आनन्दाश्रमर्सस्कतयन्थावखिः

^ ^~~^~-~~ ~~~ --\~+--- +~ ~+“ -+-~ ^ ^+" ~ ^ (^

यन्थाङ्ः ७० श्रीधराचायंविरचितः स्प्ठत्यथसारः

त्रे शा० सं रा० रा० वेदययोपाह्वि रङ्नाथशा- सिभिः संडो पितः

सख

हरि नारायण अपरे इत्यनेन पुण्याख्यपत्तने

आनन्दाथमसद्रणास्ये

आयसाक्षरैर्मुद पित्वा

प्रकाशितः

शारिवाष्टनङकाब्दाः १८३४ सिस्ताब्दाः १९.१२

( अस्य स््वैऽधिकारा राजङ्षासनानुसारेण स्वायत्तीकृताः 9

मूल्यमाणकदृशकाधेको रूपकः (०१८१०)

आदर्शपुस्तकोट्ेखपनिका

अस्य स्पृत्यर्थसारारूययन्थस्य पुश्तकानि येः परदितेकपरतया संशो- धनार्थं दत्तानि तेषां नामादीनि पुस्तकानां संज्ञाश्च कृतज्ञतया प्रद्‌ हयन्ते-- (क.) इति सं्ितम्‌--यवतमा् निवासिनां डाक्टर नरहरगोपाठ सरदे- साहं इत्येतेषाम्‌ ख.) इति संक्तितम्‌--पुण्यपत्तन निवासिनां रा०रा० गंगाधर कृष्ण आपटे इत्येतेषाम्‌ (ग.) इति संज्ञितम्‌ नंदुरवारानिवाकिनां वे० शा० बाट्टकश्ाख्ी इव्येते- धाम्‌ (घ.) इति पंत्नितम्‌-- सरेडनिकासिनां रा० रा० नागूमाऊ वकील इत्येते. षाम्‌ अस्य टेखनकालः राके १७०९ प्रवद्गनामस- वत्सरः

समापेयभादशंपृस्तकोद्धेखपातरैका

अथ स्मृत्यथसारविषयानक्रमणिका

कामा ००००-@

*~ -------- ---*+^---~ -- --------~ ------~ ---~ -

विषयाः मङ्गलम्‌ परिमषा युगधमांः तच संस्काराः तत्कालातिक्रमे प्रायश्चित्तम्‌. अथोपनयनम्‌ पण्ठादिसिंस्कारविधिः गंणपुत्रपरिगणनम्‌

अथ यज्ञोपवीतविधेः अनजिनादिविधिः ... जह्यचारिधर्माः

उपाकमं

तव्काटविधिः अध्ययनप्रारम्भः अभिषादनविधिः ... अथानध्याया वक्ष्यन्ते

तत्र युगादिमन्वादिपरिग-

णनम्‌

अथोत्स्जनम्‌ ततकालविषिः

अथ विवाहः

विवाहमेदाः दसकन्याहरणम्‌ परिवेदाद्यदूषणम्‌ ... मूधावसिक्तादिसंज्ञा

विवाहात्परं गृहस्थस्याथिहो

घदुशं पौणंमासादिविशे-

| पधर्माः ... ... ...

पष्राङ्काः।| विष्रयाः

|अथ गोत्रप्रवरनिर्णयः ,) विवाहे कन्तो कर्तव्यम्‌ ... विवाहे सूतकाभावः | भथाऽऽहिकम्‌ » मूताद्युत्सगविषिः ... अथ शोचविधिः ... अथाऽऽचमनपिधिः „| अथाऽऽचमननिमित्तानि ... + यज्ञो पवीतनाशे क्त्यम्‌ . अथाऽऽचमनापवादः अथ दन्तधावनविधिः ) | अथ प्रानविपिः „) मध्याह्घ्नाने विशेषः ... ») | अथ व्रह्मयज्ञतपणविधपिः ... ५। तिलतपणनिषेधः वृद्धा सत्यां तन्मासे तिटत- पणनिपेधः ९. यमतपणम्‌ ... अथास्यङ्घ्नविधेः )) भाजनादूं तैलानुज्ञा सर्वदा अथ संध्याविधिः ... अथ होमवषिधिः ») प्रतिनिधिषिचारः ... हविष्यदरव्यम्‌ अथ समिधः

अथ दमविधिः

अथ बर्हिः ... १४ अथेध्पः

पृष्टदराः १४

१५

११

१८

रमत्यथसारविपयानुक्रेमणिका

विषयाः

अथ घुगादिः आपद्धोमपक्षाः अथ देवताचनविधिः अथ माध्याह्धिकम्‌ अथ बह्मयज्ञः

अथ देवयज्ञः

अथ बलिहरणम्‌ .... अथ पितुयज्ञः ... अथ श्राद्धविधिः ... अथ धाद्धकालः ... अथ मोज्यत्राहमणाः

अथ निषिद्धा बाह्यणाः ...

पावणश्राद्धमुच्यतें

देवम्‌

अथ पेच्यम्‌...

अथ हविष्याणि

अथाहविष्याणि प्यभ्राद्धम्‌

अथ बद्धश्राद्धम्‌

अथेकोष्धिषटम्‌

अथ सपिण्डीकरणम्‌

श्राद्ध सिथः स्परे

मातुस पिण्डीकरणम्‌

अन्वारोहण तु विशेषः

विदण्डिश्रद्धम्‌

सद्परेतश्राद्धम्‌

आहिताथि्राद्धम्‌

पिद्योभताह्ये धाद्धक्रमः

मर॒ताहेक्ये सह दहने अपरपक्षश्राद्धम्‌ नित्यश्राद्धम्‌

„, पिण्डदानविधिः

५२ जमभ्राद्म्‌

४४ संकल्पविधानम्‌

४५ हमभ्राद्धम्‌

४६ अथ श्राद्धकालविधिः

„,| अथ खण्डतिधिषूच्यते

१५७[मृताहाज्ञाने. -. |य॒गादिमन्वादिनिणयः

४८ अथ सक्रान्तनिणयः ।अथ पर्वनिर्णयः अथकादङ्ञीनिर्णयः

४९ अथ तिथ्यन्तर निर्णयः

„> अथ मटमासनिणयः

५० अथ मक्ष्यामक्ष्यविषिः

५१ अथ भोजनविधिः

५२ यहणे भोजननिपेधः

«३ शयनावेधिः. .

५६ अथ द्रव्यचुद्धिः

उपह तिकारणगणनम्‌

,, सौ वर्णरीप्यतःग्राणां शुद्धिः

५७, कास्यादश्ुद्धिः

५८ | सुकसुवादिशुद्धः ... ») मृन्मयपान्रश्यद्धिः ... ;; वखशुद्धिः

५० धान्यशुद्धिः

„, पुस्तकश्ुद्धिः

|

|मृतलश् द्ध „; प्रतिमाश्चद्धिः

११। नट दु (म ०० ६० अचद्यु+ ... *..

»; मृचमातुणकाष्टादिश्ुद्धिः

समरत्यथंसारविपयानुफमणिका

7

वषया वुतादिश॒द्धिः अथ शरीरशुद्धिः अस्पररयस्परशने शुद्धिः अथाशोचविधिः शिशचुमृताशोचम्‌ .... जलदानम्‌ .... दुरमरणे प्रायशित्तम्‌ पाखण्ड्यादिसंस्कारः अथ नारायणबलिः सपंहते विशेषः , चण्डालादिहत प्रायश्चित्तम्‌. आशौचे कर्मानुज्ञा.-.. ज्वरितरजस्वलाश्युद्धिः आतुरन्नानम्‌ सूतिकादाहः रजस्वलादाहः अतीता्ञीचम्‌ देशान्तरमताश्ोचम्‌ देशान्तरनिणयः आश्ौचनिर्णयः एकदिनेऽनेकमतो ... अन्वारोहणविधिः चितिध्र्टायाः प्रायश्चित्तम्‌ पिण्डादिदानेऽधिकारिणः अथ भ्राद्धूक्रमः अथ संन्यासविधिः अथ परिवाजकसस्कार- बिधिः

अथ संन्यासिनां दहन विधेः

अथ प्रायधित्तान्युच्यन्ते... तत्र॒ कर्मविपाकः...

पृषटरादाः , मिषयाः

,, | अथ महापातकिनः अथानुपातकानिं ।अय छरापानसमानि अथ सवर्णस्तेयसमानि अथ गुरुतत्पगसमानि अथोपपातक्रानि ... अथ जातिभ्रंशकराणि अथ संकरीकरणानिं अथापाच्ीकर्णानि .-. अथ मलिनीकरणानि महापातक्षप्रायश्चिसम्‌ अथ निदेशः अथ सुरापानप्रायश्चित्तम्‌ अथ मद्पानप्रायाश्चित्तम्‌ .... अथ सुवर्णस्तेयप्रायधथित्तम्‌. सुवणटक्षणम्‌ अथ गरूतट्पगप्रायाश्चत्तम्‌ अथातिपातक्रा्ुपातकप्राय- ध्वचम्‌ अथ महापातकिसंसाभप्राय- श्चित्तम्‌ .... अथोपपातकम्रायाश्वततान्यु-, च्यन्ते ,, | गोहत्याप्रायाश्चत्तम्‌ अथ ब्रात्यादं प्रायाश्चत्तम्‌. अथ स्तेये प्रायाश्चेत्तम्‌ ~. अथ कणानपाकरणे प्राय श्चित्तम्‌ .-., {~ | अनाहिताथिप्रायधित्तम्‌ ... पण्यापण्यबिक्रयप्रायश्चित्तम्‌

००० 9०००

„; अथ परिवेदने प्रायश्चित्तम्‌.

------------ -----

प्रहा ©९9

११

+~ १०९

2 3 2)

22 १०६ 2 [4 ०\9 0 2

१०९

क.

(|,

* ११२९

११४

= ११५

१) ११

११६

स्मव्यथसारविपयानुक्रमणिका

पिषयाः।

पारदा प्रायधित्तम्‌ परिवित्तः प्रायाश्चत्तम्‌ अथ स्ीशृद्विटृक्षत्रवपे प्रायश्चित्तम्‌ अन्यहिसाप्रायाश्चत्तम्‌ अथ स्रीवये किचिदादिटक्षणम्‌ माजारादिप्राणिववेप्रायश्चि- अथ वक्षच्छेदनप्रायश्चित्तम्‌. अथ श्वमाजररादिदेषु प्राय- भित्तम्‌ श्वाददृ्टरजस्वटाप्रायाश्चि- व्रणे क्रमिजनने प्रायश्चित्तम्‌ निन्दितार्थोपजीवने प्राय. शित्तम्‌ ... नास्तिके प्रायश्चित्तम्‌ अथ बह्यटोपे प्रायश्चित्त, सन्यासिनः सखसङ्क प्रायध्ि- तम्‌ .... वा संन्यासिना गहस्थत्वे प्राय- श्चित्तम्‌ .... अना्ञकनिवृत्तौ प्रायधित्तम्‌ उपनयनोत्तरं यज्ञोपदीतनाके प्रायश्चित्तम्‌ क्रष्णाजनादिलोपे प्रायध्ि- ज, ~ विषमे परेषणाच्छिप्यमृताोप्रा- यश्चित्तम्‌...

ृ्रादूः। मृतकाध्यापनाद्‌। प्रायश्चित्तम्‌

५.१५.

२०

-------------*---~

विषयाः

वान ~

रजस्वलानां चण्डालस्पशने

रजस्वलायाः श्वादिस्पशने प्रायश्चित्तम्‌

व्रतस्थाया रजोहष्टो

रजस्वलाधमाः

अथ सुतानां विक्रये

अथावाज्ययाजने

१२१।

पित्तुमाच्रादित्यागे ...

कन्यादूषणे...

वरतलोपे प्रायाश्वेत्तम्‌

१२२ , अथायव्पाग

अभोज्यान्नमोजने

ही नयानिनिषेवणे

अनाभ्रमित्वे

परपाकरुचिसे

अथासस्रतिग्रहे

अभक्ष्यभक्षणे

भावदुष्टभक्षणे

अथ जातिदुष्टषु

„, |अथाशुचिसस्पृष्टमक्षणे '

,; |अथाश्ुचिद्रभ्यसंस्पृष्टमक्षणे

अथ भावदुष्टमक्षणे

अथ कालदुष्टमक्षणे

अथ गुणदुटश्ुक्ता दिमक्षणे

); [अथ हस्तदानादिक्रियादु्ट-

भाज्यमोजने ... ...

अथ श्राद्धमोजने ... ..

९५

११

११

प्रष्रादूाः ); मिश्याभिज्ंसने प्रायध्ित्तम्‌ » [अथ रजस्वलानां परस्परस्प-

११

१२४

*: - ६९९

१.९

१६९

११

स्पृत्यर्थसारमिषयानुकरमाणिका परिय्रहाद्युचिदुष्टमोजने ... १३८ अथ चान्द्रायणसाधारण- जातशरृताशोचान्नमोजने ..- १३९| धर्माः ... .- „^ १४८ अथ जातिभ्रंशकरादिप्राय- अथ प्रत्यान्नायो वक्ष्यते ... १४९

धित्तम्‌ ... ~ --- १४०|अथ कृच्छरस्थाने तीर्थप्रत्या- अथ प्रकीणंप्रायश्चित्तम्‌ ... , | च्नायो वक्ष्यते ... ... नीलीवच्ाद्धारणे प्रायधि- अन्यार्थं तीथेगन्तुः फलम्‌ १५४

त्तम्‌ .... ..- .-. १४२|काठरिशिषेण नदुीनामस्पु- परायश्चित्ताकरणे त्यागः ... १४३| इयतवम्‌ .... .... ^ # करते प्रायश्चित्ते गरहणविधिः १४४ कुठ्यादिलक्षणम्‌ ... रहस्यप्रायधित्तम्‌ ... .-- , प्राजपत्यादुयस्तसव्यान्नाया- बह्महत्याप्रायित्तम्‌ ... , | शभोच्यन्ते ... ... १५५

अथ सुरापाने प्रायश्चित्तम्‌... १४५ | अथ सर्वप्रायश्ित्तानि वक्ष्यन्ते +

अथ सुवण॑स्तेये प्रायश्चित्तम्‌ ,, ।सर्वजानुक्तनिष्करृती प्रायशि-

अथ गुरुतल्पगमने प्रायश्चि- तव _ 4 4 तम्‌ ... ... १४६ | गन्थसमापनम्‌ ... „^+ कृच्छरादिलिक्षणम्‌ ... .-. , ।मङ्गटम्‌ ... „~ +

इति स्मुत्यथस्तारविषयानुकमणिका समाप्ता

१५६ 2 2

तध्सद्रह्यणें नमः श्रीधराचायंदखतः

स्मृत्यथसारः

#गणेशवह्यविष्ण्वीकशाम्वाखोमा लोकपानुहैम्‌ दुगा मन्वादकान्वन्द्‌ व्याख्यातृश्च सदा गुरून प्रीकण्ठभ्रीकराचार्पेः श्रुतिस्मरतिपुराणगेः। स्मरतिश्ाखेष्वनकेषु विप्रकीर्णेष्वंनेकधा अनष्ठाज्चपकारार्थं स्मृतिच्छिदं प्रयत्नतः एराणन्यायमीमां सासाङ्गवेदैः प्रप्रेतम्‌ कामधेनौ प्रदीपतेऽब्धौ कल्पवृक्षलतास

शो म॒द्रविडकेदारलोहटायेश्च भाषितम्‌ ४॥ मन्वाद्यनेकस्मरतिषु व्याख्यातप्रतिपादितिम्‌ स्मव्यथसारं वक्ष्यामि सखालुष्ठानसिद्धये ५॥ प्राची दि्ोमनुक्तो स्यादुदीचीशशानदिक्तथा तिष्टसप्रह्वताटुक्तावासीनत्वं कर्मसु ॥६॥ कचंद्ाणामनुक्तो तु दक्षिणाङ्कं भवेत्तदा

कुत्मिते वामहस्तः स्याहक्षिणः स्यादज्कुस्सिते ७॥ यज्ञोपवीतिना कार्यं सवं कर्मं प्रदक्षिणम्‌ मनःप्रसादात्सत्योक्त्या तपसा स्लानकर्मणा ॥८ आचान्त्या चाऽऽलमनः शुद्धि करत्वा कर्म प्षमाचरेत्‌ कर्मायथाक्रतं ज्ञात्वा तावदेष पनश्वरेत्‌ ९॥ प्रधानस्याक्रियायां तु साङ्ग तक्कियते पुनः। तदृङ्घाकरणे कुर्यासायश्ित्तं कमं तत्‌ १० प्रमुः प्रथमकल्प तु योऽनुकतेपेन वर्तते

नाऽऽप्रोति फलं तस्य परत्रेति श्रुतिः स्मरतिः॥ ११॥

~"-------------------- - -~---- === --- - ------~------

# श्कन्नय ख. पस्तकं नास्त

~---------~- -------

१. पन्तादिष।२ख.श्शा त्वन। 3 ल, धृ स्माचरेत्‌। ख, कत्पस्य योः ख, शल्ये ऽनुब०

भ्रीधराचायक्रतः~

कर्मणा मनसा वाचा यल्नाद्धमं समाचरेत्‌ अस्वर्ग्यं लोकविद्वि्ट धर्ममप्याचरेन्नतु॥ १२॥

इल्पं वा स्वग्र्याक्तं यस्य कमं प्रचादितम्‌।

तप्य तावति श्ाखरार्थं करते सर्वं कतं भवेत्‌ १३॥ श्रातेषु सर्वश।खोक्तं सर्वस्व यथाचितम्‌

स्मार्तं साधारणं तेषु यायं भ्रोतेषए कमसु १४॥ सैमयाचरिता धर्मा जातिदेश्कुलोद्धवाः ग्रामाचाराः परिग्राह्या ये विध्यविराधिनः॥ १५॥ य॒गधमाः परिय्ाद्याः सर्वरेव यथोचितम्‌

यच्छते दुकशभिर्वपेशेतायां हायनेन तेत १६ द्रापर तच्च मासेनं अहोरात्रेण ते्कलों

देश्ररेण सुतोत्पत्तिवानप्रस्थाश्रमग्रहः १७ दृत्ताक्षतायाः कन्यायाः पुनदानं परस्य सम॒द्रयात्ास्वीकारः कमण्डलुविधारणम्‌ १८ महाप्रस्थानगमनं गोपन्चुश्च सुराग्रहः। अेहोत्रहवण्याश्च लेहो टीटापरिग्रहः १९ असव्णासु कन्यासु विवाहश्च द्विजातिषु

वृत्तं स्वाध्यायसंपेक्षमघसंकोचनं तथा २० अस्थिसंचयनादुष्वमङ्कस्पश्ञनमेव प्रायच्ित्तविधान विप्राणां मरणान्तिकम्‌ २१॥ संसर्गदोपः पापेषु मधुपक वरोर्वधः। दृत्तौरसेतरेवा तु एचत्वेन परिग्रहः २२॥ न्सचदीक्षा स्तयान्यमहापातकिनिध्करतिः। प्रतिमाभ्यचनार्थाय संकल्पश्च सधमकः | २३ सव्णान्याङ्खनादुषटः संसर्गः शोधितिरपि

शामित्रं चेव विप्राणां सोमविक्रयणं तथा २५ दीर्घकालं बह्मवर्यं नरमेधाश्वमेधङी

ख. “छ्राथः करते स्रः कृतो २. दात्र स. ग. सामयाचारेकषण | न्ग, “थोदिताः। + ग. नन तदो ख. भ५९।

स्म॒त्यथंषारः

विप्रक्षचियिररशुद्राश्रतवारों वर्णास्तच्र विगक्षःजयविशो दविजाश. जाश्च तेषां मातुः प्रथमं जन्म उपनयनाहितीयं जन्म तृतीयं यज्ञदीक्षायामुत्तमं जन्म स्रीणां विवाह उपनयनस्थाने द्विजानां गमाघानादिकाः प्रेतेध्यन्ताः क्रिया मन्तः कार्याः

तत्र॒ संस्काराः-- गर्माधानपुसवनानवले मनसीमन्तोन्नयनजातकर्मना- मकरणनिष्कमणान्नप्राङ्ञानचोदलोपनयनसाविन्न)वतवेदमहावतारण्यवता- नि ोदानिकघ्चातकविवाहाश्चत्यावरयकाः षोडश प्रधानाः संस्काराः तचर्तौ गर्भाधानं कायम्‌ रजःप्रभुतिप डशराच्नान्त ऋतुकालः। गर्भचल- नास्पुरा तुतीये चतुर्थं मासे वा पुंसवनं कार्यम्‌ अनवलोभनं चतर्थं। षष्ठेऽ- ्टमे वा सीमन्त न्नयनम्‌ जति पुत्रे पिताघ्नावा राच्रौ संध्ययोग्रेहणेवा वृद्धिश्राद्धं हिरण्येन करताजतकमद्‌ा नादि दुरितक्षयाय प्रजापतिप्रीव्ये करुय।त्‌ जाताश्ो चान्तमध्ये जाते जातकर्मादि कुयात्‌ परुताक्शौचमध्य जाते तु तदाऽ चान्ते वा द्ुयात्‌ नामकरण जातकम।नन्तरं वा द्रा दशेऽद्ि बाऽन्यस्मिञञ्चुभेऽद्धि वा कुयात्‌ निष्कमणं चन्ददश्‌।नं सूयदइ।नं देवनमस्कारंवा द्वादशेऽहनि ततीये चतुथं मास वा कर्यात्‌। अन्नप्राशन पष्ठऽ्टमे वा दन्ते जते कायम्‌ उल प्रथमे वर्प तृतीये वाकाय बहुम- तव्वाद्यथाकुल्टधर्म वा एते संस्कारा काजगभंस्य दुरितक्षयाय यथास्वा- चार्‌ कायाः सीणामहोमकास्तूष्णीं स्युः विवाहस्तु समन््रकः एते कालातिक्रमे व्याहतिहोमं करत्वा काय: एतेष्वेकरकलोपे पादु- कच्छः कार्यः दोले त्वधक्रच्छरः मत्या लोपऽनापदि द्विगुणः उपनयनाल्माग्बाला उच्छिष्टादावप्रयता नस्युः कामचारकामबाद्‌- [काम)]मक्षाः स्थुर्महापातकवर्जम्‌ तेपां चण्डालादिस्पर्शं सबल सानम्‌ प्रागन्नप्रारनादभ्युक्षणम्‌ प्राक्चोलादाचमनम्‌ पश्चात्प्ान मित्येके पिच): स्वधानिनयनाहतं मन्त्रान्न ब्रूयुः

अथोपनयनम्‌ --उपनयनं गभप्रभूति जन्मप्रमुति वाऽष्ट५९ब्द्‌ एकादशे द्वादशे विप्रादुनां कमात्कायम्‌ गरुश्युक्रादिद्यमय्रहवलालमे सपि पञ्चमान्दाद्ारभ्याऽऽ्षाडक्ञादाद्राविंशादाचतुपिज्ञाद्िप्रादौनां कमात्का- यम्‌ अत ऊर्ध्वं सावित्रौपतिता बरास्याः स्युः| तेषामचीर्णप्रायशि- १ख. ग. -अन्वयेष्टयाः ख. ग. “क्रमगचय्ददर्श॒नसप्रदशनदवनमत्कारान्नर ३७.

गोदः दा ग्ख.ग. घ. नानिद०। ख. ग, भेकाङ्डटनि ख. ग. शषयाथोयर। च्‌, या५+२०॥७ख, ग, भ्तरेते।

भीधराचाय॑क्रतः=

तानामुपनयनाध्यापनयाजनववाहादिकं कायम्‌ बात्यानां गुरु परायध्ित्त्‌ वक्ष्यते

पण्डान्धबधिरस्तब्धजडगद्द्‌ पङ्गु कुव्जवामनरोगातञ्चुष्काङ्गविकलाङ्किषु मत्तोन्मत्तेषु मूकेषु शयनस्थे निररिन्दरिये

ध्वस्तपुस्त्वशप चेतषु सस्काराः स्युयथाचतप्‌

मूकोन्मत्तौ संस्कार्या वित्येके कर्मस्वनयिकारात्पातित्यं नास्ति तदपत्यं संस्कायं बाह्यण्यां बाह्यणेनोत्पन्नो बाह्मण एवोतिश्रतेः अन्ये संस्काया इत्याहुः होमं तावदाचाय॑ः करोति उपनयनं विधिनाऽऽ- चायंसमी पनयनं वाऽद्चिसमीपनयनं वा साविच्रीवाचनं वा अन्यदृङ्ख यथाशक्ति कायम्‌ विवाहश्च कन्यास्वीकारोऽन्यदङ्कमिति

ओरसः क्षे्जश्चती संस्कार्यो मागहारिणो आरसः पुविकापु्ः क्षि्जो गृढजस्तथा कानीनश्च पुनभूजो दत्तः कीतश्च कृतिमः।\ दत्ताःमा सहोहाजस्तवपविद्ध तस्ततः पिण्डदो ऽश्हरस्तेषां परवैामावे परः परः

एते दाद पाश्च संस्का्यांः स्युद्विजातिषु के चिदाहु द्िजे(ज)ती संस्कार्यो कुण्डगोलकौ #*अभुते गुते पत्यौ जारजो ङ्ुण्डगोटको

सथ यन्ञोप्वीतषिधिः--

मी

+कापसक्षामगोवाटलश्षणवत्कत॒णादिकम्‌ यथासंभवतो धार्यमुपवीतं द्विजातिभिः

शुचौ देशे शुचिः सूतं संहताङ्लिमूटके + अलख्य षण्णवत्या तज्चिगुणीङ्कत्य यत्वतः अब्ठिङ्गकेखिभिः सम्यक्प्क्षाल्योरध्ववृतं तु तत्‌ अप्रदृक्षिणमीावत्य साविञ्या बिगुणीकरतम्‌ अथ प्रदृक्षिणावृत्तं समं स्यान्नवसुत्रकम्‌ रवव हद बद्ध्वा हारबह्यश्वरान्तमेत्‌

#* ख. पुस्तकयारिद्मधमधिकम्‌ + इदमर्धं ग. पस्तके नास्ति)

१. पलादि ।२घ. ति श्रुतिस्परती। अजः। ३. व्वालामे १०।*क., ^्लङ्म्‌ #

---- --~ --->

= (~=

सग ग, जवध्य भवत्य) ६ख.ग, नावृत्त क, ख, ग. घ, गषत

स्मृत्यथक्ारः ;

यज्ञापवीतं परमं पविच्रमितिमन्नेण धारयेत्‌ सूत्रं सलोमङ़ चेत्स्यात्ततः करत्वा विलोमकम्‌ साविञ्या दशक्रत्वोऽद्धिथन्धिताभिस्तदुस्कषिपेत्‌ विच्छिन्ने वाऽप्यघो याते भुक्त्वा नि। नतमुस्सृजत्‌ यद्रा-प्रठवंशे नाभ्यां वः दनं यद्वेन्दते कटिम्‌ तद्धार्यमुपकीतं स्यान्नारखम्ब नच(च्छरतम्‌ ॥, स्तनादू््वमधो नाभं छाम तर धंचन। बह्मचारिण (एकं स्थान्नातधःप्य बहूनि भजहतं यन निर्गु५सत जापः स्वयभुवा तुतीयमुत्तरीयं वा दस्रभावे तः'' ,. बह्मसूतरेऽपसव्येऽसे 1रथर्तं यतते, तिता प्राचीनावीतिता सब्य कण्ठस्थे ठ्‌ निर्व तिता वखं यज्ञोपवीतं चिव॒त्सूत्रं कमसु कुशमुश्रवाठतन्तुरञ्जुवां सर्वजातिषु

इति यज्ञोपवीतविधपिः कार्प्णरीरवबास्तानि विप्रादेरजिनपए्नितु। अहतं वचखयुग्मं तु श्वेतं वख्रम्थापि वा पव॑धिगरन्थिभिर्मोश्जी चिवृस्स्यादक्षिणावुता मुञामावे तु कर्तंञ्या कुश्ाहमन्तकबत्वजंः पाटाशाद्यास्तु सर्वेपां द॒ण्डा याल्ञिकवृक्षजाः +पालाङ्ाबेल्वपरुक्षास्ते वटवेतसखाद्राः वणबोदुम्बराश्वत्थाः क्रमाद्िप्रादिषु स्मृताः| ते केशभालनासान्तप्रमाणाश्च क्रमाहिजेः॥ पायाः इलक्ष्णाः सदा धार्यं कोपीनं कटिसूत्रकम्‌ कोपीनमहतं धार्यं खण्डं वा वस्रपार््वयुक्‌ यज्ञोपवीतमजिनं मञ्जी दण्डं धारयेत्‌ नष्ट भ्रष्टे नवं मर्नत्ाद्धूत्वा भ्रष्टं जले क्षिपेत्‌

# ध. पुस्तक इदमपर नास्ति + इदम॑ ख. ग. पृस्तकयोनास्ति। १ख.ग. ध. दुक्षयेत्‌ रक, धृत्वा 3 ख. ग. घ. स्यान्न तस्यद्रेः।भ्ख ग,

प. श्राओी त्रिवृत्समा क्ष्णा दक्षिणावृतमेखला, मु? क, "कवित्वं? ख. ग. चन्नत्छृत्वाः

भ्रौ धरा चायक्रतः-

उपनयनानम्तरं चिराचं द्रादक्षरां वर्धं वारक्षारटवणाश्यधःशायी बह्मचा्युंपनयनवतं चरेत्‌ सर्वच वतान्ते नवानि यन्ञोपवीतानि धुत्वा पूर्वाणि व्यजेत्‌ वचखराणां व्यागानियमः निव्यं स्वाध्यायाथिकायबह्य- यन्नतपणानि कुर्वीति अनिन्ये विप्रगेहे भक्ष्यं गुर्वनुन्ञयां चरन्भोजन- विधिना भञ्ानो द्वादशाब्दं पञ्चाब्दं वेदुग्रहणान्तं वा बह्यचारीं वर्त चरेत्‌ गरुशुश्रषां छन्दसां साधना कुय।त्‌। उपाक ५।न्तं सर्वषां वेदा- व्द्बतम्‌ तच स्रीमधुमांसोच्छिषटशुक्तपयपितताम्बूलद्न्तधावंनावस- स्थिकादिवास्वापच्छवपादुकागन्धमाल्योद्रर्तनानुलेपनाञ्जनजटकीडा- दयूतरव्यगीतवाद्यालापाश्टालपरिवादार्दौनासमावतनाद्रजंत्‌ तेदेका- पोदये ्याधी मधुमांघभक्षण गुरूच्छिष्टभक्षणम्‌ श्राद्ध तु वर्ज्यमेव उपनयनवरतानन्तरं सावितचीवतयुपाकमन्तिमारण्यकवतानि तथेष उपाकरणमोषधीजनने सति श्रावण्यां पौणमास्यां कायम्‌ भरवणमा- सस्य श्रवणे वा पश्चम्यां हस्ते वा पञ्चमीहस्तयागे वा कायम्‌ भाद्र पद्स्य पो्ण॑मास्यां वा श्रवणे वा हस्ते वाऽरषाटयां पौणंमास्यांवा यथास्वाचारं कार्य धवण आदौ घरटिकाचतुष्टयमामेनिन्नक्ष्ांशं वजयम्‌ तिथिगण्डे सति उदयव्यापिनी प्रयोगपयप्ता तिधिरूपाकरणे ग्राह्या श्रवणे खण्डे सति धनिष्ठासयुक्तं प्रयागपयतिं याह्य नात्तराषा- ढायुतम्‌ हस्ता दिष्वन्यनक्षतरेषु शुक्कुपक्ष उदयव्यापि कृष्णपक्षेऽस्तमय- व्यापि प्रयोगपयतिं ाह्यम्‌ सतकादिविघ्रसंभवे चौषध्युत्पस्यभावे भ्रावणमाद्रपदयोः कस्मिश्रिहिने यहणसक्रान्तिवर्जिते कार्यम्‌ कर्मणो लोपो नाकः मो ्नीयज्ञोपर्वातारि नवं दद्याद्धारयेच कटिसूत्रं नवं वस्रं तथेव। उपनयनादुपाकममौन्तं साविवीवतं तस्सपुत्यथं विप्रसब(न्धवान्थवभ।जन शक्त्या कायम्‌ तता वेद्‌ान्दवतं ततश्चाऽऽ रण्यकंव्रतानि प्रातिवतं बरयनं वतान्ते भोजने भेक्ष्यमाहायम्‌ एतेष चतेषु लोपे तारतम्येन ीन्पटवा द्वादश वा प्राजापत्यांश्चरितवा पुनश्च वतं प्रारभेत ततोऽनन्तरं वोदृगयने वा शुक्कुपक्षे शुभेऽहनि स्वाध्याय प्रारमेत पवाह्ने गणेक्षं सरस्वतामिष्टदेवं शरु गरूत्तमं सपए्ज्य बह्मचारिणो विप्रसुवासिनरभ्यच्याऽऽशिपषो गही ता व्रह्मयज्ञवद्‌- १. मम ।त4 ॥२ख.ग. या यावित्व्‌[ भाः, ध. ननिन्तरमपन्त "क. रक्कप्‌ः

श्वि 0)

भुक्तप ५ख.ग. नवेरक्रियादिः। ख. ग. 'तदेकवेद्यब्यः° ७क,. श्रवणेन वा हस्तेन

© [ष [५ वा-॥ क, श्रवणादौः। क. ग्याप्ठः। १० ख, ग, "्कयेद्‌य्द्‌व्रः। ११ रुग्‌. घ्‌, गरुत्मन्तं 7

स्म्रत्यसारः।

न्धारयमाणाः प्रणवव्याहतिसाविच्रीरुक्व्या प्रणवपूर्वं स्वाध्यायं [रभ्य किंचिद्‌ थीत्य प्रणवेन समाप्य विरामोऽस्तित्युक्तवा मू्मिंस्पृष्ा रु वुद््रान्नमेयुः। ततोऽपरद्युपरमृति गणेज्ञादीन्नत्वा प्रणवेन प्रारम्भं माकिं दुरयः जात्याचारसंशशये नाध्याप्याः बह्यचारी संध्यामु- स्या्िकाय क्रत्वा गुरूपसंग्रदणं वृद्धतरेष्वाभिवादनं वृद्धेषु नमस्कारं यात्‌ उपसंग्रहणं नाम अमरुकगोत्ो देवदत्तक्ष्माऽ्टं भो अभिवाद्य युक्त्वा कणा स्पृष्ट्वा दाक्षिणोत्तरपांभिभ्यां दक्षिणेन पाणिना गुरोष- रणपादुं सष्येन सव्यं गृहीत्वा शिरोवनमनम्‌ अभिवादन पाद्सम्र- नास्ति पाद्स्प्शनं कायन वा। आयुष्मान्भव सौम्य देवदत्त ते प्लृतान्तमुक्त्वाऽमुकक्मन्निति प्रत्यभिवादुः कायः आयुष्मान्भव [म्येति वा प्रत्याभिवादुः क्रार्यः। अधं गुरवो माता स्तन्यदान्ी ता पितामहादयो माता मातामहाद्यश्चान्नदाता मयच्राताऽभ्चाय- ोपनेता मन््रविद्योपदेष्टा वा तेषां पल्यश्रोपसग्राद्याः समवृत्तेन ले समवयस्के वाऽध्यापकं सति गुरुवचचरेत्‌ मातुलाश्च पितृव्याश्च छयुराश्च मात्॒ष्वसारः पितृष्वसारो यवीयांसोऽपि प्रत्युत्थायाभिवायाः। पाध्यायविजो ज्येष्ठधातरश्च सर्वेषां पटन्यश्ैवं मातृष्वसा पितुष्वसा णां भरातमायां नितव्यमाभिवायाः।

विप्रोष्य त्ूपसथ्ाद्या जातिसबरन्धियोपितः

विप्रोष्य विप्रं कुशलं प्रच्छन्नपमनामयम्‌

वं्यं क्षमं समागम्य शद्रमारोग्यमेव

वाच्यो दीक्षितो नाश्ना यवीयानपि यो मेत्‌

पञ्येस्तममिभापेत मोभवत्कमनामभिः

परपत्न।मसंबुद्धां भगिन्यम्बेति भापयत्‌

त्रिर्धपर्वः भ्रोचियोऽभमिवाद्यः चिवर्पात्संबन्धिनश्च स्वल्पेनापि

योनिजा अन्ये ज्ञानव्द्धाः सदाचाराश्चाभिवायाः।

उदक्यां सूतिकां नारीं मतर गमपातिनी।म्‌।

पापण्डं पतितं वात्य महापातकिनं शठम्‌

नास्तिकं कितवं स्तनं क्रूतघ्रं नाभिवादयेत्‌

मत्त प्रमत्तमुन्मत्तं धावन्तमद्युचिं नरम्‌

~ ------~-+

१ख.ग धागिदक्षिः। २क.ख. घ. ९अ्‌०।३ क. 7, भलुबद्धां } * क, प्वषश्नो?। ब, ग. त्रिवपात्‌ घ. अतिपः सः।

(- श्री घराचायक्रतः-

वमन्तं जम्भमाणं कर्वन्तं दन्तधावनम्‌ | अभ्यक्ताशेरस च्लान कुवन्त नोमेवाद्यत्‌ जपयज्ञजलस्थांश्च समिप्पुष्पकरुश्ानलान्‌ उदपात्राध्यैक्ष्यान्नं वहन्तं नाभिवादयेत्‌ 1 अभिवादय द्रिजश्चतानहोरात्रेण श्युध्यति क्षत्रवेरयाभिवादने विपरस्यैवम्‌ शुद्राभिवादने तिरचम्‌ कैच्छरंतु रजकादिषठु चाण्डालारिषु चान्द्रं स्यादिति संगरहकरन्मतम्‌ देवत्ताप्रातिमां हष्ठा यतिं हृष्ट चिदण्डिनम्‌ नमस्कारं द्रुयाचेदुपवासेन श्ध्याति सर्वे चापि नमस्कार्याः सवर्विस्थासु सव॑दा अभिवाद नमस्कारस्तथा प्रत्यभिवादनम्‌ आश्शीवच्या नमस्कार्यषैयस्यस्त॒ पुनर्ममेत्‌ शियो नमस्या बद्राश्च षयस्ा पत्युरेव ताः। तताऽधायत बवदाश्च स्वाध्यायं गरुूदाष्चतान्‌ अथानध्याया वक्षयन्ते-- अनप्यारप्नध्ययने प्रज्ञामायुः प्रजां भ्ियम्‌ बह्यचयियं तेना निकरन्तति यमः स्वयम्‌ मन्नवीयश्षयमयादिन्द्ो वज्रेण हन्ति च। अह्मर।क्षसता चान्ते नरकश्च भवेद्ध्रुवम्‌ अष्टमी चतुर्दशीपवप्रतिपत्छ नित्यमहोराचमनध्यायः। अष्टकासु पेन्दरश्रवणद्धादरीम॑घामरण्याश्च सोपपदृतिथी च। ज्येष्ठे दुङकुद्धिताया तु आग्विने दृश्शमी सिता। चतुर्थी द्वादशी माव एताः सोपपद्‌ाः स्मृताः रायनोत्थानद्रादरगोश्र आपादीक्रार्विकीफाल्गुनीसमीपस्थद्धिती यास अपरपक्षान्ते परेतद्धितीयायां सवादभ॒तेष्वकाटिकोऽन. ध्यायः ऊव्य॒त्पाते महानवम्यां रथखप्तम्यां युगादिषु

# मय कख. पत्त्कपु नास्त

= --~---- ~ ~ ~ ~ - --~--~--- - --“

१क. ख. प्द्विनाश्चेः 1 ग.घ क्रायंत्‌) ३ख.ग. घ. कृत्स्मरतम्‌। ग्खनग,. या + +)

श्वस्थाश्च सर ५. भक्षितः ६५. ग. प््रहमाचध्रयं। घ. द््यवीयंश्रः ।! ल्ल, ण, घ्‌. "मदभि < क्ष, ग, °भगन्यत्पाते चाकाटवष्टौ?

--~ =

स्पृत्यर्थसारः

शुकरुततीया वेश्ासे प्रेतपक्षे योदश

कातिके नवमी इक्र मापे दृशेश्च पूणिमा॥ एता युगाद्यः प्रोक्ता दत्तस्याक्षयकारकाः मन्वन्तरादयः सर्वेऽनध्याया इति केचन आग्वयुक्शु्नवमी कतके द्वादशी सिता तुतीया चे्रमासस्य सिता माद्रपद्स्यच॑॥ भाषाडे ह्क्रुदरामी मापे या श्क्रुसपतमी। श्रावणस्याष्टमी कृष्णा तथा ष्ठा पणिमा फाल्गुनस्प त्वमावास्या पौषस्यैकादशी सिता कार्तिकी फाल्गुनी चैची ज्येष्ठी पञ्चदशी तभा मन्वन्तराद्यश्चैता दत्तस्याक्षयकारिकाः।

हावानुगमनपरिचरणेषु चाऽऽकाशशवंदशेनेषु चाहोराच्रम्‌ भाद्धिकं परिगृह्य चाऽऽरण्यकमधीत्य मनुप्यप्रमूतीनां दृवानां नागानां स्थान- सक्तो चाहोराचं स्वप्रान्तमिव्येके नवश्राद्धभुक्तो व्वन्नजरणान्तम्‌ सूतकान्नमोजने चैवम्‌ महेकोदिष्टे चिंराचरं गन्धटठे पक्षयास्त वा महागुरुमृती द्वादश्षरा्म्‌ असपिण्ड गुरी विराम्‌ आचाय चोपा- ध्याये पक्िणी समानय सब्रह्मचारिणि आचार्यमायपु्ररि- ष्येष्वहोराच्म्‌ अग्न्युत्पाते गोपिप्रमृतां अिराचम्‌। कविग्याज्यस्वयो- निसबन्थिषु वैवम्‌ वेदसमापने प्रथरमसंस्थासु तदहोराचम्‌ परेदयुश्चा- नध्यायः ग्रहणे तु राची मोक्षे चिराचम्‌ दिवा मोक्षे उयहम्‌ उपा- कर्मणि चोत्सगे उयहम्‌ अयने विषुवे पक्षिणी निघतिमूकम्पोल्का- पातादिसर्वादमतेप्वाकाटलिकोऽनध्यायः। अग्न्युत्पात वाऽकलि वृष्टौ वा। आद्रादिग्येष्ठान्तां ता्तालिकयन्यत्ाऽऽकाठिकों वष्टः सायंसध्याग- {जित उदयान्तोऽनध्यायः। अधराचादरध्वं गजंनेऽर्धराचे वाऽऽकालिकोऽन- ध्यायः प्रातःसंध्यागर्जने वहोराचम्‌ काकोलूकर्कुष्युरम्‌षकमण्डूका- यन्तरागमने सति दिने चेहिनान्तं राच वेद्राञ्यन्तमनध्यायः गवा- श्वमहिषपद्चस्लीणुद्रादावहोराचम्‌ 1 श्वमाजारयोश्च आरण्यमाजारसपं- नङ्कुटर्पश्चनखादौ विराश्चम्‌ आरण्यश्वश्ुगालादिवानररजकादी द्वाद्‌-

१. शश्ब्दद्‌?। ल. ग. 0वदहने?। क. द्विरात्रम्‌ प्रभृतौ त्रिरात्रम्‌ ऋत्विग्या. उ्यस्वयोनिसेबान्धषु चेवम्‌ अग्न्युत्पाते गोविगप्रग? ख. ग, अश्रत्पाः ख. ग. पमसेस्यास ख, ग. “न्ताक्तालद्न्य ख. ग, घ. (कुकटम्‌^ < ख. ग, प्यन्नमनान्यादौ `

१९ भ्रीधराचायक्रतः-

कशरान्नम्‌ खरवराहाष्ादिचण्डाटादिद्तिकोद्स्याक्वादौी मासम्‌ शकशमेषश्वपाकादो षण्मास्म्‌ गजगण्डसारससिंहव्याघ्रमहापापिकरत- प्राहावब्दमनध्यायः

स्वाध्याये धा प्रवचने वंतमानेऽन्तरागते 1

आधिषव्याधिविघ्नसच्यपापानि गरुरिष्वयोः

को मनगहे शोमनदिनि चानध्यायः विषाहमोखीवन्धप्रतिष्ठोद्याप-

नादिष्वामार्जनमाससमापेः सपिण्डगोच्राणामनध्यायः यज्ञे चानुबै- म्ध्यान्तम्रविजामाचायाणां वा श्वोऽनध्याये सत्याद्यराच्रावनध्यायः। एकामध्याययुग्मे तवन्त्यापरराचमनध्यायः अनध्याययुग्मे परवदिना- परराञ्चा विष्ये

श्वक्रोष्टुगदंमोटकसामबाणार्तनिस्वने

अमेध्यशवरृद्रान्त्यरमश्ञानपतिता न्तिके

वेशे श्ुचावात्मनि विद्युत्स्तनितसं पुषे

मक्सवाऽधद्रपाणिरम्भोन्तरधंरात्रे ऽतिमारूते

पांसुवर्षं दिशा दाहे संध्यानीहारमीतिषु

धावतः पूतिगन्पे शिष्टे गृहमागते

खरोष्यानहस्त्यश्वनोवृक्षगिरेरोहणे

सप्त्िंशदनध्यायानेतांस्तात्काटिकान्विदुः

सर्वकुस्सित गन्पेपु परिवेषे सभासु

अभ्यक्तक्लानकालठे महास्वेदेऽतिकम्पने

गोविप्ररोधने सर्वशब्देषु भ्राद्धपङ्कपु

शाल्मलस्य मधरकस्य कोषिदारकपित्थयोः

म्टेष्मातकस्य च्छायायामेतांस्तात्काटिकान्विदुः

चतुदुरयष्टमीपर्वभरतिपर्सु सर्वदा

दुमे धस्रामनभ्यायस्त्वन्तरागमनेषु

तथा विस्षृतिशीलानां बहुवेदुप्रपाठिनाम्‌

चतुदृश्यष्टमी पर्वप्रतिपद्र जितेषु तु

वेद्ाङ्कन्यायमीमांसाधर्मकशाख्राणि चाभ्यसेत्‌

उदयास्तमये वाऽपि मुहूतज्यगामि यत्‌

तष्िनिं तदहाराचमनध्यायविदो विदुः

१क, पनागु २. वप्यरान्त के, सधानह्िरम्‌

स्प्रत्यर्थसारः। ११

केचिदाहुः कर चिदेक्े यावत्तहिननाडिकाः तावदेव त्वनध्यायो तस्मिश्वेहिनान्तरे उपवासवतादीनां तिथिमाहूुस्तथेष चतुर्थ्या पूर्वरात्रे नवनाडीपु दशने नाध्येयं पुवंराचे स्यास्सप्तमी चयोदृशशी अधराच्रात्पुरा स्याचेन्नाध्येय पर्वंरात्रके प्रणवव्याहूतीनां साविञ्याः शिरसस्तद्‌ा निस्ये नैमित्तिके कार्ये वते यज्ञकतौ तथा प्रवृत्ते काम्यकाय नानध्यायाः स्परृतास्तथा देवताचनमन््राणां नानध्यायः स्मृतस्तथा

अथोत्सननम्‌- ततः सार्ध॑चतुरो मासान्पपमासं वाऽधीत्य पौषमासस्य रोदिण्यामष्टकायां पोपे माघे फाल्गुनं वा शुक्रुप्षे प्रतिपद्यन्यस्मि- न्वाऽद्धि पोणमास्यां वा सह शिष्ेर्यामादहिर्जलान्त उत्सर्जनं काश तपणं वर्षं चाधीत्योपाकर्मदिनि उत्सर्जनं कार्यन वा 1 तर्पणं क्षा्य- मेव एवं वेद्वतानि चोमयं वा पारं नीत्वाऽविप्टुतव्रह्मचर्यो विप्ुवे करतप्राय धत्तो गुरुं संपूज्य तदनुज्ञया समावृत्तो विषहेत्‌

इति बह्यचारिप्रकरणम्‌ } अथ विवाहः--

मात्रतः पतुतः श्ुद्धामनुरूपां गुणान्विताम्‌ अदाघरोगां संचारिरागपातित्यवजिताम्‌ असपिण्डं पितृतः सप्तमास्पुरुषात्पराम्‌ मातृतः पश्चमादूध्वमसमानार्षगोत्रजाम्‌ अनन्याढां भ्रातृमतीं खियं कन्यां यवीयसीम्‌ पुमान्धीमान्वरो धीरो द्विजो वर्णानुपर्वज्ञः विवहेद्धमंमार्गेण बादमादिषु यथाविधि मातुलस्य इतां केचिप्पितृष्वसुसुता दिकम्‌ वेवहान्त क्राचहेशे संकोच्यापि सपिण्डतास्‌ दद्याच प्रतिगृह्णीयात्पनत्वेव सुसमाहितः

ख. ग. घ. (तन्मिघ्रे दि २ख. प्रेते, ३ख, ग. घ, "मा सान्वा।४ क. ग, श्यमि. क, घ. ररे गरषा०।

१२ श्री धराचायक्रतः~

ब्राह्मो विवाह आहूय दीयते शक्त्यठंक्रता

देवा विवाहः कन्याया कव्विजे दानमुच्यते

आर्षो गोमिथुनं दत्ते कन्यादानं यदा तदा

प्राजापत्यः सह धर्मं चरतामिति दानतः

आसुरो दविणाद्ानाद्रान्धर्वः समयान्मिथः

राक्षसो युद्धहरणात्पेश्ाचः कन्यकाछटात्‌

बाह्यदेवार्षप्राजापत्या पम्याः। आसुरगान्धर्वराक्षसपेशाचा अध्य)

तच्नान्तस्थाश्चत्वारो बिप्रस्येव राक्षसः क्चचियस्येव इतरे अयः सर्वेषाम्‌ बाह्यादिषु पूर्वं होमः प्रशस्तः पश्वात्कन्यास्वीकारः। जु रादिपु पूर्वं कन्यास्वीकारः पश्चाद्धोमः कायः।

पिता पितामहो खाता सद्खुल्यो गोचजो गुरुः

मातामहो मातुलो वा कन्यादा बान्धवाः क्रमात्‌

पिचाद्दचमावे तु कन्या कुर्यास्स्वयवरम्‌

शुल्कं दत्वा वरे याते पश्चतून्संप्रतीक्ष्यतु

कन्याऽन्यस्मे प्रदातव्या वाग्दानेऽपि करते सति दृकषमासान्‌

% वरे देशान्तरगते चीततून्संप्रतीक्ष्य

कन्याऽन्यस्मे प्रदातव्या वारद्ानेऽपि कृते सति!

मरतेऽन्यस्मे तथा देया वैरे सप्तपदृस्पुरा

पुरा पुरुपस्योगाप्रते देयेति केचन

पछतावहष्टे कल्येव पुनदयेति केचन

आगर्भधारणाक्कन्या पुनदैयेति चापरे

देशकालादिमे धर्मा अनुष्ठेया विजानता

कुलशील विहीनस्य षण्ठादृः पतितस्य च।

अपस्मारिषिकर्मस्थरोगिणां वेषधारिणाम्‌

दत्तामपहरेच्कन्यां सगो्रोढां तथेव

मन््रसंस्काररहिता दैयाऽन्यस्मे बरायच॥

कन्या दूषिता वज्यां दृयाऽन्यस्मे वराय सा

अन्यथा तु हरन्दण्ठ्यो व्ययं द्या सोदयम्‌

# क. ख. पुस्तकयोः पद्यमिदं नास्ति

१ख.,ग. घ, प्तु्राद्याश्चः। ख. ग, घ, पिद्न्यो ख. ग, गुते

स्प्रत्यथतारः १९

वटान्पैन्यायितादीनां विवाहस्तु यथोचितम्‌ विवाहासंमवे तेषां कनिष्ठो विवहेत्तदा पण्डान्धव धिरस्तन्धजडगद्भद्‌ पङ्गषु कुव्जवामनरोगातंञ्युष्काङ्किविकलाङ्किषु

, ध्वस्तपुंस्त्वे मत्ते शयनस्थे निरिन्दिये \ मूकोन्मततेषु सषु दोपः परिवेदने पितुव्यपुत्रे सापले परदारसखतादिषु विवाहाघधानयज्ञादू परिवेदाद्यदरूपणम्‌ ज्येष्ठभ्रात्रा व्वनुज्ञाते परिषेदादयद्रूषणम्‌ पितुः सत्यप्यनुन्ञाने नाऽऽदघधीत कदाचन पाणिर्याह्यः सवर्णासु गृह्णीयारक्षचिया हारम्‌ + वेद्या प्रतोद्मादद्याद्विवाहे बाह्मणस्य तु \ +वसनस्य दृशा याद्या शद्रयोत्करष्टवेदने सवर्णेभ्यः सवणा जायन्ते हि सजातयः अनिन्येषु पिवाहेषु पुचाः संतानवधंनाः दिप्रान्मूधावसिक्तो हि क्षचियायां विशः सियाम्‌ अम्बष्ठः शुद्धां निषादो जातः पारशवोऽपि वा वेशयाशू्योस्तु राजन्यान्मादिष्योश्री सती स्मृतौ वैश्यात्तु करणः शुव्यां विन्नास्वेष बिधिः स्मृतः एतेऽनुलोमजाः पुराः संस्कार्या स्युर्दिजातिजाः \ तथा मूधव सिक्तादिजातिजाश्च द्विजातयः बाह्यण्यां क्ष्रियात्यूतो वेश्याद्रेदेहकस्तथा \ शुदा जातस्तु चण्डालः सवेधमेवदहिष्क्रतः क्षिया मागधं वैरयाच्छरद्रारक्षत्तारमेव शुद्ादायोगवं वैश्या जनयामास वे सुतम्‌ माहिष्येण करण्यां तु रथकारः प्रजायते इत्याद्याः प्रतिलोमाः स्युद्धिजधमब हिष्करताः

# ख, घ, पुस्तकयोरिदमर्धं नास्ति + ख. ग. घ, पुस्तकेष्विद्म्धं नास्ति

ख. ग. घ. न्यवधिरादी। क. नाऽऽपीयीत ।३ ख. ग, “जातोऽम्बटस्तु श्राया निषाद्ः पर्विवोऽपि वा क, देशक ख. पटयुः सेषः

श४ श्रीधरा चार्यक्रतः~

विवाहात्परमाधाय जुह्वदेवाथिहोचकम्‌ दशंपर्णमासाय्रयणसोमयागान्कमाचरेत्‌ सर्वथा प्रथमः सोमयागः कार्यो द्विजातिभिः! यथासं मदिनाऽङ्ेन फलं दच्वाऽपि दक्षिणाम्‌ ्राव्यदुर्बाह्यणत्वाद्महादापोपक्षास्तये

सुग्रहे कुरुक्षेत्रे मेषी करष्णाजिनादिकम्‌ चाण्डालात्रतिगृह्यापि यजेदावरयकेमंखैः अथ चोपासनं करता ज़हन्गार््याणि वाऽऽच्रेत्‌ अधाधाने महाभ्रेयो गार््यभौतो मयात्मकम्‌ 1 भ्एकत्वं स्री गता भर्तुः पिण्डे गोते सूतके सत्यामन्यां सवर्णायां धमेकार्ये कारयेत्‌ सवर्णासु विधो धर्म्य ज्येष्ठया विनेतरा आन्ञासंषादनी दक्षा पएचसृश्च प्रिया शुकः नियोज्या धर्मकार्येषु नाधिवेया कथयन डाक्त्या मक्त्या शुचिदंक्षा नियोज्या धर्मकर्मसु। अश्चद्धां जारिणी श्रां दूषितां तु विसर्जयेत्‌ सुरापी व्याधिता धुता वन्ध्याऽ्थघ्न्यप्रियवदा स्री प्रसुश्चाधिवेत्तव्या पतिदविर्‌च भ्रतप्रजा गृहस्थस्तु पडे स्यात्पच्वायिश्चतुर रेकः स्याह्िञ्यथिरथेका्थिरना थिदीनः कथंचन गाद्यमोपासने कुयात्सवाधानी तु ठौकिके स्मातं टोकिके कायं भ्रोतं वेतानिकायिषु

अथ गोप्रवरनिर्णयः अथाच गोचप्रवरनिर्णयों वण्यतेऽखसाः। जमदृथिमरद्राज विश्वा मि्रािगीतमाः ॥, वसिष्ठकर्यपागस्त्या मुनयो गेचकारिणः + एतेषां यान्यपत्यानि तानि गोजाणि मन्वते

# इदमपं ख. ग, पुस्तकयोनौस्ति।

0

9 ज, ¶, (सह्चकरयो ख. ग्‌, घ. रक्ता मक्ता श?। स, ग. भूियाषुषिः जनी +

स्परस्पर्थसारः। १५

वियमाणतया वाऽपि सत्तया वांऽनुवर्तनम्‌ एकस्य हश्यते यच्च तद्राच्चं तस्य कथ्यते समानयुनिभूयस्त्वमेकप्रवरतामपि समानप्रवरत्वं द्वेधा षोधायनोऽजवीत्‌ सुनिप्रणीतप्रवरेरूनपञ्चाशत्ता वयम्‌ अनन्तन्यपि मोच्राणि वर्मक्रिष्याऽभिदध्महे जामरदग्न्या वतस्सबिदावार्िषेणाः परस्परम्‌ नान्वियुः प्रवरेक्येण सगोचष्वेन चाऽऽदिमी यस्का मिन्नयवो वन्याः ह॒नकाः प्रवरेक्यतः स्वं स्वं हित्वा गणं सर्व विवहेयुः परावरः उक्ताः सप्त मुगोर्वशा वक्ष्यन्तेशङ्गिरसो गणा, गौतमाः सप्त चाऽऽयास्याः शरद्रतास्तथा परे कमण्डा दौर्घतमसस्ततः कारेणुपाटयः वामदेवा ओश्षनसा गोचर्प्यक्याच नाच्ियुः भरद्वाजाः सकपयो गर्गा रौक्षायर्णा इति चत्वारोऽपि मरद्राजा गोवरेक्यान्नान्वियुर्मिथः केवलाङ्गिरसश्चेके विष्णवद्धाः सकण्वजाः। हारीत रथीतराश्च यद्रटाः प्रवरेक्यतः स्वं स्वं हित्वा गणं सर्वे विवहेयुः परावरः षोडश्ाङ्धिरसख्रधा प्रोक्ताः संक्रुतयस्तथा संक्रतीनां द्विवंशयत्वाद्रसिषश्च चतुर्विषेः। स्ववर्गीयेः सगोव्रत्वास्वेरेक्याच नांन्वियुः चत्वारोऽचय आदयांचिवाद्टुतका गविष्ठिराः मुद्रलाश्चेति गौनेक्यालवरेक्याच नान्वियुः जयश्च कर्यपगणा निधरुवा रेमक्ाण्डलाः गोत्कयालवरेक्याच नाद्रहेयुः परस्परम्‌ वसिष्ठैः कारयपेर्नित्यं लो गाक्षीणामनन्वयः अहवसिष्ठतोक्तेस्तु प्रयाजाप्त्यादिगो षरा

~

ख. प्वा प्रवा ग. वाऽपि वः ख. ग. प्द्गन्यौ 3 ख. शरद्रतस्तः।॥ ग. घ॑, शर दे = ९2

दन्तस्त० ख. ककामदा देषः घ. (को रण्डा ग. कोमण्ड[ वैष घ. नान्वयः? ६, (दाभिषाधृतकगः

१६

धी धराचार्क्रतः-

धिष्ठाः कुण्डिनश्चेवभुपमन्युपराशराः घसिष्ठा इति चत्वारो गोत्रेक्यान्नान्विवुर्मिथः।) कुशिका रोहितगणा रक्षकाः कामकायनाः। कता धनंजया आजा अघमषणपूरणाः इन्द्रकौ शिकआश्चेति विश्वामिच्रगशणा दश्च नोद्रहेयुः सगोचत्वात्क विच प्रवरेक्यतः अगस्स्यतः साम्भवाहाः सोमवाहा इति जयः! गोचेकयास्पवरेक्याच नोद्रहेयुः परस्परम्‌ वर्गा एकोनपश्चाशव्पसिद्धा मुनिभिः स्प्रृताः। अप्रविद्धाः परे वंश्या अन्तभूंता इहैव ते विभ्वामिच्नदिमोत्रेण नोद्रहेयुर्धनंजयाः। अचरेस्तु पुचिकापुत्रा वामरथ्यादयस्तथा तथेव जातरकर्ण्याश्च वसिष्ैर्िभिः सह मरद्राजेन शङ्खेन विश्वा मिच्रस्य शिरे

क्षते जातो द्विगोत्रधिः प्रोच्यते रीङ्कशशिरिः। विभ्वामिचमरद्राजेस्तजानां तेन नान्वयः कपिलानां मरद्राजेिभ्वाभिवेश्च नान्वयः + गुरोः सगोचप्रवरा नोद्राह्याः क्षच विद्धजनैः स्वगोचायनमभिज्ञेश्च विपैराचायंगोचजाः। दानादिनाऽन्यगोत्ाः स्युरज्ञातगुरुगोधिणः समानभवरेद्रहनिषेधः क्षचवेहययोः प्रवराननवेत्यास्मास्मवराचान्यगोचजाः

इत्थं सगोघरसंवन्धकिवाहविपये स्थिते

याद्‌ कश्िर्ज्ञानतस्तां कन्यामूहुऽपि गच्छति गुरुतल्पदताच्छुध्येद्रर्भस्तम्नेऽन्त्यतां वजेत्‌ 4 भोगतस्तां परित्यज्य पालयेज्नननीमिव अन्तानादेन्द्वैः शुध्ये्चिभिर्गर्भस्तु कङयप

मह द्धिमहतो यलनाक्करृतः प्रवरनिर्णयः

----~---

ग. दन्द्रकाः कौशिकि ग, प्सीमवा०। ख. ग. श्व्रात्रिगोत्रैष्र नो ४,

@परब्रास्मानने्यस्मा। म. घ, अवरान्मान ख, ग. ष, "कंद्यपः

स्परध्यथंस्ारः

ामद्ग्न्या वस्सबिदावा्टिपेणास्तथेव चै! पश्वावत्िन एषान्ये सवं चतुरवत्तिनः विवाहे वितते तन्त्रे होमकाट उपस्थिते फन्यामत्रमता दृष्वा कथं कुर्वन्ति चात्िकाः स्नापयित्वात्त तां कस्यामर्वपिष्वा यथाविधि युख्ानामाहुतिं हुत्वा त्तः क्म प्रवतते

शह्ा विवाहहोमे प्रक्रान्ते यादि कन्या रजस्वला \

तिराचं दपती स्यातां प्रथक्श्स्यासनाशिनीं चतुर्थऽहनि स्नातो तस्मिन्चौ यथाविधि) पविवाहहोमं कुयांतामिस्यादिस्मृतिसंयहः विवाहे दंपती स्यातां चिरात बह्यचारिणो अलेकरता वधृश्ेव सहशय्यासनाशन अधर्म्यपु विषाहेषु ताभ्ब्रलमनुम। दनम्‌

हवन भोजनं चेव वर्जयेत्स्वथा द्विजः आसरेषूपवासः स्याद्रान्धर्वेषु धिरा्कम्‌ राक्षसे चेव पैशाचे कुर्याचान्द्रायणं तथा गमाधानादिसिस्कारेष्विश्टापतंक्रापिष्वपि वद्धिश्राद्धं पुरा कार्यं कमांदौ स्वस्तिवाचनम्‌ द्धमुख्यास्तु पितरो वद्धिभ्राद्धेषु सु्ते। चूडाहोमावसाने तु बालसुख्यास्तु मुञते वसवो रद्रा आदित्यारूयवस्थाः कयमरूपिणः जाला युवानो व्रद्धाश्च पितृणामाभ्रयाः स्मृताः प्रतानामाश्रया रुद्रा यमश्रेवान्तकः स्मृतः असंस्करतप्रमोतानां जह्या विष्णुः समाश्रयः अनाभरेतानां जीवानां दत्तं नेवोपतिष्ठति भ्रारम्मादूध्वमाश्ञौचे विवाहः कार्य एव तु भारम्भो वरणं यज्ञे संकल्पो बतसच्रयोः नान्दीश्राद्धं विवाहादौ श्राद्धे पाकपरिक्रिया॥ निमन्त्रणं वा भराद्धे तु प्रारम्भः स्यादिति स्मृतिः \ गणशः कियमाणानामेकं स्यान्मात्रुएजनम्‌

ग, स्ासुरारिवि०। २ग. श्रतिः,

१७

_ ब्द चनं स्ादधगास्ु स्ःवक्यक्‌

१८ प्री धरा्वायक्रतः-

अधाऽऽहिकमृच्यते- तच्च प्रमात उत्थायेष्टदेवतां मनसा नता तदहःकरत्य स्मृत्वा सध्यो- पा्नादि कुयात्‌ तच मूजपुरीपोत्सर्गमेवं इयात्‌ अवानस्पत्याया- ज्िकशुष्ककाषठलोष्टत्रणपणादिकं गहीत्वा शिरः प्रावत्य यज्ञोपवीतं निवीतं पठतः कण्ठटम्वितं धृत्वेकवसखरश्वेदक्षिणे कर्णे निधाय दिगन- वलोकनं कूत्वा काष्ठाद्यन्तर्धानं ङुर्यान्न वा मौन वाग्यमं वा घाणस्य पिधानं कमाक्करृत्वा दिवा संध्ययोरुददूमुखो रात्रो दृक्षिणामुखां मूत्रपुरीषोत्सर्गं कुर्यात्‌ फालकृष्टे जले चित्यां वह्मीके गिरिमस्तके। देवाटये नदीतीरे दर्भपत्रेषु शाडवठे सेव्यच्छायेषु वृक्षेषु मागे गोष्ठाम्बुमस्मसु अग्नो गच्छंसितषठंश्च विष्ठां मूतं नोत्सृजेत वाय्वग्न्य्कक्षगोसोमसभ्याम्बुखी द्विजन्मनः परयन्नभिमखश्रेता निष्ठां मूत्रं नोत्पजत्‌ सवे निषेधा नेव स्युः प्राणबाधामयेपु काष्ठा दिना तपानस्थममेध्यं निमृजीत रथ्याचत्वरतीर्थेषु रमशशाने गोमये जले अङ्कारोदयानसप्राणियन्ञमूमिषु नोस्सूजत्‌ कन्द्मूलफलाङ्गरिनमिध्यं निमृजीत इति मूत्र पुरीषोत्सगविधिः अप दहोचविधिः-- शौचे यत्नः सदा कार्यः शौचमृटो द्विजः स्मरतः शो चाचारविहीनस्य समं कमं निष्फलम्‌ शचं द्विविध प्रोक्तं बाह्यमाभ्यन्तरं तथा) मृजंलाभ्यां स्मतं बाह्यं मावडाद्धिस्तथाऽऽन्तरम्‌ गृहीतशिश्श्चोच्थाय मद्धिरभ्युद्धतेजः गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः अन्तर्जलाहेवगहाद्रल्मी कान्मृषक स्थलात्‌ कृतक्षोचापविद्धाश्च याद्याः पश्च मुसिकाः॥

५.१, व्वा प्राणप्यपिः। ख.ग., च, भभपुष्पेषु-) 3 क, स्तयोत्तरम्‌। ध, श्व बोकर

स्मृत्य्थस्तारः १९

मार्गरथ्याईमशानस्थाः पांखला मलिनास्स्यजेत्‌ कीटाङ्खारास्थिरहिता नाऽऽहरेच्छरकरानिताः वापीकूपतडागेषु नाऽऽहरद्राह्यमृत्तिकाः अन्तजंटगता याह्याः परतो मणिबन्धनात्‌ आरण्यकेषु त्वेवं स्याद्‌ ग्ाम्पेष्वाहरणं विदुः

एका तु मृत्तिका टिङ्ख तिस्रः संव्येतरे मृदः

करद्रये मृहुयं स्यान्पुखमाणमनेकधा

विपवपूरमा्रा वा मृत्तिकाऽक्षप्रमाणिका

आद्रामलकमाच्रा वा मृकशोचे तु मृत्तिका

मूत्राततु द्विगुणं श्ये मेथ॒ने तगुणं स्मृतम्‌ पुरीषे त्-

पञ्चापाने मृषः क्षेप्याः करे वामे दृक्ष स्मरताः करयोः सप्त दात्याः पुरीषे मृत्ममाणकम्‌ | अधंप्रसृतिमाच्रायास्तदधां घांस्ततः स्मृताः

[*हस्तेऽधमाचं प्रसतेस्तदुर्धं पुनस्तदृर्धं तु यथाक्रमेण मृदोऽपि मानं कथयन्ति केचिद्दिवा गृहस्थस्य सुखस्थितस्य ]

यद्राऽपाने म्रद स्तिः प्रसृव्यधंचिभागिकाः यद्रा प्रसृतिमाचाल्निः पद्पाण्योः पथक्षपुथक्‌ एतच्छौचं गृहस्थानां द्विगुणं बह्मचारिणाम्‌ विगुणं स्याद्रनस्थानां यतीनां तु चतुगंणम्‌ यदिवा विहितं शोचं तदर्धं निशि कीर्तितम्‌ तदर्धमातुरे पोक्तमातुरस्याधमभ्वनि सरीशादादेरशक्तानां बालानां चोपनीतितः। गन्धलेपक्षयकरं शोचं कुर्यान्न संख्यया एकेकया मदा पादो हस्तो प्रक्षाटयेत्ततः

इति शौचविधिः

# धनुश्चिहान्तगतः रोकः ख, ग. पुत्तकयोवेैते

ख, ग, म्गोषरईमः।२ख, घ, सव्ये क्रे) ३ख.म, ष, पायो १०।

२१ प्री धराचायकरतः~

अथाऽऽचमनविधिः

तत्र हस्तौ पादो प्रक्षाल्य यज्ञोपवीती शद्धमूमौ पादो प्रतिष्ठाप्व बद्धकच्छशिखः पुण्डरीकाक्षमिष्टदेवतां स्मृत्वा प्रकृतिस्थं फेनबुद्‌ बदर हितं संहताङ्लिपाणिनामम्बु गहीत्वा ङक्ठकनिषठिके युक्त्वा शेषं वीक्षितं बह्मतीथैन चरिश्चतुर्वारं समाहितः पिबेत्‌ कायेन तीथन का देवेन वा पिबेत्‌ \ प्त्यिण कदाचन पीला हस्ती प्रक्षाल्य [ *+जोष्टान्ततः संकोच्य संहताङ्गटमूटेनालोमकरेन मुखे द्विः प्रमृज्य] संहताङ्गलिभिमंखं सकरद मृज्य हस्तौ प्रक्षाल्य पादौ शिरश्वाभ्युक्षेन्नवा संहतांङ्कलिभिरास्यं सलोमप्रदेशे स्पृष्ठा हस्तं प्क्षाल्याङ्खु्ठप्रद्‌ शिनीभ्यां घराणे स्पृशेत्‌ अङ्ग छानामिकाभ्यां चक्षुषी भ्रोचे वा स्पृशेत्‌ अङ्कष्टकनिष्ठिकाभ्यां नाभिं हयं तठेन सर्वाङ्कलिभिः शिरो बाहुमूले सर्बाङ्कट्यः स्प्शेत्‌ सवं मध्ये मध्येऽपः स्पृशत्‌ अत्यन्ताक्षक्तो जिः पीता हस्तं प्रोक्ष्य श्रोतं स्पुशेत्‌

हत्कण्ठतालुगाभिः स्युरद्धिः शद्धा द्विजाः कमात्‌ शुद्ादयोऽन्ततः सकरसस्पष्टाभिः शुद्धाः वर्षधारास्वाचामेत्तप्ाभिश्राप्यकारणात्‌

निष्ठादेशिन्यङ्गुष्ठमूटेषु कायपिञ्यव्रह्मतीर्थानि कराये देवं तीर्थ करमध्ये सौम्यं ती्थंमयितीर्थं निर्वेपणरश्रयलाजहोमादिनित्यहोमा- न्कायेन तीर्थेन कुर्यात्‌ दैविकं चार्चनवलिप्रक्षेपपयुक्षणमाजंनमोजन- निस्यहोमान्देवेन दैविकं पेतुकं पिञ्येण कमण्डलस्परंनं द्धिप्राशनं नवान्नप्राक्षनं सुराय्हणं देषिकं सोप्येन क्रुयात्‌ आग्नेयेन प्रतिग्रहं दर्यात्‌

इत्याचमनविधिः

अथाऽऽचमननिमित्तानि--उच्छिष्टस्पशंने पादावसेचने शिखमोक्षे यज्ञा. पवी तापगमे चोदकमुत्तीर्यावतीयं संदेहेषु सर्वष्वाचामेत्‌ आस्यगत- इमश्रुस्पशने लोमकोष्ठस्परशने दुन्तस्रक्तस्य जिह्वया स्पेने रथ्याप्रसपंणे स्नेहपश्चनखस्पशंने रोदने विष्मूच्रेतःशोचान्ते पीत्वा लीढे [+ दन्तसक्तं निष्ठीव्य देवताभिगमने द्विराचामेत्‌

# धनुश्धिहन्तगेनपाठे ग, पुस्त + धनु श्वदान्तगैता पड्‌(क्तेः क. पुस्त नास्तिति

खल. ग. ताभिस्तिद भरास्यमलोः ख.ग.घ. त्‌ घ्वीषू। 3 ख, ग, (संभ्रनर णलः घ. संलवणः * घ, ग, घ. ननं प्रह?

