | काकुव्यङ्ग्धनिषेधं विना वाच्याथेस्यापयेव्तानादिति मावः । यत्र तु काको्विम्बेन प्रतीतिगरुः खेदे खिन्न इत्यादौ तत्र ध्वनित्वमेवेति दिक्‌ । वाणीरेति। वानीरनिकुञ्ञोड़ीनशकुनिकोरादटं शुण्वन्त्याः । गरहकमैन्यापृताया वध्वाः सीदन्त्यङ्गानि ॥ , गृहपाश्ववरतिवेतसनिकुञ् दत्तक्केतायास्तत उडीनप्िकोसाहरतरकिंतन।यकप्रवेशाया गुरुजनपारतन्त्रेण गहकमेम्या्रततया च तत्र गन्तुमराकनुवन्त्या अवस्ौव्णैनमिदम्‌ । सीदन्तीति वतमाननिर्देश्ादवसादस्याविरामः । व्त॑मानप्रत्ययाम्यां श्रवणावसादखूपषयोः कारणकायंयोः पोर्वीपयैविपययरूपातिशयो क्तिरटेकारः। तेन चोत्कण्डातिदायो व्यङ्गयः । तस्माद्रास्यामिति । अत्र शरीरावप्ादषटपं॒वाच्यैकायेमेवानुभावभूतमेत्मुक्यविगस्तवलि- तानुरागोद्रेककृतमदनपारतन्त्यबोषकम्‌ । व्यङ्गचं तु तन्मुखप्क्षीति बोध्यम्‌ । १ क. श्व्यसः । २ क. 'रूयादुक्तं । ३ क. श्तायहं प्र । ४ ग. वश्च । नदर ! ५ ग. 'स्थानव्‌" । ६ ग, “च्यमे° । [९ १० उ्लासः | कान्यपरकाल्ः ।. २०५ एषां भेदा दथायोगं वेदितव्याश्च पूर्ववत ॥ ४६ ॥ यथायोगमिति । व्यज्यन्ते वस्तुमाजेण यद्‌ाऽकरनयस्वदा | धुवं ध्वन्यङ्खता तासां काव्यदरत्तेस्तदाश्रयातर || प्रदी °-एषां भेदा० | पवेवदृध्वनेरिव | चकारो भिन्नक्रमः | पृव॑वचेत्यथः यथायोगं यथःनमउम्‌ | तेनाय- मर्थः-न केवत एव गुणीमृतव्यङ्गचस्य मेदा; रन्वये थ) ध्वनेरभदास्तथाऽपमविनो दिहायास्यापि तैस्पाधिभिः शुद्धमेदाः | मकरसंसष्टिभ्यां योजने च तेषामितैषां न सेकीणमेदा अपि बोद्धव्याः । अम॑भविनश्च वम्दुमात्रेणाटेकार- व्यक्तिनिवन्धनाः । तदुक्तं ध्वनिङ्ता-- व्यज्यन्ते ! वृन्यृङ्कता व्यद्यतया ध्रव ॥्वेन्यङ्कता ध्वनन ता न्यञ्यन्तु | तद्यञ्लक्रस्य ध्वनित्वमेवेत्यथैः | कुतः | का्यवृ्तस्तद्‌ध्रयात्कव्यत्त्तस्तदमिमंवानपृवेकत्वात्‌ । वस्तु- मात्रपिक्षयाऽरंकारस्य चार्ंतानियमादित्यथः | ननु य्रुकारपेश्चया वस्तुमा््र्य नातिदयनियमस्तदा कथमटंकारेण वम्तुमातरन्यञ्चने ध्वनित्वमिति चेदुच्यते । स एवार्थो वाच्यः सन्न तथा चमत्करोति यथा च्यज्गचतापन्न --- -- उ०- एषाम्‌ ! उक्तप्रकारगुणीमतम्यङ्ग्यानाम्‌ । तेषामिवैषां चेति पाठः । वस्तुमात्रे- णोति | वाच्याठकाररहितेनेत्यथः । तत्सहितवम्तुनाऽटकारम्यञ्जने तु यत्र वाच्यारंकारा पक्षया व्यङ्ग्यस्य तस्य चारुत्वं तत्न ध्वनित्वमेव | यथा चतुथं उद्‌ह्लेषु । यत्राटेकार्‌- व्यङग्याखकारस्य न चारुत्वं तत्र गुणीमुतन्यङ्ग्यत्वमेव | यथा-- नैग॑गुणविनीतं जनयति कापिज्ञो वंशः । आजन्मनो श्यपर्व सृते रत्नाकरो रत्नम्‌ ॥ इत्यत्र प्रतिवस्त्पमाव्यङ्स्यायामगृढायामुपमायाम्‌ । तथा च वस्तुव्यङ्गयारकृतिमे- द्हीर्मः पश्चचत्वारिशत्प्रकारः शद्धो गुणीमूतव्यङ्ग्येद्‌ इति भावः । धवन्यङ्कता । वनि. व्यवह।रप्रयोनकता । काव्यद्रतोशेतिं | काम्यपदप्रवृत्तारेत्यथंः । साङकोरत्वस्य कान्य ल्वणाघरकत्वादिति माव; । यद्र। का्धत्र्तेः काव्यनिष्पत्तारेत्य्थेः | ॐरकारकृतचारुत्वे- १क. भरेते गु* ! २ कृ. तेषां च । ग. तेषामेषां च 1 ३ क. "सत्वनि' \ ड क. °त्रस्यानरति' । ५ क. शस्य चाः! क “हीनो द्विचतवाः 1५ क. य श्षणधघ ! ८ कृ. ग. "व्यप्रव । २०६ प्रदीप्रो्योतसमेतः-~ [ 4 प° उल्लस; इति ध्वनिकारोक्तदिशा वस्तुमात्रेण यत्राठंकारो व्यञ्यतेन तत्र गुणी- भपप | $ __ न {१ च $. @ 4 न साटेकारेष्वनेस्तेश्च योगः संृष्िसेकरेः | पालंकरिरिति रैरेवाटंकारैरटंकारयुक्तेथ तेः । तदुक्तं ध्वनिकृता- ¡ ०--इत्यनुमवसषिद्धम्‌ । अता वाच्यताऽपकषहेदुः; न्यडयता तृत्कषायेति स्थितम्‌ | यत्र चारंकारेण वस्तुमात्र भ्यङ्गय तचाटकारस्य वाच्यत्वेन किंचिद्पकष।त्‌ । वस्तुमा तस्य च व्यद्कयत्वेन रिचिदुत्कषादयुञ्यत एव ध्वानित्वम्‌ । यत्र तु वस्तुनाऽरंकारो भ्यऽ्यते तत्र॒ वस्त्वटेकारयोवच्यत्वभ्यज्गचत्वाम्यामतिशायेनेवोत्कषौपक्रपौविति कृतो गुणीमुतत्यद्गयत्वावका्चः । इदं तु चिन्त्यम्‌ । एवं चारुत्वामावनिनन्धनं गुणीभूतत्वं मा भृत्‌ । अगृढत्वादिनिवन्धने त॒ तस्मिन्कौ वारयितेति । यत्पुनरष्टानामेव मेदानां सकीणत्वमात्रातिदेश्ञकमिदं सूत्रमिति व्याख्यानं तदबोधात्‌ । तथा सति हि यथायोग- मित्यनेन वस्तुव्यङ्गचाटंकाररूपमेदपयुदास्वेयथ्यम्‌ । सकरादीनां तथाऽप्थव्याहतेः । पर पजातीययोगो ष्वनेरुक्तः । श्दानीं विनातीययोगमाह- । साटंकारै° । साङकारेरिति विमिन्नाथकर्पनानास्‌न्देकरोषः। एकत्राङका(रपद्स्य मावप्रघानत्वात्‌ | तथा च तैरवारंकरिरलंकारसहितेश्च तेरत्यथः । तेन ध्वनिना गुणीमूतव्यङ्गयेन वाच्या ठेकारेण च ध्वनर्योग इति पृवापराम्यामुक्तं भवति । तदुक्त ष्वनिकृता-- च क भ, क उं ०-नैव हन्दार्थयोः काव्यत्वनिव।हादिति मावः । अतिङयेनेवेति । तत्कृतातिरहाय- नापीत्यथै; । यत्पुनारेते । मतान्तरम्‌ । पयुदास्रवेयथ्यामिति । तत प्रसक्तेरेवामावा दिति मावः | नन्‌ योग द्वयोः सबन्धमनतिक्रम्येत्य्थकतया सकराद्यपस्थापकमिद मित्यत आह-संकरादीनापिति । तथाऽपि । यथायोगमिति पदामावेऽपि पूर्वेषां ध्वनीनां यूथा मेदा; सकरादियिस्तथेषामपीत्येतावंतैव तत्सिद्धेरेति मावः । तथाऽप्यन्याहुतेरति पारः । पषेम्‌ । चतर्थोह्पने । तैरेवारंकारोरेते । समसोक्तिरसतवदादिर्पै्मणीम्‌तन्य द््ेरेवारंकारेरित्यथः । आगत्य सृप्रतीत्यादौ गुणीमतव्यङ्गयस्य नायिकानायकव्तानतस्य रविकमहिनीवत्तान्तोत्कषेकस्य समासोक्तचरकाररूपत्वादिति भावः । अरुकारसदितेश तैरिति । अल्कारसहितेवेस्तुरूपगुणी मृतव्यङ्गचेरित्यथः । अकारश्च वाच्य एवेत्याहुः | फलतिमाह-- तेनेति । पृवोपराभ्याम्‌ । चतुथोहापरस्थग्न्थात्रत्यग्रन्थाम्याम्‌ =, पपिर) 1 १ एतावत्पयन्तमेव ख, पुस्तकं वर्तते ¦ २ क, नाथे । ३ क, °तैरि । [ 4 १० उल्टा: ` काव्यप्रक्ाम्‌\, २०७ स गुणीय॒नव्यङ्खचः माकरः सद्‌ परमद; स्वैः । सकरसखष्टिम्यां पुनरप्युद्द्योनन वहुधा ॥ इनि । अन्योन्ययोगदेवं स्याद्धदसख्याऽतिक्नयभी ॥४७॥ एवमनन पकरणावान्तरभद गमनानि प्रभूततरा गणना । नथा हि । बह्खम- रस्यव भदममदगगनायापानन्त्यं का गणना तु सर्वाम्‌ । संकटनन पुनरस्य ्वनस्नया मदाः । व्यङ्कनचम्य त्रिरूपन्वाने | नथा हि | क्रिचद्राच्यनां सहते किचच्न्ययथा । तत्र वाच्यन्‌सहमतेचेतरं विचित्रं चनि | अघ्राचेत्रं वस्नमात्रम्‌। वाचन त्वलकाररूपम्‌ । यद्पि प्राधान्यन नदटक्ाय तयाऽपि ब्राह्यणश्रमण- न्यायन तथोच्यते | रमादिलक्नषणस्न्वथेः स्व्मऽपि नवाच्यः। स हि रसाद्िश्ब्देन गृङ्धागदिशब्दन वाऽमिधीयतं न चाभिधीयन । तत्मयोगऽपि विभावादयक्यगे पद्‌ ऽ-स् गणामृकत्र | म ध्वनिः मान्करिरेःमनन्यङ्कयैः स्वैः प्रय्रैः मह सकरमसुष्टिम्यां बहूधा पनरप्य. दु्योतत इत्यन्वयः | अन्योन्यञ | एवं ध्वन्यादिभेदैस्ततप्रमेदेशच योजनेऽतिप्रमृना संख्या मवतीत्यथः । एतैः प्रमदैरूप- निवभ्यमानः पुरातनो ऽप्यर्थो नवनवी मवतीति सम्रयोजनं भवनिमेद्‌ोपदशेनम्‌ | यदुक्त ध्वानङता-- ध्वनेयेः म॒ गुणीभूतन्यङ्गचस्याऽऽत्मा निदर्दितः | एनेन? न न्त्म. कवीनां प्रतिमागुणः ॥ इति | तदेवमनन्तानां ध्वननव्यापारयोगिनां ध्वनीनां गुर्णामृतत्यज्ग्यानां च काव्यभेदानाम- नुगतोपाधिना सक्रलने चयो मदाः } व्वङ्कयभ्य व्रिरूपन्वान्‌ ¦ तथा हि-क्िविन्यङ्गच वाच्य. त्वहं किच तदसहम्‌ । वाच्यत्वसहत्व त्वमिघया प्रतिपाद्यमानस्यापि चपत्कारकि- त्वम्‌ । तयोराच वस्तुमा्रमटकारश्च । अकारस्य प्रापान्येऽपे यथादकारत्वं तथाक्तं प्रक्‌ रसादिल्क्षणस्त्वर्थो न कढाचिदपि वाच्यत्वं महन । म हि सामान्यतो रसमावादिपदैर्विज्ञ षतः शाङ्गारनिर्वेदादिपदैवाऽभिधीयमानश्चमत्कारक्ारी म्यात्‌ । नत्वेवम्‌। अभिधानभऽपि ५ ~ उ०-सारकारेरिषतिं । >= <: | सवः प्रभेदे; | अथान्तरस- क्रमितवाच्यािमिः । आल्मा } भेदप्रकारः । तरिरूपन्वरदिति । वम्त्वदकारसादि्प- त्वादित्यथः } तथात प्राणिति | त्रह्मणश्चमगन्यायारनःते भावः| णि कि ^ + ---~ =-= १ग. ग्रेण भेदप्रभः । २. द्दरगः ।३ नास । ८. चपु ¡~ कृ. स्ह विविचिं ते") इग. वकारः) य अक्‌ न्न्‌ नामि ८ क. 'हुषोद्ोः !९ क. 'चिद्राच्यः । ०८ प्रदीपे्योतसमेतः- | ९ प० उद्वाप्तः | ध 3 ॐ ^ क क 4 अ वा-क तस्याप्रतिपत्तेस्तदप्रयोगेऽपि विभावादिप्रयागं तस्य प्रतिपत्तश्चत्यन्वयन्यति- रेकाभ्या विमावादयभिधानद्रारेणेव प्रतीयत इति निश्चीयते । तेनासौ ग्यङ्कम्य एव । युख्या्थवाधाच्चभावान्नं पुनलेक्षणीयः ॥ ् नतरसंक्रमितात्यन्ततिरस्कृतवास्ययोवंस्तुमात्ररपं व्यङ्ग्यं चिना क लक्षणेवं न यवतीति पाक्पातिपादितमर्‌ । रुब्दसक्तिमृर त्वाभेषाया नियन््रणेनानाभिषेयस्या्थान्तरस्य, तेन सहोपमादेररंकारस्य च निर्व ~= -----~---~- ^ - क ् 1 प्रदी ०-विमावाद्यप्रतीतौ चमत्काराभावात्‌ । विमावादिप्रतीता व्वनाभेधानऽपि व्यक्त स्य चमत्कारकारित्वादिस्यन्वयम्यतिरेकाम्यां विमावादिमुखेनेव प्रतीयमानस्तथेति नि्णी- यते ! तेन।सौ व्यङ्गय एव चमत्कारी । ननु विमावादिवाचकपदैरुक्ष्य एवास्तु रपाद्िः। हि तिमावादिवाचि पदं विनं तत्प्रतीतिरिति चेन्न | मुख्याथेनापादिविरहात्‌ | नन्‌ व्यज्ञनायाः शदविषाणायमानत्वात्कृतो भ्यङ्कचत्ररूप्यक्रतो मेद्‌ ईति चेद्च्यते | क्षणायटे वस्तुमात्रं ्यङ्खयं विना लक्षणैव न सभवतीति प्राक्प्रतिपादितम्‌ । अभिधाम्‌- ठेष्वपि शब्दशाक्तिम॒रो द्वितीयो ऽथैस्तेन सममुपमौ वा व्यङ्गयेवेति निर्विवादम्‌ । अभि- ॥ 991 उ ०-अनाभेधानेऽपि व्यक्तस्येति । अभिधानस्य च तादृशे वषये दोषतां वक्ष्यतीष्यपि बोध्य । पूत विमावादिभिन्योञ्ञेतप्य र्स्य कचिद्रप्ादिपदेनानुवादे तु न दोषः । यथा शरङ्गारस्योपनतमधुना रज्यमेकातपतरमित्यादौ । यद्यपि वस्त्वलंकारयो- रपि वस्त्वटेकारपदःम्यामभिधानेऽपि न चमत्कारस्तथाऽपि पदस्तमन्वयरेन प्रतीतानां चमत्कारित्वमस्त्येव । रसादीनां तु नैवम्‌ । विभावादिमुखेन प्रतीतानामेव चमत्कारि. त्वादिति मावः । भरुख्याथेवध्येति । ननु यषठीः प्रवेशरेत्यादाविव तात्पयीविषयानुप- पत्या लक्षणाऽस््वित्यत आह- आदति । अतात्पयविषयस्यापि रप्रस्य प्रत्यया" द्रस्य स्वप्रकाश्चानन्दमयसंविद्धिभ्ातििख्पत्वेन तक्षिर्हशये प्रयोजनान्तरासमवाद्विमावा- दिवाचकेषु पदेषु कृशखादिपदवेत्प्रसिद्धयभविन ख्टयसंमवेन च न लक्षणेति भावः | प्रयोजनादकं विना तु न रक्ट्णा । तस्या हेतुत्रयप्रपिन्षत्व नियमात्‌ । तदन्तरेण मवन्ती वृत्तिस्तु व्यञ्ननेव । मात्सयमात्र्तु लक्षणेत्युच्यत इति दिक । | नु व्यद्चनाया इति । वस्त्वादित्रिषयाया इत्यथः | प्राक्प्रातिपादितमिति | प्रयोजनवत्यां छढयमावेन प्रयोजनान्तरकल्पने चनिवस्थापत्तेरित्यायेवमप्यनवस्था स्या- दित्यादिना प्रपश्चितमित्यथः | उपमा वेति | वाशब्दश्च | प्रकरणादिनाऽमिधाया निय- ॥ 2 0 1 १क.ग.गगेप्रः!>२ग. न्न लक्षः ।३क्‌. ग्योस्तु वस्तु° ¦ ग. शहपव्यः ! ५ के ° तुनि।६ ग. धानि! ७ क. नाऽपि तः ८ क. "ति । -उच्यः)९क. ण्मा व्य १०कृ, “म्‌ 1. मस्याः) | {4 व° उह्ासः) कालव्यव्रकजिः |, २०९, -यङ्न्यन्वभ्‌ । अथेशक्तमृखेऽपिः विरे संकतः करतु न युज्यत्‌ इति ७ --धरूपाणां पदाथानामाकाङ्क्षासंनिधियाम्यताव्रज्ञात्परस्परससर्गा य्राप- दार्थाऽपि विशेषरूपा वाक्यायेस्तत्राभिद्ितान्वयवाद्‌ का चातो व्यङ्ख्यस्या- मिधयतायाम्‌ । प्रदी ०--घाया नियमनात्‌ । अ्भशक्तिमटेऽप्येवमङ्खीकतेव्यम्‌ } यनः प्म्यः प्रथमे पदाभस्मतिः | अथ पदःथदिदोप-पमन्देयचिदिपयपम्य वक्रियाथस्य प्रत्ययः | तनो व्यङ्खयप्रतीतिरिति तृनीयकरक्लायां कुनोऽभिधाया; प्रमरणम्‌ | द्वितीयकम तदनपे- सषणात्‌ } यतोऽभिहितान्वयवादेऽराक्य एवान्वय अकाद्घादिकशेन प्रतीयते । शठबुद्धि- कर्मणां विरम्य व्यापारभाव इति च सवैमिद्धम्‌ । येऽप्यनिनाभिधानवादिनः-“देवदत्त गामानय › इयादि प्रयोनकवृद्धवाक्यं श्रुत्वा तदनन्तर प्रयोञ्यवृद्धेन साभ्ना्रेमन्तमथै- मानीयमानमारोक्यं अयमेतद्विषयक्रैतत्कियागोचरकायेतान्नानवांम्ताद्विषयक्रचेष्टाव्ात्त- द्विषयकगप्रवृत्तिमत्ताद्वा मद्वदिति प्रयोज्यवृद्धस्य ज्ञानमनुमिमीने | नतः कार्णं विना का्यानुपपत्याऽखण्डवाक्यस्यान्वयन्यतिरेकाभ्यां तज्जानेन कायेन्वकारणन्दरूपं राक्ति- मवधारयति | अथ ज्ञेयपतवन्धं विना वाक्यस्य सा राक्तिरनुपपन्नेत्यथापत्याऽखण्डर्व- कयार्थनाखण्डवाक्यस्य वाच्यवाचकमावषूपं सबन्धमवघारयति । उ ०-न्त्रणात्तया बोधयितुमरक्यस्यायान्तरस्य वस्तुरूपर्योपमादेर्कारस्य चामिषावु- त्यविषयस्य भ्यङ्ग्यत्वमेव ` राब्दबोध्यम्य वृ्तिविषयत्वनियमादिति भावः | वि ष्रूपस्य । गवान्वितकमंत्वादिरूपस्य । तदनपेक्षणादिति । वाक्य्ेस्यापदायसंमे- हूपस्यापर्ववेनानमिपरेयत्वे कथं व्यङ्ग्यस्याभिषेयत्वमिति मावः | तदेवापपादयति- यतोऽभिषिवेत्ति | एवं चापवैत्वाद्राक्या्थं इव वव्य॑ङ्ग्यार्थऽपि सकेतय्रहो न संमवतीति मावः | येऽपीति । प्रामाक्ररा इत्यथैः । आद्टोक्येति । एतेन प्रयोञयप्रयोजक्र द्ध. परयज्यमानद्ाठ्ानयनारिक्रियाणां प्रत्क्षविपयत्वम्‌कम्‌ | कायताज्ञानम्‌ । इृतिसाघ्ये- ताज्ञनिं छृत्यदेरयतान्नानं वा । चषटयाति । तत्र चेष्टया प्रवृ्तिर्तथेच्छा तया ज्ञानानु- मानम्‌ । कदाचिचेष्टयैव ज्ञानानुमानम्‌ । कायंत्वकारणत्वरूपाम्‌ { तज्जञाननिष्ठकायं त्वनिरूपितजनकत्वषूपां शक्तिमखण्डवाक्यनिष्ठामवधारयतीत्यथेः | १क. ग. °डक्षायोग्यतासंनिधिव० । २ के. यंषूपविदोपस्य ) लोच्य बालोऽय्‌ । ४ क. °=उज्ञानकार्थःतवनिरूप्कार० ५५ क. 'वाक्यत्यार्थेऽख । ६ ग. शत्वेनामि? । ५ क. व्यड्श्येऽ्थं । ग, “ज्ञाचम्‌ । वेष्ट" । 2.७ ६१० मदीप्रो्योतसमेतः-- [ ९ प१० उस] शब्दष्द्धाभिषेयांथ प्रत्यक्षेणात्र प्यति । श्रोतुश्च प्रतिपन्नत्वमनुमानेन चषटटया ॥ ` अन्यथासुपपस्या तुं बोधच्छक्ति दयात्मिकाम्‌ अथीपंत्याऽववोधेत संबन्धं जिप्रमाणकम्‌ | इति परतिपादितदिशा देवदत्त मामानयेत्या्ुत्तमषटद्धवाक्यपयागादेशादेशन्तरं सास्रादिमन्तमर्थं मध्यमह्‌ नयत्ति सत्यनेनास्माद्राक्यादेवविधोऽथः प्रतिपन्न इति तचेष्टयाऽनमाय तयोरखण्डवाक्यवाक्याथेयोरथापत््या वाच्यवाचकभाव छक्षणसंबन्धमवधाये बाछस्तत्र व्युत्पद्यते । परतथेत्र गामानय देवदत्ताश्वमानय देवदत्त गां नयेत्यादिवाक्यभ्रयोगे तस्य तस्य शब्दस्य तं तमथेमवधारयर्नं त्यन्व प्रदी -यदटु्तम्‌-- शब्दवद्धामिषेयांशच प्रत्यक्षेणात्र पयति । श्रोतुश्च प्रातिपन्नत्वमनुमानेन चेष्टया ॥ अन्यथानुपपत्त्या तु बोधेच्छक्ति द्वयासिकाम्‌ | अथापच्याऽवर्बु्येत संबन्धं जिप्रमाणकम्‌ ॥ इति । ध्िप्रमाणकपिति जात्यपेक्षया चित्वं न तु व्यक्त्यपेक्षया | एवमखण्डयो; संबन्धम्‌. वधाय विरेषतो व्युत्पयते । कथम्‌ । इत्थम्‌-अनन्तरं तेनैव प्रयोजकेन ‹ वैन अश्वमा- नय › ‹ देवदत्त मां नय › इत्यादिवाक्येषु कस्यचिदन्यस्य पदस्याऽऽवापे कस्यचिदुद्धारे च सति यस्य वाक्यभागस्यान्वयन्यतिरेकाम्यां यस्य वाक्याथ॑मागस्यान्वयग्यतिरेकावुपलमते तस्य शंक्तिमवधारयति । तच्च शक्त्यवघारणमन्वित एव पदार्थ | प्रथममन्धय एव वाक्यस्य ° -प्रतिपन्नत्व्‌ | प्रतिपत्तिज्ञानमिति यावत्‌ । वध्येतेत्यम्रिमेणान्वयः | अनपानेन चेष्टयति । वेष्टारूपानुमितिजनकन्ताननिषयहेतुनेत्यर्थः । अन्यश्भालुपएपतथा । कारणं तिना कायानुपपत्येत्यथः । बौधे बोधनिष्ठक्रायतानिरूपितीं द्रयात्मिकां दय कायै कारण च आत्मा प्रातेयागे यस्यास्तां कारणत्वरूपां शक्ति बुध्येतेत्याम्रेमेणान्वयः | बोधेदितिपाटे ज्ञाननिरूपितामिति हषो बोध्यः । संबन्धम्‌ । वाच्ययाचकभावद्पम्‌ । एवं शक्त भप्रमाणकमाहुारत्यथः। जात्यपक्षयेति । जयापात्तितवजालत्यपेक्षयेत्यथः । अनु पपात्तरप्यथापात्तरवे | उद्धारः । त्यागः | प्रथममन्यय एवेति | अन्वयविश्िष्ट एवेत्यथेः | १. तु बधे" । क. तु वुष्येच्छ ! २ के. प्पत्या चे बुध्यन्ते स ! ग, °पस्येव दुष्यन्ते ३ क. “व्थाद्वुत्त । >, ग. व्यार शेश्ञा । ५ क. "दध जानः ६ क. धोऽथो हात इ° । ॐ कृ, 'कलक्षृणं स । ग, "कसं" । < कृ, दुष्यन्ते सं ¦ ९ कृ, "पितं ए । [ ५ प० उलपः 1 काल्यपरकाशः ५११ यव्यतिरेकाभ्यां पदरानानद्रातेकामि वाक्यमेव प्रयोगयग्यायीति वाकयाम्थिना नामेव पदानामन्वितंः पदारथेरन्वितानामेव संकेनो गश्न इनि षिक्षिष्ठा एव पदाथां वाक्यार्थो न तु पदानां देचिष्ट्यम्‌ । यच्रपि वयः. प्रयुञ्यमानाम्यपि परत्याभेज्गाप्रस्ययेन तान्येवंनानि पदानि चि््वीयन्त इति पदाथान्तरमात्रेणान्वितः पदार्थैः संकेनगोचरस्तथाऽपि सापान्या- वच्छादितो वि्चेषरूप पूवस परतिपचने, व्यतिषक्तानां पद्ाथीनां तथा- भृतत्वादित्यन्विताभिधानवादिनः } तेषामपि मने सामान्यावेश्ेपरूपः प्रदी ०-शक्तिग्रहात्‌। पदाथेमात्रशक्तावुषनीप्यविगो षात्‌ । पजीव्यविोषात्‌ | व्यवहरेणान्विनत्तानम्येने पस्थापनाचच । न च वाक्ये विना क्रविद्‌।यव्युत्त्तिः } व्यवहर्णिदे ऽऽद्ुन्पद्ः | स्यवहार्‌- स्य च प्ररत्तिनिवुत्तिखूपस्य पदमात्रेण कतुमश्चक्यत्वान्‌ | अनो वाक्यभ्थितानात्नव पदानाम- न्वितेप्वेव पदार्थेषु सक्रतप्रहादतिना एव पदङहक्याः | त्‌ एव च ठ-ञ्ःथनि न सक्य(- थेवोपे शाक्तेविरामः } न त्वमिहितानां पदाथानामन्वयोंऽशक्य एव प्रतीयते योभ्यतादि- वशादिति यक्तम्‌ | ननु तथाऽपि ससगेविरेषाऽश्चक्य एव । ष्ट्य "य'न्य'न्िन एव्‌ शक्ति- ग्रहात्‌ । अन्यथा 'गामानयः इतं पद्‌ श्रुत्वा “जन्वमानय' इत्यादवाक्य तदवदमानयपद्‌- मित्यादि प्रल्याभिन्ञा न स्यात्‌ । पवस्य गवान्वितानयनपदम्याश्चावितानयनेऽश्चक्तत्वेनाथ- भेदेन मेदादेति चेन्न | पदाथत्वन सामान्येन विद्ोषा्गोमन्वये शाक्तिग्रहात्‌ | न &ि रिर्दिष्धेषं सामान्यमिति। अन्वितानां च विदेषरूपत्वात्‌। इत्याहुः ! तेषामपि मते सामान्येनैव रूपेण उ ०-उपस्थापनादितिं । जननाश्त्यथः । पदानामिति । परम्परमाकाङ्क्षाणामिति विशोषणं देयम्‌ } अतं एव दृण्डेन गामभ्यानेत्यादौ करणत्वान्वितगवि गोपदस्य न शक्तिः | प्रत्ययस्य प्रङत्येव कारकस्य क्रिययेव च साक्ाङ्क्त्वादित्याहुः । आन्वितेष्वेति । इत- रपदार्थस्य कर्मत्वादेरितरपदशक्यत्वेनान्यलम्यतया तचःषरपददकन्यये दन्द णदिङ्िष्र एव संकेतग्रह इति भावः । त एवेति । परस्परं संसृष्टाः पदाथा एव वाक्यार्थो न त॒ पदवृत्तिषिषयाणां पदाथानां तदूवृच्यविषयोऽन्वयां वाक्याथ आकाड्क्षादिवशाद्धासत इति मावः | न त्विति | अन्ञक्यभानेऽतिप्रमङ्कादन्वित एव ॒स्यवहाराचेति सावः; | पदाथंसामान्यालन्वित्‌ एव रशाक्तेग्रह्मदिति । पदायपामान्याकापितान्वयविष्षिष्ट एवेत्यथः | उक्तयुक्त्याऽन्वयत्वावाच्छनविेष्ट एव संकेलमत्वदिति मावः } विरेषाणा- मरेव{न्वये । विरेषसंबन्ध्यन्वये । अन्विनानामन्वयप्रत्रियोनिर्ना प्दाथत्वावच्छिन्न- निरूपितान्वयत्वरने विरहोषपदार्थनिरूपितान्वयविकेषविश्िष्ट शाक्तेग्रहादित्यथः ¦ सापा- न्येनैव रूपेणेति । तदादाविव कारकास्विनानयनत्वादिरूपरेण क्रियाचितयोत्वादिप्राम* १ क. एव निश्ीयते ¦ व्य \ > कछ, “नस्या ! क. °गामेवान्व* 1 ठ कृ. °न पदाथानिशे- षनिङ' । २१२ पदीपोद्यो्तसमेतः-- [ ९ प° उलपः ] पदाथः संकेतविषय इत्यतिविरेषभृतो वाक्या्थान्तगं्तोऽसंकेतितत्वादवाच्य एव यत्र पदार्थः भरातिपद्यते तत्र दूरेऽथान्तरभूतस्य निःशेषच्युतेत्यादो विध्या- देथच । अनन्वितोऽर्थोऽभिदहितान्वये । पदाथान्तरमातरेणाचरितस्त्वाचिताभे- धाने । अन्वितविशे षस्त्ववाच्य एवेत्युभयनयेऽप्यपदाथे एव वाश्याथैः ¦ यदप्युच्यते नेमित्तिकानुसारण निमित्तानि कर्पन्त इति । तत्र निमित्तं कारकस्वं ज्ञापकत्वं वा } सब्दस्य प्रकाशकत्वान्न कारकत्वम्‌ । ्नापकत्वं॑त्वज्गातस्य कथम्‌ । ज्ञातसवं च सेकेतनेव स चान्वितमात्रे। प्रदी ०-विरेषः हाक्योन तु विदोषूपेण | तथाच पदाथान्तरप्तामान्याच्िे पदानां शक्तिः ! गवादिविशेषात्वितस्तु विरेषोऽवाच्य एव। तस्मादमिहितान्वयवादेऽन न्वित एव, अनििताभिधाननये तु पदाथप्तामान्याचिितः स्वाथेः संकेतविषयः | गवादिवि- शेषाम्वितानयनाङिखपस्त्वसंकेतित एवेत्यवाच्य एवं वाक्याथ; । यदपि कैशिदुच्यते-शब्द्श्रवणानन्तरं यावानथैः प्रतीयते तत्र सेनापि शब्द्‌ एव निमित्तम्‌ । यतो नैमित्तिकानुरोधेन निमित्तानि करप्यन्ते' इति । तदप्ययुक्तम्‌ । राञ्द्स्य ह्यर्थे निमित्तत्वं कारकत्वं ज्ञापकत्वं वा । न प्रथमम्‌ । राव्दस्याथानुत्पादकत्वात्‌। चर्म पुनरलुमन्यते, प्रतु सकेतवत््वेन ज्ञातस्य । अज्ञातस्य स्वरूपमात्रेण ज्ञातस्य वा ज्ञापकत्वेऽ- तिपरसङ्गात्‌ । न चान्वयविरेषे संकेतंग्रहः । अस्तु विदेष एव पेकेतग्रह इति चेत्‌ ! उ ० -न्यरूपेणेव शक्तेरिति भावः । विशेषोऽवाच्य एतेति । गोकमंकानयनारि. विशेषाऽ्वाच्यः सममिन्याहतपदानां परस्पराकाङ्कावश्चादेव माप्त इति मावः | अराज चिर्वि तु भ्यवहरेण गोकमंकानयनादिविरेष एव प्रथमं शक्तिप्रहात्सामान्यानितशक्ते ग्रह उपजीन्यविरोधस्य तवापि सत्वेन ाधघवादनन्वित्‌ एव राक्तिरन्वय आकाष्घुलम्य इत्ये वोचितमिति । अनन्वित एवेति | अस्य स्वाथसेकेतविषय इत्यनेनान्वयः ! असंकेतित | भ एवति । सामान्यरक्षणाया अमावेन विहैषस्याप्रत्यासन्नत्वेन सकेतम्रहाविषयत्वादित्यथंः) एवं च तदनन्तरमवगम्यमानस्य व्यङ्गयस्य सवेथा तदविषयत्वमिति मावः | शब्द एव निमित्तमिति । उपध्थितत्वादित्यथ; | एवं च शब्दस्य एनः पुनरन पान कल्प्यत इते वाच्याथं इव भ्यज्कयार्थऽपि न वृत्त्यन्तरकस्पनमिति भावः | तदेवा ऽऽह यत इति । आतेमरप्तङ्गादेति । सवेदाअथप्रतीतिप्रपतङ्गात्‌ । अव्युत्पन्नस्यापि शब्द १ ग. °रस्य । २ ग. "न्वितार्थो° । ३ ग, गन्विता०। ४ क. ग्ठवं स०।५ क. श्केतः ! अ° । [ ९ प° उद्टाप्तः ] काव्यपकाश्ः | २१३ एवं च निमित्तस्य नियतनिमित्तन्वं यावन्न निथितं तावनैमित्तिकस्य प्रतीतिरेव कथम्‌ । इति नेमित्तिकानुसारण निपित्तानि करप्यन्त इत्य- विचारिताभिधानम्‌ ! ‡ ये त्वाभिदधति सोऽयमिपारेव दीषदौवेतरो व्यार्र्‌ इति, यत्परः शब्दः स शब्दाथे इति च दिधिरेवात्र कस्य इति | तेऽप्यतात्पयेज्ा न (+ ० (6 क प्रदी ०-दोष्टायन्विनानयनदेररेषम्येःपम्थापकःन्नरामत्रेन शाव्दादेवोपस्थितिवोच्या | तथा च तत्र सैकेतप्रहे ाव्दात्तदपम्थितिः शव्दाच तदुपाश्यत सकेतम्रह्‌ इत्यन्योन्या- श्रयात्‌ | तस्मानैमित्िकानुरोधेन निमित्तानि कर्प्यन्त इत्य डेच रेः पान्न्‌ | # £ [4 अथ ‹ सोऽयमिषोरेव दीधेदीधनरो व्यापार इते यत्परः शब्दः म शब्दाय इतिच निःदष इत्याद वेधिरेव वाच्यः ` इनि मट्मतापन्वन्‌ः.; अस्यःथः-- यथः वच्वतता ररित इषरेकेनैव वेगारूयेन व्यापारेण वर्मच्छेदमुगमेदं प्राणहरणं च रिपारविधत्ते तथैक एव व्द एकेनेवामिधाख्यत्यापारेण पदाथम्मरतिं वक्याथोनुमव व्यङ्कयप्रतीति च विधत्ते | अता न्यङ्गत्वाभिमतस्यार्थस्य वाच्यत्वमेव । फं च यत्र शाब्दस्य तात्पयै सर शब्दाय हति ¢ निःशेष › इत्यादौ तात्पर्यविषयतया वि्िर्वाच्य एवेति । ते तात्मथवाचोयुक्तेस्तात्प्॑म- जानन्तः पावः | तद्राक्यवर्तिपदोपस्यापित एव हि तात्पयैमुच्यते न प्रतीतमात्रे | तथा हि! ठ ०-श्रवणमतरणार्थप्रतीतिप्रसङ्गाचेत्यर्थः | प्रत्यक्षान्यप्रमाणस्य ज्ञातस्यैव करणत्वनि- यमाचत्यपि बोध्यम्‌ ¡ उपस्थापकान्तराभागेनेति ¡ इतरव्यवहारदशेनेनेव व्युत्पन्नस्य टोष्टानितानयनम्यवहार्‌ कदे1ऽप्यदष्टवनोऽपि खोष्टमानयेति वाक्याह्भोधस्थङ इत्यथः | व्यज्ञनायास्तु स्वरूपसत्या एवोषयोगो धर्मिग्राहकमान्िद्धः । अतिप्रस्गस्ु वक्त्ादि- वैशिष्टचपिक्षणान्नेति मावः | विधिः । नायकान्तिकगमनरूपः । एक एपोति । सुकविप्रयुक्त इत्यथः । न चेका अप्रतीतो शब्दस्य विरामः । विवक्षिताथप्रनीत्युत्तरमेव विरामाङ्गीकारादिति भावः| तद्रा क्यवतीक्गे | यत्परः राव्दं इत्यस्य हि उपात्तदाब्दैः प्रतिपायेप्वर्थेषु यदश विधेयत्वं तत्र वाक्यतात्सय॑यत्न तात्पर्यं ॑स शब्दाथस्तदंसे रेव्दस्यानाषेगताथगन्तृत्वरूपं प्रामाण्य मिय; । न तु यत्तात्पयैकतया राब्दः प्रयुज्यते स श्दाथं इत्ययं इति मावः । एवे हि तात्पर्यस्यानियतत्वेन शक्तेरप्यनियतत्वाप्र्तिरिति बोध्यम्‌ । ननु विधयत्व किन क प्रवर्तनारूपविधिविषयत्वम्‌ । तव क्रियाया एव न दरव्यादरते दध्ना जुहतत्या- = १ग. "काथीु° । २ क. ग. ष्दी्घां व्या ¦ दग. तिदिः । ठक्‌. दी्षान्या 1५ क ग्ण मर्मर । ६ क. दक्किरूपो व्यापारः पद्थेवाक्याधज्ञानानि करोति । य॒त्र चं शब्दस्य । २१४ प्रदीपोद्योतसमेतः- [ ९ १० उष्ट्रः] स्तात्पयवाचोयुक्तर्देवानांभरियाः । तथा हि | भूतमव्यसच्चारणे भूतं भव्यायोपदिश्यत इति कारकपदाथः क्रियापदाथनान्वीयमानाः प्रधा- नक्रिर्यानिषैतकस्वक्रियाभिसंबन्धात्साध्यायमानतां प्राप्नुवन्ति । ततथा दग्पदहनन्यायेन यावदपराप्र तावद्विषीयते । यथा ऋत्विक्प्रचरणे भ्रमा- ण्ान्तरास्सिद्धे छोदितोष्णीषा ऋलिजः प्रचरन्ति ` इत्यत्र रोहितोष्णी षट्वमान्र विषेयम्‌ । हवनस्यान्यतः सिद्धेदेध्ना जुह्ातात्यादा दध्यादेः करणत्वमात्रं विधेयम्‌ । कचिदुभयावेधिः । काचेन्ावेाधेरपि । यथा ® 0 रक्तं पदं वयेत्यादवेकविधिद्विविधेख्चिविधिया । ततश्च यदेव विधेयं ` प्रदी ०-भृतमन्यसमुच्चारणे सूत मन्यायोपदिश्यत इति पिद्धाम्तः | अस्याः मृतं पिद म्‌ । मन्यं साध्यम्‌ | तयोः समभिव्याहार भृतं सिद्धं भव्याय साध्यायोपाद्दयत इति । कार कपदाथौः करियाषदार्थेनान्वीयमानाः सिद्धा अपि प्रधानक्रियानुकृटेया साध्यीमूतया स्वि. यया योगात्साध्यायमानतामाप्नुवन्ति | स्वरूपेण सिद्धा अपि साध्यक्रियाविशिष्टतया साध्या इवं भवन्ति । ततश्च यथा दहनेनाद्ग्धमा््रं दह्यते न तु दग्धमपि तथा यावदेवाप्रापत तावदेव शब्देन विधीयते न तु प्रा्हमपि | यथा ऋत्विवप्रचरणेऽन्यतः प्राप्ते ‹ रोहितो. ष्णीषा ऋत्विजः प्रचरन्ति इत्यनेन छोहितोप्णीषत्वमात्रं विर्धीयते न तु क्तिक्ग्रच. रणम्‌ | उष्णीषश्यापि प्राप्त तु रोहिप्यमात्रम्‌ | इवनस्यान्यतः सिद्धौ च ष्दन्ना ज॒होति इत्यनेन दध्नः करणत्वं न तु द्धि हवनं वा | एवं “रक्तं पटं वयः इत्यादो रक्तत्वपटवय- नानां मध्य एकस्य द्वयाश्रयाणां वाऽपि द्धावेकविधिद्धिविधिश्चिविधिवां । ततश्च यावदेव उ ०-देदध्यशे प्रामाण्यं न स्यादत आह-भूतेति । सिद्धं साध्याथेतयोपदिरयतेऽजञाे ज्ञाप्यत इति तदर्थः | नन्वेवमप्यक्रियारूपत्वात्कथं प्रवतैनाविषयत्वमत आह-कारकः- पदार्था हति । यथा दध्ना जुहोतीत्यादौ प्रधानक्रियाया होमस्यानुकूला दधिक्रिया पूर्व देदसेयोगध्वैसहेतुविभागजनकः स्पन्दो प्रहणास्यस्तयोग।त्स्वतः सिद्धस्यापि दध्नः ाध्य- तैति स्वरूपतस्तस्याविधेयत्वेऽपि ताद्दाक्रियोपरागाद्विषेयतेति मावः | नन्वेव स्वत; किया- पस्य हामस्यैव विधेयता स्यादत आह-ततय्चेति । होमस्याथिहोधं जहोतीति वाक्याल््ा पतेरिति मावः । शब्देन प्रतीयत इति । विधीयत इत्यथैः । न तु प्राप्तुमपीति माषः ¦ इयेनप्रकरणस्थं वाक्यमुद्‌ाहरति-खोहितेति । अध्वर्यु वृणीत इत्यादिभिवौवेधप्र॑त्विनां प्रा्तत्वात्ते न विधेया इत्यत आह - नास्ति । नन्‌ सोष्णीषा निवीतवप्तना ऋतिनः प्रचरन्तीति वाक्यादुष्णीषोऽपि प्राप्त इत्यत आह- उष्णीषस्यापीति । न तु ति । पाघनद्रव्यत्वनापिश्वतस्तत्प्रापेरिति भावः| हवनं वेति । अथिहोत्रं जहोतीति ` १क. ग. “याभिनिः।२ग. ्देः कर 1३ क. "लतया।४क. (पमिति! यः ।५क ङ्त्वेन स्वरू. । ६ ग. धवः न तु द्‌ ।५ ग. त्वेन तस्यापि । [ 4 पञ उछ्धामः1 कान्ययकाशः † २१५ ४ ¢ (१५ (९, ५ श भ $ (५ त्रैव तात्पयमित्युपात्स्येव्‌ चरव्दस्यायथं ताल्पर्य न तु पततम । एवं दि पूर्वो १ (निं ९५ ०) न ] > व २ स्य॒ ग ध ^ # व च्‌ वाव वर चम क लनापच स्वा : स्तत तवि भुड्क्ते मा रउाम्व गह रड्क्था द्‌ [ 1) ब ८००८ भ > ~र (ए(न्थड ~ न मि ह ग्क1 ध (ननद चत भल्त्ासन यच तन्पयासात्‌ ऋ फत्‌ वक्वा | ह [ + ग य्‌ न्य ह ॥ ५ परय न य्‌ 1.9 इत्‌ ¦ इच्यत्‌-- त॒त कमर्‌ एक्वं)क्यनःनृचनायः ' स चाञञसयानवारक्यया ॥ ्रयोरङ्गाङ्किमाव इतिं पेपमक्नणवाक्यस्य सुहटदराक्यन्वेनाङ्गना कल्पनीयेति प्रदी ० - विधेयं तावत्येव तत्पयेम्‌ | विवे च शाव्दोपात्तमयेति सुष्टक्तं ‹ शब्दोपात्त एवं तात्पथम्‌" इति | यदि प्रतीतमाचे तात्प तदा “पृव। धावति' इत्यादौ र्वादरिममानमेवित्स- वेद्यतया प्रतीतेऽपरदर्थऽपि कदाचित्तान्पश म्यान्‌ | ननु तद्रक्यवां एव तात्पयेति न व्याप्तिः । विषं मुडछ्व मा चास्य गृहे मुद्क्या इत्यत्र विषं म॒डश्वेति ~~" [१ वाक्यस्य मा चेत्यादिवाक्थार्थे तात्पयादिति । मैवम्‌ । यन्‌ एनदेकमेव वाक्यम्‌ | चकारस्थै- कवाकृयतासूचकत्वात्‌ । अन्यधा तद्वैयण्यरसङ्गात्‌ । न चाऽऽस्यातवाच्येक्रिययोः साक्षा- दन्वयः समवति । : गुणानां च पराभत्वादसवन्धः ममत्वात्स्यात्‌ ' इनि न्यायात्‌ | सुधाक्ये चैतत्‌। अतो मवितम्यमतरान्वयेन । ततो विषमक्षणादप्येतद्रहमोननमनि्हेतुरतः च क, उ ० -वाक्येन तस्यापि प्राप्तत्वादिति मावः शब्दोपात्त एवेति | शब्योपात्तविधेय एवे. त्यथः । तास्पयेभर्‌ । प्रागुक्तपामाण्यनियामकम्‌। एवं च व्य्गवस्य राव्दोपात्तत्वामाव- स्मवेत्र विधेयत्वामावाच्च न ततर प्रागुक्तप्रामाण्यानियामक्रं तात्पयै नापि राक्तिरिति मा्व॑ः। तात्षयमिति । राक्तिशवेत्यपि बोध्यम । समानसं विदित्ति । तस्य प्रतियोगिनि निद्यसाकाङ्घत्वादिति भावः ¦ तात्पयं स्यादिति । एवं चान्यल्म्यत्वेनापदार्थे तापि पवेशब्दस्य शक्तिपाधकं तात्पय स्यादिति भावः। तात्पयो्टिति ! एवं च तद्वाक्यवरति- पदोपस्थापितातिरिक्तेऽपि तात्पयंददोनाद्रयङ्गयार्थेऽपि स्यादिति मावः। एकमेवेति। स्टू क्तस्य विषं मह्यस्य स्वर्थिऽविश्चान्तस्य साकाक्कतयेत्यथैः | न्यायाहाति । रवं च समत्वेन यथा गुणयेोरसेबन्ध एवं॑प्रषानयोरपि स्मत्वेनेव परस्परमनन्वय; स्यादित्यर्थः । भदितव्यमत्रेति । सर चान्वया न ाक्षात्कतुकमेभावादिना । बाधतत्‌ | नापि सुख्याथेमादाय परस्परोपपादकतया | तत्र॒ विषभस्षणवाक्यस्य सुद्धाक्यत्वेन मुख्यार्थे बाधात्‌ | अतस्तस्येवाज्गता रक्षणाश्रयणेन कर्प्येतिं तय विषं मक्षयेत्यस्यं विषमक्षणाधिकवल्वदनि्ानुबन्धित्वविरिष्ैतदूहमोजने लक्षणा । तस्य च मा चस्ये. त्यादिवाक्यार्थे सबेयत्वर्थ्तवारिते हेतुत्वेनाम्वय इत्याशयेनाऽऽद-- तत इति । ततश्च यत्र त स्‌ त्‌ा १ १ क. वीतिः 1२ क, न्रौर्थे प्तः । ३ क. “द्‌ भक्षय मा चास्य गृहे मड्श्वेयः! ४ क, °यर° । ५ क. "वः समा ¦ २१६ प्रदीपोद्योतसमेतः- [ ९ प० उद्यास्ः विषभक्षणादपि दुष्मेतदगहे भोजनमिति सवथा माऽस्य ग्रहं सङ्कथा इत्युपा- त्तशब्दाथं एव तात्पयेम्‌ | ` यादं च शब्दशरुतेरनन्तर यावानर्थ रभ्यते तावाते शब्द्स्याभिषव्‌ व्यापारस्त॑तः कथं ब्राह्मण पूत्रस्ते जातां ब्राह्मण कन्या ते गाभणोत्यादां हर्षशोकादीनामपि न वाच्यत्वम्‌ । कस्मा्टप्रणा । लक्षणीयेऽप्यरथे दीपं दीयेतराभिधान्यापारणेव प्रतीतिसिद्धः । किमिति च श्रुतालेङ्क्वा क्यप्रकरणस्थानसमाख्यानां पूवेपूवेबरीयस्त्वम्‌ । ईत्यन्विताभिधान प्रदी ०- सर्वथा नास्य गहेऽभङ्क्था इति वाक्याथंः | तथा च तद्भाकर्यस्य पदपस्थापित एव तात्पर्यमिति सिद्धम्‌ । तस्मात्‌ “ यत्परः शब्दः › इत्यादि यदुक्त तत्तात्पयाज्ञानात्‌। यदपि ‹ सोऽयमिषोरिव ` इति तदप्ययुक्तम्‌ | यत; रशन्दश्रवणानन्तरं यावानथं प्रतीयते तावति सर्वत्र यदि शब्दस्याभिधेव स्यात्तदा ‹ चेत्र पुत्रस्ते जातः कुमारी ते गभिंणी 2 इत्यादेवाक्यानन्तर हषेविषादयः प्रतीतस्तयीरपि तद्वक्यस्याभषा स्यात्‌ | अथ तच्छब्दप्रतिपादये स्ैत्रामिपा | हषोदयस्त्‌ न तत्प्रत्याय्या इत्यच्यते तांहं रक्षणी येऽप्यमिधैव स्यादिति ठक्षणोच्छेदः । किमिति च॒ श्रतिलिङ्धवाक्यप्रकरणस्थानसमा- ख्यानां समवाये पारदीबेसयमभविप्रकषात्‌ › इति सूत्रेण भगवाज्ञेमिनिः श्रुत्यादिषु ए बहीयस्वं प्रतिपादयांबमव । सर्ेत्रैवामिधाप्रसङ्ग उत्तरस्य दीषेस्ये बीजाभावात | सत्रं तु प्रकृताथविच्छेदकत्वेऽपि बहूपकारकत्वाद्दुूहत्वाचच व्याक्रियते । श्रृति्ि दादयः षडिह्‌ विनियोजकाः । तन्न विरुद्धयोरेकत्रोपानिपाते समुच्चयो न स्तभवतीत्ये केनापरस्य बाधो वक्तव्यः । स च बलवता दुबेलस्यति स्थिते दीनेस्यप्रातिपादकं सूत्र श्रतिरिङ्कत्यादि । अस्याथः--श्चत्यादीनां समवाय एकननोप्नेपाते तेषां मध्ये यदप॑क्षया यत्परं तदपेक्षया तददुबैरम्‌ । कुतः । अथेविप्रकपषात्‌ | पृवोपक्षया विम्बनाथप्रत्याय कत्वात्‌ | यथा चेतत्तथादाहरणे स्फटी कर्ष्यते | उ०-वाक्य स्वर्थं न विश्राम्यति यथाऽत्रैव सहु्रक्तकत्वात्‌, ततरामृख्यार्थ तात्पया- क्षणा | यत्न तु स्वाथवाधीत्तरमितरत्मतीयते तत्न व्यज्चनेवेति प्रघद्काथः । न तस्मत्याय्या इति । किं तु मखप्रसाद्‌।यनुमेया इति माव॑; । अभिषव स्यादिति । दीषदौघामिधाव्यापारेणेव तत्परतीतिपिद्धेरेति मावः | बीजाभावादिति। विटम्बेनाथबोधकत्वं हि तीम्‌ । तन्न विरुद्धयीरिति । यत्रैकस्थैव पदार्थस्य प्रमाणाभ्यां पदारथद्रयस्बन्धो बोध्यते त्त्र तयोरैरोध इति मावः! , १ क. भुड्क्वेत्यु" { २ क. ग, ग्थोऽवगभ्यते । २ क. ग. 'स्तत्क्थं 1 ड क. ग. ण्दीपांभिः ५ क. भड्स्वेति । ६ क. 'क्यस्थरा्दोपस्था° । ७ एतदुत्तरं श्रुतिलिड्गादिसत्रन्याख्यानं क. पुस्त षे नास्ति! ८ क. तच सु°1 ९ ग. ण्वः । बजा । १० ख.^भ, 'जम्‌ । वेष्णवंः । उपांडयागः । भन्विताभिधानधादेऽपि । - ^ ५ १० उदानः . काव्यधक्रासः } . २१७ कर्मत्वं व्रषयन्ती द्वितीया निगपद्धव तन्व नदाधिन्वं प्रतिपद्य ! अथतद्यु कारामामर्थ्यं टिद्धम्‌ | यथा--: वदिः गमिः इले ¦ अचर नवन्‌ाथप्रकाश्चकनया बरहंटेवने विनियोगः | परम्पराकःवदाःत्कविदेकम्मिच्न पर्यवमितःनि पदानि काक्यम्‌ } यथा--* देवस्य त्वा विदुः प्रमवेऽध्िना्वाहुम्यां पुप्णेः हन्तःम्यामच्चये जट निर्व- पामि (त० म० {।१। ४ ; इत्यव यमागस्येकवःक्यतातव्ेनं ' दवस्य त्ता इन्यादि रन्य्द नुच विनियामः | च्ठ्धवा, क्यभावानां पदानां कायान्तरपिक्तावदाद्राक्यन्नरण मंवन्ध सक द-उयत्नदं श्रकरणन्‌ | विम यथा--* ममिनी यजति ` (न० मर २।६ ) !) इत्यादो | अम्य हि दरषौ- ॥ णेमासकथमावाकाडक्षायां पाटवन्ञाच्छेपत्वम्‌ | स्थानं कमः ¦ म चनिक्रम्याऽऽग्रानस्य सनि- पिविरोषाख्नानम्‌ यथा...“ दल्विरमि ' (नतं० म० १ | २ ) इत्यत्राऽऽे- या्रीपोमीयोपां्ुयागाः करमेण व्राह्मणषु पटिना: | मन्त्रमागऽपरि क्रमेणा नुमन्त्रणन्रयं पठितम्‌ | तच्राऽऽ्येयाश्चपोमयोरद्गिनव द्रयोविनियागयिद्धिः | : दव्धिरमि " हृत्यत्न तु न डिङ्गारि विनियोजकम्‌ | क्रि तु यस्मिन्प्रदेदयो व्राह्मण उपाश्नयागविधानं तस्मिन्निव पदेशे मन्तरेऽप्यस्य पाठ इति क्रमादुपांडयागानुमन््रणेऽस्य विनियोगः | समाख्या योग- बलम्‌ | यथा--दहौवमौदघरभित्यारि । तत्र हि होदुग्दि हच्मित्यादियागचदेन हंत्रा- दि्मार्यातानि कमणि होवापरिभिरनुयानि । ` [ उ०-एकारिपद्धर्ये | विशिष्टेऽर्थे । टनढनचोप्पादथिप्यामः | कायोन्तरपेक्षेति । सायीन्तरमितिक्ततेव्यता । एव च मनिष्याञ्चःतपदासवन्धापाद्‌फेतिकतेत्यताकाट्कवत्पषा नवचनं प्रकरणम्‌ } इदं कमतकगणानःपारणे प्रकरण्रणन्‌ | सवस्नाधारणं ताकाङ्क्षा- याभितिकतंः पताविरोषणर्‌{हेतमेतत्‌ । तत्रे काचद्‌ाक। न॒मनिहितवाक्यान्तगस- य॒न्धुः प्रकरणापिति म्यवहरः | क्रचिदाकद्कव प्रकरण व्यवहार इति वध्यम्‌ | दशे$णमारकथं मावे | परठःतत्पुरषः । इदमुपरक्षणव्‌ । तपोमपि फटाकाद्कयां सनिषहिति बद्धिस्थे फटे नन्फद्वदपकारद्वारा सेवन्धे ममवति फदान्तरकरपनाया अबु- तत्वेन तेषां स्वन्य हृत्यापं वोध्यम्‌ | सख चनिकस्यातिं | अय चन मन्य. . नकः | सनिधा्नानदपि कमत्वन व्यवहरन्ति । स च विरोधादाहुरण्‌ स्पष्टः ¡ अतं एवाग्र स्थानपर्यायतयाऽऽपषि वदिष्यति । उपांट्युयागः । वेप्णवः । समाख्या योग्‌वन- [, न पिनि । इदम्‌पल्क्षणम्‌ । प्रदेराद्वयाश्नातयाः सवन्यानामत्त सर॑दत्य पि समास्या । समा आख्येति योगात्‌ । चथाऽकिमुक्तहोमानामयियज्ञं नयतु प्रजञानित्यादिमन्त्राणा च सवन्धनिमित्तमाप्वगैवससक्यम्‌ । यथा व।पमनंनमहामनज्ञा व्याकरणान्तरसज्ञयी सर्माति तदभिपरेता्थस्य पाणिनीयेऽगि प्रहण मित्यपि वोध्यम्‌ । २८ रे ति २२० ्दीपोयोतसमेतः-- [९ प° उद्वापः ] क~ ® >. वाक्यादवगम्यतं । तदनयावराधः | अच प्देपक्च -अस्थैकवाक्यत्व । चाशच्वत्‌ वश्चात्तिदुपपत्त- यृ <; भेषानमा मथ्यं कल्पनायम्‌ | यत्वेणल्पतया श्त्या विनियोगो भवेत्‌ | यथः 'टवस्य त्व्‌! इत्यादिमन्त्रे ' अथ्रये निर्वपामि ' इतिं पदयोः समवेताथयोरेकवाक्यतयाऽतादशरां पदान्त राणां सामर्थ्यकल्पना तथा चेकवाक्यत्वनिवाहाय कट्पते सामथ्यै न तन्ाहन्तुमईति | रि तु विनियोजिकां श्रतिं कर्पयतमस्तमन््ा्षेनियोजिकामेव कल्पयतीति वाक्यस्योपनीभ्य त्वेन बल्वत्वात्प्रमस्तस्येवोमयत्न विनियोग इति । षिद्धान्तस्ु-ययेकवाक्यतामवेगम्यैव सामथ्यैमवधारयैत तदोपजीग्यत्वादराक्ये बख्वद्धवेत्‌ | न त्वेवम्‌ । प्रत्युतावधृतप्ताम्यौनां सनिहितपटितानां पदानां सामथ्यैवशेन प्रयोजनेकतया चैकवाक्यत्वावरधारणम्‌ | यावन्ति पदानि प्रधानमेकमर्ं प्रतिपादयितुं समर्थानि विमागे साकाद्काणि मवन्ति तावन्त्येकं वाक्यं मवेति । अनुष्ठयश्चरथो मन्ते प्रकाशमानः प्रधानम्‌ । सदनप्तादने चात्र तथाभूते | तथा च सदनधरकाशनस्समथः पूवेभागः सादनप्रकाशचनसमथेः शेषभाग इति प्रतीताम्यां तत्सामथ्या- म्यां कलेन श्रतिद्धयेन द्रागेव तद्धागयो; प्रत्येकं विनियोगे सिद्धे तावतैव प्रकरणपाटोपपरौ समस्तमन्त्रस्यकवाक्यताबुद्धिरुत्न्नाऽप्यामाप्ती मवति । टिङ्ञेन बाधात्‌ । तथा क््मपि उ ०-काटिकप्ाकाक्षतवे हेदुः । तदेकार्यावच्छिनत्वं चैकवाक्यत्वे हेतुः । प्रकृति. ्रत्यययोरेकवाक्यतावारणाय विमाग इति । नहि तयोर्विंमागोऽस्ति | भगो वां वमन. त्वयेमा वां विमजालित्यादो निरपक्षे वाक्यत्ववारणाय साकाडक्षभिति । इदमर्भकत्व( दित्यस्य प्रत्युदाहरणमित्यन्ये । विभज्यमानसाकाङक्षत्वं तप्ते पथापि दध्यानयति सा ेश्वदेव्यामिकषेप्य्रोत्तरवाक्ये तत्पदसच्ेन विमागे साकाङ्घ्षत्वादतिन्याएमिति एकार्था. वच्छिच्रत्वादिति वध्यम्‌ | सामथ्येकृल्पनोति | निवोपान्वययोगितस्परशषपसामिधान्ामथ्यं कस्पनेत्यथः | एवं कृत्छरमन्तरस्य यदा सदनकरणे विनियोगस्तदोत्तरभागस्य प्रतिष्ठाप- नाथेत्वरूपतद्वेरोषामिधानपामर्थ्यकल्पनेति बोध्यम्‌ । प्रयोनतैकतयोत्ति ¦ निरिषकर्थ. प्रतीतेश्च प्रयाजनम्‌ । एकवाक्ये पदानां बहुत्वादेकायेत्वमय॒क्तमित्याशङ्क्य प्रधानभेति िरिष्टाथाभिप्रायम्‌ । तथा चात्र वाक्यभेद्‌ एवेति मावः | ननु भाकतनैव प्रधानमिति कथ पतदनादः प्राधान्यमत आह-अनुष्ेयश्चेति । तथाभृते । प्रधाने । मिलितयोरेका- थप्रकराकत्वासिदधदवस्य त्वेत्यादाविव नेकवाक्यतावरेन सरामथ्यकल्पनमिति माच; | क्लूपनन श्रुतिद्रयनातें । पूर्वेण सदनं कृयादुत्तरेण पुरोडाश स्थापयेदित्येवंख्पेणेत्य्; | तावतव रिङ्गकसिितश्चतिदवयेनैव 1 एकवाक्यताबुद्धिः । तत्पदप्रयक्ता । अभासी भेवताति | तथा च वीक्यभद्‌ एवात्रेति बोध्यम्‌ | तया कर्प्यमपीति पाठः । तथैकवा. क्यताबद्ध्या | यता यावत्तया सामथ्यं कप्य तावकत्क्दप्रारखङ्गन श्रातः काल्पता यादत्त- ष्छात कटस्पयत्तावत्कदप्तश्चत्या | | ५ पृ इद्धासः ` कृाच्यग्रक्ानुः + २२१ क मरदरी०--सामथ्य न श्रुत्यन्तरं कल्पविटुनहनय त्यं दुच््य्‌ | तम्मा दयत्रावान्नरवाक्याविरापे दिङ्धं मामि नत्र मपमवनःथकनकन पदन द्राम्यां बिभि सहकवाक्यता पदान्तराणाम्‌पि मामस्य विनियानकश्रतिकच्पनानुकृं कल्पयाति | यथाञ्चैव स्यानं तें इत्यादिभागानाम्‌ यय-ददपोणमामप्रकरण दं चावयव मद्रमत्‌ ` [ तैन त्रा० इत्यादिकः सूृक्तवाक्रनिगदः पठितः ¦ ठच्च “डन्द्रा्ची इटं हविगजुपनाम- वीवृधतां महेज्याय कानाम्‌ अर्चपामाविद्‌ं हुतिरजपतामवीतवरवनां महाञ्याया ऋताम्‌ रत्यवान्तरवाक्यद्रय श्रयत | ततर 'पांणेमाम्यामिन््राञ्ची न देवनः इति रिद्धात्तत्पद्मपनीयते अमावःस्याया तु पमवेताथत्वात्तत्परयुञ्यत । नचैव मटिद्यत -टन्द्रा्रापदकवाक्यतापन्तानि अवीवृधेताभित्यादिपदानि तत्रापनयान्यथवा प्रयोक्तव्यान्यवेति | नदर प्रकरणात्प्रयोम प्रतिमाति । असमवेताथनया दवन म त्रम्यपनवन्न्‌ | वाक्यात्‌ तुन्यपनेयार्मति प्रनी- यते । येन सह्‌ यदेकवाक्यतापन्नं तेन॒ सहव तदपनयनोचित्यात | तदनयोर्विरोघः | तत्र प्रकरणमेवाङ्गसवन्धप्रतिपादकेम्‌ | अतम्नस्य वद्वत्वाच्छेपमागः प्रयोक्तव्य एवेतिं प्वेपक्षे सिद्धान्तः । प्रकरणं विनियोऽयस्वरूपप्नामथ्येमनपक्षय न विनियो नकम्‌ । यैवं मवेत्‌ । किंतु तदपेक्षमेव | कथमन्यथा ‹पृर्णोऽईं देवयज्यया प्रजया पुमिथ ननिषीय › इति पृषानुमन्त्रणमन्तरं तदेवताविरदिणोदंहेपोर्णमाप्नयोनं विनियुङ्क्ते । 'तिन्न एषो. पद्‌; साहनस्य द्वाहशाहीनस्य ' (ने ° ० ६।२ \९) इत्यत्र चेकाहविधेयोमयागस्वरपे साह्न ज्योतिष्टोमादो द्र।दशोपसत्तां न वोधयति। मा पुनवेहुदिवसरविधेया सोमयागरूपाहीन- + ^ 9 ५) „ © | अक । (1 „९१1 ~} ~ नमन -नन्-- उ०-विनियोगः कद्व इतिं भैकदाक्यतैव विधीयत इति मावः ! नन्वेवं सत्यत्र समवेताथस्ादनायतिरिक्तपदानामेकवाकयता न स्यादत आह- य्राबान्तरति । विरोधि टिङ्धं कर्मपमवेतभिन्राप्रकादयनसामर्थ्यम्‌ | तत्र समवतार्थैकपदेन द्विव्यादिष्यै- भैकवाक्यता साऽसमवेताथैपदान्तराणां वैयथ्यैपरिहराय स्वानुसारेण सामथ्यं कृल्पयनी- त्यन्वयः | कल्पयतीत्यनन्तरं च भवनि तत्र वाक्यस्य विनय नकन्दभिनि शेषः । | निगद इति । देवतासबन्धवो धकः पदस्महो निगदः | परमंबोधना्थत्मेडन्तपद्‌- य॒क्तपदसमहयो निगद इत्यन्ये । अमावास्यायां त्विति } ततन ॒द्यसामयाजिनो दधि- पयसोरभावमुक्त्वा न्द्राः पुरोडारास्तस्य विहित इति मावः । -अवीटृधेतामित्या- दीति । इदं हविरजषेतामित्यस्याप्युप्क्षणम्‌ । प्रकरणादिति । फख्वती प्रघानमा- वना सर्निविपरिदन्येदिकतंव्य्नात्वमापादयततीन्यथेः । प्रकरणं विनियोज्येति | तद्धि न श्रतिसि विनियोगमभिधतते रिं त प्रमाणान्तरप्रमितां विनियोञ्यपदारथदाक्तिमेक्षते । एवं च विनियो्यस्य मन््रवास्यदोषस्य वाक्येनान्यत्न विनियुक्तत्वान्न प्रकरणेन विनियोग इति माव; । साह्न ज्योतिष्टःमादःव्रैति । साहूनाख्ये तस्मिन्नित्यथः । भकरणे २५१५ प्दीपच्यातसमेतः=- ५१९ उदास; } - प्रदी ० -नामैककतुकिशेपं नीयते | अह्न; खः कत इत्यनुश्ाप्नत्‌। स्वरूपाटोचनाया तु श्रत्या टिङकेन वाक्येन वा शटितिप्रवृत्तकेन यद्रूपमपनीयते यद्वाऽन्यत्र नीयते तद्धिहाया- वरश्िटेन प्रकरणाकाद् पूर्यते । यत्रतु विरोधि श्रुत्यादिकं नास्ति तत्र प्रकरणं विनि योजकम्‌ । यथा-“्मिधो यजति! इत्यादि बोधितस्य पतमिधादे: ।अघ्र तु यथा लिङ्ञनन््रादि. मामो ऽपनीयते तथा वाक्येन तच्छेषमागोऽपीति क्र पश्ास्परबत्तिकस्य प्रकरणस्यावकाशः | न च तथात्वमस्यासिद्धम्‌ | यतो वाक्ये पदानां संबन्धः प्रत्यक्षसिद्ध: । प्रकरणे त्वाकाङक्ता- तात्करपनयः। तथा च वाक्येन प्रथममेनामिधानसामथ्यै कटप्यते, ततस्तेन श्रतिस्तया विनियोग. इति वतीयः काटो विनियोगस्य । प्रकरणेन तु प्रथमे वाक्ययोः बन्ध कल्प्यते | ततः सामथ्य॑मथ श्रुतिरथ विनियोग इति चतुथः काटः | ततो वाकंयात्प्रथमं जञेषभागस्यापनयने सिद्धे कंटषाऽपि श्रुतिरकिचैत्करी } वाक्यविरोधारिति । प्रकरणस्थानयोयेथा राजसूयस्य प्रधाननानाकमोत्मकस्य प्रकरणे प्रधानादमिषेचनीया- द्नन्तरं श्नौनःरेषोपाख्यानमाश्नातम्‌ । तव कै समस्तराजपूय तदङ्गमाहोखिद्मिषैचनीय. मात्र इति संदेहः। तत्र भकरणम्व बलव्वात्पवा्गताऽवगम्यते | स्थानस्य तु बलवस्तेऽमि- षेचनीयाङ्ता। तदनयोर्विरोधः। यदप्याकाङ्क्षासस्योरभयोरपि तुल्यबलता "यमेति पूत्रो राक्नः' इत्यादौ गामानय श्रासरादं परयः इत्यादावुभयविरहेणान्वयावोधात्‌ । तथाऽपि ४७ बिनिगमनाविरहादुमयोस्तुल्यवरत्वाचच विकस्पेनाङ्घताऽस्त्विति पूवपक्षे पिद्धान्तः| आका ८, ननन ------------- म | न _ -उ०-त्वाकाङ्क्षावक्षालिति | स्वार्थपर्णानां वाक्यानामुपकार्येपकारकमविना ऽऽकाङ ्षावशादित्यथः। वाक्येनेति । स्वस्येति शेषः । क्टप्राऽपि श्रुनिरेति । प्रकरणेनेति रोषः | फलस्यान्येन छामाद्विछीयत इति तात्पय॑म्‌ | _ प्रधाननानाकरमोति । सनिहितपकटेष्टिपशसोमरूपेत्यथः । अभिषेचनीय; । सोमयागक्िदोषः । शोनःशेपोपाख्यानं बहृचत्राह्मणे प्रधिद्धम्‌ । गामानय शासा परयति । अन्न गामित्यस्य पदयेत्यनेनान्वयवारणायाऽऽसत्तेःपि हेतत्वमावदयकपिति भावः| वरिकस्पेनेति । संदेहेऽमिषचनीयम।घ इति त॒ प्रदसनमपक्रममा्नप्निति माव; | समन्चयस्त न स॒मवाति | सनिधिबोध्यस्यामिषचनीयाङ्गत्वस्य पविवादारम्य बोधयतः प्रकरणेनैव बोधित त्वमिति तद्पषमव इति तात्पयेम्‌ । यचि राजपूयान्तगैतेटयादीनां विहितत्वेन कल सोषकार- पाकृताङ्गादेकश्मधनिङ्गत्वं सपबन्धेन नैराकाडक्ष्यं तथाऽपि न दोषः । इषटयाय्यात्मना नैरा काद्श््येऽपि र्‌ाजपुयात्मनाऽस््याकाडश्छ । पविचादारम्य क्षत्रस्य धति यावद्धि राजस्य; | ननु प्रकरणाद्रानमयाङ्गत्वेऽप्यमिषेचनीयाङ्गत्वमर्त्येवेति कथं पैकल्पिकत्वचितिं चेन्न | विकस्पाक्तरमिषेचनीयातिरिक्तपकिदिप्रधानान्तरविषयत्वात्‌। चिन्ताप्रयोजनं त्‌ पर्वपक्षेऽ मिपत्रवीया्यां नित्या तत्प्रापिरन्येष्टिपश्चादिष्‌ वेकल्िकी | सिद्धान्ते त्‌ सर्वेषु नित्या तत्प्रा 4 प° उद्धामः 1 वृच्यग्रक्ाश्चः । २२३ | 1 1 [० 11) पय णा मा ७ ताज अनन उ क ©, > _ = ध प्रद८- द. मतवा 2 जात वन ~= = दृन्यमयनसनम्‌ ; गाजमृयु च्‌ कृथुन्युभ क 2 नन २ य्({ श च्रदस्य्‌ ध 774 ¦ शनतान्‌ च (कर छ.कन्वृुन्‌ नवद्‌) बुद्धम्‌ (भपचनाय च्‌ नत्यृप्‌ मनिवुन साक्रद्म उन्थाप्या ! तया च युदाल्थिताकः द्वन धरकरणंनकदकै नं त्व दृल्प्नीय्‌ नदः सनवान दुःनदुन्थ पनम्‌ | तथा क, = क 2] (~~ र्‌ म र = चकन ~= = त्युद्धयन्‌ विच्य । लपतत करना कट्पून्‌ नु मभ्य्‌द्रुधनं € ¢= 9 ४ (च नम्य च ७) [) = श्रा तक्रट्पन (वातिचनन्धयनाजतकनवाःस्थानन्य दुवलन्व्‌न्यकरणन सवन र जमृयद्ञान्‌.र- > @ _ = कृप म््म्‌न्‌स्= [कासद्ामाु न © [विक्ल्व्‌ इ 1 न्क ॥ 8, म्थानसमाख्ययायेथा-ददपाणेमामद्रकरम्‌ पर.उाशिकममाग्न्यान्‌ काण्ड मानःस्यक्रम 01 ४९ # ि ¢ ठन्यव्वं देम्याय कमणे ' लं म० १।२।३६) इनि मन्ध: श्रयन | स च प्रकरणा ट्शाथैः । नथात्वं च तस्य मपवत्‌ाथन्वनावित्यान्कम्यचेच्छन्यन परिनियं तरत्‌ | दान्धनीयं चात्र द्रयमुपस्थिनम्‌ | मानाय्यपश्न पृगोडश्रापःत च } नत्र ममनव्य-व्रदःन्दमो- यु डङ्िपात्रहन्यने विनियागः प्रतिभाति } स्थनवशात्त साँनाय्यपात्रःणाम्‌ | नदनयोर्ि. रोधः । तत्र पुवपक्षः-पौराडाद्ररव्यन पृगडादासवद्धान्युच्यन्ने | नान्याधकरन्य प्रवृत्त काण्डं पोराडारिक्ामति | अतः समास्या श्रतिन एव नाक्षाद्विनियामिका | भस्त प्रकरणाद्यच्यनद्रःरा तथति समाख्या बल्वनी (न! मिद्धान्नस्तू-पोराडाशिकपदं न परादान मन्धविशषयोः सवन्धमाह | कि त॒ परांडाराविदिषट काण्डम्‌ | वंशिषएयानपपस्या तु मन्ध. ^ १५ > (-७-कनेने $ (~ उ ०-पतिरिति बोध्य्‌ । क्षच्रभ्य धृतिः ¦ चत्तविद्पः | इष्टेरित्यन्य्‌ । पवित्रः सोमयाग विरेषः ¡ कथं स्यादित्याक्ाट्क्षा ¦ इकतिकनेन्यतालाङ्क्षा | सवेदेति। राजमुयम्य साकाद्क्षा पविचादारम्यप्रा्रिद्धाऽटुवतत | अःमेपचनीय्सनिषिना तृत्याप्या | तदानी ~ तन सह्‌ प्रन्थतयो राज्याद भिरचनीयमनिषानयःगन्ा इन्र विनियोग खनते इतिं मावः | उत्थास्यति | न्तद ज्र = दथन्तस्य निरः कःड्न्द्‌- दनि भावः| दूःचिन्शिचर्न यकप न्ये -स्यपुग्टन्न् पाटन पहाप्रकरणा।दवान्तरप्रकरणस्य ५ यदीयस्त्वेनामिपेचनीय नाया एवात्रोपाख्याने प्रप्तिरिनि छरत्वा चिन्नयदमत्ादाह्‌- रणःमेव्याहुः | द्श्तेथे इति । सांनाय्यस्य दलोभेत्यत्‌ | मना्य्यं दधिपयसी | नरी ॥ ; क, बौ त ( दन्ति | इदमथऽणेति भावः ¡ तान्याधेश्ःयाते ; यद्ये एःगडद्वपृर-उनदान्छ्न्‌ (पा० पु० ४।६।७० ; इति तप्य व्याख्यान (पा प° ४ | ६] ९६ )इत्यधिकारे पठितं तथाऽपि मण्डकष्ड्त्या अधिद्त्यं कन (पार सू? ४! ३ | ८७ ) इत्यत्ानुवत्य व्याख्येयमिति भावः । प्रतरत्तमपि छने मवत्येव | छधातो: सवेधात्वनुम्युतत्वात्‌ । वम्बुत सीरकियऽध्यात्मादित्वाद्रनि बोध्यम्‌ | श्रदित इति | अन्थेकश्षिन इत्यथः | न परो! समन ९2; | कत्‌. परइदितिचतध च [लष्नचान्यथान | पदाथोरन्‌र- पेण सवन्बेःऽनमेथ इ्याञयः| नन्वतिरिक्तवेशिष्टचक्ल्पन मानाभावेन मजन्िनमेवाऽऽद्‌ ९ १२४ प्दीपोव्ोतसमेतः-- [ 4 प० उष्छपनः ` प्रदी ०-स्तत्र कर्प्यते । सोऽपि न रेषरोषिभावः । कं तु सवन्धमात्नम्‌ । तदुद्रारेण ह 6 भ, ० वरमेदस्यापि तदनुमानम्‌ | तथा च समाख्ययाऽपि क्रमादिकमुर्चीय विनियोगो नतु शरत्येव | एवं समाख्यया कमोऽनमेयस्तेन प्रकरणं तेन वाक्यं तेन रिङ्गं तेन श्रतिस्तया विनियोग इति समाख्यायां षष्ठः काटो विनियोगस्य । स्थाने तु कमः प्रत्यक्च एवेति न करपनीयः | तथा च तेन प्रथमत एव प्रकरणमनुमेय तेन च वाक्यं तेन लिङ्धंतेन श्रतिस्तया विनियोग इति पञ्चमः कालः । तस्मादथविप्रकपात्समास्या स्थानतो दुबडेति न पुरोडाशपत्रशुम्धनेऽस्य विनियोगः । कथं तहिं काण्डस्य पौरोडारिकसंज्ञा । पुरो- डाश्षक्बन्धिबहुमन््घटितत्वादित्यवेहि । तदयं निगहितोऽः-- एकद्वितिचतुष्पञ्चवस्त्वन्तरपकारितम्‌ | ध्रत्यथ प्रति वैषम्यं दिङ्गादीनां प्रतीयते ॥ १॥ बाधिकेव श्रतिर्नित्यं समाख्या बाध्यते पदा | मध्यमानां त्‌ बाध्यत्वं बाधकत्वमपेक्षया ॥ २ ॥ व इत्यटमातवस्तरणातं | 8 1 = ७५ ~ ~ 0 0 त 2 "त उ०-ततघ्राप्याह्‌ । साऽपाति । तद्वाचक्त्वपक्षऽपं सबन्पस्ामःन्यमव श्त्या रम्यते नतु विनियोगाखूयरोषरोषिभावरूप इत्यथः | बन्धोऽपि काण्डेनेव न मन््रविरोषस्य साक्षात्कमे- विरेषेणेव्याह-तदूद्रारेणेति । तदनुमानम्‌ । संवन्धतामान्यानुमानं न तु विदेषानुमा- नमिति मावः । क्रमादिकाभेति । समास्या हि संबन्धनिबन्धनाऽसनिदहितेन सबन्धायो- मात्तस्सिद्धयर्थं सनिधिरूपं क्रमं करपयतीत्यथेः । ननु समाख्यया संनिध्याश्नानरूपक्रमकस्स- नमयन्तम्‌ । अन्यत्रा ऽऽद्रातानामन्यस्तनिधावान्नानकस्पनस्याराक्रयत्वात्‌ | तथा सनिषिनाऽऽ- उद्वाकर्पनमपि न युक्तम्‌। सनिध्यमवेऽपि पुरोडारापाच्रश्ुन्धनस्यानुष्ठानाय स्पृतिजनकः काद्क्षासत्वात्‌ | तथाऽऽकाङक्षधेकवाक्यताकल्पनं च न युक्तं इ॒न्धनप्रकाशकमन्त्रविनियो भकाकिध्येकवाक्यत्वपिक्षणेऽपि विनियोज्यपदायरूपमन्तरेभक्वाक्यत्वानपेक्षणात्‌ | वाक्येन सामथ्य॑करपनमपि न चुक्तम्‌। शुन्धनप्रकाशनसामथ्येस्य स्फटतरत्वादिति चेन्न । करमर्द, ्रानुष्ठानसनिधेर्विवक्षितत्वात्‌ | अन्यत्ाऽऽप्नातस्याप्मन्यत्रानृष्ठानाविरोधात्‌। तेन च सनि. घ्यनृष्ठीयमानमन्त्रविरेषाका्घाद्पप्रकरणकस्पनम्‌ | तस्य प्रागसिद्धेः । तेन च पुरोडाशषा त्रहन्धनविषेः प्रका्यप्रकारकमावाख्यमन्बसबन्पमान्ररूपमेकवाक्यत्वं कल्पनीयम्‌ । तत- स्तत्प्रकाशकत्वनिवांहाय शन्धनसामान्यप्रकाशकस्य मन्त्रस्य परोडादापान्नशुन्धनप्रकाशन- सामथ्यं करप्यमित्यदोपषात्‌।पत्यस्च एवेति वेदिक एवेत्यथः। एमाख्या तु पाठककृतेति भावः। प्रकरणम्‌ । पानाय्यपचतिषयाका् | अधिकरणपश्चका्थै स्वोक्त्या संकखयति-एकेति, लिद्धस्येकया श्रुत्या श्रुत्यर्थे त्नियोगं प्रत्यन्तरायो म्यवधानं तत्कारितं वेषम्यं प्रतीयते | क वाक्यस्य द्वम्याद्ङ्गश्चु तस्याम्‌ प्रकरणस्य वाक्याटद्श्चत्राभास्तस्छनारत्यादिक्रमणतत्ययः| क = क (५ सोकयांय वाभ्यनाधकरमावं वृदधोक्तं दशेयति-वाधिकेवेति । बाध्यत्वं पूपा €-५ ९१०उदह्धसः | काव्यप्रकाशः । २२५ वादञप ववरपं निदु व्यङ्न्यत्वम्‌ | किच र रुविपाति पटयतविषरमन्वे काव्यान्तवातनि कथैः दु्वम्‌ दतरास्भ्याञ्थः पदाथान्तृरंरन्विन इत्यनाभधय एवेत्यवमाद्यपरित्याज्यं स्यान्‌ याद च बच््यिताचक्त्वव्यान्‌रकण व्यङ्न्यव्यञ्धकफभावा नाभ्यपयने तदा5- सादुत्वादना नत्यदाषत्वं कषएत्वादीनापनिन्यदीपन्वपिति विभामकरण- मरुप्यन्न स्यत्‌ । न चानुपपन्नम्‌ । सवस्येव विभक्ततया प्रतिभासमानं) +~ १ =» नन "~ ~~ -~~~ ~~~ “~ ~~ ॐ तत्र वेगम्यापारस्य स्वहूपसत एव जनकनया व्ःश्रनरन | अभिधायाम्तु जाताया दवानुकृटत्वाद्रयङ्गयानेषठतया चाज्ञनादिन्यन्विताभिधानवःदऽपि भनिःशषः- इत्यादा तवन्यङ्गयत्वमवात स्थतम्‌ | कि च यदि वम्तुगस्या पद्राथान्तरण याऽन्विन्‌ः माऽ भवयात्रस्वात्यत इत्यान्वतानिवान तदाडऽवदय व्यञ्जना म्वीकाया | अन्यथा (सचि कर" ईइत्या- ॥दरान्दत्य दत्व न स्यात्‌ | दुष्टहितारसम्याथापम्ितेसततचामावप्रसङ्कात्‌ । तदम्यीन्यःन्‌- न्वतत्वात्‌। क, च वाच्यत्राचकमावातिरकां व्यङ्यञ्यद्धकरभाव इत्यवश्यं काव्यज्नदघ्चा<) स्वाकतव्यम्‌ । अन्यथा कष्टत्वादयाऽनेत्यदोषा अप्नाधत्वादयो नित्यदोषा इति विभागो न 21 ५ - ङ तमनुमरामः | प्वाक्त इयुटषानना वंपन्यादनपपन्च । वृधा द्ह्‌। [पि क 7 ति ता । उ ०-नककत्वमृत्तरापक्षया | जय चप्राप्तवाष एव । पृवप्रमाणेन छत्‌ विनियोग उत्तर. प्रमाणर्वान्र्तक्तः । प्राप्तास्तु वेक्तावेधिवाक्यरोषेणातिदेशेन कष्णलदिप्रा ्तम्यैवावहन. नद्रहुरख्पाद्ना या वाधः प्त इति मीमांस्तकमयोदा । वस्तुतः मर्वोऽप्यपराप्तवराध एषेति प्रपच्चतमन्यत्रास्मामिरित्यद्दे पष्वितेन | आन्वताभवानवाद्‌ऽपे | तद्वाचेकदेरशिमतेऽपि | नन निःशेषति विधो शक्तिरेव | तत्वान्रा्त्वेन विषयतया तात्पयोविषयत्वात्‌ । प्राथमिकाथंवोधाद्राक्यस्य विगामम्त्‌ न तवाहतायावाधत्‌ | अन्यथाऽवान्तरवाक्याथबोधे महावाक्यार्थबोध न स्यान्‌ } एवं डद धरतरनन्तर्‌ यवानथः प्रतायते न पत कंवखयाऽभिधया प्रतिषाचते किं त्वाकरा्कदिमपिक्षयेति त्यादेः पृवेपुवेपह्कारेणोत्तरोत्तरम्य बोधकत्वमिति सत्रविरोधोऽपि न | वक्रादिवे(छय- तकारण करचद्मिघाया अज्ञाताया अप्युपयागो ऽस्त्वित्यत आह-दिं चति । दषत्वं न स्यादत्र । तदथस्यान्यानान्वतत्वेनाश्चक्यतया व्य॑ज्ञनानङ्खीकरे तदनपम्थित्या तस्य परि त्याञ्यत्व काव्य न स्यादिति मावः | चिङ्कर्थन्यन्तवैत्य॑ङ्करः | नन्वानमकिकी राक्तिर- वान्व स्मारक त्वनान्वतेऽपीतिं वचङ्कारिपदस्यामम्याथस्मारकत्वाददणत्वं म्याट्‌त जाह-1कं चात | कन्यज्ञदृष््या स्वीकतव्यमिति पाठः } अपि; प्रक्षिप्तः | कष्ठत्वप- 7 -न--न न ---- नमक यन ज कक-५+ + निक ) क. दविः । र क. "कन्य । ग, "कभावन्य° । ३ क. 'येततभवात्‌ । अ° ४1 के. इति शं ¦ ५ क. 'स्यानन्यान्वि° । २९ १९९ ० २६ पदीपोदुश्योतसमेतः- [ ९प०उद्छसः ] वाच्यवाचकभावव्यतिरेकेण व्यद्खग्यव्यञ्चकताश्रयणे तु व्यङ्खयस्य वहुविधं त्वात चिेब कस्यचिदे वौचित्येनोपपद्यत एव विभागन्यवस्था | रय गतं सम्राते रांचन।यता समागमध्रायनयां कपान्‌; । इत्यादौ पिन्नाकयदिपदवैलक्षण्यैन किमिति कपाट्यादिषदानां का व्यानुगुणत्वम्‌ । अपि च वाच्योऽथः सवाम्परतिपत्तृन्भत्येकरूप एवे ० = ति नियतोऽसो । न हि गतोऽस्तमकं इत्यादो वाच्योऽथः कचिद्‌ न्यथा भवाते । भरतीयमानस्तु तत्तस्रकरणवक्तपरतिपञ्चादिविशषसहायतया प्रदी स्यात्‌| वाच्यस्याविशेषण कष्टादीनामपि सवै दृ्टत्वस्यादुष्टत्वस्य वा प्रसङ्गात्‌ व्यञ्चनाम्युपगमे तु व्यञ्चनीयप्य बहुविधत्वेन रोद्राद। भ्यज्गयेऽनुकूरत्वं दाङ्गारादी घु दुष त्वमिति युज्यते विमागस्यवस्था । एवं पययेषु मध्ये कष्याचिदेव कुत्रचित्कान्यानुगुणत्व. मिद्यपि व्यवस्था न स्यात्‌ ¦ वाच्याथ॑स्याविशेषात्‌ | द्यते चासौ । यथा-- ूयं गत० । इत्यादौ न पिनाक्यादिपदमनुकृटम्‌ । किं तु जगप्पाप्यज्ञकतया कपदिपद्मेव | ननु द्यमप्येतदयुक्तम्‌ | व्यङ्गयत्वेनामिमतस्य वीच्य॑त्वभ्वीकार्‌ एवानुकूढत्वप्रतिकूटत्वयोर्वय- वस्थोपपततेरिति चेन्न । अभिधास्वीकारे पकेतग्रह्‌ं विना तदनुपस्थितिप्रसङ्गस्याक्तत्वात्‌। 9 च काव्ये शाखे वा वाच्यव्यङ्गययोः प्रतिपत्तिहेदुव्यापारभेदानिबन्धनां मेदोऽवदय स्वीकत्यः| वैधम्बदहोनात्‌। वाच्यो ह्यः पधवरक एव प्रतीयत इति नियतः । व्यङ्गयस्त॒ वक्तप्रकरणादि वादानेयतः । तथा 1हं "गताऽप्तमकं" इ।त वाक्य राज्ञः स्नापतेन्प्राते शत्रुणां हठं ---------~-^ न क~~ न~~ 0 अ व व उ ० -देनाचर श्रुतिकटुत्वम्‌ । प्रसङ्गादिति । अप्ताधत्वज्ञप्नवद्यदि श्रुतिकटुत्वादेरपि व(वयाथेज्ञानविघरकता तदा सवेत चमत्कारस्य वाक्याथन्ञानाघीनत्वात्तदभावे चमत्का- राभावेन नित्यदोषत्वमेव । तद्‌विषटकर्वे तु दोषत्वमेव न स्यादिति मावः । अनुकृ त्वमिति । तदतौ जोगणम्यज्ञक्रत्वनोत्कपेकत्वाच्छह्वरे तद्विरोध्योजो गणव्यज्ञकतवेना पकृषेकत्वाटिति मावः | “~ द्वयमिति सेपरति द्वय पृषेमेकमेवेल्थः। न पिनाक्येति । वीरच्ोतकत्वादिति मावः। कि त्विति) न च कपाट्बन्धबोधकत्वाद्धि्ञेषः | तत्प्बन्धमाच्नोधस्य विदेषक- त्वाभावात्‌ । व्यञ्ञनोपगमे तु कपारुपतबन्धकृतप्तकलामङ्करनिषानत्वदुराचारप्वस्पशेसं भाषरणादयनहत्वाद्र्वगमेन भगवतो बीमत्ाम्बनत्वेन निन्दातिदहायनोधनात्तत्पङ्कार्थिनां [ द ष राच्यतातरकद्रारम्‌ तन्न पावत्या सवानवृत्ता तत्पद्‌ प्रभवतात तस्य कान्यानुगणतातं भाष; | सदः | वद्ग्धाविदग्धः | एक एवात । उक्यतावच्छद्‌कस्य नेयतत्वादातं मावः । अनियत इत्‌ | व्यङ्गयतावच्छेद्कानेयव्यादिति मावः । राज्ञ इत्यादिषष्ठयन्तानां म , भग. "एवेगविः 1 २ नाकिषः। ३ क. श्यायस्यावि1 रक. "्पात्यादिषः {५ के. "च्यवति । कि चे । „ ९प्र° उह्यमानः , क च्यप्रकरषद -+२८५ नानात्वं भजते ¦ नथा च गनोऽम्नमकं इत्यतः पन्नं प्रन्यवम्कन्नावमर इति, अभिसरणयुपक्रम्यनतापिनि, धाप्नधायस्न परेचानिनि, कमकरणान्निवन- मह्‌ इति, साध्यो विधिरपक्रम्यतापरिनि, दर मपामा उनि, मर्मयो गहं प्रच स्यन्तामिति, संनापोऽधरुना न भवतीति, वकेरवम्नु-> मद्धियन्नाणिनि, नाऽ. गतोऽच्ापि मेयानित्यादिरनवथिव्य ङ्क्य ऽथस्नत्र नर प्रानेभा प्रदी०-नामदैनावसर इति, दर्नन्मानमाग्किः चदि ०््न्य=-न, सख्या वासकसज्जा प्रति प्राप्तद्रायम्ने ~^, करमर्कगस्य नवह क्रम कवन: प्रति कमंकेरणान्निवतामह इति, त्यस्य घर्थिकरं पति माया 8 येस्यक्रम्यनःनिनि, आप्रस्य कायवशेन बहिगेच्छतः प्रति दृरंमागाड्तिः गहना मोषं प्र मृर- भयो गृहं प्रेशयन्तामिति, दिवमेऽत्िसतष्षस्य वन्पृन््रति रेतपाऽधृनः न भवतीति, आपणिका्नां मत्यान्प्रातें विक्रयवम्तनि दद्रयन्न्नि, नःय यमन्म्म्दाव प्र पनम्‌. तुकायास्तत्कथकं प्रति नाऽऽगताञय प्रयानिनि, णकम्यवं वः वत्त्बह्न््रति 0८ १४ तत्तलभरकरणवश्ादेवमारिरनवधिन्यङ्कयो ऽथः प्रकाशत | वाच्यम्तु मवन्प्रत्यविरिष् एव । ननु नैतद्राच्यवेधम्येम्‌ | नानार्भतनन्धवादिपदे नन“ तदरद--> चेन्न | एकवाक्यव्िनस्तस्याप्यथक्यनियमात्‌ । यदग्रे वक्ष्यति -- न्यः नेकाथेपदामिधेयवन्नियतत्वमेवेति | तथाऽपि यत्र दवणाद्पिकागिणिः प्रति मकर मिनः सैन्धवमानयेति पद्प्रयर्गैननद्र नियटन्दं इवीरमिति चेन्न ¡ नात्पयतानत्‌ | न ह्यत्र सर्वाशयः समं सवैव्यज्गचानां मेदः प्रतिषाचने | किं त्‌ : गतोऽम्नमक्रः # 91 इत्यस्य वाच्यव्यङ्गचयोः | त॑था च तद्वाच्यस्य नियतन्व्‌ | तदर्क ज म्वा व्यङ्क्यस्यापि प्रतीतेः | तद्ये नियनन-नियन नपर हिः | एव विक्षणस्वरूपकाछादिभेदोऽपरि भेदको । वेवम्पमच्वेऽपि यथमेद; म्यात्तद्‌ः नीटानीलदिरषि न कचिदधद स्यात्‌ । वैम्य॑स्याविशेषात्‌ । चतम्‌ अयमेव हि भेदो भेदहेदुवा यद्विशद्धवमाध्यामः कारणमेद्श्वति | । (०८ मा नमा कण ०० ण नम ० 3 "न ~~~ "ण ~~~ न~ ज + उ ०---इत्यपक्ृष्टनान्वर्थः । सेनपतीन्धरतीत्यदरिशच । तत्तप्रकरणवश्चादिति ! जने सवान्प्रति सवेबोधापादनं निरस्तम्‌ । प्रकरणव्युपच्ल्णरं ज्लददन्यऽशिचदनम्द। अयमेवेति । ज्ञातवैधम्यमेवान्योन्यामाव इति मतेनेदम्‌ । कारणमेदश्च तिङिद्धिशमखण. भेद्य हेतुरिति भावः । [यरी ) 11 १ग. श्तोऽयप्रेः २ क. श्भा ।३ क. श्नापमः। ८क. भम कुः । ५ क. "वतच्व मिति धार्म 1६ क. व्‌ वः । ७ क. “गस्तद्‌ाऽनियततवं तत्र दु“! < क. “च्यः स्वपा सम भ्य" । ९ क्र. तदाच । १० कृ. श्यः 1 तत्त ¦ २२८ परदीपोद्च्योतसमेतः- [ ५१० उह्यत] वाच्यव्यङ्ग्ययोः) निःक्ेषत्यादं निषधविध्यात्ना) मात्सर्यम॒त्सायं विचार्यं कायमायोः सम्यादमुदाहरन्तु | सेन्या नितम्बाः किमु भृधरणामुत स्मरस्मेरविलाषेनीनाम्‌ ॥१३४॥ ॐ &\ इत्यादा संशेयरान्तक्ञद्धगमयन्यतर निश्चयरूपेण, 9 कथमवनिप दर्पा यल्निसाताचिधारा- दछनगटितमध्ना विद्िषां स्वीदृता श्रीः | नस तव निहतारेरप्यसो किं न नीता £, ~€ त्रिदिवमपगताङ्खनवह्टमा कीतिरेभिः ॥ १३५ ॥ ४ भ प्रदी -सुप्र्िद्धश्च तत्र तत्र स्वख्पंमेदे मेद्‌; । तत्र "नि ःहेषः-- इत्यादौ, मात्सयमुत्साये ° । कथमवनिप दर्पो० । उ०--मात्सय॑मिति । मात्सयैमेकतरपक्षपातेनेतरतरामूयामुत्सार्यं त्यक्त्वा मयि वा प्रभाष्ना डरदानान्मात्सयै परगुणद्धेषस्तत््यक्त्वा क्चिायं न त्ववहेटनया समयी प्रमाणमयोदासरहितं यथा तथा स्प्रमाणमिति यावत्कायै कतेन्यमुदाहरन्तु सयुक्तक कथयन्त्विति प्रश्न आयोणामृत्तर्पमुत्तराधमेते वा सेन्या एते वेति । किमु उतेति च पंशयाथकम्‌ । प्यातितम्बः ख्ीकस्या;, कटकोऽखी नितम्बोऽदरेरिति चामरः] अत्रा ऽऽपा- ततः संरायरूपेणात्तरेण शान्तैः पवतानितम्बा एव सेन्या; शङ्गारिमिविलास्िनीनितम्बा एव सेन्या इति निश्वयमुत्तरं ध्वन्यते । कथमिति । हेऽवनिप | अवति रक्षतीत्यवनिस्तस्या अपि रक्षकं या तीक्ष्णासिधारा- छेद्‌नपतितमस्तकानां शवरणां श्री; स्वकृता तत्तस्मादर्पो गवैः कथं युक्त इति शेषः| -दरपोऽयमिति च्छेदे स्वीकृते्ययं दपः कथमिति संबन्धः । कथमयुक्तो दर्स्तत्राऽऽ्ह- ननु इति । इदं च यत इत्यर्थ । यतो निहतारेरपि तव वहमा प्रियाऽ प्रसिद्धा कीतिरोभेरपगत्ै नज्गेरपि वैरिभिः किं तरिद्िवं स्वग न नीता | अपि तु नीतैव। तथा च जीवत्येत्र रक्षणप्तमर्थं च त्वयि त्वत्पियाया हीनङ्गेः दातरुभिरपहरणान्रृतानां श्रीहरणे गर्वोऽनुचित्‌ इत्यापाततः प्रतीयमानया निन्द्या सकटशन्रुविनाश्यनेन बैोक्यवि. श्ुतकीतिस्त्वमिति । . | ११ म्बाः खट्‌ ्रूधरणां करमुस्मः २ के "राणां किमुष्मः। २४७.ग. शये शा*। # क, निता । ५ के. “रूपादेर्भद्ः ! ९ क. ग. "क यत्तीक्ष्णा° । की, ¦ ९१० उद्यमः क्ाव्यभरकाशुः | २६९, इत्यादौ निन्दास्तुतिव्रपुपा स्वरूपस्य, पूवेपश्चाद्धावेन परतीनः कालस्य, शब्दाश्रयत्वेन शब्दंतदेकदेश्षनदथेवणसंयटनाथयत्वेन चऽऽ्रयस्य, शब्दानु शासनङ्गानेन प्रकरणादि सहायत्रातिमातेंमस्यमहिननं तन चाघ्रगम इति निघि- ततस्य, बोद्धमात्रविदग्धव्यपदेद्ययोः भरतीतिमात्रचमतछरत्योश्च करणान्कायंस्य, गतोऽस्तमकरे इत्यादौ प्रदरिननयन संख्यायाः, 0 क । 1 0 कि 1 ------ ----- ------~--- प्रदी ०--इत्यादौ च स्वकूपमेदः । प्रथमे हि वाच्यो निषवरूपो व्यङ्गचम्नु विधि- रूपः । द्वितीये वाच्यः सशयरूपी व्यङ्गचम्तु शान्ते शुद्ागिगि वा वक्तरि न्वित. ककोटिनिश्चयः । तृतीये वाच्यो निन्दारूपः प्रतीयमानस्तु म्तुप्रिर्पः । काठमेदम्तु सवेत्र | पुव हि वाच्यः प्रतीयते पश्चान्न व्यङ्गय इति । वाच्यस्य शब्दमात्रमाश्रयः प्रतीयमानस्य तु पदशव्दैकदेशमृतकाक्ादिनदथवणंमंघटनेत्याश्चयमेदः । वाच्यस्य व्याक्र- रणकोशादिमित्रेणावगमः । परनीयमानम्य तु प्रतिमानंनेल्यनाप्यधिकेनेति ज्ञापकमेदः | वाच्येन स्युत्पन्नमात्नस्य प्रतीतिमाचम्‌, अन्येन तु विदग्धपदवाच्यम्य महृदयस्य चमल्छृ- तिरिति कायेमेद्‌ः । गतोऽग्तमक इत्यादौ दरितनयेन वाच्य एकः प्रतीयमानस्तु नानेति ्याभद्‌; | उ ०-- म्तुतिन्येज्यते । संक्ञयरूप इति । किमादिपदामिषेयत्वादिति मारवः । नच शयो ज्ञानम्‌ | तदेतद्राक्यजन्यम्‌ । न तु तदस्य वाच्यमिति वाच्यम्‌ । मशस्यत्‌ इति सञ्चय इति । विषयस्यैव सक्टायपदेनो क्तरदाषात्‌ । एवं निश्चीयत इतिं स्युर्या निश्चयपदेनापि विषय एवेति ज्ञेयम्‌ । अत एव ज्ञानरूपसंशयस्य लक्षणमते गौतमीये सत्रे तदवातकङृता संय्यते विषयोऽनेनेति सरयपद्युत्पत्तिदेिता । स्थाणुवां परुषो वेति ज्ञानेन हि धर्मां विकल्पितरूपत्वरूपसंदायत्ववान्करियते । तदरूपं संशयत्वमेव च सवत्र वाराब्दा्थं इति दिक्‌। तदुचिनैकेति । सवाद्रय एकाधिकारिकित्वाप्तमवादेच्छिक- विकल्पानपपत्तयी श्ान्तशङ्खारिेदेन प्यवस्थितविक्ल्पे पयेवस्रानम्‌ । स॒ च न्यापारान्त- राविषयत्वाद्व्यङ्कच इति मावः । निन्दारूप इति । उक्तर्पः। स्तुतिरूपः । पकटशतरुवि- नारोत्यादिरूपः | पृ हीति ! वाच्यप्रतीतेव्यङ्घयप्रनीनिकःरणत्वःदिनि मावः | न्देकदेश्च- भतकाकादीति | ध्वनिविकारस्य काकुत्वादिति मावः! आदिना पदेकदशप्रङृतिप्रत्ययादि । तदथः । भिविधोऽपि। संघटना ] रचना । कोश्ादेमात्रेणाते । तजन्यबोधकत्वज्ञानमा- ्रेणे्यर्थः । कार्यमेद इति । वाच्यबोधेन बोद्धल्यपदेशः । व्थङ्गचबोषेन विद्ग्वव्यपदा इत्यपि कायेमेदो द्र्टन्यः | † १ क. ग. "््दशब्देक० । २ क. ग. 'ब्दाथशा° । ३ क. "न वाः! ४ क. "्छृतस्य च क“ । ५ क. बर्ण भे । ६ क. "हषः त्रतैःयमानप्तु । ७ ग. "वः तदुचिते 1 ८ ग. “त्या ज्यब्‌" । नकः १ २३० दीपोदु्योतसमेतः- [ प०उष्टप्तः ¡ कस्स षण होट रासो ददूदूण पिञई सथ्णं अरं | सभमरपडमग्पाइणि वारिअवामे सदस एणं ॥ १३६ ॥ इत्यादौ सखी तत्कान्तादि गत्वेन विषयस्य च भेदेऽपि यत्रेक्वे तत्क चिदपि भीरुपीतादौ भेदो न स्यात्‌ । उक्तं दहि-अयमेवं हि भेदो मेदहैतुवी यद्िरुद्वधमाध्यासः कारणमेदश्चोति । वाचक(नामथपेक्षा व्यञ्चकानां दुन तदयेक्षलमिति न वाचकत्वमेव व्यञ्जकन्वम्‌ । किं च वाणीरङकुडङ्गग्बित्यादो प्रतीयमानपथमाभिन्यञ्य वाच्यं स्वरूप [ 0 व क ना कतः 9.५ ५-99-9 र पजकाा-०००५.०४१9 नि जक-कि = ०५, [पप +न+ 1 श) व, प्रदी °-कस्स ब ण० | इत्यादौ वीच्या्थस्य संबोध्या सखी विषयः } तत्र हि वाच्योऽथैः श्रोतुर््यवतिषठत | प्रतीयमानस्य तु भ्रमरेणास्या अधरः खष्डितो न तृपपतिनेति तत्कान्तः । ममैवं वेद्र्यमि. त्यस्य प्रतिवेशिनी । इदं मया समाहिते पुनरेवं त्वया न विधेयमित्यस्योपपत्तिः । एवं प्पल्यादिर्विषयोऽपीति विषयस्य मेदः | एवं स्वरूपादिभदादवरयमर््ाकतंव्यो वाच्यन्य. ग्ययोभद; । किं च वाचकम्यञ्ञकयोरपि वैधम्योद्धेदी वक्तभ्यः । यतो वाचकस्य संकेति- ताथीपेक्षा | संकेतित एव ह्यर्थ ऽभिधा प्रवते | न त्वेवं व्यञ्चकः | अन्यत्रापि व्यञ्चनया प्रत्ययजननात्‌ । यच्चोक्तम्‌- तात्पयेविषये शाब्दः प्रमाणमिति तदितोऽप्यनुपपच्चम्‌ | . यती व्यङ्गयस्य वाच्यताम्युपगमेऽपि नाना्थन्यायेन तात्पयादेव नियमो वाच्यः | अन्यथा | > परवेत्र सवव्यङ्कयप्रतातप्रस्ङ्गात्‌ । तथा च यत्न वाणास्कैडङ्क- इत्याद्‌। व्यङ्खयपरतातावपि न ४४४. 9 म उ ०-कस्स वोत | कष्य वा न भवतिं रोषो दृषा प्रियायाः सव्रणमधरम्‌ । [क्त व सथ्रमरपद्चाघ्यिणि वारितवामे सहस्वेदानीम्‌ | स्वकान्ताया उपपतिदष्टमधरं व्य २ प्रोषितागते पत्यौ सख्या निरपराधत्वनोधनाय दसपरतारणोक्तिरियम्‌ । अधरदश्चनपयेवसायि सभ्रमरपदमाघ्राणं तेखेनाध्यवसितपिडगनिध्‌ वनं च मा कृथा इति वारितेऽपि वामे विरद्धाचरणात्प्रतिकृरे। धहस्वेत्यस्य शुष्टपि्न्त्रणिति देषः | श्रोतुः | संगोध्यनायिकायाः । एवं च वाच्या्थस्तरिषय एवेति भावः| तत्कान्त इति । बहुत्रीहिः । एवं सपल्यादिरिति । प्रियाया एवं दानि रोषो नाप्रियाया इति त्वयाऽऽनन्दो न विधेय इत्यस्य सपर्नी | मयैवं समाहितैमतो मय्येव विदग्धायं समाश्च हीत्यस्य नायिकेत्यादि बोध्यम्‌ । संकोतिते । गृहीतसकेते । अन्यत्रापि । अगू- 1 ग णि ~~ -----.--- [71 त त १ ग. नारानीलादो 1 २क.ष्दोहिन।३क.ण्वमे०१४क. ग. त तद्नपेक्च्ममपीति। ५ क. व्यथं । ६ क. "द्विष । ७ ग्दो द्र्न्यः । ८ क, श््नरभामिः } ९ क. दिष्वमण्येन्‌ | ` ०१०उदछ'मः : कव्यपक्ाञः | २३१ ॥ एव्र यत्र विश्राम्यति त्र गुणीभूतव्यङ्गवेऽतान्पयेभूतोऽप्ययेः स्वज्ञन्दानभिः धेयः प्रनीतिपथपवनरन्करम्य व्यापारस्य व्रिषयनामवहम्वरनापिनि ननु रमोऽभ्मि सवं सह इतिः रयेण प्रियजीए्नेन नु करनं परम्ण माताम नाया ाााायमननणामना. प्रदी ० --वाच्य एव चारुत्वश्रःमम्नंद तान्पर्याविषयो त्यज्य ऽथः कथं प्रतीयेत } यत्परः दाब्दं इत्युक्तमते तु मुनराम्‌ । एतेन तात्पयैमव उवदवपर्दःलैः व्यापार इत्यपि निरम्तम्‌ । तम्मात्तान्पयमभिधा वा न प्रतायम न्थ व्यापारः | नन्वम्तु लक्षणा ¦ न हि वाच्यवह्क्ष्योऽपिं म्यवम्िना विदेषव्यपददीहेतुवा । यतः “ रामाऽभ्मि मव महः इत्यत्र रामपदन मकटुःतभाजनतवम्‌ | | प्रत्या्यानर्चेः क्रतं ममचिते करेण त रक्षमा मोदं तच्च तथा त्वया कुननो घत्ते यथंच्चैः शिर; | व्यथं सप्रति विश्रता धन्र्दिं त्वदव्यापद्‌ः साक्षिण] रामेण प्रियजीविनेन तु कनं प्रम्णः प्रिये नोचितम्‌ [ उ ०-हीतसकेतेऽपि । चारुत्वविश्राम इति } व्यङ्गचमनपेकष्येव विप्ररम्भपोषकत्वा- दिति भावः | ताःपयोविषय इति। वाच्यस्यैव प्राधान्येन तात्पयैविषयत्वादिति मावः। सुनगामिति । नान्पयेदिषयन्यद-भिषरेयन्वेन तव्यङ्गचस्य शव्दानमिधेयत्वापत्तिरितति भावः | तस्मादिति ! कच्ित्सहायतवं तु तात्पयेस्य न वायते | नन्‌ वक्नाद्योचित्यमह्‌ कारेणामि्रैव तत्तदर्थोपस्थापिकाऽस्तु इति चेच । अभिध्रायास्तत्हकारकल्पनस्यं कं त्वात्‌ | कि चैवं एकशक्याथवाधसरहकारेणामिधात एव लक्ष्यत्वामिमताथंस्याप्युपम्थिति लक्षणाया सप्युच्छदापत्तिरिति ईक्‌ । ननु स्यङ्गचेषु नानास्वमथान्तरसंक्रमितवाच्य्व- नित्वादिम्यपदेरहेतुत्वम्‌ ¡ शब्दाथान्वयव्यतिरेकानुविधाथित्वं प्रकरणादिमापेश्षत्वमिति धर्मास्ते च रश्येष्वपीति व्यज्गचा लक्ष्या एवेति शङ्कते---नन्विति ! प्रत्याख्यानेति । सीतां प्रति रामस्योक्तिः ! हें प्रिये इति मावनोपनीतामंवोधनम्‌। प्रत्याख्याने निराकरण सुचियस्यास्तत्परायास्तव करेण रक्षा रावणेन समुचितं स्वक्रोयस्य यं कभ कृतं तच्च त्वया तथा सोढ यथा कुलनो जन उच्चैरुचतं रिरो धत्ते | घनी यत्वात्‌ } अन्यथा लाच्छनेन नस्रीमावापत्तेः } रामेण तु मयाप्रेम्ण्‌ उचिते याभ्य॒ न कृतम्‌ । मतेन । प्रियं जीवितं यस्य तथाभूतेन । पुनः कौदरेनास्यां दशायामपि त्वादशप्रियासरक्षकत्वाव्यथमिदं धनर्विश्रता धारयता । प्रत्तीकाराप्तमथैत्वात्‌ | तथा १ कृ. ग. श्वास ! न! २ क,.ण्स्तत्राताप्यीव" । २ क. "मानार्थं । » क. पदेहः ! ५ क्‌, °ग्‌, धारयां वै" 1 ६क. ग. °न॑स्वौक्ट- 1 २३२ ्रदीपोद््ोतसमेतः- [ ११०उद्; ] भिये नोचितमिति, रामोऽसौ भुवनेषु विक्रमगुभे; प्राप: असिद्धं परामित्यादौ षणीयोऽप्यर्थो नानात्वं भजते । विरशेषव्यपदेशदेतुश्च भचति । तद्‌ वगम शब्दाथीयत्तः प्रकरणादि सव्यपेक्षत्रेति कोऽयं नूतनः प्रतीयमानो नाम| उच्य । टक्षणीयस्याथस्य नानास्वेऽप्यनेकाथशन्दामिधेयवान्नेयतस्वमेव । न खटु प्र्येनार्थनानियतस॑बन्धो रक्षयितुं शक्यते । प्रतीयमानस्तु भकरणापिशेषव- [ (ऋदु सेन नियत वन्धोऽनियतसंबन्धः सवद्धसंबन्धश्च द्योत्यते | न च अत्ता एत्थ गिमन्नह एत्थ अहं दिअसअपलांपएाहं | मा पिय रतिञन्धञअ सेजाए मह्‌ णमञ्जाहसि ॥ १३७ ॥ "~~~ प्रदी ० इत्यत्र कातरत्वं ‹ रामोऽपतो भुवनेषु विक्रमगुणेः-इत्यत्र खरद्षणादिहन्तृतव च क्ष्यते | अतो रामपदस्य श्कष्य एवानेको मवति । अथोन्तरसक्रमितवाच्यादि विेषन्यपदे. शेतुश्च मवति । एवमन्यत्रापि स्यात्‌ । तदुक्तम्‌-माक्तमीगेस्तदन्यः, इति । लक्षणीय, विशेषावगमश्च प्रकरणाकषसापेक्षेण श्क्यार्थेन स्यात्‌ | अतो नास्त्यतिरिक्तः प्रतीयमानः। मैवम्‌ । क्षणीयस्य नानात्वेऽपि हि नानाथेसैन्धवादिपदामिषेयस्येव नियतत्वमेव । म सस्वनियतघ्वन्धो मुख्येनार्थ॑न लक्षयितुं शक्यते | प्रतीयमानस्तु प्रकरणादिवशेन नियत. सवन्धोऽनियतप्तबन्धः संबद्ध संबन्धश्चेति तत्स्वस्पं सोदाहरणममग्े दश्चैयिष्यते । तरिं च ' अत्ता एत्थ गिमजहः इत्यादौ विवक्ितान्यपरवाच्ये कथं क्षणा । मुख्या- [त त) प ष 1 1 1 1 षा 1 1 1 1 ता । न> क जा १७ १ का ज [थ "प उ ० -तव म्यापदां विपत्तीनां साक्षिणा द्रष्टा । स्नेहातिशयेन तन्मयीमावादितिं भावः| कातरत्वम्‌ । इदं निःस्ेहत्वस्याप्युपरक्षणम्‌ । अथोन्तरेति । अभिधा तु मेदशन्यपदेशहेतुरित्यप्यमिधातो भ्यज्ञनाया वेधम्थमुपदरशितम्‌ । हतः । तद्धि पयः । तत्‌ । व्यङ्गचस्वूपमन्ये भाक्तं लाक्षणिकमाहुरित्यथैः | माक्तमागंस्तदन्य इति पाठान्तरम्‌ । तदन्यः शक्यान्यो माक्तमार्गो खक्षणिकमा्मं इत्यर्थः | लक्षणी.- योति । स॒ च ठक्षणया ब्देन प्रतिपा्यमानत्वाच्छन्दायत्तो म॒ख्याथेबाघततपबन्धन्ञान सापक्षत्वेन कक्याथांयत्तश्च तात्पयानुपपत्तेरक्षणावीनत्वात्तात्पथन्ञानसरपिक्षश्येति तदह कपकरणादिप्रतिमानेमेस्पादिप्तपक्षशेति प्रागुक्तवेधरम्थाभावात्‌ । किमतिरिक्तभ्यज्गचस्वी करेणति मावः ।-श॒क्यार्थेनेति । संबन्धोपसिित्यादद्वारा तदुपयोग इतिं भावः । न खर्वति । क तु स्रामीप्यादिरक्षेणो नियतसंबन्धिन्येव र्चणापच्वादिति मावः | नन्वनियतसंबन्धस्य व्यज्गचत्वेऽतिप्रसङ्गः स्यादत आह--प्रकरणादिवक्षनेति । नन्वेवं रकष्योऽपि नियतानियतत्बन्धोऽसतु प्रकरणादित एवानतिप्रसङ्कादत आह-्ि वेति । नि १ क, शयौऽयो } २ क. "णीया" । ३ $. ग्माहुस्तमन्यै इति । » क. ° म्‌ । तत्‌! , | ९१० इह्टाः | कान्यपक्ाश्च +, २३३ इत्यादो विवक्षितान्यपरवाच्ये ध्वनौ न मुख्यायवाधः ! नन्कथयपत्र कक्षणा ¦ रखक्षणायापाप व्यञ्नपवत्यमश्रभिनव्युभिःने प्रतिपादनम्‌ | यथा च्‌ समयसव्यपक्षाऽभिधा तथा पन्य-थृद-घ यमम दवि वदध रक्षणा । जत एवाभिधाषुच्छमूता सेत्याहुः । प्रदा ०~-अविन्वःनःत्न्‌ | ननु तत्राप 7 प न्वसनुपजदिः ४ छत्रिणो । यासि 2 इत्यादाविति चेन्‌ । नं । रक्षणाय प्रयाजननियमान्‌ ¡ नम्य च व्य॒-एग-न्दर्मगम्य त्वात्‌ । तदं व्यञ्चनाम्वीकारे कि प्रथमन्‌ाऽपि लक्षणया । जव चिच्ट्रटश्चय-यमिदः न्यत्राप्यरतु प्रयोजनानपेश्षेति चन्न | यथा हिं र्नन्यहम दः नेथा मुगत्याथतराध तदयोग्टिप्रयोननान्यतरम्य मु्या्थमकेतमहम्य च मपिक्षा लक्षणा | तत्कथं खड प्रयोजनस्य वा मवे मवेत्‌ । यतः मक्तरहमःपक्षःऽन एवाभिधापुच्छमृना मेत्याहुः । उ ०-युख्याथसंकेतग्रहस्य चेति । म्॒यार्थवाधादिप्रतिमधानद्ररिव चाम्योपयोग इनि बोध्यम्‌ । पुच्छमृतेति । तल्ृष्ठलम्ेत्यथैः । रशाक्यमबन्वस्य लक्षणत्वेन तन्निरूप्यति मावः | एवं च मख्यार्थवाधादिमायेश्चत्वरूण्द्धेधम्याद्यथाऽमिधातो लक्षणाया भदम्नया मुख्याथेवाघाचनपेश्षत्वरूपवेषम्याहक्षणातो व्यज्चनाया मेद्‌ इति बोध्यम्‌ । ननु यष्टीः प्रवेदायेल्यायनरो घात्तात्पयैविवयाथोन्वयानुपपर्तिरिव तद्वनम्‌ । रक्षणाबरीजत्वं च रक्ष णाजन्य्नान्दबोषे रक्षणया जननीये सहकासिविम्‌ । एवं च छाघवात्तात्पयानुषपत्ति स्व तद्रीनमस्तु | तात्प्यानपपत्तिश्वानुपपद्यमानतान्पयैम्‌ | तज्ज्ञानं च ल्यप इव व्यङ्गयाथनोषेऽप्यवदयं कारणं वाच्यम्‌ ! अत एव गङ्गायां घोष इप्यत्न रेत्यपाव्‌. नत्वस्येव प्रतीतिनं केशवाल्कादिमच्स्येति सगच्छते । अत एव चाननुगतानां प्रक. रणादीनां भ्यज्गयबोधे सहकारित्वमुपपद्यते । तात्पयंग्ाहुकत्वे नानुगमात्‌ । वम्तुतश्ताल- यग्रह॒ एव व्यङ्गयबोये सहकारी । तानि उ तात्पयोनिणायकन्येव । एवं च लक्ष्य एव व्यज्गयार्थोऽस्तु । गच्छ गच्छसीत्यादौ तात्पयानुपपत्ति्त्वान्‌ । वार्णरक्रुडङ्खत्या. दावचारोरषि व्यङ्गयस्य कावितत्प्येविषयत्वे क्षत्यमादात्‌ | न च लक्ष्यत्व स्यङ्गचम्य न रूिनं प्रयोजनमिति वाच्यम्‌ | रक्ष्यपरतीतेरे प्रयोजनत्वात्‌ । सक्षणा हि प्रयोजनेन नियता । न तु रुक्ष्यप्रतत्यतिरिक्तप्रयोजनेन । गोरवाद्प्रयोनकत्वाच । पदतदेकदेरा- दीनामर्मविक्षेषतात्प्यम्ाहकत्वं न तु प्रतिपादकत्वमिति नाऽऽश्रयमेदादपि मेद्‌ इतति चेदत्राहुः । इदं पदमेतदथंस्य न वाचकं न लाक्षणिकं ॒किं तु व्यज्ञकमितिं प्रामा- गणिकन्यवहाराद्‌व व्यञ्चनासाद्धः । अन्यचक्रयाजमघयतव द्ध सलग्राजप्युचच्छ्यत्‌ | १ क. श्रयणीयामि° 1 २ क. °रावग° । ३ क. शस्य चाभा। ४ क. "म्‌ इदं पदमेतदथ- त्य न वाचकं न लाक्षणिकं % तु व्यज्ञकमिति प्रामाणिकव्यवदहारा्यज्जना सिद्धः । रक्षणासुपसन्येति। ५ ग. च व्यङ्ग्यस्य छक्षयत्वे न रू । ३४ ्रदरीवादद्योनसमतः- [ ९१८ उदछप 1 ६४ ९१४ 9 # न च ्तण्यन्ययव ध्वननम्‌ । तदुतुंगेमन तस्य दशनात्‌ । न च तदनु. गनयेव ¦ अमिधावद्छम्बनेनापि तम्य भावान्‌ । न चोभयानुसायव । अवाच. क्वरणानमारणापि नम्य! न च रब्दानुसायेव ¦ अङब्दात्पकनेत्रत्रिभा गावन्टोकनादिगनन्वनापि नस्य प्रसिद्धरित्यभिधातान्पयेलक्षणात्पकव्यापार यामिव ध्वननाद्विप्योयो व्यापारोऽनपह्ववनीय एव । अतात्ता पन्यन्याद्र नियतसंबन्धः । कस्स व ण दोर्‌ रोसो इत्यादाव {सम्नसत; | "१ श [0 # ब टक चनदन उवद्ननय.गभेद्‌ः | छक्तणामुपजीभ्य तद्रयापारात्‌। नापि छक्षर्णानगत नि उस भनि वाच्यम्‌ | अभिधोपजीवनेनापि मावात्‌। नच सक्तणाभि नु उपम नमःज्यपं हिं दटयत रप्तादव्यञ्जना। न च वणमान्रेञमेधा दकण्य जः | नपि हाव्दानुमायवि । विकसत्रतकानिन्नविमागारोकनादावपि प्रतिद्धः -ननपयेतिनतपम्नुर खः ध्वननन्यज्ञनधोतनप्रकादानादिर्षर्यायो न्यापा- पहवनीय एव । नत्र ‹ अत्ता एत्थ णिमञ्जडइ › इत्यादी व्यङ्खंयो ऽर्थो नियतप्तबन्धः | (कम्म व ण होड गस) हइृत्यादावनियतसवन्धः । "नियतप्तबन्धत्वं च वाच्यव्यङ््यप्रती- | क्षै +, ५] उ०-किं नेकविधक्यवन्धानां प्रयोजकत्वमपेकषयैकस्या व्यञ्जनाया एव तच्च. । तषां नच मिद्धमिति चेत्‌ । तदन्तःपातिनामेव प्रयोननान्तराद्यनियतानां चमत्करपरनानिननक्रानांव्यल्जनासंन्नाऽस्तु] चक्षभा च छदयतिस्कि रश्षयप्रतीत्यतिरिक्त- [ष प्रयाजननियनंव | अन्यथा चक्ष्यप्रतीतिर्पगप्रयो जनस्य समै प्तचेन दष्टरक्षणोच्छियित | वम्द्नम्टु मेवन्धज्ञानाभावेऽपि व्यज्खया्थबोघदरनेनातिरिकिव सा | सा च स्वद्पस- न्यः हदु । वकत्राचयनित्यन्ञानमहकाराचच नाति्रघ्गः । जभिधारुक्षणे तु ज्ञति एन वंपम्यम्‌ । क्रि च वक्तुतात्पर्याविषयकव्याञ्जनिकबोधस्त॒ ददयत एव | वस्तुतस्तु 6 व) न = ^ जयत परन्त्वावशपः शाक्तिः | सुख्याथेगाधादिप्तापिक्षाऽप्रपिद्धाथविषयकबो- पकन्वत्िदपा सक्षणा | नन्निणेक्षपरपिद्धप्रपिद्धाथनिषयः शब्दतदर्थतरेवदेदयाकट क्षा निष्ठं बोधकत्वव्रिरेषो व्यञ्ननेत्यम्मत्छृततैयाकरणसिद्धान्तमस्नषायां विस्तरः; | क्ष भामुपजः््यने | रक्ष्य प्रत्याय्य विरतायां सक्षणायां व्यज्जनाप्रवृत्तेन॑तयेरक्यमि- स्यथः | = 7 टपर प क्रचननार॑तीति सुतरां भेद इत्याह- नापीति । नापि लक्ष मनुगत्मेवे ध्वननःमत्यव पाटः | एतदुत्तरमिति ष्वनेप्तष्क्षणिति वाच्यमिति न्थ सः | रसादव्यज्जनाते | मुणव्यञ्जनद्ररेति मावः। विकसन्नकीति । अनया रिदा मप; व्यान्नत इति वस्ाधारणप्रतनिद्धेरिति मावः | सेबन्धानियमं सिंहा- त्ाक्रनन्यासनःऽऽह्‌ -- तन्ते | = क रमन्त । क, पि ग्यङ्गचस्येेः।३क. तत्रा! ञ्कः ग्ण मर] ५ क. वलाकनादिगततवेनापि । ६ क, शयौयव्वा° ¡ ७ क, °=मगथो नि° ` ९१०उदहसः कषच्वन्क्र्रु, ११ ५। ^ ४ (क ९ वेपराअरणए लच्छी वद्यं दटूटुण णाहिकमन्गृम्‌ | रणा दादणणञण रसाउद्ा मात क्ट || ५३८ | इत्यादो सवद्धसंवन्धः । अज हि हरिपदेन दल्षिणनयनस्य स्॒यार॑मकता व्यज्यते । तन्निमीलनेनं स॒यास्तमयः ¡ तन पञ्चम्य सेका्च; ) नना व्रह्ममः , स्थगनम्‌ । तत्र सति माप्ठाङ्कस्यादशेननानियेन्त्रणं निधुवनदिरमितारनि । प्रदी ०-त्योरेकविषयतात्मकम्‌ । प्रथमे तम्य मावः | पकनर दपयकन्वान्‌ | द्वितीये तु तदमावः । सखीतत्कान्तादिविषयमेदाटिति करविन्‌ । नत्त मम्यमामःति | ठक्ष्यस्य नियतप्तवन्धत्वमेव, व्यङ्गयस्य तु तथात्वमन्यधात्वं चति पूवप्रनिपादितस्य्‌ हीदमुदाहरणमिति लक्ष्यस्ाधारणं नियतमंबन्धत्वं वाच्यम्‌ | न चोक्तं तथः भवति : अन्ये तु प्रथमे स्वेषामेव सत्यताप्रतीतिः । द्वितीये तु कान्नस्यैव मत्यनयाऽन्येषां त्वसत्यतयेति नियतानियतपबन्धत्वमित्याहु; । तद्‌पि न मनोरमम्‌ } यन्‌ एवं वाच्य. ्रतीतेरेव सत्यत्वासत्यत्वप्रती तिविषयत्वर्पं वैरक्षण्यमा्रमुच्यते | न तु व्यङ््यग्रनीनेः | तम्मा्नियतसंबन्धत्वं तेन वाक्येन सह्‌ ज्ञाप्यत्वरूपमंवन्धनियम इति युक्तमुत्पदयामः । संबद्धसबन्धो यथा-विपर्सयरए० । अत्र हरिपदेन दक्षिणनयनस्य सयौत्मकत्वम्‌ । तनिमील्नेन सयास्तमयः । तेन पद्मपकोचः | ततो ब्रह्मणः स्थगनम्‌ । तस्मिन्सति गोपनीयस्याङ्स्यादलननानियन्त्रणं निधुवनविखपितमिति सवद्धसबन्धानि चोत्यन्ते । उ ०-एकपिर्पयतेति । एकोदेहयकत्वापित्यभः | न॒ चोक्तमिति । श्क्ष्यप्रतीति स्थले वाच्यस्याप्रतीतेरिति मावः ¦ यत॒ एवापिति । पर्वोक्तप्रकारणेत्यथः | नियम इतीति । तचात्ता एत्थेत्याद व्यङ्कयाथम्येकत्वादक्षतम्‌ । कस्म वेत्याद। तु न तथा| व्यज्गयस्यानेकत्वाहोद्धृभेदाच्ेति मावः | विपरीति । विपरी तरते लक्ष्मीबेद्याणं दृष्ट नाभिकमट्स्थम्‌ । - हरेदक्षिणनयनं रसाकृडा रिति स्थगयति ॥ रसेन सरतवेशेनाऽऽकखा स॒रतानिवर्तितमक्षमा हरेः परमेश्वरस्य दक्षिणं नयनं स्थगयति आच्छादयति । शेष स्पष्टम्‌ । सयोत्पकन्वमिनति । हरदोक्षिणवामनयनयाः सुयचन्द्रा" त्मकत्वेन प्रसिद्धत्वादिति मावः । तान्नमीरखनन्‌ । तदच्छदनन | अस्तसयः | अप्रकाङ्चः । स्थगनम्‌ । पिषानम्‌ । आनयन्त्रणम्‌ । अप्रतिदन्धम्‌ । = = = + ५ जोकि १ क. ण्त्मता ! २ क. ण्नेस००।