आनन्दाथमसंस्छतय्नन्थावरिः । (9 मन्याह्ः ६< मारदपश्वरातान्तर्भता बहद्द्यसंहिता। | पतत्पुस्तक पे शा० रा०रा० दैणगावकर इत्युपनामकेः शंकरशाधिभिः संशोधितम्‌ । तत्‌ हरि नारायण आपटे इत्येतैः पुण्याख्यपत्तने आनन्दाअमयुद्रणाट्ये आयसाक्षर्मुदेयित्वा प्रकरितम्‌ । श्ाखिवाहनक्कान्दाः १८२४ सिस्तान्दाः १९.१९ अस्य स्वऽधिकारा रागदाःसन्ुप्रेण ' स्वायत्तता: ) मूल्यं पादोनरूपकदयम्‌ ( १५८१२ ? आदुर्शपुस्तकोेखपा्रेक । अस्या नारद्पश्चराान्तर्गतवबृहद्वदग्वंरिताणशः पुस्तकानि यैः दरदहिपिछपसतया पदृत्तानि तेषाँ नामादीनि संज्ञाश्च पदक्ष्यन्ते । (क. ) इति सितप्--गुम्बायुरनिवासिनां रा. रा. जुम शामक् दृत्येतेया्‌ । अस्य ठेखनकालः संवत्‌ १५१३. (ख. ) इति ्िम्--घ्रीषेदकःटाद्रदुपर्एङास्यश्रीपद्नगरस्था पितायं भीवेङ्टे्वरनिलय- मुदधाक्षरकषाखायां शुष्देतम्र । अस्य ठेखनकष्ठिः क्ञाडिवाहन- सकाब्दाः १८२२. समापेयमाद्शंपुस्तकोवेखपश्रिका । ॐ तस्सद्रह्यणे नमः ! नारदपायराचान्तर्भता ब्ृहद्रखसंहिता । तेत प्रयमोऽध्यायः । ज्षानानन्दृस्वखूषाय कल्याणगुणरा्ञये ! परथन्नपारिजाताय सिन्धुजापतये नमः ॥ १५ एकदा मन्दृरद्ोण्यामासीनः कमठासनः । हयमावतेयन्मीनी वैष्णवं ङूपमुद्रदन्‌ ॥ २॥ दिद्िक्षयो महामामा भुनयो नारदादयः) आयताः; परया मक्त्या गायन्तो यक्ञएरुपम्‌॥३१ सा्टाङ्कः प्रणिपर्याथ संवद्धकरसंपुरा; । विविच; स्थोषिते देशो प्रसन्ना भर्हुराज्ञया ॥४॥ कथय ऊचुः-- | नमः कमठवासाय से्टा(ेष्ठा)यानिष्टनाक्शिने । पितामहाय शयद्धाय प्रणतज्ञानदापिने ॥ संशयं नो महामाग प्रच्छामो यदि मन्यसे ! कोऽन्योऽस्ति संरायष्छेत्ता स्वततोऽच्राऽ5ऽध्व- यंरूपतः ॥ ६ ॥ त्वं कर्ता सर्वलोकानां भिं जपश्चिह विटि । किमिद श्यते सपं कफिरिदं मौनमा- धितम्‌ ४५७) चह्मोवाच- चुण्वन्तु पचा वचनं मदीयं गोप्यं परं मूतरिताय सत्यम्‌ । कत न चाहं जगतो भवन्तो षिमोहिता दुस्तरथाऽजया हि ॥ ८ ॥ जिज्ञास्यमस्योद्धवनाशदहेतु बह्मादितीये पुरुपामिधानम्‌ ¦ बृह द्रणेकायनमादिमूतमादिर्यवर्णं तमसः परस्तात्‌ ५९१ यो ऽनन्तकक्तिर्बछपौरुपाद्यः (ठ्यः) सर्वाश्रयः स्वाध्रयकामधेतुः यस्याश्च मूता हि वयं मवन्तः प्रवर्तयामः खल छोकयाद्राम्‌) १०॥ यश्वे्ित्ता नोऽखिढविक्रियाना( णा )मन्तमंतो नाधिगतो विकारैः । अपरच्युत्तानन्तस्ुखावबोधः स्वाधारमूतः सक्ावधिश्च ॥ ११५ न यच कालो न समोऽस्य कश्ित्पवत्मिभूतश्चिद विच्छरीरः । अचिन्त्यः करुणेकशीटः प्रीटाटिताद्भषिमम योनिमूतः ॥ १२४ इयत्तया यस्य गुणान्विमूतीनमिनि रूपाणि च चेितानि। मनोवद्योभ्ामर्पिंगन्तुमी शिरे नाद्यापि सिद्धा यूनयोऽस्मदायाः ॥ १२३५ यच्छक्तयो विभ्वमलं सृजन्ति रक्षन्ति निघ्रम्ति जनेषु विश्यन्‌ । तच्चामरूपाकृतिभिः स्ववं च षिभिदय चाऽऽस्ते हि महाकिमूती ५ १४५ भिया च मूम्या ननु दीका च समययाऽऽराधितपादृपश्चः 1 पेश्वर्यविद्यायतङ्ञोयंसौमगप्रागरम्यकारुण्यद्यानिकेनेः ॥ १५ ॥ २ नारदृपाश्रात्रान्तर्मता- [ १ प्रयप्रोऽघ्यायः } विचिच्दित्यामितभूषणायुधो विचित्र द्ज्यामितवाहुनान्वितः ! वि चिच्नित्यामितकेटिकेतनो विगुक्तनित्याभित्तपाद्पल्वठः ॥ १६ ॥ प्रधानकाटोज्ज्वलटसच्चयोधविमिन्नरूपाविद्नन्यसं श्रयः । निर्यादिमेदोक्तविदेकसंभरयः स्वाधारमूतोऽद्रयशब्दवेद्यः ॥ १७ ॥ योऽसौ तृतीयः परतन््रयोद्रेयोः स्दतस्नसर्वज्विदेक विग्रहः । आत्म द शेषी च स्द्रैकरूपो निरप्यते येन समरतरूषम्‌ ५ १८ ५ योऽसौ चतुरविहतिभिः कलाभिः प्राघानिकीभिर्विरचय्य देहान्‌ । समहय ताना निविश्य देवो बेराजसंकज्ञः एुरूषो वमूव ॥ १९॥ तस्याहमासं जठराज( न्न )कोश्ञादानन्दुमूर्तेरिलस्य हेतुः । तस्याभिधानं प्रजपन्चिद्टास्मि तर्दथसधानपचे मुनिना: ॥ २० ॥ मनोरर्थो( था )द्ुसन्धानं जपत्तिटिगुणं फलम्‌ ! प्रयच्छति महाभागा निरथद्षि | । गिश्यः ॥ २१॥ न दनिर्न तपोभिश्च ने स्वाध्यायेन चेष्टिभिः} अनुसंधानतः पुंसां यथाऽऽला परेतु प्यति ॥ २२१ कायिकं वाचिक पापं जपादेव विनयति । तस्येवार्थानुसं घानमो (म)न्तरं हरते तमः ॥ वदिर्दृपपरदानेन य(गृ)हस्य (वाद्यस्य) तमसः क्षयः } मन्दिरिस्थेन दीपेन ह्वियते ह्यन्तरं तमः ॥ २४ ॥ नाच काठविचासेऽस्ि होमतर्पणमार्जनम्‌ । न्यासमुद्रा्ुदेवाश्च नियोगो न सेस्तवः ॥ दासे (प)श्च सस्कारो मुख्यः सिद्धान्तवर्मनि । अपेक्षितो मुमुश्चणाममुसंघानसिद्धये ॥ यथा जलसमुद्धारे गुणः कूपादपेक्षितः 1 त थाऽथंमावन सं परमात्मायसद्गमे ॥ २७ ॥ अतुसधानसिष्यर्थ दासवेपो अया धतः। द्विपराधाोवसरानेऽपि मन्ये क्षणमिवायुपम्‌।२८) संस्छृतोऽहं सथुत्पाद्य विच्ण॒ना भमविष्णुना ! अधीतवेदोऽपि पुरा मन्त्रराजाथिद्धये असैस्करताय दतन्यं तैव युद्ध्‌ाथसा धनम्‌ । द्यास्यस्य मह्ामागा मगुवानदुश स्ति माम्‌॥ स देवो भाष्य सरे निरुःवम्‌ ^ उपदिदेश वदं गपा सननव्‌ द्यपि ५ ज्ञानराकषिः स्पृतो वेदो विद्‌ स्न इति स्फुटम्‌ । त स्याज्यानि यादयानि (षि) ज्ञानानि निवसन्ति च | ३२ ॥ पिता जातस्य वाठस्य व्यवहारपरसिद्धये \ प्रत्यक्षाणि घटादीनि बोधयत्यनुपूरवशः॥३३ अनित्यानि घटादीनि योधयत्ययुपएवशः ) संबन्धमात्मनश्चापि तथा संबन्धिनो जनान्‌॥ परमीडनं धावनं वास्वं रसगन्धयिवेचनम्‌ । शाखाध्ययनसत्कमचातुरध्य(योश धारणम्‌ ॥ पितियोपदिश्षव्येनं ज्ञानाक्ताते वथा ततः ! वेदेन एषिता मदे प्रदत्तः परमात्मना५३६॥ संगोप्य परमं धर्ममालानं येन यान्ति हि । नियोजितोऽटं तपसि प्रभुना(णा) 1कविन्स- जनि ॥ २४५ ॥ तेनैव दर्टवामीशमात्मस्थमतिपयटन्‌ । विस्ाय तस्मरासादेन बन्धनं विभ्वकर्मणि 1 ३८ ॥ भरं विज्ञाय(प)पाचक्रे कथ मे निष्फृतिभेवेत्‌ । मामुवाच चिरं चिन्त्य वत्स भीततिम- पाकर ॥ ३९ ॥ [ १ प्रयमोऽध्यायः } वृह्रह्यसंहिता । ९ ममासौ वहेपिष्यामि विक्ञनिं किमपि स्फुटम्‌ ! एवं तेऽवसरः साधो सदा्ञापाटनस्य ट्‌ ॥ ४०१५ वीजे वटमिवाऽऽसस्थं विर्व पय चराचरम्‌ 1 तावद्ेदोदितं कम हय कामस्तवं समाचर ॥ कतुमावं परित्यज्य कतारं मामनुस्मर । कृतं मे चापि संबन्धं मा कृथाः पएद्मसं मव ॥४१ ज्ञानेनानेन संखिषी न॒ मविष्यसि कर्हिषदित्‌ । मद््राप्तपे वदिष्यामि परमैकान्ति(त) ठक्षणम्‌ ¶ ४३९॥ धर्मं धर्मविदां भ्ठ स्वं समाधत्स्व साप्रतम्‌ 1 दव्युर्त्वाऽन्तदपे विष्णुः सृष्टवारतवन्मुखा- नहेमर्‌ ॥ ४४1 चिन्तामकरवं भूयस्तदा्तापाटठते रतः 1 स्मरणादेव संप्राप्रो पेङुण्ठाद्रमया सह्‌ ॥ ४५४ पीतवासाश्तुबाह्ः भीवत्सहदयो हरिः । प्तात्तपच्म्यजनो दिव्यवेकुण्ठपार्पदेः ॥ ४६॥ जयक्षब्दैनमःशब्देर्विष्वप्सेमादिभिंतः । तदाऽहं प्रणतस्तस्मै रता तिथ्याय षिप्णवे॥४७ विज्ञापयामास वचो बदद्धा्जलिपुरः पुरः ! मदत्स॑पासये देवं परमेकंन्तटक्षणम्‌ ५४८१ येहि मे दृषया धर्म व्वपेष प्रतिषोधितम्‌ 1 इति श्वत्वा रमां विक्ष्य विहस्य द परस्परम्‌॥ तुष्णीं षभूवतुस्तत दम्पती पितरौ प्रमू 1 अपृच्छमादिपुरुपौ विन्वयोनी श(स)नातनौ॥ घचः श्रुत्वा जहसतुममेवं सांपते च किम्‌ 1 ॥ ५० ॥ भ्रीनाराण उवाच- उपदिष्टा परिया पूर्वं मया फमठसमव ॥ ५१॥ तदहं तेऽमिघास्यामि रदस्य ॑तु गृहाण तत्‌ । एकडा शेपपयद्कः निविष्टो रमयाऽनया ॥ सहस्मणिमाणेक्यद्युतिप्रयो पितच्छदे । भ्रीषत्सं .कोस्तुमे भालामवलोकष्य तनी मम ॥ साभिखापस्मरमुखस्पन्दितिधरयमुजगो । प ५३॥ श्रीरुवाच-- जननाथ भम स्वामिन्सर्वफएल्याणमाजन 1 ५४॥ कर क्षनिर्थिताक्षेपविन्वछील नमोऽस्तु ते! पीताम्बर घनरशयाम मित्यानन्देक विगरहपन्‌न॥ सर्वाधार षिञेपस्ते तमौ योऽयं भरकाश्चते ! भीवत्सारिङ्कतः सोऽयं नास्ति तच्वच्रयात्परः॥ तवैकदेश विगुणा प्रकरतिः पुरुपः सह । सेवते पादृलीलायां पेराजवपुपं हरिम १५७ पाताठटतछमारम्य सत्यान्तकुतविगरहम्‌ 1 तरेके पादुमरलं ते तामसाः कृरयुद्धयः ॥चलौा जीवाः प्रकरतिसंषद्धा विठिप निदसन्ति च । कमेणस्तारदतम्धन हुष्करृतस्य शुमस्यच॥ छुभस्य तारतम्पेन नामेरूष्वसपाते ! किवित्पस्जिनास्तच्च भ्रूपणायुधवाहनाः ॥ ६० ॥ भोग्यभोगोपकरणां जीधानां च परस्परम्‌ 1 अन्त्यमिस्वमेदेपामाल्ा भोक्ता च भोजकः चहियामिणमप्येके सेषन्ते कृतिनो नराः । एवे कर्ममये ठछोके भक्त्या कमणा सह१६२ आत्मानं संभिताः स्पे त्वां न जानन्ति केचन १ एके ठु ज्ञानिनस्तच्व्रययाध्या(यतम . (सप)वेदिनिः ॥ ६३ ॥ [ननककयककाकगिककगकक 1 ग प पपं १ ख. प्वीयते सागि) २ स, प्वपा०। ३ व. 0कन्त्यः 1 ५, नारद्पाश्चराचान्तर्मता- [ २ द्वितीयोऽ्यायः] चेतना एव जानन्ति कपया येऽभिवीक्षिताः ) तदू(र)केठनदी मूमिोकधातरत्तरा नराः॥ भोग्यमोङ्तविमागेन संस्थिता सायिके पदे । गतागतं छमन्तेते मानाःखौ वमाजनाः॥ मयति न निपर्तन्ते कम्ाङ्कलयाऽन्विताः । अहंकारविमूटाश्च बिपयासक्तमानसाः ॥ आमलकारणं जीवाः संचरन्ति समावृताः । ये तु मायाचिगिर्मुक्ते वैष्णवे परमे पदे ॥ निगमे काटनिभिन्ने सदृकाकारय॒न्द्रे 1! ज्ञानानन्दमये साक्षाहिव्ये नित्यामयोडि- (ज्द्ि)ते।॥ ६८ ॥ अदितक्थं मनोयाद्ये मितिदीने निरखने । हेयावीते सद्‌ा माते स्वप्रकाशे महोदये ५६९॥ निरावरणक्रे नित्ये नित्यशुद्ध नैरनतरे ! ठोकातीते महालोके निपुक्तासत्तरङ्कके॥ ७०॥ मोकषेकूनिटये शद्धसच्वद्रव्यमये हरेः भ्ाकरताः केचिदा यान्ति विनिर्धूतमनोमटाः॥५७१॥ किं क्रतं दुक्तं वेते ये ठु )देवेह संस्थिताः । एतेषां सक्तं बूहि दयया परुषेत्तम॥ श्र\वत्सो घनमाढां च कोस्तुमो मुकुरस्तेथा ! श्रीवत्सकोस्तमीौ नित्यां हक्कण्ठमिये स्थितौ ॥ ७३ ॥ को विश्षेपेऽनयोः पार्श्वे प्रमारूपेण तपते । शरे ते महाराज पिष्ठन्ति ह्यनेपापिनेः॥५४॥ अहं च भगवान्नाथ हूरुयेकगिकेतना 1 यथा जाताऽस्मि मगवन्नेतन्मद्यं सम!दिश्च ५५५५५ दति श्रीबृदृद्र्मसदितायां अयमपयदे प्रद्नपदसवादे सेप्रदायप्रवृत्तिकयनं नाम प्रथमोऽध्यायः ॥ $ ॥} अदितिः श्टोकानां समषटचद्धाः-- ॥ ५७५ ॥ भ्रष दितीयोऽध्यायः श्रीनारायण उवाच- देव्याऽनयाऽहं प्रणयाससादिति किष्ठिस्छया सात्वतदिव्यम्‌्निः। अप्राक्रतां तां त्रेकिधां विसृष्टिं पादोचमव्याजमटं निबोध ॥ १ ॥ अघराक्रतमपि द्वेधा चेतनाचेतनं विधे 1 चेतनं नित्यमुक्तेति द्विविधं पारेकी तितम्‌ ॥ २॥ मिङ्ञेटतद्यानवापिकाकरमदाकराः ! अचेतनमिद्‌ं द्यं भूपणास्तरणादिकय्‌ ॥ ३ अपराफ़तमपि दव्यं युद्ध सखयाभिधं च यत्‌ 1 चेतनद्रुव्ययोगेन नानात्वं परतिपद्यते ॥४॥ सचेतनस्यातिक्षयाद्सेतनमिहोय्यते ) भोगोपकरणं तद्धि समवे नित्पमक्तयोः ॥५॥ अनन्ते गण्डो किष्दक्सेनो नित्णः प्रकी पितताः मायासदन्धरहिता रिरुद्धाचरणो जिताः एकरूपाः सदा देवि परिवर्याएरायणाः । आवयोः पुरतो देते प्रसादासतकाक्षिणः॥ ४॥ यथाऽहुः च र(त)ोधयिते मदीया निव्यकिंकराः 1! कदु7ऽपि ज्ञानसंकोचो नेतेषां ममु शियते॥ पराप्य प्रकते ज्ानस्ररो चमा्निताः । ममापकारिणो द्धा मूत्था मकृपया पुनः ॥ साप्राप्पाऽध्चारयङ्गारणमुपायमव गत्य च । मदाज्ञाकाट्णो मृता द्याजीयं प्राकृतां तनुम्‌ ॥ हित्वा मुक्ता मवन्तीति दिधा तेऽपे प्रङीतिताः 1 केवटाः सेवकाश्वेति केवटास्तु- च{जिताः॥ १११ की षै प्र. नल्व स । = [ २ द्वितीयोऽध्यायः ] यह द््यसंहिता ५ सेवका द्विधा सेयाः किंकरा ख्पसेवकाः ! केकयं गन्धमात्यादिमार्यनालेपवर्तनम्‌ १२ पक्ष्मपातासहप्रमवीक्षणं खपसेवनम्‌ । एवमक्ता महदेषि मम छोफे दिशन्ति हि १३५ रोलप्रासादहेम्यांणि समासोपानमूमयः । मणिषण्डपकासार्हंससारसपक्षिणः ॥ १४ १ सिंहासनायुधस्थानयानभुषणभूतयः ! नित्यमुक्ताः फेषलाश्च जीवा एव न संक्षयः ५१५४ सर्म संङुचितक्ञानाः सरवे सर्वार्थक्षारिणः। स्वे समानसेमोगाः श्रीमन्तः परमं पद्म १६॥ स्वामिढापालुसारेण मससतादेन मूयसा। भक्त्या मल्छोकमायान्ति मृत्वा सेदानुरूपिणः कर्मिणां न गतिश्चाच नानादेवैकरेविनाम्‌ ¦ योगिनामपि नैवास्ति नानासिदध्यमिका- क्षिणाम्‌ ५१८ ५ ममेवं शरणं जाताः सर्धमवेन सिन्धुजे । अतीत्य दुस्तरां मायां केवठाः सेषका हि बा बहवो मत्पद्‌ प्राप्ताः सेवकाः सेवया मम । गमनागमनैमुं्ताः फेवछास्तु मदन्ति हि२०१ य।ऽयं बिशेषः सवे शि तनौ मे तातस्स्वया 1 तदहं वक्ुमुरसहे मेव प्रणभियाऽपि हि ध रहस्यानां रहस्यं च सारात्सारतरं शुममर्‌ 1 आसा मे जायते तस्य यस्पेतत्मवद्‌ाभ्यहम्‌ ॥ नित्यं कौस्तुभसामीप्ये हस्यते यतमाद्रयम्‌। मत्तौ मे मां समाराध्य प्रमारूपेण संस्थितौ नाहं वक्तुमलं चाच विस्तरेण वरानने । निबद्धो धमपाक्षेन दुस्तरेण मयाऽपि हि२४ ॥ प्रणिपत्य ततो देवी मामुवाच दृयान्विता 1 त्वमेव भवपान्थानां विभ्रामदुखवल्छय ॥ अज्ञानतिमिरान्धानां त्वमेव परमाश्चनम्‌ ) मायाव्याठग्र(गु)हीतानां विपयैचयस्तवमेव हि भवद्ाबानखज्वालासंतापकुटितात्मनाम्‌ ! स्वमेव करुणासिन्धो तनिवापनद्चधासरित्‌ ॥ गोविन्द सुन्द्रापाङ्कः पणं चन्द्राननद्युते ! देहि मे परमं ज्ञानं यदि ते प्रीतिमाजनम्‌ ॥२८॥ सदाहे परमसंबद्धः सनद्धः सं्यक्षये । विवक्ुरसमनो धर्म मियाये भीतमानसः॥ २९ ॥ भक्ताभ्यां शङ्कचक्षाभ्यां यादितोऽहं पुर प्रिये ! आवा विना न वक्त ¢) ध्यं धम (?) मारगवते प्रमो ॥ ३० ॥ तच्छत्वा चाबदे ताभ्यां षरं सरबोपकारकम्‌ 1 मवद्वारं प्रभवतु नराणां परमं पद्म्‌" ३१ ॥ तस्मात्पकर्पसिद्ध्यर्थ कमठे युजपरठयोः 1 संधारये महाभागे शाद्धचकते सनातने) ३२ श्रीरुवाच-- देवदेव दयासिन्धो चद मे विस्तरादिदम्‌ 1 किमर्थं च कदा बरह॑श्वक्राधैरमियाचिततः॥ श्रीनारायण उवाच-- पूवंकस्पे महामाये स्वया संप्रितो यदा । जीवानां देहदानाय स्वशकत्याऽफरवे जगत. ¶ संपन्नेु सपाठेप लोकेष परमेश्वरि । स्वक्मफठमोगाय समसजन्त मूयशः ५३५५ मुक्तिद्धारं सखे तेषां पिनद्धमजयां हरेः ! न ते परयन्ति विभ्रान्ताः संसारष्वान्तवत्माने? धरोङयुखा भगवतो विषयस्वादटम्पटाः । तान्दिलोस्य महात्मानश्चकशद्धप्देहैतयः ॥ करूतवेन्तस्तपश्चयां जपन्तो मामतन्द्िताः । नित्यत्वान्न मेसाटरक्षन्त इहामुचाधस्पद्‌ः ॥ तथाऽपि करुणाविष्टाः परदःखेन कातराः 1 साधो दीनहूद्या भिसगात्त मवान्ति 1ह # छद्धसचात्मकाः शान्ताः स्वानन्दूादत्तमानरताः 1 एकन बरपुपा ववप्णाः पादृपद्मोपसे {वनः} ४०॥ र्‌ नारवृषाश्चरचान्तर्गता- { २ द्वितीयोऽध्यायः ] रतरणव यपा एुवंन्ति परमं तपः 1 अति षर्घेण फाठेन प्रसन्नोऽहं समागतः ॥ ४ ॥ प्रीनारायण उवाच- किमथंमिह तप्यध्वे हेतयो मम वद्मा} अषाक्षरमहाविचागुपासीना जित्तेन्धियाः॥४२॥ नित्यानां नावज्ञेपं हि प्राप्यं मोग्यं मनागपि । सत्यसंकल्पकामत्वादुच्यतामवश्ञोपितम्‌ ॥ हेत्य ऊयुः जय दक्ष्मीपते देव सर्थकारणकारण । नित्यानन्व्‌ निजाधार नास्माकमवजोपितम्‌ ॥४४ देकरूपास पादृपद्मेकरसरेवितः(नः) । तथाऽपि जीबान्संटक्ष्य भृद्यामो मावयाऽऽ- वृतान्‌ ॥ ४५ ॥ निस्तारं नैव पश्यामो दुस्तराद्धववार्पिः । वयं कर्मं समर्थां गि(हि) सर्वं मोक्षं पिना परमो ॥ ५६॥ क्षो हि ते हस्तगतो नान्यो ैवोऽस्य हि प्रमुः । सर्वं करटं समर्थाः स्मः प्रसादात्ते रमापते ॥ ४७ ॥ तचाखिटठजनावास मोहिन्या मायया सितम्‌ । जगदेतन्न जानाति मोक्षद्वारं मनागपि ॥ रुद्न्ति नरफे केचिक्तेविद्रोगनिषीडिताः 1 भ्रमन्ति मरुकान्तारे पिश्ञाचा जटवार्सिता+) स्वगाथिमो मवन्त्येके कर्मैव प्रवदन्ति ते । अन्यदेव समत्वेन त्वामेके समरपासत्ते ॥ ५० ॥ अत्मानं ववद्मेदेन मायया मेद्माधिताः ¡ विडक्तकममायास्ते तम एवाकरियानि हि ॥ त्वमात्मा सवजीवानां सखा च त्वं रमापते ५३५ कोऽन्यौ मोचपिताऽमीपामुपायं देहि सत्तम ५ ॥ ५४ ॥ प्रावोचं तदहं देवि चक्र तेजोमयं महत्‌ 1 वरस सं चिन्तितं सम्यक्त्वमेोपायतां बज१५५ आस्मानमनुसधत्स्व साक्चान्सत्मीतिभाजनम्‌ 1 मया सलितं पाणी दुीनानामञुकम्प्या आघारः सर्दविद्यानामपिदयां नाङ्षयाम्यहम्‌ 1 कृस्वा स्वतेजो भिन्नं तमेकं सहश मया ॥ 4७ ॥ तेजस तव तीविण माधैपा माप्रपस्थिता 1 नापि शचक्ताऽभिमवितु दद्यमाना समन्ततेः॥ सर्वदा धारयाम्यद्घ फरे सरबभ्वरोऽप्वहम्‌ । कृत्वः स्वतेजसा भिन्न त्वामके स्र मया ॥ त्वां विनाम करोम्पद्ध सहारं ुटचेतसराम्‌ } प्रत्यक्ष परयता सम्यक्स्वतन््े(जप सदृरन खण्डिता धारया दते हैत्यदानवराक्षसाः । यास्यान्त मत्पदं द्ध तना स्ानजपाध्वरःी त्वामाह प्रथमा वाणी मम पाणिकिमूपण 1 पावन्न नेमि चरणं गुाक्तद्वार्‌ मह(जप्तम्‌ ॥ तर संश्रद्धया सम्यकसंताप्य दहने मजे 1 दक्षिणे धारपिष्यन्ति स्यातम्यः परमा गतिः भां परकोव्य पद्‌ गन्तमिच्छन्ति मम वैष्णवम्‌ ! कवन्यद्च धारय तेऽहं हेत्वा दया परा गतिम ॥ ६४ ॥ प्रसाय-मामितो ये ते गन्तुमिच्छन्ति मानवाः \ भताप्याऽऽचायख्पेण नयामि परमां गिम ॥ ६५ ॥ 1॥ ६६ ॥ खदङन गतिदंगां कधा संनिश्चिता मया { २ द्वितीयोऽ्यायः] ब॒हद्रह्यसहिता । ७ तापेण( न ) धारया वाऽपि सत्तामप्यस्षतामथ ) गतिर्नास्ति मतिर्गस्ति गर्तिर्नासि त्वया किनि ॥ ६७ ॥ रवं नासि नासि नासीति द्याचा्येण मया विमा 1 सुदर्शन तषानन्तरूपाणि स्मर सांप्र- तमू \ ६८ ॥ मदृज्ञेयाऽसिठं विभ्वमवषटम्यादमाससि 1 प्रकूतस्ते ह्यनम्तास्यो ममाऽऽधारतया स्थितः संकपणो हि भगवान्पलूुपा)स्ते मामत्तद्धितः । स्वह्ूपेण करे स्थित्वा मम संक्पणा- तमक ॥ ७० ॥ अविदयामद्युभ दुशान्कर्षसि व्वमशेपतः ! शोमनं शेन ज्ञानं प्रयच्छसि मम पियान्‌ ॥ अतेः सुदृश्शनं नाम धारणाद्धनमूढकरे } त्वमेव सुररूपेण निरस्य तम उत्कटम्‌ ॥ ७२ ५ निमलं ज्ञानमावे(धोत्से चा्चुषं द्ादृक्षासमकम्‌ । कज्यपाददितेर्भूत्वा कटयाऽऽदिव्यसंशया पापान्धकारनीराणि फ्पसीति निरन्तरम्‌ । यादत्तव करस्प[श |तपेनाऽऽतापिता ततुः ॥ कर्मणां नाधिकारेऽस्ति तमश्चण्डादरसगमात्‌ । न देवानां राक्षसानां नराणामपि सत्तम # छरस्परशं दिना तावद पिकारोऽस्ति र्मणि । श्षे्ोद्धवानं शशा(सस्य)नां करस्पर्शेन र्यप ॥ ४७६ ॥ संस्कारो जायते छोफे स्पृाता(ना)मन्त्यजैरपि । स्वर्गादिसाधनं सर्व दूर्यख्पस्य ते चणम्‌ ।। ५७॥ उदयादुदयं याति रीयन्ते निशिचारिणः! अगत्वा क्षरण ये तु शृता विप्रादयो जमाः ४ परेतयोनिगतानां त तेपामासरवि्ुद्धये । प्रपोत्छग प्रकुर्न्तिं फस्वा चन्तेण छाञ्छनम्‌ ॥ सरिप्यन्ति तमस्तेऽपि शिक्षेयं मारी छत 1 अनायुधासो दयया न देवा इति वै श्रुतिः॥ इहामु च तेषां घा आरो माव उच्यते ) आरो विद्यते मावो यावदेषा द्िजन्म- नाम्‌ ॥ द? ॥ न तावद्धिकारोऽस्ति ममाऽऽराधनकमाणि । नापिकारेऽ्चेमे यावन्मेक्षाशा पिदिते कुतः ॥ <२॥ अक्तिद्धारं व्वमेकाथ रहार निद्ामय } धरद्धया घारेपिष्यन्ति मम चकं दक्षन ८३ ॥ ज्ञात्वा सर्दपदार्येषु श्चद्धिस्तेषां पदे पदे ! शालायां माजने षे गृहोपकरणेपु च॥\८४॥ पमसोलप(ख)ठे पीठे पक्तान्ने चद्रमुल्टिखेत्‌ 1 पञ्ुपुचरकठव्रेषु यानवाहन मूमिषु ॥ ८५ ¶ सुवृक्षन तवान्‌ पराकृतं न यास्यति ! मामकीयो(नो) जन छोमान्मोहाहेपाच ठस्जयाप नद्भूपिप्यति यो शरदस्तस्य नेवास्ति सद्रतिः ! अद्गुनं मम चकेस्य वत्स मत्मीतिकारणम्‌ यथा कलानिपेः स्म्यगुद्यः क्षीरवारिषेः \ अन्तकाठे स्वमेवेकः संकर्पणमखाद्पुनः ॥ उत्थायानलस्पेण टोक्वं प्रतपिष्यति ! सकर्षणांशजों रुदवस्त्वमेवाम्बकरोिषा ॥ नूनं संहरसि भाक्त पिभ्वं दिभ्देकमेपज । जाठरानटरूपेण चक्र चारु मदाज्ञया ए ९० ¶ जग्धमन्नमन्ञेपाणां स्षणान्नयस्ति भस्मसात्‌ ! फाठान्तकस्वरूयेण यमरूपेण देहिनाम्‌ 1 सश्शोधयसि दण्डेन सुुशंम एनः एनः 1 वैष्णवानां भपन्नानां हिताय विदुधोत्तेम 1 ९२) स्प छत्व त्वेवैप संस्थितः पन्नगेश्वरः । अम्बरीपेति पिस्यात्तो राजा मुवि मपिप्यसि॥ ८ नारद्पाश्वराघ्रान्तगता- [ २ द्वितीयोऽध्यायः] तस्य चाता मुनेः कोपास्सुदक्शन मरिष्यसि 1 सर्वाणि काटस्पेण यमसूयंमवात्मनां . .॥ त्प दृण्डयसि भूतामि न जानन्ति सुद्रचन । स्तनं न जायतेऽमी पामन्यदूपेण वैदिकम्‌ ॥ ने पदं मम दिख्यातं वैष्णवं प्रकृतेः परम्‌ । त्ामिनो ये खया स्पृष्टा तापादिविधिना रहः अज्ञाश्च धारया संख्ये यास्यन्ति पदृवीं मम । द्वादृक्षारेण तप्तेन वलयद्रयश्ोभिना ॥ ज्वाटाचतुष्कयुक्तेन एता याम्ति ममाऽऽछयम्‌ । स॒द्र्शन महाज्वाल दुर्यकोटिसममम ॥ अज्ञानान्धस्य मे देव विप्णोमर्गि प्रुरछय । इति संपरार्थध्यीयो बाहौ गायत्या चाव- धारयत्‌ ॥ ९९ ॥ स एव वैष्णवो छोक्े मस्सेवारहितोऽपि हि ! अमरे पुनीहि मे गारं सुदशंनसमापभेतः ॥ विरमा कवचत्वेन प्रमा गाच्र्ुपेतु मे \ मनुजाद्यवतारेषु ठोकसंहकाम्यया ॥ १०१॥ धारयिष्ये मजे द्यं वहिपतं स॒दुरशनम्‌ 1 बदुको वामनाः मूला मेखलाजिनदण्डधृत्‌ ॥ कदयपाद्ुषिरवाऽद्ुः करिष्ये देवरक्षणम्‌ 1 वशिष्ठमुनिशार्दूखाहिटीपपरमुखा प्रपाः ॥ धारयिष्यन्ति भूटोके महश्च दर्शनम्‌ 1 रामो राजीवप्ाक्षो मूत्वा दृश्चरथातममजः॥ धूता तत्तायसीं मुद्रां देवकाय करिष्यति । परमेकान्तिकं धर्म वायुपुत्रो महाधठः ॥ ' प्राप्स्यन्ति जानकीजाने सुग्रीवाद्यास्तथाऽपरे ! विभीपणों महातेजाः; प्रह्मादौ जनक धरुवः ॥ १०६ ॥ यमः शिवः कुमाराश्च भक्ता ये भूतमापिनः ॥ पाञ्चजन्य मवा प्रोक्तः प्रदुम्नांश्षसमु- द्वः ॥ १०७ ॥। वि भुजे सुदु्ुणां स्थित्वा मन्मार्मदो मव । चक्राह्किता मविप्यन्ति याता यास्यन्ति चापरे ॥ १०८ ॥ युकतिद्धारमितो नास्ति विना चक्राद्ूधारणम्‌ ! मदापदरे महावीय भजयोरुमयोरधः ॥ स्थित्वा मलातिकामानां क्वियतामश्चमक्षयः; 1 मया भ्रवोपिताः स्वं बद्धा्टिपुराः पुरा ॥ ११० ॥ आनन्द्निभृताः प्रोचुदासाः स्म इतिवादिनः ॥ १११ 1 जिते जतं तेऽक्षरवद्धसं श्रय भरीकान्त वैङुण्ठपतेऽविकेभ्वर । परपन्नविच्रासविनाङानक्षम क्ष्माटाटिरतांद््े मव नो भवाय ॥ ११२ ॥। सरुमे्यानरिहारश्चाछिने नवमम्बुदरयामरुदे मधुद्धिपे 1 कदृम्बकिथल्कपिशद्भषाससे नमो नमस्ते मव मों भवाय ।॥ ११३१ यजङ्गराजाङ्करमाद्ुशायपि (विने सुगन्पिपद्धाद्धितचारुवक्षसे । आपीनदोदण्डदिखण्डितारये नमो ममस्ते मवबनो मदाय ॥ ११४१ विङ्कराजाद्निरूपिताद्धघ्रये समस्तयेदोदितचारुकोर्तये 1 मन्द्स्मितासारनिवर्तितातेये नमो नमस्ते मव नो मवाय ॥ ११५ ॥ अगण्यपुण्येकमृहीतमा(ना)न्ने धाश्च गुणानां महतां महीयत । मक्ता्ितोरस्थटपुष्पदान्ने नमो नमस्ते मदन) माय ॥ ११६॥ ~~~ नि ०५० 5 ए. भूजान 1 - [ ३ वतीयोऽध्यायः { पृहद्रह्मसंहिता 1 ` ९ व्यग्राय सम्प(न्य)स्तभरेकवीक्षणेऽयुपायतापन्नजलोपकारिणे 1 दुेएु दाबानख चण्डतो(रो)विषे नमो नमस्ते भव नो मवाय ॥ ११७ ¶ - गाम्मीयसीन्द्‌ दयक सिन्धषे कारुण्पवात्सत्यगुणी घवार्धवे । माद्गट्यश्ी यो जितदिष्यकी्ेये नमो नमस्ते मव नो भवाय ॥ ११८ ॥ विश्वोद्धवरथानतिशेधकारिणे विहारिणे काथविहारभूमये । अनेकरूपारतिनामवेमव नमे नमस्ते मव नो मदाय ॥ ११९ ॥ इति चक्रकृते स्तोत्रं शरुत्वा प्रीतोऽविलेग्वरि । अद्दाममयं दयेतं पठतायुत्तमं स्तवम्‌ ॥ धुत्वा मे चक्रचिद्ं ये स्तवेनानेन वैष्णवाः । स्तोष्यन्ति वितरिष्येऽ्ं तेषामाञ्चु मनो. ू रथम्‌ ॥ १२१॥ अतः कातिन्ते) स्वया काया भरद्धा मचक्रधारणे 1 संधारय युभृष्षणां प्रपन्नानां ममाऽऽ- | सया) १२२॥ ओभिव्युवाच सा देवी वक्रश्च भुजद्वये । प्रयोजनान्तरं हिला मन््रराजमथो दधौ ॥ इति श्रबृहद्रहमसंदितायां सृदशंनमीता साम्‌ द्वितीयोऽध्यायः ॥ २ ५ आदितः श्टोकानां समषयङ्ाः--१९८ आथ ठदीयोऽध्यायः । [1 प्रीरुवाच-- देवदेव जगन्नाथ रहस्यं मे प्रकफाक्य 1 दासभावं प्रपन्नाऽस्मि स्वामी तवं मे दृयानिे ॥१ श्रीनारायण उवाच-~- एककंल्पान्तरे देषि मगवत्तसखकाम्यय(? तपश्चकार विध्रधिः श्रीयत्सास्यो महामनाः ५२ यद नारायणो देढो नरेण सहितोऽधृना । आस्थाय परमं योगमाकत्पान्तमिहास्ति वे॥ वैप्णवाख्ये महा्ेतरे दाविडेपु पुराऽमवत । विप्णुधर्मति विख्यातो राजा परपुरंजयः ॥ धाकः परमोदारो विनिव्त्तमनोमलः। स च जिन्ञासया विप्णोश्वकार नियमं तपःत सयक्ष्ये कटटेवरं सून न पद्यामि जनार्दनम्‌ । चासुदवं रमाकान्त सवशेपिणमच्युतम्‌ 1६ समागताः भरयोधय सर्वेऽत्र पुरवासिनः 1 श्वीवस्सास्योऽपि तें श्ुत्वा सभासस्तुल्यमद्नः श्रीवःस उवाव-- राजन्कथं निपतितो भूमौ द्मेमयासने । किं चिकीर्षसि सस्पं नो वद्‌ धर्मविदुत्तम ॥ < विष्णुधर्मोवाच-- । स अवद्यं यज्ञ कर्तव्यं तज्ञ न क्रियते नरैः । तदहं कर्तुमिच्छामि नानयं चोपयाकुने ष ९ धर्मवृक्षस्य देहस्य फठमेतद्ि निथितम्‌ 1 यदनेन जगन्नाथः परमातमाऽवटोक्यते ॥ १० वक क | 9 सर “भे शौव०। ४. १० नारदपश्चरावान्तर्गता- [ ३ वतीयोऽध्यायः ] अविज्ञातस्य यस्यैव प्पे नियमो मतः । तमविज्ञाय देहेऽरिमन्पेरुत्पाद्मेन किम॥? स्वरूपमात्मनो रक्ष्यं वह्माख्ये तद्विना मनार्‌ । सुखं न विधते बह्मन्देहमृतस्य मे क्दित्‌॥ यदिदं हर्यते लोके श्रूयते द्विज्नत्तम । परिणामस्व मावा हि ्रकतिरबहुरूपिणी 1 १३॥ विददेम्रनलज्वाला नैकरूपा दिमाद्यते ! तथा सर्वेषु मविषु हरयमानपु पश्यताम्‌ १४ यद्ाधारः स्फुरत्येष ससारः क्षणमङ्गरः 1 स चाऽऽधारो न द्टशचेदूव॒था मञ्नीवनेन क्रिम्‌ यस्य मासा विभाती यद्न्येनवभासते + तद्‌विसातमेवं चेद्वृथा मनीवितेन कम्‌ ॥ सचस्यावापेमूतं यसप्राप्यमन्ते यदेव हि । तद्प्राप्यमिह प्राप्यं किं मे प्राप्तं द्विजोत्तम।१७ यस्या(स्य चाऽऽ)नन्द्मा्राभिरुपजीवन्ति वे प्रजाः ) तमानन्द्मसंराप्य वृथा मजनीवि- तेन किम्‌ 1 १८॥ # यस्पैश्वर्येण विधृतं जगदेतच्चराचरम्‌ 1 तस्यैश्वर्यमविज्ञाय क्षिं वथा जीवितेन मे) १९॥ यस्य पादजलं पुण्यं विजगलखपुनाति हि 1 तदेकसश्रयं हित्वा क्षि वृथा जीवितेनमे १ ˆ यस्य वुस्येकनिरता बह्मरंद्रादेयोऽमराः । तस्य दास्यं परित्यज्य क्षिं वृथा जीवितेन मे ॥ देदृश्षाखपुराणार्थो न हष्टाथाय कतठ्पते 1 अदृ्टमासमनस्तत्वं विदित्वा तु सुखी मेत ॥ चक्षुषो फलं साक्षष्रैरुण्ठस्यादठोकनम्‌ । श्रवणं तस्थ वचसां कटं श्रोच्नस्य मानद्‌ ॥ अवघ्ाणं नस्नस्तस्य फटं तचचरणाभ्नयोः। तदुच्छिष्टरसास्वादो रसनायाः फटं त्विदम्‌ \ तदङ्घस्पशमाधुयंपरमानन्दसंगमः ! त्वचः फलठं महाभाग तद्विना जीवितेन किम्‌ ४२५॥ प्राणेन्दरियमनोदेहानारमानमपि सोऽनिक्षम्‌ 1 संजीव याति तं हिस्वा वद्‌ किं जीदितेनमे ॥ त्रिपाद्िभूतिर्यो देवः कन्दर्पायुतघन्दरः । सर्वकेपी रमानाधस्तं द्वित्व जीवितेन किम्‌ ॥\ यस्याक्षिपक्ष्मपारेवर्तित विद्वमेतदाविक॑मूव विदिधाभि धमादिसरगे । सोऽन्तर्मिवेकश्षयति शूरम इवाङ्गवगंमस्याङ्कसङ्गमपहाय किमन्यसङ्खः ॥ २८ ॥ श्रीवस्सवेदसिद्धान्त उपाभ्राषिं गुरोमरंखात्‌.1 प्राप्यो माग्यो हरिनिन्पिः सत्वं सत्प पुनः पुनः॥ तयुत्घज्य गते चेतः कृपणः सरोऽभिपीयते ) नान्यस्मिन्ताधनं देहे प्राप्ये परमातनः ॥ उपायं तेव पश्यामि वेन पर्यामि केशवम्‌ । अतो विनिश्ितं वत्त क्षरीरस्यैव मोक्षणम्र नृपस्य वचने श्रत्वा श्रीवस्सोऽपि महामनाः 1 उवाच पचनं पारु नूपतेः भाणो पणम्‌ ॥ शरीवतप उवाच एवमेव महावाहो मयाऽपि सददटीकरतम्‌ । प्राणान्न धारपिप्येऽहमनाटोच्य महेश्वरम्‌ ॥ तदा मामभयद्ाणी राजन्काऽप्यक्चरीरिणी । धरमम्रठामेमं देहं दुतं न त्यक्तुमहसि ॥ ३४ ॥ दतो गच्छ ममक्षिव्रं नरनारायणाश्रमम्‌ 1 उपायं गदिता तेऽद्य स देवो दीनवत्सटः ॥ याददरन्तुं मनश्चकते ताचदेव श्रुतं मया! पिष्एाधमा तयं स्पकतमुदितः पेन हेतुना॥ ३६ ॥ तद््टु चाऽऽगतश्राच्च राजन्नाश्ुस्य ते यचः। आवयोस्तु व्यधेपेका निश्चिता जगतीषतेष वष्ुभिर्योधितोऽदं पै साधनैरात्मदेश्नेः 1 न तैरहं महीपाल दुष्टवानीभ्वरं हरि ॥ ३८॥ सस्थः संबोधितः सम्पङ्नस्यनिणयवःमना 1 विज्ञातोऽपं मया द्यामा परस्विंक्षो य हरितः \+ ३९ ॥ नैव प्रापं परं स्वस्मापदधिपं(कतं) पुरुप नृप । यदाधारमिषुं सवं सद्रच्छब्दृशगब्देतम्‌ ॥ ५--~-- {१ वतीशेऽध्यायः] यहद्रह्यसंहिता ( ११ -ततोऽहं चिन्तयन्नासं चिदात्मा न फसेति हि । परकरतिजंडसूपेयं कतः सृष्टिरियं सता ॥ यत्सयोगा्पुमानेष प्राकरतं माघमाभ्रि्तः । अस्वतन्त्रो ह्ययं तस्मात्करतां कोऽस्य विधीयते फतुष्व प्रकृतेनव सा जडा पुरुपाभिता । उभयोः परतन्नस्वार्शुतं नोपपयते ए योऽयं प्रकृतियोगात्कर्ता स्यात्ता्रश्लोऽस्म्पहम्‌ । विश्वकुतां कथं न स्यामिति संक- स्पितं मया ॥-ध४१ विज्ञातः परकृतेभि्नः सामथ्यै. तस्य नेक्ष्यते । अतः प्रकृतिदीनोऽपि विश्वतां म दास्यते ॥ ४५॥ एतत्सशायधिच्छित्तै शरणं फ वजाम्पहम्‌ । नास्ति मत्तः परः कोऽपि मदिजातीयद- एषाम्‌ ॥ ४६१ एवं संतप्यमानस्य चिरकां पिपश्चितः । उपस्थितः सममवत्सरतापातपुरुपः परः ॥ ४७१ स वाऽऽह मामवनतं शोचमानं सुदारुणम्‌ । किं शोचसि महामाग परिग्टानयुखा- म्बयुजः ) :४८ ॥ एवमुक्तोऽदहमानस्य(भ्य) बमापे दिधताखलिः । नाह पर्ये त्रिमुषने मम सदेहनाश्चकम्‌ पुरुप उवाच- जनिऽहं नस्शाद्ल द्यदुक्तोऽपि तषेद्धितम्‌ । सोगपरमादास्तद्धोऽ्दं सामथ्यं तमिह ख्छसि ॥ ५०॥ पठाशवय्युष्करस्य निसः पुरषो हयम्‌ । योगेनेवाऽऽव्ममः सिद्ध यथा विन्दति तच्छण )) ५१॥ योगप्रभावेन्न(ण)हरे, संदधते सचराचरम्‌ ! पाटयपेष योगेन संहरप्येष वै यथा ॥1 योगैभ्वयमिदु सवं द्यते श्रुयते च यत्‌ । चित्तवृत्तिनिरोध हि योगशब्देन चोच्यते ॥ सर्वज्ञत्वं जनेक्शव्वं सर्वगत्वं स्परतिस्तथा 1 सर्वं भवति यांग्न नास्ति योगात्परः परमः 1 निधयो नव योगेन योगेनैवाषट सिद्धयः । सोगेनेवास्य तिष्ठन्ति पितरो मनयः सयः ४ योगेन पश्च मतानि प्रधानं एरुपं तथा । अत्येति सर्वभूतानि योगस्थो नाच संशयः ॥ योगोपापेन दिपर्प सपनश्वर्यधरो मव) कता सरमस्तेषिश्वस्य संकल्पेन मविष्यसि [७ तेनोभ्य८ प ) शिक्षितं योगसुपातिष्ठमतन्दितः । यमादिंभिर्योगपथेः छसपन्नो पनेरामयः ॥ अिदं तेन योगेन सर्वेवामन्तरं गतमु 1 कृत्यं तदाऽऽत्मानं मन्ये निरुपमं प्रभम्‌॥५९॥ ` स्वेभ्यो दिसजातीयस्वभावबलौरुपः । करोमि निजसकटपति द्धिमेतद चिन्तयम्‌ ५ ६० संकत्पात्ससरुे दिव्यं महाकाशे मनोहरम्‌ । छोकमच्यनिताकारमनेकाद्धतदद्ःनम्‌ ॥ ६१ नान(व्ण॑मणिव(तसंनिबद्धमहीतटम्‌ । मन्दारपारिजातादितिरुखा (रा) जिविराजितम्‌ ॥ विचित्रगिरिदियाअद्दलिक्तगभनाङ्कणम्‌ । स्फ्रकल्वारफासारधिहा रिव निताजनम्‌ ॥६३॥ स्फ़रचामीकरोतङ्गगोपुरोद्ध तकेतुकम्‌ । सोधाया(ो)दृ्य( य )माणिक्पचां = क्तम्‌ ॥ ६४ ॥ वका १ ए. भृरेसद्रातु। १२ नारदपश्चराघान्तर्गता- ( ३ वतीयोऽध्यायः ] वितानपरसतान [ नि |] वाश्तिदिवाकरम्‌ 1 कर्पूरक्षोद्स चारचारुचन्द्रोदयभिवयम्‌ ॥६५॥ मक्तवठलसदह्‌रछवणकलश्षाज्ग्वलम्‌ । नीछारमवेद(दि)काष्टजल यन्धरमहोत्सवम्‌ ॥ चहुरवापकापद्मामाटन्दरमुखसक्रतम्‌ । हंसफारण्डवारावविसग्धतटरिन(तटम्‌ ॥ ६५७ ॥ मत्तमातङ्गसचारदानाद्राकृतमूतदटम्‌ । पाररनीरसंसेकप्रमोदितमहाजनम्‌ ॥ ६८ ॥ गन्धवगातस (तस चारावेटसन्समम्‌ । मृदद्गमधरक्षणदियोधितस्पध्वजम्‌ ॥ ६९१ तास्मन्पुरे समासानां राजन्काश्चनविष्टर्‌ । सकत्पादसजं तच्च यरहनक्षचतारकाः ॥ ५०॥ नर श(तवातकपादुंमय तन्न मनागापं } हानसुच्युमनोग्छानेनव यगबलादमूत्‌ ॥५१॥ यदयदेच्छामि तत्सव सुसंपन्न भवेद्हु । इश्वरं नापरं मेने कर्ताञ्मिति भमिप।॥ ५२॥ न मत्ताऽन्यः परः कोऽपि वतेते ग भविप्यति।न मे कालः प्रभविता सत्यं सत्यं न संशयः तच्राहमन्रजं कान्तामरविन्दुरिलोचनाम्‌ । तथा सह विमानेषु विपयान्बुभजे बहू र।५४॥ नजयानचमे रोगो न पौरुपवटक्षयः । कन्दं इव राजेन्द्र ख्पेणाप्रतिमोऽमद [म्‌] संपाद्य पु्पौ्चांश्च तत्तत्संवन्धिबान्धवान्‌ । सहघशः कोषिशश्च बभौ धातेव चापरः ॥ चतुयुगतहस्चणां दिनमेकं प्रजापतेः } संकल्पोऽयं मगवतेः सनिषृत्तस्तद्‌ा नरप ॥ ७५८ ॥ मया छृतोऽयं सकर्पः स च नाङभुपेयिवान्‌ ! न तव नगरेनारीं न पुच्ाः खहदोन च अहमवैक एवाऽऽसं तसमि्नाकाकशमण्डले 1 केन मे नाक्चितो मरने संकल्पे योगमावजः फुञाऽऽस्ते स पुमान्ननं योगमेभ्व्यमत्यगात्‌ । दृरयमानेषु मृतेषु स्वेष्टं च प्रविष्टवान्‌ ॥ प्रथिदीतो विनिर्भत्य वारिख्पम॒पेव्य च । प्राविश्य चात्यगां वारे नाप्य पुरुष परम्‌ ॥ विनिमतस्ततस्तेजः प्रविश्याहं तद्‌ाकरुति; 1 अस्यगां तेजस रूप नापद्य पुरुष परम्‌ ॥ एमे वायुमथाऽऽकाश्चमहफार महत्तमम्‌ । प्रधानमत्यमां राजज्नाप्रहय पुरुप परम्‌ ॥८३॥ असंख्याता मया दृष्टा सृिस्तच्छेषु पाथिव । तेपु योगवलेनाहं न टितः क इवास्बुजम्‌॥ यदाऽहं प्रक्तेरूध्ष गमनायाऽऽदृपे मनः । आत्मानमेव चाप्यं नापयं पुरुप परम्‌॥<<) रुपो न परश्वाति इति मे भैवमसते। किंतु योमे गतिर्नास्ति न ज्ञाने च पोरुपम्‌ ॥ अनुमानादिना ज्ञातः पुरुपः पुरुपास्परः । कुतो न भासते क हष्रप[व [ख गुणात्मकः ॥ यागाह्‌निा गतिश्रप आएत्माल<व्वश्वयमव दा + अतः धर मातनास्ते नश्य हमया तः एवं चिन्तब(य)ते मद्यं बागाहाम्बस्चारिणी 1 भक्त्याऽ्हमेकया याह्य न श्राद्यः कोरि. साधनैः ॥ ८९ १ तस्वातिक्रमणेनव ज्ञानेनाधिगतस्त्वया। स एप आत्मा शेपो मे नित्यो मायावाधिः स्मृतः पस्प्रफत्योमुनिभ्रे्ठ एकोऽटमव यिः स्तः 1 सोऽहं नानि]न्यभावेन विना गम्यः कदाचन परमक{न्तिक मवि सखददय गरतः इटि 'उपावान्तरमुत्सज्य नाह हदम्याडन्यसाधनः ५ द्राविडेषु जनिं ठब्ध्वा सद्धर्मा यत्र तिष्ठति! प्रायो भक्ता मवन्तीहं मम पादाम्ब्‌- सेवनात्‌ ५ ९३॥ एतदन्वेपणेनैव मताप्तौ सततं मवान्‌ 1 महच्वं वदति प्रा्ञस्तस्माद्रर्सो मया कूतः\\९४॥ १ स, न व्प्रभातत 1 २ख. ऽऽ दीम ३1 1 { ४ चतुर्थोऽध्यायः] ` बुहुद्रह्यसहिता । १३ कषमया परया युक्तस्तस्माच्छरीवत्ससंत्नितः। नरनारायणौ प्राप्य महिमूती सनातनौ ॥ दीक्षां मागवतीं माप्य संताप्य तनुमाव्मनः ! अनुसेधानकर्ता मे मायुयेभ्यसि मा शुषः. इति श्रबृहङहयसंहितायां सुदश्चैनगीतायां श्रीवत्छचरितं नाम द्तीयोऽध्यायः ॥ ३ ॥ अदितिः श्टोकानां समश्वद्ूयः-- ॥ २५४ ॥ भध चतुधोऽध्यायः । श्रीवत्स उवाच- स वाहमवती्णोऽस्मि प्रीवत्साख्यो नपोत्तम) स्थरतिर्मे नापसरुद्धा सोगेक्ञचरणाश्रथाव्‌ध तत्राहं मन्तुकमोऽस्मि यदि ते रोचते वचः ! नारायणाश्रमं यामे वयमद्य नरेन्वर ५२॥ भ्रीराजोवाच-- मा चिर शुरं विपर्थे कुत्र नारापणाश्रमः 1 गच्छावः पुण्डरीकाक्चदि्यदुशनकाङ्किणौ ¶ श्रीघत्छ उवाच- राजन्पश्य प्रभावं मे योगस्य नयनाम्बुजे ! रिषेहि पाणिना दीर्घं राञ्याहयां (शा) भिनि- वर्तेम1४॥ एवमुक्तो निवत्यांऽऽ््ु प्रजाः पुत्रात] निवेश्य सः \ राज्यं सुणमिव स्यक्त्वाऽपिद्धे लोचनद्वयम्‌ ॥ ५१ वस्सो दुकशशयामास ते गिरिं गन्धमादनम्‌ ! सुहहरतकिम कमले योगास्यासप्रमावतः ५६॥ श्रीवत्स उवाच-- मुच्यतां नयनष्टाः भुक्तिदा विलोकय । सोपानमिव रेुण्टसौधस्येनां सरिदिराम्‌ ५५ विप्पाधर्मा तदोन्म्रुच्य नरनारायणाश्रमम्‌ । अपरयन्नयनाम्भोजमवाप परमीत्सवम्‌ ५८ यच्च चाटकनन्दास्या मदी केवेस्यवाहिनी । तप्तघ^रिचयाङारः पावनाय हुताङ्ञनः ॥ आस्ते विज्ञानद्‌ा धारा कूर्मस्य कमरोद्धषे । गरुडोऽपि शिठारूपी सेवते चरणमभ्बु- जम्‌ ५१०५ धर्मालजं नरसखं जगदेकवन्यं नारायणं जठजलोचनमपरमेयम्‌ 1 सिद्धै रुपाभितमुदारगुणीफ यिं जीग्रतमेदुरतपं एरुप ददक्ष ॥ ११ ॥ . पद्मासनं वरकमण्डलुग्धहस्तमेणानजिनोत्तरपरं विलस श्चिद्ण्डम्‌ । शुद्धोपवी तिनिमुरःस्थलकमाठमायद्धशेखरशेखं पुरुप ददर ४ १२१ ` प्राणावरोधततसमततदु प्रपन्नं त्वं परं परमया दयया दिकिम्तम्‌ । फन्दूर्फ(५)गर्वहरखण्डितरोपदपं सिद्धान्तश्चानोहदेयं परुपं ददश ॥ १३॥ सामादिपिद्परिगीतचरिनल्न्दमानन्दसान्द्रनयनक्षतविन्वतापम्‌ 1 सद्धह्यविभ्वद्यया तपसि परवि्टमासानमुर्ज्वछगुणं पुरुषं दुवृ ४ १४ ॥ भीमन्त्रराजपद्वण्दिचारवन्तं मन््द्यार्थविनिदतितदीनतापम्‌ । तर्वत्रयेकपरिविन्तनठन्धविद्याकारत्रयेण निजधााकनि निवेशयन्तम्‌ १ १५ ४ १४ नारदृपश्चराघान्त्मता- [ ४ घतु्धाऽ्यायः ] तावर चतुश्चरणफीठतठे टटन्ती साष्टङ्घपातिपरिपतशशरीरयष्टी । आवां विलोकय मनाकृषया भवनैः संतप्यते चरणमूलमुपाथ्यन्तो ॥ १६ ॥ नमोऽनन्ताय देवाय सुरासुरनताङ्कघ्ये। मुक्तिपरदाय मुक्ताय सात्वतानन्ददापिने ॥ १५॥ आवयास्तव पादाब्जपरिच्यामभीप्सतोः । गुणत्रयातिरिक्ता नौ गतिः केन भेह ॥ भीनारायण उवाच-- तिधा गतिरिह परोक्ता कर्मिणां ज्ञानयोगिनाम्‌ । सात्वतानां तुतीया हि यतीनामव- पिरह सा॥ १९॥ त्रिठोस्यां कर्मिणां प्रोक्ता तद्दहिज्ञनियोगिनाम्‌ 1 संन्यासिनां समाख्याता बह्यटाक- मयौ गतिः ॥ २० ॥ मय्पेवापितचित्तानां शान्तानां साममप्पताम्‌ 1 परमेकान्तिनां बस्सी गुणातीता गति. मता ॥ २१॥ वैकुण्ठद्‌स्ययुक्तानां द्ासवेपोपश्ोभिनाम्‌ ! दासदाेति छपतामपूर्वा गतिरिष्यते॥ २२५ मिवत्यं सर्वतः सद्धं संबन्धमपि देहनम्‌ ! प्रयोजनान्तरं हित्वा मामेकं शरणं गताःष्स ते भ्राप्रुवन्ति मामेव ममेवात्यन्तवह्छमाः । मामृते नाभिकाङ्कन्ति प्राणादष्यतिवह्वमम्‌ # भीत योगसंसिद्ध राजञ्ज्ञानैकभाजन 1 सरहस्यं प्रयच्छामि सिद्धान्तज्ञानमुत्तमम्‌ ए यस्यां रूपमेदेन जनानां हितकाम्यया 1 आस्थितो वैष्णवं क्षें नरेण सहितः सदा ॥ तद कारणं बह्म केदान्तप्रतिणादितम्‌ । नाहं वक्रुमलं तस्य प्रमाद शतजन्मभिः २ गणास्तस्य परिच्छेत्तमेश्वर्य भूतितैमवम्‌ \ नैवं वस्तु परं येन परिच्छेदोऽस्य जायते ॥ यघ्र नायमसौ देवो न देशस्ताद्शः कचित्‌ । अतो देशशपरिच्छेदः पुरुषस्य न विद्यते ॥ यज नायमसौ देवो न कालस्तादटशः कचित्‌ । अतः काठपरिच्छेद्‌ः पुरुपस्य न शिते । आश्रयान्तरस्द्यून्या नाऽऽभ्नया वदयत क।चत्‌ । नराश्रपाभ्रयश्चप परमात्मायं मतः॥ आपेयमन्न सकट विद्‌ चेच्छब्द्सं्षितम्‌ । आधारभूतमप्येकमद्वयं बह्मसंत्ितम्‌ ॥३२ ॥ जायेयनामाभिस्तस्य नामानि विलसन्ति हि { मत्त आधार इत्पच नानावस्थाङरृतानि हि ॥ जयेयसूप रूपाणि सानादस्थाछतानि पे । स्वप्रकाक्षस्वरूपस्य विटसानि परात्मनः ॥ प्रकार्यमच् सकलं चेद चिच्छब्दुसंत्ञितम्‌ । प्रफाशतेऽस्य समासा तस्मादेष प्रकाशकः॥ परवर्स्यं सकर ह्येतद्यमेकः प्रवतंकः । भ्रवर्तेकत्वगुणङो नाम्नां चापि प्रवर्तकः ॥ ३६॥ नियन्ता सवेष सर्वेपां निवम्यानां च सर्वशः! नियन्तृत्वं गुणस्तस्य तथा नाम प्रकीर्तितम्‌ आधेयं कार्यतां याति द्यवस्थान्तरभेदतः । कारणे तज चान्वेति काठकर्मप्रव(तैतम्‌ कारणं स्वकाय{णां जनकः परमो मतः । जन्यं हि सकठं छोत्रन्नामते गणतो हि सः ॥ तस्येदं सकछं वस्तु विदचिच्छब्दसंक्ञितम्‌ । तदीयं किमिति भ्र दयुत्तरं शेप एव हि ॥ शेपः शपते विख्यातो दासः स्वामा सएव हि। चेतनस्तघ्यो मोगो ह्यचिद्धोभै- कसाधनः॥ ४१॥ चिद्चिच्छेपमूतो हि तदायत्तस्थितिः सदा ! तच्छेपरसरषमाप्तो वित्ेयो मनसैव हि ॥ ------ 9 १ स. तदात्मनो ¶°। ` { ९ प्ठमोऽध्यायः ] चृदघ्रह्यसंदिता । १५ आशभधितादिकसंज्ञां हि सेभाप्तो गणतोऽपि सः } स्वामापिको ह्यय मेदो मतो मे शेष शेपेणोः ॥ ४३॥ उमयारात्ममूतोऽयं स्वतेन्नो धारफो हरिः 1 प्रेरको मारको टिप्तो मोजो मोगव- जितः ॥ ४४५ छायातपस्वरूपेण प्रविश विहगाभिधी । अचेतनाया प्रकतौ चेतनायां तु सैव हि उभयोर्विंस्तजातीयस्व मावगुणवेमवः । भेदी निरूपितो येप ह्यमेद्स्तच्छरीरतः ॥ ४६ ॥ अतोऽनन्याहसेबन्धे जीवालमपरमात्मनोः । विचिन्त्यैवं विमुक्तोऽभूः भवर्स जगतीपते ॥ अविष्या(त्छु)भोग्यमूतं दहि प्राफूतेऽराङतेन च । अन्हमातमनो स्ञात्या स्वाप्रविदयुष्- तपिमम्‌ ॥ ४८ ॥ अप्राक्तेन देहेन तेष्कर्म्वण दिनोेत्तम । स्वस्यनन्याहुमोग्यं हि विद्धि देवं रमापतिम्‌ ॥ स्वततन्घमात्मनो -देवे कारण्याहिगरणास्वित्तम्‌ । तदीयस्याऽऽसमनोऽनन्यसाधनं साधु साधय ॥ ५० ॥ प्राकृतेषु पदार्थेषु तथा चापराकृतेषु च ! समस्तेषु रवकीयतवस्पृ्ामात्यन्तिकीं व्यजन ॥ प्राक्कतापाररतेष्वेषं चिद्चित्सु निरन्तरम्‌ । सर्वकषक्तेगुणोपेतं मगवन्तमवास्थितम्‌ ॥ ५२॥ मावेनाऽऽत्यन्त(म्ति)केनैव मज तेभ्यो विठक्षणम्र्‌ । त्पराप्तये सदा वत्स यावदस्ति कठेवरम्‌ ॥ ५२ ॥ अखण्डतैडधारावदविच्छिन्नस्युतिः पमान्‌ ! अभ्येति परमातमानमिति षेदान्तडिण्डिमः॥ जृणु वत्स प्रवक्ष्यामि साधने स्मृतये हरेः 1 अधिकारानुरूपेण कभ ज्ञानमुपासनम्‌॥५५॥ शते भीवृदद्रह्मसंदित्ायां सदशनगीताया श्रीदत्पचरिते रहस्योपदेशयो नामे चतुर्थोऽध्यायः %। ४।। आदितः श्छोकानां समष्यङ्ाः-- ५३२४९ ॥ प मेऽध्यायः । भ्रीरारायण उवाच-- वेदोक्तं कम षुर्षस्सु चेतनेप्विच्छया हरेः । इहते भुक्तये छोके सषसरेषु च कश्चन ॥ १ ॥ विक्षिप्तं हि मनस्तस्य विपयास्वादनेन हि । नैकद्‌ घक्चमायाति पिना महदुनुयहात्‌ १ अतः सर्वासना षत्स मद्धर्माकादट्क्षया मियम्‌ । आचार्यं शरणं सम्यक्संश्रयेतत विषक्षणः देदशद्धि विधायाथ यथान्नं परमात्मनः । मन्राजं दूयं चब पोरुयं सक्तमेव च ५ ४ प्रीषक्ते पावमानं च भूमिषक्तं तथाऽपि च 1 स्वणघरममानुवाकं च द्ादश्षाण। समभ्यसेत्‌ ॥ श्रीवत्स उवाच-- मगवन्देहञ्द्धिष्ह कीर्ती फेन जायते । मन्रराजस्य माहात्म्यं मन््राजश्वे को मवेत्‌ श्रीनारायण उवाच-- स्वा शाखमरेपेण प्रयुक्ति घा तथेतरामर ! निवृत्तिं हदये छत्वा परधर्माय सजितः विरक्तो धा गहूस्था षा सक्षामोऽरम पष च! तपयदद्ना [धप्र्तः स्पात्पातकः फर जन्मे; + < ॥ १६ नारदपश्चराचान्तर्भता- [ ५ परमोऽ्यायः }` एषा दैष्णवसिद्धान्ते सख्या परमा मता) सुदुक्शनाभिनौ यस्य हारौरं हि विशोध्यते ॥ बद्धाख्रटिपुरं क्िप्यं चादि चाहीतिवाद्निम्‌ । विशोध्य पश्चगन्येन कुदोगातरेषु माज- | येत्‌ ॥ १० ॥ वाराहतमुसमूताः कुशाः कर्मभ्व्तकाः 1 विश्चोधयन्तु चङ्घषु मार्जनादिष्णानाममिः॥११ वासुदेवोऽच्युतोऽनन्तः प्ररम्नो द्यनिरुद्धकः \ कृष्णो रामो हरिर्वप्णुरुपेन्द्रौ गरुड ध्वजः 1 १२१ वैकुण्ठो वामनश्चक्शङ्कपद्चगव्ाधरः । तथेपादो हपीकेशः पुण्डरीकनिमेक्षणः ॥ १३ ॥ श्रीध्रलीलापतिर्देवः परणवाद्या नमोन्तकः \ ते वै विशोधयन्तवेते पापेभ्यः शरणागतम्‌ ॥ अचण द्वादशार्णेन श्ोधयेच कुशोदकैः 1 क्षुरेण शितेनाऽऽशु मुण्डनं तस्य कारयेत्‌ ¶ चापयेद्रारणेमेन्ैस्िलामटकमिभितेः 1 मगवत्पादस ठिेस्तुलसीदलसच्छरतेः # १६ ॥ द्वा विश्यं फोपीनं कवचेन समाहितः 1 मन्त्रराजेन गायज्या दादक्ञार्णेन वाग्यतः # उपवीत पुनदयादभमवक्क्मसिद्धये । क्ञिष्या्थं प्रार्थयं जय लक्ष्मीपते हरे ¶ १८ ॥ तवाऽऽज्ञाटङ्चिनं दीनमन्य लो पामिमानिनम्‌ 1 कुलजात्यभिमानेन मोहितं देवमायया ॥ स्यतन्त्रमकृ तभक्ञमन्ययश्वर्यचिन्तकूम्‌ । आयेयत्वस्व मावादिस्वर्पज्ञान विच्छुतम्‌ ॥ २०५१ अप्रपन्नममययदमकरतार्थं गततचपम्‌ ! स्वी कुरुप्वेनमन्जाक्ष हारण{थिनमर्थद्‌ ॥ २१५ परमक्तिपरस्तानपरपरेमैकमाजनम्‌ 1 कृत्वा निजए देवश्च जानीहि मवमेपज ५१६२५ स्दी कुर्व महादेव पदमूलमुपस्थितम्‌ । प्रणतं प्रणताधार छकर्ये विनिवेक्ाय ॥२३॥ कर्मणा भ्राम्यमाणोऽयमनेकाधिमहाणवे । नानोपासनविभ्रान्तो नानासिद्धान्तवत्मना प प्रपन्नो मगवव्ादमृटं मायागुणास्परम्‌ \ विदिदवा परमोदारगुणायतनमायतम्‌ 11 + 4 एवं संप्राथ्यं पितरो जगतः परमभ्वसी 1 आचायः पूजयेद्ध क्त्या तापसंस्कारसिद्धये ॥ स्ानवाद्योपदारिश्र स्तवनीराजनादिभिः 1 पोसूपेण ठु सूक्तेन पायसेनानले हुनेत्‌ प्रशा पीढमुद्धावयेद्हावाधासादिभिरेव च । वेदुण्ठपापदेक्त देवेशं तच्च मावयेह्‌ ॥२८॥ सफुरम्मकरकुण्डलं कमलकोक्षरकतेक्षणं विभुक्तजनसेवित जलजक{शिकासंस्थितम्‌ ॥ सिखमणिदीपिकावदिविीनश्षोकानटं पिकद्कपरसद्धिनं सजठनीरद्‌ाद्च्छषम्‌ उअसीमराणशेवधिं ५ धिमुखाम॑रः सेवितं निदातकिमटस्जं दपितया दयेद्रेकिणम्‌ । 3 टसद्धजचवुषटय धृतपिचङद्धनम्डुजं गदा गदिनमाश्रये वटयिनं रमाराजितम्‌ ५ \ एषं ध्यात्वा ्रजुहुयान्मन्त्रराजेन र्णः 1 शद्धः चक विशोध्याथ मन््रेः पश्चामरर्तर्थ॥ संपज्य भगदत्प्वं निधाय परमापयुधे 1 प्रार्थपेच्छिप्यसस्कारसिद्धये प्रणवा गुरुः 1३४५ सदशन मदाज्वष्ट नाययणवसायुध ' एप ते स्वामिनः पादे परिचर्यासमुयतः ॥ ३५ ॥ स्वामिन्नयुगहीतस्ते वीक्षितः कपया मृश्शम्‌ \ यदसौ सचमुत्सृज्य द्क्यायोपसंस्थितः ॥ ससाधय यथायोग्य परमो; पादूर्चनाय च 1 यथा मवेत्पुरभरष्ठ उयेष्ठः सर्वायुधेपु हिप दे७) कर्मणा देहपोगेन संगेनामेध्यसेवया 1 अयोग्यत्वमपोद्याद ज्वाटया दासतां नय ॥३८॥ [वित्स्वरूपेण देादे्भिन्नो यद्यप्ययं जनः} तथाऽपि दहयौगेन हयन्यश्ञेपत्वरक्षसा ॥६९॥ ससो न्संशुष्धिनाधिकप्ी पता वक न्टसंश्चद्धिनाधिकारी परान कैका हान्यथाऽम्पचत्तया फुर नमो नमः ४० ॥ “ ५ स, “ना तप्त्वा श" । ह प: † ९ पएषमोऽध्यायः ] ` बृहद्रेह्यसंहिता 1 ` १५७ र पाश्चनन्य निजध्वानध्वस्तपातकसं चय । करणार्थं मवेत्सद्यः भीमत्पादुयुगार्चने। ४१ ॥ केकयं देहि देवेदा दीनस्य करणाथिनः ) प्रताप्य चदरशदङ्खाभ्यामद्ूकयेद्धजमूठयोः ` पदित्रेण विश्द्धासमा यदि हीनङ्ुलोम्धवः 1 व्रयायिकारी मवति पूज्यो वन्योऽम्रेरपि॥ ^ चक्ताङ्धितस्य देहोऽयं यत्र कुत्र पतेदिह 1 तत्रैव तीथं मवति यत्तीर्थं कठेवरम्‌॥ ४४१ ेष्णवस्यैक एवाऽऽत्मा ह्यात्मानं प्रपुनाति हि। दकषनस्पर्शनध्यामदहः पातक्षिनो बहन्‌॥ शङ्कवकाद्वितं गारं दयाया माजन हरः 1 अतिवरितुमप्येचं न मवन्ति यमादयः ५४६॥ संब्न्धदेव संसिद्धिस्तीथानां मुनिभिः स्पृता । क्रलाज्छितदेहस्य बन्धोऽस्ति मरणा- । < घधि ॥ ४५७ ॥ एतं श्षरीरं विप्रस्य, शङ्कचक्रादिलाञ्छितम्‌ 1 न संत्यजति देषेक्षः सत्यं सत्यं वदाम्यहम्‌ उत्कटेषु पुरा कश्चिद्वाह्मणी मौतमान्बयः। सोमशर्मेति विख्यातो वेद्बेदाङ्घपारगः॥४९) स्वाध्यायक्षीठो नितरामथ्निहोत्रपरः सदा । अन्यदेवसमं देवं मरुते पुरुषोत्तमम्‌) ५०५ अन्यशेपेण देवेक्षं विष्णुक्ञेषेण चापरम्‌ । यजते निधिशेपेण क्लिवशक्तिमदेश्वरन्‌ \५१॥ तेपा ूपाविशेपेण जातः सर्वसमृद्धिमान्‌ 1 पराजयो न दा्चुभ्यो न मयं राजदस्युतः निर्वेदो नामवत्तस्य नानाकामहतातमनः } स्न! घोरसंकल्पास्तमसाऽऽलस्यपीडित्ताः ५ मवन्ति पुरुषा विप विना सच्वन्पिवणात्‌। तस्य विप्रस्य महती समृद्धिवंवृपे गहे ॥\५४॥ तस्यां तस्य मदेद्रेको जातो निर्यवर्धनः। परदाररतो द्यासीतरद्रोहपरायणः ॥ ५१ ॥ परनिन्दासमासीनों विच्युताच्युतचिन्तनः 1 लोभेन परिभूतस्य नित्यनेमि त्तिकोत्सवाः ॥ विनष्टा नष्टमावस्य यौव जस्या यथा \ एव विनष्टधर्मस्य पापेनामिहतस्य च ॥ ५७१ राजमिरदस्युमिस्तस्य विनष्टाः सर्वसंपदः! स्वजनैश्च परित्यक्तो जायापुच्रसमन्वित्तः॥ ५८ स्यथ पय॑टन्मढो मागधं देश्षमाधितः। ्लुप्तनित्यकरमस्वाननिरतो हि महावने ॥ ५९ ॥ भृतः 'सर्पण सदः परेतयोनिमवाप सः 1 जायापुच्री मरतं दृष्र्वा नटधर्मकलेवरम्‌ १६०५ संस्टरत्य विपिने नाऽऽस्ता कलँ पिडिपमलं द्विज ।स चभतः छ्ठुषाव्याप्तौ गच्छन्तौ वनि. । तात्मज ॥ ६१ ५ जघास निदंयो मौददस्मितयोनिमुपास्थितः । त्रयस्ते प्रेततां प्राप्ता बलात्पान्यजनान्बह्वय्‌ जप्तुस्ते ते सममवन्मेताः प्रेताशिता(नो)जनाः । दृष्ट्वा फस्याश्च सरितस्तीरेऽश्वत्थतसरु । + पव तैः ॥ ६३ ॥ निवासमकरोत्तत्र भरतः परिवृतो ह्यसौ 1 एवं निवसतस्तस्य भेतरूपहतदयतेः १६४१ गतो बहुतिथः काठ अओत्कडयस्य सुव्रत । कोऽपि वृन्दावनाद्धिभः प्रवृत्तो नीटपर्वतमू ॥ द्रं नारायणो यच्च नित्यं संनिहिते द्विज । चंह्यणो हरिश्मेति वेष्णवः स्तो निः संतत्तचक्रपूताद्गस्तूटसीमाठया वृतः । नारायणं जगन्नाथमनन्येनान्तरात्मना ॥ ६७ ॥ सेवते परया मक्त्य यथा.स प्राप्यते हरिः 1 आगतः सरितस्तीरे विप्रो मा्गवशाद्यम्‌ -हरिदामा महामागो मग ती्थैतां नयत्‌(ल्‌) \ शतः कावज्ञात्तच नाराथणममुस्मरन्‌ द्ग्धं पुरेण तद्रा नीलाऽदवस्थतले महत्‌ । तदाच धूमसंपकात्सोमशमां महाखठः ॥ वियुक्तः कर्मपाशेन सपुत्रो भार्यया सह मेतास्त्वन्ये गताः केचिदिदं च दिगन्तरे 1 वियुक्तः कर्मपाशेन तादसरेतापिपोऽमवत प्रदृक्षिणीरत्य तरत हुताश्षनगतां मुनिनः) " व {नी त १८ नारद्पश्चराचानर्मता- [ ५ पमोऽषयायः ] प्रणनाम मदा युक्तः साष्टादमवनीतटठे । स चाऽऽप दुक्नादस्य जन्मान्तरगतां स्यतिम्‌॥ अन्यदेवसमत्वेन योऽमजद्रुडध्वजम्‌ । निरीक्ष(क्षि)तः स्तुतः सयः कोऽयमश्वत्थमूरुहात्‌ अवतीय समायातः पितुदषं समापयत्‌ केयं खी कः कुमारोऽयं फेऽम्ये सवोशिनो यथा जयशब्दं नमःशब्व कुर्वन्तः परितधिताम्‌ 1 कौतुकेन समादिष्टः पधृ(ष)च्छ पितुरम्तिके॥ के यूयं मद्विना ज्वलन्ते परितः स्थिताः ॥ ७६ ॥ सोमह्र्मोषाच- वयं प्रतणा वत्स हरिमक्स्या(कत्य)वमानिनः 1 विष्णी सामान्यवुध्याऽहमेतेषु गर्ता गतः ॥ ७७॥ मदङ्कसंश्रयादेते पान्थाः भेतत्वमामताः ! गता हि बहवोऽस्माकं हायनाः शाश्वतीः शा(स)माः ॥ ५८ ॥ नोया(पा)यमिह संप्राप्ता दग्धाः कोपाग्निना हरेः) धूमेनानेन मुक्ता हि तिष्ठामो मायया सह ॥ ५९ ॥ अयं मे तनयो मीढ्यान्मयेधाऽऽपादितोऽनया 1 माञ्च सह महामाग स्पिर्भे दुरशनाद्मुत्‌ वेदाध्ययनसंपन्नः सोमश्चमां पुराऽमवत्‌ ॥ <० ¢ 4 नानादेवैकनिरतो विष्णुमक्तिषिव्जितः 1 सुरामिपपशू(्)वातैर्विता चण्डिका मया बलिदानं कतं काठे तर्पिता मूतभेरवाः 1 दिष्णुः सामान्यबुद्धचा मे दारदेवेषु पाजितः ॥ ` हसिता वेष्णवा नित्ये शङ्कवचकराद्कुधारिणः ! भद्धया पादतीर्थं मे न धतं वदनाम्बुजे १ ने देवः प्रणतो मूर्धा हरस्विङुण्डनायकः 1 तामसानां हि देवानां सेदनं मनसा कृतम्‌ ॥ ५ तेन कर्मविपाकेन प्रेतराजः पुराऽमवम्‌ ) न जामे भूममाहाप्म्यं कीदशं ते पितुर्न 1 आख्याहि पुत्र यदिते षित्त स्याद्ङ्ेपतः ५ ८५ 1 । पुत्र उवाच-- नाहमप्यत्र माहास्म्यं प्रेतमावदिमोचनप्‌ । ॥ ८६ ॥ पिदुर्मस्य जानीयां केन जातें हि कर्मणा ) उम प्रेतद्विनौ तव मनसा पुरूपं परम्‌ ॥ जग्मतुः शरणं शीघ्रं संशयच्छेदनाय च । तदृनीमेव श्रीवत्सो वनमाठागदाधरः ॥८८॥ पीतवासाश्ववुर्याहुः सप्रातो गरुडासनः 1 नमस्कृतः स्तुतां देवस्ताम्यां परमया मुदा #॥ पृष्टः भरोवाच मगवान्मेधगम्मीरया मिया ! देष्णवस्य तनुः साक्षाद्विष्णारूपा मयोदिता॥ निवसामि सदैवाहं मच्क्रेणाङ्किता यदि । मचक्रपरतदेहस्य यच्च पादोदकं महन्‌ ॥ ९१ ॥ विरजायाः समे विद्धि महापातकनाशनम्‌ 1 यावकटठेवरे चक्रं सजीवस्य मृतस्य वा ॥ तावत्तिष्ठति मे तेजो नाश्यद्यमर्किकरान्‌ । मेत्वं नेव विन्देत शतस्य मम श्चास्त- त क 4 नात्‌ ॥९२॥ सूतकं नैव मवति स्पददौपो न विद्यते । ठोकसंरक्षणार्थाय शिष्यैः पुरैश्च बान्धवैः # मदान्ञापाठनं कायं मन्ना न वै कवित्‌ । वैष्णवस्य श्रीरस्य.न दाहः क्रियते.यदि न तेन दुतिं गच्छेचक्रं तत्र प्रशास्ति हि । सर्पश्याघ्रविपाघातचौरवारिविपूचिक्राः ॥ चक्राद्ितस्य नेच्छन्ति दुर्गति यमकिंकराः } इमश्ञाने मागये देशे म्टेच्छेशेऽन्तयजं गणे१ [ ९ षषठोऽ्यायः ] । बृहद्रह्मसशितिा । १९ एतस्य वेः चक्रवेदस्प सत्यं सत्यं न दुर्गतिः । विण्डुमक्तिशषरीरस्य गङ्गायाः सरितः । ८ ॥ सदा ॥ ९७ ॥ -पापदा भूत्वा निजदोषापनुततये 1 भिये त्यज्यते वाऽन्यः सेस्कारो देहिनां तनौ तुलसीनलिनाक्षेश्च. मण्डितो बमो मम . ; ॥ ९९ ॥ अतो. विुक्ति सेपाता वेष्णवाङ्गिधूपिताः। प्रेताः सेबन्पिनो येते मद्धक्तस्य स सशयः काष्टपापाणराेतगृहोपकरणानि च 1. पुनन्ति चक्रयुक्तानि न ङतो वैष्णवी तनुः ॥ दसी दासाश्च मत्या दिहठिताथकवाहधिना । शद्धा भवन्ति विप्राणां परिचर्याद्किरमसु पक्तान्नं चक्रसयुक्तं सेषितं पुरुपेण हि 1 प्रयच्छति मनःशुद्धिं महापातकिनामपि ५ माथुर मण्ड पुण्यं तत्र पृन्वावने वरम्‌ } तन्नापि वैष्णवत्वं हि तश्चैकान्ित्वमुत्तमम्‌ \ एकान्त्पय मम प्रष्ठः पिता ते द्विजसत्तमः । तत्सबन्धादिमे मेता मुक्ता नाद विचारणा श्युक्तवाऽन्त हितो देवः परेतो वैमानिकोऽभवत्‌ । समार्षः सुतो हृष्टो दष्रवा दैङ्ण्ठ- क नायकम्‌ १ १०६ ॥ स घ विपो मदां यक्ते वृन्दादनं समायो ! भीवृन्दादनमाहासम्यं श्चत्वा देकान्तिवै- । १ मवम्‌ ॥ १०७॥ पु्णार्थि दृश्नाद्धिप्णो्नीखा्िं प्रणिपत्य च 1 भीवत्स एया से्चद्धिश्चक्रेण कथिता तव दिभ्यः समागताः प्रेता अश्वत्थमवलोस्य च । तकंयामारुरत्यन्तदिन्ताङछितदेतसः ॥ शरः गतः सगणोऽस्माङं प्रेतराजो महाबलः ! निदोपो हश्यते नून विजने कः समागतः # मिभरमाद्वारमिचयां चितामाटोस्य सत्वरम्‌ । आजगमुस्त्वरितास्तघच तानन्वेष्टुमितस्ततःा प्रायः केनारि नः स्वामी मन्नक्तेन विपथिता । मिरदग्धः सगणस्तस्य चवितिपा प्रति- - । भाति हि ५ ११२५ वयमघ्र परेषष्यामो कृथा कि जीवितेन नः 1 अनाधानामिवाऽऽतां नं वणिजां पेत्तवाहि- । नाम्‌ ॥ ११३ ॥ प्रपिष्ट मस्मसश्छेपात्सयो मुक्तकटेवराः\ दिमानं वरमारुद्य तेऽपि सवै दिवि चयुः ४ न दपि भीगृददषंदिताया सद्ेनगीतायां वापथं्तारकुपनं नाम पश्मोऽध्यायः ५५५ , आदितः श्लोकानां समश्द्ूाः-- ॥४६३ # हथ षषटोऽध्यापः। - श्रीनारायण उवाद-- मण्नराजस्य महालयं श्रीवत्स हादधारय । मननाद्नापते पस्माततस्मान्मण्न उदाहतःप -उथकाराद्यो महामण्त्नो राजते मण्त्रराजिपु ! वस्वक्षरार्थद्‌ः पुंसां द्वितीयः कत्पपादपः ॥ कल्पग््षः कामयेयुधिन्तामणिमुखानि किम्‌ 1 अदुकुर्वन्ति भीवस्समन्तराजं विपुक्तिद्म्‌ सार्धकोरिमिहामन्ता नानाकषक्तिसमन्विताः । सेषका इव सेवन्ते मन्त्रराजं दिवानिशम्‌ २९ मारदपश्चराच्रान्तग॑ता- ` [ ६ षष्ठोऽध्यायः ] यथा नारायणं देवं चयि कोटयः.1 उपासते तथा स्वे मश्नमषटाक्षरं द्विज ॥ ५1 क पिनारायणोऽहं वे दवता च भियः पतिः । बीजमोष्ूारमित्याष्टुरे्द्ं शक्तिरेव च ॥ साध्यो नारायणः साक्षात्सर्वाधारे बृहहणः 1 प्रीवेङण्ठमहाटीलानायको किम्बवन्वितः स्वरूपमूतकैकयें विनियोगे नमो नमः \ धमार्थकाममोक्षेपु कोऽपि कामानुसारतः ॥८॥ महापद्मादिनिधयो द्यणिमाद्याश्च सिद्धयः । मन्त्रराजस्य पुरतश्वरन्ति- सविषा हव १९१ न देवद्ानवा नैव यक्षराक्षसगुद्यकाः \. न चाभिमवितरुं शक्ता मन्नेराजपरायणम्‌ ॥१ ० तिपदो मन्वराजोऽयं ववर्णविमूपितः । ये जपन्ति महामामास्तेभ्यो निर्यं नमो नमः अकारेणाप्युकारेण.मकारेण िमूपितम्‌ । ॐमित्येकाक्षरं बरह्म शिरोमूृतं महामनोः॥ १२ अकारः परमः हेपी शेषभ्रताविहापरीं । तयोराधारभूतो हि निराधारो निरामयः ॥१३॥ स्वतन्न्रो चारेवास्यो विकरृतप्रकरतौ स्थितः } व्यक्ताष्यक्तव्यवस्थायां मेदामेद्मुपेतिहि अव्यक्तप्रणवं बह्य ष्यक्तमादिचियं प्रथक्‌ 1 तज्राघोऽपरिणामीति द्वितीयः परिणामवान्‌॥ दयोरथीनः पुरपस्तृतीयः पञ्च विंश्चकः ! उकारेण तिनिमुक्तो जीवो दह्गात्मकः स्वयम्‌ प्रकरत्यभिनिवेक्ेन साक्षारपरमप्रपम्‌ । नोपैति पुरुषो जीवः पञ्चदि्ो ममात्मकः ॥१७॥ अयश्च पुरुपः शेषी स्चिदानन्दरक्षणः । स्वतेन्बः स्वंगः शम्बदात्ममूतो द्रोर्मतः ॥ उपापिमूता पकरृतिश्चतुर्धिशतिभेद मार्‌ । अपरः पुरुषो ज्ञेयो बद्धयुक्तः सनातनः ॥१९१ चतुिशतिमेदेषु कादिप्वनुगतो हासि # धारको द्यात्ममूतोऽपावन्तर्यामितया स्थतः ४ धार्यत्वेन स्थिताः सर्वै ततुभूताः क्षरीरिणः 1 कसादिसंज्ञा दधते जीवयोगेन बीजताम्‌ ॥ कखामादिदिभागेन व्यक्तमेतच्नयात्मकम्‌ । परजसं मातुकायम्वे एनत सदकामद्‌म्‌ ४२२ अप्रच्युतपदूारूदं जीषव्रहैकफेवटम्‌ । जपतामच्युतं धाम प्रयच्छति न सशयः ॥२३ ओमित्पेकाक्षरं बीजं प्क्रुत्या पुरुपेण च । केवट प्राकृतो जीवो जपतामसिटद्धद्‌ः ॥ स्व{घासेऽयमोकासो षद्धमुक्तादिसंभ्रयः । धर्माथकाममोक्षाणामेकः कल्पतरुः स्मृतः ॥ दाविमौ पुरुपौ लोके छप्णा दिति सं्ञिती । कादिवृक्षठताविष्ठी युक्तिरुक्तिफठपरदौ ॥ भोक्ता च भोजकश्चैको मोग्यमूतमधापरम्‌ । चरिकिधः पुरुपस्त्वेवं मन्धमा्रेषु तिष्ठति ॥ भुनक्ति विन्दुखूपेण प्रकृतिं पुखषाभ्रिताम्‌ 1 केवलायां न मोगोऽस्ति जटलवातक्रतो मनाक्‌ ॥ २८ ॥ क्षेवटं पुरपं पूर्णमकफाराक्षरसं तितम्‌ । मुनक्त्यपूणः पुरुपः पर्णतवं प्रतिपयते ॥ २९ ॥ याटायरक्ञतमागस्य शतधा कटिप्तिस्य च । मागो जीवः स विज्ञेयः स वाऽऽनन्त्वाथ फर्पते ॥ ३० ॥ पिश्त्यकारः सर्वे सत्तारूपेण पुंगव 1 मकारो िन्दुरूपेण परिस्फुरति स्यन्‌ ॥ ११॥ भोग्पसूता दलः सरथं उकारमक्ृती स्थितः । क(रणे प्रणवे साऽपि ठीना चोकार- सक्ञया.॥६३२॥ पुरुषोऽपि प्रकाशेन व्यापकः पश्चषिंश्चक्ः 1 स्दरेण िन्दुरूपेण मगवन्तयुपाभितः.॥ स्वशेपमूतमृतानामाश्रयः परमेभ्वरः । भरणव स्यः परां देव उमयच्र च दीव्यति ॥ ३४॥ न चभ्वयु विना क्रापि सभ्यते नोपददयते । ओमिप्येकाक्षरं बहम न्पाप्तिमिः समुपास्यते ॥ {[ ६ प्णेऽ्यायः} - -ृहद्रह्मसं्िता } ) २१ अमित्पेकाष्षरं बहा ष्याहरन्मामन्ुस्रम्‌। पः प्रयाति त्यजन्देहं स याति परमां.गतिम्‌ध - उपदकशोऽयमविटश्रतिस्ुतिभिरच्यते ) फठं तूपापिरसंत्यागः स्वरूपस्य परा गतिः॥ ९५ घस तेऽहं प्रवक्ष्यामि ष्यास्यानं मगवद्धिरः 1 उपदेक्ष्याम्प्हं चास्मे नरापार्जुमरूपिणे ५ “विशिष्टमपव्मैरेकाक्षरमिहोच्यते 1 अतोषिरषिष्टमद्वेतं वर्णेषु प्रणवो मत्तः. .-॥ ३९ 1 भ्रणवं ष्याहरेरमराज्ञो मामेकं बह्म संस्मरन्‌ । पद्येफं चिद्चियक्तः यददुणयुतं तथा॥४०१॥. प्रणवन्रहमणेोरिश्यं घाच्यवायकमेदतः । सूते स मात्रिकं षिभ्वं शब्दुमेकाक्षरो भनुः॥४१॥ यतश्चेमामि मतानि जीवन्ति च यतः पुनः । प्रलीयन्ते यतो यस्मिस्तद्रह्येति विदटुबुधाः॥ दशक्तिरूपसमाधारे कायं तिष्ठति कारणे ! ततोऽवस्थान्तरं पर्य -पहिरन्पेति पूरव त।४३॥ -दान्दबह्य परं बह्म दयं वे विश्वकारणम्‌ । शब्दबह्यसमाराध्यं पेरदह्याधिगच्छति ४४ एवं बह्मविदराप्रोति परमित्यनुश्चासनम्‌ ! बह्मविद्धवति बह इत्येषा च परा श्रं तिभा४५॥ घाचफ तु पर्दे वाच्यं प्राप्यं मोग्यं समाश्रयम्‌ । बह्मादभम्यते साक्षाद्िधूय प्रतिषन्धकम्‌ ॥ साधनं प्रणवाम्पासो मम ध्यानसमन्वितंः1 आजीवं सैव म्ति{हि करीरं परतियेन्धंकम्‌ 1 स्यजन्दृहं षयो याति स यादि परमां गतिभर्‌। परमं पुरुषं दिव्यं कारणं चिदचिन्मयम्‌॥ गतिस्तस्य परं साम्यं याति प्रकरोति मानवः! तदा दिद्वान्पुण्यपपे विधुयोपाधिवर्जितः॥ उदेति परमं साम्यमिति वेद्‌न्तनिश्वयः । साम्यं प्रात्तीऽपि परमे पभरणवोम्यसिचिन्तनेः ॥ न भाष्य. पुरूपं प्राप्यं तद्‌ सर्वै निरर्थकम्‌ 1 तसमाप्तौ च पुनर्वत्स साधन प्रणकवोनुगा ॥ मक्तिकेवत्पमरावेन यदा मामभिकाङ्कति ! अनन्यचेताः सतते सो मां स्मरति नित्यक्षः प तस्याहं एकम पर्स नित्ययुक्तस्य योगिनः \ कैवत्पादसिलार्थेपु यस्य नो विक्षते मनः अनन्यचेता मवति. यो मामिवमनुस्मरेत्‌ \ तस्यैवाहं च सभो नान्ययोगयुजोऽपि बा ॥ यतो वै नित्यसंयोगो मयि तस्य परवर्तते ! मंसिन्तमषरुते नास्यसाधनं विध्यते ततः ॥५५॥ अतस्तस्वाधबोधाय दितीयं पदमुच्यते ! साधनान्तरसं सिद्धि नमःशब्दो निरस्यति अर्हफारपरित्यागो मनैतबोपएचेयंते 1 मभते तुं मकारः स्यान्नकारस्त क्षिपे ॥ ५७॥ अतो नैवास्य कतृत्दं केवरं शरणं विना । सर्वेधमान्पारित्यज्य माभेक्षं कारणं वज ॥4८॥ अह त्वां सर्वपपिभ्यो मोक्षिप्यामि मा शुचः} इत्यहं नमसोह्यधमुपदिक्ष्ये नराय च ए नरोऽयं -स्वमरन्यासं मप्येव वितररिष्येति ! पारतश््यानुसं धान त्स्वस्य तच्छेपरूपिणः ॥ कर्तृत्वं च ऊुतो यस्मात्सवधमोपपाद्नष्। अतो भगवती भोक्त स्वकर्तरस्वं विहाय च।1६१॥ भामेकं साधनं त्वा मदाक्ञापार्ठच करे । भलासिप्रातिचिन्येम्यो छ्यटमेव विमोदित(॥६२॥ माःश्युचः सर्वपापेभ्यः सत्यं सत्यं वदृम्यदेम्‌ १ सकृदेव मरयन्नाय तवास्मीति च याचते ५ अमं सर्दमतेम्णो ` ददामीति चते मम अथ पराप्य च मोग्यं ख नारायणयतीरतिम्‌ ॥ नारं जीवसमूष्ोऽयमयनस्तस्य यो मवेद्‌'\ नारायणः स मवति परम प्राप्य पुच्यते॥६५५॥ स्वाधारमन्तरं नैव गन्तव्यं षिद्यते- वित्‌ । आधेयस्य न दाऽऽधार आधेयान्यस्य युक „ पकषिणामयनं नीड सर्दैतश्चरतामि । मराणासयनं तद्रदेष नारायणः स्मृतः ५ ६४७ ॥ नरा बद्धाश्च ` शक्ताश्च षठाश्च अपि च स्ताः । सर्वेषा मयनं सौक्षादृयो नारायणी ह हरिः ॥। ६८ ॥ २२ नारदपश्चराचान्तरगता- [ ६ पटोऽध्यायं ] लराजातानि जीषानि नाराणीति जगी शरुतिः । अयते तन्न यः साक्षादात्मा नारयण । | मतः ॥ ६९ ॥ य आत्मनीति वाक्येन हयन्त्यामितया स्थितः । प्रवर्तयति मूतानि कृतीनामाश्रयो हिसः कार्याणामयनं साक्षाज्ीवस्य च परस्य च। प्रफतिरपि-फाटस्य सच्वस्थं च परायणमर॥ श्लानस्य धमूतस्य छैश्वरयादिगुणस्य च । आश्रयो वत्स नितरामेप एव नरोत्तमः 1७२॥ यदेपामयनं साक्षदेपां निटयनं पद्म्‌ । निटीय यच्च तिष्ठन्ति यस्मादेतत्पजायते ॥५३॥ अपियानाममावस्य न पदं परमेश्वरः 1 किंतु सृक्षमस्वरूपस्य नामरूप हिष्ृतेः ॥ ५५॥ सदेव सौम्येदमग्र आएसीदेपेति या इतिः । घद॑त्पाश्रयनाक्नेव ह्याभितं सक्ष्मतः स्थितम्‌ ॥ अव्यक्तादसदेयेति श्यन्यमिति न चोच्यते । नासच्छरन्यमिदं वस्स धीजे वटमिव स्थितम्‌ ॥ काटेच्छाकमयोगेन(ण) निगुणेन यदा पुनः । पराङृतं व्यक्तिमायाति कायताक्खुक्षमतः | स्थित्तम्‌ ॥ ७७ ॥ क्वटेशच्छया नित्पमुक्तानां स्वात्मयुक्तये । अपराङृतमिदे दिव्य व्यक्तिमायाति काभ्ब- ति तमू ॥ ७८ ॥ प्राकृताप्रातानां च नित्यमुक्तात्मनामपि । बद्धानां केवठानां च प्राप्य एवन संशयः रकरृत्या सह संयोगः प्राकृतानां टपेषु च । तथा ्क्ृतिमुक्तानां सक्षादयोगो निरूपितः तञ्च केदटिनामात्मस्वर्पेण व्यवस्थितिः । मक्तानां दिव्यरूपेण भगवत्परिशोलनम्‌ ॥ एवमाश्रयमाभित्य स्यजेदृन्यस्योजनम्‌ । चतुर्थीं निर्दि्येतच्छीवत्स मनसा स्मर्‌।<२॥ अनन्या च सषन्धं वक्ति प्रणव एव हि। अनन्यसाधनं वक्ति द्वितीयं पदमुत्तमम्‌ ॥८२ राप्यं नारायण इति चतुथ द्विजसत्तम 1 निद्रात्यपु युक्तानां तथाऽनन्यप्रयो जने॥<८॥ एदं नारायणपरो मन्त्रराजमहनिशम्‌ 1 योऽनुस्मरति पूतात्मा चाति विष्णोः पदं परम्‌॥ सायमेतदधीयानः पापं दिनकृत महत्‌ 1 मध्यंदिनिमधीयानः पापं प्रातः कृते महत्‌॥८६॥ प्रातततमधीयानः पापं रात्िकृतं महत्‌। मस्मी करोति तत्सर्व तूठराश्िमिवानलः)) <) बह्महत्यासहस्राणि गुरुतस्पाधिरोदणम्‌ । स्वणस्तेयं सुरापानं तत्समानि बहूनि च ॥ अषटाक्षरपजपारं चक्रकषद्धादिधारिणम्‌ । दृषा विलयमायान्ति नीहारा इव गोपतिम्‌ # प्रजप्वा मन्वराजेन जटम्टोत्तरं शतम्‌ 1 प्रोक्षणाल्कङ्ापतैश्च पेश्षाचत्वं विन्य ति॥९०॥ क बह्मराक्षसवेतालकूप्माण्डग्रहजातयः नारावणेतिमन्त्ेण पठायन्ते दक्षो दक ॥ ९१॥ एकादश्यां घते क्रुत्वा सहस्रहृटसीदछ; । नारायणेन मदना पूजयन्पुरुषोत्तमम्‌ ॥ ५२॥ महापूजां प्रङर्बात रात्रौ जागरणं चरेत्‌ । अयुतं प्रजपेन्मन्त्रं मन्वराजमनुत्तमम्‌ ॥ ९३॥ ह्वादश्षां चरुणा हुत्वा सहस्र मधुसदिषा । मोजयेत्परमान्नेन विभान्द्ाद्श संख्यया ॥ महा मागवताञ्छान्तान्दक्षिणाभिः प्रपूज्य च। प्राथयेन्मनसोऽमीष्ट वत्सरात्समवाघ्रुयात्‌ ॥ श्र्टा(्टोऽ) धिकारमाशरोति वन्ध्या च लमते सतम्‌ 1 गु्विणी जनयेस्पुचं कन्या विन्दति । सप्पतिप्‌ ॥ ९६ ॥ महासेगासमुच्येत बद्धौ सुच्येत षन्धनात्‌ । धना्थीं धनमाप्रोति, विद्यामाोति' विस्तर- तापर्‌ १ ९७ ॥ { ७ ससमाऽ्यायः 1 - - धुत्द्रह्यसंहिता 1 २३ युष्कठं ज्ञानमभरोति बुमुत्ः प्रेमखस्षणमर .1 निष्कामो मक्तिमा्ोति सवत्सरवि. धानतः ॥ ९८ ॥ कार्तिके कमलाकान्तं कमठेठक्षसंस्यया । 'दस्वक्षरेण संपूज्य स्वामी साधयेन्नरः ॥ अन्तःकरणसंशद्धिमचिरात्समवाघ्रुयात्‌ । जातीपुष्पेस्तु हवनात्कषिर्मवति वत्सरात्‌ ॥ नष्टबुद्धिश्च विकटो जडो बुद्धिमवाष्ुयात्‌ 4 अशेत्तर्तैः शद्धैदुग्धेनाऽऽपततिस्तथा. ससी शकरोयेतेःन्नापयेन्मतुनाऽमुना ! सहद्नामभिः पूष्पैः पूजयेत्परया धिया ॥ १०२५ नेवेद्यं पायसं स्िरदच्वाऽमीषं छुसाधयेत्‌। दादशीर्दिवपै रोगान्मण्डलान्निगडग्रहा!त्‌॥ १०३॥ मुच्यते व्सराद्राज्यं पाघ्रुयाच्छच्रुमिर्हतम्‌ । वस्वक्षरेण यो मद प्रतिग्रामं द्विजोत्तमः ॥ अष्वमेधसहप्नाणि कलां . नाहंन्ति पोडकशीमर्‌ 1 पष्टिमोजनजाद्दोपाद्स्पृदपस्पशना- दप) १०५ ॥ अष्टवारं जपादस्य मुच्यन्ते वैष्णवः नराः ! प्रतिग्रहमषास्पापाद्याज्यस्य च याजनात्‌ ४ यापं जायते येषां तेषामषटाक्षरे यतिः ! नारायणेति वदेनायस्य चोदयते ध्वनिः .॥ तस्य पापानि नदयन्ति वयांसीव पनध्वनेः । श्रीवत्स बहुनोक्तेन किमिदानीं महामते ॥ वस्वक्षरस्य महाप्म्यं नादं वक्तुमहं क्षमः ॥ १०८ ॥ । ति धीबहद्रह्मतंहितायं .सुदरनमीतायां . धीवरतदरितेऽद्यक्षरमाश्र्ये [ नाम ] पषठोऽध्यायः ॥ ६१ आदितः. श्छोकानां समष्टपद्भाः-- ॥ ५७१ ॥ भय सप्तमोऽध्यायः । नन क प्रीनारायण उवाच- एषं नारायणमनुं समाराधय शाश्वतम्‌ । यदि गम्तासि वैद्ुण्ठं यत्राऽऽस्ते पुरुपोत्तमः। १५ इयमावर्तयेन्नित्यं ममुसं धानमाचरन्‌ । नास्य दबान्तराकादष्षा पन्नस्य महात्मनः ॥र२॥ दयं हि पदयदं भोक्तं पञ्चरविंशाक्षरं दिज , ग्रहणदिव निक्तो जायते यमक्षासनात्‌ ॥३॥ अष्टाक्षरं द्यं चैव यस्य चेतसि वतते) सर भनुप्यो न विज्ञेयः पापंद्धरवरो हरेः ॥४॥ नवाक्षरं पदं त्वाय दिती प्रज(मोक्षरं मतम्‌ ! त्रदीयमक्षरं चेव दहुर्थमक्षरं तथा १.५. पश्चाक्षरं पञ्चमं तु चरमस्य क्षरं मतम्‌ । अष्टाक्षरे तु दिषदं चरमं दादशात्मकम्‌ ॥.६ ॥ प्रपन्नानां घनमिदं पाथेयं भुक्तिमिच्छताम्‌। आत्मप्रद केवटिनां ्ानदं तातुमिच्छतापाा द्यं चयं च घरमं संज्ञेयं . दिजसत्तम 1 प्राएकानां च मन्त्राणां विज्ञेया मम पुत्रको ८ ॥ कर्मक्षानोपासनाख्या साध्योपायाः भ्रकीतितताः । सिद्धोपायस्तु चरमे . निर्दिष्टः कृपया ८ मया ॥.९ ॥ वैष्णो हि परो धमी वत्स षदे निधितः 1 षिष्णोः सकाशादुद्भूतं जगदेतशराषरमरा दिष्णोश्रत्रंसो जातस्तस्मात्पश्चमखो मतः । सदद्शीधः पुरुषो वैरादूवे समपद्यत ॥ योऽवष्टम्प विमद सवं श्रत्यछोके पिराजते । गुणाषतासे छोकानां हताय एुरुषात्तमः ॥ ४ मारदप्श्चरात्रान्तर्मता- [ ७ पुपतमोऽध्यायः } यत्र . बह्मादयो ` देवा उपासांचक्रिरे युदा । सगुणः पुरुप विष्णुः श्रीमूटीटातः ॥ माभयः ॥ १२ ॥ तत्र, साधारणो धमो नानादेवेश्च सिध्यति । अव्ये मावनातीते गुणनयविवजिते १४ पसुदेदे मगवति सच्वद्रव्यश्ञरीरिणि 1 अनन्यमावयोगेन मावना नोर्जायते ॥. १५.५ अर्च्यते साघनषिया हरििज्ञाङ्कयुपवत्‌ ) तेनापू्वं मवतिस्र एव परमेश्वरः ॥ १६॥ प्रयच्छति स एवास्य सुखं स्वर्गादिक वरम्‌ । धरममदर्थश्च कामश्च धर्मश्चैष प्रवात्तिदः ॥ प्रयोजनान्तरं हित्वा तेनैव पुरुषोत्तमम्‌! युज्यन्ते यज्ञपुरुषो देव्णवों धर्म उच्यते ॥१८॥ एष साधारणो घर्मो निष्कामो ज्ञानवर्धनः) तस्मादुत्पद्यते चान्यो धर्मो मागवतो भदान श्षात्वा भगवतो रूपं सवंारसितितयां स्थितम्‌ । धारकः प्रेरकः साक्षाद्वासुदेवः सनातनः सर्वानन्देमयो नित्यो नित्यलीठानिकेतनः ! सवि धिः सर्वशेषी सर्ववेदान्तसंमतः॥२१॥ तस्मादन्यन्नेकर्पं मायाकार्यमिदुं जगत्‌ ! अनिच्यं ृगततुष्णामं गन्धर्वनगरोपमम्‌ ररा कतुत्वं च फलं हिषवा ममेदमिति कमणि । एएुयद्विदो पितं कमं देष्णं तसकीतितम्‌ ॥ भवणादीनि कमांणि विप्णोरेव करोति यः । वत्सेप वेष्णवो धर्मः प्रोतव्यादिश्रतीरितः एवं साधारणा घर्मा वेप्णवा बहवो मताः । संबन्धापादनं दिष्णोरसाधारणमुच्यते ॥ दसो मूत्वा यजेदेवं पश्चसंस्कारसंस्कृतः!देष्णवः परमेकषान्ती दछयेसन्तीति तरिधा मतः ५ भीवत्स उवाच-- चैष्णवः परमेकान्ती दयकान्ती परस्त्वयोदिताः } तेषां ठक्षणमारस्याशि नारायण नमोऽस्युते सासयण उवाच-- देवान्तरं परित्यज्य भीरिप्णोः क्रणं गतः । अकामो मोक्षकामो षा स्रकामो वा द्विजो- तम्‌ ॥ २८ ॥ विष्णौ च रेष्णेष्वेव निबद्धहृदयः सव्‌ा ! अन्तः करणञ्च द्ध्यधं प्चरातामुसारतः ॥ भुतिस्मत्युदितं धर्म वर्णाश्रमविमागक्षः । संसेवते विशुद्धात्मा गह्य कम परित्यजेत्‌ ॥ भमठिनीकरणं यश्व्वा छोकनिन्दाकूरं तथा ! भतिक्रुठमनाज्ञपं सदाचारबटिष्छृतम्‌ ॥ धृत्वा मागवतं वेषं जन्मकर्मोस्सिवादिकम्‌ । करोति विमलं प्राज्ञो वैष्णवः परमो मत जपमेव तदारमानं ज्ञाता देहादिव्जितम्‌ । निर्ठपमक्षर द्धं परिणामयिवजितम्‌ ॥३३५ सचिदानन्द्मुन्स॒क्तपट्तरद्मनामयम्‌ ) अवस्थान्नयनिषितं विकाररदितं धुवम्‌ ॥ २४ ॥ स्वरूपम्‌तविज्ञानमयमच्युतमस्फ़टम्‌ । उपाधिभेद्रष्िते शान्तं स्वपरमया तेतम्र्‌ ॥ ३५ ॥ उपाधथिञ्चतसखोचरहितें स्फटिकोज्ज्वछम्‌। सर्वेन्धि यगुणामासं सर्वेन्दियदि्वाजितम्‌ २६॥ अप्रधुप्यमनोपम्पमप्रतक्यमगोचरम्‌ । स्वरूपभूतसामध्यसपन्न सत्यविक्रमम्‌ ॥ ३७॥ सव्यसंकल्पनित्पात्मगुणाश्रयमनुत्तमम्‌ } मगवच्छेपम्रतं हि क्ता फुत्यासमुच्यते ॥२८॥ एवमात्मस्थितिं प्राप्य द्यनासमासेगवाजिते । एकान्ते चाऽऽत्मनो खूप एकान्ती संस्थितो ~ . वुधः।। ३९ ॥ देदधर्मरतस्प््ो मानामानविवर्जित्तः 1 स्वातममूतेनिजाधारपरमात्मपरायणः ॥८०॥ निवृ्तानाससंबन्धिजनसङ्गरतिः सदा । प्रतिङ्कठजनान्नादिपद्धिमोजनवर्जितः ॥ ४१॥ {७ सत्तमोऽध्यायः ] शृटद्रष्संहिता । २५ आचार्योपातनरतो देहाद तिनिगतः | एकान्ती सवस्दद्पस्थों मम भी तिरर मत,४२॥ परभेकान्तिनं विद्धि वस स्वात्मानमच्युत्तम्‌ 1 स्वाधारभतमद्वेतमक्षरं वह्यसं सितम्‌॥४२॥ सेवते परया भक्त्या प्राप्पमोग्यपथिया सद्‌ा 1 वेहदेकान्तमूतोऽयं प्रत्यगात्मा द्विजोत्तम तस्मषदेकान्तमूतो. हि परमातमा सनातनः ! तस्यैकवद्नोछासविश्रान्तनयनाम्बुजः॥४५॥ यस्याऽऽनन्दृकठढाठेक्ञिदहो बह्मादयोऽमराः । तस्याऽऽनन्दनिषेर्मक्तिः परमेकान्तित्म मता ॥ ५६॥ परमेक्रान्तिको ज्ञेयो ममाऽऽतरा तस्य चाप्यहम्‌ । गद्ध्यानसुखविच्छेदृक्षणतिक्षरणाक्षमः यस्य ज्ञनकुडलेशशाज्जामिनोऽखिखवचेतनाः । तस्य ज्ञाननिपेम॑क्तिः परमकान्तिता.मता यस्य फकतुत्यसाभ््याकरतारो जडपेतसः । तस्य कर्ववधेभक्तिः पएररमेकान्तिता मत्ता ॥ यस्येश्वयंकलारेश्ादीभ्दराश्च सुरासुराः 1 तस्येन्वर्यनिधेमक्तिः परमकान्तिता मता॥५०॥ पतुर्विशतित्तचानां राक्लीमूतकटेवरात्‌ । किचस्षटक्षणात्तस्य धारकाद्‌ात्मनः परः ५५१॥ पट विक्को हरिः साक्षात्परमाता परापणः ! कल्याणा दिगुणोपेते निगणः भक्तेः परः निरखनो निराखम्बो निर्विकारो निरामयः 1 पाड्नोगोचरेन्वर्यो निव्यमुक्तजनाश्रयः 1 आविष्कृतमहाङीहः कोटिबह्याण्डनायकः । शुद्धसस्वतनुः श्रीमाङध्रीभूदीलापतिः प्रभुः | ५४.२१ दिष्पायुधो दिन्यजनो दिन्पटोककरताटयः 1 हिव्यवाहनमूषाल्यो दिित्यमोगमहस्ममः ॥ यस्य लोकशुणां्ञानां एवेमूत्तीनामनेकशः । प्राङ्कतेऽप्यनुमृयन्ते जनानां मुक्तिहेतवे ॥ सस्यलोकस्तथा श्वेतद्वीपदुग्धान्धिसंज्ञकाः } द्वारकमथरायोध्याश्रीरङ्गमलयाद्यः ५ टोकालोकाचलादृमे तमसः परतः परः ) नरेण सहितो यन्न सपैव निवसाम्पहम्‌ ॥५८॥ यथाऽत्र तपसा युक्तो मुनिवेपधरो द्विज । सरवभ्वयंयुतस्त्र भीभृटीलासमन्वितः ॥५९॥ तयोरेवांशमूतौ हि सितकृष्णरुचाघुमी ! अवतीय यदोर्वशे सुवे सारं हारेष्यततः ५६० ॥ अनन्तगरुडादीनां स्थानानि च बहून्यपि । वैकुण्ठस्य शमूतानि द्युपास्यानि सुरृष्ठुभिः मोक्षस्य द्वारमूतानि तत्तन्मूर्तिपरपत्तितः । अहश्ये निशंणे बह्मण्यनन्ते पुरुपोत्तमे ॥ ६२॥ वासुदेवे मगति रतिरपद्यते कथम्‌ ! दिना तहुरमृतानां विमृतीनायुपासनम्‌॥ ६२ ॥ महाविकुण्ठलोकस्य सत्यटोक उदाहतः । अंश्ञमृूतो हि वैकुण्ठः छद्धसच्गृणोद्धवः ॥ वेकुण्ठो बह्मलोकश्च द्विधा भिन्नो महामते 1 वे्कुण्ठो भगवान्विष्पुह्यलोको विधिः ~ स्यूतः 1६५ तव बह्या महामाभः परीकान्तिको मतः 1 अथिकारावपिः प्राज्ञस्तद्ाज्ञां पाटयन्स्थितेः . धेुण्ठस्थं हरं साक्षात्सेवते रमया सह \ अन्ते तस्मिन्चिदसति महामागयतो यतः ॥ बह्मलोकं समाश्रित्य तिष्ठन्ति मुमयथिरम्‌ ! दैरण्यगर्माः पुरुषा न्यासिनो विगतेदणाः ॥ , तेभ्यो भगदतों , मक्तिं सेरिञ्चन्तयनपापिनीम्‌ 1 अन्तेते ब्रह्मणा साकं प्रविशन्ति परं पद्म्‌ ॥ ६९ ॥ महाविकुण्डलोकस्य वैकुष्डोऽयं महामते } महाविभूतिमूतश् साक्षान्नारापणाश्रयः।+७०॥ इतश्च सनकादीनां शापाष्टरूरमिं गमिष्यतः 1 जयश्च विजयश्चोमौ द्वारपौ मगवानिव ॥ न तम्रयते सूर्यो न शङ्गा न पकः । यद्रत्वा न निवर्तन्ते तद्धाम परमं ममार # 1 २६ । नारपप्श्चराान्तर्गदा- [ ५ पृप्तमोऽष्यायः] श्देतद्वीपाभिधं स्थानं द्वितीयं विष्टरे हरिः 1 परैकाभ्तिनो यत्र सेवन्ते षिणीपणाः 1 अनिन्िया निराहाराः भक्तास्ते चन्द्रवर्चप्तः । क्षणाक्षिपक्ष्मसपातविपोगसहनाक्षमाः ॥ कमर्णां न गति्य॑न्न प्राफतानां च देहिनाम्‌ । न गतिर्योगिनां विप्र परमैकानिर्ना पे ॥ भ्वतद्री एाधिपं देवं भीवत्स सुकरतोज्जवणम्‌ 1 विद्धि मे पङृतिं सषमां चिन्तयामि निर न्तरम्‌ ॥ ७६ ॥ हारका महापुर्यो वेक्षुण्ठां्षसमुद्धवाः । परमेकान्तिनां सेध्या यत्राऽऽस्ते मगवान्स्व- यम्‌ ॥ ४७॥ परमेकान्तिनां स्यानं ब्रामुदेवेऽसिछातमनि ) यो यस्प तस्य सोऽप्यत्ति कं -बहूकतेन पुञ्चफ ॥ ५८ ॥ वेष्णवः क्मनिषठश्वेज्तानयोगसमन्वितः ए अन्त्यामिस्वसख्पेण कर्मणा पूजयेद्धरिम्‌ ॥ अन्तर्यामितया फमे कुषतां कर्मणामिह । बरह्ममापिषिनििष्ठा बह्मादभ्यानतो द्विज ॥ ब्रह्मार्पणं बह्म हषि्वह्याप्नौ ब्रह्मणा हुतम्‌ पिष तेन गन्तव्यं बह्यकर्मसमापिना॥८१॥ पिष्णोरद्ततपा ये च यजन्ते मवि देवताः । तेऽपि तं यज्ञपुरुषं प्राप्नवानि मनीपिणिः ॥ एके मगवतों देधासलनित्पमावरणेपु च । उपासकास्ते कथिता वैष्णवा छोकयावनाः ॥ अमुसेधाननिरता ज्ञानिनं मगवत्परः ! परमेकान्तिनो जेया द्मखण्डध्यानघारिणः॥८४प अकारचरपसपल्नाः परमैकान्तिनो मताः । धन्याः सदुर्टमा लोके नित्यं तेभ्यो नमो नमः मयुप्याणां सहम्रेषु कशिद्यतति सिद्धये ! यततामपि सिद्धानां रुथिन्मां वेत्ति तत्वतः गृहस्थाश्च विरक्ताश्च आर्ताश्च पभरविमेदतः । प्रपन्ना मगकदद्धक्ता द्विविधाः परिकीर्तिताः त्यक्तलोका विरक्ताश्च न्यासिनो ्रिजसत्तमाः । अद्देपमाभिताः ज्ञान्ता मामेकं पुरुपो- तमम्‌ ॥ ८८ ॥ मजन्ति ध्यानयोगेन परिदिपपपरायणाः। चिदण्डिनः सोपद्ठीताः शिदिनो जितमारुताः उपासकाः कर्मिणश्च ्ानिनोऽरि दिन्नेत्तमाः ! गृहस्था षहवो जाता नारायणपद्रट- यमू) ९५० \# श्रदस्छप्पसमेतेद यमकः कर्मपत्मना 1 सरक्ाद्याश्च श्रह्धादो लानाद्यास्णन्ति सदत्‌ ? मवन्तो यदि नै्ुण्यं स्थाने मम मनोरमम्‌ ¦! काटठव्याठविषास्पृष्टमरवण्डं गन्तुमि- च्छतः) ९२१ सास्यपोगविनिर्धूतमापाजवनिका रतिः 1 संभाप्तालगतिस्तात क्रणं याहि सटह्रुम्‌ ॥ त्वे तु निर्मुक्तदिपये यन दिजसत्तमः । मुच्यप्ते विपयासक्तः प्रीमदाचापसेश्रयः ॥ कूतादापमरस्पासो सो नेहेताप्यन्यसाधनम्‌। किं न संमाप्यतेऽमीषटमसद्भगतिना यथा ॥ संप्राप्य दास्पेषं स्वै मज मत्सवामितामत्तिम्‌ । मच्छेषततामुपादत्स्वै पारतशछयं ॥ रिचिन्तप ॥ ९६ ॥ नारायणयद्ाम्मोजं क्षरणे याहि मा दिरम्‌ । प्रतिकरृठजनावासं मनसाऽपि न संश्रय ॥ शजेस्त्वमपि सेप्पक्तराज्पटक्ष्मीमदः सदा 1 अतुरसपत्स्व मामेकमातान सर्वदेहिनाम्‌ ॥ मोग्यान्तए्मति त्यङत्वा साधनान्तरसन्मतिम्‌ । स्वातन्करपमन्यक्ञेपतवं हित्वा मच्छश्णो मद } ९९ ॥ { ८ अष्टमोऽभ्यायः } पृ्टव्रह्मसंहिता । २५ भीवत्तराजानाव्रचतुः- जनक सर्वलछोकानामाधारममलद्यतिम्‌ । कं यावः शरणं नाथ धेलोक्येकगुरं हरिम्‌ ॥ अविक्षातोऽपि भूतानामन्तरामितया स्थितः । देहेन्धियमनःपराणान्सयोजयसि कर्मद ॥ अतस्त्वमेव नै! दब मन्त्रराजं द्वयं तथा! चरमं वैष्णवं मादं देहि दीनासिमख्न।॥१०२॥ नारायण उदाद-- यदेवे पावकं ह्य स्मिस्तीथंमूते मदृन्तिके । स्नात्तामाराद्वष्टुत्य मवन्तौ श्रणागतौ ॥ चौ तथा षक्रतुस्तस्मिन्हदे पावकसंशके । स्वर्णधर्मातुवाकं च पावमानं तथैव ष ॥१०४॥ पठन्तं पुरुषं क्विद्ट्ट शाते घनपमम्‌ ! तो सक्ते दधतुस्तस्मात्तसिक्नेष जले तदा 1 उद्धारणापुमू तच भीदिष्णोरदिष्यपार्पवान्‌ 1 समानवपुपः हान्तान्पीतकलौशेयवाससः ॥ किरीटिनः कुण्डाछिनः शङ्कषकगद्‌ धरान्‌ । माछिनो विशदस्मेरक्िशिरीकृतलोचनान्‌ भो मोश्रन्तूपरतीसाश्चहासमारितदिदयुखाः । फे भूयमिह सदिषठाः किं जपन्तो निरा- मयाः १ १०८ ॥ दृहतुः भिषः पृक्तं पौरुषं स्क्तयुत्तमम्‌ 1 जपतः परा मर्त्या तादूवतुरथो हि तान्‌ !1 किमिद स्थानममरं मनो येन प्रसीदति । इति षिज्ञातुिष्डावो यदि योग्या ब्रुवन्तु नः इति सीवृश्हषदिताय) सुद्यैनयीतायं भीवत्छचरिते परर्मधमेरुयनं नाम दएप्तमोऽष्यायः ॥ ५ ॥ आदिति; श्टोकानां समश्चद्ूाः ॥ ६८१ \ भषाएमोऽध्यायः #॥ < १ री पिदा उचुः-~ बयं मूदारिणो जीवाः कोरिकत्पानुचास्मिः! मगवन्मायया रुद्धा द्यासन्कल्यान्तरेषु च मानादिधक्षरीराणि रचयपन्तः स्वकर्मणा । उपर्यधस्ततो छोफांश्वरन्ो दुःखमामिनः ॥ छद्‌ विदैवयोगेन प्रबुद्धा दयमवन्पुरा ! सङ्घो भागवतस्पाऽऽपीयेनेमां प्रापिता मतिम्‌ ५ हमाद्ुमविमागेन ठोकोऽयं द्विविधो सतः \ शमेन फर्मणा छोकः छ्युमोऽयमश्युमोऽ- न्यथा ।॥ ४॥ कर्मजन्यमिद्‌ं सर्वमनित्यं प्राक्त दयम्‌ । अद्यं भगवद्धाम हुतीयं प्रकूतेः परम्‌ ५ ५॥ वैष्णवं लोकमित्पाहुः सत्यं कर्मदिदिितम्‌ । उपासतैरुम्यं तन्युक्तनिेरुपाभितम्‌ ॥ ज्ञामिनां मेमयुक्तानां परमैकान्तिनामसौ ! नारायणो जनैर्भम्दः शरुतवन्ती दपं ततः ॥ तदृथंमिहं संपाप्ताः भीमन्नारायणाग्रमम्‌ 1 दीक्षां मागवतीं पराप्य हरिं स्वेव्छादरुसारतः सेवया मो महामागौ गता नः कालरसततिः 1 संमराप्य रूपसाटश्पं मण््राजपमावतः ॥ एक्षे तस्य विहाराय बाञ्छन्ति ्ुमजन्मताम्‌ १ येषां शुष्यस्मे देवो पक्षा धार (> , रिष्यति ॥ १० ॥ एके दिहारमूमित्वमाकाद्क्षन्ति मनीपिणः ? श्रौमचरणदिन्पापैपती विहरिप्यतः ॥ एके दन्द्नकरपुरकेदारादिविभूतयः ! सेवि तच षाज्छन्ति यत्र देवो रमापतिः ५ १२१ २८ नारद्पश्चराचाम्तगता- [ < अष्टमोऽध्यायः ] एके वीणामुदद्धादिशय्यास्तरणमावनाम्‌ । इच्छन्ति परेमवसतौ मगवसीतये सदा ॥ मयूरी भृङ्ग विदहेगहससारसकोकिलाः 1 इच्छामो भवितुं ततर यत्र नैभेयसं वनम्‌ ॥ १४ ¶ गायक्ता नर्तकाश्चैव दादुकाश्वातरुमावक्ाः । वये मवितुमिच्छामो हिव्यलीलाधाम्बुधौ बलयाङ्कद्भृङ्कारमखीररसना हरेः । पीतरोवाछजम्बालवालुकाह्मचत्वराः ॥ १६ ॥ फद्‌ाऽपि भगवर्सेवावियोगो नोपसप॑तु 1 इतिहेतोमहामागो सूक्ते दे पररिवतेयन्‌ 1१७) विमो न षयं ष्ठेद्रो निवृत्ताः कति वासराः । स्थटं वेश्वानरं नाम वहिवीजसमुद्ध- वमर ¶॥ १८१ मन्वराजमविज्ञाय पक्रशङ्काद्भुनं दिना ! दिना इक्तद्यं नास्य सिद्धिमवति वैष्णदी ॥ रवत्सछराजानाव्रूचतुः । क्रुपया कथयध्वं मौ सक्ते द्रे बह्यसाधने । आराध्यते कथं चेते मगवतपदुसिद्धये 11२०॥ किनामनी च किदेव विमियोगः कथं तयोः ! कथं दाऽऽराध्यते ताभ्यां मगवान्पुरुषो- समः 1 २१ ॥ त ऊचः-- एको नारायणो देवः श्रीमन्कमटलेचमः । एका च परमा शक्तिः सदकषायकरी हरेः ॥ अनन्तशाक्तेसंपत्ना सा परा परमेभ्वरी 1 संतिष्ठते सदा तस्मिन्स्वाभ्रमे पुरुपोत्तमे ॥ शादिपोते यथा श्लाचिरुष्णत्वं पावते यथा) तथा हतै रमा साक्षासभेव शशशिसूुप॑योः निव्याऽनपापिनी शभ्वद्‌विभिन्ना मेव दश्यते । फारणे सषजगतामाधारे पुरुपोत्तमे५२५१॥ सरगादी भियते रूपं तयोरेकं द्विधा कृतम्‌ 1 पच्छोपनिपदां चैकं नादासफमथापरम्‌ ॥ नादात्मकं तु पद्रूपं तज्ञ पीजद्वयासकम्‌ 1 श्रीयीजं प्रणवं वैकं मूटाधारे प्रतिषहितम्‌ ॥ प्रणयं पौरुपं चीसं विद्धि तच्वचयाणकम्‌ । भीषजं तु भियः भोक्ते समसश्वर्यसाध- नम्‌ ॥ २८१ प्रणक्ावयधैः सृषहिखिषिधा द्विजसत्तम । स्वरा इटस्तधाऽन्तस्था नपभेदैः समन्विताः ॥ यादुरेदः संकपणः भदयुम्ने छ्यनिरुद्धकः ) चत्वारः फेशवाद्यास्दु द्वादृश् स्यरमूतयः॥ एपा पोडदाधा सृष्ट्या भरीविष्युरूपिणी । अकाररूपस्य हरेनित्पयं परमात्मनः ॥३१॥ दलस्तु प्रकृतेः सृषटिरुकाराक्षरसंक्ञपा 1 चुधिशतिमेदेन फादिरूपा महात्मनः ॥ ३२ ॥ पश्चदिश्रो गकारोऽयं परुपो नवदर्णकः । एवं हि णरुपे पाज स्थितं घणात्पषेः सगत ॥ घागदैवादि वतना ष्दतुण{ शक्तयस्तु दाः ?तय्व च कशवादू(नां द1ददा!7ि पर{(तत(र॥ पोजभतमिपो स्पा विज्ञेपा मन््रपारगेः । एष पाटशश्षधाभिन्नं भीवीनं नामतः श्ण ॥ ठक्मीिय सतिष्योपा वामुदेादिशक्तपः। प्रर्टष्मीः कमा पद्या पल्चिनी फमटादटया रमा पपारपिधन्या प्रष्शी पत्ता तपेन्िरा । शक्तयः केशादीनां सपोक्ता मनिपुंगवेः॥ उर्पत्तिस्थितिक्तासै रीजमूतौो सनातनी 1 आत्मनो पावकौ दाष्पौ पश्छोपनिपदा. तमको # ३७ १ ५ [ < अष्टमोऽध्यायः 1 वृ्द्ह्यसंहिता । २९ संहे क्षारणाकारे मदि व्याक्रुतरूपिणौ \ वाच्या वाच्यात लीनो सर्वापरि सनातने। व नर 3 ब. फायदो निलये स्वस्य सृष्वा विद्यं हद्म्बुनात्‌ ! प्रविषठः प्राणरूपेण छयन्तर्यामितया त्था) ४०; नाद्‌ाततीतं परं षह्य द्यन्तयामितया स्थितम्‌ । नादारकं शब्दमयं प्राणरूपेण संस्थितम्‌ ॥ समषटिव्यषटख्येण ते शूप परमात्मनः ¦ प्रतिदेहं स्थिते ग्यष्टया सम्या परमे पदे ॥ छन्दोखूपं हरः पार्वमासते संस्तुवश्चसुम्‌ । तेनेव परोक्तवान्धरम परं चापरमेव घ।॥ ४२ ॥ परं मागरवतें धम य्निव्स्यासमकं मतम्‌ 1 प्रवत्तिटक्षणं दान्यदृपरं धमभुच्यते ॥ ४४ ॥ त्रद्धमपाठनायाय सनिमूपतिमेरभुनिः 1 स्थापयामास लोकानां हितेपी मगवान्हरिः 1 कद्ाचिषटंपतीतोतु स्पे द्ध परमाद्भूते ) दधतुः कृप्या मृयो भूरमन्च्रेण दृष्टये ।॥४६ ॥ वाग्भिः पोडशभिर्टक्ष्मीः स्वरूपं जगृहे मुढा \ अष्टादृक्षात्मकं रूपं मगवान्भूतमावनः ॥1 श्रीसूक्तं प्रथमं परोक्तं द्वितीयं पीरपं मतम्‌ । करपी तयोस्तु तावेव भीगीनं प्रणवं तथा ॥ छन्दोऽनुष्ुष्समाख्यातं देवते ते च दंपती । प्वेनियोगस्तु सदन पुषपाथदतुष्टये ॥ ४९ ॥ सूक्तं भूकिपरं ब्य सदोपास्यं मनीषिभिः ! आम्यामाराधयेहवं श्रीमन्नारायणं मुदा ॥ सदैरपि समायध्यौ ययष्येतौः च दम्पती । वेदवास्पैस्तथाऽप्येते सक्ते साधारणे दयोः ५४ विण्णोराराधनार्थाय पौर सूक्तशुत्तमम्‌ । देव्या आराधनायेतच्छरीदकतं तु भरिया कृतम्‌ ॥1 दे सूक्तै प्रातरत्थाय स्मृत्वा मनसि दुप्ती । पठेद्नन्यशरणः परभक्रान्तितामेयात्‌ ॥ भुक्तयोरनयोस्तात भ्रकारदयमुत्तमम्‌ 1 उपधारय वक्ष्यामि यदि ते मन्ति स्पृहा ॥५४॥ वुछामकरमेपे वा शुक्रवारे पिशेपतः । अष्टमीदिनमारम्य दादयन्ते प्रपूजयेत्‌ \\ ५५ ॥ ्षीरान्धितनयां देवीं रक्ताम्मोजफिवासिनीम्‌ । महादक्ष्मीं महाविथां महामयषिनाः शिनम्‌ ॥ ५६ ॥ नारायणाङ्कसंख्टां किशोरीं फकनकपमाम्‌ । चिजगन्मातरं गोरी मातुलिङ्कधरां श्रियम्‌ ।1 सकतभ्यां प्रातरुत्थाय गुर नत्वा पिधानितः 1 अरुक्तां देहि मगवन्महाटक्षम्याः प्रसाधने ॥ संदाद्य महामाग मण्डपं भणिवेदिकाम्‌ । पजाद्रवष्याणे सवामि ङुण्डं च यजनाय वै ॥ दुत्तानुक्ञस्तु शरुणा मश््रस्नानं षिधाय द । प्रणयेत्पोडशस्तम्मं मण्डपं देदिकाज्ज्व- छम्‌ \\ ६० ॥ ` घरयेद्राह्मणाञ्छद्धान्महामागबतञ्श्तम्‌ । पाठा तु महादे्याः सूक्तं वै दक्षपाठतः॥ पाठयेतर्पा मद्त्पा अष्टम्यादिदिनचयम्‌ । पश्चाप्रतेन संस्नाप्य एजपिव्याऽ्हंणोत्तमः ॥ पायसेन त नैवेयं पकासेएिविषेस्तथा ! गन्धपष्प्षतेश्चव स्तवनीराजनादिभिः ४६३ राच जागरणं क्यान्नत्यमीतमदोत्सवैः । एसादृशीमधाऽऽरम्य वहिकाय समाचरेत्‌ ॥। दृक्षांशन भरजहुयान्सूटमन््ेण वाग्यतः ! ठष् प्रज्हुणद्वाऽपि पएारसेन हषिप्यभष्‌ ६५ दाद्रपा परजपेःसर्वं देष्णवान्मोजपेहिजान्‌ । अद्धयषरणसयक्छां सपानायधमूप्णाप्र्‌ ॥ पूजयेत्परया भक्त्या महाटक्ष्मीमनन्पधीः; । सयन्कामानवाप्रोति निष्कामो मोक्षमा- गमयेत्‌ ॥ ६७ ॥ प्रणवादिषचं सम्पग्टक्षमीमूक्तस्य पेण्णदः 1 फत्पयेद्यजने देव्याः कमादूादाहनादिष ॥ 4. मारद्पश्चरात्रान्तर्गता- [ ८ अ्मोश्यायः ] धेया प्रकल्पपेत्पीठे तथ पद्मं तु संलिरेव्‌ ! प्रूरयेद्िषियैवं्ेप्तद्विपिं चाकधारयपेद्र्‌ ॥ मक्ते पोडष्टाधा क्षत्रे वतुभिर्मभ्यमैः पः । प्रागादि; प्रकारिश्च विवृधीत नवाम्बुजम्‌ ॥ मध्यमं कमरं कार्यमटपत्रं यथा शृणु 1 चतुधा भ्रामयेत्सूत्रं वर्ज पित्वाऽटम बहिः ॥ पदसं धिस्थसृदेण द्दृक्केण दृलाषकूम्‌ \ एद्(न्वररणएमष्टान मेदरेव दि पि मेदेव ५ ५८२५ क्णिकाकेङ्षारं पं संधिपन्नमिति कमात्‌ । सू्राणामन्तरे भूयः क्षिपेत्सूताष्टकं तथा ॥ घहिद्वारयुतं कार्यं कोणशषोमादिरसयुतम्‌ 1 चतुवंणं रजोपेतं नेवपद्मं प्रकल्पयेत्‌ ॥ ७४ ॥ तस्मिन्च(वाहयेष्क्ष्मीमन्तर्यागे दिधाव हि । हिरण्यवर्णा हरिणीं सुवण्रजतस्रन!भर ॥ घटे स॒वणंघटिते राजते ताश्रजेऽपि वा । शरन्मये वाऽपि संपूण दध्ना क्षीरेण वारिणा ॥ तन्न मामच्युतोत्सद्घेः निविष्टां पद्ममादिनीम्‌ 1 शरचन्द्रसुधासारशिशिरस्मेरदरोभिताम्‌। अ्निर्दर्वामनौपम्यामनन्तां विन्वमाविनीम्‌ 1 अमोद्मिव पुष्पाणां दिकिस्थानां भरमा- मिव }॥ ७८ ॥ विनिष्कान्तुमष्षसस्या तामनन्यां पुरुषोत्तमात्‌ । नित्पानपापिनीमेव भावयित्वा निना- न्तरे ॥ ७९ ।१ भसद्रवदनां मौय किशोरीं फमलाठयाम्‌ । चतुर्मनाम्बुजकरां मातुटिङ्गक्दफाम्‌ १ पद्मगमनिर्मा कान्तामसितायतलोचनाप्र्‌ ! स्फरत्कटककेयूरहारकुण्डल मण्डिताम्‌ ॥ गम्भीरनामीन्ञिवटीदिभूषितितनृदराम्‌ । सककश्टटोसुद्गपीनदत्तघनस्तनीम्‌ 11 <र२। ष्दरदिरेफपटठसमाक्रान्नाटकावटीम्‌ । आरक्ताधरभिम्बान्तठसन्मुक्ताएठदहिमाम्‌ ॥। अ्धचन्द्रललाटस्थराजमानविशशेपकाम्‌ 1 सर्वलक्षण पश्चा कृष्णक खितम्र्धलाम्‌।॥ <४॥ वरद्‌ पदट्ूजकरां पद्ममाटाणिप्नकिताम्‌ ! विष्णुवामभ्रजगश्लिष्ां मक्तामीहयदायिनीम्‌ ॥ ध्यात्वा मां समसं ऊर्यान्मन्धमूरतिं सनातनीम्‌ । चरस्थहेममूरतौ तामानयेत्पद्ममाठिनीम्‌ ऋषम्यां हिरण्यपवभ्पां प्रपद्येत हरिभियम्‌ ।. सन्त्ये पराभ्यां येतद्मेदेन संस्थि- ताम्‌ ।। <७ ए एश्चम्पा च प्रपन्नोऽयं प्रसन्नां मावयेद्धिया । ततेस्तामसितापाह्वमावाहनपरःसरम्‌ ॥ मुदार्णां पश्चकेमैव प्रठमन्त्रेण मन्त्रवित्‌ । यजेज्ज्वछनसूर्यन्दुमण्डठे कमलाठयाम्‌ १ करन्पाप्तं विना देदन्पास देन्पाः समाचरेत्‌ 1 करिः सूक्तस्य ग्रठेन युक्ताभिः कम- कोऽम्यसेत्‌ 1} ५० ॥ घानपीढे समारोप्य पाद्याषोचमनीयकम्‌ । मधुपक प्रद्यान् दन्तक्षाष्ठादिपूदंरम्‌ ॥ सगन्धतैटसतिक्तां मृहुस्तेन समन्विताम्‌ 1 ङर्यादानन्दिनीं देवीं दीप्त्या दारय (तीं तमः ॥ ९२ ॥ ततो नानाविपेः च्रानेः सर्पौ पयिसमच्ितैः 1 कषायगन्धदूरवोद्रुश्ोदकनको दकः ९३ ॥ तोथोदरेश्च शद्धोदैस्तथा पश्चामतेन च । संघ्राप्य परमेशानं सुगन्धोदर्तनेन ताम्‌ ॥ उष्णोदकेन सघ्ाप्य केश्ान्सशोध्य मद्या 1 पूनसचमनं दत्वा वखेणाद्धः प्रपरर्प चे ॥ वद्े्नानाविपेर्द्ः मूपणे्विदिषेस्तथा ! सिन्दूराठक्तकाटे यटीटानमुखेरपजेत्‌ ॥ [ ८ जष्टमोऽ्यायः ] भृहद्रहमसंहिता ॥ ११ प्रतिनाम प्रदातव्यं पा्याघ्यादमनादिकम्‌ निमितक्े विशेदेणः विमवे सति सर्वदां ॥ गन्धं तेठं च चूर्णं च काठिमोधुमसं मवम्‌ 1 हरिद्रादू्णसमिश्रमीपत्यद्यकमावितम्‌ 1 उद्नार्थेनोदेन छ्रानार्थ शाठिसंयुतम्‌ 1 उष्णाम्बुचन्दन चन्दरभितं छेपनार्थकपर्‌ ॥। क्षीरं दधि घृतद्रव्प मच्वेक्षवरसस्तथा 1 छगन्धामटकाम्मश् लोभतो ततः परम्‌ ॥ रक्तघन्दनतोयं च रजगीवारि चोत्तमम्‌ \ गरन्थिपर्णपयः पश्चात्ततश्च तयरोदकम्‌ 1 १०१॥ “ पिय॑युजटिलाम्मश्च तथा सर्दौपिधीजटम्‌ 1 पचपुष्पफलाम्मांसि घीजगन्धोदकं तधां ॥ हेभरत्नससततीर्थकेवठाम्डूनि च कमात्‌ । सानी याम्बुसमेतानि देयान्यम्तून्यमूनिदु † सातशिषटम्तुसंपु्णं हरिदाशालिसंमूतम्‌ । सरगादिसेयुतं श्ुम्मं हस्ते एत्वा परञ वु ॥ तिद्ध्यर्पवत्पात्रं धारयित्वा तु मूर्धनि \ बहिः सिपेततो दद्यात्ुधीते षाद्गकाटिके ॥ केकोदकापकर्पार्थमम्बरं देहवारिहत्‌। अन्तसीपोत्तरीये दहे खधौते वाससी शयुमे ॥ १०६१ मदिति गन्धधुपेन दद्याद्ध दरासनं ततः \ अटकारासनं पश्वादेयं देष्पे शृदूत्तमम्‌ ॥ तन्न सद प्रदातव्यमर्थपाद्यादि पूर्ववत्‌ । दिवेदनं तु फेशानां फद्भतेन भशोधनम्‌५१०८॥ तेन मर्दने मूर्षस्तत्वूडोपकत्पनम्‌ अरंद्भिया तु कर्तव्या मूछेन मुना एयक ुद्मायुरुकस्तूरीकपूरक्षोदमिभ्रितम्‌ 1 खन्वनं तु पदातय शीतटं सुखवर्धनम्‌ ॥ ११०१ जो नानादिधा देयाः सालिक्तैः कुमे धिता; \ अङ्कगं च हदये दुद्यादखनमीक्षणे॥ सीमन्ताटंङृतिं फयादादज्षं दंशेयत्ततः । चामरूपजने छे गजांश्च परितो न्यसेत्‌ ॥ ज्दठदद्भारनिचपे कूष्णागुरुमनिन्दितम्‌ । दाहयेदभ्ूमधाराभिर्दिकमान्तमधिवासयन्‌ ॥ ज्वाटयेत्परितो दीपान्गव्याज्येन मुदाऽन्वितः {नैवेयं पायसं शुद्धं राजते साजने एतम्‌ # सृतशकैरयोपेतं सितालण्डेरलंृतम्‌ \ अपूपमोद्कामीष्टशाकरानिविरानितम ॥ १ १५ देमपा्गतें नीरमुशीरशकिवासितम्‌ । एलावचृ्णमहामोदमोदितं दिमिवेदितम्‌ ॥\११६॥ उवैष्णदजनास्पृष्टमनवेकष्यमवैष्णवैः \ नीराजलादिना पूतमभूमिस्थं निवेदयेत्‌ \\११५ १ येन्वाऽग्रतीङृतं दरव्यं भोक्षितं ्रोक्षणोद्के; । मूठेन पुटितं श्चैव अखेणैवाभिरक्सितम्‌ ¶ तुढसीमिभितं सद घण्टां वामेन चादयपन्‌। निवेदयामि मण्त्रान्ते प्राणाहुतिमथाऽऽचरे्‌ {िविख्किदिन्सुखे देयं ततः कवढबुद्रया । ध्यायन्सादरणा देवं नारायणङ्ृताभ्रयाम्‌ ॥ ततश्वान्तःपटं द्वा श्रीसूक्तं प्रजपन्बहिः 1 भूख पोडकशषवारेण मध्ये नीरं निवेदुपेत्‌ ॥ घुिदोपविधातार्थं दीप {पटेन निर्मितम्‌ 1 श्राम्यत्सध्येयुक्त मुदा प्रोत्तानपात्रगम्‌ ॥ भोजनं मादपित्वाऽय द्र्वाऽऽपोशनमु तरम्‌ 1 करोपमर्दृनं देयं सगन्धदरव्यस्तयुतमः । स्वस्थाने स्थाप्य देवेदो ताम्बठं पूगपूरितम्‌ \ प्रदेयं परया मक्तपा मुखवासनकं परम्‌ ॥ ततो मां महाटक्षम्ये ठुठसीरुसुमोज्ज्वलामः ' फुसमाखठिमाद्प्प | व पादयोः ॥ १२५॥ [ ९ मवमोऽ्यायः } घृहे्रह्यसंहिता । ३९ षदिति दिवसे रष्ष्मीनरायणकरताटया ! तृतीये कमला देवी माधवेन समन्विता ॥ षहु्थदिवते पद्मा मोदिन्दृकतकेतना ! पञ्चमे पश्चिनी पूज्या विष्णुना कमटाठया भ मधररदनसंयुक्ता पठे सप्तमके रमा । त्रिविक्रमेण संपुज्या पृपाकपिरिथाष्टमे ॥ २१ ॥ वामनेन समं पूज्या नवमे श्रीधरेण च । धन्यानान्नी समाराध्या पृथ्वी तरु वुङ्गमे यजेत्‌ ॥ हपीकेश्षेन यज्ञारूया पद्मनामेन सद्रके। इन्दिरा द्वादशे पूज्या दामोदरक्रताग्रया ॥२९॥ ` योदश उषा देवि अनिरुद्धेन संयुता । प्रद्घ्नेन रतिस्त्वन््रे गिरा संकर्पणेन हि ५ पोड़रे दिवसे प्राते छधीठं्मीं निजा । पूजयेद्राछठदेवेन कृतेन मनुना मुदा 1२५४ कदी स्तम्प्रसंवीते नेववस्रविमूपिते । मण्डये पएजयेदवीं दिष्ठु दिग्गजमण्डिते ।॥ २६ ॥ अथ चित्ववने देवीं षतुर्णाहुस्मन्विताम्‌ । दामदीज्यमानां च सिक्तामिनां कुशा- म्युमिः ॥ २५॥ विपादिमूतिनिठयां भूलीठाम्यामुपासिताम्‌ } मदाटक्मीं सप्तदशी महाविष्णो सं- ˆ मिधी 1 २८ 1 कलाभिश्च कठामिश् पूर्वोक्तामिः समन्ततः । स्वयं सप्तदृक्ी तेत्र स्वाश्रया परमेश्वरी ४ निव्यसुक्तेर्जनैरगु्ा छोकपाटाङ्घनागणैः 1 आनन्दकन्दृमठे निपण्णा ज्ञाननाछिके भा स्फुटसकरतिपनरे च दिकारमयकेसरे 1 मातृकाकर्णिके पर्णपराजन्द्मधूवते ॥२१॥ परमासासान्तरात्मनज्ञानाभपरिवासति । दिव्यतेजखयोपेते छक्ष्मीकीजवराटके ॥ ६२1 महामाया महाक्षियाः महापोभिन्पधीभ्वरी । महादरक्ष्मीमहादेषी मदाश्चक्ति्मदेश्यरी ॥ सर्वाधारमयी क्षान्ता कान्ता पिष्णोयशस्िगी । दिष्यायुधधरा देवी शङ्कयकगद्‌न्नि- मक्‌ ॥ १४॥ यस्या अंशकठामिश्र तगुणाः फोरिश्षक्तयः ! स्वयं दु नियुणा शक्तिनादातीता परा. भिधा ॥३५॥ भर्स्पादिशक्तयस्तन्र साविस्यः कार्वटक्षणाः । उमायास्समसोष्रिक्ता भायज्यायास्तु | राजसाः; ॥ ३६॥ पाङिका नाकिकास्त्वन्पा जगदुत्पादनक्षमाः । तामिः स्वांशककामिश् सेष्यते परमे पदे अप्राक़ताभिर्भित्वामिः केशवादिकिश्चक्तिभिः 1 दिष्यथषिमिदतामिरप्रछ्ता स्मर्यते ५. या क्षाटकछनातीता भीता पा साममायक्ैः ! उमादितामसी्नां तु भैरवी फाटिकादृयः शक्तयः फोरिदशधः सम्ति यावत्यः पिशिताशनाः । मद्यप्रियाः एगरटास्पाः दमक्षानक्र- तकेतनाः ॥ ४०१ निप्कािर्था सकामा वैप्णवैर्य निरीसिताः \ सादिस्यस्तु सदोपास्यां वैष्णवर्विप्णुना समम्‌ ॥ ४१॥ त्तत्र एग सकामिस्पु एष्णाधिषठानृदेवता निप्काभरवप्णवेः सेष्या महाटकषमीहैरेः परिया ४०१ गोदागर्मसंमवा क ( ४. गोपष्रद्धेस्तु नन्दगोपगृहे जाता यक्षा ॥ फिंवित्कायं सयुदिश्य गोपषरद्धेस्यु पूजिता ॥ [1 = षै निचयं कष, [4१ गोपीभिः; एूष्णफामामिः कृष्णाहम्पूषरा यतः 1 प्रते सषाथं -लनेराराधिता सतीं | 1) ३४ नारद्पथरात्ान्तर्भता- [ ९ नवमोऽध्यायः] सक्मिरवष्णवेश्वाथ पिप्णोराज्ञापुरःसरम्‌ । साविङरुपहारेश्च चक्रादयषटमुजायुधा ॥ एकान्तिमस्तु टक्ष्मीकञं सेवन्ते रमया सह । दीयमानं न गृह्णन्ति साटोक्यादिचतुष्टयम्‌ ॥ सर्वविद्यामयी साक्षान्निर्ुणा परमे पदे 1 महाटक्ष्मीमहामाया प्रूजनीषा हि पोद्शे ॥ तस्या ध्यानं परवक्ष्यामि ह्यम्पिकिरपिं तथा 1 क्ते यस्मिन्समाभोति शाश्वते पवुसुत्तमम्‌ विरजायाः परे पारे निर्गुणे परमे एवे ! नित्ये निरत्यये रम्ये प्राकरतैः परिदर्जिते ॥ ४९१ निर्यनम्दमहाधाद्नि वनं दिष्यं विदिन्तयेत्‌ ! सर्दैश्वयंबठक्ञानमषभूरुहमण्डितम्‌ ५५० चम्पकाहोकदुनागरारलेरपश्षोमितम्‌ । ठवङ्गमाधवीवित्ववेवदारसमेरमिः † ५१॥ मन्दरपारिजातादयैः कतपकक्षेः सपुप्पकेः ! चन्दनैः कणिकारेश्र मातुदुङ्कैश्च वऽजुरः ॥ दाडिमीलिङुचाङ्कोठेः पिः कुरषकैरपि ¦ कदलीदुन्दमन्द्ारनालिकेरेमुत्तमैः ॥ ५३॥ माटतीमदल्िकज(तिकेतकीश्षतपन्रफैः ! वासन्तीतुटसीनन्याष्तर्दमनङैरपि ॥ ५४ ॥ सर्वतुकुखमोपेतैनंमद्धिरुपकशोमितम्‌ । मन्वमारुतसंमिस्न्ुखमामो दि दिद्मुखम्‌॥ ५५ ॥ तन्मध्ये तटिनीतीरं महामन्दारमण्डलम्‌ । सुवणंकमटोदययानभ्रमद्धमरना दितिम्‌ ॥ ५६ ॥ मुङ्दोप्पछकह्ठरपदूकजेस्पशोमितम्‌ । मारतोदुधूननोद्‌ मूतमकरन्द्‌धनेवृयम्‌ ॥ ५७ ॥ कूजद्‌ विद्कसंनादुमुखरीकृतविद्भमुखम्‌ । तव रत्नमयी मूमिः रोटियोजनदिस्तृता ॥ सारिसूर्यन्दुदह्ीनां भमा यत्र विर्खीयते । तत्र श्रीमन्दिरं दध्यं चतुद्रारसमावतम्‌ ॥५९॥ निरपसिद्धजनैरिस्यं एतसंस्कारमुञ्ज्व्टम्‌ । श्मोपक्कपसशोभिकपाटाटकसेपुटम्‌॥६०॥ नवरतसमास्लतवुद्गमोपुरतोरणमप्‌ । हिमदृण्डशिखारम्विध्वजावदलिपरिष्करतम्र्‌ ॥ ६१ ॥ नवरतसमावद्धस्तम्मराजिविराजितम्‌ । सदघ्रदीपसंयुक्त दीपदृण्डविराजितम्‌ ॥ ६२ ॥ तप्हारकसेद्दतवातायनमनोहरम्‌ ॥ नानवर्णश्चुकावद्धसुषणध्वजकोटिभिः ॥ ६३५ किद्धिणीमाठिकायुक्तपताकाभिरटंकूतम्‌ १ जातसूपमयै रत्रधिचिवरैरतिषिस्तृतेः ॥ ६४१ मागिक्यवच्वेदुयंष्वर्णमाठावदीयुतेः ! अन्तरान्तरसंयद्धरतनेदरु्िमनोहरः ॥ ६५ ॥ विवि्रैश्चिव्यद्धैश्य वितानैसपक्षोमितम्‌ । सदेर्लसमायुक्तं हेमकुहिममुर्ज्वलम्‌ ५६६॥ केतक्तीमाट तीजाती चम्पकोत्पटकेसरेः । मद्िकातुलसीङ्न्वनन्यावर्तेकद्म्बकेः ॥ ६५७ ॥ एतिरम्येच्च कुमभेरलकतमदीतठम्‌ \ अ्डकादमीस्कदूरपृगनानितमालक्षेः भेदल) वन्दुनगरकद्टेक्षिमोदितिगन्तरम्‌ । एवं संविन्त्य मनसा मण्डपं छमनोहरम्‌ ६९१ तन्मध्ये मारयेन्मश््री पारिजातं मन्रम्‌ । तस्पाधस्तात्समरेन्मन््री रनसिंहासमं महत्‌॥ तस्मिन्िदासने देव्या यण्त्रं संचिन्तयेन्मुदू } परकोणाष्टदठं षाल्ये सूपुरद्ारसंयुतम्‌ ५ मध्येतु मावरेद्वीजं रमायाः प्रणदान्तरम्‌ ॥ ५२ ॥ तस्मिन्दुधांश्चुकतषुौी पितिशद्धहासामाश्षागजेरुमयतः परिपिच्यमानाम्‌ । बह्याङ्विवसममणीमणिगीतकीति संकल्पकलिरितदयार्रकटाक्षपाताम्‌ ॥ ७३ 1 द्षहाभिमूषहतदोपहिरण्पवणा कर्णान्तपातिनपनाम्बुजदीक्षणीपाम्‌ 1 संकत्पनिगतमु खाम्बुजशुग्धगन्धमत्ताठिजादटमखरीषतगण्डसीमाम्‌ 1 ५४ ॥ य॒क्ताच्टगुच्छपवटीषतकर्णमूढां मखं मनोजविकरतेः पुरुपो त्तम । सत्पद्मरागमणिकर्पितकणपृरं परायित्तामहिषहसोदसरिद्दरायाः ॥ ५५ ॥ { १० दशमोश्वयायः ] बृहद्वह्यसंहिता ॥ २३५ भरूवलितजिततरतीश्षमदामव्‌ान्तष्रातिषूरपष्पहवसुग्धक्षो माम्‌ । चिग्धाठकाठिजितस्ाटिसरोज मास्वदास्यामनन्पमतिसंभनितपद्मनामाम्‌ । ७६५ अर्भन्दुमण्डटटठारतटोदिताममाणिक्यमुपणमयाच विकशेपकामाम्‌ । निभिन्ननीठमणिभङ्रदिमिष्नकान्तिजालाभितमकच मारटसच्छिरस्काम्‌ \ ७७ ॥ सीमन्तगमीबेनिविटसितांश्चतारधार(पगापपरिमाजितङ्ष्णताराम्‌ । चृडाग्रबद्ध मणिनद्धविभूपणािमांस्वन्मयखपिकदीकतदत्सयेजाम्‌ ॥ ५८ ५ नानामणिप्रफरमण्डितकम्बुकण्ठीमुनिव्रकान्तिचयमौक्तिकदामश्चोमाप्‌ 1 स्व्णारविन्दृमुकुटोघ्षतकुङ्कमोत्यदिव्याङ्गरगपरिपषदुचप्देक्षाम्‌ ॥ ७९ ॥ हेमारषिन्द्बयाङ्गदबाहुयुग्मां सन्मातुहुङ्गषिष्ठसहुपपागिपश्चाम्‌ । क्षामोव्रोपरिठसश्निवटी तरद्धगमह्ाधिरूदयुरुषो्मर्खिदस्ताम्‌ ॥ <० ४ काश्वीकटापमूखरीकतमध्य मागां मारावदोधमनिषूपिततपएरामाम्‌ 1 पादारविन्दविमठन्भकरन्दबिन्दुर्समोहिनाटिमुनिदन्दषगीतगीताम्‌ ) श्रीबह्योवाच-- ; कर्मणां गतयो विपरा मया नारायणाचछताः } भूलोकं च प्रवक्ष्यामि नारायणमुखाच्छ- तम्‌ ॥ ११ सारायणस्तु मामाह मूरछोकस्य तु विस्तरम्‌ । कथयामि महामाग यना चक्रमे गतिम्‌ ॥ मच्छरीरतया यद्यप्यहमेव व्यवस्थितः । तेथाऽपि मूतले बह्मन्परथग्भूय व्यवस्थितः ॥३॥ अवदारास्तु जीवानां तारणाय मया कृताः 1 भूठेकि ते च सर्वे वै मर्यादां पाटयन्ति हि चतुरदाऽमवद्‌मूमिः पश्चाशत्कोरियोजनैः 1 विस्तीर्णा सर्वतो दिश्ुद्यानं वै फोरियोन- | नम्‌ भते द्वीपानि सप्त सन्त्यत्र तावन्तो जठराकश्षयः 1 वठयानीव ते स्वे मूमेखपारे वेष्टिताः ६४ जम्दरपुक्चङुशकरीह्याकद्रीपे तथाऽपरम्‌ । शादी पुष्करं नाम सप्तमं जठधीञ्छुणु ॥ चणेष्ठुरसो पश्चान्मेरेयं तदनन्तरम्‌ ! सिद यि पयस्त्वन्यस्ततः शुद्धोदकं स्मृतम्‌ १८॥ जम्बद्वीपे सु मूमध्ये दक्षयोजनपविस्ठरतम्‌ \ ताद्रङ्क्षाराम्युधिस्तत्र ततो दीपान्तरं शुणु ॥ उत्तरोत्तरमेशेकं द्विशणायामविस्तरम्‌ । द्वीपानि पदर्समृद्ाश्च द्युपररिटाचतुमुख ॥ १०५ हरीपं जम्बूसमार्याते विभजे नवधा पुनः । मागे तु मध्यमे मेरुरुच्छाये ठक्षपमित्तः ॥ योजनानां क्षितेरन्तर्मयः पोडकशषसंख्यया । चतुरशीतिसाहस्रो जनैर्बहिरुच्छरितः ॥ द्वाचिंश्ञच सहघ्ाणि योजनानां च बिस्तः । भूरि देशे च विज्ञेयः सर्वतः कनकाचलः मूयश्च कणिकाकारः संस्थितः-कमला्द्धव । हिमवान्हेमङ्टश्च निपधश्चास्ति दक्षिणे ॥ नीठः भ्वेतः शुङ्गा श्च पवता उत्तरे चयः! ठक्षममाणी द्वी मध्यौ दृक्ञहीनास्तथाऽपरे॥ ६४ नारषपश्वरा्रामतर्मता- [ द्वितीयषदे-; द॑क्षालेन यतो लीनाः समुद्राण्डुनि पशमन 1 सदद्दितयोच्टछायास्ावद्िस्तारिणश्च ते॥ मासते प्रथमं वपं तततः किंपुरुपं स्पृतम्‌ । हरिवर्षं त्थवान्यन्मेरोदंक्षिणतो द्विजं ॥ १७॥ रम्यक चोत्तरं वं सस्येवाबुहिरण्मयमरं । उत्तराः ङुरवश्रैप यथा वै भारत तथा ॥१८ न्वकाहघ्रमेकेकमेतेपामन्तरं पिधे 1 इठाषते चं तन्मध्ये सोदर्णो मेरुरुच्छितः ।) १९॥ मेरोश्चतुर्दिशे तव नवस विस्तृतम्‌ ! इलावृतं महामाग चत्वारश्च पर्वताः ॥२०॥ विष्कम्भा रचिता मेरोयोजनायतमुच्िताः) पर्वे तु भन्द्रो नाम दक्षिणे गन्धमाद्नः॥ विपुलः पश्चिमे मागे सुप्विश्चोत्तरे स्थितः । चत्वारः पाद्पास्तत बह्मन्केमुवदुच्छिताः॥ कदम्बो भन्द्रे जेयो जभ्न्वाद्यो भन्ध्मादृने } विपे पिप्पलो पोपिः सुपार्श्वं वट- क्षकः ॥ २४ ॥ एकादक्ष समायामाः पादपाः सुरसत्तम । जम्बद्रीपस्य सा अम्बूमामहेतुः परथुज्यते ॥ जम्बा; फलानि द्यन्ते महागजसमानि च । पधेते पत्तितानां च रसेन हि सशट्रिरा ए जम्बूनाम्नी समाख्याता पीता तक्तीरवास्िमि; 1 जसां स्वेषु च दीर्गन्ध्यमिन्दिसाणाम- पाटवम्‌ ॥ २४७ ॥ हन्ति रोधसि तन्नीरं वायुना शोषितं च यत्‌ + जगम्बूलदं तद्धवति सुवर्णं सिद्धमूप- णम्‌ ।। २८ ॥ मद्रार्वं फल्पमास्यातं मेरोः भराध्यां चतुव 1 पश्चिमं फेतुमाछास्यं तयोम॑ध्य इठा- वृतम्‌ ॥ २५ ॥ घनं वेन्ररथं पूर्वे द्ष्षिणे गन्धमाष्नम्‌ 1 वैभ्राजं पथिमे मेरोवनं नन्दनमुत्तरे ॥ ३० ॥ तथा सरांसि चत्वारि मेरोः पर्वादिपु क्रमात्‌ 1 अरुणोदं महामदं ससितोद्‌ च मान- सम्‌ ॥ ३१ ॥ कीताम्मश्च युकुम्दश्च कुररी भायवांस्तथा । वेकद्कुनामा पञ्चते विज्ञेयाः कैसराचडाः ॥ चरिकृटः शिशिरश्चैव पतद्घो सुचक्ाह्वयः । निषधः पश्चमश्चेते दक्षिणे केसराचटाः ॥ शिखिरासोऽथ वैद्यः कपिर गन्धमादनः 1 जारुधिप्रमुखाश्चते पश्चिमे फेसराचटाः ॥ श्क्ककटोऽथ पमो हंसो नामस्तथाऽपर; । फाठञरश्च पञ्चत उत्तरे केसराचटाः ॥ भेरीरनन्तराङ्घेय द्वौ दो च परिकल्पिती । पूवादिकमयोगेण तन्मध्येऽथ महापुरी ॥ विष्कम्मा रचिता मेरोर्योजनायतमुच््ताः ! पूवे तु मन्द्रां नाम दक्सिणे गन्धमादनः जठरो देवकूटश्च पदतावुदृगायतो । अष्टादश सहस्राणि योजनानि स्थितौ हितौ ॥ (| दिसहस्रं तथाऽन्यो दृ्िणां भिती 1 पधनः पारिजातश्च फटासकरवीरकी ॥, पश्चिम चोत्तरे चव वरिशुङ्गमेकराविति 1 मध्ये तव महामाग ब्राह्मी मेरोश्च मूधंनि चतभिर्दश्शमिश्चैव सहमेर्योजनेर्भिता 1 तस्याः समन्ततः पुर्ण इन्द्रादीनां यथाक्रमम्‌ ॥ इन्द्रा प्रियमनेक्रत्ववरणारि वक्षणाः ! ईशश्चाषटौ समाख्याताः पुरीणामप्पेपा इमे ॥ पुरी मघषतो ज्ञेया नाम्ना चैवामरयवत्ती ॥ तेजोवती तथाऽश्मेय्यां याम्यां संयमनी मता \॥ ४५३ ॥ रघ्षोवती राक्षसी तु भद्धावत्यथ षारुणी 1 षापोरभन्धयती स्याता सोम्या स्याता महो द्या ॥ ४४ ॥ [ ४ षतुयोऽध्यायः ] . बृह्रैह्यसंहिता । ६५ यक्षोवती मवस्योक्ता केसराचठमूमिषु । ता महिश्वयसेपन्ना विष्णुना कठया युताः ॥ -भिच्वाऽण्डमण्डले गङ्गा मगवत्पावृसंभवाः । दिवेः पतन्ति परितो बह्मणः सद्नस्य हि॥ सीता चालकनन्दा च चश्ुमेद्रा च वै माद्‌ । पतन्ति नामभेदेन दिर्मेदेन चलु्ुख ॥ -सीताऽन्तरिक्षगा पूर्वं शेला्निष्कम्य निम्नगा । याति पूर्वेण वर्पेण मद्रा्वेन च संज्ञया॥ विष्टा सागरं दक्षिणेन तथाऽष्वना । मारते वपंमभ्येति शेठान्पतयुखी ततः ॥ -द्वितीयाऽछकनन्दाऽम्मेनिधि बेोसष्यपावनी । चष्ुस्तु पश्िमाच्छैटकतुमाठं प्रयाति क ति ध हि १५०१ तेनेव वारिधिं याति निम्नगा सरितां पतिम । अनीखनिपधायामौ मास्यवद्भन्धमादनौ ॥ अतीस्य वर्षमम्मोधिमेति योपिद्यथा पतिम्‌ । मद्रा तथोत्तरगिरीर्तरांश्च तथा छुसून्‌ ॥ मध्ये तयोर्मेरुशोलः काका द्जे यथा । मारतं केतुमालं च मद्रारवं ुरनामकम्‌ ॥ पत्राणि लोकपद्मस्य मयि शेतो बहिः । देवकूटश्च निषधो दक्षिणोत्तरमायप्तौ ॥ मयदापर्वतौ ज्ञेयौ फखासो गन्धमादनः । अशीतियोजनायामौ पु्वापरमहोदधौ .॥ निपधः पारियाघ्श्च निपधावधिमूष्रतौ । मेरोः पश्चिममूमागे पूर्वोत्तरधरौ स्प्रतौ विभङ्गो जारुधिश्ैवयुत्तसै वपपवेतौ । पूषपश्रिमगावेतावर्णवान्तव्यवस्थितौ ॥ ५७ ॥ इत्येते पद्मज प्रोक्ता मयांदागिरयस्तव । पर्वतानामवस्थानमानन्त्यान्न प्रपञच्यते॥ ५८1 शोदठानामन्तरमोण्यः सेव्यन्ते सिद्धचारणेः । अन्यैश्च पुण्यकरद्धिथ हैत्पदानवस्िनरः ४ भौमा दताः कृताः स्वर्गा दुर्ठंमाः पापकर्मभिः । त्तानमूतिर्हस्यीवो भद्राश्वे वसति स्वयम्‌ ॥ ६० ॥ वरेषु मूर्तयो विष्णोरम॑यौद्‌ापवेतेपु च । वसन्ति ठोकरक्चावे नानारूपविजेपतः ॥ ६१ ॥ यानि किंपुरुपादी नि वरपेष्वेतेषु सन्त्यज । निरातद्काः प्रजाः रा्वन्न शोको न मयं तथा ॥ न पिपासा बुमृक्षा च नोद्देमो नाऽभ्युपः क्षवः । सन्ति तेषां सहघाणि वर्पाणिद्धौ च विंञातिः ॥ ६३ ॥ आयुर्ज तेषु देक्षेषु मौममभ्मो म वंदि ! तेषु नहुभेदोऽस्ति न काटो युगभेद्वारर्‌ ॥ सदा करतथुगः कालो वृर्तते चभुरानन । धर्मश्चतुप्पात्सकठो ध्यानमेषार्चनं हरेः ॥ ६५ 1 पर्वताः सरितश्चारि सन्ति तेव पुयाणि च। यामाश्च सन्ति पटवः स्वधमनिरताः सदा बाह्मणा भूिपाश्ैव भजापाटनतस्पराः । स्वे स्वे फमैण्यभिरताश्वातु्ण्यमव स्थितम्‌ ॥ वातुराश्रम्थमप्येवं यथोक्तमवतिष्ठते 1 जा दाक्षिणात्पाद्म्मोधेरा शेटाच्च हिमालयात्‌ ॥) देकषोऽयं मारतं वषै भूरेषा कर्मिणां दरृणाम्‌ 1 योजनानि सह्चाणि नव विस्तार उच्यत ॥ स्वर्गापवमंफलदं कर्म कार्य नृणामिह । स्यो महेन्द्रो मलयः शुक्तिमाटृक्षपर्वतः = ॥ विन्ध्यश्च पारियाच्रश्च सक्तैते कुलपर्वताः {अतः सपराघ्यते स्वर्गो सुक्तिमस्मासयन्ति च ॥ ति्क्तवं नरकं चापि यान्त्यतः पुरुषा विधे 1 इहैव क्रियमाणस्य कर्मणो नरकं फम्‌ ॥ वरये्वन्येषु सर्वेषु केवछं अज्यते फलम्‌ ! इहैव चाठुरा्रम्य चातुवेण्यंभ्यवस्थितिः 1७३॥ कतादिुगमेदानां चहुर्णीमिह संमवः । दानं यक्ञं तपो मर्याः परलोक फठाधिनः॥५५॥ = १९,न 3०1 २क, (दतः) ६६ नारद्पश्चयव्रान्तर्गता- ` ( २ द्विवीयपदे- ` इह कर्षन्ति यज्ञं यजन्ते पुरुषोत्तमम्‌ । शरेष्ठं तद्धारतं वर्प सर्ववपेएु संमतम्‌ ॥ ५५1. फलाथनः कामयन्ते कमंमृमिजनिं बधाः।सहघ्राणि तथेवास्मिद्दिव्यामिनि सद्माभि च ` नद्यः सहेघश्चः पण्या आस्ते च पुरुपः परः 1 नयस्वु प्वतोद्‌ मूता ठोके सन्ति सहघश्चः मुख्यास्तासु महामाग नामतः प्रवदाम्यहम्‌ । भिरयः पावनाः सन्ति व्यन्ेन्ये रुलाच- । छात्‌ ॥ ५८ ॥ मेनाको मङ्कटप्रस्थसिकटं कपमस्तथा 1 कष्यमकः कोटक श्रीरोटो वारिधारकः ॥ मोणश्छक्षो देवभिरिशचिचकूयेऽथ खतः । गोवर्धनोऽहमेवाच् नीलोऽपि मम पिय्रहुः ॥ गोकामुखोऽथ कञमो हर्कीट इति स्मृतः 1 कामाङ्खो वेद्करादिश्च मद्रपः पापनाशनः रातष्ुश्चन्दभामाया हिमवस्पाद्निःसृताः 1 वेदस्मृतिमुखाश्चान्याः पारियाच्रोद्धवा मुने? नमदासुरसाथाश्च नदयो विन्ध्यविनिर्मताः । तापीपयोत्णीनििन्ध्याप्रमुखा कक्षसंमवाः गोद्‌ाचरीमी मरथीकरुप्णावेण्यादिकास्तथा ) सद्यपादाद्धवा नयः स्मरताः प्रापमयापहाः॥ कृतमाछाताघ्रपर्पपिमुखा मलयोद्धवाः ! लिसामाश्ञेषकुल्याया भहेन्दप्रमवाः स्मृताः ॥ कपि्ुल्याङुमार्याद्याः शुक्तिमत्पादुसं मवा; । घिसामाक्रपिद्ुल्यादययाः सन्त्यन्याश्च सह- सश: ॥ ६ ॥ कारिद्धनगसं मूता कारिन्दी लोकपावनी । कीडा्थं मम देवेदा नित्यं तत्र वसाम्यहम्‌ ॥ तथेव सरयः पुण्या यच्च कुतरावमाहिता । विशेपेण मम क्षेत्रे तयोध्यायां मनी पिभिः ॥ क्षचाए्नि मारते वयं पुश्च बहुशो विधे ! सरानेध्यानजयाभ्वासान्मलासिरयेत्र निश्चिता ॥ मभ्राति सर्वपापानि राति मे प्रेमवारिधिम्‌ । चकास्ति चक्रविस्तारे मसापिर्माववेदिका मथुरेति पुरी रम्या परण्यारण्यविमूपिता 1 गुसोऽहं निवस्राम्यच्र श्वेतद्रीपामिधे यथाप कदाऽपि कृतिनां प्रीर्े द्वापरान्ते विशेषतः । प्रागगततं माये बह्यन्कल्पे कल्पे तवाऽ५. ज्तया॥९२॥ तच वृन्दावनं नाम मक्केठिनिखयं मतम्‌ । वृन्दाभिधानया मक्त्य मूर्तिमस्वा निपेषि- तम्‌ ॥ ९३ ॥ निगूसनवद्यं मे ठीटण पिप्य सह निदहयमि महामाय पएरमानन्द्संयुतः ५ ९४ ॥ विगुक्तिनाश्री जननी तया क्रोडीकृतोऽस्म्पहम्‌ । सपुश्नायां विहारो मे वह्मसानीहि नित्यज्ञः ॥ ९५ ॥ विना ज्ञानं विना ध्यानं विना चेन्दियानियहम्‌ । विगुक्तिर्वसतां तत्र किं पुनस्त्यजतां तमुम्‌ ॥ ९६ ॥ बह्योवाय-- मगवन्श्ञेतुकं मद्यं प्रतिभाति वचस्तव ! कथं वरन्दावनं नित्यं केलिमूतं तव भ्रमो 1९७1 काचृन्दा का विमुक्तस्तु परमानन्द्सक्ञकः! कोऽयं कमटलप्ाक्ष का टीटारुपा च सुन्दरी का सुपुभ्ना व्वा परोक्ता सुक्तिदिवसतां कथम्‌ ॥ ॥ ९८ ॥ श्रीनारायण उवाच-~ निशणायास्तु ठीटाया यद्यप्यन्तो न विद्यते) आषिमोवस्तिरेमावो यस्ति केनापि हेतुना ॥ ९९ ॥ [ ४ चतुर्थोऽध्यायः धृहेद्र्मसंहिता | ६५ गोटोकगोक्लोद्‌ मूतश्येतद्वी पादिकेटिवद्‌! नित्या सक्ष्मस्वरूपेण कल्पान्ते चापि वतते॥ ये जीवाः कृपया पिष्णोरवीक्षिताः सरसत्तम । वसन्ति रसमागीया निव्यदीठाभिका- दक्षिणः ॥ १०१ ॥ तेषामाराधनार्थाय प्राप्यमोगतया स्थितः । मगवान्निजसूपेण कोटिमन्मथमन्मथः ॥ रसम्रागेण ये देवमीक्षन्ते परिक्ञीटितुम्‌ 1 तेषां भूमावपि निजं स्थानमादिण्करतं मया ॥ खदृशने महाचक्रे मायामय निवारके । कमे साधरेरन्येधिना मेमाधुतोषधम्‌ ए १०४॥ स्थानेऽपि परमेकान्तपमरेमनिर्भिन्नवेतसाम्‌ ! निवासाय सदा यत्न फिशोरो भित्ययौदनः॥ सदए रासरसाविष्टो देणुवायधरो हरिः ! मयुरपिच्छामरणः कोरिकदप॑सुन्द्रः ॥ १०६॥ गीयमानो मुदा युक्तो नित्यमुक्तवधुजनैः । सेविताङ्धिषुधासारो निव्यानन्द्गुणाम्बुधिः सर्गादौ परमं ज्योतिः स्वानन्दैकनिकेतनप्‌ ! एकमेवाद्वितीयास्यं सदेव पद्बोधितम्‌ ॥ निजाधारं निजामास्षमवाड्नसगोचरम्‌ । निस्तरङ्काम्बुधेरिव निजनिन्द्‌ निकेतनम्‌ ॥ नान्तरं न बहिस्तच नाम्बरं नावनीतेढम्‌ । कारणं सर्वसरानां निधानं बीजमव्ययम्‌ ॥ रीटेच्छादिसव्‌ायुक्तं दिन्यानन्तगुणास्पदम्‌ 1 संकल्पमकरोततव कदाऽपि परमं महः ॥ एकेन विगुणां मायां तस्माननिर्गमयन्वहिः । बद्धानां खखमोगाय टीनानां प्रकृती पुरा ॥ ११२1 द्वितीयेन षिसुक्तानां निर्णनां नित्पलीलया। गुणेकनिलयां तत्या शक्ति निर्ममयन्यहिः ज्ञानानन्दमयी साक्षादेकदपा निरामया । त्रिगुणभ्रक्तेभिन्ना निगुंणा प्रकृ तिस्त्वियम्‌ ॥ बहव सगुणा साक्षादृनन्द्रसदायिनीः 1 भाकृतावरणाद्धिन्ने दिभ्याकाहो परार्परे ॥ घिं वितपते स्वस्य दिव्याममलरूपिणीमू 1 यस्यामानन्द निलयः स क्षादुपनिपत्तनुः ॥ रमते रमया साकं नित्यं सुक्तेरुपाधितः 1 नार कालगतिः साक्षादिच्छैका परमात्मनः ॥ निर्माय दिषिरध सर्म प्राकृताप्राक्रर्तं हारि; । पुनः संकत्पयन्देन्या वीक्षितः भीनिकेतनः ॥ श्रीदेच्युवाच-- अतिदूरतरं दिव्यमवाडनसगोचरम्‌ । घाम ते परमेशान नित्यानन्द्मनश्वरम्‌ ॥ ११९ ॥ अबिदित्वा सुखं चास्य प्राक्केतस्य कथं रविः ! स्वामिन्नत्पयते जन्तुिव्यलीलाषसा- म्बुधो ॥ १२० ४ त्वयि सर्वं रमेश्चान शरूयते टरयते च यत्‌ । वि्टीनं जायते सर्षं वयांसीव दिनात्यये ॥ त्वद्धीनमिदं सर्वं चिदृयिच्छब्द्संन्ञितम्‌ । उद्धौधयसि सर्वाणि त्वमेव पुरुपोत्तम ॥ उन्मप्नम्‌मम्नदेवैतन्निकरूपेण तिष्ठति । व्वमेकरूपः स्वायत्ते आत्मभूतः सनातनः २६॥ -यथाऽप्राङृतमेवद्मतीत्य तव विशम्‌ । सम्रामाति महाराज मात्रेदममटद्ते ॥ १२४ ॥ श्री मगवानबाच- त्वमप्येतन्न जानासि नित्ये कमलसंभव । रहस्यं पर्य यत्छोके प्राङ्रतेऽपि भकाितम्‌ ॥ एवं प्रजर्पतस्तस्य कपुरक्षोद्पाण्डुरा । छन्दरी दक्षनयनादुदतिषक्षणादिह ॥ १२६ ॥ १ ख, आग्ीतस्यर। ६८ नारद्पश्चरायान्तगता- ( २ द्वितीयपदे- वृन्दशो रसिकाङ्नीला विटीनानप्राह्निजानमे 1 तामुवाच रहो दैवो विहस्य जटजे- क्षणः # १२७ ॥ संविशस्व महामागे प्राक्रते मम वेदमानि ॥ नीत्वा मदुनुरागा्ं विद्धी्नास्वपि सुन्दरि ॥ त्वत व॒न्दरामिधा भक्ति व॒न्दक्स्वम्ुपाभिता) विनोदाय मम प्रीत्या वनदे मावह ॥ यथाभ्च त्वं गवां ठो विष्ठा भाणवल्टमे । तथेव परति मासेन स्वांशेन भविश्चस्व माम्‌॥ इयं च परजा देवी वेकुण्ठद्रारवाहिनी । दर्य॑मार्गेण नियता जम्बद्रीपं विलेपतः ॥ कलिन्द गिरिमासराय कािन्दरी साम निम्नगा । अभिष्च्छितुते वीथीमरविन्दजटेमुंदा सुपुम्नेव ह्वयोभ्रध्ये देवे पिये च वस्मीनि 1 विमुक्तेवपुपां नेती गोटोफे सम वेहममि ॥ इडया सूर्यरूपिण्या देवलोकं म संशयः 1 पितृटोकं पिङ्गलया कर्म॑मार्भेण याति हि ध योगेन म्यस्तदेहानां देवयानेन गच्छताप्र्‌ । सुपुम्नायां प्रविष्टानां मक्तानां वैष्णवी गतिः ॥ १३५ ॥ यमुनेयं सुएम्नेव संटञ्या मम मन्दिरे । श्रद्धया सेवनादृस्या जनो मव्लोकमाप्रुपात््‌ ॥ एप वाऽप्राक्तो रत्नराश्लिमेवि्भनाभिधः 1 अकेन मद्िासार्थ या तु देवलमाष्तुयाद्‌ ॥ नासाया मधभ्यभागेऽयं सपुम्ना यत्र तिष्ठति ! अशेन मदिछासा्थं या तु दैवी सदर यस्या विटोकनाच्छयो रसास्वादोऽभिजायते ति !\ १२९ ॥ रसिकानां विनोदाथं शारदी चन्दिका छ्युमा । सदेफरूपा विशतु द्व्या क्िरणच मंदा मुक्तिं विना न मसराक्िः सातु मक्त्येकसंभया 1 सातु बृन्द तया नेया परानन्देन संयुता ॥ १४१ ॥ भक्तिस्त्वं वनरूपेण यश्तोदा मक्तिरूपिणी 1 मन्दोऽयं परमानन्द द्याविमेवतु भूते 1 नाऽऽविभावस्तिेमावो नित्यया वनसंपदः 1 आवि्मावस्तिरोमावो हश्यायास्तु युगे य॒गे रूपं टीला समीपस्था सदानन्द्स्वरूपिणी 1 स्दापोन शक्तिभिः साकया तु वृन्दावने वने ॥ १४४ 1 तोऽहं च करिष्येऽस्या विनिश्चितम्‌ । स्वतन्नोऽपि समर्थोऽपि सरव॑ज्ञोऽपि निरन्तरम्‌ ॥ १४५ ॥ हछीटामेवादुवर्िष्ये ठीटामङ्घोऽन्यथा मवेत्‌ ) ठीटायाम्रपराधं तु नाऽऽदियन्ते मनी. पिणः १ १४६ ४ ठीलपसद्धं म त्यजामि न मां ठछीढा किमुश्चति ! अहं लीलामयः साक्षाह्यीला देवी तु मन्मयी ॥ १४७ ॥ यावन्ति मम रूपाणि खीला तावस्स्वङूफिणी । नानाभिधानैरन्यन्न राधा वृन्दाषने „ । _ । वने ॥ १४८ ॥ अपराधेश्च लीलायाः पूजनं मम जायते । क्ष्ियाणां यथा युद्धे सायकैर्मम पजनम ॥ खा ठीलां न संधत्ते निरानन्द्स्तदा हयद्‌ । निरमितेयं मया शक्तेर्टीठा्थं चैव । केवठम्‌ ॥ १५० ॥ [ + ठटीटया छाटि १ स. नाण? । २ स, नीरा । ५ पमो नक कन [ ४ चतुर्पोऽष्यायः ] पृषटव्रह्महिता । ६९ करोमि छीटया सवं पाकृतापाकृतं जगत्‌ ! तिष्ठामि छीषया क्तो निशुद्धोऽपि सदा ५ यदम्‌ ॥ १५१ ॥ हक्ष्मखूपेण मां ठीटा कदाऽपि न विमुञ्चति । स्थूठस्पेण मामेकयुपासते व ॥ योऽहे सा मम छीष्टा तु वा ठी सोऽस्म्यहं पुनः । अन्तरं मैव पश्यामि यथा वै जोष | र शोषिणोः ५ १५३ ¶ नित्याश्च शक्तयो ह्यस्या ठरिता्याः समङ्गा: । अष्टौ नित्यविहारस्य रसज्ञा; फौतु- कोज्ज्वछाः ४ १५४ ¶# आविर्मवन्तु ठीलायां सृक्ष्मसूपेण संस्थिताः ! आसामपि परा द्यी भव्येके व्यव- । स्थिताः ॥ १५५ ॥ चलतुःपारिरयुदा युक्ता हावमविचक्षणाः। नित्यज्ञानकछाभिज्ञा काद्यामिनयनिष्नगाः १४ यौदनारम्मलिप्ाङ्गयः श्रीमत्यः भीपरिय्रहाः ! तदाऽञन्नामसुवर्तिन्यो सीख सन्तु सह- सकः ॥ १५७ ॥ मया सह विनोदार्थं येषामस्ति मनोरथः । तेषामिह समावासोे नित्यं वुन्द्ावनेऽस्तु हि द्विपरार्धावसानोऽयं काटः स्वावयवैर्हि । नैव शक्तोऽभिमवितु नित्यदीटारसोर्वम्‌ यथा वेकुण्ठमक्ताना ग्देतद्री पनिवासिनाम्‌ । षयोवस्थाकरतो मेदो चैव देपादिवैमवम्‌ ॥ जरामरणदो्मन्ध्यस्वेदवीर्यादिसंक्षयः । तथाऽन द्विपराधीन्तमेकरूपत्वमेव हि ॥ १६१ ¶ दुशया्टद्यविभेदेन रील मे द्विविधा वियम्‌ । अद्ुरया व्वेकरूपेण सुदृक्ञंनसमाभिता ॥ दुश्या तु विदिधा रैव रसिकानां वु साधनत्र 1 साध्या दृह्या समास्याता रसिकानां न सश्चयः ॥ १६३ ५ जगद्धिताय छोकेऽस्मिन्दुरयं वरन्दावनं ह्मूत्‌ । गोठोकं वश्यलोकेऽस्मिन्यथा दृर्यतया स्थितम्‌ + १६४ ५ नन्द्गोपस्वख्पेण परानन्दो नराकरतिः । जाता भुक्तिः समायाता यशोद्रूपधारिणी ५ अंकेन च गर्वा वृन्दं समायातं यदानिके 1 गोवधनाभिधः शेः सयुन्भय्शच तक्षणात्‌ ॥ दयहदयत यनद्थामः घुयु्चाऽवुतवाहिन्पी ' कालिन्दी दवतन सम सामङरशिन्तै ४ भ्रमद्धमरघ्ंकारमन्द्ारतरूमारुतम्‌ । श्रीमदृवृन्दषवनं नम कालिन्दीक्रुठकेतनम्‌ ४१६८५ दर्यं मदिष्यति क्षिप्रं मह्युण्यवतां चरणाप्र 1 पश्छयोजनविस्तीणं रसधाभेव केवठम्‌ ` ॥ टीलि तं च विलासार्थं मोपकन्पाव्वमाप्तुष्ि । सखीभिः कोमलाद्गामिर्दश्षटीरामहय- त्वे ४५ १५७० ॥ अषश्पेयमपि इयामे नास्तिकानां कटी युगे 1 कामक्रोधाभिमूत्ानां नानादेवेकसेविनाम्‌ परद्रोहपरेद्रेमयराणां विषयात्मनाम्‌ 1 अमारयनामधन्यालामसतामधिकारिणाम्‌ः ॥ मोपायति जनान्पस्मासपन्नानेव दोपतः। अतो गोपीति विख्यातः छीटाख्या परदेवता स्वपा चाऽऽरापितो यस्मादहं डुमहोत्सवे । रापेतिनामविख्यातरा रसटीलाषिधापिका दिना श्रीमन््रराजेन भीरिन्तामणिसं्िना 1 हिना दयदुसंधानमनन्यक्षरणं विना ॥ १ ख, नी ` ७० नारद्पश्चरात्रान्तगता- [२ दवितीयपदे- विनाऽऽचार्यप्रसादेन विना वमेनिपेवया ) श्रीनारायणस्मोगटीहा मैवावटोभ्यते दुर्या रीठा द्विीया तु मथुरायां भविप्यति । जन्मना मम देवेशि यत्र कसो निपा- तितः ॥ १४४॥ जातोऽहं निगमास्साक्षाद्रषदेवाभिधासिये 1 देवक्यां बह्मविदयायां बठेन बलिना सह ५ महछटकिप्राप्तिकामानां प्रपन्नानां नणामिह । मभाति सर्वपापानि मथुरेति निगद्यते ॥ तुतीथा हश्यख्पा तु द्वारकायां प्रकाशिता । श्रीमम्यां सहिता थव निवसामि वरानने ॥ अर्हं तु करष्णदूपेण रुकिमिर्णी व्वं मविप्यसि \ मदृवी सत्यमामेय नीलेन्दीवरलोचना 1 आवाभ्यां रचितं कर्म ध्पाखा ृषट्रा मनीपिणः 1 यास्यन्ति मरति धीरामा विषाद्‌- परा मव ॥ १८२ ५ इति श्रीवृदद्रदमदिततायां द्वितीयपादे मूर्लोक्दिणने श्रीवृन्दावनचसिते नाम चतुपोऽध्यायः प्र आदितः श्छोकानां समषटयह्ूः ॥ १८१४ ॥ च ~----~ ---् श न अय पद्मोऽष्यायः ॥ ५॥ मयैवं बोपिता टक्षमीतरंह्यन्नमिततेजत्ता । ममुकाच पुन; सेहादुद्‌ मूतनयनोदृका ॥ ११ श्रीरुवाच-- रसिकानां सदोपास्यो ठीलया सहितो सवार्‌ । कथं ध्येया विज्ञाढाक्षी भीमद्वृन्दा- बने वद्‌ ॥ २॥ मन्नविन्तामणिं बहि द्वयं द शरणागतम्‌ । किं स्तोघ्ं ऊं च पीठस्ते(ठं ते) किमावर- ल्पनम्‌ ॥ ३ ॥ श्रीमगवान॒वाच-- शण सुन्दरि क्ष्यामि खीटथा सहितस्य मे } पूजनं मन्त्रराज च दूयं च हरणागतिमर रहस्यानां रहस्यं च गद्यानां ग्यमुत्तमम्‌ । मन्भेविन्तामणिनाम सांनिध्ये मे प्रयच्छति५ एष पच्डपदी विदा ददपिख(मिधयतते \ उपन्दं सन्नरसजान्वां जापते प्राजवदलमे ॥ नमो गोपीजनेस्यक्त्वा वह्वभाय वदेत्ततः । हिपदु दावर्णेय विधायाः खण्ड उच्यते ॥ गोपीजनपदं चोक्त्वा बह्मेति पदु ततः चरणी क्षरणं पश्वास्मपये तु पदं पन; ॥ < ॥ तिपदी पोडक्ला्भयं किधाखण्डो द्वितीयकः) एवं पञ्चपदी व्यि विज्तेण यमला- त्मका 1९॥ एतां पञ्चपदीं विद्यां श्रद्धया धारयेत्तु यः । फृष्णपिवावन्दुमध्ये गच्छध्येप न संक्षयः ॥ न पुरश्चरणापेक्षा नापि न्यासविधिर्मेतः 1 न देङ्काठनियमो नारिमित्रादिशौो धनम्‌ ॥ सर्वेऽथिकारिणश्चात् चण्डाढान्ताश्च खन्द्रि । खियः श्युद्रादयश्चापि जदमूकान्धपद्कवः आन्धदरूणङ्किराताश्च पुलिन्दाः एुर्कसास्तथा । आभीरा यवना; का; खसाद्याः पाप- योनयः ॥ १३॥ द्म्मादकारणरमाः परापपेशुन्यतत्पद्यः 1 मोनाष्यणनिहन्तासे महापातकरयुताः 1 १४५ [ ९ प्मोऽभ्यायः ) बृहद्रहमसंहिता \ ७१ ञानवैराग्यरहिताः श्रवणादिषिवभिताः । ममाभिकाङक्षिणो ये तु ते ह सर्वेऽधि- | ५ - कारिणः ॥ १५॥ यदि मक्तिभवेदेपां डीठयाऽऽराधिते मपि 1 ृन्दावनमह्ाठीलापरमोत्सवदशंने ॥१६॥ लान्यद्वारा भवेदेषा छीला परमपावनी । तस्मा्यगरमन्त्रेण सटीठं मामुपाश्रयेत्‌ ॥ याज्ञिको दाननिरतः सर्वतीर्थौपसेवकः । सत्यवादी यतिर्वाऽपि वेदवेदाङ्गपारगः ॥ १८५ चह्यनिष्ठः कुखीनो वा तपस्दी व्रततत्परः 1 ्याधिकारी न भवे्छृष्णमक्तिविवजितः ॥ अङ्कन्ासकरन्यासावचक्रायैः भरकल्पयेत्‌ 1 अथ वा दीर्घयीजेन न्यसेहयमथाऽऽवरेत्‌ ॥ मित्येव मवेद्रीजं ममः शक्तिरुदाहता ॥ गोपीजनमियः कृष्णो देवताऽच प्रकीर्तिता ` ॥ अन्तर्यामी दृपिरहं देवो नारायणः परिये । मविप्यन्ति तथा चान्ये शिवो बह्मा च | नारदः १ २२४ भ्रवर्तनाय योऽयतु सर्गादिः च प्रयोजयेत्‌ । तन्न तस्य ऋपिः प्रोक्तः सर्वागमविश्षारदैः ॥ सर्वेपां देवि मन्त्राणां बीजानां च विशेषतः 1 अहमेव कपिमंख्या वेदा मच्छवास- संमवाः ॥ २४॥ नारदादि्पीणां च हन्तयौमितया हाहम्‌ । तन्न तथ्चासि दयिते वासुदेवः परात्परः # तवै देवि नादरूपेण वीजस्येण चास्म्यहम्‌ \ आवयोरेव योगेन सर्वे मन्त्राः प्रकीर्तिताः ॥ सक्दुचारणादस्य करतककस्यो न संक्षयः । तथाऽपि दृकचधा नित्यं जप्यादर्थ विमावयन्‌ ॥ अथ ध्याने प्रवक्ष्यामि मन्त्रस्यास्य प्रियासिये । पीताम्बरं घनश्यामं द्िम॒जं बनमा- । खिनम्‌ ॥ २८ ॥ यष्टिष्टक्रतापीड दाक्षिकोरिनिमाननम्‌ 1 च्र्णायमाननयनं कणिकारावतंसिनम्‌ ।२९॥ अमितश्चन्दनेनाय मध्ये कुद्भःमरेखया ॥ रितं तिठकं माढे विभराणं कमलाकर ॥ ९० तरुणादिस्यसंकाशं कुण्डलाभ्यां विराजितम्‌ चर्माम्बुकणिकाराजदपणामकपोटकम्‌ ॥ मियाडुखविधुन्वस्तलोचनं चोत्तरञवम्‌ । नासाग्रविस्फुरनयुक्ता्द्धा छ विलसन्युखम्‌ ५ दश्षनज्योतघया राजस्पक्तबिम्बफलाधरम्‌ । केयूराङ्कद्सद्रलमुद्विकाविलसव्कपम्‌ ॥ २२॥ विभ्रते मुरटीवाद्यं पाणौ पद तथाऽपरे । काश्चीदामस्फुरन्मध्यं तरपुराभ्यां ठसत्पद्म्‌ ॥ इतिकेटिरसविशचपलं चपलेक्षणम्‌ ॥ हसन्तं पियया सार्थं हासयन्तं च तां इः धर इर्य कल्पतरो मूले रनसिंहासनोपरि । वृन्दारण्ये स्मरे्छषणं संस्थितं भिया सह ॥ धाममागे स्थितां तस्य राधिकां तां दिचिन्तयेत्‌ । नदीननीटवसनां हतहेमसमपमाम्‌ # पराशटनाऽऽवृतार्खस्मेराननपद्भनाम्‌! कान्तवक्तरसुधाधामचकोरायितछोचनाम्‌ ॥ अद्भणतजेनीम्ां च निजमियुखाग्डने अधनी मांश भसमन्वितम्‌ ॥ यक्ताहारोसचारुदीनोन्नतपयाधराम्‌ क्षीणमध्यां पधभ्रोणी किद्धिणीजाठशचोभि- 9 . ताम्‌ ॥४०॥ रनहाटककेयूरमुदावलयधारिणीम्‌ । रणककटकमशीररलपादाडठी यकाम्‌ वन“ ° ॥ टाचण्यसारमुग्धाङ्कं सर्याबयवसुन्दरीम्‌ । आनन्दरसमदमां च भसन नवयावनाम्‌ , ॥ 4 ५ ५७२ वरदपयरात्रान्तमता~ [९ ्वितीयपदे- जानासि हृदयावासे तथाऽपि कथयामि ते । अन्येषां च प्रबोधार्थं भन्त्रार्थममलं भिये॥ अष्टाक्षरेण संयुक्ता यथा पञ्चदषशाक्षरी । दशाक्षरेण संयुक्ता तथेयं षोडशाक्षरी ॥ ४५॥ प्रीराधाक्रप्णयो विद्या ्न्दारण्यो पसवन | ॥ ४६॥ रसिकानां सदा जप्या जन्मव्ययविनाश्िनी 1 भहारसमयी छीटां दिष्यां नित्याऽन- | पापिनी ॥ ४७॥ आाकरपानेकख्येयं श्द्धसच्मयी पिया 1 अनया प्राप्यते मद्रे सत्यं सत्यं निशामय ॥ चहिरङकैमयं तस्य स्वीये्मायादिशक्तिभिः। अन्तरद्कैस्तथा नित्यदिमूतिस्तेधिदादिमिः ॥ गोपनादुच्यत गोपी भीढीला राथिकामिषा 1 देवी कृप्णमयी ज्ञेया राधिका परर" देवता ॥ ५०॥ सवटक्ष्मौस्वरूपा च प्रोटरप्णानन्वुदायिनी । अतः साऽऽस्हादिनी श्क्तिनानिकेठिषि- श्लारद्‌ा ॥ ५१ तछलाकोरिकोख्वेशा दुगयाच्िगुणासिकाः 1 यथा ठक्ष्मीस्वमेवाऽऽसीस्तथा लीर्टा प्व गोपिका ॥ ५२॥ अहं नारापणः कृष्णो ब्रह्माण्डायुतनायकः ॥ सर्वस्य कारणं टीढासामस्येव छताश्रया यथाऽहं व्यापको देवि तथेयं मम वमा ॥ यथा था स्वरूपोऽहं ज्ञेया टीला तथा तथा॥ विद विदक्षणं सर्वमावाम्पां पूरिते जगत्‌ । सेषा हि राधिका गोपीजनस्तस्याः सररौगणः वद्मी तत्समुहस्य संपोक्ती प्राणनायक! राघाफृष्णी तयोः पादौ शरणं स्पादिहाऽऽभ्रयः प्रपद्य गतवानस्मि जीवोऽं मावद्रूपितः। सोऽहं तच्छरणं प्रातो हित्वाऽन्पत्सा धनं मदत्‌ ॥ प्रयोजनान्तरं हित्वा संबन्धान्त्मेद च। भोगं मे युगानन्दौ नित्यः सवविधिस्तु पः ॥ अनन्पसाधनं साह नमःशब्द द्ा्षरे 1 चतुरी लाह कत्पागि तथाऽ्नन्यप्रयोजनम्‌ ॥ ममव्यमाह मःदम्दो नक्षम्दुस्तश्निपेधनम्‌ । ममत्वं स्वतस्त्पत्या तदर्थं क्ारणागतः ॥ मन्द्राः कायितस्सवेष संक्षेपेण वरानने । युगार्धस्तथा न्पासः प्रपत्तिः शरणागतिः॥६१५ आसादणमिमे पश्च पर्यापास्ते मयोदिताः 1राषटीटा मया साकं भ्रीमद्वृन्दावनेतुया भविष्यति महामागे तत्रेच्छा तव पास्यति । दार्कायां तदामो स्कििणीरूपिणी रथयम्‌ ॥ ९३ ॥ प्रनम्देदां महाविद्यां पस्यति त्वरिता छलम्‌ ॥ धा मोऽपि मद्ीटामहश्णं मुषि मानवः ॥ ६४॥ तपसा मौ समाराध्य मन्तो पिधामयास्स्यति । हांकणन्नारदो योगी चाम्पर्यीपस्तता नृपः अपाप्स्यति यरारादे मण्न्ं दक्षापुरःसरम्‌। एवं परम्परामागोधिचा मपि मविप्यतिण६६॥ लीया; पापं तरिष्यन्ति नाहं षरऽनपाऽनपे ॥ गृहीत्वा परमां विद्यां दष्णयं प्ममाषस्न्‌ अआजीपमुपतिषटेत मम क्षं वसने 1 ६८ ॥ मीरषार- व देयेश मयतीति पिनाशनम्‌ 1 धर्म मागदतं बूहि पेन परप्णः प्रसीदति ॥६९॥ ध १ फ, (वषा एयर वं ८० । [.१ पमोऽध्यायः ] । चुहद्रहासं हिता । ७३ पीमगवानुवाच-- कत्पाणे शरूयतां धर्मो लोकानां हितकाम्यया । शङ्खचक्राद्कनं कत्वा पपन्नोऽयं समा. प्रत्‌ ॥ ७० ॥ भीगुरुं परया मदस्या सेवमानो निरन्तरम्‌ 1 तच्छर्पा मावयेद्ि्धानात्मनो विनिषत्तये .॥ स्वेटदेवयिया नित्यं वैप्णवान्परितोपयेत्त। ताडनं मत्प॑नं कामी मोगतेन यथा शियाः॥ गृह्णाति वैष्णवानां च तद्वद्ादम्यं सदा बुपैः। रेहिकागुमिकीं चिन्तां मैव करयात्किद्चन देहिकं तु सदा मव्य पूर्वादरितकर्षणा ! अभुल्मिकं तथा ष्णः स्वयमेव कर्प्िति ॥ अतो हि तक्छरते त्याग्यः प्रपतनः सर्वथा नर; । सर्वोपायपरिस्याभः कूप्णोपायत्वयाघ- नम्‌ ॥ ७५ ॥ छदि प्रोपिते कान्ते यथा पतिपरायणा । पियातुरामिणी दीना तस्य सद्गेककाङ्किणी तद्वणान्महवये्नित्वं यायत्यरि शूणोति च । तथ( शरीकृष्णलीठदः स्मरणादि तथाऽऽ । चरेत्‌ ।॥ ७७ ॥ ने पुनः साधनत्वेन कार्थं तन्न फदाचन 1 रविर्‌ प्राप्याऽऽगते कान्तं यथा प्रोपितम्ुंका ॥ चुम्बर्तीवाद्गमालिङ्घेनेताभ्यां फिवितीव च । बह्मानन्दं गता चां सेवते परया युदा ॥ आओमद्चाचतारेपु तथा परिषरेद्ध रिम 1 अनन्यक्षरणो नित्यं तथेवानन्यसाधनः ॥ ० ॥ मवेदनन्यसबन्ध स्तथाऽमल्यप्रयोजनः । नान्यं च एनयेहैवं न नमेन्न स्मरेन्न च ॥ ८१ ॥ न च पद्येन्न गविच न च मिन्देत्कदाचन । नान्योच्छिष्टं तु युखीयान्नान्यकोपं च धार- येत्‌ \ ८२५ अवेप्णवानां संछापवन्द्नादृन्विवजवेत्‌ । विप्णो्वां वैप्णषानां वा निन्दां न चुणुया- न्मनाङ्ग्‌ ॥ ८३ ५ कर्णौ पिधाय गन्तथ्यं दाक्तो दण्डं समाचरेत्‌ । आभित्य चातकीं वृत्तिं देहपातावाधि गये ॥ ८४ १ दयार्थं मावयन्नेव स्थेयमिष्येव मे मरतिः । सरःसमुदनयादीन्सत्यक्त्वा षातकों यथा ५ तृषितो प्रियते वाऽपि याचते वै पयोधरम्‌ ! एवमेव प्रयतनेन साधनानि परित्यजेत्‌८६॥ स्देष्टदेवौ सदा याच्य गिस्ती मे मवेदिति। स्वेषटदेवतकीयानां गुरोरपि षिङ्गे पत्तः) <७ आमुक्रल्ये सदा स्थेयं प्रातिकूल्यं वि्र्जयेद्‌ । सषृखपन्नरक्षादिकल्याणगुणतां तयोः ॥ -विविन्त्प वि्वसेदेवी मम वद्यं मदिप्यतः। संप्ारसामरान्चाथौ पुत्रमिन्रगरहाडलात्‌ ॥ गोासे मे दृयासिन्धू प्रपन्नमयमश्चनौ । योऽहं ममास्ति यक्िचि दिह छोके पर च ॥ तत्सद मघतोरय चरणेषु सयाऽर्वितम्‌ 1 अहमर्म्यपराधानामाठयस्त्यक्तसाधनः ४९१ ॥ अगतिश्च गतोऽहं वां क्षरणं मजतां गती ! तवास्मि राधिकाकान्त कमणा मनसा गिरा कृष्णकान्ते तवैवास्मि युबामेव गतिर्मम । शरणं वां प्रपन्नोऽस्मि करुणामिकराकरी ॥ प्रसाद्‌ फुरुतं दास्यं मपि इेऽपराधिनि ? इव्येवं जयता निव्यं स्थातव्यं पद्पड्ज॥९४॥ -अदिरादेव दास्यामि वाञ्छिते कमरे 1 बहिरेवमधो.मध्ये सखीमावेन मावत्‌ ॥ मीराधाङृष्णयोर्ित्यं दील योग्या प्रजायते 1 पीठे समर्दवद्िद्ानित्यमाचरणेः सह १० ६» ५ ७४ नारद्पश्चरात्रान्तर्मेता- [ २ द्वितीयपादे ` मावपेत्केटिसंदोहमम्ं पकरृतेः परम्‌ । नित्यं स्मरामि तां ठटीटां त्वया सलाटितोऽ प्यहम्‌ ॥ ९७ ॥ अपूवेरूपसदाहां कः स्मरेन्न विलोक्य तापर्‌ । कैशोरं रूपमनयपे वेशुवाद्यविमूपितम्‌ ॥ कस्य स्यास्स्पतये मद्धे कोरिकामकुटोदंयम्‌ ॥ ९९ ॥ इति ध्रीवृड्द््दितायां द्वितीयपादे भूर्लोकरवणने श्रीवृन्दावनचरिते युगलाराधनसयन्‌ नाम पमोऽध्यायः ॥ ५॥ आदितः श्छोकानां समश्यङ्काः ॥ १९१६ 1 भय पष्ठोऽध्यायः ॥ ६॥ श्रदेव्युवाच-- ङि पीठे रि च तद्रूपं येन सुद्यन्ति खछरयः1 किमावरणमास्याहि का सीखा रसरूपिणी श्रीमगवाततवाच-- पीठं तयोः प्रवक्ष्यामि समस्तावरणैः सह । रूपं च टीटया युक्त दाक्तो नैवास्मि मापि तुम्‌ ॥ २५ गोलोके पर्य पद्माक्षि सलीलं कथनेन किम्‌ ! इतः कोटिगुणं ख्पं मूमिक्न्दादनं कृतम्‌ द्वापरान्ते कलेरादौ यदुवंश महेश्वरि । आविभूय करिष्यामि चि विधां काहमुज्ज्वलाम्‌॥। नेत्येकां हश्यसरूपेण हङ्पैकां कमलाठये 1 मोपकम्पाहितार्थाय पञ्चयोजनमण्डटे ॥५॥ व्वदुर्थं ते तृतीयां च द्वारकायां विह्ोपतः। करिष्ये तच हष्ठाऽसि राधिकासहिते च माम्‌ तञ्चत्या मत्तिकाऽ्यापि गोपीचन्द्नसंक्षिता 1 पुनाति सकठादीकस्रष्वपुषण्डरेण धारिता पटरकोणाटदठं बाद्ये चतुःपषटिदषं पुनः 1 चतुरघरं तदुपरि चतुद्धारसमन्वितम्‌ ॥१८॥ मध्ये तर कामवीजं स्पात्पट्कोणे कामरीटकम्‌ 1 कोणागरेषु पविचिन्त्यानि भियो बीजानि भानेनि॥ ९५ हयं त॒ विन्तयेन्मध्ये कणिकायां समन्ततः । दृलाष्टके सखीस्थाने सखीनामटकं जपेत्‌॥ अष्टावष्टौ प्रतिदेठे चुःपषटिदटेपु वा 1 सगन्पद्रव्यम्मपामिमंक्ष्येमाज्य॑श्च एजयेत्‌ ॥११॥ {कोरि सन्द्रीवन्दपरीतं परिमावयेत्‌ । तासां हयोद्दंयोमध्ये भामेकमनुदिन्तपेत॥१ २४ काणायामचाखन्दमण्डठे जटदाकरृतिम्‌ 1 रव्णवणया देव्या राधया परिपेषितम्‌ ॥ कोटेकदुपमुग्धाङुमरविन्दान भक्षणम्‌ । मयूरच्छामरणं स्फुरन्मकूरफुण्डटम्‌ ॥ १४५ वन्धकूदट पिभ्राजत्पाणिपाद्तटाधरम्‌ 1 चि मद्करुन्द्रीवं वेणुवादनतत्परम्‌ ॥ १५१ कट्टाटकमापीनञ्चजदण्डविभूषितम्‌ । वठयाद्धदमाणिक्यमयूख्टिसत्तसुम्‌ ॥ १६॥ स्फुरनपु्ाफलोदारद्य तियो तितवक्षसम्‌ 1 भ्रीवत्सकोस्तुमोरस्कं रणत्ताञ्चीकठापकम्‌ ॥ मजञ्जमसखीरनिर्पोपयुटपादसयेरुहम्‌ 1 वधरकद्म्बमध्यपस्थमुदारगुणमण्डितम्‌ ॥ १८ ॥ वौीणावादनतच्ज्ञं गानमोहितमन्मथम्‌ । पाम्वं विचिन्तयेदेवीं राधिकां परदेवताम्‌ ॥ फामङटिकटा मित्तायनिद्रजटनेक्षणाम्‌ । प्षीणमध्यामनिन्याद्भं प महाच्छ. विम्‌ ॥ २०॥ [ ६ पषठोऽव्यायः दृ्द्हमसंहिता । ५५ गीतकाव्यकथालापविद्गधां सन्दरोदीम्‌ \ किशोरी शेश्वक्रीडापरमाव्यञचितसततीम्‌॥ नीलशादीपरीधानां पदडकारमीरपड्धिखाम्‌ । पङ्कजान्दोटितरूरां काछिन्दीकेटिलम्य- & ध टाम्‌ ॥ ५२॥ भाकृष्णाससमास्क्तपाणिमतपदरपदाम्‌ । कौगुदीवलमं कान्तां वृन्दाचनविछािनीम्‌ निर्थानपाषिनीं विप्णो्मावयदुसदीधिकाम्‌ । कथिकबाद्यवठपे ` राधायां !ठिसे- । स्ुधीः ॥ २४ ॥ प्रणवं कामयीजं च दीर्थवद्धिं च राधिफाम्‌ । सेमोहिनीं कामदा्रमूसमेता च विन्यसेद्‌ कमकेटि च ठीठे च तथा छावण्यसविणि ! नमो नमस्ते च पदं सधापियेति की प्ता ॥ २६ ५ श्रीराघाये नमो वेति मन्त्रोऽन्पोऽयं पटक्षरः । संपूज्याः परितो देवी ठठितायाश्च शक्तयः ॥ २७ ध्याख्यास्वरूपवणानि द्युपरिष्ाद्ररानने 1 स्ोचरेणानेन विधिवस्सस्तुषीते पिचक्षणः 1 पुनान्ते रसिकानन्द्पूनितां परकेवताम्‌ । जयति भीपरानन्दकरम्णपादपवल्छरी ॥ २९॥ भीङ्कप्णवदुनाम्मोजमधुपानमधुवतती । श्रीङप्णनयनानन्दरस्रकर्रवर्तिका ५ ३०१ भरीकरप्णाननषर्णन्दो राधिका चारुचच्िका ! श्रीक्कष्णरूपपाथोपिखहरी हेमवैभवा ॥ श्रीकूप्णमाठमरीहारयगन्धवरमूपणा । श्रीकृप्णपरमामन्दृसरःपदट्जफण्डछा ॥ ३२ ॥ भीकृष्णयािनी रम्यचन्द्रोदयञुखोदया । भरीकृष्णहस्ठतामूढविकासामददोहदा भ प्रीकरष्णवाल्यकौमारकेलिरूपा यश्षास्विनी । शरीकप्णमवरकशोररसकेलिकलापिषा) ६४ श्रीक्रष्णलोखनयनविलोठामठताररिका । कृष्णप्राणः कृप्णहच फूष्णदेतन्यसरूपिगी ४ छृष्णानन्दा कृषप्णमुखीं कषटाद्धूव मपापा 1 कृष्णहासा कृष्णरसा एष्णठीटठा कृशो. दरी ॥ ३६॥ कृष्णप्रिया कृष्णमरा कृष्णा फृष्णविछासिनी 1 एुष्णक्रान्ता कुष्यदैवा फएृप्णाद्धी एष्ण- जीवना ॥ ९७ ॥ कूष्णातररं छरष्णमोग्या च कृष्णक्षु्कृप्णसाधना १ ृष्णाश्रया कृप्णपरा एप्णामा एम द्रि ॥ ९३८ ॥ कृ्णक्ोषा कृष्णसाध्या क्रष्णजीमूतचातकी । एष्णकेिक्ठामि्ता शृष्णपादृपमसरी ॥ छप्यकासारमकरी कृष्णमातद्कस दधिनी 1 कृष्णवुष्टा कृप्णयुष्टा फष्णतोपविधापिनी ॥ कष्णनेच्रा कृष्णकेशं कृस्णङुन्तठमण्डिता । कृष्णगीताः छृष्णरासः कृष्णसृत्या रसे- ग्दरी ॥४१॥५ कष्णयुज्यः कष्ण मक्ता कूप्णटीला कलावती । ष्णविधया एप्णयुद्धः एष्णसंकल्प- प्षद्धिदा ५४२१५ कूष्णमानसरकठोढा फप्णमानसपदट्जा । एष्णमान्या कृर्णवन्या एप्णसंतापवन्धिफा कृष्णसंगीतगमनां फष्णस्तोमकिधापिनी ! एूप्णाननान्नमार्तेण्डा कृप्णनेत्राखनममा कृष्णठावण्पनिठया कृष्णस माग्पदोवापिः \ शरीकष्णाकार्पणी फृष्णकथारसनिपेषिका ॥ ह्‌ नारदपश्चराचान्तर्मता- [ ३ द्वितीयपदे- कृष्णतल्पा कृष्णकल्पा कृष्णकरुल्या कटस्वना \ कृष्णकेडि पिया फष्णकेठिसंतानदोहदा कृप्णञचद्धा कृण्णगुद्धा सूुप्णमग्था कठ द्भुनी 1 कृष्णमामा कृष्णवामा कृष्णकामा मनो- । ह्रां ॥ ४७॥ कृष्णेभ्वरथा कृष्णकित्ता कुष्णस्मितविधूणिता फृष्णाधररसाभिचा कृष्णकोतुकसाधना ॥# कृष्णक्रीडाधासिन्पुः कृप्णनामपरायणा ! कृष्णश्रीः कूप्णमूतिश्च कृष्णर्द्धिः कृप्णम- द्टा ॥ ४९॥ कृष्णवेणी कृष्णगतिः कृष्णकामहुवा हिता । कृष्णमाठा कृष्णक्ञाकछा कष्णहत्पद्मक- । | णिका #॥ ५०॥ कृष्णजीवातुका राधा व्रपमानुतत्रद्धवा । इति भ्रीराधिकानामस्तवराजमनुत्तमम्‌ ॥ पठनासेमदं दिव्यं कामदं पुण्यवर्धनम्‌ ! पूनावसाने संजा्यं युगल ध्यानसंयुतम्‌ ॥ ५२॥ प्रणवाद्यमिद्‌ं देवि देवानामपि दुर्ठमम्‌ कृ पिमूवा चकः शब्दो नश्राऽऽनन्द विधायकः ॥ सदानन्द समावेशः कष्ण इत्यभिधीयते । सचिदृानन्दुरूपाय कृष्णायाक्ठि्टकारिणे ॥ नमो वेदान्तवेद्याय वह्यणे परमासने 1 अनयाऽऽराध्यते कृष्णो मगवार्हरिरीश्टरः ॥ लीटया रसबाहिन्या तेन राधा प्रकीतिता । रािकाऽपि परा शाक्तिः कृष्णे चाऽऽनन्द्‌- र्पिणी ॥ ५६ ॥ नित्या च निस्यवत्यस्मिन्स्वाधारे परुपोत्तमे ! राधागानग्रियो सयधासंगीताहतमानस्तः ॥ राधाछावण्यनिरयो राधाप्रेमसरोरुहः । राधाशृद्गारपुठको राधाशृद्धारकारकः ॥ ५८ ॥ राामरुखाव्जमधुपो राधास्मितनिरीक्षकः ! राधाधर्ुघाभोदी राधाकण्ठविमूपणः ॥ राधामनःसरोहंसो राधामानविमोचकः । राधाविलठासमर्विक्ठो राधाङूपासवोन्मद्‌ः ध राघारूपठतामरङ्गोो राधाचन्दरचकोरकः । राधारससरोमन्थी राधासवाह्गसंश्रयः ॥ ६१1 राधारतावलीरूण्ठो राधासौमाग्यमन्व्रिः । राधागम्भीरतत्वज्ञो राधाजीमूतचातकः ॥ राधावियोतितोरस्को राधितो राधिकाभियः 1 निव्याक्षरो नरो रता निगंणो नीरद्‌- च्छविः ॥ ६३ 1 निराकारे हरो हारी पिहारी विपिनगियः ! वेविस्फूजितमुखो विद्ध स्मितभूरितः॥ गुशावङीधिभूपाव्यो बर्हिपिच्छविभूपणः 1 गोवधनधरो मोपीमण्डलीमध्यगो हरिः ॥ गोपो भोकुठस्वामी गोविन्दो गोक्टेभ्वरः । भिमङ्सुन्द्रथीवों भमदाघूणितलेचनः रक्तो्ठो रक्तचरणो रक्तने्नो रसायनः । रासप्रियो रसाविष्टो राकाचन्द्र विनोदृक्रत्‌॥६५ च््यन्तयोधितो देद्वेद्यो विद्या विनोदृकरत्‌ । विविकगम्यो धौरेयोः धरणी मृद्धनापिषः॥ क्षामाद्रः क्षिमासाराऽदानो दामाद्रा द्मा ।द्यद्वाचेत्तः श्रावक्षाः भाधरः भ्रीकरो हरेः दिष्योकगतो दृव्या द्व्यायुधधराऽ्च्युतः॥) नेत्पमुक्तजनाराध्यो जगदानन्दकारकः ॥ कल्पाणानिठयः कदट्पः कल्पपाद्पसश्रयः 1 कालिन्दीकेविकरूकर्कंसबलठ विष्वं सकरी कटङ्कराहतः काम्‌। कमन (क (छद्‌ लवणः । वन्दाचन्स्था गोवर द्पाटक)ं घाठकेटिष्रूत्‌ घट मदपियः श्रीमान्वारणाद्धूननो बटठः । ताण्डव पाण्डवप्रष्ठां पादृदा नन्दनन्दनः 1 जनादुंनो जनाबासो वाषुदेवो जनेश्वरः । वशी वदी नटे नाष दानाङ्रृ्जगश्चयः ॥ {७ 'पप्तमोऽप्यायः } ` बृहद्रह्मसंहिता + ७७ नादार्तीतो नदीङ्कुठकेठिक्दधृटिश्रूषरः । नारदोदितसंगीतः सामगानग्रियः कलः) ५५॥ इति नामशतं नित्य जपतां किं यु दुठंमम्‌ 1 स्वापकाठे पयोधे च पुण्याहे पुण्यकमः(मि४ पण्पक्षेने भरजपतः स्याद्धक्तिरलपायिनी । एतन्नामाहूतस्तोधं भीराधाष्ष्णयोः परिये ॥ पठेद्धिचिन्तयन्न्थमविरादरिन्दते हि माम्‌ , ५५८॥ इति धीबृदद्रदपंहितायां द्वितीयपदे भूर्योक्वर्णे धरीवृन्दावनचरिते मश्रदयारापनतिङूपणं नाम पष्ठोऽघ्यायः ॥ ६॥ अदितिः श्टोकाननां समण्चक्काः-- ॥ १९९४ ॥ ---- प्‌ सथ सप्तमोऽध्यायः 1 कन कक रीनारायण उवाच-- एवं चतुधा देष मम पुर्यो मवन्ति हि } माधुरे मथ्रा पुण्या तत्र बृन्दावने धनम्‌ ॥ अयोध्या काश्च देके सरयूप॒िने स्थिता । यच राजीवपव्राक्षो रामो दृक्षरथात्जः॥२॥ परमासा सममवं जानकीख्पया सया 1 तयोर्लीठायुसधानास्म॒क्तिर्मवति सदरेतिः॥३॥ श्रीराममन्नराजस्य माहास्म्यं मिरिजापतिः! जानाति मगवाञ्शौमु्यंठत्पवकठोचनः॥ रामौ दन्तो वद्िपूर्वो नमोन्तः स्यात्पडक्षरः \ तारको मभ्राजोऽयं संसारपिनिषर्तकः॥ ` रमन्ते योगिनोऽनन्ते सत्यानम्दे चिदृात्ममि 1 इति रामपदेनासौ परं बह्माभिपीपते॥६॥ रामकृप्णेति शब्दाभ्यां बह्वेति प्रतिपाद्यते । कारणं सव॑मूतानामवधिः परिकथ्यते (५॥ बृहदणानामाधापे रहितः प्राङतैर्गुणैः 1 एप सर्दस्य विधृतिः सेदुः शत्या प्रकीर्तितः।।<॥ यद्‌ यदा हि धर्मस्य ग्छानिम॑वति मूतठे । अभ्युत्थानमधर्मस्य तद्‌ाऽऽस्मानं सूनत्यसो॥। परित्राणाय साधूनां दिनाज्ञाप च दुष्डृतापम्‌ । धममसंस्थापनार्थाप जातोऽहं रामसक्ञया रामे नीटोत्प्टयामे रामे कोदृण्डमूपिते । मक््याऽभ्पेति प्ररं स्थाने पेकुण्ठारयं सदू- छमम्‌ ॥ ११॥ वतुं चाच निष्टा ताद्य फमोद्धव । अम्पेति तेन रार हि सत्यज्यान्यप्रपोजनम्‌ साधानानां घु संत्यागं नमःश्षब्दो हि क्षंसति। अनेन शरणापत्तिः परभेकन्तिनां मता सर्वधमन्पिस्यिग्य मामेकं शरणामतान्‌ 1 मोचयिष्यामि सर्वेभ्यः पपिभ्पो नाच संशयः दासोऽस्मीति च संधाय वाऽऽत्मानं परमेश्वरि 1 अमय तस्य दुस्याभिरो मामेति निरन्तरम्‌ \ १५ ॥ गच्छस्िष्ठन्स्वपन्मस्त्या नमन्यो गरुदेवयोः । दासोऽस्मीति निजं रूपं स्मरन्युच्पेह यर्पनात्‌ ॥ १६ ॥ नारायणस्य पे भक्ताः श्ान्तास्तद्रतमानसाः ! तेषां दासस्य दासोऽहमिति स चिन्तये. द्धिपा ॥ १७॥ श्कवन्तोष्यपुण्ड्ादैदासेपं दिधाय च) श्षश्व देवदेषेकं मर्त्या परिरेद्ध दिम्‌॥ १८५ १ छ. रामेति धि गगोभ्य। ७८ नारद्पश्चराचान्तगंता- {- २ द्विीयपदे- स सवेसिद्धिमासाय्य यन्ते रामपदं नजेव 1 चन्तयचतस्ता निष्यं श्रीरामः शरण मम ॥ विद्ठपस्याऽऽवमनो रूपे पारतन्छ्य विचन्त्य च । चिन्तयेचतसा नित्यं भरामः; शरण मम 1\ २०1 अ चिन्त्योऽपि शरीरादेः स्वातन्त्य नेव विद्यते \ चिन्तयेचेतसा नित्यं भ्रीरामः रारण मम ॥ २१॥ आसमाधारं स्वतन्त्रं च सर्वशक्ति 1 चिन्त्य च 1 चिन्तयेचचेतसा नित्यं श्रीरामः शरण मम ॥ २२॥ नित्यारमगणसयुक्तो निस्यातमतनुमाण्डतः । नित्यासकेटितिटयः श्रीरामः शरण मम॥ गुणटीटास्वरूपेषु मितेयस्य न वियते । अतो वाङखनसा वेद्यः भ्रारामः शरण मम ॥ छत्‌ सर्वस्य जगतो मता सवस्य सवगः 1 सहता कार्यजातस्य भरीरामः शरण मम ॥ घासुदेवादिमूतीनां चतुणा कारण परपर । चतविकश्तिमतीनामाश्रयः करणं मम #॥ २६ नित्यमक्तजनेः पुटो निविष्टः परमं पद्‌ 1 पर परमभक्तानां श्रीरामः क्रणं मम ॥ २७॥ महदादिस्वस्पेण संस्थितः पाकृत्‌ पद्‌ । व्रह्मा दिदेवस्पेश्च श्रीरामः शरणं मम ॥२<॥ मन्वादिनृपरूपेण श्रुतिमाग्‌ विभात चः । अजापतिस्वरूपेण भीरामः शरण मम ॥ रस च्रपिरूपेण यो देवो वनव्त्तिमपाटयत्‌ । य ऽन्तयात्मा च सर्वेपां श्रीरामः शरण मम ॥ योऽसौ सर्वतनु सर्वः स्वनामा सनातनः अटित सर्वमविपु श्रीरामः हरणं मम॥ बर्हिमत्पादिर्देण समदधममनुपाटयन्‌ । परिपाति जनान्दीनाङश्रीरामः शरण मम देर यश्चाऽऽसमानं प्रथक्छृत्य मक्तपरेमवश्षं गतः । अचौयामास्थितो देवः भ्रारामः श्ञरणमम सर्वावताररूपाणां दशनस्पशनााद्ष्भः । दीनानुद्धस्ते योऽसौ श्रीरामः शरण मम, कीसल्पशक्तिसंजातो जानकाकण्ठमूपणः । सुक्ताफटठसमो योऽ श्रारामः दारण मम दिद्वामित्रमखच्राता ताटकागरतिदायकः ॥ अहल्याश्चापश्मनः श्रीरामः शरणं मम॒ ॥ पिनाकमश्चनः श्रीमाश्ानकूोभमपाटकः । जामद्ग्न्यपरतापञ्चः भीरामः शरणं मम ॥ राऽपाभिपेकसंहष्टः केफेयीव चनात्पुनः । पित्रा दृत्तवनक्तौडः श्रीरामः शरणं मम ॥ जटायीर्धरो धन्वी जानकीटक्ष्मणा।न्वतः । 1 चेचकटकरतावासः श्रीरामः हरणं मम ॥ महापश्चवटीखीखासंजातपसमात्त दुण्टकारण्यसंचारी भ्रीरामः शरण मम प ०॥ खरदरुपणसमद्‌ दुष्टराक्षपषमखनः । हूतद्यपणसाशोमः श्रारामः शरण मम ॥४१॥ मायामूगविमेत्ता च हतस्‌ [तानुतापटरत्‌ 1 जानकीविरहाकक्षी भ्रारामः दारण मम ॥ टक्षमणायुचरो धन्वी टाकवात्रा) वेटम्रकः 1 पम्पातीरकृतान्वेपः श्रीरामः शरण मम जटायन्चाणकता च कयन्धगतिदायकः \ हतुमच्छृतसाहिव्यः श्रारामः क्षरण मर्म 1४५॥ सूर््(वराज्पद्‌ श्रीक्षो वाठिनिग्रहररकः 1 अद्भदुश्वासनकरः प्रीरामः हरण मम ॥ सीतान्वेपणनिभुक्तहदुमलमु सप्रजः । मद्वानिवेद्टितवटः श्रीरामः शरणं मम ॥ ४६ ॥ ेलोत्ारितपाधोषधदनित पसः । ठा ----- टद्ादाहकसे धीरः श्रीसमः शरणं मम ॥ ४५॥ ____ __--* वमर ----------- हृद्मद् प, पुरत नाष्ति । द्श्र 4 स. पः प्रप्यित् ९1 „ {.७ पुप्तमीऽष्यायः ) - वृहद्र्यसं हितः ! ७९ क ५ क क [१ ,] ६. सेरुसबद्धपथोधिठंडकाप्रासादरोधफः । शवणादिपरभेत्ता च श्रीरामः क्षरणं भम ॥४८॥' । जानक्तीजीषनचाता विमीपणसमृद्धिद्‌ः । पुष्पकारोहणासक्तः श्रीरामः शरणं मम ॥ राजसिंहासनारूढः कोसल्यानन्दृवधेमः ) नामनिर्तनिरयः श्रीरामः सारणं मम्‌॥ ५० ॥ यश्चक्ता यक्तमोक्ता यज्ञमर्ता महेम्रः ! अयोध्यामुक्तिदः शास्ता श्रीरामः शरणं मम भपन्नः सर्वधर्मभ्यो मामेकं दारणं गतः । पठन्निदं मम सतो मुष्यते मदबन्धनात्‌ 1 मन्नरश्वाष्टाक्षरो देवि श्रीरामः शरणं मम 1 सिद्धोपायोऽश्चरविदां मादनापरिकत्पितः ॥ रामेति राक्षर मन्त्रं भरणे यदि संस्मरेद्‌ 1 नरे म हिष्यते पापैः पद्मपचमिवाम्मसा . ४ राममद्रो रामचन्द्रो मन्त्रोऽयं चतुरस्षरः। छुद्धो ठेन्तो नमः पश्चास्सप्वर्णोऽपि पुक्तिदुः अष्टाक्षरो बीजपूर्घो घीजं तु प्रणवो मदेत्‌। नानाकामदकशादेवि षीजान्यन्पानि सन्ति हि पडक्षरो वहिपुर्वस्तारकस्त्वभिधीयते । महापातकिनां पापदृहने दहनोपमः ॥ ५७} हुं जानकीवलमेति डेन्ती दद्धिपिया ततः 1 दृक्ञाक्षये महामन्त्र जपतां कल्पपादपः ॥ यामं बारिजप्ननेवममलं पक्तानमूर्तिं हरं विदयुीप्तपिशङ्करम्यवसनं मास्वकिरीरोज्ज्वछम्‌ 1 कणांटम्बितहेमङुण्डललसद्‌ भूव छिमव्यद्धते श्रीमन्तं मगवन्तमिन्दु सहितं भीजानकोश्चं स्मरेत्‌ ४ ५९१ प्रीरद्नाख्यं परं धाम मम मानिनि मतले । वैकुण्ठदे मवं सर्वे मया त्न नियोजितम्‌ ॥ कावेरी विरजा यच प्रभुपाद्म्बुजाश्रया } भ्रीमुक्तिमण्डपं नाम मन्दिरमे वरानने ग त्वया सह सदा देषि निवसामि महीतले । श्रीरद्कशायी मगवान्यच्राऽऽस्ते गरुडध्वजः ॥ द्रादिदेषु महापुण्यं भरीरङ्गास्यं निकेतनम्‌ । क्िकाखूपेण तिष्ठामि यत्राहं कमटग्रिपे ॥ ` छाविरीतोयरूपेणं मामवेहि जिरन्तरम्‌ । यत्तोययानाद्नपे निष्पाप जायते मरः ॥ ६४१५ न दयपुण्यवतां देवि मन्निकेतोपछम्मनम्‌ 1 साधनान्तरानिष्ठानां मवतीत्यवधारय ॥ ६५॥ यन मे छोककर्याणकारिणी पस्मा कठा । द्विजरूपेण मिता या तु संकपंणामिपा 1 द्वापरान्ते कलेरादौ पाखण्डप्रचुरे जने । रामातूजेति मिता पिप्युधर्मप्रबतेकः 1 ६७7 भीरद्धेललदयापा्ं विद्धि रामादुजं युनिम्‌ । येन संदरदिीतः पन्था वेकुण्ठास्यस्य सद्मनः॥ पारमेकान्तिको धर्मो मवपा्ठापिमोचकः 1 यच्चानन्यतेया प्रोक्तमाषयोः पादसेवनम्‌ ॥ काठेनाऽऽच्छादितो धर्मो मदीयोऽयं वरानने । तदा मया प्रवृत्तोऽयं तत्काठोवितमू्तिना रिष्वस्तेनादिभिर्मक्तैः शठारिपुसैर्दिजः । रामायुजेन मुनिना कटी संस्थामुपेष्यति ¶ परीशेठो व्यदूकटाद्िश्च रङ्गाख्यं धाम मामकम्‌ । येनेदं सुदं तर्दवस्दतमृदानिरम्‌ ॥ चतुर्थं द्वारकाख्यं हि मद्धाम सरवन्दितम्‌ । सेवतां परया मक्त्या नाहं दूरे कदाचन ॥ यन्नाहं हेतिना साष्वि तापयामि तरु नृणाम्‌ । चेन पूता मविप्यन्ति कठी. मन्दाधि- कारिणः ॥ ५४ ॥ गोमत्याः संगमो यच सागरेण महात्मना 1 भूतास्तत्र मविप्यन्ति पापिनोऽपि षतु. नः संजाः 1 ७५ ४ [कक 1 पणणं 9 द, रोष ० नारद्पथ्चराधान्तगता- -[ २ दितीयषदे- कठिकाठे महाघोरे नोपाथो विदतेऽपरः \ विना द्वासवतीयात्रां गोमत्यां चामिपेचनम्‌ द्वारकायत्तिकालेपा्नि्टेषः पापकर्वृमात्‌ । जायते पुरुषो ठोके कलिका विशेषतः ॥ तुलसीमालया युक्तो द्वारकामत्तिकाङ्ककितः ! मम ध्यानरतो अन्तुरहमेव म वेतरः ॥ एवे पुण्यत्तराः पुयंः क्षेत्राण्यायतनानि च । मदेकान्तिकमक्तानां मद्पद्‌प्रापकाणि हि॥ धर्मस्थानमयोध्याख्यं रङ्गः मुक्तिपदं स्पृतम्‌ । द्वारफा मक्तिकरूस्स्थानं रसस्थानं तु माथुरम्‌ एवं प्रकाशितं देवि मक्तानां हितक्षारणात । प्राङ्कतेऽपि पद्‌ मुक्तेमां साः शोकमनागपि इति श्रुता महादेवी विष्णुपत्नी मुदान्विता ! स्वतन्त्रे कथयामास मक्त पोडकाधा हरेः ॥ €२॥ स्थानानि मलस्युक्तानि व्रह्मन्चपदिदेश या) निवासार्थं वेष्णवानामप्राकरतपेदं यथा॥८३॥ इति ते कथितं बह्मन्भरसह्माननिजकेमवम्‌ । प्राकृते प्राक्रतं स्थानं चतुर्धा त्ववतारेतम्‌ ॥ पद्मोपदिष्टं ते स्वमाख्यानं पावनं महत्‌ ! स्थानं बृन्दावनं नाम पद्या ध्यायति नित्य्ञः॥ कर्थं निवसतां युक्तिरिव्युक्तं यच्वयाऽनघ । तदिदं सर्वमाख्यातं चिमुक्तिपदृकारणम्‌ ॥ बह्मोवाच-- मनयो मगवबाने्ं प्रान्ते क्षितिमण्डले ! मामुवाच भिजं स्थानं दिव्यं माक्षेकसा घनम्‌ ॥ मुनय ऊुः-- सुवर्छोकादिके सर्वं दतं विष्युप्ुखा्यथा । तथा भो बद्‌ विद्वात्सन्परप्नाञ्श्रणाग- तान्‌ ८८१ मी्ह्योवच-- श्रुयतां मुनयः पुण्यं मगवद्चनापृतय्‌ । फपया करुणासिन्धुर्यथा मामवदत्पुरा ॥ ८९ ॥ श्रुत्वाऽहं मूमिलोके च सरहस्यं जनादुनात्‌ 1 मुवः प्रमृतिठोकानामघ्रच्छं रूपमद्धुतम्‌॥\ श्रीनारायण उव्राच-- यावल्ममाणा प्रथिवी विस्तीर्मपरिमण्डलखा । तादम्दुवः स्थलं बह्मन्विस्तीर्णंपरिमण्ड- टम्‌ ॥ ९१॥ उपरि्टास्ित्पौनि ठक्षयोजनसंमिते ! रवि स्तिष्ठति विग्मैः स्वैरश्भिमासियथगत्‌ ॥ रथमास्थाय मगवान्बहुयोजनविस्ततम्‌ । चामपाभ्व स्थिते तेकचक्रं दिव्यं प्रतिष्ठितम्‌ ॥ वहन्ति सप्तयः सप्त च्छदांसि स्यन्दनं महत्‌ } सारथिश्वारुणः सर्वानस्वान्वाहयपि स्वयम्‌ ॥ ९४॥ मानसोत्तरशेदस्य मधि स्यन्द्नपद्धतिः । विमागहेतुरुपसामह्ामपि गतिक्रमात्‌ ॥९५॥ योगिनां परमः पन्थाः स्मृतः करुक्षपरिक्षये । मोक्ष्यमाणाः पथा येन यान्ति पिप्णोः परं पद्म्‌ \॥\ ९५९६-1 उदयास्तमयौ नेप मारः सर्वव संघुखः । दक्शनाद्श्चने मानोरूदफामस्तमयो मती ॥९७॥ यंच दुह्यते ममुः स तेषा युद्यः स्मरतः ! यदा यच्च तिरोमावस्तद्‌ास्तमयधीनुंणाम्‌ ॥ दूरी मदन्ति प्रवहः रदमयो हयस्य संतताः । हस्वी मवन्ति पश्चाज्‌ यावत्तेपामदृशंनम्‌ ५ "~~~ ---~-~-~--~-----~--~----~--~ ~~~ ~~~ ~~~ % क, (पदृष्ते। [ ७ पुप्तमोऽध्यायः ] बृहदह्यसंहिता । १ वजयितवा पुरीं धाठुः सर्वतो मेरे । पतन्ति मानवो मानोस्तियगृ्वमधस्तताः ॥ समा तु बरह्मणा गत्वा प्रत्यागच्छन्ति ते पुनः । बह्मणस्तेजसा तेन नान्य्राऽऽ्वर्तनं ॥ । मवेत्‌ \॥ १०१ ४ मषर्ययेरन्तराठं मुवस्तलमुदाहतेम्‌ । विद्याधराश्च गन्धर्वाः सिद्धाश्च सहदानवाः ॥ वसन्ति मुदिताः स्वेषु देशेषु प्रथक्प्रथक्‌ । टक्षे दिवाकरस्थानाच्छल्िनः स्थानमी- रितम्‌ ॥ १०३ ॥ तस्योपरिष्टात्तिठन्ति नक्षत्राणि यथा तथा । ठक्षत्रयमतीलोध्य बुधस्य स्थितिरुच्यते 1 उशना तु तत्तो छक्षद्रयषुततीरयं तिष्ठति } तययोजनान्प तिक्रम्य भौमसिष्ठति सर्वद्ा॥ १० तावत्ममाणेऽवस्थानं गुरोस्तस्योपरि स्थितः । शनैश्वरस्ततममाणमतीत्यो्वं रवेः सुतः॥ सत्तधिमण्डल तस्माहक्षमेकं सर्वर ! सप्तपिभ्यः सहद्चाणां शतद्ध्वं म्यवस्थितः ॥ ततो श्रुवः स्थितः स्थाने दुरारोहे महर्पिभिः । मेधीभूतः समस्तस्य ज्योतिश्चक्रस्य पद्मज ॥ १०८ ॥ हवादश्यार महच्च नेमी दे तस्य नामयः 1 वित्तः सन्ति वसन्ताद्या ऋतवो ये धरेषु ते\ मेषाद्योऽष्यरेष्देव मीनान्ता द्वादश स्पृताः । मासा द्वादश चेच्राद्या वसन्तप्रमुखास्तथा कतवः पटूक्रमाश्चेव विपुवायनयोद्धंयम्‌ । सितातितो च पक्षौ द्रौ युगमेदाश्च वत्सराः॥ छट्‌पादयः कालमेदाश्चकपारा् निहिताः । ध्रुवः स्थितो नाभिमध्ये प्रवरायेतु राज्यः परसभ्येन शहा: सर्वे चरन्ति गतिरीदश्षी । कुलाठचक्रमध्यस्थमष्विण्डसटशषो भुवः ११३॥ भ्रमन्ति परितः सर्वै धवं ज्योतिर्गणाः सदा । आदित्यधरुवयोमध्ये देशः स्व्गसमाहयः ॥ दसन्ति त स्मिन्मी्वाणा विमानेषु पथक्‌ परथ ! असख्याता नित्यतृ्ता ज्पोतिर्मय- वयु्धराः प १,५॥ तेषां गङ्गाजलं सेव्यं पुष्पाणि घरमूरुहम्‌ } वनानि रिन्तामणयः चियश्चाप्सरस्तः | स्मरताः 1 ११६ ॥ लोकोऽय-खटुभि; साध्यो यचच राजा शतक्रतुः ! उपेन्रमुति मंगवानासीनस्तव्र सर्वदा # रक्षति स्वर्गनिठ पान्देवादीन्स्वेन तेजसा 1 मूनुवःस्वच्यों टोका क्षाः पच्छदृक्ष स्मरताः त्च मागवता वासं नेच्छन्ति मनसाऽपि हि ! येषां वैकुण्ठपादान्नरतिरसत्यनपायिनी ॥ न ते स्वर्गछ्ठसें मोम बाद्रम्यं बाचञ्छन्ति कर्हिचित्‌ । ततः परं महर्छोकिः कोटियोजनमा- यतः ॥ १२० ॥ सनन्दनाद्या भ्नयो निवसन्ति च कोटिशः 1 ततः प्रे जनो ठकः पुरस्ताष्धिगूणायतः ततः परं ह्य्टफोरियोजनं तु तपः स्मृतः । कोरेचयायते तस्माहूस्न धातुः पुर्‌ पस्यतेम्‌॥ टक्षपोजनविस्तीणं शाटाध्रासाद्संङुटम ॥ तद्वह्यलोकं सुने मृणसि कमलासन 1 8 डागरासादसंश्टम्‌ उत्तरेण बह्मटोक टसा पश्वदशच स्ताः । त्त्र सत्यमिति स्यात विन्णुटाका नत मयः ए १२४ ॥ पश्चचत्वारि्षत्छोरिपोजनः परिकीतितः । स्वात्मा मगवल्ुष्वं पञ्चयद्वदृद्ास्थितेः ॥ परमे स मगवान्पपश्चे दिप्णुदु्टपे 1 अध्यास्ते मगयोन्नित्यं शद्चक्रगदाधरः ५११ स्क चैष ८२ नारद्पश्चराच्रान्तगता- ` [२ द्वितीयपादः पञ्चशक्तेमयो विष्णः कोटियोजनसंमिते । आस्ते श्रीभ्रमिसहितो वैमतेयेन सेदितः ॥ अण्डभित्तिरुपयंस्य रिथिता कोस्यर्धयोजने । एप ते द्यध्वंलोकानां निवासः काथेतां मया॥ १२८ ॥ एतदावरणीभूतमण्डं विद्धि हिरण्मयम्‌ ' एतेनाण्डकटाहेन लोकाः सर्वे समावृताः॥१२९॥ उपयुपयमीं लोकाः कपित्थफलवस्स्थिताः ! तदृशो त्तरसंख्येन वारिणा परिपिशितिम्‌ ॥ आव्रत्याण्डे यथा वारे स्थितं तद्रत्तद्यिना । स वादना तद्वदेव वायुश्च नमसाऽऽवतः॥ सवं दुशोत्तरं वियात्तद्वचोम महताऽऽचतम्‌ । महां श्चा ऽऽदयप्रधानेन प्रधानं तमसाऽऽवतम्‌ ॥ तद्नन्ते तमस्तस्य संख्याने नेव विद्यते । हेतुभ्रतमहोपस्य तमसः प्रकृतिः परा ॥ १३२॥ अण्डानामीदृशानां च सहस्रण्ययुतानि च । बहुना वा किमुक्तेन संख्या क्तुंन शक्यत्‌ 1 १३४॥ अण्डानि तानि सवाणि व्याप्य नारायणः स्थितः ।! अतश्चतेषां भगवान्स्बाधारः परः पुमान्‌ ॥ १३५ ॥ बहिश्च साक्षिवस्सर्वमीक्षमाणोऽवतिष्ठते महतस्तमसो बह्मन्युलोका बहुयोजना; ॥ चत्वारः क्रमक्षः सन्ति चति; समधिष्ठिताः । व्यंहः क्रमेण लक्ष्यान्तेप्वनिरुद्धोऽवरो मतः प्रद्यश्नोऽनन्तरं तस्य सकर्षणसमाह्वयः 1 वाक्वदेवस्ततः पश्चादृव्यृहाख्यः कमलासन ॥ विभवाख्यो वासुदेवस्तद्नन्तरमीरितः 1 अनादिवीसुदेवश्च स्वस्वलोके प्रतिष्ठितिः ॥ ततो नारायणस्यापि टोकस्तन्निकटं स्थितः! एकेकस्यान्तरं कोटियोजनानामुदीरितम्‌॥ तावानेव च विस्तारस्तेपामतिमनोहरः । तेभ्यो बहिः स्थितो छोको यच्चाऽऽस्ते भगवा- नजः ) १४२ ५ आधारभूतः सर्वेपामनादिः पुरुषोत्तमः । शेपमोगासने दिव्ये भ्रीमूम्यां सहितः स्थितः यो व्याप्ताभिस्तथाऽष्टामिः शक्तिभिः परिवारितः । वाटन्यजनहस्ताभिः सेव्यमानाभि- रन्ते ॥ ५४३ ४ समनशादययः पारषदुश्चण्डादयराद्ुधराषप \ प्रणम} धः सव्यमानः सामात्यं पारतः गस्थतः। मैश्चे पश्चकालक्ञेः सिद्धैः किकरतां गतः । उपास्यमानः सततं द्वादश्ाक्षरचिन्तक्तेः॥ अष्टाङ्कयोगसंसिद्धेबहुमि मंगवन्मयेः ) मन्त्द्रयानुसंधानपेरेमांगवतोत्तमैः ॥ १४६ ॥ तापादकृतसस्करयः एव पयपासतः; 1 सदटाकावाधः शेषा भगवान्सद्‌ गुणादयः ॥ वछुष्टास्यपा ष्टम लोकों नत्पाऽ्य कमटास्न। काततः कुपया तभ्य त्रगणात्परतः परः एष सववाः जोषा भगवान्पदमणाकछयः । साखद्‌ानन्द्‌रूपाऽसा सवकारणकारणम्‌ ॥ स्तस्या परमया यादयो दानानां पारेपाटकः 1 ९४९ ॥ यद्रूत्वा ल नेवतन्ते तदव्य परम पद्म्‌ ।ईइति त काथत घातः स्थानें यद्धिङिधं मतम्‌॥ प्राकृताप्राकृते नाम कि भूयः भतुमेच्छासे ॥ १८१ ॥ इति ीवहृगरद्यषदितायां द्वितीयपादे ल्यरूनिरूपणे नाम सप्तमोऽध्यायः; ।। ७ ॥ अदितिः [सानः सम्यटाः--। २ १४४ ॥ समाप्तोऽयं द्वितीयः पाद्‌ः॥ २॥ [ १ भथमोऽध्यायः ] धह दह्यसंहिता । । ८३ अय तृतीयपादे प्रप्रमोऽध्यायः ) भीबह्योषाच-- उपासक यदिदं निरूपितं स्थानं व्वयाऽपाकरृतमेकमव्ययम्‌ 1 ` कथ तदेतत्पुरुषः प्रयाति सर्वं समाख्याहि रहस्यमेतत्‌ \ १ ५ मध्ये करृतनिवासा ये स्थानामि च सरसि च वनानि परुषाः के वा नयस्तघ्च मवन्ति घ ्यरूहस्थान च विभवस्थानमायतनानि च । भोग च नित्थयुक्तानां देव विस्तरतो वद्‌ ॥ श्रीनारायण उवाच-- लाकाश्रतुरदज मोक्ता मया ते कमङोद्धव । अधः सतत समस्यत ऊर्ध्वं सप्त प्रकी. तिताः ॥ ४} उक्ताः सावरणा; सर्वे नाज्ञक्चीा भवन्ति ते। बह्मणो दिवसस्यान्ते नाक्लमीयुल्ल- यश्चते१॥५॥ बह्मणोऽन्ते विधीयन्ते छोका ये च चतुदश । प्राङास्ते समाख्याता ठीटारूणा रमा- पतेः ॥ ६ ॥ ॥ ७ ॥ काटेनेव विद्धीयन्ते काठेनैव मवन्ति हि आद्यन्तयोस्त्वमेवेषां हेतुभूतः प्रजापते ! खया सह भवन्तीह ठयं यान्ति स्वया सह ॥ छोकास्तु प्रकृतौ यान्तिव्वं तु मय्येव मत्परः ५८१ हर्यमानभिदं सवमनिस्यमिति चोच्यते । प्रक्रतं कायंभ्रते हि मद्नन्यतया स्थितम्‌ ॥९॥ अहमास्मा च सर्वेषामाधारः पुरुपः परः । क्रीडा देवदेवेश म्रयेच प्रकरीकरतम्‌ ॥१०॥ छोकेश्चहु्मिर्दश्चमिः सागदापसयुतः। भूौश्चतुरभिदशभिभूधरेशच महोत्सवः ॥ ११॥ परिपु्णभिद्‌ं रभ्यमण्डं प्रक्रृतिसं मवम्‌ । दृक्योततररावरणैः पृष्टं वखपुटेरिव ५१२१ योजनानां पिकोटिभन्चतं विस्तरेण तु ! पश्चाशच्कोटिगूभितं प्राक्त स्वण्डमेव च ॥ एतदृण्डकटहिन तियगृध्वंमधः क्रमात्‌ । छृटे सस्यं यथा बीजं सर्वतो वै समावृतम्‌ ॥ वथा करित्थं बीजानि समाक्रप्यावतिष्ठते तथाऽण्डमेतदाधारं चेत्तनाचेतेनानि हि ॥ - कोंटिपोजमभानेन परथिव्यावरणं स्मृतम्‌ । दकशषकोटिमिमाणनं जाघरणमुच्यते #॥ १६ ॥ दातकोटिपरम'णेन वह्वेरावरणं मतम्‌ । सहस्कोटिमानेर वायोरावरणं विधे 1 १५॥ सहस्राणां दृशेनोक्तमाकारावरणं महत्‌ । छक्षेणर्दिङ्तेस्तात दशलक्षं महरस्टृतम ्कृस्याव्रणं यत्तदसंसर्पातं तदुच्यते › ्ुत्यन्तमता छोका दृदयन्ते काठटवद्धिना ॥१९॥ अण्डावरणमूतानि पक्तौ छयम्नुयुः 1 सा सवजगदृाधारा प्ह्कतिमत्समाध्रपात्‌ ॥ तेया जगस्सगलयौ करोमि कमलोद्धव । कौडाथ विगुण? देवी मथेवोद्धाविता एह्य दैदी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपयन्ते मायमितां तेरान्त ते ॥ हवं भागवती माया कारणे सस्वरूपिणी 1 गुणत्रयवती नित्या ४, -प्नन्तः ˆ ` ऋ्छावरणान्तानि द०। ८४ नारद्पश्चराचान्तर्मता- [ ३ तृतीयपदे- अव्यक्ता शाश्वती सर्वधीजमूता प्रतिष्ठिता । कार्यानुमेया प्रकरूतिधिच्छरीरतया मता ॥ स्वाश्रयव्यतिरेकेण स्थातुं गन्तुमनीहवरा 1 तच्छरीरतया सेव तदायत्तगुणक्रिया ॥ २५॥ ध्तेऽद्ुरवद्‌।सस्थमेतद्यक्तमलक्षिता । अवस्थान्तरमापन्ना सेव माति न चापरा २६॥ व्यक्ता माया कार्यरूपा नैकरूपा प्रजायते 1 सर्वदा नैकूपेयं परिणामस्व मावतः ॥ २७॥ अनित्या ह्यसती मिथ्यावस्तुमूताऽपि दुर्यहा । इस्तरा दुष्प्रधर्षा च दुख्ढा दुर्विचे्ठिता ॥ सद्धाया मत्त(सख)सृरेपा न मत्तोऽन्या मनागपि । भिन्नो ऽहमेव देवेश्च निरपेक्षो निराश्रयः॥ मद्नन्या महाभाग कार्यकारणयोरियम्‌ 1 चेतनः पुरुपश्वान्यो मच्छरीरतया मत॥३०॥ सचिदानन्द्रूपोऽयं न मे मेदो मनागपि । मोक्ता निरथनो मायागुणहीनोऽक्षरः परः॥ परिणामक्रताकारमामरूपविवजितः ! निविकासे गुण्यत मद्वाच्यो मन्निरेतनः ॥ अजोऽन्ययोऽच्युतः साक्षी प्रकरृत्पासा सुखामकः । एकरूपो नित्यवस्तुपरमार्थसदात्मकः मायापरतरो मायी मच्छेषों मद्रतिः स्मृतः । मद्धोक्ता मरपरो नित्यां मद्नन्यस्थिति- मतः ॥ २४ ॥ मायाजवनिकाच्छन्नो यथाऽहंरारिषो यदा) मायाभोक्ताशेरैर्विद्धो मायागतिरनीरवरः॥ अबह्यभतस्िगणो मलिनो दुःखमाजनः । जीवोऽयं मत्स्वखूपाऽपि संतारे ह्यवसीदति । बह्मात्मकमिदं सर्द चिद्विन्मिश्चितं जगत्‌ । विज्ञायाऽऽसनि मय्येव कृतभावस्तु यः पमान्‌ ॥ २७ ॥ अविद्यातिमिरं तीर्त्वा मद्धावम॒पलभ्य च) मामुपेति महाभाग मदेकरकरणागतः ॥२८॥ सर एतां चिगुणा मायामिरादिगतिं गतः 1 भिच्वा सकार्यां मतिमान्याति सत्वगुणा- | स्पदम्‌ ॥ २३९ ॥ नित्यमप्राक्रतं धाम स्वधकाङमनामयम्‌ । भक्स्येकठभ्यममलं काटप्रटयवार्जितम्‌ ॥ न तद्भासयते सूर्यो न शज्ञाङको न पावकः 1 यद्भूत्वा न निवतन्ते तद्धाम परमं मम ॥ माधि यन्मया परोक्तं निबिडध्वान्तसञ्घुठम्‌ । तस्योर्ध्वमागे विरजा निःसीमा कियते नदीं ॥ ४२॥ सा चाऽऽवरणभूता हि विरवस्य पुरतो विधे । प्रधानपरमन्योभ्नोरन्तरे विरजा नदी ॥ वेद्‌ान्तस्वेदज निततोयेः प्राविता शुभा 1 तस्यास्तीरे परव्योम चिपाद्भूतं सनातनम्‌ ॥ अश्रुते शाश्वतं नित्यमनन्तं परमं पद्म्‌ । छद्धसच्वमयं दिव्यमनन्तं बह्मणः पद्म ॥ अनेक को रिय भेतुस्यवचस्फमव्ययम्‌ । सववेद्मय शद्ध सद्र यर्वाजतम्‌ ॥ ४६ ॥ अस्स्यमजर नप्प जायच्स्दप्राववाजतम्‌ । हरण्मय माक्षिपद्‌ ब्रह्मानन्द्श्छखदह्वयमप ॥ समानाधिक्यरहितमादयन्तरहितं ञ्च भम्‌ ! एवमादिगुणोपेतं तद्विष्णोः परमं पद्म्‌ ॥ व्य॒हृछोकात्परतरो विभवाद्यस्तु यः स्मृतः । बासदेव महाभाग तस्य ठोकं वदामिते॥ अयोध्यास्या परी चैका द्वितीया मथुरा स्म्रता । मत्स्यादीनां तथा पुर्यः परितः संप कीर्तिताः ॥ ५०॥ तथायोध्या परी रम्या यच्च नारायणो हरिः 1 रामदूपेण रमते सीतया परया सह॒ ॥ मणिङ्ाञ्चनविद्ादया प्राकारस्तारणवता । खतुद्रारस्मायक्ता तुङ्गमोपुरसयुता ॥ ५२॥ [ ९ प्रयमोऽध्यायः ] बृद्रह्मसंहिता । <५्‌ चण्डादिद्वारपारस्तु कुमुदायै सुरक्षिता । नित्यमुक्तजनोपेता नित्यास्सवमनाहरा ।॥ चण्डध्रचण्डी प्राग्रे याम्ये मद्रहमद्रकौ । वारुण्यां जयावजथा साम्व धातुविधात्रुक। कुम॒दः कुम्दाक्षश्च पुण्डरीकोऽथ वामनः । शद्ककणः सर्वमद्रः सुमुखः सुप्रतिष्ठितः ॥ एते दिक्पतयः प्रोक्ताः पुयां अस्याश्चतुरुख । कोर्पिश्वानरपस्यैर्गहपड्धिभिरावुताम्‌ ॥ जाख्ढयोवतैनित्वैद्िव्यनारीनरेयुतम्‌ । अन्तःपुरं ठु देवस्य मध्य धवा मनोहरम्‌ ॥ ५७ ॥ मणिप्राक्ारसय॒क्तं बरतोरणश्षोभितम्‌ । विमानमुहमुखवन् प्रासाद्हुभिवृत्तम्‌ ॥ ५८ ॥ दिव्याप्सरोगणेः खीभिः सवतः समठकरृतम्‌ । मध्व त॒ मण्डपं दिव्यं राजस्थान महा त्सवभ्‌ ॥ ५९ ॥ माणिद्यस्तम्भसाहघजुषटं रस्नमय छमम्‌ 1 धर्मादिदधैवतैर्मिवरवृतं देदमयातमकः ॥ ६० ॥ अयमाक्ञानातैराग्यनिर्वयेः पाद्विगरहेः । कग्यजःसामाथवास्यख्पे नित्यवत्‌ क्रमात्‌ ॥ हक्तिराधारशक्तिश्च विच्छक्तिश्च सदाशिवा । धर्मादिदिवतानां च शक्तयः परिकी पिताः ॥ ६२ ॥ वसन्ति मध्यगास्त्र वदहिस्य्धाशचवः । सूमश्च नागराजश्च वैनतेयस्रवीन्वरः ॥ ६३ ॥ छन्दांसि सर्वमन्त्राश्च पटिरूपत्वमास्थताः । सर्वाक्षिरमयं दिव्यं योगपीठामेति स्मृतम॥ तन्मध्येऽटदलं पदममुद्याकंसमपमम्‌ । तन्मध्य कणिक्षायां त॒ सविनयां शुभद्रानः ॥ व्या सह देवेशस्तत्राऽऽसीनः परः पुमान्‌ । इन्दीवरदलदयामः कोटिसूयपरकराशकः यथा कमारः सिग्धाङ्ककोमलावयववरृतः । फुस््ताम्बुजनिमकोमलाटूधिसराजवान 11 प्रबुद्ध पुण्डरीकाक्षः सभ्रूवचिदयुगाद्ितः 1 नासः सकपोटाच्यः सुक्षोममुखपद्रुजः मुक्ताफलामदन्ताढ्यः सस्मिताधरविद्रुमः। परिपर्णनदुसंकाश्षखस्मिताननपद्वनः ॥ ६ 01 तरुणादित्यव्णाभ्यां ङुण्डठाभ्या विराजितः । सग्निग्धनीठङ्टिलकुनतटैरुपशोभितः ॥ मन्दारपारिजातादिकबरीकृतकेशवात्‌ । प्रातस्यत्सदसांश्चमिमकौस्तुमशषा भतः ॥ ५ 11 हारस्वर्णच्गासक्तकम्बु्ीवाविरा जितः । सिंहस्कन्धनिमैः परोचैः पीनेरंसचसाजतः । । पीनवत्तायतमजेश्चतुभिरुपशशार्भतः । अङ्कटीयेश्च कटकः केयुरेरुपकोभितः _ ॥ ५३ १ बालाङूकोरसकाः कौस्तमेः समूपणः । विरानजितमहावक्षा वनमालापविमरूापतः १ विधात्जननस्थाननाभिपद्गुःजश्षा मत्‌" 1 बाह्धातपमिमर्क्ष्णपीतवसरसमान्वतः 0५७९५ 1 नानारललविवि्राभ्यां कटकाभ्या विराजितः । सज्योत्छ चन्द्रप्रतिमनखपाड्मरावूतः ॥ कोटिकंद्पलावण्यसीन्दयनिधरच्युत्‌ 1 दिन्यचन्दनठिपाङ्घा दिव्यमाछाविमूापेतः ५ हुभ्यां विराजतः । कोदण्डवाणहस्ताभ्यामितराम्या तथेव च॥ गहीतकशद्धचक्राम्पामृद्धा च च। वामा जानकी देवी पिश कनकोज्ज्वला 1 कैवल्परूपिणा। नत्वा नित्यानन्दृकाव- ग्रहा ॥ ८९ 1 [वनारम्भविभ्रहा 1 रलनकृण्डठससक्तनीलकु्ितश पजा ॥ ८० ॥ सर्वलक्षणसंपन्ना य ज्ञतिमाचासिकाऽऽनन्दा सर्वेश्वर्यरसोत्सवा 1 अ्धमाच्ासिका नित्या च।कारक्षिस्तः मवा॥<१ ॥ १ का, ~~~ पा?। न्धुः र ८६ नारदुपञ्चरा्रान्तमत्ता- [ ३ तूतीयपदे- सवंशक्तिमयी रम्या शक्तीनां शक्तेदापिनी । जननी सर्वभूतानां योगिनामपि मोहिनी॥ सेयं सीता भगवती ज्ञनानन्दस्वरूपिणी । योगिनां रमणे रामे रमते रामवह्टमा ॥८३॥ रामाविमावसमये द्याविभेवति सर्वदा । निप्पपश्चे निप्परपश्चा निरीहात्मगुणक्रिया ॥ आदिभूता महालक्ष्मीः सीता तु विमवे मता! जविभवि क्षितौ जाता जानकी दिव्य- रूपिणी ॥ ८५ ॥ यातुधानक्षयकरी पतिवतपरायणा । पालिनी सर्वसच्वानां धर्मस्थापनकारिणी ॥ ८६ ॥ सहारे समनुप्राप्ते तामतती शक्तिरत्तमा 1 महाराठी करालास्या कलत्पान्तक्षयक्रारिणी १ पणद्पेण साक्रेते निव्यलीलारसोत्सुका 1 मया रामेण रमते क्षण विच्छेद्कोतरा ॥ ८८ ॥ सक्रितकपुरद्रारसरयूकेटिकाररिणीं । कोरिगन्धवंकन्याभिराली भिभाति भामिनी [८९॥ इयमेव नदी विष्णोः परमप्रीतिदापिनी । भूमौ माति सप्तेति वेकुण्ठप्ददापिनी ॥ क्रतावतारः श्रीरामा ह्यनया केठिभूतया । नेप्यत्ययोध्यामखिलामनायासेन मत्पदम्‌ ॥ त्र संतानकं नाम वनं दित्यं मम प्रियम्‌ 1 यत्रे सीताभिधा लक्ष्मीधितनोति सदोत्छवम्‌ अन्तःपुरे तु देवस्य रामलीठानुसेविनः । दिव्याः पारिषदाः सम्ति इुयीवाया महा- वलाः ॥ ९३ ॥ दिव्यास्बरधराः सोम्या दिव्याभरणभूषिताः । दिव्यमन्धानुटित्ताङ्ा दिष्यमाल्यविमू- पिताः 1 ९५ ॥\ यन्लसूत्रगणोपेता लसनमौछिकिरीरिनः । सिंहासने समासानां ठछनायुतसेवित्ताः ५९५] गदेषु चापशैलाय्रतरुहस्ता व्यवस्थिताः । सुग्रीपराक्षप्ाधीशाङ्कदमारुतनन्द््‌नाः ॥९६ा पवद्ारं तु सुग्रावा दक्षन पवनात्मजः । पाश्चम राक्चस्राघशि बाषद्ेएतच्रस्तथात्तर्‌ ॥ हनमान्यरुडश्चोमौ निद्चामय वदामि ती । गरुडो विनतायां च द्यादिर्भवति मृतके ५ निक्षामय महाभाग गरुडं तस्वमुत्तमम्‌। अप्राकरतोऽयं परुषो निव्योऽप्राक्रतदेह धत्‌ ५९९॥ गरुडः प्षिणामिन्द्र वाहको बष्टिनां वरः । पासदेवाद्मूर्तिभ्यरदछन्दोम्‌सिरजायत ॥ चतुणामक्ञमृतोऽयं विहङ्घेशः सदातनुः 1 अशेम विनताया परै संमवाऽस्य यगेयगे ॥ तथा पफपरुपान्यत हनमान्न(मता बट्‌ । महक्भाराते स्याता रामरू्पपमपाभधतः ॥ सकर्पणसम॒द्दूतो महाक्मुश्च राभ्वतः । अंशों भगवतः साक्षच्छ्द्धसच्छवपर्धरः ॥ श्रीराममन्त्रतत्वज्ञः भ्रीरामानुचरा बठा 1 नित्यो महापिभूतिस्थ ईशान्यां दिशि संस्थितः सामनन्पतया ह्यन्न पास्ते प्रेमटम्परटः 1 महानन्देकभक्‌श्रीमान्महाश्चक्तिसमाभ्रयः ॥ स एव शिवख्पेण शं तनोति चतुमुख । अनन्योपासनं लोके सात्विकं प्रतिपादयन्‌ ॥ भ्रीविष्णापापंद्रो विष्णुवेषधरोऽ््ययः 1 चतुभज महोत्साहो महद्देवो महेश्वरः ॥ सचाऽऽत्मानं द्विधा कृत्वा प्राक्रतेऽप्राकरृते [स्थितेः । सद्रूपेण संजातो बह्मणों मकुरः त तरात्‌ ॥ १०८ ॥ स चैकादधाऽऽमान व्यतनाद्ध(मदश्नः। सद्रः फल्पान्तकरताऽय तामसस्तामसपिथः आन्ञपा वासुदेवस्य महाशमुर्टरिग्रियः । राद रूपं समास्थाय दिभ्वहा समपद्यत ॥ * ५ क, ग्काक्षमा"। [ १ प्रथमोऽध्यायः । वृहद्रह्यसंहिता ! ८७ स्र एव पुनः प्रोक्तो षिष्णुना प्रमविप्णुना ) पाखण्डा व्यतनोन्मद्यमांसप्रकंसकम्‌ + शाव शाक्तं प्राछ्युपतं ठामरोडुनज्ञाकरम्‌ । नानादेवपधानं च मत्तो वै स॒ख्यकारणम्‌ ॥ भूयः शमुहरेः प्रत्य वानरं रूषमुद्धहन्‌ ) रामलोके दक्षिणस्यां दिशि वीरो विराजते ॥ काष्रेत्या राघवा जातो रामो राजीवलोचनः) अओनीग्मसंमूत आञ्जनेये वमव सः+ महामागवतो वीरे हेरोटद्वितवारिषिः। आजन्म बरह्मचारी च जानकी प्रीतिभाजनः। सतिदेत्तमहाहारशोमितीरुमहाम॒जः । भ्रीरामबाहनः श्रीमान्परपन्नाकाङ्क्षितप्रद्‌ः ॥ सत्यसधो महासत्वो लद्भापासादभञ्जनः । जानकीजीवनो जेता मौञ्जीयक्ञोपवीतवान्‌ घीराधिवीरदोर्दण्डखण्डितारातिमण्डलठः । चीत्कारगर्भसंहारी हारी कोपीनधच्छिखी ॥ एव स्वपापदृयुक्तो नित्पमुक्तदिराजवे 1 लक्ष्मीनारायणः साक्षाद्धक्तातुयहकाम्यया ॥ साकेतेपश्िमे पाश्वे मोलोकास्ये मनोरमे । महाकर्पतरूधामा मशररेति पुरी मता ॥ कोरियोजनविस्तीणां नित्योत्वस्माद्ुा । व॒न्दावनं गोकुलं चे तत्पाद चतुरानन ॥ उध्वं तु स्व॑लोकेभ्यो गोरो प्रकृतेः परे ! वाड्नोमोचरातीतं ज्योतीरूपं सनातनम्‌ ॥ नित्यं गुणमहोत्साहं निस्योस्सवगुणान्वितम्‌ । सौ भाम्यनिटठयं कान्तमानम्द्करम न्दरम्‌ ॥ नित्यानन्दमयं रम्यं गुणोत्पत्तिमहोदयम्‌ ! सर्बतुगुणसंयुक्तं प्रमदागणसेवितम्‌ ॥ १२४॥ पुण्यद्िजसमोधुष्ं जुष्टं च परमधि्भिः 1 सारतां जलकट्ोल विलोठनलिनीकुलम्‌ ॥ तछसीकटसौभाग्यं निव्यान्तवनमोदितप्‌ वास्तन्तीचम्पकाश्चोकपारिजातमहोद्यपर्‌ ॥ भाटतायाथकाम्भाजक्गन्दमन्द्‌ारस्ावतमर्‌ । कतक मदह्वक्राहास् कद्म्बघनमाण्डतप्र्‌ ॥ {दृव्यरत्नस्माकराण हारिवश्सुरक्चषकम्‌ ) वमानाचादामव्यात्तं तत्त्पक्राडररसाश्रयम्‌ ॥ तन्न वृन्दावनं नाम युतं कामदुषेद्मैः । दाजिंशद्नराजी भिः परीतं रसनिर्षरम्‌ ॥१२९॥ तत्र रत्नमयी भमिदिव्यकाश्चनवेदिका । कपरवादटुकापेतं पुेनाच्छनद्‌ावहम्‌ ॥ १३०॥ साकतात्पश्चिमे तन परं माथरसज्ञेतम्‌ । यापद्रुत्नमाणस्तम्मप्रासाद्ायुतस्नयुतम्‌॥ १३२१ दिव्यचामरसंयक्तं मुक्तादामव्लिम्बितम्‌ । चन्द्रात्तपधनच्छाय हमङुम्भवुरस्करृतम्‌ ॥ आब्रद्धबालद्यमणिद्यतिररिमिषितानकम्‌ ) पताकातारणेर्दव्येः सुधासारपनाचटम्‌ ॥ गोवर्धनभिरेज्योति्विययोतितन स्थलम्‌ । सृङ्कयतावमानायषदङ्तमशरस्वरम्‌ ) {२४ ॥ यच्च गोवर्धनो नाम लोटः परमपावनः 1 निमता गोपदूपण कुय कटठटयाङऽजनः ॥ नीटैदूर्यखरितोसत्काश्चनवेदिकः । तुङ्गशृङ् ्रविल सत्स्व च्छस्फाटकङ्हमः। १३६॥ सर्वतोनिपतदिव्यद्चधासीकरानिरः 1 रल्नसब्धकासारफुछाम्माजवनस्थलः ॥ १२५ १ पारिजातत्ततिष्याप्तः सुगन्धानिलक्तेवितः ) एद्व्यदृवाङ्गनामगरतिमुखसकृतकन्दरः ॥ {२८५ गठत्सममध्यस्थमधुसंतपननिङ्चरः । मिलिन्दटदितेोद्रीतितिरोहितविपच्चिकः ।1१३९॥ हैसकोकिलदाल्यूहनिह्वादाह्वादृकारकः । स्वच्छङ्गणमा गतव मृ्गाररपु च ।१६४०॥। दिव्यचन्द्रकराक्षि्कोटिनक्चघवेमवः। ठीठानिकतसाधाग्रचन्देकाटिमरा चामरा ष सुधाम्बुनिद्धरोदभूतकासारविपुलोदरः रकुखद्ुहरविनिर्भितनिकेतनः ॥ १४. ॥ तुखसीकाननामेदविमोहितवधूजनः 1 श्रीङृप्णवद्नाम्भोजस्मेरचन्द्रकशे।तदः ५१४३१ स १ ख. माज ८८ नारद्प्श्चराचान्तर्गता- [ ३ ततीयषदे- गोपिकाचरणाम्मोजनखचन्द्र चमकत । उत्पत्तिफाश्चनीरम्यनरत्यमण्डठमण्डितः ॥ कोटिदिव्याङ्कनापएुवेकलकण्ठस्वरोद्रमः । केठिषपताद्गणाबदद्धमणिमर्तेषु स्वतः ॥१४५॥ जठयन्त्राच्छटद्रारिनिपातपरमात्पवः । केटिनिर्मितनोटाभ्रषितानस्फरच्श्चटः ॥ सुधाशाकरससिक्तचन्द्रकच्छोद्‌मूतलः । शिलातटसमाविष्टमुगनाभिसुवासितः ॥ १४७॥ स॒न्दरौचरणारक्तकातुकाद्रकसंयुतः । अधित्यक्रास् गोधन्दसमपाष्कुविराजितः ॥ १४८॥ हरिन्मणिमयखामदूवांकाण्डप्ररो हितः । केवस्यवाहिनी यत्र काडिन्दी विमलोदका ॥ खवणयद्ुःजोद्‌ भूतपरामपर प्रा । तररत्नमयुखेश्च स्पृशन्ती भिरिकेतनम्‌ । १५० ॥ दीपेर्नीराजयन्तीव कीजयन्तीवे चामरैः । तीरसारसनिद्धादर्यो यन्तीव गोपतिम्‌।॥ ,५१॥ गोव्धनशिखासद्मसंस॒प्तवनमालिनम्‌ 1 निगेम्यगीतममलं सयुस्थितजलोचचया ॥ १५२ ॥ आदक्षमिव चाऽऽत्मानं दृश्चेयन्ती रमापतिम्‌ । वेणुनादाम्रतोन्मत्तमयूरनटनोद्‌या)?५३॥ दर्शयन्तीव चाऽऽ्मानं प्रेमसंवर्तितोत्स्वम्‌ । तच रासस्थलं रभ्यं कोरिचन्देखुश्शीतलम्‌ ॥ य वृन्दाभिधा शक्तिरास्ते धीकृप्णवहमा । प्रममक्तिसमास्पाता बृन्दा वहोकणा- डिका) १५५ भक्तिमन्तोऽभिगच्छन्ति काननं कामितप्रदम्‌ । एवं गोोकसौभाग्यं वणितं कः क्षमो जनः । यच्चाहं प्रियया साकं रमे रसमयः सदा ॥ १५६ ॥ श्रीब्रह्मोवाच मगवन्नरविन्दाक्ष वेकुण्ठपुरमण्डन । गोलोकार्यमिदं नाम नित्यटीलाठय स्मृतम्‌ ॥ कस्माद्ूपं थघ्र्य स्थितिमत्र जनार्दन । केन रूपेण भवता का टीलाऽच बदस्वमे ।॥ श्रीमगवानुषाच- वैङ्कण्टाख्यं पर स्थानयुक्त यत्यक्रुतेः परम्‌ । पश्चोपनिषदालाटमवाडनस गो चरम्‌।। १५९॥ काट क्रियातिरिक्तं तत्सर्वमानन्दमन्दिरिम्‌ । नित्यमुक्तजतैज्ञ्ं मच्करपापाङ्कवीक्षितैः ॥ मह्ीलासुकृतं तच्च तारतम्यं तथाऽपि हि । छीलायास्तारतम्पेन `प्रीस्याऽतिकश्षपितो मया ॥ गोरोकोऽयं मया क्लिष्टो रसलीलावुमुत्छया 1 तत्तेऽहं संप्रवक्ष्यामि शण चैकमना विपे सवाव धितया स्थानमपारममलमप्रभम्‌ । महावैुण्ठनिखयं यत्र भीरङ्गमन्दिरिम्‌ ॥ १६२५ यतां नाऽऽ्वतते भयो गन्तव्य नास्त तत्परम्‌ । अन्यपा तन्न गन्तव्यमा{श्रितानां वता जमः व्रह्यन्वक्कुण्ठमध्ये च बद्याभ्यन्तरभ्रतयः । वमवव्यूहलाकाश्च शुद्धसच्वकरूपिताः ५ एवं चाऽऽप्रकरतेर्छीकादा वकण्ठानिकतनात्‌ । अवान्तरविमाैश्च वैकुण्ठ इति चोच्यते ॥ विगतत्तान्येकुण्ठश्चद्धसच्वनिकेतनाव्‌ । जआहूरवेकुण्ठनिलयं साक्षाद्वद्वैव पद्मस॥१६५७॥ मोलोकाख्यस्य देशस्य परदत्तं प्रवदाम्यहम्‌ । यतोऽस्य सेस्थितिरभिन्ना पर्‌व्योश्नि महामते ज्ञानानन्दस्वख्पेयं शक्तिर्या परमा रमा । सा सूते द्धे महाशक्ती निस्ये मेस्ुखदित्सया॥ यद्यप्येते ममेवाऽऽस्तां तथाप्येते रमासखे । रमाटठीलाविनोदार्थं तदघीनततया स्थिते ॥ तव्रैकाऽऽधारशक्तिहि छीदख्वा द्वितीया मता । प्रक्रितापाक्रते सर्वमुमाभ्यामेव रक्षि- तम्‌ ॥ १४५१ ॥ प ~~~ तर १क. मे गिशदाश्चया २क. “ते पदयर्मसे ! परादौ! [ १ प्रभगोऽ्यायः] यृहद्व्यसंहिता । । ८९ प्हतमहदाद्‌न धारणास्सा धरा स्मृता 1 आङ्कर्मादविलं, विश्वं धत्ते सादटरयरूपिणी एव मद्रामक्ूपपु यापन्त्यण्डानि पद्मज} ताचन्त्येका ततो देवीं शक्तिराधारटक्षणा ॥ धत्त त्तव रूपण यथाऽह परुपात्तमः । कूममण्ड्कङ्ञेपदीनमिष्याप्य विराजते ॥ तस्योपरि पुनः सेव पक्िनीप्ववज्नते । आभाति धरणी देवे सशेठवनकानना। १७५ सा मया क्रडरूप्ण वेध्रेता दृश्चनान्तरे। सा देतायाकवतरेण धते विश्वं रमाज्ञया ॥ गारूपा साऽमवद्ता यथा चृतत्तिनुणामम्‌त्‌ दंहूणदृपारण पुसा जायते येन सुरत ॥ एव प्रज्ञा च सधा च यजन सत्छसास्थतम्‌ 1 क्षारेण या 1चेतनुतं बि पि प्रज।मुतम्‌॥ रह क्षरूफ* सतनः प्रजानां कपएणन इ 1 करप प्रयच्छते बह्मन्पयाऽन्नानि मवन्तिदहि अत्ते ह्‌ प्राणना प्राणा द्यन्नाद्राय प्रजायते! वायं प्रजननं तस्माद्न पृथ्वी श्रतिर्जगौ॥ एव बृत्तप्रदनन प्रकतग्रुणयायतः 1 प्रयच्छति स्वधः स्थान सप्षारास्य सुटुरतरम्‌ ॥ एवं तया महदेव्या प्राकृत सकं जगत्‌ ! धृतं सर्वप्रकारेण जीवानां कमम क्ये ॥१८२॥ तथव कमहनानां ेस्यमुक्तारमनां मम । मच्छुद्धसचसंविष्टा धत्ते चाभार्रत्तं जगत्‌ ॥ आत्मनः पद्मारर्य द्यनन्ते धाम मासकम्‌ ! मि विहीन ज्ञानरूपं सद्‌5ऽऽनन्दमहोतसषम्‌॥ निरावरणक्ते शभ्वस्कालातीतमगो चरम्‌ । लक्ष्मीलीचास्पद्‌ सवं मयेव विधृतं सदा त लाटादिष्टहृदा देवी कद्ाचिजलजेक्षणा । धरया विधूतं हृष्वा धरां हषा च पा््वं- गाम्‌ ४ १८६ ॥ सोहासवदनं दषा कन्तस्य मम कामिनी ! मन्दं जहास रुदिराशङ्घेन परमेदवरी नित्यमाक्यडतं न॒स्ययानमनरसोदयेः । आचकाङ्क्षे रमा देवा रमणेन यहच्छया ॥ वेङण्डटीटाविच्छेदो दासानां यत्र संगमः! न भवेच पुनः स्वेरलछीठामह्े नं जायते ॥ कथं दयं मवेत्तत्र स्थलान्तरमभीष्सती ! तदा पवेक्तारसंकलत्पा देष्या दिश्वक्रङश्वर द्विषाऽकरवमासमानं धरया च परिणा सह्‌ ! धरा गोठोकरूपेण गोपीरूपेण सा प्रिया ॥ मोपरूपधसेऽहं द गीदिन्द इति दिश्तः । गोवधंनाभिधं ख्पं दवितीयं मे प्रकाशितम्‌ \॥ धराऽपि द्विदा जाता गोरणा भूरिरूपिणी ) गावस्त्वनन्ता अमवन्कामदाोहा मनो- रमाः ॥ १९४ ॥ दिज्ञेन्ति मणिरस्मानि ययदिष्टितमं विधे । मक्ष्पभोज्यान्चपानादि क्षीरमत्यद्भूतं वसु ॥ यासां दग्धादनेनेद सायक्ठेश्लो न एवंद्यते । जरामृत्युमयाद्पतुप्णदया न मबरन्ते 1ह॥ भोरूपेण धरा देवी मोदधनमणशिता } प्रवत्तयस्ता पयता नद्‌।मनिरदुरूपणाम्‌ा १५०1 आस्वादयन्ति मावेन्द्सुरटानाद्‌सद्रस्प्र । क्षरन्त गातं अननन्दुषद्‌(ह्‌ क्षारसूपतः 1 भ्रीक्रप्णवद्नाम्भोजदृततलोचनपडपः । गावधनादिकुञेएु विचरान्त सहस्रशः ॥ १९९ तय नीह्छाम्बदरयामो बह्वी वन्द्वे टितः । शेखिर्च्छकृतापाडटा नटवेपधरा हारः ॥ वन्यपुप्पधरो पेदुणलको नीठङन्तलः \ किशोरः केटकूषटितः कदुम्बतरुसश्रयः ॥ चटचामीकराक्रान्तपीताम्बरविंभ पितः । स्थठमुक्ताफट।दृरह(रमूापतक्यरः २०२॥ ..._ ~ .-.------------~----~~------~--~---~--------~--~---~--~- - १. भ्म्‌ ) मक्ति०१ २क स्तटन्ति + ३ ऋ. द्द्शद्वलम्‌ 1 चक. नन्दि वदरम्‌ । १ । ध [3 ^ ९८ ज्ारद्पश्चरात्रान्तगता- | ३ तूतीयपदे- स्फुरस्मण्डटरम्धास्या हास्युमााहतमन्मधः । धम्मिद्धपद्धिकरामाद्‌विभ्रान्तकनकठटयः ॥ अप्राकरतनिश्ानाधर्पात्प्रायातानक्नामुख । मन्दारमण्टलट दित्यरासभवदटय मृदा ॥ मीयमानो गणावासो गोपिक्रापरिरम्मितः) सगत्तानरतो ननत्य लास्यभदाव्रशार्द्ः 1 तथैका चरमा श्क्ति्गोपीरूपधरा रमा । आत्मानमा करत्वा रम गपिततिना सह | ठटलिताद्याश्च ताः सख्यः श्रीराधानुगता मत्ताः) पामपाठ महास्थान सास्थता, स्वानु- रूपतः ॥। २०४ ॥ दति श्रीनृदृद्रदमषटितायां वेततयादे भोटकवणन नागर प्रथमाश्यः ॥ ९1 आदितः श्टाकानां समष्टयद्ुः- २५१ „+ जा अथ द्वितीयाञ्ध्यायः॥ २॥ श्रावह्यावाच- देवदेवे लक्ष्मीश माल।कानिटय हरः । गोविन्दाख्यस्य दवस्य योगपीठं वदुस्वमे ॥ आसटदीलाविनोदार्थ प्रथक्रत्य प्रकाश्चितम्‌ 1 गोपरूपं च ते देव श्रुतं गोपिकया सह्‌५ श्री मगवानुवाच- वह्यन्न्ोकिकं छोतच्वथा प्रष्टं मम भरियम्‌ 1 योगिनामपि दुटक््यं शान्तं मे परमं पदम्‌ 1। वन्दावनविधानेन सोऽहमेव न चेतरत्‌ } यमुनातारसश्ञामक्टपमन्द्ारपाद्पः ॥४॥ सहस्चपचकमलाकारं माधुरमण्डलम्‌ । मयेवाऽनवप्करत व्ह्यन्धरया कटठटया मम ॥ ५1 मभैवाऽऽका भितं स्थान श्रुतिमूग्य नर्न्तरम्‌ । योगिभमनिवन्दंश्च सदा ध्यात च मत्परः ॥ £ ॥ दिव्पाप्षरोभिगन्धवतूत्पगाताव भपितम्‌ ) भरीमद्‌वन्द्ावनं रम्य पणनन्दुरसाश्रयमर्‌ ॥ भूमिश्िन्तामणिस्तायममूत रसपरितम्‌ । दक्षाः सुरदुम।स्तत्र सुरभावुन्दमाण्डतम्‌॥८। सदा किश्लोरसूपैश्च तरूणीतरुणयुतम्‌ । ममा निव्यएरुपे्टक्षम्यरोः स्ीजनेवतम्‌ ॥ ९ ॥ मन्द्‌ निट विनिधूतपद्मवेणुतमामयम्‌ । चसन्ततुकरताद्रेकपवेहद्कलानस्वनम्‌ ॥१०॥ अशोकं दुःखरहितं जरामरणवा्नतम्‌ । अक्रोधनममात्सयमाभन्न नेरहुकरृतम्‌ । ११॥ गणातीतं महद्धाम प्रेममक्तिस्वरूपकम्‌ । कृन्या चान यस्मात्तस्माद्‌ वृन्दावन स्मृतम्‌ गह्याद्‌ गह्यतमं गूढं गाढाक्रे तल्ातिा्टतम, 1 चाह्याभ्पन्तरमेदेन भूमादपि पितामह 1१३१ दरटपद्मस्य ज्ञेयमतद्रारकम्‌ 1 अश्र नित्यमानन्दुस्वरूपे स्थानमुत्तमम्‌ ॥ १४॥ शरुद्धसचेन हरिणा प्राचरशवात्ताम्भत विषे । तच गोविन्दख्पेण स्वयं क्ताडति राधया॥ एवं ब॒न्द्ावन वाद गोवर्धंनसमन्वितम्‌ 1 तास्मन्वृन्द्ावनारण्ये मध्य मत्पाठमुत्तमम्‌ ॥ सप्तावरणक् स्थान श्रातमूगय निरन्तरम्‌ । माणङ्यमण्डप तन्न वतानध्दजमण्डतम्‌ ॥ तन्मध्ये पाोगवपाट तु ननारत्नेविराजतम्‌ । तद्षक्णातमाण दृपणाममन्नूपमम्‌ | सहस्रस्तम्मसंबद्धमाणिकान्तप्रराहकम्‌ । मक्ताच्छगुच्छवटसत्तारणान्ताति्न्द्रम्र्‌ ॥ तस्योपरिस्थमाणिकथमुग्धासहासन महत्‌ । दुलाष्टक तु तच्नव काणकाकश्रोज्ज्वछम्‌ ॥ सष २ द्वितीयोऽध्यायः ] बृहद्रह्यसंहिता । ९ गोविन्दस्य पियं स्थानं किगस्प महिमोच्ते। भ्रीकरष्णचरणाम्मोनसुखसंस्पकषनक्षमम्‌॥ तस्मिन्वीरासने बहान्ध्येय तजोऽद्रयं परम्‌ । मौरश्यामारमक नित्यं वेएपङ्जहस्तफम्‌ ॥ शाचेषपिच्छङृतापीडं नीटपीतप्टावृतम्‌ । मन्द्रस्मेरोज्ज्वछमुखं टोकताटङ्ककुण्डलम्‌ ॥ कुच्िताठकवक्नाग्नं कस्तुरीकुद्धमान्वितम्‌ । नासायरविसन्युक्तं केशपशशकृतोत्सवम्‌५ संगो पितचतुहुं पिकाशितचतुधयम । अङ्दाण्ठिषटवलठगोदीपमम्डानमाटकम्‌ ॥ द्ाडिम।बीजदशनं पकरविम्दफलाधरम्‌ । कारमीरराश्चितोरस्कं किद्किणीनिनदोत्सुकूम्‌ ॥ अंसार्वितभ्रजं चारुचरणाटक्तकप्रभम्‌ । अभिन्चरूपगद्वैततस्वमम्मोजलोचनम्‌ ॥ २७॥ क्ानानन्दैकनिल्यमवाडनसवेमवम्‌ । प्रेमसंसक्तहद्यं प्रमार्णवविनोदकम्‌ ४२८५ प्रेमकत्पछतावीजं मेमपाद्पस्फलम्‌ । गरं हु राधिकारूपं राध्यते पुरुपोऽनया ॥ २९ ॥ सवावस्थास देवेश भियो रूपान्तर हि तत्‌ । यथा च चद्धिका चन््रप्रमा मानौ हुता- शमे ॥ ३० ॥ यथा मधरिमा नीरे स्पर्लनं मारते यथा 1 गन्धः पुथिध्यामनयो राधिकेयं तथा हरै ॥ आश्रयः पुरुषः पूर्णो गोविन्दो नि्ययोवनः । कणिकायां स्मरेदेतद्रोपिकाकरष्णयो- दपम्‌ ) २२॥ दृटेयु ठदिताद्याश्च शक्तवोऽटी प्रकीतित्ताः । संमुखे टछिता देवी इयामला पीततवा- सस्रा ॥ ३६३ ॥ उत्तरे श्रीमती जेया ईशाने भहुरिपिया । विशाखा च तथा प्प दीन्या चाऽध्रेयके मता ॥ ३४ ॥ पद्मा च दृ्षिने भद्रा सक्ते परिकीतितता । तस्पाश्वद्छमूमाने पुनरी प्रकीर्तिताः ॥ चन्द्रावछी चन्द्ररेखा वृन्दा वद्नङ्धन्दरी 1 भी प्रिया भरीमधृमती शरशिदटिखा च छुरी ॥ युमरखा च कमाहिष्ु वििष्ठु वच वथा तथा 1 पोडश प्रृतिभरठाः प्रधानाः कष्यवलमाः वृन्दावनेश्वरी राधा तथा चन्द्रावी परिपा । अटी तथा चहुःपषगिणो नित्यः भ्रक)- तितः ॥ ३८ ॥ मुक्तानां पे गणाः भोक्ताखिकोस्यः कमछोद्धव । असाधितः परानन्दो मगवान्मो- कुटेभ्वरः ॥ ३९ ॥ श्रुतयः भ्रीक्षपादान्जरसपानपिपास्तया । सखीरूपत्वमापन्नाः साधनम्या्योगतः ॥ विहरन्ति सद विष्णो रास््टीटामहोर्सवे । एवं च देवकन्यानां गणोऽपि हि पिता- मरह 1 ४१ ॥ परव सनिकन्याश्च कोरिकोरिप्रमापातः । सेचस्ते परमे दोक नित्यं निर्गुणसेक्षकं ॥ मिनीनां लिकोद्वस्तु नानाकर्मपएरायणाः । मोषिन्दरसनि्भिन्ना मापन्त्यः प्रेमधि- हटा: \ ५३ ॥ । सीन्दर्याश्र्यलावण्यकटाक्षातिमनोहराः ¶ ॥ तद्न्तरे च छयासानं करत्वा नवनका- फूतिम्‌ ॥ ४५ ॥ ॐ ~ नानारैद्ग्ध्यमिपुणा दिन्पवेपाम्बरान्विताः एकान्ताभि्तगो विन्दास्तदेद्धस्पश्चनात्टुकाः ५२ नारद्पश्चराचान्तर्गता- [ ३ ततीयपदे- वेणुना मोहयन्विभ्वं हरित्पति मण्डठे । मन्द्रस्य ततो ब्रादये प्रियपारिपदावृते ॥ तत्समानवयोवेषाः समानवटपीरुपाः । समानखूपामरणाः समानगुणकर्मिणः ॥ ५७ ॥ समानगुणत्तर्ग तवेणुवादृनतत्पराः ! श्रीदामा च सुदामा च वद्युदामाऽथ किद्धिणी ॥ वित्तेयाः परवतो द्येते कमाहार चतुष्टये । स्तोककृष्णस्ुमद्राद्या गोपालाश्च तथाऽपरे॥५९॥ शृद्कषेच विपाणाठ्वाः सवे चारुचतुभुजाः । तव्पश्रात्सुरमीवन्दं परमानन्दसंकृटम्‌ ॥ क्षरत्पयोभिगविन्दमनुसंसत्य तिष्ठति । तद्वाह्ये फुमन्दारो वेदिकामिर्विराजते ॥ गोष्टोक्ते रमते द्ये नित्यमेव हरिः स्वयम्‌ । गोलोकं पड्वचखे वा मण्डले वा सुधामये। विलिख्य पूजयन्सो ये ते यान्ति परमं पद्म्‌ ! वृक्षरबृन्दावनं करा शारदां निक्षि पद्मज ॥ ५३ ॥ अनुङ्क्षेन्ति ये लीलां ते यान्ति परमं पद्म्‌ । राधाक्रप्णाभिधाद्कु तु कारयेसतिमासु च दम्पत्योवां परं मक्त्या सखीनां तु विशेषतः 1 रासठीठोत्सवं परयेद्ध्यायेद्र प्रेमसंप्ुतः अन्ते गोलोकमायाति संव्यज्य प्राक्रतां तनुम्‌ ) इव्येतद्विमवस्थानं व्युहात्परतरं मतम्‌ ॥ तस्मात्पर त॒ वैकुण्ठस्थानं नारायणस्य हि । अनन्तपारं तत्स्थानं यच भीरङ्खमम्दिरम्‌ ॥ वेटाद्विरिति ख्यातो यच्र नारायणात्मकः । गोविन्दाज्ु ह्यधः स्थानं वाघदेवस्य पद्मज ॥ ५८ ॥ स्वर्णरलनमयी मूमिर्दिव्यमाणिकषयवेदिका 1 रत्नसिंहासनं त्र पादाष्टकबिनिर्मितम्‌ ॥ संस्थितो रमया साकं वाक्वदेवश्चतुर्भुजः । इन्द्रनौीटमणिङयामो नीलकुश्ितङ्घुन्तलः ॥ पद्मपत्र विक्षाटाक्षः स्फुरन्मकरदुण्डलः । शद्धचक्रगद्ापद्मवनमालाविराजितः 1 ६१ ॥ श्रीवस्सकस्ठमज्योतिर्वि्ययोतितभ्जान्तरः । पीताम्बरधरः घ्वी तुटसीमालया वतः ॥ व(त्सटयादिगणोपेतः सच्चिदानन्द विग्रहः । रुक्मिणी सत्यमामा च रव्या चैव सलः ष्मणा ॥ ६३ ॥ मित्रविन्दा सुनन्दा च तथा ज।म्बवती सता । घुश्ञीठा चाष्टमी देता वासुदेवस्य शक्तयः ॥ ६४ ॥ चर्हदेयष्द््ेः यषः, संक ण रयुप्टुरः \ शयुः काप रसष्यु जदृठष्वए ९५५६५५५ नीडाम्बरधरः श्रीमानेककुण्डलमण्डितः । दित्यगन्धविलिप्ताङ्रो मधुपामविधापीतः ॥ सहस्फणमाणिक्यज्योच्छानीराजिताम्बरः । रेवतीसेवितपदो हलहस्तश्चतुर्ुजः।। ६७ ॥ यमरुद्रमहाकाटरूपधृग्हदि संस्थितः । शेषोऽयं वासुदेवस्य ह्यनन्तोऽनन्तविक्रमः ॥ संहता सर्वलोकानां स्वयं सर्वं करोति हि । सकर्पणो महाविष्णाविद्याबलटसमग्वितः ॥ कालस्य सर्वमतानां रुद्रस्य च यमस्य च ! अन्तयामिव्वमास्थाय जगत्संहुरते भ्रमः ॥ स्वयत साक्षहवस्प ङशाव्याम्‌तानहरूपधष । सकष्ण(दधः सक्षाद््यग्र मण्डट मतम्‌ | रत्या स्वर्णमये पीठे संस्थितो भगवन्मनाः । जगन्महनसौन्दर्यः किशोरोऽरुणलोचनः॥ \ दिव्यांकारसंयुक्तो वशीक्रतजगञ्चयः । तथ प्रजापतीनां च काटस्य च यमस्यच ॥ अन्त्यापित्वमास्थाय प्रद्युम्नश्च करोति हि 1 अनिरुद्धस्त तोऽप्यर्वाग्दिष्यसिंहासने स्थितः १ कृ, न्याः सर्व 2 स. ^प्याह्पोऽटि०। [ २ द्वितीयोऽध्यायः 1 बृहद्ह्यसंहिता । ९ ईश्वरः सर्वं लोकानां शान्त्या देव्या समास्थितः । मनूनां पाथवना च कलस्य च यमस्य च ॥७५ 1 जन्त्यामिस्वमास्थाय स्थितिमाततुतेऽनुजः। एवे बह्मन्हरर्लाला शुद्धसच्चमय। स्थता ॥ अपाक्त परे व्योश्चि टोकाः सन्ति च मूयशञः । वासुदेवाद्मूलाना न्बृटस्मान प्रको ततम्‌ ॥ ४५५७ मर्स्वादीनां तु मूर्तीनां विमवस्थानमुत्तमम्‌ 1 भूमावाप चहचटा, सन्ति पङ्जसंमव ॥ ५ नि क वैकुण्ठं परमो लोको बिप्णलोकस्तवनुत्तमः \ भ्वतद।4 सुरम्यं तु क्षीरसागर उत्तमः ॥ एव चतुर्धा व्यूहस्तु मयेव प्रकरीकरृतः । जलावरणमरध्य तु चद्धण्ठ प्रथमं स्मृतम्‌ ॥ <° ॥ कोर्वि्वानरप्रख्यं परमे धाम चाव्ययम्‌ } तास्मन्देवमत( नामि छर रम्यमुत्तमम्‌ "८१॥ चतुद्रारसमायुक्तं चण्डादयराभरक्षितम्‌ ) सहस्रयोजनोततङ्कः प्राकारेरुपशोभितम्‌ " <२ ५ समानरूपाः श्रीषिप्णोयनच सन्ति स्रया जनाः ॥ मन्त्राशाक्षरसंसिद्धा भक्त्या पाडर- खूपया ॥ ८२ ॥ यान्ति तत्मथमे व्यृहं यद्ूल्या न निवतेते । मोदन्ते विष्णुना साकं भक्तास्ते शाश्वताः समाः ॥ <४ ॥ पनस्तेन्नैव यास्यन्ति तत्पदं प्रकृतेः परम्‌ । प याता = षणे लोके भक्त्या तन पतान्त ह ऊध्वाद्भूध्व प्रगच्छान्त कामणाऽ्धः प्रयान्त हं । ¶वेप्णारसचरत्वं ट माक्तम सद्धरः तिमता ॥ ८६ ॥ न कर्मबन्धनं जन्म वेप्णवानां च विद्यते \ न दास्य परमेशस्य बन्धनं परिकाततम्‌ ॥ सर्वबन्धविनिभंक्ता हरिदासा निरामयाः । यत्राह रमया सार्धं सर्वटक्षणलध्वितः ॥<८<॥। वैप्णवेऽषटाक्षरं जप्ता तच चेति न सशयः । तस्मिन्मणिमयस्तम्मे सहस्ररावेव चसे ॥1 विमाने श्म दिव्ये संस्थितो भगवान्हष्टः । तन्न चाऽऽधारशक्त्यादिधते पाठं षहरः छमये ॥ ९० ॥ अष्टपन्नाम्बजे ठक्ष्मीबीजाये काणकाछव । तन नारायणो देवो द्क्षपाभ्व रमापतः।1९१॥ स्वणवणां द्रव्यपाचमातुलुङ्गकराम्बुना ' दामतः परथिवी देवी नीलोव्पठदटप्रमा ॥ नानाङेकारसंयुक्ता विचित्राम्बर्भूपता । रक्तोत्पलं करदे घान्यपाच्रं छुभतथा ॥ द्धानाऽधः करान्जाभ्यां भारत विभ्वसुन्दरीं । दक्षागरे च समास्ना सचामरकराभ्युजा विमलाद्याः शक्तयश्च सर्वलक्षणः । ्ीमद्षटक्षरे मन्त्रे सिद्धानां वे मनप णाम्‌ ॥ २५ ॥ गम्यः स वैप्णवो लोको नेतरेषां कथचन । वैकृण्ठं प्रधमं व्यृहमिति ते प्रतिपा।दतम्‌ ¶ दवितीयं वैष्णवं व्यहं दृण वक्ष्यामि सुत । याश्च मित्य इति स्याता दका वे षत्णवः स्मरतः ॥ ५५ ॥ त टोक्यो विमलः पुण्यः युद्धसखमयः छरुभः 1 मध्याह्वखयसाहच्युगपद्धा] हत सदा ॥ „~~~ क ननि कान भह 5 = = = ~ वि 2 ६ ६ ५.६ नारदपश्चराचान्तगता- [ ६ तृतीयषदे- अथ तृतीयोऽध्यायः । श्रीनारायण उवाच- व्ह्मचचूरध्वं निवासस्य सन्ति स्थानानि भूयङ्ञाः ! तान्यहं तेऽभिधास्यामि यदि ते श्रवणे । सप्रहा॥ १॥ दयुमाञ्चुमठतोदमूतखहुःखफलानि वे ! मुश्जञ्जनो यदा याति द्यवक्षः स्वरधस्तथा ॥ श्रीमन्नारायणस्येव प्रसादं जायते यदा । निर्हूतुकद्‌ याठभ्प अ।चार्यं संभयेत्तदा ।॥ ३॥ आ चायांह्धसस्कारो दासस्वमवष्म्ग्य च 1 कैक्यततपरो बह्यन्देदिङर्नोषप लिप्यते ॥२॥ राजमभृत्यो यथा छोके राजार्थऽप्यद्चमं वहन्‌ । नेदोपाठम्यते तदटृदेकान्ती मत्परा मुनिः मपि चाऽऽधाय कर्माणि सङ्खं त्यक्त्वा करोति यः 1 हिप्यतेन स पापेन पञ्चपन्नमि- वाम्भस्रा॥६॥ त्षाखाऽऽत्मलोकममलं नित्यमक्चषरमष्ययम्‌ । नि्विकारमनोपम्यमानन्दुक्ञानसंश्चयम्‌॥ ७ ॥ आरमानन्द्रसास्वादनिवृत्ताशेपटडालसः । ्थजेज्ज्यलनवत्सर्वमास्मेतरमिद्‌ं जगत्‌ ॥ < ॥ देहादहफतिं हिष्वा ममल्वमितरेषु च । केव बह्ममावस्वमातमनो ह्यघुमावयस्‌ ॥ ९ ॥ वह्माहमिति यो बुाद्वह्माभ्येति विचक्षणः । देदोऽह मिति भावेन यथ। मायामुेति हि दयमण्डास्िका माया सप्तावरणसंयुता 1 कार्यरूपा समभ्येति देहेऽहंकारिणं नरम्‌ ॥ देहाहंकारनिमुंके बह्यञचेपत्दमाविनम्‌ ) ब्रह्माभ्येति परं साक्षाद्धेयवस्तुरिविभितम्‌। 1१२५ प्रधानात्परतः साक्षाद्द्येवानेकरूपतः । तद्ाऽभ्येति मेरो वते तवाहमिति यो मपि ॥ प्राप्ये मोग्यं पर्‌ व्रह्म येषपामाद्मा च पद्मज) बह्यपिद्धह्य भवति बह्यभरम्ब्रह्मणोऽच्युतः॥ अतो देहात्परः स्वासा देहभूतः परातनः) तमात्मानमचुध्याय विभ्रुक्तो जायतेऽन्नज ॥ विजित्य प्रणमक्षाणि प्राणायामेन साधकः । अ(त्मस्थमात्मपुरुपमादेहान्तममुस्मरन्‌ ॥ न्ते विष्णामुवज्य सुपुघ्राबर्समना यतिः । श्िरःकपाठं संभिच्वा(य) मामेति परमं पद्म्‌ 1१७) अभिर््प(तिरहः शङ्क पण्मासा द्युत्तरायणम्‌ । तत प्रयाता गच्छन्ति बह्म बह्मविदो जनाः । १८ ॥ जहयन्मद्धक्तियुक्तो यद्यन्तकालटेऽचिपा चजेत्‌ । इर्स्रवो जायते भ्रूयानूष्वंटोकनिवासि- नाम्‌ + १९॥ आयास्यति हरेदांस इहे मागेवज्ञादिति । मब्दिराजिरसौधायसंस्कारो जायते भुक्शम्‌ ॥ सौधामरेषु वितन्यन्ते पताका मानुमास्वराः । विस्तार्यन्ते वितानानि हैमानि परितो दिकः आस्तीयन्ते विता(माणेनेपु समाद भवनेपु च कोमलठानेकवर्णाल्वमहार्हास्तरणानि च निर्याति जलरन्धेषु मुक्तादामवि्टम्बियु । कृप्णागरुमहमिदृधूमधारा सरिद्रररा॥ २३१५१ उन्ङ्गरस्नख वितवेदिकामणिमण्डपे \ सिंहासनोऽज्वलचचारुचामराणि ठसम्ति हि॥२४॥ चन्दुनागरूकम्तूरीजठेरानन्द्वधिभिः 1 सिच्यन्ते राजसद्यानि हरिदापानुतुष्टये ॥ २५॥ ..-----“ १ ख. “व्परनि० । [.३ वतीयोऽध्यायः ] यृहेद्रह्मसंहिता । ९७ मुदङ्कबीणापणवमेर्यानकवरूथशः । वायन्ते ु्ुमास्तारा निपात्यन्ते महीतठे ॥ २६१ ना( स )गत्रृत्यस्तवोद्रारकरणाय सहव्रशः 1 तिष्ठन्ति सो( चो तुका बह्मनान्धवाप्- 4 | ति रसोऽयुगाः \॥२७ एवमूष्वप्दृशेपु सवतो राजवर््मसु 1 ऊर्वं गच्छल्ष मक्तेषु चोत्सवः प्ंपवर्तते ५ २८५ वेकुण्डनाथसदने नित्यमुक्तजनािते 1 पुनोत्सवे इव वह्मननिःसीमः संप्रवर्तते ॥ २९॥ छदरशनः शङ्कव्णस्तथा ज्ञाननिकेतनः 1 प्ियंकर इति ख्याताश्चवासे विष्णुपार्षदाः १ आयान्ति परमुणाऽञ्ञपता नेतुमेकान्निने जनम्‌ । शिभिलावयवैरुंक्तो यथ मागदतः स्थितः ॥ ३११४ सृषटदरदशेनं दरवा परतोप्याश्रतजल्पनेः 1 वियोज्य बाष्यक्रणरन्तः संरोञ्य वृत्तिभिः कृत्वाऽन्तःप्राणसयुक्तं प्राणाश्िति निपोज्य च ! चैतन्यं भूतसुदमस्थं नयन्तं हरिपियाः ॥ ३३ प हृदृयास्तनती गीत्वा सुएन्ना्ण निदेईप तैः \ मन्तव्पदेशन्भंस्पृत्य नीतो जीयो इरि । मिषः + ३४१ घाडदेवतरुच्छायां दिभ्रमार रिचिन्त्य च 1 एयेयं मगवद्चाम पृण्डरीकाक्षसंक्तितम्‌ ॥ मन्न्द्वयं च पाथेयं श्रीरङ्ग च सहायकम्‌ । विभ्रामदेक्ं विरजं तिखवृक्षं तथेव हि ॥ टक्ष्मीपद्मसरशव ह्यारक्षं रत्मण्डठम्‌ 1 विचिन्त्य चेतसा धीरे देवयानार चोधतः # विधाम्पासवटठेनवं भित्वा वह्यण्डमण्डपम्‌ । तत्संवन्ध्य्ररमीनां सह पोगमुपेत्य च ५ प्रणवं रथमारद्य बुद्धि सारथिना धृतम्‌ ) मनप्र्रहदान्धीरे पाति विष्णोः परं पदम्‌ # नाढ्यां दूर्यमतीत्याथ चन्द्रं भिस्वाऽपृतात्मरुम्‌ । तेनैव सरछृतमो भूत्वा सथटठदेहं दिहा च ॥ ४०॥ सक्षम शरीरमाछम्ब्य गमना समुद्यतम्‌ । नरन्ति स्वस्वसीमान्तेमविरादिष्ुखाः घुराः॥ अर्दनं शङ्पक्षः पण्मासाश्वोच्तरायणम्‌ 1 संवत्ससोऽय वायुश्च मास्करश्रन्द्रापिदयुतो ॥ वरुणेन्द्रमजाधीश्चा एते मार्पापिदेवताः । नयन्ति स्वस्वतीमान्तं सत्कुःेय मगवसिपम्‌ 1 नन्येव्सछदपनद्मदन्युकतिप्रयुपस्पितप्‌ ) स्वस्य खाव्पाहतिश्वयमाकलप्य परप्मादृजम्‌ ग धन्योऽयं दासमाकवोऽस्ति पेन दासीकृता इमे । मदज्ञामटुयतंन्ते बहनद्रादिपुरःप्सः ॥ एवे मोगान्कमप्रा्ठान्मरखानोऽयं यदुच्छया 1 मगवचरणाम्माजरसाचन्तनतत्परः व बह्गण्डभित्तिमभ्येति प्रथ्वीतत्वं कतावृतिम्‌ 1 एथिव्ादमहातच्वान्या विभ्य एुरूपेयुतः निर्याति तैन मार्गेण ब्रह्मन्मागान्तरं विना ॥ सुक्तिद्वारामिद्‌ द्य द्धे प्पतमुद्धव ॥ तट्ध्वं गमने काठे चयः सन्ति पयोधय; । तानुह्टूष्प प्रयातस्य पुण्पतरथति मातः ॥ ` नयः सथुपतिष्ठन्ति तदूष्वगमने पुनः 1 एको मोक्षपदं नाम मागस्तिठति पञ्चजन ॥ पुण्यवृक्षसमारीर्णो छयाभ्रमो मुक्तिसंनिभः । मोग्पे मनोहरं यच्च देवानामपि दुटमम्‌ # असं तु पर्वमार्गेम्पः स्थितः शतगुणाधिकः । तमुदद्रप्य स्थित मान्यः कोरिपोनन- यान्परः ॥ ५२ व १ ख, भवनं मू २ प. धेष्मप नो ३५. ८] यथि । 4३ ९८ नारदपश्चरात्रान्त्मता- .. [ २ तृपीपपदे- मक्त्वा पनरभ्येति भगवत्कीतंनध्वनिः । निःसीमानन्दुमासाद्य तास्मन्नाभ्रममण्डटं ॥ पिबन्नेव संयाति योजनानि दयनेकक्शः । ततस्तु विष्णुलोकोऽस्ति पूवाक्तात्सव- लोकतः ॥ ५४ ॥ 'सह्रगुणितो मूर्वा स्थितोऽयं परमादतः । अब्युन्नतो महोत्साहो महाश्चर्योऽतिशो- भितः ॥ ५५ यच रनोज्ञ्वठा मृमि्माणिकयस्तम्मसचिता 1 हेमप्रासाद्षिमवो निःसौमदुखसं गतः ॥ वत्नरुपवतश्चैव कासरः स्व्णपद्घजेः 1 भ्रमद्भ्रमरन्चकारमधुरानत्यरूपधृत्‌ ॥ ५५ चतुद्रारसमायुक्तो द्वारनामानि वै शण 1 आ्मपरकरतिकवल्यध्मनामान पञ्चजन ॥ "< ॥ समष्टयन्तानि जानीहि तज तानि हरिप्रियः 1 स्थिति पाप्नाति सुत्व परकत्याधरणं विदम्‌ ॥ ५२९ ॥ पक्तेयिजयं क्त्वा स्थितिस्ववत्र पितामह । मलादादुहिश्चाण्डादु्ठिततः भक्ता ॥ अयं त विष्णटढोको हि प्रधानाधिपतेमेम । भरधानमन्र विज्ञेयं मूलसंज्ञं महामते ॥ ६१॥ उद्टद्ष्य मलप्रकरतिमिरादिमहापयि ! कोटिचये योजनाना गते सति चहुमृख _ ॥ विरनातीरमभ्येति विभ्वदुःखमयुस्मरन्‌ । अगत्वा शरणं विष्णु कोटजन्मन्युपाजतम्‌ यमयातनयाद्भूतमन्दरूत दिपयमच्यत । प्रमाय महाभागम विरिजातारमाश्रतः ॥ ६४1 प्रधानपरमन्योम्नेरन्तरे विरजा नदी ! उन्युच्य वासनारेणूदुध्व गच्छति मत्परः 1 ६५ # तच सृष्षमतनुं त्यक्तवा वास्नरेणुगुम्किताम्‌ 1 यो बे मदति द्वश मलक्ृसहणाय 1ह ॥ इति भ्रीगृद्रहमसेदिता्यां ततीयपाद्‌ ऊर्ध्वलोकवर्णने दि रादिकथनं नाम वतीयोऽध्यायः । ३॥ आदितः श्टोकानां समषटयङ्ाः- ॥ २५६८॥ ते तं सप तृतीयपादे चदुर्थाऽध्यायः 1 श्रीमगवानुवाच-- उक्तीयं विरजां बह्मन्स्नो निधय वैष्णवः 1 स्नानेन वे सुमतिमान्नरवत्थमुपयातिं हि ॥ तत्रादवत्यतरुच्छायामाधिता ये द्यमानवाः । तेषां पाणितछः स्छृटः क्षाठिताशेषवा- 1 प समनः ॥ २॥ सक्ष्मदेहं परित्यज्य छपकाटसमप्रमम्‌ ! सरार देव्यमासाय माति चासुचतुभुजम्‌ ॥२३॥ वाङ्चकगद्ापद्यदिव्यायुधाविराजितम 1 पीताम्बरं घनश्यामं स्फुरन्मकरङण्डलम्‌। ४॥ गरमजन्मजरानाशव्जितं देदमुद्रहन्‌ । अताव मानरपाादश्चुत्पपाप्ताद्‌ावद्महुः ॥ + ॥ एमहेपादिकं चेवमरेताममत तथा । अनादिविपयास्वाद्वासनाभिरुचि तथा ॥६॥ सयं च सकठं हित्वा ठचण्यादिगुणान्वितः 1 दिव्ययोवनमाधुयकल्याणाविगुणान्वित्‌ ॥ शद्धसस्वारमको मूर्वा मगवत्पापंदोत्तमः ॥ अमानवान्नमस्कत्य तथा कृत्वा प्रदृ्षि णम्‌ 1८ ॥ हेपामटुह्या लह॑सततो याति समाहितः । गत्वा योजनछक्षे तद्ध्वंमायाति पाद्पः॥९५ [ & चुर्पोऽ्यायः 1, बृहद्रह्मसं हिता । ९९ महाुनेति विरूपातो विद्धि पषटिक्षतानि च 1 विस्वारोऽस्य महाभाग दयुन्नतो लक्षयो- 7 जनम्‌ १ १०॥ तन्मूढ पुरूषो नीलमेवशोमश्चहुशजः । तै दष्टा पुण्डरीकाक्षं प्रणिपत्य शुभावहम्‌ _ » दिव्यान्यै पुरुषानन्पान्मक्त्या द्वा स्वमानवान्‌ । तेषामाज्ञासुपाद्ाय पथ्चाशद्योज- नानि तु॥ १२१५ याति तच नदीमेकां क्तयोजनविस्तूताम्‌ । अप्राकृतजलां दिष्यां स्नानमात्रेण चेतसि ॥ ज्ञानयुत्पद्यते व्रह्म स्यास्मकमधोक्षजे तीरे प्र्िमानकः पुरुषो निजतेजस्ता ॥ १४१ ज्ञानुद्धोधयन्न स्ति ते टष्टवा शतयोजनम्‌ ! याति मार्ग ततस्त्वेकलक्षविंशति वा पुनः ॥ योजनानां च विस्तारे लक्ष्मीञ्च परस्थितः । त्तर तिलवृक्षोऽसति लक्षयोजनमुनतः ५ पश्चाक्ञदोजनायामी मद्धिमूदित्या स्थितः \ तसदन्धाससिद्धेयं तिलपुष्रुरिणी पुनः ॥ तस्पास्तीरं समासाद्य स्नात्वा तन विकेपतः । खुखस्पो हि भवति भिरविद्यतया [3 स्थितः १ १८ ४ तच्छायामाभितस्याऽऽद वेङुण्डपरिचारिकाः । नेतुमायान्ति बहुशः दिव्यामरणमभू- । “ पताः ५१९५ दिव्याः सिषो रल्यदण्डदामरोऽज्वलपाणयः ! शतक्ञो रलदण्डटोयदातपच्रठसतसः ५ नर्तक्यः शातश्ञस्तत्र गायका वादृक्षास्तथा । दीपकाठंकृताराभा माट्यगन्धासुठेपनाः # क कतं मालाकसा नायो वासोहस्ताः इते तथा । चृ्णासनादृद्धकरा युवत्यः शतङ्रोऽन्वगुः स्तुवत्योऽगर भनृत्यन्सयो नमन्त्यः हातक्षोोऽचलाः 1 गृहीत्वा स्थसंमारान्हेमह्म्मपुरस्छ- तान्‌ ॥ २३१ भ्ीचूर्णलाजपुप्पाणि दिव्ययाद्यान्यनेकशः 1 यण्टाददुनिनिदाैः पूरयन्तो दिशो दश ॥ ध्वजै; पताकापरछेश्छाद्यन्त्यो दिवाकरम्‌ \ चयोद्श्च सहस्राणि रूपयौवनमण्डिताः ॥ विक्षरन्ति कसम्मोजः सुमनांसि शुदान्विताः । सहसरसामनिनदं धस्य) दिव्ययोपितःप प्रबन्धानिर्जगः स्वामिकीपिकपुराष्ठनः ॥ आगतास्तच पुरुप दिव्परूपधरः सुर: ॥ णि विमानमुपनीय च 1 स॒क्तादामटसदद्ार किष्धिणीवरखितम्‌ ॥ रम्या दृश्षसहस्चाणे 1 द्‌ ९ का स्फुरत्पताकमूधेन्य मानिक्यस्तम्भमाण्डतम्‌ 1 दिव्पास्तरणस्पन्न स१५ [तध्वानिमोदितम्‌ # छत्रचामरसं चारचारसिंहासनोजज्वलम्‌ । अ{गतो हरिणा दष्टो गरड भगवस्मियः ॥ संदेशितो विमानानां सहस मसु मास्वरः 1 मेपिताः परमभीपा मृलाचरणश्शक्तयः. ५ महादष्या महालदम्या छियश्रोतपलगन्धपः = तिठपुष्करिषणीतीरे स्थित इका सुक्तात्मानं महात्मानं प्रवासाद्ागतं पुनः 1 तापव्रमहाच्वाटातत कोषरेजन्मामः ५ जनन्य इव तास्येनमारोग्यस्नानमाददः । तमभ्पपिच्चन्वखा ' दिध्यानि परदुः एनः ^ टिम्पन्स्यङ्क सुरभिणा गर्पेन प्रमद्समाः \ पिमृप्याटाक्तपा भिस्त मार ि सथः # नि न ----------- ताः संचक्ुः कूतमद्ग टा; 1 मीयजयन्त्यः करपुरवातिमियंपानिस्वनः ॥ [म [१ ५ प. प्यः ठे. 1 [ ९ पमोऽ्यायः ] भृहद्वह्यसंहिता । १०१ आनन्द्मयदिव्याय रत्नमण्डपकाय च । नम इर्पनवाकेन स्थितस्तद्दलोकयन्‌ ॥ ६६॥ इति भौगृदद्रदसंदितायां दसीयपादे मगिमण्डपतमीप्ाति थनं नाम चतुप।ऽध्यायः ॥ ४ ॥ आदितः श्टोकानां समषटयङ्ाः-- " २६२४ ॥ सप तत्तीयपदे पष्ठमोऽध्यायः ! श्री मगवासुवार- देदी प्वमानमणिनि्मितदैदिकायां स्तम्मा लसान्त्‌ मनवकाममयाः समन्तात्‌ । येपामसीमरजनीशमथसखजाटेजाविःन्त सजमविलोचनसचकोराः ॥ १ ॥ | संकलपकल्पितदिवित्रमणिप्वेकसोपानपद्धिविगलद्दयुनामरि कर्वन्ति वञ्जघटिताजिरद्पणान्तः ससूज्य दिव्यवसनास्तरणोपमानम्‌ ॥ २१ उआराममण्डपरशिखाभितवारिपातविच्छिन्नन।रक णवृन्द्मसूत्सुजन्तः पप्पै, किरन्त इव मण्डपपादमृ् विष्वग्विमुग्धजटयन्बचया ठसान्त ॥ २॥ - भन्द्ारपादपपराग किपक्तमततमद्भावरीविसतजातरतिमेदै । संसेवितं चठति चाप्षु मरालमालामश्नीरानेस्वनचयः परितो विभीतम्‌ ॥ ४१ सस्यन्ति दिव्यवनिताः पास्ता तियद्धरनवलीडितमास्वरवादृकाु 1 पन्मग्यहासपरिपिशालवक्त्रच्द्रपीयूपगानपरदरतङ पङ, १५१ ^ यन्रामटस्फाटिकबद्धतरोपक्टकासारषुलकमलवतस्ण व आबद्धवतिकमहाजिरकेठिसद्ममद्धा तरन्त विवी करोति ॥ £ यतेनदुकान्तिमणिनिरगतनिदचेसणामासावपूरितठपा सित त ॥ संबद्धहशिततयः शासन कलापा निर्धूतपुच्छनिवहाः परतः स्वनन्ति ॥४७॥ यचेन्द्रा! छारेदहा टाटेत डताञ् मद्गाद्नाभिरमिचुम्बितवक्नाचम्बाः ) चिन्वन्ति पुष्पसुफलान हरेः भयाय मरग्धाधरद्यतिनिवेक्षितिम्यवुध्या ॥ < ॥ यत्न्दिरारविरकेलिगृहोपवि्टसस्ममसंडुठविकस्यरसा = रप वन ॥ अग्धप्रलापहतमानसमन्मुखाना स्वर्योपितामतुठदासकला मवान्त ॥ 9 1 यन्न प्रवत्रसेलिवियुकतयुधिूरां्॒पसिरपदषम तत्या 1 संमा्जयन्ति ष्ठु केलिगृहाणि बुग्धाः सत्पाणिपदूःजदछरसकृत्मयान्त्यः ११ ०॥ सत्पद्मरायधटितायुतके टिसदादेदीप्यमानफलकान मठीमसारि । दिङ्घाय बाप्पएवन परिमार्जयन्ति चखा; प्रतिदिनं वनिता न रेणून्‌ ॥ १११ ववण ठवालचनसाररनःर्वयुक्ताटतास्तपक स व दथ | नीलादमवद्धधरण (प्रतिविम्बजादिव्पोमाङ्घण विरमपन्ति वधरमुखानि ॥ १२१५ तत्यन्ति यत्र षठमीषु गवाक्षधूमधारामदवक्ष्प कशिखिनोऽग्बदटग्ध्तरयाः १९) ` _ व बरितिवादिनमरप ----------- विश्वनितापषिकराङ्पातीयूषददिुषिताः स्वरसंपदामिः ॥ १३ , अ १ अ. ९्रसासता । १९९ सारदपश्चराजान्तगता~ [ २ तृतीयपादे- आकारयन्ति पयिका्तलिनीनिबद्धवित्तानरीनहुखगन्धयहुभरचरेः रथ्यास घष्टनव चन्द्रकचन्दनानां सेकाश्च काननपद्ानं विभावयन्तः ॥ {४ ॥ सग्धाद्कनाभिररविन्द्विटोचनाभिधभ्मिलमलक्रखमात्सवसक्ला मः मन्दस्मितोऽज्वदुधामधुराधरा भगा यान्त दिम्यपुरुपाश्चरितानि विष्णोः ॥१५ सद्रतनिर्भितवरोचनिकेततुङ्धशृङ्गाटकेपु दिनकृद्द्तिमष्षु सजुः । आन्दोलनानि कुस्चमानिलदोकितानि संसेवितानि जछयन्यकणाम्बु सेकः ॥१६॥ पारावतान्यभतसारसचक्रवाकद्यहहंसञ्ुकमन्लृलवााग्वलासः । चष्टानि हेममृगलोचनमालिकाभिः पुष्टानि चन्द्भुगनाभेषुवासेतानि ॥ १७ ॥ वासन्तिकावकृटनीपकदस्बना गमन्दास्चम्पकरसालतमलपुष्पेः आस्तीर्णङञ्जमवनोदरवेदिकाख च'ऽ*न्दोलनानि मधुमाधवसंधितानि ॥ १८ ॥ रम्भाजिरे जठटजयपह्टवततल्परम्ये मन्दानिलोऽस्य वनक्षारवितानमाजे । वम्थ्रम्यमाणमधपारलिकिंमसणामारावमुहदया चनिताः स्वनन्त + १९॥ उत्फृटपङःकजवने विमलाम्बुराशावुल्निद्रपद्मएुलिने कमटासस(नाम्‌ ) स्वानावगाहनसमुद्धवकषिद्धकिणीनां नादा सिहङ्गमरवे गुण [ मवन्ति ॥ २० ॥ आमोदुमन्थरमरुत्परिचारिकिव कान्तालकान्तभ्तपयुपताञ्जरणूल । निर्धय संगमयति प्रसमं प्रमाते नव्पामलठामरमदहीरुहचूणपूगम्‌ ॥ २१ ॥ आद्धमौक्तिकमनोहरटोलमालासकोभिजाछवद्नपु वराङ्गनानम्‌ ! चासामेवान्तारतकथङटाान भागन्त कंहछटरार्जपु यखान सदढुद्कुमान 1र२॥ अत्यचह्ौ घिखरो दतवहरःणां वातावधृतद्ुसमानि पतन्ति भूयः {वेस्तीर्णरेणपटवासपटावतानामुच्छी्णंठाजनिकस इव सुन्दरीणाम्‌ ॥ २३ ॥ प्ैकण्ठनाथवदनाम्रतसेकरूदपरेमारुणामल पटाकशमनोद्चेपाना(णामम्‌ 1 द्ध्यानरम्धफलमाठगतद्गुताना पद्धासयाषने ।वटसान्त सुन भ्दराणायप्‌ ॥२४॥ पत्यः प्रसाहसमवाप्तसमानमावा भास्वाच्कशारवयस्रा मदम क्षपन्तः चरत्यकरपोटतटक्ण्डलकान्तिमाजो मक्ता भजन्ति ममवचचरणाराविन्दे ॥ २५ ॥ कोटीन्दखन्दरमधुस्मितवीक्षणेपु विक्षेपकक्षणरसाक्षमाचत्तवृस्या। लान्यन्मनागपि समानञुख मजान्त वकुण्ठमवकरत पुरुपात्तमस्य 1 २६ यद्यप्पकोपाबेनेवत्तमवप्रव हा चद्‌ारतेनर्‌। चरजाहूतवास्नाश्च ॥ संप्रात्तनित्यनिरपायानंजव्मलामा लाभाय नेव गणयान्त [वनाऽस्स्मद्‌ास्यम ॥ अप्राक्रतामटशश्र।रग्रदाङ्कणा्द्भ (गानफएण्ट(वभवान।प तद्परसाद्‌त्‌ । एकान्तिनो न गणयन्ति हरेः प्रपन्नाः प्राप्तानपि प्रभृपदाच्जघ्ुते कद्‌7ऽपि ॥२८॥ सर्कत्पतः सपद यस्य सुराः प्रान्त कामा मवान्त सफलाः सकटाः श्णन 1 जानाति स्वहद्यानि विमुक्तमाय नाऽऽ्टम्वते तदपि साख्यमखण्डमाक्तिः ॥२९॥ भदस्त्पव येनमपतिष्ठाते वचाऽव्यमाकवा भदत्यव चंनमरपातहात 1दृव्यटकः 1 1 वास्य मगवद्रदनामतात्तियस्याः परं किमपि गम्यत्तया न चास्ति ॥३०) =-= १ श. भ्यङ्लफाटय 1२र्स्.. ना पएद्रम्। [ २ परशमोऽध्योयः ] घ॒टेदवह्यसंहिता । १०३ सवेचधिः सकठसाधनसि द्धिहैुः स्वाताश्रवः प्रमसाध्यतमेधिदाा } तस्याङ्बपद्भूनमपाह्य कमाश्रवाम इत्यासमसौख्यमुत मूत्तिसुखं नयन्ति ॥ ३१ ॥ यच्छपभूति म्राचट विद्‌ चिच्छरीरं योऽन्तगेतो यमयति स्वयमेव सर्व॑म्‌ । नत्व विसुक्तमथ बद्धमंनुपविक्य जोवं स मे जयतति सर्वगुणः स्वतन््रः ॥ ३२१ कः स्वाश्रयं स॒मपहाय तदाभरितेषु तत्साम्यतामुरिधाय रतिं विदध्याद्‌ । चान्द्रीं छुधामेव द्िवाकररासितकतः सौख्याय संश्रयति देव मरीचिकाम्मः) ३३ तस्माद्धरः प्रियतमाः कपया गहीत्ता निश्चित्य चेवमिदमेकमनथहेतुम्‌ । केवल्यमेश्वरपद्‌ च धिया तदङ्धिराजीवयु्टमनसो रसिका भवन्ति ॥ ३४ ॥ तत्रेर्दिरामवनेभग्युगन्धटुन्धमत्ताटिज्टतटसीङ्यमपवाछैः सपरेमनिगेतविलोचनकारिधाराः पादावठम्बिषनदृममभुणं सजम्ति ॥ ३५ ॥ दार्दण्डसमृतद्रारिगद्ारविन्द्दिव्याम्बरघ्रगनुदेपनटन्धशोभाः नीराजनाप धूतर्वन्दकवतिहस्तान्पस्तान्यक्रत्य निवहान्िठसन्ति तेत्र ॥ ३६ ॥ चूदीक्तामरमहीरुहपुष्पसाराः सद्ःनदण्डवलठ चामरमुद्रहन्तः भ्रीरद्घविष्टरमहीममिमण्डपन्त आपोडश्चाष्दघयसः परितेश्रठम्ि ॥ ३७ ॥ मन्द्स्मितोज्जलमुखान्जविटो चारस्निग्धाठकापहतसाटिनवाम्बुजामाः भास्वक्किरीरथरदा सिविदी पिति शषाः भीकान्तकन्तिवद्नं परिवीजयन्ति ॥ ३८ ॥ आलोलक्ुण्डलविमूकितिगण्डमू्‌लाः भीशासुरागपुठकीकृतदिन्पदेहाः ओकोन्तकान्तगुणकीर्तनजातमोदा उच्चस्वरेण जयश्शब्द्‌मुदीरयन्ति + ३९ ॥ साचामगोचरमनम्तदिभूतिपू्णमानन्दघधाम मगवत्पद्मद्धितीयम्‌ । तस्येकदेक्षयुवि निमितकोरिकोटहिवह्याण्डमाण्डनिवहं स गतो ददश \ ४०॥ ध्यानात्परं सकदेवमुनीन्वराणां शिप्णोः परं पद्मिदं सनकादृयोऽपि। नाऽऽयान्ि व्र मनसाऽपि मवाहश्चानां चेतांसि याददापिकारमवास्थितानाम्‌ # यं प्राप्य मैव पुनरेति समरसुते च कामा्नादनपदाम्बुजदृत्तचित्तः अन्ते सवमध्यातिनिदृशरराऽभ्युरार व्रह्यन्नशेषानजटाकगतेमुनान्दः ॥ ४२॥ एदं परिटोर्य भमवत्पदृम द्वितीयं भक्त्याऽदितोऽपि नमु नित्यविभुक्तवर्भः 1 नो श्षान्तिमेति वद्नेन्दुविमुग्धहासस्चवीक्षणामरतमूते परमपपन्नः ॥ ४२ हूत प्रावुृद्रद्यप्त हृतायां ततीयपःदे मक्तिमण्टपदरानं साम पश्वमाऽध्यावः की ५१ अदितिः श्टोकानां समयाः ५ २६७५ ॥ +------- -----~ भय दतीयषादे प्टोऽध्यादः र भ्रोनारापण उदाद- क शत्‌ ब्रह्मन्ये प्रेयतमस्त्वत्तोऽपि मम संमतः । सयो मामेति फल्पान्ते त्वमभ्यपि जतै; सह्‌ ॥ + स, धूम ए ९ सम्हः चेत्वम्य च! १ स. ध्वे ष्ये दि मथ * स. २ जेदव्त) ५ च, नदिन्ययु" 1 1 १०४ नारद्पश्चराचान्तर्मता- [ \ तृतीयपदे- माक्तमण्डपमास्रायय वलाक्याऽऽचायमापतमर्‌ । साक्षादनिन्द॑पणाक्षा धन्याऽ्हमिति मन्यते ॥ २॥ सवकारणयोगाख्यपीठपद्यमनिन्दितिम्‌ । तच्वज्ञानबटैभ्वर्वश्षक्तिमिः परिसेवितम्‌॥ ३॥ चामरान्दोलितकरा विमलाथया नव लियः । दुटाष्टके कर्णिकायां टोकण्डास्य संस्थिताः ॥ ४॥ अनुयहा रमामिन्ना कणिकायां भरिया सहं । अमन्तासनसंविष्टा तच्रानन्तं पिचिन्त- येत्‌ ॥५॥ अनेकचन्द्रसंकाशश्चीतलाङ्गो वरद्युतिः । नीलाम्बरो गुणम्मोधिः कौतुकी. कौतुक- प्रियः 1 ६ ॥ सहस्रवव्नो मूत्व! वेद्धण्टेशपुखच्छविम्‌ 1 विलोकयति जिह्वाभिर्टेद्यद्धानि च सर्वतः ॥ वदनाम्भोजपिगट च्छिशिरामोदेवयुमिः। सखयन्त्यधिकं प्रेम्णा मगवन्तं रणाय॒तम्‌ ॥ <) स्वस्य देहं विवलयं कूत्वा सिंहासनं मवेत्‌ । दीर्घमानेन कथितं द्र्चिशद्टक्षयोज- नम्‌॥९॥ उन्नतं दुशटक्षेण विंशदक्षेण विस्ततम्‌ । सहस्रचर्यसंकाष् फणामणि विराजितम्‌ १०॥ तस्योपरि महाश्चयैः सवकारणकारणम्‌ । मृत्वा समातिकामोऽपि संस्थितो रमया सह ॥ ११ ॥ दक्षिणे च महाटक्ष्मीस्तस्याः पाडइवदरयेऽपि च 1 भृलीटे संस्थिते देवस्तच तत्र विरा- जितः ॥ १२ ॥ वारसल्यजलपिः भीमान्कत्याणादिमुणान्वितः । नियोजयति चाऽभ्नेतुं गुक्तात्मानं स्वपापद्‌ान्‌ ॥ १३॥ सेनापतिं मित्य सायधावरणान्वितम्‌ । तथा च परिवार स्वं टक्ष्मीदेशी न्यवेदयत्‌ ४ चेद्‌ान्तवोधविज्ञाततच्छः सात्वतसमतः 1 अनस्यसाघनां मूत्वा तथाऽनन्यप्रयोजनः ॥ त्येवानन्यसंबन्धो भक्तोऽयं ह्यावयोर्वरः 1 समानेयः समाराध्य धृपदीपाक्षतादिभिः ॥ एवं प्रकोधितास्ते त मित्या वेकुण्ठपापटाः 1 द्गव्याप्परोामेः सयक्ता मङ्कन्टद्रव्यपाणयः)) घ्वजेः पताकावटिभिर्वीणामुरजवादनेः \ लाजादूवाक्षतधरः सुगन्धद्रभ्यमाजनेः ॥ उपाजग्म॒ः स्थितं द्रारमण्डपस्य जयस्वनेः । आतिथ्य परदृदुस्तस्मं मुक्तायामितवचंसे ॥ स च भक्तान्रतातिथ्यानाज्ञयाऽस्पेतरानापे) प्रणनाम महानन्द्सञ्ुढात्मा कृताञ्रिः। पनस्त योजपामासुर्दिन्यपाठे यदा तदा 1 मगवान्पुण्डरोकाक्षः समुद्र इव पवणि ॥ मक्तचन््रमिवाऽऽखोकषप न ममो स्वात्मनि प्रः 1 अङ्की चकार विभ्वासा दीद खापमुक्तये ।॥ २२॥ स्दरोपमूतं मुख दुरदेशादुपागतम्‌ । आव्माथ मुक्तसवस्व स्वारमन्सवरतमानिनम्‌ ॥ वित्तातस्वाससंबोधमरेमातिशयसप्टुतम्‌ 1 परिय धीर महाश्यरं सुपुत्रामेव सस्वजे! २४॥ अद्के निवेशितं भूयः मेमसमिन्नलोचनम्‌ 1 स्वस्षमानवयोदेषरूपठावण्य प्रपितम्‌ ॥ २५५ न १ च, रंर्भः 1 [ ६. प्ठोऽध्यायः |] - वचुदद्वह्यसंहिता । १५५ घमापे मगवान्कोऽसि कस्यासि कमलेक्षण ! एवं पृष्टस्तदा प्राह बह्यास्मीति म संशयः॥ बहम ते कुतो यस्माच शेपोऽप्ीति केशवः 1 अहं विशेपणी भूतो विरेण्यस््वमसि प्रमो 1 २७॥ खया विना न मे नाथ संस्थितिर्हि मनागपि । त्वं मे संधारकः स्थामी प्रेरकः सर्वबुद्धिदः अतो बह्माहमस्मीति विज्ञातं गुरुवाद्यतः। तवैवास्मि तवैवासिमि तवेवास्मीति निश्चयम्‌ दर कस्मान्न संप्राप्तः किं कुर्वनभ्रषि संस्थितः । सानापाङरतदेहेन सेषद्धः केन हेतुना तच्छेष परित्यज्य देहोऽहमिति मन्दधीः 1 अन्तगतं स्वां च नाविदं पुरुपोत्तमम्‌ ॥ मासान मन्यमानस्तस्य चान्नेन संस्थितिः) अहमन्नमयो जातो द्यन्नाथं कृतवान्गतिम्‌,। मोग्यमन्नं शरीरं च मत्वा त्वत्तः पराङ्मुखः । ताचिन्तया गतः स्वाथात्कीनाज्ञवकषगोऽ- मवम्‌ ॥ ६३ ५ सीभो्ं कृतवान्नाथ त्वदास्परसविच्युतः । तेनाहं दुःखजाठेन संवृतः कमठापते ॥ कुतः भीमद्पुष्टानां रोचते मगवल्कथा 1 यथाऽहिषिपदुटस्य दाकरा कटुकायते ॥३५॥ कावकामलदोपेण श्ञ्कः पीतः प्रतीयते । अन्तर्मतस्तथा स्वं च प्राकृतेनविलो स्यसे ॥ मयाऽवमानितः स्वासा दुमानानीततन्दिणा 1 तेनाहं नरकारवातममोज्यं यातनामयम्‌॥ भरमन्ननेकलन्मानि न सौख्यं ठम्धवान्कचिव्‌ । अधञ्वीवरोहेन(ण) सवेदजालमुपागतः वत्स तस्मात्कथं मुक्तो चोप्संसारसागरात्‌ । मायारशनवा बद्धसिगुण्या दुवितर्कया ॥ मगर्वस्तव निर्हहुदयया भतवन्पनः 1 उत्तीणऽस्मि मवाम्पोधिं दुस्तरं वककृर्पा विना। । करिष्ये चरणद्धद्ककयं देव केवटठेम्‌ । दाप्ष(स्य)मावनया मृषो मावयन्दासतां निजाम्‌ दास्यमेव स्वरूपं मे तच्यक्त्वा चन्धनं गतः । दास मावनया भूपा मावयन्दासर्ता निजाम्‌ प्राछरतं योऽयमुत्सृञ्य भवत्सेवानुरूपकम्‌ 1 संप्राप्तोऽस्मि निजे रूपं निर्गुणे परकृत; परम्‌ जनोऽयं नि्ुणतवा्ु निगंणं सुपेति हि 1 अतोऽहं निगुण दास्यं रूरिप्य निर्गुणः प्रमो ॥ ४४ ॥ एवं विनिश्चय श्रत्वा त्यक्तैश्वयस्य सर्वतः । ुक्तकैवट्यमावस्व मपन्नस्प महामते ॥1 आविश्चकार वद्नोहास्तमन्तिमसत्फलम्‌ । ्राप्येषु परमं प्राप्यं मोग्यषु परमं मतम्‌ ^ नातः परं कषा विष्णोमुंखो्ासोऽवधिः स्यतः । एतदन्तः समाश्नायो वद्धस्ते ग्ाहता । मया ॥ ४७॥१ । मन्येऽहं परमैकान्ती भूत्वा मामुपयाति हि । तेनायं मम देशोऽयं सनाथो जायत ध्रवम्‌ ।1 ४९ ॥ छेस्मीर्दी ततस्स्वेनं कर्पा करुत्वाऽवलोकयत्‌ 1 एुववततयुपाहीय ममान स [ठ £ संसारायतयाच्रया । धन्योऽसि शरणं गव्वा पराता ~ पत्त विन्ेऽसि बहक्षः संसारायत्य स्पदम्‌ ॥ ५१ ॥ येच्छं पितिवे उदसैवमदुरागेण स्तन्येमैवाभिपिच्य तम्‌ ॥ मिस्य महामा येनं दवति । जर ` ------- महामाग यथेच्छं पितुवेदमनि 1 उकः ण ब्ह्मस्ते सृटिव्यापारमन्ते न सफठं पनः । म एकान्तिनामहं ह्यावां ममाऽऽ्समा स प्रकोतितः नक 9 स, एर्‌ । दाप्रमृतस्तमेषरास्मि दकादस्ापु मापव 1 *१॥ रच. दास्यभा ॥ ॥ 81 [1 १०६ नरेद्पश्चराचान्तमता- [.३ तृतीयपदे- दुरु कल्याणककर्यमावयारतुरूपतः 1 स्वाधिकारं ददी तस्मै मुक्ताय परमेश्वरी ॥\५३॥ पुरः स्थातुमशक्य तं ख्पठावण्यधवितम्‌ } टक्ष्मीन्यवेशयत्पश्चात्तचापि प्रमया पुमः ॥ मष्ट सान्द्यमालाक्य जगनि शरणं तयोः । कृपया संस्थितः पाश्वं नत्वा कृता प्रद्‌ क्षिण्‌ ।} ५५ ॥ स्वरूपानन्दनिमन्ना धन्यो धन्योऽहमव्रषीत्‌ } परबल्मपदं प्राप्तो यतो नाऽभ्वरतते परनः॥ पष त कथितो वह्मन्मायः सवसतहेरेः 1 गच्छन्ति वेप्णवा नृनं तष्टिप्णोः परमं पद्म्‌॥ अचिराद्गितिनश्चेपा वष्णवानां महामते । कर्मिणो नैव गच्छन्ति सोगिमो तैव-पद्मज ॥ परमेकाम्तिकानां ह्येप स्मृतः पन्था न संशयः । अनेनैव च मार्गेण द्विपरार्धायुपः क्षये सामवेप्याकि देवेश मद्धमनिरता भव । तदान्तया धृतध्चैप दास्वेषो मया दूजा ॥६०॥ अनुसघानसंसिदध्यं हयमन्व परोऽमवम्‌ । भवतामपि श्रीदिप्णोराकादक्षा यदि द्नि। तदा तापादिकं करा बह्मास्मीति विदिन्त्यताम्‌ । नारायणोपदिष्ठं बौ ज्ञानमुक्तं द्विजोत्तमाः 1 ६२ किं भूयः श्रोतुसुत्कण्ठा बतते मवतां हदि । अन्तर्हितस्तदा देवः शङ्कचक्रगदाधरः ॥ सस्ट्स्यं परं ज्ञानमुपदिद्य विशेषतः ।॥ ६४ इति श्रीवुदद्रदयचहितायां ठतीयपादे पषटठाऽघ्यायः ॥ ६1) आदितः श्टोकानां सम्यद्ाः-२५४१ समाप्तोऽयं दह्यनारायणसंबाद्‌ः 1 ~ -- ~ सथ सप्तमोऽध्यायः मुनय ऊचुः वयं धन्पा वयं धन्या वयं धन्याः पितामह । येषां नो मगवान्साक्षाटुपदे्टाऽऽत्मनः पदम्‌ ॥ ?॥ पि रहस्यं परं ज्ञानमुपदिहय विशेषतः । नारायणो गतो बद्ध स्तन्न दंसितुमहंसि "२॥ श्री ्रह्मोवाच- तच्यच्रणार्मकं ज्ञानं रहस्यं धर्म उच्यते ! यमलन्ध्वा नरो नैति यत्पदं काटवितम्‌ ॥ शचतिस्मरल्युदिते धर्म यो नाऽऽचरति मृढषीः 1 छचुनः शेफेन नूनं स भवाभ्ि तर्तुमिच्छति॥ धर्ममटमिदं सर्द धर्ममूलं जनार्दनः 1 धभृण नीयते तस्मास्स्वं मूं प्रति मानवः ॥