आनन्दाश्रमसंस्ृतमन्धाव 8)

अन्थाद्कः

(६९)

ज्ञाना्णवतन्बम्‌

मत्यम्‌ हपकद्रयम्‌ ( ६-०० )

आनन्दाश्रमरसंस्छृतम्रन्थावरिः

ग्रन्थाङ्कः ६९ ईभ्वरप्रोक्तं

सीनणवतन्नम्‌ एततुस्तकं व° रा० रा० रा० गोखले इत्युपहगंणेराशाज्जिमिः संरोधितपृ त्च रावषहादुर इत्युपपदषारिभिः ° गंगाधर बापृराव काडे जे. पी. इत्ेतैः पृ्याल्यक्सभे

श्रीमन्‌ ' महादेव वचिमणाजी आपे

इत्यभिपेयमहाभागप्रविष्ठापिति

आनन्दाश्रममुद्रणाश्रये आयसाक्षरैद्रयित्वा

प्रकाशितम्‌ दवितीयेयमङुन्नावृत्तिः रालिवाहनरकाब्दाः १८७६ सस्ताश्ाः १९९५२। अस्य सवंऽधिकारा राजदासनानुत्तारेण स्वायत्तीडवाः )

मूल्वे रूपकाषुयम्‌ ( )

अस्मिर्थीमल्हानाणेवतन्त्े प्रतिपटलान्तगेत-

पटड(नि हतर प्रथमपरि द्िीपपटठे-

तवीवप्टटे- रतुर्थपटञे-

वक्चभपटठे~

इषएठे- तद्नप्रडे- भण्वर्रे- भववष्ढे- १० दशबषदड-

विषयाणामनुक्रमः विषयः

प्वरूपह्यमाज्म्‌ प्रातःकृत्यमारभ्य स्नानादिषथ्यापण्ड

पपृजामृश्ुद्धिमृतडादधिप्राणप्रतिषष्यादि-

पहक्रमातकान्यासषडक्गसद्राः ,,. अनम्तर्याग पीषहहकिपरेतसिहासनएजासिंहासनम- न््ावाहिम्यादिप्रायुधपृद्रादि

आराभिकपथरत्ननवरत्नेश्वरीनीराजन मन््रयकमद्रानेषयधुपदीपमम््रमित्यहो-

पषहिदानामि ,,, ,,, पर्वसिंहासनम्‌

® @ @ ® ® ®

दलिणसिंहासनम्‌ ,.. पथिपसिंहासमप्र ,.. उशरर्षिहानमान्रायाश्च ...

करङादिवि्ाखतुरासनविधविहनवि-

९कादशपदडे- पथदहप्दडारकारििधानिरखूपणप, ..

११ (दृखषरढे-

$ धद्ोदशपड- वोहश्जारः , १8 वतदरिशप्डे- पा्रालादनादिथीदकम्यासपर्म्तप्‌

निपूरपन्द्रीहादशमेदनिरूपणपर ,,

१५ ¶अर्रषरडे- नित्यापण्डलोसारायम्तर्यागवििः...

१६ शोषशषदडे-

१० सककारे -

पष ष्न ) ~~

६--~-८ €~ ११

११.१७

१७--२ 9

२०-गद् १्द-ग्४ै २५ -२& १६ द१

६१.३८ 8८ -३९ १९४१ ४१४५ ४५-५९ ५५९६-१ & १७७ ७७८ 4

[२ |

१८ अष्टदशपरदे- नवरत्नपएजाविधानम्‌ =... ... ८५-८अ १९ एकोनं श१दक-वौजजयसाघनभ्र ,.. ... ..+ <८७-९० २० विशपटट~- एकन्यक्षादिजयफलकुण्डलक्षणक्मचक्र- हामर्षि+तत्तदद्रव्यईटोमफलहाविद्रग्य- मानादि ... ... ..~ ... ९१-१०६ २१ एकविंग१्ठे- ज्ञानहोमविधिः ... ... ... १०६-१०६ द्ाविंरषटके- कृभारीपृजनदृतीयागमविकल निर्विक- र्पभेदकथन यागपीठन्यामदृती लक्षणत -

यन॒नविध्यादि ... -.. ... १०६-१११ २३. बरपोविगपटठे- ज्ञनदुतीयागः ... .. ... १११-११४ ९४ चतुरविंगुपटते- दुीक्षात्वेधि. ..५ ,. ~~ १,१४-१२१ २५ प्श्चविंगपटटे- पविद्यारोपणमन ~ ~ ~ १२१-१२३ २६.पृदु्विशषटठे- दभनारोपः ...- ~ ~ ~~ १२६-१२५

समाप्तोऽयं ज्ञानाणेवतन्ञस्व विषयानुक्रमः

ईैधरमोक्तं ज्ञानार्णवतन्त्रम्‌

त्र प्रथमः पटः

देष्वुवाच- गणेरानन्दि्ण्ेशासरेन्द्रपरिवारित सर्वबन्य गाधीश्च किं त्वया जप्यते सदा १॥ अक्षमाठेति ङि नाम संक्षयोमे इदि स्थितः। हाष्दातीतं परं जह्य स्वमेव परमार्थवित्‌ ॥२॥ कृययाऽऽनम्दनिष्प( स्प `न्द्सान्द्रमानस् निश्चयात्‌ ईश्वर उवाच-- कथयामि वरारोहे यन्मया जण्यते सदा ६॥ धकारादिक्षिकारान्ता मातकां पीटरूर्णी खतुदुहास्वरोपेता बिन्दुजयविभूषिता ४॥ अनुस्वारेण देवेशि बिन्दुनेकेन मण्डिता विसर्गेण बिन्दुभ्यां संलघ्रार्भ्यां विराजिता ५॥ कलामण्डलमाश्यातं शक्तिरूपं महेश्वरि ककारादिक्षकारान्ता बणास्तु शिवरूपिणः ष्यजनत्वात्सदाऽऽनम्देनोच्चारसहिता यतः उश्यरेश्स्वरसंमिनांस्तदा देवि संशयः पथाशदणशूपण रष्दारूयं वस्तु सतते अकारः प्रथमो देवि क्षकारोऽन्तिम इष्यते अक्षमालेति विख्याता मातुका वर्णरूमिणी शब्दबह्यस्वरूपेयं शब्दातीतं तु जप्यते ९॥ हाष्दातीतं परं धाम गणनारदहिते सदा आत्मस्वरवं जानीहि हंसस्तु परमेश्वरः १० अस्मिन्नेवं परे त्वे बिन्दु यविभूषिते भातृकासंपुदैत्वेन संस्थितं व्यक्तिमागतपर्‌ ११॥ भिन्द प्रवक्ष्यामि बीजरूपं वरानने हकर बिम्दुरूपेण बरह्माणं बिद्धि पार्वति १२९॥ ल, जगहेन्य क, इका" क, "दिसकाः। ख, "का वर्ण स, बह्न।

(७०

ख. पुस्तके बिन्धुङ्खक्षिभ्यामिति पाठान्तरम्‌ स. ग. (संवन््ठोः। ख. गी

इन्वरप्रोक्त- [१ पथमः परेड

सकारः सर्गभिन्दुभ्यां हरिश्वाहं सुरेश्वरि अविनाभावसंस्थानाष्टोके हरिहराषिति १३ बह्यबिन्दु महेशानि वामा राक्तेर्निंगय्ते

विश्वं वमाति यस्पात्तद्रामेयं षरिकीर्तिता १४॥ ज्येष्ठा त॒ वेष्णवी शक्तिः पालयन्ती जगच्चयम्‌ वतो रौद्री असन्ती कमेण परमेश्वरी १५ एवं बिन्दुजरये बिद्धि गृणत्रयरवि्ंषितपू बिन्बुराब्देम न्यं त॒ तथाऽपि गृणस्चकषू १६॥ इच्छाज्ञानक्रियारूपं भर्मवःस्वःस्वरूपकम्‌ , पुरज्यात्मकं विद्धं तच्व्रयमयं प्रिये १७॥ बिन्दुत्रये महे शने स्वेमेतस््रतिष्ठिवम्‌ अम्विकाविन्दुमिर्दकि गशणत्रयपरम्परा १८ ज(्रत्स्वप्रसुषसिश्च विन्दुजयभवा हिवे जाग्रत्सच्वगण। ज्ञेया केवलं शक्तिरूपिणी १९॥ मनोव्यावबत्तिविस्तारा दुःखदोषाभिलाषिणी [२।वरूपा सुपुपिस्त्‌ सवेव्यावृत्तिहारिणी २०॥

देह 4 मपरित्यक्ता रशिवत्वस्वरूपिणी

तमोगणमयी कम असन्ती मोक्षरूपिणी २१ सषृप्तथन्ते जागरादौ स्वक्रावस्था रजोमयी उभयेखक्षणेयक्ता त्ष्णालक्षणलकषिता २२॥ अवस्थाजथमतन् कथितं किन्दु्तभवम्‌ एतस्मिन्वेन्दव ज्ञते तुयाषश्ां चृणु परिये २६॥ निद्राद्रो जागरस्यान्ते स्फुस्तामात्रलक्षणा

अवस्था पृणेवां प्राप्ता त॒थोवस्था प्रा कटा २४ मावामाबपारेत्यक्ता गणातीता सुनिश्वलछा

यमेव यदा दवि मनसा प्राप्यते संदा ॥२५॥

--- नु

ना न०-9-6 9.4 (4)

तस्क क. शशानाक्रि" ख. "पराप" ।६ ख. “क्ता निश्वज्ञा शिखिनी ७, गन्तीक्ैह्किलौ क. "क्ता सथा ढ. |

[९ दिषीय; एः] क्षानाणंषवन्त्रम्‌

उन्मनी नाम सद्र क्चानबष्टी चिदास्मिक्ा,

बिन्दुत्रयेण नादेन प्रस्रताऽभनन्द्रूपिणी २६

बिन्दु्यसमायोगाचरिपुरानामंरूपिणा

वणातीता सवर्णाऽपि केवलं ज्ञानचित्कला २७

एनां वियां समाराध्य सर्वज्ञत्वं पयि प्रिये

उपास्यते मया दृवि अिपुरा चाक्षमाठया २८

हति श्रीमन्ज्ञानार्णवे नित्पातन्ते स्वरूपज्तेयमातं नाम प्रथमः पटलः १॥ अभ द्ितीयः पटटः |

श्रीदेव्युवाच -

भरिपुरा परमेशान ज्ञानपार्गेण सचिता

ततत्वरूपेण कथय यद्यहं तव बह्मा १॥

जिपुरायाः प्रकारस्तु मन्त्रमेदश्च किंविधः।

सर्व तच्छरोतुमिच्छामि येन मोभाग्यमाप्नयापर ॥२॥ ईश्वर उवाच-- जिपुरा जिविधा देवि बालां तु प्रथप कणु थया विज्ञातया देवि साक्षात्सरगरुभेवेत्‌ मयस्वरं सपुच्चाय बिन्दुनादकलान्वितम्‌ स्वरान्तं पृर्थिबीयुक्तं त॒यंस्वरविमषित५॥ ४॥ षिन्दुनादकलाक्रान्तं सगवान्भृगुरब्थयः। राकस्वरसमोपेतो वियेयं उयक्षरी मता ५॥ गङद्गातरङ्गकटोटवांकपटुत्वप्रदायिनी महासाभाग्यजनंनी महासारस्वतप्रदा महासोन्दयस्रभगा महामृत्यविमारिनी बह्यविष्णसुरेन्द्रादिषन्दिता पापहारिणी सवताथपमयी देवी स्वणरतनादिदाथिनी सवलाकमयी देवी सवटाकवकशेकरी

१ख. सूता कन्दः | ख. मधारिकछा वः ख. तन्नरू कृ. विधिः। 4 ख. “सत्रभः ख. वरसंस्थं तु, क. "वागगुम्फपद्दा° ख. पुस्तके `दिमहता मिति पमन्तरर्‌। ववक्षेत्रषः १० स. राजनः

इश्वरपोकं- [रदिदौवः १२]

सर्वक्षेत्रमथी देवी स्व॑कायार्थस्ताधिका महामोक्षप्रदो शान्ता महांमक्तेप्रदायिनी॥ ९॥ वक्जकोटिसहेस्तु जिद्ध।कोटिरतैरापि वर्णितुं नेव राक्येयं विधेयं ऽयक्षरी पेरा १०॥ पञ्चवक्ञ्ेण जिहामिः पञथचमिर्नैव ज्क्यते धांग्मवेनेन्दुमहसा वागीशत्वप्रदापिनी ११ कामराजेन बीजेन शकगोपस्फरस्विषा लोक्यं मोहयन्तीयं हाक्तिवीजेन सुरते १२॥ स्फरत्प्वणवर्णेन सोभाग्य तस्य भग्दिरे। एतस्याः साधनं षि फथयामि समासतः १३ प्रातकत्थाय देवेशि बर्हरन्परे निजं गरुपू स्मृत्वा देवीमयो मृष्ठा तल्मभापटरापलः १४ ज्ञानक ततः कृ्यान्ूखमन्नं स्परन्बधः जिवारर्मअलौ वारि मन्जयित्वा तु मृधि १५॥ निंभिपत्परमेशानि जधा चाऽऽचभ्य तर्पयेत्‌ भिधा प्रोक्षयेदेहं सूयायार्ध्यं निषेद्येत्‌ १६॥ भलमन्त्रेण देवोशे सृयमन्त्रेण वा प्रिये शिवबीजं षद्िसंस्थ वामनेत्रविभूषितमर १७ विन्दुनोदसमायक्तं हंसःपदमथोधवरेत्‌ अनेन मनुना शेवि भर्यायार्ध्यं निवेदयेत्‌ १८ यथाङक्त्या जपेन्भन्त्रं गायत्रीं परेभेश्वरीषर्‌ मूलवियाद्यमश्ायं बागीश्वरि विग्रहे १९॥ दवितीयं बीजप्रष््चाथं कामेश्वरि शीमहि। वतीयं बीजमच्चा्यं तन्नः श्छ: प्रचोदयात्‌ २० यथाराक्त्या जपेतश्वायागमण्डपभाविंहोत्‌ धातारं षिधातारं गङ्गां यप्रनां वथा ॥२१॥ हारभियं देहरी पुरुषं वास्तुसंक्षफम्‌ सपृञ्य परमेशानि पूजयेदासनं बुधः २२

ख. सर्वानन्दम°। ख. ण्दा नित्यम र. नहा भोगघ। ज्ञ. श्रवा सताम्‌ ।५ख. मसा।६ ख. श्राग्यतेः। ख. वाग्वीजेनेः। ख्‌, "हप नि क, नामस १९ ल, "थो हिलेतु ११ ल. "पेत्पथ्याद्राय'। १२ ज्ञ, "माक्ष्तीष्‌

[२द्िवीपः १९२] ्ञानाणवतन्त्रभं परामीजं समच्चायं ततश्वाऽऽधारपूवंकम्‌ दाक्तीविपदमािख्य कमलासनमाटलिसेत्‌ २३॥ हन्तं नमःपदं कृत्वा चाऽऽसनस्य मनः प्रिये उपविश्य ततो दोष भतान्त्छं्नासयेदबुधः २४ मरत्दधिविर्धि कृयास्राणायामक्रमेण तु वायुबीज समच्चाय षटूकोणादागतं महत्‌ २५ कृष्णवर्णं मरहृशानि सोषयेत्तेन वै तनुम्‌ आसने सम्यगासीनो वामेनाऽऽपय चोद्रपर्‌ २६५॥ कुम्भकेन जिरावृत्या दक्षिणेन रेचयेत्‌ कनिष्ठानामिकाङ््ेरयजासापुटधारणम्‌ २७ प्राणायामः विज्ञेयस्तजनीमध्यमे विना। धामकृक्षिस्थितं पापपुरुषं कज्जलप्रमप्‌ २८ ब्रह्महत्या शिरो यस्य स्वर्णस्तेयं भजद्यम्‌ सुरापानहदा युक्तं गरुतत्पकटिद्कयम्‌ २९ "तत्संसर्गिपदद्रदमङ्गत्यङ्गपातकम्‌ उपपातकरोमौणं रुष्णडमश्रविलोचनम्‌ ६० खटदगचममधरं कृद्धं कक्षो पापं विविन्तयेत्‌ शोषयेद्वा यवीजन देहं परमेश्वरि ६१ पापेन सहितं इष्कं त्वा तेन कमेण हि वह्किबीजेन संदग्धं पपेन सहितं रिवे ३२ पापेन रहितं पश्वाष््टावयेदमरताम्बुना प्राणप्रिष्ठामन्ेण जीवं देहे निधापयेत्‌ ३३ मुखवृत्तं सथ्रडचायं हंसस्तु विपरीततः उश्चरेत्परमेश्ानि वियेयं उयक्षरी भवेत्‌ ३४ प्राणप्रतिष्टामन्नोऽयं सषकंमाणि साधयेत्‌ तेनैव विधिना देषि स्थिरी कुथांनिजां तनुप्‌ ९५ विषादधदेहो देवो न्यासं कृर्यात्समाहितः ऋषिरस्य प्रहशानि दक्षिणामूर्तिरष्ययः ६६

* इदमर्धं ख. पुस्तके नास्ति. घ, माणमङ्खप्रत्यङ्कपातकम्‌ क, “येत्तेन बी ॥२्. न्तात्मना। क, "करपलि। ख. खेष।

& ईम्वरप्रक्तं ~

[दितीषः 4२८४१

भ्यसेच्छिरामि पज्यत्वात्पाङ्कदछम्दो मखे परिये दैवता हृद्ये बाला जिपुरा परमेश्वरी ३७ बीजं तु वाग्भवं राक्तिस्तातीयं कीलकं तथा! कामराजं महेशानि छन्दोन्यासर उदाहतः ३८

नाभ्यादिपादपर्थन्तं गटादानामि चापरम्‌

मूर्धादिगलपर्यन्तं उयक्षरीं विन्यसेत्कमात्‌ ३९

चै म, [ 8 ५१

वामपाणितरे चकं दक्षपाणितलटे तथा

उभयोः संपुटे विधां तिबीजां विन्यसेस्पिये ४०

पञ्च वाणन्कमणेव कराङ्गारेषु विन्यसेत्‌

भङ्गठादिकनिष्ठान्तं कमेण परमेश्वरि ४१

धामत्रयं समालिख्य वह्धिसस्थं कमेण हि

मखयृत्तेन नेत्रेण वामेन परिमण्डितम्‌ ४२॥

बाणदयमिद्‌ प्राक्तं मादनं मृमिसेस्थितम्‌

चतुथस्वरबिन्दराटय नादरूपं वरानने ४३

फान्तं कमसमायुक्तं वामकणविभषितप्‌

मिन्दुनादसमायक्तं सर्गवांश्चन्द्रमाः प्रिये ४४

पश्च वाणा महरानि नामानि इणु पार्वति

क्षीमणद्रवणो दोव तथा कषणसंज्ञकः ४५

वरयोन्मादा कमेणेव नामानि परमेश्वरि

कमास्तत्रेव विज्ञेयस्तेषां बाजानि' संाणु ४६

परावाजं मध्यवाणं वाग्भवं परमेश्वरि

तुयबाणं ततश्चेव ख्ीबाजं कमासिये ४७

पश्च कामां इमे दवि नामानि क्नणु बह्टुमे।

काममन्मथकन्दपमकरध्वजसंज्ञक्ाः ४८

मीनकेतुमहशानि पश्चमः परिकीर्तितः।

एतान्विन्यस्य देवेशि करन्यास ततः परम्‌ ४९॥

मूविद्यां द्रावया स्बाङ्गुलितटेषु

पटङ्गकमयोगेण मातृकां विन्यसेत्ततः ५०

म~~~ ---~-------~

ख. चेव ख. वियावीजानि वि ख. बाण इमे विदि ना। क. गजि

मे ज्ञ" ।५स. "णं चरतुंय स्पत्ल्लीः। क. मान्हेङानि ना"

[ २दिरीरयः पटलः ्ञानार्णवतन्नर्‌ मात्रकां शण देवो म्यासात्पापनिषन्तनीष्‌ ऊपिविद्याऽस्य मन्नस्य गायं छन्द्‌ उच्यते ५१ देवता मातृका देवि बीजं ग्यञ्जनसचयः। राक्तथस्तं स्वरा देवि षडद्धन्यासमाचरेत्‌ ५२ अंआंमध्ये कवं दईमध्ये चवर्गंकम्‌ उंऊंपध्ये टवर्भे एषएंमध्ये तवगकम्‌ ५३ ओर्भोमध्ये पवर्गे कमेण परमेश्वरि अनुस्वारविसमीश्ने यरवगां सलक्षको ५६४ इदये रिरो देषि रिखां कवच ततः ने्मच् न्यसेनङ्न्तं नमःस्वाहाक्रमेण त॒ ५५ वभडटंवोषडन्तं फडन्तं योजयेसिये ष्डङ्गोऽयं मातृकायाः सवपापहरः स्थतः ५६ द्म्टपजाम्धुज कण्ठे स्वरान्पाडरा विन्यसेत्‌ दादशच्छदहतपग्चे कादीन्द्रादरा विन्यसेत्‌ ५७ दृरापजाम्बंजे नाभो डकारादीनन्यसेदश षट्पन्े लिङ्गनसस्थे वकारादीनन्यसेस्च षट्‌ ५८ आधारे चतरो वणान्न्यसे द्ा्दीश्चत्दले दक्षो भ्रूमध्यमे पञ्चे दले विन्यसेलिये ५९ इत्यन्तमातक। न्यस्य सवाङ्गन्यासमाचरेत्‌ मूर्धनि मखवत्ते नेचकणषु पार्वति ६० नासागण्डोष्ठदन्तेष मृधांस्येषु विन्यसेव्‌ पाणिपादयुगस्यान्ते संध्ययेषु कमल्पिपे ६१ # पूर््वद्रये पृष्ठनाभिजठरेषु कमान्न्यसेत्‌ यादी्सधातकान्दोवि कमेणेव ततो न्यसेत ६२९ त्वगस्नग्मांसमेदोस्थिमञ्जाहाकाणि धातवः। प्राणात्मा चेव जीवात्मा परमात्मा विन्यसेत्‌ ६९ हदये बाहुमूले तथाऽपरगषे प्रयि कृक्षयोहदयप्रान्ते पाणिपादय॒गे तथा ६४ जठराननेयोदेवि भ्यापकं कमान्न्यसेत्‌

__ _ पचाराद्णरूपां क्दपररिमृषणाम ६५॥

ख. सताम्‌। २९स. टे | हंक्षो।३सख मन्न्यततेत्‌ स. नत्रानं जी {पृ ज्गु लिन तथा क्रमतो न्यः

दश्वरप्रौक्त- [वीषः पटः इद्दस्फटिकसंकाशां इाद्धक्षोमविराजिताष्‌ मुक्तवज्रस्फरदमूषां जपमालां कमण्डलुम्‌ ६४ पुस्तकं वरदानं बिभ्रतीं परमेश्वरीम्‌ एवं ध्यात्वा न्यसेतश्चाद्वियान्यासं सुरेश्वरि ६७ कुर्वीत देहसंनाहं भििर्वीजिः कमास्िये कृरयोर्विन्यसेदादो मणिबन्पे वैके नखे ६८ दक्षे वामे विन्यस्य कक्षकपंरपाणिषु पुनरदक्षे वामे पादयोश्च तथा न्यसेत्‌ ६९॥ नादान्ते हदये लिङ्क न्यसेदेषि ततः प्रभू एतेष्व ङ्केष॒ देवेशि संहारकमतो न्यसेत्‌ ७: वियां स्॒टिकमेणेव जानीहि परमेश्वरि ततो न्यसेन्महादोषे नवयोन्यङ्कितिभिधमप्‌ ७१॥ कर्णं पोश्चवुके भूयः इाङ्खयोगुंखमण्डले नेत्रयोनांसिका्या बाद्रूयग्म हदि प्रियं ७२ तथा कृषरयोर्नामो जान्वोरन्धनि विन्यसेत्‌ पादयोदंवि गद्ये पा्वयोहंतस्तनद्ये ७३ कण्ठे नवयोन्याख्यं न्यसेद्रीजन्रयात्मकेष्‌ पटक्गमा चरेदेवि द्विराब्रस्या कमेण त॒ ॥+ ७४ तरिध्येकदराकंच्चिद्िसख्यया रोलसंमवे अह्नां पृनदंवि बाणान्क।मांश्च विन्यसेत्‌ ७५ कलाटगलहनाभिमूलाधारेषु वे कमात्‌ मृष्टेन भ्यापकं रत्वा प्राणायाम समाचरेत्‌ ७६

ईति भ्रीमन्ज्ञानार्णवे नित्यातन्त्े बालान्यासविधि्नाम दवितीयः पटलः २॥ भथ ततीयः परेड;

ह्वरे उवाच-~

एवं विन्यस्तदेहः सन्समाहितमनास्तविः

अन्तयागविधिं कृ्यात्साक्षाद्रह्यमयं प्रिये

क. 'सेदेवि पश्वा०।२क. ग्ब सु“ क, तलाग्रके। ख. कदित्रिश

प्रं सन्यस्तवु"

[३ वीयः १२खः] ज्ञानाणेवतन्त्रम्‌ मूलाधारे मलवियां विद्त्कोटिसरमप्रमाम्‌ सूयकोटिप्रतीकाशां चन्द्रकोटिद्रवां परिये ॥२॥ विसतन्तुस्वरूषां तां विन्दुजिवलयां भरिपे ~ ऊध्वराक्तेनिपातेन सहजेन वरानने मरलक्षाक्तरदपत्वेन मध्यवीजप्रगोधतः परमानन्दसंदोहसानन्दं चिन्तयेत्पराम्‌ इत्यन्तयजनं छता बह्यपृजां समाचरेत्‌ तत्र श्राङ्पख असीनश्चकोद्धारं समाचरेत ५॥ स॒स्थल्े श्रीभवे पट्टे लिखेयन्नमनत्ममप्‌ ईेरानादाभपयन्तम्रजुरेखां समाछिखत्‌ & इरादम्नेस्तद्‌ याभ्यां रेखे आरुष्य दृरिकः एकीरूत्य वारुण्यां शाक्तिरेख। परा प्रिये त्रिकोणा कररुपेयं तस्या उपरि संलिखेत्‌ त्रिकोणाकाररूपात्त राक्तिदयमदाहतध्‌ ूर्वज्ञक्त्थग्नभागे त॒ मानयष्िवदाटिखेत्‌ रेखां त॒ परमेशानि वाय॒राक्षपसकोाणगापम्‌ ९॥ संपिमेदक्रमणेव तयोः राक्त्यास्ततः प्रम्‌ रेखे आरभ्य कोणामभ्यां तद्या प्प्गे कुरू १० यह निमण्डलमभेतन्त पूवा वीरवन्दिते एकेन वहूनिना राक्तिद्टयनेतद्धवोसिये ११ नवयोनिविरोभाद्यं चराजमिदं परिये सर्वंसोभाग्यजनकं सवेश्वयप्रदायकप्र्‌ १२॥ सबसिद्धिप्रदं रोगहरणं घनदायकम्‌ एतद्वाद्ये तु संख्यं वत्तं पूर्णेन्दसंनिमप्‌ १३॥ तष्टुममष्टपत्रं अन्थिभिश्चाष्टामियुतष्‌ ग्रन्थयः प्रणवाभ्यां संपुटतवेन कारपेत्‌ ३४॥ भ्रम्थयः कुलिका ज्ञेयाः प्रणवेरेव सुवते निङछाषटकमाटिख्य चतुरस्रं लिित्मिये १५

ख. ` ध्यशक्तिप्र ।२ सख. त्‌ श्रीलण्डकभवे पंदर स्थापयेयन्नमत्तः ३, तस्योपरि षसं \!४ख. सू्पतुश।

५० ईभ्व्रपोक्त- [तृतीय १२३ चतुद्रारविरोभाटयं सर्वानन्दक्ररं तथा हसीःकारं भिकोणान्तः संलिूप वरवार्णीनि १६ काममीजं मध्यमं यद्छकोणेष॒ संटिखेत्‌ स्वरान्षोडर देवरे युग्मयुग्मप्रभेदतः॥ १७ द्लछठकेषु संटिख्य पश्चिमादिप्रदक्िणप्‌ अन्थिस्थानेषु वर्गाणां कादीनां परमेश्वरि १८ विटिखेत्सपसंख्यानामायार्णे कमतः प्रिये क्षकारमश्टमे योज्य षान्व्णान्कभेणत्‌ १९॥ जिङलाभष सटेख्य पश्चिमादिक्रमेण तु तद्भाद्य मात॒काव्त्तं विलिख्य परमेश्वरि २० चतरे महेरानि मातृकां कामगमिताप्‌ विलिख्य पृजयथयन्त हेमरोप्यादिपद्रके २३ ताम्रे वा दपेले ताणे कारमीरप्रमवेभपि व। चन्दनायन्विते म५। कृडकमेनाथ वा पुनः॥ २२॥ सिन्दुररजक्षा वाऽपि कस्तूरीघसरणेन्दुभेः भूजं गेरोचनद्रव्यः कल्पितं मानसेऽ्य वा॥२३॥ स॒वणर्मटेसिन्या सवकायाथसाधकः विलिरूय यन्न देषारो पूजाद्रव्येः प्रपूजयेत २४ कटागभकरमेणेव ध्यात्वा बद्यविकारिर्नम्‌ मूल (दिबह्मररष्रान्तं वित्ततन्त॒तनी यसी २५ +"उदयदादित्यरू(चरां स्मरेदडाभर्ान्तये भ्रमदभ्रमरनील(मघम्मिह्ापल्पम्पिणीम्‌ २६॥ बह्यरन्ष्रस्फरदमङ्गनमु क्तारेखाषिरानजिताप्र्‌ म॒क्तारेखालक्षद्रतनतिलकां मकटोज्ज्वल।(मू २७ विङद्धपुक्तारत्नाट्यां चन्द्ररेखाकिरीटिनीम्‌ भ्रमद्भ्रमरनीलाभमनयनन्यराजिनीम्‌ ।, २८ सर्य॑भास्वन्महारलनकण्डलालरृता परापर श॒क्राकारस्फरन्मक्ताहारमषणमभषिताप्‌ २९॥

इदमध ख. पुस्तके नास्ति।

स्र, ग्रन्धिस्थाः।२क स्थाने ।३सखं. धा चास्पीटेऽथं धाभ स, कुङङ्ष्नगरुचन्वुने; सू, "धकम्‌ वि"

कक

[४ शुः पठः] ज्ञ नाणवतन्नप्‌ ५१

भरवेयाक्गर्दम॒क्तामिः स्फुरतकान्तिविराजिताक्‌ गङ्कगतरङ्ककपरक्भ्राम्बरविराजेताप्‌ ३० भ्रीखण्डवह्टीसहशबाहुवह्धीविराजिताम्‌ कङ्कण दिलसद्मषां मणिबन्धलसत्माम्‌ ६१ प्रवालपह्ुवाकारपाणिपट्ुवराजिताप्‌ वजबेदुयमुक्तालिमेखलां विमलप्रमाम ६२ रक्तात्तठदलाकारपादपट्टवभूषिताप नक्षत्रमालासंकाशेपक्तमञजीरमण्डिताप््‌ ३६ वामेन पाणिनेकेन पुस्तकं चापरेण तु अमयं प्रयच्छर्न्ती साधकाय वरानने ३४ अक्षमालां वरदं दक्षपाणिद्रयेन हि दधतीं चिन्तयेदेवीं वरयसोभाग्यवाक्प्रदाम्‌ ६५ क्षीरकुन्देन्दुधवलां प्रसश्नां संस्मरेत्पिये ३६

हति श्रीपस्तानार्णपे निरयातन्े तिपृरेशरीध्यानं नाम तृतीषः पटः ३॥

अथ चतुः पटलः

श्देव्यवाय-- चकमण्डलमाख्यातं पुजा तत्र मण्डले | कथिता परमेशान शोतुमिच्छामे तत्वतः॥१ इश्वर उवाच-- शणु देवि प्रवक्ष्यामि पूजापण्डलम॒त्तमम्‌ पीठपूजां विधायाऽऽदा र्विदवीविराजिताम्‌ २॥ षामा ज्येष्ठा रौद्री अभ्विकेच्छा ततः परम्‌ ज्ञाना क्रिया कुम्जिका ऊद्धिश्वेव विषधिका ॥६॥ टूतरी चेव आनन्दा देवि द्वादश शक्तयः मक्ताफलमलमणिस्फुरच्छन्नं रारिप्रभम्‌ ४॥ गङ्गातरङ्ग षवलं चामरद्रयमद्धिजे नवरलनस्फरदीपि ताम्बूठस्य करण्डकम्‌ ५॥

ख. 'दपत्र रष्क क, गन्तिजितागताः ख, न्धमणिप्रः। ख. भर दिः ख. “रमञजजुम स, "विवेदवि'

-- ~~~ कको

१२

ईभ्वरपरोक्तं - [४ चतुैः एठः] भद्धिकामालतीजातीञतपत्रादिहामभेः पूणे रत्नमयं भाण्डं तथाऽकंकारपुरिताम्‌ पेटिकां व्यजनद्रद्रं नवरत्नामिभूषितम्‌ नीटकण्ठस्य पिच्छेस्तु तथोसीरबिराजितम्‌ कपुरमगनाभ्याद्ं कृङ्कृमक्षोदमणण्डितम्‌ चषकं स्वणरचितं कटती हीरराजिताप्‌ कज्जलेस्य रलाकां करण्डं चन्द्रप्रितप्‌ दधानाः परमेरानि राक्तयः पीटठपस्थिताः॥ ९॥ पवादिपर्तिः पज्या रवि्ख्या वरानने संधञ्य मध्ये देवेशि प्रेतसिंहासनं यजेत्‌ १० रत्नस्वणारूति स्फारं दी प्तिमच्छरद्धपव्ययम्‌ पथप्रेतासन साक्षान्माक्षदापे संायः॥ ११॥

श्रदेव्यवाच--

पञ्च प्रेतान्महेकान ब्रहि तेषां करणप मिजीवा अविनाहास्ते नित्यरूपाः कथं विभो १२॥ निर्जवि नार एवास्तिते कृथं नित्यतां गताः

ईश्वर उवाच--

साधु पृष्टं त्वया भद्र पञ्चप्रेतमय कथम १६३॥ गह्या विष्णुश्च रुद्रश्च इश्वरश्च सदाहिवः।

पञ्च प्रेता वरारोहे निश्चला एव सर्वदा १४ बरह्मणः प्रमशानिं मातृत्वं सृष्टिरूपकष्‌ वामाहाक्तस्त विज्ञेयं द्या प्रेतो संङयः १५ शिवस्य करणं नास्ति शक्तस्तु करणं सदा ब्रह्याण्डलशक्षनिमाणं जायते राक्तितः प्रिये १६॥ अत एव महेशानि बल्या प्रेतो संरायः।

विष्णौ पाटनं नास्ति पालयन्ती षरा शिवा १७॥ ज्ये्ठाभिधा महशानि सैव षिष्णरितीरिता। भिष्णस्तु निश्चलो देषि वेष्णवी व्याभिकारिणी

पालयन्ती जगत्सवे वेश्वनाटरक कारिणी १८

इदमर्धं ख. पुस्तके

स. "विके लभेः क. पूणम्‌" क. "णाबिभिः स्फा' ल. गनि फत्त्वं ख. नि विष्णुशक्तिरि

(४चवु. पठः] तानाणवतन्त्म्‌ १९ अत एष महेशानि विष्णुः प्रेतो संरीयः। श्छ्रस्तु परमं तत्वं रिवो निश्चल एव हि १९ भ्रसन्ती शढराक्तिश्त॒ तमोरूपा वरानने गणत्रयं रवे नास्ति गणातीतः परेश्वरः २० निगरणस्य कथ अरामो निश्चलस्य वरानने गसम्ती श्द्रराक्तिस्तु अलोक्यं सचराचरप्‌ २१॥ ब्रह्मा विष्णाश्च रद्रश्च गशणातीताः सदा प्रियि। सगणाः परमेशानि सर्िस्थितिटयात्मकाः २२ ईश्वरोऽपि षरारोहे महापरेतः सद्‌ाऽनघे हिवि मिश्वलता कस्मादीश्वरत्वं भवेत्पिये २६॥ यः कतां स्वयं हतां हरो नान्यथा मवेत्‌ कतहृतृत्वयगुलं निश्चले हि सन्दारे २४॥ हैश्वरत्वं हिवायां त॒ शिवे परमेभ्वरि। अत एव महाप्रेत रभ्वरो नान्यथा भवेत्‌ ६५ भदाशिवो पहापरेतः केवले निश्चलः पिये ` भष्यक्ः परमानन्दो बह्यानन्दमंयी शिबा २६॥ हकरथा विना शिषे देवि" शासना प्रतते भत एव पहेश्ञाने महाप्रेतासनं थत्‌ २७ सक्रमध्ये स्थितं बीज सदाहिवमहापद्प्र्‌ प्रेतपश्रासनं न्तं हन्मनुर्मनरीरिर्तेः २८ पहासनस्य मन्मोऽयं कलामः परमेश्वरि सिंहासनं समभ्यर्थं ततश्वाऽऽवाहनं कुर २९ बहलाहीकमेणेव सलादिब्रह्यरन्ध्रगाम संषित्कलां परेशानि सर्वक्णां कुलसन्दरीपर ३० भवाद्य चक्रमध्ये तु तर्पयेत्कलस्म्द्रीषू भावाहनदिथद्रास्त॒ कथयामि तवानषे ६१ ऊणष्वांजलिमषः कु्थादिथमावाहभी भवेत्‌ इयं तु विपरीता स्यात्तदा वे स्थापनी भता ६२ ख. शिवे नि°। ख, ^त्वं प्रपेदिरे। ख. निर्मलं भवेत्‌ अ०। ख. भ्रयः जिषे श" क.. शिवा स. ण्वि चिदपि व° ख. भवेत्‌ < ख. "तः। महान्त्य म° क, “धवङ्खाटिः

१६ ई्वरप्रोक्त- [४ववुरथः १९४; मिषं मषियुगररे संनिधापनरूपिणी धन्तरङ्कृ्ठमुषटिभ्यां संनिरोधनरूपिणी ३३ एतस्या एव प्रद्रायास्तजंन्यो सरे यदां सव्यापसष्यभ्रपणान्प्रद्रेयमवगण्ठनी ३४ यङ्कमन्तरेन्य॑सेदेवि देव्य्के साधकोत्तमः संकष्टीकरणं नाम मदेयं व्यासिकारिणी ३५॥ करवेकन्न संधोन्यावङ्कष्ठो बन्धयेत्परिये वरमीकरणे मान मुद्धेयं तु ततः परपर ३६ परिवर्य करो पश्चात्तजनीमध्यमाय॒गम्‌ कमिष्ठानामिकायुग्पं परस्परयुतं कुरु ३७ धेनुमद्रेयमाख्याता अमृतीकरणं भवेत्‌ एताः साधारणा मद्रा दरायित्वा ततः परम्‌ ३८ वरदामयमुद्र्‌ वरदाभयवत्पिये ! पुस्तकवद्वामकरं कु यत्समतलं प्रिये ३९ पुस्तकं नाम मद्रेयं वाग्विटासं प्रयच्छति तजंम्यङृष्ठयोगे तु दक्षहस्ते तु पार्वति ४० अक्षभकिवि भद्रेयं ज्ञानमद्रा वै भवेत्‌ मुष्टिं षध्वां दक्षकरे त्जन्यङ्कृरारूपिणी ४१ भह्कुशाख्या महायद्रा जटोक्याकर्षेणी भवेत्‌ तर्जनीयुगरले देवि वाांमे इादखलाङूति ४२ पाङमदरा समाख्याता जेटोक्याकषणक्षमा यथा हस्तगतं चापं तथा हस्तं कृर्‌ प्रिये ४३॥ चयापमद्रेयमाख्याता वामहस्ते व्यवस्थिता , यथा हस्तगतो बाणस्तथा हस्तं कुरु प्रिये ४४॥ बाणमुद्रेयमाखूयाता रिपुवर्गनिरृन्तनी वापहस्तर्तलं दोषे कपाटाङूति कारयेत्‌ ४५ कपालम्रद्रा देवोशे देष्यानन्दकरी सदा हस्ताभ्यां कमलाकारो यदा तत्कमट भवेत्‌ ४६