स्प्रत्र्थसारः २१

स्नात्वा पीत्वा ठीढहे च] निष्ठीव्य सुप्त्वाऽधोवायोौं वासो विपरिधाय चाभ्यङ्ख करते विभ॑क्षणे करते द्विराचामेत्‌ भोजने हवने दान उपहर प्रतियहे संध्या याम्बुपानेषु पर्वं पश्चाटहिराचमेत्‌ स्वाध्याये वखरसरहित उच्छिष्टस्पशशवेत्तदालम्याङ्के निधाय त्सति आचान्तः छध्येत्‌ निधाय वाऽऽचम्य वसखरादिकं प्रोक्षेत्‌ अन्नपानादिना सहित उच्छिष्टस्प्र्टश्चेन्निधायाऽऽचम्य प्राक्षेत्‌ अन्ना- दिरक्षाशक्तौ तु तदाटभ्यान्तिके निधाय वा कोचाचमनं कुर्यात्‌ ।परि- वेषणं कुरव॑न्ुच्छिष्ठ स्पुष्ूवाऽन्नपातं निधायाऽऽचम्याभ्युक्ष्य परिविष्यात्‌ परिवेषणं कुबेन्मूतादुच्छिष्टश्चेद्न्नादिकं निधाय शाचं कृत्वाऽन्नादिकषै प्रोक्ष्या्ेमर्कः वा संस्पुश्य परिविष्यात्‌ परिपणे रजोटष्टी तस्स्पष्टा- न्नस्य त्यागः अन्नागारे चाण्डाटलस्युतिकोद्क्यापतितादिस्पर्टे चेच्याग एव रजकादिस्पृष्टे तु जटेनाऽऽपुव्यािमर्क वा स्पशयेत्‌। उच्छिष्टोपहत्त- खीशुद्सं माषणे चास्पररयदशने पिञ्यमनच््रानुबवणे चाऽऽमालम्भे प्रोक्षणे अपोवायुसमुत्स्गं आक्रन्दे कोधने ष्चुते [शमाजारमूपिकास्पशे प्रहासे वनेऽनृते अन्त्यसंभाषणे द्रौने कर्म कुर्वन्नाचामेत्‌ ] इवकाकादिदशने चैवम्‌ अकमं कु्ेन्पर्वेषु दक्षिणं भ्रवणं स्पृशत्‌ 1 अनुष्ठानेऽथिगोविप्रखीप्रच्युतकेशनखस्पर्शने नीवीस्रंसने चापः स्पृशेत्‌ आदद्रत्रणं गोमयं भूमिं वोपधीर्वां स्परत्‌ कर्णं वा स्पृशेत सिङ्वाणिकारक्तपयस्वेदस्परने तु प्रक्षाल्याबादि स्पृशेत्‌ आपत्सु नेमित्तिककरमाङ्खाचमनस्थाने भ्रवणस्पर्शानं स्यान्मनःञ्चुदद्धचर्थम्‌ अ्चिस्तीथांनि वेदाश्च वरुणार्कन्दुर्वायवः विप्रस्य दक्षिणे कणं नित्यं तिष्ठन्ति देवताः जपहोमप्रदानेषु पित्रपिण्डोदकाथिपु

॥- © ~

करतेष्वाचमनं कार्यं पितृकायेषु सवथा

# धनुश्चिह्यातग॑तेयं पक्तिः कपुस्तके नास्ति

१. ग, घ. नुद्०।२३ ग, पू प्राणमटठर० 3 खं, ग, ध्वापवाः विः

१२ श्री धराचायङृतः-

नास्पश्यं स्पशन्नाचामेन्न फलकायासनासीनो चिषद्यां नान्यां

आसने मोजना्थासने भुक्त्वाऽऽचामेद्रा नान्यासने शयनयानपादुको- पस्थो दु्दशे पादा्रस्थो प्रह्लोन तिष्ठन्न बजन्नाप्रणतो नान्यमना विटोकयन्न हसन्न रुदन्न जल्पन्न नयो नैकवसखो नाञ्जलिना परं स्पृशन्वामहस्तेन बहिजानुकसयो प्रोदषादों प्रसारितपादोः बद्धासनो गले बद्धो नाऽप्वे्ितशशिरा यज्ञोपवीतमुत्तरीयं चान्यथा धत्वाऽऽचामेत्‌ तच सम्यग्धृत्वा पुनराचामेत्‌ यज्ञोपवीते न्टेऽन्य- व्सुत्रं वखं चोपवीत्याचामेत्‌ वामहस्ते कुशोऽन्यवृभे वा स्थिते दृक्षिणेन पिबेत्‌ अपः करनखस्पृष्टा पिवेत्‌ त्सुरावद्‌ दुष्टम्‌ आचमन. द्च्छिषटे दर्वा दूरतो वजयेत्‌

चाङ्गटिभिराचामेन्नातीर्थन शब्दवत्‌

नावीक्षितं नास्वमावं नोष्णं जलमकारणात्‌

वामेन पाचमुद्धत्य पिबदक्षिणेन तु 1

सोवर्णरोप्यताभ्रेश्च वेणबित्वाईमचममिः

अलाबुद्ारुपातरेश्च नारिकेलकपित्थकेः

तुणकष्ठेजलाधरिरन्यान्तसितमन्मयैः

वासेनोद्धव्य बाऽऽचामेदन्यदातुरसंभके

तत्र भ्रन्मयपाचस्थजलं नैवोपहन्यते

तीर्थतोयं शुध्येत करकादिस्थितं सदा

पादशो चं शिखाकच्छबन्धं धोतोपवीतकम्‌

विनाऽऽचान्तोऽद्चविर्नित्यं बद्धः कण्ठे शिरस्यपि ¢

पवित्रकर आचामेच्छविः क्मार्थमाद्रात्‌

कुशमाच्रकरो वाऽपि दममाचकरोऽथ वा

तद्‌ ङ्कारेणाऽऽचमनं यद्रा व्याहूतिभिभवेत्‌

साविजञ्या वाऽपि कतव्य यद्वा कार्यममन््रकम्‌

तच्छुशं विधिवल्लूनं त्यजेदृन्यथा त्यजेत्‌

अन्ये दृमास्तु संत्याज्यास्त्यजेदृद्रवाह्करी तु

पादुप्रक्षाटनकेषमाचामेत्‌ नान्याचमनशेषेण चाऽऽचामेययाचा.

मेद मूमौ जटं घावयपित्वाऽऽचामेत्‌। नाच्राऽऽचमनशेषेण नाग्न्युदकशेषेण

9 ग, श्धोपनीयाऽऽचा० क, भरम्बुः

स्प्रत्यथंसारः। २३

कर्माणि कयात्‌ यदि इुर्या्भूमौ जलं स्रागषित्वा त्ैवाम्बुपातर स्थापयिलोद्धत्य कर्माणि कुयात्‌ अपाऽऽचमनापवाद्‌ः--

असह ओषये जग्ध श्प बद्धे सटेपने। नाऽऽचामेद्धोजने वृत्ते शद्ध्यथं कमुकादिषु अन्येषु चाऽऽमभक्ष्येषु संमारेषु सुगन्धिषु ताम्बूले क्रमुके होमे मक्तघ्ेदानुठेपमे शश्चदण्ड फले म्रटे पचरपुष्पंतिटेषु तथा सवक्तृणकष्टेषु नाऽऽचामेदामभक्षणे म॑धुपफं सोमेषु प्राणाहुतिपु चाप्सु च। जआस्यहोमेषु सर्वषु नोच्छिशे मवति ददिजः॥

न्तवहन्तलय्यं रसाज्ञने शद्धम्‌ जिह्वया स्पशनेऽश्यद्धम्‌ तशं

कणेस्पशनम्‌ अन्यत्वास्यगतं शुद्धम्‌ अन्यस्वाचान्तेन तत्स्याना- च्च्युतेन निगिरस्त्यजन्वा कर्णं स्पृशेत्‌ यद्रा निगीर्णे कर्णस्पक्शेः त्यक्ते प्वाचमनम्‌

रसन्ञाने स्वसंभावे द्विराचमनमिष्यते

अन्यत्वास्यगतें चेव त्वाचान्ते त्ववशिष्टकम्‌

आस्यं संशोधयेद्यत्नाहन्तांश्च प्रहुयतनतः

दन्तमेदे महत्पापं रक्तं मद्ययसमं विदुः

एवं क्रते यस्स्थिते स्यात्तन्न दोपाय सर्वदा

ओ्ठदहमश्रुगतो टेपः शुद्धः प्रक्षाटिते स्थितः

भुखजा विप्रुषः सक्षमाः शुद्धाः स्वाश्च परस्य तांः।

स्थटाश्च विप्रषषः शद्धा यद्यङ्घे पतन्ति ताः॥

अङ्खपाते त॒ प्रक्षाल्या जआचामेच् परस्य चेत्‌

जिन्दुष्वाचमनं कुयुरनद्धं पतितेष्वपि

वेदाभ्यासे मुखाज्नाताः शुद्धा एव तु सर्वदा

र्मश्र चाऽऽस्यगतं शुद्धं यदङ्केन तु संस्प्रशेत्‌

परस्य स्पर्शने शद्धा भूस्प््टाचामविन्दृवः।

जानुमा्नरजले तिष्ठन्नाचामन्हि दुष्यति

~~~

१ख.ग. घ, जक्तिग्ध ओीः।२ख.ग, घ. “्पङ़रेषु)

२४ श्रीधराचायकरतः~

उपविष्टः समाचमेज्नापुमात्ादधोजले जलाचान्तो जले शुद्धो बहिराचमनो बहिः बहिरैम्मस्थ आचान्तः सर्वत्र शुचिरेव तु जलस्थो जलकार्येषु स्थलस्थः स्थलकमंसु उमयोरुभमयस्थस्तु स्धाचान्तः शुद्धिमाघ्रुयात्‌ जले द्युष्कवस्रेण श्युष्के चाऽऽ्द्रवाससा आचमादिक्ियां कुयाद्रहिज नुनं कुचाचित्‌ हृप्य चमनप्रकरणम्‌ अथ दन्तघावनविधिः-- प्रातःकाले कर्तव्यं दद्धयर्थं दन्तधावनम्‌ पराङ्मुख एेशान्यभिमुखो वा दक्षिणं बाहुमुद्धुव्यान्तजा्युकर उपः विश्य तिक्तकपायकटुकघगन्धिकण्ट किक्षीरिवृक्चगुर्मलतादीनामेकेनं प्रक्षाटितेन वाग्यतो दृन्तान्धावयेतत्‌ तच वुक्षजकराघरं स्याद्बणं गदु कोटाग्न्युदृकादूषितं दादशाङ्गटमशङ्गुलं वा कनिष्टाग्रसमस्थूलं पर्वार्धक्रतपर्वकम्‌ न्तघावनम्रुहिष्टं जिहालेखनिका तथा क्षधियादिष्वङ्गुलाङ्गुलह्वासः ख्ीणां चतुरङ्लम्‌ सर्वेषां चेके हन्तधावनमन्नः- आयुर्लं यशो वर्चः प्रजाः पर्शुवसूनि च। बह्यप्रज्ञां मेधां चत्वंनो देहि वनस्पते प्रक्षाल्य मङ्क्त्वा त्यजेत्‌ तत्र सखदिरगराकेतकीकरवीरकुटजासना- फसजारिमिदापामागेमालतीवित्वाभ्रकद्म्बकररखवजीवेणुपुक्षमापकबद्‌- रीशिरीषकोविदारपालाशक्ाकवक्षशिखण्डिपियङ्गुतमालाः प्रशस्ताः हशालमल्यारष्टमव्याकश्युकपटु़विमातक गुग्गुल क्रप्रक्रुम्ब पाष्टातेन्दुकमधूक- इगुदधत्तरपारिमद्वाम्टिकाश्च वर्ज्याः इष्टकाकाष्ट पापाणेनं कुयहिन्तधावनम्‌ हधिनीलधवामो चाकद्म्बेड्गुदतिन्दुकाः घन्धूकमिकाराजकार्पासाः भीहरस्तथा ओदुम्बरवटकयुकरि शिपाश्वत्थक्ञयुभिः

1

नक

ख. ग. शन्तस्थः | ख.ग, घ. प्वरातमृक्तलवा च। ३क, मुक्ता। ज्ज.ग, "कृनर शि०। ख, घ, (कालोषएटपा?

स्थत्यर्थसारः। २५

फुशकाशेर्दन्तश्चुद्धौ गा पदयेन्नान्यथा शुचिः फोविदारक्ञभीकाचण्डेष्मातकपलाशकाः निगण्डीशिंशपाक्ोककदम्बकुटजा षटराः विहिताः प्रतिषिद्धाः स्यसिमि तस्माद्धिकल्पिताः पाशे छुसखमं शकं क्लि शिपां कार्पासं दमयन्तीं शात्मली शिरीषं शमीं छक्ष्मणां करञथरवटाकवकुलपारिजातनिगुण्डीसूचीमुखकण्टकिनश्च पूति. गन्धो्रगन्धमधुरविदल वित्वण्विषदिग्धोध्वशुष्कां श्च वर्जये दि्येके आसने शयने याने पादुकादन्तधावने पालाक्ाश्वत्थको वर्ज्यौ सर्वकस्वितकर्मस श्राद्ध यज्ञे नियमे पत्यो प्रोपिते तथा) अजीणे विवाहे उपवासे वतेषु प्रतिपदकषषष्टठीषु नवम्यां विशेषतः!

दन्तधावनं वर्ज्यम्‌ अष्टम्यां चतुर्दश्यां पौणमास्यां खीतेटषन्त- काष्ठानि वर्ज्यानि अकंवारध्यतीपातजननदिनिसंक्रान्तिनस्वादिषु विशेषतः पष्ठीप्रतिपदोभूताष्टमी पवंसु विकशेषतो दरे नव्यां च। तेलाभ्यद्घु खयं मांसं दन्तकाष्ठं वर्जयेत्‌ हृम्तकाष्टालामे प्रिषिद्धदिनि चापां द्रादक्षगण्टरषपेर्मुखशुद्धिः यद्रा तृणपर्णोदुकेनाङ्गुल्या षा द्न्तान्धावयेत्‌ प्रदेश्िनीवर्ऽ्यम

मध्यमानामिकाङ्गु्ैदन्तदाटर्यं भवत्यपि

इति दन्तधावनविधिः अथ प्रानविधिः। संशोध्य दन्तानाचभ्य विधिषत्प्रानमाचरेत्‌ छषानम्रलाः क्रियाः सर्वा; श्रतिस्मृव्युदिता नृणाम्‌ अस्नातस्तु पुमान्नाहा जपहामादिकमेसु गुणा दश्च स्रानशीटस्य पुंसो रूपं तेजश्च वटं शौचम्‌ आपुष्यमारोग्यमलोलुपववं दुःस्वप्रघातश्च तपश्च मेधा। घ्ानेनाऽऽत्मप्रसादः स्यादेवा अभिमुखाः सदा सौमाग्यं श्रीः सखे पुष्टिः पुण्यं विद्या यशो धुतिः।

ख. ग. पमी्रक्षद्े ख. म, मम्बककुमा ष०।३ग. कृषं ष्खर ग, पदासु वर्म, भेत्‌ ५, गर्णे मनःप्रः।

२६ प्रीधराचार्यक्रतः-

महापापान्यलक्ष्मीश्च दुरितं दुशटचिन्तितम्‌ कशोकदुःखादिहरणं प्रातःस्नानं विशेषतः प्रात्मध्याह्नयोः स्नानं वानप्रस्थगृहस्थयोः यतेलिषवणं घ्नं सकरन बह्मचारिणः।

सवं वाऽपि सकृछु्रशक्ती चोदकं विना स्नानं सर्ववर्णानां कायं शोचपुरःसरम्‌ समन्त्रकं द्विजानां स्यात्लीशदाणामन््रकम्‌ नमस्कारेण मन्त्रेण शुव्राणां तु किया स्परृता। जठे इ्ष्कवस्रेण स्थले चेवाऽप््र॑वाससा तपंणाचमनं जाप्यं मार्जनादिकमाचरेत्‌ बाह्यल्लानेषु सू यौरध्य जपोत्सर्जनतर्षणे

जले ्टिहोमाञ्ज्युष्केण जले ङुवंन्न दुष्यति 1 सान दिविधं प्रोक्तं वारुणेतरमेद्‌तः त्रापि वारुणं मुख्यमितरद्रीणमेव तु आयं वारणं बाह्य वायव्यं दिव्यमेव च। सारस्वतभिति घ्नं स्मृतं पठेव तच तु आग्नेयं मस्मना स्रानमद्धिवारुणमुच्यते आपोहिष्ठामयं बाह्य मन्त्रञ्चानं तस्स्मतम्‌ पच्छोऽधचंश कक्शश्च माजन तन्मयं त्रचे। बाह्य हस्तास्थत तोयं शिरसा धारयेदिति यत्स्मतं तदपि बाह्यं वायग्यं रजसा गवाम्‌ [ #दिष्यमातपवषाद्धिगंङ्गास्नानसमं स्मृतम्‌ विद्रत्छरस्वतीवाचा प्राप्तं सारस्वतं स्म्रतम्‌।] दिव्यतीर्धमयं स्लनं गुर्वाचार्येरितं तथा सबतीथाभिपेकानत्त परिच्रा विदुषां हि वार्‌ चाण्डालादिस्परनि कार्य वारुणमेव त॒ काम्यं मलापकषं क्रियाक्नानं वारुणम्‌ इतराणि यथायाग्यं देश्कालाद्यपेक्षया

----------~--~---------~- -- - -- ~ --------------*=---~ --- ~~ ,

# धनुधिहान्तग्तः शोकः ख. ग. पुस्तकयोर्वेयते

ख. ग. "णसच्द्राणां क्र २ख. ग, (णङुष्फेचे?। ख. ग. व्यारध्यं ज०॥ "ख. ग, “जने त? ष, °जयत्तदरुनः घ. व्रह्मह्‌` ख, ग, (स्तच्युत०। ख. ग, घ, न्येभवरं

स्प्रत्थर्थस्षरः 2७

खातसोऽभियुखः स्ायान्मार्जने चाघमर्षणे

अन्यत्राकंमुखो राच प्राङ्प्रसोदङ्प्रखोऽपि षा

सेध्यामुखस्तु संध्यायां तथवाऽऽययन्तयामयोः

नेत्य नेमित्तिकं काम्य क्रियाङ्घं मलकर्षणम्‌

क्रियाञ्चानं तथा पठं पोटा स्रानं प्रकीतितम्‌ !

नित्यमेव तु मध्याह्वे प्रातश्च क्च कस्याचित्‌

यतिवतिबह्यचारेहोचध्येत्रतपस्विनाम्‌

उच्छिष्टाद्यपवतिषु चास्पृश्यस्परशानेषु

गरहसक्रमणादा घनं नेमित्तिकं भवेत्‌

पुष्यस्नानादिकं काम्यं देवन्ञवि पिचोादितम्‌

इष्टापूत क्रियार्थं यत्‌ क्रियाङ्गं खानमुच्यते

मलापकर्पणं यत्तःख्लनमभ्यङ्गपर्वंकम्‌

खानमेव फलं तीथं क्रियाल्लानं तदुच्यते

अन्हंस्त्वव गाद्येव स्वाचान्तः स्ानमाचरेत्‌

प्रक्षाल्यो च्छिष्टमुच्छिष्टस्तथेव घ्चानमाचरेत्‌

नाव्पाम्भसि शिरो मजन्नावगाहेत्समुद्रके

कियाघ्लाने शिरो मजेदन्य्रापि सरःसु च।

उद्यात्प॒वमूरध्वं वा घ्नां स्यात्संगवेऽपि वा

प्रातः संक्षेपतः छनं होमार्थं तदिष्यते

नदीसरिहेवखातगतप्रस्रवणेषु

सरःसु चाकरचिमेषु शस्तं तीथं विरेषतः।

वाप्यां कूपे तडाग वा पारक्ये वोष्णवारिणि

प्रातःच्नानं सदा कुयादुष्णेनेव सद्‌1ऽ०तुरः

तत्र पादो मखं प्रक्षाल्य प्रणवं सावित्रीं स्मृत्वा शिखां षदष्वाऽऽ

चम्य तरं प्रक्षाल्य दभु ल्निधाय दृभंपाणिः करतसंकल्पां जलं नत्वा प्रद्‌- ताथलिः प्राङ्मुखोऽवगाद्य कक्षादीन्निमृज्य स्नाता द्विराचम्य दुर्भपाणि रापादिष्ठायेरब्देवतैमार्जनं कृत्वा जलालोडनं चाथमषणं (कुवन्नेव पुनः घ्लात्वा द्विराचम्य जलतपणं) कुयान्न वा ततो वसखप्रान्तं निष्पीञ्या-

__ -----------------------------------------~--~*

# धनुचिन्द्‌।न्तग॑तग्रन्थः क, पुस्तके नास्ति

~~ --------

१ख. ग, प्खोऽभिम्‌०। रख. ग, ध. जानाटृसतववः। ३त्र.म, श्खरित्मु। "ख, धरथरच॑न्तैः। ५, कुयोश्नवा९।

२८ प्रीष्धराचा्य॑क्रतः-

( रपः स्पृष्ठा वखदरयं परिधानोत्तरीये कृत्वा स्नानवखं निष्पीड्य ) आचम्य संध्यामुपासीत मध्याहुखाने त्वेवं विरेषः-- कार्यं माध्याह्विकस्लानं संक्षिप्तं वाऽपि विस्तृतम्‌ संक्षिप्तस्य प्रयोगोऽत्र वक्ष्यते स्मृतिसग्रहात्‌ तच कृतशौचो द्विराचम्य विष्णं शिवं सूर्यं चेषटदेवतां नता प्क्षा- छिततटे प्रृत्तिकां दृर्भानक्षतांस्तण्डुलां स्तिलान्संस्थाप्य मृत्तिकां विधा विमज्येकेन भागेन नाभेरधः संलिप्य प्रक्षाल्य प्नाता हिराचम्य मूमुवः स्वरिति प्त्तिकां प्रोक्ष्य हस्ताभ्यां तत्सवितुर्वरेण्यमिति सूयस्य दरश पित्वा नाभेरधः स्योना परथिवि भवेति यावापरथिवी शान्तेतिवा दिष्तवाऽन्यभागं सूयंदरितं नाभेरूर्ध्वं गन्धद्रारामित्यारिष्य ˆ आपो अस्मान्मातरः इदमापः प्रवहतः (सुमिच्या आप ओपधयः ` इति शिरस्यभ्युक्ष्य दुर्मिञ्यास्तस्मे सन्तु" इति बहिः प्रसिच्य योऽस्मान्द्रेष्टि यं वयं द्विष्मः ` इति मृच्छेषं प्रक्षाल्यान्यतीर्थं गङ्गातीरं स्मृत्वा नत्वा 'हिरण्यशृङ्गं वरुणं प्रपद्ये" इति वरुणं नत्वा तीर्थं चतुहंस्तं भरकल्प्य प्रद्‌- क्षिणञ्जुदकमावतयेत्‌ जानुमाजचसरिजले तिष्ठेद्न्यच्ोपविंशेत्‌ न्नाता देहं प्रक्षाल्य पुनः स्नात्वा द्विराचम्याब्देवतेर्वारुणेः शयद्धश्चविपविज्रठि- द्धेमाजंनं कृता ' इम मे गद्ध ` इति जलं धिरालोड्य मश्रोऽघमषणं कुर्यात्‌ तच्चाघमर्षणमङ्ग्ठाङ्गलिभिः भरोचहङ्नासिकामुखं पिधाय निमग्रसिषडष्टद्रादक्षवारमावर्तयेदघमपंणम्‌ ऋतं चेति तुच सक्तं दुपदां वा जपेहचम्‌ आकारं वा जपेद्विष्णुं शिवं सूयं समरेत्तथा ततखिपञ्चसप्तदकशद्रादक्षवारं वाऽऽ्प्टत्य द्विराचम्येवाऽऽ्द्र॑वासा जटल- तपणं कूर्यात्‌ 1 ततो जलाङुत्तीयं स्ानवस््प्रान्तं तटे निष्पीडयेत्‌-ये के चास्मत्कुठे जाता इति ततः घ्लानाद्रवखं स्यक्त्वा युष्कं शुद्धमहतं कापास क्षोमं वा भ्येतं धोतुरक्तं वा वच्द्रयं धूत्वा जङ्पे पादीं प्रक्षाल्य दिराचम्य गङ्घादिमू- त्तिकयोर््व॑पुण्डं कुर्यात्‌ इति घ्नानप्रकरणम्‌ 1 # घनुचिहान्तमता पड्धिः क. पुस्तके नास्ति

ख. ग, °द्यासेष्य< २ग, ^तसिञ्च्य॥ ३ख.ग., द्रक्नात्य।ग्ख.ग, शडमः क्‌, जाल्युष्क

स्परत्यर्थसारः। २९

अथ ब्रह्मयक्ञतपणकियिः--

अन्वारब्धेन सव्येन दक्षिणेन तु पाणिना सव्योत्तराभ्यां पाणिभ्यामथवा तपणं मवेत्‌ श्राद्धे पिण्डे विवाहे दाने चैकेन दीयते तपणे त्‌॒मयेनेवं जलं देयं तु नान्यथा घामहस्ते तिलाग्क्षिप्तवा जलमध्ये तु तपयेत्‌ स्थले शास्यां तटे पाच रीममूठे कुजचित्‌ अ्सस्करृतप्रमीतानां स्थटे ददयाजलाञ्लिम्‌

[० ¢

शङ्क स्तिलेदूर्भेदंवानुपवीती देवेन तीथन प्राङमुखस्तपयेत्‌ शबलैः स्तठे कपी न्निवीती कायेनोदङमखस्तपयेत्‌ आचार्यान्पितन्प्राची कृष्णे स्तिटरदृक्षिणाभिम॒खस्तपयेत्‌ यद्रा शद्धोदक-

पितंस्तिङैः सर्वान्वा सर्वैस्तपयेत्‌ यद्रा दृवानक्षतैस्तण्डुले कंषीं स्तैः पितन्देवानामेकेकम थलि दयात्‌ क्षीणां द्रो द्रौ पित्णां खीन्दय्यात्स्वाचारप्रामेमन्तेः यद्रा बह्यादयो ये देवास्तान्दरवास्तप- यामि भूरदवांस्तपंयामि मवदेवांस्तपयामि स्वदृवांस्तपयामि भूर्भुवः स्वदेवांस्तपंयामि करृष्णद्रेपायनाद्यो कषयस्तानृषींस्तपं यामि ! मूर्कर्षीस्तपंयामि म॒वक्रषीस्तर्पयामि स्वर्कपींस्त्पयामि भूभुवःस्वकरपीस्तपंयामि सोमः पितमान्यमोऽङ्किरसोऽयिष्वात्ताः कभ्यवाहनाद्यो ये पितरस्तान्पितृस्त्पयामि भूः पितृस्तपयामि मुवः पितरस्तर्पयामि स्वः पितृस्तपयामि भूभुवः स्वः पितृस्तपंयामि ततः पितादीन्प्रतिपुरुषं तप॑येत्‌ माचादीर्मातामहादीन्मातामद्यादाः पितव्यांस्तव्पल्नीर्ज्यष्ठभ्रातस्तत्पत्नीरमातलांस्तत्पत्नी गर्वाचार्यापाध्याया-

न्दछुहूत्सबान्धबन्थधवाश्च द्रव्यद्‌ातुपषपकाश्च तत्पल्न श्च तपयत्‌

तिटाभावे स्वणंरूप्यताम्रदभ तिलोदकैः खङ्गमीक्तिकहस्तेन कार्य वा पितृतपणम्‌ केवलजटेनेव कर्तव्यं सति संभवे

जीवपितुकः कृष्णे स्तिठेस्तपणमाचरेत्‌ सप्तम्यां रविवारे जन्मक्षदिवसेषु गृहे निषिद्धं सतिं तपणं तद्रहिभवेत्‌

4 [| 2 3 2) 7

९० श्री धराचायकरतः~

शो मनगृहे शोमनदिनि तिठतर्पणम्‌

विवाहे चोपनयने चौले सति यथाक्रमम्‌ घषमर्धं तदर्धं नेव्येके तिलतपंणम्‌

# बुद्धौ सत्यां तन्मासे नेस्येके तिलठतपणम्‌ तिधितीथंबिशेपे तु कारय परते सवदा पिण्डिन्सपिण्डा नो दद्युः प्रेतपिण्डं विनात्र तु पितरयत्ते यज्ञे गयायां दद्य॒रेक ते गयासाम्यं मताहस्य फेचिदाहुः एुराणकाः वसुरुद्रा दित्यरूपाञ्छ्ा द्धं पयेप्पित्न्‌ नामगोते समुचार्यं तिठेस्तीर्थषु संयतः

दी पोत्सवश्चतुदशयां कार्य यमतपणम्‌ कृष्णाङ्गारचतुद्‌श्यामपि कार्यं सदैव तु

यमाय धर्मराजाय मुत्यवे चान्तकाय च॥ वेवस्वताय कालाय सर्वभूतक्षयाय ओदुम्बराय दध्नाय नीलाय परमेष्ठिने वृकोदुराय चित्राय चिव्गरत्ाय वे नमः। चतुर्देरेत मन्त्राः स्युः प्रत्यकं नमान्विताः॥ एकेकेन तिटर्मिभ्रान्दयुली नुदकाअटीन्‌ यज्ञोपवीतिना कार्थं प्राचीनावीतिनाऽथ वा॥ देवत्वं पिततं यमस्यास्ति द्विखूपता

ततः स्ानवखरं निष्पीडयेत्‌ चिगुणीकरृतं पीडयेत्‌ जले

पीडयत्‌ दृक्षिणायं प्रसारयेत्‌ स्नातवाऽगदर॑वसख्रो पिण्मरञे कूला भ्राणायामन्रय कृत्वा पुनः स्नायात्‌

नोत्तरीयमधः सुयान्नोपर्यधस्थमम्बरम्‌

स्वेक्रष्णं रक्तं वा परिदध्यात्कदाचन

कुतुपं शाणमजिनं योगपड्ोत्तरीयके

यज्ञोपवीतमन्यद्रा द्वितीयं तु मवेदिह #

घ्रात्वा पीडयेत्केशान्नाङ्कभ्यस्तोययुद्धरेत्‌

वस्रं विधुनेच्छश्वन्न केशानवधरनयेत्‌

# इदमर्षं क, पुस्तके नास्ति

स्मृत्यर्थसारः। ९१

घ्रातो नाङ्गानि मज्याच्च स्ानवस्रेण सर्वथा नान्योऽन्यं पृषतो मृज्यान्न टिम्पेत्पुषतो मिथः क्षात्वा धाबयेहन्तान्न सृज्याद्राससा मुखम्‌ रा्ौ सृत्तिकाल्लानं नेव भोमाकंवारयोः सध्ययोनेव गोमूत्रं शुष्येद्रोमयं निहि दिवाऽम्बुगोशक्रन्मूेः शद्धिर्निहयम्बु मस्माभिः पश्च पिडांिपिण्डान्वाऽ्युद्धरेत्परवारेषु च्नायादृपत्युपहते नित्यां महानिशि महानिक्ञा द्वे घरिके राचो मध्यमयामयोः।

महानिशि नित्यार्थं काम्य नेमित्तिकं मवेत्‌ स्नायान्न पूर्वमघ्लातो निर्युष्णेन जलेन नाम्बु हन्यान्न निन्दरेच तथं तीर्थान्तरं स्मरेत्‌ स्रायादुत्सवेऽतीते माङ्गल्यं विनिवत्यं अनुबस्य सुहद्न्धनर्चयित्वेष्टदेवताम्‌

मृते जन्मक्षदिवसे प्रतिपन्नवर्मापु च।

राद्ध कर्ता चान्यदिने संक्रान्तिग्रहणेषु अकवारे सप्तम्यां चतुदृश्यष्टमीपु एकादश्यां पौर्णमास्यां षष्ठयां दुर्ञे विक्षतः तेटाभ्यङ्धं रतिं मांसं दन्तकाष्ठं वजयेत्‌ उष्णोदकेन स्लायादन्यदा वाऽप्यकारणात्‌ कियाश्चानं काम्यं पारक्याप्णेन वज॑येत्‌ नद्यां नास्तामिते स्ाया(रद्िशेषान्मध्ययामयोः अं प्रज्वाल्य वा स्नाया)द्राप्याद्षु महाजल राहुदृशंनसक्रा न्तिविषाहोत्कान्तिवृद्धषु सानडानादिकिं कार्यं निशि काम्यवतेषु नयां घ्ात्वा नदीं चान्यां परश्ञस्येच धमवित्‌ अस्पुयस्परदाने स्नाने नाघमपषंणतपणे उमावप्यश्युची स्यातां दृपती मिथुनं गतो

यनादुष्थिता नारी शुचिः स्यादश्युचिः पुमान्‌

----------------~ ~+,

# धनु्हन्तगतग्रन्थः के. पस्तकं नास्त

~ ----~-~- ~~~

खन स्नायाप्पू ।स् सन्म. ध, प्ररासत | ग. यन

शरे भो धराचायक्रत!~

कतौ तु मथने स्ायाद्रमधारणशद्भुःया

अनृतां तदभावा शोच मूच्पुरापवत्‌ शोगेण यद्रजः सणां भं तेनाज्युचयः स्पृताः पवाण्डालादिस्पकषनादो विस्तरो वक्ष्यते पथक्‌ शवानुगमने सनं चुतप्राज्ञां विकाल्पतः

यत्र पुंसः सचेलं स्यात्घान तच स॒वासिनी ्र्बती वा शिरः घ्रानं शिरोरोगी जदी सद्‌ा अशक्ता शोमनगहे शोभनाहे सवदा

शीतटजलल्लान कायं नवोष्णसे विना

इद्धतजटस्नाने माजन कार्यम्‌ अघमर्पणजपोऽस्ति नवा जट. तपणं तु कार्य नवा स्थलतपणं तु पा्रस्थे जलेऽक्षतादीग्क्षिप्तवा पाचान्तरे कार्यं सोदके गतं वा। सषर्हिपि मूस्थले कार्यं नाबर्हिपि नाचौ स्थले कार्यम्‌ अथाम्यङ्गलानविधिः-- तेखाभ्यङ्ख निषिद्धाः स्युः सर्वाश्च तिथयः सद्‌ा 1 द्वितीयां वजंयित्वेव दर्टाहष्टद्विद्‌ पतः सापपं गन्धतेलं यत्तेठं पुष्पवासितम्‌ अन्यद्रभ्ययुतं तेल दुष्यति कदाचन तेष्टाभ्यङ्घनिपेधेषु तिलतेटं निषिध्यते अभ्यङ्घस्य निषेधस्तु सा्पपादरपीप्यते शेहेनाभ्यङ्खो मवति सरेहः सापंपादकः मोजनाय तेटस्य निपेधोऽभ्यङ्क एव सः 1 तेटशब्द स्ति्स्नेहे दुखूढो नेव यौ गिकः अतस्तिटविकारऽपि पिण्याकतिटमोद्के दाष्कलीकरसरादां निषेधो नेव जायते साषपादौ तेलशशब्दस्तत्कायसवुशत्वतः संतापः कान्तिरल्पायुर्धनं निधनता तथा अनारोग्यं सर्वकामा वारेष्वभ्यङ्कारिणः जैसौभाग्यं वेध्यं वारयोर्गुरुश्चकयोः

~+ ~>

ख. कुर्घतिषा। ग, कर्वतिव घ, बुर्वीतेवा्चिः। ख. “यगतं स, ग, भनायैग्वं तथन्व्रं।

स्प्रत्य्थसारः। ६९

निषिद्धदिषसे वारे शौ व्याधितस्य च॑। द्रव्यान्तरयुतं तेटं दुष्यति कदाचन शिरःस्नातस्तु तैलेन नाङ्गं किंचिवुपस्पृज्ञेत्‌ सर्वथा नितव्यकमांर्थं स्रायादेव कदाचन विना मृत्तिकया वाऽपि सक्रुहुष्णेन बारणा

हति स्नानविधिः भथ सष्याविधिः- संध्याहीनोऽद्युचिर्मित्यमनर्हः सर्वकर्मसु यक्किचित्छुरुते एम तस्य फलमरनुते तच पादौ हस्तौ प्रक्षाल्य द्विराचम्य दर्मपाणिरापों हिष्ायेरण्देषते्म- स्वेदैः शिरसि मार्जनं क्रस्वाऽऽत्मानं परिषिश्य सूर्यश्चेस्यपः पीता द्विराचामेत्‌ सायंकषटे तु अिश्वेप्यषः पिबेत्‌ तसो द्विराचम्य पुनश्चा- छ्दैवतेमाजिनं करृत्वाऽऽस्मानं परिषिख्य गायञ्याऽभिमन्नितं तोयमञ्ज- छिना सूर्यायारध्यं विरुस्िपेत्‌। अशुद्धे देशे धाराग्धुमाजनं पारिवजयत्‌ पाचस्थेनाम्बुना कुयद्रिमहृस्तस्थितेन वा

ततः प्राणायामचयं करत्वाऽभमूर्यदशनातिष्ठन्प्राक्मुखो गायत्रीं जपेत्‌ आनक्षचदर्शनादासीनः सायं प्रत्यङ्मुखा जपेत्‌ बह्मचारी गृहस्थश्च हातमषटोत्तरं जपेत्‌ घानप्रस्थो यतिश्चैव सहस्राद धिकं जपेत्‌ ! द्रा ऽऽपत्ु जपेदेवीमष्टाविंशतिमषट वा सदर्भपाणिराहोमाहर्मस्थस्त्रक्तसंख्यया स्तेनाऽऽवर्तयहेवीमक्चसूतेरथापि वा सौवर्णेराजतैस्ताभ्रः स्फाटिके रत्नजेस्तथा अरिषटैः पुत्र जीवोत्थेरिन्द्राक्षेः शङ्कसंमवैः रुद्रासेरपि पद्मैः कुरशश्न्थिभिरेव मणिभिस्त्वक्षसूचं स्यात्तदष्टात्तरसंख्यया चतुष्पञ्चाशता वाऽपि सप्तविश्षतिभिस्तुषा। ओष्टयाजपाह्ुपांशयुः स्याच्छेष्ठो पे मानसस्ततः

ककत ~~ ---

0. ^,

ग. शद्राष्णन चाम्बना। र्ग भाजयेत्‌ ३. रक्षज ण्ख. ग. जर्बन्दट्‌ |

सग. इढरातस्र घ. दध्जपकस क, सः प्तः

३४ श्रीधरा चार्यकृतः-~

उर्पाश्॒जपोऽशब्दश्चलजिहारदच्छद्‌ः मानसस्त्वचटजिहूादृशश्नच्छद्‌ इरितः नाधोरतिर्नान्यमना व्यत्यस्तपत्करः जपेन्न प्रोढपाद्श्च नावष्टन्धोऽलसोऽश्युविः क्रामन्न जल्पश्च पारश्वमवलोकयन्‌ नासंख्यातमद्मश्च नाशिखाकच्छबन्धनः मनःसंहरणं शोच मौनं मन्त्रार्थाचिन्तनम्‌ अव्यगरत्वमनिर्वेदो जपसंपत्तिहेतवः जपान्ते प्रातः सौरेमन्त्ेः सूर्यसुपतिष्ठेत सायं वारुणैः यद्र मय जातवेदसेन वैष्णवे राद्रवोपतिष्ठेत ! दिग्भ्यो दिग्देवताभ्यो नमस्क्रुत्य संध्यायै गायञ्ये साविञ्ये सरस्वत्ये सवाभ्यां देवताभ्यो नमस्कुर्यात्‌ इत्यादि यथास्वाचारं कायम्‌ एनः सूर्यं नमस्क्रत्य नामगोच्ेण वाग्यतः गप्तमग्न्यम्बु नीव्ाऽथ होम कुयायथा विधिः इति संध्योपासनविधिः। अथ होमविधिः-- होमे मुख्यो यजमानः पर्न पुश्च कन्यका लिङ्‌ शिष्यो ग॒रुभ्रता मागिनेयः सुतापतिः॥ एतेरेव हृतं वस्तु तद्धुतं स्वयमेव तु पयुंक्षणवर्ज्यं पत्नी जुहुयास्ड्ुमारी असमक्षं तु दृपत्योर्होतिव्यं निगादिना द्रयोरप्यसमक्षं चद्धवदध्रतमनथकम्‌ संनिधौ यजमानः स्यादुदशत्यागकारकः। भअसनिधों तु पलनी स्यादु्श्षत्यागकारिका असनिधौ तु पलन्याः स्यादध्वयुस्तदृनुज्ञया उन्मादे प्रस्व चरता क्ुवंताऽनुज्ञया विना नोपवासी प्रवासे स्यात्पत्नी धारयते वतम्‌ सवदा यजमानो वा व्यजेत्ताहिङ्मुखः शुचिः

इदम ख. ग. पत्तकयनात्त ।॥

सख. ग, घ, यत्त सत.ग, पयुहूनव

स्मृत्य्थसारः।

प्रातहोमि संगवान्तः कालस्त्वनुदिति तथा सायमस्तमिते होमकालस्तु नव नाडिकाः बहुुष्केन्धने वाऽमौ सुसमिद्धे विधूमके साङ्गगारे टेलिहाने होतव्यं नान्यथा क्रचित्‌ अभेः प्रद्क्षिंणावरतंः कर्मद्श्च श्ुमावहः। अभि परिसमुह्य परिस्तीयं पयुंक्ष्य ततो गन्पृष्पेरटंकृष्य समिधं क्षिप्त्वा प्रदीप्तां समिधं दयङ्कलटमतिक्रम्य देवायतने संपूण म्यं देवती- थन कायेन सौम्पेन वा हुत्वा पुनः समिधं क्षिप्त्वोपस्थाय परिसमुष्य पयक्ष्य हुतशेषं बाह्मणाय दत्वा नमेत्‌ पयो द्धि यवागृश्च सपिरोदनतण्डुलाः सोमों मांसं तेटमापो दुश्ञेतान्यचिहत्रके स्यादथिहोत्रवद्र्ये संस्कारो मन्त्रवजिंतः। यद्रा चिः प्रोक्षणं तेषां मांसमोपासने शालिरयामाकनीवारा वीहिगोधूमयावकाः एतेषां तण्डुला होम्या यावानलभ्रियङ्कवः॥ प्रियङ्खर्वंश्च गोधूमाः इयामाका वीहयो यवाः सारूप्येणापि होम्याः स्युः स्वरूपेणेव वे तिलाः दरव्यं सुषेण होतव्यं पाणिना कठिनं हविः! व्रीहीणां यवानां शतमाहूतिरिष्यते तदन्नं द्विगुणो यासा मयुराण्डाक्रतिस्तथा कुक्कटाण्डकमाचं तु पिण्ड इत्यभिधीयते अङ्खष्टप्वमाचं स्यादृवदानं ततोऽपि वा। ज्यायः स्विष्टकरदाग्यं तु चरुरङ्गलसंमितः गरासमाचा मवेद्धिक्षा अग्रं यासचतुश्यम्‌ अग्रं चतुगुंणीकरत्य हन्तकारः सर उच्यते भिक्षापुष्कलमग्ं वा पूर्व पूर्वं चतुगुंणम्‌। न॒ मोजनं ताह्गुण शरावः पाचमेव यद्वा प्रस्थं धान्यं चतुःषषटेराहुतेः परिकीर्तितम्‌ तिलानां तु तदर्धं स्यात्तदुर्धं स्याद्घतस्य तु

क, “दिने क. शक्षिणीकृत्य क, जते *ख.ग, च. शः शास्य ोधुभव्रीः ख. ग. घ. स्वस्पेणाः। क, द्रवं सुः).

` दह श्री धराचायक्रतः-

अय समिषः-- पटाशखदिराश्वस्थक्शम्युदुम्बरना समित्‌ अपामा्गाकंदूर्वाश्च कुशाश्रेत्यपरे विदुः सत्वचः समिधः कार्यां कज्व्यः श्टक्ष्णाः समास्तथा शस्ता दशाङ्गलास्तास्तु द्रादश्ाङ्गुलिकास्तथा आंद्रपक्राः समच्छेदास्तर्जन्यङ्कलिवतुंलाः

अपारितां अद्विश्ाखाः करमिदोपविवनिताः

दग्धाः क्रक्षास्तथा स्थूला ह्वस्वा दी स्तु वर्जयेत्‌ यद्वा-समित्पविचं वेदश्च चयः प्रादेशसमिताः।

इध्मस्तु द्विगुणः कार्यसखिगुणः परिधिः स्मृतः

स्मार्ते प्रादेक्ष इध्मो वा द्विगुणः परिधिः स्मतः अथ दर्भविषिः--

कुशाः काशा यवा दर्वी उश्ीराश्चेव कन्दुराः।

गोधुमा बीहयों मुञ्जा दश्च दुर्माः समुज्ज्वलाः॥

नमोमासस्य दर्शे तु शुचिदंमान्समाहरेत्‌

अयातयामास्ते द्मां नियोज्याः स्युः एनः पुनः कुशदभोत्ाटने मन्नः-

विरिख्िना सहोप्पन्न परमेष्ठिनिसगज

नुद्‌ पापानि सर्वाणि दुर्भ स्वस्तिकराो मम

एवं मन्त्रं समुचायं ततः पवांत्तरामुखः हफट्‌कारेण मन्बेण सक्र च्छित्वा समुद्धरेत्‌ अच्छिन्ना्रा अह्ष्कायाः पिञ्ये तु हरिताः हभाः। अभ्रला देवकार्येषु प्रयोज्याश्च जपादिषु

सप्तपचाः कुशाः शस्ता दैवे पिञ्यिच क्माणि। अनन्ती तरुणौ सायी प्रादेश्चौ त॒ पषिचरके चतुर्भिर्दभपिजञ्जूटेबांह्यणस्य पविच्कम्‌

एककं न्यूनमुदिष्टं वणे वर्णे यथाक्रमम्‌

क. भ्यास्तश्याः ख. ग. अधप०। ३क, त्ता सद्वि गक, ववौ कुशिराः ख, ग, सबत्वजाः घ, सबेल्वजाः

स्प्रत्यथंसारः + २७

सर्वेषां वा मवेहाभ्यां पविच्रं मन्थितंनवा। विभिस्तु शान्तिके कार्य पो्टिके पञ्चभिस्तथा चतु्मिश्चाभिचारे स्यान्चिष्कामेरिति केचन सपविचः सद्मों वा कर्माङ्गाचमनं चरेत्‌ नोच्छिष्टं तद्धवेत्तस्य भरक्तोच्छिष्टं त॒ वर्जयेत्‌ येः कृतः पिण्डनिवौपः श्राद्धं वा पिततर्पणम्‌ विण्मूचादिषु ये द्मास्तेषां त्यागो विधीयते नीवीमध्ये स्थितास्त्याज्या यज्ञमूमा स्थिताः सदा वामहस्ते स्थिते द्भ पिविहक्षिणेन तु पवष काद्रापयरहणे दोषः पिबतो मवेत्‌ बह्मय्न्थिनाऽऽचामेन्न दूर्वाभिः कदाचन स्नाने दने जपे होमे स्वाध्याये पित॒तपणे सपवित्र सदुर्भो वा करी कुर्वीति नान्यथा कुशामावे तु काशाः स्युः काशाः कुशसमाः स्मृताः काञ्ञामावें ग्रहीतव्या अन्यदर्मा यथोचितम्‌ नाद््हुनीयाप्राजौ तु लुनीयाद्राऽपि संध्ययोः दर्मामावे स्वर्णरूप्यताभ्ने रतैः क्रियाश्वरेत्‌ इति द्भोंचय विधिः

अथ वर्हिः-- घिः काशमयं याह्य लभ्येत छुक्षो यदि! शरोयनुजवाश्चेव बालमांार्जुनेक्षवः सुगन्धितेजना दार्व दूर्वां क्षीरद्वुमा अपि। यदा सवेतुणेभ्याऽपि यद्यं बहियथेप्सितम्‌ दुठ्ण्डकृष्णमरलदुर्गन्धित्रुणवाजितम्‌ गुकलानेरकांश्चापि वजयन्त्यपरे बुधाः कुश्ञामवे परे प्राहुः पर्णवहसदोषधीः बन्धूकशकरेष्विष्टः परिभ्याधकव जितः मुरष्यान्दर्भान्विशेपेण के विकाशान्कुशाञ्छरान्‌ बल्वजान्पुण्डराकाणि यवबीहितृणान्यपि

क. ताः पूज्या ख. ग. घ. वल्नादि?।३ख.ग. ध, शारङेधमतप्रीः। *ख, "रदु ध, दचखदू-। स, ग, शुष्डुण्टटृप्यतृख्दु घ. शद्मण्ड ख, ध, परवंपभेवदोः

-अयेष्मः--

श्री धराचाय॑करतः-~

पाटकः खादिरिशेष्मों युरुयः स्यात्तदृटामतः कशामीवटोदुम्बरंज आश्वस्थस्तदल(मतः वनस्पतीनां सर्वेषामिध्मः कार्यो विशेषतः तच्चैतान्वजंयेदवृक्षान्को विदारि भीतकान्‌

पित्थामलको राजवृक्षं शाकदुमं तथा

नीपं निम्बं करथ्े तिलकं शाल्मलीमपि॥ श्टेष्मातकमपि त्यक्ला गा्योऽन्यः सकलो बुभः \

अथ सुगादिः--

१क९.घ, मूघ्ति नाश्गेरः।

धिकङ्कती वा पाटाक्षी अथिहोत्रहवण्यपि

जुहूः पालाश्युपमृदाश्वस्थी वेकङती धुषा यद्वा सर्वाः सुचः कायां एतेषामन्यवृक्षतः। दामीमय्यः सुचः सवाः सर्वा वा मृजवृक्षजाः॥ तद्मावे यथालाभमन्ययक्सियवृक्षजाः खादिरस्य घुचः स्याज्तु शम्याप्राशिचमेक्षणे खादिरो मुसलः कायः पालाशः स्यादुलुखलः यद्रोमी वारुणौ कायौ तदलामेऽन्यवृक्षजौ पाठाशाद्रा वराद्राऽन्यवृक्षाद्रा चमसाः स्मृताः आश्वत्थं वारणं नोचेदिडापा मिहान्यजम्‌ मुख्यामावे तु सहशं द्भ्य प्रतिनिधीयते यावद्यावन्ञ सहशं तत्तदेव तु गृद्यते

काम्ये प्रतिनिधिर्नास्ति नित्ये नैमित्तिके हि सः काम्पेऽप्युपक्रमादृध्वमन्ये प्रतिनिधिं विदुः

स्यासतिनिधिर्मन््रस्वामिदेवायिकमसु

देकशकालयोनांस्तिं अरण्योरथिरेव सा॥ समारूढां समिधमरणि बुवते बुधाः नामावस्य प्रतिनिधिरमावान्तरमिष्यते

नापि प्रतिनिधातव्यं निषिद्ध वस्तु कुचित \ श्रोतरि याणाममोज्यं यद्रव्यं हि तदृदोषतः

°रजा भाश्वत्थास्तः? क, ग्यां यत्तेषा? ख, ग्‌, स्ति मारण्याभपनिः *ख.ग. ०द२१०।

सत्यसारः 1 ॐ)

ग्राह्यं प्रतिनिधिषवेन होमकायं कुत्रचित।। दध्यं वैकल्पिकं केचि्ययतर संकल्पितं भवेत्‌ तद्मावे सद्ुग्याद्यन तु वैकल्पिकान्तरम्‌ मुख्यद्रव्यापचारे तु प्रतिनिध्यभिसंयिना प्रयुजानस्य मुख्याथलामे ाह्यः एव हि उपात्ते तु प्रतिनिधौ मुख्योऽर्थो लभ्यते यदि तच मुख्थमनाघ्रुत्य गोणेनेव समापयेत्‌ उपात्ते यस्मिन्कस्मिन्वा मुरुयोपचरिते सति अन्यह्व्यं सजातीयं विजार्तायमथापि वा। उपादाय प्रयुश्रानो यदि पूवमवाप्रुयात्‌ उपत्तत्वाषिक्ेषेऽपि पूर्व हित्वा परं श्रयेत्‌ मुख्याभावे यदा गौणमुपात्तं तद्धिनश्यति तत्र मुख्योपमं गौणं ग्राह्यं गीणोपमं तु संस्काराणामयोग्योऽपि मुख्य एव हि गृह्यते तु संस्कारयोग्योऽन्यो गृह्यते प्रतिरूपकः मुख्ये कार्यासमथं तु लम्ेऽप्येतस्य नाऽऽद्रः प्रतिरूपमुपादाय शाक्तं तेन प्र्युर्यते हयवत्तमात्रप्याप्तमुख्यद्रन्यस्य समवे परोडाकश्महक्वार्थ नीवारपरिग्रहः करष्णव्ीह्यादिके द्ये शिरे यचरिते सति ग्राद्योऽक्रष्णोऽपि सन्वी हिना वी हिः कृष्णगुण्यापे करय सूपेस्तथा पर्णैः क्षीरः पुष्पः फलेरपि गन्धे रसैः सद्‌ा ग्राह्यं पूवांभावे परं परम्‌ घीहियवो वा इयामाको नीवारो वा हविभवेत्‌ वेणुर्यर्वाः स्वरसं वा कन्दमूलफलं जलम्‌ सत्यंवा हविरेतेषु यथासंमवमाचरेत्‌ प्रतिनिध्यन्तरं सत्यं विज्ञेयं हविरत्यये प्रधानदेवतोटेश्षात्छत्यजत्सत्यमात्मनः

ख. ग. सद्‌ा प्राः 1 घ. सष्ृदुप्राः। ग. शपाकृत्वा विरेषेण पू 13 ख. ग. कं नवो. पयु" 1 * ध, शधुजम्ते। सं, िष्टापचरिः। ग॒ षिषटिपच कर्य ङ) ५७क्नष्‌. "बास्तरस

©

श्री धराचार्यक्रतंः~

अतोऽन्यदपि वा गराह्यं सदुक्षं धान्यमात्रकम्‌। याह्य सर्वथा मापवरकोदारकोदरवम्‌ धद्रा व्रीहियवाभावे तुपतण्डुटयोगिनीः ओषधीः प्रतिगृह्णीयादाणुकोद्रववर्जिताः प्राम्याणां मवेद्वाभ्थमारण्यानामरण्य्जम्‌ वामे तु गोधूमास्ततो वेएुयवा्दयः छन्दो गमृह्यव चनाञजुहुया दध विर्यं

फले याज्ञिकवृक्षस्य पवित्रमथ वा जलम्‌ यथाऽयिहोत्रहोमाथं पयो स्याकदाचन तदा वीहिवैवौ याद्यावोषध्यन्तरमेषच आरण्यीषधयो वृक्षफटीन्याप इति कमात्‌ होमे कतुमुपदेयं पूर्वाभावे परं परम्‌ तेषाममावे जुहुयाच्छृद्धया सत्पमात्मनः हव्यार्थं गोघृतं ग्राह्यं तद्मावे तु माहिषम्‌ आजं वा तदलामे तु साक्षात्तं ग्रहीष्यते तेलाभावे प्रहीतव्यं तेटमं तिलस्तमवम्‌ तद्‌ मावेऽतसीश्रेहः कौसुम्भः सपषंपोदधुवः व॒क्षप्नेहो ऽथवा ग्राह्यः पूवा मवे परः परः तद्‌ मावे यवव्रीहिश्यामाकास्यतरोद्धवः। ्िमालोञ्य तोयेन धृतां योजयेस्सुधीः वुक्षतेठेपु पुनागनिम्भैरण्डो द्वं त्यजेत्‌ यद्रा गनव्यघुते छागमहिष्यादिधृतं क्रमात्‌ तदतामे गवादीनां कमासक्षीरं विधीयते तदलामे दि ग्राह्यमलामे तैलमिष्यते यताऽऽज्यर्मखनायर्थं ठमभ्येत कदाचन। तत्र क्षीराद्यनाहत्य साक्षात्ते यही्यते यच मुख्यं दधि क्षीरं ततापि तदमावतः अजादेः क्षीरदृभ्यादि तदलाभे तु गोघुतम्‌

---------~--~------------------------- -------~-~~~---- -----~------~----*~------~--- 11

$ ग. शङ्ञियवृ? ख. ग. ्थतैग्रम्यमोषः। ख, ग, श्छान्माषादयति० स. ग, हति

ध्यायं ख, ग, (तेतं यत्तिः। सल, ग, (मनाः

स्मत्थर्थसारः। ४१

घुश्थसपाद्कं यद्यं कायकारणसंतती अत एव घृतामावे पूर्वं दाधे ततः पयः॥ येषां केषां चिदन्येषां हविषामथ समवे। सघचाऽऽज्यमुपादेयं भरद्राजमुनेर्मतात्‌ मुख्यकाले यदावरयं कमं कर्तुं शक्यते गोणकालेऽपि कर्तेभ्यं गीणोऽप्यत्रेुशो मवेत्‌ सायमाहूुतिराप्रातरासायं प्रातराहुतिः। कतव्या नातिपयेत पार्वणं पावंणान्तरात्‌ इयामाकेवीं हिभिश्वेव यतरैरवाऽन्योन्यकाठतः भ्राग्यष्टुं युस्यतेऽवरयं व्वत्राऽऽग्रयणात्ययः एवमागामिकायस्य मुख्यकालाद घस्तनः स्वकालादुत्तरो गोणः कालः पूर्वस्य कर्मणः सर्वच गौणकालेषु कर्मं चोदितमाचरेत्‌ प्रायधित्तं याह तिभिहुष्वा क्म समाचरेत्‌ मुख्यकाठे तु मुख्यं चेत्ाधनं नैव लभ्यते मुख्यकालमुपाभित्य गौणमप्यस्तु साधनम्‌ मुख्यद्रध्यलोभेन गोणक्ाटगप्रतीक्षणम्‌ एकपक्षगतो यावद्धामसंघोऽतिपद्यते पक्षहोमविधौनात्तान्हुत्वा तन्तुमतीं यजेत्‌ स्वकालोतकरषतः कशिद्धणः काली निरूपितः अपकषाद्थान्योऽपि गौणः कालो निरूप्यते आमयव्याधिनानाप्द्रूतो वाऽध्वगतोऽपि वा रारभे धनामावे गुरुगेहे वसन्नपि अन्येष्वेवप्रकारेषु निमित्तेष्वागतेषु समासमयिहोत्राणां यथासमवमा चरेत्‌ निमित्तानाभिहेतेषां निर्दिशयकं यदुच्यते तत्सवेषु निमितेषु जानीयादयतिपादितम्‌ पक्षहोमानजेषान्वा पक्चहोमानथापिवषा॥

~ ~~ \ -------* ---- ~ -*--- ---------------- ---------------------- ---- ---~-----~---

ख. प्रातेषु पयतेऽव ग, भरातेषु यु? | २ग. द्वामः सयोति०। ` ख. ध्यति तामुप्रत्ा तुमं "क. पूमद्गऽथदरा भाः।

4 भी धराचायक्रतः-

समस्य जु्ुयात्तत प्रयोगोऽयं निरूप्यते प्रतिपद्युन्नयेत्सायमापद्यन्यत्र वा दिनि यावन्त्यापवसथ्याहासाग्दिनानि मन्ति हि। तावन्ति परिगृह्णीयाचतुरुन्चयनानि तु पाचान्तरंसहायायां नित्यायां पक्रंतौ सुचि स्थूलं सुगन्तरं वाऽपि क्रुत्वा तच समुन्नयत्‌ एका समित्सक्रद्धोमः सक्रदेव निमाजंनम्‌ उपस्थानं सक्रत्कार्यं शेषा प्रक्रुतिरिप्यते एवमेवात्तरवघापि प्रातो मास्समस्य तु ज्रहोत्यौपवसथ्याहास्पातहो माव धीन्सक्रुत्‌ समारोपपिधानेन समारोपयतेऽनलान्‌ एवे प्रतिपदाऽन्यच यजाऽऽपहुपजायते तथेवोपवसथ्यासाग्यताह्वयापद्विनङ्य ति आपदृवाव धिहोमसमासस्याभ्युपेयते तस्मक्कदाविद्ारमभ्य यावतस्तावतोऽपि वा। आपत्कालसमान्होमान्समस्येदंकपक्षगान्‌ एवमेकच पश्च ये होमास्तेषामङेषतः। न्यूनानां वा समासः स्यान्न पक्षान्तरवातनाम्‌ सवंथोपवसभ्याहे सायं होमः प्रथग्भवेत्‌ तयैव यजनीयाहे प्रातर्होमो भवेस्पथक्‌ सवापवासून्यं चस्पापते केनापि हेतुना तदा तत्सायहोमाऽपि पूर्वैः सह समस्यते तावता नापगच्छेचद्‌ापत्पक्षान्तरऽपि पुनस्तत्रापि कतव्यः समासः प्रथगेव हि तु पक्षान्तरस्थानां समासश्चोद्यते मिथः। एवमापद्रतः पक्षे पश्चि चेवं समाचरेत्‌ तृतीये ऽनन्तरे पक्ष समासं समाचरेत्‌ आपचचेदनुवतत दुौयकालं कथंचन यावजीवम विच्छिन्नं पक्षहामे समाचरेत्‌ आपदवाव धिस्तत्र पक्षगणनावपि

भग. व्तुरावत्तना। २ख.ग. ग्दामिदयायावा ३, म, ्छृतमू। ख. १.

च्छिन्नान्पः ख. ग, दोमान्सः।

स्म्रत्यथसारः।

अथापरः समासस्य प्रकारः प्रतिपाद्यते सायप्रातस्तनौ होमावुमां सायं समस्यतु॥ आपत्तौ ज॒हुयात्तच समिदृकाऽथवा द्रूयम्‌ सायं होमस्य मुख्यत्वात्तदीयं तच््रमिष्यते चतस आहुतीः कुर्यात्त द्रे सायमाहूती

दे भ्रातराहूती सायं होमेऽथका समिद्यदि समित्करता द्वितीया चत्सा भवेल्ातराहुतीं द्विः सायं होमवन्मज्याहिः प्रातहामवत्सु उपस्थानं सक्रत्कायं शेषं प्रक्र तिवद्धयेत्‌

के चिदं आहुती हत्वा संवर्यव निमील्य विच्छिद्यैतावता होमो कुयाहु आहुती ततः गुरवापदि समस्यन्ते प्रातः सर्वे कथचन

दी घंकालापदं मत्वा पक्षहोमे करुते सति। अचान्तराले यद्यापत्कदाविदपगच्छति काले काठे पुनरहोमः कतंव्यो विधिनानवा। यावन्तोऽच समस्यन्ते सवे सायमुपक्रमाः प्रातःकालापवगांश्चन तु प्रातरूपक्रमाः। प्रातर्हामादिका यद्रा प्रातश्चेद्ापदागता तथा परवपिराह्नाद निमित्ते समस्यति पर्वपक्षे तु रा्ीं चेन्मृतिश्दाऽिहोचिणः सायं हूत्वा तदेवाथ ज़हयास्पातराहुतीः यदि व्वपरपक्चे स्यान्यरतिशङुाऽ्चिहो चिणः हतावशिष्टा पक्षस्मिञ्ज॒हयास्सकलटाहुतीः दर्शे तदा कुयांदि्टयादे संभवेत्‌ देवतानां प्रधानानामेकेकस्य प्रथक्प्रथक्‌ पुरोनुवाक्यायास्याभ्यां चतुरात्तघुताहुषीः ज़हवयादेवमन्यत्र सवच्राऽऽपादि यत अथेषट्ययनमध्ये स्यात्पल्युमरणशदुनम्‌ अषशिषटेशिदेवेभ्यस्तत्सस्यानि घृतानि चतुर्गृहीतान्येकचत्र गृहीत्वा चमसः सह

~~ -- ~~~ ~~~

ध, ण्वतसुचम्‌ ! २ख.ग. न्ते प्यति! 3क, ख. ग, टेर्‌

रै

४४

श्री घराचायक्रतः-

पुरोचुबाक्यायाज्याभिः पूनवज्जुहुयासथा चातुमांस्यान्तराले स्यात्स्वामिनो मत्युक्ञङ्कनम्‌ तच्चान्तपर्वपयन्तमथिहोत्राण्यशेषतः

तदेव कुरुते दुश्शपूणमासान्वहूनपि चातुमास्यावशिष्टानि पवाण्यन्च समाचरेत्‌ पश्वलाभे एरोडाशं निरव॑पत्पञ्युदेवतम्‌ आभिंक्षामथवा कुयात्पूणाहुतिमथापि वा आहिताः कदाचिज्त करष्णपक्षे मृतो यदि तदा शेषाहूतीः सवां ज॒होतीत्याङवलायनः अन्ये तदैव दर्शे्िं कुः कष्णे मृतस्य तु शु्कपक्षे निशि भरेतस्पेच्छन्ति पातराहुतिम्‌ आहितायेर्धमंः स्यात्स आपासनिकस्य इति शारयायनक्रमाचष्टे बाह्यणमच तु। संध्यामिष्टिं चरु होमं यावज्जीवं समाचरेत्‌ व्यजत्सूतके वाऽपि व्यजनगच्छेदधो द्विजः कुयात्पश्चमहायज्ञान्निस्यशः सूतकं विना नित्यं नैमित्तिकं चान्यत्स्वकमापि हापयेत्‌ स्वकम॑हानौ पतनमब्देनेव त्वनापदि स्वकमंहानी ना स्तिक्यान्मासेन पतनं स्मृतम्‌ दराद्ाब्द्बतेनेव तस्य छुद्धिस्तु नान्यथा

ते निरीक्ष्याकंमीक्सित स्पर्शो स्नायात्सचेलकम्‌ तेन संभाषणं हास्यं कुवश्नव्देन तत्समः तदन्नमुक्ती सद्यस्तु सहशप्यासनेषु

ति होमविधिः।

अथ देवताचनविषिः--

बह्माणे विष्णुमीक्ञानं सूयमयिं गणाधिपम्‌ दुर्गा सरस्वतीं लक्ष्मीं गौरीं वा नित्यमर्चयेत्‌ अष्स्वग्नौ हदये सूं स्थण्डिले प्रतिमाद् च। क्ालग्ममे चक्राङ्कं पटे मुद्रा देवताः

ख, ग, मापयेत्‌} ख. पमिष्यमध्ये वा ग, (मिष्टमप्ये

स्मृत्यथंसारः। ४५५ नित्थं सन्ति हिरण्यपु रत्नगो ब्राह्मणेषु पौरुषेणैव सूक्तेन गायञ्या प्रणवेन वा॥ त्िङ्खेरेव वा मन्त्रेर्चयेद्धुव॑नुन्ञया देवतानाम मिवा स्याचतुथ्यन्तैनमोन्वितेः आवाहनासने पाद्यमध्यमाचमर्न।यकम्‌ सनमाचमनं वखमां चाम चःपवीतकम्‌ आचामं गन्धपुष्पं धूपं दीपं प्रकल्पयेत्‌ नैवेयं पुनराचामं नत्वा स्तुत्वा विसर्जयेत्‌ शुद्राणां चेव मवति नाम्ना वै देवतार्चनम्‌ सर्व वाऽऽगममार्भण कुर्युवंदानुसारिणा

गुरक्तेन प्रकारेण वेदबाह्येन नाचयेत्‌ यां कांचिदहेवतां कश्चिदाराधयितुमिच्छति सर्वोपाययत्नेन बाह्यणान्गाश्च तोषयेत्‌ एवं देवार्चनं करत्वा गुखन्संपजयं यत्नतः पुष्पं क्षिप्त्वा प्रणम्याथ नित्यदानं स्वशक्तितः करत्वा वृद्धान्नमस्करत्य कतंव्यं मङ्गटेक्षणम्‌ विपागन्यकाम्बुगोहेमनृपाज्यं मङ्गल स्मृतम्‌ अथिवित्क पिला सन्नी यज्वा म्टान्नरोऽम्बुषिः ज्ञानसेद्ध स्तपःसिद्धः शतायुधार्भिकः शुचिः एते पापहराश्चेतान्सदा परयेन्नमेद पि रोचनां चन्दनं हेम मृदद्धः दर्पणं मणिम्‌ घुतं चाक गुरुं विप्रं भ्रातः पश्येस्सदा बुधः कृष्णबाह्यीं दूर्वां चन्दनं शङ्कपुष्पिकाम्‌ सिद्धाथकान्पियङ्गृश्च प्रातः शिरसि धारयत्‌ पापिष्ठं दुर्भगं चान्धं न्मुत्करच्नासिकम्‌ प्रातन पर्येदेतास्तु हषा परयेष्टिवाकरम्‌

इति देवताच॑नविधिः।

अथ माध्याहिकम्‌--

मध्याहस्नानं क्रत्वा नित्यं माध्याह्धिकं कार्यम्‌ तत्र पादू [वा] प्रक्षाल्य

9 ख. ग, भ्माघनं चो०। २ख.ग., घ. सीष्राणां चमः ३, ग, “ज्य भक्तितः ख,ग, °दो बुधः)

४६ श्री पराचायक्रतः-

द्विराचम्पाऽऽ्पो दिष्टायेमाजनं कृत्वाऽद्धिः परिपरोक्ष्याऽऽपः पुनन्तु परथिवीमिति जटं दरभपाणिः पीत्वा द्विराचम्य पुनश्चापं हिष्टायेमा्जनं क्रत्वाऽद्धिः परिप्रोक्ष्य गायञ्या सकरत्सूयायाष्यं द्वा प्रदक्षिणमावृ- त्यापः स्पृष्ट्वा हंसः शुचिषदिति सूर्यमुपस्थायोदुत्यं चि्रमित्यायैश्चोप- स्थाय नत्वा मूमिं स्पृष्ट्वा प्राणायामचयं करत्वा गायनं पूर्ववज्नपेत्‌ पुनः सुयं नत्वा बह्ययक्ञादिकानि कुति

ब्रह्मयज्ञो देवयज्ञो मतयज्ञस्ततः परः पितुयन्ञो नयज्ञश्च पञ्च यज्ञाः प्रकीर्तिताः स्वाध्यायो बह्मयज्ञः स्याहेवयज्ञाऽयिहोमकः भूतयज्ञो बलिः परोक्ता हुतशेषान्नतस्ततः

पित यज्ञः स्वधा पितृभ्य इत्यन्नादिद्‌ानतः। मनुप्ययज्ञोऽतिथ्यादेमंनुप्योदेशद्‌ानतः अथ ब्रह्मयज्ञः-

तत्र पादौ प्रक्षाल्य द्विराचम्य प्रागयेषु दमेषु प्राङ्प्रख आसीनो दर्भ पाणिः पविन्रग्भवह्याञलिः प्रणवव्याहतीरुक्तवा साविचीं पच्छोऽ- धंचंशः सकुकशो नवानां चोक्त्वा प्रणवमुक्त्वा, कचं सृक्तमनुवाकेवा यज्वा साम वा सावित्रा वेतिहासं पुराणं मन्द्रेण मध्यमेनवा स्वरेणाधीत्य नमो बह्मण इति चिरुक्त्वा उत्तरसंस्थां प्रारभ्योंतत्सदिति समापयत्‌ यामे मनसाऽधीयीत ततः स्वशाखोक्तविधिना देवा- नषीन्पित्‌श्च तपयेत्‌ यद्रा ब्रह्मादयोये देवा इत्या्ेर्वा यथाचारं कुर्यात्‌। ततो वखं निष्पीड्य (ऽऽचम्याग्याम् गहीत्वा गहं गत्वा वैश्वदेवं कयात्‌ अथ देवयत्तः- गृहस्थो शेश्वदेवाख्यं कर्म प्रारमते दिवा अन्नस्य चाऽऽत्मनश्चेव सुसंस्कारार्थमिप्यते॥ आ।पासनाथिमन्यं वा समिध्य परिसमद्य परयक्षयाक्षतगन्पपुष्पाणि ददृक्षु चाय्या कषिप्त्वाश्टंक्रत्य हविष्यं पक्रं ध॒त्तं व्यञ्जनाक्तं वा यथास्वाचारं हुत्वा परिसयुद्य पयुक्षेत्‌

