आनन्दाश्र्मसस्कतग्रन्थावरिः । १,११.१११ ९८१५.१७.९९.१९ ९१.१९.१६५. ग्रन्थः ५२ वेयनाथकुतगदाटीकासंवलितः परिभापेन्दरोखरः। एतत्पुस्तक १० शा० रा० रा० गोखले इवयुपाहि्भणेशशा- धिभिः संशोधितम्‌ । तत्‌ हरि नारायण आप्टे इत्येतेः धण्यास्यपत्तने आनन्दाअ्रमयुद्रणाखये आयसाक्षर्मुद पित्वा प्रकारितम्‌ । शाछिवांहनशकाब्दाः १८३५ खिस्ताब्दाः १९९३ ( सस्य सर्वेऽधिकारा राजश्चासनानुप्ारेण स्वायचीक्ृताः मूल्यमाणकषटूक सहितं रूपकद्रयम्‌ । ( २८६) आदशंपुस्तकोदेखपतरिका ॥ अस्य गदादीकासहितस्य परिमाषेन्डुशेखरस्य पुस्तकानि येः परहि- तैकपरतया संशोधनार्थं परद्तानि तेषां नामादीनि संज्ञाश्च पद्हर्यन्ते-- ( क. ) इति सन्ञितम्‌--के° नारायणशाखी सदे इत्येतेषाम्‌ । अस्व ले खनकालः शके १५८८ ( ख. ) इति सृञितम्‌-रा० रा० निन्छोपंत वञ्च इत्येतेषाम्‌ । अस्य लेख- नकालः शके १७१२ ( ग. ) इति संक्तितम्‌--आनन्दाश्रमस्थप्र । अस्य ठलेखनकालः संवत्‌ १८३१ ( घ. ) इति, सत्नितम्‌-बे० शा० सं० रा० वासुदेकशाखी अभ्वैकर इत्ये. तेषाम्‌ । अश केखनक्यटः शके १८१२ ( ड. ) इति,.संज्ञितम्--वे० शा० रा० का्ीनाथक्ञाखी आगाशे इत्येते- षाम्‌ । अस्य टेखनकालः शके १७२६ ( च. ) इति पजञत्म--पुण्यपत्तनस्थानां रा० रा० काञ्लीनाथ बल्ट्वंत पेणसे इत्येतेषाम्‌! अस्य लेखनक्षप्टः शकः १८२९. २ शुद्धिपत्रम्‌ । नि अशद्धम्‌ । द्रा & ~प ८५ = 5 + -ठ ¢ = शद्धम्‌ः \ स्रा पी था चाच उष प्रष्ठम्‌ । ७२ ७ ९२ ९.५ ९.८ ९.९, ९९, १०० १०५, ९०१ ९०९१ १,०२ १०४६. १०४. ९०५ ९०६ १०७ ९०८ १०९ ९०९ ११६१ ९११ ९१७. ९९७ ११७ ९१२०, १२०. ९३२१ १२६ ९३५ पद्ध" ॥ [ २] भराद्धम्‌ । ५ ग त -ध £ (६ 1 | 24 =>, ८ ६ द्नमि, ९ ट. से गदर त्याश्स्यु ॥ {३1 ष्टम्‌ ॥ पद्भिः) सशुदम्‌ \ सदम्‌! १६७ १.७ त्त प्तं ९.६८ ६ ष्‌ पु ९३८ ९० श्यं थ्य ९४ ० ९१ वा ना १४२ ११ स्ति त्ति १४४ १२ भ्य ध्य्‌ १९२ २४ यी पी १५६ र धु व्‌ १०.६८ २३ पां प ९९९. ३ धा धो ९.९९, १३ डय डय १९९. १५ मे ने १९९ ३९ जिलय नित्याशये १६१ ९.४ तै वे १६४ २४ घ्या ख्धा २६४ २५ विभक्तौ किमुक्तं किरुक्त विमतौ १७४ ९९. पा प ९७५७ = १२ धा घा ९७८ ५ । घो 4 १७८ ९६ विवि वि ९.७९ २१ रीव रवि १८१ १७ थोः योः १८९ ४ &‹ स १९.९१ ४ त्वं त्वं ९९.२ ‰ ल्द त्र १९२ ९७ ४ य ९९२ २० दत्‌ त्‌ २०० १७ कूडिचे कूडति ५०८ २६ ता त्‌ १०९ १४ स्वौ त्वां 2 २९९ ९.९ स्था यृष्म्‌ । २९४ १९६ 4.9 ९९५ ९२१ ११६ १३१ समाप्तम्‌ । ॐ तत्सद्रह्मणे नमः । परिभिन्दुरोखरः वैयनाथरूतगदादीकोपेतः। नत्वा साम्बिवं गह्य नागेशः कुरुते सधीः । बालानां सुखबोधाय परिमपिन्दुश्लेखरम्‌ ॥ १ ॥ प्राचानवैयाकरणतन््रे वाचमिकान्यत्न पाणिनीयतन्ते ज्ञापकन्याय- सिद्धानि माष्यवार्तिकयोरूपनिबद्धानि यारि परिभाषर्पाणि तानि व्याख्यायन्ते । ब्रह्मादयो यस्य न पारमप्वन्गङ्गाऽद्भत मस्तकदेशवाधिनी । धामाधदेहाऽपि न चण्डिकाऽऽप य ध्यायामि देवं सनकादिवन्धकम्‌ ॥ १ ॥ वैद्यनाथः पायगुण्ड नत्वा नगेश्वर गुरुम्‌ । विवृतिं परिमाषन्दुरोखरे तरते गदाम्‌ ॥ २ ॥ प्रारिप्सितस्य ग्रन्थस्य निर्वित्परिपमाप्र्थमिष्टदेवतानतिरूप मद्वटमाचरशिष्यशिप्ताये ध्यास्यातृश्रोतणामतषङ्गतो मङ्गराय च निवधधाति--नतवे ति । निरुणमूर्तनेत्यक्तमवादाह- साम्बेति। रूपकेमिदम्‌ । बाखाना, माष्यादितः परिभाषाथनिणयाप्मर्थानाम्‌। परिमभवेन्दुर“ थेप्रवनशच्त्वात्स शेखरे यस्येति । मन्थपश्चे तत्र तासामेव भ्यार्येयत्वेन वन्त्वान्मस्तकधू- तत्व॑मारोप्यते । यद्रा स शेखरो मृषण यस्य । यद्वा तस्य शेखर आश्रयः । यद्रा ताप्तां प्रकारकाल्कारस्तेम्‌ । रिवपक्षे तु परिभाषा छवेन्दुरित्यादि स्पष्टमेव । नद कास्ता. परिभाषा त आह-- प्राचीनेति । # इन्द्रादीत्यर्थ' । वाचनिकोनि, सूत्ररूपेण पठितानि । अत्र, मस्मिन्‌ । एवमग्रेऽपि । ज्ञापकेत्यस्य प्रायेणेष्यादिः । तथा च वाचनिकानामपि वत्सहचरि तानां समहः । न्यायकिद्धाञ्जञापकपिद्धस्य प्राबस्येनाम्यर्हितत्वाज्जञापकशाब्दस्य ददे पूरव निपातः । ततरेतच्छाश्चीय चङ्ग ज्ञापकम्‌ । एतच्छाखटकतन्त्रान्तरपमभिद्धा युक्तिन्यार्यः । सूत्रपटस्थपरिमाषाणामत्राव्यास्ू्यानाय [ + वाचनिकाना सप्रहाय ] प्राचीनोक्तानां कास्ता चिद्प्रामा्योय चाऽऽह-भाष्येति । [ >तयोस्तचेन पठितानीत्यर्. । तथा च सोत्नव- # ‹ इन्द्रश्वन्द्र कारकृत्लापिशदटी दचाकटायन ॥ पाणिन्यमरजेनेन्द्रा जयन्लयष्टाऽऽदिशा ल्दिका. * इद पद्य कपुस्तकस्थम्‌ । + धनुधिहान्तगतो मन्धो ष पृस्तकस्थ, 1 +< धनुश्िहान्तगेतो मन्थो घ. पुस्तकम्थः । १ घ. (माययुगेन्गा २ उ.भरिमन्पक्षे । ३ ग इ, °य, । अनेन सू! * ग, इ, शल्याने$पि न क्षतिरिति स॒चितम्‌ । प्राः } ५ ग, ङ, ण्यायाऽऽह २ दरेधनाथक्कतगदाटीकोपेतः-~ लन ' लण्‌ ` “ अइडण घू्योणीकारस्वैवोपादानेनाणिएगरहभ सेदेहादनिणंयाऽत आह-- व्याख्पामता विशेषप्रातेपाचनं 1 संदहादटक्चषणम्‌ ॥ > वि्ञेषस्यान्यतराद्यथषूपस्य -याख्यानाच्छिष्टकरतासतिपत्तिरमिश्चयो हि यतः संदेहाच्छाद्मलक्षणमननुष्टापक लक्षणमटक्षणं चथा न श्षाखस्य निण॑यजनकव्वोचिव्याादत्व्थः । असंदिग्धानुष्ठानसिद्धवथेऽच शाखे संदिग्धोञ्चारणद्पाचायव्यवहास्प संदेहनिव॒त्तेव्याख्यानातारक्त- निभिततानपेश्सं बोध्यत इति वाद्‌ 1तन अ ~ ~ बोध्यत इति वादत्‌ । तेन अणु दित्सवणस्व [ पा०्सू०११ तन्निरापस्तत्सग्रहह् । एतठर्थमव वातिकपदम्‌ । अन्यथा भाव्य इस्येव वदेन्‌। | अनन हल्यपतावच्छेद्कसुक्तम्‌ । तथा च शुद्धरूढमिद्‌ पारभापपद । यद्वा योगरूढमस्तु । परिता माघ्यते या सेति योगस्रमवात्‌ । अत एव ‹ परितो व्थाषटता प परिभाषा प्रचक्षते › इत्यभियुक्तोक्तिः परिभाषा पुनरकदेशस्थत्यादमा च गच्छते । एतन शदधयोगिकमिद्‌ मिति रानतोक्किरपास्ता सन्ञादिप्वतिपरसङ्ञादिति माव" । उनः परतिज्ञा तु स्पष्टाथा \ पया तथाऽपरतीतेः । त्र भाप्ये स्तः पूव व्या्यानत इत्यस्यां उक्तं सर्वदाखोपकारक- तेन च ता तावद्रकतं शङ्कते---नन्विति! विशेषेति) कर्तकरमेति कमेषष्ठयन्तेन समासः उमयप्राप्ताविलयस्योभयप्रयोग एव प्रवृत्तरत्राभ्वृत्त्या कमणि चेति निषेघाप्रवृत्तेः । शेषषष्ठया वा ) तदध्वनयन्नाह--विशेषेति । बहूपदेहऽन्यतमस्याऽऽद्ना फलन । व्याख्याना- दिति । ‹ पदच्छेद पदार्थेक्ि्वि्रहो वाक्ययानना । अष्षिपोऽथ समाधान व्यारू्यारन षड्विध मतम्‌ ' # इत्युक्तोपदेशपर्परारूपागमादित्यथः । नव्वेवमतिप्रसज्ञोऽत आह-- शिरटेति । माप्यकारादीत्यथं । परसतुतत्वादाह- राखि म 16 प्रकतश्चाखमित्यथः । नसु तत्र लक्षणत्वस्य बद्यणाऽपि निपेधो दुष्करो ऽतं आह - अननुष्टेति । तदथान्तमावणात वृत्तिरिति भावः । आचत्य{दूति ॥ अन्यता दाश्चानथ॑क्यापत्तरिति भावः नन्वेणादपु माप्योक्तन्नापकेरेव सदेहपरिहारे किमथे परमापयमत आह-असद्‌ात । सिच्यर्थ सिद्धिफच्के । सदिग्धपद्‌ऽराजा्च्‌ । सदिग्धा्थपरतिपादकणकासदबन्धोचारणरूपरिव- ग्यवहारेगेलय्थः । तरथा च ते्महद्धिः प्रयत्नः प्दहपार्दार ज प्रतिपत्तिगोरवं ज्ञापकदून्य- +. स्यठेऽनिर्ाहेतीयमावद्का । अन्यथा खाघवाय वणान्तरमवानुन्यती भावः । ननु ज्ञापितेऽपि प्रवतकतया निव्तैकतया वा नास्य चा(ता्वमत्‌ आह-पोध्यत इति । तया चोदापरम्परया सिद्ध एवायमर्थस्तादशब्यवहारेण बोध्यत इति नान्यन्‌ ज्ञापकता मगवतोऽभिमतेति मावः । उक्तदोषोडरलपभतलराट _ तनेति । व्यास्यानेनेवेत्ययः । „श पषते इरोवस्पादि" इति पामान्त्म्‌ । +र {= --------- ड पम्तक्ते रयेवरूपादि° इति पाछटान्तरम्‌ । + क पुस्तक अणोऽप्रगद्येदयादा । ५ ग, साष्योयक्मेगेव तासा च्यख्यानमित्ति सूचायतु, ताघच्छङ । परिमषेन्दुशेखरः । २ १ । ६९ इव्येतत्परिंहाय पुवेणाण्यहण, परेणेणोयहणमिति ठण्सुज भाष्य स्पष्टम्‌ |¦ १॥ त सक्ञापरिभाषाविषये पक्षष्यनत्याह- यथोहेशं सङ्ापर्ाष्ड्‌ ॥ २ ॥ कार्यकालं संज्ञापरिभाषम्‌ ॥ ३॥ उदहेकषमन तिक्रभ्य यथोहेशाप्‌ । उद्ेशश्वोपदेश्षदेशः ! अधिकरणसा- नश्वायम्‌ । यच दश्च उपदिश्यते तहर एद वाक्याथवापेन गहीतक्ष- स्या गह तपरिमाषाथन च सवच शादे व्यवहारः । देंश्श्चोच्ारण- काल एवा शाखे व्यवहियते । तत्तद्वाक्याथबोधे जाते भविष्यति किंचिद्नेन प्रयोजनभिति ज्ञानसतचरेण सतुष्यद्यथाश्रुतयाहिप्रतिषञ्चपे- [ *# लणुसूत्र इति । तत्र हि दूरम पृषस्य दीरघोऽण शइत्यादिज्ञापकादणुदितसु्ातिरिक्ते पर्णेव । अणुदित्सूत्रे त॒ ऋत उदित्यादिज्ञापक्रात्परेण । इण इत्येव सिद्धे य्वोरिति ज्ञापका. दिण्परणेवेत्युक्तम्‌ ] माष्य इति । अनेनेव सति ज्ञापकानुपरणङकेशो वृथेति सुचितम्‌ । एतेनः तेषुक्ता्थपिद्धि ्याख्यानमात्राक्कितु + सन्नापकादिति तथा प्राचोक्तमयुक्तमिति सीरदेव- 4 भ्रान्तादयुक्तमपास्त भाप्यविरोधापततेरिति दिक्‌ ॥ १ ॥ अथ सीरदेवादिमिरत्रादक्तमपि परिमाषाद्वय सन्ञापरिभाषाणा स्वैशाखोपकारकत्ादादी तत्परकरणोधेखवततद्विषयकमादो वक्तु पवसगतिमाह- तये ति । शाख इत्यथैः । अहक्षण- भित्यनेन तस्य पृषमुपध्थितत्वादिति भावः । संज्ञेति । दतरेतरट्नद्रः । अग्रे समाहारद्न्रः । तत्राऽऽ्याया अरथमाह--उदेश्चामि ति । स्यबन्तस्य कैत इति शेष. । उदेशोपदेशयो- रन्यत्र कचिद्धेदादैदेहपदस्य मावधजन्तत्वाच्ाऽऽह-उपदेकशेति, अपीति च । तथा चोपदेदय एवातो दिशेरथः । अयम्‌ , उदेशरान्दः । व्धुतत्ति सुचयितुमत्र पक्षे निर्वा हमाद--थतेति । एवेन विषिदेर्यादृत्ति, । सन्ञास्यर आह- गृहीतेति । परिभाषा. स्थर आह- गदी तपरी ति । उभयत्र कम॑धारय, । सर्वत्र, अष्टाध्याय्याम्‌ । ननु कोऽपता- व्र देशो यत्न वाक्याथनोधः | प्रसिद्धटेशस्त्वत्र न. सभवतीत्यत आह-- देशाश्च ति । चस्त्वे । व्यवह्ियत इ ति। तया च न सुस. तत्व कि त्वारोपितमिति मावः । नन्वेवं तदानी विधिवाक्या्थन्ञानेन किमस्य फठमित्याकाह्वाशान्त्यमावेन दुष्ट एवायं पक्षोऽत्‌, आह- तत्तदिति । सज्ञापरिभाषावाक्यार्थल्यथं. । अनेन, रशाक्तिग्रहेण परिभाषाथग्र््ण च । मात्रपदेन विेषज्ञानन्यावृत्ति । नन्वत्र प्षेऽ्धी इत्यादो छतस्या्षिद्धत्वेन तत प्रामिव पतामावपक्षेऽननाप्तिकप्रतिबन्धेन फख्वत्या प्रगह्यकिन्ञाया ततः छते त द्विमात्नत्वेन पदयन्स्याः जतिता तानामा नामानो # वृन्त ्वह्वन्तम्ता न्त्या ड फएल्त्कस्य ॥ {~ ड पुस्तक ज्ञापकसाहतादत्यथः कोणिम नमिनामि 9 ग, ध्य प्रतिन्ञनरोये7ऽ5ईइ--त“ । २ घ, (दुपरदेशपः । : वैथनाथकरतगदादीकोपतः-- छषोऽयं पश्च इतीदतसूतरे [ १। १ । ११ ] कैयटः । केचिच्च परिभाषा- विषये ‹ तस्मिन्‌ ` ( १। १1 ६६ ) इत्यादिवाङ्या्थबोधे सत्तमीनिरद- ्षादि केति पर्यालोचनायां सकलतत्तद्विध्युपस्थितो सकलतत्तत्षंस्का- राय गुणमेव परिक्प्येकवाक्यतयेव नियमः । कार्यकालपक्षे तु चिपा- दयामप्युपस्थितिरिति विहेषः एतदेवाभिमरेव्यायिकारो नाम चिप्रकारः कथिदेकद्शस्थः सदं॑शाखमभिच्वलयति यथा प्रदपः सुप्रञ्वटितः सर्वं वेदमामिञ्वङयतीति ' षष्ठी स्थाने ` (१११४९) इति सूत्र माप्य उक्तम्‌ । अधिकारशब्देन पारार्थ्यासपरिमाषाऽप्युच्यते । कथ्चित्प- रिमाषाहप इति यट: । दीपो यथा भ्रमाद्वारा स्वगृहप्रकाशक एव- मेतत्स्वुद्धिजननद्वारा सर्वशाल्लोपकारकमिति तत्ता्प्यम्‌ । एतच पक्ष- दयसाधारणं माष्यं पक्षहूयेऽपि प्रदेशेकवाङ्यताया इतः प्रतीतेः \ तचे- तावान्विशेदः--पथोहेशे परिमाषदिशे स्व॑विधिसूत्रुद्धावात्ममेदं परिकरप्य तेरेकवाक्यता परिभाषाणाम्‌ । तदुक्तं ' कूडति च ` ( १९) अ अपि सहाया. एनः प्रदत्त बीजामावादल्विधित्वेन स्थानिक्तवामावाचप्रगृह्यत्वेनानुनासिकः स्यादिति चेन्न । सज्ञया. कायर्थितया पुनः प्रवृत्तो कार्यसिद्धिहपवीजसचवेन पुनस्तस्याः सुलभत्वात्‌ । स्ष्ट चेद ततैव माष्ये । दुष शङ्कैव नास्तीति सूचयितुं कैयट इति सूति- तामरुचिमुक्तषे घ्नन्‌ च सिद्ान्तभाप्यमतमाह-के विदित्यादिना । केचिदिति । माभ्यतत्वविद इत्यषः । एरीति । सन्ञाया विरेषस्य वक्ष्यमाणत्वादिति मावः । बोधे; सतीति शेषः । यादिभ्यामभरिमसू्तदविषययो्हणम्‌। सकल तत द्विधी ति । समीनिर्देशा- दिवटित्सवविधीत्यथः । एवम्मेऽपि । संस्कारः, विरिष्टवाक्यार्थनिश्चयः । गुणभेद, परि- माषामेद्म्‌ । एवेन भिन्नवाक्यताग्यावृत्तिः । नियमः, इतरव्यावृत्िः । ननु यथेदिशेऽपयेव पदैकवाक्यताया को भेदः कार्यकाल्पक्षादत आह-- कार्येति । अपिः सपादपप्ताध्यायी- पमुच्ायकः । तथा च त पष स्ैकवाक्यताऽत तु तिपादीभिननेनेवेति मेदः । वाक्याथ- नोधस्तु सगृह उमयथाऽप्य्येवेति भावः । अचर प्रमाणमाह--एतदेवेति । पक्षद्वयेऽपि पेकवाक्यतयेव नियम इत्येतदत्यर्थः । नामेति निश्चये । ननु परिभाषाप्रसङ्ेऽधिकारं इतयुकतिरतगताऽत आह--अधी ति । तडुमयाशायमाह-दी प इति । एतदेवाभिपरत्यत्यु- कममिप्रायमाह-एतचचे ति । पक्च्ये ति । यथोदेशकार्यकाटेत्यथेः। परदेशः विधिः । इतः, उक्तमाप्यात्‌। तत्र, द्वयोः पोरेकवाक्यतायाम्‌। आत्ममेद्‌, परिमाषामेदम्‌। तैः, विभिपूतरेः। १ ड. ण्वादयाशं" । २ घ. णि 1 युकिभा०। ३ घ, ड, %्य॒क्ताऽ1 ४ इ, ध्योमेष्वे । भा! परिमावेन्दुशेखरः । ४ ५ ) इति सूरे केयटेन--यथोदेशे प्रधानान्याससंस्काराय संनिधीय- मानानि गुणमेदं प्रयुञ्जत इति । कार्यकाले तु तत्तद्िधिप्रदेशे परिमाषा- बुद्धयेकवाक्यतेति । अचेकदेशस्थ इत्यनेन तचत तत्तद्बुद्धावपि तत्तदेश् स्थत्वं वारयति । यथा व्यवहरणं कायांथंमनेकदेशगमनेऽपि न तत्तहेश्लीयत्वव्यवहारः किं त्वभिजनदैक्ीयत्वव्यदहार एव तद्त्‌ । निषेधबा. क्यानामपि निषेभ्यविशेषाकाडक्षत्वाद्धिभ्येकवास्यतयेवान्वय इति परि माषासाहश्यात्परिभाषात्वेन व्यवहारः कडिति च(१।१।५)इत्य् माष्ये । त्ैकवाक्यता पर्युदासन्यायेन। प्रसञ्ज्यप्रतिषेधेऽपि तेन सह वास्या्थबो- धमानरेणेकवाक्यताभ्यवहारः । संज्ञाश्ाख्रस्य तु कार्यकालपक्षे न परथ- प्रधानानि) विधिसूत्राणि । अनेन तततद्धिषयकनिषधोपवे बीजं ददतम्‌ । गुणभेद, निषेधमेदम्‌ । तत्तदित्यनेन यौगपद्य निरस्तम्‌ । एव च यथोदेश एकंदेदास्थस्व स्ष्टमेव । कौरयकालेऽपि तस्येव स्वविषयविषयकसर्वरालैकवाक्यत्वात्तछ प्रपिद्धदेशस्येनेव । तत्तत्र स्ववुद्धिजननादिति मावः । तदाह--अ्चैके ति । उक्तमाष्य इत्यथ. । कार्यकाल इति भाव. । [ # नन्व पे इः सीत्यादौ तस्मिन्निति तस्मादित्युमयोपस्थितावेकदश- स्थत्वेन परप्वादुभयनिर्दश्च इति नियमानुपपत्तिरत आह --वारयतीति ] एवः स्प्टथः । पएरसिद्धदेशस्थत्वमेव सर्वथा बोधयितुमेकदेशस्य इत्युक्तमिति ताघ्यम्‌ । ननु कार्यकार्खपक्षेण माध्युक्तिस्तत्न माप्येऽयुक्ता न हि निषेधस्य परिभाषात्वग्यवहारोऽत आह-मनिषेधेति । अिभुस्यसमुचायकः । तस्य त्वेन व्यवहार इत्यवान्वयः । निषेध्येति । अदुवृत्तगुणवृद्धिः श्त्या तद्विशेषरूपनिपेध्याकाटक्षाया यावह्ुणवृद्धिविधायकरास्रोपस्थितो तततािषयविषयक- निषेधवाक्यानां व्याक्तपक्षे विनिगमनाविरहादुषषवनेकवाक्यतयेवान्वय इत्यर्थ. । इतीति । तथाऽन्वितत्वरूप यत्परिभाषासाददय तस्मादित्यर्थः । इतिरमेद इति केचित्‌। वस्तुत इतिहि पादस्यस्य पदाथान्तरत्वादिति बोध्यम्‌ । तथा चाऽऽरोपित तच्च न तु मुख्यमिति भावः| नु विरोषात्कथमेकवाक्यताऽत आह-तचरैकेति । तयोर्विधिनिषेषयोरिष्यर्थः । प्यु- दासेल्नेन पदैकवाक्यता सूचिता । पा च दडिद्धिनसार्धातुकादौ गुण इत्यादिरूपा शाब्दी । नेन्वप्तमस्ते प्रायेण निषेध एव नजर्थं इतीद्मसगतमत आह-प्रसज्ज्ये ति । तेन, विधिना । पनाहित्यं चाव्यवहितोत्तत्वसंबन्धेन । तथा च वाक्यैकवाक्यता । अनन्तरं सा च प्रागुक्तरूपाऽऽर्थीति मावः | एव यथोदेशे कार्यकाडे च परि- भाषास्थङे निर्णयं कृत्वा सन्नास्थले तमाह--संज्ञेति । प्रथगिति । स्वदेश इत्यर्थः । # धनुशिहान्तभेतो ग्रन्थो ड. पुस्तके वतेते । 9 ट, “के त॒ स्वविषयस्र° । २ इ श्वं पठितदेः। ३ ड “थेः। पठितदे०। ४ ग, ठय. यद्ेशपक्षमेरेन पक्षद्रयोकिस्तत्र । ५ ग नन्वेव पक्षान्तरेऽनिवाद्योऽतर आ । & वेधनाथक्घतगदादरीकोपेतः-- वाक्थावोधः किं तु प्रदेक्षवाक्यार्थन सहैव । अत एष अणोऽप्रग- ह्यस्य ` (८ । ४ \ ५७ ) इत्येतदैकवाक्यतापन्नम्‌ ` अदसो मात्‌ (?। १।१२ ) इत्येतस्यति न मुला्यसद्धम्‌ । अस्द्धत्वस्य कायाथतया कार्यत्तानोत्तरमेव प्रबत्तिः कार्यज्ञानं च प्रदेशशदेश एबेति वहैशस्थस्या- सिद्धव्वाव्पर्वग्रहणेना्रहणात्‌ \ एवं तद्गोधोत्तरमेव विरोधप्रतिरसधानं चेति तध्चत्यपरत्वमेव विप्रतिषेधसुच्प्रवत्तौ बीजम्‌ । अत एव कायका- लपष्षेऽयादिभ्यः परेव प्रगद्यसंज्ञेति अदसो मात" ( १।१।१२) इ सुते माष्य उक्तथ्‌ । आकडाराधिकारस्थमपदसंज्ञादिविषये तु यथो- हेश्षपक्च एवेति तत्रत्यपरस्वेनेव बाध्यवाघधकमावः । पदादिसक्ञानां तज सहैवेति । प्राग्वत्‌ । तथा च वक्येकवाक्यतेति भावः । अत्र मानमाह-अत एवे ति । तत्रैव बोधादेवेत्यथं । ननु तेदेकवाक्यत्वेनाग्रे गमनेऽपि पएवे पाटन तं दुवारमतोऽन- सिद्धत्वे हेवमाह--असि द्ध वेत्यादिग्रहणादित्यन्तेन । असषिद्धत्वस्य, पू्वाि- द्मित्यतिदेशस्य । प्रदेशेति । वाक्यार्थबोधोत्तरमेव तज्ज्ञानादिति मावः! तथा च यदेश वाक्यार्थबोषस्तदशस्थत्वमेव तस्य । तदाह-- तदेश स्थस्येति । गमकान्तरमत्रेव वक्त. माह्‌--एवामिति । उक्तवदित्यथेः । तद्रो धो त्तरमेवेति । प्रदेशदेश एव ॒वाक्या- यंबोषोत्तरमेवेत्यथं- । चेन तत्काय॑विन्नानससुचथः । तचस्येति । प्रदेशदेशस्थेत्यर्थः । अव्र मानमाह--अत एषेति ! प्रदेशस्थपरत्वस्य तद्ीजत्वव्वेप्यर्थः । परैवेति । उक्त एवास्य माप्यस्याऽऽदायः । पूवं पाठेऽपि तत्र वाक्याथेबोधामावादिति सावः । एवकारेण सन्तास्थटे क्चिप्पाटक्रत पवस्व विद्यमानमपि विप्रतिषेषसूत्रपवृत्त न नियामकभिति^ सुषि तम्‌ । परिमाषाणा तु तव्क्चेऽपि स्वदेशेऽथबोधोऽस््येवेति तद्िषये विप्रतिषेधसत्नप्रवत्तौ पारङ्रतमेव तननियामकमिति तत्तात्पथमित्यनपद्मेव स्फुटी भविप्यति मरे । नन्वेव भप- दपन्नादाविष्टवाध्यगाधकमावो न स्यादत आह--आकडारेति ! भपद्संज्ञादीति । [ > स्वादिष्वित्यादिविहितासु मियेबाध्यनाधकमावपत्चाखिल्यथ. । तथा च सुपति इन्तभिलयस्य काथकार्त्वेऽपि न बाधकम्‌ ] स्न्नाद्वयसुपदेरेन यत्र प्राप्त ततरैल्यथैः । तेन पवापरविरोधो न वा भाष्यशब्द्रत्नादिविरोध इति मावः । [ + ष्यङू इतिपूतस्थ माप्य त्वकदेदषुक्तिः ] ततस्य पि । ख्देशस्थत्य्. । [ > एतेन कायकाल्पक्षे यष्ण इयता नद्योपापत्तिः स्वादीत्यस्याधिद्धत्वा्याचे समित्यनेन तेदाधायोगादित्यपास्तम्‌ । ] नन्वेव तद्दृष्ट्या निपाया अस्षद्वत्वात्ततर भरवृ्तिनं स्यादत आह्‌-पदादी ति । ततर, स्वगृहे 1 # धनुच्वन्दृान्तगंतां अन्यां ध. पस्तकस्थ. । + धनश्विहान्तम॑तोभ्रन्थो ड, पस्तकस्थः > भनश्वन्हान्तभ्तो अम्ो इ पस्तकस्थ. । ॥ धृ, ममू) तेन न प्रिः। परिमाषेन्दुशेखशः । ७ जातक्शक्तिथरहणेनेव विपाद्यामपि व्यवहारः । अत दव 'परवचाकिद्धम्‌ : (८\२।१) इति सुते माष्ये परिमाषाणमेव विपाद्यामप्श्षत्तिमा- राङ्क्य कायकालपक्षाश्रयेण समाहितमित्याहुः । यथोदेशपक्षंः परगृह्य संज्ञाप्रक्रणे भाष्ये ॥ २॥ कार्यकाल मित्यस्य च कायण काल्यते स्वससनिर्धिं प्राप्यत इत्यथः । कार्यण स्वसंस्काराय स्ववुत्तिटिङ्कचिद्धितपरिभाषाणामाक्षेप इति यावत्‌ । अत एव 'पूवत्रासद्धम्‌ (८२१ ) इति सूते माष्ये चेष्या असिद्ध त्वात्तश्र सपादसप्ताध्यायीस्थपरिभाषाणामप्रबुतत्तिमाशङुक्य यद्य पीदं तन्राधिद्ध तच्िह सिद्धामस्यक्त्वा ताबताऽप्यसिद्धरित्यभिपषा- यके कथमिति प्रश्ने कायकाटं सं्ञापरिमाषं यव कायं तच्रोपास्थत एवकारेण विषिप्रदेश्े शक्तियहनिरास्तः । अपिः सपादसप्ताघ्यायीसमुच्चायकः । प्यड; पुप्रतारणमितिसूत्रस्थ मपन्ञाया. काथैकाठत्वपर माप्यं त्वेकदेदषुपक्तिरिति माव. । अत्र मानमाह-अत एवेति ! तत्र यथोदेशाङ्धीकारे तथा निर्वाहादेवेत्य्थः । एवेन पज्नाग्यावृत्ति" । आश्ञङ्कच, यथोदेशे तदसिद्धत्वात्‌ । अन्यथा शङ्कस्माध्योः संन्ना- यामपि तुल्यत्वेन विशिष्य तत्रैव तदुक्तयपतोंगल्य स्यष्टमेवेति भावः । यथोदेशस्य दुबेरत्वा" त्त्सचे मानमाह -- यथोद्ेशेति ॥ २॥ एषमाखपरिमाषारथसुक्त्वा द्वितीयार्थमाह--कार्य ति । च्त्वर्थे । नन्वचेतनत्वादुभयोः पक्चयोः परिभाषायाः कय सानिष्यप्रा्ि | कि च सवत्र स्वासा तदापत्तिः ! फि नासिद्ध तस्मिन्कथं तदुपस्थितिरत आह-कार्येणेति । तथा चाऽऽरोपिताकाडक्षया नोक्तदोषत्रय- मिति भावः । ततर तुतीयदोषोद्धारं स्ष्टयितुुक्तस्याऽऽकेपस्य परिभाषाथत्वे मानमाह- अत एवेति । अस्यास्तदाषेपार्थकत्वादेवेत्यथ. तत्र, चरिपाद्याम्‌ । परिमाषाणामिति। सन्नास्यले गतिस्त्क्तैवेति भावः । इद्‌, भ्रिपादीस्थम्‌ । तत, रस्मिन्परिमाषाराखे । तचिहेति । परिभाषाशाख तु तिपा्यां सिद्धमित्ययः । असिं रिति । कथं सिद्धमित्यर्थः ॥ असिद्धे तस्सिन्कथं तदुपस्थितिरिति मावः । कायकारमित्य- स्योत्तरमित्यादिः ! न्वस्या अपि कषये कार्येण समकाक तयोः प्रवृत्तिरितयर्थस्तत्र कारय स्यातिद्धते कथ तत्समकाटं प्रवृत्तिः । यत्काय हि सिद्धं त्ोपस्थितिरास्तां नाम । येषाम्‌. भिद्धत्र तत्नोपस्थितिर्‌ए षाधितेवात आह--यच् कार्यमिति 1 कर्येणाऽऽेपादित्यथः | ध, “सिद्धत्वे तः । (भी ८ वेधनाथक्घर्तगदादीकोपेतः-~ ्रव्यमिद्युक्तम्‌ । न च कार्यकालपक्षे ‹ मो हस्वात्‌ ' ( ८ । ३।३२ ) इत्याद "तस्मादि्यु्तरस्य ` ( १ । १ । ६७) ˆ तस्मिन्निति निर्दिष्ट पर्वस्प ' ( १। १। ६६ ) इति परिमाषाद्रयोपस्थितौ परत्वादुमयनिः देशे परश्चमीनिरदैशो बटीयानिति तस्मि्धितिसूत्रस्थमाष्यासंगतिः । उभयोरेकदेश्चस्थतेन परव्वादित्यस्यासंगस्यापत्तेः । स्पष्टं चेद्मिको गुण (१।१।३ ) इत्यत्र कैयट इति वाच्यम्‌ । विप्रतिषेधसूनेऽशाध्यायी- पाठङृतपरत्वस्याऽऽश्रयणेनादोषात्‌ । न हि कार्यकाटपक्ष इत्येतावता तदपेति । पक्षद्रयेऽपि प्रदरेषु स्वुद्धिजननाविक्ेषात्‌ । न हि तत्पक्षेऽ प्यचेतनस्य शाखस्य स्वदेशं विहाय तदेशगमनं संमवति । नाप्यस्मद्‌- दिबुद्धिजननेन स्वदेशत्यागो मवति । अत एव माष्य एकदैशस्थस्येवं श क भ सवशाखाभिज्वालकव्वमुक्तम्‌ । अत एव तस्मिन्नि तिसु केयरः--सूत्रप* तथा च कार्येण मूढोक्तरीत्या तापतामाक्षेपप्तमव- । कायस्य खप्तस्कारकत्वात्परिमाषपि्षा; परिमाषाया अपि स्वपस्का्यत्वेन विध्यपेक्षा । तत्र स्पाद्पप्ताध्याय्यामुमयाकाडप्षया सन- न्धशिपाधा त तदीयाकाक्षयेवेति विरेषः । एव च पक्षद्वयप्ताधारण उमयाकड्क्षयेव संबन्ध इत्यादायकः पूर्वपक्षः । काय॑कालाश्रयणान्यतराक्ाह्नयाऽपि सबन्ध इत्यत्तराशयः । तत्रत्यकैयरस्तु चिन्त्य इति स्य्ट॒ततरवोदद्येति । तथा चेद भाष्यमुक्ततात्पयैकमेवेति न्‌ कश्चिदोषः । तथा च परिभाषाणा कार्यतया कार्यकारुत्वमेव युक्तमिति सिद्धम्‌ । तत्र शङ्खते-न चेति । [* परिमाषाविषये पूवेक्तिकदेशस्थपदसुचितख्वदेशहान्यमावकिद्धान्तान- भिज्ञस्येयमाराङ्कति भावः ] आदिना ड सीलादिपरिगरहः । परत्वादिति प्रकृताभिप्राय न तु परिमाषान्तगतम्‌। स्पष्टमिति । कर्टीयप्तमतविप्रतिषेधखण्डके नेष युक्तो विपरतीतिभाष्य- प्रतीके यथोदेदपक्षे परिमाषयो पोर्वापयं न तु कार्यकार्तायामिति तेनोक्तम्‌ । पाठकरतेति। परिमापास्यल इति रेष: । ताप्तामत्र पक्षेऽपि स्वदेशेऽथंबोधोऽसत्येवेति भावः । नन्वत्र पक्ष तत्र गमनेन कथ त्वमत आह-न हीति । तत्‌ ;, पाठङ्ृतपरत्वम्‌ । प्रदेशेष्विति । निषयप्तपतमी 1 तथा च तृद्धिषयबुद्धिः गृहे तत्र वा जन्यत इति भावे. । ननु कार्यकाले स्वस्येव विधौ गमनमिति कथमुक्तरीत्याऽविरेषोऽत आह-न हीति । तव्पक्ेऽपी ति। पद्वयान्तग॑तकायकाल्पक्षेऽपील्थ । अपिययोदेशप्सुच्ायकः। तत्र च वैपरीत्य बोध्यम्‌ ¦ बुद्धी ति । तद्विषयेत्यादि'। इद च परिभाषास्थटे । सन्नास्थे तृक्तंमाप्यवात्तथाऽङ्ीकृत- मिति मावः | अत एव, स्वदेशात्यागादेव । तच्च भा्यमुक्त प्राक्‌ । [ + पठितदेरादेशस्थ- त्वमेव सर्वथा परिमाषाणा बोधयितु तथोक्तमिति भावः] कैयरस्यापीत्थमेवेटभिल्याह--अत एवेति) उक्त एवार्थः। नन्वेवशुक्तमाप्यविरोधात्छविरोधाच्च तत्कैयस्स्य का गतिरत आह- _ # धनुश्िहान्तर्मतो पन्यो ड पुस्तकस्य. । + धनुशिदान्त्मेतो अन्यो ड. पुस्तकर्थः ! ` ` १ ध्‌, (क्रपरिभापरा३र । परिमापेन्टुशेखरः । ९ ठपेश्चथां परत्वस्य व्य॑वस्थायकत्वमिति । इको गण(१।१२)इतिशुत्रस्थं कैयरस्तु चिन्त्य एव । अन्यथा सर्वशाश्रा्णां प्रयोगार्थत्वेत प्रयोग पेकदेश्षस्थव्वेन क्रापि परत्वं न स्यात्‌।किंचक्‌ङिति च(१1१।५) इति सुत स्थकेयटरीत्या विधिसूत्राणां यथोद्दक्शपक्षे परिमाषदेशसनिधानेनं तेषां परत्वं व्याहन्येत । एवं च वृक्षेभ्य इत्यच्रं सुपि च › (५ ।१०२) इत्यतः परत्वात्‌ 'बहुद चने क्षल्येत्‌ ' (७। ३। १०३ ) इत्येकमित्याद्यु- च्छिथेतेव्यलभ्‌ ॥२॥ इत्संज्तका अनुबस्धास्तथा तेष्ववयकानधयवत्वसदेह आई-~-~ 1 इको गुणे तीति । विपक्षे बाधकान्तरमप्याह-अन्यथेति । पैपक्षीयकेयोकत्य्गीकारं इत्यर्थः प्रयोगारथत्वेन, प्रयोगप्ताधनफलकरत्वेन । देश्ष्थत्वेन, तत्र मिलनात्‌ । न स्यादिति। तथा च परत्वस्योच्छेद्‌ एव स्यादिति माव, । नन्वत एव तादश्चदेशो न यद्यतेऽत आह-किं चेति 1 कैयटेति। स च प्रागुक्तः सनिधनेन, बोदधेन तेषामिति। तेषामपीत्यथः । इष्टापत्तौ बाधकमाह-एवं चेति । तत्यर्व्याघते चेत्यथैः । न चेव कार्यकालपक्षमादाय तरिपाद्या परिभाषाश्ाख्ाणा प्रदृ्तर्यथोदेशे तु पर्वाण्येतानि प्रति तिपा्या असिद्धत्वेनापरवृ- त्तिव स्यादिति माप्यादुक्तमन्न प्रागुक्त विरुध्येतेति वाच्यम्‌ । परिमाषाणां सिद्धस्वेनात्र पक्षेऽसिद्धेनापि कर्येण स्वाथे स्वमात्राकाडक्षया तद्षेप्तमवस्याक्तत्वात्‌ । वरतुः सर्वत्र पाटकृतपरत्वमेव तचियाभकम्‌ । परैव प्रगृह्यप्ेत्यत्र सज्ञापदेन तेत्काये प्रकृतिभाव उच्यते ! आशयानमिन्ञस्याम् प्रभः कथमिति, एकदेशिन उत्तर॒का्यकालमित्यादीति,। एव च न तद्विरोध इत्येकरूपता सज्ञपरिभाषयोः सिद्धा । एव चात्रापि स्वगृहे वाक्याथ. जोध, पृव॑वहयक््यसस्कारकत्वमपि तस्य तुल्यम्‌ । एतेन कायेकारेऽपि पाटङृतपरत्वमयादी. नामेव । अन्यथा डमो हस्वादित्यादो तरिपादीस्थे कार्यकाट्पक्ष एव परिभाषयो. प्रवृत्त्या परत्वात्तत्र तस्मादिप्येवेति सिद्धान्ताप्रगतिरुमयोरकदेशस्थत्वेन परत्वासमवादित्यपास्तम्‌ । अत एवैतावदशस्य दुष्त्वन तत्रारचिपुचनाय केविदित्युक्तम्‌ । अन्यथेतदन्यस्य र्वस्य, धिद्धान्तत्वेन परे त्विति षक्तुचितम्‌ । अते एवेतदरन्यस्यादूप्ो मादित्यत्रस्योद्द्योतविरोधो नेति दिक्‌ । तदेतद्ध्वनयन्नाह--अलमिति ॥ २ ॥ | अथेत्सन्ञायाः भनज्ञप्रसङ्गनेव स्सृतायास्तद्ठिरोषमूतायाः शाखमूढलात्तच्छासस्या ऽ. दावुदेखवत्तद्विषयक पर्माषाद्वयमादौ वक्त जीर्णातुक्तत्वात्तदुपरन्थे न्युनता ध्वनयितुं च पूर्वपमतिमाह- इत्सेज्ञेति । सज्ञायाः पूर्वमुपस्थित्वाततदविशेषे तादृशो विचार इति भावैः । सत्सन्ञाप्रयुक्तस्वरोपान्यक्षार्यननकत्वविशिष्टमिदमनुबन्धप्रामान्यरक्षणम्‌ । १३. शव. । संज्ञा २ ङ (युकतेतकार्य" + १० वेदनाथक्तगदादीकोपेतः- अनेकान्ता अनुबन्धा इति ॥ ४ ॥ अनेकाम्ता अनवयवा इत्यर्थः । यो ह्यवयवः स कदाित्तचो पलभ्यतें एव । अयं तुन तथा तदर्थभूते विधिये कदाऽप्यदशनात्‌ । शिक्किदि त्यादौ समीपेऽवयवत्वारोपेण समासो बोध्यः । ' बुञ्छण्कठ ` (४। २। ८० ) इत्यादौ णि्वप्रयुक्तं कार्य पूर्वस्येषेव्याहि तु व्याख्यानतो निणेयस्‌ । ' हटन्त्यम्‌ ' ( १।३२। ३ ) इत्यत्रान्तयशब्दः परसमापवा- धकः ।॥ ४ ॥ यतो हीप्सं्तका इत्यप्येत्सज्ञाद्रारकसखटोपान्यभावामावषपकार्यमाज इत्यर्थं इति त्म्‌ । तथा, पर्यवतितम्‌ । एवमेव वाच्ये तथोक्तिः प्राचां मतस्यापि सुग्रहाय । अवयवेत्यस्पर ्कृत्यादीत्यादिः [ *# त्तरैव तततप्युक्तकार्यमेदपतभवत्‌ । तदेकदेशिमतमाद-- 1 अनेकान्ता इति । इत्यस्येति शेषः । तत्व ग्यतिरेकरुखेणोपपादयति--यो द्यति । क्षीखादिसत्यरथः । छेदने तत्राङपरम्मादाह-- कदाचिदिति । छेदनात्पृवैमित्यर्थः। वे ातुपरम्भव्यवच्छेद्‌. } अयं तु, अतुबन्धत्वावच्छिन्नस्तु । न तथा, नावयवः । तदर्थेति! । ` जपदेरिकमोधकबेध्ये रोकिकप्रयोगस्थ इत्यै. । मन्वनवयवत्वे [ + तदहुवा- द्कराब्दान्त्रे ] दत्तम स्यात्सबन्धामावास्प्ामीप्ये तु न वृत्तिरिति सषटमेवातं आह शिदिति । समासः, बहुनीरिः । [ > सामीप्यं च तदभिन्तदवोषकोपदेरिकगतम्‌ । एतावता तत्न कार्येऽपि सोपाधिकोपलम्भापत्र्नेति बोध्यम्‌ ] नन्वेवमपि पृवेवत्परविषरेऽपि. ्का्यपङ्गः कचिद्त आइ-वुञि ति । पूषैसयेवेत्यस्य पूर्वतबन्धिन एवेत्य । [ © स्पष्ट चेद्‌ तस्य ठप इति सूत्रे माष्ये । पक्षद्वयं सदोषरुक्स्वा स्वीकरत एव तहयंनन्तर इति तृतीयपक्षे पवपरयोरित्कार्थप्रपङ्कदटपदत्तदोष परिहरता व॒त्तद्धे्यनेन । व्या्यात च कैयटेन न्यारूयानपरतया ] । नन्वेवमपीत्वस्थैवामवि मृटे कुर एवात आह--हंलन्त्यभिति छृक्षणयेति मावः ॥ ४ ॥ # धनुचिन्हान्त्गतो प्रन्धो ष. पुस्तकस्थः । + धनुधिहान्ततो घ. पुस्तकस्थः । > धन्‌- दिहान्तगतो प्रन्थो घ. पुस्तकस्थः । © धनधिहान्तगतो प्रन्धो ध, पुस्तकस्थः १. स्थ छाक्केकप्रयोगस्थप्रः। २ द शदेः । जनवन्धा इति । भनवबन्धत्व च का्यविरे" बदपाद्कतवम्‌ । भ । 3 घ, षः । माष्पेऽत्रानुक्तमेकान्तत्वोकदेत्‌तौ छर्म्धं हेत्‌ ठ्य । ङ, ति। तद्षटिवा्थे य०। ५ ष, पर्व बोध्यस्वेबेः । परिभाषेन्दुशेखर. । ११ वस्तुतस्त॒- एकान्ताः ॥ ५ ॥ हस्येव न्याय्यम्‌ । शाखे तत्रोपटम्मादन्यवानुपटम्माच्च । अनव यवो हि काकादिरेकजातीयसंबन्धेन गृहवृक्षादिषरपलभ्यते नेवमयम्‌ । एवं हि बहूव हिरपि न्यायत एवोपपन्नः । अन्त्यश्ब्डे टक्षणा च न। किं चानवयवववे णरकप्रस्ययादौ कारैरिच्वानापात्तिः प्रत्ययादिलखामा- धात्‌ 1 द्रचश्चकारस्य वैयथ्यीपत्ते्य । इद्‌ च / तस्य लोपः (११ एवमेकदेशिमतमुक्त्वा सिद्धान्तमतमाह-- वस्तुत इति । एकान्ताः, अवयकः । ननु तंदभावस्ताधकहेतोसूक्तत्वात्कथ तत्वमत आह-रशाश् इति । तत्र, विधेयनोधके । [*तद्‌- भिन्न ओपदेशिके ] एतेन विधेयेऽदपटम्भेऽपि क्षत्यमावः सूचितः । अवयविनिदरशनस्यैवा- पेक्षितष्वेने [त्वेति नियमाभावेन तस्यात्र सच्वात्‌। ] [तदुक्त घर्ञासूतरे भाष्ये । इह हि व्याकरणे स्वपवेव साचबन्धकग्रणेषु रूममाश्वीयते यत्रा्येतदरूपमिति रपनिर््रह्च शब्दस्य नान्तरेण रोकिकि प्रयोगं तसिश्च जोकिकर. प्रयोगे सासुबन्वाना प्रयोगो नास्तीति कत्वा द्वितीयः प्रयोग उपास्यते कोऽपरावपदेक्ञ [इट] नामेति ] तस्यात्र प्रचात्‌ । -अन्वयसुक्स्वा व्यतिरेकमाह-अन्यञ्रे ति । तथा चायुपटम्भकयत्न बिना तत्रान्यत्र चोपलम्यमानोऽनव्यवद्तं विनां ततरैवोपरुम्यमान एव यः सोऽवयव इति एङितिम्‌ । अन्यथा श्ञाखाया अपि च्छेद्नोत्त. रमन्यत्रोपठम्मा्त्रोपम्भामविनानवयवस्व स्यादिति मावः । इदमपि स्यतिरेकश्खेणेवोपपाद्यति--अनवेति । एकंनातीयप्तबन्धेन, संयोगादित । १५५ ० आ तैवमयमिति । अनुबन्धो न तादरोसबन्धेन स्र्व्रोपटम्यत्‌ इत्यथ. । एवमनेन हेतुना तद्धेतुनिरामेन सापितेऽवयवत्वे साधकान्तरमप्याह-एवं हीति । यतो ऽवयवत्व इत्यर्थः । अस्योभयत्रान्वय" । न्यायतः, ओचित्येन । आपं विनेति यावत्‌ । नन्वनैयोः पूरवत्रोक्तगतिम्यामपि निर्वाहोऽतः आह-किं चेति । नन्वादिशब्दोऽ. प्यन्त्यदाग्दवत्सुशको व्यास्यातमत आह--दघ्रच इति । नड पृव॑सुक्त एव व्यास्यानन निर्णय इति न तस्य वैय्य॑मत आह--इदं चेति । पूर्वोक्त सवं चेत्य. । तदेवाऽऽह- # धनुश्चिहान्तगतो अरन्थो ध पुस्तकस्थः । + धनुश्चिह्यन्तगेतो ग्रन्थो ध. पुस्तके वतैते । २८ अयमपि घ पुस्तकक्थ एव । = अत्रायं घ, पुस्तके पाठः~नन्देव राखाबत्काद्रदेरप्यवय्वली- पत्तिरत आह-अन्य्रैति । सिनोति नामनु १ घ, भति । व्यक्तिभेदादाह-जातीयेति ! सै १, (दितेः । ने । ३ ङ, 'नयोषिः निगमनादिरहापपू्वोकत पिरे युह्यतेऽत । १२ त्रैयनाथकुतगदारीकोपेतः~ ३1 ९ ) ह्यत्र मा्ये स्पष्टम्‌ । तच ह्यक्तमेकान्ता अहुबन्धा इत्येव न्याय्यमिति दिक्‌ ॥१५॥ _ | नन्वेकान्तवेऽनेकाटूत्वादेवोश्ादीनां सवदेशत्व सिद्ध्या अनेकाल सृध्रे ( १। १।५५ ) शेदयहणं व्यर्थमत आह- | तानुबन्धरृतमनेकाट्तम्‌ ॥ ६ ॥ शिदग्रहणमेैतञ्जापकम्‌ । तेन ' अवंणस्तु ' ( ६1 ४। १२७। इत्यावेनं सवादिशखम्‌ । डादिविषये तु सव दिकं विनाऽतुबन्धत्वस्यै- वामवेनाऽभनुपूर्यात्रसिद्धम्‌ ॥ ६ ॥ व तानिमे ननो तञ द्यक्तमिति । एकान्तत्वानेकान्तत्वोकत्यु्तरंमिदमुक्तं तत्र माप्य । तस्याय मावः । एकान्तत्व एकोऽवयवो ह्ययोनं सेमवतीति म्याख्यानेन निणेयेऽपि ननिकान्तत्वे तयाऽऽनन्त्‌- यस्योमयाप्षप्येकत्र विरोधाभावात्सदेहाभावाद्याख्यानाप्रवृततेः । विरुद्धानेककोटिविषयक- ज्ञानस्यैव पदेहत्वात्‌ । तथा च चवैयथ्यं॑प्तम्यगेव । कि चोक्तरीत्या व्यास्यानाप्रवृत्ती वुम्डणादिविहितकादिविषये णित्वादिप्रयुक्तवृष्याद्यपत्तिरक्षणारोपाभावप्रयक्तं राघवे च्‌ वोक्तरेतुनेतस्येव सिद्धियेति । तदघ्वनयन्नाह--इति दिगिति ॥ ५ ॥ एतत्यकषे माष्यादयुक्तदोषत्रय तदुक्तरीत्येव तत््मेणोद्ध पृगतिमाह-नन्वकान्तव्व इत्यादि । अनबन्धक्तमनेकार्स्वं माऽऽश्रयणीयमिति परिभाषा्थः । एवमग्र ऽपि । अस्यां ज्ञापकमाह--शि दिति । उक्तरीत्येति भाव. । ष्वसोरेदाविलयत्र निर्वाहस्तु भाष्यादौ स्पष्ट इति ताष्प्यम्‌ । चारिताभ्यं खस्मिन्सष्टत्वादुपेषय ज्ञापितपरिभाषाफटमाद--तेनेति। जञाप्ितिवचनेनेलय्ः । एवमग्रेऽपि सर्वत्र बोध्यम्‌ । नन्‌ णलः प्रत्ययाधिकारपादादोपदेशिक- प्रत्ययत्वेन तदरगन्धत्वेनानया प्रा्तदोषस्य प्रद्टेषेण निवारणेऽपि डादिरनया सर्वादेशो न भ्पनोति गल्न्तरसमपेन पूर्ववत्परशटेषो नात आह--डादीतिं । ज।दिना जपः शी, सुपा- मितिसुत्रोक्तशे इत्यादिप्रह. । ओपदेरिकपत्ययत्वस्याज सर्वत्राभावात्‌ । तथा च सवीदेदाताऽऽदो तत आतिदेशिक प्रत्ययत्व तत इत्सत्तेति पूवे तदभाव एव । अन्धत्वं च विदेषणं न तूपलक्षणमिति भावः । तदाह--आनुपर््यादिति । उक्तक्रमादिल्य्भः | एतेनात्र णहे कुवन्पीरदेवादिः परास्तः । उक्तहेतो. । इदं च प्राचीन्रीत्या । अत एवा+ रचिनोधकस्तुः प्रयुक्तः । वस्तुतो णल्यक्तप्रकार्‌ एव डादौ । जसः शीत्यादौ शित्वादेव सवोदेश इति बोध्यमित्यन्यत्न निरूपितं गुरुभिः । खष्ट चेद॑॑ज्ञापके तस्य रोप इत्यत्रैव माष्ये ॥ ६॥ १ ध. "रभाष्योक्तनमनन्तरपक्षोक्त्युत्तरमि- । २ ग. त्वेनानुः । ३ घ. धति । यद्वा एवश्च" ब्दोऽप्यथं विनाशभ्दोऽभवे 1 तथा चानुवरन्धत्वस्याभविन विनाऽपि नाऽऽभाति अः । परिमाषेन्दुशेखरः । १९ ` नन्वेवमप्यवदातं मखमित्यच पटोपोत्तरमात्वे कृते ‹ अदाप्‌ ' ( १ १२० ) इति घुसंज्ञाप्रतिषिधो न स्यात्‌। दैपः पकारसच्छेऽनेजन्तत्वाः दात्वाप्राप्त्या पलोपोत्तरं पकाराभावेनास्य ‹ दाब्‌ ` ङपत्वामावावूत आह- नानुबन्धरतमनेजन्तत्वम्‌ ॥ ७ ॥ ' उदीचां माङः ` (२।३।१९) इति रनिर्दिशोऽस्या ज्ञापकः । ' आदेच उपदेशे (६। १ । ४५ ) इतिसूतेणोपदिहयमानस्यंजन्त- स्याऽऽत्वं छ्छियते । ङकारसततव एजन्तत्वामावादात्व्षाततेस्तस्यासंगतिः \ न चास्यामवस्थायां तस्य धातुत्वामावाक्कथमात्वपर्‌ । तत्रं धातोः (६) १। ८ ) इत्यस्य निवत्तेरित्यन्यत्र विस्तरः । स्पष्टं चेदं ' दाधाष्वद्ापु ` (१।१।२० ) इतिसूनं भाष्ये ॥ ७॥ एवमपि, उक्तदोष्यात्र मत उद्धारेऽपि । पलोपोचरमात्वे इतिं । अन्यथाऽ. नेजम्तत्वान्न स्यादिति मावः। न स्यादिति। तथा चोपसगां देति स्यादिति मावः। नु पस्त्व, एव निषेधोऽत आह-दैप इति! आत्वाप्राप्त्येलयस्य दाप्तवामावेऽन्वयः । नन्वेव तह्छोषोत्तरं सोऽत _आह--पलोपोत्तेति । अस्य । उक्तपयोगस्यस्य । इति निदेश इति । इत्यत्त्यो मेङः साचुबन्धस्याऽऽत्वमूतस्य माड इति निर्दक्न॒ इत्यथ. । तस्य॒ तच्वसुपपाद्‌- यति--आदच इति \ उपदेश इति कभणि घन्षष्ठयर्थं सर्षपी विरेष्यत्वं च तस्य ॥ तदाह-~उपदी ति \ तस्यासंगातारति । माड इतिनिर्दैशस्याप्तगतिरित्यथः । तस्य तदथज्ञापकतासंगतिरिति कचित्पढः । तत्र निर्देशस्य परिभाषाथंत्तापकत्वप्तगतिरित्यथः । अस्या मेङ इत्यस्याम्‌ । तस्य, मेड इत्यस्य । अनुबन्धरोपे जात्‌ एव धातुत्वमित्यथेस्य न धातु- ठोप्‌ इतिसूत्रे भाप्यक्रैयटयोः स्ष्टत्वादिति भावः । तत्र आदेच इत्यत । निदु चेरिति । गवादिशब्दाना दोक्तरिलयायेकदेशानां चानुप्देशान्नात्वम्‌ । इरपरथतीनासुपदेशेऽप्यशित्परत्वा- मावान्ने तत । प्रतञ्ज्यप्रतिषेषेऽपि प्रलासत्याऽशित्प्रत्ययपरस्वयोग्यानामेजन्तानामेवप्रहणानज्न दोषः । उचचारणसाम्यीदपि तत्रादोषः । यावता विनेतिरसिद्धान्तादिदमपि त्जञप्यम्‌ । एतेन तड देशाना टेरनेत्वज्ञाएनेन चरिताथं तदिष्यपारतम्‌ । अत्‌ एवाथापि निवृ्तमित्यादेच इत्यत्र तदेतद्धातुग्रहणं तिष्ठतु तावत्पान्या्िकमिति टि धातोरिद्यत् च माप्य उक्तम्‌ । अन्तरङ्क- त्वाद्यतीहारनित्यपनद्धप्य मेड एव पत्र ग्रहणं न माडस्तस्य पदान्तरप्तनिधानेन प्रतीयमान्‌- अहिरङ्धग्यतीहारवृत्तित्वादिति कैयटः । अन्ये तु माडोऽनभिधानात्क््वो ऽदुत्पत्तिरिति न्‌ तस्य तत्र ग्रहणमित्याहूः । तदाह--इव्यन्यत्रेति । उद्ोतादावित्य्थः । अत्र समति- माह-- स्पष्टं चेदमिति । उक्तज्ञापकमित्यर्थः । दाधाषिवत्युपरुक्षणं तस्य छोप इति सुत्रस्यापि ॥ ७ ॥ "~ ` १ख्ा च देद्दृषोिति स्वाङ्ग रग. न्तर मावमन ॥ ` दोददषोरिति स्यादित्तिः । २ ग, “ज मानम ॥ पभ्यननतदिमि १४ वेयनाथङ्कतगदादीकोपेतः- नन्वेवमपि ' वाऽसदपः ' [ ३।१ । ९४ ] इतिसूत्रेण कविषयंऽणो- ऽप्यापत्िरित्यत आह- नानुबन्धरूतमसारुप्यम्‌ ॥ € ॥ ‹ ददा तिदधात्योषिमावा ' [ ३। १) १३९ ] इति णवाधकक्स्य विकल्पदिधायकमस्या ज्ञापकम्‌ । तेन गोद्‌ इत्यादौ नाणिति षाऽसदूप- सूत्रे माष्ये स्पष्टम्‌ ॥ < ॥ ननु संख्याग्रहणे बहवादीनामेव ग्रहणं स्यात्‌ । प्रकरणस्वाभिधानि- यामकतवसिद्धाकरजिमाकृषिमयोः कृजिमे कार्यसंप्रत्यय इति न्यायात्‌ । अस्ति च प्रक्रते बहवादीनां संख्यासंज्ञा कतेति ज्ञानरूपं प्रक- रणम्‌ । न तु लोकप्रसिद्धेकद्यादीनामित्यत जआह-- उभयगतिरिह भवति ॥ ° ॥ इह शाखे । ‹ संख्याया अतिरादन्तायाः ' [ ५।१।२२ ] इति निषे. धोऽस्या ज्ञापकः । न हि क्विमा संस्या स्यन्ता शद्न्ता चास्ति । तेन ¢ कर्तरि कर्मभ्यतिहारे ` [ १।३।१४ | “ कण्वमेघेभ्यः करणे ` [ ३।१। १७] ‹ विप्रतिषिद्धं चानधिकरण ` [ ५४।१३ ] इत्यादौ लोकिक- एवमपीति । प्राग्वत्‌ । इति णेति } इत्यत्र इयाद्व्पेति प्राप्तणस्य बाधकरास्य द्दातीतिसुत्रविहितस्य विकलविधायकं विमाषाग्रहणमित्यथः । तत्कृतासरारूप्याङ्गी- कारे तु तैनैव सत्रेण रूपद्यपिद्धौ तदान्थक्ये सष्टमेव । शङ्ककोक्तं वाश्यति-- तेनेति । वाऽपरूपेत्युपलक्षणं तस्य छोप इति सूरस्यापि ॥ ८ ॥ अयेत्संत्नाप्रज्ञातसंन्ञाविरोषोदेद्यतावच्छेदकविधावन्यत्र विचार इति पूरव्॑गतिं ध्वन यत्राह- ननु सख्येति । प्रकरणे ति । इद च हयादिपरनथे स्म्‌ । ननु सेन्धवमा- नयेत्यादो भोजनादिकवत्प्रकृते कि तत्प्रकरण येन तद्वदत्रापि शक्तिप्तकोचो भवेत्‌ । न च पवोप्रान्तत्व त्म्‌ । अभ्यवदित्य तस्याभावात्‌ । अत आह-अस्ति चेति । कृते- तीति । शाख इति भावः । एकवग्यवच्छे्य स्ष्टाथमाह--न स्विति । एकरान्द्स्या- नेकार्थत्वेन = सष्याशब्द््ररणायाऽऽह--द्यादीति ॥ परिमाषापाठनिराप्तायाऽऽह-- ~ {~ 2 दाच इति । वाया इतीति । इत्यत्ातीति निषेध इयर्थः । ज्ञापकयुपपादयति-- न हीति । नन्वनर्थकवेऽपि तेः साम्यात्कतीति कतिमसस्पामादाय स निषेधः सफ- छोऽत आह-श्चदन्ता चेति । लौकिकेति ! तव चात्र वेद्भित्रविदितत््म्‌ ॥ अत एव तत्र सामर््याततन्नान्तरपरपिद्धदरम्यम्रहणेऽपि न क्षति; । यद्प्यज्तिमस्येत्र ग्रहण वदिन्त ९. ®, _ (9 १ इ, त्व प्रक्प्णते स्य ! २ ड, तत्वाभा- । ३ इ “ति यन्तनि। ड घ. विहितः । ( १. कि ८ परिभाषेन्दुशेखरः । (ध क्ियाद्रव्या्यवगतिः । तन्न क्रोमयगतिः क्ाकरविमस्यैव क करविभ्येव्रे त्यत् लक्ष्यानुसारि ध्याख्यानमेव शरणम्‌ अत एवाऽऽम्रेडितन्लब्देन कृजि- मस्थेव ग्रहणं न तु द्विखिषुं्टमाचस्य । स्पष्टं चेदं संख्यासंज्ञासूञचे म्ये । यन्न संत्ताकशाखाणां मच्छासख्ेऽनेन शब्देनेत एवेति नियमार्थं कुतिमा- करतिमन्यायवीजमिति तन्न । तेषामगृहीतशक्तियाहकत्वेन षिधिस्वें संमव्रति नियमत्वायोगात्‌ । स्वं सवर्थवाचका इत्यभ्युपगमोऽपि योगिहष्या न त्वस्मदादिहिष्या । विशिष्य सर्वशब्दाथन्ञानस्याशक्थत्वात्‌ः सामान्यज्ञानं तुं न ोधोपयोगीव्यन्य् निरूपितम्‌ ॥ ९ ॥. + मितिमातरज्ञापनेऽप्यश्य सताफल्य तथाऽप्याम्रेडितावौ दोषापत्ते, सं्ञाकरण्वेयर्थ्यापत्तश्चाद्क* ननिमस्यापीत्येव ज्ञाप्यते । एव च स्ख्याग्रहणेऽपि न दोष इति मावः । ठन्याद्यवम्‌- तिरिति । क्रियाद्र्यद्रवावगतिरित्य्थः । न तु कारकप्योति मावः । ननूमयगतिरित्यु- कृत्वेद्‌ फटकथनमयुक्तं तथा तत्राभावात्‌ सस्याग्रहणस्थरे च तथा फं वक्र युक्तमिति चेन्न | उमयगतिरितयस्योभयोः कृनिमाक्रतरिमयोर्विषयमेदनेकत विषये च गतिप्ंहणमिध्य्थन चित यलामात्‌ । त्नान्त्यशक्षयं तु पूर्वपक्षविषय एवेति न पुनरुक्तम्‌ । अत एव तदोषपरिहारः । अत एव च ङः कर्मगीत्यादो कारकावगतिः । तद्ध्वनयन्नाह--तचेति १ तेषां तयाणां मध्य इत्यर्थः । व्याख्यान, भाष्यङ्ाददीनाम्‌ । अत एवेति । तथान्याछ्यानस्य शरण. सवदिवेत्यर्थः । तन्न तै्तयेव व्यास्यानात्‌ । अन्यथा तदप्तगति. स्पटैवेति भावः । एतेनो- भयेर्रहणे वा स्यत्कृतनिमस्यैव वाऽङ्घत्रिमस्येव तु ग्रहण कथमित्यपास्तम्‌ । स्पष्टं चेद्‌. भिति । प्रागुक्त सर्वमित्यर्थः । तत्र ह्यकादीनां संस्यासंज्ञाथं सख्याग्रहणसुदेश्यपतमपके कतैवयमित्याशङ्कयोक्तरीत्या प्रत्यारूयातम्‌ । केययद्युक्ति खण्डयति--याखिति 1 तेषा, [क क संजञासूत्राणाम्‌ । ननु सर्वेषा ॒सवार्थवाचकत्वपिति पक्षे गृहीतरशक्तिमाहकत्वमेव तेषाम 0 9 (५ क आह--सर्वं इति । न लिति । यतस्तदस्माभिदु्तेयमिति मावः । तदाह-विंशि- ष्येति । सर्वशब्दारथेत्यत्र दन्द्कर्मधारयषष्ठीतत्पुरुषा बोध्याः । सामान्ये ति । शन्द्‌- त्वादिनिद्य्थः । न चैवम्‌- "यवहाराय नियमः संज्ञायाः संन्निनि कचित्‌ । शत्यादिहरियन्थाप्गतिरिति वाच्यम्‌ । तप्य तत्र तत्र सकेते गृहीते तत्स्सकेतज्ञानल्- पप्रकरणवशात्तस्येवोप्थितिरनान्यस्येति फलितनियमपरत्वात्‌ । तदेतद्विशेषणविदेष्यवदित्य- नेन सूचितमिति मन्जूषाया विस्तरः । तदाद--अन्यघरे ति ॥ ९ ॥ । १६ वे्यनाधक्रतगदादीकोपेतः-- नन्वध्येता शयित इत्यादाविङ्शीडोङचवादृगुण निषेधः स्यादत आह~ कार्यमनुभवन्दि कार्थ निमित्ततया नाऽश्रीयते ॥ १०॥ । स्थण्डिठाच्छयितरि ` ( ४।२।१५ ) इति निर्दशञश्चास्या जापकः । ऊणुनधिषतीत्या दिसिद्धये कायमनुमवश्चिति । अत्र हि द्विवचनेऽचि ' ( १।१।५९ ) इति तुक्ञच्वस्य द्वित्वम्‌ । अन्यथा " सन्यडोः ` ( ६।१।९ ) इत्यस्य षषटय॑न्तत्व त्सन्नन्तस्य कार्यखेनेसो दििखनिषमित्तत्वामावत्तस- वृत्तिनं स्यात्‌ । बर्तुतः समवापिकारण निमित्तकारणयोभदस्य सकललो- कतन््प्रसिद्धतया तस्य तचेनाऽऽभ्रयणामावेन नेषा ज्ञापकसाध्या + अथ सिहावरोकनन्यायेनेत्सं्तकविशेषोदेद्यकविधो विचार इति ध्वनयन्नाह--नतवं- ध्येतेति । शयित इति । निष्ठा शीडिति किंखनिषेध. । आदिना शयेतेत्यादिपमरहः। शाथितेति तजन्तपारस्तु समम एव । निषेधः स्यादिति । कूडितीति सत्सक्तमीति मावः | न चैव निष्ठा शीडिति व्यर्थम्‌ | तेन तावन्मान्नवारणापेक्षया परिभाषान्ापनस्येगोचित्या- दिति बोध्यम्‌ । यत्स्या ज्ञापकं दीधीकेन्योगेणप्रतिषेध. कुटादौ कूड पाठो वेति सीरदेवाद्‌- यस्लन्न | दीधीवेवीरमित्यस्य प्रत्याख्यानात्‌ । प्रत्यारूयानस्थछे द्टफटामविन भाष्यरीत्या तदूप्तमवात्‌ । आदीभ्यक इत्यादावनिग्डक्षणाचो स्णितीतिवृद्धिनिषेषेन प्ताफस्येन पूत्ररी- त्याऽपि तक्वास्मवात्‌ । पाटस्याशोकवनिकन्यायेन चरिताथेत्वा्च । अत॒ आह-- स्थण्डिठादिति । न च निर्देशः सौत्रः । तथा सत्यन्यतर प्रयोगो न स्यादिति भावः । चेन निष्ठा श्ीडिति निषेधस्य दीधीवेव्योः प्रकारन्तरेण प्रत्याख्यानपरमाप्यस्य च सभु यः । अन्यथा तयोत्वात्‌ कूडति चेत्यनेनैव निपेधे सिद्धे प्रकारान्तरारपस्रण व्यरथ- मेवेति बोध्यम्‌ । तथा चाघ्येता शयितोऽरिरिषतीत्यादितिद्धिः । नेवमृणनविषतीत्यादावि- स्याह-ऊणंनेति । हि, यतः । + [ चीतीति निषधोऽत इति षठ. ] द्वित्व मिति। न तु पृैत्रेति मावः । अन्यथा, तद्विशेषणामवि । निमित्तत्वामावात्‌, तत्वामावापततेः । ततपवृ्तिः, द्विषैचनेऽचीत्यस्य परवृत्तिः । एतेन परिमाषाद्वयमिदमिति सीरदेवाुक्त स्यु. पास्य इत्यादावनया प्राप्तदोषस्य ज्ञापकाद्वारणमेति भान्तोक्तमेकपरिभाषापक्षेऽपि प्रायिक- मेनह्क्ष्यवज्ञात्कविदाश्रीयते कचिननेत्यादोक्तसुक्तन्ञापकतिद्ध॒ परिभाषान्तरमित्यन्योक्तं चापास्तम्‌ । उक्तयुक्तमौष्येऽस्यानक्तश्च । ग्याकरणेऽपि कायिणोपरिष्टस्येव निमित्तत्व व्यषहारा्च । न चारिरिषतीत्यादाविसस्तथा । उष्दटेषस्यं सभीप॑सनन्धरूषस्य भेदनिबन्धनत्वात्‌ । तद्ध्वनयन्पिद्धान्तमाह--वस्तुत इति । अस्य तच्छमित्य- घ्ान्वयः । तन्त्नेति । न्यायज्ञाख्ादीलयरथः । तस्य, समवायिकारणस्य । तच्छेन, ॐ धनुधिहान्तगतोप्रन्थो इ पुस्तकस्थः । पिनाकिनि नोनाव न क ह 4 प काणा ध १ कृ, ्त्रेति 1 परिम षेन्दुशेखरः । -१७ अते एव हिः प्रयुक्तः । स हिस्तच्चेनानाभ्रयणे हेतोः प्रसिद्धस्वं द्योतघतीति त्वम्‌ । ' द्विर्वचनेऽचि ( १।१।५९ ) इत्यत्र भाष्ये ध्वनितेषा ॥ १० ॥ ननु प्रणिदापयतीत्वादौ दाद्पस्य विधीयमाना धुसंज्ञा दृपेनं स्वादत आह । यदागमास्तदगुणीभतास्तदय्रहणेन गृ्यन्ते ॥ ३१ ॥ यमुदिर्याऽऽगमो विहितः सं तद्गुणीमूतः शास्रेण तदवयवत्वेन चोधितोऽतस्तदयहणेन तद्गराहकेण तद्वोधकेन शब्देन गद्यते बोध्यत इत्यथः । तच तद्रगुणी भूता इत्यंशो बीजकथनम्‌ ¦ टोकेऽपि देव दत्तस्या- निमिक्कारणत्वेन । अत एव, अन्नापकमाध्यत्वदिवं । हेतो, सकररोकतन्प्रसिद्धमेदष- त्वस्य । ध्वनितेषेति । तत्र हि जेघ्रीयते देध्मीयत इत्यतद्रारकाजुप्रहणस्य रूपातिदे- शाज्ञापकतोक्ता । तेन यथा ध्वनिता तथा स्पष्टसुदद्येति ॥ ६० ॥ अथ स॒ज्ञाप्रप्चादेव सन्ताकमके संन्निविरोषोदेद्यके विधौ विचार इति भ्वनयन्नाह- नन प्रणीति ! इपेर्न स्यादिति । तत्र स्व खूपमिति तद्दणेन प्तसुदायस्यादारूप- त्वदेकदहास्य चानर्थकत्वात्‌। तथा चं णत्व न स्यादिति मावः} इद्‌ च मुख्यकार्यकाष्पक्चे । द्वितीयप्त॒ इुबर एवेत्युक्तम्‌ । सम्राहकवाक्थेऽ बहूषचनपत्वेऽपि रक्ष्यसस्कारकवारवये तदतपयोगादाह--य मिति । एतत्परिमाषप्रवृ्तिविषयमुत्रे कार्थित्वेन निर्दि्टमित्यथः । अस्य.तसद्राथद्वयेनान्वयः । तस्य तत्रोदेद्यता च यथा कथचिन्न तु तत्सूत्रोपात्ततावच्छे- दकरूपेणेवेत्याग्रह इति माव" । आगम इत्यस्य य॒ इत्यादि । तदरणौमूत इत्यस्य यत इत्यादि । अस्यैव न्यख्या--श्ञाच्नेणेति । आन्तौ टकरिनावित्यादिनेत्य्थं । [ # एवे चास्य केयोक्तार्थो न युक्त इति स्पषटमृदथोते ] नउ ग्रहणसच्चरण ज्ञानं वा न हि तेन तस्य ग्रहण समतीत्य आह--तद्भाहेति । नद तद्भाहकेण श्रोत्रेण त्‌ हणेऽपि प्रकृतेष्टासिद्धिरत आह--तद्भो घेति । नन्वेवमपि तेनोच्चरणाप्तभवोऽत आइ- बोध्यत इति । सर पमुदाय इति रोषः । इदमेव ध्वनयितुमस्या रोकन्यायत्तिद्धत्व प्रतिपादयितु तत्साधकतया विरेषण स्फल्यति- तेति । तेन वद्दोधन इत्यर्थः | परिभाषायामित्यथं इति कथित्‌ । तद्रणीभूत इति पठे ततरेत्यस्य व्याख्यान इत्यथैः । [ + अनेन प्रिभाषास्थस्यापि तदुक्तप्रायम्‌ । ] तदेवाऽऽह--लोकेऽपीति । अपिः # धनुधिहान्तयेतो म्नन्थो घ. पर्तफस्य । + वनुधिहन्तपेतो प्रन्थ. क, ख. पृष्तक - योवैतेते । क १, गते) अय यत इन्यादि, । ~ ३ १८ वेथनाथक्ततगदटकोपर्तः-- कायिके तद्ििष्टस्यैव देवदत्तग्रहणेन अ्रहणं ह्यते । यमुदि्य विहित इत्युक्ते भरनिदारयतीत्यादौ न दारिव्यस्य शतम्‌ । जने सुक्‌ (५।२।८२) इति य॒म्विधानसामथ्यदेषाऽनित्या । अम्यथा पचमान इत्याद्ावकःण्टय (^ क, #\ +£ कदे ¢ ५१६, १४५, यद्यनया परिभाषया विश्जिष्ठस्य सवणदीरधे तद्वंश्यं स्यष्टमव । तत (१ न की ग >. ( [5 श ३ दिदीय इत्यादौ यणादि न । जहारेत्यादौ ˆ अत ओ णलः ` {५१1३४ ) $ (. शाखप्सचायकः । तद्विणिष्ठस्येत्यनेनोक्तार्थप्तिद्धिः । एवेन तेव्रहितस्पावृत्ति । नघु यदागमा हृत्यप्य यथा कथचिद्यत्सबन्षिन आगमास्तदवयवा इत्यायवार्थोऽसस्वत आह~ यमुद्वीति । ८ # स्यब्टोपे पञ्चमीविधानादित्यरथः । समाप्तु पश्चमीति योगविभागा- पुप्यति वा मयुर्यप्तकादित्वाद्वेति कश्चित्‌ । ) त्वमिति । रेफस्य यथाकथविदर- ज्तापुबोपात्तदामुदि्याविधानात्‌ । अत एव नेणैत्व न । अन्यथा रेफस्य शाखेणाऽऽकाराव. यवत्वबोधनेनावयवावयवस्य ससुदायावयवत्वस्य रोककषिद्धत्वेन दावयवत्वस्य रेफे प्षखेन तदापत्तिरिति मावः नन्वेवमप्यन्यत्रातिप्रसङ्गस्तदवस्थ एवात आह--आने मुभिति । अन्यथा) अनित्य- स्वानङ्गीकारे । विरिष्ट्य, अमः ! अकेन प्रहणादाकारेण सहेति शेष" । तेन, एतदनि- यत्वेन } अस्योभयनान्वयः । नद्वयोपादानान्न चक्ति । अन्यथा दिदीय इत्यत्रान्तरङ्गत्ना- यटि ्ितवेऽनया तद्विरिष्टस्येयोऽग्य्रहणेन प्रहणदेरनेकाच इति यणापाक्तः । युड्‌- विधानं तु पाक्षिकयत्रयश्रवणेन सफटमिति मावः। जहारेति । नङ परनिदारयतीत्यतोऽत् को विष इति चेत्‌ । शृणु । तत्रोक्तरीतया पुपज्ञासत्रोपात्तदोदेशेन रेफम्याविधानमन्र तु तथाऽऽ ओ इत्येतन्पूत्रोपात्ताकारोेन रेफस्य विधानम्‌ । धातुपदस्यःनुृत्तेरप्मवात्‌ । ण इत्यनेना ऽऽक्षपेऽपि तस्य पाथेक्येना ऽऽकारविशचेषणतया वाऽन्वयप्तभवात्‌ । आक्षिप्तश्य विशेषणत्वस्येवाङ्गीकारेण समवतीति न्यायानङ्गीकारात्‌ । व्क््यमाणरीत्याऽन्यथानुपप्य- भावाच्च । अङ्धपज्ञानिमित्तणङ इत्यर्थनाङ्गस्येति तु षष्ठयन्तमेव न ठु पश्चम्यन्तमिति स्पष्ट भाप्यादाविति । एतेनानित्यत्वमनसिप्रय चिच्छ्दितुरित्यादौ हखादिःरषेण तुको निवृत्तिः स्यादिल्यादिदोषानाभिधाय महता प्रयापेन यथा कथचित्समा्धिं कु्न्ीएदवादि याुयेऽनयोदात्तते सिद्ध उदात्तविधानमागमानुदात्तत्व ज्ञापयतीति बदन्धान्तश्च परस्त्‌. । अनित्यत्वेन त्रापरवत्ते । आद्य उक्तरीत्या परिभाषाप्रवृत्तरवाभावात्‌ । अनथ मूाप्तमि- स्यादौ तस्य चारितार्थ्यात्‌ । ईष्य यासुस्यपि स्य स्थान आद्युदात्त स॒ भवतीःयेवपथीदुप्य- दममानस्येवाऽऽ्ुदात्ततया तत्र यदागमा इत्यस्या अनुवादविषयाया अप्रवृत्या यासुडुदात्त- * धनुश्िहान्तगेतो भ्रन्थो ड पुस्तक्स्थ । १ख य. तत्र घु} २ इ ठस्थानिक आदुदात्त, खभ 1 परेमाषेन्दुशेखरः । १९ इति चन) च चाकारादृ्ब्णस्य व्णास्तरमवयवः कथमिति वाच्यम्‌ } व चनेनाकवयवत्वबोधनात्‌ । तस्य चावयवत्वसाट्टदये प्थवसानं बोध्यम्‌ । न चा करापकाद्रणयरहणेऽस्या अप्रवुत्तिवरिति वाच्यम्‌ । “ आने मुक्‌ (७।२) ८२) इति सूते माष्येऽकारस्याङ्गावयवस्य भुगित्यर्थे पचमान इत्यत्र ' तास्यनुदात्तेत्‌ ` (६। १। १८६) इतिस्वरोन स्यादित्याशङ्कयादुपदेश मक्तस्तद ग्रहणेन यदीष्यत हव्युक्तेरसंगत्यापन्तेः । किं च उ्मन्तपदावयवस्य ह्स्वात्परस्य ऊमा ङभुडित्यथं कुर्वन्नास्त इत्यादी डमो ङन्धुडागमे णत्प्रा्िमाकङ्य यदागमा इ ति न्यायेना!ऽऽ- दयनस्यापि पदान्तयहृणेन यहणात्‌ ˆ पदान्तस्य ` (८।३। २५) इति निषेध इत्यनया च परिभाषयाऽऽगमानामागभिधमवेशिषयप्रपि ~~ ~~ ^ त्वदोरैभ्याच्चेति दिक्‌ । कथमिति । शाखायाः श्ाखान्तसवयवत्वम्यवहारादर्शनादिकति मावः । नन्वसिद्धपदाथस्य वचनप्रहस्ेणापि गोधन दव॑ंचमत आह्--तस्य चेति । अवयवत्वक्य वेत्यथ" । अन्यत्रान्यशब्द्ः प्रयुज्यमाना विनाऽपीति न्यायादिति भाव. । वर्णग्रहण इति । यथा कथचिद्रणग्रहण इत्यर्थः । ज्ञापकस्य सामान्यापेक्त्वात्‌ । अत एव दिदीय इत्यादौ न दोष इति भाव. । अथं, स्िद्धान्तमूते । इत्यत्र, इत्यादौ । तास्थेति । चित्छर बावित्वा परत्वादिषएट इत्या२. । अडपदजञेवि । अकारान्तोपदि- द्यमनित्यथः । स्वरविधौ तथेव सिद्धान्तत्वात्‌ । अत एव हतो हथ इत्यादौ नानुदात्त. स्वम्‌ । शुद्धाकोरे तु व्यपदेिवद्धावो नेध्यंः । तत्नत्यकेयरस्तु चिन्त्यं॑एवेति स्पष्टमदद्योते तत्रैव " अत्र यतस्तद्धक्तोऽनस्तदयोधकरब्देन स्सुदायो अरहीष्यत्‌ इत्यर्थो बोध्यः 1 गरािष्यत्‌ इति तु चिषप्वद्धादेन ख्यम्‌ । एव वर्णस्य विरेषणत्वेनाऽऽश्रयण एदद्प्वृत्तो दोषमुक्त्वा विशेष्यत्वेनाऽऽश्रयणे तत्र तमाह च ऊभन्तेति । अथै, अश्िदधान्तमूते ) ज दिना कैपन्नास् दूयादिपररहः । ङमुडाग्परे णत्वे ति 1 डागमनकरे णत्वे्य्थः ॥ तस्य पूकत्वेनापदान्तत्वेन निषेषाभरवृतेरिति भाव. । आयनस्यापि , आगमनकरारस्यापि । निषेध इतीत्यस्य भाष्य इत्यनेनान्वय, } ननु माष्ये पदान्तमक्त पडान्तप्रहणेन प्राहिष्यतु इतत तदयुक्तम्‌ । यदागमा इध्यनयोक्तरीत्या समदायस्य पदान्तत्वातिदेशेऽप्रि केवल्मग- मनकारस्य तक्वामात्वात्‌ । नत्व तु ॒तस्याप्यस्त्येवेति । अत॒ आह--अनणा चेति \ चस्त्वर्थे वाक्याकारे वा । कचिच्निश्व. पाठः । अपिर्भिच्क्रम आगमानारित्यत्र योज्यः । तेन समदायसमुच्चयः । अयं सावः-प्ररिभाषाया गृह्यन्त इति पाठः । यद्रागमा इत्यतरापीति शेषः । तदहणेनाऽऽगमिप्राहकधरमेण गृह्यन्ते ज्ञानविषयी क्रियन्ते । तथा चाऽऽगमी यत्र 9 ड, ध्वस्त दौ? । > 8. श्य, 1 अर । ३ कृष्यन्नाः } २० ` वैयनाथक्तगदादीकोपेतः- बोध्यत हइत्याशषयकङ्युटघूत्र-( < 1 ३। ३२ )-स्थमष्यासंगतेः । [क ङि च गणादे रपरत्वे रेएविशिष्टे गुणत्बाधेव्यम्‌ । अन्यथा कका- रस्य शणवद्धी अरारवेवेति नियमा न स्यात्‌ । तच्च वणद्रहण एतदप्रवत्तौ न संगच्छते । अत एव ‹ रदाभ्याम्‌ ` (८) २।४२) इति सुरे माष्यम्‌--““ शणो मवति व॒द्धिभवतीति रेफशिरा गुणढ्द्ध- संज्ञकोऽभिनिर्वर्ततं ” इति । अत एव "नेटि: (७।२।४) णेरनिटि ` (६।४।५१) इत्यादि चरितार्थम्‌ । अनागमकानां सामाना मेण गृह्यते तद्वहणेन तद्धाहकधर्मेण यमुद्दिश्य विहिता जगमा यतस्तद्णीमूता अतस्तेऽपि गृह्यन्तेऽपिना तद्विशिष्टा अर्पीत्यक्षराथः । यमुदिदयेत्यस्यायस्तु प्रागुक्त एव । आगमी यद्यद्धमवेरिष्टयेन भाप्ते परिमाषाप्रव्तिविषय आगमविध्यन्यविधो तदारोपेणाऽऽगमस्यामि तद्धम॑वेशेषठयेन ग्रहणमिति यावत्‌ । आगमी येन येन शब्देन बोध्यते तेन तेन शब्देना ऽऽ. गम्य सरसदायस्य च कार्यादरोधेन बोधनमिति फल्तोऽैः प च प्रागुक्तो मूषे । तत्र समुदायस्य तेन बोधन टोकन्यायसिद्धमुक्तम्‌ । आगमस्य तेन बोधनमपि रोकन्यायसिद्धम्‌ । इगुल्याययवयवेऽड गुस्यादिव्यवहारदशनात्‌ । इद्‌ भाष्यमप्यत्र गमकमिति । इत्याशयके ०५ (५ त्यपि भाष्यविहैषणम्‌ । सगतेसिति । निश्चः पाठः| ननु हृषात्परपदावयवडमः परस्याजादे, पदस्येति म्याख्यानस्येव सिद्धान्तत्वनास्यैक- ेदयुक्तमतावम्बनकत्वेनापिदधान्तत्वान्नाय दोषोऽत आह--किंच शणादेरिति । 4 ५. यथेति । बिरिष्टे तदभाव इत्यथः | सवेत्राऽऽन्तरनम्यामाक्स्य तु्यत्वादिति भावः । तच्चेति । विशिष्टे तदेषण चेव्य्थ. । यत इत्यादि । विरिष्टे तत्वे समतिमप्याह-- अत एषेति । विशिष्टस्य तच्वादेवेत्यथः । माप्यामेत्यस्य स्तगच्छत इति शेषः । तदे- वाऽऽह्- गुण इति 1 यत्तु आन्तादयो नेत्यादिनञापकमातरप्ताध्येयमिति । तन्न | रोकन्यायिदधत्वप्योक्ततवात्‌ । तद्ध्वनयन्नाह--अत एषेति । तथापरिभाषाङ्गीकारा- दत्य । अन्यथाऽपरीत्कारयितन्यमित्यादाविा म्यवहितत्वादेव बृद्धिणिङोपयोर्भावाक्ि निधाम्यापिति मावः" तथा चाऽभ्ये सूत्र द्वितीयेऽशरूपमनिटीति निषेक चरिता्थामि व्यथां बध्यः । आदिनाऽधराणीत्यादिनिर्दरपरिग्रहः । नन्वनागमकानां सागमका आदेश्षा इति सिद्धान्तत्स्यानेवद्धवप्राप्तवृध्यादिनिषवार्थतथा नेदीत्यादेः साफल्यमिति कथमेतज्जञा- पकत्वं तयोः । कि च समुदायस्य ते्वमित्यशषूपा व्य्थेयं तेनेव गताथ॑त्वात्‌ । अत आह अनागमेति । अयमर्थ इत्यस्य कतव्येवीत्यत्रान्वयः । यथाश्चतार्थतात्पये बीजप्रतिपाद्‌न- १ घ, ्रान्या सीरेदवाद्‌ः । २ घ, ह. (प्राप्त्या कि । ३ प्वेधेमति । ग्ष, इ, तद्य । परिमाषेन्दुशेखरः । २१ सागमका अदेशा इत्यस्य तवयमर्थः । जआर्धधातकस्येडागम इत्ययं ज्ताते नित्येषु शब्देष्वागमविधानानपपस्याऽ्थापत्तिमलकवाङ्यान्तरक- त्पनेनेद्ररहितवुद्धिपरसङ्खे सेडबुद्धिः कर्तव्येति । एवं बाडऽदेरोष्विवा- चापे बुद्धविपरिणाम इति न नित्यत्वहाभि स्था निषत्सु च नदरशादेशयह णम्‌ । साक्षादृष्टाध्यायीवोधितस्थान्या- दृशमावे चारिताथ्णात्‌ । कि चेवं सति स्थानिबुद्धयेव कोायप्रवृत्त्या निर्दिहियमानस्य ' ( प० १२) इति परिभाषाया अप्राप्त्याऽडागमस- हितस्य प्विाद्यादेक्षापच्या लावस्थायामडितिमाष्योक्तसिद्धान्तासं. गातेः । स्थानिवदद्धूवदिषये निदिरयमानस्येति परिभाषायाः प्रवृत्तौ पूवंकमत्र देतुमाह-आृधातुकेव्या रि कट्पनेनेत्यन्तेन । तथा चपा हेतौ तृतीया । अनुपपस्येति । अभेदे तृतीया । तदभिन्ना याऽथांपत्तिस्वन्मृच्रित्यथः । वुप- ¢ ध पत्यथपत्तीति पाठस्तु सुगमः । यद्रा कल्पनायां तस्या हेतुत्वेनान्वय इति यथाश्चतं तदपि साप । अथापत्ता(ति । कल्पकप्रमाणोपन्याप्न । वाक्यान्तरेति । वद्रहितार्धधातुक- बुद्धौ सेडार्थधातुकनुद्धिरित्यादिरूपेत्यादिः । तत्तात्ययमाह--एवं चेति । बुद्धिविपरि- णामस्वीकारे चेत्यर्थः । अत्रापि, आगमेष्वपि । विपरिणाम इत्यस्य तन्मात्रामित्यथैः | नन्वस्स्वेव तथाऽपि तद्रततेन गताथेत्वादि तदवस्थमेदात आह--स्थानिवदिति । इदो ति \ अनागमकानामित्युक्तत्यर्थ" । साक्षादिति । हनो वघेत्यादिनेति भावः | नतु बद्धिविपरिणामस्य तत्रापि स्वादविरोषोऽत आह-किं चेवमिति । ईदशा- देशस्यापि तत्र ग्रहणे सती्यथं । यतं, स्थानिवद्भावेन सर्वत्रेति रेष" । स्थानि- बध्येव का्यप्रवस्येति। परिभाषाया अप्राप्रो हतु" । तस्य दैद्नघ्या कापकरणे नि्दिदयमानस्यव जायमानत्वेन फलाभावात्तदप्राप्िरिति भाव, | अप्राप्त्येत्यम्रेऽपिबदित्या- दाविति रेषः । ननु तंदूबुद्धिविषयत्वेन तत्वऽपि व्यत; स्वरूपननिर्दिर्यमानत्व न तत्र समुदायस्येति नोक्तदषो निर्दिद्यमानेति परिभार्ीप्रवुच्या । न चैव इन्त्यादिकाय वधादौ न स्यादिति वाच्यम्‌ । इष्टापत्तः। अतिदे्स्विडाधागमस्थल्विरोष एव सफरोऽत आह-- स्थानिवदिति । ( #जदेशातिरिक्तकारये साफस्येन स्थानिवद्धाववेयभ्यापत्तिरूपदोषा. पनिना नोना तानमः % धनधिहान्तग्रतो प्रन्थो घ. पुस्तकस्थः। १७ वक्‌ तत्र ।२ ड तस्याम्‌ 13 इड प्त्वे वाऽन्वे ज्व भति। इदुदि ५ ख. ततः। ६ घ. तदबुध्या 1 ७ ङ तदबद्धिः। < घ, षाया. फटठप्तप्वेन प्रदत्ते । भतस्तत्रदशस्यापि प्रहरण एव दाषान्तरमाई--स्था० । २२ वै घनाथक्रतगदारीकोपेतः- तिस्ृणामिप्यत्र परत्वात्तिख्ादेशे स्थानिवद्भावेन चयादेश्षमाश्षङचं सक्ृद्रतिन्यायेन समाधानपरमाष्यासगतिः । “ एरुः ' (३1 ४। ८६) इत्यादौ स्थानपष्ठी्िर्दश्षात्‌ तदन्तपरतया पठितवाक्यस्येव सथुदाया- दृशपरवेनाऽऽदेदायहणसामथ्यात्तस्य स्थानिवस्सूत्रे यहणेन न द्रषः । आनुमानिकस्थान्यादेश् मावकल्षनेऽपि भोतस्थान्यादृशमावस्य न त्याग इति * अचः परस्मिन्‌ ` (१) १। ५७) इत्यादेनांसंगतिः । भावादाहू--तिपणामिति । ] प्रत्वादित्यस्य अयदेशपिक्षयेत्यादि । अर्यैगतिरिति । निदिद्यमानेतिन्यायेन शङ्काया एवामावात्‌ । अज्ञानेन तत्करणऽपि ते विहाय समाध्यन्तर्‌- करणासगतिरिति मावः । नन्वेतावता तद्विषये तदप्रवृत्तिसिष्या बुद्धिविपरिणामस्योमयत्न तुस्यत्वेनाविरोषात्कि चेव सतीति दोषाप्या यत्र भ्रोतस्थान्यादेशम्पवेन प्रयोगनिर्बाह्‌- स्तादशस्याऽद्देशस्य तत्र ग्रहण नाऽऽ्वुमानिकदेशस्येति सिद्धम्‌ । तथा सत्येरुरित्यादो दोषापत्तित आह--परुरि ति । तदन्ते ति । नित्यत्वाद॒पपत्तिमूटिकयल्यादिः । अथकत्यव्‌ | न्यदिशमावविभ्रान्तेः शब्दश विशेप्यमादाय वर्णग्रहणे वदन्तग्रह्णादिति मावः वाक्यस्यैव, एररित्यदेरेव । इद्‌ च मध्यमणिन्यायेनान्वेति । एवेनापठिताममस्थटीयानुमा- निकवाक्यसदशवाक्यन्यष्रत्तः । अदेश्षग्रहणेति । स्थानिवदित्युक्त्येव संबन्धिशब्द- महिन्नाऽ<देराक्षेपे सिद्धे पनरदेशग्रहणएराम््यीदित्य्थः । तस्य, तादृश्चसमुदायादेशस्य । तथा च शरतस्यान्यादेशामवे तदचुपन्तिमूढकरतया कर्प्यमानतादरस्थान्यादेकामावे च, त्प्वृत्तिनं त्वागमस्य्ीये तत्रेति फलितमिति नोक्तदोषद्वयमिति बोध्यम्‌ | =, नन्वेवमपि श्रीतस्थान्यादेरामावस्य द्वितीये वयागादच' प्रेत्यादनामसमगतिवच्छौतावयवा- वयविभवस्य तत्र प्यागायदागमा इत्यस्याप्यस्तगतिरवात आह-अभानमा निके ति । यथेलादिः । नासंगतिरेति । तथाञ््ापि प्रेतावयवावयविभावस्य न त्याग इतिं यदागमा इत्येतत्प्रदृतिरम्याहवेति प्रणिदापथतीत्यादौ न दोष इते रोषः । जन्यथाऽऽन मानकेत्या(दग्रन्थस्य प्रजृतानुपयक्तत्वे स्पष्टमेव । प्रा्रञ्धिकृत्वकस्पनापेक्षया हीत्थमेवोचित मिति बोध्यम्‌ । यत्वत्र पृक्च आगमत्व नात्येति तन्न । अनागमकानापित्यादिव्यवहारा- सगतेः । कि च निरवयवकनुद्धिनेमज्जनपृ्वकपावयवकनुद्ध्युन्मजनेनाऽऽगमतन्यवहार्‌ स्यापि निाधत्वात्‌ । करि च नित्यत्वरक्षणायेरुरित्यादाविवाघ्रापि बुद्धिविपरिणाममास्वी- कारेण समुदाये गौणदेशत्वन्यवहरेणावयवे तद्पगमो न युक्तो भित्निष्ठतेनाविरोषाक्ि १ | शवः) तथा च तरखिदयः सिचैव सतीति दोपापत्त्या नोक्तादेश्चस्य तत्र ग्रहणमिति नतेन गताथत्वादति भाव. । नन्वेकं श्रौतादेशचस्य तत्र भ्रः। २ च. १योगित्वं \ 9. ष. दिपूष॑कभ्य। पारभाषेन्डश्खरः 4 एतेन यदागमा इति परिभाषा स्थानिवल्छुवेणं गताथत्यषास्तम्‌ । एतत्सर्वं ' दाधा ध्वद्‌।प्‌ (११२०) इति सूच भाष्ये स्पष्टम्‌ ॥ ११ ॥ नन्बेवगुदस्थादित्यादौ उदः स्थास्तम्भोः पदस्य ' (८।४। ६१) इति पवस्वणापत्तिरत आह-- बदर्य्‌ साचस्याऽऽद्शा अदन्त ॥१२॥ ५ षष्ठी स्थानेयोगा ' (१) १।४९) इति सूत्रमादर्तते । तचरं द्वितीयस्यायमर्थः, षष्ट्यन्तं नि(ददपमानमुयायंमाणमुचायमाणसज- तीयमेष गिर्दिदयमानावयवखूपमेय वा स्थानेन स्थाननिषूपितसबन्धेन दिक । तद्ध्वनयचाह--एतेनेति । उक्तरीत्याऽनयेधिन्नविषयकत्वेनेत्यथं । इदं । सवं समू लयति--एतत्हर्वं शिति । परिभाषातद्यःख्यानमनागमकानामित्यादि स्वे चेत्यथंः । तत्र हि प्रनिदारयतीत्यादो तद्मावाय कृत॒" प्तमानराब्दध्रतिषेध. ” इति बार्तिकमथवद्रहण- परिभाषया खण्डयित्वा प्रणिदापयतीत्यत तथेवाग्या्तिमारोड्कय न वाऽथैवतो ह्यागमस्तद्रणी - मृतस्तद्भहणेन गृह्यत इत्याद्युक्त्वा निप्येष्वागमशासनमयुक्तमित्याराङ्कय नित्येप्वदिराक्ञासनं यथा बुद्धिविपरिणामेन तथाऽतरापीत्याशयेनाऽऽदेशास्तदीमे भविष्यन्त्यनागमक्राना सरागः मकाः । तत्कथम्‌ । स्वै स््व॑पदादेशा इत्याचक्तम्‌ । अदिशा इत्यादेरिम आगमत्वेन उयवहियमाणा अपि क्था विर्धोयमाना अप्यादेशास्तत्सदश्चा भविष्यन्तीत्यथं इति बोध्यम्‌ ॥ ९९ ॥ एवं, यदागमा इपयज्गीकारे । अमेन पूतगतिरुक्ता । नेयं ज्ञापकलोकतन्त्ान्तरस्थन्याः यत्त्वा किं तु सूत्राथमूतेद्याह--षष्ठीति । यपि ' षष्ठी स्थाने ' इति सूत प्रपिद्धा, थक नपेक्षित तद्विनेवान्तरङ्खत्वादिनाऽ दाखे तादशस्यल सर्वत्र स्थानसनन्धङामात्तया चाऽ<नर्थक्यात्तस्थेवायमर्थं इति भ।प्य उक्त सीरदेवादिभिरपि तथेवोक्त तथाऽप्यबुधबोध- नाय सुत्रमतावलम्बनाऽऽह-अआविर्तत इति । तत्रैकस्य प्रिद्धाथकत्वादाह-- त्रेति । तयोर्मध्य इत्यर्थः । अय, कक्ष्यमाणः । तमेवाऽऽह-- षष्ठयन्त मित्यादी- तीत्यन्तेन । प्रल्ययग्रहण इति परिभाषया षष्ठीपदेन तदन्तम्रहादाह- षष्ठ्यन्त मिति । निर्दिरयमानपदाष्याहारागह-- मिहिदये ति । तदर्थमाह-उञ्चायंतिं । ननु सूत्रा चयुच्ाथमाणस्य न तत्पबन्धः कि तु प्रयोगस्थस्यात आह--उञखाय॑ति । सवे वक्य- मिति न्यायेन सतामध्यांसरिभाषायाः फल्ववीत्वाच्चा ऽऽह--एषेति । नन्मैव॒सुपद्‌ उद्‌ स्थादित्यादितिद्धावप्यतिस्य इत्याद्‌। दोषोऽत आह--न हदश्येपति । उच्चायमाणसना- तीयाकयवरूपमेव वेत्यथ; । एव च यत्र समुदायात्तर्‌ स्यानषष्ठौ तद्विषय पूव पक्षी यत्रा- वयवपष्ठी तद्विषयो ऽन्स्यः पक्ष इति विकल्प । अत एव क्क्ष्यतीयं चावयवधष्ठीविषये ऽपीति मध्यम्‌ । ्दमप्यध्याहारछम्यम्‌ । सुपद्‌ उदस्थादित्यादौ तु व्यपदेरिवद्धवेन सिद्धिरिति भावः । स्थानस्यापंनन्धत्वस्यान्यत्र प्रतिपादितत्वादाह--स्थानेने ति । निवर्त्यनिवतक- (® २४ वेदयनाथक्तगदादीकोपेतः ~ युज्यते नं तु प्रतीयमानमिति । तैनेदं सिद्धम्‌ । । न च^अस्य च्वौ! (७।४)। ३२) इत्यादो दीघाणामादकशाना- परतिस्तेषां निक्विस्यमानत्वामावादिति वाच्यम्‌ । जातिपक्षे दोषामावात्‌ । किं च (न मृषुयियोः' (६।४।८५) इति निषेधेन ग्रहणकशशाखमृह।तार्ना नि्रियमानक्बोधनान्न दोषः 1 इयङ्ुवडनोडित्वं विवणोषणा- न्तधातुश्तुभुवामि्यर्थन धात्वादीनामपि निरदिषटव्वादन्त्यादेश्शत्वाय । त भवेनेत्यधैः ¦ योगेति कर्मणि धनित्याह्‌-- युज्यत इति । एवव्यावत्यंमाह-- नेति । प्रतीयमान, प्रतीयमानप्तनातीय प्रतीयमानप्नातीयावयवरूप वेष्यथः । [ % प्रतीयमानत्व शव यत्किचिच्छाखान्तरप्ापितत्वम्‌ । आलुमानिकामेति यावत्‌ । ] इति तेनेदमिति पढे: । इत्यधस्तेनेदमित्यपारः । तेनेदमिति । उक्ता्थकतत्सुत्रणोक्तवचन समूढमित्यथः । यद्वा, उभयत्राथै इत्येव पाठः । अयमित्यस्योक्तवचनरूप इत्यथस्तदेवाऽऽह-षष्ठयन्तमित्यादिष्ति- द्धमिप्यन्तेन । इत्य इति द्वितीयसूत्रस्येति मावः । अन्यत्सवे प्राग्वत्‌ । एव साधितपरिमाषाया व्यक्तिपक्षे शङ्खते-न चेति । इत्यदौ; इत्यादिविषये माङ भवतीत्यादौ । दोषामावाहिति । जतिः खतो निर्दिदयमानत्वामावेऽपि ˆ नान्तरीयक तथा तत्तातप्योचरितम्यक्तिद्रारक तदस्त्येव । जातिश्च सर्वत्राविरिष्ट । एवं चोच्चायमाणप्व- मारोपानाोपप्ताधारणमतो न ककषयमाणमरन्यासगतिरपीति भाव. । नन्वेवमपि व्यक्तिपक्षे दोषस्तदवस्थ एवात आह-ं चे त्ति । यत ईति दोषः । ग्रहणककशाखरेति । माहकराखाणुदित्सत्रत्यधैः । कार्यबोधनात्‌ , काथभवनबोधनात्‌ । अन्यथा, एरनेकाच ओः सुपीत्यदौ तेन तेषं ग्रहगेऽप्यनिर्दियमानत्वादूधियोयण प्रिव नेति निषधवै- य्य स्षटमेव । षातोरनद्त्या तादुशनिरदिषटत्वेऽपि हस्वेकारान्तादेरेषे तस्य तत्व न तु दीर्धकारान्तदे. । चिच्यतुरित्यादविरित्यस्य पटुमन्तमाचष्टे गिउमतुब्रोपस्ततः किम्‌) पटु, पटावित्यादागो" सुषीत्यस्य चारिता्यीमिति भावः । नन्वेवमपीयडुवडोडित्व व्यथे योरि तयुक्याऽनया तथोरव मवनादत आह-इथङिति । इहं सरिति समवतीतिन्यायेन धातोरेव समानाधिकरण विरोपण नान्ययोरसमवाद्न्यमिचाराच । तदाह--इवणोव- णन्तिति । षाठशघ्रवामेति पाठः । परवमूरत्वेनाभ्यहितत्वाद्धातन्तस्य पूवनिपातः । अत एवग्रे घात्वादीनामित्युक्तिः । सूत्रे तु सोत्रतवात्तदविवक्षयाऽसाचूतरप्वेन तथा प्रयोग इति बोध्यम्‌ । इत्यर्थन, अचि इनधात्वित्यस्येति रोषः । अपिवणसरमुचायकेः । निरदिष्टत्वात्‌, खरूपतः प्रागुक्तरीत्या यथाप्तमव निर्दिष्टत्वात्‌ । पताक्षादिति शेषः । जलम + वनुशिहान्तमेतो भ्रन्थो ङ पृस्तकस्थः । र ञ १ष. भनवे" । २ घ गदिछयषे मा ३. यभावो जघ, ददे विभ्यतुः 1५ ष. व्यथम्‌ । ए भो इद्यनयोत्तत्रानुवृत्या तदन्ते प्राप्तावप्यन” । परिमाषेन्दुशेखरः। २५ रीङ्रिडोङ्कित्वं तु स्पश्टाथमेव ! एतनेदं ङित्वं वणयहणे निपिहयभान- परिमाषाथा अप्रवुत्तिज्ञापकामित्यपास्तम्‌ । हयवरद्रसूचस्थन ‹ अयोग- चाहानष्ुपदेश्ेऽलोऽन्व्यविधिः प्रयोजनं वृक्षस्तत्र नैतदस्ति प्रयोजने निष्विदियमानस्येत्येव सिद्धम्‌ ` इति भाष्येण विरोधात्‌ । अनथा परिभाषया येन विधिः (११७२) इति सूजथो धिततदन्तस्य ननन" ----------------------- ~~~ -------~--~--------~--~------~-----------~-----------~ +न ५ ५ एव च तत्वाविरोेऽपि प्रधान्याच्छदशुवोरक्तयुक्त्यसंभव, च तेषामेव स्यादिति मानया वारणमिति डित्वमावर्यकमिति भाव. । नन्वेवमपि रीद्रिडोडित्व व्यर्थम्‌ । तद्विधौ व्ेवत्स- सुदायस्यानिर्द्त्वादनयेव निर्वाहात्‌ । न चाङ्कस्येत्यधिकारपराक्तमिति तदपि तथा निर्दि छमेवेति वाच्यम्‌ । तावताऽप्यतिप्रस्तक्त्या तस्य स्वातन्ञधेणास्थानित्वेन तदन्तविधिं विना ततराऽऽ्देशाभ्राप्त्याऽवदयवाच्यतदन्तविधौं तत्र तदमावनोधकत्वेन स्थानित्वनिवारकत्वेनास्या - स्तत्र विद्यमानस्यापि निरदिषटत्वस्याप्रयोनकत्वात्‌ । अत॒ एव प्राग्धात्वादीत्यत्राऽऽदिपद्‌- क्तिरेरनेकाच इत्यादावङ्गप्यातस्व च । एव चाडुवृत्या तततमधिकारसूत्रान्यसुत्रस्थपद्ये. वेति न वेधष्यमाणातिस्य इत्याघ्न्थाप्गतिरत आह-रीङति । एवेन फंखान्तरभ्यव- च्छेद्‌; । तमेवाऽऽह--एतेने ति । वक्ष्यमाणदोषैगेत्यथैः । इद॒ डिप्व, रीङदेरित्वम्‌ । तमेव दोषमाह--हयेति । अघ्य माप्येगेत्यत्रान्वयः । उपदेश इति । प्रयोजनवि- शेषदेश. विनोपदेश इत्यथः । वृक्षस्तत्रेति । अखोऽन्त्यश्यत्यन्त्यस्य प्त्वपिद्धिरिति माव; । विरोधादिति । तत्रापि वर्णग्रहणेन ववद्रीवयेतदप्वृत्यापत्तरिति भाव, । नन्व॑वतरणादस्या यदागमा इतिन्यायमा्र्न्धविशिष्टस्थानित्वनाषकत्वरामीत्पुपद्‌ इत्याद्यिद्धेः । सामान्यतः सर्वबाधकत्व त्वस्य चावित्यादयक्तरीत्या शवेचम्‌ । अतः पर्यव्तितमाह--अनये ति । एव चोभयर्न्धविरिष्ठदवय प्रतीयमानत्वेन विवक्षितं ' तद्धितं भरागुक्तशत्योचार्यमाणत्वेन विवक्षितमिति न कथिदोषः । तथा चोपरस्थितत्वेन तथोक्तीवपि तत्तप्याप्युपलक्षणामेति माव" । पदाङ्भाधीत्यस्य सूतरप्रपच्चत्वादाहं--येने ति । ततः परादेः कार्थस्येष्टत्वादाह-- स्थानित्वे ति । सूतस्तथेव ङामादिति मावः । ठब्धस्य बेति। विशिष्टस्य तच्वामावबोधनमित्यथः । इदमुपलक्षणम्‌ । स्थविशषेऽरोन्त्यपरिमाषारञ्घ- स्यापि तस्याभावबोधनमिल्यपि बोध्यम्‌ । इदमदुपदमेव स्छुटी भविप्यति । अनेनैव क्रमेण तयोरुदाहरणे आह--तेनेति । अस्य वचनस्य तदुभयादिनोधिते तत्र तैहाधकत्वेने- १ ध, °णोक्तसीत्याश्स्या 1 > इ, रिष्देस्तस्ा । ३३. तद्वाषः। - ति ध २६ वेदयनाथकरतगदादीकोपेतः~ सपव उइस्थादित्यादिसिद्धिः । अनया च स्वस्वनिमित्तसनिधापिता- नाम्‌ ' अलोऽन्त्यस्य ` (१) १। ५२) इत्यादीनां समावेश एवंन वाध्यबाधकमावो विरोधाभावात्‌ । नाप्येतयोरङ्गाङ्किमाव उमयोरपि परार्थत्वेन तदयोगात्‌ । ' अनेकाल्दित्‌ ' (१ । १। ५५) इति सूते सदश्रेतत्परिमाषा्ोधित एव गृह्यते । यत्त॒“ अदैः परस्य (१ । १ । ५४) ' अलोऽन्त्यस्य (१।१।५२ ) इत्येतावेतद्रापकािति तन्न । उदस्थादितिसूत्रवि- धयेऽस्याः / पादः पत्‌ ` (६।४। १३२० ) इति स॒ते माष्ये सचा- रितत्वात्‌ । नाप्येतयोस्यिं बाधिका । एतयो्निष्िषयतप्रसङ्खा दिति 9 प्य्थः । अदिना विंशक इत्यादिपरिग्रह. । कस्यचिदुक्तिं खण्डयितुं पिद्धान्तमाद-- अनया चेति । सहेति हेष. ! त्यदादीनाम एरमेफाच इत्यादाविति मावः } आदिनाऽऽ. देरिष्यप्य परिग्रहः । बहुवचनेननिकारित्यस्य परिग्रहः । समावेश एषेति । अधिक्र- ताङ्जाययुपात्तव्यदा्नेकानादिव्यवच्छेदद्ररेतदयवस्यापकत्वस्यापि तेषां संभवादिति मावः । एवम्यवच्छेयमेवाऽऽह-- न बध्येति ।! विरोधेति । कचिन्निष्फरुत्वेऽप्येतत््रवृत्तो दोषाभावेन कचित्तस्साध्यफरस्यैवानया साध्यत्वेन पर्मदरयाक्रान्तत्वप्येकज सभगरेन च तदभावादित्यथ. । अन्यथा प्रपत्वात्तेषामेतहाधकत्वापत्तिरिति मावः | नन्वेवमङ्धाङ्धिमावा- पत्तिरत आह- नापीति । परार्थत्वेन, विध्युपक्रारकत्वेन । गुणानामिनिन्यायादिति भावः । नन्वेवमपि येन विधिर्थदागमा इत्युभयवोधितस्यानिनोरनेकाटिन्यक्रत्यसषपदेन म्रहणादनया सह तस्य विरोधप्तमकेन बाध्यबाघफ़मावापस्या परत्वादनेकालित्य(प प्रवृत्त्या संपदो निजरपाविध्यायपिद्धिरात्‌ आह--अनेकालिति । एेन तदुमयबोधितत्यावृत्तिः। तथा च तेनापि समावेश एव । पदन्न इत्याद्वप्यदिरैः पाणिनिङ्कतस्थान्यु ारणारुमाना- त्तेषां व्यवस्थाथत्वाद्वा न दोष इति मावः। कोमस्तुमोक्ति सण्डयति--याच्वि ति ! परत्वात्सरवादेदाविषयेऽस्याश्चारिताश्थे तेनैव हि समावेशरतथा माप्य उदाहरणात्‌ । तयोस्तु कृते चारिताश्यमिति माव । उदस्थारितिं सूतरेति। पादः पदेतिसूत्रमाष्य उद्स्थादिति लक्ष्य आदैरितिपत्रविषयेऽस्या, सचारितत्वा दिव्यथः । इदमुपट््षणम्‌ । तत्सत्रे ति विरतेरिति सूत्रे चाखोन्त्यप^माषाविषथेऽस्या पतचारितष्वादित्यपि बोध्यम्‌ । किचोक्तरीत्या तेषा व्यवस्यापक्रत्वे समवति बाधक्रत्वक्रसय नानोचित्यादबाेनेपितिन्यायादित्यपि बोध्यम्‌ । एतयोः, प्वोक्तयोरनयोः । बाधि केति \ अन्तरद्नत्वादिति मावः । निर्विपयत्वेति । कचिदनया बाधेन सिद्धः तितकननेगेकनि, १ क “ट्‌: । कौस्तुभो? । परिभाषेन्दुशेखरः । २७ शति विंशतेः" ( ६ ।४। १४२ ) इति सूते केयटः अकञ्विषये नाय न्यायः । स्थानिवद्भावेनैव तन्मध्यपतितन्यायेन कविदनिष्टापत्तेः कचिदन्त्या्योरनिदिदयमानविषयत्वामावाच्च । एव चैतद्विषय उक्तसीव्याऽ- छोन्त्यस्पेत्यादिप्रवृ ्तावप्धनाधिततद्िषयताके राज्ञ. क वेत्यादौ नैतघ्मवृत्तिरभयादयविषय- त्वात्‌ । एवे च सप. सुटि ताप्षस्त्योरित्यादं येनेतिविषय एनत्पवृत्या तत्परवृत्तिः सवचेति न दोष । स स्थार्घेत्यत सीतिवत्स इत्यवृत्तिरप्यन्त्ये सुवचेति मावः । ति विंशेति,। तत्र हि यस्येति येल्यनेनैवान्त्यस्य रेपे सिद्धे सूत्रारम्मपामर््यत्सुदायस्य निर्दिष्त्वास््मा- प्तादेशशव।रणाय तिग्रहणे इतेऽप्यन्त्यस्य कतो नेति प्रे निरदिदयमानेतिवारणपरोत्तरभाप्य- प्रतीकेनान्न परिभापाप्रवत्निरिष्ा । न हि सा तयोब।धिका । उक्तहेतो. । वचस्मप्रततिमरह्‌ णत्तभ्यादखोन्स्यस्येत्यस्याप्रव पो सर्वप्यार्थाह्ठोप इति भाप्याकृतामिति तेनोक्तम्‌ । केयट इत्यनेनाराचेः सूचिना । उक्तायस्यषटत्वेऽपि नानक इत्यस्य प्रत्याख्यानप्रप्िद्धान्तमाप्य- रीत्या तद्धाप्ययोजनेत्थमनचिता । अक्षराख्ारस्यात्‌ । न च॒ माष्यापेगतिः । एकददेषु- क्तेन प्रकारान्तरेण सुयोजत्वात्‌ । तथा हि-द्योद्शतोवि्रदेशः शतिच्त्यय इति पक्षेऽ- व्युत्पत्तिपक्षे विदादेशस्तिच्मत्यय इतिं साधुत्वाय व्युत्पत्तावपि वस्तुत. शद्धूढे वचानर्थक- सवेनारोन्त्यस्येत्यस्याप्रवृच्या ऽनया सर्वादेश इति । एव वेकदेशिमताभिभायकमेव तद्धा. प्यम्‌ । अत्‌ एवोदू्योतेऽन्य ।इत्युक्तम्‌ । सिद्धान्तस्तु केययेक्त एव । इदमेव सुचपिपं तिर्विरेतिसत्रपर्थन्त गमनम्‌ । अन्यथोक्तार्थप्य षष्ठौ स्थान इत्यत्रैव केयदेनोक्तत्वेन तावत्पयन्तगमन व्यर्थमेवेति गोध्यमिति केचित्‌ । वस्ुतस््विथं परिभाषा तयोर्भिषय इव प्रकारान्तरे बधिताजेन्त्यपरिमाषाविषयेऽपि तच्वध्य बाधिकेति तद्धाष्याकूतम्‌ । नेतावता तयोर्नर्विषयत्वप्रसङ्गः। सामस¶हकारस्यङ एव तथाऽङ्खीकारत्‌ । युक्त चेतत्‌ । तिर्द्दय- मानत्वस्याक्तपरिमाणधमेतया सख्यादिवनन्यनाधिकयोरससेना धरे तम्यवच्छेदवन्त्य॒नेऽफि तत्सभवात्‌ । एव चैव भाप्यस्तगतावन्यथा वदन्तौ केययेदद्योतौ चिन्त्यावेव । अत्‌ एव्‌ कैयट. ग्यार्यानश्क्वा स्वव्यास्यानेऽन्य हत्यरुविपूचकमदद्योत उक्तम्‌ । एवे च ितयनोध्यस्था. नित्वायाप बीधनमनया क्रियत इति बोध्यम्‌ । नन्वेवमप्यस्य। अकन्‌विषयेऽपि प्रवृत्तिप्तमवेन पव तन्मध्यपतितन्यायस्याप्युद्धेष्र उक््िः। तथा च स्ताकचक्रस्य का न स्यादत जआह-अक जिति । [नायं न्याय इति । येन विधियदागमा इत्येतहाधक्र्वेनात्सगपमानदेशा इति न्यायेनास्यास्तद्धिषयत्वन तद्‌ विषये तत्राप्रपतिरिति मावः ] तनेतन्यायाप्रदृत्तो हेतुमाह-- स्थाना ति । [ +एव यत्रे न्यायेनेत्युत्तर योज्यः । तथा च । यथा स्थानिद्धविन स्थानिबुध्या कां तथा # धनुच्िहन्तयतो अ्रन्थो ग. ष॒ प॒स्तक्योकेतेते। + घनुशिहन्तमेतो भरन्धो ग, ््‌, पुस्न स्थ. । "न --~-------------------- ~~~ ननमय ११.घ. ध, । नन्वेव ता त॒त्र कायमत भद~ २८ वेधनाथक्रतगदारीकोपेतः-~ तद्बुदध्येव कार्यजननात्‌ । इयं चाचयवपष्ठी विषयेऽपि । अत एव (तदोः सः सो ` (७।२। १०६ ) इति सत्वमतिस्य इत्य्ोपसर्भतकारस्य न। निदिह्यमानयुष्मदाद्यवयवमप्यन्तस्पेव यूयादयो न व्वतियूयमित्यादौ सोपसगक्षयवमपर्यन्तस्येति बोध्यम्‌ । ‹ पादः पत्‌ ` (६ ।४। १३० ) पा" तेन न्यायेन तद्बुदध्येव कार्यनननादिलयर्थं । अध्याऽऽ्लयः किं चेव पतति स्यानिबुद्धयेवेति- म्न्थन्यारूयानरीष्या वोध्यः । न चैवमत्र दष्टान्तोक्तिरधिकेति वाच्यम्‌ | पूेदोषारूच्या तिृणामिलतनान्यथात्रयादेशावारणपरभाप्याप्तगत्यापत्त्या तदग्निमया पूर्व्रोक्तया यथा तद्विषय एतद्प्रवृत्तिरमत्रारुचिपरेऽपि किम ॒इत्यस्योत्तरार्थत्वेऽपि कादेशिधानप्तामर्थ्या- स्थानिवद्धाववत्तन्मध्येतिन्यायवेयथ्यौपाताच्च तष्धिषय एतदप्रवृत्तिरिति तन्मध्येतिन्यायः स्थानिवद्धावतृस्यो न तु ताभ्यामिति तत्कोटिपरविष्टत्व तन्मघ्येत्यस्य नेति तै द्रौ मिथस्तु. स्येत द्धौ च्‌ मिथ इति तास्यामत्र भेद्‌ इति सूचनार्थ्वात्‌ ! एतेन \ तयेरेव विष- येऽस्याः प्रवृत्तिरित्यत्न कि मान तन्मध्येतिन्यायविषयेऽपि प्रवृत्तिसमवात्‌ । किं च यदा- गमां इत्यनेनापि तदनुद्धयेव कायजननने ततोऽविदेषेण ततरेतदपरवत्तावस्य हेतुत्वाप्तभवो ऽ म्यथो स्तपूवापरविरोध्‌ इत्यपास्तम्‌ । प्रन्धयोरन्याशयकत्वस्योक्तत्वात्‌ । शीडो रुडितयत्र रू त क्षस्य तथा स्त्यत्तस्य न स्यात्‌ , आटरित्यनेन स्ट एव स स्यादिति स्याप्तकद्य- क्तस्तु चिन्तयैव । तथा सत्यनया तस्य सर्वथा दौटम्यापत्तः 1 अत एवादभ्यस्तादियुतोऽ- दित्यबवृत्तिरूरीकृता दीक्षितैः । एतनत्दनपेक्ष्येय त्यासक्रदक्तिमपर्यन्तेतिसत्रे तदभावे युत्रकामित्यादवातप्रपत्च इति तदु, क्तरपि तेथोति सीरदेवोक्तमपास्तम्‌ ! आद्य उक्तरीत्या दोषामागात्‌ । ° न्त्य एतदप्रवृततरुक्तत्वात्‌ । नन्वेवमपि षष्ठी स्थान इत्यस्या अनिर्धारित संजम्धविशेष्‌ एव प्रवृत्त्या तद्थकत्वेनास्या अपि तत्रैव प्रवृत्तिः स्यादिति प्रथमार्थं एव प्रागुक्तो युक्तो न द्वितीय इत्यातिस्य इत्याद्यपिद्धिरवात आह-इयं चेति । चो वाक्या ठक्रारं । अन्न रक्ष्याजरोषस्य हेतुत्व सृचयितु फटमाह-अत एषेति । तत्रापि प्रवर्तना- दवत्यथः । जस्य बाध्यामेत्यत्रान्वयः । अतिस्य इत्यन्न कमघारयः । तकारस्य नेति। भन्यथाऽद्नाधिकारात्तदन्तविधो लदाचन्तानामङ्गाना तथः म॒ इत्यर्थेन तदापत्ति, स्य्टेवेति माव, । फलानारमाह--निदिरये ति । एतत्पवृ्तिटव्धाकथनमेतत्‌ । एवन्यावत्य॑माह- न त्वत।ति । अत्याद्य इति समाप्तः । सोपेति । अन्यथा पूर्वव्तदन्तविधिना क (५ (५ डष्मदचन्ताङ्गावयवमपयनतस्येत्यर्थन प्राषिरिति भावः । नन्वस्याः पाद्‌; पदिति मूत्रस्य ध का १क्‌ स. “र्ब क्रि २३ भेत तु०। परिभाषेन्दुशेखरः । २९ इतिं सते ' ष्टी स्थनेः(१। ?\ 9९) इति सुते च मध्ये स्पशटषा ॥ १२॥ ननु चेतव्यादु हस्वस्येकारस्य प्रमाणत आन्तयषदुकारोऽपि स्यादत आह- य्रनेकविधमान्तर्यं तच स्थानत आन्तथं बटायः ॥ १३ ॥ अनेकविधं स्थानाथगुणप्रमाणकरतम्‌ \ अज्र मानं "र्ट स्थाने (१।१४९) इत्यत एकदेशानुवतस्था स्थानेयहणे पुनः स्थानेऽन्तरतमः (१।१।५०) इति सूत्रे स्थानेग्रहणमेव । तद्धि तृतीयया विपरिणमय्य वाक्यभेदेन स्था. निनः प्रसङ्ग जायमानः सति संभवे स्थानत एलान्तरतम इत्यथकम्‌ । त्वेऽपि प्राथपिकत्यागो निर्बानोऽत आह--षष्व) ति । उक्तमेतत्‌ ॥ १२ ॥ सथान्यादेदामावप्रसङ्गात्तदभरि५सूत्रमूलफत्वाच तदक्तिरिति ध्वनयन्नाट- ननु चेते त्यादाविति । केचित्त नन्वित्यस्यैवमपीति शेष, । उक्तपरिमाष्था प्रतीयमानप्याऽऽदेश- वारणेऽपीति तदथं । तथा च स्थानिङृतदोषवारणेऽप्यदेशङृतातिप्रसद्धस्तदवस्य एवेति माव इत्याह.। अकारो ऽपी ति । अपिना पक्षे स्थानत आन्तयीत्प्राप्िफारससुचयः। उमयो. स्तुल्यबरत्वादिति माव. । यत्र, चेतेत्यादिरुक्ष्ये । स्थानिन अदेशे. सहेति रेषः । अनेकविधं, स्थानतदन्यङृतम्‌ । आन्तयंम्‌ \ अनियमप्रसङ्गनिवारणप््कमिोविरुदधा- देशप्पादकतया नियामकत्वेन प्रघक्तम्‌ । तत्रेति । प्राग्वत्‌ । तयो्मध्य इति शेषः । वाग्धरिरित्यादौ स्थानत आन्तथस्य न निथामकतेन प्रपक्तिरिति सत्वेऽपि तस्य न्‌ गुणकृतान्तथतः प्रानद्यमिति परिभाषाक्षराथ॑, । प्रागुक्तमेव फलम्‌ । अनेकत्वस्य ब्यादि- पराधपर्यन्तेषु स्वात्माचीनमतस्य सुयोजत्वेन माप्यमतमनपेक्ष्य तन्मतेन वास्तव तद्धिरोष- स्वरूपमाह--स्थानार्थति । तेषामेव सभवाद्न्येषामत्रेवान्तर्ावसतमवाच्चेति भावः । मन्वेवमपि वचनं निमटमत आह-अत्र ति । परिभाषायामित्यथः । एकदृरोति । दामहायनान्ताच्चेव्यादौ दृष्ट्येति शेषः । एकदेशे स्वरितत्वप्रतिन्ञानादिति भावः । स्थानेग्रहणे, प्रसङ्गवाचिनि । अनुवतेमाने इति देषः । अन्यथा तृतीयान्तप्प्तम्यन्तयो- दनन्वयः स्पष्टएव । स्थनेप्रहण, कण्ठादि स्थानवाचिे । एवेन ज्ञापकादिनिवृत्तिनं तु सूवरस्येति ध्वनयितु केवरस्य त्य तच्वापमवात्सुतद्वारा तस्य तत्वुपपादयति-- तद्धीति ! स्यनिप्रहणं हील्थैः । तृतीयया, तदन्तेन तुतीयार्थे सप्माति (न, अ तत्वम्‌ । विपरिणमय्येत्यस्य भूचितेनेति शेषः । अन्यथा स्यबनुपपततिः स्पष्टैव । वाक्य- भेदेन योज्यमिति पठे तु हेषपूरण विनां तेन तथा इत्वा तेन योज्य तद्धीयथकमि- स्यः ।प्रतिद्धपर्ववाक्यार्थटन्धम्थेमदवदति-- स्था निन इति} स्ति सभव इत्यनेनापमवेऽ- त नम्र जत ५ इ, ््रिमायाः सूः । ३० वैयनाथक्कतगदार्टीकोपेतः-~ तमव्थरहणमेवानिक विधान्तयसत्तागमकप्‌ । स्थानतः स्थानेनेत्यथः } तत्र स्थानत आन्तर्यम्‌ ' इको यणावि ` ( ६।१ ६५५७७) इत्यादौ प्ररिद्धि- मेव । अर्तः ‹ पदन ` (६1 १ । ६३ ) इत्याद \ स्थान्यथाभिधान- सम्थस्येवाऽऽदेशतेति सिद्धान्ताद्यद्थाभिधानसमथ)। यः स तस्याऽऽ- देश इति तत्मानाथतस्समानवर्णपादादुीनां ते । तुजक्कोष्टुः (७। १।९१ ) इति च । गुणतो वाग्घरिरेत्यादु । प्रमाणतः ' अदसोऽसेः " (< \ २। ८० ) इत्यादौ । स्थानेऽन्तरतमसतरे ( १ ४१। ५० } माष्पं स्पटेषा ५ १३॥ स्यस्यापि ग्रहो यथा वाग्बरिरेत्यादाप्रिति सुचितम्‌ ! एवेनान्यान्तय्यावृत्ति; । नतु बाक्यमेदेन न फटमनेविधान्तर्थपत्व एव मानाभावात्‌ । न च स्थनेपग्रहण तथा + प्रपठडगे स्मानक्रतान्तर्यवानिल्य्थनेव द्धेः । तथा च तद्धसतीत्यादावन्यवस्थापत्तिरत, आद-- हमिति । यचेकर स्थानक्ृतमव तत्स्यात्तदाऽऽन्तर इत्येवसिद्धे तद्वान्थक्य स्पष्टमेव ।. उत्कर्षस्य प्रतियोगिप्तत्वात्‌ । तथा चेकवाक्यतायाशक्तदोषापत्तिरिति वाक्यभेद्र आव श्यकं इति मावः । नड तत्र स्थान इत्यस्य तृतीयान्ताथकत्वेऽपि परिभाषाया स्थानत इति, पश्म्यन्तस्य स्वेनाथमेदापत्तिरत आह--स्थानेनेति । आचादित्वात्ृतीयान्तात्तिरिति, माध । प्रति प्मव इतिविशेषणपताफस्याय चतां कमेणोदाहरणान्याह- तनेति \ चतुणी मध्य इत्यथः । ननु पदन्न इत्यादौ स्थानिनमिवानुपादानात्कथ तत्त्वम, आहू -- स्थान्यर्थति । अर्थवत्येव स्थान्यदेराभावविश्रान्तेरिति भावः । तत्समानेति ॥ तत्राऽडदेशेत्वग्रहे स्थान्यथाभिधानपतपधत्वग्ररे सति स्थानिन्यपि तदथाभिानसमरथत्वस्य तुल्य वित्तिवेयत्वेव्‌ प्रदेणाऽद्देशा्षिक्षादेशसमानार्थेत्यथ, । नन्वेव चरणादीनामपि वदाप. तिरत आह-तत्समानेति । अदेशसमानवर्भव्यथे. । तदपि भूयसा यथाकथचिन्न, तु सवीशेनेति माव, । ते, पदाद्य. । ननु पदन्न इत्यदिर््यवस्थायैत्वेन स्थन्यदेशभाव एव तत्र नात आह--तुज्वदिति । इति च, इत्यादो च । गुणशब्देनोक्तत्रितयातिरिक्तं धमे. मात्र तेनानान्तरयमेवेतयोरियादिभाष्येण न विरोध. । बाह्याना विगारादीना ाक्षाद्रणावृत्ति- तऽप्थापचारिक गुणत्वम्‌ । तदाह--गुणतो वाग्ब रिरिति । इद्‌ च. कोमु्या सषटम्‌ + आदिना कृष्णद्धिरित्यादिपरिहः । प्रमाणस्य हृस्वत्वादेवंस्तुतो गुणवतिऽपि ब्राह्मणविष्ठ- न्पायेन पृथगुक्तिरिति ध्वनधन्नाह- प्रमेति । अदृ सोऽसेरितिं । अत्राऽल्तरतम्याद्‌. हख्व्यज्नयोहेस्वो दीर्य दीं इति भावं ॥ १३ ॥ $ क. (दग्रहगेन स्थ!। परिमापषेन्दुशेखरः । ३९१ ननु भोढंवानिव्यत्र श्रोहूहोढ (६ । १। <९। ३ वा० ) इति वद्धिः स्थादत आह- अथवद््रहणे मानथ॑कस्य ॥ ३४ ॥ विशिष्टर्पोपादान उपल्थितार्थस्य विज्ञेषणतयाऽन्वयसतमवे व्याने मानामावोऽस्या मूलम्‌ । अत्रार्थः कल्पितास्वदव्यत्तिरेकडदिपतः शाश्नी- योऽपि गृह्यत इति ' सेख्याया अति ( ५।