३ क. श्चनम्‌ ¦ तेन चत्र! ४ केः ति । पूवं ल°। ५ क. सबन्धरसंरबन्या यो 1 ६ क. "्पयेति । ७ क. श्या । वोदुभेदाद्िति ! ८ क. ग. "मत्व । २६६ प्रठीपोदद्योतसमेतः- [ ९१८उष्ठासः] अखण्डवुद्धिनिग्रोह्यो बाक्याथे पएव वास्या वास्यमवं च वाचकामति येऽप्याहस्तेरप्यविद्यापदपतितेः पद पदाथेकस्पना कतेव्यंवाते तत्पक्षऽप्यवश्य- यक्तोदादसर्णीदो विध्यादिव्येद्धग्य एव्‌ ! ननु वास्यादस्वद्ध्‌॑ताविन् प्रतीयते यतः कूतधिद्यस्य कस्यचिदथेस्य प्रतीतः प्रसङ्खात्‌ । एवं चे संबन्धाद्रयङ्गय ल्यञ्चक मावो ऽपरतिवन्धेऽक्श्यं न भवताति । + 1 इ ) --~ थ = ० ~~ ~ ---~ -~ प्रदी ० बेदान्तिनम्त--“क्रियाकारकाक्ठपुरम्कारेण शब्दानां प्रवरत्तिधमेधर्मिभाव मपगम्डरत्य न मेभवति } धर्मधर्भिमावश्च प्रपच्चगोचरो वा स्याद्रह्मगोचरा वा । नाऽऽद्यः | ्पत्चम्य बाध्यत्वात्‌ । नान्त्यः । ब्रह्मणो धर्मशून्यत्वात्‌ । अतः पद्पदायविभागमन्तरे- हैव मत्यं विज्ञानम्‌ इत्यादेवाक्यमखण्डमेवावण्ड्रह्यवाचकमित्यातिषटन्े | अतस्तन्मता- नुमारेण प्रतीयमानेऽपि वाक्यस्य शक्तिरेेत्यपि न वाच्यम्‌ । यतो व्यवहारमा्गे तैरपि पदपदाकल्पनाऽवदयमङ्गीकर्तथा । व्यवहारे तेषां मद्टनयस्वकारात्‌ । यदि च पद्पदाथं कल्पना ञवचादकश्चायामपि नाङ्गी क्रियते कृतस्तहि व्युतपन्नाव्युत्पन्नविभागः । वाक्याथ एव वाक्यस्य सकेतग्रहमाध्रित्येति चेत्‌ । न । वाक्याथस्यापृवेत्वेनाऽऽनन्त्याच् तद्र सेके. तमहम्याशकयत्वात्‌ ¡ अविचःमामतिरस्कारे च॒ कथमखण्डयोरपि वाच्ययाचकमावः | पारमार्थिकभदामावात्‌ । तस्मात्तन्मतेऽपि विध्यादिभ्यङ्गय एव । महिमभद्धम्त्‌ न तावदर्मबद्ध एव वैक्यास््तीयते । सवेस्मात्परवोपर्व्षिप्रसङ्गात्‌ । संबद्धा व्यङ्गचव्यज्ञकमावो मवन्नानियताद्धवतीति प्रतिबद्भूपादेव भमवतीत्युपेयम्‌ | प्रतिबद्धो ऽध्वर्ो न स्वधिकरणव्वेनाज्ञति व्यङ्ग्यं प्रतिपादयति । सवत्र तत्परतीतिप्रसङ्खात्‌। एवं च व्यज्खस्यञ्चकमावोऽनमेयानुमापकमभाव एव पयेवप्तन्नः । यतो व्याप्तत्वेन स्रकट्प „~~~ न ~ +++ उ ०-बाध्यत्वादिति। तथा च सत्यं विज्ञानमित्यादितस्तथा बोघानापत्तिरिति मावः। खण्टमेवेति । क्रियाकारकमावानापन्नमेव प्रकारप्सगाचनवगाहि ब्रह्मविषयकनुद्धि जनकम्‌, तद्विपयश्च निषै्मैकमखण्डंब्रह्यवेत्यथः। एवं धरटमानयेत्यादो घटकमत्वादेः पथ- गपम्यित्तम्य वैक्ञिछ्यविषया वद्धिः सखण्डा । अपृथगुपस्थितयोवकषेष्टयविषया ऽखण्डा बद्धिः । तद्विषयश्चापथगपान्थितपरस्परसंसष्टो वाक्याथ एव वाच्यः | तद्वाक्य वाच. कामात तन्मतप्रत्याभमानः | च्युत्पन्नान्युत्पनात । घटमानय धट नयत्यादन्यवरह सरैलक्षण्यान॒पपत्तिरपि बोध्या ¦ अपृवत्वादानन्त्याच्चेति प!ठः । अपवेत्वेनाऽऽनन्त्यादितिं पठेऽप्ययमेवाथंः । असंबद्धं एषेति । पदशक्त्यादिसहृतवाक्यवोध्यार्थनेति रोषः | ग्यङ्खन्यन्यञ्जफ- भाव इति । व्यज्गयन्यज्चकयोमोवो. व्यङ्खयप्रतीतिरूपः । नानियतात्‌ । न व्याप्य- त्वातिरिक्तसंबन्धवतः ° । प्रातिबद्धरूपादेतिं । प्रतिनियतो बन्धो व्याप्त्याख्य १ग. एवार्थो वा! > ग. प्‌ वा! ३ क. “तन्यति ४ ग. "गादिषु वि)! ५ क. '्तीतिप्र & कृ. °न्वे चाव । ७ क. वाच्यासप्रः ¦ ८ क. ज्ञातव्य” । ९ क, एवमिदयादिरयुपपत्तिरपि बोध्ये- [गां सन्त तन्ते ग्रन्थः क. पुस्तके न दयते ।! १० क. "द्‌ इति ! ११ क. गन्धः | ९१० उद्छप्तः ` काव्यप्रकाश्चः-| २२३५७ व्यापतत्वेन नियतथरमिनिष्त्वेन च त्रिरूपद्धिङ्गाि द्धिन्नानमनुयानं यत्चद्रूषः पर्यवस्यति । तथा दहि- भम धम्मिअ वीसद्धो सो सुणओ अञ्ज मारिओ तेण ¦ गोराणइकच्छकुटङ्गवासिणा दरिअसीहेण ॥ १३९ ॥ ९ 1 ॐ # #> % म 2५ ध किकी क, चथ, अचर ग्रहे श्वानिटेस्या भ्रपर्णं वरहितं मोदावरीवीरे सिहोपलेग्येरथम- प्रदी ०-क्षनिष्ठत्वेन च पपक्षपतच्वविपन्षासक्छपक्षमत्वलक्षणद्पपत्रयवतो चिङ्गाछङ्गज्ञान- मेवानुमानम्‌ । तदेतदुक्तमदुमानं यत्तद्रूप इति तेनानुमानेनानु मित्या रूप्यते न त्वातिरिक्तया व्यक्त्येति हि तस्याथ: । एवमनुमानादेव व्यङ्ग्यप्रतीतिः । तथा हि-- भम्र धम्मि० | संकेतनिकेतनीमूते गोदावरीतीरनिकुज्ञ पप्पावचयादिहेतोः कदाचित्संचरतो षा्मिकम्य तन्निवारणायाविनयवत्या इयमुक्तिः | तत्र निकुञ्चवापिर्सिहकृतया श्वनि्टत्या गृहे भ्रमण. 2 ना नानि णाना ता [णि कत जि उ ० -संबन्धस्तदाश्रयादित्यथंः। सकंडेत्यस्य पक्चतावच्छेदकावच्छन्नेत्यर्थः | तत्र व्यापि घटकसामानाथिकरण्याशचेन सपक्चप्तचम्‌ | अन्यमिचारितत्वांशेन विपक्ताप्त्चम्‌ | पश्चनि- त्वेन पक्षप्तस्वे बोध्यते । अनुमानेन । ज्ञायमानहेदुना । असुभित्या | ज्ञायमानहेतु- करणिकयेत्यथेः । रूप्यते । विषयी क्रियते । न त्वतिरिक्तन्यक्तिजन्यज्ञान विषय इत्यर्थः| एवे च क्टृषरिद्धभ्यापारेणेव निवोहेऽक्टपम्यद्धनारूपव्यापारकल्पनमनुवितमिति मावः। एवमनुमानादिति । प्रामुक्तपरकारवत इत्यथः ¦ भपेति । भ्रम घार्पक विश्नन्धः स हइूनकोऽच मासििस्तेन । गोदानदीकृच्छनिकुञ्वापिना हपरसिंहेन ॥ पष्पावचया्थै स्वसकेतस्थाने कृर्निकुञ्ञ यान्तममिसरारघातकं धार्मिक मीषयितुं कस्या. धिदुक्तिः । हे धार्मिकेति साक्षेपप्तबोधनम्‌ । परश्रेयोग्ातकस्य तत्वायोयात्‌ | त्व विश्रव्धो विश्वस्तः सू भ्रम। गृहं इति शेषः| कुत इत्यत्राऽऽह । स मेहस्थः श्वा यद्धयात्‌ मामे रमण त्यक्तमाप्तीत्‌ सोऽद्य तेन गोदानदाः कच्छं नखप्रायो देशस्तत्संबन्धिनि- कुञ्ञवासिना द्प॑युक्तेन सिंहेन मारतः । तेनेति प्रपिद्धा्थकम्‌ । सिंहस्य दता नगरमागत्य हननात्‌ । अत्र वाच्येन मीरुस्वमावस्य गृहे श्वनिवृच्या श्रमणे निकुञ्ञे सिंहोपटन्ध्या भ्रमणनिषेधो व्यङ्गयः । तद्र निकुञ्जेति । श्वाऽत मेहस्यः। यद्धयात्‌ गेऽप्यश्रमण.- १. रेच सि ।२ ग. "छन्धिर 1३ ग. क मीः}! ४म. न्न कुः | २३८ दप्पोदुचातस्मतः- ` ९प०उघ्सः णमनुमापयति । यच्रद्धीरध्रमण तत्तददयकारणानदृत्युपलान्धपूवकम्‌ गोदावरीतीरे च रि्टपन्धिरिति व्यापकविरुद्धोपलल्धिः | अजनाच्यते- भीरपि ग॒गेः परमोवा निदेशेन भियानुरागेणान्येन चेवभूतेन हेतुना (क | म नणरयोन्दनः रिरे प्रमवति । यदचद्धीरभरमणे यक्रारणनितरच्यपतपुवकम्‌ । निकुचे च सिंहोपट्व्धिारति व्या पकविरुद्धो पटञ्धौ पयुवमानाद्धमणम्य व्यापिका मयकारणामावोपहन्धिः प्रतीता । तद्विरुद्धं यद्धथकारणं नदृप्व्धेः | यथा नात्र तुषारः स्पर्नो वहेः | अनुमाने च-इदं गोदावरीनिकु्चं शमी. र्मणः-यःग्य्‌ | मिहदत्वादिति। कि क अत्रोच्यने-- शमीरीरवीरस्वमाक्स्य भ्रमणायोग्यत्वमत्र साध्यं वारस्वमावस्य वा विद्ल पौदामीन्येन नत्मामान्यस्येव वा । आयय व्यभिचारः । प्रमोगुरोवां निदेशेन प्रियानुरागेण निषिलमादिराङ्कया वा तादृशस्यापि तत्र धरमणदशेनात्‌ | अत एव ननन्त्योऽपि। मभ्यमे तु उ ०-मामीत्‌ । स एव निकुद्धति'निकुञ्चे पक्षे घमैणयोभ्यत्वानुमित्या इत्यर्थः । ननु गहे रमणं न मादातीराश्रमणमनुमापयतिं | व्यधिकरणत्वादिति. चेन्न । छोकवाच्यस्य नदुनुम्मन मधमः दन्‌ 2 4, 7. द५ 2112 याह्‌- यद्मद्धार्श्रपणामाद । यद्यप्यत्र भीरुप्रमणवति गृह मयकारणश्वनिवृ्त्यपङल्धिरेव. वाच्या तथाऽपि तत्र तदपल. वबिज्नानाद्वदुत्पन्नेन ञ्निति तयाव्यापिः स्मयते । उत्तरार्धेन च व्यापकामावस्य पक्षघम॑ता. ज्ञानमेति मावः । पयवसानमेवापपादयति--व्यापकभयेति । व्यापिका चासौ मयकारणामावापलध्धिश्चेति कम॑धारयः । प्रतीते । पदयादिति माव; । तदिरुद मिति। तद्धषयविरुद्धत्वेन तद्विरुद्धत्वापचारोऽत बोध्यः | एवं च चरमणन्यापकमयकार णाभविज्ञानामावेन व्याप्यञ्चमणामावः सिध्यतीति मावः | तत्र प्रयोगमाह--अनुमानं चात {सहत्स्वादितिं | उपलभ्यमानमयकारणवच्चं हेतुः । यद्यदपटभ्यमानमय- क्मरणवत्‌ तद्धीरुभ्रमणायाग्ये यथा महद्रण्यमित्यन्क्यप्हचार्‌ यद्यत्‌ न मीर च्रममचभ्य न तहुपटम्यमनिपयकारणवद्यथा गृहमित्यव र्यातरेकसह्वारः | उप. म्यर्मानत्व चानुपरम्यमानमयहूतुमति व्यभिचारवारणायेत्यन्ये । मृ तुम्यापकविरुद्धत्तानं व्यातेरक्यनुमतिहतुरिति मते । नभ्यते तु मयहेतुपज्ञानामावो व्यापको बोध्य इत्याहुः ! तत चरमणद्‌ नादिं । एवे च यद्धारुभ्रमण तदयक्ारणानतृत्युपरखटवपूत- १क. “छुव्येरिः । २ फ. ष्वुङ्ञे ध्रः ३क. ण्टेव म्रतिश्र 1४ के. शवारस्प! ५क्‌, पणाया ।९ ग. न. दति । ७ क. भवामावेन ! ८ के. मान चा | ६१० उदम: ` कव्यपरकराज्ः 1 २२३९ सत्यपि भयक्रारण श्रपनील्यनेकानिको देतु; । य्यना विभ्यद॑पि बीरन्बन सिहान्न विभतीते विरुद्धोऽपि । मोदावरीनीरे सिहमद्धावः प्रन्यक्नादुमाः नाद्रा न निधितः । आपि तु वचनात्‌ ¦ न च दचनम्य परापाण्यमम्नि। अर्थ नाप्रातिबन्धातर्‌ । इत्यसिद्धथ ¦ तन्कथमेवंविषाद्धेतो;ः साध्यसिद्धिः} तथा मिःप्च्युनेन्यादे गमक्रतया यानि चन्दनच्यवन।दीन्युपात्ताने ताने कार. णान्तरतोऽपि भवन्ति । अतशथातरैव स्रानक्यैत्वनाक्तानीति नोपभोग एव प्रतिवद्धानीत्यनेकान्तिकान | व्यक्तिवादिना चाधमपदसहायानायिषां व्यञ्चकन्वगुक्तम्‌ ¦ न चात्रा- धत्वं भरमाणप्रतिपन्नमितिः कथमनुमानम्‌ । पएवंिषादथोदेवेविधोऽये 0 =" ---ज्~न) -न+ -+ न 9 + ~ ~ ~~ ~ न वः +~ ~ रदी ०-विराधः | स्पश्ञादिङ्षङ्कयाऽपोरुषेयनया वा श्चन विम्यतोऽपि ृगयादिकुनदटेन शिहवदेशे वीरस्य श्रमणात्‌। किं च प्च मिहमद्धावो न मानान्तरेणाववाग्तिः } किंनु पृश्वदी वक्याद्वधारितः । न च तद्रचनं निश्चायकम्‌ । अर्थन समं संवन्धानियमान्‌ । इत्यनि- श्ययरूपाऽधिद्धिः | एव "निःरेषच्युतःइत्याद चन्दनच्यवनार्दीन्यवमोगन्यन्चकनयेप-त््‌ः ति! नच तानि तद्व्णप्याने | कारणान्तरतोऽपि समवात्‌ ! अत एवा सानकायतवेनोपत्तानि अतोऽनेकान्तिकात्कथमनुमानं स्यात्‌! ननु व्यक्तिरपि कथं तैरिति चेत्‌ । अथमपदप्राहिः त्यादिंति त्रम: । अम्माकमपि तत्ाहिन्येननिकान्तिकताव्यतिरेक इति चेत्‌ | मवेदःप्येवं य॒द्यधमत्वं प्रमाणादवधारितं भवेत्‌ । न त्वेवमस्ति । भ्यक्तिरपि कथं तादृशाद्धवेदिति चेत्‌। धिङ्मूले । व्यञ्चनायां न व्यप्ेनोपि पक्षषमेताया निषारणमङ्गम्‌ । किं तु पेमाविताद्प्येवं- = नन १ 1 उ ०-कमिति व्यतिरेकव्याश्िरेवासिद्धेति मावः | विरोध इतिं । तदा द्चेवमनुमानम्‌-- गोदावर्सीतीरं शूरश्रमणायोग्यं िंहादिमच्ादिति । तत्र साध्यहत्वोरपामानाधिकरण्यात्‌ साध्याभावन्याप्तत्वाच्च हेतोनिरोध इति मावः | ननु गुरुनिदेशाद्यमावि सति यत्म्वोप- छम्यमानयद्धथकारणवत्तत्तद्धमणायोग्यामिस्यत्न नोक्तदोषावत आह-किं चाति + पु्त्ीति । अनेनानाप्तोक्तत्वादप्रामाण्ये सूचितम्‌ । तदेवाऽऽह--न च तद्रचनं वीति । कौपाकुटितत्वाच्चेत्यपि बोध्यम्‌ । तदेवाऽऽह--सवन्धानियमरादति | व्याप्त्यमावादितिं मावः । अनेकान्तिकादेतिं । व्यभिचारिहेतो त्यथः । न त्वेव. [पीते निधितमित्यथेः । एवं च पवेवत्सदिग्धोपिद्धिरिति मावः सभावितादः- पीते | व्यमिचारस्फूतिमतामपि सामाजि क्रानामस्तति च पक्षधमेतानिश्चये संमाविताद्या (1 १ क. गपि धीर ! २ क. °न्तरेऽपि भवन्तीति ! भ! ३ ग. शरियः । २४० प्रदीपः द्बातसमतः- [ ९१०उ८छपः] उपयत्त्यनपेश्षन्वेऽपि भरकाश्ने इनि व्यक्तिवदििनंः पुनस्तददृषणम्‌ । इति श्रीकान्यमकाञ्चे ध्वानिगुणीभृतव्यङ्गयसंकीणेभेदनिर्णयो नाम पञ्चम उष्टासः ॥ ५ ॥ हिरण्येति पनिष्य् प्रदी०-- विधदिवविधोऽथः प्रतीयत इति मृकी मव | ¢, १५, (र इति महामहोपाघ्यायश्चीगोचिन्दहेते काव्यप्रदीपे ध्वनिगुणीमृतव्यङ्गयसंकीणै- निर्णयो नाम पश्चम उद्ापः ॥ 4 ॥ उ ०--द्रयक्तेर्दयादिति मावः | किं च व्याधिस्मरणादिकल्पनातो व्यज्ञनायाः कारणत्वक्रल्पनमेगोजित किति शिवम्‌ | इति शिवमद्मुतप्रतीगभननागो जीभ ते काम्यप्रदीपोदयोति पञ्चम्‌ उद्धतः ॥ 4 १ क. "दिस्त । २ क. "विधो ( [ ११० उद्छापः : काञ्यपरकाशः | 0 ४ [५ अथ धध्रु उद्रः | येक, (तवदन्यं ० थाच यत्पृव्‌ काव्यद्रवमदहतम्‌ | यपत्रावान्पतस्तन [स्थातिः शनब्दाथचचतवाः ॥ ४८ ॥ न तु शब्दचित्रेऽयस्याचिच्रत्वम्‌ । अथेचिते वा चब्दस्य } तया चोक्तम्‌- रूपकादिरखंकारस्तस्यान्येवेहु पादिनः । न कान्तमपि निभ विभाति वनिताननम्‌ ॥ रूपकादिमटक{रं बाह्यमाचक्षते पर । सुपां तडं च व्युत्पत्ति वाचां वाज्छन्त्यलेक्रातिम्‌ ॥ प्रदी ०-एवं गुणीभृतम्यद्भयमभेदे निर्णति चित्रभेदं दशेयितुमवसरः। तत्र यपि श्द- चिवाथेचिधरखपमेदह्वय प्रथमोह्धसर एव ददीत तत््मेदाश्चादेकारप्रमेददशनेनेव प्रददिता भविष्यन्तीति न किंचिदम्ति ततर प्रद्षनीयम्‌ । तथाऽपि प्रदरिनमेदद्रुयमेव तावदनुपः पसम्‌ । रब्दाथेहिकारयोरन्योन्यनैरपेक्षयेणानुपटम्भात्‌ । उपटम्भेऽपि वोमयमद्धावे तृतीयभेदप्रसङ्गादिति तदुप्पादयति--शब्दाथेचिन्नं । शाब्दार्थाङ्कारयोरेकैकमातरावस्थानपुरस्कारेण न विमागः | कि तु प्राधान्यपुरस्का- रेण तथा च न काचिदनुपपातिरिति भावः | ननु तथाऽपि विभागोऽनुपपन्न एव । यतः केचिच्छब्दाटकारमात्रं केचिच्रार्थांक)।रमात्रमुरी चक्रिरे ¦ तत्कस्य मतमाश्रित्य किमाग इतिं चेत्‌ । सन्त्येव केचिदुभयाङ्गीकारिणः । तथा चाक्तमू-- ख्पकारिरटंकारम्तस्यान्येवहु घोदितः । न कान्तमपिं निभषं विभाति वनिताननम्‌ ॥ खूपकादिमरंकारं बाह्यमाचक्षते परे । सुपां तिडं च व्युत्पत्ति वाचां वाज्छन्त्यङकतिम्‌ ॥ उ०-अन्योन्यनैरपेकष्येणेति | अन्योन्येन विनेत्यर्थः । स्वच्छन्देत्यादावितरनद्यपे- क्षया उ्यतिरेकारंकारस्य विनिगेतापित्यादी मानद्मात्ममन्दिरादित्यत्न मकारानुप्रामस्य्‌ स्वादिति मावः । प्राधान्येति | आसमाति किप्ररम्मविषयत्वं च प्राधान्यमिति भावः| भरिमाति । आह्वादाय पयौप्यते । बाह्यम्‌ | आस्वादीत्पत्तिपरवतिनम्‌ । प्रथमतः शव्द छ्क।रेण चित्तापकषै; | अभप्तीत्युरं त्वर्थाकार्रतीतिरिति तेषां बाह्यन्वामितिं भवः | सपा तिडमम्‌ । तदन्तानाम्‌ । व्युत्पत्तिम्‌ । अनुप्रासादिना विशिष्टाुत्पत्तिम्‌ । तद्‌- [क ~ ~~~ + £ ५ क. ग, स्वितिनिनरा्शव्दयोः ¦ २ क. भ. श्यस्य चि 1 ३ य. तथोक्तम्‌ ! ४ य. रर घानच्यम।ः । = क. “टम्भनातरु । ३१ २४२ मदीपोद्ोतसमेतः- [ दपणलक्तः] तदेतदाह साव्यं नाथेव्युन्पात्तरादशा वरब्दाभिषयाटंकारमेदादिषटं रयं तु नः । इति । दब्दयित्रं यथा- प्रथमम रुणच्छायस्तावत्ततः कनक्पभ- स्लदन्‌ विररोतच्ताम्यत्तन्वीकपोकुतल्द्यतिः ॥ उदयनि तनो ध्वान्तध्वंसक्षमः क्षणद्‌ष्ुख सरसविसिनीकन्दच्छेदच्छविमुंगखाच्छनः ॥ १४॥। + कभ प्रदी >-- नदनदाहुः सीशव्दचं नाथध्युत्पत्तिरीहरीं । राव्दाभिधयाद्करारभदादष्ट द्वयं ठ नः ॥ इते । | अम्यार्भृः | अर्थम्यैव विभावादिशपत्वन रमव्यञ्चकत्वात्तचिष्ठो रूपकादिरेवाहकार श्वटक्तः । केचिन्न काव्यस्याटकारो वाच्यः | कव्यं च कावेकमं शब्द्‌ एवीति तदा- श्रिता मलं विशिषटोत्पत्तरटकारः । रूपकेदिस्त्वथाश्रितोऽलंकारो बाह्यः । अर्का प्रयोगस्तु तत्र गौण एवेति वाज्छन्ति । व्युत्पत्तिरेव कथं नाथोलकार इत्यत आह-- तदेनदाहुरित्यादि | कव्दामिधयति । शव्दवद्थस्यापि कविसरम्भज्ञाप्यत्वमथस्येव शब्दस्यापि रसप्रतीत्युपयोगित्वमत उमयाश्रितोऽप्युमयरूपोऽलकार इति । त शब्दाेव यथा प्रथममरुण ° | अत्राङ्कार उपमा गुणीमृता । शब्दाट्कारस्त्वनुपराप्तः प्रधानम्‌ । आप्तमापि कवे- स्तत्रैव सरम्मात्‌ । प्राधान्यस्य कविविवक्षामान्ननिबन्धनत्वात्‌ | 2 =+ उ०-तदाहरिति। म्बत एव श्षव्दाटकाराणां चमत्कारित्वम्‌। अभ॑न्यत्पत्तिरथांरंकारो नेदृशी न व्राव्दवन्न्दलश्चमत्वग्किःऽपि तु विमावाद्यत्क्षमृखेनैवेत्य्थः । आभेपेयः | परतिषा्यः । तेन टक्षयत्यज्गचयोरपि संग्रहः । विभाव्रादीति। आदिनाऽनमावादिसमरहः। एवात । तम्येव पठनश्रदणादिविषयत्वादिति मावः | शब्दवदिति । अरटक्रृत- ठदन्यज्गयम्याऽऽस्वादस्य विमावादयप्रा्तो शृङ्गारादिविरेषानाश्रयत्वेनाकिंचित्करत्वा- दल्क्तार्थापजीव्यत्वच्छन्दानामप्यावह्यकत्वेन द्वयोरप्यास्वादोपकारत्वात्कावि्तरम्भगो- चरत्वाञ्चापादेयता | तत्र यां यदन्वयन्यतिरेकानुविधायी स तेन व्यपादिर्यत डति मावः। परथमति । कनकयुतिः पीतः! सरसेति । कन्दो मृणालम्‌ | तच्छेषयातित्ेन सौञ््याति- शयः । तंन ध्वान्तध्व्क्षमता । अत एव विपक्षनयादुदयः । सृगरनञ्छन इत्यपृष्टाम्‌ | चन्द्रा दपद्नाप तद्धलाभात्‌ } मकारयार्तकाराणां ककारयोधकारयोः क्षकारयोरढका- रयाः सकारच्छकारल्काराणामनुप्रासनः | 7 10 ~~~“ [षं षी म -*----- प द्यं 1 क, सुधित । २ क, लपरभः। उ फ. श्रो वाच्यः। पर ४ क. म. "द्च्छविषैनं ( ६१९० उद्धः काव्यभथकाञः ` २५३ अर्थचित्रं यथा-- [र ते दृष्टिमात्रपतिता अपि कस्य नात्र पषोभाय पक्ष्पदृक्ामल्काः खना | नीचाः सदैव सविलासमीर्कुरद ये कालतां कुटिदतामिव न न्यनन्ति ! १४१ ॥ यद्यपि सवेत्र कन्येऽन्ततो विभावादिरूपतया भ्मप्वमःनं नथाऽपि स्फरस्य म्मस्यान॒पन्म्यादव्यइस्ययेनन्काव्यदरययन्मु अत्र च शब्दार्था. क[रमेदाहहवो भेदाः ! ते चारटक।रनिणये निर्णप्यन्त ) डति काव्यप्रकान्न शब्दाथेचित्रनिरूपणं नाम षष्ठ उदस्त ॥ ६ ॥ प्रदी ०-अथचित्र यथा-ते टषएिमा्र ° | अत्र शव्दारंकारोऽनुप्रासः स गणीभतः । अर्थालकारम्तु समुचय; प्रधानम्‌ | आरम्भाद्‌ासमापि तत्निवोहणात्‌ | यथा चाच किचन्यङ्कयमत्वऽप्यधमक्राम्यत्वं तथोक्तं प्रथमोह्छाप्न एव । एषां मेदाश्चाटंकारमेदाद्वन्तीत्यल्कारनिणयनेव ते निर्णेप्यन्त इति । इति महामहोपाध्यायश्रीगोविन्दक्ते काव्यप्रदीपे चित्रकान्यनिणेया नाम । ष्ठ उद्धास्नः | 1 उ०-ते दष्टिमात्रेति ¦ पक्ष्मटेति भृन्नि मत्वर्थीयो टः । क्लोमो धेयेविघातः, अमु. स्थता च | नीचा अधोगापिनोऽन॒चाश्चयाश्च । करिमविनयान्नीचतां गता वा | अीक ट्टा मिथ्यावचनं च | काटता इयामता परपीडकत्वाोद्यमता च } करट्द्ता व्रता क्चपृश्चे | खटपक्षे अस्फटं परापकारेच्छा कृष्ल्तामिवेति सहोपमा । तव्यङ्गचश्च पमुचचयः । तेन तथा ते कुष्छ्तां न त्यजन्ति तथा काद्नामर्पत्ययाच्कःरस्य प्राधा- नयम्‌ । कवेस्तत्रैव तेरम्मात्‌ । यक्किचिव्दङ्ग्यसत्येऽपीति । आद्य उद्रीपनविधया रपव्यज्चकत्वेऽपि द्वितीये खटमदशा अटका इत्युपमायास्तन्मृद्विप्रलम्भस्य च सस्वेऽ- पीति मावः | । इति शरीशिवभदरसुतसतीगभजनागोर्नीमदृक्ते काव्यप्रदीपोदू्योते षष्ट उलछछाप्तः ॥ £ ॥ . द 9, प रर 1, 72 8, ति # >] १ श. ^कभद्ना \ २ ग. “छती ननु संत्यजन्ति; ३ ग. रसतः पर्यवस्यति त° । ४ क. °्दर“ । ५न.अंल्ये द + § क. °च ङ"! २४४ दर पदृद्यातसम्‌त्‌ः [ ७ ०उद्छसः [| भयु सप्तम उष्क्तः । कराव्यम्बसरूपं निरूप्य दापाणां सामान्यलक्षणमाह-- म्पार्थहातिर्दोषो रसश्च मुस्थस्तदाश्रयाद्राच्यः । नक वणी प्रदी -अथ काव्यपदीपे सषठमोह्टासः--एवं धर्मिणि कन्ये पपर दे ्राप्तावमरतया दोषामावादीनि टशक्तेणस्यानि विहेषणानि विवचनायानि । तेषु च दभ्रा भवः प्रप्रानम्‌ | मति दाप गुणादेरप्यरकिवित्करत्वात्‌ । यदाह-- : म्याद्रपुः सन्द्रमापि वित्रणकन इमगस्‌ ` ते । सतित दोषाभावे गृणादिकं विनाऽपि रिंचिदाह्ादसमवात्‌ । “ अपदाष- तंव विगृणम्य गृणः ' इति न्यायात्‌ । अतः प्रथम तास्मन्निरूपणासऽमावस्य स्वरूपता निरूपणानहतया प्रतियोगिनिद्पणाधीननिरूपषणीयत्वाद्धेयापरिचये तद्धानाप्षमवाच्च दूषा निर्पमीयाः | न च समामान्येऽविज्ञाते विरेषे जिन्ञापरति तत्सामान्यलक्षणमाह-- मुख्याथे० | मर्यम्यार्थम्य हतियस्मादिति भ्यधिकरणत्वेऽपि गमकत्वाद्रहुरीहिः | करणपराघनो हतिशव्द्‌ इत्येके } मुख्यत्वमथस्य न॒ शहक्यत्वलक्षणम्‌ । यनायाप्गातेः स्यात्‌ । किं त्वन्यदित्याह-- रसश्च मृष्य इति । रस्यत इतिं व्युत्पत्या रसशब्देन मावादिरप्युपपं गृह्यत | नन्वेवं नीरयेषु न कथ्िदहोषः स्याद्विधात्यामावादित्यत आह्‌ तदाश्रयाद्वाच्य इति। उ०-अथोद्योते सप्रमो्ठासः-- श्ित्रम्‌ । कृष्ठम्‌ । निरूपणापीननिरूपण्‌- त्वादिति । बहुतीहेस्त्वः ! दोषा निरूपणीया इति । यत्तु गुणविपयेयात्मानो दोषा इति वामनोक्तेमूणनिरूपणमेवोचितामिति । तन्न । व्यत्ययस्यपि सुवचत्वात्‌ । प्रपादा- दिगुणमच्वेऽपि दोपभक्वाच । युख्यार्थोति । कमेधारयः । करणेति । एवं हि दोष. परता मवति । तद्व च दुष्टवक्षणं बोध्यम्‌ । अथासंगतिरित्ति । अर्थस्य रक्षण- म्यामंगतिः } सकट्दोषान्यापकत्वामित्यथेः । मुरूयत्वं॒चेतरेच्छानधीनेच्छाविषयत्वम्‌ | ठच स्वतः पुरुषार्थ सुखरूप रपेऽक्षतमित्याह-- रसश्च मुख्य इति । वाच्य इत । वाच्याऽपि रममाहचयाचमत्काय॑व गृह्यते । एवं मुख्यत्वं ॑सुखान्तरेऽपि, तव्यावृच्यथे.. मथेपदम्‌ । अथत्वं शब्द्‌ न्यप्रा्षात्कारविषयत्वम्‌ । काग्यमिन्रक्नन्दाञच्च न स॒खप्रत्यक्षम्‌ | मुखांश आवरणमज्ञामावात्‌ । काग्योपात्तविभावादिप्रतीत्येव तद्धङ्गत्‌ । कै त्‌ शाब्द ुद्धिरव । पुत्रे जात इत्यादिवाक्याजनन्यमानपुखं॑तज्जन्यपत्नोत्पत्निन्नानादेकेति न द्वः । अस्तु वा तस्यापि कव्यत्वमेव | अर्थत्वमात्रमचमत्कारिण्यर्थृऽपि, अतो मुख्यत्वमुपात्तम्‌ । केचित्त अर्त्यमात्रं शब्देऽपि, तस्यापि विषयतया राव्दजन्यश्रवणप्ता्ञात्कारविषयत्वात्‌ । अतो मुख्यत्वमुपात्तषित्याह 1. १ कृ, ददरेभावादयभाः 1 २ ग. 'क्यास्जायमाः । ३-क, श्रः । अ ¦ [ ७पशउछ्छसः | कान्यप्रकशः । २५५ १ ० ५ क) न, क (4 उभयारपयमिनः स्युः गशह्डादस्तन्‌ तेच्कापस्तः ॥४९॥ हतिरपकषेः । शब्दा्या- -इत्याचग्रहणाद्रणैरचने । प्रदी ° --आश्रयणमाश्रयः | तथा च तेन रमनःऽ5द्रयनदुरन निप द्रः च्याऽपि मुख्य इत्यर्थः । न चैव मुख्यरव्दाथस्य नानात्वेनाननुगमः | काव्य प्राषान्ये- नोदेदथप्रतीतिविषयत्वेनानुगमात्‌ ! तदेवं रप्तवति सवं एव दोषाः, नीमे त्वािदम्बित- चमत्कारिवाक्यायंप्रतीतिविघातका एव हेया इति मन्तस्यम्‌ । मन्वतयेरेव दोषाश्ारस्व- मुचितं, न ठु शब्दादीनामित्यत आह-उमयोप्यामिन इत्यादि | अत्र शब्द्पदं प्रतिपादनात्मकशब्दनाव्यापारवतोः पद्वाक्ययोवनेत । नेनाऽऽचपदाद्र्णरचने संमृहीति इति प्रकाश्चकारस्वरमः । न च तत्न बीज(मावः | अन्यथा वणैम्यापि शब्द्रपदेनैव प्राप्तो शब्दा्ा इति बहुवचनासगतेः । म्यादेतत्‌ । हतिर्विनज्ञः ¡ न च दोपेण रमो नादयते | तस्मादलक्षणमेतत्‌ । मैवम्‌ । हतिज्ञव्दम्य।पकपषेवाित्वान्‌ । नन्वेवं रानुत्प- ततिप्रयोनकेष्वन्या!एः । अथानुत्पत्तिरेव हतिशब्दाथः । तहिं यत्र रम उत्पद्यत एव परं त्वपक्रण्यते तत्राम्याधिः । तदेतहछक्षणमतिदरिद्रदेपत्योः करातरनिडावगुण्टनीयवमस- नमिवेकेनापक्प्यमाणमपरं परिहरति । कं चाथं्पस्य मुख्याथस्यानुत्पत्तिरपकर्पो वा न दोषारधनि इति । अत्र ब्रुमः--उदेदयप्रतीतिविघातलक्षणोऽपकर्पो हतिरव्दाथः | उदेदया च प्रतीति- रपवत्यविरम्नितानपक्ृष्टरक्विषया च, नीरपे त्वविदम्बिता चमत्कारिणी चार्थविषया | तथा च ताद्रप्रतीतिविघातकत्वं सर्वेषःमवि्िष्टम्‌ । यतो दुष्टेषु कचिद्रसस्याप्रतीतिरेव कराचित्प्रतीयमानंस्यापकषैः, कचित्त॒ विम्बः | एवं नीरसे कविदथंस्य मुख्यमृतस्याप्रती- तिरेव कविद्धिटम्बेन प्रतीतिः, कचिदचमत्कार्तित्यनं विद्धम्‌ । इ्यदेशयप्रतीत्यनुत्पादो ~ 0 ता न म ---ज पाज किणि उ ० -विघात्यामावादिति पाठः। ऽपकारित्वेनंति । विभावादिसमृहारम्बनरूपत्वाद्- सस्येत्य्थः । भाधान्पनोदेश्येति । सा च चमत्कारिणी प्रतीतिः ! तेन चम- त्कारकारिकिग्यञन्यप्रतीतिविषयत्वमित्यथः । उभयेति । विभावादिप्र्तीद्रारा रस. प्रत्यायकत्वेन तेषामुमयोपयोगित्वम्‌ । तेन । रसोपायत्वेन । तेषु । अथेशव्देषू-। सः। दोषः | न केवलं रस एवेत्यर्थः । प्रतिपादनात्मकेति । श्व्यते बोध्यतेऽने- नेति व्युत्पत्तेः । स्वरस इति । अन्यथा वणेस्य शव्दरूपत्वादादिपद्ग्राह्यता तदु- ्ताऽपघगता स्यादिति मावः | रचना आनपूर्वीह्पा ¦ न च दोप्रेणेति | दष्टेष्वपि रसानुमवादिति मावः! अपकर्षति | जपकषेशब्दोऽपि करणमाधनम्नद्रत्‌। स च रपनिष्ठो जातिविशेषः । तद्रयज्ञकं दोषन्नानम्‌ । असत्यपि श्तिकटुत्वाद तदृभ्रमेण रसापकर्ष्य कतेरिति बोध्यम्‌ । केचित्वानन्दांशे सम्यगावरणघ्वंसामावोऽपकष इत्याहुः । रसासुत्प- त्तीति । यथा च्युतसंस्कृन्यादयः । तत्राव्यापिरेोति । श्र॒तिकटप्रतिकूलवणाद्‌वित्यथः | | ` ` उन्ेवतयो" 1 २क.््मप्पपन! २४६ मदीपोदघ्रतसमेतः- [ प° उद्धतः ] {विद्धषन्श्नणपाह-- | रदी ०- व्यक्तं एव | तद्टिवातकता च कस्यचित्साक्षान्‌ । यया रसदाषमिम्‌, । कन्य वित्यरम्परया } यथा राब्दादिदोपाणाम्‌ | तप्वपि कस्याचदथपिस्थत्तरमा्वात्‌ | यथा$- ममभन्वदरिः | करम्यचिष्िखम्नात्‌ । यथा (निहताथत्वादः | कस्याचद्राक्या्थवावानार्यत्‌ । यथा च्यतर्मन्कृत्यादेः } कमस्यनित्त्न विदम्बान्‌ | यथा ्षटत्वादः । कर्यचित्तह्- यवैमग्ब्यन्य्रताद्यापादनेन । यथा निरथेकत्वादः | कस्यचिष्टुरध्युपर्थापनन ववच्ता१- स्थापनेन वा | यथा विरमविरद्धमनिकवःदरल्याचहनःयम्‌ । ।वेधातक्त्व च कस्यचि ज्ञातस्य । यथा ्याहतत्वादे; कम्यचिततु स्वरूपप्तत्‌ एव । यथा नहताचत्वद | स चायं द्विविधः- नित्योऽनित्यश्च | तत्रानकरणादन्यन प्रकारण समाधादुमश्यक्या नत्यः | य॒था च्य॒तसस्करत्यारिः | अन्यादङम्त्वानेत्यः। यथाऽप्रयुक्तादः । जथ ववरषटर्ततान वक्तव्यानि! तत्र द्विविधोऽप्ययं त्रिविधः रब्ददापांऽथदाषां रस्तद।षश्चातं । तत्न र्द. रसानां यथापवेम्‌पास्थातिः प्राथामेकातें तत्करम॑णेव दाषम॑द्‌ा नह्पणाया इतं शव्द दोषाणां प्राथम्यम्‌ | शब्दस्तु तरिधा--पद्‌ तदकदश्ा वाक्यचं । एव च वदान्त शल्ददांषोऽपि तरिविधः | तत्र पदानां वाक्यघटकत्वने प्राधम्यात्प्रथम तद्‌।षानङूपणामात परमार्थः । तत्रेदं निरूप्यते । एवं पदैकदेश्षस्य पदापेक्चयाऽपि प्राथम्यात्तदोषनि रूपणस्येव प्राथम्यमह्‌ताते | अत्र मास्करः-* सत्यमुच्यते । परु पदद्‌षेष्वव यथा सभवे कचित्पदेक्दृश्दाषाःः इते समादय्‌ | तन्नातिमन।रमम्‌ । अस्त्ववम्‌ । तथार्षं पदैकदशदोषत्वंन प्रथपामिषानापादन [कमुत्तरामतिं | वय त्वाछचयामः--उपर्दरा तावं त्माथम्यादिविचरृणा | अतिदशस्त॒पदेरानन्तरमेव । न च पदैकदेशे दोषापदेशः । अतिदे दानव तहमं छाधवात्‌ | न च पदकरदृश एवास्तृपदशः, पद्‌ त्वातंदश्च इतं वाच्यम्‌ | पुदकदश्ावत्तनामपि केषाचत्पदव्रात्तत्वेन तदथं पदेषुपदद्स्याऽऽवर्‌यकत्वादोते | उ ०~-अविटम्बितचमत्कारिणी चेति पाठे कमेधारयः । यथा रसेति । रसापकष॑का- णामपि तेषा प्रङृष्टरसन्यज्ञकत्वाभावोऽस्त्येव | यथा शब्दादीति । आदिनाऽ्थवणैरच- नाप्ग्रहः । विपरीतोपस्थापनेनेति | विपरीतार्थोपस्थापनेनेत्यथैः । यथा विरसेति। विरसशब्देनामतपराथमृच्यतें । यथा व्याहतत्व दोरिति । यस्य पृवेम॒त्कपषापक्रषौं वर्णितो तस्याग्रे तद्वैपरीत्यं चेद्वयाहः । यथाऽपरयुक्तेति। तस्य शछेषादावदोषत्वादिति मावः | द्वि विधोऽपि | नित्यार्नित्यरूपः | शब्ददोष इति ! वाक्याथबोधास्प्राकमतीयमानाः राब्दगाः | तत॒ः प्रं प्रतीयमानाः परन्परया रप्तापकष॑का -अथंगाः । तादराः पाद्रपतापकपका रगप्ता इत्यथः । पदापेक्षयाऽपी तिं । न च पदांश: पदानिहूप्यः, पक्रतित्वप्रत्यसत्वा- दिवी निरूपणे पदनिरूप्यत्वामावादिति मावः । तदोषनिखूपणस्य प्राथम्यं अरन्यकृदती- ` भक्म्नवा\ रक. दादेः रक. नित्यमि ङक च्व ज नादि [ ७प्रन्डहछमः | काव्यप्रकाशः ।- २९४७ दृष्ठं पद श्रातेकदु च्युतसस्टतप्रयुक्तमसमर्थम्‌ । निहताथमनुचिताथ निरथकरमवाचकं जिधाऽन्टीटम्‌॥*५०॥ साद्ग्धमप्रतीत ग्राम्यं नेयाथमथ भवेच्छिष्टम्‌ । विन्द वववनि विरद्धमातदत्समासमतमंव्‌ ॥ ५१ ॥ श॒तिकटु ( परूपवंणरूपं ) दुष्टं यया-- अनङ्खमङ्कन्लग्रहापाङ्कमङ्कितर ङ्गः अआदलखङ्कतः स तन्वङ्ग्या कातोध्यं छम्‌ कदा | १४२ | म्रद =- पददोषविशेटक्षणमाह--दुषं ° ¦ िः | दुष्ट पदमिति प्त्येकममिसेवध्यते । ननु श्रुतिकटुप्रमृतिशन्दानं दक्षणपर्‌वे विमाग- परत्वामावादछक्ष्यानुपम्थित) कथं टक्षणवाक्यत्वनिर्वाह इति । उच्यन--रूदियेगाम्या- मुमयार्थोपम्थितो रक्ष्यटक्षणयोर्‌पि प्रत्ययः । यथा-- : ्राणरमनचक्षस्त्वक्करतराणी - न्द्रियाणि मृतेभ्यः ' इती न्दियरक्षणसूत्े गौतमीये । अथैषां टक्षणवाक्यत्वे त्रिधाऽ- छीटमित्यत्न अिषेति निरर्थकम्‌ । तस्य॒ विमागमात्रा्भत्वेन लक्षगऽनुपयोगादिति चेन्न । अन्छीटराव्दस्य व्रीडादिव्यद्धकरत्रितयमाधारणैकावयवसा क्रिविरहेण नानार्थतया दक्षणजयाथत्वमित्यस्य तदृथत्वात्‌ । तत्र श्रुतिकटुत्व यद्यपि श्चत्यद्रेनकत्वं तच्च परुपभेदे- नानियतं तथाऽपि तज्ननकतावच्छेदकषरूपव्छं विवक्षितम्‌ | तच्च परूपवणैत्वम्‌ | तच्च दुवचत्वम्‌ । उदाह्रणम्‌-- अनङ्कः० । उ ० -व्यन्वयः। दुष पद्‌ मिति । पदराण्देना्र सुबन्तं तिडन्तं तत्प्रकृतिम्‌तं प्रातिपदिका- दिच गृह्यते | विमक्तिप्रत्ययाद्म्तु पदेकदशात्वसम्रे वक्ष्यति । निवाह इतीति । विभाग वाक्याछधकष्यापस्थिताकेव हि विज्ेषरक्षणाकाङ्क्ायां छक्षणकथनयेोग्यत्वम्‌ । विमागप्रस्वे तु लक्षणानुततेन्यूनतेति मावः । रूढियोगाभ्यामिति । श्रुतिकदट्वादिपदेम्य इत्यादिः । ख्व्य्थो लक्ष्यः, योगार्थ रक्षणमिति मावः । केचित्त योगरुदेप्वेका्थीमाववादिनां ब (^ नेकाविनाक्ृतापराभपम्थितिरिति कथं प्राब्टक्ष्यज्ञानं यम्य योगार्थ रक्षणं म्यात्‌ } अतः - श्रतिकदट्वादिपद्वाच्यत्व लक्षणमित्याह; ण्डपत्वमः जोन्यद्चश्धन्वम्‌ । वीरवी मत्परो्रष्वस्या- दुष्टत्वादाह--टुव चत्वापतिं । मर्याथापकषकरत्वमित्यथैः । करादौ तु मृख्यार्थोत्कषक. त्ाददुत्वम्‌ । दुःखेन वक्तु शक्यत्वाच्च त्वं साधुयेवद्रसेऽस्य । अनङ्घमङ्गछेति । ( कुट्िनी कयोश्चित्कामिनोः समागमे चिन्तयति । ) अत्र पवो छोचनेरेति विने. प्यमधघ्याहायम्‌ । अङ्गदन्युम्यापिं विनयप्रदत्वान्मङ्गल्फहंत्वमिति कथित्‌ । स्वस्या- नङ्गत्वाद््न मङ्गल गिहितमियपरे । तत्सबन्ध्यपाङ्गवृत्तिमद्धीनां ये तरङ्गा १ क. ण्णेमर्य य ।- > क. “णेऽयो° । ३ क. "पत्वं । » केचित्त केवररूषटर्योगस्य चातिप्र. सक्तत्वायां गरूढानीमानि । तत्र हि नकविना इवि पासन्तरम्‌ । “ग. "हमि" ¦ २४८ प्रदीपाद्द्योतसमंत्‌ः [ ऽप ०उद्छस्ः | अत्र का्नीभ्यमिति | च्युतसेम्कृति ( व्याकरणनक्षणदीन ) यथा-- मिति भक मी ०-अघर का्नथ्यंमिति पदं परुषवरण्रायम्‌ । किं पृनरस्य दूषकताकाजम्‌ । उर्टगनन > तवमिनि चेत्‌ } न। र्रादावपि दोषत्वप्रङ्गात्‌। माधुयन्यज्चकरचनामध्यगु कतम 7 नयतीति केतति तादृशत्वेन ज्ञाते तथा, उत स्वरूपततदेव । नाऽऽ । रततिशपन्यज कत्वततनिऽपि प्राथमिकतादङपदश्रवणेनोद्िमामावप्रस्धात्‌ । ने चष्टापत्तिः । अनुमन्‌" तेधात्‌ । अन्त्ये दु सत्यादयः प्रमाणम्‌ । न ह्यविदितविशेषानपि तनव तदुद्धनयति नान्य त्ति प्रमाणमम्ति ! किं चैवं वैयाकरणादौ वक्तार किंनिनन्धनो दोषत्वाभावः स्यात्‌ । अव्राच्यते -- स्वायत्त रल्दभ्रयाः कृर्णोपतापकञ्चब्दप्रयागम्‌ श्रदुरुदछया रसापकषा यनि स एव तुद्रानम्‌ | अत्‌ ६ प्रतिकर्वणादस्य भद्‌; । त्य कणापतापाहतुत्वात्‌ । अत एव चानुकरण वयारकेरणाडा वक्तार श्रोतरि वा रद्रादा र्त म्यज्गय नरस च कान्येऽस्य दषत्वामावः । आच तस्यवानुकरणायतया स्वायत्यमावात्‌ । द्वितीये च्‌ त्स्वमावावममंनाद्रगामावात्‌ | तृताय च श्रा वुस्तनायुद्रगात्‌। ५4 तदनुगणत्वनाह्नमा हं तत्वात्‌ । पच्चम मख्याथहुतरभावत्‌ । एवमथाचित्यप्रकरणादवशनाप्यनुद्नकतया दोषत्वाभाव उपपद्यत्‌ | च्यतमुम्कृति । च्युता स्वता संस्कृतिः सस्करणं भ्याकरणर्ल्षणानुगमा यत्र | यद्धाषामंस्कारकन्याकरणल्क्षणविरदं यत्त्तद्धाषायां च्युतप्सकृतीत्यथः । दशय तु न द्षणकिरुद्धं किं तु तदविषयः | संज्ञाशब्दानां बहुखवचनेन सस्कृतत्वात्त तत्रातिन्धाप्ः | ०० -उत्तरोत्रा विच्छेदासते सनातायेषुतै्छोचनैरुपरक्षितया कशाङ्गचा कण्ठ आलिङ्गितः तामेतां कद्‌ कमते रप्स्यत इत्यरथः।मविष्यति कदाकष्यरिति भविष्यति चट्‌ । मङ्र्ना तर , ज्गवदाचरणैः करेरित्यन्ये | (तरङ्धिपरित्यत्राऽऽचार क्िबन्ताद्धवि क्तः | तरङ्कवद्‌ाचरणभान ` तरङ्कितानि [ अर्थात्‌ रचनानाम्‌ ] तैरित्यथेः । अनुषटेप्‌ छन्दनान्यत्राव । ईत इत्यस्मिन इत्यर्थः ¦ तस्य ईैःणोपिति । रेदरे मणवणौदोति मावः । सुख्याथहते- रभावा्ित्तिः। अत एवायं दोषो माधुयरच्छान्तकर्णदङ्गाररपप्रधानकराभ्य एवत्याहुः । एवं च रपाचपकरषकश्रोद्रेगजनकत्वं॑श्रतिकटुरक्षणमिति मीध्यम्‌ । देश्य तात । त्तदे्ीयमाषारूपमित्यथः । एवं च तत्र च्युतस्कृतिनं दोष इति मावः । यत्त॒ देश्यं ठडहादीति । तन्न । छडहाद्यो बहुलमिति प्रा्तसूत्ेण तेषाम ॥ गवी भ नकन ~~नो" ~~~ क. तत्तथा । २ क. "पदं श* ! ३ ग. क्णेति । [ ७म०इष्छाप्नः | काव्यप्रकाशः ¦ २४९ एतन्मन्द विपक्तिन्दुकफलश््यामोद गप ण्डग प्रान्तं हन्त पृलिन्दमन्दरकरस्पशेक्षमं क्ष्ये तरपट्टीपतिपृत्रे कुञ्जरं इम्भाभयाभ्ययनां द्मनं त्वामनुनाथत कृचय॒म पताह्रतं मा दरया; {| {४३ ॥ अन्रानुनायत इनि । स्पिन नाथत इन्याद्‌वाहिप्येव नाथनेगन्मनपदं विहितम्‌ , “ आह्वे नायः ” इति । अक्र तु चाचनमयः । नस्मातरू ' अलु नाथाति स्तनयुगम्‌ `--इति पठनीयम्‌ । पदी -यथा-एतन्मन्द्‌ ° अचर नायत इति याचत इत्यर्थं॑च्युनम॑म्करति । सामान्यतः ‹ तिप्‌ ` आदिमृत्रण प्ा्तस्याऽऽत्मनेपद्स्य नियामकेन ‹ आशिषि नाथः › इति नतेः दयि तज्निषवात्‌। तस्मात्‌ ° नायति स्तनयुमम्‌ ' इति पठनीयम्‌ । ननु नायत इति स्वस्यं मेन्छृतमेष ! तथा चार्भविङेषे न तयेति वक्तव्यम्‌ } एवं चा्थंटोषत्वै प्राप्तमिति | मैवम्‌ ! यत्र शन्दपरिवतैनेऽपि यो दोषोऽनुवर्ते तस्याथदोषत्वस्‌ । यम्तु तथा मति निवतेते तभ्य हाव्ददोषत्वमिति विभागात्‌ । अघ्राथंप्रतीतिदूषकतावीजामिति नित्यदोषत्वम्‌ । अनुकरणे त्वथेपरत्वामावाद्ौषत्वाभावः | उ ० -व्युत्पादनादित्याहुः । एतन्मन्देति । ८ प्ह्ीपतिपुत्याः कुचयुगे दिदृक्षोः कम्य- विद्धिदग्धस्योक्तिस्यिम्‌। ) एतदनपपनीयम्‌ | मन्द विपक्तमीषद्िपकरमित्यनेनेपन्क2नत्व. पाण्डरत्वलामः । एटिन्दस॒न्दरः । दावरयवा । करस्परशक्षमम्‌ । तदोभयम्‌ । प्ह्टीपती त्यनेन तत्पच्यास्तव भीतत्राणमवितमिति ध्वनितम्‌ ¦ स्तनयोः पत्रानाब्रुतत्वेन तदासक्त चेतसः प्रहारपाय्वं न भविप्यतीति ‹ अनयोः कतरः कुम्म ' इति हनन माद्यं वा भविष्यतीति तत्तारूप्येण प्रहारायोम्यत्वबद्धया वा कुम्भमय म्यादिति मावः | अभ्य- यना इच्छा । कृलमिव्यनेन बहुनुरोधात्तथाकरणस्याऽऽवदयकत्व ध्वानेतम्‌ । ( शादृल- विक्तीडितं छन्दः । ) अनाक्षिषीति । न चाचाप्याज्ञीरथंः | तवानित्यस्यानन्वयापत्तः। इष्टा्थस्थैवाऽऽदस्तनकर्मत्वात्‌ । अज्ाथोपरत्मतिरोति । अत्रेदं चिन्त्यम्‌ । सधुरञ रणेन श्चक्तिभ्रमण शक्त्यैव वा तेषां बोधकत्वस्य सर्वः स्वीकारान्नायाप्रतीतिः । अपता धत्वन्ञानस्य दान्दनोधप्रातिबन्धक्तवे तत्तदेश्ञमाधाक्रम्यादितो न बोघः म्यात्‌ | तम्मा तत्तदरयाकरणसंम्कतशब्दधटितपदये, तद स्कृतपदो पादानस्य काव्यशकेत्युननायकतया सहु १ क्‌. ग. ण्पाण्डर० । २ क. (नाहीन। ३. षञ्जुना 1 यक दाविवा! ५क. भ्‌ नियमितम्‌ । € क. शत्र चं याचन्रायः । तस्मान्नाथति स्त । ७ क ति) ८ के, प. 'विष्येपेम्‌ तथे । ९ ग. भवतीति ¦ ९९ २५० परदीपोदुच्ातसमेतः- [ ७ ० उदास: 1 अप्रयुक्तं ( तथाऽऽस्नानमपि कविमिन।ऽडतम्‌ ), यथा, यथाऽयं दारणाचारः सवेदेव विभाव्यते | तथा मन्ये दैवतोऽस्य पिक्नाचो राक्षसोऽथवा ॥ १४४ ॥ अनर द्रवतशचष्दा “ देवनाने पति वा" इतति पुस्याश्नातोऽपि न केनबि- समयुस्यते । असमर्थ ( यत्तदयं पल्यन न च तत्रास्य क्तिः ), यथ, प्रदी ०-अप्रयुक्तं तथानुश्ामनमिद्धमपि किन प्रयुक्तम्‌ | यथा-यथा ° | अत्र ‹ दैवतानि प॑ वा ` इत्यनेनाऽऽग्ना ऽपि पुंिङ्गो देवतशाव्दः कविभि कापि प्रयुक्तः । नन्वत्र क्र दृषकतानीनम्‌ | न तावच्छाक्तेविरहः | तत्तच्वात्‌ | शक्ति. स्छृतिविरह इत्यपि नास्ति । शव्दानुश्चासननेन तदहे स्पत प्रतिबन्धकाभावादिति चेत्‌ , पदार्थोषम्यितिविदम्बम्तद्ौ नम्‌ | अत एव छषयमकादावदोषत्वम्‌ । उद्धगल्कार- संपत्या प्रतीत्यविग्बस्य तत्रानुदेयत्वात्‌ । वम्तुतस्तु तादशकविप्तमयविचङ्यनप्रयोज- नानुसधानव्यग्रतया मुर्ययिविच्छित्तिदृषकतावीनम्‌ | अत एवानुकरणे दूोषत्वामावः | यमकादवप्यदोषत्वम्‌ । अन्यत्रप्रयुज्यमानस्यापि तदथै किमिः प्रयोगस्य दश्ेनेन व्यग्रतामावादिति । अप्तमथमित्यस्पथि नल्‌ । तेन यत्तदर्थं षरिपिटितमपि प्रकृतस्य विवितर्थसामथ्यर्‌- हितमिस्यथः। समथस्थेवापतामर््यै विरुद्धमिति चेत्‌ । न । उपपदानोपनीवित्वात्प्रामथ्यस्य। उ ०-दयश्र तुरगो दृषकताबीजाभिति तम्‌ं । अन्ये तु आर्शारथं एवास्य नियमादथा. नतराुपस्यितिश्वत्याहुः ! तथा । प्रयुञ्यमानतावच्छेदकरूपेण न प्रयुक्तं कविरप्रदाय. निषिद्धप्रयोगवत्‌ । तेनेतत्कविपरयुक्तत्वेन नाप्रयुक्तत्वातिद्धिः । न/प्यमर्े हन्त्यादावति. व्य्चिः । तेषां पद्धतीत्यादौ प्रयोगानुमत्या स्तामान्यतो निवेधामावात्‌ । नापि नपुप्कत्वेनप्रयुक्तं घटादौ च्युतपकृत्यादौ चातिव्याक्षिः । तेषामनुरासनापिद्धत्वा- मवत्‌ । कविभिरिति भ्याकरणमस्यप्ुपरक्षणस्‌ । तेन व्याकरणनिविद्धस्य धृषतो. तपमेधुणाम्योऽन्य्न नयोगस्य वचेश्ान्तौ प्रयोगस्य च संग्रहः । एवं च ठडहादीनां मङृतादिशव्दानां सर्कृतकभ्यनिवेशेऽयमेव दोप इति वेध्यम्‌ । यथाऽयमिति । दार्णाचारः । करकम। । पदर्थोपस्थितिविटम्बे इति । तद्रीनं त्वप्रयुक्तत्वेन शक्तिस्मरणविटम्बं इत्याहुः । मुख्याथविच्छित्तिः । तसप्रतीतावत्यन्तविटम्बः । १ क. इदन्न" । २.क. वद्र ¦ क. भिर्यन भ्र । ४ क म्सार्यनः । ५ ग. लम्‌ । यतु भत्मिनपदिगणपाठादेवाऽऽतमनेपदे सिद्ध पुनस्तद्विधानं नियमाय । नियमशाऽऽ्ीर्थं आत्मनेपदमेव न परख्पपदमिदाकारः । एवं चाथन्तरेभनियम्‌ इति चिन्मिदमिति ! तत्र । महामाष्यादिमन्थ- विरोधान्‌ ! तथा । 1 १। रि | +# ५) [ ७प्°उद्धपः काव्यपरकारलः "| तीथान्तरेषु स्नानेन सग्रपाजिनमंन्रनिः | सुरसा तास्वनीमप हन्ति सधान सादरम्‌ } १४५ | अन्न हन्तीति गमनाथंम्‌ | निहता्थं ( यदुभयाययवसिदधअयं प्रयुक्तम्‌ }. यथा, यावकरसाद्रेपादपरहारशोणितकचेन दयिनेन ' पुण्या साध्वसतरल्य विोक्य परिरभ्य चस्विना सहसा ! २५६ ॥ "न~ = 9 0० 1, १ त) ~ = 1 भ क 11 1 श । त प्रदी ०--यथा हनधातोः पद्धरिनवनन्दय-दयु पदादिपरोपमंदारन माप्चर्थोषमेद्रानन वा गतो सामथ्यम्‌ , न पनरतिरिष्टस्य | तीथौन्नर० । अस्याथानुपस्थितिदेषकतावी नमिति नित्या | निहतां निहतः प्रपिद्धेना्यनाःयिद्धनयः व्यवहितो विवक्षिनोऽर्था यस्य तन्‌ | गृढेऽप्यर्थं क्रचित्परयोगान्न प्रय॒क्तसकरः । उदाह्रणन्‌-- यावक ° | उ०- न पुनरविरिष्टस्येति । एवं चोपसंदानं विनाऽनुदिष्टा्थावोधक्त्वमममथत्वम्‌ | तीर्थति | सत्कृतिः सत्फलजननकं पण्यम्‌ । सुरखोतस्विनीम्‌ ¦ मुरेत्यादिनाऽवद्यग- म्यत्वम्‌ । हन्ति । गच्छति । अस्याथनुपस्थिनिरिति ! अन एव न निहताथप्तकरः। तत्र विलम्बेन प्रकृतार्थोपस्थितेः ! नाप्यवाचकमुकरः । तम्योपक्चद्‌ निनाप्यबोधकत्वात्‌ | अस्य नित्यदोषत्वं चिन्त्यम्‌ ! यम्योपमदानं विनाऽपि गमनाथेवोधम्तं प्रस्यदोषत्वा- दित्येके । तस्यापि प्रसिद्धपर्त्यिगिनेदशप्रयोमे प्रयोजनानुमधानव्यग्रत्वाद्विम्ब एव ुष्िवीजमिति तत्त्वम्‌ । अत्र हन्नेः पदैकदेरात्वेऽपि प्रकृतिगतत्वात्पददोपता बोध्या | प्रसिद्ठेनेति । अविवक्षिनेनेति शेषः | अविवक्षितप्रमिद्धाथैगरत्ययस्यवधानेन विव्षिता- प्रसिद्धाथेनोधकत्वमिति फलितम्‌ । अविव्ितेतयुपःदानःकप्रमिद्धव्यन्नकनानार्थेऽनिः प्रसङ्गः । सामग्रीसाद्रण्यात्परागम्रतिद्धायेप्रतिपत्तौ नायं दोण इति तृतीयान्तम्‌ । प्रपि- द्विश्च म॒रिप्रयोगाहितपटुतरसेस्कनरविषयत्वम्‌ । तेन हि तस्य द्ुतमुपभ्थित्या तदितर तिरोधानम्‌ । एवं च योगमावाश्रयेण कृमदादौ प्रयुक्तं पङ्कजपदेऽयमेव दोषः । छढ्य थस्य द्ुतमुपस्थितेः । लक्षणया प्रयुक्ते त्वमति प्रयाजनं नेयाथत्वं दोषः । सतिं त्वदोष एवेति दिक्‌ । यावकेति । यावकोऽल्क्तकः । तद्रनःद्रेपादकृतप्रहरेण शोणित आरक्तीकृताः कचा यस्य॒ ताद्ोन दयितेन र्षिरथरमात्साध्वसेन मयेन तरद भ्यकुलाऽत एव मुग्धा विलोक्येयं प्तःव्वक्षवनीनि ज्ञात्वा; सहसा तत्क्षणम्‌ । विडम्बे नायिकाया अरमोच्छेद संभवात्‌ । सहसरा ऽप्रपरायेवेत्यथे इत्यन्ये । +~ _ = 1 (ण्‌ १ क. -संक्ियः 1 २ क. रिच । ३ ग. “स्कारः । तेन । क. क , २५२ मदीपादुच्योतसमेत्तः- [ ऽप °उद्ासः | अत्र॒ श्ोणिननब्दस्य सपिरलक्षणेनार्थेनोज्ञ्वडीकृतत्वरूपोऽर्थो व्यव- #ियते | अचुचनताथ सथा; तपास्वभियं सचिरेण लभ्यते प्रयत्नतः सत्रिभिरिष्यते च या | प्रयान्ति तामाद्धु गति यशस्विना रणानश्वपेधे पशताम॒पागताः। १४५७) अत्र पशुपदं कातरतामभमिन्यनक्तीत्यनुचिताथम्‌ | निरथक पादपूरणमात्रप्रयोजनं चादिपदम्‌ । यथा; जानन जाताना ०.७ अ 1 प = प्रदी ०-- अत्र शोणितपदम्‌ । अस्य सुषिरे प्रपिद्धिः । अप्रपिद्विस्तञ्ज्वरीक्तत्वस्प ` विवक्षिता | दषकतार्बानं प्रपिद्धस्येव द्वागपालित्या विवक्षितस्य विैम्बोपस्यितिः। अतौ यमकाद्‌ावद्‌पषत्वम्‌ । तत्रोपस्थितिविरम्बस्यापि सहृदयप्तमतत्वेनाविरम्बानुदे यत्वात्‌ | अनुचिताथमनुचितो विवक्षिताथतिरस्कारकोऽ्थो यश्य तत्‌ । यथा-तपस्वि ० । अत्र श्य प्रतिपाये पदन्तरानपेक्षमेव पद्पदं कातरतामाभिव्यनक्ति । तदथ तस्या दशनात्‌ । किरुद्रमातछृत् पदान्तरपतापदौ तथेति तस्माद्धेदः । दूषकतानीज च विवक्षि भ (न क तातरस्कार्कायाषास्यात्तः । अत्य तित्यदत्वम्‌ | नस्यकमाक्वाक्नतायकम्‌ । वृत्तानवाहुमान्नप्रयजिनकोमातं यावत्‌ | अत एवे वाक्या- द्वेर्‌ मू यमक्रादनकवा।ह्क च खल्वादपदुमदष्टम्‌ | तच्च नेपातरूप चादपद्‌ बहू वचनाद्‌ उ °-( गाएतिरछन्द ) । उज्जञ्वछदरतत्वात । चशाणतरव्दा नानाथः । यद्ध शाणशव्डात्करोतिण्यन्तात्‌ क्त उज्ञ्वलीकृतत्वरूपार्थबोधो विलम्बेन । रूढ्या रुधिर्‌. स्येव बाधात्‌ । वचखम्न्येति । द्वभ्रुधिरोपम्थितो तदन्वयानुपपततिप्रतिसघानपरविका प्रकृताथापास्थातार्‌ते विलम्ब इति मावः | तिरस्कारः । तिरस्कारकथमेन्यञ्जकः | तपास्वाभारति । या सुचिरेणत्यनेन तैरपि य इ्ंडारम्येति स॒चितम । सविभिः | याज्ञिकः । य॑नत्‌ इष्यत । नं तु प्राप्यते | पतां वध्यतां प्राप्ठा इत्यथः | [ वं्चस्थं वृत्तम्‌ |। पदान्तरानपेक्षामिति । प्रकृते तदनिवितार्थनोधकपदान्तरामावादिति भाव; | तदथं । पडुषदार्थे | तस्याः । कातरतायाः । अस्य नित्यदोषत्वं चिन्त्यम्‌ । तदरयेऽ- गृहतकातरत्वस्य त तरस्कारकापस्थित्यमावादित्याहुः | वृत्तनिवोहेति । वृत्तन्युन- नतापर्हारत्यथः | मन्न पदन पमुचयाथकवादिव्युदासः । प्रयोजनकमिति |° च हठ पाद्पुरणं ` इत्याद्ना तत्प्रयाजनकत्वेनाक्तमित्यभः । अत॒ एव नाै. कदत्वन सकरः , 1. तदथ्याविवक्षितत्वेऽपि निष्प्रयोजनत्वात्‌ । बहुवचना दातं । तच्च प्दकदराद्‌पानरूपण उदाह्रिप्यते दृशामिति । नन्‌ तन्न परणमात्रा ~ १के. तरू! ग. "तसूपार्थोः । २क.ग. ण्कं प्‌०।,३ क. विरुम्ब्यति इदयोतसंमत पाठः । ४ ग. याञ्लः।५ग. "ति। अत।६ ग तस्य निष्प्रयोजनविषयत्वात्‌ 1 [ ७म०उद्मसः | काव्यभकाशुः "| २५३ उत्फुष्टकमरकेसरपरगगोरद्यते मम ह सौरि | आमगाज्छत्‌ प्रास्घ्वतु भमगकात्‌ युष्पमस्रसादन ¦} १४८ अञ हिक्गब्दः | अवाचक यथाः अवन्ध्यकोपस्य विहन्तुरापदां मचन्ति द्या; स्वयमेव दहिन: | प्रदी ०-च । उद्‌ःहरणम्‌-- उन्फुट्टु ° । _ अत्र हिपदम्‌ । अथंस्याविवक्षितन्वात्‌ । दुषकतार्वाजं व्वम्य चिन्त्यताम्‌ | तादे न तावठथानुपम्थितिः । पदान्तरेरव यावदमिधयोपम्थापनात्‌। न चवमवाचक्रादौ | तत्न तद्‌- भिषेयम्य वाक्याथघरटकस्य पदान्तररनुपन्धारनात्‌ | नापि प्रतिकूटवर्णवद्रमविरोिता | नां साथेकत्वम्थदेऽपि गसविराधित्वप्रवङ्गात्म्वषूपस्य ता द्रप्यादिति | उच्यने-- निर्‌ धकर प्रय॒ञ्चानम्य वचापि सहृदयानां वेम्॒य दयकतावीनम्‌ । प्रयोननानुसवानन्यग्रता वा! अवाचः व्िवक्षितधमेविश्चष्टम्य विवाक्चिनधर्मिणः कापि न वाचकं यत्तदित्यर्थः | अनत एवाममथद्धदः | तस्य कविच्छक्तिस्वीकारात्‌। एतादशषिशिष्टविरहश्च कविद्धमिणि शक्तावपि विवक्षिते प्रकारे रक्तिविरहान्‌ । कवचित्प्रकारे शक्तावपि धर्मिणि शक्तिदिरहात्‌। कनित्प्कारीमिणोरभयोरपि शक्त्यमावात्‌ | ततराऽञच द्विषा-अपेक्षितयोगमनपेश्षि्त- योगं च | तयोराद्यं यथा-- अवन्ध्य ° । उ०-थेम्‌ | अपि तु सवन्धाथेकमपीति चेच | दरोरिति द्विवचनेनापि संबन्धधतीतिममवा दित्याहुः । केचित्त सप्रयोजनत्वे सति प्रकृतार्थोपकारकाथमात्रकन्यत्वं विवक्षितम्‌ । तद्धि निरर्थकानुपयुक्ताथसापारणमित्याहुः । उन्फुटेति । ( नागानन्दे प्रथमाङ्के मलयवल्या नायिकाया मौरीप्रार्थनद्पं गानमिदम्‌ ) ! विकरितकमलकेरसल्स्रो यः परागम्तद्रदधौ- रदयुते । अत्रेदं विरोषणमपृष्म्‌ । मगवति सक्थ नतपन्न । नेनाभिगाज्छितदानमामर्य ध्वन्यते । अन्न हि प्रेति निरर्थकम्‌ | प्रति प्रमिद्धिरूपाथान्तरोपम्थापकं च । युप्म. दिति विरुद्धम्‌ । पूतमेकत्वविरिष्टायाः सं्वोध्यत्वात्‌ । ( आयां छन्द्‌ः ) अर्थस्येति | अन्न हिन हेतुत्वे | अनन्वयात्‌ | न।प्यवधारणे । स्तोतन्यापकषपत्तेः । न च किया- न्वयि तत्‌। छोटा निरेदयेऽवधारणायोगद्वित्याहूः । हेः पदान्तरपापेक्षत्वनियमेन पद्त्वा- मावात्कथं पददोषत्वमिति चेद्धिमकल्याद्न्यस्थेवात्र पदत्वेन ग्रहणाददोषः | प्रत्यप्यत्र निर्‌ कम्‌ । तदविवक्षायां त्‌ प्र्िद्धि्मेनावाचकम्‌ ! एवे विनरयतीत्यादौ वीत्यादिकमप्य- नर्थकमिति दिक्‌ । व्यग्रता वेति | तस्यां च वाक्याथेवोधे विलम्बः स्यादिति म्रः वन्ध्येति । (किरातकात्५ं प्रथमसर्गे) दुर्योधननिग्रहाय युधिष्ठिरम षयन्त्या द्रोप ह्यमुक्तिः । स्फ़लकोपस्येत्यथैः । तेन शूरस्येति फटितम्‌ । * आपदां द्रिद्रयरूपाणां विहन्तुः । तेन दातुरित्यथः 4 स्वयमेव | विनेव व्यापारम्‌ । देहिनः । शतुभिन- ` 7 ` पक. कान्यलं।र्म. न्द! २५४ प्दीयोदुयोतसमेतः- [ ऽप्०उद्यप्तः ] अमद्रान्येन जनस्य जन्तुना न जातहादेन च विदद्रषादरः ॥ ९४५ ॥ अत्र जन्तुपदमदातयं्थं विवक्षितम्‌? तत्रं च नामिवायक््‌ । यथात्र हा पिक्सा किट तापसा शतसा ट पया यच्रसा तदिश्छेदस्जान्धपकारितमिदं दग्धं दिन कल्पितम्‌ । क्षि कमेः कुशे सदव विधुरो धाता न च॑त्तत्कथ तारग्यामवतीमयो मवति मनो जावर।कोऽ्धुना ॥९५०॥ वल ्ह््क द्र प्रदी ०- अन पवर्थ दारिदियरूपापद्िवातकतया दातृत्वं विवक्षितमिति दतायाय तदनपर्‌।- तयप्रदीकं जन्तुपदमद्‌ातरि प्रयुक्तम्‌ । तत्र च नायत इति यागमपकष्य तस र्त तवेऽपि न 'विवक्षितया अदातुतया प्रकारण पेत्यवाचकरम्‌ । उ० हाः । तादशस्यैव मयलोभाक्रान्तत्वात्‌ । देहिन उप्चययुता अपि वया भवन्ति कि पनर्वक्तन्यमितर्‌ इति सूचयितुं वा तथाक्त न तु शरीरिण इति । तत्र व्यातेरकमुखे- नार्थान्तरम्यापतः-यतः । अमषशन्येन अवन्ध्यामषेशुन्येन मवाददा । विद्विषा । विष्ट षं कताऽपि न दरो मयमित्यथैः। नातहार्देन । जातन्नहेनापि | जन्तुना । अदृचराऽऽ- दरोऽपि न । जनस्यापि दरादरो नः किं पुनवक्तभ्यं दहिन इ।ते सूचयतु मद्यप्रक्रममपि जनपदमपात्तम्‌ ! तत्र भयादरयोरमावकथनेन मङ्गचन्परणावक्यत्वामाव एवोक्त इति बोध्यम्‌ | ८ वङस्य वृत्तम्‌ ) ! तस्य चक्िमच्छेऽपीति । तदथेनिरूपितशक्तिमसवेऽपीव्यथः । अवाचकमिति | योजनाद्यमवान्न तद्थटक्षकमपातं मावः | अत एव रमा ञस्मत्विदा न दोषः । वेवाक्षि तप्तकल्दुःखमाजनत्वादिना विवक्षितरमिगि रक्षणाङ्गीकारात्‌ । ट्ण वाचकत्वं राक्तिङ- क्षणान्यतरपेबन्धेन बोधकरत्वं विवक्षितम्‌ । राम।ऽपतावित्यादी ठ्षणाचनवतारकाठं दुतव- मिष्टमेव । एवं जन्तुपदमपि सरवेप्रकारानपास्यत्वादिप्रतीतिषूपग्रयोननानुसंधानेनादातृत्वादि- छक्षणिकं यदि, तदा तदप्यदुष्टमेवेत्याहुः । हा धिगिति । रत्रौ स्वमन उवी ष्टवतं -पुरटरवपत उक्तारेयम्‌ । नवदातदयतूचक हा ।वागाते । अत्र हतुः । यत्त रत्रा ताऽ नि्ैवनीयरमणीयगुणा शरयेव मुखं यस्या इरी र्ठ सा किट तामन्ती तमोयुक्ता -कृल्ितेति छिद्गविपरिणामेन पंबन्धः। घात्रेति विमक्तिविपरिणामेन। किटेत्यरुचीं | शशिनः समद्धवे पदारथदश्चेनयोग्यतायां च तमोभ्यवहःरस्यायोभ्यत्वात्‌ । एवं तद्वि-श्टेषरुना भ्यारषिं नाऽन्धक्रारत वषयाम्राहकम्‌ | जत एव दण्वम्‌ । इ:सलदत्वान्नन्यामदमनुभूयमन दन त्रका- १क्‌.ग.न।२ग. श्रना} ३ क), द्विश्परनोऽन्ध"। ४ शेक्तिमर्वेऽपीत्युद्योतसंमतः पाठः १ ५ कृ. °रेण वृर. [ ७० उद्टासः | काश्यप्रकाङ्चः'। २५५ अत्र दिनमिति भक्रा्रमयपिःय्यृऽवाचकम्‌ | यञ्चोपसगेससगोदथान्तरगनम्‌ , यथा जङ्घाकाण्डोरुनारो नखकषिरिणल सः कसरार्यीकरालः प्रत्यग्राटक्तकाभापसरकिसल्यो मञ्जमरञ्जरभङ्गः। भठेनेत्तानुकारे जयति निजननुस्वच्छल्ावण्यवापी सभूताम्भाजनराभा वदवरदामनवा दण्डपादा भवान्याः | १५१ ॥ प्रदी ०-अन्र दिनपदं प्रकाञ्चमयाभेत्यर्थं विवक्षितम्‌ । नाममीत्यनेन छव्यम्य तमपा. मयत्वस्य वैपरीत्यामिधानायोपादानात्‌ । तत्र च धर्मिणि योगमनपेश्यव ख्टया डिन- त्वेन शक्तम्‌, न पुनः प्रकाद्ामयत्वनेत्यवाचक्म्‌ | प्रतीय यथा-- जं नपरे सरमय वति वारिदः | इद्‌ वुहिनमश्वानां ककुद्मानप हेषते ॥ अत्न न्धरशब्दस्य ज्धारकत्वे प्रकारे प्तामथ्यऽपि न समुद्रं घर्मिणि सामथ्यम्‌ | यद्यपि योगदाक्तिस्तव्राप्यम्त्येव तथाऽपि खडा प्रतिवन्धादनस्तिकस्येव | तर्तीयं तुपस्तमससगोदथीन्तरगतमन्यथा च | तयोराच् यथा--जङ्याकाण्डो° | ४० पय ष्या कि 3 श उ० शमय कल्पितमित्यप्यनुवितम्‌ ¦विषयग्राहकम्य तथात्वायोगान्‌ | ईदश्चानचितकारिणि किं कमं इति साकूतोक्तिः। घाता कुशे उषे सदैव विधुरः प्रतिकृ: । तत्रोपपत्तिमाह- चेद्यदि । न विधुर इत्यनुषज्यते । तत्तदा जीवलोको नीवनाविरकाटः । मे मम तार्तन्नायिकाददोनजनकयामिनीमयः कथं न॒ भवति । ( शदृलविक्रीडिते छन्दः ) | (म दिनमिति पठे दिनपदमिव्यर्थः । दिनत्वं रव्यवच्छिच्काट्त्वम्‌ ¦! रूढा । मेवविष- यया । ८ जलमिति । अयं वारिदो मेषो जद्धरे समुद्र क्षारं जट वेति । अश्वानामिःं वृहितं शव्द एष ककुद्यान्तृपभो हेषते शव्द करोति । अत्र॒“ नट्‌; बंहिते हेषते › इ्येतेऽवाचकाः । › तृतीयं त्विति । तृतीयमेदद्पमवाचकं पदमित्यर्थः । अर्थान्तर गतम्‌ । अथान्तरवाचकम्‌ । जङ्घाकाण्ड।ति । (बाणमट्ृङृतं चण्डाशचेतके पद्यमिदम्‌ ) जडघ्राकाण्डमेवारुमेहान्नाटो यस्य | जङ्घक्ाण्डम्‌; ऊरू च नादो यत्रेति वा | नखकिरणा एव ठुप्तन्ति केप्नराणि तेषामास्या पर्वत्या करार नतोदयेतः प्रत्यद्रम्य नृतनस्य तत्का ठछृदत्तस्यारुक्तस्याऽऽमायाः प्र्तरा स्वं क्रन्मदचःन यस्य | मन्जमज्ञार्‌ः पादमषणमव्‌ं भृद्धो यस्य । भदः शिवस्य नृत्तस्यानुक्छर | ¦ पदाथाभेनयो न॒त्ये नृत्त तार्ड्याश्रतम्‌ › | स्वतनुखपस्वच्छलावण्यवापीजन्यकमख्रांमाम्‌ । नटस्थानाीयं ख(वण्यम्‌ | अत एवाग्रऽ- भमोजेत्युक्तिः | विदधत्‌ | विरेषण धारयन्‌ । अ।भनव इद्‌ प्रथमतया नुत्यप्रवृत्तो दण्डाद्‌; | र ^ त न, ५ ®, ऋ, $ प्रस्तद्याध्वा क्रत पादा दण्डपाद्‌ अनवस मीम 2 व १ कृ, ग. सत्यार्थ । २ क. गतं तदप्यकाचकम्‌ । ३ क. ° जल्ाश. २५६ ्रद्षोद्दथोनममतः- [ ७० उद्ाः अन्न दधदिन्यर्थ विदधाति । तरिप्रेनि वीडाजयुष्सामङ्कलव्यञ्चकन्वात्‌ । चर्चः साधनं सुमहव्यस्य यन्नान्यम्य 1व कयत । मरही ८-अत्र व्रिदधात्ि्ध॑रणे प्रयुक्ते नच परण बवारणत्व ना ममथैः । विरसगेण करणे नियमिनशाकतत्वान्‌ | अन्त्यम्त वाक्यनिष्ठावाचकतायो ्राध्भ्ाद्‌- इत्यादावुदाहरप्यत । तदत [नदत्‌ प्रकाशने यन्‌ * असमर्थे घमेधर्मिणेद्धयोरपि शाक्तवरहः । अवाचक तुं वसनत तः | विदवदित्यदःहरणं व्ववाचकेप्रकरणमध्यऽसमनर्यति इति प्रित तद्र।कयावाचकत्वाद्‌ा हरणानवन्यकननिबन्धनं संदमेविरुदधं॒चेत्यनादयम्‌ । दषकतावान तुं ववाततानाुप- न्थििरिति नित्य एवायम्‌ । जिधाञन्ीटमिति। जश्रीरम्यास्तीत्यरथे सिष्मादित्वछछच्पत्ययः | कापलकराद्त्वद्रफस्य रत्वम्‌ । तथा च कान्त्यमाववदिति पयेवमन्नम्‌ । कान्त्यमावश्वातित्रतक्त ॐत नाडाजुगु प्ामद्रन्यक्िहेतकस्तद्विशेषो वक्तभ्यः । न चेतत्रयेऽनातित्तक्तमनुगते सूपमरताति मीडादिहेतक्ाक्ान्तिमत्सु नानार्थोऽयमरछछा्छ्ाव्य इत्यथ; । तच्च प्रत्यक नरेविधम्‌ | कचिद्िवक्षितस्थेवायस्य जीडाद्याटम्बनत्वात्‌ | काचदकवकतस्य नता णस्त॒यात्वात्‌ । कवित्तादशार्थस्यानिवाहिणोऽपि स्खतिमावहेवुत्वात्‌ । एषु चि कचित्कचदुदाहयते । त गरात्यक्तवानतरम्य तयागवो बमा--साभने° । = __ ~ उ०-इति निरुक्तः । जयति सरवेत्कर्धण वततत इत्यथः । ( छशवरा छन्द॒ः । ) उपमा नघमौम्मोजदरोमाया दण्डाद्‌ आरोपानदशेनाऽ्रारंकारः । कककारपतापमाननापं बहरा उपमाद्नात्‌ । तदुपपादकं नड्घाकाण्डेत्यादि रूपकचठुषटयामे(ति नध्यम्‌ | नियमिवक्षक्तित्वादिति । एतेन पारणे ग्यड्ग्यमिति परास्तम्‌ । अन्वय्यथान्तर प्रति | पाद्यत एव पदस्य ग्यज्ञकत्वादित्याहुः । वाक्यावाचक्रत्वादाहरणोतं । वाक्यस्या वाचकते यददाहरणेत्यधैः । सकोचादिनोघकनिद्रादिपदं हि तत्‌ । आतेप्रसक्त इति | प्राम्यादिष्विति मावः । व्रीडादिन्यक्तिदेतुकंति । त्रडचाठम्बनविमानदभूताप्तम्या- धोपस्यितिद्ररेत्यथैः । मास्ये च नाप्याथवोघके किं तु स्वत एव ज्ाभारहितामेतिन तत्सकरः ! केचित्त त्रीडादिशव्दस्तद्धेत॒परः । उदाहरणेषु ्रीडव्यज्चकत्वाप्मवात्‌ । वराङ्ग- अपान-वायु-मरणज्ञानेन प्रकृताननुगुणन्रौडादेरत्पादनात्‌ । व्याक्तश्च चोधकत्वम्‌ | जुग पताहित्वभिषायकपदैते-इत्यादीनां तदव्यञ्चकत्वाक्चेत्याहुः । अविवक्षित्तस्येत्ति ! अथं स्येत्यनषञ्यते । निवोहिण इति । प्रक्र्थिऽन्वयिन इत्यथः । अथाोन्तरस्येति । मिर्वारिण इति देषः | साधनमिति । साधनं पन्य पुरषिङ्गं च । घीः शत्रुपरामवर- १ क. ग्ला । २ ग. ग्छह्मव्य" \ ३ क. स्वरसे) ४ क, गक्षिता्स्यर्थान्तरस्य ।५ ग. *ताथान्वयिन इत्यर्यैः ! साधनमिति \ सेन्यं । [७प्०उद्धयषः ] काव्यप्रकाशः | २५७ तस्य धीश्ािनः कोऽन्यः सहेतागचिनां चवम्‌ । {५२ ॥ टीराताभरसाहतोऽन्यवनिनानिःशङ्दष्ाधरः कथिरकेसरद्षिदेश्चषण इय व्यामीरय नेत्र स्थिनः | ग्धा कडमटिवाननन ददतीं वायुं स्थिता तस्यम्‌! श्रान्स्वा धूतेतयाऽयवा नातेमूृते तेनावरशं चुम्बिता ३॥ दपवनविभिन्नो मलियायां विनाल दूयन रुचिरकखपां निःसपत्नोऽग्र जातः ! रतिर्षिंगङिततवन्धे केक्षपाश्े सुकरयाः सति कुसुमसनाथे कं हरेदेष षद ॥ १५४ एषु साधन-वायु-विनाश्खन्दा तीडदिव्यद्चकाः ॥ प्रदी ०-अत्र सैन्यार्थकस्य स्ताधनशब्दस्य पष्यज्ञनमर्थान्तरम्‌ जगुप्ान्यक्तौ तैथामूतायस्तिमातरहेनुत्वं यथा - छीन ° । अत्र वायुक्षष्टोऽपानवायुं स्मारयति । न तु तदथतया वाक्यमुपपदेन ¦ अमङ्खव्य्तौ विवक्षितस्यैवाथस्य तथात्वं यथा--मृदुपव° अत्र विनाहादब्द्य विवक्षित एवाथऽमह्ख्टः । पाक यवक ब भभ उ ०-बयाटिषिषया, सर ' विदेषविषया च ¡ अराङिताम्‌ । दनदेन कपावल्लाद्रकिनां, कामिनीदसैने मन्मथपीडासहतया वक्रितां च } अन्या | मेना नायिकः; च । पुंज्यज्ञन- मिति । इ>= च निवहे । -छीषेति । ८ अमरुदतकं प्रचमिदम्‌ ) । अन्येदयेनयाः निःशङ्कं दषटोऽपयो यस्य । निःशङ्कमित्यतिस्पषटतां व्रणस्य ध्वनयति । खीरत्रामरपे- माऽऽहतोऽर्धात्स्ववनितया । इवेन मीनस्य कपटक्ृतत्वम्‌ । ततो रन्त्या तदीवधूतं स्वानमित्नतयः } अत एव मुग्धा वायुं ददती स्थिता । अयानन्सरं तेनं भ्रान्त्या धुतेतया था नतिखने नतिं विना अनिसं निरन्तरं बहुकाखामिनि यावच्चुन्वना च | वाशब्द र्थ ! तेनाऽऽखिद्धनसमहः । ऋतेयगेऽन्येष्वर्पीति द्वितीया ! यद्रा अन्त्या चुभ्वती अस्याः कोपो कष्षगत इति भ्रान्तिः । पुतेता तु क)पानपगमेऽप्येनां चुम्क्यमिति । यद्वा नाधिकामनान्त्याऽथवा स्वस्य धृतेतयेत्यन्वयः । यच्चप्युभयारपिं प्रयोनकत्वाद्ारब्दोऽ- मुचितस्तथाऽप्यन्यतरस्य प्राघान्यविवल्षया तदुपपत्तिः । मुण्वा सुन्दरी मृडा चा । [ शादृवि क्रीडितं छन्दः ]। मरृदुपवनेति। क्किमोवेशीये विराण पुरूरवस्‌ उक्तिरियम्‌ । विभिन्नः म 1 १ क. °ग्यद्यिर्ताः ¦ २ के..तत्र\३ग. त्नास्यना । य्य "विदुल्ति ¦ ५ क. यथा? ¦ ६१. च| पुन्य 1 ७ भ. भयस्य ६"।८ क याद्रनि” । ९ ग. °न धुतततया नति ९ २५८ प्रदीपरोदव्योतसमतः- [ ७प८उहछंकः) सद्विग्धं यथा-- आलिङ्धिन्तस्तत्रमवन्सपरायं जयश्रिया | आङ्लीःपरम्पसं वन्यां कर्णे कृत्वा कृपां इर ॥ १५५॥ प्रदी एव त्रिषु भिन्नमिन्नप्रकारदाहरणन भ्रत्य तरिप्रकारकत्वमहूनायम्‌ । न्या- यसाम्यात्‌। दूषकतावीं त्वनुमवसिद्धरसापकयकताहसाथपर्थितिः । नरस्‌ तु चमत्का- रापकर्धकत्वं तस्याः | अथ वा तादृडा्थापास्थत्या श्रोतर्वेमख्यं तर्नम्‌ | अतः क्षम कथायां दोषत्वामावः । तादशोपस्थितेः शामपोधकत्वात्‌ | माव्यमङ्गलादपूचने काम- शाख्म्थितौ च न दोषत्वम्‌ । वैमुख्यामावात्‌ । शिवटिद्घमागेनीत्रह्याण्डादिशन्दषु तु समन्नीतगषढश्चतेप्वसम्याथानुपास्यतः । सदिग्धं विवक्षिताविवक्षितोमयारयोपस्थापनानुकूरस्वरूपदरयततदेहविषयः । यथा-- आर्दित । = - | उ०-पुयागव्वंसवान्‌। ईवदा भाय खद्रेति । घनो निविदो सचेरः सुन्दरः कलषा मयुरपि. च्छम्‌ । सपत्नः श्रः । अद प्रियारहिते जगति । षग टतेत्यक्तं न तु विभिन्न इति। तेन रामणीयकतातिशगयः । कटापपेक्षया व्यतिरेकश्च । हरेत्‌ । अनुरञ्चयत्‌ । चन्द्रकप्ताम्याय कसमपनाथतोक्ति; | बहं इत्यपप।ठः । "पिच्छवहं नपुसके" इत्यमरात्‌ । पानर्क्त्यापा. ताचच | तस्मादति पाटः । यद्यपि कटापशब्दो मयुर्पिच्छे रक्तस्तथा च बहीप्यपृष्ट, तथाऽपि "कलापो भषणे वर्हः इति कोञ्चाद्धुषणवाेग्रहणं मा भूदिति तदुक्तिः । (मिनी छन्दः) वद्मुख्यामति । अप्रम्याथ।पस्थितिहिं श्रातरेयस्तमृहं चष्डाङागमनामेव वेरस्वमीर पादयतीति मावः । ब्रह्माण्डादीति । जदिना सुभगापरिग्रहः-। सगन्रीतेस्यादि । अवि" नीतानाद्प्रियोगयोित्वे सति मगवदादिसबन्धित्वं समुत्नीतत्वम्‌ । इदमेव संवातिमित्युः च्यते । दिवटिङ्कश ब्दस्य जगदन्तयोमिर्भगवति प्रसिद्धर्वाडाजनकाथाप्रतीतिरेव । तत्त्वे. सति खदच्थीतिरिकताश्धी थस्य योगेन पस्य।पकत्वे गुपतत्वम्‌ । अत्र॒ हि खढ्यर्थस्य ्नदित्युपाश्ित्या तद्धावनया योगाथ्य तिरोधानम्‌ । यथा मगिनीत्यत्र । प्राम्यस्पृतिः जनकैकेदेशवत्तवं॑लक्षितत्वम्‌ । त्रह्माण्डादिपदं हि समुदायदूढचा क्षटिति सम्यमर्थमे- वोपस्थापयति नं त्ववयवेनसम्यमिति न दोषः । अस्भ्याथानुपस्थितेरिति । एवं चं तेष्वपि नायं दोष इति मावः । स्वरूपटुयसंदेहेत्ि | वाक्यदोषे सुराखयोह्धतेत्याकै मार्ममम्‌तिपदयोः स्वूपनिश्चयेऽपि सदिग्वत्वेन तदभ्याधचश्चिन्त्यमिदम्‌। तस्मात्तात्पभसदेहै विषयामृताथद्रयापस्थापकं सादग्ाम।तं वक्तुमुचतम्‌ । जा[ङङ्कनत इते । अननानायसः $+ ९ जय स॒चयाते] सपराय । य॒द्ध्‌। (ज गश्रया जख तस्तत्र मवान्पज्यस्त्वमाद्चीःपरम्परामाक्षी बाम १ के. सवी" ¦ २ के (लापो मयू । २ ग. पुस्तकं अविगततिति पाठः । ४ ग. पुस्तकं हम्म : [ प उद्वापः ] कृान्यभकर्चिः | २५९ अत्र वन्यां कं हटहुतमदिखायाम्‌ , किः वा नमस्या सदेहः ! अमततं ( यत्केवले शादे प्रसिद्धम्‌ ) | यया, सम्यग्ह्नानमहाज्यातिदंलिनाश्चयताजुषः विधांयमानमप्येतन्न मवेन्कमे बन्धनम्‌ । १५६ ॥ अन्राऽऽ्यन्नब्दो वासनापयांयो योगजाख्ादात्रैव भद्ध; । ्राभ्यं ( यत्केवछे छोके स्थितम्‌ ) ¡ यथा, प्रदी ० --अत्र वन्धामिति पदं बन्दीशब्दे सप्तम्यन्तं वन्याङ्ञठद्‌ द्वितीश्ान्तं वति मदः । प्रथमे हरगृहीतमहिटायां कृपां कुदितिः हितीय नमम्यामान्नीःपरम्परापमित्यथपिपत्तो साषकनाधकप्रमाणामावात्‌ । दृषकतावीनमुदेद्यनिव्धयामविः । अनो यत्र सदह प्वाद्‌- शयस्त्, युत्र च वाच्यादिमिपना प्रकरणादिवरोन वा निश्चयम्नत्र चादोषत्वरम्‌ । ` अप्रतीतपिति ननोऽद्यार्थतया शब्दानु शाप्नातिरिक्तशाखमाघरप्रसिद्धमित्ययैः | अनं एवाप्रयुक्ताद्धेद; । तस्यान्यत्रारि प्रपिद्धेः । उदाहरणम्‌--सम्यन्गान ° । ` अत्राऽऽक्रयश्ब्यो मिथ्याज्ञानजन्यवासनाथ॑ः | स चेवं योगदाख एव प्रसिद्धः । , एवं शाल्लान्तरप्रतिद्धमप्युह्यम्‌ । दूषकतावीनं `च्छ.त्रःनभतम्य नुप: | अत्‌ ` एव य॒त्र तच्छाख्लामिज्ञ एव प्रतिपाद्यः स्वयमेर्व वा परामशस्तत्र न दृषत्वम्‌ । प्रत्युत ` व्युत्पत्तिसूचकतया गुणत्वम्‌ । माम्य ‹ भ्राम केवले रोक प्रसिद्धं न त॒ शाखेऽपि ! अत एवाप्रयुक्ताद्धेदः इत्येके । अपर तु ˆ ददयमनन स्गृह्यत | काटराव्ददियन्तु न.द्.ह्नन्ा । कि न्‌ गह्धभदह्छाटयः' इत्याहुः 1 तदु मय॑मप्यसत्‌ । करिदाब्दम्य साखेऽपि प्रािद्धस्य व्युत्पन्नस्य चोदाहुरणत्वेन उ०-रवादपरम्परां [अ्थाञ्नितश्न्प्रयक्ता] कर्णे कृत्वा ऽऽकण्ये कृपां कुर ) ¦ सज्नयः | वक्ततासपर्चत््षयो बवयोरेदवुद्धिमुखकः । वन्यामित्यानुपव्यां उमगरप्ाघारणत्वेन विनि. गरमताविरहाद्थद्रयस्छृतौ वक्ततात्पयंशय इति मावः । अत एव विधौ वक्र इत्यादौ छेषेऽथद्रयोपस्मितिः | हटगहीतेति । बलात्कारेण स्वपत्नीकृतेत्यथंः । चन्दासुशासः केति । व्याकरणकोशादिस्रकलठेत्यथंः । तेन व्याकरणमात्नप्रापतद्धार्घुमादसम्रहः । श भरश्रिति । न तु लोककान्यादीत्यथः। अन्यत्रापि | राव्दनुशयात्तन छक्र च । सम्य- मिदि | सम्यम््ानं तचचज्ञानं तदेव महञ्ज्योतिः सका्ञःननिवारकरत्वान्मक्षजनकत्व। च | सदयायो मिथ्यान्नानजानितः संस्कारविशेषः स गितो यस्य तत्तासेविनः। तादशस्येतद्िहि तरिविद्धं करम विघ्रीयमानमपि कियमःणमपि न बन्धनं बन्धजनके ममार्‌प्यःनकाम- त्य; । तच्छा्धानमि्गस्येति ! असमर्था सर्वेषां नदनुपम्यितिरिति ततो मेद्‌ इति १क.किन०।२ ग. °तिगलि" ¦ ३ ग. बन्धकम्‌ ! ड क. प्रप्य" । 1 क. ग्परपर्याः । ५ क. ग. अयुक्तः । ६ कृ. म्ये ॐेव्‌१.। ५ सदाय इति पाठ उदययोतसंमतः ! ८ क. “व प्‌ ¦ २६० प्रदीपोदद्रोतस्मतः [ ऽप्र*उल्सः ! गकातिभावर्मकान्तसंक्रान्वष्तिं ते युखम्‌ । नघनीयकिखाचाभा कटिथ हरत मनः ॥ १५७ ॥ अच्र कटिरिने | । नेयाथे ८ « निरूढा लक्षणाः काथिर्सामथ्यादामेधानच्त्‌ । क्रियन्ते सभरत काशित्काधिन्नेव स्वक्षाक्तेतः '' ॥ ट्ति यन्निषिद्धं छाक्षणिक्म्‌ , यथा, शग्त्काछसथुह्धासिपूणिमाश्चवेरोभियम्‌ । करोति ते मुखं तन्वि चपेटापातनातिथिम्‌ ॥ १५८ ॥ 1 [व प्रदी ° -दृितत्वात्‌ । तम्मात्ठवलेकप्रिद्धम्‌ । तसिन्देशे सै केयेदारूयया ्र्तु व्यवहियते तदिव्य्ः | तेन देदयमापि संगृहीतम्‌ | अत एवाग्र सादनबानगह्य. दय उदाहरणीयाः] कलममहिषीदध्यादयश्च प्रत्युदाहतन्याः । उदाहरणम्‌--राका० । अन्न क्डिब्दः ! लोकानभिन्ने प्रति तदथानुपस्थितिदूषकेताबीजमिति ऋनवः। वस्तु तम्तु नागरोपनागरौ विहाय ्राम्यङशब्यप्रोगाद्क्तरवेदश्योत्तयनेन श्रोतर्वमुखयं तदित्याल्ेच्यते | अत्त एव विद्षकादावधमे वक्तरि न दोषत्वम्‌ । तस्म तथेव चित्येन वैरम्यामावात्‌ । क्शिब्दे तु ग्राम्यताप्रयोजकं नन्छीकत्वमिति न तस्संकरः । नेया नेयोऽर्थो यभ्य तत्‌ । नेयत्वं च~ निरूढ {० | इत्यनेन रूढिप्रयोजनाम्यां विना या रक्षणं निषिद्धा तद्विषयत्वम्‌ । सथा-- शर्कार ° । ॥ णावा स णरा | ऋ ४ च ऋ उ०-- मावः | समस्तटोकप्रसिद्धत्वमेव विवृणोति- तस्पिम्देश्च इति । सवेरविद्‌- ग्वाविदभ्यैः } तादिति । तत्पदं तद्रस्तुनि तदेशीयाग्प्रति माम्यभिल्यथः | राकेति । राका पणचन्द्रा या विमावरी रातिस्तत्कान्तश्चन्द्रस्तस्य संक्रान्ता दयतिय तस्मिन्ंकान्ता टातियैस्य या तादृड्मुखम्‌ | तपनीयं स्वणम्‌ । हरतेऽनुरञ्जयति । नागरम्‌ । विद्ग्भमात्र- प्रसिद्धम्‌ । उपनागरम्‌ । मम्यकक्लातिक्रान्तमप्रा्तनागरमावम्‌ । ्राम्बत्ताभयोजक- मिति । सामान्ये नपुंसकम्‌ } विद्गाविदग्प्रािद्धत्वप्रयुक्तश्षोभारहितत्वं वेमु्यप्रयन- कम्‌ । न त्रीटारिव्यञ्चकार्थोपस्थापकत्वं रत्परयोनकमिति ना्ीडेनास्य गतार्भतेति मावः | अभिधानवद्‌ } शक्तिवत्‌ ।.सामध्येम्‌ । प्र्िद्धिः। अधुना! प्रपोजनवशात्‌। शरदिति। मुखं कतुं । चपेटा प्रदधतकरतटम्‌ । (हे तवि ते मुखं शरत्काठे समलह्यासती यः १ अस्य श्यस्य चतुधचरण एव केवरं क. पुस्तके दद्यते } २ क. चाधुचा } ३ चण्डि त्समस्तसे । ५ क, "णा सा निः। ६ क, तटरीलमिति । [ ७प्त०उद्धपः ] काव्यपकाश्चः, ¦ २६१ ॥ अन्न चपेटापातनेन निर्जैतन्वं कक्ष्य अथं समासरगतमेव दुष्रमिनि संवन्धः | अन्यतर कवं समासगतं च | द्विष्टं ( यतः अथेपातपातेव्यवाहता ,) । यथा, अत्रिोचनसंभूतज्योलिरद्पमासिभिः | सदश श्ामतेऽत्यय मृपार तेव चष्टितम्‌ । २५९ ॥ अत्रा्रिलोचनसभृतस्य चन्द्रस्य ज्योतिरुदरमेन भासिभिः कुथुदेरित्यथेः प्रदी -- अत्र चपेटादिपदं निर्जिते लक्षणया प्रयुक्तम्‌ | न च नेत्रास्य खिन वा प्रयोजनम्‌ । मुख्यशब्दाथातिगकेणाऽवम्य प्रतेने । दुकान च वृ्यमावेनाधानुप स्थितिरिति नित्योऽय दोषः | अथ भवेच्छिष्टापित्यादि | हविष्टादिकं दुं पदं समासगतमेवेत्यमिसंबन्धः | नद्यमधः- ्किष्ठत्वादिदोषत्रयं पदान्तरसाहित्येनैव संभवति ! तथा च यदि तयोः पदयोः ममापस्त- देव समासेनैकप्ात्पददोषता | अस्तमासे वाक्यदाषत्वमेव । इतरेषां तु समामेऽपमसि च पददुषृत्वम्‌ | द्वितीयपदनेरपक्ष्येणेव दष्टत्वादिति | तध दिष्टमभप्रतीतो दावत्‌ । यतो विवक्िवस्यःन्वितविरेषस्य प्रतिपत्तिर्विखन्निता तदित्यथः । निहताथांदो तु पदार्थोपस्थितिरेव विङम्बितेति ततो मेद्‌: । विंडम्नन्धाप्रत्या- सरत्तर्वा, सामान्यशयक्तात्प्करणाद्यमवे विवक्षितविरोषस्यं द्गनुपम्थितेवां | आदये वाक्य. मात्रदोषत्वं 'धम्मिह्छस्य ~, इत्यादौ | अन्त्ये त पददोषत्वमपि ! त्था--अञजि० ¦ अत्रात्रिटोचनसभतेत्यादी प्तामान्यतोऽन्वयबोधाविटम्बेऽप्यत्रिटोचनसेमुतेत्यादिना चन्द्रा देनं द्रागुपस्थितिः । अन्यस्यापि तथमावाच्नियामकम्यामावाच् | अतः कुमुदैरित्यस्य व्यव- उ ० -पर्णिमापस्तबन्धीं शवर प्रियश्चन्द्रस्तं चेय प्रघ॒नकरतदं तत्पात्तनस्य प्रहारस्याति्थि पात्र करोति । टक्षणया जयतीत्य्थैः | अतिल्नेत इति मावः । अचर चपेटादिषदामेति । चषेय- पातनातिधिपदस्य निर्जितववे लक्चणेत्यथेः | वैयाकरणनय इवाऽऽदशरिकिरपि दृत्तवकाय- भावाङ्गीकाराच्छक्यसवन्धरूपा रक्षणा स॒पपदिति मावः । मख्यश्नन्दार्थाति। मुख्यत्वे च शाव्दवाक्याथन्वयित्वम्‌ } अर्थानुपस्थितिरिति । रक्षणाजन्यवोधे रुडपरियोजनान्यतर्‌ः ज्ञानस्य हेतुत्वेन तदमावाददनुपस्यितिरिति मावः। अत एवप्रयुक्तद्धेदः । न च निनित- त्वातिदायप्रतिपत्तिः फम्‌ | उपमानत्वेनो्मगुणे चन्द नयूनेन चपेटपातनदानवणेने वणथ ` सयैवापकषपितेः . ेश्षवदिति। जकःङ्क्चाधत्तितातपयोदिज्ञानरूपकारणविटम्नेन विटम्बा- त्स्वार्थबोघननकमिलयर्थः । तदेवाऽऽह -- यत इति ¶ अतीति । अमु नेस्तद्धाचनसमृत उ्योतिश्न्धः । तददयमासीनि कूमदानि | अनद्‌ दिष्ट चन्द्रादिपदेन॑व सिद्धेरपुष्ट च । चेष्टित र सदाः | सयू त्यादनात । अदन चन्द्रद्धममात्तत्वन कृमदनुषास्वावष्ममहः | न्यव. १कृ. श्य "ङ्ध स । २ ग. यक्रथ । २ क. “स्य प्राग । २६२ परदीपोदय्योतसमेतः- [ ७ ०उद्वपतः ] अत्रिः प्राधान्यनानिरदिष्ठं छिथ यत्र तव । चथ पनी्टदवत्तन्रताविरलगल्गलद्रक्तससक्तधार धीतक्चाङ्धिमसादोपनवनयजमजातामध्तरामाहत्ाम्‌ । टासोष्टामनेच्छाव्यतिकरपिह्युमोत्सापदपाद्धुरणा दोर्णं चेषां किमेतत्फलमिह नगरारक्षणं यलयास्तः ॥ १६० | अत्र मिथ्यामदिमत्वं नाटुवाचम्‌ । अपितु वधयम्‌ | _ _ दी ० -धानेनोपस्थितिः | इदमेव च “अरिष्टः स्मुदधुनस्यादूयातनान्‌ नाता ) इति परि द्वितीयश्रमे वाक्यदोपोदाहरणं दरम्यटम्‌ ¦ दुषकनाबीज प्रताताचडन्वः । हा करादौ त तम्येष्टत्वाददोषत्वम्‌ । मत्तोक्त्यादों तु गुणत्वमाप तदाचत्यात्‌ । (अविगृष्टरिवेयांराम्‌ः अविमृष्टः प्रघान्येनानिरदिषटो विधेयसो यत्र तत्‌ । भरधन्य्‌ च विविप्रतीतियोगयता । सा चानुपसननीमूतत्व ससयुद्दथानन्तयन्‌ । जत। -सव॑कार ह्ययमृव। इत्मादौं श्षणमप्यमुक्त-- इत्यादा वा नान्याप्तिः । प्रथ्‌ उ.क्तरूपप्राघान्याम्‌विन के), (५. दितीये विधेयस्य प्रसज्यप्रतिषधस्यानिदरेन 1वाशष्टावरहत स त्‌ | उदाहुरणम्‌- ूष्नमु° । अत्र नगरीरक्षण स्व यत्प्रयासस्तन्मध्नी महिमा सिथ्यातं मथ्यात्व ।वचयम्‌। अतु त्वात्‌ | जत एव च नानुवायम्‌ | प्राप्त्व छर मिथ्यामहिश्नामफटत्वमवाच॑त्‌म्‌ । अतः किमुत त्फटमित्यादिना नामिसंबन्धः स्यात्‌ । तच्च बहुत्रीहावन्यषदाथ गुणाभूतम्‌ ] कपम्‌ स॒प्रप्ताननुद्धास्तनात्‌ 11क चद्िदय विधय च चाद प्रथक्पदाम्यायपातिष्टते तद्‌ प्राएमुद्वदयः ०-धानेनोति । यक्षे कुमुदे तात्पयग्रहोत्तरमित्यथः । प्रहेलेकादूा वातं | आना ग्रमकादितग्रहः ¦ मरभ्नापित्ति। (हनुमनारके) रमस्तनया छ्ङ्काया वाष्टता्या रवणस्याक्तः | उदवत्तमुद्धतं यत्तं कोन तेनाविरटं गलदटन्ती रक्तस्य सप्रक्ताऽथाद। रात ताच्छषा रया पति ये ईक्ादप्री तस््स्दिनोपनतो यो जयस्तेन जगति जातो मेध्या महिमा यपा तेषां मध्नी त्खापस्योह्यास्तन उत्थापने य इच्छाया स्यतिकर्‌ आधेक्य तस्य 1पेडुनार्ना सचकानामत्सप्यंत्कये या दर्पो गवेस्तेनद्धराणासतिक्रान्तजगतां दोप्णां च केमतदव फल यद्वानरम्यां नगरररक्षण प्रयान्न इत्‌ मिर्वेदः । किमा इरशफखऽनाचेत्य व्यज्यते | तेदुपषा- दकं चोक्तविशेषणह्वयम्‌ | (छग्धरा छन्दः) ¦ वक्ष्यमाणकमधारयोदाहरणे प्रागक्तोपस्मजनत्व- विरहेण तत्संगत्यथेमाह-किंचेति। पदाम्या यदि एषमेष्यविरंषणमावानापन् उपतिष्ठत त्यथः । न च समासे पदात्पथगपस्थितिरित्यन्वयः । समासत एकाथामावाङ्खीकरेणतरषद- धीन्निततयैव स्वारथोपस्थितेरिति मावः | अयमेव भेकी मावो नाम यदितरन्वायतयवोप- भ न विक विषा ' १ ष्णी मात मनन ~ ममम १ क. ब्वरयोऽओो 1 २ क. "भेद्वा° । ३ क. "्यमित्यादो । ४ क. "दौ च नाः । [ ऽप०उक्षमः ] काठ्थथकषरः }. २६३ यथावा, सम्तां नितम्बादव्ररोपयन्ती पनः पुनः कयरदामकाग्ीम्‌ | न्यासीद्धतां स्थानविदा स्मरेण दविनीयमौवीमिव्‌ काय॑कस्य } १६१॥) अनर दरितीयत्वमातरयुध्पक््यम्‌ ¦ मोगी द्रायति वृं; पाटः यथावा, प्रदी ०-एवं समामान्तरेऽप्यविगरषठत्वं द्रम्यम्‌ । नच कमेषाग्य यथा-न्नस्नां ° ¦ अन्न द्वितीयत्वं मैौव्यामु्रकष्य वियेयम्‌ } नच ममाने गुणमतस्‌ ¦ मोवा द्विनीयाम्‌' इति पटे तु निरावाघा प्रतीति; । नन्वत्र काञ्च्यां द्वितीयमेव विरिषटमेवोलयेकषयमते नोक्तदोषावकारा इति चेत्‌ । न । तथाऽपि हि विरोप्णांशम्य द्विनीयत्वम्य प्राप्रान्यम्‌ | दितीयसद्धाव एकस्य न्यापीकरणोचित्यात्‌ । मीरवत्वं नु तस्याप्रयोजकम्‌ । अन्यम्यापि सद्धिवीयस्य तदोधित्यादिति वम्तुविशेषपन्चियकतःमा्म्‌ । तस्माद्र येषटविधावापि विशेष- ममन्र प्राधान्येन वक्तन्यम्‌ | अत एव॒ ‹ आ कडारादेका मज्ञा ! (पार मूग १४१) इत्यैकत्वस्याप्राान्यप्रमङ्गमयेन समासो नाकारीति न्यास्यातार्‌ः । अन्यथा तत्राप्य कत्र सज्ञिन्यदेरंय एकत्वविशिष्टसंज्ञाविघा" द्पो न स्यान्‌ । माना ना नि क _ ® क उ०- स्थितिरिति स्पष्ट तद्विदाम्‌। एवं चोपप्तनेनन्वमितरविदोषणतयवापम्थितिविषयत्वं फा तम्‌ | प्रथगुपस्ितयोस्तथान्वय इत्युत्समं; । रोहितीप्मीपा इयाद्‌ ममाक्तऽपि तदश- नात्‌ । एव चत्पिमल्यागन प्तद््द द्वप ९३ दुष्जानमनात्‌ तत्वम्‌ | अत्रःमवन्मनया. गस्च्वऽपि न क्षतिः | अविद्धष्टावेवयत्वस्यापं त्स्वनापवयत्ताकयस्याद्‌षित्वात्‌ | सस्तामिति । ( कुमारसंभवे तृतीयकं कामप्य हर प्रत्यानया्ग महायमुना पवताम्‌ | 'अददयत स्थावररानकन्या' इति कुख्कादिनोपक्रम्य प्यमिदम्‌ ) ¦ नितम्बान्सनां केशरो बकटस्तस्य दाम माड सैव काञ्ची नितम्बभूषणमवर्‌पयन्ती स्थान निवंशयन्ता्यन्वयः { न्याप्त; समर्पितं द्रस्य तथाक्रताम्‌ | स्थानिदा स्वाखमूता प्रवित्यव म्वयमाव।स्यापनस्यान- निति नानता । मलाननोऽप्-नथैव क्षिवं वी काशिम्यामीति जानता वा | जश्चयगुणप्रकरष णाऽऽवेयगणप्रकर इति योभ्यमिदं स्थानमिति जानता वा | अत्र मोर्वधदद्व कामुकस्नन्धे ठ्व्ये कार्भकपदमपष्टम्‌ । ८ उपजारि्छन्दः ) । उस्यक्ष्यात । स्वायकडुन एव न्यात्त- करण च तु तत्सदरस्येति नोपमेति मावः | तथाऽपृ दाति । न्याक्ताकरण इतृतप्रहतवम्‌ | तत्र च द्वितीयत्वमेव हेदुरिति मावः । विशिष्टस्य हंदुत्वेऽपि न. दष इति चिन्त्यम्‌ । = १ क. भ. वलस्बमानां पु ¦*२ क. ग. रपुष्पका । ३क्. तर म्र्दाद्विनीयपमति द्वितीय एवमात्नयुध्नल्यम्‌ । यथा वा) ४ ग. “सुन्तरक्षितम्‌ \ भ. युक्तम्‌ 1 € क. ठ नि ९६४ ीपोद्व्रोतसमेतः- [ ऽप्०उद्छा्ः वपुरविरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निचत्‌ वसु | व्रेषु यद्वारमृमाक्षि मृग्यते तदस्ति किं व्यस्तमापे तरलाचन ।१६२॥ अत्राछक्षिता जनिरिति वाच्यम्‌ | यथावा, व्‌ आनन्दासिन्धुरतिचापर शालाचेत्त- संद (ननैकसदनं क्षणमप्यमुक्ता या सवेदेव भवता तदुदन्तचिन्ता तास्ति तनोति तव संप्राते धाग्पगस्मान्‌ | १६३ ॥ अत्र ‹ न युक्ता -इति नषधा विधयः; यथा, _ , ॥ नबजरषरः संनद्धोऽयं न दृपनिराचरः सुरधनरिदं द्रां न पस्य शरासनम्‌ । प्रदी ° -बहुनीहावेव तद्धिताथेगुणीमूतेऽन्यपदार्थं गुणीमावा यथा--वपु° । उन्न वरेष मार्मणीयानां धमाणां वेकश्यदशेनप्रस्तावाजन्मन्यक्ष्यत्वं विधात्ततम्‌ । तथच समासे न्यम्मतम्‌ । ‹ अद्क्षिता जनिः ' इति पठे तु पोवापयविपययपतत्वेऽपि समासनिबन्धनमप्राधान्ये निवतेते | नन्पमापे यथा--आनन्द° । उत्रावान्तरवाक्येऽमुक्तेत्यनेन । नबरजल ० । [ता उ०-वपुरिति । ( कुमारसंभवे पञ्चमगे ) बदटुवेषधारेणः शिवस्य पावती प्रत्युक्तिः । वपुः करीरं विरूपाक्षम्‌ । सर्वा्गपरधानं चक्षुरेव यस्य विरूपं तस्येतरा ङ्ग किं वक्तन्यमित्यथः। न दृश्ये जनम यस्य तत्ता | यद्ररेषु मृग्यते तदभ्यस्तमपि त्रिखोचनेऽस्ति किमित्यन्वयः | यत्रिरोचनेऽस्ति तद्न्यस्तमपि (रूपकुरधनमध्य एकैकमपि) किं वरेषु सम्यत इत्यन्वयः | उक्तन्वये तु छ्पामावादे ` स्पष्टतयोपन्यासतो न यज्यत इति दीपिकाकृतः। (वंरास्य वृत्तम्‌) निवतेत हति । तथा च पददोषोद्धारऽपिं वाक्यविधेयाविमश्॑स्तदवस्थ एवेति मावः | केचित्तु शिवे जन्मनोऽमावाद्िष्टविधिरेव विवक्षित इत्याहुः | आनन्देति । ( विरक्तं नायकं प्रति नायिकास्तलीनामुक्तिरियम्‌ । अतिचापर्लालि यत्तव चित्त तस्य यत्स. दाननं बन्धनं तस्यैकं सदनं स्थानं कारणं वा । अव्यभिचारेण तथात्वं व्यङ्गयम्‌ । या मता सवदेव क्षण+प्यमुक्ता सक्ता न ॒तदुदन्तविन्ता तद्वातीचिन्ताऽपि तानति श्छानिं तनीत्यतोऽस्मान्धिगिति । एवविषदुःखदक्ित्वादतिशोच्या वयमित्यर्थः | ( वसन्ततिर्का अन्दः ) ¦} नवजछधर इति । उर्वशीविरहे पुरूरवो मेषादौ [1 "म षणिीषोपष्यिरीिगीिषिषाि पि यिषा षिणिणरिगणगणििषरिपीीषााकी [ "1 "प १ कृ, म्नि | „१ ॐ ॥ | ७० उद्धस्त; | कव्यप्रकरातरः | अयमपि पटुधारासारो न बाणपरम्परा कनकनिकषस्िग्धा विद्ुन्पिया न ममो । १६५ | इत्यत्र ) । न त्वमुक्ततादुषादेनान्यदत्र किचिद्िहिनम्‌ , ( यथा, जुगोपाऽऽत्मानमत्रस्तरौ भेजे घमेमनातुरः अग्रध्नुराददे सोऽथांनसक्तः सुखमन्वभन्‌ ॥ १६५ | रदी ०---इत्यनेव प्रसज्यप्रतिषेध एव किषियो न -जुगषपा० ! इत्यत्र त्रस्तत्वा्नुवादेनाऽऽत्ममोपनादिवदमुक्ततानुवःदनान्यत्किविद्धियमन्नि | न च समाप्ते ननः प्रपतच्यप्रतिषेधोऽयैः कितु पयुंदाम एव । दुक्तम्‌- विधेर्यत्र प्रधानत्वं प्रतिषधेऽपरषानता | पर्युदासः स॒ विज्ञेयो यत्रोत्तरपदेन नज ॥ इति । कथं तहिं (अश्राद्धमोजीः इत्याद प्रसज्यप्रतिषेवद्यमः ¦ प्युदामनाऽऽन्नपःन्‌ | रनु उ०-निश्षाचरादिभमानन्तरं विशेषदरने सतीयमुकिः । कनकनिकपः । तत्कषणरेखः । (हरिणी छन्दः ) । जुमोपेति । ( रुकाव्ये प्रथमपर्गे दिदीपवभनमिदम्‌ )। (अत्रनो भयर हितः ) । अवरस्तोऽपि तरस्तवत्सम्यक्तया सदेवाऽऽत्मान जुगोपति व्यङ्गयम्‌| कन; न प्रकर्षः | अनातसेऽसेमी । जगध्नुरट्व्धः | (अमक्तोऽनः सन्तः) | उत्तरद्ननि । उद्र देन य॒तो नञ्ममस्त इत्यर्थः । समासयोम्य इति यावन्‌ । विषेभद्‌ प्रतियागिनः वधन: विदेष्यत्वं प्रतिषेये ननर्भेऽप्रधानता | नन्तत्पुरुषम्योत्तरपद्‌ःध्रघानत्वादाराकिता नट नोधादिति मावः | जत एव प्रसज्यप्रतिषेधोऽप्तमास एवेत्याहुः । नदुचम- ‹ अप्राधान्यं विधेयैत्र प्रतिषेधे प्रवानता | परसज्यप्रतिषेधोऽसी क्रियया सह यत्र नस्‌ | : इति | क्रियान्वयी यत्र नञ घात्वर्भुहपाक्रियःमावबोधक इति यावन्‌ ! तथा च प्रप्ञ्यप्रति मवति-क्रियायामन्वयेन म॒क्तापदेन समासो नस्णत्‌ ; अमामथ्यःदति सवः } वजन यादावपि गम्यमानमवतिक्रियाया एव निषेधो बोध्यः! कथं तदहीति ! अत्र हि श्राद्धरे तरमोनित्वं नारः । मोजनस्य रागप्रा्त्वेनात्रतत्वात्‌ | तनाधिकारपठिनणिन्यदुपपत्तः | अ- श्राद्धाद्यपपदाच्च सः | श्राद्धमोजनामावश्च तमिति मावः | आक्षेपादिति । अय मावः- श्राद्धमोनिभिन्न इति वाच्योऽैः । श्राद्धभो जनामवकव्वं च तेनांऽऽतिप्यने | त्रे नम्यमःन मानास सूताय | }णन्यन्त्न्‌ नञ्समापे 18 तम्य गम्यतातं | क^्नुताऽमूचदर्टः टयार र 1 अ ५१] कणि , “स्तता ! २ कर. ^त्मगो* 1 ३ क. यदुक्तम्‌, । ३४ २६६ ्रदपोद्श्योतसमेतः- [ ऽस °उद्छास्ः ] िरुद्धमातट्रद्ा) सधाक्ररकगकारविन्चारद विचष्ट; । अक्ास(पचमप्रक र्त) तस्य {क्र वणेयापह्‌ | | 4 ६ £ | | काका १ 1 ~~~ --~~~~ ~~~ ~ री ० -बपीत्यनेन संबन्धः म्यान्‌ । न हि मुक्छतवनव प्रतियोगिना ववत्तितः। न च पर्यदासे तथा समवः : नन्वेवमपि नःदिरष्विपरेमंरता । विधेयस्यानुषास्थतः | कं तु धारण तेदधदितिवदवाचकत्वमव म्यात्‌ । मममिऽथन्तरनिरूटत्वादिते चेत्‌ । न । प्राधान्यनाने दस्य नथासष्यकषनेः | अत एव £ प्राधान्येनानिरिषा विधेयांशो यत्र इत्याह वृत्तिङत्‌ ) न लप्राधान्येन निर्दिष्ट ति | तहिं विदधदित्यस्याप्यत्रैवान्तमोव इति चेत्‌ । न । तद्‌ प म्यालिरएम्यप्यतियन्वात्‌ | अम्‌क्तेत्यस्याविमष्टविधर्याकस्यावाचकपरवश इति चत्‌ । | उमयेोरसंकाणस्यटमवे कवित्मुकरेऽप्यदोपात्‌ । दृषकतानीजं च विवक्षिता प्रत्ययः | तम्माज्नित्यदापोऽयम्‌ । विरद्धमतिङ्कत , पदान्तरसनिषानन प्रकृतप्रतीतिन्यच्छरकप्रतीतिजनकरम्‌ । तचेद्मने- कधा प्रवतं | काचत्ल्मा त न्नरावम्रहण | यथा- सुधाकर्‌० | १ 111 र उ०- ज्ञापकादसरमर्णयेऽपि क्ाचच्ममामः } न च प्रकृतेऽपि स्यात्‌ । तावताऽपि वाद. शात्सद््दयेमुख्यं द्वारम्‌ । एतेनारव्दोऽयं निषेवाथस्तेनाप्तमास एवेत्यपास्तम्‌ । समाससदेहेन पर्यदासदेहाच् । पौवापयेविपयेयस्यापर्हि राच । एवं द्वितीयमीर्वमि- त्यत्न वििष्टस्य विपेयत्वेऽपि तत प्रधानमीरवीत्वस्य प्रसिद्धसाद्दयेन प्राप्ततया .प्रा्ठा- प्रापतविवेकन्यायेन द्वितीयत्व पयेवस्रामिन शब्दतो गणमतस्य द्वि्तीयत्वस्य न्यासी ऋणे हतुत्वं सरहूदयवैमुख्यमव दृषक्तकाजामाते वध्यस. | नच पयुदास इात | ममास एकदशैनाम्व्याय.ग नू । उ।८एनाऽऽर्‌ापतमुक्तत्वनवान्वयाचाततं भविः | विब्‌- क्षिताथपत्यय इति । विवलितम्यादेदयविषेयमावदूपथस्याप्रतीतिः । स इपदाथीऽपि विषयताविशेषरूपे विरेषणविद्धप्यमाववद्वाक्यायप्रतीतो मासते । सोऽपि पदाद्यभर इत्यन्ये | उदेदयप्वविधेयत्वे विरेष्यत्वविशेषणत्वरूपे तत्समनियते वेति तु न युक्तम्‌ | वैते वहिरित्यादौ व्यनिचादिन्याहुः ! अमवन्मतयोगे तु परस्परं पदाथानां सनन्ध- रूपोऽन्वयोऽपि न भासः इते तरो भेदः । दृषकताबीजान्तरमप्युक्तम्‌ । प्रद्रत प्रतीतिन्यक्ार्ाने | वेमद्धस्य मतिभिरुद्धा वा मतिरिति समासः | अत्र पदान्तर सनिधानेनेति विरेषणादनुचितार्थाछीटनिहताथानां प्य॒दासः । किं चाऽऽयययोने वाक्याथ. प्रतीव्योः परस्परविरोधिता किं तु व्य्खययोवीौच्यव्यज्ययोव | अमतपर्‌ाथश्च व्यङ्गय. ररयोरेव विरोध इति न तत्सेकरः । प्रकाशितविरुद्धे तु प्रथमग्रतीतेन विवक्ितार्थेनैव विरुद्धस्यस्चनं नात्र तथेति ततो भेदः | न्यज्ारकत्वं च प्रकरतनोधप्रतिबन्धकतया तद्रौ धज न्यचमत्कारप्रातिबन्धकतया चेति बोध्यम्‌ । सुधाकरेति । चन्द्रकरसदशप्रगरभचेष्टितः । १क्‌. षष्लैः। [ ऽत्०उदल्मः | काव्यप्रकायः | ६६७ अन्न कार्यं विना मित्रमिति विवक्षितम्‌ ; भकु मित्रमिनि तु पर्नीतिः। यथा वा, [र (८4 चिरकाटपारप्राहर!चनानन्ददवन्‌ः ; कान्ता कान्तस्य सुद्र चिद अतर कण्टग्रहमिति वाच्यम्‌ । यथा षा, , | न_जस्तं यादे नाम भूनकरगःमेनःनदःननःन्पन- स्तेन व्यारुजता पनुयेगवन्‌ा दवाद्धवानीपनः | तपुत्रस्तु मदान्धतारकवयाद्विन्दम्य दनोल्सव स्कन्द्‌; स्कन्द्‌ इव प्रियाऽहमयदा लिप्यः कथ षरिस्मृनः ॥१६८} क ® 2 {ध क, प्रदी ०--अन्नाकायै कायेमन्तरेण मित्रामिति विवक्षिनम्‌ ! अकार्यं मित्रमिति तु प्रतीके। कविन्नःमपदयोः समाप विरुद्धाथनिषदपदयटनयः ! यथा-- चिग्काद० ! अत्र कण्टग्रहाथतया विवक्षितो मल्ग्रदशव्यो गगव्दिष निरूटः | काचिद्धिवश्षित्‌- विशेषपरत्वे पद्वैयथ्यप्रपङ्धेनाविव्षिनविदचपपरत्वम्रहान्‌ । यथा-न अस्तं | नज 9-- ग ाा 9 ~~~" जअ कणि, उ ०-आकारशब्दः सदशवाची } ‹ विद्रत्म॒प्रगर्मः दिङारदा ' इत्यमरः } अक्सो कार्य विनैव मित्रमित्यर्थः । मयुरव्यसकारित्वःत्पमानः ¡ (णयःमह इन्यम्य कमे गुणानि. त्यार्थिकम्‌ ›) । अकार्ये मित्रमिति न्विनि ¦ ननाऽद्यन्ठं कुकायं मित्रपित्यपी- त्थथेः | अन्ययीभावनज्ममामयोम्ट्स्यन्वनःन्या दि ननि । निखू्टेति | निरूढया पद्धटनयेत्यथंः | अत्र प्रकरणेन च्टवन्वच्चं कात्वा यदः पस्थिनावप्यति- वक्षितार्थव्थज्ञनया रिरस्कार एव विराधो वाध्यः पदाथः ! अन एव प्रकरणीत्कय्चे निहतार्थस्य न दोषत्वम्‌ | चिरेति । चिरकालेन पारपरा्तम्ब ¦ अननोत्कण्टचःनिश्चयः | टोचनानन्दननकस्येत्यनेन सोन्दयातिशयः । कान्तस्य वनःप्रियम्य । न त्रस्तमिन | भि» ¢ भ, (वीरचरितनारके दितीयाङ्क) दाराराेमुदिद्य पर्दुरःमक्तिः } यदि तेन रघुनायेन धनु म्याह्नता मभ्रं कु्व॑ता देवाद्विजिगीषोरपि मगवनन्लन्म वः नीपनेः [ इदं च द यत्विध्व॑सकत्वेनायीन्तरसंक्रमितम्‌ । तेनानिरोषवनोऽपि सक्राराचन्त अस्तं तन्नाम युक्त. मित्यर्थः । तत्र हेतुगर्मविशेषणम्‌ । मृतकरुणासंत नः ममृहम्तेन शन्त अत्मा यस्य तादृशात्‌ । ननु तत्पुत्र एव योत्स्यते किः तवत्यत्रा९ऽह --नल्छचत्विति । तुस्येवच्छेदे । स्कन्दो नगदास्कन्दनसमर्थोऽषि मदान्धस्य तारकामुरस्य वधात्मवच्छेकम्य दत्त उत्सवो येन तादृशस्तेन दत्तोत्सवत्वात्कयमपि तद्विपरीते क नेटे | अनम्तदृम्मरणं युक्तमित्ति मावः| +~ ++ १ दन, सकारये)२ग. श्तिभ्रः!३क.ग. प्रप्निलो*।४क.ग. "म्‌ न च, ५६८ दीपोद््योतसमेतः- [ ७पत०उद्यपतः ] | अन्न भवानीपतिशब्दो भवान्याः पत्यन्तरे परतीतिं करोति । इन्द्रबरुणभवे- त्यादिना पुंयोगान्डीष्मत्ययेन भवस्य पत्नी भवानी यथावा, गोरपि यद्राहनतां प्रावतः सोऽपि गिरिषुतासिहः सविषे निरहंकारः पायाद्रः सोऽभ्बिकारमणः ॥ १६९ ॥ अत्राम्विकारमण इति विद्धां धियपुत्पादयति । श्रतिकड समासगतं यथा, सा दूरे च सुधांसान्द्रतरङ्किःतविखोचना । ्िनिहादनाहोऽयं काल समुपागतः ।। १७० ॥ रं ८ अत्र मव्य पत्नीत्वं मबानीति सिद्धम्‌ । तथाच मवपत्नीपतौ प्रतीयमाने मवातिर्किः स द्राक्मरतीयते | न हि मव एवामिधेये भ॑वपत्नीपतिरिति प्रयोगो योग्यः मवेतपराम्‌ । क्चित्समि्ैयेऽपि समस्यमानपदयाद्वथेथेतया । यथा-गोरपि° । अत्राग्विकारमणपदयोगौसीप्रीतिकरत्ववन्मातृच्वामित्वमप्यथः । दुषकतात्रीज विव -यृनिरस्कारकार्थेपस्थितिः | अतो यत्र विशृद्धोऽरथो विवक्षित एव तत्रादोषत्वम्‌ । दिष्टादिदोषाविरेपेषु समासगतत्वानियमविधानाच्छतिकटप्रमतिष्वनियमोऽम्यनुन्तातः । ततरासमास्गतमुदाहृतमेव । समापस्तगतेषु श्रतिकट यर्था--सा दूरे० । ठ०-नन्‌ तथाऽपि तव मनेः किं भ्रयोजनं कश्च सबन्धो येन त्वत्त भय कायेमत्‌ आह- म्कन्द्‌ इव तस्य देवस्य यतोऽहं प्रियः, अतः कथं विस्मरतः । अनचेत विरमरणामेति मावः | नन्‌ त्वल्पियत्वं नास्माकं विदिते तत्राऽऽह- अथवा शिष्यः । तत्त जगादहेदेत- माते मावः | अहामातें क्ष्यकृरान्तकञयोन्तरपसक्रामेतवाच्यम्‌ | तन धन्‌मङ्कठुः ताह मःतिक्षया व्यज्यते | (चन्द्रकाया त॒ स्कन्द इत्यस्य विस्त इत्यत्रान्वय उक्तः| त तन्मतेऽथवेति भिन्क्रमेण स्कन्द्पदोत्तरं बोध्यम्‌ । ( श्रादैखविक्रीडितं छन्दः ) । दराक्पतीयतं इतिं तेन भवप्र्तीतिग्रतिबन्ध एवेति मावः । तच्वमत्कारप्रतिबन्धां वा । ररे तु मवस्य परल्यां गृणमुतत्वेन मवान्वितपलन्या विशेष्यभृतः पत्यर्थोऽन्य एव प्रतीयते! गणस्योत्सर्मतः प्रथानत्वायोमादित्याहुः } एवं चाऽऽराध्याया देन्या इटकपरतीतिमेधकरीति मतिविरुद्धा । भवानीशब्दो द्गात्वविशेष्ठ रूढ एवेति नात्र दाष इतिं केचित्‌ । गोर पी त्ति ¦ यद्रहनतां प्राप्तवतो गारपि सविषे सोऽपि प्रपतिद्धरूपोऽपि सिंही निरहकारः म्बकारमणां महेशः । करत्ववन्पातृस्वामित्वमपीति ! अम्निकारल्दस्य जनक त्‌ किदरषवत्छरीत्वेन मावरि गोरीत्वेन गोयौ च शक्तिरिति बोध्यम्‌ । (भाया छन्दः) । सः दर चति । विरहिणां रामस्याोक्तिरियम्‌ । संजातपुषापन््रतरङ्गपदराकटाक्षव- २ के, “तति ¦ यथाच 1२ के. "ासिन्धुस्तर" । ३ क. ए दनो्पीह काः } क, भवानपि | “ल "व्ये उ! ६ क. श्या दुरे च सा सुवा । ७ भयकारी" । ` (७ °उदछाप्ः | काव्यप्रकाशः | २६९ एवमन्यदपि ज्ञेयथ्‌ । अपास्य च्य॒तसंस्कारमसमथं निरर्थकम्‌ ¦ व(क्येऽपिं दोषाः सन्त्येते पदस्यांगेऽपि केचन ॥ ५२ ॥ केचन, न पनः सर्वे ! क्रमेणोदाहरणम्‌; प्रदी ° -समामादेकपयम्‌ । एवं च्युनमम्छृत्यादयो द्रष्टम्याः । उक्तान्पददोषान्पैकदेशे वाक्ये च तदिद -- अपास्य० | च्युतसंस्करे्यादिभीवप्रधानो निर्देहः | एते तिका दिपद्रवृत्तिनिमित्तृताः ध्ुति- कंटुत्वाद्य इत्यथः । अत्र यत्र पदान्तरसाहित्येन पदानां दुष्टत्वं स्त॒ वाक्यदोषः | न चासाध्वसमथनिरथेकानां दुष्टत्व पदाननरमाहित्यःपेशलेति तश्रितयापासनमिति संप्रदायः | तदसत्‌ ¦ "सोऽध्येष्ट--) इत्यादी श्रुतिक्रयोदषटत्वे पदान्तरप्राहित्यम्यानपेश्षणीयतयः तदुदाहरणविरोधात्‌ । न च तत्रापि तथेवति वाच्यम्‌ । परुषवणौर्धत्वस्य स्व॒ एव सत्वात्‌ | तथात्वेऽपि वा ° स रातु वो दुदच्यवनः › इत्याच्प्रयुक्ताचयुदाहरणाम्या्ि; | न हि तत्रापि दुष्टत्वे पदान्तरपक्षेति वक्तुमपि शाक्यते । किं चावाचकमप्यस्तमयंप्तमान- शं किमिति नापास्तमिति सवन्याछ्यानेषु विनिगमकं वक्तव्यमिति । अत्र वमः-- विवक्षितषपरत्यायकशब्यघृत्तित्वे सति नानापदृत्तित्वमेवात् वाक्यतू- ्तित्वमाभिप्रेतम्‌ । ‹ न्यकारो ह्ययमेव -- इत्यत्रापि नाग्याधिः । उेर्यविधेयामिधाय- कयोद्धेयोरपि दुष्टत्वात्‌ । अत एवाविमृष्टविषेयाशमित्यत्रांशपदोपादानम्‌ | ‹ योऽसौ प्र- मगे तवाऽऽगतः ' इत्युदाहरणे प्रकाशे स्फुटमेतत्‌ । एवं च युक्तं च्युनसस्छृत्यादिव्युद- न सनम्‌ | न चाप्तमथैसहोद्रस्यावाचकस्यापि व्युदासो युक्तः । तेनापि केनाचिद्धिवक्षित- ८ क, = (क धर्भज्ञापनात्‌ । यथोदाहतेन जन्दुपदेन । व्धुदस्तेषु पुन्न कोऽपि प्रभेदो विवक्षितघर्मि- प्रतिपादक इति । * उ ० -छोचना ; बीति । मयुरदव्दजनकः । कालः समयोऽन्तकश्च | द्वयोरपीति । विधेय उद्ेदयानन्तयैवदुदेश्ये तत्प्राख्तित्वस्याप्यपेक्षणात्‌ । अंशजब्दोपादानमिति । 6 = {4 न भ १ अ कः) (५ इत्य विधेयपदे घातो्विधित्वेन बोधे क्षणा, तदोर्यांशञो यत्रावि्ष्ट॒ इत्यक्षरथः । अन्यथाऽविगृष्टविषेयपित्येव वदेति मावः । एवै च युक्तमिति! जसताधु- १ फ. केचन इति नास्ति । क. "ते इति श" । ३ क. सत्यादि श्रुः । ४ क. घप्र देवो दु । ५ क. °यमित्यन्नाः । २७० म्रदीपोद््योतसमेदः-- [ ७प्र०उह्मप्तः ] ५ पऽ: + 111 1111-1 न्द्ध पनात गत्र स्न्‌ वन्वन्‌ । व्यजेष्ठ षड्वमेमरंस्त नीतौ समानं न्यवधीदरीम ॥१७१ ॥ गाह बो दृ्च्यवनो भावुकानां परम्पराम्‌ । अनेडमकराचैर्ध्‌ यतु दोषैरसंमतान्‌ ॥ १७२ ॥ अर दृथयवन उदरः; अनेडमृको मकवधिरः | सायकसदह्ययवाहोर्मकरध्वजनियमितक्षमाधि पतेः । अन्जरविमास्वरस्ते मातितराभवनिप छधोकः ॥ १७३ ॥ अत्र सायकादयः शब्दा; खदगाब्धिभृचन्द्रयज्ञःपयीयाः शरा्ययंतया भनिद्धाः | --- प्रद ०-तत्र श्रतिकेट्‌ वाक्यगते यथा-साऽध्वषएटु० | व्यक्तम्‌ । अप्रयुक्त यथा-- सर रतु°। अत्र दुरच्यवनश्चन्द्‌ इन्द्र, अनड मकरा श मके ऽपरयुक्त ५.॥ निहता्यं यथा-- सायक ० | अत्र सायकदाब्दः खद्गे, मकरध्वभशब्दः समुद्र, क्षमाशम्ो भूमौ, अन्नज्गब्द्‌" धन्द्र, कशब्दो यक्षि च प्रयुक्तः । न चेतेषामेतेषु प्र्िद्धिमृयस्त्वम्‌ ।¡ अतः परमिद्धेः चरमदनक्षान्तिपद्मपदेरथर्निहताथाः । उ ०-त्वाच्छक्त्यभावाच्च प्रत्यायकत्वामावेनेति भावः । प्रागुक्तासमद्रीत्या च्युतसंस्कृति- व्युदापश्चिन्त्य एव । श्रेघ्दरेगविशेषजनकत्वे सतीति वक्तं ॒य॒क्तम्‌। सोऽध्यैषेति । ( मद्िकान्ये प्रथमसम पयमिदम्‌ ) । ( अध्येष्टाधीतवान्‌ । ्यष्टापूनयत्‌ ) । पितुनता- पीच्छाद्धादिभिस्तपिंतवान्‌ | अपारीदिति पाठे निवापनटारिभिः पर्णान्करितवान्पाडि. तवान्वेद्य्थः । बन्धृनमेस्त । तेषां दानसूनताशितिः सन्मानं तवान्‌ | षड्वर्गं इति । कामक्रोधखोभमोहमदमत्स्रयाणि । समूल्व्रातपिति ¡ समृटं हतवानिस्य्थः । (उपनातिश्छन्दः )\ स रालिति } रातु ददातु । दुश्च्यवन इन्द्रः । भावुकानां क्ट्याणानाम्‌ | असमताञ्छत्रुन्‌ । अनेडमूक मुक्वधिरस्तदविैषैः । यतु खण्डयतु। ॥ि ४ अनेडमृक उदिष् ; शठे वाकृश्चतिवनिते › | इति मेदिनी । एडमक इति । मृकवधिर इत्यः एडमूकः स्ट्तो धीरे; शठे वाकश्रतिवर्भितेः । इति विश्वः । सायकरेत्ति ।` पायकः खड: शरश्च | मकरध्वजः समुदः कंदष्थ्च | क्षमा मूमः क्षान्तिश्च । मन्नं चन्दः प्यं च | द्धोको यक्षः ` १क.सपातु बोः) ग. ददादुवो।\२ क. चसु च ३.ग. मद्रः । मकवधिरोऽने उभ्रकः। पा । > क, श्चेषु° । | ऽप्त०उहछप्तः ¡ काव्थधकाशःः ५७१ कुविन्दस्त्वं तावन्पटयसि युणग्राममभिन यशो गायन्त्येत दिशि दिक्चि च नप्रास्तव विभो | शरज्जञ्योत्लागोरम्फुटविक्टसवाङ्मभमा तथाऽपि त्वत्कौर्तिभरेवाति विगताच्छादनामिह | १७४ ॥ अत्र कृचिन्द!दिशब्दोऽयोन्तरं परनिपादयन्पश्धोक्यमानस्य तिरस्कारं न्यनक्तीत्यनुचिताथेः ¦ पाच्स्राद्व्िष्णुधाम।ऽऽप्य त्रिषमाश्वः करान्ययम्‌ । निद्रां सदख्रपणांनां पलायनपरायणम्‌ ।॥ १७५ | अत्र भाख्रभ्नाड--विष्णुधाम--विषमाश्व-निद्रा--पणेशब्दाः प्रकृष्टनर्दगगन--सप्रा्--सकोचं--दखानामवबाचक्ाः | प्रदी ०--अनुचिताथै यधा--ङ्कुवि अत्र कुतिन्द इति तन्तुवाये, पटथसरीति पटं करोषीति, गुणेति तन्तुं, नयति वद्हीनं, यश इत्यकारग्र्धेषादयशः) विमताच्छादनमित्यवसनमित्यथनुप-छक्यमाना पकषदयातकतया ऽनु चतान्ध्रकाङ्ियान्ते | अवाचक यथा-प्राञ्रन्रा० | अभ्रे राजत इत्यभ्रभ्राड्‌ जख्दः । प्रङृष्टोऽश्रभ्राड्‌ यत्र तेद्विष्णुधामेत्यस्य विशेषणम्‌ । अत्र प्राञ््राडिति प्रहृष्टजख्दे, विप्णुधामेति विष्णुपदे, विषमाश्च उ०- पदं च । अत्र द्वितीयेनःऽऽचो निहन्यते } ( जयो छन्दः ) कुविन्द इति । राजानं प्रति क्वेरक्तिः । कं पर्वं विन्दतीति कुदिन्दौ राजा ख्व्वा तन्ुवायश्च | पटयसि पटु पटे च करोषि। गुणाः, विद्यादानादयः सूत्राणि च। मामः समृहः | भमितः समन्तात्‌, आरोहपरिणाहाम्यां च यज्ञ इत्यक्रारपरद्छेषादयन्चश्च | नस्नाः, अन्दिनो वच्- हीनाश्च | रारज्ञ्योत्स्नावत्कान्तान्यतिनिमदानि स्फुंटानि विकटान्यपि गुंछठन्यापि सवाङ्गाणि यस्याः सा चापरौ सभगा च रमणी या तवत्सवन्थकीर्तिः | गतमाच्छदुनमावरणवःमो यम्यां कियायां त्था मवति तथा रमति ! तथाऽीनि नसा इत्यत्राप्यन्येति विरोधम्फौर्‌- णायेम्‌ । एवं च तथा भ्पील्युपानतिगेवस्फारमाय शद्रात्मन इतिवदुपार्थततन्तुवायादद्विती- यार्थमादाय वाक्यस्याम्वद्धः्थनपचःवपमा कनीया । तथा च तदुपमानकत्वं राद्य- मवितभित्य॒दाहरणसंगतिः । ( शिरवरिणं छन्दः ) । माचरेत । अश्न अनतं इत्यभ्रभादनल्दः प्रङ््ोऽग्राङ्यन तदप: मेन्यम्यं विशेषणम्‌ | तादगपि विष्णु- पद्माप्य प्राप्य । विषमाश्वः साश्वः सूथैः । सदतदानां निद्र सकोच परटाय- सण 9 ५9 ककर नि 7 क १ क, न्््ञाकान्तस्ूः २ स्यु) देक.ग. श्व प्राणाम ' ‡ क. न्धिनौ काः । ९७२ भरदीपोदययोतसमेतः- [ ऽस ०उह्छस दरपतरुपसपन्ती कम्पना वामलांचना । त्तसदहेरणोत्साहवती मोहनमार्दयो ॥. {७६ ॥ अन्रोपसर्षण-रहरण-मोदन-्रब्दा व्रीडादायित्वादश्छीखाः तेऽन्यैरवन्तं समश्चन्ति परोत्सर्म च भुञ्जते । इतरा्ग्रहे येषां कवीनां स्यालवतेनम्‌ ॥ १७७ ॥ अत्र वान्तोत्सगेमवतेनश्षब्दा जुगुप्सादायेनः पितवसतिमदं व्रजामि तां सह पारवारजनन यत्र म। भवक्ति सपदि पावकान्वये हृदयमशेषितशोकशरयकम्‌ ।॥ १७८ ॥ __ ___-------------------------------- प्रदी ° -इति साधे, निद्रेति संकोचे, सहलपर्णति सह्तद९, प्रङृ्टनटं त्वादिना प्रकारेणावाचकानि । कानिविचात्र धर्मिणि शक्तानधेवेति यथाक्तवक्यदोषत्वम्‌ | अ्छखष्‌ व्रीडादायि यथा--भूपते° । अन्नोपसन्तीति सरतारम्, प्रहरणेति ताडनिरेष, माहनामेति निधुवन चायान्तर प्रतिपादयद्त्रीडादायि । जगप्पादायें यथा-तररन्व० । अत्र वान्तोत्सर्गहब्दौ छर्वितपुरीषाथेतया, प्रवतेनमिति पुररषायान्तरतया जुगुष् प्रयच्छन्त | अमङ्कल यथा--पितृवसति° ¦ १\ [त उ०-नपरायणां तत्कार्विनश्वरां करोतीत्यथेः | प्रकारेमविचकानौति।त्रगताश्रस्थानि कत्व विप्णुस्थानत्व-अयुम्मसख्यावच्छिनाश्वत्व-पित्थानाडीमनोयागत्व--पत्रसहलव्ते नावाचकत्वादिति मावः | भपतारिति} उपस्पेणमाभेगमन ररसाद्यगश्च | कपना सेना | दरा्नदम्पजनकतस्वात्‌ । अपराऽपिं स्वदशेनेन सास्िकमावेन पुंसः कम्पय॒क्तान्‌ करोति | - स्वयमेव कम्पयुक्ता वा) शङ्कया । वामे श्रुकुंटीविषमं सुन्दरं च | प्रहरणं शखदिप्र्ेपः | कामराखभ्रपिद्धं देपतिनघनताडनं च । माहनं विपक्षप्तमोंहने निधुवनाषखाप्रातिङञय च| ऽन्मैरिति ! वान्तम्‌ । मखद्वारा मक्तत्यक्तम्‌ । उत्सगमघाद्रारेण त्यक्तम्‌ । प्रवतेन ररत्तिः पुरीषोत्सगश्च । परोषाथान्तरतयोति । प्रदृत्यथकतयापात्तत्वात्तदथान्तरामेत बोध्यम्‌ । पितृवसतिमिति । (पतिगृहे शोकपीडितायाः कस्याश्चिदिथमुक्तिः) । पितृ सतिं पितृगरहं स्मशाने च । तत्न पारैवारगणेन सह्‌ नामि गच्छामि । यत्न पावकान्वये पमिन्नत्वकारकापितरादिसवन्धे सति वन्हिपिवन्धवति च, गताया मम प्पदि तत्काछ्मेव ~~~ ~~~ १. नपतेः ' २ क, ग. हणनाच्सा' । ३ क. दधे । यक. ग. शप्रहणनमोः । ५ क. हं प्रयामि ! ६ क. गणेन । ७ म. पुरीषलयागाधोन्तरतया । [ ७मुन्डद्नः व्थपरकायई : ५५ भ्व #। ॥ क => ू । 7 -दन्प् भास्वद्धनिग्प्‌ उन्द्रव्नापु 1 अत्र त्ति टुगकम्पनामागेणमनिकचच्डा दवचन तर दपुन्यथाः) कि बदिग्‌- दथः; ?--ति दहः; तम्याधिमात्रपायम्य्‌ नात्रसेवसनानुष्रः ` टद भूमिः पियाप्ना यन्नः म फचिन्‌ः सनव, 2८० }| अताधिमाचापायादयः कब्दा योगशा्ंमा वभवुक्रन्वेःदररः= गरन युटट(मपर्। करर शपन्‌ ॥ प ॥ क ध त्र प ९.“ ( वशा उच > त ~ ८: ०-भन्न [वगह्‌ पावना वेद रत च्‌ चन. ~~~. ~ ~ च, ˆ रमा नहि ववन्वच्वामद्खन्यथग्तिर ॥ 1 [ (ऋ) द व्‌ ॐ पद्व चशधरा- 11. अनर चम स 0 ना (0 त नुगटयान दवयुहमादुरामान्द्रय,: च त्पयत्ल्ननयृनं देवन वत न्यन्द == = क म्‌ व म्पत्वसास्पस्वापकद्‌ । एवमञ्मञजप | न्‌ यथ > अग्रता वथा तस्याः | आधमात्रा हटन्ञानतानषाया चमाददित्म्य्‌ ! ततः चर्मः नत्या ठम = ~= - यक्त न न युक्तस्य दभु २१म्त रः ¦ शट गवर ~ त= उ 2 [नुत < च त ध व. 0 यामेन; न्यक मृदुम्वेया मत्यनवेमरन्मननतवेनद्वान्‌ = उतः , सति उमः दाठ्दा याम{किपन्िप्ःसछःः ) चके = ० - ह - }'करलणद्ार4 दटयं मव्‌ ५ ~ य तदः ` प्न चह उ ०-ह~ 1 ऋण दद्व त! ठपन्चानरे ५4 22; ¦ ~> व्ह: ~ = स » ^~ -2- च अ व [छि ५ ५ (त छः > ५: ॥ छ दमदःनमाः: (वातत 14142 -0 म्यम उ।५वच्‌ { अपर क्ते छन्दः , | सरतत । घुराल्यो देवतानृहं मदिरागृहं > ¦ र्त ग्यादः दातुव् हमा मेना: न पप्तं पर्यप्तिमतिदायिन कल्पनं भनति ग) मयता उ तरर व्‌ | प्रवमरकप्रः | मोम्बन्ती शोभमाना दृते.रटनभन्म वः चनव | उवस्याप्कमिन्‌ । तत्र प्रद्र चमावाततात्प्यसदेहेन म्विनिन्दा कति नदहः ¦ दम्बाधीनि | अ. मतो दटङ्गःनका्युपायो समादियेप्येन्यनः ¦ तवः परदः मेवदा रवर्‌रवनुवःय- नृषछठानरघ्ये वा यस्य तत्तायुक्तस्य टदडमृमेदडमन्कारननक्रमट -दयम्याऽऽन्ममःन्ना- # १ कि त्करारस्य प्रद सत्यां स यत्नध्ितैकाग्यतिषयकः यत्नो मनक करमन इत्यधेः | [कि व ~~ 1 न= च क द १ 1 ग. पत्यः । ९ क शह्गलम्‌ । ३ क. कवतेः चय रुरणद्दधः ' + क च्व न्ने वं"! ७ क. “ध्य॒मसं" २५ २७४ दपा द तस्मे; [ ७० उद्यतः । ता[म्थनभनगद्(ध्य भद जल्पाते मानुषः | कृमानि खादनं पानं सदव तु यथा तथा | १८९॥। अत्र गह्टादयः छब्द ग्राम्याः वश्चदेदयचरणेः क्षतसच्छरनःपरा | निष्कम्पा रचिता नत्रयद्ध्‌ बदय साप्रतम्‌ ॥ ९८२ ॥ अतराम्वररन्नपौदेः क्षततम अचला (भूः) ठता, नेन्द्रं वोधयेति नेयाथेता । „ धम्रिमह्टस्य न कम्य प्रेय नकम इरद्गज्चावाह््याः. । रञ्यन्यपुवेवन्धव्युत्पत्तोनस शाभाम्‌ । १८३ ॥ प्रदी ०-ग्राम्यं यभा--त!स्वृ्छ° | अत्र गह्महटमानषखादनपानशाब्डा धाम": | नेयाथं च्ः--उत्रुषे० | अत्र वचः १५२८ .नाम्ब मणिर स्तरः -खशव्दन गगनं विवक्षितम्‌ | न चास्य तत्र हइक्तिरिः वायः व्वल्क्षणन द 77: -नाम्बरपदं रक्षयति । तस्माच्च गगनप्रती- तिः | यद्रा सवायः, बाच्यत्टट्चणरः यत वदन गगनमेव लक्षयतीति रक्षितक्षणा स्श्षणा देति वस्नः: । ए वदू ' थ 19 चरमेत्यस्य पादे सत्वरजःपरेत्यस्य नमाति निप्कम्पेत्यस्य चाचल्ययां ममं ~. व्यच दने वेदयत्यस्य बोधने. लक्षणैव | न च तरह कटिः ! योजनं वेति नै£.धत्व~ | दष यथधरा-षाम्प्स्यर | ~ षि उ ०-द्ढमुमिरिलयस्मम्नम्‌। दीवकाटदःनैरन्त पिविताम्यासाथकं यत्नविशेषणं वा । तम्ब छाति । यथा सदैव खादनं भक्षणं पार च कोति तथातु तथैव महं पम्यगनल्पतीत्यथ; । नैसमिकत्वे चात्र स/दम्य॑म्‌ | राम्या इनि . गह्धादयो गण्डादिषु विद्ग्धेने प्रयुज्यन्त इत्यथैः । बद्धति । { सरसीं विबोधयन्त्याः कम्याधचिदुक्तिः ) । वखमम्बरं तस्य वैदुर् माभिः सुयेस्तस्य चरणः पदैः किरणे; तं संचर ोभ्यां परं तमोऽन्धकारो यस्या हदशी निप्कम्पाऽचल्य भमी रचित कृता तत्प्र नच्रय॒द्धं नेतरद्व्रं वेदय बांधयोद्वाटयेत्यथे; | वाचकत्वात्‌ । स्वर्‌ ज्यवः=कन्देत्यथं- | हष्ठितदछक्षणात । इदमादयपक्ष | लक्षितेन पदेन बोधनात्‌ | द्वितीय आह-छक्षणा देति । तपसी ति । सत्वरजःपरत्वेन तमसो गुणस्य बोधनेऽप्यन्धकरे रक्षभवेति चावः । वधन इति । उद्घा<नरूप इत्यधेः । धम्पर्टस्योति । कुरङशावाक्षया अपृवेस्य बन्धस्य निशिष्टोत्पात्तिः संबन्धो यत्र तादृशस्य ॥ कष ,, ह १ग. मानवः > क, ्त्रयुग्मं वे" ग, श्रं बोधय । ३ क. पादै्हैततमा।४ क, भ्यम्‌ । ध. ¦ ५ क, चति । { ऽप्त०उद्धासः | काव्यतकःशः | २७५ |, ड अत्र धम्मिष्टुस्य शोमां प्श्य कम्ट भानमं न उज्यर्नति वन्धे ्िषटत्वम्‌ । वावा न्यक्तारा वयमव म यदग्यग्नत्राप्वमः नायः सोऽप्यजेवं निहन्ति गप्र्यकुकं जीदत्यङ्न मचणः | धिग्धिक्छक्रजितं परद(श्नदन्‌ः कि क्ुम्यकपन वां स्वगेग्रामटिकाविन््र चरैः क्िमिमिभेरः | १८४ ॥ अच्रायमेव न्यक्रार्‌ इति वान्य उच्छनन्व्णचं बानतवाद्यमृ, न प्रदी ०-अत्र कुरङ्शावाक्ष्या घन्मिल््य शमां प्रक्षय कम्य रनम न रन्यरनाति संबन्धे प्रतीतिव्यवधानम्‌ । अविमृष्टविधेयांरा यथा--न्यकागे ° अत्र प्राप्तमरिमसत्वमयमित्यनृचाप्रातं =. छऋःरन्ड विर्थीयन | अनोऽयमव्‌ न्यक्रर उनि वाच्यम्‌ । (यक्ते ° असुतुःयमन्‌ न्वेद न्‌ भवयं म्यत । ् १ इति बरद्धवचनात्‌ ! अन्य श खन वं; नथमावः अय न्यक्कार इत्य॒भयोः पदयोटुठन्दद्ररं षन 3 } "न एन स्प्षगतमेव द्य उ०-धम्मिछस्य शोमा प्रक्ष्य कम्य म ठ: तममल्दियन रञ् नै, अपि तु पर्वस्येत्य्थः । आसत्ि्ञानविद्म्ब्ट्व , ठन : सः: छन ; -यक्तार्‌ इति ८ हनुमन्नाटके चतुदंशाङ्के ) गःमेण गाह ८ च्यम्‌; शुर एस्ठा-रस्य गावणम' स्वाधिक्षेपोक्तिरियम्‌ | अयमेव मे न्यक्कार =. यदय सरन्न तत्कृतपराभवादि | अरयो नत्वेको द्धौ वः नः पृदक ऽपि = 55मीदयुनाऽकम्म्‌भ्च .८। ह! दपः अस्य - नह्व इतिं म्यञ्यते तचे तप्वपि पर 4 शि 101 (करत य व ^~ =, ् ( ४ क द्योत्येते 1 अतैव मत्मां एव्‌ र न्‌ दर सा च.न्दवुद्धन्ःः म्‌ ] ~ हू न्न्‌ | ख्रीव. [कक # अ [भि धस्य मतत्वेऽपि वत॑मानसामीप्यकिवक्षया मव वनमानानिदंशः ` कचिद्राक्षममरानिं पाठः | एतावता न्यक्छारातिश्चयः । जहो इति निर्वेदानिश्चयः ¦ रावयति लोकानिति रावणः | अनेन तत्सहनेऽनौचित्यातिदयः । जीवति, कंका न जीवतीन्यथः | विग्धि- गिति निन्दािहये । अत एव हाकजिनगित्युक्तिः । शाक्राऽपि येन जनितस्तस्य मनु ष्यमात्राञ्जयेन निन्दातिङ्यप्रतीतेः । प्रद धिनवतति गिजन्नाद्धति क्तम्ततो मतुप्‌ | न तु क्तवत्वन्तः } कमणि तम्यसाघुत्वात्‌ । स्वभैस्य मदक ध (प (जिन अआमकब्दादस्पार्थे ‹ तद्धिता; ` ईति वहुवचनवोध्यष्टिकचुपत्ययः । एभिः प्रि द्पराक्मेरभने किम्‌ | भञद्रट्‌ः दिर दर्प ह अरिप्त्वमिति पाठः 1 अमिधेयमिति पठेऽपि विवेयमित्यवाथैः ! ८ शादृलविकरमीडिनं छन्दः } । ५ दर्‌ हृदधबचनादिति । विथेयताद्ाच्िवोध विघेयवाचकध्राग्वत्युदर्यवाच- कोना जनामनु १ कृ, °मनभरारावः । ्दीपौद््चोतेसमेतः [ ऽप. उद्यतः 1 1, ५ ९ वथान्व्‌श्रेपितम्‌ ; अ्गं च दष्देगचसा परीतां कृताति बाक्यस्येवे दोषो न बाक्याथेम्य यथा वा, | भषाङ्संमागितरङ्धितं दृशो - बर्ोगरानान्त्िापिवेटनम्‌ | त्रिमरिरःमाश्चनक्‌ ननो योऽसौ ाऽजगतः अत्र योऽनात्रानिे फटटयमनुदार्चदिःमरेयाथनया विवक्षितमनुवः यमात्रपती ि [1 ~. ~ "~ 0 ~~ ~ ~ ^~ -----+--~- -------- म --9-- अपि चात्र तृच रत्यञ्गतम्‌ | उच्छनत्वमान्नस्येवानुवादौचि- ५गपञपृ क 1 -ऽय॒निन्यच वैपर त्यन विघेयत्वप्रत्ययादथ॑दाप एवायं स्यादिति चेत्‌, नं खल्व विव क्षितोऽ्थो दृटः । किंत कमविज्ञेषादविवक्षिताथंप्रत्यय एवेति शाव्दविदोष एवापराध्यति | शव्टान्त्रेण तत्थरतीनेरकेकस्यात्‌ । यथा विरुद मतिकरति | न केवट विधै त्याअपं | यथा--अग्रङ्कः० | अन्न योऽसाविति पदद्रयमदेर्यविधेयाथकतया विवाक्षितम्‌ । उदेरयवाचिनो यच्छ वटस्य म्वाथपरमरा तर तच्छष्दाप क्तत्वात्‌ | न चतेत्तत्पातपादकऋम्‌ | यच्छन्दसातत्य- ध ॥ यि = | -क् ‡ ~) ते वफस्यामिधानिरोधात्‌ । वृथोच्छरनस्य तदो चित्यात्‌ ` ननु न्यक्त (5) न~ नन उ ० -कपद नापम्थितिहँतुरिति मावः | ृषात्वस्येव विषयत्वादोति । घट घ्रट इतिवद- योम्यमेतदिति मावः } अथेमेदोपगमेऽपीति । उच्छूनताया सुजानां वैफल्यस्य भेदादिति मावः | अनं एव करिपदवृधापदयोन पौनस्वत्यम्‌ । वैफ्योति । जस्यानोचि- ्यविदि्टतयेति चपः । ठदाचित्यादे ति ! एवं चानुवादोऽयुक्त इति मावः | प्रसङ्गा- चनत्कथनत्‌ | अयुक्त नुवादेऽपि षथेयाषमशः फलतीति कथित्‌ । खब्दान्तरेण । रव्दधमक्रमविरोषमृनरचनानतरणेत्यथः | विधेयस्योपसननत्वोति । वृथाच्छनरैत्यंस म्‌ | अपाङ्कगते । ( नायक्रागमनात्सव निवेदयन्त्याः सख्या इ्यमू। क्ते; ) । तवेत्यस्य पष्ठयन्तत्रयेऽप्यन्वयः । जपाङ्धसबद्धं दशो स्तरङ्खितं वक्तपरक्षणपरम्परामित्यथैः | भसबन्धि कुटिलान्नमागे विलःसयुक्तं वेष्टितं क्करताधिक्ये नर्तनं वित्तारि प्रकारायोभ्यं रोमाञ्चन- मेव कल्कं मरद्व्यापनात्‌ , यस्तनोति स॒ आगत दृत्यन्वयः | ( वंश्य वृत्तम्‌ ) । उददयादेषयाथंकतयेति । तटहोधकवाक्याथघटकार्थकतयेत्य्थ; । यस्त. 1 8. , श, 1 स १. तरद 1 क. रृतिविङक । ३ कृ. बिखासवेद्धिम्‌।४क. श्टयमाः। +, बे द्यत्र) -७म्‌९उह्टामः - कत्यत्रकृाश्चः | २७७ नथा हि) प्रक्रान्नमरासद्धानुधृनायव्रेपयम्नच्छब्दा यच्छन्दाफादानं नाप छन्‌ , क्रमणोदादरणयुः कानय कवन नीतिः दय श्व(दचष्टिम्‌ अत्‌ गिद्ध ममनःभ्याममान्यामान्ियषप मः || २८६ | य गतं सेप्रनि चाचनीयनां समपागमप्रायनया द्पारेनः'! कल्य च मा कान्निमनी कन्टादन र्ल्वमस्ख लाक्म्य च नत्रकोमदा }¦ १८५ | उत्कम्पिनी मयपरिम्ल्िनान्ुकान्ना न्‌ न्टाचन परलिष्धिरं विभरर क्विषन्नी। क्ररेण दारुणतया सहेव दग्धा पुमान्न टहतन न ब{क्षताञमि }} {८८ [क 1 ह रदी -नःदमादीनां प्रनिद्धपगमङकन्ठःत्‌ ) ननु केवच्यारपि यत्तदुःः तच रददन्ःन्म- (} क ®, क, पश्चत्दमेव्‌ नखरामद्धूम्‌ ¡ उच्यत- अनयां परस्पर शापल्नाथकन्वे [चेयन्‌मव्‌ । एनदेवो- ट १५ स्येन 'यत्तदोनित्यामिमबन्धः ' इति ¦ म चर्ममवन्धः शब्द्‌ आथव } तत्र स्पादान दाञ्धः | यथा भ्व टमेतिः भ्रेयामि यम्य नःऽऽदरः' उरि | एकम्य द्रयोरा वृऽनृपादाने त्वाथंः } ऊनपःतस्यपि मामध्यादवाऽऽक्षेपान्‌ | नच तच्छन्दन्‌ यच्छन्दाक्चिपः ८न.न्नप्रपेद्ध. ननन; यथा-- कृन्‌ °| अन्न स उनि प्रक्रान्तं गज{नमःहू रय | अत्र सति प्रसिद्धा । उन्कम्िनी ° | = उ०-नःत्यना ममागन्‌ इन्युदरदयदिधयमःवः उिव्डिनः} म्‌ च प्र्तयत | याऽस प्रमिद्ध इत्येव प्रतीतेः ` तदाह यच्छब्द । यच्छव्दःक्षपो नतृषादानमवेत्यर्थः | कातयं पिनि | ( रघवे सत्तद्म्गेतिन्‌ामकगात्तः वणनमिदम्‌ ) : चापर चपलता प्रयक्तं वेष्टिनिमित्यर्थः | चापले स्वःधिकऽण्‌ ! नदीयचे्तमित्यथे इत्यन्ये केवत लिद्धविपयायेन ोरयेऽपिं यःननचिम्‌ | आह्प१ वाजि तु व्युन्पारवीचेन्य पठसम्वमाव्‌ा क| प्रच्न्तमिति | साऽनिथनाय्‌ राजा । उतः नास्यः २त्यनन्‌व मामरध्यात्परमस्परमराहत्य मृ समेनाम्धामितिं चिन्त्यप्रयाननम्‌ | प्रक्रान्नमनिथसन्ञम्‌ | द्रुयामाक | ( कृमारत्त- मवे पञ्चमसरगे ) बट्वेपेण पावती छ्यनः शिवम्योक्तः । पु्ेमेका चन्द्रकटैव शोच्याऽऽ- शत्‌, तवैवं निश्चये सति द्वयं इचनीयतां सनामानं मूतकाटनाऽऽवरयकत्व शाकस्य व्य॒ल्यते । ह्ितीयश्चकारो भिचच्मः | नेन त्वे चत्यथः । (क्म्य वृत्तम्‌ )। उत्क स्पिन डते | रत्नावल्यां दग्धांवामवदर्ता सरभाल्य तामनुध्याय श्चाचता वत्सराजस्य: ॥ ॥ि १ क, चापलचेष्धितम्‌ । २ ग- °ङिताश्वखान्ता । ३ क. धूमाशितेन । २७८ प्रदीपीदु्यातसमेतः-- ( ऽप ०उद्ा्तः । यन्छब्दरनृ्तगव क्यौ रुगतस्वेनोषात्तः सामथ्योत्पूषवाक्यायुगतस्य तच्छब्दस्योपादानं नापक्षते । यथा, साधर चन्द्रमसि पुष्करः कृतं मीत यदभिरमनापिके । उद्यता जयिनि कामिनीशखे तेन साहसमनुष्टितं पुनः ॥ १८९ ॥ प्रागु" ्म्तु यच्छब्दस्तच्छब्दोपादानं विना साकाङ्क्षः । यथा-अनरैष भ न~~ ~~~ ---~ ~ ---~-- = ---- ----------------------------------------- 1) पयि दी ०-अघ्र ते इत्यनुमृते । त्रिष्वप्येतेषु यच्छब्दोपादानं नावदयापेक्षणीयम्‌ | तदमावेऽप्यक्षिपादेव यः पूर्वत्तगुणवान्‌+ या प्रनिद्धाः ये अनुभूते इति च प्रत्ययाकिधा- तात्‌ । यच्छ्दुस्ृत्तरवाक्यगत एव सवत्र तच्छब्दषपस्ममथैः | यथा-- साधु चन्दर०। यथा च मम-- ८ मातमारति वत्सवत्सरतया किं नाम नाऽऽचर्यते मित्राणि स्थिरताविवेकनिनया; कार्थं सुदत्रार्थितम्‌ । इत्यालोच्य विमुच्य मामिह मनागन्तर्हितं स्थीयतां यवत्त्वाहृश्यावप्रयागसुमगा रक्ष्मामया छम्यते | ० उत्कम्पिनी ।कम्पयुक्ता । मेन गरिोत्तरीयभान्ता ते जनुमूतै विधुरे काते चनं प्रातेदेश कश्चिन्मां ब्ास्यतीति बुद्धया क्षिपन्ती त्वं कृरेणातिप्रवृद्धन दारुणतया ।नष्कट्णतया दहनेन दाहनगकथमवता प्हप्ता तत्कालमेव द्श्वैव यतो धूमान्धितेन तेन न्‌ वाद्लताञन्त न दृशञ्स्यता दगधडपिं | याद्‌ पदयत्ताहे न दह दिति भावः (वप्तन्त- विखका छन्दः ) । साध्विति । अभिरामताधिके सीन्द्यापिके चन्द्रमस्यदिते सति पुष्करः पद्ेयन्मीरितिं तत्प कृतम्‌ । तेन चन्द्रमा तु कामिनीमसे जर्यिनि सवेजेतरि पात उद्यता पताहप्तमविचायकारित्वमनुष्ठितमित्यथः । (रथोद्धता छन्दः ) | मातरिति) [है मातभोरति वत्से (मयि) या वत्परता तया किं नाम ( अकायमपि ) त्वया नाऽ चयते न करयते, अपि तु क्रियत एवेत्यथेः । तथा हे मित्राणि स्थिरता स्थे विवेको 15 र] विनेचा नन्नता च तत्साधनम्‌ । पु्दा (मया ) प्रार्धेतं कार्यमकार्यमप्येतदव- रयक्रतेन्यामत्याहाच्य वचाय ( सृष्माभिमोतपरहद्धिः › इह समायां मां विमच्य मना. परवद्न्त्ति ग यथा तथा स्थीयताम्‌ । कियत्काष्टं तत्राऽऽह--याव- दति । यक्त्वादृशानां मारतीध्िरतादीनां विप्रयोगेण विरहेण सर्मा श्रीमया दम्यत तवदत्यथः 1 श्रयः सरस्वत्या युणेश्च पताकं विरोधस्य लोके प्रिद्धत्वा- द्व वाचनम्‌ । ( शदेन छन्दः ) । यथाञेवेति । साधु चन्दरमसीति 1 ) क" शः कृयाक्ग । २ क. सपक्षः । ३ क. वेषु" 1 ४ भू, पु. सुरमा । ˆ ७म०उद्छमः कुव्यतरका दः | २७९. शोक आश्चपादयाव्येन्याम | दयारुपादानं तु निगक्रादु्षत्वे परविद्धम | अयुपादानऽपि समस्या चिदद्रयमपि मम्यते | यथा, ये नाम केचिदिह नः प्रथयन्न्यवन्न जनन्ति ने किमपि तान्प्रति नेष यन्नः । उत्पत्स्यतऽस्ति मम कोऽपरि समानधमां का द्यं मिरवाधविपृ्धा च पृथ्वी | १९० ॥ अन्न य उत्पत्स्यते तं प्रतीति एवं च ! तच्छब्दानुपादानऽत साकाङ्क्षत्वम्‌ ।`न चासाविति तच्छब्द यमाह | प्रद०-ननु पुकेवाक्यगताऽप्यय नद्रक्षिपसमथेः, यथा (तच्चक्चयदि हरितं कुवयैः" इत्य] दाविति चेत्‌ | मत्यम्‌ । समर्थो न तु सवत्र | †# तु यदीत्येच्यवदरुषम्तत्पयोर्यः । उत्तरवा- क्यमस्त॒ सकटरूपनतयथति विरेषः । यद्र यदीन्यव्येय न दु यच्छन्दः ¦ नच भिच्म्व- भावमेव | एवे चच्छञ्योऽपि | दरयोरप्यनपादानेऽप्यार्थो यत्तदा; सबन्धः } यथ--ये नाप० | अत्र य उत्पत्स्यतेऽम्ति वा मम्‌ समानध तंप्रति यत्न इति स्कुटमवावगम्यत्‌ यथाश्च॒दे हि न पवार्धेन कथमप्यन्वयः | यत्त “प्रकान्ता्यथकम्य तच्छन्दम्य्‌ यच्छल्टापश्चव न इन्‌ तयासत्यान तषटयाक्तवेवका- द्यनालोचनानिनन्धन प्रकादचेकारानभेमतं च । यदय "यच्छव्दापादान नादक्षे इत्याहः न दु १५४ । ~~ --- ~न ------~--------~~-- --~ -+~ उ ०-परये | तचक्षुरिनि । तच्षुथयस्ति त।हं कुवल्येह्‌।र नीनेम्नर्हिशाव्दापादानं विनाऽपि प्रततिर्निर्वायत्वादिति भावः । य नानेति) (मान नधत ठ पमाद्क भवमृनस- क्तिरियम्‌ )। न इति “ अम्मदो द्वयोश्च ` इति एकत्वे बहुवचनम्‌ । नेन ममेन्यनेन न विरोधः । नामेति कोपे कुत्सने वा । अवज्ञामवहेटनां ये प्रभयनति वुर्वन्ति ते किम जानन्ति | न किमपीत्यथैः | तान्प्रति एप यत्नोऽ2 न अत्र पअ पगथत्वाद्विद्चषनि- पेधम्य च शेषाम्यनन्ञ.फल्कत्वात्कै प्रतीति नेन्नःमःचमःह्‌-उत्पन्स्यन इतिं ¦ उत्पत्स्यन ह्यज हुः कारस्य निरवाधिन्वम्‌) अर्तात्यत्र तु प्रथ ग व्िषुदत्छम्‌। > उपत्स्यतऽस्तं त तं प्रति यत्न इवि यत्तदोर्वेत्यस्य चाध्याहारमनाजन । ( केमन्नातच्का छन्दः ) अन्रोति । उत्तरां इति भावः | स्फुटमवेःत । यत्तच्छव्दाह्लपःदेत मावः । आकषः क 1 णमी ~~~ ~+ १क्‌.भ्ने नि; "पिं द्वयमपि कचित्छामभ्यीद्धम्यते । र क. “्याङुतच्रचि यक्‌, 'यृष्वेदिति वा 1 ५ क, °न्यय्मिद्‌ं न । + ज्न् श क, त, रि ९८० मरदीपौद्चोतसमतः- | ऽम<्डलयमः- असौ मरच्चुम्वितचास्कसरः भरसत्नताराचपमण्डलाश्रन। वियुक्तरमातुरदष्टिवीक्षितो वसन्नका्ा इनुमानवाऽतगतः अच्र हि न तच्छब्दाथेपतातिः प्रतीतो वा ू . करषाछकराल्दोःसहायो युधि योऽसौ विजयानकरमह यदि भूपतिना स तत्र करये विनियुञ्येत ततः कृते ठृत स्यति ॥ अत्र स इत्यस्याऽऽनथेक्य स्यान्‌ | अथ, [^ ~= ज कत | र च ५” भ्न {. क. । (11 [ नण त रकण मनन न = वा-क छम षक 1 गोश प्र ०-ध्यच्छन्द्‌ नेक्षते? इत्यादि । तम्माद्ययव्वास्यातमवाऽऽद्रणायम्‌ । एव च याऽमी मुम" इत्यत्र तच्छब्दुम्यानुपादानादाक्षेपासेमवाच यच्छब्दः प्ाकाद््तः । ष । सकि क, नन्‌ स्यदवैनत्‌ । यदि तच्छब्दाथकोऽयमदः शब्दो न स्यादिति चत्‌ | तात्कमदपत स्तच्छव्दपयांयता । तथा सति--असं° ¦ उत्यत्राददराव्यम्तच्छव्दाममेवामिदध्यान्न त्विदमथम्‌ | अथात्र वैयात्यादिष्टापत्तिम। छम्ब ताह्‌-करबाट० ¦ । रत्य म इत्येतत्पनरुक्त स्यात्‌ } अद्दशव्देन तदथाभिधानात्‌ | नन्वथीन्तरमस्य न निषेधाम: । कं त्वनुनानीमम्तदथकत्वम्‌ । कथमन्यथा -- जा ~ ~~ ~ ~~ ~ ~ <०-पासंमवाचति । प्ववाक्यस्थत्वायच्छन्दस्येति भावः | एवं च वेधेयाविमर इति धाध्यम्‌ ¦ अघ यच्छ<ट्‌ उद्ुदयप्तमप्य, एव्‌ तच्छा [वधयप्तमर््क इत पाञ्च; । अन्ना विति ! ( हनमन्नाटके षष्ठाङ्क प्यमिदम्‌ ) | मरुत्पवनां हनुमासता च । चुम्बनं प मरूयं पके पयोगः । केसरो वरुड : सटा च | तारधिषश्चन््ः मुभरीवश्च । मण्डलं किन्ब र् घ | प्रन्नताराधिपमण्डस्मेवाग्रणीयेत्र प्रचताराधिपस्य सुप्रीवस्य मण्डर रष्ट्ूऽग्रणारिते ` घार्भ; | वियक्तो रामो द्रयिः, वियुक्ता रामा कामिनीत्यथः | आतुरदावाक्ेतत्व पहायोत्कण्टया विरहोद्‌।पकत्वेन च | ( वरास्थं वृत्तम्‌ ) | न त्विदमथामीत्तं । तथा एति विषेयत्वावगमेऽनुवादकयच्छब्दापेक्षा स्यादिति मावः ¦ वंयात्यादाते । प्रक्रान्तायथ कतत्पदवत्कविदद्‌ पदेऽपि तदनपेक्षा स्यादिति मावः | करवाङेति । करवटेन कराढं भयजनकं दोःसहाये यस्य॒ । युति विजयनाम्‌। योऽजुनः प इव एक एव महः । यद्रा विजय इति समी. । विनयर्जनेति पठे तु विनयम्यार्जन एकमद्छ इत्यथः । ृटशो यः प यदि तत्न क्रार्य मुपतिना विनियुज्येत ततः छतं काथ कते न्भन = श --- का । ज ~~~ ~ "~ ~ =+ (रि 1 त -= “~ ति 3 पि पिं १ क्‌. ग्याजेनेः ! २ क. ग. "कयै सचेत्‌ 1 ३ के ननु! ४ क. "ह्यनप! ५ कृ, इति पुन । [ ऽपु०उल्यमः ; पश्यियकाश्ः. २८१ { योऽवरिकद्पमिदमथेमण्डटं प्दयनीश निखिकं यवपः ¦ आत्पपक्षपरिपृर्नति जमत्यस्य निन्यसुखिनः कने भयमप्र्‌ } १९२६}! इतीदंशब्दबददःशब्दस्तच्छन्डथममिधत्त इति ! यते । तद्येतेव वाक्यान्तर्‌ उपादानमद्रनि न न्व यच्छब्दस्य हि निकटे स्थितस्तच्छव्दः प्रमि परामृवानि ` यथा, यत्तदू्जिनपत्युग्र क्षारं ननाऽस्य भषतः | दीन्यताऽश्चस्तद्‌ाऽनन नूनं नदि हानम्‌ ॥ १९४ इत्यत्र तच्छब्द; । व. + <~" = क प्रदी °-योऽविकस्प्‌ ० । इत्यत्रेदृशब्दम्यापि तच्छञ्दाथकताः | इदमदमः; ममानरदचत्वादिति चन्‌ | नस्य मात्य । परं तु यच्छन्दान्यवहिनानन्तरतौ समानाधिकरणम्नच्छत ऽपि प्रमेद्धिमात्र निूढः किं पुनरिदिमादिः । यथा--यत्तद्‌ ° | ह्यादौ । तस्मात्‌ ¡ ‹ योऽकिकिल्यम्‌- इत्यत्रेव व्थवषःननःद प्रयोगः युक्तः) नं त्वञ्यवघानेन | ०-युक्त स्यादेत्यथः ¦ स्मृतमेव स्याद्ाति व | {म प छन्दः ) | याञव्े- कटपमिति ! इधरं प्रति भक्तस्योक्तिः | अक्किल्पं निःनदेदमिदं प्रमिद्धं नखिनमथे- मण्डटे भवद्पुसत्वदमिनं पयति} वपन सामानाधिकरण्यम्‌ । परमाथनांऽमच्वन नहः येन भवन्तमेव परयतीत्वषूः । यथाश्रुते जइम्य॒ पञ्चस्य व्रह्म्वरूपत्वा मावाद्‌^गत्या- पति; | स्वात्मेति स्वराब्दः स्वीयवचनः। जलन्मदन्डः स्वख्पे } तेन स्वात्प्पश्चः स्वीयपक्ष आत्मरूपपक्षो वा । तत्राऽऽदौ स्वीयत्वेन ज्ञाने तत आत्मैव जगदिति ज्ञानम्‌ । परिपूरिः तत्वं भैतदेव यज्नगतस्तादशज्ञानविषयत्वम्‌ ¦ अत एव नित्वमुखिनस्तत्म्वच्पम्य कनो मुय न कतोऽषीत्यर्थः । ( रथोद्धता छन्दः ) । भरसिद्धमात्र इति । ए३ च नाये कि यप्तमपंक इति मावः ¦ । (विभाति मृगशावसती येदं मुवनमुरणम्‌ इत्यादौ प्रसिष्धेनोधकत्वामावात्समानाधिकरण इति । ममानलिङ्गवि मक्न्यःदिक इन्यथः; | 'प्रदारापहतां यः प स्वग नाविगच्छतिः इत्यादिवारणायान्यवहितेति । अन्न तु कविमुर्गेण व्यवहितः ! अभरैव यत्त दो््यत्यासेऽतिप्रपतङ्वारणायानन्तरवतींति । यत्तदिति ! ८ वेगीेहारं प्रथमङ्क ) मीमस्य सहदेव प्रत्यक्छिः | ( अम्य मूषनयुविष्ठिरस्य तत्‌ प्राद्ध यदुननमुद्धट मन्युम 1. 17 8 त ८ १क.ग. स्वातसः।२क.न वत) ३क. श्स्यनिः 1 ठक. सर स्वितुःप्र । ड क [ क क &\ ५८२ ्दरीपोद्योतसमतः- [ ऽप्त८ उषा ननुं कयच्‌ › वा त कल्याणानां ‡वमसि भहसां भाजनं विश्वमूतं । पुर्या छक्ष्मीमथ पाये भ पेहि दके ! प्रसद्‌ । यद्यत्पापं प्रतिजहि जगन्नाथ ¡ नभ्नस्य तन्म - भट भद्र वित्तर भगवन्‌ ! भूयस मङ्खनखाय । ९९९ ॥ अञ्न यज्यदिन्पुक्त्वा तन्म इत्युक्तम्‌| उच्यत । यद्यदिति येन केन विद्रूपण स्थितं सवात्मक वस्त्वाक्षप्म्‌ । तथाभृतमेव तच्छब्देन परामृहयतं | प्रदी ०-कथ तरह ; न केवह यो महतोपभाषते शुणोति तस्मादपि यः स पापमाकू ! इत्यत्र तच्छन्दौ न प्रसिद्धां इति चेत्‌ । य इत्यत्र विच्छेदेन भ्यवधा- नात्‌ | योऽपरावित्यत्र ठु संधिना यच्छैव्दैकनिविष्टैकदेशत्वेनाविच्छैदात्‌ । ननु भवेदेष यदि यत्तदोतित्यामिसंबन्धः स्यात्‌ | प्र एव तु नास्ति । कथमन्यथा ' यद्यत्पापं प्रति नहि जगच्नाथ नश्नस्य तन्मे ” इत्यरेकयत्परागष्टस्येफेन तदा परामश्चऽपि द्वितीययच्छ. व्दानिराकाष्ष प्रतीतिः । द्वित्यतत्पदामावात्‌ । न च तेत्राऽञक्षेपीऽपि | यदः पूवैवाक्यगतत्वादिति । मैवम्‌ । न सख्वेकेनेव रूपेण यत्तद्यां परामशंनियम इति धुमः | किं त्वेकस्य ताभ्यां पराम इति । तथा चान्नापि पापत्मिकं वस्तु येन केनचिद्विेषद्रयेन यत्पदाम्यां परामृष्टं तत्पदेन तु पापत्वेनिकेनेति को विरोधः । व्तुतस्तु यद्चरिति न पदद्वयम्‌ । किंतु भनित्यवीप्सयोः' (पा०सु० <।१।४) भेनकममनभक उ०-ात्र तेन आसीत्तदा दयूते ऽतेदीन्यताऽनेन युभििरेण नूनं तद्पि तेजोऽपि युधिष्ठिरेण नूनं तदपि तेजोऽपि हरितम्‌ । अपिना राज्यादिकम्‌ ) । विच्छेदेन । अपंहिताक्ृताधेमात्राकाटेन । विप गेण प्यवघानामित्यन्ये | कृस्याणानामित्ति | मालतीमाधवे प्रथमाङ्क सूत्रधारस्य सथ. प्रार्थनेयम्‌ ! हे विश्वमूर्ते सुये त्वं कल्याणानां कल्याणहेतृनां महसां तेजसं भाजनं पात्रमति । अथ मयि धुय नृत्यमारवहनस्तमथी लक्ष्य सपन्ति मरामत्यन्तं पेहि अर्पय | हे दव प्रपतीद्‌ | है जग्ताय नम्रस्य मे यद्यनुज्ञातमन्ञातं च पापं तत्प्रतिजहि नाशय | हं मगवन्भृयत्त मङ्गलाय मङ़्लाथ भद्र मद्रमत्यन्तामष्ट वितर देहि । ८ मन्दाक्रान्ता छन्दः ) । यच्छब्दाथस्तद्‌। परामश्यत इति नियमो न तु यावद्यत्पदं तावत्तत्पद्मिती. त्याशयेन स्मायत्त-मेवमिति । वि्ञेषदरयेनेति । उपपातकत्वमहापातकत्वादिेत्वरथः; । एकेनेति । वुद्धिविषयतावच्छेदकावच्छन्े तदादीनां सक्तेरिति भावः } अत एव-- ¢ प छाघ्यः म॒ गुणी धन्यः प्त शरः प्त च पण्डितः । प कुटीनः स विक्रान्तो यस्त्वया देविं वीक्षितः । १ ऋ, स्वमिह मदसामौरिषे त्वं विधत्ते, पुण्याम्‌ ¦ २ क. द देहि ! ३ क. च्च्छब्द्नि° । ` ४४ [ ७मजटह्टामः , दव्यप! ,| म, यथावा कि लाभेन विकङ्वितः स भरना यननद्रेष्‌ करनं माजा-श्वीट्प्ुतां मता किमथ वा मानें म्‌ मध्यमा | पिथ्यंतन्पम्‌ {चन्निन्‌ द्नयमप्यायात्नाऽम्‌ा गुद पोता नातक्टचमिन्यचुचन्‌ मन्य पिधा दरनपर |:५,९६ अत्राऽऽयेस्योति तातस्यति च वच्यम्‌ ¦ न न्वनयाः समाम गुणी- प्रदी ०-इति सत्रेण वीप्सायां यदा द्विन्वापचःऽयमन्डयः } नथः चःऽधद्‌शीनन य॒त्पदनं दत्पदेन च द्रास्यामषप्यकनव्‌ ख्वणु प्पषर(मङः | अददम्न्‌ म्स्त मन्‌ म्धपर तश्रा इतं यत्पद चनव नन नदुषवत्तान्‌ नत्व्दुर्त्‌ । यत्र तृ रन्पतू ञव वनि त्न न यत्पदऽप्यादंश्चः | क तुभास्या श्दद्रयन्‌ सतपृम्थपृचमन्‌ मरन्‌ | असमासवत्समादेऽप्यनेकपदगनत्वनाम्य वाक्यदःयत्वम्‌ } यथक न्टमन० | अत्र कठतरे तातप्तबन्धस्यानुजे चाऽऽयेसवन्धन्यःन्कपःघःयकन्वन विधिन्मिन्‌याःः ममा साहुणीमावः | वाक्यदोषत्वं तु यथा तदुक्तम्‌ ! सोऽयं रछठननपुरप्नमामः | एवं उ ०-इत्यादी नानातत्पदपरागष्म्येकनेव यत्पदुन प्रतीतिरिति मावः | तदुपपन्त ! प्राथम्यात्तनैव साकल्येन मवन्वधर्नत्यपपनत्ते | न तन्पदेऽर्वूनि कीप्वाद्यानका द्विन्वः. पन्न अदिश इत्यर्थः } यत्र तु तत्पद्प्रायम्यं तच तन्पद्‌ एवःऽ<ऽदृश्णः न यत्पदं | यथा ४ तत्तत्कर्म कृतं यदेव मुनिमिम्तैस्तैः फलेवेन्चिनम्‌ ' इति ! यत्र त॒ नन्परेऽपि दीप्यति | अपिना यत्पदे } वीप्सा तदर्थे साकल्येन सबन्धः! नच न यन्प्दऽप्यादस्‌ः ¦ अप्रिन) तत्पदे ] आदेशो द्वितवापन्नः | किंनु पदद्वयं एयगवति मःवः | यथाय ये व्यनी- याय पतिवरा सा विवर्णमावं सस्र भमिपादटः ` इत्याद } अत्र नरेनद्रकन्यचा कमण व्यतीतानां कमेव वैवण्यप्राप्तिरिति प्रथकप्रथग्मपणव पृश्क्पदाम्यां बधः | नृदवाऽऽह्- ठिग्ह्ऽपि नथा प्रयागे न्वे किं तूमाभ्यामिति। इदमपि कमभदविवक्तायाम्‌ । नद्ध 25: त्वेकत्र! ऽऽदेदो व्यथे एव । यधा ८ यद्यदाचरति श्रष्ठम्तत्तदेवेतर। जननः इत्यादौ । किं छोभेनेति । रामवनवमे हेतुं चिन्तयन द्कष्मणम्याक्तिरियम्‌ त विनया्जवादिमचेन प्रिद्धः । येन मतेन केतः मात्रा, करणमृनयनह्नवामा एवं कपटेन कृतमत्पादितम्‌ । भरत॒ इति नामग्रहणमनुःचनक्ारत्वात्कःपन | अं ते माता मध्यमा करेकेयी खीषु निसगसिद्धां च्तां सता | अथवेनद्‌दैनेयमःपे सम्‌ चिन्तितं मिथ्या ! तच हेतः ! अपरौ मरत जर्यो रघुनाथम्तदनुनः ! गुः । अच म इति शेषः | तथा च मरतेऽत्यसंमावितमेनत्‌ । मना च तात्कटत्रमित्यतो हेतोर्विघा्ाऽनचितं कृते मन्ये । ८ शादूल्विक्ीःडते छन्दः }) । उन्कषाधःयक त्वेनेति । तादृशस्य हि प्राघान्यम॒चितमिति मावः | तदुक्तामात । जायनुनस्ता- पकम. तयार सेः रक. व्ववा मः) रक. तिका । > क. यदौ ५ भ क) @\, 1 २८४ प्रदीपोद्योतसमेतः [ऽप्०उल्यपः ] = भावः कार्मः एवं समासान्तरेष्वप्युदाक्चयरं ॥ विरुद्धमतिकृचथा, धितक्षमा रक्तभुवः शिवालिङ्कतमूतेयः विग्रह्षपणेनाद्य शेरत ते गतासखाः ॥ १९७ ॥ अनर क्षमादिशुणयुक्ताः सुखमासत इति विवक्षिते हता इति विरुद्धाथमतोत्तिः। परकर ययासभवं क्रमगोदाहर्णाने- अलमतिचपशत्वात्स्वस्न पायोपमत्वा- त्परिणतिविरसत्वात्सगमेनाङ्नायाः । इति थदि-शत़तस्तत्चमाटोचयामः- स्तदपि न हरिणाक्षीं विस्मरत्यन्तरार्मा ॥ १९८ ॥ प्रदी °--समासान्तरेऽपि | विरुद्धमतिकयथा-- भरित ० । अत्र क्षान्तिमन्तोऽनुरक्तमुवः कल्याणालिङ्गिता युद्धक्षपणेन दुःखामाववन्तः शेरत इति विवक्षिते ममिपातिता रुषिरस्थानानि रिवाभिरारिङ्धिताः शरीरक्षपणेन गतपरणे- च्याः शेरत इति विक प्रतीयते | अमतपरार्थं॒किरुद्धोऽप्यर्थो विवक्षितं इति ततो मेदः | न च प्रकारितविरुद्धसंकरः ! तव्राथंस्यात्र तु शब्दस्य व्यञ्ञकतया विशेषात्‌ | पदैकदेशे यथा्चमवपुदाहरणानि । तत्र श्रुतिकट यथा--अर्मर° । उ०-तकलत्नमित्यनेकपदगतत्वाद्वाक्यदोषत्वपिति भावः । याँनुनस्वादिविशिष्टविपि दमवष्धिसेष्यादि्ताधारणःसबन्धस्योत्कपैहेतुत्वेन तस्यैव युक्तत्वाच्च नायं दोष इत्येके भ्रितक्षमा इति । प्ामोपरन्धपिद्धीनां राज्ञां वणेनमिदम्‌ । अद्य ते राजानः भित आश्रिता क्षमा क्षानिर्थस्ते र्ताऽनुस्कता भुः, भूर्थो रोको येषु ते । शिवेन कल्याणि नाऽऽटिङ्किता मृतैयो येषां ते | विग्रहस्य युद्धस्य क्षपणेन त्यागेन गतमसुखं दुःखं येषां वेथाभूताः सन्तः शेरते निद्रन्तीति विवक्षिततोऽथैः | पक्षे धिता क्षमा भूर्य । रक्तस्य रुविरस्य मुवः स्थानानि । शिवाभिः कोष्ठीमिरालिङ्गिता मूतैयो येषां ते। विग्रहस्य देहस्य क्षपणेन नाहोन गतान्यपुखानि येषाम्‌ । अप्तवः प्राणाः खमिद्धियमिति विरुद्धोऽथैः । युद्धक्षपणेनेति । सरामोपायामिनिवेदादयुद्धत्यागेनेत्यथेः | विरुद्धं प्रती- यत्‌ इति । इदं च प्रकरतप्रतीतिजन्यचमत्कारापकषेकमिति बोध्यम्‌ | न चामङ्गख्छी- छमृत्र | उपधेयततकर्येऽप्युपषेरपतकीणत्वादिति दिक्‌ । अलमिति । ८ कस्यचि. त्कामिन्यामनुरक्तस्य कस्यवित्कामुकस्योक्तिर्यम्‌ ). । अङ्गनासेगमस्यारंतायां कग, म्‌ । न्नित 1२. ष्दधाप्रः। ३ क. कं यः| [ ऽमु° उह्छननः | कृव्यपक्ः | २८६५ त्वा कि कन अत्र तवाद्‌ति | यथा वा, = रि द = >~ --) ^ ---; तद्रच्ड (सदय र 44.14. ~ म्द. न्नर ्य चतरु | ४ £\ अपेक्षते भ्रत्य्यमङ्रन्धये बीजाङ्कुरः मागुद यादि कम्भः | १९९॥ अ द्धे ज्ये इति कड । | यश्ाप्सरसोवि्रममण्डनानां संपादयित्रीं शिखरविभतिं । वृलाहकच्छदविभक्तरागामकालसंपामिव पातुपनम्‌ ॥२००॥ प्रदी ०-एकन्रपे वर्णद्वयकटुतवे पददोषत्वम्‌ । पटस्यैव कदुत्वपरतीतेः । एकस्यैव तथात्व पैकदादोषत्वम्‌ । न चैवं “सोऽध्यैष्ट, इत्याद प्रत्यकं पदुदोपामावात्कथं दाक्यदो- पतेति काच्यम्‌ ] न हि नानापददुष्त्वे वाक्यदोषता । क ठु नानापदृवृ्तितामात्रेण । सा च पदावच्छेदेन तदेकदेशावच्छेदेन वेति को विशेषः । त्वादित्यम्य कडुत्वामु- मतौ --तद्वच्छ ० । अत्र सिद्धयै ब्ध्य इत्युदाहायम्‌ निहतार्थं यथा-- यथा° । __ उ ०-हेतवश्चपर्त्वादयः | मन्तादितामथ्यदिनमर्थ्रकःशने माया | स्वप्नश्च माया चेति द्धः । (माटिनी छन्दः) । एकस्येवेति । जत विरोधिनं शान्तमुपम्य विशचान्तम्य शङ्गा स्यात्िमधुरत्वेन शुदरापचारस्याप्यसहतया पदंकदेर- रनिकटुन्वम्याप्यपकषेकतेत्यथैः | तद्भच्छेति । (कुमारसंमवे ततीयसर्गे कमि प्रतीन्द्स्योक्तिरियम्‌ ) । सिद्ध्या अस्मदभि- मतट्न्ध्यै तखन्ञानसिद्धये च } नन्वधुना तच्चन्नानं नोदेस्यमन आह्‌-कुर देवकार्यम्‌ | सवषां देवानां न ममैव कायै स्कन्दोतपातिरपं कु । स्वानि कथ रवत्तिः स्यादत आह- अर्थोऽयपिति | “शिवस्य पार्वतीवहयताकरणद्ूपदेवकायैमृतोऽयमथः ` अथान्तर्‌ स्वानिष्ट्पं तद्टम्यं यत्र तादृश एव} नन्तन्य इत तत नियुज्यतां तत्रा ऽऽह-उदयास्मासली नाङ्कुरा- इटन्ध्या अभ्म इवेदं कार्थ त्वमिव प्रत्यये कारणमपते । एवं च दरैवभ्य दुरातिक्रमत्वाद्‌- निष्टशङ्का न कार्येति मावः } ध्ये इति । ्रा्थनेऽतिमधरुरभाषणम्येवौवित्येनास्या दोपत्वं ओध्यम्‌ ! ( उपजातिदछद्‌ः) । यशराप्र इति । ( कुमारसंमवे प्रथमसर्गे हिमाख्यवणेन. मिदम्‌ ) | अप्रा यो विरमो विटामस्तनिमित्तं मण्डनानां मूषणानां गैर्किादिना तपादयित्रं कर्वम्‌ । ब्हको नेवम्त्छप खण्डेषु तच्छेदेन्‌ खण्डखण्डीमावेन वा विमक्तोऽवच्छेदकमेदेनावस्थितो रागो यस्याम्तादशमकं लसंघ्यामिव धाठुमत्तां यः शिखरे । क १ ज, ग्यसुत्तमं त्वां वी" \ रग. शत्र सिद्ध्ये रन्धया इति कष्टम्‌ । यः ~~ ५ अ, २८६ प्रटीपोदुच्योतसमेत्‌ः- [ ऽप्०उषपतः | अत्र मत्ताशब्द्‌;. तीवा निहतार्थः । आदावञ्जनपुञ्चटिष्तवपुषां श्वासानिरो्धासित- भरोत्तपषटिरहानछेन च ततः संतापितानां दशाम्‌ । संप्रत्येव निषेकमश्रुपयसा देवस्य चेतोशुबो म्टीनामिव पानक्रमं कुरते कामं इरङ्गक्षणा ॥ २०१ ॥ अत्र इशापरिति बहुवचनं निरथ॑कम्‌ । कुरङ्गक्षणाया एकस्या एवोपा. दाना । न च- ‹ अलसवलितैः मेमादरदरमहुभृकुटीकृतेः पषणमभिमुखैटं जारोनिमेषपर स्पुखेः । हृद यनिदहितं भावाकूतं षमद्धिरिषेक्षणः कथय सुकृती कोऽयं परुग्पे तयाऽ विलोक्यते ' ॥ २०२ ॥ इत्यादिवद्यापारमेदाद्वहुत्वम्‌ । व्यापाराणामनुपाच्तत्वात्‌ । न च व्यापरिऽ्र दृक्छा्दो वैते । अत्रैव ।छुरुते ' इत्यात्मनेषदमप्यनथेकम्‌ | परपानक्रियाफलस्य कनैसवन्पे कनेभिर्पायक्रियाफलाभावात्‌ । प्रदी ०-अ्र मत्तारव्दः | स हि क्षीबायां सुप्रपिद्धः । निरथकं यथा--आदाव० । अत्र दृशामिति बहुवचनमविवक्षिताथमेव वृत्तपूरणायोपात्तम्‌ । एकस्याः कुरङ्गे णाया दबहुत्वामावात्‌ । ‹ अपवत इत्यादिवद्चापारभेदा्हुत्वमिति चेत्‌। न | ततरे्षणैरितिवदन्र तदनुपादानात्‌ ¡ न च मावताधनतया दक्छब्द्‌ एव व्याषारे भ, क [ "कु उ०-र्बिमतिं । अक्रालप्तध्या वषाकालस्येति दीपिका | (उपजातिश्छन्दः) । सुप्रापिद्ध इति । तेन मत्वर्थो निहन्यत इति मवे: । आदावञ्जनोति । माविविरहेण स्दत्याः कस्यश्चिद्रणेनमिदम्‌ । कुरङ्ीवक्षणे यस्याः सा कुक्कुघ्यादीनामण्डादिषिवति पुंवद्भावः । प्ता यदद संप्रत्येव संतापनादयन्यवहितमेव | अन्ययानामनेकाथत्वात्‌ । अश्चुपयतता निषेकं कुरुते तचवेतोमुवो महीनां पानकरमवत्ुत््ा | शसं पड्केन दिप्त्वाऽ्ो सेताप्य पयसि निकषि- प्यत्‌ इति पानक्मखरूपम्‌। दशः कामराक्चत्वेनाध्यवप्तायादित्थमुक्तिः ¦ श्वसानिेनोह्ठाि- तः प्रवृद्धोऽत ९व प्रोत्सपैन्समन्तातप्रसरन्यो विरहनन्माऽनद्टोऽभिस्तेन सतापितानाम्‌। ना- यिका चेय मविप्यत्प्वासपतिका । अङ्नसत्वात्‌। ( शादखविक्रीडतं छन्दः) । असेति अलप्तवहितेरीक्षणेः को ' विलोकयत इत्यादाविवेन्य्थः । भावेति । मवेऽर्थे देः किनि, १ग, थेन नि°।२ग.न वाऽ । ३ कृ. ग. 'चितैरित्यादिवत्‌ + ४ क. प्राये क्रियाफल- सबरन्धाभाः । [७ ०उदछासः | काव्यपकराक्चः ¦ २८५ चापाचाय॑स्िपुरविजयी कातिकेयो विनेयः शखन्यस्तः सदनमुदधिभृरि्य हन्नकार्‌ः | अस्त्येवेतक्किम कृतवता रेणुकाकण्टवाधां द स्पधेस्तव परद्युना लज्‌ चन्द्रहासः || २०३ ॥ रदी ० वते | विशेषणानन्वयप्रसङ्गात्‌ । एवं “ कुरुत? दन्य तपनर्टम पे नियम्‌ | प्रघानकरियाकटक्तवन्धस्य कतेयेविवक्षणात्‌ । ननु ‹ अःशिपि नाधः इतिवत्कतरेभि- प्रतक्रियाफट्त्वामाव आत्मनेपदममाध्वेव, न तु निरथंकम्‌ | नाथत्‌ इत्यपि वा निर््कर- मेव ¦ अविशेषात्‌ । एवं द्वयोरथेयोवेहुवचनमसाध्वेवेनि । उच्यते--+ आशिषि नायः ` इत्यनेनाऽऽशिप्यात्मनेपदं नियमयताऽनाहिपि तदमागो बोध्यते । तस्माद्यात्रने तस्य युक्तममधत्वम्‌ । ‹स्वरितजितः कत्रेमिप्राये क्रियाफट? ( पा० मू° १।३।७२ ) इत्यनेन तु कर्ैमिप्ेतक्रियाफटविवऽगयां तनियमयता पराभिर्मबन्धविक्षायां तन्निषेध प्रतिपाद्यत इति त्तरैवासराधुत्वम्‌ | न ठु कतरमिप्रतत्वामावमान्न | अत एव ‹ कनैमिप्राय इति किम्‌, पराभेप्रताक्रयाफटं मा मृत्‌ ¦ इत्यवाचत्‌ | न ठु कत्रमिप्रताक्रयाफटत्वा- माव इति | न चात्र परामिपरतक्रियाफल्त्वं चत्यम्‌ । क्रि तु कतरभिप्रतक्रियाफठ्त्वा- द्यो तनमाच्रमिति नाप्ताघत्वम्‌ । एव ' वहुषु उहुवचनम्‌ ' (पाण प्रु १।४। २१) इव्यतत्सत्रं बहुवचने निशमयदद्रयेकव्येतपन्थिर म्न नवे > । न तु बहुंत्वाविवक्षामा- । दृदामित्यत्र च न द्वित्वैकत्वे विवक्षिते येनास्ाधुत्वं स्यात्‌ । किं तु बर्हुत्वाविव. ्षामान्नमित्यनभतेवेति यक्तमुत्पर्यामः । एतेन ¢ अवयवाभिप्रायण निरयकत्वं, समुदा याभिप्रायेण तवसताधुत्वमेव ^ इति चण्डीदाममतमनादेयम्‌ | अवाचकं यथा--चापा० । ० - त्य; । विक्चेषणानन्वयेति । अज्ञनल्पादीनां क्रियायामसंमवादिति मावः ! एवमिति । अन्न ‹ कुरूते ' इत्यात्मनेपदमुतप्ेततितमह्धीपानकमसराध्यमन्मथस्तबन्विनगदि- जयलक्षण्रकार्यस्य स्गदशोऽनमिप्रेतत्वेन तदसंबद्धत्वेन च कतगाप्रिकरियाफलाभावाः द्नपपन्नम्‌ | अत एव निरथकम्‌ } तदयोत्यस्य क्रियाफल्गतकतुगाित्वस्याप्रत्ययात्‌ ! असाधत्वं तु न ! ‹ कमङ्वनोद्राटनं कवने य › इतिवत्‌ कामद्वेगतफटस्य तत्सबन्धि- नायिकायामारोपमात्रेण इष््येऽपि बहुत्वारोपेण च सराधुत्वम्य निरूपयिवु राक्यत्यात्‌ । आरोपफटामावाच्च ,निरथकत्वम्‌ । चापाचायं इति । ( चाटरामाचणे दितीयाङ् रावणदूतस्य परद्ुरामं प्रतीयमुक्तिः) च।पाचाय। धनु गुर्ि$रतिनयं शिदाईविनेया निजितः तिप्रजेता स्कन्दो येन जित्‌ इति पराक्रमातिरायः ! शच्छेण व्यस्तः स्थाना- दुदु्मुत्ति्ठा न तु स्वय वा हृदा उदभिः सदनं गृहम्‌ । अमूर्तिमतोऽपिं शक्रेण [1 1 शा १. कातै्वीर्यो वि" । २ क. 'सधिवि । ३ क. "हुत्ववि" । ४ क, 'हुत्ववि” \ ९८८ दीपीदद्ोतसमेतः- [ ७सणउ्छपतः) अत्र विजेय इति दुत्यप्रत्ययः क्तपरत्ययायऽताचकः अतिपेखवमतिपरिभितवणे छघुतरयुदाहराते चब्दम्‌ | परमार्थतः स हृद्य वहति पुनः कालक्रटघटितामेव ॥ २०४ ॥ अत्र पेवकृब्दः । यः पूयते स॒रसरिन्यखतीथसाथ स्लानेन शास्नपरिशीखनकाटनेन । सोजन्यमान्यजनिरूमिंतमूजितानां सोऽय दृज्ञो; पतति कस्यचिदेव पुंसः ॥ २०९ ॥ अत्र पूयष्द विनयप्रणयेक्रकेतनं सततं योऽमवदङ्कः तादृशः । कृथपद्यं स तद्रदोश््य तदभिपभरतपद्‌ समागतः ॥ २०६ ॥ प्रदी ०-अत्र विनेय इति यत्प्रत्ययः क्तप्रत्ययर्थ प्रयुक्तस्तत्र चावाचकः | अचेष त्रीडादायि यथा--अतिपेब ० । अघ पेटेति पेख्वरव्दैकदेशो गुह्यद्धस्मारकतया त्रीडादायी । जगप्ादायि यथा-- यः पूय ० | अत्र पूति पूयन्यज्ञकतया जुगुप््ादाये | अमङ्कर्यं यथा--पिनय० । उ०-निराकरणात्तप्येवातिद्ययः । हन्तकारोऽतिथिवछिः | अनेन सकछनरपतिजताः विशेष- गर्ेवासुरमनुप्यनेता वदान्य इत्ति च फङितिम्‌ । किमु तु रेणुक्राकण्ठबाधां कृतवता तव परट्ाना बद्धस्पथेः पवै बद्धस्पथोऽपि चन्द्रहासः खड्गो क्ज्नते । ' चन्द्र हासासिक्रष्टयः ` इति अमरात्‌ । यस्मत्यय इति । अहोर्थं हि परः । अहतव च योभ्यता | सा च भाविविषया । अतीतत्वं तु विवक्षितम्‌ । अन्यथा सिदध त्वप्रतीत्योत्कषासिद्धारेति मावः । ( मन्दाक्रान्ता छन्दः ) अतिपेरवमिति । मित्र त्याप्स्योपदेशोक्तिरियम्‌ ) | अतिकोमरमित्यथेः । खघुतरमातिमन्दम्‌ । सत्यत्वप्रस्याय नायेदम्‌ । परमाथेतप्तत्वतः । पुनस्त्वं । ( गीतिद्छन्दः ) । गुह्याङ्कति । पुगुद्यङ् त्ययः । पररन्द्‌ा। खाटभमाषाया तदहधके इत्याहुः । य; पूयत इते | ( क्यचेन्महय पुरुषस्य प्रहपनमिदम्‌ )। मुखक्चब् आचयः । साथः समूहः | शाखपरिशीटनेनास्यापेन कीरं सुस्कारदृदीकरणे तेन च यः पवित्री क्रियते। सोजन्येन मान्या जनिरत्पक्तियेस्य। ऊनितानां बल्वतामूज्िते बलम्‌ । ( वप्न्ततिलका छन्दः ) । पूयति । बणदठदेत्ययेः | विनयेति । ( सरखायं॑प्रति कस्यचितपृववृत्तमतरीकस्य पुरुषस्य वृत्तान्तकयन- ` क़ ग. ङृखत्यः \ २क. राठः! ग. "शब शरी यः 1 उक. न्ष्दौ चुयप्ता नीडा यः । ४ कृ. शशष्द जुगुप्सा । वरि। ५ क. “यमेषु स । [ ७ म° उल्यसः ] कान्यिपरकासः ! २८९ अत्र प्रेतरैब्दु कस्मिन्कप्रणि सापथ्यैपस्य नोत्तपनेनराम्‌ । अयं साघुचरस्तस्मादञ्चन्विवेध्यनामिह । २०७ | अन्न क्रि पृं साधुरत साधुषु चरनीति सदह कियुच्य)ऽस्य भूपाटमोलिमाकमहामणेः । । सुदुरेभं बचोवाणेस्तजो यस्य विमाव्यते |} २०८ ॥ अच्र वचःकब्देन गीःरब्दो छक््यते । अत्र खद न केवन्ं पृवपदम्‌, यात्र दुत्तश्पद्मपि पयोयपारेवतेनं न क्षमते । जध्यादावुत्तरपदमेव, व्रडवानन्गद्री पूवेपदमेव । ` प्रदां०--अन्र प्रतेति मामाऽमङ्गस्यस्मारकः | ` सदिशं यथा-- कस्मिन्‌ ` अत्र चरभागो ^ भूतपूर्वे चरट्‌ ' (पा० सू० ९।३। ९३) इति चरदधन्ययो : चरेष्टः › (पा सू० ३।२] १६) इति टन्तश्चरधावुर्देति सदहात्पृवे मारु रिति वा साधुषु चरतीति वाऽथे इति सदेहः | नेया यथा-- किमुच्यते । अत्र वचोबाणराव्दो गौणे विवक्षितः | नच तत्र ममथः | मीवाणङ्ञञ्दयेरेव समस्तयोस्तदर्थे ख्डिनं त॒ तत्पयोयान्तराणाम्‌ | अत एव गीःशगपदिराव्डोऽपि नत्रासमथः। प्यायपरिृच्यप्हत्वात्‌ । तस्माद्रवःशब्देन गीःशव्दो लक्ष्यते| न च तत्र ख्डिः प्रयो जनं वेति नेयार्थता | वं जर्ध्याहिरन्देऽपि पदपरिवितेनं द्रव्यम्‌ | परं तु तत्रात्तर- उ०- मिदम्‌ ) । हे अङ्क तस्य नीचस्य एमषस्यामिप्रेतं यत्पदं नीच्रपदं नदुपग नाऽपि म तद्रनीचपुरषवत्कथमीक्षयताम्‌ । यो विनयः प्रमयः प्रीतिम्तयारेकं केननं स्थानम्‌ । म्ताद्श्ोऽनिर्वचर्नीयगणवानमवत्‌ | ( अपरक्त छन्दः ) । कस्मिन्निति । उत्तपते ज्वर्ति प्रकाशत इति यावत्‌ । सामथ्यं कतुं । साधुचरः प्ताध्रुषु चरतीति वा भृन्धूवे साध्व । किुच्यत इति । मृपाद्यनां या मोलि मीहिनमृहुम्तत्र महामणर्म- रस्थामीयमणेर्यस्य तेनो वचोबा्णेदवेरपि सुतरां दुमे विमाव्यते ¦ गीःशब्दो लक््यत इति ! ` स्ववाच्यवाचकत्वततवन्धेनेति मावः | अत्र शाब्दे नदमृवाचरिनः | गीर्वाणङ्ञन्दयोरेव मिटितयर्दवेषु खूटत्वादिति, बोध्यम्‌ | नरध्याद्रादिति । आदिना जनङुषरादयः, नट्धरशब्देन पयोध्यप्रतीतः | उदक वररव्देन मप्रततीतार्‌तिं बाध्यम्‌ = ---- ~+ काणा 9 9० जना कय = कात १ क. "्वब्दोऽमस्यलम्‌ । २ क. ग. “ध्यादो वृत्तः । ३क.ग. दचपू , ४ जच्ष्याद्‌ा- दिति उदयोतसंमतः पाठः! ३५७ २९० प्रदीपाद््ोातसमतः [ ७ ० उद्यमः | यद्यप्यसमर्मस्येवाभ्रयक्तादयः केचन भेदाः, तथाऽप्यन्येरटंकारकारे विभागेन प्रदक्षिता इति, मेदम्रदरेनेनादाहतेव्या इते च ।वभञ्याक्ताः । प्रतिकृटवर्णमुपहतटपविसरगं विसंधि हतधरृत्तम्‌ । न्युनायिककथितपद्‌ पतस्कषं समाप्तपुनरात्तम्‌ ॥ ५३ ॥ अर्धान्तेरकवाचकम्वन्मतयोगमनभिहितवास्यम्‌ । अपदस्थपदसमासं संकीर्णं गितं प्रसिद्धिहतम्‌ ॥ ५४ ॥ पयप्रकममक्रमममतपराथं च वाक्यमेव तथा । रसालुगुणतयं बणीनां वक्ष्यते । तद्वि॑रीतं परतिकूखवणेमू्‌ । यथा चङ्ग अकुण्डोत्कण्ठया पृणेमाङण्ठं कलकाण्ड ममू । कम्वुकण्टय; क्षम कणद्‌ कुर्‌ कण्डतंद्खुद्धर्‌ |} २०८ ॥ प्रदी ° -प्दमेव परशवृत्यप्हम्‌ । वडवानददौ तु पृव॑पदमेवेति तदन्यपरिवतेनेऽप्यदोषः। नन्वसमयथेत्वं विविताप्रतीतिसामथ्येविरह एवोच्यताम्‌ | स च प्रिद्धयभावास्पमया, दयमावद्रत्यपरयुक्तावचकनिहताथोद्योऽप्यप्मथमेदा एव मवितुमहेन्तीति किमिति प्रथ- ङनिर्दि्ा इति चेत्तथ्यमात्थ । परं त्वन्येरटंकारकारैभेदेन द्विता इति तथैव निर्दिष्टाः । किं च वैनाल्यामावऽपि शिष्यबुद्धिवेश्याय प्रभेदा वक्तभ्या एवेत्यतोऽपि विमञ्योक्ता इति । अथ वाक्यमात्रदुपरक्षणमाह- प्रतिक ० । " अ्रापि शटियोगाम्यामथद्रयोपस्थितो क्षणवाक्यत्वोपस्थितिः । वाक्यमेव तथा । प्रतिकृटवणेत्वादिकं वाक्य एव दोषो न तु पदादिष्वपीत्य्थ; | तत्न प्रतिकृख्व्णै विवक्षितरपरादेः प्रतिकृ अननुगृणा वणँ यत्न तत्‌ । अनगुण्व वणानां गुणविवेचनावस्तरं वक्ष्यते । राङ्खारे यथा-- अङ्ुण्डो° । उ ०-वचोवाणदराव्दे रक्षणायां केवेन्तात्पयौन्नावाचकत्वम्‌ ! तदमावे त्ववाचकत्वमेवेति बोध्यम्‌ । शिष्यबुदढीति ; अन्यथा सरापकर्षकत्वसामान्येन दोपैकयं प्रसज्येतेति मावः | अन्न ॒च्युतसर्कृत्यप्तमथीनुविताथावाचकन्छीरपेदिग्धाप्रतीतङ्धिशविमुष्टाेेयांराविरुदध मिक्ता कान्याकान्यप्ताधारणता बाध्य | अननुगुणा इति । आस्वादोट्धोधभ्रातिनन्धका हृत्यथः । अङ्कुण्ठाते । ( नीयिकामगमीस्सुक्रस्य कृष्यनिदुक्तरियम्‌ ) । कम्बुः श्षङ्कः । 011 ह १क. कारिकवरि रग, नद्‌"! ३ क. ग. ण्ठौतल्यं प्रतिकूकत्वम्‌ । य| ४ क, शं पि! ( ७ म॒० उद्छासः } काव्यव्रकाशः' २९१ रौद्रे यथा, दशः साञ्यपररद्न्माणतजदयाद्मन्हद(ः पिना, पष्चद्िव्‌ तथाविधः परिभवस्तानस्य केशग्रहः | तान्येवादित॑चखयस्मरगुरूण्यन्चाणि भास्वन्ति मे यद्रामेण छर तदेव ईरते प्रोणात्मजः क्र््नः ॥२०९ अत्र हि विकटवणदवं दीषेसमासच्वं चोचिनम्‌ ¦ यथा, - गपराप्तनिह्म्भशषं मवधनुदरधाविधाविमेव तक्रोधपरेरितभीममागेवयुजस्तम्भापविद्ध : क्षणान्‌ | उज्ज्वालः परल्यमवन्व्षियिन्टरन्वन्कण्टपी सानिध येनानेन जगत्सु खण्डपरशुर्देवो हरः ख्याप्यन्‌ ॥ २१०॥ प्रदी ०-अ्र वर्मः शृङ्गारपरतिकूलः । ‹ अटवगा ?--इत्यादिना प्रनिपेषीन्‌ ! रोद यथा--देश्चः° | अत्र ग्रृदवो वणाः प्रतिकृ: । ओजश्विनि रमे विकटवणेत्वस्य ई दनम नत्वम्य ्रानगभत्वात्‌ | यथा--प्रागप्रप्रिर । उ०--तावुषाकण्ठचा अकुण्ठोत्कण्ठया उत्तरोत्तरं बह्वल्या उन्कण्टया अकण्ठं पूर मां ह कलकण्ठि सखि कोकिरस्वा तस्याः कण्ठे कुर इत्यन्वयः । कण्ठम्याऽऽर्गिं तदाटिद्गनौतमु- क्यद्षाम्‌ 1 प्रतिषेधादिति । शुङ्धारपरिपन्थ्यो नोगुणव्यद्चकन्वाचत्यपि बोध्यम्‌ । देशः सोऽयपरिति । ( वेणीस्तदारे तुनीयङ्कं ऽशत्थाम्न पनचमन्तिः ) | पोऽयं कुर ैवदूषः । अरातयः शत्रवः, शोणितं रुधिरं तदेव नलमिति स्पक्रम्‌ । परिता अर्था त्रशरामेणेति शेषः । तथाविधो यादृशातपितुकेशमहरण्ययेन जामदम््येनाकषश्निया मृ कृता तादश्च इत्यथः । तानि प्रसिद्धान्यहितानां क्षत्रिशाग्यं या हनयः शस्राणि तषां दस्मराणि मोक्ताभि भास्वन्ति रिदखतीक्ष्णानं } तदव £चल्यन्पर्‌ | ( चादृलावक्रा- हितं चन्दः ) । दी्ैसमासत्वस्य चाति । प्रतिकुल्दणेन्यत्र वर्णपदं ममासम्याप्युष- उल्षमभमितिं मावः | प्रागप्राप्रोत्ते । ( वारचाईतनारकं द्वनायाङ्क कतवनु भङ्ग राम प्रति परदारामस्योक्तिः) : प्रामप्राघ्ठो निङुम्मो नमनं येन तादो यच्छमुमेवन्धि धनुम्तस्य य। ेषाकिषा प्रैषीकरणं तेनाऽऽविरभवम्परकटः यः क्धम्तेन प्ररितो यै भीमो मागैवभुनः स एव ^~ ~> ~---~ ~ 0 । 0 == नि ति त १ क. प्रह्ञत्‌ ¦ २ क. "्तदेति घ” ¦ ३ क. तदथं ! « क. कपनः ¦ कोधत इति वा पाठः, ५ क, *त्वं समासभूयस्त्वं चौ" 1 £ क. निपेधात्‌ । ऽ शदरूणामिति पाठान्तरम्‌ ! २९२ प्दीपोद्श्योतसमेतः- [ ७ प्त उलपः } यन्न त न क्रोधस्तत्र चतुथेपादाभिधाने तथव ज्ञब्द्रप्रयागः | उपहतं इत्वं भातो ट्ष वा विसर्गो यत्र ततु । यथा-- धीरो दरिनीतो निपणा वराक्रारो न॒पाञत्र. सः) यस्य भत्या बछोत्सिक्ता भक्ता बुद्धिमभांविताः।। २११॥ व प्रदी -इत्यत् | यत्र तु न कोधश्चतुथेपादे तत्र शिषिर' एव प्रयोगः । अपरूषस्यापि ीद्रादिविसोधितयाऽस्य न श्रुतिकट्ुभेदत्वम्‌ । न च श्रतिकशेरेव तद्विशेषत्वम्‌ । तस्य सकर्पयेगेऽप्यात्मामात्‌ | अस्य तु वाक्यव्यापित्वेन । अत एवास्य न पदृदोषत्वम्‌ | एकत्र तादष्वर्णप्रयोगस्य रपाविरोधित्वात्‌ । दोपत्ववीजमप्यस्य रसरविराोधित्वमेव | अत्‌ एव नित्यदोपोऽयम्‌ । नीरसादावात्मद्ामामावात्‌ | श्रुतिकटास्तु नीरसादाबात्मराभाद्‌, नित्यत्वमिति महान्भेदः । इदं त॒ चिन्त्यम्‌ । राद्रादिरपे छोकाधपयन्त समाप्तनकपद्‌ मदुवण परायेऽस्य न कथं पददोषत्वमिति । अथान्यसाहित्येन दोषत्वं व।क्यदंषत्व; निरपद्‌षत्वं तु पददोषत्वमिति चेत्‌ न । एवं हि हिष्टादावपि पददोपत्व न स्यात्‌. । फ बहुना यादङ्विवक्षया धित्वं पददोषत्वेनाक्तं तयेदमपि तथाते न्यूनः पददार्षत्वावेभागः | उपहतटपविसरगम्‌। उपहतविसर्ग दुवि चेति द्वयित्यथंः | उपहता ओत्वं प्राप्त टा आ वित््गा यत्रेति बहुवचनान्त विग्रहः | एकविसगंस्य तथात्वेऽवेरस्यात्‌ । उपघार्त- दीत्वप्रा्िः ] उपधातान्तरस्य दोषान्तरत्वे प्रवेशात्‌ । तेन नैरन्तयणोत्वग्रा एबहुविपत गत्वं तथा दुघ्वहुविसमेत्वं च रक्षणे । द्वयोरेकमुदाहरणम्‌--? रा ° । _____--_--_-_-_-____-__-_~____________~~_~_~_~~_~_~__~~---~~-"---~~_~_~[~~~~~~_~~_~_~___ उ०-पुष्टीरथत्वातसतम्मस्तेनापविद्धश्चाछिति उज्ज्वाक उद्रतज्वाडोऽशिथिं वेगवत्तरं यया तथा । अश्चिधिड इति परदाविशेषणं वा । त्वत्कण्ठपीठेऽतिथिरिव मवद । अतिथेः षीठासेहणमुचितमिति पीठत्वरूपणम्‌ | खण्डो मिन्नाऽघ।कृतः परशुयस्य । हरेण स्वपरशोरेकोऽवयवः परदुरामाय दत्त इति प्रिद: । तेन यद्धुस्त्वया खण्डितं तत्परशुना त्वमपि ूण्डिष्यप्त इति भावः । ( शादटविक्रीडितं छन्दः ) । यत्र त्विति । चसुर्थे पादे मरोर नुस्मरणेन तद्विषयमावोद्रकात्कोधस्य तिरस्कृतेरिति मावः।अपर्‌- घृस्य | मस्णवर्ण॑स्य । तस्य सदरदिति । अत एव सं पददोषः । रसविंरोधित्व- पिति । तद्वयक्तिविरोधित्वमित्यथेः |, तदपि तत्तद्रपवृत्तिम।घुयोदिगुणव्यक्तिप्रतिबन्धक त्वाहौध्यम्‌ | धीर इति। धराकारः पुन्दराकारः। अत्र जगति | स एवेतादृशगुणवानित्यथः। १क. ग. “त ओत्वं । २ ग. प्रभान्विताः ।! ३ क, ष्व॑द्धि ! ४.क. “वि । ५ कृ. उत्वं) ६ क. 'तुश्वोत्व° । ७ क. यणो" ` ७ मर उदह्धामः ` काच्यप्रफ(ञ्चिः ।' २९३ वरिमधि सधर्वरूप्यम्‌,- विद्षोऽरछल्वं कष्टत्वं चं । तत्राऽऽतं यथा, राजन्विभान्ति मवतश्वरिताएने नानि इन्दोद्येतिं दधानि यानि रसातदेऽन्तः ! धरीटोवले अरितत उचिरतानुद्रत्ती उनन्वती (वजयसपद पत्य भातः ।॥ २१२॥ ज कि त भण नककणया० -- 11 ^+ "+~ ---~-~-~ वा रदी ०-- दृषकत.वीजं बन्धपारुप्येण मुदयद्रगः । अत्‌ एवाय नित्यः | अत्रापीदं चिन्त्यम्‌ मयो महीयां अतेयद्याविम्‌पेतं › इत्यादा कथ न पद्द्‌!पत्वमभ्यात्र | (७ विवि विपः संधिः सनिक्रषां य॒त्र । वदूप्य च विधा" विष छत्व कष्टत्व च } विच्छेषस्त्‌ प्राप्तस्य षस्य सहना कायस्यामावः ; प्त च अन्यत्र तुं ।वंमष्याः इते वच- नादौच्छक आनुदामनिकश्च | तत्रान्त्यः प्रगृह्या त्वात्‌ ; पपूरवत्रा द्धम्‌ (प्र ९पू०<।२।१) इत्यादिना वरिस्गोदिोपासिद्धेवा । तेप्वा्ःसङकदापे वतमान दपषय । ईच्छानिकन्वनन्त- न!राक्तिमख्कतया प्रथमत एव सद्ध्यद्नकत्वात्‌ । अन्त्यो त्वपङ्कत्‌ । आनश्च- मनिकवेनारक्त्यननुत्वायकनया वन्धपारप्य्णव ।हं तस्यं दपत्वम्‌ । तचपिङ्ृत्धयाय एव ¦ तदरैरूप्यवतामदगमथ्यान्यतमत्वेन अच्छंख्वत्तानाथत्वु्मवं वा | एव तिप्रकारके विन्छेष आयप्रकारद्रय यथा-सर्जार्वर | [1 ~ व [1 „~~~ ~~ [र -०-उत्मिक्ता अह्‌कृता बद्धप्रमाप्ेता बुदजन्वक्तासच्वचुताः । वन्धपारुष्येणेति | ननधपारुप्यं बन्धाेथिल्यम्‌ । बन्यस्य गादत्वे हिं चमत्कार नन्यथाति मावः | एर्व विप्तगंवहुत्वम।प दपः | यथा ८८ स्मरः खरः खट: कान्तः कयः कृतशरः पात | इत्यादौ । तदुक्तम्‌-- ४ अन्राप्टतविमगान्तेः पदैः प्रातः परस्परम्‌ | हस्वः सयागपुतश्च दवण्यमरातर्च्तते ॥ = इति । स चा्यतेनि । “ सधिर्कपद्‌ नित्या नत्या धातूपप्तगेयोः । नित्यः तमात द्रष्टव्यः › इति चरणत्रयं बोध्यम्‌ । तद्ेरूप्य तामिति । प्रागक्तप्रकारद्पवेरू- प्यवतामित्यथेः ! अन्यान्यन्वेनातं पाठः । अत्र च्छकमध्यमावस्य खंददना [वच्छ ह न दत्वम्‌ । यथा ‹ एकरा एका 1 शरि ¦ इति कोचेत्‌ | कष्टत्वं च श्चातकडुत्वम्‌ । राजनिति ! तानि ते चरताने मान्त यान रसात प्राके्यान्तः; मभ्य इन्दोचुरति द्धतीस्यन्वयः । धीर्नीत्यनुमारि०" बु/दर।क ताम्‌ विनय पत्तिमेत्य प्राप्य मतः| व ~~ ---------~- व ठ २कअ.च;\ जाय ग.च। य ।२क.ग. तयेह । क-म मेषु भा \४कृ. “व्‌ तद्वि” \ २९५ प्रद पदयानस्षपनः- [ ७ पत° उद्धतः] यथावा, . तत उदित उदारहारहाशिच्चनिर्चेरदयाचलादिवन्दुः । निन उदात्तश्नन्तकान्तिवैत मुक्तापणिवकरास्त्यनषेः | २१३ ॥ संहितां न करोमीति स्वेच्छया सकृदपि दोषः । प्रगृह्यादिेतुकम्व त्वसङ्‌ | वेगादुद्धीय मगने चृण्डामरचेष्टितः | अथग्रुत्तपते पत्री ततोऽतैव र्थि कुर ।॥ २१४॥ अत्र सधावश्टीटता । उव्येसावत्र तवी पचन्ते आ््य॑वस्थितिः । नात्रञ्ं युज्यते गन्तु रिरो नपय तन्मनाक्‌ ॥ २१५ ॥ प्रदी °-अन्त्यो यथा-- त॒त । दुषकतानीनमस्योक्तम्‌ | अनछछीरत्वं यथा--वेगादु ° | अत्र “चिद्कु' इत्य श्रम्‌ । कष्टत्वं यथा--उरव्यसा० | अनर दूषकता्वीनं पददोपघरस्ताव उक्तमिति | अत्रापीदं चिन्त्यम्‌--समनेकपयेऽ- छी यकेच्छानिन्धनविन्छेषाणामश्टीट्कष्टाताधुमध्यप्वेशे लोपातिद्धिनिनन्धनवि-छिषस्य पदेऽपि सदधवात्कमस्य न पदृदोपतवम्‌ । यथा “मृयक्ैमहउदत्तयशदारः ' उ०-र्किमते । अतितते अतिकिमृते ¡ उचितयोरवपतरयोरनुवत्ती अनुसरणे आतन्वती ` कुषेती । दी पिकाङृतस्तु-उवितानुवृत्तिमिति परित्वोचित(वसरानुप्तरणं विजयतत॑पदं चाऽऽ. तन्वती पीदोबेे त्वमेव प्राप्य मात इत्यन्वयमाहुः | उनितेत्यदिषौरोषदविशेषणतव तु गृमाप्यायुक्तम्‌ । (वत्तन्तरिरक्रा छन्दः) | तत उदित इति । उद्याचलादुचैरदित इन्दु. रव ततो वंशादुदितः । निजःशे मुक्तामणिवच्चकास्तीतयन्वय; । मुक्तामाणिर्हं वंश उत्प यते तत पुक्तोपमायां प्ताधारणो धर्मः, उद्‌रहारहारिणी युतियस्य । पक्षे उदारहारव- द्वरिणी चुतियस्य । पर्तिवरां प्रति सरूया उक्तिः } ( विषमं छन्दः ) । बेगादिति | डामरम्‌। उद्भटम्‌ | उत्तपत उत्तप्तो भवति | नायकाविष्ठितकेतस्यानं बोधयन्त्या त्या स्यमुक्तिः)। चिङ्क्िति। रण्डेत्यि । उव्धसाविति । ( अध्वगं प्रति कस्यचिदुपदेश्षो, क्तिरियम्‌ )| मरोरन्ते समीप उव महत्यौ द्दयमाना त्वीडी तरपङ्क्तिः । चरूणां पश्ष्या- दीनामवस्ितियस्यां सरा अत्रं गन्तु नक्षमते| असाध्विाति । इदं चिन्त्यम्‌ | तदैच्छिक- -----------------(-----___ ) क, उदृरका । २ कृ. ग. “त्वेन त्व" । ३ कृ. चावैव° । ४ क. नात्रः श्चमते । [ ७ म० उदास: | कान्यंपकाज्ञः ! २९४५ हतं छक्षणाचुसरणेऽप्यश्रव्यम्‌; अपाप्रगुरुभावान्तचघ्र रमाननुगुणं ख दत्त यत्र तद्धतद्त्तम्‌ । क्रमेणोदाहरणानि-- ` अमृतममृन कः सदहो मधुन्यपि नान्यथा मधुरमाधेकं चृतस्यापि प्रसन्नरसं फल्यम्‌ | सषरदपि एनमेध्यस्थः सनरमान्तरत्रिजना वदतु यदान्यन्स्दादु स्याल्ियादश्ननच्छदात्‌ | २१६ ॥ कायक 1 त | ~~ ~~ [व्थेन्न जोत = चणा न न, = क प्रदी ०-इति | वयं॑तु तकरेयामः--सकभेदमिन्ना एने दोगा दुषणान्नराप्रकीणा व्‌[क्य एवाते वाक्यमव तथात नयमाथः । अत एवनप द्विमामगन्युननाऽपि । तारश्च- स्यैव पदवृततप्तत्र विमागादिति । हनवृत्तम्‌ | हतं वृत्त यत्र तत्‌ । हतत्वं चाश्चव्यत्वं गुरुकायंक्षमपारानत्यलर्वंभतव॑ प्रकृतरसाननुगणत्व वा । अन्यतमत्वनेषामनुगमः । अश्रव्यत्वं च टक्षणाननुगमाद्यनिभङ्धः- त्स्थानविरेषे गणविेषयोगाच । यद्रा, हतत्वमश्रस्यत्वमेव । तच गुर्वादिनियमरूपलक्षण- ननुगमाद्यतिमङ्गात्स्थानविशेषे गणविशेषयोगाच । हिखरिप्यादावन्त्यस्य लोगरुका्या- ्षमत्वाल्मकृतरसाननुगुणत्वाच्च । तत्राऽऽय यथा-- यस्मिन्पञ्च पञ्चजना अकाडाश्च प्रतिष्ठितः । तमेव धीर विज्ञाय प्रज्ञं कुर्वति व्राह्मणः ॥ अत्र छोके पञ्चमस्य गुरत्वाच्छन्दोमङ्गः | यतिभङ्गो वणेवृत्ते यथा~-अप्रत< | उ०-त्वस्य शाखानुमवेकत्वात्‌ । एते दोषा इति । प्रकिदद्व्नम्य शृङ्गारे समःमगद- त्वेऽस्थानस्थप्तमासेन श्रुतिकदटना च संकरः । उपहतटुप्तवि्गेस्याप्रयुकतेन विसंधिभेदस्या- ्टीलकषटाम्यामिति बोध्यम्‌| एषामश्रव्यत्वादीनां रक्षणं छन्दः सूत्र; यतिः स्यानविरोषे विच्छेदो, गणा यगणरगणतगणादयः । यस्मिन्निति । श्रुतिरेषा । अत्र पञ्चमं खु सवत्रेति छक्षणाननुगमः । रथकारपच्चमाश्चत्वारो वणा; पञ्चननाः | (्राणचक्षुःधरोत्ान्नमनांकिः इति प्रभा) | प्रज्ञा निदिध्यासनम्‌ | अमृतममरतमिति | (प्रियाया अधरस्य स्वादिष्ठता- मभिधित्सोः कस्यचिदुक्तिरेयम्‌ › । अमृतमतमास्वायमत्र न काित्मेदेहः। एवं मधृनी- त्यस्यापि। जा्रस्यापि प्र्न्नरप फएलमधिकं मधुरम्‌ । इदमप्यन्यथ! न | पुनः प्रतु प्रियाद्श्चन च्छदादन्यदिह यदि स्वादु स्यात्तं मध्यस्थः सन्प्देकवारमपि वदतु । तादश न किमपीति 1 ~ "~+ ~~न [म ५ न्न > न ~ ~~ -~ = ~ ~~ ~~ ~~ च~ न्न = न~ ~~~ = 1 7 त, क = ~ न ~न किन कन 9-94१-9० ^ ----> >+ कारा ण ण 7, श्त । ऋ ¡२ क, श्गान्‌ | चिः । = च २९६ प्रदीपोद्ब्योतसमेतः-- [ ७ स॒० उद्धमः अत्र यद्रिहान्यर॑स्वादु स्यादित्यश्रव्यम्‌ यचा अ परिहरिडं तीरह पणञ- पण उन्दरचणयुणन्‌ | ह णवर जस्स दोसो पडिवक्खेदं पि पाडवण्णा । २१७ ॥ अत्र द्वितीयतृतीयगणो सकारभकार) | विकसितसदहकारतारहारिपरिमर्दुञ्जितगज्जत्ररफः . नवकिसलयचा रचामरश्रीहेराति ुनरपि मानस वसन्तः ।२१८॥ अत्र हारिश्ब्दः ¦ दारिपपुदितसोरभति पाठां युक्तः [0 १ ___. ..._----------- ~~~ रै प्रदी ०-अत्र हरिणीछन्दसि ष्टे दशमे च यतिरुनिता । चतु तु पद्‌ तद्धज्ग इत्यश्र व्यता } माव्रावृत्ते स्थानविशेषे गणविडशषया्मा स्रा जं ५९० अत्नाऽऽ्यायां द्वितीयततीयो सगणभगणो । तों च तथाविनां छन्द्ःशासखण दुः वत्वेन प्रतिपादिता | पादान्तच्वोमरकार्याक्षमत्वे यथा - विकसित ° । अत्र ‹ वा पादान्ते › इति षादान्तस्य गुरत्वाच्छन्दाभङ्खाभनावऽपि च्रथमपदिन्धवातना - उ ०-मावः । रसान्त्रवद्रस्तारतम्यज्ञः। (हास्मा छन ) चतुय त्वात | सद्रह्यन्याद्‌ त्यत्र हेत्यस्य परपदसंधानपिक्षत्वादिति मावः । जं परते । ( आनन्द्वभनङतपश्चवा णटीटखायां गाथेयम्‌ ) । £ यत्पारदर्तु तीयते न मनागपि सुन्द्रत्वगुणेन । अथ केव यस्य दोषः प्रतिपक्षैरपि प्रतिपन्नः ` | णवरङ्ब्दः केवख्वाची । मानिनीं प्रति दृत्या उक्तिः | ताददमेतत्कामचेित्‌ | यत्तीन्दगणेन रमगीयत्वरूपेणं युक्तं वस्तु मना्गीषदवि परह न राकयत । अथ च यस्य दोष उक्तापरिहायेत्वरूपः प्रतिपक्षेयत्यादिभिरप्‌ कवं प्रतिपन्नो ऽदीकरतोन त पर्न: त्वत्कान्तस्य तु कैव कथा तस्य दैवाद्न्यवनितास्ेऽपि कोपातिरायो न विधेय इति माव अन्ये तु यः पश्हवुमिति सस्ते प्रदड्य यो नायकोऽपर धश सान्दथगुणन लकु कुक्यते न | जो परीति प्राकृतपाठ उचित इत्याहुः | भगणापवात । ‹ मो ममिच्िगरः श्रियं दिशति यो वृद्ध. जर चाऽअदटा रोऽश्चिमेष्यख्घविनाशमनिखी दश्ाटनं सोजन्त्यनः । तो ग्योमान्तल्धषेनापहरणं जोऽक। रुज मध्यगो मश्यन्द्रो यज्ञ उज्ज्वरं मखगर्नो नाक अआयुचखरः ' ॥ ( नारायगभदट्कृतव्ृत्तरत्नाकरटीकायामिदं द्रष्टम्यम्‌ ) । छ इति ङ्व।गं॑ ईति यु ग्रहणम्‌ । विकासतोते। विकरा्तत। यः सर्कारस्वस्य तारा ऽत्युत्कया हर म [पष नि ष्क ०1111 योररपो म्तः [कव कक ०" रोषो (र [ॐ ५५. १क.ग.ण्दु इ०।२क. ग. ग्लगुञ्जितपुष्ञितद्धिः ।३ कं. ररिप्रः। ४ क. शं मा ५ क. चवे भ्र 1६ कृ. न्तव"! [ ७ प° उद्यपतः ! काव्यप्रकाशः | २९७ यथावा, अन्यास्ता गुणरत्नरोहणभुवो धन्या मृदन्येव सा संभाराः. खटु तेऽन्य एव त्रिधिना येरष ष्टो युवा | श्रीपत्कान्तिजुषां द्विषं करनशाल्श्ीणां निनस्वम्थ- दूदष्टे यत्र पतन्ति मृूढमनसामदाणि दद्वाणि च \ २१९ ॥ अन्न वद्ाण्यपीति पाठे छषुरपि गुदतां भजते | हा चपदहा बुध दहा कविवन्धो विप्रसदस्रसमाश्रय दव! मुग्धव्रिद्ग्धसभान्तररन्न कासि गतः क बयं च तदेन | २२०॥ प्रदी ०-रििरस्य च्ोगरुकायकरणाक्षमत्वम्‌ । इन्द्रवजादिषु न्‌ नत्कार्यश्चमत्वादृदोषः । तस्मात्‌ ्हारिप्रमुदितक्नीरम-- इति पठनीयम्‌ । न केव प्रथम्‌ यपादयासेवारय दोषः फ त्वन्ययोरपि ! तत्र चतुरे यथा--अन्या० ¦ अत्र 'वच्राण्यपिः इति पटठेऽगरोरेव सयोगपरत्या म्वसवृद्धौ द्वृरपि गु्कार्यकारी ५ (>) सपद्यत | एवं द्विंतीयपादेऽप्यह्यम्‌ । एषु चाश्रन्यता सहयद्धेजिनी दषटता्नीनम्‌ । अतो नित्यदोषोऽयम्‌ | प्रकृतरसाननुगुणत्वं यथा--हा दरप० । उ०-यः परिमटस्तेन गुज्ञारवयुता पुञ्ञिता मिलिता द्विरेफा यभ्मिन्तः । यद्रा, तादृशः परिमलो यत्र तादशश्ासौ गन्ञितपुञ्चितद्िरेफ्येति वग्रहः | नवकिमटयेश्वार्वी चामरश्रीयैस्य | अनेन राजत्वं तेन हरणश्चक्तिः । मुनेरपि दुहेरमानसम्यापि । ( पृष्यि- ताम्रा छन्दः) । इन्द्रवजरादिष्विति | तथाच “वा पान्‌ ' सतीन. ज्ञादिपरमेवेति माव । अन्यास्ता इति । ( कस्यचिराज्ञो वणेनमिदम्‌ ) | रोहणः पर्वतविरोषः । उत्पादिका वा | रृत्पा्थिवो मामोन्येव भिन्नेव षरं धन्या | तत्सबन्धप्रापेः । इई च मुवेऽपि विशेषणं विमक्तिविपरिणामात्‌ । समारा, । इतरकारणकलापरूपा सामग्री । धन्या इत्यत्राप्यन्वेति । श्रमन्त्श्च ते कान्तियु ताश्च तेषां द्विषाम्‌ । इदं च खीणामपि विशेषणम्‌ | प्रतिपत्तिरोपो माह; । स॒ च श्रत्री भयात्परत्र कामात्‌ । यैरित्यत् च्रीपुटिद्धयच्छब्देकरषः | ( शादूटवि- ऋीडितं छन्दः ) । पठेऽगुरोरिति च्छेदः । संयोगपरतयाति । प्रयोमात्परतयत्यथः | हा ब्रुपेति । ( रान्ञि मृते तदीयानां विरापोक्तिरियम्‌ ) । मुधेति । पुन्द्र्चतुरप्तमा ण व जन मि ---+--, == ~~ १क. किल १२ क. "खत्वमः ३८ २९८ भदीपोद्योतसमेतः-- [ ७ प° उद्छाप्तः 1 हास्यरसन्यञ्चकमेतद्ष्ततम्‌ । न्यूनपदं यथा, तथाभूतां दृष्ट उेपसदसि पाश्चारतनयां वने व्याधैः सा सुचिरप्रषितं दल्करधरेः | विराटस्याऽऽवासे स्थितमनुचितारम्भनिमेतें गुरुः खेदं खिन्ने मयि भजति नाद्यापि इरुषु ॥ २२१ ॥ अत्रास्माभिरिति, ' खिन्ने --इत्यस्मात्पूवेमिर्थमिति च । प्रदी °-ड्ं दोपक्रवृत्तं श्चोकाननुगुणम्‌ । तिरो धिंहास्यभ्यज्ञकत्वात्‌ । अस्य च प्रतिकूटव्णत्वं दष्टताबीजम्‌- । नीरसे च नास्याऽऽत्मटाम इति नित्यदोषता । न्यनापिकन्याद्ि | न्यनपदमधिकरपदं कथितपदं चेत्यथै; | तत्र न्युनपदं न्य॒नं पदं धाचकशष्दो यत्र तत्‌ । योतकन्युनतायां त्वनमिहितवाच्यत्वमिति विशेषः । उदाहर. णम्‌- तथाभूतां । अत्र पादत्रयमध्येऽस्माभिरिति, सिन्न इत्यस्य पृवपित्थमिति च पदं नास्ति । आ व्यक च ते | अन्यथा कतुरटा मादेकवाक्यत्वासंमवाचः तदस्य विवक्षितत्वात्‌ । अथै श्वताटृङ्च एव विवक्षित इति शब्दस्येवायमपराधः | यत्न त्वथं ९व न तावदृदरं विवक्ष्यते ततरां एव दुष्ट इति साकाद्घत्वं दाषान्तरमिति द्रष्टन्यम्‌ । विवक्षिताप्रतिपत्तिश्च दूषकता- बीजम्‌ ! अतो स्दिप्या्षपतस्तद्छामेऽदोषत्वम्‌ | उ ०-मध्यरत्नेत्यथ; । इतरत्स्पष्टम्‌ । (दोधकवृत्तम) । इदं दोधकेति | करुणे पुष्पिताग्रा. द नरमिवानुगुणत्वम्‌ | दथनसतवरादारना इृङ्खाराद्‌ | रेखारणामन्दाक्रान्तादाना व।रानग्‌ ण्यम्‌ | दाधकस्य प्रतिपदरिच्छेदित्वेन हस्यानुगुणतेत्यथैः । अस्य । प्रक्ृतरसानगणत्व रूपभेदस्य । इत्यथ इति । दंवान्ते श्रूयमाणमिति न्यायादिति मावः । म्युनमनुपात्त विवक्षिताथकम्‌ । तथेति । ( हिखरिणी छन्दः ) अत्र पादज्नयेति । वल्कर्षरैरि त्यस्य विरेष्याकाङ्क्षत्वादुषितमित्यत्र स्थितापित्यत्र च कैरित्याकाङ्स्ोदयान्मध्यमपाद्‌ दयेऽप्माभिरित्यावर्यकम्‌ । तदेवोक्तानां खेदहेतुत्वङामात्‌ । आद्यपादे यद्यपि गुरुः कर्त त्वेनान्वेतु योम्यस्तथाऽपि सिन्नत्वातिश्षयस्तथाद््श॑नका छकितष्णीधित्येवेति तत्राप्यस्मा मिरित्येव कतृपदमपेितम्‌ | स्थितामिति च तृतीयपादस्थमावृत्या तत्राप्यन्वेति ] तथामृत नृपतनयादशेनोत्तरकालिकस्थित्यादिरित्य्थकमित्यभिति पदं विना नैकवाक्यतासंमव इति भावः । तदाह-- अन्यथेति । तदस्य विवक्षितत्वादित्यपपाठः । विव्िताप्रतिप- त्तिरिति । पदज्ञानविरहङृतेत्यथैः । श्ररित्याक्षपेति । यथा ‹ मा मवन्तम- १ क. तत्त्वम्‌ । दयो" ¦ २ अस्य शोकस्य व्याख्यानं तृतीयो्मसोधोते ( प ७३ ) द्यम्‌ । {७ म॒० इह्टापतः | कृव्य॒पकर्‌ः २९९ अधिक्‌ यथा, स्फटिकाकृतिनिमकः धरकामं परतिसंकान्तनिच्ानक्षाख्रनच्चः ! अविरुद्धसमन्वितोक्तियुंक्तः परतिष्धास्तमयोदयः स कोऽपि }; २२२ ॥ अच्ाऽऽद्तिशब्दः | यथ! वा, इदमनुचितमक्रमश्च पुंसां यदिह जरास्वपि मन्मथा विकाराः | यदपिचन्‌ कतं नितम्बिनीनां स्तनपतनावाधे जीविते रत॑ वा ॥२२३॥ अन्न कृतमिति । कृतं भ्त्युतं धक्रपभङ्ख्ावदहति । तथा च, यदपिच न कुरङ्लोचनानापिति पाठे निराकाङ््ेव पतीतिः | | # ० -अधिकपदं यथा- स्फटिका ० | अघर स्फयिकमेव निमखतायामपमानं विवक्षितम्‌ । उपात्तेऽप्याकृनिपदे यथाकरथवि तेनेवोपमितिपयवसानादित्याकृपिपदमाधिकम्‌ । न तु व्यर्थत्वादपृष्ट्थेन संकर इति वक्ष्यते । न केवल समासत एव पदाधिक्यं कँ व्वसमासेऽपि । यथा--इदमनु° ¦ अत्र कृतमधिकम्‌ । पृवोधवत्तन विनेव प्रतीतिषयवसानात्‌ । कनं प्रत्युत पक्रमभ- छ्मावहति । पवोर्धेऽकरणात्‌ । तथा च यदपि च न कुरद्धलोचनानामिति पठनीयम्‌ । उ०-नलः पवनो वा › इत्यादावधाक्षीदमाङ्क्षीदिति प्रपिद्धक्रियायाः | यथा वा निधानगमामिव सागराम्बराम्‌ › इत्यादावम्यभिचारिविशेषणेन प्रथ्व्या इति मावः | अधिक पदपिति । अविवक्षिताथंपदकापित्यथेः । स्फटिकाति । (कम्यचिद्धिदुषो वणेन- कन न्‌, व मिदम्‌ )। निर्मलो रग्दधेषादिरहितः । प्रकाममनिङयेन । पृवेपरान्वायि | प्रनिमक्ान्तं प्रतिजिम्नमादन्ञादिमिव इदयमाछूढम्‌। निातानि मुदाथानिं यानि शाखाभे तेषां तन्त गृढा्ंरूपम्‌ । अविरुद्धा टोकशाचादिभिः समन्विताः परम्परान्विता उक्तयो युक्तश्च यस्य सः । प्रतिमह्छानां प्रतिवादिनामस्तमयस्य लक्षणया पराभवस्योदयः प्रदुमोवो- यस्मात्सः } ( माङभारिणी छन्दः) ¡ उपात्तऽपीति । जवयवपयोगरूपाङ्ातिपदायम्या न्वयासेमवात्कथचित्समवदन्वयोऽन्योऽर्थोऽप्यविवक्षित इति मावः। न तु व्यथेत्वादिति | अपुष्टायैत्वसंकराभावे हेदुव्यत्वम्‌ । इदमिति । अनुचितं दाकवेरुद्धामेत्यथः । अक्रम श्ा्ञविरुद्धः । बास्ययौवनजरासु विद्याविषयपतेवाघमाजनामिति शाच्चम्‌ । रतं वेति । नीव- नप्च्वेऽपि जरायां रतमनवितम्‌। वैरस्याऽऽधायकंत्वात्‌ । अक्रमः | अप्रशस्तेषा पसिपादीति मावः | ( पृभ्पिताम्रा छन्दः ) । त्युत प्रक्रमभङद्धनमिति । पूव पुधरमेऽनीचित्यमुक्त्वेदानी त्यात ~ --------------------------- ----- १ क. युक्तिः 1 २ ग. मान्मथो विकारः । रम. तकः! ४ क. तक्र । ३०० प्रदीपोदुब्ोतसमेतः- [७ स० उद्प्तः †] कथितपदं यथाः अधिकरतखतल्पं कल्पितस्वापलीला परिमिखननिमीटत्पाण्डिमा गण्डपारी । सुतलु कथय कस्य व्यञ्जयत्यञ्चसैव स्मरनरपतिली ायोवराज्याभिषेफम्‌ | २२४ ॥ अन्न दीखेति | प्रदी ०-निप्पयोननशब्दध्वेन श्रुतमयं दूषकताबीजम्‌ । अतो हषदिवमिन्ब्गये न दोषत्वम्‌ | कथितपदं यथः--अःधेकरतद्ट ° | अत्र दीहापदं वारदरयमुपात्तम्‌ । नरपतिरक््मीति युक्तः पाठ; । दूषकताबीजं च कवेरशक्त्युत्रयनेन शरो तर्ेमुख्यम्‌ । अतो टाटानु्राप्ादावदोषत्वम्‌ । अशचक्त्यनुत्नयात्‌ | इदं तु चिन्त्यम्‌ । प्तमासे सत्यकस्मिन्नपिं १दे म्यवधानाह्लायानुप्ाप्विरहेऽप्यस्य संमवात्कृथं न षदृदाषत्वमिति उ ०-ीधर्म तदनुक्त्वा तत्करणे तदुक्त्या विधावनौचित्यप्रतीतेः प्रकममङ्गः | निष्मयो मनाते । तततव चाववाक्षताथत्वाह्राध्यम्‌ । श्रोतुवेयुख्यामाते । तस्मिन्हि रसोद्दोध- केगुण्यादिति भावः । कथितपदामिति । प्रयोजनशन्यत्वे सति प्मानाथकप्तमानानुपुवीः कपदवत्वं तेत््वमित्यथः | | उदेति प्तविता ताञ्नस्ताञ्न एवास्तमेति च › | इत्याद्‌वेतद्वारणाय सत्यन्तम्‌ । तत्र हि तेनैव रा्देन पनरुपादानेऽनुवादत्वेन समिति प्रयोजनजिज्ञाप्रायां व्यज्ञनयाऽस्तमयोदयादविकपतावगमः प्रयोजनमस्ति | वभ्नुपुतक्पदापादान पुनरूक्तत्व वक्ष्यत । अधकराति । करतरे ( केपाटमाधाय चिन्तयन्तीं नाथिकां प्रति सख्या उक्तिः } | करतृषपे ते कल्पिता या स्वापङीला तस्या सत्यां यत्पारोमेटन इढतरः बन्धस्तेन मीरस्िरोमवन्पाण्डिमा यस्यां सा । कर. कपोखयोदबन्धेन रक्तिमोदयाद्विहरपाण्डिमातिरोषानम्‌ । पाली स्थी तेन सकट्ाव- ण्यातिरयमयोदात्वगोषनम्‌ | अज्ञा शधं तत्वतो वा स्मर एव नरपतिस्तस्य टीदास्च म्बनद॑शानाद्यस्तन्न यविराज्य मुरूयाधिकारस्तत्रामिषेकं कस्य व्यज्ञयति कथयेत्यन्वयः | स्मरण स्वतः कतुमक्य ततरैवविध स्वापारि यः करोति स ध्वं वृद्धेन स्मरेण स्वरा. ऽयऽभपिक्त इति भावः ! (माछिनी छन्दः) व््‌।रद्रयामात । तथापदान ह्यदिष्टप्रतिनि दष्टयामदन्यज्ञकतया स्वपदीखाय।वराज्यपिति प्रत्याययति । प्रकृते त॒ न तथा त्रिवक्षि- तम्‌ । तदाह--फ़बेरशक्तीति । वेरख्याकति । उपम्‌कमोगवादेति मावः , १ क, रीठा रीदे {७ म° उद्धसः 1 काव्यप्रकाल्ः ¦, ३०१ पतत्थषे यथा, कः कः कुच नं व्ुधुगयतघुगातारा प्ररनमक्गः कः कः क कमलाकरं विकमं कर्व कस नोश्रतः। कृ क कान वनान्व्रण्यमद्िपा नान्पदययुर्यन्‌ः लदवा सवद्धुदस्ानेः पञ्चानना वतन |; २२५।।, समाप्पुनरात्त यथा, 8 [म ५ _ प्रदी -पतत्प्रकवप्‌ | अच्कारकनम्य बन्धङ्कनम्य वाः प्रकम्य यत्रोत्तं पान) {तक्षः | यधा--कः; क{० | सूकरायभिधानेऽपि विकटबन्धकृनोऽन्‌प द्नश्च प्रक्ष; विहामिधाने पतिनः | दषृकतावीजं चाद कव्यन्नयनेन श्रातुठररम्यय्‌ | रमानुगुणनया तैत्पनृञजपन्‌ दृष: | पसमाष्ठपृनरत्तम्‌ । समाप्त प्रन्पनस्पात्तम्‌ । वाक्य ममः एनम्न्दन्नयदुव्टपषदनं यत्नत्यथः | यच्च 'त्माष्ठ वाक्यञवदापावव्रायविरपणान्तरापाद्‌ नवन्त तदटुक्षणम्‌ः शत; तन्न । ‹ प्राभ्रा्ठ-' इत्यादो वःक्यान्तरारम्भे विह्ञषणान्तगनपादाने तदहक्षणाविरहण उ०-कःकः कुत्र नेति । अपि तु म॒वैः सर्वै्रति मावः | धुरर; शब्दः विरेषः | तद्वती या घुरी घोणा तया घोरो भीमो पुरेद्धीमरव्दं कुर्वीति ! “घुर मीमाथराज्दयोः' । चिकमदटं विगतकमट्स्‌ । वनान्यरण्यमहिषा के नोन्मृल्येयुः समूहं नाशयेयुः । अनेन स्वाश्चयोन्मृद्कतया तेषां मदौल्कस्यं ध्वनितम्‌ । सिंहीर्नेहेन विलासो दन्तेन कंण्डूयनादिम्तन बद्धा नियतं इना वमतिगेकदेदावामो येन तादृशो यतः । अनर सूकरम्यः परपक्षविनहोयोमितया करिणां तेम्यश्च देवीप्र- तिप्षजनातीयतया यमवाहनजातीयतया च महिषाणां तेभ्यः कयादिहिमकत्वेन सिह्‌नाम- भिधाने तथैव बन्धदाद्चौदिकमूवितम्‌ । एवं च राजनि स्यमनरीे कषद्रा अपि मौमिकः। निमेयौदा मवन्तीति प्रम्तुनध्वननादप्रम्दुतप्रशसा । (लादटकिकीडिते छन्दः)! समप सदिति । जनितविवक्षितान्वयनोधकापितव्थंः । पुनरपात्तमिति ! तदन्वथिरव्दापा- दानेन एनस्पात्तं पनरनुसंधानविषय इत्यथः | तदन्वये ¦ तान्वो यम्य, तेनान्क्यो यस्येति च| तेन विदेषणस्य विद्येप्यस्य च संग्रहः । आदयोदाहरणं प्ङ्ृतमेव ¦ द्वितीयं तु प्रागप्राहेति । तत्र हि येनानेनेति वाक्ये त तीयान्तपरासष्टवाक्याथस्य विक्षेषणत्वम्‌ | तदृ्॑यति--यच्चिध्यादिना } यदि ठु तत्रापि विदे षणत्वःनम्वननदा विदेषण्ान्तरङष्देने पददख्पमेवास्य गिवक्लितमिदटभिदानः ¦ कि च पनःद्व्दाथानन्वयः | नववय इत्यादे सङृदेवोपादानात्‌ । विरेषणान्तरपिश्चया तच तु तद्वैयथ्यै व्यैषिकरणबहुतरीह्यापत्तिशच | करियाविशेप्यकनोधवादिनां मृते ८घटोऽसि मृन्मयः, इत्यत्र'व्याष्रश्च } विशेषणाम्तरानुषा १क. कैक कः) २ क. “नरात्तम्‌। ३०९ पदीपो्योतसमेतः- [ ७ स० उद्या 1 करकारः स्मरफामुकस्य सुरतक्रीडापिकीनां रवो हकारो रतिमञ्ञरीमधुटिदहां लीलाचकोरीध्वनिः तन्व्याः कञ्चुलिकापसारणभुनाक्षिपस्खनरत्कङ्ग्ण काणः प्र॑म तनात्‌ कवा नववयोलास्याय वणुसखनः ¦ २२६) दवितीयाधगतेकवाचकङेषपरथमार्धं यथाः प्रदी ०-तत्रानिलयदोषल्युत्पादनविरोधःत्‌ । उदाहरणम्‌-क्रकारः० । अत्र ‹ तनोतु वः” इति समाष्ठमेव वाक्यं £ नववय- › इत्यादि विरोषणनोपात्तम्‌ | निराका्त्वे च दुषकताबीजन्‌ अतश्चानित्यदोषोऽयम्‌ । वाक्यान्तरारममे तदभावात्‌ । अधीन्तैकवाचकम्‌ | द्वितीयार्षगतमप्रधानहेत्वा्यथेकमेकं वाचकं यत्र तत्‌ | यथा-- उ०-दानात्‌ । ननु ' नववय' इत्यादिना विशेप्यभृतः काण एव पुनरपात्तः। न वाक्यम्‌ एवं येनानेनेत्यत्रापि परश विरेषणं प्नर्पात्त न वाक्यमिति चेन्न । ताहरविरोषणवि शिषटकाणस्य क्रियाकाष्घतया वाक्यस्येव पुनरुपादानात्‌ । येननिनेत्यत्रा१ि त्वत्कण्ठपीटा- तिथिभवनकवृपरशनेत्यथाद्राक्यानुपंघानं स्फुटमेवेत्याहुः | विवक्षितेति विशेषणात्‌, “अय- मुदयति मूत्रामञ्लनः पद्चिनीनाम्‌ ! ‹ अद्यापि स्तनवेपथुं जनयति श्वाप्तः प्रमाणाधिकः इत्यादौ न दोषत्वम्‌ | आदेऽयपदार्थ॑स्य संदिग्वतया कुत्राप्यपर्यवसितत्वेन न क्रियान्वय इति वक्ष्यमाणविशेषणेर्विशेष्यपरमपंणे युगपदेवान्वयबोधात्‌ | अन्त्ये कृतो वेपथरिति हेत्वा- कष्या अनिवृत्तः प्रमाणाधिकत्वान्वयं विना विवसितान्वयबोधस्येवामावात्‌ । तद्वक्ष्यति निराका्त्वं चेति । क्रैकार इति । ८ वगृह प्रति प्रस्थितान्पथिकान्रति कस्यचित्क- वेशयमुक्तिः ) । विपक्षनयकाल्किन्यकर्षणजः शब्दः ककारः ~ ¦ सुरतकीडारूपपिकीनां रवः। रतिरेव मञ्जरी तत्ेनन्धिनो ये मधुटिषम्तेषां रव इति दीपिका । अन्ये तु रतिः प्रीति. सतद्रपमञ्ञरी विलप्तादिफलोत्पक्तिस्यानत्वात्‌। तत्पबन्विमधुटिहां स्कारः । अत्र मधुचिट्‌. त्वारौपविषयः.