आनन्दाश्रमसंस्ृतमन्धाव 8) अन्थाद्कः (६९) ज्ञाना्णवतन्बम्‌ मत्यम्‌ हपकद्रयम्‌ ( ६-०० ) आनन्दाश्रमरसंस्छृतम्रन्थावरिः । ग्रन्थाङ्कः ६९ । ईभ्वरप्रोक्तं ५ सीनणवतन्नम्‌ । एततुस्तकं व° रा० रा० रा० गोखले इत्युपहगंणेराशाज्जिमिः संरोधितपृ । त्च रावषहादुर इत्युपपदषारिभिः ° गंगाधर बापृराव काडे जे. पी. इत्ेतैः पृ्याल्यक्सभे श्रीमन्‌ ' महादेव वचिमणाजी आपे इत्यभिपेयमहाभागप्रविष्ठापिति भ आनन्दाश्रममुद्रणाश्रये आयसाक्षरैद्रयित्वा प्रकाशितम्‌ । दवितीयेयमङुन्नावृत्तिः । रालिवाहनरकाब्दाः १८७६ । सस्ताश्ाः १९९५२। ८ अस्य सवंऽधिकारा राजदासनानुत्तारेण स्वायत्तीडवाः ) । मूल्वे रूपकाषुयम्‌ ( २ ) । अस्मिर्थीमल्हानाणेवतन्त्े प्रतिपटलान्तगेत- पटड(नि हतर १ प्रथमपरि ९ द्िीपपटठे- १ तवीवप्टटे- ४ रतुर्थपटञे- ५ वक्चभपटठे~ ६ ष इषएठे- ७ तद्नप्रडे- ८ भण्वर्रे- ९ भववष्ढे- १० दशबषदड- विषयाणामनुक्रमः । विषयः प्वरूपह्यमाज्म्‌ प्रातःकृत्यमारभ्य स्नानादिषथ्यापण्ड पपृजामृश्ुद्धिमृतडादधिप्राणप्रतिषष्यादि- पहक्रमातकान्यासषडक्गसद्राः ,,. अनम्तर्याग र पीषहहकिपरेतसिहासनएजासिंहासनम- न््ावाहिम्यादिप्रायुधपृद्रादि आराभिकपथरत्ननवरत्नेश्वरीनीराजन मन््रयकमद्रानेषयधुपदीपमम््रमित्यहो- पषहिदानामि ,,, ,,, पर्वसिंहासनम्‌ ® @ @ ® ® ® दलिणसिंहासनम्‌ ,.. पथिपसिंहासमप्र ,.. उशरर्षिहानमान्रायाश्च ... करङादिवि्ाखतुरासनविधविहनवि- १ १ ९कादशपदडे- पथदहप्दडारकारििधानिरखूपणप, .. ११ (दृखषरढे- $ ३ धद्ोदशपड- वोहश्जारः , १8 वतदरिशप्डे- पा्रालादनादिथीदकम्यासपर्म्तप्‌ निपूरपन्द्रीहादशमेदनिरूपणपर ,, १५ ¶अर्रषरडे- नित्यापण्डलोसारायम्तर्यागवििः... १६ शोषशषदडे- १० सककारे - पष ष्न ) ~~ ६--~-८ €~ ११ ११.१७ १७--२ 9 २०-गद् १्द-ग्४ै २५ -२& १६ द१ ६१.३८ 8८ -३९ १९४१ ४१४५ ४५-५९ ५५९६-१ & १७७ ७७८ 4 [२ | १८ अष्टदशपरदे- नवरत्नपएजाविधानम्‌ =... ... ८५-८अ १९ एकोनं श१दक-वौजजयसाघनभ्र ,.. ... ..+ <८७-९० २० विशपटट~- एकन्यक्षादिजयफलकुण्डलक्षणक्मचक्र- हामर्षि+तत्तदद्रव्यईटोमफलहाविद्रग्य- मानादि ... ... ..~ ... ९१-१०६ २१ एकविंग१्ठे- ज्ञानहोमविधिः ... ... ... १०६-१०६ २ द्ाविंरषटके- कृभारीपृजनदृतीयागमविकल ग निर्विक- र्पभेदकथन यागपीठन्यामदृती लक्षणत - यन॒नविध्यादि ... -.. ... १०६-१११ २३. बरपोविगपटठे- ज्ञनदुतीयागः ... .. ... १११-११४ ९४ चतुरविंगुपटते- दुीक्षात्वेधि. ..५ ,. ~~ १,१४-१२१ २५ प्श्चविंगपटटे- पविद्यारोपणमन ~ ~ ~ १२१-१२३ २६.पृदु्विशषटठे- दभनारोपः ...- ~ ~ ~~ १२६-१२५ समाप्तोऽयं ज्ञानाणेवतन्ञस्व विषयानुक्रमः ईैधरमोक्तं ज्ञानार्णवतन्त्रम्‌ । त्र प्रथमः पटः । देष्वुवाच- गणेरानन्दि्ण्ेशासरेन्द्रपरिवारित । सर्वबन्य गाधीश्च किं त्वया जप्यते सदा ॥ १॥ अक्षमाठेति ङि नाम संक्षयोमे इदि स्थितः। हाष्दातीतं परं जह्य स्वमेव परमार्थवित्‌ ॥२॥ कृययाऽऽनम्दनिष्प( स्प `न्द्सान्द्रमानस् निश्चयात्‌ । ईश्वर उवाच-- कथयामि वरारोहे यन्मया जण्यते सदा ॥ ६॥ धकारादिक्षिकारान्ता मातकां पीटरूर्णी । खतुदुहास्वरोपेता बिन्दुजयविभूषिता ॥ ४॥ अनुस्वारेण देवेशि बिन्दुनेकेन मण्डिता । विसर्गेण च बिन्दुभ्यां संलघ्रार्भ्यां विराजिता ॥ ५॥ कलामण्डलमाश्यातं शक्तिरूपं महेश्वरि । ककारादिक्षकारान्ता बणास्तु शिवरूपिणः ॥ ६ ॥ ष्यजनत्वात्सदाऽऽनम्देनोच्चारसहिता यतः । उश्यरेश्स्वरसंमिनांस्तदा देवि न संशयः ॥ ७ ॥ पथाशदणशूपण रष्दारूयं वस्तु सतते । अकारः प्रथमो देवि क्षकारोऽन्तिम इष्यते ॥ ८ ॥ अक्षमालेति विख्याता मातुका वर्णरूमिणी । शब्दबह्यस्वरूपेयं शब्दातीतं तु जप्यते ॥ ९॥ हाष्दातीतं परं धाम गणनारदहिते सदा । आत्मस्वरवं जानीहि हंसस्तु परमेश्वरः ॥ १० ॥ अस्मिन्नेवं परे त्वे बिन्दु यविभूषिते । भातृकासंपुदैत्वेन संस्थितं व्यक्तिमागतपर्‌ ॥ ११॥ भिन्द य प्रवक्ष्यामि बीजरूपं वरानने । हकर बिम्दुरूपेण बरह्माणं बिद्धि पार्वति ॥ १२९॥ १ ल, जगहेन्य । २ क, इका" । २ क, "दिसकाः। ४ ख, "का वर्ण । ५ स, बह्न। क (७० १ ख. पुस्तके बिन्धुङ्खक्षिभ्यामिति पाठान्तरम्‌ । २ स. ग. (संवन््ठोः। ३ ख. गी इन्वरप्रोक्त- [१ पथमः परेड सकारः सर्गभिन्दुभ्यां हरिश्वाहं सुरेश्वरि । अविनाभावसंस्थानाष्टोके हरिहराषिति ॥ १३ ॥ बह्यबिन्दु महेशानि वामा राक्तेर्निंगय्ते । विश्वं वमाति यस्पात्तद्रामेयं षरिकीर्तिता ॥ १४॥ ज्येष्ठा त॒ वेष्णवी शक्तिः पालयन्ती जगच्चयम्‌ । वतो रौद्री असन्ती त कमेण परमेश्वरी ॥ १५ ॥ एवं बिन्दुजरये बिद्धि गृणत्रयरवि्ंषितपू । बिन्बुराब्देम न्यं त॒ तथाऽपि गृणस्चकषू ॥ १६॥ इच्छाज्ञानक्रियारूपं भर्मवःस्वःस्वरूपकम्‌ । , पुरज्यात्मकं विद्धं तच्व्रयमयं प्रिये ॥ १७॥ बिन्दुत्रये महे शने स्वेमेतस््रतिष्ठिवम्‌ । अम्विकाविन्दुमिर्दकि गशणत्रयपरम्परा ॥ १८ ॥ ज(्रत्स्वप्रसुषसिश्च विन्दुजयभवा हिवे । जाग्रत्सच्वगण। ज्ञेया केवलं शक्तिरूपिणी ॥ १९॥ मनोव्यावबत्तिविस्तारा दुःखदोषाभिलाषिणी । [२।वरूपा सुपुपिस्त्‌ सवेव्यावृत्तिहारिणी ॥ २०॥ देह 4 मपरित्यक्ता रशिवत्वस्वरूपिणी । तमोगणमयी कम असन्ती मोक्षरूपिणी ॥ २१ ॥ सषृप्तथन्ते जागरादौ स्वक्रावस्था रजोमयी । उभयेखक्षणेयक्ता त्ष्णालक्षणलकषिता ॥ २२॥ अवस्थाजथमतन् कथितं किन्दु्तभवम्‌ । एतस्मिन्वेन्दव ज्ञते तुयाषश्ां चृणु परिये ॥ २६॥ निद्राद्रो जागरस्यान्ते स्फुस्तामात्रलक्षणा । अवस्था पृणेवां प्राप्ता त॒थोवस्था प्रा कटा ॥ २४ ॥ मावामाबपारेत्यक्ता गणातीता सुनिश्वलछा । ६ यमेव यदा दवि मनसा प्राप्यते संदा ॥२५॥ --- नु ना न०-9-6 9.4 (4) तस्क । ४ क. शशानाक्रि" । ५ ख. "पराप" ।६ ख. “क्ता निश्वज्ञा शिखिनी ७, गन्तीक्ैह्किलौ । ८ क. "क्ता सथा ढ. | [९ दिषीय; एः] क्षानाणंषवन्त्रम्‌ । उन्मनी नाम सद्र क्चानबष्टी चिदास्मिक्ा, बिन्दुत्रयेण नादेन प्रस्रताऽभनन्द्रूपिणी ॥ २६ ॥ बिन्दु्यसमायोगाचरिपुरानामंरूपिणा । वणातीता सवर्णाऽपि केवलं ज्ञानचित्कला ॥ २७ ॥ एनां वियां समाराध्य सर्वज्ञत्वं पयि प्रिये । उपास्यते मया दृवि अिपुरा चाक्षमाठया ॥ २८ ॥ हति श्रीमन्ज्ञानार्णवे नित्पातन्ते स्वरूपज्तेयमातं नाम प्रथमः पटलः ॥ १॥ अभ द्ितीयः पटटः | श्रीदेव्युवाच - भरिपुरा परमेशान ज्ञानपार्गेण सचिता । ततत्वरूपेण कथय यद्यहं तव बह्मा ॥ १॥ जिपुरायाः प्रकारस्तु मन्त्रमेदश्च किंविधः। सर्व तच्छरोतुमिच्छामि येन मोभाग्यमाप्नयापर ॥२॥ ईश्वर उवाच-- जिपुरा जिविधा देवि बालां तु प्रथप कणु । थया विज्ञातया देवि साक्षात्सरगरुभेवेत्‌ ॥ ६ ॥ मयस्वरं सपुच्चाय बिन्दुनादकलान्वितम्‌ । स्वरान्तं पृर्थिबीयुक्तं त॒यंस्वरविमषित५॥ ४॥ षिन्दुनादकलाक्रान्तं सगवान्भृगुरब्थयः। राकस्वरसमोपेतो वियेयं उयक्षरी मता ॥ ५॥ गङद्गातरङ्गकटोटवांकपटुत्वप्रदायिनी । महासाभाग्यजनंनी महासारस्वतप्रदा ॥ ६ ॥ महासोन्दयस्रभगा महामृत्यविमारिनी । बह्यविष्णसुरेन्द्रादिषन्दिता पापहारिणी ॥ ७ ॥ सवताथपमयी देवी स्वणरतनादिदाथिनी । सवलाकमयी देवी सवटाकवकशेकरी ॥ ८ ॥ १ख. सूता कन्दः | २ ख. मधारिकछा वः । ३ ख. तन्नरू । ४ कृ. विधिः। 4 ख. “सत्रभः । ६ ख. वरसंस्थं तु, ७ क. "वागगुम्फपद्दा° । ८ ख. पुस्तके `दिमहता मिति पमन्तरर्‌। ५ प ववक्षेत्रषः । १० स. राजनः । ४ इश्वरपोकं- [रदिदौवः १२] सर्वक्षेत्रमथी देवी स्व॑कायार्थस्ताधिका । महामोक्षप्रदो शान्ता महांमक्तेप्रदायिनी॥ ९॥ वक्जकोटिसहेस्तु जिद्ध।कोटिरतैरापि । वर्णितुं नेव राक्येयं विधेयं ऽयक्षरी पेरा ॥ १०॥ पञ्चवक्ञ्ेण जिहामिः पञथचमिर्नैव ज्क्यते । धांग्मवेनेन्दुमहसा वागीशत्वप्रदापिनी ॥ ११ ॥ कामराजेन बीजेन शकगोपस्फरस्विषा । लोक्यं मोहयन्तीयं हाक्तिवीजेन सुरते ॥ १२॥ स्फरत्प्वणवर्णेन सोभाग्य तस्य भग्दिरे। एतस्याः साधनं षि फथयामि समासतः ॥ १३ ॥ प्रातकत्थाय देवेशि बर्हरन्परे निजं गरुपू । स्मृत्वा देवीमयो मृष्ठा तल्मभापटरापलः ॥ १४ ॥ ज्ञानक ततः कृ्यान्ूखमन्नं स्परन्बधः । जिवारर्मअलौ वारि मन्जयित्वा तु मृधि ॥ १५॥ निंभिपत्परमेशानि जधा चाऽऽचभ्य तर्पयेत्‌ । भिधा च प्रोक्षयेदेहं सूयायार्ध्यं निषेद्येत्‌ ॥ १६॥ भलमन्त्रेण देवोशे सृयमन्त्रेण वा प्रिये । शिवबीजं षद्िसंस्थ वामनेत्रविभूषितमर ॥ १७ ॥ विन्दुनोदसमायक्तं हंसःपदमथोधवरेत्‌ । अनेन मनुना शेवि भर्यायार्ध्यं निवेदयेत्‌ ॥ १८ ॥ यथाङक्त्या जपेन्भन्त्रं गायत्रीं परेभेश्वरीषर्‌ । मूलवियाद्यमश्ायं बागीश्वरि ख विग्रहे ॥ १९॥ दवितीयं बीजप्रष््चाथं कामेश्वरि च शीमहि। वतीयं बीजमच्चा्यं तन्नः श्छ: प्रचोदयात्‌ ॥ २० ॥ यथाराक्त्या जपेतश्वायागमण्डपभाविंहोत्‌ । धातारं च षिधातारं गङ्गां च यप्रनां वथा ॥२१॥ हारभियं देहरी च पुरुषं वास्तुसंक्षफम्‌ । सपृञ्य परमेशानि पूजयेदासनं बुधः ॥ २२ ॥ १ ख. सर्वानन्दम°। २ ख. ण्दा नित्यम र. नहा भोगघ। ४ ज्ञ. श्रवा सताम्‌ ।५ख. मसा।६ ख. श्राग्यतेः। ७ ख. वाग्वीजेनेः। ८ ख्‌, "हप नि । ९ क, नामस । १९ ल, "थो हिलेतु । ११ ल. "पेत्पथ्याद्राय'। १२ ज्ञ, "माक्ष्तीष्‌ । [२द्िवीपः १९२] ्ञानाणवतन्त्रभं । ५ परामीजं समच्चायं ततश्वाऽऽधारपूवंकम्‌ । दाक्तीविपदमािख्य कमलासनमाटलिसेत्‌ ॥ २३॥ हन्तं नमःपदं कृत्वा चाऽऽसनस्य मनः प्रिये । उपविश्य ततो दोष भतान्त्छं्नासयेदबुधः ॥ २४ ॥ मरत्दधिविर्धि कृयास्राणायामक्रमेण तु । वायुबीज समच्चाय षटूकोणादागतं महत्‌ ॥ २५ ॥ कृष्णवर्णं मरहृशानि सोषयेत्तेन वै तनुम्‌ । आसने सम्यगासीनो वामेनाऽऽपय चोद्रपर्‌ ॥ २६५॥ कुम्भकेन जिरावृत्या दक्षिणेन च रेचयेत्‌ । कनिष्ठानामिकाङ््ेरयजासापुटधारणम्‌ ॥ २७ ॥ प्राणायामः स विज्ञेयस्तजनीमध्यमे विना। धामकृक्षिस्थितं पापपुरुषं कज्जलप्रमप्‌ ॥ २८ ॥ ब्रह्महत्या शिरो यस्य स्वर्णस्तेयं भजद्यम्‌ । सुरापानहदा युक्तं गरुतत्पकटिद्कयम्‌ ॥ २९ ॥ "तत्संसर्गिपदद्रदमङ्गत्यङ्गपातकम्‌ । उपपातकरोमौणं रुष्णडमश्रविलोचनम्‌ ॥ ६० ॥ खटदगचममधरं कृद्धं कक्षो पापं विविन्तयेत्‌ । शोषयेद्वा यवीजन देहं च परमेश्वरि ॥ ६१ ॥ पापेन सहितं इष्कं त्वा तेन कमेण हि । वह्किबीजेन संदग्धं पपेन सहितं रिवे ॥ ३२ ॥ पापेन रहितं पश्वाष््टावयेदमरताम्बुना । प्राणप्रिष्ठामन्ेण जीवं देहे निधापयेत्‌ ॥ ३३ ॥ मुखवृत्तं सथ्रडचायं हंसस्तु विपरीततः । उश्चरेत्परमेश्ानि वियेयं उयक्षरी भवेत्‌ ॥ ३४ ॥ प्राणप्रतिष्टामन्नोऽयं सषकंमाणि साधयेत्‌ । तेनैव विधिना देषि स्थिरी कुथांनिजां तनुप्‌ ॥ ९५ ॥ विषादधदेहो देवो न्यासं कृर्यात्समाहितः । ऋषिरस्य प्रहशानि दक्षिणामूर्तिरष्ययः ॥ ६६ ॥ * इदमर्धं ख. पुस्तके नास्ति. १ घ, माणमङ्खप्रत्यङ्कपातकम्‌ । २ क, “येत्तेन बी ॥२्. न्तात्मना। क, "करपलि। ५ ख. खेष। & ईम्वरप्रक्तं ~ [दितीषः 4२८४१ भ्यसेच्छिरामि पज्यत्वात्पाङ्कदछम्दो मखे परिये । दैवता हृद्ये बाला जिपुरा परमेश्वरी ॥ ३७ ॥ बीजं तु वाग्भवं राक्तिस्तातीयं कीलकं तथा! कामराजं महेशानि छन्दोन्यासर उदाहतः ॥ ३८ ॥ नाभ्यादिपादपर्थन्तं गटादानामि चापरम्‌ । मूर्धादिगलपर्यन्तं उयक्षरीं विन्यसेत्कमात्‌ ॥ ३९ ॥ चै म, ॐ [ 8 ५१ वामपाणितरे चकं दक्षपाणितलटे तथा । उभयोः संपुटे विधां तिबीजां विन्यसेस्पिये ॥ ४० ॥ पञ्च वाणन्कमणेव कराङ्गारेषु विन्यसेत्‌ । भङ्गठादिकनिष्ठान्तं कमेण परमेश्वरि ॥ ४१ ॥ धामत्रयं समालिख्य वह्धिसस्थं कमेण हि । मखयृत्तेन नेत्रेण वामेन परिमण्डितम्‌ ॥ ४२॥ बाणदयमिद्‌ प्राक्तं मादनं मृमिसेस्थितम्‌ । चतुथस्वरबिन्दराटय नादरूपं वरानने ॥ ४३ ग फान्तं कमसमायुक्तं वामकणविभषितप्‌ । मिन्दुनादसमायक्तं सर्गवांश्चन्द्रमाः प्रिये ॥ ४४ ॥ पश्च वाणा महरानि नामानि इणु पार्वति । क्षीमणद्रवणो दोव तथा कषणसंज्ञकः ॥ ४५ ॥ वरयोन्मादा कमेणेव नामानि परमेश्वरि । कमास्तत्रेव विज्ञेयस्तेषां बाजानि' संाणु ॥ ४६ ॥ परावाजं मध्यवाणं वाग्भवं परमेश्वरि । तुयबाणं ततश्चेव ख्ीबाजं च कमासिये ॥ ४७ ॥ पश्च कामां इमे दवि नामानि क्नणु बह्टुमे। काममन्मथकन्दपमकरध्वजसंज्ञक्ाः ॥ ४८ ॥ मीनकेतुमहशानि पश्चमः परिकीर्तितः। एतान्विन्यस्य देवेशि करन्यास ततः परम्‌ ॥ ४९॥ मूविद्यां द्रावया स्बाङ्गुलितटेषु च । पटङ्गकमयोगेण मातृकां विन्यसेत्ततः ॥ ५० ॥ म~~~ ---~-------~ १ ख. चेव । २ ख. वियावीजानि वि । ३ ख. बाण इमे विदि ना। ४ क. गजि मे ज्ञ" ।५स. "णं चरतुंय स्पत्ल्लीः। ६ क. मान्हेङानि ना" । [ २दिरीरयः पटलः ्ञानार्णवतन्नर्‌ । ७ मात्रकां शण देवो म्यासात्पापनिषन्तनीष्‌ । ऊपिविद्याऽस्य मन्नस्य गायं छन्द्‌ उच्यते ॥ ५१ ॥ देवता मातृका देवि बीजं ग्यञ्जनसचयः। राक्तथस्तं स्वरा देवि षडद्धन्यासमाचरेत्‌ ॥ ५२ ॥ अंआंमध्ये कवं च दईमध्ये चवर्गंकम्‌ । उंऊंपध्ये टवर्भे च एषएंमध्ये तवगकम्‌ ॥ ५३ ॥ ओर्भोमध्ये पवर्गे च कमेण परमेश्वरि । अनुस्वारविसमीश्ने यरवगां सलक्षको ॥ ५६४ ॥ इदये च रिरो देषि रिखां च कवच ततः । ने्मच् न्यसेनङ्न्तं नमःस्वाहाक्रमेण त॒ ॥ ५५ ॥ वभडटंवोषडन्तं च फडन्तं योजयेसिये । ष्डङ्गोऽयं मातृकायाः सवपापहरः स्थतः ॥ ५६ ॥ द्म्टपजाम्धुज कण्ठे स्वरान्पाडरा विन्यसेत्‌ । दादशच्छदहतपग्चे कादीन्द्रादरा विन्यसेत्‌ ॥ ५७ ॥ दृरापजाम्बंजे नाभो डकारादीनन्यसेदश । षट्पन्े लिङ्गनसस्थे च वकारादीनन्यसेस्च षट्‌ ॥ ५८ ॥ आधारे चतरो वणान्न्यसे द्ा्दीश्चत्दले । दक्षो भ्रूमध्यमे पञ्चे दले विन्यसेलिये ॥ ५९ ॥ इत्यन्तमातक। न्यस्य सवाङ्गन्यासमाचरेत्‌ । मूर्धनि मखवत्ते च नेचकणषु पार्वति ॥ ६० ॥ नासागण्डोष्ठदन्तेष मृधांस्येषु च विन्यसेव्‌ । पाणिपादयुगस्यान्ते संध्ययेषु कमल्पिपे ॥ ६१ # पूर््वद्रये पृष्ठनाभिजठरेषु कमान्न्यसेत्‌ । यादी्सधातकान्दोवि कमेणेव ततो न्यसेत ॥ ६२९ ॥ त्वगस्नग्मांसमेदोस्थिमञ्जाहाकाणि धातवः। प्राणात्मा चेव जीवात्मा परमात्मा च विन्यसेत्‌ ॥ ६९ ॥ हदये बाहुमूले च तथाऽपरगषे प्रयि । कृक्षयोहदयप्रान्ते पाणिपादय॒गे तथा ॥ ६४ ॥ जठराननेयोदेवि भ्यापकं च कमान्न्यसेत्‌ । __ _ पचाराद्णरूपां च क्दपररिमृषणाम ॥ ६५॥ १ ख. सताम्‌। २९स. टे | हंक्षो।३सख मन्न्यततेत्‌ । ४ स. नत्रानं जी {पृ ज्गु लिन तथा च क्रमतो न्यः । ट दश्वरप्रौक्त- [वीषः पटः इद्दस्फटिकसंकाशां इाद्धक्षोमविराजिताष्‌ । मुक्तवज्रस्फरदमूषां जपमालां कमण्डलुम्‌ ॥ ६४ ॥ पुस्तकं वरदानं च बिभ्रतीं परमेश्वरीम्‌ । एवं ध्यात्वा न्यसेतश्चाद्वियान्यासं सुरेश्वरि ॥ ६७ ॥ कुर्वीत देहसंनाहं भििर्वीजिः कमास्िये । कृरयोर्विन्यसेदादो मणिबन्पे वैके नखे ॥ ६८ ॥ दक्षे वामे च विन्यस्य कक्षकपंरपाणिषु । पुनरदक्षे च वामे च पादयोश्च तथा न्यसेत्‌ ॥ ६९॥ नादान्ते हदये लिङ्क न्यसेदेषि ततः प्रभू । एतेष्व ङ्केष॒ देवेशि संहारकमतो न्यसेत्‌ ॥ ७: ॥ वियां स्॒टिकमेणेव जानीहि परमेश्वरि । ततो न्यसेन्महादोषे नवयोन्यङ्कितिभिधमप्‌ ॥ ७१॥ कर्णं पोश्चवुके भूयः इाङ्खयोगुंखमण्डले । नेत्रयोनांसिका्या च बाद्रूयग्म हदि प्रियं ॥ ७२ ॥ तथा कृषरयोर्नामो जान्वोरन्धनि विन्यसेत्‌ । पादयोदंवि गद्ये च पा्वयोहंतस्तनद्ये ॥ ७३ ॥ कण्ठे च नवयोन्याख्यं न्यसेद्रीजन्रयात्मकेष्‌ । पटक्गमा चरेदेवि द्विराब्रस्या कमेण त॒ ॥+ ७४ ॥ तरिध्येकदराकंच्चिद्िसख्यया रोलसंमवे । अह्नां पृनदंवि बाणान्क।मांश्च विन्यसेत्‌ ॥ ७५ ॥ कलाटगलहनाभिमूलाधारेषु वे कमात्‌ । मृष्टेन भ्यापकं रत्वा प्राणायाम समाचरेत्‌ ॥ ७६ ॥ ईति भ्रीमन्ज्ञानार्णवे नित्यातन्त्े बालान्यासविधि्नाम दवितीयः पटलः ॥ २॥ भथ ततीयः परेड; । ह्वरे उवाच-~ एवं विन्यस्तदेहः सन्समाहितमनास्तविः । अन्तयागविधिं कृ्यात्साक्षाद्रह्यमयं प्रिये ॥ १ ॥ १ क. 'सेदेवि पश्वा०।२क. ग्ब सु“ । ३ क, तलाग्रके। ४ ख. कदित्रिश । ५ प्रं सन्यस्तवु" । [३ वीयः १२खः] ज्ञानाणेवतन्त्रम्‌ । ९ मूलाधारे मलवियां विद्त्कोटिसरमप्रमाम्‌ । सूयकोटिप्रतीकाशां चन्द्रकोटिद्रवां परिये ॥२॥ विसतन्तुस्वरूषां तां विन्दुजिवलयां भरिपे । ~ ऊध्वराक्तेनिपातेन सहजेन वरानने ॥ ६ ॥ मरलक्षाक्तरदपत्वेन मध्यवीजप्रगोधतः परमानन्दसंदोहसानन्दं चिन्तयेत्पराम्‌ ॥ ४ ॥ इत्यन्तयजनं छता बह्यपृजां समाचरेत्‌ । तत्र श्राङ्पख असीनश्चकोद्धारं समाचरेत ॥ ५॥ स॒स्थल्े श्रीभवे पट्टे लिखेयन्नमनत्ममप्‌ । ईेरानादाभपयन्तम्रजुरेखां समाछिखत्‌ ॥ & ॥ इरादम्नेस्तद्‌ याभ्यां रेखे आरुष्य दृरिकः । एकीरूत्य च वारुण्यां शाक्तिरेख। परा प्रिये ॥ ७ ॥ त्रिकोणा कररुपेयं तस्या उपरि संलिखेत्‌ । त्रिकोणाकाररूपात्त राक्तिदयमदाहतध्‌ ॥ ८ ॥ ूर्वज्ञक्त्थग्नभागे त॒ मानयष्िवदाटिखेत्‌ । रेखां त॒ परमेशानि वाय॒राक्षपसकोाणगापम्‌ ॥ ९॥ संपिमेदक्रमणेव तयोः राक्त्यास्ततः प्रम्‌ । रेखे आरभ्य कोणामभ्यां तद्या प्प्गे कुरू ॥ १० ॥ यह निमण्डलमभेतन्त पूवा वीरवन्दिते । एकेन वहूनिना राक्तिद्टयनेतद्धवोसिये ॥ ११ ॥ नवयोनिविरोभाद्यं चराजमिदं परिये । सर्वंसोभाग्यजनकं सवेश्वयप्रदायकप्र्‌ ॥ १२॥ सबसिद्धिप्रदं रोगहरणं घनदायकम्‌ । एतद्वाद्ये तु संख्यं वत्तं पूर्णेन्दसंनिमप्‌ ॥ १३॥ तष्टुममष्टपत्रं च अन्थिभिश्चाष्टामियुतष्‌ । ग्रन्थयः प्रणवाभ्यां च संपुटतवेन कारपेत्‌ ॥ ३४॥ भ्रम्थयः कुलिका ज्ञेयाः प्रणवेरेव सुवते । निङछाषटकमाटिख्य चतुरस्रं लिित्मिये ॥ १५ ॥ १ ख. ` ध्यशक्तिप्र ।२ सख. त्‌ । श्रीलण्डकभवे पंदर स्थापयेयन्नमत्तः । ३, तस्योपरि षसं \!४ख. सू्पतुश। ५० ईभ्व्रपोक्त- [तृतीय १२३ चतुद्रारविरोभाटयं सर्वानन्दक्ररं तथा । हसीःकारं भिकोणान्तः संलिूप वरवार्णीनि ॥ १६ ॥ काममीजं मध्यमं यद्छकोणेष॒ संटिखेत्‌ । स्वरान्षोडर देवरे युग्मयुग्मप्रभेदतः॥ १७ ॥ द्लछठकेषु संटिख्य पश्चिमादिप्रदक्िणप्‌ । अन्थिस्थानेषु वर्गाणां कादीनां परमेश्वरि ॥ १८ ॥ विटिखेत्सपसंख्यानामायार्णे कमतः प्रिये । क्षकारमश्टमे योज्य ३ षान्व्णान्कभेणत्‌ ॥ १९॥ जिङलाभष सटेख्य पश्चिमादिक्रमेण तु । तद्भाद्य मात॒काव्त्तं विलिख्य परमेश्वरि ॥ २० ॥ चतरे महेरानि मातृकां कामगमिताप्‌ । विलिख्य पृजयथयन्त हेमरोप्यादिपद्रके ॥ २३ ॥ ताम्रे वा दपेले ताणे कारमीरप्रमवेभपि व। चन्दनायन्विते म५। कृडकमेनाथ वा पुनः॥ २२॥ सिन्दुररजक्षा वाऽपि कस्तूरीघसरणेन्दुभेः भूजं गेरोचनद्रव्यः कल्पितं मानसेऽ्य वा॥२३॥ स॒वणर्मटेसिन्या सवकायाथसाधकः । विलिरूय यन्न देषारो पूजाद्रव्येः प्रपूजयेत ॥ २४ ॥ कटागभकरमेणेव ध्यात्वा बद्यविकारिर्नम्‌ । मूल (दिबह्मररष्रान्तं वित्ततन्त॒तनी यसी ॥ २५ ॥ +"उदयदादित्यरू(चरां स्मरेदडाभर्ान्तये । भ्रमदभ्रमरनील(मघम्मिह्ापल्पम्पिणीम्‌ ॥ २६॥ बह्यरन्ष्रस्फरदमङ्गनमु क्तारेखाषिरानजिताप्र्‌ । म॒क्तारेखालक्षद्रतनतिलकां मकटोज्ज्वल।(मू ॥ २७ ॥ विङद्धपुक्तारत्नाट्यां चन्द्ररेखाकिरीटिनीम्‌ । भ्रमद्भ्रमरनीलाभमनयनन्यराजिनीम्‌ ।, २८ ॥ सर्य॑भास्वन्महारलनकण्डलालरृता परापर । श॒क्राकारस्फरन्मक्ताहारमषणमभषिताप्‌ ॥ २९॥ इदमध ख. पुस्तके नास्ति। १ स्र, ग्रन्धिस्थाः।२क स्थाने ।३सखं. धा । चास्पीटेऽथं धाभ । ४ स, कुङङ्ष्नगरुचन्वुने; । ५ सू, "धकम्‌ । वि" । ४ कक [४ शुः पठः] ज्ञ नाणवतन्नप्‌ । ५१ भरवेयाक्गर्दम॒क्तामिः स्फुरतकान्तिविराजिताक्‌ । गङ्कगतरङ्ककपरक्भ्राम्बरविराजेताप्‌ ॥ ३० ॥ भ्रीखण्डवह्टीसहशबाहुवह्धीविराजिताम्‌ । कङ्कण दिलसद्मषां मणिबन्धलसत्माम्‌ ॥ ६१ ॥ प्रवालपह्ुवाकारपाणिपट्ुवराजिताप्‌ । वजबेदुयमुक्तालिमेखलां विमलप्रमाम ॥ ६२ ॥ रक्तात्तठदलाकारपादपट्टवभूषिताप । नक्षत्रमालासंकाशेपक्तमञजीरमण्डिताप््‌ ॥ ३६ ॥ वामेन पाणिनेकेन पुस्तकं चापरेण तु । अमयं च प्रयच्छर्न्ती साधकाय वरानने ॥ ३४ ॥ अक्षमालां च वरदं दक्षपाणिद्रयेन हि । दधतीं चिन्तयेदेवीं वरयसोभाग्यवाक्प्रदाम्‌ ॥ ६५ ॥ क्षीरकुन्देन्दुधवलां प्रसश्नां संस्मरेत्पिये ॥ ३६ ॥ हति श्रीपस्तानार्णपे निरयातन्े तिपृरेशरीध्यानं नाम तृतीषः पटः ॥ ३॥ अथ चतुः पटलः । श्देव्यवाय-- चकमण्डलमाख्यातं न पुजा तत्र मण्डले | कथिता परमेशान शोतुमिच्छामे तत्वतः॥१ ॥ इश्वर उवाच-- शणु देवि प्रवक्ष्यामि पूजापण्डलम॒त्तमम्‌ । पीठपूजां विधायाऽऽदा र्विदवीविराजिताम्‌ ॥ २॥ षामा ज्येष्ठा च रौद्री ष अभ्विकेच्छा ततः परम्‌ । ज्ञाना क्रिया कुम्जिका च ऊद्धिश्वेव विषधिका ॥६॥ टूतरी चेव आनन्दा देवि द्वादश शक्तयः । मक्ताफलमलमणिस्फुरच्छन्नं रारिप्रभम्‌ ॥ ४॥ गङ्गातरङ्ग षवलं चामरद्रयमद्धिजे । नवरलनस्फरदीपि ताम्बूठस्य करण्डकम्‌ ॥ ५॥ १ ख. 'दपत्र रष्क । २ क, गन्तिजितागताः । ३ ख, न्धमणिप्रः। ४ ख. भर क दिः । ५ ख. “रमञजजुम । ६ स, "विवेदवि' । -- ~~~ कको १२ ईभ्वरपरोक्तं - [४ चतुैः एठः] भद्धिकामालतीजातीञतपत्रादिहामभेः पूणे रत्नमयं भाण्डं तथाऽकंकारपुरिताम्‌ ॥ ६ ॥ पेटिकां व्यजनद्रद्रं नवरत्नामिभूषितम्‌ । नीटकण्ठस्य पिच्छेस्तु तथोसीरबिराजितम्‌ ॥ ७ ॥ कपुरमगनाभ्याद्ं कृङ्कृमक्षोदमणण्डितम्‌ । चषकं स्वणरचितं कटती हीरराजिताप्‌ ॥ ८ ॥ कज्जलेस्य रलाकां च करण्डं चन्द्रप्रितप्‌ । दधानाः परमेरानि राक्तयः पीटठपस्थिताः॥ ९॥ पवादिपर्तिः पज्या रवि्ख्या वरानने । संधञ्य मध्ये देवेशि प्रेतसिंहासनं यजेत्‌ ॥ १० ॥ रत्नस्वणारूति स्फारं दी प्तिमच्छरद्धपव्ययम्‌ । पथप्रेतासन साक्षान्माक्षदापे न संायः॥ ११॥ श्रदेव्यवाच-- पञ्च प्रेतान्महेकान ब्रहि तेषां त करणप । मिजीवा अविनाहास्ते नित्यरूपाः कथं विभो ॥ १२॥ निर्जवि नार एवास्तिते कृथं नित्यतां गताः । ईश्वर उवाच-- साधु पृष्टं त्वया भद्र पञ्चप्रेतमय कथम ॥ १६३॥ गह्या विष्णुश्च रुद्रश्च इश्वरश्च सदाहिवः। पञ्च प्रेता वरारोहे निश्चला एव सर्वदा ॥ १४ ॥ बरह्मणः प्रमशानिं मातृत्वं सृष्टिरूपकष्‌ । वामाहाक्तस्त विज्ञेयं द्या प्रेतो न संङयः ॥ १५ ॥ शिवस्य करणं नास्ति शक्तस्तु करणं सदा । ब्रह्याण्डलशक्षनिमाणं जायते राक्तितः प्रिये ॥ १६॥ अत एव महेशानि बल्या प्रेतो न संरायः। विष्णौ च पाटनं नास्ति पालयन्ती षरा शिवा ॥ १७॥ ज्ये्ठाभिधा महशानि सैव षिष्णरितीरिता। भिष्णस्तु निश्चलो देषि वेष्णवी व्याभिकारिणी ॥ पालयन्ती जगत्सवे वेश्वनाटरक कारिणी ॥ १८ ॥ इदमर्धं ख. पुस्तके । १ स. "विके लभेः २ क. पूणम्‌" । २ क. "णाबिभिः स्फा' । ४ ल. गनि फत्त्वं । ५ ख. नि विष्णुशक्तिरि (४चवु. पठः] तानाणवतन्त्म्‌ । १९ अत एष महेशानि विष्णुः प्रेतो न संरीयः। श्छ्रस्तु परमं तत्वं रिवो निश्चल एव हि ॥ १९ ॥ भ्रसन्ती शढराक्तिश्त॒ तमोरूपा वरानने । गणत्रयं रवे नास्ति गणातीतः परेश्वरः ॥ २० ॥ निगरणस्य कथ अरामो निश्चलस्य वरानने । गसम्ती श्द्रराक्तिस्तु अलोक्यं सचराचरप्‌ ॥ २१॥ ब्रह्मा विष्णाश्च रद्रश्च गशणातीताः सदा प्रियि। सगणाः परमेशानि सर्िस्थितिटयात्मकाः ॥ २२ ॥ ईश्वरोऽपि षरारोहे महापरेतः सद्‌ाऽनघे । हिवि मिश्वलता कस्मादीश्वरत्वं भवेत्पिये ॥ २६॥ यः कतां ख स्वयं हतां स हरो नान्यथा मवेत्‌ । कतहृतृत्वयगुलं निश्चले न हि सन्दारे ॥ २४॥ हैश्वरत्वं हिवायां त॒ न शिवे परमेभ्वरि। अत एव महाप्रेत रभ्वरो नान्यथा भवेत्‌ ॥ ६५ ॥ भदाशिवो पहापरेतः केवले निश्चलः पिये । ` भष्यक्ः परमानन्दो बह्यानन्दमंयी शिबा ॥ २६॥ हकरथा विना शिषे देवि" शासना न प्रतते । भत एव पहेश्ञाने महाप्रेतासनं थत्‌ ॥ २७ ॥ सक्रमध्ये स्थितं बीज सदाहिवमहापद्प्र्‌ । प्रेतपश्रासनं न्तं हन्मनुर्मनरीरिर्तेः ॥ २८ ॥ पहासनस्य मन्मोऽयं कलामः परमेश्वरि । सिंहासनं समभ्यर्थं ततश्वाऽऽवाहनं कुर ॥ २९ ॥ बहलाहीकमेणेव सलादिब्रह्यरन्ध्रगाम । संषित्कलां परेशानि सर्वक्णां कुलसन्दरीपर ॥ ३० ॥ भवाद्य चक्रमध्ये तु तर्पयेत्कलस्म्द्रीषू । भावाहनदिथद्रास्त॒ कथयामि तवानषे ॥ ६१ ॥ ऊणष्वांजलिमषः कु्थादिथमावाहभी भवेत्‌ । इयं तु विपरीता स्यात्तदा वे स्थापनी भता ॥ ६२ ॥ १ ख. शिवे नि°। २ ख, ^त्वं प्रपेदिरे। ३ ख. निर्मलं भवेत्‌ । अ०। ४ ख. भ्रयः जिषे श" । ५ क.. शिवा । ६ स. ण्वि न चिदपि व° । ७ ख. भवेत्‌ । < ख. "तः। महान्त्य म° । ९ क, “धवङ्खाटिः । १६ ई्वरप्रोक्त- [४ववुरथः १९४; मिषं मषियुगररे संनिधापनरूपिणी । धन्तरङ्कृ्ठमुषटिभ्यां संनिरोधनरूपिणी ॥ ३३ ॥ एतस्या एव प्रद्रायास्तजंन्यो सरे यदां । सव्यापसष्यभ्रपणान्प्रद्रेयमवगण्ठनी ॥ ३४ ॥ यङ्कमन्तरेन्य॑सेदेवि देव्य्के साधकोत्तमः । संकष्टीकरणं नाम मदेयं व्यासिकारिणी ॥ ३५॥ करवेकन्न संधोन्यावङ्कष्ठो बन्धयेत्परिये । वरमीकरणे मान मुद्धेयं तु ततः परपर ॥ ३६ ॥ परिवर्य करो पश्चात्तजनीमध्यमाय॒गम्‌ । कमिष्ठानामिकायुग्पं परस्परयुतं कुरु ॥ ३७ ॥ धेनुमद्रेयमाख्याता अमृतीकरणं भवेत्‌ । एताः साधारणा मद्रा दरायित्वा ततः परम्‌ ॥ ३८ ॥ वरदामयमुद्र्‌ च वरदाभयवत्पिये ! पुस्तकवद्वामकरं कु यत्समतलं प्रिये ॥ ३९ ॥ पुस्तकं नाम मद्रेयं वाग्विटासं प्रयच्छति । तजंम्यङृष्ठयोगे तु दक्षहस्ते तु पार्वति ॥ ४० ॥ अक्षभकिवि भद्रेयं ज्ञानमद्रा च वै भवेत्‌ । मुष्टिं षध्वां दक्षकरे त्जन्यङ्कृरारूपिणी ॥ ४१ ॥ भह्कुशाख्या महायद्रा जटोक्याकर्षेणी भवेत्‌ । तर्जनीयुगरले देवि वाांमे इादखलाङूति ॥ ४२ ॥ पाङमदरा समाख्याता जेटोक्याकषणक्षमा । यथा हस्तगतं चापं तथा हस्तं कृर्‌ प्रिये ॥ ४३॥ चयापमद्रेयमाख्याता वामहस्ते व्यवस्थिता , यथा हस्तगतो बाणस्तथा हस्तं कुरु प्रिये ॥ ४४॥ बाणमुद्रेयमाखूयाता रिपुवर्गनिरृन्तनी । वापहस्तर्तलं दोषे कपाटाङूति कारयेत्‌ ॥ ४५ ॥ कपालम्रद्रा देवोशे देष्यानन्दकरी सदा । हस्ताभ्यां कमलाकारो यदा तत्कमट भवेत्‌ ॥ ४६ ॥ --- -- -- -----~ ~ =-= ~~~ ~~ ~ * १९. टगुरमु । २ ख. 'दा। अवगण्ठनमुद्रयं परितो भ्रमतो यडा अ । शख चार्य धाऽऽार्तिकमिद्‌ प्रिये । प । ४ क, "रणे भ 1 ५ कृ, वामे ज्ञः क ५ ~~~ ~~~ ~~ 9 ४, पटः) ्ानार्णवते््रप्‌ । एषा कमलमुद्रा च लक्ष्मीवद्धिकरी भता । इति चाऽऽयुधमुद्रास्त दशंयित्वा वरानने ॥ ४७ ॥ गन्धपुष्पाक्षतादीनि दृथात्घ्रीसहितः सदा । उपचरिरलंकारैस्तोषयेत्वरमेभ्वरम्‌ ॥ ४८ ॥ लयाङ्गं कल्पयदहे सम्यक्संतपंयेच्छिवामू । परिवाराचनं पश्वादाद्‌ावङ्गगरूतिं प्रिय ॥४९॥ शरपुजानन्तरं त॒ प्रथमं गरुमच॑येतु । पराग्योनिमध्ययोन्योस्तु मध्ये नेजगृरु यजेत्‌ ॥ ५० ॥ विशेषमद्वां दवेरि दरहयेत्सर्वसिद्धये । परिवत्यं करो सम्यक्तननीवाहनी समे ॥ ५१॥ मध्यमे कुरु तन्मध्ये योजयेत्तदनन्तरम्‌ । अन्योन्यानामिके देवि कनिष्ठे त यथास्थिते ॥ ५९॥ अद्खष्ठाम्यां योजिताभ्यां योन्याकारं तु कस्पयेत्‌ । योनिमद्वेयमाद्याता परा अलोक्यमातृका ॥ ५३ ॥ इयमेव हदि क्षिप्ता जलोकयक्षोमिणी भवेत्‌ । बेटोक्षयद्राविणी नाप मखस्था ष्रमेश्वरि ॥ ५४ ॥ मध्यस्था महादेवि बेलोक्याकर्षिणी भवेषु । ललाटस्था महादेवि चेोकयषराकारिणी ॥ ५५ ॥ ह्यरन्धस्थिता देवि अटलोक्योन्पादकारिणी । पथचमद्रामथीं मुद्रां योनिमद्र च दश्षयेत्‌ ॥ ५६९ ॥ तत॑ः षडङ्ावरणं परितः पीठमद्िजे । अप्रीरासरवायम्यमध्ये दिक्षु च पूजयेत्‌ ॥ ५७ ॥ अग्रकोणे रतिं यष्टूवा प्रीतिमुत्तरको णके । मनोम्वां दक्षकोणे ततो बाणान्समचेयेत्‌ ॥ ५८ ॥ उत्तरस्यां हयं देवि दक्षिणस्यां दिर दयप । भग्रे चकं कमेणेव बाणान्पशचाद्रिजे यजेत्‌ ॥ ५९ ॥ पेच कांस्तथा देवि बाणवत्परिपूजयेत्‌ । अनङ्गकुस्॒मां देषि तथाऽनङ्गारिमेखलाप्‌ ॥ ६० ॥ १ क, गरं पृज्यानः । २ ख- जन्यां वामने सः ख, श्वि सर्वाल्हादकरी मता| ५।४स, दरा प्रद्‌। १६ देश्वरप्रोक्त- [ ४बवु्थेः १६३२] अ्नङक्गमदनां पश्चादनङ्गमदनातुराप््‌ । स॒मगां पञ्चमीं दोषे भगां च भगसर्विणीप्‌ ॥ ६१ ॥ मममालां महदेवि पूर्वादिक्रमतो यजेत । अष्टयोनिषु देवेशि ततो जाहम्यादिका यजेत॒ ॥ ६२ ॥ युग्मय॒ग्मप्रभेदेन वसुपञ्चे वरानने । असिताङ्ग तथा बायी रुं माहेश्वरीं भिये ॥ ६१३ ॥ चण्डे कौमारिकां चेव कोषं वेष्णवदेवताम्‌ । उन्मत्त. चैव वाराहीं माहेन्द्री च कपाटिनपू ॥ ६४ ॥ मीष्णं चैव चामण्डां सहारं चाष्टमं यजेत्‌ । भहालक्ष्मः महादोषे यग्मानि परिपजयेत्‌ ॥ ९६५ ॥ पथिमादिकमेणेव ततः पीठेष्टकं यजेत । कामरूपं च मलयं ततः कोलमिरिं तथा ॥ ९६ ॥ कुलान्तकं चे चोहारं जारुंषरमतः परं । उदडीयाने देवकूटं षीठ!कमिदं कमात्‌ ॥ ६५ ॥ ्रभ्थिस्थानेष संपज्यं पश्िमादिक्रमेण तु । भिङ्लं परितो देवि मात्कावृत्तमण्डले ॥ ६८ ॥ भैरवा दश संपुज्याः पाश्चिमादिकरमास्मिये । हतक वेव वेताल तन्मथ्थं तिपुरान्तकमष्‌ ॥ ६९ ॥ अभिजिहनं च कालन्तं तथा चेव कपालिनम्‌ । एकपदं मौमरूपं मलय हाटके डबर ॥ ७० ॥ दृहाभ्यच्य॑ महादेवि मंरवान्मातुपण्डले । चतुरस्रे महरानि लोकपाला्टक यजेत्‌ ॥ ७१ ॥ इन्द्रमभि यम देवि राक्षसं वरुणं तथा । धायं कबेरभीरानं पूर्वादिक्रमतो यजेत्‌ ॥ ७२॥ जह्याणं देव विष्णु च ऊर्ध्वाधः कमतो यजेते । वांकारं पवंमच्चायं बटुकाय नमो लिखेत्‌ ॥ ७१ ॥ याकारं बीजमच्चायं योगिनीभ्यो नमस्तथा । क्षकारं बीजभस्चायं क्षजपाछाय वे नम॑ः ॥ ७४ ॥ गांकारं गीजम्‌च्चायं ततो गणपतिं छिखेतु । ङेन्तं नमः प्श्चिमादिदिश्षु पुर्याः कमेण तु ॥ ७५ ॥ -- ल. ग्डा्ने य २ स. च चोहाः। ३स. “म्‌। ओदियाः। ४ ख. “हपम- 6 ह्‌" ५ ज्ञ त्‌ न्हकरं बाजमु । ५ स, भः। गका. । ७ सः यजु | [५१ . १२८] ज्ञानाणंवतन्प्‌ । १७ चतुरस्र तु संपुज्या विदिक्षु परमेश्वरि । वायव्यादिकरमणैव वक्ष्यपाणा महदवार्‌ ॥ ७६ ॥ वस्वो हाद्साऽऽदित्या सद्राश्चव ततः प्िभे। सर्वे भ्रतता वरारोहे कमेण परिपूजयेत्‌ ॥ ७५ ॥ पूजां विधाय देवेशीभुपचारे : प्रपूजयेत । उत्तराभिमुखो भूत्वा यदा चकं प्रपृजयेत्‌ ॥ ५८ ॥ उत्तराश्ञा तदा दूषि परवारोव ्यवस्थिता। पश्िमाशापमखोा देवि यदा चक्रं प्रपूजयेत्‌ ॥ ७९ ॥ पथिमाक्ञा तदा देवि पुर्वारोव व्यवस्थिता । दृक्षिणासापखो देवि यदा चकं प्रपूजयेत्‌ ॥ ८० ॥ दक्षिणा ततो देवि पर्वारोव न संरायः ॥ ८१ ॥ इति श्रीमज्ज(न।णेषे नित्यातन्ते तिपुरेधरीपूजाकमविपिनोम चतर्थः पटः ॥४॥ अश्र तञ्मः परटः | श्रीदेव्य॒वाच-- कृभारीकम आख्यातो मद्रासनेस्मन्वित' | ददाना भोतुमिच्छामे बलिदानादिकं विभो ॥१॥ देभ्वदर उवाच-- धूपं विस्तारयेत्सम्थङ्पृलमन्त्र हदि स्परन्‌ । वनस्पतिरसोसन्न। गन्धादयो धूप उत्तपः॥२॥ आघ्रेयः सवदेवानां धूपोऽयं प्रतिग्रह्यताम्‌ । अनेन मनुना देवि देव्ये धूपं निवेदयत्‌ ॥ ३॥ म॒प्रकारो महार्दपः सवेजतितिरपहः । सबाह्याभ्यन्तरं ज्यातिरदीपऽयं प्रतिगृह्यताम्‌ ॥ ४ ॥ तथव दीपपन्बोऽयं वियान्ते परमेश्वरि । आरािकं ततः कयात्तवकार्याथसिद्धये ॥ ५ ॥ सोवर्णे राजते कांस्ये स्थालके परमेश्वरि । कु ङ्कभेन लिखेत्पश्मं वपनं पनोहरभ्‌ ॥ ६ ॥ क्रिन- -~------ ----~--~---------- -- ------- ९ ख. “र: । पुनयजेत्‌ । २ क, “करं घम॒द्धुरत्‌ ! 9 १८ इश्वरप्रा त [ ५वश्मः ¶ः। चन्द्ररूपं चरुं त्वा तन्मध्ये मस्तके हिषे । दीपमेकं विनिक्षिप्य वक्ञपञेऽष्ट दीपकान्‌ ॥ ७ ॥ यवगोधूममद्गादिरविताञ्रकंर।यतान्‌ । चषक न्वित थ द्रभिः रोभितान्घतपूरितान्‌ ॥ < ॥ अभिमन््य महेरानि रलनेध्वय। ततः प्रम्‌ । श्रीषीजं च परार्बीज सटठिल्य वरवार्णेनि॥ ९॥ गस च मपनाः पश्वादिन्द्रस्थाः कमतः प्रिपे। वामकणतमायुक्ता विन्दुनद्विमूपिताः॥ १०॥ बीजपञ्चकमेतत्त पञ रत्नानि सुन्दरि । पवैवीज विलमेन रलरार्ये नवाक्षरी ॥ ३१॥ मूलमन्त्रेण चाभ्यर५ ततश्वाऽऽरात्रकं चरेत्‌ । स्थालक त॒ समदध्रत्य मस्तकान्तं पनःपुनः॥ १२॥ नववारं मटेरानि ततो नीराजनं चरेत । समस्तचकचकेरौ यत दवि नवालिपिके ॥ १३॥ अआराज्चिकमिद्‌ देवि गहाण मम सिद्धये । नीराजनमनदंवि धिथ।न्त प्रकटीदृतः ॥ १४ ॥ आरानिके महेशानि चक्रथद्रा व्यवस्थिता। वामहस्ताङ्कष्गम्‌ कनिष्ठं रक्षिणां नयेत्‌ ॥ १५ ॥ करनि्ागममे वामे दक्षा भिनिक्षपेत्‌ । अन्योन्य॑करवाद वं चक्रम॒द्रेयमीरिता ॥ १६॥ आरारिकवि रत्वा नेवयं त॒ निवेदयेत्‌ । शद्धस्फटिकसंकाराश्चन्द्रर(रेषभमप्रभः ॥ १७ ॥ लसत्तण्डलजो दपि चारुपृद्रोदनः भिये। दिङ्जीरमरीचादयेरद्रक रुचिरः प्रिये ॥ १८॥ वटकः कुडकुमाक।रः पायसं हेमसंनिभम्‌ । दुग्पगम्भीरसमगं रकरापूरपरितम्‌ ॥ १९ ॥ क पिखाघतसंयक्तं भनंतङ्भण्डकाः म्रिये | शकेरारोलिना देवि सृषं मद्धोद्धवं तथा ॥२०॥ नानाविधानि पेयानि व्यञ्जनानि वहूनि च । ५ = ॐ दत्धायन्नरसापते नवय कल्पयदूवथः॥२१॥ = <== +~ जक म न कि्कीष्काह १ स्र, न्थयोगतो द्‌“ । २क, "कृं र।चतःपि [पपश्चमः पष्ठः] ज्ञानाणवतन्त्रम्‌ । १9 मनःकस्मितरूषं वा भष्राय निभेदयेत्‌ , हेमपात्रगतं दिव्यं परमान्नं म॒सेस्छतम्‌ ॥ २२॥ पञ्चधा षडसोपेतं गहाण परमेश्वरि । विद्यान्ते परमेशानि नेवेग्रमनुगरितः ॥ २३॥ परिषिच्य ततो देवि निव्यहापं समाचरेत्‌ | मूलमन्नेण देवेशि दुनत्पश्चाऽदतीः कमात्‌ ॥ २४ ॥ प्राणापानो तथा व्यान उदानश्च समानकः । एतत्स्वरूपं जानीयादाहूर्तानां च षश्चकष्‌ ॥ २५॥ पडाहृतीः षडङ्कन नित्यहामाऽयमीरितः। नित्यहोमविधिं रत्वा बलिदनविपरं चरेत्‌ ॥ २६ ॥ हराने च तथाऽभ््ेये नक्रैत्ये च तथा प्रिये । वायव्ये कमतो दवि मण्डलानां चत्यम्‌ ॥ २७॥ पुवंमन्बः समभ्यच्धं बटृकादिमिरद्धिज ॥ २८ ॥ एष्येहि देवि पुजान्त वदुकोान्तेऽथ नाथ च । कपिटान्ते जटाभार भासरान्ते जिने च ॥ २९॥ न्वालामुख च सान्ते विघ्रालारहाय नाडाय। सर्षोपचारसहितं बलि गहः द्विधापदम्‌ ॥ ३० ॥ वदधिजायान्वितो मन्यो वटकस्य उदाहतः। अनेन विधिना देवि वटकस्य विं प्रिये ॥ ६१ ॥ ऊर्ध्व ब्रह्माण्डतो वा दिवि गगनतटे प्रृते निष्कले वा पाताले वाऽनले वा सलिलपवनयोयंत्र कुत्र स्थितावा॥ कषे पीठोपपीठादिषु च छतपदा धूपदीपादिकेन प्रीता देव्यः मदा नः हाभवलिषििना पान्त कवीरन्द्रवन्याः ॥६२॥ एतदःते महानि यांबीज यामिनी ततः। ५: स्वाहा सववर्णान्त योगिनीपद्मालिसेत्‌ ॥३६॥ कवचं चाचख्रमाठि्प वहानेजायां पनर्टिखेत्‌ । अनेन मन॒ना देवि योगिनीनां बलि हरेत्‌ ॥ ३४ ॥ ष इदीघंः वरसंभिन्नं क्षकारं विकिखेस्पिये । स्थ नक्षजपदं पालधूषदीपादि चाऽऽछिखेत्‌ ॥ ३५ ॥ सहितं वरिमालिख्य गृह्ण गह ततो वदृत्‌ । वह निजायान्वितो मन्जः क्ेजपाटस्य सन्दरि ॥ ३६ ॥ दृश्वुर प्राक्त ~ (६ ¶४; १८८; अनेन मनना देवि क्षेचपाटबलिः स्म्रतः। गगीगृ्रयमाटिख्य हन्तं गणपतिं ततः ॥ ३७ ॥ वरान्ते वरदान्ते च सर्वान्ते जनमाटिखेव्‌ । म वरौ चाऽऽनय प्रोच्य सर्वापपद्भाटिखेत्‌ ॥ ३८ ॥ चारानते सहितं चाक्त्वा वटं गह द्विधापदम्‌ । वदनिजायान्वितो मन्नो गणपस्य बालि हरेप्‌ ॥३९॥ वामाङ््ठानामिक्य बटुकस्य बलि हरत्‌ । तजन्यनामिकां चेव मध्य.परि योजयेत्‌ ॥ ४ ॥ योन्य।कारेण वामेन योगिनीनां बालेमंवेत्‌ । *अङ्ख्ठमध्यमानाम( मा ) योन्याकारण योजयेत्‌ ॥४;॥ वाममुष्टिं विधायाऽऽदा तजनी सरलां कुरु । अनया मद्रया दवि क्षज्पालवलिभेवेत्‌ ॥ ४२॥ तथा म्रष्टस्त॒ मध्यस्थामङ्खटीं दण्डवत्कर्‌ । गजतुण्डा महाद्रा गणपस्य बिमवेत्‌ ॥ ४६॥ अथवाव.ममागे तु मण्डलं चेकमालिखत्‌। तेव बलिदानं तु कृ्थात्सवाथसिद्धये ॥ ४४॥ +भआतषिय्ां रिवेस्नचे गर संतप्य देवताम्‌ । संतोष्याऽऽनन्दसहितः मर्वंकर्माणि साधयेत्‌ ॥ ४५ ॥ अनेन विधिना दवि पृजयेत्परमश्वरीप्‌ ¦ पञथचसिंहासंनोन्नद्धां परमानन्द्रूपिणीम ॥ ४६ ॥ पञ्चिंहामनोन्नद्धां चित्कटां चिन्तयेस्सदा । वणलक्षं जपेन्मन्त्रं तदार हनेष्पिये ॥ ४७॥ तषण त तथा कुर्यात्सवंसोभाग्यवान्भवेत्‌ \ ४८ ॥ इति श्रीमज्जञनणवे नित्यातन्ते विपुरेशवरीयजनपिधिनाम पञ्चमः पटडः ॥५॥ अथ षठः एलः । ्देव्युवाच-- पश्चसिहासनगता कथ स्रा जिपुरा परा । कथयस्व महेशान कर्थं सिंहासन भवेत्‌ ॥ १॥ #* इदमर्धं ख. पुष्ठके नास्ति । + अयं श्छेकः ख. पुप्तके नोषलभ्यते । जो क-म न > १ क, "ह्य हन्तं । २ $, -क[ मध्ये म।३क्‌, राजमण्डा । ४ स. सनानन्बू पः , [६ ष्ठः पटरः] ज्ञानाणवतन्त्रमू । ४१ हृश्वर उवाच-- यथा श्रीजिपरा बाला तथा तिपुरभेरवी । सपत्पदा नाम तस्णाः इणु निर्मलमानसे ॥२॥ शिवचन्द्र बहनिसंस्थ) व।ग्भवं तदनन्तरम्‌ । कामराज तथा दषे हिवचन्द्रान्वितं ततः॥ ३॥ पृथ्वीबीौ जान्तवहन्याढ् तार्तीयं इणु वह्टुभे । +शक्तिवीज महेशानि रिषं वहनं च योजयेत्‌ ॥ ४ ॥ व्योमादिवहनिर्म॑स्थं त॒ विशेष इण वह्टुमे । कुमार्याः परमशानि हित्वा सग तु बेन्दवम्‌ ॥५॥ चरिपरा मेरषी दवा महामंपतप्रदा प्रिये । अनया सहरी विद्या जप लोकेषु इुलमा ॥ 2 ॥ ब्रह्यानन्दमयी माक्षात्मवसाम्गाज्यदायिनीं ध्यानमस्याः प्रवक्ष्यामि महासपप्परदं प्रिय ॥ ७॥ आतामाकमहस्राभां स्फरच्चन्द्रजटारिखाम । किंरीट्रत्निमच्चित्रचिितमौक्तिकापूं ॥ ८ ॥ खवदृधिरपड्मदयमरण्डप्रालवलोाय॒नाम्‌ । नयनत्रयरोाभाढ्यां पृणन्दुवदुनान्विताम ॥ ९॥ मक्ताहारलताराजत्षीनोन्नतघनस्तनीप्‌ । ^त्रिवलाखचितालभ्नां नानाभरणभूषिताम्‌ ॥ १० ॥ रक्ताम्बरपरीधानां योवनान्मत्तरूपिणीपर्‌ । पुस्तकं चाभयं वाभ दक्षिण चाक्षमालिकाप्‌ ॥ ११॥ वरदानरतां नित्य महासंपत्परदां स्मरत्‌ । न्यामपृजादिकं सर्वे कमाय इव सव्रते ॥ १२ ॥ जरिपरा भेरवी दवी पश्चर्मिहासनाच्विता । प्रथमं इण देवेशि बह्मा सृष्टिकरो यदा ॥ १६॥ निश्वेतनोऽपि द्वेरि तदा जिपुरदेवताम्‌ । समाराध्याभवत्कतां सष्टेस्त परमेश्वरि ॥ १४ ॥ ब्रह्माणं तं समाराध्य तपसा महता प्रिये । राकाऽमृदेवराजोऽयं पु्वस्यां दिशि पालकः ॥ १५ ॥ [४ 9 - ~--------- -----~- --- ~ ~~ -- ---- पः ---- ~~ "~~~ ~ + इदमर्थ ८. पस्तकं न स्ति | "इदम ख. पुस्तके नास्ति) ~~~ न = क ० ~~~ ~~~ ~~~ --~~~ १ स, “भवे त०।२ ख. भित्वा । र स. 'टाकुलाम्‌ '४ ख. “म्‌ । स्वह" । क्षिमहितांस। दश्वरप्राक्त- [६ब४; १२३ हदा प्रसन्ना जिपुरा पुवसिंहासनस्थिता । हञणु देवि प्रवक्ष्यामि पूवंसिंहासनस्थिता थ ॥ १६ ॥ वार्मवं बीजमच्चायं जीवप्राणसमन्वितपू । सकला भुषनेशानी द्वितीयं बोजमदधृतम्‌ ॥ ७ ॥ जीव प्राणं वदरनिसस्थं राकस्वरविभ्राषितम्‌ । विसर्गाढचे महेशाने विधा तरेटीक्यमात॒का ॥ १८ ॥ ्ेटोकयमोहनी दवि परबह्यचिदास्मिका । सैतन्यभेरवी नाम चतना निष्ट रिवि ॥ १९॥ उच्यद्धास्वत्सहस्रामां नानालकारभूषिताप्‌ । मृकटोज्ज्वलसच्चन्द्रठेखां रक्ताम्बरान्वितामर्‌ ॥ २०॥ पाहाषकुरधरां नित्यां वापहस्तकपालिनीष्‌ । : वरदामयज्लोमादन्यां पीन। नतघनस्तनीप्‌ ॥ २१॥ एवं ध्यात्वा यजेदेवं पवर्सिहासनस्थिताप्‌ । दिराइ्तस्या षडङ्गानि न्यसेत्सवाङ्गःलक्षणम्‌ ॥ २२ ॥ यन्ञमस्याः प्रवक्ष्यामि देवि >खाक्यमोहनप्‌ । रफोणं चेव षट्कोणं वस॒पनच वरानने ॥ २६ ॥ सूमुरघ्नं चपुद्वारमवं मण्डलमाटिखेत्‌ । तश्राऽऽवाद्य महादेवीं प्थवत्परमणश्वरामर्‌ ॥ २५॥ श्रा प्रदरायेत्पश्चात्परिवारा्चनं यजत्‌ । प्रथमावरणे देवि षडङ्कानां तु प्ववत्‌ ॥ २५ ॥ रत्थादिकास्ततः पृज्याः पूरववत्परमेश्वरि । अभ्रे वसन्तं वामे तु कामदेवं वरानने ॥२६॥ चापं दक्षिणकाणे च वाणान्पूववदद्विजं । डाकिनी राकिनीं चेव ठाफिनीं काकिनीं तथा ॥ २७॥ हाकिनीं हाकिनी देषि पश्चिमादिक्मायजत्‌ । अनङ्घकुसुभा मुखूया वस्रपत्रेषु पुंवत्‌ ॥ २८ ॥ परभरत्सारसो चेव ठउाकमेषाहयो पुनः अपाङ्कश्रविलासो च हावभावो प्रपूजयेत्‌ ॥ २९॥ इन्द्र।या लोकपालास्त॒ कमेण परिपूजयेत्‌ । पवंसिंहासने देषि कथिता वीरवन्दिते ॥ ६० ॥ ---- ---~ --- ~~~ ~ -----------~ - ~~~ १ख, निश्चल । २ क, "त्वा जपेरेः। २३ ख. मुद्रादि दुरयन्पश्वाः | [७तपमः १२] ज्ञानाणंवतन्त्रप । । ५ | कामेश्वरी च शुद्राणां पवसंहास्नस्थिता। एतस्या एव वियाया बीजदथमदाहुतम्‌ ॥ ३१ 1 तदन्ते परमेशानि नित्यष्किन्ने मदद्रवे । एतस्या एव तार्तीयं रुद्राणां परमेश्वरि ॥ ३२ ॥ पजाध्यानादिकं देवि चेतन्यायाश्च पूषैवत्‌ । जिकेणे तु विरोषोऽस्ति कथयामि तवानघे ॥ ३६ ॥ अभ्रकोणक्रमणेव नित्यां किलिन्नां मदद्रवापू । पडङ्गावरंणातसश्चात्पजयेत्सर्वेसिद्धये ॥ ३४ ॥ अनेनैव प्रकारेण पूर्वर्सिहासनस्थिताप्‌ । जिषरां भेरीं देवीं पजयेत्परमेश्वरीम्‌ ॥ ६५ ॥ इति श्रीमज्जञानाणेवे निव्यातन्ते पृवातहसनकथनं नाम वृष्ठः १९२; ॥६॥ अथ सत्तम. पट्टः । ईश्वर उवाच-- एतामाराध्य देवेशे महाभिप्रभेरवीप । पाठकोऽगनिश्चलोऽपि प्रेतत्वात्सरवन्दिते ॥ १॥ थोगनिद्रछलादेवि प्रेतत्वं तस्य निश्चलम्‌ । तद्भ्यानेन स्वयं राक्तिरभूत्कृवलयेक्षणे ॥ २॥ तामाराध्य महाविष्णेरघ)।रेण मखेन च। जिपरो निर्जतो देवि च्रेलोक्यभयकारकः ॥ ६ ॥ तदा सिंहासने परोढा दाक्षिण परमेश्वरि । मन्नं तस्याः प्रवक्ष्यामि रिपमारनेरन्तनप्‌ ॥ ४॥ शिवचन्द्रौ मादनान्तं पान्तं वद्निसषमन्वितम । ह क्तिभिननं बिन्दुनाद्कलाट्यं वाग्भवं प्रिये ॥ ५॥ संपतदाया मेरग्याः कामराज तदेव हि। स॒क्षारिवस्य बीजं त॒ सिंहासनगतस्य च ॥ &॥ एषा विया महेशानि वर्णितं केन राकयते । ध्यानमस्याः प्रवक्ष्यामि रिपभारनिषृन्तनम्‌ ॥ ७ ॥ उयत्पृयसदस्ामां चन्द्रचडां अलो चनापू । १ क. नन्या इव पूर | २ क. "रणं पशव" । ३ स, द्रा बला* । ६ ख, ।६ स. ने क्रा ५ स, ` ध्णुमषो । २४ देश्वरप्राक्त- [ ८सपषः १४८1 नानाटंकारस्रमगां सववेरिनिन्तनीम्‌ ॥ < ॥ खवद्रुधिरमण्डाटिकलितां रक्तवाससम्‌ । त्रिशकं उभर चेव खडगं खेटकमेव च ॥९॥ पिनाकं च रारान्देवि पङाङ्क्रय॒म कमात्‌ । पुस्तकं चाक्षमालां चं रिवरभिंहासने स्थिता ॥ १०॥ एवं ध्यात्वा महेशानि पजामण्डलमारभेत्‌ । जिकोणं चेव वत्तं च वत्ताष्टदटंनीरजम्‌ ॥ १1 ॥ ध॒त्तं भ्रसद्नोपेतमेषा जिपुरयन्िका । वामां ज्येष्ठां च रोद्ध च कार्ठा च वरलोचने॥ १२॥ कृलाढचां च बलाद्वा च यर्जाकरिणीं प्रिये। ृलप्रमथिनीं चेव सवमतान्तभावदेत्‌ ॥ ३३॥ दमनीं च तेथाऽचित्वा मनोन्ननीप॑दान्विताम्‌ | एवं पीठं सममभ्यच्यं ततः सिंहासनं यजेत्‌ ॥ १४ ॥ अघोरविद्यारूपं त महापापनिरृन्तनप । अघोरे वाग्भवं देवि घोरे त॒ भ॒वनेश्वरीम्‌ ॥ १५॥ घोरधोरतरेभ्य ख विटिख्य सरवन्दिते । सर्वेभ्पः स्वेशर्बेभ्यो देव्या बीजयुगं लिखेत्‌ । ममस्तेऽस्तुपदं कुषादरद्ररूये हस लिखेत ॥ १६ ॥ जिंशद्धिश्च जिभिर्वणविधेयं कथिता पिये । अनेन मनुना देवि यजेति हासनं बुधः ॥ १७ ॥ भावाहनादिकं कृयांत्करमाचनमतः परभ । आद्‌ावद्गगवृिदवि दिरावच्याऽङ्गपजनन्‌ ॥ १८ ॥ रत्यादि यमभ्यच्थं तथ।ऽनङ्गादिका यजेत्‌ । बर्हभ्यादियृगमं तपृज्य वस॒पजेष मात्रकाः ॥ १२९॥ भभिम्बे कोकपाटांश्च सायधान्परमेर्वरि । द्वितीयसिदहासनगां पजयेद्रदरभेरवीभ्‌ ॥ २०॥ हति भीमन्ज्ञानार्णवे नित्यातन्मे दिीयासिहासने सद्रभैरवीयजनं नाम 1 "न ---~ (~ नध, १ स. च विष्णुः ।२ल मध्चन्त्‌ । रख. 'लमद्रिजि।वः। ४ भूपरण्ड हनीजभेः । ५ ख. तथा यषा म“ । ९ क. "वं चोक्त्या अधरे भु" । ७ कृ, °रे रम्ब हये सव्रिवुवते | न । ८ स, (दिसंकत्पर [८ अष्टमे; पटलः | ज्ञानाणवतन््र्‌ । अथाष्नः परटः । श्ड्वर उवाच-- कि $ १ पश्चिमे भेरवी देवी' षटृकूटा परमेश्वरी । यत्स्फूत्या स शिवा देवि स्र्िसंहारणक्षमः ॥ ३॥ डाकिनीराकिनीकीजे लाकिनीकाकनीयंगात्‌ | जि आहत्य देवरो सोजयेचन्द्रसययोः॥ २॥ आयमेकारसंयक्तमन्यदीकारमण्डितम्‌ । राकरस्वर्षमायुक्तं तार्तीय बीजप्राटिखिव ॥ ३ विन्दुनादकलाकरान्तं ततीये हलसंभवे । एषा विया महसाने रुद्रसिंहासन स्थिता ॥४॥ ध्यानमस्याः प्रवक्ष्याए्मे सवमतनिरुन्तनष््‌ । वाटसूयप्रमां दर्वी जपाकुसममंगभमम॥५॥ मुण्डम्‌ालवटीरम्थां बाटसयस्नांशक।म्‌ । स्रवर्णकलराक{रपीनोज्नतेपयोधर।म्‌ । ६॥ पाराङ्कुरो पस्तकं च दधानां जपरालिकाम | एवं ध्यात्वा यजेहवीं मानसमेरुपचारफरैः ॥ ५ ॥ दिरावत्या षडकानि विध्राय परमेश्वरि, यन््रपस्या वरारोहे चिकोण तत्पटं लिखेत्‌ ॥ ८ ॥ बहिरटदलं पद्मं रभिपत्र समाकिखेत्‌ । चत्रस्म चतद्धारमेवं मण्डलमा्िखेत्‌ ॥ ९॥ पृडद्कावरणं देवि पुवेवप्पूजयेलिये । रत्यादिचितयं दवि अिकोण परिपूजयेत्‌ ॥ ३०॥ डाकिन्यायास्तु षट्कोण वसुपते ततः परम । ब्र ह्यचादियगरं पश्चाक्पिपतरे ततः परप ॥ १)॥ षायाः षीठराक्तीस्त बमायाः पृजयेत्रिये। चतुरस टोकपाटन्स्रायधान्परमेश्वरि ॥ १२६ एवं पजाविधिं कयाद्धोगमोक्षफलाप्तये । अनेनेव विधानेन नित्यार्थं भेरवी यजेत्‌ ॥ १३ ॥ बि क ~ --------- ~ - - --~------~-~------ १ क. देविष। २ ख. यगप्र्‌ । बा । इख. ^रक्रमहिषवित। त्रितयं रे" । ५ ख, 'तवनस्तनीमू । ६ ख. “तर तता ङि" । ७ स, "फृलपरदुम्‌ । अः । | क णवा = कण ~क ०2 । ८ खं ९६ दश्वरप्राक्त- [९नवभः ¶२२:1 स्व॑सोभाग्यदां नित्यां सर्वसाम्राज्यदाधेनीम्‌ । एतस्या एव विद्यायाः षडव्णान्किमतः स्वितन ॥ १४ ॥ विपरीतान्वद्‌ प्रोढे विद्धेयं भोगमोक्षदा । नित्याख्या भेरवी देवि रिपृभारनिषन्तनी ॥ १५॥ म्यास्रपुजादिकं सवेमस्याः पूववदाचरेत्‌ ॥ १६॥ इति श्रीमन्ज्ञानाणवे नित्पातन्वे पश्चिपरहासनकथतं नापाष्टपः १२८: ॥८॥ अथ नवमः पटलः । ईश्वर उवाच-- शण देवि महाविधां चिनितितेष्टफलप्रदाम्‌ । यस्या विज्ञनमाञजेण भवनाधिपतिभ्वेत्‌ ॥ ३॥ हे१ायं वाग्भवं चाऽऽ्य हसकान्ते सरेभ्वरि। भूयीज मवनेशान। द्वितीय कजमडधतप्‌ ॥ २॥ शिवचन्द्र महराने राकस्वरविभषितप्‌ । विन्दुनादकलाक्रान्तं त्रतीयं कीजम॒दधत५ ॥ ६॥ एषा विया महेशानि भवनेश्वरभेरवी । मध्यवीजेन देवेशि षरईुदप॑स्वरमदिनिा ॥ ४॥ षडङ्गानि प्रविन्यस्य ध्यादेदेवौ चतुभजाम्‌। जपाकृषमतप्तक। शां दाडिभीकुषमप्रमाम ॥ ५॥ चन्द्ररेख(जटाज्ञटां जिने्ां रक्तवाससम्‌ । नानाठंकारसुभगां पीनोन्नतघनस्तनीम्‌ ॥ & ॥ पालार्कुरवराभीतीौध।रयन्तौ रिवां स्मरेत्‌ । एवं ध्यात्वा ऽच॑येदर्ां यन्ञीद्धार च पृैवत्‌ ॥ ७॥ चेतन्यमेर्थ देवी यन्नवप्परमेश्वरि । धिहासनं समभ्यच्य परिवाराचंनं यजत्‌ ॥ € ॥ पडङ्गवरणं देवि पूवंवत्परिपूजयेत्‌ । रत्यायाः पूजयेदेवि जिकोणे तदुनन्तरम॒ ॥ ९ ॥ बह्मा विप्ण॒श्च रुद्रश्च प्ज्यास्तत्रेव सम्द्रि। डकिन्यायास्तथा पूज्या वसुप्रे ततः परम ॥ १०॥ अ ~~~ --~~----- --~- १ ख. ^सास्यप्रद्‌ा । २ के, 'न्बरपरौ"। ३ क. हात्र । 9) [एनवम, पटः) ज्ञानाणंवतन््रषू । १४ अनङ्गकुसमायाश्च बाह्ययादियुगरक ततः । भषिम्बे लोकपालांश्च बटुका्यांश्च पूजयेत्‌ ॥ ११ ॥ योगिनीनां चतुःषष्टिं पूजयेत्सुरवन्धिते । सदारिवसखा यस्मात्कृबेरः परमेश्वरि ॥ १२ ॥ येनेयं प्रार्थिता देवी राजराजस्ततो भवेत्‌ । तेनैव प्रार्थिता विशा गोरो गोरफलप्रदा ॥ १६॥ अन्नपणेश्वरी नाम सर्वसपतदा सताप्‌ । अनया विद्यया देवि कुबेरो धननायकरः ॥ १४॥ लोकपालेषु सर्वंष धनरलनादिपृणता । तथाऽ्नपूणता तस्मिन्सस्थिराऽस्थाः प्रमाद्नः ॥ १५॥ अन्नपुणां महादेवि साक्षात्कामदुषारद्रिजे । मन््रपस्याः प्रवक्ष्यामि मवमिद्धिप्रद्‌ यकत ॥ ९४ ॥ तारं च मवनेरानीं श्रीषीज कामराजकपष्‌ । हृदन्ते भगवत्य्णां माहेश्वरि पदं लिखत्‌ ॥ 1७ ॥ अन्नपूर्णैऽभरिजाया च विये विंहादक्षरी । अनया महरी बिद्या सिद्धेदा नास्ति भूतल ॥ १८ ॥ भवनेरा महेशाने षद्दीवस्वरभिन्नया । पडङ्गानि महेशानि च्छन्दोन्यासाद्‌नन्तरम ॥ १९॥ ऋपित्रद्याऽस्य मन्त्रस्य पङ्किश्छन्दो वरानने । अन्नपूर्णश्वरी `देषि देवता परिकतिता ॥ २० ॥ वीज च भवनेरानि श्रीव्रीज राक्तिरुच्यते । कीटक कामराज स्यातडङ्कानन्तरं ततः॥ २1 ॥ ४पकमकं पुनश्चेकं पुनरेकं द्यं चतुः। चतश्चतुस्तथा द्वाभ्यां पद न्येतानि पावेति ॥ २२॥ पदानि नव देवेशि नष द्वारेषु विन्यसेत्‌ । मूर्धादिशृदपयन्तं प्नस्तेषु वरानने ॥ २६॥ गदादिवश्चरन्ध्रानतं पदानां नवकं न्वसेत्‌ | ब्रह्मरन्ध्रास्यहश्यपरक(धारेभ्वनक्रमात्‌ ॥ २४ ॥ क~~ +~ -~---- -- -~- [1 > अयं इलो फः ल. पुप्तके मास्त ,६,। १ ख. ट्व द्‌ । ९८ ह्र प्रोक्तं - [९नवमः १९३६ प्तुवींजानि विन्यस्य स्वरेष्वन्यान्प्रविन्यसेत्‌ । गोलकं च ततो देवि विन्पस्य विधिवसिये ॥ २५ ॥ प्राणायामं प्रकूर्वीति प्जामण्डकमाटिसेत्‌ । नरिकोणे च चतःपञच वसुपत्र तत परम्‌ ॥२६॥ कृटापन्न च भूषिम्ब चतुद्टारं समालिखेत्‌ । सिंहासनस्य परितः षीठदेवीः सपचयत्‌ ॥ २७॥ सिंहासन दक्षिणे त कथिताः पीठनायकाः | ता एव पूजयेत्पीठे वामाद्याः परमेइवरि ॥ २८ ॥ जया च विजगरा चेव अजिता चापराजिता । नित्या विलासिनी दोग्ध्रो अघोरा मङ्लात्मिका ॥२९॥ नवमी परमेशानि मिंहासनममीषगाः। समावाद्य यजदव्रीं ध्यानं कुवन्समाहितिः॥ ३० ॥ तप्तकाथनव्णामां बाटेन्दुकृतरोखराम । नवरत्नप्रभादीपयकुटां कुङ्कुमारुणाम्‌ ॥ ३१ ॥ चि्रवश्पर धानां मदिराक्षीं त्रिलोचनम्‌ । सवणकलक्ञाक रपोनोन्नतघनस्तनीम ॥ ६२ ॥ गक्षीरधामधवलं पञ्चवेकं्न अिोचनम्‌ । प्रसन्नवदनं शान्तं नीरकण्ठ विराजितम्‌ ॥ ६६ ॥ कपर्दिनं स्फरत्मपभूषणं कृन्दमानभपू । नत्यन्तमतिसंहणं दष्वाऽऽनन्दमयीं पराम्‌ ॥ ३४ ॥ स।नन्दथयष्टोलाक्षीं मेखलाहय नितम्बिनी म॒ । अन्नदानरतां नित्यां भमिश्रीभ्यामलेूताम्‌ ॥ ६५ ॥ एवं ध्यात्वा यजहेवि षडक्गावरणं यजेत्‌ । भपीरासुरवायव्यमध्य दिक्ष्वङ्गःप्जनम । ३६ ॥ अथ वक्ष्ये महानि भिकोणस्य च पूजनम्‌ । तारं प्रासादबीजं च हच्छिवाय ततः परम्‌ ॥ ३७ ॥ सपताक्षरी महाविद्या त्वनया देवि पूजयेत्‌ । नत्यन्तमीश्वरं दवि अिकोणाय सरेश्वरि ॥ ३८ ॥ उॐनमः पदुमामाभ्य ततो भगवते पदम्‌ । ततो वराहरूपाय भभृवःस्वःपतिं तथां ॥ ३९ ॥ १क.श्यगा। स।९क. दष्ट हः। २ख. 'म॒खलोलाः। ४ क. ग्धा ङ्रमन्तं भ्‌" । [र्नवमः प्ट ज्ञानाणवतन््म्‌ । ‰ हन्तं च मूपतिंचप्वेपे दहाति च दापय । वद्धिजायान्वितो पन्नो वराहस्य वरानने ॥४०॥ नधा विद्यया दुवि वामकोण प्रपजयेत्‌ । अॐँनमःपदमामभाष्य ठन्तं नारायणं लिखेत्‌ ॥ ४१॥ नारायणं दक्षकोण कमण परपूजयत्‌ वामदक्षिणयोः पृज्ये भ्राश्रियो परमेश्वरे ॥ ४२॥ एकेन मनुना देवि कथयामि तवानघ । ॐनमो हि पदं चान्नम देद्यन्नाधिपान्तके ॥ ५३॥ तेयेममान्नं संलिख्य प्रदापय ततः परम्‌ । वह्धिजायान्विता पन्नः मंपुटीरृत्यं याजयत्‌ ॥ ४४ ॥ ग्लोमात्मकेन रमया वामदक्षिणयोः कमात्‌ । ततश्चतुदृल पज्या पाश्चपादिकमण त॒ ॥ ४५॥ तारेण परियां च भृवनरी तदात्मना । कमलां रमया भद्रे कामन _स॒भगां यजत्‌ " ४६॥ वसुपत्रे महेशानि बाद्ययाधाः पश्चमादेतः। षोडरारे परेरानि चन्द्रमण्डलरूपिणीः ॥ ४७ ॥ कटाः षोडश मपृज्याः पश्चिपादिकमण हि) अमरता मानमी पुष्टस्तष्टेः प्रीती रतिस्तथा ॥ ४८ ॥ श्रीश्च हश्च स्वधा राच्रिज्यात्ला हेमवती तथा । छाया च पृर्णिमा नित्या अमावास्या च षोडकी ॥४९॥ रोषवर्णः प्रपज्यास्तु अन्नपूर्णीन्तरब्दकाः। चत॒रस्े छोफकपालान्कमेण परिपजयेत्‌ ॥ ५० ॥ हेत्यत्तरपतेः सम्थक्‌पजितान्नसवणदा । स्वराक्त्या या कृरोव्येव राजराजं धनाधिपम्‌ ॥ ५१ ॥ भिद्धिप्रदा सिद्धिविद्या ममाप्यन्नप्रदा प्रिये भुवनेश्वरभेरव्या मेदान्तरमथोच्यते ॥ ५२ ॥ सहाद्या सेव देवेरि तदा सा सकटेश्वरी । ध्यानपूजादिकं सरव॑मेतस्या एव पार्वति ॥ ५६ ॥ ~+ =-= +++ ९ क. ये। अन्नं माहपद्‌ । २के. ख. तथमः । ६क. त्य पूज । ४ ख. पूजां प। ५ क. णपुर 1६ स. सुधा।७ ख. ^त्स्ना हेमाव"। ८ क. "गास्तु शब्दितः । श्व" । ९ कृ. इत्येवं पजयेत्सम्य । ६9 इश्वरप्राक्त- | ९ नवमः प्दलः| उत्तरस्यां वरारोहे सिंहासननमिद दिशि । संपत्दा भेरवी चं विद्धि कोटेशभेरषी ॥ ५४ ॥ हसराया भेरवी सा भिषु बीजेषु पाति । ह्य तु सहराया स्पाप्पूजाध्यानादिकं तथा ॥ + ॥ एतस्या एव विद्याया आयन्त रेफ्बनजिते । तदेयं परमेशानि नाम्ना सकटभेरवी ॥ ५६ ॥ संपदा भेरवी च ध्यानपूजादिकं प्रिये । पथसिंहासनमयी महातिप्रभेरवी ॥ ५७ ॥ चतुराम्नायविदयाभिमान्यं सिंहासनं प्रिये । हश्नामात्मकमुच्चायं सहीमात्मकमाद्रेज ॥ \.८ ॥ राक्तैः सकलहीमन्ते चत॒बौजमदाहतम । भरीवीजं कृरु तर्तीयं नित्या वदाक्षरी भवेत्‌ ॥ ५९ ॥ उन्मनी नाम वियेयं मोगमोक्षफटप्रदा । पृवाम्नाये महाविद्या दक्षिणाम्नाय उच्यते ॥ ६० ॥ वाग्भवं बीजमुच्चायं हिन कामस्य बीजकम्‌ । मदद्रवे कृले हस्रा विचयं मागिनी प्रिये ॥ ६१ ॥ दाक्षिणाम्नायबिययं पश्चिमाम्नाय उच्यते । वाग्भवं च प्रा श्रीध्यं हमखफरमिति प्रिये ।॥ ६२ ॥ हयोमन्तास्ततो देवि पञ्चते प्रणवाः स्परृताः। भगवत्यम्ब आख्य प्रथक्‌पदमथेश्वरि ॥ ६६ ॥ चतुथ प्रणव चेव हसखफेरेमिति प्रिय । कुष्जिके चेव हृं च हसं हसी ततः परपर ॥ ५४ ॥ अघोर चेव घोरे च त्वधोरम॒खि चाऽऽलिखेवं । हस्रा हा किणिद्रद्र विच्च द्वा्चिंशादक्षरी ॥ ६५ ॥ पूवाक्तः प्रणवद्‌वि स्षपुरटीरृत्य सस्मरत्‌ । कुम्निकेयं महापिया पश्चिमाम्नायदेवता ॥ ६६ ॥ स्फ़रमाटमकं सम्रच्चार्यं महाचण्डपदं लिखेत्‌ । ___ योगेश्वरीपदं पश्वाद्ियेयं कालिका परिये ॥ : ७ ॥ १ख. रच ।२क.चसिद्धकाोः।२ख. क्तिः कलाभ्यामन्ते च तुय वाः। शंस. विया) ‰4क. त्‌ । ऊनणां कछापविं । €^ ख. "यमच्यः। ७कृ. श्च सह । ८ ख, हन्नआ उ त ।९स, ° | चच्छरीच फ़ः। " ----~---------~ ५४ [१ गदश १२८] क्ञानार्णवतन्बम्‌ । उत्तरोश्नायषियेयं नाम्ना काटीति षिश्रता। एतांभिः परमेक्ानि पृज्यं सिंहासनं सदा ॥ ६८ ॥ हति श्रीमन्जञानाणवे नित्पातन्मे सिह।सनविद्य।विवनि नाम नव्रमः परः ॥९॥ अथ दशमः पटलः । श्रीदेव्युवाच- जिपुरा दिविधा देव भवता प्रकटी छता । जिषिधेति यदुक्तं तत्पमरकटी कुरु ईकर॥ १॥ ईश्वर उवाच-- परं ब्मस्वरूपं यज्नादबिन्दुबयात्मकष्‌ । रिवक्षक्तिपयं तत्त कथयामि तवानघे ॥ २ ॥ व्याप्य तिष्ठति विश्वं सा रिकं च परभेखरि। पूवे गृणेस्त॒ कथिता रिवरक्त्यात्मक्‌ हर्णे ॥ ३॥ हकारादिसकारान्ता मातृका राक्तिरग्यया । हकारः परमेशानि केषं हिव उच्यते ॥ ४॥ आयन्ताक्षरमावेन तदाऽहं सकटात्मकः । यदुच्यते मातकार्णेस्तत्सवंमहमीश्वरि ॥ ५ ॥ हकारः परमेशानि शन्यरूपा सदऽव्ययः | सकारः राक्तिरूपत्वात्परावाची विसगंवाव्‌ ॥ ६ ॥ उत्पत्तेः कारणं य्माच्छाकरित्यमिर्ध।(यते। आत्मानं वृरयेयोगः सोऽहंशब्देन सन्द्रि ॥ ७ ॥ भिन्दजयसमाय।गनन्महानिपरसन्द्री । नादरूपेण सा देवी हकारा्धंस्वरूपिणी ॥ ८ ॥ हकारः परमेशाने हिवरूपी यतस्तदा । तस्याधाङ्ग महाशाक्तदकारा्धस्वरूपिर्ण) ॥ २ ॥ अत एष महाय महाजिप्रस्न्द्री । मित्येति कथ्यते देवि चित्कला प्रमेर्वरी ॥ १०॥ ~ 0 0 ज क म = १ ल. रान्वय" । २ क. "त्यः प" । ३ स. "नदा । ५ "ए ¡ उद्धार ५ खर "कवर्ण ।६ ख. "द्‌शिवः। स ।७स, श्चं च सः। दभ्वरपराक्त- (१ ०दश१ः १२८] श्री गरोः छृपया मद्रे संप्रदायकुटान्वितः। प्रातरुत्थाय दृषेरि गरु नत्वा स्वनामभिः ॥ ३१॥ संध्यास्ननादिकं देवि विधाय मन॒वित्तभः। सवंङ़ाद्गरवेषाढ्यः कपूरघुस्षणादिमिः ॥ ३२॥ महोर्हैरचन्द्नायेर्च दीपाङ्गः कङ्कुमारुणः । नबरतनविभ्‌ 1ढयो रक्ताम्बरविराजितः ॥ १६ ॥ ताभ्बरूलरागवदुनो मदिरानन्दमानसः । यागमन्दिरमागय्य लक्षाचिन्विचिजितपर्‌ ॥ १४॥ अनेकष्रूपब्रहलं पृष्पप्रकरपरितम । गोमयेन च सिप चारपुष्पावेनानितम्‌ ॥ १५॥ मनोहरे म॒दरुटक्ष्ण आमने उपविरय त । भन्त्रोद्धारं प्रकर्षति सवकायाथसिद्धये ॥ ०६॥ आयं वागमवपच्चाय कामराज हितीषकम्‌ । कृमा्यास्ति ततीयं त जिपरा परमेखरि ॥ १७ ॥ करङद्धिकरी विय प्रथमा "परमर्वारे । कुमारी त्‌ हितीया स्याचरिप्रेई। महेश्वरि ॥ १८ ॥ निपुरेरयादिमं त्यक्त्वा मधनेरीं परिक्षिपेत्‌ । अनयाऽऽमासनं दयाचिप्ररया षडड्कथू ॥ १९॥ निप्र महेशानि जिवीजा हस्थिता यदा । चकासनगतां देवि विद्धि जिपुरवासिनी+ ॥ २० ॥ िपुरेरी महेशानि वाग्भवे काभराजके । रिवचन्द्रसमायक्ता तार्तीये हिवरूपिणी ॥२१॥ सर्ष॑मन्त्रासनगत। जिपरा भरीरसियं प्रिये । आत्मासनगतायास्तु (हित्वा तातायमाद्रजै ॥ २२॥ वटमात्मकमारोप्य साध्यसिद्धासनस्थिता। +-भिपरामाटिनी प्रोक्ता सिद्धाख्यं तिपृरां णु ॥ २३॥ # एतस्याम्रे क. ग. पुस्तकयोः “श्री बीज च तृतीय त॒ जिपुरा परमेश्वरि ' इतीदमर्ध ह्यते । ~-धनुश्विहनान्तगतो ग्रन्थः ख. पुस्तकस्थः। „९६१ " १ ख. "ह्र गवदहम रिक्त । २ ख मदुनानः। ३ ख. “पूजत । ४ क, मतक । 4 खं." त्रिपुत माछ्नीय तु जया लक्ष्मी परा ततः। देवि त्रिपुरसिद्धेथ कथित। परभ, प्रि । इति पाहःन्लरम ; [१० शषः पैः ) ज्ञानाणंवतन्नधर । ६३ भुवनेरी भिया यक्ता कुमारी च तथोत्तबा । मर्तिविया सप्रदिष्टा माया लक्ष्मीः पुरःस्थिता ॥ २४॥ अनया विथिया देवि बजेचिपुरसिद्धिकाम्‌ । ) +*भायाटक्षम्थोस्त बीजे दवे राक्तिर्बाजं तृतीयकम्‌ ॥ २५५ ॥ जिपुराया जयम्बिकेयमष्टमी परिकीर्पिता । संपदा भैरवी या तस्यास्तार्तीथबीजके ॥ २६ ॥ बिन्दुं हित्वा तन्न सर्ग निक्षिपेत्सररसन्द्रे। अनयाऽऽवाहनं देवि कारयेत्सरवन्दिते ॥ २७ ॥: मर्तिविथा स्मदिष्टा माया लक्ष्मीः प्रा स्थिता । अनया विद्यया देवि यजेर्त्रिधृरसिद्धिदा[ प्‌] ॥ २८॥ सिद्धोम्ना वाहिनीपृतिंविधा च सरस्तन्दरि। मृलवियां इण प्रहे सकलागमसेविताम्‌ ॥ २९ ॥ स॒र्वदुरनवन्धां च वित्कलामम्ययां भिये । मूमिश्चन्द्रः हिवो माया राक्तेः छुष्णाध्वभादनौ ॥ ६० ॥ अर्धचन्द्रश्च बिन्दुश्च नवार्णो मेरुरुच्यते । महाभिप्रस॒न्दयौ मन्ना मेरसमद्धवाः ॥ ३१ ॥ लकारत्परथिवी देवि सहोलवनकानना । पश्ारात्पीठेसंपन्ना स्वंतीर्थमयी परा ॥ ३२॥ स्बगङ्खममर्था सर्वक्षश्रस्थानमयी रिषे । सकराराञ्चन्द्रतारादिग्रहरार्षिस्वरूपिणी ॥ ३६ ॥ हकाराच्छवरसवादवब्योममण्डलसंस्थिता । हकाराद्विश्वकर्भीयं पाया तुयरिमिका भ्रियि ॥ ३४ ॥ एकारद्वैष्णवी शाक्तिर्विदवपालनतत्परा । रकारात्तेजपा युक्ता परं ज्योतिःस्वरूपिणी ॥ ३५॥ ककाराव्कामदा कामरूपिणी स्फरदग्यया । अषंचन्द्रेण देवेशि विश्वयोनिरितीरिता ॥ ३६ ॥ बिन्दुना शिषरूपेण श्न्यरूपेण साक्षिणी । अनया सह सर्वत्र व्यापिनिश्वलताऽऽत्मन्‌।[' ॥ ६७ ॥ ` + अयं हृ्ोकः स. पुस्तके नास्ति । ` एक. न्डम्नावाः रक. गवया च णु सु" । २ क, मन्त्रो मेः । ४ क, "षः । ठ । ५ स, ध्याप्य नि" । ६५ ईश्वरप्राक्त- [ १ गदृश्षभ! परख एवं प्रब्रह्मरूषा मेरुणाऽनेन सवते । रभिनबालसकैववरणेजायते जिप्रामनः ॥ ३८ ॥ अन्यथा नेव निष्पत्तिनास्ति भीजिपुरामनो । श्रीचकरमपि देवेशि मेरुरूपं न संरयः ॥ ३९ ॥ लकारः पथिवीषीज तेन भूषिम्बथुच्यते। सकारश्वन्द्रभा मद्रं कलषोहश्कात्मकः ॥ ४० ॥ तस्मात्मोडशपत्र त हकारः हाव उच्यते। अष्टमूर्णिः सद्‌। मद्र तस्मा. सदलं भवेत्‌ ॥ ४१ ॥ ईकारस्तं महामाया भवनानि चतुरश्च । पालयन्ती परा तस्माच्छककाणं मवेलिये ॥ ४२॥ राक्तिरेकाद स्थाने स्थित्वा सते जगच्चयमू । (वेडयानिरिति ख्यातासरा विऽ्णदुहारूपकम्‌ं ॥ ४३॥ रकारात्परमेश्ञाने चक्रं व्याप्य विज्ञम्भते। द्‌ राकाणकरी यस्पाद्रकारो ज्योतिरभ्ययः॥ ४४॥ कं लाद्‌शान्वितो वहविदंरकोणप्रकारकः । ककारान्पद्नो देवि रि वश्वाष्टस्वरूपकः ॥ ४५ ॥ योनिवरयं तदा के वसयोन्यङ्कितं भवेत्‌ । अर्धमात्रा गणान्स॒ते नादरूपा यतस्ततः ॥ ४६ ॥ अिकोणरूपा योनिस्त बिन्दुना बेभ्द्वं मवेत्‌ । कामेरवरस्वरूपं तु विडखाकारस्वहूपकमू ॥ ४७ ॥ श्रीचक्रं त॒ वरारोहे भीविद्यवर्णसमवम्‌ | तञ प्राङ्मख आक्षानश्चकराजं समालिखेत्‌ ॥ ४८ ॥ भृप्रदेरो सभे वयं सिन्द्ररजप्ताऽथ वा। कुङ्कुमस्य रज।मिस्त भमो चकं समालिखेत्‌ ५४९॥ ऋजरेखं नेत्नरम्यं संधिमेदस्षमं कज । अथवा हेमरेप्याभ्यां ताप्रेण बहुधातु॒भिः ॥ ५० ॥ पदं विरच्य भराखण्डरक्तचन्दनसंभवे । पट्टे संस्थाप्य विदेखष्टेखन्या हैमया भिये ॥ ५१॥ क ~ ~ ~~~ --~ ~~ -~~ -~ ~~~ = ७५५ (न | १ख. धश्थासंव्र।२ख. स्तिसङामा। ३कृ.मग. रदश ।४ख. म्‌ । एका | ५ ख. दी तस्याद्रकाराज्ज्योति। & ख. "प्रवतकः । ७ क. रिव चाष्ट" । ८ क, "कम्‌ | ९ ख. भनिरस्य त इति पाठान्तरम्‌ । १० ख. चक्रंत इति पाठान्तरम ॥ ११ कू ग ^ ्नारया >° । १ ०१दपः पछ ज्तानाणवतन्नम्‌ । ६५ रोचनाङ्ङ्कुमाभ्यां तु कस्त्रीचन्दनन्दुभिः। हरानादमिपयन्तम्रजरेखां समालिखेत्‌ ॥ ५२ ॥ हरादभेस्तदध्राभ्यां रेखे आरभ्य दहिकः । एकीरृत्य च वारुण्यां शक्तिरखा परा प्रिये ॥ ५२३ ॥ हिकोणाकाररूपेय तस्या उपारे संलिखत्‌ । भिकोणाकारखूपं तु शक्तिद्रयभ्दाहतम्‌ ॥ ५४॥ प्थराक्त्यग्रमागे तु मानयषशिवदाटिखेत्‌ । रेखां त॒ परमेशानि वायुराक्षसकोणगाम ॥ ५५ ॥ संधिभेदकरमेणेव तयोः ₹ाक्त्यास्ततः परपर । रेखे आरृष्थ कोणाम्यां तद्याप्पूवेगे कुर्‌ ॥ ५६ ॥ वहनिमण्डलमेतन्ञ पूरवाभ्रं वीरवन्दिते । चङ यमभृत्तत्र ततः जुणु वरानने ॥ ५७ ॥ पू्वशक्तीशवहनिभ्यां कोणाभ्यां सरवन्दिते । पूवरेखां तु विस्तायं तथा पश्िमवहनितः 4 ५८ ॥ वायुराक्षपसकोणाभ्यां रेखां पश्िमगां तथा । िस्तायं योजयेदेषि संधिमेद्कमेण तु ॥ ५९ ॥ योन्यश्रगां पूर्वदेरो दाक्षिणोत्तरत' कमात्‌ । तथा रेखे बहनिसंस्ये पश्चिपस्यां दिशि कमात्‌ ॥ ६०॥ कोणोय्ाभ्यां योजयित्वा दृङकोणं तथा भवेत्‌ । तथव देवदेवेरि दितायं दङकोणकमप्‌ ॥ ६१॥ हरानवह्िे रेख प्वयोन्यथ्रयोः कमात्‌ । विस्तायं योजयेत्पश्चात्पशचिमायां दिशि कमात्‌ ॥ ६२ ॥ वायराक्षस्षकोणाभे रेखे विस्ताय स्न्द्रि । पाश्चमाग्रे तथा दोषि योजयेदिन्द्रदिग्गते ॥ ६६ ॥ एकच पुवकोणाय्रचम्बिनी तु मनोहरा । योजपदवदेवेशि तथा पङ्कत्यञ्चकं भवेत्‌ ॥ ६४ ॥ दक्षकाणस्य देवेशि व्यक्ता कोणचतष्टयप । देरकाण न्तरे देवि मध्ये रेखे प्रकारायेत्‌ ॥ ६५ ॥ भ अ १ ख. रेखभ्यां पश्चर्पां तः ।२ ख. खेयेनिसं' ३२स. गग्रगायोः। थस, यथा। ५ क, टश्चिणोत्तरयोर्देवि मध्ये रवाः प्रः। १९ (्वदपोक्त- [१ गश १३] दे दक्षिणे विभागे तु तथा चोसरमागके । पट्कोणस्य ततो देषि संधिभेदकमेण तु ॥ ६६ ॥ योनिं वनिं च योज्य डकारं जायते सदु । कक्षामभ्यगता रेखा कजरूपास्त॒ योजयेत्‌ ॥ ६७ ॥ ऋन्वाह्ति तथा देवि आयतेऽतिमनोहरम्‌ । संम॒खं पञथचराक्त्यभ प्रागवक्न चतुरभिकप्र्‌ ॥ ६८ ॥ निन्दुभिकोणे वस्वारव्करमेतद्रानने । वक्रमध्ये तु जानाहि दशारयुगं तथा ॥ ६९ ॥ हाक योन्यद्धिन्तं देवि बाष्यमध्यगतं मवेत्‌ । एतख्चकं महेशानि सर्वसोभाग्यवर्धनपु ॥ ७० ॥ स्वसाम्राञ्यदं देवि स्वोपद्वनारानप्‌ । अनेकरत्नमाणिक्यसुवणपरिप्रकम्‌ ॥ ७१ ॥ महामोक्षप्रदं देवि वाग्विलासकरं. महत्‌ । एतद्भाष्ये महेशानि इतं पूर्णेन्दुसंनिमभ्‌ ॥ ५२ ॥ तदुक्तं कुरु मीनाक्षिं वसप मनोहरम्‌ । ततः षोडकपन्च तु विंटिखेत्सरषेन्दिति ॥ ७६ तद्धा देवदेषेशि भित्तं पातृकान्वितम्‌ । प्वतुरश्नं चतुरि सहितं परमेडवरि ॥ ७४ ॥ तुःषटियुताः कोट्यो योगिनीनां पहोजसाप्‌ । चक्रे ऽस्मिन्संनिविष्टास्ताः साधकं मानयन्ति हि ॥ ७५॥ चतुरं मातृकार्णे्मण्डितं सिद्धिहेतवे । मुक्तामाणिक्यषटितं समस्थलविराजितप्‌ ॥ ७६ ॥ ेलोक्यमोहनं नाम कल्पदरमफलप्रद्म्‌ । षोडशारं चन्द्रषिम्बरूपं तु सकलालयम्‌ ॥ ७७ ॥ सवरिाप्रकं भद्रे सवत्पीयषवैर्षणप्‌ । अष्टपच्चं महेशानि जपाकस॒परसंनिमप्‌ ॥ ७८ ॥ सर्वेसंक्षोभणं नाम सर्वकापप्रपूरकम्‌ । एतश्चय महेशानि सष्टिवक्रं सखप्रदप्र्‌ ॥ ७९ ॥ १ ख. ने । पध्यचक्रतु। २ ख. सर्वापदबन्धनाः । ३ ख, "हयमा । ४, महपमे । १ स, "स्तिन्सामविरेषास्ताः । ६ स, "वर्षितम्‌ । (१०११; ¶लम| जञानाणवतन्मरमू । ५७ पवाम्नायाथिदेष्या तु मण्डितं सर्वसिद्धिदषर्‌ । चतुदशारं देवेशि दाडिषीकुसुमप्रमषए्‌ ॥ ८० ॥ अनन्तफष्दं भद्रे सर्वसोमाग्यसंप्रदष्‌ | शङार वप्हेमाभं सिग्दूरसश्श्चं पिषे॥८ ॥ सबोथसाधकं चक्रं मनश्चिम्तितदं सदा । दितीयमपि पहक्तयसख जपाकुशमसंनिमपर्‌ ॥ < २ ॥ स्वरक्षाकरं वकं महाज्ञानमयं शिषे । एतघ्चयं महेशानि स्थितिचकं सुखप्रद प्र ॥ ८६ ॥ दक्षिणाम्नायपृस्यं तु यथण्सितिफलप्रदम्‌ । भष्टकोणं वरारोहे बालाककिरणारूणम्‌ ॥ ८४ ॥ पभ्ररागसम प्रख्यं सर्वरोगहरं सद्‌ा । उद्यत्सृदसहद्ाम बन्धूककृरमप्रमम्‌ ॥ <५ ॥ सषसिद्धिप्रदं चकं सकलालयमीश्वरि । जिकोणे सर्वसभृतिक।रणं भरतिदं सदा ॥ ८६ ॥ बिन्दुचक्रं वरारोहे स्वानम्द्मयं परम्‌ । सृदारिवमयं चक्रनायक्‌ परमेश्वरि ॥ ८७ ॥ एतश्यक्रं तु संहाररूपं बह्मपयं सदा । पथिमाम्नायसं सभ्यं जयमुत्तरमेषितम्र्‌ ॥ ८८ ॥ अस्पिश्के षडष्वानो बर्तम्ते वीरवन्दिते । च क्रप्ेषु देवेशि पदाध्वा तु निगद्यते ॥ <९॥ चक्िसंधिमागेष भववाध्वा व्यवस्थितः । ब्णांध्वा मातुकारूपी कथयामि तवानघे ॥ ९० ॥ वगाषश्टकं पातकाया दिष्षु सिद्ध यतः कमात्‌ । पार्थवं तन्मयं विदि षोडशारे कल्छौत्मकम्‌ ॥ ९१ ॥ अष्टपन्नं कादिवि्णैः क्षान्तर्दिश्च विदिक्षु च । कादिढन्ताः हाकदणाः शक्रङोणेषु संस्थिताः ॥ ९२ ॥ णकारादिभकारान्ता दवण दारके । भकारादििकारान्ता द्वितीयेऽपि द्रारके ॥ ९३ ॥ वर्णाष्टकं चाष्टकरोणे जिकोणि कथयामि ते । अकथादिभ्िकोणान्तं हक्षय॒ग्ं तु मध्यगम्‌ ॥ ९४ ॥ १ ल, जिद्धीरेतः प्रिये । पाः। २क. 'छा्नकः । द स, "वर्गः । ४ क, “दिकिका ° । ० -~ ~~~ + श्व. पुस्तकं निवृत्तिः, प्रतिष्ठा, विया, दान्तिः, दान्त्यतीता, एतत्कलापञ्कमयः । ई्व्रप्रांक्तं ~ [१ १९कादृशः पयः वर्णाध्वा कथितो दैवि मातकापीठरूपकः । पटृतिंरात्त्वमरिते चक्रं मृलानुंसारतः ॥ ९५॥ तत्वाध्वा कथितो देवि तस्वरूपो वरानने | पथसिंहासनोन्नद्धकःलाध्वा चकरासनात्‌ ॥ ९६ ॥ साला मेरवीयक्ता महात्रिप्रसन्दरी । तरिप्रा ध्यम्विकान्ताढ्या चकं प्राप्य विजम्भते ॥ २७ ॥ मन्त्राध्वाऽयं ममाख्यातो निश्चयेन सद्‌ाऽनघे । +एव षडध्व विमल श्री चक्रं प्रिचिन्तयेतू ॥ ९: ॥ उत्तराशामखो देवि यदा चकं समद्धरेत्‌ । उत्तराया तदा देषि पएषाहोव निगयते ॥ ९९॥ दरानकोणं देवेशि तदाऽऽमेयं न संहायः | ५भ्विमादिङ्पुखो मन्नी यदा चक्रं समुद्धरेत्‌ ॥ १००॥ पश्चिमा्ञा तदा ज्ञेया पूर्वारोव न संशयः। वायुकोणे तदाभ्नयमे्ञानं राक्षसं भवेत्‌ ॥ १०१ ॥ दक्षिणामिमखो मन्त्रौ यदा चक्र समद्धरेत्‌ । पुवारोत तदा सा दिथक्षःकोणे तु वद्धिवत्‌ ॥ १०२॥ एतचक्र मरुरूप श्रीवियाणः समद्धतम्‌ । सवागभमयं देवि कथितं वीरवन्दिते ॥ १०३ ॥ ३।त१ भमज्ज्ञानाणवे नत्यातन्ते इशमः परटः॥ १०॥ अथकादश्ञः प्ट; । ईश्वर उवाच-- भ अ क एभवेणस्तु देवेहि तपरा कथ्यतेऽधना । नवाक्षरो महापेरूरयं बह्याण्डगोककः ॥ १ ॥ चतुरस च कोदण्डं त्रिकोणं तत्पटं मखम । निरालम्बं तवाऽऽख्यातमेतद्र्याण्डपण्डलष्‌ ॥ २ ॥ + ख. पुस्तक--क्रमप्त्वम्यत्रेत्थम्-रुलाध्वा, तचाध्वा, भषनाध्वा, वर्णध्वा, पदाध्वा, मन्तराध्वेतिं । इह तु यथायथं स्थानविशेषान्गरणः क्रमो द्रष्टव्यः । | दि १ स. रनुरुपतः। २ क. ग, रूपं वः । इ क. ग. लेन । [ १२ददशः पटलः] ज्ञानाणवतन्त्रपू । ६९ लकारश्वतुरस्रं स्यात्पृथ्वीनीजंतया परिये । अधंमात्रा तु कोदण्डं स्वत्पी यषविणी ॥ ३॥ जिकोणरूपी बह्निः स्याच्िकोाणत्वात्परा रिबा । एकार श्च रकारईच ई कारश्च जयं भवेत्‌ ॥ ४ ॥ मायाविकारसू्पण षट्कोणाश्रयरूपिणी । हकारो व्योमरूपत्वादिन्दुच मखमण्डले ॥ ५॥ इच्छारूपेण कामस्त सवज पर+इ्वरि । तस्मान्माद्नमाख्यातमेतद्रे मेरुमण्डलपर्‌ ॥ ६ ॥ टराण देषि प्रवक्ष्यामि बीजं कामेस्वरीमतपू । सकला भवनेशानि कमेक्ञाबोजमत्तमम्‌ ॥ ७॥ अनेन सकला विधाः कथयामि विरोषतः । ३. क्त्थणेस्तुयंवणाऽयं कलमध्ये स॒लोचने ॥ ८ ॥ वाग्भवं पश्चवर्णे त॒ कामराजमथोच्यते। मादनं हशिवचन्द्रायं रिवान्तं मौनलोचने॥ ९॥ कामराजमिदं भद्रे षडवर्णं सवंभोाहन्‌। राक्तिवीज वरारोहे चन्द्राय सवसिद्धेदृम्‌ ॥ १५॥ चतुरक्षररूपं त॒ उपक्षरी जिपुरा परा। सर्वतीर्थमयी देवे सवद्वस्वरूपिणी ॥ ११ ॥ सर्व॑शाञ्मयथी विया सवयोगमयी परा। सरवंयज्ञमयी संवित्सवंज्ञानस्वरूपिणी ॥ १२ ॥ सवदेवभयी सपक्षात्सर्वसोभाग्यसन्दरी । एनाम॒षास्य देवेशि कामः सर्वाङ्गपन्दरः ॥ १६३ ॥ कामराजो भवेदषि नित्येयं बह्मरूप्णी ॥ १४ ॥ हति भभज्ज्ञान।णवे नित्यातन्व एकादशः परदः ॥ ११॥ अथ ददः पर्टटः। भरीदेन्युवाच-- एतस्या देवदेवेरा भेदान्कथय संन्व्रं । केन कंन पासितेयं विरादी कृ तच्वतः॥ १॥ न ~~ (मी | १ सख. जभवंग्रि । २ स. श्च सकाः । ३ ख. क्त्यन्तस्तु" । ४१ देण्वरेप्राकत- (१ रदः ९8] ' ह्वर उवाव- टाणु देवि प्रक्ष्यामि लोपामद्रामिषां बेराभर्‌। कामराजाख्यवियायाः शाक्तं तुर्या च पुब्दरि ॥ २॥ हित्वा मखे रिषविन्द्राहया लोपागद्राप्काशिता। अगस्त्योपासिता बिया अटोक्ष्यक्षोभकारिणी ॥ ६॥ एषा विया कामराजपूजितेष न सहायः । विद्याहयमिदें भदे धमं भ॒वनञ्जये ॥ ४॥ कामराजाख्यषिथ्ाया वाग्मवेन वरातने। विोद्धार प्रषक्ष्यामि रहाक्तिमदनमध्यगभर्‌ ॥ ५॥ शिषं कृ्थादाग्मवे तु शिबायं कामराजकमर । न्द्राय तु ततीयं स्याद्विथेयं मनुपूजिता ॥ ६॥ सहाधं वाग्भवं देषि चन्द्राय शिवमध्यगम्‌ | मादनं कामराज त॒ शक्तिबीजं सहाननपर्‌ ॥ ७ ॥ चन्द्राराधितिवियेयं मोगमोक्षफलप्रदा । हस्यं वाग्भवं बिद्धि हिषायं सहमध्यगप्र्‌ ॥८॥ पादनं कामराज त॒ तर्तीयं जुणु पार्वति । हसाय राक्तिर्बाज तु कुवेरेण प्रपूजिता ॥ ९॥ क(मराजाख्यविथायास्तार्पयं ुरवर्भ्विते । कफिबीज सहायं स्याद्ियाऽगस्सयपरपूजिता ॥ १० ॥ छोपामद्रा प्रमाषेन सक्षाद्रष्यस्वरूपिणी । कामराजाखूपवियाया वाग्भवे मादनं त्यज ॥ ११॥ चन्द्रं तेव संयौन्व काभराजे ततः परम्‌ । हिस्वौ चन्द्रं मखे कृ प॑द्वियेयं नन्दिपूजिता ॥ १२ ॥ कामराजाख्यवियाया हित्वा भ्रमिं ततीयके । शकि रण्डे स्थितां देषि चन्द्राः कुर्‌ तत्र च ॥ १३॥ इन्द्राराधितवियेय मृकिमकतिफलप्रदा । कछोपामद्रारू्यविद्याया द्वितीयाया महेश्वरि ॥ १४॥ कामराजे भ्रगुं हिता तार्वयि ` रकः रिषः । एषा विया वरारोहे जिपृुरा सर्यपूजितां ॥ १५॥ १ ख, परम्‌)२क. ग, "जं हसान"। ३ ख. "क्तिकृटे स्थिः। ४, भे सकाः जिन [१ ३बपोदणः १ट्डः] ज्ञानार्णवतन््र | ४१ शुणु देमि प्रवक्ष्यामि चतुभ्कूटां च ्शांकरीम्‌ । लोपामुद्रां द्वितीयां तु षिलिख्य सुरवन्दित ॥ १६॥ पुनर्विलिख्य तामेव चतुर्थे पञमे स्थिताप्र । हित्वा तु भवनेशानीमेकोच्चारेण चोच्चरेत्‌ ॥ १७ ॥ चतुष्कूृटा महाविद्या रकरण प्रपजिता । लोषाशचद्रां एनदूवि विलिख्य तदनन्तरम्‌ ॥ ˆ< ॥ नग्दििश्वरविधां च षटूकूट। वैष्णवी भवेत्‌ । दुर्वाससा पुरा देवी निष्करा[निष्कृटा] पूजिता परा ॥१९॥ कामराजाखूयविधायाश्िकृटेषु वरानने । या स्थिता भुवनेशानि द्विषा करु महेश्वरि ॥ २०॥ बिन्दुहीना नादहीना दुव।सःपुजिता भवेत्‌ । एतेद्रद्रासंख्याकेभन्तेस्त सुरवन्दिते ॥ २१॥ दादशान्ता स्थिता देवि परबरह्मस्वरूपिणी । राज्ञीयं सर्वविधयानां स्वाश्नायेस्तु सेविता ॥ २२॥ स॒वांगममहामन्मवन्दिता देववग्दितिा । सर्वयोगेरन॑ता नित्या केवले बह्यशूपिणी ॥ २२॥ एवं" तरिधा महाविद्या विधया जिपुरसुन्द्री । इयमेव महादेवी जिकूटा परमेश्वरी ॥ २४॥ वक्तु न दाक्यते सरवेब्रह्यविष्ण्वादिभिः सदा । नो वाचा मनसा बृहध्या तुया वक्तं न हाकयते ॥ २५ ॥ साक्षाद्रह्मपयी देवी षोडक्ाणस्वरूपिणी । मनसेष महेशानि स्प्रत्वाऽहं तु सदारिवः ॥ २९ ॥ इति श्रीमञ्ज्ञानाणेवे नित्यातन्तरे विपुरसुन्दरी ( विद्याविवरणं नाम) ददरः पटः ॥ १२॥ . अथं त्रयाशशः पटलः । भीदेध्युवाच-- परत्रह्यतया साक्षाष्छ्ीविया षोडशाक्षरी । कथय त्व महादेव यद्यहं तव वह्ुभां ॥ १॥ कछ ~~~ -~ ~~ ---~------ + ~~~ ~ ज -~ -"--~ ~= -~ ~+ ~ ~~ -~~~ ~ ~~ ल वण "जो" न ननोर जनानति =-= ॥ | वंविधा । ५२ दश्वरपोक्तं- [ , ३बयोद्शः १२८; जिकूटाः कथिताः सर्वाश्चत॒ष्कूटा च शांकरी ¦ पटकूटा वेभ्णवी चेव मनवः कथिता बिभो ॥ २॥ स्ति सकला विधाश्चिकिधास्तु श्रता मया। इदानीं भ्रोतमिच्छामे भीषियां षोडराक्षरीपर्‌ ॥ ३॥ स्वर उवाच-- राठत्वेन वरारोहे भरीवियामन्त्रविदवधः । योगिनीनां भक्ष्यः भ्रीगरोः शाप्षनासिये ॥ ४॥ षोडरार्णा महावियां न दद्छत्कस्यचित्मिषे । राज्ञे राज्यप्रदायापि पजायप्राणदायवा ॥ ५॥ देयं तु सकट भद्रे स्‌।्राज्यमपि पावंति। शिरोऽपि प्र।णसहितं न देया षोडराक्षरी ॥ ६ ॥ उच्चार्यमाण ये मन्जास्ते स्वं वाचिकाः मरिये। उच्चाररहितं वस्त भीविधया षोडदाक्षरी ॥ ७॥ सवणा पि वरारोहे वस्तु साक्षानञेरक्षरषू । भ॒ङ्कोपमक्तप॒ष्पं तु दिवे योग यथा मवेत्‌ ॥ ८ ॥ तथा निरक्षरं वस्त दयक्षरेरपि धयतम्‌। उदके छिखितं यद्रन्मन्नोच्चारस्तया भवेत्‌ ॥ ९॥ भोगमोक्षप्रदा विया भीविद्या षोडशाक्षरी । विना गरूपदेरोन शापो भवति निश्चयात्‌ ॥ १०॥ चन्द्रान्तं वारुणान्तं च राकादिसहितं पृथक्‌ । वामाक्षि बिन्दुनादाढयं विश्वमातकटात्मकम्‌ ॥ ११ ॥ चतुर्विधप्रकारेण राण देवि प्रकथ्यते । त्वं मनोहारिणी यस्मात्कथ्यते मवि दलमप्‌ ॥ १२॥ वियादो योजयेदेवि साक्षान्जाग्रत्स्वरूपिणी । उत्पत्तिजागरो बोधो भ्यावत्तिमभसः सदा ॥ १६॥ फराचतष्टयं जाम्रदुवस्थायां व्यवस्थितम्‌ । जाथत्सत्वगुणा प्रोक्ता केवलं राक्तिरूपणी ॥ १४ ॥ निकटा सकला मेदाः पश्चकूट। भवन्ति हि । वेष्णवी वस्रकूटा स्यात्ट्कूटा रांकरी भवेत्‌ ॥ १५ ॥ द्वितीयोऽयं प्रकारः स्याददुटेमो भुवनत्रये । एषेव हिवरूपा तु व्यापकत्वात्पुरेभ्वरि ॥ १३५ [१३ षरमौशृश्ः प्टठः] ज्ञानाण॑वतन्रमू । मिह्वला स्मृतेषु सदाशिवमयी परा । सुषुषिरूषिणी साक्षाद्रश्यरूपा यतः प्रिये ॥ १७ ॥ मरण विस्प्रतिपछठा निद्रा च तमसा वता । सुषुपिस्तु कला ज्ञेया सषि: शिवरूपिणी ॥ ˆ< ॥ कैवलत्वन जा्त्स्यात्पश्चकूटा च सांभवी । सुषप्त्यन्तं जागरादा स्वभ्रावेस्था रजामया।॥ १९॥ अभिलाषो भ्रमशध्िन्ता विषयेषु पनः स्प्रतिः। कृलाचतुष्टय स्वप्रावस्थायां तु विधीयते ॥२०॥ शिवरूपा हाक्तिरूषा महातिपुरदेवता । वदादिमण्डिता द्वि हिवशक्तिमयी सदा ॥ २१॥ तदा भेदास्तु सकलाः षट्कूटाः परमेश्वरि । वेष्णवी नवकूटा स्यात्सप्तकृटा च ्ञांकरी ॥ २२ ॥ अस्याः स्परणपाज्रेण गजदाने हातं भवेत्‌ । भेदत्रयं तु कथितं तुर्या वियां गणु परिये ॥ २३॥ यस्या विज्ञानमाज्नेण ब्रह्य साक्षान्न संहायः। सुषप्त्यादा जागरान्ते स्फरत्तामात्रलक्षणा ॥ २४॥ अवस्थाश्ञेषतां प्राप्ता त॒या तु परमा कला । भवामावविनिप्रक्ता गणातोता निगयते ॥ २५ ॥ वैराग्यं च ममुष्षुग्वं रामादे विप मनः। सदसद्रस्त॒निधारस्तुयायास्त्‌ कला इमाः ॥ २६ ॥ आयवाजद्यं भद्रे विषरोतक्रमेण हि । विलिख्य परमेशानि ततोऽन्यानि समरद्धरेत्‌ ॥ २७ ॥ अन्तमखः वरारोहे कुमारी जिपुरेभ्वरी । एभिस्तु पश्चसंख्याकेर्बीजः संपुटितां यजेत्‌ ॥ २८ ॥ षट्कूटां परमेङानि वियेयं षोडन्ञाक्षरी । ` जिकृटाः सकला मद्रे षोडशाणां भवन्ति हि॥२९॥ वष्णव्पेकोन्बिंराणां हेवी सप्तद्राक्षरी । कजकोटिसहसस्तु जिह्याकोटिरतैरपि ॥ ३० ॥ वर्णित नव रदाक्येयं भीवि्या षोडशाक्षरी । वैखरी वास्यभावस्वादशक्ता गुणवणेने ॥ ६१ ॥ १ क. “त्वं समाधिषिः "न~~ ४४ ईृश्वरप्राक्त- [ १३ ष्रयोदशः प्रः यतो निरक्षरं वस्तु परा तत्र तु कारणपू । मुकीभूता हि पशयन्ति मध्यमा मध्यमा मवेत्‌ ॥ ३२ ॥ ब्रह्मविय स्वरूपेण मुक्तिमु्किफलप्रदा । एकोच्चौरेण देवोशि वाजपेयस्य कोटयः ॥ ३३ ॥ अश्वमेधसहस्राणि प्रादक्षिण्यं भुवस्तथा । काइयादिती्थयाजाश्च सार्धकोटिजयान्विर्तीः ॥ ६४ ॥ तुं नाहेनित देबेशि नाज कावा विचारणा । एकोच्चारेण गिरिजे किं पृननह्म केवलम्‌ ॥ ३५ ॥ षोडसाणां पहाविया न प्राडया कदाचन । गोपितिष्या वया भद्रे स्वयोनिसिि पावंति ॥ ३६॥ शिवशाकसमायोगाययत्कमं प्रजायते । वेयं तन्न भवेत्तद्रच्छ्रीवियां षोडशाक्षरीम्‌ ॥ २४॥ विना गरूपदेरोन श्रीकिया षोष्ठराक्षरी । दृष्ट्वा प्रजपते यस्त॒ सर मक्ष्यो योगिनीगणेः ॥ ६८ ॥ श्रीगुरोः कृपया ठब्धा सर्वसाम्राज्यदाधिनी । मुवनज्रयसोभाग्यं ददाति विपुलां भियम्‌ ॥ ३९ ॥ साक्षान्मेदनकोमाग्यं चरकोक्याकषणक्षमम्‌ । सुधातरङ्िणीवेमशाग्दचातयंदाथेनी ॥ ४० ॥ सोभाग्यभाग्यसपन्नकठकापटलकद्ापिनी । परत्रह्माणि टीनत्वं ददाति यक्ष उत्तमम । ४१॥ प्रप सागरे लीनानद्धरेद्रेदमातृका । यस्याः सामथ्यतो दवि भवनानि चतुर्दश ॥ ४२॥ अभृवन्परमेशानि तेषां कारणरूषिणी । चतुःसागरसाभर्थ्ये रपाटोकनतो मवेत्‌ ॥ ४६ ॥ बद्याण्डकोटिजननी महापोक्षप्रदाधिनी । निःसरन्ति मद्टामन्ञा निस्फलिङ्घा यथा पिये ॥ ४४॥ वहेः सक(राद्रहवो वियास्तु बहवस्तथा । वाग्भवान् समरतन्नास्तस्मादाग्भवमुच्यते ॥ ४५ ॥ मातुकाणौस्तथा भद्रे वाग्भवानिसताः कमात्‌ । अत एव महेशानि शाब्दबह्ममयी प्रिये ॥ ४६॥ --~ ~ क्क -ज र ~~ -- --*-- १ स्व पग्वहचा^ति भः । २ ख. ग्न्पहेन्डमो० । [१ ४चतुद॑शः १९] ज्ञानाणवतन्व॑ू । पालयन्ती जगरसर्वे तेथा अेटोक्यभोहिनी । मोहयन्ती कामकला प्रपोतप्रवर्धिनी ॥ ४७ ॥ ख्ीपैभवेन सकलं रथितं कापसच्रके । तदा सोभाग्यसंपन्ना बह्यस्थाननिवासिनी ॥ ४८ ॥ सोभाग्यगर्व गहना विश्वयोनिरितीरिता । चतुवाट्भयनिष्ठेथं जलोक्थवशकारिणी ॥ ४९॥ साक्षात्संविन्भरयी ज्ञानरूपिणी भोगदायिनी । महासंषत्दा नित्या माक्षादक्षररूपिणी ॥ ५० ॥ पोडशाणीं मया भद्रे श्रीषिधया कथिता परा। निधानमिव चोरेभ्यो रक्षणीया तथा प्रिये ॥ ५१॥ न देया यस्थ कस्थारि देषा प्राणप्रदापिने। निलाय स्वभक्ताय प्राणेभ्योऽप्यधिकाय च ॥ ५२॥ हति श्रीमञ्ज्ञानाणभवे नित्यतिन्मे षोडसीविधविषरणं नाम बयोदशः पटलः ॥ १३॥ अथ चतुदराः पटः । भ्रीदेव्युवाच- चक्रमण्डलमाख्पातं न पूजा त्र मण्डले । कथिता परमेसान श्रोतुमिच्छामि तत्वतः ॥ १ ॥ इश्वर उवाच-- टराणु देवि प्रवक्ष्यामि पूजाविधिमनुत्तमम्‌ । तदृद्ककलकश्ादीनां स्थापनं प्रथमं भवेत्‌ ॥ २॥ तद्विधानं चणु प्राज्ञे य्थाविपि समासतः । मण्डल वामतः रत्वा जटेन चतुरस्कष्‌ ॥ २॥ हत्कराम्यां देवोशे तज्ाऽऽधारं मनोहरम्‌ । प्रीवणेरोण्यताभ्रदिरचितं पृजयेस्पिये ॥ ४ ॥ हिषण्डलसरूपं तु कलादशकमर्चयेत्‌ । प्रम्रा च नीलवर्णा च कपिला विस्फलिङ्गिनी ॥ ५॥ ज्वालां हेमवती कव्यवाहिनी हग्यवाहिनी । रोद्री संकर्णिणी चेव वेश्वानरकला दर ॥ ३ ॥ स. तदा।२ स, भयव" । ३स.ण्लाहैमतरती। ४१ ईश्वरप्रोक्त [१ ४ववुर्यशः पठः] भाभिः कलाभिः सहितं बह्व तञ प्रपूजयेत्‌ । कले हेमजं वाऽन्ये स्थापयेत्तत्र सन्दर ॥ ७ ॥ पुजयेत्सूयरूपे तु कलामिः परमेश्वरि । तपिनी तापिनी चेव विव॒धा बोधिनी तथा ॥ ८ ॥ कठिनी शोषणी चैवे वारूण्याकर्षिंणी तथा । माया विश्वावती हेमा प्रभा सोरकला इमा ॥ ९॥ कलशं तु समापृयं' जटेन कमलेक्षणे । तन्नस्थममरतं साक्षाच्चन्द्ररूपं विचिन्तयेत्‌ ॥ १०॥ चन्द्रमण्डलमभ्यर्व्यं कलाभिः सुरर्बन्दिते । अमरता मानसी तुष्टिः पृष्टिः प्रीती रतिस्तथा ॥ ११ ॥ भश्च हाश्च स्वधा राभिन्योरत्सना हैमवती तथा । छाया च पुरणिमा नित्या अमावास्या च षोडस्ी ॥ १२॥ एभिः समभ्यच्यै धन्डोरयजदानन्दभेरवम्‌ । शिषचन्द्रो मात्रकान्तं कालराकाम्बुषहनयः ॥ १६ ॥ वायुश्च वामकर्णेन योजितो बिन्दुलान्छितः। वीजमेतत्समुचचाय तथा चाऽऽनन्दभेरवम्‌ ॥ १४॥ ढेन्तं रिखामन्डयुक्तं पुनर्बीजं तु संखिखेत्‌ । चन्द्रं हित्वाऽ्वरदिमं कुयौत्कणे वामाक्षि योजयेत्‌ ॥ ,५॥ भररदिष्यै ततो वौषडियमानन्दभैरवी । भनेन चन्द्रं संपुज्य पूजाहः कलशो भवेत्‌ ॥ १६॥ विधाय वामभगितु चतुरस्रं तु मण्डलम्‌ । यन्ञिकां तज संस्थाप्य राङृ्खं तन्न विनिक्षिपेत्‌ ॥ १७॥ हाद्धादकेन संपुयं पृजयेकारणान्वितप्‌ । पटङ्कः तज संपृज्य सामान्याध्येमिद्‌ं प्रिये ॥ १८ ॥ अथ वक्ष्ये महेशानि विशेषाध्यस्य लक्षणम । अआत्पध्रीचक्रयोभध्ये चतुरस्य तु मण्डलम्‌ ॥ १९॥ सामान्याष्यंस्य तोयेन देशिको -भमिजानकः वहत्करोध्वंपटती यन्निकां तन्न योजयेत्‌ ॥ २० ॥ १ख.पंतंकः। २ ख. व वरेण्या केषणी। ३ क. °य विकोषेण वरानने । त । ४ कृ. 'त्स्ना हेमाव" । ५4 क, ग. हिवाभ- । ९& ख. सधा । ७ ख, धयेत्तकलचिः । [१४तुदरः १२८२] ज्ञानार्णवतन्चपू । ४७ िकोणवृत्तषटृकोणं चतुरं तु मण्डठषर्‌ । वह्निं तत्र विचिन्त्याथ पृजयेयन्तिकामयप्‌ ॥ दू ॥ पर्ववत्परमश्ानि जिकूटां मध्यगां यजेत्‌ । ग्यस्तकृटेयंजेत्त्च जिंकोणे परमेदवरि ॥ २२ ॥ दवेरावृच्या षडङ्गानि षट्कोणेषु प्रपूजयेत्‌ । सवर्णं राजतं वाऽपि प संस्थापयेलिये ॥ २३॥ सूर्यरूपं प्रपूज्याथ यन्नरं पूर्ववदाटिखे {| समस्तग्यस्तकृटस्त्‌ पूजपेतपूर्ववत्कमात्‌ ॥ २४ ॥ विशेषेण समापुथ चन्द्रं द्रवभयंभ्रिये। पुवंवयन्जम!टिख्य जिकूटां यन््रमध्यगाम्‌ ॥ २५ ॥ भिकोणं चिन्तयेत्तत्न नि कूटैः पूजितं प्रिये । अकथादित्िरेख।दथ हक्षाभ्यन्तरमृत्तमपू ।॥ २६ ॥ दविरावृस्या षडङ्ग(नि षट्कोणेषु प्रपूजयेत्‌ । आत्मानं हत्षमनुना आनन्देन च पूजयेत्‌ ॥ २७ ॥ प्रलविधां यजेत्तत्र षोडशाण। जपेत्ततः । धृपदीपो निवेद्याथ नमस्छत्यार्ध्यकं बुधः ॥ २८ ॥ मुद्राः संद्‌रायत्ततन सक्षाद्रह्यमयं भवेत्‌ । प्रोक्षयेत्तेन चाऽऽत्मानं पूजोपकरणाने च ॥ २९ ॥ सर्वत्र प्रोक्षण कृथास्सर्वं बद्यमयं मवेत्‌ । आत्मने तु समभ्यच्यं मतान्६५=.सयेत्ततः ॥ ६० ॥ मलविद्याञ्लमच्चाये दिग्बन्धं स्फोटनादििः । तन्प॒संः सनतो देवि भ्रतरद्धिं तु पुववत्‌ ॥ ६१ ॥ ततो न्यास।दिकं कयात्नादं त॒ रारीरके । करङाद्धिकरीं वियां मध्यमादितलान्तकष्‌ ॥ ३२ ॥ ङम्छीष दिरावत्या करङद्धिरियं प्रिये । अत आत्मास्सनं दयात्तत्त कासनं प्रिये ॥ ३६ ॥ क ००० य ~ न -- द १ ख. णं यञेतेत्रतु। २क. म. "कोणषपः। ३ ख. पं पृववुद्धप्रा यः।५ ख स्तके जलेन च स" इति पाठान्तरम्‌ । ५4 ख. चन्द्रद्र। £ ख. पुस्तके मये शुभे । षु हवि पाठान्तरम्‌ । ७ ख. यज ८ ख. 'दिस॒वणंदय। ९ ख. 'त्मानन्दं स । १० क. ग, उत्प । ११क.ग7., सखस तता १२ यख, अथ। ४८ दभ्वरप्राक्तं- [१ ४यतुदशः १८५] स्वमन्ासनं इद्यात्साध्यसिद्धासनं यजेत्‌ । पादयोजेर्धयोर्जान्वोर्लिङ्गः न्यस्य चतुष्टयम्‌ ॥ ३४ ॥ कभार्याल्िपुरेशान्याः षडङ्घानि च पूर्ववत्‌ । अथ वक्ष्ये महेशानि श्रीकियान्यसपुषमभ्‌ ॥ ६५॥ सं पुर्णा चिन्तयेद्िधां बह्मरन्धेऽरुणप्रभापर । स्मवत्छुधां षोडरार्णा महासोभाग्यदां स्मरेत्‌ ॥ ३६ ॥ वामां सदेशे सोभाग्यदण्डिनीं ्रामयेत्ततः । रिपृजिह्णाग्रहां प्रद्रा पादमठे न्यसेसिपे ॥ ६७ ॥ नेलोक्थस्य त्वहं कत ध्यात्वैवं तिलके न्यसेत्‌ । स पणामेव वदने वेष्टनत्वेन विन्यसेत्‌ ॥ ३८ ॥ पनः संपुणेया देहे गलोध्वं विन्यसेत्ततः । पुनः संपूणथा देहे व्यापकृप्वेन विन्यसेत्‌ ॥ ३९ ॥ व्थापकन्ते योनिमुद्रां मखे क्िन्तवाऽभिवन्य च । ध्रीषियपुणरूपोऽयं न्यासः सोमाग्यवधनः ॥ ४०॥ परिश्राम्यानामिकां तु मृधनि परितः परिये | बरह्यरन्धे क्िपेदेषि मणिबन्ये न्यसेत्ततः ॥ ४१ ॥ ललदेऽनामिकां कुयात्षोडशार्णा स्मरन्ुषः । संमोहनाख्यो देवेशि न्यासोऽयं क्षोभकारकः ॥ ४२ ॥ बेाक्यमरुणं ध्यायेच्छ्रीषिदयां मनसि स्मरेत्‌ । पादयोजंङ्घयोजान्वोः कटयोारन्धनि पृष्ठकं ॥ ४३ ॥ भामे पशव्ये चेव स्तनयोरसयोस्तथा । फर्णयो््रह्मरन्ध्रे च वदेनेऽक्षिणि पार्वति ॥ ४४ ॥ ततः कैण्ठप्रदेशे तु करवेष्टनयोः कमात्‌ । संहारोऽ“ महाम्यासो बीजेः षोडराभिः कमात्‌ ॥ ४५॥ भ्रीषियायाः षो$रार्णेन्यसेर्विश्वेस्वरो भवेत्‌ । पश्यन्तां विन्यसेदेषि मातृकां पूर्ववस्पिये ॥ ४६॥ भातकार्णस्वरूपां च वर्गाटकसमन्विताम्‌ । वहिनीं मातृकां न्यस्येदीजाषटकसमम्विताप्‌ ॥ ४७ ॥ १ ख. 'लोर्ध्व न्यस्य साककः। पु" । २ख. द्दुने प्चृषि पाः । ६क.ग कर्णप्र व्रज्ञेष क । ४ सं. यथं बिः। [१ ४ेतुदशः पटटः) ज्ञाना्णवतन्ब्षू । # अवगौन्ते छिखेद्रीजं वहिफान्तं क्षमान्वितम्‌ । वामकणंविशोमाढयं जिम्दुनादाड्ितं प्रिये ॥ ४८ ॥ वशिनी पृजयेद्राचां देवतां देवि सुवते । कबगन्ते महेशानि कामेर्षाबीजपत्तमम्‌ ॥ ४९॥ मेरूद्धतं समृच्चायं वाग्देवीं पूजयेत्ततः । चवर्गन्ते धान्तटान्तं क्षमतुयस्वरान्वितम्‌ ॥ ५० ॥ मोदिनी पृजयेद्राचां देवतां तदनन्तरम्‌ । टवगान्ते बाय॒तायं मरखसंस्थं महेश्वरि ॥ ५१ ॥ वामकर्णेन्दुबिन्द्राहृथं विमलां वागधीश्वरीम्‌ । तवर्गान्ते जपक्ष्मायं वामने ्रविभूषितप्र्‌ ॥ ५२ ॥ निन्दुनादाङ्िति बाजं वाग्देवीमरूणां यजेत्‌ । पवगोन्ते व्योमचन्द्रं क्षमातोयाभिपख्यकम्‌ ॥ ५३॥ ऊकारस्वरस यक्तं बिन्दुनादकलाङ्न्तम्‌ । जयिनी पुजयेद्वाचां देवतां वीरवन्दिते ॥ ५४ ॥ यवर्गान्ते ज।न्तकालरेफवायुसमन्वितम्‌ । ऊमाहन्यं देवतां वाचां सर्वेी परिपृजयेवत्‌ ॥ ५५ ॥ क्षमोवह्धिगतं त्थं बीजेन षरिमण्डितम्‌ । बिन्दुनादकलाक्रान्तं कोटिनीं वाचमर्थयेव्‌ ॥ ५६ ॥ रावगान्ते महेरानि न्यसेत्सवांथसिद्धये । शिरोललाटश्रमध्यकण्ठहन्नाभिगो चरे ॥ ५७ ॥ आधारे ग्यृहकं यावन्न्यसेदेवीः कमासिये ।. षोह। न्यासं ततः कु्यायेन बह्माण्डरूपकः ॥ ५८ ॥ धिर) टस्वरूपी वर्णात्मा रिवः साक्षान्न संहायः। गणेशाः प्रथमो न्यासंः सवेविघ्नषिनाङ्नः ॥ ५९ ॥ अशरुणादित्यसंकारान्गमजवक्जांज्िलोचनान्‌ । पाशाङ्करषरामीतिकरार्रकिपसमन्वितानरं ॥ ६० ॥ ४य।प्वा प्रविन्यसेदवि मातुकान्यासषत्ततः। बिष्र्वरस्तथा श्रीश्च विन्नराजस्तया हिथा ॥ ६१ ॥ विनायकस्तथा तष्टिः शाभ्ियक्तः शिवोत्तमः वि्रुष्पुशियक्तस्तु विघ्हच्च सश्स्धती ॥ ६२ ॥ ----- ~~~ ~~~ १ स, न्त॒नीरकषै" । २ क, “हवी क“ । ३ स, "द्‌ । एतांप्त 1 एतास वि । ` ४९ नः (त न --- -------- ---- =-= १क.ग.श्वाच गण, २स. "नीपतिः। ९ स. "ज्टेतः। ४ ल. ग्सुरस्ता। ५ ईण्वर्भ्ाकत- [१ ४; पटर; विघ्नराइरतियक्तस्तु मेधोवानगणनायकः । एकद्न्तश्च कान्तिश्च दविद्सः कामिंनीयुतः ॥ ६३ ॥ गजवक्त्रो मोहिनी च निरसनजटा ततः । कपर्दी त॒ तथा तीवा दीषेवक्तरस्ततः प्रिये ॥ &४ ॥ न्वाटेनासहितः पश्वान्न्द्‌ संकषणो तत; । वृषध्वजश्च ईमगा गणनाथेन संयता ॥ ६५५ ॥ कामरूपिणिका पथ्वादरनेच्धः युभ्रया य॒तः । लुपकर्ण॑स्तु जयिनां भिनेचः सत्ययाऽन्वितः ॥ ६६ ॥ लम्बोदरश्च विघ्रेरी( महानादस्वरूपिणी । चतुमतिः कमदा च सदाहिवय॒ता ततः ॥ ६७ ॥ मद्‌विह्वलनाम्नी च आमाद्कविकटे ततः । दुमृखश्च तथा प्रणा समृखो भूतिमांस्ततः ॥ ६८ ॥ प्रमोदश्च तया मृमीरेकपाद्स्तथा सती। दविजिहश्च रमायक्त. रारश्वेव त॒ मानुषी ॥ ६९ ॥ वीरेण सहिता पश्राच्छेटजे मकरध्वजः । षण्मृखश्च विकण। च वरदो मरकटी तथा ॥ ७० ॥ वामदेवस्तथा लज्जा वक्रतण्डस्ततः प्रभू । दीधघोणागिवितः पश्चाद्धिरण्डक वनर्धरा ॥ ७१॥ सेनार्न यनी यक्ता रमणी राचरिसंयतः। मत्तश्च चण्डिकायक्तो विमनश्च शरिप्रभमा ॥ ७२॥ मत्तवाकहनलनके च जर्टी च चधटेक्षण।। भण्डि ऋन्वीयतः पश्च।त्वडगी दर्मगयाऽन्वितः ॥ ७६३ ॥ वरेण्यश्चेव सभगा वषकेतस्तथा हिवा । मक्ष्यप्रेयश्च दगा च मेषनद्श्च कालिका ॥ ७४ ॥ गणेशः कालकृव्जा च गणपो विष्नहारिणी । माटवण॑न्यंसेदे वे यहन्थ। सं ततो न्यसेत्‌ ॥ ७५ ॥ पद्मरागं सितरक्तं इयामं पीतं च पाण्डुरम्‌ । धम्ररृष्णं छष्णधुम्रं प्रम्रधृम्रं विचिन्तये ॥ ७६ ॥ -- -------~ अज ख. पेस्तके सूभकोटिष्तु इति पाढान्तरम्‌ । ६ क ग. “ध्वजा , षः । ७ ख. "करटीयुता | बा ।८ ल. च. । प्न" । ९ स. मुण्डा स्री । १० क, ग, न्यासस्ततो भवेत्‌ । ११ मच रक्तं श्वतं तं | १४ चतुर्दश; १६८;) क्ष नाणेवुतन्नम्‌ ५५१ रविप्रश्यान्कापरूपास्सर्वामरणमभूषितान्‌ । वामारुन्यस्तहरस्ताश्च दक्षहस्तामयप्रदान्‌ ॥ ७७॥ स्वरेरके हदे न्यस्यं यवगेण शरी ततः। भ्रपध्येऽथ कवरगेण मोप॑ नेज्नय न्यसेत्‌ ॥ ५८ ॥ वगंण बुधो हत्स्थष्टव्गेण वहम्पातिः । हदयोपरि दवेहि तवगंण गले भगः ॥ ७९ ॥ पवर्गेण हानिनामो राहर्वक्च रावगतः। लक्षाभ्यां तु गदे केतुन्यसेदेवं वरानने ॥ ८० ॥ अथ नक्षत्रवृन्दुस्य न्यां कुयत्सिखप्रदम्‌ । न्वलपकालाभिसंकााः सवभिरणमूषिताः ॥ ८१ ॥ नतिपाण्योऽभ्विनीमख्या वरदाभवपाणयः। युरमयग्म तथा यग्म य॒ग्पयुग्मन रोहिगीष्‌ ॥ २ ॥ एकमेकं तथा द्रन्द्रमेकं पुष्पान्तभच्यते । ललाटे चक्षुषोः पश्ाद्रामदक्षिणकणयोः ॥ ८६ ॥ नासाद्रये च देष तथा कण्ठे कमान्न्यसेत्‌ । पुष्पान्तं च प्रविन्यस्य खगाणोभ्यां तु सापंकम्‌ ॥ ८४ दक्षस्कन्धे घडनभ्यां तु मधांस्श्न्य द्वितीयके । चपुवोफास्गनीं दक्षे कूषरे छजसंयुताप्‌ ॥ ८५ ॥ उत्तराफत्गनीं वामे कृपरे विन्यस्षेखिषे । कजवर्णास्थिता हस्तो मणिबन्धेऽथ दक्षिणे ॥ ८& ॥ चिन टठस्थां वामे ख मणिबन्धे न्यकेल्िये । इकारेण युतां स्वातीं दक्षहस्ते प्रविन्धसेतर्‌ ॥ ८७ ॥ हणयुक्तां विशाखां तु वाभहस्मं प्रविन्यसेत्‌ । तथदुस्थानराधां तु नाभो विन्यस्प पार्षति ॥ ८८ ॥ धकरेण युतां ज्यष्ठां न्यमेदक्षकटी प्रिये) नपफस्थ तथा मलं न्यसेद्वामकटो प्रिये ॥ ८९॥ पूवे षाढा वकारेण दक्षारां विन्यसेत्पिये । भकारेणोनराषाहां वामोरो तदनन्तरम्‌ ॥ ९०॥ ~~ -- ----~ ~~~ - [म ~~ = "ष क्ीष््--------~----- ~ -~ ~~~ ~~~ ~~~ =*~----- ~~~ जन = ए १ 1 । १ क.ग. स्यश्वे ।र्कृ.-्ग तः। पक्षा । २ख. यात्सटक्षणम्‌ ।४यख ^्ीए।५ख योः असद्ः।९& ख. ये वामक्रण्टे दक्षकण्ठे कः । ५५ ह्वरपक्ते- [ १४ चरुः पयः] भकार युक्तं भरवणं दक्षजानुनि विन्यसेत्‌ । प्रस्थितां धनिष्ठां तु षामजानुनि बिभ्यसेत्‌ ॥ ९१ ॥ लकारेण ततो दोषि हातभिषं न्यसेिये । दक्षजल््वागतां पश्च त्पुवाभाद्रपदां ततः ॥ ९२॥ वरावणस्थितां न्यस्य वामजङ्घागतां कमात्‌ । सहस्थोत्तरामाद्रपदां दक्षिणपाद्के ॥ ९६॥ क्षकारेण ततो बिन्दुविसगाभ्यां च रेवती । वामपादे प्रविन्यस्थ योगिनीन्यासमाचरेत्‌ ॥ ९४ ॥ सितासितारूणा बश्रचित्रापाताश्च चिन्तयेत्‌ । चतुभजाः समेवंक्तरेः सर्वाभरणभूषिताः ॥ ९५ ॥ हांदीबीज यं चोक्त्वा उभला वरयाः प्रिये । वामकणेन्दुनादाढयं डाकिन्यै नम इत्यषि ॥ ९६ ॥ स्वरान्ते तु प्रवक्तव्यं मान्ते रक्षपदद्रुयम्‌ । त्वमात्मने कण्ठदेरा बिङ्द्धौ विन्थसेसिये ॥ ९७ ॥ कण्ठवर्ण राकिनीं त॒ रकाशयक्षरः कमात्‌ । पुवेवद्वीजसंग्क्तेरसगात्मांऽज संवदेत्‌ ॥ ९८ ॥ अनाहते न्यसेत्परचाडडकाराफकारकैः | लाकिनी च तथा देवि मांसात्मा मणिपूरे ॥ ९९॥ बलंबर्णः काकिनीं तु खाधष्ठने तथाविधाम्‌ । भेदस्वरूपां विन्यस्य बसवर्णैस्तु साकिनीप्‌ ॥ १००॥ अस्थिषषपां च पूर्वाक्तषीजेनाऽऽधारके न्यसेत्‌ । हक्षव्णांस्थितां तद्रन्मन्जारूपिणिकां यजेत्‌ ॥ १०१ ॥ मृवोमध्ये महेरानि हाकिनी द्विदले *न्यमेत्‌ । +-पुववद्वीजसंयुक्तां तद्रच्छरुकान्मिकां यजेत्‌ ॥ १०२ ॥ सर्वेधातुगतां देवीं श॒क्टवर्णा तु याकिनीप्‌ । बह्मरन्धे महेशानि न्यासोऽयं योगिनीयुतः ॥ 1०३ ॥ * ख. पस्तके न्यसेदित्यस्यरे ' हंसः शब्देन द्रज्ि तदयाकिनिकां न्यसेत्‌" इत्यर्थं वतेते । +इद मर पूोधिश्वोत्तररलोकस्य ख. पुस्तके नास्ति । १ स्र, भिंगििन्य" । २ स. "युक्तोऽक्* । ३ स. “मः तत्र । ४ स. बीजर्मूरे भविन्य^ ॥ ४ चतुरश दडः क्षानाणैवतन्त्ष्‌ । ५६ रारिभ्यासं ततः कथत्सवरक्षाकरं सदा । रक्तश्वेतहारदरणपाण्डुचि जारितान्स्रेत्‌ ॥ १०४॥ पिराङ्गपिङ्गलो बभ्रकवुरासितधूश्कान्‌ । अकारादिच.+ष्केण विन्यसेस्छुरवन्दिति ॥ १०: ॥ मेषे दाक्षिणपदगुल्फे ततो द्दरेन वे वषम्‌ , न्यसेज्जानुनि वेदेस्तु मिथुनं वृषणे ततः ॥ १०६ ॥ दाभ्यां कर्काटकं कक्षो दाभ्यं स्कन्धे च सिंहक ष्‌ । अनस्वारविसगाभ्यां शवर्गेण च कन्यकाप्‌ ॥ १०७ ॥ दक्षिणे तु शिरोभागे बिन्यसेद्रीरवम्दिते । तथा वामरिरोभगिे कवर्गेण तुलाम्रतपर्‌ ॥ १०८ ॥ चव्भण तथ। स्कन्धे वृश्चिकं विन्यसेप्पिये । टवर्गेण तथा कक्षौ धन्विनं विन्यसेसिपे ॥ १०९॥ मकरं तु तवर्गंण बषणे विन्यसेत्कमात्‌ । पवर्गेण तथा कम्मं वामजानृनि विन्यसेत्‌ ॥ ११० ॥ वर्गेण क्षकारेण मीनं गल्फेऽथ वामके । अथ पीठानि षिन्यस्पेत्सवतीथंमथानि हि ॥ १११॥ सितासितारूणाह्यामाहरित्पीतान्यनक्रमात्‌ । पुनः पुनः कमादवि प्थ्चाशत्पीठस्तचयः ॥ ११२ ॥ पीठानि संस्मरेद्धिदरान्सर्वमातकया युतान्‌ (!) मातृकार्णेन्य॑सेदिद्रान्सर्वकमियैसिद्धये ॥ ११३॥ कामरूपं महाषीठ पीठे वाराणसी ततः नेपालं च तथा पीठं तथा वे पोण्डवधनप्‌ ॥ ११४॥ पुरस्थिरं तथा पीठ च॑न्द्रुस्थिरमतः परपू । पृणरेटे महापीठमर्बुवं च ततः प्रम्‌ ॥ ११५ ॥ आश्रातकेश्वरं पीठमेकाम्रं च ततः परम्‌ । निश्नोवःपीठमनषं कामकोटं ततः परप्र्‌ ॥ ११६ ॥ केलासभ्रगुकेदारं पीठं चन्द्रपुरं ततः। भीपीठे च तथौकारे जालेधरमंतः परम्‌ ॥ ११५॥ मालवं च ततः पीठं कलान्तं देवकोटकम्‌ । गोकर्णं च महापीठं मारुतेश्वरमेव ख ॥ ११८ ॥ १ ख. राशितः । २ ख. ःस्थितं त । ३ ख. चरस्थितम" । ४ ख. दरम्‌ । ५५४ कक ~~ ~~~ '=--~--नकन्कन्नकनक-~----- ----~----- ----- ->--~- ~~----------------~ ------~--~--~----~ ~~~ ईश्व्र्रक्तं [१ ४ वतुर्दर, १४३५ अड्हासं च विरजं राजगेहं महा५यप्‌ । पीठं कोष्टुगिरिं प्रोक्तमेटापुरमतः परम्‌ ॥ ११९॥ कमश्वरं महापीठं परहापीठं जयन्तिका । पीठमन्जयनी चेव चरि क्षीरकामिधम्‌ ॥ १२० ॥ हस्तिनापुरपीठं च उड्डीश च प्रयागकम्‌ । षष्टठीरो च तथा पीठं पायापुरजटेदवरम्‌ ॥ 1२१ ॥ भलयं च महापीठं भीरोटं मेस्कं गिरिम्‌ । महेन्द्रं वामनं चैव हिरण्यपुरमेव च ॥ )२२॥ महालक्ष्मामयं पीटर दडीयानमतः परम्‌ । छ(याच्छ्रपुरं पीठं तथेव परमेश्वरि ॥ १२३ ॥ पथाकशत्पीठविन्यासं मातृकावःन्यसेत्सदा । षोढा न्यासो महदिि न्यस्त्वा साक्षात्स्वयं हिवः ॥१२४॥ अथ कामान्यसेदवि दाडिमीकुसुमप्रभान्‌ । वामाङ्कराक्तिसहित।न्पष्पवाणक्षुकामकान्‌ ॥ १२५ ॥ ह॒क्तयः कुङ्कुमनिभाः सवामरणभषिताः । नीटोत्पलकरा ध्येयाख्रेलोक्याकषणक्षमाः ॥ १२६ ॥ न्यसेत्कापरतिं प्श्चात्कापगप्रीतिं सरेस्वरे । कान्तहच कापिनीयुक्तो श्रान्तो वे मोहिनी युतः ॥ १२५७ ॥ कामाङ्ग: कमले तद्वत्कामचारो विलासिनी ! कणकत्पकते तद्रव्कोमलरयामट तथा ॥ १२८ ॥ कामवधंनसंयक्ता विज्ञेया त॒ राचिस्मिता। कामश्च विस्मितायक्ता विरालाक्षोयतो र्भः ॥ १२९॥ रमणो टेटिहायुक्तो रतिनाथदिगम्र । रतिभरियर्च वामा च राभिनाथरच कुभ्निका ॥ १३० ॥ स्मरेण च युता कान्ता रमणः सत्यया युतः । निश्ञाचरशइ्च कल्याणी नन्दनो भोगिनी तथा ॥ १३१ ॥ नन्दकः कामदायुक्तो मदनरच सलोाचना । मलावण्यायुतो देषि तथा नन्दस्रतामिधः ¦ १६२ ॥ { ९ ख. "यःपीठे सुरेश्वर । २क. ग. देव्या न्यः । २ ख. कामधुकमः।४ ख. राम ५ सख, नन्देशः कामिर्वाय' । & कं ग. °न्दयिता । [4 ४च शः १८८} ज्ञानाणवतन्भरू । ५५५ निराचररच मरदिन्या रतिर्हैसस्ततः परम्‌ । कलहः प्रियया य॒क्तः पष्पधन्वा च काङ्क्षिणी ॥ \ ६३ ॥ महाधनरच समुख। भ्रामणीनंिनीयुतः। भीभरच जटिनी यक्ता भ्रामण. पालिनीयतः ॥ १३४ ॥ भ्रमणेः रिखिनीयक्तो शान्तमुग्धे ततः परम्‌ । भ्रामणो रमया यक्ता मगभूमा ततः परम्‌ ॥ १३५ ॥ भ्रान्तरचामरलोला च भ्रमावहस्रचश्वटे। मोहनो दी घजिह्वा चं मोचकरच तथा सती ॥ १३६ ॥ तथा मुग्धरच लोलाक्षी मोहमदृनमृङ्किणी। मोहकरच चपेटा च मन्मथे नाथया युतः ॥ १३७ ॥ मातङ्गमालिनीयग्भं मङ्ग च कलहैसिनी । गायकेन समयक्ता तथावे विडवतोमरवी॥ 4९:॥ गर्जनदनिकया यक्त गतिश्च तदनन्तरम्‌ | नतंकः सह रञिन्धा खेटः क।(म्तिक्षमन्वितः ॥ १४९ ॥ उन्मत्तः कठकण्टे च मत्तकश्च वृकद्री । मेघः इयामान्वितो देदी विमलश्रीः कमास्िये ॥ १४० ॥ मातक णेव सेदेवी( वि ) मात्कवत्सदाऽनपे । अनेन न्यासयोगेन ञलोकयक्षोभको मवेत्‌ ॥ १४१ ॥ ष[टायाक्िप्रेशान्या नवयोन्यङङेतं न्यसेत्‌ । भ्रोजरयोरचयके चेव राङ्क(स्येष दशोनं ॥ १४२ ॥ अंसद्वये च हदये न्सेत्कूपरक्छक्षिषु । जान्व॑न्धपदगृद्येष पारवंहत्छु स्तन्ये ॥ १४६ ॥ कृण्ठे च नवयोन्याख्यं न्यद्धौजनयात्मकम्‌ । पुनर्बालां सप्रच्चाय षोडरांण। प्रविन्यसेत्‌ ॥ १५४४ ॥ पुनघंलां समृच्चायं चतुरस च वचिन-तयेत्‌ । ग।लकं न्यासयोगेन श्रीचक्रं परिचितयेत्‌ ॥ १४५।॥ पट्‌चकरेषु ठकलाटे च सीमन्ते च हिरोचिके। भव स्थानानि संकल्प्य न्येदोवि ततः परपु ॥ १४६ ॥ [ ब [1 त क ~~ ~~~ -~- ---- -- ~~ ^~ म [१ भ न न ---~---------- ~ ९ ख. णः राह्किनी"। २ ख. च कषर्द्श्च तथा मतिः। २ क. श्युक्तं भहिणीकश्च ह" । ४ क॒ जगदानन्दिकायु*। ५ क. गीतश्च । & ख पुस्तके °न्वण्डगश इति । पाठ. त्तिरम । ७ ख, "कारं १" । ५६ द्वरपरोक्त- [ , ५वश्चैदशः पर्डः] श्रीवियां बह्मरन्धे च पृष्ठतो गरषः कमात्‌ । तिथिनित्यास्ततो `देवी मातुकास्वरसंय॒ताः ॥ १४७ ॥ मातुकावन्न्यसेद्रकजे सवे पोभाग्यदायकाः ॥ १४८ ॥ हति श्रीभज्ज्ञानाणेवे नित्यातन्तरे भ्रीविद्यान्यासविषानं नाम चतुदृंशः १२२२॥ १४॥ अथ पञ्चदशः पटः! । इभ्वर उवाच-- खण दवि प्रवक्ष्यामि नित्यापण्डलम॒त्तमप्‌ । कामेश्वरी महाविद्या स्वंलोकवरकरी ॥ ३ ॥ बालां तारं च हध्परान्ते कामेदवारिपदं टिखेत्‌ । इच्छाक(मफटप्रानते प्रदेस्वंपदं छिखेत्‌ ॥ २॥ ततः सत्ववरं त्र यात्करिसर्वजगत्पदप्‌ । क्षोभणान्ते करि त्रूयाद्धकारजन्रितयं छिखेत्‌ ॥ ३ ॥ पश्च बाणान्समाटिख्य संहारेण कुमारिकम्‌ । एषा कामेश्वरी नित्या प्रपङ्गात्कथिताऽद्विजे ॥ ४॥ वाग्भवं मगराग्शन्ते भगे भगिनि चाऽऽलिखेत । मगोद्रि भगान्ते च भगमा मग(वहे ॥ ५4॥ मगगद्ये मगप्रान्ते योनिप्रान्ते मगान्तिके । निपातिनि च सर्वान्ते ततो भमगवरकरि॥ ३ ॥ भगरूपे ततां टेख्यं नीरजायतलो चने । नित्यङ्किनने भगप्रान्ते स्वरूपे सवं चाऽऽटिखेत्‌ ५ ७ ॥ भगानि मे दह्यानयोति वरदेति समालिखेत्‌ । रेते सरेते भग च ह्किने किलन्नद्रषे ततः॥ < ॥ क्लेश्य द्रावयाथो च स्व॑सच्वाम्भगेश्वरि । अमोघे भगविच्ये चक्षुमक्षोमय स्षंच॥९॥ सस्वान्भगेभ्वरि व्रयाद्वागमवं ब्टृजमादिमम्‌ | भैब्ठुं मष्ट च हृष्ट च हं स्लिन्नेच ततः परषू ॥ १०॥ सर्वाणि च मयान्यन्तेमे वरां चाऽऽनयेति च। ह्मीबीजं च हर प्रान्ते वरे मत्पकमक्षरम्‌ ॥ ११॥ ---- ~~ 0 भन =+ चीकिकदिद्कनयेन ---*=~ ~~ ^= ~~~ > जय क क. ग. ववी भा । २८. यद्‌ वूत्‌। ६ स. च भाद्र त' इति पठन्तरू। १५अद्‌राः पटः] ज्ञानाणवतन्बम्‌ । ५७ > ७ भवन्तीं समालिख्य विधेय भगमािनी । प्रसद्गात्कयथितां पथचत्वारराच्छताक्षर ॥ १२॥ षरावीजं समच्ायं नित्यद्किने मदद्रवे । अभ्चिज(यान्वितो मन्तो नित्यद्चिननेयमीरिता ॥ १३॥ सर्वसोभाग्यद्ाजी च सवेश्वयधरदायिनी । प्रणवं पूर्वभच्चार्य तथाऽङ्कुरायगं छिखित्‌ ॥ १४॥ तन्मध्ये विलिलेदवि भरोमातमकमक्षर्थं । चवगंमन््यहीनं तु विकिषेद्रह्धिसंस्थितम्‌ ॥ १५ ॥ चतुदरस्वरोपेतं बिन्दुनादाङकिंतं पृथक्‌ । वद्धिजायान्वितो मन्नो भेरुण्डायाः फलप्रदः ॥ १६ ॥ भरवनेरीं समुच्चायं चतथ्यां वहविवासिनीष्‌ । हृदन्तोऽयं मनर्द॑वि नि्येयं बह्धिवासिनी ॥ १७ ॥ प्रणवं भवनेशानि फरेमात्मकमक्षरम्‌ । सविमर्गः शाही पञानिष्यङ्किनने मदद्रवे ॥ १८ ॥ वह्निजायान्विता विया सर्वन्वयंप्रदायिनी । महावियेश्वरी नित्या प्रसङ्गेन मयेरिता ॥१९॥ पराबीजं समुच्चायं रिवदूतीं च य॒ता । हेद्न्तोऽयं मनुदवि दूती सर्वक(मद्‌। ॥ २० ॥ आओक।रवीजसचाय परां कव चमालिखेत्‌ । तेचछेक्षः समलेल्य बीजं च समालिखेत्‌ ॥ २१ ॥ हकारं क्ष १२ धाच्च व्थिय दाद्दाक्षरी । र्व।रत। नाम त्ययं तरिषु लकपु दुभा ॥ २२॥ सवसिद्‌ाननम। १।ल८ेव कलसन्दरी भाया पूरितं कयात्तथा वैं नित्यमेरवी ॥ २३ ॥ पश्च बाणाश्च देवरी नित्या राकाक्षरी भवेत्‌ । नेलोकेयावमला विया नित्याख्प। परमेश्वर ॥ २४ ॥ पथ्वक्षरी बाणबीजर्नित्येयमपरा प्रिये । प्रणवं मुवनेसानि फरेमात्मकमक्षरम्‌ ॥ २५ ॥ शमात्मकं दवितीयं च मवनेरयङ्कर ततः ९ स. "ता विया सर्वोकवशंकरी । ३ फ, ग, न्वतो ५८ दश्वरपोक्त- [ 1 ५पश्चैदशः पठः नित्यशब्द समद्धूत्य संब॒द्धचा तु मदद्रवाप्‌ ॥ २६॥ कवचं चाङ्कुर पञ्चद्रोनींलपताकिनी । वान्तं कालसमायक्तं बहिवाय॒गतं ततः ॥ २७ ॥ पुथक्पश्चसमाय॒क्तं ततः राकस्वरान्वित्‌ । भिन्दुनाद्‌ाङ्कितं बीजं नित्थेयं विजया प्रिये ॥ २८ ॥ चन्द्रवारुणस यक्त त।रर्बाजं स्माटिसित्‌ । चतथ्यां त॒ ततो देवि विलिखेत्तवंमङ्गलाप्‌ ॥ ५९ ॥ हृदन्तोऽयं मनर्देवि नित्यं सर्वमङ्गला । तारं हद्धगवत्यन्ते ज्वाठामाछिनि देविंचं॥ ३०॥ दिरुच्चायं च स्वान्ते भृतसहरकारके । ज(तवेद्सि संलिख्य ज्वलन्तिपद्‌ युग्मकम्‌ ॥ ३१ ॥ ज्वठेतिप्रज्वलद्रद्रं हक! रद्वितयं टिखेत्‌ । वहिबीजनथं हं च अघ्लस्वाहान्वितो मनः ॥ ३२ ॥ ह्यं नित्या महादेषि ज्वालामाटिनिका षरा। कवग।न्तं स्वरान्तं च दाकस्वरविभूषितज ॥ ३२९॥ विःदुनाद्कलाक्ान्तं विचिजा परमेश्वरी । अकारािष सवेषु स्वरेष कभतो न्यसेत्‌ ॥ ३४ ॥ अरस्वरे परभरानि श्रावियां विभ्वमत्िकाम्‌ । स्वरव न्यस नित्या नारजायतलाचन ॥ ३५ ॥ प्रकट।या न्यसेवश्चाद्‌[धारादिष्‌ मन्बषित्‌ । स्थितिन्यासं ततः कय।च्छीविधयाषोडराक्षिरेः॥ ६६ ॥ पश्चाङ्गृल।१ करयो अ्यरन्ध खे इदि । रयं मिन्यस्य नान्यादिपादन्ते चेकमद्धिजे ॥ ३७ ॥ गलादिनाभेययन्तमपरं हिं ततः परम्‌ । बह्मरन्धादिकढान्तमेकं वेन्यस्य पादयोः ॥ ३८ ॥ अङ्गटीष च विन्यस्य न्यासोऽयं स्थितिकारकः। स॒ष्िन्यासं ततः कय।त्सवंस्िद्धि प्रदायकम्‌ ॥ ३९ ॥ बह्रन्धेऽलिके नेजश्चतिघ्ाणो्कष च । दन्तान्तरोध्वंके देवि जिद्वामं गलबुपके ॥ ४० ॥ रू. शं विया देवि नी" ।२ ख, दवीनण्तं त । २८. च दयाः | # श्र. रत्रित० इति पाठान्तरम्‌ । [१५ पश्चरुशः १२२} पीर १ खे, मन्नीस। २ ख ज्ञनाणंवतन्त्रपू । पृष्ठे सर्वाङ्गहद्यस्तनकुक्षिषु लिङ्गम । भी वियर्णेन्यसेदेवि मन्तरं सवेसप्रद्धये ॥ ४१॥ सवदि विन्यसेष्पश्चाश्यपकत्वेन सन्द्रि। प्राणानायम्य विधिवन्प्रद्रापंनद्धवि्रहः॥ ४२॥ संक्षोभद्रवणाकषंवरयोन्मादमहाङ्कुश्चाः । सेधरी बीजरूपा च योनिमृद्ेत्यनुकभातू ॥ ४३॥ परजिन वक्ष्ये कमतो मद्राणां परमेश्वारे | पथषाणेः पथ मुद्राः करोमात्मकयक्षरप्‌ ॥ ४४ ॥ आद्यं तु रुद्रभेरग्या बीजं सादारिषं तनः । ततस्तु वाग्भवं देवि कमेण हि चतष्टयधु ॥ ४५॥ चतुमुद्रास बीजानि नवमद्रास्वनकरमात्‌ । अथ वक्ष्ये पहेज्ञानि म॒द्राविवरणं कमात्‌ ॥ ४४ ॥ पामहस्तेन प्रष्टं तु षदध्वा कर्णप्रदशके । तजेनीं सरन्यरं छृत्वा भ्रामयेत्तन्बर वित्तमः ॥ ४७ ॥ साभाग्यदण्डिना मद्रा न्यासकाठे तु सचिता। अन्तरष्गृष्ठमष्टचा तु निरुध्य जगतीमिमाप्‌ ॥ ४८ ॥ रिपुजिहाय्रहा मद्रा न्यासकाले त॒ चिता ! पाणिद्वयं महेशानि परिवर्तनयोगतः ॥ ४२ ॥ योजयित्वा तजजनीभ्यामनामे धारयेत्िये । भध्यमे योजयेन्पध्ये कृमिष्ठे तदधस्तथा ॥ ५० ॥ अङ्गृष्ठावपि संयोज्य त्रिधा य॒ग्मक्रमेण तु । जिखण्डा नाम म॒द्रेयं चिप्राह्मानकमणि ॥ ५१ ॥ विरलो तु करौ छृत्वा मध्यमे मध्यगे कृरु । अङ्गुष्ठाभ्यां कनिष्ठे च संपीड्य सरले ततः ॥ ५२ ॥ तजन्यो दण्डवत्कृर्थान्मध्यमस्ये ह्यनापिके । सवसंक्षोभिणी मुद्रा बैलोक्यक्षोभकारिणी ॥ ५६ ॥ मध्यभ त्जनीयुक्ते सरले स्यात्तदा भवेत । सर्वविद्राविणी मुद्रा द्रावयेत्सचराचरप ॥ ५४ ॥ कानष्ठाभ्यां सं? इति पाठान्तरम्‌ । 9 9 . “तः । केवलं वा । ३ स्र, निचध्नञ्ज!° । ४ ख. ^टुग्षठौ -----~---- ---~- ~ ~ ~ ------~ ~ ------~-------------*--~------ --------- ~~~ --- १ ख. "मत्रेण ) २ ख. ्योज्याः स?। ३ ख. 'मानखदशिको । अ। ४क.ग दन्वरप्रोकतं- [१ ५पश्चरृशः ¶२ः भध्यमे तर्ज॑नीयगमे वके कूर्यात्सलो चने । एतस्या एव मुद्रायास्तदा कृषणकारिणी ॥ ५५ ॥ बिपरीतो तलो कत्वा चाड्गली हन्मखा यजेत्‌ । परिितनमोर्गेण कमेण मिबिडास्ततः ॥ ५६ ॥ अद्कगृष्ठवग्रदेरो तु तजजन्यावङ्कुरारृती । स्थां एकञ्न संयोन्य सववेवरयकंरी भवेत्‌ ॥ ५७ ॥ पुटाञ्जलिकरो कत्वा मध्यमागमंसंस्थिते । परस्परक निष्ठे त तजेन्थ्गते ततः ॥ ५८ ॥ अनामिके तु सरटे मध्यमांमुखदशगो । अष्गष्ठो परमेशानि सर्वोन्मादनकारिणी ॥ ५९ ॥ एतस्या एव मद्राया अनामातजंनीकरमात्‌ । अङ्कराकारसरूपा तु मद्रेय त॒ पहाङ्कृका ॥ ६० ॥ घामं भृज दृक्षभ॒ज दक्षिणं वामदेशतः । निवेहय योजयेत्पश्चात्परिवत्यं कमेण हि ॥ &१ ॥ कनिष्ठानामिकायुगमे तर्जनीभ्यां निरोधयेत्‌ । मध्यमे सरले रत्वा योनिवत््ररो ततः ॥ ६२ ॥ अद्गृष्ठो खेचरी मद्रा पार्थिवस्थानयोनजिंनी । प्रियेयं सर्वदेवानां खेचरत्व प्रदायिनी ॥ ६३ ॥ परिवर्याजाशे रत्वा कनिष्ठाथगते ततः । मध्यमे स्थापयेदेवि कनिष्ठे धारयेत्ततः ॥ ६४ ॥ अनामिकाभ्यां सदं तजनोमध्यमायगम्‌ । अङ्गृषठ,भ्यां समायोन्यमधचन्द्रारृतिं प्रिये ॥ ६५ ॥ वीजमुद्रयभाख्याता सवानन्दकरी प्रिये । परिवत्यं करो सम्यक्तर्जनीवोमने स्मे ॥ ७६ ॥ मध्यमे कर्‌ तन्मध्ये योजयेत्तदनन्तरम्‌ । अन्योन्यानामिके देवि कनिष्ठे त॒ यथास्थिते ॥ &७ ॥ अङ्गृष्ठाभ्यां योजिताभ्यां योन्याकारं तु कारयेत्‌ । = भ्व्य ~ ------------------~ ~ रिङृत्याक्रः । ५ ख. योज्ये । & क, ग, “जिता । प्रि। ७ ख. “युक्तम्‌ । अ । € ख. "ति यजेत॒ । वी } ९ क. ग, 'वाहने । १६ षोडशः पदः ज्ञानाणवतन्तरम्‌ । ९१ योवियुदेयमाख्याता परा जेटोक्यमातका ॥ ६८ ॥ एवं विन्यस्तदेहः सन्मद्रामनद्ध विग्रहः । अम्तयागविधिं कुर्थायेन साक्षात्स्वयं विभुः ॥ ६९ ॥ हति भरीभन्जञानाणवे नित्य।तन्ते प्रीवि्यन्यासविवरण नाम पश्चदशः १२८६।॥१५॥ अथ षडक्षः पटलः । [_ _ ~ णमी धीदेष्युवाच- अन्तर्यागविर्षिं देव बहि्थीगविपिं तथा । सफलं कथयेशशान ययं तव वह्ुभा ॥ १ ॥ इश्वर उवाच-- शण देषि प्रवक्ष्यामि यजनं चाऽऽन्तरं महत्‌ । मृलादिबह्मरन्ध्रान्तं भिसतन्तुतनीथसीप्‌ ॥ २ ॥ उद्यत्पयप्रभाजालविद्यत्कोषप्रिभापंयी । चन्द्रकोरिप्रमाद्रोवां चेलोक्येकप्रभार्मयीम्‌ ॥ ३॥ अहोषजगदुत्पत्तिंस्थितिंसंहारकारिणीम्‌ । ध्यायेन्मनो यथा दुर्वी निश्चल जायते तथा ॥ ४॥ सहजानन्दसं दोहमम्दिरं भवति क्षणात्‌ । मनो निश्चलतां प्राप रिवरक्तिप्रभावतः॥ ५॥ समाधिर्जायते तन्न संज्ञाद्रयविज्ञम्मितेः। स्वय॑प्रज्ञातनमेको द्यसंप्रज्ञातनामधृतू्‌ ॥ ६ ॥ स्वयप्रज्ञातसंज्ञस्तु राक्त्याधिक्येन जायते । असंग्रज्ञातनोभेको शिवाधिक्येन वे भवेत्‌ ॥ ७ ॥ स्वयप्रज्ञातमेदस्तु तीजस्तीवतरो भवेत्‌ । असंप्रज्ञातभेदस्तु मन्दो मन्दतरस्तथा ॥ < ॥ ( »‹ संज्ञा प्रज्ञा न यजरवं स्वयप्रज्ञोऽभिधीयते । असंप्रज्लो हि भरयस्त॒ स्थितप्रज्ञः प्रतिष्ठितः ॥ ९॥ ~ -- ----~ ~----------~~------~-~ <नुश्विहवान्तर्गतो ग्रन्थः ख. पुस्तके नात्ति । ~~ ~~~ ~--~--~--~~ ~ १ 0 क 1 श । न १ ख, गें उरूहि बः । २ ख. "कलाकार इशाः। २३ ख. च्यस्म्‌ । ४ ख. "पयम्‌ । ५ ख, प्दरावं चैः ।& ख. पथम्‌ । ७ ख. करप । ८ ख. देवि । ९क. म, तप्र । स्य । १० ख. नामा त॒ ्िषनघ्वेन वै" । ६९ हन्वरपाक्तं- (१६१ोदशः ¶८बः परघषाप्रत्ञाममेवेदमसंस्मयमिति दयम्‌ । संता यमिदं दोव शिवतस्वेन वे भवेत्‌ ॥ १० ॥ ) हास्यरोदनरोमाश्कम्पस्वेदोदिसक्षणः । तीघस्तीभतरो देषि समाधिरुपलक्षितः ॥ ११ ॥ निमेषव्जिते नेते बपुस्तष्टक्षणं स्थिरम्‌ । मम्दो पम्दतरो देवि समाधिः परिकीर्तितः ॥ १२॥ रामेन च वेथेन खी पूयान्निरम्तरमू । अन्तयागविधिं त्वा बहिर्थजनमायरेत्‌ ॥ १६ ॥ एवं विन्पस्तदेहः सन्सवत्मा साधकोत्तमः । ध्यायेन्निरामयं वस्तु जगञ्चयविमोहिनीष्‌ ॥ १४ ॥ अहोषष्यवहाराणां स्वामिनीं संविदं पराः उद्यत्मृयसहसामां दाडिमीकुषमप्रमापर ॥ १५ ॥ जपाकुसुमसंकाशं पद्मरागमणिप्रमामर्‌ । स्फुरत्पस्मनि्मां ततपकाथनामां स्रेभ्वबरीष्‌ ॥ १६ ॥ ररातपकदलाकारपादपष्टवराजेतामू । अनर््यरत्नखवितमञ्जीरचरणदयाप्‌ ॥ १७ ॥ पादाङ्गुठकीयकक्षिप्तरलतेजोविराजितापू । कदलीललितस्तम्भस्दुमारोरुकोमलापू ॥ १८ ॥ नितभ्बविभ्बविखसद्रक्तवसखपारण्छताप्‌ । मेखलेबद्ध माणिर्यकिड्मकि गीनादबिभ्रमाम्‌ ॥ १९॥ अलक्ष्यपध्यमां निम्ननामिं शातोदरी परापर । रोमराजिलतोद्धूतमहाकुचफलान्विताम्‌ ॥ २० ॥ सुवत्तनिबिडोततङ्घकुवमण्डलराजिताप्‌ । अनर्ध्यमोकितिकस्फारहारभारषिराजितापर्‌ ॥ २१॥ नवरत्नप्रभाराजदूभेदेयकविभषणाम्‌ । श्रतिभूषामनोरम्यकपोलरस्थलमञ्जलापन ॥ २२॥ उयदादेरथसंकाशताटर्कस्भुखप्रमाष्‌ । पर्ण चन्द्र भृखीं पर्मवदनां ` वरनासिकाप््‌ ॥ २६३॥ १ ख, "दादिक्ितः । ती । २ ल, 'लाबज्यमा०। ३ ख, "रडाभूत । $ स. "म क्रीम्‌ । ५ ख, °नां मीनलो नाम्‌ । [0 [१ ६बोहशः पटवः] जाना्णव॑तन्त्रपू । ५६ स्फरन्मद्नकददण्ड सुभ्रुवं पदमलाचनाप्‌ । ललादपटृटसंराजद्रत्नाढचतिलकाङ्किंताम ॥ २४ ॥ मुकरामाणिक्यषटितमकुटस्थलाङक्किणीम्‌ । स्फरश्चन्द्रकल्ाराजन्परकृटां च जिलोचनाश ॥ २५ ॥ प्रवालवदह्लीविकषदराहुबह्धीचतृश्याम । श्षकोदण्डपुष्पेपुपाशा्क्‌ राचतुजाम॒ ॥ २६ ॥ सर्वदेवभयीमम्बां स्वसोमाग्यसुन्दरीतं । सवंतीथंमर्या दिग्यां सवंकामप्रपूरिभीम्‌ ॥ २७ ॥ *सवेभन्नमयी नित्णं सवागमविरारदाम्‌ । स्ेक्षेज्नमयीं देवीं ' सर्ववि्यामयीं शिवाम ॥ २८ ॥ सर्वथागमयीं बियां संवैदेवस्वरूपिणीम्‌ । सर्वज्ञाङमयीं नित्यां स्वागमनमस्कतामू ॥ २९ ॥ सर्वाज्नायमयीं देवीं सवायतनसेविताम्‌ । सर्वानन्दमयीं ज्ञानगह्न ां संविदं पराम ॥ ३० ॥ एवं ध्यात्वा प्रामम्बां वहनास।पृटं कमात्‌ । आबाह्य चक्रमध्ये तु मद्रया हि जिखण्डया ॥ २१ ॥ संस्थितां चिभ्येत्तज भीपीटान्तर्निंवासिनीम्‌ । भद्राः संदक्येदेवि तर्पणेस्तु त्रिधा यजेत्‌ ॥ ३२ ॥ लथाक्गः कस्षयेदेहे देग्यास्तु परमेश्वरि । गन्धपुष्पाक्षताद च देव्ये सम्यङ् निवेदयेत्‌ ॥ ६६ ॥ उपचरिः बोडरामिः संपूज्य परदेवता { । तर्पणानि पनदुयाध्रिवारं मूठवियया ॥ ६४ ॥ एतेस्मिम्मये देषि तिथिनित्यां प्रपजयेत्‌ । कामेभ्वर्यादिक। नित्या विचि्रान्ताः परेभ्वरि ॥ ३५ ॥ प्रतिपत्योर्णमास्थन्ततियिरूपाः प्रपृजयेत्‌ । विभाष्य च मान्यश्च पर्वदक्षो्तरं कमात्‌ ॥ ३६ ॥ .. रेलाष िरिसेतन पञचप् कमेण हि' [ +इदमर्षं ख. पुस्तके नास्ति । १क.म. परियां । २ त. "वैयोग। २ ख, धैरेदखः । ४स. “लादीपुर।१ छ, स्रमधिद्‌" । [कि 9 9 ए, ॥ ६४ दश्वरप्ोक्तं [१ दषोडश पटडः] अकाराया उवणौन्ता दक्षिणस्यां विचिन्तयेत्‌ ॥ ३: ॥ ततश्च पूर्वरेखयामूकारादिकपश्चकम्‌ । वििष्योत्तरेखायां शक्त्या रवोटखेत्ततः ॥ ३८ ॥ अनुस्वारान्तमन्स्त विसे षोडरीं यजेत्‌ । वमावर्तेन देवेशि नित्याः षोडदा कीर्तिताः ॥ ६९ ॥ प्रतिपत्तियिमारमभ्य पोणमास्यन्तमद्विजे । एकैकां पजयेनित्यां महासोभाग्यमाप्नुयात्‌ ॥ ४२ ॥ रष्णपक्षे महेशानि पूजयेत्तिधिमण्डलमष्‌ । बिचित्राधा वरारोहे यवल्कामेश्वरी मवेत्‌ ॥ ४३॥ पुजनीया विलोमन भक्त्या त॒ परमेश्वरी । कलाः षोडरा देवरी यस्व चन्द्रकल(; कमात्‌ ॥४२॥ स॒ सोभाग्यं महादृवि प्राप्नाति गररासनात्‌ । कमिश्वय(दिक( नित्याः पृजयित्वा। कमात्ततः ॥ ४३॥ तियिनित्यां जिधा देवि पूजयेद्धाग्यहेतवे । पन. श्रीज्िपुर। नित्यां यजेत्सोभाग हेतवे ॥ ४४ ॥ एतस्मिन्समये दवि गरन्सं पूजयेदवधः। पुप्पस्सको चयागेन कथयामि तवानपे ॥ ४५ ॥ ररिमवन्द्‌ दलमितं गरवस्त राताधिक।;। तस्मात्तको चयेतपप्पमामिताः सिद्धिहानिद्‌ः ॥ ४६ ॥ न्ठकततिविज्ञेथा भिताः सवसमू।द्धदाः। पुष्पं संकोाचभन्नाचेद्धादरो नष्टसंततिः ॥ ४७ ॥ संतत्या नष्टरूपः सन्न भवेदेवताप्रियः। अत एव मया सम्यकपृष्पं सकचितं प्रिये ॥ ४८ ॥ काभराज।र५विय।(या गरवस्त स्रद्धदाः मध्यप्राक्न्यभ्रमष्ये हि गृरुपड्कं जिधाऽ्चयेत्‌ ॥ ४९॥ पराख्यान्पूजयेदादो प्रापरषिभाककान्‌ । ततोऽपरा्ञिधा दवि गररून्धपजयेस्पिये ॥ ५० ॥ दिभ्याषे तु परनििद्धि सप्तसख्याम्वरानने। 0 ऋ 1 "क 1 कक वाडा उका १ ख. "खाया दचकणादिप' ।२ क. ग. "कत्यदीनि हि" । ३ ल. गन्तम पि ६ ख, गक्नित्य म०। ५ स, मह्देविः। [ १६बोडशः पटः] ज्ञानाणवतन्त्रमू । आनन्दनाथकब्दारन्ता गरवः पुरुषाः प्रिये ॥ ५१ ॥ शियः षराम्बाशब्दान्ता विज्ञेया वीरवान्दते । परप्ररूशो देवेशि ततः परदिवो मतः \ ५२ ॥ प्रा राक्तिस्तथा देवि कोटेश्वर इति प्रिये । ६५ उक्ला देवि कलेरानकामश्वयम्विकाः कमात्‌ ॥ ५३॥ मनिमख्यास्त गरवः पराख्या [दव्यङूपणः। भोग्टिन्नस्त समया वद्मख्पः महजस्तथा ॥ ५४ ॥ प्रापराख्पसिद्धेच मानवोष इण प्रिये । गगनो विश्वषिमलो मदन) यत्रनस्तथा ॥ ५५ ॥ लीला स्वत्मप्रियः पश्चान्नागमरूपस्त मानवाः । अपराः परमेक्ानि~+ नियता अक्षरा इमे ॥ ५६॥ एतच्रयं त नियत दूरकानां हिताय च। मयोदथतं महेशानि प्प संकृिते प्रिये॥ ५७ ॥ मानबोघान्तके पश्चात्स्वगृरानेतयं ग्रजेत्‌ । परमेष्ठी गरुः पश्चादरगरः प्ररणसंज्ञितः ॥ ५८ ॥ स्वगरश्च महानि पूजयतत गरुत्रयम्‌ । अथ वा मानवोघान्त ए स्वगरुभचयेत्‌ ॥ ५९ ॥ अय प्रकारः क(वतः प्रक(र्‌'न्तरुच्य । वन्द्यं सवप्रकराणां मानवौघधिकदिथ ॥ ६०५ गरवो नवसंख्याक्रा इह यवद्ध';न्ि हि । नवचकेश्वरी यस्म(चावत्पणं प्रक, रायेर्‌ ॥ ६१ ॥ मानबौपे तदा देवि द्रासप्त भवान्ति हि| पश्वात्संक) चयेदष्पं नवमं श्रगु यजेत्‌ ॥ ६२ ॥ अन्ञातगरूरिष्याणां कथयामि वरानने । गर्भ्यो नम उच्चयं पदृक(भ्या नमा लिखेत्‌ ॥ ६३ ॥ गब प्रमन्ति च ग॒रूभ्धा नवत इत्यप्‌ । अतत्र, पुस्तकं पाटा तरम्‌- न्ता धरय बसविन्दत । जअम्ब्रान्ता गरवः प्रता छ्वीरिङ्धाः परमेश्वरे । पर" घ. पुस्तके ।न पष्प स्क्‌। १ ख प्रि ।४५ष. + © ¢ चेत प्रिय । एः इति पाठान्तरम्‌ । मयः सहजा वेदरसंख्यर:। २६. दषा ममित्राघषञ । रक्‌, स्वात्मा श्च परनेष्ठयन्तके तथा । ए ' इति पाठान्तरम्‌ । प्रि पः । ५ क. तवः) अज ।६ ए. काद्रुकम्‌ । गु । ७ छ. पुप्तक१ ६६ ईश्वरपराक्त [१ दषोदरः १९५ एतेषां पादूकास्तददाचार्येभ्यो नदी वदेत्‌ ॥ ६४ ॥ आचायंपादुक स्तद्रप्पू्विद्धास्त्‌ पादुकाः । सामान्यगरुरिष्याणां गरूपङ्क्तिरियं भवेत्‌ ॥ ६५ ॥ गुरुपङ्क्ते प्रपूज्याथ स्वय श्ाजिपुरा भवेत्‌ । गरुपङूक्तिविहानस्त परुषः पङ्क्तिवार्जतः ॥ ६६ ॥ सामान्यगरुपेरङक्तित्वान्न भवेत्पङ्गक्तवार्जतः । पष्पसंको चमाग।ऽयं मया सिद्धः रतः प्रिपे ॥ &७ ॥ कृपया परमेशानि -धकानां शिताय च । कामराजाख्फ्श्यरवः भरीविद्याविषये कम।त ॥ ६८ ॥ लोपामद्राख्यविद्याया गुरूज्छाण वरानने । प्रमायशिवश्चाऽऽया कमिर्"म्विका तथा ॥ ६९ ॥ दिष्योषश्च महोषश्च सर्वानन्दस्ततः प्रम्‌ । प्रज्ञदेव्यम्विका पश्वालसक्राञ्चः सप्तमो भवेत्‌ ॥ ७० ॥ दिष्याः परख्यगरवो लपामुद्राप्रभामयाः। दिव्यश्िचश्च केवल्यदेव्यम्भा च महोदयः ॥ ७१ ॥ सिद्धाः परापरा ज्ञेया मानबोर्धं ण मिये' | विया हाक्तिश्च बिभ्वश्च चतथः कोमलो मवेत्‌ ॥ ७२ ॥ पश्वमस्तु परानन्दं मनोहर इति प्रये । स्वात्मानन्द समप्तमस्त्‌ प्रतिभोऽ्टम उच्यते ॥ ७३ ॥ अपराख्या इमे दवि गरवः परिकीर्तिताः| पूर्व॑वयोजयेत्पश्चादृष्टानन्तरमेष च ॥ ७४ ॥ घ्रयं वा स्वग॒रं वाऽपि नवान्तं बाऽग्जलो चने । दृक्षिणप्र्तिक्ञिष्याणां गरुकर्मं उदाहतः ॥ ५५ ॥ संप्रदाया अने च ज्ञातव्याः स्वगरुक्रमात्‌ । संप्रदायविहीमस्य न दथातङक्तियुत्तमाम्‌ ॥ ७६ ॥ साधारणास्त गरवः सवेमेदेष वे समाः। शरुकमं प्रपूर्याथ यजेदान्नयदेवताः ॥ ७७ ॥ बेलोक्यमोहने देवि सर्वाशापरिपूरके । सरवसंक्षोभणे चके पृताप्न।य प्रपूजयेत्‌ ॥ ७८ ॥ १ स. पङ्कक्त्यातुनमः।रल्, °य । चिद्विश्वशक्तीन्वरकाश्च “ये कद्धिः शक्ति. ष्टश्च" इति पाठान्तरम्‌ । [१६ पोहशः पठः] ज्ञानाणेवतन्तरू | ६७ सर्वसोमाग्यदे चक्रे तथा सर्वाथसाधके । सर्वरक्ष।करे चक्रं दक्षान्नागरं प्रपृजयेत्‌ ॥ ७९ ॥ मध्यचक्रजये दोषे पशचिमाश्नायमचयेत्‌ । नवचकेषु देवेशे फोबेराक्नायमचयेत्‌ ॥ < ?॥ वैन्दवे परमेशानि मध्यसिंहासनं यजेत्‌ । अननेव प्रकारेण पजयेत्पथ पाकाः ॥ ८ १॥ भ्रीविया च परं ज्यातिः परा निष्कलर्शांभवी अजपा मातक्रा चेति पथ काराः प्रकीर्तिताः ॥ ८२ ॥ धीविया च तथा लक्ष्मीपहालक्ष्पास्तथव च । जिराक्तिः स्वसाम्राज्या पश्च लक्ष्म्यः प्रकातिताः ॥ ८३ ॥ भीषियां स्वरिता चेव पारिजतिश्वरी तथा जिपुटा पशथचवाणेशी पञ्च कत्पकताः स्प्रताः ॥ ८४ ॥ श्रीविद्यां पलप सधा भ्रीरमृतश्वरा । अन्नपूर्णेति विख्याताः पञ्चताः कामभेनवः ॥ ८५ ॥ भ्रीवियां सिद्धलक्ष्मष्टव मातङ्गो भुवनेश्वरी । वाराहीति च संप्रोक्ताः पश्च रलनाः प्रकीर्तिताः ॥ <& ॥ मरलटविया महशान श्रीषिद्या पारकोतिता । धारुणान्तं वद्धिसंस्थं बिन्दनादसमन्वितम्‌ ॥ ८७ ॥ धामनेत्रसमायक्तं टलक्ष्मीबाजमदाहतप । श्रीवोजं तु पराबीज लक्ष्मीवाजमदाहतम्‌ ॥ ८८ ॥ प्रणवं पृ्वमुच्चाय हीमात्मकं समृच्चरत्‌ श्रीपटा चान्‌ कमले कमलाये प्रसीदत ॥ ८९॥ लाये मध्यगतां ममं रुद्रस्थाने नियोजयेत्‌ प्रसीद यगलं दया ज्वी जं भ॒वनेश्वरीम्‌ ॥ ९० ॥ भिया बीजं तसो दयान्महालक्ष्मी च ( श्च )हन्मन॒ः। सप्तविंशातिवणात्मा महालक्ष्मीमनुमतः ॥ ९१ ॥ श्रीबीजं च पराबीजं कामराजं समाकिखत्‌ । इय जिराक्तद्वाश जिष लकाकष दुलमा ॥ ९२ ॥ >८ इति आरभ्य श्रीविद्यपुजसंस्थान इत्यन्ता ग्रन्यः ख. पुस्तक नास्त । १ ख पस्तके श्या पारििरीक्षी पञ्चपाणिश्वरी तथा । त्रि” इति पाठान्तरम्‌ ।२ख ग्ण कृविक्ी ' इति पाटान्तरम्‌ । ३ ख. ध्याप्रतशी । ४ स. शा चन्नयूणाचमा तै मा) &< ४ हश्वरप्रोक्तं- [१ धपोडशः १२बः] क 9. न्द्रण मादनं लक्ष्पीरदैवी दौघसषिमण्डिता | विष्णकरेश्वरीय॒क्ता रित्ययं वैष्णवी य॒ता (१) ॥ ९३ ॥ भ्रीषीजसंपटं कुयातसवसाखप्रश्मयिनी । प्रणवं पवमच्चार्यं पराहंमं सपद्धरेत्‌ ॥ ९४ ॥ ततः साह शिरो देषे वस्वणाऽयपीरितः। वेदादेफेवला देवी प्रा निष्कलरांभवी ॥ ९५ ॥ हंसो जार्वण ¬+ णंवस्त त्र मातकेति प्रकीर्तिता(तः) प्रणवं भवनेसान षियच्चन्द्राभिवायवप्र्‌ ॥ ९५ ॥ भुवनेशी ध्र्वं चव सरस्वत्ये नमो लिखेत्‌ । इय तु पारिजतेक्ञी पारेजातरतोपमा॥ ९७ काण्डवानेभ्वरीरिद्ा प्रसङ्गाव्कयथिता मया। चिषाजं च परवौजं मदमामा अिपटोदिता॥ ९८ ॥ पश्चकामश्वरीविदया वालान्यास्र समीरिता । वागमवे वमन च ध्वान्तं बिन्दुमयतभ्‌ ॥ ९९॥ मपी टनश्वरीविध्ा सरगप्ता छथितः मया । पराचोज त श्रीवीज वाराय।मादयपक्षरप्‌ ॥ १००॥ रान्यद्‌ राजलक्ष्मीति चन्द्रः मगविभूषितः। विलोमन्याद््वनिान सधा श्रीश्च प्रक्रीर्तिताः(ता) ॥१०३॥ वारमवं भवनरानि श्रीबीजं तदनन्तरम्‌ । वियत्तदादिखफटमित्यवण मभालिखत्‌ ॥ १०२॥ वियत्तदादिकं ते च फरानित्यव मनुमतः। चवगत्ताये तुथ पायारफेन्दुसंय॒तप्‌ ॥ १०३ ॥ महाचण्डं सप्रदृधत्य मंकृषणीति संलिखेत । कालमहान ₹इत्परक्ला पियादुन्दुममान्वितः(?) ॥ १०४ ॥ मायाबीजं तु कथितः सिद्धलक्षम्या महामनः । अन्नरपणां च देवोरि उनराम्नायकीतिंता ॥ १०५ ॥ मातङ्धिन्येति चांक्ञे वाङ्पायाश्रीसंपुटं लिखेत्‌ । हयं मातङ्खनी विया द्रादृक्षाणां प्रकीर्तिता ॥ १०६॥ वियदभ्चिसमायुक्ता वामनेजविभूषितप्‌ [ ता ]। भुवनेरी महेशानि दुमा भुवनत्रये ॥ १०७॥ [ १द६षोहशः पटटः] ्ञानाणंवतन्त्रमू । ६९ वारमवं पूरवं्रदधुत्य संबद्धा मगवत्यापि । वार्ताटीद्रेच वराही यग्मवाराहमख्यापि॥ १०८ ॥ सन्धे अन्धिन्ये नत्यन्तं सन्धिनी तत्परः परम्‌ । जम्भे जम्मिन्ये नत्यन्तं मोहे .मोहिन्ये यतं नमः ॥ १०९ ॥ स्तम्भे स्तम्भिन्ये दद्यक्तममकं स्तम्भनद्रये । मबदुषटप्रदु्टानां सर्वेषां स्वंमच्चरेत्‌ ॥ ११०॥ जिह्वास्तम्मं कुरु दद्र सीष्यवरयं कुर्‌ द्यम्‌ । वाग्द्टचतथं वाच भन्जपावकवह्ुभा ॥ .११॥ महादिद्येयमाख्याता सवतन्जष मापिता । भादेग्यवाच- मन्बास्त॒ कथिता दव स्वतन्त्रप गोपिताः॥ ११२॥ तानाराध्य कथं लोका जायन्ते भवि दृठेभाः | एतत्सर्वे पहादव कथय त्वं स॒पिस्तरम्‌ ॥ ११६३ ॥ रीरईश्वर उवाच- साधु पृष्ठं तया भद्रे टाकानां हितकाम्यया । अविज्ञातपनस्तच्वं भजना दुस्ता यथा 1) ॥ ११४॥ कथ्यतेऽत्र तथा देवि मवंतम्चपु गोपितम्‌ । मन््रविोधनं कुर्यान्मन्याणां च वि्ाद्धये ॥ ११५ ॥ च२रशघभव भिचा छृत्वा रेखात्रयं जयम्‌ । वृतः षोर शके चैव ततो वणीन्ममािखेत्‌ ॥ ११६॥ इन्द्राभिरुद्रनवनेत्रयगेन दिक्षु ऋत्व्टषोटराचत्दंशाभोक्तिफेष पापत्तालपश्चदञ्चवदहिमेमां कोष | वणाद्धिखष्धिपिभवान्कपशस्न धीमान्‌ "। ११७ \ मन्जायकाधक्छानां तु नामाणः पतति ध्रवम्‌ । सिद्िस्थावर्णैविज्ञेयं दिती साध्यनामकम्‌ ॥ ११८ ॥ स॒सिद्धं तु ततीयं स्याच्चतर्थमरिसंक्ञकप्‌ । सिद्धः सिध्यति काटेन साध्यः सिध्यतिवान वा ॥११९॥ सुसिद्धस्ततक्षणादेव साधकं मक्षयेदरिः। सिद्धसिद्धो जपास्मिद्धिर्हिगणास्िद्धसाध्यकः ॥1२०॥ ईन्वरपाक्त- [१६बोः शः १२३९] सिद्धिदः संग्राहास्सिद्धारिहनिि वै दिजान्‌ । साध्यः सिध्यति संक्टेशात्साध्यसाध्योऽतिदुःखशत्‌॥१२:॥ साध्यः ससिद्धा भजनात्साध्यारिः स्वायं हरेत्‌ । ससिद्धसिद्धोऽध्ययनात्फले दद्ययंथप्सितप्‌ ॥ १२२ ॥ छसिद्धसाध्यो जपायैः सिद्धियस्मादतोऽन्पंथा । सुसिद्धे त॒ सुतिद्धस्त प्वजन्मरूतश्रमात्‌ ॥ १२३ ॥ तस्मात्तु सर्वं सिद्धानां साधको यो जपेन्मनुः । प्रभिचारे रिपोरेषं यदि स्मान्भविषन्नयोः[!] ॥ १२४ ॥ ससिद्धऽरोषेरेषण स्वकुलाजाङहयेदध्सवप्‌ [1] । अर्िसिद्धस्त्‌ संहन्याद्रिसाध्यं त॒ योषितः ॥ १२५ ॥ अरिसिद्धस्वमन्बश्च कुलाच्छादनष्च्छलेः । अथंरिस्वामहामम्नप्रापेन सनिश्चितम्‌ [१] ॥ १२६ ॥ एतदुक्तं महाशानि त्यक्त्वाऽन्यमतमत्तमप्‌ । स्वप्रलम्धे खिषां दे मालामन्े भिबीजके ॥ १२७ ॥ सिद्धादिश्लोभनं देगी न वे तेषां तु वियते । भ्रीवियापुजनस्थाने चक्रराज मष्टेश्वारे ॥ १२८ ॥ महाकोरेश्वराव्रन्दमण्डितासनसोस्थिता ॥ ९२९ ॥ सर्वसोभाग्यजन्नापादुकां पृजयामि च । हत्य॒र्चायं पर ज्योतिःकोरषयां पूजयेत्सरधीः ॥ १६० ॥ अनेनैव प्रकारेण पजयेत्श्चपश्चिकाः । रोवं तु दर्हानं देषि चेन्दवे पुजयेघ्पिये ॥ १६१ ॥ परितो >< दर्हान शाक्तं चक्रस्य परमेश्वरा बाह्यं त॒ दानं पश्यं भूविम्बे प्रथमे प्रिये ॥ १६२ ॥ रिवस्य वामतो देवि वैष्णवं दरनं यजेत्‌ । सशिचके भवेत्मरयद्शनं कमलेक्षणे ॥ १६३ ॥ स्थितिचके तु संपज्यं बोद्धद्कंनपत्तमप्‌ । एवं संपूज्य सकलं भ्रीषियां परितोषयेत्‌ ॥ १६४ ॥ तपणानिं पृनदंयान्चिवारं तच्वमद्रथा । अडङ्ग्ठानामिकाभ्यां तु तत्वमद्रेयमीरिता ॥ १३५ ॥ ८ अयं श्टोकः ख. एस्तकस्यः । १ ख, "रिपूजयै" । [१ दबोढकशः पट्टः] ज्ञानाणवतन्नम्‌ | ७ | 4 पुष्पं समपंयेदेवि मद्रया ज्ञानसंज्ञया। अङ्गुष्+जनीयोगाज्ज्ञानमद्रा भतिष्ठिता ॥ १.६॥ स॒वांपखारेराराध्य मद्राः संद्रयत्कमात । अथाङ्गावरण कयाच्छीवियामन॒संमवम्‌ ॥ १२७ ॥ अग्नीरासुरवायव्यमध्यादिक्ष्वङ्गपूजनप्‌ । मायालक्ष्मीमयं बीजयग्मं पूर्वक्रमेण त॒ ॥ १३८ ॥ कथितं यांजयेदेवि जयं वा परमेभ्वरि। सपटक्रमयोगेण चाथवा वीरवन्दिते ॥ १३९ ॥ भं योज्य पृजयेत्सव।ः ऊमादेव वरानने । नलक्यमाहनं चकर प्रकट! योगिनीयंजेतू ॥ १४० ॥ चतुरस्रे चतद्रारे साभिति सेद्धिदायकाः आणमा पाश्चमद्वारे दक्षमागे प्रपूजयेत्‌ ॥ १४१ ॥ ठ।घमामरत्तरद्वार' दक्षभागे प्रपूजयेत्‌ । प्वद्वारे त॒ महिमामृत्तरे पूजयेत्िय ॥ १४२ ॥ दारात्व।(स।७९१।२ दक्िणाद्वारि पववत्‌ । षरित्वति द्ध वायव्ये तेनेव कमतो यजेत्‌ ॥ १४६॥ प्राक(म्यारसोद्धम। रानि तेनव कमतो यजे (| भूक्ततिचिस्तथाऽऽप्नये तनेव कभयोगतः ॥ १४४ ॥ इच्छासि। ध पवभागे नकरष्ये च प्रपूजयेत्‌ । परातिन्तिद्धिः सवकमा सिद्धिश्च परमेश्वरि ॥ १४4 ॥ अध।ष्वकमरूपेण ज्ञतव्ये सरसन्दारे । ह माहेश्वरी चेन्द्र कमर वेष्णदी तथा ॥ १४६ ॥ वाराह च तथा ष्ठा चाम॒ण्डा सप्त मातरः । अष्टमा त॒ महाल; पाश्चमाद्किमेण हि ॥ १४७॥ वामभागे त॒ सपृन्या वायव्यादि च पूर्ववत्‌ । सक्षोभद्रावणाकषवरयोन्मादमहाङ्कुराः ॥ १४८ ॥ सेचरीबरीजयोम्याख्याङि खण्डां च प्रपूजयेत । एताः सपृज्य चकरा जिपरां पूजयेध्पराप्‌ ॥ १४९ ॥ भणमासिद्धपरतः सर्वकार्याथसाधिकापू । सवसक्षाभणा मद्रा दरायत्कमलानने ॥ १५० ॥ कल. "वि वागमव प्र" इति पाठम्तरम्‌ । २ ख. संपन्य०। र दत सपद ~ | ई्वरपरोक्तं- [ १६१दशःपटजः] सवांरापुरकं चकं गपतयोमिन्यधििडितिम्‌ । षोडशारं ततो देवि पूजयेत्कायंसिद्धये ॥ १५१ ॥ कामाकमिणिकां देबि वध्याकर्षिजिकां तथा । अरहंकाराकर्षिंणीं च राब्दाकर्षणरूपिणीम्‌ ॥ १५२ ॥ स्पराक५णिरूपां च रूपाकर्षिणिरूपिणीम्‌ । रसाकर्षकरीं चेव गन्धाङकषणकारिणीम्‌ ॥ १५३ ॥ चित्ताकषिःणकां तद्वद्धेयकापिणिकां परिये । नामाकर्णिकां चव बीजक पणिकां नथा ॥ १५४ ॥ अम्रताकर्णिणीं चेव स्मरत्याकार्पणिकां प्रियि। शरीरकं भणा चव आत्माकपंणरूपिणीम्‌ ॥ १५५ ॥ पाश्चिमादिविलेमेन षोडरारे स्वरानिताः। एता नित्याः कलाः पूज्याः स्वप्पीयूषमण्डलाः ॥ १५६ ॥ चकेभ्वरीं यजेद्वा चि.ररी समुद्धिदाम । क(माकर्षणरूपायाः परतः पजयेस्परिये ॥ १५७ ॥ सवेविद्राविणीं मुद्रा देरायित्वा निवेःयेत्‌ । सर्वसंक्षोमणे चक्र यजदृगप्ततराभिधाः ॥ १५८ ॥ अनङ्गकृसमां प्राच्यां कवर्ण प्रपूजयेत्‌ । दृक्षिणे च चवर्गेण तथा चानङ्गमेखलाम ॥ १५९ ॥ अनङ्गमदनां पश्चाटृटवगण प्रपूजयेत्‌ । तवर्गेणोत्तरे पश्चवादनङ्गमद्नातुराप्‌ ॥ १६० ॥ अनङ्गरेखामाभेये पवगंण प्रपूजयेत्‌ । राक्षसेऽनङ्गवेगां तु यवर्गण प्रपूजयेत्‌ ॥ १६१ ॥ वायभ्ये तु दावण तथाऽनक्गाङ््‌ शां यजत्‌ । दशान्ये लक्षवर्गण पृज्याऽनङ्गमदिमाटिनी ॥ १६२ ॥ चकरण्वरीं यजेदेवं तति परस्नन्द्रीम्‌ । भनेङ्गकृसुम।्र च सवसाभ्राञ्यदायिनीम्‌ ॥ १६३ ॥ सषाकषणमद्रां च दशयेत्सरवन्दिते । घक्रपू्जां निवेय(थ चतुर्थं चक्रमचयेत्‌ ॥ १६४ ॥ सर्वसक्षाभिणी शाक्तिः सवदिद्राविणी तथा। कनि [ (क ¢ स॒रषाकरषिणिका राक्तिः सवाद्रलादनकारिणी ॥ १६५ ॥ [१ ६पोढशः पटलः] ज्ञानाणवतन्जभू । ७६ १७ सवंमोहिनी शाक्तिः सवघ्तम्भनकारिणी । स्वंज॒म्भिणिका शक्ति. मव, वशक्ररी तथा ॥ १६६ ॥ सवाथरसिनी शक्तिनवमी परमेश्वरी । सर्वान्मादुनिक। राक्तिः राक्तिः सवं(थक्राधिका ॥ १६७ ॥ सवसपत्तिपण। च सवमन्यपयी तथा ` चत॒दुरार शास्त सबद्ृद्रक्षयकरा ॥ १६४८ ॥ सर्वसाभाग्यदे चके पश्चिमादिविलटोमत व(ममागंण देवेरि संपज्धाः सर्बमिद्धिदाः ॥ १६९ ॥ सवसंक्षोभेणी शक्तिः प्रतः पजयेत्ततः। चकेश्वरीं सिद्धिदानीं परां अिवुरवासिनीम्‌ ॥ १७० ॥ रथमद्रां प्रदद्यांय निवद्य तदनन्तरम्‌ । सवाथंसाधकं चक दरार कटयोगिनीः ॥ १७१ ॥ पृजयेत्सर्वकायाथमिद्धिदाः पञ्चमे कमात्‌ । सवमिद्धिप्रदा दवी सवसंपस्मदा तथा ॥ १७२ ॥ सर्वप्रियक्ररी देवी भवमङ्गककारिणा। सवरकापप्रपृण! च सर्वदुःखप्रपाचनी॥१ ६॥ सवेय॒त्यप्रराभनी मवविघ्रनेषारिणी । सवङ्गसन्द्री दयी सवमाभाग्यशयिनी ॥ १७४ ॥ पश्चिमादिविखा)न दशारे पूजयदिमाः। सवंसिद्धिधद्‌ा देवं दुरतश्चक्ना(विकाम्‌ ॥ १५५ ॥ सवसिद्धिप्रदां देवि पूजवचपराश्यष्‌ । सवांन्मादनपद्रा च ददधित्वा निवय च ॥ १७६ ॥ सर्थरक्षाकरे चकते निगभ। य((गेनी्थजेत्‌ । सज्ञा स्वराक्तिश्च स्दश्वयेभरदा ततः ॥ १७५७ ॥ सथज्ञानमयी दूषी सवव्याधिविनारिनी । सवांधारस्वरूपा च सव॑पापहरा तथा ॥ १५८ ॥ सवांनन्दमयी देवी सवेरक्षास्वरूपिणी | स्व॑भ्पिताथफलद्‌। देव्यः सवतपृद्धिद्ाः ॥ १९ ॥ पश्चिमादिविलेपिन पूजयेन्पङ्क्तेयो निक । स्वज्ञाप्रतो दृषि चक्री मालिनीं यजेत्‌ ॥ १८० ॥ --- ~ ~न --~-------- काम ५० ० भनि १क. रतः कमना ।२क. इ्‌।क्तेमायुकाम्‌ । सः । ७४ ईश्वरप्रक्त- [१ ६षौ.शः प दडः] पहाङ्कृरां महामुद्रां दशयित्वा निवेय च । मधघ्यचकं महेशानि योगिनीः पूनयेलिये ॥ १८१ ॥ सवंरोगहरे चक वस्कोणे सरेभ्वरि । रहस्ययो गिनीर्दवि वरिन्याधास्तु सिद्धिदाः ॥ १८२ ॥ पश्चिमादिविलोमेन पृवक्ताः पुजयेत्कमात्‌ । वक्षिनी प्रतः पज्या सिद्धाम्ब। चकरनायिका॥ १८३ ॥ खेचरी दशोयन्मद्रा निवे्यानन्तरं ततः। सवं सि द्धिधरदे चके भिकेणे सवेक।मदे ॥ १८४ ॥ परापररहश्याख्ययागिनीः परिपूजयेत्‌ । पच बाणान्मपच्चायं कामकामेगश्वरीमयान्‌ ॥ १८५ ॥ जम्भनाखूपान्महे शानि पूजयेद्राणदेवतापू । धमफत्मकं कामचाप्‌ द्वितीये त थमात्मकप्‌ ॥१ &॥ का(मेश्वय। मोहनाखूथां प्जयेच्चापदेवताप्‌ । द्वितीयं मवनेरानपाशयग्मे वहकरप ॥ १८७ ॥ कृमेरास्य च कामेदपाख्रेलोक्थाकर्रणं प्रिये । अङ्कुराख्यं करोमाल्मबीज स्तम्भनसंज्ञकम्‌ ॥ १८८ ॥ कः मेद्धयस्य च क(मेदया अङ्कुशं पूजयेत्परिये । षडद्ग,वरण।द्‌द्ये सभीप कमतो यजेत्‌ ॥ १८९ ॥ पश्वेमादिकिमणेव चतक प्रपूजयेत्‌ । फामण्वरी शद्रराक्तिमायकूटेन चाय्मतः ॥ १९० ॥ दितीभेन च कृटेन कामाखूपेन च वेष्णवीप्‌ । शक्षक्रोणे समभ्यच्यं तृतीयेन च पूजयेत्‌ ॥ १९१ ॥ भगमालां बह्मराक्तिम॒त्तरे विश्वमातकापू । चक्रश्वरीमम्विकाख्यां कमेशीप्रतो यजेत्‌ ॥ २९२॥ बीज द्रामुषास्थाय चक्रपृजां निवेशयेत्‌ । पसर्षानन्डम५ चक्रराजे वैन्दवसंज्ञके ॥ १९६ ॥ प्रह्वे चित्स्वरूपे संविद्रेये इणु प्रिये । प्राप्रग्हस्याष्यां योगिन जिपरां यजतं ॥ १९४ ॥ > १, ववणज्जमम्‌ । २ ख. न वज्राख्यं शक्तेये। [ १ ६बाहथः १२८] त्तानाणवतन्त्रमू । ५५ कूटत्रयं समुच्चार्य सर्ववियास्वरूपकपर्‌ । समस्तदेवतारूपं सवेवस्तमयं यजेत्‌ ॥ १९५ ॥ चकररीपपि तामेव महानिप्रसन्दरीम्‌ । भ्रीवि्यां षोडशागौ च भक्तिमक्तफलप्रदाप्‌ ॥ १९६ ॥ समस्तचकचकेऽीं सवागमनमस्छर्ता४ । सवाभ्नायेश्वरीं विद्यालरृतां बह्मरूपिणीम्‌ ॥ १९७ ॥ उपचरेः समभ्यच्धं गन्धपुष्षाक्षतादिभिः। तपेणानि पुनदयाञ्चितारं मृलव्यिया ॥ १९८ ॥ योनिमरदां प्रदहर्याथ मद्रा: संदरशेयत्कमात्‌। वनस्पतिरसोत्पन्नेः पविते रम्थगन्धिभिः ॥ १९९ ॥ दृशाङ्गायेर्धृपदर्थेधूपयत्परमेश्वरीम्‌ । (*कस्तूरीकुङ्कुमं देवि रुग्शरले सालमेभवम्‌ ॥ २०० ॥ चन्द्नागरुकपुरसितान्यमधमय॒ततर । धरपयेदेशिखो नित्ये सर्वमोभाग्यसिद्धये ॥ २०१ ॥ धूपमन्त्रेण देवेरि अलोक्यस्पापि दुलभ )। अभितो वेदिकाचकं दीपमाला घतप्लनाः ॥ २०२॥ कंप्ररचिताश्चापि तेलपूर्णास्त्‌ वा यजेत्‌ । धूपदीपो निवेयाथ तप॑येतपुवेवस्पिये ॥ २०३ ॥ आरार्तिकविधिं कु वरत्प्वषहेववन्द्ति । अन्यदारातिक्‌ वश्ये सवंकामप्रपूरकम्‌ ॥ २०४ ॥ स्वणादिनिर्भिते षातरे मध्ये चक्रं लिखेदवुषैः। तण्डुलाह्ासितं रत्वा नवधा कारयेत्ततः ॥ २०५ ॥ नव गोलांश्वन्द्ररूपान्विरच्य तदुनन्तरपू । राकरागंभरितान्मण्डकन्युरमरूपकान्‌ ॥ २०६ ॥ विरच्य घटिकाः कार्या योजयित्वा त॒ सप्तक । सप्तस्षप्तप्रकारेण घटिका नव योजयेत्‌ ॥ २०७ ॥ अष्टकोणेषु संस्थाप्य गोलकाश्चोपारे क्षिपेत्‌ । चणमद्रा विकीयाथ दीपकान्परतपाचितान्‌ ॥ २०८ ॥ | # धनुश्चिन्हान्तगेतो ग्रन्थः ख. षुस्तके नसि. १क. ध्य ` १क. च्च श्रीषरिया च स्व । २ स. -खर्तिकश्चा" हात पाठ.न्तरम्‌ । ३ क. णः । अति्डोदन कृ । ख. 'कान्कुलनायिके । तिः । ५. “न्‌ । त्व सिका इति इ । क ~ --------~ हृ्वरप्रोक्त- (१ द्षोडशाः मृिकाषतिमु श्च स्थापयेत्तज्न तच तु | <।पान्प्रन्वास्य पश्चात्ते प्रत्नः प्रपूजयेत्‌ ॥ २०९॥ प्वासह्‌।सनगता विदय।स्तच् प्रपूजयेत्‌ । आमस्तकं समरद्धत्य नववारं पनः पुनः॥ २३१० ॥ नवावरणवदेविं परेभ्राम्य पनः पनः । उक्ताय स्थापयेसश्चादीपमालामयं महः ॥ २११ ॥ नेत्रयोः सस्थिरं ध्यापरदुिीर्तेकविधिः प्रिय । नैवेयं षड़सोपेतं भिताप्पादिसयुतम्‌ ॥ २१२ ॥ राकराप्रभरितमण्डकेः पायमान्वतम्‌ । मृक्ताकपरधवलं उाद्धाद्नसपृरितम्‌ ॥ २१३ घृतकपूररोाभाठचं संपर्णघतमण्डितम्‌ । नानन्यसज्नराभादहव्य वग्कः कड्कम भः ॥ २१८ । माषाज्नमरितं नानारभपानविर।!जितम्‌ । घ्रतक्षीरेण भरितं चतुंमद्राबिराजेतम्‌ ॥२१२९॥ संकल्प्य परमेरान्यै नित्यहोमषिधिं चरेत्‌ । मूलेन प्राणसहिना आदहनीः पञ्च होमयेत्‌ ॥ २१६ ॥ पडाहतीः षडद्धनानां नित्यहोमः प्रकीर्तितः । उपविइयाऽऽसने रम्ये वामभागे ततः परप ॥ २१७ ॥ वहत्करोध्वपुटतः साधको भ्रूमिजानकः । मण्ड चतुरस्रं त॒ तन्मध्ये विटलिखेस्परिये ॥ २१८ ॥ चिकोणमध्य व्योमाख्यं मण्डलं मनुन। प्रिय । उधापकान्ते मण्डलाय दन्तो वाग्भवं परम्‌ ॥ २१९ । मखे छुत्वा पूजनीयं मण्डलं मनुना प्रिये । एतन्पण्डलमभ्यच्यं प्रण्डलानां चतुष्टयम्‌ ॥ २२० ॥ इईरानव िनकंत्यवायुकोणेष पूर्ववत्‌ । मण्डलानि विधायाथ पूर्ववत्पजयेत्मिये ॥ २२१ तरववद्वाटदान च दुद्यात्सवसमुद्धय । वटुकाय महानि सागिनीभ्यश्च वह्ुभे ॥ २२२॥ -- -~ ---~ ~~ = १क. ग यदुवीनाप।२ख. गमम । माः । २ स, ततुर्घां तादरा |. णन्तं व्यो? । ५4 ख. पराम्‌ । * प्रि 2 इति पाठान्तरम । ॥ १ ७४सुप्रदशः परः| ज्ञानाणवतन्त्रम्‌ | ७७ क्षे्रपालगणेराभ्यां पूरववद्रलिपत्मृजेत्‌ । वामभागे कृतस्याथ मण्डलस्योपरि क्षिपेत्‌ ॥ २२३ ॥ आधारं पजयन पां चान्ने दकान्वितप्‌ । सकारणं पन्बयित्वा सवेति हरेत ॥ २२४ ॥ षोटराणेन मनना त्रिवारं वीरवन्दिते । तार च भवनेरानि सवरविष्नपदं ततः ॥ २२.५५ ॥ रृद्धचश्व सवमुतेभ्यो हुंकारं वद्धिवह्भाप । मभृचरन्बरि दथान्मद्रया तस्वमज्ञया ॥ २२६ ॥ वलिपञ्चकमाख्यातं सर्वरक्षाकरं सताप्‌ । एकज वा पञ्च बटीन्दद्याद्यापरकमण्डटः ॥ २२७ ॥ वामभागे स्थितो देवि सव्रविष्नहरो भ्वेत्‌ । चक्रमभ्यच्यं सक्रटं विधिवत्परमेश्वरि ॥ २२८ ॥ भ्रीगुराः छुषया देवि सर्वज्ञः सर्वतत्ववित्‌ `) दति श्रीभन्ज्ञनाणवे रित्यातन्तरे उमामहृधररसवदि भीविद्ायजनतरिधिनीौम केडशः पट्टः ॥ १६॥ अथ सप्तदशः पटल; । भ्देव्यवाच- देवद्व महादेव अश्चताथं पहेश्वर । षोडराक्षरवियायाः श्रीचक्रविधिमत्तएठम्‌ ॥ 9 ॥ जपादिकं च यत्स्वमेकेकाक्षरसाधनम्‌ । कथयस्व महान यथह तव वह्ुभा ॥२॥ दैश्वर उवाच- ट्राणु मबाङ्सुभगे भरी षिधाविधिभुत्तपम्‌ । ~ यस्य विज्ञानमात्रण कतां हता स्वयं विभुः॥३॥ अनेन विधिना यन्न श्रीचकं कमसंयुतपर । पुज्यते तन्न सकलं वज्ञी कुयोन्न संरायः॥ ४॥ नगरं वहामायाति देशमण्डलपाद्रने । योषितः सकला वरया ज्वटच्छामाभि पीडिताः ॥ ५॥ १ शशार्नासः।२ख. सदार ।६९ ख. टीन्पदथदेकम। ४ ख. हरिः। ७८ ` हृ्वरपरक्तं- [१७ सपदशप्रदयः] विथाविमृहहद्याः साधकन्यस्तमानसाः | तददीनेन देवेशि जायम्ते सवयोषिनः ॥ ६ ॥ अक्षमा समाभ्य मातकावर्णरूपिणीम्‌ । अथ सक्ताफलमयी वाङ्पोक्षफलदायिनो ॥ ७ ॥ स्सिद्धिप्रदा निरथं सर्वराजवरंकरी । यथा पृक्ताफलमयी यथा स्फटिकनिरमिता ॥ < ॥ रुद्राक्षमालिका मोक्ष सवसंपप्सम्रादधेदा । प्रवाटमाका व्ये तु विघाटक्ष्मीप्रदा सताम्‌ ॥ ९॥ माणिकयमाला फलदा साभ्रान्यफलदायिनी । पुजर्जीवक्रमाला त॒ वियालक्ष्मीप्रदा सताम ॥ १०॥ पद्माक्षमालया टलक्ष्मीजायते महती परा । रक्त च्दनमाला त सर्वमोगप्रदाथेनी ॥ १.॥ अक्षमालां प्रपूज्याथ चन्दनेन विलपिताम्‌ । समाभित्य जपेद्धियां टक्षमाज यद्‌ बुः ॥ १२॥ योषितो भ्रमयन्त्येव मनस्तस्य स॒निश्वलम्‌ । तदा दितीयलक्षं त्‌ प्रजपेत्साधकोत्तमः ॥ १३ ॥ पाताटतलनामगेन्द्रकन्यकाः क्षामयन्ति तम्‌ । तासां कट शक्षजालेस्त॒ न मोहं याति साधकः ॥ १४ ॥ तदा लक्षत्रयं कृषात्साधकः स्थिरमानसः । तती यलक्षे संप्राते द्राव्येन्ि स्नराङ्गनाः ॥ ५ ॥ अभिमनेन भोन्द्यत्सिमाग्यमद्कारिणः। साधकं द्रावयन्त्येव ततश्चा मनस्थिरः ॥ १६॥ तदा लक्ष्यं साध सवेपापनिषन्तनप्र । एवं लक्षजयजपद्बतस्थः स्वस्थमानस्ः।*१७॥ संक्षोभयति भरलांकस्वलाकतलवासिनः। पुरुषा योषितो वडयाश्वराचरमपि परिये ॥ १८ ॥ गोरोचनादभिद्रष्येश्वक्रराजं समालिखत्‌ । अतीव सन्दर रम्यं तन्मध्ये प्रातिमां वरप ॥ १९॥ ~~~ १ ख, “कष भवेत्सवेस" । २ क. ग. “म्राज्खा क्तल्पदा" । ३ ख. तु भादू वह्यदा भवत्‌ । अ" । ४ ष. ग. “यन्त्यसु° । ५८ सप्तदशः १८टः] ज्ञानार्णवतन््रष । ७९ ज्वलन्तीं नापरसहितां महाबीजविदर्भिताम्‌ । चिन्तयेत्ञ ततो दोष योजनानां सहतः ॥ २० ॥ अदृष्टपवां देवेशि श्रतमात्राऽपि दुलभा । राजकन्याऽथ वा चार्वी भयलन्जाविवर्जता ॥ २) ॥ आयाति साधकं सम्थग्मन्ञग्रूहा सती प्रिये । चक्रमध्यगतो भृत्वा साधकश्चिन्तयेयदा ॥ २२॥ उदयत्पयसहस्याममात्मानमरूणे तथा । साध्यमप्यरुणी भतं कत्व मन्तं जपेदषुधः ॥ २३ ॥ अनेन कमयोगेण स्वयं कन्द्परूपवान्‌ । सवेसौन्द्यसमगः कामिनीवह्ुमो भवेत्‌ ॥ २४॥ सर्वलोकेषु सभगः सवलोकवशकरः* । स्वरक्तोपचरस्त मद्रासंनद्ध विग्रहः ॥ २५ ॥ चक्रं प्रपूरपेयस्तु यस्य नाम बिदार्भेतप्‌ । स भवेदासवदोवि धनाढ्या वाऽपि भूपतिः ॥ २६ ॥ चक्रमध्यगतं कर्यान्नाम यस्यास्तु योषितः अृष्टाया महेशानि योनिप्रद्रायरो वृधः ॥ २७ ॥ हटादानयते शीषर यक्षिणीं राजकन्यकाप्‌ | नागकन्यामप्सरसं खेचरी वा सुराङ्गना ॥ २८ ॥ वियाधरीं दिभ्यरूपामुषिकन्यां रिपृक्चियप । मद्नोद्धवक्षतापां स्फरन्नषनमण्डलाम्‌ ॥ २९॥ फामबाणप्रामिन्नान्तःकरणां कालचक्षुषामु । महाकामकलाभ्यानयोगात्त सरवन्दिते ॥ १० ॥ क्षोभयेत्स्वगं मलक षातालतल धोषितः । रोचनाभागमेकं तु भगमेकतु कुङ्कुमम्‌ ॥ ६१॥ अथ भागद्वयं देवि चन्दनं मदुयेत्समम्‌ । एकन तिलकं कृयत्रिलोक्यवशकारणभ्‌ ॥ ३२ ॥ अष्टो त्ररातावृर्था मम्बयित्वा वकं नयेत्‌ । शजानं नगरं भामं तेन ययत्पदथते ॥ ६६९ ॥ # वङकुर त्यस्या -साधकानां हिताय सर्वारथस।धनं त्रिय, इतीद्भरयं ल. पुस्तके धर्तते । १९ क, पूजये. | ९9 #---~- ~ ईण्वर्राक्त- [१७६ दाः ¶९७;१ मन्निणा परमेशानि तत्सर्वे तस्य वहयगम्‌ | ताम्बूल धृपमद्‌कं पञ पुप्प कटं दधि ॥ ३४ ॥ दुग्धं ध्रतं चणमन्न वचं कपृरपेव च । कस्तूरी घरस्णं चेला लवङ्गं जा तिपञ्नक पर ॥ ६५ ॥ फल वा वस्तु ययत्त सकलं परमेश्वरि। रातमष्टोत्तरं जप्ता यस्मे कस्मे प्रयच्छति ॥ ३६ ॥ स वर्यो जायते देवि नात्र कायां विचारणा) खियस्तु कला वडवा दासीभूता भवन्ति हि ॥ ३७ ॥ जगत्कषणमेतन्त कथितं नान्यथा भवेतु । रहस्यस्थानके मन्नो लिखेद्रौचनया भृवि ॥ ३८ ॥ चारुगङ्भारवेषाढ्यां सवाभरणमपिताम्‌ | प्रतिमां स॒न्दरां गीतां विलिख्य स्रमनोहराम्‌ ॥ ३९॥ तद्धालकण्टहनाभिजन्ममण्डलयोजिताप्‌ | जन्मनाममहावियामङ्क ङान्तविदार्मिताम्‌ ॥ \: ° ॥ सवंसंपिषु देहस्य मदृनाक्षरमालिखित्‌ । लीनं दाडिमपुष्पामं पिन्तवदेहूसंधिषु ॥ ४१ ॥ तदा्ञाभिमुखो भूत्वा स्वय देष।स्वरूपकः। मद्रात्‌ क्षोभिणी बद्ध्वा मन्जम्टर्‌तं जपेत्‌ ॥ ४२ ॥ नियोज्य मदुनागार चन्द्रसूधथकलालमके | ततो विकलसवाङ्ग कामबाणेः प्रपीडिताप्र्‌ ॥ ४३॥ अनन्यमानसा प्रपश्रनमाणां मदालक्ताष्‌ । एवमाकषयेन्नारी योजनानां रतादपि ॥ ४४ ॥ मात्कां विलेखेच्चकवाद्यतः सकलां प्रिये । भरजपतरे स्वणपन्र रोप्यपजऽथ ताम्रजं ॥ ४५॥ अवध्यः सवजःतृनां व्याष्रादौनां विरोषतः। तथेव मात॒क्रायक्तस्वसन्ञाचकरमण्डितः ॥ ४६॥ कपरकृङ्कमायेस्तु अजरामरनां लमेर । अनेन विधिना देवि रोचनागरकङ्कृमेः ॥ ४५ ॥ ~~~ -~-------^~--~ ~ ^~ - ---~ -~~~ -------~ -- -~ ----- --~~~ --~~ = +~ ~ थ १ख. हि। हटाकषे। २ ख. ववर । ३ ख. "भिगतामामययोः। ५४ क. ण्ज्यं शिनगा । ५ क, ^ज्ञामन्वमः। ६ ख. ° चन्दनः । लिखित चः | [१ जकः १४७२] = क्तानाणवतन्नेय | । ,"गयगशीणरसीरिरिगीगीि ४ १ सं ११ विशिखंश्वकयोगेण साध्यनाम वरानने । ८१ विदुर्मितं स्वनाम्ना तु यस्मिन्कास्मिन्नपि स्थितम ॥ ४८ ॥ स्थाषरं जङ्कमं चापि सकलं जनमण्डलभ््‌ । बही कुर्णाम्महेशानि पादाक्रान्तं न मंज्ञयः॥ ४९ ॥ महाभिपुरषन्दर्याः कामकूटेन मास्वता । एकमेकमवष्टभ्य साध्यनामाक्षराणि च ॥ ५० ॥ बहिरष्थ सिलेर्वर्णेमौतृकायाः प्रबे्टयेत्‌ । हेमपध्यगवं ऊर्याच्छिखायां वामके भुजे ॥ ५१ ॥ धारयेयत्र कुजापि लोक्यवदकारकश् । राजेन्द्रमपि देषेरि दासमृतं करोति हि ॥ ५२ ॥ राजानो वाजिनः सर्पा गजा दृश मदोत्कटाः । ष्याष्राः केसरिगो मत्ता वडइयास्तस्य भवन्ति हि ॥ ५३॥ पर्वक्रमेण नगरनाम सदर्पं हेलजे । मध्ये चतुष्पथे वाऽपि चतुर्दिश्चु निधापयेत्‌ ॥ ५४ ॥ पहाक्षोभो योषितां तु जनानां महतापि । तथेव सर्वदुष्टानां प्रस्थानां च जायते ॥ ५५ ॥ एतम्भध्यगतां पृथ्वीं सरलवनगहराप्‌ । ज्वलत सर्वराजेन्द्रमण्डितां सागराम्बराम ॥ ५६ ॥ मासषटकं चिम्तयेयः साक्षाव्कामोपमो भवेत्‌ । कटाक्षक्षेपमानेण नायेस्तस्य वशाः भिये ॥ ५७ ॥ शंजानो ब्राह्मणा वेरयाः दृाद्राश्च परावो जगत्‌ । हष्वा त्वाकषंयेदेवि बेलोक्यं सचराचरपरं ॥ ५८ ॥ सपत्नाननाङ्ञयेदहष्टव। नाज कायां विचारणा । भृतप्रतपिश्ा्चांश्च ज्वराश्चातुर्थिकादिकान्‌ ॥ ५९ ॥ हकगस्मादिरोगांश्च रष्ट्वा नाश्यते क्षणात्‌ । एतस्सिन्वुरडभग राजो संपूजितं पिये ॥ ६० ॥ योजनानां इताद्वाऽरपि सम्यगाकषयेत्लियष्‌ । दौ दिश्चु बिदिक्षवेवें दिविष्ठानपि सन्दरि ॥ ६१ ॥ म । दृष्टवा विषं न श्येत्स ना । २ क्र, न. वं जिविविष्ं तु सु" । ि ८२९ क्न ह - "` दन्वरप्राक्त- [१ ७पपद शः 8 । वङम।मयते रीष्रं सपृञषशुवान्धवान्‌ | भूजपन्र समालिख्य रोचनागरुकृङ्क्पैः ॥ ६२ ॥ तन्मध्ये नगरं देकं मण्डलं बण्डमेव च । न्‌।म्ना विदुर्भितं स्वस्य पृजभथित्ा यथाविधिः॥, ६॥ मूभिमध्थगतं रत्वा त्रैलोक्यं वरामनयेत्‌ † अथ वा धारयेत्कण्ठे शिखायां बाहुपूलके ॥ ६४ ॥ यत्र कुत्र स्थित मद्र क्षोभयेन्नगरं महश्‌ | अकक्षीरेण स॑यक्तं धत्तरकरसं तथा ॥ ६५ ॥ रोचनकुङ्कृभे चेव लाक्षालक्तकसयतम्‌ । कस्पूरीचन्द्रसं यक्तमेका कृत्य ततः परम ॥ ६६॥ च कमेतत्समालिख्य यस्य नाम्ना महेभ्वरि । तस्य उषाष्रगजव्य पिररेपुसपभमयादिक¶ ॥ ६७ ॥ चोरग्रहजलारिषटशाकिनी यकिनीभयम्‌ । भयं न विधते देवि परसमन्नाभिचारज् ॥ ६८ ॥ नित्य सधारयदवे कालगृत्यं विनारायेत्‌ ॥ ६९ ॥ अथवा मध्वमां देवीं त्रिकाणभयमष्गापु । अथ स्वनामसय॒क्तां राचनाकृङ्कमाज्कतापर्‌ ॥ ७० ॥ नि धापयेच्च सम्ताहादस्वाः'.करो भवेत्‌ । पीतद्रष्येः समाठेख्य ५।तपपेः समव्येत्‌ ॥ ७१॥ पवाज्ञानिमुखा मृत्वा स्तम्भयेततववादिनिः सह खवद्ना दव पढ मवति तल्षणात्‌ ॥ ७२॥ नाम्ना यस्यस्रव,गग्भी ।हे पाषाण इव जायते। वक्रं विटिख्य देवरे महार्नछीरसेन तु ॥ ४६॥ नाम संयोगस्य विपिवदक्षिणामिमृखो बरधः। धह्णो ` द्रष्या महेशानि मारणं षैरिणां प्रिये ॥ ७ ॥ भहिषाग्वप्रीषाम्।ं सम्पगाधरष्य दोकजे । गोम॒जेण च संलिख्य नामसंदभ्यं पूर्ववत्‌ ॥ ७५ ॥ क्िष्वाऽऽरनाटमध्यस्थं विद्वेषणकर भवेत । न्वा. रोचनया नाम ककपक्षस्य मध्यगपूं ॥*७६॥ लम्बमानं तदाकाशे शच्नच्चाटनफारफम्‌ । महान राचनाम्बा ईग्पलक्षारसेन्‌ हह ॥ -७॥. = -~--- ~~~ ~ अयो अका ॥ पि पीपी ॥) 1 १ अ, `र्रपसं। २ ख, समीक्रत्याथ डैः । (जतकद४. एदल] ्ञानार्णवतस्बू । विठय धारयेन्पन्त्री. सववर्णान्वरो नयेव्‌ । अनेनेव विधानेन स्थापयेद्रारिपध्यगप्‌ ॥ ५८ ॥ तेनोदकेन संभ्रातः पीतं तत्सववरइयडत्‌ । सौभाग्यं जायते तेन पानीपेन न संप: ॥ ५९॥ एतन्पध्वगतां पथ्वीं नगरीं वा मलोचने । सप्ताहारक्षोपयेत्सम्यग्न्यलपानां विचिन्तयेत्‌ ॥ ० ॥ अथ वक्ष्ये महेशानि पहापातकनःरानम्‌ । ` रिवां सं पजयेदेवि सगन्धः कुसुभेः प्रिपे ॥ ८१ ॥ महापातक युक्तात्मा तरक्षणत्पापहा भवे! । टामीदूवा ङ्कुराश्वत्थपलारौरय वाऽकजैः ॥ ८२ ॥ मासन हन्ति कट्षं समप्तजन्पङतं नर' । पुवाराभिपखो भृत्वा पीतद्रभ्यः समचयेत्‌ ॥ ८६ ॥ पीतस्थने समाटिख्य स्तम्भयेत्सवबादिनः । उनराशाप्रो भूत्वा सिन्दूररजस। लिखेत्‌ ॥ ८४ ॥ पूजये दिधिवष्टिद्र(न्सवलाकं वरं नयत्‌ । पथ्चिपाभियखे मृत्वा चन्दनन सभारटिखेत्‌ ॥ ८ + ॥ संपूज्य विधिवद्विद्वान्सर्वयोषिन्पनो हरेत्‌ । वह्ुभो जायते दृषि दासीपिव वहे नयेत्‌ ५ <& ॥ यपाराभिमुखो भूत्वा चकर ष्णं यदाऽचंयेत्‌ । यस्य नामाङ्कितं तस्य मन्जहानिः प्रजाधते ॥ <७ ॥ अभिराक्षसवायव्यशंभ्रकोणेष पूजितम्‌ । पुवेवत्परमेशाने कमण पारप्जेतपर्‌ ॥ ८८ ॥ स्तम्भविद्रेषणभ्याधिराश्चच्चाटकरं भवेत्‌ । रोश्चनालिचखितं चकं क्षीरमध्ये क्षिपेदुबुंषः ॥ ८९ ॥ सवव श्यकरं देवि भवत्येव न संशायः। गोमृ्रमध्गं सम्यक्रात्रच्चाटकेर भवेत्‌ ॥ ९० ॥ तेलस्थं चक्रराज तद्टिदेषणकरं मवेत्‌ । न्वलज्ज्वलनमध्पस्थं राच्चनाराकरं मवेत्‌ ॥ ९१.॥ यदेकान्ते चतुपगिं भिन्दुररजसा लिखेत्‌ । सवेबाद्यल आरभ्य यावन्पध्यं महेश्वरि ॥ ९२ ॥ ८ हश्वपरकि- (१५११४ (१४ भकाराविक्षकारान्तां माठकां तञ विन्यसेत्‌ । पुजयेद्ठानि सभये कुलाचिरेकमेण तु ॥ ९६ ॥ साधकः खेचरा देवि जयते नाज सहायः । गिरावेकतरी तदद्वयेत्कुलमार्गतः ॥ ९४ ॥ अजरामरतां लब्ध्वा सख भवति म(म्निकः । हपरामे पृजयेश्चकं पहभुतदिमे बुधः ॥ ९५ ॥ प्वक्रमेण षिधिषस्सापकः स्थिरमामसः । खहगसिद्धि च वताटसिद्धि च गुटिकामपि ॥ ९६॥ पादुकां जमसेदधिं च मनमसिद्धं च पातुशाप््‌ । ` परहाविषरसिदधिं च यक्षिणीचेटकोद्धवाम ॥ ९४ ॥ सर्व तह्मते मन्त्री नान्न काया विचारणा । भथ वक्ष्ये महेरानि भरीविय पूजनं महत्‌ ॥ ९८ ॥ ब्रह्महस्यादिदोषार्णां प्रथ्वरणमरलममरं । रक्तप्रेमहेशानि पूजयेच्चकमुत्तमम्‌ ॥ ९९ ॥ सपस्तरहिपिसहितं नित्याम्नायपरस्छृतम्‌ । कृषा चारकमादेवि कप्रक्षोदमण्डितम्‌ ॥ १.० ॥ प्ासमाज्रेण देवेशि महापातककोटयः । जन्मान्तरटताः सर्वा नारयेन्नात्र संशयः ॥ १०१ ॥ लक्ष्मीस्तस्य गृहे रभ्या स॒स्थिरा सरवम्दिति । जपापुष्प्महेशानि पूरववत्पूजयेच्छिवाप्र्‌ ॥ १०२॥ मासमात्रं कपमेणेव पृवत्परमेभ्वरि । ब्रह्महध्यादिपापांश्चे पूर्वजन्परृताग्प्रियि ॥ १०६ ॥ नाहायेल्नाज संदेहो धनवासरायते बुधः । केतकैस्तरूणेः प्रः पूर्ववत्पजयेखिये ॥ १.४॥ उपपातकसंषांश्च :मासमन्रेण नाशयेत्‌ । सौभाग्यमतुलं तस्य जायते नान सहायः ॥ १०५ ॥ हातपत्रैमंनोरभ्येः पृजयेन्भासमाज्रकम्‌ । पृथवत्परमेश्ानि पुवपापं विनाशयेत्‌ ॥ १०६ ॥ चम्पकैः स॒मनोरम्पैः पूरवंवत्पूजयेष्छिवाप्‌ । -~----* ~ ~----~- १क, त्र । ब्रह्मपः। २ ख, भ सप्तजः। (१८भ्रणः पमः] हाना्णवतन्नपू । ८५ बासमानरेण हन्पयेव पातकालशतजम्पजात्‌ ॥ १०७ ॥ सौभाग्यवाम्भेम्यन्धी भिपुरायाः प्रसादतः । भ्वेतपद्मेषहेश्ञानि भहद्धिः पजयपेत्पराप्‌ ॥ १ ०८ ॥ प्दषल्नाहायेत्पापं विंहाभ्जम्मभबं परिये । भासमान्रेण सकलं मोक्षस्तस्य कुरे स्थिवः ॥ १०९ ॥ वण्धककुस्मेरेवि मासमात्रं प्रपूजयेत्‌ । वरिशोकयं वशे तस्य पुवंपापं' दहैदवुषः ॥ ११०॥ वि्बपभश्य जलजः सहेव परिपुजयेत्‌ । पर्वबत्परमेशानि मास्मान प्रसनधीः ॥ ११. ॥ सपुद्धिमान्भवेहेवि सर्वपापहरः सदा । मद्धिकामालतीजातीकुम्देभ्व इातपडकेः ॥ ११२ ॥ स्वेतोतपलेर्भिभितैस्त्‌ पृजयेन्मासपाञ्नकम॒ । कलटायारकमेभेव पातकं हतजन्मज्‌ ॥ ११६ ॥ ब्रह्महत्वादिजनमितं माहायेश्नाज्न संशयः । पुकिस्तस्य क्रे दोषे व।चा जीवस्षमो भवेत्‌ ॥ ११४ ॥ भगस््ववाणबम्धूक जपारक्ोत्पलेः प्रिये । प्वक्रमेण संप्र्य मासतम प्रसनधीः ॥ ११५ ॥ पातक नाहयेम्भन्मी साक्षात्कापसमो भवेत्‌ । खम्यङेः पाटलेदेषि अकुलेनौगकेसरः ॥ ११६ ॥ करिः सिम्दूरे रम्येः पूर्ववत्पूजयेत्क भात्‌ । सोभाग्यमतुलं तस्य मासमाभण जायते ॥ ११७ # पापं दिनाश्यकेदेषि यदि जम्मसहख्जप्‌ ॥ ११८ ॥ हदि बीमण्डानवेवे नित्वावन्बे भीविद्यपयोगविधिनंम तषद्शः पटकः ॥१५७॥ अध्टदश्चः परडः । ईन्वर उवाच- रत्यपूजािषानं तु कथयामि तवानघे । च्पुष्पाणि र्वयेदेवि भाणिक्थरचितानि हि ॥ १॥ ५ इदुमघं ख. पुस्तकस्थम-। [रि १. "प हरेत्रबुः । 4 । ईश्वरपोक्त- [१८अष्दश परयः तैस्तु एज प्रकतैम्या षक्रराजस्य पूर्ववत्‌ । - नानापृष्पैः स्रगम्धेश्च करप्रक्षोदेचन्दनः ॥ रेः ॥ एकविहातिरान्रेण विरतिं धरणीपजाश । दासीभूता करोास्येष महारोगांश्च नाह्षमरेत्‌ ॥ ई ॥ सूर्यदत्कान्विभाग्पन्जी जायते नाज संरायः। मुक्तारतनेश्च रचयेत्स्षणेपष्पामि सुंग्दरि ॥ ४॥ तैस्तु पजा प्रकत॑ब्या नाना पुष्पैश्च पूर्वबत्‌ । एक विंश्षविराभ्रेण .राजपल्या वकाः प्रिये ॥ ५॥ कलाकान्तिय॒तो देषि जायते मगः क्षित । प्रवालघषितैः स्वणेप्पेस्त बहुभियजेत ॥ & ॥ पत्रब्रत्परमेशानि कृचाचारक्रमेण तु । पष्पेश्द विविधेदेवि जिःसप्ताहात्पुरश्बरि ॥ ७.) कृरास्तस्य वराः सषं वरिवर्गान्विनाशयेत्‌ । तथा मरकतक्षिप्तस्वर्णपष्पस्तु पजयत ॥ ८ ॥ ˆ - एक श्रिङातिराजेण नानापृषपेः कमं यनेत्‌,। - - विबुधास्तस्य वरदा वेरी नयति नान्यथा ॥ ९५ पुष्परागमहारत्नघाटेतः स्वणानिर्भतेः कुषुभेः पजयेच्चक्रं त्रिःसप्ताहात्मरश्वरि ॥ १० । सुरास्वस्य वशा देवि बहस्पतिस्रमो भवेत । सुवर्णराचितेः पृष्पेरवञ्रकरराजितेः ॥ ११ ॥ एकविरातिरत्रेण मोहयेज्जगतीमिभाप्‌ । देबदेत्या वशास्तस्य जायन्ते नात्र संहायः.॥ १२ इन्द्रनीलमथः स्वणपृष्पेश्वक्रं समचयत्‌ । एकविशतिरन्रेष तथा नीलेश्च नरभ; ॥ १६३ ॥' वैरिणो नाश्ञमायान्ति होषा वश्या भवन्ति हि । गोमेद्धटितेः पुष्पैः स्रवणेस्य यजेद्बुधः ॥ १४.॥ किंडकैश्च कुसम्भेश्च पूर्ववत्परमेश्वारि | मप्ताहाद्वैरिणो वहथा घातस्तेष प्रजायते ॥ १५ । तरिःसम्ताहान्पहाषापमचयं नारयेस्परिये । कव्यादजीवा वरया हि भवन्त्येव न संरायः॥ १६॥ १.ग्र -टरसाच्ने, ए0०। २ स्व व्छेसर्गा० | [4९प्कोन् ‡ १२८ः] ज्ञानार्णवतन्त्रपं | [ वेदपंयटितैः स्वणप्पपेरभ्यर्चयेत्कमप्‌ । चम्पराद्बिरम्यच्य जरखक्य स्तम्भवधक्षणात्‌ अ १७॥ एकविंह्नतिभिषोरेः सर्वपापहरो मदेत्‌ । पुष्पैः पर्यषिनेद्‌षे न।चयेत्स्वणंजरपि ॥ १८ ॥ निमात्यमतेः कृषमरुच्छिष्टेः परमेश्वरि । नवरत्नमयेः स्वणं पृषेर्थदि रिवां यजेत्‌ ॥ १९१ तदा देवां पनष्याश्च पन्नगा राक्षसदयः । सये वर्या मवन्येव तिःसम्ताहान संरायः 4, २० ॥ जन्भकाटिमवं. पापं नाहायेन्नाज सङायः वणरत्नमयेः पभ्येनवेरव भ्रपजयेत्‌ ॥ २१॥ तद्‌ ऽश्वमेधदराकं कृतं मवति शले । स्वणरलादिपृ्णतवं यदा नास्ति तदा गणु ॥ २२॥ तेरेव पुष्पैः पजा ,त कतेष्या साधकोत्तमः । यथस्प॒ष्पं यञ .यत्र दत्तं तन्तत्सरेभ्बरि ॥ २६॥ तञ तच्र प्रदातव्यं न दातब्यं यथेच्छया | अटंकारस्वरूपेण प्जयेच्चक्रनायक ध्‌ ॥ २४.॥ फेवलं स्वणेपुष्पेस्तु लोक्यं स्तम्भयेच्छिवि । माममान्ेण पापानि सम्तजन्मभवन्यपि ॥ २५॥ नारायेन्मोहयेत्सर्वा समुद्रवलथां धपराप्‌ ॥ २६॥ इति भ्रीमस्ज्ञना्णैवे नित्यानने भी विधास्णरतनपूजाविषिपिषरणं नादरः १२८; ॥ १८ ॥ दयक चि कहे ज्य यते थो अथेको नविशः पटलः । भ्रीदेग्युवाच- ग न जिपुरा परमा राक्तिषेलोक्यवर कारिणी । एतस्याः परमानन्द्साधनं कथय प्रभो ॥ १॥ बीजस्य दवेरा यद्यहं तव ब्भ । ` इश्वर उवाच - एषा विया वरारोह पारम्पयकमागताः॥ २ ॥ ज म क श्च्िश्धद्रत्ं । ० । ॐ , ख पाश्च मयः प ।२क. भ्नरो यदि प्रः । ३ क. तं दरो रेः । ४ स, ८ ईश्वरप्राक्तं- [१ ९कोनाररः १६४] भववन्धं घातथम्ती संस्प्रेता पपिहारिणी । जपान्पूत्यजयेश्ानि ध्याता स्वार्थसाथिका ॥ ३ ॥ वु.खदोर्माग्यद्‌ारिदृप्यभथघ्री पजिता भवेत । विष्नोषञ्चपनी लेव हवनान्ना संश्चयः॥ ४॥ पुथग्बीजश्रयस्याहं साधनं कययामि वे । हा्राम्बरपरीधानो गन्धकपूरमण्डनः ॥ ५ ॥ मक्ताफलस्फरदूपमूषणः ज्ञन्नमास्वयषत्‌ । हाममन्दिरिविषटो बह्मवयंसमग्वितः ॥ ६ ॥ पजयेष्ुज्रकृसमेनैवेयमापि पम्म्वलमू । पाथं घतसेपन्नं तथाऽप्ृतफलोदनभ् ॥ ७ ॥ घतैमोदक सबने नानाङ्ञन्रान्नप्रितपर । नेवेधं द्रयेदेग्ये वामीभ्ययं ष्रेष्वरि' ॥ ८ ॥ उषचारेः सुहाभेहव साधयेम्भोक्षवाङ्मयस । बारमवारूयां जर्पोर्थां वागीशी संस्मरन्बधः ॥ ९ ॥ क परथवकां शभ्रपृष्पामरणमूरिताम्‌ । अत्यन्बङाभ्रव पनां बम्रमो किक भूषणाम्‌ ॥ १० ॥ पुक्ताफलापमलमणिजपमालालमसत्करामू । पुस्तक वरदानं च द्धतीमभयप्रदापर ॥ ११ ॥ एवं ध्यायेनभहेशानि सर्वकिथाधिषो मबेत्‌ । भलादिबह्यरम्भ्रान्तं सवत्पीयषवर्गिगीषि ॥ १२ ॥ तस्मार्न्योतिमयी ऽपयेर्जिद्धां दीपस्वरूपिणीम । पापाणेन समो वाऽपि गरखा जीवकत्तमो मवेत्‌ ॥ १३॥ अथ कामकलराक्िसाधकः षरमेडवरि । शक्तालकरुममो रकगन्धानकेपनः ॥ १४ ॥ शक्तवन्नावतः सम्यक्मध्ये कापकलात्मना । शकपृष्यव विविषेः कृङ््पादिभिर्येष ॥ १५ न प्र्ादिजह्यपयम्त स्फकुरदीपस्वरूपिणीपर्‌ । पम्पूककुसुमाकरकाग्तिभूषमभूिर्ताष ॥ १६४ ॥ १ ल. 'मयेनान्त्रह"। 2 स. “दरभरषाभ" । ३ क.. तगोडंड° । ४ °र। ममः, लवो बा ्ञाः। ५ क. १ ध्वा । ६ क, "ज्जिब्डापि दीर्षर" । [4 र्रकनारषैशः पटः] = ज्ञानाण॑वतन्त्मू । ८९ इक्षुको दण्डपुष्पेषवरदाभयसत्कराम्‌ । तदीयकायसिन्दूरभसरितं भृवनज्रयम्‌ ॥ १७ ॥ चिन्तयेतरमेशानि रोक्यं मोहयेतक्षणात्‌ । राजानो वरभायान्ि पन्नगा राक्षपताः सराः॥ १८ ॥ कन्द्पं इव देवाश योषितां मानहारकः। मनथ्िंम्ितयोषित्त दासीव वगा भवेत्‌ ॥१९॥ चलच्चलेम्दुसंकाशां तरुणारुणविप्रहाम्‌ । 1चम्तयद्याषता यान क्ाभयत्सरसन्दराः | २० ॥ किं पुनमौनुषीर्दवि अलोक्यमपि मोहयेत्‌ । एषैव चित्तिता दव सिन्द्रामा हदि क्षणात्‌ । २१ ॥ आकषंयेत्तदा रहीं रम्भा वाऽपि तिलोत्तमाम्‌ । रक्तवर्णा सिये ध्यात्वा तदीथसहमत्तमः ८) ॥ २२ ॥ तस्या मूर्धि स्मरेद्रीजान्खवत्पी यूषव्षेणीपर्‌ । ध्यायन्संप्राहयेदेवि मदनात्ततमानसाम्‌ ॥ २३ ॥ क्षणमात्रेण देषेरि लोक्यं वक्षमानयेत्‌ । एतत्कामकलाध्यानात्पथ कामा वरानने ॥ २४॥ मोहयसि जगत्सर्वं प्रयोगं इण पार्वति । पवोक्तकामा देवेरि ज्ञातव्याः पथपज्ञकाः ॥ २५ ॥ विद्भ्यौयेन कामेन मन्मथान्तगतं कृर्‌ । कृन्दुषंसंपुटं छत्वा कोणममंगतं ततः ॥ २६ ॥ मफरभ्वजरज्ञं तु मवमेतद्रानने । मीनकेतुगतं कर्यान्मोहयेन्जगतीभिम।प्‌ ॥ २७ ॥ ञखोकयमोहनं नाम योगोऽयं परिकीर्ति्ः । राण देवि प्रवक्ष्यामि राक्तिवीजस्य साधन्‌ ॥ २८ ॥ सृषटिसंहारपयन्तं रारीरे चिन्तयेत्परापू | सावत्प यषधार(मि्वषन्तीं भिषहारिणीम्‌ ॥ २९॥ हेमप्रभामासमानां बिय॒निकरसप्रमाम्‌ । स्फुरच्चन्द्रकटापृणकलरा वरदाभयो ॥ ३० ॥ तानमद्वां च दधतीं साक्षदपृतरूपिणीप्‌ । ध्य यगन्विषं हरेन्मन्त्री नानाक।रब्यवस्थितम्‌ ॥ ३१ ॥ । भै जनो ० कक क~ ~ + 3 १ ख, "यसहस। ततः । २ ख. `पधारिः । १३ ----~-~----~----- ~ 4 , | ९० हश्वरपरो क्तं [ 4 ९एकोनिंशः १३३४] एतस्याः स्मरणादेवि नीककण्ठत्वमागतः | अहं गत्युजयो भृत्वा विचरामि जले स्थटे ॥ ३२ ॥ वेनतेयसमोा मन्डी विषभारसहरनत । भृतप्रेतपिशार्चाश्च नारायेद्रोगसं चयम्‌ ॥ ३३ ॥ चात॒र्थिकञ्वरान्सवानपस्पारांश्च नाक्येत्‌ । अय जिकृटा संपूणा महानिप्रसन्द्री ॥ ३४ ॥ चिंनितिता साधकस्य।५५ड्धा जटखोक्यवककारिणी । कमेण नागिहद्रक्पण्डटस्थाऽरुणप्रमा ॥ -५ ॥ प्रञ्मरागमाणस्वच्छ। चिन्तनात्सृरवन्दिति । तस्याष्ट्गणमरवयं सौभाग्यं च प्रज(यते ॥ ३६ ॥ षन्नाम संस्मरन्मन्जी योगिनीनां मवेलियः । मात्रचक्र तस्य कृ।ये तन साधं सखी भवेत्‌ ॥ ३७॥ पुञजवान्दृवदेवेरि भन्नी ध्याना संशयः । यदा चकस्थिता पृण खेचरी सिद्धिदायिनी ॥ ३८ ॥ चतुःषषियतः कोट्यो योगिनीनां महोजसाम्‌ । चकमेतत्समाराध्य संस्थिता यीरवन्दिते ॥ ३९ ॥ आद संबन्धिनि पदे मध्ये कीजा्टकं बहिः। कलां ध्यात्वाऽङ्गनासङ्गः कामराज इवप्रः॥४०॥ पाशाङ्कराधनबाणेर्मादने्माहियेतिये । न्रलाकपसन्द्‌र्‌) दुवा क पनमव्याषतः॥ ४१ तथेव राक्तिसंवन्पराखेस्तन्मयविभ्रहः । सिद्धग-धववेदेवांश्च वरी कथन संदरायः॥ ४२॥ एतामाराध्य देवि कामः सौभाग्यसन्दरः । हरि प्रमेरानि भिपंरासाधनास्िये ॥ ४३ ॥ भरेलोक्यमोहनों भूत्वा स्थितिकतौ ऽमवध्सदा । 0तत्समाराधनेन अद्या सशिकरोऽभवत्‌ ॥ ४४॥ चनद्रसृयों वरारोहे पिसंहारकारको ॥ ४५ ॥ ति श्रमज्ानार्णवे नित्यातन्त्रे त्रिपुराबीजत्रयसाषनविधिनंमिकोन- विंशः षरटछः ।! 1९ ॥ ककि कि वो अवि याकि १ "~, © १ स. "कतेमाज्लानेमैनेस" । २ स. गुरं रषयेनिः | [५.० दिशः षः] ज्ञानाणवतन्त्रपू । अथ विड. पररः ) भििष्युवाच- जपहोमविधिं ब्रूहि येन विष्नं विनारायेत्‌ । साधकानां हिताय त्वं वदं रोकर सुत ॥ १॥ ईष्वर उवाष- (ज०७७० ~ न+ हण देवि प्रवक्ष्यामि जपटोमविधिं प्रिये । क्रं समचयदेषि सकट नियतव्रतः ॥ २॥ बाह्यं मध्यगतं वाऽपि मध्ये षा चक्रमचयेत्‌। उपचरेः समाराध्य सहस्रं प्रजपेच्छरुचिः॥ ३॥ तदै संस्थितो मन्ी तदनन्तफलं भवेत्‌ । ध्यात्वाऽथ वा चकरराजमञ पजाममन्वितम्‌ ॥ ४॥ जपारम्भं सधीः कुयान्महापातकहा भवेत्‌ । निगदेनोपांडाना वा मानमेनाथ वा जपत्‌ ॥ ५॥ निगदः परमेरानि स्पषटवाचा निगद्यते , अब्क्तस्त्‌ स्फुरद्रक्च उपांहाः परिकीर्तितः ॥ &॥ मानसस्तु वरारोह चिन्तनाक्षररूपवन , निगदेन तु यज्ज लक्षमाञ वरानने ॥ ७ ॥ उर्पाशस्मरणेनैव तल्ये मवति शोलजे । उपांडा लक्षमाञ त यज्जपरं कमलेक्षणे ॥ < ॥ भानसोच्चारणान्तल्यमेकन परमेश्वरि । म॒द्रासंनद्धदेहः सन्पर्वोक्तध्यानयोगतः ॥ ९ ॥ लक्षमान्र जपेथस्तु महापापैः प्रमुच्यते । लक्षद्रयेन पापानिं सप्तजन्मभवान्यपि ॥ १०॥ महापातकमख्यानि नाङयेन्न'ज मंरायः। ततो लक्ष्यं जप्तवा यस्तु मन्त कटेरवरि ॥ ११॥ महापातककोटीस्त नाशयेन्नाज संशयः । चतुलेक्षं जपेदेवि स हि वागीररो भवेत्‌ ॥ १२॥ "दुन्तमन्ज्ड्ुः । ५ क. श्वरः । म । ९१ = ------- ~ - ~~ ~ -----------््् १ ख. ततो मन्त्रफः।२ख. (राजमनःपूˆ 1 ३ सख. नि समजः ।४क.ग्‌, ९६ ई्वरपरोक्तं- [२१ पउ] कुमेर इव देवार पश्वलक्षान्न संशाय. । षटूलक्षजपमाजण महावियापरो मवेत्‌ ॥ १३॥ सप्तलक्षजपान्मन्जी वेचरीपेटको भवेत्‌ । अष्टलक्षजपान्मन्त्री द्वपुज्यो भवेन्नरः ॥ १४॥ अणिमायष्टसिद्धानां नायको मवति परिये । वशगास्तस्य राज।न[ योषितस्त बिरोषतः॥ १५ ॥ नवलक्षप्रमाण त॒ जपोच्पुरसन्दररीप्‌ । रुद्रमूरतिंः स्वयं कतां हता साक्षान्न संशयः॥ १६ ॥ सवेवन्यः सदा सर्वस्व॑स्थः सोाभाग्यभाग्भवेत्‌ । यञ वा कुर्जाचिद्धागे लिङ्ग यत्पश्चिमापरखम्‌ ॥ १७ ॥ स्वयंभृवाणलिङ्गः वा वरषश्न्यं जठस्थितमु । पश्चिमायतन चापे इतरद्राऽपि सचते ॥ १८ ॥ ङाक्तिक्षत्रेष गङ्गायां नयां पवतमस्तके । पवि सस्थटे दवि जपेद्धियां प्रभन्नधीः ॥ ५९॥ तन्न स्थित्वा जपे्टक्ष साक्षाहवीस्वरूपकः । ततो भवति बियये अलोक्यवशकारिणी ॥ २० ॥ एवं जपेद्यथाक्ञाक्ते हामकम समारमेत्‌ । किंडकेंवनं कुर्याद शारोन वरानने ॥ २१॥ कुस॒म्भकसुमर्देवि मधजयविमिधितैः। विधिनोक्तप्रकारेण विष्नोषं नारायेत्षणात्‌ ॥ २२ ॥ सवेकामप्रहा रान्यमक्तिमक्तिफलप्रदा । कुण्डे विरच्य विधिवत्वलक्षणलाक्षितप ॥ २६॥ योनिकुण्ड वाकप्रदुं स्यादारृषिकरणं भगप । लक्ष्मीप्रद्‌ं वतु स्याच्चन्द्राधं हि जयं भवेत्‌ ॥ २४॥ नव्िकोाणकृण्डं त॒ खचरासिद्धिदायकम्‌ । चतुरस्चं सान्तिलक्ष्मीपुशिवद्ध्यम्बुकारणमरं ॥ २५ ॥ षडखं सवंसंपत्तिधनसोभाग्यवधनम्‌ । पदृमाङद्धः सर्वसंपत्तिरारणं सुरवन्दिते ॥ २६॥ ~~ ----------------- \----~- वि ~+ १ क. ग. “स्वच्छः सो २ स, 'वद्धयदविका। इ क. ग, “म । भवेत्सर्वसमूढधये हि घ ध ° विशः १८३] ज्ञानार्णेवतन््पर । ॥} अष्टपजं षरारोहे समीषहितफलप्रदम्‌ । एतानि सर्वकार्याणि चतुरस्र भवन्ति हि ॥ २७ ॥ हाणु देवि प्रवक्ष्यमे चतुरखस्य लक्षणम्‌ । यतुरघ्च समं हस्तमात्रं विरचयेप्सुधीः ॥ २८ ॥ मेखलासहितं देवि उण लक्षणमरत्तमम्‌ । पशवद्राङ््टं खातं रमणीयं यथा भवेत ॥ २९॥ कण्ठदेदोऽङ्लं त्यकत्वा नवाङ्लसमुनज्नता । षडङ्कटप्रविस्तारा मेखला मथमा भवेत्‌ ॥ ३० ॥ द्वितीया मेखला देवि चतुरङ्कलाबिस्तरा । माङ्कलोंच्चा कतेव्या तृतीया मेखला ततः ॥ ६१ # प१अङन्लोचा दबे विस्तारे ्यङ््ला भवेत्‌ । * ( वेदाभिपक्षविस्तारा कर्तैव्या मेखला प्रिये ॥ ३२ ॥ कतष्यमथ वा खातं द्वादशाङ्गलसंमितम्‌ । दवादशा्टतदर्धेस्त॒ मेखला देवि कारयेत्‌ ) ॥ ३६ ॥ चतुरङ्कलपायामो तथा चेवोच्चता भवेत्‌ । कुण्डस्य पश्चिमे भागे योनिं कृयाल्मलक्षणाप्र ॥ ६४ ॥ दादशाङ्कलदीर्षा तु तथाऽश्ङ्कलविस्तराम्‌ । अश्वत्थपर्णरूपां तु जिकोणां वा विचक्षणः ॥ ३५ ॥ अथ चैकतमे पक्ष णु वक्ष्ये हि लक्षणम्‌ । अष्टादराङ्गलं खातं कुण्डं कुयाद्विचक्षणः ॥ ६६ ॥ चतुरङ्गगलविस्तारा षडङ्ग्लसपन्नता । मेखला पूर्ववत्कार्या योनिश्चापि तथा भवेत ॥ ६७ ॥ चतुर्विंशाङ्क्टं कुण्ड जिकोणे परितः प्रथक्‌ । खातं तु पूर्ववत्कुयात्कण्ठे हित्वाऽङकलं तथा ॥ ३< ॥ पुवषन्भखलाः कायां एकाऽपि च तथा भवेत्‌ । योनिस्तदवन्महेशानि भिको्णं परिक तितम्‌ ॥ ३९ ॥ अत्ररूोण कुण्डेन समं कुण्डं यथा भवेत्‌ । तथा परिमितं कुर्याधिकोणादिकमद्विज ॥ ४० ॥ ---- ~~~ # धनगश्चह्वान्तगतो ग्रन्थः ख. पस्तकस्थः । णि 1 1 ------* ~~~ ~ -- दः <~ ---- ~ -~--~ ---~ ज्ञ. -छकोणे वः २ अपरेराखछ प्रते।३क. ग. त्‌ | दातरिशवङ्ण। ६ क, भ स्सल्कण्टं । 1 ई्व्रप्रोक्तं+ [२ ०िशः १९३; | योनिकुण्डं योनिरूपं मगाङ्क मगरूपकम । कुयाच्निकोणवदेवि चतुरश्रस्य संख्यया ॥ ४१ ॥ चतु स्तामितं मच वर्तृलाङृति योजयेत्‌ । षतुलं रचयेत्तन खननं पवेवद्धवत्‌ ॥ ४२ ॥ मेखला पुववदयोनिस्तथेव परिकीर्तिता । अर्धचन्दरंतु कुण्डे हि परेवेषक्रमेण च ॥ ४३॥ च 3हस्तामितं कु्यादधं चन्द्रं यथा भवेत्‌ । मेखला योनिसहिता पूववत्परमश्वरि ॥ ४४॥ नवभरिकोणकुण्डं तु कथयामि वरानने । भधष्यचकेण सदक्षं कुण्डं यादि चक्षणः ॥ ४५ ॥ मध्यत्रिकोण दृवेरि चरिकोणमिव पवत्‌ । मेखलारहितं तेन नवकोणं यथा मवेत्‌ ॥ ४६ ॥ संधिभेदकभेणेव ततः कोणाष्टक भवेत्‌ । खनेत्तत्ततप्रकारण गणितेन यथाकथम्‌ ॥ ४७ ॥ मेखेटाः प्ववत्कार्यास्त्यक्त्वा कण्ठटेऽङ्गुटं कमात्‌ । यानिस्तथेव रचयेत्सवसामाग्यवधनी ॥ ४८ ॥ परं पहराने कमटलाशृति संभवेत्‌ । च्वतुरश्रस्य मानेन यथा चष्ट भवेत्‌ ॥ ४९ ॥ ` एकत्र खननं चास्य कर्यान्नत्रसुखप्रदप्‌ । मेखला पर्वबत्कार्यां पदमारूतिस्मखावहा # ५० ॥ योनिस्तथेव देवेशि कृथोःसवेसम्रद्धये । एवं विरच्य कुण्ड हि होमं कुमादिचक्षणः ॥ ५१ ॥ द्पिस्थानं समाभित्य कृण्डस्य रचना भवेत्‌ । वतुलं रचयेद्रेवि कू्मारूति सुलोचने ॥ ५२ ॥ तन्मध्ये नव कोष्ठानि छत्वा वणोन्समाटिखेत्‌ । मध्यकोष्ठे क्षेजनाम ततो ऽन्यत्र समािखेत्‌ ॥ ५६ ॥ स्वरयग्म कमेणेव दिक्षु चाष्टस्न योजयेत्‌ । अवगः कथितो देवि कवगादिकृ सप्तकम्‌ ॥ 4४ ॥ पुवादिक्रमतो दूषि कुरेरान्तं ततो लिखेत्‌ । टक्षवणा ₹ाभकाण वटिखेत्कमसज्ञक ॥ ५९५ ॥ श, लड; | पु । २ क. ठा पूर्ववत्कार्यो त्यक्तवा । २ क. ग. र्योततिनषु° 1 [°वश पटः] ज्ञानाणंवतश्वम्‌ । ९५ यस्मिन्कोष्ठ क्षेजनाम तन्मखं विद्धि पार्वति । मुखस्य पाश्वयोः पाणिय॒ग्भं जानीहि पावति ॥ ५९४ ॥ ततः पाश्वदहयं कुक्षिस्थानं हि सुरवन्दिति । ततः पादद्वयं विद्धि चान्ते पच्छ प्रकीर्तितम्‌ ॥ ५७ ॥ मवे कार्याणि सिध्यन्ति मनोरथकतानि हि। करस्थाने महाक्लेशः सवक।यविनाराकृत्‌ ॥ ५८ ॥ उदरे दुःखमाधेकं पादयोहानिरुच्यते । पुच्छे त॒ धनहानिश्च जायते नान्यथा भवेत्‌ ॥ ५९ ॥ दीपस्थानं मया प्राक्त जिपु लोकेष दुलभम्‌ । हीपस्थानं परे परयेदम्रामे वा विषयेऽपिवा ॥ &° ॥ यत्र कृतापि वा प्ेत्कायसिद्धिभवेस्मिये । ्षेजाधिपस्य नान्ना हि दीपस्थनं विचारयेत्‌ ॥ ६१॥ दीपस्थाने जपं कयाद्धोमं च फलदं सदा । कण्डं सलक्षण क वदीराने मण्डपस्य च ॥ ६२ ॥ अङ््टपवेमानोच्चं बाठलकामण्डलं कुरु । गोपपेन च संकिपमूभ्यां सस्थलरूपकम्‌ ॥ ६३ ॥ तञ चोष्टेखनं कयाच्रिरेखाः पश्चिमाः कमात्‌ , पूरवाभ्र विटिखेतश्चातिखो रेखाः प्रदक्षिणाः ॥ ६४ ॥ उत्तर।न्तास्तता देवि ठेखन तत्र, संक्षिपेत्‌ । प्रोक्षण च ततः कृत्वा सिन्द्रण ततः षरप्‌ ॥ &५॥ कृङ्कमेनाथ वा दृव कपूररजमाऽय वा । चूर्णेन वा हरिद्राया धान्यपिष्टन वा प्रिये ॥ ४६ ॥ निकोणं चेव षट्कोणं वसुपञ समालिखेत्‌ । चतुरस चतद्धारमेव मण्डलमालिख्वेत्‌ ॥ ६७ ॥ भध्ये पष्पं विनिक्षिप्य जरिपरेरया वरानने । ततः आवादिपाजाणां पविर्रकरण यजेत्‌ ॥ &८ ॥ हष्मदृवश्च दमा द्वि रता वरानने । भान्यस्थाटीं चर्स्थाटा स्थापयेद्यग्ममदुर्तः ॥ &९ ॥ सवं शचं ततः पश्चास्मणीतां प्रोक्षर्णी कमात्‌ । ददशः परमेशानि स्थापयाधोमृखाने च ॥ ७० ॥ ॥ 1 क ० त {क्‌ १ नं कुत्वा तरि।९ सः "ण ल्लोम । क" दस, न्नगादि।४स, वादि ९६ ई्वर्र्तं- [२०६ १८; अ्ध्यपाजस्थमद्कं गहीत्वा प्रोक्षणीं यजेत्‌ । जिधा चोत्पवन छत्वा प्रोक्षयेत्तन वारिणा ॥ ऽ१¶ ॥ तानि सर्वाणि पाञज्ाणे पविश्न(करणं भवेत्‌ । उन्पुखानि ततः रता बालया चाभिमन््रयेत्‌ ॥ ७२ ॥ परिस्तीयं च दुबभिः कुण्डस्य परितः प्रिय । पूवा्रमुत्तराभ्रं च परिस्तरणमुच्यते ॥ ७६॥ शवं गहीत्वा वामेन करेणं समुखं ततः । दु भाङ्ङ्कुरेण तदकत्र पश्चिमात्पुवदेरातः ॥ ७४ ॥ निवारं परिग्ज्याथाघस्तत्करणमानयेत्‌ । उपरेशात्ततो देवि यावद्रक्ञ तु पन््रयेत॒ ॥ ७५ ॥ वाटखयाऽथ वरारोहे पविजाणि भवन्ति हि। मखवियां समच्चाय कृण्डाय नम आकिखेत्‌ ॥ ७६ ॥ अनेन मन॒ना देवि कुण्ड संपूजयेत्स्रधीः । कामेश्वरीं कुण्डमध्ये सकाममतुसंयुताम्‌ ॥ ७७ ॥ समावाह्य च संपृज्य तद्रभं बाह्धिना यजेत्‌ । मुखषिद्यानेत्रमन्त्रांणंद्यन विलोकयेत्‌ ॥ ७८ ॥ अच्रमन्नेण स्रक्ष्य सपटस्थं ततः परम्‌ । श्रामयेत्कण्डपरितसिध। दृक्षिणतः कमात्‌ ॥ ७९ ॥ सपृटादश्चिखण्ड तु हुफडन्तेन संत्यजेत्‌ । कष्यादंर कोणममे राक्षसे वीरवन्दिति ॥ ८* । कवचेन च संपुन्य जानभ्यामवानं गतः) कण्डमध्ये प्रतिष्ठाप्य कामबीजं च बहिच॥ ८) ॥ मर्ये नम आलेख्य मनुना पृजयेच्छिवाम्‌ । नाभिमण्डलदे रास्यवहनाडीपटकमात्‌ ॥ ८२ ॥ क्षीनाभिं वाद्यबहिं च एकीरृत्य प्रपूजयेत्‌ । भृलविद्ां समच्चायं असिोहमिमि च श्च्रेतृ ॥ ८४ ॥ वह्धिचैतन्यमुच्चायं ङेन्तं हन्न्तरसंय॒तप्‌ । अनेनं मनुना गमं कमेश्व्या विचिन्तयेत्‌ ॥ <४ ॥ (नानमनन ०9 = १ख. “णच च्च त ।२ख. उपाय अवस्तात्छचमाः। ३ क. (मातुरः . ५ क, ग, गन्त्राक्षिद्रः । 4 क. श्य हसो । ६ क र्यह्मेन्तं जन्तं ॥ (9 डनटवः। ल्ानाणवतन््मू । ९७ बहर्दुहे षडङ्ग नि योजयेस्स॒रवन्दिते । सहन्नार्विः स्वस्तिपृर्णं उच्िष्ठ पुरुषस्तथा ॥ ८५ ॥ धभग्यापी सपजिह्यो धनधर उदराहनः । शतुर््यग्तान्पडङ्गेषु योजयेत्कमलेक्षणे ॥ <६ ॥ तारं बेश्वानरप्रान्ते जातवेद्‌ इहाऽऽवह । लोहिताक्ष ततः सर्वकमाणीति च साधय ॥ ८ : ॥ वहूमिजयान्वितो मन्तो वहनिं सम्पक्समर्चयेत्‌ । ष्यायेद्रहनिं हेमवर्भ हाक्तिस्वस्तिकधःरिणम ॥ ८८ ॥ वरदामयङ्ोमाढचं सवणेवरभूषणम्‌ । एवश्वर्मिं समभ्थस्यं नन्परखे कपलेक्षणे ॥ ८९॥ बटृकाणं चिन्तयेत्तत्र सत जिहाः समर्चयेत्‌ । वहूनिषायु ष।मकंणं भूषितं नाद्विन्दुना ॥ ९० ॥ अनेन योजयेदोषे कभण रसनाः प्रिये । यकारादिस्कारान्ता जिह्वाः सप्त भवन्ति हि ॥ ९१ ॥ पृश्ररागतप्तहेमव्णा हि सरवन्दिति । हिरण्याख्य।; राम॒कोणे पृजयेप्प्रवन्दिति ॥ ९२ ॥ वेदुर्याम। सवणा तु कनकाख्या ततः परम्‌ । ूर्वकोणे समभ्यच्यं पूजयेद्द्रलोहिताम्र ॥ ९३॥ उथदा वेत्यस्तकारां रक्ताश्यां वहनिकोणङे । मीलां नीलप्रभां देषि रृष्णाख्यां राक्षमे यजत्‌ ॥ ९४ ॥ वेता म काप्रमां देषि शभ्राख्यां पश्चिमे यजेत्‌ । धूमिनी पदमरागामां वाभो रक्ततरां यजेत॒ ॥ ९५ ॥ केशकं चन्द्रकोाटयामां बहुरूपां तु मध्यगाप्‌ | शलिणोलरमागस्थां पृजयेत्सवंसिदधिदाम्‌ ॥ ९६ ॥ कमेणं भिदा जाते नमानि परिपूजयेत्‌ । (*अभि्हुतवाहनेऽथ हूतारानेऽथ वत्मने ॥ ९५ ॥ दर्वभुंखः संप्तजिद्ठो वैश्वानरो जातवेदाः । कमेण पूजयेच अष्टो नामाग्यनृकमात्‌ ] ॥ ९८ ॥ *षनुधिहान्तगंतो ग्रन्थः स. पन्तकस्थः। ~ श. शे, ˆ ` दल, -णरतनभू*। २ स. गकर्णमूग ख, (कणे ।३ख. "न्युमत्‌ । अ" । ४ ख. “वेत्त लो. । ५.७. "दवाः क° । ६ स. “न्ते नमोन्तेन प्रषु । ९८ द््वरप्राक्तं- [२ °वश; पठः] एवमि तु सपुन्य कामेङ्ञीगर्भसमवम्‌ । द्भक & णमद्‌ाय करवन्धं सलोचने ॥ ९९ ॥ ` मूलमन््ण बाण्न चतुर्थेन च होमयेत्‌ । गभाधानं विधायेत्थं सीमन्तोन्नयनादिकमु ॥ १०० ॥ कामे तमर्भजातस्थ बहनेश्वोलादििक्ियाः। , मूलपन्तेध मवविःत्य वाद्चकरं समच॑येत्‌ ॥ १०१ ॥ षटकोणेप पडद्तनि षस्कोणेषं मातरः । लाकपा्ंश्च भूषिन्व वहानि प्रों विचिन्तयेत्‌ ॥ १०२॥ बरह्माण दाक्निणेऽभ्च्यं प्रतस्थाटीं प्रपूजयेत्‌ । * वहनं संपूज्य वििवततन्मख सलनमवे ॥ १०३ ॥ चक्रराज समावाह्य सर्वेररिप.मवितभू । स्थिहासने. भव्यम चारैः समर्चयेत्‌ ॥ १०४ ॥ पूं दिस्तारयत्मन^भक्फण्डमण्डय रेतमू । दपं १ द्रोये अन्ता ततो दीपःवहु परिये ॥ १०५॥ माटक्रेण सवध्य ५खटाजवमद्विने । विस्ता्यं चरकं पश्वादार्वदिक्चु सुखापरये ॥ १०६ ॥ निप्यहापं तनः प्राक्त कामनाहूाममाचरत्‌ । मालतीजातिकामद्ु कसृषेमपमि धितः ॥ १०७॥ घतपर्णे-नद्‌वे वानीं प्रजायत ; स्यापि च महस्य शिलारूपस्प नान्यथा ॥ १०८ ॥ पवध्पराज्ययुकतैः करवीरेस्तथाविषेः हवन न्भादवन्भन्ता लाकञयनिवासिनः ॥ १०९॥ कपुरकृङ्कुभे दवि मिश्रं मृगमदेन हि। हव नान्मद्नो द्‌वे घन्िणां विजितो मवेतु ॥ ११० ॥ सौभाग्येन विलामेन सामथ्यंनापि सवते । । चम्पकैः पाटलेहुत्वा भियं प्रोह्सिताम्बराम्‌ ॥ १११ ॥ प्रपूजयपदरेत्पस्याग्र " तत्र बहाने त सपूज्य समेशागभंसंमवम्‌ । गभवानादिका [हः क्रिया गरन कन्परयत्‌ ॥ ९॥ इवय व्टकः ख पुस्तक । क ख. शव्चिन्त्य क! ।२ख ण स्वरी चतथ्न्तेच, ३ ख सुपत्रेष । ४ ख, च्चे काम॥ तु विनये" । ५स. च पूरये" । ६ स. 'पान्प्दृचयत्‌ | [२९० ; शलः] ्ञाना्णवतन्नम्‌ । ५९ मन्ी प्राप्नाति ? हतीं स्तम्पयेज्जगतीभेमाप्‌ । श्रीखण्डं गग्गल चन्द्रमगरे होमयेत्ततः \ ११२ ॥ राजनागेन्द्रदेवानां प्रन्धीर्वराप्रान)ोत | सवलोका वदास्तस्थ मवन्त्येव न मंडायः॥ ११३ ॥ लाक्षाहामाद्धकेद्रान्यं दारिद्न्यभय पीडितः । दुापसगकञमनं पलान्नमधुहोमत ॥ ११४ ६ [*दूरास्थतानां देवरि गरुणा प्रोक्तभागतः । होप कृयाद्ररयकामेरन्यथा निष्फलं भवेत ॥ ११५ ॥ रुधिराक्तन च्छागस्य मामन निशे होमतः, मधररजयय॒क्तन गरूणोक्तविधानतः ॥ ११३ ॥ पररा महादुर्गं समस्तं स्ववं नयेत । महापलेन देवकि रिपोः मैन्य विनाङयेत ] ॥ ११७ ॥ खेचरो जायत राजो त्वा होमं चतुष्पथे । क्षीरं मध दधि त्वाज्यं पृथग्धुत्वा वरानने ॥ 3१“ ॥ आयु्धनमथाऽऽराग्यं समृद्धिजोयते नणाम्‌ । फमेण रोज क्षीरमधृभ्यां मृत्यनारानप्‌ ॥ ११९ ॥ द्‌धिपाक्षिकषहमेन सौभाग्यं धनमाप्नुयात्‌ | सितया केवलं हः मो वैरिस्तम्णन करक" ॥ १२० ॥ होमो दधिमधक्षीरलाजाभिर्वीरवान्दिते । रोगहन्ता कालहन्ता मृत्युहन्ता न मंज्ञयः ॥ १२१ ॥ कमलररुणेहामः सम्थकसंपानदायक । रक्ता.पलजंगद रयं राजाना वगाः क्षणात्‌ ॥ १२२ ॥ नील तलेमहादुष्टा वशामायान्ति नान्यथा । श्वतोत्पः भियं वाचं लम्ते हवनास्िये ॥ १२३ ॥ ष्वतेश्च ब्ह्धकमललक्ष्मां सामाग्यमाप्नुयात्‌ । कृल्हारहवनान्मन्जी सोभाग्ये च धनं लेत्‌ ॥ ३२४ ॥ र्ण दाडिमहोमेन बक्षी कु्यान्पहासुरान्‌ । मातलङ्कफलोदभतहोमेन क्षिया वराः ॥ १२५ ॥ *# धन चहान्तगता गन्थः ख पस्तकस्यः । > ` ज्ज १क. श्म । मधम ।२ख हान्यन्मधुरक्ी- ¦ ३ ल. "यः। पष्प; कृकृभ्मैरकण ५ क. ग. "ज वदुर । ५ ख. न्पद्‌ीश्वरा?। ११८९ ईश्वदपाक्त- [१११३७१६ \ । नारक्गफलदहोमेन वेश्या वश्या भवन्ति हि । कूभ्माण्डफलहोमेन शद्रा वरयास्तथाऽपरे ॥ १३४ ॥ द्राक्षाफलठेः सिद्धयोऽशो लक्षहोमान्न संहयः । कद्लीफलहोमेन लक्षमात्रेण भमरतः ॥ १२७ ॥ यैरयास्तु दक्संख्याका भवन्त्येव न संकाथः ¦ खर्जरीफलहोमेन छक्षपाज्रेण मुभजः ॥ १२८ ॥ वह्या विंहातिसंख्याका इत्याज्ञा पारमेण्डरी । नारिकेफलर्हौमात्समुदधिर्जायते पिये ॥ १२९ ॥ लक्षमाञ्ेण मन्धज्ञो राजाऽपर इष प्रिये । पक्वाश्रफल्हामेन लक्षमात्रेण सुन्दरि ॥ १६०१ # चतुःसमूद्रपयन्तां मेदिनीं वक्षमानयेत्‌ । पनसस्य फलहा माहटकष ण रातभ्रमुजः ॥ १६१ ॥ वहा भवान्ति देवेशि नात्र कायां विचारणा । तिलाज्यहोमादेवोर कायसिद्धिमंवेस्िये ॥ १६२ ॥ र।जिकालवणाभ्यां त दुष्टलोकान्वरं नयेत्‌ । गृर्गरलस्य च होमेन सवदुःखानि नारायेत ॥ १६३ ॥ कुङ्कमेन हुनेदेवि ओलोक्यं वशमानयेत्‌ । वैरिणो वगाः ीष्रं चन्द्नस्पारि होमतः ॥ १३४ ॥ रकचन्दनहामेन वश्या हि पुरुषाः ज्ियः। कपरस्य ख होमेन वाग्वरयं जायते नणाम्‌ ॥ १६५॥ कृस्त्रीहोमतो दोषिं राजानो राजमम्बिणः । वश्या मवन्ति सकलाः परिवारयताः पिये ॥ १६४ ॥ तिलतण्डलहोमेन शान्तिर्भवति मर्द्रि । शकरागृडहोमेन सवंकोमाथं साधकः ॥ १६७ ५. घतपायसहामेन सिता युक्तन माग्िकः। ओलोक्यं वर्मायति धान्यसिदिमवाप्नुयात्‌ ॥ १६८ & नानाविधानहोमेन धान्यसिदिमवेदणष्रवम । सोपस्करश्च वटकेरुपसर्गाभ्विनाशयेत्‌ ॥ १६९ ॥ षन्धूककुसुमेहोमः सर्वशषररून्विनाश्षयेत्‌ । जपापष्पेजंगद्ररेयं वनपृष्पेश्च मोहनम्‌ ॥ १४० ॥ १ स. वशाष्ल।२ क, क्रान्रफ। २ स, कायर्थिः ¦ ४ स, 'वैसस्थान्दशषं यदे" ॥ ष्च ख शश्भलं ऋता । [११ ¶४:} हानाण॑वतश्नम्‌ | १५१ ५०८९ ६५ मेषपष्पैः सोभाग्यं जञायते महते । दशाङ्ग न सोभाग्यमतुषटं भवेत्‌ ॥ १५१ ॥ शम्बलः जियो व्याः कृष्याण्डेटैर्यकम्बकाः । भीषफकेरतुलां लक्ष्मीं पर्वा सुरवग्दिति ॥ २४२ ॥ इधखण्डेः सखावापिस्तद्रसाद्राजकम्यकाः । दरया मवम्ति देवेशि नारिकेषजलेन वा ॥ १४६ ॥ कुवसं घतषोमेन वरदाः सवंशाक्तयः ॥ १४४॥ छणु देवि प्रवक्ष्यामि मानं हवनकिंद्धिद्म्‌ । ष्ष्पं समभरं ज॒हुयात्कमटं वाऽपि पुष्कलम । कुरठम्मवनपुष्पाणि ययष्टानि हूुनेखिषे ॥ १४५ १ शतसंरूयास्तिला देवि राजिकाः रातसंख्यया । लाजा पुष्टिप्रमाणास्त घतं गयाणमात्रकम्‌ ॥ १४६ ॥ चूलकार्धं पयः क्षीरमशनं प्रासमितं मवेत्‌ । स्थलं फलं महेशानि कृष्माड़ं मातुटङ्घक प्‌ ॥ १४७ ॥ मनःप्रियेथ्व खण्डेश्च फलं मवाति निश्चयात्‌ । रम्भाफलं चतुःखण्डलेघ चेत्खण्डद्यते न हि ॥ १४८ ॥ नारिकेलस्य खण्डे हिं रम्भायाः फलवस्पिये । पवस्थनि चेक्षुखण्डं मनःर्सतोषकारि षा । १४९॥ द्राक्षाफलं समग्रं स्यान्नारक्क खाजजरं तथा । गुग्गुरे ऋमरकार्ष तु कङ्कुमं च तथा भवेत्‌ ॥ १५० ॥ गज्जासमं च कर्पूरं कस्तृरी घुखणं तथा । म्द चारं देवि कमुकेण समं मवेत्‌ ॥ १५१ ॥ भूवःप्रियाणि सर्गाणि फलानि हवने प्रिये । ाल्ला गुुशलमङ्या स्थायद्यदस्त मगोहरम्‌ ॥ १५९ ॥ धनःप्रिहूतीः छृतवा हों कुर्यात्छलोषने । एत शहतिप्रानं ते. कथिते सवंविष्नहत्‌ ॥ १.५६ ॥ एथेष्छया. वरारोहे भीविर्यां परितोषयेत्‌ । पथाक्ञक्ि अपे. छत्वा तदहं शेन होमयेत्‌ ॥ १-४ ॥ १ क दमेत्‌।२ ख, "सिद्धये । वु" । ३ सल. ठे चापि। ४ स. “भ्म बाणवु*। ५ क्‌, दकपनिः। ५. स. "वं भवेत्षरं । ७ स. च दिः खण्डं रधु । ८ स, हि स्थृढं हिषस्मिनः विवद्‌ । ध०।९ क, "ये व्राक्ष १०३ इश्वरप्राक्त- |२०ब्रशः पटलः |: किंहकैः पापर्सघातनाक्षकैरथ वा प्रिये । नानाद्रम्यैः पृथग्भतेर्मिथितवां वरानने ॥ १५५ ॥ यथाराकत्या त भिकितिहोम कयद्विचक्षणः+ । षणु देवि प्रवक्ष्यामि विरोषविधिमुन्नमम्‌ ॥ १५३ ॥ धादो कुण्डं सम्रत्पाथ सर्वलक्षणसंयुतम्‌ ¦ चतुरस्र त॒ होमाढये रातहापऽधंहस्तकपर्‌ ॥ 1 ५५ ॥ सहस्रे हस्तमाश्न च चतरस्रं द्िहस्तकः । दिहस्तमयते प्रोक्तं लक्ष हस्तचतुष्टयम्‌ ॥ १५८ ॥ कोटिषटमिऽहस्तं च रत्वा कृण्डस्य लक्षणम्‌ । हान्विके चतुरस तु वये चेवा्धन्रन्द्रकप्‌ ॥ १५९ षट्कोणं स्तम्मने चेव मारणे तद्वदेव हि । आकषण जिकोणे च वत्तमुच्चाटने तथा ॥ १६० ॥ नानातिंद्धिहिता्थाय पद्मकाणे च सिद्धिदप्‌। उत्तरे शान्तिकं चेव स्तम्भने वारुणी दिशाम्‌ ॥ १६१ ॥ मारणं दक्षिणे चेव पथमे बडइयकर्मणि । दाहकम च अभ्रेये दिद्रेषो नेक्रते तथा ॥ १६२ ॥ उश्चाटने तु वायव्यं इरान्ये( एरान ) सर्वसिद्धिदम्‌ । छृत्तिका कषण प्रोक्ता भरणी पारण तथा ॥ १६६ ॥ स्वाती वरये तथोच्चारे ज्येष्ठा स्तम्भनमव च । विद्रेषणे हाततारे चाभिजित्वे तु रान्तिके ॥ १६४ ॥ सोमे सर्वाकषण च मारणं मङ्टले तथा । बुधेन त्वधनं कार्ये ग॒रुतरि तु पौष्टिकम्‌ ॥ १६५ ॥ इक्र च सवकामस्तु भानोरथ(नावथ) इरफान च । पुवाह्न वरयकमाणि मध्याह्ने प्रीतिन{ङहनप्‌ ॥ १६६ ॥ उच्चाटनं चापराह्न संध्यायां मारणे तथा । शान्तिके अर्धरात्र च पोष्टिकं प्रातरेव हि ॥ १६७ ॥ स्तम्भने गजचर्माणि मारणे माहिषं तथा । म्रगचम तथोच्चाटे छागल वदयकपाण ॥ १६८ ॥ विदेषे जम्बकं परोक्तं गाचमं रान्तिके तथा) नानासिद्धिहितार्थाय व्याघ्रचर्भमरदाहतम्‌ ॥ १६९॥ न = -> इत ऊरध्प्‌ “ सवव्रिष्नसमृहं तु › इत्यन्तो ब्न्थः ख. पुस्तके नास्ति । र १९कार्बराः १६८] ज्ञानाणधतन््रभ्‌ । १9 ६ इवेतं ध्यानं, मवेच्छान्त्ये पीतं स्तम्भनकारकपू । वरयाकपणयो रक्तं क्षोमणार्थं प्रियावहम्‌ ॥ १७० ॥ रृष्णं च मारणे प्रोक्तं धूम्रमच्च!टनादिक्े । राजवृक्षस्य समिधो होतव्याः स्तम्भकमंणि ॥ १७१ ॥ महिषी घतसंथ॒क्तं सद्‌ा वे सिद्धिदायकश्‌ । मारणेरत्यातेराहोम भभिधे(द्धि)दांडिभोद्धवेः ॥ १७२ ॥ अजाघतेन देवोरो वराये्च्रराचरम्‌ । विद्रषस्येव होतव्य(ब्या) उन्मत्तसमिर्धस्तथा ॥ १७३ ॥ श्रतसीतेलक्षय॒क्ता विद्रेषणमतः परम्‌ । सवविष्नसंमहं त नाराये्नात्र संशयः ॥ १४७४ ॥ पुणाहातं ततो दवि पृजयित्व। त॒ कन्धकाः । पूजितं तेन चेरोक्य कन्यका येन पूजिवाः ॥ १५५ ॥ वाठथा प्जपेदेवि भरी विया पूजयेत्ततः । पञ्चसिंहासनेदीषे श्रीविद्यां तञ। पूजयेत्‌ ॥ १७६ ॥ सुवासिन्यस्ततः पूज्याः श्री विधां तन्नं पूजयेत्‌ । बिप्रन्संतोषयेत्पश्वाच्छरावियां तत्र पृजयेतू ॥ १७७ ॥ योगिम्यश्च तथा पृज्याः धीविधां परितोषयेत्‌ । द्ररानानि समग्राणि पृजयेद्धिषेधानि च ॥ १५७८ ॥ भ्रीषियां तोषथत्तत पूाहतिमथाऽऽचरेत्‌ ॥ १५७९ ॥ हति भरीमज्जानणेमे नित्यातिन्ने (ेपुराजगहोमविध।ना्वरणं नाभ कंशः पट्टः ॥ २० ॥ अथेकविशः पठलः। ईश्वर उव।च- हामान्तर्‌ प्रवक्ष्यामि येन ब्रह्य सनातर्नषू । ज्ञानेन चतुरश्रं कण्डं संचिन्त्य पूर्ववत्‌ ॥ १॥ अल्पाभश्चतरच्ं तद्वेज्ञेय वीरवन्दिते । अ(त्मानो वेदमंख्या हि ज्ञातव्या देशिकोत्तमः ॥ १॥ ----~--- ---- ण = काम ~ १ख. तू। यागिन्यरच ततः।२ स, यां षरितोष्‌ गीष 1 एन्वरपाक्त- { २१९कर७, १४५] येषां विन्ञानमान्नण पनर्जम्प न विद्ते । साधारणेन पक्षेण वर्तते स्वंजन्तुषु ॥ ३ ॥ स॒ आत्मा परमेज्ञामि प्राणदूषपी बरानने । प्राणस्तु पवनो दोबि हद्यस्थानमन्दिरः॥ ४॥ द्यरीर प्पाष्य सकलं चरस्याण्यचरस्ष ख । हंसस्वरूपी विद्यः इवासोश्एवासविलाप्तकाश ५ ५॥ जीव ह्येव नामास्य जन्या शवसान इस्तुतः । भ्वासोच्छवासौ देहमावादृज्रान्तिरेव म संहावः ॥ &॥ कुकालचकरभेदेन षटाकाक्ष यथा घटे । हश्यते परमेशानि आकाज्ञ ष्याप्य विष्ठति ॥ ७ ॥ धटे भवति भिननत्वं नाऽऽकाश्ञे भिन्नता भवेह । तथा देहगतो जीवो देहनाशे वरानने ॥ < ॥ ध्याप्य तिष्ठति सर्व तस्मादा्मा परं महत्‌ । अआस्मज्ञानं मया प्रोक्तं दितीयस्य शृण प्रिये ॥ ९॥ अन्तरस्मेति किं नाम तच्छरृणु-व पुं महू । अम्तःराम्देन देवेशि रहस्य सक्ष्परूपक १ ॥ १०॥ परमाण्मस्वरूपेण सर्वं व्याप्य विज्ञम्भते । अम्तरङ्कतया तेन चर वाऽन्यय बवाऽचरपषू ॥ ११॥ ष्थाण्यते सकलं तस्म। दन्तरात्मेति मीयते । पष एव हस अत्मा हि थोभिगम्यो यदा मवेत्‌ ॥ १२॥ तार चश्चरवरारोहे मिगमागमपक्षवान्‌ । रिषराकिपददरदो निम्दुजयविलोचन्‌ः ॥ 1३ ॥ अयं परमहंसस्तु ष्टं व्य व्यावतिष्ठति । तदा भृतानि जायन्ते कमेण कमलेक्षने ॥ १४ ॥ अकारं पबनोऽभिश्च जक पुष्वी वरानने | पथकस्यास्य देवेशि प्रथमं चिंत्तभुभ्यते ॥ १५ ॥ अविधाश्यरोमभ्ये मोहपङ्नप्रपृरिते । प्रपञ्चकमले धृतपद्भाक्षपरिज्ञम्मिते ॥ १६॥ न~ ----------------~-------------------~--------------- ~ १ ख. श्वासत्वलक्षितः । २ ख. 'वाप्यपवरं म । ३ क, योगनः। ४ क, ववी ५ "स्तु ष्टा सर्व॑त्रतिः । ५ क, चिश्छ इः । [२ १९करविंशः पठः] ज्ञानाणंवतन्नेभू । १०५ विषारोऽस्यैव हंसस्य सृष्टया मायामयो भवेत्‌ । अयमेव महादेवि निष्प्रपथो यदा भवेत्‌ ॥ १७ ॥ संहाररूपी हंसस्त॒ तदाऽऽत्मानं प्रदरयेत्‌ । पक्ित्वमस्य नास्त्येव सोऽहमात्मा प्रतिष्ठितः ॥ १८ ॥ परमात्मेति जानीहि जयमेतदुदाहतम्‌ । #पक्षपुच्छरिरो देवि आकारप्रतिम।सकः ॥ १९. ॥ ज्ञानात्मा कथ्यते मद्र यः साक्षात्साक्िरूपकः । येनेदं ज्ञायते सर्वं समत्वेन वरानने ॥ २०॥ चन्द्रबिम्बं यथा देवि जलशक्षीरेष टरस्यते । नं छिपरस्त( प्तं त )स्प देषेरि नीरक्षीरषिमेदतः॥ २१॥ कर्दमे चन्दने विम्बं न भवेष्धिप्तमद्रिजे । सर्वसाक्षी तथा मद्रे ज्ञानात्मा परिकीर्तितः ॥ २२॥ आत्मानतरात्पपरमनज्ञानात्मानः प्रकातिताः। एतद्रूपं हि चित्कृण्डं चतरक्चं वरानने ॥ २६ ॥ अनन्दमेखलारभ्य बिन्दु्िवलयाद्कितम्‌ । अ्धमाज्ा योनिरूपं बरह्यानन्द्मयं सदा ॥ २४॥ प्राहतामये स्व॑ज्ञानदीपविजम्मिते । संविदेभ्नो हनेदेवि प्रप बहविरुत्कटभर्‌ ॥ २५ ॥ शब्दाख्यं मातकारूपमक्षवर्णविराजिंतम । अक्षराणि हतान्यत्र निःराब्दं ब्य जायते ॥ २६॥ पुण्यपापे हविदंवि रत्यारृत्ये हविः प्रिये । संकस्प्श्च विकर ,श्च पर्माधर्मो हविस्तथा ॥ २७ ॥ जहुयात्परमेशानि मन्त्राभ्यां विभलानने । मरठवियां बह्मरूपां ध्यात्वा त॒ तदनन्तरम्‌ ॥ २८ ॥ तदन्ते चोचरेतश्चाद्रह्यप्रप्त्ये त॒ देशिकः । धमौभरमंहविर्दीपि आत्माप्नो मनम्ना घ्चा॥२२॥ भषम्नावत्मना नित्यमक्षवृं्तिं जहोम्यहप्‌ । स्वान्तेन हनेदेवि सकल निष्कलं जगत्‌ ॥ ६० ॥ इदमर्धं ख. पस्तके नात्ति । (----- ४ -- -------- -- --- १ स. न स्तः । २ सख. "जिते । अः । ३ ख हुनेदू्र । ४ स. वृचिजाई । १०६ ईश्वरप्रक्तं- [२ ददतिः शट) अन्तहाममनदेषि सवंभायानिदन्तनः । प्रकाङाकाशहस्ताम्यामवदेम्ग्योन्मनीष्चचा)) ३१ ॥ घर्माधर्मो कलाखहपृणवद्यनी जहोम्यहप्‌ । अभिजायान्वितो मन्त्रो वियान्ते कथितस्तव ॥ ९२ ॥ निष्प्रपश्चो यदा देवि जायते मन्बवित्तमः। तदा सच्चिन्मयः साक्षात्केवलं ब्रह्म साधकः ॥ ३६ ॥ "दशसोाऽदहं जुहैसोऽपि पीत्वा प्रत्यु सशी मवेत्‌?) ॥३४॥ १ ॐ @® हति भीपल्ज्ञानार्णेवे नित्यातन्तरे ज्ञानहोमविधिनोमेक्रं्ः पटः ॥२१॥ भता्कियलोक वड वजय अथ द्वाविंशः पटलः) ह्वर उषाच- होमादिकं तु सकलं कमारीपृजनं षिना । परिपूर्णफलं नेव पूजनात्सफटं भवेत्‌ ॥ १ ॥ कमारीपूजनादेषि पृजाकोरिफटं भवेत्‌ । पष्पं कुमार्ये यदत्तं तन्मेरुसदरं भवेत्‌ ॥ २॥ कुमारी मोजिता येन जटोक्यं तेय मोजितम्‌ । कमाय यज्जलं दृत्तं तन्जठं सागरोपमम्‌ ॥ ३॥ अन्नं तु मीननयने कलाचलस्षमं मवेत्‌ । एकाब्दातोाडरान्दान्ताः कन्यकाः पजेयेश्छुभाः॥ ४ ॥ विवाहरहिताः स्यश्वेदुत्तरो्रसिद्धिदाः। विवाहितास्त देवेशि बाला एव कमारः ॥ ५॥ सुवासिन्यो मदप्रोटाः संहायं त्यज सुते । कुमारीपूजनं देवे कुभारीमनना भवेद ॥ &॥ मम्नमेदेन तेनेव शरीषियां च प्रपूजयेत्‌ । नेमित्तिकं प्रवक्ष्यामि येन ब्रह्ममयो बधः ॥ ७ ॥ निर्विकल्पस्य देवे नान्यस्य सुरवग्धिते | सर्वराक्काविनिमृक्तः सव॑त्तः सधकोर््तमः॥ ८ ॥ _ ...--------~-~-------------------**- - ~~~ ~न --- (व म न न म जाल न्ष इदम ख. पस्तषे नास्ति । १ ख. "लम्न्याऽऽत्मनि छा।घ-।२ख. वहि जः।३ ख. £ पूजिः। ४ न्नं प्रजिः। ५ ख, जने जमा; ६ ङ्ख, ' क्तन्या ' हनि। ७ ज्ज, न्‌ तजमेः। 18.1.49 हानाणवतन्त्रू । १०७ दूतीयागदिधिं कुर्यात्वेचरे जायते भिये । भअष्यपान्रे बहनिसयसोमापरुतमय रिषे ५ ९॥ सोमाप्रृतं त॒ जानीहि नानाद्रष्यमयं सदा | सिकिल्पस्य देवेशि षणनुकरममेदतः ॥ १० ॥ कथ्यन्ते द्रुष्यमेशास्त॒ कमेण वरवर्णिनि । क्षीराग्यमधुमेरेयद्रष्यमेद। भवन्ति हि॥ ११॥ स्त्व वरारोहे यज्ञे दोप न बिधत । अश्वमेधादिगरजञेषु षाजिहम्या कथं भवेत्‌ ॥ १२ ॥ द्रस्यभदा वर रोहे बहवः सन्ति भेदतः । जलं क्षीरं घृतं मद्रे मथु मेरेयमेक्षवम्‌ ॥ १३॥। पोष्यं तरुमयं धान्यसेमवं बहुनिर्भितम्‌ । महकारभवं देकिं विविधं बहुमेदतः ॥ १४ ॥ भादकं धमंसंछद्‌द्रज्यमासीत्मुलावने । ह्वानेन सस्रत तज्ञ पहापातकनारानप्‌ ॥ १५ ॥ ब्रह्महस्यासरापानस्वणस्तेयादिपातकान्‌ । नाङयेस्पूजनाहैवि निर्षिंकल्पः स मन्नवित्‌ ॥ १६॥ विचारयेत्सदा सर्वं सवविद्रीरवन्दिते । जल जलचर विद्धि घटं पूर्णं समानयत्‌ ॥ १७ ॥ ध्थापितं दोषे सम्ताहास्जलं जीवसमान्वितम । क्षीरं वे यस्य जीवस्य तस्यं मसिं न संरषः॥ १८ ॥ छशा पुज्रवती नारी बन्ध्या पृष्टा यर्ते: प्रिये । माकन्दफलजं रम्यं द्वाव सेव्यं द्विजातिभिः ॥ १९॥ अमाश्कत्वादेवेरि चेक्षवं सेव्यते बुधः । अनामिषं नास्ति डिचित्सर्व क्षीरादिकं परिये ॥२०॥ वेदशाश्चपुराणेषु शढो ज्ञानसमच्चयः। शमीपृक्षे यथा वहनिस्तथा तिष्ठति सन्द्रि ॥ २१ ॥ सर्व॑भृतेषु विज्ञानं ज्ञातव्यं देशिकोत्तमः । काष्ठनिमंथनाहोषि प्रकटो वहनिरुच्यते ॥ २२ ॥ १ ल. "रमवरं बाः । २ स. श्वं वर्णमभे"। ३ स्र. स्य मासं।४ ष. ततः।५ सख, मादुकं सकट द्रव्यमसंसे । ईभ्वरपाक्तं- [दाशः शट तत्काष्ठं द्यते तेन तथा बह्यमयं जगत्‌ । पापपण्यबिनिभक्तं ज्ञानमेतद्रानने ॥ २६॥ फिचेदुष्टासपयम्तं माह्यमेतत्सरेभ्वरि । धज्ञाङ्गं तु थतो लोल्यात्पातकी बह्महा भषेत्‌ ॥ २४ ॥ मादकं षस्त सकलं वजयेत्कनकादिकम्‌ । कृलस्ञं पातकी तस्मांद्रह्च बह्यविदां वरः ॥ २५ ॥ धर्माध्मपरिज्ञानात्सक केऽपि पविच्रता । पिण्मरजं च्ारजो वाऽपि मखास्थि सकट भिये ॥ २६ ॥ विचारयेन्मन्न वित्त पवित्राण्येव सुवते । सन्नं षह्य विजानीयात्तन यस्य समद्धवः ॥ २७॥ नानाजीवाश्रयं तत्त पुरीषं केन निन्यते । नानाविधा हि देवोशे देवताः सखिटस्थिताः ॥ २८ ॥ तेनोदकेन यज्जातं यच्रं कस्मान्न दूषयेत्‌ । गोमप्राशनं देवि गोपयस्यापि मक्षणपर्‌ ॥ २९॥ प्राय्ित्ते तु कथितं बह्महत्यादिके प्रिय | पठे मूते कथं दोषो भ्रान्तिरेव न संहायः ॥ ३० ॥ खौरजः परमेरानि देहस्तेनेव जायते । कथ तु दूषणं येन प्राप्यते परमं पदम्‌ ॥ ६१ ॥ पुरुषस्य त यद्रीय बिन्दुरित्यमिधीयते । चिन्दुस्त॒ परमेशानि कायोऽयं रिवरूपकः ॥ ६२ ॥ हिवतत्वेन चास्थ्यादिदृषणं नास्ति बैन्दवे । रेतः पवि देहस्य कारणं केन निन्ये ॥ ३६ ॥ ज्ञ नमार्गाऽयं कलो निर्विकल्पस्य छन्द्रि । सविकल्पो पहेश्ञानि पापभाग्जायते नरः ॥ ३५ ॥ मात्ग्द्धिनिगत्य शिडारेव न संशयः । इन्द्रियाण्यखिलान्यस्य देहस्थान्यपि बह्ुमे ॥ ३५ ॥ निविंकारतया तज नन्यथा भवति प्रिये । भगलिङ्कसमायेगो जन्मकाले मवेत्सदा ॥ ३६ ॥ ९ ख. यथा । तनेति पाठान्तरम्‌ । २ ख. त ततो । ३ ख. शस्माद्धमों ब । ४ कृ. “नाश्रयतनुदेवि पृ । ५ ख. यतेद्‌" ६ ख.नं चेव प्राः । ७ मार्गेण सकटंनिः। ८ ख. न्दुरप्र । वि" । ९ ख. 'कल्पश्चेन्महे" १०. “योग(ज्जन्भश्टाये समुद्धवेत्‌ । क। ५ [दशः पटहः] = श्षानाणवतन्नू | ५०९ काम्यते सा यदा देवि जायते गरतत्पगः । अत एव यदा तस्य वाप्तना कुस्सिता भवेत्‌ ॥ ६७ ॥ तत्तदृदूषणसयुक्तमम्यत्सर्वे इमं भवेत्‌ । पवित्रे सकलं मद्रे वासना कलषा स्मरता ॥ ३८ + अत एवाध्यपाजस्य प्रतिष्ठानन्तरं ततः मश्वकं गजदृन्तस्य हमरूप्यादिनिर्मितप्‌ ॥ ३९ ॥ विङ्द्धक्षोपरचितां तखिकां तञ्न योजयेत्‌ । पष्पान्विकरीय तन्मष्ये कपुरस्य रजस्तथा ॥ ४० ॥' पण्डुकार्शीस्तंतो देवि उपयुपरि शेलजे । मण्डुकं पजयेदादो रुद्रं काराभिसंयतम्‌ ॥ ४१॥ आधारशक्ते क्म च तथाऽनन्तं वराहकम्‌ । पृथिवीं च तथा कन्द नाल पद्मं तथा दलन ॥ ४२॥ केसराणि च संपुन्य कर्णिकां प्जयेत्ततः । मश्चकं च समभ्यच्यं तञ पादुचतुष्टये ॥ ४६३॥ धर्म ज्ञाने च पेराग्यमेश्वयं च कमायजेत्‌ । अपुवान्पूजयेदतांस्तत्पादानां समीपके ॥ ४४॥ आत्मान्तरात्पपरमज्ञानासानः कमायजेत्‌ । मञ्चकाभ्षु संपुञ्य गणत्रयमथार्चयेत्‌ ॥ ४५॥ दूतीं स्रलक्षणां रम्यां सर्वलक्षणलक्षिवाम॒ । नानालंकारसमगां सवज्ञां शारदामिव ॥ ४६ ॥ पृजयेत्परमेरानि पश्चकामेः ररेस्तथा । बटुकादींश्वतुर्दिक्षु पजयेस्सिद्धिहेतवे ॥ ४७ ॥ मातृकां विन्यसेत्तस्या दहे कामरारान्विताप्‌ । त्रिकोणं चिन्तयेनपू धनि त संपूजयेत्कमात्‌ ॥ ४८ ॥ अिकोणमध्ये बालाख्यां कामेशी परिपूजयेत्‌ । गणेश च कृठाध्यक्ष तथा लक्ष्मीं सरस्वतीम्‌ ॥ ४९ ॥ निकोणेषु च संपुल्य वसन्तं मदनं प्रिये । स्तन याः पजयत्पश्चान्पखं तस्याः कठलधरप्‌ ॥ ५० ॥ ~ = न्न ~= ~ ~ -=----- ~~ ~ --~ ---- १ ख. यस्य ।२ ख. "वापा ।२ख. स्तत्रदेः। ४ ख. "्फो। आः । धष, -काद्धेषु । ६ ख. '्ध््रषास्तथा | ध्यक्षन्वुनी 2९ । इति पाठान्तरम्‌ । १६१ ह्वर = [२१9 ध्रव) दतपादादिषषौसतं शमे ससरि सन्दारि । पा्ाम्डे पृजर्समरां कल्म ठै कामसोवणोः ॥ ५१ ॥ भद्धा प्रीती रविष्यैव षतिः कमन्तियनोरमः । वथोदरा पकस कदनोग्यादिनी प्रिये ॥ ५२ ॥ मोहिनी शीपभी चैक शोषणी च क्ठांकरो ' रजनीं चुमगाः केकि कोहही प्रियदरकंना ` ५ ५३ ॥ षोड हास्वरसं कां एताः कामकला यजेत्‌ । एषां इहा च सुगता रतिः प्रीतिस्तथा धतिः ॥ ५४ ॥ ऋद्धिः सोम्या परीचिश्व रोज चांामाश्िनी । आद्किशेः शाकिनी शेव छाया संपुणमण्डला ॥ ५५ ॥ तथा बुषश्रङतते चेव कलाः सोमस्य षोडश । ध्वरैरेषं कषुरा हि सर्वकार्थाथसिद्धिदाः ॥ ५६ ॥ वालाकमं मस्तक्रेऽल्याः संपुञ्य तदनन्तरम्‌ । वस्या पदमे त एजयेद्धममाकया ॥ ५७ ॥ त्रिकोणं षडगं श्ञात्वा सवंसिद्धिप्रदामिधमर । सर्ानम्द्मयं मभ्य चक्रयुग्मे प्रपूजयेत्‌ ॥ ५८ ॥ दरववत्कमग्रोगेन( ण ) भीविधां तत्र पृज्नयेत्‌ । धूपादिषं समर्थाय स्वलिङ्गे तद्नम्तरम्‌ ॥ ५९ ॥ बरं स एवनेशाोने प्रहाभिपरखन्दरि । वमः द्विकाय त्रियेयं दहार्णां परिकीर्तिता ॥ ६० ॥ अनया विधया देवि स्वाटिङकि पएजयेच्छिषमू । वजेततश्पुषाघोरसयोषामेश्षसंक्षया ॥ ६१ ॥ निर्वैसिभ प्रतिष्ठा च विय। हान्िस्तथैव च । हयान्त्येतीता च सपम्या षदक्कमवरणं यजेत्‌ ॥ ६२ ॥ समप्विद्यामश्चायं नन्दिके शां प्रपजयेत्‌ । मध्ये शृषणयोर्देवि गन्धपुष्पाक्षतादिभिः ॥ ६३ ॥ निवेद्य पूपदीपादि षिजितेग्द्रियमानसः। पर्दसंक्षोपिणीं मुद्रां बट्ष्वा योनिं प्रधाख्येत्‌ ॥ ६४ ॥ १७, र घष्ट '२स, "राः पाशि" । ३. हेतु ४ ख. शशानी म । ५ क, “क्ती । ज । ९ ख, “सिङ्ग प । ७ क. ग, ८ कृ. ग, च्छिबाप्र । ९ स. श्तीता ज । १९ छ, "पृज्य धः [९ श्वो पठ शीनारणवतश्व । ५५१ क्षोमिण्या वाऽथ वा दैवि गजतेण्डास्थयरिथिश्वा। उच्चरन्मधमालां व षिणीवीजैरभर धरेवै ॥ ५ ॥ अक्षुम्धः सन्वररारोहे यावद्धेतः प्रवते, रजीभयं रजः सक्षात्संविदेव न कंथ ॥ ९४ ॥ प्रकुतिः परमेशानि वीयं पुरुष उच्यते । सर्वं साक्षात्समरेस्यं शिषशकिभयथं तवः ॥ 8७ ५ तयोर्यभो महैश्ानि योग एव न संशयः, सीत्कारो भ॑न्जरूपस्तु वचनं स्तवनं भवेत्‌ ॥ &८ ॥ नखदम्बक्षतान्यन्न पुष्पाणि बिदिधानि "व । कूजनं ग।यनं स्तुध्या ताडनं हवनं मवेत्‌ ॥ ९ ॥ आिक्नं त॒ कस्तूरीषुसृणादिर्कैमद्रिजे । भद॑नं तर्पणं विद्धि वीर्वपातो विसर्जर्नप्‌ ॥ ७० ॥ कृलद्रम्पेण संशोध्य शिवशक्िमयं प्रि । बीजामूतं परबह्मरूपं निक्षिप्य सन्दर ॥ ७१ ॥ अध्यपाजामते त्यक्ला निर्विकल्पः सदाऽनेषः । भ्रीविदयाक्रममम्यच्यं परबह्ममभयो भवेत्‌ ॥ ७२ ॥ एतत्ते कथितं ज्ञानं सामरस्यं षरानने। पविकस्पस्तु देवेशि पापमाग्जायते नरः ॥ ७३ ॥ विचिरस्साकरो मन्नी जायते गुरुतस्षगः। अत एव वरारोहे नि्षिकस्पः सदा भवेत्‌ ॥ ७४॥ एति भीमञ््ञाना्वे नित्यातन्े श्रीविधदृतीफ्जनविधिनाम द्विशः पटः ॥ २२ ॥ भथ अयोर्बिशः पठः । ह्वर उवाच“ दृत्यम्तरं परवक्ष्यामि येव ऋदय ` सनर्नम्‌ । प्रणवाख्यं यागगेहं प्रविं सरषण्विते ॥ १ ॥ ~ ~---+~-~ ~न १ ख. ०१ स्ये रि ।२क.ग. घ । रञ्जन । ञ्ख. मग्नं । ण. य॒क्त्वा १५ नये । श्री । ९ ख. “त्सा भवेन्मन्त्री । ७ क. ग. व्वुय वीर । #१९ द्वरपोक्त- [२३पौ्ः १९४ शच्छाज्ञानकियाद्रव्यराचितं सुधया यतम । अम्बया परमेशानि तत्वज्ञानमये शिवे ॥ २॥ पर्यङ पुरुषार्थस्तुं पदेश्च षरिमण्डिते । आत्मान्तर।त्मपरमन्ञानात्माङ्गविभषिते ॥ ३॥ तत्पदाथस्त्वपदाथाऽसिपदार्थश्च स॒न्द्रि । पद्‌्थत्रयमेतत्त ज्ञानसुजप्रकारकम ॥ ४ ॥ एतत्सजमयेः पट्टेगम्कितेऽम्बरभण्डिते । सुभवचावा्तमगे परां तञ प्रपूजयेत्‌ ॥ ५॥ जातिमेदस्त्‌ दूतीन। चतुथ बीरवग्डिते। हास्तनी रङ्खिन। चेव चिज पद्मिनी परिये ॥ ६॥ पचतुविधा हि दृत्यस्त॒ सुन्दथश्वारुलोचनाः। षेखरी हस्तिनी ज्ञेया स्थला यस्मादरानने ॥ ७॥ ययेदं धायते सर्वं बह्याण्डपरिभण्डटम । वगष्टकेन देवेशि चते दिग्गजसंचयम्‌ ॥ तेनेयं करिण) प्रोक्ता मध्यमा हङ्खिनी भवेत ॥ ८ ॥ दाङ्खिना त॒ यथा भद्र विशद्धा पापवर्जिता। सवदेवाप्रेया सा हि शान्तिसोमाग्यशोभिता ॥ ९॥ पथा वनस्पतिगता मध्यमा वागबरानने। ` चित्रिर्ण। वह्रौ देमि पह दोषमिनारिनी ॥ १० ॥ यस्याः फट वर।रोहे रोवराकतिमयं सद्‌ा । रिवशकिमयं दवि प्रमिम(जजगच्रथष्‌ ॥ ११॥ तेष सर्वेष परथन्त जी पेष परमाश्रया । परब्रह्मणे सटीना परा वाक्परमेभ्वरे ॥ १२॥ तां वृतां तत्र संपज्य समाधिकमसुमेः रोचिः तदङ्गेषु कठाः पृञ्य।; कमेण सरवन्दिति ॥ १ ३ ॥ पठमिनी त॒ परा ज्ञेया दसस्वच्छविकीौतिनी। हसीदयेन पद्मं हि त्यक्त्वा संकोच्भद्रिजे ॥ १४ ॥ | इदम॑ ख. प्तक वर्वते । म न ~ (= ~~ ~~~ ----~ ~ ~~ ----~-~ ~ ख. ततज्ञा ।२क. ग. स्त॒वेदुः । ३ ख. दान्तसरेभ्यश्ो०। ४कृ,ग, न्तं जौ" । ५ ख. शुभेः। £ क. ग, "दन्ते सुक । .७ ख. "काशिना [: ३बयोर्विशःपरखः] ्ञानाणवतन्नथ्‌ । ११३ विकासयति सौभाग्यं तथा वस्तुविलासतः। परा प्रकाङमायाति पदमिनीत्वमतो भवेत्‌ ॥ १५॥ तस्या देहे वर।राहे कटाः पन्यास्तु षाडङ । चितव्छटा सकव्छटा ज्ञान्टा संवि्छ्खा तथा ॥ १७॥ आल्मनस्तु कला जे धाश्चतस्ः परमश्वरि । विरागता मोक्षकला परभाणकला तथा ॥ १७॥ विद्याकलाचतष्केः त विक्ञयं चन्तरात्मानि। पिधा संताषता ततिः परबक्चप्रकाडाता ॥ १८ ॥ प्रमात्कल। ज्ञेयाः संदना: परवस्तनि । लेप्तिः इन्तिकला वाघकला व्याप्तिकृला परा ॥ १९॥ ज्ञानात्मनः कला ज्ञेयाश्वतस्रः परमेश्वरि । कलाः षोडश इव श्रीवियाणंष संस्थिताः । २०॥ पोडराणा वह्मरूपा कलटपडरारूपिणी । आत्मा ज।्त्स्वरूपेण चंठक्यं रचयत्यमौ ॥ २१ ॥ अन्तरात्मा तत्व <पस्तप्‌। रूपश्च मिभेतः। अत एव रजोरूपस्भारूषः परः रिवः ॥ २२॥ परमातमा हि पिर्चंवो ज्ञानात्मा त॒थया य॒तः। एताः कल। वररोह ` तस्या ददे प्रकारयेव्‌ ॥ २३ ॥ तत्पदा त जानं मखमपस्था वरानने । त्वेपदाय।निवाद्धाथः केचयमम्‌ कमण हिं ॥ २४॥ भोगस्त परमराने नाद्‌ वद्वमया भवेत्‌ | नौदोदितं वराराहं विश्वं योनिनं सुरायः॥ २५ ॥ तत्रेव राक्तं सपृज्य स्वात्मलिङ्गं किवं यजेत्‌ । परस्प्रप्रभावेन( ण ) बह्यनन्दरमा भवेत्‌ ॥>६॥ तं रम मनसा देति वहुजाञ्यागतं ` "प्रिये | अभ्य।मर7न संयोन्य ततः श्रीचक्रमर्च॑येत्‌ ॥ २७॥ ब्रह्मानन्दमय ज्ञानं कथयामि वरानने । न बद्धम ब्रह्मणस्तु क्षनजियः क्षात्रयस्तथा ॥ २८ ॥ १क. विषः सं" । २ स. ठथः। ३५. "रूपो विज्ञेयः परमेश्वरि अ०। इति पाडा- न्तरम्‌ । ५ ख. पर्वा । ५4 ख. त्नाञ्स्थयायु इति प्राठान्तरम्‌ ।&ख हे परा ७ ख. हि। योग ।८ स्र नदातृते। «ख, वं त्यजेः! १० ख. स्रेत्‌। {1 ११४५ ईभ्वरपराक्तं- [२४वतुदशः पेटः वेर्यो न वेरयः श्द्रो न ष्द्रस्त परमेश्वारे। च।ण्डाला नव चाण्डालः पोल्कस्रो न च पौल्कसः ॥२९॥ सवं समं पिजानायात्परमात्मविनिश्वयात्‌ । आकाङ्ञासतितं तीयं निम्नमागण गच्छति ॥ ३० ॥ आममध्यगतं सर्वं विष्ठामूत्रादिपूरितभ्‌ । मृतगे(ग्वनमाजोरसर। दिसत न्वितम्‌ ॥ ३१ ॥ समस्तमपि दवेरि गङ्कासां भिटितं वथा । गङ्भममरंते ते देवार कालभयं नेव तिष्ठति ॥ ३२ ॥ पया सचिन्मये ज्ञाने समता सर्वजन्तुषु । सषद्रवेष गि\रेजे क्षमता नात संशयः ॥३द३॥ यथा सथप्रकार)ऽयं समववेन भ्रवतते। उत्तमस्यापपं चान्यस्य तभः सषहरत क्षमात ॥ ३४ ॥ दाभयन्दुगधमजाणि चन्दनं चेवं कर्दमम्‌ । अत एव महराने मन्ना सर्वस्मा पद्‌ ॥ ३५ ॥ सिद्धिस्ते (क्ञया श्रीगर।; कपया मिथि ॥ इ३द्‌॥ इति श्रीष१ज््नाणे नित५-4 ज्ञनदूतयजनविविन्‌।म वोिशः परदः ॥२३॥ अरं १ चे चेतरः परल; । ईश्वर उवा च-- दीक्षाविंधिं प्रवक्ष्यामि यन शिभ्यः सखी भवेत्‌ । दयते सकट दवि गरव प्राणसंयत५({ ॥ १॥ धनर.नसवणाद्पट्वख्समच्चयम्‌ । क्षये प्राप्रोति तद्धावन्नानापापसमुच्चय. ॥ २॥ तस्पादीक्षति नामास्याः सवेराख्लष सवते । पापिने छपणायापि राठाय कप्टायच ॥ ३॥ +दीनायाऽऽचारष्रान्य।य मन््रद्रषपराय च। निन्दकाय च मखाय ताथद्रेपपरायच॥४॥ चः ~= -- ~ +टद्रमध ख. षस्तक हर्यत । न --~ ---- ~~~ ~~~ ~~ ~--~-~-~-~-~---- ~~~ नन ~~ ९१क. त्मान नि" २ ख. रराश्वरु"। रख. यदा! ४ स. मृतं तदेवाऽऽसीत्का° | प्‌ ख. तद्‌ सं्रिनम" । ६ स. शलेनेव व । ७ स, यथा।८ ख, स्तस्यैव | [ २५११ विश; टः] ज्ञानाणंवतन्तरमू ! भक्तिहीनाय देवेरि न देया मलिनाय च, दानक्ालाय भक्ताय साधवे तीथचेतमे ॥ ५॥ सन्ागवेर्विने ` चाथिदेवद्विजरनाय च। सवशाख्चार्थवेदार्थंज्ञानिने सवताय च ।॥ ६ ॥ दीक्षा देया वरारोहे अन्यथा ऽऽपत्तिभाग्मवेत्‌ । भथ वक्ष्ये वराराह दक्षाकारणम॒त्तमप्‌ ॥ ७॥ मण्डपं वेदिकां छृत्वा पष्पवेतानमण्डितम्‌ । दीपमालावलीरभ्यं नानाध्रूपसुभरूषितम्‌ ॥ ८ ॥ सिन्दुररङ्गमालाि्मण्डितं चित्रचित्रितम्‌ । वेदिकायां वरारोह कुड्मेनाथवा प्रिये ॥ ९ ॥ सिन्दूररजमा वाऽपि विलिखेचक्रम॒त्तमप्‌ । मरध्यचक्रं वरारोहे नवको णविराजितम्‌ ॥ १०॥ चतुरस्रं च मं्टेख्य मवणकलरान्नव । रोण्यताम्रादिरचितान्धृत्तिकारचितांश्च वा ॥ ११॥ जलपृणानिरोषाट्चान्स्वणरतन प्रपरितान । फलैः पुप्पेश्च सुमगान्सुगन्धेन च चर्चितान्‌ ॥ १२॥ वरिन्याय्टके तचे वस॒क्ुम्भष प्जयेषु पूजयेत्‌ । मध्यकम्भे वरारोहे श्रीविद्यां पर्तिषयत्‌ ॥ १६॥ कमं समस्तमभ्यर्य कृमार्यायचनं यजत्‌ । सुवासिनीवद्यवन्दं योगिनो विविधानपि ॥ १४॥ तदृद्खनहवनं कुयात्स्वेषां तुप्तहेतवे ¦ +गरूः रिष्यमपानीय भक्तेनप्रभकल्मषम्‌ ॥ १५ ॥ प्राणानायम्य विधेषच्छुद्धपीठ निवेडय च । सरास्त्वामत्यादिमन््रश्िरण्टाभियुतः स्वयम ॥ १६॥ अभमिरिञचेच तन्म धिन तदेतत्कलरोद्केः । परिधाप्य सवासोमिश्चन्दनाद्वकेप्य च ॥ १७ ॥ वामतः परमेशान स्वासने पूजिते इाचिम्‌ । सवराङ्गारवेषाड्यं शिष्य तत्रनिवेरायेत ॥ १८ ॥ इत आरभ्य ‹ वामतः परमेसानि › इत्यन्ता ग्रन्थः ख पुस्तकं नास्ति. । ¢, ~ (0 ११५ स १ क. साथिने ती।२ख. °> रक्ञेदेः । ३ ख. श्था पापभाः। ४ क. "षस्य व । ५ क. प्र सषु" । १;६ इश्व्रप्रोक्तं- [ २४वतुर्विशः पटलः | पडध्वरूपं श्री चक्रं तस्य मूर्धनि विचिन्तयेत्‌ । [>अभावे त वृहच्छङ्न्खं जलेनाऽऽपु्ं स॒न्दरि ॥ १९॥ क लास्तन्न समाराध्य देवीं मंपृज्य भचयेत्‌ || स्वदृश्चाऽऽलोकयेत्तं तु दृष्या दशि तु मेयेत्‌ ॥ २० ॥ आाज्ञासंक्रमणं कुयाद्यावन्निश्चलता भवेत्‌ । नेश्वंलं राभवो वद्य. दन्याष्न्यविवर्जिततः “ २१ ॥ हान्य रिवमयं वस्त पुरूषः परमेश्वरि । भङन्यं दाक्तिराया हि प्ररुतिः परमेश्वरि । २२ ॥ राक्त्याधिक्ये रज स्थाल्यं संसागाच्छिवयोयेदा । स्वप्नावस्था तदा ज्ञेया योगः शक्व्याधिकस्ततः ॥२३॥ शाक्तिर्जाय्रदिति ख्याता रिवो निश्चलता प्रिये । सुषुप्तिरिति पन्घज्ञेः कथिता निश्चला यतः ॥ २४॥ गणचयं त॒ कथितं जा्रत्सच्वगणा प्रिये । तमोगणा सुष्प्तिस्तु रिव निश्वलरूपिणी ॥ २५ ॥ रिवाधिंक्णादगरणातीतं वस्त॒ जानीहि सुन्दरि । रिवरक्तिममायोगाच्छिवा।धेकयं यदा भवेत्‌ ॥ २६ ॥ तदा तुर्या विजानीायात्मवबन्धनिरृन्तनीय । कटाः षोडरा देवेहि आत्मज्ञाने वयवस्थिताः ॥ २५८ ॥ श्री विद्यावीजसंरखीनाः लिष्यदेह प्रकारयेत्‌ । यतुर्बिधा पोडराणा महाजिपुरमन्दरो ॥ २८ ॥ तद्ध्यानान्न मनःस्थरमन्भनीति निगदयते । ब्रह्मज्ञाने मनः पक्षो त॒ष्णाचन्चुविटक्षितः ॥ २९॥ मकरत्पेन विकल्पेन पक्षाभ्यां चलः मदा । माहमत्मरका(पश्च काधाटकारदुपदेः ॥ ~° ॥ »५नद्धपिच्छमवलः छत्याङृत्यपदद्रयः । समारवृक्ष द्वारी घनपुजादिमूककं ॥ ६३1 ॥ अविद्यावेस्तत निन्दास्तुतिशाखाखशोभिते । अभिल्ाषस्फरत्पप्पभरिते पातकादिमिः ॥ ३२ ॥ >< धनाश्चहन्मन्गता ग्रन्थः ख पस्तक वतत । १ख. तु याजय) २क. लां नः । ३ क. न्यं श्च ५४५ क. जिंतम्‌ । ज्युः। 4 ख, अ्रत्सष्षग्‌ । ६ क. पिकं गुणाः । ७ ख. (वैघनिः। ८ ख. ` च्छबहलः [२४बदर्षरः पटः] ्नानाणवतम्बय्‌ | ककन परणपूणं वरारोहे पापपुण्यफलाग्विते । तत दाखाहय स्थल श्र॒तदषाभधः स्थतः ॥ ३३ ॥ पाक्षण त समाक्रम्य ज्ञानपारोन पारायत्‌ | पक्षखलारता नित्य कटाक्षः श्रीगरोा. प्रिये ॥ ३४ ॥ तेन पक्षद्रयं छिन्नं यदा मवति निश्चयात्‌ । तदा ममृन्मनोभत उन्मखो निश्वयात्मिये ॥ ३५॥ सवसकल्षरषहिता कला समप्तदरी मवत्‌ । उन्मना नाम तस्या हि मवपाशानिरुन्तन-{ ॥ ३४ ॥ उन्मन्या महितो योगी न योगी नोन्भनी प्रा । यथा कपृरगो दीपोन दपि न पृनः उाक्ली ॥ ३७ ॥ अत एव महेशानि दृष्ट्या मंकपणं यजेत्‌ ' तत्वमस्यादिवाक्यन प्श्चाद्राचं हि याजयत्‌ ॥ ३८ ॥ आदावकथ्यमंयोज्पं स्पक्नव सुलाचने। स्पशोः स्पश इकाऽऽमाति श्रीगरोः करमेभवः ॥ ३९ ॥ स्परान धातवः मयो लोहादययाः सुरवन्दिते । सुवर्णतां प्राप्य सेव विरिष्टाभरणाम्विताः ॥ ४० ॥ करमस्परास्तु देवेशि प्रपश्चमलिनादिकम्‌ । हत्वं नारायित्वा हि स॒वणत्वे करोति हि ॥ ४१॥ करे पष्पफलान्करत्वा बह्यरन्ध्रे करं क्षिपेत्‌ । तस्पाद्रद्यत्वमवामीति वाक्याथः कराद्धवेत्‌ ॥ ४२॥ अनिवाच्योपदेङोऽयं स्पक्नाद्रद्यरन्ध्रके । बह्यरनध्रे सहस्रारे कपरधवलो गुरूः ॥ ४३ ॥ वराभयकरा नित्यो बह्मरूपी सदाऽनघः । जागतिं परमेशानि निजस्थानप्रकाङकः ॥ ४९ ॥ परश्वात्षट्‌ चकविज्ञानं रिष्याय प्रतिबोधयेत्‌ । आधारं स्वणवर्णं च चतरदटस॒शोभितम्‌ ॥ ४५ ॥ वादिसान्तैश्चतुषर्णेस्तप्तहेमममप्रभेः । गणेहासहितं विद्धि स्वाधिष्ठानं ततः प्रिये ॥ ४६ ॥ ११७ १ क. रानुत्‌ । २ख. न्तनाौ।उ । ३ख नीपरः। यः । ४ स. राच हि। ५4 क. ण धावतः स" 1 ६ ख. श्वत्साऽहमिति ध्यानं सि" । ७ घ, णतु च?। ८ म्र, “गदते” । १९८ ह = 4 तवै ४ ध दृश्व्रप्रक्त- [२१चतुरवैशः परः| हनद्रगोपप्रतीकारं स्फुरद्विद्रमसंनिभेः ¦ वादिलान्तेः स्फरद्र्णेबह्चणा मण्डितं प्रिये ॥ ४७ ॥ मीलवर्णे ततीयं !हे मणिप्रं दरारकम्‌ । विद्युत्पु्प्रमावर्णडादिफान्तश्च मण्डितम्‌ ॥ ४८ ॥ गदाधरहारं प्रोढ चतुर्थं छृणु सनते । ण्ङ्गिभं द्वादशारं त कादिठान्तः सुलोचन ;। ४९॥ विस्फलिङ्गप्रमेवंणः रिवेन च युत प्रिये । विशद्धचक्रं देवार धरभ्रवणं कलास्रकप्र ॥ ५० ॥ स्वरेमाणिक्यसंकारोमंण्डितं परमश्वारे । जीवात्पनाऽधिष्ठितं हि तज्जानोहि तदन्ततः ॥ ५१ ॥ आज्ञाचकं पहक्षानि विद्यव्काटिममप्रमप । द्विदलं हक्षवणोभ्यां शुखाभ्यां परिमण्डितम्‌ ॥ ५२॥ परमात्मस्वरूपाटचं नादरूपं हिं सप्तमम्‌ , नादो विलोनो यस्था तस्माद्रह्य तदुच्यते ॥ ५३ ॥ देहेऽक्षराण देवरो नादं एवा कारणम्‌ । नादः पवनसयागाच्करण्डालन्या यता यदा ॥ ५९४ ॥ प्रस्नः पर“ रानि षट्‌चक्राणां दषु सः । प्चाशाद्णरूपत्व प्राप्तवान्सुरवन्दित ॥ ५५ ॥ अर्व्यैक्तरूपता प्राप्ता उदात्तादिस्वरः कमात्‌ । एवं सवन्ञतां तस्म दयाच्छष्याय मटृगुरूः ॥ ५; ॥ रिष्यस्तदा श्रीगरास्तु पृजां कयात्सलक्षणाम्‌ । रत्नाभरणरहामाटयां पद्रवखधनान्वताम ॥ ५५७ ॥ गजाश्वमहितां भद्र महिषीगाममान्विता प। क्षज्राममहारामरभ्यां चेटीरातान्विताप्‌ ॥ ५८ ॥ सुवणरदिमभरितां कस्तूरी चन्द्र चन्दनाम्‌ । गर सताष्य विधिव्प्रसादं तच्वसंय॒तप्र ॥ ५९ ॥ गहलीयाच्छिष्यवेथस्त गरुस्तस्मा अनन्तरम । वालं प्रकारयेत्कण दक्षिणे च ततः परम॒ ॥ &° `: १ ख. हरो? 1 २ख. 'दिडान्तेः।३क.ग प्प्रभाद्िव्येः शिः। ४ ख. हि जानी। ५ ख. `दुनन्तरम्‌ । आ । & ख सरः प।७ख. “व्यक्तः स्वरताप्राप्तउ ।८ ख. दत्छा रिष्याः । ९ ख, रणराशिमः । १० ख गृहीत्वा रिः । ११ ख. चवणप्तु। १२ ख, "णा तदनः । [२४वतुकैश; पठः] ज्ञानाणवतन्त्रू । | पश्चसिंहासनगता केयाः पश्चात्कारायेत्‌ । ततो रहस्यं परमं पहािपुरसन्दर्खीम्‌ ॥ &१) ॥ प्रकारायेदक्षके परबद्यमयीं प्रिये : सयंसोम(ग्यजननी मोगमोक्षफलप्रदाम्‌ ॥ &२ ॥ श्रीविद्यां षाडराण। त॒ बद्यानन्दस्फरत्कलाम्‌ । न प्रक।डाय देवरौ सवस्वामिव सुत्त ॥ ६३ ॥ वेदराख्रपराणभपष्‌ यानटेष्वपि सजत । गुप्ता श्रीषोडकज्ञाणय निधानानव सस्भरेत ॥ ६४ ॥ सहोदराय सवस्वप्राणदाय।(दे बन्धवे । राज्ञ रान्यप्रदाय।(प पतनाय प्राणदाय च ॥ ६५॥ नदय १।उा५५ दय स्तस्वमद्भिजे। सपच्रदारसाहितं परो द कथयन ॥ ६६ ॥ न देया षाडराण हि प्रणैः कण्ठगतैरपि । गापितव्या म॑हाविया स्व।निरेव पार्वति ॥ &७ ॥ उदके ठकवणं ठीन्‌ थथा भवाते रटे । मना भवति वे लान पाद्या: श्रीगरोः प्रिये ॥ ६&८ ॥ तदा देया महावा सपया पड्लाक्षरी । अक्षरैः सहिता वाऽपि निरक्षरतया स्थिता ॥ ६९॥ अकारी नीलिम, दपि च्रान्त्यां इृषाद्रे यथा| अक्षराणि तथ। सन्ति भीपिद्यायां सुरेश्वरि ॥ ७० ॥ पोडराण। न्ङूप। जाना परमेश्वरि । यथा रत्नमये दाये कन्मठं नैव विद्यते" ॥ ७१ ॥ भ वियायां तथ।ऽन्यक्तव्यक्तता 4रवन्दिते' | न द्यायस्य कस्य दय(लसाणाप्रेयाय च ॥ ७२ ॥ छताऽ [२२।ब। क्थ प्रवदेदरिकोत्तमः । पोडराण। मह्‌(वियां न दय द्रद्यरूपिभीम्‌ ॥ ७६ ॥ एक(च्चारण दवारि वाजपेयस्य कोटयः। अभ्वमेधसह& त॒ तल नाऽऽयाति सर्वदा ॥ ७% ॥ १०क, ग, "रथार्स्मीति षाक्य स्र प्र" ¦ ११ ख, 'हुस्राणे तच्वन्ञानं स्रमाचसेतु । ए) ११९ १ सख. ° स्मर। स । २८. सन्श प्राः । २ कृ. ध्यं स ४ कृ, स्स्वापिव अद्धि ५ क. °ति स्ट । & क. "न्त्या पषठोद्‌ ` । ७ ख. त । अेः। ८ ख. श्या देषि ष्यक्तता ची । "था देव वर्णता ब“ । इसि पाठान्तरम्‌ । ९ ख. (ते । एक।स्चारंण देवेक्षि द| १२५ द्वरप्रक्त- (२४चतु षर ‡ १२ट] एकोच्चारण द्वेरि प्रादक्षिण्यं भवो भवेत्‌ । धेनूनां कपिलानां हि दत्ता येः कैटिकोटयः ॥ ७५ ॥ एकोच्चारेण देवेशि तलां नाऽऽयाति सर्वदा । अर्धाद्ये पृण्यतिथो हेमभारसहस्यकम्‌ ॥ ७६ ॥ तलापृरूषका।स्चस्तु तलां नाऽभयानि षाडज्ीम्‌। यदा यद्रण्यंते वस्तु तदा सर्वं निरामयम्‌ ॥ ७७ ॥ तथां ज्ञया महाविद्या षोडशा्णां वरानने । प्रमात्मस्वरूपेयं विश्वस्पन्दनरूपिणा ॥ ७८ ॥ श्वासोच्छवासतया देवि षटरातान्येकविशतिः। सहश्णे दिवा रचो हंसःरशब्द्‌जपा भवेत्‌ ॥ ७९ ॥ स्यन्द्‌नत्वेन संकटं व्याप्य तिष्ठति सर्वतः । आत्मत्नाजपा ज्ञेया सतक्षमस्वरूपिणी ॥ ८० ॥ निरस्नस्वरूपा च निराभामतस्वरूपरिणी । अतनत्वतनत्वाभ्या सक्ष्मत्वेन वरानने ॥ ८ ॥ भवोधापादननापि मण्डिता वहनिजायया । पडङ्ञैः रोमितां दृषा हंसेनेव प्रपजिताम्‌ ॥ ८२ ॥ अव्यक्तरूपगाय।छन्द्‌वक्ञां वरानने । साक्ष(त्परमहंसाभां देवतां परमेश्वरीम्‌ ॥ ८६ ॥ भीवियां व्यापिक। विद्धि परन्योतिःस्वरूपिणीम्‌ । आत्मस्व^पटिङ्गं हि मायगेहगतं म्रिये ॥ <# ॥ श्रद्धातरङ्गिणानारक्षाितं मववन्द्नम्‌ । स॒मनोभण्डितं वाऽपि संमाधिकशुमेषरप्‌ ॥ ८५ ॥ लानाङ्गरे प्रपश्चाख्य प्रप दीपं चं चेन्भय, । आलतत सवेन सवनवद्यम्‌ ण्डतम्‌ ॥ ८& ॥ विष्प्रपञ्चं निरमा केवट बद्मसत्फलमप्‌ । १ाडराणा परा वेया शावयरमिधीयते ॥ ८७ ॥ शक पक्षे इाभदिने राभवारे वरानने । मन्नाद्ारम्भणं ऊृयादय्रहणे चन्द्रसर्ययोः ॥ ८८ ॥ | शि ष 1 १. थाच्यम रस॒ ण । उच्छसनिःश्वासत°। ३ ख. प्रचोदयादः। ४ ल. ण्डितांवः।५क. भ. "रूपा गा।६ ख. रूपि" ७ ख. न्तं भाववन्द्निम्‌ | £ जर चुमााक्तप्रू।न्स्र पं, न्म &।त पाठन्तरम्‌ । [२५अदिशः पटठः] = कानारणवतन्बष । १२५ न्‌ बारभासदोषा हि भ्रहणे चन्द्रसूययोः। व्दिंभ्' सर्वदेवेश दोनमेवं इमे दिनि ॥ ८९॥ केरे" ¶ै निष्फलं हेये नीरजायतलोचने । शशास क्षेभलामं च ज्येष्ठे च मरणं ध्टवम्‌ ॥ ९० ॥ आषहे बन्धना च भावणे च रतायुषम्‌ । क्षयो भाद्रपदे मासि आश्विने रतनस्तपद्ः ॥ ९१ ॥ काति त मबेष्टु््मीममं सीषं धनं महद्‌ । दौ तु संमवेक्हशो पापे संपतिरुततमा ॥ ९२॥ क, खाने सवकायांणि मासानां फलमीदशम्‌ । शिष्यस्य प्रथमार्णं एह गहीत्वा सुन्दरि भिये ॥ ९३॥ माष संकल्पयेहेषि परनोह स्थिरवुद्धये । भ्रीवियां हदये" तस्य न्यसेदव्यक्तरूपि्णाम्‌ ॥ ९४ ॥ भदियाक्षरपद्धिस्तु परब्रह्मणि चिन्मयी । उदके लवणं छीनं यथा तिष्ठाति पावंति ॥ ९५ ॥ तस्माद्रष्ममयीं विद्धि सर्व्ाश्ेष योभजिताम्‌ ॥ ९६ ॥ इति भीषस्हानाणेदे नित्यादन्ये दाक्षािषिनम चतुः पटवः ॥२५॥ अथ पञ्चविशः पटटः। ईश्वर उपचय पविच्नारोपणं वक्ष्ये ाधकनां हिताय च। दर्वभाजहृता परजा सफला भवति ध्रुवम्‌ ॥ १ ॥ तस्मालदिभिपूजा हि कव्या सिद्धिहेतवे । आरम्य मिथनाकं हि वृष्ठासक्छन्तिमासकप्‌ ॥ २॥ अतिरभ्या महापृजा पविज्राणां सुरेश्वरि । पक्षदयेऽपि पूजा स्याष्यतुभ्यामष्टमीदिने ॥ ६ ॥ भृद्यां वा चतुर्दश्यां पवित्रारोपणं यजे । सोवर्णरोष्यतान्राणां धरषषमषूत्रणि कारयेत ॥ ४ ॥ _ --~ ----~- ~~ ~--- ------ हह. वे दे"।२९. कामनंवा स॒” ।३स, शरऽनिषटफटं। ४ ल. “त पुष्ये ठ सड्टा पेणा मा*।५ क. "नोऽियतिवृव । & क, ये न्यस्य । ७स, “नमर्याम्‌ | ° ॥ ८ क. "जा निण्फला- | २२ द्वरप्रोक्तं- [२५पच्चविंशः १९८] कापौससंभवान्येव पटृटसम॒जसमद्धवम्‌ । जभ्‌ रीसञसमृतं पद्मवल+ लस्षंभवमर ॥ ५॥ द्भ॑मुअरणाईमृतं पवित्राय प्रकल्पयेत्‌ । प्रणवश्वन्द्रमा व!दहिबष्ला नागो ग्रहो रविः ॥ ६॥ ` साम्बाख्यः सर्वदेवश्च नवतन्त॒षु पूजयेत्‌ । ` हारामन््रणाभिमन्त्य हन्मन्नेण बतः प्रप ॥ ७॥ ्रक्षाटथत्ततोऽभयुक्ष्याख्रमन्बणं च देशिकः । अवरुध्य च नेत्रेण अयत कवचन हि ॥ ८ ॥ र। चनाकरूकमाभ्या च रक्तचन्दन चन्दनैः| कस्त॒रीघसणायेश्च कपृरेनं (नां) गरैरपि॥ ९॥ ` गेगिकाये(पचिनं तत्कारथत्समनोहरम्‌ । मरलमन्बेण चाभ्युक्ष्य स्थापपर््‌। कोणके ॥ १०॥ पवेचयृन्दं सकट षडजनेस्त्‌ पाविजितम्‌ । त्वा द१॥रो पृतस्मिन्दिविरे सद्य एव वा ॥ ११॥ अत्र; चननेवघ्ूनच्रण क टप्र्तः) उत्तमं तत्पवेनं हि तदप मध्यमं स्मरतत ॥१२॥ तस्माप्यम कनिष्ठं स्याचिविर्धं कथितं पिषे। आवव।मन्वटाया यवा'चस्तायं सुव्रते ॥ १६३ ॥ चतर) भनस्तेच प्रप नितन्ञिप्य दरिक;। पद्‌ 411" पविज्राणि पञचम्रतस्तभच्येः ॥ १४ ॥ रवचितान्यमटले. परलेः सवे(षधीगणेः | नववखय^ नाय सम्यगाच्छदय सवते ॥ ५५॥ दवि कम्भ प्रपि्ठाप्य पू चामीकरादिभिः। दवीमवाद्य तत्कम्मे मलभन्त्रेण पूजयेत्‌ ॥ १६ ॥ ततः कमं समभ्यच्य पवित्रपणमारमेत्‌। श्ररियया पवित्राणि गरोनाम्ना च देशिकः ॥ १७ ॥ पवित गरवे दयात्सर्वभ्यस्तद्नन्तरपू । गररुम्यच्िविधेम्यश्च पवित्राण्यपयेत्ततः ॥ १८ ॥ -- ~ ~ -- ~~ + +~ १ ख. "वान्यतव्रप"।२ख. वेः । सद्यः सवेदेषेश्ि न ३ ख. भभयुक्ष्य शाश्च" । ख. णद"।५३. नभसे । ६ क, वित्र तुप ७ स्र. देवीकुः। ८क.णचं पिकाद्‌ि । ९४, “वियाग्राः प [२६१द्‌विशः प्टेटः) क्षानाणंवतंन्ध^ | १२६ तिथिनित्यागणायाथ पविजारोपणे यजेत्‌ । नवचक्रास्थितायाथ चक्रेीनवकाय चं ॥ १९॥ रदिमवृन्दाय देवाश प्रत्येकं मावपर्वेकप्‌ । पविन्रकं समप्यांय गंरून्संतोषयेस्िये ॥ २० ॥ स्वर्णालंकारवदचेश्च नानाधनसमुचयेः। तत््सादुं पवित्रे च धारयेचद्नन्तरम्‌ ॥ २१॥ तद्द्कहोभं निर्वैत्यं पविन्रेण समच॑येत्‌ । कमारीपूजनं कयत्तितः सवासिनगिणम्‌ ॥ २२॥ योगिन्यो योगिनश्रेव बाह्यणा विषेधा गणाः। पुञ्या हि परमेरानं यदि (दी) च्छेत्सिद्धिमात्मनः ॥२३॥ हति भाीभज्ज्ञानाणवे ।नेत्यातने श्रीविद्या१६रोपणविधिना।म पञ्चविंशः पररः ॥ २५ ॥ अथ शविशः पटलः । ईश्वर उवाव- द्मनारोपणं वक्ष्ये साधकानां हिताय च। संवत्स्ररृता पजा येन पृण। भवेप्मिये ॥ ३ ॥ तपोभङ्गाय मदनो मम रोलभवे यदा| मस्माभवत्तदा परली रतिः प्रीतिश्च दुःखिते॥२॥ तन्नेजवारिसंमूता दमनस्य लत। भवेत्‌ । तत्सोरभ्यं च सोमाग्यं महदास्ीत्सलोचने ॥ ३॥ तेन संत्टसहदा वरो दत्तो मया प्रिये। रत्ये प्रीतये च तस्मात्त मद्नः प्रकटीरतः॥ ४ ॥ द्मनेन च यो मन्न वषमध्ये न पूजयेत्‌ । तस्य सावर्रा पूजा मदनाय भविष्यति ॥ ५ ॥ इति तस्मे वरो दत्तो मयेव सुरवन्दित । तस्मादमनपजा हि कतंन्या। वीरवम्दिते ॥ & ॥ ` क. ल. च । तस्मिन्वन्वा"। २ ल. गरु संतो" । २ ल. वाहिनीः । ४ क. च्च ` पदुना° । ५ सर. 'हदयाद्रये । १२४ र्वरप्ाक्त- [२६१द्‌विशः ८३] अन्यथा तत्फलं वर्षशतं कामाय जायते । समृलं दमनं देवि स्थापयेस्पाज्रके बरे ॥ ७ ॥ दृभनं नवधा कुयत्पुजयेत्तदनन्तरम्‌ । आनन्देश्बरबीजेन ततो भिन्नेन सुन्दरि ॥ ८ ॥ अनन्देश्वरबीजेन नवधा भिन्दुना स॒ह । नप्रकारमिन्ाङ्गः दमने पृजपेत्कमात्‌ ॥ ९ ॥ अघोरविथया पश्चादमिषिच्य तमेव हि । पर्वोक्तया दक्षिणस्यां दिशि सिंहास्नोक्तया ॥ १० ॥ अखेण रक्षणं कुयात्कवचेन ततः परम्‌ । बद्ध्वा त्रिदालमृद्रां तु भ्ामयेद्‌मनोपरि ॥ ११॥ ये त्रे सितचतुदर्यां दमनारोपणं भवेत्‌ । उद्धरेद्ख्लमन्बेण श्ये न च ठेपयेतू ॥ १२ ॥ श्रीखण्डघम्णेन्द्ायेरधिवासं च कारयेत्‌ । प्रथमे दिवसे कूर्यादधिवासनम्रत्तमप्‌ ॥ १३॥ सथो ऽ वासनं वाऽपि बर्षपूजास॒सिद्धये । प्रातः फाठे चतुदंश्यां नित्यार्चानन्तरं ततः ॥ १४ ॥ नधकोण विरच्याथ सिन्दूरेण महाभ्रमम। कलरान्नव संस्थाप्य हेमरत्नादिपूरितान्‌ ॥ १५ ॥ एकं वा कलद रम्यं स्थापयदेशिकोत्तमः। क्षतो मण्डलं त्वा कङ्कमायेर्विंचिश्रितम्‌ ॥ १६ ॥ अज्ञोकतशूपारे ( लि ) ख्य भिकोणं मण्डलं लिखेत्‌ । हन्पध्ये पूजयेत्कामं तरुणं चारुणप्रमम ॥ १७ ॥ रक्तषच्रं रक्तमूषं वामदक्षिणनोः प्रिये । श्तिप्रीतिबिोमाढ्चं पचबाणं पनरधरम्‌ ॥ १८ ॥ धर्षम्तसहितं कामे कदम्बवनमध्यगम्‌ । भष््रेणानेन तं कमि पजयेस्तिद्धिहेतषे ॥ १९॥ धारमवं भुवनेरानीं भियं कामस्मके न च। कामय नम आिषय विदेय नववर्णिनी ॥ ९०॥ काभगीजतरये चोक्त्वा फरेपात्मकमस्यरेत्‌ । रत्यै नमश्चाष्टबर्णां रतिषिथा वरानने ॥ २१॥ म १ ख. "वरीवी"। २ ङ्ग भवनं । ३ ख. "जाथंसि। ४ क. य॑ रुद्रः | [दबः पट्टः] = वञानागैवनन्तम १२५ ६१ श्रीभस्त्‌ताणवे नित्यानने दृवीषधरसवद्‌ ती १ कृ. प्रीर्ति वदेद्रतिस्थनि प्रातिभन््राऽवणंकरः। गोरर्यामे रतिप्रीती कमेण मणिमृषण ॥ २२ ॥ पञ्मताम्बृलहस्त च रक्तवश्रविगमिने । दिव्याभरणमृपे च पृष्पदामविगाजिते ॥ २६ ॥ वामदृक्षिणयोध्यात्वा कामस्य तदनन्तरम्‌ । वसन्ते पुजयेश्वात्कद्म्बवनपध्यगप ॥ २४ ॥ गोरवर्ण वामहस्ते सुधापूणंधटान्वितप्‌ । दक्षहस्तेन दधतं नानपुष्पमपृच्चयप ॥ ९५॥ माङ कामं प्रप्ञ्याय प्रपद्रीपादि दृश्यत्‌ । दमन पूजितः काम. सदकार््राणि माघधत ॥ २९ ॥ तेन सम्यक्प्रपर्याथ पटामिप्रसुन्द्रीम्‌ । कम समचयतसम्यकमारीमाजयदवुधः ;¡ २४॥ सुवासिनीश्च मंपरन्य वागिर्नागणपचयन । बराद्मणा्मारपज्याथ नानादरानमानयथान ॥ २८ ॥ तदृङ्गहवनात्पश्चावृगरं गत्नादिभषणः। स्वणभारसटम्रश्च दिव्यवख्मनोरमः॥२९॥ पुजयित्वा तता दवि पएणाद्ानिमथाच्चरत्‌ । अनेन विधिना देवि दमनागेपणं यजन ॥ ६२ ॥ तस्थ मावत्मर प्रजा मफदा शोटमभव ॥ ४१ ॥ ५14 १11414५114 1 पृट्विजः पच्दः॥ ८५ ॥ ए. ए, ति १), ५५] लपेदं त्ानाणवतन्तरप्‌ | {. किष्वण्य ० 7 त , । © निमावध्व(णिकि। | ॥ । र ।, (1१1 414 ग | ४ | ,२।९। अथ ज्ञानाणंवतन्स्य संज्ञापञ्रकम्‌ | क. इति सेक्ञितम्‌--आनन्दाश्रमस्थम्‌ | ह नि @ पि सज्ञतम्‌--आनन्दाश्रमस्थम्‌ । अस्य टेखनकाटलः इहाकः १६६२ समापमिदं सज्ञापन्नकम्‌ । मी 1 # ~~~ ~ ~ ---* ~ -~~~----~~ ~~ -~-- ~---- -- ~~ ---~-------- ----~ ~~~ - ~~~ ~~~