१1 २२) इतिसूत्रे मध्ये स्पष्टम्‌ । इयं वर्णग्रहणेषु नेति ! टस्य ' (७। ४ । ७७ ) इस्यतच् माष्ये स्पष्टम्‌ ! अत एवेषा विशिष्टखूपोपाद्ानविषयेति बद्धाः । एतभ्म- खकमेव / येनं विधिः ` (१ । १। ५७२) इत्यज माष्ये पठ्यतेऽङेवा- दुता ायाााा ~ ~----------------------------------------- > ~ *~------म नन्विति । एवमपीति शेषः ! स्थानत आन्तरस्य प्राबस्यप्रतिपादने ऽपीति तदथः | इत्यन, इत्यत्रापि । तथा चान्यत्रान्यथाऽतिप्रसद्धस्तदवस्य इति स्थान्यादेशमावप्रसङ्ग एव संगतिरिति भाव. । परिभाषाया भाष्यमते मानमाइ-- विशिष्टेति । वर्समृहेव्य्थः । इदे च वकष्यमाणरौतिपिद्धार्थकथनम्‌ । विशेषणे ति । उपात्तशब्दरूपं प्रतीति भावः समवे, सतीति शेष । नन्वत्र प्रसिद्धत्वाह्छोकिकाथप्रदणम्‌ । सच वाक्ये पद्‌ वा। एवं च प्रोढवान्पटनातीययेत्यादावनया कथ वारणमत आह-अत्र । परिभाषायामि- त्यः । अन्वयव्यतिरेकयोरपि शोकेऽलुषयोगेन व्तुतोऽप्वादाह--क ठ्पितेति । शाखवासनाकलितेत्यथः । कल्पित इति 1 प्रक्ृतिपरत्ययादिबोध्य इति शेषः । अपि छाकिक्तमु्रायकः । संख्याया अताति । तत्र हि इतेश्चेति वार्तिकमनयोक्तरीत्या परप्याख्यातम्‌ । ननवेवमुक्तरूपविशिष्टषूपोपादान एव प्रवृत्तो मानाभावेन तथोक्तिरयुक्तेति भवत्वितीत्यादों रक्ष्मीनारायणार्थकयशब्दादौ सावकाशो यणन स्यादत आह--इयं वर्णेति । टस्येत्यत्रेतिं । तत्र ह खदेशे स्वपरसद्धा ऽविदेषादिति दत्ताया टुनातील्या- दावापत्तेरनया छरुत वारण न वणग्रहणेष्िति खण्डितम्‌ । अत एवेति । ततो वणग्रहणं एतदप्रवर्तनादवेत्यथः । उक्तार्थं मानान्तरमपि ध्वनयितमाह--एतन्मलेति । वर्णग्रहणं एतदप्रवृत्तिमूटकमेवेत्यवः । वातिकमिति शेषः । एषेन मृलान्तरव्यावृत्तिः । अय माव.- यदि सवत्रास्या. प्रव॑त्ति्तद्यरोंऽनथकेनेति विरोषणपयुक्तम्‌ । एतत्परिमाषाविरो षात्‌ । तसमाद्रणदिन्यभरेव स्याः प्रवृत्तिरिति हनादो पदाद्धाधिङार इति तदन्तविधिना प्रा्ष्ठीहना- दिप्रहणाभावाय तद्वातिकम्‌ । तथा च वणेप्मुदायेन चेत्तदन्तविधिस्तद्यथ॑वतेवेति फलितम्‌ । एतेन न वण्रहणेध्विति पूषापवादमूत परिभाषान्तरमिति । तत्र ज्ञापकसु्जं इति सूत्रम्‌ । अन्यथा उ इतीप्यन्न अचो आनयेक्या्यणदिरस्येवाप्रसञ्चे फि तेन । ईद्तो च सक्तम्यर्थ चिन १्‌, इ त्थं मलन्त० २ हयखऽन । ह२ वेद्यनाथकरतगदाटाकोपेतः- नर्थक्ेन तदन्तविधिरिति । किंच “स्वं रूपम्‌ ` (१) १-६८) इति जाश्चे स्वजन्डेनाऽऽत्मीयवाविनाऽथ। गह्यते रूपशब्देन स्वरूपम्‌ । एवं च तदुभयं शाब्दस्य स्तीति तद्थेः । तच्नाथा न विशेष्यस्तत्र ्ाश्ी यकार्यासंमवाक्ति त॒ शब्दविशेषणम्‌ । एवं चाथरिशिष्ठंः शब्दः संज्ञीति फलितम्‌ । तेनेषा परिभाषा सिद्धति भाष्ये स्पष्टम्‌ ॥ १४ ॥ तन्वेवमपि महद्मूतश्चन्द्रमा इत्यत्र ‹ आन्महतः' (६ । २। ४६ ) इत्यात्वापत्तिरत आह- माणमुख्ययापुख्य कपयसप्रत्पयः ॥ १५ ॥ ध प व इति निर्देशो वेत्यादि च सीरदेवाचयुक्तमपास्तम्‌ । तवरैतदप्रव थेव निर्दे वचनान्तरकल्पने गौरवात्‌ । सृत्रमते परिभाषाया मानमाह-किं चेति । स्वरूपमिति । शन्दस्वरू- परमित्यर्थः 1 एवं चेति । उमयप्रहणे चेतव्यथै । तथा च पदार्थोपद्िति सपेन्ेति भाव. । तदुमयमिति । तत्पूत्रमवकरब्ददवयबोष्य द्वयमित्य्थः । एवमपरे ऽपि । तदुभय ताभ्यां खरूपराब्दाम्यां गृह्यमाण द्वयमिति वा । एतदुमयमिति पाठस्तु सुगमः । तत्र, अथे । शाश्नीयेति । प्रत्ययेन पोव॑पर्थाप्िभवात्‌ । प्रातिपदिकादित्यनेनान्वयासमवाच्ति मावः । शब्द्विदोषण, शब्दस्य विशेषणम्‌ । अथ इत्यरुषग्यते । एव च, अर्थ्य तद्वि शेषणत्वे च । तेनैषेति । तथा तदर्थेन सूत्रेणेत्यर्थः । ननुं सुर्य प्रत्याख्यानादयुक्तमि- दमत आह--माध्य इति } ईत्यादिभाष्ये स्पष्टमित्यर्थः । अनेनाऽऽद्यप्रकार्‌ एव तदा बोध्य इति सूचितम्‌ । एतेन सुत्परत्याख्यानीत्ीरदेवक्त शप्रहण ज्ञोपकमिति चिन्त्य मिति भ्रान्तोक्तं ब्रश्वादिपुत्रे भानिग्रहणमिह ज्ञापकमिति सीरदेवोक्त चापास्तम्‌ । सूत्री स्योपपत्याऽऽदयस्यायुक्तत्वात्‌ । व्रश्वादिसाहचर्येण धातुसज्ञकरानेरेव तत्र प्रहणेन भानि. ग्रहणस्योपक्षीणत्वेनान्त्यस्यायुक्तत्वात्‌ । ऋकारस्य तदबन्धकत्वाचैति दिक्‌ ॥ १४ ॥ एवमपीति । तत्र॒ टेकिकिशाखोयार्थ्रहणेन तया सर्वथा ऽनथंकवारणे आद्यर्थः । जनेन स॒ चार्थः कीटगित्याशङ्येतदक्तिरिति पू्व्॑तणतिः प्रदर्शिता । महदिति । च्व्यथं चायम्‌ । आत्वापत्तिरितिं । सस्यप्येव ग्रहणमित्यत्र मानाभावादिति भाव । वाक्यार्थवोधफटकपदाथबोधाय तत॒ आगत इत्यणन्तो गोणशब्द इत्याह-गुणा- दिति । गुणहेतुकयथाकयचिच्छब्दनन्यतादरबोधविषय इत्यर्थः । तमेव सद्ष्ट। . न्तमाह~यथेति । गोनिष्ठनाड्वादिगुणपनातीयनाञ्यादिगुणहतंकारोपविषयगोत्वादिनि- मित्तकप्रवत्तिकतच्छब्द्‌जन्यवोधविशेप्यको वाहीकषूपोऽं इत्यथः । अभिव्यक्तेति सप्रहा- # धनुधिह्वान्तगतो प्रथो ड पुस्तकस्थः । १ भूति अत्र म्‌ः।२क. ख, भेनात्र । परिमापेन्दुशे खरः । + वाहीकः ! अधरसिद्धश्च संज्ञादिरपि तद्गुणारोपादेव बध्यते । भ्ुखमिव परधानववान्मुख्यः प्रथम इत्यर्थः । गोणे द्य्थं शब्दः प्रयुज्यमानो मुख्या- थरोपेण प्रवर्तते । एवं चापरसिद्धूस्ं गोणलाक्षणिकस्वं चाज गोणत्वम्‌ । तेन परियञ्चयाणामित्यादौ चयादेरो भवत्वेव । तच चिन्ञब्दा्थस्येतरषिशे- षणववेऽप्यक्तरूपगोणत्वाभावात्‌ । किं चायं न्यायो न परातिपदिककायं । कनि तपात्तं विश्िष्यार्थोपर्थां क क याऽऽह्-अप्रासंद्धश्चात । नन्वस्य कै हष किं च भदनरक्त्याञत्य गुणानामत्तकर्त्वा क क, भावेन गोणत्वामावेनात्न कथ प्रहणमत जआह- सज्ञा दरति । [ॐ सन्ञेति कृमण्यड्‌ | सन्ता, आदिः प्रथमो बोधको ऽस्येत्यथं । तथा च सन्ञानोध्य इति फचितम्‌ । अपिनाऽु रणे शठ्ररूपपरिग्रह, । अनेनाऽऽयरशङ्का समाहिता । तद्धणेति । तद्गणारोपपू्वक तद्धमीसेपादेवेत्यथं । एव च गुणादागतत्व तद्वदनयोरपि तुच्यमिति द्वितीयङङ्का समाहिता । अत एव युप्मददेः स्वरूपमाच्नाश्रयकायौणामथाश्रये चेत्यादिवक्ष्यमाणरीत्योपसनंनतायामिव सन्नाया न प्रवृ्तियुप्मद्यपपद्‌ इत्यादावपि । एकाच प्राचामित्यादौ स्मादादीनामपि । एव- मन्यत्रापि वोध्यम्‌ । यद्वाऽपिः प्रागुक्तप्सुच्वायकः। तद्कुणे ति। यद्वाचकरब्दप्रयोगस्तदीय गुणेत्य्थः । एवेन प्र्िद्धपरपिद्धयोरिति परिभाषान्तरमिति रतलनङृइुक्तमपास्त्‌ । सादृश्ये हतुमाह--परधानत्वा डिति । प्रधानाथान्तपरतीतिनिसेक्षतया प्रतीयमानत्वादि त्यर्थः । तादशतादशा्बोधकत्वाच्छब्दस्यापि गौणत्व मुख्यत्वं च वेध्यम्‌ । श्ाखादिभ्य इति य. । उपमेयमाह-- प्रथम इति । प्राथमिक शक्तिजन्यत्रोधविषय इत्यथे । प्रथमं सत्ोपपादयति-गौणे श्चेति । आरोपाय हि पूवे तदुपस्थितिरावकष्यकीति भावः । मख्यार्थति । म॒ख्यार्थप्रब्तिनिमित्तारोयेणेत्यः । आरो पितगोत्ववान्वाहीकपममिव्या हरे गोरान्वार्थं इति भाव" । फलितमाह --एषं चेति । उमयोगणनिमित्तकत्वे चेत्यं । चात्र परिमाषायाम्‌ । अनेनान्यत्र नेवामेति सुूनितम्‌ । इटशन्याख्यानस्य फल्माह-- तेनेति । तदर्थमाह-- तमेति । प्रियव्रयाणामित्यत्रलयथ. । इतरेति ! अन्यपदारथेत्यथः। उक्तशूपेति । द्विविेत्यथः । अत एवोपप्तजेनप्रतिषेधो वार्तिककृता सर्वादिसुत्रे कृत इति भावः । ननूपमगनत्ववत्यपि गोणत्वव्यवहतणां मतेऽयपतिप्रसङ्कस्तदवस्य एवात आर्ह- क्षिं चेति। नठ तद्वारणाय यदि प दिश्यककरय प्वृत्तरित्युच्येत तर्हिं खाशयुरिरित्यादो यदेव स्यात्‌, गोऽमवदित्यादौ प्रगृ्यसन्ञा च स्यात्‌ । एतेन यथाकथचित्पदप्तबन्धिकार्ये प्रवृत्तिरित्यप्यपास्तम्‌ । अन्त्यदोषापत्तेः श्वाशुरिरित्यादाविजनापत्तेश्च । अत आह-- किं तूपात्तमित्यादि । विशिष्टेति । अर्थवत्परिमाषामूढकल्वादस्या अपि विशिष्ट # धनुश्िहान्तगतो न्धो ग. पुस्तकस्थ । १क्‌.ख (वनात्र।२क्‌ स, “मू 1 अपि. । ३४ वैयनाथक्रतगदारीकोपेतः-- कि कि, क पकं विशिष्टूपं यत्र तादशपदका्यं॒एव । परिनिष्ठितस्य पदान्तरस- बन्प हि गौर्वाहीक इत्यादो गौणलभरतीतिनं त मातिपादिकसंस्कारवे- छायाभित्यन्तरङ्कत्वाज्जातसंस्कारबाधायोगः प्रातेपदेककाथं परव्त्य मावे बीजम्‌ । श्वश्चुरसदशस्यापत्यामित्यथंके श्वाछ्ारिरेत्यादावत इञः सिद्धय उपात्तमित्यादि । न च प्रातिपदिकपदं ताहशमिति वाच्यम्‌ । तेन हि प्रातिपदिकपद्वच्ेनोपस्थितिरिति तस्व विशिष्याथोंपस्थापक- त्वामावात्‌ । पोपादानविषयत्वमिति माव. । ख्यपित्यस्योदेश्यमिति शेषं । वणंप्मूहात्पका्थवद्रूपसुदेस्य- मिति तदः | यत्र, कार्ये । नहु ततरेवेतयुक्तो तु पदकार्येऽय न्याय इत्यभियुक्तोक्यपतग - त्यापत्तिः । तत्र पदकार्यं इत्युक्तौ तु पद्स्यामि कार्ये निमित्तत्वभ्रम. स्यात्‌ । अत आह- ताति 1 वस्तुतः पदन्यपदेशरदितानिमित्तेलयथं । एव" प्रातिपदिककार्यव्यवच्छे. दाय । तत्र निषेधे हेतुमाह--परी ति । स्वार्थे परिपृणापित्यादिभाष्योक्तेरिति माव. । हि, थतः । बीनमित्यत्रास्यान्वयः । प्रातीति ॥ तस्य॒ सुबादिक्रताधुत्वरूपरस्करित्यथः । साधायोग इति । उत्तरकारप्रतीतिकगोणत्वहेतुकपरतरत्तिकिगेणमुख्यन्यायेन बहिरङध णेति मावः } नतु विषिष्टेल्यादितरो्तकटेप्रयोगसिद्धावड क्रषणद्वयेन, अत इ. स्यत्रात एवोदेश्यत्वादोदित्यत्र चोटन्तनिपातस्योदेश्यलादत आह--श्वश्युरे ति । वैषम्ये मीजामावेनोदन्तनिपातवदत्राप्यदन्तप्रातिप हिकस्योदेदयत्वाभेति बिशिष्टूपम्योदेद्यत्वमस्वे.- भेत्यतिप्रसदगस्तदवस्य एवेति भाव. । इत्यश्रक इति । अनेनास्य विग्रहत्वं ˆ निरस्तम्‌ । अत स्न. + अत इनितीज. । उपात्तमिति । तथा चादन्तरूम नोपात्तमिति नातिप्रसङ्क इति मावः । नन्वेव तवदेवास्तु, अल द्वितीयविशेपणेनात आह--आदी ति । अनेने मूवितं द्वितीयविरोषणस्यापीद्मेव कृत्यमिति । एतदेव प्रतिपादयितु प्राथमिकरत्या शङ्कते न वेति। ताददाम्‌ , उपात्तम्‌ । तथा च तावन्मात्रे दततेऽपि नातिप्रस्द्धवारणमिति भाव । सुचितरीत्या पिद्धान्तमाह-- तेनेति । प्रातिपदिकादेनेन्य्थ । हि. प्रपिद्धौ । हतेः ¶श्चम्याश्च सात्‌ । सत्ताराब्दे शाब्दस्य प्रवृत्तिनिमित्तच्वप्य प्रिद्धत्वादिति भाव । एव पत्यायविशेषणवेयभ्यं तु न । अदन्तप्रातिषदिकस्य विद्विषस्य विशिप्यार्थेपस्थापकत्वादिनाऽ- तिप्रसङ्गतादवस्थ्यात्‌ । एव च केवटघ्यात इत्यस्य न ॒विरिष्टरूपत्वमात् प्रातिपदिकपदस्य 0 (५ न विशिष्या्थोपस्यापकत्वमात्रमदन्तप्रातिपठिकस्य तादृशस्य नेोपात्तत्वमात्रमिति वेध्यम्‌ । १4, $ ऋ [घ्‌ (^ [$ ९५ नन्वेव गोऽमवदित्यादावनया वारण। न स्यादोदित्यत्र निपातपदरस्यापि सन्नाश्ब्दत्वेन ¢^ {~ तुल्यत्वात्‌ । कि चार्दृत्तस्य नोपात्तत्वामिति प्रागुक्तदोषनिरासे द्वितीयवि्षेषण व्य्मे- 1 9 ग, भद्ितकाथित्वानाधरवकेः । परिभाषेन्दुशेखरः) ३५ निपातपदं त चादितेतैव चादीनायुपस्थापक (माति तउदेश्यककायवि धायके “ओत्‌ (१।१॥।१५) इत्याद वितस्मवृच्या माऽमवादस्व्‌ाङा दाषां न । अद्यषामां माणवक वित्य प्रसिद्धदवताद्रनद्वाच्यय्यषम^ पदस्य तत्षहश्ष परत्वे ऽन्तरङ्गत्वाद्‌। तपस्ये भवत एव । सद्शटाक्षाणकाः येसोमपदयो्हन्दरे तन्नासकाविव्यर्थके च न घत्वम्‌ । जप्‌ गाणदुन्लि- गिकववादन्स्येऽ्रसिद्धवात्‌ । अत एवाथिसोमां माणवक्रादत्यत्र र- मुख्यन्यायेन षत्ववबारणपरम्‌ ' अभ्रः स्तुत्स्त्मतप्तामा, (< । ३ । ८२) इ(तेसचस्थ भाष्य समच्छते। [रीं चो, ७ क = वात आह-निपातेति । चादेत्वेनवेतं । चत्ववात्वहत्वादिनेव्यथ । एवेन निपातत्वस्याखण्डोपाधिजातिशब्ददूपत्वस्य निरास । अय भाव्‌.-1नपातत्व नाखण्डोपपिषू- पम्‌ । तदनङ्गीकारात्‌ । नापि जातिरूपम्‌ यातकत्वादिना साकथात्‌ । नापि शब्दरूपम्‌ । अस्य योगखूढतेन प्रातिपदिकरपदवच्छद्धरूदत्वाभावाच्छन्दस्य च तत्रैव तत्वाङ्ग।कारात्‌ । अत एव पवतां वेरश्षण्यसुचकष्तुरु्त इर्त । कात, । प्रगद्यपत्ेव्यथं । एद्‌ ति। मौणमस्यन्यायेत्यथ. । गोऽमवदिति । गोभिन्नकनकस्य गासदसकतृकंत्वरूपण भवनस्य प्रतीतिरजर गोणत्वम्‌ । यत्र च योगीश्वरशापादिना मुर्यगारूपपाहस्तन्र च्वर्नेष्यत इति मावः । दोषो न । प्रगृह्यतप्रयुक्तप्रकृतिभावो न । तथा च यचयदुवृततस्य तत्त + स्यात्तत्र दोपो दर्मिवार । तथा च दोषवारणपरभाप्याप्तगतिरिति तथाऽकदय वाच्य मिति निपातपदमादायेवेततप्रवत्तिनं प्राग्वदिति ततांञच वैटक्षण्यमेवेति भावः । नन्वेवमश्ी सोमौ माणवकाविल्यत्रापात्वषते न स्यातामेतत्पवत्तेत आद-- अर्ति । भररद्धाते । मोणत्वस्य तदा निराप्राय । देवताष्रन्द्रेति । देवताद्वयल्यथः । भक धवेति । अत्र वीनसक्तम । नन्वेव माप्यवियोधोऽत आद-सदुराते । दन इस्युभयान्वाव । द्वितीयेऽपि रक्षणेव तत्त्रणाद्यारोपमूढकतत्तत्पवृत्तिनिमेत्तसप्ण, च ऋ इति मञ्नषाया सष्टामिति गौणत्व यक्तमेवेति मावः । न षलत्वामात । व्व्ताहृ्द्न्‌- वादीत्वस्य प्रा्षिरव नेति तदवधखः । एवमप्रऽपि । नैत्वपत्वै ईत ¶र ठ यथोक्तहेतो- रीत्व न तथाजनेन षत्व नेत्यथे. । तदेव माष्यमाह्‌ --अत एवात ॥ उक्ताष्ायकत्वादेवे यर्थ; । एव चा्चापोमावि्यादौ प्रागुक्ते तथोरद्धीकारे न भाष्यविरोघ इति मावः | नन परिनिष्ठितस्येत्यादिना यदुक्त तस्याय भाव ---बिमक्त्यथेस्य क्रियाकारक्तजन्धरूप- त्वेन तयो. सनन्धबोध. श्रतिङत इति श्चतेवाक्यपक्षया शिघ्रं प्रवृत्त्या चम तुयोरन्वय. ~ १ क, पू ! अन्यन्न. 1 » ड नति तत्ततोऽ । २६ वेद्यनाथक्रतगदादीकोपेतः-~ गां पापेत्याद स॒स्वगोपडाथस्य पाठनकमव्वासमवेन विभक्ल्युत्प- त्तिविला्यां प्रयोक्त भिभौणाथंत्वस्य प्रतीतावप्यपदस्याप्रयागेण बाद्धामः सर्वत्र पदस्येव भौणा्थंकव्वस्य यहेणावं तं संपययतेऽपरहान्महान्मूतस्त्व- पद्धवतीत्याद्िमिाष्यपरयोगे त्वाद्यादेश्शदीवादीनां करणेन चास्य न्यायस्य पदकार्यविषथत्वमेवो चितम्‌ । अन्यथा वाक्यसस्कारपश्षे तेषु तदना. पत्तिः किं च शुक्कामित्यु्ते कमं निर्दिष्टं कतां किया चानेदिषट इत्या- दुश्ववेहेदानीं गामभ्याज कृष्णां देवद्तेत्यादं सवं निद्ष्ट गामव कर्मं देवदत्त एव कर्ताऽभ्याजेव क्षियेत्यधंकेनाथंवत्पुचस्थभाष्येण कार कादिमिा्रप्रयोगे योग्यसर्वकरिषाध्याहारे प्रसक्ते नियमाथंः कियावाचका- दिपरयांग इत्येतत्ताव्पर्यकेण सामान्यतः क्रियाजन्यषलाश्रयत्वमाच- बोधः पश्चान्मिथो गा वाहीकमानयेत्यादौविति । इदमणुक्तम्‌ । गा वाहीक पा्येत्यादौ यत्र गोणायप्राहुमाव विना क्रियानन्ध एवाप्तमत्री त पूवमेव गोणत्वावगतेरात्वा्यनाप. तेसतादवस्थ्यात्‌ । अत आह--गामिति 1 बेखाया, तस्रगेलायाम्‌ । गोणार्थत्वस्य प्र्तताविति ग्यस्तः पाठः । उभयेति नियमप्राप्या कमणि चेति निषेधप्रवृत्तेः। अत एवं तैरि # तृतीया । एव गोगार्थकत्वस्य प्रहेणेयत्रापि बोध्यम्‌ । अपदृस्येति 1 तथा चारुपपत््यवेतन्न्यायाप्रवृ्या करयप्रृत्तिरिति भाव । अप्रयोगादेवाऽऽ्ह-बो द्धु भिरिति । तथा च तेषां नादुपपत्तिरेशोऽपरीति भाव । ए स्िद्धेथं चषिसमपिमप्याह-- त्वमिति । आदिना मद्धवतीस्यादिपरिग्रहः । अन्यथा, अस्य पद्कायीविषयकत्वे | तेषु, गा शये त्यादिषु । तदनो । आत्वाद्यनेत्यथः । माप्यप्रयोगेऽपीद्‌ वोध्यम्‌ । इद्‌ च प्रयोक्तणां तदा गणाथकतप्रती तिमभ्युपेत्य । वस्तुतः साऽपि नेत्याई्‌--फिं चेति । आदिना देषद्तेत्युक्ते कता निर्दिष्टः कर्मक्रिये अनिष्टे अम्यानेत्युक्ते क्रिया निर्दिष्ट कतुकमणी अनिदिष्ट इत्यस्य परिग्रहः । सवं निरदिषटमित्यस्येत्युक्तेनेति रषः । अन्यथा कत्व इत्यर्थके- नेतयप्य चोंगतिः स्षटेव । मामेवेति । गामितिशष्द्वाच्यमेव करमेत्यादिक्रमेणा्थ, । एवास्ेदन्यम्यंवच्छेदकाः । दत्तेति पाठः । आदिभ्या यथाक्रम क्रियाकारकयोः परियरहः । प्रसक्तं इतिं । एतेन सर्वच वक्यपेव बोधकमिति पदार्थातिरिक्त, कधिद्राकयार्थोऽस्तीति सुतरितेम्‌ + सामान्यत इति । करियात्वेनत्य्थ, । मा्नपदेन विोषव्यावरत्िः । तदादि. विक्तार्यामित्यथ, । जत॒एवाग्रिमादिप्गतिः । अन्वा्यान, कर्मणीत्यादिपुमरेण । विरेष- ५ घ, दात्रपि } दइ 1 २ इ, महददूत इस्या०। परिमाषेन्दुरोखरः । ५ विवक्षायां द्वितीयादीनां साधत्वान्वाख्यानमिस्य्थलामेन पाठनद्िया" न्वंयकाले पद्स्येव गौणार्थत्वप्रतीतिः प्रयोक्तरपि । एवमेतन्मूटकः ““ अभिन्यक्तपदार्था ये "' इति श्छोकोऽपि पदकार्य- विषयकः । ध्वनितं चेदु ' सवादीनिं '( १। १। २७ ) इति सू संज्ञा- भूतानां परतिषेधमारमता वार्तिककरता ‹ पृकेपर ` (१।१। ३४ )इति सूञऽ्॑ज्ञायामिति वदता सूचक्रताऽन्वर्थसंज्ञया तदत्याख्याने कुर्वता माष्यक्रता च । अ्थीश्रय एतदेवं मवति राब्दाभ्रये च वद्धचात्वे इत्यो. त्सू्स्थमाष्यस्य लोङिकार्थवच्वयोग्यपदा्रय पष न्यायस्तद्रहितशब्डा- भयेचते इत्यर्थः) "गोतः" (७।१। ९० ) इति यथाश्रुतसूतरे क्रियान्वय आह--पाठनेति । एवेन प्रातिपदिकम्यावृत्तिः । गौणार्थतवपरतीति- रिति । शेषे विभाषेति विकस्मेन नियमाप्रवृत्तिपक्षे कतैकरमेत्युमयत्र षष्ठया कर्मणि चेतति निषेधाप्रवृच्या प्तमापस्त इति भावः । अपिबेद्धूपरुचायकः । वृद्धिूतरस्यमाप्यमप्यत्न मान. मित्युद्योते स्ष्टम्‌ । एवमस्य कैययादयुक्तपदकार्यविषयकत्वं सुसम््याभिन्यक्तेति परिभाषान्तरमिति भ्रमं निर्व तत्राप्येवमेबेत्याइ-- एवमिति । उक्तन्यायवदिलय्थः । एतन्मूटक इत्यनेन तस्या अन्यत्व निरस्तम्‌ । छोकोऽषीत्यनेन तस्य॒ कल्यितत्व सूचितम्‌ । एवं सिदधर्थे मानान्तरमप्याह--ध्वमितमिति । ध्वनितमपीत्यथः । इदम्‌ , अस्य न्यायस्य पद्कार्य- विषयकत्वम्‌ । सवीदीनीति सूत्र इति पाट. । पूवैपरेतीति पाठः । तसस्यास्पेति । सवेष नामानि सर्वनामानीत्यन्वध्ज्ञया तदुमयप्रत्यारूयानामित्य्थः । अत॒ एवात्र सूत्रवार्विकयो- वयत्यासोक्तिः । अन्यथा तद्धैव प्र्ाख्यानमिति रमः स्यादिति मावः । करता चेति \ अन्यथा गुणयोगेन सखक्षणिकत्वरूपगोणत्वामवेऽपि तन्मूरतवेनाप्रपिद्धत्वादिकस्याप्यत् ग्रहणप्योक्तत्वेन सोदिषूपसन्ताया अपि तथात्वेननेनैव वारणे नरितयप्तंगतिः स्यषेवेति मावः । नन्वेवमप्योत्सूत्रस्यमाप्याप्तगतिरेवात आइ--अर्थति । वस्तुतो रोकिकाथव- त्स्य वाक्य एव सत्वादाह--योग्येति । अथैपदस्य लक्षणेति मावः । एतरदेवमिलस्या- थमाह--एष न्याय इति । तद्रहितेति । लेकिकार्थवच्छयोग्येत्वसमानाभिकरणपद्‌- त्वरहित्येथः । सस्यग्यपदेशरहितस्वा्बोधकभ्रातिपदिकषूपशब्दाश्रये इति यावत्‌ व्तुतः पदन्यपदेरारहितस्य तत्रं निमित्त्वेनाऽऽश्रयणापेति मावः } ते, वृद्धचात्वे । नद शब्दाश्रये चेत्यस्यार्थरहितवर्णमा्राश्चये इति प्रतीयमानार्थः कुतो नेत्यत आह-गोत इति ! यथाश्चुतेति । गकाराकषवक्षा्यामप्तत्यापिति भावः । युक्त चेतत्‌ । अस्येक नाकः "क 9 ख, ग, 0ग्वपद्त्- । २ ग. (त्र कायि} 3 ष, इ, ध्यामि } ३८ वेयनाथक्तगदारीकोपेतः-- क क विशिषटखूपोपादानसखेनोक्तयीस्येव तस्य भाष्यस्य व्याख्येयतारिः त्यटम्‌ ॥ १५॥ ५ अर्थवद्हणे † ( प० १४) इत्यस्यापवादमाह- अनिनस्मन््रहणान्यर्थवता चानथंकेन च तदन्तविधिं प्रयोजयन्ति ।॥ १६ ॥ ‹ येन विधिः ' ( १। १ । ७२) इत्यच भाष्ये वचनदूपेण पठितेषा। तेन राज्ञा सश्चेत्यादावह्टोपे दण्डी बागग्ीत्यादा ' इन्हन्‌ ` (६ ।४। १२) इति नियमः सुपयाः खश्ोता इत्याद ˆ अत्वसन्तस्य ' (६ । ४।१४) इति दौषः सुशर्मा सुप्रथिमेत्यादो ' मनः ` (४।१।११) मतस्य प्िद्रान्तत्वादिति वेध्यम्‌ । व्याख्येयत्वादिति । यत्त॒ सवैलामस्थानामूश- साकषिप्तभातिपदिकस्यौत इत्यनेन विरोषणात्तयोरपि विरिष्टशब्दाश्चत्वात्तथा भाष्यार्थो न युक्त इति । तच्च । स्वायादिप्रयक्तकार्येण पणस्य पदस्या्थधरतिपादनाय प्रयोगाहंस्य पदाथान्तरान्वये बधप्रतिप्तधाने गोणाथत्वप्रतीतिराक्षेप आसिक्षप्य वा शाब्देऽन्वये माना- माचेति दिक्‌ } तदाह--इत्यठ मिति । नन्वनिनित्यस्या्थवत्परिभाषापवादत्वेन तदु कत्वा गोणमुख्येति व्सुचिताभिति कय पूवमक्तमिद तथा मूलमस्य वक्त्र नेोक्त- मिति चेन्न | अर्धवद्वहण इति परिमाषायमार्थस्य सस्यस्य प्रधानन्यायेन ग्रहणे. नास्य॒ न्याय्य सिद्धत्वेनानतिरिक्तत्वात्‌ । इदमेवः सु वयितुमेवमपीत्यपिशाब्दघटि. तसुक्तं पूर्वपक्षे । तेन दहयर्थप्रसङ्वात्तैव पूमाकाष्लोदय सुवितः । अस्या भिन्नत्वे तु नन्वेवमिव्येव वदेत्‌ । तथा चेतदुकति किना तदथनिश्चय इत्यपवादो दुर्वच इति तदमेतदुक्तिः ॥ १५ ॥ तदेतद्ध्वनयत्राइ--अर्थव दिति । अपवाद्मिल्यनेन पूर्॑पगतिः सूचिता । अथवतेत्यादितृतीयान्त॒विरोपणेनेत्यथकप्य सौत्रस्य येनेलस्य विशोषणम्‌ । तद्ध्व- नयत्राह--यनेति । वचनेति । वार्पिकिलर्थः । अनेनापूषैत्वमस्याः प्रचितम्‌ । अर्थवता चानर्थकेन चेत्युक्तेरनादिषु प्रत्येकमुदाह्रणद्वयमाह- तेन राज्ञा सारे त्यादेना ॥ परिभाष(क्रपेणेवाऽऽ्मथेवते द्वितीयमनथकस्येति बोध्यम्‌ । अह्ोप इत्यादिप्रथमान्ताना सिद्ध इत्यत्रान्वयः । अष्छोप॒इत्यप्याछ्छोषोऽन इतीत्यादि; । नियम इति । तथा च पौ चेति दीर्बिद्धिरिति भाव. । स॒श्चोता इति! अनागम- काना सागमका इति पक्षेऽनर्थकत्वं सयष्टमेव । पक्षान्तरेऽप्यागमप्रनिधी तद्विरिष्टस्येवा्थ. वत्ताया न्याय्यत्वेन माप्य उक्तत्वेन च तत्वम्‌ । एतेनाथवतो ह्यागम इति पक्षेऽयम्वाने. मेति चिन्त्यमिद्मुदाहरणमिति तत्रलकेययोक्तिरपास्तेति सष्टमदधोते । खण्डयितुं मता- १, ये बोधः। परिमाषेन्दुशो खरः । ३९ हति डी भ्निपेधश्च सिद्धः 1 अन्ये तु परिवेविषीध्वमिव्यत्र ठतभ्याधत्तये क्रियमाणात्‌ ' इणः षीध्वम्‌ ' (८ । ३ । ७८) इत्यनाङ्यहणादृर्थवत्वरि- माषाऽनित्या तन्मूठक मिदमित्याह्ुः । "विमाषेटः' (८ 1 २।४९ ) इत्यः ्ान्थकस्येव षीध्ठ्मः संमवादतापि तस्येव यहणमिति भरमवारणाया- ङ्ादिति परे ॥ १६ ॥ ननु उश्च '(१।२। १२) इत्यत्र ' लिङ्सिचौ (१।२) ११ ) इत्यत आत्मनेपदष्विव्येव संबध्येतानन्तरताद्त आह~-~ एकयोमनिदिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः ॥ १५७ ॥ वाहोष्द्‌ एवार्थे । परस्परान्विताथकपदानां संहैवानुवृत्तिनिवृत्ती इत्यथः । एककार्यनियुक्तानां बदरूनां लोक्षे तथैव दरानादिति भावः । न्तरमाद-अन्ये सिति । प्राञ्च इव्यर्थः ¦ बेदी ति । विपधातोर्विधिडि रूपम्‌ । दत्वेति । षीध्वनिमित्तकेलादिः । तन्भूलेति । तदनिलत्वमूटेयथः । आचन्ताम्यामन्ये त्वाहुरित्याम्या सुनितारचिमाह--दिमाषेट इति । आगपप्तनिधौ विरिष्टस्येवाथै- धत्वादिति माव । अत्रापि । इणः षीष्वमितिप्रागुक्ततत्पूवसत्रेऽपि । तस्यैवेति । अनर्कृस्येव्‌ । अथाधिकारालरोधात्‌ । एव चापूर्वतवमेवास्या इति प्रागुक्त सिद्धम्‌ । नन्व. वत्परिमाषायुरोधाद्विमाषेट इत्यत्र षीष्वमोऽपबन्ध एवयङ्धग्रहणं ज्ञापकमवेति चेन्न । एकयोगेतिन्यायेन परेण तत्सबन्धस्याऽ<वद्यकत्वात्‌ ॥ ९६ ॥ अत एव तामेव ॒तत्रोक्तामवतारयति-- ननृश्वेव्यत्रेति । अनन्तरस्वादिति । तैत्पदप्येवाभ्यवहितत्वादित्यर्थ । विकल्पान्वयांप्तमवादाह-- वाब्ड इति । जातावेक- वचन वाराव्दावित्य्थः । ‹ वा स्यद्विकस्पोपमयोरवार्थऽपि समुच्चये ' इति कोश्ादिति भाव । वेवारथं इति पाठान्तरम्‌ । एकयोगे्यस्य पदस्या शाब्द सूचयन्परिमाषार्थमाह-- परेति । एतेनेकपबन्धनिर्दिष्टानामिति शाब्प॑स्तद्थ" सूचित" । यदपि तच्मेकसूत्निर्दिटा. नामेव फति तथाऽपि तथा न व्याख्यातमेकसूत्रनि्दिष्टानामप्यनन्वितौथीना सहानुवृत्या- दयापत्तेः । सहेवेति । न त्वेकस्य निवृ्तिरपरस्यादवृत्तिरिति भाव । अध्य शछोकन्याय- श ~ (५ ^ पिद्धत्वमाह--एकेति । एतेन इने सिजिति सिजुप्रहणमत्र ज्ञापकमन्यथां छिड्सिचावि- त्यतः स्िजुवृत्येव सिद्धे कि तेनेति सीरदेवादयुक्तमपास्तम्‌ । घ्‌, उ, °ब्दतद्‌< 1 > ख. इ (ताना। ४५ वेधनाथक्तगदारीकोपेतः-~ य्य ज्ञापकं ' नेडवक्ञि ` (७। २1 ८ ) इत्यत इडित्ययुवतमाने +आर्पधातुकस्ये्‌ ` (& \ २। ३५ ) इत्यत्र पुनरिडयहणम्‌। तद्धि नेत्य- स्यासंबन्धार्थमिति तन्न ! ' दीधीवेवीटाम्‌ ` (११६) इति सूज माष्ये तचव्येड्ग्रहणप्रत्याख्यानाये इगरहणेऽनुवतंमाने पुनरिदयहणस्येटां शुणद्पदिकारामावार्थकसस्योक्तसेन तद्विरोधात्‌ । नजो निवृत्तिस्तु कछ विदेकदेश्षोऽप्यनुवर्तेत इति न्यायेन सिद्धा । वस्तुतस्तु ‹ दीधीवेवी- टाम्‌" ( १। १ । & ) इतिसू्रस्थमाष्यमेकदेश्युक्तिः। ˆ आधधातुकस्यः (७1 २। २३५ ) इतिश्रचरस्थेडग्रहणस्य ' नेड्वशि ` ( ७ ।२)।८ ) इतिसूञमाष्ये प्रत्याख्यानात्‌ । तत्करणेन गुरुतरयत्नमाभित्येतसत्या- र्यानस्थायुक्तत्बात्‌ ॥ १४७ ॥ नस्वद्ुगधिक्षारः प्रागानङ उत्तरपदुधिकारः प्रागङ्ाधिकारादित्यनु- पपश्चमेकयोगनि्दिष्टवात्‌ 1 तथा ‹ दामहायनान्ताच्च ` (४।१।२७ ) इत्यादौ “ संर्याव्ययादे; ` ( ४ । १ 1 २६ ) इत्यतः संस्यादैरिव्यदुषतं- तेऽन्बयादेरिति निवृत्तमिति चानुपपन्नमत आह- = क @ क न एकयमगरमरहनासमकदशऽप्यनुवरतत ॥ १८ ॥ भ्रान्तो सण्डयति--य स्विति । अत्र, परिभाषायाम्‌ । तच्मृपपादयति- तद्र ति । गुनरिड्ग्रहमं हीत्यथं । तघ्नव्येडिति । दीधीवेवीतिपुत्नस्थत्य्थः । विकारान्तरस्ये- खत्वादाह--गुणद्ूपेति । नच नेत्यस्य निवृच्यथै तत्‌ › स्ष्ट॒चेद्‌ नेड्वशीतपत्र भाष्य इति कथमुक्ताथकत्व तस्य तद्माप्योक्तमत आह--न इति । न्यायेन, अनुपदमेव वक्ष्यमाणेन । भरान्तोक्तेः स्वंधाऽप्ाङ्त्य ध्वनयनिद्रान्तमाह-- वस्तुतस्त्विति । प्रत्याख्यानादिति । नजो निवृत्तरुक्तरीत्थेव सिद्धत्वेन तदनुवृ र्येव सिद्धत्वात्‌ । एवे च शरान्तस्य सवथा माप्यविरोधः स्पष्ट एव | प्रत्याख्यानस्थले दृष्टकरनाया अमावस्यान्यत्र भिद्धानिततत्वादिति मावः । तत्करणेन, तत्र छतेद्ग्रणाश्रयणेन । गुरुतरयत्नमिति । उक्तनियमरूपमित्यथः । एतदिति 1 दीधीवेवीतिसूत्रस्येदप्रहणलय, ॥ १७ ॥ ननिि्यस्येवमिति शेषः । उक्तपरिभाषाङ्गीकार इति तदथः । तथा च संगति; स्पष्टा । त्था; एकयोगनिर्दित्वरूपहेतुनेत्यथ. । चेति । एतेन चेन पौनस्कत्य परिह्तम्‌ । अनुपपन्नमिति । अस्य पनरक्तिः स्पष्टार्था । एकयोगेति । इदमदधृत्तिरन्धम्‌ ! अपिरकतायेप्तमुच्चायकः । तथा च विरोधाचेकमाभयम्‌ । कि तु कचित्तथा कविदेवं रक्ष्या (9 भ सुरोधादिति फलतिम्‌ । तदेतदहुः--कविदेकदेशोऽप्यदवर्तत इति ॥ नन्वेकपू् १ ख. ड इूदखयःवननाय िः। २ क, द्दाह्‌ । क? । परिमाषेन्दुशेखरः । ४१ एकवाथं योगः संबन्धस्तेन निदिशटयोः समुदायापभेधायिद्रं दनिर्दिटटयोरिव्यर्थं इति "पक्षात्तिः' ( ५। २। २५ ) इति सूते केयटः। तावन्माचाके स्वरितवप्रतिज्ञाबलाह्भ्यामिदुम्‌ । स्पा चेयं ` दमहा- यनान्ता् ! (४। १ । २७) इति घञ : ओतोऽम्शसोः ` (६ ।१। १३) इति सूरे च माष्येपर्वाच।॥१८॥ भोयो" ५० निरदिषटानमेकदेरानवृत्तिर्ददयते यथाऽत इनित्यादाविनूषदमात्रस्य बाहादिम्बशयेत्यादौविति समासानिर्दिष्टानामि्येव तदर्थो वाच्यो न प्रागुक्तोऽथं इति समासरनिर्देरा एवानयोः भ्षृत्तिने व्यस्त इति प्रागुक्तव्यस्तोदाहरणासगतिरिति प्वनयन्मतान्तरमाद--एकञा्थं इति । इत्यथ इतिं । कथ पुनरेकयोगनिर्दिष्टयोरकदेशो ऽनुवतेत एकदेशो नेति पक्षात्तिरितिसूत्र- स्थपूर्वपक्षमाष्यस्थस्य तस्येति रेष । तथा च प्माधानपरपरिमाषाऽप्युक्ताशयेति तद्धाव. । केयट इति । अनेनारचि सूचिता । तद्वनं त्वोतोऽम्शपोरितिपूत्रस्यमाप्यासगतिस्तथा- सति स्यात्‌ | तत्र हि वा सुप्यापीत्येतः सुयोऽनुवृत्तिवाशब्दाननुवुत्तिरक्तन्यायेनाशक्पेत्यार- ङ्चाद्ुगुत्तरपद्‌ इति दृष्टान्तेनानेन स्यायेन तस्साधितमिति प्रागुक्तां एव युक्तो नाय. मिति । क््तुतस्तु प्रकृताश्येन तथोक्त कैयटेनेति न समाधानपरपरिमाषायास्तथाऽ्थप्तदाभि ग्रेत उक्तमाण्यविरोधात्‌ । समासेऽपि तथाऽदवृत्तो किमु वाच्यमप्मातेऽपि सेति तद्धाव्या- दाय । एव च परिभाषयोरुमयत्र प्रवृत्तिः । वचन विनोक्तार्थ्य दुज्ञेयत्वात्‌। एव च पकेययो युक्त एव । एकसुत्रनिरदिष्टानामिति सर्वथा नार्थं इति सूचनाय परमत्र तस्योडेख । तस्मा दुक्तोऽ्ं एवेति सर्वत्र तेन शङ्कायार्मनया समाधानमिति तत्वम्‌ । एतदेञ ्वनयितुमुमयनिरदेशे तथाऽनुवृत्तो बीजं त॒ल्यमिति सूचयितुमत्र बीजमाह --ताव दिति । मत्ररब्दोऽक्धारणे । इदम्‌, उमयत्रे्टपाधक प्रकृतवचनम्‌ । अयं भाव'-अर्थीयिकारपकषे ऽ्थ्येकत्वादविच्छेदान्त स्यादेकदेशादवृ्तिरित्येतत्यक्षाशयकमृवपरिमाषया पूर्वपक्षः । शब्दाधिकारे तु यस्थेव शाब्दस्य स्वरितत्वप्रतिन्ना तत्पदररठरान्तरप्रतीतिर्योगान्तरे, साऽपि भिन्नधरतिज्ञापाम्याद्धित्रावधि. काऽपि कचिदित्येतत्पक्षाशयकोऽय समाधिरूपो न्याय. ! तथा च भिन्परतिज्ञानला दधिना. धिकत्वमेकदेशे तदलात्तन्मारानुवृत्तिर्िरिष्टे तद्लत्समानावधिकनदनुवृत्तिरिति परिमाषयो.- दंयोरथैः फित इति । एतेन तस्मादिष्यु्तरेतीतिग्रदणमत्र ज्ञापकमन्यथा निर्दिष्पदक्तदनु- चृता सिद्धमिति सीरेवोक्तम्‌, इको गुणेत्यत् गुणवुद्धि्ररण तथाऽन्यथा पू्णसू्द्वयाद- वृत्या सिद्धमिति रान्तोक्तं चापास्तम्‌ । सूत्रे च माप्य इति । चेन पक्लात्तिरिति सूरस्यापि प्रह. । नव॒ पूर्वा कुतर स्यष्टाऽत आह--प्र्वां चेति । उक्तसू्रत्रय- माप्यादाविति भावः । तेषु हि तया पूवपक्षं कृत्वाऽनया समाहितम्‌ ।॥ १८ ॥ १ उ, “त्यतस्तन्र सु ! २ क, प्वृत्तिविचः ! ३ ड. तथा | ४ग, प्मनेनस° |. ५७. ड, सूत्रादिसः। # ४२ वैयनाथक्रतगदादीकोपेतः-~ ननु ' त्वदादीनामः ' (७।२। १०२) इत्यादिनेममित्यादाबनु नारिकः स्यादत अह भाव्यमानेन सवर्णानां म्रहणं न ॥ १९ ॥ अणुदित्‌ ` (१1? । ६९) सूत्रेऽप्रत्यय इत्यनेन सामथ्याप्सूत्र. भ्रात जातिपक्षेण प्राप्तं गुणाभेदकत्वेन च प्राप्तं नेत्यथः। अत एवाणु- दित्सूत्रे प्रत्ययदेश्ागमेषु सवर्णग्रहणामविं प्रकारान्तरेणेवोक्त्वेवं तर्द सिद्धे यद्प्रतयय इति प्रतिषेधं शाति तञज्ञापयति मवत्येषा पारेमाषा माष्यमनेन सवणानां महणं मेति । कि च ज्याद ईयस इत्यवाऽऽन्त- नन्वार्धधातुकेतिपूतनस्येदप्रहणस्य गुणरूपविकारामावाथत्ववत्सव्णग्रहणप्राप्ठदीघामावा्थ- स्वमपि कुतो नोक्त तत्र भाप्ये । एव च # प्रल्याख्यानमप्य्रगतामिति चेन्न | माग्यमान- तिपरिमाषया निषेधात्‌ । तद्ध्वनधस्तामेव तत्रत्यामवतारयति- ननु यदेति । अनुनासिक इति । म्रइणकपूत्रादिना तस्य य्रहणे स्थानेऽन्तरेष्यनेन स एवेत्यधं. | नेयमपूतरी किं तु सूत्राथिद्ेत्याह --अणुदि दिति । अप्रत्यय इत्यनेन, नेत्यन्वयः । नन्‌ प्रत्यये निषिद्धेऽपि तेनाऽध्देशादो क्थ निषेधोऽत आह्‌-सामथ्यादिति। तं चानुपदमेव स्फुटी भविष्यति । नतु केन प्राप्त तन्निषिन्यत इति चेत्तताऽऽदर ग्यक्ति- पक्ष आह- सवेति । जातिपक्ष आह-ज तीति ! व्यक्तिपक्ष एवानप्पाधारण्ये नाऽऽह- गुणेति । च प्राप्तमिति । प्रप चेत्यथैः । सवना प्रहगमिति मावः । तथा चाऽड्देशादो तिधा प्राप्त तत्तत्सूत्रस्याप्र्यय इति निषेवेन न । सामध्पादित्यथः | अप्रत्यय इत्यतत्सामभ्यादिति पारस्तु सुगम ख । उक्त समृख्यति- अत पवते । तैन पामभ्ात्तत्र तद्वारणेन परिभाषार्थीपतिद्धत्वदेवेत्यर्थः । प्रकारान्तरेणेति । अदे शादो ्राह्कपूत्रमत्यास्यानपघे जातिग्रहणप्रा्तप्यानण्पाधारण्येन गुणामेदकप्ाप्तस्य च सवणग्रहणस्य वारणाय सुत्रमतेऽपि रितपरत्यययान्नापकानमिधानाम्या वारणेऽप्यन्यत्र तद्रा- रणायाऽऽव्यकोक्तपरिभाषयत्यथ. । सिद्ध इति ।॥ सूत्रपतेऽपि पिद्ध इत्यथ । ज्ञापयतीति । एकदेशारमतिद्वायोक्तपशमाषा बोधयवीत्यथः । एव चेतदथमोधकतेनव तस्य साथंक्यामिति नान्यत्रेवात्र ज्ञापकत्वामेति भावः । नेतीत्यस्येत्यक्त भाष्य इति रोषः बरल्केयरादिप्रन्थास्तदरुपारिणोऽत्यपीरदेवादिप्रन्याश्च चिन्त्या एेत्यन्यत्र स्ण्टम्‌ । ननु ग्यन्तरप्रमव एव परिभाषाबेधनमुक्तमाप्यीयमयुक्तम॑तोऽन्यत्र माष्योक्तमेवाऽऽह-- ङि चेति! आनर्थतः, प्रमाणन आन्तर्यात्‌ । हृद च पामान्यपिक्च ज्ञापक बोध्यम्‌ । की म भज्जगाकक # इ, पुस्तके गड्वरा।तसूत्रस्यम्‌ | नि १ क. ^तोऽभरयञ्[०। परिमषेन्दुशेखरः ! ४२ यतों दीर्ये सिद्धे " ज्यादादौयसः' (६) ४) १६०) इति दीर्घोचा- रणमस्या ज्ञापकम्‌ । अणुदित्पूते ज्याद्ादिति सुञे च भाष्ये स्पटटेषा। ° चोःकुः (<) २।२० ) इत्यादो भाग्यमानेनापि सवर्णयहणम्‌ । विषेय उदित्करणसामथ्यात्‌ । एतकदेवाभिप्रेस्य भाव्यमानोऽण्सद्णान्न मृह्लात।ति नव्याः पठन्ति ॥ १९ ॥ न्वेवमदसोऽसेः (८ । २। ८० ) इत्यादिनाऽप इत्यादौ दीर्घबि- धान न स्यादत आह- भाव्यमानोऽप्युकारः सवणान्गृहति ॥ २० ॥ ‹ दिवि उत्‌, (६1१) १३१) कत उत्‌ ' (६।१।१११) इति तपरकरणमस्या ज्ञापकम्‌ । ' तिस्स्वरितम्‌ ` (&। १। १८९५ ) इति से माष्पे स्पटेषा ॥.२०॥ अस्य चारित्य तु स्ष्टमेव । अत एव ॒क्रमेणाऽऽह-अणुडिदेति ज्यादादिति च । चेन ज्ञाजनोरितिसूत्रस्य समुच्चयः । अस्या अतिव्याप्ति निराच््े-- चोः कुरिति। एतदेवेति । अनण्युदिदिति तत्सामथ्ममेवेत्यर्थ; । न तु वास्तवस्तथा पडो भाष्येऽदृ्ष- नात्‌ । एव चानणि निषेध एवेति मावः | एतेन तथा पाठ धृत्वा ीरदेवादिव्यारूयानं निक 0 भाष्यरीस्येय माऽस््विति भ्रान्तोक्त चाप्तगताभेति ध्वनितम्‌ ॥ १९ ॥ एवै तादशेऽणि सर्वथानिषेवे । अनेन सगतिः प्रदधचिता । न स्याहिति । उ इति- पमादारदन््रनिर्देश इति तु न युक्तमिति स्वन्यत्र स्पष्टमिति माव. । दिवि उदिति । तित्छरितिमितयतरैतस्थेतजज्ञापक्वोक्तिपरमाष्यविरोधादेतत्तपरकरणपताम््यादेव चुम्यामित्यादौं माविदीर्घव्यावृक्तिरिति सपरप्ारणपन्ञासत्रस्यकेयटाद्यधिन्त्या एषेति गृढाकूतम्‌ । ज्ञापितेऽपि चारिताथ्यं त्‌ दुभ्यामित्यादौ च्ोरिति पू्वमूथपि तस्य इख्प्रृत्या बेध्यम्‌ । ननु चोरित्यत् कूडितीत्युवृत्तिपक्षे ततरोढेव दुरमोऽत आह--ऋत उदिति 1 इद्‌ त्वान्तर ~ तम्यादकारकारये. स्याने प्रातदीषैन्याकृ्य्थीमिनि चरितमिति, मावः भाष्येऽपि कचिदे- वमेव पाठ इति गूढाकूतम्‌ । तित्स्वारितामेति । तत्र हि तिति प्रस्ययग्रहुणामित्यस्य द्का- रेण प्रत्याख्याने स्वर्ण्रहणाद्त इद्धातोरित्यादो प्रा्तदोषवारणायोक्तपरिभाषाश्रयणेऽदपतोऽपे- रित्यज्रक्तदोषमाराङ्कवानया सज्ञापकया समादितम्‌ । एतेन पृवत्र भ्यमानोऽणिति एद व्यारूयाय दिव उदिति तपरकरणात्तस्यानित्यत्व ख्ीङृत्यामू इत्यादौ न दोष इत्र सीरदेवोक्तमपास्त माप्यविरोधात्‌ ॥ २० ॥ ~ ~~~ -_-~-~--~--~-------------------~-----~---^------ ५कृ, ख घ, (त्तस्या अनिः। ४४ वेदयनाथक्रतगदादीक्ोपेतः- भनु गवे हितं गोहितमिस्यादौ प्रत्ययलक्षणेनावायददेशशापत्तिरत आह- वर्णोश्रये नास्ति प्रत्ययलक्षणम्‌ ॥ २३१ ॥ व्णप्राघान्पाविषयमेतत्‌ । तत्वं च ! प्रत्ययलोपे ( १।१।६२) इति सूते ° स्थानिवत्‌ ` ८ १ । १।५६ ) इत्यनुवस्येव सिद्धे प्रत्ययलक्ष- णयहृणं परत्ययस्येतराविशेषणवतदूपं यच प्राधान्यं तनैव प्रवृत्यथ॑मित्ये- तच्िद्धम्‌ । वर्णप्राधान्यं च वणस्येतराबिशेषणव्वरूपं प्रत्ययानिरूपि. तकििष्यताखूपं च । तेन गोंहितमिस्यादाववादिनिं चि्रायां जता दिनेव्यादावण्योऽकारस्तदन्तान्ड) बिति उीपच न । इयमल्िधो स्था- निवच्वापराप्तावपि भराप्तप्रत्ययलक्षणविर्धोनिषेधिकेति स्पष्टं माष्ये॥ २१ ॥ | वणप्रतङ्गादवणीश्चय इतिपरिमाषामवतारयति-- नन्विति । द्विवचनबहुवचनान्तेन समासे तेन तदप्राततराह-गवे हितमिति । दष्ान्तार्थमिदमिति कश्चित्‌ । आदिभ्यां रकुरमिल्यादावायादिदः । वर्णाश्रये , विधौ कार्य इति शेषः । तथा च बहू्ीहि- रर बोध्यः । नन्वेवमतृणेडित्यादाविमादि न स्यादत आह--वर्णे ति । वर्णप्राधान्याश्चय- कविधिप्रदृत्तिविषयमिद्‌ वचनमित्यथं. । नलु तादरावचन एव फि मूरमत आह-- त्वं चेति 1 वणप्राधान्याश्चयकरविषौ कार्येऽप्रत्ययरक्षणत्व चेत्यर्थः । द्वितीयप्रत्ययग्रहणादय- मर्थो ठम्यते तछक्षणमित्येव सिद्धेरिति सीखेवाद्क्तेरपागत्यसुचनायाऽऽह--स्थानी- ति । यत्र ; विधो । प्राधान्य , तत्वेनाऽऽश्रयणम्‌ । तत्रैव, कर्तन्ये । प्रवत््ययै, प्रत्यय- खोप इतिमूत्रस्य 1 इत्येतस्सि द्धम्‌ । चेतन सिद्धमित्यषः । एतेन श्रवगेतिनिरदशोऽत ज्ञापक इति सीरदेवायुक्तमपास्तम्‌ । नयु प्रत्ययप्राधान्यवद्रणप्राधान्याद्धीकारे गोहितमि- त्ादितिद्धावपि वित्रेत्यादौ डीबापत्तिरकारस्य प्रातिपादिकविरेषणत्वादत आह--वर्भति। चषतव्थं । प्रत्यये ति । प्रत्ययनिष्टप्रकारतानिरूपितेलर्थः । क्रमेणानयोः फठे आह-- तेनेत्यादि । चित्रेति । वार्तिकेन सथिवेरेत्यणो छुक्र सखीप्रत्ययडुक्रि टाप्‌ । अण्योऽ- कार्‌ इत्यनेन द्ितीयप्रकारसत्ता सूचिता । तदन्तादिल्यनेनाऽऽयप्यासत् सूचितम्‌। ङापच नेति 1, नः स्पष्टाः । कचित्तदपाठोऽपि । नु भाष्यमते प्रत्ययदोप इत्यस्य नियमा्थत्वेन वणाश्रये प्रापिरेव नेतीय व्यर्थाऽत आह--इय मितिं । जलिध, यथा कथविदस्िधो । विधेरिति । तथा चासो विध्य ततमूत्रमिति वाततिकमतेनेय न म्यमतेनेति मावः ` भ्य, तत्तरसये ॥ २१ ॥ ` ¡` परिमाषन्दुक्तेखरः। ४५ नन्वतः करकमि (८ 1 ३। ४६ ) इत्यत्र कमिग्रहणेन सिद्धे कसय हणं व्यथंमत आह-- उणादयोऽव्यु्न्नानि भातिपदिकानिं ॥ २२ ॥ इदमेवास्य ज्ञापकमिति कैवटादयः। कसेस्तु न कसोऽनमिधानात्‌ ४ प्रत्ययस्य लुक्‌ (१। १1६१ ) इत्यादौ माष्ये स्पष्टेषा । ‹ ण्वुल्‌- तुचौ ` (३१ १। १६३३ ) इत्यादौ माध्य प्युत्पन्नानीव्यपि 1 इदं शाक टायनादिरीत्या । पाणिनेस्खष्युत्पत्तिपक्च एवेति शब्देन्दुशेखरे निरूपिः तम्‌ । ‹आवनेयी ` (७।१। २) इति सूते माष्ये स्फुटमे. तत्‌ ॥ २२ ॥ सिद्धे । घाती सप्तमीनिर्दिष्टे तदादिग्रहणादयस्कंप्त इतिरूपे सिद्धे । उणादयः । तदन्तानि तदन्तत्ेनाभिमतानि वा । अब्युत्पदचानीत्यस्याऽभ्ये ्युत्पत्तिकार्यामात्रव्तीत्यर्थ+. अन्त्ये तु यथाश्रुत एव । इदमेवेति ! कंसप्रणमेवेत्यथः । एवेना्थवत्मतं ज्ञापक- मिति सीरदेवादयुक्तिनिरासः । बहुपटव इत्यादय तस्याऽऽवदयकत्वेन चारिताथ्यात्‌ । आदिनी सीरदेवादिग्रहणम्‌ । ननु नेदमपि ज्ञापक्र केरे कप्त इति पिद्धेएत आह-कसे- स्त्विति । न कंपो, न कंप इति शब्दः । अत एव कमे; सः कंप इत्येव तत्र॒ भाष्यं उक्तम्‌ । ननु इत्रेयसुक्ताऽत आह-प्रत्ययस्येति । प्रत्ययस्य दुकदटुुप इत्यादावि. त्यथः ।*आडिनाऽऽयनेयीतिसुत्रपरिरहः । युवोरनाकावित्यादाविति त्वपपाठ; । ततर हि म्रत्ययग्रहणामवे कप्तीयपरशम्ययोरिप्यत्र छ्यतोरिति वाच्यमवदय भ्रकृतिनिवृत्यर्थमन्यथा कृतेऽपि प्रत्ययग्रहणे सस्य, ओश्र टोपापत्तिरिति दोपोऽनेया वारितः । ण्वुिति । तत्र हि तुचश्चक्ाराभवे मावरादिशब्द दीर्घापादनं कृत्वा तत्समर्थनं कतम्‌ । नाये सिद्धान्त इत्याह-इदिति । ग्युतन्ानीत्युक्तमित्यथंः। आदिना नेरुक्तादिपेग्रहः। सिद्धान्तमाह- पाणिनेस्ति ति । शब्देन्दुशेखरे, उणादय इत्यत्र ! उणादय इति व्याकरणान्तरस्यसूत्व्यव- स्थापकम्‌ । उणाचन्ता येन व्याकरणान्तरेण स्युत्पादिताः शब्दास्तत्र बहुटमिति वक्तव्यं वतेमानाधिकारे च ते वाच्या भूतेऽपीति च वाच्यमिति सुत्राथः । स्वशाख् तेषा साधुत्व गोधन चैतावतेव कृतम्‌ । सर्पिषा यनुषेत्यादो षत्व तु बहुल्य्ररणादेवेत्थादि ततैव सष्टम्‌ 1 इद समृख्यति--आयनेयी ति । तत्र हि शण्ठः कण्ड इत्यादौ दोषवारणाय प्रातिपदि. कविज्ञानाच्च मगवतः पाणिनेः सिद्धमित्युक्तम्‌ । एतत्‌ , अस्याग्युतयत्तिपक्ष एवत्येतत्‌ 1 एवेन तद्न्यन्यवच्छेद्‌ः । विस्तरस्तत एव बोध्यः ॥ २२ ॥ 9 इ, “9 यजजोध । २क. न्नं चताः) र ४६ व्े्यनाथक्रतगदादीकोपेतः- ननु देवद्त्तथिकीषंतीव्यादौ देवादेः सच्चन्तव्वादियुक्तधातुत्वायापः सिरत आह- प्रत्ययग्रहणे यस्मा विहितस्तदादेस्तदन्तस्य ग्रहणम्‌ ॥ २२॥ यस्मासत्ययविधिः ` ( १।४1 १६३) इति सते यस्मात्पत्ययः विषिस्तदादि प्रस्यथ इति योगो विमज्यते । गृह्यमाण उपतिष्ठत इति शेषः ! तेन तदाथन्तांशः सिद्धः । तदन्तांशस्तु ' येन षिधिः ` ( १।१४ ७२ ) इत्यनेन सिद्धः। स च शब्दरूपं विहेष्यमादाय विकेष्थान्तरासक्वे । यत्त॒ प्रत्ययेन स्वपर्कत्यवयवकसमदायाक्षेपात्तद्विशेषणत्वेन तदन्त विधिरिति तन्न । इयानित्यादौ तस्व तादुशसमुद्ाेन व्यभिचारेणाऽऽकष पासंमवात्‌ । देवाः । सबन्तस्येति शेषः । पन्‌ अन्तो यस्येति ब्युतपत्तः । ( # आदिमिर्दवदत्तो गाग्यं इत्यादौ तद्धितान्तत्वादिरथुक्तप्ातिपादिकत्वादिपरिगरहः । यद्यपि प्रत्ययग्रहणे. यस्मात्स तदादितदन्तविज्ञानमित्येवमेकपरिमाषसरूपं भाष्ये पठित तथापि तत्वं तेब्यास्या- नमेव्‌ स्षटाथेमाह--प्रलययेति । एकपरिमाषाशद्यस्य भिन्नमूढद्रोनेन ) परिभाषा प्मूल- यति--यस्मादिति । इष्टवावयार्थायाऽऽह--गृद्येति । तथा, च प्रत्यये गृह्यमाणे यममत्ययनरिपिस्दादीतयुपतिषठत इति वाक्यार्थः । तेन, योगविमागेन \ तद्ाद्यन्तां शं इति । तदादेरिल्यन्तः सषुदायघटोऽवयवः सिद्ध इत्यथ. । अवरिष्टटाभोपायमाह-- तदन्तांशस्स्विति । नह्‌ सर्वत्र विरेष्यानुक्तेः कय तद्छामोऽन आह--स चेति । क क तदन्तविधिरित्य. । शब्दरूपमिति । रब्दानुशसनप्रस्तावादिति मावः । नणोक्ति खण्डयति--यचिति । स्व्रेतिदरह' । स्र) प्रत्ययः । इयानित्यादा- विति । आदिना, इरित्यादिपर्िहः । म्यति इथानिति, त्वपपाठ. । तत्प्योगस्येवामावात्‌ } एवमग्रेऽपि । तस्य, श्रूयमाणप्र्ययस्य । समुदायेन, सदेति रेष. । व्यभीति । व्यभिचारे च द्वयो; साहित्यम्‌ । यद्वा तादश. ख्प्रकृत्यवयवको यः तमुदायस्तदूपो य इनो विशेप्यसतद्वयाभेवरगेलर्थः । ८ + अयं भावः--कृत्तदधितेत्यादौं प्र्ययमात्रस्य कायैवारणाय तावत्तदन्ताशविधि; । तदन्तश्च मुख्यो द्विविधः । इष्टोऽनिष्टश्च । द्वितीयो ऽपि ्विविषोऽधिको न्युनश्च । तदुमयवारणाय तदादीति नियमः । विनिगमनाविरहात्‌ । तथा च ऋद्धस्य राज्ञः पुरुष इत्यादावधिकवनयूनस्यापि समापतन्यादृतियिते सरभेदो न ॥ (~अ म्र च्‌ १५ ५ वि # धनावेहान्तेयतो भरन्धो घ, पुस्तकस्थः 1 + धनुविहान्तगेतो अन्थो घ, पुस्तकस्य; ॥ परिमषेन्दुरोखरः । ५७ यत्रं प्रत्ययो निमित्तव्वेनाऽऽश्रीयते तच तदादेरित्यन्तांशमाच्ापस्थि. तिरिति अङ्कस्य" (६) ४) १.) इति सूत्रे माष्यकेयटयोः । एवं यत्रापि पञ्चम्यन्तात्परः प्रत्यय आश्रीयते तचापि तदादीत्यन्तांशोपस्थितिः परं तु तत्न पश्चम्यन्तता। अत एव ' पङ्हवस्वात्‌ ` (६।