५॥ अयमेव परां धमा येन गम्या मद्द्धार* । यनेन प्राप्यत विष्णुः सं धम। मटक्च्युतः ॥ हसि सर्वस्वख्पेण सवांत्मकूतेया स्थितः । अटक्ष्यस्ति्ठते विप्राः प्राप्यते तेन संयुतः ॥ म तदस्ति दिना यत्स्यात्तेन भूतं चरादरम्‌ । अतः प्राप्यतरे गम्पं भोग्यमरसिति हरः स्वयम्‌ ५८॥ बह्लैव प्राप्यते विप्रास्तस्य तस्य स्वरूपतः । अनित्पत्वात्पदायानां सा प्रातिः साधने रिता ॥ ९॥ [ ऽ स॒पतमोऽध्यायः ] बुहद्ह्यसहिता 1 व ससीमं साकं स्वं मायाकामशेपतः । प्रकृतेः परिणामोऽयं सगुणः कयनिर्ितः ॥ प्ाङ्कतानां च जीवानामत्ैव सुखराङायः । मन्यन्ते ते नरास्तेन ह्यात्मनो मोक्षमेव हि ॥ राप्यं मोगयमनन्ते च तेन जातं युनीभ्वराः । तदुर्थमाचरन्तीह धमानेव विशेषतः ॥१२॥ आदौ कठेवरं प्राप्यं जाया प्राप्यतया मर्ता 1 पचः पौत्रः प्रपौनश्च. धनं विद्या यज्ञः 1 ता कुलम्‌ ॥ १३१ छं सद्य मही राज्यं विजयः कामकोतुकम्‌ 1 प्रतापोऽव्याहतेश्वव रपयीवनमूतयः ॥. स्वर्गो देवायिपत्यं हि पूज्यस्व बल पौरुषम्‌ 1 परवित्तज्ञता सर्यसंकस्पः स्वतो गतिः ॥ निहद्त्वमदीनत्वपित्याद्यामूष्मिक च नः। प्राप्यं मोग्यं च गन्तव्यं मन्यन्ते फाठषि- । च्युतम्‌ ॥ १६ ¶ प्रकृतेर्मुणादततेपु विध्रान्तास्तथ्यमावतः । इदं ग्राह्यमिदं म्राष्यभिति धावन्स्यवस्तुनि ॥ भरारिमस्यापि धर्मेण प्रवदन्ति मनीषिणः अपराप्यप्रा्तिरेवेयं दहित्वा निःसीममन्ययम्‌ ॥ निवृत्तिमेव वेदोऽयमाहास्य क्षणविच्युतेः 1 तथाऽपि नित्यवस्त्ूनामसुरागवताभिह ॥ संगोप्य ह्याखमो मार्ग भवृक्तिमदुशास्ि हि । बाठानामिव समोप्य मणि काचमणि न्णाम्‌ ॥ २० ॥ धर्मः परवृ्तिमागा्यो छेको रानसतामत्तः । निवृत्तिमागः सत्वाख्यों दवितीय भगव- सियः॥ २१1 नारायणपरो धमः स च मागवतो मतः ज्ञामपूर्वः स मवति जीवानां मोक्षसिद्धये ॥ ्राप्यमोगतया विप्णोक्ञान ज्ञानविदो विडः । साघ्यसाधनरूपं हि पिण्णप्देति वा - पनः ५.२३ ॥' अविच्छिन्नसुखं बह्म दि्यार्येन्तगुणास्पदम्‌ । सर्वश्च क्तिमदव्यक्तं सभक्त सर्वकामदम्‌ ॥ तदथमव कर्तव्यं सासिक मेमवृद्धये 1 परेम्णा यच्किपते पश्चारपरमैकाःन्तिकं हि तत्‌ ॥ सासिं पेण्णवं नामं पराहुः मेमसखद्धये । धरमसोधनमूतोऽयं भतिंन्धकनाशनः ॥ मरेमोत्तरं तु यत्कं साक्षात्तसातिकारणम्‌ । वक्ष्येऽहं सुनयस्तावस्साासर दह्शेधनम्‌ तव्राऽइद्ावाद्धिकं कमं वैप्णवोदितमु्यते । आभवोधं महामागा; भस्वापान्तमरपतः ॥ प्रतिबुध्य तिक्षाप्रान्ते हरिनामावली जपत्‌ } भीगुरोश्वरणाम्माज चतत । १ ॥ स्वहपं दिव्यलछीलां च पार्षदान्सर्पाष्च्छदृ्‌ । विशुक्तमण्डप दच। पञ्न १ स्वात्यं स्वामिनः स्वस्य पारतच्य विचिन्तयत्‌ । प्रपन्चमालनो ख्पं प्राव्यं कक मच्युतम्‌ 1 ३१ ॥ महाकारुणिकं देवमात्मानमपकाणम्‌ ॥ स्वामिनं | विद्यया युक्तमषियानिलयं तथा ५ स्वकर्तृतवं विनिर्धय कतरमनधे हरम्‌ 1 दास्य कय व वचसा वकमणा 1३३॥ दासोऽहं मनसा देव वचसा नेस्यमावनम्‌ 1 कमणां मन्दिराटेपसेकाठकरणा कष ॥ क नि ननन्दुः । ५ स, साध्यता 1 षपू ॥ {चिन्नि ५ ०१४२ ५ ख, बटद्सपम्‌ 11 १६ ॥ २९.१२९) 3 श, न्दाऽष्द निः 1 किष्ीरकच्ि ` ११८ तारदृपश्चरावान्तर्गता~ [ १ तृतीयपदे- नादासमाचने वाचा मनसाऽपि च संस्पृ । नादासवेशं शृच्छरेऽपि करिष्ये दीनि. वरपतल ॥ ३६ ॥ ससार्स्पमीतोऽहमनन्यक्षरणोऽमवम्‌ 1 इति संकल्प्य प्रतासा प्रक्षात्य चरणी मदा ॥ रा्रिवासः परित्यज्य श्युचौ स्वासनमात्मनः । पातयेत्तत्र चाऽऽधारशक्ति स्मृत्वा नमे दुबुधः ॥ ३८ 1 आम्य केशवादयेश्रं महामूतं च संस्मरेत्‌ 1 भीवेकुण्ठं पादांश नित्पमुक्तान्विवि न्तयेत्‌ ॥ ३९ ॥ परम्परां गुरोः स्मृत्वा न्यास्त्यामं विधाय च! प्रजपेन्मन्यराजं च द्विमन्त्ं च विरोपतः॥ पठेच्च पोरुपं सक्तं श्रीसूक्तं नामकीतंनम्‌ 1 महापुरूपविद्यां च दासोऽहमिति मावयेत्‌ ॥ दासोऽहं स्वामिसेवाथ॑ देहयाच्रां विधानतः । प्रवर्तिष्ये सतते प्रीणातु पुरुषोत्तमः ॥ प्रागेव सूयंसदश्शाच्छिरः प्रावुद्य वाससा 1 नैकस्यां य्रामतो दूरं गच्छेन्मलविम॒क्तये ॥ अयन्ञीयेरनेर््रर तरुणः संकाय मेदिनीम्‌ । निरुच्छासो गतालापो मटम्र्नं परित्यजेत्‌ ॥ दिवासेध्याश्र कणंस्थवह्यमूचर उददभरखः । कुर्यान्मरूच पुरीषे तु राच वेष्ाक्षेणामुखः ॥ पषिवमुपवीतं च दक्षिणे श्रवणो द्विजाः । मलमूत्रपरित्यागे कुर्याश्नियतमान्तः ॥४६॥ वभ; स्थानविकोपेषु पविचिलवं प्रयाति हि । दकं प्रच्छन्नमन्यच्च याहुमूलेऽवधारितम्‌ ॥ छायायामन्धकारे च रात्रावहनि वा द्विजाः । यथाद्खयुखः कुर्याखाणबाधामयेपु च॥ गृहीत्वा जलपा्ं तु दिण्मरचं रते यदि । तनटं मूचसषश्चे पीला चान्दायणं चरेत्‌ ॥ मलमूत्र व्यजेद्धिगोऽकरत्वा कणे च सूक्तम्‌ । मठवत्तत्परित्यज्य नवस्नधरो मवेत्‌ ॥ उत्तायं तुलकीकञ्मलठे वैप्णवस्त्तमः ! मद्रच परित्यामं नैवपिकं तु समाचरेत्‌ ॥ ५१॥ सतक परेतक्षार्यँ च तैलाभ्य्घे च मोजने । शायने ठुटसीमाठामधरलैव समाचरेत्‌ ॥ ५२॥ ` गृहीतलिङ्कमन्यन् शृद्धिरभ्युद्धतेजंठेः) गन्धे पक्षपकरं नित्यं शो चमथाऽऽचरेत्‌ ॥ ५३॥ यास्मन्दरे तु पत्तरेया च यत्र पुत्तका 1 स्व तेत्र प्रयस्ता स्पात्तया लाच विधी. यते ॥ ५४॥ तीथं शौचं न कुर्वति न तबोद्धतवारेणा । रलिमात्रं जं त्यक्त्वा कुर्याच्छौचमनु- स्धपेः 1 ५५ ॥ आपयेतत्पकतरतव्यं पाच्ामावे न यै सद्‌ा 1 पश्यात्तच्छाधयेत्ती्थं मन्दजलाविटोडमैः ॥ विमीततकमिता देया सन्म ोत्सगकर्मणि । आद्रामठकमाच्रा वा मूक्षौचे तु भृत्तिका ॥ एका लद्धं करे तिस्रः पादयो त्तेकादयम्‌ । मूचौचं समाख्यातं शयु्रश्शौ चं निथो- धत्त ॥ ५८ ॥ म्र्राच दिगुणं शके मथने निगरणं मवेत्‌ 1 एवं शौचं मवेव्प॑सां मटमोक्षि निबोधत ॥ तिस्रोऽपानेऽथवा पश्च सक्त वेति ध्वजे पनः । एकं चाथद्धयं वा स्याष्करयोदश मत्तकः ॥ ६० ॥ विंशतिर्वा म्वेदिभाः पादयोः सप्त सप्त च । चतस्रस्तु मदो देयाः; शृता तु नखकश्षो- धनम्‌ ॥ ६१२ ॥ १ स. भूतेगुदद्र च। [७ स्मोऽ्यविः ) बहद्रहयसंहिता | १०९ एतच्छौचं गृहस्थानां तथा गुरुनिवालिनाम्‌ । दं स्वादनस्थाना यतीन नियं क मवेत्‌ ४६२१ खीशुदयोरधमान दोचं (निक्षि तथा स्मृतम्‌ पादशौचं पथि मवेर्स्वैपामेष निश्चयः धारया च न ङूर्वीत शोच शुद्धिममीप्सुना । सुलकेनेव कर्त्या हस्तशचद्धि विधानतः मू्ोत्सर्म द्विजः छतवा न रयाच्छीचमात्मनः । मोहात्स तु तिस्रेण _जठं पीला | । । हचिभवेत्‌ ॥ ६५ ५ भुशानस्य गुदस्रावो यदि स्याद्रायुवेगतः । ततः कररवोपवासं तु पञ्चगव्येन शुध्यति ॥ लौ ययल; सदए कार्यो देष्णवेन विशेषतः । आराध्यते यतो विष्णः साक्षाक्कैवल्य- माजनः ॥ ६७ ५ क्लौवाचारविदीनस्य समस्ता [तिष्कठा+ क्रियाः 1 दवेकर्यथं मगवतो देहदद्धि समाचरेत्‌ देदश्द्धिदिषा ज्ञेया स्वमावाच {रिमित्ततः \ स्नानादौ हु स्वभावेन स्पशदौ स्पान्नि- . भिचा ॥ ६९ ॥ स्वेदा द्वादशैते सृण भटाः; ५४७० ॥ तेय चाथ विश्युद्धयथ स्नानं रदरोमयाम्मसा मन्तरस्तीर्थोदकेः र्थास्यहं मगवर्परः तीर्थाद स्मानशचद्धवथं गत्वा पादौ दिदोध्य च । धमीकादवत्थवाराहसातादाईतय वसाद्यकमसृद्सन्नाषूनविद्छणविण्ल त ॥ श्ठेष्माशदूपिकाः ४ मृत्तिकाम्‌ ।॥ ७२४ कषे > „क, [प मृदमादाय मखेन गायप! प्रोष्य साधकः 1 द्विधाङृत्य सरित्तीरे मकं तु निधाय च ॥ कुर्यादविचक्षणः 1 मटस्नानार्व प्रोक्तं प्राणायामत्रच चरेत्‌ ॥ मिस्थ भागमदरेत्‌ त {विम्य चिधा मन्त्री चद्धिभिच्छ- मणिन्यपे पाणितठे चादकटीषु निवेशयत्‌ ! तटस्थमा ॥ अखरमन्नेण दिग्बन्धमाचरन्भाम्प पातयेत्‌ 1 अद्टय॒डीस्येन मागन कट्वधस्तादिठेप- येत्‌ ॥ ५७ \ | „ ~ ~ 1 तोये तीथं प्रकट्प्पाय च्रायाहेवमयुस्मर मणिचन्धस्थमागेन हदयादूष्वयु्िखत्‌ न ८ ८" वेधामातं स्नानाद्कमूता संशचुद्धिनित्या स्दामाविकी मता । मनुप्पास्थिवसा दिष्ठामातव मूत्रे क तपती ५५७९ ५ वाऽदि परस्प यदि संस्पृशेत्‌ । घावा प्रभुज्य श्ेटादीनाचम्प स अजीर्णं शोणित क्च ("~ १ न छुचिमदेत्‌ ॥ <० ॥ तान्प. स्थानि संश्रय पुनः स्पार्परिमार्जनम्‌ \ अरसस्फतं दिन स्पृष्रा दिष्णुनिन्दा- ४ परापणम्‌ ॥ < ॥ (षद्‌ \ ज्ञानादज्ञानतो वाऽपि दिष्युनिन्दा- न्न {डि विकर्मस्थं सदासा जठमा पएपणम्‌ ॥ ८२१ ~ समप । १, न्टुदेषदिदा मठम्‌" । ११५ नारद्पश्वेराचान्त्मता- { १ ट्तीयपदे- बाह्यमणं पतितं स्पृष्ठा समानं शौचमाचरेत्‌ 1 अवैप्णवस्य सरपर्शो मापणं पह्धिमो. जनम्‌ ॥ ८३ ॥ अधागाते नयव्येते तस्मात्तं परिवर्जयेत्‌ । चरणागरतपानेन विप्णुनामासुकी तनात्‌ 1८४} भावप्णवाङ्गाप्रसंस्पश्ादासनः शखयुद्धमाचसेत्‌ । अपविच्नः पवित्रो वा सव।वस्थां गतोऽपि बा ॥ ८५ ॥ सस्मरेतपुण्डरीकाक्षं सद्यः ज्ुद्धिमवाध्रुयत्‌ । अतो मागवतं तीथं तीर्थं मगवतोऽपि हि सम पर्येत्तु मतिमाञ्छयुद्धिकामो विश्चेपतः 1 वेप्णवस्य तु किपिस्य शद्धुःचक्राकधास्णिः॥ पादोदकं चं निमाल्यं निपेग्य शुचितां बजेत्‌। स्ानष्ा द्धि म॑वेद्स्य यदा पादोदकं स्वफे॥ पिप्रस्य विष्णमक्तस्य यः स्रेहादेव धारयेत्‌ । एवं शद्ध बिधायऽ्दौ मृदा मन्व वैष्णवः ॥ ८९ ॥ भीज्ञा चैनाङ्कमृतं च प्रानं शुयात्सरिनटे । स्वश्ाखोाक्तयिधानेन कुञ्चानादाय वारिणा॥ क स्प्रत्वा मगवतों रूपमात्मनो दासदूपताम्‌ । प्रातरुत्थाय यो दिप्रो वैष्णवः स्ानमा- चरेत्‌ ॥ ९१ ॥ सर्वपापविनियुंक्तो याति विप्णीः परं पद्म्‌ 1 अप्नत्वा नाऽऽचरेव्कार्यं जपहोमादि किंचन ॥ ९२ 1 ह्ियन्ति हि सपुन्नादीनी न्धियाणि क्षरन्ति हि । दन्तथावनिकं कमं स्रानापपूर्ेमथाऽऽ- चरेत्‌ ॥ ९३ ॥ तदृक्रत्वा तु यः घ्राति तस्य घानं तु निष्फटम्‌ । अविद्न्त्ानकषठे तु चः फुयांहन्त- धावनम्‌ 1 ९९४ ॥ पापायान्रारव यात वष्णाक्षापहता वमर्‌ । आरपन मगवत्ता मखात्प्‌(त समरत्सृजन्‌ ॥ दासः !काल्वपमाप्रातें प्रातकूटमथाऽऽचरन्‌ । प्रक्षात्य पाद्‌ हस्ताचम॒ुख च सुस्तमा हतः ॥ ९६ ॥ दृक्चिण बह्ुयुद्धस्य एत्वा जान्वन्तरा तेत, 1 त्त कपाय चतधा कटके कण्टा न्वतम्‌ ॥ ९४७ ॥ क्षःरिणो वक्षगत्मादेम॑ञयेहन्तधावनम्‌ 1 द्‌दश्ञाद्धटमाने स्याद्वेप्ाणां दन्तधावनम्‌ ॥ क्ष विर्युद्रजातीनां नवपर्‌चतुरद्क्ठम्‌ । चतुरद्खठमान स्याच्नार(णां दन्तधावनम्‌ ।। नैच्छत्यां निष्षिपित्काष्ठं दन्तो विधाय च 1 इटकाटोदटपापाणनसेरद्कदिभिस्तथा॥। मक्टवा चानामिकाद्ुष्ठो वजयेद्न्तधावनम्‌। दक्षिणाभिमुखो नादयान्नीडं घवकद्म्यकम्‌+ तिन्दुकेङ्ध दवन्धूकमोच!कस्तुहिजम्बुकम्‌ \ सापास दन्तकष्ठं च भ्रौकामः सततं त्यजेत्‌॥ नादण्डं न त्वचा हीनं नापरश्चस्ततरूद्धवम्‌ । रनुहाकियुकर्यामाकश्चाल्मठनिम्बगुग्यु- ठम्‌ ॥ १०३५ कारखकाविदाराश्र वजयेट्‌न्तधावने 1 इटेप्मातकषश्चामापट पिप्प पतेटक तथा ॥ ियनिर्भण्डित्वकपारकसर्वीरशिरीपकम्‌ । वदरा चेव चचां च वेषु प्टाशरि्ञपम्‌ ॥ वर्जयेत्छुशकाशांश्च माटतीमपि वप्णवः । ऊृ्तकारपटानन् हिक्षापां यस्त भक्षयत्‌ ४ च चष, द्‌ायनद्‌। {-७ स्मोऽ्यायः ) - --बुहद्वह्यसंहिता \ ` १११ तावद्भवति चाण्डालो याबद्द्कां न परयति 1 पालाशमासनं याने दन्तकाष्ठं च पादुके ॥ यर्जयेततु प्रयत्नेन कामीमद्वस्थमेव च \ प॒तिगन्धाम्मधुरं सच्छिद्रं द्न्तधावनम्‌॥१०८॥ अन्ञातपएर्वं पत्राद्ये यु्मपर्णं तु वयत्‌ 1 सकभिः कामनायोगादकामक्विधतानि हि वर्ज्यान्पि द्विजमेष्ठा विचिन्द्यानि मनीपिभिः । अपामाभंः प्रहमस्तोऽयं दन्तधावन" ॥ कर्मणि ॥ ११० ¶ तदुमावि तु शस्तानि काष्ठानि द्विजसत्तमाः । छुशकाशपलाहं च शिगुिशपकानि च चजयेदङ्गुिं चापि द॒न्तश्ुद्धौ दिनीद्यम्‌ \ जद्धारवालुकपरणतृणवखनखादिभिः ॥ न ऊुयादन्तकाषठं च वैष्णवो दूयते दिने 1 भराद्धाहे जन्मदिवस वते श्वैवोपवासके ॥ हरादश्यां रविवारे च चन्द्रनाशे हु व्यत्‌ । नन्दाघ् च नवम्यां च हाद्य मौमवासरे॥ दन्तकाष्ठं न कुर्वीत चामायां तु केपः । काष्ठा मावदिने द्धि र्ात्यणादिमिर्दिजः निह्येेखस्तु कर्तव्यः काष्ठेनापि सदैव हि 1 अलाभे दन्तकाष्ठानां निषिद्धायां तिथी तथा ॥ ११६१ अपां द्ादशगण्डपे्िदध्यादून्तधावनम प्रक्षाल्य मक्षयेकछष्ठं प्रक्षाल्यैव विसर्जयेत्‌ १५ भन्घ्ेटीव तरो दन्तका विपश्िता 1! आयुं यज्ञो दर्थः प्रनाः पञ्यवघनि च , ॥ बह्मप्ज्ञां च मेधां च स्व मो देहि वनस्पते 1 पतितान्सजपाखण्डिदेवाजीवरनस्वटाः ॥ मिपक्पातकिचण्डाटान्न पलयेदन्तधावने | हरिनिन्दारतो निर्यं हाद्व विदूपकः ॥ जं च दन्तका च तद्धस्ताननव संस्रव । मगवतसनिधीतय दन्तकं ह बण्णय भ्रसाद्बुद्धयः गृह्णीयाच्च स्वातन्दरयेण वेष्णवः 1 दृन्तानिश्गोध्य मतिमान््वगु चिन्त्य चेतसा ५ १२२ ॥ सपविच्रो विद्रार दानार्थं साधकोत्तमः । कुशः पूतं मवेतप्रानममवि काश उच्यते ॥ दूवयववी हिभिर्वा तुटसीपलैस्तथः ' यावद्धगवतः पादुध्ता दुल्विक वेत १२४५ तावद्न्पः प्रकर्तव्यं स्वान स्ानपरोर्दिजः 1 कुशादीनाममावे तु करमात्काशाद्यो मताः ¶॥ कुशा एव समाख्याता युपाः सानादिक्मणि । न वर्था दज ण तुमा म मता १२६५ न प्नानादिक्िय कार्या वुटसीदलवजिता ॥विष्णोः प्रसादृजननी साक्षाञ्ठसिका! मता ~> दमटा वा द्विजातयः । अनाकारित एवाय तुठसीकानने हरि; ॥ नियं निवसते विध्रा अद्धचावपि मूतठे ॥ न यद तुलरसा कासा षुप्कं घा वुटसीदलठम्‌ विप्राणामपि तेतस्यानमाछुर परिरीर्वितम्‌ 1 वलस विदपच्छायामाभि्य यजते हरिम्‌ ॥ तस्य पुण्यस्य माहास्म्यं नादं वक्छुमठं मनाक्‌ ॥ तुठसीमूटभरत्वत महापातकनािन्‌। ॥ यारुद्हम्ुतोऽ् युच्यते यमङञासनात्‌ \ न तथा गोमयैः युषः माकतिरमव्पपच्च सः य्था तुटसिकामूल्रया चयुचितां द्विजाः उरष्पुणट्रादिभिरहे धृतं ेचुठसीरनः ॥ अस्यते मवपाशेन पादतीथं प्लुत यदि । द्विजातिभिः सदा सेव्या तुटसी विष्युवहमा लषटयामशिलापूना यां विना नेव जायते 1 तस्माद्ष्ठ सद्र धार्या स्ानकालठे षिदोपतः पुठसी' रु्तिकलठिपे वाजे दटसीदम्‌ । शासु तामसाः बरे्ठा साततपामान ते | भताः \ १३६ ॥ [ (० ११२ नारदृपथ्चरात्रान्तर्मता-~ {३ ततीयपदि- सियोज्यास्ते समस्तेषु कर्म॑स्वब्दान्तमेद च। मासे नमस्यमायां तु कृतो दृ मेश्वियस्तु यः॥ अयाततयामः स्तेयो यावदृष्द्‌ं मवेत्पनः। शुचिर्ष्वा श्चुचोां दृशे [स्थत्वा एवोत्तर" ` मुखः ॥ १३८ 1 उ~कारेणेव मन्त्रेण दुशास्प्प्ष्ठा द्दिजोत्तमः । विरिञ्चिना सहोपन्न परमेषठिमिसगंन' ॥ दहस्व सवपापानि दमं स्वस्तिकरो मव । हुमछ्राय फाडित्युक्त्वा ममेद्‌ मन्िमुद्धरेत्‌ ॥ तेरेव सवै क्वाति विपो मन्त्रैश्च वेष्णवम्‌ । यावत्ती्थं भवेद्यघ्न तावद्न्यत्र वारिणि ॥ न त्रावादमलप्रज्ञा आज्ञेयं मामकी द्विजाः। सातु संकिन्तितं तीथ सर्वे पितुदि्वाकसः॥ यानित प्रवं स्नातुदत्ततोयग्रहणरिष्छया । ततोऽन्ययदयसौ गच्छेन्निराशास्ते शपन्ति हि ॥ दैबखतनदी्ोतःसरःसख प्रानमाचरेत्‌ । सर्स्वन्येष्वपि ती्थपु सायात्पादजठे हरेः ॥ स घातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ¦ श्ालमामशिठातोपे योऽभिपेकं समाचरेद्‌ ॥ खातस्यापि न संश्यद्धिः सर्वतीर्थेषु मृदुराः । षिना पादोदकं विष्णोर्वेप्णवस्य विशेषतः) अन्यतीर्थ मवतु वा माऽस्तु वा श्रूयतां वचः । महामागवतैर्घापं घ्राने पादोदकं हरेः ॥ संङ्ठे ती्थंखातस्य न स्रायादृदुटसंकुठे । द्र्भहीनोऽन्यारित्तस्तु न नभो न शिखां विना ॥ १४८ #. अवैष्णवेषु पश्यत्सु शाक्तकापाङिकेषु च । न च्ायान्नाऽऽनयेन्नीरं प्ूनाये वैप्णवो जनः॥ यावन्न दुष्टसं वतो नानादेवनिपेवकः । जगच्ेत्तावदृषायं स्रायाद्रासोद्रयेन बा १५०॥ संशोध्य वैप्णवै्मन््ेजटेष्वावाद्य केश्चदम्‌ 1 पतं दिमान्य चक्रेण प्रायाद्नवठोकयन्‌ ॥ श्रीविष्णुवरणाम्मोजष्ततपीरूपधारया \ प्राषितं तीर्थपानीयं विचिन्त्य स्रानमाचरेत्‌ ॥ तत्रैव वीरनातोऽयं कीकटेष्वपि पुत्रकाः । यत्र नारायणायेति मनसा भोचरेन्ममुम्‌ ॥ म्ठेच्छदेशेऽश्चुची स्थाने खरमाजारदूपिते 1 उपित्दाऽवेप्णवैर्वापि नान्ना शुद्धिः प्रकी सितता ॥ १५४ ॥ पश्च वा सप्त बा पिण्डान्घायादुद्धूत्व वारिणे! अम्दुकृददुष्करतांशेन सान्ता ने दिष्यते ४ १५५ ( रावेस्कास्तवारषु गहणपु शाशिक्षय । चतपु च्व पष्ठापु मन च्लापादुप्णवाारणा ॥१५६॥ न सरायाच्छद्रहस्तेन मयमांसनिपेदिणा । आहतरेकहस्तेन चोद्धुते्बाह्यभेरपि ॥ १५७॥ नाभिमात्रे जले गत्वा दाखेणाऽऽरक्ष्य सर्वतः । प्राणानायम्य सचिन्त्प तीर्थानि रवि मण्डठे ॥ १५८ ॥ जठे पद्कोणमुद्धिख्य दीजं भध्ये विदिन्त्य च 1 अष्टपचं बदिस्तस्य पद्भजं केसरोजज्व“ खम्‌ 1 १५९ ॥ विदिन््याऽऽधारमारम्य पीठदेकानतुत्तमान्‌ । स्वेष्टदेदं परिया सार्धमावाद्य विमटठे जटे।) मानतैरुपचरिस्त संपूज्य परुपोत्तमम्‌ 1 जलें संचिन्त्य तत्तेजो ह्यान्तरीकरत्य मुद्रया ॥ अभिमन्छय जलठं दिष्णागायज्या प्रणवेन च ! आपो अस्मानिति स्पृष्वा दद विष्ण़रिति दिजाः ॥ १६२॥ भीक्तं विष्णुसू्तं च मूढदियां प्रयोज्य च । संप्रोक्ष्य तुटसीयुक्त मुद्रया कुम्मसंकतेया॥ {ज सषोऽ्यायः ] ~ बृद्रहमसंहिता \ ११३ स्मरन्गुरुपदाम्भोजमम्मसि चानमाचरेत्‌ ! प्रवाहाभिमुखं भानं गृहे भयंभुखं चरेत्‌ च्ात्वाऽऽचान्तो बारिमध्ये चिः पटेदचमपेणम्‌ । छ्नाङ्गतपणं करत्वा संध्या कुर्याद धानतः ॥ १६५ ॥ जले जठेन पुद्ाणि करस्था द्ादशसंख्यया । ज्िखामादध्य मूलेन गायच्या मौनमाभितः ५ उण्ठं केशवाय नमः प्रोच्य तथा नारायणाय च । माधषाप नमश्चैवमाचमित्छवैः फमंणि ॥ १६५ ॥ गोविन्दाय भमस्तद्रद विष्णवे च नमो वदन्‌ कपालयोद्रयोश्रेव विदध्यात्परिमार्जनम्‌ ॥ मधुद्दनाय नमो वदखिविक्रमाय च)! ओष्ठयोः स्पकषनं कु्ाद्वमनधरीधरी तथा ५ डेन्तौ नमोन्तौ ताराय ताभ्पां समाजेपेत्तथा 1 हपीकेशेन करयोः पद्चनामेन पादयोः जेन स्पक्षनं करत्वा मधि दामोदराय च ॥ मा्जवे्छुकषथारिम्मेमिरङ्गानिं संस्पृशेत्‌ संकपणो वासुदेवः प्रद्ुम्नश्चानिरुद्धकः । पुरपोसमोऽधोक्षजी नृसिंहोऽच्युत एव च जनादन उपेन्द्रश्च हरिः कृष्णश्च मूतैयः \ आस्ये नसि ववेकमेशमक्ष्णो्द दौ च कर्णयोः हदि नामौ व्वथेकेकमुदर मस्तके तभा 1 मृजयोद्विति प्रोक्तो विधिराचमने छताः १ अआचमेच्छवकार्यैपु छने दाने सुराचने । संस्परशं मापणेऽसत्सु युक्त्या पीत्वाच चर्धगे ॥ रेतोमूक्षङृन्मोक्ष द्यधोवायुविमोक्षणे \ परिशरमेऽनृते हास उच्छिष्टजनसेगमे ॥ १५६ ॥ उच्छिषटस्पकनेऽमेध्यदरेने चा्रपातने । रफकेशमटस्प२। जुम्भा्यां स्वप्रद्दनि १५५ ॥ छिक्घा्ीवनसंक्रोपेष्वाचनिच्छरद्धिक्ाम्यया | उपक्षमोपसेहारे कर्मणे मीकिषन्धमे ५ फेङादादिभिराचम्य सद्यः ्रुद्धिमवापुयात्‌ 1 अकूत्वाऽऽखमनं पिपर न क्मंफठमाग्म- येत्‌ ॥ १४९ ॥ यथाऽमिपेकजां श्ुद्धिर्हिस्व प्रजायते 1 मन्च्पूतजटेस्सदवकावामे हयन्ता शुषिः ॥ प्राणायामं ततः कुर्यान्मूलन प्रणवेन वा ॥ नारायण स्मरन्देवमयमर्पेणमा चरत्‌ ॥ १८११ शिखां मूटेन संबध्य स्वक्चासोक्तविधानतः । सध्या करत्वा हरिं ध्यात्वा सूयमण्डटम- वि ध्यगपर्‌ 1 १८२ 1 सूवमण्डलमध्यस्थमरविन्दकृतासन न । दीनायतचटुबाहुमुत्ठ्जमच्छूतम्‌ ॥ १५८९ ॥ दुरारिगद्योपेतयुल्हकरपद्जम्‌ । भरीनिकेतं भिं तददनययर् त्‌ य गायन्नीं वारिसंसषातो न स्मरेयदि फेशवम्‌ । न टमेत्कमसंसिद्धिं पन याततत हरेः पटुम्‌ ॥ १८५ ॥ रायणस्मुतिम्‌ । तस्मात्सर्वत्र संयोज्य मगवत्स्मरणं सदा 1 १८६ ॥ , „ > त्तम्‌ । घथाऽतिदरूरमप्युक्त दिना पिष्णुस्मृतिं द्विजाः त गरणवैनिर्मैरीकृतः 1 विष्णस्मरणसंसक्तो हयः सर्वपु कमश" १८८ परनेद्िपणुदैवतयां शायनं वेदमातरम्‌ 1 अष्टाक्षरेण मूठेन बाह्णः शुद्धिकाम्यया ॥ मुनय ऊः क + 9 तदत ता दम्या माप्य शपते पितः कथं सा पिपयैवत्ा संशयं नः पणर ` १५ अनदः कछृतक्षौचो ११४ भारद्प्चरा्न्त्गेता- [ १ तृतीयपादे भ्रीबह्मयोवाच-- | आदस्य पुरुषो योऽसावहमेवेति निश्चितम्‌ । आदित्यस्य शरीरतवादएमेदं श्रुतिरजगी ॥ सवेतुनामका पिष्णः सवित्रस्थो विचायंत्ताम्‌ । सविता देवता तेने गायच्याः ख्यायते बुधः ॥ १९२ ॥ न स्वतन्वतया देवो गायञ्याः सदिता मतः । नारायणादेव सर्वमत्पन्नं श्रुतिरुमगौं ॥ तस्मान्नासयपस्वामि यक्किदिदृदश्यते जगत्‌ 1 अतो नारायणपरं ज्ञानं कर्म तपः त । श्रुतः ॥ १९४ 1 सृयन्द्रा्यीन्विधिं सोमं रुद्रं वायुं क्षितिं जम्‌ । वाषदेषात्मकान्याहुः क्षें . कषेचज्न एव च ॥ १९५ ॥ विभूतयो हरेश्चैता मद्रपीठतया स्थिताः 1 तदमेदतयोपास्या सुसृश्चभिरदर्मिकशम्‌ \१९६॥ चफ्रगद्‌ोपेतः किरीरी डुण्डटी तथा 1 सयंमण्डलमध्यस्थः सूंभेदेन चिन्त्यते ॥ धीनां प्रवर्तकत्वं हि साक्षान्नान्यतच्र युज्यते । य आलमनीरि वाक्येन हरिरात्मतया मतः) सायङ्पाऽशेपभूतानामादित्यश्च्षुरुत्तमम्‌ 1 इति पएीठतया विष्णोरादित्यः प्रतिपद्यते ॥ योयोयांयांतनुं मक्तः ्रद्धयाऽधिघुमरहति । तस्य तस्याचर्टां श्रद्धां तामेव विदृधा- स्यजः ॥ २०० ॥ स तया श्रद्धया युक्तस्तस्याऽऽराधनमीहते । टमते च ततः कामान्दरिणा दिहिताम्ि- तान्‌ ॥ २०११ अन्तवक्त फठं तेपां तद्धवत्यल्पमेधसाम्‌ । देवन्देवयजो यान्ति मक्ता यान्ति दरद्‌ ॥ अब्यक्तं सर्वभूतस्थमास्ानं तमबुद्धयः 1 परं नैवाभिजानन्ति श्ञरीरेप्वात्ममानिनः ॥ अतो नाऽसत्मानमातस्थं सत्यसंकर्पमच्युतम्‌ ! नित्यानन्द गुणोपेतं सर्वत्तमवयधिं हरिम्‌ ॥ प्राप्यं भयं परं बह भरा्ुवन्ति कदाचन । तस्मालित्यपदाकाङ्क्षी गयीं दिष्णुद्‌- वताम्‌ ॥ २०५॥ अपराधयति सर्वर विधिरेव दिजातयः ! व्यापको सगवामेप व्याप्यं सर्वं चराचरम्‌ ॥ न लट्स्ति चित ग्रस्परटसटेवेत किचन । ब्धा शप्तश्छ ङट्श् रणो सास्करस्तथा। विचिन्त्या वाघ्ुदेवस्य तमुमूता षि्रूतयः । वतुर्भृजाः शद्धचक्रगद्ाजलजधारिणः ॥ मान्यं देवं नमस्कु्यातच्छरीरतया पिना । परथक्खेनार्चयन्तो वा मामकासते प्रकीर्तिताः हरेः पीठा हरदास हरिशिषा दिजातयः ! पृथग्भूताः कथंमूता उपास्या मुक्तिमिच्छता छूकर्यं वादुदेदस्य मुक्तिभिच्छन्ति तेच्पदे कथं तेरितरे सेव्यास्तदीयस्वमतिं चिना ॥ इति शरीबृहद्रहपंहिाय) तृतःयपादे सदाचादनिहपणरं नमि पप्तमोऽध्यायः ) ५ ) आदितः श्टोकार्ना समष्टबद्ाः-- \ २९५२ ॥ [1 भय देवीवधादेऽश्मोऽध्ययिः 1 [1 नहमोवाष~- व न. प्हषादः स्षममवरपुरा प सुनयो नद्ध ! पिस्ता; कफिमिष्ानां ते सक्षेपासवदामि पः ॥ ॥ रज [ < अष्टमोऽध्यायः + बृहद्ह्मसंहिता ॥ ११५ मुनिः कोटः पप्रच्छ याद्ववरक्यं महायुनिम्‌ ! आसशब्द्‌ः समादिष्टः सषिचक्षि्ज्ञयो- रपि ॥ २॥ बरह्महाब्दः समाख्यातः षवक्षवज्तयोरपि ॥ सवन्तिरश्च यः साक्षादपसेक्षः प्रकीतितः " तमादक्षव महाभाग. प्राप्यमाप्वतया {स्थितम्‌ । उपास्यमूतं सर्देषामालमानं परमेश्वरम्‌ ॥ याज्ञवल्क्य उवाच्- सिच्रक्षिचक्ञयोरात्मा परमातमा प्रकीतितः । कोकमोहजसराृलयुदेहधरमानतीत्य य! १\५॥ एतैः संसष्टमात्मानं क्षे ्ाप्यतीर्य यः! संस्थितो न विना येन कषिचषेनज्ञयोर्मनाकर विदिस्वा चेनमात्मानं बाह्णाः . स्वान्तरस्थितम्‌ 1 पु्रवित्तिपणां हिता तथा ठोकषे- पणामपि ॥ ७ ॥ यदर्थं सकं "हित्वा करत्याऽनन्यप्रयोजनम्‌ । अनम्पसाधन कतवा भिक्षां च चरन्ति हि । निर्वि सर्वतस्तस्य दोपासां चक्रिरे द्विजाः ॥ ५ ्मासानमाक्ञाय मरकं पुरुषं परम्‌ चाक्रायण उषस्तस्ते शूरय; पप्रच्छ सादरम्‌ । याज्ञवल्क्यं महात्मानमुपासाथंमकल्मपम्‌ बह्न्बह्मापरोक्ष यतसाक्षास्स्वात्मसंस्थितम्‌ ॥ कतमः सोऽन्तरात्मेति समाचक्ष्व यथा. तथम्‌ ॥ १९५ 41 1 , याज्ञवल्क्य उवाच य; प्रयोजनख्येण सर्वं सर्वघ्न जायते । तत्सा्चाद्पयेक्षं हि कञाररात्माथ॑साधकः ॥ १२५ अपानिति ह्यपानेन व्यानेन व्यानिति ह्यपि 1 उदानेनोदानिति च समानेन समानितिप स आता द्यान्तरः साक्षाद्रह्य सर्वत्र संस्थितम्‌ । सएव स्दनामाऽसौ दषिभ्रवण- चेतसाम्‌ ॥ १४ ॥ द्यृणोऽयमश्रुतश्च ञुणोति दि दरहा श्रोता चेतपिता न तं प्यति कश्चन 1 अतो द्रा दयद्ोऽयमधतन अविज्ञातो हि विक्ञाता हयमतो मरुते मुने \ विद्विद्धतरयस्थ सर्वेपां स हि कारणम एषं ्रुखाऽन्तरभतं मगवन्तं सुनीम्वरः । संदिहानाः नस्तन याङ्वत्कयं महापराज्ञमासतच्वबुयुत्सव, 1 कायजातमिद्‌ं सव नकरूप कद्1दन ॥ १८ ॥ वि रतं मोतमिदं कस्मिन्परवत्परिनि्ठितम्‌ ॥ दाचक्रवी पुनः । पमच्छ कस्मिन्पंमोतमोतमेतच राचरम्‌ # रु दि 1 आकाशे सच कस्मिन्दि अन्तरिक्षे निकषा भय ॥२१॥ ~; लोके धोठोकः डतर सत्तम \ आदित्पछोके कुत्रापं॑चन्द्रटोरे च कुल सः ॥ २२॥ मोरे च शुच सः! न्धरवलोके सोऽप्यस्ति करिमीकषे प्रजापतेः द्स्मिन्ष देवढाक , 3 रा {नि बह्यठोके प्रतिषितः । ।सच छुचेति मा गान द्यतिपश्रं प्रगे. जपं ॥ २४ || बह्धण्यवालिलाधा छतं प्रोतमिदं जगन्‌ \ तन्तव्विव पले ग तस्मविष परो मतः सेण स्थितस्यास्य दुषादानतया हार । निदविेषतया स्वस्मिरिस्यतं विदवमरोपतः ^ १ "का "मिपो क ) > + ११६ नारदपश्चरातान्तगना- [ २ ठृतीयपदे- पटवद्याकसेत्येतन्नामरूपवि मागवत्‌ 1 हयधीनतया चार्य स्थितिर्वियमनं तथा 1२५ तस्मालिज्ञास्यमेवायमुपास्यः सर्वथांच सः, सूजमूतोऽयमेवेकस्तथाऽन्तयां मिरूपतः ॥ स्थितः सवं मुनयो हरिरिव न संशयः प्रविदयान्तर्यमयति सर्वभूतानि सर्वतः॥ २९ ॥ स्वव्याप्यसतेरपिक्तातः कररगदचिद्धिषैः । उद्वालको याक्ववस्व्यमप्च्छस्सूत्रमन्ति- कम्‌ | ३० ॥ वथाऽ्तयपिणं ब्रूहि याक्ञवत्क्येत्युवाच सः । श्रुतं बेद्नमाहाल्म्यं कबन्धाक्ताप्यसद्मनि। स वद्यदेवदेवार्मयज्ञवित्स्याच्छणोति यः ! यान्ञवल्क्यस्ततः प्राणः सूत्रमुक्तमिहारुणे ॥ भूतानि सर्वाण्यङ्गानि भाणा दिव्यानि सन्ति हि। सच प्राणों महामाग संश ह्यन्तरार्मना ॥ ३३ ॥ तमन्तर्यामिणं दहि याज्ञवस्क्येद्युवाच सः । अव्रवीया्ञदल्क्योऽपि तमन्तय मिणं द्विजाः †॥ ३४ ॥ पृथिव्यादिषु मतेषु शरीरेषु व्यवस्थितः । यो वेद्‌ तानि तानि तं विदुः स्वनिया- मकम्‌ ॥ २५ ५ सोऽन्तर्यामी द्यात्ममूतश्चाषटुतोऽन्यक्तनामधरक्‌ ॥ आदित्यचन्द्रादिविदुह्ोकपाणेन्दि- येपु च ॥ ३६१ वेश्यक्ञेषु भूतेषु योऽन्तयंमयति स्वयम्‌ सैन पिदुः क्रीसयाणि यो देदातसतया स्थितः ॥ सोऽन्तयप्यमुतश्चाऽऽत्मा परमा्सा हरिः स्मृतः \ य आत्मनि स्थिती द्यास्ा शरीर यस्य चेतनः ॥ ३८ ५ आत्मा न येद्‌ यमसौ वेदाऽऽस्मानं पयोऽग्रतः 1 यमयत्ययमास्मानमन्तर्ामीति स स्मृतः अदृष्ट एव द्र्टाऽसो श्रोता चाश्वत एव सः । अविन्ञातैव विज्ञाताद्र्टाभ्रोताज्ञ एव सः) नान्यः स्यातन्छयदहीन्वाच्छेपत्वाचस्य प्रता, । अतोऽन्यदार्तं सर्वं हि कतमेको हरेः स्वयम्‌ ॥\ ४१॥ स्वतन्त्रः सर्वोति भुत्वाऽऽरूभिरुपारमत्‌ । एवं विनिश्चये जाते सवासा मगव- न्दरिः" ४२॥ ससिद्धः सर्वमूतानाबुपास्यः सद्धिमूतिषु । सावित॒नामको देवः प्रमामण्डलसंस्थितः ॥ परपातमा स शारीरः सि्ज्ञोऽन्यो दिधीयते । गायत्री सूर्यरूपेण मगवन्तमधोक्षजम्‌ ४ उपदिदेश मूतानो भेयसे बुद्धियोधकम्‌ । सवितरसंस्थितो देवः सषिव्रा्मा सनातन्‌: ॥ त ध्यायेम परं येन बुद्धयो नः प्रणोदिताः \ यथेन्द्रपाणङब्दैश्च निदो भगवान्हरिः ॥ तथा सवितृक्ष्देन सविघ्रात्मा विधीयते 1 सुमुस्षवो पिचर्पिवं सर्वत्र परमेश्वरम्‌ 1\४\॥ उपासते न संदेहः कर्तव्यः शाखनोदनात्‌ 1 बाह्मणानां विक्ञेपेण गायच्या मूकविद्या उपास्यो मगवान्विप्णुरुदिते सूय॑मण्डठे । अष्टाक्षरो मूटविद्ाप्रणवाद्यो मनीपिभिः ए निशितः सर्वविद्यानां मूर्धन्यः परमे! मनुः 1 अष्टाक्षरेण सक्तां मायत्रा विन्पसेत्तमी ॥ (न एव धैप्णवो विप्रो मतो. नारायण्पत्मकः । पविना मूटेन गायत्या, न विभो जायते द्विजाः ॥ ५१ १ स. व्थारस्य धः 2 स, तमन्तया । देख, सर्द ह्य । [ ३ तृतीयोऽध्यायः } बुहद्रह्यसंदहिता 1 ११७ न विनोपनिषद्रानं गावञपास्तसरविद्धवेत्‌ \ अविज्ञाय मनोस्तस्य कर्मबन्धाय केवलम्‌ कतठक्ष प्रजपताऽपि गायनी तैद सिद्धिदा \ सिद्धिस्तु सर्वलोकस्य कतुः स्वाश्रयस्य | हि ॥\ ५६५ वासुदेवस्य वेङुण्ठे पदुपष्ठवसेवने । विप्रस्य सच्वदेहस्य चैकुण्ठपद्कादःक्षिणः ॥ ५४ ॥ मान्यो देवः समाराध्या विनाऽघवरणसच्छियाम्‌ । विष्णोयावस्णव्वेन शरीरप्वेन वा पुनः ४ ५५ ॥ दिमृतिखेन मो विभा माननीया दिषोकसः । समायिकविचारेण प्रथक्त्वेन दिवौकू- साम्‌ ॥ ५६ ॥ आराधनाल्लगद्रन्धो न निवतैत क्टिवित्‌ 1 विष्णोः समत्वबुद्ध्या च नये निरयमप्तु- ` | यात्‌ ।॥ ५७ ॥ दिना दस्यं ह्रेश्वान्पस्सव निस्यसंनिमम्‌ । संसारो निस्यः भाक्तो यच्च॒ नाऽऽचाय- वनम्‌ ॥ ५८ ॥ निरपोऽपि मदेन्पुक्तियच्र गोदिन्द्चिन्तनम्‌ 1 अत्र मायाः प्रवक्ष्यामि निःसदेहाय मोः सुताः ॥ ५९ ॥ राजा कोसटमः ण्डतठे ॥ ६० ४४ शशास वुधा स्वां पयोधिपटमण्डिताम्‌ । धा्निको दयया युक्तो वृद्ध बाह्यणसेवकः॥\ सकीिपटसंवीतसमस्तक्षितिमण्डलः 1 स कदावद्धरः कौपान्न्टराज्पो बभूवह ॥ त्यक्त स्वजनबान्धवः ॥ शाच्चभिमिजितः संख्ये जगाम गहने वने \ एकाकी जीवरक्षार्थ त (येतो दीनः निम्न दुःखसागरे ॥ अ्ताय पुष्पमद्राख्यां नद गिस्तिमा- भ्रयाप्‌ ॥ ६४ ॥ तपित ्ठाघेता ६। [समकरो चिरम्‌ 1 तच विलेभ्वे नाम महादेवो विराजते ५ र तेत्यमेव हि 1 पूजां कुर्वन्ति दातक्षो निजकामानुारतः५ न्ति = हद हरं चन्द्राद्कमोटिकम्‌ \ तच्ाय तरूजाठेषु चकर तुणकेतनम्‌ ॥ फलमूलाशनो वे सदिन्ताव्याकुठमानपः । चिन्तयामास मिमान = १ भददकेषस्वनम क्तस्य दुरास्मनः । क द्रः क छाः ब्रठाः क राज्य स्वप्रसंनिमम्‌१ शेपस्व न" ~ कालेन कवटीकृताः \ अह! कष्टमहो कष्टं विनटेषु पुनः पूनः . ॥ नारादणातरो नान्यः को हि ससारनादानः। आसा द्ध दसनो नाम ते मोदान्द्गप्णोपम ह धावतेमे मन हि ५७१ ॥ > जीदितिन मे नूनमिहामुच स्युतस्य च। मनोन याति परमे देवदेवे रमापत (५७२५ नव राठयद्ते का मे गतिरन्या मदिप्पति । पुष्पभद्रा राजा मरणे कतनिष्यः ॥ वि्वेभ्वरं नमस्छरय (निपसाद्‌ महते 1 एव {वेन्तयतस्तस्य गौतमो मुनिसत्तमः आजगाम यद्रच्छपा । पर्यहेस्तीर्थया्रा्थं वसुधां पिष्णुदह्टमाम्‌ (व तिष्यः सेषुक्त अ= त तदेन्वर ने निजने विषयान णये हषा पि्ेश्वरं हरम्‌ \ ऊपश्यन्नुपतिं ठीनपटे निर्जने इनिः ॥ ५ ए ए ॥ ११८ नारद्पश्चरावान्तग्ता- ( ६ तृतीयपदे- महाकारुणिको गवा तं पप्रच्छ तपोनिधिः 1 क्त्यस्तवं कुत आयातः कोऽसि खिन्न मना वने ॥ ५५॥ मयानके शिवान्पाटव्याघविच्रमृगान्धिते 1 निरन्ने निर्जने देशे कथं गतिरिहामवत्‌ ॥ मद्रात्तम उवाच- मद्रासनेति षिख्यातो राजा कोसटमण्डले । शत्रुभिर्निर्जितोऽरप्ये भयादिह धाम्प- हम्‌ ॥ ७९ ॥ जनसंदश्नाद्धीतः शद दारविशद्कुया । नान्ते दुःखस्य पश्यामि को मवानिह एच्छति॥ गातम उबाच- जहतु गौतमो नाघ्ना तव माग्वादिहाऽऽगतः 1 स्मरस्व दुःखनान्ञापं शाक्रे चामर्पा सह ¢ ८१ ॥ धरुक्तियक्तिप्रदो दयो नान्योऽस्ति गिरिजाधवात्‌ 1 पः संहरति कत्पान्ते चिलोका लोच- साने; ॥ द२॥ मक्तानां वरदः सद्यो बिल्वाक्षकनका दिभिः 1 ताण्डरेः स्तवनैस्ताछिरक्तर्मटवाद्मैः ॥ विछम्बितफठेरद्वैः किमन्पेरच्युतादिभिः । सस्ते राज्यलामाप महादेवोऽवधारितः ॥ दमशानश्षापी मगवांचिने्नी नीटलोहितः ! मखो हिमांद्युधवलो वनमाछाफतोरगः ॥ गजचर्मपरीघानः खदराङ्घायुधमूपणः । शितिकण्ठोग्रकण्ठश्च हरोऽन्यकविना शनः ॥८६॥ वृषध्वजो महादेषश्यन्द्र चूडो दिगम्बरः 1 ज्ञानदो ज्ञाननिस्तः पञ्युपः पावेत्तीपतिः ॥८७॥ महादव धराधीश्ञः पिनाकी पावकाम्बकः । कपर्दी दुषटदमने महारो महातपाः ॥ समापसं(स्यततः फामदहनो धारणाश्रयः । नित्योश्षरो निरातद्ो धीरो षिपधरो मवः॥ अरण्यवासी कफेटासकेतनो वरयिषटरः । विमृतिभुषणो मतिपदो मुतिकरो यरः ९० ॥ दाग्मी सत्प्रतः सत्यः सतीप्राणग्रियो सुतः । यक्तविध्वस्नो देष्षगर्बभट्वकरो वमः ॥ मतपियो मतनाथो भतपासो मरापटः 1 एुप्माण्डमेरवानीकमीपणो भीमदृक्धनः ॥ दिमीपणों जितामित्रो राचणारापितः प्रः । भरन्नषद्नाः नित्यं पनुसोन्मत्तटो यनः ॥ घनो घनदाधील्तो निर्वृत्तो निमदों मुनिः \ बाणभियौ राणर्द्धो ाणत्तश्ननिरे तनः ॥ ९४ ॥ तापच्रपहसे हारी शेटजापतसुः स्मृतः । तरुणस्तारिताप। प्ये गीकाणाराधितः शिषः ॥1 सेचरः सेयराकटो जदामुकरमण्ठितः 1 स्टोर भरवास्यो उमरो्यादुनप्रेयः ॥ प्रथ्टदस्तो एस्ताग्नषिधृतव्रहममस्तकः 1 अष्टाट्हासदिष्वस्तरटयृद्रोऽद्िमूपणः ॥ पाद्((मपातस्षत्रस्तशषः स(म्पतभषषएः 1 पतदटवन्द्मध्पस्थः 1पादतश्नसम्लतः ॥ फपाटमादटी दुदक्ष पोगिनागणन्ुत्पधृक्‌ ( काटमीतिरुसे देवो वमद्रूतमवकस्ं ॥ एवं नागायां जप्तया ध्याता परेद्वेभ्वर दरम्‌ 1 राजन्वद्धासटिमूत्वा पिनिवेदं (निप दुपेत्‌ ॥ १००॥ ~~~ क. [ ८'अ्टमोऽयायः 1 यृहद्रह्मसंहिता ॥ ११९ जय विशविश्वर श्रीमं॑स्तरुणार्कनिमेक्षण ।जय काटानलोदीप शष्ठ मीतिष्ठरा भदा १०१॥ जय चक्ष महामाग कर्पान्तङ्कतकेसन जय दीनातिंशमन दरुमीतिहसे मवं " उप्रवरयोग्रवदुन महाभैरवश्{सन । प्रपदाक्षान्तदिक्प्ान्त हाञ्च मीतिहरो मव ॥ १०३॥ तिपुरान्तकरोप्रकञ. चन्द्रचूड पिनाकधृक्‌ । अन्धकान्तकरोदग्र घु मीतिहरो भ्ध॥१०४॥ महाष्हासवदन्‌ द्ावितशपराक्षसं । खट्वाङ्कधर चण्डीका शञ्चमीतिहरो मध ॥१०५॥ [+ श क्षे नागेन्द्रहारं नागेन्द्रसूतच नागेन्दरभूपण ॥ जटाविकीर्णघदनं शचुर्म ज्य हाठादलास्वाद्विद्ग्धारुणलोचन । छन्दु्पहर मूतेक्ष दादु भीतिहरो मव ॥१०५॥ शामुलो चनज्वालसेद चजगतीनत्रय । सृल्युंजयोगरदष्रास्य शञ्चमीतिहरो मव ॥ १०८॥ रण्डमालाचितामस्मनिञ्लात विपमोजन । मद्भ्याघू्णनयन हा्चमीतिहरो मव ११०९ कटपान्तकालिकामीतविनोदित महानट । जुम्माविभ्रान्त छोच शयुमीतिहरो मव ॥ ध्याघ्रमासनारूढ सेचरीभूचरीमिय । दिगम्बर दिशाधीश शनरुमीतिहरो मव ११११५ पश्चाश्नायविचारज्ञ पश्चान्नायनिरूपक । पश्चान्नायकथामीत शु मीतिहरो मव ॥११२' सर्वागमप्रजनक सवांगमनिरूपफ 1 सर्वाव्ययक्षमासार शच मीतिहरो भव॒ ॥ ११२ स्वयोगिजनासध्य महायोगिन्महोवुय 1 महोदर महापार हाञ्च मीतिहरो मव ॥११४५ ताण्डवाचायनिपुण महाताण्डवकरखमो । विनो दितसरबात दाद्ुमीतिहरो मव ॥११५॥ जितनिद्‌ जितालस्य [जितेन्दिय जनिय 1 जितमित्र पविषु ाच्चुमी तिरो मव ॥ परब्रह्म परानन्द्पूर्ण पर्वतभापते । भञण्डीपरिषोपेत चु मीतिहरो मद ॥ ११७१ पश्ुपाठ महापाक्ञमसन प्राणदायक ! परलोकप्रद मीढ क्ष्ुमीतिहरो मव्‌ ५! १८ ॥ [+> निर्न निराकार निर्विकार निरामय । निष्कठद्भ निराधरर ्घरुमीतिहरो मव ॥ निबासन निसम।स निप्मपश्च निजेदवर । निजाकीड निजामास शच्चुमीतिहसे मव वागतीत जनातीत कालातीत निरंश \ सर्वातीत पिनीतेश श्रुमीतिहरो मव १२१५ मीर्वण्गीत दिक्षा मीटिमालाश्वितारुण । वि न ९ सदैकरस क्षाताशुद्धदासामरभिय । दुवाद्रं दटितानङ्गः शच्चुमीतिहरी मय ॥ १२३ ॥ गणेङ्खापरिप भौरीश्च मोाहन गुणाकर 1 गोद्‌ गोविन्द्‌ मोमक्त शघ्मीतिहरो मय ॥ शेपदुर्जन 1 कासारकीतुकिन्कान्त शद्धुमीतिषो मव ॥ । समदकशाम्बतस्वामिरश्षरणागतवस्वट । निरभक्तमाय चिजट शद्ठमीतिहरो मद \1१२६॥ -तवलमानन्त शद्चुमी तिहरा मय _ ॥ गुणातीत गुणाधार गुणगीत शुणाधिप । एका नतोऽस्मि चरणद्वदमदव प्रणतोऽस्मि ते 1 रक्ष रक्ष महादेव शद्चमीतिट्रो मव ॥१२८ ॥ हाहा्ृहवीरयहारिन्मिन्धि भिन्धि विमपण । छिन्धि दिन्धि महाषोरं शघ्ुमी तिहर = मव॥ १२९५ ॥ निवारय सयोपेत तरकषाखाख्ेमवम्‌ । निं न्धि परसैन्यानि कघुमीतिदते मय, ५ विद्रावय महावीर वाहनानि सहश ॥ निपाटय महादुमगरशद्चहे मव ॥ १६११ न -ति शठयुसटा ‡ 1 पाहि मां परिता देव सर्वतः क्ारणागतम्‌ ५ नावि जयशब्दैरुदी रितम्‌ \ र म राजराजेक्ं सर्वतः दारणागतम्‌__ ५ सिंहास राज{सह र न्दर: 7 सवत्‌. -------- बकः + १२५ तारवुपश्चरावान्तगता- | ६ तृतीयषदे- ति स्तो महामाग शद्चुप्रशमनाभिधम्‌ । शुविरमत्वा क्िवाचरयिां प्रजपस्थ समाहितः॥ गोतमोऽमृषिश्चास्य च्छन्दोऽनुष्टुप्पमका(तितम्‌ । देवता मभवान्रदः श्रुहा बीजमी. रितम्‌ ॥ १२५ ॥ प्रणवः शाक्तिराख्याता पार्वती प्राणवह्वमा । विनिथोगाऽस्य संप्रोक्तः शद्ुप्रशामने प्र१॥ ॐ नमः काठखूपाय ह्रं नमः शयूटपाणये 1 महादेवाय वीराय परादेतीपतये नमः ॥ द्राचिश्चदक्षसे मन्छ्रो महाश्श्चजयः स्मृतः } न्यासार्च॑नम्नेमेष कुर्यासाणासियम्य च ॥ शबखप्रशमनं स्तोत्रं श्रद्धया प्रपठन्तु यः ! तस्य रष्क्रता पीडा विनयति न संशयः ॥ सद्धं सादरणं देवं ित्वेश्षं पूजयेत्सदा ! ॐ नमः कालरूपाय हदयाङ्गृ्ठयोन्यंसेद्‌ ।1 ॐ नमः श्रूठहस्ताय तजनी शिरसोस्तथा 1 शिखामध्यमयोर्दैयो वामदेवाय साद्रम्‌ ॥ अनामिकाकवचयोर्वीरायेति निवेदयेत्‌ । कमिष्ठिकानेच योश्च पार्वतीपतये तथा॥१४२॥ नमः सतठयो राजन्करयोश्च निवेशयेत्‌ । तती ध्यानं महेशस्य इ्त्कार्यस्य सिद्धये तेन ते शच्चुसंहारो भविप्यति न संशयः ॥ १४३ 1 उयक्षं कराटवद्नं शितश्ूलदहस्तं चन्द्रा्पचृूढममराधिपप्राजिताङ्धिष्‌ । गङ्धाधरं घव मस्मविभृपिताङ्खः मौरीपतिं मयहरं मवमाश्रयामि ॥ १४४ ॥ इति ध्यानं महेश्षस्य संध्यायां प्रातरेव च 1 मध्याहवे करुवंतां पुंसां नारिैन्यमयं मवेत्‌ ॥ भ्रसन्नोऽयं हसो भक्त्या भक्ति मुक्ति पयच्छति । कि शतरमाच्क्षमनं चण्डीशस्य धरा पिप ॥ १४६ ॥ इत्युक्त्दाऽन्तहितो विप्रः सशिष्यो गौतमो मुनिः 1 कृतवांश्वन्द्श्रडस्य पूजनं प्रयतो नृपः ॥ १४७ ॥ मेम्णा च श्रद्धया निष्पं भिकालश्रुमया सह 1 प्रत्यक्षमकरोहैवं कालेनाल्पेन सेवया ॥ स्वसैन्यं प्रददौ देवो वधाय द्विपतां द्विजाः 1 स्वराज्ये स्थापयामास मद्वासनमकत्म- पम ॥ १४९ ॥ सच मद्रास्नो राजा प्रसादाातपार्दतीपतेः । अकरोद््धारास्यमकण्टकमयत्नतः) १५५॥ महामन्चीव सकटठं स्वसैन्येनेव भूतपः 1 मक्छ्या ररानया षद्धो काले काठेऽभमिरक्षति ¶ हति ध्रषहृद्द्यपदितायां तृतीयपादे सदाचारनिषूपणे भद्रासनाश्यानं नामा्टमेऽ्ध्यायः॥ ८५ आदितः श्टोकानां समश्वद्काः-- ॥ ३१०३ ॥ भप ततौयपदे नवमोऽध्यायः । भ्रीत्रह्मोवाच-~ गते बहुतिथे काले वछधामुश्ञासतः । शिषेकशरणस्याथ धार्मिरुस्य महीपतेः ॥ १ ॥1 ; ज्ञानं सममवत्तस्प दष्ट्वा काठस्य वेष्टितम्‌ । क गताः पिततेऽस्माकं तथाऽन्ये पितु पन्वा; २ सपम्नाऽपि मेव धूयन्ते बदयोऽस्मद्िखोकिताः ! ममापि सयसंपत्तिः क गता दवन स्थिता \॥ ३॥ [९ न्वमोऽथायः 1 युहद्रहमसंहिता ! १२१ भामथ्य क्र गत यच परसेन्य विनाशनम्‌ 1 केशा नेषोपटक्ष्यन्त ्मिरधानानमा मम | पटीपटेतसयुकत मत्रिन परिगीयते 1 यहणयान्त कयो जातरूपसम मम 1 ५1 क्राऽऽनन कमलाकर छन्देन्दुधवलद्िजम्‌ \ सुन्द्यपाङ्सजु्ट दिकयाभ्बुजठोचनम्‌)) ६ स्वप्रोपमममूरसव का्मेनीकामज सुखम्‌ । तथाऽपि निखप षता िपयेष्वनधार्वति -॥ आरारिप्तोऽपि गिरर्शा सषा मातमक्षासनःत्‌ । मुक्त प्रयच्छति प्रीती -महादृवा महा. द्युतिः \1< ॥ तन्न पश्यामि सुक्तिभं येन स्थार्कर्मणाऽधुना । राज्यसिद्धिस्ु संप्राप्ता मद्या कित. वहता ॥ ९ ॥ ुनेमृ्म्‌ ॥ कथ तदपटभ्येतं प्रसादात्पावेतीपतेः १०१ नाऽऽत्मराज्यें हृते मन्द्रह। माह राञ्पं कोको बलं भोगः प्रतापः परतिदासरम्‌ 1 वधते ते ह्यं शह वैराग्यं नेव इरयत्‌ ॥। संसारस्याभिवुद्धिम पष अगवतः कूपा 1 निाश्चता कोषरूपाऽ् सेव मे प्रतिभात ॥ अविच्छिन्नं सुखं यद्धि तद्व अगवककरपा । विच्छिन्नस्पा मनसो स्तिः कोपो ्वान- शितः 1 १२१1 मते यदि । व्यथ ह सर्व मवति विनोक्तफठटामत" ॥। येन संसाध्यते रतने सकाच ठ काप्रकेन मया चवमाराध्येषः प्रसादितः । पछालोपमराज्याथ नाऽऽतमतण्डुठकाम्यया ।\ पिदखामकृतसदबुद्धिमुमवा सहितो हरः \ आरायितो मषा घ्या सगपुष्णाम्बुलि- प्सथा 11 १६५ अतोऽहं सकलं हित्वा वाऽडश्ुतेषुमापतिम्‌ { आराधपिप्यं सततमात्मकामो मह श्वरम्‌ ॥ १४ ॥ एवं निधन्धयुक्तस्य राञ्यध्यागं प्रकु्ध॑तः \ आविएसीन्महादेवः कैलासाष्ुमया सह अहमिन्द्रस्तथा चान्ये {सिद्ध मन्धवाकनसर्‌" । दषेन सद सप्रताः कुमारा नारदस्तथा कोतुकाथं महामा नििण्णस्य महीपतेः । कथ सदाशिवो यामा राज्ञो युक्ति विधा- स्यति ५२०५ (स्थताः निजेश्वपं विमोहिता ृपध्यजोऽमवननेवपकषपोरतिषिः स्वयम्‌ दृष्टा सहसोत्थाय राजा हपसमन्वितः ॥ सूपविष्ट एतातिष्य फुताख्ठिरमापत ५ पते । चन्द्रचूड मयानारा ड सवर्थिसाधक ॥ २३॥ उपायं यद्‌ देवे स्तिमे ! यक्त क्तिषदंर्दव गीतमरस्त्याममापता २४१ मुक्तस्तु देवव ~ धामे । मक्तिमिच्छामि संसारद्चस्त श्षरणं गतः ॥ अवतो हि समाधिना 1 अ्तुमोद्य विभ्वारमन्नयुरता दातुमहसि ॥ (1 उवाच दविप पीमहविव =. संसारन्मोक्षमिच्छता । आत्मा मे यप ज्रः सदाशिव {टितः ॥ २७ ॥ त्थतः ) ते पिना नध प्याम शणमेकान्तिजा गातम च पयः अवणनाि क 1 प्राणापानमनोयृद्धिविन्ता्हकर्णषु 1 ५५ १२९ ारदपश्चराचान्तग॑ता- [ ६ ततीयपदि- सवै छारयति प्रातो मृेया सर्वप्रयोजफः 1 परमातमा स चार्माकमणरतः शाश्वतो हरि अहं स चासिमि योऽ वे सच तस्य मनुः स्यृतः। तमां क्ित्ताय सुधियः सेवन्ते बन्ध ? । मुक्तये ॥ ३१ ॥ भार्‌ क्ेदल्यदो राजन्परतन्त्ः स्व मावतः । स्वतन्त्रः सवमृतासा परमात्मा रमापतिः ॥ यं चाऽह च सुराः सर्वै तनवः परमात्मनः । तमात्मत्वेन सर्वेपां विजिज्ञास विमुक्तये स्वस्वरूपस्य संप्राप्तं मुक्तिमाहुमनीपिणः । सतवमान निर्द्ं यदायत्तमिद्‌ं जगत्‌ ॥ यरसखमासमनि भोक्त तदायेयेतया स्थितम्‌ 1 विधेयत्वेन निर्दिष्टं शेषत्वेन प्रजापतेः ॥ आधारत्वेन स्थितो यो विधातुलेन वा पुनः । दोपिसेन च राजेन्दर स चाऽऽसमा सुक्ति- मिच्छताम्‌ ॥ ३६ ॥ तमेव क्षरणं गच्छ सर्वमावेन मानद्‌ 1 तखसादात्परय ज्ञानि स्थानं पराप्स्यसि शाश्व- तम्‌ 1 २७॥ स्मृतेषु यो राजन्नन्तर्यामितया स्थितः 1 स चोपास्यः प्रयत्नेन यदीच्छेत्पर्मा गतिम्‌ स्वान्तरस्थं परात्मानमारमत्वेन विशां पते 1 संपूज्या प्रमोक्ष्यामि तथास्वे च तथापरे आस्मातुसच सर्वेषां प्राप्यो मोग्यः सनातनः 1 तमिज्ञाय राजेन्दर कथं भुक्तिमवि- प्यति ४०॥ नाहमात्मा च सर्वेपां तत्पुथक्त्वेन मानद्‌ 1 मदुपासनया कस्मान्मुक्तिमाकाङ्क्षसेऽनय ॥ मदृन्तप{मिणं स्वस्य चान्त्यामितया स्थितम्‌ 1 विज्ञायैक्ययिया राजन्विमुक्तो मव संसृतेः 1 ४२॥ एतेसयोपदेश्नेन युक्तिं दास्यामि सेवकान्‌ ! आत्म्येन तमाराध्य मुक्तो मव विषां पते चेतनाऽयमणार्मित्यो जीवो नाऽऽतमा क्ञरीरिणाम्‌ 1 नैव प्राप्योऽयमन्येषां मोग्यो मवि मर्हति ॥ ४४ ॥ य आला स्थमूतानां सशक्तिः सनातनः । स्धनामा सर्वरूपः सर्वज्ञः सर्वधृग्विमुः ॥ स एव सर्वमूतेपु नामरूपेषु स्थतः 1 उपास्यः परमात्माऽसौ पूणः पुरुपपुगवः ॥ ४६ 1 अहं ह्या च देवाश्च मुनये मनवस्तथा । तदात्मका मविप्यामः सर्वं तद्टुषतिनः १ उपास्यामो वयं स्च तमेववैक नराधिप 1 त्वमप्येनं धिया देवमाराधय जनादुनम्‌ ॥४८॥ अन्तयामितयाऽस्मासु स्वास्मिन्वा विदयिस्छु च \ विमूतिप्रपदि्टासु ह्यवतारेषु वा पुनः निधाय चेतसो वृत्तिषुपास्व सुसमाहितः 1 कल्याणादिमुणोपेतं सर्वज्ञं सवकारणमर्‌ ॥ नारायणं परं बद्ध परमात्मानमद्यम्‌ । सर्वावासं निजाधारं पुराणं पुरुषोत्तमम्‌ ॥५१॥ जथ वा वरिसुणातीते वैकुण्ठे परमे पद ॥ महाविमूतौ भूतानामगम्ये नित्यसं्ञके 1५२ ्ेपपर्यङनिखये स्वयमेव स्थतं हरिम्‌ 1 नित्यमुक्त जैः सेव्यं साचिद्ानन्दविग्रहम्‌॥५२॥ रमया लालितपदं.मूटालाम्यां विराजितम्‌ 1 लिगंणं प्रछतेदूरमनौपम्यमनुक्तमम्‌ ॥५४॥ चद्येदान्तसिद्धान्तेमूतिमद्धिरपाभितम्‌ । पञ्चराचातुसारेण समाराधय केशवम्‌ 1441 | >) ह अरम परमं प्येवं प्रापवं भोरपं परात्परम्‌ । स्वामास दासमूतानामाश्रयोऽमुदीरितः ॥ [ ९ नवमोऽ्यः 1 युहद्रहमसं हिता 1 १२९ “ मद्रासनं उवाच~- दिमां वधा सेद्यषि त्रिटोचन द्यानिषे \ तवद्न्यं नावद्न्महय मुक्तये मौतमो मुनिः॥ श्वरः सर्वमूतानामाधार्ः ज्ञेखरः \ कता =त{ऽविता नित्यो मष्ाज्ञक्तिसमापातः ॥ स एव स्ैमूतानां हिताय तचुते तचम्‌ ' गणातीतः परं ज्योतिधूरजटिनंपरो मतः ॥ गुरुणाऽमहत पूव पश्चा दशने गतः । संसिद्धम मवस्व पूवक राज्यमुत्तमम्‌ 11 मरदद्यर्थमपर देवं कथं मन्य दयानिधे \ अटकप सर्वमृतानामन्तयामतया स्थितम्‌॥६१॥ श्रीमहादेव उवाच राजन्यदतमेनोक्तमविज्ञाय मत हरेः 1 संगोप्य हेतुना फेन प्रायः प्र्ध विचिन्तय ॥ यदि ते हदि सदेहस्तद्‌ाऽ्द नौतम मुनिम्‌ । इहाऽऽनपिष्ये राजन संकल्पेन विटोकय।॥ इत्युक्त्वा शंकरा योमी सस्मार मुनिसत्तमम्‌ । त आजगाम स्मरणाच्यत्राऽऽस्त मय घान्हरः ॥ ६४ ॥ परणम्य चरपोदेतो बद्धाञ्टिख स्यितः 1 पूजितः परया मक्त्वा मरपेणाऽऽह हरं षः ॥ गौतम उवाच धन्योऽहं देवदेवेश दत्त प्रीमहादेव उवाच वखितोऽसि महामाम मायया त्वत मरते। न जानासि परं मूढं बीजमन्न मपा धतम्‌ देवो हि मत्परः साक्षात्परमासा सनातनः । नारावणोऽस्ति जगतां माक्षव्‌ पुरुषोत्तमः दढ छोके मुक्ता अदन्ति हि 1 उपायस्तन्र व साक्षाद्धरिरिव न चापरः ते प्राप्य मुनिक मु शरणं शव जानन्ति तस्यैव परमासन । तदेवोपदिशाम्पद्ग स्वा! मतान्युक्तये नद ॥ अतो म॒क्तिप्रदातारः मदामो वयमत्र हि! मुदश्येकनिठयः साक्षाद्धर्म चापरः ॥ अन्वेपपामो हि षयं साधनः श्रतिनोदितः त्यये ॥ ५२॥ सर्दपामेव चांश्षानामशिलन परा गतिः 1 नान्या जहतरङ्कानामाश्रयोऽस्त जट विना स्वस्वरूपं च गदति तमम एव हि । तमद्य कथं म॒क्तो मयेदेप महिन ॥ स्दरूपस्थः प्रस्थो वा स्वाल्मान (विभ्वतोमुखम्‌ । विदछोद्य परमाम भवतीति तिक्षामय ॥ ७५ ॥ ब्रह्मादिषु शषरी्पु मृक्तिगम्यां न गम्यते । च यरपसंतानो चाषठदेवात्सनातनात्‌ ५६५ मदृन्तयामण दषं न्त णामेव ष अ विदृन्तगते वाऽपि स्मर गौतम मरक्तपे 1 तवमा्नोषदे्टाते न वप युक्तिसं्रयाः \ एव त्वयोष्देश्योऽयं राजा > शिष्यता गतः ॥ देश्व्यस्यापि द्तास न रं विद्धि गौतम । पदगतः यस्माद्धगवान्परपोत्तगः ॥ अवि्लातें वि अतिस्थः पूजिता हि परयच्छति 1 पवमृष मनदार विक्वातो मोक्षदा मतः ॥ ० ॥ तो तस नि अमदानस्य ह्यविक्तातोऽपि मानद्‌ । दुत्तवान्परम राज्यं निष्कण्टकमशषेएतः ॥ + चिन्दितोऽधि दन्य । निभिः कमनाबदेप्दि पादष्ताशने 1५००४ नने यीरवं महत \ त्वपा तरिटोकगरुणा यत्सयृतोऽहमकिचनः ॥ „~ $ त, सर्वस श्नि | 1. +. १२४ नारदृपञ्चरात्रान्त्गताःः ३ तृतीयपादे, कि आलसराग्यभदो दधो विज्ञातो दि मेदिति । अतश्चैनं ममाऽऽसाने, थत्या स्पृत्यार । प्रदरय.¶॥ दर ध, गौतम उवाच-- अ ` 4 स्वमेव सर्वमूतानामात्माऽरि गिरिजिाफते ! विमूतिम्‌तारते सर्वे शरुतं मे वदमात्तव ॥ उक्तं च क्िवगीतायाममस्त्येन महासना । तथा दन्वरमीतायां श्चास्े पा्युपतेऽरि च+ क्षिवादन्यो न दैबोऽक्ति भुक्तिदो भुक्तिदो स्रणाम्‌ । कारुण्यादि गुणोपेतो गुणातीतो निरञ्जनः ॥ ८५ ॥ हदानीमपरं देव देवं वदसि मुक्तये । किं सत्यमिति संदेहमपाक्तु समर्हसि ॥ ८६ ॥ श्रीमहादेव उवाच- अहे मनुर सयं इत्यादिश्रु तिभिभुने 1 वापदेवेन यसोक्तमन्तर्यामिधिया हि तत्‌ ॥८७॥ सामानायिकरण्येन ्रह्यास्मींति तिविन्त्य च 1 तदिक्ञेपणसंपन्नमात्मानं सौक्तवानदम्‌ ॥ आसमदर्ट्या मया प्रोक्तं शृणु गीतमसत्तम । नाहमात्मा स्वतन्त्रंण सत्यं सत्यं बवीमि ते मारायणादेय स्भः संप्रवृत्तो द्विज तम । नारावणे प्रीयेत पाल्यते नचं सशयः ॥९०॥ तस्मान्नारायणो देवो निगणः प्रकृतेः परः ) निगणोऽप्यहमेषकस्तस्याऽऽ्तां पाठया- म्यहम्‌ ॥ ९१ ॥ अधिकारे निविशेऽस्मि तामसीं प्रकृतिं गतः 1 तसरसरादेन तस्साम्यं संप्राप्तोऽस्मि महामते ॥ २२॥ तेनैव कारितं सर्धं करोभि तदृधीनतः बह्मा सृजत्य हन्मि रापिमासयतेऽखिलम्‌ ॥ वावुर्वाति नभो मार्गं प्रयच्छति हुताश्लनः । राकः पचति भूतानि सृत्यु्धावति सवतः ॥ ९४ ॥ न तथ स्थः संमाति चन्द्रताराः क विद्युतः } तं मान्तमनुसंमाति तस्य भासा पिमाति हि ९५॥} अक्तियोऽपि शिवोऽहं षै यससाद्न्मुनीश्वर ! दासोऽहं तस्य देदस्य सत्यं सत्यंन संशयः ॥ ९६ ॥\ सोऽ कथं वदिष्यामि तच्छरीरतया विना ) परेशस्ताम्पं वचसा बह्मास्मीति कदाचम। दण्ड्यः स्याममरेङोऽपि पजितोऽपि मन रिभिः\ ततोऽभिन्नतया नैव पौरुषेण बलेन च यतु पाछुपते शाखे गौ्मोक्तं मया पुरा ) तज्ञ तस्यःऽऽज्ञया स्वस्य स्वातच्छ्यं विद्धि निश्चितम्‌ 1 ९९ ॥ हत्यामां मोहनार्थाय पाखण्डं धर्ममुक्तवाम्‌ । न तद्िश्वसनीयं स्पान्युमुधणां मनागपि॥ तामस्धानि पुराणानि इतखाणि च महामते । स्षतयोऽपि मवन्तीह कानिविञ्जमतीतटे विष्णानाऽपि प्रयुक्तानि मोहनार्थं सरदिपाम्‌ ! वास्यानि च बहन्यङ्गः तामसानि न 9 सक्ाय; ५ १०२॥ प्रोक्ता मोहनार्थं त्र मसमसा देवाः सूष््मसाम्पतया मताः 1 क्ररित्ततोऽपिकाः प्रोक्ता १. "^ ^. „ - -सटामते ॥ १५६ ।। म {६ नवमश्यायः | -- चंहदंडासंहिता । १२५ ३६ सस्यमिदं स्यं गीततमान्न वधाम्यहम्‌ 1 नारायणो ममाऽऽधार आधेयौऽदं निशामय बाहुु्म्य वक्ष्यामि न राणं {विद्यते ऽपर 1 नासायणपदाम्भोजमूते मुक्तमिपेवितम्‌ ॥४ भरतेदं गोतमं देवाच्छंकरादातमनो हितप्‌ । घमूय क्रणापन्नो वास्देवस्य ्ाक्किणः # योधयामास-राजानं तच वेदान्तसंमतम्‌ 1! न बोधमगमद्राजा मुनयो 'जातसंशयः ॥ भूयः शिवः समाय {िजमक्तमुमापतिः \ प्ररो घमकरोत्तस्य कपया शिवभीतया विज्ञाय परमात्मानमुपास्यं मुक्तिमिच्छता । राजाऽपि शरणापन्नो चमूव शिवश्षास्नएि तदा देवगणाः सर्वे व्योमाङ्कणविहारिणः । प्रकाक्षमगमन्मूष्ि किरन्तः सुमसंततिम्‌ ॥ धन्योऽयं तपति; सिद्धः ज्ञिदमर्त्वा महीतले । बहूना जन्मनामन्ते प्रपन्नो जायते हरिः सहसेषु कथियतति सिद्धये । यततामपि सिद्धानां कशिलानाति माधवम्‌ मदुप्याणां सह शास्रं विजानतां मध्य कथिदेव नराधिप । प्रपन्नो जायते ठक आकारन्यसंयुतः ॥ खत राजञिकिवादेकषात्स्वात्मानं पुरुषोत्तमम्‌ । विज्ञाय परमेकान्तमागं गन्तुमिदेच्छसि अतोऽ प्रणताः सवै त्वामेकं विष्णुदेवतम्‌ 1 गन्तासि नः समुद्य धाम भङ्ण्ठम । दयम्‌ ॥ ११५ ॥ दुठंमं निगुणं धाम राजसकुण्ठमन्दिरम्‌ । स्वायिकारस्थितानां नस्त्वं सु सद्यो गभि । ष्यसि ॥ ११६ ॥ यत्र ध्रलोकंयनननी श्रीदेवी पुत्रवस्सलठा 1 क्ोडी करिष्यति क्षिप्र विमुक्तं घोरसंसतेः ॥ यतो नाऽडवसंते धेरि संसारे शरणं गतः । तदेव वेप्णवं धाम विभुक्तिपदमुच्ते ११८५ अन्तभतास्ततः सर्व ब्रह्माद्या चे समागताः । महाभागवतं नत्वा शिवोऽपि कृतमङ्गटः ॥# अहो मद्धक्तवर्भषु {तिष्यन्नो द्ययमसा । आत्मानमध्यगासम्णा येनेदुमसिलं ततम्‌ ॥ पदृश्यं धैष्णवं तेजो महादिवो निजं महत! दलासमगमदेव्याः भाष्य म) निरूपयन्‌" राजाऽपि त्ैप्णवीं दीक्षामवाप्य मिरिजापिषात्‌ । उरारमत्‌ ५ य एतस्रातरुत्थाय दैप्णवः शिवमापितम्‌ । शुपुाचटावयद्!$पि मुच्यते छयन्यस्राधनातेः मूनयोऽतः स्छृतः सर्वमन्त्र राध्यते हरिः 1 गायना तु विशेषेण यस्यां ुद्धिवर्तकः | पमददिणम्‌ । समचयान्त संभूतान संमूतिमूपासते ॥ मुपक्चबो महामागा विष्ष सव। 0 त आस्मा वाऽरेति मण्त्रेण मन्तव्यो मगवान्ह"९" ए तपा वाक्य । ५ । तथा संसेवन विप्णोस्तोषाय भवति धुवम्‌॥ मनय उचुः-- त प | पितामह समादष्व † म्‌ । येन सदेदमुनयुच्य गतमेन समं सूपः ५ २८ च समालो विवव ॥ १२९ ॥ {व~ नि न्तु {= ठ पवय हरमीतामनिन्दिताम्‌, ॥ शण्वन्तु सुनपस्तावदृाा्क विष्यामापितिम्‌ पि धवृसेदिः पौ तरी यपदे षदा दारनिूपभे परमातमवद्छनिस्प नाम नवमोश्ध्यायः ॥*॥ ४ आदितः श्टकाना समटपडूलः- ॥ ३२२६ ५ ४ „ ~ --~~+* १२६ नारदृपश्चराान्त्गता- [ ३ वतीये भथ तेतीयंपादे दशमोऽध्यायः । =-= भ्रीवद्योषाच-- संध्यां करत्वा विधानेन मुनयो दिष्णुदेवताम्‌ ! स्थमण्डलमध्यस्थातर्ध्यं दथयास्समाहितः चचतुव्यृहापमकं सवं स्यरृत्वा विव जले जनः । तपैयेदहेवमनुज पितृ स्िलक्शोदकेः ॥ २॥ छयुरौस्तु सवदा काय तिटठेस्त्रक्तदिनिषु च । तपणं च प्रकतेव्यं किप्णोराज्ञानसारतः ॥३॥ सप्तम्यां रविवारे च मातापिन्नोगरतेऽहाते 1 तिदेन तपणं क्रुयाक्कुर्वाणः पितृहा मवेत्‌ ॥ संक्रान्त्यादिनिमित्तेषु घ्रानाद्गे तपणे तथा । तिथिवारनिपेपेऽपि तिेस्तर्पणमाचसेत्‌ ॥ श्री दिष्णापादृतीर्थन तुटसीमिभ्चितेन हु 1 पित्णां तर्पणं कायं सर्वकाठेपु धीमता ॥ ६॥ सद्‌ा प्ायद्भपु साय्दृभकुठेषु च । प्रादेशिकेषु चेद्धेषु बह्मा दिभ्योऽग्बु निक्षिपेत्‌ 1७॥ अन्वारभ्पेन सव्येन प्राणिना दक्षिणेन तु ) दक्षिणे जतु भूद दैदेभ्यः तिच्छये जटम्‌ ॥ < ॥ देवेभ्यश्च नमः स्वाहा पितुभ्यश्च समः स्वधा 1 तपेणे तर्पयामति णिजन्तमितिकवा वदेत्‌ ॥९ १ देवास्तुप्यन्तु पितरस्तरत्यध्वमिति दापरे । देधान्पन्येन दातव्यं जलं पूर्वमुखेन वै ॥