~~~

स्प्रत्यथसारः। ४.७

अयं वटिहरणम्‌- देवयज्ञहुतशेषेण ह्यु विदेश मभ्युक्ष्य तत्र कुर्यात्‌

जथ पितृयज्ञः-- तच्च भूतबलिहरणशेषं सोदकं स्वधा पित्रभ्य इति प्राचीनावीती दद्यात्‌ ततस्तथेव बहिनिवेशनं सोदंकमन्नं मूमी म्वचण्डालपतितमभूतवायसेभ्यश्चं निक्षिपेत्‌ ! एते द्वयज्ञमूत यज्ञ पिप्रुयज्ञा वैश्वदेव इत्युच्यते अहविष्यं समस्तं वैश्वदेवे विवजयेत्‌ यद्रा-कोद्रवं चणकं मापं मसूरं कुलित्थकम्‌ क्षारं लवणं सर्वं वेश्वदेवे विवजयेत्‌ यद्रा क्षारलवणहोमो वा विद्यते तथा

तथा परान्नसंस्पृष्टस्य हविष्यस्य होम उदीचीनयुष्णं मस्मापोद्धैत. स्मिञ्जुहुयात्‌ तदध्ुतमहूतं वारौ मवति खी जुहुयात्‌

यद्रा सभस्मङ्गारेषु जुहुयादह विप्यकरम्‌

अथाऽऽचम्य मनुष्ययज्ञं कुयय।त्‌ तच्रातिथ्यादिमर्चयित्वा निवीती सनकादिमनुष्येभ्यो हन्तति दद्यात्‌ यद्राऽगं हन्तकार वा हन्तेति वाऽन्नं स्यजेप्‌ सवथा-- अन्न पितमटुप्येभ्यो देयं वाऽपि जलं तथा स्वाहाकारवषटूक्रारनमस्कारा दिवाकसाम्‌ स्वधाकारः पितृणां तु हन्तकारो चरूणां रमृतः पक्राभावे प्रवासे तण्डूलानोपधीस्तथा पयो द्धि घुतं वाऽपि कन्द्मूलफलादि वा यो जयेहेवयन्ञादौ जलं वाऽऽपत्सु वा जटे द्रवं सुवण होतव्यं पाणिना कठिनं हविः ध्र(तको बह्यचायी वा परथक्पाकी वैभ्वदेवं र्याति सखी बालश्च कारयेत्‌

------- --- ---------~----~ ---- - ~- --- ~ ~~~ ~~

~> ---- ~--+--~- - -~--~ ~~ -~ ~~~ ----*“

१ख.ग. ध. (तयन ख. ग. ध्र. शदानान्ते सो?। 3 ध, प्रसं » ख, ग, संसृष्ट ५७.ग दाम उ?1 ल्ल. ग, ददरयात्‌ 1७ ख,ग, द्रत्यं |

४८ श्री धराचा्य॑क्रतः~

हौीभाय्रदानरदहिषं मोक्तव्यं कदाचन अविमक्तेषु संसषटष्वेकेनापि करते तु यत्‌ हेवयज्ञादि सवाथ लौकिका कृतं यदि हक्षूनपः फलं म्रठं ताम्बूलं पय ओषधम्‌ भक्षपिष्वाऽपि कर्तव्याः प्षानदानादिकाः कियाः॥ कुर्यादहरहः श्राद्धमन्नायेनोदृकेन वा पयोभ्रलफटेर्वाऽपि श्राद्धान्यन्यानि मक्तिवः

हति स्सत्यर्थप्तार आचारप्करणं समाप्तम्‌

कामधेनी प्रदीततेऽन्धी कल्पद्ुमलतादिषु शेयुद्रविडकेदारलाहटायेश्च मापितम्‌ मन्वचियाज्ञवल्क्या दिव्या ख्यातृप्रतिपादितम्‌ स्प्रत्यथस्तारं वक्ष्यामि सुखाटृष्ानसिद्धये अथ श्राद्धविधिरूच्यते-- तश्च तावच्छराद्धं द्विविधम्‌--पावंणमेकोदिमिति अयुदेशेनं पावै णम्‌ एकोदेशेनेकोददिष्टम्‌ तच ति विधम्‌-निष्यं नेमित्तिकं काम्यमिति। तत्र नित्यमहरहरमावास्याष्टकारिषु नमित्तिकरं पुत्रजन्मादिषु काम्यं फलार्थिनां तिथिनक्षघ्रादिपु पुनश्च पश्चविधम्‌-अहरहःश्राद्धं पषण भ्राद्धं वद्धिभ्राद्धमेकोदिष्टं सपिण्डीकरणं चेति। तत्र भ्राद्धदेशः पुण्योऽ- स्थिकेशर्टेष्मादिरहितः शोधेतो दक्षिणाप्रवणो गोमयेनोपटिभः। भथ श्रद्धकाटः--अमावास्याऽ्टका वृद्धिः कृप्णपक्षोऽयनं विपुवस्सं- कमो व्यतीपातो गजच्छायाग्रहणयुगादिमन्दादृयश्च तथा विशिष्ठ देशे गयादौ विशिष्टे काटे म्रृताहादी ्रव्यव्राह्यणसपल्सु वाऽऽसमरूविश्चे- व्यायाः काटाः। अथ मोऽया बराह्मणाः-अटुवाचननज्ञातप्र्वः श्रुताध्ययनसंपन्नो वेदरध्ययन- विद्रह्यविज्िमधुचिष्पणंसिनाचिकेतो ज्येष्ठसामकछलिग्याज्यादिः अथवा दौदिघो भागिनेयो जामाता मातुलः श्वश्युरः शिष्यसवन्धिया- न्पवाः कमंनिष्ठस्तपोनिष्ठः पयिः पञ्चािश्वतुरयथिखेताथिरकार्थिर्वे- दाध्यायी यतिबह्यषारीव्यायाः प्रशस्ताः

^

खग. णाप्लगो गर २ख. ग, ध्यनद्भ्य चिः 3 स. ग, घृ, भतूचानः प्तः ४्खं, श, ध, दापनिः

स्थरत्यथसारः 1 ४४९

अथ निषिद्धाः - रोगी न्यूनाङ्खोऽतिरक्ताङ्कः काणो वधिरो नपुंसकाऽ धविद्धपुंस्त्वो जारो जारिणीपतिः खलतिनजकरृपष्णदन्तः कुनखो दुश्चर्मा विकर्णी पौनर्भवः कुण्डगोलो निषिद्धाच्नाज्ञी मेद्रमगाङ्ञी भृता- ध्यायी भृताध्यापकः कन्याद्ूरपी ङाभिज्ञस्तां मिचधुक्पल्युनः सोम~ विक्रयी परिवित्तिः परवत्ता तयादातुयाजका वथा सातापितस्ुतमा- यागुरुत्यागी पुनभूपतिः स्तनः कितवो देवठकः क्म॑दुशटो दिहित- स्यागी निपिद्धया्हव्याद्या वन्याः सवच प्रक्ञस्तालामे निपिद्धूरहित ग्यम्‌ \ नित्यश्राद्धे वेश्वद्वो यहबलिश्च पूर्वमेव दशश्राद्धे वैश्वदेवः पव पश्चाद्रा।

( * वृद्धावष्दां क्षयाहेंऽन्ते दर मध्ये महाटये ) आचान्तेषु कतव्या वश्वदेवश्चतु्विघः

गरहबखिस्ट पश्वाद्‌व अन्यश्राद्धेषु पश्चादेव कायं सर्वम्‌

अधामावास्यापव्रणश्राद्धमुच्यते--तच्च पितृणां मातामहानां कार्यम्‌ ! त्र पूर्वदयुस्तदिने वा नियतो नियतान्वद्यणाञश्राद्धे क्षणः क्रियतामिति निमन्ञ्य तानाष्ूय स्वागतं पृष्ठा खुस्वागतमिव्युक्ते दाहनीलाछिद्रादि- वजिताहतशुक्कुद्रिवखरो द्विराचम्य प्राङ्पुखः करृतमामयमण्डले कुशयव- गन्धाद्यचिते वश्वदृववाह्यण पाद्‌ नुपर्ब)तं! सूच।भिमुखः प्रक्षाल्य कुशति- लगन्धाद्यदङतमण्डले पिथ वाह्यणपादान्प्राचीनाबीती प्रक्षाल्य स्वयं द्विराचान्तो द्विराचान्तानुपवेशयत्‌ तत्र वेश्वदेवार्थं बाह्मणी प्राङ्क सखो द्रौ मेदघ्ुणद्ाहायःसवन्धवजितदलक्ष्णचतुप्पाच्छुद्धपीठे नेपाल- कम्बले वा ताणासने वोपवेश्य चीन्व्राह्मणाटूदङ्मुखान्पिचथं समप. वेशयेत्‌ यद्रा, एककमुभयच्रोपवेकञयत्‌ मातामहादीनां चैवम्‌ तन्नरं वा वेश्वदृवं स्यात्‌ ततो गरहाद्रहिः इश्षांस्तिलान्वक्।य वाह्यणसमीपे कशेप प्राङ्मुख उपविदयेटदवं गयां देवादीन्वस्वाद्‌ न्पित्नादनं नत्वा कुतपाद्िकाले समन्य्रकं प्राणायाप्रद्रयं क्रा प्राचीनावीती पित्णां पितामहानां प्रपितामहयनां सपत्नीकानां मातामहानां मातः पितामहानां मातुः प्रपितामहानां सपत्नीकानाममकगोत्राणां वसुरुद्रा-

~ = =

[1 ------

यनुाववहन्तिगत्‌ च्रनथः क. ग. पृत्तक्रयानास्त।

१ख.ग. घ. जराप ग. खत्वो निज ख. ग, ्तभोज?\४ख. ग. घ, मन्ना

अन्त्रकप्रार। ५9

९५० भ्री पराचार्यकरतः-

दित्यस्वरूपाणामस्मिन्कारे सदेवं पार्वणश्राद्धं युष्मद्युज्ञया करिष्य इति संकल्प्यापहता असुरा रक्षांसीति सर्वतस्तिलान्भरकौयादुौरतामित्युचा प्रोक्षयेत्‌ देव सवमुपवाता प्रदृक्षण युग्मत्वपूवमुद्गय्रमुद्गपर्वग- मुदङ्मुखः डुर्यात्‌ ततो वेभ्वेदेवार्थं विप्रहस्तेऽपो दत्वा युम्मान्कुशा चरजनासनेष्वासनं दक्षिणतो िश्वेषां देवाना मिदमासनमिति यवसहि- ताग्क्षिपेत्‌

आसनेष्वासनं दशथ्ादृद्विजहस्ते कु्चित्‌

ततः पुनरपो द्वा पुनमिमन््येदवे क्षणः क्रियतामिति ॐ” तथेति विपो बात ततः प्राप्नोतु भवानिति कतां ब्रूयात्‌ ततः प्रा्रवानीति

वप्रा ब्रूयादद्तति यन्थसयहकरस्मरात,

अक्षय्यासनयोः पष्ठी द्ितीयाऽभ्वाहने तथा अन्नदाने चतुर्थी स्याच्छेषाः स्वुद्धयः स्पृताः हति श्टोकसंग्रहकारस्मतिः यद्रा सर्वच चतुर्थ्येव प्रयोञयाऽऽवाहनवजम्‌ सवत्र पुनः पुनस्पी धृद्यात्‌ ततः एरूरवा्दवान्वेश्वद्वानावाहटयिष्य इति यवहस्तः पृष्ठा $ वाहयेति तैरनुज्ञातो विश्व देवास आगतेत्य्‌ चाऽऽबाह्य यवान्दक्षणपाद़ा दिमस्तकान्ते समारोप्य विश्वे देवाः जुणुतेमं हवं मे आगच्छन्तु महा मा इत्याम्यामरगभ्यामुपस्थाय तत्समीपे प्रमां यवान्विकाय कुशावा स्तीथ तत्र स्वर्णादितिजसारममयमन्मयपलाशपतादिष्वकद्रव्यपाच्नद्ुः द्विङुशषक्रर्चान्तिर्हिते। कं नो देवीरभिष्टय इत्युचाऽपो निपच्य यवां धान्थराज इत्यचा यवान्ध्िप्तवा गन्धपुष्पादि क्षिप्त्वा स्वाहाऽध्यं निवेद्य विप्रहस्ते कृचं प्रागग्रं क्षिप्त्वा या दिव्या आपः पयसत्युच विभ्वे देवा इदं वोऽष्यमिति तद्धस्तेऽध्यं दद्यात्‌ तता विश्वं देवा अः वो गन्ध इत्यादि प्रयोनेगंन्धादि दद्यात्‌ श्रीखण्डकुङ्कुमकपूरागरूपद्म कादिगन्धाञुलेपनं कर्ता कुर्याद्‌ गन्धे दत्वा कता दुभपाणिनाऽतुलि प्पेन्न सदुर्भण हस्तेन लिम्पेत्‌ बाह्मणः स्वयं टम्पेन्नाय नियमः ततो जातीमदलिकाभ्वेतयूथिकाचम्पकङ्रङ्कुमजात्याद्‌ने पुष्पाणे मरू8 कादिसुगन्धिप्राणि देयानि उय्रगन्धीन्यगन्ध।ने वक्षजरक्तान्य शुङ्कान्यसुगन्धिकण्टकिजानि चार्कधसुरक्षिरीपकाञ्चनारतुलसीषित्व

स्मरत्यथसारः ५१

दीनि वज्यांनि ततो घुतमधसंयुक्तगुग्गुलभ्राखण्डागरुसरला दिसंभवे समस्तो वा धूपो देयः प्राण्यङ्कहस्तवाताहते ध्रपं वर्जयेत्‌ ततो घृतेन तिलतैलेन वाऽनिषिद्धेन वाऽन्येन दीपं दद्यात्‌ वसामेदोद्धवं वज॑- येत्‌ ततः श॒क्र शुद्धमहतं सदृशश्वखमाच्छादनं दयात्तन्म्रल्यं वाऽ्लाभ उत्तरीयं यज्ञोपदीतं वाऽशक्तं दयात्‌ ततोऽच॑नं संपर्णमस्त्विति ब्रूयात्‌ अस्त्विति ते च्यः संकल्पसि द्धिरस्त्विति भवन्तो ब्रुवन्त्विति कतां ब्रूयात्‌ अस्तु सकल्पसिद्धिरिति विप्राः प्रतित्रूयुः। आसनादि स्वासनम्‌ अस्त्वध्यंम्‌ सुगन्धः खएप्पाणि माल्यम्‌ सधूषः सदीपः सुज्योतिः। स्वाच्छाद्नमिति विपरा बरूयुरिति संग्रहकारस्थृतिः। अथ पयम्‌ प्राचीनावीत्यप्रदृक्षिणमयुग्मव्वपूर्वं दक्षिणापवर्गं दक्षि णामुखः कुयात्‌ पिञ्युपचारेप्वेकव चनं बहुवचन वा प्रयोज्यम्‌ जघ- न्येष्वेकव चनमेव पिच्यावप्रहस्तेष्वपो दच्वाप्युगमकुशान्द्रिगुणान्सति लानासनेप्वासनं पितृणामिदमासनं पितामहानामिदं प्रपितामहानामि दमिति वा पितुरिदं पितामहस्येदं प्रपितामहस्येदमासनमिति वापि पितामहाय प्रपितामहायेदमासनमिति वा पिततुभ्यः पितामहेभ्यः प्रपि तामहेभ्य इद्मासनमिति वा वाममागे दद्यात्‌ ! मातामहेषु चेवम्‌। ततश्च श्राद्धे क्षणः क्ियतामिव्यादिमिर्सिमन्ञ्य पितन्पितामहान्प्रपितामहा- नावाहपिष्य इति तिलदहस्तो बाह्यणान्पृष्टा पितरं पितामहं प्रापितामहमा- वाहपिष्य इति वा पृष्राऽऽवाहयेति विभरेरनुज्ञात उशन्तस्त्वेत्य चाऽऽवाह्य विलान्मस्तकादिदृक्षिणपादान्तमारोप्य, आयन्तु नः पितर इत्युपतिष्ठेत मातामहेषु चवे करत्वा पित्रसमीपे भूमौ तिलान्विकीयं कुरोषु राजता-

दिपूर्वोक्तपातच्रचये कुक्‌ चान्तर्हिते शं नो देवीरभिष्टय इत्यपो निषिच्य तिलोऽसि सोमदेवस्य इति तिलाश्क्षिप्तवा गन्धपुष्पादि कषिप्ता स्वधाऽध्यं इति निवेदय विप्रहस्ते कूर्चं क्षिप्त्वा या दिव्या आप इत्युक्त्वा पितरिदं तेऽर्ष्य पितामहेदं तेश्घ्यं प्रपितामहेदं तेऽध्यमिति क्रमेणाथ द्वा चतुथ्यां वा द्वा तद्धस्तनिःस॒ताध्याद्कं पितुपाे प्रसिच्य दक्षिणेषु कुशेषु पितृभ्यः स्थानमसीति सपवित्रं न्युम्नं कुयात्‌ न्युग्जं कृत्वा तस्योपयष्यंपाचपविच्ाणि क्िप्वा तिलपुष्पादि क्षिपेत्‌ तत्पात्रमा समापन चाटयेत्‌ माताहेषु चैवम्‌ अलाम एकपाचं विपवि्रं कार्यम्‌ उ्ञान्तस्त्वा, आयन्त नः, तिलोऽसी ति मन््राणामृहां कार्यः देवे पिञ्ये पा्रनिवेदृनान्त आवाहनमिति केचित्‌ ततः

स.ग, स्ताव्यस्ताद्मदय >, यः कश्यपि}

परे भीधराचार्यक्रतः-

पितिरय ते गन्धः पितरोभयं बो गन्ध इव्यादिप्रयोगेण गन्धमाटःशु- करुपष्पाणि दद्यात्‌ ललाटे पुण्डुाकारं स्कन्धे मालां वज॑येत्‌ श्प दीप ज्योतिराच्छादनानि दद्यात्‌ देवे पिञ्ये ऽऽसनक्षणावाह- नाध्यीक्षतगन्धधपदीपाच्छादनानां पदाथानुसमये सति संनतिवृद्धिश्च। काण्डानुसमय किधिसिद्धिरेव ततः स्कल्पसिद्धयन्तं कुयात्‌ अथ गोमयेन चतरं मण्डलं क्रुत्वोपरि यन्तं यक्रुत्वा देवै सावणदानि पाच्ाणि पिञ्ये रोप्यादीनि पा्राभे स्व्णर।प्यार्वघुष्टान्यन्यानि पाच्राणे वा मन्मयवनितानि मण्डटे निधाय तचापो नि'षेच्य हस्तेन निमृज्य प्रक्षाल्य पुनजंटेनेव क्षालयेत्‌ अथाययौ पाणौ वा होमः नेरयेः पाणावेव। तच घताक्तमन्नं धतं चाऽऽ्दायाय्या करिष्यहइति पृष््वा कुरुष्वेव्यभ्यनुज्ञात आपासनायेमुपवीती परसमद्य पर्युक्ष्य प्राचीनावीती तूष्णीमिध्ममद्यावाधाय मेक्षणं सुवेणोपस्दीय।वदानद्रयं क्षिप्त्वा पञ्चा- वत्ता चयं क्षिप्त्वा धनः सुभणाभिवायावदाय मेक्षणेन सोमाय पितुमते स्वधा नमोऽ्रये कव्यवाहनाय स्वधा नम इत्याभ्यां मन्वाभ्यामाहुति- दयं हृत्वा मेक्षणमय्यावनुप्रहत्य हृतश्ञेपं पित्ुपाच्रेषु क्षिपेत आहि- तिः सवाघानी दक्षिणाश्नौ जुहुयावििच्यविभ्रपाणौं वा अग्न्य- भावे पाणी हिः पाणिहोम इध्ममेक्षणविप्राभ्यनुज्ञा सन्ति। पिञ्य- विप्रपार्णिं परिसमुह्य पयुक्ष्य वामेनोपस्ती्यं दक्षिणिनावदाय प्रत्यभि- घायं हुत्वा पधुक्षणपरिसम्रहने स्तः मातामहादिषु चवम्‌ | तत्र साथेना पाणिहूतं तदेव प्राहयाऽऽचम्थोपविशेत अथवा भाजने क्षिप्वाऽऽ- चम्यापाविशत्‌ 1 अग्न्यभावे हूतं पूर्वं नार्ीयात्‌ भाजनकाठ एवा- क्रयात्‌ प्रतश्रद्धूषु तद्या क्षिपेत्‌ इत्याद्याहूतिः। ततो देवपूवमुप- स्तीयं स्वर्यं पनी वाञ्न्ये दा नियुक्ताः प्रशस्तहविप्यान्नपर्वपरवेषणं कुयुः नापवित्रेण हस्तेन नाऽऽयस्तन परविपणं कुदः तृणपर्णान्त- धाने दीषपः।

अथ हविप्याणि-

>(।हशादेयवगाधूमाप्रयङ्गम॒द्रभापहयामाकनोवारायाः कालज्ञाक

>" ५५५

महाशाक द्रूणज्ञाकः मध्यमास महाशल्काः श्चुकदटीपनसाम्टातका-

- -------- ------------- ~ ~----- ---- -----------~~~~ ----~---*=---+~

१ख. म. रव्यक्लक्पु ख. काटानुः] ; ग, प्वयुष्टानि घ. वप्ष्ाति। * ख. प. शलयः | क. निद्र प्र क, इमः)

स्मरत्यथसारः

खजरजम्बूगास्तनीद्रक्षाभियालामलकनारिकरघ्रपुशोवारुकाचेभटषपा- लेयमधुरोत्तमफलानि वदयदीन्पला शरणद चाऽप्क हिङ्गुमरिचपिप्प- लीमधूकगडकशकराखण्डकर्परसेन्धवमानसटवणानि मघुगव्यपय।द्‌ाघ- घुतानीत्यादीनि प्रशस्तानि एतस्समवमोदृनसूपपायस्रापूपमक्ष्यपा- नादिकं बहु परिविप्यम्‌ हिङ्गुशुण्ठी पिप्पर्टामरी चकानि द्रव्यसस्कारा- थ।नि श्राद्ध स्युन प्रत्यक्षाणि