१।६९) इति सुच एङन्तादत्यथलाभः । देवदत्तप्यापत्यमि्यर्थं देवदात्तिरिवि च न । अत एव सथदायदूपावयवाना सुबन्तत्वेन पदा नेति हयवरटसूत्रस्यमाप्यकैयध्योरुक्तम्‌ । एवं चेष्टस्य तत्र ग्रहणम्‌ । न च परिमाषाफ- छत्वेनाधिकनिरासस्येव प्रद्रौनानन्यूनव्यावृत्तिनं तदभिमतेति वाच्यम्‌ । प्राकरोदित्युपक्रमानु‹ दोषेन त प्रति तथैवोक्ततखेन तस्योपलक्षणत्वात्‌ । ऋद्धस्य राज्ञ. पुरुषो देवदत्तो माग्यौ - यण इतिवत्प्रागुक्त्यावृत्तेरपि समवानत्तुल्यत्वात्‌ । अन्यथा न्युनतापत्ते; सपष्ठत्वात्‌। नियमेना- धिक्रस्येव व्याधृ्तिनं न्युनप्येत्युटूयोतादिप्न्यास्त्वनुपेतिपुत्रस्यकेयगनुरोधिन इति न तदवि रोषः । कविनु सरामध्यादधिकप्येव व्यावृत्तिं न्यूनस्य । तथा चोत्सर्मिकमिद सुरूपतव्यव- हारविषयम्‌ । अप्यापत्य युवेत्यादौ मुख्ये तत्वाभावेन परिभाषाविषयत्वस्येवाभवेन च ग्यावर््यत्वराङ्केव नेति तत्र व्यपदेरिवद्धविनेष्टसिद्धिरिति न दोष इति ! ) ननु केऽणः, ङुद्र्ड्खद्क्ित्यादौ तदन्तप्रहणामावात्सम॒चचयो भाप्तमानोऽयुक्तो ऽन आह---यत्र ति । उक्तस्य इत्यर्थः । तथा च व्यवस्थितत्वान्न सवत्र समुचयः । मात्र- पदेन तदन्तांशम्यावृत्तिः । तच स्यतेद्यादिवक्ष्यमाणरीत्या तदन्तविधे" प्रत्ययग्रहणे चपन्चम्या इति निषेधादुपस्थिताङ्गदिरवावधिववनान्वयादिति भाव. । प्रत्ययविघौ तु नास्याः प्रवृत्ति विहितप्रत्ययग्रहणविषयत्वादस्या इति बोध्यम्‌ । एव च द्भ एते प्रिमाषे इति गृढाकूतम्‌ । तदादेरिति तत्र षष्ठ्यन्तम्‌ । अङ्कःस्येती ति । तत्र ह्यस्येति सूत्रखण्डनाय श्वीकते प्रत्यय इतिन्यापे प्राकरोदित्यादौ प्रादेः प्रगडादव्यावृत्तये स्वीकृतेषेकदेशिना । उपस्थित- पुवैस्येत्यस्थेवावधित्वेनान्वयादपच्चम्था इति निषयेन तदन्तविधिरनेति तदाचन्तांशमाघोप- स्थितिरिति स एव कायति न तत्राडादीति कैयट । अस्य यस्य फं त्वान्महत इति जातीयारो । तत्र तददिरियन्तासोपस्यिल्या महदन्तस्य तददिरित्यथंधिद्धि । अत एवा- तिमहाप्रकारोऽतिमहानातीय इयादिसिद्धि । तदन्ताश्तूक्तरीत्या तत्र नेत्यादि बोध्यम्‌ । अत एव तयेोन्धूनता निरच्े--एव मिति । यतर, एडहस्द्रदाम्यामित्यादौ । अथी वपमुचायकौ । आभ्रीति ! यथा कथचिननिमित्तवेनेत्यादि" । एव तेव्येऽपि कचिद् शेषमाह--परं विति । तवर, एड हवादिन्यादौ । पवम्यन्तता, योग्यतया तदादेरि- त्यस्थति भावः । एतदैव विरिष्याऽऽह--अत एवेति । तेत्र तदुपस्ित्यङ्धीकारादेवे- [/* भ + १ ङ शरियशषि०। २ ग अपिः परपदोत्तर योज्यः ख च निमित्ततेनेत्यस्य समुचायकः । भस्निमोऽपिः पुवैसमचायशः । एवं तोः । 2 ट वियनाथक्रतभदारीकोपेतः-~ अस्थाः परिमाषाथाः प्रयोजनान्तरं ‹ येन विधिः ' ( १) १। ४२) हत्यत्र माध्य उक्तं परमगाग्यायण इति । यर्थः । अन्यथा विशेष्यामावात्तथाऽरथो न स्यात्‌ । कोमृद्यक्तप्रकारस्तु न युक्त इ्य- न्यत्र शष्टमिति सावः । थत्र तु प्रल्यथ एव कार्थित्वेन निर्दिष्टो वतुडतिडत्रडतमतयङ्त्त. १ 1 शण्डः $ (^ क द्वितेत्यासचे तत्र तदादेसतदन्तस्यं संघातस्य ग्रहण भवतीति बोध्यम्‌ । ( #नन्वस्या नोक्तं फटम्‌। अनुनापिकात्पर इत्यननेव परश्चप्यतेनापि प्रत्ययानामन्तावय- वत्वनोधनेन तत्र द्राचकान्तदरन्देन बहूत्रीहिणा सनाघन्तावयषमाविन एव समुदायस्य हणेन कनादिभ्यावृह्तिभिद्धेः । किच प्रतीषिषतीत्यादावम्याप्तान्तसमुदायस्याच्छनेति दीर्ष- धारणायोचारणमेदाच्छब्दमदेन द्वित्वनिष्पत्नीत्तरमागस्य प्रल्ययाधिकारस्यत्वाभावेनाप्रल्य- यतयाऽभ्यापान्तसमृष्टायस्याङ्गत्ववारणपश्चे भन्त्वघ्य प्रत्ययाप्रत्ययस्ाधारणत्वेन प्रल्ययमा- घ्रम्रहमविषयेतत्परिभाषाया अप्रवृत्तेरिति चेत्न । अन्तशब्दस्य तत्र॒परममीपरमोधकत्वस्य क्यनादतुरोधेन तद्धाष्यानसेधेन च स्वीकारात्‌ । द्वितीयत्तनोऽप्रययत्वमितिषक्षस्य परतीषिषेत्यादावप्रययापिष्याऽयुक्तछ्वाश्च । अत एवाङ्गपन्ञासूत्रस्थमाष्यसंगतिः। अत्राऽऽदि- पब्ाह्मतत्रतयप्रातिपदिकल्वादिपछान्तरसत््वाच । तथा सत्यागमवन्मूलयुकत्युक्तस्तल्यत्वाप्या भरस्ययानामपि प्रकृतिप्रहणापततेश्च । तस्मात्तत्र परदाबदस्तस्पर एव । अनुनासिकात्पर्‌ः रवौ तु ताम्यामित्य् त॒ सामष्यौत्तयोस्तखेनाऽऽगमपरतवम्‌ ) । इदमेव ध्वनयितमाह-- अस्था इति । स्तसुदिताया इत्यर्थ. । तथाफरुस्य पूवयकषेऽत्र वत्र चान्यस्योक्तत्वादाइ- प्रयोजनान्तरमिति । [ + अङ्गपज्ञासूतरस्थप्रयोजनपिक्षयाऽन्यत्रयोजनमित्य्थः । ] क भ, (५ अ भ्रत्ययग्रह॑ण चपश्चम्या इति वार्विकेनेति देषः । प्लम्यन्तात्परः प्रत्ययो यत्र कार्यान्तरवि- धानायागूघते तद्धिघप्टे परत्ययग्रहण तदन्तविधेः प्रयोजनमिति तदथः । नन्वेव यनिमोश्चत्यत्र उचाप्मरातिपदिकादित्यधिकारादपञ्चम्या इति निषेधापत्तिरितिः चेत्न 1 थनिजोरिति पञ्चम्यर्थपंढया तस्य समानाधिकरण तद्विरोप्यमिति तद्विषयत्वात्‌ | अत्र कैयटः--गारग्यायण इत्येगोदाह्रण न तु परमगाग्यीयण इति तथा सति पारमगा- ग्यायण इत्यनिष्टरपापत्तः । तद्पन्यापे बीन तु प्रत्ययप्रहणे यस्मादिति नियमोऽ- जापि तद्न्तबिधावपे्ष्य एव॒ । एतत्तिद्ध॒ एव च तदन्तविधिस्तत्रानू्यत उक्तनियमनोध- ># धरनुशिहान्तगेतो भ्रन्थो घ. पुस्तकस्थ. । + धनुिहवान्तगेतो भ्रन्थो घ. पुस्तकस्थः । भ. 'दितघनायन्ता श्या । २ घ, भ्‌ । तदेतद्ध्वनयन्विशेषे वक्तम्‌! । 3 इ. शदे च १२५, ति कथमिदमिति चे०।५ ङ, ध्वष्टथन्तस्य। । परिमाषेन्दुरो खरः । ४१ परमगाग्यंस्यापस्यमिति विरहेऽपि मार्ग्व॑शब्डदिव प्रव्ययो न पशि. टात्‌ । निष्क्रष्य ताषन्मारेणेकार्थीमावामावेऽपि व्रत्तिर्मवत्येव । अरं चेद्‌ भाष्यमेव मानमित्यन्यत्र विस्तरः । प्रत्ययमाजयइण एषा मतु परत्ययाप्रत्यययहण इति ' उगितश्च ` (४।१।६) इतिं सूते माध्ये । इयमङ्संज्तासूते माष्ये स्पष्टा ॥ २३॥ ° येन विधि; ` (१1 १।७२) इति सूत्रे माष्य एतद्घरक तदन्त" स्यापवादः पञ्यते- प्रत्ययग्रहणे चापश्चम्याः ॥ २४ ॥ नाथ । अन्यथा प्रमगारग्य॑शन्दात्फकि पारमगारग्यायण इति स्यादिति न्याय्युत्पादनमेवेनि | अत्र गुरुचरणाः-वद्रीत्या परमश्वापो गाग्यायणश्चेति माष्योदुहरणाथः । न ॒हीदशेऽयं प्रमगाग्यशढदस्य प्रकरृतिखसभावनाऽषीति कथमेतन्न्यायप्रदशनमनेन भाष्येण । तस्माद- न्यथा माभ्याश्चय इति । वदाह-परमेति । # गार्म्यरब्दादेव, तदेकदेशादेव । स्ष्टार्थमे- वग्यवच्छेयमेवाऽऽह-- नेति । अनयेति भावः } नस विरिष्टनैकार्थीमविऽवयवेनापि तस्य सखेऽपि न निष्कृष्य तावन्मात्रेण सोऽत आह-निष्छरुष्ये ति ! स एव वृत्तो निमित्त मित्यत्र न मानमिति भावः । एवः प्र्यापत्तो । अनुपसजेनादिति सूत्रे कुम्भकारीकश्ग्देक- देरकारीराब्दादप्युत्प्यापत्तिरिति शङ्कापरमाप्यस्यापि मानत्वात्‌ । केयट्स्याप्यत्रैव तात्प मिति सष्टमृद्योते । तदाह--इस्यन्यत्रेति । उ गितश्वेति । तच द्यगितः प्रातिपदिका- दिति पक्षेऽपिद्धिखेऽप्युगिदन्तातप्रातिपदिकादिति पक्षे निर्गोमती निर्यवमतीत्यिदिरेवं परिहृता । इयमङ्केति । तप्पू्रखण्डनाय तत्राऽऽदतेति भावः । अङ्गस्येति सत्रे तु तत्ण्डनायैवदोश्ेनाऽऽदता तत एवाञ्सन्नासूत्रखण्डनपरमपि माभ्यमेकदेदयुक्तिरिति चोध्यम्‌ | २६ ॥ एतद्धटकेति । प्रत्ययग्रहणे यस्मादियेतद्धरे्य्थेः ! अपवाद", निषेधः । नतु तत्र प्रत्ययग्रहण चाप्वम्या इति पठयते तस्य॒ चार्थं उक्त एवेति कथ प्रस्ययग्रहगे चापञ्चम्या इति परिभाषा पठ्यत इत्युक्तिरिति चेन्न । तथा पाडनेतदर्श्य फञितितिनास्यां क (0 अपि फडितत्वात्तथोक्तिपागत्यात्‌ । न च प्रत्यासत्या प्वम्यन्तनिरदिषटप्र्ययाद्यत्र प्रस्ययवि-~ धिप्तत्र प्र नेव्य्थं एव युक्तः । समापप्रत्ययविधाविति तु सौतरस्यैव निषेध इति नं तेनास्यं # क, गाग्येशब्दादेवेति । परमगाग्योयण इयर प्रातिपदिकत्वै॑ल॑ परस्यशम्यतराघटितं यद्वृत्तिद्रयं तत्प्रयोजकं यल्युबन्तखमथ तद्धििषटौ य. समदायस्तस्य चेद्धवति तदि समापक्येवेतिं नियमात्‌ 1 पद्विरिष्ट द्यत्र विदिष्टत्वे च स्ववाच्याथान्तम्पयवाचकत्वसबम्मेनेति । #*, ५७ वेद्यनाथक्रुतगदारीकोपेतः-- यच पश्चम्यन्तास्परः प्रत्ययः का्यान्तरविधानाय परिगृह्यते तत्र तक्हन्तविधिर्नेत्य्थंः । यथा ‹ रदाभ्यां निष्ठातो नः: (<।२।४२) इत्यत्र ¦ तेन हषत्तीणेत्यादो धातुतकारस्य न नत्वम्‌ । तदन्तेत्यंशञानुपस्थि- तावपि तदादीत्यं्ञस्योपस्थिती रेफदान्तात्परस्य निष्ठातस्वेव्यर्थं इति न दोषस्तदशानुपस्थितौ मानाभावात्‌ तदन्तांशोपस्थिती तूमयोरेकविषय- त्वमेव स्यादिति दुषत्तीर्णेत्यादी दाषः स्यादेव । ‹ स्यतासी लृलुटोः ` (३। १३३ ) इस्यादी टृलुरोः परयो. गतार्मतेति वाच्यम्‌ । जितश्च तस्मत्ययार्दत्यस्य विकाराक्यवविहितप्रस्ययादेवाजित्यथापत््यो- .्विकारौष्टकादमि बूम एवाङ्कपन्ञाया बृद्धिस्वरापत्ते. । तदेतद्ध्वनयस्तमेव फलङ्तिमथमाह- यत्रेति । कार्णान्दरेति ! अनेन विधिविषयतादशप्रत्ययमादाय न प्रवृत्तिरिति सुचि तम्‌ । कार्यान्तर चाऽऽदेशादिरूप प्रत्ययरूप ॒वेत्यन्यदेतत्‌ । परिगृह्यते, अनृते । अ इति भिन्न पदमप्र८ प › त्युक्ते: । तदेव फङितमाह-- नेत्यथं इति । धातुतकारस्येत्ु- पटक्षण तत्पदस्यापि । यत्त॒ केययादेना रेफदकाराम्यारिति सिद्धान्ते व्यास्याते तदयुक्त- पिति ध्वनयितुप्‌, एव यत्रापीत्यस्य लक्षयान्तर सूचयितुम्‌, (> एतद्धरकेत्युक्ति सफटयेतु ) च सूत्राथमाह- तदन्तेत्य॑शेति । तदन्तस्येत्येत्यर्थः । सौत्रकमाठुरोषेनाऽऽह-- रेफकान्तादिति \ तददेरिति शेषः । न दोष" , न तस्य नत्वम्‌ । नु प्रकते तदमावे तस्याप्यनुपस्तिति" सनियोगदिष्टेति न्यायादत जह- तदेशे ति । तदडिरिलयन्ताजेत्यरथः। गुणानामिति न्यायौद्प्नियोगशिष्टत्वाशच तदप्रवृत्ते । अत एव प्रागेतद्धरकेत्युक्त तदभावे तदुपस्थितेः फएठमप्यताधारणयुक्तम्‌ । एतत्परिमाषाया अमावे दोषमुपपादयति -- तकषन्ताशोपेति । अर्थः प्राग्वत्‌ । रदाभ्या परो यप्तदादिर्मिष्ठान्त्तस्य तकारस्य तत्पुवंदकारस्य च नत्वमिलयर्थस्तथा सति स्यात्‌ । तदाह--उमयोरिति । अंशयोरि- स्यथः । एके ति । यत्र तद्न्तत्व तत्रैव तदादित्वमित्यर्थ. । दपत्तीर्णत्यादिर्क्ष्यप्तमवात्‌ । अप्तमवे खलु॑तयोरभना्षयत्वङ्गीरकीरः । अत॒एवेवः प्रयुक्तः । तेन च केवछेऽपरवृत्ति. धवोनिता । तथा च धातुतस्य तत्परवदस्य च नत्वापत्तिस्तदवस्थैव । तदाट--दरषदिति । नन्वेवमपि स्यताप्ती इत्यादावस्या अप्राप्या ुुडन्ते तदादावित्यथांपत्तः । न रहि पच्चम्यन्ताप्परत्वेन ट्रादिप्रत्ययप्तत्र विशेषितः । धातोरिति तु स्यतािविशेषणमत आह- स्थतेति । आदिना सुपि च रोः सुपील्यादिपरिग्रहः । परयो रित्यर्थ इति । तक्ष ५५४ % धनुश्चिहान्तगेतो म्रन्थो घ. पुस्तकस्थः। । म कावा ॥५ ॥ ख [ [ऋ »>च चथ क क चे (मि 9 ध. (य्कथनेन तदभावमा? । २ ध. ^स्थितिरेकयोगनेश्छेति न्या । 3 ध, ग्वासरि भावासनियागतवाच तद्परतेरङगस्येतिपूत्रभाष्याच्च । ०} * क, “कारात्‌ । भ? । परिमाषेन्युरो खरः । ५१ रिव्यथं नियमेनावधित्ाकाङ्क्षव्वेनोपस्थितधातारित्यस्पेवावधित्वेनान्ब- यान्न तदन्तविधिः । “ ङय्भ्यः' (६ ।१। ६८) इत्यादौतु न दोषः । तच कस्मादिति नियतावध्याकाङ्क्षाया अमावेन पश्चम्यन्तस्य प्रत्ययविशेषणत्रामावात्‌ । अङ्गसंज्ञासूतरे तु तदादेः प्रत्यये पर इत्यर्थं पश्चम्यन्तस्य विशेषणत्वं स्पष्टमेव । अत एव ' उत्तमेकाभ्याम्‌ ' (५।. ४। ९० ) इत्यादिनिर्दशाः संगच्छन्ते ॥ २४ ॥ नन्वेवं कुमारी बाह्यणिद्पेत्यादो घरूप (६ । ३। ४२) -इति निति परिभाषयेति मावः । अषधीति । क्मादितीत्यादिः । तस्य दिक्शब्दत्वादिति मावः । स्यताह्िविधानाय तस्याधिङ्ृतत्वादाह--पास्थितेति । एवं च तस्य शन्दतः स्यतापिविरोषणत्वेऽप्यत्राप्यथत आवृच्या शब्दतो वा तक्वेनान्वय इति पश्चम्यन्तस्य तद्वि दोषणवेन निषेषपरवृत्तिरिति भाव. । एव सुपि चेत्यादावप्यन्यार्थमुपस्थिताङ्धदेरेव त्तं बोध्यम्‌ । तदाह---न तदन्तेति । द्वितीयारप्तु केऽण इत्यादि परागुक्तवत्प्वतेत एवेति भावः । उक्तवार्तिकञ्यास्यावपतरे स्यतेत्यादो धातोरित्यधिकारान्निषेधोऽय सुवच इति केय- रोक्तप्रकारस्तु चिन्त्य । तस्य स्यताधिविरोषणत्वादिति गृढादूलमिति सष्टद््योते । नन्वव हर्डचयाञ्म्य इत्यादौ उयान्भ्या प्रातिपदिकाक्षपे पशचम्यन्तस्य प्रत्ययविदोषणत्वेनं निषेषा- स्ड्यन्तादाबन्तादित्यर्थाामापत्तिरत आह--उन्छाब्भ्य इत्यादौ स्विति । दर्ड्धाम्म्य इति पाठान्तरम्‌ ! इत्या्यश इत्यथः । सुतिसीत्यंशे तु निवेषप्वृ ्तिरस्त्येवेति भव. । त्न, उथावरो । अभावेन) पररान्दामावात्‌ । पथ्वेति । प्रातिपदिकस्य उन्धान्‌विशेषणत्वामावा-. दिलयर्थः । आष्षेप आक्षिप्तस्य श्ञाब्दे<न्वये च न मानम्‌ । तथा चोक्तपरिमाषयोमयो९-. स्थित्या तथाऽथदखम इति मावः । नन्वेव प्रत्ययसामान्यग्रहणेऽङ्पन्ञासुद्रेऽपि तदभावादस्या अप्राप्त्या दोषोऽ जह-अङ्खसंज्ञा सूक विति 1 सूतरेऽपीति पठेऽपिः प्रागु्श्यतेति- समुच्चायकः । तदादेरिति । प्राग्वत्‌ । प्रत्यये पर्‌ इत्यर्थे नियमेनावधित्ताकाङ्क्षत्वेनो- पस्थिततदादीत्यस्थैवावधित्वेनान्वय इति माव, । तत्र मानमाह--अत एवेति । तस्य तच्ेनेतत्पाप्त्या तदन्तविव्यमावदिवेदर्थ, । अन्यथाऽङ्गत्वस्य त्यामावेन दीर्घो न स्यादिति भवः ॥ २४ ॥ एवम्‌ । पश्चम्यन्तस्य प्रष्ययविरोषणत्य एव तदन्ताङ्ञमा्रानिषेधाङ्गीकारे । ८ # अयं मावः-येन नाप्राचिन्यायेनोक्तनिषेधो बाचनिकतदन्तविधरेवेति घड्पेत्यादात्रत्तरपदस्य विशे प्यतया प्रपततदन्तविधिः स्यादेवेति ) । कुमारी बाह्यणिषूपेतिं । समानाधिकरणपमाप्त- प्ुशना्थं वाक्यमिदमुपात्तम्‌ । न हि तथा सतति तत्र तत्प्राप्तिः तस्य तत्र ददस्वात्‌ । ` 1 # धनुधिहान्तमेतो मन्थो ग पुस्तकस्य, । ५२ देध्नाथक्रुतगदाटीकोपेतः-~ ह्स्वापत्तिरत आह-- उत्तरपदाधिकारे भत्ययग्रहणे न तदन्तग्रहणम्‌ ॥ २५ ॥ षहृदयस्य हृेखयदृण्लासेषु ' (६ । ३ । ५० ) इव्यत्र ठे खग्रहणाद्‌ । तत्र ठेखेति न घजन्तमनभिधानात्‌ । इयं च हद्यस्येति सूच एव माष्ये स्पष्टा ॥ २५ ॥ नन्पेवं परमकार षगन्ध पुत्र इव्यत्रेवातिकारीषगरभ्यापुत्र इत्यच् ˆ ष्यङः संप्रसारणं पुत्रपत्योः ' (६ । १। १३) इति स्यादत आह घीप्रस्यये चानुपसर्जने न ॥ २६ ॥ > रूप तु कुमाराह्मणिरूपेति । ब्राह्मणी तक्िटादिष्वितिएवत्व बाधित्वा तेन हृप्वतव वन तु पुवतकरमपारयेतिषुव्म्‌ । घयागस्तु सन्ञाविधाविति निवेषपतामध्योतत्नापि तद्भा- वतिवद्धया ब्रोप्यः । ह स्वापत्तिरिति । प्रवद्धावादधरघवत्व विप्रतिषेधेत्युकते परत्वात्‌ । तथा च छुमारित्रह्मणिर्ूपेति स्यादिति मावः । प्रत्यययहण इति । परनिमित्तत्वेन र्यग्रहण इत्यः । तेनोड इत्यत्र त दोषः । न तदृन्तयहणमिति 1 अशान्तं तु फटपत्वे प्रवौते नान्यत्र । परिभाषाणां फटत्वनियमात्‌ । समुयाभावस्य प्रागुक्त- स्वाञ्च । अते एव पर्तेऽपरवृत्तरान्मदत इत्यादौ प्रवृत्तिरिति बेभ्यम्‌ | अने जापकमाह--हदये ति । अन्यथाऽेव पिदधे टेसग्रहण व्यर्थ स्यात्‌ | ठे इत्य, णन्तमेव ततर गृह्यत इति भावः । न॒ तद्धनन्तं नाणन्ताभिलज्ञापकमत आह- तयेति । उक्तसुत् इत्यः । गृह्यत इति शोषः । जनभिघधाने मान सुचयन्ाह--इयं चेति । ततर छणन्तत्वास्िद्धिरेखप्रहणेन ज्ञापितयाऽनया वारिता । अत्रेद्‌ बोध्यम्‌--उत्तरदा. भकारे भ्रत्ाप्त्या परनिमित्मूतपत्ययस्यैव विशेष्यतेन तत्तद्रेण च ग्रहे तद्नतप्रहणं नेत्यर्थः । ज्ञापकस्य पनातीयपिकषत्वात्‌ । अतोऽपि घल्यागः । एवे च ¦ डथोऽनेकाचः ।हवोऽडयो गाखवस्य ' ' उयपोः सज्ञाछनदूपोः › ‹ सिन ! पति ज ‹ रत्र; कृति › ' स्यचतावपरत्यये › तनिषु कावित्यादौ न दोषः । उपमस्य घन्यमुप्य इत्यत्र तु सरामभ्यात्तदन्तािषि्ेध्यः । एवमेकतद्धिते चेष्यत चकारकरणपामध्थनोत्तरपद््य षड्‌ निमित्ततयाऽविरोष्यत्वेन तदन्तविध्यभावो बोध्य इति ॥ २५ ॥ एवमिति । अपीति रोषः । यद्रोक्तस्यर एषं तदन्ताशमाते निषेधाङ्गीकार्‌ स्र्थः । दृष्टान्तेन सुचितमू | य॒दि तदादिनियमस्तहिं सस्येऽपि न स्यादथ सन न तद्नुरोधात्तर्ह ऽपि स्यादिति । इत्यत्र, इत्यत्रापि । नन्वसुपप्नन्रीपरत्ययगप्रहुण इत्यथ ग्रहणपदाुदस्याऽ- 9 अश्ान्तरमपि तत्र न एलभावात्‌, असभवाच पवाशोपस्थितेरन्यग्यभिचाशतविऽपि तस्य न तद्मनिचाप्िभिति ताददृ्ेसत्तिरिषि भावः । तत्र ज्ञाः इतीद्‌ ग, युस्तक्ते पाठान्तरम्‌ । वरिभापेन्दुशेखरः ६ ५३ | विषयसत्तमीयम्‌ । वः खीप्रत्ययः छिव प्राधान्पेनाऽऽह तच तदाद ियमो न \ यस्वप्राघान्येनाऽऽह तत्र तदादिनेयमोऽस्त्यवत्वर्थः ॥ परत्या्स्या यस्य समुदायस्य छी प्रत्ययान्तत्वमानेय तदथ भद्नुपत्त ज~ नत्वमेवेतत्पसिभाषाप्रवत्तौ निमित्त । तेनातिराजङ्कमासिरत्याद्‌। सजङ्- मारीशब्दार्थस्यातिशब्दाथं प्रत्युपसजनस्येऽपि तदर्थ परत्यनुरसजनत्वा त~ दादिनियमामावेन हस्वसिद्धिः । अत एवात्र पारमापाचा च राख. यमुपसजनव्वमसंभवात्‌ \ अस्याः ‹ प्रत्ययग्रहणे › ( १०२२ ) इत्यस्यापव्छदृस्वात्तदृकवाङ्यता- पञ्चतान्चा्ापि य्रहणपद्संबन्धेन ख।प्रत्ययसमान्पद्रहण विरशेषयहणे क वदं वक्ष्यमाणया प्रतीयते स चायुक्तः । रक्ष्यभदनकनव सूत्र एतत्प्वृच्यप्रवृ्योरि- त्वात्‌ । अत॒ आह--विषयेति । तथा चत्धिषयके शालय पत रप विषयक तु तत्रैव सोऽस््येेतय्थः। तत्ट्तिमाह--य इति तत्र, तपकः । एवमग्रेऽपि । तद्‌- नाशस्य वैत्र्टत्वादाह--तदादिनियम इति । तदादिमान्राहुकपार्नात्ल | । एव- ममरऽपि । यस्त्विति 1 अनेन चस्त्वर्थे व्युत्क्रमे चति सूचितम्‌ । यथया तदा नियतेनोमयनिरासवद्त्र तदभविनोमयपग्रहस्ताऽप्यनुपत्ननाषदेयावकारताम +ना न सेव स्प्रहो न न्युमस्येति न पाक्षककूम्मकारेयानष्टामल्यन्यच स्ट त्त एव बरोभ्यस्‌ । अतिप्रसङ्गनिरास्रायाऽऽह-- प्रत्ये (तं 1 7६५ तत्समदायार्थम्‌ । एवमम्रेसपि । अनेनात्र तदन्तारस्येष्त्वं स्फुवमेवोक्तम्‌ । एव च मिथस्तो व्याभचार्ता(त्यन्वत नेप. परव्यस्याप्यभावो नेति बोध्यम्‌ । अव्र; अस्याम्‌ । अति एवेत्यस्या्थमाह--असम- वेति प्र्याप्तस्या परिभाषाघरकरखीप्रययनिष्ठापपननत्वस्य सा, योपतननत्वविरुद्धत्वेनाम्न" मवांदित्यधेः । एतत्प्वृत्तिस्यटमाह--अस्या इ॥ते । उत्सगप्तमानदयः अपवादा इति न्यायादिति मादः । नु तस्य श्रमादौ व्यभिचरितत्वमत आह -- तर्दृक ति । वाक्येकवाक्यतेत्यथः ॥ तथा च गृह्यमाणे खीप्रत्यये सत्यदुपप्तजनविषय तदादिनियमो नान्यत्र तु तनैवास्त्यव+ ल्यः । अरपसरसन इत्येव विषयस्षमीति न प्रागुक्तविरोष इति, बाध्यम्‌ । पमिन्यतरह्‌ 9 गोखियोरित्यादि । वििषगरहण) प्यङ इत्यादि 1 ग्रहणे चेति, गढ, । चात १० ऽप्ययमे* (क # 9 ग्र, श्रतयाम २ द, तत्र स्पष्ट ३ इ, €न्यतस्चभा ॥ ५४ वेद्यनाथक्कतगदारीकोपतः- च प्रवत्तिनं तु ख्ीप्रत्ययाश्नी प्रत्ययग्रहणे । धवनितं चेद्धथवत्‌ । (१ \ २।४५ ) सूते भाष्ये । इयं बःचनिक्येव ' ष्यडः (६।१।१३) इति स॒ते माध्यं स्पा || २६ नन्वेव ‹ तरप्तमणै घः , (१११) २२) इत्यादिना तरथन्तादेः स्ता स्यादत आह- सज्ञादिधो प्रत्ययग्रहणे तदन्तग्रहणं नास्ति ॥२७] ‹ सुिडन्तम्‌ ` ( १।४। १४) इस्यन्तय्रहुणमस्या ज्ञापकम्‌ । न च प्रत्ययोः पदसज्ञायामपि प्रव्ययय्हणपरिमाषया तदन्तयहुगसंभबा- उक्ञापितेऽपि फडछामाव इति वाच्यम्‌ । पदसंज्ञाया; (स्वादिपु' (१) %। १४७ ) इति विषये प्रक्रतिनिष्ठतया पदय्रहगस्य प्रतयमत्रयहणता- मावात्‌ । ' सु,पेङन्तप्‌ ` (१।४। १४) इति सते माधवे स्पष्टा॥२७॥ वथः | वा स्यादेति कोशात्‌ । नतु खीति} अत एव पद्य विभञ्यान्वारूपाने सद्पपमुदायादिफविमक्तवेक्ररोष इति पक्ष आबन्त्मृहस्याप्रत्ययान्दत्वेन परातिषादिकत्वा- दामि भिका मक्षा भिश्नाजम्‌ अणित्यादौ सर्वविधिम्प इत्यामो टुकि विभक्तिपरत्वाभा- (१, ५ वेदूकरोषा न स्यादिति सख्पसूज्रमाप्य सगच्छते । अन्यथाऽनथा ससृदायस्याऽञजन्तत्वेन, प्रलयान्तत्वप्रयुक्तनिषेषेनाऽऽपो ऽप्राप्तदप्रगति, स्पष्टेव । किं च तेत्रतत्प्रवृ्यद्ीकरि फटामावात्‌ । तदाह--ध्वनितमिति । ष्यङः इतीति । तत्न हि सुस्यदष्ान्तेन गोणेऽतिप्रपङ्गोऽनया वारितः ॥ २६ ॥ एतमित्यस्यापीति रोष" । यदरेतयुक्तप्रकारो वा । आदिना तौ दित्यादि । संज्ञा वि. धावति । सत्तया विधायके शाख इत्यथः । प्रत्यययोः सुस्तिडे. । तदन्तेति । प्रदेशेधिित्यादिः । ज्ञापितेऽपि, तद्न्तविध्यमाव इत्यादिः । फटाभाव इति \ (५ (१५ (१५ क _ 0, क ५, चारिताध्यामाव इत्यथ । तथा च ज्ञापक्रत्वासगतिरिति माव. । स्पषटेति । अस्येयमिति रोषः । ( + तेत्र हयन्तग्रहणेनेय साधिता मगवता । तदाशयः कैययेन प्र्ययम्रहण इत्यनन्तरो [कक तपरभप्या वणः । शब्दरूप विरेष्यमादाय तत्िद्धिरितथुभवतातयम्‌ । एव च पुवसूत्रात्तरदीत्यन्तप्यादुवृत्तिनामिमता । अस्वरितत्वात्‌ । अन्यथा तदबुवृत्या तद्विशषण- [+ नि तथेव तत्िद्धि ब्रूयात्‌ । हयव्ट्पूत््थकेयरस्वरथान्तरपर इति न ॒विरषः । अते एव सन्नाविध) प्रत्ययग्रहण इति पापन्यमूनज्ञाप्या्थपिद्धि. । अन्यथा ततैव विशिष्य तदननु- (१ (म वृ तनावननवान्तप्रगहुप्ताफस्य भाष्वादययत्तगतिरष्ायो सिद्धस स्यात्‌ | न चैवमपि पुसत्र. + धनुिहान्तगेतो मन्धो घ. पस्तस्थ. । मिमे १, "कारे वा फः, ~ परिभाषेन्दुशेखरः, ॥), भन्ववतभ्ेनङुठ स्थितमित्यादो नद्ध स्थितशब्देस्य क्तान्ततवामावा- त्समासो न स्यादत आह-- छद ग्रहणे गतिकारकपूरस्यापि अरहणम्‌ ॥ २८ ॥ अस्याश्च कर्मणि क्तान्त उत्तरपदेऽनन्तरों गतिः प्रक्रतिस्वर शत्यर्थके ¢ गतिरनन्तरः (६ । २।४९ ) इति शञेऽनन्तरय्रहणं ज्ञापकम्‌ । तद्धि, अभ्युद्धतमित्यादावमावतिष्या्तिवारणार्थंम्‌ । प्रत्ययग्रहणपरि- भाष्यविरोध. । तत्र धात्वादिप्न्ञावत्परिभाषाफख्त्वनानन्तरपदसन्नाया अनुदेखनन तद्रुवृत्तेरेव तदमिपतत्वछामादिति वाच्यम्‌ । तथासिद्धिसमावनया तस्या नासाधारणफछ्त्वमित्याशयेन तत्यागाद्‌ । समाप्तस्य फटत्वकथनेन वुध्यतया त्या अप्ुक्तप्रायत्वात्‌ । अनुनापिकात्पर इत्यनेनेव परश्चेत्यनेन प्रत्ययाना प्रक्त्यवयवत्वबोधनेन चरमावयवत्वन बोधकान्तश्ब्देन बहुनीहिणा सुनायवयवकावयविरूपपरमुदायस्येव तेन अ्रहणेन न्युनाधिकन्यावृत्तििद्धया तदुवृत्तम॑फटमित्याश्चयाच्च । न चेवमन्तम्रहणसराफस्ये सुपिडि तिसुत्रमाप्याप्तगल्यापत्ति- रिति वाच्यम्‌ । तस्य तत्र तावन्मात्रफटस्यान्यार्थमावदयकोक्तपरिभाष्येव पिद्धघाञन्तप्रहणं व्य्थमित्यायाश्यपरत्वात्‌ ¦ सनाद्यन्ता इत्यत्र त्वन्तङशब्द. परस्तमीपबोधक इति न धातुसन्ञा- फृरपरमाप्याविरोधः । इत एवारुच्या प्रवे तत्र॒ धात्वत्युक्ति । न च कनेऽन्तग्रहणे तद्‌. शाप्वृत्याऽशान्तरस्याप्यप्रृ्या न्यूनाधिवः्यावृत्तये तदचवृत्तिरावरियकति वाच्यम्‌ । उक्तोत्तरत्वात्‌ । तयाऽधिकस्येव व्यावृात्तन न्युनस्येत्यादि तु दूषितमेवति । एषिषीष्त्यादौ षीटेत्यादेरपि व्यावृत्ति" सिद्धा सुबन्तस्तमदायवत्‌ ! एव च धातुप्रातिपदिकेतिमाप्यसुप- रक्षणमव । पुपिडन्तमितिसूत्रभाष्यप्रामाण्यात्‌ । तस्मात्तत्र तदनचवृत्तिरेव फलामावादस्वरि- तत्वाचचति सिद्धम्‌ । केवट्प्रत्ययविषये मुख्यतव्यवहाराभावेन तत्परभाषासस्कतोपदेशप्राप्ता- वपि प्यपदेरिवदित्यतिदेेनेया नित्यादौ पदत्ववदस्यापत्य युवत्यादिविषये फगादिसिद्धिरिति तया स्यूनव्यावृत्तौ तत दोषस्रमावनाऽपि न । तथादद्योतादिपन्थास्तु केयय्रोधिन इत्युक्त- मेव । तस्मात्तत्र तददवुत्तिपराः देखरादिप्न्थाः प्राचामनुरोधेनेव । यदि त्वनुनाक्षकात्परः रवौ तु ताम्यामित्यत्न सामर्थ्यात्तयोस्तेनाऽऽगमपरत्वेऽपि न परश्चत्यत्र तथात्वम्‌ । परातिषदिकादित्यादिपश्चम्या दिग्योगटक्षणत्वेनानियताध्याहारप्रसङ्े पूर्वन्यावृत्तये तस्य पर्‌ समीपबोधकत्वलामात्‌ । कि च तथा स्त्यागमवन्मूलयुक्तस्तुस्यत्वात्प्त्ययानामपि प्रकृति ग्रहणापत्तिरित्युच्यते तर्बस्त॒ तथा पूर्वयुक्तेरनिटुषटस्वेन माप्योपटक्षणत्व एव तात्पयादिति दिक्‌ )॥ २७ ॥ नन्वित्यस्थेवमपीति शेष" । क्तान्तत्वामावादिति 1 प्रत्ययग्रहण इति परिमाष- येति मावः । अस्याश्चेत्य्य ज्ञापकमित्यत्रान्वयः । कमेणी ति । कमणि यः क्त्लदन्त इत्यथे, । तचमुपपादयति-- त द्धी ति । अनन्तरप्ररण हीत्यर्थ. । बारणाथ॑मित्यस्य क्रियत्‌ ५4 वैदयल्ाथक्ततगदादीकोपेतः- माषधोद्धूतस्थ क्तान्तत्वामावादेवाप्राततो तद्यथ सदस्यं ज्ञापकं । तं चाभ्युद्धतमित्यादौ परत्वात्‌ › “ मतिर्गती ' (८ । १।५७० ) इध्यनै- नामे्िघात एवेति वाच्यम्‌ । पादादिस्थल्वेन पद्ात्परत्वामावन च तवु- प्राप्तेः । अनन्तरयरहणे करते तु तत्सामथ्याद्रत्यक्षिप्तधातुनिङूपित- मेवानऽऽन्तर्य गृह्यत इति न दोषः । न चाभ्युदधूतमित्यादावभिना समा. सेऽनन्तरस्योदः पर्वपदलामवेऽपि स्वरार्थं तदिति वाच्यम्‌!“ कार. कांत ` [ १।२। १४८ ] इति सूरे कारकादिति योगं विभज्य गति ग्रहणमनुवत्यं कारकादेव परं गतिपू्वपदं क्तान्तमन्तोदात्तमिति नियमेन थथादिस्वराप्राप्लया कृत्स्वरेणोद उदात्तवसिद्धः । तस्माद्नन्तरग्रहणं धव हित निवृच्यथमेवेति ज्ञापकमेव । 0०1 ज्ञापितयेतत्परिभाषयेद्धतस्य क्तानतत्वेऽभेस्तदानन्तयस्य स्वात्‌ । तथा चाचारिताश्वं तद्‌- वश्थमेत आह--अ्च॑न्तरेति । तत्साम्यात्‌ , अनन्तर्रहणप्ताम्ात्‌ । धतु- छाभोपायमाह--गस्याक्िप्तेति । गृह्यत इति । अभिस्तु न तथेति भाक; । ननु तप्यान्या्थत्वनैतदत्वामविन ज्ञापकत्वाप्मव इत्यस्तु तदर्थमररवेयमित्याशयेना ऽऽ हङ्ते-- न चेभि । अभिना समास इति । धुतब्दस्योच्छब्देन गतिप्तमापे पुरोहितमितिबद्रतिखरेणाऽऽ॒दात्तोद्तशब्दस्यति भाव" } तत्‌) अनन्तरप्रहणम्‌ । अन्यथा बहवीहौ प्रकृत्येत्यतः पृवैषव्ग्रहणामुवृत्याऽत्रोढात्तो न स्यात्‌ । सति रिष्टयाथादि्छरेणा- न्तोदात्तत्व स्यात्‌ । सूं तेकगतिके पफटम्‌ । तत्र कृते तु तत्छामभ्यात्तदसनन्ध इति थाादिष्वरतोऽप्यय सरति शिष्ट. । एप्र॒हि ्वरकम, समापनान्तोदात्तत्वबाधकान्ययपूचपद्‌- परकृति्वस्नाधकक्रत्छरबाधकथाथादिस्वरनाधको गतिरनन्तर इति स्वर इति । एव॒ च तस्याधिकप्रहार्थत्वेन ज्ञापकत्वाप्तमव इति भावः । गतिथहण मिति । मतिकारकेपे- त्यतः । अपरे समुदितानुृत्तावपि योगकिमागस्यषटतिद्रंयथत्वेन तस्थेवात्र सबन्धः । सुपमा- नादित्यतः क्ग्रहण त्वनवतेत एवेति मावः । गते पर क्तान्तमिति शब्दर्थन फच्त- माह--गतिपूवैति । करत्स्वरेणे ति । गतिकरारकोपपदः दित्यनेनेति माव । तगऽपूै याऽ्यायमावस्यकयेतत्परिभाषयोदधतसय करदन्तत्वात्तस्य॒ चाऽयुदात्तत्वधुक्तमेव । एव च॒ तव्ेष्टत्छरिद्धिरित्यधिकप्प्रहा्थत्व न तित्यन्यथा चारिताश्यीभविनेवमेव तद्वाच्यमिति तत्व सम्यगेव तदाह--तस्प्रदिति । ज्ञापकमिति ! एकेश्वर छतखपरिमाषांया इत्यथः । ध कत ५ :॥ पदादीति 1 [4 दु “प्ति हृतः । ३ क,ख, घ्‌, इ, भभेत्वेन | क्‌, ख, घ, ङ्ध, स्येखेव°। परिमायेन्दुकशेखरः । ५७ चन्न गतिकारक सममिष्याहूतं कूदन्तं तच्च कृदथदहणे तदिशिष्टस्येष ग्रहणमपिशब्ास्दसम्मेव्याहूतस्य फेवलस्यापीत्यर्थः । अन्वथाऽनया कर द्ग्रहणविषये पर्त्वालत्ययथदणपरिभावाया बाध एव स्यादित्यपि- य्टणम्‌ । अत एव सांङ्कडिनमिति गतिकारङोपपक्ानाप्‌ ' ( प० ७५) इहि कृदृग्रहण इति च परिभाषाभ्वां छदन्तेन सत्रासं कृते विशिष्टादेदार्णिं सिध्यतिनतु संकोशिमिधितीति " पुंयोगाद्‌ ' (४।१६ ४८) इति सूते भाध्योक्तं संगच्छते । अन्यथा तच केवलं छू टिक्घिव्येतस्यापीनुणन्ब- त्वात्ततोऽणि पाक्िकदोषो इु्घार एष स्यान्‌ । स्प चेदु सर्वं 'समासिऽ- नच्पर्वे ` (७। १ । ३७ ) इदि युते माष्यकेवटयोः । ‹ गतिरनन्तरः " (५ (५ परिमाषा्थमाह-- यत्रेति ! सथं वायमिति न्ययेनाऽऽह-विशिष्टस्येषेतिं । तदसमेति । रथा चाषिना प्रययप्रहणपरिभाषाया अन्यत्र प्मुखयो नान्यपूर्वर्य तच्र । एतेनानम्पूवंग्रहणेन तत्सनिधाने ऽप्यमिना केवलप्तएुचथ इत्युमयमेकतेत्यपास्तम्‌ । अनल्पूरवम- हणस्य तत्रैव कृद्रहणपरिभाषादपस्थितित्तापकवया साफल्यात्‌ । अप्रकृत्येत्यत्राप्यनापत्तेश्च । गत्यादिपूरवस्य क्तान्दस्य समाप्तस्यानन्पृवस्येत्यथापत्तेरिति भाव. । स्यापीत्यथं इति पठ । त्येतद्थं इति कचित्पाठ । अन्यया, अपिव्दामवि । परत्व(६ति । सवै द्यं सावधारणमिति न्यायेन तद्भरणे तत्पूवस्येव मरहमामेत्यर्थीवगमा द्विरोधेन परस्वमिति मावः । एतेन तदपवाद्‌ इयमिति सीरदेव क्त प्रत्युक्तम्‌ । येन नेति न्यायाविषयत्वेन तत्वायो- गात्‌ । व्यावचर्चीत्यादौ सीप्रत्यये चेति निपेषेन प्रत्ययग्रहण इत्यस्या अप्रवृततेरस्या- स्तत्र प्रवृत्तेरिति कैयट. । यद्यपि तया तदादिनियेममात्रे निषिद्धे कृद््हणपरिमाषां विनाऽपि समुदायस्य तदन्तत्वात्तत्सिद्धिस्तथाऽपि दद्धिकप्ररणाभावाय तद्विषयताप्तत्वमा- चरेणावकाश्चो बोध्यः । अत एदेति । तत्समभिव्याहरि तद्ििटस्येव यहणमित्याय्ाद्धीकारदेवेत्यर्थः । कडिति । एतेनेय तद्रिपयविषय्तग्राहितत । अत एवापिना तदयंस्यापि सग्रह इत्येवा सिविति कस्यचिदुक्तिः परास्ता । माप्याप्तगते" । अन्यथा, उभयोरेकराङ्गीकारे । सवम्‌ , जादित आरम्य यावदुक्तम्‌ । तत्र हि सात्वाकाल्कादिषु प्रतिषेध इत्येतत्खण्डनाय पक्षान्तरतेनोक्तप्रत्ययम्रहणपरिमाषाप्रपडेनेदमुक्तम्‌ । नस॒तत्समभिव्याहारे तदिशिष्टस्येव ग्रहणे परोहितभित्यादौ गतिरनन्नर इति न स्याद्विदिष्टस्य क्तान्तत्वेन ठतो भेदामावादत्‌ माह-- गतिरिति । पूर्वस्य, वदुः पूर्वपद भूतस्य } नेदमडवृत्तिपर तदननुवत्तेरक्त- ५८ वेयनाथक्षतगदारीकोपेतः-~ (६ ।२।४९) इत्यत्र तु गतैः पएू्पदुस्य क्तान्त उतसरपषे परे काय. विधाना्त्समवधानेऽपि केवलस्य क्ान्तत्वेन अह्ण वोध्यम्‌ । हरय चं क्र द्विशेषग्रहणे कृस्ामान्यय्रहणे च न तु ददक्रद्हण इति ‹ अयुपसर्ज- नात्‌ (४।१। १४) इति सुते माघ्ये स्पष्टम्‌ ॥ २८ ॥ पदाङ्गाधिकारे तस्य च तदन्तस्य च ॥ २९ ॥ पकुमद्कः च विशेष्यं बिोषणेन च तदन्तविधिः । "पेन पिधिः (१) १।४७२) हत्यस्यायं प्रपथ्चः । तेनेष्टकचते परक्वशटकाचतामत्वादा इटकेषीकामालानां वित ' (६1 २।६५ ) इति ह्रस्वां महान्परमम- हान्परमातिमहानित्याक्षो ' सान्तमहतः ` (६ ।४)। १०) इति दीर्घः पिद्धः । अत एव तदु्तरपदस्येति एाठोऽयुक्त इति भाष्ये स्पष्टम्‌ । अत्र पृशष्देनोत्तरपदायिकारः केवटपदाधिकारश्च । ‹ पादस्य पद्ाज्याति ' (६।३। ५१ ) इत्यत्र न तदन्तग्रहणं लक्ष्यानुसेधादिति स्वं "येन विधिः: (११११५७२) हस्य माप्ये स्पष्टम्‌ \॥ २९ ॥ [र त्वात्‌ ! विधानादिति । तस्साम्यादिति शेषः । माष्य इति } तत्र हि प्रधानेन तद्न्तविधिषैथा स्यात्कुम्मकारीति, अन्यथाऽत्र॒पुप्रवचनेनावयवादुत्पत्तिः स्यादित्युक्त्वाऽ नया प्तषातादुसत्तिमविष्यतीति दाङ्कत इद्सक्तम्‌ ॥ २८ ॥ नन्वेवमपि प्केष्टकनितमिप्यादौ हृस्वादि न स्यादव आइ--पद्ाङ्गात्‌ । परिमा- घार्थमाह--पद्मिति ! तथा च विप्यविशेषणभावव्यवस्याथमिदमिति नापृबं तदाह- येमे । भत्र पदशब्देनोत्तरपदाधिकारों न गृह्यते कि तु शुदधपदाधिकारं इति प्राचा मतमप्तगतमिति ध्वनयितुमाह-तैमेष्टेति । अद्वाधिकारादाह्रणमाह्‌--महानेते । अत एवेति । परमातिमहानिष्युदाहरणदानदिपेत्यथं । द्वितीयप्तमापे महदन्तत्वेऽपि तदुत्तरपदकष्वं नेति माव ! यद्यपि मापये वार्तिकङ्नाऽऽदौ तथा पठिन तदन्तविधरपवादऽ- यमृक्तरपदविधिरत एव तस्य चेति पनरभिहित वदन्तविषां हि बदुच्पू्वऽपि स्यात्तच नष्टमिति वातिकाशयस्तदन्तविध्यपवादस्यापि विद्रोषण एव प्रपृत्तिस्तयाऽप्यग्रेऽरेवानकेनं स्पतव्याख्यावसरे किं पुनरत्र ज्याय शइत्यादिनेवसक्तम्‌ । तदाह-- भाष्य इति } येन दिषिरित्यतरवत्यभः । तथेवोदाहरणदानाश्षयमाह--अत्रे ति । कारश्वेति ! गृह्यत इति शेषः । नन्वेवमतिप्रसङ्गोऽत आह--पादस्येति । सर्धभिति । आदित आरम्य यदृक्त तत्सपमित्यय; । प्दाङ्गाधिकारं इति वातिकम्याख्यावपरे सवैमिद्‌ तत्रो चमू ॥ २९ | परिमाषेन्दुशेखरः । १११ नन्वेवमस्वापत्यमिरित्यादावदृन्तपातिपदिकामावादिञ्नि स्यादत आह- व्यपदेशिवदेकस्मिन्‌ ॥ ३० ॥ निमित्तसनद्धावाद्विक्िेऽपदेश युख्यो व्यवहारो यस्यास्ति स ष्यप- देशी । यस्तु व्यपदेशहेत्वमावादविद्यषानव्यपदेशोऽसहायः स तेन तुल्यं वर्तते कार्यं प्रतीव्येकस्मिन्नसहायेऽपि तत्का कर्तव्यमित्यथः \ तेनाक्षा- रस्याप्यदुन्तत्वान्न क्षतिः । एकस्मिन्निव्युक्तः समासन्नयन आकारस्य नाऽऽदित्वं दरिद्ाधाताषिकारस्य नान्तत्वम्‌ । अन्यथा समासन्नयने मक्ष इत्यथ ‹ व॒द्धाच्छः' (४।२। ११४) दरिद्रतेरिवणान्तटक्षणोऽक स्यात्‌ । अत एव ह्रिष्वित्याद सोः पव न \ लोकेऽपि बडएुच्रसत्वे नेक स्मिङ्येष्ठक निष्ठष्वा दिव्यवहारोऽयं मे ज्येष्ठः कनिष्ठो मध्यम हति सिखेकपुच्स्च् एव । अनेन षाशशाञ्नीयस्याप्व- योनिना वार्थः । अत्‌ इनित्यस्योमयबहिर्ूतत्वायेन विधिरित्यत्र तस्य चेत्यादि नास्तीति माब; । शेषप्रणेन व्याच््े--निमित्तेति 1 वेरथ॑माह-- विशिष्टेति । ऋमेणानयोरथमाह- मुख्य इति 1 एकपदार्थमाह--असरहाय इति । तेन, व्यपदेशिना । कायं प्रतीति । कार्याथमेवातिदेशाङ्खाकारादिति मावः । तदेवाऽऽह--दकस्मिन्निति । तद्रधमाह-- असेति । तत्कायै, सृस्यकार्थम्‌ । उक्तदोषमुद्धरति-तेनेति। अकारेति । भगवद्राचकर- स्येत्यर्थः । अपिना दक्षादिप्तम॒च्चयः । पमासन्नयने, तच्छब्दे । अन्यथा, एक्मिन्ित्यस्या- मावे | अयं मावः-प्रमाप्तन्नयने यस्याचा वृद्धिरित्यंशसत्ववदादित्वस्यापि न्यपदेरिवद्धावेन स्वापेक्षया ततर सचवमिति तत्समदायस्य वृद्धसज्ञा दुवीरा । एवं दरिद्रातेरिव्णस्यान्तत्व सपिक्षयाऽस्तीति धातो्विणान्तत्वमक्षतमिति । नन्‌ तत्राऽदिग्रहणुपतामर्ध्येन सर्यादेरेव ग्रहणमिति नायं दोषोऽत आह--द्रिद्ातेरिति ! फछन्तरमाह-अत एवेति । एकसमिनित्यक्तेयेत्यथैः । पदत्व, पदत्वमपि । अन्यथा यस्माद्धिहितस्तदादित्वस्याश्चाज्नी. यस्यानयाऽतिदेशात्तत्व दुर्वारमिति मावः । एवमेव टोकन्यायेन िद्धमित्याह-लोकेऽपी ति । ग्यवहारस्वखूभमाह--अर्य मे ज्येष्ठ इति । एकपवरसत् एवेति पाठः । एकपुवत्व एवेति पाठे तु निमित्तसप्तमी कम- धारयाहहत्रीरेवां त्वः । कैयट खण्डयितुं स्वकषिद्धान्तमाद-अनेन चेति । चस्रथे । तेनान्यत्रातिदेसे नैवमिति बोध्यम्‌ । अपि. शाखी यधमप्तमुचायकः । अत्र शाख्ीयत्वं च शाखरविधेयत्वम्‌ । अस्ति चैतैद्घटकतदन्तत्वे । आदन्तवदिल्नेन तस्य विधानात्‌ । नेव 9 तत्तद्‌ चट । ६० व्ेयनाथक्कुतमदाटीकोपेतः~ तिश्च । अत एवेवापेव्यादावेकायत्वनिदन्धनद्वितव सिद्धिः । अत एव मदतीत्याहौ मू हत्यस्याङ्खतवम्‌ , इयारित्यादो कायकालपक्षे तद्रेतः न्त्व निबन्धनप्रातिष दकत्व च सिध्यति । अन्यथा यस्माद्विहतस्तद्‌ा- हित्वामाबा्न स्यात्‌ । यत्त योऽथवांस्तनार्थस्य व्यागोपादानाम्यामेकाञ्व्यपदेष्ो यथेयाये- त्यादावथवतो धातोरयं वर्णख्प एकोऽजिति फेयटस्तन्च । तस्येकपदा ्रगित्यत्र माष्योक्तरीत्या बुख्यव्यवहारलव्वात्‌ । एकपदा ऋगेव्यत्राथन युक्तो व्यपदेश हति माप्य उक्तम्‌ । कक्त्वापरथश्ञब्डाभयदृत्तिस्वेन तस्याः शष्वमा्रूपं पदमेकोऽवयव इत्यथ इ ति तदाश्ञयः । तस्मादेक स्मिस्तत्- द्ववष्सेपेण युगपद्यथा ज्येष्ठव्वादिव्विवहासो यथा च शिापु्कस्य शरीरशित्यादवेकस्मिन्चारोपितानेकावस्थाभिः सयुद्ायरूपत्वा्यारोपे- पोतस्य शरीरमित्यादिष्यवहारस्तथाऽनेकाखत्वादिन्यवहारोपपत्तिर- किमा [शकक य्पाद्विरितस्तदादित्व इति बोध्यम्‌ । तत्फट्माह-अत एवेति । अशाद्धीयस्यापिदिश्चा - देवेलयभेः । एवमग्रेऽपि । अस्याऽवद्यकता सुचयितुं फटान्तरमाह--अत एवेति । म्यति इत्यादिपदप्वभित्यन्तो ऽपाढ, । रोके तत्प्योगस्येवामावादिति भावप्रकाशे विशदी- कूतम्‌ । प्रणानिस्ाहाविति । आदिनाऽधनेत्यादिपरिग्रहः । कार्यकषेति \ तस्येव मुख्यप्वादिति भावः । अन्यथा, अदाल्ञीयातिदेशानङ्धीकारे । न स्यादिति । तणा चैतद तथाऽवकषयं वोच्यम्‌ । इृयायेत्यादावप्ययमेव प्रकर इति कैथरद्यक्तिरघुकतै- वेति माब; तदेवाऽऽह--य खिति । तस्य, तथेकाच॒त्वव्यवहारत्वेनाभिमतस्य । अख्यव्यव- ह्ारस्वादिति । तथा च तथोपपाद्नेन त परिमावायोनन कैयटीयमय॒क्तमिति भाव व्यवहारपएत्वादिति पाठे तस्येत्यस्याथक्त इत्यर्थो बध्यः । तदेव भाष्यमाह-- एकेति । युक्तत्वमुपपादयति-कक्त्वादेरेति । आदिना मन्वत्वादिपरियहः । उमयेत्यनेनं विरिष्टनिरापः सूचितः । तस्या", ऋवः । इत्यर्थं इ ति । एकपदा च्हगिलयस्योति मावः। तदाशयः, माप्याशयः । उपप्तहरति- तस्मादिति । एकस्मिन्‌, पते । एकस्मिन्‌ (#, भ्‌ (ष) ५५५ तेति । समुदायरूपत्वेति । अनेकाव्यापरिरिष्टशिटाएतरकलेत्य । आद्निकावस्था- दिरिष्टशिकापवकत्वपश्यिदः । एतस्येति । अनेकाव(याविरिष्टशिटापएत्रकसेकावस्या- दििष्टमिद्‌ शरीरमवयव इ्यादिव्यवहार इल्यः । तथाऽ । द्ययेत्यादावुक्तपर- न १ कर, ख. &, वास्य इयाः । परिभाषेन्दुशेखरः \ ६१ तिरोकन्याय सिद्धम्‌ । न चास्षहाय एवैत्वुत्तो भवतीत्यत्र मू इत्य. स्थाङ्कत्वानापाच्तेः ससहायत्यादिति वाच्यम्‌ । शपमादायाङ््ते कार्ये यस्याद्विहितस्तदादिष्वे तस्य ससहायत्वाभावाद्ोके विजातीवयकन्यादि- सच्वेऽप्येकपुच्चस्य तस्मिन्चेवायमेव ज्येष्ठ हत्याडिव्यवहारवत्‌ । न चेवं निजी चत्वार एकाच इति माष्यासंगतिरिकारस्यासहायत्वामावेन ततैकाचूतवानुपपाद्नाडिति बवाच्यब्‌ । एकस्निान्नित्यस्याप्यालो चनया तसवृत्तेः । अथवता व्यपदरिवद्धाव इव्य्राथंवत्पदेनाप्यसहायतमुपलक्ष्यते । अर्थवोधकेन राब्डेन व्यपदेरिसहक्षो मावः कार्य लभ्यत इति तदर्थः! प्रायोऽह्याय एवार्थंवत्वात्‌ \ छुरत इत्यादौ तशज्डाकाराऽचामन्त्य इति कार्रयनेत्ययं । इति लोकेति । न तु केययक्तरी्येति भावः । अङ्कत्वेति । शब्‌- निरूपितेव्यादि" । सस्हायेति । शबादिनेति भाव. । अङ्घत्वे कार्य ! जन्यजनकभावः सप्तम्यथः । तजनकीमूत दति यावन्‌ । तदादित्वे, व्यवहारे कर्वव्ये ! तस्य, भू इत्यस्य । सेति । कार्थित्वेन सनातीयसहायप्तहितत्वाभावादित्यथः } निमित्तत्वेन विजातीयसहाय- सत्वेऽपि न क्षतिरिति भावः । टोकन्यायेनाप्येवमेव रभ्यत इत्याह- लोक इति ! एकपु्रेति बह्त्रीहि । तस्मिन्नेव, एकस्मिन्पुत्र एव । न चैवम्‌ ! अपहाय एवैतत्मवृत्तौ । ५ (५ भ (५ तत्र, इकारे ¦ उपेति 1 अनया परिभाषयेति मावः । तस्पवृतते) उक्तमाप्यप्रवत्ते, । एव च पूवैपकष्युक्तत्वैन तदसागत्य न दोषावहमिति माव्‌, | नन्वर्थवता व्यपदेरिवद्धाव इति भाष्योक्तेः ेययोक्तपरिभाषाथं एव भगवदभिमत इति रम्यते । सल्येकवाकयत्वे वाक्यमेदप्यान्याय्यत्वदिव च कथ तत्खण्डनमत आह-अथ- वतेति । अपिनेकपदसमुच्चयः 1 तद्थमेवाऽभ्दो दाब्दाथमाह-अर्थ(ति । बोध्यमोधुक" मावस्तबन्धस्य मत्व्थत्वमिलयाह-- ब) धनेति । वत्यथमाह--खहश् इति । माव- पद्स्याथः काय॑मिति । तदध", उक्तमाप्या्. । नस्वेवमपि कथमेतदुपरक्ष्य तेनात आह-- प्रायोऽसहाय एषे ति ` । चोतकप्तपभिव्याहदरिऽधीत इत्यादी धात्वदे, सपहायस्याथकत्वद्‌- दनादाह--प्राय इति । तथा च तत्र तथाँसलेऽप्येतत्प्वृ्तििषये सर्वत्र तथा सत््वम- स्तीति तेनेतदुपटक्षणे सम्यगेनेतति मावः । नन्वेवमपि करन इत्यादुवात्मनेपद्याकारस्यं टिसंज्ञा न स्यात्सप्तहायत्वेनास्या अप्रवृततेरव आद--छुरुत इति । एवं च विजातीय परहायस्तच्वेऽपि न सनातीयप्नहायपततो ऽऽत्मनेपदप्तबधिनी ऽन्त्यस्याचोऽमवादिति न दाष न~~ --------------------------------------------------------------------~------~-----~----------- ~ 9 ग, पत्ति । आगमस्थल सयैवदायमिनः स । २क, स, ग, (धाघ्वेऽप्येः । ६२ वेयनाथक्कतगदाटीकोपेतः-~ व्यवहारे स आदिर्यस्येति व्यवहारे चासहाय एवेति तत्र व्यपदेशिषब- द्धषिन रिस्ञासिद्धिरित्यन्यज्र दिसतरः ॥ ३० ॥ ननु गगदिभ्यो विहितो यञतदुन्तदिधिना परमगगीदिभ्योऽपि स्यादत आह- (के कि. ग्रहणवता प्रातपादङन्‌ तद्न्ता दधन्त । ३३ ॥ हयं च समासप्रत्ययविधौ परतिपेध उगिद्रणयहणवजमिति वार्तिक. स्थप्रव्ययां्षाल॒वादः । अत एवायं पर्ययदिधिषिषय एव । अत एव येन विधिः' (११५७२) इति सू्रमष्ये प्र्ययविधिभिन्ने अप्तुन्‌' ( ६।४।११ ) इस्यादौ गृद्यमाणप्रातिपद्किनापि तद्न्तविधिप्र- तिपादनं स्वस्रा परमस्वक्त्यायुदाहरण च संगच्छते । अत एव च तदन्त > (0 म विधिसुते भाष्ये समासेत्यादिनिषेघस्य कथनवद्स्य न कथनम्‌ । सोऽपि इति भावः | नन्वचामन्त्य इति व्यवहारः प्रकृतिमादायापि सुटमोऽत आह--स अदि. रिति । तत्र, तराब्दाकरे । एतेनेदं परिभाषान्तरमित्यप्यपाप्तम्‌ । तदाह--इत्यन्य - तेति । उदद्योतादावित्यथैः ॥ २० ॥ यद्यपि पदाङ्खेत्यस्य येनेतिसूतरप्रप्चत्वात्तत्मद्धनं तत्रं प्राग्दोषस्पर्तेस्तदपरे अहणवतेति, वाच्यं न व्यपदेरिवदेकेति युक्त तथाऽपि परिभाषाधरके तस्य चेदयश्च श्रते तदन्यत्र तत्रैव ्ाग्दोपोपप्थितिरम तु मृटभूतच्नोपस्थितसूत्र इति सा पूर्वमुक्ता । न चैवमपि तद्रे तद्‌- तिन्याप्तिनिवारक्ाभिमपरिभाषेव वक्त युक्ता नेयमिति वाच्यम्‌ । तदनन्तरं ततपूत्रातिव्या पि छ्पदोषस्यैव प्रागुपस्यितिनं ददक्तिया्षिरोषस्येत्येतदुत्तमेव तदुक्तेः । तदेवदमिप्र्याऽऽह- ननु गर्भति । गगादीनामधिङ्कतप्रातिपदिकविरेषणत्वेन येनेत्यस्य प्रापषरिति मावः | अपिः केवरपमुचायकः । त्र व्यषदेरिकद्धापरे बाध्यः । ग्रहणवता; विरिष्य तत्तदूपेणो- चारणवता ¦ इद च सौवस्य येनेत्यस्य विरेषणम्‌ । एवपत्रेऽपि । इद्‌ समाप्प्रेति च भिन्न वचनद्रयमिति जीणेक्तििन्त्येति ध्वनयितुमाह--इयं देति । अत॒ एव, तदशशावाद्‌- त्वादेव । अयं , ग्रहणेतिनिषेध. ! उक्त समटयति--अद् एमे दि । अप्याः प्रत्ययति. धिविषयत्वाद्वेत्यथः । एवमग्रेऽपि । अपिरिगह्यमाणप्रातिपदिकप्र चायकः । उदाहरण च + तप्रतिपादन च । अत्र युक्त्यन्तरमाहू--अत एव चेति । अस्य , ग्रहणवतेतिनिषे- धृष्य । नन्‌ प्र्ययविधावितिनिषधस्यागृह्यमाणप्रातिपादकतत्सु्रेऽपि प्रवृत्तेः कथमस्य तद्‌ 2 ~. मुवादकेत्वमते आह--स ऽपातै । प्रयययवघाविलयपीप्यथ, । अपरस्य समच्ायकः | १ क, १ द्रारदो?। परिम षेन्दुशेखरः । ६१ निषेधो विशिष्य तत्तद्रूपेण गु्वीतपातिपदिकयुत् एव । ध्वनितं चवम्‌ असमासे निष्कादिभ्यः (५।