--- -- -- -----~ ~ =-= ~~~ ~~ ~ *

१९. टगुरमु ख. 'दा। अवगण्ठनमुद्रयं परितो भ्रमतो यडा शख चार्य धाऽऽार्तिकमिद्‌ प्रिये क, "रणे 1 कृ, वामे ज्ञः

~~~ ~~~ ~~ 9

४, पटः) ्ानार्णवते््रप्‌

एषा कमलमुद्रा लक्ष्मीवद्धिकरी भता इति चाऽऽयुधमुद्रास्त दशंयित्वा वरानने ४७ गन्धपुष्पाक्षतादीनि दृथात्घ्रीसहितः सदा उपचरिरलंकारैस्तोषयेत्वरमेभ्वरम्‌ ४८ लयाङ्गं कल्पयदहे सम्यक्संतपंयेच्छिवामू परिवाराचनं पश्वादाद्‌ावङ्गगरूतिं प्रिय ॥४९॥ शरपुजानन्तरं त॒ प्रथमं गरुमच॑येतु पराग्योनिमध्ययोन्योस्तु मध्ये नेजगृरु यजेत्‌ ५० विशेषमद्वां दवेरि दरहयेत्सर्वसिद्धये परिवत्यं करो सम्यक्तननीवाहनी समे ५१॥ मध्यमे कुरु तन्मध्ये योजयेत्तदनन्तरम्‌ अन्योन्यानामिके देवि कनिष्ठे यथास्थिते ५९॥ अद्खष्ठाम्यां योजिताभ्यां योन्याकारं तु कस्पयेत्‌ योनिमद्वेयमाद्याता परा अलोक्यमातृका ५३ इयमेव हदि क्षिप्ता जलोकयक्षोमिणी भवेत्‌ बेटोक्षयद्राविणी नाप मखस्था ष्रमेश्वरि ५४ मध्यस्था महादेवि बेलोक्याकर्षिणी भवेषु ललाटस्था महादेवि चेोकयषराकारिणी ५५ ह्यरन्धस्थिता देवि अटलोक्योन्पादकारिणी पथचमद्रामथीं मुद्रां योनिमद्र दश्षयेत्‌ ५६९ तत॑ः षडङ्ावरणं परितः पीठमद्िजे अप्रीरासरवायम्यमध्ये दिक्षु पूजयेत्‌ ५७ अग्रकोणे रतिं यष्टूवा प्रीतिमुत्तरको णके मनोम्वां दक्षकोणे ततो बाणान्समचेयेत्‌ ५८ उत्तरस्यां हयं देवि दक्षिणस्यां दिर दयप भग्रे चकं कमेणेव बाणान्पशचाद्रिजे यजेत्‌ ५९ पेच कांस्तथा देवि बाणवत्परिपूजयेत्‌ अनङ्गकुस्॒मां देषि तथाऽनङ्गारिमेखलाप्‌ ६०

क, गरं पृज्यानः ख- जन्यां वामने सः ख, श्वि सर्वाल्हादकरी मता| ५।४स, दरा प्रद्‌।

१६ देश्वरप्रोक्त- [ ४बवु्थेः १६३२] अ्नङक्गमदनां पश्चादनङ्गमदनातुराप््‌

स॒मगां पञ्चमीं दोषे भगां भगसर्विणीप्‌ ६१ मममालां महदेवि पूर्वादिक्रमतो यजेत

अष्टयोनिषु देवेशि ततो जाहम्यादिका यजेत॒ ६२ युग्मय॒ग्मप्रभेदेन वसुपञ्चे वरानने

असिताङ्ग तथा बायी रुं माहेश्वरीं भिये ६१३ चण्डे कौमारिकां चेव कोषं वेष्णवदेवताम्‌

उन्मत्त. चैव वाराहीं माहेन्द्री कपाटिनपू ६४ मीष्णं चैव चामण्डां सहारं चाष्टमं यजेत्‌ भहालक्ष्मः महादोषे यग्मानि परिपजयेत्‌ ९६५ पथिमादिकमेणेव ततः पीठेष्टकं यजेत

कामरूपं मलयं ततः कोलमिरिं तथा ९६ कुलान्तकं चे चोहारं जारुंषरमतः परं

उदडीयाने देवकूटं षीठ!कमिदं कमात्‌ ६५ ्रभ्थिस्थानेष संपज्यं पश्िमादिक्रमेण तु

भिङ्लं परितो देवि मात्कावृत्तमण्डले ६८ भैरवा दश संपुज्याः पाश्चिमादिकरमास्मिये

हतक वेव वेताल तन्मथ्थं तिपुरान्तकमष्‌ ६९ अभिजिहनं कालन्तं तथा चेव कपालिनम्‌ एकपदं मौमरूपं मलय हाटके डबर ७० दृहाभ्यच्य॑ महादेवि मंरवान्मातुपण्डले

चतुरस्रे महरानि लोकपाला्टक यजेत्‌ ७१ इन्द्रमभि यम देवि राक्षसं वरुणं तथा

धायं कबेरभीरानं पूर्वादिक्रमतो यजेत्‌ ७२॥ जह्याणं देव विष्णु ऊर्ध्वाधः कमतो यजेते वांकारं पवंमच्चायं बटुकाय नमो लिखेत्‌ ७१ याकारं बीजमच्चायं योगिनीभ्यो नमस्तथा क्षकारं बीजभस्चायं क्षजपाछाय वे नम॑ः ७४ गांकारं गीजम्‌च्चायं ततो गणपतिं छिखेतु

ङेन्तं नमः प्श्चिमादिदिश्षु पुर्याः कमेण तु ७५ -- ल. ग्डा्ने स. चोहाः। ३स. “म्‌। ओदियाः। ख. “हपम- 6 ह्‌" ज्ञ त्‌ न्हकरं बाजमु स, भः। गका. सः यजु |

[५१ . १२८] ज्ञानाणंवतन्प्‌ १७ चतुरस्र तु संपुज्या विदिक्षु परमेश्वरि वायव्यादिकरमणैव वक्ष्यपाणा महदवार्‌ ७६ वस्वो हाद्साऽऽदित्या सद्राश्चव ततः प्िभे। सर्वे भ्रतता वरारोहे कमेण परिपूजयेत्‌ ७५ पूजां विधाय देवेशीभुपचारे : प्रपूजयेत उत्तराभिमुखो भूत्वा यदा चकं प्रपृजयेत्‌ ५८ उत्तराश्ञा तदा दूषि परवारोव ्यवस्थिता। पश्िमाशापमखोा देवि यदा चक्रं प्रपूजयेत्‌ ७९ पथिमाक्ञा तदा देवि पुर्वारोव व्यवस्थिता दृक्षिणासापखो देवि यदा चकं प्रपूजयेत्‌ ८० दक्षिणा ततो देवि पर्वारोव संरायः ८१

इति श्रीमज्ज(न।णेषे नित्यातन्ते तिपुरेधरीपूजाकमविपिनोम चतर्थः पटः ॥४॥ अश्र तञ्मः परटः |

श्रीदेव्य॒वाच-- कृभारीकम आख्यातो मद्रासनेस्मन्वित' | ददाना भोतुमिच्छामे बलिदानादिकं विभो ॥१॥

देभ्वदर उवाच-- धूपं विस्तारयेत्सम्थङ्पृलमन्त्र हदि स्परन्‌ वनस्पतिरसोसन्न। गन्धादयो धूप उत्तपः॥२॥ आघ्रेयः सवदेवानां धूपोऽयं प्रतिग्रह्यताम्‌ अनेन मनुना देवि देव्ये धूपं निवेदयत्‌ ३॥ म॒प्रकारो महार्दपः सवेजतितिरपहः सबाह्याभ्यन्तरं ज्यातिरदीपऽयं प्रतिगृह्यताम्‌ तथव दीपपन्बोऽयं वियान्ते परमेश्वरि आरािकं ततः कयात्तवकार्याथसिद्धये सोवर्णे राजते कांस्ये स्थालके परमेश्वरि कु ङ्कभेन लिखेत्पश्मं वपनं पनोहरभ्‌

क्रिन- -~------ ----~--~---------- -- -------

ख. “र: पुनयजेत्‌ क, “करं घम॒द्धुरत्‌ ! 9

१८

इश्वरप्रा [ ५वश्मः ¶ः।

चन्द्ररूपं चरुं त्वा तन्मध्ये मस्तके हिषे दीपमेकं विनिक्षिप्य वक्ञपञेऽष्ट दीपकान्‌ यवगोधूममद्गादिरविताञ्रकंर।यतान्‌

चषक न्वित द्रभिः रोभितान्घतपूरितान्‌ < अभिमन््य महेरानि रलनेध्वय। ततः प्रम्‌ श्रीषीजं परार्बीज सटठिल्य वरवार्णेनि॥ ९॥ गस मपनाः पश्वादिन्द्रस्थाः कमतः प्रिपे। वामकणतमायुक्ता विन्दुनद्विमूपिताः॥ १०॥ बीजपञ्चकमेतत्त पञ रत्नानि सुन्दरि

पवैवीज विलमेन रलरार्ये नवाक्षरी ३१॥ मूलमन्त्रेण चाभ्यर५ ततश्वाऽऽरात्रकं चरेत्‌ स्थालक त॒ समदध्रत्य मस्तकान्तं पनःपुनः॥ १२॥ नववारं मटेरानि ततो नीराजनं चरेत समस्तचकचकेरौ यत दवि नवालिपिके १३॥ अआराज्चिकमिद्‌ देवि गहाण मम सिद्धये नीराजनमनदंवि धिथ।न्त प्रकटीदृतः १४ आरानिके महेशानि चक्रथद्रा व्यवस्थिता। वामहस्ताङ्कष्गम्‌ कनिष्ठं रक्षिणां नयेत्‌ १५ करनि्ागममे वामे दक्षा भिनिक्षपेत्‌ अन्योन्य॑करवाद वं चक्रम॒द्रेयमीरिता १६॥ आरारिकवि रत्वा नेवयं त॒ निवेदयेत्‌ शद्धस्फटिकसंकाराश्चन्द्रर(रेषभमप्रभः १७ लसत्तण्डलजो दपि चारुपृद्रोदनः भिये। दिङ्जीरमरीचादयेरद्रक रुचिरः प्रिये १८॥ वटकः कुडकुमाक।रः पायसं हेमसंनिभम्‌ दुग्पगम्भीरसमगं रकरापूरपरितम्‌ १९

पिखाघतसंयक्तं भनंतङ्भण्डकाः म्रिये | शकेरारोलिना देवि सृषं मद्धोद्धवं तथा ॥२०॥ नानाविधानि पेयानि व्यञ्जनानि वहूनि

=

दत्धायन्नरसापते नवय कल्पयदूवथः॥२१॥

= <== +~ जक कि्कीष्काह

स्र, न्थयोगतो द्‌“ २क, "कृं र।चतःपि

[पपश्चमः पष्ठः] ज्ञानाणवतन्त्रम्‌ १9 मनःकस्मितरूषं वा भष्राय निभेदयेत्‌ , हेमपात्रगतं दिव्यं परमान्नं म॒सेस्छतम्‌ २२॥ पञ्चधा षडसोपेतं गहाण परमेश्वरि विद्यान्ते परमेशानि नेवेग्रमनुगरितः २३॥ परिषिच्य ततो देवि निव्यहापं समाचरेत्‌ | मूलमन्नेण देवेशि दुनत्पश्चाऽदतीः कमात्‌ २४ प्राणापानो तथा व्यान उदानश्च समानकः एतत्स्वरूपं जानीयादाहूर्तानां षश्चकष्‌ २५॥ पडाहृतीः षडङ्कन नित्यहामाऽयमीरितः। नित्यहोमविधिं रत्वा बलिदनविपरं चरेत्‌ २६ हराने तथाऽभ््ेये नक्रैत्ये तथा प्रिये वायव्ये कमतो दवि मण्डलानां चत्यम्‌ २७॥ पुवंमन्बः समभ्यच्धं बटृकादिमिरद्धिज २८ एष्येहि देवि पुजान्त वदुकोान्तेऽथ नाथ कपिटान्ते जटाभार भासरान्ते जिने २९॥ न्वालामुख सान्ते विघ्रालारहाय नाडाय। सर्षोपचारसहितं बलि गहः द्विधापदम्‌ ३० वदधिजायान्वितो मन्यो वटकस्य उदाहतः। अनेन विधिना देवि वटकस्य विं प्रिये ६१

ऊर्ध्व ब्रह्माण्डतो वा दिवि गगनतटे प्रृते निष्कले वा पाताले वाऽनले वा सलिलपवनयोयंत्र कुत्र स्थितावा॥ कषे पीठोपपीठादिषु छतपदा धूपदीपादिकेन प्रीता देव्यः मदा नः हाभवलिषििना पान्त कवीरन्द्रवन्याः ॥६२॥ एतदःते महानि यांबीज यामिनी ततः। ५: स्वाहा सववर्णान्त योगिनीपद्मालिसेत्‌ ॥३६॥ कवचं चाचख्रमाठि्प वहानेजायां पनर्टिखेत्‌ अनेन मन॒ना देवि योगिनीनां बलि हरेत्‌ ३४ इदीघंः वरसंभिन्नं क्षकारं विकिखेस्पिये स्थ नक्षजपदं पालधूषदीपादि चाऽऽछिखेत्‌ ३५ सहितं वरिमालिख्य गृह्ण गह ततो वदृत्‌ वह निजायान्वितो मन्जः क्ेजपाटस्य सन्दरि ३६

दृश्वुर प्राक्त ~ (६ ¶४; १८८; अनेन मनना देवि क्षेचपाटबलिः स्म्रतः। गगीगृ्रयमाटिख्य हन्तं गणपतिं ततः ३७ वरान्ते वरदान्ते सर्वान्ते जनमाटिखेव्‌

वरौ चाऽऽनय प्रोच्य सर्वापपद्भाटिखेत्‌ ३८ चारानते सहितं चाक्त्वा वटं गह द्विधापदम्‌ वदनिजायान्वितो मन्नो गणपस्य बालि हरेप्‌ ॥३९॥ वामाङ््ठानामिक्य बटुकस्य बलि हरत्‌ तजन्यनामिकां चेव मध्य.परि योजयेत्‌ योन्य।कारेण वामेन योगिनीनां बालेमंवेत्‌ *अङ्ख्ठमध्यमानाम( मा ) योन्याकारण योजयेत्‌ ॥४;॥ वाममुष्टिं विधायाऽऽदा तजनी सरलां कुरु

अनया मद्रया दवि क्षज्पालवलिभेवेत्‌ ४२॥

तथा म्रष्टस्त॒ मध्यस्थामङ्खटीं दण्डवत्कर्‌

गजतुण्डा महाद्रा गणपस्य बिमवेत्‌ ४६॥ अथवाव.ममागे तु मण्डलं चेकमालिखत्‌।

तेव बलिदानं तु कृ्थात्सवाथसिद्धये ४४॥ +भआतषिय्ां रिवेस्नचे गर संतप्य देवताम्‌ संतोष्याऽऽनन्दसहितः मर्वंकर्माणि साधयेत्‌ ४५ अनेन विधिना दवि पृजयेत्परमश्वरीप्‌ ¦ पञथचसिंहासंनोन्नद्धां परमानन्द्रूपिणीम ४६ पञ्चिंहामनोन्नद्धां चित्कटां चिन्तयेस्सदा

वणलक्षं जपेन्मन्त्रं तदार हनेष्पिये ४७॥ तषण तथा कुर्यात्सवंसोभाग्यवान्भवेत्‌ \ ४८

इति श्रीमज्जञनणवे नित्यातन्ते विपुरेशवरीयजनपिधिनाम पञ्चमः पटडः ॥५॥

अथ षठः एलः

्देव्युवाच--

पश्चसिहासनगता कथ स्रा जिपुरा परा कथयस्व महेशान कर्थं सिंहासन भवेत्‌ १॥

#* इदमर्धं ख. पुष्ठके नास्ति + अयं श्छेकः ख. पुप्तके नोषलभ्यते

जो क-म >

क, "ह्य हन्तं $, -क[ मध्ये म।३क्‌, राजमण्डा स. सनानन्बू पः ,

[६ ष्ठः पटरः] ज्ञानाणवतन्त्रमू ४१ हृश्वर उवाच--

यथा श्रीजिपरा बाला तथा तिपुरभेरवी सपत्पदा नाम तस्णाः इणु निर्मलमानसे ॥२॥ शिवचन्द्र बहनिसंस्थ) व।ग्भवं तदनन्तरम्‌ कामराज तथा दषे हिवचन्द्रान्वितं ततः॥ ३॥ पृथ्वीबीौ जान्तवहन्याढ् तार्तीयं इणु वह्टुभे +शक्तिवीज महेशानि रिषं वहनं योजयेत्‌ व्योमादिवहनिर्म॑स्थं त॒ विशेष इण वह्टुमे कुमार्याः परमशानि हित्वा सग तु बेन्दवम्‌ ॥५॥ चरिपरा मेरषी दवा महामंपतप्रदा प्रिये अनया सहरी विद्या जप लोकेषु इुलमा 2 ब्रह्यानन्दमयी माक्षात्मवसाम्गाज्यदायिनीं ध्यानमस्याः प्रवक्ष्यामि महासपप्परदं प्रिय ७॥ आतामाकमहस्राभां स्फरच्चन्द्रजटारिखाम किंरीट्रत्निमच्चित्रचिितमौक्तिकापूं खवदृधिरपड्मदयमरण्डप्रालवलोाय॒नाम्‌ नयनत्रयरोाभाढ्यां पृणन्दुवदुनान्विताम ९॥ मक्ताहारलताराजत्षीनोन्नतघनस्तनीप्‌ ^त्रिवलाखचितालभ्नां नानाभरणभूषिताम्‌ १० रक्ताम्बरपरीधानां योवनान्मत्तरूपिणीपर्‌ पुस्तकं चाभयं वाभ दक्षिण चाक्षमालिकाप्‌ ११॥ वरदानरतां नित्य महासंपत्परदां स्मरत्‌ न्यामपृजादिकं सर्वे कमाय इव सव्रते १२ जरिपरा भेरवी दवी पश्चर्मिहासनाच्विता प्रथमं इण देवेशि बह्मा सृष्टिकरो यदा १६॥ निश्वेतनोऽपि द्वेरि तदा जिपुरदेवताम्‌ समाराध्याभवत्कतां सष्टेस्त परमेश्वरि १४ ब्रह्माणं तं समाराध्य तपसा महता प्रिये राकाऽमृदेवराजोऽयं पु्वस्यां दिशि पालकः १५

[४ 9 - ~--------- -----~- --- ~ ~~ -- ---- पः ---- ~~ "~~~ ~

+ इदमर्थ ८. पस्तकं स्ति | "इदम ख. पुस्तके नास्ति)

~~~ = ~~~ ~~~ ~~~ --~~~

स, “भवे त०।२ ख. भित्वा स. 'टाकुलाम्‌ '४ ख. “म्‌ स्वह" क्षिमहितांस।

दश्वरप्राक्त- [६ब४; १२३

हदा प्रसन्ना जिपुरा पुवसिंहासनस्थिता हञणु देवि प्रवक्ष्यामि पूवंसिंहासनस्थिता १६ वार्मवं बीजमच्चायं जीवप्राणसमन्वितपू सकला भुषनेशानी द्वितीयं बोजमदधृतम्‌ जीव प्राणं वदरनिसस्थं राकस्वरविभ्राषितम्‌ विसर्गाढचे महेशाने विधा तरेटीक्यमात॒का १८

्ेटोकयमोहनी दवि परबह्यचिदास्मिका सैतन्यभेरवी नाम चतना निष्ट रिवि १९॥ उच्यद्धास्वत्सहस्रामां नानालकारभूषिताप्‌ मृकटोज्ज्वलसच्चन्द्रठेखां रक्ताम्बरान्वितामर्‌ २०॥ पाहाषकुरधरां नित्यां वापहस्तकपालिनीष्‌ : वरदामयज्लोमादन्यां पीन। नतघनस्तनीप्‌ २१॥ एवं ध्यात्वा यजेदेवं पवर्सिहासनस्थिताप्‌ दिराइ्तस्या षडङ्गानि न्यसेत्सवाङ्गःलक्षणम्‌ २२ यन्ञमस्याः प्रवक्ष्यामि देवि >खाक्यमोहनप्‌ रफोणं चेव षट्कोणं वस॒पनच वरानने २६ सूमुरघ्नं चपुद्वारमवं मण्डलमाटिखेत्‌ तश्राऽऽवाद्य महादेवीं प्थवत्परमणश्वरामर्‌ २५॥ श्रा प्रदरायेत्पश्चात्परिवारा्चनं यजत्‌ प्रथमावरणे देवि षडङ्कानां तु प्ववत्‌ २५ रत्थादिकास्ततः पृज्याः पूरववत्परमेश्वरि अभ्रे वसन्तं वामे तु कामदेवं वरानने ॥२६॥ चापं दक्षिणकाणे वाणान्पूववदद्विजं डाकिनी राकिनीं चेव ठाफिनीं काकिनीं तथा २७॥ हाकिनीं हाकिनी देषि पश्चिमादिक्मायजत्‌ अनङ्घकुसुभा मुखूया वस्रपत्रेषु पुंवत्‌ २८ परभरत्सारसो चेव ठउाकमेषाहयो पुनः अपाङ्कश्रविलासो हावभावो प्रपूजयेत्‌ २९॥ इन्द्र।या लोकपालास्त॒ कमेण परिपूजयेत्‌ पवंसिंहासने देषि कथिता वीरवन्दिते ६०

---- ---~ --- ~~~

~ -----------~ - ~~~

१ख, निश्चल क, "त्वा जपेरेः। २३ ख. मुद्रादि दुरयन्पश्वाः |

[७तपमः १२] ज्ञानाणंवतन्त्रप | कामेश्वरी शुद्राणां पवसंहास्नस्थिता। एतस्या एव वियाया बीजदथमदाहुतम्‌ ३१ 1 तदन्ते परमेशानि नित्यष्किन्ने मदद्रवे एतस्या एव तार्तीयं रुद्राणां परमेश्वरि ३२ पजाध्यानादिकं देवि चेतन्यायाश्च पूषैवत्‌ जिकेणे तु विरोषोऽस्ति कथयामि तवानघे ३६ अभ्रकोणक्रमणेव नित्यां किलिन्नां मदद्रवापू पडङ्गावरंणातसश्चात्पजयेत्सर्वेसिद्धये ३४ अनेनैव प्रकारेण पूर्वर्सिहासनस्थिताप्‌ जिषरां भेरीं देवीं पजयेत्परमेश्वरीम्‌ ६५

इति श्रीमज्जञानाणेवे निव्यातन्ते पृवातहसनकथनं नाम वृष्ठः १९२; ॥६॥

अथ सत्तम. पट्टः ईश्वर उवाच-- एतामाराध्य देवेशे महाभिप्रभेरवीप पाठकोऽगनिश्चलोऽपि प्रेतत्वात्सरवन्दिते १॥ थोगनिद्रछलादेवि प्रेतत्वं तस्य निश्चलम्‌ तद्भ्यानेन स्वयं राक्तिरभूत्कृवलयेक्षणे २॥ तामाराध्य महाविष्णेरघ)।रेण मखेन च। जिपरो निर्जतो देवि च्रेलोक्यभयकारकः तदा सिंहासने परोढा दाक्षिण परमेश्वरि मन्नं तस्याः प्रवक्ष्यामि रिपमारनेरन्तनप्‌ ४॥ शिवचन्द्रौ मादनान्तं पान्तं वद्निसषमन्वितम क्तिभिननं बिन्दुनाद्कलाट्यं वाग्भवं प्रिये ५॥ संपतदाया मेरग्याः कामराज तदेव हि। स॒क्षारिवस्य बीजं त॒ सिंहासनगतस्य &॥ एषा विया महेशानि वर्णितं केन राकयते ध्यानमस्याः प्रवक्ष्यामि रिपभारनिषृन्तनम्‌ उयत्पृयसदस्ामां चन्द्रचडां अलो चनापू क. नन्या इव पूर | क. "रणं पशव" स, द्रा बला* ख, ।६ स. ने क्रा स, ` ध्णुमषो

२४

देश्वरप्राक्त- [ ८सपषः १४८1 नानाटंकारस्रमगां सववेरिनिन्तनीम्‌ < खवद्रुधिरमण्डाटिकलितां रक्तवाससम्‌ त्रिशकं उभर चेव खडगं खेटकमेव ॥९॥ पिनाकं रारान्देवि पङाङ्क्रय॒म कमात्‌ पुस्तकं चाक्षमालां चं रिवरभिंहासने स्थिता १०॥ एवं ध्यात्वा महेशानि पजामण्डलमारभेत्‌ जिकोणं चेव वत्तं वत्ताष्टदटंनीरजम्‌ १1 ध॒त्तं भ्रसद्नोपेतमेषा जिपुरयन्िका वामां ज्येष्ठां रोद्ध कार्ठा वरलोचने॥ १२॥ कृलाढचां बलाद्वा यर्जाकरिणीं प्रिये। ृलप्रमथिनीं चेव सवमतान्तभावदेत्‌ ३३॥ दमनीं तेथाऽचित्वा मनोन्ननीप॑दान्विताम्‌ | एवं पीठं सममभ्यच्यं ततः सिंहासनं यजेत्‌ १४ अघोरविद्यारूपं महापापनिरृन्तनप अघोरे वाग्भवं देवि घोरे त॒ भ॒वनेश्वरीम्‌ १५॥ घोरधोरतरेभ्य विटिख्य सरवन्दिते सर्वेभ्पः स्वेशर्बेभ्यो देव्या बीजयुगं लिखेत्‌ ममस्तेऽस्तुपदं कुषादरद्ररूये हस लिखेत १६ जिंशद्धिश्च जिभिर्वणविधेयं कथिता पिये अनेन मनुना देवि यजेति हासनं बुधः १७ भावाहनादिकं कृयांत्करमाचनमतः परभ आद्‌ावद्गगवृिदवि दिरावच्याऽङ्गपजनन्‌ १८ रत्यादि यमभ्यच्थं तथ।ऽनङ्गादिका यजेत्‌ बर्हभ्यादियृगमं तपृज्य वस॒पजेष मात्रकाः १२९॥ भभिम्बे कोकपाटांश्च सायधान्परमेर्वरि द्वितीयसिदहासनगां पजयेद्रदरभेरवीभ्‌ २०॥

हति भीमन्ज्ञानार्णवे नित्यातन्मे दिीयासिहासने सद्रभैरवीयजनं नाम

1 "न ---~ (~ नध,

स. विष्णुः ।२ल मध्चन्त्‌ रख. 'लमद्रिजि।वः। भूपरण्ड हनीजभेः ख. तथा यषा म“ क. "वं चोक्त्या अधरे भु" कृ, °रे रम्ब हये सव्रिवुवते | स, (दिसंकत्पर

[८ अष्टमे; पटलः | ज्ञानाणवतन््र्‌

अथाष्नः परटः

श्ड्वर उवाच--

कि $

पश्चिमे भेरवी देवी' षटृकूटा परमेश्वरी यत्स्फूत्या शिवा देवि स्र्िसंहारणक्षमः ३॥ डाकिनीराकिनीकीजे लाकिनीकाकनीयंगात्‌ | जि आहत्य देवरो सोजयेचन्द्रसययोः॥ २॥ आयमेकारसंयक्तमन्यदीकारमण्डितम्‌ राकरस्वर्षमायुक्तं तार्तीय बीजप्राटिखिव विन्दुनादकलाकरान्तं ततीये हलसंभवे एषा विया महसाने रुद्रसिंहासन स्थिता ॥४॥ ध्यानमस्याः प्रवक्ष्याए्मे सवमतनिरुन्तनष््‌ वाटसूयप्रमां दर्वी जपाकुसममंगभमम॥५॥ मुण्डम्‌ालवटीरम्थां बाटसयस्नांशक।म्‌ स्रवर्णकलराक{रपीनोज्नतेपयोधर।म्‌ ६॥ पाराङ्कुरो पस्तकं दधानां जपरालिकाम | एवं ध्यात्वा यजेहवीं मानसमेरुपचारफरैः दिरावत्या षडकानि विध्राय परमेश्वरि,

यन््रपस्या वरारोहे चिकोण तत्पटं लिखेत्‌

बहिरटदलं पद्मं रभिपत्र समाकिखेत्‌

चत्रस्म चतद्धारमेवं मण्डलमा्िखेत्‌ ९॥ पृडद्कावरणं देवि पुवेवप्पूजयेलिये रत्यादिचितयं दवि अिकोण परिपूजयेत्‌ ३०॥ डाकिन्यायास्तु षट्कोण वसुपते ततः परम

ब्र ह्यचादियगरं पश्चाक्पिपतरे ततः परप १)॥ षायाः षीठराक्तीस्त बमायाः पृजयेत्रिये। चतुरस टोकपाटन्स्रायधान्परमेश्वरि १२६ एवं पजाविधिं कयाद्धोगमोक्षफलाप्तये

अनेनेव विधानेन नित्यार्थं भेरवी यजेत्‌ १३

बि ~ --------- ~ - - --~------~-~------

क. देविष। ख. यगप्र्‌ बा इख. ^रक्रमहिषवित। त्रितयं रे" ख, 'तवनस्तनीमू ख. “तर तता ङि" स, "फृलपरदुम्‌ अः