१०॥ दक्षिणाभिमुखे मूत्वा पितूताराद्य मन्तः । दवाभ्यां कराभ्यां दृतिन्यमपसव्योपवी- तिना॥ १११ दक्षिणाग्रकुल्ेप्बेव सन्यपातितजतुना । विना रूप्यञ्ुबणाभ्यां विना ताम्तिलेरपि॥१रा विना दर्भश्च मन्चैश्च िनो्वतिटके तथा} दिना भ्रीपादृसटिठं हुठसीमिभितं विना॥ मैव तप्यन्ति पितरः कोरिती्थजटैरपि । दर्भूठाहितदरभेश्च कःशाद) रणवल्वजेः ॥ १४॥ जुकधान्यतृणेवांऽपि दर्भका्यं समाचरेत्‌ ! अमावे सवदवेां मावेऽपि मुनिसत्तमाः ॥ तटसीमशरीप्रकाष्ेष्वेकतरेण वै । न तपेेत्पतन्तीभिबिदानद्धिः कथचन ॥ १६॥ पाच्स्थाभिः सदु्मापिः सतिलाभिश्च तपपेत्‌। वसूनष्टौ महामागान्रुद्रानेकादशापि ष॥ आद्त्याद््ादश्च तथा विभूतिमिवगत्य च { अन्तपाभित्तया वाऽपि तपयेत्मयतो दिनः ॥ प्रवो धरश्च सोमश्वाप्यापश्चैवानिटोऽनठः । प्रस्यूपश्च प्रमासश्च वसवोऽ्टी परकीत्निताः॥ अभैकपादृहिर्बुध्न्यो विरूपाक्षोऽथ शंकरः । हरश्च यहुख्पश्च उयम्बकश्च सुरेश्वरः ॥ सावि्रश्च जपन्तश्च पिनाकी चापराजितः । एते सुद्राः समास्पाताः संपर्पगविमूतयपः। इन्द्रो चत्ता मगः पूपा मित्रोऽथ वरुणोऽर्यमा । अंदुविवस्वास्त्वष्टा च सविता विष्णुरेव च 1 २२॥ एते ध द्दुश्षाऽदिप्या ्यनिरुद्धारमका मताः । एवं हि दिव्याः पितरः एज्या विष्व मूततयः ॥ २३ 1 कव्यवाहोऽनठः सोमो यमश्चैव तथाऽयमा .॥ अग्निष्वात्ताः सोमपाश्च तथा परिप दोऽपि षा २४॥ ,________ ~~~ --~~~------------- पदु सिए, सनन्त धर्दमनरे१। [ {० द्षमोऽध्यायः ] - बृहद्रह्यसंहिता १२७ एते चान्ये द पितरः पञ्याः सरवे मनीषिभिः! एतैस्तु तर्पितैः सरवे पुरुषासतधितासिषहं ॥ आदी सेतपयदेवान्मचुष्यास्तु तथा पितन्‌ \ पिता पितामहश्चैव तथेव प्रपितामहः२६॥ ्हमतसंकपणकवाखदेवस्वरपकाः । अतिसद्धस्वरूपोऽयं तपेयेत्तान्कमात्एुनः ॥ २५७ ॥ माता पितामही शैव तथेव प्रपितामही । रतिवागरूकिणीरूपास्तपेणीयाः क्रमादिमाः ॥ तथा मातामहादीश्च तत्पत्नीश्च तथेव हि । त्रिमिखिभिर्नलिभिरेकैकमभितपयेत्‌ ॥ प्राहन्पितृष्यास्तत्पलतीः सखिसंबन्धिबान्धवात्र्‌ । स्वजनाञज्ञातिवर्मीयनुपाध्यायान्यु- नपि ॥ ३० ॥ मित्रमृत्यानपत्यानि ये मवन्ति तद्ाभिताः \ वैप्णवो लोकशि्षाधमन्तर्यामिततयाऽर्वपेत् जटस्थश्च जठे सिश्ेस्स्थलस्थश्च स्थले तथा 1 पादी स्थाप्योभयन्नापि परक्षाल्योमयतः शुचिः १ ३२ ॥ देवतानामृषीणां च जले दुद्यालछाश्रीन्‌ । असंस्कृतपरमीतानां स्थले द्याजल पुनः जलाश्चटिन्नयं दययायेचान्ये संस्छृता भुवि । असस्फूतपरमी तानामेक एव तरं क्षिपेत्‌ ॥ यजले शुष्कवखेण स्थले देवाऽध्दरवाससा । कुर्याद्धोमं जपं दानं तत्स्दं निष्फलं मवेत्‌ [न नाऽद्र॑वासाः स्थठस्थस्त बुद्धया त्पणमाचरेत्‌ । जातुदष्नजटस्थो वा विगल्स्नानव- , खकः ॥ ३६ ॥ नाभिमान्चे जठे स्थित्वा स्नानसंध्यादिकाः किया: । कर्वव्यास्त्पणं तीरे जठे संविर्य चां स्थितः ॥ ३७ ॥ हौ हस्ती संयुती कत्वा पुरयेदुद्‌काखलिम्‌ 1 गोशुङ्खमान्रमुद्धस्य जलमध्ये कषिपेज्नलम्‌ ¶ आकाक्षे निक्षिपेद्वरे जलस्थो दक्षिणामुखम्‌ । पितृणां स्थानमाकार दक्षिणा दिक्त- भेव च ॥ ३९ ॥ यद्र तर्पणा दिकम्‌ ॥ ४० ॥ मेताहतेनाऽऽद्वासा नेकवासाः समाचरेत्‌ 1 निष्फटं जायत छर्म कृतं यच्वेकवा- ससा ॥ ४११ सम्पादंसात्परिभरं नाभिदेशे व्यवस्थितम्‌ । एकं वं तु तदविद्यादैवेपिञ्य दकर्मणि॥ तर्पणेन विना वसं स्नानीयं नैव पीडयत्‌ निष्पीडितं धतव स्कन्धे नेव तु धार- येत्‌ ॥ ४३ ॥ ॥ आर््रवख्रमधस्तान् स्नात्वा नोत्तारये- ध न ट्युधः । ४४ ॥ ~> (वेषस्य करे तिष्ठन्ति दक्षिणे । घरां दैवं तथा ठयं प्राजापत्यं तु सीमि. + । कम्‌ ॥ ४५ ॥ दङ्गलिमूर्धनि 1 परानापय कनिष्ठादौ मध्ये सौमं निपोधत ॥ देवं द्र 4 व न्यां मभ्य पे प्रतिष्ठितम्‌ 1 कुवावृहरहश्चव सम्पक्रत्वा पिधानतः ॥ स्यटगो नाऽदरेवासास्तु याद तपंणादिक्षम्‌ 1 बत्रते नाऽऽ्रवासाः निप्पीडयेन्न चियुणीकतं दद्धं द्विजोत्तमाः {द्िमटेख १ त, श्लु सेप्ाप०॥ १२८ नारद्पश्चराच्रान्तर्मता- [ ३ तूतीयपदि+ स्नात्वा इवं च पितयं च नित्यं कुयाद्ेचक्षणः 1 अन्त्य मिविमूर्यादिदश्या विष्णो. रतज्ञया ॥ ४८ ॥ पविप्णारयदराणा च प्रमोराज्ञात्तरपाटनम्‌ 1 कतेष्य म शरुत्वेन भया सामान्यया धया॥ देवान्तरे हरः श्रेष्ठं गुरस्वं न मयं एनः । देवोऽयं मे विना सेवां धमाद वधन ॥। यथा दिप्णस्तथा चान्यः किमापिक्यं तद्च॑ने। इति सामान्य्धािष्णा [ज्ञेया मोक्ष नाशिनी ॥ ५१ ॥ न्नानां न भयं विद्यत क्रचित्‌ । श्धुचक्रादयस्तस्य रक्षन्ति निमृतं तनुम्‌ ॥ ते दिविद्िनाऽऽज्ञापरिपाटनम्‌ । सएव प्रेरको विप्रा आज्ञा चात्याहता मता ॥ ५३1 आ्ञया मरेरितश्चाहमिति संकल्प्य वैष्णवः! घ्ानद्ना। दक कम ॒कुयादयावत्स्यति मवत्‌ यतो भक्तिरखण्डा हि दरशंनप्रतिमा हरेः 1 तस्मर्स्व मावतः प्रातः कुवादवष्णारिनुकवा ॥ सवस्वामिनमात्मानं मत्वा नारायणं हरिम । तच्छेपमूतमाखट्‌ , दसिभूतामदं जगत्‌ ॥ एवं संविडुषो विपा देवान्तरसमचनम्‌ ! कथ समाधकत्वन भवेदिति विविन्त्यताम्‌ ॥ अथाषटदलमध्यस्थं देवं सतपयाहूजाः 1 तुठसी चन्द्रमिश्राम्बुसे चनेः परमादरात्‌ ५८ ॥ आधारशक्तिमारम्य वक्ष्यमाणक्रमेण च । चतुर्विधं तु कुण्ठ ममत्वमुक्तपाःच्छदन्‌ ॥ ओीविगरहाङ्मूपामिः शक्त्यायुधलुवाहनः । पणवा द्ाद्तचान्ततपयामित्‌ संयुतेः 1६० नाममन्य्ैः परथक्ुयांतिणं ध्यानतत्परः । तत्पाद्ाम्डुरुह्‌काड्ष( महावियानिपेवकः ॥ द्वं स्लाला गृही त्वाऽम्मः कटक्ोन दिचक्षणः । पूजा दवद्वस्य यागमण्डपमा।वरत्‌ ॥ चण्टाशङ्कमुदङ्घानां निषेपिश्ह्यवाद्नाम्‌ । मह।त्सचयु सर्वेषु जं नेयं जठक्ियात्‌ ॥ धृतोध्वपुष्डैः कलशैः शय्कवखाव्रृताननः । पष्पमालावृतेस्तो युद्धाय वप्णवोत्तमेः ॥ जलाक्यसमीष त क्षाटयेद्रामयाम्मसा । अख्रेण द्ाद्क्षागन तच्ाऽऽधारं तु धारयेत्‌ ॥ प मे गङ्खतिक्तचा जठमामच्छय वैष्णवः 1 क्षाटये्तठशं शुद्धभापो अस्मानिति स्मरन्‌ अथवा मरठमन्त्रेण दयमन्त्रेण पाधकः । समुदरज्यषछठामन्नण गहणी याच्छिरसाऽ्यवा ॥ उदुत्तमेति वखेण मुखमाच्छाद्य चष्णवः 1 क्िखया चाथ मूलेन प्रस्सप्राजति सूक्तकम्‌ ॥ ग्रजपन्कवदेनापि पूजागन्दिरमाविशेत्‌ । धान्योपार्‌ वथा ऊुम्भाल्पत्तद क्षणतः हरः ॥ तच संप्रज्य मन्त्रेण ध्रपदीपाक्षतार्कुरेः । एवं जल समान्य दारदेवान्प्रणम्य चा७०॥ स्वासने तच सस्ती स्तवा गुरुपरम्पराम्र्‌ । अप्दाच तिलकद्वव्यमूध्वपूण्डाणि धारयेत्‌ मनय उचः- क्ति स्थानमूध्वपुष्डाण [न विष्पापाद्प्र न कार्यवि द्रव्यं काश्च देवताः । को मन््रः किं फलं बह्यन्कि कत्य तदुत्तरम्‌ ॥ ५२॥ बह्मोवाच ~~ । ध धका अपचो नास्दो योगी पुरा मत्संनिधं हासमर । पुष्टदान्परया मक्स्या तदेवाहं घवीमि षः नारद्‌ उवाच अगवन्पसपोत्तम । किं सुर्यं वैष्णवानां ठु पेप्णवत्वविधायकम्‌ ॥ \॥ ~ वाघ्देव जगन्नाथ [ १० द्शमोऽ्यायः } ृरेद्रह्संहिता । १२९ ~ प्रीवासुदेव उवाच पारणं चोधषवपुण्डाणामेकाद्श्यामुपोपणम्‌ ॥ तदीयानामचन च धेष्णवत्वमिदं स्पृतम्‌ ॥ नारद्‌ं उवाच- उर्प्वपुण्डविधि द्भ्य मन्चस्थानादिसयुतम्‌ । वहि मे देबदेवेश्ष यथाऽहं धारयाम्यहम्‌ ॥ भ्रीवासुदेव उवाव-- शवेतं पीतं तथा रक्तं द्रष्य तु निवि स्तम्‌ । पण्डा धारणे पर मेष प्रकरीरुतम्‌ तेषु रक्तं भरिया देष्या मल्त्रहासकरीकृतम्‌ । श्रीदङमेतिविख्यात्‌ सदा माङ्गलिक मून केददं भ्तिदं पुसाममङ्गठ विनाशनम्‌ । पृण्ड्णामन्तराटस्थ सुक्तव्‌ म॒निसत्तम ॥ सुद्रमन्धनोद्‌मूता फमल! मम बह्मा ॥ यषा तदा वर्धना पिनि दातु मे समटकृता॥ हुरसुराणां मध्ये च स्वथवरविधानतः तुं कल्यां कञ्चकरा सयुर समुपस्थितः ॥ सा तमालोस्य देवेश्शमात्मना हितमीभ्वरम्‌ ॥ मरेमाविक्षयते तेच्नाद््मोचिन्दरूनमुच्चत ॥ तेनाघ्द्रीरुधः प्रेमनियतः परमादतः 1 तेनव सा हरिं प्राप्ता वीरुपेन स्वयंवरे!) ८३ ॥ हरि द्राति परेम्णा निजाथाऽ्न विचा्ंताम्‌) प्रापणाच हरः साक्षाद्धस्दियं प्रकातिता रक्षम्याः मरेमतसः साक्चा्धरेपत्यन्तवलमः । संवीक्ष्य विदितं तेन भक्त प्रीणाति केशवः ति च\ धनं धान्य सभूद्धि च रूपसी मग. तष्मीमिमासक दर्यं साक्षाक्ति करो संपदम्‌ ४५ ८६ ॥ धर्यते 1 द्रव्य माङ्खिक साक्षाद्धि मरेममाजनम्‌ # विदाहवतचन्धादिजिन्मयाच्राछठ थानारी भाटदेकषे तु त्वि प्रत्यद द्विजाः सा नारी लभते भाष्य सुखंच (नजः न्द्रे ॥ <८ ॥ रकम सुखति परेम्णा पाभ्बं तस्य तदर्पिशम्‌ 1 परयच्छति षरान्धीता जायत पात ॥ न बमा 1 <९॥ रक्षमीभेमसमुद्धते हरिपै हिमसेनिमे ॥ विमि त्य महामागे बरदा मव त नमः ॥ ९० ॥ -यमिमन्नितम्‌ । चत्वा धारयते नित्यं सा टर्म हति मन्नेण या नारी भीवुणम 1 शटक्ष्मीखपमिदं द्व्य पण्डूमभ्ये विमत यः 1 दस्यं स छमते विष्णोः सस्यं सत्यं नवी- स्पट्मर्‌ ५ ९२॥ । संधारयन्ति य माठ पाहपष्चस्थटादृपु ॥ पएण्डरूपे £| इख्पेण म 1 दधि त्रि ख॑ण्स प्रिपो द्यादयोभूत्वा भारक धाम्‌- ये विम मिनो भुक्तप चुं पुण्डूमः ^ ॥ = हि (३ ९९ ४ अज्ञे तिष्यथं यु चारि यो मजेत नं भुमी रहस्यं ते वपी- तोऽपि ज्ञान | स्पहप्‌ ॥ ९५ ४ । मावित रक्तत्यमुपयाति हि ॥९५६॥ 4 रम चण ट््न ब्तवाऽऽमलकषवारिणाा । संसट्त्य परमां देषीं कमा मम पठनम्‌ चज १३० नारशपश्चरराचानतर्मता- [ १ तैतीयपदि-+ ददिरण्यवणाममटां चद्युपाचकरदयाम्‌ । माहुद्ङ्कधरां देवीं गन्धद्वारां मनारमाम्‌ ॥९८॥ पूजाथ तत दुवा वकुण्टप्राणवह्म । अज्ञा देहु महामाये श्राचण साधय यथा 1 हिरण्यवर्णं ति ऋचां पश्केन महामनाः 1 प्रोक्षयेदेजनी द्रव्यं पञ्चगव्येन साधयेत्‌ १००॥ आसेमस्त्रेण संरक्ष्य कवचेनावगुण्ठ्य च 1 पश्चामतेन संस्चाप्य तक्रमध्ये य निक्षिपेत्‌ ५ भूम प्रहष्य तद्धाण्ड स्थापयन्म्रन्मया्नृवम्‌ । राया सरक्षयेददुषटच्छायाता हृष्टमानसः अन्थाना तेक्षणे कुयादतिवा सक्तमुचरम््‌ । द्वितीये मृन्मये माण्डे छायान्चुष्के विधाय च ॥ १०३ ॥ प्रातः स्रात्वा श्युविमूत्वा निव्यकर्मे विधाय च! पाध्रमुद्धप्य हम्मण््रं जप्तवा कुर्याद हस्ततः ॥ १०४ ॥ माषयन्प्रटग्रष्येण श्चुद्ध निम्बरुद्धबेन च 1 अधपिषटेन षा तेत्र शद्णं दापपेदूबुधः।॥१०५॥ दर्पा बरण्डपच्राणि मुखे मारुतवघाजते । प्रदेश्ञे स्थापयेद्याषद्रक्तत्वमुपजायत ॥ १०६ ॥ ताध द्धिधूपयेन्निस्यं यथा छायां न संक्रमेत्‌ 1 पश्चात्संोधयेत्तेन शिया चृणयेदृटटम्‌ ॥ छुगन्धयेहेटेशेन भावयेचन्द्रकेण वा 1 देव्याः पीतिकरं चर्ण निष्पन्नं जायते यदि ॥ यासयेन्मालतीपष्पेस्तिछानिव महात्मना । यावत्सपद्यते गन्धः भीचणं फमलापिये 1 नेप्पाद्य मद्गलद्व्यं मृटपाते च धारयेत्‌ 1 प्रूजयेद्धिविधोपायैस्तथा नीराजयेन्निशि ॥ हादृडयां जन्मसमये श्रीडेष्याः प्रयतो नरः । संप्रज्यं परमां देवीं सवामरणसयुताम्‌ ॥ दुं द्रष्यं मया देवि पररय विप्पादितं तव । स्वीक्रप्व महामाये विष्णुपल्नि नमोऽस्तु ते ारणाथं पुथक्कुयाद्ित्वपात्रं धिज्ञेपतः । श्रिये जातेति वाद्येन विभृथादिति मे मतम्‌॥ एण्ड श्वेतद्रुव्यं हि समानीतं गरुव्मता 1 श्वेतद्रीपान्महाभाग मलयाद्रे निवेशितम्‌ ॥ पलयाद्विसभुद्धूतां मरदसादाय वैष्णवः । करोति चो््व॑पुण्डाणि स ऊरध्वपदृमदनुते ॥ ग्रस्य भाले हुरेनौम श्वेषद्रब्येण हश्यते । अन्तकाठे गतो याति श्वेतद्वीपं स पातकी ॥ त तथा वषभ विष्णोश्चन्व्न कुङ्कुमान्वितम्‌ 1 यथा मटयसूटस्थं मदरद्व्यं चम्द्रपाण्डु- । रम्‌ + ११५७ ॥ िप्णोटलषटे यः त्रेश्णा करोति तिखकं मुदा 1 भ्वेतद्रीपमृदा नित्यं सर प्रियः कमला यथा ॥ ११८ ॥1 स्नाने दाने प्राणे च श्रद्धे पवंणि मङ्गदटे \ होमे सुरार्चने पण्या श्वतद्रीएमला मही प्रीमोपी चन्दनं नाम -पीभिदष्यं महामते । वैकुण्ठलोकादानीते द्वारकायां प्रतिष्ठितम्‌ ॥ सर्पां गोपनाद्रोपो व्राञ्देवोऽ्हमेव दि । अनन्ताः शक्तयो मोप्यो मदीया एव नारद्‌ ॥ मद्रपते पण्यं वैकुण्ठे कुट्कुमान्वितम्‌ । गोपीभिः क्षाटितं तस्माद्रोफीवन्देनमुच्यते भदद्टपनं पण्यं चक्रतीर्थं प्रतिष्ठितम्‌ । पीते चक्रसमायुक्तं चन्दनं युक्तिद्‌ं धनम्‌ ॥ मदङ्दषन पुण्यं धत्वा फरेतल पुनः ॥ सप्रादप व्वप्णुगापनज्या द्वदज्ञापन चा पुनः ॥\ विष्यो प्ठन्पणी मर्दुयेद्‌मक्तिमान्नरः। धाप्येदध्वपुण्डाणि ठलाटादिस्यठेपु च ॥ ठटारोदुरहत्कशण्ठङ्ाक्षिबाह्सकपु च । फुःक्षध्ाह्वसदेश्षपु वामिमामेपु नित्यदा ॥१ २६॥ ) स. ध शो । स, धयेदुम्ख द्ग ३ ख. रम्मोद्ध १४ ख, शोध्य यतेन । [-\०देशमोऽध्यायः } . "वृहद्रज्लसंहिवा 1". १११ षमीवा्रहमरनये पुण्डूाणि विनिवेश त्‌ केक्षावादिमहामनतररदवास्तथ त एव हि ॥ परणवाद्या नमोन्ताश्च मत्रा दवादक्षषद्पवा । केकवश्च तथा नारायणो माधवसञकः ॥ गोविन्दो पिष्णुररत्युक्ता मधद्यदनवामना 1 भ्रीधरश्च हपीकेश्ः पद्मनामा महामुन्‌ ॥ दामोदसे वासुदेवो निनादेषु निशयेत १.१ पादयतास्तिघ्ः पण्डा क्षा महामते ए प्रणवावययास्ति्सख्रयःःकाठा' परकीक्षिताः.\ तिघो भ्याहतयस्नषण च्छन्द यल ;* ^ नास्रयः ॥ १३१५ ्ीमि त्वानि पुण्र चिन्तनीयानि तरिमिः । पष्डरूमध्यस्थिता रेषा रक्तव्विशिसो पमा ॥ १३२ ॥ नीलतोयदमध्यस्था विदयुर्धलव मास्वरा 1 नीवारद्यूकवत्तम्धी पीतामा स्प(तनुपमा ॥ दष्णुपत्ना विजानीयात्सक्षान्रलाक्पमति प्म । विशिष्टः परया हाक्त्या पुण्ड्ररूपम , माधवः ५ १३४ ५ ्रीनारायर्णं तच बुद्ध्या ध्यायन्ति निस्यश्चः ॥ १३५ ॥ धृत्वा पुण्डराणि माच्रेषु बह्याहमितिमाविनः विभुक्ता पाम्ति मद्भावं शाश्वत इदः दर्जितम्‌ ॥ १९६ ॥ दिद्चिद्धयापक बहम परमात्मेति कथ्यत । व्याप्यभूतद्य तच्छरीरममिधीयते ॥१३५॥ आसानमपि तदेदं बह्यात्मकतपा स्थितम्‌ ॥ स्थिता सर्वभृतेषु द्यन्तयौमितया द्विज मदमिन्नमिदं सर्व दुश्यते यते च यत्‌ । आधारभूतः सर्वेषां मत्तो ज्ञानं च ॥वस्छ'तः॥ कः । मद्रूपमद्रय बह्म मध्याद्यन्तपिवाजितम्‌ ॥ प्रकाद्वाकोऽहं सर्वेषां मतां माक्ता थ मोज ति चाऽऽत्नि। एको विष्णरनेकेषु जद्कमस्थावरेपु च स्दपरमं सचिदानन्दं मक्त्या जाना अनस्यतो वसाम्पात्मा परमाताऽहमभ्ययः । तें तिटिपु क्ठेपु पाहत वीरे घते तथा + व्यवस्थितः 1 यज्च किचज्नगत्स^ हङयते श्रूयतेऽपि षा गन्धः पष्पेपु भूतेष तथाऽऽ्माऽह २ [प्य नारापणः स्थितः 1 देदादिरिष्देत खदा चितकाक्षं निरखनम्‌ । प्राप्य भोग्यं च गन्तञ्पं गच्छाय मामतान्त्रतः ५ रिम 1 गोप [दन्दनमाटिष्य नामभिः कश्चवा। देमि मादयस्त्वपरे मकाः पुष्ट ठ हरिमन्दिरम्‌ ८ अन्तर्बहिश्च तत्सव व्य ,सर्वाचुस्पुतमदेतं परं ब्रह्म मवाम्प मावदेत्साघनं साध्यं प्रापक माजकं ह 4 एव मा विन्तयेदीः्तमनुसंधानतः वरः । दिष्यमावं समस ज्पोतीङपमनश्वरम्‌ ४ मामदेकभवाप्रोति यतो ते पनः । ब्राह्मणान तु सर्वपां देदिकानामदुत्तमम्‌ ॥ „ (विधीयते 1 क्रूमेव कत्य कत्वा पण्वुस्य धारणम्‌ शे म्पामृध्य व सदो वे परुपोत्तमः। एवं नारायणेनाय नादः प्रतिपोधितः ॥ रनमादेव भकरव् युन णम्‌ 1 प्ट दिधानन प्रयिकेन्मन्दिरं हरेः ॥ देहटीमरछशनपदधुा क्िमण्डपम्‌ । पास्ताप्पते;पटन्दू्क शोधपेन्मन्ुरि हरेः सक्तेन मोमपेनाुढेपयेत्‌ + अ नो मद्रेति सूक्तेन रङ्गवष्टी च निक्षिपेत्‌ ॥ प्णषः \ स्वय या शष्णदरवाऽपि" पट््दा पुण क्षाल्य प्राप्पानायः वा एसः ४ १८४ ॥ १३२ नारगपश्चरावान्तर्गता- (३ वृतीयषदे- [4 क ोधयेद्विष्णपा्राणि सद्रव्यः भद्ध याऽन्वितः। शुविमूमी कुरोष्येव संस्थाप्य जितमानसः ८) 14 मानिन विमुखस्य यथा न स्यात्तथाऽऽचरेत्‌ । पतिते वर्णबाद्यश्च विकर्मस्थो यवै. ध वा । प्णवः ॥ १५६ ॥ अचक्रधारी नेदार्हो मगवत्याचकश्ोधने । न छीवेन्नोचरेदातं नोच्छिष्टषद्नो मदेत्‌ ॥ विशोधने च पात्राणां इुघ्नातशोध्वपुण्डूकः । सम्पकेप्रक्षात्य माण्डानि द्ाहयेत्रुणवाष्ठिना भस्मादिना च संशोध्य क्षाटयेच्छुद्धवारिणा 1 रसमाण्डानि सर्वाणि श्चाटयेदुप्णवा- + रिणा ॥ १५९ ॥ [५ श क क ह ह „म क शद्ध कु्याद्विकषेपेण स्पक्षादू सति पोपित्ताम्‌ । पाकपाघ्राणि वाणे कामयेन्न ग्रहाद्‌ बहिः ॥ १६० ॥ तिरेव नोपभुश्रीत नोच्छिष्ट परिकेषयेत्‌ । मगवस्पा्न मोगेन निरयं याति मानवः॥१६१॥ तस्मात्सदप्रकरिण पात्राणि पारेवजयेत्‌ । उरष्वपुण्डाह्नं कुयत्पाताणां वैष्णवो जनः॥ स्वभोग्यपाचसंस्पर्शं देवपात्रे न कारयेत्‌ । अन्यपाकों न कर्तव्यो देवपात्रेषु कर्हिचित्‌ स देवं भगवत्पाच्नमन्यस्मै दिमुखाय हि) शतके मृतके वाऽपि श्वादीनां स्पश्च॑ने तथा ॥ स्पे पाऽ्प्यभक्तानां सद्य एव परिप्यजेत्‌ । छदा माण्डस्य संशुद्धिमन्चानि मुदि शो धयेत्‌ ॥ १६५ ॥ गोमयेनोपठिषायां सद्धपैर्धष्णवे द्विजः 1 श्यङ्काम्बरधरा नार्यो गायन्त्यो मधनाङ्गानम्‌ ॥ अदहन्युर्मुदा पिप्णोः पाकार्थं बीहिमुसवे । प्रक्षाल्य मुखे शुद्धं हन्मन्त्रेण विरोपतः ॥ शिसेभन्ेण बीहीस्तु दयासू्णयुलूखले ¦ अवहन्यद्धरेः प्रीच्यै दाद्क्षाक्षरक्ियिया ॥ निस्तुषान्ञिष्कणान्छरत्वा तण्ड़काञ्गुपंकोटरः । ते तावृद्वहन्तव्या विपैश्वकादिखाञ्छमैः यावन्मुक्ताफठामाः स्युः छृष्णाबिन्दुदिवजिताः । बाह्मणीभिश्च साध्वीभिर्दक्षितानाम- मावतः ॥ १७०॥ चयुटर्वां दीक्षितैदैवद्ासीभिः प्रयत्ास्यभिः। हविःपाकादिक्मा्थं कार्याऽवहननक्िया ॥ रिष्पन्नानखमन्तरेण(ऽऽरक्ष्य माण्डेयु धारयेत्‌ ! अकणानतुषानेव कूमिर्हीन नपि कमत्‌॥ देङपापाणहीनांस्तु प्राण्यङ्करहितांस्तथा । मस्माङ्गारविहीनास्तु अभुन्नानलघूनपि ॥ विपरीते मवेद्धोपो भगवत्पाकसाधने । कणेस्तु मवति व्याधिस्तुपेद्रिदकं मवेत्‌ ॥ छरभिभिः पु्रनाश्चः स्यात्केशेदांरविनाश्नम्‌ । पापाणर्मरणं विद्धि विनाक्षो दिना जठेः ॥ १५५ ॥ पराण्यङकैद्याधयः भोक्ता मस्मना कलहो श्वः 1 जङ्गगरैवंदिना बाधो सुधचसंमस्तु विग्हः॥ प्रवासे ठघुभिथ्ैव तस्मात्तान्परिवर्जयेत्‌ 1 एवं छुद्धानि दन्याणि ब्हुमखकमुदीरयन्‌ ॥ विठोकय मेचमन्द्ेण पत्रेषु विनिधाप च 1 सुघ्नात्च सुेपेश्च वैष्णवैः परिचारकैः ॥ आनयेपचना मारं श्ङ्कतूर्यादिवाद्नैः । द्वारस्योत्तरपार्पे तु दित्ता भवि गोमयः ॥ पानानि बिपिना मन्त्री स्वस्वस्थाने निवेशयेत्‌ । चतुरिष्यापकेमन्धेः संमोक्ष्य ठल- सीजठैः ॥ १८० 1 ऋ (= [4 पाका देवपात्ेषु क्षालपिसवा हु धारयेत्‌ 1 आहत्पौद्नपाका्धिं ङण्डादोपासनान- लात्‌ ५" १८१ ४ [ १० दश्षमोऽध्यायः ) .धृहद्हमसंहिता 1 १६९ बयां निधाय तरेण समिद्धमश्चिमितीरयत्‌ ) इन्धनानि विनिक्षिप्य यज्ञदारमयानि च फूमिकीट विहीनानि इयोतिरा्ीति सन्नतः 1 प्रक्षाल्य दवादक्ार्भेन वीर्थमन्तेण मन्त्र क | वित्‌ ॥ १८९ ॥ धुतेन छेष वस्था १ अन्तरं व्यूह विधया 1 परज्वाल्य दवजनेमैव स्थाटीस्ता्नमयीस्ततः॥ संस्थाप्य विष्णुगायज्या तण्डुलानि विनिक्षिपेत्‌ ॥ अम्मस्प पार इतिं च भन्वेण सह- हा पनः ॥1 १८५ ]| जठेन पुरयेद्वं तण्डुढान्पाञ्मध्यगानू | {विधाने ध्वक्रमन्त्रेण शछखायास्ताः क्रमेणा तु ॥ पाकानलं समस्या वीर्थमन्ेण स्वनि 1 निरीक्ष्य नेत्रमन्त्रेण द्या पूं समुचरन्‌. ॥ विलोर्य पूरयद्धनप पूतं चन्दरुभेव बा । शोधितं भूतले तानि हवीपयुत्ताय सर्वक्षः ॥ सेस्थाप्य चाखमन्व्ेण पात्राणि ्षालयेच्छुदिः 1 तेनैष रोक्ष्य पादाणि चोध्व॑पुण्डराणि धारयेत्‌ ॥ १८९ ॥ भस्मना चन्द्नेनाथ दासदेवादिनाममिः साधयेदुक्तमा्भेण दिष्णोः संप्रीणनाय च ॥ अन्यान्यपि च हथ्यानि पायसादीनि सदशः । अपूपपूटिकादीनि पुतपरितमोव्कषान्‌ 1 क्षाकसयादसेधानक्रधिताश्च प्रसाधयेत्‌ 1 समापो म्दिरद्रपरसभिषाद्य स्ुरथिपान्‌ ॥ विण्ववतेनविदद्वेशषवण्डमद्रादियटिपान । ूताखणिपुटो मूर्वा भाथे दिष्यपापंदान्‌ ॥ अनुज्ञा दातुमह॑न्ति मवन्तः कारणागतम्‌ । संसारमयसंजस्तो दिपयन्याप्तमानसः ॥ अवियाम्बुनि संत गुससंद शितं धुवम्‌ भरीमदाराधने विष्णोः संस्थाप्य मद्या ॥ दासोऽहं क्षमूतोऽहमनस्यसुखचिन्तकूः प्रसोधयेजगन्नाधं दिव्यपरयदू्षापिनम्‌ १ घण्टाशुदद्धानिनदैः स्तैः पुरुपदिद्यया \ त प्रतनयति सक्तेन सोधयेत्कमलापतिम्‌ ॥ दनस्पते ति सून तू्यधोपं निनादयेत्‌ \ कुर्यासद्षिणां पिप्णोरतोदेवेत्यनेन तु ५१ ९८॥ तद्िष्णोरिति मन्ाभ्यां चिः प्रणम्याथ धारयतः \ उत्थाप्य ददयषटीपकन्यागोपुण्पद्ष | मान्‌ ॥ १९९ 1 भिं देवीं समुत्थाप्य द्येदन्तधावनम्‌ । क्षाल्य वारिणा यक्ते सद्ग सावरणं हरिम्‌ ॥ २००४ स्मुत्वा नी रालयेदीपेस्ततः पुजा समारमेत 1 पाद्चासादनक कूवेदातमसेयोगमुत्तमम्‌ |) आवाहनादिकं ुर्याद्हिपामं समारभेत्‌ । शषयनान्तोरवरिस्तु समाराध्य जनार्दनम्‌ ॥ अन्ते देषुण्ठमपोति प्रपन्नोऽयं हरेः पदम्‌ ॥ २०६३ ॥ ते ीभूदा्षदिता्य तूतीयपारे द्शमोऽष्डायः ४११ 0 उदितः म्टोकानां समष्द्ाः-- ॥! ६५६६ ॥ ` ` इति तुतीयः पदः स धयं दतुरैपदे शरपमोऽप्यायः । कयिषगकणण [। पिन कथ 1 एकादषिततं पचै पूर्वोक्तं दैष्णवा दनम्‌ १.१॥ , मुनय उुः-- सन्ता षहिर्पामं कथ कप । 3 ख. इनरनोवम्‌ + + ५ सतपा ! १३४ नारद्पशथचराच(नर्मता- [ ? चतुर्पपदे- विस्तराद्रद्‌ देवेश तरामो दुस्तरं तमः ।: येन तात्त वयं सवं मव्यरणमाधिताः ॥ २॥ भ्रीव्रह्मोवाच- ४ ध बाह्यमाभ्यन्तरं पचा विष्णोराराधनन्षमभ्‌ । वक्ष्यामि सारतः स्वन क्षमोऽसिटमापणे॥ यस्य नामिमहापश्मदुल्थितीऽदहं वराटकः । कीजमतो षिसर्गस्य तस्मै धारे नमो रमः नमः सवात्मने यस्य प्रस्राद्‌दृहमेवे च । करोमि हरते शमः पाटयन्ति प्रजेश्वराः ॥ ५॥ आद्‌ सचिन्तयेस्स्थित्वा गुरुपादृ्रोरुहम्‌ । संस्कृतां पेन चक्रायेर्मृटेन द्यकिदयिया ॥ प्राणाया भतद्चद्धिस्तथा भावनया दिजः } कतल्या प्रथमं दिप्णोः समारधिनकमीणि॥ रारीरं मचिनं दयेतदराकरतं दापमाजनम्‌ 1 ध्यानायिना च सताप्यं ह्यन्तस्तापोऽयमीरितः आयुधश्च वहिस्तापो .धारणाख्यस्तथाऽऽन्तरः । मन्वन्यासैः शरीरस्य दिष्यमायो दिधी- यते॥९॥ बह्यातमकतया ध्यानमावमनः शुद्धिरीरितम्‌ } विष्णोः स्वरूपस्मरणे मनसः श द्धिरुच्यते प्रसादतीशग्रहणासाण्शचुद्धिरुदाहता 1 वाक्टुद्धिः कीतेनाद्िष्णोः श्रवणाच्छोन्नयोर्मता एवं शुद्धिपसे केम: साक्षान्नारायणो सतः 1 पठायन्ते रारीरस्थाः पातकास्तस्य द्र नति ॥ १२॥ विदिन्त्य पापपुरुषं हमन्ानस्तम्मसरनिमम्‌ 1 उपएातकरोमाणं महाएतकविथहम्‌ ॥१३॥ सश्षोध्य बायुबीजेन बहि दीजेन दाहयेत्‌ । असूततीकरणं ङूर्याद्वारुणेनासूतात्मना। १४ ॥ गां दाह्यं परथिष्या च व्योन्ना चेन्द्रियकतल्पनम्‌ । एवं संश्ोधयेहं पूरङुम्मकरेचकेः ॥ विस्तरेणापि क्ष्यामि मतद निशामय) भूतश्चद्धि विना नव द्यधिक्ारोऽस्य पनमे विचिन्त्य हृदये विष्णुं संस्थितं परमे पदे ! बहिनिगमयेत्तं तु सपुश्रादृक्षिणेन तु ११५७ वत्तमण्डलमध्यस्थं सदघादित्यसंनिमम्‌ \ मन्वातमानं तु ते ध्याला ह्यपि द्राद्श्ाङ्कठे॥ प्रमाचक्र त तद्धस्तच्वापिष्ठातुसयुतम्‌ । निष्कं मन्यदेहं च चिन्तयेत्पुरपोत्तमम्‌ ॥ तद्धस्तात्स्मरेद्‌भूमि चतुरतरा तु पतलाम्र्‌ 1 शब्दादयः पित्ता वज्रलाजल्छनटा- ज्डिताम्‌ ॥ २० ॥ परप्राकारसुसरिदृद्रीपार्णवसमाकुखाम्‌ । बाह्यां स्वदेहे पवशन पूरसन(ण). विदिन्तयेत्‌॥ प्रो च्चरश्रैव तन्मन्चं विभ्रान्तामथ चिन्तयेत्‌ । जान्वोः पादतलं यावत्तावद्व्यापतां कमेण तु ॥ २२॥ कृम्भक्षेन च तां पृथ्वीं मन्त्रसुक्तैः स्वफेतनः। दनैः शनैर्टयं कु द्भिन्धशक्हौः च तां पुनः रेचयेद्रन्धशक्तिं च सर्वमूतैष्वयं दिधिः) बहिस्थां प्ररकेणेव ह्यन्तः कु्यलिपे नयेत्‌ ॥ कम्भकेनैव तन्मात्रे रेचकेन बहिः क्षिपेत्‌ । तोयास्पे च महाधारे ततस्तोयं च वेप्णवम्‌ ससमुद्रसरित्घोतोरसपदूकं च सपथे । अर्धचन्दरसमाकारं कमं ध्वजशोभितम्‌ ग वारणं मिमं बाह्ये ध्यत्वा तेनाथ विग्रहम्‌ 1 सपय प्ररकाख्येन करणेन श्तेः इतेः ॥ उरमरलाच जाम्दन्तं शरीरं मण्डं स्वकम्‌ । तेनासिलं तु संव्याप्तं कूम्मङेन स्मरेटिजाः तन्मध्ये वारुणं मस्व धारणास्यं विचिन्त्य च 1 अम्मयं विमं स्वं तन्मन्ये विय गतम्‌ ॥ २९ ॥ [२ प्रथोऽध्यायः ] - ` शृहद्र॑लसंहिता 1 १९५ तेस्तु रसङक्त तु सा शक्तिर्वहिमण्डंछ । रवकन विनिक्षिप्य तथा पहेश्च वमवम्‌ ॥ कोणमवनाकारं दीतिमद्धिषिमूपतम्‌ । विद्यन्द्ादंनक्षत्रमणिरतनश्च धातुभिः ॥ वपरक्षादाङ्ञरीरिश्वास्वदरीरश्च खचरः । विहतं स्वस्तिकर्दीप्ध्यात्यव विमव महत्‌ ॥ तेजसं सनयश्चाथ तन्मन्त्रं विधिना स्मरत्‌ । तन्मण्डछान्तरस्थं तु प्रोर्चरन्यै तमेव दिं प्रवि परववंद्ध्य्येत्तेनैव करणन ठु । ज नामः पायुपर्यन्तं स्यात्त कलवा विधाय च ॥ तमेव विभवं सर्व तेजसं पारमावयत्‌। तम्मन्त्रविग्रहं श्चान्तं तन्मन्त्र ववानठात्मकम्‌ ॥ श्पशक्ती यं यान्त शाक्तः संविन्मयी तुसा 1 तया मन्त्रक्षरीरस्थं स्वशक्त्या वल कुतम्‌ ॥ ३६ ॥ बाद्याधारे बहिः क्षिपत \ ततस्छु वायुबरीजं षे विमव बाह्यतः स्मरेत्‌ स्वकेन तु" तां लाक्त तिम्बधक्त स्वतेजसः । पृण नानाविधगन्धरन क्ैस्तदगुणे स्तथा॥३८॥ ततं चजोपठाम त्‌ स्वमन्ेण समाख्यात धारणाख्येन सस्मर्त । तथा स्वरूप तन्मर्न ध्यात्वोचायं समा- हरेत्‌ ॥ ३९ ५ पर्वोक्तकरणेतव वाय्थ 1वेमव दु तम्‌ 1 आ यान्तं स्पृता त च महावटम्‌ # विनश्वरीष्‌ 1 व्याप्त नित्यामनित्यां च स्वशक्तिविमवा- स्पक्लनाख्यमहाश्क्तौ तां शाक्तम न्विताम्‌ ॥ ४११ शब्डाख्ये तु महाधारे निक्षिपे दषोममण्डख 1 ध्यालाऽपि षिभव सव व्योमास्यं धिद्रहा द्हिः ५४२५ अविग्हैः क्षब्दमयः पूणः बिद्धेर्संस्यके पुनः । धारयन्त स्वमात्मानं स्वसामथ्न सर्वंदु1\1 च सपरिच्छनन कूत्वा विन्यस्य 1 ग्र प्ागुक्तकरणोनेव तेन व्याप्त तु मावयेत्‌ 1 आ कृण्ठाद््यरन्धान्त व्य [मार्यं विमवेन च सायं कम्मकेनैव यावत्काट तु 6 रि तद्म्बरम्‌ ॥ व्थोमाद्यं धारणामन्न क्तौ परिणत स्मरेत्‌ । तां श्त अहरन्ण प्रयान्तीमयुमावयेत्‌ युक्तां ाकतिचतुप्केन (ण) गन्धायेनाविनशवसम्‌ । आश्रये निप्कठ मन्न तद्पिष्ठातुस- । यतम्‌ ¶ ४९ ॥ समन्तं विभवे मोतमेवमस्त सपेत्कमात्‌ । व 7 | परेम (रमविग्रहे ॥1 मावनीयं तु षिभान्त निःसृतं भूतप्चकान्‌ 11 इृक्ते तद्धदाकश्षे त्वच सर्पवर्चसम्‌ ॥ अनेन क्रमय (ण) जीव आलानमात्न द्चयुरतिं सरणामीश्वरं ध्वापकं परम्‌ ' ततो मन्धकषरोरस्थं समाथिं चाम्पसत्यरम स्फर राजप मित्वा मिः 1 हियं देत्थमिदे द्धा यदा तत्स्थानुंहितः स दमसेषमात्‌ 1 षषे पद्‌ ह्यारमतच्वन्ञानरज्युषटन च + ~“ 11 अतुप्तोऽकृतङ्त्य मन्त्रत दच्कोटरष्वान न्तं स्थालमानं स्वात्मना स्मरेत्‌ । मारूपनादीमाग्ण मन्यः शिखा हि सः # ५६ ॥ ----- + र्दे ८०॥ १ ९. श्र ५ ३७. ~ ) १३६ नारद्पश्चरावान्तर्गता- [ ५ षट्पदे प्मसुच्प्रतीकाशा सुपुन्ना चोष्वेगामिनी । तद्रह्मरन्धगा साक्षात्छुखदययोतनसत्तमा ॥५५७॥ हानेः शनैश्च स्वात्मानं रेचपेजज्ञानवायुना 1. माच्रकारणयदूकं चाप्येवमभ्यापके त्यजेत्‌ ॥ प्रायाच्च तदूर्ध्वं तु पः परालभुवियहात््‌ 1 उदितो जायते तच्र तेजःपुखो ह्यनूपमः ॥ तसमाचक्रमाभिस्थस्वानन्दानन्दनणग्दितः । परम्परात्परस्यास्य परतच्वस्य वै ततः ॥ तच्छ नि्ुक्तदेहस्य केवलस्य विद्ात्मनः। उदितो हि महानन्दः सा श्तिर्दप्णवी परा अटुष्टकर्मकतारं जीवं कृत्वा तमात्मप्तात्‌ । यत्नोदिता च तत्रैष पुनरेवाव तिष्ठते ॥ ६२ ॥ तच संकत्पमिमुंक्तमवाच्यं मुनिसत्तमाः । एवं स्वस्थानमासाद्य त्यक्तवा मौतं च विग्र हम्‌ ॥ ६२ ॥ तत स्थितो दहेखिण्डं शक्ितन्मा्रव्जितम्‌ 1 पटको्णं विशिखा सार निर्गतं त्रणस्- पणम्‌ ॥ ६४ ॥ संस्थितः साधको नित्यमुक्तस्वात्म्षरीरिणि । इच्छानिमंथनोस्येन मन्यजेन तु वद्धिना तद्रद्धिदेशादारभ्य तं पिण्डं ज्वलितं स्मरेत्‌ 1 दुक्षिणाय्रकरा्षठप्रान्तदैशे रमक्षरम्‌ ॥६६॥ ध्यात्वा युगान्तहुतभुररूपज्वाठाशतावृत्तम्‌ । तैन स्व विरहं ध्यायेपज्वलन्तं समन्ततः ॥ नाभिकन्द्‌ान्तरे देशे नेत्रमन्त्रेण पावकम्‌ ! ध्यायेज्जालागणोपेतं निनपेत्तेने भस्मसात वृहनेन स्वकं देह हन्मन््ं मावयंस्ततः । देहजां माववेज्ज्बाठां मन्धनाथे ठयं गताम्‌ ॥ मस्मराशिसमप्ररव्यश्ान्तायिं तदनुस्मसेत्‌ । बातचक्रेण तद्भस्म यातं ध्यात्वा खितस्ततः ततः समनं तद्टि्बं पूण चन्द्रायुतोपमम्‌ । ध्यात्वा त्जिःसृतेनेव त्वभ्तीपेन चाम्बरात्‌॥ पुपवदेदेदमां मूतिं स्वां ध्येत्छुधासिकाम्‌ । तत्राऽऽधारमयीं शक्ति मध्ये विन्यस्य वैष्णदीष्‌ ॥ ७२॥ घीजमृतां च सर्वस्य तदुत्थं चाम्बुजं रमरेत्‌ । पडध्वतर्वमूतं च सितं तेजोमयं यमम्‌ ॥ मण्डलं चितयास्छ्णं स्रुरतिरणमास्वरम्‌ ! मन्तरात्मानं च तन्मध्ये ध्यायेन्नारायणं प्रसृमर ॥ ५४५ निष्कं केदठं शुद्धं पश्चसतन्मन्यशियदम्‌ । तन्मन्बदकिभिभूंषो माषयेन्पू्तं ष्िजाः ) ७५ ॥ ष्पोमादिपञ्च मूतीयमाच्रमीदवरपश्छकम्‌ 1 तेभ्यः प्रसारितं षेव ष्योमाद्यं पिमं स्मरेत्‌ ॥ संपोगजनितं पिण्डं भयावेद्िमवपश्चकात्‌ । स्स्सृथसंकाश्चं धतचन्दगमास्तमत्‌१५५॥ निर्मलं स्फरिकप्रष्यं जरामरणषजितम्‌ । जनिव्वेनास्य पिण्डि तु परमं मोगमोक्षोः ॥ साधनं सहजं स्देहिनां मुनिसत्तमाः । समापितः फमेणेष सम्पकसेक्षाठनेन ष ॥७९॥ स्वपदननिस्तरद्वाव्च एत्वा श्त्या पतदोद्यम्‌ ! स्वानन्द्‌ं च महानन्वाएस्वानन्षाय । पयेतत; ॥ ८० ॥ भारीवं नाभिमं चक तस्माद्रूपं स्वकं घ यत्‌। घू्यफोरिपरतीकाशे परस्पूरन्तं स्व पाऽऽमपा॥। फदुम्बगोखाकारं च निशषाम्बुकूणनिमटम्‌ 1 एष मानसमानीप स्पस्थानात्स्वातमना द्विजाः ॥ <२ ॥ विलेन्मग्बक्षरीरं स्वं धष्वरन्येण पूर्दवत्‌ । ज्योत्सानारीएयेनैष परदिश्य ष फषाम्तरम्‌। [ १ प्रपमोऽध्यायः } इद्टह्यसंहिता । १३७ [+>] स्ववाचकं मावयन्ये ध्वनिना निष्कटेन तु 1 ततस्तु निष्कलान्मन्ाद्यावद्धातिक विरहम्‌ पञ्ोपनिपदात्मानमासाद्याठोकविग्रहम्‌ । स्वमन्त्रादमुतीचेन सेचयेदिग्रहं स्वकम्‌ ॥ ४ 4 ततः स्वमन्त तद्विम्बमकृष्य हृद्य न्यसेत्‌ \ निस्तरङ्का परा शाक्तिमहानन्दमयी च राप स्वानन्द्‌ं च प्रमाचकरूपमात्मीयं मास्दरम्‌ 1 छखषुम्ना तादशं माम पिण्डमन्वरं च निष्क । ~ ठम्‌. ॥ ८७ ॥ सच्वाटयो मन्तरशक्तो यो धारयेत्स्वरपश्चके \ तेषं विमवसिद्धो यः पिण्डस्तत्समुद्‌ायकः स्थूलदक्ष्मपराख्येन निविधेन तु सत्तमाः । करणेनोदिता सम्यक््चुद्धिरेषा च मौतिकी ॥ अनया देन्दियाणां च शुद्धिरुक्ता महात्मभिः 1 उपासकेन र्तव्या फ्ण्डिश्द्धिमुनी- श्वराः ५ पश्चाद्यागः भरकर्तव्यो घाद्याम्पन्तरमेदतः ॥ ९९ ॥ मुनय चुः- बह्मच्चनुयहो ऽस्माकं सर्वथा मवता कृतः ॥ ९१ ॥ यागाङ्कमूता मन्नोत्मूतद्यद्धियेथा तथा । आस्मद्यद्धिः प्रवक्तव्या पूर्वोक्ता मावना- मयी ॥ ९२1 जीवोऽयं बह्यमाविन स्वात्मानं कलोधयेत्कथम्‌ । भुख्पेयमात्मनः द्धिः स्वासमपराती । पितामहं ॥ ५३ दि चाद्धमूता यागस्य मूतशद्धिरिहदिता । भ्रीबहयोवाच~ धि सुनयः स्वालछयद्धिर्दि मुख्यवा- ऽत्मसमागमे 11 ९४ ॥ अङ्कभूताऽपि विक्ञिया वा(क्याम्पासेन केवला -1 अक्षक्तुवर्माव।वतु वाक्यमेव समभ्य- । सेत्‌ ॥ ९५ ॥ संसारी नित्यमुक्तो न शोकमा । अच्युतोऽहमनन्तोऽहमन्यया9 स्म स्वरू पतः ॥1 ९६ ॥1 इति वेदोपनिपद्‌ा भावना ह्यास्मक्ञोधिनी 1 तस्याः प्रकारं वक्ष्यामि मवन्तो मेऽनुषा- | । | पिन; ॥ ९७ ॥ बह्मणः प्रकृति्दधा जीवाजी वविमेदतः 1 अजीवा परकृतिः भोक्ता हणा क्षव्टक्षणा)। सेचज्ञटक्षणभिन्ना रतिजीवसंक्तिता 1 सत्रस्य धारणादात्मा जीवोऽयमज एय हि # मि ॥ ष्रसधारणाद्रहनकषेचन्तातमा -घारणाद्रदन्धेचक्षात्मा भ्रकतत्‌ः ॥) धाद वेयं क्षरीरं हि सदमित्वभिधीयते सणाहन्ोयस ठः । धाद तस्य कारीरंदि जीवोऽपमवधायताम्‌ क्चच्र्षेचज्ञपोः ल्यः स्वाश्रयो ष्टः योजकः पोपकथ् भकाशर इती रितः ॥ द्रा श्रोताऽयुमन्ता चच धारको रखकोऽष्यतः ॥ तस्मात्स्वववं सदा मास्यं पर्मासनि कदावे 1 सेवं च मगवान्यप्णः हेवलोऽपि दरि भतः \ १५८ ३ ॥ सता वसव क ` सर्वरूपः सर्वः सर्वरसः सपृतः1 अचिरे विजानाति कोऽहं कस्पास्वि कुच च) (क १ र. ग्ददिप्मुः । 1 4९ = अहवाहं न १६८ मनारप्ठराचान्तर्गता- [ ९ चदुधपदि- नातो बरह्मातफत्वेन षोधस्तश्य विधीयते । अहमस्मीति धोधोऽवं चेतनरय स्वतो मतः॥ तस्माद्रात्मकव्व च ब्रह्माधारत्वपरुच्यते 1 आत्मनश्च परस्यापि बह्माकत्ववि माधनात्‌॥ विमोक्षः संसूतेवमाश्चेतनस्यैव निश्चित्तः । प्रकृतेर्दृहह्पायाः कर्त्वं पुरुपं विना = ॥ विञेयं यन्धनायेव तत्तत्वमविजानेताम्‌ 1 अचेतनस्य करत्वे स्वरूपस्य श्युतिर्मता ॥ भसानोऽपि च कर्तुं धन्धनायैव धोपितम्‌ । अस्वातन्त्याच्छरीत्वादाभितताद्विदो- पतः ॥ १०९ ॥ स्पातन््येण प कृत्वे स्वस्वरूपाष्स्युतिमंता 1 तस्मात्सर्वात्मनां सस्य परस्यापि हयना- लनः ॥ ११० ॥ आत्मत्वं तत्स्वरूपत्वं जीव एव विमावयेतर्‌ । प्रणमेदद्ध गवदूबुदध्या विश्वं विद्बिदात्म- कम्‌ ॥ १११॥ षटयत्कर्माणि सर्वाणि वासुदैषासकानि दि 1 बेद्यार्पणं बह्म हविर्वह्याग्नौ ब्रह्मणा हुतम्‌ अहीष तेन गन्तम्यं बह्मकम॑समाधिना 1 आत्मनो बह्ममावत्वं मावयेद्वन्धसुक्तये ॥ घोधितं श्रुतिबाक्येश्च स्मृत्यागमकतैरपि । नाहं दष्टो न च पराणो मेद्धियाणि तथैव च॥ म मनोऽ नवे बुद्धिर्न वे वित्तमहं तिः । नाहं प्रथ्वीने सटिलं न च वदह्धिस्त- । थाऽनिटः ॥ ११५ ॥ म चाऽऽकाशो न दाब्द्श्चने च स्पश्ञस्तथा रसः! नहि गन्धोनदख्पंच न मायां न संसुतिः॥ ११६५ अषहूमारखा च सर्वेषां साक्षी चेता सनातनः 1 बह्यास्मीति न संसारी तत्तवतमस्यादिवा- क्यतः॥ ११७ ॥ क्षच्रक्षचज्ञयोरेवममेदो बह्यणा समए । भूक्षानामात्मनः शुद्धिरुदिता मुनिसत्तमाः अभेदं जोवपरयोर्यादज्नानाति नेव हि 1 ताघद्ायरितेर्नेव सिद्धिः कर्पश्षतैरपि ॥ अन्तयागविहीनस्य पूजा भवति निप्फठा। अतो वः संविधास्पामि द्यन्त्यागं समासतः दति भीवृहदरदरोदिताया चतुथ॑पदे भूनशदधिकयनं नाम श्रयम्‌ ऽ्च्यायः॥ १॥ ` आदितः श्टोकानां समष्टवङ्काः-\\ ३५५६ ॥ 1, रेरे जप धतूर्यपदे दितीयोऽध्यावः। शीघह्मोवाच-- पद्मासने स्पस्तिके वा कथा योन्यासने शुदा । स्थित्वा निर्षाधदेशे वु ध्वानयागं सम रमेत्‌ ॥ १ ॥ नाभिमेदरान्तरे ध्ययेच्छक्तिमाधाररूपिणम्‌ 4 तदध्वे फाटकू्म तु षिमठ दप्तविग्रहम्‌ ॥ शर्माकारं परं देवं शा ङ्चक्रगद्ाधरम्‌ ॥ तस्पाद्ेऽपि अ नागेन्द्रं पूर्णचन्द्रनिमाननम्‌ . ॥ फषपासहस्रसंपएर्ण मदाघूर्णितलोचनम्‌ 1 वक्रलाङ्घटहस्तं चच प्रणमन्तं परात्परम्‌ ॥\ ४॥ तद्य बसुधादेवीं खुद्भुमक्षोदसनि माम्‌ । हेमरत्नवि चिवाङ्घनं प्रसन्वद्नेक्षणाम्‌ ॥ * ॥ 9 ष्े.“नणाम्र छन्दो प्रः [ ९ द्वितीयोऽत्यायः । ृहद्वहमसेदिता १ १६९५ बद्धां शिरोदेशे संस्मरती विभोः स्मरेत्‌ \ चतुधा भाजिते ्ेत्रे नाभिगेदरान्तर व स्थिते 1६१ १ संस्मरेदेवता इमाः! नामी क्षीराणच ध्यायेतकन्देन्ुधवलाङृतिम्‌ ५ तोर्िमिभिराकण पर्णचन्द्रूनिमाननम्‌ 1 इल्मीरविधहं पयदूपदन्तमरूपणम्‌ ॥८॥ ततः समुष्थितं पद्म ध्यिरक्ीराणंवोदृरात्‌ । भरदान्तदक्ाकारमुदयादित्यवच॑सम्‌ १ शवेतदरीपं ततो ध्याये्ष्ण्ठ च प्तर्विधम्‌ 1 दैङुण्ठ द्विष्यडोकतं च तथा जनपद्‌ स्मरेत्‌ 1 धरकण्ठं दिव्यनभरं विमानं च तथाविधम्‌ \ तत्राऽऽनन्दुमय साक्षाद्धावयेदरलमण्डपम्‌ ४ तस्मिन्सहच्राशरस देवमास्नरूपिणम्‌ । सहद्ममणिच्यो्स्नामिर्दप्यमानर् र स्मरेत १५ धर्म ज्ञाने च वैराग्यमेश्व च क्रमादिमान्‌ । आसनस्य स्मरत्पादान्रेयादिपु देष्णवः पुरुषाकृतयः सवं स्थता सिंहासनाद्धः ! महोत्साहा हादी मगवत्यठपारका" ॥ पर्वादिदिग्गता क्तेया धर्मादीनां विपर्याः) अधर्म च तथाऽ्ज्ञानम्‌ वैराग्पमनेभ्वरम्‌ ॥ पुरुषाक्रतयश्वेमे बन्धककुद्मारुणाः 1 पागीक्ञानदिकषोमेष्य प्रागा्चेपीदिगन्तरे # १६१ भर्छतीदारुणीमध्ये पाक्िवायुदिगन्तरे \ कम्दद्ाय चतुष्वं तु पीठ हयनराङृति॥\ १७ ॥ इयानसोमयोमष्ये प्रागन्तकरिगन्तरे 1 राक्षसान्तकदिड्बध्ये घायसोमदिगन्तरे ॥ १८ ॥ कृतां युगवृन्दं हु कृष्ण वुपनराृति । स्वं दतुमुजा एते दाभ्या पीठदिधारकाः ॥ दाम्यामख्रलिवन्धाग्या प्रणमन्त्यासनस्थितम्‌ । तेषामुपरि संचिन्त्य पीठे बुद्धिम एर्‌ 1 २० ॥ अ्यक्तमम्बुजं श्वेत तदूरष्वऽटदकल स्मरेत्‌ । तदृष्व सूरयजिम्पे ठु सूर्कोटिपिमपमम्‌ १२१४ तदूर्ध्व विम्ब तु वष्िफ तमो रजश्यं सतत्द च गुणानिप्तान्करमात्स्मरेव १ प्रणदस्य नतेश्ैव तत्सा तनमध्यगा । यद्धयादिसत््वपर्यनतं तत्वमन््रगणाः स्ताः ५ ततश्िदासनं दु्यात्यराहन्तास्वरूपकम्‌ । अ{ ममेहंद्यान्त पदे ॥ समुद्राद्यासनान्त घु तुभः कल्पये स्पदे 1 एकेन पच्चमेनेव पद्रायासनकत्पनम्‌ ॥ २५५ गणम्‌ 1 वागादिक तथाऽनन्ते भष भोय्ादिपथरूप मलः क्ीराणवं धयप्विदु्कारं ततोऽम्बुजे । दिक धर्मां भानं चापि विधिः स्मृतः -दस्थमवद्‌तिं सरोरुह! तमःभमृतयः भोक्ता युणा ह्यन्नचपारमकाः र< एके काठं वद्‌ -वतद्मतादित्नितयास्मरम्‌ {दिदानन्दमहेतास्थं एमसि संपदे विदुः ॥ ध्याये * येष् विद्‌{सनात आरानमन्तराच्मान परमात्नाममप द ज्ञानात्मानं ततो ध्यात्वा यत्‌ \ तस्य ठ्वादिमगेषु विमलाद्याश्च दाक्तप ६ गा तथेव च \ प्६। सत्या तथेशपना मध्ये क्षकक्तिरतु- ग्रहा 1 ९२५ चामरान्दोटितकस {पेदिन्त्या नव भूतेषः जभखपूत्तये मध्ये योमपौीदायपषै नमः ५ दिष्दं च योगपद तच्ानन्तासने स्मरेद्‌ ¶ त गदि्बराप्यापां मदापिदण्ठनापषन्‌ \ भीमम्पां सितं चेवं सर्वत्मान हि स्मएव्‌ । मामरेरूपषारिस्यु पृजयन्म म १४०५ नारद्पश्वरात्रोपन्तगता- [ £ सतर्थपादे- आवाहनादिभिस्तत्रं मन्त जगतसुम्‌ 1 ठक्षम्या सह समानीय सुक्ताम्यां न्यास विद्यया ॥ ३६ ॥ पुरुएाराधने सर्वं सृक्तपूर्वं भिचिन्तयेत्‌ \ तथैव प्रजयेदृन्ते महाप्रुपविधया ॥ ३७ ॥ स्तुत्वा नत्वा एरेक्रम्य सबरद्धाञ्चटिरानतः । गृहाण मानसीं पूजां यथार्थपरिमाविताम्‌ इते सप्राध्य वापेना मानसं होममाचरेत्‌ ) संक्छूपजनितेदृभ्पेः पविते; पारमायकेः ॥ वाद्यपरक्यया दश्वत्पुरस्तदक्ष्यमाशय। । यजेत कमलठाकन्तं मोमेः सांस्परिकाद्भिः प्रापणान्ते विधायाथकारिणं संस्मरेद्ग॒रुम्‌ । जीवन्तमथवाऽतीते तस्मे दयात्ततोऽसि- ठम्‌ ॥ ४६॥ पित्तं सविमजेचेव प्रापणांशेन मन्त्रवित्‌ 1 जीवतोऽप्यथवाऽतीतान्यथारथतरैव चेतसा ॥ परिवारान्स्मरेत्सवान्वक्ष्यमाणान्विज्ञोपतः 1 कारणे मपि संटीनान्मनसाऽऽनीय भूरुहान्‌ तत्तन्मन्तरप्रयोगेण छयप्रक्ियया यजेत्‌ 1 फुांच मानसे होमं संस्कारं चेष्टदं शमम्‌ ॥ भिशुणाधारपध्यस्थे चिकोणे चिद्ुणानटे 1 ध्यानारणिं तु निर्मथ्य चिदश्चिमवतायं च॥ सेस्कारेः संस्कतं कृत्वा वक्ष्पमाणपिया बुधः । जिद्धक्षणस्थानभते वेप्णवे जातवेदसि ॥ नादावस्रानगमनान्तारिकायाः परिष्कृतम्‌ । त्राह हिर्महीत्वाऽथ बह्यरन्धेण सं विशेत्‌ ॥ ततो वद्धिगृहं मत्वा सपः सस्करुत्य शस्तः । छुर्वात सकद कृत्यं तेनाऽऽज्येन यथाः {दाष ॥ ४८ ॥ ततो होमावस्ताने तु सकलं कम मानसम्‌ 1 सैन्यसेसेममावेन वक्ष्यमाणयिया हरे -1. कथितां मानसो यामः कायं आदेहपातनात्‌ । बाद्ययागं प्रवक्ष्यामि वासनामटश्ान्तय बदहिर्देयादिदेक्ञस्य द्रव्येस्तद्भावनेक्षितैः 1 मोगमूतेहरेरिज्या बटियांगस्तु सस्मत ॥५१॥ मण्डपादिविनिमाणं वेदी विरचनं तथा । प्रागुक्तं दो मुनिग्रष्ठाः सूर्य यजने यथा ॥ वेकुण्ठवंमवं स्म्रत्या स्मृत्वा प्राकृतदैमवम्‌ 1 उभयोराभ्रमं बह्म हदि सूव्रमिव स्मरेत्‌ ॥ आधारशक्तिमारभ्य क्चरीरे यद्िदिन्तितम्‌ । पूजितं मावनाद्रध्यर्बहिरावाहयेद्धि तत्‌ ॥ दैदुण्ठवनम्पीठनित्यमुक्तजनांस्तथा । विचिन्त्य कुसुभर्द्येः सुपुल्तावस्मेना वहिः ॥ अनियेद्‌ाविते घाभनि स्तम्मतेरणमण्डिते । तच्च सपूनयेहेवं सद्गु सायथभूपणम्‌ ॥५६ध त्राऽऽदी योगर्षीठस्य पश्चिमे गुरुपूजनम्‌ । गुरुप जार्थमाधारे पानं दन्य निवेशयेत्‌ ॥ पुजयेद्रन्धपुष्दायरात्मनो गुरुसतततिम्‌ । गुर नारायणाभिन्नं दिव्यवाहुचतुष्टयम्‌॥ ५८ 1 धुतोष्वपुण्डपद्माक्षमालया समदंक्रतम्‌ } कृपया मगवत्तत्वं धोधयन्तं मुमुक्षवे ५ ५९ ॥ उत्तरे मगवद्धक्तान्चएरदादीन्िविन्तपेत्‌ । परणाभिनाममन्त्श्च पजये चन्दना दिभिः १६०॥ दारदेवान्समभ्यर्स्यं पीढदेवांस्तयेव च 1 यजेन्नारापणं देवं कोदिबह्माण्डनायकम्‌ ॥ चण्टां वामे तु संस्थाप्य गरूडाद्कितमस्तकाम्‌ । ॐ नमः पूरकेभुचा्थं गजध्वानिषदं ततः॥ मन्द्रैमातस्तदः स्वाहा भदुर्पण्टाचने मतः 1 दक्षिणे शद्धसंस्थानं तच्चाऽऽधघारे प्रकल्पयेत्‌ अश्चिमण्डटमाधारं दशतच्वसमन्वितम्‌ । शद्धः च्यमथं ध्ययत्कठाद्वादृश्ञसेयुतम्‌ ॥६४॥ मध्ये तु पोडशकटं चन्द्रचिम्बे विचिन्तयेत्‌ पूरयत्तीर्थनीरेण कुम्मस्थेन महामनाः ॥ , तीथन्यावगहुयेत्तच देवं तव प्रपूजयेत्‌ । आवाहनं स्थ।पिनं च संमृखीकरणं तथा ॥६६॥ _ ~ --~-~~-- ~~~ -----------*------------~---~---------------~-------------*- ~ ~ ` ^=, १ ख. पेतुन्पेभनुषषे" + २ ख. ^ ५१द९॥ ३ र. श्दरधतन । ४, व्ये प्र१५. | {२ द्वितीयोऽध्यायः 1 बहद्वहासंहिता 1 १४१ संनिरोधाबगुण्ठ च सकटीकरणं पुनः अमृतीकरणं शूर्थन्युदरपा येनसंज्ञया ? ६७ १ शं देवमय धयात्वा पच पाच्नाणि वे पुनः) पाद्याध्याचमना्थं च मरोक्षणा्थमथापरम्‌ शद्धोदकं पश्चमे तु करेणेव तु धारयेत्‌ 1 आधारोपरि संस्थाप्य तोद्वव्येश्च पूजयेत्‌ # पमे कलशमाधर स्थापयेन्मूरदिद्यया 1 मातुं प्रतिलोमा च तत्वन्यासं वि्ञेपतः ॥ ेजःू्॑कलोपेते मूटविद्याक्षराणि तु 1 तीर्थान्यावाह्य कल तुसीकु खमोदर :॥५१॥ संपूज्य सप्तधाऽऽमच्य सरकष्यास्ेण वाग्निः । रद्य सुरभिं तच पूतं तोयं विमावयेत्‌ तेनोदकेन शं च पा्याण्यन्यानि पूरयेत्‌ गन्धपुष्पादिविव्याणि ट्ग्मो रतया न्यसेत राट्य मूमन्त्ेण संक्षेध्य कलोपणादिभिः 1 पाच्नानि पूततोये पिष्णुकान्ता च दर्वा च हयामाकं पढाकं तथा + पपाते प्रदेयानि तुखसीतोयमेव चशे भन क पिद्धाथककासििलान्दरवाः सयवान्षिततण्डुलान्‌ \ तोयक्षीरफठान्पष्य द्रभ्याणि परि एढालवद्ककङकोलष्पाण्याचमनीयके । स्ीषयिसुगन्धीनि स्रामीये अन्यस्मिद्पि पात्रे तु तोयमादाय: सर्वतः। निक्षिरेन्मूढमन्तरेण सपृशन्पान्राणि पाणिना भद्रां कामदुघां तं ्रद्यै जर भाजने । तम पालनाम्भसा परोक्ष मण्डलं मण्डपं तथा ४ सागद्रव्याण्यशेषाणि ताडयेद्स्रमन्नरतः । प्रठेन पावयेत्पश्वाच्स्सवं मोगतां जेत्‌ ५ पतो दिष्णं नमस्कृत्य भ्रीभूम्यां सहिते तथा आधारङक्तिमारभ्य योगपीटान्तमेव चप परजयेदन्धपुष्पेश्च तन्नाम्नि समचरन्‌ । प्रणवादि नमोन्तं च न्तं ताम्र तथेव च ॥८२॥ पूजने सर्वदेवानां नाममन्नः प्रकी तितः 1 पीठेन ते पादपीठं रेवां स्तथैव च्‌ ॥ ८३ ॥ पूजयेरपरया मक्टया तत्‌" देवं समर्चयेत्‌ । धा १ देवे गे स्थितं द्विजाः दोभिश्चतुभिः संयतं दिध्यसद्गणमण्डिरम । पश्चशक्तिमथं द्यं पञ्चोपनिषदैस्तथा ॥ {दितम्‌ । अबाह्य क{णिकार्या तु देवदेवं समर्चयेत्‌ ॥ साङ्कः सावरणा सासं मणिभूषणन्रू [4 [4 ॐ 9, 1 9 क *, = [1 4 ह आवाहनं चाऽऽसन ठ स्थापनं संमुखं तथा । ६ निधौ करणा चव सकलीकरणं पनः # ां तहा कतंब्या तच्वन्यासो विकश्षेषतः ५ ते प्रतिमायां प्रकर्तव्यं तन सुद्रामद्शनम्‌ । प्राणप्रविष्ठा पञ्चोपनिषद्‌रं बीज अन्यन्यासमथाऽऽचरेत्‌ ॥ भूढविद्याक्षरन्पास्‌ तथा सक्तं च पार- सुनय उचः अआवाहनादिकर्वयं सुः सक्तमुदापदकषनम्‌ \ पश्चोपनिषद्‌र बीजं मन्यन्यास उंदीरितः)\९०\। तेषां तु टक्षणन्ञानं वक्तव्य कमलासन । यत्फरत्वातु प्रकतेष्यं भीमदाराधनं हरेः ५५१ ` श्रीव्रह्मोवाच~- । १ ऊध्वाखखिमधः कुय -~यभावाहनी मता 1 सय ठु विपरीता स्यान्मुद्धा स्थापनकमोणि५ [्सौनिधापती १ अद्क्गणी सेव सुदा स्यार्निरोधनी १ 7 मता 1 अन्योन्यतो युगपभभणादवुण्ठनं ॥! ९४ ॥1 = न्यासश्च वे पुनः [ छराङ्कदक्षतच्वानां ल्यसनास्संनिपिमषेत्‌ हका देशव मक <= ~> नज > = ज . १४२ नारदपश्चराव्रान्त्गता- { ४ घुर्थपदे- शाठयाममणौ यरे मण्डठे प्रतिमाछ् च । नित्यं पूर्नां हरेः कुर्यान्न तु केवठमूतठे ॥ पश्चोपनिपदां न्यासः श्रयतामविठम्बितम्‌ 1 रहस्यं सर्वतन्त्राणां हरिणा च प्रकाशितम्‌ ओनमश्च परायेति परमेष्ट्यात्मने नमः। यां नमो नमता युक्तं पराय पुरुषात्मने ॥ ९८ 1 नमो रां च परायेति ततो विश्वात्मने नमः 1 वां पराय निवृत्यात्मा इन्तो नमः पुनः पुनः ॥ ९९ ॥ लांनमश्च परायेति तथा सर्वात्मने नमः 1 इति मृधि च नासाहृदुद्यपादेषु विन्यसेत्‌ ॥ आत्मनश्च हुरेबाऽपि तक्यासः परमाद्धतः । तस्मात्सवस्मिना विभाः पञश्चोपनिषदो न्यसेत्‌ ॥ १०१ ॥ संचिन्त्य नित्यममठं स्वपरकाशमनामयम्‌ ! सचिद्नम्दमदेतं मगव दिह दिजाः॥१०२॥ मूलान्ते देदेदेदाय पायादीन्कमश्चोऽपयेत्‌ । कल्पयामीति हएक्तस्य चा द्येकेकयाऽथ वा पश्चामर्तश्च चद्धोदैस्तथा सं्नापयेद्धारिम्‌ ! इम्मोद्कैः सानमन्तेः संस्फृतेस्तीर्धवारिभिः महाभिषेकविधिना ्नापयेत्पुरुपोत्तमम्‌ 1 तथा द्यायमनं देयं देहोदतंनकं तथा ॥१०५॥ धौतमा चमनं देयमुपवीतं च पादुका । हृदयादिमहामन्नन्सेन्यसेन्मूट विद्यया ॥ १०६7 कशिकायां न्यसेदेवं ध्यात्वा वेषुण्ठवैमवम्‌ । ततोऽङकप्ूजनं इयाद्‌ मूषणायुधपूजनम्‌ ॥ हदयादिमहामन्त्रैहद यादीन्प्पूजयत्‌ 1 पादमारभ्य मूधन्ते द्‌ादृश्षाङ्घेषु पूजयेत्‌ ॥१०८ प्रणवादिनमोन्तैश्च केडावादयः प्रपूजयेत्‌ 1 पादृजातरुजघनकटेनाभ्युद्रेपु च ॥ १०९ ॥ हत्कण्ठबाहुबदनलल।टेषु क्रमादिमान्‌ ) पजयेत्परया भक्त्या गन्पपुष्पर्महामते 1११० किरीरादीनसुध्याय चतुर्णाहुचतुर्मुखान्‌ । करूताखलिपुटान्मूुप्ि दिव्यरूपान्प्रपूजयेत्‌ ५ किरीरादीनमुध्याय किरीटाय नमो ददेत्‌ । दक्षिणे भरवणे दृक्षङण्डलाय नमस्तथा ॥ वामङुण्डटमानिम्य वामतो वनमालिकाम्‌ प्रणदादिनिमोत्तोऽयं स्व॑ मनुरीरेतः ॥ श्रीमन्तुठस्ये च नमः पुरतो हारमेव च । भीवत्ं कोस्तुमे र्वी पीताम्बरमसुस्मरेत्‌ ॥ अङ्कटीषं च वठयमङ्कदं पाद्मूपणम्‌ । मगवद्‌भूपणान्येवं प्रजयेकुमोत्करः॥ ११५ \ सुदशनं हेतिराजं रक्तवर्ण कृताञअ्टिम्‌ \ आलोकयन्तं ठस्मीज्ञं पुरुषं मृधि पारणम्‌ ५ भगवच्क्रममदं ज्वालामाटठि वरायुधम्‌ 1 नन्दुकाख्यं तथा खटड्ूगपरुपं खद्गधारेणम्‌ तयैव पद्मपएरुपं मस्तके पद्मधारिणम्‌ । शङ्कापमार्नं च पुरुध पाञ्चजन्यधरं स्मरत्‌॥११८॥ कौमोदकीं गदां शाकः बहन्तमाभिमानिनम्‌ । तयैव शाङ्कःपुरुपं शिरःशाङ्घःधरं नमेत्‌ ॥ स्व देव्यायुधं नत्वा पादुसंवादिनारतथा । चतुर्भजं नागराजं करृताशलिपुरं स्मरेत्‌ ॥ हठं च मस्ट चेव धारयन्ते हर॑मुखम्‌ 1 1पच्न्तमह्छप्तत्स्मरसहस्रफणमण्डतंः ॥ १२१ ॥ एवं संपृज्य देवेशं श्रीदेवी दक्षिणे यजेत्‌ \ मुर्वी नामतः परस्या लोलां चाग्रे सम- चेत्‌ ॥ १२२ ॥ ममलायास्तु संपूज्या दलठेष्वानीतचामराः । वासुदेवादयः पुज्याः परवादेक्रमतो बुधः॥ वाघठदेवः सीरपाणिः प्रद्यन्नश्चानिरद्धकः । दश्च कोणेषु तस्पल्वो ठक्ष्मी्दैवी रतिद्युपा दितीयावरणं पश्चारकेशवाद्याः सशक्तयः । श्रीटक्ष्मीः कमला पद्मा पद्चिनी फमठाटया १४.६५] दौज ९०) [ \ द्वितीयोऽध्यायः } प्रहद्रह्यसेहिता ॥ १४३. पमा पुपाकपिधन्या पृथ्वी यज्ञा तथेच्िरा 1 शक्तयः केश्षवादीनां सोक्ता परमे पदे ॥ सेकप॑णादुयश्चव सपत्नीकाः समन्ततः संकर्षणो धासुदेवः ्रचुप्रश्वानिरु्धकः ११२० क नि {स वि ४.4 ४.४ क] [> परपोत्तमोऽधोक्षजश्च नृसिंहोऽच्युतस लकः । जनार्दन उपेन्द्रश्च हरिः एष्ण इति स्मरताः हिरण्या हरिणी नद्या सिस्यानन्दा त्रयी । सुगन्धा सुन्द्री पिया सुक्षीला च यट क्षणा ॥ १२९ ॥ सेकपणादिमूरतीनां शक्तयः संप्रकी पिताः 1 ण्या मत्स्याद्यः पश्चात्सपत्नीकाः परथक्पृथक्ू शै + १ [न +; था सीता रेवती र्मणा पेद वेद्षती घाची महालक्ष्मीः इखाछया 1 भार्गदी चत । प्रमा ३२१ ॥ मतस्यपुमोपिमूर्तीनां क्ञक्तयः संप्रकीर्तिताः । पश्चात्सरोक्तेयः पुजया, शाङ्कु्दक्रादिहेतयः शष्कशवष्तं गदा प र्कं च भुसटं हटम्‌ \ पाणश्च खदगसेटौ च छुरिका दिष्यहेतयः मद्रा सौम्या तथा मापा जया च विजया शिवा । सुमङ्गला च नन्दा च हेता रम्या ' सुरक्षणी ॥ १६४ # शक्तपो दिष्यदेतीरना पूजनीयाः सनातनाः! धरिलेकिश्वराः पूज्याः साध्याश्चैव मरद्रणाः एषमावरणं सर्थमचयेत्परमात्मनः पुनरध्यदिकं दंवा धूपदीपाच्निविदयेत्‌ ॥ १३६ १ वैनतेयादयः पुज्या विप्वक्सेनादृयस्तय } चण्डाया ध्व विष्णोरतुठतेजसः ॥ प्रागुदीच्यां तु सेनेक्षं सपत्नीकं प्रपूजयेत्‌ । पत्नीं सत्रपतिं नाच्च लागसज्ं च वारुणीमू वैनतेयं च कान्ति च स्वक्ी पूजयेत्‌ गजाननो जयत्सेनो हइरिवक्चस्तथेव च †॥ कालप्रछतिर्येते विष्वक्सेनातुयायिनः । विष्वक्सेनस्तु सेनानी; दापेदप्रवरो हरेः ॥ जयस्तथा । {विजयो पातुनामा च विधाता चापरो मतः पुनः पूर्वं समारभ्य छुमदादीन्पपृजयेतः कुमुदं कुरदृ्ष . सर्वनेन्रं च सुसुखं सुप्रतिशशन्त यु्ठः प्रयतः सदा #१४४१॥ पजयेत्परया भक्त्या नानासं ; । च्नानमाचमनं वाति ब्रह्मसूत्रोत्तस पकम # पादुकां मूपणान्द्ग छं चामर्मेव च ॥ चन्दु्ने छुसभान्येवं धूपम्ट्गमुमम्‌ ५१४६५ मन्त्रेण परमन निवेदयेत \ न्विदनपरकारस्तु श्रूयतां मुनिसत्तमाः + १४७ # पं तु भूर्ट रेण पर क ~ =+ श पर्वोक्तषि प्पन्नं यद्धविं म्‌ ू डपतिताणुदधविकम सथान ध अचक्ट रदष्णवैरपि नेक्ितम्‌ सर्वगुण पितुचदवासस्परवा | घण्टाक्षद्कनिन देन समान तै य जयदायममःचरुदुयोपितमितस्वतः ४ स्थःपयेःपुरुपो दिप्णोभनुना शो ॥ पातेषु पायस चुद्ध {सिताज्यपरिपूपरतम्‌ १ [सद्धोदनं दुचिक्षीरमे ण्डकान्‌ ! पूिका धृत च शषाकराजिफटनि च रुद्धानि दाखतः। तुखसी गन्धपुष्पश्च संपज्यान्नं हरेः पपम्‌, अन्यानि लो मि ह्याच [न येनुभु षै ५, 9 ् १ रक्षयाखेण सवतः । त्रा प्रदक्याथ ततो देवं निवेदयेत्‌ ॥ १५४ \ ४५४ ~ ते £... संरोकष्याध्यजट्‌ ५ य ततो देष सोज्यासने संनिविष्टं पिया सा जगत्पतिम्‌ । अध्यपायाष्वक दें पीठे संस्थाप्य पूववत्‌ १ द. रक्ताः! रख. पुरतो विः \ १४४ नारद्पश्चराचान्तर्गता- . - [ ४` पतुर्यपदे- मधुपकः प्रदातव्यः पयाद्धिमधुष्टुतः । देयमाचमनं पश्वात्तदन्नं दकयेद्धरिम्‌ ॥ १५६ ॥ इद्‌ हविगृहाणोरा राचेत तव माक्तेतः । आपोशनं जटेनेव कारयेत्परमारमने ॥ १५५७ ॥ भ्राणाहुतिं प्रयुज्याथ तत्तन्मुदाप्रदुकनेः । मोजनं माषयेत्पश्चान्मन््रराजं जपन्स्थितः ॥ मध्ये नीराजयद्ापः श्ाटिपिष्टविनिर्मितेः । राजिकाटषणोपेतेः करता चोत्तानमाजमे ॥ हष्टिदोपविवातार्थं देवदेवेक्ष मुच्यते । पुष्पं प्रं फलं तोयं यो मद्भक्त्या प्रयच्छति ॥ तदहं मक्त्युपहतमश्नामीति वचस्तव । इति संचिन्ध्य देवेश दीनस्य ममकेरवर ॥ गृहाण देवदेवेश प्रणतस्य दयानिधे 1 करता जवनिकां सध्ये नेच्यमावेद्‌ यन्निजम्‌॥ १६२१ स्कः सावरणं देवं चेतसा परिचिन्तयन्‌ । हेमपात्रगतं दिव्यं जलं वचन्द्रकपद्टिटम्‌ ॥ शीतलं बहुलामोदमभिमन्त्य निवेदयेत्‌ । आपोशनं पुनर्दच्वा करोद्तनकं तथा॥१६४॥ शुद्ध माचमनं कार्यं सुगन्धेन विशोधयेत्‌ । मोज्यासनत्सलक्ष्मीकं दुच्वा सद्रलपादुकम्‌॥ नपेच्पीठं जपन्घक्ते ताश्व प्रोक्ष्य चाप॑येत्न्‌ 1 पुनः संपृनयेद्धूक्तया कुसमैर्भपदीपकैः ॥ धूपमन्त्रेण देवस्य धूपयेदलकावटीम्‌ 1 नीराजयेद्िधानेनं लानावाद्याभिवादनेः। १६७ आदर्शं दश्येतश्वात्मणिपातप्रदक्षिणाम्‌ । कु्यान्स्तुिं परं मक्त प्रा्थवेप्पुरुपोत्तमात्‌॥ अपराधं क्षमाप्याथ व्यजनैश्रामंररपि 1 संपूज्य भक्तशेपेणं बलिं भवि विनिक्षिपेत्‌ ॥ व्वण्डादिद्रारपाठानां सर्वेषां च दिवोकसाम्‌ । दयादुदकपूवण हविःशेपं द्विजोत्तमाः ॥ अन्तर्चा पौरुपस्यास्य सूक्तस्य सुरसत्तमान्‌ । विष्ण्व्ितं चतुमा कमाोद्व्यस्य चापयेत्‌ अनन्त तार्यं सेनेक्ष पविचाणां निवेदयेत्‌ 1 तीथन सहितं ह्यं एथक्पाघ्रेपु निक्षिपेत्‌ ॥ स्वार्येभ्यो विष्णुमक्तेभ्यः प्रसादं तीर्थसंयुतम्‌ 1 दृस्वाऽऽत्मान च मनसा कृतार्थं मावये सकती ॥ १५७३ ॥ दासोभ्दं मावयेत्पश्रात्स्वामिने मावयेद्धरिम्‌ 1 चेतना तनं सर्वं शरीरं स्वामिनः स्मरेत्‌ आत्मनो धारकं दवं हृरिमातसमतया स्मरेत्‌ 1 स्वकरतरस्वे परित्यज्य प्दाज्ञापाटनेन हि कर्दव्यं स्वोचितं क्म यावद्ात्मस्थितिमेषेत्‌ । स्वरूपस्थितिमाश्रित्य मगवच्छेपवेमवाम्‌ आकाङश्षैन्निव्यनिरषध्यत्यन्तमगवत्सखम्‌ । परमेकान्तिकाप्यन्तपरमक्तिपरो भवेत ॥ तेनैव निर्यं कयंस्वरूपस्थितिमेष्यति ॥ १७८ ॥ इति श्रीवुदद्दयदितायं चतुय॑पादे मपवत्पीरिवर्योप्रकाते नाम द्वितीयोऽध्यायः ॥