१। २०) इति सुते माभ्ये) अत्र व ज्ञापकं ˆ सपूर्वाच्च ` (५ \ २। ८७ ) इति सुघम्‌ । अन्यथा ‹ पूर्वा. हिनिः ` (५।२। ८६ ) इत्यन्न तद्न्तषिधिनेव सिद्धे किंतेन॥३१॥ नन्वेवं : सत्रान्दाष्ट््‌ ' (४।२) ६०) “ दृक्ान्ताङ्डः ` [ ५। २1 ४५ ] ‹ एकगोपूर्वा ! { ५।२। ११८ | इत्यादेः केवलमुचशष्ड- द्राञशब्डेरशब्डाष्ष्वपि प्रबतिव्वपदे शिबद्रादात्स्यादत अह- व्यपदेशिक्दवोऽप्रातिपदिकेन ॥ ३२ ॥ पुवत्िपर्वाहिनिरिस्येकयोम एव कतेष्ये पुथग्योगकरणमस्या स्ञापः कम्‌ नच " इष्टाहिभ्पः' (५।२।८्ट) इति सूतरेऽनुबत्प्थं त्तथा पाटोऽत एवानिष्ीत्वादिल्िष्धरिति वाच्यम्‌ । सापङूपरमाष्यप्रामाण्ये- नानिीत्यादिप्रयोगाणामनिष्टतात्‌ । एकयोनेऽपि तावव उत्तरचानुषत्तीं घाधकामावाच्च । अत दव " यान्तदुसंख्यादैः (५) २४९) इति चरितार्थम्‌ । अन्यथा पएश्चम इस्यादावपि व्यरदेशिवन््धातेन संख्यादि- विश्षिष्येव्यत्य व्यार्या-तचद्िति ! गृदीते ति । ब रीहिग. कमंघारय. । कतु वेक- सिकत्वान्न । एव च समव्याप्ठत्वमम्योः सिद्धभिलयत इजिव्याद तदन्तविधि सिदध इत्यु. गिद्र्भे्यत्र नापू व्प्रहणाेति बोध्यम्‌ । ननु तच प्रातिपदिर्यहणामाबात्कयमेतदत आइ- ध्वनितमिति । तत्र ह्यसमाप््रहणप्रयोजनोक्त्यवक्तरे पराग्वतेष्ठजित्यन तदन्तविधौ परम- निष्करन्दाद्डन्पिद्धिरिति फट्‌ ग्रहणवतेति निषेषो न विरिष्य प्रङ्ृत्यनिर्देशादिति सिद्ध एवे तदन्तविधिरिति खण्डितम्‌ । यदि च तस्य साधारणत्वं स्यात्तदा तद्विषयत्वेन माष्याप्तगति स्पष्टैव । एव वाक्यार्थसुक्त्वाऽतर मूलमाह--अञ्न चेति । अन्यथा, एतद्‌- मावे । सिद्धे, छृतपूरीतयादिप्रयोगे सिद्धे ॥ ९१ ॥ एवम्‌ । प्रातिपदिकेन तदन्तविषिमात्रनिषेषाङ्ीकरि । तथा च व्यपदेरिव्द्धावस्या- तिन्याप्तिः । जादिना गोशब्दपरिग्रह* । अर्थस्य सष्टत्वाञ्ज्ञापकमाइ--एवाददिति । मान्योक्त दोष खण्डयति- न चेष्टेति । तथा पाठः, प्रथकतूत्रपाठ । अत एव, इष्टा- दिभ्यश्वत्य् सपुरवादित्यस्यादवृततर । ज्ञापकपरेति । येन विधिरितिसूत्रस्थोक्तपमाना- कारतथामाप्येत्यथः । इद्‌ चैकयोगनिर्दष्ठाना सह देतिन्यायावलम्बेनोक्तम्‌ । एकदेरो ऽपी- तिन्यायावरम्बेन तेषामिषटत्वेऽप्याह--एकतेति } इद्‌ च प्रक्म्रनिपादितम्‌ । प्राचामनुरोः धनात ज्ञापकरान्तर्‌ सूचयन्क्ताथं द्रदयति--अतत एषेति । प्रातिपदिकेन तन्निवेषदेवे- स्यथः । इतीति \ इविपुत्रमिलयैः । अन्यथा, एतल्िषेधाभवे । प्राचीनोक्लयसगरति १ ख, “दिकत्वेच । २ ध, सुहव? 1 ३ ग, (दिकमदृणेन । ६४ वेधनाथक्तगदादीकोपेतः- त्वात्त्यथ्वं स्पष्टमेव । इयं च पाविपदिकथहण एव न तु प्रातिपदि काप्रातिपदिकमदणे । वेन ' उगितश्च (४१ । ६ ) हत्य न दोष इति तत्रैव भाष्ये ईपष्टस्‌ । द्यं ‹ यरहणवता ' ( प० ३१ ) इति च परिमाषा प्रत्ययविधिविषयवेति असमासे निष्कादिम्यः' (५) १।२०) ध्वनयितुं विरेषविवक्षयाऽतिप्रसङ्वारणद्रारा सिद्वान्तप्राह--इयं च प्रातीति । म्रहण. वपेत्यदुवृया यथाकथचिद्धद्णबता प्रातिपदिकेन म्यपदेरिश्दवो नेत्यथाद्गोकारादिति मावः, (#नतु .वेवत्‌ । ) तदथमपि तथा करमाद्र्‌ इत्यपि बोध्यम्‌ । उगितश्चेति । उगि- स्वस्थ प्रत्ययादिप्ताधारणत्वात्मातिपरिकादित्यस्यादवृत्तावपि सुते तस्य स्वख्पेणानुश्चारणा* चेति मावः । तत्रैव, उगितश्येम्यत्रैव । तत्र द्युगितः प्रातिषदिकादुगिदन्ताद्विस्य्द्रयसुक्त्वा द्वितीयपक्षस्य ग्यपदेशिवद्धावेन समर्थनावप्तर एतत्परिभाषाप्दृ्तिजरणाय कष्ठतस्तथोक्तम्‌ | पूववदेव ्िद्धानतान्तरमाह--इयं ्रहेति । परिमापेति । प्रत्येकान्वयाभिप्रायमेकवच- नम्‌। एवमग्रेऽपि! अस्मास इति । तत्र ह्यपमासग्रहणप्रयोजनेर्वत्यव्तर आहदगोएच्छे- त्यत्र तदन्तमिषो पारमगोपुच्छिकमि्यत्र उक्रतिवेधाट्न्फरमिति खण्डनाय विधौ प्रतिषेषः, प्रतिषेधश्वायमित्युक्तम्‌ । तेन चानयोद्योस्तष्टिषयता स्पष्टमेव ध्वनिता । अन्यथा तदन्त. विधिदोुभ्येन केवेऽप्ाघनेन च तेद॑गति स्पटेव । एव चात एव नान्तादित्यादिप्राचो- क्तिरसङ्खतेव । अत्र तदनुवीदस्वेतत्तिद्धान्तामवे यथाश्रुता्थामिप्रायकस्तदसगतिष्वननफ- लक उक्तायेस्य स्रवाभिमतत्वध्वननफल्कश्च । अत एव शब्दरत्ने तदवतरणमध्य उक्तम्‌ । एव च स्पषटमेतैत्यग्र इति केचिदिति शेषो बोध्य इति तत्छम्‌ । यत्तु प्रत्ययविधीत्यस्य प्रल्ययकर्मकविधीत्येवतम्त्ययसबन्धिभावषपविधीत्यप्य्थः । अनत एव विधौ प्रतिषेधः परतिषेषश्चायमिलवोक्त भाव्ये न तु प्रत्ययेत्थपीति । अत एव च येन विपिरित्यत्र ज्ञप- कस्य सनातीयिकषत्वातपूत्रोपात्तान्ता्ादिश्चब्दविषयत्वमेवास्य कैयटेनाक्तम्‌ । अत एव पवीदिनिरित्यिव तदन्तविधिना सिद्धे सपृ्वाचचत्यस्य अ्रहणततेतिपरिभाषाज्ञापकरव कैय- योक्त सगतमिति तन्न । एवमप्युगित इत्यतो नान्वदित्यत्रविक्षण्येनोक्तसिद्धान्तेन तद॑ मवद्याश्रयणीयेन ततरेतत्पषृ दुर्वचत्वात्‌ ! अत एव म॒ कैयंयोऽ् सम॑तित्वेन नाटेलि । नान्तादिलयादौ त्वप्रूयादेरितिविरेषणपताम््यात्सूतरवैयभ्याद्वा व्यपदेशिवद्धावाप्रवृत्तिरिति वोध्यम्‌ । ननु समापपरप्ययविधावित्यस्य विजेषणविन्ञेप्यमावन्यल्याप्मात्रतात्पयप्राहकतयों + 9 नान्तादित्यादाविवांचापि तदन्तर्विधिप्रमवेनान्तमरहणप्ताम्ध्यादेव केवरेऽप्रवृत्ताविदं स्यथम्‌ । % वनुश्चिहान्तशते मन्थो घ पुरस्तकस्थ । १ग॒ भति । जातविकः। २ घ. ड. ध्ट्यपि) अ०।३ड ^ चकै} ४घ. (टोऽसः। ©= ^~ ५ इ, “मतत्वेनाऽऽदेः ! ६ इ, ऊ दतः } ना? । ५ घ, व्यादिः । परिमाशेन्दु शेखरः । ६५ इति धते भाष्यकेयदयोः । तेन ‹ अहन्‌ | ( < २।६८ } हत्वादै परमाहञ्शब्दे केवलाहञ्शाब्दे च प्रवृ ्तिरित्यन्यज्न विस्तरः ॥ ३२ नयु वान्तो पि' (६। १।७९ ) इत्यादौ यादौ प्रत्यय हत्यर्थः कथ. मत्तं आह- थस्मिन्िधिस्तदादावद््रहणे ।॥ ३३ ॥ तहन्तविधेरपवाद्‌ इयम्‌ । बाचनिक्येषा ‹ येन विधिः (१1१ ७२ ) इत्यत्रं माष्ये पठिता । अस्याश्च स्वरूपसती सप्तमी निमित्तम्‌ । अत एव ‹ नेद्धवक्षि कति ` (७। २ €) इत्यादो षक्षादेः कृत इत्य- थंलामः । इयं च ' आर्थधातुकस्येर ' (७।२ । ३५ } इति सु वलादेरित्यादियहणसामथ्यां द्विशेषण विशेष्ययोरु मयोः सप्तम्यन्तस एव प्रवर्तते । तेन ¦ डः सि धृट्‌ ` (८ । ३। २९) इत्यादो सदेः पदस्येति | एतेन प्रहणवतेतिनिषेधात्तदन्तेविधिदडम इत्यपा्तपर्‌ । वि च प्रमदित्यादिम्य इवा. नमिधानेन केवठेऽप्रवत्त्यर्थमेवेदमिति वेन्नं । विरशेषणविशेष्यभावन्यल्ाप्ततास्पयैग्राहक° तया स॒मापतेल्यादिप्रतिषेषवचनवद्स्याप्यावदयकत्वात्‌ । सूत्रवातिकमप्यारूढतोस्पर्यप्राहका- भवेऽपि तदन्तविधिकल्पनेऽतिप्रसङ्खापत्तः । अत ॒एवोगिदररणप्रहणवर्जमित्यदेश्वारिवाध्यंम्‌ । अनिघानेनात्र प्र्याख्यानं तु न चमत्कारमावहतीति दिक्‌ । तदाह--इत्यन्यश्रेति १ उद्य्योवादाविल्यथः ॥ ३२ ॥ एवे स॒प्रप्ं तदन्तवधं प्रतिपाद्य तस्परपङ्गात्तदपवादमवतारयति--नम्वि ति । कथ मिति । तदन्तविधेः प्रपङ्धादिति मावः । अत्‌ एवाऽऽह--तवुन्तेति । पितेति । कात्यायनेनेति शेषः । अल्प्रहण इत्यस्याले ग्रहण उचारण इति नाथैः ¦ प्रत्याहाप्रहणे ` दोषापत्तेः । कि त्वर. प्रतिपादकरब्द्‌ इत्यथैः । अत एवेकोऽचीति सूत्रे भाष्येऽचि कि ग्ञ्जने मा भृदित्यत्र ्यज्जनादाविति मगवता। व्याख्यातम्‌ । ययपि परिभषायामत्र यस्मि. जितीतिं विना तस्मिनितिसूत्रस्यतस्मिननितिवनिर्वाहप्तथाऽपि विरषाह--अस्याश्वेति 1 स्वरूपेति । न तु स्वा्थविशिष्टेति माव. । तत्र मनमइ--अत एवेति । सरूपप्- त्सप्तम्या एतैमिमित्तत्ववितेलर्थः । अन्यथा तस्याः षष्ठयर्थत्वान्न स्यादिति मावः । विश- पाम्तरमाइ--इयं चेति । नेव तीषपेत्याद्वेतदपरवृस्यापत्िरविशेण्यस्याऽऽषषातुक- 9, °दिलयादिभ्य४२क, ह. शदेक्ति। ३ क, शणमाः । * क, (तिम्रि) ९ ६& वेयनाथक्रतगदारीकोपेतः- नार्थः । ‹ तीषसह ` (७) २1 ४८ ) ' सेऽङिचि ` (७ २५१) इत्यादौ यथा तादेरित्याद्य्थला मस्तथा शब्देन्दुशेखरे निरूपितम्‌ ॥२२॥ घटपरं घटपटाकिस्यादि सिद्धय आह- सर्वो द्न््रो विन्नाष्येकवद्धवति ॥ ३४ ॥ द्न्द्रश्च प्राणि ` (२।४1२) इत्यादिपरकर्णाविषयः सवो दरन्् इत्यर्थः । ' चार्थं दन्दः ` (२।२। २९) इति सण समाहारेतरेतर- योगयोरविरेषेण द्न्द्रविधानाह्यायसिद्धेयम्‌ । ˆ तिष्यपुनवेस्वोः ' ( १ २।६३ ) इ विस्ू्रथं बहुवचनस्येति ्रहणमस्या ज्ञापकम्‌ । तद्ध तिष्यपुनवीस्वित्यन्न तद्याव॒स्यर्थंम्‌ । न चैवमप्यत्च ! जातिरप्राणिनाम्‌ ' स्यात्वादत जाह-- तीवति । श्देन्दुशे खर इति । बलादेरिल्यरवृतततिरेषणीमूत- वस्पदारथस्य सोचत्वाच्तकरारेण विनेषणातकारख्पवरदेरिति वाच्यो ऽध. । एतत्फङिताथ, सः) पप्तमी तु प्रथमाध्‌ एव । एव हेऽचिचोतयादावपीति हि तत्रोक्तम्‌ । वस्तुतस्यु तकाराग्यव- हितपरकेच्छल्यादे परवखाचार्थधारकष्येडितिपूत्राथ॑च काऽपि कल्पनेति बोध्यम्‌ । इद्मेव ध्वनयितु तत्राट्मित्युकम्‌ । एव इघ्रम्यो हर्धिरित्यत्र हटीत्यनुवृत्या हखदर्हैरितिव्यास्या- नपे हट्य्रहणानुव्तिप्रामभ्यीद्धस्तदन्तत्वासभवात्तल्यम इति बोध्यम्‌ ॥ ३३ ॥ प्रारक्तातिदेशभसङ्चादेवाभिमेति ध्वनथन्नाह-- घटेति । नन्व जातिपरेतिनियक- वद्धविन नोमयामेति चेच ! जातिप्राधान्ये तस्यैव स्वऽपि व्यक्तिप्राधान्य उमयभित्यस्य स्वीकारात्‌ । अहुपदमेवेतव्यक्ती भविप्यति । इव्यादी्ते । इत्युमयादीत्यथं । आदिना बाभ्वकशाङ्यन बअ्रवशालद्कायनावित्यादिपरिरह । सर्द हन्द्र्‌ इति । नद स्व पदोकत्या दवन्रशच प्राणीत्यादिप्रकरणविषयस्यापि वेकलिक्षत्वापात्तेएत आह-द्रनह्श्चेति। अन्यथा तत्परकरणवेय््यं स्पष्टमेव । तदविपयता च तदप्राप्त्या । सा च तन्निमित्तामाकेन पयुदासेन जातिप्राधान्य एवेत्यादिना चानेका । अत एव सर्वत्वोक्तिः । तथा च सर्वत्वं चार्थे दनद इत्येतटकष्यनिष्ठ न तु खक्षणनिष्ठम । अस्या न्यायिद्धाथबाधकत्वेन सवशब्दस्ये- दराप्रकृचद््तिताया एव युक्तत्वाचति भाव । इदमेव ध्वनयन्चत्र मूढमाह--चाथं इति । अविरेषेण, तप्प्करणाविषयलुक्ष्यविरषानाद्रेण | न्यायापिद्ध ऽर्थं टि मप्याह-- तिष्ये । ज्ञापक, ज्ञापकमपि । कचित्तथेव पाट । तटुपपाद्यति-- तद्धीति ॥ बहूुवचन्येतिपदं हील्य्थ. । तिप्यति समाहय्न्ध । द्रौबता स्फटथयितुभिदरब्द । तस्य चोदितमित्यथं । तदिति ) द्विवचनत्य्थं । अन्यथा पुनवष्ोरद्विवात्ामान्यसुत्रणतरेतरट्न्र सदा बहूव- 'चनस्थेव सत्वेनाक्तमयोगरेवामावात्तदानर्थक्य सपषटमेवेति भाव । सर्वश्द्‌ सफद्यचक्त- मेन प्रतिपादयितुं शङ्ते- न चैवमिति । तेन चार्थे दरनद्र इत्यस्य वैकल्सिकत्ववोधनेऽपी- १ ग्र, इलयादुभयेयः । परिमापेन्दुकशेखर । ६७ + ८२१४।६)) इति निदैकञद्धावेन वहुषचनामाव दिदं सुतरं ष्यर्थ- मिति वाच्यम्‌ । तहकल्पिकत्वस्याप्यनेन ज्ञापनात्‌ । न चैते प्राणिन इति वाच्यम्‌ । आपोमयः प्राण इति श्रतेरद्धिषिना ग्छायमानप्राणा- नमेव प्राणित्वात्‌ । स्पष्ट चे तिष्यपुनर्षस्वाः ` (१।२।६३) इति घु भाष्ये । अव एव " द्न्द्रत् प्राभि (२४२) इत्यादेः प्राण्यङ्घादीनमिव समाहार इति विपर।तनियमो न ॥ ३४ ॥ सव विधयश्छन्दक्भि विकल्प्यन्ते ॥ ३५ ॥ ‹ व्यत्ययो बहुलम्‌ ` (३) १। ८५ ) इति सूते माष्ये बहूटमितिं योगविभागेन " षष्ठीयुक्तश्छन्द्सि ` (१।४।९) इति सुते वेति योगविभागन चेषा साधिता । तेन प्रतीपमन्य ऊ्र्यभ्यतीत्यादि सिद्धम्‌ । युध्यत इति पराप्नोति \ ३५ ॥ स्यरथ.। अत्र, तिप्येतिरक्षये! एते चाप्राणिनः। अप्राणिनातिवाचिना समाहार श्वेति नियमा द्ीकारात्‌ । एव च बहुषचनग्रहणस्य साथक्येऽपि सुत्रमेव भ्यं भवतीति भावः । अतं एवाऽऽह--इदमिति । तिष्यपुनरितीत्यरथ. । तद्रैकेति । जातिस्ाणिनाभिति केके- स्यथ. । अत्र रक्ष्य इति देष. । यावता विनाऽदुपपत्तिप्तावन्मात्रस्य ज्ञाप्यत्वात्‌ । तेन जातीत्यस्य न भेयर्यम्‌ । यद्रा जातिप्राधास्य एव स नियमो ग्यक्तिप्राघाम्ये तुमयमित्यरव- फष्ितवेकेस्यर्थ, । एव च म याणा मध्ये कस्यापि वेयर््यम्‌ ! अपिना चार्थं इत्यस्य तेन तस्य सग्रहः । अनेन, तिप्येतिपुत्रेण । चैते, तिप्यादय । तथा च तयोः साथैक्येऽपि तद्विषयत्वान्ात्त तद्रकखिकत्वज्ञापनमिति मावः । आपोमय इति । अत्राष्डाब्दपमा- नाथाद्‌प््रकृतिकासुच्न्तादाप शब्दान्नयट्‌ } अपोमयमिद्‌ सर्वमापोमूर्विः हरीरिणामितिवत्‌। छान्दप्त वेति भाव. । ग्टायभानेति । बहुवीहि । स्पष्टमिति । प्रागुक्तं परिभाषादि- सर्वमित्य्ः । तत्कृत्यावप्तर इति भावः । नन्वेतेषा प्राभित्वपक्षे तदरैकलिपकरत्वन्ञापनेऽपि द्न्दरशवेष्यादीना समाहारः प्राण्यज्ादीनामेवेति निथमार्थत्वनेदं तिप्यपुनवैश्विति प्रयोगासाबा- ह टुवचनस्येति ग्य्थमवात आह--अत एषेति । बहूुवचनग्रहणादेवेत्यथः ! अन्यथोक्त“ रीत्या तदानथतवयं स्पष्टमेवेति भावः ॥ ३४ ॥ विभाषापरपङ्धदेवाऽऽह--स्वं इति । न केव समाहारदन््र एवेति मावः । विक. एप्यन्त इति पाठः । अत्र मानमाह~व्यत्येति । एकपूत्रेण रिकिरणन्यलयययविषानादाह-- योगेति । ततोऽपि खघवादाह--षष्ठी ति । एष च व्यत्ययो बहुखमिल्यपरि न वक्तव्य- मिति भावः ॥ ३६५ ॥ १ ग, र्न बहुवचनस्थैयनेन । > । > ड, दाप्ठप्रः। ३ष. (क.बज्ञाः | ४घ. ढ्‌, ण्कुल्पन्त्‌ । । ६८ वैयनाथकरतमदारीकोपेतः-~ तु ‹ क्षिवः ' (६।४।५९ ) (८ \२।४६ ) इत्यादावि्ः दुःथमत अहु प्रकृतिवदनुकरणं भवाति ॥ ३६ ॥ क्षिय इतीयद्धनिरदैशषोऽस्या ज्ञापकः । तनैव प्रातिपदिकत्व निबन्धनः विमक्तिकरणादनिस्या चेयमिति ^ क्षियो दीर्घात्‌ ` (८। २.४६) हति सुते भाष्ये स्पष्टम्‌ ॥ ३६ ॥ ननु रामावित्यादौ वृद्धौ कृतायां कायंक्ाट पक्षेऽपि कथं पदं यस्मा द्विहितस्तदादितदन्तत्वामए्वादुमयत आश्रयणऽन्तादिवचवामावा- वत आह एकरेशविदतमनन्यवत्‌ ५ ३५७ ॥ अनन्यवदित्यस्यान्यवन्नेत्यर्थः ! तच्ाम्यसाहश्यनिषेधेऽन्यत्वा मावः हुततराम्‌ । अत एव ताहशादथंबो धः । अन्यथा शक्ततावच्छेदकासुपृष्य- ्रागुक्ताविदिदप्सङ्गदेव तयेति सुचयत्राह--ननु क्षिय इति । सौजप्रयोग इति शवः । कथमिति । अडकरणतया शन्दपरत्वाधातुत्वादिति माव; । निर्दश इति ४ स्‌ सौ्निरदेश ष्ठेतयर्थः । नन्वेवं तत्र षिमक्किराऽऽ्दो न स्यादिति तदनुपपत्तिः त्रहु-त्ैवेति । क्षिय इति पोत्ररयोग एवेत्यथंः ॥ ६६ ॥ अतिदेशप्रपङ्गादेव तथेत्याह-- नन्वि वि \ अफकू्वात्पूवै न ॒पदत्वमित्याह-- बुद्धाविति । खादिधितिपदादिपक्नासु यथोदेशस्येव सत्तेऽपि पु्तिङन्तमिति पदत्वे कायकार्त्वस्यैकाचो दे अन्तादिवन्ेतिपूतरमाष्यादौ स्षटत्वादाह-कार्यके{लपक्षेऽपीति४ अपिना यथोदेशसमुयः । निएपिपटि व्ूरक्षणमिदं तस्यापि। तदनुक्तिवीजन तु कैयररी्या तरक््याप्रयोजक्वम्‌ । फल त रामो पश्येत्यादौ निघातादीति बोध्यम । ननु तथाऽपि सुबन्तपवेन त्वमत आह-यस्मादिति । अतिपरसङ्गनिराप्ताय तदादिनियमाशपरवृत्तरिति भावः । नन्व्तादिवदधावेनोभयं सुवचमत्‌ आह-डमयत इति । ध्कारान्तरमप्यन्यन्र स्पष्टम्‌ । विकृत मिति । भवे क्तः । बहत्रीहिः । स्यमान्ये नपु्तकम्‌ । आहिताग्नयादिः । कम्तन्तेन ततीयाप्तमाप्तः पूतरनिपातभिया केयटादिनोक्तः । नन्वनन्यवदित्यस्यान्यमि- वदित्र्थेऽपंमवो वैयथ्यै चास्या अत आह--अनन्ये ति । नम्ेवमन्यपादृश्यनिपेे$ प्यनयलपत्वादन्तयदरोषप्तदवस्य एवात आह--तेति \ श्कदेशाविङ्कत॒सइत्व्थः । सन्पतवरामावः $ अन्यस्वनिषेषः । केचित्तु वृत्तिविषयेऽत्रान्यशब्द्स्य धूर्मपरत्वेन बरहुषां भणानि मुयानानककणयिकयाकनि, + ष. कृति 1 ए । २ क. मू । यत्र देतुः-यः\ ३क, ङ, "ति सडवृत्तरिदं कञपित्ि भाः 13 घ, सति, कमणि कः धष, नदिः! द परिभापेन्दुरो खरः ॥ ६९ ज्ञनत्ततो बोधो न स्यात्‌ । एवं च राम्‌ इति मान्तस्य यस्माद्विहित- सत्वम्‌ आं इत्यस्य परादिविच्वेन सुप्तवामिति तदादितदन्तववमाथसमाज- यस्तम्‌ । छिन्न पएच्छे श्नि रवत्वव्यवहारवन्मान्ते तत्वं ठलोकन्वायाकि- द्धम्‌ \ अत एव ! प्राग्दीव्यतः: (४।१।८३) इति ते म्ये द्ध्य तिराब्दैकदेश दीव्यच्छब्दानुकरणमिद्मिस्युक्त्वा किमश्च विकरुतनि- देश एतदेव ज्ञापयत्याचार्यो भवत्येषा परिमापेकदेशविङतमनन्यवदि- त्युक्तम्‌ । एतेनायं स्यायः शाच्नीयकायं एव राखीवविकार एवेत्यपा- स्तम ! विक्रतावयवनिबन्धनकायं तु नायम्‌ । छिन्नपुच्छे श्युनि पृच्छवच्व- व्यदहारवद्िङकतादयवव्यवहूारस्य दुरुपपादत्वात्‌ । एवमक्ूपारमाणय्च. > प, क चान्यत्वस्येव्‌ निषेधो ऽनयेत्याहुः । अत एव, फलितान्यत्वामावादव । तादचात्‌ ; विङ्तात्‌ | अन्यधा, अन्यत्वे । बोधो नेति ! इद्‌ च मन्जूषाया सष्टम्‌ । एव च, सुतरामन्यत्वा- भावे च । ननेवमपि तदन्तत्वं कथमत आह्--तदन्तेति । अत्र मृटमाह-द्िन्ने ति । तत्वं, यस्माद्विहिवततच्च व्यवहारख्पष्‌ । ठोकन्यायासे द्धामोति । मूयाोवयवद्नं नातिष्यज्ञकभितिमट्कोक्तरूपखोकन्यायेल्यथः। एतादराश्रयण प्रमाणयति-अत एवेति । लोकन्यायसिद्धेतदङ्जीकारदवेत्यथः । विक्रृतेति । इकाराभावरूपविकारविशिषटनिर्दशच इत्यथः । एतदेवेति । रोकन्यायसिद्धाथोश्चयणमेवेत्यथः । ज्ञापयति , बोधयति । प्रिभाषात्वेनालाऽऽश्रयण सचितम्‌ । एतेनाय न्यायो ऽपि स्थानषष्ठीनिदि्ट॒एवेत्यपास्तम्‌ । भवत्यषातं । एव चेकदशरवकङ्तां ऽप्यथनाघकः । अन्यथा न्यायन श्न्द्स्वरूपागद्प्रात्‌- पादनेऽप्युक्तरीत्युःऽ्यगोधकत्वेना्स्यावधित्व न स्यादिति तात्पयम्‌ । एतेनेति । टोकन्याथसिद्धस्य प्राग्दीभ्यत्‌ इत्यनेन ज्ञापितत्वेनेत्यथः । तचोमयरेभावादिति भावः । नन्वेवं विङतावयवपरयुक्तमरि कायं स्यादत जाह-वेकरृताति । व्यवहृष्टवदिति पाठः | दुरुपपात । जातेव्यञ्चक्रभूयावयवद्‌शनस्वतद्ग्यज्ञकत्वासते मावः । व्यवहाराभावव- दिति पाटे तूक्तहेतोयंथा ततर तव्यवहाराधावस्तथाऽतर तम्यवहारो दुर्पपाद्‌ इत्यथः । एवम्‌, तन्नेव । अक्ततिं } अचर परिमाणमारुपूवाविरषाऽपं ( # तथा च परिच्छन्नादुपूर्वी- विरेषकपन्निमूतशब्द््रहणेऽपीद्य्थः । भाष्थे | परिमाणत्युपलक्षणं च परिच्छेद्कमात्रस्य । तथा च प्रिच्छिनपरिच्छेदककायग्रहण इयथः } अत एवं ॒द्वगादेवत्प्याया अपि पमान ाणनााकिका # धनु्विहान्तमतो भ्रन्थो घ, पुस्तकस्य । प्क ५ कृ, ०त॒त्तव तत्व । २ ष, भ्यः । अस्या भ्र ऽ5ऽभ्र०। 9 ध, -काद्दयायेनाभावर्ूवािश्चिः ध, अमामीति तच्चाधः। ७9 केद्यनाथरदगदटरा पतः हृणेऽपि नायम्‌, उक्तयुक्तेः 1 एतत्‌ " येन विधिः ' (१११।५४२) इत्यत माष्यकेवटयीध्दानेतम्‌ । व्र वर्धं तदधिकं वा शकतं तत्न जातेन्यजरभूयवियव्‌द२। नामावेन तच्वाप्रतीतौ का्यसिद्धथय ववेक्कतानल्‌ ङषावेयवत्वध्रतत्विय च स्थानिवत्सचम्‌ । क्रवितु लक्ष्यातुराघान्न्यायानान्रयणन््‌ । तना- मीयादिव्यादिसिद्धिः। स्पष्ट च क्ष (चेर्न्थायाप्रवृत्तिः प्रथसः पूदसवणः न साष्ये इष्टनतेनोछेखः । उक्तेति । उक्तरीतेसत्यधेः । नातितयज्ञकमुयोवयवद शनस्य सभकादौ सचेऽपि सर्वायारपर्वीविद्षोपाठानेन क्रियमाणप्तवनामसन्ञायास्तत्र तत्वतद्न्त्‌- स्वयोरमवेन दुरुपपादस्वादिति यावत्‌ । अत्र॒ मानमाह--एतादिति । अब्यवहिताक्त- मिद्यर्थः । भाष्येति । इदमुपलक्षणं यस्मास्रत्ययविधिरियत्नत्यमाप्यादरप्‌ । तत्र हि पशचद्रोणादिद्षटानेनोक्तस्यडे तदभावमाशङ्कच तदेकदेशमूत तेद्हणेन गृह्यत इति परिमाषयाऽफोरिति ज्ञापितया समाहितम्‌ । ८ # तत्र मूतशब्द्‌ उपमा. । एक्दरप्ता- इरयं च मध्यपातितेन । तद्क्षयति तन्मध्येति । यदागमा इति त्वमध्यपातिविषय इति भेदः । यथक्तपरिमाण््रहगेऽप्येकदेशविक्ृतन्यायप्रव्ति्तहि तत्र मूटयुक्तिपाम्येन विनि गरमनाविरहेण च न्य॒नसमाधिकरूपनिविधविकारस्यापि ग्रहणेन शाखे छोपस्याविका ` रत्वेऽपि प्राग्दीग्यत इति भाप्यप्रामाण्यादभावस्य विकारत्वेन ग्रहणवदाधकस्यापं तत्त्वन ग्रहणादधिक ›) गड्वादिपतसखेऽपि शुनः खत्ववदैकनाधेकस्य सवक्रस्य स्ेरान्दत्वमक्षतमेवेति माष्याप्गतिरेकतस्तथाऽथं इति तदाक्नपेति भावः । नन्ववमन्यतर सर्वत्र न्थायप्र त्तौ तनव पद्ध स्थानिवत्सुत्र ग्यवमत आह--यच् विति । अर्धम्‌ , एरुहित्यादिना । तदधिक, उवरत्वरेत्यादिना छिन्यादो । त्ते । उभयत्रेल्यथः । अस्य पिष्यथमित्यादावन्वय. । फटन्तरमाह--:4 कृतेति । इदसुभय- भननापिद्धपिति ह्यकमिति मावः । नन्वेवमप्यनयाऽभीषादिल्यादौ मान्त उपप्तभत्वेन भ परादिष्वेनेण्वेन हस्वापत्तिदोषोऽत आह-- क्रा चास्वात । [ ~+ जक्तपरमणघ्यट जव कृपिषय एवैतदपरवृत्तिन न्युनविषय इत्यभिमानः } । न्यायात । एतन्न्यायल्यथः । उक्त द्रदयितु सामान्यरूपेण दृष्टन्तमाह-- स्पष्टं चाति । स्यायाते । न्यायत्वावाच्छन्नन्या- येत्यर्थः । तत्र हि नपक्षसोः पररपबाधाय प्रथमयोरिति योगमिभागेऽप्यतिप्रसड़ परिहारा. याऽऽध्रितमध्यपवाद्न्यायन्याख्यावप्तर न्यायश्चाय न तु वचन यद्भक्ष्यात्‌ यद्यतद्स्ताति न श क-- ~र (हः ५ भच भद # घनुधिहान्तधेतो ग्रन्ों घ, पुस्तकस्थः । + वनुचिदहवान्तगेतो भ्रन्थो घ. पुस्तकस्थ ॥ १ ध. °वन्यवहारयोदुरुपपादसवेन दुवेचतादित्ति या-। २ क, छ. भ्‌ । यदि तर्व॑तल्मवृरत्त स्तष्यनिकगदूवाः। ३ ष, °द्केऽधकस्योपजनेऽपि इ०। » ध, (कपाबाः । पारिमाषेन्दुशेखरः । ७१ {६ । १ १०२) इत्यत्र केयटेन दरदितेत्यन्यच विस्तरः ॥ ३७ ॥ पो (4९ [+ हि वचनस्याप्तत्तासभावना न्यायस्तु कचित्कश्चिराश्ीयते इति युज्यते वक्तामिति तेनोक्तम्‌ । ४५ ० वस्तुतो ऽधीयादित्याद्रनमिधानमेव । अमिधानेऽपि यथा तत्र तद्रा िस्तथा<न्यत्र स्पष्टम्‌ । एव च क्चिदिति न सिद्धान्ताक्तिः किं तु केयददुरोधेन । अत एव तदृष्टान्तकथनं सफम्‌ । ( #एषमक्तेव्यादिनो क्त चायिक्वत्तुल्यन्यायान्न्यूनविषयेऽप्येतदप्रवृत्तिखामात्‌ ) । भ्रायप्तरान्दादणन्ताष्टरिवचने श्रायसतावित्यत्र वृद्धौ सान्तस्योगित्वननिन न्यायेना्गतया परस्य परादितेन सर्वनामस्थानतया च प्राप्त्य नम पूर्वपजन्धित्वेनाचः परेतिस्यानिव्वेन तत्रैव + भाप्ये वारणाद्धाप्यप्तमताऽीयम्‌ । एतदभावे त्वङ्गत्वमेव दुरुभमित्यादि शब्देन्दुरोखर्‌ स्यष्टामिति बोध्यम्‌ । तटाह--अन्यघ्रेति ॥ ३५७ ॥ # धनशिद्वान्तभतोग्रन्थो घ॒ पस्तकष्य । ~+ माव्ये टस्य 1र्माषासमािपरय॑न्त- मय भ्रन्थो घ॒ पुस्तके--वारण कृतमियय न्याय आरदःक । एतद्भावऽङगत्वनव तत्र द्रुममिति तदसगति । गडोदकनिजरसावित्यायश्॑ चाऽऽवर्यक इत्याहु । वस्तुतस्त्वस्य न्यायस्य र्यसिद्धय्ैमावदयरतवेऽप्यक्तमाष्यप्रामाण्यादक्तपरि माणग्रहणे नैव प्रवृत्ति तद्विषये मध्यवातत्व इष्टसिद्धयर्थं तन्मव्यपपतित इति ज्ञापकपिद्धपरिभाषास्वीकार । भमभ्यवर्तित्वे तस्सिद्धयथं ठोकन्ञापक्सिद्धाया यदागमा इिपरिभाषाया स्वीकार ! द्रोणार्दना न्युनाःयक- योरप्रवत्तिमवत्वा प्रकृते दाष्टगन्तिक उभयमूरेऽयिके कथमित्यवाऽऽशद्क्य शब्दान्तरेणाऽऽ* योक्ता ¦ न त्‌ न्य॒ने कथाभ्रति शद्काऽपि । द्ताया त॒ तादरर्पये मविपूयव न न्युनविषयति स्पष्टमेव दाधा प्विति सृच्रभाष्ये , सवौद्यपादनदद्ावलुपादानात्‌ । घसज्ञाया अूपरिमाणनिष्ठत्वात्‌ । एषं चास्य न्यायस्योभयविवायि फभिन्नयावद्भिपयत्वं सम-यनसावारण तत सिद्धम्‌ । किचावकष्य विंकारत््मपि न श्ाल्लसिद्धलोपवत्‌ । एव चै तच्रैतदविषयता यक्तव । तथां सखमन्यनविकार्‌ शास्लीयभावरूप एव । तथाऽपीह विकारो द्विविध । ठकिक. शा्ञीयश्च ) भग्दीव्यत इतिसश्र- स्थभाष्यम्रामाण्यात्‌ ) शश्ाल्नीयोऽपि द्विविध । लोपारिहृतोऽभावकूप भदेशरूपश्च । द्ितीयोऽपि द्विवि । एकस्शानिक पव)परस्थानिकश्च } भय द्विविधोऽपि वियमानेकदेश्ापगमाियमानैकदेशोः पगमकूपतवेनावान्तरभावाभावलूपत्तया प्रयेकं दिविध ' तश्र भावरूपसवौन्त्यमिन्नसवेरि्धविकारेड ध्यस्य प्रवृत्तिनान्त्यविकारे । तेत्र यदनन्यत्व यत्राऽऽनेय तद्‌कदेशमत्रविकारात्‌ । जातिग्य जक. भूयोवयवद्शनमितिपृलकचिगन्नपुच्छ्ृ्यन्तेन तत्रेवैतत्थवृत्तिलामात्‌ । अन्तादिवचेतिसूच्रस्थभा- ष्याश्च ! तन्न हिं गडेदकमित्यादावकायादिरूपतदेकदेम चवि कारमादायतत्प्वृत््योदकत्वमाभित्रेयो- कारान्ते पवपदत्वमन्तवत्त्वनेत्यक्तम्‌ । तथ! समन्द ऽन्तरङ्गव्वाद्रणेऽव्यपवर्गेण ननरस्येति व्यथं सत्प्‌- ांत्तरपदेतिपरिभाषाज्ञापकमित्यक्तम्‌ । अन्यथा मान्तेऽभावमादायानेन पृवपदत्ववदेव द्‌न्दरेऽमाव- मादायोत्तरपदत्वन तत्पाथक्ये भाष्वासगति स्पषेव ! तथाऽननेवोकारान्त पूवपदत्वस्यापि सिद्धया तद्धाष्यापण्तिः स्पष्टव ¦ तदेकदेशमाचािकारवचव च तदेकदेशा याभि करत छति तेदेकदेशवि मर खम्‌ । मात्रसमभिन्याहारे तथेव व्यत्पत्ते 1 तथा चनेन त भाव्रन्प गद्रीत्वा निजरपापिव्यादि विदि । अभाक्प त महत्व गडोदरकमिदयारि भद्ध । रापाविन्यादो मान्ते तस्वमप्यभावमादाये बानन कायकारठे सिद्धम्‌ । पदतन्ञाया ि्विषटह्पापारनिनामिवाननाकपरिमागानिष्ठन्वात्‌ ॥ 9 क, "चिः क्राचिद्‌ा० | २६, समू । केचित्वभीः । ३ ध, चिबति। ७२ वेना <करतगदादीकोपेतः-~ पपरनित्यान्तरङ्ापवाशनामृत्तरो तरं वरीयः ।॥ ३८ ॥ पवविर्बलवत्‌। विधरतिषेधराख्राप्पूवस्य पर बाधकसति यावत्‌) ३<॥ नन्वेवं मिन्थकीत्यत्र परत्वाद्धिना बापताऽकञ्न स्वात्‌ अह पुनःप्रसङ्गविक्ञानास्तिद्धम्‌ ॥ २९ ॥ ______-_-------------~~~ निपेषप्रङ्गादाह- पर्द॑परे ति । इत आरम्योप्तननिष्य पर्मन्तपस्येव क्रमेण प्रषश्च- दाद पर्वपदिति । परिभाषाया हेतवुक्तेराहइ--विपरेति \ एवमप्रेऽपि । नु बडक- त्वमा्कत्या नेष्टपिद्धिस आह--पवस्य।त ॥ ३८ ॥ एवं परस्य पृपनाधकत्वाङ्गोकारे । भिन्धकीलत्र परत्वाद्धेना नायितोऽकज् स्यादिति पाड । भिन्ीलयत्र पएरत्वात्तातडा बाधितो धिते स्यादिति स्वपपाठः । अचश्चेतिसत्रस्थमा- व्यकैयटादिविरोधात्‌ । ततर श्च्छमुदायनिवृत्य्मुकार इतयत्राजूप्रहणं तैन तितउच्छत् पित्यादौ दी्घासदान्ताद्वेति वा तुड्नेति माप्य । पत्वादीचङक्षम वेकारपकं तुक सङ्ृद्भतावि तिन्धायाद्धघरक्षणः पुनम प्रकते । थतौ नेददो विषये पूरनं प्रसङ्गन्यायः । निष्यविकरपयो विसेषात्‌ । प्शवाज्जातेन पूर्वेण पूर्वनातस्य परस्य प्रवृत्यफङ्वरक्षणनापप्रसङ्गात्‌ । तस्मा- द्विकखविधिप्रवृ्तर्वैयथ्यापच्या निलयस्य बाध एवं । क तर्हिं पुन.प्रपङ्कविनज्ञानमिति चेत्‌ । शुणु ! य पूर्वो विषिः पर न बाधते तत्न ्रचित्तदाश्रीयते। यथा भिन्धकील्यादो पर्‌- त्वाद्धौ क्ते पएनःप्रषदधविन्नानादकच्‌ । न है ततर ध्यकच्छवृत्त्यावराधः । एवमीभतुरि त्यादावपि बे्यम्‌ | तदुक्त टुट' प्रथमस्यति सूत्रे भाष्य । इरोरपः कृते रर्‌ यथा [दत्व प्र्रण । सवख्यन नार्थोऽस्ति सिद्धा स्थनेञ्यतान्तरा इतीति केयटेनोक्तमितीति केचित्‌ । वस्तुतस्त्वयुक्तः स॒ केयट ई च द्विवचनं इतिसूत्र थमाप्यकेयटवत्तिहस्दतादिप्रन्थविराधात्‌ । दत्र द्यक्ष त इन्द्र (द्रः इत्यादावक्षि ओं न दममेव प्रकारमभिप्रेय वक्ष इयदां परादिनस्वेन सप्वात्तदन्तत्रैन पदत्वमक्तम्‌ । भन्यथा तदस गतिरपि स्यैव । यथोद्ो तु मनोरमायुक्तप्रद्ठारेभेव पद्प्वम्‌ । एवेत्य भ्रायस्ाविदयादा सान्ता द्ावनेनाक्त सभावितम्‌ । तथाऽपि यष्मात्प्ल्ययविविस्नदादां तेविसिष्टरूपपगिप्रहेम क्रियमाणा स. ्ञाया भक्तपस्माणनिष्ठसस्य यस्मासपत्ययति परिरिपिसूत्रे कण्ठतो भग्वतोक्त्वेन तन्रतद्प्रवत्त्या ९ नातव तन्न दर्कभमेबेति तद्धाष्यमेकदेद्य क्तिरेव । एवमुपसगौदिन्ञाया भवि सवनामादिषजञा उदक्त“ परिमाणनिष्टतयाऽनेन न्यनेऽभविनाभीयादित्यादौ न दोष इति कर्थिित्यादि केयटानुरोध्येष । एवं शवाभीयादिव्ययाभिषानमेव । उभयत रति तत्सिद्ेेति बोधव्यम्‌ । तदाह--भन्यत्राते नाभ्या" दावितपभ; { ३५ ॥ त 10 क ~~ १ घ, शृष्युपठक्ष" 1 २ क, इ. शध्यमिति कै. परिमाषेन्दुशेखरः । ७४ नन्वेवं तिसृणाभिखज्र परतवात्तिख्ादेशे पुरखयादेक्षः स्वाद्त आह- सद्दढतो विभरतिषेषे यद्वाधितं तद्वाधितमेव ॥ ४० ॥ धवि स्थिते उमः परत्वादीकारे सङृद्भनिन्यायाःपुनस्तदमवि शीभवि पूर्वपतरणे रूपततिद्धिरि युक्तम्‌ । मवद्रीत्या तु तत्र पुनःप्रपङ्गविज्ञानस्य विषयो नापरस्य । षँ च सक्षात्प्र मृतीनीतिपूत्रस्यमाष्येकयटविरोषः । तत्र हि ‹ च्व्यन्तस्य प्रतिषेधो वाच्यः ' रूवणीङृलय । अन्यथाऽत्र परत्वाष्धिकपः स्यात्‌ । नित्या मतिपजञेष्यते । न वा पूर्वेण कृतलाद्॑त्वनेनं विभाषा पूर्वेण नित्या भविप्यति परत्वाद्विकद्येऽपि तदभावे पन प्र्ङ्गविज्ञानान्नित्यविधि- प्राप्त्या न दोष इत्युक्तम्‌ । मवद्रीत्या तु तत्न स॒ङृद्तिन्यायस्य विषयो नापरस्य । स्पष्टं चेदं भावप्रकाशे । तस्मादेतदन्यतरन्यायाश्रयणे चक्ष्यानुरोध एव ॒बीनमिति तत्वम्‌ । दमेव ध्वनयितुमप्रे वक्ष्यति तत्र रुक्ष्यानुपारादित्यादि । तत्रत्योदधोतस्तु केययनुरोधेन । तद्धाण्य त्वेवमपि सुयोजम्‌ । एवं च प्रचुर. स पाठोऽपि युक्त एव । योजना त्वित्थम्‌-- भिन्धीत्यनन पिरम स्यात्‌ ! तत्र -हेनुगमेविरेषणमाह--परत्वात्तातडा बाधित ति । यतः पक्षान्तरे भिन्तादित्यादातित्यादि । लक्ष्ययो स्जिाचयेनेक्यात्‌ । विकसशाद्स्य रकष्यद्भये तात्परयणोमयलक्ष्यकत्वाच्च । अत॒शएव पुन प्रसङ्ेतिन्यायप्तचरिण सिद्धान्ताक्तिप्तमतिरपि । न चैव भिन्तादित्यत्रापि तदापत्त. स्यानिवत््वादिति वाच्यम्‌ । प्रतिलक्ष्यं ठक्षणमेदेन तद्विषयतातंङ्शास्याऽऽनर्क्रयापत्त । एतेन भव्ताचिदुतादित्यादो चरितारथमित्यपास्तम्‌ । तत्राप्यतो ₹हेरुतव्येति डकरः प्राप्तत्वा । कि चं परिमाषाणामिष्टपिद्धिमात्रफलकत्वम्‌ । अत एवं कुरतादित्यत्र पनटुगभावः स॒ङ्ृद्रतिन्यायेन . साधितो विप्रतिषेधसूत्रे कैयटेन । अन्यथाऽन्तरङ्धानपीतिन्यायेन परादपि दको ब्वच्वेन तदप्तगतिः सष्ठ } एव चेतङ्या- याश्चयणे छक्षयपिद्धे मृख्तवेनात्रेवारमेदेनोमयोराश्चयणमपि सुवचमितीति बोध्यम्‌ ॥६९॥ एवं, सर्भत्र पुन ्रसञ्गविज्ञानाङ्गीकरे । पुनरिति । स्यानिवरद्धविनेति भावः ! सकृदिति! गतो शाच्लयोः प्राप्तौ सत्यां यो विप्रतिषेधस्तसिन्सति सङ्ृदेकवारं यह।धिते त्ाधितमभेत्य्थः । यद्वा गत्यभिन्ने विप्रतिपेषे । अन्यत्र छन्धाष्कादायोरेकस्मल्यु- गपदूपमावितेप्रा्तर्व विप्रतिषेधपदाथत्वेनोक्तत्वात्‌। अन्यत्प्ाग्वत्‌। पूपैपरिमाषारथस्तु स्पष्ट इति नोक्तः । तथा च रुकष्यानुरोध एवान्यतरन्यायाश्चरयणे बीजमिति नोक्तदोष इति भावः । अनयोरन्त्यमूढं प्रत्यापरत्याऽऽह-- तत्रेति । तयो्मभ्य इष्यः । कचित्‌, अन्यत्राि- ष्ये । एकसषिन्‌, रक्ष्ये । अप्तमप्रपङ्भयोरविरोषाय का्शाच्लये्निवेशः । असमः १ १, भति | तन्त; पाडार्तः । १५ ७४ वे्यनाथक्तगदादीकोपेतः~~ कामावात्पयायेण तुजा दिवच्छाखद्रयप्रसङ्ग नियमार्थं विप्रतिषेधसन्चः मिति सक्रदरतिन्यायसिद्धिः । यथा तुटयबलयारकः भर्या भवति स तयो; पययेण कायं करोति । यदा तभुभा युगपल्षयता नानादह् च कार्ये तदोमयोनं कराति योगपद्यासमवात्तथा शाखयाटक्ष्याचवाः क चिक्ये योगपद्येन प्रवच्यसंमवाद्प्रतिपचो प्राप्तायामद्‌ परविच्यथ; तच्च कृते यदि पूर्प्रािस्तद्पि मवत्यवाति पुनःपरसङ्गविज्ञानसिद्धिरिति विप्रतिषेधसतरे भाष्ये स्पष्टम्‌ । । यत्त॒ केयटादयो व्यक्तौ पदाथं प्रविठक्ष्यं॑लंक्षणपषुवादुमवाराप शाखयोस्तत्तटक्ष्यवि षययारचाररतास्यन पयदिण द्वयोरपि प्रात्ता परम- वेति नियमाथमिदमिति सक्द्रतिस्पायसिहद्धिः । अचर पश्चि एतान्लयमच शादेतह्वक्ष्पविषयकपवशाखल्ुपगुद एव ॥ जातिपक्षे तदैश्यतावच्छद्‌" काक्रान्ते क्ञविदक्ये चरितार्थयेद्रेः श्चाञ्रयोः सतमातपक्षन्यावन मेति । विरोधादिति भाव । बाधक्राभावादित्यननात्सगापवादतधम्ब द्रीनम्‌ | स च दृष्टान्त- दा्टन्तिकयोः पर्यायप्रसङ्धे हेतु । वचन्वयप्रामाण्यादिति तदाशय" 1 ननु हाखप्रपद्धो ऽपि कार्य एवेति काथयेोयुंगपदपमवे कथं शाज्लयोः प्रसङ्गाऽत॒ आई- तु जात ॥ एव च युगपदूप्मवः पर्यायेणोमग्रसङ्च॒ इति तत्यथम्‌ । तथा च पर प्राप्त्या तनत्रान्तरपरसिदधनियमविभिरेवायमित्यप्ाघ्ाशपरिपूरकत्वमेवास्यतरनिवृतति्त्वाथी तदुद्योतकं एवकार इति बोध्यम्‌ । आधमृलमाह--खथतिं ॥ ज्य न॒ कृरातीत्यत्रान्वयुः । नु तदान्नोहटङ्घनेन तावचरितार्थावत॒ आह--तुटये्याद्‌ कराते।त्यन्तन्‌ । तथा च तुल्पनछत्वादेव पर्ययव प्रेरणया प्रेष्यस्य मिथो ऽविरुद्कायकरणन स्वामिनौ चरितार्थो यथा तद्वदिति भाव । एकत्र तत्समवादाह-नाने(ति । उक्त जराः । तत्रापि प्रदेशो स्मवादाह-दिक्विति 1 कार्थ, स्त इति रेष । यागेति । तयायाग्‌* पयेनासभवादित्यषः । लक्ष्यार्थति 1 अन्यत्र क्ष्ये चरिताथयार्त्यथः । इद विप्रति पेधसूत्रम्‌ । तत्र, परासमन्‌ । केयटाइय इति ! आदिना सीखदेवहरदत्तकोस्तमङृदादयः। अभिषृयवाच्य रन्द्र नरषिङ्गतवादाह--पदाथं इति । प्रतिर्वीप्सायाम्‌ । उपनस्तषामाभाति' । अपिर्विष- ययोरित्यमे योज्यः । द्वितीयोऽपि प्राप्तावित्यपम्रे । मिथः सरचायकत्वन यथा्चुता्च चा | षद, विप्रतिसूत्रम्‌ । एवमग्रऽपि । नन्वेव तद्विषयकपुवरक्षण्याभरमागत स्यादत अह-- अचेति । नियमपक्ष इत्यर्थः । एतदिति । विप्रतिषधसुसेत्यथः । चत्‌ } तत्तद विषये । सदिति । साध्याभावसाधकं हेस्वन्तरं यस्य स सत्प्रतिपक्षः । तेन यथा नतः प्रतिबन्धादनमितिद्वय नेवमत्रापीति मावः । अप्यपरा्तो, अप्रापतावपि। यथाश्रुत वा । रां परिमाषन्दुशेखरः । ९ युगपदुमयासं मवरूपविरोधस्थल उमयोरप्यप्राप्तो परविध्यथंमिदमिति पुनःप्रसङ्कविज्ञान सि द्धिरव्याहूस्तन्न । व्यक्तिपक्षे सर्वं लक्ष्यं ज्ञां व्याप्राति न जातिपक्ष इत्यत्र मानाभावात्‌ । न बाह्यणं हस्यादित्पादों जात्याश्रयसकलन्यक्तिषिषयलार्थमेव जातिपक्षाभ्रयणस्य भाष्ये दरश. नात्‌ । अत एव सद्पसूत्रे माष्ये जातो पदार्थेऽनवयवेन साकल्येन विधेः प्रदृत्तेगौरुबन्ध्य इत्यादो सकलगवानुबन्धनासेमवात्कमंणो वैगुण्यमुक्तम्‌ । द्रव्यवादे चासरवेद्रव्यावगतेभरनुबन्ध्य इत्यादा वकः शाखो क्तोऽपरोऽक्ाखोक्त इत्युक्तम्‌ । फ चनः हि माष्योक्ततुजादिह- छान्तस्य व्यक्तिपक्च एव सर्वविषयत्वं न जातिपक्ष इत्यत्र भानमस्ि। अपिच व्यक्तिपक्षेऽप्यन्यव्यक्तिखपपिषयलामेन चररताथयोरियं व्यक्ति विरोधास्स्वविषयकत्वे न कल्पयतीति कक्ु शक्यम्‌ । जातिपक्षेऽपि कत । प्व॑ठक््य कम । नतु व्याख्यानमेव तत्र मानमतं आह-न बाह्येति । वयर्ती(ति । ग्यक्तिव्िषयकत्वार्थमितय्थ. । सक््राह्मणहुनननिषेधायेति यावत्‌ । माप्ये, एकरोषसुत्रस्थे । तत्रैवं हेत्वन्तर सुचयन्राह--अत एवेति । जातिपक्षप्य व्यापक्रत्वा- देवेत्यर्थः । अनवयवनेत्यस्य व्याख्या--साकेति । जात्याश्रय न्यक्तिविरैषा अवयवा इत्युच्यन्ते । तथा च व्यक्तिविरेषानाढम्बननेति तदर्थो बोध्य \ एवं च साकल्य फरितिम्‌ । सकलेति । देशकालदिभेदेनाऽञनन्त्यादिति भादः । गवानुडन्धनेति पाठः । गोः पृस््वात्‌ । वैगुष्यमिति । तथा च फलनवाक्षिरिति भावः 1 प्रत्युत वैपरीत्ये मानमस्तीस्याह-- द्रव्येति ! चत्वथं । एकः रखोक्त इति । एकः शब्दः परत्य- धनिवेरित्वादेक द्रव्य गोषूप बोधयत्तस्य केनाचिद्नबन्ये कृते शाद्या्थ॑पतषस्या पैसन वाऽन्यदा गवान्तरोनबन्धोऽशाखथ. स्यादित्यथ. । त्वःमते व्वेतदपंगतिः सष्टेव । पक्षद्वय- साधारण्येन प्रतीयमान विप्रतिषेधसुत्रमाप्यमपि विरुद्रभित्याह--किं चेति ॥ अय भावः-उक्तमाष्य पषद्रयप्ताधारण्येन दृष्ठन्तमेदेन पर्यायाप्रतिषत्ती ये प्राप्ते तदाश्रयेण तद्वचनोपपत्तिपर न तु जातिष्यक्त्याश्रयणेति खष्टेव । अन्यथा नातिपक्ष्रवृत्तामप्रतिपत्ति- मुपक्रम्य त्व्यादिदोषशङ्कापरमाष्यापतमत्यापत्तेः । अनवकारात्वेनेवा न परत्वेन व्यवस्थेति कैयटायुक्लसेगत्यापत्तश्च । अन तृजादितुर्थतायां एव तेषु प्रतिपादनाच्च । न हि तृनादयो व्यक्तिप्क्च एव प्र्वविषथा अपि तु जापिप्षेऽपीति । त्वदुक्तयुक्किद्धयमपि मियो व्मि- चरितमित्याह-अपि वचेव्यादिगमक्षामाव इत्यन्तेन । अन्येति । विरेषा- धारान्ये्वर्थ. । दय, विरोधाधारमता । कत्व मिति । चरिताथयोः शाल्लयोरिति भावः । ५, = 9 9 इ प्तस्तन्न हेतो देतमाह।२ड. पव मानाभवेहेः। ३ य, चिदाकम्मे कः॥ *ष, एठम्भो ऽशा० । ष, (एलम्मेऽशग्ल्ाथ्षपरयाऽ९दह-- कथेति । ई पेयनाथक्ूतगदारीकोपेतः-- तजात्याश्रयतद्यक्ति विषयकत्वमेव नेतद्यक्तिषेषयकत्वामत्यत्र विनिग. अक्षाभावः । तच लक्ष्यानुसाराक्तविच्छस्रीयहष्टान्ताभ्रयणं कराच किक्द्ान्ताभ्रयणमिति भाष्यसंमतमामं एव युक्त इति बोध्यम्‌ । £ = स हयोः काययोयगपद्यनासमव एव विप्रतिषेधशास्रोपयोगी ॥ इदम्‌ इको गुण ` (१।१।३) इति चूते कैयटे स्पष्टम्‌ । चथा रिष्टा- दित्यादौ तातङ्क्षामावयोयुगपत्मवुच्ता स्वस्वानामत्तानन्तयास्तमवः + यद्यपि तातङषैः स्थानिवक्वैनास्त्येव तत्तथाऽप्यादेशग्रवृ्युत्तरमव स, न तु तसव्रत्तिकाठे । एवं युम्तृञ्वच्वयोः भ्रियक्रोषटूनीर्यादां बुगपद्स- मवो ‹ यदागमाः ` (१० ११) इत्यस्य सुम्प्रवृच्युत्तरं प्रवृत्तेः । एवं भिन्धीत्यनत्र तातङ्धिभावयोयगपदेकस्थानिसबन्धस्याङ्करूपानामेत्तान- न्व -~-------------------------------------------~------------------~-----------~---------------- ~~ तद्यकत्त ति । मिथोऽविषयव्यक्तीत्य्थः । नैतदिति । विरोधाधारब्यक्तीत्यथः । शाख- स्येति शेषः । उपषहरति-तत्रेति । तयोमेध्य इत्यथः । तस्मादित्यादि: । कचित्‌ तिपणाप्रि्यदौ । श्ाल्ीयद्टान्तः, तनादिखूपः । कयित्‌, भिन्धीत्यादौ । टोकिक दूतरूपः । युक्तं इति । अत्‌ एव कुरुतात्वमिति केथयोक्तसृद्रतिन्यायोदाहरणप्तगति, । अन्यथा कुररब्दद्धेदगितिवचनस्य तातडमोवपक्ष चारिताभ्थ॑ऽपि कुरशब्दाद्धस्ताताडिति १ वेचतक््यानवकारस्वेन विप्रतिषेषाप्र्तक्त्या तदप्तगतिः स्पषटेषाते दिक्‌ । भाष्यस्य एुकसमि्नित्यस्य रक्ष्य इतयर्थोऽभिमतो न तु कायद्वययोमिनीति सूचयितु माह-द्योरेति । अन्यत्र छन्धावकाशयोरित्यादिः । एवेनकस्यं कायद्वययोगित्व्य- वच्छेद्‌ः । शाञ्नोपेति । शाल्लप्रवृद्युपेत्यथः । कैयट इ ति । नापदय द्विकाययोग एवं विप्रतिषेधः कि तर््यप॑मवोऽपीति भाष्ये द्विकार्ययोगत्वामावे केवटलोऽप्यसभवो विप्रतिषेष इति हि तेनोक्तम्‌ । तसुपपादयति-यथेति 1 आदिना शामावपरिप्रह्ः । तैत, तत्तदानन्तर्य॑म्‌ । सः, स्थानिवत्पदवाच्यः स्थानिवद्भावः । ₹नेनान्यतरस्मिज्ञाते निमित्ते विवातादन्यतरन स्यादिति द्ण्ड्यादीना विरोधौपपादनमपास्तम्‌ । इदस्रैव ष्वनायेतुं बहुषु तसुपपादयति--एव मित्यादिना । एवं , सवस्वनिमित्तानन्तय(सभवरूपोक्तप्रकारेण । प्रवत्ताराते । अडइत्वसपादक्थानवच्वस्य त्ज्वद्धावप्रवृत््युत्तर पवृत्तश्चत्यापं बाध्यम्‌ । एवे) पूतेतेव । शरकारान्तरमप्यन्न समवतीति प्राचामुक्तिमहपरत्याऽम्-युगपादे ति । नरु बुद्धिविंपरिणामष्य पिद्धान्ततवेन वास्तवस्थानिष्बन्धः करामि न, प्रक्रत उभयबुदधिपराप्ता- वपि वाचः क्रमवृत्तिखदिच्छिकक्रमेण स्थिति, सभवतीति नेद यक्तमाः पागुक्तमे¶ऽऽह- अङ्षपेति 1 चयेीत्यप्यारसमवादावन्वयः । पवीत्परं प्रवर मि य्या पावै्क्ताभाह-- १. ्योगादाविव वि । परिमापेन्युशेखरः # ५७9. [क न्तय॑स्य खासंमवो बोध्यः । नुम्बुटोरपि ज॒स्यजादिकिभक्तयानन्तयबाधो तमि इस्वान्ताङ्खबवाधप इत्यसमवाद्विधतिषेधः । कवचिदिष्ानुरधेनः पूर्वशाख्रे स्वरितखपरतिनज्ञाबलात्स्वरितेनाधेकं कायमित्यथाद्यूवमेव भवति । तेन सर्वर पूवविप्रतिषेधाः संगरहीता इति ` स्वरितेन `\१। &। ११) इति सृते भाष्ये । विप्रतिषघसूच्स्थपरराढ्डस्येषट्वाचितात्त- स्सयह इति विभरत्तिेधसूतरे माष्पे ॥ ४०५ न्वेवमेधते इत्यादो परत्वाद्विकरणे * अनुदात्तङ्तिः ` ( १।३। १२) इत्यादेनियमानुपपाततेस्तेल व्यवधनाद्‌त अहइ--~ विकरणेयो निपमो बलीयान्‌ ॥ ४१ ॥ अच ‹ वृद्भ्यः स्यसनोः ` (१।३।९२) इति सूत्रेण स्ये पिभा. घाऽतङ्विधनं ज्ञापकम्‌ । अन्यथा स्यन्यवघाने नियम प्रवृत्तो सामान्य क विदिति + पूर्वविपरतिषेधविषय इत्यरथः । अनेन परस्यैव निरासो न निलयदिस्तुल्य - जातीयत्वात्‌ । फं च यादरादोर्बट्ये प्रसक्ते प्राबल्पाय सखरितत्व प्रतिज्ञायते तादशमेक (५ _ अ £ ०५. ०५, क दौबस्य॒तेनापनीयते । तदेतदध्वनयत्नाह-- पूर्वमेवेति । तेन तथार्थन । प्रकारान्तर- माह-विग्रेति । तर्षंयह इति 1 सकल्पवेविप्रतिषेधपग्रह इत्यषः । नन्वेव स्वरितेनेतिं सूत्र तेथा्थकमपि ग्यथूमिति चेन्न । अन्याथं तथा्थुकप्य तैस्याऽऽवदयकत्वस्य तत्र भाष्य एव श्यषटल्येत्‌ । उपायस्योपायान्तरादषकत्व हि तदकूतमिति साव. ॥ ४९ ॥ ४ क एवं, पूवविप्रतिपेधविषयाद्न्यत्र सवत्र परस्य पुर्बाधकरत्वे । एधत इत्यादाविति । आदिना पचत्‌ इत्यादिप््रहः । पचत इत्यादाविति त्वपपाठ; । धातुषठे प्राक्पटितत्यगे मानाभावात्‌ । अत एषादात्तेति दाषल्तगति. । तद्पि प्रागेव सूत्रपाठे पञितिम्‌ । स्यदेः पुर. त्वाह्कस्य तिनादिषु सत्सिति शेष. । यथा नियमत, स्यादेः परत्व तथा स्यादतो राद समिति बोध्यम्‌ । तेन, विकरणन । अत्र) परिमाषायाम्‌ । स्थ, परत इति शेषः । अता. तिच्छेद्‌; । परस्मैपदेति तद्ध. । तडित्यत्याऽऽत्मनेपदोपलक्षणत्वात्‌ । एवमुक्ते, फल तु तस्य प्रतिप्रसव॑विपित्वसुचनम्‌ । तडिति च्छेद, परसमेपदविकिरेन पतै तड्विवानमिल्यथं इति कश्चित्‌ । कचित्तु भिक्पविधानमिति पाठः । त ककिसपेन परसपदविधानमिल्य्थः । उपषा- द्नपयालोचनया त्वयमेव पाठो युक्त इति भाति । तक्छमुपपादयति--अन्यथेति । पररिमाषाविरह इयर्थः । नियमेति । अनदात्तडित इत्यादीनामिख्ः । सामान्येति । १६्‌, उ, तदेव 1 २ ड, तथाऽऽवः) ७८ वेद्यनाथकरतगदारीकोपेतः-= शाद्ेणोमयसिद्धौ विकल्पविधानं व्यर्थं स्यात्‌ । अवराय ज्ञापिते वु स्य हति तच विषयसप्तमी बोध्येति “ अुदात्तङ्तिः ` (१।३। १२) इयत माष्यकेयटपोः स्पष्टम्‌ । विकरणव्यवध नेऽपि ननियमप्रवृत्तेरिषं ज्ञापकमिति ‹ शदेः शितः ' ( १1 ३। ६० ) इत्यत्र भाष्ये ५बनितमर्‌ । वस्तुतोऽस्माज्जापक्ात्‌ “अनुदात्तङितः "(१ । ३। १२ इत्याद्परकरणं तिवादिविध्येकवाक्यतया विधायकम्‌ । तत्र ‹ धात; ` (३) १।