|

णवा = कण ~क ०2

खं

९६ दश्वरप्राक्त- [९नवभः ¶२२:1

स्व॑सोभाग्यदां नित्यां सर्वसाम्राज्यदाधेनीम्‌ एतस्या एव विद्यायाः षडव्णान्किमतः स्वितन १४ विपरीतान्वद्‌ प्रोढे विद्धेयं भोगमोक्षदा नित्याख्या भेरवी देवि रिपृभारनिषन्तनी १५॥ म्यास्रपुजादिकं सवेमस्याः पूववदाचरेत्‌ १६॥ इति श्रीमन्ज्ञानाणवे नित्पातन्वे पश्चिपरहासनकथतं नापाष्टपः १२८: ॥८॥ अथ नवमः पटलः ईश्वर उवाच-- शण देवि महाविधां चिनितितेष्टफलप्रदाम्‌ यस्या विज्ञनमाञजेण भवनाधिपतिभ्वेत्‌ ३॥ हे१ायं वाग्भवं चाऽऽ्य हसकान्ते सरेभ्वरि। भूयीज मवनेशान। द्वितीय कजमडधतप्‌ २॥ शिवचन्द्र महराने राकस्वरविभषितप्‌ विन्दुनादकलाक्रान्तं त्रतीयं कीजम॒दधत५ ६॥ एषा विया महेशानि भवनेश्वरभेरवी मध्यवीजेन देवेशि षरईुदप॑स्वरमदिनिा ४॥ षडङ्गानि प्रविन्यस्य ध्यादेदेवौ चतुभजाम्‌। जपाकृषमतप्तक। शां दाडिभीकुषमप्रमाम ५॥ चन्द्ररेख(जटाज्ञटां जिने्ां रक्तवाससम्‌ नानाठंकारसुभगां पीनोन्नतघनस्तनीम्‌ & पालार्कुरवराभीतीौध।रयन्तौ रिवां स्मरेत्‌ एवं ध्यात्वा ऽच॑येदर्ां यन्ञीद्धार पृैवत्‌ ७॥ चेतन्यमेर्थ देवी यन्नवप्परमेश्वरि धिहासनं समभ्यच्य परिवाराचंनं यजत्‌ पडङ्गवरणं देवि पूवंवत्परिपूजयेत्‌ रत्यायाः पूजयेदेवि जिकोणे तदुनन्तरम॒ बह्मा विप्ण॒श्च रुद्रश्च प्ज्यास्तत्रेव सम्द्रि। डकिन्यायास्तथा पूज्या वसुप्रे ततः परम १०॥

~~~ --~~----- --~-

ख. ^सास्यप्रद्‌ा के, 'न्बरपरौ"। क. हात्र

9)

[एनवम, पटः) ज्ञानाणंवतन््रषू १४

अनङ्गकुसमायाश्च बाह्ययादियुगरक ततः

भषिम्बे लोकपालांश्च बटुका्यांश्च पूजयेत्‌ ११ योगिनीनां चतुःषष्टिं पूजयेत्सुरवन्धिते सदारिवसखा यस्मात्कृबेरः परमेश्वरि १२ येनेयं प्रार्थिता देवी राजराजस्ततो भवेत्‌

तेनैव प्रार्थिता विशा गोरो गोरफलप्रदा १६॥ अन्नपणेश्वरी नाम सर्वसपतदा सताप्‌

अनया विद्यया देवि कुबेरो धननायकरः १४॥ लोकपालेषु सर्वंष धनरलनादिपृणता

तथाऽ्नपूणता तस्मिन्सस्थिराऽस्थाः प्रमाद्नः १५॥ अन्नपुणां महादेवि साक्षात्कामदुषारद्रिजे मन््रपस्याः प्रवक्ष्यामि मवमिद्धिप्रद्‌ यकत ९४ तारं मवनेरानीं श्रीषीज कामराजकपष्‌

हृदन्ते भगवत्य्णां माहेश्वरि पदं लिखत्‌ 1७ अन्नपूर्णैऽभरिजाया विये विंहादक्षरी

अनया महरी बिद्या सिद्धेदा नास्ति भूतल १८ भवनेरा महेशाने षद्दीवस्वरभिन्नया

पडङ्गानि महेशानि च्छन्दोन्यासाद्‌नन्तरम १९॥ ऋपित्रद्याऽस्य मन्त्रस्य पङ्किश्छन्दो वरानने अन्नपूर्णश्वरी `देषि देवता परिकतिता २० वीज भवनेरानि श्रीव्रीज राक्तिरुच्यते कीटक कामराज स्यातडङ्कानन्तरं ततः॥ २1 ४पकमकं पुनश्चेकं पुनरेकं द्यं चतुः। चतश्चतुस्तथा द्वाभ्यां पद न्येतानि पावेति २२॥ पदानि नव देवेशि नष द्वारेषु विन्यसेत्‌ मूर्धादिशृदपयन्तं प्नस्तेषु वरानने २६॥ गदादिवश्चरन्ध्रानतं पदानां नवकं न्वसेत्‌ | ब्रह्मरन्ध्रास्यहश्यपरक(धारेभ्वनक्रमात्‌ २४

क~~ +~ -~---- -- -~- [1

> अयं इलो फः ल. पुप्तके मास्त ,६,।

ख. ट्व द्‌

९८ ह्र प्रोक्तं - [९नवमः १९३६ प्तुवींजानि विन्यस्य स्वरेष्वन्यान्प्रविन्यसेत्‌ गोलकं ततो देवि विन्पस्य विधिवसिये २५ प्राणायामं प्रकूर्वीति प्जामण्डकमाटिसेत्‌ नरिकोणे चतःपञच वसुपत्र तत परम्‌ ॥२६॥ कृटापन्न भूषिम्ब चतुद्टारं समालिखेत्‌ सिंहासनस्य परितः षीठदेवीः सपचयत्‌ २७॥ सिंहासन दक्षिणे कथिताः पीठनायकाः | ता एव पूजयेत्पीठे वामाद्याः परमेइवरि २८ जया विजगरा चेव अजिता चापराजिता नित्या विलासिनी दोग्ध्रो अघोरा मङ्लात्मिका ॥२९॥ नवमी परमेशानि मिंहासनममीषगाः। समावाद्य यजदव्रीं ध्यानं कुवन्समाहितिः॥ ३० तप्तकाथनव्णामां बाटेन्दुकृतरोखराम नवरत्नप्रभादीपयकुटां कुङ्कुमारुणाम्‌ ३१ चि्रवश्पर धानां मदिराक्षीं त्रिलोचनम्‌ सवणकलक्ञाक रपोनोन्नतघनस्तनीम ६२ गक्षीरधामधवलं पञ्चवेकं्न अिोचनम्‌ प्रसन्नवदनं शान्तं नीरकण्ठ विराजितम्‌ ६६ कपर्दिनं स्फरत्मपभूषणं कृन्दमानभपू नत्यन्तमतिसंहणं दष्वाऽऽनन्दमयीं पराम्‌ ३४ स।नन्दथयष्टोलाक्षीं मेखलाहय नितम्बिनी म॒ अन्नदानरतां नित्यां भमिश्रीभ्यामलेूताम्‌ ६५ एवं ध्यात्वा यजहेवि षडक्गावरणं यजेत्‌ भपीरासुरवायव्यमध्य दिक्ष्वङ्गःप्जनम ३६ अथ वक्ष्ये महानि भिकोणस्य पूजनम्‌ तारं प्रासादबीजं हच्छिवाय ततः परम्‌ ३७ सपताक्षरी महाविद्या त्वनया देवि पूजयेत्‌ नत्यन्तमीश्वरं दवि अिकोणाय सरेश्वरि ३८ उॐनमः पदुमामाभ्य ततो भगवते पदम्‌ ततो वराहरूपाय भभृवःस्वःपतिं तथां ३९

१क.श्यगा। स।९क. दष्ट हः। २ख. 'म॒खलोलाः। क. ग्धा ङ्रमन्तं भ्‌"

[र्नवमः प्ट ज्ञानाणवतन््म्‌ हन्तं मूपतिंचप्वेपे दहाति दापय वद्धिजायान्वितो पन्नो वराहस्य वरानने ॥४०॥ नधा विद्यया दुवि वामकोण प्रपजयेत्‌ अॐँनमःपदमामभाष्य ठन्तं नारायणं लिखेत्‌ ४१॥ नारायणं दक्षकोण कमण परपूजयत्‌ वामदक्षिणयोः पृज्ये भ्राश्रियो परमेश्वरे ४२॥ एकेन मनुना देवि कथयामि तवानघ

ॐनमो हि पदं चान्नम देद्यन्नाधिपान्तके ५३॥ तेयेममान्नं संलिख्य प्रदापय ततः परम्‌ वह्धिजायान्विता पन्नः मंपुटीरृत्यं याजयत्‌ ४४ ग्लोमात्मकेन रमया वामदक्षिणयोः कमात्‌ ततश्चतुदृल पज्या पाश्चपादिकमण त॒ ४५॥ तारेण परियां भृवनरी तदात्मना

कमलां रमया भद्रे कामन _स॒भगां यजत्‌ " ४६॥ वसुपत्रे महेशानि बाद्ययाधाः पश्चमादेतः। षोडरारे परेरानि चन्द्रमण्डलरूपिणीः ४७ कटाः षोडश मपृज्याः पश्चिपादिकमण हि)

अमरता मानमी पुष्टस्तष्टेः प्रीती रतिस्तथा ४८ श्रीश्च हश्च स्वधा राच्रिज्यात्ला हेमवती तथा छाया पृर्णिमा नित्या अमावास्या षोडकी ॥४९॥ रोषवर्णः प्रपज्यास्तु अन्नपूर्णीन्तरब्दकाः।

चत॒रस्े छोफकपालान्कमेण परिपजयेत्‌ ५० हेत्यत्तरपतेः सम्थक्‌पजितान्नसवणदा

स्वराक्त्या या कृरोव्येव राजराजं धनाधिपम्‌ ५१ भिद्धिप्रदा सिद्धिविद्या ममाप्यन्नप्रदा प्रिये भुवनेश्वरभेरव्या मेदान्तरमथोच्यते ५२

सहाद्या सेव देवेरि तदा सा सकटेश्वरी ध्यानपूजादिकं सरव॑मेतस्या एव पार्वति ५६

~+ =-= +++

क. ये। अन्नं माहपद्‌ २के. ख. तथमः ६क. त्य पूज ख. पूजां प। क. णपुर 1६ स. सुधा।७ ख. ^त्स्ना हेमाव"। क. "गास्तु शब्दितः श्व" कृ. इत्येवं पजयेत्सम्य

६9 इश्वरप्राक्त- | नवमः प्दलः|

उत्तरस्यां वरारोहे सिंहासननमिद दिशि

संपत्दा भेरवी चं विद्धि कोटेशभेरषी ५४

हसराया भेरवी सा भिषु बीजेषु पाति

ह्य तु सहराया स्पाप्पूजाध्यानादिकं तथा +

एतस्या एव विद्याया आयन्त रेफ्बनजिते

तदेयं परमेशानि नाम्ना सकटभेरवी ५६

संपदा भेरवी ध्यानपूजादिकं प्रिये

पथसिंहासनमयी महातिप्रभेरवी ५७

चतुराम्नायविदयाभिमान्यं सिंहासनं प्रिये

हश्नामात्मकमुच्चायं सहीमात्मकमाद्रेज \.८

राक्तैः सकलहीमन्ते चत॒बौजमदाहतम

भरीवीजं कृरु तर्तीयं नित्या वदाक्षरी भवेत्‌ ५९

उन्मनी नाम वियेयं मोगमोक्षफटप्रदा

पृवाम्नाये महाविद्या दक्षिणाम्नाय उच्यते ६०

वाग्भवं बीजमुच्चायं हिन कामस्य बीजकम्‌

मदद्रवे कृले हस्रा विचयं मागिनी प्रिये ६१

दाक्षिणाम्नायबिययं पश्चिमाम्नाय उच्यते

वाग्भवं प्रा श्रीध्यं हमखफरमिति प्रिये ।॥ ६२

हयोमन्तास्ततो देवि पञ्चते प्रणवाः स्परृताः।

भगवत्यम्ब आख्य प्रथक्‌पदमथेश्वरि ६६

चतुथ प्रणव चेव हसखफेरेमिति प्रिय

कुष्जिके चेव हृं हसं हसी ततः परपर ५४

अघोर चेव घोरे त्वधोरम॒खि चाऽऽलिखेवं

हस्रा हा किणिद्रद्र विच्च द्वा्चिंशादक्षरी ६५

पूवाक्तः प्रणवद्‌वि स्षपुरटीरृत्य सस्मरत्‌

कुम्निकेयं महापिया पश्चिमाम्नायदेवता ६६

स्फ़रमाटमकं सम्रच्चार्यं महाचण्डपदं लिखेत्‌ ___ योगेश्वरीपदं पश्वाद्ियेयं कालिका परिये :

१ख. रच ।२क.चसिद्धकाोः।२ख. क्तिः कलाभ्यामन्ते तुय वाः।

शंस. विया) ‰4क. त्‌ ऊनणां कछापविं €^ ख. "यमच्यः। ७कृ. श्च सह ख, हन्नआ ।९स, ° | चच्छरीच फ़ः।

" ----~---------~

५४

[१ गदश १२८] क्ञानार्णवतन्बम्‌ उत्तरोश्नायषियेयं नाम्ना काटीति षिश्रता। एतांभिः परमेक्ानि पृज्यं सिंहासनं सदा ६८

हति श्रीमन्जञानाणवे नित्पातन्मे सिह।सनविद्य।विवनि नाम नव्रमः परः ॥९॥ अथ दशमः पटलः श्रीदेव्युवाच- जिपुरा दिविधा देव भवता प्रकटी छता जिषिधेति यदुक्तं तत्पमरकटी कुरु ईकर॥ १॥ ईश्वर उवाच-- परं ब्मस्वरूपं यज्नादबिन्दुबयात्मकष्‌ रिवक्षक्तिपयं तत्त कथयामि तवानघे व्याप्य तिष्ठति विश्वं सा रिकं परभेखरि। पूवे गृणेस्त॒ कथिता रिवरक्त्यात्मक्‌ हर्णे ३॥ हकारादिसकारान्ता मातृका राक्तिरग्यया हकारः परमेशानि केषं हिव उच्यते ४॥ आयन्ताक्षरमावेन तदाऽहं सकटात्मकः यदुच्यते मातकार्णेस्तत्सवंमहमीश्वरि हकारः परमेशानि शन्यरूपा सदऽव्ययः | सकारः राक्तिरूपत्वात्परावाची विसगंवाव्‌ उत्पत्तेः कारणं य्माच्छाकरित्यमिर्ध।(यते। आत्मानं वृरयेयोगः सोऽहंशब्देन सन्द्रि भिन्दजयसमाय।गनन्महानिपरसन्द्री नादरूपेण सा देवी हकारा्धंस्वरूपिणी हकारः परमेशाने हिवरूपी यतस्तदा तस्याधाङ्ग महाशाक्तदकारा्धस्वरूपिर्ण) अत एष महाय महाजिप्रस्न्द्री मित्येति कथ्यते देवि चित्कला प्रमेर्वरी १०॥

~ 0 0 =

ल. रान्वय" क. "त्यः प" स. "नदा "ए ¡ उद्धार खर "कवर्ण ।६ ख. "द्‌शिवः। ।७स, श्चं सः।

दभ्वरपराक्त- (१ ०दश१ः १२८] श्री गरोः छृपया मद्रे संप्रदायकुटान्वितः। प्रातरुत्थाय दृषेरि गरु नत्वा स्वनामभिः ३१॥ संध्यास्ननादिकं देवि विधाय मन॒वित्तभः। सवंङ़ाद्गरवेषाढ्यः कपूरघुस्षणादिमिः ३२॥ महोर्हैरचन्द्नायेर्च दीपाङ्गः कङ्कुमारुणः नबरतनविभ्‌ 1ढयो रक्ताम्बरविराजितः १६ ताभ्बरूलरागवदुनो मदिरानन्दमानसः यागमन्दिरमागय्य लक्षाचिन्विचिजितपर्‌ १४॥ अनेकष्रूपब्रहलं पृष्पप्रकरपरितम गोमयेन सिप चारपुष्पावेनानितम्‌ १५॥ मनोहरे म॒दरुटक्ष्ण आमने उपविरय भन्त्रोद्धारं प्रकर्षति सवकायाथसिद्धये ०६॥ आयं वागमवपच्चाय कामराज हितीषकम्‌ कृमा्यास्ति ततीयं जिपरा परमेखरि १७ करङद्धिकरी विय प्रथमा "परमर्वारे कुमारी त्‌ हितीया स्याचरिप्रेई। महेश्वरि १८ निपुरेरयादिमं त्यक्त्वा मधनेरीं परिक्षिपेत्‌ अनयाऽऽमासनं दयाचिप्ररया षडड्कथू १९॥ निप्र महेशानि जिवीजा हस्थिता यदा चकासनगतां देवि विद्धि जिपुरवासिनी+ २० िपुरेरी महेशानि वाग्भवे काभराजके रिवचन्द्रसमायक्ता तार्तीये हिवरूपिणी ॥२१॥ सर्ष॑मन्त्रासनगत। जिपरा भरीरसियं प्रिये आत्मासनगतायास्तु (हित्वा तातायमाद्रजै २२॥ वटमात्मकमारोप्य साध्यसिद्धासनस्थिता। +-भिपरामाटिनी प्रोक्ता सिद्धाख्यं तिपृरां णु २३॥ # एतस्याम्रे क. ग. पुस्तकयोः “श्री बीज तृतीय त॒ जिपुरा परमेश्वरि ' इतीदमर्ध ह्यते ~-धनुश्विहनान्तगतो ग्रन्थः ख. पुस्तकस्थः।

„९६१ "

ख. "ह्र गवदहम रिक्त मदुनानः। ख. “पूजत क, मतक 4 खं." त्रिपुत माछ्नीय तु जया लक्ष्मी परा ततः। देवि त्रिपुरसिद्धेथ कथित। परभ, प्रि इति पाहःन्लरम ;

[१० शषः पैः ) ज्ञानाणंवतन्नधर ६३ भुवनेरी भिया यक्ता कुमारी तथोत्तबा मर्तिविया सप्रदिष्टा माया लक्ष्मीः पुरःस्थिता २४॥ अनया विथिया देवि बजेचिपुरसिद्धिकाम्‌ ) +*भायाटक्षम्थोस्त बीजे दवे राक्तिर्बाजं तृतीयकम्‌ २५५ जिपुराया जयम्बिकेयमष्टमी परिकीर्पिता संपदा भैरवी या तस्यास्तार्तीथबीजके २६ बिन्दुं हित्वा तन्न सर्ग निक्षिपेत्सररसन्द्रे। अनयाऽऽवाहनं देवि कारयेत्सरवन्दिते २७ ॥: मर्तिविथा स्मदिष्टा माया लक्ष्मीः प्रा स्थिता अनया विद्यया देवि यजेर्त्रिधृरसिद्धिदा[ प्‌] २८॥ सिद्धोम्ना वाहिनीपृतिंविधा सरस्तन्दरि। मृलवियां इण प्रहे सकलागमसेविताम्‌ २९ स॒र्वदुरनवन्धां वित्कलामम्ययां भिये मूमिश्चन्द्रः हिवो माया राक्तेः छुष्णाध्वभादनौ ६० अर्धचन्द्रश्च बिन्दुश्च नवार्णो मेरुरुच्यते महाभिप्रस॒न्दयौ मन्ना मेरसमद्धवाः ३१ लकारत्परथिवी देवि सहोलवनकानना पश्ारात्पीठेसंपन्ना स्वंतीर्थमयी परा ३२॥ स्बगङ्खममर्था सर्वक्षश्रस्थानमयी रिषे सकराराञ्चन्द्रतारादिग्रहरार्षिस्वरूपिणी ३६ हकाराच्छवरसवादवब्योममण्डलसंस्थिता हकाराद्विश्वकर्भीयं पाया तुयरिमिका भ्रियि ३४ एकारद्वैष्णवी शाक्तिर्विदवपालनतत्परा रकारात्तेजपा युक्ता परं ज्योतिःस्वरूपिणी ३५॥ ककाराव्कामदा कामरूपिणी स्फरदग्यया अषंचन्द्रेण देवेशि विश्वयोनिरितीरिता ३६ बिन्दुना शिषरूपेण श्न्यरूपेण साक्षिणी अनया सह सर्वत्र व्यापिनिश्वलताऽऽत्मन्‌।[' ६७ ` + अयं हृ्ोकः स. पुस्तके नास्ति

` एक. न्डम्नावाः रक. गवया णु सु" क, मन्त्रो मेः क, "षः स, ध्याप्य नि"

६५ ईश्वरप्राक्त- [ गदृश्षभ! परख

एवं प्रब्रह्मरूषा मेरुणाऽनेन सवते रभिनबालसकैववरणेजायते जिप्रामनः ३८

अन्यथा नेव निष्पत्तिनास्ति भीजिपुरामनो श्रीचकरमपि देवेशि मेरुरूपं संरयः ३९ लकारः पथिवीषीज तेन भूषिम्बथुच्यते। सकारश्वन्द्रभा मद्रं कलषोहश्कात्मकः ४० तस्मात्मोडशपत्र हकारः हाव उच्यते।

अष्टमूर्णिः सद्‌। मद्र तस्मा. सदलं भवेत्‌ ४१ ईकारस्तं महामाया भवनानि चतुरश्च

पालयन्ती परा तस्माच्छककाणं मवेलिये ४२॥ राक्तिरेकाद स्थाने स्थित्वा सते जगच्चयमू (वेडयानिरिति ख्यातासरा विऽ्णदुहारूपकम्‌ं ४३॥ रकारात्परमेश्ञाने चक्रं व्याप्य विज्ञम्भते।

द्‌ राकाणकरी यस्पाद्रकारो ज्योतिरभ्ययः॥ ४४॥ कं लाद्‌शान्वितो वहविदंरकोणप्रकारकः ककारान्पद्नो देवि रि वश्वाष्टस्वरूपकः ४५ योनिवरयं तदा के वसयोन्यङ्कितं भवेत्‌ अर्धमात्रा गणान्स॒ते नादरूपा यतस्ततः ४६ अिकोणरूपा योनिस्त बिन्दुना बेभ्द्वं मवेत्‌ कामेरवरस्वरूपं तु विडखाकारस्वहूपकमू ४७ श्रीचक्रं त॒ वरारोहे भीविद्यवर्णसमवम्‌ |

तञ प्राङ्मख आक्षानश्चकराजं समालिखेत्‌ ४८ भृप्रदेरो सभे वयं सिन्द्ररजप्ताऽथ वा।

कुङ्कुमस्य रज।मिस्त भमो चकं समालिखेत्‌ ५४९॥ ऋजरेखं नेत्नरम्यं संधिमेदस्षमं कज

अथवा हेमरेप्याभ्यां ताप्रेण बहुधातु॒भिः ५० पदं विरच्य भराखण्डरक्तचन्दनसंभवे

पट्टे संस्थाप्य विदेखष्टेखन्या हैमया भिये ५१॥

~ ~ ~~~ --~ ~~ -~~ -~ ~~~ = ७५५ (न |

१ख. धश्थासंव्र।२ख. स्तिसङामा। ३कृ.मग. रदश ।४ख. म्‌ एका | ख. दी तस्याद्रकाराज्ज्योति। & ख. "प्रवतकः क. रिव चाष्ट" क, "कम्‌ | ख. भनिरस्य इति पाठान्तरम्‌ १० ख. चक्रंत इति पाठान्तरम ११ कू

^ ्नारया

०१दपः पछ ज्तानाणवतन्नम्‌ ६५

रोचनाङ्ङ्कुमाभ्यां तु कस्त्रीचन्दनन्दुभिः। हरानादमिपयन्तम्रजरेखां समालिखेत्‌ ५२ हरादभेस्तदध्राभ्यां रेखे आरभ्य दहिकः एकीरृत्य वारुण्यां शक्तिरखा परा प्रिये ५२३ हिकोणाकाररूपेय तस्या उपारे संलिखत्‌ भिकोणाकारखूपं तु शक्तिद्रयभ्दाहतम्‌ ५४॥ प्थराक्त्यग्रमागे तु मानयषशिवदाटिखेत्‌

रेखां त॒ परमेशानि वायुराक्षसकोणगाम ५५ संधिभेदकरमेणेव तयोः ₹ाक्त्यास्ततः परपर

रेखे आरृष्थ कोणाम्यां तद्याप्पूवेगे कुर्‌ ५६ वहनिमण्डलमेतन्ञ पूरवाभ्रं वीरवन्दिते

चङ यमभृत्तत्र ततः जुणु वरानने ५७ पू्वशक्तीशवहनिभ्यां कोणाभ्यां सरवन्दिते

पूवरेखां तु विस्तायं तथा पश्िमवहनितः 4 ५८ वायुराक्षपसकोणाभ्यां रेखां पश्िमगां तथा

िस्तायं योजयेदेषि संधिमेद्कमेण तु ५९ योन्यश्रगां पूर्वदेरो दाक्षिणोत्तरत' कमात्‌

तथा रेखे बहनिसंस्ये पश्चिपस्यां दिशि कमात्‌ ६०॥ कोणोय्ाभ्यां योजयित्वा दृङकोणं तथा भवेत्‌ तथव देवदेवेरि दितायं दङकोणकमप्‌ ६१॥ हरानवह्िे रेख प्वयोन्यथ्रयोः कमात्‌

विस्तायं योजयेत्पश्चात्पशचिमायां दिशि कमात्‌ ६२ वायराक्षस्षकोणाभे रेखे विस्ताय स्न्द्रि

पाश्चमाग्रे तथा दोषि योजयेदिन्द्रदिग्गते ६६ एकच पुवकोणाय्रचम्बिनी तु मनोहरा योजपदवदेवेशि तथा पङ्कत्यञ्चकं भवेत्‌ ६४ दक्षकाणस्य देवेशि व्यक्ता कोणचतष्टयप देरकाण न्तरे देवि मध्ये रेखे प्रकारायेत्‌ ६५

ख. रेखभ्यां पश्चर्पां तः ।२ ख. खेयेनिसं' ३२स. गग्रगायोः। थस, यथा। क, टश्चिणोत्तरयोर्देवि मध्ये रवाः प्रः।

१९ (्वदपोक्त- [१ गश १३]

दे दक्षिणे विभागे तु तथा चोसरमागके पट्कोणस्य ततो देषि संधिभेदकमेण तु ६६ योनिं वनिं योज्य डकारं जायते सदु कक्षामभ्यगता रेखा कजरूपास्त॒ योजयेत्‌ ६७ ऋन्वाह्ति तथा देवि आयतेऽतिमनोहरम्‌ संम॒खं पञथचराक्त्यभ प्रागवक्न चतुरभिकप्र्‌ ६८ निन्दुभिकोणे वस्वारव्करमेतद्रानने वक्रमध्ये तु जानाहि दशारयुगं तथा ६९ हाक योन्यद्धिन्तं देवि बाष्यमध्यगतं मवेत्‌ एतख्चकं महेशानि सर्वसोभाग्यवर्धनपु ७० स्वसाम्राञ्यदं देवि स्वोपद्वनारानप्‌ अनेकरत्नमाणिक्यसुवणपरिप्रकम्‌ ७१ महामोक्षप्रदं देवि वाग्विलासकरं. महत्‌ एतद्भाष्ये महेशानि इतं पूर्णेन्दुसंनिमभ्‌ ५२ तदुक्तं कुरु मीनाक्षिं वसप मनोहरम्‌ ततः षोडकपन्च तु विंटिखेत्सरषेन्दिति ७६ तद्धा देवदेषेशि भित्तं पातृकान्वितम्‌ प्वतुरश्नं चतुरि सहितं परमेडवरि ७४ तुःषटियुताः कोट्यो योगिनीनां पहोजसाप्‌ चक्रे ऽस्मिन्संनिविष्टास्ताः साधकं मानयन्ति हि ७५॥ चतुरं मातृकार्णे्मण्डितं सिद्धिहेतवे मुक्तामाणिक्यषटितं समस्थलविराजितप्‌ ७६ ेलोक्यमोहनं नाम कल्पदरमफलप्रद्म्‌ षोडशारं चन्द्रषिम्बरूपं तु सकलालयम्‌ ७७ सवरिाप्रकं भद्रे सवत्पीयषवैर्षणप्‌ अष्टपच्चं महेशानि जपाकस॒परसंनिमप्‌ ७८ सर्वेसंक्षोभणं नाम सर्वकापप्रपूरकम्‌ एतश्चय महेशानि सष्टिवक्रं सखप्रदप्र्‌ ७९ ख. ने पध्यचक्रतु। ख. सर्वापदबन्धनाः ख, "हयमा ४, महपमे स, "स्तिन्सामविरेषास्ताः स, "वर्षितम्‌

(१०११; ¶लम| जञानाणवतन्मरमू ५७

पवाम्नायाथिदेष्या तु मण्डितं सर्वसिद्धिदषर्‌ चतुदशारं देवेशि दाडिषीकुसुमप्रमषए्‌ ८० अनन्तफष्दं भद्रे सर्वसोमाग्यसंप्रदष्‌ | शङार वप्हेमाभं सिग्दूरसश्श्चं पिषे॥८ सबोथसाधकं चक्रं मनश्चिम्तितदं सदा दितीयमपि पहक्तयसख जपाकुशमसंनिमपर्‌ < स्वरक्षाकरं वकं महाज्ञानमयं शिषे एतघ्चयं महेशानि स्थितिचकं सुखप्रद प्र ८६ दक्षिणाम्नायपृस्यं तु यथण्सितिफलप्रदम्‌ भष्टकोणं वरारोहे बालाककिरणारूणम्‌ ८४ पभ्ररागसम प्रख्यं सर्वरोगहरं सद्‌ा उद्यत्सृदसहद्ाम बन्धूककृरमप्रमम्‌ <५ सषसिद्धिप्रदं चकं सकलालयमीश्वरि जिकोणे सर्वसभृतिक।रणं भरतिदं सदा ८६ बिन्दुचक्रं वरारोहे स्वानम्द्मयं परम्‌ सृदारिवमयं चक्रनायक्‌ परमेश्वरि ८७ एतश्यक्रं तु संहाररूपं बह्मपयं सदा पथिमाम्नायसं सभ्यं जयमुत्तरमेषितम्र्‌ ८८ अस्पिश्के षडष्वानो बर्तम्ते वीरवन्दिते क्रप्ेषु देवेशि पदाध्वा तु निगद्यते <९॥ चक्िसंधिमागेष भववाध्वा व्यवस्थितः ब्णांध्वा मातुकारूपी कथयामि तवानघे ९० वगाषश्टकं पातकाया दिष्षु सिद्ध यतः कमात्‌ पार्थवं तन्मयं विदि षोडशारे कल्छौत्मकम्‌ ९१ अष्टपन्नं कादिवि्णैः क्षान्तर्दिश्च विदिक्षु कादिढन्ताः हाकदणाः शक्रङोणेषु संस्थिताः ९२ णकारादिभकारान्ता दवण दारके भकारादििकारान्ता द्वितीयेऽपि द्रारके ९३ वर्णाष्टकं चाष्टकरोणे जिकोणि कथयामि ते अकथादिभ्िकोणान्तं हक्षय॒ग्ं तु मध्यगम्‌ ९४ ल, जिद्धीरेतः प्रिये पाः। २क. 'छा्नकः स, "वर्गः क, “दिकिका °

-~ ~~~

+ श्व. पुस्तकं निवृत्तिः, प्रतिष्ठा, विया, दान्तिः, दान्त्यतीता, एतत्कलापञ्कमयः

ई्व्रप्रांक्तं ~ [१ १९कादृशः पयः

वर्णाध्वा कथितो दैवि मातकापीठरूपकः पटृतिंरात्त्वमरिते चक्रं मृलानुंसारतः ९५॥ तत्वाध्वा कथितो देवि तस्वरूपो वरानने | पथसिंहासनोन्नद्धकःलाध्वा चकरासनात्‌ ९६ साला मेरवीयक्ता महात्रिप्रसन्दरी

तरिप्रा ध्यम्विकान्ताढ्या चकं प्राप्य विजम्भते २७ मन्त्राध्वाऽयं ममाख्यातो निश्चयेन सद्‌ाऽनघे

+एव षडध्व विमल श्री चक्रं प्रिचिन्तयेतू ९: उत्तराशामखो देवि यदा चकं समद्धरेत्‌

उत्तराया तदा देषि पएषाहोव निगयते ९९॥ दरानकोणं देवेशि तदाऽऽमेयं संहायः | ५भ्विमादिङ्पुखो मन्नी यदा चक्रं समुद्धरेत्‌ १००॥ पश्चिमा्ञा तदा ज्ञेया पूर्वारोव संशयः।

वायुकोणे तदाभ्नयमे्ञानं राक्षसं भवेत्‌ १०१ दक्षिणामिमखो मन्त्रौ यदा चक्र समद्धरेत्‌

पुवारोत तदा सा दिथक्षःकोणे तु वद्धिवत्‌ १०२॥ एतचक्र मरुरूप श्रीवियाणः समद्धतम्‌

सवागभमयं देवि कथितं वीरवन्दिते १०३

३।त१ भमज्ज्ञानाणवे नत्यातन्ते इशमः परटः॥ १०॥

अथकादश्ञः प्ट;

ईश्वर उवाच--

एभवेणस्तु देवेहि तपरा कथ्यतेऽधना नवाक्षरो महापेरूरयं बह्याण्डगोककः चतुरस कोदण्डं त्रिकोणं तत्पटं मखम निरालम्बं तवाऽऽख्यातमेतद्र्याण्डपण्डलष्‌

+ ख. पुस्तक--क्रमप्त्वम्यत्रेत्थम्-रुलाध्वा, तचाध्वा, भषनाध्वा, वर्णध्वा, पदाध्वा, मन्तराध्वेतिं इह तु यथायथं स्थानविशेषान्गरणः क्रमो द्रष्टव्यः

| दि

स. रनुरुपतः। क. ग, रूपं वः क. ग. लेन

[ १२ददशः पटलः] ज्ञानाणवतन्त्रपू ६९

लकारश्वतुरस्रं स्यात्पृथ्वीनीजंतया परिये अधंमात्रा तु कोदण्डं स्वत्पी यषविणी ३॥ जिकोणरूपी बह्निः स्याच्िकोाणत्वात्परा रिबा एकार श्च रकारईच कारश्च जयं भवेत्‌ मायाविकारसू्पण षट्कोणाश्रयरूपिणी हकारो व्योमरूपत्वादिन्दुच मखमण्डले ५॥ इच्छारूपेण कामस्त सवज पर+इ्वरि तस्मान्माद्नमाख्यातमेतद्रे मेरुमण्डलपर्‌ टराण देषि प्रवक्ष्यामि बीजं कामेस्वरीमतपू सकला भवनेशानि कमेक्ञाबोजमत्तमम्‌ ७॥ अनेन सकला विधाः कथयामि विरोषतः ३. क्त्थणेस्तुयंवणाऽयं कलमध्ये स॒लोचने वाग्भवं पश्चवर्णे त॒ कामराजमथोच्यते। मादनं हशिवचन्द्रायं रिवान्तं मौनलोचने॥ ९॥ कामराजमिदं भद्रे षडवर्णं सवंभोाहन्‌। राक्तिवीज वरारोहे चन्द्राय सवसिद्धेदृम्‌ १५॥ चतुरक्षररूपं त॒ उपक्षरी जिपुरा परा। सर्वतीर्थमयी देवे सवद्वस्वरूपिणी ११ सर्व॑शाञ्मयथी विया सवयोगमयी परा। सरवंयज्ञमयी संवित्सवंज्ञानस्वरूपिणी १२ सवदेवभयी सपक्षात्सर्वसोभाग्यसन्दरी एनाम॒षास्य देवेशि कामः सर्वाङ्गपन्दरः १६३ कामराजो भवेदषि नित्येयं बह्मरूप्णी १४

हति भभज्ज्ञान।णवे नित्यातन्व एकादशः परदः ११॥

अथ ददः पर्टटः। भरीदेन्युवाच--

एतस्या देवदेवेरा भेदान्कथय संन्व्रं केन कंन पासितेयं विरादी कृ तच्वतः॥ १॥

~~ (मी |

सख. जभवंग्रि स. श्च सकाः ख. क्त्यन्तस्तु"

४१ देण्वरेप्राकत- (१ रदः ९8] ' ह्वर उवाव-

टाणु देवि प्रक्ष्यामि लोपामद्रामिषां बेराभर्‌। कामराजाख्यवियायाः शाक्तं तुर्या पुब्दरि २॥ हित्वा मखे रिषविन्द्राहया लोपागद्राप्काशिता। अगस्त्योपासिता बिया अटोक्ष्यक्षोभकारिणी ६॥ एषा विया कामराजपूजितेष सहायः विद्याहयमिदें भदे धमं भ॒वनञ्जये ४॥ कामराजाख्यषिथ्ाया वाग्मवेन वरातने। विोद्धार प्रषक्ष्यामि रहाक्तिमदनमध्यगभर्‌ ५॥ शिषं कृ्थादाग्मवे तु शिबायं कामराजकमर न्द्राय तु ततीयं स्याद्विथेयं मनुपूजिता ६॥ सहाधं वाग्भवं देषि चन्द्राय शिवमध्यगम्‌ | मादनं कामराज त॒ शक्तिबीजं सहाननपर्‌ चन्द्राराधितिवियेयं मोगमोक्षफलप्रदा हस्यं वाग्भवं बिद्धि हिषायं सहमध्यगप्र्‌ ॥८॥ पादनं कामराज त॒ तर्तीयं जुणु पार्वति हसाय राक्तिर्बाज तु कुवेरेण प्रपूजिता ९॥ क(मराजाख्यविथायास्तार्पयं ुरवर्भ्विते कफिबीज सहायं स्याद्ियाऽगस्सयपरपूजिता १० छोपामद्रा प्रमाषेन सक्षाद्रष्यस्वरूपिणी कामराजाखूपवियाया वाग्भवे मादनं त्यज ११॥ चन्द्रं तेव संयौन्व काभराजे ततः परम्‌ हिस्वौ चन्द्रं मखे कृ प॑द्वियेयं नन्दिपूजिता १२ कामराजाख्यवियाया हित्वा भ्रमिं ततीयके शकि रण्डे स्थितां देषि चन्द्राः कुर्‌ तत्र १३॥ इन्द्राराधितवियेय मृकिमकतिफलप्रदा कछोपामद्रारू्यविद्याया द्वितीयाया महेश्वरि १४॥ कामराजे भ्रगुं हिता तार्वयि ` रकः रिषः एषा विया वरारोहे जिपृुरा सर्यपूजितां १५॥

ख, परम्‌)२क. ग, "जं हसान"। ख. "क्तिकृटे स्थिः। ४, भे सकाः जिन

[१ ३बपोदणः १ट्डः] ज्ञानार्णवतन््र | ४१

शुणु देमि प्रवक्ष्यामि चतुभ्कूटां ्शांकरीम्‌

लोपामुद्रां द्वितीयां तु षिलिख्य सुरवन्दित १६॥

पुनर्विलिख्य तामेव चतुर्थे पञमे स्थिताप्र

हित्वा तु भवनेशानीमेकोच्चारेण चोच्चरेत्‌ १७

चतुष्कूृटा महाविद्या रकरण प्रपजिता

लोषाशचद्रां एनदूवि विलिख्य तदनन्तरम्‌ ˆ<

नग्दििश्वरविधां षटूकूट। वैष्णवी भवेत्‌

दुर्वाससा पुरा देवी निष्करा[निष्कृटा] पूजिता परा ॥१९॥

कामराजाखूयविधायाश्िकृटेषु वरानने

या स्थिता भुवनेशानि द्विषा करु महेश्वरि २०॥

बिन्दुहीना नादहीना दुव।सःपुजिता भवेत्‌

एतेद्रद्रासंख्याकेभन्तेस्त सुरवन्दिते २१॥

दादशान्ता स्थिता देवि परबरह्मस्वरूपिणी

राज्ञीयं सर्वविधयानां स्वाश्नायेस्तु सेविता २२॥

स॒वांगममहामन्मवन्दिता देववग्दितिा

सर्वयोगेरन॑ता नित्या केवले बह्यशूपिणी २२॥

एवं" तरिधा महाविद्या विधया जिपुरसुन्द्री

इयमेव महादेवी जिकूटा परमेश्वरी २४॥

वक्तु दाक्यते सरवेब्रह्यविष्ण्वादिभिः सदा

नो वाचा मनसा बृहध्या तुया वक्तं हाकयते २५

साक्षाद्रह्मपयी देवी षोडक्ाणस्वरूपिणी

मनसेष महेशानि स्प्रत्वाऽहं तु सदारिवः २९ इति श्रीमञ्ज्ञानाणेवे नित्यातन्तरे विपुरसुन्दरी ( विद्याविवरणं नाम)

ददरः पटः १२॥

. अथं त्रयाशशः पटलः भीदेध्युवाच--

परत्रह्यतया साक्षाष्छ्ीविया षोडशाक्षरी कथय त्व महादेव यद्यहं तव वह्ुभां १॥

कछ ~~~ -~ ~~ ---~------ + ~~~ ~ -~ -"--~ ~= -~ ~+ ~ ~~ -~~~ ~ ~~ वण "जो" ननोर जनानति =-= |

वंविधा

५२ दश्वरपोक्तं- [ , ३बयोद्शः १२८;

जिकूटाः कथिताः सर्वाश्चत॒ष्कूटा शांकरी ¦

पटकूटा वेभ्णवी चेव मनवः कथिता बिभो २॥ स्ति सकला विधाश्चिकिधास्तु श्रता मया।

इदानीं भ्रोतमिच्छामे भीषियां षोडराक्षरीपर्‌ ३॥

स्वर उवाच--

राठत्वेन वरारोहे भरीवियामन्त्रविदवधः

योगिनीनां भक्ष्यः भ्रीगरोः शाप्षनासिये ४॥

षोडरार्णा महावियां दद्छत्कस्यचित्मिषे

राज्ञे राज्यप्रदायापि पजायप्राणदायवा ५॥

देयं तु सकट भद्रे स्‌।्राज्यमपि पावंति।

शिरोऽपि प्र।णसहितं देया षोडराक्षरी

उच्चार्यमाण ये मन्जास्ते स्वं वाचिकाः मरिये।

उच्चाररहितं वस्त भीविधया षोडदाक्षरी ७॥

सवणा पि वरारोहे वस्तु साक्षानञेरक्षरषू

भ॒ङ्कोपमक्तप॒ष्पं तु दिवे योग यथा मवेत्‌

तथा निरक्षरं वस्त दयक्षरेरपि धयतम्‌।

उदके छिखितं यद्रन्मन्नोच्चारस्तया भवेत्‌ ९॥

भोगमोक्षप्रदा विया भीविद्या षोडशाक्षरी

विना गरूपदेरोन शापो भवति निश्चयात्‌ १०॥

चन्द्रान्तं वारुणान्तं राकादिसहितं पृथक्‌

वामाक्षि बिन्दुनादाढयं विश्वमातकटात्मकम्‌ ११

चतुर्विधप्रकारेण राण देवि प्रकथ्यते

त्वं मनोहारिणी यस्मात्कथ्यते मवि दलमप्‌ १२॥

वियादो योजयेदेवि साक्षान्जाग्रत्स्वरूपिणी

उत्पत्तिजागरो बोधो भ्यावत्तिमभसः सदा १६॥

फराचतष्टयं जाम्रदुवस्थायां व्यवस्थितम्‌

जाथत्सत्वगुणा प्रोक्ता केवलं राक्तिरूपणी १४

निकटा सकला मेदाः पश्चकूट। भवन्ति हि

वेष्णवी वस्रकूटा स्यात्ट्कूटा रांकरी भवेत्‌ १५

द्वितीयोऽयं प्रकारः स्याददुटेमो भुवनत्रये

एषेव हिवरूपा तु व्यापकत्वात्पुरेभ्वरि १३५

[१३ षरमौशृश्ः प्टठः] ज्ञानाण॑वतन्रमू

मिह्वला स्मृतेषु सदाशिवमयी परा सुषुषिरूषिणी साक्षाद्रश्यरूपा यतः प्रिये १७ मरण विस्प्रतिपछठा निद्रा तमसा वता सुषुपिस्तु कला ज्ञेया सषि: शिवरूपिणी ˆ< कैवलत्वन जा्त्स्यात्पश्चकूटा सांभवी सुषप्त्यन्तं जागरादा स्वभ्रावेस्था रजामया।॥ १९॥ अभिलाषो भ्रमशध्िन्ता विषयेषु पनः स्प्रतिः। कृलाचतुष्टय स्वप्रावस्थायां तु विधीयते ॥२०॥ शिवरूपा हाक्तिरूषा महातिपुरदेवता वदादिमण्डिता द्वि हिवशक्तिमयी सदा २१॥ तदा भेदास्तु सकलाः षट्कूटाः परमेश्वरि वेष्णवी नवकूटा स्यात्सप्तकृटा ्ञांकरी २२ अस्याः स्परणपाज्रेण गजदाने हातं भवेत्‌ भेदत्रयं तु कथितं तुर्या वियां गणु परिये २३॥ यस्या विज्ञानमाज्नेण ब्रह्य साक्षान्न संहायः। सुषप्त्यादा जागरान्ते स्फरत्तामात्रलक्षणा २४॥ अवस्थाश्ञेषतां प्राप्ता त॒या तु परमा कला भवामावविनिप्रक्ता गणातोता निगयते २५ वैराग्यं ममुष्षुग्वं रामादे विप मनः। सदसद्रस्त॒निधारस्तुयायास्त्‌ कला इमाः २६ आयवाजद्यं भद्रे विषरोतक्रमेण हि विलिख्य परमेशानि ततोऽन्यानि समरद्धरेत्‌ २७ अन्तमखः वरारोहे कुमारी जिपुरेभ्वरी एभिस्तु पश्चसंख्याकेर्बीजः संपुटितां यजेत्‌ २८ षट्कूटां परमेङानि वियेयं षोडन्ञाक्षरी ` जिकृटाः सकला मद्रे षोडशाणां भवन्ति हि॥२९॥ वष्णव्पेकोन्बिंराणां हेवी सप्तद्राक्षरी कजकोटिसहसस्तु जिह्याकोटिरतैरपि ३० वर्णित नव रदाक्येयं भीवि्या षोडशाक्षरी वैखरी वास्यभावस्वादशक्ता गुणवणेने ६१ क. “त्वं समाधिषिः