अधाहविप्याणि-को द्रव चणकमसूरकुलिव्थपुलकराजमापरक्तविवृलठमापाः सत्वचश्चाऽऽढक्यः करप्णयावनालाः करप्णधान्यानि मुद्रमापतिलव्यतिरे- क्तानि बज्यानि उपोदका तुटसी कृष्णातसी शिगुर्महासपंपपचश्ञाक- क्रष्णसर्पपप्रतिगन्धशाकानि कृष्माण्डपोलकाद्याश्च विशेषतो व॒न्ताक- चहतीद्रयाठाव॒गान्धारिकामकरिकक पित्थम्रटबिल्वफलकाश्चनालकक- पित्थकनककरञ्जकरवन्दकलिङ्गवशा कराणि प्विथोक्त्या याचितं श्युल्का- हूते सर्वं कृष्णजीरकशतपुप्पाविडलवणाद्यारण्यमर*।माहेपीं पयोदांधेघुत- मित्यादीन्यपरक्ञस्तानि प्रक्स्तालाभे तनिपिद्ध य्यम्‌ अथ पारे परिविष्य वे पात्रे सङ्कुश्यवाम्क्िप्तवा पारं पयुक्ष्य पृथिवी ते पा्तमि- त्यभिमन्छयातो देवा इत्य चमुक्त्वा विष्णो हव्यं रक्षस्वेव्यन्ने द्विजाङ्गष्ठ निवेरय पुरूरवाद्रुवा विश्वे देवा देवता इदमन्न हरित्रह्यणस्तवाहवरना- या्थं इयं भूभयाऽ्न्नं बह्य भोक्ता ब्राह्मणो गदाधरः विभ्वभ्यां देवेभ्य इद्मन्नं पारेविष्टं पररेदेक्ष्यमाण चाऽऽ त॒पतेन ममेति यव।द्कन त्यक्त्वा ये देवास इत्यु चोपतिष्ठेत अथ पिज्यपाचे तिलान्सकु शाग्क्षप्तवा पां पयुक्ष्य परथिवी ते पाचमित्यभिमनत्वेद्‌ं विष्णुरित्युचा विष्णो कञ्यं रक्षस्वेव्यङ्क्ठं निवेशय पितरो देवता इद्मन्न कव्यमित्युक्त्वा पिते घषुरूपाय पितामहाय सद्ररूपाय प्रपितामहायाऽऽदित्यरूपाय पितृभ्यो वसुरूपभ्य इति वोक्त्वेदमन्न परिविष्टं पररवेक्ष्यमाणं चाऽऽ तुप्तेन ममेति वा तिलोदकेन स्यक्त्वा ये चेह पितर इत्यचोपतिषठेत। चाचोहः कार्यः मातामहेषु चैवम्‌ अतिधथिरस्ति चेत्त दववद् चयेत्वा स्वेषटदेव- तारूपाय शिवरूपाय वान्नं त्यक्त्वा ये देवास इत्युपस्थाय देवताभ्यः पित्तभ्यश्च सप्त व्याधा दशार्णेषित्यादीञ्जपिताऽऽपाशनं दसा प्रणव-

~~~ 3

१ख. ग, पुध्यैवार | घ. प्रसेवः रख ग, ध. श्यक्तेण मश््याणि ३स.ग. भ. "मचमरीप०

५४ भी धराचार्यक्रतः-

यती मधमतीयुक्वा उतत्सदययथासुखं जपध्वमिति च्वयात्‌ अथ बाह्यणाः प्राणाहुनेः प्रवं मोनिनो भूतलात्पाच्रमनुद्धरन्तो मुखशब्दपा- ण्यादेचापलं वजयन्ता मुञ्जीरन्‌ यद्वा मृदादिपालिकास्च भिडिकासु वा प्राणाहूत्याः पूतमूष्वं वा पातं निधाय भुञ्जीरन्‌ उच्छिष्टसेकपा- द्रजःस्पश्ञाक्रमणादिमयत्सर्वथान यन्निकादित्रिपादयादिषु निद्ध्युनं बलिं कुयुस्ततो भक्ते कच पिते यद्रोचते हविस्तदेयम्‌ तुप रक्षोघ्रपिड्यपविच्तमन्त्रान्प्रणवा दिपव।नुपदीती श्रावयित्वा प्रणवगा- यप्र जपेत्‌। ततः सर्ववागकमन्नादययमादाय प्रणवस॒क्त्वा प्राचीनावीत मधरु वातत्युचमक्षन्नमौमदन्तेत्यच[च] भावयित्वा तृप्ताः स्थाते पृष्ट्वा तुताः स्मेति तेः प्रव्युक्ते दैवपिञ्यत्राह्यणसंनिधौ पुरत उच्छिष्टसमापे द्क्षिणायेषु दुरभेषु तिलेद्कं पितुतीर्थन प्रसिच्य ये अथिद्ग्धा ये अनि

दग्धा जीवा इत्यनेन सतिटमन्नं क्षिप्त्वा तिलोदकं प्रसिच्याऽऽचमेत्‌। ततो गण्डूषं द्त्वा सार्ववर्णमन्नायं पिण्डार्थमुद्धत्पान्नशेषः किं कियतामिति पृष्टः सह भज्यतामित्यभ्यनुज्ञाते तेगंहीति वाऽिहोमेऽ्चिस्रमीपे पाणि- होमे बिभरसमीपे पिण्डपितुयन्ञवप्पिण्डान्निदध्यात्तचेवम्‌--गोमयेनोप- लिप्ते मूप्रदृशे स्फ्येन खादिरेण कष्टेन वा दर्मेण वा, अपहता असुरा इत्यादिना टेखाद्रयं दक्षिणारमुहिख्याभ्युक्ष्य तच बर्हिरास्तीयं पशचिम- टेखायां फिण्डदशेषु शुन्धन्तां पितर हत्यादिभिखिभिमन््रे स्तिलोदकं पितृतीर्थन निनीय पूर्वटेखायां शुन्धन्तां मातामहा इत्यादिभिनिनीये- तत्ते देवदत्तशर्मन्ये तवामचान्विव्युक्त्वेतापिण्डरूपमन्नं पित्रे ममे- त्यादित्लिमिभ्रान्परा्चीनपाणिः पिण्डान्निधायात्र पितिर इत्यादिना घट्‌ पिण्डान्सकरदेवानुमचूषर सव्यावृत्योद्ङ्ढवृत्य वथाशक्त्यनुच्छुस- न्नासित्वाऽमिपयावृत्याम) मदन्त पितर इत्यादिनाऽनुमन्छयोच्छसेत्‌ \ ततः पिण्डश्चेषमवध्ाय हस्तं प्रक्षाल्य पिण्डेषु पववदुद्कं निनीय देव. दत्तश५^ च्भ्पट्क््वेति पिण्डेषु तेलं दा देवदत्त शमन्न डर्वेत्य नं द्वे. तदः पितरो वास इत्यादिना वासो दक्ाम्र्णास्तुकां वा दयात्‌ पञ्चा- शद्र्षताया ऊर्वं सवहत्स्थरोम वा दयात्‌ अथ पिण्डान्पितुरूपानुप- तिष्ठेत नमो वः पितर इत्यादिना मनोन्वाहुवामह इति तिसभिः। अथ पिण्डान्यगपत्पवाहुयेत्परेतन पितर इत्य चा अये तमयेत्यचा दक्षिणां प्रति गच्छेत्‌ यद्न्तरिक्षमित्यचा गार्हपस्यं प्रति गच्छेत्‌ ओपासने

क. दिपलिक्ा।२ख. ग. घ, ववृदुद्ड्व्‌. ख, ग, घ. स्वदस्तरो

स्प्रत्यथसारः। ५५

स्वने तभयेति गंला यदन्तरिक्षमिति जपेत्‌ तच गाह्पव्यपदस्यं लोपः पाणिहोमेभ्े तमयेत्यादिकं नास्त्येव ततः पिण्डभ्यो ऽक्षतगन्धपुप्षधू- पदीपवस्रताम्बरलानि दा वीरं मे दत्त पितर इति मध्यमं पिण्डमा- दायाऽऽधत्त पितर इति पलनीं प्राशयेपुत्रायुरारोग्येभ्वयाथंम्‌

पिण्डस्तं गोऽजविरेभ्यो दद्याद्र जटेऽपि वा

अध्यनिनयनादन्यत्र पितृ्ञब्दस्योहो कार्यः एवं वा स्वशाखो- क्तविधिना वा पिण्डान्निधायाऽऽचम्याऽऽचमनं दयात्‌ ततो विप्रः स्तेऽपा दत्वा यवांस्तिलांश्च क्रमास्छिप्तवा तान्निरस्य पुनः साक्षतएष्पं क्षिप्त्वा गोचनान्नाऽभिवाद्य गों वर्धतामिति याचयित्वा स्वस्ति घर्धतां गोत्रमिति प्रयुक्ते प्रक्षिप्ताकिषो गृहीत्वा पात्राणि शयि- स्वाऽऽचमेत्‌ अनुपनीतः खी [वान चालयेत्‌ ततो विश्वेभ्यो देवेभ्यः पित्रभ्यश्च स्वस्तीति ब्रूतेस्युक्लवा तेर स्वस्ती्ुक्तं विश्वेषां देवानां पितणां चक्षय्मस्तिव्युक्त्वा ऽस्तवक्षय्यमि्ुक्ते मूहिरण्यरनतादि राक्त्या दक्षिणां दद्यात्‌ ततो दक्षिणाः पान्तु बहुदेयं चास्तु इस्युक्ते तथेव प्रत्यूचुः स्वधां वाचयिष्ये वाध्यतामित्यनुज्ञातः पितभ्वः स्वधो- ख्यतामि्युक्त्वाऽस्तु स्वपति प्रव्युक्ते भमो जटं सिच्ित्‌ स्वधां संपद्यतामिस्युक्तं सपद्यतां स्वधेति प्रव्यन्ुः विभ्व देवाः परीयन्तामि- यक्ते प्र।यन्तां विश्वे देवा इति प्रत्यूचुः पितरः प्रीयन्ताभिव्युक्ते प्रीयन्तां पितर इति प्रत्यूचुः ततो न्युब्जपाचमुत्तानं करत्वा पवित्राणि विन्यस्य विप्रहस्तेऽक्षतपुष्पाणि क्षिप्त्वा वाजवाजेवत इत्युक्खो त्तिष्ठत पितर्‌ इति दर्भेण विप्राज्पितृपूर्वान्विस्जयेत्‌ ततः पादुप्रक्षाटनप्रदेश्ष आमा- वाजस्येति प्रदक्षिणीक्रत्य दक्षिणामुखो दातारो नोऽभिवधन्तामन्नं चं नो बहु भवेदिति वरेषु याचितेष तेश्चेताभ्यां श्लोकाभ्यां युष्मदाख्यातश- ब्देन वा तथवास्त्वाते वा प्रयुक्तं आशेषां गृहीत्वा प्राणिपत्याद्य मे सफलं जन्मेति प्रसाद्य सर्वं सपणमरस्त्विति वाचयित्वा क्षम्यताभि- प्युक्तवा निवेश्नास्तमनुवज्याऽऽस्थतामित्युक्ते प्रदक्षिणीक्घत्याऽऽगत्यं पाकान्तरेण वा श्राद्धशेषेण वा वैश्वदेवादिकं कृषेः सह श्राद्धशेषपूर्व युशीत निमन््रणादि तद्रा्नी बरह्मचारी स्याद्धोक्ता तु पुनर्मा- जनाध्वगमनाध्यापनाध्ययनमेथुनद्‌ानप्रतियहहोमादीन्वजयेदिति पार्ब-

----- ---- ---~ -- ~ -- ------------- -- -~

कन ०. ------------------- --

_

५१ख.म, घ, िपेत्त्‌ ) २, `नामेप्रामम्य। क. व्यक्लनाभि।

५५६ धराचायक्रुतः-

णश्राद्धं स्वसग्रहकारकमताष्िखितम्‌ अंदुपनीतखीगुद्राः श्राद्धमु- विजा कारयेयुः स्वयं वाऽपन््रकं नामगोचन्यां छ्यु; देवेभ्यो नमः पित्म्पः स्वधा नम इति मन्त्राभ्यां वा। पितरो यच्च प्रस्यन्ते तच मातामहा अपि) *+अविशेपेण कर्तव्यं विशोपान्नरकं वजेत्‌

एषं काम्यश्राद्धम्‌ तच्च धूरिलोचनौ विश्वे देवाः अश्र पाणी धा होमः नमित्तिकरं श्राद्धं तद्रेत्‌ तन्न कामका( विभ्वे देवाः। इषिभ्राद्धं रचिश्राद्धं तद्वत्‌ तच कतुदक्षो पिभ्वे देवाः।

अथ वृद्धिश्नाद्धम्‌ -

तच सत्यवस्रू विभ्ये देवाः वेश्वदृवार्थं माचाद्यरथं पित्रायर्थं सपतनी- फमातामदहायर्थ चद्रौद्रौ विधी खगमा वा शक्तितो योज्याः अमूला दर्भाः सन्ञोपवीती प्राङशुख उदृङ्मुखेभ्या दद्यात्‌ प्रादमुखेभ्यो घोदङ्मुखः सचा दृक्षिणाग्रुखो दद्यात्‌ विलार्थं यवाः नान्दी. देवानां नान्दीश्राद्ध क्षणः क्रियताम्‌ ञॐ तथा प्राघ्रुतां मवन्तौ प्राप्रवा. वेत्यादि 1 क्षणे पिच्पऽपि द्िकुशकरूचं पवि्कम्‌ पत्ये नान्दीमुख पर्थक युग्मस्वम्‌ यवोऽसि सोमद्वत्य इति यवावापः स्वधौस्थाने पुष्ट्या स्वधानमःस्थाने स्वाहानमःशब्दुः स्वाहारऽष्यं इत्यध्थनिवे दनम्‌ नन्दीमुखाः पितरः प्रीयन्तामिति द्विद्धिगन्धादि देयम्‌ प्रद्‌ क्षेणमुपचारा उद्गपवगमर्‌ अयो पाणावा होमः अग्नये कन्य- वाहनाय स्वाहा सोमाय पपित्रुमते स्वाहेति व्युक्तभेण होमः होमव- न्मक्षणप्रक्षपः रक्षाप्नन्द्रषान्तमन्चाड्श्रावयत्‌ मधुवातत्यचः स्थान उपास्मे गायता नर इति पञ्चर्चः भ्रावयदन्पमधुभन्तरान्वा अक्षन्नमी- मदन्तव्यन्ते श्रावयेत्‌ आचान्तेषु शुक्त्याश्रयान्गामपेनोपटिप्य प्राग- ययान्दर्मानास्तीयं देवं प्रपदाज्यदयिवदरिमिभ्रमक्तशेपेमकेकस्य द्वौ द्रौ पिण्डः दद्यात्‌ आन्य दुिप्रक्षपा द्वं प्रपदाज्यम्‌ शेपं पार्वणवत्‌ अच पिण्डमात्रस्य छोपावा पिण्डादिकस्य लोपो वा।

अथेकोदिषटं मिताक्षरायम्‌ प्रतिसंवत्सरं मताहन्यकोदिषटमुपदिष्टं योगे- श्वरेण तथा स्मरव्यन्तरे-

# इदम ध. पस्तकं वर्तते

सम्ग, नयाःस्था ससत. ग. घ्‌, षलप्र, 2 क, भुक्ताञ्चया |

~क

स्प्प्यर्थसारः | १4५५

घर्पे वपे तु कर्तव्या मातापि्रोस्तु सक्किया अवं भोजयेच्छराद्धं पिण्डमेकं तु निर्घपेत्‌

तै सर्वश्राद्धानि तिकिधानि-नवश्राद्धानि नवमिश्राणि एराणा- नीति तचरं मृताहाद्येकादकशाहान्तं विहितानि नवभ्राद्धानि। एकाद्‌- शाहाहिन्यूनाब्डान्तं विहितानि नवमिश्राणि ततः परं पुराणानी- सयुक्तम्‌ तत्र सवैकोदिषटेषु देवं नास्ति एकं उदेश्यो बाह्यणश्रैकः। अयुग्मा वा बाह्मणाः। एकं पाच्च पविच्रं भुक्तशेपणेकरः पिण्डो हेयः पुराणेकोदिषटे पार्वणकदेशवत्सर्यं दृवहीनं समन्त्रकमेव पाणौ मन्ाभ्यां होमः नवमिभ्रेपु दिवा निमन््रणम्‌ निमन्यणादि स्वाध्यायः पितश्दुस्वधानमःङ्ब्दृवतां मन्वाणां रोपः तिला- वापादि सर्वं तूष्णीं कार्यम्‌ तृष्णीमष्यं निवेद्यानाबाद्य मन्बान्ते नाश्ना परेतोदैशेना््य दुर्वा गन्धादि देयम्‌ पाणों प्रेताय स्वाहेस्येका- हतिः नवध्राद्धषु धूपं दीपं स्वधाशशब्दुं पिन्द पिण्डभनुशष्दं जपम- मिभ्रवणं वर्जयेत्‌ अक्षव्यस्थान उपतिष्ठतामिति षदेत्‌ प्रतिवचने तद्त्‌ अभिरम्यतामिति विसजयेत्‌ अभिरताः स्म इति प्रव्युक्तिः। नवमिभ्रे सर्द समन्यकमिव्येके नवश्राद्धे सर्वममन्धकमेव कार्यम्‌ नाममरेतश्ञब्दं लोपयेत्‌ सद्य एव निमन्चणम्‌ धूपं दीपं श्राद्धशेषः भोजनं वर्जयेत्‌ नवश्राद्धं क्रुला श्रायात्‌ अन्यत्सर्वं पार्वणवत्‌ नवश्राद्धान्यकादशेष्हि षा कायाणि) तच्राऽभ्यं महेकोहिष्टम्‌ तत्र बहुदृक्षिणा प्रेतवस्राभरणयानज्ञम्यासनमभोजनपादुकोपानच्छादिकं देयम्‌ सुद्रगणे प्रेतो हिष्ट पक्षे नवश्राद्धवत्‌ रुद्राहशपक्ष तु यज्ञोपवीती विप्रान्समभ्यस्य मोजयेत्‌ रुद्ररूपप्रेतोदैशवच्छराद्धं सोदकुम्भे सतिलं सर्वच दक्षिणा देया प्रतश्राद्धे व्रिश्ेपेण

अय सपिण्डाकरणम्‌-- तच मण्डटघयम्‌। दैवे द्रौ विप्रो प्रेतस्थाने व्वेकः, तपपित्रादिषु चयः अशक्तौ दवे प्रेते पिच्ये चंकेको विप्रः। कामकालौ रिभ्व देवाः देवाचनं पूर्ववदेव प्रेताथमेकपाचं तपिघ्ादयर्थं जीणि। प्रेते नवमिभक्रोहिषएटवपिच्ये पावणवत्पाचं परायेत्वा गन्धादि क्षिपेत्‌ पात्राणि तन्नव निवेद्य प्रेतां पितुपाचेषु संयोजायप्य इति पृष्टा

४।

~ == = 1 ~

------------

ख. ग. 'णाद्नि 1 क. "त्र प्रस्टुरः। घ. त्र प्रथमादोः 1 क. 'कमुदिर्य त्राः रक. घ, सवेममन््रः। ५क. व्नायमेकादिएम्‌ ६८, पत्‌ सूघ्रोदेशः। 3

१५८ भर धराचायक्रतः-

संयोजयेत्यटुज्ञातः प्रेतपा्रकुशान्पित्रपातरेषु क्षिप्त्वा प्रेतपातरे किंचिदेव जलं सकुकशमवशेप्य ये समानाः समनस इति द्वाम्यां मन््ाभ्वां पित्‌. पाचेषु सिञ्चेत्‌ प्रेतपाच्नावरोपेण परेताध्यम्‌ पित्ये तत्पाद द्च्वाऽऽच्छादनान्तं करता पृथक्पृथगन्नं मूधन्यप्रेताथ पाणविकाहुतिं जुहुयान्न वा पिचर्थमश्रौः पाणौ वा मन््राभ्यां होमः हुतशेषं पितृपा- णिषु दयात्‌ तदन्नं भोजनासाङ्कनाश्चीयात्‌ मोजना्थान्नेन सहा- भ्रौ यात्पताहेशेनेकं पिण्डं दसा पिच्य चीन्पिडन्दसवा प्रेतपिण्डं पित्रपिण्डिपु संयोजयिष्यामीति प्रष्ठा संयोजयेव्यनुक्ञातः प्रेतपिण्डं तरेधा विम्य पर्वमन्त्राभ्यां पिचादिपिण्डषु निदध्यात्‌ अनुमन््रणादि स्वं पावंणवत्‌ सर्वं तत्रैव समापयेत्‌ भ्राद्धमोजने मिथः स्पृष्टी- तदन्नमत्यजन्भुक्त्वा गायञ्यष्टशातं जपेत्‌

उच्छषटेन सिक्ते तवक्षाल्य भुक्त्वा घ्रात्वा द्विशतं अपेत्‌ उच्छि- भोजने द्विसहस्रं जपेत्‌ मातृणां चेवम्‌

तत्र विरेषः-

अपुत्रायां मृतायां मर्ता स्वमाघादिभिः साण्डं कुयात्‌ 1 मातुपि- ण्डदानादिकरिमासुरा दिषिवाहोत्पन्नपुधिकापुचश्वत्तप्पित्ुगोज्रणेव कुर्यात्‌ बाह्मादिविवाहात्पन्नः पितुगोत्रेण मातृगोच्रेण बा कुयात्‌ अन्वारोहणे त्वेक चित्याराोहण एकादनमरण खियाः परधव्सरपिण्डीकरणं कार्यम्‌ भतः कृते सियाश्च क्रतं भवति दिनान्तरमरण तु पुः स्वपि- तुपितामहप्रपितामहपिण्डमध्ये दुशानन्तधांय पिकेन मातुः सापिण्ड्यं कुर्यात्‌ ! सवत्र म्रा पल्याः सापिण्डयमेकेनव भ्बश्युरेण निषपि- द्रम्‌ कचिश्िमिरेव सह सापिण्ठ्यमाहुः अआशसुरादिविवाहो- त्पन्नः पुिकापुचश्च मातामहादिभिरेव तथा सति मातामहश्राद्धं नित्यमेव म॒ताहादा बाह्यादिविवाहोत्पन्नः पिच्चकेन पितरि स्थिते पितामहादिभिमतिारमहादिभिवां सापिण्डचं कुर्यात्‌ बाह्यणादिहतानां प्रायश्चित्ताकरणे बह्मचारिणामनपत्वानां सपिण्डीकरणं नास्ति तेषां सदेकोदिष्टमेव व्युकक्रममभृतानां व्यवहितः सापिण्ड्यं कार्यन वा केचित्सर्वेषां सपिण्डीकरणमाहुः सवत्सराद्‌वाक्सपिण्डीकरण

~-------

~ ------ - --- --------~~~-“

१, ग. ०तृसपिण्डनादि स.ग. घ, सद्यादि ख. न, घ, भद्चादरिः।

स्म॒त्यर्थसारः ५९

सति प्रतिदिनं प्रतिमासं वा सोदकुम्मभ्राद्धं मताहश्राद्धवक्कृत्वा सपिण्डीकरणमारमभ्य वैकादकशाहादिषु तान्येव षोडश श्राद्धानि सता- हभ्राद्धवकत्करता वा संवत्सरविमोक्रा्थं पार्वणभ्राद्धं भूरिबाह्यणमोजन कुर्यात्‌ म॒ताहश्राद्धं प्रव्यष्दमेकोदिषटं पावंणं वा यथास्वाचारं पुत्र कायम्‌ मरणक्षणे यन्मासे यत्पक्षे या तिथिस्तहिनं तस्य मृताहः। पतीनां सदा खरीभिः पार्वणमेव कायम्‌ दश मृतस्य प्रेतपक्षे मृतस्य प्रत्यब्दं पार्वणमेव यतीनां चिदण्डिनां प्रेतत्वं नास्त्येव एकादशेऽह्नि पार्वणमेव कार्यम्‌ दण्डग्रहणावर्वं मरणे स्वश्ाखोक्तविधिना दग्ध्वा- दृकपिण्डप्रेतश्राद्धसापिण्डयादीनि कार्याण्येव शुद्राणां तु परेतश्राद्ध सर्वममन्धकं द्राद्शेऽदहि कार्यम्‌ मासे गते वा कायम्‌ अनाहिताग्ने मरणद्‌ाहादि प्रेतकार्यं मताहश्राद्धं चाऽऽहिताभ्नेः प्रेतकार्यं मृताहभ्राद्ध दृहनादेः कार्य चिपक्षान्तम्‌ तस्मादुध्वं म्रताह एव सर्वेषां मृताह एव श्राद्धं कार्यम्‌ अष्टकासु गयायां परथड्ातणां पित्णां सोदृकानां सपत्नीकमेव तच दैवतन्यमेव पितुपएवत्वम्‌ अने- कमातरोऽप्येकन्न योज्या अन्यत्पववत्‌ वद्धा चन सपलनीके स्राप्‌- वत्वं दैवतन्तरत्वं चोक्तमेव मताहश्राद्धं पितुम॒ताहे पितृणामेव काय सपलनीकम्‌ मातुमताहे मातृणामेव काय पित्रणा तत्र श्राद्ध प्रा्िरेव नास्ति।( »#* वद्धा मातुमुख्यं मातणां सर्दवमन्वशट्काया मातुमध्यं सदैवं गयाद्षु माच्रन्तं सदृवम्‌ ) मातापित्रोमृताहंक्य पितुमातुश्राद्धं परथगेव सपत्नीकम्‌ तत्र पूवं पितुः श्राद्धं समाप्य ततो मातुः श्राद्धं कुर्यात्‌ पिचोर्मताहेक्ये सह दहने मातभ्राद्धं पथगेव तत्र तु पितुः राद्धं मातुः भराद्धं चेककालमेकपाकेन क्रमेण समापयेत्‌ म॒ताहंक्य एकवित्यार।हणे सपति मातभ्राद्धं पथगेव तश्र देवं तन्त्रमेव ततः पितरस्ततो मातरः अनेकमातरः प्रथगेर्य क्रमेण काटपाकबादिःप्रयोभक्यम्‌ भिन्नवित्यारोहणे सर्वं पथगेव मताह- श्राद्धस्येकोदिषशटवेऽप्येप क्रमः अष्टकागयावृद्धिमृताहादन्यच्च सप- त्नीकमेव मातामहानामतेष्दपि सपत्नीकमेव मूताहवनजम्‌ तत्र पथगेव सवेषापर्‌ पित॒व्यरिक्िभ्रातृमातुटगुवाषायाणां तद्वत्‌ अपरपक्ष महाटये सर्वषां पित्णां भाद्धं कायम्‌ तत मातृश्राद्धं पथ 111 षनश्िद्ान्तोतका ग. पृष्तकेववेते।

ख. य. ध. (तणा. एृथकूघ्राद्धु चरपनीकं मतामदहना हपत्नीकेमेव होः २. क, मक्र

६० श्रीधराचाय॑करतः-

कशप्श्षस्तम्‌ मातामहानां सपत्नीकमेव गुकचा्यपितथ्यमातटश्वश्ुरोपा- ध्यायभ्रातिसखिपियपोपकद्रव्यदपत्र शिष्या गादीनां तत्छीणां श्राद्धं कार्यम्‌ अपत्राणां विशेषेण कायम्‌ तव्रेकः पाकः वैश्वदेवं तन्त्रं पिण्डबरदिश्चेकम्‌ पक्षश्राद्धे तथेव तवपक्षच्रयोद्द्यामेकवगस्य श्राद्धं कार्य पिण्डदानं निपिद्धं मघायोगे विशेषतः पुचकामस्यच पिण्डवदहिः कुशाः का्ञा दूवाः प्रशस्ताः 1 वीहियवगोधूमोशीरेष्चकन्दु- रुमुबस्वजाश्च मवन्ति एकादृहयां चयोदृहयां मघायां कृत्तिकासु पिण्डदाने दूर्वां निषिद्धा तव्पक्षचतुदंस्यां शखहतस्येव भाद्धम्‌ तच्ेकोटिष्टमेव जअयाणामपि राखहतत्वे पार्वणमेव सर्वेपां पापमतानां सेवम तन्त्रं देवं पार्वणंमेव नित्यश्राद्धमंदैवं पट्पुरुषं भवति। तच्राश्नदेशकालनियमाः कतुमोक्तनियमाश्चन सन्ति विप्रानुपवेरयाऽऽ- सनं दच्वाऽष्यहोमपिण्डवर्जं संकल्पसिद्ध्यन्तं करवां त्यक्त्वा भक्तौ प्रसादयेत्‌ विवाहम सनीवन्धोध्वं वर्षं वपां क्रमात्सपिण्डीकरणवर्जं श्राद्धेषु सपिण्डाः पिण्डान्न दद्यः शेपं सर्वं कुर्युः प्रथक्पिण्डानपि दद्युः _ _

महालये गयाश्राद्धे मातापिनोः क्षयेऽहनि

यस्य कस्यापि प्रेतस्य सपिण्डाकरणे सति

करृतोद्राहोऽपि कुर्वीति पिण्डनिवपणं सदा

पितृयज्ञ यज्ञे गयायां दृद्यरेवते॥

सपिण्डीकरणवर्ज सर्वध्रद्धप विस्ततपाव॑णविधिनाऽसमवे संक-

ल्प विधिनैव कार्यम्‌ संकल्पविधानं नामाऽभ्वाहनाष्यहोमपिण्डवजं पार्व- णोक्तं यथासंभवं मवति अन्नाभावे द्विजामापे प्रवासे पुत्रजन्मनि पल्यमावेऽगन्यभावे पाककचचभावे सति पल्यां रजस्वलायामापदि तीर्थं ग्रहणसंनिधो भोजननिपेधकाले मुताहे चान्यश्राद्धे संग्रहे रातिसं- क्रान्तौ चावीरा खी शुद्रश्च सवदाऽऽमश्राद्धं कुयात्‌ तचाऽऽच्छाद्नान्तं क्रुत्वाऽऽमं चतुगुणं समं वा सोपस्करं त्यक्त्वा दक्षिणां द्वा समापयेत्‌ आमेन होमपिण्डो वा स्वस्तिवाचनं वाऽस्ति। अन्नामावादि- निमित्तेषु हेमभ्राद्धं वा कायम्‌ विशेषतः पुच्रजन्मापत्नीकप्रवासानि- तीथापत्सयरहेषु हेमश्राद्ध आवाहनाष्यगृहपाकहोमपिण्डान्दरयुन वा

~-------

---------~

ख. ग. तच्वदे०। ध. भ्‌ नत्वदेः। ख,ग, घ. णवरत्‌ निः।३क.घ प्रेद्‌ 1 *, शे गयायां दय॒रेव स९

स्मृत्यथसारः ६१

आच्छादनान्ते हिरण्यमष्टगुणं चतुर्गुणं द्विगणं समं वा सदक्षिणं त्यक्त्वा पुवंवत्समापयेत्‌ अन्नाभावाद्यनेकनिमित्तेषु सत्यु सकलत्पितं श्रद्ध कार्यम्‌ तच द्रव्ये विपे वाऽसंनिहिते वाऽऽमहेमभूवखधनधान्यादि- वस्तु यथाक्षक्स्या पिच्ुहेशेन संकल्पं त्यजेत्‌ मासिकानि मृताह संभवेऽन्नेनेव कार्याणि सपिण्डीकरणं तु सर्वथाऽच्नेनेव कायम्‌

अथ ्राद्धकाटविधिः-

तच तावद्यस्मिन्दिनि यद्विहितं कर्म॑ तद्वरिकासु तक्कर्मणः प्रारम्भं समाप्िं दुर्यात्‌ ्रृताहश्राद्धस्य विशेषेण असमवे प्रारम्भं समाति वा कुर्यात्‌ अहि पर्थदृशधा विभक्तेऽ्टमो महतः कुतुपः। कुतुपादिपश्चस महरतेषु श्राद्धं कार्य सायाह्ने रा्री प्रातः अद्वः पञ्चधा विमा- गाच्िगुदूरतकाः प्रातः पूवाह्लो मध्याह्याऽपराह्नः सायाह्न इति। प्रातःकाले वद्धिनिमित्तकं भाद्धं प्रशस्तम्‌ पूबाह्न आमध्राद्धं हेमश्राद्धं मध्याह्न एकोदिष्टम्‌ अपराह्ने पावणम्‌ पिण्डपितुयज्ञदिने सायाहवेऽपि पार्वणमनुज्ञायते एवं पूर्वदिनिपु

जथ खण्डतिधिषूच्यते--अमावास्या दष्टचन्द्रा सिनीवाटी नष्टचन्द्रा कुहसंज्ञा अमावास्या भूतविद्धा चेद्पराह्नव्यापिनी ग्राह्या मूत- विद्धा चेत्तां त्यक्त्वाऽपरेद्युरपराह्नव्यापिनी तिधिर्याह्यां मध्याह्वात्पर- स्ताद्मावास्याप्रतीती भूतविद्धा मवति। अत्यन्ततियिक्षयविषयेऽपरेदयुर- पराह्ञेऽमावास्याया अमावे भूतविद्धा सिनीवाटी सायाह्नव्यापिनी याह्या ततोऽवचिीनक्षये भरतविद्धा सिनीवाल्यपराह्नव्यापिनी सर्वै. ग्रह्या यद्वा सािकेः सिनीवाली निरथिकैः सशरश कुहः . अघ्यन्ततिथिवृद्धी भतविद्धां सिनीवाटीं त्यक्ताऽपराह्नव्यापिनी कुट्ूराह्या ततोऽव(चीनवृद्धा भृतविद्धां सिनीवालीं त्यक्तवा मध्या व्यापिनी इ्खुहू्याद्या द्वयारपि मध्याह्वभ्यापितखे तिथिसाम्य इच्छ- याऽन्यतरा तिधिर्याद्या यद्रा साथिकैः सिनीवाली निरथिकेः , खीद्ेश्च कुटः यद्रा सर्वैः शहूर्याह्या दर्शपूर्णमासयोः श्राद्ध- तिथिषु वृद्धिहासस्वीकारो नान्यत्र मृताह चापराह्नव्यापिन्येव तिथिय्राह्या अपराह्नः पितृणां स्वयंभुवा दत्तः नास्तर्मेयः

ख. ग. संनिहिते वा?। क. ध्वधा। ख. ग. पपृथदि°। * ख. ग. शथिसुच्य° ख. शट्या जमध्या०। स. ग. पविदधा परिनीवाट) यकवा पराहञ्यापरिनी कटूपर 1 क. (मयच्रि१

६२ प्रीधराचायकरतः-

चियुहर्तमा्म्यापिन्येव तिथिवंद्धी परेव श्ाह्या तिथिसाम्ये तु पूर्वा परा वा तिधिक्षये तस्तमयचिमुहूर्तव्यापिन्येव याह्या परदिने श्राद्ध- करणासंमवे सूतकादिविध्नसंमवे पूर्वैवास्तमयमा्व्यापिनीं राया केचित्सर्वथा पूव विद्धा याद्येत्याहुः। तन्तु बहुस्तिन्याय विदो नेच्छन्ति 1 पूवदनं भराद्धकरणासभवे सूतकादवघ्रसभवे चं परवाद्यव्यापना प्रयोगपय।प्तकाला तिधथिर््राह्या तत्रापि मृताहभ्राद्धस्य द्रव्यासं- मवे चान्येन विद्रेन वाऽनुपपत्तावुपपस्यनन्तरं कार्यम्‌ सूतकादि विभ तच्छुद्धयनन्तरं कार्यम्‌ यद्वा कृष्णेकादृश्याममावास्यायां वा कायम्‌ यद्वाऽनन्तरमासे तदिने वा कायम्‌ एकादिषटे सपापे विघ्न सत्यनन्तरमासे तहिने वा कार्यम्‌ यथाकालं षोडश श्राद्धानि कायाणि अनुपपत्तिनिमित्ते विघ्ने सत्युपपस्यनन्तरं करायांणि विभनेनान्तरतं मासिकश्राद्धमुत्तरमासि तिने कायम्‌ 1 पोषितमरणे मृतादाज्ञाने मृत- मासपरि्ञाने तन्मासदर्शा ग्राह्यः मतमासाज्ञाने मृताहपारक्ञाने सति मार्गशीपमासे माद्रपदमासे मापेवा तदिन याद्यम्‌ मरणदिनिमासौ विज्ञतौ चेवस्थानाद्िनिमासौं याद्यौ प्रस्थानदिनिमासी विज्ञात चेन्मरणदिनिमासवाताश्रवणद्निमासौ प्रव॑वद्राद्य। मरणवात।्रवण- दिनिमासौ विज्ञात चेत्पुन्ृहनमासौ प्रवंवद्राद्यी यद्रा सच॑चरापि कृष्णपक्षमरणे दृशो गादयः श्ङ्कपक्षमरणे पूणंसासः सव त्मना मृताहानज्ञाने माघमासस्य दश गाह्य; अप्रोपितस्यापि सव।त्मना मरणदिनमासाज्ञान एवमेव कार्यम्‌ यगादिमन्वादिप्रभतिविशेषावे- हितश्राद्धेषु शुङ्कुपक्ष उदयव्यापिनी तिधिर्गाह्या कृष्णपश्चिऽस्तमयव्या- पिनां श्युङ्कुपक्षस्य पुवाह्ने करणं प्रशस्तं कृष्णपक्षस्यापराह्ं नक्षच्रवे- हितभ्राद्धेष्व पियुङ्कुपक्ष उद्यव्यापि नक्षच्रदिनिं यद्यं कष्णपक्षेऽस्त- मयव्यापि नक्षत्रदिनिं यराह्यम्‌

अथ संक्रान्तिषूच्यते--(#संक्रान्तिपु सर्व्ोमयतोऽष्टा्टयरिकास हष्टमहट- फलमुच्यते ।) तत्र ककटस्क्रमो दक्षिणायनम्‌ दक्षिणायने प्रवं चिंश- द्‌ घटिकाः स्लानदानश्राद्धादिषु पुण्याः तथा विष्णुपदेषु पूर्वं षोडश

-------

# धनशिहान्तर्गतपाटः ख. ग, पुस्तकयान।सिति

१क. द्धो तियवु २४. द्ह्याभर्पः। 3 क. र्‌ प्रह्मम्‌ गष, पयतः षोटशटिवि पुण्याः मशः |

स्मृत्य्थंसारः। ६९

धटिका पुण्याः पषवधिककुम्भसिंहसंकमा विष्णापदाः त॒लामेषयो विषुवम्‌ तत्र पूर्वं दश घटिकाः पश्चाचचतुर्घरिकाः पुण्याः षडशीति मखेषु पश्चात्पोडश धरिकाः पण्याः मिथुनकन्याधनुर्मीनिसंकमाः षडशीतिमुखाः मकरसंक्रम उत्तरायणम्‌ उत्तरायणे पश्चाचत्वाररि- शाद्घटिकाः पुण्याः ) ( भूर चत्वारिशद्षटिकाः पुण्याः ) प्राहुः अर्धराचाद्बाक्संक्रमणेपु सतु पूवंद्नं पुण्यम्‌ तच भोगः कायंः। अर्घराघ्रसंकमणेषु सत्सु दिनद्रयं महापुण्यम्‌ ततर भोगः कार्यः यद्रा ग्रहणसंकान्तिविवाहाक्रान्तिवद्धिष रात्रावपि स्नानदानादिकं कार्यम्‌ व्यतीपाताद्योगः कतुपादियोगी ग्राह्या विष्यादिकरणं तथेव इति स्परत्यथसारे भ्राद्धकालनिणंयः

अथ॒ प्निर्णय उच्यते-- संपूर्णे पवण्यन्वाघानम्‌ प्रतिपदि यागः खण्डपवंणि विशेष उच्यते पूर्णमासी न्यूनचन्द्राऽनुमदिः परणंचन्वा राकेति द्विधा अमावास्या हष्टचन्द्रा सिनीवाला नष्टचन्द्रा इहु रेति द्विधा

+राकानुमत्याविति पूण॑मास्यी राविद्युहषटन्दुवकशाद्धवेताम्‌ कुहः सिनीवास्यपि नष्टवरष्टचन्द्रे स्मृते चासितपञ्चदर्यी

प्रधानकमंतिथेरुत्तरपिथी वृद्धिहासयोखूध्वं परवातिथौ प्रक्षिप्य कालो विज्ञेयः सूयस्याऽऽ्वतनात्पर्वमावतंने प्रतिपत्सधा सति तस्मिन्नहनि यागः आवतनाद्ूरध्वं संधो परेऽहनि यागः पर्वणोऽन्त्यश्चतुर्थाः प्रतिपद्यायासख्रयोंऽका यागक्रालः प्रातःकाटयोग्यपराह्वे संधो सति परेऽहनि प्रतिपच्चतुथांश्चो यागकाटो पूर्वाह्ने संधी अच्राह्मो द्विधा विमागः पूर्वोक्तपर्वहूये समानः पौर्णमास्यां विशेषो वक्ष्यते आव. तना्पूर्वं पवंसंधो सयस्कालो वा। आवतनापूर्वं संगवादरर््वं पर्व- संधो तु सद्यस्कालट एव सर्वा पौणमासीं यजनीयदिनि पर्वणि वा सदयस्कालं केचिदादुः प्रक्रृतो सथयस्काटत्वं कदाचिदपि नास्ति विक्रतावेव तदिति केचित्‌ किच पार्णमास्यामयं विशेषः अह्‌ःस्व- व्यन्तदौ घष॒ तिथह्वासे सव्यदयसमीपे चततथश्ञामावेऽपि पएरवाह्ले पर्व- स्धिश्च संभवति तवेव पवाह्णसंधिद्नि बाधेनान्यत् परेऽहनि यागः

~= ~ = ~ >

# धनुच्चिन्तगतपराठो घ, पुस्तके नास्ति + धनुधिद्वान्तमतमिद्‌ पयं ख, ग. पुष्तकय)।र- धिकम्‌

क, घ. "बत्सुकमा २ख.ग. ध, श्च द्ध रल. ग. ध, ते यागबाधो ना

६४ श्रीधराचार्यक्रतः-

अमावास्यायां ध्वपराह्नादिपर्वसंधो सति परेऽहनि इषे चन्द्रेऽपि यागः कार्यः पवाह्न संघो सति प्रत्यक्चन्दरद्रोनाहे यागे भूर्भुवः स्वः स्वाहे व्याहुतिं हत्वा षिप्राय दण्डदानं प्रायश्ित्तम्‌ प्राच्यां चन्द्री तदह्‌- यागे तैत्तिरीयोक्ताभ्युदितेष्टिः मनस्वत्याहुतिष्याहृप्याहुतिर्ा प्रपतीच्यां चन्द्रुह्टावन्वाधाने सति परेऽहनि समाप्य पथिक्रदि्िं कुयात्‌ तता्िः पथिक्रदृ्टाकपालः, इन्द्रो वचहेकादश्लकपालः अयिर्वैश्वान- राऽ्क्पालः सक्षरं धञर्दक्षिणा एषा वाजसनेयाक्ता प्रकरतिदेवता पनः कार्या मनस्वत्याहुतिवां व्याहत्याहुतिवां दिनद्रयं प्रातयांगकाले सत्यपि पर्वाह्लसंपिदिन एव प्रातर्यागः सर्वथा संधिरेव यागोकपा- धकर्षप्रयोजको तिधिवृद्धिद्धासो प्रयोजको सप्तदशी तिथेरन्वा- धाने मिषपिध्यतेन यागे प्रारब्धप्रकरतीरेर्विकरतीष्टयः स्युः सयस्कालाः। आवरतेनास्पुरा संधो प्रकृतिं समाप्य विकृतिः कार्या ऊरध्वसंधा विकरतिं समाप्य प्रकृतेः प्रारम्भः! आग्रयणं पवालामे हक्रुपक्षे दवनक्षचे कायम्‌ कुत्तिकादिषिक्ञाखान्ते प्राच्यां चन्द्रादक्शने पिण्डपितुयन्ञकालः। इति पर्वनिर्णयः। अयेक्रादक्ीनिर्णयः-- एकाद्श्यामुपवासः कार्यः! पच्रवतां गृहिणां शुक्टेकादर्या- मेव कृष्णेकादहयाम्‌ करष्णकादहयामनशश्नमयाचितं नक्तमेकभक्तं ्ानं वा शक्त्या कार्यम्‌ सर्वथान निद्रादक्िको भवेत्‌ उपवासाश्ञ- क्तश्ेवं ङुयात्‌ पुचरहितानां गहिणां यतिवनस्थवह्यचारिन्नातककि- धवानामुमयेकाद्हयो नित्यमेव इच्छेद्विष्णसायुज्य भ्रियमायुः प्रजां सुखम्‌ एकावृङ्यां भ्रञ्जीत पक्षयोरूमयारपि इति वैष्णववतव्वेनोपवास्वतां कृष्णा निषिद्धा # उपवासो यदा नित्यः श्राद्धं नेमित्तिकं मवेत्‌ उपवासं तद्‌ छु्यादाघ्राय पितृसेषितम्‌ एकादश्यां श्राद्धे करते भ्राद्धक्ञेषमाघ्रायोपवसेत्‌ आदित्यवारसक्रा-

# अथ शोकः क. पुस्तके वतते

--------------- ---- =

ध. शहेयाग्या्हू। २स.ग, घ, प््याज्याहुतिष्याहयाज्यादु" क, ध्‌, पाप्यान्वा

[र

निहूविष्य या

- स्पुत्यथसारः। ६५

श्त्यादिष्वेकादहयुपवासस्य निषेधो नासति महौपत्यु महोस्सषेषु सतक चाऽऽतवे चाशक्तौ त्याज्यं द्रादश्ीवतम्‌। तत्र निष्ये स्लाता देवाचेनरहितमुपवासं छुरयति काम्ये तु स्नात्वा पल्नीं पतिं पुत्रं भ्रातरं मगिनीग्रलिजमन्यं वाऽच॑ंनादिपु कारयेत्‌ सूतकार्तेवान्ते दानं कुर्यात्‌ मध्ये चेद्पतिः पत्नी वा हानं कुर्यात्‌ सपलन्योऽपि परस्परं कुयुः अन्यवतेषु चैवम्‌ एकाद्हयाः पूर्वोत्तरदिनियोरेकमक्तम्‌ कास्यं मसिं मसूरं चातिघुतमतितुष्टिं पुनमोजनं मेथुनं पूर्वऽह्नि वर्जयेत्‌ अथ समाहित एकादश्यां प्रातः न्षावा संकल्पं कुर्यात्‌ एक्राद्श्यां निराहारः स्थित्वाऽहनि परे दहम्‌ भोक्ष्यामि पुण्डरीकाक्ष शरण मे मवाच्युत इति संकल्प्य दिवा स्वापं भेथुनं ताम्बलादिमक्चषणमसकरजठलपानं सर्बं- मोगानुदक्यासूतिकापतिततपाषपण्डिहीनजातिसंमापणं [ ] वजयेतत्‌ पुंण्यस्रीणां तु-- पुष्पाठटंकारथखाणि गन्धधूपानुटे पनम्‌ उपवासे दुष्यन्ति दृन्तधावनमसखनम्‌ वाङ्नियमलोपे वेप्णषमन्बाश्जपेद्िप्णं स्मरेद्रा मनोषाक्षायनि- यमलोपे शारीरमन्त इत्याद्यां जपेत्‌ विष्णुं शुद्धः सपज्य पुरतो जागरं निद्रां चा याति श्वोभृते पुनः संपूज्य अज्ञानतिमिरान्धस्य चतेनानेन केशष प्रसीद समुखो नाथ ज्ञानद्ररिप्रदो भव दति नव्वा पारणं कुर्यात्‌ कास्यं मांसं मसूरं श्चोद्रं लोममसस्यं तेटं तिटपिष्ट व्यायाममसञ्जनं पुनर्भाजनमध्वगमनमायासं दिवा निद्रा मेभ्रुनं वर्जयेत्‌ [अन्यथा] उपवासफलं शक्तिं हन्युः यदेकादक्ी शुद्धा संपूण द्राद््यां नास्ति द्वादशी तुसमा न्यूनाऽपिका वा तदेकाद्‌- इ्यामुपवासः यदा संपूर्णकाद्श्ी द्रादरयां कियन्माजाऽरसिति द्वादशी अयोद्श्यामस्ति तदा द्वितीयेव सर्वैरुपोप्या यदा संपूर्णेकादशी द्वादश्यां कियन्मात्राऽस्ति तत्र रात्रिशेषे बयोदक्षी तदा गृहस्थैः पूर्वोणे- प्योत्तरा यतिभिः (* यदा दृशमीविद्धैकादशी द्वादश्यां कियन्माच्रा

# घनुधिद्ातमगतप्राटः ख. ग. पुस्तकयोनास्ति

ख. ग. ष्टापदमः। क. प्वादौ कर्लाभमे तदन्ते दाः। 3 ष. पण्यः। भख. ग, हा दिनक्षयेऽपि पण्या द्वितायवोपीोष्या यतिभिन गदस्थैः य९।

६६ श्रीधरा वायकरतः-

विद्यते द्वादशी तयोदश्यामस्तिवा वातदासर्वै्ितीयेवोषोभ्या।) यवा दृक्शमीविद्धेकादक्षी द्वादश्यां कियन्मा्राऽस्ति तत्न राचिशेपे व्रयोवशी तदा दिनिक्षयेऽपि पुण्या द्वितीयेवोपोष्या यतिभिनं गृहस्थैः

वि अवे

प्रजनाथिभिः गृहस्थस्तु पूर्वोपोष्या यदा दृशमीविद्धेकादशी द्वादश्यां नास्ति दहादक्षी चयोदश्यामरसित तदा द्वादश्येवोपोप्या। यदाच दशमी विद्धेकादक्ी द्वादशी समान्यूनावा तदा यतिव्यतिरिक्तानां दकषमीविद्धकारयामुपवासः। यतीनां तु शद्धद्राद्ह्यामुपवासः। यदा दरामीविद्धकादश्ी रातरिरोपे चं जयोदह्ां चास्ति समा न्यूनावा तदा सर्वेषां दकशषमीविद्धेकादश्यामुपवासः। इदमेकादश्शीवतं माहेश्वर मपि मवति लिङ्गादिपुशणद्श्या अष्टमी चतुददरयोनेक्तं कार्यमेकमक्तं वा तत्पुरूषेण संकत्पः पारणं नाम्ना वा तथेकादश्ीवतं माहेश्वरव- तवत्सीरमपि भवति सौंरपुराणाच्च नितं तु सर्वत्र समानमेव तत्रायं विक्षेषः-पष्ठचामुपवासश्च कायं आदित्यवार एकमक्तं कार्य साविघ्रनाश्ना संकष्पः इति स्मृत्य्थसार एकादशीनिणयः अथ तिथ्यन्तरनिणयः- एकराद्रयष्टमी पष्ठी पौणमास्ती चतुदृशी अमावास्या तृतीया उपवासव्रतादिषु परविद्धाः पुण्याः शेषाः पूर्वविद्धाः कायाः कृष्णपक्षेऽ्टमी चतु- दशी प्रवविद्धा प्रक्स्ता तृतीया नवमी चेत्येके सवत्र वतदानादीनां कृष्णपक्षाच्छुक्रुपक्षो विशिष्यते अपराह्नाच. प्रवाह्लो विशिष्यते तदसंभव उर्द॑याहिमृहर्वं याह्य उपवासे घरिकाऽपि ग्राह्या अविद्धानामलामे तु पयोदधिघुतःनिच। सक्रृशृवात्पमश्नी याद्ुपवासस्ततो भवेत्‌ एकादशी तु पश्चय॒षूताविद्धाऽ्प्युपोप्या तद्धंविद्धान्यन्यानि दिनानि) प्रदोषव्यापिनी याद्या तिथिनक्तवते सदा

१क भनदये०।२ख. ° पोष्योत्तरा यतिभिवा नवां स्व॑द्रवीयेवोपोध्या य९।३ ख. ग. दद्यां कियन्माच्रा विदयते द्रा?।४ख. ग. '्द्द्यां ।५ख. ग. व्च द्रादश्ची ° क,

स्यां नाप्ति स, प्दयसंभवे उमय द्विमु) ग. घ, प्द्यद्विमु? < घ, ¶दिकेकाऽपि?

स्पुत्य्थसारः ६७

उपवासस्थानीयं नक्तं तपवासतिथौ कार्यम्‌ तिथिनक्षत्रसंयोगवि- हितवते प्रदोपभ्यापिनी तिथिर्ग्राह्या नक्षत्रविहितवतेऽर्धराजाद्वाङ्‌ नक्षत्रष्यापिनी तिधिर्याद्या ( # नक्षच्रसंयागेन या तिथिः पुण्या तस्यां विहितवते सेव तिधिरग्राद्या ) श्रवणद्रादृक्षीवते तूद्यन्यापिनी द्वादशी याद्या अवेकादशशी द्वादश्यां राचिकेपे चयोइशो चेत्‌

दवादश द्रादशशीहनिि चयोद्श्यां तु पारणम्‌

सर्वत्र तिथिनक्षचान्ते पारणं नियमाः पूवेमेवाक्ताः संक्रान्त्यां

रविवारे ग्रहणे व्यतीपाते करष्णकाद्श्याम- पारणं चोपवासं कु्याप्पुत्रवान्गृही

इति संक्रान्त्यादिप्रयुक्तस्यायं निषेधो नान्यप्रयुक्तस्य

इति सामान्यतिधथिनिणयः।

अय मटमापरे कायाकायनिर्णय उच्यते--सूयसंक्रान्तिरहितो मासो मल- मासः। त्न मलमासेऽनन्यगातिकर्माकरणे पातित्यापाद्कं नित्यं नेमित्तिकं कमं कर्तव्यम्‌ तत्र नित्यस्नानसंध्यापासनाथिकायेपश्चमहायज्ञाति- थिपूजाथिहोच्ोपासनहोमद्ंएणंमासपावंणे्टिपावेणस्थाली पाकपिण्ड- पितृयन्ञामावास्यापावंणभ्राद्धमासिकश्राद्धदेवाचननित्यदानादिकं नित्य मलमासेऽपि कार्यमनन्यगतिकं नित्यम्‌ अन्यगतिकं सामयागपञ्चुब- न्धाधानाग्रयणचातुमास्यादिकं मलमासे कायम्‌ महाटयाष्टकाक- मोपाकर्माव्स्जनभ्रवणाकमान्वयुजकर्मप्रत्यवरोहणयज्ञादिकं यत्कम कर्त मांसप्रयुक्त्या विहितं तच्च मलमासे कायम्‌ उत्तरे मासि कारयमेव नेमित्तिकं गर्भनिमित्त गभमासप्रयुक्त्या विहितं पंस्वनानवलोंभन- सीमन्तजातक्मादिकं तज्निमित्ताभ्युदयिकद्‌ नादिकं चन्द्रसू५ग्रहे स्नान- तपंणश्राद्धदानाद्कि मघाच्योदृङ्ञीश्राद्ध त।थस्नानजलतपणभा- द्ध पिण्डदानयवव्रीहि तिलहोममरणकालश्ुदध्यादिकं दृहनोदृक पिण्ड- दानाया्यश्राद्धनवभ्राद्धषोडशशश्राद्धानि प्रेतव्विमोका्थान्यन्यान्यपि सपिण्डीकरणाद्‌ीनि नेभित्तिकान्यनन्यगतिकत्वेन मलमासे प्रापे कार्याणि ततः संवत्सरविभीक्षान्तमनुमासिकानि कुवन्मटसासें नेव कुर्यात्‌ ( +संवत्षरान्ते सपिण्डीकरणं संवत्सरविमोक्षं यथाकालं

# धनुजिहान्तगेतपाटः क. पुक्तके नास्ति + धनश्चिदान्तगंतपाठः कः प्रस्तके नारित

-+ --------~---*=--------

घ, ¶्त्रयोदशी द्वादशीं क. भमोक्ान्त्‌।

६८ श्री धराचायक्रतः-

मासिकानि कूर्वन्नपि मलमासे नेव कुयात्‌ ) उत्तर कुयदिव मल- मासमतानामाब्दिकि श्राद्धं मलमासे कायम्‌ अन्येषामुत्तरमास्येव कार्यम्‌ वार्धपिकरे भत्ये मरते चाधिमासं वजंयेत्‌ अच्र वपट्कार- होमा नित्यनेमित्तिकपवत्तकाम्याथाः प्रायधित्तेशिस्थाटीपाकहोमादयाश्च मलमासेऽपि कार्याः नेमित्तिद््य पि जातेशिमलटमासे काया आधा. मानन्तरमन्वारम्भणीयेष्टिं चाऽऽयस्थाटलीपाकं मलमासे कुयात्‌ काम्यं यागहोमादिकं मलमासे कायम्‌ मलमासासपराक्पमवुत्त काम्यं कम मलमास आगते कार्यम्‌ पुराणधान्याभवेन निवांहाभावे मल. मासेऽपि रयामाक्रेरा्यणमातुरः करत्वा नवं भुक्वा यथाकालं वीद्या- ग्रयणं ऊर्यात्‌ वसन्ताव्पवंणः प्राग्देवात्सोमयागो करतश्रेच्छिष्ट पर्वेकमेव तच मलदपितं चत्त नित्योऽपि सोमयागोन कायः तच लोप एव पत्नीरजोदृश्नवत्‌ इति मटमासनिणंयः अथ मक्ष्यामक््यविधिः-संस्कारदुष्ट कियादुष्ट स्वभावदु्ट नायात्‌ संस्कारदुषटं वेश्वदेवादिरटितं क्ियादुष्टमेकपङ्क्तावन्यधाव्वं स्वभावदुष्टं लक्ानादिकांलिन्दवोवारूककुम्भीतकव॒त्तालानरुवन्यकण्ट किङ्ुखम्भरक्त- शिय॒कोषिद्ारण्टेष्मातकनालिकाष्चद्र्वतकण्ट करिबुन्ताकानिं दुगंन्धि- कन्दमूलफलादि सर्वं यातिव्रतिनोः सर्वथा सव॑दा वज्यम्‌ शिरःकपाटा- न्नाणि नखवचर्भतिलानि करमादष्टम्यादिपु वन्यानि सगोच्राभतुरन्नं कारुकान्नं वस्रेण पाणिनाऽ्वधूतमवघ्रातमवक्चुतमित्यादि प्रायाश्चित्तवि- धावमक््यं वक्ष्यते इति भक्ष्यामक्ष्यविधिः। अथ मोजनविधिः- करृतनित्यविधिः पादौ प्रक्षाल्य बहिद्विराचम्य प्राङ्- मुख उद्द्म्रखो वा यज्ञोपवीती सोत्तरवासा पेभवे रत्नहिरण्यपाणिगं- न्धाक्षतमाल्यवाञ्छरुविः प्रशस्त्रीपण्यादिन्टक्ष्णे चतुप्पाद्पीठे सुखा- सीनो मूमी पादौ प्रतिष्ठाप्यान्तर्जत्ुकरो वाग्यतस्तचित्तश्चतुरसे गोम- यमण्डटठे सपर्यान्ते विप्रो दपसनिधां भञ्जीत चिकोणमण्डले नपः। वतुले वैश्यः अभ्युक्षिते श्रो मखत ततो मण्डले पाटिकाय-

==

ख, ग, ¶्वाज्यस्था९ २ख.ग, घ. व्काछेद्रकवक० ग, घ, "परियन्ने वि। गख. [#1 >. ०0

ोवन्रादद

स्परव्यर्थसारः + ६९

श््नादौ शद्ध पां निधाय प्रक्षाल्य पञश्चमहायज्ञावशिष्टं पूर्वं तु संस्कृतं विहितं मित घृताद्युपस्करतं मातुमायांदिद्त्तमतिथ्यम्पागतमूत्यपुत्रादि.- पारेवृत एकान्ते भुखीत तदन्नमङ्कुत्सयन्बरह्मग्रन्थिरहितपवित्रदक्षि- णपाणिर्गायञ्याऽभ्युक्ष्यान्नम्‌ भूरित्यादिमन्वेणाभिमन्ञय सव्यं त्वर्तेन परिपिश्चामि चिचाय नमश्िचगुप्ताय नमो यमाय नमः सर्वभूतेभ्यो नम इति भूमौ बलिं दवा हस्तपाद्वदनाद्रः करमध्येनान्नमलङ्घयन्नम- तोपस्तरणमसीत्याप, रान गृहीत्वा सवह्कलिभिः सर्वग्रासं यसन्मराणाया- पानाय व्यानायोदानाय समानायेति स्वाहान्तेः पश्वाऽषटुतीः सघृताः सक्षीरा वा हूत्वा बाक्पाणिपादचापल्यं व्जयन्करत्ं यासं साङ्गं यसन्नरो भक्त्वा, अग्रतापिधानमसीति गण्डरूषार्धं पीतां भूमी बहिःपाणि निनीय पविचं विसृज्य भूमा पान्न वा कषिप्ता सम्यगुच्छिष्टं प्रक्षाल्य द्विराचामेत्‌ ततो हस्ती सं्रज्य परिघाव्या्गु्ेन चक्षुपोनिपिच्ध्याक्षिणी स्पृष्टा ऽभिमुपस्प्रष्थष्टदेवतां स्मरेत्‌ मोजनगरहे चाऽऽप्तनस्थो नाऽभ्चामे- ननाञजलिना पिवेन्न पिततीयन गोमयं मृन्मयं चाऽऽश्वल्थं पालाज्ञमार्क युतकं भिन्नं दृग्धमयोबद्धं पीठं वजयेत्‌ ताम्नरोप्यसरोवणइमवजं भिन्नभाजनं मग्रं वजयेत्‌ च्ुष्कपाणिपादो थुञ्ीत तिष्ठन्न गच्छन्न कायानो प्रह्लो खट्वायां संध्यायां शय्यास्थो त्र भाजनं निधाय जानुनि नोत्सङ्खं वामपाणितले बा निधाय भ॒ञ्नीत।न शिद्चभिः सह भ्श्जीत। परश्यतामप्रदायं नाभिजनबालवृद्धातुरेभ्योऽ- प्रदाय मायया सहाश्नीयाद्विवाहवजं नाऽद्द्रवस्रो वक्नादिपयङ्किकां करत्वा प्रीटपादाो नाऽऽसनारूढपादो विदिङ्मुखो दु्टपडुौं जल- तुणाथिमभस्मपथिस्तम्भेः पङ्कभियते य्रहणे नाश्ीयात्‌ तदाऽन्यसूत- कसृतकित्वं नास्ति। तदा स्रानतर्पणश्राद्धयागदानादि कृत्वा मोक्षन्नानं करत्वाऽश्रीयात्‌ सूयगरहे पूर्वं चतुर्यामं नाश्नीयात्‌ चन्द्रयहे वियामम्‌ न््रमसो यस्तोद्ये दिवा पूर्वमश्नौयात्‌ अभुक्तयोरस्तंगतयोदष्ा स्नात्वा परेऽहन्यदययात्‌ गरस्तोद्ये विधोः पूर्वं नाहर्मोजनमारमभेत्‌ संध्ययानांधरात्रे नाथिपाकशुन्यगरहेषु नायज्ञोपवीती वामह- स्तेन पाणिप्ृषठेन केवलं पाणितठेन वचरे भीत नान्यसहा-

9 ध, वर्हिपागिर्निः ख. गर, ददे नाप्त घ. ९दे वास्त ख, ग, घ, °य जामिज

७० भ्रीधराचार्यक्रतः-

सनो यच्निकादी यतिबंह्यचारी वती विधवा गुश्जीतेव्यादि सर्द ज्ञेयम्‌ अथ काटे सायसंध्यामुपास्य होमं वैश्वदेवमतिथ्यचनं करत्वा भव्यः परिवतो युश्जीत। रानी परिपेचने विशेषः-क्तं व्वा सत्येन पारिपिश्छामीति सायम्‌ ततः स्वल्िया सह सुगन्धटेपनताम्बु लादि सेवमानः स्वपेत्‌ संध्यायां श्युन्याटये इमक्ञान एक- वक्षे चतप्पथे रिवमातकायक्षनागस्कन्दभेरवाद्यग्रदेवगटेषु कूटेषु स्वपेत्‌ धान्यगोदेवविप्राथिगरूणां चोपरि चाची वाऽह्यचिरार्वसख- पादो नयो स्वपेत्‌ प्राक्शिरा दक्षिणतःशिरा वेष्टदेवतां नत्वा स्मर- न्येणवं दण्डं श्यनसमीपे निधाय स्वपेत्‌ प्रक्षाठितपादः कृतरक्षः स्वपेत्‌ प्रदोपापरयामो विध्या नयेत्‌ इति स्प्त्यथंसार आदिकं समाप्तम्‌

जथ द्रम्यहयुद्धिरुच्यते- तच विण्म्रचश्चुक्ररक्तवसांमजासुरामयान्यत्यन्ती- पहतिकारणानि भ्वविद्वराहबिडालादीनि पुरीषादीनि कर्णवि- ण्नखण्टेष्मा शरद षिकास्वेदाद्‌ीन्यल्पोपहतिकारणानि तथोच्छिषटश्युदेण सूतकिद्विजेरस्पृश्यकाका दिभिश्वास्परयविङ्वराहादिभिः प्ठभिश्र स्पश- नमत्पोपहतिरुच्यते तथाऽत्पप्रदेशाल्पकाटमूचोच्छिष्टमगादिस्पशनम- ल्पोपह तिरुच्यते पञ्चमाद्यन्त्यजातिचाण्डालायेः सूतिकाया रजस्व- लायाः पतितैः श्ना शवेन शवस्पश्षां स्परशेऽव्यन्तोपहतिरभवति अत्पकालेऽल्पप्रदेशे मयसंस्परशे उच्छिष्टरुधिरादर्बहुकालं वस्तुदोपेऽत्य. न्तोपह तिमंवति। सौवर्णं राजतं ताम्रं लां विण्मू्चाण्डालोद्क्ष्यादिदुष्ट पां चिःसप्तमस्मभिरम्टोदकेन शुध्येत्‌ \ सौवर्णः राजते ताम्रं लोहं विण्मूज्रचाण्डालोदक्यादिस्पृष्टमा्रं निठैपं जलप्रक्षाटनच्छुध्येत्‌ सेषं चेद्धस्मभिरम्टोदृकेन शुध्येत्‌ कास्यादेरावर्तेनम्‌ बहूपघाते सर्वै- पामावतनमेव तेजसानां गोम्र्रपरिवासेन टेपानपगम आवर्त नम्‌ ताम्रस्य विण्मतादिभिश्वण्डालादिभिश्च दूपितस्याम्टोदकाभ्यां शद्धिः। कास्य पित्तटयोर्विण्मूचादिगण्डूषपादपरक्षालनचाण्डालादिस्पर्शे तदेद जिःसप्तकरत्वो भस्मना परिमाज्यं प्रक्षालनाच्छुद्धिः अल्पकालो- पहतौ तापनपरिटेखाभ्यां शुद्धिः बहुकालापहतावावतनम्‌ यद्रा

गम तामद्‌क्सु |२स ऊदपुरषा 19 ख.ग. तु चाधमत्परड-पञ।पस्य ध. तत्तद्धमटपे स्याः

सपृत्यथसारः ७१

स्यात्‌ एवं सर्वतेजसानामावरतनं पुनःकरणम्‌ परिलेखनं तक्षणम्‌ कास्यपित्तठयोगोभ्वकाको च्छिष्टशुद्रस्पश दशमभस्मभिः प्रक्षालनम्‌ अल्पकालोपहतौ मस्मना सटवणतलावघपंणेः शुद्धिर्बहुकाले तवाव- तनम्‌ चपुसीसायसानां मस्मजठाभ्यां शुद्धिः सर्वतेजसेष्वस्पोपहतौ गोमू्रगोमयग्रद्धस्माम्लोदकैः शद्धियधार्ह कायां शुक्तिश्ङ्कपाषाण- मणिरल्नानामन्जानां विण्मूचादिचण्डालाद्युच्छिष्टस्पशमात्रे जलक्षाल- नाच्छुद्धिः सलेपानां मस्मजलाभ्यां मजलाम्यां वा शुद्धिः अत्य- न्तोपहतानां सप्ताहं भूम निखाय प्रक्षाटनाच्छुद्धिः सोवर्णराजत- ताग्रशङ्क्चक्तयरमस्फटिकादिरिलेषु मेदे दोषः शुङ्गदन्तास्थिमया- नामल्पोपहती षित्वफल चूणगोरसषपे मरद्ध स्मगोमृच् गोमयानामन्यतरेण पक्षालनाच्छुद्धिः अस्युपहतें तक्षणममेध्यरसवेषे त्यागः दारुवेए़वेत्र- पात्राणामस्पोपहतो तक्षणमतिदु्टानां व्यागः कपित्थविल्वालाबुना- रिकेलफलानां तच्करृतपाच्राणां चाल्पोपहती प्रक्षाल्य गोपुच्छनिघपणा च्छुद्धिः। अव्यन्तोपहती त्यागः। शङ्का स्थिदन्तपात्राणामन्जानां दुल- भानामत्यन्तोपहतानां तक्षणप्क्षालनाच्छुद्धिः मृन्मयानां पा्राणामी- षद्दुष्टानां पुनद॑ंहनाच्छुद्धिः 1 विण्मरवाद्युपहतानां शवसृतिकोद्क्यास्पृ- शानां व्याग एव महाभाजनमाण्डपु बाह्यदोप आन्तरं दुप्यति तच्र घाद प्रक्षाल्यम्‌ खुक्ुवादिपावाणां जलगप्रक्षालनाच्छद्धिः सक्चेहानां यत्ञियानामुष्णजलप्रक्षाटनच्छुद्धिः। सर्वषां पात्राणां संहतानामेकस्या- पहतौ तस्यैव द्धिः कार्या तत्स्पष्टानां कन्द्मरलश्ाकानामपक्रानां वेएुपाज्नवश्चकाष्ठानां चा्चिस्प्टार्ना जलठप्क्षालनाच्छुद्धः। वखाणा- मेकपएरुषोद्धा्यमाराधिकानां स्थलानां बहूनामन्येषां चण्डारादि- स्पष्टानामहतक्रीतानां प्रोक्चषणाच्छुद्धिः श्वेतवखरसूतेपु पण्यस्थूलनूत- नेषु विशतां बहुत्वम्‌ चित्रवखेष्वकादृशसु बहुत्वम्‌ कुसुम्भाद्रक्तंषु चिषु बहुत्वम्‌ पण्येषु नूतनेषु ततोऽल्पानामपि बहुत्वम्‌ सच्या सूचितेऽल्पतमे बहुत्वम्‌ तदल्पानां प्रक्षाटनाच्छुद्धिः अधातानां मलिनानां चाल्पानां बहूनां वेदिक कार्य नवानां स्थिररङ्गाणां प्रक्षालनम्‌ आविककम्बलस्याल्पदोपे सूयरर्िमिभिः प्रोक्षणाद्रा शुद्धिः विण्मूजादिदोपे वत्मीकमत्तिकाभिः प्रक्षाठननच्छुद्धिः

[7

ख. (शब्दानां त्रिः ग. मल्पानां कि ख,ग, °ने ज्वाटन्च्ुः।३क.ग. घ. ^तसृदमवज्ञेष्वपण्येषु नू +

७२ प्रीघराचार्यक्रतः-

क्ौशेयवसखरस्याल्पदोपे प्रोक्षणाच्छुद्धिः किण्मूव्राद्यपहतस्य शज- लाभ्यां प्रक्षालनाच्छुद्धिः क्षोमवखस्यार्पदाषे प्रक्षालननच्छुद्धिः। विण्मूच्ाद्युपहती बित्वचृणावधपणजलप्रक्षाटनाच्छुद्धिः नीलीसं- युक्तं व्रं स्वरूपेण चतुषंर्भस्प्याज्यम्‌ कम्बलठे पडसूते नीठीदोपो विद्यते नेपालकम्बलेऽत्पोपहतौ प्रोक्षणम्‌ मूच्ादिदोपेऽरिष्टफलसंमवपफेने- विघुष्य जलप्रक्षालनाच्छुद्धिः तृलज्ञ्योपधानानां दुसुम्भाद्रिित- वच्राणां चाल्पोपहतावातपे किंचिच्छोषणम्‌ षिण्म्‌चादिसंस्प्षटे संस्पु- टश संशोध्य शोषणच्छुद्धिः 1 ऊणाकापासत्लरुषम्मकुङ्कमकुसभ- कपूरादिनियसिानां चेवम्‌ श्वेतवस्रं चण्डाला दिस्पुषंप्रक्षालनाच्छुध्येत्‌। तस्य पुरीपादिदोपे गोमूज्रगोमयाभ्यां प्रक्षालनच्छुद्धिः। शयनासन- यानसंबन्पानां बहुरोमवखराणां प्रोक्षणाच्छुद्धिः चेलवचर्मणां छयुद्धिः नवानां तु जम्बरूवक्षादितिक्तर्युपष्ककपायेण विफलोद्केन वा गन्धक्षये श्युद्धिः। ( % बहचचमपटे नव्ये संधितेऽ्र छघधुन्यपि

उक्तद्रध्धः क्रमाच्छद्धः सद्यः पक्ता मनीपिभिः॥

म॒द्धस्मभिः कषायैश्च चिफलाभिखिभिखिभिः

दिनिद्ादक्षमिः प्रक्ता चमणः युद्धिरुत्तमा

भस्मनः पटमकं तु मदस्ताह्‌ गुणं स्मृतम्‌

कपायास्िगुणाः प्रोक्ताशिगुणा चिफला स्म्रता ॥)

चमभाण्डेषु बहिदृष आन्तरं तु दुप्यति तत्र बाह्यं

सम्यक्पक्षाल्यम्‌ घान्यमकपुरुपोद्धायभारा पिकं चण्डालादिस्पुष्ट परोक्ष णाच्छुध्येत््‌ एकपुरूपमारं प्रक्षालनाच्छुध्येत्‌ धान्पमश्चद्धं मृत्ति- कायुक्तं तण्डुलीकरणाच्छुद्धयेत धान्यराशों मत्रादिटिप्े लिता हामपसार्य शिष्टमभ्युक्षणाच्छुद्धयेत्‌ धान्ये गृहे स्थिते गरहदाहं सति तत्र नरपञश्चुमरणे तद्धन्यं स्याज्यमेव भूमिगमस्थं कुसल गभस्थ धान्यमभ्युक्षणाच्छद्धयेत्‌ सुद्रमापाद्‌ (+ नरमाराह्यूनमाद्‌ प्रक्षाटनाच्छद्धयेत्‌ शष्कं चदत्यन्तोपहतमिति प्रोक्ष्यमेव मचादे-

धनुव्वहयान्तगतपःरः; ख. ग, पुत्तकस्थः + धनु।व्वहन्तगतपाटः ख. ग. पुस्तकत्यः 1

स.ग. आक्षणच्छ्‌ >सम.ग ध. दाक्तसप्तक

स्मृत्यर्थसारः। ५७३

रभ्युपष्टते त्याज्यमेवं पुस्तक चण्ड़ालादिन्प्षटं प्रोक्षेत्‌ ) शिम्षिधा- न्यानामर्पौपहतौ परोक्षणाच्छु द्धिः धान्यमङ्ुद्धं धूटिस्पष्टं निस्तुषी- करणाच्छष्येत्‌ अन्युपहती व्याज्यमेव दृढघान्येपु पुरुषभाराधेकेषु बहुत्वम्‌ शिधिटेपु द्वौणप्रमाणेषु बहुत्वम्‌ तण्डुटविदलादीनां तदर्थं बहुत्वम्‌ तच स्पशदोपे पोक्षणम्‌ सर्व विण्मूत्रादिदोषपे तावन्मां त्यक्त्वा सव प्रोक्ष्य शिथिलतण्डुलादि सर्वत्र परोक्ष्यम्‌ पुरुपाशनाल्य॒नं व्याज्यमेव गरचर्मतुणकाश्ठादिकं नरमाराधिकमल्पो- पठती वातातपाच्छुध्यत। भूतलं केशकीटतुपाय््वलिनं मार्जनाद्भ्युक्ष- णाच शुध्येत्‌ ! भूतलं श्वरखरोषटविङ्वराहादिसेवितं गोक्रमणमाजना- दभ्युक्षणाच्छुष्यत्‌ भूतलं विण्मुत्राद्यैरव्यन्तापहतं चेदु्ेखनेन गोनि- वासमार्जनप्रोक्षणेः ह्ध्येत्‌ भूतलं नारीप्रसवदरूपितं चाण्डालाद्वा- सदरपितं दिरकालं विण्मूच।दिदूपितं चिरकाठं खरोष्रविद्वराहद्रूपित तत्स्थानभरुह्तिकामवधृत्यान्यां मृत्तिकामाप्रयं गाक्रमणमाजनपोक्षणा- चछुध्येत्‌ एतदेव भूतटमत्यन्तोपहतं वचेत्खात्वा त्ुणा थना दुरध्याऽन्य- स॒त्तिकामापूर्यं गोक्रमणमाजनप्रोक्षणेः गुध्येत। गृहस्याञ्च वित्वे कुड्यानां ठेपनं भूमेः परिलेखनं माजन कार्यपर्‌ भूतलस्य चिरकालं विष्मू- चादिवा सितस्य उमश्ञानखं मतस्यापि वृष्टिप्रक्षालनायश्चाय्पवाक्तावे- धिना शद्धः आरामे क्षवे उमक्षानववं गते विण्म्रनादेरत्यन्तद्ूपिते वृष्टेरूरध्वं हटकर्पणाच्छद्धिः गृहे विप्क्षचियविश्लां मरणे तत्रस्थं मन्मयं माण्डं पक्रमन्नं संत्यजेत्‌ मतदेशां गोमयेनोपटिप्याजाघातेन गवाक्रन्तेन डा वाचनवा कुशसुवणमिभोद्कः प्रोक्षणाच्छुद्धिः कश्चिद्राजादिनिगडवन्धनान्मृतश्चेदमूभिं कुण्ड्यं संप्रोक्ष्य तुणाथिना तापनाद्राकमात्सू्यरस्मिप्रचाराव्मागुक्तविधिना शुद्धः गृहे जनने मरणे वाजात आश्ञोचाद्र्वं मेध्यभ्रमिमृत्तिक्राप्रक्षेपणादुण्याहवाचनाच्छरुद्धिः। विप्रगृहे शुद्रादिमरणे गृहस्य दशाहमाक्ञ(चम्‌ असच्छ्रुमरणे मासमा- शौचम्‌ चण्डालपतितादिमरणे चतुमांसमाशौचम्‌ रजकादिमिरणे द्विमासमाश्ञोचम्‌। सर्वाशोचान्तऽमेष्यभूषमिश्रुद्धिवच्छद्धिः कार्या। विप- गह दग्धे तत्र माजारादौ मते सति तद्रृहस्य क्पणालोक्षणाच्छुद्धिः श्चकाकादुं मृते चवं कर्षणे विङ्ेषः प्रतिमा लोहजाऽल्पोपहतिदूपिता मस्मोाद्‌ घ्षणात्पञ्चगव्यन श्युध्येत्‌ प्रतिमा पापाणजा चाल्पोपहतिदू-

ए) | ---~--

>२ख.गन्, तग सख. गरल, क्रृर्त वा त्र द्यणपुण्याद्वा ५०

५७४ भ्रीधराचार्यक्रतः-

पिता चेद्रल्मीकम््तिकया जलेः प्रक्षाटिता पञ्चगव्येन शुध्येत्‌ प्रतिमा विण्य्रचयामकर्दमादिना दूपिता चत्पश्चगध्येः पञ्चाहमयिवास्याऽभ्प्राव्य गोम्‌जगोमयवल्मीकमुत्तिकाभिः सम्यक्प्क्षाल्य पुनःपरतिष्ठया श्चध्येत्‌ रतनजानां पञ्चगव्येः प्रक्षाल्य पनः प्रक्षालनं कायम्‌ जट भूमिष्ठं गन्ध- वर्णरसान्वित विण्मवादिदूषितं चरिगवां पानसमथ छ्युद्धम्‌ तताभ्ल्प श्वकाकाद्यपहतमेकगोपानसमर्थं तथेव श्युद्धम्‌ जलं शद्ध माण्डाहूतं तस्मिन्नेवाहनि श्द्धम्‌ तेनान्यदिनिभनष्ठानं कायम्‌ बहद्धाण्डगत चतुदरोणाधिकं विण्मूचादिद्रषितं जलं परित्यज्य भाण्ड प्रक्षाल्य कुश- संघषणास्पनः प्रक्षाल्य पञ्चगव्येन प्रोक्ष्य पुनजंटपूरणाच्छुध्येत्‌ वापा- कूपतडागादिष्वल्पजलेषु श्वमाजारादिशशवे किन्न जीणं सति तजट स्वमुद्धत्य म॒त्तिकागुद्धुत्य पञ्चगव्यप्रोक्षणाच्छुद्धिः। पापाणारशिका- भिर्वा बद्धे तक्चषणस्थाने दहनमन्यत्समानम्‌ दारुबद्धे प्रक्षालनमेव। घहुजल षषिङम्मोद्धारः मूपकादिष्युदरप्राणिघाते चिशव्डम्माद्धारां गोमू दिप्क्षेपः जले जलप्राणिहावे दोषः वापीकूपजले नरशावे स्थिते घटश्तं जलमुद्धत्य पञश्चगन्यप्रक्षेपाच्छुद्धिः पञ्ुक्ञवपातेऽप्यषा शुद्धिः \ तत्र जलेन मरणे जलस्य चिराचमाक्ञोचम्‌ आश्ीचान्ते पूर्वोक्ता शुद्धः कायां वापीक्रूपजल उपानच्छलेप्मश्ुकरषिण्मूज- रक्तवसामजनास्थिद्रूपिते परिकुम्भोद्धाराज्जलबाहुल्ये शतङ्कम्मोद्धारा- त्पश्चगव्यप्रोक्षणाच्छुद्धिः। कूपादिजलेऽद्चद्धरजसा दूषिते दिवा सूयर सिमिवायुस्परशनाच्छुद्धिः रातौ वायुचन्द्रनक्षचररिमिस्पश्नाच्छुद्धिः संध्यायां वायुस्परशशनाच्छुद्धिः नदी ्नोतस्तडागजलेऽन्त्यजेदं पिते तत्स्वी- क्रृतजट स्थानादन्यत्र इाद्धमेव शाणं पाणितलं मानं कुडवं प्रस्थमाटकम्‌ दोण खारिका चति पर्ववच्च चत॒गणम्‌

द्रोणप्रमाणनिर्मितधान्यान्ने गवा घाति खरेण वा ्ञानावा विडवरा- हयामकुष्ुटकाकैर्वा स्पृष्टे स्पृष्टमाचमुद्धुत्य शेषमन्नं पयग्मीकरत्य सहस्- गायञउयाऽभिमनच्नितर्जटेः पवमानः सुवर्जन इत्यनेनाहवाकेन सक्रदभिम- च्तितेर्वा शुद्धवतीमिकग्भिरवा श्चिलिङ्कर्मन्नरेवांऽभ्यु्ष्येतच्छुद्ध मस्त्विति विप्रवचनं टब्ध्वा ्ध्येत्‌। अजाुखेन वा घतं शुध्येत्‌ तदन्न श्वकाका-

^ ध. 0पमूत्रारामरसादिदृ। ख. ग, प्द्मरसादि०। ३. ग. म्द्धा ख. ग. (त्तिक परिदजे द? घ. शत्तिकां परि तक्ष्याद्ध°

समरत्य्थसारः। ७५

दिलालया घपिते तावन्मां समुद्धत्य शेषं कनकवारिणा रौप्यवारिणाः वाऽभ्युक्ष्यो ल्मुकन स्पश्शयित्वा, आसज्यकनकेः स्पृष्टं शुध्येत्‌ अन्नं पूर्वाक्ति नखलोमविण्मूवादिदुष्ट चेदृदुटमाचमुद्धूत्य प५वन्मन्नितोद्‌केनाभ्युक्ष्य मस्म क्षिप्त्वा घतेनाभिघायं श्ुद्धमरसित्विति विप्रवचनाच्छरुध्येत्‌ घतस्य नवनीतस्य वाऽऽदकप्रमाणस्य श्वकाक् पिपाटिकाद्‌दु्टस्य दुटंशमुद्धत्य खरेण परिशोध्य तञ्जातीयेन तद्धाण्डं पूरयित्वा सर्वमग्री प्रताप्य गायञयाऽभिमन्वितजल)भ्युक्षणाच्छुध्येत्‌ तन्न नवनीतघुततैटक्षीर- द्ध्नां द्ोणप्रमाणानां काकाद्युपहतां घुतवच्छुद्धिः। तक्रद्पिक्षीराणि शुद्र भाण्डस्थानि द्िजमाण्डे प्रक्षपे शुद्धानि नवनीतं घतं क्षौद्र चण्डालादिभाण्डस्थितं चेस्मताप्य विपरमाण्डे क्षिप्तं बहु शुध्येत्‌ नवनीतं श्रतं क्षौद्रं चण्डालेन प्रमादेन स्पृष्टं जले क्षिप्त्वोद्धृतं शुध्येत्‌ द्रोणप्रमाणाद्यनप्रमाणधान्यनिभितान्नानामाटकप्रमाणन्यूनघतादीनां द्रोणप्रमाणानयनतक्रादीनां पवोक्तोपहतो परित्यागो ऽनापदि आपदि तु पर्बोक्तविधिभिः शुद्धिः अतिक्षामे चतुष्पुरुपाशनसमथभ्यञ्जनें पावने शुद्धिः अल्पत्मनस्त्यागः गुडलठवणादीनां पयाश्चकरणम्‌ भोजने केश्ञकीटादिदेने तावन्माचमुद्धूव्य जलं भस्म मद्‌ वा क्षिप्ता शुध्येत्‌ मुखे स्पष्टो निष्ठीव्य जलं प्रार्य निष्ठाव्य घतं प्रार्याश्नोयात्‌ पाके केशादिस्थितां त्यागः तच्च भुक्त्वोपवसेत्‌ यद्यद्वस्तु धमापया- ग्यव्यन्तप्रियं देशकाल तोऽव्यन्तदुर्छभं तदुपहतं चेदल्पमपि पूवाक्तवि- धिना श्युध्यत्‌ अश्वमुखमजामुखं रतिकाठे खीमुखं म्रणव्ये श्युनों मखं प्रसवे वत्समखं फट पाते पक्षिमुखं वा पण्यद्रव्यं सदा शुद्धमेव बाला उपनयनादरवाक्लद्धाः खरी विवाहाद्वाक्‌ मूषकशलमम- दाकपतङ्कमक्षिकाधान्यस्थकी टगोहस्त्यश्वच्छाग्युकाश्च जलस्थाः सर्व॑ जीवाश्च स्वमावश्ुद्धा अशद्धस्पशऽपि दुष्यन्ति चन्द्रसयररमयः स्वतः शुद्धाः सतिकोदक्यामेध्यपतितान्त्यजरमश्ञानसंभरय विनाभ्चेः स्वमावतः शुद्धिः रजो वाताहतं श्युद्धं हस्त्यश्वरथजातं शुद्धम्‌ गवां पादरजश्च धान्यसमुत्थं रजश्च प्रशस्तम्‌ इव विद्वराहखराप्राजा- विकाकोलकयाम्यपक्षिवस्रमार्जनीसमुत्थं रजः स्पष्टं चेदभीकरमनायु- ष्करमपुण्यं अज्ञातदोषं यद्रभ्यं तस्स्वत एव शुद्धम्‌ संदिग्धदोषं

ख.ग. द्रं दासादिः २ख. ग. ध, स^्त्पानां त्वागःः।३ ख,ग, टं प्रोक्ष्य निः

द्‌ श्रीधरा चाय॑क्रतः-

यद्रव्यं तद्विप्वचनाच्छुद्धम्‌ शुपस्पशनमनायुप्यमपुण्यं ( श्वख- केशघटोद्कं निन्यपक्षघूटिवातस्पर्शनमनायुत्यमपुण्यं चेत्यादि सर्वम श्रीकरं ।)

िक्षीरान्यमांसानि गन्धं पुष्पं मत्स्यकान्‌ }

ङाय्याऽऽसनाशनं शाक प्रत्याख्ययं कुचचित्‌

कुशाः शाके पयो मत्स्या गन्धाः पु्षं दपि क्षितिः!

मांसं शय्यासनं धानाः प्रत्याख्येय वारे

मुखजा विप्रुषो मेध्या भूस्प्ष्टाचामबिन्दुवः।

र्मश्र चाऽऽस्यगतं श्युद्धं दन्तस्थमथवा त्यजेत्‌

निगिरेद्रा खमाचमेद्नुष्टाने चेन्न च।

ताम्बटे तु स्थिते व्यक्ते निगीणे वाऽनुतिष्ठतः \४

नाऽऽचामेन्न व्यजदन्त्यसूतिकादिप्रदशने

गावस्तु पृष्ठतो मेध्या अमेध्या नरजा मलाः

न्थानश्च विद्युध्यन्ति सोमचर्यारुमारुतेः )

मार्गकर्दमतोयानि स्प्टान्यन्त्यश्ववायसंः

मारुतेनेव शुध्यन्ति पक्रे्टकचितानि

शुद्धा सतता धारा श्ुद्धमव वहजलम्‌

व।क्शस्तमम्न निगंक्तमन्ञातं सदा श्चि

इति स्मृत्यथसारे द्रव्यशुद्धिः समाप्रा

अथ ररीरशद्धिः-अमेध्याक्तस्य मृत्तोधरगन्धठेपापगमाच्छुद्धिः

चण्डालं पतितं दूरतः परिवजंयेत्‌ सतिकोदक्या शक्यविषरे वज्यव अस्कटस्थाने चण्डालस्‌तिकोदृक्यापतितानां चतुखिद्येक- युगान्तरे संनिधाने सचंटं घनम्‌ संकटस्थाने गोवटव्यञ्जनाव्‌ वाक्‌ तारतम्येन संनिधाने सचलं घ्रानं कायम्‌ श्वपाकादि- च्छायाराहणे तथैव चण्डालसूतिकोद्‌क्यापतितानां मत्या स्पश्चने सचेलं प्नात्वाऽब्लिङ्धमन्त्रान्गाय्ीः वाऽष्टशतं पादोनमधंपाद्‌ं क्रमाजपेत्‌ अच वचखरान्तरितस्पर्शः साक्षात्स्पक्ञं एव चण्डा. लादिस्पृष्टस्पृष्टस्य द्वितीयस्य चण्डालादिस्पृष्टस्पष्टस्पुष्टस्य तुती-

----------~

# धनृधिह्वान्तमतपाठटः; ख, ग, पस्तकयानास्ति)

9 ख. गर घ. प्वल्रवायुर+ > ग. वाद्राघ्नमः घ, कृूप्रास्तरः॥

स्ग्रत्यथसारः। ७७

यस्य स्ट घ्लानं तत्तदर्धजपः स्व॑) मत्या स्पर्शने त॒ चतुर्थस्य स्रानमाचम्‌ चण्डाटस्तिकोदस्यापतितानाममस्या स्पशने सचेलं स्रात्वा चतुष्पञ्चाश्ञज्नपं तत्पादोनमधपादुं क्रमाच्छुयात्‌ अमत्या चण्डालादिस्पष्टस्प॒ष्टस्पष्टस्य सचलं खानं तद्धा जपः सवत्र चत॒थस्याऽऽ- चमनम्‌ रजस्वलाःदेविषये द्धितीयादिदिनेष प्रानपद पादोनं जपं प्राहुः तस्स्प्टस्प्रष्टाद्पु काला तत्तदर्धं जपः कायः अचेतनेन दण्डादिना चण्डालादिस्पर्घने क्लानमाच्रं तुतीयस्याऽऽ्चमनं द्रव्याणां प्रोक्षणम्‌ मत्या रजक्रादिस्पक्ने सचटं घछ्त्वा दश्षजपं कुयात्‌ मत्या तस्स्पृ्टस्परने सचलं स्रानम्‌ अमत्या रजकाद्स्पशने स्चेटं सानमेव तस्स्प्ष्टस्पशने स्चानमाच ततीय ज्योतिदशनम्‌। मत्या पञ्चम- जातिस्परने सच॑टंस्नानं पश्चजपस्तस्स्पष्टस्य सानम्‌ हौनद्युद्रस्य स्परने सचेटल्रान सच्छव्रस्पराने सानम्‌ निषादस्पशने सचटठं सानं निषाद्‌- स्पष्टस्परशाने घ्ाव्वाऽऽचमनं कार्यम्‌ रावक्षावाशांचिप्रेतभरूमदेवद्र्याप- जी विग्रामयाजक्रसामविक्रयियुपवचितिवचितिकाष्ठर्मश्ानान्तवांतमयमा- ण्डसस्नेहमानुपास्थीनि स्पुष्ठा सच॑टं स्नात्वा गायच्यष्टशतं जपित्वा घतं प्रार्य पुनः स्नाता चिराचाभेत्‌ अपत्या स्नानमेव सर्वत्र सीणां जपहोमस्थानेऽन्नधान्योद ्ुम्भादिदाने कार्यम्‌ वेद्वाद्यशेव- दाक्तेयपाञ्चपतलोक्ायतिकनास्तिकदेवलक्रविकर्मस्थद्धिजानारूढपातितं विसृष्टायिमभिशस्तं शठं पण्डं शवद्ाहकं रपृष्रा सचेटं स्नायात्‌ अमत्या स्नानमात्रं कार्यम्‌ अजीण युकतेऽभ्युदितेऽस्तमिते विविक्ते दुःस्वप्ने दुर्जनस्पश्शने क्ुरकर्गणि भुक्वा सुहताहुपरिच्छरपिते स्नानम्‌ तां मथने स्नानम्‌ अनतं सम्यक्‌ चाचमनम्‌ द्वामथुनेऽम्यां चतुद्रयां मेथुने सचेलं स्नानं स्म्रातप्रायाश्चत्तं कार्यम्‌ मू्पुरी- पादू शौोचाचमनं चाक्रत्वा यामद्राद्रहुकाठं स्थिता सचैलं स्नावा व्याह तिभिहोमो जपश्च कार्यः उदयास्तमयया रतः स्कन्द पित्वा सचे स्नात्वा पएनमन इति जपित्वा सप्तञ्याहुतिभिराज्याहुतजहुयाजपेद्रा अमत्या सचेलं स्नानमेव अक्षिस्पन्द्ने कणक्राशे सचंटस्नानजप- होमाः कायाः इवजम्बकवकादकव्यादृखराष्रविडवराहमेषवानरस्प- भशन नाभेरूष्वं करां मुक्त्वा सचलं स्नानम्‌ नाभेरधः स्पशचने स्नान-

# ख. ग. स्पराने तु प्र्ता्यावक्षाल्या-ऽच.य पुनतचम्य दृद्यत्‌

ख,ग, घ, “५ पाद्वाः | २ख.ग,घ, न्ने त्राः

७८ भराधराचायकरृतः-

माम्‌ राचौ चेन्नाभेरूरध्वं स्नानमाच्म्‌ नाभेरधः स्पकशंने तु प्रक्षा ल्थावज्वाल्य पुनराचम्य शुध्येत्‌ काकोलूकभासयूककपोतग्राम- कुक्कटादिकव्यादृपक्षिस्परशने नाभेरूर्ध्वं करी मुक्ता सचैलं स्नानम्‌ नामेरधः स्पशे स्नानमाच्रम्‌ रात्री चेन्नामेरूष्वं स्नानमाचम्‌ नाभेरधः प्रक्षाठनम्‌ रथ्याकर्देमतो यनिष्ठीवनादेनांमेरूरष्वं स्पष्टः सद्यः स्नायात्‌ नामेरपः स्परने प्रक्षाटनम्‌ अमेध्यस्वजातीयपरकीयवि- ण्मूत्ररेतोरक्तार्तवास्थिमनावसाद्येमलेः सुरामयेश्च नाभेरधः प्रबाहुषु स्पृष्टा प्रूजलेगन्धटेपं प्रक्षाल्य स्नानम्‌ नमेरूष्व स्पज्ञं स्नात्वोपवासः इद्द्रियेपूच्छिष्टेष स्पशने स्नालोपोप्य पञ्चगव्यं पिवेत्‌ स्वकीयमटस्परने तु नामेरू््वम पि प्रक्षालनमेव सस्नेहद्धि- जास्थिस्परंने विप्रस्य सचेटस्नानम्‌ निस्नेहे स्नानमाचम्‌ विरतने त्वाचम्यगां स्पृष्टा सुर्धवा दृष्टा शुध्येत्‌ अद्धिजास्थ्नि सस्नेहे चिरा निस्नेहे वेकरात्रममानुपे तु मक्ष्यं वज्य॑म्‌ पश्चनखशशवद्‌- न्तास्थ्नि सस्नेहे स्नानं वच्रान्तरधारणं वृष्टं सकद॑मयामसंकरथ- वेरो जङ्घयोस्तिस्रो मृत्तिकाः पादयोः पट्‌ क्षिप्त्वा प्रक्षाटनम्‌ 1 वायु- शष्के कर्दमा दोषः इवपाकादिच्छायारोहणे सचेलं स्नात्वा धृतं वा हिरण्योदकं वा कुशोदकं वा पिबेत्‌ भ्वंपाक्रादिस्पशने सचेटं स्नात्वाऽष्टसहस्चजपः मत्या चेदुपवासश्च तत्स्पषटादिषु तु तारतम्थन योज्यम्‌ दिवा रजः सघ्रावे जनने मरणे वा तदहिनादिकमङ्चा चित्वं स्यात्‌ रात्रौ रजःच्ावादां सत्यधराचाद्व।क्पूवदिनिमिस्येकः पक्षः रातं तरेधा विभज्य पूवंभागद्रये चेप्पूर्वदिनमित्यन्यः पक्षः। उदयापपर्व चेप्पूरव- दिनिमित्यपरः पक्षः एषां पक्षाणां देश्ञाचारतां प्यवस्था अज्ञाते रजःखवे चतुर्दिनेषु ज्ञाते तु रजःखावादिकम्चविवं स्यात्‌ जननादौं ज्ञानादिकमश्ुचित्वम्‌ सवथाऽन्ञाते श॒चित्वमेव अतो ज्ञानापपुर्व रजस्वलास्पुष्टमदु्टमेव सूतके तु ज्ञानात्‌ एवं सर्वेपापनिमित्तं स्वस- त्तादिनिा पापापाद्कं सूतक तु ज्ञानादिकमेव रजस्वला विराचमञ्चिः स्यात्‌ चतुर्थेऽहनि स्नाता शुध्येत्‌ मतुः स्प॒रया स्यात्‌ देवे पिच्य कायं रजोनिवत्तां पश्चमादेदिने रुद्धा सूतिका स्वाशोचान्ते मलं प्रक्षाल्य दन्तान्धावयित्वा सचेलं स्नायात्‌ रजस्वला चतुथऽहनि षषटिमुत्तिकाभिः शौचं कृत्वा क्षत्रादिखी पाद्पादन्यूनम्रत्तिकाभि-

कृ, शरङाका?। ख, ज्ञाने तुः। घ. ¶तेषुरः।

स्परत्य्थंसारः ७९

विधवा द्विगुणमत्तिकाभिः शौचं करुखा मलं प्रक्षाल्य दृम्तधावनधूर्वकं संगवे सचेलं स्नायात्‌ रजस्वलायाः स्नातायाः एनरपि रजाहष्टावष्टा- दृक्ष दिनादुर्वागह्युचित्वं नास्ति अष्टादशाद्नि रजोदष्टावेकराजमशशुचि- त्वम्‌ नवदक्षदिति द्विराचम्‌ विक्ञादिदिने चिराच्रम्‌ प्रायो विज्ा- दिदिनिदर्ध्वं रजःद्ाविणीनामेवं मवति वितिदिनाद्षाक्प्रायश्ो रजोदक्शनवतीनामष्टादश्ञदिनेऽपि चिराच्नमश्षषित्वम्‌ किच चयोदश- दिनादूर््वंप्रायश्ञो रजःस्राविणीनामेकादृक्ञदिनादृवांगश्युचिषवं नास्ति एकादशदिने रजोष्ट्टावेकरा्मश्चुचित्वम्‌ द्वादशे द्िराजम्‌ जयो- दृश्षादिदिनेषु अिरा्रमेव सचेलघ्लानं वचं प्रक्षाल्य प्रावा पुन; सवेलं स्रानम्‌ एकवखः स्पुष्टश्चेत्तथा स्ातेऽपि सचेलं स्रानमेव

स्यामे हमा या्रादेवगृहेपु उत्सवक्रतुतीर्थपु विप्रुवे यामदेशयोः महाजलस्मीपेषु महाजनवरेषु अग्न्युत्पाते महापस्ु स्पृष्टास्पषिनं दुप्यति प्राप्यकारीन्धियं स्पृष्टमस्पष्टि सितरन्दियम्‌ तयोश्च विषयं प्राहुः स्पृष्टास्पृष्टयाभिधानतः इति स्पृ्टास्पष्टविधिः। अथाशोचविधिः--चतुर्मासाम्यन्तरे गर्भमा्नाश्ः घ्ाव उच्यते तचः साव आयमासंचतुष्टये मातुखिराच्रमाश्ोचम्‌ उपरि मातु्ग्ममाससं- ख्यासमदिनमाशौचम्‌ सगो्सपिण्डानां स्नानेन सद्यः शुद्धिः यतःप्रभृति संतानं भिद्यते कूटस्थस्तमारम्प गणिताः सप्त पुरुषाः सपिण्डाः ऊर्वं समानोदकाः पञ्वमपष्ठयोमसयोगमंमात्रनाश्ः पात इत्युच्यते पाते मातुग्भमास्तसमदिनिमाज्ञोचम्‌ पिचादीनां सपिण्डानां चिराचम्‌ इदं तु गर्भनाकशप्रयुक्ताशोचं सर्ववर्णेषु समम्‌। सप्तममासप्रमति पणगमंनिर्भमः प्रसवस्तच प्रसवे जनननिमित्तमाशोंचं पर्ण दक्षाहा दिकं सर्वेषां यथावर्णं भवति सोद्कानां अिरा्म्‌ जनननिमित्तास्पृश्यत्वं मातुरेव यावदाशोचं पितुः। त्य घ्लानानन्तर- मस्प्रर्यत्वं नास्ति सपिण्डानामस्पृ्यत्वं सवदा नास्त्येव सूतिका स्ववणाशीचे गते संष्यवहारयैव अदश्ार्थपु तु कर्मसु पु्प्रसूतिर्विश-

१ख.ग. घ, बिश्दि०। ख, ग. घ, त्रये माः।

८० भी घराचायक्रतः-

तिराचमयोग्या खरीप्रसमासम्‌ पुचजननदिवसें हिरण्यभूगवाश्वाञ्यवा- सःराय्यागृहादि सर्वं प्रतिग्राह्यम्‌ कृतान्नं वर्ज्यम्‌ करृतान्नग्रहणे चान्द्रायणम्‌ पुच्जननहदिवसे दानं कुर्यात्‌ दिरण्याययभावे तदानीं संकत्प्य पश्चात्समर्पयेत्‌ प्रथमे दिवसे हिरण्याददान पष्ठे सप्तमेवा वठिद्ानं दृश्मदिनिऽ्नदानमित्ादि यथाचारं कार्यम्‌ सूतिकागृहरक्षा कार्या राच्च विश्ञेवेण जन्मा चमध्ये तच्छिद्ुमरणे तूच्यते नाभिच्छेदनाद्ूधरं शिष्युमरणे निष्प्राणश्ि्चनिगमे जनननिमित्ता- दोचं कृत्सं यथावर्णं स्वंपां स्पिण्डानामस्व्यव मरणनिमित्ते सद्यः शुद्धिः नाभिच्छेदनाद्परवै शिश्युमरणे तु जनननिमित्ताशीचं सपि ण्डानां चिराच्रम्‌ मरणनिमित्तं सयः शुद्धिः मातुजनननिमित्ता- दाच सर्वं यथावणंमस्ति। मरणनिमित्ते सदयः द्धिः नामकरणा- सपूर्वं रिष्चमरणे निखननभेव नानुगमनं नाग्न्युदकदाना दिकम्‌ ज्ञातीनां सचेटघ्लानात्सयः शुद्धिः तता दुन्तजननाप्पूवं मरणे निखननं तुष्णीं दुहनोद्क्रादिदानं वा कायम्‌ अनुगमन क्रताक्रतम्‌ खननपक्षे सदयः शद्धः दहने त्येकाहम्‌ खननं शवमलं प्रक्षाल्य धतेनाभ्यज्य संछाप्य नववससूचगन्धमाल्यानुटपनाद्ेः ज्ञक्त्या दयर्टकरृत्य यामाद्रहि शचौ देशे कायम्‌ दहनं तथा इवं संत्राप्या्टंक्रत्य बान्धवज्ये्पूर्वाः इमशानं नीला लाषङकिक्राथिना तृष्णीं कुयुः त्प्णीमुदकदानादिदानं दहनेऽमेध्यचण्डालस्‌तकिंपतितायितार््न्वजयेत्‌ दुन्तजननादूर््यं प्रथमवर्पे करतचूडस्यापि यवि्चिवपंमेकाहः प्रथमवर्पं जातदन्त- स्याकरतचटस्याप्येकाह एव इन्तजननाद्रर््वं चिवर्पपर्यन्तमक्रतच- डस्य मरणे खननं दहनं वा कार्यम्‌ खनन एकाहमाक्षौीचम्‌ दहने अिराच्म्‌ अव्रोनद्धिवपान्तमनुगमनं करताकरृतम्‌ पश्चाज्नेत्यम्‌ दुन्तजननादर्ध्वं चिवपपर्यन्तं द्रुतेचाठस्य मरणे तप्णीं दृहनम्‌। तृष्णीमुद्कादिदानम्‌ चिराचाक्ञाचं नित्यमेव चिवपात्परं कृतचाल- स्यापि मरणे यावदपनयनं तावदनुगमनम्‌ त्प्णी दहनोदकदान- चिरावाशोचानि नियतानि कार्याणि 1 अनुपनीतमरणे मातापिच्ोद- शाहाक्ीचपक्चाऽनाहतः अनपनीतमरताक्ञाचे वर्णाः स्वाशौचकाट- चमागाद्ध्व स्पुरयाः ! अनुपनातमरण श्चतजताताशाच नास्त च्नमव। इदं वयःप्रयक्ताशाचं सर्ववणसमप्‌ आङ्ञांचान्ते स्नात्वा स्वास्तवाचन- पव॑ ब्राह्यणमोजनं कार्यम्‌ कन्यामरणे तु अिपुरुपविंपयन्ञातीनामा- चोलकरणाद्चोटकालाद्रा चनेन श्द्धिः सखीषु सापिण्ड्यं ्िपुरु-

स्परत्य्थसारः 1 ८१

चैमेवाप्रत्तासु 1 ततो वाग्दानाद्वागेकाष्माक्ञोचम्‌ ततो विषाहादवा- क्पतिपक्षे पितुपक्षे चेपुरुषपर्यन्तं चिराचम्‌ वाग्दानामावे विषाह- निश्चयोऽवधिरित्येके अचोनद्धिवपं खननं पश्वादहनं पुरुषवद्रा अस्पुरयत्वादि सवं पूववदेव उपनयनाद््वं पुरुषमरणे बिवाहादूर््व खीमरणे शुद्धमरणे षिधिवहग्ध्वोदकपिण्डदानसटित्रं यथावर्ण पणाशोचं कार्यम्‌ तच्च दहनं बह्यचयांदृरनथिकस्य विधुरादेश्चापि कपालाथेना स्वशाखोक्तपिधिना कायम्‌ गहस्थस्य गद्याथिना कायम्‌ आहितायेखेताथिना दहनं कायम्‌! तचाशोचं बाह्मणानां दकशा- इम्‌ क्षतियाणा द्रादृश्ाहम्‌ वेरयानां पश्वदक्ाहम्‌ 1 शुद्राणां मासम्‌ वृत्तस्थानां दिजश्ुश्रूषापश्चमहायज्ञवतां शुद्राणां वु पश्चदृश्ाहम्‌ चतुथं दृक्षरात्र स्यादिति पक्षो दूपितः एकाहाच्छुध्यते षिप्रो याोऽथिवेदसमन्वितः

इत्याया अनादृताः तचा्ञौ चमाहिताये वि धिवहृहनं करत्वा शहन- दिवसमारभ्येव कार्यम्‌ षिदक्षस्थे मृते यावद्िधिना संस्कारस्ताव- त्पत्रादीनां संध्यादिकर्मलोपो नास्त्येव अनादहितायेमरणदिवसमारमभ्या- शोचं कार्यम्‌ 1 अनाहितायर्वििवहहनामावे तदानामाज्ञोचग्रहणे कृता- कृतम्‌ आहतायर्बिधिवहहूनाभाव आश्घाचं नास्त्येव अग्न्युदकदानं एचाणां प्रथमदिने कार्य दक्षमे वा। उयहाद्रा दृक्ञमदिनादृ्बाग्वा। आयश्राद्धासागवा कस्मिश्िहिने यामाद्रहिः कार्य नखनिकरन्तनं च। गुरुमरणे चेवम्‌ ग्रत्षरीरामवेऽस्थिसस्कारं कुयात्‌ \ अस्धाममवि पलाक्षवन्तेः कुशेवां शरीरप्रतिक्रतिं कृतवा पुनःसस्कार कुयात्‌ आहि ताः पनःसंस्कारे प्रत्यक्षशववहाहादिक सपणाशोच यथावणं कायम्‌ अनाहताः पनः स॑ स्कारस्तत्पतकमध्ये चेत्करतस्तसत्सूतकशेषेणव द्धिः। अतीते सूतके पनशसंस्करेतं पर्वमगहीताज्ञाचस्य पुचस्य पल्याश्च द्राहा दिक्‌ पर्णाक्ञोचम्‌ गरहीताक्षोचस्य पुत्रस्य पल्याश्च चिराचम्‌ पतनीपनःसंस्कारे पव्युश्वेवं सपल्न्योभिथश्चेवम्‌ अगहीताश्ा चानां सपि- ण्डाना चराचरम्‌ गहाताक्ञाचाना पुनराश्ाच नास्त्यव वदृशस्थज- नने मरणे वा प्रथमदिविसाद्र््वं ज्ञाते स्वाज्ञोचशेषेणव शुद्धिः पुच्रादी- नाम्‌ हीनवणंस्य बाह्यणाद्युत्करुशटजातिस्पिण्डत्व उत्कृष्ट जात्याञ्चोच-

ख. ग. भेव प्र्तामु घ, पस्थस्यान दिताप्नेगु?। 3 ग. ध्वं चस्येः।*ख.ग, ष, * (>| अपन पु?। ११

८२ भ्र धराचार्यकृतः-

मेव दासी दासश्च प्रेष्यश्च स्वामिकार्ये स्वाम्याशश्ीचसमक्षाले गते स्पृ्याः स्वकर्माधिकारस्तु स्वाशोचान्त एव प्रतिलोमजानां नाक्लौचं तेषां तदन्ते मलक्षालनमेव रावं द्ग्ध्वा पृष्ठतोऽनवेक्षमाणा आग- च्छन्तोऽस्फुटिते श्लक्ष्णं पाषाणं गृहीत्वा महाजलं गत्वा तत्र महाजले शरीरमलं प्रक्षाल्य वखं संशोध्य घ्चत्वा पुनः सचेलं स्नात्वा वाग्यताः समाहिताः सगोच्राः सपिण्डाः समानोद्काश्च वृद्धपृवांः प्राचीनावीतिनो दक्षिणामुखाः प्रेतस्य नामगोत्रे उच्ार्य भेत- स्तृप्यतिति जलपूर्णाञ्रलिं सतिलं सव्योत्तरपाणिकाः पाषाणे सकरुख- मुश्ियुः एवमुद्कं दत्वा जलास्मु्तीर्णान्नवजाततणके मूपरदेशे सम्य. किस्थतान्कलवद्धाः प्रवतिहासेः शोको निष्फलः श्टेष्माश्र वान्धववैभुक्तं प्रेतास्ये पतति तस्मान्न रोदनं कार्य विहिताः करियाः कार्या इत्याश्वास- येयुः एवमणश्वासिता वस्राणि निप्पीड्व शोषयित्वा बालपूर्वं गहं गत्वा द्वारि स्थित्वा समाहिता निम्बपच्राणि शनेर्भक्षयिव्वाऽभ्च- म्यारन्युद्कगोमयगारसर्पपदूवाङ्कुरगोवृषमान्स्पृष्ठा मणिप्रवालादीन्स्व- शाखोक्तांश्च यथालामं स्पष्वाऽदमनि पदं शनेन्निधाय गहं प्रविशेयः। तस्मिन्नहन्येकस्मिन्मृन्मये पाते जटं प्रेत स्नाहीत्याकाश्चे हिक्यादौं स्थाप्यम्‌ अन्यस्मिन्मुन्मये क्षीरं प्रेत पिवति तथैव स्थाप्यम्‌ निम्बपत्रमक्षणं _ पाच्रस्थापनं वा कार्यम्‌ (ह ततस्तस्मिन्द्वसे तास्मि- न्गृहेऽन्चं पचेयः क्रीताननेन वाऽयाचिताहूतेन वाऽन्यगहपक्ेन वा हिष्येण वर्तेरन्न स्वगहपक्ेन क्षारलवणमापमांसापपपायसव- जम्‌ अधःकायनं बाटवृद्धातुरवर्जं प्रथक्पथग्बह्मचर्ययुक्ता भवेयुः गरां मृत उपवसेयुः पचाः पत्नी जातसूतके स्वँ नियमा स्यः

महा गुरुमरणेऽक्षारालवणाशिनो द्वादक्रात्रं दानाध्ययने वजयेरन्‌ पिता पुत्रमुत्पाद्य संस्करत्य वेदं वेदार्थं गाहयित्वा वर्तिं कल्पयिषा महागुरुभवति तता यावदाशोचं तावत्पत्यहमेककमञ्रलि दद्यः तथा सति दशदिनेषु दृशाञ्जलयः स्युः! यद्राऽकौचदिनिषु प्रत्यहं दिनसंस्य- याऽखथटीन्वद्धया दच्वाऽतीतदिनसंख्यया दयात्‌ तथा सति शता. लयः स्युः एवं मातामहानामाचार्यांणां चोद्कदानं कर्यात्‌ सखीनां परत्तानां दुहितुमगिन्यादुीनां मागिनेयश्वश्रुश्वश्युरावजां चेच्छयोदक- दान कुयात्‌ आस्थसचयनमाहेताय्नरनाहिताय्चः संस्कारमारभ्य प्रथ- मेऽदह्धि दितीये त्रतीये चतुर्थं सत्तमे नवमे वाऽविरुद्धे स्वश्षाखोक्तविधिना | भस.ग.व्छोवस्प। रक. प्रेताना। ` `

स्परत्य्थसारः। <

कार्यम्‌ तञ पिण्ड्यं देयम्‌ एकः पिण्डः रमशशानवातिभ्यः पुव- प्रतेभ्यो मध्यम एक इदानींतनप्रेताय दक्षिणत एकस्तत्सखिभ्य इति दक्षिणसंस्थं दयात्‌ अस्थीनि गङ्खायां क्षिपेदन्यतीर्थं वा शुद्धदेशे बा। संचयने कृते वर्णाः स्वाज्ञोचकाट विभागेन चि चतुःपश्चदिनैः स्पृश्याः दशद्रादशपश्चदशचिंशदिने भोज्यान्नाः ब्रह्मचारी पितृमातृमहागु्वाचा- योपाध्यायव्यतिरिक्तानां दहन श्ञोचोदकदानादिकं कुयांदासमावतना- त्‌ पिचादीनां तु ङुयादेव प्रक्रान्तप्रायश्ित्तवतश्चाऽऽ बतसमापेदंहना- दिकंन दयात्‌ स्वकर्मरहितश्च कूर्यात्‌ कृतेऽपि नोपतिष्ठते मातापितु- गुवाचायोपाध्यायानां प्रेतकार्ये बतचारिणो वतलोपो नास्ति सूतकाञ्नं नाश्नीयात्‌। सूतकिभिः; सह वसेत्‌ अन्यपरेतालंकरणे तूपनयनं कार्यम्‌ समांप्त्तस्य शिष्यस्य दशाहाशषोचं गुरुदहने स्वकर्मपतिता मह पातकपातिताः पुरूषाः सखियश्र हीनजातिगाभिन्यो बाह्मणगभपातिन्यों मतुघ्न्यश्च स्तेयस्वभावा विरुद्धधर्माणश्च करीवाश्च दृहनोदृकदानादिक क्यः मोहात्करृतेऽपि नोपतिष्ठते प्रेतस्य पुत्रो द्िनघये यामाद्राहेः पापाणस्य पुरतः कुशेष्वमन्त्रकं नामगोत्रेण पिण्डपित्रयन्ञप्रयागेण री न्पिण्डान्ददययात्‌ पिण्डे पापाणे चाक्षतगन्धमाल्यधूपदीपान्दद्यात्‌ धूपदीपौ वा दद्यात्‌ यद्रा दृश्चदिनेषु दश पिण्डान्दृद्यात्‌ आश्ोच- ह्वासेऽपि चयः पिण्डा दृशेव वा अनेकपुचत्वे व्वितरानुमतो ज्येष्ठ एव द्दयात्‌ द्रव्येण विमक्तन वाऽविभक्तंन वा पुच्ामवे पितुस पिण्डा मात्रसपिण्डाः शिप्यास्तदृथजीविनों वा संबन्धिनो बान्धवा दद्युः असगोचः सगोच्रो वा पुरुषः घरी वा प्रथमेऽहनि या दयास्स- दश्ञाहान्तम्‌ प्रथमेऽहनि यद्रव्यं दृक्ाहान्तं तदेव दशमेऽहन्याधिक पिण्डचयं देयम्‌ एकपिण्डस्तत्साखेभ्यः इदानींतनप्रेताय मध्यमः। दक्षिणत एकः पिण्डा यमाय ततः कचा प्रथिता बान्धवाः संबन्धि नश्च चींखीन्धमोद्कराञ्जलीन्दद्यः। पोपाणनियमः। ततः सुवाि- न्योऽभ्यङ्गल्लाताः द्युमञ्युकरुवाससः कल शपूव।; स्वगरहं गत्वाऽन्नमोज- नादि स्वगरहपाकेन यथाचारं कुः निरात्राश्चीचे दृशाओटयः शाताञ्जलयो वा दशाञ्जलिपक्षे प्रथमेऽह्वि चयांऽखलयः द्वितीये चत्वारः त्रतीये चयः राताञ्रठिपक्षे प्रथमेऽहनि चिशत्‌

१ख.ग. घ, श्शविरातिदिनैः।२ख.ग. दशादहाशौः। ९ख. ग. मात्रादौ} ग्क्रग, थ, णे पुनरपः क, °मोवृत्तरि?। ख, ग, शशौचादा? स, पीने नि०।

४. प्री धराचार्यकृतः-

हितीये चत्वारिंशत्‌ तृतीये चित्‌ पिण्डाश्च अयोदृश् वा दुशपक्षि प्रथमऽह्ि अयः द्वितीये चत्वारः तुतींये चयः। संचयनं अनुपनीतस्य पिण्डं मूमौ दद्यान्न बर्हिषि खीशु- यो षिवाहाद्व गेव अशोचदिनिमध्ये पुनःसंस्कारे तु दृष्टवाध- मयादिनं संमवे शोध्यम्‌ कालान्तरे के्त॑व्ये प्रेतकार्ये तु दिनं शोध्यमेव संवत्सरादूर्ध्व प्रेतकार्ये तत्तरायणकालः भ्रेयान्‌ तत्रापि कृष्णपक्षः भ्रेयान्‌ ततापि नन्दां योदश चतुदश दिनक्षय वज॑येत्‌ शुकरशनेश्वरवारी वन्यौ नक्षत्रेषु मरणी कृत्तिकाऽध्द्राऽऽ- श्टेषा मघा मृटं धनिष्ठादिपश्चकं चिपुष्कराणि चातिदुष्टानि स्वधा बज्यानि व्यतीपाते परिये वेधृती योगे विशिकरणे चतुथाष्टमद्राद्‌- शस्थे चन्द्‌ चातिदापः। रोहिणीग्रगशीरपपुनवंसुपूरवोत्तराचिच्ाविशा- खातुराधापूर्वापादटोत्तराषाढा निषिद्धनिपुष्कराणि चषद्दुष्टानि संभवे व्यानि शेषाण्यदु्टानि याद्याणि सर्वथा दिनश्ु द्धयसं मवेऽनतिदु्ट- बाह्यनक्षचं याद्यम्‌ एनःसस्कारेऽनन्तरनक्ष्ं याद्यम्‌ नन्दायां शुकर- वारे चतुदैश्यां जिजन्मनक्ष्रष्वेको दिष्टमतिनिपिद्धम्‌ साक्षादेकाक्ञाहे पाप्त एकोटिष्टं कार्यमेव तच्च तिथिनक्षच्नवारादिकं नेव शोध्यम्‌ युगादिमन्वादिसंकरान्त्यमावास्यासु भेतकारयै किंचिदपि नैव शोध्यम्‌ (*+अपराकति- धनिष्ठापश्चकम्रते पञ्चरत्नानि तन्मुखे न्यस्याऽऽहुतिचयं कर्ता दद्याद्रहवपामिति ततो निहरणं कायमेष सायेविधिः स्मृतः इतरं निखनेर्दव तिपादक्षमृते तद्रद्धिरण्यश्कलठं मुखे ।) प्रतिपादयेत्‌ परत्यक्षश्वसंस्कारे पुनःपुनःसंस्कारे कर्तव्य ऊर्ध्वाच्छिष्टाधरोच्छि- शो मयाच्छिष्टास्पृरयस्पृष्टमरणखटरामरणवबद्धमरणादिषु सत्सु चीन्क- स्टान्पट्‌ कृच्छन्द्रादश कृच्छान्पश्चदृश् कृच्द्रान्वा प्रायधित्तं निमि- तानुसारेण बाह्मणव चनाद्‌ गृहीत्वाऽशक्तो तदेव कृच्छ्र प्रत्याम्नाये घेनुगो-

# धनधिद्गान्तम॑तपाठः क. पुस्तके वतेते

भख, ग, ग, ^मदघू (२ क. घ. “निद्दपुः क. ग्र, ^ नान्तः +

स्मृत्य्थसारः। टप्‌

हिरण्यधनधान्यवस्रादि द्वा तदानीं शुद्धि संपाय दहनादिकं कार्यम्‌ रक्तो मक्तः पुत्रादेः पिवाद्‌ः पापिनः सर्वासमना शुद्धिमिच्छति चेत्मायश्ित्तप्रकरणोक्तसर्वंप्रायश्चेत्तानामन्यतमं योग्यं करत्वा दहना- दिकं कुर्यात्‌ दहनादिकर्ताऽप्यधिकारेत्वाभाव एवमेव शुद्धिमात्मनः संपाद्य दहनादिकं छुर्यात्‌ एवं प्रतस्याऽऽत्मनश्च द्धिमनापादयय लोभा- दिना दहनादिके कृते त्सर्वं नोपतिष्ठते अन्तरिक्षे विनयति उम. योश्च नरको धुवम्‌ पाषण्डिनां वेदबाद्यलिङ्खानां सत्यधिकारेऽनाभ्र- मिणां स्वकमहानिपतितानां महापातकिनां पुरुषाणां खणां हौनजा- तिगाभिनीनां बाह्यणगममतुन्नीनां कुलटानां प्रायोनाशकञश्चखा- थिषिपोदुन्धनप्रपतनादयबद्धिपएर्वकमात्मचातकानां दहनादिकं कुयात्‌ चण्डालजलसपबाह्यणवंदयुतदं टेश क्गेपञ्चमिबुद्ध्या दुर्पाक्कतोधादिना मतानां दहनाक्ञोचोदकादिकं कुर्यात्‌ मोहाक्करृतेऽपि नोपतिष्ठते अन्तरिक्षे विनरहयस्येव तेपां शरीरं गद्धायां क्षिपेत्‌ अन्यस्यां बा महानद्यां क्षिपेत्‌ चेताग्यीनप्सु क्षिपेत्‌ गृह्याथिं चतुष्पथे यज्ञ- पात्राणि दहेत्‌ तेषां शवानां स्पर्शनस्नानाटंकारवहनरग्जुच्छेदनवह- नाश्रुपातकथादीनज्ञानतः कूत्वा महासांततपनं दुयात्‌ स्ञानात्तपक्र- च्छरभ्‌ एतेष्वेकेककरणे व्वज्ञानादुपवासः मत्याऽभ्यासे कृच्छातिक्र- च्छ चान्द्रायणानि योग्यतया कुयात्‌ एतेषां पापण्ड्यादीनां सवेषां निष्क्रतिनांस्ति प्रायश्चित्ताकरणे तदानीं प्रायश्चित्तकरणासमवे वत्स- रान्ते लोकगरहापरिहाराथं ह्द्धवर्थं भ्राद्धादौ योग्यलार्थं नारायण. षटि करत्वा भ्राद्धं कार्यम्‌ अथ तेपामतिविरक्ता मक्ताः प्रायाश्वेत्तस- मर्था: पुत्रादयः सन्ति चेदात्मघातप्रायश्ित्तं चान्दरह्रयं तप्तकृच्छरचतुषटयं करत्वा द्वाचिंशक्करच्छराणि करत्वा पापण्ड्यादीनां सर्वेषां प्रायश्चित्तं योग्यं कृत्वा तदेव बा कालान्तरे वा संवत्सरादवांग्वा दहनाद्कः क्रत्वा श्राद्ध कुयुरनित्यत्वादायुषः प्रायो महाप्रस्थानं प्रपतनं गिरिवक्षादिभ्यः।

जथ नारायणनिरुच्यते--क स्यां चिच्छुक्ठेकादशयां विष्णुं वेवस्वतं यमे च॒ यथावद्भ्यर्च्यं तत्षमीपे मधुघतप्टतांस्तिलमिभ्रान्दश्ञ पिण्डान्वि- ष्णुरूपेण प्रेतमनुस्मरन्मेतनामगोत्रे उच्चय दक्षिणायेष दुरभपु दक्षि. णामुखो द्वा गन्धादयेरभ्यच्यं पिण्डप्रवहणान्तं करत्वा नयां क्षिपेन्न

८६ भ्रीधराचायक्रतः-

पल्न्यादिभ्या दद्यात्‌ ततस्तस्यामेव राञ्यामयुग्मान्बाह्यणानामन्त्यो- पोषितः श्वोभूते मध्या विप्णामभ्यर्धकोदिषेन विधिना बाह्यणपा- दृपरक्षालनादि तुपिप्रश्नान्तं कृत्वा पिण्डपितुयज्ञवदुल्लेखनाद्यवनेज- नान्तं करत्वा दिप्णवे बह्मणे शिवाय यमाय सपरिवाराय चतुप्पि. ण्डान्दत्वा नामगोचरसहितं प्रेतं संस्मत्य विष्णोनांम संकीर्त्य पञ्चम पिण्ड दद्यात्‌ ततो विप्रानाचान्तान्दृक्षिणादिभिस्तोषपयिता तन्मध्ये चैकं गुणवत्तमं प्रेतबुद्ध्याऽनुस्मरन्गोभूहिरण्यादिभिरतिहायेन तोष- पित्वा पविच्पाणिभिर्विरः प्रेताय तिलसहितमुद्‌कं वापयित्वा स्वजनः सहितां भुञ्जीत

स्पते त्वयं विरोपः-- तस्य नागवतं कार्यम्‌ तच्च संवत्सरं माद्रपद्‌- शुक्ल पञ्चमी मारभ्यान्यां वा शुक्टपञ्चम्यामुपवासः कायः यद्रा चतुः थ्यामेकमक्तं पञ्चम्यां नक्तं कुर्वन्दारुमयं मृन्मयं वा नागं पञ्चफणं क्रत्वा गन्पेः करवीरः शतप जाती पुष्पेध॑पादिभिरनन्तं वासुकि शङ्ख पद्मं कम्बलं करकोटकमइवतरं धतरा शङ्कपालं कालियं तक्षकं कपिलं पञ्चम्यां संप्ज्य पश्चाद्राह्यणान्घतपायसमोदकैर्भोजयेत्‌ संवत्स- रान्ते चेव संपूज्य महद्वाह्यणमोजनं सोवणंनागदानं गोदानं इ्ुयात। अथवोमयोः पक्षयोः पश्चमीपु भमो नागं पिष्टेन विटिख्य सितपुष्प- गन्धैः सितगन्धवासिततण्डुटेरभ्यच्यं गव्यक्षीरमोद्कं भूमा निवेयोप- स्थायेवं वदेन्मुश्च मुश्चेममिति तदिने मधुरमन्नमश्नीयात्‌ एवमब्द्‌ विधिना नागमभ्यच्यं पु्णेऽब्दे नारायणवलि कृत्वा सवर्णं नागं गां दद्यात्‌ ततः श्राद्धादिकं सर्वं कुर्यात्‌ चण्डालगोबा- हणयपडादंष्िसपाग्नयुदकादिभिः भ्रमादान्मरणे तु चान्द्रायणं तत्त कृच्छ्ृ्रयं क्रुत्वा यद्रू पञ्चदश कृच्छान्करुत्वा विधिना दहनाशाची- कं सर्वं कार्यमेव अनुष्ठानासमर्थजीणेवानप्रस्थार्दृनामचिक्ित्स्य- गुरुष्याधिपीडितानां चारन्युदकाशनगिरिप्रपतनादिभिवुद्धिपूर्वकमातम- घातकत्वमभ्यनुज्ञायते तेषां विधिवहूहं कृत्वा तिरा्ाज्ञोचं कार्यं॑द्वितीयेऽह्वयस्थिसं चयनं तुतीय उदक पिण्डदानं चतुर्थऽहि भाद्धं कुयात्‌ एवमन्येषां विध्यनुगहीतात्मघातकानां कायम्‌ आभे. पिक्तक्षजियादिहतानां गो्विपररन्त्यजेः पश्युद॑ष्रयादिभियुद्ध बुद्धिपूवा- स्घातकानां पाषण्ड्यनाश्रमिपतितानां सद्यः शौचम्‌ जाताशशोचे मरताशोचे अताथिसाध्याथिहोचदरशपूणेमासाथा नित्यनेमित्तिकाः क्रियाः कायाः; जआंपासनासाध्याश्च सायप्रातह(मपावणस्थाटपा-

स्प्रत्यथसारः। ८७

फाद्या नित्यनेमित्तिकाः श्रुतिचो दितत्वात्काया एव असतभवे हापयेत्‌ सर्वथा हापयेत्‌ स्मातैवेऽपि पिण्डपित्रुयज्ञभ्रवणाकमाश्वयुजी कम!दिकमसगोतेण कारयेन्न हापयेत्‌ ( # बह्मव्यादिवतिनां वत्ते भ्राद्धकर्मणि कतृणां निमन्त्रिता मोक्तृणां यक्किचिन्नियमस्थानाम- प्रतिषिद्धग्राहिनिस्यदात्‌णामेतेषां यावदुपाधिस्तावदश्ोचं नास्त्येव वि गादीनां तदानीं स्ानमस्ति) यजमानस्त घ्नात्वाऽऽ्चम्योहेशव्यागौ च्ुयात्‌ सुवं काम्य तु वज्यमेव स्मातत्वेऽपे संध्यायां गायत्याऽख- लिदानं कार्य॑म्र्‌ माजन कारयन वा सूतके कर्मणां त्यागः यद्रा प्राणान्नियम्य मनसा मन्नमुच्चारयन्माजनादिकं कृत्वा वाचा गाय्री- मुच्ायांञ्जलिं दृदयात्‌ दानप्रतिय्रहपश्चमहायन्ञनित्यभ्राद्धस्वाध्याया- दीनां स्मातानां त्याग एव नित्यक्चानश्ञौ चाचमनमोजननियमानस्परय- स्पशरानघ्रानं कुयादिव सूतकान्नभोजनमस्वद्भुल्यानां कार्यम्‌ स्वज्घुट्यानां दोषः दातुभोक््ोरन्यतरेणापि सूतके ज्ञाते भोक्त- व्यम्‌ उमाभ्यामपरिज्ञाते दोपः विवाहोत्सवयनज्ञेष्वन्तरा जननम- रणारौचे पर्वसकल्पितदद्रभ्ये दोपः (+ तच कृतान्नेषु परेरन्नं प्रदातव्यम्‌ दातुमोक्तन्सूतकी संस्प्ररत्‌ भानेषु विपरष्वन्त- शाऽऽ्ञोचेऽन्यगेहोदकाचान्ताः शुद्धाः सवचाक्ाचे टवणे मधुनि मासि पुष्पमूलफटेषु शाककाष्टतुणेष्वप्सु पयाद्ाधेघतेषु तल।पधाज- नेषु नास्त्याशौ चम्‌ स्वाम्यनुक्ञया स्वयमेव गह्लीयात्‌ अन्नसचप्रवु- तानां तण्डुलादिष्वपक्रेप सर्वेषं पण्यद्रव्ये नाशशोचम्‌। शवसंसगंनि- मित्ताक्ञोचमनुगमनाक्ञोचं चरकषवसंसगिण एव तद्धा्यापुचादीनां द्रष्या णां अतिक्रान्ताश्ौचं तद्द्रव्याणां नास्त्येव कारुशिल्पिवेय- दासीदासराजप्रेष्यमूल्यकमकराणां सद्यः स्ातानां तत्तद्यापारे नाशौ चम्‌। गत्यमावे कर विर्स्पृश्यत्वं स्यात्‌ स्वविहितकर्मस्वाश्ञोचमस्त्येव कारवंः शिल्पकारा्याः शिल्पिनधिन्रकर्मचेल निर्णजकाद्याः वृतानाभ्रू- चिजां दृक्षणीयेष्वादिद्ीक्षितानां यज्ञियकमं कुर्वतामन्नसचकतणां

(० [ (नि

च्छचन्द्रायणाादनातना प्रायाश्चस्तव्वन प्रवृत्तत्रातना बह्यचयाद्‌~

-- - --- ------ -- ---- ~ ---------

# धनुधिहान्ततपाटः ख. ग. पुस्तकस्थः + धनुश्िहान्तगतपाठः ख. ग. पुस्तक्यो- नास्ति

--~------- --- ~ -------~-

स. ग. ध्रन्यं शुद्धमेव पूव? घ. शु पुण्य। क. 0्वः सूपकाः

~ प्री धराचीायक्रतः~

न्नतिनां प्रवत्ते भराद्धकमणि कर्तणां निमच्नितानां मोक्तणां यक्किचि. न्नियमस्थानामपरति पिद्धमाहपित्रदातणामेतेषां यावदुपाधिस्तावदृकौचं नास्त्येव बह्यचारिणां यत्तीनां सवंदाऽशोचं नास्त्येव कत्विगादीनां तदानीं स्लानमस्ति ) पर्बप्रवत्तचौलोपनयनविवाहादिसिस्कारक्मसु भरवृत्तयज्ञेषु प्रचुत्तप्रतिष्ठारामाद्यत्सवेषु पृवप्रवृत्तवुपोत्सगांदिपा. कयज्ञेष यद्ध यद्धार्थविदटितेष शान्तिकर्मसु स्फोटकाद्यप. दवोपस्गे राजमये दैशविप्रुवे विवाहोत्सवदुगयज्ञयाच्रादितीथयुद्ध कर्मसु सध्ः शोषं तत्तदथं शान्तिकमणि सदयः रोचम्‌। व्याध्या दिना सुमूर्षावस्थायां तदुपश्ञमना्थं दाने \ तथा संरुषितवृत्तेः श्षुत्प- रिश्रान्तमातापित्ादिबहुकुटुम्बस्य तद्रक्षणयोग्ये प्रतिग्रहे अश्वस्त- निकस्य सयः श्ोचम्‌ अतिकनिष्ठापदि विपुवे विशेपेण सयः शो चम्‌ एकाहस चितधनस्यैकाहमाश्ञो चम्‌ उयहसंचितधनस्य उयह- माशोचम्‌। चतुरहा्थं संचितधनस्य कुम्भी धान्यस्य चतुरहम्‌। कुसूल. धान्यस्य दश्ञाहम्‌। अ्ञौ चकालटमध्येऽनुपपच्यपगमे ऽव शिष्टाक्ञो चमस्त्येव एवं दशाहस्थाने जिरावपक्षिण्येकाहसयःशोचरूपाणि वाक्पान्याप- द्विषयाणि योज्यानि। समानोदकविपयाश्च संकुविताक्लौचविषपयकल्पाः पर्षिण्येकाहसयःरौचरूपा आपद्विषयाः तेन प्रतिग्रहादिनाऽऽत्िना. ङास्तद्धिषया सवत्र बह्मोज्ज्॑तानिमित्तं बहुवेद्स्य स्वाध्याये सयः शोचम्‌ जपो देवाचनविधिः कायां दुीक्षान्विंतेनरेः नास्ति पापं यतस्तेषां सूतकं वा यतासमनाम्‌

आहो चानन्तरं सर्व वर्णाः सचेलं स्नान्ति ततो बाह्यणो दक्षिणह- स्तेनापः स्पृष्ट्वा शुध्येत्‌ क्षियो वाहनमायुधं वा वेश्यः प्रतोदं ररमीन्वा शुद्धो यष्टिं स्पृष्ट्वा श्चध्येत्‌ एवं सपिण्डाः समानोदका चखरयुगादिभिभूषितं शाव रमशानं नयेयुन गहय्रामाभिमुखं परेतं नयेयुः शुदाः पतिताश्च शवत्रणकाष्ठटवींषि नयेयुः नयं श्वं दहेयः धमार्थ बाह्यणक्षवनिर्हरणघ्चानालंकरणवहनदहनादिके करते द्विजानां सचेलघ्नानात्सयः शुद्धिर्महापुण्यं ज्युमं चाऽऽयुभवति। तच्राप्यनाथमरेतसं-

१ख.ग. घ. प्कष्टाप९ 1२ ख. ग. °च क९। 3 ख. म. (नाऽऽतिस्तद्धिषया नयेत्‌ र्ग, ब्रह्मोज्छितातिकानिः घ, ब्रह्मयज्ञानाप्तिनिमिर ख, °उश्चनास्तिक्मिरनिमि

स्पुत्यर्थसारः 1 ८९

स्करेऽनेकपुण्यमायुश्च वंधते 1 धर्मार्थमष्कृष्टजातिमेतनिर्हरणादिके कृते सचेटघ्नानाच्छुद्धिः। धर्मार्थं सजातिप्रेतनि्हरणादिके क्रते सवेटघ्ना- सप्राणापामेः क्ञध्येत्‌ धमांर्थं हीनजातिपेतनिहैरणादिके कृते सचेलं स्नात्वा निम्बपन्रमक्षणादिगरहप्वेशनान्ते कृते कृष्छराच्छुद्धिः। सेहा- दिना सजातिप्रेतनि्हरणमातरे कृते व्वकाहा्लौचेन शुद्धिः सेहादिना सजाति निहत्य तद्रृहे स्थिती बिराचाक्ञोचम्‌ घ्रहादिना सजाति निहत्य तद्रृहे स्थित तदन्नाक्षने दश्षाहाक्षाचेन शुद्धिः। स्नेहादिना व्वन्य- जातिनिर्हरणे तज्नातीयमाशचोचं कार्यम्‌ अनुगमनं (तु सजातिष्वपि बराह्मणान कायम्‌ सरेहाद्ना सजा तिषूत्करशट)द्विजातिषु चाङ्ुगमने कृते सेल स्रात्वाऽ्ि स्पृष्टवा घृतं प्राश्य शुध्येत्‌ घुतप्राशनं चेद्ध - थमेव भोर्जनस्थाने सप्िण्डिष्वनुगमनं बिहितमेष हीनजातिषु त्वेवम्‌ बराह्मणस्य क्षञ्चियानुगमन एकाहमाशरोचम्‌ वश्यानुगमने पक्षिणी शद्रानुगमने िरात्रमाक्ोच करत्वा ससद्रमायां नां घ्ाव्वा पाणयामशतं कृत्वा घुते प्राश्य शुध्येत्‌ क्षश्चियस्य वेहथानुगमनें स्वेकाहमाश्ाचम्‌ शद्राजशमने पक्षिणी वेहयस्य शूदातगमने व्वकाहम्‌। रोदने चेवपर्‌ असपिण्डस्य दृहनादिकरणे पादकृच्छ्र दक्षराचं विरात्र वाऽऽशोचं अशक्तस्य मरणभये सति इद्धः कायां यथायोग्यप्रा- धत्तः शो चक्चानपूर्वकम्‌ रजस्वलायां ज्वरितायां चतुर्थऽहन्यन्धा खी रजस्वरां स्पृष्ट्वा सचेकाऽवगाद्याऽऽचम्य दशकृत्वो द्वादृशक्रत्वो वा स्पृशेदन्ते वाससां व्यागः। ततः सा रजस्वला शुद्धा शक्त्या दान कृत्वा पुण्येन विशेषतः शुद्धिः \ आतुरे स्षासप्रप्तावनातुरो दश्शक्रत्बो ह्राद्‌- शकरत्वो वा स्नाता ्लालाऽऽचम्याऽऽचम्याऽऽतुर स्पृशेत्‌ ततः आतुरः शुध्येत्‌ सूतिकायां मतायां कुम्भे जलमाद्गय तत्र पञ्चगव्यं क्षिप्तवाऽऽपो- हिष्ठीयवामदेव्यादिपुण्याभिङग्भिरभिमन्त्य बाह्यणवचनेः प्रयितं खष्ध्वा तेनव क्नापयित्वां बिधिना दहेत्‌ रजस्वलां मरतां पक्षाल्य पञ्चः

न्धः स्नापयित्वा वखान्तरावृतां विधिना दहेत्‌ अत्रापि बाह्यणवचनं कार्यं पएर्वोक्तम्‌ यद्रा सूतिकां रजस्वलां मलं प्रक्षाल्य शापयित्वा

# धनधिद्रान्तगेतग्रन्थो घ, पृ्तके वियते

----~-----------~--~~-- ~~ ~~~“

9१. [तपु चकृट््जातिषु चश्च रक. पमातायज पिपर ।3 ख. ग. नात्रसजातष

जा। र्ख.ग. पुनते ५ख छृच्रश्चिरात्रा ख, ग, श्वा वन्नान्ारितं इृत्वाषिः। ५२

९० भ्रीधराचायंक्रतः-

काष्ठवदग्ध्वा बाह्यणवचनं ठब्ध्वाऽस्थीनि विधिना दहेत्‌ अतीता ्षचं तु स्वाङौचकालादूरध्व ब्राह्मणादीनां सर्वेषां वणानामुपनयनादू्वं

णां जद्राणां विवाहाद्रर्ध्वं मवति। तच्च मासत्रये अिराचम्‌। पण्मासे पक्षिणी नवमासे सेकाहम्‌ ततः परं सचलं घात्वोद्कदाना- च्छुद्धिः। इदं सवंवर्णसमम्‌ अतीताशौचे स्वाशोचकाटतच्रिभागारूध्वं स्पश्याः जन्मन्यतिक्रान्ताक्ोचं सपिण्डानां नास्त्येव पुव्रजन्मनिं पितुः घानमस्त्येव देशान्तराद्वाक्तनदेश मरते स्वाश्ञोचकालाद्रष्वं श्रुते तहेश्े विं्तियोजनादिकि वेधा विमज्याऽभ्ये स्वसमीपे भागे चिराच्रम्‌। ततो दूरमागे पक्षिणी ततोऽपि द्ूरभागे वेकाहः स्यात्‌ एवं देशकाटौ पर्यालोच्य यत्राल्पाक्ञोचं तदेव ग्राह्यम्‌ नाच्राहानि वर्धयेत्‌ देशान्त- रस्थे मृते स्वाशौचकलादर्ध्वं श्रुते सपिण्डानां सचेलं घनं धिरा- त्रादि मातापितृमरणे दृश्ाहादूर््वं दरूरदेश्ेऽपि वत्सरादरृध्वमपि पुः श्रुत्वा मरणभ्रवणदिनमारभ्य दृश्ाहाकञोचादिकं कुयादुदृक पिण्डादिकं महागुरुमरणे दूरदेशेऽप्याद्रुवस्रोपवासिना तथवाक्ाचादिकं कायम्‌ स्रीपुसयोः परस्परं चवम्‌ सवणांत्तमवर्णसपर्नीपु चैवम्‌ ! देशान्तरे कालान्तरे हीनवर्णाया मातुः सपल्या मरणे तु पुचस्य चिराचम्‌ हीनवर्णसपत्नीपु चैवम्‌ संवत्सरेऽतीतेऽपि सपल्योः पर. सपरं चेवम्‌ इदं चाशोचं सव्वणं समम्‌ देशान्तरमनेकधा स्मतं स्मति- पुराणतीर्थकल्पेषु आश्ञोचकाठमध्ये यत्र मरतवातां श्रूयते योजना- दहिस्तदेशान्तरम्‌ तच्च य)जनद्रयायिक्रप्रयाणस्य निपिद्धूत्वाद्विधिषि- रोधेन विप्रस्य दृशाहाशोचिनो विंडातियोजनैरदशान्तरम्‌ क्षियस्य द्ादश्ाहा्ञीचिनश्चतुर्धिशतियोजतेः वैरयस्य पश्चददाहाक्लाचिनश्च चिंशयोजनेः शृदरस्य मासाकोचिनः पष्ठियोजरमरदशान्तरम्‌ तथा पष्ठियोजनमेकं चिंशय्योजनमपरं ( * चतुर्विंश तियोजनमन्य द्विश तियोज- नमपर )मेतानि योग्यतया व्यवस्थितानीति केचित्‌ देश्कालसुगम- दुममपयांलोचनया सर्वेषामविशेषेण भवन्तीस्यन्ये तथाऽन्यानि योज-

* धनुध्रद्धिरग्रन्थः क. पुस्तके वतेते

१क. घ. प्रमाणः। घ. गधिवरोन वि ख. परेषेण वि “ख, -जनदेशाः।५ख जने वे ख. °जने। ख. जने देशा < ल. ग. ¶कं चत्वार्शियोजनश्चतुशधत्वारिशियो- सनमन्यत्‌ त्रि घ. मेक चत्वारिशद्याजनमम्यत्रिरयाः

स्मरत्यथसारः। ९१

नाद्रहिरेव पटूयतुद्भियोजनानि चीणि दशान्तराणि स्मतानि। तानि तिराच्रपक्षिण्यक्राहाश्चाचविषपयाणि तथा भापाभेददेशविशेपमहागि- रिन्यवधानमहानदीव्यवधानानि चीणि देक्ञान्तराणिं द्राद्ञा्टचत- याजन7ने चीणि देक्षान्तराणि तानि समान्युक्तानि। तानि विरा्रादि विषयाण्यापि मवन्ति। तानि भापामेदृर्दुनि चीणि पूर्वाक्तचतुर्बिध- दशान्तरेषु सन्ति चेतक्रमेण (भद्रादशाष्टचतुयाजनन्य्‌नानिं दशान्त राणि मवन्ति तथा मापामेदमाचरमिरिव्यवधाननदीव्यवधानानि चीणि दशान्तराणि स्मतानि। यानि पट्‌चतुरद्विपोजनसमानि तानि धिरात्रादिविषयाषणे भवान्ति तानि भाषामेदादीनिपर्वोक्तचतु- विधानि दृक्ञान्तरेषु सन्त चेतक्रभेण ) पट्चताद्ियोजनाधिकन्यनानि दशान्तराणि प्राहः

ति्यग्यवोद्राण्य्टावूध्वां वा बीहयखयः।

प्रमाणमङ्कटस्योक्तं वितस्तद्रादशाङ्गुला

वितस्तिरद्रगुणाऽरल्िस्ततः किष्कुस्तताो धनुः

धनुःसहे द्रे कशचश्चतुष्कोशं तु योजनम्‌

मातापित्रगृहे व्यूढायाः प्रसवे मातापिच्रादिकानामेकाहमाश्ोचम्‌

तत्र तस्या मरणे सिराचम्‌ ग्रहान्तरमरणे पिच्ोरेवम्‌ यामान्तरमरणे पक्षिणी असपिण्ड गृहे मृते चिराचम्‌ अन्याभरितासु पतिपल्यादिषु भिराचम्‌ सपिण्डानामेकाहम्‌ असंनिधां पितुरेकाहम्‌ सपिण्डानां सानमित्यायधिकाश्ञोचं संनिधावसंनिधीं न्य॒नम्‌ इदं सर्ववर्ण- समम्‌ मातापितृमरणे सर्ववर्णपु व्यूटपुचिकायाखिराचम्‌ जाताश्च मरताक्ोचे सादृकानां चिराचम्‌। मातामहगुवाचायद्‌ाहिच्श्वश्चुरसंबन्धि- भरोचियवहुयज्ञकतुक्रदुस्विग्याज्येषु गुणिष्यकग्रामे मृतेषु चिराचम्‌ ग्रामान्तरे पक्षिणी अगणिप्वेकय्यामे पक्षिणी यामान्तर एकाहम्‌ अनारसेपु पुत्रेषु क्षे जदत्तकादिषप्वेकाहम्‌ याज्यावग्दौहिवसहाष्यापि- सहोपनीतास्मबन्ापितवन्धमातवन्धुप श्वश्चुरशिप्योपाध्यायान्‌चान- गुरुपुत्राचायपुत्रस्वामिमिवभागिनेयेषु श्वश्रूमगिनीमातामहीषु मानत्‌-

=, ~~~

पनव्हान्तमरतग्नन्वा घ. पर्त नास्त

------__________~_~_~_-~-__--------~-----~-~-“

१ख.ग, गगितामिसः। र्ख.ग, ततुददविनोज। 3३ ख.ग.घ श्‌ सपिप्डाषामे. काम्‌ अ<।

९२ श्री धराचायक्रतः-

ष्वसुपितिष्वसुमातुलानीगुर्वाचायंपत्नीषु मरण एकरामे पक्िण्याक्ञौवम्‌ ! ममान्तरे वेकाहम्‌ अगुणवत्स्वेकयामेऽप्ये काहम्‌ यामान्तरे श्रानप्‌ उपनयनाद्वां ची नसंस्कारपूर्वकं वेदाध्यापकों गुरुमन््रज्ञानो पदेशकश्च उपयनपूर्वकं वेदाध्यापक आचार्यः स्मार्तकरदाचा५श्च वेदाध्यापक उपाध्यायो वेदेकदेशाध्यापकश्च अनूकानो वेदा्वक्ता सच्छखवक्तए श्रोत्रिय एकशाखाध्यायी

आत्मपितृष्वसुः पुत्रा अल्ममातरुष्वसुः सुताः

अत्ममातुलपुत्राश्च विज्ञेया आलवन्धवाः

पितुः पितष्वसुः पुत्राः पितुमातृष्वसुः छताः।

पितुमातुलपुत्ाश्च विज्ञेयाः पितुबान्धवाः

मातुमातुष्वसुः पुत्रा मातुः पितृष्वसुः सुताः

मातु्मातुटपुच्राश्च विज्ञेया मात॒वान्धवाः

सब्रह्मचारिणि चिराचम्‌ एकाचा्यापनीतः सव्रह्यचारी स्वदेश

राजमरणे तु दिनिमरणे दिनान्तमाक्लौ चम्‌ रचरो मरणे राञ्यन्तमा- शोचम्‌ ग्राममध्ये रावे स्थिते ग्रामस्य तावदाक्ञोचम्‌। क्षज्ियादीनां भूर- क्षाथंमभिपक्तानामाश्ौचं नास्ति मूरक्षाथमनन्यसाध्ये व्यापारेऽमिचा- रादो पुरोहितादेर्नाौ चम्‌ स्वविहितेषु भूपादेरनाधेकार एव सखी विप्रार्थं गवार्थं चसङ्कामेच विद्युता हतानां सपिण्डानां नाक्ञीचम्‌। युद्धक्षतेन कालान्तरमरणे यामेश्वरे कुलपती मरते चेकाहम्‌ भगिन्यां संस्कृतायां भ्रातरि संस्कृते भिवे जामातरि दददे मागिनेये ज्ञालके तत्सुते चेते. ध्वसवर्णेषु मरणे सयः घ्रानेन शुद्धिः स्वल्पसंबन्ये घ्रानं सवचेल- मित्यादि सर्व॑वर्ण॑समम्‌ स्ववर्णोत्तमवणाभ्यां नष्टमा्यामरणे मतुंरका- हमाशशोचम्‌ जारस्य विरात्रम्‌ प्रतिलोमजानां करुतप्रायधित्तानामाशशौ- चाद्कं कायमेव अक्रत प्रायशित्तानामा्ञौच नास्त्येव स्वैरिण्याया- श्रयस्य चिराचम्‌ संनिधौ पितुखिरात्रम्‌ जाताश्ोचमध्यं तत्समे ततो न्यूने वा जाताक्लौचे सति ततो न्यूने वा मृताकशौचे सत्यपि पूर्वशेपेणेव शुद्धिः जातकौ चमध्ये मृताश्ञौचेतेन जाताक्षौ चेन तत्समं समाप्यते मूताश्ौचनेव तच शुद्धिर्न जाताशौचेन मृताक्ञौचमध्ये तु तत्समे ततो न्यूने वा जाताश्ौचे मृताशोचे वा सति पूर्वेणेव द्धिः जन्ममरणनिमित्तस्वल्पकाटाकशोचमध्ये दीधंकाटाशशौवे सति दी घंकाला-

स. ग. स्वव राः।

स्मरत्यर्थसारः। ९३

शोचेनव शुद्धिर्न स्वल्पकालाशञौचेन। मात्मृताश्लौचमध्ये पितुमृताश्ौचें सति पिच्रा्ोचेनेव शुद्धिनंमाघाक्षोचेन पितम्रताक्षौचमध्ये मातम ताज्ञोचे सति पिकाश्ौचं समप्याधिकं पक्षिण्याक्ञौोचं कु्यांन्न पित्रा- शोचेनेव शुद्धिः मृताशौच रािमाचावषशिष्टे मृताशशाचान्तरे सति पुवाकोच समाप्यानन्तरं द्वाभ्यां राचिभ्यां शुद्धिः तस्या राते ध्वतुर्थ यामे मुताक्ञोचान्तरे सति पश्चाञ्चिराव्रेभव श्द्धरन पूर्वशे- पणेव शुद्धिः जाताशशोचमध्ये प्रताशशोचे सति प्रेतमुहिश्य दह- नोदकपिण्डदानादिकं कायमेव मृतारोचमध्ये जाताङ्षौचे सति जात- कर्मादिकं कार्यमेव मताङ्ञोचे गते कार्यमिस्येके मृताक्ञोचयोः सनि- पाते प्रेतक्रुत्यं कायमेव ! जाताक्ञोचयाः संनिपाते जातकर्मादिकं कार्य- प्रिव तत्र कतुस्तात्कालिकी शु द्धरस्व्येव सख्रीपुरुषमरण एकस्मिन्व्‌- हमकाले प्राप्त सवर्णानां समानपर्माणां पटल्या सह दहनं कृखो दकपिण्डादिकं पतिपूर्वं प्रथक्कायम्‌ सपिण्डनं तु पत्युः पश्चा- मरणे पर्यु पूर्वं करता पल्याः सापिण्ड्यं कार्यम्‌ असवणांनां पमानधमाणां पत्नीनां दहना दिकं सर्व॑ पथगेव कार्यम्‌ सवर्णानां पमानधर्माणां पत्नीनां सह दाहः उदक पिण्डादिकं ञयेषठपूरव प्रथ- 7व ! अस्वणानामस्मानघमाणां सपत्नीनां दहनादिकं परथगेव अस- पानधम॑तायां सर्व प्रथगेव पितृपच्रयोः समानधर्मयोः कपालाथिना दाह्ययोद्।हः सहेव उद्कदानादिकं पितृपूर्वं पृथगेव भातृणां सव- गानां समानधमाणां कपालिना बाह्यानां सह दाहः उदकादिके स्येष्ठपवे परथगेव अस्मानानां सर्वं प्रथगेव पुबालटानां भातणां घ्लीबालानां दहने खनने चैवम्‌ अन्वारोहणं सव॑जातिस्रीणां पतिव- नानां परक्ञस्तमार्मनो मतुंश्च सवपापक्षयद्‌ नरकोत्तारणमनेकस्वर्गंफ- जदं स्वरगान्त आयुरारोग्येश्वयपुचादिसर्वंसंपतद्‌ं दुःखदारि्येधव्या- दिनाशकरमिस्याि पुराणस्मतिषु श्रूयते तच्रान्वारोहणे गभिण्या निषि- द्रम्‌ बाह्यण्या गर्भिण्या बह्यहत्यासमम्‌ क्षच्धियादिजातिगा्मिण्याः स्तरियादिजातिवधसमम्‌ सवणंया पत्या सहेकवचित्यारोहणंे कायम्‌ पराह्यण्येक वित्यारोहणमेव पथकिचित्यारोहणं कार्यम्‌ क्षचिया- देखरिया मतारे देश्ान्तरमते प्रथकिचित्यारोहणमेव अस्वर्णया परथ- कचिव्यारोहणं कार्यम्‌ तचान्वारोहणमेवं कायम्‌ 1 अन्वारोहणं करि भथामीति सकल्प्य पतिं नमस्करत्य चितिमारुद्य सर्वं प्रयोग कारयेत्‌ प्रा सकल्प्य प्रयोगे कृते दह्यमाने मतेरि तं नत्वाऽयिं प्रविशेत्‌ चिति-

९४ श्री घराचायक्रतः~

भ्र्टा नारी मोहाद्विवटिता प्राजापत्यं चरेत्‌ सह दहने तु श्राद्धादौ फिण्डपाक्रक्यं कालैक्यं कर्वरक्यं भवति। सर्वत्र पिण्डदानं योग्यः पुत्रो दयात्‌ पुत्राभावे भिधा दुपर्ता सपटन्यश्च तद्मावे भ्रात्पुत्रो भ्राता स्नपा दुहिता दोहिनोऽन्यः सगाचः सपिण्डः सव्रह्मचार्यपि मिं रिप्यो गुरुबान्धवो घनसबन्धी वा दद्यात्‌ पुरस्य पिता दद्यान्नानुजस्य तथाऽ््रजः। अपि प्रेहवकश्षाह्याव्छपिप्डोकरणं विना

अदत्तानां कन्यकानां तु पितरं दु्तः अन्यामवे दृत्तकन्या- मपि पितरौ दत्तः दांहिचमातामहौ परस्परं दत्तः माताम- हयाश्च दौहिचः जामात्श्व्लुरो मिथः श्वश्वादेः स्नुषा भ्रातर मिथो दत्तः गुरुशिष्यी परस्परम्‌ उक्तकर्चभावे यः कश्चित्‌ कुर्वतः सर्वसंपसाप्तिरेति विज्ञायते एकादृशाहादौ पुतो अयेष्ठादिर्याग्यः कुयात्‌ नवश्राद्धानि षोडश्ञश्राद्धानि विभक्तो वाऽविभक्तो वेक एव कूर्यात्‌ सपिण्डीकरणं तु विभक्ताः पुत्राः सधनाश्चैकस्मिन्नेव दिनि स्ववृद्धिकरमायपथक्परथक्कुयुनान्यथा अत ऊर्ध्वं प्रथगेव कुर्युः गद्स्यामन््रकं सर्वच द्विजवत्का्यम्‌ सर्वच गोचाज्ञाने नाग्नेव कार्यम्‌ व्रीह्यादि पिण्डद्रुव्यामावे फलटेन मूलेन पयसा शाकेन गुडेन वा तिलमिश्रेण कायम्‌ दुक्षाहान्तं करष्णायसपाणिः स्यात्‌ अनादिता यजमानं टौकिकाचिना दहेत्‌ पल्याः पतिपरोक्षे क्रपाला्ेरप्यनुज्ञाऽस्ति दृहनकटेऽथिनाशे दुग्धकाष्ठेऽभिं मथित्वा दहत्‌ 1 ठाकिकाय्यां भूभुवःस्वाहत्याज्याहूतारहुत्वा वा दहत्‌ तदहं भ्यां जले वा क्षिपेत्‌ दशाटहप्रेतपिडं दुच्वाऽस्नात्वा अ॒क्तावसपिण्डस्य चिरा सपिण्डस्योपवास्रः मत्या द्विगुणं प्रेतक्रत्यं कव॑तः संचयना- द्वाक्खीणां संगमे चान्द्रम॒र्ध्वं कायम्‌ अन्येषां प्रताशशौचिनां पूष चिरात पश्चादुपवासः प्रेतकायमकरूत्वा तद्रव्यं हरंस्तद्रणवधप्राय- शित्त कुर्यात्‌ देशान्तरमरणे पराकद्यमष्टां कृच्छान्क्रत्वा दहेत्‌ दूरदेशान्तरगते जीवद्रारता पुनः पर्यालच्य जीवद्भातायामश्रूयमाणायां पूवंवयस्के विंशव्यब्दादरध्वं मध्यमवयस्के पञ्चदृशाब्दृादूरध्वं चन्द्रायण- चय भिरशक्छरृच्छराणि वा कृत्वा पालाक्ञवन्तः कृरशवां प्रतिक्रतिं करत्वा

१ख,ग. घ, (दकामाच्सपः | न्त, ग, मदरजटे वाः।

स्थत्य्थस्ारः ९५

हाहाक्षोचाद्किं पिण्डभ्राद्धरामि फायाणि 1 एवं कृते धूनराग- तश्चेद्‌ घुतकरुण्ड निमर्ज्य तस्य जातकमांदिसंस्क।रं कूत्वा पूर्वपल््यां विवाहः कार्यः।

अध श्राद्धक्रमः--त्तच्ाऽध्दौ नवश्राद्धं प्रथमेऽह्नि त्रतीये पञ्चमे सप्तमे नवम एकादृशेऽद्धि विदितम्‌ तच प्रथममकाद्शोऽह्नि उकत्क्रप्यतन वा! उत्कषंपक्षे ततीयाहादिष पञ्वाहर्गणसं्ञं नवश्राद्धं भवति अनुकर्ष- पक्षे चेकादशाहिकस्य विकल्पितत्वात्‌ प्रथमादिषु पश्चाहर्गणसन्ं भवति यद्रा प्रथमाहे तृतीये पश्चमे सप्तमाहे चवं उयहगणसंज्ञकं नवश्राद्धं कार्यम्‌ यद्रा तीये पञ्चसप्तमयोरेकस्मिन्नवमेऽद्वि वेत्येव उयहर्गणमेवं कायम्‌ अहयुग्मत्वं कार्यम्‌ एतन्नवश्राद्धमेकाद्‌शोऽद्वि वा कार्यम्‌ तथा पोडशश्ञश्राद्धानि नवमिश्रसंज्ञानि कार्याणि तानि प्रतिमासं मृताह आसवत्सरं विहितानि द्वादश द्रादक्ञाहे चिपक्ष न्यून घण्मासे न्यनाब्दे चत्वारि एवं षोडश तचाऽऽ्यमेकरादशेऽद्वि उक्करृष्य विधीयते तच क्रमः-पएकादशाहे द्वादङ्गाहे द्वितीयमासे चिपक्षि त॒तीये चतथ पश्चमे पष्ठे मासे न्यूनपषठे सप्तमेऽष्टमे नवमे दुम एकादशे द्वादशे मासे न्य॒नाब्दे चेति ततोऽपरेद्यः संवत्सरान्ते सपिण्डीकरणम्‌ ततः परेद्यद्रितीयस्वत्सरादावान्दिकम्‌ त्ुतीयसवस्छरादौ प्रत्यान्दिक्र- मिति कमः। यद्रा पिण्डपित्रयत्ञपावेणश्राद्भाथमयिमान्द्‌क्ञाहाद्रध्वद्राद्‌- शाहे विपक्षे वा वद्धिश्राद्ध उपस्थिते वाऽऽ्यप्यस्यानियतत्वाचावाक्स. वत्सरात्सपिण्डाकरणं कुयात्‌ तच्च पोडशेकोदि्ानि क्रूवल्वव कायम्‌ तत्रे कादृशेऽहि चत्वारि श्राद्धानि संभवन्ति नवश्राद्धादय नवधद्धरा- न्त्यमाद्यमासिकं स्वतन्त्रकोदिषटं चति। स्वतन्तेकोादहिष्टे क्रियमाणेऽन्येर्पां तन्त्रानुष्ठानास्मिद्धिरिच्छतामस्ति अत आद्यक्रोदहिष्ट नवसु मिश्रमित्यु- च्यते नवधाद्धधमकं नवमिश्रध्मकमुभयदोपकं भवति ततोऽवशिष्ट नवश्राद्धं ततोऽव शिष्टं मासिक च। परथगनुष्ठानपष्चि चाऽऽदो स्वतन्तरेको ददिष कायंम्‌ तचाभयदोपमेव 1 ततो नवश्राद्धं ततो मासिकमक्रादशेष्टरन्येका- दृशबाह्यणमभाजनं प्रताद्शोनेकादशरुद्रोदेशेन वा। एकादशसुदरदेशादुद्र- गणमित्याहूुः वपोत्सग॑श्च प्रशस्यते द्रादृशाहस्थाने न्यरनमासिकं क्षात्रा

=.-------------~ -~---~ - --~ = -~-~ - ------ ---~---- --

१ख.ग.नवा। यद्रा प्रथमादे नवमे श्रा ख. ग, तृतीयपन्वमप्ततादेष्वेकस्मिन्नव माद्‌ एवमट०। ख. श्श्राद्धमनय०

९६ प्रघराचायक्रतः-

दिषु भवति। संषयने कृते मनुष्यलोकास्मेतटोकं गच्छत आमेन पाथेयध्रा द्धमेकोदिश्विपिना कार्यम्‌ सपिण्डीकरणे करते प्रेतलोकास्ितृलकं गच्छत आमेन पाथेयभ्राद्धं पा्वंणविधिना कार्यम्‌ ततः पुण्याहवाचनं कार्यम्‌ संवत्सराद््वाक्सपिण्डीकरणेऽुमासिकानि प्रथक्करुयदेको- दिष्टवत्पारणवद्रा म्ूताहश्राद्धवत्‌ अनुमासिकान्ते संवत्सरविमोकान्तं राद्धं पुण्याहवाचनं कार्यमिति कमः अथ प्तन्याप्तविषिः--

संन्यासस्य विपि कृन्घ् प्रवक्ष्याभ्यनुपूरवश्ः।

गो विन्द्राजस्य मतं बाधायनमतं यथा

एकोदहिष्टविधानेन कुर्याच्छद्धानि षोडश

अथिमान्पावंणेनेव विधिना निरवेपेस्स्वयम्‌

कृच्छरस्तु चतुरः करत्वा पावनाथमनाश्रमी

आश्रमी चेत्तप्तक्रच्छरं तेनासौ योग्यतां बजेत्‌

दैविकं चाऽऽपिकं दिष्य पिञयं मातुकमानुपे

भौतिकं चाऽऽतमनश्चान्ते वष्टौ श्राद्धानि निवपेत्‌

केशरमश्रुलोमनखं वापयित्वोपकस्पयेत्‌

यिं जलपविचं तु शिक्यं पात्रं कमण्डलुम्‌

अनथिमाद्दिजः कु्यान्नित्येन विधिना ततः।

स्वा्रावेवाथिमान्ड्कुयांद्पवर्गान्तमाद्रूतः

मान्ते यामसीभान्ते अग्न्यगारे सुरालयं

आज्यं पयो दृधीव्येतञ्चिवृल्माङयो पवेशयेत्‌

अमवेऽअपो चा। भूः सावित्रीं प्रविशामि तस्सवितुव-

रेण्यं भुवः साविचीं प्रविशामि भर्गा देवस्य धीमहि स्वः सावित्रीं प्रविशामि धियो यो नः प्रचीदयात्‌ इति पच्छोाऽधच॑क्ः समस्तया वा भूर्भुवः स्वः सावित्रीं प्रविशामि तत्सवितुषं- रेण्यं मगो देवस्य धीमहि धियोयो नः प्रचोदयात्‌ हइस्याव्मानमा- समनाऽऽश्रमादाभरममनुनीय ब्रह्मी मूतो भवतीति विज्ञायते तत्तथाऽथि- मुपसमाधाय समिसपूर्वाम्‌ 32 स्वाहेति पूर्णाहुतिं यहात्‌ तेन बह्या- न्वाधानमिति विज्ञायते अनाहितायेरिष्िस्थाने वेश्वानरश्चरुः

सख. ग. ध. भनभिरत्निमृपाद्य नि?। क. मस्तावा।३ख. ग. घ. ब्रह्ममृः। गख. ण. "धायान्नाधाय सर

स्मरत्यथंसारः ९७

अनयरश्चाथिवर्ज तु बह्यचारिण इष्यते तथाऽग्रीन्समारोप्य गुरदे सव॑स्वं दरवा भूर्भुवः स्वः संन्यस्तं मया, इति भिरुपांश्च चिरुचेरखिकशत्या हि देवा इति विज्ञायते तथा कात्यायनः- पश्चायुधधरं सोम्यं सर्वाभरणभूषितम्‌ ध्याता हदि व्नुज्ञातो गुरुणा परेपमीरयेत्‌ ततोऽमन्त इति वाऽपां पूणमश्नलिं निनयति सखे मां गोपायति दृण्डं गृह्णाति पदस्य पारे रजस इति शिक्यम्‌ येन देवाः पविन्र- णेति जलपविच्रम्‌ साविजञ्या कमण्डलुम्‌ सर्वांभिर्व्याहतिभित्रह्ममा- जनम्‌ तत उदुत्यं चिरं तचश्षु्हसः चिपन्नमा मिचस्येति नमः सवित्रे जगदेक चक्ुपे जगलस्रसूतिस्थितिनाशहेतवे चयीमयाय चिगुणात्मधारिणे विरख्िनारायणक्ेकरात्मने इत्यादित्यमुपतिष्ठेत तथा व्यासः- काटिप्रक्षालनं क्रुत्वा प्रणवेन मदा बाहः ततः सान प्रक्रुवीत मन्त्रवन्न जलाशये तिसृष्वपि संध्यास्वश्जलीन्प्रदाय, भूस्तर्पयामि भव- स्तपयामि स्वस्तपयामि भूर्भुवः स्वस्तपंयामि इति तपंणं कुर्यात्‌ अथोदिति भानौ भूर्भुवःस्वरित्यखलि प्रदाय उदुत्यं चिच तचक्षु्हसः शुचिपदिदं विष्णुर्विचक्रमे चधा विद्वो बह्यजज्ञानमिव्या- दित्यमुपतिष्ठते। सर्वभूतेभ्यो नम इत्यात्मानं प्रद्क्षिणीकरुत्य नमस्वुयात्‌ आदित्याय विद्महे सहस्राक्षाय धीमहि तन्नः सूयः प्रचोदयात्‌ इति चिर्जपेच्धिकालम्‌ अथ भिक्षिप्यन्चुद्रयं तमसस्परीति चतसभिरादि- त्यमुपस्थाय मोनी भूत्वा पञ्चागारं सपतागारंवा प्रविशेत) ततः पूर्णमसि पर्णं मे भूयादिति जपित्वा पुनरावतते। श्च दृशे श्ुचिर्भूता चतुरः पिण्डान्निवपेत्‌ उ्प्नःस्वधा नमः उधभुवःस्वधा नमः। अ्स्वःस्वधा नमः। इति सार्बभौतिकं चतुर्थम्‌ शोषं भक्त्व। प्राणायामान्पडाचरेत्‌। बह्यभूयाय कल्पते व्ह्मभूयाय कल्पत इत्याह भगवान्बोधायनः इति स्म्रत्यथंसारे संन्यास्विधिः।

ख, ग, °तो मत्त ६९ घ. तो मान्न इ० > ख, घ. यदस्य ग. मस्य २ख.ग,. घ. सप्तभ्याहः ख, (डमविन्ञाः १३

९८ भ्रीधराचायक्रतः-

अथ परिव्रानकस्य स्कारविधिः--ग्रामास्ाचीमुदीचीं वा गत्वा बह्यव॒क्ष- स्याधस्तान्नदीतीरे वा शचा देशे वा दण्डप्रमाणं देवयजनं व्याहु- तिभिः खासा चिसप्तव्याहतिभिः प्रोक्ष्य दभान्सस्तीयालंक्रस्य शवं निदधाति श्वभ्रे विष्णो ह॒व्यं रक्षस्वेति) इदं विप्णुर्विचक्रम इति दक्षि णहस्ते दण्डं निदधाति यदस्य पारे रजस इति सभ्यहस्ते शिक्यम्‌ येन देवाः पविच्रेणेति मुखे जटपविचम्‌ 1 साविञ्या उदरे बह्यभाजनम्‌। भूमिभूश्नेति गद्ये कमण्डलुम्‌ चित्तिः घुगितिदशहो धिभिरतुमन्त्रयते नाच शेपसंस्काराः पूवमनु्ितत्वात्‌ सवंसगनिवृत्तस्य ध्यानयोगरतस्य तस्य दहनं कार्यं नाशौचं नोदकक्रिया अथ प्न्याप्निनां दहनविधिः- भूमिभागे खते- संनिक्रस्तु संन्यस्ते पितयुपरते स॒तः दहनं तस्य कतव्य यचान्यच्छेषपसं जितम्‌ तस्य समीपेऽिं प्रज्वाल्य यतेद्क्षिणहस्ते उपावरोहव्यवंरोद्य तस्यां पुचाः पित्ुविधानतः, अथिहोघ् विधानेन साविञ्या प्रणवेन वा दहेत्‌ यतीन्दहन्स्प्न्वाऽपि जलावगाहनादेव सदयः शुध्येत्‌ प्राप्रोव्यश्व- मेधफलम्‌। अहन्येकादशे प्राप्ते पवंणं तु विधीयते एको क्वाति घिदण्डानां कदाचन सपिण्डीकरणं तेषां कर्तव्यं सुतेन तु चिदण्डधारणातर्यं नष्टमाहोशना मुनिः करटीचरं सप्रद्हेव्पूरयच बद्रदृकम्‌ हंसो जले विनिक्षेप्यः परहंस प्रपूरयेत्‌ इत्याह भगवान्यौधायनः इति स्मत्यथसारेऽशोचप्रकरणम्‌ कामधेनीं प्रदीपेऽन्धा कल्पवृक्षलतादिपु शंभुद्रविडकेद्ारलोलराद्यश्च भापितम्‌ „१ ख. भूभमिमात्मनेति ) ग, भूमिर्मगान्मातिति ध. भूमिभूमिमगान्मातिति? ९ख. ग, वश्द्य?

स्मरत्यथसारः 1 ५९

मन्वधियाज्ञवल्क्यादिव्याख्यातुप्रतिपादितम्‌ स्म्रत्यथसारं वक्ष्यामि सखानुष्टान सिद्धये

अथ प्रायाशत्तान्युच्यन्ते-- तच पापानामचीर्णप्रायधित्तानां नरकभो- गार्तं कमविपाक्ा उच्यन्ते अज्ञानाद्रह्य्हा क्रमात्सगालम्वसूकरोष्टाणां यान याति सुरापः खरपुल्कसवेनानां नागपक्षिचाण्डाटपल्कसानां यान सुवणस्तयीं विद्राह क्रमिकीटपतङ्गत्वम्‌ गुरुतल्पगस्तुणगुत्म- टतात्व क्रमायाति ज्ञानाद्ह्यहा श्वसूकरखरोष्टगोजाविम्रगपक्षिच- ण्डालपुल्कसानां योनिं याति खरापो विटरकरिभिपतङ्कपक्षिहि्सच्वा- नाम्‌ सुबणस्तया ऊणनाभिक्रकलासतिरश्चामम्बुचारिणां हिणं पेक्ञाचानां सहस्रशो योनिं याति गरुतल्पगस्तणगत्मटतानां क्रव्यादानां करूरकमणां शतशो योनं याति तत्संसर्गी तद्त्‌ ततो मनुप्यजन्मानि बह्महा क्षयरोगी सुरापो निजक्रष्णदृन्तः सुवर्ण- स्तेयी कुनखी गुरुतल्पगः कुष्ठी तत्संयोगी तद्रत्‌ परलयं दरव्यं हत्वाऽरण्ये निजले दृशे ब्रह्मराक्षसः स्यात्‌ अनध्यायेऽध्यायी सृगालो बहुपधरतियाही अन्नं रलनं वा हलाऽजीर्णन्या धिरस्यन्तदरिद्रो वा स्षानवेद्ृवाचकपुस्तकहारी मकरः पचश्ाक्रं मयरः रत्नानि देमकारा पक्ष्यत्यन्तद्रिद्रो बा न्यासमनपत्फो दरिद्रो वा श्चुभगन्धा- ज्छु्ुन्दरयो द्द्धुन्दरा राजमूपिका धान्यं मूषक्रः तलं तेलपायी पक्षा परस्वं हत्वा नानातियगजाति; स्यात्‌ हृतं हविरश्नज्छ्राऽति- दुःखी यान हर्षः फटठं कपिः जटं जटप्रुवः पतद्खो वा पक्षी मत्स्यो वा क्षीरं काको बको वा गहोपस्करं गृर्हहारी कीरः मध हरन्दशः कोटः मासं ग्धः गां गाधा सर्पावा अथं बकः वखं कुष्ठा पतङ्गो वा रसांश्च लवणचारी कीटः तेजसं मण्डली गोदेव- बाह्यमणस्वं पाण्डुरोगी न्यासं क्राणोऽनपत्यो वा काय्यां क्षपणकः राङ्खः शुक्ति हरन्कपाली दीपं काशिकः सेहे क्षयी परस्वं परमरेष्यः यद्यदृपहरन्ति तत्तप्रकाराः प्राणिना जायन्ते तत्ाध्यविकला वा। बाह्मणी गच्छन्निर्वीजः मातरं घ्ुषां वा गच्छन्वांतवृषणः चण्डालीं

----- - ------ ~ = ~ ~~

१ख ग. पापिना 1 २ख.ग. न्तेयय ०1३ ख. ग. व्क स्युस्त उ०।भ्ख. ग. दाग ख. ग. सानं द्वं पुस्तक वाच॑ चसमृकः ६ख.ग, व्यौ ओीटः1)७ख,ग, दकारीः।< ख. ग. नन्कपिः। ख. ग, वाऽजातवु९

१०० श्रीधराचार्यक्रतः-

पुल्कसीं वाऽजगरः प्रवजितां नरः पिशाचः शुद्र दीर्घकीटः सवर्णा दरिद्रः! राजल्नियं नपुंसकः गां गच्छन्मण्डूकः धान्यमिभ्र- कोऽतिरेक्ताङ्गः पिशुनो दुगन्धि(न्ध)नासिकरः सूचका दुगन्धास्यः। देवबराह्यणक्रोशकः स्वलद्राक्‌ गरदाथिद्‌ाबुन्मत्तौ गुरुप्रतिकूलोऽप- स्मारी गोप्नश्चान्धः। धर्मपत्नीमुस्सूञ्यान्यच प्रवृत्तः शब्दवेधी प्राणी गुल्मी वां मधुङ्ुण्डाकी मधुभक्ष्यः सखीपण्यजीवी पण्टः कोमार- दारत्यागी दुर्मगः म्रृष्टेकाश्ी वानरो वातगुट्मी बा अभक्ष्य मक्षको गण्डमाली कूरकमां वामनः मिचधुक्क्षयी माता- पिचोराक्रोशी पण्डाक्रारः अनतवाक्संचटितवाक कूटसाक्षयु- च्छिन्नजङ्ःघाचरणः बिवाहविघ्रकतां छिन्नोष्ठः अवगोरणे छिन्न हस्तः चतुष्पथे विण्मूचविसगे म्कृच्छ्री कन्यादूषकः पण्डः ईप्यालुमशकरः पिचा विवदृमानोऽपस्मारी विद्याविक्रयी पुरुषम्रगः। वेदविक्रयी द्वीपी बहुयाचको जटप्रुवः अयाज्ययाजको वराहः अनिमन्नितभोजी वायसः यतस्ततोऽश्चन्माजारः कक्षवनदाही खदयोतः अदत्तादायी बलीवर्दः दारकाचायों मुखविगन्धः पयुषि- तक्षी क्रमिः मत्सरी भ्रमरः अग्न्युत्सादी मण्डलकुष्ठी शुद्राचायंः श्वपाकः वाधुंषिकोऽङ्कहीनः अविक्रयविक्रयी गृधः राजाक्रो- रकां गदभः अनध्यायेऽध्यायीं शगालः मत्स्यवधे गभंवासी इत्यादीन्यनूरध्वगसमानि चियोऽप्येतेषु निमित्तेषु तम्नातिषु लिया जायन्ते इदानींतनपापिनां प्रायश्ित्तोन्मुखव्वाथं पूवजन्मकमविपाका दिताः

अथ महापातविनः-- बह्महा सुरापो वाह्यणस्ुवणस्तेयी गुरुतल्पग एते महापातक्रिनः अब्दं तत्संसर्गी पञ्चमश्च तद्रत्साक्षाककतुरनुगराहक आज्ञापयितोपदे्टा आज्ञापयिताऽभ्य्थयिता उपदेष्टा प्रयोज- यिता स्वार्थं परार्थं च।

( # आक्रष्टस्ताडितो चाऽपि धनैर्वा विप्रयोजितः ययुदिर्य त्यजस्राणान्बह्यहा निगद्यते )