९१) _____._----~-------------------------------- ~ कवत तिप्त यनेत्यर्थः । उमयेति । पदद्ेतय्. । षिकत्पेति । विक- सेन परसैषदविधानमि यर्थः । नन्वेवमपि स्य इति परपपमीति तदानी तद्मविन तदप्राप्त्या चारितध्परमावात्कथ जञापकवमत आद--अरेति । असित्नपं इयथः । तत्र, सूत्रे । इती ति । उक्त सर्वैभियथैः। मतान्तरमाह--विकरणे ते । परव ते रिति। परिभाषाया इत्यै. । इट, प्रागुक्त, तद्विकसवियायक सूत्रम्‌ । ध्वनितमिति । तत्र द्युपेनिभि- सकनियमेऽद्भ्यवाय उपततर्यान न्यविरतिषयुक्तम्‌ । यदि. तथेषे सत्त प्ासूनियमे निल - ल्वद्विकरगेऽदागम इति वातिक व्यथै स्यात्‌ । इदानी तु पर्वनियत्वाम्या द्वाम्धा यथा- सस्य प्राणिश्रे निद्यत्वादडागमे चानया द्वितीयया विकरणस्यान्धवधायकत्वेऽप्यटा उ्यवहितत्वान् प्रभोतीति तत्फलम्‌ । खवस्यायामडित्यनाभरिय चेदं नोध्यम्‌ । इत एवा- ह्च्या यदि पुनरिय परिभाषा विज्ञ येतेत्यचदाततेत्यत्र पि द्वन्तमाप्योक्तपू । अत॒ आाह-- वस्तुत इत्यादि तच्छभित्यन्तन । असनात्‌, परगुक्तत्धिकस्सविधायकभूात्‌ । एकेति ॥ वक्पैकवाक्यतयत्यथः । अत एव मध्येऽपि र्य तित्रद्था मवन्तीतयुपस्थित्‌- मिद्‌ मदत्यनर्ततयायुक्तम्‌ । अत एव कार्यक्राखास् इद्‌ बोध्यं यथेदिशे वाक्यभेद सैव स्तात्‌ । प्ता चेत्य धत्य स्यनि तिबादथो मन्ति ते चानुदत्तडितौ रुध्य स्ये तादृशा मन्ति येषा नातानामात्मनेपदपन्ञा मवनीति । अथे मावः-कार्यकषिऽप्यनु- दत्तडित्‌ इत्यादिभकरणमेव स्वाकाद्या तेनैकवाक्थतामलुमवरति । भाप्ये प्रिभापेत्यस्य तद्रदित्य. । यथा परिमाषा कार्याकाह् वशात्तेनेकवाक्यतपन्ना तथा तदपि स्वाका्घव. शात्‌ । आकाह्ोत्यापके च शिङ्गत्वन्यवहारः । प्रकृ च तस्य तदाकाष्ोत्यापकरावात्म- नेपदत्वादिना बोधकर तौ शब्दाविति तत्र॒ टिङ्गत्वम्यवहारः । एतेन स्त्र प्रिभाषारिङ्ग विये, प्रिमापकाद्वोत्यापक पिष दृ न चात्र तथा चिपिपूत्र आल्मनेपदतवादिनाऽदप- स्ते च यदि पुनरिति माष्यमयुक्तमित्यपास्तम्‌ । उक्तरीत्या माप्योपपत्तः । एव च भूवादय इतिपुवरप्थादुपदस्य नियमेवु सवन्धाथे मण्डुकष्टुतिरविमक्तिविवरिणामश्च नाऽऽश्र- यणीयाविति । तदेतदाह--तत्रेति । तिनादिसूत्र इत्यथः । छखवस्थायां स्यादाव्या ._------------_~-_-~~~~__---~_~__~__~_-~_~~_~~~~_~___--~~~-~~~~~~~~~-~-~~~-------- १क. ध, नन्या त्राः । धरिमाषेन्दुशेखरः । ७९ हति विहितपश्चमीति तत्समानाधिकरणम्‌ । "अनुदात्त" ( १।३।१२) इत्यादि विहितविशेषणमेव । एव च लावस्थायां स्येऽपि तद्यवधाने तद्भसिद्धिः । शवर्दभ्यस्तु पर्वमेव नियमः । यद्रा लमाश्चापेक्षत्वादन्तरङ्गा आदेशा टकार क्षसवात्स्यादयो आवरयकत्वात्‌ । उत्तरमूत्रानरोधाच्वेति भावः । एव च, विहितविरेषणत्वे च | स्येऽपीति । यद्यप्यत्र पश्च परत्वान्नित्यतवाच्च तिकीदिविधिः | स्यादिविधिस्वु न नित्यः हाब्दान्तरण लक्षणन्तेणं च प्राप्त । तादृश्षानित्यत्वानाश्रयणेऽपि द्भयोनिं त्ययो. परप्वात्म॒ एव । अन्तरङधत्वमप्या्द्वयप्रकाराभावेऽपि तृतीयान्त्यरीत्या द्विवि- ७ (6 १ धतुरयरीत्या च तस्थेष । न चापवाद्ष्व स्यादिविषेर्विशषविरहितत्वादिति वाच्यम्‌ । चारिताथ्यीत्‌ । अत एव परत्वविषयः । अत एव ॒च स्येऽपीति स्यमत्रोेखः ताप्तावपवाद्त्वस्य सुवचत्वात्‌ । एव च कथ छावस्थायां स्यः किमथ च विहितविशभेषणत्वम्‌ | अत एवानुदात्तापितिसूत्रमाप्यप्तगति । तथाऽपि शयनादितः स्याव्योऽन्तरङ्ञाः काऽन्तरङ्गता छावस्थायामेवर विधानादिति स्यतेतिसूत्रमाप्योक्त्याऽऽ्षातुक इत्यस्याऽऽयादय इत्यतोऽ- सुवृत्याऽऽ्धातुकत्वोषस्थाया स्यादय उत्यस्यान्तरद्वास्त ईत्यर्थिकयाऽऽधधातुकत्व विशेषण नोपरक्षणमित्याशयिकया सूत्रैस्यतदनुवृतश्च स्तामध्या्वावस्थायामेव तत्मवृत्ति । अन्यथा तद्वेयथ्थं स्पष्टमेव । अत एव विदहितविश्ेषणावक्यक-वम्‌ । एव च तत्र भाप्ये<- स्तरङ्गशब्दो मोण. । अत एव ॒काञन्तरङ्वेति प्रभो भैतु कथमिति । बहिरङ्- शब्दस परिभाषायाश्चाटुक्तिश्च | ख च परिभाषायाः स विषय एव न | एतेनोक्तपक्ष चतुष्टयासमवात्तद्धाप्यतत्पक्चयोरपगत्यापत्तिरित्यपास्तम्‌ ! उक्तरीत्योपपादनात्‌ । तत्रत्यकर यटप्य तु प्रमाद्‌ एषेत्यन्यत्र विस्तर । ताङति । आत्मनपदत्यथं । एधिष्यत इत्यादा. विति मावः । ननु श्बादिञ्यवाये तत्सिद्धिरपि तत्फटं कुतो नाक्तमत आह-श बाद भ्यस्तिति । कतरीदो सार्वधातुके तद्विधानादिति भाव. । नियमः, तत्तेनान्याभिमतो वाक्यैकवाक्यतया विधिः| एवं तदयुवृत्तिमभिप्रत्य छदेशानामन्तरङ्खत्वमतरैपेकष्य च तम्य विहितेविेषणत्वमाक्तम्‌ । तदननुवृत्तावनुषदोक्तदविवियैतदाश्रयणेनेदानी वपरीत्येन धातोरिति परपच्वम्यामपीष्टपिद्धि- रिति वक्तु प्श्षान्तरमाह--यद्रेति । कैययानुरोधेनाऽऽह-- ल माचरे तिं । वस्तुतस्त्वत् मात्रशब्देन परनिमित्तमात्रव्यवच्छेद्‌ । तथा चापरनिमित्तकत्वादित्यथ । आदेशा, खादृशाः ल कारेति । ख्कारखूपो यो विष परस्तदपेक्षत्वादित्यथ । परनिमित्तकत्वादिति यावत्‌ । एव चानुपदाक्त द्िविधमन्तरङ्गत्वभेव तेषामनेनाक्ताभिति बोध्यम्‌ । यथाश्रुते तुन युक्त १ घ्‌, प्त्वाश्रः } २, न्त्रस्भात्तद्‌ः) ३ ष (नाभिश्च । * घ, शवेवतः। € वेधमाथक्रतगदारीकोपेतः-- बहिरङ्ग इति द्ग्योगलक्षणपञ्चम्यामपि न दोषः । अक्र पक्षे ' दुदुभ्वः स्य :ः(१।३२१९२।) इति सुत्रं स्वब्रिषय इति व्यारूयेषप्र्‌। ओष्ष- नेपदक्षब्दादा भाविसंत्ताऽऽभ्रवणीयेति तचम्‌ । भिन्नवाक्यतया सामास्य- काखछविहितानां नियमे तु लुंगादिनेव नियमेन जातनिवत्तिरङ्गीकार्षा । शक्तवन्त भराति मा मुक्था इति बुयात्कं तेन कृतं स्यादिति न्यायस्तु नाच प्राच आश्रयपित युक्तो नियमादिश्ाख्राणां वेय्थ्यापत्तेः । ध्वनितं चेद्‌ “स्थानेऽन्तरतमः (१) १।५० ) इति सूते भाष्ये । शाश्चानथक्यं दु प्र द्धिसज्ञाचूतरे भाष्ये तिरस्कृतम्‌ । सामान्यश्ञासनेणोत्पत्तिस्तु सरूप- भ्न ण केयरश्च चित्त्य इत्यनुपदमे्मे स्फुटो भविप्यति । न दोष इति । श्रदरिव स्यादिवोऽबि त्य प्रक्पवृत्तस्त्रापि न दोष इत्यथ, । अच पक्षे, सिद्धान्तपक्तान्तश्मत द्वितीयपक्षे \ श्याख्येयमिति । तस्य परत्वासभवीदिति भावः । नन्वेवमपीतेतराश्रयोज्त पते प्राक्तेषामसत्वेन तैत्सत्तयोरदर्वच क्याथवोधात्तर तेषा खस्यानिकत्वज्ञानादात्मनपदादिपन्ञोत्तसेवेकवाक्यताऽस्तु कि मि सन्ञाश्रयणनति वाच्यम्‌ । तष्य तत्रोपर्तो तावत्पर्थन्त तेनासेबद्धतयाऽवस्यमे साचा. भवात्‌ । अन्तरङ्गतया तेन ॒सवन्धादुभवात्तरमेव तिबादिभिः सन्नान॒भवाचेति भवः) चरमप्स्याक्त तत्व ॒प्रतिपादयितुमादयपक्षयोदांषानाह-भिन्नेस्यादिभौरवपमित्य- न्तेन ५ नियमे तिति पाठः । नियमे त्वङ्गीक्रियमाण इत्यर्थ. | नच नातनिवृत्तौ भक्त वन्तमिति न्यायविरोधोऽत आह-श्रुक्तंति । यो भुक्तवन्तं प्रति तथा बथात्तेत किं तावत स्यद्षि तुन किमपाते खक्किन्यायाथेः। भक्थो इति) निररुस्वार पटः । डंडा रूपमतत्‌ । मेयमादीति । आदिना निषेधादिपस्यिहः । उक्तार्थस्य तस्याजानाश्रणस्य सूत्रारूढस्य माष्यार््देवमपि । निरमूढत्वनिराप्रायाऽऽह--ध्वनित- मेते । तत्र हि तस्यान्य्रतिद्वादृशनिवतकरत्व इष्टरब्दमात्रनिर्ु्यपषिद्धौ तदरैय््यसुकन्या- यनाक्लाक्त वेति समाहितम्‌ । तत्र वाराब्देनायमर्थ. स॒चित. । अन्यथा पक्षान्तरानक्ते स्तदपतगाते" स्पष्टैव । ननु नियमादिशाखवेय्यं इष्टापत्तिरत आह- ङपशे ति । प्रमाणमत आचायः द्गपाणिरेत्यादि्रन्थनेति भावः । नन्वकस्याः प्रकतरनेकप्ययानामव्यषरितैपर त्वात्तमकदुत्पात्तरवाऽऽद्‌/ सव॑षा दुर्मति कथ जात्तानां नियमेन नवृत्तरत जह-- सामान्यत । वुश्वा्थानया कर्यत्यग्रे योज्यः । सरूपेति । तत्र॒ हि यथैव बहवो १ प. तत्सत्तयो" 1 २ ध. यणं सू" । ३ घ.श्ल्ठ माय रष, ्डमपि। पब, प द्यदिनै ६ रु. निवेदंति०। ष, मनिनि? । ७ क, पतपरवस्यघ" । ` परिमाशेन्दुशेखरः १ ८१ सूधरस्थकेयटरीत्या व्रधानातरोधेन शणमेदकल्पना तावतक्रतिकल्प- नया कायां प्रत्ययनिद्ती व तत्कल्पितप्रकरतरापे निवृत्तः कल्प्याते गोरव रित्यन्यच् विस्तरः | ५१॥ प्राज्चत्प बटवत्‌ ॥ ४२॥ कृताक्रतप्रसङ्कित्वात्‌ ! तत्रास्टप्तामावकस्यामावकल्पनापेक्षया क्यु प्नाभावकस्येव तत्कत्पनमचितमिति नित्यस्य बटवस्वे बाजम्‌ । तवाह- कृताकरृतप्रसङ्कि नित्य तद्धिपरीतमनित्यम्‌ । अत एव तुदृतात्यादां परा- पि गणान्नित्यल्ाच्छपत्ययादिमवति ।। ४२॥ यद्यक्तेसंचन्धितया पूर्वं प्रवुत्तिस्तद्यक्तिसवन्धितयेव पुनः प्रवृत्तो कृताक्रतप्रसङ्कित्वमित्याकयेनाऽऽह- शृब्दान्तरस्य प्राघ्ुवान्वाधरानत्या परवत ॥ ४२॥ इदं ‹ शदेः रितः" (१।३।६० ) इति सूत्रे माष्यं स्पष्टम्‌) त्र हि न्यविश्षतेत्य्न विकरणे कृते तद्न्तस्पाडकरते धातुमाच्नस्येत्यड नित्प इत्यक्तम्‌ ॥ ४३॥ येन एव प्रकृतयोऽपीलन्न भाष्य एकैकस्यापत्यस्य प्रक्ृत्य्थन योगात््रधानभेद च गुणा- यत्या गाग्यशब्दानामेवेकरोषः क्रियत इति तेनोक्तम्‌ । प्रातिपादिकेदिशेन तद्विषानास्मा- तिपदिकार्थस्य तत्र विद्ञेषणप्वाद गुणतेति तदाशयः । तदाह- प्रधानेति \ किंचेकप्मा- दुनेकंषा पत्वाप्तमवादित्यपि बाध्यम्‌-1 रेवन्तं चति । च कस्प्यत्यग्र याज्यः । एवं च दापत्रयं तत्र पिद्धम्‌ । तत्के ति । प्रत्ययकद्ितेत्यथः । यदि तु दुगादिवन्निय- मेनाप्यदुत्पत्तििवान्वाख्यायते तदाऽऽयपक्षावपि निदृष्टावित्यादि बोध्यम्‌ । तदाह-- अन्यते ति । उदद्योतादावित्यर्थः ॥ ४१ ॥ करुतेति । तथा चाऽऽवदयकत्वमिति भावः । कृताक्वप्रसद्धित्नस्य नख्वत्वप्रयानक- तवंन वाचनिक किंतु युक्तिपिद्धामित्याह-ततरेति । परनित्ययोर्मभ्य इयथः । तच्छत्पनमिति । अमावकरपनमिदय्थः । उचितमिति । उपस्ितिराधवादिति मवः । इति, इदम्‌ । नित्यस्य, आवदयकस्य । अनाऽऽ्यांशफटमाह--अत एवेति । आदिभ्या रुणद्धीत्यादरो शमादिपरिप्रहः ॥ ४२९ ॥ द्वितीयाश्च प्रपश्चयितुमाह--यद्यक्ती ति । तद्यक्तीति । गुणानित्थेकादेश इत्याश येन सावधावुकमपिदितिमप्योदाहते च्यवन्त॒ इत्यादो सध्यावन्दनादां चेत्यथः । एवं ख न्यायमूतेय न वाचनिकीति भाव । इद, न्यायखूप वचनम्‌ । त्यां ति ! एतन्यायप्तशार छतेति देषः ॥ ४९॥ १, जसू" ए? रष “ति बि ११ ८२ वेद्यनाथकृतगदाटीकोपेतः-- एतनुल्यन्यायेनाऽऽह- शब्दान्तराताप्नुवतः शब्दान्तरे प्राप्नुवतश्वानित्यतम्‌ ॥ ४४ ॥ एतन्भलकमेवाऽ¶्ह- लक्षणान्तरेण प्राप्नु्न्विधिरनित्यः ॥ ४५ ॥ अतिदेशविषय इयमसिद्ध वत्सु केयटेनोक्ता ॥ ४५ ॥ यदा त॒ शशाखव्यतिरेकेण तद्विधेयकार्ययोरेव निस्यत्वादिविचरो यढाऽि व्यक्तिविशेषाभ्रयणामाचस्तदाऽऽह- (+ अ ॥ (भ क काचेव्छतारूतप्रसङ्गमज्रंणाप नत्यता ॥ ४६ ॥ कृते द्वितीये निस्यवेनाभिमतस्य पुनः प्रसङ्कमा्ं नित्यत्वभ्यवहारे प्रयोजकं न त बाधकाबाधितफलो पटहितप्रसङ्खोऽपि तथेति मावः ॥४६॥ "~~~ -~-~--~ -- -~-~~ ~~ ~~~ लल्यन्यायेनति । प्रागुक्तवचनमृरमूतयक्तितुस्यतयेत्यथः । यद्यक्तिपनन्धितया पुव परवृतति्तव्यक्तिपबन्धितया प्राप्त्या कृताङृतपरसङ्गित्वामाव इति दि प्रागुक्तं वचने मूढम्‌ । तच्च हन्दान्तरात्प्रभुवदादावपि दैस्यमिति मावः । वतश्चोति । विधेररेति शेषः । एव च तद्धिपरीतमित्यस्थेव प्रप्चमते एते इति बोध्यम्‌ । इय भाष्ये स्पष्टा ॥ ४४ ॥ एतदिति । उक्तपरिमाषाद्वयमुलकमेवेत्यथ. । एवेनपुवेत्वनिराप्तः । लक्षणा. मतेति । उप्देशन्येनेदय्थः } तदाह-अती ति । असिद्धवदिति 1 अपिद्धवद््रा- भादियत्रेत्य्थ, । तत्र॒ हि कुर्व इत्यादो निध्यत्वास्मरागुकाररोपस्ततो गुण । कृते हि तवर प्रत्ययलक्षणेन ग॒ण इत्येतन्यायेनानित्य स इत्युक्तमू--कैयटेने ति । अनेना्-माप्वाक्त- त्वनिरास । अत एवेतन्मृटकमेवेत्यवतरण उक्तम्‌ ॥ ४५ ॥ नन्वेव दुदतीस्या्पतिद्धिरेव शब्दान्तरार्सक्षणान्तरेण च तत्र कते प्राप्त आह-- यषा त्विति । शाद्जब्यती ति । अनेन रक्षणान्तरेणेत्यस्याविषयता सूचिता । व्यक्ति- विशेषेति \ यद्यक्तीत्यादयकतेत्यथः। अनेन तन्न्यायद्वयाविषयता सुविता । तद्ाऽऽहेति। तदाऽरहेत्यः । क्र चिदिति । वुदतीप्याद्‌ वित्यर्थः । मात्रपदेन शाच्भ्यक्तिविरेषेतदु- भयवेरिष्टयस्य कर्ये व्यवच्छेदः । अपि सावंनिकयद्यक्तीत्यादिपतमुख्चाथकः । परिमाषा- न्तर्‌ वक्तु मात्रपद्भ्यवच्छेदयत्वेन स्भावितपृवान्याधकाश्रटितमस्या आश्शयमाह-- क्रत इति । अभिमतस्य, कार्यस्य । माघ्रपदन्यवच्छे्यमाह-- न वि ति । बाधकानाधित- तेऽपि कारणान्तराभवेन फरनुपहिततन्निराप्रायाऽऽह-- फद्ोपेति । प्रसङ्खोऽपीति पठः । अपिः प्रागुक्त्तमुचायकः । तेन तस्यापि व्यवच्छेदः । अत॒एव पूवैप्गतिः । तथा, तद्यवहारे प्रयोजकः ॥ ४६ ॥ पररिमाषेन्दुशे खरः ॥ ८३ वशाह-- यस्य च ठक्षणान्तरेण निमित्तं विहन्यते न तदनित्यम्‌ ॥४७॥ कचित्तु बाधकाबाधितफलोपहितपसङ्ग एव गद्यते तदाह-- यस्य च लक्षणान्तरेण निमित्तं विहन्यते तदप्यनित्यम्‌॥ ४८५ सप्तमे केयटेनेतदुपष्टम्मकं लोकव्यवहारद्यगुदाहतम्‌ । वालिस्ुमीव- योयुभ्यमानयोमंगवता वालिनि हतेऽपि सुथीवस्य वाटिनः प्राबल्यं च व्यवहरन्ति । मगवस्सहारैः पाण्डवे्जपे लन्पेऽपि पाण्डवानां प्राबस्यं ठयवहरन्ति चेति । स्व॑ चेदं टक्ष्यानुरोधाद्यव स्थितम्‌ ॥ ४८ ॥ ‹ लुटः प्रथमस्य ` ( २ ४।८५ ) इति सुते मघ्ये स्वरभिन्नस्य प्राभुवन्विधिरनित्यो भवति ॥ ४९॥ इति पठचते । यत्र सेकस्येव कार्यस्य परस्थं नित्यत्थं च तचरेच्छयाऽ. म्यतरत्तदुमयं वा तस्य बलवक्छं नियामकमुल्टेख्यम्‌ । अत एव तत्र तत्र तदाहेति । अधिकाशाशयकमाहेत्यथः । एव च तत्पपश्चमूतेवेयमिति भावः । यस्य चेतिं । का्यस्येत्य्थः 1 ४५७ ॥ एवेन प्रागुक्तप्रसङ्गव्यावृत्तिः । गद्यत इति । तच्चवहारप्रयोनकप्वेनेति भावः । अप्र. स्तष्धिपरीतप्रागुक्तरूपसमुच्वायकः । अनयोरन वाचनिकत्व कि तु रोकन्यायत्तिद्धत्वमि- त्याह- सप्तम इति । स्वमोनपंसकादिति सूत्र इत्यथः । तत्र हि त्त्कुरमित्यत्रात्व- टकोः प्राप्तौ परादस्वाननिष्यत्वालटुगिस्युक्तेऽनिस्यो छ्‌ 1 न हि कृतेऽत्वे प्राप्रोति । अमा भाग्यमित्युक्तं माष्ये । एतदरुपेति । उभयेपेत्य्थः । वाछीति । सत्सप्तमी निर्षीरणेः षष्ठी वा । मरवता, श्रीरामेण । वाङ्न इति पश्चमी । स्यक्ह्रन्ति, शूरमानिन इति दोषः । मगव दिति । वासुदेवेत्य्थः । प्राबल्य, कोरेम्य इति शेष; ॥ नन्वेवमप्य- तिप्रसङ्कः सर्वेषा तदवस्थोऽत आह--स चेदमिति । इताङ्तेत्यारभ्य यदक्त- मित्यथेः ॥ ४८ ॥ प्रथमस्येती ति । इत्यादिपञ् इष्यः । आदिनाऽऽदयदात्तशवेत्यादिसूव्रपरिग्रहः । शवः कर्तेत्यादौ तास्यचदात्तदित्योपा्य तस्य डादिभिर्थिपरतिषेषिचरे द्वयोर्निस्यस्वसुक्स्वा निघातस्यानित्यत्वसुक्तरीत्योक्त्वा डादीनामेवमनित्यत्वसुक्त तत्र भाष्ये । स्वरमिन्न- स्थे ति । स्वरेण भिन्नस्येत्यर्थः । रूपवत्वरोऽपरि श्रुतिमेदहेतुत्वाच्छब्दाम्तरत्वमेव करो वीति भावः । विरेषमुमयपाधारणमाह-- यञ्च सिति । तदुभयं) परत्वनिलत्वो मयम्‌ । यनाय मिनामि कनननयमाययदयतयननवदितयदि ` १५ क, प्त्वादुदात्तस्य ! ड. (लाद्ायुतः 1. ८४ वेधयनाथकृतगदारीकोपेतः-- परत्वान्निच्यताचचे ति माप्य उच्यते । वस्तुतस्तत्र परत्वादि्युक्तिरेकदे- शिनः । स्पष्टं चेषं विप्रतिषेधसूत्रे कैयटे । "णो चडि ( ७४१ ) इति हुस्वापिक्षया नित्य्वान्तरङ्गखयुक्तद्विस्वस्य _ भथमतः भवृत्ती नित्यत्वा- दितिव भाष्य उक्तम्‌ । एवं नित्यान्तरङ्कयोषलवसवमपि यगपद्यासंमक एषेति बोध्यम्‌ 1 ४९ ॥ निव्यादष्यन्तरङ्गः बलीषोऽन्तद्ध बहिरङ्स्यासिद्धत्वात्‌ । तकाह~ असिद्धं बहिरङ्गमन्तरङ्गे ॥ ५० ॥ अन्तमध्ये बहिरङ्गकशाखीयनिमित्तसमुद्ायमध्येऽन्तभूतान्यङ्कानिः तस्य, कार्यस्य } तत्र तत्रेत्यस्य भाष्य इत्यत्रान्वयः । तत, भाप्ये । एकदेशिन इति। नित्यानिदययोर्वप्रतिषेधासमवादिति भावः + वदाह-- स्पष्टं चेदमिति 1 तत्र 8 कार्यभिलत्राहोरथे कृत्यः करणयोग्ये काय तुस्यबर च तपेति नित्यानिल्योत्सर्गापवादान्त- रङ्गबहिरष्वस्य सूतरस्याभ्यापार इत्युक्त तेन । एव च तत्र॒ निप्यत्वादिप्येव वाच्यम्‌ | यत्राप्युमयप्तभवः प्रकारान्तरेण तत्रोक्ता विकसेनेष्टसिद्धावपि प्रथमोपस्थितत्यागो नोचित एव । तदाह---ष्पो चेति । मघ्ये, णो च्डीति सूत्रे । एवमिति । परस्येवेत्यथः । बोध्यमित्यत्रान्वयः । यद्वा विरोषान्तरमाद--पएवभिति । उक्तव. दित्यः ॥ ४९1 परिः प्रप्सुश्चायकः । यत्तु सीरदेवादयो निष्यादप्यन्तरङ्ग बलीय इति परस्वफं न तवपू्म्‌ । अत एवान्तरङ्जबहिरङ्गयो रित्यस्य नाजानन्तयं इति न निषेध; । भन्तरङ्गतवा- शको दीप्य नित्यत्वात्मा्वपि प्रत्वाहीधस्येव प्रतेः । तन्न । युकत्यन्तरस्यादुपदमेव वक्ष्यमाणत्वात्‌ । तद्ध्वनयन्नाह--अन्तरङ्क इति । कर्तय इति देषः । अहिरङ्स्य, नातस्य तत्कादभ्ाकषिकस्य चेति शेषः । वाक्याथंबोषे पदार्थभियो हेदुत्वादादौ तामाह-- अन्तरित्यादिनिरूपित पित्यन्तेन । तत्नाऽऽ्दावन्तःरावदार्थमाह--मध्य इति । कस्येत्याकादक्षायापाह--ब हरिति । उ१ स्थितत्वादिति भावः । शा्ञीयेति । तदूष- रकेतयथः । अन्तमूतानीति शेषपूरणम्‌ । तत्व च पूसथितत्वात्पनिमित्ताभावादस्पतवाप वोप््थितत्वाह्ा 1 अत्र तृतीयं घटकत्वेन स्यया वा । अन्स्यमपि प्रकरियाक्रमेण प्रयो- गीयो्वारणक्रमेण त्रा । आचमप्येव द्विधा । निमित्तानीत्ययं निमित्तशब्दः स्थान्यादेर्वि- ्रेषणपरे ऽपि । कायानुमववतस्तततेनानाश्रयणस्यान्यत् विधिषु नहि कायीतिन्यायेन स्वीका- रवदिहापर तस्य स्वीक्रारेण स्थान्यादेस्तत्वाभावेऽपि तद्विरोषणस्य तत्वेनाऽऽश्रयणाद्धष्य- पमतत्यच् । यदपि गुणानामितिन्यायेनेह तद्मवृस्या तस्यापि तष्टिरेषमेस्येवानाथ्रये 1 १ ग, न्पिदिततवालतदभा२ । २ क. ०गत्वेनाऽऽश्र" । परिमाषेन्दुशेशरः १ < निभिचानि यस्य तदन्तरङ्कम्‌ । एवं तदौीयनिमित्तसमुदायादटिभताङ्कं य हिरङ्गम्‌ । एतच ' खरवसानयोः ` (८ ।३। १५) इति सूजऽसि- द्धव्पूञे च माप्यकेयटथोः स्पष्टम्‌ । अव्राङ्गशब्देन शब्द्खूपं निमित्तमेव गद्यते शष्दशासखे तस्थव प्रधान- मानाभाकपलस्य तत्परत्वममि समवति तथाऽग्यनिष्यतया गुणानाभित्यस्याप्रवृन्तः । च्छ हि कार्यीत्य्य ठोकसिद्धत्क च । इदमरुपदमेव स्फुट भविप्यति । तत्र सर्वान्त्यपक्षेभै तच्छं युगपत्पवृ्तो पुवेभवृत्तिनियामकमेव न तु परत्वाजातस्य बहिरङ््य तादशेऽन्तर ङ्गे कर्ये ऽ- पिद्धतानियामकम्‌ । तवतेष्टपिद्धावपि छोकतस्तथेव खामात्‌ । तत्र कृते पन॑हिरङ्धप्राक्षौ भवत्येव तत्‌ । अन्यथा तु न तत्‌ । आद्यपक्षण तु तत्त बरैवासिद्धतानियामकम्‌ । आङ्‌- प्ररणात्तयेव छामात्‌ । अङ एव तदनन्तर बहिरङ्ग नेव । एव चेदमुमयं युगपस्पराधिषिषय- कम्‌ । द्विविधनर्वा्यपक्षेण तत्व वतु कचित्पृवेभ्वृत्तिनियामक कचिदसिद्धतानियामकम्‌ ! अत एवेदं नातयौगपचघ्वमात्तपरापतिकत्वरूपशरितयविषयकम्‌ } अत॒ एव तदनन्तर कवित्त- स्वृत्तिः कंचिन्न । एतछ्ठाभस्तु टोकतो ज्ञपकाच यथायथ बोध्यः । ठक्ष्याचरोधेत सर्वेषं व्यवस्थेति न दोषः कपि । एतदन्यपक्षद्वये तु तत्वमक्िद्धतानियामक न।तस्थेवेति पनर्बहि- रषवस्य प्रप्तदध एव न । उदप्रहणात्तयेव छाभात्‌ । एव चेद्‌ द्वये युगप्त्पाप्िविषय्क न । तजाऽऽय प्तः पट्येत्यादो क्रमेणान्वार्थाने । अन्यरक्ष्याण्यपरे द्रष्टव्यानि । द्वितीयः पचवेदमिप्यादौ । तृतीयाः स्योन इत्यादौ । तद्वितीयो विश्वोह इत्यादौ । तुरीया; खद्बोढ इत्य्रादौ । तद्न्त्यो विभज्यान्वाख्यान १८्येत्यादौ परादुद्रवदित्यादो चेति बोध्यम्‌ । अद्ध र्दः सज्ञिविदेषस्य श्रीरात्रयवस्य वा न वाची किं तूपकारकवाची तदाह-- निभित्तानी ति । बहूव्चन सक्ष्यामिप्रायम्‌ । बहूव हिणा सर्वटिङ्गत्वमनयोः सिद्धम्‌ । ठव मिति । उक्तरीप्येत्यथः । तदीयेति । अन्तरङ्ग शाख्ीयित्यथः । इदं शेषपृरणल- भ्यम्‌ । बहिरिति । बहिमूतान्यज्ञानि यप्येत्यथः । बहि शब्दार्थो बहिभृतत्व तच्चो- ्तैपरीत्येन । एव च परस्परापेक्षया ग्याप्यनिमित्तकमन्तरङ्ग ग्यापकनिमित्तक च बहिरङ्- भिल्युत्सर्मः । अल्पनिमित्तक बहूनिमित्तक चेति यावत्‌ । उक्ताय समृल्यति--एतञ्चेति ४ उक्तार्थदरयमित्यर्थः । खरेति । तत्र छन्तरङ् बहिरङ्गमिति प्रतिद्धन्दिभाविनावेतावरथा- वियुक्तम्‌ । निमित्तत्वस्याथादावपि सत्वेन तत्कृतातिप्रपङ्ध निराचष्टे --अचाङ्कःति । परिभाषाया- भित्यथः । निमित्तमेवेति । सक्तम्थाचन्तोपात्तपरयोगस्यदाब्दरूपमेव निमित्तमित्यर्थः । तस्य शब्दस्य । एवे च प्रघानाप्रघानयोरितिन्यायेन सामान्यरूपेण पिसेषग्रहणमिति 9 क, (्दुत्वाश्च २ घ, °ग त्वात्‌ । ३ च. इ, (न्द्रमा 9.4 वेधनाथक्तगदादीकोपैतः- त्वात्‌ । तेनाथनिमित्तकस्य न बहिरङ्गत्वम्‌ । अत एव ¢ न तिखुचतसु ` (६।४।४) इति निदेधश्चरिता्थः । अन्यथा खीतषरूपाथनिमित्त. कतिद्वेक्चषयाऽन्तरङ्कत्वाञ्रथादेशे तदसंगतिः स्पष्टैव । अत एव अयादैज्े घन्तस्य प्रतिषेध इति स्थानिवत्सूजस्थमाष्यवातिकादि संगच्छते । एतेन गौधेरः पचेदित्यादवियादीनामङ्गसंज्ञासपेक्षस्वेन बहिरङ्कतयाऽसि- क (५ क द्रव्वाह्लि लोपो न स्यादिति परास्तम्‌ । एयादेशादेरपरनिमित्तकसे नान्तरङ्कत्वाच । ननु वेन पिषिस्तदन्तस्य' ( १। १ । ५२ ) इति सूत्रे माष्य इको यणवि ( ६ । १।७७ ) इत्यादावपि तदन्तविधौ स्योन इत्यत्रान्तर- ङ्त्वाद्यणो गुणब धकत्व मिष्यते तन्न सिध्येत्‌ , उलकषब्दमाभेत्य यणा- ___------------------------- मावः । तेन, तद्धहणेन } रङधत्व) प्रिभाषाप्रवृरयुपयीगीति रोषः । अत्रार्थे पाणिनिपतमति ध्वनयितुमाह--अत एवेति ॥ तस्य तच्वानङ्ाकारदेवेत्य्थः । अन्यथा, तस्य तच्ा्काकरे । तदप्तगतिः, मिमिधैय्यम्‌ । एव पाणिनितमत उक्तार्थे माप्यवारतिका- हदत्वमप्याह--अत एवेति । उक्तोऽथ. । चेति । चेखय, इति अयद कार्यं लन्तस्य स्यानिवत्व नेति बाधिकार्थः । न. चैव पतमानाधिकरणसरमासादुत्ीहिरिति वरति- कल्य विपरतिमेषपरतयोक्तस्य खण्डनाय स््पदार्थे कपैधारयोऽन्तरङ्ञोऽन्यपदर्थं बहूत्रीरि- बहिरङ्ग इति वर्णो वर्ेनेति सूत्रे माप्योक्त विरुन्धतेति वाच्यम्‌ । तभ्रा सत्यषीष्सिच्यमा- देन विप्रतिेधपरता सखण्ब्येष्टपरतायास्तदप्रे म्यवस्यापितत्वनेतदरे पूकषमेषिकाया जकर- गेन तलकदेदकतित्वादिति मावः । एतेनेति । सतम्पायन्तोपततप्रयोगस्यरान्दरूप- निमित्त्येवाचच ग्रहणेनेतयर्थः । पचेदित्यादापिति पाठ" ॥ पचेरननित्यपपाठ. । सीयुटोऽनङ्गा- धिकारस्यतवात्‌ \ प्रसिद्धतवाद्ववेदिलस्य त्याग. । एयादी ई । आदिना इयादेश्ादि. प्रग्रहः । बहुवचन रक्यामिप्रायम्‌ । परास्त ति । प्रज्ञाया, प्रयोगस्थराठ्दरूपत्वा भावादिति भाव, । वैपरीत्यमेव प्रत्युतास्रीत्याह--एयादेश्चादेरिति रपरेति # तथा च प्रागुक्तद्वितीयप्रकारेण तच्छ बोध्यम्‌ । ~ नन्‌ तद्वलजञाङृतमपि तख भप्यायारूदामिति कथमत्र तत्य प्ररणमित्याशयेन ङ्त नन्विति । इको यणिति । रोव्दाचशासनप्रस्तावाच्छन्दर्प विशेण्यमादा. येति माव, । इष्यते, धिदधान्त इति शेष, । वपरितिसूत्े माप्योक्तरिति मावः । इदमचु* पदमेव स्फुटी भविप्यति । तस्नेति ॥ वर्णमात्नाश्रयतवेन वाणरष्यान्तरङत्वमिषट तदपि चेत्समदायाभित त्दष्टपिद्धिमं स्यादिति भावः । तत्र हेतमाह--ऊगेति । अस्थ यत इत्यादिः । तदादिविष्िपि स्यादत्र फते । अनेन यणो बदिरङ्त्व गुणप्यान्तरङ्तं तृती- परिमाषेन्दुशेखरः। ॐ देश्णो नक्षब्दमाभिर्य गुण इत्यन्तरङ्गत्वाद्गुण एव स्यादित्युक्तम्‌ । अव कैयटः-सिवेबाहुलकादौ णादिके नप्रत्यये गुणवलापोढां प्रसङ्गः अडपवा- दृत्वाद्रटोपं बाधते गुणं व्वन्तरङ्कत्वाद्रधते । गुणः ह्यंङ्गसंबन्धिनी मिग्ल- क्षणां लष्वीमुपधामार्धपातुकं चाऽऽ्रयति । ऊद्‌तु वकारान्तमङ्गमनुना- सिकादि च प्रत्ययमित्यल्पापेक्षत्वादन्तरङ्खः । तच कृते यण्युणो प्राघ्रुत इति । एवं च संज्ञापक्षस्याि बहिरङ्गत्वं स्पष्टमेवाक्तमिति चत्‌ । न । तदन्तविधावपि बहूुपदाथपिक्षत्वरूपब हिरङ्गस्व स्य गुणे सच्वेन तत्र दोषकथनपरमाष्यासंगतेः । बहिरङ्ान्तरङ्कशब्डाभ्यां बह पेक्षत्व(. ल्पापेक्षलयोः शब्डमर्यादयाऽला माच्च । तथा सत्यसिद्धं बहपेक्षमल्पा पेक्ष इत्येव वदेत्‌ । अत एव विप्रतिषेधसुतरे माष्ये गुणा्येणादेशोऽन्तर- गत्वादित्यस्य स्योन इत्युदाहरणं न तु गुणाद्ूउन्तरङ्गत्वा दित्युक्तम्‌ । त्वद्रीत्या तदपि वक्मुचितम्‌ । प्राधम्यात्तदव वा वक्तुमुचितम्‌ । मम याद्यपक्ेण प्रहस्यते । गुणं एव, पगन्तेत्यनेन । गुणवेति । स्थानिक्रमेण गुणस्य पू निपात. । बाधत इत्यस्य पृनरुक्तिगदषद्धाकसपननलाघवाय । तयोस्तत्वे आह-- गुणः ह्येति । इकारस्येति शेष. । सत्ताया अप्यत्र तत्तेन प्रहे प्रकारमाह--त्यल्पापे- षेति । गुण पश्वकाश्चय उटूतु चतुप्काश्रय इति विवेक, । तत्र कृते, ॐउडि ने । ्राप्चत॒ इत्यमर उनशब्दमित्याय्युक्तिरतसधेया । परकृतमाह--एवं चेति । तथादोषोक्तो चेत्यथेः । प्रसङ्गादन्यदपि निराक्रतुमाह--स्यापीं तिं । अपनिहुपदाथपिश्षमसुच्चायक । तदन्तेति । एव सज्ञादिबहूुपदाथपिशषत्वेन त्वाङ्गीकार इत्यादि । बाह ति । उक्तरीत्या पदार्थपश्चकापेक्षत्वात्‌ । यणसिविगन्ताजादिशब्दद्वयमात्रषिक्षत्वमित्यन्तरगत्वामिति माव. । तन्न, तदन्तविधों । दोषेति । उक्तरीत्या गुण एव स्यादिति दृषत्यथं । इं चाम्युपेत्य तदुक्तमन्तरङ्गत्वसुक्तम्‌ । वस्तुतस्तदेव नेत्याह--ब हिर ङ्केति । ननु तत्तात्प येण छक्षणिक्रभयोगोऽत आह--तथेतिं । तत्तात्प्येण प्रयोगे सतीत्यथः । इत्येवेति । निर्बीनरक्षणानोचित्यादिति भाव. । उक्ताथं॑द्रदयति--अत एवेति | तथातदर्था भावददेत्यर्थः । उदाहरणमिति । दत्तमिति शेष. । न सिति ॥ तत्रैवेति रोषः । ऊडन्तरङ्कत्वादिप्युक्तमिति । अन्तरङ्ग वरीय इतिपरिभाषाफकथनावप्तर इति भावः । त्व्रीत्या, कैयटरीत्या । उदितमिति । तथा तयोस्तत्वयो सत्वादिति मव. । ननूषरक्षण तत्तप्यापीत्यत आह--प्राथम्यादिति । तेन तस्थेवोपलक्षणतया ग्रहण संमवात्‌ । तदेवेति । तवेताऽपि च तस्याः सफर्त्वसिद्धेरिति मावः । मम त्विति । ५. मनि १ इ, ९दतृत्र त९। ८८ देयनाथक्रतगदारीकोरेतः-- ० तन्तरङ्कपरिमाषया तद्वारणासंमवातचन्नो क्तम्‌ । क च सिद्धान्ते नित्य- खाद्रणासूर्वमूर्‌, श॒णस्तूठि यणा बाधितत्वादनित्यः । ऊनशब्दमा- भित्पेत्याङिमाष्येण च परिमाषायामङ्खक्षब्देन सप्तम्यायन्तोपात्तं शब्दरूपं निमित्तमेव गृह्यत इति स्पष्टमेवोक्तम्‌ । य्न केयटेन तदन्त वि- पिपक्षे परताहुणः प्राप्नो तीप्युक्तं तत्तूनशब्डमाभित्येत्यादिमाष्यासंगत्या चिन्त्यम्‌ । वकि लोपेऽन्तरङ्कपरिमाषा म प्रवर्तत इति तुन युक्तम्‌ । तत्सुत्र- माघ्य एव बश्चादिषु छोपातिपरसङ्कमाराङुः्यो पदेशसामथ्यान्न न च वृश्वतीत्यादौ चारितार्थ्य, बहिरङ्गतया संभरारणस्यासिद्धतवेन पर्वमेव काभेन निजो जोन अस्य मत इति शेष. । तद्वारणे ति । उडा युणवारणेत्यथः । संन्ञाकृतनदिरङ्गत्क्साधकतथा- यानाश्रयणेन समत्वादिति भावः । तत्‌ , प्राथमिकम्‌ । ननु 'भाग्यान्पभासुपपस्या केयोक्तमावरयकमत आह-किं चेति । यत ईति रेष. 1 सिद्धान्त इत्यनेन तवा तद्‌" हिद्धिरपि दोष इति माप्याशय इति सूचितम्‌ । यणे ति । यस्य च क्षणान्तरेण "निमित्त दिहन्यते तदप्यनित्यमिति न्यायेनेति मावः । उक्तार्थं तद्धाष्यविरोधमप्याह--ऊनेति । यत्‌ इत्यादि. । ण चेति ! उक्तमिययग्रे चो योज्यः ! घन्तोपात्तामेति पाहः 1 आदिना पश्चम्यादिपस्थह्‌. । अयं भाव"-उक्तरीत्याऽङ्गशब्दो निमित्तपरो न तु स्थान्यादिषरोऽपि । निमित्तत्व चात्र श्ाच्र न हीतिन्यायेन विधिषु यथा का्यानुमवविशिष्टमात्रस्य नाङ्गी क्रियतेऽन्यस्य तद्धी क्रियते तथाऽ्चापीति ज स्यानिन आगमिनश्च तच्वनं प्रहममन्यस्यं तद्विशेषणस्य तु वैखेन प्रहणमस्त्येवाग्रहणे मानाभावात्‌ । यद्यपि गुणानामिति न्यायेन रकृते तदप्रवृच्या परादिनिमित्तवस्सयान्यादेरमि प्रण सुवच थाऽप्यनित्यत्वाद्ुणानामिल्य स्यापरवृत्ति । न हि कार्यीत्यस्य रोकाभिद्धत्वं चेति स्थान्यादिभिन्नस्य स्वस्य ग्रहणम्‌ । # ( अत्‌ एवान्तरङ्गानपीतिनज्ञापकरपरमाप्यसगति । तथा च तत्न प्रक्षे यणिनपित्तोनशब्दा- वयवत्कैन नराग्दप्य ततो ] बहिष्वाभाव । गुणनिमित्तनरान्दादुनशब्दप्य बहिभूतोकारघटि- तत्वात्तानेमित्तत्वाद्यणो बरहिरङ्कत्वमिति । परत्वादिति । तदा दयोः समत्वादिति मावः । माष्येति । अन्तरङ्धत्वबहिरङ्ष्वबोधकमाष्यत्यथः । गोधेरादो ेनचिदुक्तप्माधिप्रकारस्य तद्विषयतामात्रेणात्रापि स्तवात्केयरश्चिन्त्य एवे. त्यारायिका कप्यनिदुक्ते खण्डयति--वठी ति 1 अतित्यत्वादिति भावः । तत्सूतरेति । रोपो व्योरिति सूत्रेत्यधे. । श्च दिष्विति "\ आदिना ब्रह्यादिप्रहणम्‌ । स्यनन्तस्यो्ता- * पनुशिडन्तगतो अन्धो ष पस्तकस्थः। = "~~~ --------------------------------~------------------7 ॥ ममान नाम ४,८० १ ग, ऋमीप । २ इ, तुदददः । ३ क, इ, गमतो ब? । परिमाषेन्दुशेखरः 1 ८९ प्रा्ैरिति भाष्योक्तेः । यन्न नलोपस्थ षट्‌ सन्ञायामासेद्धत्वार्पञ्चिध्यत्र घत (४।१।१०) इति सिषेध इति तच्चिन्त्यम्‌ । नलोपस्य हि पदसनज्ञासपेक्षस्वेन बहिरङ्गत्वं वाच्यम्‌ । तच्च न । सज्ञाक्रतव दहिरङ्कघ- स्यानाभ्रयणात्‌ । पञ्चेत्यत्र निषेधस्तु खियां यस्प्ाप्राति तन्नेति व्याख्या. नसाभथ्यंन भतपर्वषर्‌त्वमादायेति बोध्यम्‌ । अत एव कृति तगग्रहणं चरिताथंम्‌ । घचहभ्यामित्यादां पदत्वनिमितंकव्वे ऽपि नलोपस्य बाहुः रङ्गत्वाभावात्‌ | भ्यामः पदसं्ञानिमित्ततेऽपि नलोपस्य तन्निमित्तक- स्वामावात्‌ । परम्परथा निमित्तत्वमादाय बहिरङ्गत्वाध्रयणे तु न मानम्‌! ध्वनितं चेदं ' नलोपः प्‌ ' (८।२।२) इति सुतं वन्धेयः । आदिना वृक्णादिपरिग्रह. । पेप्रप्ारणस्य, तठदिः । तत्पराप्त, वछोपप्रापतैः । उक्तकैययोक्िव्ररोपः पुप्स्रेतिपूत्रस्थकेयरोक्तिमपि खण्डयति-यखिति । असि. द्धस्वादिति । बरहिरङ्कत्वेनेति शेष । निषेध इति । टाप इति मावः । एवमग्रेऽपि । तचचिन्त्यमित्यस्य दु्वंचत्वादिति हषः । तत्वमेवाऽ रो वेवं पद्ेत्यत्र टाबापततस्तदवस्थेव । न च नोप. सुप्प्वरेति निर्वाह । षटसन्ञाया नङोपािदधत्व- स्याफरत्वस्य भाष्ये तत्रेव सुत्न उक्ततात्‌ । अत॒ आह-पञ्चेत्यत्रेति \ सन्ञाकृतत्‌. सछरामावे सुच्रप्तमतिमप्याह--अत एवेति । उक्तोऽथः । चारितार्ध्ये य॒क्ति- माह--वुज्रेति । नरेपित्यस्य मध्यमणिन्यायेनान्वयः । भावादिति । तत्करतत्वाना- श्रयणत्‌ । अन्यथा क्रिन्निमित्तके तुकि पदत्वहुतुकनरोप्य बहिरङ्गासिद्धत्वेनेव तिष्या तदानर्थक्यं स्पष्टमेवेति भावः । ननु नर्पस्य न सज्ञाक्रत तख किं तु किमो बहिमत- म्याँन्निमित्तकत्वेनात आह-- भ्याम इति । पदेति । तत्पुरुषः । तन्निमीति । म्याञ्निमीत्य्थः । साक्चादिति मावः । नन्वेवमपि परम्परया तचमस्त्येवात आह-पर- म्परयेति । नरपे स्याम इति रषः } नन्वेनमप्यप्रतिषिद्धमितिन्यायेन तदङद्धीकारः कति. तुग््रहणं प्रत्या्यात्‌ च परम्परया वत्छमादाय तत्वाश्रयणस्म कचिदावदयकत्व चात आह- ध्वमितमिति । तत्र हि तुग्विधो वव्रहम्याभेति फल्सुक्त्वा तुग्विधौ चोक्तं॑किमुक्तं सनिपेत्यादिना छन्मेजन्त इति सूत्र म्रामणिकरुखमित्यादो तुगमावफटकत्वेनोक्तया सनिपात- परिभाषया खण्डित न तु तत्रव सन्ञाविधो १ ब्राह्मण्य इत्यादौ टाबूनिषेधर्पप्रयोननस्य तुग्विधौ वृत्रहम्यामित्यादिप्रयोजनस्य च खण्डिकात्वेन कैयरोक्तयाऽनया । तथा चायमेव तदाद्रय, । तथा च क्चिद्धाप्यादिप्रामाण्यात्तदद्धीकरेऽप्य्र भाध्यप्रामाण्यात्तदनङ्गीकार ८* © © ५ = ,„ ५. सूजमते 1 ९, इ, ष. ८५या्‌ हेते ' ९० वेद्यमाथक्रत गदार्सीकपेतः- माध्य इति तत्रैव माष्यप्रईपाद्‌द्य।ते निरूपितम्‌ । अन्तरङ्े कतव्ये जातं तत्छाटप्रःभिकं च वदिरङ्कमसिद्धभित्पर्थः। घ॒श्चत्याहिपु पदरससस्कारपक्षे समानकटत्वमेव द्यारति बध्यम्‌ । एते. नान्तरङ्क बहिरङ्गाहटीय इति परिभाषान्तरमित्यपास्तम्‌ । एनामा- भित्य बिप्रतिषेधचुते भाष्ये तस्याः प्रत्याख्यानाञ्च । अन्तरङ्शाख्ल- स्वमस्य लिङम्‌ | क्यं च चिपाद्यां न प्रवर्तते धिपाया असिद्धत्वात्‌ । अस्यां चं बाहं ऊदषवस्थमृदयहणं ज्ञापकमित्येषा सपाद्सप्ताध्यार्यास्था । अन्यथा संपरसारणमा्रकिधानेन टघ्रूपधगुणे बवुद्धराच (६।१।८८) इते वृद्धां विभ्वौहु इत्यादिसिद्धस्तद्रैयथ्यं स्पष्टमेव । सत्यां ह्यतस्यां बहिरङ्ग इति मावः । एतेनौन्यथा तत्र केषटेनोक्तं चिन्त्यम्‌ । तदाह--तन्रैवेति । नलोप इति सूत्र एवेल्थः । एव पदां निश्चि वकया्थमाह्‌ -- अन्तरः इति । नन्वेव रोपो व्योवीतिसुर" स्थप्रागुक्तमाष्याकषरोधः । तत्र हि वलोपप्योपदेश एव प्राप्त्या तदानी सप्रपतारणादेनातित- त्काट्प्रापतिकत्वयोरमाकनापिद्धष्वापतमवादत आह-- वश्चत्याद्‌ ति । आदिना पट्व्यादि परिः । एव च ततक्षौरयकमेव तदेति न विरोध इति भाव. । कैयरप्रमृतिदीक्षितान्तो किं खण्डयति--एतेनान्तेति । अर्थद्यस्यानयैव क्रोडीकारादफठत्वेनत्यरथः । नन्व भेदाच्छन्दभेदे तद्धेदः फलित एवात आह-एनामिति । अ्निद्धमितीमामिलययथः । तस्याः , अन्तरङ्कमित्यस्याः । तथाचीत्तरमनिप्रामाण्यात्तथेवीचितमिति भावः । "परिभाषायां दिङ्गवत्वनियमादाह--अन्तरङ्क(पि । केययाद्र्वाचीनान्तीक्ति ने चेत्यादिना खण्डयितुं सिद्धानमादावाह--इयं चेत्य(- दिदिगित्यन्तेन । नन्वस्या न सपादप्प्ताध्यायीस्थत्वाभेति हेत्वपिद्धिरतं आह-- अस्यां चेति । त्वमुपपादयति--अन्यथेति । एतंदमाव इत्यथः । संपरेति 1 वप्तोः सप्रे्यतोऽदवुच्येत्यादि । मात्रपदेन प्यावृत्तिः । रघुपधगुणे हेतुरथम्‌ । परिभाषाङ्ीकारे तत्पाक्यमाह- सत्यामिति । द्येतस्यामिति पाठः । हिस्तर्थं । बहिरङ्केति । न च भप्त तच्च वाच्यम्‌ । तच न । तद्धि नाऽशश्रीयत इति कथ तत्वमिति वाच्यम्‌ । ज्ञापकपरमाध्यप्रामाण्याद्यन।दिप्रत्ययनिमित्तमत्वनिमित्तकत्वेन परम्परया यनादिप्रत्ययनिभि- तकत्वाश्रयणेन तत्स्यान्न सुवचत्वात्‌ । यथेव पृवीपराविरोधस्तथाऽदपदमेवोक्तम्‌ । न चैव मपि परनिमित्तकत्वप्य तुद्यत्वात्छथ त्म्‌ । कपरत्ययावधीत्यादिविरेषणबाहुस्येन तस्या- प १६, नानया त। २ घ, ््ाश्रयन इ उ, थारेतर्‌ परमाषेन्दुशोखरः । ९९ र॑प्रसारणस्यासिद्धव्हपुपधगुणो न स्यात्‌ । न च ‹ पुगन्त ` (७। २ । ८६) इति सूते निभित्तमिक्ो विशेषणमत एव भिनत्तीत्यादौो न गणः, एवं च ˆ नाजानन्तयं ` ( प० ५१) इति निषेघाक्कथं परिमाषाप्रवुत्तिरिति वाच्यम्‌ । प्रव्ययस्याङ्खनंश उच्थिता- काङ्क्चत्वेन तचेंवान्वयात्‌ । पुगन्तेत्यादहो कर्मधारयाश्रयणेन प्रत्ययपरा- क्ावयवलधुपयारूपको गुण इति ' इको गुणवृद्धी (१।\१।३) इति सुज भाष्यसंमतेऽथं भिनत्तव्यादावद।षाच्च । अकारान्तोपसर्भऽन- कारान्ते चोपपदे बहेवाहेवां ण्विविचावनमिपानान्न स्त॒ एव । वायह इत्यादि तहतः किपि बोध्यम्‌ । धातनामनेका्थलास्नाधासंगतिः । प्रोह इत्याद्यसाध्वेव वद्धेरपापेः । अस्योहस्याऽऽनथकष्यान्न ध्ाद्ूहट\' ( ६ । १। ८९, २ ब?० ) इत्यस्यापि प्रवृत्तिः । पिकरनिमित्तकत्वेन सख्याक्ृततच्वेन तत्वपतच्वात्‌ । उभयथाऽपि प्रस्थितत्वेन तत्वाच्च ॥ तुरीयस्य द नाय विषयः । युगपदन्वाख्यानेऽपि कार्ययोयोँगपद्यामावात्‌ । उभयोरयोगपदय एव तद्धिषयताङ्गीकारात्‌ । न स्यादिति! तथा च वृद्धयमभावे रूपासिद्धिरिति वृद्धयथमूद्‌- ग्रहणमिति साफल्यमिति भावः । नानेत्यशे सिद्धान्तरीत्याऽन्याशे प्राचीनरीत्या तच्छ विघट- यति-न चेति । निमित्त, सावेधातुकादिकम्‌ । न गुण इति ॥ येव नाव्यवधानमिति स्यायादिति मावः । एषं चेति । तस्य तद्धि्चेषणत्वेनाचोऽन्यानन्तयैसे चेत्यथः । तघ्रेवेति-। अङ्ध एवेत्यर्थः । तथा चाङ्धप्य तदानन्तय॑मच्वेऽपि नाच इति न दोष, इति मावः । नन्वेव तत्पराङ्गावयवस्येको गुण इत्यथ भिनक्तीत्मादौ दोष एवेति तद्न्यथानुपपच्या तदङ्गाकार आवरथक इत्ययं दाषसततदवस्य एवात आह--पुगन्तेप्ये ति } प्रक्तमाद- कर्मेति । रघ्वी चापादुपधा चेतीत्यथः । प्रत्ययेति । सार्वधातुकादीत्यथंः । इद्‌ चाङ्गविदोषणम्‌ । नन्वेवमपि प्रोहः शास्युह्‌ इत्यादििद्धशर्थमूद्विधान सफलम्‌ । आचेऽ- त्यथा पर्पप्रस्खोऽन्त्य ऊरूपदीरवश्रवणे न स्पात्‌ । एव च कथ ज्ञापकतेत्यत्‌ आह- अक्षारान्तोपेति । नकेति । उपसगे तद्धिने वेत्यर्थः । वाशब्दः समुचये । वा स्याद्विकल्पोपमयोरेवार्थेऽपि समुच्चय इतिं कोशात्‌ । यथास्स्यमन्वयः । ज्ञापकपरमाष्यप्रा. माण्यादिति मावः । नन्वेव व्यूह इत्या्यप्तद्धिरत आह- वारिति । ऊहतेररीते । वह्यकादिति मावः । तदाह-घात्ूनाभिति । नन्वेवं प्रोह इत्यायपि स्यात्तयाऽत आह - प्रोह इति । वृ द्धेरिति । ॐडोऽभावादिति भावः । नन्वेवमपि प्रादृहोदेत्यनेन दृद सुखमाऽत आह-अस्योह पि । रसनतेकदेरस्थत्यथैः । तस्य सरदायाद्धिधेस्तस्य तत्स्य न (* (५ कथमत्यत्रात्तासर्तं मावः । १ ध्‌, उट्‌ । ५२ ेयनाधकतगदादीकापेतः- च कार्यकालपक्षे जिपाद्यमेतस्यवृ्तिहुबपरति वच्थम्‌ । पर्वं प्रति परस्यासिद्धत्वादन्तरङ्गगभावेन पूवस्य तन्निरूपितब हिरङ्कत्वा मावात्तया तस्यासिद्धस्वप्रतिपादनासंमवात्‌ । न चानया परवस्यासिद्धव्वात्तदमा- दत तं प्रति परासिद्धं 'एरवत्' (८। २।१) इत्यनेन वक्तमशक्य- मिति वाच्यम्‌ । एवं हि विनिगमना विर्हाहुमयोरप्यपरवच्यापत्तेः । कि च पूर्वत्रेत्यस्य प्रत्यक्षत्वेन तेनाऽऽनमानिक्या अस्या बाघ एवोचितः अतः कार्यक्ाटपक्चऽपि विपाद्यामस्या अनुपस्थितिरेव । अत एव कायंकाल- पक्षमेवोपक्रम्योक्तयुक्तीरक्त्वाऽतोऽयुक्तोऽयं परिहारो न वा बहिरङ््ट- क्षणत्वादितीव्यु्तं विसजंनीयसूत्रे माध्य सिद्धान्तिना \ जिपादीस्थेऽ- न्तदे कतैव्यऽयं परिहारो न युक्त इति तदर्थः । किं तु वचनमेवाऽऽ. क. रब्यष्यमिति तद्य; । अत एव ननिगाल्यत इत्यादो त्वर्थं तस्य दोष ` ~~~ ्रागुकतं सव येदिशषप्े न कार्थकाखपकष इति कैमाचुक्ति सण्डयति--न चेति । तदसिद्धत्वरूपदेत्वमावादिति मावः । एततप्वृत्ति, असिद्धभित्यस्याः प्रदत्तः । पवै- मिति । पूरवत्रापिद्धमिल्यनेनेति भावः । तयाः तत्नोपस्थितयाऽनया । तस्य नकिङस्य पस्य । चानया, असिद्धं बदिरित्यनया । एवं हीति । दाभ्या मिथः प्वत्तिपतिबन्धे क्रियमाणे हीत्यर्थः । अन्यतरस्य ॒त्त्तस्ये्टत्वऽ्यन्यतरस्या- निष्टत्वादाह--अआ पत्तेरिति । एव तदभावमम्युपेतयोक्तम्‌ । प्रत्युत विनिगमक- मस्तीत्याह किं चेति । यत इति शेषः । परत्येति । सूत्रेषु पाटाच्छरवण- ५ लेनेलर्ैः । तेन, पूनेत्यनेन । अस्या ज्ञापकसिद्धतवेनाऽऽखमानिकभत्वम्‌ । उपसहरति-- अत इति ! हेतुदरयादित्यथै. । अपिेथोदेशप्शषपसुच्चायकः । एवमुक्तं माध्य संमति- मप्याह--अत एवेति । उमयत्राप्येतदनुपस्थितेरिष्त्वदिवेलय्थः । एवेन यथोदेश्षपक्षव्या- वृत्ति;। उपकरम्येल्यनेनोपेहारस्य यथोदैशपरत्व निरस्तम्‌ । तयेरिकरूप्यस्योचित्यात्‌ । क्युक्तीः पव प्रति) एवं हि किवेतिपरागुक्तयुक्तीरिष्यथं. । अत्‌ इत्यारभ्य माप्यमुपत्तहारपर युक्िनया- दिति तदः । विसर्जेति । खरवस्ानयोरितिपूत्र इत्यथः । एकेद्ुक्तत्वानराप्ताथाऽ द - सिद्धान्तीति । न युक्त इति । पथोगान्तस्य रदाभ्यामित्यादौ यत्रयत्नोक्तः स॒ ५ एवो न युक्त इत्यथ; ! वचनमिति । एकवचनं प्रकृताशयन जातौ वा वचन नीत्यैः । तानि च विननीयोऽत्तरपद्‌ इत्यादीनि बोध्यानि । उक्त्य सिदधान्तमा्यारायतय गोरं + तु श, निन, क कच्‌ स, क परिहुमाह--अत एवेति । ततरतदसेचारादेवेत्ययैः \ छत्वेति \ अचीति वा ठ्तव- ~~ १क.श्तिताकैः। र्व ष्यवा} सन ।३ ड, तादीनि। परिमाषेन्दुरोखरः । ९३ हति वचनमेवाऽऽरब्धम्‌ । अन्यथाऽन्तरङ्कववाण्णिलापात्पूवे वंकाल्पक- टखतवे तद्रुषथ्य स्पष्टमेव । येऽपि टक्ष्यानुराधादानुमानेक्याऽप्यन्तरङ्- पारमाषया प्रत्यक्चसिद्धस्य पवेत्यस्य बाय वदन्ति तेपे टक्षणक्च- क्षुभिनाऽऽदतष्या इति दिक्‌ । अत एव ' आमाडयेश्च ` (६) १। ९५ ) इत्याङ्पहण चारनाथम्‌ तद्धि खट आ ऊटेत्यत्र परमपि सवणदाघं बाधित्वाऽन्तरङ्गव्वादगुणे क्रते वद्धिप्राप्तं परखूपाथम्‌ । साधनबोधकप्रत्यय)त्प्यनन्तर पव धातोरुपसर्गयोमे पश्चात्खटूराब्दस्य समुदायेन योगाद्गुणस्यान्तरङ्ग त्यथः । आरब्धम्‌ । वार्विकङ्तेति ेषः । अन्यथा तत्रत्पवृत्तौ । एवं च प्रामाणिकं गोरवं न दोषयेत्यर्थ. ¦ केययदयुक्ति खण्डयति--येऽपीति । तथा च युक्त एवाय परि हर इति भावः पुवपन्षस्य । वस्तुतस्तु प्लक्षस्य प्राबस्यात्तया वक्तुमेवारक्यम्‌ । एत रक्षयेकचक्षषा तदाद्यो युक्त इत्यपास्तम्‌ । उक्तयुक्तेः । भगवदतिरिक्तं त्वामावात्‌ ॥ शाञ््याक्षदादीन्प्रति प्रवृत्तश्च । एव च तथा ह्रदत्तादयवोचीन्न्तोक्तिस्तत्र तव्राप्तगतवेति ध्यम्‌ । तदाह- दिगिति । ननृक्तन्ञापकेनाऽऽ्यार्थलामेऽपि नान्त्याथंछामोऽतः स॒ निमृटोऽत आह--अत पवोमेति । द्वितीयार्थवीकारव्खित्यथः । विभज्यान्वाख्यान एवात्र समकालप्राक्िपतमव इत्याह--खट्‌बेति 1 गुणे कृते, आद्रणे क्ते ! बद्धौ ति । वृद्धिरेचीस्यनेनेति भावः + नद न गुणस्यान्तरङ्खत्वमस्पपेक्षत्वेन । उमयोरुमयापेक्त्वेनं तस्य॒ समत्वात्‌ । नाप्यायप्र- कारद्रयेन । तस्यास्वात्‌ । तुरीयान्भरकारेण प्रत्युत पवोपस्थितनिमित्तकत्वरूभान्तरङ्गत्वस्य सवमदीषे एव साच । निमित्तानां कायाणा च योगपद्यप्तच्वात्‌ । अत्त. आह-- साधनेति । रूपेति । तच्ज्छदेत्यथ. । समरदाभेनेति । उपप्तगयात्याथसदहिंतधात्वथ- कैन आ उेत्यनेनत्यर्थ, । तस्य क्रियाकादप्षत्वादुपस्स्य पृथगथामावाच्च । एव च त्रीयाचप्रकरेणान्तरङ्त्वं धातूपसरगकार्यस्य गुणस्थिव न तु तस्य यथाकथचित्‌ । घातूपप्तमै- कार्यत्वं तु नान्तर्ताप्रयोजकं प्रद्ध इत्यादौ व्यभिचारात्‌ । धातुप्ग॑योः का्मन्तरङ्क- मित्यस्य तु नाय॑ विषयः! स द्यरुषदमेव स्फ़टी भविप्यति । न चोपर्गयोगे दीधनिमित्तम- प्युपस्थितमेवेति वाच्यम्‌ । तस्थ परनिमित्तोपश्ितावपि प्वेनिमित्तानुपस्थितेः । अत ए, # १ सप्तम्याचन्तेत्यजाऽऽदिशब्दः पश्मीसप्राहकः प्रागुक्तः । न चैवमपि तुरीयान्त्यरीत्या दीर्य तत्वमाघ्रीत्या गुणस्येति द्रयोरन्तरङ्गयोः षरत्वादीर एवेति तद्वेयभ्येमेवेति वाच्यम्‌ । ५ वरणस्य नित्यत्वात्‌ । व सव्णत्वस्यापिं निमित्तेन सख्याक्ततत्व्ष्य गुणे परत्वाच । ज्ञापकषरभाणष्यप्रामाण्येन धाद्प्तगक्ायत्वस्य तच्वाप्रयोनकत्वेऽपि तदुषोहटकत्वस्यान्य- प्रकीरस्येक्रपद्‌ एव वा स्वीकाराच्र । तत्परामाण्यादृन्त्यत आद्यस्य ब्छवस्वमेति त॒ न । १य्व्य- सनन न~" ------------------- ~~ ममत १इ.