"न~~

४४ ईृश्वरप्राक्त- [ १३ ष्रयोदशः प्रः

यतो निरक्षरं वस्तु परा तत्र तु कारणपू

मुकीभूता हि पशयन्ति मध्यमा मध्यमा मवेत्‌ ३२ ब्रह्मविय स्वरूपेण मुक्तिमु्किफलप्रदा

एकोच्चौरेण देवोशि वाजपेयस्य कोटयः ३३ अश्वमेधसहस्राणि प्रादक्षिण्यं भुवस्तथा काइयादिती्थयाजाश्च सार्धकोटिजयान्विर्तीः ६४ तुं नाहेनित देबेशि नाज कावा विचारणा एकोच्चारेण गिरिजे किं पृननह्म केवलम्‌ ३५ षोडसाणां पहाविया प्राडया कदाचन गोपितिष्या वया भद्रे स्वयोनिसिि पावंति ३६॥ शिवशाकसमायोगाययत्कमं प्रजायते

वेयं तन्न भवेत्तद्रच्छ्रीवियां षोडशाक्षरीम्‌ २४॥ विना गरूपदेरोन श्रीकिया षोष्ठराक्षरी

दृष्ट्वा प्रजपते यस्त॒ सर मक्ष्यो योगिनीगणेः ६८ श्रीगुरोः कृपया ठब्धा सर्वसाम्राज्यदाधिनी मुवनज्रयसोभाग्यं ददाति विपुलां भियम्‌ ३९ साक्षान्मेदनकोमाग्यं चरकोक्याकषणक्षमम्‌ सुधातरङ्िणीवेमशाग्दचातयंदाथेनी ४० सोभाग्यभाग्यसपन्नकठकापटलकद्ापिनी

परत्रह्माणि टीनत्वं ददाति यक्ष उत्तमम ४१॥

प्रप सागरे लीनानद्धरेद्रेदमातृका

यस्याः सामथ्यतो दवि भवनानि चतुर्दश ४२॥ अभृवन्परमेशानि तेषां कारणरूषिणी चतुःसागरसाभर्थ्ये रपाटोकनतो मवेत्‌ ४६ बद्याण्डकोटिजननी महापोक्षप्रदाधिनी

निःसरन्ति मद्टामन्ञा निस्फलिङ्घा यथा पिये ४४॥ वहेः सक(राद्रहवो वियास्तु बहवस्तथा

वाग्भवान् समरतन्नास्तस्मादाग्भवमुच्यते ४५ मातुकाणौस्तथा भद्रे वाग्भवानिसताः कमात्‌

अत एव महेशानि शाब्दबह्ममयी प्रिये ४६॥

--~ ~ क्क -ज ~~ -- --*--

स्व पग्वहचा^ति भः ख. ग्न्पहेन्डमो०

[१ ४चतुद॑शः १९] ज्ञानाणवतन्व॑ू

पालयन्ती जगरसर्वे तेथा अेटोक्यभोहिनी मोहयन्ती कामकला प्रपोतप्रवर्धिनी ४७ ख्ीपैभवेन सकलं रथितं कापसच्रके तदा सोभाग्यसंपन्ना बह्यस्थाननिवासिनी ४८ सोभाग्यगर्व गहना विश्वयोनिरितीरिता चतुवाट्भयनिष्ठेथं जलोक्थवशकारिणी ४९॥ साक्षात्संविन्भरयी ज्ञानरूपिणी भोगदायिनी महासंषत्दा नित्या माक्षादक्षररूपिणी ५० पोडशाणीं मया भद्रे श्रीषिधया कथिता परा। निधानमिव चोरेभ्यो रक्षणीया तथा प्रिये ५१॥ देया यस्थ कस्थारि देषा प्राणप्रदापिने। निलाय स्वभक्ताय प्राणेभ्योऽप्यधिकाय ५२॥ हति श्रीमञ्ज्ञानाणभवे नित्यतिन्मे षोडसीविधविषरणं नाम बयोदशः पटलः १३॥

अथ चतुदराः पटः

भ्रीदेव्युवाच-

चक्रमण्डलमाख्पातं पूजा त्र मण्डले

कथिता परमेसान श्रोतुमिच्छामि तत्वतः इश्वर उवाच-- टराणु देवि प्रवक्ष्यामि पूजाविधिमनुत्तमम्‌ तदृद्ककलकश्ादीनां स्थापनं प्रथमं भवेत्‌ २॥ तद्विधानं चणु प्राज्ञे य्थाविपि समासतः मण्डल वामतः रत्वा जटेन चतुरस्कष्‌ २॥ हत्कराम्यां देवोशे तज्ाऽऽधारं मनोहरम्‌ प्रीवणेरोण्यताभ्रदिरचितं पृजयेस्पिये हिषण्डलसरूपं तु कलादशकमर्चयेत्‌ प्रम्रा नीलवर्णा कपिला विस्फलिङ्गिनी ५॥ ज्वालां हेमवती कव्यवाहिनी हग्यवाहिनी रोद्री संकर्णिणी चेव वेश्वानरकला दर

स. तदा।२ स, भयव" ३स.ण्लाहैमतरती।

४१ ईश्वरप्रोक्त [१ ४ववुर्यशः पठः]

भाभिः कलाभिः सहितं बह्व तञ प्रपूजयेत्‌

कले हेमजं वाऽन्ये स्थापयेत्तत्र सन्दर पुजयेत्सूयरूपे तु कलामिः परमेश्वरि

तपिनी तापिनी चेव विव॒धा बोधिनी तथा कठिनी शोषणी चैवे वारूण्याकर्षिंणी तथा

माया विश्वावती हेमा प्रभा सोरकला इमा ९॥ कलशं तु समापृयं' जटेन कमलेक्षणे

तन्नस्थममरतं साक्षाच्चन्द्ररूपं विचिन्तयेत्‌ १०॥ चन्द्रमण्डलमभ्यर्व्यं कलाभिः सुरर्बन्दिते

अमरता मानसी तुष्टिः पृष्टिः प्रीती रतिस्तथा ११ भश्च हाश्च स्वधा राभिन्योरत्सना हैमवती तथा छाया पुरणिमा नित्या अमावास्या षोडस्ी १२॥ एभिः समभ्यच्यै धन्डोरयजदानन्दभेरवम्‌

शिषचन्द्रो मात्रकान्तं कालराकाम्बुषहनयः १६ वायुश्च वामकर्णेन योजितो बिन्दुलान्छितः। वीजमेतत्समुचचाय तथा चाऽऽनन्दभेरवम्‌ १४॥

ढेन्तं रिखामन्डयुक्तं पुनर्बीजं तु संखिखेत्‌

चन्द्रं हित्वाऽ्वरदिमं कुयौत्कणे वामाक्षि योजयेत्‌ ,५॥ भररदिष्यै ततो वौषडियमानन्दभैरवी

भनेन चन्द्रं संपुज्य पूजाहः कलशो भवेत्‌ १६॥ विधाय वामभगितु चतुरस्रं तु मण्डलम्‌

यन्ञिकां तज संस्थाप्य राङृ्खं तन्न विनिक्षिपेत्‌ १७॥ हाद्धादकेन संपुयं पृजयेकारणान्वितप्‌

पटङ्कः तज संपृज्य सामान्याध्येमिद्‌ं प्रिये १८

अथ वक्ष्ये महेशानि विशेषाध्यस्य लक्षणम अआत्पध्रीचक्रयोभध्ये चतुरस्य तु मण्डलम्‌ १९॥ सामान्याष्यंस्य तोयेन देशिको -भमिजानकः वहत्करोध्वंपटती यन्निकां तन्न योजयेत्‌ २०

१ख.पंतंकः। ख. वरेण्या केषणी। क. °य विकोषेण वरानने कृ. 'त्स्ना हेमाव" ५4 क, ग. हिवाभ- ९& ख. सधा ख, धयेत्तकलचिः

[१४तुदरः १२८२] ज्ञानार्णवतन्चपू ४७

िकोणवृत्तषटृकोणं चतुरं तु मण्डठषर्‌ वह्निं तत्र विचिन्त्याथ पृजयेयन्तिकामयप्‌ दू पर्ववत्परमश्ानि जिकूटां मध्यगां यजेत्‌ ग्यस्तकृटेयंजेत्त्च जिंकोणे परमेदवरि २२ दवेरावृच्या षडङ्गानि षट्कोणेषु प्रपूजयेत्‌ सवर्णं राजतं वाऽपि संस्थापयेलिये २३॥ सूर्यरूपं प्रपूज्याथ यन्नरं पूर्ववदाटिखे {| समस्तग्यस्तकृटस्त्‌ पूजपेतपूर्ववत्कमात्‌ २४ विशेषेण समापुथ चन्द्रं द्रवभयंभ्रिये। पुवंवयन्जम!टिख्य जिकूटां यन््रमध्यगाम्‌ २५ भिकोणं चिन्तयेत्तत्न नि कूटैः पूजितं प्रिये अकथादित्िरेख।दथ हक्षाभ्यन्तरमृत्तमपू ।॥ २६ दविरावृस्या षडङ्ग(नि षट्कोणेषु प्रपूजयेत्‌ आत्मानं हत्षमनुना आनन्देन पूजयेत्‌ २७ प्रलविधां यजेत्तत्र षोडशाण। जपेत्ततः धृपदीपो निवेद्याथ नमस्छत्यार्ध्यकं बुधः २८ मुद्राः संद्‌रायत्ततन सक्षाद्रह्यमयं भवेत्‌ प्रोक्षयेत्तेन चाऽऽत्मानं पूजोपकरणाने २९ सर्वत्र प्रोक्षण कृथास्सर्वं बद्यमयं मवेत्‌ आत्मने तु समभ्यच्यं मतान्६५=.सयेत्ततः ६० मलविद्याञ्लमच्चाये दिग्बन्धं स्फोटनादििः तन्प॒संः सनतो देवि भ्रतरद्धिं तु पुववत्‌ ६१ ततो न्यास।दिकं कयात्नादं त॒ रारीरके करङाद्धिकरीं वियां मध्यमादितलान्तकष्‌ ३२ ङम्छीष दिरावत्या करङद्धिरियं प्रिये अत आत्मास्सनं दयात्तत्त कासनं प्रिये ३६

००० ~ --

ख. णं यञेतेत्रतु। २क. म. "कोणषपः। ख. पं पृववुद्धप्रा यः।५ स्तके जलेन स" इति पाठान्तरम्‌ ५4 ख. चन्द्रद्र। £ ख. पुस्तके मये शुभे षु हवि पाठान्तरम्‌ ख. यज ख. 'दिस॒वणंदय। ख. 'त्मानन्दं १० क. ग, उत्प ११क.ग7., सखस तता १२ यख, अथ।

४८ दभ्वरप्राक्तं- [१ ४यतुदशः १८५]

स्वमन्ासनं इद्यात्साध्यसिद्धासनं यजेत्‌ पादयोजेर्धयोर्जान्वोर्लिङ्गः न्यस्य चतुष्टयम्‌ ३४ कभार्याल्िपुरेशान्याः षडङ्घानि पूर्ववत्‌

अथ वक्ष्ये महेशानि श्रीकियान्यसपुषमभ्‌ ६५॥ सं पुर्णा चिन्तयेद्िधां बह्मरन्धेऽरुणप्रभापर

स्मवत्छुधां षोडरार्णा महासोभाग्यदां स्मरेत्‌ ३६ वामां सदेशे सोभाग्यदण्डिनीं ्रामयेत्ततः रिपृजिह्णाग्रहां प्रद्रा पादमठे न्यसेसिपे ६७ नेलोक्थस्य त्वहं कत ध्यात्वैवं तिलके न्यसेत्‌

पणामेव वदने वेष्टनत्वेन विन्यसेत्‌ ३८

पनः संपुणेया देहे गलोध्वं विन्यसेत्ततः

पुनः संपूणथा देहे व्यापकृप्वेन विन्यसेत्‌ ३९ व्थापकन्ते योनिमुद्रां मखे क्िन्तवाऽभिवन्य ध्रीषियपुणरूपोऽयं न्यासः सोमाग्यवधनः ४०॥ परिश्राम्यानामिकां तु मृधनि परितः परिये |

बरह्यरन्धे क्िपेदेषि मणिबन्ये न्यसेत्ततः ४१ ललदेऽनामिकां कुयात्षोडशार्णा स्मरन्ुषः संमोहनाख्यो देवेशि न्यासोऽयं क्षोभकारकः ४२ बेाक्यमरुणं ध्यायेच्छ्रीषिदयां मनसि स्मरेत्‌ पादयोजंङ्घयोजान्वोः कटयोारन्धनि पृष्ठकं ४३ भामे पशव्ये चेव स्तनयोरसयोस्तथा फर्णयो््रह्मरन्ध्रे वदेनेऽक्षिणि पार्वति ४४ ततः कैण्ठप्रदेशे तु करवेष्टनयोः कमात्‌

संहारोऽ“ महाम्यासो बीजेः षोडराभिः कमात्‌ ४५॥ भ्रीषियायाः षो$रार्णेन्यसेर्विश्वेस्वरो भवेत्‌ पश्यन्तां विन्यसेदेषि मातृकां पूर्ववस्पिये ४६॥ भातकार्णस्वरूपां वर्गाटकसमन्विताम्‌

वहिनीं मातृकां न्यस्येदीजाषटकसमम्विताप्‌ ४७

ख. 'लोर्ध्व न्यस्य साककः। पु" २ख. द्दुने प्चृषि पाः ६क.ग कर्णप्र व्रज्ञेष सं. यथं बिः।

[१ ४ेतुदशः पटटः) ज्ञाना्णवतन्ब्षू

#

अवगौन्ते छिखेद्रीजं वहिफान्तं क्षमान्वितम्‌ वामकणंविशोमाढयं जिम्दुनादाड्ितं प्रिये ४८ वशिनी पृजयेद्राचां देवतां देवि सुवते कबगन्ते महेशानि कामेर्षाबीजपत्तमम्‌ ४९॥ मेरूद्धतं समृच्चायं वाग्देवीं पूजयेत्ततः चवर्गन्ते धान्तटान्तं क्षमतुयस्वरान्वितम्‌ ५० मोदिनी पृजयेद्राचां देवतां तदनन्तरम्‌ टवगान्ते बाय॒तायं मरखसंस्थं महेश्वरि ५१ वामकर्णेन्दुबिन्द्राहृथं विमलां वागधीश्वरीम्‌ तवर्गान्ते जपक्ष्मायं वामने ्रविभूषितप्र्‌ ५२ निन्दुनादाङ्िति बाजं वाग्देवीमरूणां यजेत्‌ पवगोन्ते व्योमचन्द्रं क्षमातोयाभिपख्यकम्‌ ५३॥ ऊकारस्वरस यक्तं बिन्दुनादकलाङ्न्तम्‌ जयिनी पुजयेद्वाचां देवतां वीरवन्दिते ५४ यवर्गान्ते ज।न्तकालरेफवायुसमन्वितम्‌ ऊमाहन्यं देवतां वाचां सर्वेी परिपृजयेवत्‌ ५५ क्षमोवह्धिगतं त्थं बीजेन षरिमण्डितम्‌ बिन्दुनादकलाक्रान्तं कोटिनीं वाचमर्थयेव्‌ ५६ रावगान्ते महेरानि न्यसेत्सवांथसिद्धये शिरोललाटश्रमध्यकण्ठहन्नाभिगो चरे ५७ आधारे ग्यृहकं यावन्न्यसेदेवीः कमासिये ।. षोह। न्यासं ततः कु्यायेन बह्माण्डरूपकः ५८ धिर) टस्वरूपी वर्णात्मा रिवः साक्षान्न संहायः। गणेशाः प्रथमो न्यासंः सवेविघ्नषिनाङ्नः ५९ अशरुणादित्यसंकारान्गमजवक्जांज्िलोचनान्‌ पाशाङ्करषरामीतिकरार्रकिपसमन्वितानरं ६० ४य।प्वा प्रविन्यसेदवि मातुकान्यासषत्ततः। बिष्र्वरस्तथा श्रीश्च विन्नराजस्तया हिथा ६१ विनायकस्तथा तष्टिः शाभ्ियक्तः शिवोत्तमः वि्रुष्पुशियक्तस्तु विघ्हच्च सश्स्धती ६२

----- ~~~ ~~~

स, न्त॒नीरकषै" क, “हवी क“ स, "द्‌ एतांप्त 1 एतास वि `

४९

नः (त --- -------- ---- =-=

१क.ग.श्वाच गण, २स. "नीपतिः। स. "ज्टेतः। ल. ग्सुरस्ता।

ईण्वर्भ्ाकत- [१ ४; पटर; विघ्नराइरतियक्तस्तु मेधोवानगणनायकः एकद्न्तश्च कान्तिश्च दविद्सः कामिंनीयुतः ६३ गजवक्त्रो मोहिनी निरसनजटा ततः कपर्दी त॒ तथा तीवा दीषेवक्तरस्ततः प्रिये &४ न्वाटेनासहितः पश्वान्न्द्‌ संकषणो तत; वृषध्वजश्च ईमगा गणनाथेन संयता ६५५ कामरूपिणिका पथ्वादरनेच्धः युभ्रया य॒तः लुपकर्ण॑स्तु जयिनां भिनेचः सत्ययाऽन्वितः ६६ लम्बोदरश्च विघ्रेरी( महानादस्वरूपिणी चतुमतिः कमदा सदाहिवय॒ता ततः ६७ मद्‌विह्वलनाम्नी आमाद्कविकटे ततः दुमृखश्च तथा प्रणा समृखो भूतिमांस्ततः ६८ प्रमोदश्च तया मृमीरेकपाद्स्तथा सती। दविजिहश्च रमायक्त. रारश्वेव त॒ मानुषी ६९ वीरेण सहिता पश्राच्छेटजे मकरध्वजः षण्मृखश्च विकण। वरदो मरकटी तथा ७० वामदेवस्तथा लज्जा वक्रतण्डस्ततः प्रभू दीधघोणागिवितः पश्चाद्धिरण्डक वनर्धरा ७१॥ सेनार्न यनी यक्ता रमणी राचरिसंयतः। मत्तश्च चण्डिकायक्तो विमनश्च शरिप्रभमा ७२॥ मत्तवाकहनलनके जर्टी चधटेक्षण।। भण्डि ऋन्वीयतः पश्च।त्वडगी दर्मगयाऽन्वितः ७६३ वरेण्यश्चेव सभगा वषकेतस्तथा हिवा मक्ष्यप्रेयश्च दगा मेषनद्श्च कालिका ७४ गणेशः कालकृव्जा गणपो विष्नहारिणी माटवण॑न्यंसेदे वे यहन्थ। सं ततो न्यसेत्‌ ७५ पद्मरागं सितरक्तं इयामं पीतं पाण्डुरम्‌ धम्ररृष्णं छष्णधुम्रं प्रम्रधृम्रं विचिन्तये ७६

-- -------~ अज

ख. पेस्तके सूभकोटिष्तु इति पाढान्तरम्‌ ग. “ध्वजा , षः ख. "करटीयुता | बा ।८ ल. च. प्न" स. मुण्डा स्री १० क, ग, न्यासस्ततो भवेत्‌ ११ मच रक्तं श्वतं तं |

१४ चतुर्दश; १६८;) क्ष नाणेवुतन्नम्‌ ५५१

रविप्रश्यान्कापरूपास्सर्वामरणमभूषितान्‌ वामारुन्यस्तहरस्ताश्च दक्षहस्तामयप्रदान्‌ ७७॥ स्वरेरके हदे न्यस्यं यवगेण शरी ततः। भ्रपध्येऽथ कवरगेण मोप॑ नेज्नय न्यसेत्‌ ५८ वगंण बुधो हत्स्थष्टव्गेण वहम्पातिः

हदयोपरि दवेहि तवगंण गले भगः ७९ पवर्गेण हानिनामो राहर्वक्च रावगतः।

लक्षाभ्यां तु गदे केतुन्यसेदेवं वरानने ८०

अथ नक्षत्रवृन्दुस्य न्यां कुयत्सिखप्रदम्‌ न्वलपकालाभिसंकााः सवभिरणमूषिताः ८१ नतिपाण्योऽभ्विनीमख्या वरदाभवपाणयः। युरमयग्म तथा यग्म य॒ग्पयुग्मन रोहिगीष्‌ एकमेकं तथा द्रन्द्रमेकं पुष्पान्तभच्यते

ललाटे चक्षुषोः पश्ाद्रामदक्षिणकणयोः ८६ नासाद्रये देष तथा कण्ठे कमान्न्यसेत्‌ पुष्पान्तं प्रविन्यस्य खगाणोभ्यां तु सापंकम्‌ ८४ दक्षस्कन्धे घडनभ्यां तु मधांस्श्न्य द्वितीयके चपुवोफास्गनीं दक्षे कूषरे छजसंयुताप्‌ ८५ उत्तराफत्गनीं वामे कृपरे विन्यस्षेखिषे कजवर्णास्थिता हस्तो मणिबन्धेऽथ दक्षिणे ८& चिन टठस्थां वामे मणिबन्धे न्यकेल्िये इकारेण युतां स्वातीं दक्षहस्ते प्रविन्धसेतर्‌ ८७ हणयुक्तां विशाखां तु वाभहस्मं प्रविन्यसेत्‌ तथदुस्थानराधां तु नाभो विन्यस्प पार्षति ८८ धकरेण युतां ज्यष्ठां न्यमेदक्षकटी प्रिये)

नपफस्थ तथा मलं न्यसेद्वामकटो प्रिये ८९॥ पूवे षाढा वकारेण दक्षारां विन्यसेत्पिये भकारेणोनराषाहां वामोरो तदनन्तरम्‌ ९०॥

~~ -- ----~ ~~~ - [म ~~ = "ष क्ीष््--------~----- ~ -~ ~~~ ~~~ ~~~ =*~----- ~~~ जन = 1

क.ग. स्यश्वे ।र्कृ.-्ग तः। पक्षा २ख. यात्सटक्षणम्‌ ।४यख ^्ीए।५ख योः असद्ः।९& ख. ये वामक्रण्टे दक्षकण्ठे कः

५५ ह्वरपक्ते- [ १४ चरुः पयः]

भकार युक्तं भरवणं दक्षजानुनि विन्यसेत्‌ प्रस्थितां धनिष्ठां तु षामजानुनि बिभ्यसेत्‌ ९१ लकारेण ततो दोषि हातभिषं न्यसेिये दक्षजल््वागतां पश्च त्पुवाभाद्रपदां ततः ९२॥ वरावणस्थितां न्यस्य वामजङ्घागतां कमात्‌ सहस्थोत्तरामाद्रपदां दक्षिणपाद्के ९६॥ क्षकारेण ततो बिन्दुविसगाभ्यां रेवती वामपादे प्रविन्यस्थ योगिनीन्यासमाचरेत्‌ ९४ सितासितारूणा बश्रचित्रापाताश्च चिन्तयेत्‌ चतुभजाः समेवंक्तरेः सर्वाभरणभूषिताः ९५ हांदीबीज यं चोक्त्वा उभला वरयाः प्रिये वामकणेन्दुनादाढयं डाकिन्यै नम इत्यषि ९६ स्वरान्ते तु प्रवक्तव्यं मान्ते रक्षपदद्रुयम्‌ त्वमात्मने कण्ठदेरा बिङ्द्धौ विन्थसेसिये ९७ कण्ठवर्ण राकिनीं त॒ रकाशयक्षरः कमात्‌ पुवेवद्वीजसंग्क्तेरसगात्मांऽज संवदेत्‌ ९८ अनाहते न्यसेत्परचाडडकाराफकारकैः | लाकिनी तथा देवि मांसात्मा मणिपूरे ९९॥ बलंबर्णः काकिनीं तु खाधष्ठने तथाविधाम्‌ भेदस्वरूपां विन्यस्य बसवर्णैस्तु साकिनीप्‌ १००॥ अस्थिषषपां पूर्वाक्तषीजेनाऽऽधारके न्यसेत्‌ हक्षव्णांस्थितां तद्रन्मन्जारूपिणिकां यजेत्‌ १०१ मृवोमध्ये महेरानि हाकिनी द्विदले *न्यमेत्‌ +-पुववद्वीजसंयुक्तां तद्रच्छरुकान्मिकां यजेत्‌ १०२ सर्वेधातुगतां देवीं श॒क्टवर्णा तु याकिनीप्‌ बह्मरन्धे महेशानि न्यासोऽयं योगिनीयुतः 1०३ * ख. पस्तके न्यसेदित्यस्यरे ' हंसः शब्देन द्रज्ि तदयाकिनिकां न्यसेत्‌" इत्यर्थं वतेते +इद मर पूोधिश्वोत्तररलोकस्य ख. पुस्तके नास्ति स्र, भिंगििन्य" स. "युक्तोऽक्* स. “मः तत्र स. बीजर्मूरे भविन्य^

चतुरश दडः क्षानाणैवतन्त्ष्‌ ५६

रारिभ्यासं ततः कथत्सवरक्षाकरं सदा रक्तश्वेतहारदरणपाण्डुचि जारितान्स्रेत्‌ १०४॥ पिराङ्गपिङ्गलो बभ्रकवुरासितधूश्कान्‌ अकारादिच.+ष्केण विन्यसेस्छुरवन्दिति १०: मेषे दाक्षिणपदगुल्फे ततो द्दरेन वे वषम्‌ , न्यसेज्जानुनि वेदेस्तु मिथुनं वृषणे ततः १०६ दाभ्यां कर्काटकं कक्षो दाभ्यं स्कन्धे सिंहक ष्‌ अनस्वारविसगाभ्यां शवर्गेण कन्यकाप्‌ १०७ दक्षिणे तु शिरोभागे बिन्यसेद्रीरवम्दिते तथा वामरिरोभगिे कवर्गेण तुलाम्रतपर्‌ १०८ चव्भण तथ। स्कन्धे वृश्चिकं विन्यसेप्पिये टवर्गेण तथा कक्षौ धन्विनं विन्यसेसिपे १०९॥ मकरं तु तवर्गंण बषणे विन्यसेत्कमात्‌ पवर्गेण तथा कम्मं वामजानृनि विन्यसेत्‌ ११० वर्गेण क्षकारेण मीनं गल्फेऽथ वामके अथ पीठानि षिन्यस्पेत्सवतीथंमथानि हि १११॥ सितासितारूणाह्यामाहरित्पीतान्यनक्रमात्‌ पुनः पुनः कमादवि प्थ्चाशत्पीठस्तचयः ११२ पीठानि संस्मरेद्धिदरान्सर्वमातकया युतान्‌ (!) मातृकार्णेन्य॑सेदिद्रान्सर्वकमियैसिद्धये ११३॥ कामरूपं महाषीठ पीठे वाराणसी ततः नेपालं तथा पीठं तथा वे पोण्डवधनप्‌ ११४॥ पुरस्थिरं तथा पीठ च॑न्द्रुस्थिरमतः परपू पृणरेटे महापीठमर्बुवं ततः प्रम्‌ ११५ आश्रातकेश्वरं पीठमेकाम्रं ततः परम्‌ निश्नोवःपीठमनषं कामकोटं ततः परप्र्‌ ११६ केलासभ्रगुकेदारं पीठं चन्द्रपुरं ततः। भीपीठे तथौकारे जालेधरमंतः परम्‌ ११५॥ मालवं ततः पीठं कलान्तं देवकोटकम्‌ गोकर्णं महापीठं मारुतेश्वरमेव ११८

ख. राशितः ख. ःस्थितं ख. चरस्थितम" ख. दरम्‌

५५४

कक ~~ ~~~

'=--~--नकन्कन्नकनक-~----- ----~----- ----- ->--~- ~~----------------~ ------~--~--~----~ ~~~

ईश्व्र्रक्तं [१ वतुर्दर, १४३५

अड्हासं विरजं राजगेहं महा५यप्‌

पीठं कोष्टुगिरिं प्रोक्तमेटापुरमतः परम्‌ ११९॥ कमश्वरं महापीठं परहापीठं जयन्तिका

पीठमन्जयनी चेव चरि क्षीरकामिधम्‌ १२० हस्तिनापुरपीठं उड्डीश प्रयागकम्‌

षष्टठीरो तथा पीठं पायापुरजटेदवरम्‌ 1२१ भलयं महापीठं भीरोटं मेस्कं गिरिम्‌

महेन्द्रं वामनं चैव हिरण्यपुरमेव )२२॥ महालक्ष्मामयं पीटर दडीयानमतः परम्‌

छ(याच्छ्रपुरं पीठं तथेव परमेश्वरि १२३ पथाकशत्पीठविन्यासं मातृकावःन्यसेत्सदा

षोढा न्यासो महदिि न्यस्त्वा साक्षात्स्वयं हिवः ॥१२४॥ अथ कामान्यसेदवि दाडिमीकुसुमप्रभान्‌ वामाङ्कराक्तिसहित।न्पष्पवाणक्षुकामकान्‌ १२५ ह॒क्तयः कुङ्कुमनिभाः सवामरणभषिताः नीटोत्पलकरा ध्येयाख्रेलोक्याकषणक्षमाः १२६ न्यसेत्कापरतिं प्श्चात्कापगप्रीतिं सरेस्वरे

कान्तहच कापिनीयुक्तो श्रान्तो वे मोहिनी युतः १२५७ कामाङ्ग: कमले तद्वत्कामचारो विलासिनी ! कणकत्पकते तद्रव्कोमलरयामट तथा १२८ कामवधंनसंयक्ता विज्ञेया त॒ राचिस्मिता।

कामश्च विस्मितायक्ता विरालाक्षोयतो र्भः १२९॥ रमणो टेटिहायुक्तो रतिनाथदिगम्र

रतिभरियर्च वामा राभिनाथरच कुभ्निका १३० स्मरेण युता कान्ता रमणः सत्यया युतः निश्ञाचरशइ्च कल्याणी नन्दनो भोगिनी तथा १३१ नन्दकः कामदायुक्तो मदनरच सलोाचना मलावण्यायुतो देषि तथा नन्दस्रतामिधः ¦ १६२

{

ख. "यःपीठे सुरेश्वर २क. ग. देव्या न्यः ख. कामधुकमः।४ ख. राम सख, नन्देशः कामिर्वाय' & कं ग. °न्दयिता

[4 ४च शः १८८} ज्ञानाणवतन्भरू ५५५

निराचररच मरदिन्या रतिर्हैसस्ततः परम्‌

कलहः प्रियया य॒क्तः पष्पधन्वा काङ्क्षिणी \ ६३ महाधनरच समुख। भ्रामणीनंिनीयुतः।

भीभरच जटिनी यक्ता भ्रामण. पालिनीयतः १३४ भ्रमणेः रिखिनीयक्तो शान्तमुग्धे ततः परम्‌

भ्रामणो रमया यक्ता मगभूमा ततः परम्‌ १३५ भ्रान्तरचामरलोला भ्रमावहस्रचश्वटे।

मोहनो दी घजिह्वा चं मोचकरच तथा सती १३६ तथा मुग्धरच लोलाक्षी मोहमदृनमृङ्किणी।

मोहकरच चपेटा मन्मथे नाथया युतः १३७ मातङ्गमालिनीयग्भं मङ्ग कलहैसिनी

गायकेन समयक्ता तथावे विडवतोमरवी॥ 4९:॥ गर्जनदनिकया यक्त गतिश्च तदनन्तरम्‌ |

नतंकः सह रञिन्धा खेटः क।(म्तिक्षमन्वितः १४९ उन्मत्तः कठकण्टे मत्तकश्च वृकद्री

मेघः इयामान्वितो देदी विमलश्रीः कमास्िये १४० मातक णेव सेदेवी( वि ) मात्कवत्सदाऽनपे

अनेन न्यासयोगेन ञलोकयक्षोभको मवेत्‌ १४१ ष[टायाक्िप्रेशान्या नवयोन्यङङेतं न्यसेत्‌ भ्रोजरयोरचयके चेव राङ्क(स्येष दशोनं १४२ अंसद्वये हदये न्सेत्कूपरक्छक्षिषु

जान्व॑न्धपदगृद्येष पारवंहत्छु स्तन्ये १४६

कृण्ठे नवयोन्याख्यं न्यद्धौजनयात्मकम्‌

पुनर्बालां सप्रच्चाय षोडरांण। प्रविन्यसेत्‌ १५४४ पुनघंलां समृच्चायं चतुरस वचिन-तयेत्‌

ग।लकं न्यासयोगेन श्रीचक्रं परिचितयेत्‌ १४५।॥ पट्‌चकरेषु ठकलाटे सीमन्ते हिरोचिके।

भव स्थानानि संकल्प्य न्येदोवि ततः परपु १४६

[ [1 ~~ ~~~ -~- ---- -- ~~ ^~ [१ ---~---------- ~

ख. णः राह्किनी"। ख. कषर्द्श्च तथा मतिः। क. श्युक्तं भहिणीकश्च

ह" क॒ जगदानन्दिकायु*। क. गीतश्च & पुस्तके °न्वण्डगश इति पाठ. त्तिरम ख, "कारं १"

५६ द्वरपरोक्त- [ , ५वश्चैदशः पर्डः]

श्रीवियां बह्मरन्धे पृष्ठतो गरषः कमात्‌ तिथिनित्यास्ततो `देवी मातुकास्वरसंय॒ताः १४७ मातुकावन्न्यसेद्रकजे सवे पोभाग्यदायकाः १४८ हति श्रीभज्ज्ञानाणेवे नित्यातन्तरे भ्रीविद्यान्यासविषानं नाम चतुदृंशः १२२२॥ १४॥ अथ पञ्चदशः पटः! इभ्वर उवाच-- खण दवि प्रवक्ष्यामि नित्यापण्डलम॒त्तमप्‌ कामेश्वरी महाविद्या स्वंलोकवरकरी बालां तारं हध्परान्ते कामेदवारिपदं टिखेत्‌ इच्छाक(मफटप्रानते प्रदेस्वंपदं छिखेत्‌ २॥ ततः सत्ववरं त्र यात्करिसर्वजगत्पदप्‌ क्षोभणान्ते करि त्रूयाद्धकारजन्रितयं छिखेत्‌ पश्च बाणान्समाटिख्य संहारेण कुमारिकम्‌ एषा कामेश्वरी नित्या प्रपङ्गात्कथिताऽद्विजे ४॥ वाग्भवं मगराग्शन्ते भगे भगिनि चाऽऽलिखेत मगोद्रि भगान्ते भगमा मग(वहे ५4॥ मगगद्ये मगप्रान्ते योनिप्रान्ते मगान्तिके निपातिनि सर्वान्ते ततो भमगवरकरि॥ भगरूपे ततां टेख्यं नीरजायतलो चने नित्यङ्किनने भगप्रान्ते स्वरूपे सवं चाऽऽटिखेत्‌ भगानि मे दह्यानयोति वरदेति समालिखेत्‌ रेते सरेते भग ह्किने किलन्नद्रषे ततः॥ < क्लेश्य द्रावयाथो स्व॑सच्वाम्भगेश्वरि अमोघे भगविच्ये चक्षुमक्षोमय स्षंच॥९॥ सस्वान्भगेभ्वरि व्रयाद्वागमवं ब्टृजमादिमम्‌ | भैब्ठुं मष्ट हृष्ट हं स्लिन्नेच ततः परषू १०॥ सर्वाणि मयान्यन्तेमे वरां चाऽऽनयेति च। ह्मीबीजं हर प्रान्ते वरे मत्पकमक्षरम्‌ ११॥

---- ~~ 0 भन =+ चीकिकदिद्कनयेन ---*=~ ~~ ^= ~~~ > जय

क. ग. ववी भा २८. यद्‌ वूत्‌। स. भाद्र त' इति पठन्तरू।

१५अद्‌राः पटः] ज्ञानाणवतन्बम्‌ ५७

>

भवन्तीं समालिख्य विधेय भगमािनी प्रसद्गात्कयथितां पथचत्वारराच्छताक्षर १२॥ षरावीजं समच्ायं नित्यद्किने मदद्रवे अभ्चिज(यान्वितो मन्तो नित्यद्चिननेयमीरिता १३॥ सर्वसोभाग्यद्ाजी सवेश्वयधरदायिनी

प्रणवं पूर्वभच्चार्य तथाऽङ्कुरायगं छिखित्‌ १४॥ तन्मध्ये विलिलेदवि भरोमातमकमक्षर्थं चवगंमन््यहीनं तु विकिषेद्रह्धिसंस्थितम्‌ १५ चतुदरस्वरोपेतं बिन्दुनादाङकिंतं पृथक्‌ वद्धिजायान्वितो मन्नो भेरुण्डायाः फलप्रदः १६ भरवनेरीं समुच्चायं चतथ्यां वहविवासिनीष्‌ हृदन्तोऽयं मनर्द॑वि नि्येयं बह्धिवासिनी १७ प्रणवं भवनेशानि फरेमात्मकमक्षरम्‌

सविमर्गः शाही पञानिष्यङ्किनने मदद्रवे १८ वह्निजायान्विता विया सर्वन्वयंप्रदायिनी महावियेश्वरी नित्या प्रसङ्गेन मयेरिता ॥१९॥ पराबीजं समुच्चायं रिवदूतीं य॒ता हेद्न्तोऽयं मनुदवि दूती सर्वक(मद्‌। २० आओक।रवीजसचाय परां कव चमालिखेत्‌ तेचछेक्षः समलेल्य बीजं समालिखेत्‌ २१ हकारं क्ष १२ धाच्च व्थिय दाद्दाक्षरी

र्व।रत। नाम त्ययं तरिषु लकपु दुभा २२॥ सवसिद्‌ाननम। १।ल८ेव कलसन्दरी

भाया पूरितं कयात्तथा वैं नित्यमेरवी २३ पश्च बाणाश्च देवरी नित्या राकाक्षरी भवेत्‌ नेलोकेयावमला विया नित्याख्प। परमेश्वर २४ पथ्वक्षरी बाणबीजर्नित्येयमपरा प्रिये

प्रणवं मुवनेसानि फरेमात्मकमक्षरम्‌ २५ शमात्मकं दवितीयं मवनेरयङ्कर ततः

स. "ता विया सर्वोकवशंकरी फ, ग, न्वतो

५८ दश्वरपोक्त- [ 1 ५पश्चैदशः पठः

नित्यशब्द समद्धूत्य संब॒द्धचा तु मदद्रवाप्‌ २६॥ कवचं चाङ्कुर पञ्चद्रोनींलपताकिनी वान्तं कालसमायक्तं बहिवाय॒गतं ततः २७ पुथक्पश्चसमाय॒क्तं ततः राकस्वरान्वित्‌ भिन्दुनाद्‌ाङ्कितं बीजं नित्थेयं विजया प्रिये २८ चन्द्रवारुणस यक्त त।रर्बाजं स्माटिसित्‌ चतथ्यां त॒ ततो देवि विलिखेत्तवंमङ्गलाप्‌ ५९ हृदन्तोऽयं मनर्देवि नित्यं सर्वमङ्गला तारं हद्धगवत्यन्ते ज्वाठामाछिनि देविंचं॥ ३०॥ दिरुच्चायं स्वान्ते भृतसहरकारके ज(तवेद्सि संलिख्य ज्वलन्तिपद्‌ युग्मकम्‌ ३१ ज्वठेतिप्रज्वलद्रद्रं हक! रद्वितयं टिखेत्‌ वहिबीजनथं हं अघ्लस्वाहान्वितो मनः ३२ ह्यं नित्या महादेषि ज्वालामाटिनिका षरा। कवग।न्तं स्वरान्तं दाकस्वरविभूषितज ३२९॥ विःदुनाद्कलाक्ान्तं विचिजा परमेश्वरी अकारािष सवेषु स्वरेष कभतो न्यसेत्‌ ३४ अरस्वरे परभरानि श्रावियां विभ्वमत्िकाम्‌ स्वरव न्यस नित्या नारजायतलाचन ३५ प्रकट।या न्यसेवश्चाद्‌[धारादिष्‌ मन्बषित्‌ स्थितिन्यासं ततः कय।च्छीविधयाषोडराक्षिरेः॥ ६६ पश्चाङ्गृल।१ करयो अ्यरन्ध खे इदि रयं मिन्यस्य नान्यादिपादन्ते चेकमद्धिजे ३७ गलादिनाभेययन्तमपरं हिं ततः परम्‌ बह्मरन्धादिकढान्तमेकं वेन्यस्य पादयोः ३८ अङ्गटीष विन्यस्य न्यासोऽयं स्थितिकारकः। स॒ष्िन्यासं ततः कय।त्सवंस्िद्धि प्रदायकम्‌ ३९ बह्रन्धेऽलिके नेजश्चतिघ्ाणो्कष दन्तान्तरोध्वंके देवि जिद्वामं गलबुपके ४० रू. शं विया देवि नी" ।२ ख, दवीनण्तं २८. दयाः | # श्र. रत्रित० इति पाठान्तरम्‌

[१५ पश्चरुशः १२२}

पीर

खे, मन्नीस।

ज्ञनाणंवतन्त्रपू

पृष्ठे सर्वाङ्गहद्यस्तनकुक्षिषु लिङ्गम

भी वियर्णेन्यसेदेवि मन्तरं सवेसप्रद्धये ४१॥ सवदि विन्यसेष्पश्चाश्यपकत्वेन सन्द्रि। प्राणानायम्य विधिवन्प्रद्रापंनद्धवि्रहः॥ ४२॥ संक्षोभद्रवणाकषंवरयोन्मादमहाङ्कुश्चाः

सेधरी बीजरूपा योनिमृद्ेत्यनुकभातू ४३॥ परजिन वक्ष्ये कमतो मद्राणां परमेश्वारे | पथषाणेः पथ मुद्राः करोमात्मकयक्षरप्‌ ४४ आद्यं तु रुद्रभेरग्या बीजं सादारिषं तनः

ततस्तु वाग्भवं देवि कमेण हि चतष्टयधु ४५॥ चतुमुद्रास बीजानि नवमद्रास्वनकरमात्‌

अथ वक्ष्ये पहेज्ञानि म॒द्राविवरणं कमात्‌ ४४ पामहस्तेन प्रष्टं तु षदध्वा कर्णप्रदशके

तजेनीं सरन्यरं छृत्वा भ्रामयेत्तन्बर वित्तमः ४७ साभाग्यदण्डिना मद्रा न्यासकाठे तु सचिता। अन्तरष्गृष्ठमष्टचा तु निरुध्य जगतीमिमाप्‌ ४८ रिपुजिहाय्रहा मद्रा न्यासकाले त॒ चिता ! पाणिद्वयं महेशानि परिवर्तनयोगतः ४२ योजयित्वा तजजनीभ्यामनामे धारयेत्िये

भध्यमे योजयेन्पध्ये कृमिष्ठे तदधस्तथा ५० अङ्गृष्ठावपि संयोज्य त्रिधा य॒ग्मक्रमेण तु जिखण्डा नाम म॒द्रेयं चिप्राह्मानकमणि ५१ विरलो तु करौ छृत्वा मध्यमे मध्यगे कृरु अङ्गुष्ठाभ्यां कनिष्ठे संपीड्य सरले ततः ५२ तजन्यो दण्डवत्कृर्थान्मध्यमस्ये ह्यनापिके सवसंक्षोभिणी मुद्रा बैलोक्यक्षोभकारिणी ५६ मध्यभ त्जनीयुक्ते सरले स्यात्तदा भवेत सर्वविद्राविणी मुद्रा द्रावयेत्सचराचरप ५४

कानष्ठाभ्यां सं? इति पाठान्तरम्‌

9

9

. “तः केवलं वा स्र, निचध्नञ्ज!° ख. ^टुग्षठौ

-----~---- ---~- ~ ~ ~ ------~ ~ ------~-------------*--~------ --------- ~~~ ---

ख. "मत्रेण ) ख. ्योज्याः स?। ख. 'मानखदशिको अ। ४क.ग

दन्वरप्रोकतं- [१ ५पश्चरृशः ¶२ः

भध्यमे तर्ज॑नीयगमे वके कूर्यात्सलो चने एतस्या एव मुद्रायास्तदा कृषणकारिणी ५५ बिपरीतो तलो कत्वा चाड्गली हन्मखा यजेत्‌ परिितनमोर्गेण कमेण मिबिडास्ततः ५६ अद्कगृष्ठवग्रदेरो तु तजजन्यावङ्कुरारृती स्थां एकञ्न संयोन्य सववेवरयकंरी भवेत्‌ ५७ पुटाञ्जलिकरो कत्वा मध्यमागमंसंस्थिते परस्परक निष्ठे तजेन्थ्गते ततः ५८ अनामिके तु सरटे मध्यमांमुखदशगो अष्गष्ठो परमेशानि सर्वोन्मादनकारिणी ५९ एतस्या एव मद्राया अनामातजंनीकरमात्‌ अङ्कराकारसरूपा तु मद्रेय त॒ पहाङ्कृका ६० घामं भृज दृक्षभ॒ज दक्षिणं वामदेशतः निवेहय योजयेत्पश्चात्परिवत्यं कमेण हि &१ कनिष्ठानामिकायुगमे तर्जनीभ्यां निरोधयेत्‌ मध्यमे सरले रत्वा योनिवत््ररो ततः ६२ अद्गृष्ठो खेचरी मद्रा पार्थिवस्थानयोनजिंनी प्रियेयं सर्वदेवानां खेचरत्व प्रदायिनी ६३ परिवर्याजाशे रत्वा कनिष्ठाथगते ततः मध्यमे स्थापयेदेवि कनिष्ठे धारयेत्ततः ६४ अनामिकाभ्यां सदं तजनोमध्यमायगम्‌ अङ्गृषठ,भ्यां समायोन्यमधचन्द्रारृतिं प्रिये ६५ वीजमुद्रयभाख्याता सवानन्दकरी प्रिये परिवत्यं करो सम्यक्तर्जनीवोमने स्मे ७६ मध्यमे कर्‌ तन्मध्ये योजयेत्तदनन्तरम्‌ अन्योन्यानामिके देवि कनिष्ठे त॒ यथास्थिते &७ अङ्गृष्ठाभ्यां योजिताभ्यां योन्याकारं तु कारयेत्‌

= भ्व्य ~ ------------------~ ~

रिङृत्याक्रः ख. योज्ये & क, ग, “जिता प्रि। ख. “युक्तम्‌ ख. "ति यजेत॒ वी } क. ग, 'वाहने

१६ षोडशः पदः ज्ञानाणवतन्तरम्‌ ९१

योवियुदेयमाख्याता परा जेटोक्यमातका ६८ एवं विन्यस्तदेहः सन्मद्रामनद्ध विग्रहः अम्तयागविधिं कुर्थायेन साक्षात्स्वयं विभुः ६९ हति भरीभन्जञानाणवे नित्य।तन्ते प्रीवि्यन्यासविवरण नाम पश्चदशः १२८६।॥१५॥ अथ षडक्षः पटलः