२॥ आदृतः श्छाकाना समटयडूाः-- ॥ २५७२४ ॥ [मौ भय चतुपेषादे ठतीयोऽध्यायः 1 [1 प्रीबह्योवाच~- अथाथियजनं क्ष्ये वेप्णवैस्य वेक्षेपतः। पजान्ते सवा होमो ब्रह्मणस्य विधीयते ॥1 ल्यायाजिततेः साधमैश्च द्ानहोमार्चनादिकम्‌ । इुयान्न चेदृधा याति नारायणयपरङ्मसः होमान्ते पवितृयागः स्या्प्यद्वादिपिया द्विजाः । बेप्णवेटेश्च कतव्य द्यन्ञिय परमा- घ्नः ॥ ३॥ 9 क, भृन्लवो पौ २, पाद्रव्यः । [६ तृतीयोऽध्यायः । . बहद्रहमसंहिता \ १४५ दिक स्तान्निफो विभा मखोऽयं द्विविधः स्मृतः । अधिकारस्य मेदातु येनोरेति हरः । दम्‌ 1 ४॥ अरिं विक्षोभ्य यलेन समां कुयादविवक्षणः 1 इुण्ठ ६ त्च कथ्यं हस्तमात्रेण यत्नतः आसनः पश्चमांश्षोऽय हस्त दत्येकशपाखनः ॥ कर्तदक्षिणहस्तरसय मध्यमाङ्ूग्टिपर्बणः चिशतिमिरेस्तः पू्यक्तादिगुणो मतः । युमानामघुरोधेन विक्षयः सवकर्मसु ॥ ७ ॥ पन्मरिन निखनेदन्तःकोणयतुषटयम्‌ । दिक्षिं दियन्तरं चव पार््वस्थलचतुषटयम्‌ ।॥८ ५ एवं षुटक्चणं क्वा वहिः कुषाच्च मेखटाम्‌ 1 द्वादशाषट्वहुमारना स्वाटगुेश्च प्रक- पयेत्‌ ॥ ९ ॥ चतुष्कं त्रितयं दुयदषं स्यान्मेयलाक्रमः 1 शुण्ठस्य पिमे मागे योनिं पत्र क्षणाम्‌ ॥ १० ॥ अन्दस्थप्चसर्दक्तीं कुण्डे किंविलतिष्ठिताम्‌ । परैव॑तु्यङ्कटा साऽपि मवेन्निम्ना क्मा- द्विजाः» १११ दिस्तरिणाऽपि सा योनिमेवेतपशचदशषष्कला । भं नाठं तथाऽ ध्यत्माषटतुखिकम्‌ तन्पानाङ्ुटमन्‌ स्यात्तदेत्डुण्डलक्षणम्‌ । एकर्हस्तस्य इुण्डस्य प्रकारोऽय प्रकाशतः द्िहस्तकुण्डमप्येवं दविगुणीकृतमेसलम 1 जाभिरप्यथ वा कण्डमेकमेखछकं मत्‌ ॥ ृक्षप्करमस तथा वुं परोख्यते मया । चतष्कोणेकहस्तस्य बा्यङण्९ १ लक्षणम्‌ ॥ समे विधाय सूत्रेण भ्रामयेदमत। ह्िजाः 1 कोणे कोणे यद्धिकं तदिश्वेव विनिर्विशेत्‌ । दिक्ञि चोत्तरतः कुण्ड! कोणमागार्धमामतः कुण्डं च वतुं फुण्ठ तसः स्यादघवन्द्रूम्‌ दहिरैन्व्याश्च वारुण्या य्नान्मम्ये तु छाज्छयेत्‌। संस्थाप्य भ्रामयेदेनमर्धवन्ं शामन मरेखटाय्यष्टपनत्राणि बहछस्प निबोधत 1 पद्याकार भवेदेतद्पुण्य सर्वरुटपदम्‌ ५ १९ ॥ ्तहोमेऽरत्निमाधघ्र तद्ध मुरटिसंमितम्‌ \ द्िहस्तमयुते ट्ष चतुरैस्तयुदीरितम्‌॥ २० ॥1 दृशलक्षिपु पद्रढस्तं कोरथामष्टकरं स्पृतम्‌ । एकहस्ता कण्डमेकहस्ते विधीयते ॥२११ रक्षणं दश्चक यावसावद्धस्तेन दयेत्‌ । दुचहस्तामत कुण्डं कोटिहनेऽपि शस्यते. \। षति वा कुण्डमान्‌ स्यान्मेखलामानमरुचयत । कण्डानां याश स्प मेखलानां च तादशम अहिमातरे तु ताः प्राक्त उस्तेधायामतः शुण्डाना मेखलास्तघ्. सस्वादिगुणसूपतः \ । समाः ५ २४ ॥ देकार्घह्वठमानेन मवन्ति मुनिसत्तमाः \ असततमाघरे कुण्डे ्युस्ताखिदेक्ुला- {सिकाः ॥ २५९५ एकहस्तमिते कुण्डे वेदाभिनयनाद्वल खलानां मषेदन्तः पारितो नेभिरद्धटात्‌५ २६ -ए त्छधीः । दाहस्तान्तमन्येषामादचल यशा ॥ कण्डे द्विहस्ते ता ४ कुण्डे ता वस्युत्व्कगुणाद्खखाः ॥ कुण्डे रसकरे ताः ्ु्शाष्यंहृलान्व नुष्टस्तमिते ण्ड मानुपड्यष्टकारछुदाः ४ दुशाहस्तमि मुमादुदशाशट स्मे योनि रासामुपर्यभ्वत्यपच्रयत्‌ ५.२५ १ मुषटरल्येकहस्तान निरीरिता । = वद््ापामविसतरननतिशाठिन॥ ४ १९ # १, < १४६ नारद्पश्चरातान्तर्मता- [ £ चतुरपाद्‌~ एकाङ्खष्ठं तु यान्यत्र ््यादीपद्धोयुखम्‌ 1 एकैका दभमछितो योनिं ुण्डेप्वन्येषु वर्धयेत्‌ ॥ याट यक्रमणव चोन्यग्रमाप वधयत 1 स्यलाद़ारमभ्य नाट स्पाधोन्या मध्यं सरन्धकम्‌) नापयेत्काणद्ण्डपुं यानिहोमपरायणः ! इृण्डानां कत्पयेन्मध्ये नाभिमम्ब्जसंमिमापर्‌॥ तत्तच्छण्डानुरूपं षा मानमस्या निगद्यते । मष्टयरल्येकहस्तानां नाभिरेत्सेधमानतः ॥ नेच्रवेदद्भलोपेतां कुष्डेप्वन्येषु व्येतु । यावहुयक्रमेणेव नाभिं प्रथगृदारधीः ॥ ३६ ॥ यानिष्कुण्डे योनिमव्जं कुण्डे नामं विवजयेत्‌ । नाभिक्षेवं विधा भिरा मध्ये वीत कर्णिकाम्‌ ॥ ३७ ॥ पहिरशद्ठयेमाशौः पत्राणि परिकत्पयेत्‌ 1 फछरण्डानां नवक पोक्तं स्वस्व॑कामानुसारतः ॥ मुमुक्षणं वैष्णवानां चतुरश्र प्रकी्वितम्‌ । सकामानां क्षच्चियाणां वतुंटं परिकीर्तितम्‌ ॥ वेश्यानामधचन्द्ाभ शुद्राणां उयभ्रमीरितम्‌ 1 एतद्रणाचुसारेण न निषिद्धं कदाचनं ॥ विरशोपकाम्पहोमे तु सवेपामखिलानि तु । पुच्ाथं तु चतुर्णा तु योनिङ्कुण्डं प्रकीतितम्‌॥ अर्घेन्राख्यं तु सर्वेपां बदयादिश्चुमकमोणि । शादुक्षयार्थ उयभरं स्यादू्तुखं शान्तिकमोणे॥ दमारणयोः कुण्डं षडर ,तु प्रकीतितम्‌ । पद्माभं वृदं मोक्तमाश्रं रोगनादनम्‌ ॥ विप्राणां चतुरभरं तु मखे निष्कामकामयोः ) चतुरं भिदतच्तानां सवपामेवमासितम्‌ ॥ स्वरूपं च प्रवक्ष्यामि संस्कारं चं विशेषतः । प्राय्यां शिर; समाख्यातं बाह दकषिणसौ- 1 ४५ ॥ उदरे ङुण्डमिन्युक्तं योनिः पादौ तु पश्रिमे \ स्थण्डिले वा प्रकन्यो निव्यहोमो मनी- । पिणा ॥ ६६ ॥ विचारः कुण्डनिमणि बहुः भोक्तो विचक्षणैः । अष्टादश च संस्काराः दण्डानां हु ' प्रकीतिताः॥ ४७॥ वीक्षणं प्रोक्षणं येव ताडनाम्यृक्षणे तथा । खननं परणं चेव समीकरणसेचने ॥ ४८ ॥ कण्ठं माज चैव चिदूरवीकरैणे पनः । अर्चने बजकरणं चतुष्पथाविमावनम्‌ ॥ ४९ तनुपाद्ाक्षिकरणं संस्काराष्टादहा स्मरताः । वीक्षणं मूटमन्तेण शरेणाऽऽधोक्षणे मतम्‌ ॥ तेनेव ताडने दर्भे वर्मणाऽभ्युक्षणे मतम्‌ ) अस्रेण खननं चग्हन्मन्त्रेण प्रप्रणम्‌ ॥५१) समीकरणमस्रेण सेचनं वर्मणा मतम्‌ 1 ऊुण्ठनं हेतिमन्त्रेण वर्ममन्त्रेण मार्जनम्‌ ॥ ५२॥ विदटेपनं कटारूपकल्पने तदनन्तरम्‌ 1 भिसृद्रीकरणं भोक्त मेखलापरिदे्टनम्‌ 1 ५३ ॥ अर्चनं गन्धपष्पाद्यैरस्रेण दठतां नयेत्त्‌ । हन्मन्वेण सुशेव तत्र कुर्याचतुप्पथम्‌ कच चेनैव कर्तव्यं तनपादाक्षिपारनम्‌ ! पूर्वोक्तमूतश्यदध्यादि पाचासाद्नमेव च ॥५५॥ पुनं द्वारदेवानां मण्डपस्य च पूजनम 1 करत्वा संप्राथ्यं च गुरं यागकर्म समारमेत्‌ ॥ संस्थाप्य प्रोक्चणीपाचं प्रक्षाट्य च स्वं युचम्‌ 1 प्राणानायम्य मनसा भीमद्रैकुण्ठवेभवमर्‌ स्मुत्वा जप्तवा मसुवरं धीमदे्टक्षरं धीः । आज्ञया वासुदेवस्य तेनैवाहं प्रवर्तितः ॥ दासोऽहमधुना सम्य्मासतिर्दलसाध्ैः ! स्वात्मानं सर्वगं सवंशरीरं पुरुषोत्तमम्‌ ॥ ५९ ॥ यक्ष्ये स्वखपसंप्राभिद्रारा केकयं सिद्धये } कुण्डे वा स्थाण्डिटे वाऽपि रेखास्ि्ः प्रक ल्पपेत्‌ 1 ६० ॥ १ ख. स्वक्रमानु ३२ ख. "नं देपत्रिः। 3 ख. व्दने पु ७, रेण परोक्षः) [३ तू्ीपोऽधयायः ) यहृदर्यसंहिरा । १४७ उष्वगाः ्रकतीचीस्थास्तिसश्चोत्तरदक्षिणाः } प्रागप्राणां स्मृता देवा मुङन्देशएर- दसा; ५ ६१ ॥ एवाणामुदगम्रार्णां ब्रह्य वस्वतेन्दृघः । आघायाष्टदछं मध्ये परुकोण छयश्रगर्भितम्‌ ॥ केदटाटदलं वाऽपि वेप्णवाना प्रकी पितम्‌ 1 सवाण्वभ्यच्य तारेण योगपीठमथाययतप ्तुखातां महाट्ष्मम्‌ देत्कक्षविष्टरे 1 सप्रज्य टक्मीं मनुना प्रक्षा पद्मसमवाम्‌ १ ह्ीर्डरा्लिसं मूता विस्णोरनपगामिनीम्‌ ॥ मातः सर्वजगतो रिं विष्णुमानयत्‌ ॥ षिनतसूवुद्‌ानाय कतरमखिटेश्वम्‌ ५ रतोखूपं समानीय वि चारणिसंमवम्‌ ॥ ६६ ॥ हव्पवायतनाद्वाऽपि विप्णायागसमुद्धवम, आसीत पात्रमध्यस्थ क्रव्या दांशविवाजतम्‌ ॥ दतुधिशरैव संस्कारः संस्दुतं वीक्षणादिभेः । योजयेद्हिवीजेन चतन्प पावके तदा ॥ तारेण भन्तं मन्त्र पेभुमुदराभर 1 अखेण राक्षत पश्चारकवचेनावगुण्ठतम्‌ | अर्दितं तिः परिभरा २ दक्षकः ! प्रदक्षिण सतार चव मन्वमषटक्षिरं जपन्‌ आत्मनोऽभिगुख वह्धिं जादुम्यामवन! गतम्‌ िष्पावीर्मपिया दृष्या योनायेनं विनि क्षिपेत्‌ ॥ ७१ ॥ पधात्तयोः प्रदातव्य विपिनाऽऽचवमनाष्वक्रम्‌ । बहधिमन्नेण प्रज्वाट्य ततर ध्यान समा ॥ ७२ ॥ रिन्पसेदारमनो देहे मननेन हवि्ुजि \ जिहस् विविधाः भोक्ता गुणभेदेन कम ॥ पप्णवैस्तु सदा पूज्याः ल्विदो यागकम् \ हिरण्या कनका रक्ता करष्णाऽन्या सप्रमा मता ॥ ७४ ॥ 1 काम्यकमस राजस्यस्तामस्यः दूरक्मेणि सोपयक्ता वैष्णवानां विप्णोराज्ञाुवर्मिनाम्‌ । लिङ्कपायुश्षिरोवक्घ्ाण रेषु सर्वतः ॥ रदमनुदपस्पेतनाईु्तन वना प्रज हिरण्यायां न्यसेदद्धीमानन्तयाएमण 1 सहस्राः स्व स्तिपा पुरुपः पुनः \ धूम व्यापी सत्ताजह्ना धनर्भदधुत सुक्कमान वास न) न्यसेत्पुनः \ जातवदः सप्तजिह्वो हव्यवाहनस ११ ॥ ५९ ॥ - ऊभ्योद्रजसंञोऽन्पः पुः :। कौीमारतेजःः स्याद्विश्वयुखी देवमुखस्तथा ॥ ` ताराजचेयपदप्याः स्यु । ६ । चा क्िपाश्वकय्वंसञ्चटी पावर द॒ ॥ नहि शह्धचक्रगदाधर । पद्महस्तं चतुमा हेमा मरणभूषितम्‌ ५८२ विष्ण्वात्मकं स्मर्द' र भू परिपिश्चे्ततस्तोय विश्द्रमखलोपार \ दुर्भर मर्ममध्यस्थमेखलाप परिस्तरेत्‌ ॥ ८२ ४ निषक्िपिदिष्छ पररिधीन्प्राची वर्जः नरोत्तमाः । प्ादृक्षिणयेन -संष्यास्तपु व्रह्मादिमूतयः ॥ निसिरदि दो लित रवद १ मक मेहि स्वाहा वहम ५ पजयदन्धपुण {किः दीपयेत्‌ 1 प्रदीरतेऽी प्रकतल्य छकघ्वादिविशोधनम ८६५ (विपे ल धृस्व स्थिती तावप्यधोयुखा \ विशः प्रतापयेद्मौ दमानादृपि (न मन्यरवित्‌ ॥ ८७ ॥ स पे रे्तर्यथामात्‌ गृहीला वामहस्तेन प्रोक्चयेहक्षिणेन दी ५८८ < > भन्नी गौ विनिक्षिपेत्‌ आतमन दक्षिणे मागं स्थापयेतां इुशा- १ खर श्वाषतवा ६0 3 १४८ नारदपश्चराच्ान्तगतां- [ ४ चरूर्पदे- आज्पस्थाटीमथाऽऽदाय प्रोक्षपेदृछषारिणा। तस्यामाज्यं विनिक्षिप्य क्िपेत्तसतये कुशौ पावच्र।करण ह्यतक्छुशां सदीप्य वमणा 1 नीराज्याऽधज्यं क्िपद्यवमिद्योतनमी रितम्‌ ॥ कुज्ञासज्वाल्य चाखेण घताक्ताश्रातवेदसि । न्पसेदुदयोतनं भरोक्तमथोत्पवनमाचरेत्‌ ॥ त्वा घ॒तमङ्घारान्प्रव्युद्यामो जटं स्प्रशचेत्‌ । अङ्गगु्ोपकनिष्ठाम्यां दुर्भ प्रादेशसमितौ ध॒त्वीस्पुनीयाद्च्रेण धुवमुत्पवन विदम्‌ । तद्रद्धुदयमन्वेण कुकाभ्यामात्मसंपुखम्‌॥९८॥ धुते संपरुवनं दयते संस्काराः पड्दीरिताः 1 प्रादेरामा्रं सयन्थि दुमेयुगमं वुतान्तरे ॥९५॥ निक्षिप्य मागौ द्रौ कूला पक्षो शयुङ्केतरो स्मरेत्‌ । वामे नाडीमिडां भागे दक्षिण पिद्भटां एनः ॥ ९६ ५ सुपुश्नां मध्यतो ध्यात्वा कुर्याद्धोमं यथाविधि । वेण दृक्षिणाद्भागाद्‌ाद्ापाऽऽञ्यं हदा मुषा ॥ ९७ ॥ जुहु णादुश्रये स्वाहैत्य्चेद॑क्षिणलो चने । दामतस्तदृद्ाद्ाय वामे वद्धिविष्ठोचने ॥ ९८ ॥ जुहुयादथ सामाय स्वाहेति हृद्याएना 1 मध्यादृाज्यं समादाय वद्वैरमाठ षिलोचने ॥ जुहुयादध्रीपोमाम्यां स्वाहेति हृदयाणुना । हन्मन्त्रेण छवेणाऽऽज्यं मागद्ादाय दक्षिणा जहुयाद्ग्रये स्वष्टक्रते स्वाहेति तन्मुखे 1 इत्यभिनेत्रवक्त्राणां कृत्वा चोतपारनं बुधाः सताराभिर्व्पाहतिमिराज्येन जुहयाद्पुनः ! अष्टाभिरास्याहुतिभिः प्रणवेन पुनः पुनः ॥ गमधिानं पुंसवनं सीमन्तोन्नयनं पुनः 1 अनन्तरं जातकमं स्यान्नामकरणं तथा ॥१५०६९॥ उपनिष्कमणं पश्चादन्नप्राङानमेव च । चीलोपनयने मूयो वेद्ाभ्ययनमेव च ॥ १०४ ॥ गोदानं च विवाहश्च संस्काराः शुमकमणि । ततेश्च पितरौ तस्य सपञ्वाऽऽत्मनि योज- एत्‌ ॥ १०५ ॥ समिधः पश्च सहयान्म्रलायवतसंइुताः । तदा हद्वमन्ेण विधिवस्स्वाहफा विना ॥ मह(गणेशमन्त्रेण विष्वक्तेनस्य पार्षदम्‌ । यजाननं प्रजुहुयात्सम्यगेकदशाऽऽुतीः ॥ सामान्य सवमन्नाणामतद्‌।गमख मत्र 1 ततः प्रस्वादते वषा पाठमभ्पष्य वेष्णवपर पृजयेत्परमात्मानं साङ्गं सावरणायुधम्‌ । पञ्चविशात्िसंस्पाकमाग्येनेष्टमुखे हुनेत्‌॥१०९॥ स॒टन वक्रकरणामदमुक्तं 1नच्राधत । बहददतयार्क्यमात्मना सह भावयत्‌ ॥ ११० ॥ बह्यापणं ब्रह्य हावेब्रह्याप्ना ब्रह्मणा हैतम्‌ । मदमन्त्रण जृहूुयावाज्यनकादु्षाऽऽहुते।ः ॥ नादी संपानमुहिष्टमेतदागमश्ासने 1 श्रामद्रेककुण्ठठाकं तु प्रकृतैः परमृत्तममर्‌ ॥ ११२॥ विरजां नगरं विभ्णोधिमुक्तमणिमण्डपम्‌ । स्मृत्वाऽऽज्येन हुनेन्मन्वैरेकेकामाहुतिं मुनिः ॥ वो प्रि चरुणा होमं कुयद्िं मूट विधया । पौरूपेपा तु सक्तेन भियः रक्तेन वा पनः ॥ अन्येवा वेप्णधेः सक्तास्तटाञ्यमद्ुरराप 1 पायसनापप पृण्यत्त नानद्रव्ययजद्धारमर्‌ ॥ वस्चैराभरणीः समः फरठैरनानाविधेरपि 1 शते सहस्रमयुतं रक्षं कोरिं विधानतः॥११६॥ ष्ण ६ सम ख्५स्तु जह यााद्भव्‌ समत । चङ्ष्ठपापदृान्रत्यान्प्रक्ता।न्दप्यापसनथ॥ नाममन्चेः प्रजहुयातत्यहं सुख्यपवसु । दद्रयामिषटकाषे तु सेक्रान्तौ आद्धवासरे ॥ अन्येष य विधाहषद ब्तवन्ये च सद्मनि । वा्पकूपतडागादौ परपारामप्ररोप्णे॥ ११९॥ नवास्े जन्मदिवस दिष्णयपं समारमत्‌ । दक्षया चात्सवे प्राप्ते शय्या बराधषास्तर्‌ ॥ [ ४ चरुपोऽष्यायः } , मृहद्रह्मसंहिता 1 १४९ परिवत्यं उपाक्मगोदाने दानकमंणि । याचादौ ग्रहणे सेव प्रायधित्ते विशेषतः ॥ १२११ पतिष्ठायां हरेदोढारोहणे विजयोत्सवे । फातिके मार्मक्षीपे च मकरे मेपमास्करे ॥ मदिम्टुये सिनीबातयां युगमन्वादिचासरे । रथयाच्रादृमनकपविच्ारोपणेषु च | १२२॥ अवतारजयन्तीपु वैष्णवानां समागमे । एवं होमं विधायाथ तैप्णवं ैप्णवोत्तमः ५ नेमित्तिकं ततः कुयाद्ञिये परमात्मनः ! ततः स्विष्टं हुप्वा ध्रतेन मुनिसत्तमाः ` ॥ जलेन विधेना सम्यक्परिपिच्य समन्ततः । ततः पूर्णाहुतिं द्द्यष्वप्णवेर्बाह्यणैः सह ॥ ॐ> सूर्ये प्र थिष्थे महते स्वाहया ततः । युवो वायवे चान्तरिक्षाय दिवि महते स्वा- इया ततः ॥ ५२७॥ स्वथरन्द्रमसे दिग्भ्यश्च नक्षननेभ्पः स्वाहया ततः । ॐ मूर्मुवः स्वश्नन्दरमसे नक्षत्रेभ्यश्च महते स्वाहा ॥ १२८ ४ इति हुत्वा श्रक्ष्ुवी च घृतनाऽऽपएयं तौ पुनः! होमत्रष्याणि निक्षिप्य सामौ संस्थाप्य वैष्णवः ॥ १२९ ॥ अह्यापणेन मनुना दयापुणाहति पुनः 1 ॐ हेति पए्पाणवुद्धिदेहधर्माधपिकारतः ॥ जागरस्स्वप्रुपुप्त्यवस्थाछः मनसा वाचा कर्मणा हस्ताभ्यां पद्धूयामुदरेण शिश्ना यक्तं यस्स्युतं यदुक्तं तत्सर्वं बह्यापंणं मवतु स्वाहा ॥ १३१ ॥ इति पर्णाति एत्वा ध्यात्वा साङ्गं हरिं पुनः । गृहीत्वा उपायुषं प्रक्ष्य प्रोक्षणीयज- ठेन च ॥ १३२ ॥ आत्माने शुम दत्वा साष्घं देषं विसर्जयेत्‌ 1 नारायणात्मके क्षि्पाठे बलिमथाऽऽररेत्‌ बह्मात्मकतयेन्द्रादीन्मुन्पन्नेन बलिं नयेत्‌ । नित्यनैमित्तिको होमो मया च; समुदाहतः। अन्वाधानादिकं कमं यच्कुयाश्चित्यहोमके ॥ तती गुर भागवतान्पूजयेत्परया मृदा ॥ अमित भुरौ सर्व निष्फलं मवति क्षणात्‌ 1 गुरुरेव हरिः साक्षाद्विप्णुरेव न सक्षयः \ कत्ुत्वरूकसंयोभं हित्वा सामं समाचरेत्‌ । वैष्णवः स्वासछामाय न लाभोऽन्यो मना- गपि ५ १३५ ॥ शति श्रीचृदद््ऽहितायां चतुथैपादे बृह्ियोगो नाम वतीयोऽप्यायः ॥ ३॥ आदितः ग्टोक्ानां समष्वद्काः-- ५६८७१ ॥ भथ चतुर्थपादे चतुे[ऽध्यायः । भ मनय उदः- पितृपागः कथं प्रोक्त वैष्णवानां पितामह 1 किंरूपकाश्च पितरः कि फट पद्‌ विस्त. रात्‌ ॥१॥५ धरवुततिनिरतानां च या समाराधनक्रिया । दकरुरूपाभ्य बा भिन्ना फ्लमेदोऽस्तिदवानचा श्रीबह्मोबाच-- 2 सते ह दि 4 युगपः साधु पृष्टोऽस्मि छोकानां हित काम्यया ! पितरे हि हरिः सा्षाचुचयूहाव्मक । । स्तुय;ः\६\ १५०. नारदपश्चरायान्तता- [ ४ चतुर्पदे- धुरा नारायणं द्रष्टु नारद मन्धमादनम्‌ । जगाम मेमस्ंपन्नो 2 पित्ये च कर्मणि ॥४॥ स्थितं दद्र देवेशं नरेण सहितं विम॒म्‌। तद्‌ाऽऽश्रय॑मना विप्रः कर्मान्ते वास्यमववीत्‌ ॥ देवदेवश्च विश्वश्च परमात्मन्परास्पर । करोपि किमिदं कर्म दवे पित्ये च केशव ॥६॥ श्रीनारायण उवाच- पितरः सर्व॑सूतानामस्साकं च मुने स्वयम्‌ 1 मगवान्वासुदेवो हि मूलप्रकर तिरुच्यते ॥ॐौ परफूतिर्या हि मृतानां येन स्वमिदं ततम्‌ । स्वकम॑णा तमम्पव्यं सिद्धि विन्दति सानवः रिताऽहनस्य जगतो धाता माता पितामहः । वेयं पविमोकार कक्साम यजरेव च ॥ गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत्‌ । इति मामवदपूवं मगवान्मूतमावनः1१०॥ देवे पिच्य च भगवान्संपुज्यः परमिच्छताम्‌। चातुर्बिध्येन यो देवः सगदीन्पकरोति हि वेदस्य कारणं बह्मन्सन्माजममिधीयते + तसिन्नाधारमूति हि सन्नामकमप्रनगद्‌॥१२॥ सृष्ष्ममन्ञेयमय्राद्यमनौपम्यमिद्‌ मने दण्डाहतोरगी वाऽऽसीच्चि प्कियं नामवार्जितम्‌ 1१३॥ अयिष्ठानादनन्येन भाति दरष्यगुणो यथा । सिसृक्षयाऽस्जनत्तद्े स्वाितं नाम रूपयेत्‌ ॥ ` निमित्त मूतं यत्तच समन्वेति तदेव तत्‌ ) आत्मा सवति सर्वेषां तत्तन्चामेति कीितम्‌ ।1 कारणे स्वाथितं कार्यं सदेवमभिधीयते । कार्ये तदेव तन्नाम तद्रूपगुणमाग्मवेत्‌ ॥१६॥ ततः सष्ष्ममविक्ञेयमव्यक्तममलठं धुवम्‌ । इच्धियेरिन्दियार्थश्च सर्वभूतैश्च वजितम्‌ ॥ स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यते । क्षें शरीरपित्याहुस्तर्छ्ेचं द्विविषं स्पृतम्‌ चिदवचिच्छब्दनिर्दिषटं तयोरत्माऽमवच्च सः 1 चितोऽमवच्छरीरं हि यद चिच्छेपसंजितम्‌ क्षेचचजो यः स विल्व्यगातमांशो यः प्रकीर्तितः प्रालनो द्ययं तावच्छरेवमूतो मतो मुमे॥। क्षेचज्तोऽप्ययमेवोक्तस्तस्य क्षेचद्रयं यतः ! चिगुणाद्यतिरिक्तो वे परुपश्चेति कल्पितः ॥ तस्मादव्यक्तमत्पन्नं विगुणं द्विजषत्तम । अव्यक्ताव्यक्तमावस्था या सा परकरृतिरष्वया ॥ तां योभिमावयोध्िद्धि योऽसौ सदसदामकः । आवाभ्यां पृज्यतेऽसौ हि दैवे पिव्पिच कमणि 1 २३ ॥ नास्ति तस्मात्रोऽन्यो हि पिता माताऽथ वा द्वि ! आत्मा हि सौः स विक्तेयस्ततस्तं पजयावहे ॥ २४ ॥ पिता पितिामहश्चाथ प्रपितामह एद च । एतेपामन्तरङ्गो हि विश्वात्मा पुरुषोत्तमः ॥ दभेदेन यष्टव्यः सर्वेषां मुनिप्तत्तम । सामानाधिकरण्येन पिचादक्ितनामकः ॥ २६ ॥ तद्न्तयापनियजनं वैप्णवातां निरूपितम्‌ 1 मुम्क्षणां च सर्वेषां पिप्णोराज्ञातुसारतः ॥ तेतरेषा प्रथिता बह्यन्म्यादा ठोकमाविनी । देवं पिजं च कर्तव्यमिति तस्याचुश्ास- नम्‌ ॥ २८ ॥ ब्रह्मा स्थाण़मरुदक्षो मृगुधर्मस्तथा यमः 1 मरीचिरक््रोती च पुलस्त्यः दः कतुः ॥ वासिष्ठः परमेष्टी च बिवस्वान्सोम एव च । कर्दमश्चापि यः परोक्तः क्षां विकात एव च \॥ ३०॥ एकर्विंदातिरूप्पन्नास्ते प्रजापतयः स्मृताः । तस्य द्वस्य मयादा पूजयन्तः सनातनीम्‌ ॥ विद्वित्परमासेति तच्वचयविचिन्तनात्‌ । दवं पित्यं च ङुवंन्ति ज्ञानषएव 1नरन्तरमू्‌ ॥ इ न~~ ~~ १ ख, दभेदेन । २ ख. रारस्ननं च-। ३ खक्रोधोनि { ४ भतुर्थोऽध्यायंः ] वृहद्रह्मसंहिता १ १५१ ते फमेदन्धनिञक्ता क्षोमारारनिवेषणात्‌ 1 ज्ञानैकाफारमातमानं प्रा्ुवन्िं न संशयः ॥ ये ठु जानते देवं पिजं फर्म द्युपासते 1 ते भिन्नफलमोक्तारः संसारं भवषिशन्ति हि ॥ अन्तयाम्पनुसंधानं फठसङ्गनिवर्तनम्‌ । आत्मनश्चापि कतत ज्ञानमेतद्धि कर्मणि रेषे सरवेत जनने विष्णोरन्तर्यामितपा मुने ! वैष्णवानां गृहस्थानां धर्मोऽयं पारमार्थिकः ॥ दैवं पियं च सततं तस्य विद्धाप तस्वतः । आत्मपराप्याणि च ततः प्रापरुवन्ति द्विजो- नि दि तमाः ॥ ३७१ स्वर्गस्था अपि ये फेदित्तं नमस्यन्ति देहिनः 1 ते तससादृद्रच्छन्ति तेनाऽऽद्िफलां द ५ गतिम्‌ ॥ ३८ ग ज्ञानिनां तु फलं सेक निदिं दृषपि्ययोः 1 अज्ञानं तु फलं नाना निष्फलं खलु चेव तत्‌ 1 ३९ 1 ्ानिनः कर्मकारः क्म यलयतिवन्धकम्‌ । निवस्य स्वात्पसप्राक्ी मुक्ता एव भवन्ति हि ये हीनाः सप्तदक्षमेर्युणेः कर्मभिरेव च ! कलापश्चदृश्चत्यक्तास्ते मुक्ता इति निश्चयः ध मुक्तानां त गतिर्वह्यमक्षतरेसे इति निशिता सर हि स्वेगुणश्चैष भिर्युणश्चैव कथ्पते ॥ भ्रकतेर्भणसयोगाश्चिगुणः पुरुषोत्तमः 1 नित्पास्मगुणसंपन्नः स च सर्वगुणो मतः ॥४३॥ अभ्यक्तोऽपि द्यदुश्योऽपि दुगेम्योऽपि महामते । ज्ञानेन कर्ममिभ्रेण दुष्टकमं व्यपोह्य च व्यक्तिमाथाति विप्र्ये मगवान्सात्वतां पतिः 1! परमेकान्तिनां गम्यो नाच्र ायां विचा- रणा ॥ ४५॥ हदेयते क्ानयोगेन द्यादां च प्रसृतस्ततः 1 एवं ज्ञात्वा तमात्मानं पूजयावः सनातनम्‌ तं वेदाश्चाऽऽश्रमाश्चैव' नानामतसमाभ्रिताः ! मक्सया संपूजयन्त्याश्यु भतिं चेव ददाति सः ये तु तद्भाविता टोके दयकान्तित्वे समास्थिताः । एतवुभ्यधिकं तेषां यत्ते तं प्रधि स्त्युत ॥ ४८ ५ देवं पिञ्यं च कतेव्यं तदृाज्ञापाछनाय हि 1 परीतः प्रयच्छति कषिप्रं धर्ममेकाम्तिनां हिः इति नारायणेनोक्तं नारदाय विप्च्छते } ्योरेकफठं विप्रा दूयोरेकं च दैवतम्‌॥ ५० ॥ दैवे साक्षाद्धरिः पूज्यः शङ्खचक्रगदाधरः 1 अन्त्यामिधिया पिये परुज्यः पिवादिरूपतः सेष्णदान विकञेषोऽयं पिञ्ये कमणि वतते ! तदहं सेपवक्ष्याति संस्षेषान्युनिसत्तमाः ॥ विष्णुकेपेण यष्टव्याः पितरो ्वादरिष्िने । अन्यथा निरयं यान्ति पितरो येऽस्य जन्मद; ॥ ५२१ धेष्णवानां विशेषोऽयं दैवे पिश्ये च कर्माणि 1 एञ्युधातो न कर्तव्यो मुन्पसेन एरा गतिः न श्राद्धे ह्यामिषं देयं पितृणां च कदाचन न चाऽऽमिशशिनः पिञ्ये यष्टव्याः भ्रद्धक- मणि ॥ ५५ ॥ वप्ये सतते पज्या वैष्णवा ब्राह्मणा द्विजाः \ न च मांसाशिनः शैवाः शक्ताश्चापि ॥ दै दिकाः ॥ ५६ ४ छिङ्किनोऽश्चचयः श्चुदा शूतमेरवािन्तकाः ! नानादवैकनिरताः भयोगादिदिधापिनः ॥ देवान्नसेबिनो मन्त्रपीठदिक्रपिणश्च ये, प्रेतान्न मोजिनो विप्रा न पज्या; आद्धकर्मणि अनूर््वपुण्ड्रिणः शङ्कदक्रठाञ्छनर्वाजताः । एकाददयन्नमोक्तारो गुरुधमापिनिन्दकाः ॥ श्रे नारद्पश्चरोघ्रान्तगता- ` [४ बर्पपदे- अंमध्यस्पश्यानरतास्त्यक्तविप्णूत्सवाश्च ये 1 अगीतापाडिनो विष्णौ सामान्यमतयो द्विजाः अमन्नातलक्रा वामा नित्यकर्मविवेजिताः 1 अनुक्तकारिणोऽवुक्तमोजिनोऽनक्तसेवकाः दव 1पन्यन च पूज्या जटामस्माद्िधारिणः। मद्यपानरतानां च पातकोपरिसेषिनाम्‌ ॥ रसावक्रपणा सङ्गः दूरतः पारेषर्जयेत्‌ । अन्ञातगोचप्रवरा विप्रा पे क्टसाक्षिणः ॥ भाद्धाद्ा नव स्षपूञ्या विप्राश्चान्त्यजवृत्तयः । भ्राद्धकाटस्तु संभोक्तो षिष्णुना प्रमि ष्णुना ॥ ६४॥ वैष्णवेन प्रकर्तव्यं श्राद्धं सच्छ्रद्धया द्विजाः । नारदाय मया पोक्तो धर्मोऽयं दिजसत्तमाः मदुक्तं शाद्कतमना [नघाराय गतो हरिम्‌ । नारदेन पुरा पृष्टो मगवान्मधृद्धवनः॥ ६६1 प्रपन्नस्त्वा हरं दव कथं दवान्तरं यजेत्‌ ॥ भ्रीमगवारवाच- न च देवान्तरयधिया देष्णवरच्यते परः ॥ ६७ 1 कमत्यागेनमे विप्र शासनं त्र विद्यते । कर्मणा मनसा वाषौ वलना्तायं सपैव हि॥ सञणरन्रणेबाऽपि यावहेहक्षयं द्विज । विविक्तं धममेताषस्सिद्धानाभपि देहिनाम्‌ ॥ ससेष्यमाकज्तयामे तुना कार्या विचारणा 1 असिद्धेन तु कर्तव्यं कामपर्व द्विजोत्तम ॥ आत्मततिध्य्थमप्येप सिद्धोऽपं छोकमय्रहात्‌ । नाऽऽचरे्ाऽपि षै सिद्धो ठौ किक धर्म मग्रतः (1 ७१ ॥ उपप्ुवं स कुरुते धर्मस्य मम नारद्‌ । त्यागाष्ठोकस्य धर्मस्य श्टानिमंवति सर्वतः ॥ तद्थमहमेवापि न त्यजामि सनातनम्‌ । विदेकज्ञेरतस्तस्माष्टोकाचारपथा स्थितैः ॥ आदेहपातादयस्नेन रक्षणीयः प्रयत्नतः ! आचाराणां हि सषेषां धर्माणां मुनिसत्तम ॥ श्राद्धं मे रोचते याहक्ताद्ह्नेवापरंतु वे! तस्य काट पिधानं च यथावदवधारय ॥ सितासिते च द्ादृहयावमावस्या च पूणिमा । राहूसंद्श्शनं चैव सुयसंक्रमणं त्था ॥ शराद्धं तच्च प्रयत्नेन काम्यं कुर्याच्च माक्तेतः नवान्नप्राश्ने चैव तीर्यं षाऽऽयतने हरेः; ॥ प्राते प्षतरेऽप्यसंसिद्धे प्रतिष्ठायां पविचके । वापीकूपतडागानां वृक्षाणां परिरक्षणे ॥ गोदानादौ धनस्वाये वरारम्मे तदन्ततः ? स्ाखश्वणनिष्पक्तो चऽऽरम्मे च तथे हि) चर्सरे वरसरे विप्रमिघ्ापतानां कटभ्विनाम्‌ । युगादिषु च भन्वादी भराद्धं कर्यादिचक्षणः॥ पजयित्वा परा देवं तषपित्वा हुताशनम्‌ । प्रयुक्तेन विधानेन ततस्त्वाहूय वैष्णवान्‌ ॥ परक्षालिताङ्घीन्स्वाचान्तन्योक्षितेनाद्वार्णि । रातो खीसङ्गरहित(न्वप्णुसूच्छप्रपाठ- काम्‌ ॥ <२॥ पदिद्रहस्तान्सश्चद्धान्परमिन्दाविवजितान्‌ । सेमृखान्मण्त्रनाथस्य चोत्तराभिमुखानपि आसे विपिक्तेपु परिच्छिननेपु नारद्‌) गायज्या मस्मरपासु श्ङ्ुमाञ्ख्ान्वतन वषा हदाखरपरिजपतामामासनानामथोर्ध्वतः । प्रतिष्ठाप्याऽऽसने पूवं देकमादृा तु षैप्णवम्‌ ॥ हद्यक्तेनाथ तेनेव स्वधासंपूनितेन च । पितुः पडूयवसानि तु नाक्नाऽन्यमुपवेश्ञयत्‌ ॥ श्षिरसा संखतेनाथ गहीत्वा पाणिना द्विज । नान्ना पितामहीयेन प्रपिषठाप्याऽऽसनेऽपरम्‌ नेचस्वधावसानेन त्वक्षरेण स्वप्र्िना ! प्रपितामहनाश्चा तु वेष्णवें पापरं न्यसेत ॥ { ? चतुर्मोऽ्यायः ॥ बरहद्वह्यसंदिता 1 । १५६ त्वत्वार एव वे पूर्व मन्तेपीठस्य संमुखाः 1 लक्ष्मीमन्धरचतुष्केण मातुवाऽस्वं कुटस्य वां अखेण पित्वर्मस्य तूत्तराभिमुखं द्वयम्‌ । प्राङ्मुखौ दैविकी विप्रो विप्राख्रय उवङ्बुखाः एकैको बोमन्र स्यादसंपत्तावितिक्रमः 1 पात्रं वा दैविकं छरुत्वा विप्र एकस्तु पैतकरे ॥ इति वा निर्वेच्छाद्ध निधेनश्चान्पद्ाचरत्‌ । संपत्तावपि पात्ताणामिरेकस्य द्रपखयः ॥ रिच्ादेवप्णवाः भोक्ताश्वस्वारो विश्वदेविकाः । द वाऽपि दैविके प्रोक्तपिकैकोवान दोपमाङ् ॥ ९३ ॥ स्यान्मातामाहिकेऽप्येवमेकी चे धैश्वदेषिके । मातामहे तु केभ्य पडदेवत्यमथापि षा ५ पार्वणद्भयकं वा स्यान्मुनीनां मतभेदतः 1 असनादिप्रदानेन स्थापितान्वैष्णवाच्धिजान्‌ दादशार्णेन मन्त्रेण पूजयेद्विधिना क्रमात्‌ । मम्बन्पासश्च सर्देपरं कर्तष्यो द्वादशाक्षरः ॥ धाग्मि; पुरुपसूक्तसय मन्चराजस्य चाक्षरः । स्वै चतुर्भुजा ज्ञेषाः शङ्खचक्रगदाधराः ॥ किरीटकौस्तुमधर तैनतेयासनोजिताः । प्रोद्यता इव चोध्वं तु पितुमूतस्य नारदं ॥ तते हदयमन्त्ेण चाध्यपाच्रीदकेन तु) तिश्चेत्कमेणाङ्कचियुगमेकैकस्मिन्महामते ॥ मलभमन्त्रेण तदह पाणिरभ्यातु तिलोदकम्‌ \ वैष्णवानां च पितरो न वै नरकवासिनः ॥ ण याम्यां यातर्ना यान्तिन ैवस्वतसद्मनि । पितरु्ोके न ते सन्ति परभेकान्तिनो हि ते॥। साक्षदरैकुण्डनाथस्य द्रदेश्ावटम्निनः । ्दु्चसंकर्पणकवासदेषस्वरूप्काः ॥ १०२ ॥ {दिता पितामहश्चैव तथेव प्रपितामहः । अस्मिम्ममाध्वरे यूयं विष्णुशेषं निवेदयेत्‌ ॥ गन्धपुप्पादिकं सर्व स्वी कुरुध्वं स्वधा हि वः! इदमर्पयोदकं दिव्यं तुलसीदल मिभितम्‌॥ िभेजनं ममवतः पादयोः प्रतिगृह्यताम्‌ । पेषं मगवतस्तया दीपे नमोऽस्तु वः ॥\ अष्यं द्वा पुनः पातर समाहस्याखमन््रतः पूजयदरन्धपुष्पायः पवि्ारोपणोत्तरभ्‌ ॥ पविचं सु शशैः कायं तुखसीपहवेश्च वा । संस्थाप्या मगवतः संपूज्याप्याद्ामद जाग 1) १०७ ॥ तेषु ताशिन्तयेलाज्तः पितृन्मा्तामहानपि । विष्वेदेवांस्तथा ध्याला विष्णोः पारिपदो. । तमान्‌ ॥ १०८ ॥1 आदाय श्चिरसा तेपामाल्ञ वै श्राद्धकर्मणि । आगता हि महामागाः स्वागते कृपया मपि ॥ १०९ ॥ यावच्छाद्धं भरवर्तेत तावस्संनिहिता मवु निमन्वितान्दिजानयाय संस्थितानरपितासने ॥ प्रार्थवेद्ध गवन्तं ठु पितणां यागकमणि। मगवन्पतृयागार्थ भाथे त्वा विशेत १११॥ त्तेपामतुयहार्थं च यागमाह मेऽच्युत 1 एव संय देवेशं कमपात (न घ ॥११२॥ संसाधयेचरु धीमान्क्षीरेण सुरमेः स्वप्रम्‌ । ्ो्षयेदखमन्नण मर्त छढयशनान्वितम्‌ ॥ सर्वं संसाधितं दिदिद्धक्ष्यपानादिमोजनम्‌ } चत्ता कट्पयेरसव पित्णां तृप्तये तु तव # यथा निवेशिताः पूर्व अण्डठेष्वथ नारद्‌ 1 अखण प्रणवेनैव षाञ्जाणि क्षाठयेत्कमात्‌ ॥ मिवा व समान नि ना 9 पस्दिषणं तु यावरप्यात्सूक्तानि हरिते । दयिक्षीरान्नपाने च कभादस्येपप्सत च पत्‌ ॥) दुलसीदठसंमिभ् पात्रेषु परिवेषयेत । अध्यपुप्पस्तधा पुपर्टेपनाखनदीपकेः ॥ ११८ 1 १.१ = ० १५४ नारदपश्चराचान्तर्गता- ` ( ४ चतूरथपदे~ सप्रञ्य परया मक्त्वा पुनः प्रच्छां समाचरेत्‌ 1 तप्ताः स्मोवादिनों धावत्पुयुरदैष्णवा द्विजाः ॥ ११९॥ स्वप स्वल्प प्रदातव्यं मुन्यन्नं विष्ादिीतम्‌ 1 भ्न तदशेषेण स्मरेन्नारायणं हरिप्‌॥ देविषप्यान्न घृतापतं क्रथितावटकादिकम्‌ । तद्रीयमुप्मणा साधं तस्मिन्परिणतं स्मरेत्‌ ॥ तेन संमावयेन्तुक्षिमतीच मुनिसत्तम । सर्वेपामन्नवीर्यं चाप्येवं परिणतं स्मरेत्‌ ॥ १२२ ॥ प्रणवेनागतेनेव ततो नारायणालमने । तदन्ते त॒ नमः कु्यान्मन्बोऽयं पिततर्पेणे ॥१२३॥ दीक्षितानेव सच्छाद्धे पितृनुदिर्य तयेत्‌ । अथाऽऽसनेपुवविष्टानन्यानन्न प्रदापयेत्‌ ॥ दक्षिणां मुखवासं च दत्वा विप्राचिसजयेत्‌ । सगोवेन्धुभिः साकं स्वयं मीत वाग्नितः ॥ १२५ ॥ एवं श्राद्धपरो प्रो महामागवतो मतः । सदेव दीक्षितानां च यागमन््ेण दैप्णवः; ॥ सवशन्संपाद्य यत्नेन यथाछन्देन केनाएचेत्‌ 1 वस्तुनाऽपि पविचेण चेदं श्राद्धं समापयेत्‌ कद्द्नेन कुदेशे चाप्यापन्चेनापि नारद्‌ । ज्ञानवित्तानमन््ायेः संपायं विद्धि शाश्वतम्‌ देशे काठे तथा पात्रे श्रद्धापूतं तु किं पुनः । वेप्णवः परमं पां दश्च आयतनं हरेः ॥ हादी सर्वं कालानामुत्तमा परिकीर्तिता 1 नेमित्तिकेषु यो भेदः श्रद्धे प्रोक्तो मयाद्धिजि जय शास्रान्तया सर्वमवधारय विपश्चिता । पलां मे नारद विप्राः श्रुत्वा भगवतो दितिम्‌ निःसंदेह ऽमवत्पूर्वं श्राद्धं पिष्ण्वेकददैवतमर्‌ । बाह्मणानां माजन च पिण्डानामसर्चन तथा केऽपीच्छन्ति महाभागाः श्ाखामेदादृ द्विजन्मनाम्‌ 1 भरतेन विधिना वाऽपि बेभ्णवानां समनम्‌ ॥ १२३॥ ते्ते्मन्तरैः प्रकर्तव्यमन्तेर्यामिधिया तथा 1 प्द्युञ्नादिथिया एुचस्त्वनिरद्धः स्वयं यजेत्‌ ॥ पष्णवानां गृहस्थानां कर्तव्यं दैवकर्मवत्‌ । इदं तु वैष्णवं श्राद्धं मुन्यन्नेनैव वतयेत्‌ ॥ नाऽऽमिपं न मथु प्रोत्तं खगपाच्ं न चैव हि। नेकाद्हयां भकरतंव्यं न ति्यकदुण्ड्‌ धारणम्‌ नानिवेद्य प्रदातव्यं नप्दैवं कु षिन्मतम्‌ 1 काकषिण्डं न दातभ्यं देप्णवानां कुठे यतः ॥ नागतिजष्यते विप्रा मृतानां पापिनामपि । नृत्यन्ति पितरस्तस्य प्रनृर्यन्ति पितामहाः॥ वेष्णवोऽयं कठे जातः कि कस्प्यिति नो यमः 1 शोचन्ति पितरोऽन्येषां यज्वानः स्वगेता अपि ॥ १३९ ॥ नास्मा वैष्णवो जातो यो नयेद्धमबस्पदम्‌ ) अस्मामिर्जिते पुण्ये क्षयं जाते च कः पुनः वारपिप्यति नः पाताद्धिना श्रीकैष्णवान्मुतान्र्‌ 1 अजितं सुकृतं लोके यज्ञदानद्यादिभिः॥ नाजितो वैष्णवो धर्मो नाजिते वैष्णवः सुतः। दैवं पियं मामुपं च तस्य तावदिह स्थिरम्‌ यावत्सर्वात्मना विष्णोः शरणे नेति मानवः ॥ १४२॥ तस्मादनन्यकशषरपा7ः पुरुषोत्तमस्य लीलामुहीतेवपुपो मवताध्युतस्य सर्वस्तदैव मवतां सफलो युनीश्ाः स्वाध्याययोगजपदानक्रियाकठापः ॥ १४३॥ इति धरीृहदरहमसंदिताां चतु्ेपादे श्रद्धिविधानं नाम चतुर्थोऽध्यायः ॥ ५ ॥ आदितः श्टोकानां समष्टवद्ूाः-- ॥ ४०१४ ॥ [ऋणे 5 [ ९ एढमेोऽध्यायः ] बरहद्रह्यसेहिता १५५ भिं चतुभेपादे पदमोऽध्यायः । श्रीबह्योवाच~ एकादर्पाश्च माहात्यं प्राङ्टटं ञुणुतामलाः } वैष्णवानां परं नास्ति वतं छोकेषु शक्तिः द्म ॥११ अनादिवासनाबद्धा जीवोऽयं परिगुष्ठति । विपयावदटमार्भषु तेति शानि मनाग्रपिष्ररे परहिसारता छोममोहानरृतमयाङ्लठाः । संसरन्ति मवाम्मोधौ नानादुःखौचमामिनः ॥ तान्वछोर्य महादेवी ठक्ष्मीजंछजलो चना । पप्रच्छ शेपपरद्कुनिरूपित्िपदाम्बुजम्‌ ॥ ममवन्मावेता सुप्तो मायायां प्रीतिमोधितः ! जीवो तैवामिजानाति तमसं व्याप्त. लोचनः ५५१ भोधितं नाऽऽचरेत्क्म भुक्तये पदि कश्वन ) गिच्स्य तव दोपोऽस्ति दोपेऽसवासि फेवछम्‌ ॥ ६ ॥ रण्टकेु ऊुमार्भेण गच्छन्तं ते निवारयेत्‌ । दषः सहचरस्यैव प्रातिवद्धस्य केशव ॥५७॥ स्वं सखा स्वेजीवानामाशध्रयः प्रतिबोधकः । वधा मासते सर्वं जगत्स्थावरजङ्कमम्‌॥ त्वे माश्वक्षुर्हिं जीवानां वं गतिस्तव पतयणः । अतस्तमेव जीवस्य निस्तारोपाय- भाष #९२॥ केन जीवस्य निर्मोक्ष वास्रनाजाटपस्नरान्‌ । को जपः किं वर्तकान्तकिं तपःफिच संभरयम्‌ ॥ १० ॥ यदद्धस्य पथश्न्युक्तिः उमां चेफदेशतः । बाह्यान्तरनिबद्धस्य दुश््यञं तव बन्धनम्‌ ५ चक्षुषा स्थूटस्येण रज्ज्वा. खूपस्वरूपया ! निबद्धो वासनारूपतन्तुभिबहुमिः सितः ५ धो्नासास्यत्वञदरनिषद्दधः भवणादिभिः 1 तदृवृक्ितन्दुजषिश्च कथं युक्तो मयेदिह ॥ श्रीनारायण उवास-- जपस्तवष्टाक्षरो देवि बतं त्वेकादशीवतम्‌ । तपः सतोप आख्यातं संश्रयो मगवतिपा ॥ एकादश्या च सवपामाभ्रयः कमलाठया. 1 विभिर्निष्प्यते कान्ते चतुर्थ बतयुत्तमम्‌ ॥ अथाऽऽजन्मक्रतं देवि जपादीनां चतुष्टयम्‌ । एकादुरयां कृते कन्ति सवं तत्समतामियात्‌ विराधं छ भतं दयेतललोसानां वनाय भे ! निहिते स्वकरे देवि स्वचन्धननाश्चनम॥ १७] पथिभ्यादीनि मूताति काठः क्षणछवादिकिः। इन्दियाणि च देवाश्च मामेषञुपतस्थिरे ॥ सर्वं उ मवतोत्यदिताः सरवे निदैश्षमदुर्वातिनः ॥ किं छुमः-कथयेश्ञान किमथोत्पाद्ता वयम्‌ ॥ प्रीमगवानुबाच-- सर्देपामहमाधारो मयि सर्वमिदं जगत्‌^1.भंठीनं धीजरूपेण' चेतनाचेतनात्मकम्‌ ॥ २० ॥ उत्पादिता मया सर्द यूयं जीवस्य शुक्तपे अशरीरो, ममां ोऽयं मायं मोच्छुमिहानि मवद्धिः साध्यतमिषां शरराणि चः सर्वशः 1 एकीमूय महामा गा -मूतेन्धिय पुरै सषु ॥ ख, न्प कथदुधयः" 1३ ख, "मानदः 1 ह _ 2 ५९ १५६ तारद्पश्चराधान्तर्मता- ( ४ चतुराद त ऊषुः-* मोक्ता यद्यद्ययं जीवो स्य वा स्याम चाऽऽटयम्‌ 1 तथाऽपि तससद्भधेन तत्तद्‌ मूताभि- मानिनः ॥ २६३॥ मालिन्यमभियास्यामः कथं नो निष्करतिरमवेत्‌ \ इति शरुरवा वचस्तेपामहमूचे वरानने ॥ भीनारायण इउवाच~ इन्धियाणां च देवानां पातकानां प्रशान्तये । श्चरीराकारभूतानां शुद्धे निधिता मया एकाद्रीति विर्याता तिथीनामुत्तमा प्तिः ! पस्था; संमाननादहेवाः सर्वेषा श्ुद्धि- रुच्यते ॥ २६१ तीथंस्चानेन फा शुद्ध्या शद्धिः प्राणसंयमत्‌ 1 मूतानां मृतद्यदध्या च या शुद्धिः परिको्िता ॥ २७ ॥ एकादश्यां तुसा शुद्धिमदिष्यति न संशयः \ दिनाऽ्नपाशनात्तापो चो मािप्यति देहिनाम्‌ ॥ २८ ॥ तेन तापेन कावस्य शुद्धिरदेवाच॑ने मता ! देहस्थानां च भूतानां द्यमप्यन्नरेवनाद्‌ ॥ देहस्य धारणं चेव प्रमादास्यमेवे च । प्रमदा दिभिरानन्दुमूतिसंसेवनेन हि ५६३० ॥ अन्ते दूष हति भरोक्तस्तस्योपाया द्विधा मतेः । पएद््वागो द्वितीयस्तु विधिना तन्निषे- वणम्‌ ॥ ३१ ॥ सासि दैष्पातषिष्णोर्पितं शद्धवृत्तिजम्‌ । ज्ञानप्रद च मनसः प्रसादजननं स्मृतम्‌ ॥ सर्वदा तरपारित्पक् नैव क्स्पं शरीरिणाम्‌ ! एक्यदृश्शां परिस्यागो कर्तध्पो हितमि. च्छता ॥ ३३ 1 अन्नमाश्रित्य तिष्ठन्ति पातकानि महान्त्यपि । एकादश्यां यतो दिष्णोरन्तरायकरं हि तत्‌ मश्त्राभ्यासो दिनि पूना ध्यानं जागरणं निश्चि । कर्तदयं कीर्तमं वायं नटनं हरिसंनिधौ मा द्न्तठञ्स्यान्नस्य जिद्वास्पशो मदेदिति 1 दन्तधावनकं वज्य॑मेकाद्श्यामतो बुधैः ॥ कीर्तनेन वचः शुद्धिवांिकी जायते भरिपे । विम्बस्य दुरीनाद्धिप्णोश्च्चुषी शुद्धिरीरिता भवणाद्रसो दिष्णोः भोचाणां शद्धिरीरिता ! नत्या च शिरसः शद्धिस्त्ववः साश- दुःवन्द्‌नात्‌ ॥ ३८ ॥ उत्तर्णधूपपुष्पायैर्नासङ्कद्धिदवरानने । करयोमोर्जनादिभ्यः धराद्षिण्याव्पदहोरदि ॥ एकादृदया सक्रक्छरृला सर्वेपां देहवासिनाम्‌ ! जा जीवनान्तं या शुद्धिः सा छयद्धिजायते ध्रवम्‌ ॥ ४० ॥ राची जागरणं कार्यं तच चाऽप दप्णवान्‌ । महामाया न्दा तेन निस््ीणां जायते खट ॥\ ४१ {1 न मेतध्यं न मेतव्यं पातकः पक्षसंचितिः । एकादशी निश्षा तस्मिन्नाऽऽयास्यति सवमा न भेतष्यं न मेतध्ये पातकेवेषैसदितैः । एकादृशीति विख्याता तिथिय हरिव्टमा ॥ भो देवा; करणस्था हि मा चिदन्तु मनागपि । मवद्धिः साध्यतां देहः सापितैकाद्शी गया (॥ ४४॥ करिष्यन्ति जनाः सर्य पक्षयोरुमयोरपि । तेन घः स्वर्ग तिस्तस्य देदस्थानां मदिष्यति [ ५ प््मोऽष्यायः ] ` चुहद्रह्मसंहिता । १५७ एकावुशीत्तस्थस्य ये च संबन्धिनो मत्ताः । चेतनावेतनाः सव कृताथां नाच सक्षयः॥ सूयि मवद्धिस्तु स्वांशेरास्थीयतां तनुः } नरराचरिता पूजा मदपैकादृकशीदिने ॥ तेर्‌ यद्भवतां स्थानमक्षयं सविता सुताः \ नाकृत्यदपसंप्छोः मदिष्यति मनामपि. ॥ मवताभुपकारिण जीवोऽयं पापपस्नेरति । निर्भमिप्यति प्यानं कुत्वा दैकादश्षीवत्‌॥। मवदं कृता चेषा तिधिरकादशी मया । जनेराचरिता देवा गतिं दास्यन्ति निथितम्‌।! अत्‌; कुरुध्वं संभूय सृषटिभैर्विवोरूपसः । इति श्रत्वा वो देवि परहा मृिकारिणः ॥ कारीरं जनयामासुस्ते देवा विष्णुतेजसा } एवं संपादिता देवि मया सुटि वितन्वता -# अतः सर्यैज॑नैः सेव्यं सामान्धैस्तद्वतं महत्‌। मदा दैवि वरो दत्तो देयानां हितमिच्छता ॥ मवतां एतेस्तेषां गदिश्वाधो मदिष्यति । ये दन्ध्वा मानुषं देहं करिष्यन्ि न मद्धि- तम्‌ ॥ ५४५ निद्या नक्तमन्नायद्विदा चार्यहया तथा । तसमादेकादश्षी चा्वर्णदारम्य मामिनि ॥ फर्तव्याऽक्नीतिपयंन्तं निराहारेण सर्वदा \ जछाहरिण घा कुयाद्कशक्तेन फछादिभिः ॥ नक्तेन वा हविष्येण चेकमुदत्या निरन्धसा 1 जपपूजा तु म त्याज्या द्याज्ञेयं मामक्ती भिदे यस्याहं मोक्षभिच्छामि तस्मे द्यां मतिं बते। एकदृक्षी म कर्तव्या विद्धा चेदारुणोदपे वेष्णा्चैसु विक्षेपण किद्धा त्याज्या चराननें । दशमी पेतयजाय तियिद्त्ता मया परा ॥ तस्या योगे मे कर्तव्यं मामकं दिनिदुत्तमम्‌ । यावन्ति दतमुख्यानि मदीयारि हरिमिये ४ अन्यवासरमिश्राणि न कुयादृरुणोदये ! तिथिप्रवेशमिच्छन्ति मामका अरुणोद्यात्‌ ॥ स एव पमख्यकटस्तु सेकहपस्पाव धार्यताम्‌ } दृशमीदिनिमारभ्य मामकं तु विनियम्‌ ॥ साननीयं विक्ञेषेण जनेः काम्पादिवर्जनैः । पेष्णवेसत्सवः कार्या ज्ञाता मजन्मवास्रम्‌ पितानतोरणाटठेपसेकमाजंनदीपकेः 1 पूजनं केशवादीनां मूर्तीनां कमलालये ॥ ६४॥ पञ्चाय्रतश्च नैवधै वनैः सस्तवैरपि । सदस्नामपठनिमहापएुरूरपवे्यया ४ ६५ ॥ कूुमुमध्सलिभिर्विष्णुं तथा वेकूण्ठपापेदानु । तोषयेत्परमशन्नेन नूत्वगीतोत्सवादिमिः प रजनी गमयेत्ा्ञः पुनश्वारूणनिगमे । कृत्वा चाऽऽवक्यकं कमं पुजायागं समारभेत्‌ ¶' किपान्दरादश चाऽऽहय महामागवतान्िपे 1 अधीतदिष्णुसूक्तांश्च केशवापवृभियाऽचयेत्‌ साङ्क. सावरणं देवं पूजापीठे निवेश्य च । पश्चामृतेन संस्नाप्य तथा सवापधेरपि ५ गन्पेधुैः रमिः पृप्ैशचैव प्रपूजयेत्‌ । नीरजनाष्यदानेश्च कसुमालिभिस्तथा ॥ सूधसंदर्शन षव दादरा पूजयेद्धरिम्‌ । हरिवासरमुस्छृज्य विप्रान्संतोधष्य वैष्णवान्‌ _॥ दवादक्यां पारणं कुर्णद्पुत्वाऽ्यो मूख विधयः । पारणं वु ्रयोद्रणां कुथादिद्धा पारे्थमेत्‌ पारणाहे युहूतऽपि दृशी हु मदेयदि । तस्यां वे पारणां कुवक्छवा माध्याहिकीं - क्रियाम्‌ ॥ ७३५ दिवास्वापं मेथुन च परान्नं तव संत्यजेत्‌ 1 इयं ठे ददश एण्या दतुर्पा मम चमा कायनी बोधनी देवि तृतीया परिवतेनी । मागंशीपैमवा( या तु शुका वाराहवल्मा भ आस्र पुण्या मरेकमुत्सक्वः संप्रपूजयेत्‌ 1 रथोत्सवं निखूप्याथ गत्वा पुण्यसरदराम्‌ ४ व .१ख, शः क॑स्यादि) . . १५८ मारदृपश्चराच्रान्तर्गता- [ ४ चतुधपदे- श्वतदूीपं प्रकह्प्याच सपर्य स्वापयेद्धरिम्‌ । आपाढचां वैष्णवैः साकं जयमङ्कलछ निस्वनः प्रतपतशङ्कवचक्रायेरद्ूयेद्‌ मुजमूठयोः । आदिपदेऽनुराधायास्तद्‌ मावे तु केवटे ॥ ५८ ॥ भरस्वापयेद्धुषीकेशं वृ शिनाप्रोऽन्यथा मवेत्‌ \ परिवरतेस्तु कतेव्यो द्वद्द्यां श्रवणस्य च मध्यपादे महामा मासे नमसि शोमने । आविर्मावो वामनस्य तस्यामेव विनिर्दिशेत्‌ वेष्णवान्पूजयेद्धृक््या कुत्वा होमं हुताशने । कातिके श्ु्घुपक्षस्य द्वादशी रेवतीयुता ॥ तस्यां प्रवोधयेद्धिष्णुं चलुधं चरणे शुदा 1 प्रवोध्य देवदेवेश प्रसुपं क्षीरसागरे ॥ ८२ ॥ राय्यायां पञ्चगेच्धस्य भिया साकं महोत्सवः । महापजा प्रकरपन्या ह्यभिपेचनकेजटैः ॥ सप्तावरणसयुक्तं सपर्य पुरुपात्तमम्‌ 1 रथयान प्रकतन्य दीपवृक्षान्वेधाय च ॥ ८४ ॥ वाद्येत्सर्ववाद्यानि पाठयलमङ्कछस्तवान्‌ 1 भ्रमयेस्स्यन्दृनं दिष्णोर्वेष्णवेः समटेकृतेः ॥ आनीय मन्दिरं दवं भक्त्या नीराजयेद्‌ मशम्‌ । सुद्राधारणपूव तु इुयादेतन्महोत्सवम्‌॥ प्रातः सेपूर्य हृत्वाऽशि वैप्णवान्मोजयेहिजान्‌ । द्वादशी माग्॑षीर्पस्य देषि चातीव वमा ॥ ८७ 1 अस्यामभ्यचमं नूनं कोरियत्तफटप्रद्म्‌ । इटि मागवतीं छवदस्यामेव षरानने ॥ ८८ ॥ विधिमस्य प्रवक्ष्यमि जनानां गतिद्एरिनीम्‌ । उपोप्यकदृक्ं शद्धा दादश्या पूवव. रिस्‌ ॥ ८९ 1 अर्चयित्वा विधानेन गन्धपुप्पाक्षतादिभिः ! पीरुपण तु सूक्तेन भ्रीमदृषटाक्षेरेण वा ॥ अ्चयेज्नगताभीक्षं स्वामरणभूषितम्‌ । ततो भागवतान्हर्वानचैपेत्परितो द्दिजान्‌ ॥९१॥४ पप्पेर्वा तुलसीपद्चः सदिदेरक्षतेरपि । प्रल्हाद नारदं चैव पण्डरीकं विभीपणम्‌ ॥९२॥ रुक्माङ्कद्‌ द्‌ तत्सुतं च हनुमन्तं शिधिं मरम्‌ । वसिष्ठं वामदेवं च व्यासं शौनकमेव च ॥ माकण्डेयं चाम्बरीपं दृत्ताच्ेयं पराशरम्‌ 1 हारीताची एकतं च द्वितं चेव वितं तथा मारद्ाजं बि भीष्ममुद्धवाक्ररपूर्वकान्‌ । गुहं छ्ुकं च वाटमीफि भं स्वाय॑यवं तथा॥ मातङ्ग शवरीं चेव पृथुं मागवतोत्तमम्‌ ! सनन्दनं च सनकं मारं च सनातनम्‌ ॥९५६॥ वोटुं पञ्चरिखं चेव गजेन्द्रं च जरायुपम्‌ । सुक्षोठां विजरं गौरीं श्चुमां वरिद्यावलं तथा ए ९७ ॥ अनद्य द्ौवदीं च यशोदां देवकीं तथा । खमद्रां चेव गोपीश्च युमा नन्द्बजे स्थिताः मन्दं च वसुदेवं च दिटीपं च षिहोपतः 1 समनृकां च कौसत्यां जनकं वरुसंज्ञकम्‌ 11 भूतमस्यमविप्यांश्च महामागवतानिमान्‌ू । नारदादीन्पपन्नांशचाप्यनन्तं विहगेश्वरम्‌ ॥ सेनेशं नित्यमुक्ताश्च स्थापयत्पारेतो हरेः । दीक्षितानां द्विजातीनां तरुप्वावाहयेदिमान्‌॥ पायाष्पाचमनादीनि दत्त्वा चोददतः पुमः 1 पश्चामृतैः पञ्चगव्यैः कपायीपयिवारिभिःा चपयत्करमश्चया मक्त्य स्वाप्स्ण सास्यत्तान्‌ । हुद्ददमन््रकत्पथ्च सुयादुपकरत क्रमात १०३॥ द्च्वाऽऽचमनकं धौते वसे पोक्षणके तथा 1 कुशादिनिरपितेश्चेव पीठेपु विनिवेश्षायेत्‌ ॥ उत्तरीयाणि देयानि द्वाद्ञाक्षरकिदिया । ऊष्वपुण्डाणि विपिन केक्वादिकनामभिः॥ षटुय (द्रप गन्धेन टेपनं माक्तेतत्परः 1 तुटसामाटिकामिश्च धुपदीपानिवेद्नैः ॥१०६॥ मष्येमोस्पेश्र चोष्य ेयेनानाविधैस्तथा 1 मोजयेरपरमान्नेन दिधिना साधितेन घै ५ [ ६ पठोऽ्यायः ] ` पृद्रह्संहिता । १५९ पदयदिषटतमं यस्य तत्त्तस्मे निवद्पेत्‌ । पतः शीतं वारि चर्फीकीरवासितम्‌ = ॥ अपयेद्ुक्तिुकतेन चेतसा घीजयेच्च तामू । ततः पूगफटोपेतरेलापुप्पलवङ्गकैः॥ १०९ ॥ सच्चुण प्रगत.म्बूलं ्रलेनाऽशच समयेत्‌ । वृश्षिणावसखगोस्वर्णकर्णद्ण्डल्ुदिकाः १ हारम प्रीयतां मत्तया विपरूपो जनादैनः } प्रणमेदण्डवद्धूमौ साष्टाङ्गं पेमविहलः ॥ धन्योऽहे माषयेद्धिपपादुक्षीचावनेजनैः 1 नीराजपेत्तपो षिप्णोः पादमं विचिन्तयेद्‌ ॥ अनया वे्णवेष्टपा मे वासुदेवो दयानिधिः । केकयं मे द्दावीक्षः प्रीभूटीलापतिः पचः परधमेपरज्ञानपरमक्तिसमन्वितम्‌ 1 फरो मामचिन्त्यासा मगवान्मक्तवत्सलः ॥११४॥ अनन्यरोपतां चैव तथाऽमन्यप्रयोजनेम्‌ । अनन्यसाधनत्वं च देवो मद्यं प्रयच्छतु ५ अहं युवेतिधक्तेन दद्यान्नीराजनं रेः 1 क्षमाप्य स्वापराधान्वै वैष्णवास्तु विसर्जयेत्‌ ॥ „ जकारचयसमुक्तान्नवेज्याकमंतस्पराम्‌ । अथपथ्कतच्छज्ञान्महामागवतान्नमेत्‌ ॥११५॥ चैष्णवानाममावे तु वेण्णवैकं भरयूणयेत्‌ । न नयेद्रासरं वन्ध्यं स्तविनेत्या परपूरयेत्‌॥१ १८५ इमां ठु वेष्णवीभिष्टिं सर्वदा ठु समाचरेत्‌ । घता जन्मदिवसे वैष्णवस्य गुरोरथ ॥ स्वस्य वा धर्भकायें च विषाहे सर्वपर्वसु । पिष्णोरारयधनाम्ते तु होमान्ते च वरानने ॥ पूजयेद्विधिना किप्रान्महा मागवतान्युदा । अनन्तविहमेशादिणापंदप्रवरोत्तमान्‌ ॥१२११ मान्धा चठुर्दिधा व्वेवं द्वादशी परमादृरा ) मद्धकते नान्पहसतेऽ्ं दशी मूतो चस्ताम्यहम्‌ चेते तु शुङ्द्ाद्दयां पवि्रासोपणं मम । कूत्वाऽऽन्दोलोर्यं पू्मेकादह्पां वरानने ॥ एकादक्षीः समारभ्य वैशाखं सकलं नयेत्‌ । कूत्वा नानावियेः एष्येद्छामान्दोनेन मे\॥ यथेवेकादशी मेढा तथेव दादश ममं । तथैव वैष्णवाः मेषठास्तथेव मधुमाधवौ ॥१२५॥ भ्रावणे द्रादक्ञी प्रोक्ता पवित्रारोपणे परिये ) त्वयाऽहं पजितो मद्रे प्रयच्छामि निजं पद्म्‌ एकादङीसमे नैव घासरं मम वहम ! नाध्ाक्षरसमो मन्त्रो न धर्मो वेण्णवात्परः ॥ जीवानां परतिबुद्धानां शुक्तये हि मया एता । एकादश्शीपद्मभवे द्वाद शीसहिता कलो ॥ मम स्वया तैप्णवैश्च संततोपो न जपेन च निष्पन्ना जायते देवि वहलमैकादृक्ञी मम॒ ॥ पकाऽ्प्याचस्तिा सम्यदड्महापातकिनामपि। पातक क्षाखपेदेषा शरन्नलमछं यथा ॥ चिन्तामणिः कामपेसुंथा कट्यतरुतेणाम्‌ । तथेव कामदा ठोके मता लयकादशी विधिः युक्तिरुक्तिपरदा नान्या गदेव वरवणिनी 1 न चाहमिव छोकेऽसमिन्नाभ्रयोऽस्ति विचिन्तय तस्मासवतयोपायं भसाप्तौ दिति सत्वरम्‌ । प्रसुपतेपु जरेष्येकमेतदेकादशी वतम्‌ ॥१३३॥ श्ुतवैवं शुनो दक्षया लोकानां भरेयसे चतम्‌ । विष्वस्पेनाय संमोक्तं मन््राजेन वै मम एवमेकादृक्शी पुव्ास्तथा वैष्णवपएूजनम्‌ । द्वयं प्रोक्ते मव्परीत्या फिमन्यच्छ्रोदुमर्हथ ॥ दति भोवृहद्रहसंहितायां चतुष्पद एद्ादसीप्रद्यं नाम पमोऽध्यायः } ५, ॥ आदितः श्टोकानां समष्टवद्काः--॥ ४१४९ ॥ ५ सय चतुथपादे धष्ठोऽध्यायः। मुनय उवुः-- हि वा मगवन्रद्रमीतेन मद्रयाह्ुश्च मौतमः 1 कथं माथयती मूर्वा गतिं मावत शती 1 ११ १६० नरद्पश्चराचान्तेगता- [ ४ घतुरधपदे- कं तवं षौसुदेव॑स्य रद्रेणोक्तं पुरातनम्‌ । कुतश्चाध्यगमन्ज्ानं पादोदृकशिराः क्षिव! ॥ च्रह्योबाच- न बोधमगमद्राजा मदुबाहुयदा पुरा । शिवेन बोधितोऽपीह वाक्यवदान्तममितः॥ ३ ॥ प्रच्छं प्रणतो मृत्वा क्षंकरं वृषमध्वजम्‌ । मगवन्मवता प्रोक्तो मोक्षदः पुरुपात्तमः ॥ मामरस्माद्यं देव भौतमोऽवश्चयकथम्‌ । प्रवक्ता तव तत्वस्य कर्ता शाखस्य श्ंकर ॥ तदह भोतुमिच्छामिं विस्तरेण यखात्तव । संशयो मे महानस्ति नोन्यस्व्वत्तोऽस्य नाशकः परस्य रूप जीवस्य स्वूपं बन्धमोक्षणोः । निणम वासदेवस्प विमूतेश्च निरूपय ॥७॥ प्रा क्ञिव उवाच-- नमो जल्जनेवायं सर्मस्थिव्यन्तक्ारिणे 1 साशयणोौय देवाय विद्युद्धक्ञानमतये ॥ ८ ॥ राजस्तेऽहे प्रवक्ष्यामि शणुप्वेकमना कतम्‌ 1 वदः शुततिकथोपेतं परमालसमिरूपणम्‌ ॥ अप्येति सक्षलं यस्मिन्यस्संजञां प्राप्य पिष्ठति । एकमेवाद्वितीयं च तद्वद्येत्यवधार्यताम्‌। यस्मिन्स्थुट विशेषोऽयं नास्ति मायाविनिमतः। नििक्ेपोऽविशिष्टठोऽयं सृक्षमरूपेणं मानवं मन्नामक मिव बह्म सूपनामादिवार्जतम्‌ । अनामरूप तद्ह्य स्वायं त्ववधायताम्‌ ॥ यस्याश्षमूतकालेन पस्पाऽऽतज्ञामनुवार्तिना । सिसृक्षा जायते यस्य तद्वल्येत्यवधायताम्‌ ॥ य॒एकोऽदं बहु स्यामिव्युत्थाष्याऽऽलमगतं जगत्‌ । नारणामयनं यस्स्पादित्याह शति रात्म॑ना।। १४ ॥ निर्विशेषं निराधारं निःसंकत्यं निरञ्जनम्‌ । नारायणे तिशब्देन सेवावस्थासु योध्यते ॥ चुहन्तोऽस्मिन्युणाः सत्यज्ञामानन्दादयो नुप। तस्माद्वद्धेतिश्ञब्देन स्वावस्था षोध्यते॥ नारायणेति बह्येति परमास्मेति शिष्यते । मायातीतस्य नामानि नित्यामि बिलसनिद्ि॥ परमात्मेति विख्यातः प्रवेश्ञाद्विष्णुरुच्यते । समावस्थामवष्टभ्य स्थितः सवस्य मानद्‌ ॥ कतुस्वपाठ यपितृत्वर्सहनुत्वगुणेयंतः । स्वङ्कतान्नियमात्काठे करोव्यवति हन्ति नः ॥१९॥ स एव सर्गकाठे तु संप्रापे पुरुषोत्तमः 1 क्षमयामास संसुप्तं पुरूपं प्रक्रतिं पुनः 1२०॥ साऽसत विगुणं क्षोमं तेरसत महत्तरम्‌ । महत्त्वं महामाग तचन्वेति यहच्छया ॥ विशेपर्स्ञार्समूतात्सविशेषः स उच्यते 1 काया नारायणमयाद्व्याकरृतोऽग्याक्रताद्यम्‌॥ नारायणामिव्यक्तिस्तु बहुधा समजायत 1 अयनाद्यक्तमूतानां नरेष्वायतनाद्पि ५२३५ जठेषु शयनाद्वाऽपि नारायण उदीरितः ! परमातमादिशन्दानामेवमेवान्वया दिह ।(२४॥ विशेषे बहुनामानि सगुणानि मवन्ति हि 1 निगंणान्येव राजेन्द्र निधरक्ेपे भवन्ति हि॥ महदादि कार्येधु महदादिकसेत्ित्तः । मूतेएु मोतिकेष्वेकः प्राणेन्दियमनः् च ।१२६॥ आरमा सममवद्भह्य वेदन्तकावदां 1वेदुः 1 एव सकल्पमात्रेण सर्व सममवत्पुरा ॥२५॥ चहुत्वमेवमापन्न एक एवामवत्तु यः । सर्वेपां योनिरप्येष सर्पषां च रिधिस्त्वयम्‌ ।॥२८॥ सदपामवापश्याऽऽत्मा सवपा परुपात्तमः ! नवहयान हरो मेन्दो म यमा वरुण षु नसूर्यो नश्श्ाङ्श्च ना्िर्नाऽऽपो न वै मरुद्‌] नप्रजापतयश्चान्ये मनवो न मरुद्रणाः॥ म दक्षो विदिश्षो नेव नान्तरिक्लं न वै क्षितिः 1 परो नारायणस्त्वायीदाधारः स्वाध्र- याऽगणः 1 ३१॥ १ ख, "दि क्मस्वभावयरेषु स्वपत्तादःसु दारणम्‌ । निदभितसु समन्वेति तद्धारकदया मरः ॥ [ ६ ष््ठोऽ््यायः ] धृदद्रह्मसंहिता । १६१ वटुः खैः शरश्च वहिरापो नमः सितिः 1 मसु प्रजापतिष्ुखस्त स्मादेव व्यजायत ॥ तस्मालणुरुप एवेदं मूतं मच्च भवच पत । यथाऽस्य शक्तिः परकृतिशिगुणा परमेभ्वरी 11 कोटिबरह्माण्डमाण्डानां ` संश्रया फारणालसिका । सच्छन्दृवाच्या सर्गादौ साक्षाद्रह्य- स्वरूपिणी ॥ ३५ ॥ विकारो जायते तस्मापसरवौऽपि बहमसंञितन्‌ वेहरपेण कार्येण सर्वान्व्याप्रोति पूरुषान्‌॥। अतः प्र्कतिरात्मेति गीयते कापूपिणी । विश्वस्मिन्पकल वस्तु चेतनाचेतनं चुप ॥ विना परकरतिसंदु्टिं विधते नेव किंचन तथास्य देतना दाक्तिः प्रक्रतिर्जीवसंजित्ता ५ धात्री सर्दविज्ञेषस्य प्राकृतस्य विक्षांपते 1 भा बरह्मश्चवनाह्लोफानावृत्य प्रमया स्वया ॥ वयाप्य तिष्ठति सर्वर तस्मादात्मेति कथ्यते 1 अचेतनमिदं सर्धं चेतनस्य महामते ॥४०॥ कारीरमभूततं विज्ञेयं नेद्कते चेतनं विना 1 अण्वीं जीवकलामेतां प्रवि सकलां तयुम्‌ ॥ प्रवयति तेतैप विप्णुरिव्यभिधीयते वसत्यस्मिञश्षसैरस्थे वादेव इति स्यतः ५४२ अवेतनाद्वृहन्तोऽस्मिन्ाणाः सन्ति सरृपोत्तम। तेनास्य संज्ञा ब्रह्मेति जीवस्पापि विधी- यते ॥ ४३ ॥ जीवो हि सचिदा्नन्दटक्षणः प्रकत; परः \ अचेतना या प्रकरतिश्चतुर्विशशतिधा स्पत \\ शारीरभरता सा राजैश्रेतनायत्तवेमवा । चेतना ्रकरतिभिन्ना प्रतिदेहं ठव स्थिता (४५ ज्ञानाकारेण करूपा परायत्तस्थितिर्हि सा 1 चेतनाचेतनं सर्द शरीरं परमाल्नः ॥ ४६ ॥ परमातमा स्वतन्त्ोऽयं राजन्छवश्वरो हरिः ! देतनेषु च सर्वेषु चे्तनोऽयं प्रजापति; ॥ व्ह्याऽस्माक्ष गरर्तेयः करपापाचरं रमापतेः 1 समः सर्वजीवानां जनानां चारिपि्यथा॥ सोऽस्य नोमिहदाम्मोजादाविभूतश्तुमुखः 1 नायं साधारणो जीवः साक्षाल्तिनि- विहरे; ॥ ४९ ॥ उककरशाद्रजसो जातः संकस्पेना्थ साधकः । सर्वजीवनिकायोऽसी मगवसतिमो मतः ॥ प्रमावादयः स्वयं ह्येप पाद्यं फल्पमथासृजत्‌ । स इ नारायणयुतो व्याप्ता बरह्माण्डविग्रहे द्यष्ट्चाखको यथा जीवः स्वदारीरे महामते । सर्वेषां हृदयक्लोऽयं प्रेरकः सर्ववृत्तिपु॥*4२ परमात्मा स्मरतो राजन्मष्विपुपो नमु 1 अस्य रह्माण्डदेहस्य सत्तोवृक्तियुतः छुभान्‌ ॥ आसा चतर्मुखो ज्ञेयः पूज्यो वन्यस्तु देहैः 1 द्विपसाधवसानोऽयं सवपा चरद्‌{ मतः ¶ सर्वेश्वरः सर्वपतिः सर्वां च पितामहः \ सर्वेभ्यो जीवजातिभ्यः स्वतन्त्रौ नित्यवैमवः।1 बुहन्तोऽस्य गुणास्तस्माद्रह्या चेत्यभिधीयते । दृश्यरो मुक्तिदः पुसा तेजोगमः स्वरीभ्वरः वेदभभों वेदय॒खो वेदसम्वेदबोधितः । सर्ववेद्ास्तवाक्यानामत्‌, बह्मा गतिमतः ॥ ५७1 अंशभूतो मगवतो महामागवतोत्तमः । लारायणाश्रितोऽप्पम्‌। यतोऽयं बह्मसृद्यतः ।1 ततोऽयं विशतेऽण्डान्ते मक्त्या ्रक्रुतिवजित्ः। आश्रयान्तसनेमुत्त निव्यानन्तगणास्पदः प्राप्यो मोग्योऽथ गम्यश्च सर्वेषां स्रपसत्तम 1 प्रसादन यथा ह्येप कोधयांअप तथा यहम्‌ #॥ ६० ५ । पश्चयक्चो महादेवो महाकायो महेश्वरः ॥ ६१ ॥ चं । यमरूपेण रेद्रेण श्ुरूपेण मूपते ॥ ६२ ॥ 1 आवयो्नं समस्तेन कुतोऽयिकतरस्ततः ॥ ६३ \\ तमसा घोररूपेण संहता तस्मषादृतः म्युखूपेण सर्वत्र घ्याप्तोऽष्ं प्राकृतेषु कलयामि जगत्सर्थं भूतमेतमणापिपः ठ ११ १६२ नारद्पश्चरात्रान्तर्गता- [ £ घतुधपादे पदाश्रयवास्रयस्वात् एव परतः परः । सवासा सवमता च सवशः सवसश्रयः ॥ सद्नन्तगणाधारां मुक्तदाऽपमुपासताम्‌ 1 शरारत्वाद्ररयं सवं तस्यक्षस्य रमापतेः ॥ भीयामहेऽनन्य एव त्व मस्यादिवाक्यतः। आत्मेव पयुपास्योऽयं मो क्तमिच्छद्धिरेव हि लक्षणैश्वास्य निप्पत्तिः कतेव्या वेदवादिभिः । एते वयं महामाग स्वस्य चेतसि नित्यश्च चिन्तयामो घनश्यामं योगमार्मविक्षोधिते 1 नारायणं भ्रियोपेतं वनमाटिनमव्ययम्‌ ॥ योधयन्तं च न बुद्धिमनःप्राणेच्धियाणि च । मक्तानामात्मनो शूषं व्यञ्नयन्तं मनोहरम्र अमक्तानां मनेोवृत्तेष्रपद्‌द्रूरतरं मतम्‌ । निशितं सर्ववेदेषु वेष्णवं परमं पद्म्‌ ॥ ५० ॥ गणघचयाद्यतीतें तन्द्यापकं हियवजितम्‌ 1 नाच काटगतिर्ञेया द्येकरूपं सनातनम्‌ ॥ दान्तं विकल्परहितं निर्विशेषमगोचरम्‌ ! नित्यानन्द्मनोपम्यं चरमं वैष्णवं पदम्‌ ॥ नात; परं प्रगन्तव्यं सर्बावधितया मतम्‌ । यावन्न प्राप्यते राजन्मगवान्मूतमावनः ॥ पराप्यं नापिगतं तेन वृथेव भ्रमता सता 1 विमूतयो वयं सवे बह्माद्याः सक्टेश्वराः ॥ प्रविश्षामो मुहुस्तस्मिन्सरितः सागरे यथां । केवछं नामख्पाम्पां बुदूबदा इव वारिधौ उत्पद्यन्ते प्रीयन्ते कर्मवातेरिता मुहः 1 परतन्त्रा वयं सर्वे वाक्तन्रया विनियोजिताः॥ स शक्नुमो महाराज दातुं भोक्त मनागपि 1 वहामो हि बिं तस्मै विष्णवे प्रमविष्णवे करूपेण यो लोकान्य्रसते निरमुयहः । बीक्षणाद्यस्य जायन्ते बह्माण्डानां च कोटयः संलीयन्ते च सकोचाजलेपु ठवणं यथा 1 चतुर्धाऽपि क्षयो यस्मिायतें परमेश्वरे ॥ तमिमं प्रणताः सर्वे विसर्गोऽपि यतो मतः। जीवोऽयं विशतेऽब्यक्तेऽग्यक्तं च परमात्मनि परमालमा निजे ख्पे दीनमाद्ाय तिष्ठति । व्यक्ताव्यक्तं विनिमुंच्य यदा मागवतो मवेत्‌ म्पेति वैष्णवं धाम यतो नाऽऽचतैते पुनः । यावतसफूतिसंसर्गो राजसीवस्य तिति ॥ तावन्न प्राप्यते बह्म स्वाधिष्ठानमनामयम्‌ । अटन्तु सर्वतीर्थानि पठन्त॒ सकटागमान्‌ 1 यजन्तु निखिान्पामान्नाऽऽप्रोति परमं पद्म्‌ । न विद्या हीयते राजन्विना मक्तिं जनादन आकारत्रयसंपन्ना य भक्तिः प्रोच्यते बुधैः । स्वख्पविस्म्रते राजन्यो दोपः समपयत ॥ कथं तस्य निरासः स्याद्धिना विप्युापदाश्रयात्‌ । तपोथोगव्रतादीनां फलमेकं विनिधितम्‌ मोविन्द्चरणाम्मोजे यदि भक्तिः प्रजापते । तपसा सर्वसामर्थ्यः जायते नृपसत्तम ॥ न वैकुण्ठपदाम्मोजरतिटेशो मवेदिह + अनु्रहो यदा विष्णोर्जायते हेतुवजितः ॥८८॥ तद्‌ हि जायतते काचिद्रतिनित्यानपापिनी 1 मक्त्या तया मलं राजननिर्दहेदात्मनो यदा स्वरूपं मास्ते तस्य मायासंसर्मवर्जित्म्‌ 1 ्तानख्पमनोपम्यमततङवितवेमवम्‌ ॥ ९०॥ मिमट सत्फसकल्प सद्‌करसमक्षरम्‌ 1 परसाम्य गत वप्णामाग्यसाम्यमापे धुवम्‌ ९१ देवाः समुपतिष्ठन्ति संक्रल्पादेव भूपते 1 तदा सर केवली मावं संप्राप्तो मविता मुनिः ॥ परमद्त्या पनः सव ह्यासस्थ विश्वकरणम्‌ । नारायण जगन्नाथं सवकारणकारणम्‌॥ स्वाधार स्वाधितं नित्यमेकरूपमनामयम्‌ । स्वयज्योतिः स्वयंधाम स्वतन्त्रं एरुपात्तमम्‌ परमं पद्माप्रोति मक्त्या नान्यत्तु साधनम्‌ ॥ ९५ ॥ राजवविाच- परमं श्षरणं विष्णोः प्राप्यं भोग्यं निरूपितम्‌ । परमत्वं कथं "तस्य क्षणं वद्‌ कंकर ॥ १ ख, शद श्वि मे न।०। व [.७ पप्तमोऽध्यायः ] यृद्वह्यसंहिता । । १६२ भीरिव उवाच-- पकातिः पदमक मु पाकरत कथितं त॒ तत्‌ ॥ ९७ ॥ | क 1 नावति स्वात्मना सूयं शरीरं परमात्मनः ते पदम्‌ 1 अलेवाहूं न देहोऽहं द्वितीयं पदमासमन२॥ ठंहाद्वि्षनाव्यातत मदिनं तसरीर्तितम्‌ ^ शुद्धरूपं तुतीयं तरकेवलं ्नलक्चषणमर धै वल्य प्राप्यते यत्र संप्राप्तः पुरुप चप । परमं हु पदं बह्म वैष्णवं परिकीक्रितम्‌ ˆ ॥ स्वाधारभूतमातस्ानं निरशंणं बोधलक्षणम्‌ + वे प्राप्य भूपते युक्ता मवन्ति मुनिसत्तमः; पति धीवृहृ्नसहितायौ चतुर्ष शदरगीत्तयां त्वय नाम वषटोऽध्यायः ॥ ६६ आदितः श्छोकानां समष्टवद्ाः-- ५४२५१ ॥ भय चतुर्थपादे सपठमोऽध्यायः । राजोवाच- फथं स्थानत्रयातीते चतुर्थं परमं पद्म्‌ 1 सरमम्पति दृयास्षिन्धो घव नो पदता वर ॥\ १॥ श्रीसद्र्‌ उवाच- कर्म ज्ञानोपरासनं च भगवत्पात्निसाधनम्‌ । कथितं सर्ववेदेषु पुराणागमवत्मस् ॥२॥ नारायणात्कं क्म फर्मचन्धनिवर्तक्षम्‌ । मुमक्षणां सदा सेव्यं ज्ञानेकसदशं हि तद्र ॥ यरकतुरवाभिमानेन फभरुदिशष्य वा कृतम्‌ ! बन्धकं नुपशगदरूटं कर्णमेव कीर्तितम्‌ ॥ न त्वह्यारसकं कर्म सज्ज्ञामेजनितं टि तत. । दुं क्षरफटं सर्वं जन्मकर्भकस्ाधनम्‌ ॥५॥ राजोवाच यदृज्ञानतं कर्म सफलं श्यते हि तत्‌ । षद नो ज्ञानख्पं तथन चन्धानिवतेनम्‌ ॥ ६ श्रीरुद्र उवाच-- ज्लात्डाऽऽत्मामं सदानन्दटक्षण बाधस्मपणम्‌ 1 गन्तत्यभकरूप च पारममिाद्वाजतमा चिन्मयं मगवदन्पापत भगवच्छपवे मवम्‌ । नत्यपक्षरमव्यक्तमजमन्ययम्रज्जवटम ॥ ८ ॥ देहादिकितनानात्वरहितें निगुण परम्‌ । विकारवजितं ज्ञामप्रकाशपरिपूरितिम्‌ ॥९२॥ बद्ध प्रङ्कातेस्तयागाददपक्तमसुखत्मिकम्‌ । 1 वज्ञायाऽ¶्त्सनिमृच्यथम(वयकिमगयान्तर््ब नारायणाज्ञया नि्यनैमितिकमथाऽऽचरेत्‌ । स्वषण। दारतः परापे निवृत्तान्यमयोननः ॥ सवव्रानुगतं बह्य.नारायणमनुस्मरत्‌ 1 सस रत्वद्गवतश्चतनस्य जडक्यच ॥ १२५ न तदस्ति जगव्यस्िशवेते धीहरिं किना ! तमेव मान्तमतरुमाति स्वं विदृविद्ातमः कमर्‌ ॥ १३ ५ आ्मन्पस्नी हविप्ये च यषटव्येषु कुशेषु च 1 मन्त्रे चरुपएुशेडाशे वह्मत्वं वि मावयेत्‌ कतस फटसंपोमं क्तं मे कर्मं एव च । हित्वा त्रयं भदुरवोति कम. बह्मव्िकं विद्म ॥' ज्षानखूपमिद्‌ कम कमयन्धविपराकतेङकत्‌ । चादद्ालमास्थातस्तावद्ृष्टप 1वपाश्ता | अशृ्तृलख्स्य सूपस्य सथानाद्न कमाण 1 त्पापना बाइदवस्प स्वरूपस्य) चन्तनात्‌ १ ख. न्द कम तत्रि । २८. स्वत्वं कमण ए। ४ ~+ म्‌ 1 १६४ सारष्पश्चराचान्तर्गता-~ £ चतुधपादे~ मोगयत्वस्याऽऽरमदपस्य स्वेतरानित्यमावनात्‌ 1 कृतं ज्ञानालकं कर्म न बन्धाय मवि- । प्यति ॥ १८ 1 स्वगाद्विन्नाऽऽ्मगत्िः फटठं नाशाय हि स्पृतम्‌ । नोत्पद्यते नवं किंविदास्मनोऽस्य नुणेत्तम ॥ १९ ॥ नातः कमफले ह्या्मा किमासा ज्ञानकर्मणा ॥ जआत्मान्तरायकं दुष्टं फमानेन नेवायते॥ ज्षानमाकस्थितिं शिद्धि रागदेषादिसक्षयम्‌ 1 नेहते देदबुद्धया तु मनाद्ूमानापमानयो कछीतोप्णञ्ुखदुःखेषु समः स्वामसुखास्पदम्‌ 1 ज्ानैकाकारमास्मानमनुपह्यति सर्वतः ॥ मायामात्रमिदं स्वं देहं देहातुगं च यत्‌ 1 हेयङुद्धया न गृह्णीयाद्वाजन्नात्मस्थिता नरः ॥ नास्य कर्म महाराज कतेव्यमवशिष्यते ! स्वासप्राप्तां महाभाग सर्वयल्नविवाजतः॥२४॥ परकीयमिवाऽऽपमीयं देहं यो मनुते पुमान्‌ ! न तत्र युर्यते हर्ष॑श्लोकहेतोरुपस्थिती ॥ अयमेव स्थितप्रज्ञो गणातीतो मतो धः 1 ज्ञानयोगरतः साक्षादात्मभूतः स केवलः ॥ बह्ममावमनुधापतः स्वासमन्येव नरेश्वर । गुणो टि गुणिना भिन्नो यथा नेवाहति स्थितिम्‌ अहमेवं बह्यणाऽस्मीत्यमेदमलुसंस्मरेत्‌ । एवं ज्ञानी यद्‌ाऽऽत्मस्थमात्पानमनुपरयति ॥ जत्पस्थं परमं प्रेठं नारायणमनामयम्‌ । प्रीत्याऽतिशशयमावेन क्षणमेक्षे न सुश्च ति२९॥ दर्शानेकसमे ध्याने परपेमास्पदं हरिम्‌ । ध्यायेद्नन्यभेवेन सा. मक्तिः परमा मता॥३०॥ उक्ता मागवती मक्तिरखण्डस्मृतिटक्षणा \ तयाऽऽस्मानं हरिः साक्षात्संदरशयति भूमिप भक्त्या केवछया यादयो भगवाखलजेक्षणः । अनन्तनिष्यनिःसीमकल्याणाद्गुणास्पद्‌ः स्वधारः स्षशेपी दिव्यमङ्घटदेहम्‌त्‌ । कषङ्कचक्रगद्ापद्मधारिचारुचतुभुज ॥ ३३ ॥ पियोऽयं परमस्तस्प तथाऽयं परमपियः 1 नेनमाकाङ्क्षते व्यक्तं न चायं तमधोक्षजम्‌ ॥ एवं परामुरागेण जाता माक्तेः परस्परम्‌ । परा कष्ठेयमाद्ष् मक्तानां मुपसत्तम ॥ देहाभिमाने निसक्ते तथाऽऽ्साभिमतिमता 1 केवट परमास्मास्ममावो मागवतो मतः ॥ चश्चले चाति राजेन्द्र भन इसिर्थहु धेया 1 निरोधाय मता तस्य धारणा शाखप(रमैः॥ दोपयुद्धि व सर्घत्र मापामात्रे नरेभ्बर । अमापिके चाऽऽत्मानि च सुखमात्यन्तिकं स्मरेत्‌ ॥ ३८ ॥ परादःाहातु भूषा परमासनि सेस्थिता 1 ज्ञानाभ्पास।तिरिकेन मनसा नापिग्यते यो पित्ञायाभ्पसेद्राजन्कर्मणोपासनेन दा 1 ध्यानेन सोधसुते सम्यगात्मानं प्रकृतेः परम्‌ सुकरः रर्मयागो हि श्रद्धामाच्रमयेक्षते 1 अहङ्यमानं तत्तच्वमनुसंधाय चेतसा ॥ ४१॥ हान 1 या कुवन्न परमाद्याते काहाचत्‌ । चतसां यद्यवात्तेत्वार्ज्ञामस्य सहकाारता पर्तटेति द्विधा प्रोक्तं कमं निप्कामटक्षणम्‌ । कूपारामादिकं प्रतमिषं ज्ञानादिटक्षणम्‌॥ स्मौ वा स्थण्डि वाऽपि प्रतिमायमथापि वा \ यज्नं दिविधरमन्धेरिशिरेपा प्रशी- {तक्ता ॥ ४४ 1 फटमपा पारत्पचज्द ज्ञान्‌न सहकारणा 1 न्त्य कम प्रकतय्य तथच मागवतं पनः॥४५ उदक्य वासदेव च टक्ष्म(कान्तं धराधिप । सात्विकेदरुव्यमन्यैश्च तादररपि भसः ॥ राजसस्तामस्नव कतव्य कूम सात्दकम्‌ 1 मुप्रक्मुणा महामाग चेततः शान्तिमिच्छता विप्णोिकेतनं चेव पञ्चकाटोपसर्पणम्‌ ! वापीकूपप्रपारामतडामादिमिषर्तनम्‌ ॥ ४८ 1 [ ऽ पप्ोऽ्यायः } ` वुहदरह्मसंहिता । १६५ अन्तयामिधिथा विष्णो््यापकवमनुस्मरन्‌ 1 सरवतश्वोपशरवीत वैष्णेषु विशेषतः ॥ पपरु सुरयपु नारायणदिमूतिपुः! एखुद्धया समभ्यर्ेद्ाजन्नारायणात्मकः ॥ ५० ॥ एव ज्ञानार्क शम करे प्रतिभोधितम्‌ । दुष्करे ज्ञानयोगे हु.मनःकषान्तिरपेक्षिता ४ तजङ्ग्राणतस्तरोधो योगेनैव विशांपते ! अपेक्षितो मुमुश्चणामाव्मतत्वममीप्सताम्‌॥५२॥ यमेशच नियमेश्ेषाप्यासनप्राणरोधतैः 1 प्रत्पाहारभ्यानधरतिसतमापिभिर्मीक्ष्णकश्चः॥ ५३१ मन्ये निगद्यते साजल्निच्ियं पारणाश्रये । लिरध्य परमोपादैः स्थुटे मागवतस्तनो ~. ॥ धारयेयं राजन्यायतपूकषमे प्रवतत । सृक्ष्मे मगवततो सूपे स्थि सत्यं प्रसीदति १५५॥ - सद्म तु मगदरूपमन्त्यामितया स्थितम्‌ ! हत्युण्डरीके शिम सर्देन्धियविसाङ्कम्‌ ॥ तेजोमयं चतुदाहुं पुण्डरीकनिभेक्षणमर्‌ 1 पीताम्बरधरं मास्वच्छुण्डठाभ्यां. विराजितम्‌ ५ सचिरोषपुरं चारुदक्नवलिकाठितम्‌ । कृप्या प्रणते मक्तै वीक्षयन्तं सुहुसंहु; ५ ५८ ५ शान्तमानन्द नियं श्रीदेवीपारिसेषितम्‌ \ वाद्धनोगोचरं दिव्यं गृणञ्यविदभितम्‌ ॥ एतद्धारणया ष्वस्तमायावरणदिभ्रमः । बद्यानन्देकनिठयमात्मानं प्रतिपथ्ते ४६०१ अत्मानन्दैकनिठयो निदृत्ताशेपवासनः स्वासमभूते हरो साक्लाद्रातिषाभरोति पुष्कलाम्‌ पेक्षितल्यतर्साम्यमोगैश्वयंमहद्यः \ आप्रोति विरजं बह्म कार्यान्ते मुपसत्तम ५६२॥ विमोक्षकाठे संपरातते कायस्य विगतामयः 1 प्राणायामवलेनेव स्वासमाने वो््वमुन्नयेत्‌ ॥ वाद्यस्थानेपु विश्रान्ते मूध निभिद्य निभते। सुपश्च वत्मना युक्तो बहिर्निष्कमते मुनिः भ अर्विरादिमिरानीत्तो याति सुयंपथा पुमान्‌ । निदेग्धवासनादेहः सृष्ष्मरूपुपेव्यं सः ॥ प्रयाति बरह्मणो छोकं पूजितः पथिवासिभिः \ महामागदतो नूनमिति बुद्धया दिरथ्िना छतोरसवेन राजेन्द्रं धन्योऽहमितिबादिना । ततश्चोध्वं भरयाती् निचृत्ताशेपवासनः ॥ भूतसूक्ष्माणि मूतानि मनोदेवानतीत्वं सः \ साधुज्यं त्त्र तेच्ायं कमाददुमषननप्तौ ॥ चि विधां भ्रकरतिं हिववा महेत्तखमतीत्य च 1 प्रकृतिं चानिरद्धद््नतीत्य मगवयिियः ५ प्रयाति पा्दै्नतिस्तदिष्णोः परमं पदम्‌ । यतो नाऽऽवतते भूयो यत्र काठ्बटं न हि + देएादिरहिते साक्षाद्धाम मगवतं महत्‌ । निगुंणं निमदं शान्तं निगंगोऽयं विशेसपुनः) परमाव्मसुखास्वादौ राजन्नास्ते मिरन्तरम्‌ । पत्सुखास्वादृकोस्येशे बह्यादीनां न वियते कोरिकोव्व्॑ाठेशषेन शतकस्य विमाविनः 1 वयं तु तस्पदं राजेशिन्तयामों निरन्तरम्‌ ॥ प्राणायामस्थिताः स्व स्वाथिकारेषु स्वंदा 1 धन्या मागवता ठोके सद्यः भ्रीकान्त- विष्टरम्‌ 1) ५४) [न क ऋ, क [कन व्य [~ (५ मयान्ति सपशार प्रमेरान्तिनोऽपरडाः । योगिभ्यश्चाधिकाः भाक्ता परमकाम्तिन ॥ । नराः 1 ५५ प विना सोमं विना कर्म विना साघनकोरिभिः ! निर्दतुककरपावेशबदुषरेण दीक्षिता गप एकान्तमावोपगत्‌ा यान्ति सद्यो हरेः पदम्‌ ॥ ५७ ॥ रानोवाच-- परमैकान्तिनो देव कीदशाः सम्ति मे वद्‌ \ शिष्योऽहं ववा प्रपन्नोऽस्मि केखासकृत्कतन (कषक काक्का ग षषिषषणीीीि ~----- न . 4, श्व च०। र सशय ०५. २ ह [+ ५ ६६ नारदृपश्चराचान्तमता- [ ९ चतूथपदे- | | ए ; ` श्रीरुद्र वाच | योगादिक्षारणं नेव विद्यते न॒पसत्तम्‌ । अन्यथा चेद्रयं स्व तथामूता मवेम हि ॥ ८९ ॥ । यमेव वीक्षते साक्षाद्धगवान्पुरुपोत्तमः 1 स एव ठोके मवति दयेकान्ती नृपसत्तम ॥ , नारायणा्थनिमंक्तदारपुच धनादयः 1 अनिरयठोकसंबन्धदेहदेवान्तरस्पहाम्र्‌ ॥ ८१ ॥ ¦ मोगमोक्षस्प्रहां हित्वा हित्वा चान्यादहदोपताम्‌ । नारायणं प्रपन्ना ये नारायणपरायणाः , मगवद्रससंविद्धष्टदया दीनवत्सठाः । नारायणमुते कर्म न कुर्वन्ति मनागपि ॥ ८३ ॥ | हरेः सयन्धिनं हित्वा मोजनादिक्रियादिषएु । सद्ग न पिद्ते येपां द्शनस्परशनादिमिः॥ } नानिवेदितमश्नन्ति न वसन्ति मनागपि 1 मनसा वचसा विप्णो्नाममन्त्रैकजल्पकाः 1 न च मन्त्रान्तरं वेषां न चतान्तरतेवनम्‌ ! न फान्तरजिज्ञास्ा न देवान्तरद्क्षंनम्‌ ॥ ¦ सान्यज्ञेपस्य यहणं फठाद्रपि मभिप ! नान्यवेषानुकरणं नान्यपद तुमोदनम्‌ ध <७ ॥ । नाम्योत्सवावलोकं च नास्ययाद्राप्रवर्तनम्‌ । मान्यवतानुचरणं नान्यासाक्तिमनागपि ॥ न्पार्थं जीविका कार्या नान्यार्था पाकक्रिया 1 नारायणमृते राजन्सर्वेपामात्मदैवतम्‌ देहया्नामरन्यासं कयन्मातरि चाटवत्‌ ! वास॒देवे मगवति स्वाधिष्ठाने नियोक्तारि।॥ । स्वस्य सवमरल्यासं कृत्वोपासनमाचरेत्‌ । मत्यः स्वामाने तस्याऽञज्तां पाटयत्यनुदा- सरम्‌ ॥ ९९१ ॥ वामङ्कस्य चिन्तका न चिन्ता स्वात्मरक्षणे । वर्ति दास्यति विश्वासः सदुमरत्यस्य यथा तेथा॥९२॥ वासुदेवेकनिटयो वापुदेवैकसंश्रयः ! सेवां कर्वन्मगवतो व्यर्थं नावसीदति ॥ ९३ ॥ । येन शुक्ीकृता हंसाः शयुकाश्च हरितीकृताः । मयूरा श्वेचिता येन समे वृत्ति विधास्यति , गच्छं सितष्ठन्स्वपन्ध्यायन्स्तवर्भुखन्पिवन्नप । नारायणेति वामेपा जिह्मे वर्तते सद्‌ा ॥ । आबह्यजीवलोकेष॒ हरिसंवन्धवाजते । देवे नरे च ति स्वदद्ध्या नार्प॑येन्मतिम्‌ ॥ । संबन्धो हि विधो विप्णोर्वस्तरमात्रेपु विद्यते । साधारणो हि राजेन्द्र तथाऽस्ाधारणो मतः चतुत्रियेपु भूतेषु तदात्वेन मानद्‌ । तजन्यत्वेन वा ज्ञेयस्तदाधारतया हि सः॥ ९८ 11 । साधारणो हि संबन्धो न च संसारनाश्चकः। दासत्वेन च संबन्धो द्वितीयो मोचको मतः ` तापादिपश्चसस्काराद्यों जातो जगतीपते । तद्नस्वाहंशेपत्वमात्मनो ह्यतुमावनम्‌ ॥ । तत्संबन्धातसंधानं तदुवाक्षायमानसैः 1 नेदं साधनससिद्धकिंतु निर्हतही किया ॥ , सर्वतो मनसो राजलिःसङ्कत्वं प्रजायते । किना योगसमाधिं हि केवलं क्रुपया हरेः ॥ दृष्टा हि खटु राजेन्द्र छोकरीतिमनत्तमम्‌ । वैराग्यं सर्वमावेषु राज्ये पष्कठम्‌ ॥ , दाराः सुताः पेयाः प्राणा राज्यं यद्यद्वेप्णवम्‌ । न पियामि मवन्तींह कामिनः | कामिनीं विना ५ १०४ ॥ इयमात्यन्तिकी राजन्मक्तेर्गोविन्दपादयोः । प्रसदेनेव ससाध्या सव्यं सत्यं वदाम्यहम्‌ यस्यानुग्रहमात्मीयमाकाट्कक्षति द्यानेषिः । तस्येवेकान्तिकी भ्रीतिजायते नान्यता- धना ॥ १०६ ॥ प्रतिज्ञातं भगवता श्णु राजन्यसत्तम । परमेकान्तिको पायः स्वस्ते विधृतो यथा ,॥ १, %नति पृपाक्षण्म्‌”\ २ख. तुया दै टह. ह१,०। --~~--> १६८ नारदपश्चरात्रान्तगता- [ ४ धटूर्पदै- किं बहति एर प्ट श्रुतिरेषोत्तरं जगी । यतो मवन्ति मतानि येन जीवन्ति सर्वतः ॥ यदसयन्ति विङान्ताति तद्‌ बरह्येत्यव धायते ! टक्षणं बह्यणस्तावच्छातं मवति भूमिप ॥ राजोवाच- | सस्ये मवति देवेश ठक्षणं श्रुतियोधितम्‌ 1 एतैस्तु एक्षितं बह्म लक्ष्यं मवति यीगेनः ॥ अहृष्टो मवति द्रष्टा विज्ञातोऽक्ञात एव च 1 अश्रुतो मवति श्रोताऽमतो मन्ता प्रकीतितः अकर्तेव तथा कतां ह्यधर्ता धारको मतः । अमोक्ता सर्वमश्राति निर्विज्ञेषो विश्ञेपवान्‌ यद्यद्विलोस्यते तुच्छं सर्वं मिथ्येति मीयते । अतोऽस्य" कारणं बह्म द्यकर्देव निरूपितम्‌॥ अकत्त्वं तु दवेश्च लक्षणं प्रतिमातिमे । रूपं च लक्षितं तेच धारणाऽपि मविप्यति ॥ निर्विशेषं निराधारं निगुण च निरञ्जनम्‌ । इत्येवं मावना सक्षद्धारणं गिरिजापते ॥ किंन स्यादितिमे शडग जायते सदा प्रमो 1 तां निवर्तय सदयुक्त्या यदि योग्योऽस्मि मावितुम्‌ ॥ २४ ॥ भीरुद्र्‌ उवाच-- स्वातन्त्येणास्य भो दष्टा श्रोता मन्ता च विद्यते । अतो विजेष्यते राजन्नेतैरेव विशेषण अय यमन॒मह्धातं परमत्मा सनातनः ॥ सएव त 1चजानातति यास्पत्पासटसश्रयम्‌ ॥ मन्ता स एव मवति नान्यो राजन्कदाचन ) प्रसादादेव देवस्य विशेषो द्यवधार्यते।२५॥ आत्मत्वात्सवंमावानामन्तः सृष्ष्मस्वरपतः । प्रविष्टः पुरुपभेष्ठस्तस्मान्नेवोपठक्ष्यते 1२८॥ शरीरभूतमखिठमालानं पुरुषोत्तमम्‌ । न विजानाति राजेनदरेत्पाहुमाध्यंदिनास्तु तम्‌ ¶॥ यः प्रथिव्यादिवाक्येषु दिदचित्मु विद्षांपते । आकाश्चवत्समन्वेति तदेतद्व मारयन्‌ ॥ अहंशो ह्यासरूपत्वाद्र्ा मवति चिन्तय । पारतन्छयस्व मावत्वाद्नयोहंशदृह्ययोः ॥ द्र्टान चेतो मो राजन्यं विना प्रमवत्यलम्‌। अतो द्रष्टा हरिः साक्षायथा कीणारवो मतः अनप्राणन्ति यं प्राणाः प्राणन्तं सर्वजन्तुए । अपानन्तमपाननित नरदेषमिवानगाः; ॥ सवच सवभताञऽ्य तथामता वराजत । दटमभ्प्यहटष्य राजन्द्र दुडयत चाप पडयतमपर्‌ । भिद्यते हद्यग्रन्थिण्छियन्ते सर्वसंशयाः 1 क्षीयन्ते चास्य कमणि तस्मिन्टषे परावरे ॥ यदा पश्यः पयतेति श्रत्वा हस्यत्वमप्युत । प्रसादेनैव जायेत विष्णोरेवादलोकनभं \ सवात्पत्वेन सवपा स्पतव्वन च तच्वतः 1 वशपरूपादचज्ञान दृरन नपस्त्तम ॥ ३७॥ विज्ञोपं खूपविक्तानाद्धिद्यते शन्थिरातमनः। छदयन्ते चापि कर्माणि क्षीयन्ते सर्वसंशयाः स्वरूप वमव शाक्तयटपारूपमस्प च । साफत्यन न सभ्रातु शक्यत नृपसत्तम ॥ ३९ ॥ अश्रतो नाश्च॒तस्तावद्वाक्थेरवेदान्तसंमवैः 1 तै त्वीपनिपद्‌ देवं पृच्छामीति श्रत्बलात्‌ ॥ इयत्तया मितिना स्ति तस्माटुक्तोऽमितो यतः 1 यं विना मीयते नैवमिद्मेतचराचरम्‌ ॥ आविभावस्तिरोमावः सष्षमरूपेण संस्थितिः ! यस्मिन्नामाति विहवस्य स चाऽऽ्धार- तया मतः ॥ ४२॥ आनन्त्याख्यो विशेपोऽयमा वारास्यस्य मूपते। न मितो वासुदेवस्य तस्मादमत उच्यते विज्ञातं स्याद्यतः सर्व॑ स्थृलमक्ष्मतया स्थितम्‌ 1 कस्तमन्यो विजानीयाद्‌ विन्ञातस्ततः स्मरतः ॥ ४४ ॥ ईशोऽस्ति सर्वजगतो न गोप्ता त्वस्य मासते! अहश्यस्यापि राजेन्दर (त परमात्मनः॥ १, (ह्य ङप्रिवेति नि १ ख्‌, "दृष्टः स्वाम) 3 ख, पब । व्याऽऽस्म > [ ८ अष्टमोऽध्यायः ] बृहद्रह्मसंहिता (हि - १६० अश्रुतो नाशुतस्तावद्वावयरवदामतसंमवैः । तं स्वौपनिषवं देवं पृच्छामीति श्रुतेब्लात्‌ ॥ इयत्तया मितिनास्ति तस्मादुक्तोऽमितो यतः । यं विना मीयते नेवमिद्मेतञ्चराचरम्‌ ॥ क €, क्प 9 कन [ (र , आविर्मावस्िरोमावः सूृष्षमर्पण सास्यत्तः 1 यसमिन्नाभाति विरईवस्य स चाऽऽधार- + 3 „ ता मतः॥ ४८. आननयाद्यो वि्ञेषोऽवमाधाराद्यस्य भूपते । न {मितो बाखदेवस्य तस्माद्मत उच्यते अ ~ 4 [५ 1 + , विज्ञातं स्याद्यतः सक स्थूटघष्धमतया स्थितम्‌ ॥ फस्तमन्यो विजानीयाद पिज्ञातस्ततः ४. [+ ५ क स्मृतः ॥ 4० ॥५ ईृशोऽस्ति सर्वैजमतो न गोप्ता वस्य मातत । अद्ृश्यस्यापि राजेन्द्र बह्मगः परमात्मनः यथाऽहमिति भूतानां प्रतीतिः खलु भपते । अथ प्रसूतादारम्ध चाऽऽशतान्तालतीयते ॥ तथातिफामरेणापि परोच्यते पुरुषोत्तमः 1 विज्ञातं एव राजन्द् प्रतीत्याऽ्तुमवेन च ॥ यथाऽन्यन्नास्ति वाक्येन शछयन्यमार्का ङ एव हि 1 परिस्फुरति सर्वेषां मुप जानीहि सत्तः अआकाक्षमस्तीति पुनश्चोत्तरं धिन दीयते । विकेषास्फुरणाच्ति तकषाय इट्‌ युज्यताम देहादिप्राणमनसां संहेवाहेकृतिश्रहः । विशेषाग्रहणात्स्वस्य तरपाय इह युज्यताप्‌॥५६॥ नाहमन्पो नचाऽऽस्मानो विक्िषः परजीवयोः 1 अज्ञसव॑ज्रूपेऽन्यो विशेषोऽपि न गृ जीवस्य कमेकतैतवं कर्मणा भ्ाक्तनेन हि । तथा हनं कैवं क्मटेषो न वियते॥ ५८ ॥ तेन फरता महीपाठ परमातसाऽथमीरितः । प्रकृतेरपि कर्तृत्वं यदायत्तं रमापतेः ॥ ५९ ॥ रमापतेस्तथा नेद दयकतौ तेन माधवः । न कर्ता माधवो ज्ञेयः श्ुतिस्प्रतिविरेधतः ॥ क्ृत्वं वास्तवं पुंसो बाडुदेषस्य भूमिप । उमोः परतन्नतात्कर्ृरवं नोपपद्यते ॥ अज्ञानेन यथा धता देहस्य पुरुषो मतः 1 देहोऽहमसिमानेन न तथा पुरुषोत्तमः !६२॥ धतां विरोषपणीमूतविदपविदेहयोहरिः । विधिः सेतुरूपण श्रुतिराह विशांपते ॥ ६३१५ अवरयभोक्ता जीवः स्याद्राजन्स्वीयस्य कर्मणः; । फठं श्यमाद्च मस्यातः सुंसारेऽस्मि- निबध्यते ॥ ६४ ॥ अपराङतस्य मोक्ताऽयं मन्या भअक्ताधितस्य च । हेयपाकृतर्ूपो यौ विशेषस्तेन वजितः महद्ादिविभेदेन का्यावस्थास रूपतः 1 स्वानन्त्क्तियोगेन निस्य; स्वामाविकस्तु यः हेांशवजितो राजब्धिक्ेपस्तेन संदुनः । विदविच्छब्दवाध्यो यो विशेषणतया, स्थितः सर्वावस्थाश्रयस्तस्मिम्धिशिप्य परमात्मनि \ विशेषः सर्वकषिपु न निवर्तेत कर्हिचित्‌. धारकः भेरको मर्ता सवेस्थास्य प्रकाशकः । सद्नन्तगणाव सः श्रीमता मोक्षकस्स्वयम्‌ अन्यव्यावतकानिकविशेषणविषशेपवान्‌ । विभाति भगवानेको निविक्ेपो न भूमिप ॥६४॥ अनादिवासनाबरद्धो जीवः संदटुचितस्पृतिः । विशेषं वालुदेवस्य न जानाति छां विना अयं यमनुग्रहणाति स्वाङ्गीकतुमिहेच्छति 1 शाखचसङ्गा म पत्त्य सदाचारस्य सं निधौ ॥ दिेषं तस्य विज्ञाय तव्राऽऽसेध्य मनो धिया । विपुक्तो मयति क्षिप्र जन्मरसंसारबन्ध- नात्‌ ॥ ७३ ॥ जगन्मिध्येति भीयते \ ने िथ्याऽन्याहश्ं नैव भ्रमो रण्जुयुजङ्गवत्‌ ५ सदैकरूपामावातु | सु ^ आमास्षवादूं ज(वस्य पापण्टरुपक। ल्पतः राजन्दायस्य निष्ण ~ ----------उ -------- राज्कारयस्य मिथ्यात्वं तेर्ुण्यं परमात्मनः ॥ि , , १, न्ति चमद्का¶ समिच्छति" 1 भष १७० नारदपश्चराच्ान्तर्गता- [ £ षतुर्थपद्‌- नेतद्िश्वसनीयं ते मथोक्तमपि मायया । आश्ञया वाचुदेवस्य मोहनाय सुरद्विषाम्‌ ॥ प्रवातितमसच्छाखपयथाथस्य शासनात्‌) तकसिद्धाद्रकेपण तामसाना प्रिय ह तत्‌ अय वषा महाभाग जरामस्मास्थकाल्पतः) इपकशानानटयावासाऽमेध्यमागा मद्‌श्रतः तामसं सर्वमेतद्धि स्पादिषं पिहिताशशिनाम्‌ । नारायणसमसवेन देवतान्तरादिन्तनम्‌ ॥ मायाविद्यापिभागेन चेक्नाजीवविकल्पनम्‌ । माया विद्याविनाे तु नेश्षो जीषो न विदयते यथा वटमठामावे तथाऽऽकाक्ो न विद्यते । बन्धमोक्षौ भ्रमः स्यातां स्यातामीङ- जीवको 1 दए निविज्ेषं निरामासं बह निर्धर्मकं तथा ! ध्याता ध्यानं न ध्येयं हि सस्ति नास्तीति नैव हि ॥ ८२१ अनिर्वाच्या हरेः शक्तिर्भिथ्या मायेति पार्थिव ! मायावाद्मिदं शाखं मायामोहपरवति- तम्‌ 1 ८३ ॥ ४4 +भ . [4 चै, म क # 9 धार्यं \.। भ्राच्यं ५. {अका +> साच्चती्नाऽऽदहतं सद्धिर्ञात्वा मोहनमात्मनः । भुृष्चुमिर्न संधाय न श्राव्यं यक्तिमि- च्छताम्‌ ॥ <४॥ पाखण्डमयथाथं च श्रुतिरमरृतिविरोधतः 1 ८4 ॥ गोतम उवाच-- निर्विशेषे महादेव विशेषोऽयं मवेयदि। को दोपः स्यादुमाकान्त वद्‌ मे वदतां षर॥<६॥ भ्रीरुद उवाच-~ निविश्ेषं भ्रददतां भवतां कोऽयमाश्शयः) निं आदे व्यावतेको धमां निविेपऽपि सिध्यति महामते ॥ ८८ ॥ अन्यादत्तैविशिण्म्त निर्विशेषः क्रिच्यताम्‌) निविश्ेपं न वस्त्वस्ति सदसत्स्वपि किचन लक्ष्पं छक्चषणा्दिषटं सर्वं भवति गीतम । व्यावतंकव्वं सद॑ स्वेतरस्य द्विजोत्तम ॥९०प सध्मकत्वं संसिद्धं तेन सवव सर्वदा 1 आधारं सर्ववस्तूनां भासकानां च मासकम्‌ ॥ चह्यमवस्तर कथं ब्यन्निविक्षोप मवेदिद्म्‌ ॥ ९११ गीतम उवाच-- सर्घस्य सविहोपत्वात्सधर्मत्वाकरपानिये ! सर्वतो हि षिजातीयसक्तं बह्म सनातनम्‌ ॥ अतो निर्धमेकं बह्म निदिशषेषं विनिश्चितम्‌ । सवि्ेपस्य नष्टव्वं हृष्टं प्रत्यक्षतो मया ॥ श्रीरुद्र उवाच-- पिकशेषस्येव पित्रन्द्‌ चद्यणः परमालमनः ! विजातीयत्यमास्यातं विहहोपादन्यमिष्ितात्‌॥ सर्वतरविजातीयविक्रोपेण विश्ञेितप्र्‌ 1 सववेदान्तसिद्धान्तसं सिद्धमिति चिन्तय५९५॥ देतनोऽचेतनश्रेति विशेषोऽयं महामते 1 पिशेपणतया तद्र पर्पेति परमातसमनि ॥ ९६ ॥' पिशेपाश्रिद चि श्नेषठः परतन्तरोऽपमीरितः । तस्माद्धिटक्णो धर्म मूत देवस्य ह्ाद्भिणः ॥ अनन्तनित्पनिःसीमगुणदौी पिव नितः । अहेया माधनातीता गणा पिप्णोर्मिरूपिताः ॥ [कक गणप १ स. एदं देदाऽ५६०) ३ क, धमिदूएः ए०। [८ भष्टमोऽध्यायः) यद्र हसं हिता । १७१ धममूतास्तु ते सवं कल्याणाव्किसंकिताः \ सचिदानन्दरूपाश्च छतिशकर्यादिरूपिणः ॥ ` नान्यत्रैवं विधयुणाधिदचिसछु द्विजोत्तम 1 नैवंविधगुभेः पुष्टः पुरुषोऽन्यो मया मतः ॥ परिच्छिन्न वशपाचु युणाद्रा एुरुपादपि । सविशेषुणापन्लो भिन्नोऽयं पुरुषोत्तमः ॥ विष्णोगुणानां वैनात्यमस्ति चान्यगुणेः सह 1 विप्णोरपेतदोपस्य ह्यन्येन गुणिना सह ॥ असाम्पान्निरिरपल्व गुणानां युणिनोऽपि धा। विरेषान्भुनिशाष्रूठ न विरेपतवसक्षयः ॥ निर्विशेषे विरेपोऽस्तीष्येवं षक्तुन क्ञक्यते 1 योऽयं विक्षेपः सोऽप्यत्र कीटशोऽभि- मतस्त्या ॥ १०४॥ निविकञेपस्य चान्यस्य स्वस्य वेति द्विजोत्तम 1 आये हु वचस्तदा, स्या हि. । । तीये ॥ १०५ ॥ अन्यस्य सत्वं वाऽ्मादेऽ्धैतस्य संक्षयः 1 द्वितीये चासतस्तावत्संयन्धो नैव सिध्यति तुतीये स्वाश्रयमृते विशेपो नास्ति सुचयवचित्‌ । न ठु तादद्विशेपोऽयं शुक्त रजतवत्सछृतः मिथ्यैव दोपश्च सत इतिं वेन्नैव सिध्यति! दोपामावस्तव मते दोपः कापि निराधयः ॥ आश्रयो निपिक्षेे हि तथा निध्मकः स्तः । दोषस्य सत्वे दतं स्यादृसच्वे नापरो- `“ क्षता ॥ १०९ ॥ निथ्यासे ववनवस्या स्या्टोपान्तरविकत्पनात्‌ । निरविक्षेपे विक्ेपोऽयमिति भरान्ति्वि- चार्य॑ताम्‌ ॥ ११०५ ॥ सविशेषस्य विमेनद्र द्यं सिष्यद्विमशेतः । क्िथिद्विशेषैः संभ्यात्तमव्पापं केचिदेव हि ॥` सविषे दविजमेह नि्िशेपत्वसतमवः ॥ १११ ॥ गौतम उवाच-- स्यापताभ्याप्तत्वमप्युक्त सविकेये दयानिपे । कैवव्यं कैन च हया्तमिति मे संक्षयं चद्‌ ॥ , -श्रीरुद्र्‌ उवाच~- ध महदादिकृता ये च विशेषासौस्नावुत्‌ 1 सृष्टी छदा विद्धवति प्याघ्रत मुनिसत्तम ॥ परधानादिविक्षेपोऽपि निरविशेषस्तु कारणे ! प्रलीनत्वाविशेषणां सर्गादौ तु विशेषवान्‌ निजासाधारणाकारगुणक्षक्तिविशेषयुक \ न ज्ञायते मुनिभेष्ठ विना मगवतः छपाम्‌ ॥ वश्षिश्चं बाखदेवस्य न विहन्येत कर्हिचित्‌ । विशिषं येन तच्चापि सदैव परमार्थतः ॥ सस्वातन्यादसच्यं तु मिथ्या्वं शुतिरुज्नगो 1 विरोषस्यापरोक्षस्य प्राक्रतस्य विनाज्ञतः नित्यानां तु विशेषाणां विनाक्षो नैव विद्यते 1 स्वद्पहािरेव स्यादन्यथा युनित्तम ॥ विशि बृह्णणो खपे सदस्या विनिशितमय्‌। स्व समन्पकारतापन् सद्नन्तगुणान्वितम्‌ ॥ स्वरूपलक्षणंतावचछतिभिः क्रियते द्विज । स्य ज्ञानमनन्तं च तयादिभिरष च ॥ तथा कतुव्वधचनेः स्वरूपं लक्ष्यते यथा । विकारे निर्विशेषस्य त हि ॥ सविषं परं बहम धारणकसमाभ्रयम्‌ । विज्ञाय गुरुवाद्पेण श्रवणादिभिरेव च ॥?२२॥ नामसकीतनैश्ैव स्तवतैर्वन्द्नैस्तथा । ध्यानेन भक्तियोगेन तर्साम्यमधिगम्वताम्‌ ध ॥ नाम्नो गोष सदनप +र -------- लक्षः साधुज्यमभिधीयते ॥ यतो नाऽऽषतेते भूयो मोगसाम्पमुपा हि १, भ्वति वादव 1 रद नबमिषयुो । १ स, शति तद्या म सनिष्यावाद० ५ घ, ° द्‌! । १४२ नारवपश्चराधान्त्मता- [ ९ चतुर्थपदे~ पछपिराजश्च विप्रश्च श्ुखा क्ंकरमापितम्‌ ) आदाय ती पर धमै क्षरणागतिटक्षणम्‌ ॥ ` व्यवस्थाव चनेस्तावन्निःसंदेही बभूवतुः । स्थूणासंखननन्यायास्सं दिहानावपृच्छताम्‌ ॥ हते श्रीबृदद्रद्रसंदिताथां चतूर्थपादे सद्रगीतायां ब्रह्मविचारो नामाटमोऽ्ध्यायः ६८ ५ अदितिः श्टोकानां समष्चङ्कः-॥ ४४८२ ॥ लय चदुपपादे नवमोऽष्यायः॥ ताषुचतुः पश्चयक्य महादेव विकटं ब्रह्म क्षणे; 1 छगक्षतं तत्र सदेहमावयोस्वं निक्ामय ॥}१ सत्यादिटक्षणेरखक्ष्यं कीदशं च्य दाकर । सत्यादिभिस्तु कि याच्यं स्वरूपं धम ए्ववा सत्यस्यरूपं चद्कृह्य त्वितरे; कि प्रयोजनेभ्र्‌ । इति सवं समाचक्ष्व विष्णुसिद्धान्तयर्भितम्‌ श्रीरुद्र उवाच- सत्यादिदष्षणेदक्ष्यं बह्म सव्यादिटक्षणम्‌ \ न नि्धिज्ञेपं निधं निच्करियं तावदिष्यतेष सस्या देभिस्तु सस्यत्वधर्मवच्ं प्रपञ्छयते 1 तादशो बद्यणो ङ्पं सत्यत्वादिभिरेच्यते ॥ । अन्यथा तु विरोधः स्याच्छ्रत्या स्प्रृत्या च युक्तिभिः । विरुन्धतोऽपरुन्धन्ति सन्तः सिद्धान्तक्तेसिनेः ॥ ६ ॥ ताव्रचतुः- अन्यथा को विरोधः स्याद्र सौ वदतां वर} सत्छात्वतागमाम्याससिद्धान्तार्थावरो- ` धकः 1 ७।॥ सत्यादिभिः स्वरूपं एके नोच्यते दूषणं च किम । स्वरूपमाच्नकथने पर्मवच्वं निवार्यते श्रीरुद्र उवाच- सत्यादिलक्षणे्टक्ष्यं यदि स्यादितरन्नप } तदाऽसतवं प्रसज्येत न तु सत्यस्वरूपकम्‌॥९॥ नीति; सत्पादिशब्दानां सामानाधिकरण्यजा । अपेक्षिता तु सवेषां तद्‌मावः प्रसज्यते ये च सत्पादयः इष्दाः सामानाधिकरण्यतः ! बोधयन्ति विश्षिष्टं हि सत्पादिकदिक्षे- ॥ ११ न च सत्यादयो राजन्पतिकरृढेन वत्म॑ना । एकस्य बह्मणस्ताव्धिविशेपत्वशुन्युः ॥ एकार्थपरता सिध्येच्यावृत्तीनां बहुत्वतः 1! न वेदृसत्यव्यावृात्तिः सेव स्याद्न्ययोरपि ॥ न व्याचाात्तचहूुत्व स्यादते चन्नापयुज्यते 1! अस्च्यावुात्तमाच्रण द्‌याव्यादुत्तरेव चत्‌ ॥ बह्मस्दरूपसि द्धत्वादन्पयोः किं प्रयोजनम्‌ 1 तत्तद्व्पावृच्यव च्छिन्नं स्वरूपं परमात्मनः उतश्चकाथपरता चयाणामाभिधीयते 1 इति चेडागतो मामे सविशेषप्रसङ्कतः ॥ १६॥ स्वरूपस्य विपः क इति चेदुच्यते द्विज ! व्यावत्तीनां स्वरूपस्य व्यवच्छेदृकत्ता हिया स विशेपो हि राजेन्द्र सव्यादिभिरुद्‌षहितः । यथा सत्यादिभिनंह्य छ्तृव्दादिभिःरप्युत ५ तथव दोध्यते राजनद्रजदयंस्वरूपत; 1 त्तात्रचतु कषाधक्तेयप पके षाक्थैः स्वरूपं यदि बोध्यते । पौनरुक्त्यं कथं न स्यादिति नौ संशय महान्‌ 1 १९ ॥ % ख, दि षाश्री १०। २ ख, धरिरच्युतः। ( ९ मोऽध्यायः ] धृहेद्वह्मतंहिता । ५२ ` भीरु उवार-- परवा विकबाक्यसु निमित्तं ब्रह्म दोष्यते ! उपादानं च जगतो षोधितं नृपसत्तम ॥ . यथा चोघकवाक्येशव भोक्ता कारणषूपता । तथा शोधकूवाक्येसतु साजात्यं दोप एव व. धायते चृपाटरूट सुने तकैविदां षर । तेन शोधकवाक्यानां न दैव्यं मेदि ॥ २२॥ उ भामया बह्मणो च्पं निरकीपमवसीयते । सा एयाष्ठेह श्रा वां यथा नो बह्मनिश्वयः न तु बोधकवाक्येस्तु शैखक्षण्यं निर्यत ! चेतनाचेतनाभ्यां च शौधक्षः किं मेदि ॥ तत्र साज्यदपो हि कथं परपरोति वाते । शरयतामिति बेत्पत्पं हितदं भवदाम्यहम्‌ पक्रतेः पुरुषाद्वाऽपि भिन्नेऽपि परमास्मति । विकारोऽपि हि साजात्यादायाति किलि केषर ॥ २६ ॥ सत्यं ज्ञानमनन्तं च पदानि मतो तरर) बह्याऽश्ुर्परणभ्रं विमुक्तिरयेन जापते ॥, त्र सस्ये एवं तावदाह बह्म सनातनम्‌ । मिरुपाधिकसत्सत्ताफेगि तेन मिवारितम्‌ ५ अचेतनं विकाराणामास्पदुं वेतनं पुनः । तत्संसृष्टं महाभागौ ततो ज्ञानपदं च यत्‌ ॥ अपतेकुरित्ोपेकाकारमाह परात्परम्‌ । एवं सुवितक्षाना भुक्तास्तेन निवास्ताः ॥ आशहानन्तपदं अहम परिच्छैद्दिवजितम्‌ । तेन नित्यास्तु ष्याृत्ताः पूर्वकोरिरिलक्षणाः१ स्वरूपेण गुशेधेवाऽऽनन्त्यमस्ति हरै यतः । नित्पयृक्तनिषद्धेपु चैवभूतोऽस्ति फश्चन ५ तस्मात्सत्यादिकपदैगुंणमूतदिश्षेपणेः ! पिजिज्ञास्यं परं बहु सर्ववस्वुपिटक्षणम्‌ ॥२३॥ तापुचतुः-- कथं निमित्तता चास्य तथोपादानता कथम्‌ । बद्मणो वद्‌ विश्वेज्ञ गद्भगधर महेश्वर ॥ . श्रीरुद्र उबाच~-~ विद्दिसकृतिधा दिश्चेपणतया हरी । तिकि परं बह्य शरपिराह महामते ४ २५१ ` सदेवेदं पूर्वमासीदेकमेवादितीयकम्‌ ! तवक्षतासृजलोकान्पृकष्मभूतान्स्वसे स्थितान्‌ ॥३६॥ असजन्नामरूपाम्यां तत्र तन्नान्वमास्स्वयम्‌ 1 तत्तन्नाम मवदाजन्नाकारान्तरसंग्रहात््‌ ॥ विश्षिषट एवमवति प्रकारान्तरमाभितम्‌ । स्थुखावस्थी रिदावित्ती प्रकारान्तरसोस्थितो तत्तन्नियमनाहव्वमुषादानं च कीर्तितम्‌ । यं रिशन्तीति दाक्येन प्राण्विटीनमिदं जगत्‌ शथुटाकारपरित्यागो ठो नाम निदप्यते । स्थूलाकारादुकूरणं परमघौ नाम मोतम ॥ न च दव्यान्तसेस्पत्तिरक्ारान्तसेद च। पायारम्मणवाक्पेननिणीते परमदिमिःादष उपाद्ायेदमसिछं निविकारतया स्वयप्र्‌ । नामरूयविमेदेन परिणामो व्यवास्थतः )! नद्धागिखमुषादानं सत्यसकस्पता हरेः ! निमित्तत्वं ठु निर्णीतं चेतसा द्यवरोक्पताधू क्िमित्तववं विददितोधिशेषेण विप्नतयोः.1 स्थठाकारम्रषरना योग्यत्व बरहममः स्पृतम्‌ ॥ यतः संकतदैरपेऽयं सटिरक्ता द्विजोत्तम । अतो निमित्तं मगवान्तंकल्यश्च निसमयः ॥ येन एदं जगदिदं निपीतं भषिलठारितम्‌ ।उत्सस्तजं तमेषैके सकत्पं छयकारणम्‌॥ ४६ ॥ १.य, लरूेषा ‰०। १५७४ नारदपश्चराचास्तमता- [४ घतुर्पपदे- पुनः संकत्पयन्स्वस्मिनिलीनं धरिरुप्मजन्‌ । एकोऽहं नामखूपेण बहु स्या मित्यचि- न्तयत्‌ ॥ ४७ ॥ संकस्पेनासजत्तस्मान्निमित्तं स्वयमेव च 1 स्वयमेवामवत्पश्रासदविदयान्तः प्रकाश्यत ॥ उभयध्वं समाप्नातं सव॑शक्तेः परात्मनः ! सांकर्यं जायते नेव म च दोपस्य संश्रथः ॥ म 'चास्य ज्ानसकांचः प्रकृति पयणामयत्‌ । दते सा महद्दम्पः प्राक्रूताण्ड नरात्तम सं चाक्ञोपस्य जगतः प्राकृतस्य प्रयोजकः 1 महापुरुपनामाऽसौ सहस्राननक्षी पवान्‌ ॥ सहस्रकरबाहङः धिः संचिन्त्योऽस्ति मनीपिभिः । तस्य नामिसरोजातिं पद्ुनं ठु दिरण्म- यप्र ॥ ५२॥ तस्माद मूचतुर्वङ््ो बह्मा छोकपितामहः 1 सर्मस्तजीवजातानां नियः पुप्करासनः ॥ तस्मादहं तामसानां जनकः समजायत । तस्य प्रसादाञ्चिजगत्सहरामि हराह्वयः ॥4४। मदुः सममवत्तस्मायस्तु स्वायंभुवाह्यः । मरुष्याणामक्ञेपेण धर्माराह सनातनान्‌ ॥ द्क्षादयस्तथा चान्ये ये प्रजापतयोऽमवच्‌ 1 तेभ्यो मरीचिरमवद्यः सुरया विठोक्यते मरीचेः कदयपो जातस्तस्मात्सं स्थिरजह्माः । अदितेद््‌।दृक्षाऽऽदिेत्या दितेदत्याः प्रकी पितताः ॥ ५७ ॥ द्नोस्तु दनुजा जाता दाना ये भरकीर्तिताः।) करोः सममवन्तपा विनतायाः पत्तचिणः तथा चेकक्ाफा जातां द्विकषप्तं श्च परंतप \ यादांसि सरितश्वेद पवंताः सागरास्तथा ॥ ष्टपयः पितसे देवा मनवः सिद्ध चारणाः 1 गन्धवप्सरसो यक्षा रक्षोमूतगणाश्च ये.॥ कलाः सव भगवतो विष्णोरतुखतेजसः । शरीरमूता विज्ञेयाः पुरुषस्य महात्मनः _ ॥ आत्मा तु मगवबान्रजन्यः भाव्य भ्रव॒ात्तद्‌ः । उपास्यः स्थूटदूपजस्मस्तद्भदाधया मून 1 ६२॥ अस्य लोकस्य रष्षा्थ धत्ते विष्पा्मदाफरतीः 1 यः समाराध्य पुरुपो याति तैगुंण्यता- मयम्‌ 1६इा प्रक्रतेर्गुण विस्तारः सप्तावरणवे्ितः । निगणः पुरुपोऽन्योऽस्मादिव्याप्राङकतविग्रहः ॥1 असष्यातोऽपरि च्छिन्नो लोकातीत ह्यकमंकः । नित्यो हेयगुणातीतः पञ्चोपनिषदा. त्मकः 1) ६" ॥ असस्याताऽपाराच्छन्ना मुक्तस्थानामताारत्तम्‌ 1 प्राङ्ताप्राकरुता दयता षद्धमक्तानकेतन अनयोर्टोकयपो राजन्नाधारो मगवान्हारिः 1 स्थठसुक्ष्मस्वसूपेण सवं यथ्ावाति्ठते ॥ एत पद्शषपणाच् बह्म दद्‌ान्तस्रामतम्‌ । भासक सत्क्ायस्य धार गुनत्तत्तम ॥ हली समद्‌ च यत्तश्ेद्‌ं यच्रद्‌ च यदुत्मिकम्‌ 1 पविश्मतन्महामागां प्राघ्य मोग्प तद्व हि 11 गन्तव्यमथनं साक्षादेवो नः प्रणतेः पदुम 1 वयमंशकटाः सद तदायत्तप्रदत्तयः ॥ ७० ॥ सच स्वाम क्य दास्ता दृस्ताः स्वाम स्दरू्पतः ! तस्पवाहु स चास्माकर्मनन्याहूः . परस्परम्‌ ॥ ७१ ॥ चिद्‌ वद्धि सजातीयं साक्षादाकतनौ स्थितम्‌ 1 परमकान्तिभिर््येवेविशिष्टं बह्म केव- ठम्‌) ७२॥ न~~ ~~~“ नाना -ााााााम आन- इईफणाययनि्मक्ता वासदेवकरतायनाः 1 उक्तानुसधानपरास्तास्मन्नेव विशन्ति ते ॥७३॥ १ ख, नटः इरौरयन्‌" २ ख. "पः पराजातयः०। ३७, ९ तो प्रदा ङिष१.०॥ = ७, भचर [ १.५ दुक्षमोऽप्याय; ] ` - -ृहद्रह्मसंहिता । १७५ । ठेयं मापिकमाज्ञाष्‌ हित्वा तन्मननोकचितम्‌ । आतमानं तद्संश्लि ' बह्ममावशुपागतय्‌ ॥ | आत्मस््वंस्वहूपेण पेमा तिशययोगतः । परमस्मिनमासस्थं विन्तयेततदवाप्तये # छदौ (इति षेद्ान्तासद्धान्त उपदिशो मयाऽनघ । निवरतेयामतोऽन्यस्माकिद्धार्थौ द्वादपि रहितो यो मया एकं मोहनाय घुर द्विषाम्‌ । 'विवतारम्मको वादो वादो वि व = छस्तु' यः ॥ ५७1 तत वहाय महानाद ज्ञानं मयोदितम्‌ ! स्वी 'कुयति विमोक्षाय नात्र कार्या शिचः रणा ॥ ७८ ॥ । * ताचुचतुः--. ४८. 8 (१ . मभवन्वाछ्ुदृवस्य शीर सुदाहतम्‌ । सवं पदि ह पै िदित्स्यूछदष्मस्वरूपतः) ५९ चेद्धावनाशक्तिमरतां विभूतिं षद्‌ शंकर ! केयु केषु च भविषु चिन्त्योऽयं भगवान्ह;॥ भीरद्‌ उवाच-- विष्णल्िविङूमाद्यो पो ज्योतिषां रदिरंद्मान्‌ । मरीविश्वन्दरमा नागो वामदेवो महा" । | सनिः ॥ <२॥ शंकरः पावकः स्वच्छः सामवेदो बृहस्पति । स्कन्दः कुवेरो मेरुश्च कामपेर्दिनोत्तमः अकारः प्रणवो मन्वरत्नमषशाक्षसे इयम्‌ } गायञी सागरे महा दिरजा सरयस्तथा १ यमुना चाथ कावेरी नारदः किदो मुनिः 1. उदैःश्रवा हयो नाम देरावत इति स्मृतः गरुडो भित्यषुक्ताश्च प्रह्वादो धुव एव च । षरुणश्वा्यमा चेव कामः संकपंणस्तथा ¶ काटो प्रगेन्द्रः एवनो रामः परद्युधारकः 1 अवताराश्च मर्स्यायाः- पुण्या मक्तास्तु । सर्वषः }\ ८६ ॥ ` मोवर्धनधिघ्रकूटो नरनारायणाश्रमः ! वेङटादिः पुष्करश्च भोमदूवृन्दादनं तथा ५ सकराख्यं महाक्षेत्रं नैमिषं च दुरस्थली । कारययोध्वापुरी वस्स नीटपर्वत एव च ॥ स्मृतिर्मेधा ध्रतिः क्षान्तिव्यांसो विष्णुजनाभयः । स्वाचारवाश्जनो यज्ञो राजाऽ्वा मरतः सुतः ॥ <९ ॥ वसन्तो मर्मर हरेरेता विभ्रतः 1 असेखूपाता मया राजद्धिन वक्तुं न शक्यते ॥ प्रधाने वस्तु चेवोक्त नान्तो वरथशतैरपि 1 प्रातः प्रातर्विमूतीनां स्मरणं पापनाज्ञनम्‌ ॥! यथ द्टिभूतिमत्सक्छं श्रीमदूितमेव चा 1 तच्तदेवावमच्छेतं विप्णुतेनःसयु द्धम्‌ ॥ ९२ ॥ दति श्वीवृदद्र्मस)हैतापी चतुर्थपादे रुदरयीक्ताय नवमोऽध्यायः ५ ९ ¢ ् आद्तिः श्डोकानां समशटयङ्ाः-- १ ४५८१ ५ गी अव चतुयेषादे दरामोऽध्वादः + राजोवाच-- । ममबन्देददेषेश यदुक्त मवताऽऽवयोः } ज्ञाने बह्मस्वखूपस्य वाक्यैः शोधकषयोधकैः ॥१॥ बद्याद्रितीयं वैिष्टयं फथं स्याद्वद्‌ विस्तरात्‌ \ तो वै दरषयते दवेतमद्भये परमासनि ॥ . १७६ भारद्पश्चरात्रान्तर्गता~ [ ४ षट्पदे श्रीरुद्रं उकाच-- यथा पयसि राजन्द्रं पतमस्ति न हर्यते 1 तह्ििष्ठं पयो यद्रदेकमेवावलोक्यते ॥ ३ ॥ यथा शब्दमयी वाचा केषटेवावटोक्षयते । बीनमद्कुरगरभ वे वद्धिगमां हामी पथा ४॥ विश्वगर्मां यथा द्धिः पण्यगर्मां क्रिया यथा) विदापचिद्रममेवेकं विशिषं बह्म पाथिष का्यकारणमेदेन व्ववस्थाद्रययुच्यत । कारणे चुष्मरूपण देतन परषष्हेतम्‌ ॥६॥ स्थूठसूपेण कार्य तु द्रतेनाऽऽसादितं हि तत्‌ । च भिद्यते परस्तस्मात्परं तस्मान्न विद्यते गुणिनस्तु गुणो यद्वदगुणेदेव गुणी यथा । एवं विरिष्टद्धेतं हि भुतिस्एत्युदितं नृप ॥ राजोवाद-- धं त्वाधारमूतेऽस्मिन्द्रयोभदः स्वरूपतः 1 आपाधिकः कथं मेदो वदृ मे षदृतां दर ॥ पीरुद्‌ उवाच- ज्ञानैरूरूपो जीवोऽपमनेकोऽणुः प्रकी तितः । भ्याप्तो नित्पोऽक्षसेऽग्राद्यो यरहीता स्वान्य- योरपि" १०॥ सचिदानन्दरूपोऽसो पारतण्छयाभितो यतः 1 पल्णिमान्तराप्राप्तो ज्ञानष्याप्तो निरामयः नित्यो बद्धश्च मुक्तश्च चिविधोऽयं विशांपते । नित्यो मायामसपाप्तः कादाचित्को विमोचितेः॥ १२॥ अनयोरेकरूपत्वं स्वरूपाद्गुणतोऽपि वा 1 समानाठोकमोगेक्ञ प्रस।दोऽपि महामते॥४३॥ एतावानेव मुक्तस्य मेदः पर्वं न ताहशः ! ओपापिकस्तु बद्धोऽयं संसारी जीव उच्यते देवी माया हर्जीतु तया बद्धो निजैगंणेः1 स्वरूपासच्युतो बुद्धया देष्टोऽहमिति धोधतः ॥ १५ ॥ ज्ञानप्रकाक्संकोचं संपातः प्राकृतो मवन्‌ । दैहादिकरतनानात्वो नानायोनिषु जायते ॥ स्ानैकाकारता नष्टा स्वातण्ट्रयं मन्पतेऽबुधः ! ईश्वरोऽहमहं मोगी सिद्धोऽहं यटकवा- न्युखी ॥ १४॥ आयो ऽमिचनषानस्मि फोऽन्योऽस्ि सदृशो मपा। यक्ष्ये दास्यामि मोदिष्य हृस्पज्ञान- विमोहिताः ॥ १८ ॥ मवन्ति जीवा राजेन्दर मानोद्धतमनोर्थाः । स्यत एेश्ववविमवैरन्धिान्मनुजान्हरान्‌ ॥ ते मगवद्ुद्धपा छोमेनाऽऽक्रान्तवेतसः। तद्रेपधारिणो दासास्तदान्तापरिपण्टकाः भुरूका मोगान्पतनपन्पे नरके पोरसंकटे। तामं पोनिमासाय नाऽऽवर्तन्ते द्यधोगताः एप कमनिनो रोकः क्षीपते च पुनः पुनः । तथा च क्रीयते प पङ्के पण्यवितोऽपिटि यथाऽहिमिमपं धद्धिमजानन्तो जन्ति हि । पश्चात्तापन पीठ्यन्ते दाख्णनान्तसराप्मनि ॥ एषं दृष्टफटं कमं एत्वा ज्ञानविधनितम्‌ । परिणामे महद्दुःखं पापूषन्ति न संशयः ॥ स्यकापफटमुदिदप स्यतन्त्रफटदापकम्‌ । नारायणसमं मत्वा व्वपिक या छराशुरम्‌ ॥ यजन्ति भ्रद्धपा युक्ता मूटक्ञानविवनिताः। अन्धे तमो विशन्त्येते संमृतीनां समचनति मयम्ति नानामतयः स्वसूपज्नानवाजिताः ! गतयोऽपि तदीयाः स्युखिधिधा मतयो जमाः १. प्योदाकेन 1 २ एन्लादवणगुः। ९. (्ठादाय पर्प. रदा दुभ श. द ब १६९८ [न 7 1 हप¶ छो 1 [ १० -द्शमोऽष्यायः बृह्ह्यसं हिता ¦ १७७ पत्वं रजस्तम इति चिविधा भ्रकृतेगुणाः } तिरेतश्चिविधं जातं जगदेतचरादरम्‌ ५२८॥ पिधा छोकाल्लिधा मोगालछिविधाऽभिरुचिर्चेणाग्‌ । चिविधं क्म जीवानां ज्ञानं च चिपिरधं तरप ॥ २९॥ विविधानि एराणानि त्रिविधाः स्छृतयस्तथा । वास्तु त्रिषिधो ्तथधिविधःऽपि साच- ० मणाम्‌ ॥ ३० 1! ध्यान पु भिविधं राजन्ुखं च भिविधं त्था ठोरोऽपि तिषिधो ज्ेयसितसोऽवस्थाः ष्‌ प्रकीतिताः ॥ ३१ ॥ दृत्ति्ठु चिदिधा ज्ञेया तिप्रोऽदस्थाः प्रकीतिताः । आ बरह्मस्तम्बपयन्तं सर्वं हि निगु- चा । ध णास्यफम्‌ ॥ ३२ ॥ भाङ्तस्तु गुणेषद्धो निगणः परुषोऽप्पयम््‌ । आकस्पं मुच्यते मव विना घ श्षरणाम- शक तिम्‌ ॥ ३३ ५ एवमोपाधिको जीवो नानात्वं प्रतिपद्यते । एकमावं समापरोति पदा मघति नि्ुणः ॥ जिधा भिन्नधिदंशोऽयं स्वाधारे परमात्मनि ! परकारतां समापन्नस्तस्मिन्ेव तु पिति ४ अविदशोऽपि राजेन्द्र मगवत्येव तिष्ठति ! फदाचिचेतनं धृत्वा वहिरायाति मूपते॥२६॥ रदाविच्कारणे विष्णौ सदरुपेणेव तिष्ठति । ठयोटमपिधानात्तु प्रागमाबो न विधते ॥ अभ्यक्तत्वेन संस्थानं छयो नाम महामते 1 उद्रमः स्थूटमावो हि व्यक्तभित्यमिधीयते 1 स्थूलस्य तैरखपत्वं मिथ्यात्वमुपवर्तते \ भान्त्या दिवर्तवादोऽन् विमूढाः प्रतेद्न्ति हि ॥ उभयोः परतन्घ्रस्वादाधेयत्वान्महीपते । प्रात्पा एमेद्यते नूनं स्वतन्नो धारको यततः ॥ दिद्चिच्यां विभियेते एुरुषप्रकृेती रेप २ मोक्तुमेए्यतया तात श्चरीससतयाऽथ वा १ विद्चिव्परमासानो भिभिन्ना क्षणैः स्वकेः । अभिन्ना नृपदाद्रूढ विशेषणतया हरौ ॥ राजवाद~-- फथं जौबोऽणुरूपोऽयं शरीरे स्वैगः प्रमो ! कदाऽस्य मायायोगोऽमूर्स्दा 4 ष्यति ४ ४२॥ ` भ्रीरुद्र्‌ उषाष- ~ स्वरूयतोऽणुमूतोऽपि परकाकञेन श्षरीरगः 1 एकदेशे स्थितो पेत्ति हरिचन्द्नबिन्डुवप्र्‌ ॥ प्रभया भास्करो यद्वद्व्याण्डं श्याप्य तिति ! एकदेशस्थितो दीपः इर्छगेहे पकाशते ॥ कदूषऽस्य मायादोमोऽयमिति प्रश्ने न सोर्यद्‌ः \ अनादिकाटत्तो व परि. । तः) ४६॥ अमुद द्धरेरेव घुख्यते माच संशयः । निदिधोऽ्ुग्रहो विष्णोः कमं सानसपासनम्‌ ॥ मुक्तिदिव्वाऽन्यथारू्पं स्वरूपेण व्यवस्थितिः 1 हित्वा संङुदितावस्थां मेदे कृमिः समवम्र्‌ ) ४ ॥ सथाप्तामस्वरूपोऽयं पेमातिशययोयसः ) पराभरोति परमात्मानं यतो नाऽऽवतेते पूनः ५ मुनयो भौतमो राजा शुदं रुद मापित्म्‌ । स्वतो मतिमाप्य मगवस्येवमाद 1५०) एनिदिद्य पुचदरभ्यो राजा कोशषणेषु च ! नारयणपदाम्मोजेऽनदेच्छि्मनो गतिम्‌ ॥ # 21 १५८ नारद्पश्चरात्रान्तगता- [ 8 चतूर्पदे- अखण्डतेखध(रवह्‌धार गतत्नाध्वसः 1 अन्तये महादेवः पपदुप्ररेः सह ॥ ५२॥ सिद्धान्तं न्यायनिर्णातिं नानातकंगणावृतम्‌ । हित्वा मागतं व्ममःस्थितो गौतमो युनिः ॥ ५३ ॥ अम्बर्ीपाद्ख्येभ्यस्तत्वमेतद्विधास्यति । परमैकानिकं धर्म टमं नित्य ॥ ५४॥ आस्थितोऽहं हरेसव्वा हरितंतोपकारणम्‌ ! अस्थां च गन्द्रद्भाण्यं वैय्यवं वेददुद्हम्‌॥ मवन्तो मुनयः सवं श्रीमन्नारायणोदिते 1 पिद्धान्ते छृतसिद्भन्ताः प्विरान्तु वियुक्ते भवद्धिः सरह संवाद मया योऽयं प्रकीर्तितः संहितेयं समास्यात। भविप्यति हिताववें सिद्धान्ते मामके विप्रा रहस्यं प्रवदामि वः । नामक्ताव प्रदातव्यं सास्तिक्ताथङ्ञठाय च विष्णभक्ताय शान्ताय दातव्यं मुनिसत्तमाः । सिध्यन्ति दस्सिवन्धात्तीर्थानि नियमा यमाः ॥ ५९ ॥ कर्माणि दानयक्ताश्च स्वाध्यायो योग एव च 1 हरिं बिना न सिध्यन्ति काम्यान्यपि ुनीन्वरः 1 ६० ॥ तस्येव शरणं भूत्वा हत्वाऽन्यत्साघनान्तरम्‌ 1 मावयेचेतसा तस्य सदन्छं परमात्मनः ॥ प्रपये शरणं भीमन्नाराययपद्‌ाव्जयोः । इत्पेकान्तितमा्टम्न्य चेतसा गापयेन्महः १४ लोकयानं च नः स्वामी करिप्यप्येव सवथा 1 देति बिन्वास्षमाटम््पय मरन्गासं प्रव- तयेत्‌ ॥ ६३ ॥ साष्टाङ्ग प्रणतौ सर्वकर्माणि परिभावयेत्‌ । प्रपये शरणं श्रीमन्नारायणपद्ाञ्नयो ः॥६४॥ उद्यारणमिदं सद्धं स्वाध्वायमनुभावयेत्‌ । भ्रीमस्रसादसेवां च भावयेत्सर्वमोजनम्‌ ॥ सर्तीधांभिगमनं पाद्ती्थामिपेचनम्‌ । आचार्यसंनिधिं तावद्धावयेदणदाग्वुपेम्‌ भ संसारतापश्ान्त्यर्थं महावभ्वासपूथकम्‌ 1 प्रविशूठजनावासं दावाश्चिमिव रत्पसेद्‌ ॥ इर्येवं गुह्यसदश्चः कथितो मुनिसत्तमाः 1 एतद्थीमिहाऽऽगत्य धृतं माौनचतं सया॥६८॥ क्रप्णा्चिगोचप्रमवो द्विजः कच्िद्तान्दितः । याहपिप्यति शिष्येभ्य; संहितां च मही- तदे ॥ ६९ ॥ करप्णावरेयीति दिख्पाता भकना बह्मसंहिता । वृहत्पूवां महाभागा यस्यां धर्मः सना- तनः 1} ७०7 य इमां संहितां पुण्यां स्दवेदार्थगुन्फितःम्‌ 1 श्रद्धया परयोपेता मरिष्यन्ति समाहिताः तेषभिक्तान्तिदी मक्तिरचिरास्संमविप्यति । भ्रोप्यन्ति पुण्यकाठेवु तेषां मैवास्ति पात- फम्‌ ॥ ५८२ ॥ सवताथपु यत्पुण्यं सवयज्ञेपु पत्रम्‌ । तत्फठं समवाप्नोति श्रुत्वेमां बह्यसं हताम्‌ ॥ अधीत्य मनयः सर्वै प्रणिपत्य पितामहम्‌ । गदीचा वैष्णवीं दीक्षां प्रजगुः सर्वतो. दिशम्‌ ॥ ७४॥ हारीतादययाश्च मुनयः श्रत्ेदं बद्यमापितम्‌ । प्रयतेयामासुरिमे स्मतीरेक्तान्तिनां परियाः ॥ यस्मिन्नित्यस्तदैकधाम्नि मगवत्याम्नायगीरोदृये स्थठं स्रक्ष्ममिदुं जगच सकं सन्नाम चामवत्‌।* ` [ ९०.द्शमोऽ्यायः 1 बृहेव्रहासं हित । यस्मादेव पुनः प्ररोहति जगद्रीजायथेवाह्कुर- स्तस्मै शरी पुरुपोत्तमाय हरये नियं नमः र्ग ॥ ७६ ५ योः पिप्णुमंजतसमींहमगतिदो गीगोऽपि नीतो भव- त्यये ध्ययकरः कथचीन्द्रकरुणारवे विराजं पिना । आयाल्युन्मद्मानयजमथने यः सापरापे जने नदयैवाभिमुखः परयच्छतु रतिं क्ष्मीधरावछमः ॥ ७७ ॥ इति भीवृहद्मयंदिताय) चतु्पादे षवरणीताया वच्वरि्यो मेमि दशमोऽध्यायः ¶ १५ आदितः श्टोकानां समष्टट्ाः-- 1४६५८ ॥ हति चतुः णदः। नारदपश्चरातान्तगता बरहद्रहसंदिता समापा । १७९ १७८ नारदपश्चरावान्तगंता- [ ४ चदृपरे- अलण्डतेटधारावहधार गतप्राध्वसः 1 अन्तर्दधे महादेवः पपदपरवररः सष ॥५२॥ सिद्धान्तं न्थायनिर्णतिं नानातर्कगणावृतम्‌ । हिता मगरतं वर्ममास्िगो गौतमो सुतिः ॥ ५३॥ अम्बरीपादिमुख्पेभ्यस्तचपेतद्िधास्यति । परमेकासि कं धर्म दुर्दमं मुनित्त्तय॥ ५४॥ आस्थितोश्टं हरेवा हरिपंतोपकारणम्‌ । अस्यां च गन्दरद्वाण्यां धै्रवं वेपटुद्रहन्‌॥ वन्तो मुनयः सर्वे ध्रीमन्नारायणोदिते । सिद्धान्ते कुतसिद्धान्ताः प्रविरान्त पिमुक्तदे भवद्धिः सह्‌ संवादं मया योऽयं प्रकीर्तितः संहितेयं समास्पाता भविम्यति हिताववै सिद्धान्ते मासक विपरा रहस्यं प्रवदामि वः । नामक्ताय प्रदातव्यं नःसिक्ाथङठाय च विष्णुमक्ताय शान्ताय दातव्यं मुनिसत्तमाः । सिध्यन्ति हस्सिंवन्पाद्तीर्थानि नियमा यमाः 1 ५९ ॥ कर्माणि दानयज्ञाश्च स्वाध्यायो योग द्वच 1 हरिं विना न सिध्यन्ति काम्यान्पपि युनीन्वराः ॥ ६०1 तस्येव शरणं भूत्वा हिव्वाऽन्यत्साधनान्तरम्‌ 1 मावयेचेतसा तस्य सन्धं परमात्मनः ॥ प्रपये शरणं श्रीमन्नारायथपद्‌ान्जयोः । इत्येकान्तिमाटम्ब्पय चेतसा मापयेन्द्ः ॥ लटोकयानां च नः स्वामी करिष्यत्येव सर्वधा । देति दिश्वासमाटम्न्य मरन्गस्तं प्रव- तयेत्‌ ॥ ६३ ॥ साष्टाङ्गं प्रणतौ सर्वकर्माणि परिभावयेत्‌ । प्रपद्ये शरणं अ्रीमन्चारायणपद्ाव्ययोः॥६४॥ उद्ारणमिद्‌ं साङ्घ स्वाध्वायमनुमावयेत्‌ 1 भ्रीमससादसेवां च मावयेरसरवं भोजनम्‌ ॥ सर्वतीथांभिगमने पादपीर्थामिषेचनम्‌ । आवचार्यसंनिधिं ताचद्धावयेदसमुताष्वुपेम्‌ ॥ संसारतापशान्त्यर्थं महाविभ्वासपूवकन्‌ प्रतिदूुटजनावासं दावाध्चिमिव संत्यजेत्‌ ॥ इर्येव गु्यसदेशः कथितो पुनिसत्तनाः । एतदर्थामिहाऽऽगर्य धृतं मौनवतं मया॥६८॥ कृप्णादिमोचचप्रमवो द्विजः कश्चिदृतन्दितः । याहरिष्यति शिष्वेम्बः संहितां च मही- तटे ॥ ६९. ॥ छरपष्णारेयी ति विर्याता मक्ता वह्मसंहेता । ृहव्पवां महाभागा यस्यां धर्मः सना- तनः 11 ७५1 य इमां संहितां पुण्यां सववेदाथगुभ्फिताम्‌ । श्रद्धया परयोपेता मविष्यन्ति समाहिताः तेपामेकान्तिकी भक्तिरविरास्संमविष्यति । भरोप्पन्ति पुण्पकालठेद तेषां मैवा पात- कम्‌ ॥ ५२॥ सर्वतीथपु यत्पुण्यं सवयज्ञेषु यत्फटम्‌ । तत्फछं समवाप्नोति श्चस्वेमा बह्यसं हिताम्‌ ५ अधीत्य मनयः स्वै प्रणिपत्य पितामहम्‌ । गर्दा वैष्णवी दीक्षां प्रजः सर्वते / दशम्‌ ॥ ५४.॥ हारीताद्याश्च मुनयः श्रवेदुं बह्यभापितिम्‌ । प्रवर्वयामासरिमे स्मृतीरेकान्तिनां भिया; ॥ ` यस्मिन्नित्यस्रदेकधास्नि मगवस्याम्नायगीतोदृवे ' `" स्थलं स्रक्ष्ममिद्‌ं जगच सकट सन्नामकं ' चामवत्‌॥** ˆ: "~ ` \०द्मोऽप्यायः 1 बृहेव्रहमसंहिता 1 यस्मादेव एुनः प्रोहति जगद्वीजाद्ययेवाह्भुर- स्तस्मे शरीपुरुषोत्तमाय हरये निष्प नमः कुर्महे ॥ ७६ ॥ यो विष्णु्मनतारमीश्मरिदो गीणोेऽपि नीत मव- व्यम व्य्रकरः करीन््रुकरणारषे विराजं दिना आयाद्युन्मद्मानराजमथने यः सराप्यपे जने नव्येवामिभुखः प्रसच्छतु रतिं टक्ष्मीधराव्मः ॥ ७७॥ शति धीनृहदसंदितायां चतुथेपादे सद्रमीतायां तत्वनिशयो नाम दशमोऽध्यायः प १५ आदितः श्टोकार्ना समष्वद्ाः-- ५४६५८ ॥ श्ति चुप: पदः । नारपश्वरानान्तगता ब्रहद्रल्संहिग समाप्रा 1 रि १५७९. १५८ नारदपश्चरा्ान्तगगता- [ ४ चुर्यषदे- अवण्डतेठधारावहुधार मतप्राध्दस्ः। अन्तये मह दिवः पापदुधवरेः सह ॥ ५२॥ सिद्धान्तं न्यायमिर्मतिं नानातकगणावृतम्‌ 1 हित्वा मागिवतं वर्ममास्थितो गौतमो मुनिः ॥ ५३ ॥ अम्बरीपादिुरपेभ्यस्तचपेतद्धिधास्यति 1 परमेकानिकं धर्म दुर्दमं मुनिसत्तस ॥ ५४॥ आस्थितोऽहं हरेत सवा हरिसंतोपकारणम्‌ 1 अस्यां च गन्द्रद्वाण्यां पैन्यवं वेषषटुद्हन्‌॥ मवन्तो मुनयः सर्वै श्रीमन्ञारायणोदिते । सिद्धान्ते करतसिद्ध्‌न्ताः एविदान्तु विमुक्तिदं मवद्धिः सह संवादो मया योऽयं परकीर्तितः संहितेयं समास्पाता मविष्यति हितायवै सिद्धान्ते मामके विप्रा रहस्यं प्रवदामि वः । नामक्ताय प्रदातव्यं नास्तिकाय दाठायच विष्णमक्ताय शान्ताय दातव्यं मुनिसत्तमाः । सिध्यन्ति हस्सिवन्धात्तीर्थानि नियमा यमाः ॥ ५९ ॥ कर्माणि दानयज्ञाश्च स्वाध्यायो योगष्वच 1 हरिं विना न पतिष्यन्ति काम्यान्यपि गुनीौश्वराः ॥ ६० 1 तस्यैव दारणं मत्वा हिखाऽन्यस्साधनान्तरम्‌ । मावयेचेतसा तस्य द्दन्धं परमात्मनः ॥ प्रपये हारणं भीमन्नाराय्यपद्ान्नयोः । इत्येकाम्तित्रमाम्ब्य चेतसा भापयेन्गृहः लोकपालं च नः स्वामी करिष्यत्येव सर्वथा 1 इति विभ्वासमाटम्ब्य भरन्यास प्रव- तयेत्‌ ॥ ६३ ॥ साष्टाङ्ग भरणतौं सर्वकर्मणि परिभावयेत्‌ 1 प्रपद्ये शरणं श्रीमन्नारायणपद्‌ान्य योः॥६४॥ उच्चारणमिदं साद्क स्वाध्यायमनुभावयेत्‌ । श्रीमस्रसाद्ेवां च भावपेत्सर्वभोजनम्‌ ॥ सवेतीथांभिगमनं पदिपीयामिवेचनम्‌ । आचायसंनियिं तावद्धावयेरम्रुताण्डुपेम्‌ ॥ संसारतापश्ञान्त्य्थं महाविभ्वासपूर्वकम्‌ 1 भ्रतिशटजनावासं द्ावामिव रत्यसेद्‌ ॥ इस्येव गुद्यसङकाः काथता मुनिसत्तमाः 1 एतद्थामहाऽऽगत्य धृत मन्त मया|६८॥ करप्णाचिमोचभरमवो द्विजः कश्िदृतद्धितः 1 ग्राहपिप्यति जिष्पेभ्यः संहितां च मही- तठे ॥ ६९ ॥ छरष्णाचरेयीति विख्याता सदिता बह्मसंहिता । बृहत्पुवां महाभागा यस्यां धर्मः स्ना- तनः ॥ ७०7 य दमां संहितां पुण्यां स्वदेदार्थगुम्फिनाम्‌ 1 श्रद्धया परयोपेता मविष्यनिि समाहिताः तेषामेकान्तिक्षा भक्तिरविरास्संमदिप्यति । श्रोप्यन्ति पण्ठकाठेपु तेषां नैवात्ति पात- फम्‌ ॥ ५२ ॥ सर्वतीर्थध यत्पुण्यं सर्वयज्ञेषु यत्फलम्‌ । तत्फलं सशवाप्रोति श्रवेमां चह्यसं हिताम्‌ ४ अधीत्य मनयः स्वे प्रणिपत्य पितामहम्‌ 1 गदहीखा वैष्णवीं दीक्षां प्रजगुः सवतो. दश्च ॥ ४७४ ॥ हारीतायाश्च मनयः श्रत्वेदं बद्यमापितम्‌ । प्रवर्तयामासुरिमे स्मृतीरेकान्तिनां पियाः ॥ ` यस्मिन्नित्यस्दृकधाम्नि भगवत्याम्नायगीतोदृये क स्थटं मृष््ममिदुं जगच्च सकूटं सन्नाम ` चाभवत्‌ 1 "