कङ्कुणन्येव | डी कटाक्षादिविक्षेप; । तद्ुपचकोरीध्वनिः | कञ्चटलिकापसा- रणे यो मुनाक्षपस्तेन स्छरन्ति यानि कङ्कणानि तत्कराणः | नववयप्तस्तारुण्यस्य नववयपतां तस्णानां वा छस्याय नृत्याय वेणुस्वनरूपः। अत्न क्कारारोपविषये रवत्वारोपो विरुद्धः | क च पकादानामावि कूजेतमव प्रा्द्ध न ठु रव इति बोध्यम्‌ | ( शादृखविक्रीडितं छन्दः ) | निराकाङ्क्षत्वं चेति । अस्य विरेषणस्यानगणत्वेऽपि तच्निरेक्चतया पराजनेतववक्षितान्वयनोषत्वेन पुनरम्वय आकृा्ूममावादिति मावः 4 एतेन पृनर्पात्त- विरेषणस्यानुगत्वे कथं तद्विना बोधः | अनन॒गुणत्वे त्वपष्टरथतैव स्यादित्यपास्तम्‌ । वाक्यान्तरारम्भ इति ।" येनानेन नगल्छित्यादौ येनेति यत्पदेनाऽऽकक्ोत्थापनादिति भावः | एवे च यां नव्वयोङास्यायेति पठेऽत्रापि न दोष, इति बोध्यम्‌ । द्वितीया भोम, १कृ. दषभ्र 1२ क. प्रक्‌ । [ ७ प° उद्छप्रः ) कान्यमरकडः। ३०३ मणचरणपातं गम्यतां भूः सद्भी पि रचय सिचयान्तं मृध्नि घमः कटोर्‌, । ताति जनकपुरी छोचनेरशरपूर्भः पथि पथिकवधुभिवीौक्षता शिक्षिता च ॥ २२७ ॥ अभवन्मतः ( इष्टः ) योगः ( संवन्धः ) यत्रं तत्‌ । यथा, प्रदी ०- मदण० | अच्र भः सदां तन्मसूणचरणपातं गम्यतामिति वाक्यम्‌ | तत्र च तदित्यौन्तर्ग तम्‌ । अत्र च निराकाङ्क्ता दु्नानम्‌ | श्रुतमात्रम्धैव भृमदभत्वम्यःऽऽश्पा2न" हेनु- त्वप्रतीतेः । यस्य तु कव्रादेनं तथा प्रतिषत्तिस्तस्याधान्तरोपाददेऽप्यात्मह्यम एव नास्ति| तद्धामेऽपि वा न दोषत्वमिति । अमवन्मतयोगम्‌ | अमवन्तो योगो यत्च । "न चाविमृष्टवियेयमध्येऽस्यान्तमावः उपजी- | १. श ‡ श्ण, ५ [1 म्यत्वेन मेद्‌] त्‌ इति केचित्‌। वस्तुतस्तु सत पदाभयोरुपम्यितयोरन्वयो मवत्येव ¦ परं वनम. उ०-र्यति। वाक्यान्तरान्तःपातदिरहाच सक्रीणता ; मख्णनिः (मःटगःमःयण षष्ठं उने रामेण सह्‌ साताया गताया त्राता कथयतः सुमन्त्रस्य दशरथ प्रव्युक्तारयम्‌ ,) | भः सदम तन्मस्णो ल्धुचरणपातो यथा तथा गम्यताम्‌ । यतो घमेः कटोरोऽतो मूध्नि प्िचयान्तं कललाञ्चरं विरचय । जनकपुत्री पथिकानां वपुभिरध्च -णेदेचनेकः2 तते शिक्षिता च । अहो धन्यतमेयं राजपुच्यपि कोमल्तरास्यां पद्धचामेव पथिकं स्वमतारमनुयाति | अधघन्यतमा वयं या एवं दविरहदुःखेन पीव्यमहीत्यश्चपणेतता । अत एव पथिकपदं चारं तार्थम्‌ ¡ ( मानी छन्दः*) । आक्षेपादिनेते ! आदिना व्यञ्जना | न च तादेत्य खण्डो निपातः प्रागक्तपरामदोंकः । इतीत्यननेव सिद्धेः । आत्मम्‌ एव नास्तीति हेत्वादिवध्तिरक्षणकरणादिति मावः । तद्छामेऽपि वेति } तदेषटितलक्षणकरण इति मावः । न दोषत्वमिति । निराकाङ्घत्वरूपदुष्टिबीनामावान्नायं दष इत्यथ; | आप्तत्ति जञानङृतप्रती तिविटम्बेन तत्रपि दुष्टत्वादुभवे तु छ्िषटत्वमेव तत्न दष इति मावः । परं त्वस्य वाक्यदोषता कथम्‌ । अपदस्थपदताऽषष्टाथता वा कथ नाति चिन्त्यम्‌ | उन्न घुसृणमखणपाद। गम्यते मूः सदम विरचय शिवनाते मूध्नि घमेः कटोरः ` । इति परवोर्धे पाठान्तरम्‌ ¦ ‹ घुप॒गः पङ्कने गमा घुसृणं नवनातकम्‌, ' । इति धरणिः | "द्िवनातं क्षैरःपादध्राण वच्कखपत्रजम्‌ ¦ | ____शचिवनातं शिरमावताण वशडडा्रनव्‌ ॥ ~. १ क. ग्रखपु" । २ क. ग. विक्षता वीक्षिता । ३ क. श । य ! = क. वन्नभिमः } ५ क. योर्‌" 1 ६ क. "त्वभि । ३०४ प्रदीपोदग्मोतसमेतः-- [ ७ स० उद्धमः ¡ येषां ता्िदनेमदानसरितः पाताः प्रतापीाष्पामे टीलापानयुवरश्च नैन्दनतरच्छायास येः कलिता; | येषां हृद्रतयः करनापरपतिक्षोमाः क्षपाचारिणा कि तैस्त्व्परितापकारि त्रिहितं कचिलवादोचितम्‌ | २२८ ॥ अत्र « गुणानां च परायत्वादसवन्धः समत्वात्स्यातू--' इत्युक्तनयेन यच्छब्द निर्देरयानामथांनां परस्परयसमन्वयेन येरित्य्न विरेष्यस्याप प्रदी ०-मतेनाप्रावान्यादिना रूपण | अत्र तु स्बन्ध एव तयान प्रतीयत इति महान्मेद्‌ः नन्वेवममदन्मतयोगमित्यत्र योते मतत्वविहेपणानथक्यमिति चेत्‌, न | एकवाक्यस्थपदो- पस्थापितत्वादिद्पस्य योगस्यापि संवत्‌ । मतत्वे चान्वयगोधविषयत्वामित्यप्रसङ्कः | एतच्च क धेद्धिमक्तिमेद्‌त्‌ । यथा-- येषां ० ¦ अन्न भैरिव्यस्य विरेप्यतयः क्षपाचर्िन्दार्थो विवक्षितः! न च तेन ततस्तथायोगः प्रतीयते | विमक्तिमेदात्‌। अथ यैर्टीापानभ्‌वः कलिता येषां प्रतापोप्मभिरित्यादिप्रकारेण यच्छब्दामभिधेययेरेव तथाऽन्वयोऽम्तु, किं विरेष्यान्तरविवक्षयेतिं चेन्न । अनुवाचयानां हि विधेयेनेव म्षादन्वयो न त॒ तदनन्तमाग्यनुवाद्यन्तरण । गुणत्वस्याभयत्र तुस्यतया पिदषप्यत्वविनिगमन।या अदहाक्यत्वात्‌ । तदेतदुक्तम्‌-- गुणानां च पर्‌थत्वादपरबन्ध पमत्वास्स्यात्‌ ` इति ! अत एव ' अस्णयकहायन्या पद्नाक्ष्या गवा साम ऋणाति; उ०-इति संतताराणेवः । पहान्भेद्‌ इति । एवं च प्रकृते पदाथेयोर्वाक्याथीकरिवया मास्ममानपरप्तगेस्यैवामानं तत्र तृदेद्यत्वादि्चाचिवाधस्थेवानुदय इति विशेष इति मावः । अत्‌ एवात्र यागपद्‌ चारताथम्‌ । यषामिात्‌ । (हनूमता ख्ट्ाया द्ग्चाया वार्रक्षसान धिक्षिपतः कस्यचिद्रावणं प्रत्युक्तिः) | येषां रा्षपतानां रताेप्ममिरित्यन्वय्‌ | दानं मदजछम्‌ । उप्मणा हि नदीश्चाषणं यक्तम्‌ । खल्या पने दछंद्धानां पानस्य चेति वा | म॒वः कसित इत्यनेन स्वपि येपां मूतुल्य इति पूचितम्‌ । तसंत्वामिषानं साधर्‌ णोपमोभ्यत्वप्रतिपादनाय। तेन नन्दनरसबन्िप्वाप येषां साधारणी बद्धिरास्रीदिति ध्वनिः। -ह्दं च सवै त्वदाश्चयात्तेः क्षपाचा)रोभस्तव रविणस्य सतीषकरार प्रवादाचित स कथनयोग्यं किंचिद्विहितमपि तु न किंचिदित्यथेः | ( चादृूछक्क्रडित छन्दः ) | विदष्यतयेवि । अमेदसमर्गेणत्यादिः । तथा{ऽन्वयो ऽस्त्विति । यो धुमवांस्तत्र विर. त्याद्‌वन्वयानुरोषेन व्युसत्तिनचिन्यायत्तच्छल्दाथानां परस्परममेदान्वये विरुद्धविमक्ति- राहित्यस्यातन््रत्वादिति मावः । एवं च ततीयान्तयत्पदाथेस्य षष्ठयन्तयत्पदर्ेऽभेदन्वये तेन च क्षपाचारिणाममेदबोध इति तृतीयान्तार्थऽप्यभेदलाम इति तचम्‌ । गुणानाम्‌ । अप्रधानानाम्‌ । पराथेत्वात्‌ । प्रघानपिक्षितत्वात्‌ । असंबन्धंः | परस्परमनन्वयः । समं त्वात्‌ । परपक्षानियतत्वात्‌ | एवं ॑च गुणप्रधानमावेनेव पदानामन्वयो न गुणानां [1 1 ---- मियय रभ १1 प) ७१५. =© १ क. नन्द्नवनच्छा ! ग. चन्दन ।२कृ, यय 1 क, चत्त ।४ क. तत्तिषा । [ ऽप ०उह्ाप्तः ) कान्यपकाशः | ३०५ तीतिरिति | क्षपाचारिभिरिति पठं युज्यते समन्वयः | यथाक्) 3 „ ता त्वमचस्संन्दया स च रुचिरतायाः ११िचिनः कानां सीमानं पएरामह्‌ युवापेव भजयः ¦ अपिं ददं दिष्टया तदिति सुभे संवदति बा मतः शेषे यत्स्याल्जितमिह तदानीं गुणिनय। ॥ २२९ |) अच्र यात्यत्र तदिति, तदानीपित्यत्र यद्वेति वचनं नाभ्नि | चेन्स्या्टिाति य॒क्तः पाटः । प्रदी ०-इत्यारण्यादीनां रिङ्गा्यापनिमर्नानयौ नापि गवा | नम्या अपि कयमाधनन्- ०-इत्यारुण्यादीनां पिङ्घक्ष्यारिभिनान्वयो नापि गवा | नस्या अपि क्रयमाध॒नन्त्रनं गुणत्वात्‌ । कं तु क्रयेणेव | क्रयं तर्हिं परम्यननरम्थेगर्ण्यादिभिनं क्रय इति चन्न । आरुण्यादीनां गवान्तानामाथंसमाजात्‌ | तरिं तद्रदेकचःप्याथै एव समानोऽस्नविति चन्‌ मवेदेवम्‌। यदि तद्रत्समानविमक्तिकत्वं भवेत्‌ । कथे तर्हिं भवत्यभिमनो योग इति देत्‌ , ` क्षपाचारिभिः › इति पाठे । कथम्‌ | सकख्यत्पदनिर्दिष्टानां तत्पदेन परामर्शे तेषां सर्वेषां क्षपाच।रित्वावगतेः | कचिन्न्युनतादिनिनन्धनो यथा--त्वमेदं ° । , अत्र शेषरसपत्तगगिताजयप्रयोजकत्वान्वयो विवक्षितः | म च द्विषा मेमवति-- उ०-न षा प्रधानानां परग्परमनाकाह्त्वादिति भः | आथंसमानाएति । गणादि- प्रकारकव्यक्तिवचनानां सनिहितविश्चषपरत्वादिति मावः ¡ अन एवाऽऽरुण्यारदीनां स्वाश्रयावच्छेदकतया कयप्नाधनत्वपरा्ये धर्मक्यप्रा्ये चाऽऽरुण्यनेत्याद्िकं विहाया- रुणयेल्यादिनिर्दश इति बोध्यम्‌ । ननु क्षपाचारिभिरिति पाठेऽपि षष्ठयन्तानन्वयता- द्वस्थ्यमत आह- सकर्यत्पदेति । तत्पदेन विभिन्नविभक्तिकेनाप्यन्वयनोधाद्या- वद्यत्पदार्थे तत्पदेन परामगष्े क्षपाचाय॑मेदलामादिति मावः । क्षपाचारिणामिति निधारणषष्ठयादरे तु नाभवन्मतयोगतेति चिन्त्यमिति कश्चित्‌ । त्वमेवमिति | ( नायिकां प्राते दूत्या उाक्तारयम्‌ )। एव वर्क्षम सन्द्व च्याः तत्व | , स च प्रक्ृतनायकोऽपि रुनिरतायाः सन्दरतायाः परिचितः । रेष षष्ठ । ककन ग्धीनां सीम.नं परोत्कषै परमतिशयेन युवामेव नान्य इत्यथः ¦ अपुरीति संमावने । वां युवयोस्तदनिरवचनीचगुणगरिमद्व्ं दिया माग्यनेति -पृवारवोक्त्रकरिण संवदति योग्ये मवति | अतो हेतोः रषं यत्छंगम्पं तद्यदि स्यात्तदार्न गुणितया गुणवत्तया भितमित्यन्वयः । ( रिखारेणा छन्दः ) । शखषसपतत्तः । मज्गरठरापत्तपक्तः | स च द्विधेति । यदित्यस्य क्रियाविदैषणतया यच्छेषमवनं स गुणतया जय ईत्यरय तु {दह्‌ इ । ३९ १०६ परदीपोद्योचसमेतः- [ ७प्०उह्छाक्षः ¦ यथाकः प्रामाद्खणमागतेन भवता चापे समारोपित देवाऽऽकर्णय येन येन सहसा चच्त्समांसादितम्‌ । कोदण्डेन क्ञशः दारंररिरिरस्तनापि भूमण्डल तेन स्वं भवता च कौरतिरतुङा कौत्यां च लोकचरयम््‌ ।२३०॥ अजाऽऽकणेनक्रियाकरमेस्रे कोदण्डं शरानित्यादै, वार्क्यायंस्य कृमेत्वे 1 क्व ्न््र व्र प्रदी यदित्यस्य वेदित्यथकतया, तच्दिपदाययोविवक्षया वा । तयोयदि प्रथमे ताच््यै तदाऽवाचकता । द्वितीये इ न्युनपदत्वमिति । न च न्यूनपद्स्याप्वत्रैवाम्तभौवः | ककि न्यूनप्देऽप्यध्याहारादिन मतयोग्तमवे विम्बदिव दुष्टत्वसंमवात्‌ । कचिद्‌ कष्विरहायथा- संग्रामा० | अत्र पूथोधीयनेत्तराषेस्य यागो विवक्षितः | न च कथंचित्सेष्र्यते । तथा ह-अध्नां धाकेयथेयोगः क्रियात्वेस वा कारकत्वेन का संबन्धित्वेन का, एषां विकषेषणतवा बा हेतुत्व. छक्षणत्वदिना वा तदादिना पृवेवाक्यथेमनद्य वाक्यान्तराक्टम्माद्राक्यैकवाक्यत्ा वा मवेत्‌ । तत्र कोदण्डादे; प्रथमतृतीयपश्चमषष्ठः प्तास्तदिदेषणत्ता चासमाविक्ष एव । कारकत्वमपि क्मकतेमावाम्यामन्यच् घटते | तजाऽऽकणनक्रियायां पथाश्च के्मत्व विव्िते ‹ कादष्डं शरान्‌" इत्यादि स्यात्‌ ! अथ परस्पराननिता मिलिता; पदमथ; कमं न प्रत्येकम्‌ ¦ अतो न प्रत्येकवाचकात्कोःण्डादिकशन्दाद्‌द्ितीयेति चेत्‌, वहि शद्धपाति- उज्~तद्‌ नीमित्यस्यानन्वितत्वामेति भावः | तद्दिपदेति 1 अतः शोषं यत्तद्यदि स्या- दिस्यन्वययविवहयेति मावः । कचिन्न्युनेति । अध्याहारश्च नित्यपाक्राङ्सक्रेयक्- रकव्रधेस्यर एवेति मत्र प इति मावः । संभवादिति । स्वरूपयोग्यत्वे तु अरङु्दोष शति भवः । सग्रामोति । ८ खण्डमन्षस्तौ पद्यमिदम्‌ ) । संम्रामरूपाङ्गणगतेन । तिभेय सषरीयत्वनाङ्गणता । चापे समारोषिते ज्याविरिष्टे कृत हत्यर्थः । ८ शचाईखवििडित कन्दः ) ) कृमरवे विवक्षित इति ¡ अत्र येन येन यद्त्समास्प्दितं तदाकमेये- स्यथः | इस्रकाक्यस्थयत्यदेन तत्पदक्षेपात्‌ । तत्राऽऽक्षिषठतत्प्दा्ये केोदष्डटादीना्रमे दान्वये विवक्षित इत्यथैः | समानविभाक्तेकत्वस्य तदन्वये तन्ध्वादद्धितीया स्यादितिभावः | परस्परामन्विता इति । कोदण्डयुक्ताः श्रा दृत्येवं परमनतित। इत्यषः । भिक्षे; | कोदण्डशषसद्यः समुदायापल्नाः । स्रत एव कोदण्डः शारा ईस्याकप्रिथमापादनम्‌ । अर्महि \ येन येन यंत्पमाप्तादितं तदाकर्मयेत्याकर्णनक्रियाकर्मीमततत्पद्‌ ्थन्वितस्थमि “1 ~ ~ १ क, रमणा की । ग..रनघा कीः । २ क. 'देरदु° । २ क. ग. ग्वार्धेनो- ।.ड क, श्वधारथे यो° 1५ कृ. “रान्वि { $प*उह्छाप्रः | काव्यप्रकाशः २५०७ कोदण्डः शरा इति प्रापम्‌ । न च यद्छष्टायस्तदविश्ेषणं बा कोद्‌- प्रदी ०-पाटिकाथमा्ाथकत्वात्‌ ‹ कोदण्डः हारा › इत्यादि प्रथमा म्यात्‌ ¡ ‹ माहिषं द्धि सश्चकैरं पयः ' इत्यादिक्त्‌ । जथ ॒समाम।दनक्ियायं कोदण्डादीनां कर्तुतया शरादीनां ठु कमेभावेनान्वय इति चेन्न | दाराः ८ दिननिन्यनन्तरयन्‌ | किं चयेन यत्समाप्रादितं कोदण्डन शराः समःसादिताम्नदाकमंयति पयवमाने कर्मो; कर्मणो मेदः प्रतीयेत । न चाऽऽकाङ्षानिवृत्तिः स्यात्‌ | अथ यच्छब्दस्य बुद्धिस्यवाचकतया कोद्ण्डा- दिषपदार्थं एव यच्छब्दाथः | तथा च यच्छन्दार्थम्य क्रियान्वय कोदण्दादीनामल्वयो जान एवेति चेन्न } एवं हि कोदण्डादनां पुनरुपादानं म्यथमेव स्यात्‌ । त॒म्मादान्ति कश्िन्प्- कारङृतस्तदथयोर्भेद्‌ इति तदवच्छिन्नतय योगः कथचिदुपपादर्तीयः। एतेनाऽऽकिष्ठतच्छ- व्दाथैत्वमपि निरस्तम्‌ | अथ कतुकमंणाविरेषणानि कोदण्ददनैनि चेन्न । कोदण्डेन येन शरा यत्समासादितं तदाकभयेति वाक्याथेपयंवसाने पुनर्विरेषानुक्तावाकाङ्ल्लाया अनि. वृत्तिप्रसङ्गात्‌ , रार यदित्यादन्वयवाहुल्यप्रसङ्गाच्च । अत एव ‹ कोदण्डादिशरादी कर्तक- मणी, तद्विेषणं दु यच्छव्दाथेः! इत्यपि व्युदस्तम्‌ । अथ येन यदिति म मन्यो ऽवगमः तवैम उ ०-त्यथैः। कोदण्ड; श॒रा इति + तत्पदेन तुतीयान्तयत्पदोपम्थाप्यस्व प्रथमान्हयत्यद). परथाप्यस्याऽऽकणैनक्रियाकरमत्ववोधघनः दिति मावः | समुदायामेदाम्बयं हि न समानिम. किकस्वं तन्त्रमित्याह- माहिष दधीति | “ काटिदासकविता नवं वयः । एणमाममनस च कोमला स्वगेदोषमुपमुद्धते नराः '' इति तच्छेषः | अत्र हयबलान्तानां समुदितानां भि्विमत्ति त्वेऽपि स्वगेरोषेऽभेदान्वयददनादिति मावः | अत्र पक्ष आमादनान्विनम्या 55- कणैनक्ियान्वयो न प्रतीयेत । यत्पदेन केव्करादण्डदिः परामद्ठौ अःक्िष्ठनत्पदेनापि तथैव (भ प्रतिपत्तेरित्यपि बोध्यम्‌ । एतेन यद्यत्समासरादितं तदाकणेय, कोदण्डा दिकं चा ऽऽकणंयेत्य- न्वयोऽपि परास्तः ¦ कोदण्डायतिरिक्तस्यैव यत्पदेन तदा स्वरसतः प्रतीत्या तच्छिित्या. कङ्क्षापत्तेश्च | कतौ; कमणो मेद्‌ इति । कोदण्डादिकतृकमीपेक्षया यत्पदार्थकर्तृ- कर्मणोभदः प्रतीयेतेति मावः। न चाऽऽकराङ्कषोति । यत्पदाथयोरित्यथः । जान एवेति। एवं च तद्भिन्नत्वात्कोदण्डादौ तृतीयाद्यपत्तिरिति भावः । एवं हीति । कोद्ण्डत्वादिनो यच्छब्देन बोेऽयं दोषः । कोदण्डेनेत्यादि तान्पयग्रहकमिति चेदावहयकत्वादिदमेक- स्त्विति भावः । भकारः । कोदण्डत्वबुद्धिस्थत्वरूपप्रकारङृतः । तद्येयोः । यच्छ. व्दा्थकोदण्डपदा्योः । आकाङ्क्षाया इति । केन कोदण्डेन के शरा इति विशेषका- ङस्षाया इत्यथः । अन्वयवाहुटयेति। तथा च प्रतीयमानेकव क्यताभङ्ग इति मावः | अन. न्वयनाहूल्येति पठे बहुप्वनन्वयप्रसङ्ग इत्यथः कथंचित्‌ । व्युदस्ताभति । कस्पट्वयेऽपि केतनानि कमम १ क. गयुन्‌न्व“ । ३०८ प्रदीपोदश्चोतसमेतः- [ ७प०उद्मसः) ष्डादि | न च केन केनेत्यादिप्रश्चः | यथावा, चापाचायेश्चिपरविजयी कातिकयां पिजेयः शखन्यस्तः सदनमदधिभेरियं हन्तकारः अस्स्येवेतत्किमु कृतता रेणुकाकण्ठवाधां बद्धस्प्स्तव परश्चना छन्ने चन्द्रहासः ॥ २३१ ॥ इत्यादौ भागस्य निन्दायां तात्पर्यम्‌ । ृतवतेति प्रश्नौ सा भती. [0 भ प्रवी ०-क्रिपिति विरोषप्रभ्े कोदण्डेन शरा इत्यादयत्तरदूपाणि वाक्यान्तराणीति चन्न | तादृदाप्र्नाश्रवणात्‌ । अधासनावु्चीयते । एवमृत्तराटंकारोऽपि म्यत इति चेन्न ! येन यदाप्तादितं तदाकर्णयेति प्रतिज्ञाय प्रश्च॑विनाऽपि कोदण्डादिनिरदेशसंमभेन तदन्रयनःिद्धेः । ननु चाऽऽपतादितित्यस्य त्रियापेदस्य वचनादिविपरिणामेनानुषङ्ध कोदण्डेन शराः समासादता इत्यादवाक्यान्तरारम्मं का दूषि इतं चत्‌ । वाक्यभद्‌ः.| पवीपरा्धंयोरनन्वयतादवस्थ्यात्‌ | ठीके तादशवाक्यमेदेऽपि दोषामावात्तथा प्रयोग इति व्यङ्ग्यस्यापि किवक्षितयोगामंविऽस्यावतारे यथा--चापाचाये° | अघर रेणुकाकण्टराधाजन्यात्मनिन्द्या मागेवस्य योगो विवक्षितः। तन्निन्दाग्रकरणात्‌ | परशोः स्वक्ियापाठवेनानिन्द्नीयत्वाच्च | न च तथा प्रतीयते । कृतवतेति तृतीयया परशु- ताना मामन ० उ ०-यच्छरा येन शरैरित्यनन्वयादन्वयनाहुल्यप्रङ्ाचेत्यपि बोध्यम्‌ । तदुन्नयनासिद्धे रिति । राज्ञो ्धारोदात्तत्वेन प्रश्चवाक्याप्रयोगेऽपि जिज्ञासाक्श्यकत्वात्कंवेरपर्यवसित. सामान्योक्त्या न्युनतापत्तेश्च | सामान्योक्त्या बोधनीयममिमुखीकृत्य टोकोत्तरावेशेषनि- दशषेन चमत्कारातिशयाय प्रतिन्नातस्याधस्य निवाहाय विशेषनिर्देशसंमवेनान्यथाऽनुपप- स्यमावान्न तदुक्नयनमिति मावः । नन्वेवं तथेवा्त्विति शङ्कते- ननु चेति । समाप्ता- दितमित्यस्य वचनाविपारिणामेनानुषङ्गाचच क्रियाखमोऽपीति भावः | वाक्यभेदे हेतुमाह- पूत्ापराधयोरिति । एवं च मतस्य चमत्कारिणः पृवापरा्धयोरन्वयस्यामावादमवन्मत- याग इतिं भवः | ^ सप्राप् परिपन्थयाधानेवहं सामिख्यमासा दितम्‌ "” इतिं पाटस्त युक्तः । जन्यनिन्दयेति पाठः । भामेवस्य योगो विवक्षित इति । अनर हि रावणस्य मागेवेण युद्धमनमिलाषितमिति तदुपे्षा वाक्याथ; | स च भार्भव. निन्दायामेव । प्रशोनिन्दायामपि - भगवस्यानुपेक्षयत्वात्‌ । निन्दितश्ञं विना शखान्तरेणापि तेन ` युद्धमंमवात्‌ । अक्प्य निन्धत्वेऽप्यन्चिणोऽनिन्त्वात्प- रदनिन्दामुखेन = मागेवनिन्देत्यपि वक्तुमशक्यम्‌ , । परश रचेतनस्याकरत्वेन भ १ क, "जयीत्यादू । २ क. “परस्य 1 ३ क. "भावस्या° { ४ फ, "वाधज*। ( ७म०उह्छस्रः 1 कावयप्रकाक्चः । ३९९ { क यने । क्रतव इति तु पाठे मतयोगो भवि यथावा, चत्वारो वयमृत्विजः स मगवान्क्रमोपदेषठा हरिः सश्रमाध्वगदक्षिता नरपतिः पनी गरीनत्रता | कभुरव्याः पर्वः पियापरिभव्ह्सापश्ान्तिः फं राजन्योपनिमन्त्रणाय रमनि स्फीनं दता ठृन्दभि, | २३२॥ अत्ाध्वरश्ब्दः समामे गुणीभूत इति न तदथः स्वे; संयुञ्यते | प्रदी ०-नैव सबन्धावगमात्‌ | “करनवनः' इति पट तु मागवे निन्दरायोमः प्रतीयते | यद्रितु परडानिन्दानन्तरं विदग्धया मागेवेऽपि निन्दावगमम्तद्‌ कृतवच्वस्यानेनायोगाद्राच्यायो- गोदाह्रणमेवैतत्‌ ! तथा हि, यथा र्पधायोभ्यत्वाोपपत्तये परदास्वमिनो महदिश्चिप्यल्वा दति विदेषणान्यपात्तानि, तथा त्दयोग्यत्वापपादनाय तस्येव कश्चिद्धर्मो कक्तमचित इति भागवेण क्रतवच्वम्यान्वयो विवक्षितो न प्रतीयत इति दुष्टत्वम्‌ ¦ एवं च चण्डीदासा- दिव्याख्यानमनादेयम्‌ | कवित्पमोसच्छनतया मतयागामावः ! यथा - चत्वारो ° ¦ अन्न संप्रामाध्वरस्य ऋत्विगादिषु सवेत्रान्वयो विवक्षितो न तु प्रनीयते । समामच्छः लरत्वात्‌ | उ०-स्वतोऽनिन्दत्वाच्च | धीरोद्धतम्य रावणस्य परम्परया तदोषक्यनानौकित्याच्वेति मावः । इति पाठे त्विति । न च परडानिन्दण अप्रतीतो परन्ना बद्धम्पर्घो ट्ञ्जत्‌ इत्य- सेबद्धं म्यात्‌ | तव परश्नेत्यनेन तत्संबन्धेन प्ररोरनिन्दामूचनात्‌ । वाच्यायोमोत | तद्र त्वेन वाच्यस्य तद्योगे्यर्थः । चन्वार इति | (वणीसतहरि प्रथमाङ्क दुन्दुभिभ्वनिमाकण्यै रणयज्ञः प्रवर्तेत इत्युक्त्वा मीमप्रनस्यो क्तिरियम्‌ ) | भीमादयः महदेवान्ता इत्यथः । प्न. मगवानित्यनेन तादश्तस्योपद्रष्टत्वेऽवरय कायपिद्धिरिति ध्वानेतम्‌। दीक्षितो गुहीतनियमः!. पत्नी द्रौपदी । गहीतता केदामयमनाद्यमावष्पव्रतवती । कारस्य दुर्योधनादयः । हतो दन्द्भिः स्फीतं लिगं यथा तथा रसति | ताडने ल्िग्यरन्दोदणज्नयमुचनम्‌ ! यश्ञोदुन्दु- भिरिति पठे स्फीतं यद एव दन्दभिरिति न्यस्तद्पकं बाध्यम्‌ । समाप्ते स्फीतमित्यनन्व- यात्‌ । ( शादृखकिक्रीडत छन्दः ) । सम्मसच्छन्रन्ब्रादाते । इतरवकदषणत्वनापास्य- तस्याप्रत्र विरेषणत्वेनान्वयस्यान्यत्पन्नत्वात्‌ । ममाम्‌ एका्थीमागज्गीकारेण पदार्योपस्यि १६. यद्ञो।!२क्‌श्ते) तश्ण ज ३ क. “्यैवनि ¦ ४ क. "कत्याऽ्पि भाः ! ५ क, न्नेन योगात्‌ ! ६ क, "वस्य चि" 1 ७ ऊ. “मासाच्छ । & ३१० मररीपोद्योतसमेतः- [ ७स०उद्टाप्तः ) यथावा, जङ्घाकण्डोरनाो नखकिरणटसत्केसराटीक्रालः परत्यग्रारक्तकामापरसरकफिसलयो मञ्ज॒मज्ञारभङ्कः । भवैनत्तालुकारे जयति निजतनुस्वच्छलावण्यवाषी ` संमृताम्भोजश्ोभां विदधदभिनवो दण्डपादो भवान्याः ॥ २३३ ॥ अग्र दण्टपादगता निजतनुः भरनीयते । यर्वान्याः संबन्धिनी तुविव्‌ पिता ¦ अवद्यवक्तन्यमनुक्तं यत्र । यथा, अ्ाकरतस्म चरितातिश्षयंष द रत्यद्‌ञुगेरपहनस्य तथाऽपि नाऽऽस्था | कोऽमेष वीरशरिडकाकृतिरनमेध माहास्म्यसारसपुदायमयः पदाथः ॥ २२४ ॥ प्रदी ; -क्चिद्वद्तत्तिविरोधात्‌ । यथा-- जङ्घाकाण्डो ° अत्र तनपदार्थस्य पार्वत्या योगोऽभमिमतो दण्डपादेन प्रतीयते | वाक्ये यत्परधार् तत्रैव निजादिषदनयुतपततेः । दूषकतानीजगिष्प्रतीतिविरह इति नित्यदोषोऽयम्‌ । अनमिहितवाच्यमित्यावरयके ण्यः | ेनानभिहिते वाचकपद्‌ातिरिक्तमवदयवाच्य यत्न तदित्यर्थः वाचकरपदानभिषाने न्युनपदत्वन्यवस्थापनात्‌ । यत्तु *“ न्युनपदेऽपरतीतिमाच- मघ तु विरुद्धा प्रतीतिरित्यनयोर्भेदः, *अप्राङृतस्य' इतिं कक्ष्यमाणोदाहरणे च मत्स बन्धित्वेन वीररिरूपराषरिव विरुद्धा प्रतीतिः” इति कस्यनिद्धयास्यान तदनुभवविरुद्म्‌ | तथाऽनमवस्याश्रतीतेः । इदं चान्यथावाच्यस्यान्यथाऽमिधान द्वा, अवाचकस्य द्यातकादे रता भेधानाद्रा | जाच्च यथा- अप्राकृतस्यर | र उ ०-तिरेषेतरविरेषणतयेति मावः। ^" हिरण्यपु्वै कशिपु प्रचक्षते "* “रामेति दचक्षरं नाम मानभङ्गः पिनाकिनः? इत्यादौ तु नाय दोषः । नामनामिनोरमेदस्य सच्छेनेषटयाग्ेपत्तेः | नामनाभिनोरमेदश्च ्ैयाकरणसिद्धान्तमञ्जषायामस्मामिरुपपादितः। व्युत्पत्तेरिति) प्रघा- नक्रियाकारका्त्वव्युत्पतेरित्य्थः। वाच्यशब्दोऽज शाब्दपरो नाथपरः । तथा सति वाक्य- ` दोषत्वानापत्तेरित्यारयेनाऽऽह-वाचकपदातिरिक्तं ति । एवं चोदेरेयविधेयमावादिद्योत- कव्रिभक्तीनां निपातानां च न्युनत्वेऽरं दोष इति भावः | अप्राकतेति ! ८ बीरचारेत. ( ® नाटके द्वितीयाङ् रामेणं षनमंङ्ग कृते जनकस्य हपादनाश्वापोक्तिरियम्‌ }) अप्राकतस्या चेष्टे ए १ कृ. “वानी । २ क. “यैरद्टे" । ३ क, °रत्याहूतस्य पम नाम* । कृ. ^तेमेम ह° । ५ क. * प्येकवी° ! ६ ऊ, "यसोन्द्थेसाः । ७ क 'हितवा" । [ ७० उदछ्छामः) कान्यवरकाशचः, २११ अत्रापहतोऽस्मी न्यपहुतन्वस्य विधि वाच्यः | नथाऽ्फीत्यस्य द्िनीयवाक्य- गतस्वेनेवोपपत्तेः | यथाशा, | एपोऽहमद्रिननयापुखपद्यजन्मा प्राप्न सुरामुरमनारथदुरषर्तीं | स्वथेऽनिरुद्धयटनाधिगनांभिरप- लक््मफामसमुरगजसनां विधय ॥ २३५ ॥ ~~~ ति 1 ` 1 श स । प्रदी ० - अत्राहमपहूता ऽस्मीति प्रकारेणापहृनत्वम्य विषितरीच्यः| नन वाक्रयद्रयमपततौं तथाऽपीत्युपपयते । द्वितीयवाक्यगतत्वेनैव तैस्य।पपत्तः | नन्तम्‌ 25 धरयदा एवत्‌ चेन्न | न हि विषेयाविमशंमात्रमन्र दूषणम्‌ । कं तु तथाऽीत्यस्यासमनिरपि | तदनुरोधेनैव ह्यपहतत्वस्य विषेयत्वाम्युपगमो न तु ततराधान्यात्‌ ! एनेन ‹ अवान्तर. दाव्ये न विषेयाविमक्षंः इति समाधानमनादेयम्‌ । बी नामावात्‌ | शक्षणमप्यमूक्ता- इत्यवान्तरवाक्य एव तदुदाहरणाच , अन्तु वाऽतरोदाहरणे विधेयाविमशेसयाऽपि दिनीय- मेदे तदस्करमात्रेभेव दोषभेदम्यवस्थितेः । यथ{-- एषोऽदह्‌< । उ ०-वन्यस्तामान्यस्य विदग्धस्य मम वा चरितानिच्तयै ! चो भिन्नक्रमः देः शरुनैश्वाधहूलम्प वक्ीकृतमनसो मम यद्यप्यहमपदहनस्तथाऽपि नाऽऽस्था, न नथा निश्चयः । दङ्चरयपुत्रेभेव घनु- मग्र्निति निश्चयो नेत्य; ¦ तत्र हेतुः, एष कोपर जनागम्यः पदार्थो व॑रशिज्ञकाक्ृनिः | अप्रेयेति | अन्यतरादषएसीन्दयैततारसमदायप्रचुरः । ( वमन्तनिख्का छन्दः ) 1 तस्यो पपत्तेरिति । तच्छब्दश्च पूर्वधरक्र न्तपरामदंकः | न चेकेवाक्यतयाऽन्बये नन्मंमव इति मावः | न हि वेधयति } अत्रापहृतस्य मम नाऽऽसम्यत्यन्वयसमवजप ˆ तुक्रञपि ५ इति पदासंमतियुक्तस्य तस्या दोषत्वमिति मावः | जकणितेरपहतोऽम्मि तथाऽपि नाऽ९- स्थेति त॒ युक्तम्‌ । तदसकरोते ¦ एव चत्र विधयाक्मरन तस्व पकरर ईत्‌ भत्व | हपोऽहिति । (उषाहरणे कंढपवचशचेदम्‌) । मुखपञ्चनन्वं दाहानन्तर बरप्रदानहवर । एतेन शिवस्याप्यप्रधृष्य इति ध्वनितम्‌ । हेऽपुरगन वणामुर । स्वभेऽनिरुद्धन य। संषटना संबन्धम्तेनापिगतमनरूपाऽनिरद्धनुरूषा या ल्क्मीः सौन्दयेशोम कस्याः फटमनिरद्धस्य ध्नषूपं यया तादृशीं तव सुनां विषाय निमायाहं भाष इत्य न्वय; । नन्वागतस्यापि तवेनःपरं मत्ता नाश्च एव भरवष्यतात्यन्राऽ5ह-दुरादु- रोति । सुरासुराणामपि मनोरथस्यापि दूरव्तीत्यन्वयः । नेनान्यमनोरबव्िषयत्वामाचः [1 मि | । वि | | व "कृ. "तानिङ° ! २ ग. तस्य प्रतीतः । ३१२ पदीपोद्योतसमेतः- [ऽप०उष्यप 1 अत्र मनोरथानामपि दूरवर्तीत्यप्यर्थो वाच्यः । यथावा, । त्वैधि निवद्धरतेः पियवादिनः भ्रणयमभङ्कपराङ्गुखचतसः । कमपराधलवं मम पर्यसि त्यजसि मानिनि दासजनं यतः | २३६ | अत्राएराधस्य छवमपीति वाच्यम्‌ । अस्यानस्थपदं यथाः प्रियेण संग्रथ्य विषक्षसनिधा- वुपाहितां वक्षसि पीवरस्तने । सनं न काचिद्रिनहा जलाल ब्रसान्ति हि प्रेम्णि गुणा न वस्तुषु ॥ २३७॥ रदी -अन्र सरासराणामपि मनोरथस्य द्रवर्तत्यप्य्योऽवरयवाच्यः । अन्यथाऽन्य. मनोरथविषयत्वं प्रतीयते | अक्षमासऽप्येष दिः | यथा- त्वय० | अन्न टवमपात्यप्यथाऽवदयवाच्यः । अन्यया छखवानष्धं स्थ प्रती प्रसङ्गात्‌ | ( अ १ ३ दषुकरतानीज प्रथमेऽभिमताप्रतीतिः) अन्त्ययाम्त्‌ विरुद्धमरतीतिरेति नित्यदोषोऽयम्‌ | 9 अपटस्थतं | अस्थानस्यपदमस्थानस्थसमात्त चात हयामत्य्धः । अस्यानन््यत्व्‌ वायास्यस्थानस्यत्वेम्‌ । तयाराद्च वथा--[प्र्ण० । गोोदिदोनोनोनोाे माना माननम -उ ०-परापसराणामन्येन्द्रियाविषयत्वं च ध्वानेतमिति नादयाङ्नाक्यताध्वानेः | ( वप्तन्तति टका छन्दः ) । त्वयात । ( कक्रमोवेश्यये चतुधाङ्क उवे प्राति पुरूरवस उक्तः) | हे मानिनि त्वयि निषेद्धा रतिरमुरागो यस्य तादृशस्य प्रियवादिनो मधुरमापिणः प्रण- यस्य प्रेम्णो मङ्गे नादविषये पर।ङ्मृखं चेतो यस्य तादृशस्य मम कमपराधस्य छ्वं ठं पयति यतो यस्मत्कारणादाप्तजनं मां त्यनप्ि । पराङ्मृखं मीर । विशेषणत्रयम- पराषटेश्ामावोपपादकामिति परिकिरोऽतरांकारः । ( दरुतविम्नितं वृत्तम्‌ ) | अस्था नस्थपदामिति । आच पद्पद्‌ं स्यनाथकपित्यथः । अयोग्येति | केचिच्वस्थानस्थत्व यथश्च॒तानुपुन्या विव्षितस्वाथानुमावकत्वे सति स्वप्तकाङ््षस्थानाद्वयवहितस्थानप्रयुक्त. त्वम्‌ ¡ सस्यन्तेन सकीर्णगर्भिताक्रमाणां व्यदाप्तः } तेषु तदानुपएज्यी विवक्षिताथौबोधा, दित्याहुः ! मियेणेति । ( किर तेऽ्टमप्गे नच्कीडावभेने कस्याश्िद्रणनमिदम्‌ ) विपक्षः सपत्नी तत्संनिषो प्रियेण तम्रथ्य प्म्यगाद्रेण न तु यत्राकैचिदुपाहितां स्मशे- प्वेकं निवेशितां जरविखं जटेन म्दनामपि काचिन्नायिका न विनहो ] यतः प्रेम्णि गृणा उत्कषो न तु वभ्तुनि | प्रन प्ति कस्तुनयुत्कर्षो न तु वस्तुमात्र इत्यथैः । प्रमोत्कषे ए- १ क, प्रणयमङ्गपराङ्सुखचेतसस्स्वयि निबद्धरतेः प्िषवादिनः । २ क. “निघो निवेशितां ¦ क. ग. वस्तनि \ ४ क, “मे नियताः । [ ७स०उह्ामः काल्यपकाशः | हि १ ६। ॐ भ १५6 अच्र काचिन्न षिजहारिति वाच्यम्‌ | यथावा; टमः कटिकचग्रहृश्थनयटम्वन (नदः मुद्राङ्कः सितिकयरन्दुश्चकन्यनान्नः कृपम्‌ पावेत्या नखलक्ष्मलाङ्कनमग्ानमो र्दद मान्बृष्टः करपट्टवन टलनः न्नच्छडः एर्‌ दः , २4 अत्र नखलक्ष्मत्यतः पूवं इटिन्छाताग्रति वाच्यम्‌ | [1 9 अन्न | भका (प, क्य यं [| य व _ ध्‌ ~. „^~ वः ~ 9 ~~ ~ ~ पदा ०-अत्र न काचिदातिन याग्यं नलः म्थानन्‌ ¦ 7 नित न्थ सन ध न युक्तम्‌ ¡ तद्रयवधघानेऽपि “न खट्‌ न खट वाणः म॒नेरान्यधन ननन " इन्द ~ [दध वद्यप्रयोगदहेनात्‌ | परं तु न काचिद्धिनहौ, अपितु मदेः ष्व्‌ तज्हु> दन्द तीतिप्रसङ्धादयोभ्य स्थानमेतत्‌ । विरुद्धपरतीतिजननािव विरद्धिनपयःयन्य उद्न्नव्यन पमवादपि स्थानम्यायोग्यत्वम्‌ | य अन्न कुटिदितास्रच्छवित्वं नखल्कष्मरङ्का्व नमिन तन्पृत्मव्‌ यः -नन्रम्यम्- न त पश्चादिति स्पष्टं दष्टिबीनम्‌ । नित्यश्चायन्‌ | -वौपादेयो न वस्तूत्कषं इति मावः ! ( वंश्ये वृत्त्य्‌ , : अनच्रने काविदित. य 2 कवेजल्क्रीडावर्णन एकेकम्या एकैकरुणवणनप्रम्द जन्यः कनद इदु [कि अ 8 ः „ _ ~ 2 क तात्वयात्‌ ; अप उ स्वा न विनदत {ददतः । भ~ ` =. 9, ®> + न्यः ५ पु ् क ह वेनु; इत्येव पाठः | अत एव ‹ न इन्द्ध: ` ( १० नृ०८,२,८) ऋ म्‌ ( न क [न डत सर्च महामाप्य न्‌ कचन्‌)ड्टख{पन दृष्यतञष्‌ इ ~क {--3. ३. ~यु | ह १०५ भ) ५ > ॥ १ 1 (५ क (~~ ___ म म्‌ ९ भ भ 4 0 वि, तत्र हिन क्ाचदद्त्वादः सन्नेव दतत न दुष्क इ; ‹ * +~ ‰& न्तद ह _ ~ न ० ५... (र ५, ~ 1. 4 इत्यादिप्रतिनिर्याद्‌ । तस्माच्कनिदादेः पवैविनि नि => कञदिःद.्‌ क | श । त्पात्तििद्धति चिदित्यस्याप्यथेकत्व्‌ वा व्युन्पात्तमिद्धानःनि भादः ¦ च द्‌(न्‌ ` \ कट्‌ विकि मवानी राजौ प्रणयकृृहे हरनटामाद्कप्य चन्द्खन्ड~ हेः = दपर निधाय निद्र कृतवती । ततः प्रभाते नटाम्धचन्दरनवण्डयद्रः द्धनं करप द्द नख क्षतमेतदिति शङ्कमानायाः सख्या हास्यन ञ्नि सनः कलःदन्य उन्द्रमृद्र ङ्क हस्तेन ममर्जेति कविकल्पनम्‌ ) । रितिकंषरो मदःठच्नदन्दुदक्वन निद्रमध्य कपोटस्यटमध्ये छ््रो मद्रा वः पातु | अन्वसंपकोदन्यत्र दुदर चद्‌ सृद्रद्ः : पार्वत्याः कपोरख्प्रत्वे हेतु; केटीति | आदम्बेन । म॑बन्धेन । न च्छनदद्देटः कुट र, \ ८५। * ४११ ~ ५५ त्यादि | प्रानमरषत्वे हेतुः-नखद्कष्मङ्ङ्कावत्पस्वानम.न्मननन्यत्र इन वलन्‌ } (सः विक्रीडितं छन्दः ) | अत्र कूरिाताम्रेति । अत्र कृटेनःजच्छन्वम्य मापम्ध 1 1 2 1) ~~~ ५ ~ | | १ तत्राडपा । + क. षर्टूकनन्‌ | 9 ३१४ भ्रदौपोदद्योतसमेतः- [ऽपस०उल््तः । अस्थानस्थस्मासं यथाः अथापि स्तनरैलदुग विषमे सीमन्तिनीनां हृदि स्थातं वाञ्छति मान एष धिगिति करोधादिवाऽऽखाहतः | प्रो्चदद्रतरमस्तारितकरः कपत्यसा ततक्षणा- र्टत्कैरवकोशनिःसरदटिश्रेणीकृ पाणं शश ॥ २३९ ॥ अत्र कद्धस्योक्तौ समासो न कृतः कवेरुक्ता तु इतः । सैकीणेम्‌ , यत्र वाक्यान्तरस्य पदानि व्‌ाकयान्तरमनुभरविशन्तिं । यथा; किमिति न पक्यसि कोपं पादगतं बहुगुण गृहाणेमम्‌ । ननु श्च हृदयनाथं कण्ठे मनसस्तमारूपम्‌ ॥ २४० ॥ [न प्रदी ०-अस्थानस्थसमाप्तं यथा--अन्रापि० | अत्र परवश द्धस्य शशिन उक्तिरिति तत्समासस्य थोभ्यं स्थानम्‌) न पुनः कवे. हक्विर्तराधमित्यस्यानममाप्तता । न च प्रतिकृवणेत्वान्तमीवः | समाप्तस्यावणेर्प- त्वात्‌ ¡ नापि पततप्रकष॑ता | प्रथमप्रवत्तस्य प्रकषस्यभ्रे त्यागे हि तत्प्मवः । अत्र तु तद्पर्सत्यम्‌ | 9 चोभयत्रोवितस्येव प्रकषेस्यामवि तस्तमवः । अत्र त्वेकतरत्रैव प्तमा परौचित्यमिति | दषकतावीनं सहदयवेमख्यम्‌ । हकीर्णं वाक्यान्तरपदेन मिश्रम्‌ । यथा-किमेति° । उ०- पस्य नखदक्षपदाङ्काबी नस्य प्रागप्रापेस्तच्छङ्कायास्तनमुखनिरीलकत्वेनायोभ्यता- दिपरिहाराय पताधरम्योपस्थापकापेक्षणाद्विटम्बेन प्रतीतिरिति भावः| पूवे प्रयोगे ठु श्न!टति हेत्हेतमद्धवेनान्वयप्रतीतिरिति त्वम्‌ । अद्यापीति | मत्स्रानिष्यञपाल्यथ; । स्तनरक्न- णदचैद्दुमोन्यां विषमेऽगन्ये । उदयन्ते एव दूरतरं प्रस्तारतः करा यन स; । उद्यदित्यनेन कर्मधारयो वा | कोशः कृडमरं खड्गिधानं च । धिगिति । लीप्तबन्धेनाऽऽत्मानं रक्षतो ऽपि श्नोरनान्दाद्धिगितयुक्तिः । ( शादूटविक्रौडितं छन्दः) । योग्यं स्थानमिति । ततर तद्रयङ्गची जोगणस्योचित्यादिति मावः | केचित्त, अत्र दोषद्धयं स्थाने समास्तत्यामोऽस्थानं करणं चेत्यरथानस्मास्पदार्थाऽपि द्विविध इ्याहुः | अवणेरूपत्वादि ति । रसाननुगुणवण- नहुटवाक्यत्वस्थैव प्रतिकूटवणेपदाभैत्वादिति मावः। एवं च माघुथेवच्छरङ्गारादिरसप्रधानपच दीर्धमामेऽप्ययमेव दोष इति बोध्यम्‌ । वाक्यान्तरपदेनेति । मिन्नभिनवाक्याथान्वितप- दानां तत्तदथंनिराकाङक्षवाक्यवरकंत्वमित्यथैः।तेन वाक्यैकवाक्यतया महावाकयस्येकत्वेऽपि किमितीत्यादावयं दोष इति बोध्यम्‌ । किमितीपि ¦ ( मानिनीं प्रति सख्या उक्तिरियम्‌ ) । 11 1 वीणी ११. उदय । २ क. “रपद्‌नि वक्यान्तरेऽनु" ¦ ३ ग. शन्ति । शि*। [ ७स° उद्वापः ] काव्यप्रकाशः | २१५ अत्र पादगतं बहुगुणं हृदयनाथं कमिनि न प्रयामि; इमं कण्टे गृहाण, पनसस्तमोरूपं काप सुञ्ति ! एकवक्यना्ां त्‌ छ्रिष्पिनिमे गर्भितम्‌, यत्र वाक्यस्य मध्ये वाक्यान्तरमनुपर्िक्षनिं | यया, परापकारनिरतेदे जनेः सह्‌ संगनिः वहामि भवतस्तच्वं न दिषेया कदाचन्‌ } २४१ | अत्र तुतीयपादो वाक्यान्तरमध्ये भविष्ः | यथावा) ॥ लग्र रगाद्रनाङ्कया सुंहढामेह यर्यव्‌!चि यष््याऽगिकण्ड मातङ्कानायपीदोपरि परपुरपेयो च दृषा पनन्नी | तत्सक्तोऽयं नं करिचद्रणयनि विदिते चऽम्न्‌ तनान्मि दत्ता भृत्येभ्यः श्रीनियोगाद्रःदेतुमिव गनन्यम्बुधिं यस्य कीतिः॥२४२॥ प्रदी ०-अत्र पादगतं हृदयनाथं किमिति न पयति, इमं कण्ट गृहाण, कोपं॑मृचेति वाक्यत्रयेऽन्योन्यवाक्यस्थपदमादायानमिमतं प्रतीयते । इदमव च द्टि्वज प्र्तीतिवि- टम्बो वा | एकवाक्ये छकि्टत्वामिति ततो भेदः ! मरित जातगर्भम्‌ । अन्तःस्थितवाक्यान्तरं वःक्वमिन्यथैः | तत्त॒ वाक्यं कवित्स्व. मावत एवैकम्‌ । कचित्तु वाकंयेकवाक्यतयैकीमुतम्‌ } तत्रा ऽऽय चथा-पएराप० | अत्र वदामि मवतस्तच्वमिति वाक्यान्तरं प्रथमवाक्ये ्थितस्‌ । हितीयं यथा- लग्रं° | उ .-पादगते पादनतं बहगुणं हृदयनाथं किमिति न पश्यापि | इमे कण्टे गृहाण | मनस्तस्तमोरूपं कोपं मचचेत्यन्वय! | ८ बटे नाथ विमुञ्च मानिनि सृषं रोषान्मया किं कृतम्‌ ” इत्यादौ तु बडे शण नाथ वदुत्यवं तयारभ्याहनाक्छयापदनक्ताक्यत्तय प्रतीतेः संक्रीणंत्वदोषहङ्काऽपिं नास्तीति वोध्यम्‌ | ( माथा छन्दः) } गाभता्ेति | अव्र मध्यस्थितस्य स्वाथीनमावकत्वं संकीर्णे तु न तयेति भदः | एनेन बैःजफट्मभ्यि सकीणो द्रितस्य पए्रथगपादानं चिन्त्यमित्यपास्तम्‌ । फद्छैषम्यसच्वात्‌ ¡ काक्येकव्‌ा- क्येति । हेतहेतुमद्धवेन वाक्थेकवाक्यताऽ् । स्थितापेति } एवं च मगतेः स॒दप्त ्वक्षदायोऽन्त्यपादे क्र्मसाकाङ््त्वं चेति दषक्तावीनपिति केचित्‌। छम्ममिति । रागोऽनु- रामो सषिररक्तिमा च } अङ्गमवयवः । खड्गतरेलाविरोषश्चेति दीपिका । ययेवत्येवकारेणे कृस्या एव नानाप्तवन्व इति सूचितम्‌ । अरिकण्ठे। अनन राज्ञि याऽत्यन्त दिरक्ता^ध्वःनतम्‌ | १ क. "व्यतया तु ! २ घुचिरमि । २ क. “न्तरवा" । ३५६ मदीपोदच्रोतसमतः- | ऽस °उद्यसः ] यच विदन नऽिन्दन्यतने | क्रतं रस्यत छक्ष्मीस्ततोऽपसरतीति पिस्दध : मद्धीरादिषु रणितप्रायं पक्षिषु च रूजितप्रभुति । स्ननिनमणिनादि स॒रते मेघादिषु माजतप्रमुखम्‌ ` | इत. एनिद्धिमानिक्रान्नय्‌, यथा, पद्ाप्रदटयमादनक्षुभितपुष्करावतेक- प्रचण्डयनगनितप्रतिरुतानुकारो मुहुः र्यः श्रवणभेरवः स्थगितरोदसीकदरः कुन सपसेदधेरयमम्‌तपूवेः पुरः ।॥ २४३ ॥ क-म ~~~ ~अ ज 7०9० 1) नायकी याकि क्त मा्‌ भीत भ मान 9 [ॐ ८ अत्र नन्म्तेःऽय न कंचिद्रणयति तेन भत्येम्यो दत्ताऽस्मीति वाक्यकदाक्यमध्य विन्‌ न्‌ऽन्न्विनि वःक्यान्नर्‌ [स्थितम्‌ | प्रत्युत टक्ष्मास्तताऽपपस्तरतातं ववेरुद्धमातेका- रित्वालकःक्िम वर्‌द्भत्वम्‌ ¦ प्रतातावच्छद्‌ाऽत्र द्वज | अता ते यन व्रताति. ९ | न्नम्‌ } यथा--मरहूप्रहय० | उ०-मःनङ्श्चण्डाटा दनििनश्च | उपरि स्वयमेव गत्वा तदुपरि पततीत्यथैः । पर उदा- तरवश्च | तन्याममिचष्ठयां प्रक्तोऽसुरक्तश्च न किंविदरूणयति न किमपि यक्ता य॒क्तं विचारयति | तनाकिचारणेवाहं भत्येस्यी दत्तेति विदतं तेऽस्वति श्रीनियोगातत्‌, मस्पिनर्यवं निवेदयत्यवंगान्‌ ¦ अम्बुधि तत्पदेक्नं गदितुमिव गतेत्यत्यन्वयः। अत्रापि यच्टिरमतीन्वेन रष्ष्मी रानपत्नीतवेन कर्तिश्च दतीत्वेनाध्यवपिताः । सदेद्ास्वरूपं ख्य मित्यादि भत्यम्य इत्यन्तम्‌ । अत्र भङ्किविरेषेण शोयेदात॒त्वयशसामत्कषों वर्णितः | कृतं स्युतति । न केव विवक्षितेकवाक्यताऽपरतीतिमा्ं किं तु दोषान्तरमपीत्यथैः | विदितं नेऽम्त्वित्युक्तौ तज्ज्ञानं तत्पाई्त्यागे न ममापराधः कित्‌ तस्यैवेति ज्ञापनार्थमिति 'छम्यते। तदनुक्तौ तु तदवमाननापप्तारणप्रकारथिन्तनीय इत्येतदथपिति मावः । ( सग्धरा छन्दः ) । महप्रलये{नि । ( केणीपहार्‌ तृतीयाङ्के ) अश्वत्थान्न्‌ उक्तिः । महान्यः मरयमःरनम्नेन शुभितौ यौ प्रचण्डौ. पुष्करा वतंकाख्यौ घनौ तयोः प्रचण्डं भीषणे धनं निविड यद्वनितं तस्थ परततरुतं प्रतिष्वनिस्तद्‌नुकारी तत्सदः स्थागितं रोदस्यो : स्वमैमृम्यो- न 9 १ फ. ग. "तिरकान्चु" । २ क, °तिन्च्छेः । [ अन ०उद्धपिः | काव्ययकागः | ३१७ | फ , य नाथ नन्नाया नियनानयाम्‌टरष्न्‌ गन्‌ इन्द्‌ (निचय यान अनच्र गतेति प्रक्रान्त यातानि प्रद्कन्‌;ः ¦ गता निषा : नेकं पदं द्विः प्रयोज्यं पायेण --इन्यन्यत्र, कथिनप्डं दृ तत्कयपेकृस्य पदस्य द्विः प्रयाग्‌; ¦ उच्यन्‌ ; ध क व ध प्रदा ०-रवा मण्टूकादरव्ठ्‌ क्रवि्ःम्द्धा न नुक्तवदय न्हन्द्र र = ठ च्कम्‌. ^ त ४ #.। = ५ ५ । \ ९ व) ध, ५ क भ ध + ~. , कर्‌; | तुट्यनव्‌ सपणामस्त्र रा क्व कतम ग ननन , = “य वाक्यदोषः । विदषणातिरेप्यमनिधानन विद्ापपरन्ब्निं | ' मसप्रकमम्‌, मयः प्रक्रमः प्रस्तावाचित्यं च्व नन्‌ ' नुन न्य तत्र प्रक्कनेः भक्रममद्धा यथा--नाय० | अचराम्त गत इते गमेः प्रकृतैः प्ररनावे यानन यानः प्रकृरन्क्म द्धः म म्यस्य. स्थापितं भिन्नन्द्ध। तीति कुटाङ्खनानां म्ननन द्दवन सनठनि) नेम्मन श्यन्‌ निश्षाऽपि ° इति युक्तः पाठः | ननु नक पदं द्विः प्रय्‌ःञयं प्रय ` इनि ठ-पनमचन | अत्रापि काथेतपदं दुष्टमनुपदमेवाक्तम्‌ | त्था च पुन्गेमः प्रणमः वृष्टः म्न्ःदचच्ं | व न उ०~-रन्तर्‌ सवे कन्दर यत} न्ड कदु न्कजन्न च] 1८ दन्तु" | अ (0 १ तुद्यत रूपणात्‌ । अत एवं न [नंहुनाथन्वन्‌ । कदथसामार्वमद्‌न्‌ , र्द्व ५ (~ अ चनो न इन ध या ज शर रष त २१९ल्दटग्रयामा नचमत्कारयात्‌ नयमः । जना रच ¦ नवथ प्रदर र्पव्‌ एव 9 क 1. ^ र = ह म दाषः | प्रक्रत चयक प्रयागा-वुमनं प्वन्यःहुः ¡ (वदः. दृच्चपान्‌ | न स थ क ¢ 2 श्रवेण नरवत्वर्‌ द्‌ स्ःस्थमनकूपत्यर्थ +. | वौचत्यमिति | प्रस्ताव उपक्रमः येन स्पे शञ्द्‌ताऽथतश्च | तत्राऽडऽद नाथ उत्य)द्‌ | दिन ययकष्टिरव्यदः । नाय टन्‌ | ;ल्यनरः दृष्टस्य नियोगादाज्ञया निशानाथे चन्द्रे यानं द कृटाङ्नानां दशचायुरूप वेषव्यदज्ञानुरूपं मद्रनरं कल्मण्ानिङयः } अन्‌ः पग्मरनः मनात्पर्‌ त त्तमास्त | स्वामत्तमानरर्‌ {तु मिः | (२१८ नदद्न्डः } मेद्धव्‌. वातीति । ज्ञाने शब्दस्यापि मानादिति मावः | एतच मज्जृपाय निमितं विस्नर्ण | सर्वनाश्ना तु परामर्े्तेषां बद्धिविषये हाक्तिम्वीकारात्पूदपदावच्छद्न्यत पदिपाद्नः दं दोषः | न च सर्वेनामपदावच्छिननत्वेनापि मानाद्धदः . विदिष्टम्य तदवच्छदत्या मःरऽपि ` १कम. भ्डेषणे सि ।२ग. चकास्ति) ३ क. ग, "्वोक्तेः कथ ४ क. देः ऋ । ५ 1 पद्म्‌ 9 ३१८ प्रदीपोदुव्योतसमतः- [ ७स्०उ्ापतः 1 उदेदयप्रतिनिरदेश्यन्यतिरिक्तो विषय एकपदद्विःप्रयोगनिषेधस्य । तद्रतं तु विषये घर्युत तस्यैव पदस्य सवेना्नो वा प्रयोगे विना दाषः तथा 8; उदेति सविता ताग्नस्ताग्न एवास्तमेति च । संपत्तौ च परिपत्त च महतामेकरूपता ॥ २४५ | अत्र रक्त एवास्तमतीति यदि क्रियत; तदा पदान्तरपरातिपादितः च, ऋ, एवार्थाऽ्थान्तरतंयव प्रतिभासमानः प्रतीतिं स्थगयति । अन्न तादगेवेति पष्ठ वान दोषः। सवेनाश्नः प्रयोगात्‌ । [हा यशोऽथिमगन्तु सुखछिप्सय। वा मनुष्यसंख्यामतिवतितु वा | त (५, +> निरन्सकानामभियेगभानां समुत्सुकेवाङ्कनमूपेति सिद्धिः ॥ २४६॥ 2 (4३ क फक व प्रदी ०-उदेदयप्रतिनिददयातिरिक्त दयक पद्‌ द्ैःप्रयागानषधावेषयः । तादृशे तु विषये प्रत्युत तस्यव पदस्य प्तवनन्ना का प्रयाग वेना दृः | यथा--डदतु० | अत्रे ८ रक्त एवास्तमेति च ` इति यदि क्रियेत तदा पदान्तरप्रतिपाद्यमानः स एवार्थो मिन्न इवे प्रतीयमानः प्रतीतिं म्यवद्धीत । प्रत्ययस्य यथा - यज्ञो ० | उ ०-पृवेषूपाप्रच्यवात्‌ । तदुक्तम्‌, ९ न सोऽप्ति प्रत्ययी रोके यः राब्दानुगमाहते | इतीत्याहुः । उदश्यप्रतिनद्‌र्यातिरक्तमिते । उदेदयः प्रत्यांयेत एव पुनर्नि. दह्थः पुनः प्त्याय्यो यत्र ट दतिरिक्तमित्यर्थः | ततरमिदन्ञापनारथं पुनरक्तिरेवोत्कर्षिकेति मावः | इदमेवामिप्रेत्य वामनेन प्रायेणेत्य॒क्तम्‌ ¦ सवेनाश्नो वेति । वादब्दो व्यवस्यत विकस्य । तेन यत्र सवेनाश्ना परामश्ासतमवस्तत्रेव प्रागृक्तपदमपादेयम्‌ । यत्न तु तेन समवस्तत्र तदेव । उदतात्याद्‌ सर इति कृते प्रधानस्य प्तवितुरेव परामशः स्यात्‌ | तादश इति कते तु नाभंदप्रतातेः । स्ताहरयावगमात्‌ । तथेवेति कृतेऽपि तेन प्रकारणे. त्य्थनिष्पन्नतया शब्देन ताम्रत्वेन प्रकारेणा्तमेर्तात्यये प्रकारमानेनामेदप्रत्यमिज्ञा न स्यात्‌ । एवे | ८ वागथोविव सृप्रत्तौ वागर्थपतिपत्तये ?। इन्यत्र नोपमा । तत्तत्फलगप्राप्रथे तत्सशवस्तुबन्दनदेरोकिऽदृष्टस्वात्‌ । तस्मादुतप्र काऽ । अमदग्रतिपत्तरवादरयत्वाच्च न कथितपदत्वादिदोष इति दिक्‌ । भिन्न इवेति । तेनैव शब्दन पृनरमिषाने त्वनुवादत्वेन ज्ञटिति प्रयोजनजिह्तास्योदयाम्तमयादविक- खूपतावगम। व्यज्ननया स्ञरितिः , अन्यधा विम्बेनेत्याक्यः । यश्च इति } य॒धिष्टिरं ( अजुनं ) प्रति द्रौप्या उक्तिः किराते ( तृतीयगे ) | निरुत्सकानां निरत. १ग. तिविः।२क. तत्पदा ।३क.ग. प्तधवः मक्कन प क. क्स्नः लक्ष्मीः । ६ क. “द्ेकप" । ॐ [ ७न°्उदछछमः } कव्यव्रकाश्; ३१९ अत्र प्रत्ययस्य । सुखनीदिनुं उनि युक्तः पाटः | ते दहिमाटयमामन्त्य पुनः प्रह्यच सिद्धं चास्मं निवेद्याय तद्विनष्राः खभरु्युः अत्र सवेनाख्नः। अनेन विसृष्रादइतितु वाच्यम ¦ महीभृतः पुत्रवताऽपि इष्टिरनम्मिन्नपन्ये न जगाम नृपम्‌ अनन्तपुष्पस्य मार्ह चने द्विर्माला सविद्चपमङ्खा ।1 २४८॥ अत्र पयायस्य । महीभृनोऽपत्यवनेऽपीनि युक्तम्‌ अञ सत्यपि पत्रे कन्यारूपेऽप्यप्ये मसेहाञभृदिति कवचिन्समथयन्त्‌ | प्रदी ०-अत्र तुमुनः कमे एनोऽभिघानमेकरूपतपरतीनिं स्थगयति } ममुष्रमीहनं वाः इति युक्तः पटः । सवैनास्नो यथा-न हिमा । अत्रास्मै, इतीदम प्रकरमात्तद्विमष्ठा इत्यत्राप्यनन विमृष्टा इत्येव वाच्यम्‌ | न॒ च तदिदमोरथामेदः । इदमः प्रस्न॒तप्रत्यक्षपरामश्ेकत्वात्‌ । अन्यथा नयाः पयोयतःपत्तः | (चै पयायस्य यथा--महीमृतः० ! । अत्रापत्येषु बहुषु स्त््वपि तम्मिन्नपत्ये सेहातिरयविवक्षणादपत्यरढ प्रयोक्तव्ये पत्र शब्दरपरयोगात्प्यायप्रकममज्ः | केचित्तु अमति पुत्रे मुनायां खद्‌ युक्तसतम्य तु सत्यपि न्न उ ० -क्यानामनुत्कण्टानामभियोगमाजां यल्नवताम्‌ | ठुमुनन्तान नरुन्मुकनामित्यत्रान्वयः, रोके हि सर्वै लकषमयत्मुकास्तेप्वतिनिःम्परहत्वन्पं यरो) च्व्युमृत्कण्ठःपरिषयाथामिद्धौ हि दुःखं मवति, रक्ष्यागमने हि न कोऽपि मनष्यः स्वन्‌ जागच्छह््मःकम्तःदश्चाय्‌ न मनुध्य- गणनाविषय इति व्यवहा मवति । मदुप्यषु सख्मनिं समाप: } (उपेन्च्छज्ना छन्दः) । अत्र तुमन इति ! तुमुना क्रियायाः प्राबान्यादगमः फल्त्वप्रतीतिव्ध) न मनेत्यकद्पता प्रतीतिस्यगनमेति म.वः | तेद्िमाते (कुमारस्तमवे षष्ठमगे पद्यामद्म्‌ ) | तं मर्या दयोऽसमै शिनिऽयै पार्वतीदानद्पं सिद्धं पिङ्क्ते निवेद्य ज्ञापयित्वा खमाकाशं तद्ध सृष्टाः शूटिविखष्ठः । इदम इति । इदमः पवोनुमृतध्रः> (तैवेषयवःचकरत्वम्‌ | नदन्त्व- परत्यक्षपृवानम्‌तपरामदाकत्वामेते मावः । म्षभत इात । ( कुमरममव प्रथमस्तप मिदम्‌ । ) तम्मिन्कन्यारूपे । तपे रच्छाव्च्य्दः । पृवाव उत्तर दृष्टान्तः | अनन्तञष्न" विशिष्टमधसंबन्ध्यपि द्विरेफम,ला चतष्प्पे सविदैषसङ्धत्यथः।अत् दर्मा माददयद्वम न्त दृष्टिव्वेनाप्यव्ठिता बोध्या । अत्र एप्पप्तामान्यतत्तायं तद्विर.षष्दरे दृष्टान्तः | (उपजाति उन्दः) | पयीयभक्रमेनि । सामान्यपयौयतरक्रममङ्ग इत्यथैः । ननु सामान्यविशेषवाचक्रयोः [कात त श त ष १क्‌.ग. ण्तित॒ यक्तम्‌ । ते हदि 1 २ ग. ्पपपत्यल्ञे रके नः प्रक्र्मणत्त । ३२० रदीोदन्ोतसमेतः- [ ७प० उद्धः) (न प्र ०--पच नम्य मऽमृदिनि विवश्ण् न्नात्र इःपश्रतः( तेः. इ।त समादार्वर्‌।तदयुक्तम्‌ | जन न्प्पस्य चन इनि वट न्तवैप्न्यन्ङ्त्‌। तत्र चप्तामान्यविदिपमावेनापादानादृषान्तके तमेव दिन्यात्‌। ८अदत्यवतोऽपिः इति युक्तः पाठः । न चाच्रापि बहुत्वालामद्दृष्टानत्‌ वषम्यम्‌ अपत्यःन्यम्य सन्तीति बहु एव मतुपा विधानात्‌ । एतन “साधुरवेः"पुत्रवतः, इति पाठ इ्यनः.केवितूदृत्यनेन सांप्रदायिक इत्यभकंन बृततङताऽानुमतिस्व ति चण्ड. ममतमनागेयम्‌ | = ˆ ~य उत उदयो; कयं पयौयता | तत्र केचित्‌) ‹ अपत्यपयौ- योऽप प्दव्दः | अन्यथा पुत्रीत्वत्र छीप्रत्ययस्य कुत्रान्वयः इत्याहुः । तत्न युक्तम्‌ | तथा मदि दोपन्यैवाध्रसङ्गत्‌। अपत्याथकरत्वाविरेषात्‌ । तम्मात्पयायत्वमेकाथतरतिपादकत्व- ^ चरम्‌ | न तेकपकारकप्रतीतिजनक्रत्वमपीति | जत एव दथुतामुपक्रम्यागरायानित्युक्ता- ह त 1 -- --~-----~-“ ----- "मनना ( उ०-पययत्वाभावे कथमत्र पयायप्रकरमभङ्कः इत्याराङ्कते-अथापत्येति | सामान्यविशेष वाचक्रोपटक्षणमेतत्‌। जन्यप्राणित्वजन्यपुस्त्वयोः शक्यताव्च्छेदकयार्भदादिति मावः|प्रप द्ध त्कषा यन्मतं खण्डयात-अपत्यपयाया ऽपात्‌ । अत एव~ | :आत्मजम्तनयः सुनु; स॒तः पवः किया त्वमी | । टहेतर सवऽपत्य ताक तयाः समः ॥ इत्यमर सेगच्छते | तजापत्यदचव्दस्य वशायतनहेतुत्वूपमपत्यत्वे शक्यतावच्छेदकं तदेव च पृव्रह्ञ्दम्यापीति पयौयता | नच सापत्य इतिवत्सपृत्र इत्यतोऽपि कन्यापुत्रसंदेहापत्तिः ] पम्त्वतात्प्यराह्कम्य विसग॑स्य सखन खीत्वतात्पयग्राहकस्येकारस्याप्च स्येन च सदेह वर. हदति मावः | मानन्तरमप्याह--अन्ययेति | अन्यथा प्रत्ययानां प्रङ्व्यभौनितेति व्युत्पत्या प्रत्ययः कि नतं खीत्वममिदध्यादित्यथः। दोषस्यवाप्रसङ्खादि ति | पयायत्वेऽपि येन पययेण प्रक्रमम्तद्धिने न परहारेऽपि दोषात्‌ । कथमन्यथा गतेत्युपक्रम्य यातैत्य्तौ > केचित्‌| तत्न । एक्पाथप्रतीतिविघातो हि तत्र दषकतावी. जम्‌ | न चत्र त क्रि ठु दृष्टन्तदाशेन्तिकयेर्वेषम्यम्‌ | तथा हि-पुष्पप्तामान्यसत्तायां ुप्पविशेषाद्रवोधकेन दृष्टान्तेन यत्सामान्यसनत्ता तद्विशेषगोचरेच्छेति प्रस्तावः । एवं च दाष्टौन्तिकऽप्यपत्यपुत्तायामप्यपप्यविदपे सखचेह्‌ इत्येवापेक्ितम्‌ | प्रशब्दस्य तत्पयां य^वे मःनःन्वविरएयःदेन प्रतीत्यपपत्तस्तद्वीनामावाददषप्रसङ्ग इत्याशयात्‌ | तद।ह- एका्थति । पामान्यविरेपवाधकयोरपीदमक्षतमेव । एवं च चृतदाठ्डस्य पृषप्पविरेषवा चनोऽनन्तएप्पम्यति परामान्यपय।यप्रस्तावे दाष्टानितके विदेषपययोपादानात्प्यायप्रकरम- मङ्ख दति मावः) तेद्‌ाह-न तवेकप्रकारकेति। कि च पुत्रापत्ययोरेकप्रकारकप्रतीतिजन. कत्वरूप प्रयोयत्व उपक्रमानुरोधेनोपपंहारस्यान्यथा नेतुरुचितत्वात्‌ (तस्यां हि एुत्याम्‌! सते युक्तः पठ इत्येव धरकारङृतो त्रुयुरित्यटम्‌ । अत एवेति | अगरीयःपदं हि [ ७ प° उद्धातः | कव्यत्रकाञ्चः | २२४ विपदेऽभिभवन्त्यविक्रपं॑रदयन्यापद्मेनमाचनिः : नियता छधुता निरायतेरगरीयान्न्‌ पटं वरप्रदः !, २८५ अत्रोपसमेस्य पयायस्य च तदमिभवः र्त निरायत : वधन मनन निरायतिः घुतौवान्न ददं वृपशिय इनि युक्तम्‌ ! काचत्कोणारनाभदवमनुर्दिधीो मन्दवक्ल{क५- रश्रीराः काथिदन्तदिच इव दधिरे दादम॒द्धान्नमच्छः; युवत्या इवान्याः प्रतिपदमपरा भूमिवल्यस्पपानाः परस्थाने पायिवानामंशिवमिति परोभापि नायः चद्रमः ८० अन्न वचनस्य । काविच्छणा रजा मदवमचुवट्‌ श्रीका इति; कम्पमाना इत्यत्र कम्पमाईरितिं च पट्न प्रदी °-वपि पयायक्रममङ्क उच्यते | यथा-विपदो-> ; ञत्रैव विपदापदरुपत्तगपरक्रममङ्गो द्रव्य |! तद्भिमवः कुर्‌ नगलन , च्यु मजते निरायतिख्धुतामागपद्‌ नपश्चियाम्‌ : इति पाठो युक्तः, यद न च्छन्दःद्ः का चित्‌० | अत्र काचिदित्य॒पक्रम्य काथिदिति वचनप्रक्रमभङ्खः } तम्भान्‌ ' कश्ि्कमरनः मिर्दिवमनु विदधुमन्दवक्तेन्दुरोमा निःश्रीकः ' इति पठनीयम्‌ । ‹ कऋनमम्नः ! इति की [ज कृम्पमापुः ?. इति पठनीयम्‌ । शतृशानचागण्ःमन श्यना यरनन्ञ न्यम्‌ ; न्‌ उ ०-गुरत्वामाववच्वेन बोधकम्‌ ¡ विपद्‌ इतिं । क्रित { हित यनन यु. पद्या (मीमसेनस्य) उक्तिः । रहयति त्यजति । आयतिकः. ः ; <न व शिष्टं पद्‌ स्यानम्‌ । (भुन्दरी छन्दः ) | काचिदिति . रनानिगातनः कतः वः दिवमाकाडदां रजातरष्या कीणम्‌ । विमक्तिविपरिणामनान्वयः ¡ मन्दन व्दवेक्य र यस्याः सा मन्दन्दुमिनवक्तरलक्ष्मायस्यास्तामचुवद्‌यऽन्‌ 5732. | वुः; इः इनदर ताप हेतुटक्षणया वहूनि च दधिरे । उद्धान्त व्यकुर्डःमुन नक्त म्च्व्यु; चानम्‌ सत्त्वे चित्तं वा | उद्धान्ता इतस्ततो विक्षिहठाः सच्छा प्राणिना ययु द ¡ ऊन्य वात्या इव प्रतिपद्‌ भ्रेमुः | अपरा भुपिवत्कम्पयुक्त नातः इमि नाचः विवारः त्वदूष्धषां प्रस्थाने रायां परोमल्यशिवं रनेनृ द्द हेन इ सु; । ( खग्धरा छन्दः ) । गुणीभूतक्रियान्तरति । क्रियान्तरं ध्र॑न दुधु कि १. °्तिः \ लधुता नियता निरा \ २ क. भ्ियाम्‌ ¦ ३. 'ताभद्धनषः ६ ष्क पद्‌ मितितु यु" ५ क. भ्मद्यममि° {६ क ग. ^तिप1५७क. "तिं ° । ४, ४१ ३२२ प्रदीपोदय्योतसमेतः-- [ ७ प्॒° उद्वपतः ¡ १५ गाहन्तां महिषा निपानसिटं शङ्खहुस्ताडत छायाबद्धकदम्बकं मृगकुरं रोमन्थमभ्यस्य॑ताम्‌ । विश्रव्यैः करियतां वराहपतिभिभरुस्ताक्षतिः पछ दिश्रामं छखमतामिदं च रशिथिलञ्यावन्धमस्मद्धनुः ॥ २५१ ॥ अत्र कारकस्य ! विश्रब्धा रचयन्तु शूकरवरा युस्ताक्षतिमित्यदुषटभर्‌ । अकटिततपस्तेनोवीथपथिन्नि यज्ञोनिधा ववितथमदध्माते रोषान्धुनावामेधावातिं । अभिनवधनु्विंयादपक्षमाय च कमेणे | स्फुरति रभसात्पाणिः पादापसग्रहणाय च ।। २५२ ॥ (अत्र कमस्य । पादोसंग्रहणायेति दहि पू्व॒बाच्यमू्‌ । एवमन्धदप्यन सतेव्यम्‌ । प्रदी ०-चात्न क्रियान्तर प्रधानमास्त । गाहन्ता । अत्र गाहन्तामिति कतैकारकवाचकतिडः प्रक्रमे क्रियतामिति कमेकारकवाचकस्य । विश्वस्ता रचयन्तु स॒करवराः ! इत्यट्ष्टम्‌ । अकत ° । सत्र तनोर्वाथरोषौ कमेणोपक्रम्य तदमयोवितयोः पादोपसनग्रहधनुभरहणयोः पोवांपयै योग्यम्‌ । 'यथात्नष्यमनदेशाः पमानाम्‌ › (पा० सू° १।३।१०.) इते न्यायात्‌ | इति तद्न्यथाकरण करमप्रक्मभङ्कः | एवमन्यदस्युह्यम्‌ | अत्र सरवत्रकरूपप्रचतायाः प्रतातः ह्वयन उ०-मिघायकत्वादिल्यथेः । तदाह-प्रघान मस्तीति । आ्यातप्रक्रमभङ्गप्रपङ्गाश्वत्यपे नाध्यम्‌ | गाहन्तापाते । शकुन्त ( दतायङ्क ) दुष्यन्ताक्तः । तत्राद्य तावाद त्युपक्रमस्थं सवेवाक्यान्वधि | महिषाः दृ्गैरिति स्वभावोक्तिः । तेस्ताडतं निपानप्तचं करूपस्नमीपवतिक्ुद्देशनड गाहन्ताम्‌ । रङ्खैरध्वे क्षिप्त्वा शरीरापारे पातयन्तु । एत॑न हननयभ्यदश्चास्यत्तानापिं न इनिप्य इत स्वादत्तिति | एव स्रवत | रामन्थाङम्यवहत स्याऽऽक्रष्य चवणम्‌ । तरासनिवृत्तेरिति भावः । मस्ता तण विशेषः । पस्वर श्षद्रसरः। विश्वस्तैरिति विमाक्तेविपरिणामेन सवत्र योऽयम्‌ । ( शादृखक्क्रीडितं छन्दः ) | शूकरः चरा इति । श्रुकरपदस्य म्ाम्यत्वाहन्धरोथिस्याच्च विश्रब्धः कुरतां वराहनिवहो मुस्ता सतिमिति युक्तं पितुम्‌ । एवं चाऽऽत्मनेपदप्रकममह्गोऽपि न । अकलितेति । ( वीरच- रितनाटके द्वितीयङ्क ) घनम्॑धकुपिते मागेव आगते रामोक्तिः | अपारिमितन्रह्यचयोदिते- जोवीयविस्ारवति यसोनिषावापिपरिदधे । तादृशस्य जयादुत्कषौषिक्यम्‌ | अवितथो यथा्थौ यो मदोऽहेकारस्ताद्िशिटे । दरपोऽहंकारस्तयोग्यं कमै ॒युद्धम्‌ । रमसतादित्युमयान्वयि । अत तमतेनोवीय ऋति पाठः । उदयमिति 1 ^ शशी दिवमूतरो गहितयोवना _ १क.य. स्यतु) र क. विः्स्तैः। निभ्रन्धं कियतां वराहतति" । ३ ग. तपोनि^1 ४ क भे गच्छति । ५ ग. "ति ए" । ६ ग, नन्यत्राप्य । ७ क. शे ,प्रः । ८ स्सरलनमिस्युद्योतसंमतः पाठः। [ ७ प्त० उद्नः . काव्यपरकायः | ३२३ क अविद्यमानः क्रमो यत्र | यथा, दयं गतं संप्रति शोचनीयतां समागवभाथेनया कपािनः | कख च सा कान्तिमती कलावत- स्त्वमस्य छोकस्य च नेव्क्रोमुदी \ २५३ ॥ अत्र त्व॑शेब्दानन्तरं चकारो युक्तः ! प्रदी ०-नमुपघातो वा दुषकताबीजम्‌ यदुक्तम्‌- ४ प्रक्रमस्थान्यधात्वेन प्रतीतै प्रम्बल्द्रनौ | ह्यदः स्फुरन्तनास्वादी यत्र ग्ानत्वमद्नने ॥} दूषः प्रक्रममदास्यः शन्दानावचित्यम्‌श्च मः | ' इत्‌ ॥ अत एव नित्यदोषोऽयम्‌ | अक्रममविद्यमानः क्रमो यत्र तत्‌ | यत्पदानन्तरं यत्पदोपादानमुचितं ततोऽन्यत्र तदुपादान यत्रेस्यथः । यथा--दरुय° | अत्र छोकस्य चेति चकारस्त्वशब्दानन्तरं युक्तः । त्वंहाल्दाथस्येव शोच्यनायां सम. चयस्य दयोतनीयत्वात्‌ | टोकपदार्थ परमुचयामावात्‌ । अथापदस्थपदादस्य कमं मदः | ततन प्रतीत्यन्तरमवर सैव प्रतीतिः रितु विरम्बितेति केचित्‌ | तन्न } ' कुरिद्यताम्न- च्छविः + इत्य॒दाहतेऽपदस्थपदे प्रतीत्यन्तरामावात्‌ । वयं तु त्रुमः--अस्यवपरनेनै यत्राभिमतप्रतीतिनननसामर््यं तदेतस्य विषयः | अन्यः पुनरितरस्य । चादीनां चन्य- वहितपद्िप्वेव समुच्चयादिदयोतकत। । यदुक्तं मंहिममदेन-- अत एवै व्यवहितेवधा नेच्छन्ति चाद्भिः | सबन्धं ते हि स्वां रक्तिम॒पदध्युरनन्तरे ।। ' इति | न चं नलोऽप्यम्यवहितस्यैव तथात्वम्‌ । अतः ‹ खनं न काचिद्धिनही › इत्यादिक- उ ०--कामिनी » इत्यादौ शोमनत्वन प्रतीतस्य भृमर्न्वः दनः ऽद नत्विति विवक्षित क्रमस्तस्य द्वितीयचवुर्थषष्ठवाक्येप्वन्यथःत्वेन मङ्ग इति | स्वख्नं स्वेथेवामावः | उप~+ चातश्चमत्कारापकरषः । (हरिणी छन्दः) । अक्रममिनि । यस्य यद्न्यवहितपूवैत्वनियमेन यदम्यवहितपरत्वानियमेन वा विवक्षिताथानुमावक्रत्वै तस्य तत्परिहारेणान्यत्र स्थितत्वमि- वयर्थ; | एवं चाये दोषो निपातविषयः | यथोपप्तगणां धातो; पूवेमेव प्रयोगः । एवेत्यादीनां व्यवच्छेयानन्तरम्‌ । पुनरादीनां व्यतिरेच्याद्नन्तरम्‌। इवादीनामुपमानाद्नन्तरम्‌ । एवं च ५८ उद्धाहुरि वामनः *? इत्याद्वप्यय दाषः } चदन ममचेयादनन्तर मित्यादि बोध्यम्‌ | अव्यवधानेनैवेति । प्रयुक्ते इति शेषः । अव्यवहितस्येति । प्रतियोगिवाचकपदा- ~ ~~ ~ ~ १ क. “शद्धयोगादनन्तरं चका । २ क. मदेरभ. , ३६४ पदीपोदु्ोतसमेतः- [ ७ स%. उद्यतः ] यथा वा, | शऋहटेयं तव यजयुगुरे नाथ दोषाकरश्री र्‌ त्रथपा प्रतिवसति महाङकहनी खद्गयष्टिः | आङ्खयं सवैगा ते विकसति च रनः किं मया इद्धया ते श्रोस्यवेत्यं प्रक्ोपाच्छङ्चिकरसितया यस्य कात्या भ्रयातपर्‌॥ २५४ ॥ अतरत प्रच्य दाच्यमू्‌ | तथा लग्र रागाहृताङ्खयत्यादावति श्रनि. योगाष्रति दाच्यष््‌ ! अपरतः; भरकतविरुदः पराथां यत्र । यथा, रःसमन्पथश्रण ताडिता दुःसहेन हृदये निशाचरी । गन्धद््रधिर चन्दनोक्िता जीवितेक्चवसति जगाम सा ॥२५५॥ [कायक 1111 --- प्रदी ०-मप्युक्रममेदः स्यादिति वाच्यम्‌ | न खद न खड बाणः सनिपत्याऽयमस्मिन्‌ & ह, क ज इत्याद व्यवधानऽपि प्रतीतिविरोषामावात्‌ । न चाय चादिपदेष्वेव दषः | किं त्वित्थ. मारिप्वपि । यथा--माक्त०° | _ हि उत्रेत्थं प्रोच्येवेति वाच्यम्‌| इत्थ्व्दस्यान्यवहितपरामशेकत्वात्‌ । पादन्नयस्यैव च परामद्नीयत्वात्‌ । एवं 'ट्ं रागावृताङ्गया-'इत्यादावपि (इति श्रीनियोगात्‌ इति वाच्यम्‌ ¦ इतेरपि तत्तल्यत्वात्‌ । दषकताबीज वोदेश्यप्रती तिविरह इति नित्योऽयम्‌ | अमतपराथममतः परार्था द्वितीयोऽर्थ यस्य तत्‌ | अमतत्वे च+ ज्यौ दृङ्गारवीमत्तौ तथा वीरमयानके । रद्राद्धता तथा हास्यकरणा वारणा मथः ॥ इत्यादयुत्ताशा ५कृतरसावरुद्धरत्तव्सद्ककत्वम्‌ । यथा--राम० | ड ०-व्यवहितस्येत्यथः ¦ भरतीतिषिरेषाभावादििं । प्रतीतौ विषस्य विरम्वितत्वा- दिरूपस्यामावाटित्यर्थः ! श्चाक्तेरिति । शक्तिः सामथ्येम्‌ । निखिशः खड्गा्चशद्धयो निगैतास्तदयिकाम्तञ्जन्या च नानापितुजन्या देदयापुत्रीतवद्विरयेति फडितिम्‌ । भुजयुगले।| न तु भुन एव दोपःक्रश्चनद्रो दूषणाश्चया च कुटरनी छेदिका पर्रीपुरूषादिेधटनकनरीं च सा यस्य पाशं | अत्यन्तं प्रवनितामक्त इत्यनेन व्यज्यते । स्वेगा सवेगामिनी सर्वेपमोम्या च। इंदशी ते परः प्रपरति। इतस्ततः संचरमाणा तिष्ठति । इंटशस्य दुवंत्तस्य मया वृद्धया महत्या जरत्या च किं कं प्रयोननमित्थं प्रोच्येवन्दुपितया यस्य कीत्य प्रयातूमिल्यन्वयः } अत्र कीते। पत्नीत्वाध्यवसायो बोध्यः एवं शाक्त्यादेरसन्नायिकात्वेन। ( स्रग्धरा छन्दः ) । अव्यबहितपरामशेकत्वादिति । अन्यवह्ितपृव॑परामशेकत्वादि त्यथः | उदेश्यप्रनीतिविरहु इति ¡ स चाऽऽकाडक्षाविरहादासात्तिविरहादपि वा बोध्यः जाया यथा शाक्तारत्यत्न ¦ अन्त्या लप्नामत्यन्नतिं दिक्‌ | रामति | ( रघव्श् एका १ क तव्या! > ऊ. कुन । ३ क. प्रसरति पुरतः । ^ ४ क. पुरः । ५ कृ. "पात्सितक । ६ के, विरोधामा. | [ ७ प° उद्छाप्तः | कान्यमकञ्चः । ३२१ अत्र भरकृते रसे विरुद्धस्य श्ङ्खगरस्य व्यञ्चकोऽपैरोऽ्ः | यदो अथेदोषानाह-- ल व त रर अथा पुष्टः कष्टो व्याहतपुनरुक्दुष्कमग्राम्पाः ॥ ५५ ॥ + क धां क्ये (द (द्‌ क $. संदिग्धो निहतः प्रसिद्धिवियाविरुद्धशच | [ (क कि क भ क, क, किन ् अनवीखूतः सनियमानियमविशेषारिगेषपरिदित्ताः ॥५६॥ षि ४ र क्न, कि, साकाङ्क्षो ऽपदयुक्तः सहचरभिच्ः प्रकारितविरद्धः ! विध्यनुदादायुक्तस्त्यक्तपुनःस्वीरुतीऽश्टीलः ॥ ५७ ॥ दुष्ट इति संवध्यते । कपेणोदाहरणानि-- ओतिविततगगनसरणिपमरणपरियुक्तविश्रमानन्दः | क ९८ [> ह मर्दु्ासितस) रभकमलकरहासचरद्रविजेयति ॥ २५६ ॥ प्रदी ° अच प्रकृतस्य बीमत्सस्य विरोधी श्गारः । तस्य व्यज्चको द्वितीयोऽयः । तादृश्चा- थोपस्थित्या रसापकषेकताऽस्य दोषत्वर्बीजम्‌ । अतो नित्योऽयं दोषः ! निमे स्वात्मदय- मस्थैवामावात्‌ | अथ दोषटक्षणान्याह--अर्थोऽपुष्टः ° । पददोषलक्षणपूत्रस्यं दुष्टमिति पदं छिङ्धविपर्मिमेन सन्यते | तत्रापुष्ठः पुष्टाद्लः । पुष्टत्वं च विव्षिताथवाधप्रयानकानुपादानत्वम्‌ ! तद्धिरदश्च [9 प ५ द्विधा-- अप्रयोजकत्वात्प्रयोजकत्वेऽप्यन्यदम्यत्वाच्च | यमेनम्‌-- क १ । व्यथेमाहुताथै यद्यच्च स्यान्निप्यरयोजनम्‌ । ' म, ४५१ व्य ९ = कत्रातिविततत्वा (ध इत्यनेन भोनराजा भ्यथमाह | अत एव प्रकश्चकारोऽपि ` < म = ®. * [4 दयोऽनुपादानेऽपि प्रतीयमानमथै न बाधन्ते " इत्येवाऽऽह । न च्वप्रयोगका एवेति | उदाहरणम्‌-- अतिवितत° । उ०-दद्यरमे श्रीरामेण इतायाम्तारकाया वणनमिदम्‌) । राम एव मन्मथः कामो मनीम- यनहेतुश्च । प्रषोदरादित्वाष्टिखापः । निशाचरी राक्षम्यभिसारिकिा च । रुधिर्न्दनं सवि- रमेव चन्दनं रक्तचन्दनं च | गन्धवत्वं रक्तस्य रघुनायद्ारसबन्धात्पापक्षयात्पृतनाुम- वत्‌ । जीवितेशो यमो नायकश्च । सा ताटका ! (रथोद्धतः छन्द) । रसापकषेकतेदि। परकृतवीमत्सरस्तापकरषकतेत्यथेः । एषु वाक्यदृषेषु न्युनपद्कथितपदामवन्मतयोगावि- [+ ४. ॐ क मृष्टविेयास्थानस्यपदाक्रमाः कोन्याकान्यस्ताधारगाः । केचित्वनमिहितवाच्यस्य न्यून- पदेऽकमस्यापदस्यपदेऽन्तर्मावः शक्यः । एवमर्घान्तरैकवाचकरसकीणगर्भितानामप्यपद्म्य. पद्तैव | अस्पान्तरेण दोषान्तरवेऽतिप्रसङ्दित्याहुः । अतीति । विश्रमानन्दो विश्र- मजं सुखम्‌ । आनन्द्पदमपुष्टम्‌ । विश्रमान्तानन्दपद्योः कमेघारय इति नाम्यापुष्टत्व- १ क. "परायः । २ ग. “दोषमाह । ३ क. वृत्तः । ४ क. -दमुक्तः ! ५ क, “खरि । ६ के अन्नेवि"। ॥ ३२६ प्रदीपाः द्रोतसपेतः- | ७ सर° उद्धमः ] कष, कि अत्रातिविननत्वदयोऽकुपादानेऽपि भरतिपा्मानमथे न वाधन्त इत्यपुष्टाः। न त्वसंमताः पनस्क्ता वा | > | रि , 8 1 प्रदी ०-अच्रातिवितते निरवटम्बे स्योग्न्यविश्रामं गमनादितराप्रकादयकमलप्रकाशच- च र्रहत्करधो विवक्षितः । तत्रातिविततत्वे गगनस्याथोदेवावगम्यते । अग्नेरिवौष्ण्यम्‌। सरभित्वं मरुदुद्धासितसारभत्व चाप्रयाजकममवत्यपुष्ट। एतञ्था; । नन्व॑तेऽथां अपुष्टा इति धिद्धम्‌ | परं स्वतिविततेति पुनरुक्तः 1 गगनपदादेव तदुपस्थितेः | मरुदुह्ठा्ितसैरमेति विरुद्धम्‌ । विकासात्पवै सौरमामावेन तद्विरि टस्य सू्यणाप्रकादयत्वादिति नायं एथगिति चेन्न । गगनपदं न विततत्वे शक्तम्‌ । अथेरम्यत्वे च न पुनरुक्तता । यदुक्तं मोनरा. जेन-“काव्येतिहासादावथंृत्य रन्धस्य साक्षाद्वणनमपी नर्क्त्यायः इति । नापि विरुद्धम्‌। सीरमस्योपरक्षणत्वात्‌ । यद्वा, वितरहेतुपरस्कारेण पृवेमावमिधानात्‌ । अथापिकपद्‌द्स्य को मेद्‌ः। अप्रयोजके प्रयोजनामावकृतोऽपि मेदो न सेभवति | अत्र कथित्‌-- (तत्र पद्‌- थीन्वयसमकाटं दष्तवप्रतिभासर इह ठ तदनन्तरमिति विशेषः" इति। तन्नातिसर्मीचीनम्‌। तथा नियमे प्रमाणामावात्‌ । एतावता च विरेधेण शव्ददोषत्वमेकस्यापरस्याथेदोषत्व- मिति विमागानुपपत्तेश् । विरुद्धमतिकृदमतेपराथादौ शव्ददोषेऽन्वय्रत्ययोत्तरमेव दुष्तव. प्रतिमासतात्‌} वयं तु पडयामः-यत्न विवक्षित एवार्थोऽन्यथाभिधानेऽपि दुष्यति सोऽेदोषः। अन्यम्तु रसदोषमिन्नः शब्ददोष इति विवेकः| तथा च यत्राविवक्षितोऽप्यथः कथचिदन्वितत- याऽमिषीयते त्नाधिकपदत्वम्‌ । तत्पदेन विनाऽपि तन्निवाहात्‌। यत्र तु सोऽर्थो विवक्षितं एव प्रं त्वभयोजकत्वान्यलम्यत्वाम्यां शाब्देन नोपात्तुमरै्तत्रापुष्टःदम्‌ । ‹ स्फटिकाङृति- इत्यत्र नाऽऽकृतिपडा्थं उपमानत्वेन विवक्षितः! तस्थ नैमेस्याभावात्‌ । ^ यदपि च नक्तं ६ उ ०--मित्यन्ये । एवं कमलाकरेत्यत्राऽऽकरपदमपि भ्यथैम्‌ । अतिविततत्वं दीर्घत्वं न तु विस्तृतत्वम्‌ | नहि विस्तीणेपथसंचारः श्रमहेतरिति बोध्यम्‌ | निर वठम्बगत्वोपादानं ष्टन्ताथैम्‌ ।` ( गीतिश्छन्दः ) । वित्रहत्विति । चित्रम कायकारणयोः पौवोपयैरक्षणातिशयेक्तिरूपोऽलकारः । तत्र पदा्थति | एवं च ततर ` प्रतीतेरेवानुपपरिरिति मावः । इहं त्विति । अन्वयनोधोत्तरं तछ्छम्यारथस्यान्यङम्यत्वा- युप्तवानात्तर तेषामनुपकारप्वग्रह हात प्रतीतानुपपात्तारोति मावः । स्सदःषभिन्न इति, तस्यं शन्दवार्यत्वनान्यथामधानास्षमवादोति मावः । तस्य । अवयवर्षयो- भाता १ कृ, शष्दो नोः । [ ७ ० उदल्प्तः ¡ कान्यप्रकारः । ३२७ सदा भध्ये यासामियममृतानेःस्यन्दसुरमा सरस्वत्युदामा वहति वदमागां परिमलम्‌ | प्रसादं ता एता घनपरिचिताः केन महनां महाकव्यव्योचि स्फुरितमथुरा यान्तु रुचयः | २५७ ॥ अत्र यासां कविरुचीनां मध्ये सुक्मार्रिचित्रमध्यमाल्मकनिमा्या 1 णिरप पि ०111।11।11 11 भा माति नेजन ५१००५ ५१५७७१ ७४ प्रदी ०-नितम्बिनीनाम्‌) इत्यत्रापि च रतस्य स्तनपतनाववित्वन्यतिरेक एवानुचितत्वेन विवक्षितो न वु तत्कृतिन्यतिरकः । पवर्थ तथेवोपक्रमान्‌ ! कं वु च्छन्दानुरोघादना दरयमपि कथविदरलितत्वेनः गतत दित्यशवक्पदत्वम्‌ | ‹ अतिविनत--' इत्याद त्वि विततत्वादिके वक्तुविवक्षितमेव | परं त्वथेरम्यत्वादिना नपःदनहनिज्रव्य्य, | व्यक्तं चं पूवस्य राव्दद्‌षत्वमुत्तरस्य चा[शदुत्वामतत्‌ि | दुघकरतात्र।न च।राक्त्युत्तयनेन श्रीवुर्भेम्यम्‌ । अत्र एव यमक्रादावदोषता । तत्राकार्‌न्तर्‌ार॑म्मेणाक्त्यनुत्तयनान्‌ | कणावतंसादिपदे च विरेषचोतकतया तदुपादानं नन्ल्टदःयकनिन्वदएन्डम्‌ | अतं एव विशेषणदानार्थं विदेप्यप्रयोगेऽपि दोषाभावः | । न कृष्टः प्रतीतिद्धिदावान्‌ । दुह इत्यथः । यथा--सदा० | अत्र यातनां काविरुचीनां मध्ये सुकुमारविवित्रमघ्यात्मक्मागत्रयवती मारती चमत्कारं उ ०-गरूपस्याऽऽङ्ृतिपदाथस्य । वेत्तुविवक्षितमेबेति । अतिविततत्वं श्रमोत्कयःय । मरुटुह्छाित सौरमत्वमतिश्योक्त्यल्कारवोषनाय । सरणित्वं॑च विपिनादिवत्न कटा- चिद्वमनं पितु प्रतिदिनं निरपःपिनमनमित्यथहामःयेति भावः | अविवक्षिताथंरत्व स्व विरेषानाधायकाथवोधकेऽपि तदोपस्वीकरि किं बाधकमिति चिन्त्यम्‌ । सदेति । स्वकाव्यस्य गम्भीरचमत्कृतथशाटितया स्पुटाथैत्वामवेऽपि दोपामावत्तमथनाय कम्यचि- त्कवेरुक्तिः। यासां कविरुच(नां काव्यह्पाणामरते सुधा तत्सदृशा निम्पन्दो यम्यां सा चासौ सर्ता च शङ्ःरादिरप्य॒ता। उदम प्रौढः । मागो रीतिम्तेन सुकुमारादिरीतित्रयववी सरस्वती णी कपरित्वरूपा परिमरं चमत्कारं वहति । ता एता महतां कवीनां रुचयः काव्यानि घनसद्ः शङ्किटबन्ध्तबद्धा अत्वन्ताम्यस्ता वा स्फुरितो रुचिरो मधुरः शृज्खारःद्रने याभिस्ताः | न्योमसदशात्यन्तापरिच्छेये महाकाव्ये काव्यमार्गे कथर्तिरकःव्यवत्परसन्चःः सुवेषा मदन्तु । पक याप्तामादित्यप्रमाणां मध्ये सरस्वती गङ्गाया नचदततुस्यननिस्यन्दमधुरा प्रौढा निपथगाभिनी चमत्कारं वहति | ताः स्फुरतो. सविर रम्यपदार्थां याभिस्तवा- मूता महतां द्रद्ादित्वानां स्वयः प्रभाः काव्यपदरन्यीन्न मेव्तबद्धाः केनेतरका त १ कृ. °निष्यन्द्‌ ! २ क. श्दसर” ¦ ग. °न्दस्रसतं सर” । ३ क, °रिचयाः के ! ४ कृ, “त. सचिरा । ३२ 4 प्रदीपोद्ग्रोतसमेत ण [ ७ ° उद्ाप्ः ] न (न, भारती चमत्कारं बहति, ताः गम्भीरकाव्यपरिचताः कथामतरकान्यवत्मसन्ना भवन्तु, यासामादित्यममाणां मध्ये त्रिपथगा वहतः ता मघपाराचेताः कर प्रसन्ना भर्व॑न्तीति सकषेपायं इति कष्टम्‌ जगति जयिनस्ते ते भावा नवेन्दुकखदयः भरङतिमधुरः सन्त्येवान्ये मनो मदयन्ति ये । पम तु यदिय याता लोके विखाचनचान््रका नयनविषयं जन्मन्येकः स एव महात्सवः ॥ २५८ ॥ अकरन्दुकलःदयो य भ्रति परपक्षभायाः स एव चान्दरकत्वयुत्कपषाथमारपय- तीति -न्याहतसवम्‌ । प्रदी ०- वहति ता गम्भीरकान्यि घनपरिचिताः कथमितरकाव्यवत्प्रसन्ना मवन्तु । यथां याप्तामादित्यध्रमाणां म॑ध्ये त्रिपथगा नदी संबन्धं वहति ता मेवपारेचिताः कथं प्रत्ना मवन्तीत्यर्थो विवक्षितः । पर च शब्दान्तररपि हदोनेव प्रतीयत इत्यथं एवायं दुष्टः | ह्षटत्वादिकं तु शब्ददोषः । घटनान्तरेणायेस्य सुतेनैव प्रतीतेः । सम्यकपरतीतिविरहशच दृषकतानीनम्‌ । अतो नित्यो$यं दोषः । न्यतिः, ८ उत्कर्षो वाऽपकर्षो वा प्राश्यस्येव निगद्यते । तस्थैवाथ तदन्यश्द्रचाहतोऽथैस्तदा मवेत्‌ ॥ इत्युपटक्षितविरुद्धत्ववान्‌ । यथा--जगति० ! अब्र पर्वे साघारणचन्धिकाचन्द्रकडछाः स्वं प्रत्यसारतया- प्रतिपादिताः । तेनेवोत्त र्थे चद्धिकात्वमुत्कषायाऽऽरोप्यत इति व्याघातः । दूषकताबीन च वाक्याथाप्रतीतिः, अयं नित्यो दोषः उ०-छ्किममावत्प्रसन्नाः स्वच्छकान्तयो मन्तु | ( हिखरेणी छन्दः ) । जगतीति। ( मारतीमाधवे प्रथमाङ्के माघवोक्तिः ) । य नवेन्दुकलादयः । आना चान्धकापन्चा दिपरिग्रहः ¡ भावास्ते जगति जयिनो न तु ममेत्यथेः | येऽप्यन्ये सनो मदयन्ति तेऽपि जमत्येव प्रङृतिमधुरा लोका एव तान््कृतिमधुरत्वेन व्यवहरन्तु न त्वहं भ्यवह्‌।रप्य इति मावः । तव कं तथा तदाह्‌-मम तु खोक इयमेव विदोचनयोश्वन्द्रिकाऽऽह्ादिका । सा च यन्नयनविषियं याता जन्मनि स्त एक एव महोत्सव न त्वन्वः । (हारेणी छन्दः) व्याघात इत्ति ¦ न चाजानुविताथता । तत्र पुकुविन्दादिपदैः स्वार्थोपस्थितिदशायाः मेवोपनछछक्यमानस्य तिरस्कारावगमः } अत्र तु चन्िकायाः सहजत उपादेयत्वाद्राक्या- १क. ता घन्प। २ कृ. "्वन्त्िति । २म, "पाथः. जः । ४क. ग्न्य प्।५कृ. तथा । [ ७ म० उद्यप्नः काव्यमकाञः | 1 क 3। | १ नरकरिपुणा नष सर्थामकिरना मयमहमसखङ्ेदामांमेः कमपि द्विकं क्यम्‌ :। >५९ अत्रा्चनाजञनेति भवरद्धिरिति चोक्त समीमकरिरीटिनामिति िर्मरिपदायः पुनरक्त _ ि रदी ° पुनरुक्तः शब्देन प्तनिपत्व मनि पन्नस्य धनिषःदितः । अरथन परनि. पन्नस्य प्रतिपादनेऽपुष्टत्वमक्तम्‌ । यत्त॒ ्रय.ननं विनति छदाप् =" दत तदयुक्तम्‌ एवे सत्यस्यानित्यदोषत्वं॑न म्यात्‌ ¦ प्रयाजनम्ये --न्ननन्यन्यच नवनम्‌ | म चाये द्विवा--पदाथवाक्याथमेदात्‌ | नयोग यथा-- ८अरेरे अर्जनाजुन, सात्यके सात्यके) न युक्त इदो मत्तातन्य सुतदाः क्रन्त्वा न्यस्तदाखस्य दिवमुपगच्छनः क्लाकपंणच्पः परिभवः | ॐपिच; कृत० । अचरा्ना्जनेति संबोध्य यैवद्धिरित्वनन परामदय तेषःमित्यनेन पगमद्ौद्नुन- स्यापि प्रि; समीमक्गिरीयिनामिति किरीलिपिदा्थः पनल: { न च प्रावान्यप्रतिपत्तये पनरूपादानमित्यदो षतः ! सेबोधनेनेव तद्यामात्‌ | उ०-्प्रतिक्तवानानन्तरं चन्द्कद्यदये ये प्रनीत्याचपचाहातिति मदान्‌ | दवितीयं यथा- 4 देवि त्वन्पुखपङ्कनन शशिनः कान. रर परथैत।नि विनिनितानि महमा गच्छन्न व्च्छःयनरम्‌ | इत्यादो मृ्लोपमानत॑या पङ्कनाल्युत्कप्य तपनवाग्र ननतःनान्त तन्न पक्रपवण- नात्‌। प्रमत्तोन्मत्तवाल्कानामृक्तो ठ्‌ नामवन्मतसनादिदपः । प =वन्पम्यानुदृद्यत्वेत्‌। रत्यनोन्मादादिव्यज्चकरत्वाद्णतमेत्याहः । नेनेति ¦ नद्रचकन पवयान्तरणेन्यथः । तम्थैव पदस्योपादाने तु कापितपदत्षमुक्तम्‌ । परिवित्ेमहन्वादयदःपनाऽम्य । यास्वातं। कर्मावतनादिवारमाय तद्विरेषणपमिति तद्धावः । दर्वपिनि | । क्ण ेहारनःटके तृतीयङ्क ) द्रोणवधोत्तरमर्जनादीन्नति कुद्धन्य््धषछ उक्तिःरंयन्‌ ) ! ( ह्ग्मिी छन्दः ) । तेषामिति ! न च नेत्पदारथऽ नेऽनुनमहिन्यारन्वयःदमवन्मतयानोऽप्य रेति वाच्यम्‌ | इष्टापत्तेः । किरीटिददये यदय -ऽपाततोऽन्वय॑ममवच्च । जत्र | मभीमत्यादरावुक्त नुक्तविन्मृनिदारा कःवःतेश्यत्यज्न "क तः चत्‌ । ताच्र एद्चञ्य्‌ दः कृत्वन्‌ प्[नरस्दत्यम्यन्‌गृणत्तरात्‌ | जनत्‌ ८३ मेन मःप्यक्य)द्रयारवे नन.व5१ भवस्तु हु वचन स्गच्छः।। त चाय वार्‌ः | तत र्‌ म वम्व्युदुक्त गाद्रपारपापक्रत्वाद-चहः| ~~~ ए 91 ए । । ९. ग्मृतमिध्यादि सत्रा ¦ >क. उख । र एनच्छरदखाकन्यास्यानि तक्‌ 44 रे ददयम्‌ । र [१ ३३० भदीपोद््रीतसमेतः- [ ७ ० उद्यप्तः ! यथाव, अद्ज्वाछावीढपरतिवरजखधेरन्तरांचायपाणे ` सेनानाथे स्थितेऽस्मिन्मम पितरि गुरा सवधन्वीश्वराणाम्‌ | णीं संभ्रमेण व्रज कृप समरं भश्च हार्दिक्य शद ताते चापद्वितीये वहति रणधुरं को भयस्यवकाञ्चः ॥ २६० ॥ अत्र चतुथेपादवाक्याथेः पुनरक्तः भूपारूरतन निदन्यप्रदानपरथिततस्सव । विश्राणय तुरङ्कः म मातङ्गः षा मदालसम्‌ ॥ २६१ ॥ अनर मातङ्गस्य प्राङ्नदंशो युक्तः प्रदी ०-वाक्याथस्य पनरुकत्वं यथा--अस् ° । अन्ना संभ्रमेण, को मयस्यावकाश्च इत्यभिन्ना्थ । न च वक्तु रौद्ररसराविष्त्वं समापानमाश्चद्भनांयम्‌ । वारस्यायुक्तकारत्वाव्णनात्‌ । दूघकताबाज च ननन््रयाजना. मिधानेन श्रोतुवमृरूयम्‌ | अत एव प्रयोननससेनादोषत्वादनित्योऽयं दोषः । केचित्तु- ५ अर्प्राएस्यापिं वचने पुनरूकता । तदुदाहरणम्‌-* अ्ञज्वाङा-- इति । अप्रयो. जकामिधानमाघ्नस्यय त्वयुष्टाथेत्वम्‌ '› इत्याहुः | दुष्करमो दुष्टकमः । दुष्टत्वे च क्रमस्य ठोकशाच्चविरुद्धत्वम्‌ । तत्राऽऽच यथा-- भूपार ° । अत्र तुरङ्गभयिषठं प्रति मातङ्ग देहि तुरङ्गं॑वेति रौकिकक्रमः । गुरदानाशक्तो ०" -~--------------------------------------"~---------~--~--------- -----~---~ उ ०-ध्वनितश्चायम्थं उत्तर्छोके वीरत्वल्थनन प्रदीपक्रृता । अस्रञ्वाङेति । ( वेणी सहारे तर्तीयाङ्खे ) अश्वथास्न इयमुक्तिः | अखण्येव ज्वाखाऽप्निशिखा तामिरवदीदो प्याप्ो योऽ प्रतिबलं शघ्चबरमेव जट्धिस्तदन्तमेध्य जओवायमाणे क्डवाथितुस्ये । सभर सेनाया नटनिधित्वेन पितुरोवेत्वेन रूपणा द्ष्यघातकमावः, अल्ञज्वाहेत्यनेन प्रि द्ववाडवपिक्षया व्यतिरेकश्च भ्यज्पते | प्रपिद्धो हि जरनिधेरेव भक्षकः । अयं तु साभ्चेरपि मक्षके इति प्रतीतेः | मम ॒पितरील्नेन यस्य पुत्र इद्रः कि वक्तव्यं तस्य माहात्म्यमिति ध्वनितम्‌ । ग्रावित्यनेन गुरुवधभिया न कोऽपि हन्तेति ध्वनितम्‌ । संन्रमण पायनकेगेन | हाद्क्य कृतवेमेन्‌ | रणधुरं रणमारम्‌ । ( छग्धरा छन्दः ) .। निष्पयाजनामिधानेनेति । निष्प्रयोजनद्वितीयामिधाने- त्यथः । भूपाोति । ( राजानं प्रति याचकप्योक्तिरियम्‌ ) । निर्दैन्यमकापण्यं यथा मवति तथा प्रदाने प्रथित उत्व यस्य तादश; । अर्भिदेन्यनिवारकप्रदान १. "तुथ परदे वाः \२क. ग. शो स्याध्यः \ स्वः ७ स॒ उद्धः 1 ्ाल्यप्रकाश्च | ३३१ स्वपिति यावदयं निकटे जनः म्वपिमि नाबदहं क्रिमपेनि ने) तंदयि सापरतमाहर कूपर त्व र्तिमृरमुदञ्चय कश्ितम्‌ । २६२ पएषोऽविदग्धः | पात्सयंचुत्साये विचाये कायेमायोः सपयादयुदा हरन्तु । सेव्या नितम्बाः किमु भधगार्णापुन स्मरम्मरविन्पमिनीनाम्‌ ।। २६३ ॥ अन्न परकरणाद्यमावे संदेहः । शान्तु ङ्गयेन्यनरामिधाने तु निथयः प्रदी ° -द्घुदानौचित्यात्‌ । वक्तुश्च यथान्थिन एव करमो विवक्षितं इत्ययदूष एवायम्‌ | द्वितीय तु- ॥ | ॥ कावारिऊण खरं गामो मम्निञण नप्निअ अ गक्छतते तिहिवरे नोडसिं पुच्छिदुं चलो । नकषत्रादिज्ञानपृवैकं क्षोरस्य शाद्धेण विधानात्द्विरदधमिदम्‌ । दूषकताबीनं च विरो. पेनप्रतीतिः सद्दयोद्रेमो वेति । नित्य एवायम्‌ ¦ ग्राम्यो आमप्तमवः । अविदग्धोक्तिप्रतिपादितो रिरंसादिश्च । यदुक्तम्‌-- स ग्राम्योऽर्थो रिरसादिः पामरयंत्र कथ्यते | वैदग्ध्यवक्रिमचलं हित्वेव वनितादिषु ` | इति । यथा--स्वपिति° . अत्र निकटे तावदहं स्वपिमीत्यविदग्धस्य रिरिारक्तिः । एवमन्यन्‌ । दुषकता चाशछीकवत्‌ । किं चैतादरोक्तिकवाहिनो विमावादि्पेो्यो न रसाय पयाप्यत मृष्ट मिव बीनमङ्कृरायति | सदिग्धः सदेहविषयः ¦ तत्नयो्षनरूपवानिति यावन्‌ । यथा--मरात्सर्ये०° । अत्र मधरनितम्बानां कामिनीनितम्बानां वा सेव्यत्वं व्यञ्चनया प्रतिपिषादाथकितं तदद्वितीयेन संदिह्यते । प्रकरणायमावात्‌ । यन्त "वक्रे षमदेहः' इति व्याख्यानं सवे उ०-इति वा । विश्राणय देहि । अ्मीणतापरिपोषकमेतदित्यन्ये । कावारीति । कारायेत्वा क्षौरं म्रामनरद्धा ।नेमज्ज्य ( स्नात्वा ) भुक्त्वा च। ४ नक्चत्नं तिथिवारो ज्योतिषिकं प्रष्टं चाछ्तः +| (८ माथा छन्दः ) । स्वपितीति । नवोदं प्रति रिरंसोरुक्तिः | किमपेति का क्षति; । क्षरं हस्तवत्य॑म्थिप्रधानोऽवयवविशेषः । उदश्चय विकास्य | अयीति सेबोधनम्‌ । ८ दुतविरुम्बितं वृत्तम्‌ ) । पत्सियमिति । मतंहरिङृते दृद्भारश्तकं पद्यमिदम्‌ ) | ( उपनातिद्छन्दः ) । सदेद्यत इतं | ववरद्धद्वयापास्यत्यात्त नात 1 १ क. तदयि संहर कृषरमायतम्‌ । २ क. ग, '“त्ता्यंत्यादि 1 जते \ ३ क. चखछ। गङ्‌. णां किमु स्म \ ५ क. ण्ञे वि" ।*९ क. “जकर । ७ क. ^तिपादयितुं द्विती । ८ एतच्छुलोक- व्याल्यानं प्राङ्‌ २२८ पृष्ठे ददयम्‌ । ७५ ३३२ प्दीपोदद्योतसमेतः-- [ ७ प° उल्यमः } नं येनाऽऽसीः प्रिभवभयान्नोचितमपि परभावाद्यस्यामन्न खड तव कथन्न विषयः । परित्यक्तं तेन स्वमा सुतशाकान्न तु भया द्विमोक््ये श्च त्वामहमपि यतः स्वरित भवते | २६४ ॥ अर द्विवीयशषश्नमोचनं हेतुनापात्तः । ह ष प्रदी ० -मान्थानां तदत्तानताविरपितम्‌ । वक्तुः पद्वाक्यायत्वा मावेन तत्सदहस्याथद्‌।पत्वा- मावात्‌ । अत एव वृत्तिकृता वकतूविशेषनिश्वयः सदेहाभावश्रयाजकत्वनाक्तः । तननश्वय एकतरनितम्बस्य मेन्यत्वनि्भेयेनापेदेहात्‌ । बन्ध्ाविव्यादा दतचाप्प्तमयन्तत्वाम्या पद्‌ एव स्देहोऽतर ठु पदानामसंरित्वे सत्येव स॒ इति पदतदिग्त्वास्धदः । दृषकेतानानं चोदहेदयनिश्चयावरहः । यत्र तु सदेह एवारं धर्तत्राद)षत्वमवात्‌ | ेतूर्गिप्कान्तो हेतुयस्मात्‌ | यथा--गृहात° । अचर स्वदा्त्याने हैत॒नोपात्तः। ननु तं विना प्रतीते; पयवप्तान न वा। आद्य दषा ऽन्ये साकाड्षसंकर इति । अत्र कशित्‌-- “उपात्तस्य परणान्वय प्ाक।डकत्वम- नपादनि निर्हेनत्व्िनि विदोषः, इति । तच । साकाङक्षोदाहरण उपाक्षतुमत्याकाङ्क्षती- त्यनेनानपात्तसाकाडक्षताया एव वृत्तो प्रदरानात्‌ । तस्माद्धदुताद्धनतापक्षतया द्भयाद्‌ इत्येव ज्यायः । यद्राऽताप्रतीततिमात्र तत्र ठु विरुद्धा प्रतीतिः } खीरत्न एवामषप्रतीते- रिति विशेषः | द्टिगीज चोदेद्यप्रतीतिदिरहः । अत एव प्रप्िद्धावनुपाद्‌ानंऽपि न दाषः। उ०-अथेदोषत्वाभावादिति । किमु पदद्भयानमिधेयत्वाचे्यपि बोध्यम्‌ । वक्तविशेष- नियः । शान्तदाज्गारितवान्यतरनि्वयः । उदेश्यनिश्वयविरह इति । पञमी हासमन्थेनेदं विरुध्यत इति । निष्क्रान्त इति । अनुपात्तहेतुक इत्यथः। ग्रही तामेति | (वेणीतहारे तृतीयाङक) द्रोणे हतेऽशत्या्नः (शाखं प्रतिः उक्तिः । येन ब्राह्मणस्यानुचितमपि स्वं परिमवभयात्ात्रकृतानादरमयाद्गृहीतमङ्गीकृतमासीः । तद्धयादेव गृहीत्वा नो ज्छित- मपि यस्य प्रमावात्सामय्याद्विषयो र्ष्यः । द्योगंजोः प्रकृताथंगमकत्वम्‌ । तेनापि त्वं सुत. शोकात्त्यक्तं न तु मयात्‌ | अतो हेतोरहमपि त्वां विमोक्ष्ये } क, यतो यत्र भवते स्वस्ति विश्रमसरुख तत्रत्यथेः | सावविमाक्तेकस्तिः। यच्छोकात्तेन धनुस्त्यक्तं तच्छोकात्स्वस्यापि घनुषह्त्याय उचित इति भवः | ( शिखरिणी छन्दः ) | देतर्नोपात्त इति | न च ततः पितृरखत्यागादहमपि विमोक्ष्य इत्यस्त्येव तद्पादानपमिति वाच्यम्‌ | तावन्मात्रस्य. क, ^, (५ हतुतवति। न्रसादना पित्रा रच्लत्यागजपं वरस्य तद्भहणमवाचतमर्‌ | नच श्ाकमृट- । पोपप पकक = | ,* पिततः।२ग. श्व श्लमोचनहे" । {७ ६० उल्लस; ¦ काच्यप्रक्ाञ्चः ¦. ३३३ इदं ते केनोक्तं कथय कमलानङ्कन्वदन यदेतास्मन्टृश्नः कटक्रापिनि धन्म खलु धियम्‌ | इदं तद्दुःसाधाक्रपणपरयाच्ं स्प्ृतिभवा तव प्रात्या चक्र कृरकमलप्रट विन्नम्‌ |} २६५. ॥ अचर कामस्य चक्र छखोकेऽपरसिद्धम्‌ | | यथां वा, उपपरिसरं गोदावयौः परिन्यजनाध्वगाः सरणिमपरो मार्मस्तावद्धवरदधिरिरिश््यनाम्‌ | दृट्‌ हि विष्टितो रकत्ताश्ञकः कयाऽपि दतश्चिया चरणनाटनन्यासादं्चन्नवाङ्कुरकञ्चुकः || २६६ प्रदी ०-प्रिद्धिविरुद्धो खोकस्य क्वेव यत्रार्थे न प्रमिद्धिः } यथा---इदं त° । अत्र कामस्य चक्रं छोके कविमरगे वा न प्रमिद्धमिनि प्रमिद्धिविश्द्धः । यत्न तु लोकस्य कवेश्च प्रसिद्धो वि सेधस्तत्र कविभरपिद्रबट्व्तम्‌ ¡ तथा = टलोक्विह्द्रेऽपि करवानि यथा यत्न मयस्तत्र न दोषः ¡ यथा-संस्ित° । अत्र कीतमतत्वं ज्योत्सरावत्प्रकादःकता च टोकविरु्धे अपि कविसमयति द्धे इत्यदोषः | एवमकीत्यादेमाडिन्यादो दर्व्यम्‌ । यत्त--उप० उ०-तदीयतत्यागो हेतुः पितदोकनिवारणाय वदशायामपि नद्रदण न्ते ित्य"र्‌ । त॒म्मा- यथा तेन सुतसोकाच्छक्तमेवमहं पितुशोकाततयक्ष्य इति पिवृशेक एव तद्धेतुः । शोकाविष्टे चेतम्यत्साहस्याप्ररोहात्‌ । स च नोपात्त दृति मावः। इदं त इति । कम्‌ नामातङ्को यस्मादेवमृतवदने चन्द्रमुखीति यावत्‌ । ते तवेदं केनेदं केन प्रनार्केणेक्तं यन एतस्मिन्वस्तुनि सवर्भकयकबुद्धि करोषि । तारि किपिदं तत्राऽऽह-द्दं प्रत्यक्षता द्दय- मानं तत्मरसिद्धं दुःसाधपरुषवक्षीकरणपरमाखरं तव प्रीत्या करमर निदितं चक्रम्‌।( शिख. रिणी छन्दः ) | अत्र कामस्य चक्रमिति । पश्वरारत्वेनैव तत्प्रधिद्धः अन्यदीयश्ञखनिध्नं त्वफटमिति मावः । कविभसिद्धारेति । तस्य क्ये प्रधानत्वादिति चावः । सुसेननि । राजानं प्रति कन्यक्तिः | कदाचनैकद्‌ा इ॒भ्रवच्ल.ङ्कारायां कौमुदीमहसि स्वैरं॑यान्त्या मस्तं विधर्मतः । तहो मवत्कतत्गाने कौमुदीवदेव प्रकाशे जाने सा मुक्तारङ्क पातिगृहमः गादित्यन्वयः। अतस्तव क जभप्रदो नासि स्वत्व तथेत्यथः । मृ^त्वे षवङनागुणःश्रयत्वन्‌ । (हरिणी छन्दः) । उपेति । अशोककलिकादोनमूितम्य पथिकस्य तत्र गच्छन्तं पथि- ५ ग. "साध्या ° । २ रु. "केऽसिद्धम्‌ । दप ; ३ ग. ममू । उप 1 * के. "द्विरे' ५. ग. ररिहेष्यता० । ६ ग. “कः । पा । ७ जयं छोकः ३३४ पृष्टे च्यः ¦ $ ५५ उदा २२४ प्रदापादद्यातसमतः-- [ ७ प° उद्टासः 1 अत्र पादाघानिनाशोकस्य एप्पोद्रमः कविषु प्रसिद्धो न पनरङ्कुरोदमः । सुसिनवसनाटेकारायां कदाचन कौमुदी- महसि सुदृशि स्वैरं यान्त्यां गतोऽस्तमभद्विधुः | तदनु भवतः कीर्तिः केनाप्यगीयत येन सा पियगहमगान्छक्ताशङ्का क नासि शुभप्रदः ॥ २६७ | अन्रापतीऽपि कीति्यात्स्नावस्यकाशच्चरूपा काथतति छाकविरुदढमपि कवि प्रसिद्धने दृष्टम्‌ | खदा स्नात्वा निशीथिन्यां पकड वासरं बुधः नानाव्रिधान शाम व्याचष्टे च कणा च ॥ २६८ ॥ ग्रहोपरंभादिर्कै विना रात्रीं सानं पमन्ञास्चेण विरुद्धम्‌ । अनन्यसदृशं यस्य वर बाहोः सर्म््यते । षाड्गुण्यानुखतिस्तस्य सत्य सौ निष्पमरयोजना ॥ २६९ ॥ - प्रदी ०-इति कविप्तमयभिद्धोदाहरणं तदयुक्तम्‌ । चरणन्यासेनाशोकाङ्कुरस्य कवी- नामप्यपतमतेः । एष्पोद्धम एव तेषां समयात्‌ । दृधकतावीजं च विरोधादथाप्रतीतिरिति। उत्पाताक्षिना तद्यतीतावदोषः | विद्याविरुद्धः श्ाल्नेण विरोधवान्‌ | म॒ चायं शाख्मेदाद्धियते । तत धमेराखविरुद्धौ यथा-सद्‌ा० । ग्रहोपरामादिकं विना रानी लानं धमेरास्नेण प्रतिषिद्धमिति तद्विरुद्धो ऽयमथेः | अर्थ. शाघ्लविरुद्रो यथा--अनन्य० | उ ०-कान्तरं प्रतीयमुक्तिः । उपपरिपरं परिसरपमीपे परिसरस्तटं सरणि मार परित्यजत तावद्यावदक्षोकोऽङ्कुरितः। हताशयेति। परपीडकत्वाद्रोषोक्तिः } कल्नुकः पवौवयवन्या- पनृत्‌ । आदौ नदीतीरं त्रापि रक्ताशोकप्तत्रापि सपष्प इति, उदीपनातिशायः | रक्तपदेन नवपट्ठववत्ता | (हरिणी छन्दः ) । तेषां समयादिति। एवं च कविस्तमयविरुद्धोदाहरण- मिति वक्तु युक्तमिति भावः । अयमेव च प्रकाशारायः । विद्याविरूद्ध॒ इति । विच- तयुपरुक्तणम्‌ । सविषाणस्तुरङ्गम इत्यादौ प्रत्यक्षादिविरुद्धस्यापीत्याहुः । सदेति । निशीथिन्यामषेरात्रे । सकट वसरमित्युत्तराघोन्वयि । ग्रहोपरागादीति । वज्नाशनि ~ (0 वत्समुदितप्रयोगः । निमित्तमात्रपग्रहश्चाऽऽदिना | अनन्येति । अनुपममित्यर्थः | पथि १क. कपु 1२ क. पति" । रक. "शङ्कं! ४ क.ग. "रागं वि०।