[_ _ ~ णमी

धीदेष्युवाच- अन्तर्यागविर्षिं देव बहि्थीगविपिं तथा सफलं कथयेशशान ययं तव वह्ुभा

इश्वर उवाच--

शण देषि प्रवक्ष्यामि यजनं चाऽऽन्तरं महत्‌ मृलादिबह्मरन्ध्रान्तं भिसतन्तुतनीथसीप्‌ उद्यत्पयप्रभाजालविद्यत्कोषप्रिभापंयी चन्द्रकोरिप्रमाद्रोवां चेलोक्येकप्रभार्मयीम्‌ ३॥ अहोषजगदुत्पत्तिंस्थितिंसंहारकारिणीम्‌ ध्यायेन्मनो यथा दुर्वी निश्चल जायते तथा ४॥ सहजानन्दसं दोहमम्दिरं भवति क्षणात्‌ मनो निश्चलतां प्राप रिवरक्तिप्रभावतः॥ ५॥ समाधिर्जायते तन्न संज्ञाद्रयविज्ञम्मितेः। स्वय॑प्रज्ञातनमेको द्यसंप्रज्ञातनामधृतू्‌ स्वयप्रज्ञातसंज्ञस्तु राक्त्याधिक्येन जायते असंग्रज्ञातनोभेको शिवाधिक्येन वे भवेत्‌ स्वयप्रज्ञातमेदस्तु तीजस्तीवतरो भवेत्‌ असंप्रज्ञातभेदस्तु मन्दो मन्दतरस्तथा <

( »‹ संज्ञा प्रज्ञा यजरवं स्वयप्रज्ञोऽभिधीयते असंप्रज्लो हि भरयस्त॒ स्थितप्रज्ञः प्रतिष्ठितः ९॥

~ -- ----~ ~----------~~------~-~

<नुश्विहवान्तर्गतो ग्रन्थः ख. पुस्तके नात्ति

~~ ~~~ ~--~--~--~~ ~

0 1

ख, गें उरूहि बः ख. "कलाकार इशाः। २३ ख. च्यस्म्‌ ख. "पयम्‌ ख, प्दरावं चैः ।& ख. पथम्‌ ख. करप ख. देवि ९क. म, तप्र स्य १० ख. नामा त॒ ्िषनघ्वेन वै"

६९ हन्वरपाक्तं- (१६१ोदशः ¶८बः

परघषाप्रत्ञाममेवेदमसंस्मयमिति दयम्‌ संता यमिदं दोव शिवतस्वेन वे भवेत्‌ १० ) हास्यरोदनरोमाश्कम्पस्वेदोदिसक्षणः तीघस्तीभतरो देषि समाधिरुपलक्षितः ११ निमेषव्जिते नेते बपुस्तष्टक्षणं स्थिरम्‌ मम्दो पम्दतरो देवि समाधिः परिकीर्तितः १२॥ रामेन वेथेन खी पूयान्निरम्तरमू अन्तयागविधिं त्वा बहिर्थजनमायरेत्‌ १६ एवं विन्पस्तदेहः सन्सवत्मा साधकोत्तमः ध्यायेन्निरामयं वस्तु जगञ्चयविमोहिनीष्‌ १४ अहोषष्यवहाराणां स्वामिनीं संविदं पराः उद्यत्मृयसहसामां दाडिमीकुषमप्रमापर १५ जपाकुसुमसंकाशं पद्मरागमणिप्रमामर्‌ स्फुरत्पस्मनि्मां ततपकाथनामां स्रेभ्वबरीष्‌ १६ ररातपकदलाकारपादपष्टवराजेतामू अनर््यरत्नखवितमञ्जीरचरणदयाप्‌ १७ पादाङ्गुठकीयकक्षिप्तरलतेजोविराजितापू कदलीललितस्तम्भस्दुमारोरुकोमलापू १८ नितभ्बविभ्बविखसद्रक्तवसखपारण्छताप्‌ मेखलेबद्ध माणिर्यकिड्मकि गीनादबिभ्रमाम्‌ १९॥ अलक्ष्यपध्यमां निम्ननामिं शातोदरी परापर रोमराजिलतोद्धूतमहाकुचफलान्विताम्‌ २० सुवत्तनिबिडोततङ्घकुवमण्डलराजिताप्‌ अनर्ध्यमोकितिकस्फारहारभारषिराजितापर्‌ २१॥ नवरत्नप्रभाराजदूभेदेयकविभषणाम्‌ श्रतिभूषामनोरम्यकपोलरस्थलमञ्जलापन २२॥ उयदादेरथसंकाशताटर्कस्भुखप्रमाष्‌ पर्ण चन्द्र भृखीं पर्मवदनां ` वरनासिकाप््‌ २६३॥

ख, "दादिक्ितः ती ल, 'लाबज्यमा०। ख, "रडाभूत $ स. "म

क्रीम्‌ ख, °नां मीनलो नाम्‌

[0

[१ ६बोहशः पटवः] जाना्णव॑तन्त्रपू ५६

स्फरन्मद्नकददण्ड सुभ्रुवं पदमलाचनाप्‌ ललादपटृटसंराजद्रत्नाढचतिलकाङ्किंताम २४ मुकरामाणिक्यषटितमकुटस्थलाङक्किणीम्‌ स्फरश्चन्द्रकल्ाराजन्परकृटां जिलोचनाश २५ प्रवालवदह्लीविकषदराहुबह्धीचतृश्याम श्षकोदण्डपुष्पेपुपाशा्क्‌ राचतुजाम॒ २६ सर्वदेवभयीमम्बां स्वसोमाग्यसुन्दरीतं सवंतीथंमर्या दिग्यां सवंकामप्रपूरिभीम्‌ २७ *सवेभन्नमयी नित्णं सवागमविरारदाम्‌ स्ेक्षेज्नमयीं देवीं ' सर्ववि्यामयीं शिवाम २८ सर्वथागमयीं बियां संवैदेवस्वरूपिणीम्‌ सर्वज्ञाङमयीं नित्यां स्वागमनमस्कतामू २९ सर्वाज्नायमयीं देवीं सवायतनसेविताम्‌ सर्वानन्दमयीं ज्ञानगह्न ां संविदं पराम ३० एवं ध्यात्वा प्रामम्बां वहनास।पृटं कमात्‌ आबाह्य चक्रमध्ये तु मद्रया हि जिखण्डया २१ संस्थितां चिभ्येत्तज भीपीटान्तर्निंवासिनीम्‌ भद्राः संदक्येदेवि तर्पणेस्तु त्रिधा यजेत्‌ ३२ लथाक्गः कस्षयेदेहे देग्यास्तु परमेश्वरि गन्धपुष्पाक्षताद देव्ये सम्यङ् निवेदयेत्‌ ६६ उपचरिः बोडरामिः संपूज्य परदेवता { तर्पणानि पनदुयाध्रिवारं मूठवियया ६४ एतेस्मिम्मये देषि तिथिनित्यां प्रपजयेत्‌ कामेभ्वर्यादिक। नित्या विचि्रान्ताः परेभ्वरि ३५ प्रतिपत्योर्णमास्थन्ततियिरूपाः प्रपृजयेत्‌ विभाष्य मान्यश्च पर्वदक्षो्तरं कमात्‌ ३६ .. रेलाष िरिसेतन पञचप् कमेण हि' [ +इदमर्षं ख. पुस्तके नास्ति १क.म. परियां त. "वैयोग। ख, धैरेदखः ४स. “लादीपुर।१ छ, स्रमधिद्‌"

[कि 9 9 ए,

६४ दश्वरप्ोक्तं [१ दषोडश पटडः]

अकाराया उवणौन्ता दक्षिणस्यां विचिन्तयेत्‌ ३: ततश्च पूर्वरेखयामूकारादिकपश्चकम्‌ वििष्योत्तरेखायां शक्त्या रवोटखेत्ततः ३८ अनुस्वारान्तमन्स्त विसे षोडरीं यजेत्‌

वमावर्तेन देवेशि नित्याः षोडदा कीर्तिताः ६९ प्रतिपत्तियिमारमभ्य पोणमास्यन्तमद्विजे

एकैकां पजयेनित्यां महासोभाग्यमाप्नुयात्‌ ४२ रष्णपक्षे महेशानि पूजयेत्तिधिमण्डलमष्‌

बिचित्राधा वरारोहे यवल्कामेश्वरी मवेत्‌ ४३॥ पुजनीया विलोमन भक्त्या त॒ परमेश्वरी

कलाः षोडरा देवरी यस्व चन्द्रकल(; कमात्‌ ॥४२॥ स॒ सोभाग्यं महादृवि प्राप्नाति गररासनात्‌ कमिश्वय(दिक( नित्याः पृजयित्वा। कमात्ततः ४३॥ तियिनित्यां जिधा देवि पूजयेद्धाग्यहेतवे

पन. श्रीज्िपुर। नित्यां यजेत्सोभाग हेतवे ४४ एतस्मिन्समये दवि गरन्सं पूजयेदवधः।

पुप्पस्सको चयागेन कथयामि तवानपे ४५ ररिमवन्द्‌ दलमितं गरवस्त राताधिक।;।

तस्मात्तको चयेतपप्पमामिताः सिद्धिहानिद्‌ः ४६ न्ठकततिविज्ञेथा भिताः सवसमू।द्धदाः।

पुष्पं संकोाचभन्नाचेद्धादरो नष्टसंततिः ४७ संतत्या नष्टरूपः सन्न भवेदेवताप्रियः।

अत एव मया सम्यकपृष्पं सकचितं प्रिये ४८ काभराज।र५विय।(या गरवस्त स्रद्धदाः मध्यप्राक्न्यभ्रमष्ये हि गृरुपड्कं जिधाऽ्चयेत्‌ ४९॥ पराख्यान्पूजयेदादो प्रापरषिभाककान्‌ ततोऽपरा्ञिधा दवि गररून्धपजयेस्पिये ५० दिभ्याषे तु परनििद्धि सप्तसख्याम्वरानने।

0 1 "क 1 कक वाडा उका

ख. "खाया दचकणादिप' ।२ क. ग. "कत्यदीनि हि" ल. गन्तम पि ख, गक्नित्य म०। स, मह्देविः।

[ १६बोडशः पटः] ज्ञानाणवतन्त्रमू

आनन्दनाथकब्दारन्ता गरवः पुरुषाः प्रिये ५१

शियः षराम्बाशब्दान्ता विज्ञेया वीरवान्दते परप्ररूशो देवेशि ततः परदिवो मतः \ ५२ प्रा राक्तिस्तथा देवि कोटेश्वर इति प्रिये

६५

उक्ला देवि कलेरानकामश्वयम्विकाः कमात्‌ ५३॥

मनिमख्यास्त गरवः पराख्या [दव्यङूपणः।

भोग्टिन्नस्त समया वद्मख्पः महजस्तथा ५४

प्रापराख्पसिद्धेच मानवोष इण प्रिये

गगनो विश्वषिमलो मदन) यत्रनस्तथा ५५ लीला स्वत्मप्रियः पश्चान्नागमरूपस्त मानवाः अपराः परमेक्ानि~+ नियता अक्षरा इमे ५६॥ एतच्रयं नियत दूरकानां हिताय च। मयोदथतं महेशानि प्प संकृिते प्रिये॥ ५७ मानबोघान्तके पश्चात्स्वगृरानेतयं ग्रजेत्‌ परमेष्ठी गरुः पश्चादरगरः प्ररणसंज्ञितः ५८ स्वगरश्च महानि पूजयतत गरुत्रयम्‌

अथ वा मानवोघान्त स्वगरुभचयेत्‌ ५९ अय प्रकारः क(वतः प्रक(र्‌'न्तरुच्य

वन्द्यं सवप्रकराणां मानवौघधिकदिथ ६०५ गरवो नवसंख्याक्रा इह यवद्ध';न्ि हि नवचकेश्वरी यस्म(चावत्पणं प्रक, रायेर्‌ ६१ मानबौपे तदा देवि द्रासप्त भवान्ति हि| पश्वात्संक) चयेदष्पं नवमं श्रगु यजेत्‌ ६२ अन्ञातगरूरिष्याणां कथयामि वरानने

गर्भ्यो नम उच्चयं पदृक(भ्या नमा लिखेत्‌ ६३

गब प्रमन्ति ग॒रूभ्धा नवत इत्यप्‌

अतत्र, पुस्तकं पाटा तरम्‌- न्ता धरय बसविन्दत जअम्ब्रान्ता गरवः प्रता

छ्वीरिङ्धाः परमेश्वरे पर" घ. पुस्तके ।न पष्प स्क्‌।

प्रि ।४५ष.

+ © ¢

चेत प्रिय एः इति पाठान्तरम्‌

मयः सहजा वेदरसंख्यर:। २६. दषा ममित्राघषञ रक्‌, स्वात्मा

श्च परनेष्ठयन्तके तथा ' इति पाठान्तरम्‌

प्रि पः क. तवः) अज ।६ ए. काद्रुकम्‌ गु छ. पुप्तक१

६६ ईश्वरपराक्त [१ दषोदरः १९५

एतेषां पादूकास्तददाचार्येभ्यो नदी वदेत्‌ ६४ आचायंपादुक स्तद्रप्पू्विद्धास्त्‌ पादुकाः सामान्यगरुरिष्याणां गरूपङ्क्तिरियं भवेत्‌ ६५ गुरुपङ्क्ते प्रपूज्याथ स्वय श्ाजिपुरा भवेत्‌ गरुपङूक्तिविहानस्त परुषः पङ्क्तिवार्जतः ६६ सामान्यगरुपेरङक्तित्वान्न भवेत्पङ्गक्तवार्जतः पष्पसंको चमाग।ऽयं मया सिद्धः रतः प्रिपे &७ कृपया परमेशानि -धकानां शिताय कामराजाख्फ्श्यरवः भरीविद्याविषये कम।त ६८ लोपामद्राख्यविद्याया गुरूज्छाण वरानने प्रमायशिवश्चाऽऽया कमिर्"म्विका तथा ६९ दिष्योषश्च महोषश्च सर्वानन्दस्ततः प्रम्‌ प्रज्ञदेव्यम्विका पश्वालसक्राञ्चः सप्तमो भवेत्‌ ७० दिष्याः परख्यगरवो लपामुद्राप्रभामयाः। दिव्यश्िचश्च केवल्यदेव्यम्भा महोदयः ७१ सिद्धाः परापरा ज्ञेया मानबोर्धं मिये' |

विया हाक्तिश्च बिभ्वश्च चतथः कोमलो मवेत्‌ ७२ पश्वमस्तु परानन्दं मनोहर इति प्रये स्वात्मानन्द समप्तमस्त्‌ प्रतिभोऽ्टम उच्यते ७३ अपराख्या इमे दवि गरवः परिकीर्तिताः| पूर्व॑वयोजयेत्पश्चादृष्टानन्तरमेष ७४

घ्रयं वा स्वग॒रं वाऽपि नवान्तं बाऽग्जलो चने दृक्षिणप्र्तिक्ञिष्याणां गरुकर्मं उदाहतः ५५ संप्रदाया अने ज्ञातव्याः स्वगरुक्रमात्‌ संप्रदायविहीमस्य दथातङक्तियुत्तमाम्‌ ७६ साधारणास्त गरवः सवेमेदेष वे समाः।

शरुकमं प्रपूर्याथ यजेदान्नयदेवताः ७७ बेलोक्यमोहने देवि सर्वाशापरिपूरके

सरवसंक्षोभणे चके पृताप्न।य प्रपूजयेत्‌ ७८

स. पङ्कक्त्यातुनमः।रल्, °य चिद्विश्वशक्तीन्वरकाश्च “ये कद्धिः शक्ति.

ष्टश्च" इति पाठान्तरम्‌

[१६ पोहशः पठः] ज्ञानाणेवतन्तरू | ६७ सर्वसोमाग्यदे चक्रे तथा सर्वाथसाधके सर्वरक्ष।करे चक्रं दक्षान्नागरं प्रपृजयेत्‌ ७९ मध्यचक्रजये दोषे पशचिमाश्नायमचयेत्‌ नवचकेषु देवेशे फोबेराक्नायमचयेत्‌ < ?॥ वैन्दवे परमेशानि मध्यसिंहासनं यजेत्‌ अननेव प्रकारेण पजयेत्पथ पाकाः १॥ भ्रीविया परं ज्यातिः परा निष्कलर्शांभवी अजपा मातक्रा चेति पथ काराः प्रकीर्तिताः ८२ धीविया तथा लक्ष्मीपहालक्ष्पास्तथव जिराक्तिः स्वसाम्राज्या पश्च लक्ष्म्यः प्रकातिताः ८३ भीषियां स्वरिता चेव पारिजतिश्वरी तथा जिपुटा पशथचवाणेशी पञ्च कत्पकताः स्प्रताः ८४ श्रीविद्यां पलप सधा भ्रीरमृतश्वरा अन्नपूर्णेति विख्याताः पञ्चताः कामभेनवः ८५ भ्रीवियां सिद्धलक्ष्मष्टव मातङ्गो भुवनेश्वरी वाराहीति संप्रोक्ताः पश्च रलनाः प्रकीर्तिताः <& मरलटविया महशान श्रीषिद्या पारकोतिता धारुणान्तं वद्धिसंस्थं बिन्दनादसमन्वितम्‌ ८७ धामनेत्रसमायक्तं टलक्ष्मीबाजमदाहतप श्रीवोजं तु पराबीज लक्ष्मीवाजमदाहतम्‌ ८८ प्रणवं पृ्वमुच्चाय हीमात्मकं समृच्चरत्‌ श्रीपटा चान्‌ कमले कमलाये प्रसीदत ८९॥ लाये मध्यगतां ममं रुद्रस्थाने नियोजयेत्‌ प्रसीद यगलं दया ज्वी जं भ॒वनेश्वरीम्‌ ९० भिया बीजं तसो दयान्महालक्ष्मी ( श्च )हन्मन॒ः। सप्तविंशातिवणात्मा महालक्ष्मीमनुमतः ९१ श्रीबीजं पराबीजं कामराजं समाकिखत्‌ इय जिराक्तद्वाश जिष लकाकष दुलमा ९२

>८ इति आरभ्य श्रीविद्यपुजसंस्थान इत्यन्ता ग्रन्यः ख. पुस्तक नास्त

पस्तके श्या पारििरीक्षी पञ्चपाणिश्वरी तथा त्रि” इति पाठान्तरम्‌ ।२ख ग्ण कृविक्ी ' इति पाटान्तरम्‌ ख. ध्याप्रतशी स. शा चन्नयूणाचमा तै मा)

&<

हश्वरप्रोक्तं- [१ धपोडशः १२बः]

9.

न्द्रण मादनं लक्ष्पीरदैवी दौघसषिमण्डिता | विष्णकरेश्वरीय॒क्ता रित्ययं वैष्णवी य॒ता (१) ९३ भ्रीषीजसंपटं कुयातसवसाखप्रश्मयिनी

प्रणवं पवमच्चार्यं पराहंमं सपद्धरेत्‌ ९४

ततः साह शिरो देषे वस्वणाऽयपीरितः। वेदादेफेवला देवी प्रा निष्कलरांभवी ९५

हंसो जार्वण ¬+ णंवस्त त्र मातकेति प्रकीर्तिता(तः) प्रणवं भवनेसान षियच्चन्द्राभिवायवप्र्‌ ९५ भुवनेशी ध्र्वं चव सरस्वत्ये नमो लिखेत्‌

इय तु पारिजतेक्ञी पारेजातरतोपमा॥ ९७ काण्डवानेभ्वरीरिद्ा प्रसङ्गाव्कयथिता मया।

चिषाजं परवौजं मदमामा अिपटोदिता॥ ९८ पश्चकामश्वरीविदया वालान्यास्र समीरिता

वागमवे वमन ध्वान्तं बिन्दुमयतभ्‌ ९९॥ मपी टनश्वरीविध्ा सरगप्ता छथितः मया

पराचोज श्रीवीज वाराय।मादयपक्षरप्‌ १००॥ रान्यद्‌ राजलक्ष्मीति चन्द्रः मगविभूषितः। विलोमन्याद््वनिान सधा श्रीश्च प्रक्रीर्तिताः(ता) ॥१०३॥ वारमवं भवनरानि श्रीबीजं तदनन्तरम्‌ वियत्तदादिखफटमित्यवण मभालिखत्‌ १०२॥ वियत्तदादिकं ते फरानित्यव मनुमतः।

चवगत्ताये तुथ पायारफेन्दुसंय॒तप्‌ १०३ महाचण्डं सप्रदृधत्य मंकृषणीति संलिखेत कालमहान ₹इत्परक्ला पियादुन्दुममान्वितः(?) १०४ मायाबीजं तु कथितः सिद्धलक्षम्या महामनः अन्नरपणां देवोरि उनराम्नायकीतिंता १०५ मातङ्धिन्येति चांक्ञे वाङ्पायाश्रीसंपुटं लिखेत्‌

हयं मातङ्खनी विया द्रादृक्षाणां प्रकीर्तिता १०६॥ वियदभ्चिसमायुक्ता वामनेजविभूषितप्‌ [ ता ]।

भुवनेरी महेशानि दुमा भुवनत्रये १०७॥

[ १द६षोहशः पटटः] ्ञानाणंवतन्त्रमू ६९

वारमवं पूरवं्रदधुत्य संबद्धा मगवत्यापि वार्ताटीद्रेच वराही यग्मवाराहमख्यापि॥ १०८ सन्धे अन्धिन्ये नत्यन्तं सन्धिनी तत्परः परम्‌ जम्भे जम्मिन्ये नत्यन्तं मोहे .मोहिन्ये यतं नमः १०९ स्तम्भे स्तम्भिन्ये दद्यक्तममकं स्तम्भनद्रये मबदुषटप्रदु्टानां सर्वेषां स्वंमच्चरेत्‌ ११०॥ जिह्वास्तम्मं कुरु दद्र सीष्यवरयं कुर्‌ द्यम्‌ वाग्द्टचतथं वाच भन्जपावकवह्ुभा .११॥ महादिद्येयमाख्याता सवतन्जष मापिता भादेग्यवाच- मन्बास्त॒ कथिता दव स्वतन्त्रप गोपिताः॥ ११२॥ तानाराध्य कथं लोका जायन्ते भवि दृठेभाः | एतत्सर्वे पहादव कथय त्वं स॒पिस्तरम्‌ ११६३ रीरईश्वर उवाच- साधु पृष्ठं तया भद्रे टाकानां हितकाम्यया अविज्ञातपनस्तच्वं भजना दुस्ता यथा 1) ११४॥ कथ्यतेऽत्र तथा देवि मवंतम्चपु गोपितम्‌ मन््रविोधनं कुर्यान्मन्याणां वि्ाद्धये ११५ च२रशघभव भिचा छृत्वा रेखात्रयं जयम्‌ वृतः षोर शके चैव ततो वणीन्ममािखेत्‌ ११६॥ इन्द्राभिरुद्रनवनेत्रयगेन दिक्षु ऋत्व्टषोटराचत्दंशाभोक्तिफेष पापत्तालपश्चदञ्चवदहिमेमां कोष | वणाद्धिखष्धिपिभवान्कपशस्न धीमान्‌ "। ११७ \ मन्जायकाधक्छानां तु नामाणः पतति ध्रवम्‌ सिद्िस्थावर्णैविज्ञेयं दिती साध्यनामकम्‌ ११८ स॒सिद्धं तु ततीयं स्याच्चतर्थमरिसंक्ञकप्‌ सिद्धः सिध्यति काटेन साध्यः सिध्यतिवान वा ॥११९॥ सुसिद्धस्ततक्षणादेव साधकं मक्षयेदरिः। सिद्धसिद्धो जपास्मिद्धिर्हिगणास्िद्धसाध्यकः ॥1२०॥

ईन्वरपाक्त- [१६बोः शः १२३९]

सिद्धिदः संग्राहास्सिद्धारिहनिि वै दिजान्‌

साध्यः सिध्यति संक्टेशात्साध्यसाध्योऽतिदुःखशत्‌॥१२:॥

साध्यः ससिद्धा भजनात्साध्यारिः स्वायं हरेत्‌

ससिद्धसिद्धोऽध्ययनात्फले दद्ययंथप्सितप्‌ १२२

छसिद्धसाध्यो जपायैः सिद्धियस्मादतोऽन्पंथा

सुसिद्धे त॒ सुतिद्धस्त प्वजन्मरूतश्रमात्‌ १२३

तस्मात्तु सर्वं सिद्धानां साधको यो जपेन्मनुः

प्रभिचारे रिपोरेषं यदि स्मान्भविषन्नयोः[!] १२४

ससिद्धऽरोषेरेषण स्वकुलाजाङहयेदध्सवप्‌ [1]

अर्िसिद्धस्त्‌ संहन्याद्रिसाध्यं त॒ योषितः १२५

अरिसिद्धस्वमन्बश्च कुलाच्छादनष्च्छलेः

अथंरिस्वामहामम्नप्रापेन सनिश्चितम्‌ [१] १२६

एतदुक्तं महाशानि त्यक्त्वाऽन्यमतमत्तमप्‌

स्वप्रलम्धे खिषां दे मालामन्े भिबीजके १२७

सिद्धादिश्लोभनं देगी वे तेषां तु वियते

भ्रीवियापुजनस्थाने चक्रराज मष्टेश्वारे १२८

महाकोरेश्वराव्रन्दमण्डितासनसोस्थिता ९२९

सर्वसोभाग्यजन्नापादुकां पृजयामि

हत्य॒र्चायं पर ज्योतिःकोरषयां पूजयेत्सरधीः १६०

अनेनैव प्रकारेण पजयेत्श्चपश्चिकाः

रोवं तु दर्हानं देषि चेन्दवे पुजयेघ्पिये १६१

परितो >< दर्हान शाक्तं चक्रस्य परमेश्वरा

बाह्यं त॒ दानं पश्यं भूविम्बे प्रथमे प्रिये १६२

रिवस्य वामतो देवि वैष्णवं दरनं यजेत्‌

सशिचके भवेत्मरयद्शनं कमलेक्षणे १६३

स्थितिचके तु संपज्यं बोद्धद्कंनपत्तमप्‌

एवं संपूज्य सकलं भ्रीषियां परितोषयेत्‌ १६४

तपणानिं पृनदंयान्चिवारं तच्वमद्रथा

अडङ्ग्ठानामिकाभ्यां तु तत्वमद्रेयमीरिता १३५ अयं श्टोकः ख. एस्तकस्यः

ख, "रिपूजयै"

[१ दबोढकशः पट्टः] ज्ञानाणवतन्नम्‌ |

| 4

पुष्पं समपंयेदेवि मद्रया ज्ञानसंज्ञया। अङ्गुष्+जनीयोगाज्ज्ञानमद्रा भतिष्ठिता १.६॥ स॒वांपखारेराराध्य मद्राः संद्रयत्कमात अथाङ्गावरण कयाच्छीवियामन॒संमवम्‌ १२७ अग्नीरासुरवायव्यमध्यादिक्ष्वङ्गपूजनप्‌ मायालक्ष्मीमयं बीजयग्मं पूर्वक्रमेण त॒ १३८ कथितं यांजयेदेवि जयं वा परमेभ्वरि। सपटक्रमयोगेण चाथवा वीरवन्दिते १३९

भं योज्य पृजयेत्सव।ः ऊमादेव वरानने नलक्यमाहनं चकर प्रकट! योगिनीयंजेतू १४० चतुरस्रे चतद्रारे साभिति सेद्धिदायकाः

आणमा पाश्चमद्वारे दक्षमागे प्रपूजयेत्‌ १४१ ठ।घमामरत्तरद्वार' दक्षभागे प्रपूजयेत्‌

प्वद्वारे त॒ महिमामृत्तरे पूजयेत्िय १४२ दारात्व।(स।७९१।२ दक्िणाद्वारि पववत्‌ षरित्वति द्ध वायव्ये तेनेव कमतो यजेत्‌ १४६॥ प्राक(म्यारसोद्धम। रानि तेनव कमतो यजे (| भूक्ततिचिस्तथाऽऽप्नये तनेव कभयोगतः १४४ इच्छासि। पवभागे नकरष्ये प्रपूजयेत्‌ परातिन्तिद्धिः सवकमा सिद्धिश्च परमेश्वरि १४4 अध।ष्वकमरूपेण ज्ञतव्ये सरसन्दारे

माहेश्वरी चेन्द्र कमर वेष्णदी तथा १४६ वाराह तथा ष्ठा चाम॒ण्डा सप्त मातरः

अष्टमा त॒ महाल; पाश्चमाद्किमेण हि १४७॥ वामभागे त॒ सपृन्या वायव्यादि पूर्ववत्‌ सक्षोभद्रावणाकषवरयोन्मादमहाङ्कुराः १४८ सेचरीबरीजयोम्याख्याङि खण्डां प्रपूजयेत

एताः सपृज्य चकरा जिपरां पूजयेध्पराप्‌ १४९ भणमासिद्धपरतः सर्वकार्याथसाधिकापू सवसक्षाभणा मद्रा दरायत्कमलानने १५०

कल. "वि वागमव प्र" इति पाठम्तरम्‌ ख. संपन्य०। दत सपद ~

|

ई्वरपरोक्तं- [ १६१दशःपटजः]

सवांरापुरकं चकं गपतयोमिन्यधििडितिम्‌

षोडशारं ततो देवि पूजयेत्कायंसिद्धये १५१ कामाकमिणिकां देबि वध्याकर्षिजिकां तथा अरहंकाराकर्षिंणीं राब्दाकर्षणरूपिणीम्‌ १५२ स्पराक५णिरूपां रूपाकर्षिणिरूपिणीम्‌ रसाकर्षकरीं चेव गन्धाङकषणकारिणीम्‌ १५३ चित्ताकषिःणकां तद्वद्धेयकापिणिकां परिये नामाकर्णिकां चव बीजक पणिकां नथा १५४ अम्रताकर्णिणीं चेव स्मरत्याकार्पणिकां प्रियि। शरीरकं भणा चव आत्माकपंणरूपिणीम्‌ १५५ पाश्चिमादिविलेमेन षोडरारे स्वरानिताः।

एता नित्याः कलाः पूज्याः स्वप्पीयूषमण्डलाः १५६ चकेभ्वरीं यजेद्वा चि.ररी समुद्धिदाम क(माकर्षणरूपायाः परतः पजयेस्परिये १५७ सवेविद्राविणीं मुद्रा देरायित्वा निवेःयेत्‌ सर्वसंक्षोमणे चक्र यजदृगप्ततराभिधाः १५८ अनङ्गकृसमां प्राच्यां कवर्ण प्रपूजयेत्‌

दृक्षिणे चवर्गेण तथा चानङ्गमेखलाम १५९ अनङ्गमदनां पश्चाटृटवगण प्रपूजयेत्‌

तवर्गेणोत्तरे पश्चवादनङ्गमद्नातुराप्‌ १६० अनङ्गरेखामाभेये पवगंण प्रपूजयेत्‌

राक्षसेऽनङ्गवेगां तु यवर्गण प्रपूजयेत्‌ १६१ वायभ्ये तु दावण तथाऽनक्गाङ््‌ शां यजत्‌

दशान्ये लक्षवर्गण पृज्याऽनङ्गमदिमाटिनी १६२ चकरण्वरीं यजेदेवं तति परस्नन्द्रीम्‌ भनेङ्गकृसुम।्र सवसाभ्राञ्यदायिनीम्‌ १६३ सषाकषणमद्रां दशयेत्सरवन्दिते

घक्रपू्जां निवेय(थ चतुर्थं चक्रमचयेत्‌ १६४ सर्वसक्षाभिणी शाक्तिः सवदिद्राविणी तथा।

कनि [ (क ¢

स॒रषाकरषिणिका राक्तिः सवाद्रलादनकारिणी १६५

[१ ६पोढशः पटलः] ज्ञानाणवतन्जभू ७६

१७

सवंमोहिनी शाक्तिः सवघ्तम्भनकारिणी स्वंज॒म्भिणिका शक्ति. मव, वशक्ररी तथा १६६ सवाथरसिनी शक्तिनवमी परमेश्वरी सर्वान्मादुनिक। राक्तिः राक्तिः सवं(थक्राधिका १६७ सवसपत्तिपण। सवमन्यपयी तथा ` चत॒दुरार शास्त सबद्ृद्रक्षयकरा १६४८ सर्वसाभाग्यदे चके पश्चिमादिविलटोमत व(ममागंण देवेरि संपज्धाः सर्बमिद्धिदाः १६९ सवसंक्षोभेणी शक्तिः प्रतः पजयेत्ततः। चकेश्वरीं सिद्धिदानीं परां अिवुरवासिनीम्‌ १७० रथमद्रां प्रदद्यांय निवद्य तदनन्तरम्‌ सवाथंसाधकं चक दरार कटयोगिनीः १७१ पृजयेत्सर्वकायाथमिद्धिदाः पञ्चमे कमात्‌ सवमिद्धिप्रदा दवी सवसंपस्मदा तथा १७२ सर्वप्रियक्ररी देवी भवमङ्गककारिणा। सवरकापप्रपृण! सर्वदुःखप्रपाचनी॥१ ६॥ सवेय॒त्यप्रराभनी मवविघ्रनेषारिणी सवङ्गसन्द्री दयी सवमाभाग्यशयिनी १७४ पश्चिमादिविखा)न दशारे पूजयदिमाः। सवंसिद्धिधद्‌ा देवं दुरतश्चक्ना(विकाम्‌ १५५ सवसिद्धिप्रदां देवि पूजवचपराश्यष्‌ सवांन्मादनपद्रा ददधित्वा निवय १७६ सर्थरक्षाकरे चकते निगभ। य((गेनी्थजेत्‌ सज्ञा स्वराक्तिश्च स्दश्वयेभरदा ततः १७५७ सथज्ञानमयी दूषी सवव्याधिविनारिनी सवांधारस्वरूपा सव॑पापहरा तथा १५८ सवांनन्दमयी देवी सवेरक्षास्वरूपिणी | स्व॑भ्पिताथफलद्‌। देव्यः सवतपृद्धिद्ाः १९ पश्चिमादिविलेपिन पूजयेन्पङ्क्तेयो निक स्वज्ञाप्रतो दृषि चक्री मालिनीं यजेत्‌ १८०

--- ~ ~न

--~-------- काम ५० भनि

१क. रतः कमना ।२क. इ्‌।क्तेमायुकाम्‌ सः

७४

ईश्वरप्रक्त- [१ ६षौ.शः दडः]

पहाङ्कृरां महामुद्रां दशयित्वा निवेय

मधघ्यचकं महेशानि योगिनीः पूनयेलिये १८१ सवंरोगहरे चक वस्कोणे सरेभ्वरि

रहस्ययो गिनीर्दवि वरिन्याधास्तु सिद्धिदाः १८२ पश्चिमादिविलोमेन पृवक्ताः पुजयेत्कमात्‌

वक्षिनी प्रतः पज्या सिद्धाम्ब। चकरनायिका॥ १८३ खेचरी दशोयन्मद्रा निवे्यानन्तरं ततः।

सवं सि द्धिधरदे चके भिकेणे सवेक।मदे १८४ परापररहश्याख्ययागिनीः परिपूजयेत्‌

पच बाणान्मपच्चायं कामकामेगश्वरीमयान्‌ १८५ जम्भनाखूपान्महे शानि पूजयेद्राणदेवतापू

धमफत्मकं कामचाप्‌ द्वितीये थमात्मकप्‌ ॥१ &॥ का(मेश्वय। मोहनाखूथां प्जयेच्चापदेवताप्‌

द्वितीयं मवनेरानपाशयग्मे वहकरप १८७ कृमेरास्य कामेदपाख्रेलोक्थाकर्रणं प्रिये अङ्कुराख्यं करोमाल्मबीज स्तम्भनसंज्ञकम्‌ १८८ कः मेद्धयस्य क(मेदया अङ्कुशं पूजयेत्परिये षडद्ग,वरण।द्‌द्ये सभीप कमतो यजेत्‌ १८९ पश्वेमादिकिमणेव चतक प्रपूजयेत्‌

फामण्वरी शद्रराक्तिमायकूटेन चाय्मतः १९० दितीभेन कृटेन कामाखूपेन वेष्णवीप्‌ शक्षक्रोणे समभ्यच्यं तृतीयेन पूजयेत्‌ १९१ भगमालां बह्मराक्तिम॒त्तरे विश्वमातकापू चक्रश्वरीमम्विकाख्यां कमेशीप्रतो यजेत्‌ २९२॥ बीज द्रामुषास्थाय चक्रपृजां निवेशयेत्‌

पसर्षानन्डम५ चक्रराजे वैन्दवसंज्ञके १९६ प्रह्वे चित्स्वरूपे संविद्रेये इणु प्रिये प्राप्रग्हस्याष्यां योगिन जिपरां यजतं १९४

>

१, ववणज्जमम्‌ ख. वज्राख्यं शक्तेये।

[ ६बाहथः १२८] त्तानाणवतन्त्रमू ५५ कूटत्रयं समुच्चार्य सर्ववियास्वरूपकपर्‌ समस्तदेवतारूपं सवेवस्तमयं यजेत्‌ १९५ चकररीपपि तामेव महानिप्रसन्दरीम्‌ भ्रीवि्यां षोडशागौ भक्तिमक्तफलप्रदाप्‌ १९६ समस्तचकचकेऽीं सवागमनमस्छर्ता४ सवाभ्नायेश्वरीं विद्यालरृतां बह्मरूपिणीम्‌ १९७ उपचरेः समभ्यच्धं गन्धपुष्षाक्षतादिभिः। तपेणानि पुनदयाञ्चितारं मृलव्यिया १९८ योनिमरदां प्रदहर्याथ मद्रा: संदरशेयत्कमात्‌। वनस्पतिरसोत्पन्नेः पविते रम्थगन्धिभिः १९९ दृशाङ्गायेर्धृपदर्थेधूपयत्परमेश्वरीम्‌

(*कस्तूरीकुङ्कुमं देवि रुग्शरले सालमेभवम्‌ २०० चन्द्नागरुकपुरसितान्यमधमय॒ततर

धरपयेदेशिखो नित्ये सर्वमोभाग्यसिद्धये २०१ धूपमन्त्रेण देवेरि अलोक्यस्पापि दुलभ )।

अभितो वेदिकाचकं दीपमाला घतप्लनाः २०२॥ कंप्ररचिताश्चापि तेलपूर्णास्त्‌ वा यजेत्‌

धूपदीपो निवेयाथ तप॑येतपुवेवस्पिये २०३ आरार्तिकविधिं कु वरत्प्वषहेववन्द्ति अन्यदारातिक्‌ वश्ये सवंकामप्रपूरकम्‌ २०४ स्वणादिनिर्भिते षातरे मध्ये चक्रं लिखेदवुषैः। तण्डुलाह्ासितं रत्वा नवधा कारयेत्ततः २०५ नव गोलांश्वन्द्ररूपान्विरच्य तदुनन्तरपू राकरागंभरितान्मण्डकन्युरमरूपकान्‌ २०६ विरच्य घटिकाः कार्या योजयित्वा त॒ सप्तक सप्तस्षप्तप्रकारेण घटिका नव योजयेत्‌ २०७ अष्टकोणेषु संस्थाप्य गोलकाश्चोपारे क्षिपेत्‌ चणमद्रा विकीयाथ दीपकान्परतपाचितान्‌ २०८

|

# धनुश्चिन्हान्तगेतो ग्रन्थः ख. षुस्तके नसि. १क. ध्य ` १क. च्च श्रीषरिया स्व स. -खर्तिकश्चा" हात पाठ.न्तरम्‌ क. णः अति्डोदन कृ ख. 'कान्कुलनायिके तिः ५. “न्‌ त्व सिका इति

~

--------~

हृ्वरप्रोक्त- (१ द्षोडशाः

मृिकाषतिमु श्च स्थापयेत्तज्न तच तु | <।पान्प्रन्वास्य पश्चात्ते प्रत्नः प्रपूजयेत्‌ २०९॥ प्वासह्‌।सनगता विदय।स्तच् प्रपूजयेत्‌

आमस्तकं समरद्धत्य नववारं पनः पुनः॥ २३१० नवावरणवदेविं परेभ्राम्य पनः पनः

उक्ताय स्थापयेसश्चादीपमालामयं महः २११ नेत्रयोः सस्थिरं ध्यापरदुिीर्तेकविधिः प्रिय

नैवेयं षड़सोपेतं भिताप्पादिसयुतम्‌ २१२

राकराप्रभरितमण्डकेः पायमान्वतम्‌ मृक्ताकपरधवलं उाद्धाद्नसपृरितम्‌ २१३ घृतकपूररोाभाठचं संपर्णघतमण्डितम्‌ नानन्यसज्नराभादहव्य वग्कः कड्कम भः २१८ माषाज्नमरितं नानारभपानविर।!जितम्‌

घ्रतक्षीरेण भरितं चतुंमद्राबिराजेतम्‌ ॥२१२९॥ संकल्प्य परमेरान्यै नित्यहोमषिधिं चरेत्‌

मूलेन प्राणसहिना आदहनीः पञ्च होमयेत्‌ २१६ पडाहतीः षडद्धनानां नित्यहोमः प्रकीर्तितः उपविइयाऽऽसने रम्ये वामभागे ततः परप २१७ वहत्करोध्वपुटतः साधको भ्रूमिजानकः

मण्ड चतुरस्रं त॒ तन्मध्ये विटलिखेस्परिये २१८ चिकोणमध्य व्योमाख्यं मण्डलं मनुन। प्रिय उधापकान्ते मण्डलाय दन्तो वाग्भवं परम्‌ २१९ मखे छुत्वा पूजनीयं मण्डलं मनुना प्रिये एतन्पण्डलमभ्यच्यं प्रण्डलानां चतुष्टयम्‌ २२० इईरानव िनकंत्यवायुकोणेष पूर्ववत्‌

मण्डलानि विधायाथ पूर्ववत्पजयेत्मिये २२१ तरववद्वाटदान दुद्यात्सवसमुद्धय

वटुकाय महानि सागिनीभ्यश्च वह्ुभे २२२॥

-- -~ ---~ ~~ =

१क. यदुवीनाप।२ख. गमम माः स, ततुर्घां तादरा |. णन्तं व्यो? ५4 ख. पराम्‌ * प्रि 2 इति पाठान्तरम

७४सुप्रदशः परः| ज्ञानाणवतन्त्रम्‌ | ७७ क्षे्रपालगणेराभ्यां पूरववद्रलिपत्मृजेत्‌ वामभागे कृतस्याथ मण्डलस्योपरि क्षिपेत्‌ २२३ आधारं पजयन पां चान्ने दकान्वितप्‌ सकारणं पन्बयित्वा सवेति हरेत २२४ षोटराणेन मनना त्रिवारं वीरवन्दिते तार भवनेरानि सवरविष्नपदं ततः २२.५५ रृद्धचश्व सवमुतेभ्यो हुंकारं वद्धिवह्भाप मभृचरन्बरि दथान्मद्रया तस्वमज्ञया २२६ वलिपञ्चकमाख्यातं सर्वरक्षाकरं सताप्‌ एकज वा पञ्च बटीन्दद्याद्यापरकमण्डटः २२७ वामभागे स्थितो देवि सव्रविष्नहरो भ्वेत्‌ चक्रमभ्यच्यं सक्रटं विधिवत्परमेश्वरि २२८ भ्रीगुराः छुषया देवि सर्वज्ञः सर्वतत्ववित्‌ `)

दति श्रीभन्ज्ञनाणवे रित्यातन्तरे उमामहृधररसवदि भीविद्ायजनतरिधिनीौम केडशः

पट्टः १६॥

अथ सप्तदशः पटल;

भ्देव्यवाच- देवद्व महादेव अश्चताथं पहेश्वर षोडराक्षरवियायाः श्रीचक्रविधिमत्तएठम्‌ 9 जपादिकं यत्स्वमेकेकाक्षरसाधनम्‌ कथयस्व महान यथह तव वह्ुभा ॥२॥ दैश्वर उवाच- ट्राणु मबाङ्सुभगे भरी षिधाविधिभुत्तपम्‌

~

यस्य विज्ञानमात्रण कतां हता स्वयं विभुः॥३॥ अनेन विधिना यन्न श्रीचकं कमसंयुतपर

पुज्यते तन्न सकलं वज्ञी कुयोन्न संरायः॥ ४॥ नगरं वहामायाति देशमण्डलपाद्रने

योषितः सकला वरया ज्वटच्छामाभि पीडिताः ५॥

शशार्नासः।२ख. सदार ।६९ ख. टीन्पदथदेकम। ख. हरिः।

७८ ` हृ्वरपरक्तं- [१७ सपदशप्रदयः] विथाविमृहहद्याः साधकन्यस्तमानसाः |

तददीनेन देवेशि जायम्ते सवयोषिनः

अक्षमा समाभ्य मातकावर्णरूपिणीम्‌

अथ सक्ताफलमयी वाङ्पोक्षफलदायिनो स्सिद्धिप्रदा निरथं सर्वराजवरंकरी

यथा पृक्ताफलमयी यथा स्फटिकनिरमिता < रुद्राक्षमालिका मोक्ष सवसंपप्सम्रादधेदा

प्रवाटमाका व्ये तु विघाटक्ष्मीप्रदा सताम्‌ ९॥

माणिकयमाला फलदा साभ्रान्यफलदायिनी पुजर्जीवक्रमाला त॒ वियालक्ष्मीप्रदा सताम १०॥ पद्माक्षमालया टलक्ष्मीजायते महती परा

रक्त च्दनमाला सर्वमोगप्रदाथेनी १.॥ अक्षमालां प्रपूज्याथ चन्दनेन विलपिताम्‌ समाभित्य जपेद्धियां टक्षमाज यद्‌ बुः १२॥ योषितो भ्रमयन्त्येव मनस्तस्य स॒निश्वलम्‌

तदा दितीयलक्षं त्‌ प्रजपेत्साधकोत्तमः १३ पाताटतलनामगेन्द्रकन्यकाः क्षामयन्ति तम्‌

तासां कट शक्षजालेस्त॒ मोहं याति साधकः १४ तदा लक्षत्रयं कृषात्साधकः स्थिरमानसः

तती यलक्षे संप्राते द्राव्येन्ि स्नराङ्गनाः अभिमनेन भोन्द्यत्सिमाग्यमद्कारिणः।

साधकं द्रावयन्त्येव ततश्चा मनस्थिरः १६॥ तदा लक्ष्यं साध सवेपापनिषन्तनप्र

एवं लक्षजयजपद्बतस्थः स्वस्थमानस्ः।*१७॥ संक्षोभयति भरलांकस्वलाकतलवासिनः।

पुरुषा योषितो वडयाश्वराचरमपि परिये १८ गोरोचनादभिद्रष्येश्वक्रराजं समालिखत्‌

अतीव सन्दर रम्यं तन्मध्ये प्रातिमां वरप १९॥