~~~ ~~~

----------------~-~-~-------

# धनुव्वह्नन्तगतलाकर पुस्तक वतरत

9 ग. °्यश्रमिको। २ख.ग. व्वा कुण्डाशी भगभक्ष्यः ३ख.ग. कक्‌ स्वलद्राक्‌ ४, ग, ध्याजको?।५ख. ग. एवं तत्तत्पापिः। व,ग. शयिताऽभ्यथेयितोपः।

स्मृत्य्थसारः १०१

अनुमन्ता सनिमित्तं मस्सनताडनार्थहरणादिना कोपं जनयन्निमित्त- कता 1 तत्कतेपु साक्षा्कतुरनुयाहकस्यात्पदोषः तस्मासरयोजकस्य तस्माचोपदेष्टुः तस्मासयोजक्रानुमन्तुः तस्मान्निमित्तकरतुरल्पदोषः प्रायश्चित्तं तद्त्‌

अथानुपातकानि-तच बह्यहत्यासमानि यागस्थनरपवेहययोर्वंधः शरणा- गतस्य रजस्वलाया गभ्िण्याश्रौनतरिगोतायाश्राविज्ञातगर्भस्य सुहन्माच्रस्य वधः गुरुविप्रविपयेऽज्ञानाम्मिथ्याभिश्सनं कोधो- त्पादनम्‌ ¦ अधिक्षेपोऽसक्रम्मिथ्यानिवन्धश्च राजगामि पेशुन्यम्‌ गुरो महाद्रेः नास्तिव्यद्रेदूनिन्दाऽश्ाखाभ्यासादरेद्‌नाशश्च

अथ सुरापानप्तमानि--लद्चनविद्बराहच्छवाकथ्रामन्चुक्छुरपलाण्डुगृख- नादीनां मत्या मक्षणम्‌ गुरुषिपये मिथ्याभिक्ञसनेनान्यथावादित्वम- न्यथाकर्तरत्वं जेद्रम्यं कौटिल्यं तद्त्‌ आसोत्कर्पा्थं राजकुला- दावनुतोक्तिरुद्क्यावक्वास्वादौो मिचवधः कूटसाक्ष्यम वेदुस्यागो वेद्‌- निन्दा तयोरन्नस्य भुक्तिः

अथ सुवणस्तेयप्तमानि-- बाह्मण संबन्ध्यश्वरत्नमनुप्यस्री भूषेनुहरणम्‌ निक्षेपस्य वावाक्वणंमानात्‌

अथ गुरुतल्यगस्मानि-स्नुपाभगिनीचण्डालासखिभायात्तिमजा तिकन्यासु रेतःसेकः तथा पितृष्वसारं मातृप्वसारं मातुलानीं माहुः सपत्नीं स्तुपाभगिन्यौ सकामे आचार्यपत्नीं तनयां स्वसृपित्ुव्यमातामहमातुलः शरोंचियव्विग्गुरूपाध्यायशिप्यखियमुत्तमामुदक्यां निक्षिप्तां प्रवजितां चतस्थामुत्तमां बाह्यणीं सगो्ां हारणागतां मातुः सखीं राजपत्नीं स्तन्यधात्रीमन्यमातरं मातुष्वसुः सखीं मातुटलानीसखीं गच्छन्गुरुतल्पः गवत्सद्यः पत्ति तथा पितमात्रयीनिसंबन्धां गच्छन्‌ स्तेनना- स्तिकानिन्दितकर्मत्यागिनिन्दितकमात्यागिपतितास्याग्यपतितव्यागिनः पतिताः पातकसंयोजकाश्चेव्यनुपातकानि

अथोपपातकानि--

तच्च याज्ञयल्क्यः-

गोवधो वात्यता स्तयग्रणानां चानपक्रिया

अनाहिताथिता पण्यविक्रयः परिवेदनम्‌

9 क. श्शवात्रिः। ख. ग. ^रुविषयेऽनज्ञाता ज्ञातमि। 3 ख. ग. न्दाकुशाश्वीयस्वातन्नया- वेदनाशश्च * ख. ग. गतितपाकसंयोः

१०२ भी धराचाय॑क्रेतः-

भ॒तादभ्ययनादानं मृतकाध्यापनं तथा पारदार्यं पारिवित्यं वाधुष्यं लवणक्रिया खीशूढविरक्षतच्रवधा निन्दितिथापजीवनम्‌ नास्तिक्यं व्रतलोपश्च सुतानां चेव विक्रयः धान्यङकुप्यपड्युस्तेयमयास्यानां याजनम्‌ पितमातरसुतव्यागस्तडागारामविक्रयः कन्यासंदूपणं चैव॑ कोरिल्यं बतलोपनम्‌ आत्मनोऽथ क्रियारम्भो मद्यपश्नीनिपेवणम्‌ स्वाध्यायाथेसुतत्यागो बान्धवत्याग एव च। इन्धनार्थं दुमच्छेद्‌ः सखीहि सी पधिजीवनम्‌ हिंस्यन् कविधानं व्यसनान्यात्मविक्रयः। शद्रभरप्यं हीनसख्यं हीनयोनिनिपेवणम्‌ तथेवानाश्रमे वासः परान्नपरिपुष्टता असच्छास्राभिगमनमाकरेप्वधिकारिता भार्याया विक्रयश्चैपामेकेकमपपातकम्‌

गोवधो गोपिण्डभ्यापाद्नम्‌ काठेऽनुपनीतत्वं व्रात्यता बाह्यण- सुवर्णं तत्समाद्वाक्पिरस्वहारणं स्तेयम्‌ गृहीतस्य सुवर्णाद्रप्रदानम णानपाकरणं देवि पितणामणानपाकरणं सत्यप्यधिकारेऽनाहिता- यत्वम्‌ अपण्यस्य टलबवणादावक्रयः सोदर ज्यष्ठ भ्रातार स्थते काने- छस्य दाराथेहाच्रय्रहण परिवेदनम्‌ पणपर्वाध्ययनं भृताध्ययनम्‌ गुरुतल्पव्यातारक्ततत्समस्रीगमनं पारडायम्‌ कनिष्ठस्य विवाहे ज्येष्ठ- स्य॒विवाहराहेत्य पारिविच्यम्‌ निपिद्धवद्धग्ुपजीवित्वं बाघुष्यम्‌ लवणस्योत्पादन लवणक्रिया अनाचेय्या अगार्भिण्या अपि सरिया वधः शुद्वधः अदाक्षितक्षधियवधो वेश्यवधश्च अराजस्थापितार्थापजी- वनम्‌ परलोकाभाववुद्धिनास्तिक्यम्‌ बह्मचारिणः खीसंयोगो वत लापे देवताराधनाथं गृहीतवतलोपश्च अपत्यानां विक्रयो दासीभां वार्थं तडागारामोपवनाद्श्च विक्रया द्रव्ययरहणेन बीद्यादिद्रव्याणामाह रण स्तयमसारत्रपुसांसादि्कुप्यस्य च्‌ गवादः पशोश्च जातिदु्टनृदढा-