५ ग्‌. ण्लेवि | ड भ. ह) + विलोक्यते [९ & क, अनन्यसदरा बाद्वोबरं यस्य विरोक्यते । ७ क, स्यानिष्धयोजना । [ ७ स॒० उद्वामः ‡ काव्यपक्रादः 1 २३५ एतदथेशषास्चेण । | विधाय दूह कयग्मनङ्खग ङ्कःणमङ्कना । वभार कान्तेन रतां करन्टिमान्टिकार्भ्‌ || २७० अत्र केयुरपदे नखक्षते न विष्टरेतमिति ¡ एनन्कामदाचेग | अष्ङ्गयागपरिश्मीलनकीटनन दुःसापसिददेसदिषं विदधद्विदूरे । आसादयननमिमनायधुना विचक्‌ ख्याति समाधिवनमाहिमाणविगुक्तः । २७४ | ॐ क € ^ अन्न विवेकख्यातिस्ततः. सम्र्नातसमाधिः पथादसपङ्गानस्नता मुनिन तु विवेकख्यात । एतव्रोगश्चश्चेण । एदं त्र्यान्नररपि दिर्द्धगरदः हाचैम्‌ | प्रदी ०-अत्र महाबलस्यापि सध्यादिषड्गुणानमरणमथंश्चाच्रण विहिनमिति तद्धिगधः ! कामशाखविरुद्धो यथा--व्रिधाय ० | अत्र केयुरपद्‌ नखक्षतं कामज्ञाच्र विरुद्धम्‌ । ३ हुगट यत §देप तस्य विघानात्‌ | अथतः देषेषु प्रतिषेधात्‌ । यागदाखविरुद्धो चया--अष्ाङ्ख अत्र मुक्तिसमीपस्यमप्तपरज्ञातयोगमनपेक्ष्यव माक्षो योगदान विरद्धः | विवेकसूयाति प्रकृतिपुरुषयोभिन्नत्वन्ञानरूपा } तनौ तितकोाविचाराघनु मापः मप्रक्तातयोगः) पश्चा- त्पुरुषमान्नावडम्बनस्वरूपोऽमप्रज्ञातयेगः ¦ तना मुक्तिः | न ३ विवेकख्यातिमःत्रत्‌ त ५ ५५0, भक सकन ०९७०५०१० ॥ 1,2.11 षे, उ०-विग्रह्यानाननद्रैषसश्रयःः पद्रण्णस्न एवे प-ट्गुण्यम्‌; म्वा प्य्‌ ! विधायेति, . केयुर्‌ बाहूभूषमम्‌ । अनङ्धाङ्णामेत्यमन नमष^य याङ्कपरदमित्य्थः; ] करना नता उद्धे स्‌ | ‹ कक्षाकरेरुजयनर्ननप्षठपाशहत्कन्धरसु नखराः खरवेगयोः न्युः › , इत्युक्तानि । ‹ नखक्चतस्य स्थानानि क्ती वक्षस्नथा गः | पाम्धे[ जघनमृख च स्तनगण्डल्लार्क्ि ' |) | ते वा ¦ अष्टाङ्ंति । यमनियनःसनश्रणःय न्य ह नदानयःध्य. ननन वच्य योगाङ्गानि । त।ददाङ्गकयोगस्य पर्यटन नृहराचरणं तन .यत्कौटनमम्यासद्‌।व् तेन दुःसाधा दुष्प्रापा या सिद्धुक्तस्तस्याः सविषे ममीपवनिनमम्ज्ञातरक्षणं एर- ¦ २ 8 १ कृ, °ङ्गाङ्क्नमः । ग. "ङ्बगह्गद्मः 1२ क. ग. “न्‌ कयूरपदं सृ रखन्षत न रवेहितम्‌ । अष । ६ य, "तिः संप्रज्ञातः पशवाद्ते्रज्ञातस्ततो विदयुक्िन ठु विवेकद्याता । एव { ३३६ प्रदीपोद्व्रोतसमेतः-- [ ७ स्त उद्लासः ¡ प्रानाः भयः सकछकामदुघास्ततः कि रत्तं पदं शिरसि विद्वषतां ततः क्रिम्‌ । सतिता भणायिनो विभवस्ततः कि कृल्प स्थिते तयुभृतां तयुभिस्ततः ककम्‌ ॥ ५७२ ॥ (म अ अत्र ततः (कमिति न नवीढृतम्‌ । तत्तु यथा; याहि दहृत्यनकोऽत् किमद्धुतं यदि च गोरवमद्िषु क ततः । छवणमम्बु सदेव महोदधेः पकृतिरेद सतामावेषादिता ॥ २७२ ॥ _ ____-_-_--_--------__-_-_~_-__~~_____ (> #\ प्रदी ०-एवेति हि योगशा्ञम्‌ । एवं तुरगाद्शाच्चविर।धाऽप्यूहन।यः । अमिमतप्रती- तिविरहो दषकताबीनम्‌ । ® अनर्थीकरतो भङ्गयन्तरेण यन्नवत्वं तन्न प्रातः । एकमङ्धिनिरदिष्टानिकाथं इत्यथः | यथा --प्रप्ना;० । अत्र सवैप्वर्थेषु ' ततः किम्‌ ` इत्येकैव मङ्गेः । अधेष कथितपद्‌ एवान्तमेवि प्यतीति चेन्न } पयीयान्तरप्रयोगेऽपि मङ्गरेकरूपतायामप्तकयात्‌ । अथ नप।छृत कदर | यादि०। _________-_---------------------- उ ० -प्मात्रविश्रान्तमनेोब्ततिरपं योगं दुरे विदघत्तमनपेषयेवाभिमतामिष्टवव॑कल्या) पर्‌ तिपरषरयोभि्त्वन्तानरूपामास्ादयत्तसो समाधिधनानां यो गनां म।खमाणरुत्छृषट। ।वतुक्त इत्यन्वयः । संप्ज्ञातयोगः सविकद्पक्तमाधिथत्राऽऽत्मा विषयान्तर च मात्तत आत मानं वा । असृप्रज्ञातसमाधिः सवेवृत्तिनिरोधरूपः । तत्न ।हँ स्वख्पमानऽवस्यानम्‌ ॥ ( वसन्ततिलका छन्दः ) । अभिमतेति । किरुद्धाथप्रतल्या पदयनरस्य टाना त्यन्ये । पराठा इति । ( वैर्यश्षतके भतृहरः ) श्ान्तस्याक्तः । कामदुघा; कामश ततः किम्‌ । तत्वज्ञान विना स्तेमकेमचत्करामात भवः । | व्न्तातेख्का छन्दः ] । पयोयान्तरपरयोगेऽपीति । ततः किमित्यस्यतस्मात्कामतः [क्त्य द्यः पयायाः । अथै मावः--एकप्रकारकाथामिधानेऽनवीङृतत्वम्‌ । ।भन्तधमत्रका णा्थामिधने तु न्वाकतत्वमिरि । अत्‌ एवास्याथद्‌षता | यदीति । सतम पादिता प्रकृति स्वभाव एव, न त्वाश्चयांय । तत्र दृषटन्तन्नय यदि द्हतीत्यादि । अविषादविता विषादराहित्यम्‌ । ( द्रुतविरम्बितं वृत्तम्‌ ) । प्रकृ तेरेत्यस्य व्याख्यानं क भि कक १ ग. पुस्तके द्वितीयततीयचरणयोन्यदयासं दृद्यते। २ क. समानिताः। ३ ग. किमिखनवी। [ ७म०उद्धामः | कन्यपमरकःच; | २२७ कः भा जर चाचि , 9 [4 वाऽनुप्वेशः । ताददौऽथं ्रिवक्षि 1 इ ह, = च, ~ एवायमथदापः | वेदातितमःच्म्य एद्‌ न्तन ष्यपि न्म्य तादुवन्थ्यन्‌ | उद्शन्रप्व- पयह्यम्‌ | यत्त॒ -- ‹ अथेत्वन विद्नपणं समाषःनम्‌ : इनि, तन्न , न्युन्प्दुःदिषु अध त्रयाणां सक्रप्रपद्धात्‌ ! चण्टीदामम्तु -* रव्दाचःरणानन्नरमव सम्य (निमानः; स राब्ददाषः; यश्य ॒त्वथप्रल्ययानन्तरं मोऽथदपः) अम्य ॒त्वथप्रल्ययःनन्नरमपन्य्‌- ~ > | य शे इयःह } तचःय॒क्तन्‌ | उहुषु म्थःनपु । सावथद्‌।पः$ अत्‌ एवानामःहंनवःच्यःः न्याभचारात्‌ | राठ्ड्ाथवेमानर्वास्तगतत्वान्‌ | उदाहगमम्‌ | (न निल म्नपमः न थे (~ ०-रठ नावतक्णात । त्वृक्राह्नतपपात्त्‌ | -नतन्नृपमः तविरःनन्यर्यः | क. मत्य ४: च. "~ (> प्‌ ^ श ५ ना 0 अ नत्यत्राञ्ञदषप्दन सरतत किमद्धुता्पाति | ईत्वाडतत्यन्दरोच्छन ततः 'क्मतत्‌ | त कि ४ ~ = #= = व्‌ाच्यायेवोवकादटे भिन्नाभिन्नक)।रण वोधाचवीङ्घतत्वन्‌ । पास्प्यण येनेत्यथः । सानि वमादेभरेवि । अत्र कंचिन्‌-: ए तरयक्म्‌ ¦! दथ वा सविरापदित्त ३ न सन्ततम्‌ 1 रम्नः चेतनः दमनः परत तपदाम्वखद्धियमपरिवुताडचतछयम्‌ | तः हिति इ-==उ ट्‌ -इ्‌ ` इत्य ताहतेऽय :ते ¡ आमासन्यैवान्ववप्रतियो गित्येन क्रतरैविकक्षिततया तद्रःचकपदनखान्न दोष; } अन्य वनियोम्यपन्थापकषदानु गदान एवन्यन"्द्न्दःद न म.वः | नाच. ववेनः5- १९ १ ८.५. (> ~ „~ - ~ = ~~ ष्न्न ; | ^ प्यन्वयोपपच्या तत्यावदयानपश्चः(्ःदःने.हेनत च्दन्न ८ मावः । आवव्षि (त मः क ऊ -21~ यु ५ त्विति ¦! = चास्याविव्तितत्वे यत्रानुद्धसितयुरःट्र^ऽद्मव्वातच्न्य हंत्वाकरद्भुयःः © =+ टदा 3 भ स्वेन कथे दकृवाधेचायः | जामात्तत मामनहसयादम.मद्नर५ त द्ननव हंदुवनत तषा र तदाकराह्ानिवु तेः | अत्‌ एव न निहटुत्वम्‌ [भेहिनवच्यन्वा,दे | साजनपदं त्वन्य- न्तापकषपीव } स च कवेरविवक्चित एवेति मादः ¦ न्युनपदरादिःप्वनि | आदिना. कपद्‌[वाचकष्हः ¦ एवं च तदमंक्रणेमन्यःदाह्रगे न स्यादेनि भवः | अच्रवाचक्रन्व १क. इति ; ईदगविधादि"। २क. तरन्‌) अ 1३ क. यद्रतिः \ २३८ प्रदीपौद्‌योतसमेतः- [ऽप०उल्यः 1 (क्वा (क 5 ९ यन्द. नखर (चमरणमरतद्रव रत्कषभतियोगिकरपनमपि न्थक्ार्कोटिः परा | याताः प्राणभृतां पनोरथगती रुट्ट ङ्ध्य यस्सपद- स्तस्याऽऽभासिमणद्रतशप सणस्स्सत्वसवाचतमर्‌ ॥ २७४ | अचर च्छायामात्रमणीद्रताश्पस्च यणेस्तश्यारपतेवोचितेति सनियमत्वं वाच्यम्‌ | वक्चराम्भीनं सर्स्वत्यधिवसति सदा क्ण एवाधरस्ते बाहुः काङ्कन्स्यवायस्म्रातिकरणपट्दक्षणस्तं सथर दाहिन्यः पान्वेमेताः क्षणमपि भवतो नैव पुदन्त्यमीक्ष्ण स्वच्डेऽन्तमानसेऽस्मिन्कथमवनिपते तेऽम्वुपानाभिराषः ॥ २७५ ॥ प्रदी-०अन्नान्यापदेश आमास्तमात्रेण मणीक्ृतेपिति वाच्यम्‌ } गुणान्तरव्यावर्तनेन निन्दातिशयपर्ततिः । अनियमे तु न निन्दनीयानां गुणान्तरव्यवच्छेदप्रत्ययः; | तस्मात्‌ ¢ छायामात्रमणीकृतादमपु मणेस्तस्यःरमतेवाचिता ' इति पठनीयम्‌ । अब्युत्पन््यु्तयनेन वेमुख्याधायकत्वमेव दुष्टिवीनम्‌ । नित्यदोषोऽयम्‌ । अनियम्‌परिवत्तो यथा--वक्वाम्भोजं° | <° --तृत्तायच्छके स्यामापदे वोध्यम्‌ | यजाति | यन्न पद्‌।थं इति विपयप्तप्तमी | अनुद्िचिते विषयावमाहनविमुखम्‌, अक्षि छोचनं यस्य | अनुद्धिखिताख्यप्रिति पठे नोद्धिखिता निर्दि आख्या नाम यस्य तत्‌! फटामावन नामाग्रहणात्‌। यथ्ानृद्िलिताथमिति पाठे सति समी । अनुद्धिखितोऽपिमावितोऽभैः प्रये।जनं यस्य तादृ विधेर्चिंखरं निमणिं जगत्‌। उत्कपं आमेनात्याद्‌ं यत्प्रतियोगिकस्पनमुपमानकसपनं त्स्य परोल्कृष्टा निन्दाकोटिः | यत्पदं जीवानां मनारथगतीरप्युंड्ध्य याताः पराणिमनोगोचर। अपि न भवनि | तस्य मणाश्चन्तामणेरामासेनषत्स्फुरणेनामणयोऽपि मभित्वेन कलिता येऽदमानस्तेष्व दमत्वन्यवहार्‌ एवोचितो न तु मणित्वन्यवहार इत्यथः | चिन्तामणे; प्राकृतमणिगण, चूरवा रणनमुचतामति मः | अदृमा पाषाणः | अन्याक्तारेयम्‌ । ( शादृखवि- डत छन्द; , । आनयम्‌ खाते । ताम्मन्हि तेषामदमनां चिन्तामाणितोऽपकषां प्रतीत्या तन्मघ्यप॑तितस्यादमत्वविघानं विरुध्येत । अपक्ष्टमध्ये हि स्थितिरपकषयिति भावः । यापे मण्र्दमेव तथाऽप्यदमपदेना्यान्तरसक्रमितवाच्येन निष्प्रयोजनाद्घम्य शरतयित इत वात्यम्‌ । वक्त्राते ¦ छगयायें गते पिपाप्ु ( विक्रमा ) राजानं परति केस्यिदू्‌ (- मगधस्य ) उक्तिः | वकते प्रथममेवाम्भोजन्यम्‌ | तत्रा¶ -छशट्पकण वाण्यामेन्नसरस्वत्यार्यनदघावास्न इति मावः । एवं सरवर | । १. ताख्यमे" । ग. (्ताक्षमेः । २ क. न्ति देव । ३ कृ भदिमननवतरति कथं म्बु । श [ ७प्र०उद्छपतः | काव्यध्रकाश्ः | २३९ अत्र शोण एवेति नियमों न वाच्च; दयामां इ्यासादिमानपानयन्‌ भाः मान्दरमेषीक्‌चङे मेन्बं तन््र्मथ प्रयुञ्य दर्नं श्वनोन्पटानां प्यम्‌ | द्रं चृणयत क्षणाच कणः कृत्वा दिापटरके . येन द्रुमं क्षम दश्च दिशस्नद्रक्नमुद्राङ्कताः ॥ २७६ | अभर उयोर्स्नीमिति श्यामािक्षषे दाच्यः | (लोर त प्रदी ० -अघ्र शोण एवेति नियमो न वाच्यः। वैवथ्यान्‌ । प्न्युताल्यजन्ाश्चयानात्म- कप्रतीतौ पिपापरानौचिल्यातिशयाप्रतीतेः ¦ अपरिकपदभदो दृषकनःवीने च पृव॑दतू | विहेषपरिवृत्तो यथा--दयारमां° ¦ ९ ॥ अत्र ज्यौत्नीमिति रातरिविहेषो वाच्यः} अप्रविदषस्य स्वत्‌ एव द्यामत्वःत्तत्राऽऽका- दक्षाविरहात्‌ । इदमेवात्र दृपक नवी | अन्यत्र विरोादिकमपि दुि्वानं द्रव्यम्‌ | उ ०- सरस्वती वाणी नदं त शोणो रक्तो नृद्श्च; म्मृतिकरणपदटुनप रेयत्‌ । ममु द्रविरोधित्वाद्रा बाहोः । काकुत्स्थो रामम्नम्य त्हुन्धनकनत्वेन नदरीयम्मारकत्वम्‌ । दक्षिणः दक्षिणदेश्स्यो दानदक्षः सव्यतो वा | समद्रो मुद्रया सहितः पयाविश्च , वाहिन्यो नद्यः पनाश्च } अन्तद्दयमध्ये | स्वच्छ निमे | मानस मरः स्वान्तंच} { स्रा छन्दः) | पर्॑वादिति । यतरान्वचप्रतिचोग्यथापिदयाऽपिकर्थो न विवक्षितमनतरिकरपदत्वम्‌ । श्रत चैवकारार्थः कवेर्विवक्षित एवेति न स दोप इवि मावः } मव खण इति विकते त्वस्थानस्यपदतेति बोध्यम्‌ | स्यामािति । जद द्क द ( नु्नायङ्क,) समाः ङ्ावटीवियोगाठुरस्य राज्ञो व्दधाधरनद्धेवन्ययु्छिः । मां इत्याकार सत्राषनम्‌ | श्यामा रातिः सादनिगिरमपीकरकरेरपीयक्तनृदिकामिः | नन्व वैयकादिकलाखरक्तोषध्‌- मित्यभेः | अथ्ञव्दो वार्थं | कवित्त॒ अयीति पटः । तत्र समुच्चयः । उन्द्र्धवानय शोभादे त्वात दवे चन्द्रमिति । मुद्रा चिह्नम्‌ | एवं हि मुद्र ङ्योरन्यतरव॑यस्यै म्यात्‌ । तस्मादरक्लमेव मुद्राङ्कः संजातो याम्विति न्यास्येयम्‌ । अन्यस्वन्धाद्न्यत्र समु चिहूनं मुद्रकः । मावनोपनीतं मुखं दशमु दनु पदयतश्चन्दादिनिरुदपनतय। तताप; कियमाणं प्रतिबन्धमुक्तसीत्याऽपहरतेत्यथः । ( इदुखविक्रीडतं छन्दः , । तत्राऽऽकाङ्क्षाविरहा्दिति | तसिच्वाणः इयामत्वन दयामाकरणवफल्यात्सामान्यः- पादानमयक्तमिति मावः | इदमेवेति । एरन्ह्वरमह्दयःद्ःः एवन्यथः । यन द्पर्मन शक्तिस्तेन ख्पेण बोधस्य कविकिव्षितत्वेऽवःचकत्वम्‌ ! प्रकतं च सामान्यद्वणवे वाधः क" विविवक्चितः। योगस्याविवक्षितत्वाद्रढर्ज्योल्खःयां स॒त्वाच नावाचकत्वन्युनपदत्वं इत्‌ मावः । ३ कछ. भ्मपि्रः ।२ग. न्तर नक क ३२५ परदीपोद्योतेसमेतः- [ ७म०उहटामः ` कष्टोल्रेष्टितदषतपरूषभ्रहू(रं ररनान्यमूनि पकरांङय माञवमस्थाः । दि कौस्तुभेन विहितो भवतो न नाम्‌ याञ्च्रसारिनकरः परस्पोत्तयाऽपे ॥ २५७॥ अन, एकेन्‌ फं न विहित यवतः स नपात स्तामान्यं वाच्यम्‌ | आयन्त प्रकरीक्तेऽपि न फटा; परमाः, प्रत्युत दरहन्दाशरथिर््ररद् चरितो युक्तस्तया कन्यया । उत्कर्ष च परस्य मानयज्सोविंसंसनं चाऽऽत्मनः र ख्वीरत्नं .च जगत्पतिदेश्चमखो देवः कथं मृप्यत ॥ २७८ ॥ ` प्रदी०-विरोषनियामकप्रकरण।दिसतवे त्वदोषत्वम्‌ । सामान्यपर्ित्तो यथा-- कदटडि० | अत्र कोम्तमनेति विङ्ञेषतो रत्नक्चन नोचितम्‌ । कोौस्तुममाचरस्योपकारकत्वेनान्या- वमाननं निषेायागात्‌ ! "एकन [कं न मवतां वहतः स नामः इते पाठ्‌ चु मदानवेगमा द्विवक्षितनिवाहः । तदनिवाहादेकं च द्पकतार्बाजमिति नेत्य एवायम्‌ | साकाङ्क्षः स॒हाऽऽकाड्क्षया वतेते | इतर्पदाथान्वयाय विरषणसताकाङ्क्त इत्यथः। शि कः नरहूतुमेदम्त्‌ तद्वस एवोक्तः | उदाहरणम्‌-- अर्थित्वे ° । ए क ` ` १ क २ ०-कष्टोटेति । क्वे्धिनाश्चािता ये दषदस्तेपां कटो रप्रहारै रित्य: । मकर कर समुद्रः । माऽवमम्या माञवज्ञामीः । कुत इत्यत आह-किमिति । पुरुपा्तमः श्रीक्ृप्णः पुरुषश्रेष्ठ | (वमन्तनच्का छन्दः) । निपेधाफोगाहिति । वस्तुनि सत्युपकार एव स्यादिति वाक्यार्थोपपत्तावनन्नरं कौम्तुममान्नस्योपकरारकत्वेऽन्यावमानननिषेषः कथमिति ्रतीतानुपपत्तिरिति मावः ¦ एकेन किं नानि । यषामेकनोपङ्ृतं तदितरेपामवमाननं नोचित. ।१ मिति प्रतीतेनानुपपत्तिरिति भावः} अनिद दिक्रामिनि। विवक्षितान्याक्माननानिव।हा- दिकमित्यथेः } अन्वाधित्वन तु कवे्िरोष एव विवक्चित इति न पर्वोक्तिविरोधः वि ` षणसाकाङ्क्ष इति| विरषणपदमाःकाङ्ल्ञाविषयानुपात्ताथपरामेत्याहुः ; आ्थत इते | (वास्चिग्तिनाटके हितीयाङ्क) सीताप्र्ठौ निरा्ञरावणदूनस्य शौप्कटस्येयमुक्तिः । (राव. णामात्यस्य माल्यवत्‌ उक्तिः) | प्रमोः समथेस्य मत्प्रपणाद्याचकत्वे प्रकटीकृतेऽपि फदप्राकषिः मीताध्रा्तः । प्रमो ह्यथनि फट्प्रारिरावद्यक्युचिता च पा न जाता ¡ न केवट फल(- प्राः तु दरह्म्ताटकादिविरोधेन "द्रोहं कुवेन्िरुद्धचरितो यद्ञादिसरश्चकस्तया कन्यया युक्तः| एवं परम्योत्कवेनूपपात्मनो मानयसमरो रतनं नादरूपं च। जनके जन्याध्यवप्रायः। १क, राक्रमा ¦म. दश्रय) २के. “न मवतो विहतो न २ क. ति वाच्यं सामा न्यप्र । ४ क. 'ननानि' ऽन्‌ ०उदटमः काव्यभक्रायः. | ३४१ न्यःकार्प्नानि, नद परम्यन्यनन्‌ सवन्ध्रा चान्यः आज्ञा चक्रदिखाममिवरणायेर्न काच भुनव ॐ >) -- ८ कः त ~ == व त # 1, , चम कान पति [9 च 1, ,8 १. अ वी कि कण कनं 17 क 11 1 कवे, |] त चण १. गिव [8 । श्मः क किनि. 1) ५ [1 1) 1 [व षेः ऋनृपोः (अत्‌ (नलो) भे ५ | द ॥ नि त न्‌ अनि कृकर र र अने मक मकः क कन्न नना थः जकर वणक यनन को भ परु, -क प्यनू ॐ यद४००, ७ पाकायोभेग [१ [11 नदन नयनम मव". न्वुद्ध्रम दः 1 (ह च: ~~ =^ ˆ> ~" ~¬ ~ दद्रु. प # १.६ क |, 0 1 1 ष, 8 ग ( नम षण व नि कण तल क 1 द [नि „1 9 की 1 8 | , 8. , 0 ,1. भ्‌ र [1 1 क्िल्कण्नं +^ न ननः ट नी क्ण क 9) त्‌ च्‌ [य = > क (द ग्म "कम न कुन वि क~ 1. > + 34 ~ 3, «९५. + + ^ ~ १ > 1 ष न क~ 1.) ए | ॥ (र १ [1 8. ए. सा १ -अनोगण्के ॥ 1 प्प कम पोत ज म भक ज भ । ०५१ ज "जाम नां रः आः ऋ 9 = छि ति भणत ह ॥ (कि पिके कके ॥ [नि वि, 2, । ॥ । 1, श । क रय , 1 क; नकृ-क % तष्य स्‌, द ॐ म [1 | »१ ~ ^ [हि त / १ क ~ ॥ प) [1 ६ 4 { क) त म क्ष ~ 4. ~ ~ + €, ¶५५4 ~ ॥ कु ˆ , 4 # न च ५ ~ नल ; रैव । शै क 11 | चः 0 ची शया श्रः अत्‌ एतं न 22 ~ ~ ---- > -- ~ न २ प्र द-प ध ॐ श्च 4 र / क ~क के ] व (~ | + कि ण (ल 44 = , „+ ~^ णैः व्यु चन ॥> 1 सूच्यः +न्‌ र ् क र { क # र 1 {न्ना #॥ [ १ 1 जल क न॑ १ , ति (= $| क ति +म्‌ री णक ॥ भन्‌ न" [नन्य एवायम्‌ | ऋच्वनु- ख र कय ककन स्न टर नुन्थ्यु [० व ६ च के ५ ह न क च> ॐ यह | नुदुन्रुचावरवुदस=म्‌, ! अपर्यक्तः ¦ अपदेऽम्थाने युक्तः । यत्र न्याय प्रक्रन्तः! उन हरन चानः, | ह १ <०- नः ख्रीरत्नं जमन्म्व्म दृद्यमुख इन्यन्न सद्द; दुद (3) य॒बाधत्वादित्येथैः । न चानुषड्कः ¦ ~उचखननःदृनः व्सवधन््‌ | ४ अमवद्धव्यवाये नु वेषन्यालनप्ञ्यन्‌ !: इन्युक्तरिने भावः । वक्तुाववाक्षतयानस्वत्ति । चुकस्त्रुणु उर तपय वः मेव वक्ततिवाक्षिनपिनि खीरत्नम्याम्थान्वय एव ज्ुद्ददनः नुन्मिश्धाऽऽपानन) यःोचनायां रत्नम्यामपयोग्यत्वन रननदन मक्‌ द्न्वग्रह्‌ इतिं सावः | अमर्षो द्रुषः: अन्‌ एवन न्युनपेति। तारथवोषकान्‌पादान एव नदङ्खाकागःत्‌ | यथा न्थ मन नेन्द्र मतः, | अ{िधानापयेदसासाथाते । प्रत्रानानुपपत्तारमते भवः | पैरन्लम्च क्य म्रृप्यत्‌ यननाऽऽकाङ्कस्षेति } कमणम्नैवःन्वयय(रयत्ठं म चपात्तम्वद्पणः न कथमन भाव | नुटन्वयशोर } तदथान्वयन्धेत्यथः । तचान्वर्यानि । मस्माङ्गमत्याद्चमवन्मनयाम।- द्हैरणाद्‌ावित्य्थः | तद्कत्तीति । अत्र खीरत्नमपेक्षतुमत्याकः दक्षन | न [हि परस्यन्यनेन मवन्त्रा याम्यः । प्यवाहेतत्वादिनि ह्‌ ब।त्तमरन्थः | आननान्‌. ( वादरामाल्ण प्रथः ~~~ १ य. निति ख । २ एतदत्तरं “ न्यवददिततात्‌ ' इत्यधिकः पःठः क्चिन्‌ । ३ छ. योप स्थितिरिति ! ४ क. अत्रा" ५ कः "णस्य प ६ क. "दयुक्तः । अपदेऽस्थाने सुक्तः ! ° क. ‹ हरण इत्यर्थः इत्ति पाटः कवित्‌ । ३४२ रद्रीपोदूयातसमतः- [ ऽम०उह्यामः ] भक्तिमेतपतौ पिनाङ्किनि पटं टङ्ति दिष्य पर, उत्पत्तिद्रहमान्दय च तददो नेषम्यरो छभ्यते स्याञ्दष्‌ न रव्णः कदु एनः सवत्र स्वरं यणाः ॥*५४८९]}) अत्र स्याच्चदेप न रावण इन्दन्त्व्‌ समाप्यद्‌ | पि (ग्व प्रदी अनं जगदाक्न्दनदायित्वादिना रावणस्य त्याज्यत्वं विवक्षितम्‌ ¦ तथा च स्याच्च. देप न रावण इक्र नु पुनग्त्यिदि योजितं समाधाने पयवन्यतीति दुष्टम्‌ | उत्प. लिदहिणान्वय चेत्यत्र यदि याज्यते तदाऽविवक्षितारिद्धिःदत्यररन्यन्दवदम्य दुौपत्वम्‌ | न च प्रकारितविरुद्धान्त मावः | स्थानविदोपयोगमनपश्ष्य त॒स्य प्रवृत्तः | दुटिवानि च वरि रु्धपरतीति; } अतो निलय एवायम्‌ | केचित्त-- अपमुक्त इति पठित्वा व्याचक्षते- ८४ अपरदमुक्तः पदे स्थाने याऽमुक्तोऽलयक्तः ¦ “ आज्ञा शक्र '-इत्यादौ च स्यचिदेष न रावण इत्येतावता विच्छेदे काऽपि कान्तिरनुमवसिद्धा । * जीवत्यहो रावणः" इतिवत्‌ | सोऽयमर्भोऽर चेन्न त्यज्यते क नु पुनरित्यादिना विस्तायते तदा सध्यपरवेहेनायमर्थोऽ- टक्षितप्रायश्चमत्कारं नाऽअेद्नीत्वन्‌नवानद्म्‌ ' इति| (क क क उ ०-माङ्क ) रावणदृते प्रति ननकपुरोदितस्य ( इतानन्दध्य) उक्तिः! प्रभयिनीतवेन राणि चक्षरिति वहुवचनैकवचनाम्यां मवशचःसखविषय- कैकममृहः टम्बनत्तानमृचनम्‌ । चद्धनवन्वेन विपयग्रह्यधिक्यम्‌ । पद्‌ विल्मसस्थानम्‌ | दरहिणो व्रह्मा ्रोगव त इमवरो न ढम्यते ¦ रवयति लोक्छनिति रवणः । ननु दोश्ु- [ (कप वरोत्प्ाय कथं देयेत्यत्‌ आह-- क्र न्विति ! ( चाद्ट्विक्रीडिन छन्दः) | अच्र। )रचरिने | रावणस्य न्याज्यत्वमिति | दये हि रावण्रपरोहिनं प्रति ध्यद्यपि सन्त्येव बहवो गणास्तथाऽपि ल्वानेको दोस्तानपवदति इत्युपक्रम्य जनकपुर) हितस्याक्तिः। ते चूर्भिकासाचिन्यन जनकम्य रावणोष्ैव व्िवक्षितः। सा च स्याच्चेदेष न रावण इत्येतावतैव संपन्ना } रावणपदस्य ननदाकन्दन्नारित्वर्पाथःन्नगमक्मिनवच्यत्वःदिति मावः | समर्थं. -नपदितैतहक्येनान्यत्रोक्तगुणासंमवेन रावणादन्य इंद्रो न दम्यत इत्येवमापात्तो बा- = क्यागप्रतीतिनिष्पतं चूणिकानुमंघानेनेव दोवावनरादम्याधदोपता बोध्या । योजयत इति । तटुत्तरं पटयत इत्यथः! अव्रिवक्षिनासिद्धिरिति ! अविवक्षितम्य समाधानस्यासिद्धिरिः स्यः | कचिन्त विवक्षितमिद्धिरित्येव पाठः ! तस्य श्दरत्तर्रिति । अत्र तात्पय॑विशद्धस्येवाभि- व्‌ न.डत्यपि वेध्यम्‌ | नाप्ययिकषदत्वम्‌ | तदथम्यान्वयित्वान्‌ | विरुद्धमतिङृद्धदम्त्‌ तस्य ङ्प करण एव दरतः | क्थच।च्वात | जनसचव्‌ान त्वाटराऽथसस्य पदन्य साधृत इक्चम्‌ | 1 7 7 ह । १ क. “न्त एव ।! २ क. श्र यदा०।३ तदा विवक्षित इति ग्रभारमतः पाठः।४ कृ, "युक्तः \ \ क. °दयुक्तः पदे स्थनिश्युक्तोऽत्यक्तः ! आज्ञा" । . । +॥ ४ 16 [छे 69141 न्ना ¦, तर षः [५ [. थः न ॥ ॥ | वि १ भावन" जः पातृ चः कोष, षयन्ति तीत 4 द कै ५4 | #,। ५२ न त्व द ॥ # भदवकनदः भैतीके ॥\॥ [गक 9 ५ श्य ^ 7 ९ # ॥। ह न ग्लै ॥ ॥ + 1 मै भ्त 1 ~ [+ {= (अदन ~ [भ [ग 1 # ॥ 8, 1 8 । नीयः ॥ # [ष] ++ १.५ 4 9 १ कः ॥ वृकि ती षण # ॐ ष ५ षट ॥। कक कन ॥ न्यं 1 । ४ 1 क 7 "1 रि म ॥.; क ~} # +. 1 स क्न +~ ८ क < ५ षी न= न {८ 4 11.~ ' तः + {£: | ५ १६५ | ग द. 24 न्क ॥. । ओ न ट ष्फ ग्र द [न षर 8 } ॐ ५. पेल (र ॥ + 1 0. 8. त ` ति श 11 मु भ ^ ४५१ २४४ प्रदपादद्योतसमतः- [ ७म०उद्छमः ¡ ह) अत्र शयितः प्रयत्नेन्‌ वोध्यस इति विषेयम्‌ । सुखेन श्ञयितश्चिरादुषासि बोध्यसे मागधेः, इति युक्तम्‌ ¦ यथावा) । वाताहारतया जगद्धिषधरैराश्वास्य निःजञेषितं ते ग्रस्ताः पुनरथ्रतोयक्रणिक्रातीव्रवरतेवे्िभिः ¦ तऽपि कूरचमृरचमवसनेर्नीताः क्षयं छन्धके- दम्भस्य स्फुरितं विदन्नपिजनो नार्मो गुणानीहते ॥२८३॥ अन्न वातहारि ध्युत्करमेण वाच्यम्‌ | रदी ० अतर पाण्डवभयेनादयावधि तव निद्रा नामृदेव | अच तु मया शामितेषु तेषु निःशङ्क तया निद्राणम्त्व प्रयत्नेन बोध्यत इति तात्पयम्‌ } तथा च शयितस्त्वं प्रयत्नेन बोध्यम इति विधियुक्तो न तु हेष इति शयनस्य । अविग्रष्टिषेयांशे तु युक्तस्येव विधिः । पर त्वाविमरोमात्रम्‌ । अत्र त्वयुक्तस्यैव (विधिरिति भेदः । विवक्षितानिवांहोऽत्र दिनम्‌ दितीयो यथा--वाता | मृगचमेवसनं मेघतोयकाणिकापानं बायुभक्षणं चेत्युत्तरोत्तर तीतरमिति तत्क्रमेण विधि. उ ०-नतसंयोगे द्वितीया । केष इति वतेमा नप्तामीप्ये चट्‌ । तथा निद्रास्य्चि यथैवं प्रतिबो धनीय इत्यथः । “: सुल्न शयितधिरदुषस्सि बोध्यते मागधैः ` इति युक्तः पाठः । समकः पाश्चाखाः । ररपुकाननेनातिगुरूः । बोध्यस इति । वैतास्किस्ततिभिः प्रयत्नेन बाध ठप्म्यस इत्यथः । थ्वी छन्दः) । अयुक्त स्यषेति । शेः इत्याख्यातेन शयनस्यापि विषेयतावगतिनीयते । परं तु विधेयतापयोप्यनयिकरणे तत्नाऽऽख्यातगस्यविपेयत्वविश्रा- न्तिरयुक्ता (्रयत्नबोधपयन्तमेव तदरौचित्यात्‌ । तथा शयितो भविप्यति यथा प्रयत्नेन बोध्यम इति प्रबोध एव तद्विधान्तेः | विक्िष्टविधो विरेपणांशचेऽपि तदवगमान्न विधेयातिमद्च इति भावः | विवक्षितानिवोहोऽतरेति । अनर रदायनेऽपि कदाचिद्वि्रान्तिक्षभवेनाऽऽपातते ` वाक्याभरनुद्धावपै प्रकरणादु्ताथतात्पयेग्रहूण तह्यापावतारादथदोषत्वे बोध्यम्‌ । निशं रात्रीणां रेपेऽवसानेऽद्यारम्य प्रयत्नपरिनोथितो मविप्यप्रीत्यध्याहायेमिति नात्राये दष इत्यन्य । एतन्म॑तेऽपि साकाष्कत्वं दौपोऽस्त्येवेति बोध्यम्‌ । वातेति । वाताहारतयेत्या- दितृतीयान्तान्याश्वास्येत्यत्र करणतयाऽन्वियन्ति ! अभ्रं मेधो बर्हिणो मयुर्मृरमृगः रर्‌ कठिनं चमे वसनं येषां तैः ¡ टुन्धका व्याधाः | शाठ्येन धमांचरणं दम्भः | तस्य स्फरितमुद परहिमादपं जानन्नपि नाल्मोऽप्मीक्ष्यकारी मृखौ जनः परप्रतार्यो गुणानीहते । (वा > समवयति । दाम्मिकेपविति शेषः | ( शदृटविक्रौडितं छन्दः ) । ततक्रभेण वि ग. मू \ यथावा । ऊम्‌ टउद्ःमः क त्यप्रकाशः | २८५ अर र (पदरम्न्‌ामग्ना मन -शाष्न्न् म्मरक्रीटाव्रीहःयमन विरष्टिभणदरय सगद्सान्तंम भरचन्यदन्द नीन्योन्पर मश्च सखदाञ्दं माद्र यय कथय कन्दुददना }; २८४ ;: यत्र दिरटिताणदमननि नानुराच्म्‌ | च्रं गगाद्रनाहूल्यन्याद | २८५} द =-युक्तः | दाकदमिद्धकमदद्नन शरच्म्टन दृव =् दिन्वव्यन्‌ | अनुवःदायक्तः, अयुक्तोऽनुवदः । भयुक्छत्वे चातर शन्तगयन्व्मु ¦ ठ -प्र० | भत्र विग दृननेन्यनत दः | क्रथय कन्दुवदरनि उिथिद्धः । नदय च दृष कनन मिं [नित्यताषाऽयम्‌ त्यक्तदनःम्वीक्रनः । पतै त्यक्ताऽनन्तमे पुनः म्वीक्कन उपःत्तः । तम्मिन्तव वीक प्िहषण्मन्नरोपादाने समहय | अचर त्वन्य एव वाक्याथ इनि तता मदः | उदाहरभम्‌--"लप्र रागाद्रनाङ्का- इन । उ०--पंक्त इनि! अये मावः--अतरःवन्नरन्यःनच्प न्य. पददा द नचटथचरणस्वःर- म्यन दस्मापरिक्य वाच्ये तीत्रतीत्रतरकमगीव तितिदाच्यः | एनन दप्कमन्वेमत्र म्यःदित्य- म्नम्‌ | अत टवःथदयोऽयम्‌ } यथाश्चुतवःक्यायैःपपत्तादपि चटुध्चर्ण चपदह्धानुमा- रेण व्रीनःदिक्रिमण वितर तालयय॑ग्रहादिन्याहुः । चेत्न द्म्नवषटःया विधयन्व नगन्निः- शपयितु वनाहारः दनम्न्यनतन्यकः कतत छन तान्स नतु कमवक्तन क्रन्‌ मित्यवै व्युत्कमणामिधातुं युत्तमिन्य्टुः | नन्मतेऽविचषठवि तदन म्यान्‌ | लोकथसिद्धति । एनद्द्टेे लोकमिद्धत्यथः । श्रतुरुद्रग इति | विव. सिनापरनीव्येन्यधेः | अरे रापाहस्ताभरणनि । ( ककरमोवशिच ) विरहिणः पु रवम इयमु्तिः ८ संप्रति नप्टम्यत ) | रामाहम्नःमरण \ नन ठदुःमसन्न्यःत संकर वितता | पस्य अमराः | अनेन शरणममनयःग्यनः | उर्दापक्नेया म्मरउत्र+डद्धा. मत्वम्‌ } तेन मदनेःपकारकत्वम्‌। विग दरं नन्मपन्तत्वत्‌ । हेनः श्रेष्ठ उत्तसो मृषणन्‌ । कम्युक्तपत्र नीद्धोत्पर मसे । अहं मचदाऽन इन्दुदनः व क तत्कथय | मदीय मोहं छथय दरी कर्वित्यथः । ( रिखरिणी छन्दः ) । व्रिधितरेरुद्धं इति । अत्र विरहिणः स्वमोहनछछथनव्राथनायां विरहिप्राणदुमनत्वेनान॒वङो न युक्तः । विरहिवि- रोधित्वेन तन्मोहश्छथनायोमादि ते मातरः | विदोषणान्नरोपादान इतिं । तच पदा. १क.श्त्रदहि षरि > जयं श्येष्धः प्राकरून षृ. ३३५ दयः ई क. निद्योऽयम्‌ । 2; ३४६ प्रदीपोद्श्योतसमेतः- [ ७प०उद्यमः , अत्र विदितं तेऽस्त्विन्युपसंहूनोऽपि तेनेत्यादिना पुनरपात्तः । यतस्य परं हन्तु स्तब्धस्य विवरेषिणः | यथाऽस्य जायते पाठा न तथ। पनरुन्नतिः | २८६ | अत्र पुंव्यञ्चनस्यापि प्रतीतिः | यत्रैको दोषः परदर्चितस्तत्र दोषान्तराण्यपि सन्ति, तथाऽपि तेषां तत्रामरह- तत्वासकारनं न छतम्‌ । _ * ,, कर्णावतंसादिपदे कणादिष्वनिनिमितिः । संनिधानादिवोधाथं कन मन प्रदी ० -अच्र विदितं तऽस्त्वित्युपमंहतो राजदोषस्तेनासिमि दन्ता भत्येम्य इत्येता वता प्नरपात्तः ! स चाप्रयोजकः | उत्प्रेक्षाया उपसरहनेनेव निवाहात्‌ । श्रीनियोगा दित्यादिकं त्वदमेव | अन्यथा वाक्येकवाक्यतोच्छेदापत्तेः । द्‌षकतावीज त्वध्रयान कत्वं सहृदययेरस्याधानं वा । छोकेऽपि हि लयक्तस्य मक्ष्यादेः पृनरूपादानं वेरस्यमा वहति । नित्यश्चायम्‌ | जन्छीलो त्ीडादिसमपेकोऽथेः । यथा--उद्यतस्य०। शब्दान्तरेणाप्युपादीयमःनोऽयमथः । पुव्यज्ञनादिसाधारण्येन प्रतीतेन्रीडादायी । ननूदाहरणेषुक्तेषु किमुदाहता एव दोषाः, तथा प्त्यन्यलक्षणानां तेषु दशंनादति व्याघिः ¡ अव तत्र दोषान्तरण्यपि, तहिं किपिति न प्रकारितानीति चेत्‌, अभ्रक त्वादिति ¦ अथषा यथायथमद्‌ुषत्व प्रात्पादायतन्यञ्थदप्ाभा सानवानात्म्रथमम्यदुषर्यव तत्प्रातपद्सात--क्णमा० । उ ०-थेख्पं वाक्याथूपं चेत्यन्यदेतत्‌। उपसंहृतः । उपहत उपपंहतैकदेराः। स चप्रया- जक इति । तत्र हेवुमाह--उतपरक्षाया इति । अन्यथा वाक्येति । अत एव येनानेन जग्स्वित्यादौ नायं दोषः । उत्तरवाक्यस्ययत्पदाथंस्याऽऽक्िप्ततत्पवन्‌ नियताकाङक्षाप्रखाच्च | परदुप्रकषायं तदुपादानेन येनानेनेत्यादौ न समाप्तपुनरात्तत्वम्‌ । -नापि प्रङ्ृतोदाहरणे सरमापनरात्तता । तेनास्मि दत्ता मत्येम्य इति श्रीनियोगाद्वदि- तुमिवेत्यथबोधोपपत्तेरितिं मावः । उद्यतस्येति । हनने हिता सुरतक्रियारूपयाति मध्यताडनं च | स्तज्घत्वमनश्नता निप्करियोचचतिश्च | विवरं छिद्र वराङ्गं च। पातोऽपचयो धातुत्यागजनितद्थिल्यं च । उन्नतिरुपचयो रागद्रकेणे इदता च। सस्यायद्‌षत्वे बीनमाह--शब्दन्तरेणापीति .। दो षान्तराण्यपीति । समव. न्तीति शेषः | ˆ यथा र्घ् रागावतत्ञयेत्यादै । अप्रकतत्वादिति । दोषान्तराणामन्यदोषग्रसङ्ग वक्तुमनहैत्वादित्यथेः । न त्वलृक्षयत्वात्‌ । तथा सात तद्छक्षणमममनऽतिव्यांः स्यात्‌ । एव चपयप्तकिथऽप्युपाधरपः | १ ग ॒इन्तुमेव प्रवृत्तस्य स्तब्धः ! २ क. यथाञ्थ्यु) ३ क. शवां तेषां त॒ । 1). अमश्ट्द्धातनः | क (व्यक्द्; | ३४५७ अवर्नसादीनि कणीच्चाभरणोन्यव्राच्यन्त्‌ \ नत्र कृणादिगब्दराः; कणो दरिम्थि- निप्रनिपत्तय । यथा, अस्याः कणावनंसन जिनं सपं विभूषणम्‌ ; यैव शोभनेऽन्यंयेमस्याः श्रवणक्रुण्डनयम्‌ {¦ २८७ | अपूेमधुर्ममोद्रपोदिनदिश्षम्ननः | आययुभेङ्मुखगः सिरःलखरशानिनः | २८८ | अन्न कर्णश्रवणदिरःशब्दाः संनिधानयर्दन्ययःः | विदीणायिगखारानिकसन सर्ममन्नर्‌ |, धनञ्याक्षिणचहन दोष्णा विम्पुरिनं नत्र | २८९ ॥ [1 "गकम न = ~~ = = 4 ॥ ८८ कमय १ अथ+, न~ ¢ ० 9 (+ अ 1 भ 4 जम्‌ २ ष्ये, प्रदं ~ ~ 57 + नद त्यटपरस्कृःः ष्णु ~} ब~ ~ => ~~ उ न्दशश कण- पटना यदप्यपुष्रार्यत्व पृनर्क्छत्व्‌ व! युञ्यत्‌ तृथ्‌{उप् 5 = > इत्य द्यु € _ ‰ त्पत्या कचिदक्षमादिना च क्भम्यत्याद्रूपम्याधिकम्य विव्रलिनःथम्य प्रतिपत्तस्टो- षत्वम्‌ | यथा-- अस्याः ० । अत्रावर्तसम्य कर्णम्ित्यवस्था कमपदोपादाननावगन्यने | तदवगत्या $ प्रयाजनमिति नेत्‌, वर्णनीयोत्कर्ः । कथमिति चेत्‌) न ॒भ्वरूपनोऽस्य विमूपणने नेनृन्वम्‌, कितु तत्कणावाम्थत्योते पयेवमानान्‌ { एवं श्रठणकुण्ड्रपद्‌उव्यह्यम्‌ । च॑ कदल कणश्रकण- पदयोरेवाय महिमा; क्रि त्वन्यपामपि । यथा--अपूत्र ° । अच्र ह्िरःपदादाने रेखरस्वाम्यमाजं टम्यने, न इ नदटृङ्कतत्वम्‌ । तथा च तत्स. तीतेरदेषत्वम्‌ । विदी्णा० | उ०-कयददोष इतिं मावः | जात्यादि पुरस्करेणनि । कणम्बन्धिमुषणत्वेन शक्ती कक्यतावच्छेदकमैौ रवात्वर्णायसंचन्यऽपि नत्प्रयागाच क्थदिसबन्धथोग्यनःया वैरक्ष- ण्यानतिरेकाचेति मावः । वैजात्यं च॒ कणदिनवन्य कपकम्‌ । अन्न पक्षऽपुषटाथंन्वम्‌ } ८अवतेसः कर्णभूषा ' इत्याःदिकोशा्‌ ¡ कणमेवन्वयाभ्यमृषणःत्वन शक्तिरिति केचित्तन्मते" नाऽऽह-पुनसुक्तत्वं वति । इच क्टणाहनःने । य्या पृप्पमाटयपदं । अपूवि | अपर्वो मधुरो य आमोदः ! मादिनाः मुनल्िरःः | पाटान्नगे-आन्यापो माषणे तन मोदिता हर्पिता दिसो चैः, मङ्घैमखराः ्िरःदखरण हिगभूथणन श्ोभिनः पुषा आगता इत्य्‌- न्वयः । क्मचेत्त द्धा: कतार्‌ मवुरखपत पाद्‌ त्व ¡ {बदएणाति ¡ आ देदीणां (1 नवल = ~ ~+ ~= = न~~ "~ ~ ~> =+ ~~ भ = द नन १ कृ. "णान्यच्य° । २ क. अ. व्य॒न्तम क. रापः । ड प्रसादत इति दा पाटः 1 ५ कृ. म्त्यथम्‌ । वि” । ९ क. संदुगान्तरे ¦ “ दोषा इति वा पाठः ¦ < क. शस्छूर्नितै । ३४८ प्रदौपोद्योतसमेतः- { ऽप्० उद्यमः । अच्र धनुःशब्द आरूढत्वावगतय । अन्यत्तु, ञ्यावन्धनिःष्यन्दरभुजेन यस्य विने; ्वसद्भक्च्परम्परेण | कारागृहे निजितवासवेन लङ्कम्बरेणोपितमा प्रसादात्‌ ।२९०॥ त्यत्र केवछो उयाक्चव्दः प्राणेश्वरपरिष्वङ्कपेश्रमपरतिपात्तिमिः । पक्तादारेण छसता हसतीव स्तनद्रयम्‌ ॥ २९१ ॥ अत्र युक्तानामन्यरन्नामिश्रतन्ववोधनाय पुक्ताशब्दः । ` सौन्दयसपत्तारण्यं यस्यास्ते ते च विश्रमाः। पटपदान्पुष्पमालेवं कान्नाऽऽकषेत्ति सा सखे ॥ २९२ ॥ अच्रोत्कृष्टएष्पंविषये पष्शव्दः । निरूपपदां हि माखाशब्दः पष्पस प्रदी ०-अघ धन्‌ःराव्दो ज्यायः आद्ढत्वप्रतिपादनाय । त्च क्रिणस्य प्रहर क्रनत्वयरनि- पत्तये | यत्र दवाखूढत्वं तत्मतीतिप्रयोजनं वा नाति तत्र न घनःकब्दोपाडानमपि | यथा- ञ्यादन्ध० | इत्यघ्र | प्राणेश्वर ° । अत्र हारराठ्दस्य मक्तामदमशुक्तत्वेऽपि न मक्तारन्दवेयथ्यम्‌ | अन्यरत्नापिश्रत्व परतिपादनेनोस्प्रेक्तायामुपयोगात्‌ । सौन्दये° | माा्ब्यो यद्यपि पएप्पस्यैव खनि शक्तस्तथाऽपि न पुष्पपदमपृष्टाथम्‌| टक्षणयेन्ट्र- उ ०-प्वादभिमुखा येऽरातयस्ते. करा मीषणे । विदणों विक्षता अभिमुखा येऽरातय इति वा ] किणो जणः । यत्र स्वेषूदस्वप्रतीतिप्रयोजनं नास्तीति पाठः । ज्यावन्धति ¦ ( रघुवंशे पष्ठसगेँ पद्यमिदम्‌ ) } ज्याबन्धेन निष्पन्दा निष्क्रिया मुजा यस्य तेनेत्यथः | यस्य कातेर्वीयस्य कारागृह इति संबन्धः| (उपजनातिशछन्दः ) । भराणेति । विरमा विखप्ना; प्राणेश्वरपरिष्वङ्के ये विदयास्ता नायिकायास्तेषां प्रतिषत्तयो ज्ञानानि । छता शोभमानेन | उन््ेक्षायायुपयोगाद्धिति । दारो मुक्ताव! इति विश्वकोशात्‌ । (मुक्ता मरेवेयकं हारः' इति कोशाच हारत्वेनेव मृत्तासंवन्धावगतो पुनमृक्तापदं नियमायेत्यन्यम्यावृ्तिरिति मावः | एवं मरकतशिदेत्याटौ .शिखपदं विम्तीभेत्वप्रतिगदनायेति बोध्यम्‌ । सौन्दर्यति । यम्याः सोन्दयातिदयस्तारण्यं चास्तीति शेषः । तेऽन॒मवैक्वेद्या विलापताः। सा पुष्पमाला षट्पदा- १क. ग. इति के।२ क. "व कं नाऽऽ्क* । २ क. प्मधियै । ४ वारूढत्वमतीति" ह्युदयो. तमतः पाठः । | ५ कव्ययकाश, | ३४२ ्थतव्वतत्मुमथ्नम्र | “८ | न खनु कणोवनसाटटैवञ्जघ्नक्ीन्यादि क्रियने ¦ जगाद मधुरां वाचं विक्षदाश्रर्दार्र्नम ¦ २९३ ¦; टन्यादौ क्रियाविङषणत्वऽपि विव्र्तिनाथतरनीनिमिद्धा ^ गतःथम्यापि विजनेप्यस्य विक्षेषणदानाथ कचिन्धयोगः कायः ::-- इनि न वृनम्‌ ! वृक्तन्वं वा; चरणत्रपरित्राणर्हिताभ्यापपि दूनम्‌ | पादाभ्य दूरमध्वानं त्रजन्ञेष न्‌ खयन 1 इन्युदादायेम्‌ । टी =-त्वप्रनिपादकत्वान्‌ } अयमेव करिवुंहिनन्यप्यः । नट्‌ माद व्टस्य पृरग्चद्मः- ब्रह््तत्वित्यमम्यक्‌ | रत्नमारत्यादिप्रयागदङनादिति चन्न | निनरपद्न्य दस्य तथात्वान्‌ | स्थिनेष्वे ° । कः.वेप्रयन्तेष्वेव्‌ सरम{घानम्‌ । न तु स्वेच्छया करणावनम्‌देपददजवनक्ाच्च्याति कृरिकरमवदष्टकर मादि वा प्रयोक्तव्यम्‌ } वामनम्त्‌ -"“अपुषटम्यापि => "८" डन यच द्शिप्यने | अन्यथा कुतम्तद्धिरेषणान्वयः म्यात्‌ । चथा -- 'जगाद्‌ विश्नदां वाच मधुगश्चमशा्ि्नं इत्यादौ ] अत्र हि वाचमित्यनपादानि धुग्त्वाहिनष्विशेषणयामः क्र प्र्येन्ध्यः " इत्याह । तन्न युक्तमदाह्नम्‌ ! विराट्‌ नमादत्यादिक्रियाविदपणन्वनैव सपदून-रदधः| तस्माद्यत्र न क्रियाविशेषणत्वं योभ्य नद्दहरणीयम्‌ | यथः-च्‌रण० | अर हि चरणत्रेत्यादि पदविहेषणं न क्रियाविदेषणःहमिनि प्रकाद्राक्न्‌ | तदपि न य्तम॒दःहनमिनि वयम्‌ । कतविशेषणत्वनेवोपपत्तः । तम्मान्मर्दय पचमुदराहर्णीयम्‌ | यथा-- नति ०निर्वातपद्मेदरमोदरःम्य विलोचनाम्यामवन्ेकयन्नी | न केव यूनि मनोमवेऽपि व्यनक्ति इवित्तपमः प्रमःवम्‌ अत्र निवीतपद्योदरसोदराश्चीलयवं कतिश षणत्वेनोपपत्तिगि रि चत्मत्यम्‌ | परं स्वक्षिष; [ , कि | ~ ----------~~ ज ज-जात क ान०००५ ममम =०-निव कान्नःऽऽकर्धर्तात्यन्वयः } विकशषदत्वादितद्विदेषणेति पटः ¦ चग्णेति ।चरण जमपानत्तन यत्पस्तराणं तद्रहिताम्याम्‌ । स्फः सवेगम्‌ ¦ निवीनेति । निर्वानं वात बन्ध्रहिनं यत्पदं तस्यीदरं मध्यम्तःमोदरे तन्डरे ताभ्याम्‌ ¦ अनन निप्रपगः हेत्य मुच्यते | विदोचनाम्यामवदलोकयन्नी काचिन्खी केवल य॒नि यून्येव कोविदनिवेचनीय नपमः प्रभ सामर्थ्यं व्यनक्ति न, फिंतु मनोम्वे मदनेऽपीत्यथः | र्कनेकावलोकनन्पफटेन 0 १ कृ. ग. "कमुन्तम्‌ । २९. “पि स्फुटम्‌ । ३ कृ. “जन्नपि न ¦ * विददत्वादि ` ` इत्छुडयो- तसमतः पाटः 1 ५ कनन च ४? ९, > षः ३५० र्रीपाद्द्योतसमतः= [ ऽमर्उहामः। ख्यातिऽथं निहतोरदृ्टता यथा, चन्द्रं गता पद्मयुणान्न यङ्न्ते पञ्चाधेता चान्दरमसाममिख्याम्र्‌ | उमामुखं तु प्रतिपद्य सल ददरसश्चया प्रातमव्राप ट्म ॥२९५्‌] अचर राजौ पद्मस्य संकोचः, दिवा चन्द्रमसश्च निष्पयत्वं लोकथसिद्धमिति नन भड्क्तं -- इते हतु नार्पक्षते । | अनकरणे त॒ सवषाम्‌ । सर्वेषां श्रुतिकटुपरमतीनां दोपागम्‌ । यथा, मृगचक्षुषमंद्रोक्षमित्यादि कथयत्ययम्‌ । परयेष च गवित्याह स्रामाणं येति च |! २९६ ॥ दी ०-दोपादानमपेकषयेव । किं च सोद्रत्वमा्र नान्यविशेपणी मविलुमहंति यथा मधुर त्वेचरणत्रपरि्ाणरहितत्वे | ख्याते० | यथा-- चन्द्र° | रात्रौ चन्द्रगतायाः पञ्मरुणानुपमोगे पद्यमकोचो हेतुः | दिवा च पद्माधितायाश्च- ्रगुणानुपभोमे चन्द्रस्य निप्प्रमत्वं कारणम्‌ । ते चैत्र प्रसिद्धेरेवावगम्येते इति न तदु- पादानपिक्ेत्यदोषः | अथ पदादिदोषाणामप्यदोषत्वं कचिदित्याह--अनुकरणे ° | परतिपादितदूषकतानीजामावात्ततर वैरस्यामावस्याऽऽनुभविकत्वेन तदतिरिक्तस्थल एव दषत्वभ्यवम्थितेवां | यथा--ग्रग° | उ०-यूना पृ तप आचरितम्‌ । मदनम्यापीटथंप्रप्त्या तेनापि तप॒ आचरितमिति मावः ! ( उपजातिष्छन्दः ) । उपेक्षामेव व्युत्पादयति-- रि च सोद्रत्वेति । चन्र भिति । ( कुमारपतमवे प्रथमसगँ पद्यमिदम्‌ ) । पडमगुणान्तौरमादीन्मृङक्तेऽनुमवति । अभिख्या प्रमा शोभा । लोटा चच्ला । चश्चटाया अपि तादरभ्रीतिदानेनोमामु- खम्योत्कषः । ( उपजातिश्छन्दः ) ¦ न ॒तदुपादानपि्ेति । न चाडाव्दत्वम्‌ । रसिद्धित एव श्चटिति तत्पदाध्याहरात्‌ । एवं चेहरे विषये हेतूपादनिऽपुष्त्वं स्यादिति वोध्यम्‌ | व्यवहितदोषानुवृत्तय आह--सर्वैषामिति ¦ ननु श्चुतिकटुपरतिकू्वणा- दनां एरोवाद्‌ इवानुवाद्‌ऽपि स्वरूपानपायात्कथ न दोषतेति चेन्न । तस्य दाव्दस्यान्यथा वक्तुमराक्यत्वेन श्रोतु्ुर्पाचमवेनादोषत्वादित्याहुः । ८ मगति । 0 प १ क.ग. शम्‌) श्रु" २ क. "णां न दुष्टत्वम्‌! य” । ३ ग. ददाक्षीदिला ।* क. चातिभ । अचः । ऽम्‌ उदलःनः क्.(व्युप्रक्रमद्लः | २५ दक्चःयःचित्यवगाहपाऽपि गुणः कचिन्कविनोन्ा ॥ ५९ वक्त-पनिपाय-व्यज्गव्-ब.च्य-कग्णादीन पदिन दापाञ्पि कचि. णः, चिन्न दपा न युजः } नत्र वेयाकम्गादरा बक्ति प्रनिषाच्र च, दरार च रसे व्यङ्खन्ये कष्न्वं गुम; ` ऋपणादादरमानि-- दीधी ल्वदीद्ममः कथिद्धगद्रद्धयोगभाननम्‌ किप्टन्ययानिमः कथित सनिदिनिन न | ८९७, यदु न्वामदमद्राक्ंः प्दविद्यावचाग्दरम्‌ उपाध्याय नदाऽम्माप ममम्माक्चं च मदम्‌ ८ \॥। -- 1.6 (नपु ० स = ~ ~+ [क । क ए, क ~~~ कष्णन रदी ०-अच्रद्र्लयामुतरःमण्दाने पुटिकटुच्युनमम्कृत्यप्रयुक्तानि । अनुकरण । निप्‌दिन्य ¦ नटदन्यत्र ध चषःमट्‌पत्ववाम प्रतुपानदनन्‌ | दन्त प्वुद्धन्‌ क व ५ द्र वृ नप द्यत च्यु 9. दुन ह्ष्दः द. प्न्वाप कच वमात्र क चन्त ©, भाक्ता मृण>१ {त्य.ह्‌-उर्ततरा९ ) @ ®. ह = नामान गुणान दषश्च | नत्र स्ववयुःकृरणन्वं ~र चप वक्तार कष्टत्व गृणः = र निद्चाये 1, ॥ न ् ४ प्रतेपाचस्य तताअनदयन प्रलाः | दाव दन एव | यथ्ा- टा चडू्‌९ | व प र 4 न॒न्छ 9 वेयुक्ररणाद[ प्रतिपाद च नेम्यं सुणल्दच्‌ । त्सठनामातठनम्य तच न्यु चयात्‌ ! यथा- यदा९ ¦ उ०-ख्रनचक्षषं सगनयनाम्‌ | रजःम् दन्द) दापन्वामावमात्पिति। रसोत्कषा- पर्वषक[रत्वामावःदत्यथः | भाक्त दन्‌ | पतर ननन्कपक्न्वादत्‌ मठ; [ कृषत्वम्र्‌ | अथस्य द्ृहुत्वेम्‌ , इदव्द्म्य श्रनिक्दटुन्वं च । दीनि । ( जभ्मिन्म्रामे कद्शा टोका इनि प्रश्म्योत्तरमिदम्‌ ) | काश्चन्मन्दमाग्यः पञ्च गुणा वैर्यादयः। वृद्धिः सण्द्धिः प्च गणड वद्धिगदेच | ईं वन्‌ (पान मृ ११६१) इषि निषेधात्‌ । अमाननमनाश्रयः | कश्चदुदुननः । क्रप्परत्ययनिभः मवनः प्रा्ठल्मपः | चत्र सनिहितं सति न ते गुणवृद्धी इत्न्वयः । क्रिये पर्‌ ङिति च (पा० मू° १।१६९) इति निपेवादिति मावः ¡ अन व्िम्बेनाथदत्ययऽपि वक्तव्ये कगणव्युल्पच्यतिरःय- प्रनीनिमणन्वपे मावः | यदा न्व्‌ापिति;( पदनिदया व्याकरणे तत्र विज्ञारद्‌ निपुणम्‌ | जम्मार्वं पादरदयास्म्मारितवान्‌ । समम्प्रद्च सन्दवःनर । स्पृषाताः सपृवान्स्यृशधातोश्च १. ५ ~ +~ क = ५५५१ ~~ +~ ~~ सि म 9 भभ ५१.-५ + भ 91. २ । > 4 = { १ग्‌. ड्ग्यप्रः \ > क.ग.शयवाराः। ३ ग. ह उच्द्‌वि' )\, ४ क. तनाञ्स्माः \ ~+ क, ९ ॥ भन वैयाकरणे प्र" । २५२ प्रदी पोद्योतसमेतः- | ७म°उह्टामः \ अन्त्रभातवृहत्कपाटनटककरुरकणत्क ङण परायप्राङ्कतमूररिभूषणसरेराघोषयन्त्यम्बरम्‌ । [तच्छदिंतरक्तकदं मघनप्राग्मारघारोछस- | द्भ्यान्गरस्तनमारभेरववपुदर्पोद्धतं धावति ॥ २९९ | वास्यवञञाद्यथा, मातङ्गः किमु बदिः किमफरेराडम्बरेजम्बुकाः सारङ्खम महिषा मदं व्रजत कि बृन्यषु शृरानके। कोपाटेपसथरद्धयत्कटसटाकोटोरिभारः परः सिधुभ्वानिनि ईते स्फुरति यत्तद्राजेतं जितम्‌ ॥ २८० ॥ अत्र सिंहे वाच्ये परुषाः शब्दाः ! भरकरणवज्ञाद्यथा) प्रदी ०-जीजस्िनि रेद्रादिरसे व्यङ्खये च तस्य गुणत्वम्‌ । कठिनशव्दस्य तदुत्यचक- स्वात्‌ । तन्न बीमत्से यथा--अन््र° | जओजम्विनि हाद वाच्थेऽपि तस्य गुणत्वम्‌ | यतो मसणराब्दप्रयोगेणो जितो ऽप्यर्थो दुवद्ध(पते । उर्जितशब्दप्रयेगे त्वोजित्येन । उदाहरणम्‌-मातङ्मः° । ® 9 = ९५, अत्र ¡र्‌ वाच्यः । प्रकरणववदषण च गृणत्वतब्‌ | वनतु+्याकरणत्वाद्यभावऽपं -~-----~~----~-~-~---~~~----~-~----* ~~~ ------ -----~-~------~~---~ ~ -~---~-~-~---------- उ०~-भतेट्ङ्‌ ) | अत्रे श्रातक्रटडुनानिणवयकरणत्तामाजकस्य वक्तन्युत्पात्तन्ान्‌न्‌ चमत्कर्‌ इत बाध्यम्‌ | तदन्यज्ञकत्वादात । तद्नताजायुमन्वज्नदह्वरात भाव | अन्नेति । (वीरचर्ते प्रथमाङ्ग रक्ष्मणङ्त) रामं प्रति कुद्धायारतारकाया वणंनमिदम्‌ | रेषु प्रोतानि मथितानि बृहन्ति यानि कपालानि हिरोर्थीनि नटकानि जङ्घा. स्थीनि च तान्येव कर्‌ यथा तथा रणन्ति कङ्कणानि तदह्हु्चश्चच्बहुमुषणरवे; करण. रम्बरं घोषयन्ती प्रतिष्वनिव्याप्े कुवैती । पू पीतं पश्चाच्छरदिते वान्तम्‌ । तेन धृणाति- शयः } ताद्यद्रक्तं तदेव कदेमस्तेन घनो व्याप्तो यः प्रामार उत्तरकायस्तत्र घोरं यथा स्यात्तथोसन्तौ व्यालो चश्चट यो स्तनौ तेयामारेण मङ्गरं वपूर्यस्याः प्ता दर्पणोद्धतं यथ। - तथा घावत्ीत्यन्वयः । प्राघारेति पाठे प्राघारो निरन्तरक्षरणे तेन धाराविति स्तनविशे- घणम्‌ । ( चादृ केऋडत्‌ छन्दः ) । मातद्खम इति । वाङूगत्‌ गातेविरेषः । बहित- रति पाठे कारिगर्जितमित्यथः | आडम्बरः समारम्मे फस्गाजतसूययाः ? | इति विश्वः। मदं गत कं चरनत | कोपस्य य अलोप उद्वेकस्तेन सद्धा उत्थिताः सना मरीवारम्णां कोटयोऽमागा यस्य | समुद्रशन्दसदश्गम्भीरशाब्दं कुवेन्ति । द्वितीयानत पद्‌ फरतत्परम्‌ । ( शादृलविक्रीडित छन्दः ) अत्र सह इति । अत्र पिह \ क, °रमद्गुरपुबैन्धोद्धते 1 २ क, जथ । ३ क. गड्ववोतक । ४ म. °रेः दनैः सि" ¦ ५ क्‌. ष्प्‌ च॑) 3 म9 उल्टा; कव्यप्रकास्ः ! २५२ ग्ताथाक कनादमक्नु गनः -यक्न्वऽयुरन्ह जनं ना दृणि प॒थ चायाय कि बरनादधन्‌ं [दरः ¦ उन्क्ण्ठायटरपानपर्‌पदयटः मव्दद्रच्छर ` म्नन्पाद्रनिमन्तम्ण भवन; पृष्पाट्रमय्यं कृन्‌; ¦ ३८२ || अत्र छिमधुननन दुपिनम्य वचाम : क्विर्रीरसे न गुणान दुवः, वथा, _, कीणत्राणाङ्त्रमणीन््रणनिग्यघनयवरःव्पक्तयःगा न्दव्राघ्रानःनवोयः पुनरपि वटय-पक्‌ उन्ट.वयन्यः | वपजाम्नम्यं बाऽन्नद्गणवनघ्रमानिघ्रनिप्वन्रत्रन दत्ताः सिद्धमप्र्विद्धतु घुणयः चीद्मदापिद्ानम्‌ ,; ३०२}; [ 1 ति त त त ` ति | 1 [ क ति ५ = च ककम 1119 1 21८ -कपाप्रस्ताव च 7ददु<नतन्व्‌ , = ~ रश्र{< | 9 एअ न शश क कृष क न्क रि प्रः ("वनी वि -्का्कृ | ~) = भा क अन नर्दः ध. कसपध्रक््ण | न न्यव तस्य त कद्र कर्पतस्य -~-2- द्ध >~ ~= न्स न्य्‌ दद्युस्य ----------*=--~- ० द्धयत्वाद्त वाच्यम्‌ । कवलत र्कम. "धद्य ~र ~^ 8५ [यनी 4, [1 त) जराः का गि शरण जक" ++ ४ प एते ॥ ~ [नो ध म £ ॐ [वन बन्धवदन्यायान्‌ | दौपत्वामवश्चरपु न; स्फुट ए ` कवित्नन दपव्वेन वा ~ तरिषःल्यामावः गृण्त्व यत्च नरसोनवा प्रतिपा्याद्योचिन्यम्‌ ¦ अथ नीरम्‌ यद उिव्रःत्यामावःद्‌- नर न + म्यादुःचन्वे नद्‌ उन्यप्ःम्यि स्यात्‌ | त्था च नीरनदवःदहरण उदेन्यनम्ते चन्न | 1 तम्येःपनक्लणत्वाह्‌.पपरिचियमःनःयत्व्रः | यथा--दप्‌० | 000०७१० नीम ०५५५ ज भा जन 4५9. नक, 9 [> १ 1 ~, च अ उ०-अःनाम्विनि वाच्य तान्नष्टोनागुणप्रक्वयदहक्रा दतमक भटगुणः। ३! भावः| रक्तति । (जिकरमोशीये चनुथाङ्क) विरहिणः पुखूग्वन्‌ उक्तिः | रक्तम्नद्वणः | अश्चोक्रा ~" अ ~ _ ^~ ह व धन्‌ ॐ, वुल्ताव्यपाञनुरक्तश्याक्ापनदिक्व्व | ना दष्रःन | नुचायन्‌ःम ~ २ पः । कातुविधृलद्यत शिरमः काषाद्वानत्याविकम्पिनत्वनाक्तिः ) पिथ्वात्वे रय उट > | उत्कण्ठा. घटमानास्नद्विक्षिष्टाम्तयः मिलिता वाये अमगन्नपां यः: मबा गदमिद्नयत्रम कः १ + ~ ५. मावथात्तिर्‌वं इष्टच्छद्‌ इवान वकप्रहुः । उषा मकरन्द च्ल | जचमररषूनः | सदृ चीडिन्‌ छन्दः ) | अत्र मिथ्यनि । जत्र भरक्तगणनन्यत्रिधनननःनःचत्यअ्पि प्रन्वुतान्नि- रेःवुनननिपदिन्दर न प्पद्न-दु भुन वयल दवम < दक्ठवणेयोरणन्वम्‌ । त्‌. नाङ्गस्य क्रोधस्य प्रकषीदङ्खिनो विप्ररम्भस्यापि प्रक्ष इनि वोध्यम्‌ । व्यङ्ग्य एव्‌ ¦ यङ्क. चित्य एव ¦ वक्ता्यतिरिकेति । वक्तं तिन्यव्निरकव्यः ¦ नीरसे । शृङ्गारा. दिरतश्चन्ये । न तु निरास्वादे | तत्र काभ्यताविगहःन्‌ । उषपकक्षणत्वादिति | दोपप- ¢ गगम = न्तः. व्‌: | न्रणान्‌ | मचल दाः ; भयम्नुतः | तस्य्‌ १ ग. -तामिभतं । २ क. शदाविध्र ६३ क.णान्व्णि. ८ ग. व्यप उ क. स्य कनद गु ¦^ कृ. त्वयः । ७ किथाद्यामावादििनि अरनास्तमततः फडः; ८ ` द्,पर्पारचयमाक्रायत्वाद्र इति पाये नेयोत्तसमतः, ४५ ३५४ परीषादू्रातस्षमेत [ ७ प° उमः! अप्रयुक्तनिहता््ेषादावटृषटौ : यथा; येन ध्वस्तमनो मेन वदिजित्कायः पुरा सीकता यप्र तथ्चजङ्कःारवट्यो गङ्खनं च योऽधारयत्‌ ! स्याऽऽदहः चःरमाच्छरह्‌र्‌ इत स्तुत्य च नामाषराः पायात्स स्व यदन्धकक्यक्ररस््वा सवदा माधवः | ३०३ प्रदी °-नीरसत्वं चात्रानुप्ाषमात्रमद्धतया रसं तात्पयाभावात्‌ । न चानुप्राप्तास्पदै- कतयैव गुणत्वम्‌ । सोऽध्यैष्ट वेदान्‌---ः इत्यादावपि तदापत्तेरिति ¡ न च परुषवर्णतव. मनप्राप्े प्रयोजकम्‌ । येन तद्घट्कतयाऽद्‌।पत्व म्यात्‌ । अप्रयुक्तनिहताथ। शछेषयमकारावदुष्टावाते प्रातेपाद्‌तं प्राक्‌ । यदि च प्रयाननानु संषानव्यग्रता दु्ि्बान तथाऽप्यन्न न द्‌ावता | तदरकारत्वस्य प्रयोजनस्य प्रतीतेन्येयता मावत्‌ । यथा--यन० । उ०-घर्मीशोः सर्यस्य घणयः किरणा वः दीघ्म॑हो दरितं तद्धिघातं कृवेन्त्वित्यन्वय; | य एकोऽसहायोऽधौषेः पापसम्‌हे वरद पना सावरणहम्तान्‌ । वरणयुक्तेरपघनेरवयेरुपलक्ितान्‌ घरणिभिरिति पदे जुगुप्साविषथरिःयथेः । ठक्षणे तृतीया । दुःखाद्घररो बख्वद्वारिष्वनिस्त. हदन्यक्तो वणप्रतिमारहितो प्रापो येवं तान्‌ । दीरघ॑माघ्रातं श्वासो येषां तान्‌| अयेधेरेति पवेत्रान्वयि ¦ उद्धघयन्म्याधिनिमुक्तान्कुवैन्धटयति नवी करोति । कीर. शस्य । अन्तः, हृदये द्विगुणा दनाऽतिद्ययिता या घृणा कृपा तच्ि्रा तदायत्ता विघ्न- रहिता वृत्तियस्य तस्य । कीदशः: । हिद्धसमृहेदत्ता अधां येषाम्‌ । ‹ वैरो बख्वदह- रिध्वान ' इति विधः । ‹ उछ्छ'दो निग्तो गदात्‌ › इत्यमरः । ( सछम्धरा छन्दः ) | रस इति । यस्य दयादीरत्वेन दयारवःर्रत्त इत्यथः | न च केविनिष्ठसुयविषयकमा वस्योजस्न्याङम्बनकत्वेनोना सितया तद तोजोगुणव्यज्ञकत्वेन गुणत्वम्‌ | मविषु गुणान- क्ञोकारादिति संप्रदायः । यदि च भरप.जनेति । पदार्थोपदिातिविम्ब एव दुष्टिबी. -अमित्यथस्यापि प्राड्निरूपणारि1 भावः । तत्पक्षेऽपि तदरंकार विषये प्रतीत्यविम्ब स्यानुददरयत्वाद्दुष्त्वस्‌ । सनत | अन्नं ववष्णुपक्षे स माधवस्त्वामव्याद्रक्षतु | मा र्ष्मीस्तस्या घवः पतिः, यनानः राक्ट ध्वस्तं पातितम्‌ । अमेन, अनेन, नं मवः संप्तारो यस्मात्तद्दोेन वा । येन वद्टिनयनशीरः कायः - पराऽगरतहरणप्रस्तावि छ्ीरूपतां प्रापितः । योऽगे गोवधनं-गां पर्व च दधार । कष्णवराहावताराम्यां योऽन्धकानां याद्वानं' क्षयं गृहं मुशस्ाहरणेन नाशं वा कृतवान्‌ । यो मयूरप््रियः| न ल +~ ~त ५ भन का [११1 १ क. वादौ न दु^।२क.यो गद्यं च द्पेऽन्धकक्षुयकरो यो बिपननप्रियः। ३९, एोऽन्यादिष्टमुजस्ूगद!रवख्यस्त्वा । 1 ॥ 9 २० उष्मः , नरद कण्ट ट णेद् कृरिहस्नन सवाय दद्द तडिन्‌ उपसपनः चरम्‌ः ५: उक स्र त्रु" । स्नु | ₹\॥ + ६। & न्नै नमेन्पक हामकथामु, ० माघवधक्त राह ददिमनदन्न्यु नद्‌ ¦ भयदं गृह निहनायम्‌. | नच वी ~ “~+ ५ भ छि भ कनि -कज -क् 0 छेषद्पाट्कारप्रयानकरतया नुणन्तमथ कदन ठन ¦ "त्वन्य नत्रदयाजकत्छतु | एव्‌- मन्य प्रती तिविम्बवेत्सु दर्र्यम ¦ क म त्व्‌ ५ ~ गणः नृ कह न्यः गक [ति वक नि र व ४ (० अच्छद्त्व क्राचदुगृणः [ यथ सरन्न ' तदथः परदुः एपद्ूनयचच रहस्य वम्तु ' इति कामनाल्रम्थिना द पन नः2 वयन -टनन्‌ । यया-करिहस्नेन० | अन्न सेवाषःदिपदानि । दामकथःम्दप्यर ठं मुय तम्पषकन्वःत्‌ ! यथा-- उ०-शिम्राहुम्तम्य करोह इर यन्य म्ट्न्यं = मामरः आहुः | य इष्टमुनगहा मगान्‌ हन्त्य मुनेगहा गरुडः म इषः यच } द रमुंगहति पटे उद्दुत्तकाटिय- मजगहन्ता } रवे शव्द ब्रह्माणि च्य यन्य मव्डः मव्दना ¦ क्शिवपक्ष उमाधवः सर्थदाऽन्यात्‌ } येन ध्वस्तमनामवन न. नक बद्निना नारायणस्य कायः पुरा =¬ ३ त्िपुरनामक्देत्यवधकाटेऽखीकतः हर्गहनः यः रद्धं मागीरो दधार } उत्तमा बही प्न वाहनं यम्यप्र करार्तिक्रयः {~या यन्य. यम्य क्ञिरः शङ्िमचन्द्रयुतम्‌ । यस्य हर इति म्बुल्यं नामामरा अहुः} + रदु डन छन्दः ) | पृक्ष इत | माघवपक्च इत्यथ; ! तच्वस्यनि । <प्रय हन <न्ठम्येन्यर्थः | एतन मिरथ॑कस्या- म भ च भ नी स्‌ कि) ५ नृप्र सम्पद्‌ कत्वनं = 5- «.~ शद #~ ८ ज ¢ । ५५ = २२ नन्‌ 9 इदन्न न्पाथकेनपि भज जनेय, भृननण् नि ^ णेपु (३ = १ । तननिर्वाहादिति बोध्यम्‌ । दचध: } अनक“; ¦ भिद्ुनयन्‌ } मुचयत्‌ | दापत्वामावु = ! उदर्मनदद्धनया म्वाथमपत्या.च इतं पाठः | गणत्वं हदुमाह- च्यु "पत्त रसोत्कषैकत्वादुगुणत्वे बोध्यम्‌ ¦ करोनि : ६ न्ट ‹ तजन्यनामिके यक्त मध्यम्‌ एषठनम्नयाः कारिहम्त इति प्रोक्तः कामद दधविंदःग्दः : ॥ इति ठक्षणलक्षितः कथिनियनिदै शल्यः: ह" | तेन सबाधे जना- ॥ कर्णि सोनिमन्धेचे च | अन्तः प्रविदिय चिदे दिति मावकाशे च कते। ध्वनः पुरुषटि्गं केतुश्च । साधने स्मग्म्द्रं सन्य च । श्षमकयास्वपीति। 0 १ कर, ग. “यक्रश । २“ अत्र रश्न ` इत क्द्यातरमतः पाटः । “ 9 ४ | कः ॥ ४५ 3 | उद्धामः ॥ ३५६ प्रदपादुच्रातसमत [७ मर इह्यमः उत्तानोच्छरुनमण्टृकपाटितोदरसनिभे । कटिनि श्रीत्रणे सक्तिरदरमेः कस्य जायते | ३०९ | निवणवेरदहनाः प्रसमादरोणा नन्दन्तु पाण्डुतनयाः सह माधवेन । रक्तप्रसाधितमवः क्षतविग्रहाथ स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥ ३०६ ॥ अत्र भाव्यमङ्कनटसृचकथ्‌ । प्रदी ° -- उत्ताना० | ५ क, = = सचनायविशेष स्‌ः. ्नुदण्‌० | अन्न प्रदामादिति स्वस्था इति ररणायकत्दादर्छु्े अपि माभ्यमङ्कढसचनाद्रणः| उ०वर्‌भ्यह्‌तुधभात्पादना व्‌: | उत्तानात । उत्ताना वप्रात्यन स्थत उच्छन होफवांस्तस्य विपाटिते यद्द्र तत्सनिभे | छ्ेदिनि खवन्मन्मथजले | खीनणे वराङ्कद्पे | नि्वीणेति । वेणीेवरणे (प्रथमाङ्के) मूत्रधारोक्तिरियम्‌ । शघ्रूणां नाशाचुद्धनिकृततेव शान्तवेराञ्चयः पाण्डुतनयाः श्रीकरप्णेन सह नन्दन्तु | रक्ता अनुरक्ता प्रसाधित प्रकरण साधिता मर्यः, रक्तं रुधिरं तेन प्राधिताऽचक्ृता मुर्ैसते क्षतविग्रहाः सण्डितरारीराश् स्वस्थाः स्वीयप्रङृतो तिष्टनतीति सुखिनः पक्षे स्वगेस्थाश्च ¦ विसर्गछोपान्न वैरूप्यम्‌ | ( वमन्ततिरका छन्दः ) | भान्यभङ्कर ति । दुर्योचनामङ्गट्स्य नायकमङ्गरृत्वेन गुणत्व बोध्यम्‌ । एवम्‌ ¦ अङ्गीकृता कचिद्विज्ेर्टीटस्याप्यदोषता । ` परमिद्धं पादशब्दादों क्ाचेद्धाक्षणिके तथा ? | आदिना श्िवरिङ्गादे | द्वितीय यथा- ४४ अविदितगुणाऽपि सत्कविमणिदिः कर्ष वमति मधुधाराम्‌ » | , इत्यादो | अमाध्वसमथौनुचितायौवाचकनिरथैकविरुद्धमतिक्तेया्थाविमृष्टधिग्ेयाश्ास्ु नित्या एवेति बोध्यम्‌ । ननु निरथक्किष्टविरुद्धमतिङृतोऽनित्याः । ५४ दधार हृदये ववं गोरी हिमकराङ्कितम्‌ । अत्र -छेषोदयानैव त्याज्यं हीति निरर्थकम्‌ ' | इति जयदेवाक्तेः । दिष्टं मत्तोक्स्यादौ गुण इति प्रदीप्तं । एवं॑विरुदधमति- ृतोऽपीति चेत्‌, न | वृत्तनिर्वाहमातप्रयोजनकस्य निरथैकप्यात्राऽऽत्मछामामावात्‌ | तस्मानिर्‌यकर [नत्यद्रषि एव । प्रकरतप्रतातन्यक्छारकम्रतातननक !हे विरुद्धमातेक्रत | नयक्कारकमतीतेविवक्षितत्वे तु तस्याऽऽत्मलाम एव नेति तस्यापि नित्यत्वम्‌| अयमेव तत ` ७ म्‌° उल्यामः | कच्यदक्म्‌ः | ३१५७ (न # मदिग्धमपि ब्राच्यमष््ना कविन्नियनःयग्रनीतिद्ुच्वेन व्यानस्त निवयव- मायित्व गुणः | यथा, पृथुकानेम्बरपात्रं भूपिनानिःरेषपरिजनं देव ! विङसन्फरणुगदनं संयाति सममावयोः सदनम्‌ {¦ ३२७} धातिपाच्भरतिषादकयो$ स्वे मन्यमर्तीनं गुणः; . यथा, आत्मारामा विद्िनरतयो निर्दिकल्य माधो बान्रकाद्विधटिनर्नमाग्रन्थयः मत्न ¦ यं वीक्षन्त कमपि तमसां व्यानिषां बा एरम्ना- त महान्यः कथपमयमम्रु वत्ति द्दृ पृगमद्‌ |} ३८८ ) प्रदी °-मदिग्वमपि द च्म नवनन नि स्नव नम् लं ९ प | अत्र प्रथकातस्वराश्क्ञिव्दाः प्रथकःनामातेम्वरः परथ बह्ने कनस्वर चनि मदिग्धःः; क क, = अप्रतीतोऽपि यत्र प्रतिपाधप्रतिपादक्रयाद्रयारपि नन्ता नत्र यणः ¡ सथाद्र्दनि- न, न््प> नःमात्व्‌द्‌पनाय व्यत्पातपकटक-ा- | स्य आात्पः० | १ कि 1 1 ~+. न > दिक्‌ ; नियन्ति # 1 उ ०-त्यप्र्दपाश्यः | अरित्यमवेदमित्यन्य | क्वि न्यनिन्यम्‌ प्रकृता्ेत्यथः | प्रनीतिरनिश्चयम्नत्करण हेतुवःच्यम ह या वभर्नःये! राजादिः तावता दोषत्वामावः । गुणत्वे हहमाह-- व्याजेनि | नप्हेव-हुरयेन राजःन्कयपनीने- व्याजम्तुतेमोवोत्कषेतया गुणत्वात्‌ । पृथुकेति । (राजानं प्रति कवन्तक्तः) ¦ राजगुहपल् एरथुनि विपुलानि कातैस्वगणा सुवणानां पात्राणियत्र तन्‌] मुषिता मण्डिना निन्लेषःःपरि- नना यत्र। विटसन्तीभिः करेणुभिः करिणीमिगहन व्याप्तम्‌ ! कविपक् परथुकानां बद नः दुरे - घाल्न्‌ःरैम्वरपःत्रम्‌ | मवि उाषिना निःशेषाः परिजना यत्न ¡ बिद षिद्रि मीदनि विल्सन मुपकास्तषां रणाभगेहनम्‌। वबयार मदान्‌ | (जाया उन्दः, । भरातिपाद्यः | रव्टप्रयःगादूदयः) प्रतिपादकः | वक्ता | तज्च्रत्ता | तच्छाछ्रपटुत्वम्‌ । आत्मेति । वणीमहार्‌ प्रथमाङ्क भीमम्य कृष्णवन्धनो्यतं दुर्योधनं शरुत्वा; किं दुर्योधनः कृप्णस्वख्पं न नानःतीति एच्छनतं सहदेवे प्रतीयमुक्तिः | स्वानि चिदानन्द आरमन्ते प्रत्याह्ते्ियाः मन्नस्तदेकनाना भवन्तीत्यात्मारामा योगिनः | आत्मैवाऽऽरामः कडाम्यानं यषामिनि वा | निर्विकल्प आत्म मात्नवलम्बिनि मेदर्मसमेमानष्धने समाषोौ ध्याने ध्ययुध्याान्कन्दःपद्िख्पे विहता कृता रतिर्निरन्तरा प्रीतिरयेस्ते । जञानाप्रेक आत्ममःक्षःत्क गदड तेन विषटेतन्तमेः्रन्धिर्भिथ्या- १ क. “प्रतिपर्सिं छत्वेव भ्या, २. । द्रथाज° । ३ ग , "यःस्लच्वङ्कत्वे । ४ क, ग्तीतौ गु° \ ५ क. "नोत्तेका° । ६ म. “तमनो । ७ कृ. ष्युय॒न्ते । ८ प्रदपादद्योनस तः ` ७ स एनः स्वयं वा पराम यथाः ष्डयिकदक्षनादीचक्रपध्य{थनारःः हदि विनिहितरूपः सि दुदम्दद्विदां यः। अदिचछितमनोभिः साधद्धमृग्यम्णः स जयति परिणद्धः श क्तथि. यक्तिनाथः | ३०९) अधभप्रहरत्युक्तिष प्राम्यो युणः। यथः पुरटकरं कमखक्रूरणिहं वदनि जे सिन्धुवारविडवा मः वदः! दं | जे गालिदस्स मदहिसीदाहेणी साः च्छ दे किंच मुद्धूविञशटटप्सूणपु्ना ॥ २८० ॥ न्न - -.~-- --~~-~-~~~~-~- ~~~ ~~ ~~ -~ ~~ (‰.। "~~~. न. प्रदी ०-श्यं मीमसेनस्य सहदेव प्रत्युक्तिः । अत्र नेर्विकस्पादिशव्दरा स न्नमःत्राव- म्बनत्वादावथे योमराखमा्रप्रसिद्धाः । स्वय परामऽप्येवमवं गुणत्वम्‌ । यथा-- षडधिक । _ अधमप्रकृतीनां चेटविटविदूषकाणां हस्यरपप्रघानानां तथेवोवि्यादे पत्वामवे हाम्य. प्ैवसायित्वादुय्नाम्यो गुणः । यथा-फुल्लु° | उ ०-ज्ञानजन्यः सेस्कारो येषांते । सच्वगुणास्ततिष्ठास्तःमाचविश्रान्नाः । य कमपि वागा. गोचरं ध्यायन्तीत्यन्वयः । कथं त एव पद्यन्तीत्यन हतुः मविदोषणम्‌-तमसां ज्योतिषां वा प्रस्तादिति । वतैमानमिति शेषः । रजस्तमःम्पृष्ैरलम्यमिति पयवप्तितम्‌ । तमीश्वरं दुर्योधनो मोहान्धो वस्तुतत््वप्रतिपत्तिरहितः पुराणं प्रकृरपि प्रा्वतमानम्‌ । अत्र प्रतिपा्- प्रतिपादकौ सहदेवभीमौ योगद्ाख्नज्ञाविति प्रती तेविदनग मावान्न दोषत्वम्‌ | इदरःनान तृत्वेन सवज्ञानद्वारा मावोत्कषकत्वादणत्वं च | अव प्र.तेपायप्रतिपादकाम्यां सामाजिकव- क्रो च विवक्षितो । एतेन सामाजिकस्य रसोदः घात्तयार्तज्ज्तत्वमर्किचेत्करमित्यपाम्त्‌। ( मन्दाक्रान्ता छन्दः) } षडिति । माख्तीमाधतरे (पद्वमाङ्क ) कंपार्कुण्डद्ययाः स्वय परामर्शोऽयम्‌ | षडधिका ददा षोडश इडा पिङ्धटा पुषुम्नाऽपरानिता गान्धारी हसि निहा पृषा पुयक्चा अटम्बुस्ता कुहूः शङ्खिनी ताटजिद्वा इमनि विजया क्ामद्‌। अता बहुखा इत्येवंूपास्ताप्तं यचक्तं मणिपूराख्यं हृदयस्थिते तन्मध्ये स्थित आत्मा स्वं यस्य, डदि विशिष्ठ निहित पं ज्योतिरादित्यख्प आकारो यस्य, इदो यस्तद्धिदां तथा- ज्ञानवतां सिद्धयोऽमिमाद्यस्तदयाता, अविचच्िते निश्च चित्तं येषां तेस्तादशैः साधकरपाम्‌- केखेयमाणोऽनिवष्यमाणः | शक्तिमिनज्ञानिच्छाङतिभिः परिणद्धो व्यप उपहितो वा, राक्तिः पावती तस्या नाथः। द्रा; ताप्तामेव श्तीनां नाथः} थत्रापि प्राग्वद्गुणत्वम्‌ | (मानी छन्दः ) । हास्यरसप्रधानानापति । उक्तिषु हाम्य करीप्विति शेषः | पुट्ुक्ाति | १ कृ.-ग रृप्तम्मवु ।! २ द्‌. मद्िकदमत्ता । १५५ ` ७ म: उन्दम्‌ । + न्क = 1 | न्न नद्‌ 9 क {र्वत्रक्ज्चः | अच्‌ चनम मृनःवदषाद्‌ = गुन्दा क्रास्या जाप त्नुपक्र छः | 1 4, १ । व शकि = "जकः जि सचा 9), च्छक क ह द चदु. दशनम सद्प्रा "अ त । पन्न ननद न्ट (चन नम्न् स्तर | [निः मामः पानद मञन्‌ उयलत्रानि प्रामाश्चग्टापिनी | कलनाः २:14 न्‌ ति नं [अ {त कः ` वर पनात मेनी नानु कम्‌।३११। % 6७ ज अद चे 46 1 [= 1 १ । ग प्रा नन © ‡ | मः? ११ १९; ट \ न ह _ भ क ड ूनम्‌ । न च दोषः | रन एष्पन्करं कट्मकरःनम्‌ चह सन्धृवारविटषा ममं वह माम्त्‌ | १ दथार्दे किं च मुग्वविचक्रद्ठपर्मूनयु्नाः | । करं मक्त ¡कृते दश्ीयमतत्‌ । विटपाः शखः: | शाल्यो- ' = द्नसा द्यं प्रियत्वर्वी नस्‌ । गाद्ध्स्य निनर्दाक्रतस्य | विचकिष्ठं मद्धिकः ¡ विरुद्धदादम- कायां विदृष को त्िरेयन्‌ । मा (नमन ह्‌ र्न्क्ःरी विदूषकः ” | इति तद््षणम्‌ । वाक्यदःप ए निकृख्वर्मौपहनदुप्तविमग विमं िहतवृत्तानां नित्यन्वान्नयु- तपृद्रानिव्यतवं दर्यनि-न्युनपदेःपीति . गाहेति ¦ अमर्कवरिदम्‌ । ( भमरूशनके गरङ्गार- रमातिरकनीमान पनस्य कन्याचतःयकम्य स॒रतान्त्‌ रतिश्चमानेपग्रां प्रयम(मनकषाद्धिस्य नदायक्छ च | मा सम्य म्य व्यञ्चनाय । अद्धामेनि अम्पृष्राक् | यनु मवादुाहु-सरन तन्व ऽ न्‌ ) | गाद्ाटिङ्घनेन मामनीदरत कुचो यस्याः | अनेन पीनाचकुचत्वम्‌ | मा दनो वमः मा| व्रियरमजन्धेन्‌ सान्द्रो निकिडो य अ.नन्दुमनम्यः. :. नितम्बादम्बरं यम्याः मा हे मानद मानखण्डक मन्मा- : देवः ¦ माऽतिपीडयेति शेषः ¦ अनुक्विम्तु गतद्‌र- खिन । मषेत्यादिनायकवितकाः | पतम्यःपि शवामा- नाऽपि बहिगनुमूयनेऽन्‌ आह-मनप्तीतिं । क चु इत्यनु नत्वं न खछःछनयायन | ताद {5पि प्रयक शक्यते तत्नाऽऽह-विर्छानेति | क्षारं जले चउणन- श्न: | ( दनि करीडिः ) | प्रनीने{िनि। द्रित्यध्याहा- भैष कह = ता 3 । ^~ [प ध्व = [1 0 क ति १. न्यनंप' ¦ २ क. सन्द्रानन्द्र्‌ । ३६० प्रदीपोदच्योतसमेतः- [ ७ स॒० उमः] तिष्ठतकोपवज्चत्यभावपिहिता दीधे न सा इष्यति स्व्गीयोत्पाकता भवेन्मयि पूु्मोवप्रेमस्या मनः| ता है विबुधद्विषोऽपि न च मे शक्ताः पुरोवतिनीं सा चात्यन्तमगोचरं नयनयोयीतिनि कोऽयं विधिः।३१२॥ अत्र पिहितित्यतोऽनन्तरं ‹ नेतच्यतंः * इत्येतेन्युनेः पदैवि्ेषदुदधेरकरणान्न गुणः । उत्तरा प्रतिपत्तिः पूवी प्रतिषि बाधत इति न दोषः | अधिकपदं कचिहूणः । यथा, ` यद्र्चनादितमतिवेहु चाटुगर्भ कार्योन्युखः खरखजनः छतकं व्रवीति । तत्साधवो न न विदन्ति विदन्ति किंतु कठ हया प्रणयमस्य न पारयन्ति ॥ ३१२ ॥ प्रदी ०-स्फुटत्वात्‌ | प्रत्युत गुणः । रपातिरकन्यञ्चकत्वात्‌ । कचित् न दोषो नापि गुणः | यथा--तिष्ेतू° । ^ क # च अत्र पिहितैत्यनन्तर नेतद्ुज्यतेः इ त्वम्‌ | विशोषबुद्धेरनुत्पादनात्‌ । नापि त्यादप्रतीत्या तिष्ठेत्कोपवह्ादित्यादिप्र अथिकपदं कचिद्भुणो यत्न विरैेषप्र कष, इ तिन्यनम्‌ । एव द्वितीयपादेऽपि | न चात्र गुण. षत्वम्‌ | तव्द्तिरेकेणपि दीर्ध न सा कृप्यती- तीनां बाध्यत्वावगमात्‌ | | पत्तिः | यथा--यदटूश्वना° | + 2. 212 224 ^ उ ०-रादिति भावः रसातिरेकेाति।हष॑समोहातिशयप्रत्यायकत्वेनेति मावः । एवं शोकाद्‌। वपि गुणत्वे बोध्यम्‌। निषदि ति | (विक्रमोवंशीये चदुधा्क) विरहिणः पुरूरव उक्तिः, प्रमावोऽस्तधानकरणविया। पिधानं तिरोधानम्‌ । स्वगायेति कमि चतुथ क्रियार्थोपपदस्य च कमणि स्यानिनः'(पा०सू० २।६।१४)इति सूत्रात्‌ । खै गन्ुमुत्पतिता, ऊ्वैगमनानु -कुरुक्रियावती | विनुधा देवाः । अमोचरोऽविषयः। विधिः प्रकारः । अत्र दघ पित्यादयुत्तरवा- क्यायावमेनेव पूवस्य बाध्यत्वावगमानन्युनत्वं न दोषः | (शादलविक्रीडिते छन्दः) विरे षुबुद्धरिति । वितकेरूपमावस्य न्युनपदेनाप्रकषादिति भावः । बाध्यत्वावगमादिति । भ्रमत्वेनावगमादित्यथे; । वाक्याथैबुद्धावविरम्बाचेत्यपि बोध्यम्‌ । यटृशनेति । वश्चनायां मरतारणायां कृतबुद्धिः कार्योन्मुखो दुजेनसमूहयो बहुप्रियवाक्यगमं तकं मिथ्या यद्वचनं रवीति तत्पाधवः पण्डिता न विदन्तीति न, किं तु विदन्ति । तथाऽस्य खरस्य कृतश्मपि लेहं वृथा कठं न पारयन्तीत्यन्वयः । (वततम्ततिखका छन्द्‌ः)। दोषस्वामावमुपगाद्यति- न, १ क, “नः जेर । २ क. ग्योजति° । २ क. "तद्यज्यत- ६० । ४ क. ग, "यिद पृ! र - मृ: * १}. [ त = 9 > अतर विदन्नीनि प्विनांयमन्यर सत्य्‌ पच्छदपएरथ यशा त्रा, बदु बद जिनः म चच्रुन चित्र चिजरमगदीद्धाद द्न्यवनाद दण्द कथिनपद काचहणा नस -न्र उवं नद्‌ नवाम्पीति , रं मुः पुत्र |} २१४ 1; प्र धान्नरसक्रमनताच्यः विदिनस्यानु वाद्यन्ब्‌ च ; ऋमण्‌ःदादरयणन-- सिनृकग्कर्दचिरविभा। पार्पक्रमला कमला ना , अ भकार धरणिपर कानः ; पि नःव्राम्नि नान्यस्य ¢ क 8 प ॥+॥ द्र ण्णः (नकि द्र ~> भेण ग त 8, वि 1 च 6 ् ॥ि प्र{०--अर नःय (विदन्न्‌(ति पुन न्याय ~ ~~ र = इम ॥ यदुक्त न्‌-- 1 (वुस्मृय च विषा च देन्य ऋपड्वव्रःर्णु | स न, (य प्रमाद च तथा ६१ दक्वमक द्र्न्‌ ;, ३: | अ (न ^ 2 शनक 1 एव हपदव्म.दयुक्त व्र ` भन्यय | त्वर्‌ दुन्छकन्या ह. = य्छकन्द्षन्‌ | यव, --4 9 | प॒ नुच ४ व ५ क अन्र पद कमृण दषः ..=.वे मच ठषनुनुत्त, क्तः । द्वु एनर््त9 सम्‌ | ध्‌ । 2 = त र कू = 1 ॐ [1 त्र क्(थन्‌प्दस्याःप द्दनप्राच - 3 टदनया-~ ~~ ~ ~~ -वदुधनवद्लन" ५ न = द्यु 6 £, ~ 2.1 कीनि (= 2. रप न्भ र न ण्ट द्वहतस्य <रन॒व्‌.खन्वं नेत्र 4 7 <^ नृचःह्‌क्नुथः मन्यू | क्म दह्ग- (अ (की णान-(सत्‌० | अत्र टःदटनुप्रामः । दनीयं विद- 1 अत्र दरनीय वटन्नातं | रन्द्र ग्न नःनः-दय दत्व पनान्द्न्ताति पद्‌ ¢ + + „अ मत्‌ एव जारन्ते न त्वन्य ज्ञाप उना वविदपक्रत्वाटटम इ चकः ! बुद्‌ वृदात्‌ | स्पष्टम्‌ | ( आयौ छन्दः ) । सितः कानितर्यम्याः सेति कीनिविशेपणम्‌ प्रताषित्वम्‌ ! पौरूषकमदा पौरुष । प रृवमवं कमम धष्ठान र सुम्न व तस्य्‌ वक््यताणत्तातु । त्पृस्युत्तः। > म ज-न्यवृधर्‌ > । प्रसादने नथा ! ^ क्र.य 1 ९ र; ना कमन्य प्रषवेद्धा च्म ग विभो नि करः मुयस्नत्मद्ड पराणधर राजन्‌ | एनेन गश्च नवैव नान्यम्ये- केचित्‌ } त्न | तथा ५. सः: भ टक्ना]रत्यर्य (ज 1 ५ ~? ९ ख । । ८ {या छन्दः }| दोश्ःदिण ¦ 3 क. "धिन पर्द्‌ गुणोल्यः। ४. देन्य तधम" ३ कर. चे नाद्दयःभि" । ३६२ मदीपोद्योतसमेतः- [ ७स०उल्यमः | ताछा जाअन्ति गुणा जाला ते सदिअएहि< वेप्पन्ति । इकफिरणाणुगगदि आई हन्ति कमलं कमर ॥ ३१६} जितेद्ध्ियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते | गुणप्रकर्षेण जनोऽनुरज्यतत जनानुरागव्रमवा हि संपदः ॥ ३१७ ॥ पतत्मकरषमपि कृचेद्रणः यथा, उदाहूते प्रागपापते्यादौ ॥ (३१८) समाष्पुनरात्तं चिन्न गणः न दौषः, यत्र न विक्ञेष्णमात्रदानार्थं पनर हणम्‌, अपि तु वाक्यान्तरमेव क्रियत । यथा, अत्रेव पागप्राप्नेत्यादों मदी ०~ताडा०। अत्र द्वितीयं कमख्पदं सीरमादिमदथकतयाञ्थान्तरतक्रमितवाच्यम्‌ | तथासै च केथितपदत्वमेव प्रयोजकम्‌ । जिनेन्धिय ० । अरं च कारणमाछयां पूर्वीपात्तपदेनैव विनयादिकमुपादेयम्‌ । पदान्दरेणानचमान तद्धिितयव प्रतिमाति । तथा च तादशाच्कारसंपादकतया गुणत्वम्‌ । दोषत्वामावश्च | ततो बीजामावाच्च पतत्प्रकषमपि कचिद्रुणः | यथा-! प्रागप्राप्त-' इत्यादौ । अत्र हि चतुर्थे पादे करोधामावान्मदणमेव पदं युक्तमिति दोषत्वा मावः । गुणत्वं तु विनयप्रकारयकतया । पमा्पुनरात्तं कचिन्न गुणो न दोषः । यथा--‹ प्रागप्राप्त- इत्यादौ | अत्र उ०-ताङेति | ^ । ५, € ‹ तद्‌ जयन्तं गुण यदा ते सहृदथगद्यन्त्‌ । रविकिरणानुयृह्ीनाने मवन्ति कमलानि कमखानि ' ॥ हति संस्कृतम्‌ । ( जघनविपृला छन्दः ) । अत्रोति । अत्रानुप्रा्मानरे निमित्तम्‌ । .“ओपम्यस्य कान्तिपद।दपि निवहात्‌ । तथात्वे चेति | पुनस्तत्पदोपादाने चा्थीन्तर- सक्रमितवाच्यत्वे स्फुटमिति तदेव निमित्तमयान्तरपंक्रमितवाच्यक्षणाप्ताध्यविच्छिन्तेः | कमदान्युलटृष्टानीति मुख्यप्रयोगाद्प्रतीतेश्वेति मावः । जितेद्ियस्वमिति । ( वशस्य वत्तम्‌ ) | भिन्नतयेव भतिभातीति । भिन्नत्वेनामासे चोत्तरोत्तरं प्राति पूर्वस्य हेतुता न छम्येतेति कारणमालाप्तपादनमेव्‌ काथितपद्प्य गुणत्वे निमित्तमिति मावः | एवं च सवेत्रानुप्राप्तसच्तेऽपि-ए्थज्खदंशो निमित्तमेदादिति बोध्यम्‌ । कोधामावादिति । गुरु सत्येति मावः । विनयेति । अत्र परशूत्कष्ये्यादिः | व्ण 0 ए 2 त त १ 1 क न्‌ १ क. गुणाधिके पि ज ! > क. "णद्‌" र क. श्र का | [ अम०उह्लमः | क्त्युमकाञचः; | ३६३ पदस्थसमासं कचिदरगुणः , यथा, उदान रकताशकेन्यदौ \ (२१९, ॥ गर्भितं नथव ¦ य्या, भौपि वटन्यिखदा णिगह्कुमो अह विदेजरहिभो रि) सिविणे वि ठुमाम्मि पण पनिष्ट थत्ति ण्‌ पृद्यनिपरि |! ३२०॥ अनर प्रतीहीति पथ्य हृदप्रन्ययान्पादसाय = =; क [न ~ 9. ध व र 4 ॥॥ व्यु ष्क र (71 प्रदी ०- यनानन- ` इत्याद न -व्दप- दुम [क ट वरक्यान्नरमद विष्यन्‌ | हि अनो बीनःमावान्न दोषः | न च गुणः ¦ तदिष्खन्गक्ररणःन्‌ | अपटम्थममाममपि छचिद्रणः ¦ यथा-- ग ्ःक--' उल्यःदि | अत्रापदम्थ- समामत्वमेव कथमिति चन्त्यम्‌ | दिय च्य नन्न्थःनः य रृष्व्तकस्वः- न्यथा गुगस्वाप्तमवात्‌ । मास्करम्डु- दृङ्खार स्म्य इत्याह । मर्भिनमपि कनिद्रणः । ददप्रत्ययादिहतन्वान्‌ । म तु दोषः । प्रतीनेग्व्यवधानात्‌ | भराभर | अत्र प्रतीहीति द्भत्ययोत्पादकम्‌ ¦ विशेषण बीजमिति मावः । वृत्तिकल्पनात्परतीतिवम्बा निराकाङ्क्छत्व च देशव्रणोपादान दषेन किं ताति | ततर तु पदानामनाकाड््न्वऽपि यन्छव्देनःऽऽकःङ्षषोन्यापनान्न दूषिः । अत्‌ एव ‹ यो नववयो लम्याय › इति परे ततापि न दोषः } अन्यथा गुणन्वनि | कर घोन्माद्परिपुष्टया हि तस्य गुणत्वन्‌ | विरहिणः: पु्रवम उयमुक्तिरिति भवः । नो दृटेत्यस्यापि कोपप्रकाराकत्वेन नत्स्थानत्वम्‌ ¡ एव॑ च म्थानेऽकृनत्वमत्नेणापद्‌- स्थपदतेति कश्चित्‌ ¦ भमि इति | ¦ भ्रमामि अपहन्नितरेखेः निग्द्कूदो ऽथ वकिञिकरहिनेःऽे | स्वप्नेऽपि त्वायि पुनः प्रतीहि मरति न प्रस्मरामि ' || ‹ हमि ' इति पाठे मवामीव्य्थः । कामे प्रनि यौवनोक्तिरियमिन्येके । मख्या निखादिसहचरसंपत्तौ तं धरति तरुणोक्तिरित्यन्ये } मुरं प्रति क्िष्योक्तिरित्यषरे {- अपहम्तिता त्यक्ता रेखा मर्यादा येन । निग्डकुदोऽनुरोधदून्यः । चिशेषणन्रयम्य भिन्ना्थत्वं चिन्त्यम्‌ । धम्मरार्फीति वर्नमानमःमीप्ये चद्‌ । प्रन्वरिःयःमदत्ययः | ( माया छन्दः ) | प्रत्ययात्पदकामातं । प्रतान सत्यप्रतुातपद्य्‌ । नन्‌ म्वोक्तरभिश्या- त्वध्रतिपादकेन प्रतीहीत्यनेन हपथममानरहीदधन नंश्टदविषय्दःदयःवगमः| परत उपादाने तु प्राङ्मिथ्यात्वेन प्रतीतौ तदकिंचित्करमेति मावः । त्वमित्यम्याध्याहारनियमादस्य कि 1, + [र ॥ पी गी ०१क.हुभिःरक- पिद; के ३६४ मरदीपाद्ब्यातसमतः- [ ७म°उल्यमः' एवमन्यदपि लश््य्टुश्यम्‌ ग्सद्राषाचा ९ व्यभिचारिरसस्थायिभावार ग: इवाच्यता | ` कष्टकल्पनया व्यक्तिरनुभापवि वयोः ॥ ६० परतिकृटविभावादिय्रहो दीपैः एः पनः । अकाण्डे प्रथनच्छेदावङ्गस्मप्थःरविस्तातिः ॥ ६१ ॥ अङ्किनोऽननुमधानं प्ररूतीनां { पयंयः | ` अनङ्गस्याभेधानं च रसे दोषाः स्यगीहशाः ॥ ६२ ॥ स्वश्ञब्दापादानं व्यभिचारिणो यथा सव्रीडा दायेतानने सक्रुगा मःतङ्कचमाम्बरे सत्रासा भजग सविस्ययरस. चन्द्रेऽमृतस्यन्दिनि तेष्यां जहनसुतावलखोकनःवधः गना कपालोदरे प्रत्या नवसगमप्रणःयचः दष्टः शिवायास्तु वः ।॥ ३२९१॥ प्रदी ०-एवमन्यदपि ल्यं दष्टवोहनीयम्‌ । अथ साक्षद्रसविरोथिनो दोषानाह- व्ययिचा२० । शाल्दवाच्यता सामान्यतो विरहेषतो वा स्वशब्द पादानम्‌ | सा व्यभिचारिणां यथा- सर््रडा° | उ०-वाक्यदोषत्वम्‌ | परापकारनिरतरतयत् तु प्रति एथस्योपदेन्ाच्ास्त्युपपस्यपेेति तत्र निराकाङ्क्षतैवेति बोध्यम्‌ | एवमन्यदपीति ¡ ताण :ण(घरृ० १७४)इत्यादौ कचनप्रक्रम मेदस्यादोषता । प्रत्यत प्रग्ण एकलपताभ्यञ्चनाटुणत्वः `| एवं घन्याऽप्तीत्यादावपि शपामीति गर्भितं गुण एव । अविद्ग्धगोष्ठचां शपथेनैव प्रत्य -यनौचित्यात्‌ । अमवन्मतयोगानभि- हितवाच्यापदस्थपदप्तकीणेप्रसिद्धिहताक्रमामनपराथां तु नित्या एवेति बोध्यम्‌ । व्यभि. - चारीति । व्यभिचारिणां स्वशाव्दानुपादाने सत्येव सवैः स्वैरनुमविरव्यक्तौ मावध्वनित्ं रप्ाय प्रयोत्वं च | तथा रप्पदेन रसोपादानेऽपि .बेमावादिभिरमिन्याक्ि विना न चम. णीयता । स्यायिनोऽप्यभिन्यक्ता एव राः न स्वः व्दोपात्ताः | किं तु तदुपादानं आम्वादापकषे इति मावः | सर््रौडतति । नारकस्य र पखददनादन्ीडा ¡ मातङ्गो गजः | तच्माम्बरददेनन क्रारुण्यम्‌ । विभवामावेन ₹ कोटर त्‌ | सषदरनेन मयम्‌ । अम्बरस्थायी केथमनात्‌ चन्द्रदरनाद्वम्मयः | विस्मयस्य स्यः यल. १ चमत्कारकेगारत्वनापचाराद्रसत्वम्‌। पत्युरन्यच्ञीसद्कदश्चनादीप्या । मभिस्थाने कषाठ्द्‌ः नाहैन्यम्‌ | नवसङ्गमे प्रीतिय॒क्ता १ के, क्ष्यासक्ष्यम्‌ । व्यभि ।२ग, भम्‌ : न्यः \ ३ क. °रसदो°। -+~-"न--+--+ ~+" -----------~------- ` ७० उद्वास: | कान्यमक श्रः | ६५ ४ अत्र त्रीडादानाम्‌ | व्यानम्ना दायतानने मकरा रना मनङ्चमाम्बम सात्कस्प यजम्‌ निमपगःना चन्द्रऽमृनस्यान्दान | मादनः सरासन्धुदश्चन) पधा स्नान कपानण्टूग इन्यादं तु युक्तम्‌ । रसस्य स्वदराव्दन चडगरादशब्दन स गस्यन्यम्‌ | क्रमणादरादर्णप, [पि 8 1 1 रदी ०-अच्रत्रीडादयो स्यामिचारिमावाः स्वदा्देनोपानाः | न च म्वहाठ्दनापात्ु व्यमि चाय{दप्वाम्वादुमेमवोऽनु मृयते, रिः त्वनुमावा दमन स्यक्तेु । दम्मादाम्वःदनुन्पत्नि- टनव मप्रदायः | नत्रदमान्ाच्योयम्‌ - गनान्‌ व्रष्ट्‌ दाद्यनन्या दुन्वमुव नाव. दूदुदमम्‌ दूर पाथक्यन | दूरतरं माक्षन्‌ तथः ह्यनु उदन न्द २८. काऽमिमना तदनुपस्थितो वा | अन्त्ये कामामावदवाऽऽम्वःदःमःवः न्‌ टु वाच्यन्व करतः } मत्येव क्रणचक्र कायान॒त्पादम्य न्जन्यक्नव्यवन्व्छन्ध्नन्‌ | नृथाच स्यनपदत्वमनमिहितवाच्यता वा दोषः | न व्वियन्‌ | अःद्य<नमःरदन क्तिरिति फ तच्छब्देनेति वेयय्यमानं दोषः ¦ वयं त्वःल्येचयामः-स्लम्र्दुन ताविव मावादीनां शव्दवष्च्यनयःऽऽम्द दए =: प्ररीयन इति तस्याः प४्द्‌ःपत्वम्‌ | अत्‌ एवौत्स॒क्थादीनां शव्दवःच्यना न दषः | नत्ाऽऽम्दादुविवःनपर्तनेः } नच वाच्यंमेवानमेवो पादाने श्जिपिति नादाहनमिति । तदपादानम्थदे द मपील्यसंकराधिप्रायेण तथोदाहरणात्‌ । उदाने त्वनुमावारपकतयः केयय्य.माकान्‌ | न चवमुक्तोद्‌ःहरणविरोधस्तत्रानुमावाद्नुपादःन.दिर वाच्यम्‌ । शदेवादहमन्र तया उत्यादातरवाऽश्छषेपेण तेषां प्रतीतेः [ न हि न दाद््िव्ैः प्रतिपादिता तरडादय अम्बा । कष क ° 01943 र 7. यतामिव स्वानमःवाद्याक्षपकतामप्याम्वादाध्तुमक्षमः बजिामावात्‌ | त्रये पाटो यन्तः | एवे क प्प्यद्यतेति । एवं च स्थिते, ध्यानग्रा दुितानन्‌०' इति प भावादिराठ्देनाप्यपादाने उषस्यम्‌ । त भय मि निजा उ०-च।( शाद॑टविक्रीडितं छन्दः ) | उन्त्य कारणाभागदरनि | स्वम्वादुमाः वराभिव्यक्तावेव व्यभिचारिण आस्वादका इ~ मावः | न चं वाच्याधाति } अनुभावा- पदान एव किमिति नोदाद्मिति न वायपित्यःवयः ¦ अबुभावाक्षेपकतयेति | त्रीडःयक्वितैम्तदनुमवैव्य॑ञ्ञितैरेद तै रमपय। हेः, पर त्वाम्वाद्‌ापधात इते भावः ; एतदु तरं न अवमक्तोदाहरण इत्यादेरास्ेपणेव नेतं र रित्यन्नपमन्थः क,चेःपुस्तके पठ्यत सोऽगरन्थः | ` ` १ ऊ. न्दना बाच्यत्वम्‌ ८२ ग. "दि युर: ३क. म्‌ 1 ताम + ४ क. गव्यतवमे"\ ५ क. "नेऽपि किं ।!६\ कं त्रयपा\, [व प क क 1 ए) म्न ३६६ परदीपोदुयोतसमेतः- [ ऽस०उद्छमः ] तामनङ्गजयमङ्गषछभ्य क्रिचदुचशु नप्रखलाकेताम्‌ नेत्रयोः करतवताऽस्य गोचर कःऽप्यजःयत रसा सरन्तरः | ३५२} आखक्य कोमरकपीरखदखाभाषक्त व्यक्तानुरागसभगाममिराभहूपाम्‌ ¦ परयेष वास्यमातष्च्य विवतेसानः शद्गारसीमनि तरङ्गितमातनोति ॥ ३२३ ॥ स्थायेनाी वथा, संप्रहारे प्रहरणेः प्रहाराणां परस्परम्‌ । ठणत्कारेः श्रतिगतर्त्सारस्तस्म काऽप्यभूृत्‌ ॥ ३२४॥ अत्रात्स्महस्य । ॥ कपूरधूटिधवलयतेपूरषःत दिच्छण्डरे शिशिररोचषि तस्य यूनः | प्रदी ०-रसस्य सामान्यतां रस्द्रब्दन यथा--ताम० | विशेषतः शृङ्गारषदेन यथा--आर्क्य० । स्थायिनो विशेषत उत्ाहपदेन यथा-- संप्रहारे | अत्रैव ‹ स्थायिमावोऽस्य कोऽप्यमूत्‌ ! इति चतुधपादपाठे सामान्यतः शब्दवाच्यतो- दाहरणं द्रष्टव्यम्‌ । ू कष्टकस्पनया प्रथक््ोकाद्यनुक्तधेयप्रकरणादिपयेटोचनया विम्बेन व्यक्तिः । न तु € देवादहमत्र तया-- इत्यादाविव स्टित्याक्षपमाहश्चा सा ] अनुभावस्य यथा-कपुर्‌० | उ~-तामिति । अनङ्कपंबन्धिनयमङ्टलक्ष्मीम । ईषद्न्नतं यद्धजमृर रोकितं इ यया | नखक्षता्यवलोकनाय भनमृटस्य रकिंचिदान्नत्यकरणम्‌ | तां नेत्रयोर्गोचरे करतव- तोऽस्य निरवच्छिचः कोऽपि रप्तः श्रृङ्गार इत्यन्वयः ¦(रथाद्धता छन्दः) । पुवाच उद्ीपना- तिशयः । अत्र रप्तपदोपा्तद्रसाक्षि्स्ववि मावानुमावल्यभिचारिभिव्येज्यते रसः रं त्वास्वादापकषे इति सावः। एवमग्रेऽपि बोध्यन्‌ । आो्येति। कोमल्कपोरतरेऽमिषि- कस्तत्कायपाण्डताद्चनाद्रोमाञ्चादिनाऽभिव्यक्तों योऽनुरागस्तेन स॒मभां दशेनीयद्पाम- भिराममूरतं रमणीयत्तरावयवरसंस्थानामालोक्य) एष वास्यमतिवृत्यातिक्रम्य विवतंमानः पुल- ककटाक्षादोमेश्चष्टमानः । तराङ्खतमाक्च्छदारम्भाभातं कचत्‌ | (वस्षन्तातंखका छन्दः ) | सपार्‌ इति । युद्ध इत्यरथः | प्रहरणैः शचः परस्परक्रियमाणब्रहाराणां ठणत्करेरिय- न्वयः } प्रहरणकरणकप्रहारनन्यञ्णत्कारैसत्य्थः ¦ उत्साहो वीरस्थायी । ‹ प्रमोदस्तस्य कोऽप्यमृत्‌ ' इति पारे न दुषः। कवूरेति । कपूरपरखिवद्धवरी यो चुतिपृरस्तेन क्षिः तदिङ्मण्डटे शशिनि सति तस्य प्रपिद्धतार्ण्यस्य युनो नयनावनौ नयनप्रप्तारणभृमौ १ क. “ममतिम्‌ २ कणत्कारैः । [ ७ऽम०उदछछनः ; कन्यकः | ३६७ ब, नीलखालिगनकरितरयपविचेषक््यपरि- व्यक्तम्ननोन्ननग्भृद्धयनाव्रनां मा ॥ ३२५ ॥ अत्रोदीपनादम्बनरूपाः ङ्गा योग्या विमात्रा अनुम्यीवपयैवसाथिनः भ्थिना डाव कषएकर्पन परिहरनि र्ति मनि दुनीन स्वनि भुल परिवतनें च भुयः इति वन्‌ [विपमा दुश्षाञम्य दहं परारमवात्‌ एमभ क्रियत कुमे; ।३२६॥ अनर ग्तिपरिदार।दनामनुभावनां करणादातरपि सभवात्ामरनीरूपा वि- भावो यत्नतः परतिपाःय्ः। प्रसादं वतस्व परक्टय यदं संत्यज रुषः मदौ ०-अन्र चन्द्रादय उदीपनःटम्बनविमावाः दद्धर्योम्यः अनुमावाप्रनीस्याऽऽ स्वाद्‌पयवमायेनः न्थिताः। यचप्यङुकनिवसाऽनु मावन्वयोम्यम्तथाऽपि तस्य म्तनत्यक्तः प्रयोजक्रत्वेना(दानान्नानुमावत्वपयंब्सानमिति प्राच्चः । वस्तुतम्तु पुनिष्ठ एव श्ङ्गारोऽत् प्रतिपिपादाविषितः | 'जमन्नयनावनों स इव्यनेन तम्थैवाडऽखम्बनत्वम्रतिषादनात्‌ । न च पुरि कश्िदुनुभाव उपात्तः | न च विमवेरप्याक्षेपाहं इति कष्टेन कंस्पनीयः | विमावस्य यथा--प्ररेद्रति° । अत्र कामिनीख्पः दृङ्गःगदेम.5 ००) न पुनरुपात्तः | न च रतिपरिहारादिभि. रनमधैराक्षप्तमपि क्यक्यते । तेषां करणाद्वपिं पतमवादिति कष्टेन करनीयः | ्रतिकृटविभावादिग्रहः । प्रहृतःसाद्‌ः प्रतिकूलो या रसादिस्तद्धिमाकानुमावन्यामेचा- रिणां प्रहुञ | तत्न दक्‌ 11 | त मज ण्म ~+ [| ~~~. ५ ५ उ०-टीटारिरंरकनिवेश्यस्य या पेदषा द््िम्तया स्तनो्रतियस्याः माऽमुदित्यन्वयः। (वमन्तातिल्का छन्दः ) । दद्व दके प्यदुपन.३म्‌)च एव | उद्ीपनारम्बनति | चन्द्रनायिकाः | अचुभावापतीत्येह । स्षटिति तदप्रतीत्यत्ययः | चन्द्रौदये यूनोः प्रस्पराव- लोकन विकासो भवत्येवेति प्रतिसधामोत्तरं हिटम्बेन नन्ध्रनीरे9नि मावः उपादानादे।त। एवं च ददन कार्सवेनप्रदीतेननुमाव उनि नावः । स्तनोननतिव्यज्ञनस्यानुमावत्वयोम्यत्वा- दाह--वस्तुतस््विति । परिहरतीति । वस्तुनि सहा रतिमेतिरथावधारणं विषमा दशा क्र, अस्य देहमिति कम॑ । स्वर्तःति । अन्तमोवितेण्यथेः । पारेवतेत इत्यपि । ( पुष्पिताग्रा छन्दः > । शङ्खारि । ।वटम्मदह्धःरस्यथः । करणाद्‌ । कर्ममयः नकर्बामत्सेषु । कट़नेत्ति । प्रटित्यनाक्षेपात्‌ । गफ तु प्रकरणादयनुसषानेन विटम्बनीते मावः । एवे च तत्कृत एनाऽऽस्वाद्विन्नः । आपाततम्तु बहूनां सगमनक्तरविश्रान्त्यमाव- द्‌ास्वादाविन्न इति बीध्यम्‌ । प्रसाद इति । मनिकत। सादत नत्ति मा पवस्ययमुक्तः 1 1, 1 व, । १क. ग. ग्मावापन २ क ग्तितरां पितते न मू । ३ क. ग. "वादीनां । ४ क. "पात्तनीनु" \ ॥ ३६८ प्रतीपोददीतवसमेतः- [ ऽसनउह्यमः 1 परिये ह्यष्यन्त्यङ्गतन्यमृदमिव ते सश्चतु चः । [विधानं सोख्याना ्णमामेमुख स्थापय मुख न मग्ध प्रत्येतुं परभव।ति गतः कार्दारेणः ॥ ३२७ ॥ अत्र त्ङ्गारे परतिङ्लस्य इन्तस्यानित्यतामकाशनरूपा धविभावस्तत्मका- शितो निवेद व्यभिचायुपात्तः । णिहअरमणस्मि सअणयहम्पि पडए गुरूण मजञ्ज्ञाम्म्‌ । सञदछषरिद्यरहिअओआ वणगमणं चज पह वदू | २२८ ॥ अत्र सकरपरिहारवनगमने शान्तासुभावो । इन्धनाद्ानयनव्याजेनोपमा- मां वनगमनं चेत्‌, न दाषः । # क दीप्तिः प्रनःप॒नः, यथा कुमारसंभवे रतिविरपे । प्रदी ०-अत्र प्रकृते शरङ्गरे प्रतिकूटस्य शान्तस्य प्रकार्यमानानित्यतारूपा विमाव एत लकाशितो निरवेदहूपो व्यभिचारी च स्फुटमेव गृह्यते । तादृशानुमावग्रहा यथा-णहु- अर्‌०। अत्र ्याजादिकं विना वनगमने सकेटपरिहारश्च शान्तानुभावः | न च व्याजः प्रतिपादित इति शर्गरस्य प्रकृतस्य विच्छित्तिः । इन्धनाद्यानयनन्याजन संभोगाथं वनः गमनं यद्युच्यते तदा न चान्तानुमावग्रहः । एनःपन्दीधिरद्गरसादिविषया दषः । अङ्गिनस्तु पसा महामारताद शान्तादा ९ व अ भ [ ऋ > २ उ ० -(चन्द्रकस्य क्वेः पद्मिदमिनि शाङ्खधरपद्धतो स्पष्टम्‌ ) । शुष्यन्ति शुष्कौ मवनत्य गानि सिश्चतिवत्यन्वयः | शत्रन्तमेतत्‌ । इतरत्सष्टम्‌ । कालानित्यतारूप इति । उद्दीपन विमाव इत्यर्थः । एतत्पकाशित इति 1 कालानित्यताभ्रकाशनप्रकारितत्वेन निवदस्य प्रतिकूढता । प्रकारान्तसरकाशितस्त्वनुकूढ एवेति बोध्यम्‌ । निर्वेदरूपः । शन्तस्य -द्याख्यः | भ्यमिचास्त्वोक्तेश्वास्य दद्वार।पक्षयाति बाध्यम्‌ । अस्यामतपराचधिदाश्चन्तय इत कात्‌ । णहुअरत | ८६ निभतरमणे खोखनपथे पतितं गुणा मध्य | सक्ररूपरिहारद्धया वनगमनमेवेच्छति वधूः ” | निमृतरमणो जार्‌ः । गुणां" मध्य दत्यनेनात्यन्तं तरलता । ( गाथा छन्दः ) | यदथ्यच्यत इति । नचैवं प्रक्रत इति मावः | नच नेभृतेत्यादस्वरात्त छपदस्य गहकायैपरत्वादेवं प्रतीतिः । तत्कमेणस्तदानीमनौचित्यन्रातिमात्तन कन । हेतत्रसंमवान्‌ । पुनःपुनदं्षिःाति । वेदयान्तरेण -विच्छिय विच्छिच ग्रहुणम्‌ * ४ वि / १, [७ म० उह्ामः 1 कान्यप्रकादः | ३६ अक्ण्ड श्रथन यथा दरप्सः द्िनीयःदऽनकवीरमेन्नय प्रदर भतुमन्या मह दुर्योधनस्य गुङ्मरवण॑नम्‌ | यकराण्ड छटा यथा, वीरचरिते द्वितीयञङकः गथ्रवमागेवयोव्ागभरिरे रग्न “ ऊङ्कणमोच नाय गच्छामि --इनि गुघकम्याक्तं | ` अङ्कस्याप्रघानम्यानिविरनरण वणनम्‌ | यया हयग्रीवक्व द्रयग्रीत्रम्य | दनः चया, ररनात्रस्यां चनु 43 वाश्चव्यागमन माग £ अ चाचरं त (र ० 2 ~ "= 4 + १ केष त ० ५11 ^ (2 , 2 29 6 ५ $^ 0 वि 7 17131) 1 9 4 म्‌ 3 त ध ई ज ध =, ~न ञष क्ण; त्र पनरव २"य्‌ा{दनः ११. ननः | उष्नुत्छ [न व ० व स ह ~रः 4 रश्रनुर्तनकेनवह्र न्याय कटतन्‌ | 17 एच <न ५ + 4 ६ = 6 ध = = क म्ह अ ण्डञनव्‌ थनम्‌ | चथ चनानहगर &745 ड्‌ उनचछतःनग्मनशय प्रवृत्त भरु [१ भत्वा मह्‌ 41५4 २} द्ा२7णनम्‌ । # व . दी ५ * ् ५ भ ~~ र 1 ५ ८ ए छद; यथा करचरर्त रोवत्मागवनार वि च्छत्‌ ~नरनय श्बुत्त ग्र क्कः ५ ~ $ ४ म न = 9 है णाय षा ९17 रध पन्या [ अकाण्ड ह्‌ तुथ उच न्पामत (समूमं त्रनपाद्ुष्‌- + क य _ «~ 2.रव्‌ः५3३ प्युवृर्वात | अङ्गम्वाति ~ : वर्हनम्‌ , यथ हयर्मदवयर हर्म्म्य ३1111 २९५५ नम्युतराकम्नरतां व. नम्‌, | वव हयम उवव्‌ €= | यद्यपि प्रत्रिनायकवमेन. नायकम्यवःत्कर्प पयवम्यति नथ पनन्त प्रधृपनरावाय- कतया दोपपद्वीमठतरतिं अङ्धिनः प्रवानम्याननुमंवानम्‌ | यथा रत्नःदल्यां चतुऽङ्क जःश्रत्यागमने -~--' [ त क 1 १ उ०-त्यथ॑ः। तच्च प्रबन्व एवेत्याह-- कमारनि । परिम्न्ानस्तवक्रद्रतिं ! उपमृक्त- कृमुमपिमिद इव सह्दयानामास्वादापक्रषे इन्यथः । एरषनं विस्तारः । अनक्रवीरसंक्षय इनि | तदा कर्णस्य वीरस्य वाञ्ववसो न इङ्गः | न हं 5 = ह्न निस प्रतिपत्तचतति र =-ग-2ः पदमपि मत मनरामाम्वःद्‌ इनि भावः छदा तिच्छरः। क ङ्गणमोचनम्‌ । शिविहददनदेने न्मः । वीरगमे । वुद्धानाह । नदश हि समाने न4-5ऽचद नवद रवत यन दि अङ्कस्य | प्रतिना- यकद; | यथनि । नत्र हि हयग्रीवम्य नटञनक्हिराद्ना = ०८.८८" विम्तरेण वेनं तस्थेव नायक्त्वं प्रत्याययति | परधानस्येनि | प्रवन्त पापिन इन्यथः | प्रतरन्धा हि [^ [1 [1 [ग त | , , षि वि = न ^~ ॥ ॥ ॥ १ क. "सवरणे द्वि ¦ > क, "कृतसं ! २ ङ. "कमे"! 8. ६७० मदीपोद््रोनसमेनः- | ७ म० उद्यमः ) रिकाया विम्मूनिः। परकरतयो दिव्या अदिन्या सिव्यादिव्याथ, कीररोद्रबुङ्गारशान्तरसमधाना धीगेदाचधीरेद्वतथीररटिनयीरयकान्नाः) उच्तममभ्यमाधमाय् । तच रतिह्ठास- शोकाद्धतःन्यदिव्योत्तयधदरतिवदिव्येष्वःि | करि तु रातिः समोगरृद्धररूप, उत्तमटवतादिषया न वणंनीया | तद्णेनं हि पित्राः संमागदणनमिवात्यन्त्‌ मनुचितम्‌ । कऋोधं प्रेमा संहर संहरति यावद्विरः सखे पर्ता चरन्ति | तावन्स बह्मेवनत्रमन्मा मम्मावदेपं मदनं चकार ।॥ ३२९ उ०-पागरिक्ाया विस्तिः | प्रकृतीनां विपय॑यो यल्प्रह्ृतो यद्वभनमनुचिते तत्र तद्रणेनम्‌ । प्रङतयस्तावदहिव्या अदिव्या छिव दव्वःथ | अत्र दव्य मन्यैकन््पन्दमतः न पातादीयादय्रहः | उदा- हरण श्रामन्महश्ध1दः | अदव्यत्व पत्यकद्पता चथा | माववादः | दन्याटन्वत्वद्पता यथा र्दः | चिविषा अप्येते चतुषौ भवन्ति घरोदात्तथीरेद्धतधीररलितर्थार शान्तमदात्‌ । कमेण वीररोन्राज्ञारयानप्रधानत्वमेषां रक्षणानि। श्रीराममागेरवश्रीह्ष्ण जीमूतवाहन उदाहरणानि । एते च प्रव्येकमुत्तमावममध्यममेदाः । अनुकृटादिभेदास्त्व- स्थिराः । अनकुदिरहिं कदाविहक्षिणादिः सपयत इते प्रकृतिमेदे न गणनीयः; | एवं मिनन प्रकृतिषु रिहाप्रशोकाद्धनान्यदिभ्योत्तमप्रक्रतिवदिभ्येप्वपि वणैनीयानि | कर ` तु रतिः, समागदृ्षम्ह्पा; उत्तमदिव्यविषया न दणेनीया | तद्वनं पित्रोः सेमोमव णरनमिवात्यन्तमन्‌चवितम्‌ | कराध्र | [1 लि [0 "ति जा ०५ ज) १०--०० ~~ -न ~ ~+ ~ + ~~~ ~~~ - नक उ ०-नेकरमेन निर्वहति । तत्र नानारपरोपादानस्य कविनमयमेमतत्वात्‌ | उपादानं चन प्रधानानां परम्परनिराकाहत्वामावादित्येकस्यङ्धित्वमन्येपामङ्कत्वं रसवैचरिव्या्ं वाच्यम्‌ तत्र यचज्गी नोपाद्रीयते तदा पेचिव्यं न प्रतीयत इति दोषः | सागरिकायाः | रत्ना वर्याख्याया मृख्यनाथिकयाः । व्िस्मृतिरिति । तदटुसंधानाधीना शृङ्गाररसधारा तदनु संधाने विरता स्यादिति दषिनीनम्‌ | उत्तमाधममध्यमेति ! गुणोत्कर्षापक्षैत ठ्नयर्त मदा कष्या: } समिति | वुम्बनाद्ङ्गनादि्प;ः | न पुनरन्यान्यावक नम्‌ । तभ्य व्रीडयकारित्वात्‌ | एवं भयं नात्तमेष ज॒गप्प्ाऽप्यदिव्येष्वेवेति बोध्यम्‌ | कोधो- ताहविशेषावपि दिव्येष्वेवेतयाह--करोधपिति । ( कुमारमवे तृतीयसर्गे पञ्मिदम्‌ ) | क 1 क १. "त्तमाधममध्यमाश्च > क, विभो ३ क. पवक ४४ क्रं, ति ¦ तत्र रति ˆ 9 म< उदास यप्रक्ुलः | ६७१ € द्र ^ _ > ^~, =, र टन अ 3: द्‌ चनः. चङ, कन्रः कनदः; स्वमृत्रानरमरभृन्‌- ॥ 1 क ऋ दन्माद {दव्यप्व्‌ वा, तावद वापानिवद्धव्यम्‌ , अधि चटूननव्य्र्‌ + चन ताननचद4्‌- वर. अदधव्य नु यःवदरवदान प्रसिद्धमूचिनं ८। # ॥ शकयः वीकृष्य १ न= ~= = ममच ` नक्रक (र दाचाद्ानापप्यन्यश्ा- वणन विप्रयेयः ¦ तच्रमवन्मनवान्नन्युनपरन, नापयपन, गनि -+4 4 १. | व ५ ~| “+| १ ह 91 । 4} ५ १ = ~ ५५ १११ ' ~ ' क कि ५1 | 3. + व क ४ व -31,# . | +] न्न | वो -५४। ++ 8 = =) क भटरार्कान्‌ नात्तमन्‌ गानादः) वदः पयनवृन्दा न्यम्‌ ; पतु नत कव । ॐ [च ऋ १ म्‌,न्यादाना दपव्यवुद्ाग(द नना ठ दस्यन्‌ , अनङ्खनम्य रन्त करः णनं 441) पूरमञ्ज्ा नायिकया म्वान्यनः वदने वमन्तुवरणनमनाडन्य ब्द बार्भिनस्य रङ्ग प्र्रस्षनप्‌ 11 न~~ =-= ~ _ (<. ध श्रः षक ५. क प्रदं °-ईव्युक्तवद्धुकूुटयारवाननः नदर क्वा नात नव गन्न्नुदरहईदनः 1 [१ ‰ ५ 9 ध ~> कः य हि ॐ द्‌[वत्माह्श्च {दर्यप्वतव्‌ कणनाचः | सत्पु तर दव महकन क ङ्श्रसद्धमुचित्‌ धः ७ 0 = ॥ ^) वु न कछ ० हम [वव वि नी सवयि हि | प + = प कनक 11 ^ १ त्र नवनव पृ{दवन्ल्न्‌ र्द | आाधक (1. = = ~~ ~ ऋ, कथ , ण ज य ० ह ४ क तवितस्यमिव्यादयुषदद्चे न प्रयेवस्यट्‌ ! दिव्याद्रय्य्यु पुनरमयोरप्युचिन्‌ं दणेनीयम्‌ } एव- थि क नन ~. प्रर ~स 0 ४ (गारी ननोर ५ ~ = न न+ = मन्तम्यः.चुन्यम्न पदुम नप दुर य्य ठ7= पक नृ वपययः | आमन्त्र्‌ षे =, = ९, भ, नद्या नन नतरम (वनः व तः ॥ णाचत्यद्टङ्यनऽप्यतवस्‌ । त्था न्नतन्मगत्रनद्दुतमनव्‌ शक्तस्य नःवमन । उत्तः नि क क १ = = 6५१ १ ॐ ४ ५ न्न + 1, ^ मना -~-<-3> नद रनद | द्रव्यात्‌ ने रननदवृत्तमन्‌ क ठु दुदह्ुवत | | समाचेतं नदेव तत्रोपनिबद्धम्यम्‌ } अन्वथ.नञन्दम तु प्रक्रुरिविपययः | यथा म्वगौ- दना मनरणठेष'डः | रसमातन्ादो मधघ्रादिभिनि | अनङ्कम्याभियानं रमानपकारक्रस्य वणनम्‌ |} यथा कपगमच्र्यौ नायिकया स्वात्मन) च यद्रमन्तवणनं तदनादृत्य बन्दिवणेनम्य राज्ञा प्रङ्सनम्‌ | अन्यथा प्रकरतिविपयैयापत्तः । णवं यत्र दद्राकःट व्यमि नानां वा यदरपत्य्रहयरदि- उ ० -इन्द्रवना छन्दः ) । उक्तदन्‌ : उच्टःः , उत्तमानि ; अदनः पीर. तःदीनामपि सग्रहः । न २।जादा्रातत ¦ अवमन ठु राजादकवे न मनि केचित्‌ मेधादिरिति । एव वमन्तं मघ द मरू, जरया मभाग!रि : तुव. यम्यं स १ ग. त्युक्तिः ¦ २ क. “रविवाजतः सद्यः लैः कोपः । स्वप" 1३ य. शतः सयः फलदः क्रोधः । स्व ! ४ क. नादावृन्सा' । + ग. ्पुत्र या ६ क. "सटप्रति" 1 ७ ग॒ “मन्यः ८ क. °ति परमेश्वरे न सनिप्रसती. प्रकृ । ग "तिन रात्राद्‌ परमेश्वरेतिन म॒निप्रश्तौ प्रकृ ९ भश. दसमु । १० क. च वसन्तस्य वर्णः । ग. चव 1 ११कं म रङ्गः ज \१८ श, इत्याञ्चक्तश्रकु" ¦ १३ क. "द्रति ३५२ वरीपाोदव्रानसमेनः= [७ म° उष्टामः '“हट्शाः)- उति नायिकापदप्रहजादिना नायककाषाटे वणनम्‌ | उत्त हि ध्वनिकना-- अनोचित्यादने नान्यद्रसभङ्गस्य कारणम्‌ । ञचित्योपनिवन्धम्त्‌ रसस्योपनिषत्परा ¦¦ (३३०) | इति | इदानीं इृविददो्षां अप्येते--इत्युच्यन्ते न दोषः म्दपदनोक्तवपि संचारिणः कचित्‌ । यथा, ओत्सक्येन इतत्वरा सहभुवा व्यावतेमाना हिया तेस्तेवेन्धुबधूजनस्य वचनेनींताऽऽभिञख्यं पुनः । दष्ऽग्े वरमात्तसाध्वसरसा गोरी नवे संगमे सराहत्पुखका हरण हसता छा [रवायास्तु वः | २२० ॥ अच्रोत्सुक्यकनब्द इव॒ तदनुभावो न तथाप्रतीतिषतु । अन एव प्रदी ०-“हदाः' इत्यनेनैतदुक्तं यदेवंविधा अन्येऽप्यनोचित्यहेतवो मवन्ति। य्या नायिका. पाद्प्रहारादिना नायक्रकेपादिवणनाकेत्यादि | अनौैत्यं तु रपविच्छेदहेतुः | यदुक्तं ध्वनिकृता--अनोचित्या० | इदानीमेषां केषपांचित्कचिददोषत्वमपत्याह-- न दोषः ० | सचारिणो न तु रप्तम्थायिनोरपि । कचिदिति यत्रेतरविखक्षणो नानुमावः ¦ यथा- आल्टुक्यन ० । ^ ओत्मुक्यदाव्द्वत्सहमाप्रसरणादिरूपोऽनुमावो नौत्पुकेयमपरदिश्व प्रतिपादायेतुमीषटे | भयादिपराधारणत्वात्‌ ¡ अत एव > ज उ ०-सामिप्रायवचनादिकमनुचेतम्‌ । यत्रेतरोति । इदमुपलक्षणम्‌ । यत्रानुभावविभावा- रिकतः परिपोषः प्रकृतरमाननुगुणत्वादनपे्षितस्तत्रेत्यपि बोध्यमिति केचित्‌ ¦ तादरो दाहरणं चन्त्यम्‌ ¦ आन्सक्यनेत । ८ रत्नावल्यां प्रथमाङ्के मद्धलाचरणमिदम्‌ ) | त्वरा पहमागमनारम्भः । अस्य रावमयादितोऽपि समवेन मयादुत्फण्डातों वेति स्चयान्र निणेय इति ओत्मुक्येनेति । एवे व्यावर्तनस्य॒कोपािनाऽपि सेमवाद्भियेत्ुक्तम्‌ । सहमुवा स्वामाकिक्या । नवोढात्वात्‌ | बन्धुवधृजनेग्रातृनायादिभिराभिमुख्यं प्रियस्य व्र ष्ठं पतिं च । अत्र सप्व्तस्य विङ्कतवरदोनादिरूपविमावानुभावमुखेन परिपोषः भृत. राड्(ररमप्रातिकूटप्राय इतिं तम्य स्वरव्दाभिधान, तेन नवोढास्वामाव्यज्तसाष्वमलामः | १ क. प्रतिद्ष्योवित्यव° ! ग, प्रसिद्धि ब” } २'ग. णू एते ° । { ऽ म उद्धमः | काव्यप्रकाशः | २ ५३ । ‰ दृग दुन्सुकम्‌ -- इत्यादा व्रीडोरमाद्नुभावानां व्रिचदल्िनन्वाशनामिवो सकन्वनुभावस्य महमा्थसरणादि ख्यम्य नधाप्रनिपनिकारिन्वा मावादृन्मक मिनि कृनपर | मं चावदिरविरुद्धस्य बाध्यस्योक्तिगणाव्रहः । ६३ ॥ यथा, कच्छपः ररयनल्त्णः क च इन्ध रनयाद्‌। | 1, पि पि पि पि 1 1 ० [ प्रदी = -दुगादुतपकमागनं तरचिधिनं ममापिणि न्फारिनं गृहीनवमने कोपाश्चिन्नम्‌ । निर बप्पाम्बपर्भ्धणं चक्चनातमहो प्रप्श्चनुं जानागनि प्रयाति (¦ ॥॥ । -५<* ^ "र ^ ॥ त्य ् किन क श [१ 4 रे: इत्यत्र त्रीडादीनि विचदितत्वः दरुमम ॥ 91 । प =“ श ~ । 1.81 चै ^ ५ ईन ५ ~ रौन्सुच्यं स्वशब्दनेवोपात्तवान्‌ । दोषत्वायावबनिमुक्तं प्राक्‌ ! इदं त्ववव्रयम्‌-न्वगर्दीनं मयादिमाधारण्येऽप्यौत्मुक्यादिना स्वकारणेन 5 प क्यादि व्यञ्यन्नीत्याम्वादादयः | मदु इष्दादरव रन्न [च्यत्वामहत्वव्यत्पादनात्‌ } अत एवात्र न वेयथ्यैमपि | विद्ञेपणःत्वनेपयामः म॒क्रम्‌ ' इत्यादा तु शब्दमाहेप्ना विदिष्टरथवानुमावस्य कव्य = रिति । दवं व्यवस्थिते शब्देन तदुपस्थितिं विना न न्दम न्य-र थ्न्य, नचनन विनैऽभिव्यक्तिः, न चाभिन्यातः विनाऽऽस्वादसेमवः) न च तेन विना मावम्यप्रव्च न च तमन्तरेण तथाकीतेने युक्तमिति मावस्यात्कीननमप्यताद्म्य स्टमचःनणे शब्दवाच्यताया द्‌ ष्वः नावं ाधयतीनि युक्तमुत्परयामः । संचार्यादेः° । प्रक्रतविरुद्ध्‌ व्यभिचायःद यदि च.ध्यन्वेन्‌.च्यने तदा दुरे दुषत्वम्‌ । प्रन्युन परङ्तरमु- पर्पोषकतया गृणत्वम्‌ । तत्र स्यभिचारिणो यथा~-काक्ाय रालरक्ष्मणः क्र च कुटम्‌ '- ४४] 8. 4 ॥ च 4 ष । ¶ # । 4 ५ . 1 च + | <| १। { ४ # ॥. 1 4 8 #+ उ ०-प्रोहत्पुटका प्रियकरस्परशेन न त कम-उ"उय न्‌ ' हुमता | हासश्च विश्वःमात्पादनाय। (शादृटविक्रीडितेछन्दुः) । द्रादिति।(अमरुशतकं पदःमदम्‌, , ददर वेनः म्.वन्व्‌न्कु नमेः पाठः| "व्यायचारराण इत्यम्ययदुमाव इन शङ्ष ९ १1१६ मि 1 ५ | 1 लान [1 षि | । जन पं [1 ९ क. "डाय ¦ २.ग. प्रसारः, ३ ग. श््यस्योक्तिः ८ क्.गः परनदाः । “^ अर्ये शछछोकः प्राक ( १३२ ) पृष्टे दद्यः ¦ ६ एतच्छोकन्याख्यानं प्राक्‌ {प° १०८) दृद्यम्‌ । ° क. "विवलि° ¦ ८ छ. " विवि ¦ ९ चक. "णास्ते ए । १० कछ. ववे चन्य! ११ क. वस्यसा कु. नान्प् । २७४ पदीषादु्योनसमेनः-- [ ७ म० उद्यमः ] अंतर धिनक्दरिषु चिन्तायामव विश्रान्तिरिति एट्दरस्य र्पप्‌; | पाण्डुक्षामं वेदनं हृदयं सरसं तवाक च वद; | आवदयनि नितान्त प्षचियरामे सखि हृढन्तः\ ६३२। इन्यादो साधारणन्वं पाण्डुतादानामान न विर्द्धन्वम्‌ । मत्यं मनोरमा रागाः सत्य रम्या ब्रिभरूनयः | पितु म्ताङ्नापाङ्गमङ्गटल 1६ जरत्‌ ॥२२२॥ इन्यत्ाऽभ्यमप वाध्यल्वेनंवोक्तम्‌ । जीवेतादप्यायिकमप ङम्‌ छम्य ~~~ . -----~ ---~~ ~ = = चत ~ न ---------------न------ नकः पूर्वमागप्रनिपाद्यानां दामा्धानां विनकयतिहङ्कापर- न (क (+ नदय ध्नरम्कारपुरःमरं ॥ # 9 ) व पयवक्नानपिति मावह पषक्रत्वःटुणत्वन्‌ | पण्डक्षाप र । इत्यत्र पाण्डुन्वादीनां रोगानृमावतया विशुद्धत्वेऽपि विप्रम्भङाङ्धार समार पादज्घमाव प्राप्या दोषत्वामाव इति ध्वनिकार ` | नदयुक्तम्‌ । तेवामुमयमराधारण्याद्विराधस्येवा- पिद्धेः | विभावस्य यथा-- स्स्यर | अत्र पूवं शङ्धारम्य पराध शान्त्य विमावः। अनयोर्िरोधेऽपि पूवस्य बाध्यत्वे नैवोक्ततवान्न दोषत्वम्‌ | प्रत्युत इन्तपरिषाषणाहणत्वम्‌ | एव छतर प्रतौयने-- सवा रामादयः मयेव जीविते तत्पोक्षयीभमपादेयाः, जीवितं चातिमङ्गुरमिति किं करनं तेषामुपा देयत्वमतो रम्यत्वेऽपि निप्फला एता इति । नन्वेवं पएवाप्रतिपाचम्य वाध्यत्वेऽपि मत्ताङ्खना- पाङ्कमङ्कत्यनेन विरोधो न परिहृनः } न च तत्र न रः ङ्7>>~ वक्त शक्यम्‌ । तदु । म -- ५ (म ० 00 ना ना कन" ~" -------- -------------~-------~--~-- ~) "नय क उ०-यथा बाध्यत्वेनावगमम्तथां चेदुच्यत इत्यः । शमाद्कगनाभिनें । शान्तपनः चारिणामित्यथः । शुङ्धारविराधिनामित्यपि वोध्यम्‌ । भावत्रवछनाति } विपक्षनया- दात्त इव ततः दङ्कःरस्योन्कषं इति सावः | खीरत्नरूपाटम्बनविभाववबलादान्तरािकहृतू- पनिपातेनाऽऽविभूतानामपि मत्यादीनां वाधिकाभिरात्मुक्यम्दतिदेन्याचेन्ताभिः पृवानुरा- गावम्थानुमवादभिव्यषम्य गानः, तेन पृवानुरागप्रकषे उति तात्पयेम्‌। पाण्ड्विति । पताम कशं सरसं सानृरगमन्रपमहित च, अत एवाहम बाह्यक्रियायामक्षमम्‌ | नितान्तमित्यति. शा यार्थकं सवान्वथि। क्षेत्रियो देहान्तरे पचेकित्प्यो देहपयेन्तस्थायीति फति । ( आयां छन्दः ) | रागानुमाव््तसाते । कनट्मरमाकतिःतरव्वाप काध्यत््‌ | र्वमृ्विस्यात्‌ | 6 क वाध्यत्वनाक्तारति रषः | सत्यापात्त | तद्रह्छारतया जावतुनस्यनिपादय क्वामत्यथः | १ ग. वक्तं ह" । २ क. 'पोषाद्गुः ¦ ३ क. ` इतयु" । = भरव , ` 9 म० उमः ास्यतरकाभः | ८ (>, कि = 1, म्थरनताता {र द् भ दयार व्रनन्नृयप्रत्ति 5 द पुंष्णानि ¦ ने पनः नुद्धारन्यःत्र परनीरिस्नदङ्कमपतिपनः ; नतु विनेयेमपृखीकरणमत्र परिद्ारः : दान्नदाङ्नारवचरन्ननन्या नत्त नाप काल्वयामाकर्मनरु ` गरमारनयदतु- भासत्राच्रा तथामारल्‌ | आश्रयेक्ये विरुद्धा यः स कायां भि्लमेश्रयः) गमान्तर्णान्नरिन नरन्नर्यण या मः॥ ६४ ॥ £ श ् 0ीक्णग्कि ण्न +) यै 1 न 0 5 को न क त प्रदी --पःद्‌ानवयथ्यप्रनद्खाःट्‌नं चच ¡नृतन । न्दत नउ दप्न्ययान्‌ १ 11 + (0 ~~~ कल्म त व _ _ _. ~~ ~ कथ वाह्‌ 44: च दर ~ --5 7 वृपः, = पव्‌ कृवमनि तनु, ‡ €) ^ त द प (नवं क ९ 2 न्‌ जके ष > म {वनन्य((तमद्नुरन्टद्नःन, | नाञ्च कन्‌ इत चन्‌, ननद तम म ¦ अन्न न + 11... क ष क १५ ॥ 1 ॥ 11 नादरप्यान नरददय रन्तन > पध्रानद्ध्‌ द्ररव्न्नठर दान्नमव्‌ पृष्णा- 8, तत | ~> 7. ~ ----- ~+ द 7१ न 1 =^.^>. ~ (+ क = ॥ व्न्य १ 2 ध प कचतु प्राचद्धमड्गुरस्यं नावम्धण्‌ = चन दमन. => तद्वयःचक्षन | व्वानं- वरत्यवध्च [न्न (नि ५, 4 भनम्‌ करको । (1 ज, आके ^ करम्तु-- चतत्यतान २. २: [वर ततवा बु. ठत ८ न््न्त्‌ कन्य [विनयः हः क र = कम्य (क ल~ + ~ ४ ३ ~ पिः 5 [नन 1). ऋ „7 सान्तर ।नवेदतन्त्‌ इल्यदापना | च्छ्रा त द्म. पतमव्‌ न्‌ नदप~-5: | नह्‌ 7 “अजनः 4 र ॥॥ षः 0 = ( = षन र 0 [वना श्ङ्गःर्म कथन्यरुानात्‌ वयत । -दः नन नम्‌, [ दुर्धर र व्युप्मयर्मप्‌ द्ग कः 0 2 , € (५. ५ रदन्यनरत्तयामःवन ~~ व.म्‌ | दयनमक तद म्याश्चाद्‌ रमा 1४ ह त म ~ ~ 9 न्नृगयुः तण चारुत्वं ५1. । न्‌ त्वत्र) [क च रमप्न्रिणु =-=“ न्‌ ङक्यून्‌ 4 वक्र परागत दद्म ¦ यनुश्वन ऋच दव चासत्वप्रत्ययः | तस्मादत्र शानन्‌ रद्द प्रासमच्रण कवा चस्त्विसनवाचात्तर जप्‌ सप्रावरस्तु | अ[वर्‌ावापप्रन्नुरमाह- आश्र^क्पर | ~ न । = = ~~~ उ ०-आपङ्गमङ्धः कटाः । तत्र रसान | शृद्धाररपत्ययः | भ्रासद्ध्‌मङ्कुःराति। प्राप्नद्ध- दः रत 74: | कचन्मनेऽप्युपात्तमित्यम्योपादानमित्येवाय.] तन्मते ट प्रतिद्धमङ्करपदं मावप्रघानं नुतीयानत्ल्पः | ०9 नक्मे रनवे इति कचित्‌! ध्रमिद्ध मङ्ग्रमुपमानं यस्येति वहुत्रीहिरित्यपरे । अत्र कटाक्षस्य नानुमादतयो. पादानम्‌ | रतिकार्त्वेनाद क्तः) कि नु चच्चदन्वमाघम्यणोपमानतयवेति मावः।भवत्यवेनि | दङ्धाराङ्कविमावादिमच्वादित्यथः। नैरन्नय॑मम्यवथानम्‌। एवं च इङ्ग ग्ध शान्तोद्रोषो दुधरट इति मावः । उक्तकरव्य च शुङ्गःर्‌ः संम इत्युक्तम्‌ । अनेन द्वितः २१ यदपि निरम्त [ 1न्त ५ प] 1 तथाऽपि दैनःन्य= > तदीयं दृषयितुमःह-द्वितीयनि । नात्तरोऽीति । वैयात्येन शोमानि मित्ता ह्रस्व दटतिन्ऽः। आविगप्रोपायान्तरमाहते। रन्सयरयःदः | विरा) दविधा १ क, ग. ण्ड्रतदगुणोप° ¦ ‰ क. “तं सच्छान्त । ३ क. विनयो । ४ क. प्रासाद । ५ क, रन्त्ैतु।६ कृ, स्स्यापि म ।* क. ^तेप्रगेवतुद्र । ३७६ प्रदीपोद्योतसमेतः-- [ ७ श्॒० उद्धमः! वीरभयानकयेरिकाश्रयन्बेन विरोध इति प्रतिपक्षगतत्वेन भयानको निवे. श्चयिनव्यः । श्ान्तदङ्खारथोग्तु नैरन्तर्येण विरोध इति रसान्तरमन्तर कायम्‌ यथा नागानन्दे, इान्तस्य जीमृतवाहनस्य “ अहा गीतम्‌}! अहो वादित्रम्‌! ` इत्य द्धतमन्तनिवदय मल्यवतीं प्रति शङ्कार निवद्धः । [| मी ० -अन्र विरुद्ध इ्यनुषञ्यत । रसानां विरोधो द्ेषा-ममानाधिकरणतया त्ररन्त्रेण येति } नत्र कमयन भक शरकन्येर्‌ विरोध इति प्रतिपक्षगतत्वेन मयानको वर्ण नीयः तथा सतति द्र तम्य दोषत्वं प्रत्युत वीरपःरेषोषः | यथा मम-- ‹ आहनाऽपि पद ददाति न पुरो न प्राथताऽ क्षत साकूतं परिमाषिताऽपि वहुराः ।केचिन्न चाऽऽमाषते | आष्िष्ठाऽपि न संमुखानि रचयत्यङ्घानि मूढा्चया कृपोद्रकवक्षवद्व तरू श्रमं यदायद्भषाम्‌ ॥ ` न चात्र ाङ्धारमयानक्रयोरपि विरोधः | वक्ष्यमाणक्रमेण द्वयारप्यन्याङ्गत्वादुन्यधिकरण त्वाच्च | युदप्धाटम्बनमेदेनेवैकाश्रयावपि वीरमयानकं कचिदनुभूयेते तथाऽपि न तथा क्ते इति मित्राश्चयतयैव निवेक्ञनीयौ । एवमन्येषामप्यृद्यम्‌ । यस्य तु येन रप्तेन नेरन्तयण विरोधः सोऽविरोधिना रान्तरेणान्तरितो निबद्धन्यः | यथा नागानन्दे शान्तस्य जीमुतवाह्‌ नम्य ‹ अहो गीतमहो वादित्रम्‌ › इत्यनेनाद्धुतमन्तनिवेदय मलयवती प्रति शृङ्गारो उ ०-दैरिकः काटिकश्च | तदाह--समानाधकरणतयत्यादि । वराते । उत्त्राहय तिरायवान्वीर्‌ः | न हि तत्र मयसंमवः | प्रतिपक्षं तु भयानेवन्धीन्नायकपर्‌ःक्रम्‌{ने्तयाननं दीरस्य पोषः } तदीयमयं हि तत्र व्थभिचारै। एव प्रतिपक्षे रो।कोपानिबन्धोऽपि व्रष्ट्यः ¦ आहताऽपीति | कम्यचिद्रात्नो वणनमिदम्‌ । यदीयद्विषां यस्य प्रकृतस्य राज्ञः सवान्परच तरणं श्रेणी पङ्क्तिः (कर्व) कोपोद्रकस्य कोपातिद्यस्य वशवदा स्वाधीना क्रुपितेति यवित्‌ | तस्णीव मृढाशया । मृढः ककतेव्यताविमृढः) ( भयात्‌ 3 तरणापक् का{पात्‌ ) अश्धया5- नतम्केरणे यस्या एता सत्याहूताऽपि परः पद्‌ न ददाति नाऽऽगच्छति । ५५ ताऽपि नेक्ते । साकूतं साभिप्राय बहुशः पारेमापिताऽपि किंचिच्िमपि नाऽऽभापत्‌ । आष्छिष्टाऽगि सनि प्रापिताऽपि तरुणीपक्ष आहिङ्धिताऽपि । हस्त्यश्चादीनि, तरुण. पक्षे मुस्तादीनि । समुखानि न रचयतीत्यथेः । ( शदृविक्रौडप छन्दः ) । व्यधि. करणत्वाचेति ` समापताक्त्यरंकास्विधया द्विटूप्रनायामपि शुङ्गारप्रतीतिरिति न वाच्यम्‌। इवेन तस्यास्तिरम्कारत्‌। तत्तादस्येन तथाप्रतीतिययनुभवारूढः तदाऽन्याङ्तवेनैव विरोध- परिहार इति बोध्यम्‌ । यचप्यारम्बनमेदेनेतिं पाठ; । सोऽविरो धिनेत्ि । काड्व्य- री . छन ज १ क. ्योर्मैरः । २ क. ग्वादयमिद्यः ! ३ य. °रो वर्गितः। ४ ल. यद्यप्याश्रयमेदेन । | [ ७ ०उ्ह्मः) प्यणरःदाः | २५७ न परं प्रबन्धे) यावदकम्मिन्नपि वाक्य उ्मान्तरव्यव्रधिना बिगथा निव नने ¦ यथा, | भृरणंटिग्पानवपरिजनपान्टारनवरनिनवादुपधयः गाढं शिवाभिः परिरभ्यमाणान्मुगार्गना{ प्रमु अश्ाणतः कऋन्यश्मा न्प, र ¡१ बश्च ज्र ण = | मताजनचन्द्‌चवाा(म्मकः मुगान्वानः जलन रुः ¡ इ ३५ || ०५ |) हि वरिमानपयङ्नन निपण्णाः कनद ञदरनयः नदानीम्‌ | निद्र नदन दुय मिवीराः स्वदुर मत्र वीमन्सचरङ्ारवारन्तवीररसा नितराय र्मृयभाण वर्लाअप नान्वनाच ववा: | क १. ५ ् ह्‌ [व क [ कृ [| | ॥ 1 म ०--[नवद्धः | न करवद्‌ प्रतन्त्‌ छव्‌ न= === (वरव. नन्तः कः नन म्मिन्नपि वाकरय | चथः-भरंणुदिर्या० | ॥ . | अत्र विरिष्टम्य कवरम्य कृतुः सववःक्यान्वःनन्वन्‌ वमान शिच त्माह्पतीनेवा मत्मद्राङ्करयारविरोधः | संद्यघ्यन्न वर भिचाशिणामिति न [विराषम्तथाऽप्यवमप्यःवरःवः मम्‌ (वेरा हत्वन्तरमाह्‌-स्मयमाणा ०) किक उ०-वधाननाविर)चऽपि विरापिवामनाया अप्यपन्यःखयन पनये हि निरम्नक्टटकरयः रमान्तर्‌प्रकषं इति भावः | अद | प्रमां वादिचर्मतिरिति शषः, एकम्मिन्न।ति | एक्क्रय नन तय इत्यथः । भृर्ण्वि त्यादि । यथाक्रममेक देह तेरेषणमपरं वीराेवणम्‌, | पनितारम्देहन्वीरा अपदयने- त्यन्वयः } दिग्धान्स्याप्रान्‌ | ञ्चेत वमिम्‌ | वटुम्‌ वक्षः | कल्यम॒जां मदन खगानाम्‌ । साषण्तेः सद्धरः चन्तरनतारमा तक्र च्च तरा ठव दुका ५ पट्वन््राण तयत वमानमध्य यः पयह्कस्वतच्तद् (स्थता व्ल्नाः स्ट { उपन्‌ तिरछन्दः ) । व॑भत्सद्मद्धारयाररिति । पनेतम्वदहन्तय नाप्त दत्यकस्थत्‌- यरिल्य्थः} अत्र साहसेन रणमध्यनिपातजन्यम्व नु भावनाऽञक्षपदम्यमर्वादधिमि चारिणा च वीररसप्रतीतिरिति बोध्यम्‌, उन्नयन स नश्वर दति मप्रदायविद्‌ः| तचेत्याह-वीर्‌ पतेति । परकरणकंन्वादेनि मावः | अत्र र्मार्नापरम्पन्देगः पन्नः | किदाश्रदःन कविदाटम्बनेक्थेन कचनेरन्तयपर । तत्राऽऽटन्बनक्यन कीरद्धारयोः, हास्यरो द्री मत्स म्‌ मगस्य, व(रकर्णर दरा वष्रद्टम्यम्य | न. दखन्वनश् क्स्य दरमयान- प £ ® _ =, १ विरत 7.1 8, । ^ 1 न~ त कयोः [नेरन्तमविभविक्याम्णु क न्नदुङ्धःगन्मे, | अविराधाऽपि तेवा । वीरस्याद्धनरोद्राम्यां [ि [र 9 एच ष नः" अपरः ञ्चनवः : ९ क. र ५ \ । ४ क, ३७८ परदीपादूव्रातसमतः [ 9 मन०्उद्यमः] ह) र क अङ्किन्यङ्गलमाप्तौ यौ तौ न दुष्टौ परस्परम्‌ ॥ ६५ ॥ यथा, | _ प अयं स रस्नोत्कषीं पानस्तनविपदेनः। नाभ्युरुजघनस्पशी नीवीविस्लसनः करः | ३३७ ॥ पतद्धरिश्रवस्षः समरभुवि पतितं हस्तमाद्ोक्य त द्रधरभिदधो | अन पूवाव्रस्थास्मरणं शङ्ाराङ्कमपि करण परिपाोषयति | दन्तक्षतानि करज पिपाटिताने । प्राद्धिन्नसान्दरपुटके मवतः शरीर । दत्तानि रक्तमनसा मृगराजवध्वा नातम्पुरेम निरप्यदन्दकेन्एनि |) ३२३८ ॥ अनर कायुकस्य दन्तक्षतादौनि यथा चमत्कारकारीणि तथा जिनस्य । यथावा प्रः उद्धर तदवरुकनारसस्पृहृस्तद्रदतद्हशा पुनय इत साम्य एवृवन्ना | प्रदी तत स्माय॑माणव्वेणाविरोषो यथा--अयं० | (र ज # तमरमुवि प्रतितं भू[रन्नवस्ता ह्स्तमादक्य तद्रधुनामेद्‌ वचनम्‌ | तथाच शङ ¢ रागम्‌ पचवस्था स्मयमाणतयद्‌पनविमावत्वेन कर्णप्र्पोषिकेत्यद्‌षः | साम्यावे- वक्षया यथा--द्‌न्त० | ६...५ (+ कात (न द पाटनं सण्डनम्‌ । प्रप्तवजनितातिबुभृक्षावशेन निजापल्यमव मोक्तमारममाणाये ०-सवेधेवाषिरोषः। शृज्ञारस्याद्धतेन मयानकस्य बीमत्सेन । कचिदाङम्बनभेदाद्था वी- रशृद्धारयोः। तृतीयस्‌ मूरेण्वित्यादाुक्त एवे केचित्‌ । अ ङ्खिनि । उत्क्षीश्रये । अङ्ग स्वम्‌ । उत्कषकारकत्वम्‌ । पुवावस्था । दृद्ध।रानुभावषूपरपतनोत्कषोदिरूपा । प्रि - पोषिकेति । अलयन्तसुखहे दुवियागस्य शोकपरिपषकत्वात्‌ । अत्र करुणः प्रानं दङ्गार- स्याप्रकृततया हीनबरत्वेनाङ्गत्वम्‌ । द्तेति । ( अपत्य प्रतुय तदेव भोक्तमुयतयै सिंह्यै तद्‌ पत्यद्यया स्वाद्धमपितवन्ते निने प्रति कस्यचिदुक्तिरियम्‌ ) | करमैनेदै;। करभे त॒तीया | विपाटितानि विदारणानि | परपरिाणहषादनुरागाच्च प्रकटनिनिडरोमाश्चत। । रक्ते रुधिरे मनो यस्यास्तयाऽनुरक्तमनपता च ।सूएराजः सविहो सृगास्यपुंनातिविशिषनुपश्च । वयमप्ये वेविषा मूयस्मति जातैसपहैः । अपिरभिरोषे गतसएहाणां मुनीनामपि तददरेकात्‌ । ( वसन्त. १ग.*प्‌1 अर्य 1२ ग. "त्तद ३ क. दन्तैः क्ष 1४ ग. "कारणानि त०। ५ ग. °देता. ददो 1 ६ पारनमित्यारभ्य विस्मयाजनकल्वादित्यन्तो अन्यः @. पुस्तके न दृर्यते । [ 3 पृ०उल्यनः, समदक्ुष्टः | ३७९ क्ामन्न्यः प्नकामन्दाडगन गन्द: मदमा; च्चन्नः पटः पानिनयावक्रवे पनद्भाप्पाम्बुध्रातिननाः । भीता मतकरावन्टास्वनकरस्न्वच्छनुनाया रतुना दुदर परिना अरमन्त एनर्प्युद्यद्रदह्म द्व्‌ । २२९ अत्र चाटके राजविषया गनिया प्रनायन्‌ तन कदन ट्वं तद्रा व्यङ्गः मातं तयान एरध्‌ः | म तजि श ५४१ न ५ जम आ ॥॥ ~--- ~~ "~ 2 ~ री ~~ नन + ल प्रदी ०- निहव परमदयःट जिनं न्द्राय स्वशारीरदयकृ एन चमन । अत्र दया- ८ दीरम्वानमावविकशये शङ्घार उपमानभावन.ङ्म्‌ : न चत्र दया दिम्मयापकारकः- त्वेनाङ्कम्‌ । बौद्धानां स्वामाठिकदयाद। छन्देन दिम्मयाननकत्यान्‌ | | एक्न्नाङ्गान {वद्य ग्द्न्व्‌ [द्र 41 दनय ङ्न मनि 1 हमावमाप्ताय च | न्ध च--स्मन्न्यः । अत्र चाट्के या रानविपया रातस्तत्र कर्णदूद्खारःतुनाचत्‌ म'म तन्चि- ष किः वहगिकन्याकृटयेोम्तयोरेकराजकार्योद्तयःरिव भय्याः मह जनः विरधेःऽपि न दोषाय _______--_--_ क =०-तिख्का छन्दः ) | अनुभावविश्रष । टत य्प । अङ्खमात्‌ | चवा न्ताकृतनखक्षतादीनि कान्ताऽल्युपादयतयाऽनुरागानशयादज्ञा कर्य तिंद्‌- 4५, योत्साहपारेपाषकत्वादत मिः । *च सपय. पुव्‌र कनान्‌ । ।जनविषयकरतमविङ्ख. मताद्तस्थाय्युपकरारकत्वनत्यथ टय)दीरम्य्‌ (न्म्गन्ततम तदुपास्यतारते नवः | = = तत्र च दयावारद्रज्नर वद्कामिति तात्पयम्‌ । एवं चद्व ~ -^ रव्द्मुदट्‌ हरः न उुश्रास्य [ववक्चाया इत्‌ इङः । स्वाभाविकानि । चाह्छभाना इयानदत्य । कचत्त्‌ {जन्‌ क, देहे सिहीदत्तनखक्षतानि वीमत्मप्रतिपादकःन्याप्‌ ऋन्ता नतक्षनरूपद्ञारानुमावसनाम्ये- नेक्तानि जिनं प्रकर्षयन्तीति तद्धिषयमावपःपकानि | अत एव == दन्रदरामि अ, त्यत मुनीनामपीत्याहुः । तुल्यकक्षतया । राजि > > पढ "उ । अङ्गगाङ्गमावन्‌ । साक्षात्परस्येति । राज्ञि सेनापतितद्ुल्यवत्‌ । क्रामन्त्य इति । ( रानीन प्रात्‌ कन- । रुक्तिः ) दमा्कुरैः क्षताम्यः कौमलाङ्कटम्या गल्दरत्त सषु; इरः वैभव पि; करामन्त्यः । दर्मा: कुशाङ्कुराः । दःठ्.रन्य पाश्तःशब्दय।ग ताया विवि खाजहोम एवेभावात्‌ । धूमन गर्द्प्पान्बुता । होमार्थदरभेः सदभेता ममेः | (रक प मतीकरस्थापितस्वकराः । (शाः १६" छन्द ० ) | भटयारिनि । माक्षाद्रनसेवक- ~ _ ____ ~~~ ~~~ शि १ क. श्व गच्ट्रा* । २ क“ भीत्या । ६ क. गस्तयदरौरना । ४ क. "मापाद्य वा । त । च ३८० ्रदीपोदच्योनसमेतः- [ ७ म८ट्ह्ाम यथा, ू , एटि गच्छ पतात्तिष्ट वद्‌ मानं समाचर | एवमाशोगरहमरम्तेः क्रीडन्ति घनिनोऽथिभिः ॥ ३७० ।; अत्र, एति कौडन्ति, गच्छेति क्रीडन्तीति कीडनपिक्षयोरागमनगमन- यातं वरध; । लिप्त दम्नावल्रः भरसमममिहनोऽप्याददानाऽ्ुकान्तं गहन्दे ्ष्पाम्नश्चरणनिपतितो नेक्षितः सं्रमण | आचिङ्न्योऽवधूनच्धिपुरयुर तिभिः साश्चनेत्रोन्पाभिः कामीवाऽऽद्रोपराषः मर दरितं साँभिवां वः अरराग्चेः ।२३४१॥ यत्र जिपुरग्पुप्रमावातिशचयस्य करूणोऽदङ्कम्‌ । तस्यं तु शृङ्खपरः । तथाऽपि न॒ करुण दश्रारतारात्त तस्वाङ्गत्वं अथवा भ्रम््वदा कुक्‌ प्रदी ° -यथा-- एटहि° | इत्यत प्रधान कीडायामङ्खमावेन मावामावयोरपि न विरोधः। एहीति कौडन्ति गच्छेति ऋ -न्तीति ल्म भरः प्रकारत्वन तत्राङ्खत्वात्‌ | तस्माद्विपेययोरेव विराधो दोषाय न्‌ त्वनुद्यमानयारपीति परमाथः ¦ प्रक्ृतादाहिरणे च * पुनरप्युद्यद्रिवाहा इव ` इत्युत्ध्रक्षा | तेन गच्छतिवलरतापे द्वयारपि साक्षादेवाङ्खत्वम्‌ | तादरोऽय प्रभावा येनाऽऽसां पन. विवाह उलकष्यन इति प्रतीततिपयवसनानात्‌ | अद्धाङ्धिमविन पराद्धनयाऽविरोधो यथा--क्षि्ट° | अचर विपएररिपुमावःटिद्यम्य कर्णा ऽङ्, तम्य तु इाङ्गारः | नन्वेव करुणस्य प्राधान्ये तत्रैव विश्रान्तेरमयःरङ्खत्वासंमवे कथमुदाहरणत्व्िति न वाच्यम्‌ | राङ्गारापिक्षया हि तस्य प्राघान्येऽपि न तत्रव विश्रान्तिरिति तस्यापि प्रमावं प्रत्यङ्गतेव । यतो यथा पृ कामुकः उ ०-योरभिथो विरुद्धयोरित्यथेः। एकप्रषानाङ्यािरुद्धयोरप्यविरोषे दृष्टान्तमाह -यथेति। एदीति। ( विप्णुशमकते पञ्चतन्त्रे धृते पयमिदम्‌ ) | आहव ग्रह इत्यथैः | न्‌ विरोध इति । भिरित्वा क्रीडातिशयकारित्वादिति मावः | क्षिप इति । ( अमस्शतके पद्यमिदम्‌ ) । हम्तावष््यः क्षि इत्यारिक्रमेणान्वयः । अवधृतों निराकृतः | आद्रोपराध- स्तत्काठ्कृतापराधः । ( सग्वरा छन्दः ) । करणा ऽङ्खमपाते । रपुखविद्कव्यस्य तत्कायेत्वेन तद्वच्च त्वादिति मावः। क्षिप्त्वादीनां वीरानुगुणानां शङ्गाराङ्गमाम्येनार- सारवदुत्कपक्तवेन्केरणः इृत्वभित्यशह-नस्य्‌ त्विति । करणस्य । राङ्धारण पटस्य । अङ्कन्वासमवे । प्रमात्राङ्गत्वामंमवे | यथा पृतरेमिति । यातं मुवेमीप्योकटुषहृदयानां १ क. “शारतम्रः । २ क. क्रडापेक्षुयोरमनागमनयो 1 ३ ग. ग्योमेमनागमनयोः ! ४ य, भिदो । “^ क, साल्लनेः । ६ क स्यः, ७ क. "धनक्री" 1८ कृ.न चवै ९क, "विवा । { ७ मन्उद्ामः | पव्यभरकाड्िः | २८ ९ आचरति म्म तथा राग्रिगेनि शृद्करपापिनन करुणन्‌ पग््य प्रवा उपा दर्यन्‌ त्‌, 1६; गुणः कनान्यसेस्कारः पधानं प्रतिपद्यते | प्रधानस्योपकारे हि नया भूयसि वनने }} इनि | माकृभनिपादिनरूपस्य रसस्य रसान्तरेण न विगेधः, नाप्य्भग- द्िम।वो भवनीति रसशब्दनात्रं नन्म्थःचिनःत् उपन्रक्ष्यन | इति भीकराव्यपरकशि दापदश्चेना नाम मप्नम उटटामः | ७ ॥ ०५ (वि त श त 1 (ष दी ०-कराटम्बादिकमक्रापीत्तथा मप्रति शचग्चिगित्यपमाननयः दद्र तरत कुर. णेन प्रमावानिङ्घय एव प्रकथमानीयन्‌ | न चाङ्खाङ्धस्य्‌ कर्न वाच्यम्‌ | नदष. ट दन्य ~क 5०. पचकतया नन च्यु-क मन्तन | यद्ुक्तमू--युणः० | ("4 नन्‌ प्रःक्म्ररिपादिरन्पवेचान्तरसंपरकदून्यरमम्य न रमान्ेण विने नाप्यह्ा ङ्ग माव टृन्ययेजद्धमेकेनत्मवेिनि चन | रमशव्देनात्र प्रकरणे स्थायिमावस्याभिवानात्‌ | क रम्यन्‌ इति व्युत्पत्तेः चै, इति महामहो पाध्यायश्रीगोविन्दकरते काच्यधर्दरे दापदशेनो नाम सभ्रम उद्धासः ॥ ७ ॥ न" -- न ----- - -- - [1 | [1 00 उ०-प्रःगश्गम्दथा चाट्परा बभवम्तासाभिदानीं द्द द्धिमन्ध दयः दश्च कमेतीति प्रतीत्येति मावः । अनेन च पृष्ट इश्वगत्माहम्तद्विषयरतिभावपापक इति नात्पयम्‌ | अङ्गङ्गस्य | प्रमावातिशया्करुणा कन्य गृ्णारम्य । अङ्खन्वभ्‌ ! प्मावानिशया त्वम्‌ } आत्मत्तस्कारोऽन्येन पर्िुष्टिः तथा | आन्ममन्कारण | दन्न ननुनन्वम्य- यान्भेदः । तत्र प्रतीतयोः माम्यम्‌ । अच कामीवेत्युक्तेः साम्यनेव प्रतीतिरिति । भावस्येनि . [अ भ ए (> म्थायमाकस्यत्यर्थः । यद्याप ^: बहूनां समवेतानां रूपं यस्य मवद्हु | स मन्तन्यो रसस्यायी, रेषा; सचारिणः भ्थिताः | रपरान्तरेप्वपिं रमता मवनिति व्यमिति; | था हि, हासः शङ्गारे, रतिः शान्ते च दयन "\] जजन जनं त्‌ा नजन मि) (०५.७५ भ ००७५१. ५५०५१०११००४५९.५१११ ककन 11 क [ कष ष | ति त 1 7 न्न म १ क. °तस्व० । २ क. श्वर स्थायि । ३ क. णे मानवस्य | |, ३८२ ्रदीपोद््योतसमेतः- [ ७ प्०उलसः ] फ, 9 फ, क भ क्रोधो वीरे, मयं शोके जुगुप्सा च भयानकं । उत्साहविस्मयौ सवैरसेष व्यभिचारिणः ” ॥ इति मरतोक्तेरयं स रसेत्यादो रत्यादेः स्थायित्वमपि नास्ति । तथाऽपि किंचित्प्राधन्य- विवक्षया स्थायित्वन्बपदेश इति शुभम्‌ । इति श्रीशिवमदृसुतसतीगमेननागो जौ भृते काव्यप्रदीपोदोते सप्तम उद्धासः ॥ ७ ॥ १ 17. ,, , 2. री चयन अथाष्टमोष्टासः ) एवं दोषानुक्त्वा गुणाटंकारविवेकमाह-- ये रसस्याङ्ना धर्माः शोयीदय इवाऽऽत्मनः । उत्कषहेतवस्ते स्थुरचरस्थितयो गुणाः ॥ ६६ ॥ प्रदी ०-एवं दोषे निरूपिते गुणाछकारौ प्राघठवस्तरो । तयेगंणस्यान्तरङ्गतया प्राथम्यम्‌ ! विप्रतिपद्यन्ते तु केचिद्ुणाल्कारयोर्भेदे । क्ष च सामान्यतो, रक्षिते विशेषलक्षणमुचि- तमिति कारिकाद्वयेन तयोः स्वरूपदशंनमुखेन रक्षणं दशेयन्नव भेदकमाह--ये रसस्या° | अङ्धिनः शरीरेष्वात्मवत्काव्ये प्राधान्येन स्थितस्य र्तस्य धर्माः सक्षात्तदाभ्रिता इस्यथः । अचरस्थितय इत्यपरथकस्थतयः । भव्यभिचारिस्थितय इति यावत्‌ । अन्यमि- चारश्च रसेन तदुपकरणं वा । तेन रसं विना ये नावतिष्ठन्तेऽवतिष्ठमानाश्चावर्यं रस. मुपकुर्वनतीत्यर्थः | अत एवानयोन्यौतिरेकमटकारे वक्ष्यति । एवं च रपस्योत्कषददुतवे सति रसधर्मत्वं॑तथात्वे सतति रसान्यभिचारिस्सितित्वमयोग्यवच्छेदेन रषोपकारकत्वं चेति रक्षणत्रयं गुणानां द्रटन्यम्‌ । अल्कारमात्रमेदकं तु सत्यन्तमागविमुक्तमिद्मेव ग्राह्यम्‌ । उ०-अन्तरद्मातयेति।गुणस्य रसधमेत्वेन प्रधानतयेत्यथेः। विभतिप्यन्त इति। शब्दाः तत्वकाम्यदयो माकरत्वादिधमौविसेषादिति मावः। स्वरूपम्‌ । रक्ष्यतावच्छदकं गुणत्वाटेका- रत्वख्पम्‌ । लक्षणं दशयन्नेव मेदकमाहेति पाठः } भेदकमसर्कारतः। तच्च्र स्वयमेव वक्ष्यति | रसस्येति । अल्कष्यक्रमोपरक्षणम्‌ । अत एव प्रागग्रा्ेत्यादौ चठुथचरणे गुरुस्मरणेन सणवणस्यानुगुणत्वम॒क्तम्‌ । एवं च यत्र रप्तस्तत्र माधुयादिकिमस्त्येव | तस्य तद्धमंत्वत्‌ | काचित्‌ व्यज्चक्रामावात्तदस्फटामित्यन्यत्‌ । यथा प्त रसनेत्यादाविति बोध्यम्‌ } रसदोषाति त्याप्रेवारणायाऽऽह-उत्कर्षत्याद । स्वमतन टक्षणमुक्त्वा गभाना शन्दातषहत्वमवतति मतं छक्चषणमाह-अचखति । अचलास्थातत्व वितरृणात-अशृथामात । रत्तामा ववृद्वरृत्तय इत्यथै; । तदेवाऽऽह-अन्यभिचारीति। रसं विनेति । रप्तामाववततीत्यथः। मधर कान्यमित्यादिव्यवहार।च्छहनिष्ठमेव म।धुयमिति मत हदम्‌ । शब्दादिनिष्ठत्वेऽप रसवत्काभ्यनिष्ठा एवैते "स्वकाय इति भावः । नन्वेवं नौरपऽपि व्यज्ञकवणा दत्त्व तथा व्यवहारान्नायं नियम इत्येत आह-- अवतिष्टमानाश्चेति । अनयाराति । ज भ १ क. °विकनेदेमा° ¦ २ क. °रे स्वात्म । र क. ण च । ते" | . का सा , . ३८४ प्रदापादब्यातसमतः- < अणउद्छापसः } आमन एवं हि यथा शौयांदयो नाऽऽकारस्य तथा रसस्यैव पधुयोद्यो गुणा न वणानाम्‌ । कचिन्न शोयादिसघुचतस्याऽऽकारपदहच्वादेदेशेनादाकार्‌ एवास्य शूर इत्यादेव्यवहारादन्यत्राशुरऽपे वितताकृतित्वमात्रेण भूर इते कापि सुरेऽपि मूर्तिखाघवपरातरेणाश्ूर इति, अविभ्रान्ड्परतीतयो यथा व्यवहरन्ति दरनमधुरादिव्यज्ञव सुकमारादिवणानां मधुरादिस्यवह्यरभटत्तेरमधुरादिरसा ङ्गानां वणानां सोङ्मायोदमात्रण माधुयाद; मधुरादरसाप्करणाना तषाम सौङ्कमायदेरमाधुयोदि, रसपयन्तविश्रान्तपरत्तीतिवन्ध्या म्यवहरान्त । अत एव | प त त म 1) 1 प्रदी ०-अन्यथा विरेषणवेसथ्यात्‌ । च्ण्डादाप्तस्ु-रसधममत्र लक्षणम्‌ ; उत्कषहतुत्व तु गणरन्दप्रतरात्तेवाजमेत्याह्‌ । तदयुक्तम्‌ । शृङ्खारत्वाद्‌ा पर्मञतुन्याह्ठः | नन्‌ रपतधमत्वमेषामिद्धम्‌ । कथमन्यथा नीरसेऽपे सूकुमारादेवणेशाडेनि मधु रादिन्यवहारः; रप्तवेत्यपीदृश्वेण।मावकेत्यमधुरादम्यवह्‌।र्‌ इते । उच्यते-शायादयस्ता वदात्मन एव धमां इत्यविवादम्‌ । दृश्यते ठ काचेदशुरेऽप्याकारमह्ा।देयोगाने शूर व्यवहारः शूरेऽप्याकाररघवादियीगिन्यदू रभ्यवहारश्च । तत्कस्य हेतोः । अथ कचि च्छरम्यवहारावेषये वितताकृतिदश्नादाक।र एवास्य दुर इत्योपचारकन्यवहाराचाम य॒क्तानामाकार एवेतादशः द्यूरपदवाच्य हाते तिपयात्ाददूरद्‌) नस्तथा व्यवहरन्ति | तच्चज्ञास्तु कविदुपचारत इते वक्तव्यम्‌ । इन्तेव मधुर।द्रसयोगोने सुकुमाराद्वण युक्तं मधरादिग्यवहार द्रणं एवाय मधुरादिरित्यापचारेकन्यपद्द्नाच्चामेयुक्तानां वणं एवे तादशो माघुयेभागिति विपययाद्रप्षपयन्तावगाहिबुद्धिविधुरा स्यवहरन्ति । तत्त्वां नस्तु--क्चिदुपचारादिति तुस्यमेतत्‌ । उ ०-रसथमत्वाग्यभिचारस्थितित्वयेरित्यथः । अन्यथाऽख्कारप्रतियोगिकभेदानमाने सं पर्णस्य हेतत्व इत्यथः । विशेषणे(ति। अरुकार मेदानुमापकहेत सलयन्तरूपाकेरोषणवैयथ्या- दित्यथः | रसस्योत्कष॑श्चानमवपिद्धविततदरुयादिङ्पकायेविशेषध्रयोजकत्वरूपो बोध्यः । ` एवं चारुकारग्यदाप्ताय रक्षणद्धये विशेष्यदरूमिति फटितम्‌ | रकतत्वादिवारणाय सत्यन्तम्‌ । उत्कभरदेतुत्वमिति । अयोगन्यनच्छेदिरसोत्कपंेतुत्वमिच्यथेः । अत्रारंक।रम्यावृत्तयेऽयो गभ्यवच्छेदेनेति । गुणास्तु विचमानं रप्तमवदयमुपकुवेन्ति न त्वेटकाराः। क चिदट्कारस- स्वेऽप्युपकारामावादिति वकष्यति। नीरपादौ व्यज्ञकपच्वेऽपि व्यङ्गा सत्वान्न नियमप्रच्यवः। नावि सूत्रे विरेषणवैयथ्येमिति मेध्यम्‌ | आत्मन एवैति । न हारीररूपाकारस्येत्यथ;। वितत्ततवम्‌ । स्थौर्यम्‌ } ओपचारिकेति । रपुशृन्येऽपि सुकुमारास्तरणसच्वे माधुय. सि गं णज भामा नक कन मी जि नकायानाम न कनयम १५५२०५ १ क. श्व शोयो दयो यथा नाऽऽका" ग. व्‌ हि शोयादयो नाऽऽकारस्य यथा तथा। २ क्‌ दिरसन्य* 1 २ क. “वै” 1 ४ क. “च्छररे व्यः । ध [८ अ० उद्वापः | काव्यत्रकाञ्चः | ३८५ माधुर्यादयो रसमा; समुचिैमै््यज्यन्त न तु वरीमाजाश्रयाः ! यथैषां व्यद्चकत्वं तथोदादहरिष्यते । उपृकृवृन्ति तं सन्तं येऽङ्ग्रिण जातुषित्‌ । हारादिषदुकार स्तेऽनपरासोपमादयः ॥ 8७ । ये वाचकवाच्यलक्षणाङ्गातिक्चयमुखेन -म॒ख्यं रसं संमविनयुषङ्वन्ति ते कण्डाद्यङ्गानाबुत्कषाधानद्ररण सरारिणोऽप्युपकारका हारादय इबाट- जानाना नानु नकनाया न क--~---+---~-------~~----~~-+---~-~ प्रदी ०-नलु शोयोदृरात्मवृत्तित्ववन्मधुरत्वादीनां रसवात्तित्वस्यवस्थित।वेवं स्थात्‌} सैव त्वसिद्धा । विनिगमकाभावादितिं चेन्मैवम्‌ | मवत्येव ब्रिनिगनकामावो यदि त्वया] वर्णमात्राश्रया गुणाः स्वीकर्त दावेयन्ते | न त्वेवम्‌ । अविदेवेण रचनायामपि तदम्यु- पगमात्‌ | तथा च रप्तमात्नघृ्तित्वे रघवे वर्णरचनो मयवुरततत्वे तु गौरवम्‌ । यत्‌- वमत एव माघुयोदयो रसघमाः समुचितैवेणादिभिन्यज्यन्त इत्येव प्तम्यक्‌ ¦ व्यञ्जकत्वे वेषा यथा तथोदाहरिष्यत इति नातिप्रसङ्धरङ्क। | उपङ्कवेन्ति ° । अङ्गिनां रसस्याङ्गभृत। शब्दाथा । तदुद्रारण तदातेशयाघानमुषेन ये धमा रस्तमुपक्ुवेनित्‌ तेऽरंकाराः । तत्र शब्दद्वारेणानुप्रास्रादयोऽथद्रारेणोपमाद्यः ! यथा केण्ठाचज्लेत्कषद्ःरेण कि कोणा उ ०-व्यवहार ओपचारिक इत्यथः | एवं रस्रबत्यपि तदस माधुय।ग्यवहारो व्यञ्जका मवेन तदम्रहादिति माधुय॑स्य शाब्दनिष्ठत्वमय॒क्तम्‌ ¦ रसदयान्ये मधुरादिवणेमान्नाद्‌पातत श्वमत्कारेऽपि पयन्ते तदभावादिति प्रघट्धथः । विनेकनकाभाकादाते । रपवृततित्व चणूत्तत्व तत्यन्न 1वानममक्रामावाद्‌।त भावः| र२चनायापपीप्त एत्न माधुधस्य द्धि. त्वादिवहयाप्तज्यवृत्तितां ध्वनयति । यद्यपि प्रप्ताद्‌ आास्तत््यादिरूप आपाततः शव्दगत एव प्रतीयते तथाऽपि तञ्ज्ञानाद्रस्तगतप्रसरादाभिन्यत्ति श्वत्तव्याािकररसभतीतिनियामक. तया कस्प्यत इत्याहुः । यतश्चवापेति | अत एवेतिं रेषः ध अङ्गिनो रसस्येति । कान्योपात्तविमावादिम्या खन्धात्मनः प्रघानमूतर्‌सस्येत्यथः । द्रारेणति | रमणीया भप्यथ।स्तुच्छशन्देनाग॑वीयमाना न तथा चमत्कारायेति मावः | यथा काश्चनाञ्चलादि वच्नमुत्कृप्येव तत्परिधा् नायिकामप्युत्कषंयति | न हि रमणीयाऽपि नायिका तुच्छवसनावैगण्ठिताऽञह्वादाय भवतीत्याहुः । अथेद्रारेभेति । रसाचमिव्यज्- काविमावाद्युत्कपांधानदूरेणेलयथः। ते हिन साक्षष्रसापयागेनः | अप्रकृतत्वात्‌ । अकारे राहतातिरायाश्चाऽऽस्वादातिक्यं ननयन्ति । अयुभूयते हि निरटकारत््ाख्कारं कश्चनाति- क~~ क-------~---------- ग, श्वितव्णे" ¦ २ क. श्चचेवं मा । क प्क ~न ४ ३८६ भदीपोदग्रोतसमेतः-- [ < अ० उद्यतः † काराः । यत्र तु नास्ति रसस्तजोक्तिवेचिञ्यैमात्रपयवसायिनः । फचित्त सन्त. मपि नोपकूवन्ति । यर्थोक्रमघुदाहरणाने-- अपसारय घनसारं इर हारं द्र एव किं कमले; अरुतरमालि प्रणारेरिति बदति दिवानिशं बाख ॥ ३४२॥ श्त्याद्‌। वाचकञ्युखन । मरनोरागस्तीत्र विषमिव विसपेस्यव्िरतं भमाथी निधूमं ज्वलाति विघतः पावके इव्‌ । „ हिनस्ति प्रस्यङ्गं ज्वर इवं गरीयानित इतो नदीं त्रातुं तातः प्रभवति न चाम्बा न भवती ॥ ३४३ ॥ ऋ 1 रीरिष 0 त 1 श) म ०० जकन प्रद ०-शरीरिणोऽप्युपकारकरा हारादयः । सन्तामे।ते यत्र रस्य स्मवस्तत्रे तमुपकुकानत य॒त्र तस्या सुमवस्तत्रोक्तिवेचिच्यमात्नपयवत्तिता इति भावः । नातुचिन्न तु नियमन । तेथा च सन्तमपि रसं कविन्नोपकृवेन्तीत्यथः । एतावता रसावृत्तित्वे चङास्थतेत्वं च दार तम्‌ | तथा च रपोपकारकत्वे सति तद्वृत्तित्वं तथात्वे ताते र्तन्याभेचरत्वमानयमने रसोपकारकत्वं चेति सामान्यलक्षण्यमर्काराणाम्‌ । गुणमात्रमदक तु सत्यन्तभागर्‌ हितं तदरेदितम्यस्‌ । अन्यथा म्यथावेरेषणत्वात्‌ । तत्र राब्दद्ररेण रसापकारकत्वं यथा--अपसारय्‌ ° । जत्र रेफानुप्रासः शब्दमट्कृवेन्डाद्धारमुपकरा।ते । रफस्य शुङ्गारन्यञ्चकत्वात्‌ । अथट्ररण यथा-मन{रषग०। ण [क ए ए म 1 2 1 श 0 11 उ०-दयय इति भावः। अरुंकारा हि विभावादुत्केषयन्तो बहुध।दीपनाः । कावेदनुमाव। अपि | यथा नायका(दिकृतनायेकादिवणेन इत्याहुः । तत्र॒ तमिति । हाराद्याऽ कामिनी दोन्दथं तदङ्गानामृत्कषका: । कुरूपाङ्गे तु दटिवेचिञ्यमात्रहेतेव इति मावः । इ्‌ चिदिति । तेनोपक।रनियमल्यवच्छेद्‌; । यथाऽतिूकुम।रनाधैको ङ्गे आमीणङकाराः | लक्षणत्रयमिति । आयोः सत्थन्तं पद।दिदोपाततिन्यातिवारणायेति बोध्यम्‌ | अपक्षारयेतं । द्र कतय: । चनप्तारः कपरः | घनापमः ॥पण्ड्श्व | कपटः एष्यैः जलमरभूदशच । किम्‌. | न॒ किमपात्मथः । अल्मख्मिति द्विरभिधानमवधारणा- थम्‌ । गादा । तथाविषदु खास्दिष्णु; । शरज्ग(रम्‌. । विप्ररू्भशुह्रम्‌ | ठयञ्चकत्वा- देते । विप्ररम्मशुज्गारगतमावुचन्यज्ञष्व। चत्यनः | | मन्‌ इति । माधवानुरक्ताया माङ्ल्या छवद्धिकां प्रत्युक्तिः । रागो मनस्येव । कन्यका (गरो 0 १, श््यपण। २ कृ, ग्वसिताः। क्र । ३ करण. श्या अपः क. "रमो उव । ५ क, ग, श्व बलीया० ! ६ क. मां तातन्नाठुं मर । । [८ अ० उछ्ासः | कृन्यप्रकाश्चः | ३८७ इत्यादौ वाच्यगुखेनारंकारो रसश्रुपकुरुतः । चित्ते विष्टदि ण टुष्टदि सः गुणेस सञ्जास खो्रदि विसदट्रदि दिभ्बुहैसु । वोलभ्मि द्द पवष्दि कल्ववन्पे श्राणे ण दुद्रद चरं तरणी तर | ३४४॥ इत्यादौ वाचकमेव । प्रदी ० -अत्र विषमिवेत्यादिर्पमा। सा चाथमढंकुवौणा रपरुत्ककषयति । विषमिवेत्युप- मावरोन वि्रपणादेरतिशयप्राप्त्या विप्रम्भोत्करषोत्‌ | रसं विनाऽप्यरकारसमवो यथा-- स्वच्छन्दोच्छट्दच्छकच्छ-, इत्यादौ चित्रभेदे । सत्यपि रसे तदनुपकारकत्वं शाब्दाटंकारस्य यथा-- चित्ते विृट्रदि ° । अत्रानुप्रास्तेन कृब्दमात्रमटक्रियते न तु सद्तपि शङ्ञारः । टवगेस्य तत्प्रतिकृषत्वत्‌ । अत्र च प्रतिकूटवणेत्वं न दोषः । प्राक्ृतम्यीजोगुणप्रधानत्वादस्य च तदमिन्यञ्जकत्वा- उ ०-त्वेन सखी प्रका्ननो पायाज्ञानात्‌ । तीव्रं यथा स्यादेवं दि्पेति । स्वेतः संच रति । तीत्रमिति विषविशेषणमिव्येके } रागः कती तत उत्कषै प्राप्तः प्रमाथी क्षोभ. कारी । विधुतः प्रज्वाहितोऽत एव निधृमं यथा स्यात्तथा | यद्वा, निधूमः पावक इव उवरति । ततोऽप्युत्कषैकाष्टां गतो गरीयान्सांनिपातिकल्वर इव प्रत्यज्ख हिनस्ति पीड- यतीत्यथं; । इत इत इति मौण्भ्यादङ्खप्रदडेनम्‌ । न तातः । वरान्तरानुपरणात्‌ । राजा नवर्तेनाच | नाम्बा | त्या तदप्रतिषेधात्‌ । न मवती । पिः संमते सख्याः प्रतिषे धासमवात्‌ । स्वच्छन्देति । गङ्गाविषयरतिभ।वसत्वादङ्गिपदेन भावस्याप्युक्तश्च “~ ~| © चित्ते विषस्ते न ब्रस्यति सा गुणेषु राय्याप्न ठृठति विकस्तति दिङ्मुखेषु । वचने वर्ते प्रवतेते कान्यबन्ये ध्याने न अस्यति चिर तस्णी प्रगल्मा ॥ विघटते चमत्करोति चित्तानरूपं व्यवहरति । न त्रस्यति गुणविषये दीना न मवति | यद्वा, त्वदुणश्रवणेऽथान्तरश्चरवमपरा न भवति } शय्यासु इति बहुवचनेन विरहाति- शयः । छृठति; इतस्ततः परिवतेते । दिङ्मुखेषु भवदि दक्षया विकसति साद्रमवडा- कयति । वचने वतैतेऽअविरतं प्रखपति । काव्यबन्धे मवद्वुमेनायाम्‌ | ध्याने भवाच्च न्तायाम्‌ । ध्यानेन मवचिन्तया संप्रति कशा मधतीत्यथै इत्येके । इत्या उक्तिः । अनुभासेन । परूषवणौरब्यनोजोन्यञ्चकेन । शुद्र: । विश्रम्भः । [ १ कृ, “त्वादिति कः । ३८८ पदीपोदुग्रोतसमेतः-- [८ अ० उमः] मित्रे कापि मते सरोरुहवने वद्धाननं ताम्यति कन्दतसु ्रमरेषु वीय दयितासंन्नं पुरः सारसम्‌ | क्रोह्नन वियोगिना विसलता नाऽऽस्वादिता नज्ङ्िता कण्ठे कृवटमगडेव निहिता जीवस्य निगंस्छतः ।॥ ३४५ ॥ इत्यदौ वाच्यमेव न तु रसम्‌ । अन्र विसलता न जीवं रोद्धुं क्षमेति परकृतानसुगुणोपमा । ॥ प्रदी ° दिति कश्चित्‌ । वस्तुतस्तु सत्यपि प्रतिकृटवणत्वे रसस्य नानुत्पात्तिेवामुमव विरोधात्‌ । क्षै त्वपकषमान्नम्‌ } न चापङृष्टेऽपि विद्यमाने तसिमष्टवगानुपरा्षस्यापकार- कतेति सारम्‌ ॥ ॥ । सत्यपि रे तदनुपकारकत्वमथाख्कारस्य यथा--भित्र कापि गते° | अन्नोपमाथौटंक।रः। न चसौ प्रकृतस्य शङ्गारस्योपकारिका | विप्ररम्भ हि जीवनि- मोऽपि वण्यते तदुत्कषीधाकयत्वाडिति तनिरोधहेतृपादानममुचितम्‌ । प्रत्युत स्नेहामावे पर्यवस्यति । तदेतदुक्तम्‌-“अ्र विप्रता जीवं निरोद्धमशक्तति प्रकृताननुगुणोपमा - इति । अशक्तत्वं नानुवितत्वमिति प्राञ्चः | वम्तुतस्तु तदन्यथा व्याख्येयम्‌ । बिप्तरता ऽवं रोद्धमशक्तेत्यपमा प्रकरताननगृणा प्रक्रते विपयेऽनगुणराहिता । उपमाया अनुगुणे यत्साद्र्यं तच्छन्या | तस्मादघ्रोपमा नाकारः कि तुत्प्रक्षा। न च तस्यामपि तद्दोपतादव- 1 1 ए त उ०-मित्र इति । अत्र चक्रहवगतविप्रटम्मामाप्तः । मित्रे पूरये सुहृदि च | कपि अज्ञातरूपे देशारोषे | सरोरुहेत्यनेनकदेशवासेन सुदक्षम्‌ । बद्धानने मुद्धिते मनिनि च | एताभ्यां मित्रस्य प्रतिकलैरमावः सहवास षु च तथाऽ तियत्नांभावः सूचितः । कन्दत्सु शब्दायमानेषु रुदत्सु च । अनेन ऋन्द्ञ्जननान्तरदशेनेन दुःखातिरेकः । वक्ष्य दयिततेत्यनेन नायिकासक्तनायकान्तरदक्षेनेन विप्ररम्भोहीपनम्‌ | सारसः पक्षिभेदः । वियोगिना सध्या काठुकल्ितचक्रवार्की विच्छेदवता | नितं खणालम्‌ | आस्वादिता भक्षिता } उज्ज्िता त्यक्ता । अगेटामनादर्य च चऋनुत्वगद्द्वारपिधानादिना । शुङ्कारस्य | विप्ररम्मस्य । तदा्ट-विपरम्म हीति । नीवानिगंमः । जीवनिगेमोपायानुसरणम्‌ । तन्निरोपहेतपा दानपिति । अगंडाप्नाद्दयेन दहि तथात्वप्रतीतिरत्कृष्यते । अच्र षिसेति | जीवं निरोद्धुं जीवानिरोधफर्कम्‌ । बि्तल्ता तद्रहणम्‌। अशक्ता अनुचितम्‌ । अतः प्रङृतान- नुगुणा सेत्यक्षराथैः। यत्सादृश्यं तच्छ्न्येति । बिप्रलतायां काविविवक्षितस्य जीवनिगं मप्रतिबन्धकत्वरूपस्य सराददयस्यामाक्ादेति भावे; | अत्र पक्षऽराक्तत्वमसमथत्वम्‌ | रक्षणाञत्र नेति य॒क्ततवम्‌ ¦ एतेन ऋनत्ववक्रनिधानग्द्रारपिधयकत्वादि पताद्ृरयमस्त्य वेति परास्तम्‌ । न च तस्यामपीति | मरादृदया मवेन तस्या अप्यप्तमवः | तस्या अपि 1 ता त मौ क 11 कष १ क. °सक्तं पु") २ ग. (क्राङ्गेन । ३ क. ग. "तः जीवे रोद्धंनक्ष। [ ८ अ० उषासः! काव्यभकाशः | ३८९ एष एव च गुणारुकारपविभागः । एवं च समवायद्रच्या शोयीदयः सं- योगवुच्या तु हारादय इत्यस्त गुणालंकाराणां मेदः ! ओजःपभतीनामनु पासोपमादीनां चोभयेषामपि समवायदत्या स्थितिरिति गङ़लिकाभवाहेभेषां भेद इत्यभिधानमसत्‌ । यदष्युक्तम्‌-काव्यसोभौयाः कतोरो धमं गुणास्तद- तिशवदहेतवस्त्वटंकारा इति । तदपि न युक्तम्‌ । यतः फं समस्तेगुणः काव्यन्यवहार उत कतिपये; यदि समस्तैः, तत्कथमसमस्तगुणा गोडी पाञ्चा. छी च रीतिः कान्यस्याऽऽत्मा । अथ कतिपयैः, ततः प्रदी ०-स्थ्यम्‌ । समावितेनापि सादृद्येन तत्प्रवृत्तेः | न दुपमावद्वम्तुसतैव । नीवरोध कत्वरूपसराहदयर्मपि विषये हुत््क्षणीयकोटवेवान्तमतं यथोन्यते- रोधकमिव निहितमिति तर्हिं कथमिदं भ्रकृतादाहरणमिति चेदुत्परक्ातो रसतिशयाप्रतीतेः | प्रत्युत तादशोत्मे्षाया उपमोक्तन्यायेनापकषपयवसानादिति। एष एव गुणांकारविमागो विचारसहो नान्यः | तदेवं गुणारकारयोर्भैदे ्यवस्थिते यत्कैध्िटुक्तम्‌-- रीक्रिकयोगैणारंकारयोः जोय. दिहाराचोः समवेतत्वश्रयोगित्वाम्यां मेदः सेमवति। अलीक्रिकयोमाधुयांचनुप्रासोपमाचो- रमयोरपि समवेतत्वादनुपपन्नो भेदः । तस्मात्तयोरभैदाभिषानं गड्डुलिकाप्रवाहन्यायेन । तथा हि-- गड्ड्ुटिका मेषी काचिदेका केनचिद्धेतुना पुरो गच्छति, इतरास्तु विनैव निमि. विचारं तामनुगच्छन्ति। तथा केनाप्याकारिकेण गुणारेकारो केनविदामिप्रायेण भिन्नत- योक्तौ, इतरे तु हेतुविचारं विनैव तदनुपरारेण तद्धेदं वदन्तीति तदस्म्य्वेदितन्यम्‌ । यदप्युक्तं वामनेन~-काप्यश्षोभा काम्यम्यवहरनिमित्तं कश्चिदतिरायः । तद्धेते। गुणास्तदतिशदहेतवस्त्वंख्कार। इति तयीमेद इति 1 तदप्ययुक्तम्‌ । यतः शोमाहेतवो गणा इत्युक्तं तत्र किं सम्मेगणेः कोन्यञोमोत्पा्तिरत येन केनापि । आये पाञ्चाली गोडीया च रीतिः कथं काव्यस्याऽऽत्मा | माधुयादयमावेन स्मस्तगुणामावा- उ ° -पतादृश्यमूखकत्वादिति मावः। एष एवोति। रसधमेत्वचरस्थितित्वखूपः | विभाग; | मेदकः । उभयोरपीति । माघुयोदिगृणसदरावणत्वरूपानुप्रासस्रादृस्यादिषूप।(पमायोरि त्यथः । समवेतत्वा!दीति । समवायपदं नित्यसंबन्धोपलक्षणम्‌ । तेन॒ सामान्यादिगत- साददयसंग्रहः । तापनुगच्छन्तीति। अग्रिमायाः कूषादिपातेऽन्या अपि कूपादौ पतन्ति चेति रेषः । अभिभरायेण । अन्त्या । तदृतिरर्यापि। कान्यरोभातिशयत्यथ; | केथ काव्यंस्याऽऽत्मेति {. तदुक्तं वामनेन-रीतिराल्भा कान्यस्य । सा च पदस्तव्रटना त्मिका निविधा | वेदम पञ्चालं बड चं । सवगुभव्यज्ञक्रवणवत्या- _ _ __ „~. ° ._ _-- ~ ------------------------------------------ १ क. "तिश ! २५क. “भाक । ३ क. *मप्युतः । ४ क. कव्ये शो" ॥, ३९० मदीपोदुग्रोतसमेतः--~ [८ अ० उट्धाप्तः अद्राव् प्रज्वलत्यभनिरचैः प्राज्यः परो्यञ्ह्ट सत्येष ूमः ॥ ३४६ ॥ इत्यादावोजःभमतिषु गुणेषु सत्स काव्यव्यव्रहुःरपाप्चिः । स्वृगप्राधिरनेनेवं देहेन वर्णिनी । अस्या रदच्छद्रसो न्यकरोतितरां सुधाम्‌ ॥ २३४७ ॥ इत्यादौ विशेषोक्तिव्यतिरेकौ गुणनिरपेक्षी काव्यव्यवहार॑स्य प्रव वेको । ___ ___ ___ “ प्रवी ०--च्छामानुत्पत्त ‡ । अन्त्य अद्रावच० | इत्यादावोजःप्रस्ादगुणप्त्वात्काव्यन्यवहारप्रसङ्गः । न रहि मन्मत इव तन्मतेऽपि तद्वयव्छरेऽरुकार पक्षा । तेन गुणमात्रेणेव काव्यव्यवह्‌रप्वीकारात्‌ । यदपि शोमातिशयहतवोऽरंक।रा इति तद्युक्तम्‌ । स्वगेभाि इत्यत्र पर्वर्थे विंहेषाक्तेः । एकगणहानिकल्पनया हेषगुणदाव्येकर्पना विशेषो क्तिरिति वामनरुक्षणात्‌ । उत्तरार्धे व्यतिरेकः | उपमेयस्य गणातिरेकत्वं व्यतिरेक इति तद्क्षणात्‌ । एतौ च गणमनपेक्षयेव काम्यम्यवहारहेतुशोमाजनकौ । एवमन्यत्राप्यह्ययं । नन्वघ्ापि प्रसाददेवेतेमानत्वात्कथ गुणानपेक्षत्वमरंकरयोः । क्रं च निणत्वे कें त्वन्नयेऽपि काव्यव्यवहारः । सगृणत्वविरेपणामावादिति चेत्‌ । अश््येवाच्र गणस्तथा जञानं च । परं तु किंचिद्रुणव्स्य रोभदितुत्वेऽतिप्रसङ्ग(त्पमस्तगुणवत्वं तथा वक्तन्यम्‌ | न्‌ चात्र तत्स्रामश््षम्‌ । तथा च गुरणजन्या शरामामनपकष्यबादख्काशच्चम्या शमासपात्तरते तात्पचम्‌ | उ०-ा । प्रसदौनोव्यञ्चकवणेवती गोडी । माधु्प्रस्ादवदक्तरयुता पाश्चाखी । रीति. धमां गुणाः शब्दार्थोभयरूपं कायं श्रोमयन्ति । दाब्दाथाश्रया अङ्कारास्तच्छेमाया अतिशय कुव॑न्तीति । तन्न वैद्य माधुयस्य प्रसादस्य च सत्वेन समोगशङ्घारादौ टेशत्र ओजनःसच््ेऽपि क्षत्यमावेन सैव काञ्यस्याऽऽत्मा स्यान्नेतरेत्युक्त-पाश्चाी गोडीया "चात | शोभासुत्पत्तारातं । श्यामाहान च न कान्यत्वामेति मावः। अनेन । मानुष्देहेनेव स्वगेसुप्रा्िरित्य्थः | तदेव म्यतिरेफेणोपपादयति-- अस्या इति| उपमेयस्योति । अधररप्तस्य पुषारपरपेक्षयाऽऽधिक्योक्तेरिति मावः । एतौ चति । एवे चात्र माधुयन्यज्चकवणौ मविनीनसश्च प्रकृतविरुदधत्वेन गुणाहितसोभाया अभावे गुणादितशोभातिशयकारित्वरूपारकारंद्रक्षणस्य निरुक्तालंकारदरयेऽव्याक्िरिति भावः | अतिपरसङ्खमदिति । अद्रावत्रत्यादाविस्यथः | तात्पयेमिति 1 वस्तुतोऽच शृङ्गार १ कु. प्रप्र ९क.म्‌। प्र [ ८ अ° उह्छसः ) काच्यपकाशिः | , ३९। इदानीं गुणानां भेदमाह - माधपाजः त्रस्ादस्प्राश्चयस्त त पनद्‌श्‌ | एषां क्रमेण टक्षणमाह-- आहादकव्वं माधुयं शृङ्खमरे उतिकारणम्‌ ॥ ६८ ॥ प्रदी °-इदानीं गणानामल्कारमद्‌ सिद्धं दशविधत्वव्युदासाय तद्धेदमाह- माध यांजः° । विभागक्रमणेषां रक्षणमाह्‌-- आह दत्वं । आह्वद्कत्वं यद्यानन्दहेतुत्वं तहिं न शद्।रस्यापि । तस्येव पुखात्मत्वेनातस्ननक त्वात्‌ | आनन्दस्वूपत्वे चेत्तहिं सर्वेषामेव रसरानामित्यत आह-दरुतिकारणमिति | दुति- श्तस्रो गहितत्वमेव द्वेषादिजन्यकाटिन्यामावः । तथा च यद्रशेन श्रोतुविमनस्कतेव मेप्यते तदाह्वादकत्व्वरूपं माधुयमिल्यथः । यदुक्तम्‌-- गहितत्वापिवाऽऽह्वादपदन्या हदये ददत्‌ | माघुयं नाम राङ्ख।रे प्ररोहं गाहते गणः ॥ इति ¦ उ ०- माधुर्यमेव शो माधायकं न्‌ विद्यमानमप्योन इति । भनोनुविद्धत्वात्परसादोऽपि न तच्छोमाहेतुः । एवं च कोञ्यव्यक्हारनिमित्तगुणजन्यश्षोभामावात्तस्य कान्यत्वमेव न स्या- दिति भावः । न चेष्टापत्तिः । नायकयेोर्‌नुरागातिंशायस्य रदच्छद्रसास्वादातिद्ययस्य च काञ्यापात्ततया रसानमवस्य सवाप्नद्धत्वात्‌ । न पनदेशोति। रटेषः प्रसादः समता माधुय सुकुमारता । अथेव्यक्तिरुदारत्वमोनःकान्तिस्माधयः | इति वैदममागेस्य प्रागा दशगुणा मता; | इति वामनोक्ता दश्च न । यतः सामाजेकानां नवरपतनन्या्तिस्ोऽवस्थाः । दतिर्विस्तारो विकाशयति । तत्न शङ्धारकरुणशान्तेभ्यो दुतिधित्तस्य । वीररोद्रवीमत्सेम्यो विस्तार-* स्तस्य | हास्याद्धुतमयानकेभ्यो विकास इति । विकाप्तश्च हास्ये वदनस्याद्धुते नयनस्य मयान द्रतापसरणखूपो गमनस्य । स च कचिददरुत्या क्चिद्विस्तारेण च युक्तः । विभावमौविभ्यात्‌ । प्रप्ादस्तु सर्वैषासाधिक्यकारीत्यवस्थात्रयरूपकायवेविच्यानियामक- तया कारणत्रयमेव करप्यते । कारणैविष्येण याणामेव स्पुटमुपरम्मात्‌ | अवा- न्तरगणानामङ्ाज्धमावरचिच्येणाऽऽनन्त्यादस्फुटत्वा्ैति मावः ।, गछितत्वमिवेति । मृख्यद्रवत्वाप्र मवादिवेत्यक्तम्‌ । शौयक्रोधाद्याहितदीप्त्वविस्मयहासाचाहिताकक्षेपपार- त्यागेन चित्तस्याऽऽद्रताख्यो नेत्राम्बपुख्कादिसाक्षिको वृत्तिविरष इत्यथः | तत्कारण माधुर्यमिति मावः | विभावादिथवेणानन्यवृत््याऽऽनन्दांशे मञमावरणकस्वभ्रकादासुखस्येव ३९२ प्रदीपौददययोतसमेतः- [ ८ अ० उह्छासः ] शङ्गारे ( अत्‌ ) सेमोगे । दरपिगकितत्वमिव । भ्रन्यतव पुनरोजःपरसाद- योर्‌\पे | रुणे विप्रम्पे तच्छन्ते चातिशयान्वितम्‌ । अस्यन्तद्रतिदेतुत्वात्‌ । दीप्त्यात्सविस्तृतेहेतयोजो वीररसास्थाति ॥ ६९ ॥ {चत्तस्य विस्ताररूपदप्रत्वजनकमजः _ चित्तस्य व ५4 - - --------- प्रदी ०-कास्ाविल्यत आह-दृङ्गार इति । शृङ्गारपदं सभागपरम्‌ । नश्रङम्मञ। तरायत्य वक्तम्यत्वात्‌। मा्करसत श्रयत्वं माधुयैस्य सक्षणमाह स्म तदयुक्तम्‌ । जान द्वा रपि तत्सचनातेव्याप्तः । शन्द्‌रनष्ठत्वाच । तत्कि संभोग एव माधुय नेत्याह-करुणे० । ्मोगात्कसूणे तस्माद्धिप्रखम्भे ततोऽपि शान्तेऽतिशयते मायुयम्‌ । हास्यादरप्यतृयम नातिदरतिहेतुत्वात्‌ । स्यासतु विशेषः--समोगविपरम्भयास्तानः पतनम्‌ | शान्ते तु जगप्पाद्यन्वयादोजोलेश्ामुविद्धमिति | द्‌प्त्यास० । _ दी तिसरूपा या मनसो विस्तृतिञ्वेितत्वमिव । तथा च यद्रशचाज्ञ्वहितभिव मनो जायते तदोज इत्थ; । कद्‌[मतयत्‌ आह-वाररसास्या५० | ० ००५ नन" न 1 ~ ~~ ~ भ क व [र ० वि व | उ०-रसत्वात्‌ । आइखाद्कत्वमित्यत्र कः स्वाथे । करुणावेप्रख्मशान्तबु किनातया विजातीया दतिः । तत्करणाहखद्‌ाऽपि विजातीय एव॒ । तेषा तक्वा च माधुयत्वेन प्यवहार इति त्वम्‌ । श्रव्यत्वभू । श्रवणानुदनकत्वन । आजःप्रसादयारपाति | तन्नोनापि क्रोधादिकृते दीप्त्वमेवावगम्यते न मापुेम्‌ । प्रदे नियतवणामावान्न माधु याभिन्यक्तिरेति भाव इति । करुण इति । करुणपेचारिणो निर्वेदस्य विषये ह्यरप्रस्ययहुत्वल्परातिनन्धकवषर" -गोच्छेदकत्वादतिद्ुतिः । तत्स्थायिशेोकापक्षया विप्ररर्मस्थायर्‌तेः कमङ्तनाः कर्णे प्रियनाशने सङ्गमाशानिवृत्ती चित्तविकषेपस्य निकदविराधेनः सभवन कप्र्न तमास तेन प्रिया माद्भिषयान्तररगस्य सवथोच्छेदेन निर्वेददाडयात्तदपक्षया विध्रहन्भ<[धका ति; | शान्तेच निर्वेदस्य स्थायितया सवात्मना वपयानवृत्त। निभरमात्मप्सादम्बनमित्य- तिङ्धयित। रतिरिति भावः। अतिशयो यथोत्तरं तारतम्यम्‌ । कोमख्कामख्तरकामरतमनः देन रुतौ तारतम्यात्‌ । समोगे तु िषयरागौत्कटयेन निर्वदापत्वान तथा हु तः । जत एवात्र नाश्चषातटेशे।ऽपि । न च तहिं मानिन्याश्चरणानतिव्यातिकर्‌ (४० १०४१० ६) इति कथम्‌ । प्रसदिन मानभङ्गमात्रम्‌ । सभोगप्रवृत्तस्तु. तटुत्तरमकाते न दपः । तरिस्वाति; । द्रतिविरोधिनी काचन वृत्तेशचत्तस्य । [८ अ० उद्छसः ¦ काव्यपकाश्चः | ३९३ बीभत्सरो दरसयोस्तस्याऽऽधिक्यं करमेण च । वीराद्वीभत्ते ततोऽपि रेरे सातिश्यमोजः। शुष्केन्पनाभिवत्स्वच्छनटवत्सहसमैव यः ॥ ७० ॥ व्यापनेत्यन्यत्रसादोऽसो सरवन विहितस्थितिः । प्रदी ०-अस्याधिकरणान्तरमाह--बीमत्स° । वीर] भत्मे ततोऽपि रद्र चित्तदीपतेः कायायाः सातिक्यतया कारणमोनः क्रमेणो. (> त्कषवत्‌ । तदेतद ररीद्रयोनिष्प्रतिपक्षं बीमत्मे तु माधुयंल्वानुविद्धमिति विशेषः । | $ अ प्राधान्येन माधूर्यौनसोरेकैकविधानमच्र प्रक्रान्तमतो हास्याद्धतमयानकेषु न विचिद्धिहितम्‌ । तेषूभयगुणप्राधान्यात्‌ । राष्केन्धना० । अ ^~ कन्ध ~ धर ध ९ + < ५ क नाति दष्केन्धनायिवन्मापुर स्वच्छदाकरावलरादिनल्वदयो गुणोऽन्यद्वयाप्ये चित्तं कषटि- त्येव रसेन म्याप्नोति स प्रसादः | करणस्यापि स्वातन्त्यविवक्षया य इति निर्देशः । अर्य उ०-ऋराद्धीमत्स इति । ज्लिग्धस्यापि सामानिकचिनत्तस्य द्वेप्यविषयमरपर्केण दीप. त्वमुष्णता जायते । तत्र वीरस्य द्ेप्यनिग्रहे जिगीषामत्रम्‌ । बीभत्सं तु जुगुप्सितविषयेऽ- स्यन्तत्यागेच्छा । रैद्रे त्वपकारिणि वधावाधकः प्रयास इति करमेण दप्त्याऽऽधिक्यं बाध्यम्‌ ¦ तेषभयगुणम्राधान्यादत । हास्य राद्ध रावभावाद्प्रमदत्वन माध्यस्य विकास्धम॑तया वीरादिप्रमवतया चान्तश्च सत्वात्‌ । भयानकाद्भूतयाश्च वीरनीमत्तश्य ङ्(रविमावादिप्रमवतयीनस्रो माधुयेस्य च सत्वात्‌ । वीर देहं विक्ृताद्धयानको रोको > तरादद्धतः । दाङ्ारविभावादितोऽपि नवेढाया मयानकस्य दृष्टत्वादिति मावः | तिम वादिवैचिच्यं न द्ुत्यादिभेदप्रयोनकम्‌ । दाङ्गाराद्धि भवेद्धास्यो रौद्रा करुणो रपत: । वीरायैरद्धतोत्पत्ति्वीमत्सात्त॒ मयानकः ॥ इत्युक्तः । शुङ्गारादिपदेन तद्‌भाप्ता अपि ब्रह्माः । [क च मयानकेऽदते हेतु बीभत्स च बभाषिरे | घरीमत्से सति भीखूणामुत्पद्येत मयानकः ॥ इति च । एषं दाङ्धरादीनां नियतविभावादित्वन गुणनियमः, | हास्याद्भुतमयनकेषु तु विमावाद्यानियमान्माधु्योजपरोः सत्त्वान्न तन्नियम इतिं मावः । तन ०-०५- ककन जान त जि के ति गीतरसं क म 0 क 2) क. श्ण तु २ क. °यबलानु` । ३९४ भ्रदीपोद््रोतसमेतः- [ ८ अ० उषासः अन्यदिति व्याप्यमिह चित्तम्‌ । सवत्रोति सर्वषु रसेषु सवोसु रचनाम च। =, ® ष थ क. गुणव्रस्या पुनस्तेषां वृत्तिः शबन्दाथयोमता ॥ ७१ ॥ गुणनृत््या उपचारेण, तेषां गुणानामाकारे शौयेस्येव । इुततखय एव न दशेव्याह-- | = क, 4 क रि श्रित के चिदन्तभवन्त्येषु दोषत्यागात्पर [शताः । विः [क ६ ४4 (क भ अन्यं भजान्त द्षव कु३[घच् तते[ ६ || ७२ ॥ _ ^ _ ~~~ रदी ०-च सवेषु रतेष्वथेयतया सर्वो रचनासु व्यज्गचतया स्थित इति तन्त्ेणाऽऽह- सवैर विहितस्थितिरिति । कथं तहिं तच्छवेदिनामपि शष्दाथयोमेधुरादिम्यवहार इत्यत जह--गुणदत्या०। गुणवत्तिहपचारः । आकारे शोयेस्येव वयज्ञके सुकुमारवर्णादौ तदुपचार्‌ इत्यथैः । तेषां गुणानाम्‌ । ननृक्तरुक्षणाः छेषादयोऽपि दश्च दुरपहनवास्ततकुतच्लय एव न पुनैदुक्ता अपि दृश्षेव्यत आह-केचिदन्त ° । एषु मदुक्तठक्षणेषु माधुयादिषु । इदं चोपरु्षणम्‌ । अटक रघ्वन्योरप्यन्तभावस्य द्यिष्यमाणत्वात्‌ । उक्तान्तमावादिहेतुत्रयोपादानमप्युपलक्षणम्‌ । ्रेचिन्यमात्नपर्मव- सानस्यापि ,. दशैयिप्यमाणत्वात्‌ । दपत्यागादिति । दोषामावस्वरूपत्वात्तद्भयापकतया वा | दोषत्वं कुत्रचिदिति । दोषस्वभावस्य गुणस्वभावत्वानौचित्यात्स्वमावभङ्गभ्सक्गत्‌। तथा हि- न सा णन मन जनम थ 9 न+ ५9 १ 1 १, , च = न्ष ५५५५ पथ १५१ [) ४४ कौ न भम भेम वि ८ क उ०-आपेयतयेोति | विरोषणनिष्ठः पबन्ध ईति मत दम्‌ । रचनाास्विति । यथपि ्दा्थयोरपि व्यज्ञकत्वमनुपद्‌ वक्ष्यति तथाऽपि रचनायाः प्रसादे साधारणं व्यञ्ञकलय ्रतिद्धम्‌ । शब्दार्थयोरपि स्वनविरूप्ये प्रसरादव्यञ्चकरतादिति भावः । आकारे । स्थूरशरीरे । षणोद । जादिनाऽथैरचने । शब्दाथेरचनानां नानत्वा- द्रसनिष्ठमेव माधुय द त्युक्तयुक्तेरिति भावः । उक्त रक्षणा; ! वामनादिमिः । तन्यापकेतया चेति पाटः । दोषाभावन्यापकतये- 1, ति [00 न १ क. "त्वान्न व्याप । ख, "त्वात्तस्राप । [ ८ अ° उड्कसः ¡ काव्यप्रकाशः | ३९५ बहूनामपि पदानामेकपदवंद्धासनात्मा चः श्छेषः, यश्चाऽऽरोहावसेह क्रमरूपः समाधिः, या च विकटन्वछछक्चणोदारता यश्वौमोपिश्वितक्तै- थिस्यात्मा प्रसादः) तेषामोजस्यन्तमावः । पृयक्पदत्वरूपं माधुर्यभङ्गग्या साक्षादुपात्तम्‌ । पभरसादेनाथव्यक्तिगरीता । सागमेदरूपा समता $चि- दोषः । तथा हि | मातद्धनः किमु वह्मितिरित्यादी सिक्लभिधाने न स जानासि भा १०५०५५0 कि, >. प्रदी °- छेषस्तन्मते बहूनामपि पदानामेकवद्धासनम्‌ । समाधिस्त्वारोहावरोहयो; क्रमः| स चोत्कषापकषंयोरवेरस्यानाघायको विन्यासः । उदारत्वं॑विकटाक्षरत्वम्‌ । तच्च नत्य- द्धिखि पदेयां घटना तत्त्वम्‌ | प्रसाद्‌ ओजोमिश्रतं शैथिल्यम्‌ । सरददरौथिल्यध्य दोष- त्वात्‌ । तदेतच्चतुष्टयमाजस्यन्तभूतम्‌ । यद्यपि दीपिजनकत्वरूपे रस्रनिष्ठ ओजति नैषा- मन्तमोवस्मवस्तथाऽपि तत्स्वीकारेण स्वी क्रियते | त्यञ्चके गाढबन्धलक्चणे तदन्तमौव इत्यथः । एवमग्रेऽपि । प्रथक्पदरूपं तु मायु मङ्गवा साक्षदेवोपात्तम्‌ | यथोक्तमाधुरय- व्यञ्जकत्वेनासमापरस्य विधानात्‌ । अथेन्यक्तिस्तु स्रित्ययेसमपंकतया | प्ता च प्रसाद्प- देनेवोपात्ता | यथीक्तप्रसादस्य तव्ङ्गयत्वात्‌ । समता त्वारण्धवेदम्योदिमा्गौ परित्यागः | सा च करचिदोष एव यथा- ‹ मातङ्गाः किमु वल्गितैः! इत्यादो परारञ्धस्य मसृणवरणंत्वस्य उ ०- त्यथः । एकवद्धासनामेति । तच संधिसोष्टवादेकस्थानीयवर्णोपन्यासाच्च | यथा- अस्तयु्तरस्याभिति । अव्र सविः सन्पि न प्रतीयते | वणाश्च प्रायेणेकस्यानीयाः । आरोहेति । असोहो गाठत्वमवरोहः रैथिल्यम्‌ । तयोः कमः । अवरोहुपूवंक आरोहः। आरोहपृवैकोऽवरोहो वां । माढवणेमिध्रितश्िथिटस्यापि गाढत्वोपगमात्‌ । केवटमारो- होऽवरोहो वा वेरस्याव्यापकः ! यथा चद्वद्धजथभितचण्डगदाभिघातेत्यत्न सुचूणितेत्य- न्तमारोहः | सयोधनान्तोऽवरोहः । पनस्तवान्ते पएवे; | भीमान्ते पर इति } विकरत्वं ` क (= @ कहे, { ऋ १. केच्छद्‌ात्पदाना नत्यप्रायत्वम्‌ । उद्‌रत्व यथा-स्वचरणागानवष्टनूएरनतक्मनामत्याद्‌ा | स [ अ ० ओजो मिितमिति । अत्र करमविपयेयात्समाधेतो भेद इति बोध्यम्‌ | यथायोयः दासे विमति स्वमुनगुरमद इत्याद यो य इत्यत्र दोथिल्यम्‌ । शखमित्योजः । पुनविभर्ती- त्यत्र पूवैः } अन्यवणैद्वये पर इति दिक्‌ । ओंजसीति। चदुणोमप्येषां गाद्वन्धतया दीति. हेत॒त्वादोजोव्यञ्लकरचनायामन्त्मीव इत्यथः । तत्स्वीकारेणेति । ओजसः शब्दनि्ठ- ताया वामनेन स्वीकृतत्वाडिति भावः | गादबन्धोति | स्वेत्र गाटवन्धानुमवादेति मावः । भङ्खन्या । माधुर्वयज्केऽवृत्तिपदोपादयनपरया । ज्टित्यथसमपैकतयेति । व्यक्तिरिति करणे क्तिन्निति मावः । मागोपरित्याग इतिं । यया चोपक्रम- ज न "नन ~. ध ‡ । १ द. '्वदवंभास्° । २ ग. श्रितः शै" । ४ क ३९६ प्रदीपोद्योतसमेतः- [ ८ ० उहछपतः } परणमार्मत्यागो गुणः । कष्टतवग्राम्यत्वयो दषटताभिधानात्तननिराकरणेनापारं ष्यरूपं सौकुमाय॑म्‌ , ओज्ज्वल्यसूपां कान्ति स्वीकृता । एवं न दश रब्दगुणाः | पदार्ये वाक्यरचनं वाक्यार्थं च पदाभिधा । मरोदिर्यससमासौ च साभिप्रायत्वमस्य चं ॥ - इति या परौहिरोन इत्युक्तं तद्रैचिज्यमातरं न गुणः । तदभावेऽपि प्रदी - -सिहाभिधानेऽप्यत्यागा दाषाय | । ठत्परत्यागस्तु प्रत्युत गुण इत्युक्तम्‌ । म च दोषस्वभावस्य गुणत्वम्‌ । स्वमावमङ्गप्रसङ्गात्‌ । सुकुमारत्वं त्वनिषुराक्षरप्रायत्वम्‌ । तश्च वषटत्वरूपदोषामावपयवसन्नम्‌ । कान्तिस्तृज्ञ्वङता । उज्ञ्वर्त्व तु प्राम्यपदाघः दितत्वमिति साऽपि प्राम्यत्वूपदोषामावपयवस्नननैव । एवं दश राब्दगुणा न पृथव- स्याः । गणा अप्येवम्‌ | तथा हि--अयेस्यीन प्रादिः । सा च--पदार्थे० | इति प्रतिपाठितपश्चप्रमेद्‌ा। तेप्वाद्यभेदचतुष्टयमुक्तिवेचिव्यमातरं न गुणः । तैविनाऽपि ए क क 1 1.) उ०-स्तयेव निवह इत्यथः । दोषायेति । समतोपयागस्तु वृत्यनुप्रास इति बाध्यम्‌ । रवभावभङ्खति । रोद्रादो श्चतिकडुत्वारिरूपदोषामाव एवेति बाध्यम्‌ । तच कष्ट त्वोत । श्रतिकटुतत्यथः । उज्ज्वछतेति । हाटिकादिप्ताघारणपद्विन्याप्तवेपरीत्येना- टीक्षिकरोभाशारित्वमले(मि)त्यथैः। दोषाभावेति। सुकुमारतोञ्ज्वर्त्वयोरपतसे रसा- पकर्ष; | तत्सत्वे तु तदभावमात्रमिति न गुणत्वमनुत्कषकत्वादिति मावः । प्ौटिरिति | रक्ष्यनिरदैशः । अस्य चेति । विरेषणस्येत्यथः ¡ तच पदार्थे वाक्यर- चनं यथा-अथ नयनसमुत्थं ज्योतिरेति वाक्य चन्द्रपदार्थे | वाक्यार्थे पदु यन्न दुःखे. नेत्याद्य्े स्वं इति । वाक्याथ्य व्यासो यथा -- अयं नानाकारो मवति सुखदुःखन्यतिकरः सुखं वा दुःखे वा भवति न भवत्येव च ततः | पनस्तस्मादृध्वे मवति सुखदः किमपि तत्‌ पुनस्तरमादुध्वै न च भवति दुःख न च सुखम्‌ ॥ इति । अत्रादृष्टवेचिव्यात्मुखदुःखवेचिज्यमित्येतद्थस्यानेकेन प्रतिपादनम्‌ । तस्य समां यथा ते हिमाङयमामन्ञयेत्यादि । सुमिप्रायत्वं यथा- पर्घाशरुकलितोत्तसस्ताप हरतु वः रिवः । इति ! गुणत्वामावे हैतुमाह-तेर्विनाऽपीति | १ क्‌. “पा च कान्तिः स्वी । २ क. "चनावाः,३ कृ. च्‌.। व्यास्समासोचेतिया [८ अ० उड्रः | काव्यपरकङ्खिः। २९७ काठ्पन्यवहारमवृत्तिः । अयुष्टायेत्वाधिकपदत्वानवीशरतत्वामङ्लरूपा शीर ग्राम्याणां निराकरणेन च साभिभायल्वरूपमोजः, अथेवेमल्यात्मा प्रसादः, उक्तिवेैचित्यरूपं पाधुयम्‌, अपारष्यरूपं सौकुमायेम्‌ , अग्रम्यलरूपो दारता च स्वीषतानि अभिघास्यमानस्वभावोक्त्यंकारेण रस ध्वनिगुणीयृतव्यङ्खन्याभ्यां च वस्तुस्वभावस्फुरस्वरूपारथग्याक्तः, दीप रसत्वरूपा कान्तिश्च स्वीकृते ` । मक्ोटिल्यानुसवणत्वो पपत्तियोग- रूपघटनात्मा शछषोऽपि विचित्रस्वमात्रम्‌ | अरैपर्बस्य- ¢ ह @ अ ० प्रदी ०-काम्यव्यवहारात्‌ | माधुयादिनिरपक्षेण च तेन तन्यवहाराप्रवतेनात्‌ । अन्त्यस्तद्धे- दोऽपुष्टायेत्वरूषदोषामावपयेवसन्नः। एवं प्रसादो ऽथेनेम॑स्यम्‌ । "प्रयोजकमात्रार्थपर्रिह इ यावत्‌ । सोऽप्यधिकपदरूपदोषपरित्यागादेवान्यथा्तिद्धसंनिधिः। माधु तृक्तिरेचि्यं नवी- कृतत्वरूपम्‌ | तच्चानर्वीङ्तत्वरूपदोषामावर्पम्‌ । सीकृमायं पनरपारुष्यम्‌ | परषेऽप्यर्ेऽ परुषराब्दामिधानमिति यावत्‌ | तच्ामाङ्धस्यरूपाचछछीटैपरित्यागेनैव पतिष्यति । उदारता त्व- थस्याम्राम्यत्वम्‌ | तच प्राम्यत्वरूपदोषामाव एवेति । अभैव्यक्तिस्तु वस्तुस्वमावस्य स्फुटत।। सा च स्वमावोक्त्यन्तभूता | कान्तिस्तु दपतरसत्वम्‌ | सा च रसतध्वनौ रसवदङंकारे युणी. मृतव्यङ्गचे चान्तर्भता । छेषस्तु क्रमकौटिस्यानृखणत्वोपपत्तियोगरूपघटना | अस्यार्थः- अ मक टस्यम।तक्रमस्तस्यानस्नणत्वर्मातस्फृटता तत्रापवत्तयु्तस्तस्या यागम जत | यथा $^ (+, टृष्टर्वकास्नन इत्याद्‌ । अतर पाहूतनयनामात्क्रम्यान्यनचचम्बनद तिक्रमः । तस्यास्फटत्वमनया उ०-न च भवदुक्तौजोगुणविरहेऽपि स्वगेप्रा्षिरित्यादे; कान्यत्वात्तस्यापि गुणत्वाना- पत्ति" । द प्रत्वाख्यचित्तवृत्तिविशेषप्रयोजकतया गुणत्वात्‌ । एषां तुक्तिविचिऽथमान्नत्व- मित्यत्र तात्पयीत्‌ । न हि चन्द्रादिपदा्ंस्या्िरोचनेत्यादिनाऽभिधनि कीऽपि विशेषः| किं त॒ प्रतीतिविदम्ब एवेतिं मावात्‌ । प्रयोजकोति । जपेक्षितेत्यथेः । परुषोऽमद्भछः | अपरुषाति ! यथा मृत इति वक्तव्ये कीतिंविेषं गतं इति । अथेस्य्राम्यत्व मिति । माम्येऽप्यर्थं विदग्धतयाऽमिधानमदारता । यथा- अयं कंदर्षचाण्डाखो मयि वामाक्षि निदेयः | त्वयि निमेत्छरो दिष्येति | वस्तुस्वभाषस्येति । वस्तुनो वणैनीयस्य डिम्भादेः स्वभावस्य रूपक्चि यादेः स्फुटत्वेन वणेनमित्यथेः । दीप्रसत्वम्‌ । स्ुटप्रतीयमानरपत्वम्‌ 1 सा चेति । तत्न र्तस्य प्राधान्ये ध्वनित्वम्‌ { गुणत्वे तु रस्तवदङकाररूपगुर्णीभूत- व्यज्ख्यत्वमित्यथः । कमकौरिस्यपदा्थमाह--अतिक्रभ इति । दृष्ैकेति ! ` दग. ष्टृतामयरम.ज्ञेच।३ क. ग. ग्तवपुखदा । ४ क. "्सङ०।५ क. ग. श्वो वि क, “सर्‌! ५ क. ग. “षो वि? 1, भ्यः । ७ क. "त्वप ¦ ८ क. (मस्फु ¦ ३९८ प्रदीपोदश्ोतसमेतः- [ ८ अ उद्छासः 1 रूपा समता दोषाभावमाच न पुनगणः । कः रत्वनुन्मत्तोऽन्यस्य प्रस्ता. वेऽन्यदभिदध्यात्‌ । अथस्यायोनेरन्यच्छायायोनेवौ यदि न भवाति दशनं तत्कथं कान्यम्‌, इत्ययदृष्टिरूपः समार न यणः । तेन नाथगुणा वाच्याः वाद्या वक्तव्याः | ____ प्रदी ०-तद्ञानात्‌ । तत्रोपपत्तिरेवमनया त न ज्ञातव्यमिति । केचित्त करमकौटिल्य ऋमस्यातिक्रमः । स चात्र व्यक्त एव | एकदैवोमयानुरञ्जनात्‌ । स एष छष उक्तिवेचि- अयमा न गणः | अनन्यसाधारणरसोपकारित्वातिय विरह।त्‌ | समता तु वेषम्यामावाऽ- थस्य सच क्रमामेदरूप शी करममेदरूपदोषामाव एव । दाषत्वं तु तद्धयातिरकस्य कथ- मिति चेत्‌ । यतो न खल्वनुम्मत्तोऽन्यप्रस्तावेऽन्यदमिधत्त इति । समाधिः पुनरथदशेनम्‌ | न चासौ गणः । कान्यहारीरत्वात्‌ । स्वय दृष्टस्यान्यच्छायापिद्धस्याथेस्य यदि न द्धनं कथं तर्हिं काव्यद्ररीरनिष्पात्तिः । अप्ताधारणश्ोभादायकं [हं गुण ब्रुबान्त | नच काव्यक्रीरनिवेतेकमिति । उन्तयक्ती बद्धस्थीङृत्याऽऽह~ तेम ° | परेरद्धीकृता अथेगणास्ते चोक्तयुक्व्या न प्रथगवक्तुर्महाः | ननन । हि उ ० -दृषटवेकासनसंस्थिते प्रियतमे पश्च दुपेत्याऽऽदर। देकस्या नयने पिधाय विहितक्रीडानुबन्धच्छर । देषद्वाकतकधरः सपुखकप्रमोह्सन्मानसा- मन्तहीसटप्त्कपोरफल्को धूर्तोऽपरां चुम्बति | अन्यचुम्बनादिति पाठः | अन्यस्यादचुभ्बनादिति सवैना्नो रसि दतं पुवच्म्‌ । > __ ५, एवमनयेति । एवं प्रकारेणानयेत्यथः । एकदेवेति । कनिष्ठातिकमेण व्येष्ठाचुम्बना- त्कमकौरिस्यमित्यन्ये । आद्यव्याख्याने तु, एकनायिकाप्रतोरणमेवातिक्रमो बोध्यः । नं गुण इति । रपोपकारकत्वाभावात्‌ । प्रतयुताऽऽस्वादप्रतीतेश्च विलम्ब एवेति भावः । ` वेषम्येति । अथस्य कमभेदेत्यथः । रमभेदेति । प्रकमभेदेलयर्थः । यथोदेति सविता ताम्र इत्यादौ । यतो नेति। रसरापकषैकस्य तस्यामावोऽपेक्षितो नं तु रपोत्कधप्रयोजक- स्येति बोध्यम्‌ | अत एवास्य न गुणत्वम्‌ । अर्थदशेनमिति । अवर्भितपूरवोऽयमथः पवैवणितच्छायो वेति कव्यालोचनमित्यथैः । काव्यशरीरत्वादिंति । कान्यशचरीरका. रणत्वादित्यथः । अस्यु । अथस्यत्यथैः । असाधारणक्लोभेति | अपराधारण्येन रोमा धायकाित्यथेः | तेन काव्यहेतोरथैदृ्ेनं गुणत्वमिति भावः । ८२०८ ------~~ १कृ. “न्यप्र ।२ग. शच्याः प्रो । ३ क. "माधाय' , [ ८ अञ उछछस्षः 1 काव्यधकाश्चः | ३९९ भोक्ता: शब्दगुणोश्च ये । वणाः समासा रचन तेषां व्यञ्जकता मिताः ॥ ७३ ॥ क कस्येत्याह- मृधि वगन्त्यगाः स्पर्शा अटवगौँ रणीं कषु । अव्रातत्मध्यवरत्तिवां माध्य घटना तथा ॥ ७४ ॥ ट्ठडद वाजता; काद्या मान्ताः शिरसि निजवमान्त्ययुक्ताः) तथा रेफण. कारौ हस्वान्तरिताविति वणाः, समासाभावो म्रध्यमः समासो, वेति प्रदी ° -पाक्ताः । १७ द ् ८ ० ¢ £ $ ये तु त्रय उपचरेणान्यैः शब्दगुणाः प्राक्ता वस्तुतो रसगुणा एव । वर्णाद्थस्तेषां व्यञ्चकत्वे गताः | के कस्य व्यञ्ञका इत्याकाङ्क्षायामाह--मूध्नि° | माधुर्ये ्यज्गये ठवगवर्जिताः कादिमान्ता रेफणकारौ चेति वणाः । तत्न कादयो मूध्नि ग स्वस्ववगान्त्यवणेगताः । यथा-कुञ्च इत्यादि । रेफणकारौ तु हृस्वस्वरान्तरितो । वृत्तिः समास्तस्य चामाव एव मध्यमता + इति समाप्तः । घटना तथेति सीकुमायेवती उ ° -शष्दगुणा इति । शब्दव्यङ्गयगुणा इत्यथं इत्येके | वणो इति बहुक्चनमेकद्वित्ि. वणानामव्यज्ञकत्वतूवनाय । समाप्तो बहूनामेकपदता । वृत्तिमात्रोपरक्षणमिदम्‌ । रचना पदानां पौवापयरूपानुपूवी । स्पश इति व्याच कादिमान्ता ऽति । वणेगता इति । व्भयुक्ता इत्यथैः । हुस्वस्वरेति । तेन रा णा इत्यदिव्युदापस्तः । अत्र निषिद्धानामसकृदुषादनि दोषता बोध्या | अवृत्तिरित्यनेन वैदर्भी उक्ता । मध्यमता द्ित्िचतुःपदङ्ृता । एषा पाश्चाी - रीतिः शुङ्गारकरणसान्तेषु । तदुक्तम्‌- द्विविपद्‌। पाञ्चाद्टी खदीया प्ञ्चसप्ठधा यावत्‌ । राब्दैः समाप्तवद्धियथाशक्ति गीडीया ॥ ्वित्ीत्युपक्षणं चतुष्पयेन्ताऽपि । वैदर्मपिश्चाल्यौ प्रियपति कस्णे मयानकाद्धतयोः 1 खादी गौडीं रेद्रे कूयांद्था यथेवोचितं सुकविरिति ॥ १ क. भगस्तु ये । २ फ. श्वजः का । क, “व्यमस्" । ४०० प्दीपोद््योतसमेतः- [८ अ० उषासः ] ६, समासः, तथा माधुयंवती पदान्तरयोगेण रचना माधुयेस्य व्यञ्जिका | उदाहरणम्‌ । अनड्ग्रद्गप्रतिप तदङ्गं भङ्गाभिरङ्गीकृतमानताङ्ग्याः । कुन्ति यूनां सहसा यथेताः स्वान्तानि शान्तापरविंन्तनानि ॥३४८॥ पाम अआवततवात्ामन्त्पमषा, रण तृल्प्षाः | ट[ई;, शुषा, व्रूतिरध्यः; गुम्फ उद्धत जजास ॥ ७५ ॥ वगेपरथमतृतीयामभ्यामन्त्ययोः द्विीयचतुथयो रेफेण अध उपरि उमयन्न वा यस्य कस्यचित्‌, तुरययोस्तेन तस्यैव संबन्धष्वर्गोऽथात्‌ णकारवजेः शकार पकार द्‌।धसमासः, विक्र्‌ सघटना आजसः । उदाहरणम्‌--मृध्नीयुदटटत् कुत्तत्याद | प्रदी ०-पदान्तरयोगेण रचना चेति वणेपतोकुमायैवतती रचना वभैप्तौकृमायौदेव र्ञ्पेति पदान्तरयेगे सोकुमायछाभाय घटना तथेत्युक्तमिति । उदाहरणम्‌-अनङ्गरङ्ग० । याग ° । आजि भ्यद्ग्ये वगप्रथमतृतीयाम्यां सह तदन्तयोहवितीयचतुभेया्योगः । यथा- कच्छपुच्छेत्यादि | तथा रेफणाघ उपयमयत्न वा यस्य कस्यापि योगः । यथा-वक्तरा- केनेह्छदाद्यः | तथा तुल्ययोः कयोंधिद्योगः । यथा-चित्तवित्तादौ | तथा टादिचतुष्टय रष चेति वणाः । समाक्षस्तु दीः । गुम्फो रचना । स। चोद्धता विकटेति । उद्‌। ह्रणम्‌--मृध्नौमुदव्॒तकृत्त-इत्यादि । ॥ पि पि पि 111 ष ५ [न उ ०-तेत्यस्याथेः- ोकुमायेवतीति । पद्‌ान्तरयोगेणेति। यथाऽ कुवंति पदयोः संधो मधुरवर्णोहत्तिः । अनङ्गेति । रङ्गो नृत्यस्थानं तत्सदृशम्‌ । अघर मध्यवत्तिः । तदनुभ्तरैकगोचरं गताङ््या अङ्गं भङ्गीमि; वरीकरणहेतुवदनगमनाद्गितविरेषैस्तथाऽङ्गीकृते यथा एता. मद्भ्यो यूनां मनांपि शान्तापरः शृङ्गारस्तस्य चिन्तितं चिन्ता येषु तादृशानि वन्तीत्यः | दीषे इति । चतुरयिकपद्‌रन्धः । एषोऽपि विकटवर्णपदधध्ति एीजोतिदायव्य- ञ्जकः; । तेन अनवरतनयननछुलवमिपतनपारपीतहरिणमदातिर्कम्‌ । फैरतटनिषण्णमबलेः वदनमिदं कं न तापयति ॥ हृत्यादा न दाषः 1 एषा गौडी रीती रौदर्कीरनीमत्पेषु | विकरोति | विक वणेपदघटितेत्यथेः समग्राणां प्राध।रणः । मप्ररसवृत्तिरित्यर्थः । समभाणां समा न मा कजे जगि नामानन 9 १.० तभ ज मि पी पित १क.ग. शयेर ।२ग. ष्का । तथोदा ! ३ क. "विधितत्तानि 1 यक्‌. ग्यास्र द्विः । क, भ, दीधे सं 1. । + [८ अ० उह्यप्तः ¡ काव्यप्रकाशः | ४०१ भरूतिमाज्ेण शब्दात्त येनाथपरत्ययो वेत्‌ | साधारणः समग्राणां सर प्रसादो णो मतः ॥ ७६ ॥ समग्राणां रसानां सघटनानां च । उदादरणम्‌- प्रिम्छानं पीनस्तनजघनसङ्ख।दुभयत स्तनापत्यस्पान्तः; प्रपटनमप्राप्य {र्तम्‌ । इद व्यस्तन्याप् शख्थञ्जरताक्षपव्टनः कृशाङ्ग्याः सताप वदते ववासनापत्रक्नयनम्‌ ॥ ३४९ ॥ यद्यपि गुणपरतन्त्राः संघटनाद्‌ यस्तथाऽपि वक्तवाच्यप्रबन्धानामोचिव्येन कविक्कचित्‌ । रचनाव्रृत्तिवणनामन्यथात्वमपीष्यते ॥ ७४७॥ कि श प्रवी ° -श्चतिमात्रेण० | येन शब्देन तमासेन वा यया रचनया वा श्चतिमात्रेण शब्द्‌द्भैप्रल्ययः स॒ प्रपाद्‌- ग्यञ्ञकं इत्यथः | उदाहरणम्‌--परिम्खानं ° । अन्येषां तु वणानामुदाप्तीनत्वमिति तदुपादाने तु पुराणच्छयेत्युच्यते | न चेवं माधु योदवुद्धरतादयो रचनायाः सर्वत्र विरुद्धाः स्युरिति वाच्यम्‌ | यतो यद्यपि गुणपरतन्त्रा रचनादयस्तथाऽपि 6 व अन्यथात्वं गुणपार्न्ध्यामावः । वक्तुवाच्यप्रबन्धाित्यविरह एव गुणपारतन्ध्य- स्वीकारात्‌ । तत्रामि वक्तुकरोधाज्गव्यक्तावुपयोगात्‌ । जोजन == कक =-= 9 ०-9-9० उ०-ानां घटनानां चपेक्षित इति चाथः। अचर चाप्रसिद्धपदङ्किष्टत्वादिदोषाभावो निदानमिति बाध्यम्‌ | येन शब्देनेति । एवं च भ्रति द्धाथेकत्वमाप्तच्त्वादेकै च प्रप्तदग्यञ्चकमित्य॒क्तम्‌ । परत । उमयतः पनिस्तनजवनस्थानयाः; | वक्तन्त।यक्रुप्मद्रान(त्या न्युस्नक-- यजशयनात्‌ । अन्तः श्लयनमध्यममे । तनोः प्षीणस्य मध्यभागस्य परिमिलनमामदनम्‌- [प्य हरितं तथावणैम्‌ | व्यस्तो विपरीतः । छं रिपिरमबटाप्रयाज्यत्वाद्यधा तथा भनटरतासंबन्धी य आक्षेपोऽभिघातस्तस्य वख्नैः सबन्धः करणे; । वदति । भावेदयति। शयनं रय्या । केचित्त आक्षेप इच्छाधीनचेष्टा | .वल्न तदितरकिया । द्वद्रगमेस्तत्पु एषं इत्याहुः । | | गुणपरतन््राः | गुणन्यज्ञकत्वानेयताः । वक्ता कविस्तननिवद्धश्च । वाच्योऽभिधेयः कं, य, ण््दानां भेर । २ क्‌. युगः स्यूतः \३य. न्ना समासानां सै" । ४ क. प्तार। “उद्रानां ये"! २ क्‌ गणः स्मरतः 1३१. "नां समानां सं“ । ४ क. तार, ५१ ४०२ ` पदीपोदनौतसमेतः-- [ ८ अ० उल्लासः) कचिदास्यपवन्धानपेक्षया वक्नौचित्यादेव रचनादयः । यथा-- धायस्ताणेवाम्भःप् तेङुदश्चलन्पन्दरप्वानधीरः कोणाघातेषु गर्जलख्यघनघटान्योन्यसंघटटचण्डः । कृष्णाक्रोधाग्रदूतः इरुहुखनिधनात्पातानघत्‌त्‌ (त, कनास्मचस्सिहनादपतिरसितसखो दुंदुमिस्ता्ड तासा ॥ २३५० ॥ अत्र हि न वाच्यं क्रोधादिन्यञ्चकप्‌ । आभनय। ५ च कान्यपिति ततत. फला उद्धता रचनादयः । वक्ता चात भीमसेनः । दी ०-तत्न कचिद्धाच्यपरबन्धानपे्षया वकक्नाचिलादव रचनद । यथा-पन्था यस्ताणे ० | अञ्न न वाच्यं कोधादिदीप्रसव्यज्चकम्‌ । प्रषरूपत्वात्‌। प्रन नाटकात्पाभिनेय इति धतमासतव प्रतिकृ यद्यपि तथाऽपि क्ता भीमसेन इति वक्त्वा नाऽ । अतस्तदुद्धतत्वादिव्यत्तःवेवापयुञ्यत । ० प्रबन्धो महाकान्यनाटक्ादि; । वृत्तिः समाप्तः | अन्या गणप।रतन्न्याभावः | एवं चेषां गुणव्यज्कत्वनियम ओत््गकः । वकता मरौचित्येन कनिह्ाधात्‌ । तद्धित्नस्थर एव्‌ गुणव्यज्धकत्वनियम इति भावः । मन्येति । मन्यो मन्थनदण्डः | तेनाऽऽयस्ते दूरम य॒द्णवान्भत्तन ड त्यापतं यत्कृहरं त चरतो मन्दरगिरेर्यो ध्वानस्तद् द्र इत्यथः । मन्धना जवसा भ्रान्तो याऽ पीवस्तदम्मष्डत्या कुह्रेषु रन्ध्रेषु इति वा । कोणाधतिषु सत्सु । मेरीशतसह्राणि दक्(रतश्चतानं च । एकदा यत्र हन्यन्ते कोणाघातः स उच्यते ॥ कोणो बादनदण्ड इत्यन्ये | कोणो कणादेवाद्नामति त्वमर्‌ । प्रकते त्वाद्य एव सं उवितः । अमरेऽपि वादनमिति करणल्युडन्तमित्यन्ये । गनन्ता च प्रङ्यक्मटता मेघा स्तेषां घटा; समहास्तेषामन्योन्यं परसरं यः सषद्धः स ईव चण्डः प्रचण्डः । कृष्णाया दैपः क्रोधस्याग्रदूतः । मविष्यद्ध॑स्य प्रथमविकः । कुरुकुटस्य ।नवन मृत्यव उत्पातरूपो निधौ तयुक्तो वातः । वातनन्यो निघतो वा । मेववातियः सहन चन रहमसूचको निध।त उच्यते | केन।तेनख्वता । अस्मिप्हनादस्तस्य च यः प्रति ध्वनिस्तत्तस्यः । प्रतिष्वनेः सिहनदेन सवनादगुरत्वम्‌ । इनः तच्छन्द्‌; । ताडितः । ताडनेनोत्पादितः । तेन मन्दुरध्वानप्रतिष्वन्योः साम्यम्‌ । मश्चरूपत्वादपत | न च तद्विषयो दुंदुमिकब्दस्तया । केनेत्यस्य केन कारणेनत्यप्यथाचुद्च्छया ्वृत्तत्वस- त्‌ । अमिनेयः । अभिनयवोधनीयाथेकः । प्रातिकूलमू दी्धैसमापेनायेप्रति, १ क. "गल" ख, । °्रणन्स ! ग. °रवल । २ क ग. तीयम्‌ ।३ग. नरन मिनया ! ५ कं. “क्ाविवोपयुज्यन्ते । क । [| ८ अ० उद्काप्तः ] काञ्यपरकृश्चः | ४०२ कचिद्रक्तपवन्धानपक्षया वाच्योंचित्यादेव रचनादयः । यथा-- प्रोढच्छेदानुरूपोच्छलनरय भवत्सैहिकेयो पघात- ासाकृष्टाश्वतियेरलितरविरथेनारुणेनेक्त्यमाणम्‌ | कुषेत्काकृत्स्थवीयस्तुतिभिव मरतां फेधरारन्ध्रमाजां माकररभीममतान्नेपतति वियतः कुम्भक्णत्तिमाङ्खम्‌ ॥ ३५१ ॥ छचिद्रक्तबाच्यानपेक्षा; प्रवन्धोचिता एव ते । तथा दि-आख्यायि. कायां शृद्धारेऽपि न मरसंणदेणादयः । कथायां रौद्रेऽपि नास्यन्तयुद्धताः नाटकादौ रोद्रेऽपि न दीधेसम!सादयः | एवमन्यदप्योवित्यमनुस्तेव्यम्‌ | -* " छ ५ स, भ प्रदी ०-कचित्त वक्तभ्रबन्धीचित्यानपेक्षया व।च्यौचित्यादेव रवनादयः| यथा-प्रोढ- न्छेदा ° । अन्न वक्ता वेताङिकः प्रबन्धाभिनेयात्मति दीघेममाप्तानैचित्येऽपि वाच्यस्य कुम्भ- कर्णस्यै द्धत्यादद्धता रचनादयः | कचिद्वक्तवाच्यानपेक्षाः प्रबन्धोचिता एव रचनादयः । तथा हि-आख्यायिकायां हि शङ्खारेऽपि व्यङ्कचेऽनद्धतेऽपि वक्तरि नातिमद्णा वणा- द्यः | प्रत्युत विकटबन्धत्वेनैव च्छायावक्वात्‌ | विप्रलम्मकरुणयोस्तु तस्यामपि दीधे समासपरीहारः । तयोरतिसौकमार्यात्‌ । कथायां ठु रद्रेऽपि नात्यन्तमुद्धटा वणांदयः । वणनीयमहापुरुषसखप्रतिपत्तिप्तमपेणस्येदिरयत्वात्‌ | नाटकादावभिनेये तु रेद्रेऽपि न द्‌घसमास्नादयः । विच्छद नामिनयत्ताकुमायात्‌ । एव मुक्तकाद्योचित्यमनुसरणायम्‌ । तथा हि--एकेकच्छन्दपि वाच्यप्तमाश्िुक्तकम्‌ । दयोः सेदानितक्रम्‌ । निषु उ० पत्ती विलम्बात्‌ | अभिनयेन क्षटिति प्रत्यायनास्ंमवाच्च | क्रोधामावेन तन्यज्ञ- कदीै्मासादेरनौकैत्याचचेति मावः । वक्तुरौचित्यादित्यस्य वक्तौद्धत्यभ्यञ्जना- येत्यथः । प्रोढोति प्रोदेन बछ्वता प्रयक्ता यद्छेद्‌ः । करणस्युत्पत्या तज्जनकः खड्गा. मिघातः । तदनरूपं यदच्छनमष्वेगमनं तेन जानितो यां रयो वेगस्तेन मवञ्ञायमानो वेगसारूप्येण सहिकेयश्रमायस्तदपघातचासस्तेनाऽऽङ्ृष्टा येऽश्ाप्तेियैककृतो रतिरथो येन तेनारुणेनेकष्यमाणम्‌ । कंधरारन्धरमाजां मरुतां मांकारः भामांशब्दैः काकृत्स्थोः राम. स्तदवीरयस्तुतिमिव कु्द्धीम मयजनकमुत्तमाद्धं शिरो वियत आकाशात्‌ । कुर्भकणे स्येति । तदुत्तमाङ्गरयेत्यथंः । आंद्धत्यादि ति । मीमत्वेनाजास्वत्वाद्त्यथः | उद्धता इात । तदायद्ध॒त्यच्यञ्ञनायातं शसषः | छा यादस्वरादत । गद्यव्राधवान्यात्‌ | गच्च विकटवर्णस्याभ्य्िततया तैरेव रो णवसाच्छृङ्कर$पि न मद्णवणां देया इत्यथः । कवा त्वत्‌ तर्क ~} 16 । दए" स्स्व" पण्णम्वाह्‌रयत्ताद्ात्‌ वणन मप्रहा- ङ्प | तजन = +र + “तु ताना ह्‌. पुरष।भा तुन १ क. ^्तः कम्भः | २ क. 'सृणा व ¦ ३ क. “भिनये° । ॥, ७०५ | परदीपोद्योतसमषः- [८ अ० उष्टाप्नः | इति कान्यभरकाशे गुणारंकारभेदनियतगुणनिणयो नामा- एमोल्वासः ॥ < ॥ प्रदी ०-- विशेषकम्‌ । चतुषौँ कालापकम्‌ । पश्चादिचतुदशान्तेषु कुंख्कम्‌ । तच मुक्तकंषु क्वे रसव्वामिनिविरितवे रसराश्चयमौचित्यम्‌ । यथा--रून्ये वास्गृहमित्याद । रप निवेशामावे तु कामचारः । सेदानि्तकादिषु काम्यपार्तमाप्तवकव्य दा्मध्यत्तमात्तता च प्रबन्धगतेषु पुनस्तेषु प्रबन्धीचिता एव रचनादय इत्याद्‌ क्यम्‌ । इति कान्यप्रदीषे गुणाकारमेदनियतगुणनिणया नामा- एमोट्धासः ।॥ ८ ॥ ० प्रतिपत्तेः समर्पणस्योत्पत्तेरदेर्यत्वादित्यथेः । यद्रा वणेनीयो यो मह पुरुषस्तस्य सतेन प्रतिपत्तौ यत्पमरपणे विषयकरणमित्यथः । संदानितकादिष्िाति । यता ककटये य नेकस्यामायोऽतो दीमहासमास्रताऽपि तत्र कार्येत्यथेः | इति शरीशिवमभद्ुतसतीगमेजनागोजी भष्कृते कृाव्यपरदीपो- दद्योतेऽष्टम उषासः ॥ ८ ॥ "8 णीती 1. 2 > री प अथ नव॑म्‌ उद्ासः। गुणविवेचने कृतेऽरंकाराः पराप्नावसरा हति संमति चब्दालंकारानाह-- यदुक्तमन्यथा वाक्यमन्यथाऽन्येन योज्यते । श्टेषेण ककरा वा ज्ञेया सा वक्रोक्तिस्तथा ह्िषा ॥ ७८ ॥ तथाते इटेषवक्रोक्तेः काङकषकोक्तिथ । तत्र पद्भ॑द्धसछेषेण यथा- 0 प्रदी ° -एवं गुणे विवचितेऽरंकारा विवेचनीयाः | त सामातयलक्षणं गुणविवेचन एवो- क्तम्‌ । शब्दारंकारायाङ्कारो मयारकाररूपविशेषटक्षणघ्रयं चार्थम्यमिति तेषां विरे षटक्षणेषु वक्तन्ये्ुं काम्यलुक्षणे राष्दस्य प्रायम्यात्तदटेकारविरेषलक्षणे वक्तव्ये प्रथं वक्रोक्ति लक्षयति-यदुक्त० । वकत्राऽन्यामिमायेणोक्तमन्येनान्याथेकतया योज्यते संगम्यते स वक्रोक्तिरित्यभैः | इ लेषेण कक्ता वेति योजनया हेतुमुखेन विशेषरक्षणद्धयम्‌ । तथा द्विपेति विमागः | देषवक्रोक्तिः काकुवक्रोक्तिश्चेति द्विधेत्यथः | देष द्विषा-समङ्गपदोऽमङ्गपदश्च । तत्र समङ्ग-्ेषेण यथा-- उ०-गुणे विवध इति । कान्यरक्षणे प्रागुक्तत्वात्‌, रसथमंतया च प्राधान्या- त्त्र प्रथमं जिज्ञासेति तान्नेरूपणे कतेऽवसरसगत्येस्यथंः । उभयारखकाररूपविश्ेषल प्षणोति । रूपविरेषाणां लक्षणेत्यर्थः । अथ भ्यामिति । राब्दाभ्रेतत्वादिदपं तच्छ- ब्दाकारेत्यादिपदादेर्वा ऽथटन्धामिति मावः | प्रथममिति ! वक्ोक्तेश्वारत्वातिश्यात्‌; उक्तिवक्रतायाः स्फुटं रान्दाछकारत्वाच्चेति भावः । अन्येन । श्रोरेत्यथैः । स्वयमेवान्यथाकरणेऽपहनुति वक्ष्यति । श्ेषेणेति । शब्प्र- बोध्यार्थान्त्रेणेत्यथः | तेन मञ्चः कोशति किमहो प्रयासि नय मां परावृत्य । किं कातरतयेवं मद्य मश्च किमार्पति ॥ इत्यादी -मृधया नवामि्तारिकया पुरुषे ठक्षणया प्रयुक्तं मश्चपदं दूत्या मृखूया्थामि प्रायेण योनितमिंति अंस्य न मेदान्तरत्वमित्याहुः । ॐ १ ग. "भङ्गे छे" । २ क. "घु शच" । ३ क. °ति प्रयोजनदेतु" । | ४०६ भदीपोद्व्मोतसमेतः - [ ९ न° उह्ातः † नारीणामनुकूरखमाचरासे चञ्जानास, कश्चेतना वामानां प्रियमादधाति, हितद्ननैवावखानां भवान्‌ | यक्तं विः हितकतेन नु बराभावप्रसिद्धात्मनः सामर्थ्यं भवतः पुरदरमतच्छदं विधातुं कुतः ॥ ३५२ ॥ अभङ्खदङेषेण यथा-- अहो केनेदृशी बुद्धिदोरुणा तव निता | त्रिगुणा श्रूयते बुद्धिनं तु दारुमयी कचित्‌ ॥ २५३ ॥ क्कि चया- ग रुजनपरतन्त्रतया दूरतस्‌ दजयुद्यता यन्तुम्‌ । अषिकुखको फलिते नँष्यति सचि सुराभेसमयऽसा ॥ ३५४ ॥' नारीणा° । ___ प्रदी ०-अत्र नारीणामिति पदं ख्जीणामिलयभिप्रायेणोक्तम्‌। श्रोता तद्धस्कंत्वा न शात णामित्यर्थतया योजयित्वाऽऽह--कश्चेतन इत्यादि । अत्र वामानामिति शाघ्रूणामित्यथै वक्तृरभिप्रतः । खरीणामित्यथतया योनयित्वाऽऽह--हितकृदित्यादि । अथान्शरोऽबहाना- मिति दुर्बडाथैतया हितकृदिति हितक्रन्तनाथतया योजयित्वाऽऽह्‌--युक्तं किमित्यादि | अथान्यो बटामावप्रपिद्धालमपदमिन्द्राथंतया योजयित्वाऽऽह-- सामस्यमित्यादि । अत्र नारीणामबलानामिति पदे भङ्गे । अभङ्गमात्रपदेन छेषेण यथा --अहो केने ° । अत्र द्‌रुणेति कररेत्यथैकत्वेन वक्ुरमिप्रते काषठनत्यर्थनान्यो, योजितवान्‌ । काकुवक्रोक्तियेथा--गुरु०° । 1 क क उ०-नारीणामिति । नारयण खीणामनुकूरमाचरपि चेऽनानास्ति विन्ञोऽसि । विज्ञ एव स्रीणामनुकृ हाते भावः । उत्तर-कथ्चतना वामानां रुणा हैतमादधाति । काक्षा नाऽऽद्धातीति छम्यते । अबलाः हियः | आस्वयं समुदायो रूढः | बरं तेनोऽपुर- . तिरेषश्च । सामथ्यै युक्तायुक्तविचारानुकूढो म्यापारः । पुरदर इन्द्रः । हितदृदिति । हितकारकाथेतया प्रयुक्तमपीति शेषः | अहो इति । दारणा क्रूरा । तिगुणा सच्छवरनम्तमोरूपगुणचयात्मिका । बुद्धित्छ- रूपा । बुद्धेः प्करृतिपरिणामतया चिगुणात्मकत्वमिति सांस्यसिद्धान्तात्‌ । यद्वा; सृष्षम्रा दित्वाशग्राहित्वगृही तग्राहित्वषूपगुणत्रयवती । दार कष्टम्‌ । | गुर्विति । परतन्छः पराषीनः । बतेति खेद" । पुरभिवेसन्टः । ठडितो रमणीयः | १ रि १ के. “नां हितमातनोति । २ क, °स्परतन्त्रतया बत दू" । ३ ग. ्यावत दुरं दे०।४कृ. “ते सखि नैष्यति सु"। [९ न° उमः 1 काव्यप्रकाश्चः | ०७ वणस्न्पमनुप्रासः स्वरवेसादरयेऽपि व्यञ्जनसदृशत्वं वणसाम्यम्‌ । रसाद््ुगतः प्रदृष्टो न्यासोऽनुप्रासः । प्रदी ०-अत्र नेप्यतीति नायिकया निषेधामिप्रयेणोक्तं सख्या तु नेष्यति अप्त त्वेष्य- तयेवेत्यथकतया क क्ता योज्यते | इय च न वाकोवाक्यमात्रे किं तु स्वतोऽप्यः थनोक्तस्यान्यथायोजनमात्रे | न्यायप्ता- म्यात्‌ । यथा मम-- कष्मो वेरिविमदेने हरिपदप्रीत्यने सवज्जनः पीतः पङ्कनटोचनामिरमिते। नेवाश्चरेश्यच्चटेः | रक्तः सज्जनंगमेषु करणप्रेणीमणे श्रीषर्‌" स्थाने वणचतुषटयस्य भुवने मर्त मवान्गीयते ॥ अत्र वणेचतुष्टयरय मता श्रीषर्‌ इति सरव॑लीकिकं वाक्यमन्यथा शछेषादिनाऽस्मामिः समितम्‌ | एवमन्यदप्यूह्यम्‌ | अथाऽऽवृत्तिनिबन्धनेष्वङ्करेषु रक्षर्णयेषु रसानुगुणतयाऽनुप्रासः प्रथमं लक्षणीयः । स द्विवा-वणौनुप्राप्तः पदानुप्रासश्च | तनाऽऽद्यो वाचक्रव्णेमाज्रवृत्तौ द्वितीयस्तु वाचक- पदावृत्ताविति वस्तुगतिः । तत्राऽऽ्य लक्षयति--वणेसाम्य° | अन्यवधानेन वणमात्नविन्यासो वणोनुप्रास इत्यथैः रब्दप्ताम्यत्वमनुप्रासस्तामान्यद्क्षण- मित्यथाह्छधम्यते । वणेपद्‌ त्यज्ञनपरम्‌। अतो व्यज्ञनवेस।ददये विरश्चिपदादो नातिव्याक्षिः। ~, क. न च्व स्रा । तत्रानुष्रास्शयन्दाथत्यामावात्‌ । रपादमरचगतः प्रकृष्ट जात्ता व्यात्ता उ०-सख्या स्विति । पुनस्तदेवात्तरयन्त्याते रषः । काका याज्यते । पारतन्त्य न सार्वदिकमेति माव; | अत्र काकोः शब्दधरममतया शब्दाछकारता | अन्यथा योजनं च वयज्ञनयेत्याहुः । शछेषेणास्मामिरिति पाठः ! छेषादिनेति पाठ आदिपदाथेश्चिन्त्यः । धणासुपरास इति । केवरानुप्रापश्चब्द्‌ एव वणेसनाम्यतरृ्तिनं तु वणोनुपरास्त इति सूत्रस्वरः - साचिन्त्यमेतात्येके । अवाचकव्णेमात्रेति । सूत्रे वणेपदमहिद्ना तथेव छाभादिति भवेः | _ व्यञ्ञनवैसादृश्य. हति । स्वरमारसाश्येऽपीति शेषः । रसादिभिरनुगत इति । ` आ्ुना-स्‌वादीनां संप्रहः ¡ अनेन यमकव्यावृत्तिः । तत्राथभेदपरतिरषधानेन रप्तावगम- विढम्बात्‌ । खायनुप्रा्ै' च नातिष्यािः । तात्पयेमेदपरतिसंधानेन' तन्नापि रप्तावगमवि- रम्बात्‌ | प्रहृष्टः । संनिहितः । तेनातिभ्यवधघानेन न्यासस्य चमत्काराप्रयोनकस्य 9 गी १. ग्नुगुणः प्रः । २.क. °रमितो । ४०८ रदीपोद््योतसमेतः-- [ ९ न° उद्वापः] ठेकवर्तिगतो द्विषा । छेका विदग्धाः, वृ्तिनियतवणेगतो रसविषयो व्यापारः गत ईति च्छ नुमासो वृ्यनुभासशच । किं तयोः स्वरूपमिर्याद-- सोऽनेफस्य सरत्पषः अनेकस्या्ादन्यञ्लनस्य, सङ्देकबारं सादृश्यं छकाचुपासः । उदाहरणम्‌ ततोऽरुणपरिस्पन्दमन्दीकृतवपुः शशा । दत्रे कारपैरिक्षामकामिनीगण्डपाण्डुताम्‌ ॥ २५५ ॥ एकस्पाप्यसररत्पर्‌ः ॥ ५५९ ॥ प्रदी ० -द्यनुप्रासशब्दाथेः | न च स्वरमा्रस्ादथ्ये रसानुगपः। न वा सहदयदद्यावनेः कत्वरक्चषणः प्रकषे; । तं विभजनते--छक० । ञकगतो विदग्वाध्रितः । तेश्च प्रचुरमतत्प्रयागत्‌ । वृत्तिगतो षृच्याऽऽश्रितः । तहु- पोटर्कंत्वात्‌ । वृत्तिश्च मृधुरादिरसामुगणनियतमसृणादिवणेगतो रसव्षियो व्यापारा व्यज्ञनास्यः । तयोरुक्षणमाह--सोऽनेकस्य ° । अनेकस्य व्यज्ञनस्य सकृदेकवारं साम्यं पूवेदछेकानुप्रा्तः। उदाहरणम्‌--तत[ऽरन ०। अचर स्यन्दगण्डयोः | द्वितीयं रक्षथति--एकस्या° | [1 ० -व्यदासः। न च स्वरमात्रसाष्दय इति । मात्पदेनामयततान्य्‌ चारुत्वात्चि इति ध्वम्यते । यथाऽग्ररा वासरा इत्यादौ । साम्य च शरुतिङृतमप् गृह्यत । च| याति शाना बलाव्य इति रंहः सष इति च । श्रुतिपताम्य स्थानैकयात्‌ । जातिप्ताम्थे तु मृ एमोदाहरणम्‌ । सददयहृद याचजेकतवम्‌ । सहदयदद्या नुरज्ञकत्वम्‌ । प्रकर्षश्चाव्यवधा नेन न्यासः । स एव च सदहदयहदयानुरञ्जकः । विदग्धाश्रित ईति । त।लयतनात" दाधितत्वम्‌ | स इल्यस्यानुप्रा्तपरामरेकेत्वम्‌ । स च वर्सराम्यम्‌ | तन्न वणेस्यानेकं पदेनैव छामात्साम्यमात्रपरामशेकस्तच्छन्द्‌ इत्यारायेनाऽऽह-साम्यामात । ततो ऽरुणेति । भरुणसप सारथेनं तु सूयस्य । पारेस्पन्द्त न तु पूणादर्यन । मन्द्‌ विरः | कामः स्मरः | परिक्षाम क्षीणा । अत्र स्पन्दते । नकारद्कारणकार्‌ड- किति म्‌. "परीक्षाः । [| ९, न ° उद्वापः | का्व्यप्रकाश्चः | ७०९ एकस्य, अपिशब्दादनेकस्य व्यञ्जनस्य द्विवेहुकृत्वो वा सादर्यं च्यनु- भरासः | तन्न माधुयव्य्‌ञजकैर्व्णेरुपनागरिकोच्यते । आजःप्रकाशकैस्तेस्त परुषा उमसज्ााष भरायरेदतय्‌, अनङ्करङ्खत्याददर म८न्‌पदवत्तत्याट्‌। *= «८ क [मला प्रः ॥ ० ॥ परेः शेषः । तामेव केचिद्धाम्योति वदन्ति । उदाहरणम्‌-- अपस्तारेय घनसारं रु हरं दूर एव किं कमले; अखपटमा ठ म्णारे रति वदते दवान बाला | २३५६ ॥ कैषांविदेता वेदर्पीभिमुखा रीतयो मताः । एतास्तिस्यो एत्तयो वामनादीनां मते वेदभ- गोडी-पाश्चास्याख्य। रीर्तयो मवा; | 01 प्रदी °-अपिदाब्दादनेकस्यापि । अपङ्ृदद्विहङ्ृत्वो वा । वस्तुतस्तु च्छेकानुप्रास् भिन्नं क्ष्यम्‌ । अन्यथैकस्य सक्दावृत्तेरघंमरहापत्तेः। एतं चैकस्य वणस्य सङ्कदपङ्द्राऽ- नेकस्य त्वसक्ृत्पादृशयं व॒त्यनुप्राप्त इति पयेवप्त्म्‌ । तत्र-- माधुयं ° । यथ[--अनङ्गरङ्खश्रतिमम्‌--हत्यादि । ओजः० | अपरैरोनोमाधुैष्यज्ञकातिर््तिः प्रघादवद्धिरक्षरैः । एनामेव केचिदतिरायितकान्ति- राहित्येन भ्राम्यच्वीपताम्याद्भाम्येति वदन्ति । उदाह्रणम्‌-अपस्तारय° इत्यादि | केषांचि ° । वामनादीनां मत एता एव यथाक्रमं वैदभीगोदीपाश्चाल्यो रीतय उच्यन्ते । उ ०-कारककारम प्रारणामनेकेषां सकृत्साम्यम्‌ ! सङदावत्तरिति । यथा-व्याधूतचुताङ्क रेति | ्राम्यस्री। अविद्ग्धखी । उपनागरेकरादिपदानां वुत्तिरोते कश्यम्‌ । अपसारय. त्यादि | अन्न मूर्धि वगान्त्यगामावादाद्यतृतीयारियागामावच्चाते मावः | एच्चास्य इतं | भ कि = न १ क. "कम्य! २ क. ग. °रिकिष्यते। २ श्स्तैश्च प।४ग, मम्‌ 1 कोः! ५ क. °येदया- दि\ के । ६ क. ग. “तय उन््यन्ते ! दा" ¦ ५२ ४१० भ्दीपोदश्योतसमेतः- [ ९ न०उद्यप' } श्ब्दस्त्‌ ठकाधनप्रास्ता भद्‌ वात्य मात्रतः ।॥ ८१ ॥ शब्दगतोऽनुभासः, चन्दाथैयोर मेदेऽप्यन्वयमात्रभेद्‌।तू । छाटजनवह्ठभत्वच छारानुप्रासः । एष पदाछुपास इत्यन्य । प्राना &' प्रदी ०--शन्दानुप्राप्तमाह--शाब्दस्तु° । शब्दनान्यापारवाञ्छब्दः प्रातिपदिकादिस्तद्वतः शाब्दः । भद्‌ इते | तात्पयमन्वय मेदस्तन्माव्राद्धदे । न तु स्रादथाद्वा | तथा च भिन्नतासयदुस्यायशन्दपताच्स्य शब्दा नप्रा्रः । सतु खायनुप्राप्त उच्यत्‌ इत्यथः । तुशब्द बणानुप्राप्तस्य ख्यत प्यवच्छेद्‌कः । यत्त-पनरक्तत्वव्यवन्डेदाय \मेदे तात्पथमाघ्तः' इत्युक्तामाते व्याख्यान तदपतत्‌ । पा्रशन्दस्याप्रयोनकतापत्तः | एप एवे केनच्यत्पद्‌नुध्राप्त उरत्‌ | वाऽय पदस्य नाम्ना तेति द्विविधः | तत्र सविभक्तिकस्य यत्राऽघवृत्तिः स्र आद्यः । अन्यादृशस्तु दवेतीयः । तयोराचोऽनेकस्य पदस्थस्य व। पदस्येति दिविधः । अन्त्थस्तु त्रेविधः | आवृत्ता नसमाप्तस्थतया भिन्न्तमाप्तस्थतथ॑कस्याः समा प्तस्थत्वे सत्यपरस्या अत्तमाप्तस्वतया च समाप विनाऽस्याप्तमवादिति पश्चभरभेदा इति कारकया प्रातेपादितम्‌ । त॒त्राऽऽदयमाह्‌-पद्‌ा ० । ~ग ५५ न जकन 6०५०५, ७४८०५ ह ` , 3) 00 उ ०-~-लारी त्वस्णन्तरत्वात्पा्चास्यन्तमेतवाते बाध्यम्‌ । शन्द्नाव्पापारवातनति । अयमेव पदानुप्राप्न इत्युच्यत ईति भावः; । अत एव वणानुप्राप्तसताघारण्य नेति नोष्यम्‌ | कयो देशवि एषस्तलपियत्वाह्छाट इत्यथः । परातिपदिकादीति । आदिना विभकत्यन्तम्‌ । राब्दनाव्यप।रोऽथनो धनुकूटः रावत्यादिः । अन्वयमेद्‌; । तात्पयेति षयपतसर्ग; । तन्माजादि।ति । मात्रपद्न यमक्न्याब्रृपिस्तत्नाथभदात्‌ । ठुद्यायकेति । तेन यमकव्यावृत्तिः । उथक्ये संति अभिचतात्पथकशचरदप्रयागं पुनरुक्तत्वं क।थेतप्‌ दत्वं च स्यादतो भिन्नत।त्पयवे"ति । तुओेष्द्‌ इति । केचेत्तु अनुप्रासताद््त एवय नानु प्रासत्वाक्रान्तः । एतद्ोधक एव वुरब्दः । रखटनुप्राप्तम्यवह्‌।रस्तु ॥१छकमस्थरी गाव इतिवत्‌ । अत एव वणसाम्यमनुप्राप्त इत्थवोक्तं न वणानुपरासन इतीत्याहुः । तदस [दिते } समुदायस्य पुनह्तत्वन्वाब्रयत्तमर्तदित्य | मम तु भद्‌ इत्यश्चस्तन्याव- वकः | मात्रपदं च यमकव्यावरत्तय इति बोध्यम्‌ } समास कक्नेति । अत्र समाप्‌ इस्यपरक्षणं प्श्वविधवृत्तेरपि । एतेनम- ॥ हसार्यते चार्गतेन कान्ता कान्तायते स्परासुखेतै वायुः । इत्यादे: सम्रहः । सः । छाटनुप्राप्तः | [8 कामान न ००००५ भ (1 [1 ` 128 । १ कृ. ग. व्वष्टाय" । २ क. 'कश्यैद्‌.व्‌ [ ९ न०उद्धाप्तः | काव्यप्रकाञचः | ४११ स इति काटानुभासः । उदाहरणम्‌- यस्य न सिध दयिता दवद्हनस्तुहिनदीधितिस्तस्य | यस्य चं सविधे दयिता दवद हनस्तुदहिनदीधितिस्तस्य ॥ ३५७ ॥ पदस्यापि अपिक्षब्देन स इति समुच्चीयते । उदाहरणम्‌-- वदन बरबणिन्यास्तस्या; सत्यं सुधाकरः | सुधाकरः क्नु पुनः कटङ्कविकछो भवेत्‌ ।। ३५८ ॥ तर तादन्पच तन ब | [रा अ अ प्रदी ०- पदानामिति बहुवचनमनेकोपलक्षणम्‌ ¡ अन्यया द्वयोः पदयोरावृत्ती षष्ठमे- दापत्तेः | उदाहरणम्‌--यस्य०। अघ् यद्यपि पवये दवदहनश्चब्दस्य परात्र तुहिनदीधििशब्दस्याथान्तरसक्रमित- वाच्यत्वान्नायमेदस्तथाऽपि शव्दाथेमव्रेणोदाहुरणम्‌ । यद्भाऽविश्िष्टपदावृत्तरवादषहुरण ्रष्टभ्यम्‌ । द्वितीयमेदमाह-- पद ° । अपिशब्देन सर इति समुच्चीयते । यथा-बदनं° । नानः प्रकारचयमाह---वृत्ताव्‌ ° । रि उ०-यस्य नेति। परार्थे तहिनदीषिती दवदहनत्वं विधेयम्‌ । उत्तरार्धे त॒ विपरीतम्‌ । चर््वर्थे | सम॒चेयामावात्‌ ! उदे दयविषेयमावविपयांसेन शाब्दबोधरूपान्वयमेदात्तत्ता. त्प्यभेदोऽतरेति बोध्यम्‌ ! खन्दाथेमात्रेणेति । शक्या्थभेदमत्रेणेत्यथः । अविशिष्ट दाव॒त्तेरेवेति । उद्धपदमाघावृत्तेरित्यध॑ः | न तु त॒स्याथत्वविरिषटपद्चृत्तारति मावः। वस्तुतो रूपकमन्रेति न दोषः । तत्र सक्षणायामपि जुक्याथामेदस्य न्यञ्चनया बोधेना- याभेद द्रष्टव्यः । अपिशब्देनेति ¡ एकविरेषान्वयित्वरूपसताहित्यपुचनादिति मावः । वदनमिति । तस्या वरवणिन्या वदनं सुधाकरश्न्द्रः सत्यम्‌ । उक्तरूपकं निषे. घति--सुषाकरश्न््ः पुनः करुङ्करहितः क भवेत्‌ | न क्रापीत्यथेः । एवं चास्य मुख रूपणायोग्यत्वपिति भौव; । ग्यतिरेकाट्कासे व्यङ्ग्यः । अत्राऽऽयसुषाकरपदस्य छक्ष. गिकत्वेऽपि प्राखवदर्थानदूः । उदेस्यविधेयभावमेदश्च तात्पयभेद इति बोध्यम्‌ । १ क. पुस्तके चकारस्थाने कारः पठयते ¦ तदा यस्य सविधे दयिता तस्य तुदिनर्दधि- तििवदहनो नेत्यथो बोध्यः । २ क्‌. “करदितो म्‌" । ४१२ पद्‌ पादुय्ातसम्रतः- [९ न०उह्ासः। नान्नः स व्त्यवुराश्च एकसिमन्समासे भिन्ने वा समासे समासासमासयावां नान्न; प्राततपादे कस्य, न तु पदस्य सारूप्यम्‌ । उदाहरणम्‌ -- मितकरकररुचिरविमा विभाकराकार्‌ धरणिधर कीतिः | पौरुषकमला कमला साऽपि तवैवास्ति नान्यस्य ॥ ३५९ ॥ तदेवं पञ्चधा मतः ॥ ८२॥ 9 १ ^ ९ | नि 9 ॥ ८ + अर्थे सत्यर्थभिन्नानां वणानां सा पुनः शरुतिः । यमकम्‌ | समरसमरसोऽयमित्यादातेकेषापयवस्वेऽन्येषापनथेकत्वे भिन्नाथानाक्ैति न युज्यते वक्तृमित्यये सतीत्युक्त५ । सेति सरो रस ईत्याद्विलक्षण्यन प्रदी ०-वृत्तिनिरूपितप्रकारत्रये नान्न एव खाटानुप्रास् इत्यथैः ¦ उदाहरणम्‌-सितकर° दौरषकमला पौरषट्षमीरष्ष्मीश्च तवेवरेत्यथैः | यत्तु “पोरषं कमलमाश्चया यस्या; सा पौरुषकमला › इति भ्याख्यानं तदयुक्तम्‌ । अथभेदेनानुदाहरणत्वापत्तेः । अत्र कर करेत्येक्तमासो विमा विभेति भिन्नो समाप्तौ, कमला कमरति पूवस्य स्मान्न उत्तरस्याः समाप्तं इति घ्रयाणामुदाहरणम्‌ । तदेवं ° ¦ व्याख्यातम्‌| अथ) अर्थाभिन्नानां भित्ाथानामि्यथैः | एतत हाटानप्रापरेऽपिन्याष्िवारणाय | तन्मात्र च कृते समरसमरपोऽयमित्यादौ द्वितीया्ावृत्तेरथाभावादन्याधिः स्यादत उक्तम्‌" अर्थ सतिः उ ०-नाभ्नः सचन्ताातं | नाम्न दत्युपरन्नणम्‌ | जित्वा विश्वं भवानद्य विहरत्यवरोधनैः । विहरत्यप्स्ररोभिस्ते रिपुवर्गो दिवि गतः | राते केचत्‌ । अथदनातं । काचत्त॒ द्वतायकमदखर्पिदस्याति अशो जआदयजन्तत्वन कमलाश्रयेत्येवाभः, पौरूषकमराश्रयाभिन्ना कमटाश्चयेत्यथेः। अचृप्रत्ययप्रक्रातिकमरमागस्य चानुप्राप्र इत्याहुः ! यद्यपि कमला 'कमरेत्यत्र विमक्त्यन्तस्याप्यावृत्तिरास्त तथाऽपि ्रकृतिमागस्यापि पाऽम्तीत्यदोषः । तदेवमिति । खटनुप्रास् इत्यथैः । द्वितीयाचावु- था ०५ सोय 9 तिन कि क [कि [1 १ कृ. “माता । २ ग. "तीत्यादुक्त* । ३ क. “म्‌ सा श्रुतिः सगः । [ ९ न°उद्छाप्तः ] काव्यप्रकाशः । ४१३ तेनैव कमेण स्थिता । प्ादतद्धागवत्ति तयात्यनेकताम्‌ ॥ ८३ ॥ भथमो द्वितीयादौ (३) द्वितीयस्तृतीयादौ (२) तृता यतुं (१) पथमखिष्वपि (१) इति सक्त ।. प्रथमो द्वितीये तृतीयश्तर् प्रथसशतुर्ये द्वितीयस्तृतायः इति । वदत पादजं नवभेदम्‌ । अर्घाश्ात्तिः श्टोकाटततिशचिति द्वै । द्विषा विभक्ते पदे पथमादिपादादिमागः (क प्रदी रति । यद्वा मिल इत्यधेः} वणौनामिति बहुनचनमवरिवलित्‌ ।द्भोरपि यमक्व्यवहारात्‌ । सेति । पूर्वणेव क्रमेण पस्थतेत्यथः । अतः सरो रप्त इत्यादौ नाति प्रषङ्गः । एवं च स्मानायत्वाभाववत्समाना नुपू कानेकवणावृत्ति यमकमिति छक्षणं द्रष्ट व्यम्‌ । तदेतद्धिभजते-पापतद्धाग ° । प्रथमपादो यदि द्वितीये पादे यम्यते तदा मुखे नाम यमकम्‌ । तृतीये चत्तद्‌] सदश्च; । चतुर्थे चेत्तदाऽऽ्ृत्तिः । एवे द्ेतायपादश्न्ततीये तदा गभः | चतुर चेत्तदा सदष्टकम्‌ । त॒तीयश्च्चतुथ तदा फुच्छम्‌ । चयमच्िषु चत्तद्‌ा पाङन्तः | महा- यमकमिति केचित्‌ | पादत्रययम्‌क तु न चमत्कारकीार । अता न प्रयुक्तम्‌ । इत्यककपादा- वत्तौ सप्त मेदाः | प्रथमां हद्वताय तुत्ायश्चदुच चत्तद युग्मकम्‌ | प्रथमश्तुर्थे दितीयस्त- तीये चेत्तदा परिक्तिः । इत्यथाम्यासमृते पादद्वयावृत्ता द्वयमिति नव भेदाः | अधौवृत्तिस्त॒ ९ उ. असि । समसोऽमसतेजसि पार्थिवे, इत्यादावुमयोरनथकत्वादित्यपि बोध्यम्‌ । द्रष्टव्यमिति । कचिद्रणेभेदेऽपि शरुतितास्यन यमकं भवति | तदुक्तम्‌-- यमकादौ भवेदैक्यं उख्या र्येव; । राषयोरनणयोश्वान्ते सविस्रगाविस्गेयोः ॥ समिन्दकानिन्दुकयोः स्यादभेदप्रकस्पनम्‌ । इति यमकं तु विधातव्यं न कर्थचिद्पि त्रिपात्‌ । इति च । यथा- मजछङतां जडतामबदाजन इते । पादः । प्यचतुथौशः। तत्‌ । यमकम्‌ । सप्च॒ भदा इति । इद्धा एते । सकी्णमेदानाह- प्रथमो द्वितीय इति । युग्मकमित्ति । मुखपुच्छयोः सयोगा- दिति मावः । परिवत्तिरिति । आवृत्तिगमयोर्योगादिति मावः! नव॒ भेदा इति | पादाव्रृत्ताविते शषः ) अधावात्तारति । सदशरस्रदष्टकयाः सकराञ्चाति भावः| ५ क. मरथमश्चतुयं द्वितीक्तीयमिति प्रथमो द्वितये वृतीयश्रतुधं इति द्वे ! २ ग. “यमप । ३ क. ° तीयपाः । ४१४ प्रदीपोदद्योतसमेतः- [ ९ न०उद्प्तः ] पूैवदष्ितीयादिपादादिमागेष्वन्तमागोऽन्तमागेष्विति रविंशतिर्भेदाः । श्टोका न्तरे हि नासो मागाद्रत्तिः | त्रिखण्ड {चरशचतुःखण्ड चत्वारिश्त्‌ | प्रथमपादादेगतान्त्याधादभागो टितीयपादादिगत आचाधोदिभगे यभ्यत॒ इत्याद्यन्वयतार्भुसारेणानेकमेदम्‌, अन्तादिकम्‌ । आद्यन्ति. कथ्‌ , ` तत्सथुचयः, मध्याद्कम्‌, आादमध्यमरू ; अन्तपध्यम्‌ ; मध्या न्तिकम्‌ ;, तेषां समुच्चयः ।ˆ तथा तस्मिनेव पाद्‌ आच्यादिभागानां प्रदी ०-सरमुद्रः । श्छोकावृ्तिमहायमकम्‌ } तदभमयमपिं पादादुत्तिविरोष एवेत्येकादृश पाद्यमकमद्‌ा; । तता ॥ पादमागवृत्ति बहुमेदम्‌ } तथा 1ह-द्वषा ।वमक्तषु पादु प्रथमादपाद्नामाद्य. मागाः पूरववद्‌द्वितीयादिपादेष्वा्यमागेष्वेव यदि यम्यन्ते तदा पुवेवन्मुखाद्या दक्ञ भेदाः| छोकान्तरे मागावृत्तिनै स्वदत इति छकावृ्तिस्थानीय एकादरो मदो भागावृत्तौ नास्सि। एवे प्रथमादिपादानामन्त्यभागस्य द्वितीयादिपादान्त्यमामेष्वेव यमन पृवेवहश भेदाः | एव द्विखण्डीक्ृतेषु पादेषु विंशतिः । चिखण्डीक्तेपु वशत्‌ । चठुःखण्डकृतेषु चत्वारि दद्धदाः स्थानापरिवतिनो भवन्ति | अथ स्थानपतििर्तनमेदाः | प्रथमादिपादानािन्त्यादिभामा द्वितीयादिपादानामाद्यादिमागेषु यम्यन्त इत्यायन्वथतानुपारेणान्ता्यादि यमकादयः प्रभेद्‌ा सवन्ति। तथा हि - द्विखण्ड यथा प्रथमपादस्यान्त्यमर्षं द्वितीयपादस्याऽऽयार्धं चेद्यम्यते तदाऽन्तादियमकम्‌ | प्रथमभाग एवचे. दन्त्यमागे तदा ऽऽचन्तयमकम्‌ । एवं प्रथमपादस्याऽऽयन्तमागो द्वितीयस्यान्तादि मागयोयेदि यम्यते तदाऽऽयन्तान्ताद्ियमकयो; समचयः। अत्र त्रिखण्डचतुःखण्डयोः पवेपादमध्यभाग्‌ उत्तरषादस्याऽऽदिमागे यदि यम्यते तदा मध्यादियमकम्‌ ।पुवेस्या ऽऽदिभागव्ेत्तदुत्तरपादस्य 1 ^ उ०-पादाद्रत्तिषिक्षेष इनि । पादद्वयस्यापंत्वात्पादचतुष्टयस्य च -छोकत्वादिति माव;। ट्श भेदा इति | प्रथमपादाद्यभागो दितीयत्रतीयचतुथपादा्यमागेषु यम्यत इति तिधा | द्वितीयपादाद्यमागस्तृतीयचतुथमागुयो्यैम्यत इति द्विषा । तृतीयपादाद्यमागश्चतुथपादाच- ` माग -इति एकः । प्रथमपादाद्यमागन्िष्वप्यन्याद्यमागेषु इत्यपर इति सप्त श॒द्धमेदाः । प्रथमपादायमागतुर्यो द्वितीयपादा्यभागस्तृतीयपादायमागतुल्यश्चतुथंपादायमाग इत्येकः सकरः । तथा प्रयमचतुभेपादाद्मागयद्ितीयतृतीपादा्यमागयोश्च तुस्यत्वेऽपर; संकर इति नव । अधोवृत्या समं पृववदरोत्यथः | शछोक्रान्तर इति । एवं च भागावृ्तौ भागिनः -छोकस्याऽऽवृ्तिभेवत्येव | अत्निभ्यवधाने हि तिचतुगयधतरावृत्ती न चमत्कार इति मावः | अन्तादीति |` जआदिनाऽऽचपग्रहः.। आ चादौव्यादिनाऽन्त्यसंम्रहः | प्रथमभाग ` 9 ग. म्तीयतृतीया०। २ क. 'तिभेदाः। ३ क. हिन मा ५ क. ग. ग्बुस्रणेननिः। ५ ग. अन्त्यादि" 1 ६ क. मुद्धकम्‌ । ७ क. "मन्तादि" 1 ८ क. “ण्डयौः । [९ न° उदासत: ] काव्यप्रकाञ्चः | ४९५ मध्यादिभागेषु, अनियते च स्थान आवृत्तिरिति पभूततममेदभ्र्‌ | तदेतत्का व्यान्तगेडुभतमिति नास्य भेदलक्षणं कृतम्‌ । दिङ्माज्मुदाहियते-- खन्नारीभरणामायमाराध्य विधुरेखरम्‌ । सन्नारीमरणोऽयाय ततस्त्वं पृथिवीं जय ।! ३६० ॥ विनाभ्यमेनो नयताऽसुखादिना चिना यमेनोनयता सुखादिना । महाजनोऽदयत मानस्तादरं महाजनोदी यतमानसादरम्‌ \ ३६१ ॥ प्रदी ०-मध्यभागे तदादिमध्ययमकम्‌ | पुवैस्य मध्यादिमाभौ चेदत्तरस्याऽऽदमभ्ययोस्तदा मध्याद्यादिमध्ययोंः समच्चयः | एवं प्रथमस्यान्त्यमागो द्र्तीयस्य मध्यमागे चेत्तुदाऽन्त्य- मध्यम्‌ | पुवेस्पर मध्यमागश्चदुद्ितीस्यान्त्यमागे तदा मध्यान्तिकम्‌ । पृवैस्यान्त्यमध्यमामौ चेदृह्धितीयस्य मध्यान्त्यमागयोस्तदाऽन्त्यमध्यमध्यान्त्ययोः समुच्चयः | यद्यपि पृवेस्याऽऽदि माग उत्तरस्यान्त्यमागे चेत्तदा ऽऽद्यन्त्यकं मध्यमाग्त्वाद्यमागे चेत्तदाऽन्तादिकापित्यादि प्रकारद्यं समवति तथाऽपि द्विखण्डान्तगतमेव तदिति पृथङ्न गण्यते । सर्वेषां चेषामपरः सम्‌- चय इति भिन्नपादे यमने प्रभेदाः ! एवे तस्षिन्नेव पाद्‌ आदयादिभागानां मध्यादिभागेष्वावृत्तौ मेद्‌ द्रष्टम्याः । सव चैते नियतस्थानाविवक्षया स्थानयमकमेदाः । अनियतेषु स्थानेष्वाचृत्ते रिति अस्थानयमकमेदा अपि बहवो भवन्तीति प्रमूततममेदं यमकम्‌ | तदेतत्क्पे गडुमृतमिति नास्य रक्षणं कृतम्‌ । दिङ्मात्रं तूदाहियते । तत्रेकपादास्यासेषु सदो यथा--सन्नारी ° । द्विपादाम्यासे यमकं यथा - विनाऽयमे° | उ०-एव चेदिति । प्रथमपादाद्यमरर द्वितीयपादान्त्यमाग इत्यथैः । अस्थानयमकेति। पादादिव्यवस्थश्न्यगदादवेत द्र्टम्या इत्याहुः ; गडुभूतमिति । गृढथपरतिसेषानवि- टम्बेनाऽऽस्वादविच्छेद्‌ादिति भावः } कचित्त ग्रन्थिमृतमिति पाठः । यथेक्ुदण्डे अन्थि- श्च्ेणेन रसनिःसरने व्यवधायकस्तथा काभ्ये यमकमिति मावः | गड्शब्देनापीदमवो- च्यते । क्षणम्‌ । वशेषट्क्षणम्‌ । । सन्नासीति । सतीं नारी निमिं एवमता यामा गोर तां याति यस्तं चन्द्रशेखरं माराध्य त्वं प्रथिवी नय । कीदशस्त्वम्‌ । सन्न स्ता अरीणां इमा यत्र तादृशा रणो यस्य स; | अमायो मरायाद्यन्य इति संबोधनम्‌ | ततो रणात्‌ । चिनेति । अय महाजनो, विश्चासौ ना इः विना पश्िपुरषः कमं यमेन कत्र मानसं चित्त तदेव मान॑पसरस्तस्मात्‌ । अर राघमदीोवताखण्ड्यत । काशन यमन विना पल्िूपेण विर्मारुण्डपंन्चकः पक्षी तत्तुस्येनेत्यथ इति काधित्‌ | अनेन दुुक्ष्यत्वम्‌ | १ क. न्त्यान्तभाः । २ क. *न्त्यकमन्तमा, ३ क. ्दाः। निः * क. ररिति स्थाः, ४१६ पदीपोद््यौतसमेतः- [९ न° उछ ] स स्वारम्भरतोऽवकश्यमबलं चिततारवम्‌ । सदा रणमानैषीद्वानलसमस्थितः ॥ ३६२ ॥ सत्वारम्भरतोऽवश्यमवरम्बिततारवम्‌ । सरदारणमानैषी दवानलसमस्थितः ॥ ३६२ ॥ अनन्तमदहिमन्याप्तिन्वां कथा न बद्‌ यमू । या च मातेव भजते भणते मानवे दयाम्‌ ॥ ३६४ ॥ एवाव [क नी क [काका क त [वा प्रदी = -छोकाभ्याते महायमकं यथा-स त्वारम्भ° । ्िखण्डेषु मिननपदि“ पादमागाभ्यासे्ै द्वितीयपादन्त्यभाग्व चतुथेपादान्त्यमागे यमने संदषठं यथा--अनन्त° । + == = न कि क 1 ॥ सन, तन एक भ +~ न्न ए क 8 (१ अ = न न ज ०-पुनः कीदरैनेनस्तद्धोगस्थान नयतां सद्राऽ५ शयमावहविथि विनेनः पापं तत्फडः नरकादि नयता यमेनेत्यथै । पनः कौद्शेन । असुखाद्ना पाणभक्षकेण । पनः कीद शन । सलादिनोनयता न्यूनं कुवैता । कीदशः परुषः । महमुत्सवमनान्त त दुरजनास्तनोदी तदपपतारकः । पनः कषरा महन उत्कृष्टगुणवान्‌ । यतमानानां रक्षित॒मिच्छतां सादं दुःखे राति ददातीति खण्डनाक्रय तरण । त्वेति । घ तु प्रक्रान्तो राजाः आर्‌ जारप्तमूह समदाऽवश्यं निश्चयेन भरतोऽ तिशषेन रणं य॒द्धमनिषीतपरापितवान्‌ । कौदगारमचर चरर हतम । विततारवमतिशय कृतहाहारन्दम्‌ । कचित्तु ईद 24 क्रियाविशेषणम्‌ । “तेन सन्य विनव ।तह्नाद्‌ विस्तीर्य रणसचरणं चकरेत्यथे इत्याहुः । ।कमूता राजा । + ५ मन्द्मवान्‌ | अग च्छन । शीघ्रं गच्छन्नित्यथे; । पुन [कमतः । ए विष्णो स्थितः । यद्वाञस्थान तस्यति, इति अस्थितः । तपु उपक्षय । सार्तत्वेऽपि धातुत्वादीघामावः । सात्वकेकरम रतः घ राना । किमूतमारम्‌ । अवय वदयतमनपिन्म्‌ । 4: फिम॒तम्‌ । अवलम्बित ` ` तारं तसेमायोऽनन्नलवं येन । जवरम्बितानि वह्लतया स्वीकृतानि तास्वा चरका येनेत्यपि कथित्‌ । पनः किमूतो राजा । स्वेदा रणे यों मानस्तदिच्छद्रीरः । दवानखन सम सितं यस्य सः । अहितानां सेतापकारित्वेन द्वानङतताभ्यम्‌ । अनन्तति ¡ अनन्तेन महित्ना व्याप विश्व यया तासाम्‌ । चा क्वा नरह्याऽ्पि न द तत्तो न जानूति । या चश्रणते मानवे मत्तिव दया भजनते | (क 1) 1 1 11 ) + म [1 [वकवत = ~+ [1 ५ धू, ण्ठः । पतरथं श्लोकः । अनन्त" 1 २ क, घु चतुर्धपादास्तभागे द्वितीयपादान्तमागस्य ष्णि [ ९ न० उछ: ] काव्यप्रकाञ्चः। ४१७ यदानतोऽयदानतो नयात्ययं न यात्ययम्‌ | जिव [हता (शवाहेता स्मराम्तां स्मरामि ताम्रं | ३६५॥ सरस्वते प्रसाद म स्थति चत्तस्तरस्वति। सर्‌ स्वाति कुर ्चत्र-कुरक्षच्र-सरस्वति । ३६६ ! , ससार साकं दर्पेण कंदर्पण सस्तारसा ¦ रारन्वाना बिभ्राणा नाविभ्राणा शरनचा ॥ ३६७ ॥ मधुपराजि-परानजित-मानिनीजनमनःसुमनःस॒रमि धियम्‌ । अभृत वारितवारिजविषठुवं स्फुटिततास्रतनाम्रवृणं जगत्‌ ॥ ३६८ ॥ प्रदी ° -अस्मिननेवाऽऽ्न्तकं पादे यथा-यदानतो० | प्रथमपादा्यमागस्य द्वितीयादिपादानामन्त्याचमागेषु यमने पृषे आयन्तकमुत्तराधं आद्यन्तान्ताद्ययोः समुच्चयो यथा--सरस्वति० | दयारायन्तान्तादिकयाः स्मृच्वयो यथा--सप्रार० चतुःखण्डे पाद्‌ द्वितीयमागस्य तृतीयगे यमने यथा-मधुपरानि० । उ-°पाद इति । एकपाद्‌ आदयन्तयमकमित्यथैः | यदानत इति । यस्यां पवेत्यामानतोऽये जनो नयात्ययं नीतिनिश्चं न याति । कुतः | तयैवायस्य इ्ुमावहविषेद।नतः शिवेन हेकरेणहितां शिवि कल्याणे हितां कल्याणदा्रीं स्मरेण कामेनापितां स्मरनिभित्तमपरिच्छिन्नस्मरमावामह्‌ं स्मरामीत्यन्वयः। स्वरस्वतात | ₹ सरस्वात बाम्डाविं प्रसाद सर्‌ गच्छ प्रस्ना भवेत्यर्थः | म मम चित्त्पस्रस्वति समुद्रं स्थितिं स्वति । सृष्ट आतिरयेन कुरु क्षें शरीरमेव कुरुसेत्र क्षत्र. विशेषस्तत्र सरस्वति सरस्वत्यास्यनदि सनोधनविरषणम्‌ । नद्याः समृद्रेऽवस्थानमुवितमिति भावः | दरयो रिति | द्वयोरप्यधैयोरित्यथः । ससारेति | शरत्क॑दरपेण कं ब्रह्माणं दपेयतीति कंदपैप्तेन मदनेन दर्पेण देवता साकं सह सपार गतवती । कीदशी शरत्‌ । समरारसा । सारसाः पक्षिविशेषाः पद्चानि च वैः महिता । नवं कर्दुमाभावात्‌, अनः शकटे तन्मार्गं यस्यां स्रा नवानां शरं स्रश्यं- [श्राणा एष्णन्ता | पषश्च पारपाकटक्षणः | नाक््राणा कनि पद्मा ज्रणा यत्त सा विञ्चाणा | न विभ्राणा अविश्राणां | न अविभ्राणा नाविभ्राणा पक्षिश्चव्दसहिते- त्यथः । नवा प्रशस्ता | पधुपेति। जगच्छियमभत। कौदरम्‌ । मधुपराञ्या श्रमरपड्कत्या पराजेतानि मानि. ननिनमनापि यामिः, 'एवमूता याः सुमनतस्ताभिः सुरभि । वृरितो वारिजानां विष्वा विभावो यत्र तत्‌ । स्फटितानि विकषितानि ताञ्नाण्याह्लाहितानि तताने कस्ताणानि १ ग. भ्‌ । समुच्वययमर्कू । सर० । २ क. चित्ते स° । ३ के. ति । वणेभेदयमकम्‌ , ससार। ण, °माल्नी° । ५ क. "दुन्तमकं ! ६ क. मन्ताच्च । ५३ ४१८ प्रदीपोद्द्योतसमेतः- [९ न° उद्वापः ) (क पवं वैविञ्यसदसैः स्थितमन्य दुन्रेयम्‌ । वाच्य॑ेदेन भिन्ना ययुगपद्धाषणस्पृशः । ६ १ य र ५ (कव्‌ कर ध्‌ ग्िष्यन्ति शब्दाः श्टभाऽरावक्षरादिभिरष्टधा ॥ ८४ ॥ अर्थभेदेन शब्दभेद इति दशने काव्यपार्गे स्वरोन गण्यत इतिच नये वाच्यभेदेन भिन्ना अपिन्न्दा यद्युम्^दुचेःरमन ष्यन्ति भिन्नं स्वरूपमपदनव्ते स शेषः । स च वणपद्लिङ्कमाषाप्रङ्कातेमत्ययवि [10 श्न प्रदी ०-एवं वैचि्यसरहसैः स्थितमन्यदप्युद्चम्‌ । व्यप्र । अर्थभेदेन शब्दमेद्‌ इति नयेन भिन्नाः शब्दाः ‹ काम्यम स्वरो न गण्यते ! इति नयेन यगपद्च्ारणविषयतया यच्छिरप्यनिति भिन्नं स्वरूपमपहुमुवत एकवन्तगतफल्दर यन्यायेन यत्राथद्रयप्रतीतिः स छेष इत्यथः । अक्षरापिभिरिति । वणपदालेद्ध माषाप्रङृति 7 क त 2 1 षा 781 1.8.) [0 क 1 त 7 नागा काद ०.५.। शिण 0 पमचयेनम-त५ ५५७५-२ भी उ ०~आस्नराणा कनान यत्र तत्‌ | क्चक्त ताह्यः सुमनत्तः एष्पाण यत्र सुरभौ पन्ते तस्य वक्तन्तस्य ल्क्म॥मयथं इत्याहुः | पएव्‌।भात | तन्व्या तन्व्यां न संमाति तस्या छ्वण्यप्तचयः | इत्यादि | तन्भ्यां कृशायाम्‌ | वाच्यमभेदेति । यच्छब्दा: शिष्यन्ति प छेषः । छेषणं चागृही तभिननस्वरूप- त्वम्‌ । भेद्‌मरहे दोषमाह-- युगपदिति । एकोचारणल्यथ॑ः| एकौ यः कण्ठताल्वाद्याभि- धातानुकृख्यत्नस्तद्विषयत्वं समाना९पू्वकित्वं च दोष इति भावः । श्वेतो धावतीत्यादौ हि समुदायद्वयमेकोचारणानुकूरटक विवी राङेनेकमिव गह्यते । इतः श्रत्युच्वार५) तद्योगात्‌ । वाच्यः | प्रकृते बोध्यः | सक्च रितः शाब्दः सहृदथ्त्वायक्र इति नय इदम्‌ । नानार्थषु श्छिषटेषु च यत्रानेकन्र प्रकरणा &कं युगपदवतरति ततर छेषः । यत्र करमेण तत्राऽअवत्तिः | ` यतरकनैव तन व्यज्ञनेति स्थितिः | एकानुपृयकत्वेऽपि तत्तदथ॑निरपितवृ ्तिमदाच्छन्दभेदो ्रटन्यः । तदाह-अथेमदेनेति । वभ-ेपेऽपि स्ववदितप्मुदायद्राराऽमेदो बोध्यः | स्वरूपभेदेनेव तत्र मेदादस्यानावर्यकत। वा । नलु भिन्नप्तमापानां छेष उदात्तानदात्ता दिस्वरभेदे भेद्रह दुरप्व इत्यत आ!ह-काय्येति । एवं चेकोचारगापहूठतभेदकमिन्ना- थेकसहशनाना३्‌व्द्वस्वं छेष इति फिन्‌ । अथभदग्रहोत्तरं रान्दमेदग्रहस्त्वक्रंचित्करः | सकृद्च्रित इति नियमानङ्गीकर्तणां मत एकदा गहीतनाना्तात्पर्यकः शब्द एव श्टेष >, इस्यपि सुवचम्‌ | एकवुन्तगतफलद्वयन्यायने ति । जमङ्ग्ेषाभिप्रायणेदम्‌ | सभङ्खेऽपि ४ कनै द / 1 0 + ॥ , "ऋ" , कं णौ न ^ क सि । । . कि ° ० १ 1 ५ न [शि ) ति › ` पि), 1 11 १ क. च्दप्रमदाभ । [ ९ न° उद्वाप्तः काम्यप्रकाशः | ४१९ भक्तिवचनानां मेदादषपा । क्रमणोदाहरणानि-- अकारः शद्धमकरनरकपारुं परिजनो विरीणाङ्खो भङ्की वस च द्रष एको बहुवयाः | अवस्थेयं स्थाणोरपि मवति सवामरगुरो- विधी वक्ते मूध्नि स्थितवति वय के पुनरमी ।३६९१ पृथुकातेस्वरपात्रं भृषितनिःशेषधरिजनं देव । विरसत्करेणुगहनं संमति सममावयोः सदनम्‌ ॥ ३७० ॥ भक्तिप्रहुषिखोकनप्रणयिनी नीखोत्परस्पर्धिनी ध्यानारम्बनतां समाधिानिरतेनींताहितश्यप्नये । छवण्येकमहानिधी रत्तिकतां टक््मीदशषोस्तन्वती युष्पाकं कुरुतां भवातिशमनं नेत्रे तनु दरे; ॥ २७१ ॥ प्रदी ०-प्रत्ययविमक्तिवचनमेद्‌दष्टधा छेष इत्यथः | अन्र वण्छुषो यथा--अद्कारः० । [ अध [> क 0 वि 9९ य प्रों क अत्र विधावित्यत्र विधिविधुशब्ययोरिकारोकारयो्भदाद्रणं छेषः । पद्न्ेषो यथा--पृथुकाते° । अत्र पृथुकानां बाानामातैस्वरस्य पात्रम्‌ । पक पृथु बहुं कारतस्वरस्य पात्र यत्र. त्यादिक्रमेण पद भेद्‌ात्पदन्छषो ऽयम्‌ । लिङ्गवचनयोः छेष यथा--भक्तिप्रह० | क, क, क उ०-राब्दद्धारति बोध्यम्‌ | अष्धेति ¦ समङ्गछछेष इत्यथः | विधावित्यादावादेिनि भेदेऽपि आदेक्षमादाय पराद्य बोध्यम्‌ । अरुकार इति । शङ्का मयम्‌ । नरो मनुष्यः । विशीणै गदितम्‌ । वसु धनम्‌ । स्थाणोरीश्वरस्य । अमरा देवाः । वक्रे कुटिलाकारे ! विधौ बाङ्चन्द्रे | श्रयः प्रतिक- रादष्टं च । पद शषोऽयमिति । समाप्रघटकत्वेन पदानां छेषोऽतर बोध्यः | समासस्य . पदत्वषट्ा तत्वम्‌ | भक्तीति । मक्तिप्रहमो विटोकनस्य कतां कमे वा | प्रणथिनीति लिया प्रथमैक- वचन नपुंसके द्विठचनं च । एवमग्रेऽपि । नीोत्पलस्पर्धित्वं नेत्रपक्षे संनिवेश छयेन | तनपक्च रयामत्वमार्चण्‌ | नत्र पश्च इतवत्रएस । तनुषक्ञ नाता; इह्‌तग्राप्ठय । नन्नस्य नपुपसकतवेऽपि निधिश्न्दस्यानहदिङ्गत्वान्महानिधीते द्विवचनम्‌ । निधिनां शेवधिः पुमा नित्यमरः। तनुपक्षे महानिधः, दृखोपति दीघ; । कुरुतामिति परस्मेपदद्विवचनम्‌ , आत्मने- १ क" °नाल्ेकनतां । २ क. ग. 'वण्य॒स्य म । ४२० गीपोदवोतसमेतः- [ ९ न° उष्धापतः ¦ एवं बचनरखषोऽपिं । महदेसरसध मे तपव समासङ्गमागमाहरणे । हर बहुसरण त ।चत्तमाहमवसर उम सहसा ॥ २७२ ॥ अयं सवोणि शास्राणि हदि ज्ञेषु च वक्ष्यत । सापथ्येङ्कदमित्राणां मित्राणां च त्रपात्मनः। ३७३२ ॥ [1 ४ , शषा व प्रदी ०-अच्र प्रणयिनी इतिं क्चियां प्रथमेकठचनं नपुंसके तद्द्धिक्चनं चेति छिङ्खवचनये छेषः । एवमग्रेऽप्ययम्‌ | माषान्ेषो यथा - महदे ° | अन्न प्रकत मम देहि रसं धर्म तमोवदामारांगमागमाद्धर नः। हरवधः शरणं त्वं चित्तमोहोऽपप्तरत्‌ मे सहमा ॥ इत्यर्थकानि पदानि । संस्कृतपक्षे तु--महद उत्सवदे सुरण संघा संधाने यप्मात्त गमाहरणे पमासङ्धमव | बहु सरण ससारखूप यस्मात्त चत्तमाहुमवप्तर्‌ उम हर्‌ पहा इत्य्थकामि पदानि । प्रकरतिररेषो यथा-- अयं सवाणि° | अत्र वक्ष्यतीति बहिवच्यो टि कृदिति कृन्ततिकरोत्योः किपि तुस्यं रूपमिति प्रकृतिदटेषो क 2 1 2, शि त 1 1 1 उ ०-पदेकवचनं च । छिष्कवचनेति । सिङ्खपदन टिद्धव।धकः शाब्दः । रूपसराम्येन ख्री7िङ्पुटिङ्धयोद्विवचनेकवचनयोश्च छेषः । वा पुंसि पदमामित्यायनुश्चाप्तनाष्िङ्ग प्राति पदिका्थं इत्यथैः । विरोषणानां विद्चप्यङिङ्घयराहित्वनियमादिति भावः | कुरताभिति द्विक्चनेकवचमयोरपि छेष बोध्यः | माषेति । सेस्कृतप्राक्रतरूपत्यथः | पहदं इति । सस्करतपक्ष ह उम गार मं समाऽऽगमाहुरण वद्वद्यापजंनं तं समासङ्घ ससक्तिमव रक्च | अवसरे माहापचयोचितकारे चित्तमोह्‌ महसा क्षटिति हर्‌ । कीश आगमाहरणे । महद्‌ उत्सवदे । संबोघनविशोषण वैतत्‌ । पिम॒तं समासङ्धम्‌ । सेरेवैः सधा सथिभिटने यस्मत्तथा । किमत चित्तमोहम्‌ । बहु सरणमनेकप्रसरणं - बहु सरणं सप्तारखूपं यस्मात्तथा । प्राक्रतपक्षे तु । मद्य देहि रप धर्मे तमोवहामाश्ां गमागमाद्धर नः | हर वधुः शरण चित्तमोहमपप्तरतु मे परहस्ा ॥ नोऽस्मत्सबोधिनी तमोवश्यां तमोगणयक्तामा्षां गमो गमने मरणमागमः परनजेन्म यर्रिमस्तादश्चास।घ्राराद्धर चित्तमोहं माहशब्दस्य गुणवाचक्रत्वात्छ्धीने गुणगा इति सुत्रेण नपृप्तकत्वम्‌ | ४८ अयमिति | कृदिति कन्तातिकरोत्योः क्रिमि तुद्य रूपम्‌ । वक्ष्यतीति वहिवच्योटैटि तुस्यम्‌ । हदि स्वदये ज्ञेषु विद्रस्ु च । १ क. ग. "एष व° । २ क. वचिवद्यो्दै° \ त [ ९ न° उद्काप्तः | काव्यप्रकाशः | ४२१ रजनिरमणमोले; पादपद्चावलोक- क्षणसमयपराप्नपृवेसपत्सरस्रम्‌ । पपथनिवहमध्ये जातुचित्छत्पसादा- दहमराचितरुचिः स्यान्नन्दिता सातथामे] ३७४ ॥ सवेस्वं हर सवेस्य स्वं भवच्छेदतत्परः । नयोपकारसांगुरुयमायासि तजुबतेनम्‌ ॥ २७५ ॥ मेदाभावात्रृत्यादेभदोऽपि नवमो भवेत्‌ । गग प्रदी ०-विभक्तेवैचिच्यविहोषहेतुतया प्रथगुपादानात्प्रत्ययपद्‌ं ° तदतिरिक्तपरम्‌ † तच ठेषो यथा-रजनिरमण० | अत्र नन्दितेति तृचि ति च रूपम्‌ । तेनाहं नन्दिता नन्दकः स्याम्‌ । तथा प्ता नन्दिता नन्दिनो मावो मे स्यादिल्य्थः } विभाक्तिदटेषो यथा--सवेस्वं ० । अत्र हर॒ मवेत्यनयोः संमोधनत्वक्षियापदत्वाम्यां पुपूतिङ्विभक्त्यन्तत्वम्‌ । एवमायासीत्यादिक्रियापदत्वे च विभक्तेन्ेषः | एवमन्यत्राप्यष्यम्‌ । भेदामावा> । उ०-रजनीति । चन्दरमौटेश्चरणकमलवटोकनमेव क्षण उत्सवस्तत्छमय एव पराप सम्यगाप्तमपवीं या संपत्तत्सहशम्‌ । यद्वाऽप्वमदृष्ट सरपत्सद्खं च यसिमन्कमेणि तद्यथा मवति तथा प्रमथा गणास्तत्समहमध्ये जातुचित्कदाचिदुचिता रचियत प्ता नन्दिनो भावो नन्दिता महादेवसेवकाविशेषता मे मम स्यात्‌ | अथ चाहु त्वस्प्रसादाच्वद्रणमध्य उवितरुविः नन्दिता नन्दकः स्याित्याक्रा | स्यान्नन्दितेति स्यां स्यादित्युत्तमप्रथमयोः, नन्दितेति तृच्‌तलोस्तुल्थं रूपम्‌ । विभाक्ति: । पुष्तिडे ¦ सर्मस्वभिति । ३ हर शमो त्वं सर्वस्य सरस्व यतो यतश्च मवस्य सपतारस्य च्छेदे तत्परोऽतो नयो नीतिरुपकारश्च तयोः सामुख्य यत्र तादौ तनुवतेनं रारीरवृत्तिमायस्ि गच्छप्तीत्येकोऽथैः | अपरस्त्‌ त्वं स्वेस्वं भ्रामहिरण्यादि हर्‌ त्व छेदतत्परो बन्धच्छेद्‌- परो भवोपकारसरमिख्यं नय प्रापय | आयासोऽस्यास्तीति आयापि वतन तपश्वयांद्‌- योगिनीषरितं तनु विस्तारय । सषैस्वादिकं हृत्वा तपः कारय येन मोक्षः स्यादिति तात्प- योथः | क्रियापदत्वे' चति ! भिन्यन्तायासपदत्वे चेति चस्याथः | भदामागाहदिति | पर्वाक्तप्रकृत्यादिरूपमदकांमवे यत्रायद्धयुं युगपत्तातपयमवगन्यतं १ प नवमः प्रकार इत्यथैः | ना अन १०७०५००७ १ ग. "मो मतः ¦ उदः | ४२२ प्रदीपोदुद्ोतसमेतः- [ €्ने° उष्टा्तः | नवमोऽपीत्यपिभिनक्रमः । उदाहरणम्‌-- योऽसद्स्परगोजाणां पक्षच्छदक्षणक्षमः | शतकोटिदतां बिश्रदिषुषेन्द्रः स राजते ॥ २७६ ॥ अत्र प्रकरणादिनियमाभावाद्द्राबप्यथं वाच्यो । नतु स्वारेतादेगुणभद्‌।द्वनपरयत्नाच्चायाना तद भावादभिन्नपयत्नो नि 1 प्रदी ०-नवमोऽपील्यपि्िच्क्रमः । उदाहरणम्‌-- याऽसच्रत्‌° । उतिकथिमाघ्ननियतप्रकरणाद्यमावादद्धावप्यथ। वाच्याकेवेतें ` मद्रात्मना दुरोधराहतनोः इत्यादिवन्न ध्वनित्वम्‌ । न॒नु श्छषस्तावदद्विधा-समङ्पद्‌।ऽभङ्गपदश्च | तत्रा ऽऽयः रोब्द्‌ छेषः | स्वरितादिगणमेदाद्धि्प्रयत्नोच्वायतया भिन्नानां राब्दाना बन्ध जतुकाष्ठन्यायाच्छ ठदयोरेव शिष्टत्वात्‌ दि तीयस्त्वथन्छेषः | स्वारेतादिगुणानददिकपरयत्नाच्चायतया शहमदा मावदेकवन्तगतफटद्रयन्ययेनाथैयारेव श्लिषटत्वात्‌। यद्यपि अथभदेन राञ्द्‌मद्‌ः' इते नयन द्वितीयेऽपि शब्दस्य मेदस्तथाऽप्युपप्या राब्दभदप्रतीतविप्यकेताध्यवस्तायान्नास्त शब्द्‌- कान जयी भाक ककः नम प नक नकन = भ 7 ग सि भि [1111 ।, । ० -योऽसक्कदिति । राजपक्षे योऽसकृदनेकवारं परगोत्राणां शघरुवगोणां पक्षस्य च्छद क्षणेनेव क्षमः | यदा छंदर्ूप क्षण उत्त योग्यः । कशतक्राटाददातातं शत लोटिदः । तत्तां बिभ्रत्‌ | विबघेन््रः पण्डितश्रष्ठः स प्रकृता रजा | इन्द्रपष यः पर्गत्राणा ्रष्ठमिरीणां पक्षः पतत्रं तच्छेदोत्सवे क्षमः । रतकाटिना वर्जण चात) जपुरन्लण्डयाति तादशो विबयेन्द्रो देवराजः । नियतप्रकरणात । एवे च युगपदुनकन्न भ्रकरणाद्यवतीर्‌ छेष; } क्रमेण तदवतार आवृत्तिः । यत्नैकनेवे तत्र व्यञ्जनात्‌ नान्व्‌ | न ध्वानः त्वमिति । द्ितीयाथमादायाति भावः| उपममिादाय वनान्त तचापष्टामात द्वताया छासरेषे प्रदीपे स्पष्टम्‌ । स्वरितादेगुणभेदादेति । जादपदादुदरात्तानुदात्ता। गुणत्व रेषां सजातीयेभ्यो मेदकत्वात्‌ , तद्धेदेन मिन्लप्रयत्नोचारणयोभ्यानां छषभङ्ध मयन स्वर्‌ ` मदानादरणात्‌ , एकप्रयत्नेनोचारणे रोढ्द-ष इत्यथे; । यथा पुथुकातेस्वरपाच मित्यत्र समासमेदाद्धिजातीयोच्चारणयोग्यत्वेन भित्रयोः शन्दयानतुकाएयाशन 1छष्टत्वामीत भावः । द्विवीयस््तवित्ि । योऽपकृदिव्यादिः । उपपच्यात्त । एव चाथेभेदप्रतीत्यत्तर कालमवन्ञानविष्रयः सः । एकत्वेति । ततः पृवामेत्यादिः । यतः शक्तताक्च्छदकानुःपुन्य- मेदाध्यवसायस्तयोरिति भावः । परवोदाद्टतेषु प्रकृत्यादिभद्रहं विनाऽथान्तरबुद्धर्व स नोदेतीति विशेषः । एव्र च शक्ततावच्छंदकभद परभङ्ग-छपप्तदयद्‌ऽ भङ्ग इत फारतम्‌ | स एष्‌ इति । द्विविषोऽपि छेष इत्यथः । -छेपस्थलेऽकरयमलकार्‌ान्तरग्रतिभासत्वात्‌ › [ १ कृ. ग, "द्भेदाद्‌" [ ९ न° उद्सः | क(न्यपकाञ्च; । ४२३ चयोणां च शब्दानां ब्ओेऽरकारान्तरभातिमोत्पत्तिहैतः शब्दश्रेषोऽथ पटषथेति द्िविधोस्प्यथारकारमध्यं परिगागतोञन्योरति कथमय कन्दाटकारः । उच्यते । इ दोपगुणाङकाराणां शब्दाथेगतस्वेन यो मि [11 ~ (मी पप क" अ कीया प्रदी ०-मेदः ¦ स एवं [निरवकाशतया सवारकारबाधक इत्यट्कारान्तराणां प्रतिमामा- त्रमुत्पादयति न तु तत्पयोप्िम्‌ | यथा-- स्वयं च | अत्र पृवर्भेऽमङ्गपदो द्वितीया सभङ्गपदः छेषः । द्वयमप्युपमप्रति मीत्पत्तिहेतुः । साधम्यौमावेन तस्याः प्ररोहामावात्‌ । यदुक्तम्‌-- एकम्रयत्नोचायाणां तच्छायां चैव बिभ्रताम्‌ | स्वरितादिगणेर्भिनेवेन्धः श्छिष्ट इहोच्यते ॥ अकारान्तरगतां प्रतिमां जनयत्पदैः | द्विविधेरथराब्दोक्तिविशिष्ठं तत्प्रतीयताम्‌ ॥ इत द्ववव।-प्यटकारसवस्वकारा[द्‌[भरथाश्नरतत्वनाथ। रकारस्य पटतस्तत््य शन्द- टकारमध्य पल्यत इत । उच्यत । द्षगुणाट्कारणा खन्द्यमतत्वन या दमागः साऽन्व- 1 1 प 1 +न, उ०- शेषो निरवकाशतया सर्वारुकारबाधक इत्यथः | इतीति । अतो हेतोरित्यथः । अ. करान्तराणां भ्रतिभामात्रमिति । इवहब्दश्रवणादापाततः रान्दरूपप्ताम्यमादाय सस्परतिमामत्पादयति स्व्यं चेत्यादौ । पयैन्ते च शब्दस्याथधमेत्वामावपयोटोचनायां तदप्ररोह एव । इवदाव्दस्तृत््ेक्षयाऽपि कृतायः । तस्याश्च साधम्थमंमावनयाऽप्युपपत्ते रत्यहुः | नंतु तत्पयाप्ामातं | न ठु तत्कृतच्वमत्कार्‌ इत्यथः | स्व्यं चेति । अस्मिन्पठि न केवलं महत्संबनधित्वेनेव -छधनीया किं ठु स्वयमप्येव्‌- मृत। इत्यर्थः | इयं चेति पठेऽप्येष एवार्थ; | गौरीपक्षे प्ववदाताग्रो मास्वन्ती च यौ करौ ताभ्यां विरानिनी । सखनाऽऽप्यत इति स्वापम्‌। खट्‌ प्रत्ययः | न स्वापमस्वापम्‌ | दुःलप्रापम्‌ । तादृशे यत्फलं मोक्षादि तत्रं ये टुढ्धास्तेषामीहितपरदेष्टदान्री । प्रमात सध्यापले तु पह्वतान्र्ास्वत्करैः सूथेकिरणेविरानिनी । अस्वापो निद्रामावः, तद्ूपफल- छन्ये जने हितप्रदेषटदान्री । पवो । मास्वत्करेत्यत्र । द्वितीयार्थे । अस्वपित्यत्न | उपमप्रतिभोत्पत्तारेति । प्रतिभाया उत्पत्तिहेठरेति षष्ठी तत्परुषः । गुणेभिनन रिति | भिनैः स्वरतारदिगणेयेक्तानामित्यथेः | द्विविधः पदेरत्यन्वयः | अथाभ्रितत्वे नेति 1 अधद्वयप्रतीतविवादकमरत्वोपगमाद्थाश्रितत्वेन द्वेयरप्यथाद्कारतेते मावः | त 1 क षि । 4, ध्‌ ~~ 1 0 1 1 १२, भन्धे नियमेन । २ क, ग. “प्ययसाथां । ३ क. ग, श्वे ग | ४२४ प्रदीपोद्योतसमेतः- [ ९ न° उद्प्नः ¡ विभागः सोऽन्वयन्यतिरेकाभ्यामिव व्यवतिष्ठते । तथा है । कष्त्वादिगा. दत्वाच्नुभासादयो व्ययेत्वादिमोहैयाद्युपमादयस्तद्भावतद्‌ भावानुबिधाधेतवा- देव शब्दाथंगतसवेन व्यवस्थाप्यन्ते । स्वयं च पटवाताम्रमास्वत्करतिराजिंता | इत्यभङ्कः शब्द्‌ छेषः । प्रभातसंभ्येवास्वापफल्टुन्धेहितमपरदा ॥ ३७७ ॥ इति सभङ्ग; शब्द ्छषश्च । इति द्रावपि शब्देकसमाश्रयातिति द्रयोरपि शब्द्‌ श्ेषत्वद्रुपपन्नम्‌ । न त्वाद्यस्याथश्षत्वम्‌ । अय्ेषस्य तु स विषयो यत्र श्रब्दपरिवतेनेऽपि न शछेषत्वखण्ड्नां । यथा-- स्तोकेनोन्नतिमायाति स्तोकेनाऽऽयात्यधोगातिम्‌ । अहो ससी दत्तिस्तुखाकोरेः खटस्यं च ॥ ३७८ ॥ १, 1 [वा क 1 1 1 11 7 श ता 1 1 थ भन्‌ कणन प्रदी °-यम्यतिरेकाम्यामेवे भ्यवतिष्ठते। यत्र हि पयोयान्तरपारवृत्ते्तहत्व नास्ति तस्य श्च. व्द्गतत्वं यतर तु तत्सत्वे तत्राभेगतत्वम्‌ । यथा कष्टत्वाद्यो दोषा गादत्वादये गुणा अनु. प्रास्तादयोऽर्काराः शब्दगताः। पयोयान्तरेणातदर्धोपस्थाने तेषामसंमवात्‌ । व्यथेत्वादयो दोषः; प्रीदत्वद्यो गुणा उपमाद्योऽर्कराराश्चाथेगताः। पयोयान्तरेणापि तद्ोपस्थापने तेषां 9 ४. * ५. भ _ = म ^ न समवात्‌ । उदाहते च स्वय च पल्वेत्यादौ द्योरप्यधयोः शब्द्परिवृ ्यपहतया द्वयोरपि राब्दाङकारत्वसेवोचितम्‌। न त्वाद्यस्याप्यथाडेकारत्वम्‌ । नन्वेवमथन्छेषः कि नास्त्येव | के एवमाह । कस्तां तस्य विषयः । यत्र पद्पारेवतेनेऽपि न ्छेषमभङ्गः । यथा- स्ताोकेनो ° । (9 थ > थे! (9 ४ म॑ र, 9 अत्र स्तोकेनेत्यादिपदस्थानेऽस्पादिषदपक्षपेऽपि न शछेषमङ्कः । यच्चोक्तम्‌ | स्वये चे. ] जज म्‌ ५१५८१०५२ पम + निमी णी 11 2 क भा 9 त | 1 ० 1 1 7 1 11 उ०-कषटतम्‌ । श्रुतिकट । गाहत्वादयो गुणा इति । वामनोक्ताः । शब्दपरि त्यसहतयेति । मास्वत्पदास्वापपदयोरत्यथे; | न बाथैप्रतीत्यत्तरं शब्दयोभदय्े श्छिष्टत्वप्रहादथेषता । अथभतीतेः प्राक्‌ शब्दयो भैदाम्रह्स्थेवाकारत्वादित्याहुः | र्तोकफेनेति । स्तोकमल्पमुन्चतिमूद्रमनमहंकार्‌ च । अधोगतिमधःपतनं द्पैश्रतं च | मुवणोदिगुरेत्वनिरूपको द्रभ्यविशेषम्तुला इति प्रिद्धम्‌ । तस्याः कोटिः शिखरश- रका । प्र्षेपेऽषीति। एवमिवपदादेरेव यथापिपदादपि साम्यावमतेरपमादेरप्यथौटकारतः ध्या | न च प्प्रप्रति परतः सरित्मवाहः” इत्यत्र गिरित इत्युक्तेऽप्यनप्रासत्वात्तस्य। प्यथाङ्कारता स्यात्‌ । वणेप्ताम्यरूपस्याथास्पर्ेन शब्दमात्नाङंकारत्वमित्याद्ायात्‌ । जि जन ि नि = ि िात जत भका त न भ | शता सनोति च के १ क. "भ्रौढचुपः,र क. “जिनी ग. । °जिनीत्यभङ्गक्ञ ।२ क. ग. °भङ्गक्ष । ४ क, "ना ७4 स्तोः ! ५ क. ग. “स्य चेति, [९ न० उल्लकः | काच्यमकाञ्च; । ४२५ न चायद्रुपमाप्रतिभात्पत्तिहेतुः श्टेषः । अपि तु शछपप्रतिभोत्पत्तिहेत रुपमा । तथा हि | यथा कपटापच सुख मनाज्नमेतत्कचातितरामित्यादां गुणसाम्ये क्रियासाम्य उमयसास्य बावमाः तथा सकलकलं पुरमेतज्जातं संप्रति सधांश्चाविम्बमिव । इत्यादा शब्दमजरसाम्यजप्‌ सा युक्तव । ऽया क्त रद्रध्न-- [क्षं फुटपथाट्कारतकताबुपमासमुच्चय। क त | आश्रित्य रब्दमात्र सामान्यमिहापि समवतः | इति ! ए [ [म कान + प्रदी ०-त्याद वुदाह्त उपमात्रातमत्पिात्तहतुः छषः) इ(तं तदप्ययुक्तम्‌ | प्रत्युताप्मवात्र छेषग्रतिमोत्पत्तिहतुः । तह्धकत्वात्‌ । तथा हं । साधम्यामवेनापमायाः भरराहामा- वदेव तावन्चोपमा बाध्या । यतः ८ कमलमिव मुखं मनोज्ञमेतत्कचतितराम्‌ › इत्यादी मनेन्ञत्वस्य गुणस्य दौतिरूपायाः क्रियाया वोमयावो साम्ये यथोपमा निवेहति तथा सकल्कटे पुरमेतज्नातं सप्रति स्धश्चिषिम्बमिव ! | इत्यादावपि शन्दमात्रसाम्यना।प स्ना युक्तेव । साधम्येमान्नस्योपमप्रयोजकत्वात्‌ | तस्य चार्भदूपस्येव शान्दरूपस्याप्यावराषण समवात्‌। तथा हक्त सुद्रटन-स्फुटमथा ० (इत्‌ | क 1 7 त मीरे प्रौ उ०--उपूपेवात्रेति । उपभेवाठ्कारः सा दु च्छेषप्रतिभां जनयाति । इवपदेन हं साम्य बोधने किमनयोः स्ताम्यमित्यपेक्तायां षस्य बुद्धयारांहात्‌ । अन्यथापमास्यङ पत्त समानधमैवाचकपदे शान्दछेषस्याथचछेषस्य वा च्ादुपमाया नि्विषयत्वापततिः । तदाह- तद्धःघकत्वादिपति । तावननोपमा बाध्येत्ति । छेष विनापमायाः प्रराहामात्राद्वापमां बाध्येति यत्तद्क्तं॑तत्तावन्नत्यर्थः | कचताते | राभत इत्यर्थः ¦ सकलकल । कृर्कररान्दवत्सकल्कटक्चेत्यथः । राब्द्‌मात्रसाभ्यनाप्माति । वाचकतास्तबन्धन तस्याप्यभषुमत्वा दत भावः | न चथेमद्‌ाच्छब्द्‌ भद्‌ इति मतं नैकः इन्द्‌ उमयत्ता- धारणः । एकनातीयानुपूर्वकल्वेनेकत्वाध्यवत्तायात्‌ । यथा प्रह्नद्नाचन्द्रः प्रतापात्तपन। यथा । इत्याद! शब्दप्ताम्यमत्रेणाल्युपमा | अन्वथपतन्ञावत्त्वस्येव साधारणधमत्वादत्याहुः | एकनातीयानुपूर्वकशन्दन)ध्यत्वेनेकीङृतस्तदथ एव स्राधारणधम्‌ इत्यपि वन्तु राक्यम्‌ | इहापीति । सक्कं मत्याद्वावत्यचः । यद्रा शब्दाटकारमध्यऽपात्यथः | एव च रुदय्मत उषमापमुश्चययोरुमयाङकारत्वम्‌ । भरङते तु शब्दस्या सामान्यत्वामत्यताव- ~ ~ 7 ~~ ००9 + ग. भ्म्ये चोप । २. 'ति सितचिः। ३ग. ^त्यादिकषः। ग. था चोक्ते । ५ क, साधम्पैभिर 1 ६ क. तथोक्तं । › प्व १। ४२६ | प्रदीपोदयोतसमेतः- [ ९ न०उहया् 1 3 न च कमटमिव मखमित्यादिः साधारणधमेपरयोगश्चून्य उपम विषय इति वक्तं युक्तम्‌ । पूर्णोपमाया निविंषयत्वापत्तः | त्वमेव देव पाताखपाज्चानां त्वं निबन्धनम्‌ | . स्वं चामरमरुद्रमरका रकत्रयात्पकः ॥ २३७९ ॥ व त ००५०१) कन क भ प्रदी ०-थाघ्र सताधम्य॑संमवेऽपि नोपमा । साधारणघमंप्रयोगद्यून्यो हि कमलमिव मुखमित्येतावन्मात्रादिरुपमाविषयः । अत्र ठु राब्दरूप साधारणधमप्रयाग एवेति वेया त्याद्रक्तव्य तदाप न यक्तम्‌ । पृणमाचा 1न।वेषयत्वापत्तः । साधारणयमप्रयाम उप. मात्वामावात्‌ । तदप्रयोगे“त्वपूणेत्वात्‌ । तदेतदुक्तम्‌ । न च कमरुमिव मुखमित्यादि साधारणधर्मप्रयागशून्य उपमाविषय इति वक्तु युक्तम्‌ । पुणपमाया निविषयत्वापत्ते रिति । केवित्पुनस्तदन्यथा व्याचक्षते-- तथा हि । यत्र॒ साघारणधरमोद्धरेऽप्युपमा तमवति प्रिद्धत्वात्स उपमाविषयो न चाच तथत्याक्षेपाथः । अय पुणपपमाक्रषियों न स्यादिति | यद्रा छेषस्योपमाजाधकेत्वायेतदङ्ग] कियते तथा -छ्ेषस्योपमावाधकल्व पूणोपमा निविषयेव स्यात्‌ । कममिव मुसं मनोज्ञमेतत्‌, इत्यत्र मनाोज्ञत्वस्य संबन्ध भेदान्नानात्वेनार्थ्छेषस्वीकारदिति समाधानाय | नन्वेवं इटेषस्य निविषयत्वमसंकणेस्यलाभावादिति चेन्न | त्वमेव देव ° । । इत्यादावरकारान्तराप्रकरात्‌ । तथा हि । न तावदत्रोपमा । इवादयप्रयागात्‌ । नापि तुल्ययोगतादीपके । नापि पाताहादिना रूपकं वाच्यम्‌| व्यङ्खयस्य तस्य सभवेऽपि वाच्या- ह 1 0, , क ० म, क __ क ड ०~न्मान्र सवाद इते बाध्यम्‌ । तदप्रयागे वात्‌ | पृणपिमात्वं 1ह चमरत्वमररा तदररयाय। उपात्तधर्मेण सनिति सादु्याकगमात्‌ । अनुपाते विम्बेन तदवगत्या चमत्कारापकष इति भावः । उद्धारं । त्यागे । अयम्‌ । सक कडामेत्यादिः । एतन्मते प्रकाशाक्षर- स्वारस्याभावोऽरुविनीजम्‌ । मनोज्ञत्वस्य संबन्धिमेदान्नानात्वेनेति | न च स्वं एवानुगतत्वं धममेस्योच्छ्दित मनोन्ञत्वत्वेनेकरूप्मादिति वाच्यम्‌ । इष्टापतेः । मनोन्ञ- त्वत्वस्यापि तत्रैव पयवप्तानच्चेत्याहुः | यद्वा दाहुस्यामिप्रायमेतत्‌ | नन्वेवमिति । स्वयं चेत्यादावृपमाया एवाटकारते च्ेषस्य प्रतिमामात्रे वेत्यर्थः | स्वमेबेति । हे देव राजन्‌; हे विष्णो च मवान्पाताटमल्मतिहयेन पाता नागरी. कच्च त्वं त्वमाशचाना याचकवाञ्छावं निबन्धनं 'वेषयो निवांहको वा । दिद्ामाश्रयो ` भखोकश्च त्वं चामराणां ये मरुतस्तद्धमिस्तत्पा्म्‌ । पक्षेऽमराणां देवानां मरतां च देव- विषाणां भामः | स्वङकः | डका मुवन जनश्च; ग्यङ्गनयस्याप | तमस्तताक्यव्यङ्कयस्य (म (8 2 १ क "मेशन्य उपमाया विं । २. ्मा्या ६३ के. तथा ।॥४ क । वेनो° ¦ ५ १, "पि पाता 1 ९ ( च ) भृखोक एव दिशां प्रिच्छेदात्‌ । । [९ न०उद्धाप्घः ] काव्यप्रकाश; | @ २७ इत्याद; षस्य च पपाव्रटखक(रःववक्ाअस्ते वषय इति द्रयायाम सकर एव । उपपात्तिपयाोरचन तूपमाया एवायं यक्ता विषयः । अन्यथा विषया पहार एव पणो पमायाः स्यात्‌ । नच अविन्दुसुन्दरी नित्यं गर्ट्टावण्यादेन्दुका | इत्यादौ विरोधमरतिभोत्पात्तरतुः छेषः । अपि तु शछेषपरतिभोत्पत्ति- प्रदी ०-पेक्षयेवासकरगवेषणमिति ¦ किं च येन ध्वस्तमनोभवेन; इत्यादौ नास्त्येव किंचि. द्छंकारान्तरमित्युपमाछेषयोविंमक्तादाहरणसमवाह्ाध्यवाधकमावानुपगमे द्रयोर्योगि सेकरं एवेति वरमम्युपगन्तम्यम्‌ । उपपत्तिपयालोचने तूपमाया एवायं विषयो न दडेषस्येत्यु- क्तमेव । उपपत्तिश्येयम्‌-व्यपदेराः प्राधान्येन भवन्तीति वस्तुस्थितिः । प्रधानः चाघ्ो- पमा | इरेषस्य तन्निवाहकस्य तदङ्गत्वात्‌ । न हि श्टेष विना समानशाब्दवाच्यत्वछक्षणं साधम्यैमुपमानिवांहकं निवहति । उपमा तु न ररेषाङ्गम्‌ । इख्षप्रतीतिं विना तत्म्ती- स्यमावेन तदनुपकारकत्वादिति | यदि चोपमाभ्यवहारवारणाय साधारणघमप्रयोगदुन्य उपमाविषय इतिं स्वीकतैव्यै तदा पूर्णोपमाया निरिषयत्वमेव स्यादिति । तदेतदुक्तम्‌- अन्यथा पूर्णोपमाया निरविषयत्वपततेरिति | न केवलमुपमाया एव देषनाधकेतवं किं त्वं कारान्तरस्यापि | अगविन्दु ° । उ०- राज्ञि खोकच्रयात्मकविष्णषूपणस्योपपादकानि प्रत्येकावान्तरव्यङ्गचयानि पाताा- दिरूपकाणीति भावः; । विप्णोर्छोकच्यात्मकत्वं च श्चतििद्धम्‌ | राजा च काश्चद्राक्षिता कश्चिदाता कश्चित्पुखीत्येष तु बेरूपतय। तरितयात्मकस्तयोश्चाभेदाध्यवस्ताय इति बोध्यम्‌ | फं च दिदरनमानतेत्यादौ मनसि मानपतत्वारोपे स्वच्छत्वस्य राज्ञि ह्तत्वारोपे मोदावह- त्वस्य प्रतीतेः परम्परितत्वसच्वेऽषीह राज्ञि पातारत्वादिषूपणे प्रयोजनामावादुक्त छेष एव कवेस्तात्पयपित्यपि गध्यम्‌ । द्वयोर्योगि संकर एवेति । स्वये चेत्यादावनुपात्त. धर्मेणापि सादृश्यप्रतीतेम छेषस्तदङ्गमिति अङ्खाङ्धभावानापन्नयोद्धेयोरपि चमत्कारित्वा- त्सकरः । परस्परपिक्षया शन्ययेद्भसोथेगि संसरिः । सपिक्चयोरयोगि सकर इति भावः 1 - ननु साघारण घमीनुपादान एव तथा । तदुपादाने तुपात्तघर्मेणेव सादरयपिवादिना बोध्यते । अन्यथा हंसीव धवल इत्यादो दुष्टोपमात्वं न स्यादिति न -छषनिरपक्षाापमे. तयाङ्ञयेनाऽऽह--उपपत्तीति । तदनिर्वहकत्वादिति । यागादौ बरीह्यादिवहुपपादक- स्थेवाङ्कत्वादिति माव! समानधर्मोपादाने विनाऽप्युपमास्वीकार उक्तदोषं स्मारयति-- यादि चेति | उपात्तचछछेष विहाय प्रतीयमानघमीन्तरकस्पने श्र॒तद्यन्यश्चतकस्पनापात्तरपि बोध्या । अबिन्दुसन्द रीति । निन्दुशून्या दावण्यकिन्दुमतीति विरोधः । अप्सु प्रतिकिभ्बिते ॥ + 4 ष कषय र 1 त 1) १कृ. भ्य वि । २ ग. शल ठस्य । ४२८ परदीएोदन्योतसमेतः [ ९ न° उद्यतः ] | हेतवंसेधः | न दयता्भदयप्रतिपादकः श्रब्दछेषः द्वितीयायेस्य भरतिमात मानस्य मरोहोभावात्‌ । न च विरोधाभास इव विरोधः) शछषामासः शेषः । तंदेवमादिषु वाक्येषु शछेषपरत्तिभोत्पतिहतु रछकारान्तरमेष । तथा च सदरशयुक्तामणिः ॥ ६८० ॥ नास्पः कविरिव स्वरपश्छोको देव पहान्भवान्‌ ।॥ ३८१ ॥ अनुरागवतिा संध्या दिवसस्तत्पुरःसरः अहो दैवमतिथित्ा तथाऽपि न समागयः | २८२ ॥ ५७ ॥ ^ वि त 1 0 न्न प्रदी इत्यन्न विरोारुकारस्य । न स्वतन्त्रथद्रयप्रतिपादकशब्दस्य ररुषः । निन्दुसा- हित्यरूपस्य द्वितीयार्थस्य प्रतिमामाघ्राविषयस्य प्ररोहामावात्‌ । नन्वप्ररूढोऽपि इटेषोऽ- छ्कर आस्तां विरोधामासवदिति चेत्‌ । भवेदेवं यदि विरोधाभासस्य विरोधत्वमिव दटेषामासस्य दरेषत्वमनुमतं कस्यापि मवेत्‌ । न त्वेवम्‌ । तस्मादेवविधे विषये रेष- प्रतिभोत्पत्तिहतुरट्कारान्तरं प्राधान्यात्‌ । तथा च 'सद्वशमुक्तामाणः इत्यत्र प्रम्प।र तदिरष्टरूपके पकं प्रधानम्‌ । वंश श्चन्दे उटेषस्तु वणुक्रुख्या रूपकाोपयोगित्तया तदङ्कपिति रटेषप्रतिमात्पतिदहत॒रूपकमेव ग्यपदेरयम्‌ । नासः | इत्यत्र छेषन्यतिरेके व्यतिरेक एव प्रधानं चछषस्तु तन्निवाहक इति ततपरतिभोत्पत्ि हेतुग्यतिरेकः । | असुरागवती ° ] 11 [1 १, १ 1 शि त 1 [` शि क, 1) पपी 111) उ ०-न्दुमुन्दरीति तद्धङ्गः । अचर ्धेषश्य प्रतिभामात्र विरोध एव वचांकार्‌ः । न तु विपरीतम्‌ । अन्यथा छेषं विना विरोधामाप्स्यासमवासत्तद्विखयापत्तरिति भावः। प्ररोहा भावादिति | चाब्दबोधाविषयत्वादिव्यथः । यदीति । विरोधस्य वास्तवस्य दुष्टत्वादा- माप्तस्थैवाटकारत्वं नत्वेवं छपे । पृनरक्तवद्‌मासरादावतिप्रसङ्गादिति मावः । अलंकारा न्तरभिति । अ्कारन्तरमेव साधीयः । प्राधान्याच्चमत्कास्ित्वादित्यथः । सद्रंशेति। वशः कुं वेणुश्च । छुषमतिमोत्पत्तिदेतुरिति । षष्ठीतत्पुरुष एव । न बहुत्रीहिः । रूपकाविशेषणत्वे । नपंसकत्वापततेः | हेतुना कारणमिति कोशः । अत्र वंशः कुटमेव वेणरिति वंशपदन्छेषप्रयक्तस्य कुटे वेण्वभेदारोपस्य मुक्तामाणित्वारोपे हेतुत्वादिति मावः। नार इति । छेको यदः पद्य च ! महान्मवानस्पः कोविरेव न स्वस्पनछछोक इत्यथः ` शछेषञ्य तिरेक इति । अ्ान्यकवितो व्यतिरेकः प्रधानापिति छेषध्रयुक्तस्य यशप्ति प्याम- दाध्यवस्तायस्योपमानाधिक्यर्ूपल्यतिरेकनि्वाहकत्वादिति मावः । अनुरगाति । अनुराग; [0 1 ४ 87 त 7. । 91 १. सएवविः।२ कर, ग. तस्मादे*। ३ क. "काराङ्ग विरो भ, [ ९. न° उद्धातः) कान्यप्रकाशः | ४२९ - आदाय चापमचशं कृत्वाऽटीनं गुणं विषपष्ष्टिः | यचित्रमच्युतक्षरे टक्ष्यमभाङ्क्षीन्नमस्तस्मे ॥ ३८३ ॥ ` इत्यादावेकदे शाविवतिंरूपक श्ेषव्यतिरेफसमासोक्तिविरोधत्वमुचितं न तु छेषत्वम्‌ । शब्दश्छेष इति चोच्यतेऽथांरंकारमध्ये च लक्ष्यत इतिं कोऽयं तयः । क्रिंच वैचिच्यमलंकार इति य प्व कविपरतिभासंरस्मगोचरस्त- त्रैव विचिन्रतेत्ति सेवाङकारमूमिः । अथेमुखपरक्षित्वमेतेषां शब्दा- - ~+ ~~ न ५, ---- “~~न ~न ~= "+न प्रदी ०--इत्यत्र समासोक्तिरंकारः । अभिधाया नियमने श्ेषस्यासंमवात्‌ । आदाय ० । इत्यन्न विरोध एवारंकारः । च्छेषस्तु तवज्गमात्रम्‌ । अप्ररोहात्‌ । कवीनां सतापो भ्रमणमभितो दुगेतिरिति ष्रयाणां पश्चत्वं रचयापि न तचित्रमधिकम्‌ । चतुणा वेदानां व्यरचि नवता वीर भवता दिषत्सनाखनामयत्तमापे खक्ष त्वमङ्याः ॥ अतर मदीये पये काम्यटिङ्कस्य श्छेषोऽङ्गमिति छेषप्रतिमोत्पात्तिहेतुः कान्यलिङ्गम्‌ । तस्मादलकारान्तरप्रतिमोत्पतिहेतुः छेष इति रिक्त वचः! किं च प्रभातप्तघ्यवत्याद। ` शब्द्ेषस्याथीटकारत्वमिति वचनं मवतां विरुद्धम्‌ । शब्दानाश्चितत्वे तेन ग्यपदंरास्या न्यास्यत्वात्‌ | अपि च य्य वैचित्यं कविप्रतिास्तरम्मगोचरः स एवाटकारस्यानम्‌ | उ०-परमविरिषो रक्तिमाच । पुरःसरोऽग्रगामी पंमुखश्च । समास्ताक्तरिति । अभिधाया नियमादर्धद्रयाबोषेन ष्छेषासंमवः । किः तु छष्टविरोषणमाहेस्ना नायक- वृत्तान्तग्रतीतिमात्रमिति भावः । दायेति । अचह पवेत निप्कियं च । चापो धनुः ¦ अहीनं सषराजं धनुदण्डा द्धौनमिच्ं च | विषमदष्िखिदोचनः, विषमे रक्षयाद्न्यत्र दष्टे । अच्युता (ष्टः गणाच्च्यतमिननश्च | रक्ष्यं शरव्यम्‌, दातसहसीखूपं च। वचन भवत्तामात्‌ | शव्द - पोऽेषश्चेति द्विविधोऽप्ययमर्थछेष इत्यत्र शाब्द्-छुषत्वमामेधायाथ-छषत्वा।नवान व्याह तमित्यर्थः । तथा न्न श्न्दमप्यदुषटं वक्तुमसमथः कथमथेमदुष्ट न्रूयादिति भावः । ननु दाग्दयैनिन्येण श्रव्द्टेष उच्यते । अटकारतव्‌ पुनरथस्थवत्यत्‌ आह-- आप चात्‌ । कविप्रतिभासंरम्मेतति । प्रतिमा शक्तिनिएुणतेव वा । सरम्मा यल; | एकं कना परस्याकिनित्करत्वादुभयमुपात्तम्‌ । तथा च कविपरतिमायलगोचरत्वं यत्र तेनेव [चच्ता । „ १कृ.श्व्ये ल} २ लक्ष्यत्वे । ४२० ्रदीपोदु्योतेसमेतः- [ ९ न० उह्यस; @ & र चि, क „नः च थरं ० 9 १ नामिति चेदनुपासादौनामापि तथैवेति तेऽप्यथ।टंकाराः किं नोच्यते । रसादि. व्यञ्चैस्वरूपावाच्यविषेषसम्यपक्षरवेऽपि ददुस नामलखःरटः । शब्द्‌ गुणदोषाणामप्य्थापिक्षयैव गुणदोषा । अथगुणदोषारकाराणां सब्दपेक्ष- येव व्यवस्थितिरिति तेऽपि शब्द गतत्वेनोच्यन्ताम्‌ । विधौ वक्रे मृध्नीत्यादौ च बणौदिष्ेष एकमयःनोचायेत्वेऽ शेषत्वं शष्द्‌- भेदेऽपि प्रसज्यतामित्येवमादि स्वय विचायम्‌ | - प्रदी ०-“स्वयं च प्टवाताभ्न' इत्यादौ शन्दवैचिञ्यमेव ताक । तस्थव कविप्रतिभया मुख्यतयोड्ङ्कनादिति शब्दारंकारत्वमेवीेतम्‌ । ननु ृषोऽथमुखग्रक्षकः | नह्यथपरतीतिं विना श्छेषस्य चमत्कारित्वं समवो वेत्य्थारंकारव्वं ्ेषस्येति चेन । एवं ह्यनुप्राप्नस्या- प्यथौकारत्व स्यात्‌ | रसरादिन्यञ्चकस्वरूपवाच्यप्त्यपेश्चत्वेन ह्यनुप्रास्स्याटकारता । अन्यथा वत्तिविरोधादिदोषस्य वक्ष्यमाणत्वात्‌ । किं चैवं छाब्दयोगुणदोषयोरप्याभत्व स्यात्‌ | तयोरप्यथपेक्षयैव तथामावात्‌ । शङ्गारादो हि मधुयादिगणः क्टत्वादिरदृषो वा | यच्चोक्तं “एकम्रयत्नोच्ार्य॑शन्दवस्विऽथै-छेषत्वम्‌ः इति तदप्ययुक्तम्‌ । विधौ कक्रे- इत्यष्टौ वणादिङ्गाव्दमेदेऽप्यथेच्छेषत्वापत्तेरित्यादि स्वयमपि विचाय॑म्‌ । नात्मानमन्तिक जेमन च शे भ मणेन क 1१1 11 भ ५०७ उ०-तत्वे च प्रकृते शब्द्‌ एवेति तत विचित्रता दृटेषणरूपा तदाश्रयः शाब्द एवेति प्रघट्ा्थः | अथेमरतीतिं विना । अथद्रयप्रतीततिं विना । अनुप्रासस्य । वणानुप्रास्स्य' छायनुप्रासरस्य च । अन्त्ये हि सुतरामभोयत्तत। । रसादिव्यञ्ञकस्वरूपवाच्य- सभ्यपेक्षस्वेनेति । रसादि च व्यज्ञकस्वरूपं च वाच्यं गैतत्पराेक्षत्वनेत्यथ॑ः । माधुयौ- दिम्यज्कत्वरूपवेविभ्येण हयनुप्रासस्यार्कारता । सरा च नाथप्रतीतिं विनेति मावः । एतेनो भयमप्यथारकार इति स्वामिप्राय इति कुवल्यानन्दोक्तिः परास्ता । ननु श्रति.- वैचिज्यादेव तेषामटकारत्वेन शाब्दत्वं स्यादत आह-किं चेव शाब्द योगुंणदोषयो- रिति । गुणस्य शाब्दत्वं परमतपेक्षया | शाब्दानामोजः प्रभृतीनामथेस्योनसित्व एव गुणत्वम्‌ । श्रतिकटुत्वादेश्वारेस्य सुकुमारत्व एव दोषत्वमिति तेपामप्यथमुसखपरक्षि- त्वात्‌ | एवमयेमाघुयोदीनामपुष्टाथेत्वादिदोपाणां चं हाब्दरादुपस्ितेप्वेव व्यवस्थितिः | न हि प्रत्यक्षादिनोपस्थिते तत्समावेशय इति त्वदीयः शान्दाथविभागोऽसगतः किं त्वस्मदीय एवोत इति मावः । वणोदिङब्द मेदे ऽपीति । विधिविधुरूये । स्वयभपीति । न तं परोक्तत्वेनेव द्वेषः काये इति भावः | [01 धीं न चलति स्वनैः ५ | ष त ति १ गं. ष्दोनां त. 1२ क. "कत्वरूः । ३ ग. श्त्वे ह्यः क. शघ्षया व्य) ग. शक्षयेवाः वधि" 1 ५ ग. श्वनेवोच्य° ! ६ कृ. ग. श ज्यतीत्ये" । ७ क. गृ. "दि वि । € क. शणो दुष्ट" । [ ९ न०उछ्ासः ) काव्यप्रकाशः | | ४२१ तचित्रे यच वणानां खड्गाया <तिहेतुता ॥ ८५ ॥ सानेवेशविश्ेषेण यत्र न्यस्ता वणाः खड्गयुरजपद्माच्याकारयुास्चयन्ति तत्रं कान्यम्‌ | केष काव्यमेतदित्ि दिङ्मात्रे भरदश्येते । उदादरणम्‌- मारारिशकरराममयुखेरासाररंदसा । सार्{रब्वस्तवा यत्य तदातवहरमन्षमा । २८४ ॥ [1 वि --------- ~ =--- - -------------- ------- ~ ~ ---¬ - = -----~~----~-------~-----~-----~- ~~~ --~--~~-~------ = = जकरभययायाक्मय्य कि म ०००००१५ “भज श प्रदी ०-चित्र लक्षयाति-तचितच्रं° । यद्यपि व्णीनामाकाङगुणानां खड्गादयाङृतिहेतुत्वमस्तमवि तथाऽपि विन्यस्लवणोनु- मापिका छ्िपियः सनिवेशाविदाषवत्वेन यत्र खड्गाद्याकारमुह्धाप्तयन्ति तच्चित्रमिति विव - क्षित । तर्हि छिपिनिष्ठत्वाच्छन्दाटंकारत्व न स्यादिति चेन्न | तादृश्वणेविन्यासं विनां तारदालिपिनिन्यापामावात्‌ । शाब्दान्वयन्यतिरेकयोरमश्रत्वात्‌ । द्िपिवणोमेदस्य रोक- प्रिद्धिमाश्ित्य श्ब्दाट्क।रत्वमिति कश्चत्‌ | तथाऽपि शद्धाराद्रसानपकारकस्य कथमङ्कारत्वमिति वचेत्कविनपृण्यवदेन विस्मयोपकारकत्वादिति गृहाण । इरेषनिवोहय चेतत्‌ । न च तादृशौ रसोपकारकमिति दिङ्मात्रमुदाियते | तत्र खङ्गबन्धो यथा--मारारि° । उ०-न्यासो यथा--ताडिकायां प्रथमे मादाज्दं विन्यस्य तदु्वेमारोहक्रमेणेकस्यां धारायां चतुरदह्रवर्णान्‌ । अभे रिष्ट सेति वण ततोऽपरारायामवरोहक्रमेण चतुश्च | मेति प्रथमेन मानदेन रिष्ट तदक्षिणपा निष्करमणक्रमेण स; वामपा प्रवेशक मेण सप, ततो माशब्द दिरषटौ । एषाऽद्िका । माशब्दादधःकरमेण वणेत्रयम्‌ । एषा गण्डका | तदा मातं | तदाक्ष्णपाद्रव [नस्करमण्क्छर्मम चदु; वामपा ब्रवदयक्रः मेणा चतुष्टय तता मदव्दः रिष्टः । एतदरज्ञनकम्‌ । तता माकाराद्षः शषवणद्रय न्यसेत्‌ । एतन्मस्तकमिति । तचिं यत्र वणोनापिते । सनिवेश्विद्येषेण शक्तिमाचप्रकाह्चकाः | इस्य॒त्तरायं कतरेत्पठ्यते । विस्मयोपकारकन्वाद्‌ति | कविहक्तिप्रकाक्चनेन चम. त्कारामास्जनकत्वादिति भावः | पारेति । उमा मे श्न दि्यादित्यन्वयः । किमूता | मारस्य मद्नस्यारिः शमु शक्र इन्द्र , रामः परश्चरामादिः, इममुखो गणेर॒एतेराप्तारो वणधाराप्तपातस्तस्य रहं उद्रेकोऽविच्छेदस्तेन करणेन सारं यथा स्यात्तेथाऽऽरन्धः स्तवा यस्याः | तथा तेषां [कि ए 0 ण } (4 ट © नेमल्यव्‌ श १ क. चिच्‌ । कष्ेका° 1 २ ग. क्का" । ३ क. तर्दति" । ४ क. “नेमल्यव" । ७१२ प्रदीपोदृद्मोत्तसमेतः- [ ९ न०उद्यप्ः¡ माता नतानां सहः श्रियां, बाधितसश्चमा । पान्याऽथ, सीमा रामाणां, शं मे दिश्यादुमौदिमा ॥ ३८५ ॥ ( खड्गबन्ध; ) सरल बह्‌खारम्मतरसारखुबखरवा | वारछाबहुरामन्दकरराबहुखामला ॥ २८६ ॥ ( युरजबन्धः , भासते प्रतिभासार रसामाताहता वभा । भारितास्रा, ज्मा बद्‌; देवाभा बत ते सभा ॥ ३८७ ॥ ( प्मबन्धः) __ _ प्रदी ०-मुरजन्धो यथा--सरखा० । अथ न्यास;-प्रथमपादस्य वणा्टक पडक्तिक्रमेणामिरिख्य तेषामधोऽघाऽपरपादत्र यवणीन्पङ्‌क्तक्रमेण विषितेत्‌ । तत्र चैतच्छोकोत्थापनमार्गेण रायां दत्ताया मुरना- कार्ता भवति । पद्मबन्धो यथा--भासते° । अस्य न्यास्तः--कणिकायां मा इति पूवैतर निगैमक्रमेण सतते इति । अभ्रेयपतर ्वेशनक्रेण प्रति इति । ततो मेति कर्णिकास्यर शिष्टम्‌ । ततो दक्षिणपत्े निष्क्रम्‌ क्रमेण भरेति वर्णद्वयम्‌ । ततस्ताम्यां किकस्थेन वर्णेन प्रवेशक्रमण [छट राभ र्णत्रयम्‌ । एवमग्रेऽपि दिक्पन्नस्य कथिकायाश्च वणो सवत्र शिष्टा इति । उ. --हरादीनामार्तिः पीडा तन्नाशक्षमा । नतानां माता वता । श्रयो स्वः । सर्वाप्तां सहवासात्तरकी्भस्यानम्‌ । बाधितसंभ्रमा दुर कृतनतजनभया । मान्या मनिनाय। रामाणां रमणीयानां सीमा । अतः पर्‌ रमणीयता नान्यत्रेति भावः । युम्‌ । सररेति । शरद्णेने पद्यमिदम्‌ । सरटा मेघादिकीरस्यरहिता । शर शरक डातीति वा | शरदि श्ारकाण्डसंपततेः । बहुटारम्भतरखानां प्रचुरप्तरमचन्बलानाम्‌।र नद्ानां अमरसमहानामाखो यस्यां सा । वारलाभिरपरीमिनेहुटा । बहुरुहंसीकेल्यथे; । मन्दा उद्यक्ताः करं लान्ति ते राजानो यस्याम्‌ । जबहुरं शुहपक्षस्तद्रदुमला निमेरा। ृष्णपसेऽप्यमला ताराबाहृस्यादित्यथे इति कथित्‌ । मुरज वाचचमाण्डविशेष; । भासत इति । हे प्रतिमासार्‌ शर्ञा्रेष्ठ ते समा माप्तते । कीर पमा । रैः . पी तिस्पिः शाङ्धारादिभि्वा माता शोभिता । अहताऽऽषिमा पीियस्याः प्ता । चद्व तिना मेषेण मातीत्यविभो वहूनिहेतो निरस्तः, अविभं यया मावत्‌ ।नेन्रतः पर मात्मा यस्याम्‌ । तत्वज्ञतिशिष्ेत्यथः । भावितो वक्षीकृतो ध्यातो ` वाऽऽत्मा यथेति, ५1 भव 1 @ सिं १ क. "माद्रिजा । २ कृ. न्ते आश्नेः । ३ फ, ^ति त । [व 1 [ ॥ ९ न° उछसः | कन्यप्रकाश्चः | ४३३ रसासार रसा सारस्मयताक्ष प्षतायत्ता | सातावात तवतासा रक्चतस्त्वस्त्वतक्षर ॥ ३८८ ॥ ( सयेतोभद्रम्‌ ) संमविनोऽप्यन्ये भेदाः रक्तिमात्परकाङका न तु काव्यरूपतां दधत्तीति न प्रदश्यन्ते | | । पुनरुक्तवदाभास विभिर्नाकारशब्दगा । एका्थतेवं भिन्नरूपप्ताथकानयकशब्दनिषटमेकायखेन प्ले भात्तनं 'पुन रक्तवदाभासः । सच प्रदी ०-सवेतामद्रं यथा--रसासार०। अस्य पाद्चतुषटये पृववत्पद्क्तिचवुष्टयेन र्खिते प्रतिोमादिपाठेन सएव छोकः | सेभविनोऽप्यन्ये भेदा न दाक्षैताः । एते हि राक्तिमात्रप्रकादाका न तु कोभ्यर्पतां द्षति । अतिनीरसत्वादिति । पुनरुक्त ° । एका्थतेति एकार्थत्वावमासतयोग्यशब्दतेत्यथैः। एतच यमकराटानुप्रास्योरतिः्यापक- मतो विरिनश्टि--विभिन्नाकारशब्दगेति | 2 उ०-वाऽ्थैः । वदे कथायां हमा निपुणा देवामा देवदुस्या । बतेत्याश्चयं | रसेति । हे रपरायां पथ्यां श्रेष्ठ रक्षतस्तव रसता एथिवी तु एवमूता तु । पवक सतुराब्दः । कीसी रपा । क्षतः खण्डितोऽयः इ मावहविधिय॑ष। ते दुन॑नास्तान्प्यति नादयति सा प्षतायम्षा । षोऽन्तकर्मणि | यद्रा क्षतमायप्त शच्च यस्याम्‌ । युद्धा- मावात्‌ । अत्र संबुद्धिचदुष्टयम्‌ । पुनः कीदशी । अतासा । अनुपक्षया । तप उपक्षये । अथ सुनोधनविरेषणानि । सारपतायताक्ष पद्नायतलोचन । सारप्तं जलनं पतिभदो वा ` तद््टिशालनेन्न । सातं नाशेतमवातमन्ञानं येन तादय । वाघातेगेत्ययतया ज्ञाना- त्वम्‌ । अतक्षमनस्पं राति द्द्‌।ति तादश । तंक त्वक्षु तनूकरणे । | एकायत्वाव भासेति । वस्तुतो नैकार्थत्वं कितु तच्ेन प्रतिमानमान्नमिति मावः | तेन न पोनस्क्त्यम्‌ । विभिन्ना करत्वम्‌ । विमिन्नानुपुवीकत्वम्‌ । १ क, '्नोऽन्ये 1 य, श््रोऽप्यनेकप्र"। २ य, °्यप्वरू*! २ क. ° व शब्दस्य । भि" 1 ४ कृ "््वेनेव मु 1 ग. -त्वनेवाञऽमु" । ५ न ४३४ प्रदीपोद्द्योतसमेतः- [९ न° उद्वापः र्‌ ञ्द्स्प सभद्गभङ्गरूपकेवरुशब्द निष्ठः । उदाहरणप्‌-- अरिवधदेहशरीरः सहसा राथस्ततुरगपादातः । - भाति सदानत्यागः स्थिरतायापवनितरतिखकः ॥ ३८९ ॥ चकसित्यङ्नारामाः कातुकानन्दहेतवः | तस्य राज्ञः समनसो शिबुधाः पाष्वव्रातनः | ३९० ॥ 1 प्रदी ०-स चाय ह्विविधः | शब्दमा््य शब्दायाश्च । तयोराचमाह-श्षब्देस्य °| राब्दमात्रस्येत्यथः । अयमपि द्विषा-सभङ्गकन्दनेष्ठाऽमङ्गशब्दानिष्ठश्च | तयोराद्यो यथा--अरिविध० | अघ्र देहशरीरशब्दयोः पुनरुक्तत्वधी; । भङ्गो च तौ | असिविषदा,) ईहा यत्र तादृशाज्छारिण इरयतीत्यथकत्वात्‌ । एवे पारयिसृतशब्द्याः। सहस्या हठेन रथिना पष उतं तुरगपादातं यस्यत्यथकत्वात्‌ | दानत्यागयोश्च सदा नत्या भाति स्थिरतायामगः पवेत इवेत्यथकत्वात्‌ । समङ्गः पनर्क्तवदामासः । शब्दमात्राकारत्ये चोभयोरपि शब्दयोः पयांयपरिवृत्यसहत्वात्‌ । जअभङ्गदाब्दनिष्ठो यथा-चकास° | अ्राङ्गनार।मारन्दयोः छषथकतया पुनरुक्तत्वधी:। वस्तुतस्तु अङ्गने आरमन्तीत्य द्नानामारामा इति गथ इति न पुनरुक्तिः । न चर्च समङ्क | श॒व्दमात्र!रकरारत्वं चैकस्यापि परिवृ्यपहत्वात्‌ । एवं कोतुकानन्दशन्दयोः सुमनपोविवधाःरब्डयोश्च द्व्टम्यम्‌ ¦ रि वि, उ ०-अआरवधात । सवानतदतखकाय भात कचा त्द्‌नत्पा स्तामानत्या | यद्रा सदाऽनल्या क्षद्ेषु अनश्नतया । कीदशः । अरिवध्दा, इहा येपां ताञ्शरिणः शारयुक्ता- म्योधानीर्यति प्रेरयति यस्ताद्श इत्यथः । यत्त॒- अरिवषदेह शरीरं यस्येति व्याख्यानं तन्न |. द्वितीयपदस्य परिवत्ति्हत्वेना भया रःपा शव्दमात्राटकारो दाह्रणत्वानं पपत्तेःसहमरा हठेन रथिभिः पृष्ट उताः सनद्धस्तरगाः पादाताश्च यस्य सः | स्थिरता- यामगः पवतः । चकासतीति । अङ्कनापरु रमन्त इत्यङ्गनारामाः विरहदून्याः ।.अद्धन आरमन्तीति वा| अङ्गनेषु आरामाः क्रीडावनानि येप्रामितिं वा} कौतुकेन नृत्यगीतादिना य आनन्द्‌ स्तद्धतवः । ( कुक वेवाहपूत्रमानन्दश्च ) । सुद्र विषये मनात येष शोमनानि वा न मनापति येषां ते समनसः । विबधाः पण्डितश्रष्ठाः | 001 १ ए 7 1 कको । #ि 011 शि त । । 1 1 (्५कनैन + | ॥ वि, । न मनय १ग. "रूपः के" । २ क, "तित" । ३ कं "ति चाधेः । ४ क्र. "भ । ५ क. ण्ुधर । न्व ध । | [ ९ न° उद्धमः] काव्यप्रकाशः | २५ तथा शुब्दाथयोरयम्‌ ॥ ८६ ॥ उदाहरणम्‌- तनुवपुरनषन्योऽस करिङुञ्जररुधिररक्तखरनखरः , तेजोधामपहःपृथुमनसापिन्द्रो हरि्जिष्णुः ॥ ३९१ ॥ अत्रेकस्मिन्पद्‌ परिवातिते नालकरार्‌ इति रब्दाश्नयः | अपरस्मिस्तु परिव ततऽपि सन हवित रत्वचनह्‌ ईत्ुमचाटखकाराऽयप्‌ | दति काव्यप्रकाशे शब्द छकारनिणेयाो नाम नवमोह्टासः सपापः | < ॥ प्रदी ०-उभयाङ्कऋर द्तीयमाह - तथा० । ` प्रदी०-उभयङ््रं द्ितीयमाह -तथा० | यथा- तनुव प° | अत्र तनुवपुःदाब्दयोः पुनरुक्तत्व: । तद्विरहस्तु तनुशब्दम्यास्पाथैकत्वात्‌ । अयं चोमयालंकारः । तनुराब्दभ्य पयौयपरिवृ च्यरुहत्वात्‌ | एवं कगिकुञ्ञरयास्तेनाधाममहः- दाब्दानामिन्द्रहरिनिष्णुशव्दानां तदा पासत्वमुभयाटंकारत्वं च द्रष्टव्यम्‌ | यत्चप्युमया- ठकारोऽ्र न्‌ प्रक्रुतस्तथा ऽपि दाब्दमात्राछ्ारस्येव लद्धदस्यान्न प्रकरणे ऽवश्यवक्तव्यतया त्परसङ्गादुभयाकारः्वानपायाच्चोभयःटंकःर मुतो >प्ययमवोक्तः । उमयालंकारान्तराणां तन कोऽपि मेदः शब्दमात्राट्कार्‌ इति म तान्यत्र परितानीति सवै रमणीयम्‌ ॥ इति कान्यप्दापे शब्दाटकारःनणेदः नाम नवपाटामसः। ९॥ मध्य्‌ समनमतण पर्यननन्य शपा ययय (क [न ०--तनु इति । असो निप्णुजयसालौ हरिः सिंहः । प्रसिद्ध िहेम्यो विलक्षण इत्यर्थः | तनुवपुः कृशश्च रीरोऽपि करिकुञ्जराणां प्रशस्तङ्ण्डादण्डद्याहिनां गजश्रेष्ठानां रुधिरेणाऽऽरक्ता छोहिताः खराम्तीक्ष्णा नखरा यस्य॒ सः । तेजप्तः प्रोत्कषाक्षमताया धामस्थानानि यानि महांति त; प्रथ प्रशस्तं मन येषां तेषामिन्द्र धरः । इदि परमे. शर्य | अस्म।द्रक्‌ । परिद्रस्यसहत्वा्रेति । वप्ःशब्दस्य परिवृत्तिसहत्व्धेत्यापे ` बोध्यम्‌ } एवं करिकृञ्चरयोरित्यत्र कुञ्जरपदस्य परिद्र्यसहत्वं करिपदस्य च तचत बोध्यम्‌ । रमणीयमिति । ररिद्भ्रंडरित्यादौ केवदाथाश्रयताऽप्यस्य बोध्येति सर्व एप्तद्धः ॥ ठ इति श्रीमदुषाध्यायोपनापकरिवगद्रसुतनग्चमद्रषैराचिते काव्यप्रदापट्द्ाति नवम्‌ उष्धास्रः ॥९॥ कः १ कृ. “हीयत्तत्यः । [ १९ द° उद्लाप्तः ] कृव्यप्रकृशि; | ४२३७ द्शमोष्टासः । [~ अथाटकारानाह- 4 कनन्छ्न न == ~ ~~ ~ श > {1 त १ त) ह ष र भ = र ज न न ~ "~~~ न्‌ प्रदा ०-अथायाट्कार्‌ टन्तमायाः; | तच्‌ उपमानन्वयस्तद्वदुपमेयोपमा ततः | उस्यरक्षा च ससंदेहो रूपकाषहुनुती तथा ॥ छेषस्तथा समासोक्तिः प्रोक्ता चैव निदर्शना । अप्रसतुतप्रशंपसातिशयोक्ती पारैकीर्तिते ॥ प्रतिवस्तूपमा तद्वद्दुष्ठान्तो दीपकं तथः । ° तुश्ययोगितया चेव प्यतिरेषठः प्रकीर्तितः । अक्ेपो विमावना च विरषोक्तिस्तथेव च | यथासंस्यमथान्तरन्याप्तः स्यातां विरोधवत्‌ ॥ स्वमावोक्तिस्तथा व्याजस्तुतिः प्रोक्ता सहोक्तिवत्‌ । विनोक्तिपाथित्ती च मािकं काभ्यरिङ्गवत्‌ ॥ परयायोक्तमुदात्तं च समुच्चय उदीरितः । पयांयश्चानुमानं च प्रोक्तः परिकरस्तथा ॥ भ्याजोक्तिपरिसख्ये च विनतेये हेत॒माख्या | योन्यमुत्तरं सृकष्मसारो तद्दसंगतिः ॥ क्षमाश्च समेन स्याद्विषमस्त्वधिकेन च । प्रत्यनीकं मीहितं च स्यातमिकावलीस्मती | भ्रानििर्मास्तु प्रतीपेन सामान्ये च विशेषवत्‌ | तद्गुणातद्‌ गुणो चेव ग्याघात्‌ परिकीतितः ॥ ससष्टिसंकरौ चेवमेकषष्ठर्दीरिताः ॥ तेष्वनेकारकारमलमतत्वेन सोकुमायातिक्षयाच् प्रघानमुपमां प्रथम र्तयाते--- ` = उ०-अथा्ेति । प्रसङ्गादिति मावः । न्युनाधिक्यस्यवच्छित्तये तानादं गणयाते- चेति | ® क्न (4 भके) 1," क, ५ 9 तेष्वनेकेति । उपमेयोपपानन्वयप्रतीपस्मरणद्पकसदेदघ्ान्तमदपदवात्प्रलातश् यक्त" क, क ४१ वाणम तस्ययोगितादीपकप्रक्िवस्त्पमादृष्टान्तनिदरनाव्योतेरकसहा्तस्मापत)क्त्याद्यनकत्व + | सोडा योति । इतरारंकरपेक्षयाऽस्याः स्फुटतया विभावाच्ुत्कषकत्वाद्ति भावः । क ~ ~~~ ड ख -> $ १ क : १२. अथापरो । २ क. सूक्ष्मं सारस्तद् । ३ ख. `रुद्हुताः । भी 1 ४३१८ ्दरीपोदूचोतसमतः- {१० द० उषासः | ६ ध £ कक साधम्पंमुपमा भेदे, उपमानोपमेययोरेव, न॑ तु कयेकरिणादिकष्योः साधम्यं भवतीति तयोरेव सर्मानेन धर्मेण संवन्ध उपमा । भेदग्रहणमनन्ययव्यवच्छेद†य । 1111 निवि 11 प्रदी -साधम्य०। ० ‰ क नन्‌ साषम्येस्य प्रतियाग्यनयोगिनिरूप्यतया तद्नमिधाने न्यनत्वं लक्षणवाक्रयस्येति चेन्न । आक्षेपादपमानापमेयरूपयोस्तयोखाभात्‌ । म॒ च प्रतियोग्यनयोमिमात्राक्षिपेऽति प्रसङ्गः । उपमामोपमेये विनाऽम्यस्य कायकाईणादिमाघस्य पराधम्याभावात्‌ । एवं चोप- मानोपमरेययोः समाने धर्मण संबन्ध उपमेति लक्षणम्‌ । अत्र चोपमानोपमेययोरक्षेषः साधम्यप्रतिपत्तिमात्रफटकः; न तु म्यावतंकः | नन्वेवं "भेदे, इत्यनुपादेयम्‌ । तस्याप्य पादेव रामप॑मवात्‌। न ह्यभेदे सादृदयात्मकं सराधम्यमिति चेन्न | साधम्यैपदस्याऽऽयोपिता- उ०- साध्यमिति । उपमानोपमेययोर्भदे सरति वाक्यार्थोपस्कारकं चमत्कारि साधारण. धर्मवत््वमित्य्थः | चमत्कारीत्यनेन "गौरिव गवयः" इत्यादेव्यौवरत्तिः । व।क्यार्थोपस्कार- काति अङ्कारसामान्य्क्षणप्राप्तम्‌ । अतिभसङ्ः इति । कायकारणयोरतिपरसङ्ग इति मावः समानेनेति । एकत्व. बद्धिविषयेणेत्यथैः । संबन्ध इति । प्मानो धर्मो ययोस्तौ सधमोणौ । तयो' भावः साधम्य॑म्‌ | समासोत्तर्वर्तिमावप्रत्ययस्य सबन्पबोधकत्वादिति भावः | प्रकृष्टत्वेन पमाम्यमानत्वमुपमानत्वं, निङ्रष्त्वेन तत्छमुपमेयत्वमिति केचित्‌ । सादृदयप्रतियोगि. त्वानुयोगित्वे चोपमानोपमेयत्वे इतिं बहवः । न तु व्यावतेक- इति । कार्यैकारणादि. कयो; साधम्यस्यैवामावादिति मावः | न च कारणगुणानुसारी कर्थ गुण इति भ्यव- हारात्तयोरपि साधम्येमस्त्येवेति वाच्यम्‌ } कविप्रतिभाकसितांश्षा मावेन तस्यानल्कार- त्वमित्यभिमानात्‌ । आक्षेपा्देति । एकथमेवत्वमिति म्यवहारस्य भेद एव स्मवादिति भावः | न हयभद इत । ताद्धन्नत्व त्ति तद्तमूया्रमवच्वेस्यवे साहश्यपदाथत्वा- - दिति-मावः । आरोपितेति । अत एव : त्वयि कोपोऽयमामाति सुधांशाविव पावकः ! | ५ श [क्ष भ ५५, इृत्यादावुपमानिवांहः । तत्र ह्युपमानस्यात्यन्ताऽसमावितत्वेन सतारश्यस्य छोकसिद्ध 0 1 1 मा) वि 1 2 । ~~ | ^ भन्न भूमनः ~~ १ (०) भेद इति । उपमेयतावच्छेद्रकोपमानतावच्छेदकयो्भैद्‌ इ्यथैः । न तृपमेयोपमानयो द इति । तथा सति देराक्रालभेदेन स्वेनेव स्वस्य साधर्म्यऽग्याप्तः । यथा-टोहितपीतैः ~ बृतमाभाति भूभ्रतः शिखरम्‌ । दावज्वलनज्वाकेः कदाचिदाकरीर्णमिव समये 1 अत एवामरे ठ, सल्यु- पमाया एकवापत्तरद्युद्यति उक्तम्‌ ।२ग.नक्रा ।३के. रणयाः।४ क. (मानि । ५ कृ, पेणोप्‌* । ६ क. "रणमा । ¢ ¡ १० द° उद्ापतः ! काव्यमकाश; | ७३९ पूणा लुप्ताच, उपमानोपमेयसाधःरणधर्मोपमाप्रातिपादकनायुपादाने पृण । एकस्य द्यो. स्रयाणां वा खपे टुघ्रा। साऽग्रिमा। भरोत्या्थीं च भवेद्वाक्ये समासे तेद्धिते तथा ॥ ८७॥ अग्रिमा पूणां । यथेवर्वदिशब्दा यत्परास्तस्यैवोपमानताभरतीतिरिति [11 क 1 प्रद्‌] ० - नारापतत्ताधारणततमानघमंसबन्धमात्रपरत्वेनाऽऽरापितुप्ताचम्यानेबन्धनस्यानन्व- यारका(रस्य त्यवच्छचत्वात्‌ | 'जल्करतवे साति ईत्याप पुरणायम्‌ । सथिन्यमात्तस्यापमा- त्वामावात्‌ । एनां विभनते--पृणां ° । यत्रापमानापमयत्तावारणवमाणामुपमाग्रतिषादकश्चन्दस्य चापादानि सा पृणां | एत च॑तुष्कमध्य एकस्य द्वाख्याणां वाञनुषाद्‌न यत्र प्रा टुष्ठा | तयाः पणा निमनत--पराअग्रपा० | जभ्निमा प्रथमोदिष् | पूरणेत्यथ; | वाक्यं विग्रहः । तेनोपमानादिपदानि चत्वार्यपि यत्राप्तमस्ताने मन्नावमाक्तकानं स्रा वाक्यगा यत्न तु तेषु कयोरपि समाप्तः पाप्तमा व णा ज क आधा उ ०-त्वामवेऽपि कामना खण्डः पदार्थोपस्थितिमता स्वेच्छया समावितत्वेनाऽऽकारेण चन्द्राधिकरणकमनरं श्रकटप्य तेन सह साम्यस्यापि कल्पनात्‌ । कस्ितस्यापि मावनो- पनी तकान्तव चमत्का(रेत्वमविरुद्धमिति मावः। आरपितसाधर्म्येति | तत्र द्याहाया- रपितमेदेनाऽऽपाततः सादरयप्रतीतिः; पयेत्ते तु तस्य बाघपरतिस्तधानेन द्वितीयसरश्च- भ्यवच्छेद्‌; फर्त्ीति मानः | नम्‌ तत्तदत्कभेविरोषरणां वेचिऽ्य॒क्रोपयुज्यत इति चेत्‌ मुखादिनिषानां तेषां वेचिञ्यमुदरीपनविमावेत्तया विचित्रविचित्रास्वाद्‌ इति गृहाण ¦ उभौ यदि ग्योश्चे प्रथकध्रदाहावाकारागङ्गापयसः पतेताम्‌ । तदेपमीयत तमा्नीलमाम्‌ क्तमुक्ताङतमस्य वक्षः ॥ इत्यादौ नोपमा । यदि तथाम्‌तौं स्यातां तदोपमीयेत न चेतमित्युपमानिष्पस्यभावात्‌ । क्रित यद्यर्थोक्तौ च कस्पनमित्यतिरायोकतिरेवेति न दोषः । ‹ मद्रात्मनः › इत्यादौ म्यङ्ग्योपमाया वाच््यपिक्षया प्राघान्येऽपि व्यङ्ग्यभावृद्यपस्कारकत्वे नाहृकारत्वस्येष्टत्वेन दोषामावान्नाग्यङग्यत्वमप्रघानत्वं वा निहोपण देयामित्याहुः । साधम्यंमान्नस्याति | घट इव पटो द्भ्य, घट इव पटो जातिमानित्यदेरित्व्थः | भ क यत्नोपमानोप्पयेति । ताद्दयपरतियोगित्वानुयोगित्वे चोपमानत्वोपमेयत्वे इति मि त ॥ि छ १कृ.ग काद । ४० अदीपोद्योतसमेतः-- | १० द° उद्धास्रः ] यद्यप्य॒मानविशषणौन्येते तथाऽपि शब्दक्षक्तेमदिभ्ना श्रुत्यैव षष्ठीवत्स॑- न्धं प्रतिपादयन्तीति तत्सद्धाषे श्रौरी उपमा । तयेव, तच तस्येव › (पा० सृ० ५। १ । ११६) इत्यनेनेवायं विदितस्य वतेरुपादाने श्रौती । तेन ठेल्यं मुखम्‌ ?--इत्यादावुपमेये एवः ' तत्तस्यमस्य › इत्यादा चापमानं एव; इद्‌ च तच तुल्यम्‌ ` ₹उत्य॒भयत्रापं तस्याद कब्दानां विश्रान्तिररेति साम्यपयाखाोचनया तस्यताप्रतीतिरिति साध येस्याऽऽयत्वात्तस्यादिपदोपादान आर्थ । तदत्‌ तेन तुस्यं क्रिया चद्वतेः ' [ पा०सू० ५।१। १६५ | इत्यनेन विहितस्य वते; स्थितौ । कोन प्रदी °-तगा । तद्धितेनोपमाप्रतिपादकेन तु सममुपमानवातिन्याः प्रकृतेन समासो (न [> ` अक १ ०५८५-० ०० क श, ष 9 ए) 1 ए ५७ सा ७.७०१५७ ज्‌ क क सण, [ि नापि विग्रह्‌ इति तृतीय उपमामेदः | त्रिविधाऽप्येषा श्रौत्यार्थामिदत्प्रत्येकं द्विधेति षड्विधा पूर्भत्यथः । श्रौतत्वे चोपमानापमेययो; साधारणधरमसतेबन्धरूपायास्तस्याः शाञ्दबोधनिषयत्वम्‌ । अथापत्तिगम्यत्पं चाऽऽथत्वम्‌ । तत्न ययेवरव[दशब्दानां ' तत्र तस्येव › इत्यनेनेवार्थ विहितस्य वतेश्योपादाने श्रीत्री । तुस्यादनां शब्दानां * तेन तुस्यम्‌ ` इत्यादिना तुस्याथं विहितस्य कतेश्च प्रय आथ । नन्वयं विमागोऽनुपपन्नः ।उमयत्न साददयप्रत्ययाविदेषात्‌ | न च वाच्यं यथादिशन्द पाधारणधमस्वन्ध उभयत्र शक्त्थव वध्यते न पुनस्तुल्यादिशब्दः। जयमेव विश्चेष इति| यतो यथादिशब्दा यदनन्तरम॒पात्तास्तःथनोपनानताप्रतीर्िरत्यपमानविदेषणाति ते । अत उपमाने तत्सबन्धं बाधयन्तु न पुनर्पमथ । ज-यविरेषणस्यान्यतर संनन्धनोधकत्वाद श ना- 1 ज० 1 वि 1 8 7 त ह । । ॥ 