~~~

ख, “कष भवेत्सवेस" क. ग. “म्राज्खा क्तल्पदा" ख. तु भादू वह्यदा भवत्‌ अ" ष. ग. “यन्त्यसु°

५८ सप्तदशः १८टः] ज्ञानार्णवतन््रष ७९ ज्वलन्तीं नापरसहितां महाबीजविदर्भिताम्‌

चिन्तयेत्ञ ततो दोष योजनानां सहतः २० अदृष्टपवां देवेशि श्रतमात्राऽपि दुलभा राजकन्याऽथ वा चार्वी भयलन्जाविवर्जता २) आयाति साधकं सम्थग्मन्ञग्रूहा सती प्रिये चक्रमध्यगतो भृत्वा साधकश्चिन्तयेयदा २२॥ उदयत्पयसहस्याममात्मानमरूणे तथा साध्यमप्यरुणी भतं कत्व मन्तं जपेदषुधः २३ अनेन कमयोगेण स्वयं कन्द्परूपवान्‌ सवेसौन्द्यसमगः कामिनीवह्ुमो भवेत्‌ २४॥ सर्वलोकेषु सभगः सवलोकवशकरः* स्वरक्तोपचरस्त मद्रासंनद्ध विग्रहः २५ चक्रं प्रपूरपेयस्तु यस्य नाम बिदार्भेतप्‌ भवेदासवदोवि धनाढ्या वाऽपि भूपतिः २६ चक्रमध्यगतं कर्यान्नाम यस्यास्तु योषितः अृष्टाया महेशानि योनिप्रद्रायरो वृधः २७ हटादानयते शीषर यक्षिणीं राजकन्यकाप्‌ | नागकन्यामप्सरसं खेचरी वा सुराङ्गना २८ वियाधरीं दिभ्यरूपामुषिकन्यां रिपृक्चियप मद्नोद्धवक्षतापां स्फरन्नषनमण्डलाम्‌ २९॥ फामबाणप्रामिन्नान्तःकरणां कालचक्षुषामु महाकामकलाभ्यानयोगात्त सरवन्दिते १० क्षोभयेत्स्वगं मलक षातालतल धोषितः रोचनाभागमेकं तु भगमेकतु कुङ्कुमम्‌ ६१॥ अथ भागद्वयं देवि चन्दनं मदुयेत्समम्‌ एकन तिलकं कृयत्रिलोक्यवशकारणभ्‌ ३२ अष्टो त्ररातावृर्था मम्बयित्वा वकं नयेत्‌ शजानं नगरं भामं तेन ययत्पदथते ६६९

# वङकुर त्यस्या -साधकानां हिताय सर्वारथस।धनं त्रिय, इतीद्भरयं ल. पुस्तके धर्तते

१९ क, पूजये. |

९9

#---~- ~

ईण्वर्राक्त- [१७६ दाः ¶९७;१

मन्निणा परमेशानि तत्सर्वे तस्य वहयगम्‌ | ताम्बूल धृपमद्‌कं पञ पुप्प कटं दधि ३४ दुग्धं ध्रतं चणमन्न वचं कपृरपेव

कस्तूरी घरस्णं चेला लवङ्गं जा तिपञ्नक पर ६५ फल वा वस्तु ययत्त सकलं परमेश्वरि। रातमष्टोत्तरं जप्ता यस्मे कस्मे प्रयच्छति ३६ वर्यो जायते देवि नात्र कायां विचारणा)

खियस्तु कला वडवा दासीभूता भवन्ति हि ३७

जगत्कषणमेतन्त कथितं नान्यथा भवेतु रहस्यस्थानके मन्नो लिखेद्रौचनया भृवि ३८ चारुगङ्भारवेषाढ्यां सवाभरणमपिताम्‌ |

प्रतिमां स॒न्दरां गीतां विलिख्य स्रमनोहराम्‌ ३९॥ तद्धालकण्टहनाभिजन्ममण्डलयोजिताप्‌ | जन्मनाममहावियामङ्क ङान्तविदार्मिताम्‌ \: ° सवंसंपिषु देहस्य मदृनाक्षरमालिखित्‌

लीनं दाडिमपुष्पामं पिन्तवदेहूसंधिषु ४१ तदा्ञाभिमुखो भूत्वा स्वय देष।स्वरूपकः।

मद्रात्‌ क्षोभिणी बद्ध्वा मन्जम्टर्‌तं जपेत्‌ ४२ नियोज्य मदुनागार चन्द्रसूधथकलालमके |

ततो विकलसवाङ्ग कामबाणेः प्रपीडिताप्र्‌ ४३॥ अनन्यमानसा प्रपश्रनमाणां मदालक्ताष्‌ एवमाकषयेन्नारी योजनानां रतादपि ४४ मात्कां विलेखेच्चकवाद्यतः सकलां प्रिये