ख. ग. "व परिविन्दस्याजनम्‌ कन्याप्रदानं तस्यैव कौः।२ ख. ग. न्त्पतत्समग्यति- 0 [प रिक्तप ।३ क. घ. आच्रेय्या। गख, ग, "मावाथमात्मनोभायांयाश्च त।

स्मृत्यथंसारः १०३

(6

दीनां याजनं कर्मदुष्टवास्यादीनां याजनम्‌ भोजनं चोभयत्र अपः तितपितमातुसुतानां गृहनिगमस्त्यागः अङ्कुल्यादिनिा योनिविदारणं कन्यादूषणम्‌ परिवेद्‌कयाजनं तस्मै कन्याप्रदानं अगुरी कोरि. ल्यम्‌ आलसार्थं पाकादिक्रियारम्भौो मयपायाः कियाश्रोपभोगः कुट॒म्बरक्षणाथमसच्छाखरायिगमार्थं चाघीतस्वाध्यायत्यागः भोतस्माः ताय्रीनां सस्काराद्ययकरणेन सुतस्य शक्ता बान्धवानां त्यागः! पाकादिहष्टका्याथंमादरदरुमाणां च्छेद्‌ः भार्या पण्यभावेन प्रयोज्य तहव्धोपजीवनं ख्ीजीवनं खी धनोपजीवनं वा प्राणिवधेन जीवनम्‌ वर्यादर्थोपधिजीवनम्‌ तिटेक्ष्वादि पिण्डार्थं हिञ्चवन््प्रवर्तनं महायन््- प्रवर्तनं वा व्यसनानि मृगयादीन्यष्टादृक्न आत्मविक्य आव्मनो भार्यायाश्च विक्रयः शद्धपेध्यं चद्रसेवा हीनेषु में हीनससख्यम्‌ अक्रतक्षवणविवाहश्च दीनवणंविवाहो हीनयोनिनिपवणं साधारणस्री- संभागश्च अगृहीताश्चमित्वमनाश्रमित्वम्‌ परपाकरतितवं परान्नपुष्टता चार्वाकादििन्थाभ्यासोऽसच्छास्रापिगमः सुषणांद्यत्पत्तिस्थानेषु राजाज्ञयाऽधिकारिवमाकरेप्वधिकरारितमभिचारश्च लश्चुनादेमत्या भक्षणमिव्यादीन्युपपातकानि

अथ नातिश्रंरकरसन्नकानि---

ब्राह्यणस्य रुजः क्रव्यं घ्ातिरघेयमययाः। जेद्म्यं पुंसि मेथुन्यं जातिभ्रंशकरं हि तत्‌ अय संकरौकरणानि--खरोषमृगहस्त्यजाविमीनाहिमहिपाणामन्पेषां

ग्राम्यारण्यानां पड्यूनां वधः

अथापात्रीकरणानि--निन्ितिभ्यो धनादानं बाणिज्यं शूद्रसेवनम्‌ कुसीद्जीवनमसत्यभाषणं

अथ महिनीकरणानि-बहुकरूमिकीरजलस्थजलजवयोहव्या मयानुग- तमोजनम्‌ बहुफलेन्धनपुष्पस्तेयमधेयं अतोऽन्यानि पापानि प्रकीणसंज्ञानि।

अथ महापातकप्रायध्ित्तम्‌--अज्ञानाद्राह्यणं हेत्वा वाठवल्कलचीरादि. वासा जटी बापितो वा स्वेन हतबाह्यमणस्य शिरःकपालं चिह्वार्थं तद्‌- भावेऽन्यस्यं वा तदन्यदेव शिरःकपालं ध्वजदण्डौ धारयन्वन्येरन्नाय- रेकवारं पाचमाच्रादिषु मिताली संयतात्मा बिकालल्लायी संध्या

--------- -- ---- ~~~

१ख.ग, ङ, हस्य टीस. ग, घ, न्यस्यानाथघ्राद्यणस्य वा ०२९।

१०४ भ्रीधराचा्यकृतः-

मुपासनं विधिवन्मन्त्रपूर्वं कुवन्नध्ययनाध्यापनव्याख्याप्रवच- नयाजनद्‌ानप्रतिय्रहादि वर्जयन्रह्यचारी सखरीमधुमांसगन्धमाल्यादि- दिवानिद्ाखनाभ्यञ्नोपानच्छ्कामक्रोधलो ममोहहपषशोक षिपाद्‌ादि नत्यगीतपारिवादादि वजयन्सवेभूतहित आर्यभुवं यथोपक्रमस्थाना- सनाभ्यां विहरंस्तीथान्यनवसन्वने वा पुण्याश्रमे वा कूटी कृता निवसन्यामान्ते गोवजेवा वृक्षमूले वा द्रादश्ञाब्दमेवं वतं चरित्वा शद्धः यदि बन्येनं जीवति तदा भिक्षार्थं यामे प्रविशेत्‌ तच लोहि तकेन मृन्मयखण्डन हरावेण वा गृहद्रारि स्थित्वा बह्महाऽस्मीति स्वापं प्रख्याप्य सत्तागाराणि सृष्टामृष्टाविवेकेन चातुर्वण्यं वा भक्षय याचयित्वेककालमेव मिताशी द्वादक्ञाब्दं बतं चरित्वा शुद्धः यद्रा द्रादश्ञाब्दं नियतः प्राजापत्यं कृच्छं निरन्तरमावत्य पष्यधिक विशत चरित्वा शुध्यति द्वितीये बह्यवपे द्विगुणम्‌ तृतीये गुणम्‌ चतुथं निष्कतिः यद्रा चतुथादिपु प्रतिपपेषु गासहस्रम्‌ निध- नोऽयं प्रविशेत्‌ यद्रा पवोक्तं भिक्षाचयांकरच्छराचरणादि बरतें याव न्मरणं कुयात्तेन शयध्यति ( # तत बुद्धिपूर्वं साक्षाद्कर्तुब द्धिपूर्वकम- नु्ाहकप्रयोजकानुमन्तरनिमित्तकतप्रोत्साहकादीनां बह्यहत्यासमानम- धमं तस्याप्यधमित्यायूद्यम्‌ यद्रा बुद्धिप्वमबुद्धिपर्ववा साक्षा ककतुरनुग्राहकः पादोनं चरित्वा ध्यति प्रयोजकस्य तदधंमनु- मन्ता सार्धं पादं चरत्‌ निमित्तकतंः पादम्‌ परोत्साहकादीनां तार- तम्यविभागाकस्प्यम्‌ यदि निनिमित्तं मस्संको गुणवान्भस्त्यां निगुंणो म़तस्तदा व्वेका्द्‌ं वतं चरेत्‌ तदाऽपि मुख्यकतणां ये तवनुय्राहकाद्‌- यस्तेषां तारतम्याकल्प्यम्‌ तथा दण्डोऽपि प्रात्साहकाभ्रयदानुमोदका- दीनां यथायोगं कल्प्यः ऊनपोडशाब्दबालानामङ्ीव्यधिकवृद्धानां स्रीणां रोगिणां सव॑प्रायश्ित्तम्‌ यद्रा द्रादक्ाब्दाद्बांगशीते- र्ध्वं तु पादमेव उनेकाद्शाब्दान्तानां पुंसामर्धम्‌ स्रीणां पाद्मा- मेव अनुपनीतानां बालानां तु पादमेव प्रायध्ित्त पिता भ्राता तत्समोऽन्यो वा सुहत्सर्वं कल्पोक्तप्रायधित्त चरेत्‌ ततः परमापो- उशाब्ददृन्ये वा चरेयुः ) ततः परमशीतिवषान्तं स्वयमेवाऽऽचरेयुः गुरुप्रायधित्ते प्रायशध्ित्तान्तराभावे प्रसद्ादनुष्टानसिद्धिः सोमयाग- स्थवाह्मणवधे द्वगुणं वतम्‌ तदशक्तो गवां सहघ्रद्रयं विधिवत्पा-

# धनध्िहान्त्म॑तम्रन्थः क, पुस्तक वतते

स्मुत्यथसारः। १०५

वेभ्यो दद्यात्‌ आचायवये द्रादक्षाब्दं वतं गासहघ्ं वा उपाध्या- येऽद्गवक्तारे चानूचानक्रविग्वपे द्रदृक्ञाब्दुवताद्ूर्ष्वं गोसहस्रं पादा- नसयपाद्‌ चरेदित्याद्यूद्यं तारतम्पकल्पनया तथा कविग्गुरुवध याव. ज्जीवे वरतं चर्त द्विगुणं चिगुणं चतुर्गुणं वा तदुश्क्ता वतं द्वद दाब्दं करत्वा गोसहस्रं कयात अथ यदि द्रादृशान्दं चरन्यध्य चोरव्याधर्टन्यमानमकं व्राह्मणं गाद्रादशशकं बवाऽऽ्मानमन्तरा च्रूखा रक्षत असावसंप्रणद्रदृज्ञाच्दाऽपि तदव शुध्यति यदि त्न प्रव॒त्तस्त- द्क्रत्वव प्रिवत नथाभ्पि तदव च्ुध्यत। तथा पराश्वमधादिमहावन्ञा- वभृथे यजमानसंनिधीं वा स्वपापम्रिजां प्रख्याप्य तरनुज्ञातः शास्वा तदव साध्यति यद्रा वतमध्ये कष्ठादिदुीधंतीत्रव्यायियस्तं व्राह्मणं मां चोपधः संरक्ष्य तदव शुध्येत यद्रा व्रतमध्ये विप्रस्य भूघन्वाद् स्वस्व चरतं सर्वं दुर्या छध्यत तत प्रवत्तस्तर्हतो बहृक्षता स॒तक्षत्पा जीवन्याऽपि तद॑व शुध्यत्‌ ज्ञत्वा ब्राह्मणवधे चतुणा भृगुपतनम- िपतन वा शयुः तत्र ये व्रंवणिका इष्टप्रथमयन्ञास्तेऽधिपतनं स्वनितं गांखवमाभिनिद्रश्वाजता चिवुदथिष्टतं वा क्रमेणाल्पदुक्षण कुयुः क्षियः मार्वमामश्चदृर्वमधं कुयात्र यद्यज्ञानाच्चर्वाणकराः साका महापापं ज्रुयुस्ताहि तत्पुचाद्यो ह्यादापक्षयात्तदशीश्रक्षययुः ज्ञानाचहुद्या्यीन्वतानिक्रानप्यु प्रक्षिपत्तताऽथिपतनादि प्रायाश्चत्त कुवतां मरण चवं सपरिच्छदानाम विद्रांश्वन्निधना गुणी हन्ता हतो निगणोऽरण्य ननेयततच्िवारं वदं जपत शक्तश्चद्ररद जप- नधाजनक्षतं वजेत अविद्रान्निघना गुणी प्रक्षप्रस्रवणाद्‌। पश्चि मोदे; प्रतिध्ातःसरस्वता हविषप्यभितश्ची गच्छेत निगुणा धरनी हन्ता चत्पा् गदेमूस्याप्‌ जीवनसमयथ दद्यात गृहं वा सापस्करं जीवनसमश्मनपत्यश्चत्सदस्वम पएत्वेऽन्यतम गहौन्वाप्यहिता्ि्व- सवानरेएिमनाहिताद्चिवस्वानरम्धाटीपाक्रं कयात हन्ता मूख। निधनो (ववरमाचववन्वःशप्रा चपवणा स्वक्रम्‌ वङ्यन्मक्षट महनद्स गमा द्पुण्याश्रममःःछपर्वतप्रवणतपोवनावहारा स्थान वौरासनी वत्सरं करत्स्नं चरित्वा रलनहमगोधान्यातिलदायेसपापि विप्रभ्या दयात्‌ मनसा वचह्मवध्यत्यवसायं क्रुल्रा स्वयमव।परता द्रदुह्लाहं जला द्रादशाहमुपवसदित्याद्‌ अन्यच समपु विक्रल्पा [विषमपु व्यवस्था कत्प्या उक्तानि द्रदक्ाञ्डादीनि बह्यणस्यव द्विगुणं क्षभियस्य #॥ 81

१०६ भी धराचायंकृतः-

विगुणं वेश्यस्य द्युद्रादेश्चतुगुणम्‌ तत्रापि हन्त॒हन्यमानगुण विशे पेण प्रायधित्तविशेषो ज्ञेयः एवं क्षचियवेरशयादावपि हीनोच्छरष्टवधे प्रायश्चित्ततारतम्यं दृण्डगारवाक्रल्प्यम्‌ अनुल(मप्रतिटोमजानां तु द्ण्डवत्पायश्ित्तम्‌ गृहस्थादहुगुणं बह्मचारिणों वानप्रस्थस्य चिगणं धतेश्वतुगगंणम्‌ बह्यचारिणो द्ेगुण्यं -पोडशाब्दादूरध्वमेव सवच प्रक्रान्तप्रायश्चित्तस्य मध्ये मरणे तदव शुद्धिः

अथ निदशः--सोमयागस्थक्षत्रवैडयवथे बह्यहत्यावतं द्रादक्ञाञ्दं चरेत्‌ ज्ञाना गुण्यमेव प्राणान्तिकम्‌ ! तच जातिकशक्तिगुणायपेक्षया व्यव- स्था सर्वत्र खीनपंसकत्वेना विस्ञातगमस्य वधे, कतुमत्याचेय्याधिगोचा चाऽऽ्रेयी तस्याश्च वधे पुरुपहव्यावद्यवहारे साक्षात्सत्योक्तौ वर्णानां घधप्राप्त साक्षि गुरा क्रोधावेश्ी बाह्यणनिक्षेषं हव्वाऽऽहिताथि- व्राह्यणभाया सगुणां सोमयागस्य विघातकं बह्महव्याव्रतं चरेत्‌ आतिद्‌शिक्रेषु पादानं प्रायश्चित्तम्‌ प्रायश्चित्तस्यातिदेशा पातित्यस्य बाह्यणाददिवधाथं हाखप्रहारे केनवचियतिबन्पेनासंं मतस्तथा<पि बरह्महसव्यादिवितं पादोनं चरेदागमनेऽ्धम्‌ प्रयत्ने पादुः 1 ब्ह्महव्यास- मानार्थं प्रायश्चित्तं सर्वत्र साक्षा्कर्तुरनुयाहकस्य पादोनं प्रयोजकः स्याधंमनुमन्तुः सार्धं पादं निमित्तकतुंः पादं प्रोत्स्ाहकादौनां तार- तम्यं विद्यात सवत्र बालवृद्धख्िया रोगिणश्च साक्षाक्कतृवेऽपि प्राय शित्ता्धमहन्ति अशीतिवपषदृध्वं वद्धः षाडशाब्दात्राग्बाटः। अनु- पनीतानां बालानां कन्यानां पादं प्रायश्चित्तम्‌ तच पिता भ्रातान्न्यो घा खुहचरेत्‌ ततो द्रादक्ाब्दान्त एवं चारयेयुः ऊर्ध्वं स्वयमेव चरेुः। सर्वत्र जातिकशक्तेगुणाद्यपक्षया व्यवस्था

इति स्प॒त्यथसारे बह्यहव्याप्रायश्वित्तम्‌

अथ सुरापानप्रायश्चित्तम्‌--तच्र मुख्यसुरा पष्ठी गौडी माध्वी तन्मध्ये सुरां बरैव्णिकस्तथा शयुदरासख्री चातुवण्यविवाह उत्पत्थादिन पिवेत्‌ यंदि सुरां ज्ञानात्सक्रप्यिवेस्घुराम्बुगोमूवक्षीरघुतानामन्यतमम- थेसंनिभं क्रत्वाऽग्द्रुवासा लोहेन पात्रेणाऽऽयसेन ताग्रेण वा पीत्वा मरणाच्छुध्यत्‌ अन्ञानाजलब्बुदध्या सुरापाने तालुमाघ्सयोगे जरी षाठ चीराद्वासा ब्रह्महसव्यावतं तचिह्ववर्जं द्वादशाब्दं संपूर्ण कूर्यान्न

स्मृव्य्थसारः १०७

पादोनम्‌ सर्वत्र सखरीबालवृद्धानामर्ध पडब्दुम्‌ अटुपनीतानां कन्यानां पादं उयब्दमेव कुयात्‌ ज्ञानाचचेहू गणम्‌ यदि पीत्वा छदद्रा उयब्दुं रात्रो सकरुखिण्याकमेदायान्नाश्नीयात्‌ छरापाने तावन्मा- त्रसंयागे वषं वा बाठलवास्रा जटी घ्वजी तथा क्यात्‌ सुरंकापधरो- गाथ पाने वज्ञाने करृच्छ्राच्दपादुं चान्द्रायणं वा करत्वा पुनरुपनयनं कार्यम्‌ बाल्ये तु तच्च माताभ्राता पिता वा करर्यात्‌ ज्ञाने तु तस करच्छं पराकं चान्द्रायणं क्रमाक्कयात्‌ सरसंस्प्ष्टलयुष्करसान्नस्य मूत्रविद्रेतःकावादृनां वा ज्ञानाद्धक्षणे कायं पुनरुपनयनम्‌ शयुष्कस- राभाण्डाद्क्रपान छद्‌ नमुपवासो पतप्रा्गानं तटं पर्युपितं पीत्वा द्पुष्पौ विपक्रक्षीरं उयहं पिवत्‌ अज्ञानाभ्यासरे पञश्चलचं पिवेत्‌ ज्ञानात्तजलपाने सपतराचं पिवेत ज्ञानाभ्यास तु द्रःदशराचं क्षीरेण व्राह्यीसुवचलां पिचत्त सुरापस्य मुखगन्घस्यामत्य। घ्राणे सोमपश्चेदप्सु त्रीन््राणायामान्क्रत्वा घृतं प्राश्नीयात्‌ मत्या चेहिगणं सवत्र असोमपश्चेद्नप्सु प्राणायामान्क्रव्वोक्तं प्राक्नीयत्छुश्ञोदृक चाऽभ्टुः साक्षात्मुरागन्धघ्राती तु जातिभ्रशकरेपूक्तं सांतपनम्‌ म्या चेक्कार्य ज्ञेय मित्यादि इति स्म्रत्यथसारे सुरापानप्रायश्चेत्तम्‌

भथ मद्यपानप्रायध्ित्तम्‌- तच्च गोड माध्वं सुरा मदम्‌} तालं पानसं व्राक्षं माधूकं खाजूरं सेरमारिष्टं मरेथ नाटिकरजमतान्येकादृक मानि विद्यात्‌ एतानि मद्यान्युत्पत््यादि ब्राह्मणानां तत्छ्लीणां चानु- पनीतानां कन्यायाश्चापेयानि क्षचवेश्ययोन दुष्यति मदम्‌ अज्ञानाज- टादिवुद्ध्या तालादिमद्यपने तत्तक्रच्छं पुनरुपनयनं मूत्रविडितः- स्रावादिभक्ष्ये द्विजानां चैवम्‌ अन्ञानाद्रडीमाष्ठयोनज्ञानात्ताठादिमय- पाने करच्छरातिक्रच्छरचान्द्रायणानि क्रुत्वा पुनरुपनयनं घतप्राशनं च। गोडीमाध्व्योज्ञांनात्पाने तु पिण्याकेन कणवां वाधिकम्‌ अभ्यासे पडब्दम्‌ अत्यन्ताभ्यासे निरन्तराभ्यासं द्रदशाब्दम्‌ बहुकाला. भ्यासे चावर्णं मद्यं पीत्वा प्रतः शुध्येत्‌ तालादिषु तद््धं कल्प्यम्‌ सर्वत्र खीवालवृद्धादीनामधंम्‌ अनुपनीतस्य कन्यायाश्च पादं माता

१ग. त्‌ कणान्वा तयवाद्रात्‌ \ सुध र्ख.ग. अज्ञाते। ख.ग रपां सद्रभक्षप चाव सुराभाप्डादुकादिपानं सरापान्रनु ! सुरासष्ृधयान्" 1 क. "तः प्रवा०।

१०८ भरी धराचायक्रतः-

पिता भ्राता वा कुर्यात तालादिमद्यापक्षया लेद्यामक्ष्यमूतरविदतः- स्रावादीनां मुखमाचप्रवेशे क्षीरोदु्वरपिल्वपाटपाष्ुजोद्कं पङ्कार पिव गीडीमाध्न्योस्तु द्विगुणम अज्ञानाद्राडीमाध्वरीमद्यवासितञ्यु- प्क्रभाण्डाम्बपान कृङमलविपक्र क्षीरं यहं पिते त्ानतोभ्भ्यासे ध्ारादुम्बरचिल्वपालारोखूयहम अज्ञानाभ्यान शद्धुपप्पीघुतं क्षीरं पञ्चरात्र पिबत ज्ञानताऽभ्यासर गामूतच्रयावकर सप्तरात्रं पत्रत अस्यन्ताभ्यासत्‌ बाद्यीं वुवचटां पयसा द्ादक्रात्रभ ! तालादिमिद्य- भाण्डादकपाने त्वर्धं कल्प्यम्‌ सवच खीवालादीनां योरयं कल्प्यम्‌ दति स्मर्यथसारे मदययपानप्रारशचिनमर

सथ मुवणम्तयप्रा्यव्वित्तमच्यन- स्तयश्ब्डेन समश्च परोद वा बलाच्ौ- धरण वा क्रयादिस्वत्वहेतुत्वं विना यहणमुच्यते ¦ तद्धाय्द्‌/ युवणप्रमाण निरूप्यत गवाक्षगतस्‌यररिममध्य दष्यमानं चसरेणाप्रमणां रजं इत्या- चक्षते वसरण्वषटके तु लिक्षा ¦! लिश्चाच्रयं राजसर्षपः गन- सपपच्रयं गारसर्पपः गौरसर्पपपटकं यवः यवच्च4 क्रुष्णटः क्रप्णलपञ्चक्रं मापः। पोडकश्मापकरं सुवणम्‌ मत्या व्राह्मणस्य सुवणं हत्वा द्वदक्ष वपाणि वह्महत्यावतं शवशिराध्वजतत्कपालधारणरदहितं चरत यम्य कस्यापि हिरण्यं यः कश्िद्धूरति तस्यक्ादृक्ञगणं दत्वा प्रायश्वत्तं समाचरत गृखूणां यज्नकततणां वा भ्रापत्रियाणां वा धामि कवाह्मणानां वा सुवणं हत्वाऽऽत्मना मण्डनं क्रत्वाऽ०्तङ्रीरं घनना यज्य करीपाच्छादिता दुग्धः शुध्येत निगणपिप्रसृवर्णहरण नवा- म्दुमहशमेव चरतं क्षामवदटकरम्बरश्चषणाथ हरणे प्रच्छ पडव्डं विश्व- जद्ादि्किं क्रतुंवा करयति मत्या यः क्राश्चद्भाह्लणयृवर्णंहायक्रसृवण- मारभ्य स्वपाप मूपाय निवेद्याप्प्यसं दण्डं खादिरं वा प्रदाय मुक्त. केशो भृशं राज्ञा दण्डेन ताडितो मृतौ वा जीवन्वा युध्यत स्बश- क्त्याऽताउनं राज्ञस्तु दपः स्यात सुवर्णस्तयी वाह्यणो वतमेव चरेन्न दण्डनाऽऽसमानं घातयेत विधं राजा हन्यात हनने बरह्महत्या मवव्येव अ्चिहोची धार्मिकश्च विद्वान्‌ क्षदिया बाह्यणमृवर्णहार्य- व्वमेधन शुध्यति गोसवं यज्ञ वा करत्वा ध्य्‌ आत्मसंमित हेम वा दुर्वा शयुध्यत तवद्धनाभावे तपस्यकक्ता विप्रस्य सकृटम्बस्य

-~------- - -- ~

4 तः शवाः २घ्र. ९त्‌। स्वक ; ख. ग. अमत्य

स्मरत्य्थसारः। १०९

रक्षणपय। प्तं धनं दुय्ात अव्रह्यणश्चद्राह्यणसृवर्णस्तेयी रण्डताड- ननाऽऽममरणमनिच्छन्युगापानव्रतं क्रत्वा शुध्येत यदा तपहारानन्तरं जतानुतापः प्रत्यपयति त्यजति वा तत्राऽप्पस्तम्)क्तं चतु्थक्रालमिता- शान उयन्द्म्‌ मनसा सुवणस्तेये प्रवृत्तः स्वयमेवोपरतश्चद्ुादृशाहं वायु- भक्षः शुध्यत्‌ खव्णस्तयसनप्वरवरत्नमतुप्यखरी भूषेनुहरणाद्पु सुव- णस्तयप्रायश्चत्तार्घं क्रायम्‌ तसरणप्रमाणस्तेय एकप्राणायामः विक्षाप्रमाणहेमस्तेये त्रयः राजसपपप्रमाणहूमस्तये चत्वारः पड्वा प्राणायामा; गारसर्पपप्रमाणस्तेयष्छसहस्रगायन्नीजपः यवप्रमाण- हमस्तेये प्रातरारभ्य सायकालान्तं गायन्रीजपः कृप्णलप्रमाणहमस्तय सांतपनम्‌ मापध्रमाणहमम्तय गोमृुतरपक्वयवमुडःमासचयण शुध्यतं। सुवणप्रमाणाक्चिर्युनहमस्तेय गामूत्रपक्रयवभृगन्देन शुध्येत संप्‌- णप्रमाणव्राह्यणटेमरस्तय द्रादृश्नाच्छवताद्किं कायामित्यृक्तम्‌ सुव णप्रमाणन्यूनरजतस्तय सांतपनम्‌ निप्कचतुप्कप्रमाणादृष्वं दश- निष्कान्तरजतम्तेय चान्द्रायणं क्रा्यमर द्निष्कप्रमाणादृध्वं शतनि- प्कान्तरजतस्तेये चान्द्द्रयम शातनिष्कप्रमाणादरध्वं सह्निप्कान्तर- जतस्तयं चान्द्रचयमप सहद्निषप्कप्रमाणादाधक्ररजतस्त पादानं व्ह्महत्यएवतं चरेत नागरद्गायसताम्रपित्तलक्रांस्यानां सहस्रनिष्कप्र- माणस्तय पराकम एषां निप्क्रसहस्।द्मृल्यानां स्तय वह्यहत्याप्राय- श्चित्तं द्रादशाव्द्वताद्किम्‌ चतु{निष्कम्रल्यरलम्त५ सांतपनम्‌ चतु- निप्करमूल्यादरूध्यं दुङानिप्कमल्यरन्तरत्नम्तेयं चन्द्रम दुशनानिप्कादुध्व शातनिष्कमूल्यान्तरत्नस्तय चान्दरदरूयम दातनिप्कमृस्धाद्रध्वं महस निप्कमृल्यान्तर्नस्तय चन्द्रुययमर रल्नसखहस(नप्कमृल्याद्धिकरलन- स्तये वह्महव्याप्रााश्चत्त पादानं नवान्डादिकम अवाह्यमस्य निक्षेपं सुवण हूत्वा षडब्दं वतं चरेत नरभूमितुशङ्गहगणें प्रडन्दकम। इति स्पृत्वश्चसार सुवणस्नयप्रायश्ित्तम

भथ गुरुतल्पगप्रायश्ित्तम जनक्रा गुसस्तत्तत्पस्तस्य भाराच्यते अज्ञानेन मातरं गत्वा मात॒सपर्त्ला सवणामूत्तमवण। वा तया प्रोत्साहिता ज्ञानाद्रवा लोहखियं सतप्तामाटिङुग्य ग्रतः शुद्धः तप्तऽ्यःरायने सुप्त्वा वा मृतः शद्धः उभयोः प्रोत््ाहनान्ञ

9 ग, (शास्वा परादोनघृतगोपूत्रयावकाहारः ग, 0क्गजतप्रतयर्‌०।

१.९ भी धराचार्यकरूतः-

तप्तायःकायने स॒प्तस्याऽऽटिङ्गने शुद्धिः स्वयं परोत्साहितश्चेस्स्वस्य गृह्यनिकं स्वहस्तच्छिन्नं स्वाश्नलिना धृत्वा नेकतीं दिशं गच्छ- न्नग्रतः स्थितमविचारयन्पृष्ठताऽ्परयन्प्राणान्तं शुध्येत्‌ अमत्या सव- णात्तमस्रीगमन द्रादृश्ञान्दुं बह्यहत्याव्रतम्‌ अमत्याऽभ्यासे घृताक्तो मुण्डितः करीपराकशिमध्यस्थः पाद्ादिसर्बाङ्खदाहान्मृतः युध्येत जनन्यां मस्या चवम्‌ जनन्यां मत्या प्रवृत्ती रेतःसेकास्माङ्नि- वृत्तस्य द्रादृशाब्दम अमत्या षडब्दम्‌ मत्या मातुः सपल्नीं सवर्णां व्यभिचारण। गत्वा वेदृजपसहितं चान्द्रचयं कुयात्‌ अमत्या०्न्दं कच्छपम्‌ क्षात्रयामपि पित्तमायां मत्या विप्रः सक्रृद्रतवां तरैवार्पिक्रमष्ट- कालाङ्नम मव्याम्भ्यासे एटङ्घं विना वृपणच्छदाच्च्छाद्धः क्षचि- यायां मत्या प्रचरत्तस्य रतःसेकाल्ाङ्निव्त्तां तया प्रोत्साहितस्य चेमा- सिक कार्यम उभयप्रोत्ांहतस्यातिक्रच्छरं चेमासिकम्‌ स्वेन प्रात्सा- हिताधां क्रच्छ्रातिक्रच्छरं मासिकम्‌ तन्रैवामत्या प्रवृत्तस्य रेतःसेका- स्माक्प्रवुत्तस्य योपिदुभयात्मव्ात्बाहे तु क्रमाक्रृच्छरातिकरृच्छरचान्द्राय- णानि व॑श्यायां तु गुरुपल्न्यां मत्या सक्रद्रमन पडब्दं चरत्‌ मत्याऽ. भ्यास लिङ्कार्धच्छदन णुद्धिः अमत्या सक्रद्रमने उयब्दुम अस्यन्ता- भ्यास यावर्जावं वर्ती व॑डयायां मत्या प्रवृत्तस्य रेतःसक्रात्पवं निवत्त स्याभयात्सयापित्परान्साहप क्रमात्तपतक्रच्छरपराकसांतपनानि अमत्या प्रवृत्तस्य यांपिदुभयास्मप्रीस्स्राहपु क्रमाव्पश्चरावसप्तराचाष्टरात्राणि शूद्रां गुरुभार्यां मत्या विप्रः सक्रद्धत्वा उपब्दं चरेत्‌ मत्याऽभ्यासे द्रादशाब्दं कार्यम अमस्याऽभ्यास निरन्तरं चान्द्रायणम्‌ शुद्रायां मत्या परवुत्तस्य रतःसकातराङ्निवृत्तस्य यापिदुभयालप्रोत्साहेपु क्रमाद्‌ तिक्र- छपराकः तव्रवाऽमत्या प्रवृत्तस्य कायसांतपनसप्तराच्ोपवासाः एवं क्षत्रियापुच्रस्य वश्यायां मातारे मत्या सक्रद्रमनादिषु नवाब्दादीनि योज्यानि। शद्रायां नवाब्दादीीनि योज्यानि वंहयापचस्य शूद्रायां नवाब्दादीनि योज्यानि सर्वत्र गमनं चरमधातुविसरगान्तमुच्यते स्व रेतःसेकान्पराङ्निवृत्ता मरणान्देषु द्रादज्ञाब्दम्‌ अन्यत्रोक्तार्धं कायम्‌ पुरुपवत्छ्रीणां महापातकानि सन्त्येव अतस्तासां मत्या

१ख.ग. ध्पादाखिम'। २ख.ग.घ. श्वा नवाब्दं चरेत्‌ मलयाञ्भ्यसित्‌ वृषणो विना लदच्छदाच्टष्' ! अभ्या सकरदगमने त्रः

स्भ्॒त्यथसारः १११

प्रवरत्ता मरणान्तक प्रायश्चित्तम्‌ अमत्या प्रवरत्त। द्रदुश्ान्दादिष्वेव सवचाधक्लप्त्या योग्यं पुरुषो क्तवत्कायम्‌

जात्युक्त पारदृय कन्याद्रपणमव साधारण स्रया नास्त गुरुत्ल्पत्वमव

अथातिपातकार्पपातकेषूच्यन्ते-- मत्या सरमानगोतां समानप्रवरामृटां गला गुरुतत्पवताच्छुध्येत्‌ तजो गभंश्चाण्डालः स्यात्‌ सा पत्नी संभागे त्याज्या रक्ष्यव अमत्याढां गत्वा चिभिश्वान्द्रः शुध्यत गभः कञ्यपः स्यात्‌ सवणकन्यां मिचरलखियं भगिनीं सरगोचां चाण्डा मातङ्गीं वाऽप््मजस्ियं सक्रदज्ञानाद्रवा चान्द्रद्रयाच्छष्यत ज्ञानत्सक्रद्रमने क्र च्छाब्दाच्छुद्धिः। असामन्पयतमामेकफस्यां राच बहवारं गत्वा द्य हत्यात्रतं चवापिकं चरेत आस्ामन्यतमामनकरदिनिपु गन्वा बह्महत्या- रतं चरेत्‌ आसामेकां वुद्धिप्रवं वदहुदिनेपु गत्वाऽयि प्रविश्य मतः शुभ्यत्‌ मातुष्वसारं पित्रप्वसारमाचायपुचीमाचायभार्यामनुजपत्न। चाऽऽ्स्मसुतां मातुलानीमन्ञानात्सक्रद्रव्वाऽच्दक्रच्छण छोध्यत्‌ आसाम कामेकस्मिन्दिनि बहुवारं गत्वा चेवापिक ब्ह्महत्यावते चरेत आसा- मकां बहु दिनेष्वनुन्धेन गत्वा वह्यहत्याप्रा्याश्वत्तं कुय।त। आस्रामे- कामेकास्मन्दिनेऽसक्रजज्ञानाद्व्वा पडनब्दं बह्यहतव्यावतं चरेत असा- मक्रां बहुद्नपु बुद्धिपूवं गत्वाऽथ प्रविश्य म्तः शुध्थेत चाण्डाला पुल्कसां व्याघसियं भगिना स्नुषां मातुःस्वसारं सखा विभ्वस्तां प्रव्राजितां मातुलानां शरणागतामन्नःपरस्तरियं गत्वा शिप्यपरत्न पतितां सगोत्रां गत्वा रेतानिःसरणात्पूवं निवृत्त्य मास्रापवासेन दद्धिश्चन्द्ेण वा एतास व्यामिचारिणा यदि मक्रृट्रच्छचान्द्रेण दाध्येत्‌ अज्ञातां सिय सक्रद्रत्वा तप्तकृच्छ्रेण शुध्येत

इषि स्प्रत्यथंसारे गुरुतल्पगप्रायाश्चत्तम

अथ महापातक्रिपसर्गिप्रायन्ित्तम्‌---एतश्चतुभिभहापातकिभिरध्ययनाध्या- पन विवाहयज्ञयाजनसहवाससह भोजनानि क्रुत्वा सयः पानित्यमाप्राति। एतेरकासनस्थितिमेकपङ्किमोजनमेकशयन स्वापमक्रवाहनगतिं चक्र. वत्सरं क्रत्वा पातिच्यमाप्रोति येन महापाततकिना यः संसर्मीं पतितः तस्योक्तवताच्छुध्येत्‌ अस्य मरणापादकप्रायश्चित्तस्थाने वह्यहव्या- चरतं द्ादक्षाब्दकं स्यात्‌ अज्ञानादययस्य येन संस्तगा जातस्तस्य तदुक्त- त्रताधाच्छुद्धः अन्ञानाच्चतुभिमहापातकिभिः पश्चराचं संसग चिरा

११२ ध्री धराचार्यक्रतः-

ञं दुशराव्रसंसरगे कायकृच्छरादि द्रदृक्शरात्रं संसग सांतपनम्‌ पक्ष संसग दृश्ोपवासाः। मासससगं पराकाच्छुद्धिः। चिमाससंस्गे चन्द्रम्‌। पण्मसससग चान्द्द्रयम्‌ क्रिचिष्नय॒नाब्दुं नरन्तयसंसर्गे पण्मासं करच्छाद्रा क्रिचिन्य॒नं संवत्सरं संसग चाद्रायणाब्दम्‌ एतश्चतुभिः संसर्गे सीप्रालवद्धातुरास्तत्तदुक्तवतार्धं कुर्युः महापानकिससगिसं- स्गंतु तत्ससर्गिवतस्याधं कुयात्‌

इति स्मृत्पयथसार महापातकरिस्सर्मिप्रायशित्तं समाप्तम्‌

अयोवपातक्ा्याश्चत्तान्युच्यन्त अन्ञानाद्राह्मणमाचस्य गोमात्रं ब्राह्यणो सवा चिरात्रमुपाप्य वुपभक्रादक्षगा दा बुध्यति द्रदङ्ञप्रजाप- त्यवा प्रत्यास्नायद्रादृश्चघनूवा द्वा शयुध्वति ज्ञानाचेद्रोषहिताो गो्म- मनस्थानासनश्ञयनपु स्वयं तथा कुर्यात भयव्याधिश्ुष्पिपासा- शीतातपादिभ्या गक्चन्नात्मीयपरकीयमक््यपानप्ववारयन्नयेदयत्रता गां नत्वा वीरासना चनक्ाकद्याहागो मासन्नयान्त वरृपभकादश्ञ गा दद्यात अश्ञक्तः सवस्वं दत्वा द्युध्याति प्राजापल्यप्रव्याञ्नायपक्ष त्वज्ञानपक्षाहुगणम अन्ञानातक्षच्ियस्य गोमाच्रं हत्वा गोहितो गानु गामी माहश्नायी त्रिषवणस्नायी संयतः पञ्चगव्यमव्र पिवन्मासान्त धनुं दुवा शध्यति परप्राजापत्येव। प्रत्याञ्नाय पड नवो देयाः ज्ञानाचेः चतुथकाल हविप्यमक््ारलवणं मितमश्चन्गोमृचस्नायी द्री मासी नीला शुध्यत्‌ प्राजापत्यं प्रत्यान्ना५ द्विगुणम्‌ अन्ञानाद्ररधम्य गोपां हत्व गोहितादिक्रदतिक्रच्छं निरन्तरं चरन्मासान्ते धनुं दत्वा शुध्यति पञ्चपराजापत्व्वा प्रव्याश्नाये धनुं दद्यात ज्ञालाचेद्ररयस्य ग।माच्रं हत्वा तहिगुण सव चरेत अज्ञानाच्छद्रस्य गोमात्रं हत्वा गोहितारिक्रत्पाजा- पत्यं निरन्तरं चरन्मासान्ते धेनुं इच्वा शुध्यति प्रव्यास्नाय धनुचतु- ष्कम्‌ ज्ञानाचलत्कृतवान्माचमणाऽद्रण सवता गाठ वसंन्‌पण्मासं यवागृं पिबञ्यध्यति प्राजापत्यप्रत्याश्नायां चद्िगुणां अक्रामात्सो- मयागस्थध्राचियस्य गोमात्रं हत्वा गाहितादिक्रच्छाकादिभुगब्दान्ते वुपमेकादशगा दद्यात्‌ गोग्रासभरक्‌ पण्मासंवां शुद्धः कामाचद्रोषहे- तादिकरृन्मौण्डी श्ञाकमभुक उयब्दुं चर्त धनी वक्ष्यमाणव्रते गातं चरेत्‌ ज्ञानात्सामयागस्थधोचियातिदुगतकुटुम्बिबाह्यणस्य कपिलां

--------------

ख. ग. ^ महाप्त। क. -सन्मसं।

स्मृत्यर्थसारः। १११

होमार्थ गर्भिणीं बहुक्षीरां सुवत्ततरुणादिगुणां निर्गुणो धनवान्प्रति ज्या खड्गादिना हत्वा भ्रूणहा मवति व्रह्महत्याद्विगुणं वतं चरेत्‌ यद्रा गोहितादिकरदण्डमोओी मदक्षारटवणं रुक्षं षष्ठे काठऽश्न- न्गोमतीं प्रणवं वेदं वा जपद्धिमासान्ते गोसहस्रं दद्यात्‌ अज्ञानाेद्र- हयहत्यावतं वाधिकम्‌ वृपमेकशतगोदानमगर्भिण्याः कामतश्रष्रधः अकामतश्रद्रोहितादिकृन्मी ीकशाकादिभुक्डयमब्दं चरेत्‌ यदि तां काष्ठेन हन्यात्स तपनशतं गोसहस्रशतदानं उयब्दादिषु लोष्टेन कायम्‌ पाषा- णेन तपङ्कच्छरपवं तान्ते विप्रान्संमोज्य तेभ्यलिशशद्रा वृषभं दुद्यात्‌। चाटामतिवद्भामतिक्रुश्ां रोगिणीं हत्वा पर्वप्रोक्तार्धषतं कृत्वा विप्रान्षंभोज्य शक्त्या हेमतिलाम्दयात पएक्राब्द्‌ गवि हते पाद्‌ द्चब्देऽर्षं उयब्दे पादोनं सतः कार्य चरेत्‌ गभिण्या वधे तुष्यते उस्पन्ने गर्भे पाद्‌ दाटर्येऽधमापूर्णे पादोनं चेतन्ये गोतं द्विगुणम्‌ अनज्ञानादेकां बहवो इत्वोक्तवतस्य पाद्‌ प्रत्येकं ऊुर्युः दवे हत्वाऽ्धं बह्वीः पादोनम्‌ ज्ञानाः सपरत्येकं कृच्छ्रमेव एकेन रोधादिना बहूना वधे द्विगुणं बतम्‌ अज्ञा- नाद्रैयेन मिध्यौषपेनेकस्या वये द्विगुणम्‌ अज्ञानाद्वेयेन हितवुभ्या स्वोषधदाने पाद्वतम्‌ रोधादौ व्यवहितकर्तृपु रोधने पाद्बन्धनेऽध योजने पादानं निपातने सर्व॑म्‌ अज्ञानादोधादि क्रत्वा तज्नन्यप्रमादपरिष्ा- रार्थमवेक्षमाणे मृते कायं कृत्वा विप्रान्संभोज्य गोमिथुनं दद्यात्‌ रोधनादिप्रमाद्रक्षणाकरणे क्रमात्पादार्धं पादं सर्वाणि ेमासिका- दीनि कार्याणि चिह्वव्याघेरन्यच दाहेऽतिवाहे नासापुच्छारिच्छेदे नदीपर्वतादिरोेऽतिदाहेऽतिदमने संघाते योजने श्ुङ्खलानाठिकेरकशण- वालमीखादिदटपाशबद्धे मृते पादोनम्‌ सर्वत्रं घण्टाक्षिमूषणनिमि- तेऽ्धक्रच्छम्‌ मृतकल्पवधे तु सक्ुयावकभेक्षपयोदधिघृतानि कमा- न्मासा्धं भुक्त्वा विप्रान्सभोज्य गां दयात्‌ मरणहेतुव्याधिमुताद्य द्वादशरा्नं पञ्चग्यं पिवेत शुङ्कास्थिमङ्ग चमविमोचनादृ गति जीवति मासान्तं यवागूं पिबेत्‌ अशक्तः पयो दपि घृतं वा शराचं पिबेत्‌ अनुग्राहकप्रयोजकादीनां पर्वबहोषतारतम्यम्‌ अरक्षोपेक्षानि- भित्तं जटंपङ्ाच्च नीचादिविपमस्थाने दुगं श्यून्यगृहबन्धने विद्यु स्सपमगव्याघश्वापदायैरशीतवातायेरुद्रन्धनायेश्च मते गोस्वामी क्यं

= ----------------------

ख. ग. क्ष्नोभिति प०। क. कृशामरो३क. व्यङ्गादिम्‌ः ख. ष, श्र षया. दिभू"। क. साधं य।५स. ग, इ, (लपात्तोच १५

११४ प्रीधराचायंकृतः-

कुर्यात्‌ कार्यान्तरव्ययस्वे कधंम्‌ गढग्भनिगंमनाथं सदंशदण्डाङ्कु- शा दिप्रवेकषननिमित्ते वधे रक्षार्थं रोधवन्धने दाषः ओषधच्चेहाहारे दीयमाने हिता्थद्‌ाहच्छेदशिरोमेदेषु ग्रामघाते शरीपे गहभङ्घेऽति वृष्टो कुड्यादिपाते चान्यगरहग्रामादिदाहे दोषो नास्ति बन्धे मृते पादं चरेत्‌ गवि स्रीत्वमविवक्षितम्‌ सवच हतगोसहश्ं तन्मृत्य वा गोस्वा- भिने द्वव प्रायश्चित्तम्‌ राजदण्डं तत्षमम्‌ एतत्सव हन्तुर्बा- ह्यणस्यैव क्षियस्य सर्वच पादोनम्‌ वेश्यस्यार्धं शुद्रादैः पादं बियात्‌ सवच स्रीवालवृद्धादीनां व्वर्ध॑म्‌ अदुपनीतादीनां पर्वं तपिचादिश्वरेत्‌ खीणां तु वपनमनुगमनं गोष्ठशयनं चर्मप्रावरणं नास्ति तत्सवकेशान्सयुद्धत्य शङ्खनलं छेदयेत्‌ सर्वत्वं तासाम्‌ पुंसां तु पापत्रत आकण्ठह्टोम्नां वपनम्‌ अपं इमध्रूणां अिपादे शि खावर्जम्‌ समस्ते सशिखं वपनम्‌ ज्ञात्वा चेत्सवेच् द्विगुणम्‌

इति स्परत्य्थसारे गोवधप्रायध्ित्तम्‌

अथ व्राल्यादौ प्रायश्ित्तम्‌ू- तच सर्वोपपातका्थं चान्द्रं पश्चगव्यं मासं पयो मासं पराकं चरंमासिकं करच्छं वा प्रतिपदोक्ताभावे कुर्यात्‌ वात्त्वे त्ूपनेचायमावेनोपनयनकाला तिक्रमे चान्द्रादिवतचतुष्केऽन्य- तमं शक्त्या कारयित्वोपनयनं कार्यम्‌ अनापदि कालातिक्रमे चेमा- सिकं कारयिस्वोपनयेत्‌ तत्रैव पश्चदृशवपाद्रष्वमपि कियत्कालातिक्रम ओहालकं वतं चरेत्‌ तत्रैवम्‌-- द्री मासौ यावकेन वर्तयेत्‌ मासं पयसा पक्षमामिक्षया अष्टराचरं घतेन पडा्नमयाचितेन विराच- मग्भक्षोऽहोराचमुपवसेदिति वात्यस्तोमेन वा यजेत्‌ यस्य पिता पितामहो वाञ्नुपनीतीं स्यातां तस्याब्दं चैविद्यकं बह्यचर्यम्‌ यस्य प्रपितामहादरनानुस्मयत उपनयनं तस्य द्वादशाब्दे विदय बह्यचर्यमि- व्यापस्तम्बोक्त क्रुत्वोपनयनम्‌

अथ स्तेये प्रायधित्तम्‌- तच विप्रो विप्रस्य दशकुम्भं धान्यं वा तत्परे. मितं तण्डुलादि वा ताम्ररजतादिकममत्या हृत्वा मासिकं कुर्यात्‌ मव्याऽभ्यासे कृच्छ्राब्दम्‌ क्षचियादेहर्तुः पादपादह्वास्ः क्षियस्वं विप्रो हृत्वा षाण्मासिकम्‌ वेशयस्वे चेमासिकं शुद्रस्वे चान्द्रम्‌ 1 एव- मत्तरचाप्यूद्यम्‌ म्भः पश्चसहस्पटपरिमाणः विप्रस्य गहक्षेचमूमि-

स. म, प्रद्दरागप)

स्परृत्यथसारः। ११५

निक्षेपरजतवजमणीनां नराश्वल्लीणां साधंज्ञतद्रयपणलमभ्यपानीयर- सवापीकूपजलानां हतुंिप्रस्य सुवर्णस्तयसमवत्‌ क्षत्रादिस्वे चान्द्रतदर्धपादादि। चपुसीसादिद्रिघ्याणामल्पप्रयोजनानां सार्धकतद्रय पणपश्चदक्ार्धानां हतः सांतपनम्‌ मक्ष्यभोस्याहारपानादीनामेकवार- मोजनपर्याप्तानां पानङय्यासनानां परप्पमरलफलानां हतुः पश्चगव्ये- नाहोराचम्‌ चरिवारभोजनपयातते चिराचम्‌ तुणकाष्ठदुमाणां तरिवार- भोजनपयप्मूत्याष्यांणां छयुष्कान्नगुडतेलचममांसानां हतुसखिराच्म्‌ मणिमुक्ताप्रवाठताम्ररजतायःकांस्योपलानां द्वादश्चाहारपयांप्तमू- त्यानां दर्ुदरादिन्ञाहकणान्नत्वम्‌ कापासकीरजोर्णानां द्विखरकखुरर- उजुपक्षिगन्धोपधीनां धिवारभोजनपयाप्तमृल्याप्याणां हतुः पयरूयहम्‌ सर्वत्र ह्धियमाणद्रध्याल्पव्वबहूव्वाभ्यां प्रायश्चित्ताल्पत्वमहच्वे कल्प्ये सर्वस्तेयपायध्ित्तद्रप्यं स्वामिने सति दच्वेव कार्यम्‌ इति स्तेयप्रायश्चित्तम्‌

अथ कऋणानपाकरणे-- तच्च ऋणमात्मपित्रुपितामहादिक्रतम्‌ तपोबह्य- च्याद्यकरणे कषीणामणम्‌ यज्ञाकरणे दृवानामणम्‌ प्रजोत्पच्यकरणं पितृणां कणम्‌ एषाग्रणानामनपाकरणे चान्द्रा दिष्वेकं शक्त्या कायम्‌ सर्वथा तद्सम्बेऽब्दान्ते वेभ्वानरेषटिः कार्या अनाहिताथिषवे तु सत्य- पिकारिवेऽग्न्याधनेऽ्डाद््वक्प्रतिमासं चिराचम्‌। ततः प्रव्यन्द्‌ं चान्द्रा दिप्वेकमनापदि चेमासिकम्‌ पितर्यनाहिताय्यावाधातययष्टरि यष्टुश्च सुतस्य बात्यपश्ः कार्यः ओपासनागरन्यसंनिधां दन्द प्रतिमासमुपवा- सोऽब्दे चान्द्रादिष्वेकमर्‌ यद्रऽऽयाग्दे करच्छरो द्वितीयेऽतिक्रच्छरस्तुत।यं कच्छा तिकरच्छर ततश्चान्द्रम्‌ अपण्यानां विक्रय गुडतिलपुष्पमृलफल- पक्तान्नविक्रये सोम्यकरच्छरम्‌ लाक्षालवणमधुमांसतेलक्षरदधिघुततक्र- गन्धच्मवाससां विक्रये चान्द्रम्‌ ऊणकिषशकेसरिभृषेनुवेरमशस्र विक्रये चान्द्रम्‌ 1 अमक्ष्यमासकन्नाय्वास्थशङ्धनखावक्रय तप्तकृच्छ्र. 1दहङ्कगुग्युल- हारतालमनःशिलाञनगेरिकाक्षारलवणमणिमुक्ताप्रवाठवेणववेणुमून्म- यपु तप्तकरच्छः आरामतडागाद्पानपुप्कारणासुक्रतावक्रयं 1चषवण- स्ाय्यधःशाया चतुधकालाहारो दशसहस्रं जपन्नब्द्‌न शुध्यत्‌

हीनमानोन्मानसंकी्णं विक्रये चेवम्‌ एवमन्यः शङ्कि खिताथेरुक्त

१. ग. ध्या | स्ख. ग, घ. यद्वा

११६ भ्री पराचा्य॑कृतः-

ज्ञेयम्‌ यथ भायधशित्तं नोक तत्रापि चान्द्रादिकम्‌ अनापदि मासिकम्‌

इति पण्यविक्रयप्रायश्चितम्‌

अथ परिवेदनम्र--तचामत्या परिवेत्ता चान्दादिष्बेकं कृत्वा ज्येष्ठाय स्वोढां खियं दखा तेनानुज्ञातां तामेवोद्रहेत्‌ मत्या चेत्तत्रापि कन्या- पिच्ाययज्ञनेऽ्व्दं कार्यम्‌ बाह्मण गरहभेक्षाशशनं कृत्वैवं कुर्यात्‌ कन्यापित्रा दिषत्तोद्राहे मासिकम्‌ कृच्छावितक्रच्छ्ौ वा कृत्वेव र्यात्‌ परिवेयस्य तु दवे कच्छे कन्यायाः कृच्छर दावुरतिृच््रो होतुश्चान्रम्‌ एवं परिवेद्यवत्पर्याहितपरीज्यपरिवित्तानां कायद्वयम्‌

परिवित्तपरिविंत्तपयाधातुपरियष्रमेदिपिषूपरिदिधिपूपतीनां चाब्दं गौत मोक्ते ब्रह्मचर्यं करत्वा पश्चाद्विषाहः अयेदिपिषूपतिः कृच्छ्रं करत्वा तामेबोद्रहेत्‌ दहिधिपपतिस्तु कृच्छतिकरच्छर कृता तस्मै दतत्वाऽनु- ज्ञातः पुनस्तामेवोद्रहेत्‌ यद्राऽयेदियिषुपतिः कायं कृत्वा तामेव ज्येष्ठां पश्चावन्येनोढामूद्टृहेत्‌ दिपिषपतिस्तु कृच्छातिङृच्छौ कृत्वा स्वोटां ज्येष्ठां कनीयस्याः पूर्ववोहरे दच्वाऽन्यामुद्रहेत्‌ ज्येष्ठे स्थिते कनिष्ठः क्रुतविवाहः परिवेत्ता परिविविदानश्च ज्येष्ठः परिवित्तिः परिवे्यश्च सः परिविमागवेत्तृपरिविमागविच्यादेश्वेवम्‌ ज्येष्ठायां कन्यायामनृढायामनुजोढा चेत्साऽयेदिधिषूः पूवां दिपिषूः मृतकाध्या- पको मृतकाध्यापितश्च पयसा बाह्यं सुवचलां तरीन्पक्षाश्नियतः पिबेत्‌ चान्द्रा विष्बेकं वा कुर्यात्‌ अनुयोगप्रदूने चेवम्‌ उत्कषहेतोरधीया. जस्य किं पठसि नाशितं खयेव्येवं पयनुयो गोऽनुयोगप्रदानम्‌ अनुयो- गप्रदानाभ्पासे पातित्यमाहूः

अथ परदार्ये-- तत्र गुरुतत्पतस्समादिषु प्रायाश्ेत्तविरोष उक्तः कतु- काले जातिमावव्राह्मणीं गमने वार्षिक प्राक्रतं बह्मचयंम्‌। कतावेव धर्मक- भसाधनतादिगुणवत्यां बाह्यण्यां गमने द्विवार्षिकम्‌ तादश्यामेव भोषि- यपलन्यां चेवाधिकम्‌ ताद्ररयामेव क्षचियायां द्विवार्षिकं तादु वेश्यायां वाधिकं शुद्रायां षाण्मासिकम्‌ एवं क्षतियस्यापि क्षिया. दिषु द्विवार्बिकवार्षिकपाण्मासिकानि वेश्यस्य वेर्याशुधयोवा्पिक.

= €. 0)

स. ग. ध्यम्‌ एवमन्यः शसच्खितायेयच°। २ख.ग. घ. विभक्तानां ।३ख.ग. च. विभककतपर |

सपृत्यथसारः ११७

धाण्मासिके चुद्रस्य शुद्यां परपल्न्यां षाण्मासिकमेव अनन्य- पर्विकासुं चाभ्यासे द्वादशाब्दम्‌ एकस्यामेव गमनाम्यासे पाद्पाद्‌- न्यूनं स्यात्‌ अमत्या सर्वार्थं योज्यम्‌ अनृती जातिमाज्रवबाह्यर्ण्या जेमासिकम्‌ क्षचियादिखीपु द्वैमासिकचान्द्रमासिकानि क्षच्रियादीनां क्षचियादिष द्ेमासिकान्येव अमत्या बाह्यणाद्या वुषमेकादृरगोदानं मासं पञ्चगव्यं मासं कायं क्रमल्छुर्युः शुद्रागमने तु मासं काया- धम्‌ बाह्यणश्चेद्पेक्षापूर्वकं बाह्मणमार्यां गुद्रामधिगच्छेननिवृत्तधमं कर्मणः कृच्छ्रम्‌ अनिवत्तधमंकमणोऽपतिकरच्छरः द्विजा तिखीविपरोढास द्विकिव्यंभिचरितास्वमत्या गमने चैवम्‌ मत्या कृच्छरद्रयम्‌ वणंजि- योऽपि चतुर्थं व्यभिचारे स्वैरिण्यः पञ्चमे बन्धक्यः स्वैरिणीगमनेषु गृद्यां सचेलघ्नात उद्करम्मं विप्राय दद्यात्‌ वेइ्यायां चतु्थकालाहारो विप्रान्मोजयेत्‌ 1 क्षचियायां चिरा्ापोषितो यवाहके दयात्‌ बन्ध- कीपु तु बाह्मण्यां किंचिहदययात्‌। क्ष्चियायां चेद्धेनुः। वैश्यायां चेटकम्‌ शुद्रायामुदङम्मं दद्याद्धिपः इवं प्रायधित्तं ग्मानुस्पत्तिवेषयम्‌ गर्भोत्पत्तौ यद्विशेषेण प्रायश्चित्तमुक्तं तदेव तच द्विगुणं दुर्यात्‌ प्राति- लोम्यगमने पुंसो बधः ख्ियाः कर्णादिकतंनम्‌ स्वलखीभ्रान्त्या प्राति. लोम्यगमने बाह्यण्यां शुद्रस्य द्वादशाब्दम्‌ वेदयादेः पाद्पादहासः अत्यन्तव्यमिचारितव्रह्यण्यां तु शुदस्य गोामृचयावकेम्‌ वेश्यस्य क्षचियस्य कृच्छर सांतपनम्‌ रजकचभकारभिह्यव्याधरलृषनटबुस- उकेवतमेदम्टे च्छायया एते रजक्ादयाः कापटिकाश्च तद्त्‌ रजका- दयन्त्यजागमने त्वमत्या ब्राह्यणस्य पराकश्चान्द्रं वा। मत्या चान्द्र यम्‌ क्षबिषादीनां पाद्पादह्वासः। अभ्यासे कृच्छ्रानब्दम्‌ रेतःसेका- सपाङ्‌ निव॒त्तां कायम्‌ चाण्डालायन्त्यावसापिख्रीसंगमने तु गुरुतरं प्रायश्चित्ते गुरूतत्पप्रकरणे दशितम्‌ चाण्डालादिषु गमोत्पत्तो द्ादशा- व्दाघंगुरुतल्पवतम्‌ खीणामपि सव्णानुलोमगमने य्पुरुषोक्तं चेवा- िकादिकं तदेव कायम्‌ प्रतिटलोमगमने तु गुदो बाह्यणीं गच्छेे- द्रीरणेर्वे्यित्वाभ्यौ तं क्षिपेत्‌ बाह्यण्याः शिरो वापयित्वा सर्वि धाऽभ्यज्य न्यां खरमारोप्य महापथं गमयेत्‌ सा पता मवति। वेरयश्चेह्टोहितदभर्वे्टयेत्वाश्या क्षिपेत्‌ बाह्यणीं पषवद्रमर्येत्‌

क. अन्यपृ्वासु चतुरभ्याः 1 २घ. नु चतुर्भ्य 3 क, याष्कं चः ण्स. यवोद्कं द्‌ ५ख. ग. घ, कमासः।वै०। ख, शाब्दं गुः

११८ प्री धराचारक्रतः-

क्षियश्चेच्छैरपर्वेर्वे्टयित्वाऽमौ निक्षिपेत्‌ बाह्मणी पर्ववटूमयेत्‌ एवं क्षत्रियायां वेश्यशुद्रयोर्धेश्यायां शुद्रस्य चेवं सखीपुंसयोः प्रायधि- त्तम्‌ यद्वा बाह्यण्याः क्षचियगमनेऽतिकृच्छो वेश्यं कृच्छरातिकृच्छरः क्षत्नियायां विप्रक्षत्चियवेश्यगमनेष्वर्धकायकायातिकरृच्छराणि वेहयार्या विप्रक्षचियवेदयेषु कृच्छरूपाद्करच्छाधकायकायातिकृच्छराणि जुद्रायाः शूद्रे कायम्‌। विप्रक्षचियवैश्येषु त्वहोराचरचिरा्ाधक्रच्छ्राणि बाह्यण्याः प्रतिलोम गमने गभात्पत्तो विशेषः बाह्यण्याः शुद्रसंगमे कृच्छर चान्द्र- त्रय च। वेश्य कृच्छ्रं चान्दरुद्रयं क्षये कच्छं चान्द्रं क्षतिं यायाः शद्रसगमे कच्छं चन्दरद्रयं वेद्ये कृचं चान्द्रं वेइयायाः गुदरसगमे कृच्छं चान्द्रं वैश्ये कच्छरम्‌ गर्भे प्रसूते तु बाह्यण्या विप्रगभं तु पराकः क्षन्नगर्भे चान्द्रम्‌ वैरयगमे चान्द्रं पराकं च) गृद्रगमं तु चाण्डालव्वाच्याग॑ः कर्तुकालदोपेमभल्ावे चान््रचयम््‌ मत्या गमने तु पराकादि द्विगुणम्‌ द्विजमार्याः शुदेण संगता अनिसृत- गर्माः प्रसूयन्ते चेत्यायशित्ताभावः गर्भधारणकालठे शुद्रसंगमे तु प्रसवोत्तरकालमेव प्रायथधितं कार्यमन्यथा गभेबाधा स्यात्‌ तच मासं यावकम्‌ गमो दोपाभावास्संस्कायंः ओद्धत्यासायधित्ताकरणे सयाः कर्णादिकर्तन कार्यम्‌ अन्त्यजगमनेऽपि सखीणाम्‌ तत्र बाह्यण्या अमत्या रजकायन्त्यजगमने चान्दरचयम्‌ चाण्डालायन्त्या- वसायिसंगमे त्वमत्या बाह्यण्याश्चान्द्रचतुष्कम्‌ मत्या द्विगुणम्‌ गभिण्याः पश्चादन्त्यस्गमेऽपि प्रसूताया एवं प्रायधित्तम्‌ सा गृहेन प्रचरेत्‌ म्रा सह शयीत बान्धवः सह अशीत पर्मक्म- साधनम्‌ सा कृच्छराब्दं चरेत्‌ हिरण्यं धेनुवां दक्षिणा मत्याऽन्त्य- सपकशेतुसा प्रदीप्तां प्रविश्य मृता शुध्येत्‌ प्रायध्ित्तमङ्कर्वाणाः पुटिङ्क्नाङ्नीया वध्या वा स्युः, इति स्म्रत्यथसारे पारदार्यप्रायश्चित्तम्‌

परिवित्तेरपि परिवेत्तृभायधित्तवत्‌ तच करच्छातिकरच्छरस्थानेऽच कायम्‌ वाधुष्ये चान्द्रादिष्वेकं बेमासिकं जातिशक्तिगुणायपेक्षया य।ज्यम्‌ लवण क्रियायां चैवम्‌

अथ स्रीर्रविरक्ष्वधेप--ततामत्या जातिमात्रसरीक्षत्रवेहयशद्रवधेष कमेण बह्महत्यावतं चवार्विकवा्विकपाण्मासिकानि कुर्यात्‌ यद्वा वष-

9 ख. ग. च्छतपः। ख. ग, प्रच्युते तु 3 ध. शः) धातुर? ब्ल. ग.प्तुदो

स्प्रत्यर्थघ्ारः। ११९

मेकसहस्ा गा वृषमेकङटाता गा वषभेकादश् गाः सषत्सा धेनूरदैयात्‌ देपदवृत्तस्थक्षत्रादिवधेषु बह्यहस्यावतचतु्थाश्ञाशंरापोडशांशवतानि सम्पग्वृत्तस्थवधेष्वकांशाधिकानीमानि। सदाचारगुरुपूजाघणाशलोचेनि- यनिगरहभूतहितादिगुणयुक्तत्वं वुत्तस्थत्वम्‌ मत्या पडवार्षिकत्रेवार्षि- कवाषिकाणि भ्रोियक्षचाद्विपेषु नवपरचिवर्पाणि चतानि। बत. स्थभोषियक्षचादिविधेषु दृशञवार्षिकम्‌ प्रारग्धसोमयागस्थश्रोियक्ष- जादिविधे द्रादक्षाब्दम्‌ सोमयागस्थभ्रोधियक्ष्ादिवघे पडवार्षिकं बह्यचर्यमृषमेकसहस्रगोदानसहितं चेवा्वकमपमेकादशगोदानसहितं वार्पिकमृपभेकादश्ञगादानसहितं षाण्मासिकं गोतमोक्तम्‌ दुवंत्तक्ष- चादिवधे मत्या वचेमासिकद्रमासिकचन््राणि अमत्या चिराच्रोपवा- ससहितमृषभेकादृक्सदितगोदानं पञ्चगव्यमासं पयोमासं कुर्यात्‌ इद्‌ प्रायधित्तजातं बाह्यणस्य कतुक्तेयम्‌ क्ष्ियादेः कतः पादपाद्‌- न्यूनं ज्ञेयम्‌ मूधावसिक्तादीनां वधे चेवं प्रायशधित्तं त्र तचोद्यम्‌ सव॑न दृण्डवु द्धिद्वासाभ्यां प्रायश्ित्तवद्धिह्वासौ विज्ञेयी

जथ खीवधे--तच बाह्यण्यादिख्रीणां प्रातिलोम्येनान्त्यजातिप्रसूतार्ना बाह्यणादिमार्याणां स्वैरिणीनाममत्या वधे त॒ जलाधारचर्मकोशं हतिं धनुरछागमेषान्करमादहयात्‌ मत्या षरचतुर्दोकमासाः कार्याः सुता- दीनां वधे चेवम्‌ वेहयाकर्मणा जीवन्तीनां वधे किंचिदेव जलं दद्यात्‌ प्रातिलोम्येन व्यभिचरितव्राह्मण्यादिखीवधकतृणां क्षत्चिया- दीनां गोवधोक्त प्रायश्चित्तं यथार्ह योज्यम्‌ बाह्यणीनां वे मत्या घाण्मासिकं दृशपेनुदानं वा क्षञ्जियादिवपे चेमासिकतत्तदधानि। मत्या बाह्यण्यादिषु द्विगुणम्‌ यद्रा वेश्यायां धेनुदानम्‌ शुद्रायां चन्द्रादि. ष्वेकम्‌ धमकर्मसाघनव्राह्यण्यादिवपे तु बाह्धण्यां पटवर्पं प्राकृतं बह्य- चर्यम्‌ क्षियायां चेवार्षिकं वेश्यायां सार्धं वर्षं जुद्रायां नवमासम्‌ अमत्या सववार्धम्‌ आत्रेय्या प्रायश्चित्तमुक्तम्‌

अथान्यर्हिपतायाम्‌--तचास्थिमतां क्रकटासादीनामनुक्तनिष्करतीनां सह- सघवधे वाऽनस्थिमतां क्षोदिष्ठानां युकामश्ञकमत्कुणदशादीनां राकटयप्‌- णवधे षाण्मासिकं प्राक्रतं बह्यचर्यं दकधनुदानं वा तसमाणाधि- केऽधिकं कल्प्यम्‌ ततो वा कृश्ास्थिप्राणिवे किंविददेयम्‌ अष्टमु-

ख. भम्‌ श्रुतायेसो०। क, पतं घेनच्छाः 1३ ख.ग. शद्वित्तमधाये योः।

१२० श्री धराचार्यकृतः-

शिमितं धान्यं किंचित्‌ किंचिदृष्टौ तु पुष्कलम्‌ पुष्कलानितु चत्वारि पर्णपात्रमाढकं चतुराढकं द्रोणं द्रौणास्मिका खारिका हिरण्ये तु परणं किंचित्‌ अनस्थिके क्षादिषठि प्राणायामः स्थविष्ठानस्थिघुणादि प्राणिवधे तु तष्ठयावकं उयहम्‌ फलपुष्पान्नरसजातप्राणिवधे घुताहा- रोऽहोरा्रम्‌ माजारगोधानङ्ुलमण्डूकचापक्राकोलृकादीनां प्रत्येकं पय शिरा पाद्कच्छर योजनगमन वा। स्रवन्त्यां सम॒द्रगनयां घ्न वा।

देवतसक्तजपो वा। एतानि प्रव्येकं चिरात करर्यात्‌ एकवर्षवत्सो वा देयः मत्या द्विगुणम्‌ अभ्यासे कायम्‌ एषां समुदितानां वधे कयं धाण्मासिकम्‌ गजे पश्चनीटवृषा देयाः हये वरवखरयुग्मम उष गुा- मारः उुवणगुखा वा खरे वप एकवर्पवत्सो वा देयः अजऽनदवा- न्वुषो वा मेषे चैवम्‌ हंससारसपारावतमयूरचक्रवाकवकबलाकावि पज्ञकङुश्वाविद्‌कारण्डवश्येनभासराजपक्षादिषु गोदया गधकाको- लूककपोतकषक्कुटबृहत्पक्षादिषु वर्पो वत्सः श्चुकचाषखञरीटलाव- कसारिकादिषु द्विवर्षो बत्षः रिडहिमतित्तिरमङ्कग्वाहेकाद्श्षुद्रप- क्षिष्वेकवर्षो वत्सः क्रव्यादव्याघ्रसगालादिमगवपेषु वानरे ठंस- श्येनकङकगृधादिषु जटलचरबलाकादिपद्षिषु स्थलचरकाकादिपु मासे मयूरे चेतेषां प्रव्येकवधे गो्दया अक्रव्यादहरिणादिमगेषु खञओ- रीटादिपक्षिषु वत्सतरी देया सरीसृपेष्वयोदण्डस्तीष्ष्णोमयायः यद्रा शुके द्िवर्पो वत्सः कोञ्चे चिवर्पः। म्रगपक्षिषु नपुसंकवधे चपु सीसकं मापमानं देयं पलालमारों वा सुकरे घतकुम्मः तित्तिरा तिल- दोणः एष॒ वानाशक्तों दव्यकल्पनया तत्समस्य कृच्छ्राद कायम्‌ यद्वा दानाशशक्तो गजगण्डमारसादवोषटखरगोरगवयकप्यमहिपमेषादि- ष्वमत्या प्रत्येकवधे साधकरच्छरः समस्तवधे चान्द्रम्‌ मस्या प्रत्यक वे चान्द्रम्‌ समस्तवये त्वावृत्तिः हरिणसारद्गरुरुवराह सिंहगण्डक- सरिव्याघ्मकरमहामस्स्यग्राहशिश्चमारादीनाममत्या प्रत्येक कृच्छ्रः समस्तवधे कृच्दद्रयम्‌ मत्या प्रत्येकवधे चैवम्‌ समसतवधे चन्द्रम्‌ श्ववकवानरजम्बूकविंडवराहादिष्वमत्या प्रत्येकं विराम्‌ समस्तवधे