1. शि {० कव्‌ उ ०-बाध्यम्‌। श्र तेत्वं चाोपमानोति।ए९य च साददयप्रयोजकसाधारणधर्मस्तनन्धस्थवादिश्च केयस्या मयवृत्तितया क्ञाब्दनोधविषयत्वे श्री तत्वातित्य्थः । अर्थापत्तीति । तल्यादीनां सादृर्यवाते राक्तः सादृदयस्य सापारणघममबन्धं पिनाऽनपपत्त्या तत्प्रतीतिरिति मावः , उभयत्र सादृश्येति । सादयप्रयोनकेसावारणधत्यथः । उभयत्र शक्त्ये वेति । इवय सस्ये नेयमेनापमानोपमयसोः प्रतियोगित्वानुयोमित्वाम्यामन्वयादिति मावः । यदन- न्तरम्‌ । यद्धाभकशब्दानन्तरम्‌ । उपमानता। साददयप्रतियोगित्वम्‌ । उपमानविशच पणानाति | उपमानविरोषणोपमानत्वद्यातकानीत्ययैः | उपमाने विर्चिषनिति उपमान तवचा रष्टयन नाषयन्तत्यथात्‌ | म च तस्य प्ादरयप्रतियोगित्वरूपोषमानत्वतिक्ि्टस्य सवपु तषमवत््वसवन्धन।पमेयेऽन्वयरो पसे ऽ तद्लामः । नामार्थयोभदेनान्वयाग्धत्पतेः | एव च रकत्याभयन्न पताघारणधमत्मन्वभ्रतील्या नायं शरीत्या्थीविमाग उचित इति मावः ॥ 0 त | ) क, णानेते। २ क, ठुश्भित्थाः । ३क.ष्द्‌ त ४क.ग. न्ति तन्न सा०।५क्‌ श्व" । ६ चु, श्रौतीत्व" । ७ उपमानतालादयप्रतियोगिलाेति ( से ) पुरस्तशं नोपलभ्यते । \ १० ६० उदास; ] काव्यप्रकाशः | 2.4: प्रदी ०--दिति चेन्न । शञ्दशक्तिस्वामान्यादन्यपिरेषणत्वेऽप्यन्यत्र सुबन्धो धक त्वात्‌ । न चादृष्टचरत्वम्‌ । षष्ठयां तथा द्र।नात्‌ । षष्ठी हि यदनन्तरमुपात्त तस्थै वोपक्तजेनत्वप्रतीतिरित्युपप्तजनविरोषणद्नेऽपि भरधानेऽपि संबन्धं बोधयति । तस्मत्म्रतीव्यनुपपच्या प्रतीतानुपपच्या च पबन्वगोधे विरषाच्छीताथेविमाग इति मन्तव्यम्‌ । तथा ह~“ पद्य भेव मुखम्‌ ` इत्यादावृषात्तध्याऽऽक्षिषस्थं वा रमणीयत्वे; उ ०- शब्दश क्तापं। स्वसदश्च उषमानव।चक्र१दरक्षण।यामिवत्य तात्पयग्राहुकत्येन तस्यभिदेन नमाथान्वयस्वीक.रादित्यारायः । यथा-तथ।-रव्दयागे तु पश्चाज्ञायमान- साटरथविषयक्रगाधमाद्‌ येदं बोध्यम्‌ । यद्धमवाश्चन्द्स्तद्धमेनन्मुखमित्येव तत्र बोधात्‌ | अन्यविरेषणस्वेऽपी त्यस्यान्धरबन्धयातकत्वेऽपीत्य५ः । त दथान्तमाह-- ष्यामि. ति । तदेबोपपादयति-- षष्ट हीति । यदनन्तद्मित्यनेनेपपर्जनपजन्धित्वं बौषयति | उपस्तमेनत्वे स्वा्थत्तबन्धे प्रतियोगित्वेन -वपित्वम्‌ । उपसजेनिक्ञेषणत्वेऽपि । उप. सजेननिधनिराषणतानिरूपितमेगेष्यताश्रथत्वेऽपि । भद्रा, यनथा प्राचीनमते प्रकारीमूत- विभक्त्य्थघबन्धेन नामधयोरमेदेनान्ववः | चैत्रस्य धनभित्याद्‌ौ स्वामेवैन्रीये धनमिति मोधात्‌ । तथा प्रकारीम॒तनिषाताथरसनन्येन नामाधयोर्भदेनान्वय इति चन्द्र -इव मुखमि- त्यद्‌। मद शचन्द्रव मखमिति घीरिति प्राचीनमतेनाय अन्थः । श्रोतत्वं सादृरवभरति- या गित्वरूपर्५।पमानत्वस्येवेन बोषनादिति बोध्यम्‌ । पर्‌ त्वन्न पक्षे षष्ठ्या एव वि।हैप्य इष्टान्तत्येनोपादाने बीज चिन्त्यम्‌ | नन्मेव वुर्यादिपदृरपि चन्द्रेण दुरपनित्यादो तुतीयाथान्वयद्भारा श्रुलवापरमानत्व।पमे- यत्वयोर्बोधाच्छः वी स्यादित्यत आह--तस्पादति । भरतौत्यनुपपस्ये[ति | भय भावः | सादृदयध्रयोज कपाघारणधमेव-पो ह्यषमा | सदर्थं चातिर्कतिः पदाथः | धमवेरे. प्च क्राचदुपात्तः कविद्‌ाक्षिप्ठ इत्यन्यत्‌ | यथाद्यश्च तस्याजकधमेवि रषसबन्ध एव शक्ता न तुख्यादयः | ते हि सदृशमात्रवाचका इति । एवं च परादृइवा।दपद्या15- प्यार््थव | अपरे त्‌ "तत्तत्साधारणधमतबन्ध उपमा | उषमानत्वं च स्ताधारणवमैवचेनेषदि- तरपरिच्छेदुकत्वम्‌ | तद्धमंवत्तया १।२च्छेदत्व॑च।पमयतञ।मेत्युपमानाने (पण पू* ` २।१। ९१ ) इतिं घूत्रे माष्ये रष्टम्‌ । उपमानववेरोषर्णानं त ईत्‌ । उपमाननटत्ताः घारणवरमबोघक्रानीव्यथः | एवमुपमानत्वपपीवाद्ययेः| पदो पमानविरोषणावमानत्वद्च) तकास्त्‌ इत्यथैः । उपमाने तत्तंबन्धपिति । उपमानत्वस्वरूपस्य पाध।रणधमघ।ठेतत्वात्तत्र तत्त नन्धमीोऽस्त्वित्यथः 1 षष्ठी इति । सा हि रज्ञः एरुष इत्यादा स्वस्वामिमावक्तबन्ध- मोधिका | प्रक्रत्य्थंस्य .विेषणत्वबे धिका च | सा च विरषगस्पेतरविरोषणत्वाथं सव न्धस्या55काङ्कणात्तनिष्ठविसषणत्वस्य तन्निषठम्बामित्वस्य बाधघकत्वेऽपि पश्वात्परधान्‌ पुरुषे सनन्धप्य द्विष्ठतास्वमावत्वाम्पंबन्धघटकरं स्वत्वं बाधयति । तदाहं --यद्नन्तरमुपःत्तति राज्ञ इत्यन्य राज्ांमिकग्निति बोधः । पुरुषपदेन च तद्धिरेपसमपणामिति श्ष्ठी रेष" ४४१ भदौ पौद्योतसमेतः- [ १० द्‌० हसतः ! प्रदी ०-सबन्धमविषथी कृत्यापयेवसानम्‌ । यथादिशब्दानां धघमविशेषसबन्धं एव शक्त त्वात्‌ | वुल्यादश्ब्डास्तु नवम्‌| (पद्मम तुल्य मखम्‌ इत्यादावुपमेये * पदम तुक्य मुखस्य › इत्यादावुषमाने, ‹ सुखं पद्मं च तुल्यम्‌ ' इत्यादावुभयत्रापि स्तामान्यतस्तु ल्यत्वे बोययित्वा विश्रान्त्ष्‌ तेषु धमेपिरोष विना कथ तस्यतेतिं प्रतीतान्‌पपत्या घमेविदषतबन्धपरत तरेते | केचित्त-“उपमानोपमेयमावरूप१ सबन्धस्य श्र ताथत्वाभ्यां विशेषः! इति न्याचक्रस्तद्‌ . युक्तम्‌ ।साधम्यस्याऽऽभत्वान्तुस्यादिषद)पादान आर्थ इति प्रकाशचविरोधात्‌ । यस्थेव ह्या तया उपमाया आथत्वं तस्थेव श्रौततया श्रौतत्वो चित्यात्‌ । किं च साधम्यमेवापमेति तस्यैव १ ए ह | | ^ १ ष क श । उ०-(पा०प॒० २।३।९०) इति सते माप्ये स्पष्टम्‌ । एवमिवादिभिः स्वसमभिन्यांह्‌- तचन्दराद्‌वृपमानत्व तननिवह्क आह्दकत्वाद्रिनाधारणधर्मपेबन्धश्च बोध्यते | ततर साधारणधमैवचेनेतरपरिच्छेदकत्वरूपोपमानत्वध्रती तिस्तद्धमवत्परिच्छदयप्रतीतिं विनाऽ. - नुपपल्नेति तमपि बोधयतीति मावः | एवं च चन्द्रं इवेत्यत आह्कादको- पमानमृतचन्द्रामिन्नमाह्भदकमपमेयं मुखमिति बोषः । अत एवेवरादिसमभिन्याहार उपमानेपमेययोः समानविभक्तिकत्वानियमः | साधारणधमे्तनन्यश्च क्रविद्विरेषणतया यथा चन्द्र इव मुखमाह्।दकमित्वादौ | कनिष्धिशेष्यतया यथा चन्द्र इव मुखमाह्वादयतीत्यादौ । अत्र ह्पभानचन्द्रकवैकाह् दामि उपमेयम्‌खकतकाह्ाद्‌ इति बोधः । अतोऽत्रापि तयो तमानविमक्तिकतेव । ये त्वच चन्द्रसाददयप्र। नको मुखकतेक आह्भाद्‌ इति बोधं वद्‌- निति तेषां तयोः समानविमक्तिवेत्वनियमे सानं चिन्त्यम्‌ | यत्त वाचनिकी समानिम क्तिकतेति | तन्न । व्याकरणे तादशवचन।नुषल्म्मातु । एवे गज इव गच्छाति देवदत्त इत्यादौ बोध्यम्‌ । वनगज इव शूरः स्मरम्‌ गच्छतीत्यादावृपमानगजकतेकवनगम- नाभिननमुपमेयजरकतेकं समरकमैकं गमनमिति बोधः । साघारणधरमरूपगमनस्य विषे यतयोषमाविधेयकाञत्र धी; । व्याघ्र इव यः पुरुषः स गच्छतीत्यादावुषमानशरुरव्याघ्र- भिन्नपुरुषकतैकगमनमिति धीः । रूरत्वारिप्ाघारणवमस्येदेदयतयोपमोदेरिथका र घी: । अत एव मेदाभेदप्रघाने।पमेति प्राञ्चः | यदपि चन्द्रमुखयोस्तत्येन भेद्स्तथाऽपि पाधारणधमवच्वेनामेदान्वययोग्यता बोध्यति | अधिकं मञ्जूषायां द्रष्टव्यम्‌ | धमेविरषसंबन्ध एवेति । अस्य शक्त्या स्वसामर्यन बोधनं तदन्वयतात्पयम्र हेकतया बाध्यम्‌ । तत्कृत्‌पमानत्वस्य तु यातक्रा इति बाध्यम्‌ । तस्पादश्चम्द्‌ा. ` [स्त्विति । ते च सदरवाचकाः । स, दद्य च साधारणधमेप्रयोस्यो धमेविङ्ेष इत्याहः । न चेदशश्रौत्याथविवेको विफः \-आध्यौमुपमानोपमेयनिणैयविटम्बेनाऽऽम्बादविदम्बः) तदमावः श्रौत्यामिति तसत्साफल्यादिति बोध्यम्‌ । उपमेय इति । समानविभक्त्यन्त- पदोपस्थाप्यत्वादिति भावः । उपमान इति । तत्त्वादेवेति भावः | संबन्धस्येति । म्‌ संबन्ध एवेवार्थः | १ क. "कत्यप्रतीदययष । २ क. न्धःगोव ए* 1 | ॥ १० द° उद्काप्तः] काव्यप्रकाशः | ५४३ ¢ इवेन नित्यसमासो विभक्त्यलोपः एूषेपदप्रङ तिस्वरत्वं च." इति नित्य- समास इवशब्दयागे समासगा | क्रमेणोदाहरणम्‌- स्वग्रेऽपि समरषु स्वां विजयश्रीनें मुश्चति । प्रभावप्रभवं कान्तं स्वाधीनपतिका यथा ॥ ३९२ ॥ चकितदहरिगटोररोचनायाः क्रुधि तरुणारुणतारहारिकान्ति | सरसिजमिदमाननं च तस्या; सममिति चेतमि संमदं विधत्ते ॥ ३२३ ॥ प्रदी ०-श्रोतत्वाथत्व।म्यामपमाभेदु युक्तः । अत एव ‹ यथादिना सादरयरूपः सबन्ध एव साक्षादमिधीयते षष्ठीवत्‌ , तल्पादिभिम्तु धम्नैपि ” इति स््याख्यानमनुपादेयम्‌ । नन्‌ तथाऽप्यनुपपन्नो विभागः । पणायां च्ोनकोपमानयोरेव ` हि समासः समावतः । न च यथादाभः सममा दृड्यत यन तमाप श्रता स्यादति चेन्न | “ इवेन नित्यसमासो विमक्त्यलोपः पवेपद्‌पक्रतिम्बरत्वं च › इत्यननेवदाब्देन समं समापतवि- मक्त्यरोपयोः संभवात्‌ । विमकत्यछेपद्दानाच ताप्तमाप्तभ्यवह।रो मूढानाम्‌ । तन्न वाक्ये श्रौती यथा--स्व्रऽपि° ¦ अन्न विनयश्रुपमेया स्वाधीनपतिकोपम.नम्‌ । न मुच्चतीति साषरणो धरैः । यथेत्युपमाप्रतिपारदैकम्‌ | एवमगरेऽप्यह्यम्‌ । न चेनेषां कंयोरपि समासत इति वाक्यगा श्रौती | वाक्यगाऽऽर्था यथा-- चकित ० । उ०-अनुपादेयमिति । घमबोषेऽपि यावदपां तावद्विषीयत इति सा्द्यस्यैव विधेय. त्वादित्यपि बोध्यम्‌ । न च यथादिभिरेति । अमाद्दय एव यथाज्ञव्देन समासवि- धानादिति भावः । इवेन नित्यसमास इति । व्याकरणे वैकलिपकत्वाङ्गीकाराद्भा्तिके तथाऽपाठच्च नित्यपदपरक्षेपोऽप्रामाणिक्रः | स्वम्रेऽीति | वैरिभेः स्वप्रेऽपि तव विनयानुभवादित्यथंः | प्रभावात्तपोविशेषास्प्र भव उत्पात्तयस्य तामेत्यथंः | ( “ प्रभावस्य प्रभव उत्पात्तहंतु त्वामत्यन्वयः ` इते चद्धिक्रा ) | प्तमरेषु न तु समरे । अत्र यत्तत्पदधरकृतिकप्रकारवाचिथार्प्रत्ययान्तयथू- शब्दादियोगे यद्ध्मवती स्वाधीनपतिका तद्धमवती विनयश्चीरित्युभयविशेष्यको बंधः । पश्चाद्यत्तद्धयां धर्मस्येक्यबोधात्ाद्द थे फति । राज्ञः कान्तस्य च बिम्बप्रतिनिम्बभावः | तदाशिङ्धितस्वप्राधिकरणकत्यागामावोऽन्‌गःमी साधारणो धम इति बोध्यम्‌ | चकितेति । ८ सखीं प्रति नायिकासी माग्यंन्कयाचिन्निवद्यते ) । मीतहरिणवचश्चल- ने्ाया इत्यर्थः । कवि कोपे । ततापि कान्तमिन्थाह--तर्णेःते । तहणारुणवत्तारा पृष्ठा हारिणी मनोहरा कान्तिर्यस्य तदित्याननविशेषणम्‌ । समदं हषम्‌ । ८ पुषिि- १ कृ, रपि लां । २ क. योः प्रसङ्गात्‌ ¡ ३ क. “देनवृतस्तच्राः । ४ ख. “दकं विवक्षितम्‌ ! ४७४ शदीपोद्ब्रोतसमेतः-- [ १० द° उहछसः ] अत्यायतेनियमकारिभिरसद्धतानां दिव्यैः भरभामिरनपायमयेर्पायेः | शौरिभजेरिव चतुभिरदः सदा यो क्मीविटासभवनेभुवनं बभार ॥ ३९४ ॥ । अवितथमनोरथपथप्रथनेषु प्रगुणगरेमगीतश्रीः । सुरतसरुखद्शः स भवानमिरुषणीयः क्ित्तान्वर न कस्य ॥ ३९५॥ गाम्भीयेगारिमा तस्य सत्यं गङ्धायुजङ्घवत्‌ । टुराटाकः स समरे निदाघाम्बररत्नवत्‌ ॥ ३९.६ ॥ प्रदी ८-इयं समशब्दप्रथीगादाथीं | समाप श्रौती यथा--अत्यायते० | अत्रेवेन स्तमाप्नः | समापतत आथा यथा-- अविंतथ० । अन्न सुरतरुपदृश इत्युपमानयोतकयोः समासः । तद्धिते श्रीत्या्थी च यथा--माम्भीय० | उ०्-ताग्रा छन्दः) । स्रप्षिजमानन च सममित्यत्र धरथमं ्ादरयवदाभिन्नमिद्‌ द्वयमिति बोपे पश्चान्मनपा व्यञ्चनया वा परस्परनिरूपितप्ताधारणधमंम्रतीतिरिति ध्येयम्‌ | अरण- सदृशकान्तिमसवं साधारणो षमेः | अत्यायतेरिति । आयतिः (आयतम्‌) उदकंडद्धिर्दीषेता चं । उद्धतानां गर्ववतां दानवानां च । दिव्यैरत्कृष्टेः स्वगीँयेश्च | प्रभाभिः ग्रङृष्टशोभावद्धिः । मातेः करि किप्‌ । अनपायमयेर पायामवद्रचुरेः । उपायैः सामभेददानविग्रहैः । अद्‌ एतद्धवनम्‌ | रक्ष्मीः कमला सेपच्च | ( वसन्तति"का छन्दः) । भुनैरिवोपायेरितयत्र म॒जसताददयप्रयो. जकात्यायतत्वादिधमेवद्धिरित्यांद्रेव गोधः | गजो वनं गच्छतीव दारः समरभूमे गच्छ -तील्यादौ क्रियाप्तमभिव्याहतेवादेरुतप्रक्षाद्यतकत्वभेवेति न तघ्ोपमाट्कारः । स्पष्टं वेद॑ सन्विधायके भाष्ये । आवितयेति । अन्यथवाज्छितविषयप्तबन्धिमागत्तपादनेषु प्रक्ृष्टगुणानां गरिम्णा गीता श्रीयंस्य | (गीतिरछन्दः )। व्योतकयोरिति । योतकपदं बोघ्रकपरम्‌ । गाम्भीयति । गाम्भीर्य दुङ्ञेयान्तःकरणत्वमतलस्पदित्वं॑च । मनङ्ग उपपतिः ॥ 0 का) कन की कित नज यतन, कनात). 49 = १५७१ ७५०१ भोक्‌ प १ क. °तर्विषमः । ग. "तंर्विनयका° । २ क "लोकश सम ।३ क. "मासगारप्थी = भजे. ५ । ह, रिलयारभ्य बोध दुत्यन्तः पाडः ( ख. ) पुस्तके नोपरभ्यते | ध [ १० द° उद्वास; ] कान्यपकाशः | ४४५ स्वाधीनपतिका कान्तं भजमाना यथा रोकोत्तरचमत्कारमः) तथा जयश्रीस्त्वदासेवनेनेत्यादिना प्रतीयमानेन विना यथचपि नोक्तेवैचि उ्यम्‌, वैचिञ्य॑ं चाटंकारः, तथाऽपि न ष्वनिगुणाभूतन्यङ्कचव्यव- हरः । न॒ खलु व्यद्कम्यसेस्पद्चपरामशादन्र चारुताप्रतीतिः । अपितु तजन १ क-० = ०१ प्रदी ०-अत्र गङ्घामुजङ्गवदिति श्रौती । "तत्र तस्थेवः (पा०सू०९ {।११६९)त्यनेने- वार्थे वतेर्तिथानात्‌ । निदाघाम्बररत्नवदिल्यार्था। (तेम तुल्यम्‌" इत्यर्थे वतेः प्रयोगात्‌ ननु चित्रभेदा अछकारनिर्णये निरभैष्यन्त इति पृवमवादीः, इदानीं ८ स््प्ेऽपि ' इत्युदाहरसि । न त्त्र मितुमहेति । अत्र हिं स्वाधीनमतृका कान्त भजमाना यथा चमत्कारमत्तथा जयर्थीस्तवदाततेवमेनेत्यादि वस्तुरूपं व्यङ्गय विना नो तेर्वैचिभ्यम्‌ | वैचेज्यं चारुफारत्वनिष्पत्तय इति व्यङ्खयमवदयापक्षणयम्‌ । अतस्तस्य प्राधान्यं घ्व॒नित्वम्‌ । अप्राधान्ये गणामतन्यङ््यत्वम्‌ । तस्माल्पृवापरावरद्धामधानामातं चत्‌, मैवं वादीः। न खल व्यङ्खयपरामरोदेवात्र चारुताप्रतीतिः । अपि तु वाच्योपमामात्रपरा उ ० -समुद्रः। शतनोरेव पतित्वात्‌ । दुराोको दुःखनाऽखकायतु शक्यः । अम्बररत्न मूय,। अत्र बोध उक्तदिशोक्षः | उत्तरत्र निदृध्राम्बरत्नतुस्यामन्नां दुराक इते बोधः। तुट्यत्वप्रयोजकं च दुराखोकत्वमिति प्श्चान्मनप्ता व्यज्ञ्या वा बुध्यत । स॒ चेत्यम्‌ । उपमानद्रारोकनिदा।धाम्बररल्नामिन्नो दुरालीको राजस्यवामाति बहवः । अत एवाऽऽ- थीत्वम्‌। नामार्थयोरभेदान्वयस्येतद्वियहवाक्ये क्छपतानेवाहायास्य वत्तरापि षामवाचकतं- वोचिता ¦ अनक्षासनस्य नयैव शक्तिम्राहकत्वाच्च क्रेययस्वुस्यत्व एव तन तुस्यामेते वति साधः। अत एव ब्राह्मणवद्धीत इत्यत्र ब्राह्मणपद्स्य तत्कतृकाध्ययन खक्षणीते भाष्यङ्ृतः| एवं च चन्द्रवन्मखभित्यादौ मवाततिक्रयामध्याहत्य चन्द्रभवन्तहरा मुखेभवनामत्यव वाच्याऽ थः] चन्द्रमखयोः सादय त्‌ ग्यञ्चनयैवेति बोध्यम्‌ । गङ्गामुजङ्गवाद्त्यन्र गङ्गा मुजङ्गपदम्य त- त्सबन्धिगाम्भीरगसिमिख्षक्षत्वेन गङ्कामनङ्कःबान्धगाम्भायसदरामतत्तवान्वगाम्मीयमिति ब्धः तदनन्तर गाम्भीयेयो साददयमखामदाध्यवे-यना न्च वममूटा पश्धवद्ङ्गाभजङ्खरान्ञा. रपमाप्रतीतिः।गङ्गामजङ्गस्येवास्य गाम्भीयेगरिमेत्यादेवाक्य षष्ुपपत्तय.गाम्भायगरेमेत्य स्याऽऽवनत््या गङ्खामनङ्केऽप्यन्वयेन ताददबोधस्यवायु म्वन वृत्ता१।१ तथव चत्यात्‌। एवमर्‌ [विन्द्‌ तुल्या माताव्यस्यारशवन्द्‌तुद्यकत्‌क भानामति वाच्याऽ्यः। मननमवे च साधारणा धमः | ए चपमावधयेका धाः | यदा वु धघमान्त्रण तुस्यत्वेनतोदापमाया उद्रयनविच्छदकत्वामाति दिक्‌ । न खलु भ्यङ्कधेति। सत्यपि व्यङ्गय समुत्करयाऽरक।रङृतचारतया प्रथमत्त्ता ४ १ कृ. श्वदयमपे° 1 २ ख. ° यैव इष्यत इति । ४४६ प्रदीपोदव्रोतसमेतः- [१० द° उद्छापतः | वाद्येवेचिदयभतिमासदेव । रसादिस्ु व्यद्कन्योऽर्योऽटंकारान्तर च सवे- तरीव्यभिचारीत्यगणयितवैव तदलकंकारा उदाहुताः । तद्रहितत्वेन तृदा- हियमाणा विरसतामावहस्तीति पूवांपरविरूदधाभिषानमिति न चोद्‌ नीयम्‌ । तद्रद्धर्मस्य छाप स्याच्च त्राता ताद्धत, वर्त ॥॥ स कछ ७ क जक, बस्य ह 2 त, | षि षि 1) ह 7 ~ + [पौ दी ० -मश्चौदेव । चारुत्वहेतुश्वाङकारः। अवजनीयप्तानधश्च व्यज्गयस्यास्फुटतरतया न ध्वनिगुणीमतम्यङ्गयव्यवहारप्रवतकतेतें न काच्धद्‌।पः ननवेवमप्युदाहते रादिशूपव्यज्गचसद्धावादिवतानुपपत्तिः । रं चानुप्राप्ाय्कारा न्तरसद्धावात्सकराखंकारोदाहरणान्येतानि युक्तानि) न तु शद्धाया उपमाया इति चन्न | रसादिरूपन्यङ्गयोऽखंकारान्तरं चैतेष्वव्यभिचारीति तत्रीदाप्ीन्यभाटम्ब्योपमाङकारोऽयमी- टश इत्यमिप्रायेणाटेकारमातमुदाह्तं न तु चि्चैकाभ्यम्‌ । अत्र" चन्द्रघरवछः पटः ' इत्यादिको रसालकाराम्यामस्नामन्न एव विषयः कमते नदाीद्यत्‌ इतं चत्‌. तेद्राह्‌तत्त- नोदाहरणे वैरस्यप्रसङ्गात्‌ । तादशवाक्यस्याकाव्यत्वेन तस्या अप्यनुपमात्वत्‌ | अथ लक्ता विभजनीया | सा च सप्रधा | तत्रैकस्य लपे तरिधा | उपमानस्य साधारणधर्मस्य ्योतकस्य च टोपात्‌ | उपमेयमान्रस्य छोपादशोनात्‌ । द्विखोभेऽपि चवा । घमवाद्याधेम( पमानयोवाद्यपमेययोश्च खोपात्‌ | अन्यस्य द्विकस्य छपप्रप्तमवात्‌ । ।वेखपं तत्वेयमका । उपमेय विनाऽन्येषामेकेकमात्रसच्व उपमाया असंमवादिति दरयच्ेव यथास्मव ताप्तां पप्तविधानामपि विमागमाह--तद्रद्ध१« । . - 444 जज भन नके प वृ" क भन ऋ पोप [000 ए. 7 अ त५ ५५५५ = नयो = शकन ( त + 2 । १, 1, ति, 7 1 पि की क उ ०-कर्षणादिति मावः | विद्यमानव्यङ्कचस्य ध्वन्यादिप्रयोजकता नेत्याह--अवजनी. येति। अस्फुटतरतयेति | अत्राङकारवैचिन्यप्रतीतिव्यवहितप्रतीतिकतयाऽस्फुट तरत्वम्‌ । यत्न वाच्यप्रतीत्यम्यवधाघेन व्यद्कयप्रतीतिस्तत्न तदुमयमिति मावः { अम्फुटतरातिरि दन्युङ्खयरा हित्येनान्यङ्भयत्वमत्रेति रहस्यम्‌ । नन्वेवमिति । राजविषयकरतिमावस्य भकारानुप्रासस्य च स्वगरेऽपीति पचे सच्छा दिसयादायः । तस्या अप्यनुपमात्वााति । उपमाटंकारत्वामावादित्यथः । वाचक च्योपस्कारद्वारा रसाद्यपकारकस्यैवाटंकारत्वादिति मावः। नीरसमेऽपि स्ववैविव्येणाऽऽ- पाततश्चमत्कारमां न त्वहंकारत्वपिति तात्पर्यम्‌ । एकस्य लोप इति । टोपोऽत्रानुपादानम्‌ । ननु चन्द्रत्वमु्वत्वाद घमंध्रतीतेने धमे रिं भेणोनकतनननिणे = क += वि (षो), 0 [ ष 7, ए. | वि) प १ के. ग. “दिरूपस्तु \ २ ग, त्राप्यन्यु" । ३ कृ. "मारुकष्याप" । [१० द०्उहछामः] -“ काव्यप्रकाशः | ४४७ धर्मः साधारणः । तद्धिते कस्पवादौ तवार्थ्येव । तेन पश्च [ उद्‌।हरणम्‌-- | धन्यस्यानन्यसामीन्य सोजन्योत्कषंलाशिनेः | करण़ौयं वचशचेतः सत्यं तस्यामृतं यथा ॥ ३९७ ॥ आकृष्करवारोऽसां संपराये परिभ्रमन्‌ । . प्रत्यर्थिसेनया. दषः कृतान्तेन समः प्रभुः ॥ ३९८ ॥ करवा ईइवाऽऽचारस्तस्य वागमृताोपमा | विषकल्प मना वत्स यदं जाबास तत्स ॥ २९९ ॥ 1) [म क 1 क क (मि पि वि 9 1 1 | [1 1 1 त 8 भरद ०--घमेस्य साधारणस्य | तद्वत्समापे वाक्ये तद्धिते च श्रौती) आथा चत्यथ;। तत्र विदेषमाह---“न श्रौती. तद्धितः--इति । शवार्थं एव हि तद्धिते सा श्रौती भवेत्‌ । इवार्थश्च वतिरेव | स च ‹ तत्र तस्येव › इत्यथकतया नित्यं ध्ैषाकाष्षु इति धमनु. पादाने श्रौती तद्धिते न भवत्येव | आर्थ तु यद्यपि वतिषूपे तद्धिते न सेभवति ‹ तेन त॒स्यम्‌-) इत्यथ उक्तन्यायेन नित्य तुल्यक्रियाकाष्ु्वेन धरमैरोपे तदसेमवात्‌। तथाऽपि करपप्‌--देश्य-देशीयर्‌-ब॑हुच्‌-षूपे सभवत्यवेति पञ्चधा घमेखोपोपमेत्यथः । तन्न वाक्य श्रता यथा--घन्यस्या० | अत्राग्रतवचसोः. पाश्णामसरप्तत्वादिप्ाघम्यै, तच्च नोपात्तम्‌ । आक्षेपात्तु ठञ्षस्य सबन्धो यथाङ्ञब्देन तद्ध विनाऽपयोप्ेन श्रत्येव बोध्यत इति धमेखपं श्रातायम्‌ | एवममरऽप्यह्यम्‌ | ` वाक्य आर्थी यथा --आकर्° | आकृष्टकरवाख्त्व च स सावारणा धमः} यमस्य दण्डाय॒षत्वन प्राक्तद्धः | अन्त्यत्नय यथा--करबाल० | व [कका 1 हि 1 १2 १ श । 18 । 1 1 1 | 4 जन नाय =-= "गी कितिति ति ५५ = भजामि) श [१ उ ०-छोप इत्यत आह-साधारणस्येति | नित्य धमातं | इकव्त्य सावारणधमप्त- बने शाक्तेस्तदपादानं विना तद्थंबोधामावात्‌ । किं च षष्ठी प्र्म्यन्तात्तद्विधानन षष्ठन्चा दय्थ॑स्य पर्मोपादानं विनाञन्वेयाममवारिति मावः | धमलोपे तरदसभवादाति। इद मपि व्यङ्क्यापमामाद्‌येव | धन्यस्येति । अनन्यप्तामान्यस्येति ८ न विदधतेऽन्यत्तामान्यं सादय यस्येति ) बहुनीहिः । चेत ईति बोधनम्‌ । < | अकृषि । ( कराः खड्गः ) । पषरय युद्धं । प्रत्ययन्तनया शत्रुप्तनया । कृतान्ते यमः । कररत्वमन्नं साधारणा धम; | करवाल वेति. । त्रत्दा । यदे वोत्तर तहं . जीवक्तास्यन्वयः | अथवा यदि स समजा क (१७४, भजक कनन भ०.५० +> = नकि नि 0 का "त, [ रयौ) प क, समो विधुः) २ के. "वेषु सं" । ५४८ प्रदीपोद्शयो तेसमेतः- [१०० उदासर ] उपमानानपादने वाक्यगाऽथ समासगा ॥ << ॥ सअछकरणपरवीसामसिरेविअरण ण सरसक्व्वस्स | दीसइ अहवणिसम्मडइ सरिसं असंसमेत्तेण ॥ ४०० ॥ फव्वस्सेत्यत्न कन्वसममिति, सरिसमित्यत्र च णृणप्मिति पाठ एपव समासगा | वतम नाभिना. कमय किन ोििनतनो जमिति क त कज १०००७. 6 09.0१ आसो पतान जि भगान ० १७१०७१०० प्रदी ०--भन्र करवा इवेति समाप श्रोतीं । अग्रतापमेाति समास जा५। । विषकट्प मिति तद्धितगाऽऽ्थ | उपमाना० । ˆ - अत्र तद्धितगा न सभवति । उपमाप्रतिषादकस्य तद्धितस्य वतिकस्पवदेरुपमानादेव त्रिधानेनोपमानानुपादानेऽप्तभवात्‌ । न वा श्रौती | इवादीनामुपमानमात्रानिततया तद्‌ नुपादाने तेषामप्यनुप।दानात्‌ । अतो वाक्यप्तमास्योर । तयोरप्या््यवेति दविभकारा टुपतोपम।नोषमा । तत्न वाक्षयगा यथा--सञलृ० | अत्र विशेषत उपमानं नोपात्तम्‌ | चिन्त्यमेतत्‌ । इदमेव “कैष्वरस्प' इत्यत्र कव्वपत- भम्‌ 'परिप" इत्यत्र "णण इति पठे समाप्तगोदाहरणम्‌ । जन नि. २99,११.५ १५५५१ पि 11 1) (स उ ०-जीवप्ति तहिं वेत्सीत्यन्वयः । तरमीपावस्थाने तव जीवनमेव दुरेभमिति मावः | अच्र घातकत्वामाधुयनारकत्वानि करमेण प्ताधारणा धमः ] उपमा ब्दस्य सदशमात्र वाचकत्वेऽपि साधारणधम॑स्तनन्धे नित्य्त।काङ्क्चत्वामावाच्छक्तत्वाभावाद्वाऽऽर्थत्वम्‌ । विषकररमिति । हषदसमापो विधीयमानस्य कल्पपः सादये पर्यवसानादिति मावः । उपमानपात्रान्विततयेति । उपमानानन्तयेनियमेनेह्यथेः | सअलेति । सकरुकरणपरविश्रामश्रीवितरणे न सरसकाव्यस्य | दश्यतऽथवा निशम्यते सदशमंशांरमात्रेण ॥ आगिरघ्र गभ्य; । करण चक्षुरादि । परविश्रामो विषयान्तरवैमृख्यम्‌ । तजन्यरोभा- दातरित्यथेः । ( आयो मुखविपुखा. ) । अत्र विशेषत इति । अत्रास्मदशैनश्रवणावि' यत्वेन दुरेमतयोत्करृष्टगणमस्मदगाचर्‌ किंविद्पनानं मवपिष्यतीति साददयपयवप्तानाद पमानदृ्तापमेवेयम्‌ 1 एतेनास्मालक्रारोऽयमुपम। तिरि इति रेत्नाकराद्यक्तमपास्तम्‌ | अत एवापमानानुपादान इत्युक्तं न त्वेसच्व इति । वस्त्वन्तरस्य विक्निष्यानुपादानमाघ्रेणोपमान- छापम्यवहारः । एतेनानन्वयोऽ- त्यप्यपास्तम्‌ | अनन्वय उपपानासस्वस्थेव विवक्षितत्वात्‌ चिन्त्यभ॑त्‌ तद्वीजं तु काभ्यमेवात्रोपमानम्‌ । चन्द्रस्य सदशं मृखमिल्ङ् | १० द° उद्छाप्ः | कान्यप्रकाञ्चः । ४४९, न. 0," १ ६ | (न त्[दटठपि समसस कमाचधारक्याच रपा | पै भ ह क, केम॑कर्ाणमुलि, घारब्द उपमाद्योतक इति वादेरूपमाप्रतिपादकस्य रोपे षद्‌-- समासेन = प र ॐ ५ १९ ०५ ¢ कमभोऽधिकरणाचोत्पन्नेन क्पचा, कतुः क्यडा, कमेकर्रपपदयोणंमुला- च भवेत्‌ | उद्‌ाहरणम्‌- ततः कुमुदनाथेन कामिनगण्डपाण्डुना । नेत्रानन्देन चन्द्रेण माहेन्द्र दिगल्कृता ॥ ४०१ ॥ तथां असितयुजगमीषणासिपत्रौ रष्टरदिकाहितवित्ततृणेचारः'। पखाकरततनुरुत्कपारुकाान्तः परतमटावक्रपद्‌ यनञयपासात्‌ ॥ ५०२९॥ कना किन ५००अ सण =+ ~ (श 7 ~ ज भ~ [ ति 19 [कि ` प्रदी ०-द्योतकरेपे वाक्यगा त(वन्न संभवति । " मुखं चन्द्रौ रमणीयम्‌ › एतावन्मात्र णोपमाप्रत्ययामावात्‌ | नापि तद्धितगा । वतेः कल्पनादीनां च चोतकतया त्परयागे द्योतकरो पस्थेवासतंमवात्‌ । न वा श्रौतीत्यन्यथा विमनते--वादे० | वाशब्द उपमाद्योतकं इति वादेरूपमाघयोतकसयित्यथः । तस्य खपे प्तमासे क्यचि क्यङि णमुलि चोपमा | ततर क्यानि द्विषा | कर्मभोऽधिकरणाच्च विधानेन तस्य द्विष्यात्‌ क्यङि त्वेकैव । कदुरेव त्टिधानात्‌ । णमुस्यपि द्विधा । कमकर््रास्तिद्धिषानात्‌ । तत सर्मौसे द्विषा | द्वयोख्लयाणामपि वोपमानादिपदानां समाप्तात्‌ | तयोराचा यथा--ततः० | अत्र गण्डपाण्डुनेति द्वयोः पतमाप्तः | [द्ताया यथा-आस्तर । += ल उ ०-चन्दरस्यवोपमानतावगमात्‌ । एवं चोपमेयलीप इति वक्तुमुचितमिति । उद्धारस्तु काम्यस्य सममित्यस्य काव्यनिष्ठताह्य -तियोगील्यथः | काव्यस्य वभनीयतयोत्कषायो पमेयस्य विवक्ितत्वादित्याहूः | तद्विधानादिति । एवं च सादृश्यनोधकवाटिखोपे षड्विषेयथेः । तन इति | ( महाभारते द्रौणपवो^; रात्रियुद्धे १८४ अध्याये चन्दरोदयवशेनम्‌ | ) कुद्‌नाथत्वं तद्विका्ित्वात्‌ । गण्डं इव पण्डुरिति उपमानभिीति समासतः । नेत्रानन्देन तेज्ञनकेन | माहेन्द्री प्राचीं | अंसितेति । असितमजनगस्तीक्षणविषः सपेनातिमेदः । तद्रद्धीषणम्तीश्ष्णधारलनादसि- [1 म ~ ०-9-94 | 1 0 ~ 1 शा [अअ = | १ क. 'मेष्यधिकरणे चोप! २ ग कतरि क्य्‌ः ३ क मस्गाद्धि , ४५० प्रदीरोद्द्रोनस्षमेतः- {१० द० उह्टापतः पौरं सतीयति जनं समरान्तरेऽस। वन्तः पुरीयाति विचित्रचरि बचुज्चुः | नारीयते समरसीन्नि कृपाणपाणे रारोक्य तस्य चरेतानि सपत्नसेना ॥ ४०३ ॥ भृथे निदाघधरमा्चद्‌ + पश्यन्ति तं परे । स णनः पाथसंचारं सचरत्यवनीपतिः | ४०४ ॥ 1 7 त त 8 त १) 1 प्रद्‌। ०-भत्रास्ततभुनगत्यादोवुपमानषम।पमयश्चन्दराना तरयाणामाप समन्तः | कंयचक्यड भेदत्रयं यथा--प्‌।रं० । अत्र पौरं सुतीयतीत्यत्र ‹ उपमानादचरे › ( पारमू०३।१।१० ) इति कर्मेण: क्यच्‌ । समरान्तरेऽन्तः पुरीयतीत्यत्र तु ‹ अधिक्ररणाच्च इत्यनेनाधकरणात्‌ । नारीयत इति * कतुः क्यङ्‌ सलोपश्च ' (पा सू० ३।१।११।) इत्यनेन कवु; क्यङ्‌ | णमुलि भेदद्वयं यथा--मृधे० | . अत्र निदाघघमौहादरोमिति कमोणि णमु । निदाघ्रवमीडमिव पयन्तीत्य्ात्‌ | पाथसंचारमि्यत्न कतरि । “ उपमाने कमणि च › ( पा सूत्र० ३।४।४९ ) इति मूत्रे चकारात्‌ । 1 1 त क । उ०-रेव पतरं यस्य सः रुहरुहिका रभसोत्कण्ठ। तदादितश्चित्र आश्चयैमूतस्तृणेस्त्वरि तश्चारो गमन यस्यसः । उद्रतकपार्शामः । ( पुष्पिताग्रा छन्दः | ) यत्तं पर्वादाहूरण उपमानानीति समाताच्छती, अन्न त्वाकषितभुनगवद्धीषण, इति मध्यमपदलोपिप्तमासरा दार्थीति मेदमाहुः | तन्न । विनिगमन(विरहात्‌ । पौरं सुती यतीति । पौरं नागरजने सुतमिवाऽऽचरतीत्यमै उपानादाचार इति कयत्‌ । उपमानवाचकात्कमेण आचारभ्थं क्यनिति पूत्राय; । उपमानाद्ित्यनेनेवायेस्य वृत्त प्रवेशः सूचितः । अत्रा ऽऽचारः स्नेहपालनादिदूपः । एवे चोपमानमूतपुतकमंका- चाराभिन्नः पौरकमेङाचार्‌ इतिं बोधः । एवमन्तःपएर इवाऽऽचरतीत्यथकान्तःपुरीयती- - त्यत्नपि बोध उदयः | अत्राऽऽचारः स्वच्छन्दगमनादिः । विचित्रेति | विवित्रचरितै- वित्त इत्यथः । तेन वित्तदचुञ्चुप्वणपौ ( प्र सू० ५।२।२६) इतिचुज्चुप्‌ मत्ययः । नारीवाऽभ्चरति नारीयते । कतुः क्यङ्‌ | आचारोऽतर विनयादिः । ( वप्त न्तातिरका छन्दः । ) अत्र॒ सादृरयदृरोतन्मात्ननोधका मावाद्वाचकृटप्ता बोध्या । यत्त पुतपदस्य सुतसादश्यरक्तकत्वेऽपि सादरयवाचकाभावाद्चकह्ृपेति । तन्न | चन्दप्रति. पक्षमाननमित्यादावपि वाचकट्क्तपत्ते; | मृष इति । रण इत्यथः | ( पर्‌ । रात्रवः । नेदा्घरम। डद परयन्ति अभ्मपतन चन ल शण त भ उ == नजन ५७३३५५८४ ह 1 १ग ्रचस्चः क. ग. छच्ितरानि । नि पि 1 जैने [ १० द° उप्र; कृव्युव्रक्राङ्षः | एष्‌ १ एत रहटपि [छन्समस्िम ॥ <स ॥ एतथोधमेवाद्योः । उदाहरणम्‌- सवता एघवति वधुराप सकरतराते तथा दनन्ति यामेन्यः| यामिनयन्ति दिनानि च सखदुःखवश्चीकरते मनसि ॥ ४०५ ॥ परिपन्थिमनोराज्यकशतैराप दुराक्रमः | संपराये भवृत्तोऽसो राजत रजङ्कञ्जरः ॥ ४०६ ॥ वपमवमननवादपि वत्ता वरकियि च दृश्यत । प्रदी --अथ द्विरोपे विमजनीया । तत्र धर्मेवादोर्खपे वाक्यगा न समवति । शिष्ट. योम॑खं चन्द्र इत्यतावन्माच्रयोरुपादान उपमानवगमात्‌ । नापि तद्धितगा } तद्धिवस्यापि कर्पवात्वेन तस्स द्विखोपामावात्‌ । नापि श्रौती । इवाद्यभावादित्यंन्यथा विमजते- एतदद्वि° । एतदद्रिरोप एतयोद्वधोषमेवादघोखपि | क्तिव्गा यथा--सविता० | दयप्याच!रे किल्विधानात्तस्येव च समानघम॑दहूपत्वेन कपि धमटोपो नास्ति तथाऽपि किप एव लोपाद्धमेलोपव्यवहारः । अत एव समानाथत्वेऽपि क्यड्त नोपात्तः । तस्या- टृपतत्वेन ध्मेलोपामावत्‌ । पमाप्गा यथा--प्रिषन्थिर । अत्र राजाऽयं कुञ्नर्‌ इवेत्युपमा । - भभा | _ _ _ = उ ०-न्धिसूयमिव परयन्तीत्यथेः । पाथसचारं सचरति । पाथ इव संचरतीत्यथेः | ) णमुरपकृतिः साघुत्वमा्नाथौ । णमुर्थो भावः । अव्ययङ्ृतां माव एव विधानात्‌ । तस्मात्कमैणोरेव कर्बेरिव चोपमानोपमेयमाव इति छुप्तोपमैवेयमिति । सवितेति । सुखिते मनसि पूयश्चन्द्रसदशः } आस्दादकत्वात्‌ । दुःखिते चन्द्रः स॒यंप्तदृशः । दुःखदत्वात्‌ । एवमुत्तरत्र । ८ विधवतिं । विधुरिवाऽऽचरति । सवितरति | पवितेव्राऽऽचरति । दिनन्ति | दिनानीवाऽऽचरन्ति ¦ यामिनयन्ति । यामिन्य इवाऽइच- रान्त । जयां छन्दः ¡ ) 1कृष एराते | वदं क्रप्प्रकृतेः कतेमूतस्य सादृशहयप्रयो- जकाचारलक्षणेति कथं धर्मरोपः । तथाऽपि तन्मात्रबोघकामावाछ्छोषन्यवहार्‌ः । परिपन्थीति । रात्नमनोरज्येरपीत्यथेः। साश्च्टदुराक्रम एवेति किं वक्तभ्यमिति भावः| पपरायो युद्धम्‌ । राजाऽयं कुञ्जर इवेति । उपमितं ल्याघ्रादिमिः(पा०सू° १।४।९६)इति समासः । दुराधरषत्वस्य भमानधर्मम्य प्रमिद्धत्वान्न न्युनपदत्वम्‌। ओपस्यं समाप्तगभ्यम्‌ | १क. ग. ग्योद्रयोधै° । २ क. 'नान्यपि सुः । ३ कं.ग, °रायप्र। »क. द्विलोपा । ५ कृ. क्विपि | ५५२ भदीपोदुव्योतसमेतः- [१० द्‌० उद्नः] उद्‌ाहरणम्‌- दुण्दुण्णन्त मरीहसि कण्टअकङिाईु केजडवणाई । माटडइकुसमसरिच्छं भमर भमन्तो ण पावदिसि ॥ ४०७ ॥ सुमेण समामिति पाठे वाक्यगा | ` , केचि बायुपमयासे । राप्तेविकपटोकादिकस्वरदिखोचनः। कृपाणोदग्रदोदेण्डंः स सहस्रायुधीयति ॥ ४०८ ॥ अत्ाऽऽत्मा उपपयः न कै नन 9. प्रदी ०-तद्धिते तु नेयम्‌ । उपमानदोपे तद्धि तस्येवाभावात्‌ । नापि श्रीती। उपमाना- प्रयाग इवादरप्रयागात्‌ । तत्र समासगा यथा--दुष्दुण्मन्त ° | कुप॒मसरिच्छमित्यत्र ' कुसुमेण प्षमं ' इति १।ठ इयमेव वाक्यगा । क्याचे० । आसे निरासे । उदाहरणम्‌--ञ्नराति० | अत्र यद्यपि वििषणद्रारोपात्तः केतैवोपमेयस्तथाऽपि न तथात्वेन, किं तु कर्मत्वेन न न | 1 भ नन ख ०-उति सपक तु न | मनरज्यदशतारत्यादरनन्वयादत्याहुः | दुण्टुण्णन्त इति । | दण्ु यमानो मरिष्यति कण्टककलितानि केतकीवनानि । मारूतीकुप्मसदये मर भरमन्नपि न प्राप्स्यति | दृण्दुलायमान)। ऽन्वेषमाण इत्यथः । एकाकारशब्देन प्राथयानत्यथं इत्यन्ये । काचित्‌ तानाम्यमात्मनः सूच्यन्त प्रयत्तानधा भ्रमर प्रत्येवमाह्‌ ( गाथा छन्दः । ) अत्र प्रक तत्वान्मारुत्युपमेया । कुसूमान्तरस्याप्रप्त्युपदेरोन त्वदप्राप्यमुत्करृषएगुणमस्योपमानामिति भतातरस्त्युपामराताक्रया।नष्पात्तारोतें बाध्यम्‌ | क्यचाते । विषयसप्तमी । निरास इति । वाद्युपमेययोरखोप इत्य अरतीति । मदग्रऽपि वेविक्रम इति नयनविकापः | कपाभनोद्रो भीषणो नाहुयस्य स. | सहस्रमायुवान यस्थ तमिवाऽऽत्मानमाचरतीति कमणि क्यच्‌ । आयुष हछान्वाह्यम्य प्रतिपलित्सारणस्येकन कृपणिन निर्वाह द्वीरप्कः । महःरायुषीयतीति १३ सहार चक्रमायुधमम्य विष्णोस्तमिवाऽऽचरतीत्यथैः। ्िशेषणद्रारोति। पहखारायुधी.- नयनाना नान ० ~ ~ = [ति क [यि ॥ > पो त १ क. णइ सहतारायुर्पायति ! > के °णत्वारोपादन्ततः क° । [ १० द° उदातः | काव्यप्रकाशः | ५५३ चिरोपे च समासगा ॥ ९० ॥ जैयाणां वादिधर्मोपपानानाम्‌ । उदाहरणम्‌- तरुणिमाने कृतावलोकना ्ितविलासवितीणेविग्रहय । स्मरसरविसराचितान्तरा मृगनयना दर॑ते नेमेनः ॥ ४०९ ॥ अचर स्म्युपमानेव्यादिना यदा समासरोपो भवतः, › तदेदमुद्‌ा. हरणम्‌ । क्रुरस्याऽऽचारस्यायःशुरुतयाऽध्यवरससायात्‌, अयःशूखेनान्विच्छति प्रदी ° -अन्यथा क्यचोऽसेगतत्वापत्तेः | तथा चाऽऽत्मानं सहलारायुधीय्तीत्यथं इ्यु- पमेय आत्मा लुप्त इति यथोक्तोदाहणमेतत्‌ | सायत इत्यादौ करतैवोपमेयः । तस्य चानपादाने वाक्यमेव न पयाप्यत इति विरेषात्क्यङि नेय, समवति | ययि द्विखापऽ न्यद्पि मेदृत्रयं सेमवति । यथोपमानोपमेययोः, उपमानवादयोः, उषमेयधमयोरिति । तथाऽपि तेषृपमायाः प्रस्तङ्ग एव नास्तीति न न्युनत्वमाशिङ्कनीयम्‌ । वरिोपे तपमेयातिरिकित्रितयदोप एव समवतीत्यन्तम्‌ । साऽपि समासमात्रे | अन्यन्न बोधकामावात्‌ । तञाऽऽ्यैवेवादेर्छोपात्‌ , इत्यकविधवेत्याह-तरिल)प० ¦ यथा--तशणम० | अन्न यदि मृगशब्देन रक्षणया तष्छोचने विवक्ष्येते तदा नेदमुदाहरणम्‌ । यदा तु मृगो चने इव नयने यस्या इत्यर्थो विवक्ष्यते तदा ‹ स्म्युपमानपृवेपद्स्य बहुव्रीहिरुततर- पददोपश्च › इत्यनेन सृगरोचनेत्युपमानपूरवपद्स्य' नयनशब्दन बहुनीहाबुपमानवाचिने सगलोचन इति पूर्वपद उत्तरपदमतस्य छोचनशब्दस्य कोप उपमेयमूतस्य नयनमा्र- स्योपादानादिदमुदाह्रणम्‌ । केचित्त ८ उपमानमात्रोपादानेऽपि त्रिलोपा समवत्ति । यथा ^ अयमायः- उ०-यतीति पाठ इदम्‌ | सर सहखायुधीयतीति पाठे साक्षादुपात्त इति बोध्यम्‌ | अन्यथा क्यच इति । इच्छाक्यच्‌ तु नायम्‌ । अरातीत्यादिःशषणाप्तामञ्ञम्यात्‌ । तथाऽपत्यतः प्रागपमेयधघमैयोरिति पाठः! उपमानधघमया)रिते पाठस्त्वयुक्तः । त९।१५.- न॒पद्मेव दुण्टह्छन्त इत्यस्योदाह्रणात्‌ । | तरुणिपनीति । तरुणिमनि सति सगनयना मुनेमेनो नयते हरतीत्यन्वयः । खले ताय विद्ासाय च वितीर्णो दत्तो विग्रहः शरीरं यया । स्मरशरवशणाकृतमान्तर्‌ यस्याः सा (अपरक्त छन्दः | ) < नेदगुदाहरणमिति । अन्न स्वमात्रनोधकपद्धामावात्रयाणां रोपस्तमवेन चिन्त्यमेत- दित्याहुः | __ ___ ___ __ _____-------------- | । । ~~ ~~ १ ग, पुस्तके एतद्वाक्यं न दयते । २ क. ग. ` विखन्धविः । ३ क. ग. नयते। द क. य, तानादयः० । ५ क. “न्विच्छेदित्यायः” 1 ६ ख. "पमानधः । ७ क ननिरेपा । < क. कवि । ४५४ प्रदीपोद््यीतसमेतः- ( १० द०उह्संः ] ८४ इ ~ ~ © = षै ् ध € ¦ आयःशूलिकः - इत्यतिशयोक्तिनं तु . क्रूराचारोपमेय-- तेक्षण्यध॑मे- वादीनां लोपे त्रिरोपेयमुपमा- । एवमेकानविकतिटुश्राः पूणाभिः सह पश्ठविंशतिः । |) प कक 9 अ क ` कि सि षि ह ` 1 7 प्रदी ० शिकः इति । अघायःशढपदेन क्रूर आचार उपमेयः । तीक्ष्णत्वादिकं च साधारणो धर्मः | न च तयोरेकमप्युपात्तम्‌ ! नापीवादिः" इति मन्यन्ते । तन्न युक्तम्‌ | यतः त्रूरस्याऽऽचारस्यायःशूतयाऽध्यवस्तानादतिदायाक्तिरियं न तूपमा | अन्यथाऽ- ध्यवपानमृङातिदयोक्तेनिविषयत्वापत्तः । तदेवं धर्मलोपे पश्च | उपमानेपे द्वौ । यात्तकरोपे षट्‌ । धमभेवादोरखेपे दौ | धर्मोपमानयोरछोपे द्रो | दयोतकोपमेयरोपे चैकः | त्रिापे त्वेकः । इत्युनविशतिडष्ठा- मेदाः { पू्णाभेदाश्च षट्‌ |“ इत्येवं पश्चविंशतिः । नन्वन्येऽप्युपमामेदाः सेमवन्ति । तथा हि--एर्कस्थेवोपमे्रस्य बहूपमानरसंबन्धो मारोपमा | सा च द्विषा साधम्यैस्यामेदात्तद्धेदाच | शनन भ -4 पभ). ०४२५ वक मन [वि नो [+ गं उ०-अत्रायमकरूटेति । अयःशुटपदेन स्वाथप्दशो रक्ष्यत इति भावः | अति- रयो क्तिरीति । अयशूररब्दादयःदरत्वेन स्वाथप्तदशक्रुराच।ररक्षकात्तेनान्विच्छतीति ठक्प्रत्यय उक्तरूपसिद्धेरिति मावः । निधिषयत्वापत्तेरिति । कमलमनम्भद्रीत्यादावपि कमरादिपदैः स्वाथसदशमुखादेरेक्षणदेतद्धदापत्तरिति भावः । वम्तुतोऽयं पृणीदुप्ता- वेभागो वाक्यसमासप्रत्ययविरेषगोचरतया रब्दशास्नम्युत्पततिवगरालध्रदशेनपरत्वादत्र १च्ञे न व्यत्पा्यतामहेति । सा नेयमुपमा वर््वटेकारस्वरूपाणां स्यज्गयानां व्व. परयोवाच्ययोश्चोपस्कारकतयाऽरकारतां भजते । नंचेवमन्याुप्कारकमरादर्यानिबन्धने ‹ सच्छिन्नमूषः क्षतजेन रेणुस्तस्योपरिषटात्पवनावधूतः । अङ्गरशेषस्य हुताशनस्य पूर्ोत्थितो धूम इवाऽऽबमासे ॥' इत्यादावरंकारव्यवहारानापत्तिः । आपणे विक्रीयमाणतादश्ायां तारङ्कदिनौयिका. गचनुपस्कारकत्वेऽप्यलेकारम्यवह्‌ारवदुपप तेः । कदाऽप्यटकृार नावमप्राप्य मञजुष।दि. (कटकादिवदटकुवाणगतघमंमा्तसेम्पशयेनिव> नत्वाच्च । एतेन ` यत्र॒ सकदव।क्थेन धान्येन स्यज्गयोपमा तत्राप्यटंकारष्वनिन्यवहरौ व्याख्यातः । इयं चोपमा ययेवप्त. वुस्यादिश्न्दापादाने वाच्याङ्कारः । भद्नप्रतिपक्षादिरब्दोपादनि लक्ष्या | साधम्धस्याभेदादिति । एकशन्यनोध्यत्वेन सर्वोपिमानगतत्वादिय्थः । तद्धेदा ते | प्रत्युपमानं विश्रान्तेरित्यथेः ! यण माङ कायिदेकनातीयैः कसमै; काचिद्धि. ९, यस्तथेयमपि सज।तीयेिंजातीयेवीं ब यिरपमनि्टिःेति हिविधा माखेपमेत्यभेः | ५८७००१।१७७० न्थ, 19, "म अ | १ कृ, म, "धर्मे वृ । २द्‌. "लच्ष्देन । ३ क. मन्युते । ४ क. कस्योप* । ॥ [ १० द° उद्धारः] काव्यमानः | ` ४५५ ८८ अनयेनेव राज्यरश्रदेन्यनेव मनस्विता | मम्लो सा च विषादेन पञ्चिनीव हिमाम्भसा |) ४१०। इहाभिनने साधारणे धर्म, ञ्योत्स्ेव नयनानन्दः सुरेव मदकारणम्‌ ¦ प्रभतेव समाकरष्टसवेलोका नितम्बिनी ।॥ ४११॥ इति भिन्ने च तस्मिन्‌, एकस्येव बहूपमानोपादाने मालोपमा, यथोत्तर. ुपमेयस्योपमानत्वे पूवेवदभिन्नभिन्नधमत्वे | अनवरतकनकृवितरणजरटवभृतकरतरङ्किम्तार्थिततेः । भ।णतिरेव. मतिमातिरिव चष्ट चेष्टेव कीततिरतिविमरा ।॥ ४१२ ॥ मतारव मूतिमधुर मूतारव समा प्रभावाचत्ता । ` तस्य सभेव जयश्रीः शक्या जेतुं नपस्य न परेषाम्‌ ॥ ४१३ ॥ इत्यादिका रशनोपमा च ? न रक्षिता । एवंविधवेचिञ्यसहस्रसंभवात्‌ । उक्तभेद्‌ा नतिक्रमाच । [0 2 का ए, प्रदा ०-तत्राऽब्या यथा-अंनयनव्र° । अत्र म्डानिरेव सर्वोपमानप्ताधम्यैम्‌ | अन्त्य[ यथा-ज्यात्क्लंव० | अचर उयोत्लादीनां नयनानन्दहेतुत्वादयः पराधारणधमी भिन्नाः | एरवपवोपमेयस्योत्तरोत्तरमुपभानत्वे रशनोपमा । साऽपि द्विषा ~ पाथम्यामेदात्तद्धे- द्‌ | तत्राऽऽद्या यथाः अन२रत० | अत्र विमरुत्वमेव सर्वासूपमाभु साधारणो धमः । अन्त्या यथा-- मतिरिव० | अत्र मरत्यादीनां मध्रत्वादयो घर्मा मेदबन्तः | त एते भेदा; किमिति नोक्ता इति कः घेत्‌, उक्ता एव । उक्तमेद्‌न्तमौवात्‌ । तथाऽपि तेन तेन रूपेण किं नोक्ता इति चेत्‌, एवावेवाचच्यस्रहखछस मवःत्सवषामाख्यातुमक्चक्यत्वात्‌ । ए 1 [1 8 ("० १ त 1 1 उ०-अनयेनेति । मनस्विता पाण्डित्यम्‌ । इतरत्स्पष्टम्‌ । ज्यास्तेवोति । पयं स्पष्टाथम्‌ । अनवरतेति । निर्तरस्वर्णदानाय जछ्ट्वभते तत्संबद्धं करे तरङ्धिता पृवेपश्चाद्भावेन प्रेणीभय पिहिताऽभिततियंस्य । मणितिवेचनम्‌ । {' गीतिश्छन्द्‌ः । | मर्तिरतेति । चितां व्याघ्रा { तस्य नृपस्य समेव तस्य जयश्रौः परेषां जेतु शक्या नेति संबन्ध; ¦ ( उद्वीतिर्छन्दः । ) वेविखयसहस्चेति । निम्बप्रतिविम्बभावादिमेदेन नक क्.. । निय रीणं [ 11 +मल १ ख. साञ्यषिं )२क. भवात्‌ ७५६: प्रदीपोद्रोतसमेतः- [ १० द्‌० उह्रः ] ^ क म क ८९ उपमानोपमेयत्वे एकस्येवेकवाक्यगे । अन्वय, उपमानान्तरसंबन्धाभ। योऽनन्वयः | [क +~ आन ज + ज = न ॥ 0 ति 1 ति 1 [1 त प्रद ०~ उपमानो ° | उपमानान्तरब्यवच्छेदाय यदेकस्यैव पमानोपमेयत्वे मेदोपचारेभैव निबध्येते सोऽनन्वयः। तदेतदुक्तम्‌-! उपमानान्तरसंबन्धामावोऽनन्वयः ' इति बहुत्रीहिसमाप्रात्‌ । यद्र तज्ञायोगनि्॑चनं तत्‌ । अनन्वयः सेबन्धामावः | स चायोदुपमानान्तरेणु. उपभेयमितने नेति । एवकारो वै चिभ्यिरेषस्फोरणा्ैः । एकवाक्यग इति विपयांप्तोपमान्यावतेनाय | तत्र हि वाक्यद्वये तथामावः | उ ० -ोकतिद्धकविकल्पितादिमेदेनोपस्कायैमेदेन निरवयवादिभेदेनान्योन्योपायत्वरूपपर- मपारितत्व उपायत्वस्याऽऽनुकूर्थधरातिकूल्यािमेदेन तेषां परस्परं गुणन इयत्ताया वक्त- मराक्यत्वादिति मावः । इत्युपमार्कारः । उपमानेति । न विचतेऽन्वयः संबन्षोऽ्थादुपमानान्तरेण यत्र सोऽनन्वय हत्यन्व. - भरमलकारनामेदम्‌ । ततनान्व्थंज्ञानटरन्धमथमाह--उषपमानान्तरेति । भेदापचा- रणति । भेदेस्त्यपि तदूघटितप्तादस्योपचारेणेत्यथ॑ः । आपाततः श्ान्दनोषोपपत्तय उपमानान्तरम्यवच्छदबोधाय चाऽऽहा्यस्तदुपचारः । एतेन देशकालदिमेदाद्धेदोऽतेति परास्तम्‌ | तथा स्युपमाया एवाऽऽपत्तेः । गगनं गगनाकारमित्यादौ तयुगे तदेशे वा यया गगनं तमैतद्यग एतदैशेऽपीति बोधात्‌ । अनन्वये तु निरषमानत्वनिमिततोत्कष।य स्वयमेव स्वसमानधर््युक्त्या परो नैतत्समानधर्मेति प्रतीयते । बहुत्रीहीति । उपमान न्तरसंनन्धामावपदं बहुत्रीरिणाऽनन्वयमःहित्यथैः । यद्वा सेङ्गेति । सेज्ञामूतस्यापि योग- कथनमित्यथैः । तथा च योगरूढोऽयमिति मावः । उपमनान्तरेणेति । नन्विद्भयु तमु । केस्याप्युपमानस्यामविनान्तरशन्दभ्रयोगापतगतेरत आह-उपमेयभिननेनेतीति । एकस्येत्युपमाव्यवच्छेदाय । एवकार इति । एकस्येवेति भिननशन्दनोध्यत्वन्यवच्छेद्‌- क्रेवकार्‌ इत्यथैः । वैचिञ्येति। यदप्यस्या वदनमिव वक्वमित्यत्र(नम्वय एव तथाऽपि स दुष्ट इति वैवित्यस्फोरणाभेत्यथंः । एकवाक्ये इत्यस्थैकौपम्यनोधकशन्दप्रतिषाचे. त्यथ; | तत्फलमाह -- विपां सेति [ उपमेयोषमेत्यथेः । वस्तुतस्तु तन्न द्वितीयतदर५ प्यवच्छेदफटकत्वामवेन योगछ्न्धार्थनेव वारण्तमवान्नेदमस्य॒व्रयावत्येम्‌ । किंतु तारशस्थल एवे तस्य फलस्य सभवात्स्रदूपकथनमिति ध्येयम्‌ । तीरा ८ ककन १ क, *रेणोपनिः ) [१० द० उललाप्तः | काव्यपका्ञः । ४५७ उदाहरणम्‌-- न कवर भाति नतान्तकन्त(नतस्विना दव (नतास्वनाद्‌ | यावद्रा साथुधल।सवासास्ते तद्धे "सा इव तद्धिखासाः ॥ ४१४ ॥ पिपयात्त उपमेषोप्ना तव्‌); ॥ ९३ ॥ तयास्पपमानापमनय व) पारवुत्तरदथष्द्वत्िवद्रय) ३ 1र(पमानन्पद्च्छद्रपर्‌ श "न्न ~, ~ ~~ --५ ~~--+-~ ~ ~+ ¶द। ० -उ द ह्िर्मम्‌--न्‌ कवचट० | अत्र दरावरादनदद््‌दपिचरः | वचया । तयोरपम।नोपभेयये विपयीस उपमैयोपमानभावः। अथाहरक्यद्रये | एकवाक्ये तथाऽ. सि कत क ज कजा उ ०-न्‌ कवल(पातव । वचवान्त्वणान्तः | आतङ नचतत।। न्तः । सवन्ता न्द्कान्तिः । नतिशामितन्तिः । यावन्तो तिप्त आयुघानं यस्य स कामस्तस्य हस्विवाक्ता नव्य यानान । ( एवक्रार्‌। [नत्तक्रम्‌। (नत म्निनारान्दन सवध्यत्‌ | यावत्‌ (जप तुः इत्ययं इत्युदाहरणच।न्दका । उपजात छन्दः ) | अतर प्ताधम्यमातभिवाथः | नतु नदरा बावत्‌ | र्प्रके चन्द्राद्‌ मृ! द्धैः फटम्‌ [ तत्कृत एव चमत्कारः | अत्र तु पर'स्मन्स्वक्ताधम्यनिवजङृता न बु स्वामेद्‌बा&4: | तस्यः: सिद्धत्वाद्‌ 7१ मदः । एतद्ञन द्चावरषादमदान््‌- दूपच।र्‌ इति काचेत्पल्यते सऽपप्राठः । तथा ्तत्युपमाया एवाञञपत्तः | दरक भ॑देनाप्ययम॑व तत्तस्य इ।त प्रत तेस्तनाप्यनन्वय्‌ एवत्याश्यय इत्यन्य । 7च-- * भवन्‌।न तयेअपे माननं; १।२पण [तरुर्घश्च द्नवः | न भविष्यति नाप्त नागवन्नप यस्ते भजते तुदपदम्‌ ॥ ` ह्यादौ स्ैयेवोपमाननिषेधात्मकोऽ्माङकारः भाचनरु्तः । उपमनटुत्तपमातिव्या- सिवारणाय षवैयेवेति । एवं च तद्वानेव चमत्कार।पपतावनन्यस्य पृथगरकारत्व कमथम्‌ | घद्‌ तु रत्थनुकृडतया कृताच्धदेङ्ग"द्ूषमापत्तारण यत] चमत्काद्य, तथ प्रक्रत उपम।खक।रामावेव नमेव चमत्कार न तु तत्रःसमनामा पएथगछक्रार्‌ इत्युच्यत तहिं तदध्वनिनेवोपपतिरिति चेन्न । पयाय फप्तादरयमृल्प्रस्धतवसपाद्‌। धवन्यमानाथ- स स्वेऽपि वाच्याक्तचमत्कारमादाधाङकारत्ववदुपपत्तेः । अन्यथा दुपक्ाद्वस्युपमाभि- यक्द्ैव चमत्कारोषपत्तौ तेषामपि पए्रयगछंारत्व न स्या।दूलयाहुः । +५चत्तृ प््तम्ब उत्क एमणस्त्वामिति प्रतीतेन्ुतिरकाङंकारध्वनिरेवश्रेति वदन्त | तचन्त्यम्‌ । इत्यनन्वयः | विषयौ इति । तयोः । कान्यनिवद्धेपमानाषमेननरियथः । विभयास इति । ए का (न-हि १ कृ, "ल्यवा । ५९ न्नव न्क ४५८ प्रदीपौद्योतसमेतः- [१० द° उश्छप्ः 1 उपमेयेनोपमा इति उपमेयोपमा । उदाहरणम्‌-- कमेव मतिमतिरिष कमस तनुरिव विमा विमेव तनुः | धरणीव धतिधरतिरव घरण सतत विभाति बत यस्य ॥ ४१५॥ सभविनिमथालसक्चा प्ररुतस्य स्मन्‌ यत्‌ | समेनोपयनेन । 1 9 क क 1 भा भौ भि भग भ मा्‌ यणो मकान प्रदी ०-समषात्‌ । पमि चन्द्र इत्यस्य ननेन्दामेव्यक्तं प्रतापरूपत्वात्‌ । उपम. धापमोातं यामेक सज्ञा । विपयात्तश्चायबुपमानान्तरब्यक्च्छदाथः | उदाहरणम्‌ कमव ° | समावन० | समेनेत्यत्न सहैकक्पतयेति शेषः । तेन प्रकृतस्य समविन) ऽयस्य समेनापतमविना रन +~ [, द-प च वाकषयद्रय एव समवति | तत्र वाक्यद्रयं शान्दमाथं वा । तेन शरामराचणो मिथस्तुस्यी, इत्यादो नाघ्यापतिः } तत्रापि रमो रावणतुस्या रविणा रामतुस्य इति वाक्षयाथेमेदप्रतीतेः । योगिकीति । उममेयनोपमा यत्रेति यागिकीत्यथः । एकस्य ताधारणधर्मत्व हयमिति बोध्यम्‌ । तदाह-विपयोसथायमुपमानान्तरव्यवच्छेदा्ं हति । एकेन हि धर्मेण तत्साम्य एकत वर्णिते तेन धरमणापरस्य॒सताम्यमथप्ापतं पुनः शष्देनोच्यमानं तृतीयसदशम्यवच्छेदफलङ्कमिति भावः । अत्‌ एवात्नोपमा न । साधा. रणथमंसबन्धङतचमस्काराभावात्‌ | कमरेवेति ! ( कमला लक्ष्मीः । विभा कान्तिः । पतिरवैयैम्‌ । बत ह | गौतिद्छन्दः )} । अन्रातिखहणीयत्वभ्रचितत्वकिस्तृतत्वानि तरिषु प्ाधारणषमोः । इत्यु- ` प्मेयोपमा | वाच्यताधम्योरकारं निरूप्य व्यङग्यसताधर्म्येषु निरूपणीयेषु प्रथमं प्राघान्यादुस्मे धामाह--सभावनमिति । उत्कटकोटिकः संदेहः । अथ । वाच्यसताभर्याङ्कारनि- हूपणोत्तरम्‌ । उगस्परक्षा निरूप्यते दति. शषः । समेन । प्रकृतमात्मनः सम करोतीति सममूपमानम्‌ । उत्का प्रङ्कष्टस्यापनरानस्यन्ा ज्ञानमुत्प्क्षा | एवं चात्केटपमानकार : कप्रक्कुतविषय॑कत्तमवत्रमुल्म्रलतत्यथः । स्मचासमाकचनात । अलखकाक्तद्न कार्तक. तेनेत्यथेः । तदुक्तं चक्रवतिना-- क [91 ) ) कि 1. 8 । १कृ. भ्यं क्षवे । ४ ( १० द्‌ उट्कासः | ङान्यमकशचा | ४५९. प्रदी ०-सहैकूपतया यत्पमावनं तदुत्पक्षालंकार इत्यथैः । सा चेय हेत्वादिसंमावना. भेदाट्हुप्रकारः | उ०--* यदाऽयमुपमानांशो छोकतः तिद्धिगच्छति | तदोपमेव येनेवशब्डः साधम्यवाचकः | यद्‌ पुनरय खच्छद्‌ःनद्धः कावेकाच्पतः। तदत्ख्रल्व यनवहाब्दुः समावनापर्‌ः || ' इते | इद्‌ चेवशबञ्दसमभिव्याह्‌।र एव । अन्यत्र संभविनाऽपि । तेन मखं द्रं मन्य इत्यादेः सग्रहः । चन्द्रं इव मुखमित्यादौ तूपमेव । एकरूपतयेति । तादास्म्यनेव्यर्थः । एवं चासदश्योः समावनं नात्मक्तारंकारः । सादृदृयातिरिक्तमृलकस्रणादिवत्‌। कि तु वस्तु मात्रम्‌ । तेन ¢ वदनकपटेन बाख सितप्तषमायेरामावहापि यदा । जगादह्‌ तदेव जने दशाधंबाणेन विजितमिति ॥ ' इत्यादौ नो्पेक्षा । अन्न स्मितस्य संमावनोत्थापकत्वेऽपि जगद्विजितरूपकिषियविष- यिप्ताधारणत्वामावात्‌ । संमविना च रमणीयधमेनिमित्तिका ग्राह्या । तेन ‹ नूनं स्थाणु नाऽनेन माभ्यम्‌ › इत्यादो निश्वरत्वादिपाधारणधमेनिमित्तकष् मावनायां नातिव्यापिः | छपकवित्तावतिन्या्षिवारणाय स्तमावनमिति । प्रकरतस्येत्यस्य च प्रकृततावच्छेदुकरूपैण जञातस्येत्यथेः | तेन यत्राऽऽहायेप्तमावनं ततरैवोत्मरे्षा । तेन ¢ राम्‌ ज्लिग्धतररयामं विषोक्य वनमण्डले । प्रायो धाराधरोऽयं स्यादिति नुत्यन्ति केकिनः ॥ ' इत्यत्रानाहायेप्मावनायां नातिव्यािः । जघ तेषां नृत्यप्रवृच्या समावनायां अना; हायेत्वम्‌ । आहारयत्वे ऽपिं तत्कोटिस्हचरितमुयोधभैवद्विशेष्यकत्वस्योत्कटकोध्कित्वम्य स मवात्‌ । इव नने मन्ये जानेऽवैमि उहे तकंयामि शङ्क उत्प्र्ष इत्यादिभिः प्रतिपा. दके: सहिता यत्रो स्मरेक्षास्रामम्री तत्र वाच्या स । यत्र प्रतिपादकरब्द्रहित तत्ा- मग्रीमान्न तन्न व्यङ्खया | यथा वक्ष्यमाणेष्वेवेवादिपदादाने । यत्न तत्सामग्रीरहितं प्रति- ` पाद्कमान्न तन्न सभावनामान्नमेव नोच्परेक्षति बोध्यम्‌ । हेत्वादीत्ति । आदिना फट- स्वरूपे । बहुभकारेति । जातियुणाकरियाद्रव्याणामभावस्य च संमावितत्वेन स्वरूपो. तमेक्षा पञ्चधा । एवं हैतुफल्योरपि जात्यादिदूस्त्वेन तयोरपि प्रयेकं पञ्च विघत्वम्‌ । एवमुतम्रेक्षानिमित्तस्य धूमैस्योपादानानुपादानाम्यां बहुमेदेत्यथः | परं त्वीटगवैचिञ्यपहृसं न चमत्कारातिशययिति न मरन्धक्रतोक्तम्‌ | ल्म नाना न ~~ नमकक कि पि 9 १ ख. स्मरणवत्‌ । ४६७ प्रदीपोष््योहसमेतः- [ १० द० उषासः उदाहरणमू्‌-- उन्पेषं यो ममन सहते जातिवैरी निकाया मिन्दोरिन्दीवरदल्दशा तस्य सन्दरयदपं नीतः शान्ति पसभमनया वक्त्रकान्त्येति हषी लभ्रा मन्ये छषततनु ते पदयोः पञ्जरः ॥ ७९६ ॥ लिस्पतीव तमोऽङ्गानि वषतीवाञ्जन नभः । अस्तरपुरुषसेवेव दुषटिविफटरतां गता ।॥ ४१७ ॥ इत्यादौ व्यापनादि टेपनादिरूपतया संभावितम्‌ । प्रद! ० -तत्र ₹त्‌ल्५क्षा वथा-- उन्प्रष° | अत्र पद्मरक्षम्याः कारिनीचरणयोः स्वभावद्म्नत्वं यथाक्तहुषेहंतुकर्प्नत्वतादात्म्येन समावितम्‌ । स्वरूपसंमार्वेना यथा -- छिम्पतीष० | अचर गम्यमाने तमसो व्यापनादि दखेप्नादिरूपतया संमावरितामिति स्वरूपोत्यरक् यम्‌ । अत एव ‹ तमसो डेपनवंतृत्वरभ्नोत्कष्यम्‌ ! इत्यङंकारसवेस्वकारमतमपास्तम्‌ । व कि त 2 1 0 [शा 1 | उ०-उन्येषमिति । (नायकम्य नायिकां प्रति चादुक्तिरियम्‌ )। विकासमित्यथेः । ( य इन्दुः । मम पद्यस्य ) । जात्तिवरा सहजङन्रुः । ( तस्य ! इन्दाः । मन्दाक्रान्ता छन्दः ) । स्वभावरुभ्रस्वम्‌ । त्त.नाध्यवपितः स्वामाविक्रः शोमासनन्ध इत्यथः । सभावितमिति । अतिमनोहरत्वेन निमित्तनेति मावः । अचर ट््नापदेन लक्षणया प्रथ गपस्थिते स्वामाविकशोमासबन्धे यथःत्त टषहेतुकपद्मलक्ष्मीटस्चत्वतादात्म्यस्तमावना | तात्पयौनुषपच््येव च लक्षणा रक्ष्यः ताति्यप्रतीतिश्च प्रयाजनम्‌ । एतावतेवील्धक्षायां स्ाध्यवसानत्वन्यवहारः प्राचामिति बोध्यम्‌ | न च हेतुफट्योरपि स्वरूपतया स्वह्पो. परत्ैव सर्वच वक्तमचितेति वाच्यम्‌ । हेत॒त्वफरत्वाम्यां निरदिटेतरस्य स्वरूपरशब्दारथ- स्वात्‌ । विंचिद्विचिच्यस्यानुभवापेद्धत्वात्‌ | छिम्पतीवेति । (मृच्छकटिके प्रथमाङ्के गाटान्धक।रवणनमतत्‌ ) । भ्रमातिश्यकार फत्वसकख्वस्तुमटिनाकरणत्वाद्‌ [नाम॑त्तम्‌ | सत्राप व्यापनाद्युपास्थातः प्रादवे | व्याप्‌ नार्दति । आदिपदेन कातिकास्पते नमःकटकाञ्चनकम॑काधःप्रसरणं गृह्यते । तमःकतेका- द्कमेकम्यापन तु स्वतः समभ्येवाते बाध्यम्‌ । अन्रोतध्तव | विडन्तसमभिव्याहतेवशब्दस्य क५रन्यत्रान्वयायाान्‌ । 7द्क्त द "उना-- ॥ १क. जातु व" ।२के, “नि किरती ३ क. 'रधिनिष्टुरता । ग निष्फार्तां । ४ ख. . "वन य्‌ । ५ क, "मप्युस्े" । १० द० उद्वापः | कान्यपकोश्चः ¦ £? स्देदस्तु भेदोक्तौ तदनुक्तौ च संशयः ॥ ९५ ॥ 1, 1 क ७, क प्रदी ०-विवक्ित्ताविवेकेन लेपनमात्रस्येबात्परेक्षणात्‌ । एवं फलाद्यत्येक्षाऽप्यहर्नाया | सरसदह्‌° | मेदो वेधभ्येम्‌ । संशयस्तु कविप्रतिम्नि्ित एवारेकारो न तु स्वारसिक स्थाणु. पुरुषाद्‌वषय[ ऽपे | वैचिन्याभावात्‌ | अत्र सशथः पप्तदेह इतिं रक्षणम्‌ । भदोतत तद्नुक्ता चाते विमागः| उ०--' कतां यद्युपमानं स्यान्न्यगमतोऽपौ क्रियापदे | स्वक्रियासाधनन्यप्रं नालमन्यद्रचपेक्षिदुम्‌ ' ॥ इति । देवदत्त इव यज्ञदत्तः पचतीत्यादौ पदःन्तरोपस्थाप्यकतुविशेषणस्य तूपमेयत्वं मवत्ये- वेति बोध्यम्‌ } प्रथमान्तविशेष्यकबो धवा दिमतेऽप्याह- विवक्षितेति । तन्मतेऽपि प्राह. ्राविवेकेन क्रियास्वरूपोसक्ेत्ति भ्यवहार इति मावः । उत्तरा तूषमैव उत्परक्षाप्ताधकामावात्‌ । एवं च नामसमभिम्याहुतेवङनब्देन तेत्रवोत्प्रक्षा यत्च पभावने- पयुक्ताविरोषणदानम्‌ । यथा-- "नेन्दुवक्राण्यविकाशमावहमुः पराशान्यतिशोहितानि। सद्यो वस्तन्तेन समागतानां नखक्षतानीव वनस्थलीनाम्‌ ॥ इत्यादौ । यत्र कछनिस्स्थतैरपि नखक्षतेरवक्रत्वङो हित्यादिनोपमाया वक्तु शाक्यनथा वन्तनायकर्षगतवनस्यद्ीपेबन्धित्वरूपविकेषणक्पनमुतप्र्षागमकम्‌ । उपमायां तस्य्‌ - नुपयोगात्‌ ¡ इत्युतपरक्षा । ससंदेह इति । “ अत्र प्रकृतस्य समेन यत्‌ › इत्यनुवतेते । प्रकृतस्य समेन स! दयन्ञानप्रयोज्यो यः सशयः संक्यज्ञानं स॒ ससंदहनामाऽटकार इत्यथः । देहेन म विषयतया तद्विशिष्ट इति ससंदेहः | अत एव ता गतासाक् गतान जान गह्‌ गताम इखद्य गतावाः इत्यत्र न सपंदेहारकारः । सादश्यमृढकत्वामावात्‌ । अस्य प्रेममात्रोत्कषैकत्वेऽपि र्ण्रनीयोत्कषकत्वामौवाच्च | अपतद्विषयेऽपि कस्यचिस्प्रमस्रंमवात्‌ । सरायश्च समकोटिको राच इत्यवपेकषाव्युदाभ्रः । स्थाणुवौ पुरुषो वेति संरायवारणायाऽऽह-- संद्यस्त्विति । पाहरथमृलकेत्वायमावि तु सश्च यमात्नमेव नादकार इतिं बोध्यम्‌ ¦ १ कु, सदु ४६२ पदीपोद्योत्समेतः-- [ १० द° उद्धः क्तौ यथा-- अयं मातेण्डः दिं स खटु तुरगः सप्तभिरितः कृशानु; फ सवाः प्रसरति दिशो नप नियतम्‌ | कृतान्तः ङि साक्षान्महिपवहनोऽसाविति चिरं समारोक्याऽऽनो स्वां विदधति विकल्पान्प्रतिमटाः ॥ ४१८ ॥ भेदोक्तावित्यनेन न केवरमयं निशयग्मो, यावान्नश्यान्तोऽपि संदेहः स्वीकृतः । यथा- इन्दुः फं क करुद्धः सरसिजमतत्किमम्बु कुत्र गतम्‌ । „ छलितसविशसवचनेमुखपिति हरिणाक्षि निधितं परतः ॥ ४१९ ॥ प्रदी ° त॒त्र तद्‌क्तौ यथा-अयं० | अचर मातंण्डत्वादीनां संदेहे सपततुरगत्वादीनि वेधम्याणि तदाश्रयेपृक्तानि | न चाय व्यतिरेकाठंकारः । तस्य सदेहानुयाथितया तेनेव म्यपदेशौनित्यःत्‌ । ननु भद्ोद्धेन भेदोक्तौ निश्चयगमभे एवायं स्वीङ्तो न त्‌ निश्वयान्तोऽपि । तत्किमस्यापि स ए पन्थाः । नेत्युच्यते । कृत एतत्‌ । भेदोक्ताविति विभजनात्‌ | निश्चयान्तस्यापि तैत्सं मवात्‌ | वेनिग्यानुभवाच्च । यथा--इन्दुः ° । उ०--अयर्मित्ति । (राजान प्रतिं कस्यचिदुक्तिः )| इतः । युक्तः | विकल्पान्‌ | सक्षयान्‌ । आजी । युद्धे । ( ‹ चिरम्‌ ` इत्यस्य प्माटोक्येत्यज् विदधतील्यत्र वाऽ. न्वयः । ज्िखरिणी छन्दः ) } अय किं मातेण्डस्तदन्या वेति सश्चयाकारः } अ् प्रता- पेन दुर्निरीकष्यत्वप्ताम्यान्मातेण्डत्वसंदेहः । दुराभपत्वसाम्याल्कृशानुत्वंदेहः । क्षणेन सकरुपतहतृत्वपताम्यात्कृतान्तत्वस्तदेहः । उक्तानाति । मातण्डादिवेधरम्येण मातण्डत्वा- यमावनिश्चवयेऽपि कृशानुत्वादिसहायादस्य निश्चयगर्मता । वैघम्पोक्तेम्त॒ सरति मार्तण्ड. त्वसश्नय कृशानुत्वसश्नयायोगात्तत्पदायनिवत््ये कृता । निश्चयगमश्वोपमाननिष्ठवैष- मयोक्तो । आदावन्ते च संशयो मध्ये निश्वयः स निश्चयम्‌ इति तक्षणात्‌ | निश्वयान्तोऽपीति । उपमेयनिष्ठवैधर्म्योक्त्थेति मावः | यथेन्दः किमित्यादौ टछहित वचनेमुखत्वनिश्वयेऽग्े केनापि सरूपेण सेशयामावात्‌ । अस्यारंकारत्वमीनमाह-- वैचिङयेति । इन्दुरिति । नाथकां प्रति कस्यचिदुक्तिः । हे हरिणाक्षि एतत्‌ ८ मुखम्‌ ) इ किम्‌ । तहिं करङ्कः क । प्रपतिनं किम्‌। तहिं अम्बु कृत्र गतम्‌ | इति परथमे संदिश्वम्‌। 0 रि 1 षि, । [| , 1 क 1 १ पि 1 1 १ कृ. वितकान्प्र।.२ क्‌, तुच स" । [ १० द° उद्छासः " काव्यपकाश्चः | ४६६ कितु निश्वयममे इव नात्र निश्चयः पतीयमान इत्युपेक्षितो भटतोदधयेन । तद्‌. नुक्तो यथा - अस्या; सगेविधौ प्रनापतिरभृचन्दरौ सु कान्तिमदः शद्धारेकरसः स्वयं स॒ पदनो मासो चु पृष्पाकरः वेदाभ्यासजडः कथं जु विषयव्याहृत्तकौतुरो निमोतुं भरभवेन्मनीहरमिदं रूपं पुराणो मुनिः ॥ ४२० ॥ ~ त त-न प्रदी ° -तक्कि मह्द्धटनायमुपेक्ितः । प्रतीयमानवद्राच्ये तादग्वैचिन्यामावादिति गृहाण | ॥ | भेदानुक्त। यथा-अस्य ० | २ वि जा उ ०- परतः पश्याह्छडितसविखासवचनेमंखपिति निश्चितम्‌ । ( गीतिदछन्दः ) । प्रतीय पानवदिति । आपाततः सशय भ्यङ्गयनिश्चयङृतो शयत्र चमत्कारः । निश्चयस्य गा- च्यत्वे तु नस इति मावः | अत्र निश्चयगभतया संकीर्णो निश्चयान्तः | श्रद्धस्तु ¦ चपला नल्दाच्च्युता छता वा तरमुख्यादिति संशये निमश्नः । गरुनिःधसितैः कपिर्मनीषी निरणेषीदथ तां वियोगिनीति › ॥ त्यादौ | अत्र मन्जुपादरिगतकटकादाविवारंकारभ्यपदेशः । किंशब्दनुशब्दादेश्च समको- हिकसंश्षयविषयत्वे दाक्तिः । अय किं मातण्ड इत्यादेरयं मातेण्डत्वादिसरायविषय हत्यारिरथैः । स्वसंशयन्ञापनाय च परं प्रति तथोक्तः | अस्या इति । ८ विक्रमावंशीये प्रथमेऽङ्क उवेशीमुदि्य पूरव उक्तिः ) । मस्याः सृष्टो यः प्रनापरिर्निमाताऽमत्स किं चन्दः किंवा मदनः किंवा पृष्पाकरा मासो बसन्त इति प्रजापतिष(मिकश्यन्द्रत्वादिरूपविरुद्धनानाभावकार्कः सरयः | [विषयभ्या वतितादिभ्यो स्याघृत्त निवृत्तं कौत्हर्मौत्पुक्यं यस्य तादृशः । पुराणो मुनिन्रद्या । रादूङविकीडित छन्दः] | एतनिमातारं कान्तप्रदत्व्तत्वन चन्द्रस्य च तत्त कान्तम्रद्त्व _ तयोः घरादश्यम्‌।अस्याः रङ्गा रोरी पकरूपलवण्यादिमत्त्वेनाधरदशनादिरूपपुष्पवच्वेन तन्नि" मातारं ताश्शरावण्यादिसपह्त्तायाः एष्पवत्ति(याश्च सत्त्वेन मद्नवसन्तयार्‌।प तत्तत्वात्तद्रुप पा्द्यमल्क्षोऽय सद्यः | तत्ामथीत्तपननेनैव तद्धमेवतो निमाणप्नमवात्‌ | केचित्तु अस्याः पवित्री इत्यत्र किकौटकारः । वितकेश्च स्चयोत्तरमानिणंय उह; । तद्यञ्जकच्च नुच. घ्दादिः। स चेत्थं-चनद्वान्यो यदि निमाता स्यात्कान्तिप्रदो न स्यादित्यायाकारः ¡ अत्‌ एव ब्रह्मा यदि निर्माता स्यानिर्माणप्तामग्रीमान्स्यादिति संशयोत्तर्वापरतकंस्याऽऽपायं वेदा. म्यासजड इत्यादिना निषिभ्यत इति । तच्च । वितकेकारणत्वेन त्वयाऽप्यत्न संशयाङ्गीकारेण क. याः सुिवि' । ४६४ परदौपोदुयोतसमेतः- [{ १० द्‌० इदप ] तदरपकममेदो म उपमानोपमेययोः अतिष्ताम्यादनपहूयुतमेदयोरमेदः । | रद्‌ ०-अत्र काङ्कयमानस्य प्रनापल्यादेः कस्यापि न वेधम्यमुक्तम्‌ । तद्रपक० अमेदाऽभेदारोपः । बीज तु तत्रातेसाम्यम्‌ । अमदश्चात्रानपहूमुतमदया।ववाक्षित इति ~~ ५ नमामि क ३ ५०५०१०१ वो उ ०-तस्थैवाडकारत्वात्‌ 1 सतोऽपि वितकैस्य वणेनीयोत्कषोनाधायकत्वेनादकारत्वामा त।श्च॒ | सदंहनव तस्या उत्कष॑सिद्धेः | वेद्‌]भ्यात्ननड इत्याद्चाक्तस्ठ्‌ जगद्मातार्‌ ह्मण तति कथमेतेषु तस्या निमातृत्वसंदेह इत्याशङ्कापनयनाथेमेवेति बोध्यम्‌ ! यत॒ ; इह नमय सिरः कलिङ्गवद। समरमुखे करहाटवद्धटुव। ' त्य विक्पाठकारः प्रथगेव | वाशन्द्श्चात्र कलट्पान्तरपरः। असाम काञद्धनृपति. वच्छिरो नमय, सति सामर्थ्ये करहटनृपतिवद्धनुनमयेत्यथात्‌ । व्यवस्थितश्चाय विकस्य ति । तन्न | व्ैनीयोत्क्षपानाधायकववेनेतरयारकारत्वे मानाभावात्‌ । उपकुनेन्ति त तन्तमिव्यादिसामान्यरक्षणाभावात्‌ । एतेन नमनरूपकःकरिसाकमेत्वेनीपम्यं गम्यमानमलं. कारताबीजमित्यपास्तम्‌ । तादशौपम्यस्याचारुत्वाचच । अन्ये त्वन्नापि संदेह एव, गरङ््यस्तु निश्चयो मात्सयमुत्स्राथतिवरित्याहः । इति ससदहः । एकमिति । योऽनदस्तद्पकमित्यन्वयः | तदिति ।वेधेयालेद्ग्राहे । अदां रप इति । आरोपविषयामेद्‌ इत्यथः । यथाश्रुते ह्ुपमात्वमपि सादरयम्रततेः स्यात्‌ । तानानामेव तेषां ङौ किकारकारवचमत्कारजनद.त्वामित्यन्यत्‌।उपमानोपमेययोरत्यस्य।पम- नतावच्छेदकोपमेयताक्च्छेद्कपुरस्कारेण राग्दा-जेश्वी यमानयोरित्यथः | तेनामेदप्रतीतेराहा- यतवाभः | तेन भ्रान्तिमति नतित्या्िः । जपहूनुतावततिशयात्त च न।तिम्य।6िः । अपह्नुतौ स्वेच्छया निषिष्यमानत्वेन भान्तिः.ति तउननकदोषेणेव प्रतिबन्धात्‌ अपि रायोक्तः पाध्यवप्तानलक्षणामूढकत्वात्तरय पुरर ्रानावातू। अतिरायोक्तिविदरानायाम्‌।॥ ना तिष्या; । शब्दादिति विशेषणात्‌) ' मुखमिदं चन्द्रः › इति प्रात्यक्ेकाहानेश्वय. गोर्चरतादात्म्यन्यवच्छेद्‌ः । निश्वीयमानयेरिततुक्त्या ^ नूनं मुखचन्द्रः ! ईत्युप्भक्षायां न।पिम्याक्षिः | वत्र ज्ञानमछंकारः, अन्न,मेद्‌ ६ति भेदा । उपमानोपमेययीरित्थतद्धिशषण- टम्यमभमाह्‌-- बीज तु तत्रातिसाम्यमिति । तेन. ‹ मुख मनोरमा रामा इत्या द्वरोपविषयामेदनिरापतः । यत्त सादश्यप्रयुक्तामेदस्येव सेबन्धान््रपरयुक्तमेदस्यापि रस कत्वमिति । तच । सादृद्यामृलकस्मर फएस्याप्यलेकारतापत्तेः | चन्द्रादिपदानां तदुवरत्तिगुण- वति पारोपल्क्षणायाम्मद्रती तिष्यङ्गचेत्येतावतेव रूपकं वाच्यम्‌ | चशरान्द्‌।दिष्यदङ्गयत्वे समुच्चय इव । मुखमपरचन्द्रः ' इत्यादौ तु कविकलिपिनापरघन्द्रेण रूपकं बोध्यम्‌ । ¢ मुखचन्द्रेण विरहतापः शाम्यति' इत्यादावपि रूपकमेव | न चेवं चन्द्राेदुप्रतीतौ विर्‌. [ १० द° उछ्छाप्तः ] काव्यभकाक्चः | । ४६५ सभस्तवस्तुविषयं श्रोता आरोपिता यदा ॥ ९३ ॥ आसोपविषया इवाऽऽरोप्यमाणा यदा शब्दयेपात्ताः, तदा समस्तानि वस्तूनि विषयोऽस्येति समस्तवस्तुविषयम्‌ । आरोपिता इति वहुवचनम- विवक्षितम्‌ ¦ | # यथा- । ञ्योत्साभस्मच्छुरणधवटर। विशती तारकार्स्था- न्यन्तधोनन्यसनरसिका रातिकापालिकीयम्‌ | ्रीपादद्रीप रमति दधती चन्द्रमद्राकषारं न्यस्तं सिद्धाञ्जनपरिभलं छाञ्छनस्य चछटेन । ४२१॥ ह प्रवी ° -नापहनुतावतिन्याषिः । तदेतद्‌ द्विविधम्‌-- सावयवं निरवयवे च | तत्राऽऽ समस्तवस्तुवियपमेकदेशविवत्तिं च । दवितीयं ठ श्द्धमात्रमिति । अयि विभागे ठक्षण- माह्‌- समस्त ° | आरोपिता आरोप्यमाणः | ते सवेऽपि यद्यारोपविषयवच्छाब्दा एव भवन्ति तद्‌ समस्तवस्तविषयं नाम रूपकम्‌ | समस्तं वस्त॒ आरोप्यमाण विषयः शाब्दप्रतिपादयोऽतरेति व्युत्पत्तेः । आरोपिता इति बहुवचनमविवक्षितमित्यारोप्यद्वयस्यटे नाव्याः | उद्‌ाहरणम्‌-ञ्यात्स्ञा° । उ०-तापशामकत्वाप्तंभवः । अमेदप्रतीतेराहायेत्वेन मुखत्वस्यातिरस्ारंण विशेष्यतया मनेन च तत््वस्भवात्‌ | राजनारायणं लक्ष्मीस्त्वामारिङ्गति निभरम्‌ इत्यादावाहयैनारायणत्वबुद्धयाऽऽदहायेस्येव रुक्ष्मीकवेकाटिङ्धनस्य वाधा दाषः । यत्तु आरोप्यमाणो यत्र विषयात्मतयैव प्रकरृतकायापयोगी न स्वातन्ञ्येण स परिणामः | त्र च विषयामेद आरोप्यमाण उपय॒ञ्यते | रूपके तु नेवामेति विशेषः | + ८ वदनेनेन्दुना तन्वी स्मरतापं विद्ुम्पति | ' ह्यादयुदाहरणम्‌ । अत्र हि सरतापनारनप्तामथ्यं॑मुखात्मनवन्दोः । ग्ीष्मप्तताप- ह(रकत्वाद्रमभीयशो माघारत्वचेन्दुरविषयतयोपात्त इति दाक्षिणात्याः । तन्न । इन्दो वद्‌ नतादुत्मयत्रतीतेरवणै नीयमखाचनुत्कषैकत्वेनाटंकपरत्वामावादिति दिष्‌ | आसेपविषयवदिति । तेषां शरौ तत्वेऽविवाद्दुद्टान्ततेति बोध्यम्‌ । श्रोता इत्यस्य व्याधा श्ाब्द्‌ा इति । तावयवत्वं च परस्परसपिक्षू्पकप्मुदाचत्वम्‌ | ज्योरस्लोति । ८ रूपकषुखेन ज्योत्लीः योगिनत्विन वणयाति । ज्यात्लव मस ) । छरणमङ्खेपनम्‌ । ( तारका एवास्थान ) । व्यनं कतुकम्‌ । { रात्रिरेव कापा- "पीयष १. आ । नि ४६६ भदीपोदयोतसमेतः- [१० द° उ्छासः | अत्र पादत्रये अन्तधौनग्यसनरसिकत्वमारोपितधभं एवेति रूपकपारिगरह साधकमस्तीति तत्संकराश्द्खम न काया । श्रोता आथोश्च ते यस्मिसेकट्शविवति तत्‌ । प्रदा ०--यतर पादत्रयं उ्वात्ल्ाद भेस्पत्वादकमाराप्यमाण स्नव शाल्दम्‌ । नास्वद्‌ खत कों दाहरणं न यज्यते। साघकृनाधक(मवन रपक्पमता सदेहात्संदेदटक्षणप्तकरीचित्या- , दिति चेत्‌ | भवेदेवम्‌ | यन्ता नव्यप्तनर कत्व विशषण न स्यत्‌ । ताध सूपकार ्रहे साधकम्‌ | कापालिकयां तत्सं मवाद्रात्रावत्तमवाचचच । उपमपि। यह्‌ तु रत्रिरव प्रावा. म्यात्तस्यलिन्वय एव स्यात्‌ ¦ श्रोता 2 क " 1 ५५ 0 1 यी [ ति कि ) १, 2 1, ' _ त 1. 1, रि प ८ न मन्येत कक नन के्के उ०-ङिकी योगिनी | चन्द्र एव ) मुद्राकपाङ काषाङ्कानामञ्चनादवारणक्पारम्‌ । ( मन्दाक्रान्ता छन्दः । ) अत्र समुदायात्मकस्य सावयवर्ूपकस्यावयवानां पर्थपामपि समथ्यसमकत्वे परस्परं तुद्यम्‌ । तथाऽपि के रात्रौ कापाछिकीर्ूपकस्येव सामथ्य तेनामिपरतत्वादितरेषां स्तमथकत्वे गम्यते । रातरिकापादिकीत्यस्य कापासिक्यभिन्ना राधिरित्यभः । उपमानपदस्य रक्षणायामपि व्यङ्गयाभद््रटितवाक्याथस्यापि बोधात्‌ । उपमायां त पाद्दयघट्ति एव वाक्याथैनोध इति विशेषः | रूपकोपमयोरिति । ‹ उपमित व्याघ्रादिभिः ! (पा० सू० २। १।५६) इति त्रेण माप्त उपमेयविरेप्यक एव बोधः। उपमानापमेयप्तमभिव्याहार्‌ उपमयस्य ।वश- प्यताया छोकव्युत्पा्तपिद्धत्वात्‌ । अत एवेदं सूत्र विशषण विद््यणेति रद्ध विशि ध्यस्य पर्वीनिपाता्थमिति काशिकायामक्तम्‌ । मुखचन्द्र इति विशेषणसमास चन्द्ररूप- कञ्यवह्‌ार्‌ः । यत्त॒ रूपके "विशेषणं विहेष्येणः ( पा० सू० १।२। ५७) इते समास उपमेयस्य प्वनिपाताश्चन्त्य इति । तत्न । मयुरव्यरप्रकादिस्मासस्य विशेषणम मासपदेन विवक्षणात्‌ | एवं च सदेहः स्पष्ट एवेति भावः । एतदेव ध्वनयन्ुदाहरि प्यति--जस्सरणेति । तच्ान्तःपुग्स्य विद्ेष्यर्म हि मण्डलरम्ररतादनां षाच्यानाम- नन्वयः स्पष्ट एव । एवै च कापाङकव रात्रिः कापालिक्यमिनरेति वा, उयोत््ना भस्मेव ज्योत्स्नैव मस्मेति वा, अस्थ्यभिच्ास्तारका अधिस्दशस्तारका वे्यादिक्रमेण हूपकरोपमयोः संदेह इत्याश्नयः । रात्राविति । काषाटिक्यमेदानापन्नरात्रावित्यथः | रात्ररेयेति । कापाषक्यमेदानापन्नरात्रैरेषेत्यथः । अनन्वय इति । बाधादिति मावः | कापािक्यमेदग्रहे तु तद्धमान्तरेऽन्तथानन्धसनरभिकत्वान्वये नानुपप- तिरिति मादः । नन्वन्तधानं स्वस्य चोराणां वेत्युपमायामपि नं तदन्वयान्‌- पपत्तिरिति चेन्न । साधारणधमप्रयोगस्य तदा सत्वेनापमितसमासानापत्तो मयुर (0 जक जक ०५२ भवतेको+ भ~ १ क, श्रयम्‌ । अ । २ एतदुत्तरं ग पुस्तक एवं रूपक्व 'निन ह इत्यधिकं द्यते ' [ १० द° उद्धाप्तः | काव्यप्रकाशः | ४६७ केचिदारोप्यमाणाः शब्दोपात्ताः, केचिद्सामथ्यादव सेयाः- इत्येकदे- दाविवतेनादेकदेश्विवतिं । यथा-- जस्स रणन्तेउरण्‌ करे कुणन्तस्स मण्डलगगरअम्‌ । रससमुही ति सदसा परम्पुदी हाई.रिउसेणा ॥ ४२२ ॥ अत्र रणस्यान्तःपुरत्वमारोप्यमाणं शब्दापात्तम्‌ । पण्डलाग्रलताया नायि कात्वं रिपुसेनायाश्च प्रतिनायिकास्वमथेसामथ्यादवसीयतद इर्यकदेशे विरेषेण वतेनादेकदेश्चविंवाति । प्रदी ०-ते इत्यारोपिताः। तथा च यत्र केचिदारोप्यमाणाः शव्दोपत्ताः केचिदथसता- ` मथ्यौद्वतेयास्तदेकरदेशविवतिं । एकदेशे विशोषण वतत इति व्युत्पत्तेः । „ उदाहरणम्‌- जस्स ° । ॥ अत्र रणेऽन्तःपुरत्वमारोप्यं शाब्दम्‌ । मण्डलाग्ररताया नायिकात्वं रिपुपेनायाः प्रतिनायिकात्वं चाऽऽरोप्य न राब्देम्‌ | करं त्वन्तःपुरत्वारोपप्तामथ्याद्‌वावमीयते । अन्यथा तस्यापर्यैवपतानात्‌ । अत एकदेशे .विंरेषेण वतेनादेकदेराविवरतिं | उ ०-व्येसकादिप्मासस्येवेष््यत्वेन ूपकस्थेव सिद्धिरित्याशयात्‌ । व्यसनर पिकत्वस्य स्वरसतस्तस्यामनन्वयाच । विशषेषेणोति । रुपकपवातस्यावयविनोऽवयवे करमधचिद्ूपके विरेषेण शब्द्मुलेन सपुटतयत्यथेः | हि जस्सेति । ग्रस्य रणान्तःपर्‌ करं कृवता मण्डल्रल्ताम्‌ । रससमख्यपि महा पराङ्मखीं भव।त ररेपुसना ॥ ' । मण्डलाग्रः खङ्ग एवे छता | तदाकारत्वात्‌ । रसो वीरः शृङ्गारश्च । सामुख्य युयुत्सा रतेच्छा च । प्रा ङमुखता युद्धात्सवापिसंगमाच्च | ( आया छन्दः ) } अन्तःपुर. त्वारोषेति । अन्तःपुरे तासरामेवोचित्यादिति मावः । तदाह-- अन्यथेति । यद्यपि ठिङ्धविशेषात्करथहणरसपमुखत्वाद्‌ नायिकाधमत्वन प्रिद्ध त्वाच्््टत्वाच समापोक्ति- विधथेव नायिकात्वावमातिर्वतुं शक्या | तथाऽप्यन्तःपुरत्वारोपोऽपि तत तन्तमित्याशयः । न च रूपकरतघातात्मकस्यास्य रूपकमेदगणनायां गणनमनचितमितिं वाच्यम्‌ । चमत्कार विशेषजनकतया तत्समुदायात्मकस्याप्यस्य माडारूपकादिवत्तद्धदंषु गणनात्‌। यथा मौक्ति- काटकृतिगणनायमिकं नासामीक्तिकमिव तन्पघातास्िका मोक्तिकमञ्ञयोद्यो गण्यन्ते । तद्त्‌ । * ननु वक्ष्यमाणे 'विद्रन्मानसहंप इत्यादो राज्ञि हसत्वारोपा यथा मनसः सरस्त्वारोषम पेक्षते तथाऽत्रापि नाधिकरप्रतिनायिकात्वारोपाम्यां रणेऽन्तःपुरत्वारोपोऽपक्ष्यत इतिं परम्प- १क, ग, "ददो वि । २ ग. 'देशविवतर" । ; । ५६८ गहीषद्नोतरयेतः- [ १० द० उष्टा ] साङ्गमेतत्‌ उक्तदिभेदं सावयवम्‌ । निरङ्ग तु शुद्धम्‌ | यथा-- कुर ङ्गीबाङ्कानि स्तिमितयाते गौतध्वानेषु यत्‌ सखी कान्तोदन्त्‌ श्रुतमपि पुनः प्रभ्षयाते यत्‌ । अनिद्रे यञ्चान्तः स्वपिति तदहो बेद्भ्यभिनर्वां प्रहत्तोऽस्याः सेक्तु हृदि मनसिजः पेमखातिकाम्‌ ॥ ४२३ ॥ माला तु पूववत्‌ ॥९४॥ भवी °-साङ्ग०। 1 साङ्गं सवियवय्‌ । एतत्‌ | उक्तप्रकारद्यवादेत्यथेः | सराङ्कत्वमनकरूपक्तमुदायः । एकसिन्रपके द्वितीयस्याङ्गत्वेनावस्थानात्‌ । अङ्कश्ा्दस्य हेत्वथ॑त्वात्‌ । निरङ्घः० । _ निरङ्गमदिर्तीयम्‌ । तच्छद्धमेवेत्यथः । यथा-ङुरङ्गवा० | अयं प्रेममान्ने कातिकात्वारोपः। अंथासाङ्गस्यैव वैचिभ्यान्तरमाह--माखा० । श~ ® १५. उ०-सितित्वमस्य स्यादिति चेन्न । रणेऽन्तःपुरत्वस्य स॒खप्तचाराम्पदत्वादिनेव मण्डलाग्रल तादेनाधेकात्वायारोपस्य रिङ्धविरोषकरग्रदाकिनाऽपि समवेनास्य परम्परितत्वामावात्‌ । राक्ते ह्त्वारोपस्तु मनसि स्रस्त्वारोपं विना न भवत्येव | स्रोवन्‌।घेयत्वं विना रा्ञि हसपाधम्यौन्तराभावात्‌। एव “ज्योत्खाभस्म' इत्यादावपि बोध्यम्‌ | अत एव "नियतारो. पणोपायः › इति वक्ष्यति । एतदित्यस्याभ्यवहितपृवेमा्रपरामरोकत्वं वारयति--प्रकारदयवादेतीति । अदि तया | अङ्गाङ्धिमावहीनमित्यथंः | केवलस्येव रूपणादित्याश्चयः | सावयवत्वं त्वेकविषयं परस्परसापिक्षं चेति बोध्यम्‌ । कुरति । (किंरोयां वृत्तान्तं धाची निवेदयति) । स्तिमितयति) निष्कयाणे करोति | प्रभ्यति; प्र्षवन्तं प्राविषयं करो तीत्यथः | अन्तः स्वपिति, नयनाम॒द्रणेऽपि विषय न गृह्नाति | अभिनवाम्‌ । तस्या एव सकरौचित्यात्‌ । (शिखरिणी छन्दः) | अज्र प्रेमपात्र इति । न तु तदुपपादकत्वेन क्िदप्यन्यारोप इत्यथ वैचिञ्यान्तरम्‌। एकविषयत्वं परस्पंरमङ्धाङ्गिमावानापन्नत्वरूपम्‌ । एवं च साङ्कस्येत्य- स्यानकरूपकर्षमुदायस्यल्येवाथः | क्चेत्त निरङ्गस्थवेति पाठ; | एकविषयनान।पद्ाथारो परू [मे ~~~ 5 कति पतितत ^ अन) सि शके भने १ अथ साड । अथ निरङ्ग नकत" के भक भने = पेन गोन रेण = ०४० नक १-५ सिकनी श्रते [ १० द° उछ्कास्ः ] काञ्यप्रक्रान्रुः | ४६९ रोपमायासिवेकस्मिन्वहव आसोपिता यथा- री साल्दयस्य तराङ्कगणी तरूणमोत्कषेस्य हपाद्मः कान्तेः कामणकम नमरहसष्ह्ासनावासभूः । विद्या वक्रगिरां विधेरनवयिषादीण्यसाक्नास्क्रिया वाणाः पश्चरिटीयुखस्य छः ~त द्धेः सा पिया ॥ ४२४॥ ५४५ नियतारोपणापायः स्यादारोपः "परस्य चः । तत्परम्परिति श्टिष्ठे वाचके भेदान वा॥ ९५ ॥ ४९७५१ प्रदी०-यथेकन्न बहपमानयोगे मालोपमा तथेकनानेकधमो रेपे 'मालारूपकपित्यथः | यथा--सोन्दयस्य° । > नियता । नियतस्य मुख्यस्याऽऽरापो वस्त्वन्तरतादत्म्यप्रती तिस्तस्योपायः कारणं यः परस्यामु- ख्यस्याऽऽरोपस्तत्परम्परितम्‌ । रखूपणानां कायेकारणमावद्पा परम्परा सजातातरेति गादिति केचित्‌ । वस्तुतस्तु नियतमारोपणमुपायो यच्च | आरोपणं विना यदारोपणं ‡, उ ० -पत्वान्माखात्वं॑परस्परपतापक्षत्वविरहच निरड्गत्वमिति तदथः । अयमेव युक्तः पाठ; | पूर्ववादिति. व्याच््-- ययाति | एकडति | उपमेय इत्यथः । एकस्मोपमानस्य नानोपमेयक्रतस्तु न कथ्िच्वमत्कार इति न तत्पुथरगण्यते | सौन्दयस्येति । कथिद्धिरही प्रेय पराख्सति । तरङ्गिणीति । तरङ्गगत्वेनो- तरोत्तराविच्छेदः | योग्यस्थानप्राप्त्या हष; | कार्मणकम्‌ व्ीकरणाक्रेया । तच्िया- विशिष्टो हि जगद्रश्षी करोति। कान्तिरप्येतद्विशिष्ठा तथेति जगद्भशीकारकत्वं साधारण धरम इति मावः । नमरं रहस्यररिदाप्तानाम्‌ । आवाप्तमून॑स्तातिस्थानम्‌ । या यद्वा समरति बाधके पा तद्तीति सामान्यत व्याप्त्या गृहीततद्भत्वं साधारणां धमः। एवममेऽप्य॒ह्यम्‌ । वक्रगिरां साकृतवचस।म्‌ । वियोपदेश्चिका | अनवधि निःसीसं यत्प्ार्वाण्यं निमोणकौशङं तस्य साक्षात्किया करणग्चत्पच्या प्रत्यक्षहृतुः । ( शदृख विक्रीडितं छन्दः ) | प्रियायामेकस्यां वहुनामारेषःन्माटात्वम्‌ } यथक सूत्रे बहूना पुष्पाणामिति दिक्‌ | नियतस्य म॒ख्यस्येति । वणैनीयत्वेन व्रकतस्येत्यर्थः ¡ वृत्तित्वं धष्ठयथेः । अग्ुख्यस्य । अप्रकृतपय । योऽन्यारोप इत्यथैः! केचिदिति. । अत्रारवेवीनं तु ५ आलानं जयकंनरस्य › इत्यादावव्या्तिः । प्रकृत एव जये करुजरेत्वार्‌ापस्य प्रत एव ~= ~-~ --~ १ ग, ग्मिन्निह बह" । क. 'भेवचत्ता २ क. ग. आणः ¦ ४ क. "दूत्येन प्र । ७७० भदीपोदु्ोतसमेतः-- [११ द० उलाप्तः | यथा-- ` | विद्रन्मानसदेस वेरिकमरासंकोचदीषदयते दुर्गामा्मैणनीषरोदित समित्सवीकारवश्वानर । सत्यभरीतिविधानदक्ष विलयभाग्भावमीम प्रभो , साभ्नाज्यं वरवीर वत्सरशतं वेरिश्वमुचेः क्रिया; ॥ ४२५॥ अज्र मानसमेव मानसम्‌) "कमलायाः संकोच एव कमलानामसंकोचः, दुगौणाममार्मणमेव दुगौया मागेणम्‌, समितां स्वीकार एव समिधां स्वीकारः+ सत्ये भीतिरेव सत्यामभ्रीतिः, विनयः परपराभव एव॒ विजयेोऽजनः+-एव- मारोपणनिमित्तो ंस्देरारोपः । -~ "~ ~ नन प्रदी ०-न संभवत्येवेति यावत्‌ । एवंभूतः परस्यान्यस्य य आरोपः स॒ तथा | एव भेक. रूपणहेतुकं सूपणान्तर प्रम्पारितम्‌ | कायकारणभावरूपा परम्परा सजात [ऽत्रेति ्युत्पत्त ¦ | च्छिष्ट इत्यादि । तदेतद द्विविधम्‌--उपायमूते रूपक आरोप्यारोपविषययोवांचकष्य श्िष्टत्वाद्धिनरूपत्वाच्चत्यथैः । तत्राऽध्यं यथा--विटरू° | अघ विदुषां मानसं सरोविजञोष इत्यारोपहेतुकं राज्ञो दंपत्वारोपणम्‌ । तत्र चाऽऽरोप. क्रिषयारोपणीययोहदयसरोतिरोषयोः -छेषवता मानसशब्देनेवामिधानम्‌ | एवमग्रेऽपि | तत्र व्रैरिकमखायाः संकोच एवे कमदानामस्तकोचः । दुगाणाममामणमेव दुगाया मागणम्‌ । समितां स्वीकार एव समिधां स्वीकारः ! सत्ये प्रीतिरेव सत्यामप्रीतिः । शिजियः पर. परामव एव विजयोऽजनः । एवमारोपहेतुकं सुयाद्रोषणापिति । उ ०--राज्ञि आछानत्वारोपहतुत्वात्‌ । परस्यान्यस्येति । अप्रकृतस्य प्रकते य आरोप इत्यथः । एकरूपणहेतुकापिति । यद्यपि दुगाणाममागेणादौ दुगामागेणादी. नामासेपो न रूपकम्‌ । किं तु शछपमरहिम्नाऽऽरोपमात्रम्‌ । तथाऽपि रूपणपदमारेष- मात्रपरमेवेति न दोषः । इदमेव चास्योपायत्वमारोवे, यत्तमृटीमृतप्ताधारणधभतेपत्तिः। साथारणघमेप्पत्ती रूपकेणेवेत्यत्र न क्रविन्मानम्‌ । यद्रा छेषस्थटेऽपि राब्दरूपपाध- म्येङ्केत एवामेदाध्यवस्ताय इति तस्यापि रूपकत्वमेवेति न दोपः | विद्रादिति । ( राजानं प्रति कवेरुक्तिः ) । हंसः पक्षिभेदः । नीट्रोदहितः शिवः। समित्सम्रामः समिधश्च । स्वीकारोऽनुपेक्षणम्‌ । वेश्वानरो वहूनि: । सती पावती । दक्ष; प्रजापतिः । प्राग्मावः प्रथमोत्पत्तिः"। मीमो भीषणः पाण्डवश्च | सान्राज्यमाज्ञया राज- शासकत्वम्‌ । वैरि ब्राह्मम्‌ । ( शादरविक्रीडित छन्द्‌ः ) ˆ । दर्गणाम्‌ । विषम. मू देशानाम्‌ । अत्र मानप्तादिपदं शिष्टम्‌ । अत्र शिष्टशब्देनाथ॑दरयोपत्यितौ छेष. (न भ, 2, श 7 1 १ क. °चेकरूपणान्तरम्‌ ' २ क. मानसे मानं सरो" । [| [ १० द्‌० उद्छाप्तः ) काग्यभकाश्चः | ४७१ यथ्चपि शब्दाथोरुकारोऽयमि्युक्तम्‌ , वक्ष्यते च, तथाऽपि भरसिद्धयबुरो- धादत्रोक्तः । एकदश विवरतिं हीदमन्येरमिधीयते | मेदभानि यथा- | आखनं जयङ्कुजरस्य दृषदां सेतुविपद्राशििः पुवाद्रैः करवाखचण्डमहसां छीखोपधानं श्रियः। सग्रामामतसरागरप्रपथनक्रोडावेषों मन्दरो राजन्राजति वीरवेरिवनितवेषम्यदस्ते अजः ॥ ४२६ ॥ अन्न जयर्दैर्भिननश्चन्दवाच्यस्य कुंजरत्वादांरोपे अजस्याऽऽखानत्वा्यरोषो युञ्यते रदी ०-ननु -छेषस्य शब्दपरिवस्यसहतया शब्दाटंक।रत्वमित्युक्तं वक्ष्यते च । तथा च शुषपरम्परितम्‌मयाङंकारो युज्यत इति तद्वस्र एव वक्तमोचित्यातकिमित्यथोकारमध्ये पित इति चेत्‌ । सत्यमेतत्‌] तथाऽपि छेषापवाद्कं रूपकमित्यङ्कारप्तवस्वकारादिभरपिद्धय नरोधेनोक्तः । तथाप्र्िद्धो फ बीजमिति चेत्‌ । मान॑प्तत्वादीनामाथत्वम्‌ । इदं हि तैरेकदेशविवरती्युच्यते ¦ द्वितीय यथा-आखान ० । अत्र नयदे्भिननशन्दवाच्यकुनरत्वा्यारोपे पतति मुन आष्छानत्वाद्यारो पो युज्यते । उ०-महिख्ना प्रक्तसंबन्धिनि अप्रङृतामेदप्रत्ययः | प्रकरणेन प्रङृतप्तबन्धिनो विशेष्य त्वात्‌ । स चामिधामृटन्शरज्लनयेति बोध्यम्‌ | ^ वाचके ' इति च बोधक इत्यधकम्‌ । ततस्तमेव साधारणघर्ममाधित्य प्रकृते सान्ञे हसत्वाद्यार।परूपरूपकसिद्धिः । उक्तम्‌ । प्राचीनैः | वक्ष्यते । जस्यामिः । उभयाङ्कार्‌ इति । मानप्तादि पद्स्य पारवृत््यप्तहत्वात्‌, हंसादिपदस्य च पररिवृत्तिस्हत्वादिति मावः। छेषापवाद्‌कं रूपकमिति । बहुत्रीहिः । उमयमप्यथारंकार्‌ इत्युक्ेश्ेत्यपि ब।भ्यम्‌ । तरफद्‌- चेति | यथा रणेऽन्तःपुरत्वारेपे तद्वििषटसंबन्धस्य मण्डकअटतादावय।ग्यतया तद्कखद्व मासपकात्वारपस्तथा रजन ह्प्तत्व र्षि त्‌! रष्टस्यान्तःक्रणत्तदन्वायागधत्वन तहखान्मा" नते सर्त्वारोपेभैकदेशविवर्तीति तैरुक्ताित्यथैः । नव्यमते तृक्तक्षणरीत्या नकद षिवरतित्वमिति बोध्यम्‌ । आलानपिति । आदानं गजबन्धनस्तम्भ; † इषद्‌मिति दाढचाथम्‌ | करवाष्टः खडगः | चण्डमहा राद | खटा सुखस्वपिः | उपति श्िसेनिध्रानतपटः | सम्राम एवातप्तागरः, रोञ्यत्वात्‌ । प्ररृष्टमथनमेव क्रीडाः सुखनिव।ह्यत्वात्‌ । वीरा य वेरिणः तदन्येषामुपक्षणायत्वात्‌ । ( शीदृछाऋ{डत छन ) । यञ्यत इति । कृनरामिन्ननया- [ ®= धि १ कृ. “दवर्तीद मन्येरप्युमिः । ग. “उधृत्ति दी" । २ क, च्यु । ३ क. नसाद्य। ५७७२ ` ्रदीपोदच्ोतसमेतः- [१० द° उद्रः ] अलोकिथहाठोकभकषदितजगच्रयः । स्तूयते देव त तरन्नं न कैभवान्‌ ॥ ४२७ ॥ निर्वापे च निराश्रयं च यस्य स्थितमनिवतितकोतुकप्रपश्चम्‌ । प्रथम इह भवान्य द्रुधमूतिम नति चतुदेशखोकवषेकन्द्‌ः ॥ ४२८ ॥ दाति च अमालारू कसा परम्परितं द्रष्टग्यम्‌ । 1 1 प्रदी ०-इृदमुद्राहतमेदद्वय परम रेतमाजषूषम्‌ । अमालाषूपमापे तद्‌द्रष्टम्यम्‌ । तत्र च्छष्टावाचक यथा--अल [कक ० | अत्र वंशोऽन्वयाय एव व॑र वेणुरिप्ि ¦ मेदमाने यथा--निरबधि० । अत्र टोकशब्दाद्धित्ेन व्ि१६ "ऽर प्यमाणमुक्तम्‌ । परम्परिते चाऽऽरोप्यारोपः विषयानेकत्वेऽपि नाछकारानेकत्वगु । परमूनैव पेनिव्यकेपौपायकत्वात्‌ | एवं माह. रशनयोरपि द्र्टभ्यम्‌ । आरू ॥ 9 को$ मका कक भ 1 उ ०-पारत्वसताधम्यणेति भावः एवमभ्रेऽपि बोध्यम्‌ । एवे जये कजरत्वारेपे भजरूषाडान सबन्धित्वं साधारणधमः | न चैवमन्धीन्याश्रयः | कसपनामयतया सकपिद्धेः । करपनायाश्च स्वेप्रतिमाधीनत्वात्‌ । शिसििाभिः परस्परावष्टम्भमावाधानस्थितिकाभिः शिलेष्टकादिमिर्गेह- विकेषनिमाणचचेति केषित्‌ । वस्तुतो जयक्ुजरयोरभेदपत्यय इच्छाधीन आहायं एव | समथकारोपः साद्दयमृक एवेत्यत्र नाऽऽग्रह्‌ इत्यन्धरन्याश्रयसंमावनैव नेति दिक्‌ | अशोकिकेति । अरोकिक्य टाकऽन्यत्रारस्य महप्योत्वस्याऽऽलोकः प्रदशेन- मेव द्योतस्तेन प्रकारिते गत्र यन, अलकिक्रमहालोको यश्च इति वा । स॒द्भशो महत्कुरं तदव सदवेणुमुंक्तोत्पतिम्थानं तत्रत्य मुक्तारत्नम्‌ | अत्र राज्ञि मुक्तात्वारेपे कुल- गतो वेणुत्वारोपो निभित्तम्‌ । -निरवधीत्ति । (चिप्णु प्रति भरस्त्तिः) | निरवधि बहुकारं, निराश्रयमपराधी नमू । स्थितं स्थितिः | अनिवपितनृल्मादणच्धम्‌ | प्रथ्रमः स्वत्‌ एव मूतः स्वत एव रन्यराञ्याद्श्च | ( मूः भुवः स्वः महुः जनः तपः सत्य अतरम्‌ वितछम्‌ सुतलम्‌ तरातलम्‌ महातटम्‌ रप्रातटम्‌ पातालम्‌ एते चुदेश लेका; ] तद्रूपा या वहिः) तस्याः कन्दो मम्‌ । ( पुष्पिता छन्दः । ) छक वद्धित्वारोषो राज्ञि कन्दत्वारोषे निमित्तम्‌ । स च राति कृमेत्वारोपे हेतुः । ननु पृव्॑ोके मुक्तात्वारोपे प्रकाशित जगत्रयत्वारोपोऽपि निमित्तम्‌, अत्र कूम॑त्वारोपे निरवाभिस्थितत्वारोपोऽपि निमित्तम क क्न द द्रयमन कारोपनिमित्तत्वा १ दपिरस्द्‌रतमव चक्तामात्‌ चेन्न । जोतलामस्मच्छुरणधवछे 1. कना ६५५. 1 १ 'प्रसदित्तजगत््रयम्‌ । . का, | ५७५ [ १० द्‌० उद्छासः काव्यप्रकाश्चः | ॥ ॥ . | रा इति किल यकरैरतानां करकमरे; कामिनां मनो जयति । नटिनीनां कमलश्चसैशरुखेन्दभिर्योषितां मदनः ॥ ४२९ इत्यादि रशनारूपकं न वैचिच्यवदिति न लक्षितम्‌ । प्रकते यच्निषिध्यान्यत्साध्यते सा त्वपहनुतिः । प्रवी ० यद्यपि रशनारूपकमपि रूपकं समवति † यथा-र्किंसरय तथाऽपि न तादशेवेचित्यवदिति न प्रथ्लक्षितम्‌ । ` (भकित्तेषण- प्रक्कुत्‌° | | # [ सपाक्षाच्छः ~ ~ ८ रवे उ०-त्यादेरपि तथात्वापत्तेः । नानापरम्परासत्व एव मालापरम्परि न किसलयेति । क्तानां नलिनीनां च च्ीत्वमार्थम्‌ | करकमरे च योषितामित्यनेनन्वेति । ८ जयां छन्दः ) । पृवेपृवारोप्यमाणम° पविषयत्बाद्रशनाखूपता । न तादृशेति । उपमेयोत्करषप्रदिथव। च्छि्टत्व चप मुपमे्यीकरणे तदुत्करषभरतिपाद्नस्यगनात्‌ | न चाऽऽरोप्यभेदि 7 उपात्ततवादिति दिकू। इति रूपकम्‌ । __त्वप्रकरतेन्‌ प्रकताभेषान त्तयानुशतनिकायो नीत्य । परनतमिन्षि | [ने षिघ्यत्यन्तंन रूपकव्युदास्ः | तत्न पः न मिति । इदमुपलक्षणम्‌ । किंचिदपदूनुत्य कप्यवित्परदः कृताथवचन म्‌ । परते वा प्रतिपादुनमित्यभः ] एवं च अत एव : कंत्तस्न बरामाड्म ` इत्यदि स्वय न त्र ; _ वदःविद्नष्य प्रकृतं ऽग्रकूतरूपारोषः पराभव स्माव्य 'तान्कम्द्रा न त्यजन्तात्यपहूनुतन्य मि १४९ ) उक्तम्‌ | एव च नि । एक | नायं स्ह्नः किं तहिं सषाश्चः ` „ ® ० इव्यादावपहूनु तरव । अत एव दण्डिनाक्तम्‌- ¦ अपहनुद्रिरपहुत्य किंचिदन्याथुर ' ऽप्युद्छाप्तः । न पञ्चेषुः स्मरस्तस्य सहचर षा वला दुचटा नतु ^ रा ध एतेन ४ नायं सुषा: › इत्यादौ पः|+ केवलं तस्य कान्ता | हऊभत्यावष्त्वक्ः ‹ न विष विषभित्याहुतह्यस्वनर्ु वमित्यथः } एव च छइ दिष्द विषमेकाकिनं हन्ति ब्रह्मस्वं पद्‌ प्रतीयमान । जयरक्ष्ीभ्यवहारस्य स्स्य- तति भवः | अत्‌ एवोक्तं कृवङ्यानन्दकृताईप दौ च नाषडनतिः केतु टरदरोपर त = „हेतुः › इति | अय" मावः ्रसिद्धापदनुत्युदाहरणेऽपि मुखत्वनिषेषे र ण मवसिद्धत्वेन चापहुनुतिमातट्ाच्छेदापर्ः ग, ग्ट्याप्य्थ । स्यानुमव्िद्धत्वादरक्रारान्तरत्वं तहि १ 1 एठा ५. | ए. +... , (14४१511 (18९५१, ^१{ 1 ^11^.8^0 " {231८ क) 111८ [तला आपा 5१119 हार [णार [6९1 € दतपाप्लि प्क प्ल स्णोतृाणो क पहल षतु फरल 14 (लाप्रत्तै ८५ ८ (लाटा सत्‌ आ हत्ठत्‌ प्ततृहा पह नच, 0 0ावकटाः 35 एलाकलशकपागल {त अनु वरनद्ुरर, | कै छज्टाप्ुराल तकत भ्व ८ दौन्ल्तं आ पाल [तक 0४ गहा प्पातत्‌ 00 0८ 160 पाल परल रा (हपपत्प्‌ [तलृ५७५, | ४९ ए 01१९८८8१ 1.19 = प्श 4^1.7.4 ^ 5897 ८ । »( । व बा + 4८045590 "१0००००१ ८(.८.4 ५.९... व 2 2८242 त दमा 010 ०90 कक क्छ भद 9 क @ कको कका-के 9 कवक कक @ क 6 अकरि न = गेकिकण्ण्यादहि {7,000.62