भरजपतरे स्वणपन्र रोप्यपजऽथ ताम्रजं ४५॥ अवध्यः सवजःतृनां व्याष्रादौनां विरोषतः।

तथेव मात॒क्रायक्तस्वसन्ञाचकरमण्डितः ४६॥ कपरकृङ्कमायेस्तु अजरामरनां लमेर

अनेन विधिना देवि रोचनागरकङ्कृमेः ४५

~~~ -~-------^~--~ ~ ^~ - ---~ -~~~ -------~ -- -~ ----- --~~~ --~~ = +~ ~

१ख. हि। हटाकषे। ख. ववर ख. "भिगतामामययोः। ५४ क. ण्ज्यं

शिनगा क, ^ज्ञामन्वमः। ख. ° चन्दनः लिखित चः |

[१ जकः १४७२] = क्तानाणवतन्नेय |

,"गयगशीणरसीरिरिगीगीि

सं

११

विशिखंश्वकयोगेण साध्यनाम वरानने

८१

विदुर्मितं स्वनाम्ना तु यस्मिन्कास्मिन्नपि स्थितम ४८

स्थाषरं जङ्कमं चापि सकलं जनमण्डलभ््‌

बही कुर्णाम्महेशानि पादाक्रान्तं मंज्ञयः॥ ४९ महाभिपुरषन्दर्याः कामकूटेन मास्वता एकमेकमवष्टभ्य साध्यनामाक्षराणि ५० बहिरष्थ सिलेर्वर्णेमौतृकायाः प्रबे्टयेत्‌

हेमपध्यगवं ऊर्याच्छिखायां वामके भुजे ५१ धारयेयत्र कुजापि लोक्यवदकारकश् राजेन्द्रमपि देषेरि दासमृतं करोति हि ५२ राजानो वाजिनः सर्पा गजा दृश मदोत्कटाः

ष्याष्राः केसरिगो मत्ता वडइयास्तस्य भवन्ति हि ५३॥

पर्वक्रमेण नगरनाम सदर्पं हेलजे

मध्ये चतुष्पथे वाऽपि चतुर्दिश्चु निधापयेत्‌ ५४ पहाक्षोभो योषितां तु जनानां महतापि

तथेव सर्वदुष्टानां प्रस्थानां जायते ५५ एतम्भध्यगतां पृथ्वीं सरलवनगहराप्‌

ज्वलत सर्वराजेन्द्रमण्डितां सागराम्बराम ५६ मासषटकं चिम्तयेयः साक्षाव्कामोपमो भवेत्‌ कटाक्षक्षेपमानेण नायेस्तस्य वशाः भिये ५७ शंजानो ब्राह्मणा वेरयाः दृाद्राश्च परावो जगत्‌ हष्वा त्वाकषंयेदेवि बेलोक्यं सचराचरपरं ५८ सपत्नाननाङ्ञयेदहष्टव। नाज कायां विचारणा भृतप्रतपिश्ा्चांश्च ज्वराश्चातुर्थिकादिकान्‌ ५९ हकगस्मादिरोगांश्च रष्ट्वा नाश्यते क्षणात्‌ एतस्सिन्वुरडभग राजो संपूजितं पिये ६० योजनानां इताद्वाऽरपि सम्यगाकषयेत्लियष्‌

दौ दिश्चु बिदिक्षवेवें दिविष्ठानपि सन्दरि ६१

दृष्टवा विषं श्येत्स ना क्र, न. वं जिविविष्ं तु सु" ि

८२९

क्न - "`

दन्वरप्राक्त- [१ ७पपद शः 8

वङम।मयते रीष्रं सपृञषशुवान्धवान्‌ |

भूजपन्र समालिख्य रोचनागरुकृङ्क्पैः ६२ तन्मध्ये नगरं देकं मण्डलं बण्डमेव

न्‌।म्ना विदुर्भितं स्वस्य पृजभथित्ा यथाविधिः॥, ६॥ मूभिमध्थगतं रत्वा त्रैलोक्यं वरामनयेत्‌

अथ वा धारयेत्कण्ठे शिखायां बाहुपूलके ६४ यत्र कुत्र स्थित मद्र क्षोभयेन्नगरं महश्‌ | अकक्षीरेण स॑यक्तं धत्तरकरसं तथा ६५ रोचनकुङ्कृभे चेव लाक्षालक्तकसयतम्‌ कस्पूरीचन्द्रसं यक्तमेका कृत्य ततः परम ६६॥

कमेतत्समालिख्य यस्य नाम्ना महेभ्वरि

तस्य उषाष्रगजव्य पिररेपुसपभमयादिक¶ ६७ चोरग्रहजलारिषटशाकिनी यकिनीभयम्‌

भयं विधते देवि परसमन्नाभिचारज् ६८ नित्य सधारयदवे कालगृत्यं विनारायेत्‌ ६९ अथवा मध्वमां देवीं त्रिकाणभयमष्गापु

अथ स्वनामसय॒क्तां राचनाकृङ्कमाज्कतापर्‌ ७० नि धापयेच्च सम्ताहादस्वाः'.करो भवेत्‌ पीतद्रष्येः समाठेख्य ५।तपपेः समव्येत्‌ ७१॥ पवाज्ञानिमुखा मृत्वा स्तम्भयेततववादिनिः

सह खवद्ना दव पढ मवति तल्षणात्‌ ७२॥ नाम्ना यस्यस्रव,गग्भी ।हे पाषाण इव जायते। वक्रं विटिख्य देवरे महार्नछीरसेन तु ४६॥ नाम संयोगस्य विपिवदक्षिणामिमृखो बरधः।

धह्णो ` द्रष्या महेशानि मारणं षैरिणां प्रिये भहिषाग्वप्रीषाम्।ं सम्पगाधरष्य दोकजे

गोम॒जेण संलिख्य नामसंदभ्यं पूर्ववत्‌ ७५ क्िष्वाऽऽरनाटमध्यस्थं विद्वेषणकर भवेत

न्वा. रोचनया नाम ककपक्षस्य मध्यगपूं ॥*७६॥ लम्बमानं तदाकाशे शच्नच्चाटनफारफम्‌

महान राचनाम्बा ईग्पलक्षारसेन्‌ हह -७॥.

= -~--- ~~~ ~ अयो अका पि पीपी ॥) 1

अ, `र्रपसं। ख, समीक्रत्याथ डैः

(जतकद४. एदल] ्ञानार्णवतस्बू

विठय धारयेन्पन्त्री. सववर्णान्वरो नयेव्‌

अनेनेव विधानेन स्थापयेद्रारिपध्यगप्‌ ५८ तेनोदकेन संभ्रातः पीतं तत्सववरइयडत्‌

सौभाग्यं जायते तेन पानीपेन संप: ५९॥ एतन्पध्वगतां पथ्वीं नगरीं वा मलोचने सप्ताहारक्षोपयेत्सम्यग्न्यलपानां विचिन्तयेत्‌ अथ वक्ष्ये महेशानि पहापातकनःरानम्‌

` रिवां सं पजयेदेवि सगन्धः कुसुभेः प्रिपे ८१ महापातक युक्तात्मा तरक्षणत्पापहा भवे!

टामीदूवा ङ्कुराश्वत्थपलारौरय वाऽकजैः ८२ मासन हन्ति कट्षं समप्तजन्पङतं नर' पुवाराभिपखो भृत्वा पीतद्रभ्यः समचयेत्‌ ८६ पीतस्थने समाटिख्य स्तम्भयेत्सवबादिनः उनराशाप्रो भूत्वा सिन्दूररजस। लिखेत्‌ ८४ पूजये दिधिवष्टिद्र(न्सवलाकं वरं नयत्‌ पथ्चिपाभियखे मृत्वा चन्दनन सभारटिखेत्‌ + संपूज्य विधिवद्विद्वान्सर्वयोषिन्पनो हरेत्‌

वह्ुभो जायते दृषि दासीपिव वहे नयेत्‌ <& यपाराभिमुखो भूत्वा चकर ष्णं यदाऽचंयेत्‌ यस्य नामाङ्कितं तस्य मन्जहानिः प्रजाधते <७ अभिराक्षसवायव्यशंभ्रकोणेष पूजितम्‌ पुवेवत्परमेशाने कमण पारप्जेतपर्‌ ८८ स्तम्भविद्रेषणभ्याधिराश्चच्चाटकरं भवेत्‌ रोश्चनालिचखितं चकं क्षीरमध्ये क्षिपेदुबुंषः ८९ सवव श्यकरं देवि भवत्येव संशायः।

गोमृ्रमध्गं सम्यक्रात्रच्चाटकेर भवेत्‌ ९० तेलस्थं चक्रराज तद्टिदेषणकरं मवेत्‌ न्वलज्ज्वलनमध्पस्थं राच्चनाराकरं मवेत्‌ ९१.॥ यदेकान्ते चतुपगिं भिन्दुररजसा लिखेत्‌ सवेबाद्यल आरभ्य यावन्पध्यं महेश्वरि ९२

हश्वपरकि- (१५११४ (१४

भकाराविक्षकारान्तां माठकां तञ विन्यसेत्‌ पुजयेद्ठानि सभये कुलाचिरेकमेण तु ९६ साधकः खेचरा देवि जयते नाज सहायः गिरावेकतरी तदद्वयेत्कुलमार्गतः ९४ अजरामरतां लब्ध्वा सख भवति म(म्निकः हपरामे पृजयेश्चकं पहभुतदिमे बुधः ९५ प्वक्रमेण षिधिषस्सापकः स्थिरमामसः खहगसिद्धि वताटसिद्धि गुटिकामपि ९६॥ पादुकां जमसेदधिं मनमसिद्धं पातुशाप््‌

` परहाविषरसिदधिं यक्षिणीचेटकोद्धवाम ९४ सर्व तह्मते मन्त्री नान्न काया विचारणा

भथ वक्ष्ये महेरानि भरीविय पूजनं महत्‌ ९८ ब्रह्महस्यादिदोषार्णां प्रथ्वरणमरलममरं रक्तप्रेमहेशानि पूजयेच्चकमुत्तमम्‌ ९९ सपस्तरहिपिसहितं नित्याम्नायपरस्छृतम्‌

कृषा चारकमादेवि कप्रक्षोदमण्डितम्‌ १.० प्ासमाज्रेण देवेशि महापातककोटयः जन्मान्तरटताः सर्वा नारयेन्नात्र संशयः १०१ लक्ष्मीस्तस्य गृहे रभ्या स॒स्थिरा सरवम्दिति जपापुष्प्महेशानि पूरववत्पूजयेच्छिवाप्र्‌ १०२॥ मासमात्रं कपमेणेव पृवत्परमेभ्वरि ब्रह्महध्यादिपापांश्चे पूर्वजन्परृताग्प्रियि १०६ नाहायेल्नाज संदेहो धनवासरायते बुधः केतकैस्तरूणेः प्रः पूर्ववत्पजयेखिये १.४॥ उपपातकसंषांश्च :मासमन्रेण नाशयेत्‌ सौभाग्यमतुलं तस्य जायते नान सहायः १०५ हातपत्रैमंनोरभ्येः पृजयेन्भासमाज्रकम्‌ पृथवत्परमेश्ानि पुवपापं विनाशयेत्‌ १०६ चम्पकैः स॒मनोरम्पैः पूरवंवत्पूजयेष्छिवाप्‌

-~----* ~ ~----~-

१क, त्र ब्रह्मपः। ख, सप्तजः।

(१८भ्रणः पमः] हाना्णवतन्नपू ८५

बासमानरेण हन्पयेव पातकालशतजम्पजात्‌ १०७ सौभाग्यवाम्भेम्यन्धी भिपुरायाः प्रसादतः भ्वेतपद्मेषहेश्ञानि भहद्धिः पजयपेत्पराप्‌ ०८ प्दषल्नाहायेत्पापं विंहाभ्जम्मभबं परिये भासमान्रेण सकलं मोक्षस्तस्य कुरे स्थिवः १०९ वण्धककुस्मेरेवि मासमात्रं प्रपूजयेत्‌ वरिशोकयं वशे तस्य पुवंपापं' दहैदवुषः ११०॥ वि्बपभश्य जलजः सहेव परिपुजयेत्‌ पर्वबत्परमेशानि मास्मान प्रसनधीः ११. सपुद्धिमान्भवेहेवि सर्वपापहरः सदा मद्धिकामालतीजातीकुम्देभ्व इातपडकेः ११२ स्वेतोतपलेर्भिभितैस्त्‌ पृजयेन्मासपाञ्नकम॒ कलटायारकमेभेव पातकं हतजन्मज्‌ ११६ ब्रह्महत्वादिजनमितं माहायेश्नाज्न संशयः पुकिस्तस्य क्रे दोषे व।चा जीवस्षमो भवेत्‌ ११४ भगस््ववाणबम्धूक जपारक्ोत्पलेः प्रिये प्वक्रमेण संप्र्य मासतम प्रसनधीः ११५ पातक नाहयेम्भन्मी साक्षात्कापसमो भवेत्‌ खम्यङेः पाटलेदेषि अकुलेनौगकेसरः ११६ करिः सिम्दूरे रम्येः पूर्ववत्पूजयेत्क भात्‌ सोभाग्यमतुलं तस्य मासमाभण जायते ११७ # पापं दिनाश्यकेदेषि यदि जम्मसहख्जप्‌ ११८ हदि बीमण्डानवेवे नित्वावन्बे भीविद्यपयोगविधिनंम तषद्शः पटकः ॥१५७॥

अध्टदश्चः परडः ईन्वर उवाच- रत्यपूजािषानं तु कथयामि तवानघे च्पुष्पाणि र्वयेदेवि भाणिक्थरचितानि हि १॥ इदुमघं ख. पुस्तकस्थम-। [रि १. "प हरेत्रबुः

4 ईश्वरपोक्त- [१८अष्दश परयः

तैस्तु एज प्रकतैम्या षक्रराजस्य पूर्ववत्‌ - नानापृष्पैः स्रगम्धेश्च करप्रक्षोदेचन्दनः रेः एकविहातिरान्रेण विरतिं धरणीपजाश दासीभूता करोास्येष महारोगांश्च नाह्षमरेत्‌ सूर्यदत्कान्विभाग्पन्जी जायते नाज संरायः। मुक्तारतनेश्च रचयेत्स्षणेपष्पामि सुंग्दरि ४॥ तैस्तु पजा प्रकत॑ब्या नाना पुष्पैश्च पूर्वबत्‌

एक विंश्षविराभ्रेण .राजपल्या वकाः प्रिये ५॥ कलाकान्तिय॒तो देषि जायते मगः क्षित प्रवालघषितैः स्वणेप्पेस्त बहुभियजेत & पत्रब्रत्परमेशानि कृचाचारक्रमेण तु

पष्पेश्द विविधेदेवि जिःसप्ताहात्पुरश्बरि ७.) कृरास्तस्य वराः सषं वरिवर्गान्विनाशयेत्‌ तथा मरकतक्षिप्तस्वर्णपष्पस्तु पजयत ˆ - एक श्रिङातिराजेण नानापृषपेः कमं यनेत्‌,। - - विबुधास्तस्य वरदा वेरी नयति नान्यथा ९५ पुष्परागमहारत्नघाटेतः स्वणानिर्भतेः

कुषुभेः पजयेच्चक्रं त्रिःसप्ताहात्मरश्वरि १० सुरास्वस्य वशा देवि बहस्पतिस्रमो भवेत सुवर्णराचितेः पृष्पेरवञ्रकरराजितेः ११ एकविरातिरत्रेण मोहयेज्जगतीमिभाप्‌ देबदेत्या वशास्तस्य जायन्ते नात्र संहायः.॥ १२ इन्द्रनीलमथः स्वणपृष्पेश्वक्रं समचयत्‌ एकविशतिरन्रेष तथा नीलेश्च नरभ; १६३ ॥' वैरिणो नाश्ञमायान्ति होषा वश्या भवन्ति हि गोमेद्धटितेः पुष्पैः स्रवणेस्य यजेद्बुधः १४.॥ किंडकैश्च कुसम्भेश्च पूर्ववत्परमेश्वारि | मप्ताहाद्वैरिणो वहथा घातस्तेष प्रजायते १५ तरिःसम्ताहान्पहाषापमचयं नारयेस्परिये कव्यादजीवा वरया हि भवन्त्येव संरायः॥ १६॥

१.ग्र -टरसाच्ने, ए0०। स्व व्छेसर्गा० |

[4९प्कोन् १२८ः] ज्ञानार्णवतन्त्रपं |

[

वेदपंयटितैः स्वणप्पपेरभ्यर्चयेत्कमप्‌

चम्पराद्बिरम्यच्य जरखक्य स्तम्भवधक्षणात्‌ १७॥

एकविंह्नतिभिषोरेः सर्वपापहरो मदेत्‌ पुष्पैः पर्यषिनेद्‌षे न।चयेत्स्वणंजरपि १८ निमात्यमतेः कृषमरुच्छिष्टेः परमेश्वरि नवरत्नमयेः स्वणं पृषेर्थदि रिवां यजेत्‌ १९१ तदा देवां पनष्याश्च पन्नगा राक्षसदयः सये वर्या मवन्येव तिःसम्ताहान संरायः 4, २० जन्भकाटिमवं. पापं नाहायेन्नाज सङायः

वणरत्नमयेः पभ्येनवेरव भ्रपजयेत्‌ २१॥ तद्‌ ऽश्वमेधदराकं कृतं मवति शले स्वणरलादिपृ्णतवं यदा नास्ति तदा गणु २२॥

तेरेव पुष्पैः पजा ,त कतेष्या साधकोत्तमः

यथस्प॒ष्पं यञ .यत्र दत्तं तन्तत्सरेभ्बरि २६॥ तञ तच्र प्रदातव्यं दातब्यं यथेच्छया | अटंकारस्वरूपेण प्जयेच्चक्रनायक ध्‌ २४.॥ फेवलं स्वणेपुष्पेस्तु लोक्यं स्तम्भयेच्छिवि माममान्ेण पापानि सम्तजन्मभवन्यपि २५॥ नारायेन्मोहयेत्सर्वा समुद्रवलथां धपराप्‌ २६॥

इति भ्रीमस्ज्ञना्णैवे नित्यानने भी विधास्णरतनपूजाविषिपिषरणं

नादरः १२८; १८

दयक चि कहे ज्य यते

थो

अथेको नविशः पटलः

भ्रीदेग्युवाच-

जिपुरा परमा राक्तिषेलोक्यवर कारिणी एतस्याः परमानन्द्साधनं कथय प्रभो १॥ बीजस्य दवेरा यद्यहं तव ब्भ ` इश्वर उवाच -

एषा विया वरारोह पारम्पयकमागताः॥

श्च्िश्धद्रत्ं

, पाश्च मयः ।२क. भ्नरो यदि प्रः क. तं दरो रेः स,

ईश्वरप्राक्तं- [१ ९कोनाररः १६४]

भववन्धं घातथम्ती संस्प्रेता पपिहारिणी जपान्पूत्यजयेश्ानि ध्याता स्वार्थसाथिका वु.खदोर्माग्यद्‌ारिदृप्यभथघ्री पजिता भवेत विष्नोषञ्चपनी लेव हवनान्ना संश्चयः॥ ४॥ पुथग्बीजश्रयस्याहं साधनं कययामि वे हा्राम्बरपरीधानो गन्धकपूरमण्डनः मक्ताफलस्फरदूपमूषणः ज्ञन्नमास्वयषत्‌ हाममन्दिरिविषटो बह्मवयंसमग्वितः पजयेष्ुज्रकृसमेनैवेयमापि पम्म्वलमू

पाथं घतसेपन्नं तथाऽप्ृतफलोदनभ् घतैमोदक सबने नानाङ्ञन्रान्नप्रितपर

नेवेधं द्रयेदेग्ये वामीभ्ययं ष्रेष्वरि' उषचारेः सुहाभेहव साधयेम्भोक्षवाङ्मयस बारमवारूयां जर्पोर्थां वागीशी संस्मरन्बधः परथवकां शभ्रपृष्पामरणमूरिताम्‌

अत्यन्बङाभ्रव पनां बम्रमो किक भूषणाम्‌ १० पुक्ताफलापमलमणिजपमालालमसत्करामू

पुस्तक वरदानं द्धतीमभयप्रदापर ११

एवं ध्यायेनभहेशानि सर्वकिथाधिषो मबेत्‌ भलादिबह्यरम्भ्रान्तं सवत्पीयषवर्गिगीषि १२ तस्मार्न्योतिमयी ऽपयेर्जिद्धां दीपस्वरूपिणीम पापाणेन समो वाऽपि गरखा जीवकत्तमो मवेत्‌ १३॥ अथ कामकलराक्िसाधकः षरमेडवरि शक्तालकरुममो रकगन्धानकेपनः १४ शक्तवन्नावतः सम्यक्मध्ये कापकलात्मना शकपृष्यव विविषेः कृङ््पादिभिर्येष १५ प्र्ादिजह्यपयम्त स्फकुरदीपस्वरूपिणीपर्‌ पम्पूककुसुमाकरकाग्तिभूषमभूिर्ताष १६४

ल. 'मयेनान्त्रह"। 2 स. “दरभरषाभ" क.. तगोडंड° °र। ममः, लवो बा ्ञाः। क. ध्वा क, "ज्जिब्डापि दीर्षर"

[4 र्रकनारषैशः पटः] = ज्ञानाण॑वतन्त्मू ८९

इक्षुको दण्डपुष्पेषवरदाभयसत्कराम्‌ तदीयकायसिन्दूरभसरितं भृवनज्रयम्‌ १७ चिन्तयेतरमेशानि रोक्यं मोहयेतक्षणात्‌

राजानो वरभायान्ि पन्नगा राक्षपताः सराः॥ १८ कन्द्पं इव देवाश योषितां मानहारकः। मनथ्िंम्ितयोषित्त दासीव वगा भवेत्‌ ॥१९॥ चलच्चलेम्दुसंकाशां तरुणारुणविप्रहाम्‌ 1चम्तयद्याषता यान क्ाभयत्सरसन्दराः | २० किं पुनमौनुषीर्दवि अलोक्यमपि मोहयेत्‌

एषैव चित्तिता दव सिन्द्रामा हदि क्षणात्‌ २१ आकषंयेत्तदा रहीं रम्भा वाऽपि तिलोत्तमाम्‌ रक्तवर्णा सिये ध्यात्वा तदीथसहमत्तमः ८) २२ तस्या मूर्धि स्मरेद्रीजान्खवत्पी यूषव्षेणीपर्‌ ध्यायन्संप्राहयेदेवि मदनात्ततमानसाम्‌ २३ क्षणमात्रेण देषेरि लोक्यं वक्षमानयेत्‌ एतत्कामकलाध्यानात्पथ कामा वरानने २४॥ मोहयसि जगत्सर्वं प्रयोगं इण पार्वति पवोक्तकामा देवेरि ज्ञातव्याः पथपज्ञकाः २५ विद्भ्यौयेन कामेन मन्मथान्तगतं कृर्‌ कृन्दुषंसंपुटं छत्वा कोणममंगतं ततः २६ मफरभ्वजरज्ञं तु मवमेतद्रानने

मीनकेतुगतं कर्यान्मोहयेन्जगतीभिम।प्‌ २७ ञखोकयमोहनं नाम योगोऽयं परिकीर्ति्ः

राण देवि प्रवक्ष्यामि राक्तिवीजस्य साधन्‌ २८ सृषटिसंहारपयन्तं रारीरे चिन्तयेत्परापू |

सावत्प यषधार(मि्वषन्तीं भिषहारिणीम्‌ २९॥ हेमप्रभामासमानां बिय॒निकरसप्रमाम्‌ स्फुरच्चन्द्रकटापृणकलरा वरदाभयो ३० तानमद्वां दधतीं साक्षदपृतरूपिणीप्‌

ध्य यगन्विषं हरेन्मन्त्री नानाक।रब्यवस्थितम्‌ ३१

भै जनो कक क~ ~ + 3

ख, "यसहस। ततः ख. `पधारिः १३

----~-~----~----- ~ 4 , |

९०

हश्वरपरो क्तं [ 4 ९एकोनिंशः १३३४]

एतस्याः स्मरणादेवि नीककण्ठत्वमागतः |

अहं गत्युजयो भृत्वा विचरामि जले स्थटे ३२ वेनतेयसमोा मन्डी विषभारसहरनत भृतप्रेतपिशार्चाश्च नारायेद्रोगसं चयम्‌ ३३ चात॒र्थिकञ्वरान्सवानपस्पारांश्च नाक्येत्‌

अय जिकृटा संपूणा महानिप्रसन्द्री ३४ चिंनितिता साधकस्य।५५ड्धा जटखोक्यवककारिणी कमेण नागिहद्रक्पण्डटस्थाऽरुणप्रमा -५ प्रञ्मरागमाणस्वच्छ। चिन्तनात्सृरवन्दिति तस्याष्ट्गणमरवयं सौभाग्यं प्रज(यते ३६ षन्नाम संस्मरन्मन्जी योगिनीनां मवेलियः मात्रचक्र तस्य कृ।ये तन साधं सखी भवेत्‌ ३७॥ पुञजवान्दृवदेवेरि भन्नी ध्याना संशयः

यदा चकस्थिता पृण खेचरी सिद्धिदायिनी ३८ चतुःषषियतः कोट्यो योगिनीनां महोजसाम्‌ चकमेतत्समाराध्य संस्थिता यीरवन्दिते ३९ आद संबन्धिनि पदे मध्ये कीजा्टकं बहिः।

कलां ध्यात्वाऽङ्गनासङ्गः कामराज इवप्रः॥४०॥ पाशाङ्कराधनबाणेर्मादने्माहियेतिये न्रलाकपसन्द्‌र्‌) दुवा पनमव्याषतः॥ ४१ तथेव राक्तिसंवन्पराखेस्तन्मयविभ्रहः सिद्धग-धववेदेवांश्च वरी कथन संदरायः॥ ४२॥ एतामाराध्य देवि कामः सौभाग्यसन्दरः

हरि प्रमेरानि भिपंरासाधनास्िये ४३ भरेलोक्यमोहनों भूत्वा स्थितिकतौ ऽमवध्सदा 0तत्समाराधनेन अद्या सशिकरोऽभवत्‌ ४४॥ चनद्रसृयों वरारोहे पिसंहारकारको ४५

ति श्रमज्ानार्णवे नित्यातन्त्रे त्रिपुराबीजत्रयसाषनविधिनंमिकोन-

विंशः षरटछः ।! 1९

ककि कि वो अवि याकि

"~, ©

स. "कतेमाज्लानेमैनेस" स. गुरं रषयेनिः |

[५.० दिशः षः] ज्ञानाणवतन्त्रपू

अथ विड. पररः )

भििष्युवाच-

जपहोमविधिं ब्रूहि येन विष्नं विनारायेत्‌ साधकानां हिताय त्वं वदं रोकर सुत १॥

ईष्वर उवाष-

(ज०७७० ~ न+

हण देवि प्रवक्ष्यामि जपटोमविधिं प्रिये क्रं समचयदेषि सकट नियतव्रतः २॥ बाह्यं मध्यगतं वाऽपि मध्ये षा चक्रमचयेत्‌। उपचरेः समाराध्य सहस्रं प्रजपेच्छरुचिः॥ ३॥ तदै संस्थितो मन्ी तदनन्तफलं भवेत्‌ ध्यात्वाऽथ वा चकरराजमञ पजाममन्वितम्‌ ४॥ जपारम्भं सधीः कुयान्महापातकहा भवेत्‌ निगदेनोपांडाना वा मानमेनाथ वा जपत्‌ ५॥ निगदः परमेरानि स्पषटवाचा निगद्यते ,

अब्क्तस्त्‌ स्फुरद्रक्च उपांहाः परिकीर्तितः &॥ मानसस्तु वरारोह चिन्तनाक्षररूपवन ,

निगदेन तु यज्ज लक्षमाञ वरानने उर्पाशस्मरणेनैव तल्ये मवति शोलजे

उपांडा लक्षमाञ यज्जपरं कमलेक्षणे < भानसोच्चारणान्तल्यमेकन परमेश्वरि म॒द्रासंनद्धदेहः सन्पर्वोक्तध्यानयोगतः लक्षमान्र जपेथस्तु महापापैः प्रमुच्यते

लक्षद्रयेन पापानिं सप्तजन्मभवान्यपि १०॥ महापातकमख्यानि नाङयेन्न'ज मंरायः।

ततो लक्ष्यं जप्तवा यस्तु मन्त कटेरवरि ११॥ महापातककोटीस्त नाशयेन्नाज संशयः

चतुलेक्षं जपेदेवि हि वागीररो भवेत्‌ १२॥

"दुन्तमन्ज्ड्ुः क. श्वरः

९१

= ------- ~ - ~~ ~ -----------्््

ख. ततो मन्त्रफः।२ख. (राजमनःपूˆ 1 सख. नि समजः ।४क.ग्‌,

९६ ई्वरपरोक्तं- [२१ पउ]

कुमेर इव देवार पश्वलक्षान्न संशाय. षटूलक्षजपमाजण महावियापरो मवेत्‌ १३॥ सप्तलक्षजपान्मन्जी वेचरीपेटको भवेत्‌ अष्टलक्षजपान्मन्त्री द्वपुज्यो भवेन्नरः १४॥ अणिमायष्टसिद्धानां नायको मवति परिये वशगास्तस्य राज।न[ योषितस्त बिरोषतः॥ १५ नवलक्षप्रमाण त॒ जपोच्पुरसन्दररीप्‌

रुद्रमूरतिंः स्वयं कतां हता साक्षान्न संशयः॥ १६ सवेवन्यः सदा सर्वस्व॑स्थः सोाभाग्यभाग्भवेत्‌

यञ वा कुर्जाचिद्धागे लिङ्ग यत्पश्चिमापरखम्‌ १७ स्वयंभृवाणलिङ्गः वा वरषश्न्यं जठस्थितमु पश्चिमायतन चापे इतरद्राऽपि सचते १८ ङाक्तिक्षत्रेष गङ्गायां नयां पवतमस्तके

पवि सस्थटे दवि जपेद्धियां प्रभन्नधीः ५९॥ तन्न स्थित्वा जपे्टक्ष साक्षाहवीस्वरूपकः

ततो भवति बियये अलोक्यवशकारिणी २० एवं जपेद्यथाक्ञाक्ते हामकम समारमेत्‌ किंडकेंवनं कुर्याद शारोन वरानने २१॥ कुस॒म्भकसुमर्देवि मधजयविमिधितैः। विधिनोक्तप्रकारेण विष्नोषं नारायेत्षणात्‌ २२ सवेकामप्रहा रान्यमक्तिमक्तिफलप्रदा

कुण्डे विरच्य विधिवत्वलक्षणलाक्षितप २६॥ योनिकुण्ड वाकप्रदुं स्यादारृषिकरणं भगप लक्ष्मीप्रद्‌ं वतु स्याच्चन्द्राधं हि जयं भवेत्‌ २४॥ नव्िकोाणकृण्डं त॒ खचरासिद्धिदायकम्‌

चतुरस्चं सान्तिलक्ष्मीपुशिवद्ध्यम्बुकारणमरं २५ षडखं सवंसंपत्तिधनसोभाग्यवधनम्‌

पदृमाङद्धः सर्वसंपत्तिरारणं सुरवन्दिते २६॥

~~ ----------------- \----~- वि

~+

क. ग. “स्वच्छः सो स, 'वद्धयदविका। क. ग, “म भवेत्सर्वसमूढधये हि

° विशः १८३] ज्ञानार्णेवतन््पर ॥}

अष्टपजं षरारोहे समीषहितफलप्रदम्‌

एतानि सर्वकार्याणि चतुरस्र भवन्ति हि २७ हाणु देवि प्रवक्ष्यमे चतुरखस्य लक्षणम्‌

यतुरघ्च समं हस्तमात्रं विरचयेप्सुधीः २८ मेखलासहितं देवि उण लक्षणमरत्तमम्‌

पशवद्राङ््टं खातं रमणीयं यथा भवेत २९॥ कण्ठदेदोऽङ्लं त्यकत्वा नवाङ्लसमुनज्नता षडङ्कटप्रविस्तारा मेखला मथमा भवेत्‌ ३० द्वितीया मेखला देवि चतुरङ्कलाबिस्तरा माङ्कलोंच्चा कतेव्या तृतीया मेखला ततः ६१ # प१अङन्लोचा दबे विस्तारे ्यङ््ला भवेत्‌

* ( वेदाभिपक्षविस्तारा कर्तैव्या मेखला प्रिये ३२ कतष्यमथ वा खातं द्वादशाङ्गलसंमितम्‌ दवादशा्टतदर्धेस्त॒ मेखला देवि कारयेत्‌ ) ३६ चतुरङ्कलपायामो तथा चेवोच्चता भवेत्‌

कुण्डस्य पश्चिमे भागे योनिं कृयाल्मलक्षणाप्र ६४ दादशाङ्कलदीर्षा तु तथाऽश्ङ्कलविस्तराम्‌ अश्वत्थपर्णरूपां तु जिकोणां वा विचक्षणः ३५ अथ चैकतमे पक्ष णु वक्ष्ये हि लक्षणम्‌ अष्टादराङ्गलं खातं कुण्डं कुयाद्विचक्षणः ६६ चतुरङ्गगलविस्तारा षडङ्ग्लसपन्नता

मेखला पूर्ववत्कार्या योनिश्चापि तथा भवेत ६७ चतुर्विंशाङ्क्टं कुण्ड जिकोणे परितः प्रथक्‌

खातं तु पूर्ववत्कुयात्कण्ठे हित्वाऽङकलं तथा ३< पुवषन्भखलाः कायां एकाऽपि तथा भवेत्‌ योनिस्तदवन्महेशानि भिको्णं परिक तितम्‌ ३९ अत्ररूोण कुण्डेन समं कुण्डं यथा भवेत्‌

तथा परिमितं कुर्याधिकोणादिकमद्विज ४०

---- ~~~

# धनगश्चह्वान्तगतो ग्रन्थः ख. पस्तकस्थः

णि 1 1 ------* ~~~ ~ -- दः <~ ---- ~ -~--~ ---~

ज्ञ. -छकोणे वः अपरेराखछ प्रते।३क. ग. त्‌ | दातरिशवङ्ण। क, स्सल्कण्टं

1 ई्व्रप्रोक्तं+ [२ ०िशः १९३; |

योनिकुण्डं योनिरूपं मगाङ्क मगरूपकम

कुयाच्निकोणवदेवि चतुरश्रस्य संख्यया ४१

चतु स्तामितं मच वर्तृलाङृति योजयेत्‌

षतुलं रचयेत्तन खननं पवेवद्धवत्‌ ४२

मेखला पुववदयोनिस्तथेव परिकीर्तिता

अर्धचन्दरंतु कुण्डे हि परेवेषक्रमेण ४३॥

3हस्तामितं कु्यादधं चन्द्रं यथा भवेत्‌

मेखला योनिसहिता पूववत्परमश्वरि ४४॥

नवभरिकोणकुण्डं तु कथयामि वरानने

भधष्यचकेण सदक्षं कुण्डं यादि चक्षणः ४५

मध्यत्रिकोण दृवेरि चरिकोणमिव पवत्‌

मेखलारहितं तेन नवकोणं यथा मवेत्‌ ४६

संधिभेदकभेणेव ततः कोणाष्टक भवेत्‌

खनेत्तत्ततप्रकारण गणितेन यथाकथम्‌ ४७

मेखेटाः प्ववत्कार्यास्त्यक्त्वा कण्ठटेऽङ्गुटं कमात्‌

यानिस्तथेव रचयेत्सवसामाग्यवधनी ४८

परं पहराने कमटलाशृति संभवेत्‌

च्वतुरश्रस्य मानेन यथा चष्ट भवेत्‌ ४९ `

एकत्र खननं चास्य कर्यान्नत्रसुखप्रदप्‌

मेखला पर्वबत्कार्यां पदमारूतिस्मखावहा # ५०

योनिस्तथेव देवेशि कृथोःसवेसम्रद्धये

एवं विरच्य कुण्ड हि होमं कुमादिचक्षणः ५१

द्पिस्थानं समाभित्य कृण्डस्य रचना भवेत्‌

वतुलं रचयेद्रेवि कू्मारूति सुलोचने ५२

तन्मध्ये नव कोष्ठानि छत्वा वणोन्समाटिखेत्‌

मध्यकोष्ठे क्षेजनाम ततो ऽन्यत्र समािखेत्‌ ५६

स्वरयग्म कमेणेव दिक्षु चाष्टस्न योजयेत्‌

अवगः कथितो देवि कवगादिकृ सप्तकम्‌ 4४

पुवादिक्रमतो दूषि कुरेरान्तं ततो लिखेत्‌

टक्षवणा ₹ाभकाण वटिखेत्कमसज्ञक ५९५ श, लड; | पु क. ठा पूर्ववत्कार्यो त्यक्तवा क. ग. र्योततिनषु° 1

[°वश पटः] ज्ञानाणंवतश्वम्‌ ९५

यस्मिन्कोष्ठ क्षेजनाम तन्मखं विद्धि पार्वति

मुखस्य पाश्वयोः पाणिय॒ग्भं जानीहि पावति ५९४ ततः पाश्वदहयं कुक्षिस्थानं हि सुरवन्दिति

ततः पादद्वयं विद्धि चान्ते पच्छ प्रकीर्तितम्‌ ५७ मवे कार्याणि सिध्यन्ति मनोरथकतानि हि। करस्थाने महाक्लेशः सवक।यविनाराकृत्‌ ५८ उदरे दुःखमाधेकं पादयोहानिरुच्यते

पुच्छे त॒ धनहानिश्च जायते नान्यथा भवेत्‌ ५९ दीपस्थानं मया प्राक्त जिपु लोकेष दुलभम्‌ हीपस्थानं परे परयेदम्रामे वा विषयेऽपिवा यत्र कृतापि वा प्ेत्कायसिद्धिभवेस्मिये ्षेजाधिपस्य नान्ना हि दीपस्थनं विचारयेत्‌ ६१॥ दीपस्थाने जपं कयाद्धोमं फलदं सदा

कण्डं सलक्षण वदीराने मण्डपस्य ६२ अङ््टपवेमानोच्चं बाठलकामण्डलं कुरु

गोपपेन संकिपमूभ्यां सस्थलरूपकम्‌ ६३ तञ चोष्टेखनं कयाच्रिरेखाः पश्चिमाः कमात्‌ , पूरवाभ्र विटिखेतश्चातिखो रेखाः प्रदक्षिणाः ६४ उत्तर।न्तास्तता देवि ठेखन तत्र, संक्षिपेत्‌

प्रोक्षण ततः कृत्वा सिन्द्रण ततः षरप्‌ &५॥ कृङ्कमेनाथ वा दृव कपूररजमाऽय वा

चूर्णेन वा हरिद्राया धान्यपिष्टन वा प्रिये ४६ निकोणं चेव षट्कोणं वसुपञ समालिखेत्‌ चतुरस चतद्धारमेव मण्डलमालिख्वेत्‌ ६७

भध्ये पष्पं विनिक्षिप्य जरिपरेरया वरानने

ततः आवादिपाजाणां पविर्रकरण यजेत्‌ &८ हष्मदृवश्च दमा द्वि रता वरानने भान्यस्थाटीं चर्स्थाटा स्थापयेद्यग्ममदुर्तः &९ सवं शचं ततः पश्चास्मणीतां प्रोक्षर्णी कमात्‌ ददशः परमेशानि स्थापयाधोमृखाने ७०

1 {क्‌ नं कुत्वा तरि।९ सः "ण ल्लोम क" दस, न्नगादि।४स, वादि

९६ ई्वर्र्तं- [२०६ १८;

अ्ध्यपाजस्थमद्कं गहीत्वा प्रोक्षणीं यजेत्‌

जिधा चोत्पवन छत्वा प्रोक्षयेत्तन वारिणा ऽ१¶ तानि सर्वाणि पाञज्ाणे पविश्न(करणं भवेत्‌ उन्पुखानि ततः रता बालया चाभिमन््रयेत्‌ ७२ परिस्तीयं दुबभिः कुण्डस्य परितः प्रिय पूवा्रमुत्तराभ्रं परिस्तरणमुच्यते ७६॥

शवं गहीत्वा वामेन करेणं समुखं ततः

दु भाङ्ङ्कुरेण तदकत्र पश्चिमात्पुवदेरातः ७४ निवारं परिग्ज्याथाघस्तत्करणमानयेत्‌

उपरेशात्ततो देवि यावद्रक्ञ तु पन््रयेत॒ ७५ वाटखयाऽथ वरारोहे पविजाणि भवन्ति हि।

मखवियां समच्चाय कृण्डाय नम आकिखेत्‌ ७६ अनेन मन॒ना देवि कुण्ड संपूजयेत्स्रधीः

कामेश्वरीं कुण्डमध्ये सकाममतुसंयुताम्‌ ७७ समावाह्य संपृज्य तद्रभं बाह्धिना यजेत्‌ मुखषिद्यानेत्रमन्त्रांणंद्यन विलोकयेत्‌ ७८ अच्रमन्नेण स्रक्ष्य सपटस्थं ततः परम्‌ श्रामयेत्कण्डपरितसिध। दृक्षिणतः कमात्‌ ७९ सपृटादश्चिखण्ड तु हुफडन्तेन संत्यजेत्‌

कष्यादंर कोणममे राक्षसे वीरवन्दिति ८* कवचेन संपुन्य जानभ्यामवानं गतः)

कण्डमध्ये प्रतिष्ठाप्य कामबीजं बहिच॥ ८) मर्ये नम आलेख्य मनुना पृजयेच्छिवाम्‌ नाभिमण्डलदे रास्यवहनाडीपटकमात्‌ ८२ क्षीनाभिं वाद्यबहिं एकीरृत्य प्रपूजयेत्‌

भृलविद्ां समच्चायं असिोहमिमि श्च्रेतृ ८४ वह्धिचैतन्यमुच्चायं ङेन्तं हन्न्तरसंय॒तप्‌

अनेनं मनुना गमं कमेश्व्या विचिन्तयेत्‌ <४

(नानमनन ०9 =

१ख. “णच च्च ।२ख. उपाय अवस्तात्छचमाः। क. (मातुरः . क, ग, गन्त्राक्षिद्रः 4 क. श्य हसो र्यह्मेन्तं जन्तं

(9 डनटवः। ल्ानाणवतन््मू ९७ बहर्दुहे षडङ्ग नि योजयेस्स॒रवन्दिते सहन्नार्विः स्वस्तिपृर्णं उच्िष्ठ पुरुषस्तथा ८५ धभग्यापी सपजिह्यो धनधर उदराहनः शतुर््यग्तान्पडङ्गेषु योजयेत्कमलेक्षणे <६ तारं बेश्वानरप्रान्ते जातवेद्‌ इहाऽऽवह लोहिताक्ष ततः सर्वकमाणीति साधय : वहूमिजयान्वितो मन्तो वहनिं सम्पक्समर्चयेत्‌ ष्यायेद्रहनिं हेमवर्भ हाक्तिस्वस्तिकधःरिणम ८८ वरदामयङ्ोमाढचं सवणेवरभूषणम्‌ एवश्वर्मिं समभ्थस्यं नन्परखे कपलेक्षणे ८९॥ बटृकाणं चिन्तयेत्तत्र सत जिहाः समर्चयेत्‌ वहूनिषायु ष।मकंणं भूषितं नाद्विन्दुना ९० अनेन योजयेदोषे कभण रसनाः प्रिये यकारादिस्कारान्ता जिह्वाः सप्त भवन्ति हि ९१ पृश्ररागतप्तहेमव्णा हि सरवन्दिति हिरण्याख्य।; राम॒कोणे पृजयेप्प्रवन्दिति ९२ वेदुर्याम। सवणा तु कनकाख्या ततः परम्‌ ूर्वकोणे समभ्यच्यं पूजयेद्द्रलोहिताम्र ९३॥ उथदा वेत्यस्तकारां रक्ताश्यां वहनिकोणङे मीलां नीलप्रभां देषि रृष्णाख्यां राक्षमे यजत्‌ ९४ वेता काप्रमां देषि शभ्राख्यां पश्चिमे यजेत्‌ धूमिनी पदमरागामां वाभो रक्ततरां यजेत॒ ९५ केशकं चन्द्रकोाटयामां बहुरूपां तु मध्यगाप्‌ | शलिणोलरमागस्थां पृजयेत्सवंसिदधिदाम्‌ ९६ कमेणं भिदा जाते नमानि परिपूजयेत्‌ (*अभि्हुतवाहनेऽथ हूतारानेऽथ वत्मने ९५ दर्वभुंखः संप्तजिद्ठो वैश्वानरो जातवेदाः कमेण पूजयेच अष्टो नामाग्यनृकमात्‌ ] ९८ *षनुधिहान्तगंतो ग्रन्थः स. पन्तकस्थः। ~ श. शे, ˆ ` दल, -णरतनभू*। स. गकर्णमूग ख, (कणे ।३ख. "न्युमत्‌ अ" ख. “वेत्त लो. ५.७. "दवाः क° स. “न्ते नमोन्तेन प्रषु

९८

द््वरप्राक्तं- [२ °वश; पठः]

एवमि तु सपुन्य कामेङ्ञीगर्भसमवम्‌ द्भक & णमद्‌ाय करवन्धं सलोचने ९९ ` मूलमन््ण बाण्न चतुर्थेन होमयेत्‌ गभाधानं विधायेत्थं सीमन्तोन्नयनादिकमु १०० कामे तमर्भजातस्थ बहनेश्वोलादििक्ियाः। , मूलपन्तेध मवविःत्य वाद्चकरं समच॑येत्‌ १०१ षटकोणेप पडद्तनि षस्कोणेषं मातरः लाकपा्ंश्च भूषिन्व वहानि प्रों विचिन्तयेत्‌ १०२॥ बरह्माण दाक्निणेऽभ्च्यं प्रतस्थाटीं प्रपूजयेत्‌ * वहनं संपूज्य वििवततन्मख सलनमवे १०३ चक्रराज समावाह्य सर्वेररिप.मवितभू स्थिहासने. भव्यम चारैः समर्चयेत्‌ १०४ पूं दिस्तारयत्मन^भक्फण्डमण्डय रेतमू दपं द्रोये अन्ता ततो दीपःवहु परिये १०५॥ माटक्रेण सवध्य ५खटाजवमद्विने विस्ता्यं चरकं पश्वादार्वदिक्चु सुखापरये १०६ निप्यहापं तनः प्राक्त कामनाहूाममाचरत्‌ मालतीजातिकामद्ु कसृषेमपमि धितः १०७॥ घतपर्णे-नद्‌वे वानीं प्रजायत ;

स्यापि महस्य शिलारूपस्प नान्यथा १०८

पवध्पराज्ययुकतैः करवीरेस्तथाविषेः हवन न्भादवन्भन्ता लाकञयनिवासिनः १०९॥ कपुरकृङ्कुभे दवि मिश्रं मृगमदेन हि। हव नान्मद्नो द्‌वे घन्िणां विजितो मवेतु ११० सौभाग्येन विलामेन सामथ्यंनापि सवते चम्पकैः पाटलेहुत्वा भियं प्रोह्सिताम्बराम्‌ १११

प्रपूजयपदरेत्पस्याग्र " तत्र बहाने सपूज्य समेशागभंसंमवम्‌ गभवानादिका

[हः क्रिया गरन कन्परयत्‌ ९॥ इवय व्टकः पुस्तक

ख. शव्चिन्त्य क! ।२ख स्वरी चतथ्न्तेच, सुपत्रेष ख,

च्चे काम॥ तु विनये" ५स. पूरये" स. 'पान्प्दृचयत्‌ |

[२९० ; शलः] ्ञाना्णवतन्नम्‌ ५९ मन्ी प्राप्नाति ? हतीं स्तम्पयेज्जगतीभेमाप्‌ श्रीखण्डं गग्गल चन्द्रमगरे होमयेत्ततः \ ११२ राजनागेन्द्रदेवानां प्रन्धीर्वराप्रान)ोत | सवलोका वदास्तस्थ मवन्त्येव मंडायः॥ ११३ लाक्षाहामाद्धकेद्रान्यं दारिद्न्यभय पीडितः दुापसगकञमनं पलान्नमधुहोमत ११४ [*दूरास्थतानां देवरि गरुणा प्रोक्तभागतः होप कृयाद्ररयकामेरन्यथा निष्फलं भवेत ११५ रुधिराक्तन च्छागस्य मामन निशे होमतः, मधररजयय॒क्तन गरूणोक्तविधानतः ११३ पररा महादुर्गं समस्तं स्ववं नयेत महापलेन देवकि रिपोः मैन्य विनाङयेत ] ११७ खेचरो जायत राजो त्वा होमं चतुष्पथे क्षीरं मध दधि त्वाज्यं पृथग्धुत्वा वरानने 3१“ आयु्धनमथाऽऽराग्यं समृद्धिजोयते नणाम्‌ फमेण रोज क्षीरमधृभ्यां मृत्यनारानप्‌ ११९ द्‌धिपाक्षिकषहमेन सौभाग्यं धनमाप्नुयात्‌ | सितया केवलं हः मो वैरिस्तम्णन करक" १२० होमो दधिमधक्षीरलाजाभिर्वीरवान्दिते रोगहन्ता कालहन्ता मृत्युहन्ता मंज्ञयः १२१ कमलररुणेहामः सम्थकसंपानदायक रक्ता.पलजंगद रयं राजाना वगाः क्षणात्‌ १२२ नील तलेमहादुष्टा वशामायान्ति नान्यथा श्वतोत्पः भियं वाचं लम्ते हवनास्िये १२३ ष्वतेश्च ब्ह्धकमललक्ष्मां सामाग्यमाप्नुयात्‌ कृल्हारहवनान्मन्जी सोभाग्ये धनं लेत्‌ ३२४ र्ण दाडिमहोमेन बक्षी कु्यान्पहासुरान्‌ मातलङ्कफलोदभतहोमेन क्षिया वराः १२५

*# धन चहान्तगता गन्थः पस्तकस्यः

> ` ज्ज

१क. श्म मधम ।२ख हान्यन्मधुरक्ी- ¦ ल. "यः। पष्प; कृकृभ्मैरकण क. ग. "ज वदुर ख. न्पद्‌ीश्वरा?।

११८९ ईश्वदपाक्त- [१११३७१६ \

नारक्गफलदहोमेन वेश्या वश्या भवन्ति हि कूभ्माण्डफलहोमेन शद्रा वरयास्तथाऽपरे १३४ द्राक्षाफलठेः सिद्धयोऽशो लक्षहोमान्न संहयः कद्लीफलहोमेन लक्षमात्रेण भमरतः १२७ यैरयास्तु दक्संख्याका भवन्त्येव संकाथः ¦ खर्जरीफलहोमेन छक्षपाज्रेण मुभजः १२८ वह्या विंहातिसंख्याका इत्याज्ञा पारमेण्डरी नारिकेफलर्हौमात्समुदधिर्जायते पिये १२९ लक्षमाञ्ेण मन्धज्ञो राजाऽपर इष प्रिये पक्वाश्रफल्हामेन लक्षमात्रेण सुन्दरि १६०१ # चतुःसमूद्रपयन्तां मेदिनीं वक्षमानयेत्‌ पनसस्य फलहा माहटकष रातभ्रमुजः १६१ वहा भवान्ति देवेशि नात्र कायां विचारणा तिलाज्यहोमादेवोर कायसिद्धिमंवेस्िये १६२ र।जिकालवणाभ्यां दुष्टलोकान्वरं नयेत्‌ गृर्गरलस्य होमेन सवदुःखानि नारायेत १६३ कुङ्कमेन हुनेदेवि ओलोक्यं वशमानयेत्‌ वैरिणो वगाः ीष्रं चन्द्नस्पारि होमतः १३४ रकचन्दनहामेन वश्या हि पुरुषाः ज्ियः। कपरस्य होमेन वाग्वरयं जायते नणाम्‌ १६५॥ कृस्त्रीहोमतो दोषिं राजानो राजमम्बिणः वश्या मवन्ति सकलाः परिवारयताः पिये १६४ तिलतण्डलहोमेन शान्तिर्भवति मर्द्रि शकरागृडहोमेन सवंकोमाथं साधकः १६७ ५. घतपायसहामेन सिता युक्तन माग्िकः। ओलोक्यं वर्मायति धान्यसिदिमवाप्नुयात्‌ १६८ & नानाविधानहोमेन धान्यसिदिमवेदणष्रवम सोपस्करश्च वटकेरुपसर्गाभ्विनाशयेत्‌ १६९ षन्धूककुसुमेहोमः सर्वशषररून्विनाश्षयेत्‌ जपापष्पेजंगद्ररेयं वनपृष्पेश्च मोहनम्‌ १४०

स. वशाष्ल।२ क, क्रान्रफ। स, कायर्थिः ¦ स, 'वैसस्थान्दशषं यदे"

ष्च शश्भलं ऋता

[११ ¶४:} हानाण॑वतश्नम्‌ | १५१

५०८९ ६५ मेषपष्पैः सोभाग्यं जञायते महते

दशाङ्ग सोभाग्यमतुषटं भवेत्‌ १५१

शम्बलः जियो व्याः कृष्याण्डेटैर्यकम्बकाः

भीषफकेरतुलां लक्ष्मीं पर्वा सुरवग्दिति २४२

इधखण्डेः सखावापिस्तद्रसाद्राजकम्यकाः

दरया मवम्ति देवेशि नारिकेषजलेन वा १४६

कुवसं घतषोमेन वरदाः सवंशाक्तयः १४४॥

छणु देवि प्रवक्ष्यामि मानं हवनकिंद्धिद्म्‌

ष्ष्पं समभरं ज॒हुयात्कमटं वाऽपि पुष्कलम

कुरठम्मवनपुष्पाणि ययष्टानि हूुनेखिषे १४५

शतसंरूयास्तिला देवि राजिकाः रातसंख्यया

लाजा पुष्टिप्रमाणास्त घतं गयाणमात्रकम्‌ १४६

चूलकार्धं पयः क्षीरमशनं प्रासमितं मवेत्‌

स्थलं फलं महेशानि कृष्माड़ं मातुटङ्घक प्‌ १४७

मनःप्रियेथ्व खण्डेश्च फलं मवाति निश्चयात्‌

रम्भाफलं चतुःखण्डलेघ चेत्खण्डद्यते हि १४८

नारिकेलस्य खण्डे हिं रम्भायाः फलवस्पिये

पवस्थनि चेक्षुखण्डं मनःर्सतोषकारि षा १४९॥

द्राक्षाफलं समग्रं स्यान्नारक्क खाजजरं तथा

गुग्गुरे ऋमरकार्ष तु कङ्कुमं तथा भवेत्‌ १५०

गज्जासमं कर्पूरं कस्तृरी घुखणं तथा

म्द चारं देवि कमुकेण समं मवेत्‌ १५१

भूवःप्रियाणि सर्गाणि फलानि हवने प्रिये

ाल्ला गुुशलमङ्या स्थायद्यदस्त मगोहरम्‌ १५९

धनःप्रिहूतीः छृतवा हों कुर्यात्छलोषने

एत शहतिप्रानं ते. कथिते सवंविष्नहत्‌ १.५६

एथेष्छया. वरारोहे भीविर्यां परितोषयेत्‌

पथाक्ञक्ि अपे. छत्वा तदहं शेन होमयेत्‌ १-४

दमेत्‌।२ ख, "सिद्धये वु" सल. ठे चापि। स. “भ्म बाणवु*।

क्‌, दकपनिः। ५. स. "वं भवेत्षरं स. दिः खण्डं रधु स, हि स्थृढं हिषस्मिनः विवद्‌ ध०।९ क, "ये व्राक्ष

१०३ इश्वरप्राक्त- |२०ब्रशः पटलः |: किंहकैः पापर्सघातनाक्षकैरथ वा प्रिये नानाद्रम्यैः पृथग्भतेर्मिथितवां वरानने १५५ यथाराकत्या भिकितिहोम कयद्विचक्षणः+ षणु देवि प्रवक्ष्यामि विरोषविधिमुन्नमम्‌ १५३ धादो कुण्डं सम्रत्पाथ सर्वलक्षणसंयुतम्‌ ¦ चतुरस्र त॒ होमाढये रातहापऽधंहस्तकपर्‌ 1 ५५ सहस्रे हस्तमाश्न चतरस्रं द्िहस्तकः दिहस्तमयते प्रोक्तं लक्ष हस्तचतुष्टयम्‌ १५८ कोटिषटमिऽहस्तं रत्वा कृण्डस्य लक्षणम्‌ हान्विके चतुरस तु वये चेवा्धन्रन्द्रकप्‌ १५९ षट्कोणं स्तम्मने चेव मारणे तद्वदेव हि आकषण जिकोणे वत्तमुच्चाटने तथा १६० नानातिंद्धिहिता्थाय पद्मकाणे सिद्धिदप्‌। उत्तरे शान्तिकं चेव स्तम्भने वारुणी दिशाम्‌ १६१ मारणं दक्षिणे चेव पथमे बडइयकर्मणि दाहकम अभ्रेये दिद्रेषो नेक्रते तथा १६२ उश्चाटने तु वायव्यं इरान्ये( एरान ) सर्वसिद्धिदम्‌ छृत्तिका कषण प्रोक्ता भरणी पारण तथा १६६ स्वाती वरये तथोच्चारे ज्येष्ठा स्तम्भनमव विद्रेषणे हाततारे चाभिजित्वे तु रान्तिके १६४ सोमे सर्वाकषण मारणं मङ्टले तथा बुधेन त्वधनं कार्ये ग॒रुतरि तु पौष्टिकम्‌ १६५ इक्र सवकामस्तु भानोरथ(नावथ) इरफान पुवाह्न वरयकमाणि मध्याह्ने प्रीतिन{ङहनप्‌ १६६ उच्चाटनं चापराह्न संध्यायां मारणे तथा शान्तिके अर्धरात्र पोष्टिकं प्रातरेव हि १६७ स्तम्भने गजचर्माणि मारणे माहिषं तथा म्रगचम तथोच्चाटे छागल वदयकपाण १६८ विदेषे जम्बकं परोक्तं गाचमं रान्तिके तथा) नानासिद्धिहितार्थाय व्याघ्रचर्भमरदाहतम्‌ १६९॥

=

-> इत ऊरध्प्‌ सवव्रिष्नसमृहं तु इत्यन्तो ब्न्थः ख. पुस्तके नास्ति

१९कार्बराः १६८] ज्ञानाणधतन््रभ्‌ १9

इवेतं ध्यानं, मवेच्छान्त्ये पीतं स्तम्भनकारकपू वरयाकपणयो रक्तं क्षोमणार्थं प्रियावहम्‌ १७० रृष्णं मारणे प्रोक्तं धूम्रमच्च!टनादिक्े राजवृक्षस्य समिधो होतव्याः स्तम्भकमंणि १७१ महिषी घतसंथ॒क्तं सद्‌ा वे सिद्धिदायकश्‌ मारणेरत्यातेराहोम भभिधे(द्धि)दांडिभोद्धवेः १७२ अजाघतेन देवोरो वराये्च्रराचरम्‌ विद्रषस्येव होतव्य(ब्या) उन्मत्तसमिर्धस्तथा १७३ श्रतसीतेलक्षय॒क्ता विद्रेषणमतः परम्‌ सवविष्नसंमहं नाराये्नात्र संशयः १४७४ पुणाहातं ततो दवि पृजयित्व। त॒ कन्धकाः पूजितं तेन चेरोक्य कन्यका येन पूजिवाः १५५ वाठथा प्जपेदेवि भरी विया पूजयेत्ततः पञ्चसिंहासनेदीषे श्रीविद्यां तञ। पूजयेत्‌ १७६ सुवासिन्यस्ततः पूज्याः श्री विधां तन्नं पूजयेत्‌ बिप्रन्संतोषयेत्पश्वाच्छरावियां तत्र पृजयेतू १७७ योगिम्यश्च तथा पृज्याः धीविधां परितोषयेत्‌ द्ररानानि समग्राणि पृजयेद्धिषेधानि १५७८ भ्रीषियां तोषथत्तत पूाहतिमथाऽऽचरेत्‌ १५७९ हति भरीमज्जानणेमे नित्यातिन्ने (ेपुराजगहोमविध।ना्वरणं नाभ कंशः पट्टः २० अथेकविशः पठलः। ईश्वर उव।च-