कृच्छ्रः मत्या प्रत्येकवधे चैवम्‌ समस्तवपे द्विगुणम्‌ माजारस्पाजग- रुन्दुमनङकुलमण्डूकमुषककर्कटश्लमसेधागोधाश्ाल्मककूर्मशशादिष्व- मत्या प्रवयेक्रवपे पाद्करच्छरः ! समस्तवये कृच्छ्रः मत्या प्रत्येकं चेवम्‌

0

ख. शक्षिषु तरिव९।

स्पृत्य्थसारः १२१

हसादिष्वमत्या प्रव्येकवपे षृच्छरः गूधादिषु पादन्यूनकृच्छरः श्का- दिष्वर्धंक्रच्छ्रः मत्या प्रत्येकवपे चेवम्‌ रिडिमाद्पु पादकृच्छरः। समस्तवधादा तच्च द्विगुणं सवच एकन्तु विषय एवम्‌ हन्तुदिष्वे तु प्रत्येकं तत्र तच्रोक्तार्थं स्यात्‌। हन्तुबहुष्वे तु गजा दिषु परत्येकं कृच्छ्रः हरिणादिषु भिराचम्‌ इवादिपु दहम्‌ माजारादिपूपवासः रिडिमा- दिषु नक्तम्‌ मतप्रायेष्वमत्या प्रत्येकवपे तु गजादिषु अिराचम्‌। हरिणादिषु दाहम्‌ खरार्पु चतुथकालः माजा।रादिपुपवासः गृधादिषु नक्तम्‌ छ्कादिष्वेकमक्तम्‌ टिडिभादिषु जले प्राणायामः अविज्ञातसर्वध्गपक्षिषु चरिरा्रमि्या दिदेशकालजातिशक्तिगुणाद्यपे- क्षया गरुबिषपये लघुविषये योज्यम्‌ हति हिंसाप्रायशित्तम्‌

अय वृ्च्छेदनप्रायध्िरम्‌-वृक्षगुल्मलतावीरुधां फलपुष्पादिभमिरुपयो- गिनां छेदने गायञ्यादीनाप्रचां श्तं जपितत्यम्‌ तावद्वायन्नीजपो षा ओषधीनां याम्पारण्यानां वुधेब च्छेदने दिवा गोपरिचरयां क्रुत्वा रारो क्षीरं पीतव स्वपेत्‌ प्चमहारराद्यएषटथंसवच्छेदने दोषः करष्याद्युपकरणादिहष्टर्थत्वे दोषः वेव्यदमश्ञानसीमापुण्यस्था- नदेवालयस्थे वृक्षेऽन्यस्मिन्प्रख्याते वा वृक्षे छेदन छरक्क्षतजपो द्विगुणं दण्डानुसारेण प्रायश्चित्तं कायम्‌ सर्वच शृद्रस्य जपस्थाने दण्डानुसा- रेण द्विराचादि कठप्यम्‌ वृक्षच्छेदाभ्यासे चान्द्रा दिप्वेकं कार्यम्‌

इति वृक्षच्छेदप्रायधित्तम्‌

अथ दवमानारादिदटेपु--भ्ववुकशगालखगोष् विड्‌ वराह काककुक्ुटवानरपु- श्चटीक्रव्यादान्त्यजातिभिर्दृ्टः राक्तश्रेन्नभेरधः पयसा द्विराजम्‌ अथ्चिहोच्येकराचम्‌ बह्यचारी धिरात्रम्‌ नाभेरूर्ध्वं द्विगुणम्‌ वक्त्रे विगुणम्‌ मस्तके चतुर्गुणम्‌ यद्रोत्तमाद्धे समुद्रगनदीघ्रानं प्राणा- यामरतं करत्वा घुतेनेकराचम्‌ अशक्तस्य जले भ्राणायामच्रयं कृत्वा पुतेनेकराच्रम्‌ अव्यक्त गत्वा बाह्यणान््रणिपत्य ते्निरीक्षितः शुध्येत्‌ अत्यन्ताशक्तो हिरण्योदकमिभ्रं घृतं प्राश्य शुध्येत्‌ इषद्े तु नाभेरघश्चेदापो दिष्ठीयादिभिः स्नानं प्राणायामच्रयं नामेरूर्ध्वं दविगुणादि माजारमूषकश्वादिनकुटारवाजमहिपीहीनजात्यारण्यमरगे- दष्टे जटे दक्ष प्राणयामाः ईषदृष्टस्य पश्च क्षयियादेः पाद्पादृन्य्‌- नम्‌ शुद॒स्य तूपवासेन गोदानेन गोमिथुनदानेन वाऽमन्त्रकप्राणाामेम

१६९

१२२ 7 धराचार्यक्रतः-

वा शुद्धिः बाह्मणी दष्टा ्नतोदित ग्रहनक्षत्रं हष्टवा दुष्येत कृच्छरा- दिवितस्था दष्टा धिरात्रमुपोप्य सघुतं यावकं भुक्त्वा बतरोषं समापयेत्‌ बाह्यण्यनुसारेण क्षियादिख्ीणां चेवम्‌ रजस्वला सवादिदष्टा पञ्च- दृशराच्ं निराहारा पञ्चगव्येन शुध्यति नामेरू्वं मस्तके द्विधिच- तुगुणादि योज्यम्‌ इवा द्घातस्य चावरीदस्य नखेर्विलिखितस्य च्ाद्धिः प्रक्षाटनमथिना चोपतापनम्‌ इवादिरदृशश्ञखयातादिजनित- व्रणे कृमिजनने गवां म॒त्रपुरीपेण त्रिसंध्यं स्ानमाचरेत्‌ नाभरूध्वं चेञ्चिराचं पश्चगव्याक्ी स्यात्‌ तत आकण्ठासखद्‌ाचम्‌ शिरो- व्रणे तु कायम्‌ तत्र श्वादिदशत्रणे तदंश प्रायश्चित्तानन्तरमिद्‌ं करमिजन- ननिमित्तं प्रायधित्तं कार्यम्‌ श्ख्रादिविणे व्वेवमेव उयहं पञ्चगव्याक्ञना- डिकम्‌ 1 क्षञ्जियादिषु पादपादह्वासः अन्यवणे कमिदोपे तुपवासों हिरण्यं दसा कृच्छ्रेण शुद्धिः निन्दितार्थोपजीवने चन्द्रा दिप्वेकं वरैमासिकं वा नास्तिक्यं वेदोक्तकर्मनिन्दनम्‌ तेन जीवनं नास्ति- क्यवृत्तित्वम्‌ नास्तिक्ये सकृत्ते कृच्छ्रः ना स्तिक्यावुत्ताव तिकृच्दरः अभ्यासे चान्द्रादिष्वेकम्‌ अत्यन्ताभिनिवेशन बहुक्ाठाभ्यास पञ्चाब्दं बाह्मणगृहे भेक्षच्या

अथं ब्रहमलेपे प्रायधित्तम्‌-तच्ोपकुर्वाणो नैष्टिकश्च वेवाणिकब्रह्यचारी लियं गव्वाऽवकीर्णी भवति तवर गुरुतल्पे तत्समे गुरुप्रायश्ित्तमुक्तम्‌। ततोऽन्यञ्ियं गता नेकतदेवतेन रक्षादैवतेन वेकाक्षगदुमेन पञ्चनाऽ- रण्ये चतुप्पथे रार टौकिकेभ्य्रौ पाकयज्ञघर्भणाऽऽभ्वलायनादिपञ्युकल्प- तन््ेणेष्ा तस्याजिनमूध्वंवाठं परिधाय तिपवणघ्चायी लोहितपः स्वकमाऽऽचक्षाणः सप्तगहभेक्षाण्यकवाराक्शी वत्छरेण शुध्येत्‌ एवमशक्तां तु नेक्रतं चर निरुप्य पक्तवा कामाय स्वाहा निक्रत्यं स्वाहा रक्षोदेव- ताभ्यः स्वाहेति हुता होमशेपं समापयेत्‌ अम्बुवतं चरित्वा शुध्येत्‌ इद्‌ वार्षिकव्रतमश्रोतियपल्यां वैश्यायां भोचियपल्न्यां वा कायम्‌ गुणवत्यां क्ष्ियायां भोियपल्न्यां द्विवार्षिकम्‌ गुणवत्यां बाह्यण्यां चिवार्विकम्‌ अपमत्याऽवकीर्णीं वापकस्थाने बह्यहत्यावतं घण्मासं चीरवासाश्चरेत्‌ ईषद्यभिचारिण्यां चेवम्‌ द्विवार्षिकादिष्वम- त्याऽर्धम्‌ अत्यन्तञ्यभिचरितासु खीष शयां सचेलं घ्रात्वादकुम्भं दद्यात्‌ वेश्यायां चतुथकालाहारो ब्राह्मणान्मोजयेद्यवस्भारं

१ख.ग, भ्यव ।>२सर्ग. घ्‌. यत्रतखा। ख,ग, धृ, ना्यान्द्त्रत्त्‌ २॥

स्पृ्यथसारः। १२३

गोभ्यो दयात्‌ क्षचिवायां तु चिराच्रोषोपितो घृतपात्रं दृद्यात्‌। बराह्मण्यां षटाचोपोषितो गां दयात्‌ गोष्ववकीर्णः कायम्‌ षण्डायां पललभारं सीसं मापं दद्यात्‌ खीसंमोगं विना मद्या रेतो विसृज्य नेकतयागमाचम्‌ दिवा स्वप्रे चेवम्‌ कृच्छरचान्द्रादिवतेप्वतिदिष्ट- बह्यचर्थषु रेतःस्कन्द्ने चेतेव यागमाचम्‌ स्वप्रे रेतःस्कन्द्ने बह्यचारीं छ्लात्वाऽकंमर्चयित्वा पुनममेविन्दियमित्यचं चिर्जपेत्‌ वानप्रस्थो यतिश्च मत्या बरह्मचयटोपे पराकत्रययुक्तमवकीणवतं चरेत्‌ अमत्य क्रच्छच्यमक्तम्‌ सन्यस्तस्य गाहपत्यपरिग्रहे षाण्मासिकं कृच्छ्रं क्रत्वा पनर्जातकमां दिसर्वसं स्कारः शद्धः एनःसन्यासेन क्षवियस्य चान्द्र द्यम्‌ वेश्यस्य कृच्छरचयम्‌ यद्रेतानि बाह्यणस्यव शक्तेसकरद्भ्या- सापेक्षया योज्यानि अनाङ्कनिवृत्तानां चैवम्‌ मरणसंन्यासिनां तु जलान्न्युद्रन्थनथरष्टानां प्रवज्यानाङकय्युतानां विपप्रपनप्रात्तरशखाघा- तच्युतानां चान्द्रं तप्तक्रच्छद्रयं शक्त्याद्यपेक्षया ज्ञेयम्‌ आत- त्यागायक्ञास्नीयमरणाध्यवसितस्य तावन्मात्रे चराचरम्‌ शसखरादिक्षते कच्छः हदक्षते चान्द्रम्‌ शसखरादद्मूतस्य पुचाद्यश्चान्द्ं तप्तकृच्छ्रं कुयुः इत्यव की प्रायश्चित्तम्‌

ब्रह्मचारी व्वनातुरो गुरुडश्रषादिगुरुतरकार्यव्यय्रतया सप्तराचं भेक्ष्य- स्याथिका्यस्य वा लोपे कामाचावकीणऽस्म्यवकाण।(ऽस्मि कामका- माय स्वाहा काममवपन्नोऽस्म्यवपन्नोऽस्मि कामकामाय स्वाहेत्याभ्वा- माज्याहुतीहुतवा

समासिश्चन्तु मरुतः समिन्द्रः सं वृहस्पतिः सं माऽयमयेः सिश्चत्वायुषा बलेन च॥

इत्यनेनोपतिषठेत अव्यय्रतया लोपेऽवकीोणवतम्‌ उपनयनानन्तरं व्रतमध्ये यज्ञोपवीतादीनां नाके वस्रं सूजान्तरं बा धृता मनोज्योातिरे- त्यादिभि्मनोलिङ्कामिस्त्वमय्े वतपा असीव्याद्वतलिङ्खामिश्चतच्च आज्याहुतीर्हुखा विधिना धारयेत्‌ अप द्धक्ष्य मो जनेऽभ्युदितेऽस्तमिते वान्ते दिवास्वप्रे नयखीदृश्नेनय्रस्वापे इमशानमाक्रम्य हयादीश्राऽऽरुद्य स्वपञ्यानतिक्रम्याथिकायलोपे चतेजहुयात्‌ मणिवासो गवादीनां प्रति.

--- -------

“ख.ग., पटा सर्ख.ग. चता यशसा व्रहावेचप्रा ।ई

१२४ भ्रीधराचार्यकृतः-

ग्रहेःसाकि्यष्टसहघरं जपेत्‌ स्थावरजङ्खमवृक्षवत्मीकपड्सरीसरपादिप्रा- णिवे कृष्पाण्डीभिहोमः यज्ञोपवीतं विना यज्ञोपवीतमन्यथाकरता वा मोजने पिण्मू्ोत्सर्भ वा गायञ्यष्टसहस्रेण सप्राणायामेन शुद्धिः पाने चिः प्राणायामाः नद्यमक्षणे षट्‌ प्राणायामाः मोजने मेहने चैवम्‌ यज्ञोपवी तमेखलाजिनदण्डानां लोपे भ्याहूतिहोमं षट्‌ प्राणायामा. न्कृत्वा पुनधारयेत्‌ संध्याथिकायलोपे प्नात्वाऽषटसहश्रजपः भिक्षाट- नमक्रुत्वा स्वस्थस्यैकान्नाशनेऽटक्षतजपः भिक्षां याचितवैकान्नाशने दोपः गुरुशुश्रूषादिलोपेऽटक्तजपः मधमक्षणें मेध्यमांसमक्षणें छच्छः मत्या पराकः 1 अभ्यासे द्विगुणं पुनःसंस्कारस्ततो वतसमाप- नम्‌ तदेव वैयकार्थं गुरूच्छिष्टं देयम्‌ ततो नीरुजो मूता हंसः श्ुविषदित्यादित्यमुपतिष्ठेत आज्ञाविघातादि गुरुप्रतिकूलं कर्माऽऽचर- नप्रणिपातादिना प्रसाद्येव शुध्येत्‌ चोरव्याघ्रादिमयाङुल प्रदेशे महान्ध- कारे राघ्रौ गुरुणा स्वकार्यार्थं प्रेषितः शिष्यो देवान्परतश्चेत्स गुरुः करष्छ्यं क्रुत्वा शुध्येत्‌ सर्व्राऽऽयोम्याथमोषधपथ्यान्नप्रदाने तदर्थ- यत्नेन मृते कथरः

जय मिथ्यामिशंषने--यस्तु प्ह्नष्ये बाह्यणं महापातका्येभिथ्याऽभि- शंसति मासमम्बुमक्षो नियतेन्दियः छद्धवतीमन्नरजयपकशीलः शुध्येत्‌ क्षवियायमिङ्षसनेऽर्धाधंहानेन कुर्यात्‌ क्ष्ियःया बाह्यमणाभिशंसने द्विबिचतुर्गृणं दर्यः शुद्धस्य जपस्थानेऽमन््राः प्राणायामाः मूताभि- दींसने तत्तद्धंम्‌ अतिपातकामिकङिनं पादोनम्‌ अनुपातकाभि- शं सिनां तदर्धम्‌ उपपातकाभिशंसिनां ततो न्यूनम्‌ मिथ्याभिशस्तः कृच्छ्रं चाऽग्रेयं पुरोडाशं वायव्य पष्य दा कुयात्‌ अतिपातकादिषु पादपादृह्धासः ज्येष्ठ्रालुः कनिष्टभ्रातु्वा मा्यामनियुक्तोंऽमत्या गला चान्द्रम्‌ मस्या संवत्सरं बाह्यणगृहे मेक्ष्यं चरेत्‌ रजस्वलां स्वमार्या- ममत्या सकृद्रत्वा चिरा घृतं प्राश्य विदयुध्येत्‌ अभ्यासे सप्तरा्म्‌ मत्या सक्रचेत्सप्तराच्रम्‌ अभ्यासे कृच्छ्रः अन्त्यन्ताविच्छिन्नाभ्यासे वार्षिकम्‌

अथ रजच्टानां परवरसदौने वश्यते--रजस्वले दवे सैवर्णैकमर्तैके अमत्या वा मत्या परस्परं स्पशं सदयः न्नाते शुध्यतः असपल्योस्तु सवर्णयो.

क. ग. तदक्वेयाथेगर क, तदेकार्थं ख. ग, शदयेसिना तः।३ख. म.ष,. $ > 0 हि

सवर्णे वाऽसव्ण ° +

स्पु्यर्थसारः। १९५

यौँनिगोचसंबन्धयोरमत्या स्पर्शे स्नानमाचम्‌ मत्या स्वेकरातरं निराहा- शत्वं पश्चगव्याशनव्वं असंबषन्धयोः सवर्णयोः स्पशने स्वमत्या ज्ञात्वा दिनान्ते रात्यन्तेषा शुद्धिः 1 मत्या स्पर्शे त्वा श्ुद्धेनांश्रीयात्‌ भक्ती प्रतिदिनग्ुपवासस्तावदहानं वा असवर्णयोस्तु स्के बाह्मणी- शुदरयोम॑त्या स्पशं बाह्मण्याः कच्छः शुद्रायाः पादङ्रच्छरसत (वहानं घा बाह्यणीवेश्ययोः स्पर्शने बाह्यण्याः पादृनक्कच्छरः वेश्यायाः पाद्क्रच्छरः बाह्यणीक्षचिययोः स्प बाह्यण्याः कृच्छरापम्‌ क्षि. यायाः पादकरच्छ्रः क्षचियाश्ुद्रयोः स्पशं क्षधियायाख्िराच्रम्‌ गद्राया- स्त्वहोराचम्‌ क्ष्ियावेरययोः स्परे क्षतियायाच्िराचम्‌ वेरयाया अहोरात्रम्‌ वेह्याशुद्रयोः स्पे वेश्यायाखिराच्रम्‌ गुद्राया- श्चतुर्थङाट आहारः एषां वर्णख्रीणां मत्या स्पक्चं शुद्धिः अमत्यषए स्पर्श गु सव्णासपिक्वर्णां वा स्द्रषूता स्रायादेव 1 हीनवणां स्पुश्वा घ्रत्वाऽऽहुःरोनश्नीयाव्‌ यदि तद्धे पश्चासति मोजनमुपवासस्तावेहानं धा! विप्मोने षा प्रत्यष््ायं वा इयात्‌ चाण्डालाद्यन्तावसापिष- तितश्षवादीनां मत्या स्पर्ने तदादयहान्यमुञ्जानाऽतिक्रम्य भ्रायाधित्तं कुर्यात्‌ तच्च प्रथमेऽदह्धि स्पर्शे जराम्‌ द्वितीये यदम्‌ तृतीये त्वहोरा्रम्र्‌ एरतो यद्‌ प्रथमादिदिनि यदि भुङ्के पश्चाचान्तरं पाद्पाष्न्यूदं दिपदुरासेय कुर्यात्‌ अमत्या चाण्ठाछादिस्परे हु तदादरानाहाया रगङेरेवं शुध्येत्‌ तत्न प्रथप्रादिदिने सक्तौ प्रत्या कायः मत्या रजपादिस्पशें तु चाण्डालादिस्पक्ञंवक्कितु प्रथमादिदिनि भुक्तौ कृच्छद्रयमधन्य॒नं कुर्यात्‌ अमत्या रजकादिस्परं तदाये भुञ्जाना काठेनेव तद्ध भुक्तौ प्रस्यान्नायः श्ववृकदगाटवानरख- रोरविङ्राटककडुक्छुटपश्चनखोच्छिष्टश्ुद्राणां मत्या स्पशने तदादयः ान्यमुञ्जाना नीखा प्रायथित्तं कुर्यात्‌। प्रथमेऽहि स्पशे यहम्‌ दिती- येऽहोराच्म्‌ तृतीये नक्तम्‌ तत एकमक्तम्‌ तच प्रथमादिदिने युक्तो कायं पादपाद्न्य॒नं र्यात्‌ अमलत्या श्वादिस्पशञँ तदायमुञजानेकका- टेन शुध्येत्‌ भुक्तो प्रत्यान्नायः चाण्डालरजकरजस्वलादिसंस्पृष्टानां मत्या स्पशने हीनामेध्यादिमलोच्छिष्टस्पकने तदाद्यहान्य मुञ्जानाऽ- तिक्रम्य प्रथमेऽद्वि स्पशं तूपवासम्‌ द्वितीये नक्तम्‌ ततीयं स्वेकभक्तम्‌ प्रथमादिदिनि भुक्तौ चिव्येकराजोपवासनक्तैक मक्तानि अभत्या तस्सपु-

ध, पदिन क. त्व कुयोत्‌

१२६ भ्रीधराचायक्ृतः-

एस्पर्शनेऽमुक्त्वा काठेन शुध्येत्‌ भक्तौ प्रत्याश्नायः अशक्तावमल्या चण्डाटरजकश्वादिस्पर्शने सद्यः प्रावा शुविराचन्द्रदरशंनात्‌ अत्य- शक्तौ स्नात्वा दिविवायात्‌ उच्छिष्टयो रजस्वलयोरमत्या स्पकने बाह्मणी

फरच्छेण तिराजरेण शुध्येत्‌ शुद्र दृनैरूपोपिता अन्यव्णसरीणामनु- च्छिष्टानां मत्या परस्परस्परशने यलसायश्चितं तदेवोच्छिष्टानाममव्या स्पकनेऽपि मत्योच्छिष्टयोः स्पकने तत्तहि गुणम्‌ उच्छिष्टान्दरिजात्रज- स्वला स्पृष्ट चेदधस्तनोच्छिषेषूपवासः ऊध्वोच्छिष्टस्पशने चिरा्रम्‌ रजस्वला भञ्ानोच्छिष्टा चण्डालादिस्पशने तद्ायहान्यञ्चाना नीत्वा प्रथमेऽद्धि स्पर्शे गोम्रचयावकं पटा द्वितीये चतरा तुतीये द्विरात्रं चतुर्थ तूपवासं कुर्यात्‌ (४#अच्र प्रथमादिदिने भक्ती कायोत्तरं चान्द्रम्‌ उच्छिष्ट रजस्वला रजकादीन्स्पष्टा तदाद्मश्नानैव स्थिता प्रथमादिदिनि स्परे पश्चराचायेकैकदिनह्वासं ङर्यात्‌। ) अच प्रथमादिदिनि युक्तो जिरा्ीत्तरं कायम्‌ श्वादिस्परे (+तदाद्यमुक्त्वा चतरूरात्रादि। प्रथ- मादिदिने मुक्त्वोपवासोत्तरं तिराच्म्‌ चण्डालरजकादिसंस्पृ्टस्पशने) तदायमुकतैव जिराचादि। प्रथमादिदिने मुक्तौ प्रत्याश्नायः। सर्वघ्राशक्तो काञ्चनं दयात्‌ किपरेभ्यो मोजनं चान्द्रा तत्समं इयात्‌ ततः शद्धा मवविति वाचयेत्‌ प्रायध्ित्ते समुत्पन्ने रजोहष्टो व्वेवम्‌ सपत्नीं रजस्वलां स्पृष्वा रजोशौ सयः घ्रात्वा श्ध्येत सपत्नीं सवणामधिक- वर्णा वा स्पृष्ट्वा रजोद्टावेकराचरं निराहारत्वम्‌ हीनवर्णां स्पृष्ट्वा रजो दु्टावा शुद्धेरमुक्त्वाऽहष्टी पश्चगव्याशनं चण्डालादिसुतिकाश- वतत्परिचारादिस्पशे रजोदरष्टावा शुद्धेरभ॒क्त्वा पश्चाचान्द्रम्‌ रजकादि स्प्ञ रजोहष्टावा श्ुद्धेरमुक्त्वा पश्चात्कायम्‌ श्वादिस्पशं रजोद्रष्टी विराम्‌ अन्यास्प्र्योपहती रजो दष्ठोपवासः अप्रायत्ये समुत्पन्ने रजोहषटो सर्वत्र बालापत्याया अभिषेके कृते मुक्तिः स्यात्‌ पश्चादश- नप्रत्याश्नायो वा फृच्छ्रचदान्द्रादिवितस्थायाः साने नैमित्तिके प्राप्ते रजो- दुष्टो पाचान्तरिततोयेन स्नानं ततोऽद्धिः सिक्तगाचा व्रनिष्पीडनमन्य- वक्धारणं वा करत्वा चतं समाचरेत्‌ 1 शावाशौवे प्रसवाकश्शौचे वा मध्य

# धनुचिद्वान्तगत प्रन्थः क. पृस्तके नास्ति + धनुधिद्रान्तमैत प्रन्थः क. प्तक नास्ति

१क.ग. घ्‌. प्त्वा तदेवा | २ख.ग. प्ये त्रिराः?॥3 ख, ग, घ, (त्‌ अप्राय स?।

स्मुत्यथसारः १२७

ऋरटुदरने त्वघ्नात्वा भोजनं शुद्धावुपवासः 1 आर्त॑वमध्ये जातग्रताशौचे तु श्लात्वा मोजनम्‌ रजस्वलाया बतस्थाया रजस्वलाभिमाषणे तूप- वासः। रजस्वलां स्पृष्ूवा भुक्त्वा रजस्वलाऽऽप्ननकाटं नाश्नीयात्‌ वत- स्थायाः पञ्चगव्यं रजस्वला श्वादिदिष्टा पञ्चराचरं निराहारा पञ्च- गव्येन शुध्येत्‌ प्रारन्पे दीघंवते रजोदहष्टौ बतलोपो नास्ति हविप्य- भोजनादि कुर्यात्‌ दिवार्चनादिकं कारयेत्‌ श्ुद्धिकाले व्राता मक्ता कायं मत्यः चान्द्रम्‌ रोषं भक्ष्यामक्ष्यप्रायश्चित्तं वक्ष्यते रज- स्वला व्ञ्चनाभ्यञ्जनल्लानप्रचारदन्तधावननखनिकरृन्तनरन्जुस्पशब्यापा- रताम्बरठमधुभांसगन्धपुष्पदिवास्वापयरहनक्षचनिरीक्षणादि वजयेत्‌ पाणौ मृन्मये वा खर्परे वा मुञ्जीतेत्यादिनियमस्था अत्र सवच सानं सचटम्‌

(जि)

इत रजस्वलाः

अथ स॒तानां विक्रय-तच कन्याबेक्रये दृवगहुप्रातिश्रयादयानारामपष्क- रिणीसमाप्रपापण्यसेतविक्रये चान्द्रादिप्वेकम्‌ अथवा चेमासि- कम्‌ आपदि तप्कृच्छरः अत्यन्तापदि सांतपनम्‌ पुचवि- क्रये सर्व॑॑द्विगुणम्‌ एकापत्यपुत्रविक्रये चिपवणस्नाय्यधःशायी चतुथकाटाश्ञी वत्सरेण शयध्येत्‌ कन्याविक्रये तद्धन शुद्धिः

अथायाज्ययाजने-- तच्च बात्ययाजकश्च बात्योपनेताऽध्यापकश्च हीनया- जकः शुद्रान्व्येशिकिर्मयाजकश्च वेद्विक्रयी तस्करब्यतिरिक्तश्रणागत- घाती तस्करात्यागी चाभिचारी वा मत्या कायादिषु योग्यं कृच्छादि- चयं कुर्यात्‌ मत्या बात्यस्योपनयनाध्यापनयाजन उद्‌ालकवतं कुर्यात्‌ तचोक्तं॒वास्यप्रायधित्तेषु अतिक्रान्तोपनयनो बाव्यः। दहादिद्रिद्‌- राहान्तोऽहगणो यज्ञोऽहीनः। आवताव्यभिचारे } दोषमाहुः बाह्यणा- यन्त्येष्टिकर्म्ु लोमाद्याजने कायातिकरृच्छरृतप्तक्रच्छाः अभ्यासे द्विगु- णम्‌ अत्यन्ताभ्यासे गुणम्‌ शद्राद्ययाज्ययाजने व्वमत्या चान्द्रा दिष्विकम्‌ अशक्तो कृच्छ्रः मत्या मासिकम्‌ अभ्यासे द्विगुणादि परिवेदृकादियाजने चेवम्‌ पवचाण्डालादिश्रो्रावकाशशायनध्यायेष्व- ध्ययनं वेद्विष्टवः उक्कषंहेतारधीयानस्य किं पठाक्षि नाशितं व्वये- व्यव पयनुयोगदानं वेद्विष्ठवः। चाण्डालाद्पितितशभ्रवणे वेदपाठ

------~~-----

४०

१ख. ग. दोषममक्ष्याप्रामश्चित्ते क, ध, आतताय्यमिच)रेण दोः।

१२८ भ्रीधराचार्यकृतः-

उपवासः मत्या भिरा्रमभ्यासे कृच्छ्रः अत्यन्ताभ्यासे कृच्छरतयम्‌ स्प्रतिधर्मश्ाखष्याख्याने तु तदधेम्‌ नित्यानध्यायेष्वध्ययने यावद्धीरतं तावजटेऽघमर्पणवत्स्वाध्यायं जपेत्‌ अशक्तो जपेदनघमर्पणवत्‌ अव्यक्तो स्थटठे जपेत्‌ तावदन्यमन्त्रं वा जपेत मत्या प्रत्यनध्याय. मुपवासः अशु द्धयध्ययने चेवम्‌ नेमित्तिकानध्यायेऽध्ययने चैवम्‌ दुर्बोधस्य तदृर्धम्‌ यामङ्ुच्ुटमूपकमण्डूकाद्यन्तरागमने नक्तम्‌ गवा- श्वमहिषादिपश्ुक्ीशूद्रायन्तरागमन उपवासः माजारसपंनकुलपश्च- नखजात्यन्तरागमने तिरात्रं त्रिकालघ्लानं श्ववृकञ्ञुगालवानररज- कादीनामन्तरागमनेऽध्ययने कायम्‌ खरवराहोष्टरादिचण्डालसूतिको- दक्याशवायन्तरागमने कायचयम्‌ गोरगवयाजादिबह्मोद्रतनास्िका- दीनां गमने चैमासिकम्‌ शारफाभेषश्वपाकाद्गिमने षाण्यासिकम्‌ गजगण्डसारदव्याघ्रमहापातसिक्रतघ्नादिगमनेऽध्ययते कृच्छ्राब्द्‌ ताव- कालमनध्यायश्च सर्वत मत्याऽ्धम्‌। अन्तरागमने तदानीमेव स्वाध्या यवपिरमणे प्रायधित्तमित्येक इत्यादि ज्ञेयम्‌ पित्ुमातुगुरूणाम- कारणत्यागे चान्द्रा दिप्वेकं चैमासिकं वा अधिकं मासं षष्ठान्नकालव्वं संहिताजण वाऽथिकः इुतत्यागे शन्द्रादिष्वेकं तेमासिकं वा बान्ध- त्यागे चैवम्‌ कन्यादूषणे सवणनिां चान्द्रं तेमासिकम्‌ असवर्णा नामानुलोम्ये पयोमासः कायं वा प्रातिलोम्ये क्षवियवेश्ययोः कृच्छ्रा. व्वुम्‌ शूद्रस्य वध एवम्‌। अत्यन्ताभ्यासे सवणंस्यापि कृच्छान्द्म्‌ सोम- विक्रयी वृषलीपतिः कौमारदारपरिव्यागी शृद्रयाजको गुरोः एतिहन्ता खुरामयपो व्राह्मणवृत्तिघ्नः कृटभ्यवहारी पतितेव्यवहारी मिचध्रुक्पति- रूपकवुत्तिश्चामत्या चेमासिकवतं मत्या पाण्मासिकमभ्यासे करच्छरान्वुं र्यात्‌ दवतायाराधनार्थं गृहीतवतटोपेऽन्यस्मिन्वतलोपे वाऽऽत्मार्थ पाके मद्पसखीनिषेवणे चान्द्रादिषप्वेकं चेमासिकम्‌ अधी- ताभ्ययनत्यागे व्यसनासक्त्या करते बह्यहत्यासमानवत्‌ सच्छाख्ा- दयभ्यासासक्त्या बहु्खुटुम्बरक्षात्यागे चान्द्रादिष्वेकं वेमासिकं वा। अत्यन्तापदि बह्मोज््स्य कायम्‌

अथाञ्चि्यगे--नास्तिक्यादयित्यागे मासद्रये कायं कृत्वा पुनःसंधा- नप मासचतुष्येऽतिङृच्छरः पषाण्मासके पराकः पण्मासादध्वं चान्द्रादिष्वेकं संवत्सरादष्वं ्ैमासिकं द्वैमासिकं षा आटस्यादिना

स्यरत्यर्थसारः १९९

त्यागे तु द्रादश्लाहातिक्रमे उयहमुपवासः मासातिक्रमे द्वादश्चोपबासाः पयोमक्षणं वा प्रमादादिना स्यागे ता्िराचं द्रादक्ष टघुप्राणायामाः। आषदाच्राद्विशतिः आद्रादश्राच्ात्पश्चाशत्‌ आविंशतिराचाच्छतं प्राणायामाः -आचिशद्राच्रादुपवास्ः। आपष्टिरा्राच्िराचम्‌ आस. वत्सरात्कायम्‌ 1 अतःपरं प्रव्यव्डं कायम्‌ सर्वव यावतकाटमहोमी तावद्द्रव्यं ददयादिव्याहुः। संवत्सरादष्वमभेहीचस्यागे चन्रं क्रुता पनराधानम्‌ द्विवषत्यागे चान्द्रं सोमायनं चान्द्रद्रयं वा। चिवर्षत्यागे

दाब्दं गोदानं पुनराधानं ख्रीजीवने हिषाजीवने वक्यायथाष- पिजीवने वा हिंसाथयन्त्रविधाने चन्द्रादिष्वेकं बा द्ूतमगयादि- व्यसनेषु चवम्‌ अन्रतवाकतस्करो राजसेवको वक्षारोपकदृ्तिभरदोऽ- भिदोऽग्वगजारोहणवृत्ती रङ्गोपजीवी श्वागणिकः शुष्रोपाध्यायो वृष- टीपतिभ।ण्डको नक्षत्रोपजीवी श्वव्रत्तित्रह्मजीवी वचिकित्सको देवलः पुरोहितः कितवां मद्यपः कूटकारकोऽपस्यनरपद्यु विक्रेता चेत्याद्या अमो- ज्यान्नास्तेषामन्नाशने बाह्यण्यमिच्छन्तो द्रुत्य त्यक्त्वा मासिकं कुथः घटकाले दरव्यं त्यक्त्वा चतुथकालाहाराल्िषवणश्नायिनोऽन्द्‌ं चरि त्वाऽन्ते देवपित्ुतपण गवाहिकं द्वा श्ुध्येयुः श्वागणिकः श्वय- णजीवी माण्डकस्त्रूयादिजीवी बन्दी वा इववत्तिः सेवकः बह्य- जीवी मौल्येन द्विजकर्मकतां आल्विक्रये शूद्रसेवायां चान्दरा- दिष्वेकं चेमासिकं वा बहुकाटं शुद्रसेवायां चतुर्थकाले मितभोजिन- लिकालस्नापिनः स्थानासनाभ्यां विहरन्तखिभिर्वरधेः शुध्येयुः समु- द्याने बराह्यणन्यासहरणे सव॑पण्येव्यवहरणे भूम्यन॒ते चैबम्‌ हीनसख्ये चान्द्रेव्वेकं चमासिकं वा अहीनसस्यभेद उपोप्य पयःपारणम्‌ हीनयोनिनिपेवणे चान्द्रादिष्वेकं बेमासिकं वाऽनुक्ती तत्र त्वमत्या बाह्मण राजन्यां पूर्वोढां गत्वा कायम्‌ वेश्यां पूर्वां गत्वा कृच्छ्रम्‌ शदां पूवाटां गता त्वतिकरच्छरम्‌ क्षत्रियो वैश्यां पूर्वोदां गत्वा कायम्‌ शद्रा पूर्वां गत्वा कृच्छरम्‌ वेश्यः शद्रा पर्वोां गत्वा कायम्‌ मत्या चान्द्रादिष्वेकम्‌ बाह्यणादिपु योग्यं योज्यम्‌ साधारणसखीगमने पशुवेह्यामिगमने त्वमत्या कायमभ्यास्े चान्दाहि- प्वेकम्‌ मत्या छुशतत्तमुदकं सप्तरा्रं सक्रप्पिवेत्‌ अभ्यासे ेमा- सिकम्‌ अत्र प्रतिनिमित्तं नेमिततिकप्रायश्ित्तस्याऽऽव्तिर्नास्ति किंतु

स~~ ~--~~ -~=

ख. ग, ^्वेक ज्रमासिकं वा ॥१८।

१३० भ्राधराचायक्रतः-

मत्या गमनाभ्यासेऽदर्गंणव द्धिमसिादुर्वाकि ततो मासगुणव्रद्धियाव- दब्दुम्‌ ततोऽब्द्‌ गुणवृ द्धियावत्पापमेवमा चरेत्‌ अमत्या गमनेऽभ्यासे सक्रत्करते यस्मोक्तं धिभिदिनस्तान्नगुणं मासावश्वगुणम्‌ पण्मा- सात्त दशगणम्‌ अब्दात्पश्चदृश्गुणम्‌ उयब्दा द्विश तिगुणम्‌ ततो ऽप्येवं प्रकत्प्यम एवमपपातकाभ्यासे महापातकाभ्यासे सक्रत्करृते यस्परो- क्तं तितीये द्विगुणं तूती तधिशुणं चतुथं निष्करतिनास्तीस्येवमादि कम्‌ साधारणगमने तजन्मप्रमृत्यनुबन्धतोऽनवच्छिन्नाभ्यासे गुरुतत्प- व्रतम्‌ अनाश्रमी त्वाश्रमासभवे संवत्सरं कायं करत्वाऽऽश्रममुपेयात्‌ दितीयेऽब्देऽतिक्रच्छरः। तुरतीयेऽग्दे क्रच्छ्रातिक्रच्छरः अत ऊध्वं चान्द्रम्‌ संम्वेऽनाश्रमी प्रथमेऽब्दे चान्द्रादिप्वेकम्‌ यद्रा तेमासिकम्‌ ततोऽ व्दाचतुगंणं योज्यम्‌ परपाकरचेव्वेऽसच्छास्राधिगमन आकरापि- कारित्वे मार्याविक्रये चान्द्रादिष्वेके वेमासिकं वा। इति स्मृत्यर्थसार उपपातकप्रायश्चित्तम्‌

अथाप्त्प्रतिप्रहे- तत्र प्रतिग्रहस्यासचखं जातिदुश्टचाण्डालादेः कर्मदु- टपतितादेश्च मवति कुरक्षेचादिदशे यहणाद्काटे स्वरूपतोऽपि सुरामद्यमहिषीक्रप्णाजिनकालपुरुषमृत्ञय्यो भयमुर्यादेरसत्वम्‌ तच पतितादेर्मेष्यादिप्रतिग्रहे बह्यचर्यवान्गो्ठे वसन्परत्यहं सावित्रीविसहं जपन्पयोव्रत्तिमसिन द्ध्येत्‌ न्यायवृत्तिव्राह्मणादेः सकाशान्निपिद्ध- मेप्यादिप्रतिय्रहे पतितादेरनिपिद्धमूम्यादिप्रतिग्रहे चन्द्रम्‌ पवि. ज्िवा मिचविन्दटिवा गाय्रीलक्षजपो वा अभ्यासे मासमप्सु वसन्पष्ठे काले पयोमक्ष्यो मासान्ते विप्रान्सतप्यं शुध्यत्‌ पतितादेः कुरुक्षेजग्रहणादौ मेष्यादिप्रतिग्रहे चैवम सववं्ानुक्तौ दात्ुदेशकाल- दव्येष्वदुटेषु द्रादङनिषप्कप्रमाणद्रव्यप्रतिग्रहे कायम्‌ एवं सर्वव द्रव्या- नुखारास्रायश्िचवृद्धिद्ासौी दातुदेशकाटद्रव्येप्वन्यतरदोपे प्रायभि- त्स्यककवुद्धिः मणिवासोगवादीनामल्पद्रष्याणां प्रतिग्रहेऽषटसहस्र- जपः ततोऽल्पर्ल्पं भिक्षामाच्रप्रतिगयहे पुण्यमन्त्रमुचचरेत्‌ प्राय- धित्तं सर्वं दरव्यं त्यक्त्वैव कार्यम्‌ द्रव्ये विद्यमाने प्रायधित्ता- धिकारो नास्ति

अधामदयमक्षण प्रायध्ित्तम्‌-- तत स्वमावड्षटद्युनपटण्ड्गखनदछचा- कविदवराहग्रामङुक्टानाममत्या सकृद्धक्षणे सांतपनम्‌ अभ्यासे

१ख.ग, ° वा मृगदाटिर

स्पस्य्थसारः १३१

यतिचान्द्रायणम्‌ | मत्यां सक्रचेचान्व्रायणम्र्‌ अभ्यासे त॒ सुरापानस- मवत्‌ पलाण्ड़ादिसम्‌ पलिमदे द्‌। घपत्रपिच्छगन्धमहषधिपण्यवन्ता कपरारिकयवनेधेपु छताकमेद्कयुकाद्पं चैवम्‌ अभ्यासे चान्दरावत्तिः अत्यन्ताभ्यासे तु सुरापानसमवत्‌ एतेपु बलात्कारेण मक्षणे तदेकवेद्ये साविञ्यष्टसहश्चेण मूर्ि संततजठविन्दुपातेनोपवासनच श्युद्धिः। स्व॑ च्छर्दितिषूक्ताधम्‌ गन्धवणरसेलंश्युनाद्सिमेपु सांतपनम्‌ यति- वतिवह्यचाररेणां तप्तक्रृच्छरादि खन्रूबाख्यं पक्षिणं कुसुम्भं वाताकं कुम्भातके शिं भूतृणं खुखण्डकवकं करष्णसप॑पं तन्दुटीयकं नालि- कानाटिकेरीखट्राख्यश्ञाकानि कालिन्द्बावककुम्भीकेषु वतुंलालाब्वा- रकण्टक।कुसुम्भरक्तारोय॒कोविदारश्टेष्मातकनालेकक्चदश्वेतकञ्चुकिवु- न्ताकानि पोतिकाकेतुकखटर्‌वास्यकवकशणपुष्पशात्मीपु चान्येषु कन्दुदुगेन्धविटकन्दमटाद्पु वश्वनोद्धवेषु ठौहितवृक्षनिर्यासादिषु रेतो- विण्मूच्रेषु करनिमाथिते दधि बहिविंद्‌कत्विजश्च पुरोडाशेषु ।मक्षणे त्वमत्या सकृचेदुपवासः आवृत्तिरभ्यासे मत्या तरिरात्रम अभ्यासे कायम्‌ अत्यन्ताभ्यासेऽतिकृच्छरोऽव्यन्तानवच्छन्नाभ्यासे तप्तक्कच्छरः पुनरुपनयनं अन्यथा पतेत्‌ नील्यास्वमत्या सकद्धक्षणे

न्द्रम्‌ षिप्रस्याभ्यासे चाऽऽव॒त्निरत्यभ्यासे पतनम्‌ हैवसौरनि्मा- ल्यनेवेद्यमक्षणे चान्द्रम्‌ अभ्यासे द्विगुणम्‌ मत्याऽभ्यासे सांतपनम्‌ अन्यनि्माल्ये त्वनापदयेवम्‌

अथ नातिदुष्टेपु-संधिनीयमसूस्पन्दिन्यनिदशामध्यसेषिमरतवत्सागवा- मनिदृश्ाजामदिष्योश्च क्षीरेष्वेकक्शफेषु महिष बजितारण्यश्रगाणामजाव- जितद्विस्तनीनां पाने दधितत्समववनितश्यक्तेषु चामत्योपवासोा- मत्या विराम्‌ अविखरोष्टवानरविद्धवराहश्वापदक्षीरेष्वमत्या सात- पनम्‌ मत्या तप्तक्रच्छरः अभ्यासे चान्द्रं पुनरूपनयनं वपनमख- लादृण्डमेक्ष्यव्रतानि स्च पुनःसंस्कारे निवत्ते अव्यभ्यासे पतनम्‌ बह्यचायादेः करच्छस्तप्तकरच्छरौोवा शुक्ते दपि सविकारं भोज्यम्‌ दिस्तनेष्वाजमारण्येषु माहिषं कपिलाक्षीरादषु क्षञ्चियादेस्तयेव सवत्र निपिद्धक्षीरविकारेपु चमलत्या द्विरा्च यावक्रम्‌ मत्या पट्राजम- भ्थासे द्विगुणम्‌ विदडवराहयामकक्ररसमानजातीयम्यतिरिक्तपक्षिमां- सादेष्वजामाहिषमगाणां म्रटा्टकेशनखक्रौटपतङ्कक्रमिजलचरास्थिरक्त-

=

१क. ग्रस मलयातङृचस्प्रालचा

१३२ भरीधराचार्यक्रत-

मत्स्यक्ण्टकमत्स्यास्थिमक्षणे रक्तवमने चामलत्यापवासो मत्या विराचम्‌। मांलभाण्डपक्तान्नाराने कु्षपक्रं पयरूयहम्‌ वतिनः केशादौ मुखमात्र- प्रविष्टे तप्रघतं वा व्राह्यीरसं वा पिवेत्‌ अन्ने मोजनकाले मक्षिकाके- शादिदूपितेऽनन्तरमपः स्पशोत्‌ तचान्नं मस्मनावा मृदा वाञ्म्बुना वा स्पर्शयेत्‌ अस्थ्ना दूषिते स्नानं घतप्राक्ञनं रक्तादिदर्टो त्रूपवासो मुखे ष्टौ विराम्‌ 1 मुक्तां बाह्यीरसो जठे कुशोदकम्‌ सपसरौस्षप- मुपकमाजारकृकलासक्ुक्कुटनङट मण्टूकणुद्धिमयुरकव्याद विषभिद्मुद््‌- रकुलीरशिद्युमारमक्ररवक्च्रसरपमुखमस्स्यविक्रतमुखजङ्गप क्षिणां मेध्यस्वेऽ- प्यामर्मासि वुथामांसमक्षणे नियुक्तमां वर्जने चामत्या चिराचम्‌ मत्याऽतिकरच्छरः प्रमादे तूपवासों वमने सद्यः स्लानं पञ्चगव्यं च। विद्वराहययामद्कुक्कुटसमानक्रव्याद्नरवानरकपिश्वगेमायुवृकद्टिपथ्च- नखसिंहन्याघ्रश्वापद्गजाश्वोष्टखरेकशफानामुमयतोदृन्तानां काकबला- कामासगघ्रजालपद्‌ चक्रविप्किरपुण्डरीकक पिञलचक्रपञ्युपादकुक्कुट- सारिकाकामचक्रहंस पुव चक्रवाककारण्डवचटककपोतपारावतपाण्डुश्ुक- सारिकासारसटिडहिमोलुकक क्रक्तपाद तित्तिरचापको किलसलदहिकुटचार- मद्रुकल विकुकरौञ्दयेनखखरीरद्ावांघाटमृलिङ्गवागुलादीीनां मत्स्यानां मांसानां सौनस्थानं गतानां शुप्कमां सानां तेषां विण््रचश्युकरक्त- वसामज्नानां तदुच्छिष्टानां मक्षणे वाऽमत्या कायमभ्यासे महा- सांतपनम्‌ मत्या तप्तकरच्छ्ीऽभ्यासे चान्द्रम्‌ अत्यन्ताभ्यासे पतनम्‌ तेषां क्णविटप्रमृतिमलपर्‌केऽर्धं कल्प्यम्‌ वह्मचायादमधुमांसादि- भक्षणे लोकिकं चिरात कायं पुनरुपनयनं वा ततो बतसमापनम्‌। तदेकबेदयार्थं गुरूच्छिषटं मक्षयम्‌ गवां मत्रादि मेध्यमजानामुच्छिष्टंच अथाञ्चुनिपंदष्टमक्षणे--तच्ाच्छिष्ट मक्षणे तावच्छरवकाकाद्पकषिश्वाप- दाखुबिडालनकुलोच्छिष्टे भूयस्यन्नरसे जग्धे केशादयवपन्ने देवद्री. ण्यादौ द्रघ्यसस्काररहिते वाऽमत्या चेद्वाह्यी खवर्चलामेकराचच पिवेत्‌ मत्या चेच्चिरात्रम्‌ अल्पद्रव्ये चेद्मत्याऽभ्यासेऽतिक्रच्छरः मत्याऽभ्यासे पक्ष यावकं वतम्‌ बह्मक्ष्ियवेर्यशद्वो च्छे तु गाह्यण एकचिपश्चसप्त- रात्राणि पञ्चगव्यं पिवेत्‌ अभ्यासेऽप्यपामावृत्तिः मत्या भोजने तु तान्येव श्युद्धोपवासादीनि इयात्‌ मत्याऽभ्यासे कायातिकृच्छतप्करच्छर- चन्द्राणि क्षत्रादौ पादं ह्व(सयेत्‌। मणण्डस्थेऽन्ने केश्पिपीटिक्रमेभ्यस- विकीटैरुपहते तावन्माच्रमुद्धत्य भस्मतागम्रवेदूरयहिरण्यरजतादिभि्गो- वाठेदर्भयुक्तेम वारिणा शोषं प्रोक्षयेत्‌ हस्तस्थमेवं मूतं त्यजत्‌ मुखस्थं

स्मरत्यर्थसारः। १२२

निष्ठीव्य पुरत प्राश्नीयात्‌ मनुष्यरेतोविण्मूत्मक्षणे वर्णास्तप्तकृच्छरा- तिकृच्छकाय(चेराजाणि करय; मत्या चान्द्रतप्तकृच्छरकायान्पुनः संस्कार अलेद्यापेयच'ण्डालायन्त्यान्ने चैवम्‌ चण्डालः श्वपाकः क्षत्ता सूतो वेदेहको मागध इत्याद्या अन्त्याः तदन्नमोजने चेवम्‌ अन्त्यानां मक्तशेषं मुक्त्वा वणां यतिचान्दरं कायं तदर्थं पादं कुयुंः अन्त्योच्छिष्टमक्षणे तु चान्द्रं महासांतपनं पदां तेराचं कुर्युः अभ्यासेऽत्यभ्यासे वा द्विगुणं चिगरणं निरन्तरे पतनम्‌। आमग्रहे वम्‌+ तदुच्छिष्टमोजने द्विगुणम्‌ सह माजने चि गुणम्‌ मलत्याऽभ्यासे पतनम्‌ दीपोच्छिषटतेलं रां रथ्याहूपितं चाम्यङ्गशिष्टं भुक्त्वा नक्तं चरेत्‌ पीतावशिष्टमुखनिर्गतपाने मत्याऽम्यासे चान्द्रं पराकं वा कुयात्‌ पीतावशिष्टमात्रपाने वामहस्तेन पाने तवुधम्‌ अयाशुचिद्रव्य्पएटमक्षणे-- तच केशक्ीराय्वपन्ने नीरटीटाक्षान्नाय्वस्थि- चमरक्तमांसवसामजनासुराञ्युक्रषिण्मूत्रसस्पृषटे महापापावेक्षिते दु्टपक्षयु- च्छिष्टे विडवराहाद्यच्छिष्ठे गवाघ्राते ज्युष्के पयुंपेते वृथापक्रे दवपिव्रथान्नं होम।थपु चामत्या भक्षणे पाने चोपवासः पञ्चगव्यं सर्वच मत्या पादाधंक्रच्नूः अविज्ञातजात्यस्थ्यादिदूषिते तदर्धम्‌ क्णविडा- दिमलपटूके व्वपंमेतदृल्पसंसगे महासंस्भं तु विगुणम्‌ तत्रापि दूपितसज्ञाने तप्तकरच्छरः सवत्र पुनःसस्कारश्च संसर्गदुष्टे कियाद स्वभावदुष्टे चण्डालायन्त्यसूतिकारजस्वलापतितशशवदाहकपण्टदे- वलकविसृष्टागन्याखूढपतिता भिशस्तायाश्चण्डालाद्ाः सवविड्वराहखरो- ह्ायाः श्वापदाद्याः पञ्चनखा य॒थपभ्वायाः चण्डालादीन्भुञ्ानों दृषा ग्रासमुत्सृज्यान्तर्बाह्यमुखटेपान्प्रक्षाल्य स्नायात्‌ किचिन्माच- निगरणेऽष्टशतं जपः तद्रासमोजने पक्षिण्युपवासः समस्तमो- जने चिराच्रं जपाने तदर्धम्‌ इवादिष्वाचमनं कार्यम्‌ मुक्त्वा पीत्वा तदर्धम्‌ चण्डालादिभिरेवं भश्जानः श्रुता भोजनाद्धिरम्यव शुध्येत्‌ भुक्तो स्नात्वाऽ्टशतं जप उपवासो वा चण्डालाद्युच्छष्ट- स्पृष्टे कांस्ये भोजने कच्छः मृन्मयेऽतिकरच्छरः रजकायुच्छषस्पृषट तदर्धम्‌ चण्डालादिस्पृष्टान्नमोजने चिराचम्‌ चण्डालादिहृष्टान्न तूपवासः पञ्चगव्यं चण्डाटादिहस्तंमाजने चान्द्रं कायम्‌ चाण्डा-

(| < ~

ख. भमाधोन्े टोमा्थंदविषि चा०।२ख. ग. नगवा या। ग. शस्तभोजने चान्द्र दायं वा चाः।

१६४ भ्र धराचार्थकरतः-

लाद्िमोजने . द्विगुणम्‌ चाण्डालाद्यच्छिष्टान्नमोजने चतर्गणम्‌ चण्डाठादिहस्तनिमुक्ताम्बुपाने तूपवासः तस्स्पृष्टदिषये तदर्ध चाण्डालर्दीनुच्छशं दृष्ठोपवसेत्‌ स्पृ््या विराम्‌ रजस्वलां ह।नवर्णां रजस्वला स्पृष््वा नाश्रीयादा शद्धः सवर्णामधिकवर्णा वा स्पृष्ट्वा तस्मिन्नेवाहानि स्नालाऽश्नीयात्‌ रजस्वला काकादिस्पु- छाऽन्यया रजस्वटया स्पृष्टा चेदुपवासः पश्चगव्यं मत्याचेदा द्धेरुपोष्य स्नात्वा घुतप्राशनाच्छुद्धिः रजस्वला चण्डालादयन्व्यैः संस्पृष्टा नाश्नीयादा हृद्धः भुक्ता चेत्तावन्त्यहान्यतिक्रम्य राद्धा प्रायश्चित्तं कुयात्‌ प्रथमेऽद्धि चिराचं द्वितीये द्यहं तती येऽहोरां परतो नक्तम्‌ अप्रायत्ये रजोद्रृ्टां बालापत्याया अभिपेकाद्‌म॒क्तिः। म॒तस- तकसंपक कतुं स्पृष्टा स्नानकालान्नाश्नीयात्‌ मत्या भुक्तवा चान्द्रम्‌ चण्डालादिसंकरे भुक्त्वा पक्ष गोमून्नयावके करच्छं वा चाण्डाठादिर्यस्य गृहे व्वज्ञातस्तिष्ठति तस्यामत्याऽन्नं भुक्त्वा कायम्‌ मत्या पराकः चाण्डालादिस्वीकरतर्ताथतडागनदीष्वमत्या पीत्वा पञ्चगव्य पिबेत्‌ चण्डालाद्यम्बुपाने कायं तदर्धं वा। चण्डालादिसंस्पृष्टाम्बुपाने गोम्रत्रया- वकं िरात्रम्‌ भुक्तवोच्छष्टस्य चण्डाला दिस्पशने कायम्‌ यद्रा गाय- उयष्टकतं सहस्रमष्टशतं वा जपिता चिरा्ान्ते पञ्चगव्य पिवेत्‌ आम- भक्षोच्छिषटे पाद्‌ः। अघःस्थानाच्छिष्टश्चाण्डालादस्पु्टः पादम्‌ चाण्डा लादिस्पृष्टी मूजोत्छर्गे चिरा्रमुपोष्य जातवेदसं वा जपेत्‌ अमत्याऽश- क्तस्य तूपवासः भाजने षडाच्रम्‌ आममक्षणे चेरा प्राणायामशतं वा रजकादिविषये चाण्डाटाद्य॒क्तार्थं ज्ञेयम्‌ उच्छिष्टः श्वाद्‌)ज्खद- मदयामेध्याद्यस्पृहयान्स्पृष्टोपाप्य पञ्चगव्य पिबेत्‌ रजस्वलासरतिका- मेध्यपतितचाण्डालपुल्कस्तावधूतङ्गुण्ठहस्तकरमिङ्गुषठिच्ुनख्यस्पृशया शो चि- सस्पृष्टान्नं मत्या भक्त्वा कायममत्याऽधम्‌ असद्रव्ये केशादयवपन्ने कुशशङ्कपृष्पादिकषाय बाह्या वा पिबेत्‌ शद्रेण पक्रं वाऽमेध्यसेषिका- रोपहतं भुञराने शुद्रस्पर चानर्हसहपङ्काः वा मुक्ताञ्जानेषु वायत च्छिष्ट प्रयच्छेदाचामद्रा कुत्सित्वा वा यष्टान्नं दद्यदुच्छष्टपह्कौी वा भुक्ताबुपवासं पञ्चगव्य कूर्यात्‌ मस्या सांतपनम्‌ वामहस्तनिमु क्तपाचान्नभुक्तौ वचेकपङ्ावेकस्मिन्नुत्थिते पश्चाद्भुक्तो सांतपनम्‌ म्तपश्चनखखरषिद्राहादिशवयुक्तकूपादृ विण्मूचादिभिरत्यन्तोपहते पाने वण।खिदयोकोपवासनक्तानि कुर्युः पञ्चगव्याशनं तत्रेव क्विन्नमिन्चश्वयुक्तेऽग्बुपाने तु मत्याऽतिक्रच्छः ताहङ्मानुषशवयुक्ते

स्प्ूत्यथसारः। १३२३५

तु मत्या चान्द्रायणम्‌ ! चाण्डालादिसंबद्धकूपाद्यल्पजलाशयेष्वम्बु पीत्वा स्नात्वा तद्धाण्डस्थं वा मत्या वणाः सांतपनं कायं तद्ध पादं कमाचरेयुरमत्या तदुर्धम्‌ अशक्तः पञ्चगव्य पवत्‌ महाजला- साये दोषः ह्द्पुष्करिण्यादिपु जानुदघ्रे दोषः ततोऽधस्तने त्वमत्या नक्तं मव्योपवास्रं विप्रः इ्रुयात्‌ रजक्राद्न्त्यजकूपमाण्डस्था- म्बुपयोद िपाने त्वमत्या द्विजा बह्यकूर्चन चिद्येकोपवासान्कुयुः शूद्र स्तपवासं शक्त्या दान मत्याताहुगुणम्‌ अन्त्यजः खानितवापां- कूपतडागादिषु स्नाने पाने चोपवासो मत्याऽभ्यासे कायम्‌ मध्यमेषु पञ्चगव्यम्‌ महत्सु दोषः प्रपास्वरण्ये मठके सेरेयद्रोण्यां जलं कोकशनिसृतं पीत्वा पश्चगव्येनाशशक्तः शद्धः शक्तं उपवासेन

अथ मावदुष्टमक्षणे-- तन्न निजवर्णादिरहितं मावदुष्टम्‌ मावदुषटेऽन्न मावदुष्टे मांजने मत्या अिरात्रममत्याऽधम्‌ छदने घुतप्राश्नम्‌ भक्ष्या मक्ष्यश्ञाङ्कतमक्षणे व्वक्षार८वणे रूक्षां बाह्य सुवच॑लां पिबेज्रा- चम्‌ शङ्खपुष्पीं वा पयसा सह कुशपद्मोदुम्बरपलाश्ञ बितल्वपत्नाम्बुपक्र वा पिबेत्‌ संवत्सरस्य चीन्द्राविके करच्छं चरेत्‌ 1 शङ्कायां विज्ञाने तह्गुणं द्विजश्चरेत्‌

अथ कालदुष्टमक्षणे--कालदुष्टं पर्युषितं शक्तमनिदृश्ागोक्षीरादि तचा- मत्योपवासो मत्या चिराचं कायवतम्‌ यवगाधमपयोदधिपिषिविकारषे- हपक्रान्नघ्ेहाक्तान्नमासादोी दोषः शङ्गास्थिदन्तजेः पातेः कन्दशा- लूकशङ्कशुक्तिकपर्दकेश्च पीत्वा नवोदकं पीत्वा स्वकाले उयहादर्वा- गकाठे दशाहादुर्वाक्पीता पञ्चगव्यं पिबेत्‌ मत्योपवासः। संग्रहे मोजने नवश्राद्धे यामयाजकान्ने चान्द्रम्‌ गरहणादिनिमित्तनिष्द्धिकाटे संधिकाटे चातिप्रातरतिसायमिस्यादु धानाद्िसक्कूनां रावी तिल- सबद्धान्नभाजने चवमादिष्वनादिषटप्रायाश्चित्तपु प्राणायामशतं मस्यो- पवासः

अथ गुणदुष्टशुक्तादिमक्षणे- तत्र गुणदुष्टशक्तानि कषायांश्रान्यान्यमे- ध्यान्यम्या पीत्वा मुक्त्वोपवस्त्‌ 1 मत्या चिराचचं यावकम्‌ अमल. कादिफलयुक्तकाञिकायां दोपोऽमिघारणे उद्धृतसारविलापित- पिण्याकमयितादिष्वन्नविकारे मत्या विरात यावकममत्याऽधं छर्दित्वा

१स, ग. सायं नियाः।

२९६ | ५२।११यद्‌तः-

घुतं पिवेत्‌ प्राक्पश्चनखेभ्यः प्राणिषु चैवम्‌ वेभ्वदेवागन्यादिरिहितान्न- भोजने वथा क्रुशरसंयावपायसापृपरष्छुटामधुमांसानां चामत्योपवासो मत्या चिराचम्‌ आहिता्रस्तु कायं चिराचं वा कुर्यात्‌ शुद्रमाजन- भिन्नभाजनमाण्डेषु मुक्त्वोपवासः पञ्चगव्यं मत्या भिराच्रम्‌ भिन्नकास्ये कायम्‌ भिन्नमाण्डादिभोजने पञ्चगव्यं घृतं वा बाह्य वा पिवेत्‌ वराकश्वित्थककुम्मीतिन्दुककोविदारकद्म्बप्ेषु भक्त्वा चान्द्रम्‌ टतापटाशपद्यवक्षपत्रे गही भक्त्वा चान्द्रं चरेत्‌ वानप्रस्थो यतश्च मुक्त्वा चान्द्रफलं लमेत अन्यः पद्मपलाशेषु

अथ हस्तदानादिक्रियादुष्टामो्यमोनने-तच्र हस्तदत्तमोजनेऽब्ाह्यणसमीप- भोजने दु्टपङ्की बलादत्यपाङ्कयशदहस्तेन भोजने पानीये वाऽमत्या नक्तम्‌ मत्योपवासः पश्चगव्यं माक्षिकफाणितश्ाकगोरसलठवणधृतेपु हस्तदाने तथेव

आसनारूढपादां वा वच््रारधप्रावतोऽपि वा मुखेन धमितं मुक्ता कृच्छ्रं सांतपनं चरेत्‌

अय श्राद्धमोनने--पित्रादयुदेशेन स्यक्तान्ने तु त्र श्राद्धानि तिषि- धानि तच्रान्तदश्षाह चकादक्षाहे नव श्राद्धानि 1 एकादश्ाहान्यू- नाब्दान्तानि पीडशैकोदिष्टानि नवमिभ्राणि सपिण्डीकरणं मिश्रम्‌ ततः पुराणानि एकादशञाहश्राद्धं नवभिश्म्‌ तच प्रायधचित्तगीरवा- ह्ोषगौरवं चास्ति आयेकोदिषटं स्वतन्न्रमिव्येके तथाप्य मयधमप्राय- धित्तदोषदण्डाः स्युः। ततापि ूतकसंबद्धेषु नवभ्राद्धेषु भोजने कायम्‌ एकादशाहेकोदिष्टे कायं पादानकायं वा दद्रादश्णाहे प्रथममासे वा पादोन कायमेव कुयात्‌ द्विमासे पक्षे चोनपाण्मासिेक चोना- ब्दिकि चार्धं कृच्छ्रम्‌ तिमासायब्दमोक्षान्तेषु सपिण्डने चाऽभ्या- ष्दिके चोपवासः पादक्रच्छरो वा प्रत्यब्दं पुराणे नक्तम्‌ गुरुविषये द्रव्यार्थं नवश्राद्धे चिराचमाये धिराच द्विराचचं दवादशशाहाद द्विराचम्‌ द्विमासादावुपवासखिमासादी नक्ते पञ्चगव्यं वा प्रत्यब्दं वाऽन्यपुराणे षट्‌पाणायामाः वृद्धौ चयः प्राणा- यामाः तनैव निःस्पृहमाचछुर्जपशीलिनो वा तदर्धम्‌ क्षच्चिया- दिश्राद्धेषु द्विचिचतुगुंणानि क्रमात्कःर्याणि अनापदि तु नवश्राद्धं चान्द्रं कायं द्वादश्ाहादी कायमेव द्विमासादो पादोनम्‌ चिमा-

ख. ग, त॒त्रःप्य॒हूनाय धमः} सख, गर घ, त्रापदि स, हे चनमा

स्पृप्यथसारः १३७

साथब्दान्ते सापिण्ड्यं विरामं कायं षा आब्दिके पादं कायम्‌ प्रत्याभ्दिके तूपवासः क्षच्चियस्य तु नवश्राद्धे चान्द्रम्‌ आद्यमासिके चान्द्रं पराकश्च द्ादृश्ाहादौं पराकः एकद्धिमास्िषप- क्षादो महासा तपनम्‌ चिमासादौ कायम्‌ आब्दिके पादोनं प्रत्यव्वे सर्धं पुराणे पादम्‌ वैरयस्य ववेतान्येव वतानि सार्धानि शुद्धस्य द्विगुणानि यद्रा नवध्राद्धे चन्दरद्रयं साधं चन्धंच। द्ादशाहादी साधचान्द्रमेव द्विमास्िपक्षादौ चन्द्रं चिमासादौी पराकः अब्दे महासा तपनं प्रव्यब्दं सांतपनम्‌ चण्डालसर्पव्राह्यणपश्चुदष्िविद्यतप्र- पतनविषोद्रन्धनानाङ्गकेमृतानां पापिनां स्तेनपतितायनान्यान्नानां श्राद्धेषु नवश्राद्धे चन्द्रम्‌ आदिमासिके चान्द्रं पराकश्च द्वादश्ाहादौ पराक एव द्विमासत्रिपक्चादावतिक्रच्छः तिमा सादा कायोञ्दे पादः प्रत्यब्दरे तुपवासः सम्यग्विपयेऽपि द्व्याथभोनजिनश्चेवम्‌ अपाङ्क्तेयानामेकादृक्ञाहश्राद्ध शिश्ुचान्द्रम्‌ यतिवंती बह्मचारी सूतक्यन्ननवश्राद्धमासिकादौ भक्ताक्तं कुत्वाऽ- धिकं बिराचमेकोपवासं चिप्राणायामान्घृतप्राक्नं करत्वा वत- शेष समापयत्‌ अनापदि तु कायं विरा्मेकराचोपवासं षट्‌ प्राणायामाः पश्चगव्यप्राङ्ञनमधिकम्‌ अभ्यासे कृच्छ्राद द्विगुणम्‌ आमहेमसकल्पितश्रा द्धषुक्ताधतत्तदर्धानि यद्राऽनापदि चाऽभमध्रद्ध काय तप्तकृच्छ्र वाऽशक्तश्वरेत्‌ हेमश्राद्धे विरा कायं संकस्पित- श्राद्धे तूपवासखिरातरं दैवात्सतकव्यवहितेपु तु बाह्यणक्षवियवैरय- शूदधाद्धेष्वेकोदिषटषु करच्छरातिक्रच्छरतपक्रच्छरचन्द्राणि द्ादज्ञाहा- दिषु पादं पादं हासयेत्‌ अतिव्यवहितेषु तु चिरा्रादिकम्‌ गुस- विषये त॒पवासनक्तषट्‌विप्राणायामाः अनापदि सर्व॑ द्विगुणम्‌ अतिभ्रोियपुराणेष्वनुक्तनिष्करृतिषु गायन्या दृक्करुत्वोऽपः पीत्वा दध्यति ततः संध्य।पासनं होमं यथोचितं भूर्यात्‌ निवत्ते चूडा होमे प्राङ्नामकरणे जातकर्मणि चाद्कराद्धे सूतकेऽप्यसूतके नामभाद्ध चूडाहोमान्ते चोटभ्राद्धे सीमन्ते सोमे चाऽऽधाने बाह्योदने चामत्या चाऽऽपदि मुक्त्वा सांतपनम्‌ मत्याऽनापदि चान्द्रम्‌ अन्येषु सस्कारेषु तूपवासो नित्यं चिराचं चानापदि अन्यदत्ता कन्याऽन्यस्मे

१ख.ग. घ. चण्डालोदकस-ः। क. भाजनानां नवध्रा ख.ग, घ. सं तप्तः) #्ख. ग. “्तचितेषु। # 03

१३८ भ्री घराचा्यकरतः-

एनर्दत्ता सा पुनर्भूः असंस्कृते पव गर्भे प्रसूते द्वितीबे गर्भे संस्कारे या सा पनारेताः कतुषाडश्ञाहात्पश्चादृव या गभिणी सारेतोधाः। मतु शासना ट्विनी कामचारेणी आसां गनरं परववत्ांतपनं चन्द्रवा सर्वखीप्रथमगमे