हामान्तर्‌ प्रवक्ष्यामि येन ब्रह्य सनातर्नषू

ज्ञानेन चतुरश्रं कण्डं संचिन्त्य पूर्ववत्‌ १॥

अल्पाभश्चतरच्ं तद्वेज्ञेय वीरवन्दिते

अ(त्मानो वेदमंख्या हि ज्ञातव्या देशिकोत्तमः १॥

----~--- ---- =

काम ~

१ख. तू। यागिन्यरच ततः।२ स, यां षरितोष्‌

गीष 1

एन्वरपाक्त- { २१९कर७, १४५]

येषां विन्ञानमान्नण पनर्जम्प विद्ते

साधारणेन पक्षेण वर्तते स्वंजन्तुषु

स॒ आत्मा परमेज्ञामि प्राणदूषपी बरानने

प्राणस्तु पवनो दोबि हद्यस्थानमन्दिरः॥ ४॥

द्यरीर प्पाष्य सकलं चरस्याण्यचरस्ष हंसस्वरूपी विद्यः इवासोश्एवासविलाप्तकाश ५॥ जीव ह्येव नामास्य जन्या शवसान इस्तुतः भ्वासोच्छवासौ देहमावादृज्रान्तिरेव संहावः &॥ कुकालचकरभेदेन षटाकाक्ष यथा घटे

हश्यते परमेशानि आकाज्ञ ष्याप्य विष्ठति धटे भवति भिननत्वं नाऽऽकाश्ञे भिन्नता भवेह

तथा देहगतो जीवो देहनाशे वरानने <

ध्याप्य तिष्ठति सर्व तस्मादा्मा परं महत्‌ अआस्मज्ञानं मया प्रोक्तं दितीयस्य शृण प्रिये ९॥ अन्तरस्मेति किं नाम तच्छरृणु-व पुं महू अम्तःराम्देन देवेशि रहस्य सक्ष्परूपक १०॥ परमाण्मस्वरूपेण सर्वं व्याप्य विज्ञम्भते अम्तरङ्कतया तेन चर वाऽन्यय बवाऽचरपषू ११॥ ष्थाण्यते सकलं तस्म। दन्तरात्मेति मीयते

पष एव हस अत्मा हि थोभिगम्यो यदा मवेत्‌ १२॥ तार चश्चरवरारोहे मिगमागमपक्षवान्‌ रिषराकिपददरदो निम्दुजयविलोचन्‌ः 1३

अयं परमहंसस्तु ष्टं व्य व्यावतिष्ठति

तदा भृतानि जायन्ते कमेण कमलेक्षने १४ अकारं पबनोऽभिश्च जक पुष्वी वरानने | पथकस्यास्य देवेशि प्रथमं चिंत्तभुभ्यते १५ अविधाश्यरोमभ्ये मोहपङ्नप्रपृरिते

प्रपञ्चकमले धृतपद्भाक्षपरिज्ञम्मिते १६॥

न~ ----------------~-------------------~--------------- ~ ख. श्वासत्वलक्षितः ख. 'वाप्यपवरं क, योगनः। क, ववी

"स्तु ष्टा सर्व॑त्रतिः क, चिश्छ इः

[२ १९करविंशः पठः] ज्ञानाणंवतन्नेभू १०५

विषारोऽस्यैव हंसस्य सृष्टया मायामयो भवेत्‌ अयमेव महादेवि निष्प्रपथो यदा भवेत्‌ १७ संहाररूपी हंसस्त॒ तदाऽऽत्मानं प्रदरयेत्‌ पक्ित्वमस्य नास्त्येव सोऽहमात्मा प्रतिष्ठितः १८ परमात्मेति जानीहि जयमेतदुदाहतम्‌ #पक्षपुच्छरिरो देवि आकारप्रतिम।सकः १९. ज्ञानात्मा कथ्यते मद्र यः साक्षात्साक्िरूपकः येनेदं ज्ञायते सर्वं समत्वेन वरानने २०॥ चन्द्रबिम्बं यथा देवि जलशक्षीरेष टरस्यते

नं छिपरस्त( प्तं )स्प देषेरि नीरक्षीरषिमेदतः॥ २१॥ कर्दमे चन्दने विम्बं भवेष्धिप्तमद्रिजे

सर्वसाक्षी तथा मद्रे ज्ञानात्मा परिकीर्तितः २२॥ आत्मानतरात्पपरमनज्ञानात्मानः प्रकातिताः।

एतद्रूपं हि चित्कृण्डं चतरक्चं वरानने २६ अनन्दमेखलारभ्य बिन्दु्िवलयाद्कितम्‌ अ्धमाज्ा योनिरूपं बरह्यानन्द्मयं सदा २४॥ प्राहतामये स्व॑ज्ञानदीपविजम्मिते

संविदेभ्नो हनेदेवि प्रप बहविरुत्कटभर्‌ २५ शब्दाख्यं मातकारूपमक्षवर्णविराजिंतम अक्षराणि हतान्यत्र निःराब्दं ब्य जायते २६॥ पुण्यपापे हविदंवि रत्यारृत्ये हविः प्रिये संकस्प्श्च विकर ,श्च पर्माधर्मो हविस्तथा २७ जहुयात्परमेशानि मन्त्राभ्यां विभलानने मरठवियां बह्मरूपां ध्यात्वा त॒ तदनन्तरम्‌ २८ तदन्ते चोचरेतश्चाद्रह्यप्रप्त्ये त॒ देशिकः धमौभरमंहविर्दीपि आत्माप्नो मनम्ना घ्चा॥२२॥ भषम्नावत्मना नित्यमक्षवृं्तिं जहोम्यहप्‌ स्वान्तेन हनेदेवि सकल निष्कलं जगत्‌ ६०

इदमर्धं ख. पस्तके नात्ति

(----- -- -------- -- ---

स. स्तः सख. "जिते अः हुनेदू्र स. वृचिजाई

१०६ ईश्वरप्रक्तं- [२ ददतिः शट) अन्तहाममनदेषि सवंभायानिदन्तनः प्रकाङाकाशहस्ताम्यामवदेम्ग्योन्मनीष्चचा)) ३१ घर्माधर्मो कलाखहपृणवद्यनी जहोम्यहप्‌ अभिजायान्वितो मन्त्रो वियान्ते कथितस्तव ९२ निष्प्रपश्चो यदा देवि जायते मन्बवित्तमः। तदा सच्चिन्मयः साक्षात्केवलं ब्रह्म साधकः ३६ "दशसोाऽदहं जुहैसोऽपि पीत्वा प्रत्यु सशी मवेत्‌?) ॥३४॥

हति भीपल्ज्ञानार्णेवे नित्यातन्तरे ज्ञानहोमविधिनोमेक्रं्ः पटः ॥२१॥

भता्कियलोक वड वजय

अथ द्वाविंशः पटलः)

ह्वर उषाच- होमादिकं तु सकलं कमारीपृजनं षिना परिपूर्णफलं नेव पूजनात्सफटं भवेत्‌ कमारीपूजनादेषि पृजाकोरिफटं भवेत्‌ पष्पं कुमार्ये यदत्तं तन्मेरुसदरं भवेत्‌ २॥ कुमारी मोजिता येन जटोक्यं तेय मोजितम्‌ कमाय यज्जलं दृत्तं तन्जठं सागरोपमम्‌ ३॥ अन्नं तु मीननयने कलाचलस्षमं मवेत्‌ एकाब्दातोाडरान्दान्ताः कन्यकाः पजेयेश्छुभाः॥ विवाहरहिताः स्यश्वेदुत्तरो्रसिद्धिदाः। विवाहितास्त देवेशि बाला एव कमारः ५॥ सुवासिन्यो मदप्रोटाः संहायं त्यज सुते कुमारीपूजनं देवे कुभारीमनना भवेद &॥ मम्नमेदेन तेनेव शरीषियां प्रपूजयेत्‌ नेमित्तिकं प्रवक्ष्यामि येन ब्रह्ममयो बधः निर्विकल्पस्य देवे नान्यस्य सुरवग्धिते | सर्वराक्काविनिमृक्तः सव॑त्तः सधकोर््तमः॥

_ ...--------~-~-------------------**- - ~~~ ~न ---

(व जाल न्ष

इदम ख. पस्तषे नास्ति

ख. "लम्न्याऽऽत्मनि छा।घ-।२ख. वहि जः।३ ख. £ पूजिः। न्नं प्रजिः। ख, जने जमा; ङ्ख, ' क्तन्या ' हनि। ज्ज, न्‌ तजमेः।

18.1.49 हानाणवतन्त्रू १०७

दूतीयागदिधिं कुर्यात्वेचरे जायते भिये भअष्यपान्रे बहनिसयसोमापरुतमय रिषे ९॥ सोमाप्रृतं त॒ जानीहि नानाद्रष्यमयं सदा | सिकिल्पस्य देवेशि षणनुकरममेदतः १० कथ्यन्ते द्रुष्यमेशास्त॒ कमेण वरवर्णिनि क्षीराग्यमधुमेरेयद्रष्यमेद। भवन्ति हि॥ ११॥ स्त्व वरारोहे यज्ञे दोप बिधत अश्वमेधादिगरजञेषु षाजिहम्या कथं भवेत्‌ १२ द्रस्यभदा वर रोहे बहवः सन्ति भेदतः जलं क्षीरं घृतं मद्रे मथु मेरेयमेक्षवम्‌ १३॥। पोष्यं तरुमयं धान्यसेमवं बहुनिर्भितम्‌ महकारभवं देकिं विविधं बहुमेदतः १४ भादकं धमंसंछद्‌द्रज्यमासीत्मुलावने ह्वानेन सस्रत तज्ञ पहापातकनारानप्‌ १५ ब्रह्महस्यासरापानस्वणस्तेयादिपातकान्‌ नाङयेस्पूजनाहैवि निर्षिंकल्पः मन्नवित्‌ १६॥ विचारयेत्सदा सर्वं सवविद्रीरवन्दिते जल जलचर विद्धि घटं पूर्णं समानयत्‌ १७ ध्थापितं दोषे सम्ताहास्जलं जीवसमान्वितम क्षीरं वे यस्य जीवस्य तस्यं मसिं संरषः॥ १८ छशा पुज्रवती नारी बन्ध्या पृष्टा यर्ते: प्रिये माकन्दफलजं रम्यं द्वाव सेव्यं द्विजातिभिः १९॥ अमाश्कत्वादेवेरि चेक्षवं सेव्यते बुधः अनामिषं नास्ति डिचित्सर्व क्षीरादिकं परिये ॥२०॥ वेदशाश्चपुराणेषु शढो ज्ञानसमच्चयः। शमीपृक्षे यथा वहनिस्तथा तिष्ठति सन्द्रि २१ सर्व॑भृतेषु विज्ञानं ज्ञातव्यं देशिकोत्तमः काष्ठनिमंथनाहोषि प्रकटो वहनिरुच्यते २२ ल. "रमवरं बाः स. श्वं वर्णमभे"। स्र. स्य मासं।४ ष. ततः।५ सख, मादुकं सकट द्रव्यमसंसे

ईभ्वरपाक्तं- [दाशः शट तत्काष्ठं द्यते तेन तथा बह्यमयं जगत्‌ पापपण्यबिनिभक्तं ज्ञानमेतद्रानने २६॥ फिचेदुष्टासपयम्तं माह्यमेतत्सरेभ्वरि धज्ञाङ्गं तु थतो लोल्यात्पातकी बह्महा भषेत्‌ २४ मादकं षस्त सकलं वजयेत्कनकादिकम्‌ कृलस्ञं पातकी तस्मांद्रह्च बह्यविदां वरः २५ धर्माध्मपरिज्ञानात्सक केऽपि पविच्रता पिण्मरजं च्ारजो वाऽपि मखास्थि सकट भिये २६ विचारयेन्मन्न वित्त पवित्राण्येव सुवते सन्नं षह्य विजानीयात्तन यस्य समद्धवः २७॥ नानाजीवाश्रयं तत्त पुरीषं केन निन्यते नानाविधा हि देवोशे देवताः सखिटस्थिताः २८ तेनोदकेन यज्जातं यच्रं कस्मान्न दूषयेत्‌ गोमप्राशनं देवि गोपयस्यापि मक्षणपर्‌ २९॥ प्राय्ित्ते तु कथितं बह्महत्यादिके प्रिय | पठे मूते कथं दोषो भ्रान्तिरेव संहायः ३० खौरजः परमेरानि देहस्तेनेव जायते कथ तु दूषणं येन प्राप्यते परमं पदम्‌ ६१ पुरुषस्य यद्रीय बिन्दुरित्यमिधीयते चिन्दुस्त॒ परमेशानि कायोऽयं रिवरूपकः ६२ हिवतत्वेन चास्थ्यादिदृषणं नास्ति बैन्दवे रेतः पवि देहस्य कारणं केन निन्ये ३६ ज्ञ नमार्गाऽयं कलो निर्विकल्पस्य छन्द्रि सविकल्पो पहेश्ञानि पापभाग्जायते नरः ३५ मात्ग्द्धिनिगत्य शिडारेव संशयः इन्द्रियाण्यखिलान्यस्य देहस्थान्यपि बह्ुमे ३५ निविंकारतया तज नन्यथा भवति प्रिये भगलिङ्कसमायेगो जन्मकाले मवेत्सदा ३६

ख. यथा तनेति पाठान्तरम्‌ ख. ततो ख. शस्माद्धमों कृ.

“नाश्रयतनुदेवि पृ ख. यतेद्‌" ख.नं चेव प्राः मार्गेण सकटंनिः। ख. न्दुरप्र वि" ख. 'कल्पश्चेन्महे" १०. “योग(ज्जन्भश्टाये समुद्धवेत्‌ क।

[दशः पटहः] = श्षानाणवतन्नू | ५०९

काम्यते सा यदा देवि जायते गरतत्पगः

अत एव यदा तस्य वाप्तना कुस्सिता भवेत्‌ ६७ तत्तदृदूषणसयुक्तमम्यत्सर्वे इमं भवेत्‌

पवित्रे सकलं मद्रे वासना कलषा स्मरता ३८ + अत एवाध्यपाजस्य प्रतिष्ठानन्तरं ततः

मश्वकं गजदृन्तस्य हमरूप्यादिनिर्मितप्‌ ३९ विङ्द्धक्षोपरचितां तखिकां तञ्न योजयेत्‌ पष्पान्विकरीय तन्मष्ये कपुरस्य रजस्तथा ४० ॥' पण्डुकार्शीस्तंतो देवि उपयुपरि शेलजे

मण्डुकं पजयेदादो रुद्रं काराभिसंयतम्‌ ४१॥ आधारशक्ते क्म तथाऽनन्तं वराहकम्‌

पृथिवीं तथा कन्द नाल पद्मं तथा दलन ४२॥ केसराणि संपुन्य कर्णिकां प्जयेत्ततः

मश्चकं समभ्यच्यं तञ पादुचतुष्टये ४६३॥

धर्म ज्ञाने पेराग्यमेश्वयं कमायजेत्‌ अपुवान्पूजयेदतांस्तत्पादानां समीपके ४४॥ आत्मान्तरात्पपरमज्ञानासानः कमायजेत्‌ मञ्चकाभ्षु संपुञ्य गणत्रयमथार्चयेत्‌ ४५॥

दूतीं स्रलक्षणां रम्यां सर्वलक्षणलक्षिवाम॒ नानालंकारसमगां सवज्ञां शारदामिव ४६ पृजयेत्परमेरानि पश्चकामेः ररेस्तथा बटुकादींश्वतुर्दिक्षु पजयेस्सिद्धिहेतवे ४७ मातृकां विन्यसेत्तस्या दहे कामरारान्विताप्‌ त्रिकोणं चिन्तयेनपू धनि संपूजयेत्कमात्‌ ४८ अिकोणमध्ये बालाख्यां कामेशी परिपूजयेत्‌ गणेश कृठाध्यक्ष तथा लक्ष्मीं सरस्वतीम्‌ ४९ निकोणेषु संपुल्य वसन्तं मदनं प्रिये

स्तन याः पजयत्पश्चान्पखं तस्याः कठलधरप्‌ ५०

~ = न्न ~= ~ ~ -=----- ~~ ~ --~ ----

ख. यस्य ।२ ख. "वापा ।२ख. स्तत्रदेः। ख. "्फो। आः धष, -काद्धेषु ख. '्ध््रषास्तथा | ध्यक्षन्वुनी 2९ इति पाठान्तरम्‌

१६१

ह्वर = [२१9 ध्रव)

दतपादादिषषौसतं शमे ससरि सन्दारि

पा्ाम्डे पृजर्समरां कल्म ठै कामसोवणोः ५१ भद्धा प्रीती रविष्यैव षतिः कमन्तियनोरमः वथोदरा पकस कदनोग्यादिनी प्रिये ५२ मोहिनी शीपभी चैक शोषणी क्ठांकरो '

रजनीं चुमगाः केकि कोहही प्रियदरकंना ` ५३

षोड हास्वरसं कां एताः कामकला यजेत्‌

एषां इहा सुगता रतिः प्रीतिस्तथा धतिः ५४ ऋद्धिः सोम्या परीचिश्व रोज चांामाश्िनी आद्किशेः शाकिनी शेव छाया संपुणमण्डला ५५ तथा बुषश्रङतते चेव कलाः सोमस्य षोडश

ध्वरैरेषं कषुरा हि सर्वकार्थाथसिद्धिदाः ५६ वालाकमं मस्तक्रेऽल्याः संपुञ्य तदनन्तरम्‌

वस्या पदमे एजयेद्धममाकया ५७ त्रिकोणं षडगं श्ञात्वा सवंसिद्धिप्रदामिधमर सर्ानम्द्मयं मभ्य चक्रयुग्मे प्रपूजयेत्‌ ५८ दरववत्कमग्रोगेन( ) भीविधां तत्र पृज्नयेत्‌ धूपादिषं समर्थाय स्वलिङ्गे तद्नम्तरम्‌ ५९ बरं एवनेशाोने प्रहाभिपरखन्दरि

वमः द्विकाय त्रियेयं दहार्णां परिकीर्तिता ६० अनया विधया देवि स्वाटिङकि पएजयेच्छिषमू वजेततश्पुषाघोरसयोषामेश्षसंक्षया ६१ निर्वैसिभ प्रतिष्ठा विय। हान्िस्तथैव हयान्त्येतीता सपम्या षदक्कमवरणं यजेत्‌ ६२ समप्विद्यामश्चायं नन्दिके शां प्रपजयेत्‌

मध्ये शृषणयोर्देवि गन्धपुष्पाक्षतादिभिः ६३ निवेद्य पूपदीपादि षिजितेग्द्रियमानसः।

पर्दसंक्षोपिणीं मुद्रां बट्ष्वा योनिं प्रधाख्येत्‌ ६४

१७, घष्ट '२स, "राः पाशि" ३. हेतु ख. शशानी

क, “क्ती ख, “सिङ्ग क. ग, कृ. ग, च्छिबाप्र स. श्तीता १९ छ, "पृज्य धः

[९ श्वो पठ शीनारणवतश्व ५५१

क्षोमिण्या वाऽथ वा दैवि गजतेण्डास्थयरिथिश्वा। उच्चरन्मधमालां षिणीवीजैरभर धरेवै अक्षुम्धः सन्वररारोहे यावद्धेतः प्रवते, रजीभयं रजः सक्षात्संविदेव कंथ ९४ प्रकुतिः परमेशानि वीयं पुरुष उच्यते सर्वं साक्षात्समरेस्यं शिषशकिभयथं तवः 8७ तयोर्यभो महैश्ानि योग एव संशयः, सीत्कारो भ॑न्जरूपस्तु वचनं स्तवनं भवेत्‌ &८ नखदम्बक्षतान्यन्न पुष्पाणि बिदिधानि "व कूजनं ग।यनं स्तुध्या ताडनं हवनं मवेत्‌ आिक्नं त॒ कस्तूरीषुसृणादिर्कैमद्रिजे भद॑नं तर्पणं विद्धि वीर्वपातो विसर्जर्नप्‌ ७० कृलद्रम्पेण संशोध्य शिवशक्िमयं प्रि बीजामूतं परबह्मरूपं निक्षिप्य सन्दर ७१ अध्यपाजामते त्यक्ला निर्विकल्पः सदाऽनेषः भ्रीविदयाक्रममम्यच्यं परबह्ममभयो भवेत्‌ ७२ एतत्ते कथितं ज्ञानं सामरस्यं षरानने। पविकस्पस्तु देवेशि पापमाग्जायते नरः ७३ विचिरस्साकरो मन्नी जायते गुरुतस्षगः। अत एव वरारोहे नि्षिकस्पः सदा भवेत्‌ ७४॥ एति भीमञ््ञाना्वे नित्यातन्े श्रीविधदृतीफ्जनविधिनाम द्विशः पटः २२ भथ अयोर्बिशः पठः ह्वर उवाच“ दृत्यम्तरं परवक्ष्यामि येव ऋदय ` सनर्नम्‌ प्रणवाख्यं यागगेहं प्रविं सरषण्विते

~ ~---+~-~ ~न

ख. ०१ स्ये रि ।२क.ग. रञ्जन ञ्ख. मग्नं ण. य॒क्त्वा १५ नये श्री ख. “त्सा भवेन्मन्त्री क. ग. व्वुय वीर

#१९ द्वरपोक्त- [२३पौ्ः १९४

शच्छाज्ञानकियाद्रव्यराचितं सुधया यतम अम्बया परमेशानि तत्वज्ञानमये शिवे २॥ पर्यङ पुरुषार्थस्तुं पदेश्च षरिमण्डिते आत्मान्तर।त्मपरमन्ञानात्माङ्गविभषिते ३॥ तत्पदाथस्त्वपदाथाऽसिपदार्थश्च स॒न्द्रि पद्‌्थत्रयमेतत्त ज्ञानसुजप्रकारकम एतत्सजमयेः पट्टेगम्कितेऽम्बरभण्डिते सुभवचावा्तमगे परां तञ प्रपूजयेत्‌ ५॥ जातिमेदस्त्‌ दूतीन। चतुथ बीरवग्डिते। हास्तनी रङ्खिन। चेव चिज पद्मिनी परिये ६॥ पचतुविधा हि दृत्यस्त॒ सुन्दथश्वारुलोचनाः। षेखरी हस्तिनी ज्ञेया स्थला यस्मादरानने ७॥ ययेदं धायते सर्वं बह्याण्डपरिभण्डटम वगष्टकेन देवेशि चते दिग्गजसंचयम्‌ तेनेयं करिण) प्रोक्ता मध्यमा हङ्खिनी भवेत दाङ्खिना त॒ यथा भद्र विशद्धा पापवर्जिता। सवदेवाप्रेया सा हि शान्तिसोमाग्यशोभिता ९॥ पथा वनस्पतिगता मध्यमा वागबरानने। ` चित्रिर्ण। वह्रौ देमि पह दोषमिनारिनी १० यस्याः फट वर।रोहे रोवराकतिमयं सद्‌ा रिवशकिमयं दवि प्रमिम(जजगच्रथष्‌ ११॥ तेष सर्वेष परथन्त जी पेष परमाश्रया परब्रह्मणे सटीना परा वाक्परमेभ्वरे १२॥ तां वृतां तत्र संपज्य समाधिकमसुमेः रोचिः तदङ्गेषु कठाः पृञ्य।; कमेण सरवन्दिति पठमिनी त॒ परा ज्ञेया दसस्वच्छविकीौतिनी। हसीदयेन पद्मं हि त्यक्त्वा संकोच्भद्रिजे १४

| इदम॑ ख. प्तक वर्वते

~ (= ~~ ~~~ ----~ ~ ~~ ----~-~ ~

ख. ततज्ञा ।२क. ग. स्त॒वेदुः ख. दान्तसरेभ्यश्ो०। ४कृ,ग, न्तं जौ" ख. शुभेः। £ क. ग, "दन्ते सुक .७ ख. "काशिना

[: ३बयोर्विशःपरखः] ्ञानाणवतन्नथ्‌ ११३

विकासयति सौभाग्यं तथा वस्तुविलासतः।

परा प्रकाङमायाति पदमिनीत्वमतो भवेत्‌ १५॥

तस्या देहे वर।राहे कटाः पन्यास्तु षाडङ

चितव्छटा सकव्छटा ज्ञान्टा संवि्छ्खा तथा १७॥

आल्मनस्तु कला जे धाश्चतस्ः परमश्वरि

विरागता मोक्षकला परभाणकला तथा १७॥

विद्याकलाचतष्केः विक्ञयं चन्तरात्मानि।

पिधा संताषता ततिः परबक्चप्रकाडाता १८

प्रमात्कल। ज्ञेयाः संदना: परवस्तनि

लेप्तिः इन्तिकला वाघकला व्याप्तिकृला परा १९॥

ज्ञानात्मनः कला ज्ञेयाश्वतस्रः परमेश्वरि

कलाः षोडश इव श्रीवियाणंष संस्थिताः २०॥

पोडराणा वह्मरूपा कलटपडरारूपिणी

आत्मा ज।्त्स्वरूपेण चंठक्यं रचयत्यमौ २१

अन्तरात्मा तत्व <पस्तप्‌। रूपश्च मिभेतः।

अत एव रजोरूपस्भारूषः परः रिवः २२॥

परमातमा हि पिर्चंवो ज्ञानात्मा त॒थया य॒तः।

एताः कल। वररोह ` तस्या ददे प्रकारयेव्‌ २३

तत्पदा जानं मखमपस्था वरानने

त्वेपदाय।निवाद्धाथः केचयमम्‌ कमण हिं २४॥

भोगस्त परमराने नाद्‌ वद्वमया भवेत्‌ |

नौदोदितं वराराहं विश्वं योनिनं सुरायः॥ २५

तत्रेव राक्तं सपृज्य स्वात्मलिङ्गं किवं यजेत्‌

परस्प्रप्रभावेन( ) बह्यनन्दरमा भवेत्‌ ॥>६॥

तं रम मनसा देति वहुजाञ्यागतं ` "प्रिये |

अभ्य।मर7न संयोन्य ततः श्रीचक्रमर्च॑येत्‌ २७॥

ब्रह्मानन्दमय ज्ञानं कथयामि वरानने

बद्धम ब्रह्मणस्तु क्षनजियः क्षात्रयस्तथा २८

१क. विषः सं" स. ठथः। ३५. "रूपो विज्ञेयः परमेश्वरि अ०। इति पाडा-

न्तरम्‌ ख. पर्वा ५4 ख. त्नाञ्स्थयायु इति प्राठान्तरम्‌ ।&ख हे परा ख. हि। योग ।८ स्र नदातृते। «ख, वं त्यजेः! १० ख. स्रेत्‌।

{1

११४५

ईभ्वरपराक्तं- [२४वतुदशः पेटः

वेर्यो वेरयः श्द्रो ष्द्रस्त परमेश्वारे। च।ण्डाला नव चाण्डालः पोल्कस्रो पौल्कसः ॥२९॥ सवं समं पिजानायात्परमात्मविनिश्वयात्‌ आकाङ्ञासतितं तीयं निम्नमागण गच्छति ३० आममध्यगतं सर्वं विष्ठामूत्रादिपूरितभ्‌ मृतगे(ग्वनमाजोरसर। दिसत न्वितम्‌ ३१ समस्तमपि दवेरि गङ्कासां भिटितं वथा

गङ्भममरंते ते देवार कालभयं नेव तिष्ठति ३२ पया सचिन्मये ज्ञाने समता सर्वजन्तुषु

सषद्रवेष गि\रेजे क्षमता नात संशयः ॥३द३॥

यथा सथप्रकार)ऽयं समववेन भ्रवतते।

उत्तमस्यापपं चान्यस्य तभः सषहरत क्षमात ३४ दाभयन्दुगधमजाणि चन्दनं चेवं कर्दमम्‌

अत एव महराने मन्ना सर्वस्मा पद्‌ ३५ सिद्धिस्ते (क्ञया श्रीगर।; कपया मिथि इ३द्‌॥

इति श्रीष१ज््नाणे नित५-4 ज्ञनदूतयजनविविन्‌।म वोिशः परदः ॥२३॥

अरं

चे

चेतरः परल;

ईश्वर उवा च--

दीक्षाविंधिं प्रवक्ष्यामि यन शिभ्यः सखी भवेत्‌ दयते सकट दवि गरव प्राणसंयत५({ १॥ धनर.नसवणाद्पट्वख्समच्चयम्‌

क्षये प्राप्रोति तद्धावन्नानापापसमुच्चय. २॥ तस्पादीक्षति नामास्याः सवेराख्लष सवते पापिने छपणायापि राठाय कप्टायच ३॥ +दीनायाऽऽचारष्रान्य।य मन््रद्रषपराय च। निन्दकाय मखाय ताथद्रेपपरायच॥४॥

चः ~= -- ~

+टद्रमध ख. षस्तक हर्यत

--~ ---- ~~~ ~~~ ~~ ~--~-~-~-~-~---- ~~~ नन ~~

९१क. त्मान नि" ख. रराश्वरु"। रख. यदा! स. मृतं तदेवाऽऽसीत्का° |

प्‌ ख. तद्‌ सं्रिनम" स. शलेनेव स, यथा।८ ख, स्तस्यैव |

[ २५११ विश; टः] ज्ञानाणंवतन्तरमू !

भक्तिहीनाय देवेरि देया मलिनाय च, दानक्ालाय भक्ताय साधवे तीथचेतमे ५॥ सन्ागवेर्विने ` चाथिदेवद्विजरनाय च। सवशाख्चार्थवेदार्थंज्ञानिने सवताय ।॥

दीक्षा देया वरारोहे अन्यथा ऽऽपत्तिभाग्मवेत्‌

भथ वक्ष्ये वराराह दक्षाकारणम॒त्तमप्‌ ७॥ मण्डपं वेदिकां छृत्वा पष्पवेतानमण्डितम्‌ दीपमालावलीरभ्यं नानाध्रूपसुभरूषितम्‌ सिन्दुररङ्गमालाि्मण्डितं चित्रचित्रितम्‌ वेदिकायां वरारोह कुड्मेनाथवा प्रिये सिन्दूररजमा वाऽपि विलिखेचक्रम॒त्तमप्‌ मरध्यचक्रं वरारोहे नवको णविराजितम्‌ १०॥ चतुरस्रं मं्टेख्य मवणकलरान्नव रोण्यताम्रादिरचितान्धृत्तिकारचितांश्च वा ११॥ जलपृणानिरोषाट्चान्स्वणरतन प्रपरितान

फलैः पुप्पेश्च सुमगान्सुगन्धेन चर्चितान्‌ १२॥ वरिन्याय्टके तचे वस॒क्ुम्भष प्जयेषु पूजयेत्‌ मध्यकम्भे वरारोहे श्रीविद्यां पर्तिषयत्‌ १६॥ कमं समस्तमभ्यर्य कृमार्यायचनं यजत्‌ सुवासिनीवद्यवन्दं योगिनो विविधानपि १४॥ तदृद्खनहवनं कुयात्स्वेषां तुप्तहेतवे ¦

+गरूः रिष्यमपानीय भक्तेनप्रभकल्मषम्‌ १५ प्राणानायम्य विधेषच्छुद्धपीठ निवेडय सरास्त्वामत्यादिमन््रश्िरण्टाभियुतः स्वयम १६॥ अभमिरिञचेच तन्म धिन तदेतत्कलरोद्केः परिधाप्य सवासोमिश्चन्दनाद्वकेप्य १७ वामतः परमेशान स्वासने पूजिते इाचिम्‌ सवराङ्गारवेषाड्यं शिष्य तत्रनिवेरायेत १८

इत आरभ्य वामतः परमेसानि इत्यन्ता ग्रन्थः पुस्तकं नास्ति.

¢, ~ (0

११५

क. साथिने ती।२ख. °> रक्ञेदेः ख. श्था पापभाः। क. "षस्य

क. प्र सषु"

१;६ इश्व्रप्रोक्तं- [ २४वतुर्विशः पटलः | पडध्वरूपं श्री चक्रं तस्य मूर्धनि विचिन्तयेत्‌ [>अभावे वृहच्छङ्न्खं जलेनाऽऽपु्ं स॒न्दरि १९॥ लास्तन्न समाराध्य देवीं मंपृज्य भचयेत्‌ || स्वदृश्चाऽऽलोकयेत्तं तु दृष्या दशि तु मेयेत्‌ २० आाज्ञासंक्रमणं कुयाद्यावन्निश्चलता भवेत्‌ नेश्वंलं राभवो वद्य. दन्याष्न्यविवर्जिततः २१ हान्य रिवमयं वस्त पुरूषः परमेश्वरि भङन्यं दाक्तिराया हि प्ररुतिः परमेश्वरि २२ राक्त्याधिक्ये रज स्थाल्यं संसागाच्छिवयोयेदा स्वप्नावस्था तदा ज्ञेया योगः शक्व्याधिकस्ततः ॥२३॥ शाक्तिर्जाय्रदिति ख्याता रिवो निश्चलता प्रिये सुषुप्तिरिति पन्घज्ञेः कथिता निश्चला यतः २४॥ गणचयं त॒ कथितं जा्रत्सच्वगणा प्रिये तमोगणा सुष्प्तिस्तु रिव निश्वलरूपिणी २५ रिवाधिंक्णादगरणातीतं वस्त॒ जानीहि सुन्दरि रिवरक्तिममायोगाच्छिवा।धेकयं यदा भवेत्‌ २६ तदा तुर्या विजानीायात्मवबन्धनिरृन्तनीय कटाः षोडरा देवेहि आत्मज्ञाने वयवस्थिताः २५८ श्री विद्यावीजसंरखीनाः लिष्यदेह प्रकारयेत्‌ यतुर्बिधा पोडराणा महाजिपुरमन्दरो २८ तद्ध्यानान्न मनःस्थरमन्भनीति निगदयते ब्रह्मज्ञाने मनः पक्षो त॒ष्णाचन्चुविटक्षितः २९॥ मकरत्पेन विकल्पेन पक्षाभ्यां चलः मदा माहमत्मरका(पश्च काधाटकारदुपदेः »५नद्धपिच्छमवलः छत्याङृत्यपदद्रयः समारवृक्ष द्वारी घनपुजादिमूककं ६३1 अविद्यावेस्तत निन्दास्तुतिशाखाखशोभिते अभिल्ाषस्फरत्पप्पभरिते पातकादिमिः ३२

>< धनाश्चहन्मन्गता ग्रन्थः पस्तक वतत

१ख. तु याजय) २क. लां नः क. न्यं श्च ५४५ क. जिंतम्‌ ज्युः। 4 ख, अ्रत्सष्षग्‌ क. पिकं गुणाः ख. (वैघनिः। ख. ` च्छबहलः

[२४बदर्षरः पटः] ्नानाणवतम्बय्‌ |

ककन

परणपूणं वरारोहे पापपुण्यफलाग्विते

तत दाखाहय स्थल श्र॒तदषाभधः स्थतः ३३

पाक्षण समाक्रम्य ज्ञानपारोन पारायत्‌ |

पक्षखलारता नित्य कटाक्षः श्रीगरोा. प्रिये ३४

तेन पक्षद्रयं छिन्नं यदा मवति निश्चयात्‌

तदा ममृन्मनोभत उन्मखो निश्वयात्मिये ३५॥

सवसकल्षरषहिता कला समप्तदरी मवत्‌

उन्मना नाम तस्या हि मवपाशानिरुन्तन-{ ३४ उन्मन्या महितो योगी योगी नोन्भनी प्रा

यथा कपृरगो दीपोन दपि पृनः उाक्ली ३७

अत एव महेशानि दृष्ट्या मंकपणं यजेत्‌ '

तत्वमस्यादिवाक्यन प्श्चाद्राचं हि याजयत्‌ ३८

आदावकथ्यमंयोज्पं स्पक्नव सुलाचने।

स्पशोः स्पश इकाऽऽमाति श्रीगरोः करमेभवः ३९

स्परान धातवः मयो लोहादययाः सुरवन्दिते

सुवर्णतां प्राप्य सेव विरिष्टाभरणाम्विताः ४०

करमस्परास्तु देवेशि प्रपश्चमलिनादिकम्‌

हत्वं नारायित्वा हि स॒वणत्वे करोति हि ४१॥

करे पष्पफलान्करत्वा बह्यरन्ध्रे करं क्षिपेत्‌

तस्पाद्रद्यत्वमवामीति वाक्याथः कराद्धवेत्‌ ४२॥

अनिवाच्योपदेङोऽयं स्पक्नाद्रद्यरन्ध्रके

बह्यरनध्रे सहस्रारे कपरधवलो गुरूः ४३

वराभयकरा नित्यो बह्मरूपी सदाऽनघः

जागतिं परमेशानि निजस्थानप्रकाङकः ४९

परश्वात्षट्‌ चकविज्ञानं रिष्याय प्रतिबोधयेत्‌

आधारं स्वणवर्णं चतरदटस॒शोभितम्‌ ४५

वादिसान्तैश्चतुषर्णेस्तप्तहेमममप्रभेः

गणेहासहितं विद्धि स्वाधिष्ठानं ततः प्रिये ४६

११७

क. रानुत्‌ २ख. न्तनाौ।उ ३ख नीपरः। यः स. राच हि।

५4 क. धावतः स" 1 ख. श्वत्साऽहमिति ध्यानं सि" घ, णतु च?। म्र, “गदते”

१९८

= 4 तवै दृश्व्रप्रक्त- [२१चतुरवैशः परः|

हनद्रगोपप्रतीकारं स्फुरद्विद्रमसंनिभेः ¦ वादिलान्तेः स्फरद्र्णेबह्चणा मण्डितं प्रिये ४७ मीलवर्णे ततीयं !हे मणिप्रं दरारकम्‌ विद्युत्पु्प्रमावर्णडादिफान्तश्च मण्डितम्‌ ४८ गदाधरहारं प्रोढ चतुर्थं छृणु सनते ण्ङ्गिभं द्वादशारं कादिठान्तः सुलोचन ;। ४९॥ विस्फलिङ्गप्रमेवंणः रिवेन युत प्रिये विशद्धचक्रं देवार धरभ्रवणं कलास्रकप्र ५० स्वरेमाणिक्यसंकारोमंण्डितं परमश्वारे जीवात्पनाऽधिष्ठितं हि तज्जानोहि तदन्ततः ५१ आज्ञाचकं पहक्षानि विद्यव्काटिममप्रमप द्विदलं हक्षवणोभ्यां शुखाभ्यां परिमण्डितम्‌ ५२॥ परमात्मस्वरूपाटचं नादरूपं हिं सप्तमम्‌ , नादो विलोनो यस्था तस्माद्रह्य तदुच्यते ५३ देहेऽक्षराण देवरो नादं एवा कारणम्‌ नादः पवनसयागाच्करण्डालन्या यता यदा ५९४ प्रस्नः पर“ रानि षट्‌चक्राणां दषु सः प्चाशाद्णरूपत्व प्राप्तवान्सुरवन्दित ५५ अर्व्यैक्तरूपता प्राप्ता उदात्तादिस्वरः कमात्‌ एवं सवन्ञतां तस्म दयाच्छष्याय मटृगुरूः ५; रिष्यस्तदा श्रीगरास्तु पृजां कयात्सलक्षणाम्‌ रत्नाभरणरहामाटयां पद्रवखधनान्वताम ५५७ गजाश्वमहितां भद्र महिषीगाममान्विता प। क्षज्राममहारामरभ्यां चेटीरातान्विताप्‌ ५८ सुवणरदिमभरितां कस्तूरी चन्द्र चन्दनाम्‌ गर सताष्य विधिव्प्रसादं तच्वसंय॒तप्र ५९ गहलीयाच्छिष्यवेथस्त गरुस्तस्मा अनन्तरम वालं प्रकारयेत्कण दक्षिणे ततः परम॒ `:

ख. हरो? 1 २ख. 'दिडान्तेः।३क.ग प्प्रभाद्िव्येः शिः। ख. हि जानी। ख. `दुनन्तरम्‌ & सरः प।७ख. “व्यक्तः स्वरताप्राप्तउ ।८ ख. दत्छा रिष्याः ख, रणराशिमः १० गृहीत्वा रिः ११ ख. चवणप्तु। १२ ख, "णा तदनः

[२४वतुकैश; पठः] ज्ञानाणवतन्त्रू

|

पश्चसिंहासनगता केयाः पश्चात्कारायेत्‌

ततो रहस्यं परमं पहािपुरसन्दर्खीम्‌ &१) प्रकारायेदक्षके परबद्यमयीं प्रिये : सयंसोम(ग्यजननी मोगमोक्षफलप्रदाम्‌ &२ श्रीविद्यां षाडराण। त॒ बद्यानन्दस्फरत्कलाम्‌

प्रक।डाय देवरौ सवस्वामिव सुत्त ६३ वेदराख्रपराणभपष्‌ यानटेष्वपि सजत

गुप्ता श्रीषोडकज्ञाणय निधानानव सस्भरेत ६४ सहोदराय सवस्वप्राणदाय।(दे बन्धवे

राज्ञ रान्यप्रदाय।(प पतनाय प्राणदाय ६५॥ नदय १।उा५५ दय स्तस्वमद्भिजे। सपच्रदारसाहितं परो कथयन ६६

देया षाडराण हि प्रणैः कण्ठगतैरपि गापितव्या म॑हाविया स्व।निरेव पार्वति &७ उदके ठकवणं ठीन्‌ थथा भवाते रटे

मना भवति वे लान पाद्या: श्रीगरोः प्रिये ६&८ तदा देया महावा सपया पड्लाक्षरी

अक्षरैः सहिता वाऽपि निरक्षरतया स्थिता ६९॥ अकारी नीलिम, दपि च्रान्त्यां इृषाद्रे यथा| अक्षराणि तथ। सन्ति भीपिद्यायां सुरेश्वरि ७० पोडराण। न्ङूप। जाना परमेश्वरि

यथा रत्नमये दाये कन्मठं नैव विद्यते" ७१ वियायां तथ।ऽन्यक्तव्यक्तता 4रवन्दिते' |

द्यायस्य कस्य दय(लसाणाप्रेयाय ७२ छताऽ [२२।ब। क्थ प्रवदेदरिकोत्तमः पोडराण। मह्‌(वियां दय द्रद्यरूपिभीम्‌ ७६ एक(च्चारण दवारि वाजपेयस्य कोटयः। अभ्वमेधसह& त॒ तल नाऽऽयाति सर्वदा ७%

१०क, ग, "रथार्स्मीति षाक्य स्र प्र" ¦ ११ ख, 'हुस्राणे तच्वन्ञानं स्रमाचसेतु ए)

११९

सख. ° स्मर। २८. सन्श प्राः कृ. ध्यं कृ, स्स्वापिव अद्धि क. °ति स्ट & क. "न्त्या पषठोद्‌ ` ख. अेः। ख. श्या देषि ष्यक्तता ची "था देव वर्णता ब“ इसि पाठान्तरम्‌ ख. (ते एक।स्चारंण देवेक्षि द|

१२५ द्वरप्रक्त- (२४चतु षर १२ट]

एकोच्चारण द्वेरि प्रादक्षिण्यं भवो भवेत्‌ धेनूनां कपिलानां हि दत्ता येः कैटिकोटयः ७५ एकोच्चारेण देवेशि तलां नाऽऽयाति सर्वदा अर्धाद्ये पृण्यतिथो हेमभारसहस्यकम्‌ ७६ तलापृरूषका।स्चस्तु तलां नाऽभयानि षाडज्ीम्‌। यदा यद्रण्यंते वस्तु तदा सर्वं निरामयम्‌ ७७ तथां ज्ञया महाविद्या षोडशा्णां वरानने प्रमात्मस्वरूपेयं विश्वस्पन्दनरूपिणा ७८ श्वासोच्छवासतया देवि षटरातान्येकविशतिः। सहश्णे दिवा रचो हंसःरशब्द्‌जपा भवेत्‌ ७९ स्यन्द्‌नत्वेन संकटं व्याप्य तिष्ठति सर्वतः आत्मत्नाजपा ज्ञेया सतक्षमस्वरूपिणी ८० निरस्नस्वरूपा निराभामतस्वरूपरिणी अतनत्वतनत्वाभ्या सक्ष्मत्वेन वरानने भवोधापादननापि मण्डिता वहनिजायया

पडङ्ञैः रोमितां दृषा हंसेनेव प्रपजिताम्‌ ८२ अव्यक्तरूपगाय।छन्द्‌वक्ञां वरानने साक्ष(त्परमहंसाभां देवतां परमेश्वरीम्‌ ८६ भीवियां व्यापिक। विद्धि परन्योतिःस्वरूपिणीम्‌ आत्मस्व^पटिङ्गं हि मायगेहगतं म्रिये <# श्रद्धातरङ्गिणानारक्षाितं मववन्द्नम्‌ स॒मनोभण्डितं वाऽपि संमाधिकशुमेषरप्‌ ८५ लानाङ्गरे प्रपश्चाख्य प्रप दीपं चं चेन्भय, आलतत सवेन सवनवद्यम्‌ ण्डतम्‌ ८& विष्प्रपञ्चं निरमा केवट बद्मसत्फलमप्‌ १ाडराणा परा वेया शावयरमिधीयते ८७ शक पक्षे इाभदिने राभवारे वरानने

मन्नाद्ारम्भणं ऊृयादय्रहणे चन्द्रसर्ययोः ८८

| शि 1

१. थाच्यम रस॒ उच्छसनिःश्वासत°। ख. प्रचोदयादः। ल. ण्डितांवः।५क. भ. "रूपा गा।६ ख. रूपि" ख. न्तं भाववन्द्निम्‌ | £ जर चुमााक्तप्रू।न्स्र पं, न्म &।त पाठन्तरम्‌

[२५अदिशः पटठः] = कानारणवतन्बष १२५

न्‌ बारभासदोषा हि भ्रहणे चन्द्रसूययोः।

व्दिंभ्' सर्वदेवेश दोनमेवं इमे दिनि ८९॥

केरे" ¶ै निष्फलं हेये नीरजायतलोचने

शशास क्षेभलामं ज्येष्ठे मरणं ध्टवम्‌ ९०

आषहे बन्धना भावणे रतायुषम्‌

क्षयो भाद्रपदे मासि आश्विने रतनस्तपद्ः ९१

काति मबेष्टु््मीममं सीषं धनं महद्‌

दौ तु संमवेक्हशो पापे संपतिरुततमा ९२॥

क, खाने सवकायांणि मासानां फलमीदशम्‌

शिष्यस्य प्रथमार्णं एह गहीत्वा सुन्दरि भिये ९३॥

माष संकल्पयेहेषि परनोह स्थिरवुद्धये

भ्रीवियां हदये" तस्य न्यसेदव्यक्तरूपि्णाम्‌ ९४

भदियाक्षरपद्धिस्तु परब्रह्मणि चिन्मयी

उदके लवणं छीनं यथा तिष्ठाति पावंति ९५

तस्माद्रष्ममयीं विद्धि सर्व्ाश्ेष योभजिताम्‌ ९६ इति भीषस्हानाणेदे नित्यादन्ये दाक्षािषिनम चतुः पटवः ॥२५॥

अथ पञ्चविशः पटटः।

ईश्वर उपचय पविच्नारोपणं वक्ष्ये ाधकनां हिताय च। दर्वभाजहृता परजा सफला भवति ध्रुवम्‌ तस्मालदिभिपूजा हि कव्या सिद्धिहेतवे आरम्य मिथनाकं हि वृष्ठासक्छन्तिमासकप्‌ २॥ अतिरभ्या महापृजा पविज्राणां सुरेश्वरि पक्षदयेऽपि पूजा स्याष्यतुभ्यामष्टमीदिने भृद्यां वा चतुर्दश्यां पवित्रारोपणं यजे सोवर्णरोष्यतान्राणां धरषषमषूत्रणि कारयेत

_ --~ ----~- ~~ ~--- ------

हह. वे दे"।२९. कामनंवा स॒” ।३स, शरऽनिषटफटं। ल. “त पुष्ये सड्टा पेणा मा*।५ क. "नोऽियतिवृव & क, ये न्यस्य ७स, “नमर्याम्‌ | ° क. "जा निण्फला- |

२२ द्वरप्रोक्तं- [२५पच्चविंशः १९८]

कापौससंभवान्येव पटृटसम॒जसमद्धवम्‌

जभ्‌ रीसञसमृतं पद्मवल+ लस्षंभवमर ५॥ द्भ॑मुअरणाईमृतं पवित्राय प्रकल्पयेत्‌ प्रणवश्वन्द्रमा व!दहिबष्ला नागो ग्रहो रविः ६॥ ` साम्बाख्यः सर्वदेवश्च नवतन्त॒षु पूजयेत्‌ ` हारामन््रणाभिमन्त्य हन्मन्नेण बतः प्रप ७॥ ्रक्षाटथत्ततोऽभयुक्ष्याख्रमन्बणं देशिकः अवरुध्य नेत्रेण अयत कवचन हि

र। चनाकरूकमाभ्या रक्तचन्दन चन्दनैः| कस्त॒रीघसणायेश्च कपृरेनं (नां) गरैरपि॥ ९॥ ` गेगिकाये(पचिनं तत्कारथत्समनोहरम्‌

मरलमन्बेण चाभ्युक्ष्य स्थापपर््‌। कोणके १०॥ पवेचयृन्दं सकट षडजनेस्त्‌ पाविजितम्‌

त्वा द१॥रो पृतस्मिन्दिविरे सद्य एव वा ११॥ अत्र; चननेवघ्ूनच्रण टप्र्तः)

उत्तमं तत्पवेनं हि तदप मध्यमं स्मरतत ॥१२॥ तस्माप्यम कनिष्ठं स्याचिविर्धं कथितं पिषे। आवव।मन्वटाया यवा'चस्तायं सुव्रते १६३ चतर) भनस्तेच प्रप नितन्ञिप्य दरिक;।

पद्‌ 411" पविज्राणि पञचम्रतस्तभच्येः १४ रवचितान्यमटले. परलेः सवे(षधीगणेः |

नववखय^ नाय सम्यगाच्छदय सवते ५५॥

दवि कम्भ प्रपि्ठाप्य पू चामीकरादिभिः। दवीमवाद्य तत्कम्मे मलभन्त्रेण पूजयेत्‌ १६ ततः कमं समभ्यच्य पवित्रपणमारमेत्‌। श्ररियया पवित्राणि गरोनाम्ना देशिकः १७ पवित गरवे दयात्सर्वभ्यस्तद्नन्तरपू गररुम्यच्िविधेम्यश्च पवित्राण्यपयेत्ततः १८

-- ~ ~ -- ~~ + +~

ख. "वान्यतव्रप"।२ख. वेः सद्यः सवेदेषेश्ि ख. भभयुक्ष्य शाश्च" ख. णद"।५३. नभसे क, वित्र तुप स्र. देवीकुः। ८क.णचं पिकाद्‌ि ९४, “वियाग्राः

[२६१द्‌विशः प्टेटः) क्षानाणंवतंन्ध^ | १२६

तिथिनित्यागणायाथ पविजारोपणे यजेत्‌ नवचक्रास्थितायाथ चक्रेीनवकाय चं १९॥ रदिमवृन्दाय देवाश प्रत्येकं मावपर्वेकप्‌ पविन्रकं समप्यांय गंरून्संतोषयेस्िये २० स्वर्णालंकारवदचेश्च नानाधनसमुचयेः। तत््सादुं पवित्रे धारयेचद्नन्तरम्‌ २१॥ तद्द्कहोभं निर्वैत्यं पविन्रेण समच॑येत्‌ कमारीपूजनं कयत्तितः सवासिनगिणम्‌ २२॥ योगिन्यो योगिनश्रेव बाह्यणा विषेधा गणाः। पुञ्या हि परमेरानं यदि (दी) च्छेत्सिद्धिमात्मनः ॥२३॥ हति भाीभज्ज्ञानाणवे ।नेत्यातने श्रीविद्या१६रोपणविधिना।म पञ्चविंशः पररः २५ अथ शविशः पटलः ईश्वर उवाव- द्मनारोपणं वक्ष्ये साधकानां हिताय च। संवत्स्ररृता पजा येन पृण। भवेप्मिये तपोभङ्गाय मदनो मम रोलभवे यदा| मस्माभवत्तदा परली रतिः प्रीतिश्च दुःखिते॥२॥ तन्नेजवारिसंमूता दमनस्य लत। भवेत्‌ तत्सोरभ्यं सोमाग्यं महदास्ीत्सलोचने ३॥ तेन संत्टसहदा वरो दत्तो मया प्रिये। रत्ये प्रीतये तस्मात्त मद्नः प्रकटीरतः॥ द्मनेन यो मन्न वषमध्ये पूजयेत्‌ तस्य सावर्रा पूजा मदनाय भविष्यति इति तस्मे वरो दत्तो मयेव सुरवन्दित तस्मादमनपजा हि कतंन्या। वीरवम्दिते & ` क. ल. तस्मिन्वन्वा"। ल. गरु संतो" ल. वाहिनीः क. च्च ` पदुना° सर. 'हदयाद्रये

१२४ र्वरप्ाक्त- [२६१द्‌विशः ८३]

अन्यथा तत्फलं वर्षशतं कामाय जायते

समृलं दमनं देवि स्थापयेस्पाज्रके बरे

दृभनं नवधा कुयत्पुजयेत्तदनन्तरम्‌ आनन्देश्बरबीजेन ततो भिन्नेन सुन्दरि अनन्देश्वरबीजेन नवधा भिन्दुना स॒ह नप्रकारमिन्ाङ्गः दमने पृजपेत्कमात्‌ अघोरविथया पश्चादमिषिच्य तमेव हि

पर्वोक्तया दक्षिणस्यां दिशि सिंहास्नोक्तया १० अखेण रक्षणं कुयात्कवचेन ततः परम्‌

बद्ध्वा त्रिदालमृद्रां तु भ्ामयेद्‌मनोपरि ११॥

ये त्रे सितचतुदर्यां दमनारोपणं भवेत्‌ उद्धरेद्ख्लमन्बेण श्ये ठेपयेतू १२ श्रीखण्डघम्णेन्द्ायेरधिवासं कारयेत्‌

प्रथमे दिवसे कूर्यादधिवासनम्रत्तमप्‌ १३॥ सथो वासनं वाऽपि बर्षपूजास॒सिद्धये

प्रातः फाठे चतुदंश्यां नित्यार्चानन्तरं ततः १४ नधकोण विरच्याथ सिन्दूरेण महाभ्रमम। कलरान्नव संस्थाप्य हेमरत्नादिपूरितान्‌ १५ एकं वा कलद रम्यं स्थापयदेशिकोत्तमः।

क्षतो मण्डलं त्वा कङ्कमायेर्विंचिश्रितम्‌ १६ अज्ञोकतशूपारे ( लि ) ख्य भिकोणं मण्डलं लिखेत्‌ हन्पध्ये पूजयेत्कामं तरुणं चारुणप्रमम १७ रक्तषच्रं रक्तमूषं वामदक्षिणनोः प्रिये श्तिप्रीतिबिोमाढ्चं पचबाणं पनरधरम्‌ १८ धर्षम्तसहितं कामे कदम्बवनमध्यगम्‌

भष््रेणानेन तं कमि पजयेस्तिद्धिहेतषे १९॥ धारमवं भुवनेरानीं भियं कामस्मके च। कामय नम आिषय विदेय नववर्णिनी ९०॥ काभगीजतरये चोक्त्वा फरेपात्मकमस्यरेत्‌

रत्यै नमश्चाष्टबर्णां रतिषिथा वरानने २१॥

ख. "वरीवी"। ङ्ग भवनं ख. "जाथंसि। क. य॑ रुद्रः |

[दबः पट्टः] = वञानागैवनन्तम १२५

६१ श्रीभस्त्‌ताणवे नित्यानने दृवीषधरसवद्‌ ती

कृ.

प्रीर्ति वदेद्रतिस्थनि प्रातिभन््राऽवणंकरः। गोरर्यामे रतिप्रीती कमेण मणिमृषण २२ पञ्मताम्बृलहस्त रक्तवश्रविगमिने दिव्याभरणमृपे पृष्पदामविगाजिते २६ वामदृक्षिणयोध्यात्वा कामस्य तदनन्तरम्‌ वसन्ते पुजयेश्वात्कद्म्बवनपध्यगप २४ गोरवर्ण वामहस्ते सुधापूणंधटान्वितप्‌ दक्षहस्तेन दधतं नानपुष्पमपृच्चयप ९५॥ माङ कामं प्रप्ञ्याय प्रपद्रीपादि दृश्यत्‌

दमन पूजितः काम. सदकार््राणि माघधत २९ तेन सम्यक्प्रपर्याथ पटामिप्रसुन्द्रीम्‌

कम समचयतसम्यकमारीमाजयदवुधः २४॥ सुवासिनीश्च मंपरन्य वागिर्नागणपचयन बराद्मणा्मारपज्याथ नानादरानमानयथान २८ तदृङ्गहवनात्पश्चावृगरं गत्नादिभषणः। स्वणभारसटम्रश्च दिव्यवख्मनोरमः॥२९॥ पुजयित्वा तता दवि पएणाद्ानिमथाच्चरत्‌ अनेन विधिना देवि दमनागेपणं यजन ६२ तस्थ मावत्मर प्रजा मफदा शोटमभव ४१ ५14 १11414५114 1 पृट्विजः पच्दः॥ ८५

ए. ए, ति १),

५५] लपेदं त्ानाणवतन्तरप्‌ |

{. किष्वण्य 7 ,

©

निमावध्व(णिकि। | ।, (1१1 414 | | ,२।९।

अथ ज्ञानाणंवतन्स्य संज्ञापञ्रकम्‌ | क. इति सेक्ञितम्‌--आनन्दाश्रमस्थम्‌ | नि @

पि सज्ञतम्‌--आनन्दाश्रमस्थम्‌ अस्य टेखनकाटलः इहाकः १६६२ समापमिदं सज्ञापन्नकम्‌

मी 1

# ~~~ ~ ~ ---* ~ -~~~----~~ ~~ -~-- ~---- -- ~~ ---~-------- ----~ ~~~ - ~~~ ~~~