अथ परिग्रहाचाश्ुचिदृष्टमानने-तघ्ाश्रोि यतते यज्ञे यामयाजकहूुते खीहुते क्रोबहुते वाऽन्नमाजने राजराजपुराहितराजमूत्यवर्यश्युद्राणां क्रीवा जाविकमाहिपिकस्थानिकय्रमिपालानां स्तनगायकतक्षवाधुपिकदीक्षा वास्थितानां कदर्यबद्धनिगडामिङ्ञस्तपुश्वलीदाग्मिकवेदययङ्कुलिमसांवस्स- रिकाणां मत्तक्ृद्धातुरगणिकानां भ्वचक्रमयद्ीग्रगजीविनां क्रूराच्छि- मोज्यग्रपतितपिद्चनानां शलृपतन्तुदायतुन्नवायकिरारिप्रवजितानां व्रात्यकममारघोषतरूवाजिजीविकानां घुतक्षीरतेटलवणगडविक्रयिणाम- थिदनित्यरोगिघाण्टिकषिपर उकारविप्रगोदेववृत्तघ्नानां वेणवातिपापि- वेश्यापाखण्डिजीविसूतादिप्रतिलोमजानां कमारकरतघ्नानां पुण्यसोमक- मात्िविक्रयिणां विवदुदरेपरङ्गावतारसुवणंकारव॒त्तीनां शोण्डिकवशरनि- णेजक्वेनभ्ववतां कूटनटनतकवुषलीतत्पतीनां तर्ष सोपपतिकापपतिमर्ष- कञीजितकितवानां शत्राध्यापक्रयाजकधरमंपतिखीणां यरामयाजिवृपली- जवणिक्काण्डयप्ष्ठमेवकानां पयाहितपरीष्ट परि वित्तिपारेविविदानां पुनभू- जाग्रेदिधिषपतिचक्रतलवपजी विनां मगवत्तिपक्षिरक्षिसयत्रतारकटीना- तिरिक्ताङ्घानां मातुपितुसूतगुवित्यागिनां कूटमानटूररसुतकन्याखीसत्य- विक्रयिणां सीस्कारगोधाटोहकारसूाचिक्रापुतह्यचारिणां कण्डाक्े- वीरहगुरुगुधिकगरदस्मपजी विनां सूतकसीनिकषाणिङ्कुलालचिचक्मणां योनिसंकरिकाभममदकतस्करवृथाध्रमिवुध्राहोत्रणामित्यादिपापिनां मागें तिष्ठतां भिक्षानने चान्द्रम्‌ एपासक्रूतनिष्करतीनामन्नमोजने याजने दान प्रतिग्रह तथा तुनसिक्रष्णदन्ताबाह्यणाच्चदशुद्रशद्रान्नदबाह्यणा- नामभोज्यान्नानां प्रपासये सोम एकादशाहभ्राद्ध दुशटान्नदुटविद््‌- उ्जुगुप्सितमहापाप्यवक्षितश्वस्पृष्टोद्‌क्यादु्टगवाघ्रातपक्ष्याटीठासद्रहुया- चितसरोपसविस्मयान्नं पदा स्पृष्टमवज्ञातमनर्वितपयायान्नखीषदा- च्छष्टवथामांसजातम्रृतसृतकमताकेकाप्रेतान्ने चातु्टिकरं चाताऽन्यतम-

ख. यतातय- क. घ. "यतने < २ख.ग. "शछरवक्रमः। ३. किरीटिप्रः।*ख. जलावनथव घ्‌, जकव।६ ख. ग. घ. पा्थककुः। स, ग, ¶खि पृवहृ०। ध. दन्तकृष्ित्रा

स्मृत्य्थषारः। १३९

स्यान्न भुक्त्वां षा रेतोविण्भूजमक्षणे बा मत्या चिरा्रम्‌ अभ्यासे क्ृच्छूः मत्याऽतिक्रच्छरोऽभ्यासे तप्तक्रच्छरः बह्म च्यादेः कायाणि तत करच्छणि चन्द्राणि पुनः संस्कारश्च द्वित्िषण्णवद्वादुकरात्राणि पयसाऽत्यम्पासे चान्द्रम्‌ अत्यन्ताभ्यासे चान्द्रबद्धिः। आपयेकदि- चि चतुरुपवासाः अत्यन्तापदि जिषण्णवद्राद्श्ञ प्राणायामाः आगमेषु स्नानम्‌ विप्रान्न एकमक्तम्‌ अनाचारे दुराचारे नक्तम्‌ बाह्यणनुवे स्ानमष्टश्षतजपः गुव चायायथिधवज्ञास्रमगो बाह्यणद्विडन्ने शाखारण्डान्ने चैवम्‌ पुश्चरल्यभिङस्तम्टेच्छचाण्डालदस्यु मिबवेलाह्‌स।क्रतानां गवा- दिहिंसने तदुच्छिष्टमार्जने भोजने खरोष्टादिविदवराहमक्षणे तत्छ्ाभिः संगमे भोजने मासीपितद्विजानां कायम्‌ आहितायेश्वान्दरं परकों वा संवत्छरोपितस्य चान्द्रं पराकश्च।

अथ जातमृताशोचान्नमोजने- तच्च द्विजाक्ौचे सबणानामुपवासखिराचं वा विप्रक्ष्ियवैरयाशौ चेष्वमत्या विप्रा भुक्त्वा नक्तेकद्विंञ्युपवासान्क- यात्‌ अभ्यास त्वेक ेपञ्चसप्तोपवासान्‌ यद्राऽभ्यासे द्र चिजशवृष्टशत- प्राणायामयुक्तान्‌ मत्या चेत्सांतपनकायमहासांतपनचान्द्राणि सर्वत्र पञ्चगव्यं वा। एकद्रितेचतुःकायानि वा। मत्याऽभ्यासे कायान कृच्छ- तप्तकरच्छचान्द्राणि यद्ाऽभ्यास एकद्टिच्रिपण्मासानि यावकवसानि। अव्यन्तापदि द्वादक्षनिकषत्पर्ङितप्राणायामाः क्षनियस्य वरयाश्यूदा- शौ चयार्वरयस्य द्यद्राशौचे चैवम्‌ विपरार।चे क्षत्रमेरययोरष्टरत- जपो नक्तं वा क्षघाकौचे वेहयस्य चेंवम्‌ द्विजाशेचे शयद्रस्य स्नानम्‌ गृद्राशीचे शुद्रस्य सरागं पञ्चगव्यं शुद्र संस्प- ङ्य !ऽऽचमने घ्नं पाने पञ्चगव्यम्‌ व्रह्मचाय।दरुपवासः रातजपः पञ्चगव्यं निरान्नं सहजपः पञ्चगव्य चाधिकम्‌ जाता- रचे लधु योज्यभित्येके आदिताग्न्याक्ञौचे चैवम्‌ आशङ्ौचें भुक्तवन्तं स्प्शेदापुरीपोत्सगात्‌ तत्मायांशवत्तं तदृाशौचे भते कायम्‌ सकृद्धोजनमा्रेण म।क्तणां तावद्श्युचिखाद्‌नधिकरात्‌ तद्रृहभोजने नक्तम॒पवास्रो वा कापालिके क्रापालिकान्ने पानेच कमात्कायं तद्ध अभ्यासे दिगुणम्‌ मत्या विगुणम्‌ 1 मत्याऽ भ्यास चतगुणम्‌ अलन्तामभ्यासे चान्द्रं तदर्धं तत्छ्ीगमने चैवम्‌

= ~~~ ----~~ ~~~ ~~~

स. ग. (क्तादत्वावा।

१४० भ्रीधराचायकृतः-

अत्यन्ताभ्यासेऽब्दकृच्छरम्‌ पतितान्ने दव्य सति संमवे तस्समुत्सृज्या- तिकृच्छरं ङूर्यात्‌ अन्नसतरप्रवृत्तस्याथिहो विणश्चाऽऽमे दोषः पक्नान्ने तेकराच्रं चिराचंवा यावकं द्वादश चतुविंशतिर्वा प्राणायामाः गही- त्वाऽचिं समारोप्य पञ्च यज्ञानङ्कुवंन्परपाकनिवत्तः पञ्च यन्ञान्क्रुखा नित्य परान्नोपजीवी परपाकरतो दानवांजतः पर्वपक्षे मासे वा दंवपित्रन्मोजयेत्‌। अश्राद्धदस्तेषामनभ्यासे चान्दरम्‌ पूवपरगणितव्यतिरक्तनिषिद्धाचरण- क्ीटान्न मोजने त्ूपवासो दिनम्‌ संवत्सराभ्यासे पराकः अत्राऽऽदि्ट विपरस्यैव तत्र क्षच्रस्य पादोनं वेदयस्या्धं शद्रस्य पादुः कल्प्यः। तत्तत्खीणामर्धं रजस्वलानां तत्रतचोक्तमेव कायम्‌ इत्यमक्षणप्राय- ध्ित्तम्‌

अथ जातिभ्रदाकरादिप्रायधितम्‌-जातिभ्रशकरेष्विच्छया महासांतपनमनि- च्छया कायम्‌ संकरीकरणेषु मासं यावकं कृच्छातिकरच्छ्रं वा अपा- करणेषु कृच्छमतिकृच्छर वा महिनाकरणेपु महासांतपन तप्तक्ृच्छर घा बाह्मणंजः करत्वा रास्मादिप्रयाणं निन्द्तिाद्धनादानं करत्वा कच्छराधं चरेत्‌ 1 अन्न स्रीणामधं रजस्वलानां तन्न तवोक्तं कायमव

इव्यपपातक प्राय शित्तानि अथ प्रकाणप्रायश्ित्तम्‌-तच्र खरयक्तमष्टयक्तं वा यानमारुष्ययाध्वान

गत्वा नग्नः घ्रात्वा भृक्वा स्वस्नियं द्वा ग्वा मत्या सवखोभपोंऽव- गह्य प्राणायामेन शुध्येत्‌ अमत्या स्लानमाच्म्‌ साक्षाव्वररोहणे ठु द्विगुणम्‌ गुरं हक्य व्वक्रत्य विप्रं छटवादेन निनिव्य वाससा बद्ध्वा घा शीषं प्र्रायोपवसेत्‌ अभ्यासे चिराच्रम्‌ विप्रं हन्तुं दृण्डोद्यमनं कृच्छ्रः ताडनेऽतिक्रच्छरः रक्तस्ावणे कृच्छ्रातिकृच्छरौ आम्यन्तर- रक्ते तवग्भेद्‌ करुच्छरः अस्थिमेद्‌ऽतेकरच्छ्रोऽङ्ककतने पराकः पादन प्रहार उपोष्य घ्रात्वा प्रसादयेत्‌ 1 पादेन स्पर्शं तु प्रसादनम्‌ असंनि- धावप्सु वाऽमौ चाऽऽतां विण्मूत्रनिपेवणे सचलो जलमष्टूत्य गां स्पष्टा शुध्येत्‌ मत्योपोष्य सचेलं स्नायात्‌ अभ्यासे चानार्त॑स्य तप्तकरच्छरः। भ्रीतस्मातंलोपे त॒पवासः पश्चासतिपद्‌। केश्या प्रायश्ित्तमपि सूर्यो. द्पे स्वस्थो मत्या सुप्तोऽहं तिष्ठन्सावित्र जपन्नुपवसेत्‌ सूय।स्तमये छपतो राच तिष्ठन्साविज्रीं जपन्नायात्‌ स्रानादिकमलोपे तूपवासोऽ्ट-

-------________-_-____-~_~_~~~~~_~__~_~~~~_

१, ग. "षु तप्तः सख, ग. ध, त्स्य इजः

स्पृत्य्थसारः १४९१

कशतरजपो बा 1 जीर्ण॑मटबद्रस्लधारणादिल्लातकवतलोपे तुपवासोऽ्ट- शतजपो वा पञ्चमहायन्ञेष्वन्यतमलोपे व्वनातुरस्यापवासो धनिनः करच्छरार्धम्‌ आहिताः पर्थण्युपस्थानलोपे चेवम्‌ कती भार्यागम- नलोपे चेवम्‌ प्रथमायां मार्यायां जीवन्त्यां द्वितीयमार्याया वैतानिके दहने सुरापानसमवत्‌ स्वमार्या क्रोधादगम्येति वदेचेद्रणानां कृच्च नवषर्चिरा्राणि अघ्नात्वा मोजनादीं तुपवास्रो द्निजप्यं एक- पडःक्त्योपविष्टानां स्रहादिना विषमदने दापने याचने कायम्‌ \ उद्‌- कावरणमार्गहन्तुः कन्याविद्नकस्य समेषु विषमपूज।दिकतुंश्च मेक्षान्गे चान्द्रम्‌ सुरापस्य गन्धमाघधाय सोमपो बह्यणोस्प्ु निमय्रखरीन्पा- णायामांखिरघमपणं वा करत्वा धुतप्राकनं ष्यात्‌ असोमपोऽन- प्स्वितरस्यामन्त्रकप्राणायाम एव मदययगन्ये तदृध॑म्‌ 1 साक्षात्सुराघ्रणे सुरापानसमवत्‌। अमत्या घणे चिप्राणायामाः। मद्यघ्राणे विण्मूचक्रभ्या- दृपूतिगन्धघ्राणे जिः प्राणायामाः दृश्च॑ने प्राणायामः स्परनं तु स्नानं धतप्राक्नं सुरास्पहो छनं पञ्चगव्यं ! शवघ्रणेऽप्डु चिप्राणायामाः।+ असोमपस्यानप्सु इतरस्यामन्त्रप्राणायामाः श्यप्कसुराभाण्डस्थापः पीत्वा पक्षयावकम्‌ सुराभाजनस्थाप्स शङ्खपुष्प) पक्र पयसखिरात्रम्‌ पयंपिताप्छु गन्धपुष्पीपयः षडहम्‌ श्ञप्कमयमाण्डस्थाप्स सप्तरात्न यावकम्‌। अन्यन प्रवोक्तार्धम्‌ सुरामदयरतोपठन्ध। तारतम्यं कल्प्यम्‌ वमने चान्द कार्यं वा पुरापादिदूपिता अपः पातवा सांतपनं दहम्‌ रसोपलब्यौ पाद्करच्छरूः मद्यपिण्मत्रविगप्रद्‌भिः संस्पृ मुखमण्डठे परत्तिकागोमयेः प्रक्षाल्य पञ्चगव्यं पिवेत्‌ मरां दत्वा सपक्षा प्रतिगृह्य स्नात्वा कुशाम्बु ज्यहम्‌। संक्रान्त्यारिनिमित्तल्लानाह जग्ध्वा प।त्वाऽ सहस्रं जपेत्‌ शुद्रादिरसंस्परशनिभित्ते तूपवासः चाण्डालादिस्परनि- मित्ते चिरा्रं कायं वा रजकादिस्पर तदर्धं वा। तस्स्पष्टस्परो तूपवास- खिरान्नं बा नित्यस्नानमक्रखा भुक्ता चोपवासचिरात्रं वा नैमित्तिके स्ने सषेव्रा्टसहस्चजपो द्रदङ्ञ प्राणायामा वाऽपिकाः अमेध्यश्वाय- स्पृरथस्पशने स्नाता भुक्तो गृहस्थादेचिरात्रं मत्या षट्त्रम्‌ बतिनः कायं चान्द्रं वा। चण्डालाद्स्पर्न खनघ्नात्वा भुक्तो चान्द्रम्‌ रजका-

१. ग. ससज्निरात्रंबा। च०।

१४२ भ्रीधराचावकरतः-

चन्तस्पर्शने श्रत्वा मुक्तौ मत्या कायम्‌ श्वकाकादिस्पक्नेऽश्नात्वा भक्तो मत्या िरा्रम्‌। उत्पन्ने स्लाने भक्त्वा पीत्वा घरां सांतपनम्‌ अनाचम्य मक्षणे वाऽ्टशतजपः मोजने त॒पत्रासः भोक्तुकामस्याऽऽ- पोशनात्पश्चादभ्यवहरणाप्पर्वं पुरीषनिगमे सचैलो बहिराप्रुवः षट्‌ प्राणा- यामाः भृञखनस्य गुद्निश्वे शौचं कृत्वो पोष्य पञ्चगष्यम्‌ मञ्ज नस्याश्चुचित्दे तद्रासं भूमौ क्षिप्त्वा ज्ञायत्‌ तद्रासाङने तूपवासः। सर्बान्नाङने भिराचम्‌ भुखानस्य मस्तके विष्ठाद्पतनेऽन्नं त्यक्त्वा नयां घ्राता चिः प्राणायामाः मुश्चानस्थ सग।चस्पक्शनेऽन्नं त्यजत्‌ उदकं स्पष््वा शुद्धिः मुञ्ानस्यासगोचस्परशंने मोजनं विरम्थेव शुद्धिः (* मश्जानयोः सवर्णयोः स्पने विरम्थेव शुद्धिः) खानस्योच्छिषटक्षधियस्पश्ने सानं जपंच क्रुता दिनान्तरे घतप्राक्- नम्‌ मज्ञानस्योच्छिष्टवेरवस्परषन येवम्‌ चिषवणद्चानादिकम्‌ भुक्तोच्छिष्टस्पटां सवणे घ्रानं जपो वा अस्तव्णं त्रूपवासः सहघ्जपो घा भुक्तोच्छिष्टस्य शुद्रभ्वादिस्पशे तूपोष्य पञ्चगब्यप्र्‌ रजकादि- स्परे चिराच्रम्‌ ऊर्ध्वाच्छिष्टस्य चाण्डाठादिस्परछो कायस अधरो- च्छिष्टे त्च्छिष्टोद्िन उच्छिष्टं दिजं स्पष्टा शयुद्रर्वादीन्वोपोप्य पश्चगर्भ्य पिबेत्‌ उच्छिष्टो द्विजश्चाण्डालादिस्पष्टखिराच्ं कुयात्‌ रजकादि- स्परे। तदृधम्‌ अनुच्छिष्टस्पष्ठो य्न घ्यानं विहितं तचोच्छिष्टस्पष्टी चिरात्रं कायं वा। उच्छिष्टोच्छषटस्पृष्टावेक एव दुष्यति तत्स्पष्टिनो दुष्यन्ति येन केनचिदुच्छिष्टः परं स्पृष्टः सन्सयय अप्लुत्य प्राय- धित्तं सर्व्न मूर्यात्‌ विण्मूवाद्यस्सर्मे मुक्त्वा पीत्वा चिराच्मुपवास. लखिराच्र वा गोमू्रयावकरेन अशक्तौ यावकम जलपाने तूपवासः पञ्चगव्यं काञ्जिकाङिना शोच क्रत्वा भुक्वा पनर्जटेन शुद्धि कृत्वोपोष्य पञ्चगथ्यं पिबेत्‌ नीलवखरादिधारणे केक्निमितचेलधारणं चोपवासः पञ्चगव्यं हिरण्योदकं चायिकम्‌ नीटीमध्यगमने घ्लात्ा चिः प्राणायामाः नीट चिकाणयन्पालवद्नीर्टःवत्या जीवश्च पतति। विरक्तश्च ज्िमिः कृच्छ्रः शुध्येत्‌ नीदीटवधारणेऽपि स्ानदानजयपहो- मस्वाध्यायदेवतार्चनादि सर्व निप्फटमभ नीट क्षेनोत्पन्नभक्तौ चान्द्रम्‌ नक्षत्रे नीलीमुपायय द्वादचाब्दात्परं दछध्यत्‌ नीटी-

># धन्‌ वहन्तम पुस्तक वदत

~~~ ~------------ - ~

सन गर घर नायक २क. दवजा ।३ब विक्लवा

सथत्य्थसारः १४३

जग्धो चान्द्रम्‌ नीलीं घरूखा मेने गर्भ॑श्राण्डालो जायते नीटीं धुत्वा मृतः ष्टिवपंसहस्रणि विष्ठायां क्रमिः स्यात्‌ मृते भतरि पत्नी नीलीं धृत्वा ऽऽस्ते चेत्तावन्नरके मतां वसेत्‌ नीट घृत्वा यदन्नानि दीयन्ते तच्र दातुमा्तिश्च सांतपनम्‌ नीलीदारुमेदे रक्तदशंने [ | चन्द्रम्‌ कम्बल पडते नीलीदोपो नास्ति एन्द्रं चापं पटाश्ञा्ं चान्यस्य प्रद्र्यापोप्य क्रमाद्धनुर्दण्डं दक्षिणां दयाव पतितम्टे- ञ्छाश्ुद्धाधार्मिकसंमापणे पुण्यक्रताो ध्यायेद्ाह्यणेन वा सह संभाषेत। विना यज्ञोपवीतेनोच्छश्ते मत्या मक्षणेऽम्बुपनेवा चिः प्राणा. यामाः माजन नक्तम्‌ विण्म्ूवे षर्‌ प्राणायामाः मत्या चेद्धक्ष्य- पानविण्मूत्रेष्वषटक्तजपः भोजने तूपवासः भक्त्वाऽनाचम्योत्थाने सद्यः क्लानम दृण्ड्य चोराद्युत्सगे राज्ञ उपवासः पुरोहितस्य चिराचम्‌ अदण्ड्यदण्डने राज्ञखिरात्म्‌ पुरोहितस्य कृच्छ्रः स्तेनपतितायपा- ङयपद्कुभोजने त्रूपवासः पञ्चगव्यं पलाशश्खरवाशयनास्नपादुका- रोहणे {= रात्रं यावकम्‌ फलपरद्वृक्षच्छेःऽब्द्वतम्‌ पलायमानस्य न्रपस्येवम्‌ विप्रयोरथिविप्रयोमाविप्रयोर्दपत्योश्च मध्ये गन्तुः सत- पनम्‌ होमकाठे गवां दाहे सानायादयङ्ग स्वाध्याये विवाहे मध्यग- मने चैवम्‌ अभ्यासे चान्द्रम्‌ दुःस्वप्रदुरिषटद्र्शानादी घृतं हेरण्यं दृ्यात्‌। अतीर्थाथिनः सिन्पुसौवीरसंराष्टान्धिप्रत्यन्ताङ्कवङ्गकलिद्रगन्धदे गमने पुनः संस्कारः तीथा्थं दापः। प्रत्यक दिमेहने चाऽपतश्करदशेने सूर्यं विप्रंगांवा परयेत्‌। वहरघःकरणे पाद्पषतापने कुशः पाद्मार्ज॑ने चोपवासो यावकं वा क्षघ्रेरययारभिवादने विप्रस्योपवासः। शुदा- भिवाद) तिराच्रम्‌ दाय्यापादुक।पानदासनाखूढान्पकारस्थघ्राद्धहोमः जपकरदेवपनाभिरतानां सभित्पुप्पकुश्ञाम्बुगन्याक्षताम्बुपाणीनामेतेषां चामिवाद्ने चैतेऽप्वन्यानभि वाद्य चिरतरं छ्ुयुः अन्यत्र निम- न्नितस्यान्यत्र मोजनेऽप्येवम्‌ इत्यादि देशकाल वयो्थंश्ञ क्त्यपक्षं सवे प्रायश्चित्तं देयम्‌ अनुपदिषषु दण्डाथवादस्तुतिनिन्दाभिः कल्प्यम्‌ खवृद्धबाठातुराणां योग्यं देयम्‌ इति प्रकीर्णप्रायशित्तम्‌

अथ यस्त्द्धतो महापापप्रायधित्ते कुर्यात्तस्य पतितस्य सर्वे सपिण्डा चान्धवाश्च रिक्तातिथी सायाह्ने यामाहुदिरपां परणं दास्याऽऽ्हतं कुम्भ प्राचीनावीतिनो मुक्तशिखा गरुसंनिधावस्माक् सवं शृत इति निनयेयुः.4

१४४ श्रीधराचायक्रेतः-

ततोऽनिरीक्षमाणा अप उपस्प्य ग्रामं प्रविशेयुः ततस्तं सर्वधर्म बहिष्करतं संभापणादिषु वर्जयेत्‌ यदि प्रमादास्संमाषणादि कृतममस्या साविच्नीं जपन्नेकरातरं तिष्ठेत्‌ मत्या चिरात्रम्‌। अभ्यासेऽब्दे पातित्यम्‌ अथ करतप्रायधित्त आगते सपिण्डास्तेन सह पुण्ये जठे घ्नात्वाऽपां पूर्णद्कम्भं पुण्ये देदो काले एुण्यदिङ्मुखास्त्वमस्माकमिति निनयेयुः ततः गोभ्यो यवसं दवा मक्िते शद्धः नचेप्पुनः प्रायश्चितं चरत्ष व्यवहार्यश्च स्रीणां पतितानां चेवं त्यागः परिग्रहश्च कितु प्रधानगृहस- मीपे कुटीं क्रखा प्राणधारणा्थ॑मन्नं मलिनं वासश्च दच्वा भोगरहिर्ता रक्षेत सखीणामपि महापापातिपापान्ुपापान्यभ्यस्तानि चोपपापानि पतननिमित्तानि विक्ञोषतो हीनबणंगमनं गमपातनमवाह्यण्या अपि भरतुहिंसनं तानि पतनहेत्रूनि शिप्यगागुरुगाजुङ्कितोपगतानामप्येवं प्रायश्चित्तम्‌ क्षचियादेः प्रायश्चित्तं बाह्यणमन्तरे क्रुत्वा बुयात्‌ खीन्ञु- दषणं जपहोमवजं वाच्यम्‌ अमन््रकाः प्राणायामाः सर्वत्र वाच्या एव यागादययुष्टानश्ीलावुश्शीलानां जपादिकम्‌ इतरेषां तु तप- आदि नामधारकमखनिधनानां तप एवानधीतानां कतुव्यतिरि- कते र्विज्ञातदोपो विख्यातदोपः। विद्वानपि शीघं पषंदनुमतं वतं प्राय. धित्तं कर्यात्‌ तच वेदधरमज्ञा विप्राः सहस्रायेकान्ता यावन्तो यथायोग्यं पषद्यतिवर्जम्‌ पषेदक्षिणा लक्षगवाद्‌ फिचिदन्तं यथायोग्यं कृच्छर संख्या वा पर्पत्तु्टिवां तच सकरदाप्लुत्य सचेलो वाग्यतः स्र(त्वाऽभ्द्‌- वासाः पपहक्षिणां दवा पापं व्याख्याय प्रायश्चित्तं तद्वतमादाय पुनः स्नात्वा बतं चरेत्‌ पंच त्रयात्‌ चेत्तत्समा स्यात्‌ अज्ञात्वा वदे- चे त्तत्पापं सर्वेमापतेत्‌ पन्मतं विना कर्वद्दरिगुणं कुयात्‌ केशरक्षार्थं द्विगुणं चरेत्‌ विद्रद्विप्रस्ीणां वपनं नेष्यते इति स्मृत्यथसारे प्रकाशप्रायशित्तम्‌

अथ र्हस्यपरायधित्तम्‌- तत्र कतंव्यतिरिक्तेरविज्ञातदोषो रहस्यप्रायश्ित्तं रेत्‌ अविद्वांस्तु मुखान्तरेण रहस्यप्रायशित्तं ज्ञात्वा रहश्चरेत्‌ खीशुद्राश्चैवं जपहोमवजंम्‌ तच्राऽ्हारविरषानुक्तौ पयःप्रमृतयः काल विशेषानुक्तौ संवत्सरादयः देशविशोषानुक्ता शिलोचयाद्यो गोत. मोक्ताः तत्र जपेषु कपिदैवतच्छन्दोविनियोगा विज्ञेयाः अमत्वा बाह्यणवधेऽनश्नंशिरा्रमन्तजंले मय कतं सत्यं चेव्यघमर्षणसृक्तं चिरावत्यं निराजान्ते पयखिनीं गां दच्वा शुध्येत्‌ गोदानाशशक्तौ

स्प॒त्यथेसारः ९४५

स्याह तिकार्षोडश् प्राणासामान्प्रतिदिनं समावव्यं शुध्येत्‌ अम्यासेतु चिशद्राच्रवतस्थः प्राणायामः श्रान्ताऽघमपणं जपेत्‌ महापापे शुध्येत्‌ मत्या चेत्पगवोद्ग्वा निष्क्रम्य स्लातः श्ुविवस्रो जलान्ते स्थण्डलमपलिष्य सक्र च्किन्नवासाः सक्रत्पवित्रपाणिनाऽकाभिमुखोऽघ- भर्पणं प्रातः शते मध्याह्वं शतमपराह्ने शतयुदितनक्षचदृश्षने चापरिमितं जपेत्‌ प्रसतिमाच्रं यषवक पिवेत्‌ सप्तरात्रादूपपपेद्रादक्षराभान्महाषा- पसमेर्विश् तिरात्रान्महापापेः क्लुध्येत्‌ अन्यमहषपापे मस्याऽभ्पासे चेवम्‌ निशंणस्य बाह्मणस्थ वपे तु प्राग्वोद्श्बा निष्कम्य पवृंद्धा्ा- वष्टसष्टस्राहुतीजहृयात्‌ अनुग्राहककतुश्चेवम्‌ नि्ुणवधे भणवतो हन्तसिराब्नोपोषणं चिषवणक्नानं अिरघमपेपणजपश्च प्रयोजकानुमति- करतुश्चैवम्‌ निमित्तकतुंरणमर्षणस्येवं चेजंपः इति स्पृल्युक्तं स्षयम्‌ इद्‌ प्रायश्ित्तजातं यागस्थसखरीक्षत्रवैश्येष्वात्रस्यामहिताथिपरन्यां मर्भि- ण्यामविज्ञते गर्भे चतु्थशन्युनं कार्यम्‌ यद्वाऽ्होर्ोपोषितो राावुदृवासं कृत्वोत्तीयं लोमभ्यः स्वाहेत्या्ेरष्टभिमन्त्रेः प्रत्येके पञ्च पथ्चाऽऽज्याहुतीरेवं चत्वारिशज्जहुयात्‌ \

इति बह्महव्यादिधायशित्तम्‌

खथ सुराषनि प्रायधित्तम्‌--तच्र मत्या पे्टयाः सकरत्पाने मोडीमाध्नयोंः पानावृत्तौ चिराजोपोपितः कुप्माड़ीभिक्ग्मिश्चत्वारिशद पृताहूतीजह- यात्‌ विरायोपबासाशक्तो मासं भरत्यहं पोडशकरत्वोऽपनः शोष चद्‌ घम्‌ ०५ प्रति स्तोमेभिरुषसं वसिष्ठाः० \ महिचीणामवोस्तु ०। एतो न्विन्द्रं स्तवा- भेस्येषामन्यतमं जपेत्‌ मध्या चेन्महापापेण्ष्दं प्रत्यहम्‌ देवकरतस्येनस इत्यादिभिमेन्त्रेहोमः 1 नम इदं नम आविवासेत्यस्य वा जपं कुर्यात्‌ महापापाभ्यासे तु समाहितो गमनुगच्डेाम्डम्‌ भिक्षाक्ली पावमानी जपेत्‌ महापापसमचये चेवम्‌

इति सुरापानप्रायशित्तम्‌

अथ सुषणेसतेये प्रायधित्तम्‌- तत्र बाह्यणसुवर्णहारी जे स्थित एफा-

दकरुद्रजापी विरात्रोपोषितः द्युध्येत्‌ यद्रा भस्मच्छन्नां मस्मशथ्या-

शयनो बह्मवधास्सुरापानाल्सुव्णस्तेयाद्वुरुतल्पगमनाज्च शुध्येत्‌ \ अस्य.

न्तनिगुणबाह्यणसुवर्णंहरणे त्वस्य वामस्य पलितस्य होतुरेति सूक्तं

सक्रज्जपेत्‌ यजाग्रतो दरमुदेति दैवमित्यपरि देषपषडकचं शिवसंकल्प ५क्‌

१४६ भ्रीधराचार्यकरतः-

सुक्तं जपेत्‌ सुवणेन्य॒नपरिमाणस्तेये चेवम्‌ अटुयाहकप्रयोजकानां येवम्‌ इतिषुवणं स्तेये प्राय धित्तम्‌

अथ गुते प्रायधित्तम्‌--तच्ामत्या गुरुपत्नीं गतश्चिरात्रोपोषितः सह- खशीषां पुरुष इति षोडशर्च सक्तं चत्वारिंशत्पस्यया जपं होमं चाऽऽवत्यान्ते पयस्विनीं गां दत्वा शुध्येत्‌ सुरापानसुवणस्तेये चेवं वा। यद्रा गुरुतल्पगो हविष्पान्तमजरं स्वर्विदीति सूक्तं तमहो दुरित- मितिसृुक्तंवा, इतिवा इतिमे मन इति सूक्तं वा सह्रशी्षा पुरुष इति सूक्तं वा प्रत्यहं वा पोडश्करत्वो जपित्वा मासेन शुभ्यत्‌ मत्या चेहेव- कृतस्थेनस इत्यायेमंन्नैः शाकलहोमः महापातकावृत्ती भ्याहृतिभिस्ति- किटक्षहोमः व्यभिचारिणीगमने तु हविष्पान्तं वा पावमानीर्वां जनापं वा वाटबिस्यान्वा निविल्पेषान्वा वृषाकपिं वा होतुबरुद्रान्वा सक्र जपित्वा शुध्येत्‌ गुरुतल्पातिदेक्ोष्व तिपातकषु पादोनं योज्यम्‌ गुर तत्पसमेषु पातकेष्वर्धोनं सर्व्ेवम्‌ महापातकिससर। यस्य येन सह संसस्तस्येव प्रायाश्चे्तं कुय{दिति गुरुतल्पे

इति महापातकप्रायाश्रत्तप्‌

उपपातकानां रहः प्राणायामङतम्‌ यद्रा महापातके प्राणायाम- चतुःशतम्‌ अतिपातक चितम्‌ अनुपातकं द्वक्तम्‌ उपपातके शातम्‌ सवंचाभ्यास द्विगुणम्‌ मत्या विगुणम्‌ मत्याऽभ्यासे चतुगु- णम्‌ प्रकीणेक्रेषूपपापेषु चतुर्थाशप्राणाथामाः यद्वा प्रकाश उपपि यत्र चान्द्र्रयं तच तत्सहघ्प्राणायामाः यद्रा गायञ्या टक्षजपां महा- पापे पादोनमतिपापे अर्थमनुपपे पादमुपपापे 1 तचतु्थाश्चं प्रका- णकेपु चरेत्‌ यद्रा गायञ्या व्याहतिभिर्वा तिललक्षहोमो महापापे अतिपातक्रादिपु पादानादिकम्‌

इति स्म्रत्यथसारे रहस्यप्रायश्चित्तम्‌

अव कच्छरणों लक्षणम्‌-- तत्र वताङ्खमूता धर्मा यमा नियमाश्च बह्म चर्यं द्या क्षान्तिर्दानं सत्यमकोरिल्यमहिसाऽस्तेयं माधुर्यं दमश्चेति दश यमाः स्रानमोनोपवासेज्यास्वाध्यायोपस्थनिग्रहगुरुञयुश्रषाश(चाक्रोधा- प्रमादा इति दश नियमाः सतिपने कृच्छ्रे परवेद्युरनाहारो गप्र गोमय- क्षीरदापिसपिःकुशोद्कान्पेकीकृस्य पीत्वा परेद्यरुपवसेत्‌ एष द्विरतचः सात्पनः कृच्छ्रः पवेयुरुपोप्यापरेद्यरिमानि समन्त्रकं स्वर्यं

स्मृत्यथसारः ।; १४५७

संप॒ज्य हुत्वा समन््रकं प्राशनं यदा तदा बह्यकच॑सन्ञकम्‌ गोमू गोमयं क्षीरं दपि सर्षिः कुशोदकं पञ्चगव्यसंज्ञकम्‌ तच ताग्रवणाया गोव श्वेताया गोमयम्‌ पीतायाः क्षीरम्‌ नीलाया दधि कृष्णायाः सर्पि्याद्यम्‌ यद्रा स्वं काप्टिमेव अलाभे सववणानिां सर्वं याह्य्‌ गोमूतरेऽ्ट माषाः प्रमाणम्‌ गोम षाडश् माषाः क्षर्‌ द्रादज्ञ मापाः। दधि दर मापाः स्पिप्यष्ट मापाः। कुशोद्के तदधंम्‌। गायञ्या गोमच्रम्‌ गन्धद्वारामित गोमयम्‌ अ।प्पायस्वेति क्षारम्‌ दधिक्राव्ण इति दधि तेजोऽसि शुक्रमत ्पाज्यम्‌ दृवस्यत्वे।ते कुशा- दृकम्‌ एतत्पश्चगव्यं सप्तपतैरच्छिन्नैः शकवर्णेः कुशे रिरावतीवं विष्णु्मानस्तोके शंवतीत्यन्ताभिरग्ौं हुत्वा हतशेषं प्रणवेनाऽभलोञ्य तेनाभिमच्छय तनोद्धच्य तेनैव पिबेत्‌ मध्यमेन पलाश्ञपन्रेण पद्मपत्रेण स्वर्णपात्रेण ताम्रपात्रेण वा बह्मतीयन वा पिबेत्‌ एतद्वद्यक्‌ संज्ञकं ह।मसहितं विज्ञेयम्‌ खीशयुद्रौतु विपः कारयित्वा तूष्ण पिबेताम्‌ ब्रह्यकूर्चत्रिरा्राभ्यासे यतिसांतपनम्‌ गोमूत्रं गोमयं क्षीरं द्धि सर्घः कुशोदकम्‌ एकेकं प्रत्यहं पीव्वेकराघ्रोपवास्रे सांतपनकरच्छः साप्ता- हिकः एपु शक्त्यादयपेक्षया योज्यम्‌ एवमुत्तरापि याज्पम्‌ महा- सांतपनं तु गोमूचरगोमयक्षौरदधिसर्पिषामेकेकं उयहमावर्त्य पश्चदशाः हिकं स्यात्‌ यद्वा गोमूच्रगोमयक्षीरदधिस्पिःकशोदकानां षण्णामके- कां उयहमावत्य उयहमुपवासर एकर्विंशातिराचक महासांतपनम्‌ यतिमहासांतपनं त॒ गोमूच्रादीनां पण्णामककस्य द्यहद्यहाभ्यासे स्यात्‌ तप्तकृच्छ्रश्च तप्तक्षीरघुतोदृकानाभकेकं प्रत्यहं पौ तकराचोपवासे स्यात्‌ ! यद्रोष्णजलक्षीरघतोष्णोदकवाप्पमारुतानां चतुर्णा घिरभ्यासे द्रादक्षराच्रस्तप्तकरच्छः स्यात्‌ तच जलं चिपलं क्षीरं द्विपलं सर्पः पल- मानं पिबेत्‌ उष्णोदकबाष्पमानं चिराचस्य परणमाच्म्‌ पादकृच्छ्र एकभक्तेन नक्तेनायाचितनोपवासेन चेवं स्यात्‌ तत्र याससंस्यैकमक्ते पश्चदश षडटर्विशरतिवा यसाः नक्ते द्वादक्षवा द्वाविंशतिवां अयाचिते तु चतुर्विशतिरव सै यासाः कुक्करुटाण्डप्रमाणा आस्य- प्रवेशप्रमाणा वा ग्राह्याः अनयोः पक्षयोः शक्त्या विकल्पः यद्वैवं पादकरच्छरः। एकमक्तत्रयं पादकृच्छरः शद्रस्य दयः। नक्तचयं पादकृच्छ्र वेरयस्य अयाचितच्रयं पादकृच्छ्र राज्ञः उपवासत्रयं पाद्कृच्चो

के, ˆ नद्धेन पिः।

१४८ श्रीधराचायंङृतः-

विप्रस्वेति ध्यवस्था अर्धकरच्छ्रस्त्वयावितोपवासपादाम्यां स्यात्‌ धादोनकख्छर एकमक्तायाचितोपवासपादैः स्यात्‌ प्राज।फत्यक्रच्छर एक मक्तनक्तायाकितांपवासेखिरावृक्तेः प्रातिलोम्येन त्रिरावृत्तेरवां बाठा- तुराथ स्थात्‌ एकमक्तजयनक्त्यागवितत्रयोपवासच्रयेः प्राजापत्यः स्याच्छक्तानामुपवासः प्रातिलोम्येन वा अतिकृच्छरस्तु पाणिपुरणमा- आन्न मोजनयुक्तो याससंस्याकः यद्रकेकग्रासाक्ी मोजनदिने स्यास्छकरछस्येषोऽतिकृच्छरः शोषं पवंवत्‌ कृच्ातिकृच्छः पयसेकविंश- तिराते; स्वात्‌। यद्रा द्वाद्श्रा्मम्बु मक्षणे कच्छा तिङ्रच्चरं स्याच्छक्तस्य धराके दाद्ाहःपकस्मी स्यात्‌ सौम्यङृच्चस्त॒ पिण्याकमोदनाग्रनि स्रावं तक्रमवकं सक्तुश्च पञश्चदिनिषु कप्रासार्य षष्ठे द्यपवासः स्यात्‌ + पिण्याकादीनां परिमाणं प्राणयाज्नामाजमेव स्यात्‌ पिण्याकसक्तुतकरै- रूपहं चतुथश्ह्वचुपवासो वा सोम्यकृच्छरः स्यात्‌ चान्द्रायणं तु शुक प्रतिपदादिदिनेषु मयुराण्डप्रमाणग्रासानामेकेकं वृद्धचा पोणंमास्यष पश्छदक्ञ यासाः स्युः \ ततः; कृष्णप्रतिपदादिष्वेककय्ासदह्वासोऽथाौदमा- वास्यायामुपवासश्चान्द्रायणं यवमध्यं स्यात्‌ पिपीठिकामध्यं त॒ कृष्ण- प्रतिपदादिप्रक्रमे पोणमास्यन्तं स्यात्‌ सवत्र तिथिवद्धिद्धासे यास्व द्धिदह्वासः यद्वा चत्वारंशद्धिकशतद्ययासानां यथाकथंविदावत्या मासेन श्यन्द्रायणं स्यात्‌ पञ्चरविंशत्यधिककतद्वयय्यासानामावत्तो मासेन सान्दरायणं स्यात्‌ यतिचान्द्रायणं प्रत्यहं दिवाऽछटा्टयासेमासिन स्यात्‌+ शिशचान्दरायणं तु प्रस्यहं दिवा चतुांसे रारो चतु्सिमसिन स्यात्‌ \ छाषिचन्द्रायणं तु प्रस्यहं त्रिभिलिभिर्यासे्मासेनेव स्यात्‌ यतिचान्दा- यणादिषु यथाकथंचिच्चिशादिनमासों चान्द्रगतिवत्‌ सोमायनं तु योक्षः।रं स्तनचतुष्टयजं सप्तरात्रं पिवेत्‌ \ स्तनघ्रयात्सप्तरात्रम्‌ स्तनद्र- यात्सपतरात्रम्‌ \ स्तनेकेन षडा्म्‌ \ अजिरां वायुभक्षिता चान्द्रायण- धर्मता

इति कृच्छरचान्द्रायणादिटक्षणम्‌ \

अथ चाद्द्ायणप्ताधारणधमाः-- त्रिकालं द्विकालं वा सानम्‌ + तप्तकृच्छ्र सकरत्घानम्‌ सवच स्नाने माजंनाद्यघमर्पणादि कव्वोत्तीर्य सौरमन्न्ेण स्ािञया वा सूर्योपस्थानम्‌ ततः पण्यमन्त्रं गायनी चाष्टसहस्रं शतं

% घ. (सानां वाऽऽ" क, सोमपनंः।३क, शत नाम्बमः | "क, कृष्वारताय

स्प्रत्य्थसारः। १४९

वा शाक्या जपेत्‌ 1 वतुरभिक्षायावकपयोद्पिघृतमुलफलकन्दादिहिषि- प्यान्नमुच्यते तद्धविप्यमाप्यायस्वेत्यभिमण्य यासान्गायच्याऽभि- मच्छ्रयेत्‌

अथ प्रत्याश्नायो वक्ष्यते--प्राजापत्ये घेनुप्रदानं तन्मूल्यदानं गोदानं वा तन्मृल्यदानं वा तच्च गोमूल्यं निष्क निष्कार्धं निष्कपाद्‌ वा दयात्‌ अव्यज्क्ती तदर्धं तत्सममूधनधान्यवखरादीन्वा दया- हादशबाह्यणमोजनं वा तावद्‌ भूधनधान्यवखादिदानं बा संहि- तापारायणं वा गायच्ययुतजपो वा। तिलहोमसहघ्रं वा प्राणायाम- शातद्रयं वा शक्त्या कुयात्‌ येनुभोजना्यजशक्त्यपेक्षया द्वित चतुःपश्चष- इगुणं वर्ध॑ते उपवासस्थान एकविप्रमोजनं ताबद्धनधान्यवसखरादिदानं वा शक्त्या द्िगुणादिवुद्धिश्च गायन्नीसह्जपो वा द्वादश प्राणायामा वा क्त्या कार्याः चान्दायणस्थानेऽशटो प्राजापत्याः \ तप्तक्रच्छे पट्‌ अतिक्रच्छरे चयः कायाः खखसाध्येषु तु चान्द्रायणे चयः कायाः 1 तप्तकृच्छे साधकायद्रयम्‌ अतिक्रच्छरे महासांतपने कायद्- यम्‌ पराके पश्च चयो वाकायाः कायाः। अथ कृच्टृस्थाने तीथ॑प्रत्यस्नायो वक्ष्यते-- वेदे तीर्थे देवे यत्ते चेवौषये गुरौ। याहशीं भावनां डय स्तिद्धिर्मवति ताशी क्ष्रारन्यापः सुरा विप्रा गौरगुहस्तीर्थमुच्यते निवासहोमस्चानार्चातोषपोषेः प्रनाति तत्‌

अथ पुराणेभ्यः सर्वतीथप्रत्यान्नाये किचिन्मूलमुच्यते- बह्यविप्णुशिवा देवा इन्द्रो ऽभ्चियंमनिर्कती वरुणः श्वसनो यक्षः सोमः सयं गुहो गणाः एते स्वयं तीधमूतास्तीर्थः सिंद्धिमवाध्रुवन्‌ मनवो वसवो रुद्रा आदित्या मरुतोऽनिलाः विभ्वे देवौस्त॒षाः साध्या नागा यक्षाश्च राक्षसाः त्याययनेकदेवाश्च तीर्थः सिद्धिमवाप्रुवन्‌ भृगवो ऽङ्गिरसोऽगस्त्यविश्वामित्राचिकरयपाः वसिष्ठाद्या महात्मानस्तीर्थः सामथ्यमाप्तुवन्‌

१ख्‌,प. च, °्व दैवज्ञे चौषः। खः °सिद्धीरदशेयन्‌। 3 घ, ्वास्तथा सः

१५० भ्री धराचाय॑क्कतः-

हरिश्चन्द्रो नलो वैन्यः पुरुङ्त्सः पुरूरवाः सगरः कार्तवीयांद्यास्तीर्थ राज्यमवाप्रुवन्‌ इन्द्रभेरवरामाया गौतमाया महर्षयः बह्यहूत्यादृ पापान तयरव व्यपहवन्‌ ॥। विश्वाभिः सपुच्स्तु महापापं व्यपोहत्‌ सुतीर्थतपसा बाह्यचं प्राप्य वाखिष्ठश्ञापतः चिशशङ्कुमपि चण्डाठं विप्रं करत्वाऽप्ययाजयत्‌ तंतु तेनेव देहेन स्वगलोकमवेशायत्‌ अनपोष्य तिरात्रादि तीर्थान्यनपगम्थय अदत्वा काञ्चनं गाश्च दरिद्रो नाम जायते बतोपवासकृच्छादीनक्रत्वा तीथंसेवनम्‌ अदच्वाऽन्नाश्ववखादि दरिद्रां जायते धुवम्‌ तैथा देवीप्रागे--पाण्डवा राज्यलाभाय दुरितोपक्षमाय च। भ्रीकृष्णनारदव्यासभ्रीकण्ठन्द्राजलोमहौः माकण्डयपुलस्त्याजसप्तधिप्रमुसैस्तथा दावशद्रादशानब्डानि कृच्छाण्यादाय मक्तितः तीर्थरकुवं्नित्यादि पुराणे भ्रूयते कथा विभ्वनायन यतिना निर्वीजेन महात्मना विंशत्यब्दाच्छताब्दान्तं सव॑दा तीर्थसेवनात्‌ बहुस्म्र तिपुराणजेर्बहमिः सहचारेणा क्रत्घ्ं तीथफटं प्रोक्तं यन्न साध्यमपीयंते माकंण्डेयाजहनुमजाम्बवद्रोमशादिभिः। करर्छं तीथकल प्रोक्तं गोदानक्रतुसाम्यतः द्वापरान्ते पुराणानि व्यासः स्वल्पायुषां तरणाम्‌ हिमान्ताहक्षिणे देशे संकोच्य व्यवहारयेत्‌ भूतप्रेतपिजश्ञाचाश्च पितरो बह्यराक्षसाः। अद्यापि प्रवद्न्व्येवं कृ च्छ्रार्थ तीर्थमर्थवत्‌ सूतः शूद्रः पुराणज्ञस्ता यर्बिपरोऽमवत्ततः शिष्यान्‌ चेऽक्षराङ्कानि तीर्थानि कुरुतेति वै ते विश्वकर्मणे प्रोचुर्विश्वकर्मां सर्ववित्‌ शिष्यः कृच्छाक्षराद्ानि सर्वतीर्थष्वकारयत्‌ १, तथाऽऽदियप्‌०।

~~~

स्रत्यर्थसारः) १५१

अथापि कृच्टूवर्णाङा दश्यन्ते तत्रं तेत्र लिप्यङ्कानामविज्ञाने प्रकारान्तरमुस्यते

(न (न (न ®. £ [१९ एराणस्यृतिविद्वषणुपोक्ततीर्थफलाये उक्तं टोकोपकारार्थं यत्रासाध्यमपीर्थते॥

पुराणस्यृतिषु वीथकल्पेषु तीर्थफलं गोदानसमं दशधमुसमं शत धेनुसमं गोखहस्रफलमगिहोत्रफलं पुण्ये्िफले यज्ञफलमश्वमेधफटमु- पपातकनाशनं पातकनाकशनं महापातकनाशनभुपवासफलं त्रिरात्रफठं छरच्छरफलं चन्दरयणफलं पक्षोपवासफलं मासोपवासफलं षण्मासोप- धासफलं संवत्सरोपवासफलं टमेदित्यादिव चनेष्वथवादुप्रशसां विसर्ज्य सर्वत्र योग्यतया कृच्छाणि परिकल्प्य तीधफलान्युक्तानि तीथसंग्रह- कारिरपि तथेवोक्तानि कायक्रच्छराचरणाशक्तानां पातित्यपरिहारार्थ- मस्माभिस्तथेवोच्यन्ते तन्न मागीरथ्यां घ्रानं षटटियोजनगतार्नां षडब्द्कृच्छरूसमम्‌। अच याता योजनवृद्धौ योजनस्यार्धकरुच्छा बुद्धिः, पर्वं सप्तमातुका रक्षसमयान्नद्योऽमूवन्‌ मये गते पुनरदभ्योऽमूषन्‌ ततो नदुीश्युष्कखातेषु मागीरथी सप्तवणां सप्तधाऽवहत्‌ तासु विष्णु- गङ्गा दिसप्तमातुकाणां सकरृत्सप्तगङ्कासु पानं पादकृच्छसमभू प्रयागे द्विगुणम्‌ गङ्गाद्वारे गङ्गासागरसंगमे चेवप्र्‌ वाराणस्यां गङ्काऽतीवः र्मा समुद्रान्ते पुण्यं गण्यते वाराणस्यां महापातकं प्रवि- दाति तत मृतो मुक्त एव स्वयात्रा देशान्तरमाषाभेद विषये महाप- धंतव्यवधाने महानदीष्यवधाने पट्‌ चतद्वियोजनन्यना मवति यमना्यां घ्रानेत॒ द्रादशक्रच्छरसमं विंशतियाजनगतस्य मथुरायां द्विगणम्‌ सरस्वत्यां चतुरब्दकरच्छरसमं चत्वारिशदयोजन गतस्य प्रमासं द्वारवत्यां द्विगुणम्‌ एतयोनयो्योजनवद्धां पादकरृच्छरवद्धिः। दुपद्रतीकशतटु विषा शावितस्ताशरावर्तमरुवृद्धासिक्रीमधुमती पयस्वती घृतवत्यादिदिवनदीषु कषान चिक्षक्कृच्छरसमं पश्चदशयो जनगतस्य चन्दर मागावे्रवतीक्षरयृगो- मतीदेविकाकोरिकीनित्यजलामन्दाकिनी सहस्रवक्तरापौनःपुन्यापूणपु- एयाबाहुदावारुणी गण्डक्यादिदेवनदीपु स्नानं पोडशकृच्छसमं दादश योजन गतस्य एतासु परस्परसंगमे चिन्दफलम्‌ अन्यासु समुद्रगासु महानदीषु परकरच्छरफलम्‌ महानदेषु महानयर्धफलटम्‌ शोणमहा-

जक. 6)

--~ ~+--~-~~-~~-~~---~----^- ~~~ -- ~

9 ग, प्यस्मिनी °

१५२ ध्री धराचार्यकरतः-

दे गङ्गाधंफलस्‌ नदेषु नयर्धफलम्‌ वैरोच॑ननदेषु महौनधर्ध फलम्‌ पुष्करतीर्थेषु प्रयागसमम्‌ संनिहत्यां तथेव माहिष्मत्यादुौ नित्यप्रत्यक्षा्यौ होमो दङागुणः गयां महानदं सतुरमेश्वरं सोमेश्वरं भीमेश्वरं श्रीरङ्ग पद्मनामं पुरुषोत्तमं नेमिषं घद्याश्रमं पुण्यारण्यं घमा. रण्यं करुष्यें श्रीशेलं महालयं केदारं पुष्करं रुदकाटि नमदामाश्नातके- श्वरं छन्जाम्रं कोकामुखं प्रमासं विजयेशं पुरान्द्रं पञ्चनदं गोकण हाक कर्णं मद्रक्णमयोध्यां मथुरां द्वारवत्‌ मायामवन्तां गयां काश्चां शाल- ग्रामं होमलयामं कम्बलयाममेवमादिमुक्तेक्षे्राणि संसेव्य लमेते गया- सानम्‌ सर्वेभ्यो वाराणसी विशिष्टैव महाप्रयागे मृतस्यापि मुक्तिरेव अन्य्रप्रयागे मरणं मक्तिबीजम्‌। नर्मदायां चतुर्वितियोजनगतस्य चतुर्वि- दातिकृच्छसमम्‌ कुच्जिकासेगमे द्विगुणम्‌ मुक्तितीथ चतुगुणम्‌ ताप्यां दृशशङ्ृच्छसमं वृरायोजनगतस्य पयोष्ण्यामष्टयोंजनगतस्याष्टकर ष्टसमम्‌ त्च संगमे द्विगुणम्‌ पादावयां षष्टियोजनगतस्य =यब्द्‌ क्रच्छसम्‌ तघ्र त्रिशद्योजनगतस्यकाद्कष्ताथपु प्रतिलोमानुलोम पष्टिक्रच्छसमम्‌ वञ्ररासगमप्रयागे तदहिगुणम्‌ सत्तगोदावय। मीमे. श्वरे चिगुणम्‌ कुशतर्पंणे गयासमम्‌ वखरायां द्वादृश्योजनगतस्यं द्रादशक्रच्छरूसमम्‌ गोदावयां विष्टपे समुद्रान्तं षड्गुणम्‌ प्रणीतायां चतुःकृच्छरसम चतुर्याजने पूर्णायां तदर्धं तदृ धयाजने कृष्णावेण्यायां पश्चदरशायोजने पश्चदशकरृच्छरूसमम्‌ तुङ्कमद्रायां विंशतिखोजनशतस्य विंशतिकरच्छसमम्‌ पपायां तहिगुणम्‌ हरिर चगरणम्‌ भीमरथ्या द्रकरृच्छरसमं द्रायोजनगतस्य ककुद्मतीसङ्गे पश्चदकशकृच्छरेसमम्‌ तुङ्कमद्वावरदासंगमे पञ्चविंशतिकच्छ्समम्‌ मलापहारिण्यामष्टकच््र- सममष्टयाजनगतस्य निवत्यां षट्‌कच्छसमं पड्योजनगतस्य गोदावर्यां यातराचद्ध योजने पाद्‌कनच्छरः सिंहस्थे गुरो स्व॑ जा्भवीसमम्‌ कन्यास्थे गुरी कृष्णावण्यां सर्वच जाह्वव्यर्धं ग्राह्यम्‌ तुङ्गमद्वायां तुलास्थे गुरौ जाह्वव्य्धम्‌ कर्कटे गरौ कष्णावेण्यायां मलहारि- संगमे प्रयागे चिङ्योजनगतस्थ चिरात्कृच्टरसमम्‌ मागीरथीसंगमे प्रयागे द्विगुणम्‌ तुङ्गमद्वासंगमे प्रयागे विगुणम्‌ निवृत्तिसंगमे प्रयागे चतुगुणम्‌ बह्येभ्बरे पञ्चगुणम्‌ पातालगङ्गायां महिका्जनदर्शने पटृगुणम्‌ ततः पूव षिक्च्छरसमम्‌ लिङ्गाटयं द्विगणम्‌। समदसंगमे

--------- ---~---

ख. ग. भन्ते गद्गास्मम्‌ २ख.१, पम्‌ रृष्कती। 3 क्र ग, निकृां ष०॥

समरत्य्थसारः १५४

चैवम्‌! कावेया प्रती चीमहानयां पश्चदशक्रख्ठफलं पश्चदशयोजनगतस्य। तताभ्रपर्णीक्रतमालापयसिनीषु द्रदशयोजनेद्रादशक्रच्छसमम्‌ सद्या. दोद्धषा वेदाद्विपादोद्धवा नयः स्वदेध्यानुसारेणेकद्विधिकरृच्छफलदाः

विन्ध्यश्राशेलोद्धवा द्विगुणाः हिमोद्धवाखिगणाः स्मृतो पराणे यथाकथचिदृनुक्ती कुट्याखिराच्रफलदाः अल्पनयः क्रच्छफटदाः

सवच्र यावारुक्तां कृच्छरसख्यया योजनसंख्या स्यात्‌ ! एक्रयोजनगादि- षडयोजनगताः सरितः छल्याः ततो द्भादकश्योजनगता अल्पनदययः ततश्चतुर्विशतियोजनगता नद्यः) संम॒द्रगाश्च महाननयः महानदीस- माख्याधेताश्च महानदयस्तचोपवाससरहितं नदीस्रनं करच्छस्मम्‌ योजनाद्वागपि सूर्नागदमीशुनीचाण्डाटीकषटणादिनिद्यः पापनदयश्च वर्ज्याः सर्वत्र सयद्रच्लनं दरं कार्यम्र्‌ देवतस्मीपे सरःसरिन्नदी- संगमेषु सदाच कायम सम॒द्रखलानं पश्चदुशक्रच्छसमं पश्चदक्योजनग- तस्य ¦ प्रस्यातदृवताक्रमीप तद्िगणमर्‌ तच घ्रात्वा तहूवद्श्षेने स्थाण- दने विगणम्‌ ) सतां चिद्यल्टरच्छतमं चिज्योजनमगतस्य साता रामेश्वरदशन प्क्रिच्छषमं विन्ध्यदृरीयानाम्‌। सतरामेश्वरे जाह्नव्यां चिगुणं फटम्‌ जाद्वीकेदारयोस्तथव दुक्चिणान्धिदैशीयानां जाहन्यां पट्गणम्‌ गङ्गादेशीयानां पु सेतुरामेश्वरे पड्गुणम्‌ स्कन्ददकशेने चिशत्क्रच्छसमं चिक्य जनगतस्य यत्र गङ्गासंज्ञाऽस्ति तत्र चैवम्‌ सर्वत्र भापामेदपवतादिना याद्ाह्व सं भवत्येव भीर ङ्कपद्मना- भपुरुषोत्तमचक्रकाटमहाटक्ष्मीदृरशन लवणार्णवल्लने चिंश्योजनग- तस्य चिंशत्कृच्छसमम्‌ केदारे परिगृणम्‌ सर्ववेष्णवमाहेन्वरसौर- शाक्तेयज्यष्ठादिपीठदर्शने पश्चदशक्रच्छसमम्‌ प्रख्याते द्विगुणम्‌ अहोबलेऽपि तथेव भीरोटप्रदृक्षिणे परिकृच्छसमम्‌ श्रीदे एकेक- दवारदर्शने द्वादशकृच्छ्रसमम्‌ अन्येषु प्रख्यातती्देवतादरनेषु परटरकु- च्छरूफटम्‌ सिद्धक्षेचे स्वयंमुदृर्शनमन्यक्षेवे स्वयभुदृशनं विकरच्छर- समं चियोजनगतस्य सर्वच करच्छसंस्यया चयोदक्योजनसंख्या विज्ञेया। यत्रयत्र यद्विकोपतया हठं तच्च ग्राह्यम सर्वत्र देशकालविशेपण फल- विशेषोऽस्त्येव सर्वबोक्तदक्षांशफलटं तीरस्थस्य योजनाद््वांगमवति तत्रापि कोदासंख्यया तारतम्यमास्ति \ सर्वच याच्रावृद्धो यात्राफठम्‌

.--------------~--------------------- ---- - ---- ---- - -- --------~-~~~_~

१क, "नां जाहव्यां धङ्नणम्‌

[|

१५४ भ्रीधराचायक्रतः-

योजने योजन उपवासः तथा सति पड्पवासाः प्राजापत्य इति कल्पना मवति तियग्यवोद्राण्यष्टावूरध्वा वा वीहयखरयः। परमाणमङ्गलस्योक्त पितस्तिद्रादश्षाङ्गला वितस्तिद्धिगुणाऽरलिस्ततः किष्डुस्तता धनुः धतुःसहस दे कोशेश्चतुप्कोशे तु योजनम्‌ साधंगञ्य॒तिदेश्षं योजनं परिचक्षते गव्य॒तिं पश्चसाहस्रधनुमिः प्रमिते विदुः या्ासु नियमाः एकमक्ताधःशयने अनृती वबह्यचर्यमित्यायाः। तीर्थे प्नानजयपतर्पणादि कार्यम्‌ देवतेऽ्यपादयाक्षतगन्धार्चनादि कायंमित्यादि तीथंप्रत्यान्नयो योज्यः एवं स्थिते यथा मनः पूतं मवति तथा कार्यम्‌ परार्थं त॒ गन्ता षोडशांशं लमते। प्रसङ्खेन गन्ताऽर्षफटम्‌ अनुषङ्कण तीर्थं प्राप्य लने स्षानफलटमेव यारा फलम्‌ पितृपितुव्यपितामहप्रपितामहमातुलश्व्ुरपोषकाथदगुवाचा्यो- पाध्यायार्थं तेषां पलन्य्थं मात्ष्वसुपितुष्वसरर्थं स्नात्वा स्वयमष्टमांशं लमते 1 साक्षाषिचोः कुर्वन्पुचश्चतुर्थाशं टमते। देपती सपलन्यश्च लमन्तेऽर्धं मिथः फटम्‌ अधथिनां तु फटदह्वासः शयभ्रूषाफलमीदरशम्‌ ककटादौं मासद्वये निरन्तरं रजस्वला महानयः समुद्रगाः। तास्वपि मागीरथी गोमती चन्द्रभागा सरस्वती सिन्धुमहानदी शरथ्श्च चिरात रजस्वलाः युप्यन्ति याः ससरितो गीप्मकाले चोदके पूयन्ते चव वपासु दशाहान्ते रजस्वलाः कुल्या अल्पनयो नयश्च सपाहं पक्ष मासं ता रजस्वलाः षापीकूपत- डागादिषु स्वल्पोदृकेषु पुराणोद्‌कवाजतेषु चिरा रजस्वलात्वम्‌ अत- स्तत्र घ्ानतपणादिकमप्रशस्तत्वान्न कायम्‌ तीरवासिनां तु निपेधः। सरस्वत्यन्यगङ्खा यमुना सवं नदाः कदाचिदपि रजस्वलाः स्मृतिपुराणेषु यत्र गङ्गायमुनासरस्वतीशब्दोऽस्ति तत्रापि रजोदोषो

स्मरत्य्थंसारः १५५

नास्तीत्याहुः अतीरवासिनामपि उपाकर्मणि चोत्सर्जने वतन्नाने चन्द्रसूयग्रहे रजादोषो नास्ति 1 श्ुद्रनदयः सर्वा रजस्वलाः इति तीथविधिः

अथ महापात्करषु द्वादशवार्पिकरादित्रतस्थानेषु प्राजापत्याद्यस्तव्पत्यास्नायाश्चो व्यन्ते-- तच द्वादशवार्षिके द्रादशदिनेष्येकंकं प्राजापत्यं परिकल्प्येवं कल्प्य माने षष्वधिककश्ञतवविंशस्ाजापत्या द्वादृक्ञवारपिकेषु भवन्ति तस्म न्महापातक्े स्वमत्या सक्रुकरणे पश्यधिकक्षतच्रयं कायांश्चरेत्‌ तदशक्तौ पश्वपिक्चिंशद्धनूकययात्तन्मूल्यं वा गोमूट्यत्वेन पषटयधि- क्थिशलनिष्कान्वा निष्कार्धानि वा निष्कपादान्वा शक्त्या वृद्यात्‌ मूल्यदानेऽप्यशक्तो तावन्त उद्वासाः कार्याः तचाप्यङक्तावेकै- कस्य प्राजापत्यस्यायुतगायव्रीजपसंख्यया पट्चिंशलक्षपस्पाको गाय- ्ीजपः कार्यः षषट्वधिककतव्रयवेदपारायणानि वा कार्याणि ताव- न्ति तिलहोमसहस्रणि वा तावन्तः शतद्रयप्राणायामा वा इत्यादि कृच्छरप्रत्याश्नायत्वेन पष्टयपेतकशतत्रयसंस्यया महापातकेषु योज्यम्‌ अतिपातकेषु पादन्युनद्रादृशाब्दनववार्धिकवतस्थाने सप्तव्याधिकशतद्र५ कायाः कार्याः तदशक्तौ घेनुदानादि कार्यम्‌ अनुपातकेषु षट्वा्पिकव- तस्थाने साक्शीतिशशतकायाः पेन्वाद्यश्च तच्षख्याकाः उपपातकबरहुत्वे चेवा्पिकं बतं कार्यम्‌ तत्स्थाने विवार्षिके नवतिसंस्याकाः कायाः कार्याः घेन्वादुयश्च तत्सख्याकाः एकैकोपपातकेषु चैमासिकवतमु- क्तम्‌ तत्स्थाने सा्धसप्त कायाः प्रत्याक्नायश्च घेन्वाद्यस्तस्स ख्याकाः वृषभेकावृरागोदानस्हितनिराचात्मक्रा गोवधवते तु सार्धंकादक्ञ काया उपवासादयश्च तत्सख्याकाः मासपयोवते साधकायद्रय प्रत्यान्नायश्च तद्त्‌ पञ्चगव्यमासे चैवम्‌ पराके तु कायच्रयं प्रत्याक्नायश्च तद्त्‌ सप्ताहं सांतपने व्वर्धकाया इत्यादि प्रकीणंकेषु प्राजापत्यं पादादि- क्टप्ट्या कल्प्यम्‌ प्राजापत्यः पटपवासा इति वा शक्त्या कल्प्यम्‌

अथ सर्वप्रायधित्तानि वक््यने-- तत्र महापातक्रादवांचीनपापष बहुषु विषै. पेष्वज्ञातादिष्वत्यन्तगुणवानव्यन्तविरक्तः प्रतिनिमित्तं कतुमशक्ती प्राय- धित्तं पडन्दकरच्छरं साशीतिशतसंस्याकं प्राजापत्यं चरेत्‌ धेन्वादि- प्रत्यान्नायं वा तत्सख्यया कूर्यात्‌ अभ्यासे द्विगुणं मत्या त्रिगुण मच्याऽ-

क. द्वार ।२ स, ग, उपवाः। क, उदुर्वीः।

१५५६ भरी धराचायक्रतः-

भ्यासे चतुर्गुणम्‌ अत्यन्ताभ्यासे निरन्तराभ्यासे वा पञ्चगुणम्‌ 1 बहुकालाम्यासे पट्रगरणमर्‌ प्रकीणकेषु ष्ुद्रपापेषु चा तिबहुष्वमत्या करतेष॒ प्रतिनिभित्तं कतमराक्ता प्रायश्ित्तमन्दकरच्छरं चिशस्सख्याकप्राजा- पत्यं चरेत्‌ घेन्वादिप्रव्यान्नायं वा तत्संख्यया कुर्यात्‌ अभ्यासे द्विगुण मत्या विगुणम्‌ मत्याऽभ्यासे चतुगुणम्‌ अव्यन्ताभ्यासे निरन्तराभ्यास वा पञ्चगुणम्‌ तथा बहुकालाभ्ासरं पट्गणम्‌ क्षुद्र पपेष्वज्ञातक्रः तेषु प्रतिनिभित्तं प्रायश्ित्ताश्क्ती कृच्छरातिक्रच्छरचान्द्रायणानि कुयात्‌। त्स्थाने द्वादश प्राजापत्यान्वा चरेत्‌ पेन्वादिप्रत्याश्नाय वा कृच्छर स्थाने तत्सख्यया कुर्यात्‌ अभ्यासे द्विगुणं मत्या चिगुण मत्याऽभ्यासे चतुगुंणम अत्यन्ताभ्यासे निरन्तराभ्यासे पञ्चगुणम्‌ 1 तथा बहु कालाभ्यासे पदगणम्‌ इदं प्रायाश्चत्तचतुष्टयमुत्तमस्य मध्यमस्य द्विगणम्‌ जघन्यस्य चिगणम्‌ उष्टापूतद्युभाश्ुभमहाकमस्वनुपहताना- मपि ज्ञविगाचा्ययजमानादीनां करच्छातिक्रच्छरचान्द्रायणाख्यं सवरा ध्ित्तं मवेत्‌ तत्स्थाने द्ादृज्ञ प्राजापत्यान्वा तद्ध वा वदृन्ति। इति स्मृव्यथसरि सदेप्रायश्चित्तविधिः। सर्वचानुक्तनिष्करतीं क्रच्छातिक्रच्छरचान्द्रयणानि समस्तव्यस्तखूपेण योग्यतया योज्यानि श्ुद्रेपूपपापेपपवाससखिराच्काया वा योग्यतया योज्याः अतिश्रुद्रेषुद्रादृक्ष पटूवा प्राणायामा योग्यतया योज्याः। खी शूद्राणाममन्त्रकाः प्राणायामाः पुरुपाहारहन्तकाराय्रदानानि वा योज्यानि तावद्धनधान्यादिदानं वा कार्यम्‌| होमे मूर्भुवः स्वः स्वाहेत्या- हूतिः कार्या कर्मण्यङ्गठोपे भूभुवः स्वरितिजपः १०८ वाग्यमलापे विष्णुस्मरणं शिवस्मरणं वा अज्ञातन्यूनसंपूणेतार्थमच्युतस्मरणं शंभु- स्मरणं वा कायम्‌ यस्य स्मृत्या नामोक्त्या तपोयज्ञक्रियादिषु न्यूनं संपूर्णतां याति सदयो वन्दे तमच्युतम्‌ अज्ञानादथवा लोमास्च्पवेताध्वरेषु यत्‌ स्मरणादेव तद्विष्णोः संपूर्णं स्यादिति श्रुतिः इति पद्मपुराणवचनम्‌ इति रमुत्यथसारे सर्वप्रायाश्चित्तविधिः समाप्तः

ककि कक

स्पुस्यथसारः १५.

निष्कपरिमाणम्‌। निष्कश्च टोकशाख्जयोरेकवाक्यतया माषाः, चत्वा- रशत्‌ ४०। तदर्धं २० तदप १० सुवर्णं तदृक्ञक्छौ रजतं बा अष्ट- प्राजापरथेरकं चान्द्रायणं वटमिस्तप्र(भिवा)कूख्ठरः भिभिरतिकृच्छः एवमब्दवते तिशत्संख्याकाः प्राजापत्याः

हति विश्वामिच्रमहामहेभ्वरनागमर्तृषिष्टु महोपाध्यायमूनुना यज्वना श्रीधराचार्येण श्रुतिस्पृतिषिषा कृते स्पृत्य- थंसारे प्रायधिस्परकरणं समापतम्‌