भत्‌ । २, नमत्‌ । ङ. न तत्र 1२१६. तत्थाथ । * क, तस्य णि ९४ वै्नाथक्रतगदादीकोपेतः- स्वपिति संभ्रसारणाच्च ` (६) १। १०८) इति शते माध्य स्पष्टम्‌ 1 एदटीत्यनुकरणस्य शिवा दिशब्दसंबन्ये तु नास्य प्रवत्तिन्ञापकपरसंप्रसार- णाच तिसचस्थमाष्यप्रामाण्येनानिष्यं प्रकृतिबदनुकरणमित्यतिद्क्मा- दाय दन्धाङ्त्व एतद्धरवृत्त, . यत्त पर्वं धातर्पसगेमण यज्यते पश्चरात्छाधनेन । उपसगण तस्स॑ज्ञकशब्डेन । साधनेन कारकेण तत्मयुक्तकायणं । अत एवानु मूतं इस्यादो सक्मकष्वाकमाण लकारसिद्धराते तन्न । करियायष्ट साध्यत्वेन बोधातव्छाध्यस्य च साधनाकाङ्क्षतयां तत्सवन्धात्तरभव ल्यादिसिद्धावपि प्र्ुद्रषदित्याय्षिच्यापत्ते. । अयज इन्द्रमित्यादौ तु गुणस्थेव द्विविधमन्त ए्त्वमस्तीति न दोषः । अत्त एव धातूपप्तगयो्यत्कायं तदन्तर्खभिति प्रतिज्ञाय कुत एत दिति प्रश्चे तथोपपादित भाष्य इति भावः । नन्वेहीतिवदैत्याचनुकररणके रिषप्तवाधनके एहीत्यनुकरणके रिवघदितषष्ठीप्तमामे वा शिब एहीत्यादावाड्यहग सफम्‌ । तत्र हि ्रकृतिवदितिन्यायेनाऽऽइत्वद्रदि बाधित्वा तत्पवतते.। एतेनादकाय एकादेशशापरवृस्याऽ- स्वद्धावेनाऽऽदत्वरामेऽप्यनुकरणे तदमाव इत्यपास्तम्‌ । एव च कथ ज्ञापकत्वमत आह-- एही तीति 1 नास्य, ओमाडोश्चेत्यस्य \ वानित्यमिति । तख च तस्याऽऽक्दयकः, अत एष यत्तदेतेभ्य इति निरदशासगनिः ॥ भाष्यप्रामाण्यमनित्यतवेऽपरवृत्तो च हेतुः । ठन्थाइत्व इति बहुव्रीहि । अभिव्यक्तपदाथा य इति न्यायो ऽप्यत्र निवारको बोध्यः + म्तुतस्त्वाट्त्वस्य ततरकदेशनिष्ठतेऽपि समुदायानिष्ठवेन, प्रकघत्यपूरमतवात्पररूपत्याऽऽद्‌ मा चकाथत्वाचात्रातिदेशस्येवास्तमव इति माप्य यथाश्रुत सम्यगेव । अत्र॒ एवाभिव्यक्तेति- न्यायस्याप्यविषयः । फरामावात्‌ । एक्‌ चेद्‌ प्राचामनरोधेनेति बोध्यम्‌ । ननु वहधातोः क्त उडेतििद्धावाङ्खटवाशब्दयोयुगपद्न्वये गुणदीषयोयुगषद्धाष्याक्त- संपरषारणा युक्ता । प्र एव न । धातुपपरगयोः कार्यमन्तरङ्ग पूते हि धाठुरुपप्गेण युज्यते पश्वात्ताधनेनेति सुटकऋदतिगैतावित्यत्र माष्योक्तेरिति कथ ज्ञापकत्वमित्याशयेनाऽऽद-- यत्विति । मतान्त॑रवितोधाय केयदाद्यमिमत तद्थमाह--उपेत्यादि । पताधनश्ञ- व्दूस्य कणमात्रपरत्वभ्रमनिराप्तायाऽऽह--कारेति । तावताऽप्यथांिद्धराह-त दि ति । भत्ययनेलथैः । अत एवेति । तयोर्योगयोः पवापरीषावनियमदेवेलयर्थः । सुखमिति शेषः । आदिनेपास्यते गुररियादिपरि्रहः । स्ियाया इति ॥ घातुते इति शेषः । साध्यस्य, तेचेन प्रतीयमानस्य । साधनेति । आदौ नियमत इति देषः । साध्यत्व चः निप्मादयत्वरूपमेवेति तयोर्मिथो निरूप्यनिरूपकमावादिति भावः । काङ्क्षतयेति काप्त्वादिति पान्तरम्‌ । तत्सेबन्धोत्तरेति । साघनप्रयुक्तकार्थसन्धोत्तरामि यथः । 97, ्तासेव 1२ श, ९मवि^। पारिमापेन्दुरो खरः । ६५ निर्धितकियाबोधेनं साधनकार्यपवद्यत्तरमेव क्िथायोगनिभित्तोपसम- संज्ञकस्य सबन्धो चत्यात्‌। अत एव ुरदाव्पर्वः (६।१।१३२५) इति सूते पुवं धातुरुपस्गणप्युक्त्वा नैतत्सारं पर्व धातुः साधनेन युज्यते पश्चादुप- सगेणव्युक्त्वोक्तयुक्त्याऽस्येष युक्तव्वशयुक्तं साधनं हि कियां निवतंयती- स्थादिना माध्ये । उपषरगयोत्याधन्तिमविन धातुनेवार्थाभिधानादुक्तेषु कर्मणि लका रादिषिद्धिः। पश्चाच्छरतुर्योधाय दयोतकोपसगसंबन्धः 1 एवं चन्तर- एवस्ततपूरवम्यवच्छेदाय । एवमप्रेऽपि । तत्सबन्ध वि साध्यत्वेन प्रतीतरपर्यवसानादितिं भाव । तदाह-निशितक्षियेति । निशिते साध्यत्वे तेन प्रतीयमानत्वरूपक्रियात्व- निश्चये कदधाक्रियेतय्थं । अत्र हेदविमकत्यन्ताना क्मेणोत्तरात्तरहेतुत्वम्‌ । क्ियायो- गेति ! क्रियाविरोषणीभ्वाथद्योतकववेद्य्थः । ज्ञस्य, शब्दस्य । सताध्यत्वेन निश्चयं विना क्रियायोगविहितोपपर्गपन्तकरान्दैयोगाज्ञानादिति भाव. । अत एवेति । उक्तहे- तेरवेत्यथः । सटकादित्युषलक्षमग गतिगशतावित्यस्यापि । पृवे हीति पाठ उमयत्न। इत्युक्त्वा, इत्यादकरत्वा । साधनेनेत्यादेरुक्त एवाथः । उक्तयुक्त्या, क्रिधाया इत्याद्युक्त - युक्त्यारयेन । अस्येव, द्वितीयमतस्येवे । एव चौ क्ताथक निगुक्तिक तद्श्चद्धयामिति भावः | साधनं हीति । तृतीयान्त पृबान्वाये ! क्रिया, वल्रतातेम्‌ । सराधनयागन हे पताध्य- (0 (५ सेन धाव्व्थ्य प्रतीतिः । सण्यत्वस्य साधनत्वनिरूप्यत्वात्‌ । क्रियायोगे चोपसर्मत्वात्‌ । नन्वेष भ्रक्रान्तातृषसर्गक्रायान्तरङ्गत्वस्य कथ सिद्धिरत आह--उपेति । यौव्येति। ॐ अनुमवादीत्वै्. । एव॒ उपपर्गसन्तकशब्दपनन्धनिवृत्तये । अथा मीति । तद्िशिषटव्या- पाराभीव्यर्थः । उक्तेषु, अतुमयते पुखमित्यादिष । पश्चात्‌ › खादिसिद्धयनन्तरम्‌ । योत. कोपेति । तद्योतकतत्सत्तकशब्दसबन्ध इत्यर्थः । अय मावः--वक्ता धातोरेव विशिष्ट- मभे बद्धौ कृत्वा स्ताधनप्तनन्धपरयुक्त कायपरत्यययोगेन तरर सध्यत्वावगतौ श्रोतृबोधाय क्रियायोगनिमिततोपपरमसन्नकशन्दयोगं करोति, अन्यथा केवख्यातुतः स्वत्राप्रतीयमानतया ्रोतस्तत्तस्तदोधो न स्यादिति । एव च पूरवसुप्तीयोगो नाम तदर्थप्बन्ध , त॑तस्तत्संत्तक- शब्द्योगत्यवै साधनपयुक्तर्थपरत्यययोग , तत उपपगंन्तकशन्दयोग इति वचनद्वयाथै हत्येव(क्यतेव द्वयो मिथो विरोध । एतेन तयोयेथाश्चुताथकत्वेऽप्यध्ययने प्रत्यय इला- दिनिर्शन कचित्ताधनप्रयुक्तकायत्परगुपप्तमनिमित्तककायप्निवृतते्ञपनेन वे धातुः साध- तेनेत्यस्य तद्धिषयत्वमपरस्य तदभ्यविषयत्वमिति न विरोध इति दीक्षिताद्यक्तमपास्तम्‌ | एकषाक्यतथेव निवाह एवमनो चित्यात्‌ । तदध्वनय्ाह--एवं चान्तेति । उक्ताथं. १३. त॒त॒तायान्ता । >+ इ. त्वम्‌ नः | 2 घृ, बसष्तक्षुर्व्‌ (अ ज भक, नतन घा \, ५ घ, (तुस्तः | ९६्‌ वैयनाथक्रतगदादीकोपेतः- ङ्गतरार्थकोपंसगनिमित्तः सुट्‌ संकृ तीत्यवस्था्यां द्वित्वादितः पूर्वं प्रवतत ततो द्विादि । अत एक प्रणिदापयतीत्यादृ णवं ‹ यदागमाः ; (प० ११) इतिन्यायेन समाहितं माष्ये । अत एव परत्येति प्रत्यय इध्यादिसिद्धिः, । अन्यथाऽन्तरङ्गत्वाक्सवण- दर्थे ख्पासिद्धिः । यदुपसर्मनिमित्तकं का्यैमुपसर्गाथाभितं विशिष्टोप- सर्गनिमित्तकसात्तिद्न्तरङ्कम्‌ । यत्त॒ न तथा तच पूर्वागतस्ाधननिभित्त- कमेवान्तरङ्गम्‌ । अत एव ‹ न धातु ` (१।१।४) इति सृते रद्ध पिद्धौ चैत्यैः । उपपरगर्थष्यान्तरङवत्वमुक्तरीत्या बोध्यम्‌ । एव च पूरवोपप्थितान्तता्थ- कनिमित्तकत्वात्सुडादेस्तखं॑बाह्यप्ताधनप्रयुक्तका्प्रत्ययनिमित्तकत्वा्ित्वादेबहिरज्गत्वम्‌ ॥ अयमेव धातुपपर्मयोः कार्यमन्तरङमित्यस्य विषय. । अत एवैतत्परतिपक्षमूतमथं यदुपेत्या- दिना वक्ष्यतीति माथः । निमित्तः, निमित्तकः । सक्त इत्यवस्थाया सुडिति केययक्तेरुक्त. रीत्याऽयुक्तत्वमिति ष्वनयन्राह--संक्रतीति । तत इति । एवं च सुय्काप्पू इत्यादि न वक्तव्यमिति मावः । पृवै ततः पाधनयोग इत्युक्ताथं द्रटयति--अत एवंति । पर्वमुपसगयोगे तु प्रागिवान्तरद्वत्वाप्णत्विद्धा शङ्काया एवामावः । अज्ञानेन शङ्कायामपि तथा ्माधेर्वाच्यत्वेन न्यायेन तत्प्ाधन व्यर्थमेव स्यादिति मावः | ननु वैषादिकेऽन्तरङ्ग एतदपरवत््य पूरवतरोतिणत्वा्िदधत्वेन पुगेवाऽऽदाविति माप्य युक्तमेव । 9 च सरूयाकृततक्छेन एकोऽपि त्वम्‌ । एव चोभयोरन्तरङ्योनित्यत्वात्पुगादौ । करं च तद्धप्यप्रामाण्वात्तुरी- यात्ततीयस्य प्राबल्यमिति वेन्न । तत्र पक्षे णिच एवाऽड्दौ दोर्छम्यात्‌ | एव ॒च तजनिमित्तस्येव सत्वेन तत्पिद्धिस्तदानी तत्र पक्षे । धिद्धान्ते ठ तद्विना साघनप्रू्ययाप्तभवेन तेन तदा्षेपेण तस्य मावारथकत्वन पृवंसुत्पात्तिरिति न्यायं विना तत्पिद्धिरिति दिक्‌ । एव माष्य्॑तमते सुत्रसमतिमपि ष्वनयन्नाह--अत एषे ति । उक्ताथाज्गीकारदेके्यर्थः। अन्यथेति । उक्ता्थानङ्धीकार्‌ इत्यथः । अच्रोभयत् द्विविधौयरीष्याऽन्तरङ्गत्वम । पटव्यस्तीत्यादावपीदमन्तरङ्गत्व बोध्यमिति न पूर्वविरोधः । नन्वेव न धाविपिसूत्रमाष्यवि- रोषोऽन आह-- यदुपेति । अत्रान्वयन्यतिरेकाम्यासुपसर्मस्य तद्धावमावितामत्रेणामि निमित्तता बोध्या न तु सूत्रे तस्य तच्वेनोहेखो पक्षित एवेत्याग्रहः । अत एव तत्र लादिसिद्धिरिति बोध्यम्‌ । साक्षादर्थाधरितत्वस्य स्व॑नामावादाह-- विशी ति । समुदि- तेपेत्यथं । एवं चार्थवत्परिमाषयाऽ्थस्यापि निमित्तत्व बोध्यम्‌ । यन्त॒ न तथेति । उपप्रगीयवर्णप्बन्धिका्ैरुपपर्ानाधतत्वेन सुतरा तदर्थाध्ित नेलयथैः । तत्र, तद्विषये । पूर्वा- गतेति । एव च परश्चादागतपदान्तरनिमित्तकस्य खरवेदित्यादौ नान्तरङ्क्वामिति मावः । साधनेति । साधनप्रयुक्तप्रत्ययेत्य्थः । एवेन मिन्नपदवाच्यकारकमतनन्धनिमित्तकन्या वृत्तिः । प ००००।००।11 कथका १ घ णत्व स्यादिति भा-। २ उ, ष्यस्षभवेन । सू । ३ ड, धातुरोयायः । ग्घ, इ, “भू । यद्यस्ति । परिमषिन्दुशेखरः 1 ९७ हत्यत गुणो बहिरङ्गः इति माष्य उक्तम्‌ । फं च पूर्वयुपसर्गथोगे धात्‌ पसगयाः समास सेकष्वय।यपत्तिरिति ' उपपदमतिडः ` (२) २। १९ ) इति सत्रे मष्ये स्पष्टम्‌ । मावार्थप्रव्ययस्यापि पर्वमेवोत्पत्तिः | अत एव ` णेरध्ययने ` (७।२)२६ ) इति निरदशः संगच्छते । हदं ख सामान्यापेक्ष ज्ञापक माषतिडमेऽपि पवमरत्पत्तेः 1 अन्यथा तव समभा- सापात्तेः । तिङि त्वतिङिति निषेधान्न दोषो यहि मावतिङ्युपस्गयो- उक्तमिति । न धात्वितिनि)धध्यान्तरङ्गत्वप्रै्वेति मावः 1 यत्तितिपते दोषान्तरमाह- हि चेति । यत इति शेष. । समाप्ते, सहेतियोगविभगिन कतीति वा । आदिनैकपद्य परिप्रहः । मैन्बेवमप्य््ययनमित्याघयसिद्धिस्तत्र पाषनप्रयुक्तप्रस्ययामावादते आह-- ¢ क मावार्थति । तदथककृतोऽपीस्य्थः । पर्वमिति । उपप्मीपज्तकशब्दयोगादिति शेषः । एव च त॒प्राप्यन्तरङ्त्वात्तत्कायं उपप्तगयोग इति ततस्तत्कायमिति नाधिना धातोः समाप इति मावः । नन्वेवमम्युक्तनिदेशस्य सनातीयपेक्षन्नापकवेन भावतिड्न्ते दोष एवात भाह-इृदुं चेति । उक्तनिर्दृशङूपमित्य्थैः । उव्पत्तरित्यस्येषटत्वादिति रोष अन्यथा, पृवं तदुत्पत्यनङ्ककारेणोपहगेयोगे । तत्र, तद्विषधे । धातुनोपपर्गस्येति शेषः । वस्तुतो विदेषपेक्षत्वेऽपि न दषप्तत्र वययोगस्येवामावादियाह--यक्षीति # । प्रदं + यदीतीत्यस्यप्रे च पुस्तकेऽय प्रन्थ -एतेन विरुढपक्षद्टयप्रतिपाद शक भाष्यदय मिथो किड इमित्यपास्लम्‌ । भाष्यस्य पक्नामेदस्येवं गषाभिमतत्वेन विसेधस्यैवामावात्‌ । तथां हि--उपपद्‌" भितिमत्रे गतियियत्र चातिक्र्हणात्पुप्युपेति निवत्यं गतिकारकोपपदानामितिपास्माषां अद्याङ्याय येतस्शषाप्थते केनेदानीं समासो भविष्यति । समर्थनं । यथेव धातपसगंयोरपि समासः प्रप्नोति यर्म भातुरुपसरगेण युज्यते पश्चात्साध॑नेनेति नैतदस्ति । पूवं घातु साधनेन युज्यते पश्चाद्ुपसगैण ॥ साधनं हि क्रिया निवतंयति । तामुपसर्मो डिशिनषटि । भमिमिवत्तस्य वचाथैस्योपसर्गेण बिशेष शक्यो वक्तमित्यपपदमातिडितिसूतरे माभ्यम्‌ + तदथस्तु-यद्येताषिति । भतिश्क्लस्य समासि बणतया शब्देनोत्तरपदस्यानुपादानास्प्रनः । समर्थेनेति । उपपदस्य सुबन्तत्वेन सुविंलयनुवत्या वा पदविधिववेन समथेपरिभषोपस्थानात्‌ । यथेवमिति । ततंशवैकस्वयीदिप्रषङ्गः । न चातिङ्िभ्यस्य पयंदा सत्वेन तिमि त्रप्रययान्तः समाप्त इदयर्था्र दोप्रः । अपिपदिप्रतीत्याणौ प्रहृष्टा पठनेच्छद्या. अथर सक्नन्तधातुनोपसर्गस्य समासापसेदै्वारत्वाव्‌ । तिद्भिन्न. कृष्पययं एवेखत्र म मानम्‌ । तथा सत्युपपद्‌ कृददेयेव सूत्रयत्‌ । घातप्रकृविकत्वातिर्किंषा जात्यस्य कृतछप्यमात्राश्च । प धातुरिति । उपरेण, तत्घ्॑ञकफेन शब्देन । ततस्तयोः सामध्यमरित, उपसमगाथबिशिद्ायाः क्रियायाः साधनेन योगात्‌ । वैतदस्तीति । पुने षातुरुपसमगेयेतन्रास्तीय्थैः । भन्यथा नेष दोप इत्येव वदेत्‌ । पव धातु स्ाधनेनेति । साधनेन, ककमेरूपकारकेण 1 साध्यत्वेन प्रतीतस्य पूवं साभमाकाश्क्षोदयेनं तत्सबन्धस्यान्तरङ्कत्वात्‌ ६ ततश्च पूव सराभनामिवायिप्रययोखत्तिः । पशवात्ाधनरसंसष्ट एव धातुरुपसर्गेण युज्यते म॒ केव इति तयः समांपामावः । तश्र कृदन्तेन समासो भवस्येव तिंढन्तेन स्वतिङितिनिवेषानन १ ध, मुक्तमिति 1, 9६ ९८ वैयनाथक्ुतगदारीकोपेतः- गोऽस्तीत्यलम्‌। ___ ___ ~ गोऽयम्‌ । , --------------- दाष्यमू- रवि. प्ेत्यरदनि" प्रत्वयोग्याद्विशोः पपुत्वयोग्यात्छचेरित्यादिक्रमेणाथः । गोप्रदाय इत्यादावपि सचोत्याथविरिष्टाद्धातीः कमणि बाद्ध उपपदेअण ततः समा यागं गतिपमास उपपदेन योग॒ उपपदप्मासे बेध्यः । सर्वथाऽपि भिन्पदवाच्यकारकंमोधक ° पदपबन्धसतक्तपनाञ्योपपगसंज्कराब्दयोगोचतरेव संप्रसारणाचेतिसुत्स्योक्तमाप्यपरामाण्या- दिति तत्वम्‌ ! तदाह--अल मिति । भवति । पूं धातोः साधनेन योगे य॒क्किमाह--खाधनं हीति । क्रिया, तस्मतीतिम्‌ । निवेतेयति, निष्पादयति । न च धातोभरं सत्तायामियादितो व्याकरणाद्ृहीतक्चक्रिकस्य तत्मरतीतिः कारिकसबन्धं विनाऽपि सिद्धैवेति वष्व्यमू । स्राध्यत्वविश्िषटस्य कारकसबन्धसाध्यत्वाप्कयान्तराकाङ्न्नानुन्था पकतावच्छेदकतरैजालयसूपमपि साध्यत्व पश्चादेव ज्ञायते । पाकं ईयादौ करियान्तराकादक्षत्थापनस्य घाधनंसबन्धोत्तरमेव जायमानत्वेन तदनुत्थापनस्यापि तदुत्तरकालिकस्थेव ग्रही तुमोचित्यात्‌ । उपसर्गस्य त॒ क्रियागतविद्ेषयोतकत्वरूपकयायोगनियित्तत्वम्‌ । रकाराणामपि कारकाथंकरतायाः शादसिद्धतवात्तत्सनन्भेरैव साध्यपवबोष उपसमसबन्ये खमसो द्वौ्ः । न च काल्पनिक तत्‌। विभक्तैरपि काल्पानिकमेव तदित्यथंस्याथैवत्सत्रे भीभ्यकेयरयो" स्पष्टवादिति वाच्यम्‌ । तेषा भावा- थेकतवक्त्यापि सचवेन तत्मतीतिववे नियामद्लाद्‌ । कि चात्र साधनस्य रद॑द्याविशिष्टत्वनियमात्त- निमित्तकतिद्प्वमिति न दोद. । अत एवाध्येयावःमित्यादौ ठछावस्थायामाय्यपि पृते न वद्धिः } साधनश्र्यस्याऽऽताम एव पे प्रवृत्तेः 1 साध्यस्य साधक्रादश्चनियदयेनान्तस्तात्‌ । ततो वाणा दाद्मितीयडि यणि वद्धाविष्टसिद्धेः 1 न चैवमपि परमगाग्यैस्ाप्यमिदययं परमगाग्यायण इत्यादौ परमसयुषटस्यापि गाग्यस्य केवटस्यापत्येनेकार्यभाव द्वग्यं शब्दादेव फठ्‌, अत एव पकाराकारस्य न वद्धिरिति येन विधिस्तदन्तस्येति सत्रे भाष्ये स्पष्टम्‌, तद्रीलाऽत्रापि धातुपसगयुः समासो दवार , तिडर्थरहितेनापि सामथ्यंसच्वादिति वाच्यम्‌ । तिढा कर्रादिदयोतकत्वेन विशिष्टस्य धात्व“ थतया त्य वक्त मराक्यत्वात्‌ । ता, साध्यत्वेन गृहीताम्‌ । उपसगे, त्सन्नकशव्द. । योतकन्वेन विशिनष्टी यथः । तच युक्तिमाह-अभिनिवृत्तस्य चेति । निष्पक्चानस्ेलयथेः ) विरोष", विशेषणं प्रकधोदिः । उपसर्गेण, प्रजयतीत्यादौ । शक्यो वक्त, शक्यो योतयथितुम्‌ । गोद्धारं प्रतीति देषः । मन्वेव्‌ सचस्करतरित्यादो सेऽन्तरद्त्व सटकात्पवे इति भाष्योक्तं भज्येतेति चन्न । तत्र भाष्य एव समािततात्‌ । एव हि तत्र भाष्यम्‌ । धातपसर्गयोः कार्यमन्तरद्गम्‌ । पै धातुरुपसर्गेण युज्य ते पश्वात्साधनेनेति । नेतत्सार पूर्वं धातु. साधनेनेलयादिविरोषः शक्यो वक्त॒मिखन्तमुक्त्वा सत्यमेवमेतद्‌ । यस्त्वसौ धातृपसगंयो रभि्तबन्वस्तमभ्यन्तरं कृत्वा धातु. साधननं युज्यते । अवद्य वेतेदव वक्तव्यम्‌ । यो हि मन्यते पर्व धातु साधनेन यज्यते पश्वादपस॑णेति । भास्यते गरणेयकर्मृ", उपास्थते रुरिति केन सकर्मक स्यादिति ॥ अस्यायमथेः-सत्यमिध्यादिना पर्व धातुः साधनेनेयद्गीक़यान्तरद्घत्व सटो दरयति । धात॒पसगयोरभिसबन्ध. । तत्संबन्धजृतत्वेनं योऽथस्तवाभिमतस्त केवल्धातुरेवाभ्यन्तर इत्वा स्वाथत्वेनाद्गीकृखय तस्य साध्यत्ववोधाय कारकणं युज्यते तत उपसर्गेण । एव च सङृतस्‌ इयस्यामवस्थायामन्तरङ्गतराथकसशब्दनिमित्तताद्द्वित्वाय” पक्षयाऽन्तरद्गः सुडिलखथेः 1 एव च प्रकृ्टजयोयेकधातोः प्रयये कते पश्चादद्योतकोपसरगस्बन्ध इति बोध्यम्‌ । मनामा तामानय ११, द्द्रपिनेः षः, परिमादेन्युशेखरः ) ५९ चत्त॒विकेषापेक्चत्सामान्यपेक्षमन्तरङ्गं विशेषपेक्े िशेषधर्मस्या- यिकस्य निभित्तव्वात्‌ । चथा रुदादिभ्यः सार्वधातुक" (७। २१ ६६) इत्यत्र रुद(दित्वं सार्वधातुकं च । तञ द्ार्दधातुकत्वज्ञनेाय प्रकृत. धतुत्वन्ञानं प्रत्ययस्य प्रत्ययत्वन्ञानं काऽऽवश्यकभिति याञ्डन्तरङ्गः । एतेन वत्‌, ‹ अदुडात्ङ््तिःः ८ १।३। १२) इति सूते केयटेनक्तं लभादापेक्चषाऽन्तरज्लमस्तिबादयो छकारविशेषापेक्षत्वाद्रहिरङ्घाः स्यादय इति तत्परास्तय्‌ । बिरेवपेक्षष्देऽपि तस्य सामान्यधमंनिमित्तकत्वा- मावेन तस्वस्य टुरुपफएादत्वाद्‌ । परनिपित्तकत्वन स्वादीनां बदिरङ्ग- ताचेति तन्न ! दिलेषस्य व्याप्यव्येन व्यापकस्यानुमानेनोपस्थितावपि तस्य निरशितव्वे मानामविनाप्विरुधभनिमित्तकव्वानुपपाद्नात्‌ ॥ माष्य एर्वविधान्तरङ्गबदहिरङ्गमाएदस्स कप्यसुद्ेखःच । दीक्षिताधुक्तं खण्डयति--य स्विति । अधिकस्य, सामान्यघर्मतः । कत्वं चेति निमित्तमिति शेषः । तत्र सामान्यधमनिपित्तत्वमप्यस्तीत्याह-तत्रे ति । उक्तपू्र इत्यथः । धातो, प्रत्ययस्य चाधिकाराद्धातुविदितप्रत्ययपंन्चकतिङदिस्तत्सक्विधानादिति मावः । प्रकृतेः, शुददेः । प्रव्ययघ्य, तिडः । इतिर्देतो । तथा च यत्सामान्यघ्मवितश्चाख्लविक्षया कथिद्विरोषधरमोऽधिको निभितकोयै यत्र छिरोषपेक्तश्ाखेऽस्ति तत्ततो बहिरङ्गमिति फटितमु । एव चेड्बहिरङ्ग इति यायुटस्तव्वं शिद्धम्‌.। तदाह--यास्ुडिति । एतेनेत्य- स्यार्थमाह--विंशेषेति । तस्य, स्यादिविषेः । त्वस्य, बहिरङ्कत्वस्य । नन्वेवमनुदात्त- डित इति प्रकएणस्य ख्देशिष्येकवाक्यवापक्षे यदि पृनरित्वादिना माप्योक्ते खव. सयाया स्यादथ इति पक्षे विदहितविशेषणतेन निकटे ऽपि प्थमन्दे बहुेश्चत्वेन खदेशानां महिरङ्गत्वात्कथ स्यादिषु निवीहोऽत आह--एरेदि । तथा न प्रागुक्तरीत्या विपरीत्‌ तत्वं न तु तथा । बहुपेत्वेन ठच्ं तु नेवेत्युक्तमिति माव. । अनुमानेनोपेति । तत्र तस्येव समवादिति मावः । तस्य, व्यापकध्य । खानेति । शठ्दायुपात्तत्वादतिप्र्त इ़देरमावाचेति मावः । अधिकेति । एकक पठम्धन्तमुमयत्र निमित्तमिति समनिमि- तकत्वा्प्रकारान्तरं तु नेवातरेति मादः । ननु समवमातरण, तस्थ निमित्तत्वमूरी क्रिये खू- सिष्यथमन्यथानुपप्त्याऽत आह--माष्य इति । यासुट नियत्वात्तत्र बोध्य. । अर्यो ठु यासुटि इतेऽनप्क्तत्वनापराप्त्याऽनित्याविति त्म्‌ । १०७ वैद्यनाधकृतगदारीकापेवः-~ यत्त॒ मतुप्सूते भाष्ये पश्च गावो चस्य सन्ति स पञश्चगुरित्यश्च मतुप्पाप्रोतीव्याशङ्कय प्रत्येकमसामथ्यात्समुदायाद्प्रातिपदिकात्त- मासात्वमासेनोक्तवादिति सिद्धान्तिनोक्ते नेतत्छास्पुक्तेऽपि हि प्रस्य- याथं उत्पद्यते द्विगोस्तद्धितो यथा पश्चनापितिररिति पूवपक््युक्तिः । द्विगोलुंगनप्त्ये ` ( ४। १ ।\ ८८ ) इति लुम्िधानात्तद्धिता- धद्िगोस्तद्धितो मवति पश्चगुशब्द्श्च द्विगुरिति तदाशय कैयटः । ततो द्ेमातुरः पाश्चनापितिः पश्चषु कपाटेषु संस्कृत इत्यादा सावकाशद्रि- गोबंहुवीहिणा प्रत, एरत्वादाध इत्याशयेन नेष द्विगुः कस्तं बहुनी - हरिति सिद्धान्तिनः तूर काशमजानानोऽपवादस्वादहिगुः भराप्नोतीति पूव॑पक्षी । अन्यपश्थं ुबन्तमाचस्य विर्धयमानबहुरवाहैः संख्यायास्त- दधित्थ विधीयमानो द्विगुविशेषविहितत्वाहुाधकः प्राप्रोतीति कैयटः । ततः सिद्धान्त्येकङेरथाह । अन्तरङ्गषद्रहुनीहिः । काजन्तरङ्कता, अन्य- नन्वन्तयहेष्वतिद्धि्मतुप्पुतरे भाष्य एष तस्य श्ष्टत्वादिलाराङ्कानिरास ध्वनयन्दषयितु तद्धाप्यमनुवदति--यच्ित्यादिना केयर इतीत्यन्तेन । स्यारशङ्कयेति । तदार त्वा । ननु कि समाप्तादापाद्यतेऽथ वा वाक्याद्न्त्येऽपि किं प्रस्येकमुत समदायात्त्र न मध्य इत्याह्‌-प्रत्येकमिति । अपतामभ्यात्‌ , मियेपेक्षत्वेन । नान्त्य इत्याह-समुदे ति । नाऽऽच इत्याह-समेति । नेति शेषः स्त्र । हि, यतः । पञ्चाना नापितानामपष्य- मिति तद्धितारथद्धिगो रत्य इभे अनपत्य इति निषेधाच्न टु । यचपि तद्धितायं इति विषयप्तपतमी सिद्धान्ते न त॒ वाच्य्‌ इति, अत एव तत्र तद्धितस्तथाऽपि पपक्ष वाच्य इत्येधार्थ मन्यत इति न देषः । पूर्ष्षुक्तिरितयग्र दविगोरिति पाठ. । बिधानात्‌ ॥ ज्ञापकादिति रेष । अन्यथोक्तायैत्वत्तदमवि त्रैयभ्यै स्ष्टमेव । तद्धितारथद्विगोरिति पाठः । नन्वेवमपि पश्वगुशब्दो बहुधीहिनं द्विगु आह--पश्चेति । समासान्तस्त्वनि त्यत्वान्न | द्विगो्ुगिति मतेुगिति तु न्‌ । अपरा्दीन्यतीयत्वादिति मावः । तदाशयं, विप्युकत्याशयम्‌ । कैयट इति । अस्याऽडहेति शेषः । एवमग्रेऽपि । उक्तस्य पूर्षु क्तेषठं प्वनयति- तत इति । अघ्योक्त इदयत्रन्वयः । सावकाशेति । ततरप्रथमा- तत्वेन बहुत्रीहिः । प्रकृते, पश्चगुरियादैः । परत्वादिति युक्तः पाठः । तमिति । द्रपातुर; पाञ्चनापितिरिलादिरूपमुक्तमिदर्थः । ननु द्विगोरप्यन्यतद्धितार्थे सावकाशत्वात्कयं तत्तमतोऽपवाद्स्वमुपपादयति--अन्येति । तथा चापवाद्प्वादि्यस्य विरेषविहितत्वमा* ्रादित्यथे इति मावः । सिद्धान्स्येकेति 1 किनेदशचे तत्वं किंचिदशेऽतत्वमिति भावः । 9 इ, उयघ्वादिति पागस्त्रप । प्ररिमाशेन्ुहसरः । १०४ पषाथं बहूवीहिविरिषेऽन्यपद्यं द्विगुस्तस्मिश्चास्य तद्धितेऽस्तिग्हणं क्रियत इति । अधिकास्व्यथापेक्षमतर्थनिमित्तो द्विगु्दिरङ्क इति कैयट इति। नेषा सिद्धान्स्युक्तिरेतावताऽप्यपवादत्वाहानेः । अचसामान्यापेक्ष- प्रणो विशिष्टसवर्णाजपेश्चदीचण बाधदर्शनात्‌ । किं चोक्तरीत्या परत्वे- नैव षाधसिद्धेः । किं चाचाधिकापेक्षव्वेनैव बहिरङ्गत्वं न केवलविशे- 9.५ ापेक्षत्वेनेति नेतद्धष्यारूढं विशेषापेक्षस्य षहिरङ्कत्वम्‌ \ अत एव प्वेकतिरेकदेदयुक्तित्व त्ववकाशाज्ञानादेव । अन्यपदर्थे, तन्मात्रे । विषिष्टे, विशे- वणविरिष्टे । ननु कथ तत्र द्विगुः तद्धितार्थ इत्येव शि तत्रोक्तमत आह-तस्मि- भिति । अस्य द्विगोरद्वारा निमित्तमूते तस्िक्तद्धिते मतुञ्विधायकेऽस्तिप्रहणं क्रियत इष्यः । अधिकेति । बहु्रीहिनिमित्तान्यपदा्ीपेक्षयाऽधिको योऽस्यर्भस्तदपे्षो यो मदुस्तदर्थनिमित्तक इत्यथः । इति कैयट इतीति । भस्य ॒बहुवीदिश्वीकर्तृतवेन षिद्रान्तितवप्रकारोक्तशुक्तेरेकदेश्युक्ित्वमिति मावः । एवमनुध सण्डयति-नेषेति । यतु तससूतरे मघ्ये ततोऽन्तरक्घ्वादित्यादिकमदैषा तिदधान्युक्तिनैलथेः । एतावता, अधिकारथापक्त्वेन बहिरङकत्वेऽपि 1 प्यपेतिं । पूव. श््युक्तापवाद्त्वाहनिरिव्यर्थः । त्रीव्येवाधिकपिक्षत्वेऽपि बाधकत्वमियेतावन्मात्रेण षा । तत्र ॒हेवुमाह--अजिति। विशिष्टेति । विरि्टोऽधिको यः सव्णप्तत्पदार्थप्रवृत्ति- निमित्तं साषण्यं तद्विशिष्टो योऽच्‌ तव्यकषेतय्थः । यद्रा विरिष्ैत्वमेवाऽऽह-- सवणंति । अन्तरङ्गबहिरङ्गमावस्तु नाच, पिद्धान्ते सं्नाकृततखानाश्रयणादिति गोध्यम्‌ | इद्मभयुपेत्य । वस्तुतो ऽपवाद्त्वमेव नास्तात्माह--क्षिं चोक्तेति ¦ साक्काशत्वस्य त्रो क्तिषपयेत्य्थ. । एव चान्तरङ्गत्वपयन्ति धावनं व्यर्थमेवेत्याभिद्धान्तो क्तं प्रकारांश इति मावः । नन्वस्ेकदेदयुक्तित्वेऽप्यनेन स्तामान्यापेः विदपिक्षादन्तरङ्गमिति सूचितमेवा - स्यथोक्तिप्तमव एव न स्यात्‌ । एव च केयय्दीक्षिताद््तिथुंकेकं । अत आह-किं चात्रेति । द्विगावित्यर्थः । अधिकेति \ अधिकनिमित्तत्येनेत्य्थः तप्यापि प्राक्खण्डि- तत्वात्‌ । यद्वा, एकदेयुक्तित्वेन तदघ॒रोधित्वमेवास्येति यथाश्रुतमेव । रङ्कत्वमिति ६ स्तीति शेषः । केवलेति । अधिकप्षत्वरून्येत्य्ैः । विरोति । केवेत्यादिः । एवे च माप्यस्योक्तिपतमव इति न तथाऽद्गीकार इति मावः । ननुमयप्ततवे तदेवाभिम॑त तेदमत्र किं मानमत आह-अत एवेति 1 तदनमितत्वद्वेत्य्थः । अन्यथा तदप्युक्तं है १ख.घ, ड, "दिस आह} २, छव स्वर्णीचो मिशेषणम्‌ 1 स?। ३९. ७, प्त > [न (न अः ध ५ तदत्रैव फ । घ, न्‌ तृत्नेद्‌ ि। १०२ वै्यनाथक्षतगदादीकेपेतः~ सुबन्तसामान्य पेक्षो बहुवीहिस्त दविशोषपिक्षो दिगुरिति नोक्तं माष्ये । न चार्थङ्खतबहिरङ्गतवस्यानाभयणादिदमयुक्तम्‌ । एकदेश्युक्तिलेनादो- घात्‌ । अत एवास्तिग्रहणं नोपाध्यर्थं किं त्व स्तिशब्दान्मतुबथंमिि तदभिमतं बहिरङ्व्मपि द्विगोनीस्तीति प्रतिपादय सिद्धान्तिना मवर्थे द्विगोः प्रतिषेधो वक्तभ्य इति वचनेनेतस्सिद्ध मिद्युक्तम्‌ ॥ अत एव ‹ तदः सः सो" (७।२। १०६ ) इति सूतेऽनन्त्ययोरिति चरि. तार्थम्‌ । अन्यथा प्रत्ययकस्तामान्यापेक्चव्वेनान्तरङ्खत्वादन्त्यस्यात्वेऽनन्स्य- स्येव सते सिद्धे तद्वेय्यं स्पष्टमेव । ^पाद्ः प (६।४ । १३०), इति सूते माष्यकैयटये(रष्येतदृन्तरङ्गत्वामाव एव सूचित इति सुधिथो विमावयन्तु । नन्वेवमदघ्व दित्यत्र छशधूपधगुण्णटुबडऽल्पनिमित्तत्वा मावाहुवङ्‌ः स्यात्‌ , प्रथमोपस्थितत्वात्तदेव बोक्त स्यादिति भाव" । इदट्भरू । इदमपि तथा बहिरङ्गत्व- संयोननमपि । अत. एक, एकदेदयुक्तेवादेव । नोदेति । तदमवेऽप्रि शब्दरक्तिखा- भाव्याहहीहिवद्स्य्थविषयकत्वाभादिति मावः । टःतुबिति । अ्तिमानित्यादौ । खदमीति। सिद्धान्येकदेदमीत्यथः । तथा सदि दयोः समत्वादिति मावः । अपि. रपवाद्त्वप्तमुचचायकः ! धि द्धान्िनाः ¦ त्तेन, हदाभिमतेनेकदेशिना । एतप्‌+ पचगुरि- त्यादिरूपम्‌ \ अस्य िद्धान्तवे तूक्तरीत्या पर्त्वेनेव निर्वीहे वचनाङ्कायो म्यं एव, स्यात्‌। तस्मादुक्तप्यले एावकाशद्धिगोः परत्वाततत्र कटू हिणाः भाध इति तत्वमिति मावः । ूत्रानारुढत्मपि द्तयाऽऽह यत्‌ पदे ति ॥ अन्यथा, तदङ्वीकारे $-परत्ययेति । विमक्तीत्यर्ः \ माष्यायनाख्दत्वपपि ददयक्ाह--प्रद दति । एतद्न्तरङ्कतिं ॥ सामान्यापक्षतवपान्दङ्खत्य्थः । त्त हि भिर्दिदयमानपरिमाषाप्रयोजनकधनावप्तरेऽ- रुदितापित्यादादिदितामादोः समघारणाय। प्रत्वादिरमाइुयान्तरङ्गत्व तामादीनासुक्तम्‌ । कटेन च्‌ प्रालदेशेघ्यो पात्वधिकारात्तेषां तरवपुपपादितम्‌ । तत्सच्तर, तु तदधिज्गारेऽपि तेषा त सिद्धमेवेति त्थोक्तिरफटय स्यादिति वः ॥ एवमिति । प्रागक्तन्ञापकद्वयेनः गातदत्काव्ध्रातिकयोरशि यथापिद्धान्तरङ्गत्वादे- रङ्धीकार इत्यर्थः | तजाऽऽथ्ञाफेकेन्‌ पातस्येत्यस्येव॒पृदविहितत्वा्यस्निमित्तत्वयोर्खमः । अलनिमित्तत्वमप्रि सस्यया ङब्धम्‌ । येन विधिरितिू्स्थोक्तमाप्यपामाण्वाद्भरकत्वनेत्य- स्यापि छामः । अल्पनिमित्तस्य ते, परनिभित्तस्येवामविनानेमित्तफरस्य तत्व कैमुतिक- स्यायेन पिद्धमिति तस्यापि लामः । द्वितीयज्ञापकेन प्रकरियाक्रमेण पूर्वोपसियतनिमित्तक- स्वस्य छाम इति बोध्यम्‌ । इत्यत्र, इप्यादो । निमित्तेति । इदमुपलक्षणं प्रागुक्तप्र परिमापेन्दुरोखरः । १०३ तर स्थादिति चैत्‌ । न। त्ान्तःका्यतवख्पान्तरङ्त्वसच्वात्‌ । अन्तः कायेत्वं च पूर्वोपस्थितमिमित्तकत्वमङ्शब्डस्य निमित्तपरत्वात्‌ । इदमश्तरङ्कव्वं लोकन्यायसिद्धमिति मनुष्योऽ्यं प्रातसत्थाच प्रथमं स्वशरीरकायाभे करोति ततः खहदां ततः संब र्धिनाम्‌। अर्थानामपि जादिव्यक्तिलिङ्कसेख्याकारकाणां बोधक्रमः शाखक्रकक लस्पितस्तं च्रमेणेवः च तद्ोधक्षङ्ब्द्प्राहुमांवः कल्पित इति तंच्करमेणेद तत्कायाणी ति परञ्ये- घ्यादावम्तरङ्ग्स्ास्पर्व एवयणादेज्ञः परयणादेशस्य बहिरङ्गतय।ऽसिद्धः स्वादित्यनेन ‹ अचः परास्मिन्‌ ' ( १।१।५७ ) इतिसुते मार्यं स्पष्टम्‌ । तद पि युगपत्तौ पवंपर्त्तिनियामकमेदं यथा परत्येव्यत्र पदस्य विम- उ्यान्वाख्यामे 1 न दु जातस्य षहिरङ्कस्य ताद्शेऽन्तरङ्ेऽसिद्धतानिया- करमात्रस्य । प्रत्युत गुणस्य प्रक्रियाक्रमेणं प्रागुक्त तदस्तीति स॒ एव स्यात्‌ । तत्र, उवङि । अन्तःकायत्वस्यानेकविषत्वात््रागु क्तरीत्या तस्य॒ तत्वस्य दुर्वचत्वाच्ाऽऽद-- (५ अन्तःकायेतं चेति । पू्ोपेति । लेकिक्प्रयोगीयोचारणक्रमेण पूर्शुतनिमित्तक त्वमिल्यथः । यथाश्चेते तस्य परागुकछत्वेन प्रक्रिखाया गुणनिमित्तध्येव प्रागपस्थित्य चाप्तमतिः सष्टेव । हटरास्थेव प्रहणे प्रागुक्तमपि स्पष्टत्वाय नियामकमाह-अङ्कति । नन्वस्य पूषेव ज्ञापकिद्धत्वम्‌ ] कि चाज्नाऽऽदम्रहणपिद्धर्थेन न निर्वाहस्त्न प्रकिया ूर्वीपस्थितत्वस्येव धमिग्राहकमानटन्धत्वात्‌ । पट्ञयेत्यादौ यद्यपि तत्पमवोऽसि तथाऽपि तदप्रवाततिः। प्रयणादेशामावापत्तः । तत्रािद्धत्वस्य बीध्यताप्रयोनकत्वात्‌ । यत्रान्तरङ्गे कृते वहिरङ्गं न तत्रैव तद्विषयत्वस्य तन्मानरब्धत्वाच । प्रादुदरुवदित्यादावगतेश्च । एव च कथ. भेतत्सत्वमत आह--इदमिति । शरीरेति । तस्य पुखादिप्ाक्षात्कारायतनत्वात्‌ । सुहृदा मिति 1 तप्य प्रयमोपश्ितिदेतुत्वात्‌ । संबन्धिना मिति । अवदयकतैब्यत्वा . दिति मावः । कल्पित इति । अनेन वस्तुतो युग॑पदुपस्थितिः सनिता । अनेन प्रका- रेण तु निमित्तस्य प्रागुपस्यित्याञन्तरङ्गतवप्रतिपादनम्‌ । दृष्ट न्तेऽप्येवमेव । तत्करमेणोव चेति । बेधकमणेव चेत्यर्थः । पटूऽयेव्यादा विति । विमभ्यान्वाख्यान इति मावः । अन्तरङ्गत्वात्‌, पूर्वोपस्यितनिमित्तकत्वात्‌ । पव पूर्वेति । प्रयणदेश्पूरमित्यर्थः । च हिरङ्केति । प्शादुपस्थितनिमित्तकत्वेनेलर्थः । असिद्धत्वात्‌, प्रागप्रत्ति । इत्यने- नेति । अन्थेनेलर्थः । तदपीति । तत्र भाष्ये स्पष्टम॒क्तमिदमन्तरङ्खत्वमपीत्य्थं । य॒गपदिति । प्रादुद्रवदित्यादाविति भावः । पर्वति । अन्तरङ्गस्येत्यादिः । अच इष्टान्त माह-यथेति । पटटव्यत्यतर, परटृव्येत्यादौ । एषेनोमयोरुमयं व्यवच्छेधमाह-न स्विति । ५ इ, बाधकतां ` । १०४ वैयनाथक्रतगदा्ीकोपेतः~ मकं प्रगुक्तछोकन्यायेन तथेव लाभादिति ˆ बाह उदर्‌ ' (६।४। १६२ ) सशर कैयटे स्पष्टम्‌ । अत एव बाग्वाप्त्यादौ बलि ठोपो यणः स्थानिवच्ेन वारिताऽचः परस्मिन्ञित्यच माष्यकरूता । क्रमेणन्वाख्याने त॒क्तोदाहरणे पुंव ततिकतलमप्यन्तरङ्कसं बहिरङ्गस्यासिद्धस्वमपि निभि. सामावादप्रापिश्पं बोध्यम्‌ । यचेवरीत्था पूवंस्थानिकमप्यन्तरङ्गमिति तजिन्स्यम्‌ । भ्रजिष्ठ इत्यादौ विन्मतोर्ुकि र्कोपस्यापवादविन्मतोटकपरवुरा जातिपक्षाश्रयणेन तारे, पूर्वोपाधितनिमित्तकत्वर्पे तद्धाष्योक्ते कतेन्ये । # तत्रापीष्टतिदधेः स्तवादाह- प्रागुक्तेति । मनुष्योऽयमिष्यादिपबन्धिनामित्यन्तेद्ः । तस्य युगपदुपर्थित्यादिविषय- स्वात्‌ । एवं चानन्तरं यदि बदहिरङ्कपरा्तिस्तारि भवत्येव तत्‌, अन्यथा नेति दृष्टान्ततो ङग्धम्‌ । न स्वन्यत्रेव कचित्छप्रवर्तक छचित्छनिवतैक तदितीति मावः । अत पवेति तस्य तत्र तदनियामकत्वदिवेत्यर्थः 1 अन्यथाऽपिद्धत्वाद्वारे तदपसतगतिः सि । न जैव- मपि प्रागुक्तरील्याशिद्धमि्यस्याः प्रवृत्तिडुवौरेति वाच्यम्‌ । परनिमित्तकत्वेनोमयोः समत्वेनातखात्‌ , प्रकारान्तरस्यामावाच, प्रयुतं पूर्ोपस्यितनिमिततकत्वस्य यणि सर्वाश्च । न पदान्तेति निषेष्पु न, स्वरदीर्धयरोपेष्विति निषेधादिति मावः। नन्वेवमपि क्रमेणान्वा- ख्याने कथ परिमाषया निहो माभ्यादयुक्तोऽत आह-क्रमेणेति । उक्तोदाहरणे, वट्वये्यादौ । प्राुदुवदित्यादौ तृमयथाऽपि प्रागुक्तरीतिखेति बोध्यम्‌ । पूर्व॑मेति । सपदिग्प्रथमप्रत्यथैः । प्पवेयणदेशस्य बोध्यम्‌ । तत्रे क्ये परयणदेशस्य) इति शेषः । ठुप्र निरिति । तदानीमित्यादि" । एवं चोक्तमाष्यस्य साधारण्येन युगपत्क्रपेण वोप स्थितिविषयत्वेऽप्यन्तरङ्गभरवृच्युत्तरवदिरङ्गप्वृत्तिविषयत्वमन्त्येन वतु बहिरङ्गप्वृत्युत्तरान्तर्‌- ङधवृ ्तिविषयत्वापेति नेवन्यवच्छेयपरपरागुक्तमर॑न्भविरोषः । अतरान्त्रङ्गत्वं न प्रागुक्तरूप- मप्तमवात्‌ । पूरव्व्तिकत्वेन तुं न त्म्‌ । अङ्गशन्दस्य निमित्तपरत्वात्‌ । किं वु पूवस्ित. निमित्तैकत्वरूपम्‌ । अर्तं एव वुः प्रजुक्तः । पूवंस्व च यथाकथंचित्‌ । तस्य साधारणत्वात्‌ । अते एव ट्टन्तस्तगतिः । इृषटोन्तेऽप्यत्र पे करमेणोपस्थितावप्यासत्तिवद्ादेव पृष पुव तत्तदुपध्थितिरिति बोध्यम्‌ । दीकिताघ्ुक्ि खण्डयति--यच्िति । सनिष्ठे संगिवन्दन्दान्पतुप्‌ । क्प ति । विन्मतोरिति विनो हकि सतीद्यथैः । यद्रा, आदिना गविष्ठ हइतयादिपाश्हाघयधाश्रतमेव । सूत्रणे तेनेति शेषः । अग्रे ठु तस्सुतरपरेमेव । श्लिप्ेति । छन इति मावः । नच विषयभेदेन टिछोपस्य मिन्नत्वात्पूवैटिरोपस्य तेनं नघेऽप्यपरनाधः कथमत जह-जातीति । # इ. पुस्तके-भसिद्धतानियःमकत्वेऽपि दति पाठान्तरम्‌ । प मताय १.४, पस्थ । रक. “व निने । ख, 'णानेने* । ि परिमावेन्दुकशेखरः । १०५ वारणप्रयासंस्य ' प्रकृत्यैकाच्‌ ` ( ६ ।४। १६२ ) इतिसूवप्रयोजन- खण्डनावसरे माष्यक्रत्करृतस्य नेष्फल्यापत्तेः। त्वइुक्तरीत्या विन्मतोर्लुंको अदिरङ्गासिद्धव्वेनामायासतस्तद्वारणात्‌ । भाष्य हईदश्रीत्या बहि- रङ्गा सिदद्धल्स्य क्र्यनाश्रयणाच् । परिमाषायामङ्कक्षब्दस्य मिमिच्तपर- र्वा । इयं चोत्तरपदाधेकारस्थवहिरङ्कस्य नासिद्धत्ववोधिकेति ‹ इव एका- खोऽम्‌ ( ६।३।६८ ) इतिध्ूत्रमष्ये पूर्वपक्षयुक्तेरिति सा नाऽऽद्‌- तम्या । परतप इत्याद्ावनुस्वारे नासिद्धं मुमखिपाधां तदप्रवृत्तेः। नपेक्तितविषयभेद्‌ टिोपशाख डका बाध्यते | तन्न्यायस्य तथैव स्वरूपात्‌ । तथा च नाप्रपति टिोष१ अरम्यमाणः म इति न्यायप्तचारः । प्रयासेति \ तस्य स्वरसतो डाभा- दिति भावः| करुतस्येति । प्रकृस्यकाजिति सुत्र इति भाव, । बहिरिति धर्मपरम्‌ । एवमप्रेऽपि । पैत्र प्रयाप्पदोक्तरतर तद्विपक्षमाह--अनायासत इति । हारणा. दिति । प्राप्तएुनष्टिोपवारंणपतमवादिल्य्थः । ननूपायस्योपायान्तरादषकत्व उपाया इत्युप येति च हयुक्तेरतव आह--माष्य इ ति । नन्वेवमप्यप्रतिषिद्धमयुमतमिति न्यायेन तद्‌- प्यस्त्वत आह- परीति । तत्र तस्य तत्परस्व्य प्रतिपादिवत्वाचचेल्यथेः । इयं चेति । असिद्ध बहिरङ्गमिति चेत्यर्थः । पूवपक्ष्युक्तिरिति । पवेकतिण उक्तिरित्यथः । इति, एवरूपा । तत्र योक्तिः सा पूर्वपक्षिण इति हेतोर्न ऽद्त॑येत्यन्वयः । समापेऽप्युदेश्यविधेयमवप्र्ततिर्नाप्िगति. । तत्र हि कथ माव्यमिहेति प्रश्न भियमन्यमितिं भाग्यमिति सिद्धन्त्युक्त स्वमोरिति दुक्कुतो नेति पूर्वपेयुक्तो नाप्राप्ते ुक्यम्विधरस्याऽ5- रम्मास्सुपो धातिवितिवत्छमोरित्यस्याप्यनेन नाघ इति बाध्यत्ामान्यचिन्तया स्िद्धन्त्युक्तो नाध्यविदोषचिन्तयेतद्धिषय आद्यस्य नप्रापतिनन्त्यस्येति वैषम्यामिति तदुक्तौ पुरैस्थितनि मित्तकमन्तरङ्ग परस्थितनिमित्तक बहिरङ्ग पुव॑त्वादि च यथाकथचिदित्याशयिकाया तत्रा प्यकिद्ध बहिरङ्गमिति निर्वह इतिं सिद्धान्त्युक्तो नेवेरात्तपदाधिकारे विज्ञातु शक्या द्विषतपः परतप इत्यत्र हि दोष. स्यात्‌। तस्माच्च््रन्यमित्येव मान्यमित्युकतिः पूत्पक्षिण. । कार्यकाट्पक्षेऽपि तेपादिकेऽन्तरङ्ग एतदपवृत्तरविं्तनेनीयपत्रे भाष्ये वाततिकखण्डकसिद्धा- नत्युक्ते , यथोदेशपक्षेण तस्य सुप्राधत्वाच्चेति भावः । एतदेव ध्वनयन्नाह्‌-परभति । त्वं मुभ इति । अत्र घ्रठकत्वेन त्वं बाध्यम्‌ । तदृप्रवृत्े रेति । सवथा तदव ्तरिस्य्थ,! १क्‌ सग इ ठेप्त ञः! २. अत्र) ३क्. ल्ल घ °रणाक्षा ग कृ. “पय दति ॥ नृषा १०६ वे्यनायकृतगदादीकोपेतः-~ नव्यमतेऽपि यथोषशपक्षाश्रयणेनान्यथासिद्धोदाहरणवानेन तस्य तदः क्िखमाबर्यकमित्याहुः । आभीयेऽन्तरङ्ग आभीयस्य बहिरङ्कस्य समा- नाश्चयस्य मानेनासिद्धलदभसिद्धत्वादित्यषिद्धवत्सूत्रे भाष्ये स्पष्टम्‌ | एवं पि दि बद्धेन नाप्रािन्यपेनान्वरङ्बाधकत्वमूठकं न सिच्यन्त- १ङ्गमस्तीति इको गुणः ( १।१।२ ) इषि सते माष्ये स्पष्टम्‌ ॥५०॥ नन्वेवमक्चद्यूरिव्यादौ बदिरङ्कस्योठाऽसिद्धवावृन्तरह्रो यण्‌ नं स्यादत आह- नाजानन्तय बहृष्टवप्रक्टात्तः ॥ ५१ ॥ नव्यमतेऽपि दीक्षितादिमतेऽपि । अन्यभेत्यस्य व्यास्या--यथोदेशेति । तथा च तोद यसरकारान्तर्‌ तेन प्िद्धेयादर्ष, । दााहरेति । ततरेतदप्वृततेः परंतप इतयांशहरणे- थरः । तस्य, उक्तमाध्यस्य । तदुक्तितव, पूवष्युक्तित्वम्‌ । आहुरिति । माप्यपति- दवान्तादुयाथिन इत्यर्थः ! समानाभ्रसेति । ग्याश्रयस्य तु भवत्येवेति मावः । ननेनेति । सपषिद्धमिति वचननेल्यर्थः । असिद्धत्वात्‌, आमीयात्निद्धत्वात्‌। माष्य तति । तत्र हि वसुसप्रारणमञ्विधो सिद्ध वाच्यमन्थथाऽऽमीयापिद्धत्वाह्नहिरङ्गा- पिद्धत्वाच्ाङ्खापादीनि पुषश्िच्युष्य। ट्ट्वष इत्याद न॒ स्मुरत्युक्त्वाऽप्तमानाश्रय- त्वनाऽभऽ्य सखण्ड्य बहिरद्वमन्तरड्गमिति च प्रतिद्न्दिमाविनावतावथावित्यादिनाऽ न्यमपि खण्डितम्‌ । तस्याय मावः--दयं प्रिमाषा वाह उगूू्रस्यत्वादामीयेत्य- तस्या कतेम्याया स्मानाश्रयस्य बहिरज्वपप्र्तारणस्याऽऽभीयत्वेनापषिद्धत्वाभेति नेमेत्ताभावा- द्रवति; । तत्प्रत्याख्याने त्वनित्यत्व शरणमिति । यस्यापिद्धत्व तननिमित्तमिमित्तकत्वं परिभाषाया अपिं भाष्यप्रामाण्यादिति समानाश्रयत्व बोध्यम्‌ । अत एव परम्परया निमित्तत्वेन तं काचित्क प्रागुक्तम्‌ । आष्ठोपादीनमन्तरङ्गत्व त्वस्मनिमित्तकत्वे पूवंस्थितनिमित्तकत्वेन च बोन्यस्‌ । एव, पूववत्‌ । पिचि वृद्धरित्यस्य बाधकवेऽन्वयः । अन्तरङ्खतं ॥ गुणत्यथः। तस्य तच्छ च प्रया घरकृत्वेन चासनिमित्तत्वेन बोन्यम्‌ । ज्ञापकमप्यत्रातो हादे व्यत्राद्रहणं गिधिप्रतिषेधश्च । अन्यथाऽकोषीदित्यादो गुणेऽल्छुत्वादश्वयीदित्यादौ गुणायदेशयो्यान्त्वात्तदमावसिद्धिरिति तद्य्थम्‌ । तेननेनायीदित्यादौ वृद्धििद्धः । अन्यथा गुणायदिशयो्यान्तत्वान्न स्यादिति बेध्यम्‌ ॥ ५० ॥ एवं, प्िनाभीयत्रिपायन्यत्र प्रागुक्तान्यतमान्तरङ्त्वेन _तत्मृत्यङ्गीकारे । षदहिर. ्घेति । यण्निमित्ताचो बहिभूतकिमूनिमित्तकप्योढ इत्यथः । अत्र च परस्थितनिमित्तकः प्वरूप बहिरद्धत्व प्वेस्थितनिमित्तक्रत्वरूपमन्तरङ्गत्व बोध्यम्‌ । अनर, परिभाषायाम्‌ । यद्यपि भाप्ये यद्यं षस्वतुकोरपिद्ध इ्याहेत्युक्त तथाऽपि षत्वप्रहण समापनिर्दिषटत्वान्न तु ज्ञापक [2 ~ ~-- ~ -------~-~------~------~-------न- न १... [क १क्ग्ग म्‌.) भन) स्म, रवदूतत्व्‌ ।३ग, ददत । एरिमाषेन्दुरोखरः । १०७ अच ^ षत्वतुकोः *(३।१।८६) इति सथस्थतुग्यहणं ज्ञापकम्‌ \ अन्य- थाऽधीत्य प्रव्येव्यादौ समासोत्तरं ल्यप्परबतस्या पव॑ समासे जाते तच संहि ताया नित्यत्वाद्यश्स्पत्तिपर्यन्तमप्यसंहितितयाऽषस्थानास्मवेनेकादेशे ल्यपि तुगपेक्षया पदद्यसवस्धिवर्णद्थापेक्षिकादेश्ञस्य बहिरद्गतवाऽसि- द्त्वेन तद्वैयर्थ्यं स्पष्टमेव । पदद्यसंबन्विवणंद्रयापेक्षेकादेशस्य बहिर- त्वमिति भद्ध इत्यादो गुणो बहिरङ्गः इति अन्धेन (न धातुलोप ` (१।१९।४) इति सुते " संयोगान्तस्य लोपः ` (८।२।२३) इति सुते च माष्ये स्पष्टम्‌ । यत्त षतग्रहणमपि ज्ञापकम्‌ । अन्यथा के(ऽसि चदित्यादो पदद्रयसं- बन्िवर्णद्रयापेक्षव्वेन बहिरङ्कस्येकादेशस्यासिद्धस्येन षत्वाप्रवत्तौ कि वक्ष्यमाणयुक्तेरत आह--तुग्रहणमिति । तखमुपपादयति--अन्पथेति ॥ परि भाषानङ्ीकार इत्यर्थः । समास्य पर्वते हेतुमाह-समेति । ततर, समासे ! अपिना तदनन्तरं स॒तरा तदप्तमेवः सचितः । तन्नित्यत्व तदसमवे हेतुः । तद्रैयभ्ये, तुग्प्रहणवै य्यम्‌ । नद पदद्रयत्तबन्धिवणद्मयापेश्चत्व बहिरद्गत्वे हेतुस्तदेव दुवच॑॑माप्यानुक्तत्वात्‌ + प्ागुक्तवहिरङ्खत्वपाधकाभिच्ष्वा्ात जाह--पदेति । इत्यादाविपि । आदिनो- पेद इत्यस्य प्प्रहः । तृतीयान्तमनव्यवहितेनेवान्वेति । तत्रैव ॒तत्चान्‌ । लोप ईति सच इति । तत्र ह्याषधाकनिपित्ते रोपे गुणवरद्धी नेव प्रद्ध॒इत्यादादतिप्रसङ्मास- इूक्येत्य समाहितम्‌ । नतु त॒त्र नेदृश बहिरङ्गत्व फं तु यद्पस्गनिमित्तकमित्यादिना प्रागुक्तरूपमकः एव वस्तुतस्तथा स्थितमपि तथा तत्र नोक्तमत आह--घंवोमान्तस् लोप इति सुते चेति। तत्र हि यणो लोपमाशड्क्य प्रतिषेवाच्ु्त्वा दध्यत्रल्यादौ बहिरङ्गो यणदेशोऽन्तर्ञो खेप इति समाहितम्‌ । ततर चैक्रपदीयवगौश्चयत्वं लोप्य पदद्वयसंनधिवर्णद्रयाथितत्वं यणः स्पष्टमेव । यद्यपि तत्र न पदद्भस्य तच्सुक्त तथाऽपि तहछक्षये पदद्वयाश्रयो यण्‌ । दवे पदे आश्रित्य सवणदीधत्वमपि भवत्थाद्ुणो ऽपीति माष्यस्य संमरेतिपूत्रस्थस्यापीदमेव तात्पर्यम्‌ । एव प्रागपि । एव च न. तच्छेन तत्व कि तु तत्र परनि मित्तामावकृतनिमित्तिकषेनाधीवयेल्यदोौ सरर्पया घरकवेन वाऽसनिभित्तकत्वेनान्तरङ््व बोध्यम्‌ । पदुद्रयपर्बन्धीत्यस्य विदरोषणस्य तत्रानुपरादानेऽपि वक्ष्ये वदतस्तस्य स्वेन विशेष्यस्य तत्वेन घटकत्वनिर्वाहः । केयटदीक्षिताद्यकिं खण्डयति--पखिति । अपिना प्रागुक्तपमुचयः । आदिना केऽस्येलयादिपर्रः । एफदेशध्य, पूषै जातस्य । त विना तघ्येवप्राततैः । त्वप्रवृ्तो, १ क, (भवसमुचचयः । त । २ ग, कङ्ृत्वानाक्रान्तताः । ड, इत्वारसाः । ३ क, ख. ब. <दीषैगगेऽपी ॥ ४ इ, %षृन्धितस्य । , 6८ वैद्नाथकतगवादीकोपेतः--~ तेति तन्न । इणः परथपदसंबन्पिसन षत्वस्यापि पदद्यसंबन्पिवणद्र- (विक्चषल्रेनो मयोः समत्वात्‌ । पकादेशस्य पराद्विसेनापिच दित्यस्य दतेन सस्य पदादित्वामावान्न ' सात्पदायाः (८३ । १११) त्यनेन निषेधः । चेपादिक्ेऽन्तरङ्क कायंकालपक्षेऽपि बहिरङ्कपरिभा- या अप्रवृत्तेः पूर्मुपपादितताञ्च । परेमाषार्थस्तु, अचोऽन्यानन्तपंनिमित्तकेऽन्तरङ्क कर्तव्यं जातस्य णः परत्वामावात्‌ । इण", ओकारत्य । अनपीण्मध्येऽन्तर्गतः । अपिरकदेशपसुचा- कः | तदाह--मयोरति । ननु स्मत्वेऽपि माऽस्तु षल्वप्रहणं िचदित्यस्येकदेशवि- तन्यायेन पदत्वेन सात्पदायोरितिनिषेषनेष्टपिद्धरत आह--एकेति । पष्ादीति । करस्येति देष. । मन्वरा्ञीये निषिधपवृत्तितरतिजन्ये कथमतिदेशः । एव च तद्यथमेव । ध तत्प्रतिनन्धोऽपि श्राख्ीय कायं ॒तदयुक्तशत्योप्तिचदित्यस्य पदत्वेनेणः पुवेपदापसत्र- बष्वेन द्योरपम्वाञ्तापक युक्तमेव । किंच न पद्द्रयसबन्धिवुणह्धयपक्षत्वेन त्वमु हेतो. । किं स्वस्पनिमित्त्वादिनेति तत्र षस्व्थेव तच्छादुक्तमेव तत्‌ । तथा घटकत्वाङ्गी- रन मानम्‌ । तुकोऽत्तापकत्व इष्टाफततिव्ष्यते । अत॒ एव सामान्यतो भगवतोक्तमत 1ह-- तरे पेति । अगियैयोदेशसमचायकः । यत्तु हरदत्तपीरदेवादयो द्विक्चनान्तेन पमाः, हयमस्तीत्यप्याहारः । तथा चाचोरा- तर्ये यत्र द्वयमसि बहिरङ्क प्रवत्तमन्तरङ्न प्राप्रोति, अन्तरद् प्रवृत्त बहिरङ्ग गा तत्र दिरङ्गपरिभाषा नेति परिमाषाथं. । तथा चान्तरङ्घे बहिरङ्क उभयत्र काऽचोऽनानन्तर्ये हेङ्गपरिमाषप्रव्तरनेति फाटिनमित्याहुः । तत्न । एतञ्जापकपरङृतिुग्प्रहणवेय््यापतेः+ १वेदमित्यादयत्िष्यापतते, न ॒घातुखोप इतिपूत्रस्यमाण्यविरोधापत्त) धर्िग्राहकफानवि- पाप्तेश्च । यद्पि सीरदेवाद्य. स्हिताधिकारीये कार्ये कर्तव्ये प्रागुक्तस्यटे तस्य तदा- त्य तदप्रवृ्तिरिष्यथान्तरमाहुः } तदपि न । भक्षरमर्याद्या तथाऽथालामात्‌ + कद्यान्त्यदोषवारणात्‌, ज्ञापितेऽपि तस्याचारिताथ्य्राच्च । धन्त केयटमान्याद्य पवचनान्तेन मापो नु वु तथा गोरवात्‌, फठामावाचं । एवं चोत्तरकार्प्र त्तकेऽच आनन्तर्ये त्त्प्तियोगिकानन्तरये निमित्तत्वेनाऽऽश्रिते तदप्रवृत्तिरित्य्थमाहुः । त । अनुपदोक्ता्यान्यदोषद्धयापत्तेत आह-परीति । अच इति सबन्धप्नामान्ये रीन तु स्थानषष्ठो मूरविरोधापत्तः। अन्तरङ्ग, आनन्तर्ये चान्वयः | स्यः तस्यान्यभ्रतियोगि नन्तं इस्यथै, । ज्ञापकस्य सनातीयविषयत्वादाह- जातस्येति । परिरेषदाद-- १ % घ नन्वेव क्रा? । परिमाषेन्दुशेखरः । १०९० बदिरद्गःस्य ब हिष्टपरस्लृधिनं । बटिष्पदेन बहिरङ्गम्‌ । तस्य मावो बहि रङ्गत्वं तवमयुक्तािद्धत्वस्य न प्रक्लपिः, न प्राकिरिति । असिद्धं बहि रङ्खामत्युक्त्वा नाज नन्तं इति वक्ष्यामीति माष्योक्त्या तच्रत्यस्यान्त- रन्न इत्यस्यानुवत्तिसुचनात्‌ । तेन पचवेदमित्यादौ न दोषः । अन्तर. ्गःस्याचस्थानिकका्ंस्येत्वस्यान्यानन्तर्यनिमित्तकत्वामावात्‌ । जात्तस्य ब हिरङ्स्येति । यद्यपि तादरोऽन्तरङ्ग कार्ये बहिदब्देन परिभाषा गहीप्वा तदप्रवृत्ति- रित्ये स॒वचस्तथाऽपि त्वासगतिनतिस्येति तत्सनातीया्थाखामश्च स्यादत जाह-- घ हिष्यदेनेति । माव इत्यग्रे बहिष्टवापिति शेष. । कवित्तथा पाठ एव । तदथमाह-- बहिरिति । ब्रह्मणाऽपि तस्य निषद्धुपशक्यष्वाद्‌ाह-- तत्पेदि ॥ नन्वन्तरङ्क इत्यस्य लाम उक्तार्थलामः । सएवन । अक्षरमर्यादया तदुप्रतीतेः । रेच्छिकार्थकसने त किमिति प्ाचोक्ता्थूत्यागोऽत आह-असिद्धमिति । इति माग्योक्त्येति । विरिष्टभाप्योत्क्येत्यथेः । एष च भाष्यादुपू्थवेदसीति ततर क्त्वाप्रत्ययेन तदानन्त५- मतरानुबृत्यथमुक्तमन्यथा क्त्वान्ताप्तगति. स्पष्टव । तदाह-- ततरे ति । यद्शेन वारणं तत्पू- चयितु तद्रूप तेनेत्यस्याथमाह--अन्तरङ्केति । यच्पि धातोरिति प्रकतमधिकार्‌- प्राप्त तत्र तथाऽपि तद्विहितविशेषणम्‌ । एव च तत्र तत््वमपरनिमित्तामावङ्तानैभित्तिकत्वेन प्वनिमित्तकत्वेनाद्यनिमित्तक्वेन वा बोध्यम्‌ । नातस्योत्िमान्नस्य फटमाह-जातेति । यतु तीरदेवादयोऽधिद्धमिष्येकस्या एवाङ्गकारेऽयन इन्द्रमिल्यादौ दोषोद्धारः पद्सस्कारपक्षेण । यदाहु" विचायं पदस्या वाक्य गृहन्ति सूरयः, इति । शुक्त चेतत्‌ । अन्यथा तत्र यक्षे मिन्नपरिमाषाङ्खीकारेऽपि क्ञब्दपरविप्रतिषधेनान्तरञ्नत्वास्प्ाप्त गुण बाधित्वा दी एव स्यान्न्यायतो वचनस्य प्राक्स्यादित्याहुः । तन्न ¦ तावताऽप्यन्यत्रानिकाहात्‌ । शब्दतः प्र त्वमादाय विप्रतिषेवसूत्रापरवत्तरवः परेतिपत्रे भाप्ये ध्वनितस्वाञ्च । तदेतदुभ्वनयस्तस्य फखन्तरमाह-धियतति । आदिना प्रादृद्ुवदित्यादिपम्रह. । अत एवाक्म॑यत्र तत्रा. ्तमेवान्तरङ्गस्व बोध्यम्‌ । यद्यषीयड्विधावादी प्र्यय इति धातोविंशेषणामेति न तत्या न्यानन्तयं तथाऽपि विदेषणतया तस्य तदस्त्येव । यदि तु प्राधान्येनाच एवान्यानन्तयत्या- द्यैः स्मवात्‌ । इयडविधौ त॒ न तयेति विमाव्यते तदाऽऽ्यमेव प्रसमुदाहरणम्‌ । अत्‌ एवोदुद्योतविरोधो न । पुगन्तेव्यत्र सिद्धान्ते प्राधान्येनाप्राघान्येन च न तस्य तदाश्रयण- मिति नोटूयहणज्ञापकत्वपरभा्यासगतिः । दीक्षितमते त्वयमपि तत्र दापो बोध्यः । एते- नियट्‌ विधावचोऽन्यानन्तधीनाश्रयणादिद्‌ फठ चिन्त्यम्‌ । यथाकथाचित्त्वे तु प्रागुक्तोद्दण- १, छ, ०६. } तथाच । २क्‌, श्स्येत्यस्य 1 3क. ङ स्रोधोऽपिने !* 5. च त। 6.९ ^ ^ ५ धर, (ति चोठः । ६ क, “भाष्यस । ७ प्र, "या नमित्तक्त्वादि । ११० वेयनाथक्रतगद्ारीकोपेतः-- व हिरङगस्यत्युक्त्याऽवज इन्द्रं धियतीव्यादौ वदहिरङ्दीर्वगुणारेरसिद्धव्वं सिद्धम्‌ । अत एवेणङशीनाभाद्रणः सवर्णदीधत्वाच्छवङन्तस्यान्तरङ्गलछक्ष- णत्वाहिप्याहि संगच्छते । अत एव ' ओमाङोश्च ` (६।१।९५ ) हत्याङ्ग्रहणं चरितार्थम्‌ । तद्धि शिव आ इदहीति स्थिते परमपि सवर्णदीर्घं बाधित्वा धात॒पस्ग॑कायंतेनान्तरङ्गतवाह्रुणे वृ द्धियाधनार्थम्‌ । न चाक्षद्यर्त्य्र यणि कृत ऊटोऽसिद्धव्वाद्राछे ठोपापत्तिरिते वाच्यम्‌ । अचोऽन्यानन्तयनिमित्तकऽन्तरङ्ख कतव्थे कृते च कस्मिन्यद्‌- वनानां ज्ापकमरस्मरन्थविरोध इत्यपा्तम्‌ । ननु प्रादुदुवदित्यादौ सार्बधाठुकेतितिनिनमित्तकगुणा- त्ाग्नित्यत्वाच्चाड द्विवेचनेऽचीति निषेषादुवङ्मावे द्वित्वात्पात्वाह्धधुपधगुणो दवार इति चेन्न । अन्तरङ्गस्वाद्ितवस्येव प्र्िः । तस्य तच च प्रयोगीयोच्वारणेत्याययुक्तरीत्या । द्विवादुपधाकार्यस्य प्राब्स्येऽदि यथा न दोषस्तथाऽन्यत्र स्पष्टम्‌ । दीघति । प्वणदीधछ- पूपषगुणादेरिल्थः। अत्रार्थे बातिकमपि प्रमाणयति-अतत षवेणिति । जातप्येत्यथाङ्गीकारदवेत्यथः ¦; एवमपमरेऽपि \ भत्राऽऽ्च, विप्रतिषेधसूत्रस्यमन्त्यं कूडति, चेतित्थम्‌ । अप्रादेना बहिरङेणः सिष्यतीत्यादिपस्िहः ॥ अन्यसूजमप्यत्रार्थे प्रमाणयति-अत एवमेति ॥ अन्यथा, तदानथेक्य ध्वनयितुपाह--तद्धीति \ विमज्यान्वारूयान, इदम्‌ ।. धपतूपेति । क्रियायाः साध्यतया घातुतः प्रतीत्या सवतः प्राकप्ाधनाकाडक्षानेयत्येन तद्वोषकरप्रत्ययोत्पत्य- नन्तर प्राक्सवाथं्योतकत्वेन, ाकाङ्क्षतया धातोरपरपगयोगे ततः शिवशब्दस्य समुदायेन योगाद्ुणस्थान्तरङगस्वापेति समपारणा्ेतिसूत्रमाणष्योकत्या, प्रारुक्तया धातृप्तमकार्यऽपि प्रक्रियाक्रपेण पूरवोपस्थितनिमिकचेनेवान्तरङ्गतवं न तु तचेन । एतेन पश्वपान्तरङ्गत्वस्यामा- वेनेद्‌ चिन्त्यमित्यपास्तम्‌ । न द्येकेनैकमेवेति न्यायेनास्य तस्य तादशाथज्ञापकताऽपि मागुक्ताऽविरद्धा । अन्यथाऽऽनर्थक्यं सष्टमेवेति मावः । हरप्तादिकियादिमतष्छषारण दोषं सत आ्षङ्कते-न चेति । अतः एवैवमिय- नुक्तिः । असिद्धत्वात्‌, परप्ितनिमित्तकत्वेन नहिरद्भप्वेनापिद्धं बहिरित्यनेन । निषेधस्तु न कस्यापि मते । पृवेस्थितनिमित्तकत्वेनान्तरङ्गप्य वचिरोप्याच्छंबन्धिकरार्यत्वामावात्‌ । यणस्तेनवासिद्धत्वं तु न, । प्षमस्वेनातत्वात्‌ । केयटहरदत्तादिमतेन समापत्त-अच इति। करुते चाते। न मू न इतिवदिति मावः । त्येतदथात्‌, प्रकृतपारिमाषार्थात्‌ । एतद $ ग, दिसते दोषामावेऽपि केयट्मः । २ ग. ड, अतेनाऽऽ० परिमापेन्दुशेखरः १ १११ हतश प्राप्नोति तत्न च कर्तव्ये नासिद्धतवमिव्येतदर्थात्‌ । असिद्धपरि- माषाया अनित्यत्वेन तद्वारणे त्वस्या वैयश्व तेत्रैव सिद्धः। अंत एव नलोपः सुप्‌ ' (८ । २।२) इति त्रे कृति रतुग्हणं चरितार्थम्‌ । अन्यथा वृच्रहभ्यामित्याद बहिमूंतम्याश्चिमित्तकपद्त्वाभयत्ेन बहिः रङ्गतथा नलोपस्यासिद्धवेन सिद्धेस्तद्ैयरथ्यं स्पष्टमेव । मम तु तुक्यजा- नन्तयसच्वान्न दोषः । न चेवं सति ष्स्वस्य पितिः (६। १।७१ ) इतिषू्रस्थमाष्य- विरोधः । तच्च हि भामणिपुत्र इष्यत्र “इको हस्वोऽङ्यः' ( ६ । ३।६१) इति हस्वे कृते दुकमाशङ्च ह्वस्वस्य बदिरङ्ासिद्धस्वेन समाहितम्‌ । नाजानन्तरथं इत्यस्य सचे तच तदप्रात्तेरसंगतिः स्पष्टेषेति वाच्यम्‌ । तेने माष्येणास्या अनावश्यकत्वबो धनात्‌ । एतन्ज्ञापङ्ेनान्तरङ्कपरिमाषाया अनित्यव्वदोधनस्यैव न्याय्यत्वात्‌ । अत एव अचः परस्मिन्‌ (१) ५५७ ) इति सूत्रे माष्पे पदु ई आ इत्यत्र परयणदिश्ञस्थ तयाऽसिद्धत्ा- कतृ वृहद्विवरणकारोक्तिं खण्डयति-असिद्धेति । अरनित्यतवनत्यस्याप्रापतयेति शेषः । तद्वारणे ठु, खोपापत्तिवारणे तु । अस्या , नाजानन्त्यं इत्यस्या" । तेनैव, अनित्यत्वेनैव । दष्टापत्ति खण्डयति--अत एवेति । परिभाषाप्तादेवेत्यथः । अन्यथा, अनित्यापिद्ध- परिभाषयेव निर्वाह देतदनङ्गीकारे । त्वाश्रयत्वेन, तन्निमित्तकत्वेन । तथां च परम्परया निमित्तत्वेन “नहिरङ्कत्वस्य काचित्कस्याप्रापि स्वीकार इति म्याम्निमित्तकत्वेन प्रनिभित्त- कत्वाद्वहिरङ्कत्व बोध्यम्‌ । नटोपस्यािद्धतवेनेति पाठ. । न चानिलयत्वात्तदपवत्तिः । इष्ठ- स्यटेऽप्यपरबत्तौ न्यायस्य निर्विषयतापत्तेः । अत पवेतयुक्तमर्थमाह-मम विविति। परिभाषाङ्गीकर्तृरिव्यथं, । ठकि) ताद्ववायकं हृष्ठस्येति सूत्रे । अजेति । अचोऽन्यानन्त- ्याश्रयणप्तच्चादिव्य्थः । तथा चानसिद्धत्वेन तद्वारणाय तदावद्यकमिति मावः | चेवं सति । परिमाषाङ्गीकारे सति । तुकभिति ¦ प्रव्ययल्क्षणेन क्िपमाध्ित्येति भावः । बहिरिति । ततो बहिभूतोत्तरपदनिमित्तकृत्वेन परनिमित्तकरत्वादिति मोवः । एवं सतीप्युक्ताथमाह--नाजेति । तत्रेति । मरामणिपत्र इत्यत्र हस्वे नहिरङ्ाभिद्ध.- त्वप्रषरुक्तमाप्यापगतिरित्यथः । अस्याः + नाजानन्तयं इत्यस्याः । ननृक्तादिफखनां ल्ञापकाना च स्वात्कथमनावरयकत्वमत आह्‌--एतदिति । नानानन्तरयं इत्येतज्ताप कत्वामिमतेन षत्वत॒कोरितितुग्प्रहणेनेत्य्थः । न्याय्यसादिति । वचनाकदयननरचवा - दिति भावः | एवः परिमाषाव्यवच्छेदाय । न्याय्यत्वमवैपपादयति--अत एवेति । अप्या अनावदयकत्वेनाप्वदेवेत्यथेः ॥ तया, असिद्धपरिमाषया । अनयेति पठन्तम्‌ । ११२ वैद्यनायङतगदाशीकोपेतः- त्वेथणदिशः साधितः । अंत एवेषा परेमाषा भाष्ये पुनः कापि नोषिखिता । अत एवान्तरङ्गपरिमाषामुपकम्यं विपरतिषधस्नत्रेऽस्या बहूनि प्रयो- जनामि सन्ति तदथमषा परिमाषा कतष्या प्रातिविधेयं दोषेष्विव्युक्तं सप्रसारणाञ्च '[६।१। १०८ ] इतिसूत्रे माष्ये। प्रतिविधानं च परिमाषादिषयेऽनिखतवाभयणमेवेति ध्व नितमित्यलम्‌ ॥ ५१ ॥ साधयित इति । एतत्स तु निपेधात्तदप्षगतिः स्व । नन्‌ नेद युक्तम्‌ । एतत्स- खेऽपि प्रागुक्तरीस्पा ततरापरातेएत ह~ भत एवैति । उक्तोऽथैः । एनः कापि, विप्रतिषेषसत्रातिर्कि | मवेवमपि तत्र फरा्थमुहेवेनाऽपवदयकष्वमेव । न हि बहुषुषेख एवाऽऽवइयकत्वप्ताष- को.ऽतिप्रपङ्गापत्तेरव आह--अत पएवान्तेत्यादिमाष्य इत्यन्तेन । मप्रप्तारणाच्च तिसुतरे माष्येऽन्तरङ्गपरिमाषासुपक्रम्येसबुक्तमिप्यन्वयः । इतीति किं तदार्ह-विप्रेति । इद्‌ तर्हि प्रयोनन पृक्ता जेत्रेत्त्र विभज्यन्वारूपाने वृक्ष अप्र अत्रेति ध्थिते सुवे द्वयो. यगपश्रातो प्रधुदरपदिष्यत्रेवोस्वादन्त्रङ्प्वात्पूवै वं्वणदीर्ो नावहयमि फटमि- व्यादिः ! अस्याः, अन्तरङ्कपरिमावायाः । ननु नेतावतैतदमावसिद्धिरनेन फटानामन्यप्रति- विधानानां च तत्रोक्तत्ववन्नाजानन्तयं इत्यस्या अपि तेन तत्रो क्तत्वादत आह-प्रतीतिं । परिमाषाविषये, असिद्धपरिमाषार्थे । एवेन विप्रतिषेषपत्रोक्तप्रतिविषाननिरप्तः । ध्वनि. तमिति । प्रतिविषेय देषेष्वितिविधिप्रस्ययान्तप्रक्रतिकरेकवचनान्ततैदहुवचनान्तप्रयोगेणेति शेष. । तयेष्टत्वे तु दोषेषु भ्रतिविषानान्धुक्तानीत्येव वरेत्‌ । तत्रोक्तत्वात्तत्र नैव वदेत्‌ । प्मात्सषदोपष्वेक प्रतिविधान ततोज्न्यत्कार्यमिति तदर्थ. । तथा तु तदनित्यत्वभेव नान्यया । विप्रतिषेषपूत्रस्यमाष्योक्तिरकदेशिन इति तततापर्यम्‌ । गोरवात्तथाग्रतिपाद्क्ृपर- रदेवादयोऽपि चिन्त्या एव । अक्षयरित्यादावपि तद्नित्यत्वादेव निवह इति तदथमप्यस्या सवद्यकता न । सते एव नि्मृढाऽपि। मुशेधिरयात्‌ । तुगेकादेशयोः प्रत्येकं निमित्त यपिक्षत्वेन सन्ञाकृततत्वानाश्रयणेनान्यथा वा समत्वात्‌ । प्रत्युत तुके एव बहिरङ्गत्वात्‌ । अन्यस्य तत्तस्य दुर्बघत्वात्‌ । तथाघटकत्वाङ्गकरेऽतिप्रपङ्धापत्तश्च । एव॒ चेतञत्ञापकपर्‌ विप्रतिषेषे परमितिसत्रस्यं माष्यमेकदेदयुक्तिरेव । अत एव॒ तत्र माप्ये ज्ञापकानुपपादनं समन्योक्तिश्च । अत एव तुग््रहणमवदयकमेवोति माव. । नन्वेव बहद्विवरणीक्तरीषस्सम- थनेऽपि कृति तुग््रहणवेयभ्यापत्तिरेवेति चेदिष्टापत्तः । सनिपातपरिभाषयेष्टपिद्धिमभ्रिष्य भाष्ये तस्य प्रस्यारूयानादिति केचित्‌ । तस्या भनित्यत्वमेव तेन ज्ञाप्यत इति तस्य न ¢ ^ (५ वेयथ्यमिति सीरदेवादयः । वैप्तुतस्तु सत्ताकरतं बहिभृतनिमित्तकपज्ञाक्रतं भ्यवदितनिमित्तकृतं १४, (वता सि? २ ए, तद्र ग, (तबहु ३ ड ध्येमगौ। ठक सुम्याकति परिमाषेन्दुरेखरः । ११३ नन्वेवं गोमय इव्यादौ पदह्रयनिमित्तकसमासाभितत्वेन बहिरङ्गः लुकं बाधिलाऽन्तरङ्गवाद्धलड्वादिलोपे न॒मादयः स्युरत आह- अन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते ॥ ५२॥ अचरं च॑ श्रत्ययोत्तरपदयोश्च ' (७।२। ५८ ) इति सुच ज्ञापकम्‌ ! स्वत्कृतमित्यादौ लुगपेक्षयाऽन्तरङ्कत्वाद्विमक्तिनिमित्तकेन ` खमावेकव- चने ' (७। २। ५७ ) इत्यनेन सिद्ध इदं भ्यर्थं सदेतञज्ञापकम्‌ । नतु तव पुचस्तत्पुच इत्यादो तवममाद्विाधनार्थं तदावश्यक मिति चेत्‌ । एव तद्यवस्यमपर्वन्तग्रहणानुवृत्तिस्तज्ज्ञापिकेति माष्यक्रतः । च बहिरङ्गत्व नाऽऽश्रीयत इत्यथ्ञापकतया तत्साफस्यस्य प्रागुक्तवेनासिद्धपरिमाषया वृतरहम्यामित्यदेः िद्धधमावः । तैया सिद्धिमाधित्य तत्प्त्याख्यातमिति त्वन्यदेतदिति न दोष. । एव चातिद्धेलादि नं दोष इत्यन्ता प्रागुक्तिः प्राचां तथाव॑हिरङ्घत्वमङ्गीकुषैतामवी - चीनानामनुरोधेन । अत एव पूरवापरपरन्थविरोषो न । किं चेतत्सत््वेऽपि कते चेत्यादिष्ि- तीयाथौनुपयोगः । भक्षद्यूरित्थत्रोढोऽपिद्धत्ाद्रलि ोपरपतिरचः परेतिस्थानिक्दधवेन सुवा- रस्वात्‌ । प्रत्येषिषर्ित्यादो जु धोऽमावाय पश्रमीसमास्याऽऽवदयकल्वात्‌ । प्रविगण्ये- त्याद्यथं तदनिस्यत्वेऽपीष्टस्थे प्रवत्तखत्थुहात्‌ । पृवेप्मानिमित्तस्वेनाऽऽश्रितादितिकैयटस्योद्‌- द्योते द्पितत्वात्‌ । स्वविधावित्यस्य स््ोदेश्यकविधौ प्रवृत्तेः । न च न पृदान्तेति निषेध. । उक्तोत्तरत्वात्‌ । एव च तथार्थकरण प्रायुँक्तोद््योतादो च पञ्चमीप्मापतानङ्गीकर्वृमतानुरो - धनेति न^तद्धिरोष इति सुबोध्यम्‌ । तदाह--इत्यल मिति ॥ ९९ ॥ एवम्‌ , अनित्यातिद्धपरिमाषायाः प्िजादाविवानानन्तर्थं॑एवानङ्गीकारे । आदिना गोर्मत्पतिरित्यादिपप्रहः । सराध्रितत्वेन, तत्पयोज्यत्वेन । परम्परया तत्वस्य कचिदङ्धीका- रात्‌। अन्तरङ्गत्वात्‌, समासान्तगेतेकदेशनिमित्तकत्वादित्यादिः। आदिना दीधादिपरिप्रहः । गानपी ति। अपिः परनित्यसमुच्ायकः । अत्र च, परिभाषाया च । तत्त्वमेव विहयदयति- त्व दिति । आदिना त्वया कृतस्त्वदीय इत्यादिपप्रहः । टुगेति । उक्तरीत्येति भाव. । एकवचन्‌ इत्यस्या्थपरत्वादाह-- विभक्ती ति । अष्टन आ इत्यतोऽदुवृत्तेः । तत्फठं तु युप्मड्हत्थपुत्र इर्यादो निपदबह्ीहो नेति मावः ! इद्‌ प्रागुक्त सू्म्‌। एतदिति 1 परिमाषेत्यथंः । कचिदेतद्रहितः पाठः । एवमग्रेऽपि । जदिना तुम्थ॒ हित त्वद्धित तवाय स्वदीय इत्यादिपरिग्रः । अग्रिमादिना वुभ्यादिपप्रहः । तेषा तहाधकत्वात्‌ । तत्‌ सूत्रम्‌ । अत्रत्येति । प्रल्ययोत्तेतिपूष्र्थेत्यथ" । तत्रत्येति पाठान्तरम्‌ । १ ड. तथा।>क ल.त्यद्ः ) पू) ३खग. ध छ ` गयोः । ड घ -मत्यतीत्या) ५ ग- ड, चृत्तेरिति भावः । त । ६ 5, ध्टयादित्रिः ।! ७ ह व्रोह्यादावादेराभाव इति वोध्यम्‌ 1 इ" । १५ ११४ वैयनाथक्रतगदारीकोपेतः- युष्मादिभ्य आचारक्रिप्‌ तु न। संपूणसूत्रस्व ज्ञापकतापरमाष्यप्रा- मराण्यान । ‹ ह्वस्वनद्यापः › ( ७। १ 1 ५४ ) इति नुख्बिधायकस््स्थ- -प रःस ण्येन ह्न्तेभ्य आचारक्िवभावाच्च । एवमेवेकाथेकाभ्यां प्रा र ग्डिक्.>* ग प्रारिपदिकप्रक्रतिकणिचोऽप्यनमिधान बोध्यम्‌ । एतेन तचाऽऽक्ा प्रत्ययय्रहमं चरिताथंमित्यपपस्तम्‌ । ननु मप्यन्तायुवुत्तिरपि सवदिशस्ववारणेन चरितार्था । न बोत्स- यत्तत्र सूत्र न ज्ञापकं प्रत्ययग्रहणस्य किबादौ तत्सपादकतया साफद्यात्‌ 1 कं तृत्त- रपदग्रहणमिति प्ाञ्चस्तत्ण्डयितु माधे प्रागुक्त यथाश्रुतं सपृणेसूत्रस्य ज्ञापकत्वं सम- थेयत्रमयविषये तदनुवृत्तेप्त्च द्रयति--युष्मेति । आचारेति } प्रातिपदिकमकृति- केत्यादिः । नै केवटमिद्मेव पताधक किं त्वन्यद्प्यस्तीत्याह--ह्भस्वेति । त्र हि काप्मत्ययादित्यामोऽतर प्रहरण पानुबन्धकत्वान्न । मस्येत्वाभावस्तु न तत्कर फलाभावात्‌ । यतः प्र्ययान्तादयं विधीयते तजन नासि विशेषो मिदचोऽन्त्यादिति परत्वे प्रत्ययः परशति वाऽऽछरापोरामविधानाचवेत्युक्तम्‌ । प्रत्ययान्ता अनन्ताः । हलन्तेम्य आचा- रक्िप्व न । सरवप्रादिपदिकेभ्य इत्यस्थेकीयमतत्वात्तम्मताश्रयमेऽध्येतद्धाप्यात्तेम्यस्तद्माव एवेति केयटः । अवगस्मादौ स्वकारान्तरस्य ॒प्र्छिष्टस्यानुजन्धत्व्वीकारान्न हङन्ततेति तद्धावः। एवमेवेति । किव्देवेत्य्ः । एकाथंकराम्या प्रातिपदिकाम्या, युषमदसमद्भ्याम्‌ । हर्दत्तमतनिरप्तायाऽऽह-- प्रातीति ! तदा ह प्रागुक्ततुल्यतैव मवेत्‌ । अपिनाऽत्य- न्तखा्थिकतरबदेरपि संग्रहः । अनभिधानभिति । आहेतोरिति मावः । ( # अत्र वोध्यमित्यनेन सूचिताऽरचि्तु त्येकदेदयुक्तप्वरूमोक्तेवेति नेदं युक्तमिति ) प्राचोक्त सण्डयति--एतेनेति । किगाचमविनेत्य्थः । तनेति । किबादो त्वमदेशा - भमित्यथः | यतु कैयटाद्यस्तदनवृत्तिः केवला न ज्ञापिका । तदमवि छ्यदेश्चन्तराणामपि बाधकौ ते स्वदेशो स्यातामनेकाल्वात्‌ । उत्सगीप्मनति तु॒ अपादो भ्यमिचरितम्‌ । तस्मात्त- वादीनां प्रसङ्ग इत्यधद्रारा स्यानिप्रक्लप्त्यथै या तवाचनुवृत्ति्तत्सहिता तदनुदृ्िन्ञापिका । कवा हि तदनुवृत्तिर्खाषवाय स्यात्‌ । गरीयक्षी दि तवाघयुवृ्या स्थानिप्रतीतिरिति तज्जञापनाय न भवेदिति तदयुक्तम्‌ 1 अतिगुरुत्वाज्जञापितेऽपि तवाद्यतुवृत्तेः प्ताथक्यस्य दुरुपपादत्वाच् । तदेतङ्कूनयन्नाह-- नन्विति । अपिः सुध्सुश्वायकः । मुन्यप्तमतत्वेना- # धनधिहान्तगेतो प्रन्थो ङ. पुरस्तकस्थः । [. , . ५ ग. ननु तद्धाष्यस्योक्टयरीत्येकदेश्युक्कितिन कथमिषटसाधकृत्वमत माद-दट्र० । इ, पुस्त कोऽप्येवमेव पाडान्तरम्‌ । परिमाषेन्दुरो खरः 1 ११५ गसमनदेशा अपवादा इति न्ययेनातिद्धषत्पत्स्थमाष्यसंमतेन मपर्य. न्तस्येवाऽऽदेशे किद्धे तदत॒वत्ति्॑र्थति वाच्यम्‌ । तस्य श्रमकजा्ै व्यभिचारादिति चेन्न । श्नमि मित्वेन बहुवि पुरस्तादयहणेनाकाचे प्राक्ट्रहणन तस्य ब(धेऽप्यनोत्छगस्य त्यामे मानाभावात्‌ । अत एव तास्मन्नणे च ˆ(४।३)\ २) इत्यनेन यष्माकायादेशकिधानं चरिताथपर । अन्यथाऽऽकडदृशमेव विदध्यात्‌ । आकङि तवकाद्यादे- शयोरेतद्पवादयारुकन्यायनान्त्यादेश्ञत्वापत्तिः ! अतस्तद्धिष नामेदमेवं च तञ्ज्ापकम्‌ । क, ष, च, यद्यपि विरोधे बाधकलमिति वार्तिकपतेऽयं स्यायो माष्यकारस्तु विनाऽपि विराधं सत्यपि संमबे बाधकवमिच्छतीत्यनमिह्ितद्ुचस्थ- पि रि पिपी पिपरि ध्रामाण्यनिरासायाऽऽह--असि द्धबदिति । तदवृत्तिः) मपयन्तग्रहणाछवृत्तिः । त्य, उत्सगेप्तमनेतिं न्यायस्य । आदिना बहुच ग्रहणम्‌ । श्च ति । अवयविनोऽधि करणत्वविवक्षया सप्तमी । यद्वा तस्य बधिऽीत्यत्रान्वथः । अत एव बहटूर्चीत्यादिप्तगति, । पुरस्तादिति 1 वष्टिधिुत्न इति भावः । एवमग्रेऽपि । तप्य; उत्सगेतिन्यायस्य । अचर; त्वमयोः । उत्सस्य, बाधामवि प्वत्र प्रवर्तमान्योत्सर्गेतिन्यायस्य । अत एव वक्ष्यति- उत्सः स्वी क्रियत इति । प्रत्युत तदङ्खीकार एव मानमिल्याह-अत एवेति । तप्य तादशसा्व॑तरिकत्वाङ्गीकारादेवेत्य्थः । अन्यथा, तत्र न्यभिचरेण तसयेवानङ्गी करे । प्रतिपत्ति्ाघवायाऽऽह--अ{कडिति 1! अल्यथाऽकङमेव विदध्यात्‌ । अस्य॒ स्ितवाद्‌- स््यदेशत्वेऽप्यपवादर्योरनेकाख्त्वात्सवोदेशत्वपिद्धिरिति भावः । तद्ध्वनयन्राह--आक- डति । कियमाणे स्त्रीति शेषः । उक्तेति । उत्सगेत्ययः । तद्धिधान, युष्माकाचा- देशतिधानम्‌ । ननु तप्य भाष्यप्तमतत्वतत्छाफल्यकारित्वयोरपि मक एव कुडसेऽत आह्‌- इदमेव चेति । युष्मकायादेशविधानमेव चेल्ः । ज्ञापिते चारिताध्ये तुक्तमेव । उक्तमेव शङ्कसमाधिम्यां द्रदयति--पद्यपीत्यादिनिा । केय्मन्थमाह-- विरोषे । ततैव । अयमिति । उत्समतीत्यर्थः । विरोषोऽप्यपवादप्वेन वाये कारणं न विरेषविधानमेव |स च समानश सत्येव घटते नान्यथेति तन्मते तस्याऽऽवदयकत्वमिति मावः। विनापीति । अगिना विरोधपतसुचयः । अग्रिमापिनाऽतमवसमचयः ! बाधकत्द- भ ५. मिति । विरोषविधानमात्रेणेति शेषः! तक्रकेण्डन्यन्यायमूककेन येननेति न्यायेनेति मावः । ननु सत्यपीत्या्यपिम्यामसंमवे विरोधस्यापि बाधहेतुत्वस्योक्तस्वान्न्यायामावो ऽत मते दवचोऽन्‌ १: घ, (भवविर । ११६ वेयनाथक्नतगदादीकोपेतः-- केथटरीत्या नाय नियमस्तथाऽपि युष्माकाद्यादेकश्शकिधाननज्ञापित उत्वर्भः स्वी कियत एवेति प्रकृते न दोषः । एतद्धाष्यमपि तत्स्वीकारे मानम्‌ । एवं च मपर्यन्तानुवत्िस्तक्करृतमित्यादु मपयन्तस्याऽ०देशविधानार्था। तत्र चन्तरङ्कत्वात्‌ ‹ तमो ` (७।२।९७ ) इत्येव सिद्धे व्यथां सेतज्ज्ञापिका । ज्ञापिते व्वसिमिन्नेतद्विषये तवाद्ीनामप्राप्त्या तद्पवाद- त्वामावेन मपयन्तस्यवाऽऽ्दृशा्थं सा चरितार्थेति तदाक्षयः । यज्ञ॒ हरदत्तेनान्तरङ्गपवुत्तौ प्रत्यव उत्तरपदे च मपयंन्तासंमवेन तदनुवत्ति. व्यथा सती ज्ञापिकित्वुक्तं तन्न । अन्तरङ्गाणामप्यपवाद्वषष्यत्वेन तद्विषये आह-- नायं नियम इति । एवं च तैनानिर्वाहान्मपर्यन्तायुवृत्तिः सफटोति कथं तस्या ज्ञापकतेति मावः । उपपर्गः, उक्तोऽथैः । एवेतीति । एवेनास्वीकारव्यवच्छेदः । अन्यथा तदानथक्यापक्तियिति माव. । प्रकते, त्वादिविषये । नतु यथोत्तरं सनीनां प्रमा. ण्यादनियम एव युक्तो नोत्मग्वीकारोऽत आह-एत दिति । मपरथन्तप्रहणादवृत्ति- त्ापकपरोक्तमा्थेलयर्थः । एव च द्वयोः समत्वेनेष्टतो व्यवस्थायां युष्माकादयदेशविधान- पहकृतमाष्येण प्रकृते तथेवाङ्गी क्रियत इति तदनुधृत्ति्ञापकता सुस्था । तदाह--एवं चेति । प्रहृते तन्नयायाङ्खीकारेण ॒त्वतपत्र इत्यादौ बाधकबाघनार्थेन सूत्रेण निरवहेण सुतरपताफट्ये चेस्यथैः । विधानार्थेति । भस्य वाच्येति शेषः । तत्र, व्वत्छृतमिल्यादौ । चान्तरङ्कत्वाहिति । उक्तरीत्या डगपेक्षयेत्यादिः । तत्र तदनुवृत्त. स्वाईति माव । अस्मिन्‌, अन्तरङ्गानपीति न्याये । एतद्विषये, प्रत्ययोत्तरपदयोरित्येतद्विषये । अप्राप्त्या, विभक्तिपरत्वामावात्‌ । अभावेन) अप्तमवेन । उत्सर्गेति न्यायाविषयत्वेनेति शषः । एवेनाधिकव्याधृत्तिः । तदाशयः, भ्याायः । एतेन कैयटमते ज्ञापितेऽपि तवा्तु-ततेः पार्थक्यस्योपपादयितुमराक्यत्वेन केययायुक्त चिन्तयमेवेति प्रागुक्त सूनि- तम्‌ । अन्तरङ्गेति । अस्यान्तरङ्ेतिन्यायामबे प्ागित्यादिः । पदे च, प्रत इति शेषः । न्ताप्तमवेन, कचित्वमयोः क्यित्तवदिरनातत्वात्‌ । तत्राऽश्ये तये्स्षि- द्वावप्यन्त्ये दोष एवेल्याराथेनाऽऽह--अन्तरङ्गेति । अपिरनित्यादिप्तमुच्ायकः; । तथा चापवाद्प्रत्ययोत्तरेति विषये तवादेरपरा्तो मपयन्तपतमवेन तत्राधिकव्यवच्छेदाय तदु. चवततः पाफव्येन ज्ञापकत्वाप्तमव इति मदुक्तरीत्या न्यायाश्रयणेनैव तक्वोपपादनं युक्त. मिति भावः । नतु यथाँ स॒ न्यायो वातिक्रमते तथा युप्माकाय्यदेशविधानमपि तदरीव्थवेति १ इ, “हे चेयं} > ड, “था न्वासयोवीपि° ६ परिमाषेन्दुरोेखरः। ११७ तदप्रवृत्तेः । वस्तुत इदं ज्ञापकं वार्तिकरीस्येव । माध्यरीत्या तु वाचनिक एवायमर्थं इत्याहुः । इये सुप। धातु ` (४।२)।७) इति टुगविषयेवेति केचित्‌ । ^ एङ्हस्वात्षंबुद्धः ` (६।१। ६९) न यासयोः (७।३।४५) इतिसूुजस्थाकरपामाण्येन लङ्ःमाचविषया । अधे हे चपु इत्यादा- वनेन न्यायेन लोपं बाधित्वा लुगूमवतीति माप्य उक्तम्‌ \ अन्त्येऽन्तर श्च विधीन्सर्वाऽपि लुग्बाधते न तु सुन्टुगेव । क्रथ माष्यमते ज्ञापकत्वनिरवाहोऽत आह--वस्तुत इति । इदं, मपर्यन्तग्रहणाच- वैनम्‌ । अस्य पर्भस्याऽऽशयस्तु यद्ीत्यादिनोक्त एव । एवै चेदं माप्यमपि तद्रत्थेवेति सावः । एवन्यवच्छे्यमाह--माघ्येति । आहूुरिते । अनेनारुचिः सुचिता । एवं सति वाचनिकत्वमपि निष्फटम्‌ । असिद्धमित्येतस्यानित्यत्वेनेव सिद्धे्न्तरङ्गातिरिक्तेऽ- स्याः एड न तदेतीति दिक्‌ | केचिदिति सचितारनिमाह--एङिति । केयरपंग्रदायाऽऽह-अआकरेतिं । मात्रशब्दः क्स्य । तदुपपादयति कमेण-अजाद्यं इत्यादेना । आये, एड्हस्वा- दित्यत्र | रोषं, संबुद्धिटोषम्‌ । माष्ये, सकरेयट इल्यादिः । तत्र हय्रृक्त्बुद्धिरोपाम्यां ट्ग्विप्रतिषेधेनेति सूतरपतिद्धिवार्पिकिप्रत्याख्यान दु्डोपयणयवायावेकादेशेम्य इति विप्रति- पेसूत्ररोषस्यवातिकमाभित्य न वा कोपटकोर्टगवधारणाचयथाऽनइ्यत इति वाकेन तद्‌- भिमेण कृतं माष्ये । तत्र केयटेन दुगेपेतिवार्तिकध्यापि खण्डनायान्तरङ्ानपीति न्याय उपन्यस्तः । विप्रतिषेधसुत्रेऽप्येवम्‌ । न च रोपटुकोः समत्वात्कथमन्तरङ्ग नहिरङ्गमाव इति वाच्यम्‌ । लोपस्य हट्पमात्रनिमित्तक्वं सबुदधेरित्युपरक्षणमप्रधानं वा । लुक्त्‌ सपरदायनिमित्तक इति भेदादिति केचित्‌ । अन्ये तु तस्य प्रसक्तवर्णादशनमात्र निमित्त द्कस्तु प्रपतक्तप्र्ययादशनमिति देन तत्वादित्याहुः। वस्तुतस्त्वन्तरद्धानपि विधीन्बाधमाने दुग्नल्वानित्यतुल्यबदेन छापेन सघा नाहतीतिं विप्रतिषेधो नोपन्यसनीय इति तत्र केयट- नोक्तम्‌ । अन्तरङ्गानपि विधीन्बहिरङ्गो छुग्बाधत इत्यस्य प्रत्ययेोत्तरेत्यज ज्ञापितत्वा- त्सिद्धमिति विप्रतिषेषमूत्र उक्तम्‌ । तस्योभयस्याय माव.--अपिना परनित्ययोः सप्र हात्परनित्यान्तरङ्गबाधकत्वेनापवादतुल्यत्वस्य तत्न प्रतिपादनेन विप्रतिषसत्रादीना तद्वि- पयेऽपरा्िरिति न तस्यान्तरङ्गत्वा्यपे्ेति । अत एव ॒त॒त्रान्तरङत्वा्यनुपपादमिति बोध्यम्‌ । अन्त्ये, न याप्तयारित्यादौ । ङशचेति । चाऽप्य् । १ घ, “सिद्धियेः । ११८ दैयनाथक्तगदादीकोपेतः- अत एव सनीस््ष इत्यादौ नटोपो न मवति । पश्चमिः खटा कीतः पश्चखटर इत्यादावेकादेशासरागेव टापो लुक्‌ । अन्यथा कृतका देशस्य लुक्यकारभवणं स्‌ स्यादिति कैयट उक्तम्‌ । एतद्विरोधायत्‌ ‹ तद्राजस्य ` ८२।४.। ६२) इति सृते केयटे. नोक्तमङ्कगनतिक्रास्तोऽत्यङ्ग इत्यत सुपो लकि बहुवचनपरतवामावात्त- दह्नस्येति टुङ्न स्यादिति शङ्कपरमाष्यन्यार्पावसरेऽन्तरङ्गानपीति न्यायेनायं लुर्सुबलुको बाधकः स्यादित्याशङ्क्य सुबूलुक एवानेन वटवच्वं बोध्यत हति त्सोव्येति दह्टम्यम्‌ । लगपेक्षया लुको बटबव- स्वस्य वक्तुमशस्यत्वादिति तदाशङ््सभाधानं वक्तु युक्तम्‌. । उक्ताधे द्रयति--अतं एवेति । न्याये डुङ्मात्रम्रहणद्वेलयधेः । अप्योमयत्रा- त्वयः } नलाप इति । अन्यथा यङन्तादचि पूरवोपस्थितनिमित्त्रतवेनान्तरङ्गत्वायडोऽ चीति टकः प्रागचः प्रगेव वाऽनिदितामिति स्यादिति माव. । एकेत्यस्य दपा सहे व्यादिः । लुगिति } छुक्र मवतीलयर्थः । अन्यथा, अत्रोक्तरीत्या न्यायप्रवत्तौ । कतै - कादशस्वेति । यप इल; । विभञयान्वार्याने क्रमेणान्वाखूयाने च.पट्ञये्याद््‌(वि- वान्तरङकत्वादेति मावः । भआादिक्ताश्चनप्रहणेन प्रहणाच्छुङ्ूद्धितेतीति शेषः । तत्र हि स्यकनः प्रतिषेष, इति वार्पिक्लण्डनाय सदसतिकनितीतवनिरदेशप्य ज्ञापकते माष्योक्ते ज्ञापक्रताखण्डनाय, पशचत्तिक इत्यादौ कीतायैकठको ऽध्य्धति डुक लुक्तेत यमो इकर, हेत्वमावादित्वाभा्तावित्वनिरदेशः सफल इत्युकवा तदुपपाद्नायान्तरङ्गशेत्य्चुक्त तेन । नन्वेव, केय्यो, पृवौपरविरोधोऽत आह-एत डिति । उक्तस्तमाष्यकैयटद्रयेत्यर्थः । अयं च प्रोढत्वे हेतुः । तत्सत्रे तद्वप्तर इत्याशडक्थेति यततेनोक्त तदुक्तविरोधातमोव्येति द्रहन्यमि त्यन्वयः |, अङ्भानित्यस्य प्रत्ययग्रहणपक्च इत्यादि; । सुपः, शपः । अधं दुक्‌ । तद्रानस्येति क्‌ । एवं च शतमेवाऽऽभित्य घटकववेनान्तरङ्गःवात्तस्मात्प्ाकत छुगिति मावः। एवेन तद्न्य- को व्यावृत्तिः । अनेन न्यायेन । तस्यैव तत्र॒ समेन ज्ञापकस्य रिरेषपिकषत्वात्‌ । ननु तर्हि न्यायेन श्चप्तवस्याया स्यादेव स ज्ञापकस्य सामान्यपकषत्वादिलयङ्गानित्यादिमाष्याप्तगति- सत्त आह--लुगिति \। तदाशङ्क+ केयटीयाशङ्का । वक्त युक्तं, तेनैव । अयं, माव्‌;--प्यपयुक्तमप्येकेययकत्या ज्ञापकस्य सामान्यपेक्षता तथाऽपि तद्रानेतिसूत्रमाघ्य भामए्यात्छायान्तरनिमित्तविनाश्चकटुक एव ॒कार्यान्तरपेक्षया प्रानद्यनोधकोऽय॒न्बायो ज्ञापकस्य पनातीयाप्ष्कव्छ च नं माप्यासेगतिरिति \ १, ज; 'व्यात्तज्ञाः ) परिमापेन्दुशेखरः 1 ११९ क - अनेन न्ययेनान्तेरङ्गनिमित्तविनाशकलुकस्तसयोजकसमसिादीनां च प्राचल्यं बोध्यत इत्यन्य विस्तरः ॥ ५२ ॥ नन्वेवं सोमेन्द्रेऽन्तरङ्त्वादादगुणे पृषपदात्परेन्दरंशब्दा मवेन नेन्दस्यः (७।३। २२) इति दृद्धिनमिषेधो व्यर्थः । अन्तादिवद्भावस्तूमयत आभ्रयणे निषिद्धः। किं च वृद्धिरणप्य्र न प्राप्रोति । अन्ताद्वखोमया- तदेतद्भ्वनयन्नाह-- अनेनेति । अन्तरङ्गानपीद्यनेनेतयथः । तरङ्गेति । ड्ग न्ेत्यादिः । अन्तरद्गादीत्य्थं । डुक , दुद्माजस्येव । ध्ि्राहकमानात्‌ ! अत्त एव भातिपदिकाधिकाराभावेऽनुदात्तादेरित्यस्य सुबन्तविशेषण्तवेन प्र्वस्य॒पयुषीत्याद्युदात्तत्ेन स्ैस्य॒ विकारः सावे इत्यत्राजुप्रापतिरमौष्येऽभिहिता । त्य ड्को धघटकत्वेनान्त- रङ्गायुदात्तत्वाविनाशकत्वात्‌ । सोवर्थप्तपम्यास्तदन्तप््तमीत्वेनं॑विरिष्टकायैत्वेन न टम. तेतिनिषेधाप्ाप्त्या प्रत्ययलक्षणेन तस्य सौम्यात्‌ । अन्यथाऽनेन न्यायेन दुग्े- तुप्रत्ययात्प्ामाचुदात्ताप्राष्या तस्य तद्धिरेषणवेऽप्यदोषेण तदूप्तगतिः स्पषटेवेति मावः । नन्वेवमपि भोमत्पियहृत्यादौ समापरास्माड्नुमाद्यः स्युरेव । न हि तदा लुक्प्राप्तः । समाप्तादि तु ततो बहिरड़मेव । एव च न्यायो विफङ एव । उत्तरदप्र- हण तत्र तदनुवृत्तिश्च व्यथवेति तंतवासमवशवात्त आह--तदिति । तादरद्गि- त्यथः । प्रातिपदेकस्य द्वारमूतत्वादाह--्रयो जके ति 1 आदिना तद्धितादिपसिहः । उक्तन्ञापकेनेवायमप्यर्यो ज्ञाप्यते । अन्यथा तदान्थकेयं स्यष्टमेव । अत ॒एवेकेनैकमेव जञाप्यमिति नियमोऽत्र नं । अय चानित्यः । ज्ञापकपिद्ध॑स्याप्तावंत्रिकत्वात्‌ । अत एव न याप्तयोरितिमूतरस्प्रागुक्तमाष्यप्रगतिः । तत्रत्यप्रागुक्तकेषरस्तु चिन्ध्य॒पएवे्यादि स्य्मु- द्योतादौ 1 तदहि--इत्यन्य्ेति ॥ ५२ ॥ एवं, तद्वत्मागुक्तोमयत्रेव तदपवृत्तो । सोमेन्दे, सोौमेन्द् इति तहक्षये । अत्रान्तरङ्गवव पट्व्येत्यादिवदुमयथाऽपि गध्यम्‌ । नन्वन्तादिक्द्धविन तस्य तत. फात्वंमत आह-- अन्तादीति । उमयत इति । पूर्वपरशब्दाम्यामन्तादिश्चन्दाम्या चं विरोधस्य पुरसफुतिकत्वाद्विरद्वातिदेशद्धयस्थेकत युगपदप्मवात्‌ । यथा ॒दयोरेकः प्रेष्यस्ताम्या युमपद्धिचदेशकायंयोः परेरितोऽविरोधारथीं कस्यापि कायै न करोति तद्वदिति न्यायसिद्ध- मिद्म्‌ । ननूमयत आश्रयणेऽन्तादिव्खामावेऽपि तद्वत्ते व्यपवर्मामावेऽपि वा विकार्विरिष्टे सोमथ्यन्तवद्धविन पूर्वपदत्वे न्द्रशष्द एकदेरोतिन्ययेनेन्द्रशग्दत्वात्ामर्भ्यादस्य देवते- तिपरप्तयद्धिनिषेष एवास्त्वत॒ आह-किं चेति । अपिरेवार्थे । अन्न सोमेन इत्यत्र । देवतादरन्ेचेत्यनेनेति भावः । अन्तादीति। एतद्रूषोमयेत्यथः । उक्तमिषधादिति मावः। १्‌, (पीति न्यायतः स्ख, ग, छ. प्त्वे घ्रः। १२० वेयनाथक्षतगदारीकोपेतः- भवेऽपि परवीन्तवच्वेनेकादेशविशिषटे पर्वपद॑तेन न्द्रशब्दस्येकदेशवि. क्रुतन्यायेनोमयत आश्रयणे नान्तादिवदिस्यस्यामवेन तद्ाभरयेण वोत्त- रपदत्वेऽपि तस्यानच्‌ त्वात्‌ एक स्येकादेशेन परस्य नित्येन "यस्यः ६। ४।१४८) इति छोपेनापहारात्‌ । न च परादिवद्ध वैनेकादेशविशिष्टस्यो- त्रपदत्वमेवा स्विति तत्तेभव इति वाच्यम्‌ । उत्तरपदा्सस्थानिक- स्वाद्‌ वृद्धेस्तद मविनाप्रापेस्तादरप्यानापिदेशात्‌ । अन्यथा खटूवाभिरि- स्थादावपि पर्वन्तवच्वेनादन्तत्वे भिस देसापत्तिरिति माष्ये स्पष्टम्‌ । अत एव पूर्वषुकामशम इत्यादावन्तरङ्कत्वादृद्कणे बद्धिनं स्यादित्या- न्यायेनेत्यस्योत्तरपदतेऽपीष्यत्रीन्वयः । ननुमयत आश्रयं इति निर्मूढम्‌ । वतिधस्ति- शस्याऽऽ्हायीरोपबोधकत्वेन तस्य च विरृदधद्वयविषयकतवस्यापि युगपत्समवेन लोकिक- न्यायेनोक्तेनास्य भिद्धयमावात्‌ । अन्तादिवच्वेऽपि ग्यपवगांमावेनोपपर्गात्परस्वस्येण्यभावेना- भीयादित्यादिसिद्धेश्च । 'उप्तगस्यायतौः (अम्तादिक् (न ध॑दान्त गोलियोहित्यादि- सूत्रमाप्ये तदुद्धेखस्त्वेकदेशिन इति ख्ठमुद्योतादौ । अत आह--डभयत इति । तदाभ्रयेण वेति । अन्तादिवत्वोमयाश्रयेण वेत्यर्थ, । यपि पक्षदवयेऽप्याहायीरोपनोध. कत्वेन व्यप्वर्गो दुर्निरूपस्तथाऽपि मृल्मेव नेत्याह- तस्येति । न्द्रशब्दस्येत्यथः । एव च न्द्रशब्दस्येत्येव पूवे पठो वोध्यः । अछोपाज्ञनेन सस्वरपाटो वा । अनचरे हेतुमाह--एकस्पेके ति । प्रथमस्यत्यर्थः । अतं एवाऽऽह-- परस्येति । बतु परत्वा- दवद्धिरत आह--नि्पेनेति । एकेति । एल्द्शब्दस्यवेत्यर्थः । एवध्यात्रान्वयात्‌ । यद्रा यथाश्रुत एवैकादेशविरिष्टस्य पूषैपदत्वन्यवच्छेदक. सः । एव चार्थान्मान्त एकदेशेति न्यायेन पूर्वपद्त्व बोध्यम्‌ । तत्समव , वृद्धिप्राप्चिप्तमव. । एव च निषेध स्फट. । तद्‌- मावेन, आदित्वामावेन । नन्वादित्वस्यापि तेनातिदेशोऽत आह--ताद्रप्येति । प्रथग- वस्िताम्यामाचन्तव्तिम्यां य॒ ग्यवहाराः प्रत्ययत्वभरातिपदिकत्वपुबन्तत्वादयप्ते ङतै- कदेशस्यापीत्यथं इति माव । अन्यथा, तादप्यातिदेे । अपिः खटूाभ्य इत्यादि. समुच्चायक । एस्तवेति । भिप्तादीनामेा्यापत्तिरित्यर्थः । भाष्ये, अन्तादिक्चेतिसुत्े । अतं एवे, तादृप्यानतिदेश्नाऽऽदित्वाभावादेव । न्तरङ्खति । पर्व्यत्यादिवदन्तरङ्गत्वम्‌ । वृद्धिः, प्राचा प्रामेलयनेन । इषुकामरमीरब्दस्य प्राग््रामवाचित्वात्‌ । आराङ्कितम्‌ , उमयत्र माष्ये } समाधिस्तु परिभाषारूप एव । ननु सोमेन्द्रे यथेकदेशेतिन्यायेन मान्तस्य पवपद्त्व तथेकादेराविरिष्टस्योत्तरपदत्वमपि स्यादिति वक्ष्यमाणमाप्यासगतिरेवात आह-- १ ड, °्यण इ 1 परिभाषेन्दुशेखरः । ` १२१ शङ्धितम्‌ । तदेकदेक्षमाच्स्व विकारामावाच्च । तदुक्तं भाष्य इन्दर हब चावेको यस्यति लोपिनापहूतोऽपर एक्रादेश्ञन ततोऽनचक इन्दुशब्द्ः संश््स्तत्र कः प्रसदङ्खमे वद्धेरिति । मरूदादिभिरिन्रस्य दन्द्र इन्द्रस्येव पवनिएातोऽत आह-- पदा दरपदनिमित्तकायातपूवेमन्तरङ्गोऽप्येकदिशो न ॥ ५३ ॥ अवच ˆ भेः-स्व ' (४७।३) २२) इति निषेध एव ज्ञापक इति “ अन्तदव्य ' (&) १।८५) " विप्रतिषेषे परम्‌ ` (१। । २) इति सञ्योमांभ्ये स्पष्टम्‌ ॥ ५३ ॥ नन्वेवमपि प्रधाय प्रस्थायेत्पाद्ावन्तरङ्गवाद्धित्वादिषु हृतेषु ल्वष्स्याद्त आह- ("शि कि, ५ अन्त्रज्ञना९ विधजब्हस्ड्भ( ल्फव्बाधत॥ 4४॥ अदो जग्धिः ` (२४) ३६) इति दते तिकितीव्येव सिद्धे स्यन्यहणमत्या ज्ञापकूभिस्यदो जग्धिरितव्यच् भाष्ये स्पष्टम्‌ ॥ ५४ ॥ | पि पि पिम 1 तदेकेति \ गुणरूपएविकरारस्योत्तरपदेकदेशयात्ासंबन्वित्वात्तस्योभयस्थानिकलवादिव्यर्थः । एव च यत्रागन्यत्व तदेक्देशपाचविकारश्य तत्र म्रहणभित्यत्रोमय तेन कतुमरा- क्यमिति भवः । तदुक्त, तदेतत्सर्वपाभितरेयोक्तम्‌ । भाष्ये, विप्रतिषेषेऽन्तादिवचेति सूत्र दयस्थे । नत मारुदिन्द्रमित्यत्र हखन्तपव॑पदत्वेनेकादेशाभावद्बुद्धिप्रपङ्धे निषेधः सफरोऽत आह-म हदा तिं । ननु पृवनिपातप्रकरणस्यानित्यत्वात्तेति चेन्न । ज्ञापकपरोक्त माप्या्ुगत्यापतत्या तेषामनभिधानात्‌ । अत आह--स्थेबेति । निमित्तेति बहुतीहिः । निमित्तत्वं च यथाकथचित्‌ । रेत्यस्य भरवतेत इति शेषः । अत्र च उक्तपरिमाषाया च । यथा चैत्तवाऽवतरण एवोक्तम्‌ । भाष्ये इति । तत्र हृक्तमाध्यादये प्यति त्वाचार्यः पवोपरपदयोस्तावत्का्य भवति नेकदेक इति तदो नेदरस्येति निषधं शास्ती- स्युक्तम्‌ । ९३ ॥ एवमपि, स्थल्त्रये निर्वाहेऽपि । आदिना प्राय प्रखन्येत्यादिप्रहः । अन्तरङ्ग- स्वात्‌ , अनेकपदाश्रयपतमाप्तनिपित्तकस्यग्पेक्षयेकदीयप्रङतिप्रत्ययपेक्षस्वेन = धटकतवेनं ४4 त्वात्‌ । हित्वादिषु, दधावेरहिरित्यादिषु । आदिना धतिस्यति जनप्तनखनामित्यादिपरि- ग्रहः । स्यादिति । एवं चानिषटूपपत्तिरिति मावः । ज्मनपीति 1 अपिः कैसुततिक- न्यायेन प्राग्वत्परादिसमुचायकः । स्पष्टम ति । ननु स्थानिवत्पूप्रेऽस्विधों स्थानिवत्वा- १ यख, ग, घ, ह, “मुचयाय । सपः } १§ १२२ वैयनाथकरतगदादीकोपेतः-~ नन्वेवमपीयायेत्यादौ द्वित कृतेऽन्तरङ्कस्वास्सवर्णदी षत्वे तदसि" द्धिरत आहू- ॐ ॐ णादाङ्गं बरीयो भति ॥ ५५ ॥ तेनान्तरङ्गमपि सवर्णदीषं बाधिता वृद्धिरिति तस्िद्धिः । अम्पासस्वासवणं (६ । ४।७८ ) इतीयङ््विधायकसुचस्थमसवर्ण- गहणमस्या ज्ञापकम्‌ । तद्धीषतुरित्यादावेयङदिष्यावृस्यथम्‌ । पएतत्प. रिमाषामावे च्वीर्षतरित्यादावन्तरङ्तण सधर्णदीर्धेण बौधात्तद्यर्थम्‌ । इयङ्वदड्धो ह्यभ्याससंषन्धानमित्तकस्वाद्रहिरङ्खं । न चेयडादिरिपवादां येन नापािन्यायनेयतीप्यादिसिकललक्ष्यपात्तयणपवादस्वस्येव नणया. दिति प्राञ्चः मवे ज्ञापकमिदेसुक्त माप्य इति तैयोर्मियो विरोध इति चेन्न । यावता विना यदूनुपपननं तस्य सवस्य ज्ञाप्यत्वम्‌ । न हयकेनेकमिति नयम इति केयटेनेवोक्तत्वात्‌ ॥ ५४ ॥ एवमपि, सपन्विषये निवोहेऽपि । द्विषैयनेऽचीति निषयेन द्विषवाल्राङ्ने वृद्धिः । यद्वा वृद्धेद्िर्वचनेऽचीति खूपातिदेरोनापहार इत्याह-- द्विसे इति । अन्तरङ्गत्वात्‌ + पर्वोपस्थितनिमित्तकप्वरूपान्तरङ्त्वात्‌ । दीर्घत्वे, वुद्ध्यदौ चेति शोष" । तदसिद्धिः + हृयायत्यिद्धिः । आयेल्मस्येवे प्राप्तेः । तेनान्तेति । वचनाद्धीकारेणेद्यथं प्रतिपादयितु तत्फटमाह- तद्धी ति । यताऽपतवेण्ग्रहणप्ि्यथः । आदिभां , उषतुरि त्यादिपसरह । इयङ। दी ति । कित्वादरुणःमवे सवर्णेऽचि परत इत्यादिः । -आदिनोव* दर्परप्रहः । भाषामावे त्वित्यत्राकारप्रश्ष. । एवमग्रेऽपि । बाधादित्यस्येयङ्वडोरित्यादिः। तथा च तयोरुप्राप्तिखेत्यप्वर्णम्रहण भ्यथं सदुक्ता्थज्ञापकामिति मावः। ननु परनिमित्तकतक्य तुल्यत्वाःकथ तत्त्वमत आइ --इयःङति । हि, यत । सवर्णेऽप्तवण इति विशेषणयोरपि तुल्यत्वादाह--अभ्पासति । संन्ताकरतबहिरद्धप्वानाश्रयणादाह-संबन्पेति । स्थानिता त्वनुवुत्या स्वोरेव नाम्यापषस्थति तत्सबन्धस्य निमित्तत्व सुवचम्‌ । तथा च तनि- मित्तरमुदाय।हहिमूतनिमित्तकत्वन सख्यया तत्वमिति मावः । न चयडादिरपवाद्‌ हति । सवणदीरघापवाद्‌ इत्यर्थः । प्रक्रतरकषये तैस्यावदयं प्राप्तरिति माव । स्वविषयत्वा वच्छेदेनोत्सगप्राप्तो येन नेत्य्य दिषथैः । न चेह तयेत्याशयेनाऽऽह-- येनेति । तेत्यादीति । आदिनेषतुरितयादिपप्रह्‌. । स्वस्येव । इयड देरिति शेषः । प्राम्चः प्ीरदेवादयः । १२, इ, च्य, सवे । परिमापेन्दुरौखरः । १९६ परे व्वेतत्परिमाषामावेऽभ्यासस्येति सूचमेव श्यर्थम्‌ । न वेयेषेययि ' त्यादौ चरितार्थम्‌ । तयोरपि पएरवेभवृत्तगुणस्य परवपरव तवद्धेश्च ' द्विवंच- नेऽचे ` ( १। १।५९) इति रूपातिदेशेनापहर द्विव कृते पुनः प्राति गुणवृद्धी बाधिवाऽन्तरङ्कत्वात्सवर्णदोघपत्तेः । न चेयर्तीत्यादौ तच- रितार्थम्‌ । तावन्ाच्नप्रथोजनकूत्व उरित्येव ब्रुयात्‌ । य्वोरित्यनुवतते । इणो यणिति साहचर्याद्याख्यानचक धातोरेव यहणम्‌ । अर्तरिव्णस्येय- इङित्यथः । अभ्यासस्यातांवित्यभ्यासस्यातेरेति वा युरुत्वान्न यक्तम्‌ । अनेन सुवितामरुचि प्रकटयन्सिद्धान्तमतमाह--परे दिव्यादिनि(<ऽहुरित्यन्तेन । सू्रमेवेति । एवेनाप्तवणपद्मात्रग्यवच्छेद्‌ः । तथोः, दथेषेयाथेत्यनयोः । अकिराद्धराञ्च- स्याव सेव्यदेः समुच्चायकः । पूर्व ति। द्वित्वादिति शेषः । प्रष्वादिनेति कवः ¦ अपहर, सतीति शेषः । पुनः भरापते इ ति । रुक्ष्यमेदािति मादः । षाष्ठद्विठस्य द्विःपरयोगखूपत्ते- व प म नाविकरारत्वात्‌ । अतरान्तरङ्गत्व पूवोषस्थितनिमित्तकत्वरूपम्‌ । दी घपत्तेरिति । एव चाऽऽ्येऽचरत्वामावदिव तदप्राक्तिरिति भावः । द्वितीयादौ तु विशेषो ककष्यते । तत्य? दाविति । आदिनेयृत इत्यादिषरिग्रहः । तत्‌, सूम्‌ । उरिप्येवेति । एवेनाम्याहेति सेपूणसूत्रव्यव्च्छेदः । नन्वेवमारेत्यादावपि तदापत्ति(त जाह--य्थो रिति 1 अचि स्वि त इति मावः । नन्वेवमपि ऋधातेरेव अह्णे किं मानम्‌ । ऋकारान्तस्याङ््येव्य्थेऽधातो.पि ग्रहणपंमवात्‌ । तथा च तद॑तवृत्तो पिर्थकरोदित्यादो चवयन्तेऽपि दोषापत्तितं जइ- इण इति । नन्वेतदपेक्षयाऽग्यवहितखिय्ा इति साहचबोत्तारशाषातारव प्रहणे स्यात्‌ । रिं च ग्यवहितपूत्रान्तरप्ाहच्ये मानामावश्चात आह --ग्यारूपे वि । एकेदेरो स्वरित्व. प्रतिज्ञया व्छप्तयाऽचि दिनवत्यतो धातुपदानवत्तरित्यथेः । नद तथा स्यपि छछकारान्तपा- पुमात्रप्ररणापत्तिरवेति नेष्टपिद्धिरतो व्याख्यानादेव रन्ध शषषटप्रतिपत्तये वाक्याथनाइ-- अर्तैरिति । विरेषणविरेष्यमावे कामचरेणम धातोरित्थस्य विरषणत्वम्‌ । भत एव रतपा निर्दशन तदभिन्यक्त्या व्याख्याने तस्याप्रवेरः । उकारस्याघ्तमवास्थायः । स्षमाप्तनिरदि्ट- त्वाद्विशिष्टाबवृत्तिरिति भावः } कैयटहरदत्तधीरेवप्रकाशक्र-कोस्मङ्दाय॒क्ति सण्डयति-- अभ्यासेति । विनिगमनाविरहादाह--अम्यासेति । संत्तेव १९ दतिपानिर्देशाचड- टुकि न स्यादिति पवोक्ताः । तज्ञे । मवतेर इतिवत्तत्सत्त्वात्‌ । सितिपाश्पेत्यस्या माष्येऽ- दीनाच । तट्ष्वनयन्नाह--गुरुत्वादिति ॥ मात्रागोरवस्य ष्दद्वयज्कतः।रखस्य व प्वादिति भावः । 0 नि पी १ क, ख, इ, शत्रेन भः । २ घ, टनव ६ १२४ वैद्यनाथक्तगदादीकोपेतः- नचष्रे ओ ओ शब्देऽ्य आचारक्विबन्तेभ्यो ठिरीयडमद्यर्थं तस्घू्मादरयकम्‌ । तथा ओण्धातोण्वृटन्तादिच्छाक्यजन्तात्सन्युबोण्‌- दी पिषतीत्याद्यथमष्धादर्यकमिति वाच्यम्‌ षाष्टप्रथनाह्धिकान्तस्थमा- ध्यप्रामाण्येन तेषामनगिधानात्‌ \ अन्त्ये द्वितीयहिवदनस्येव स्वेन त्वदुक्तप्रयोगस्येव दुठंभर्वात्‌ ¦ एकं च शंपूणदत्रस्य ज्ञाररता युक्ता \ यद्यपि भाष्ये यदयसम्णासस्यास्तवर्णं हत्यसद्णयष्णं करोतीति गन्थेनासवर्णयहणस्यैव ज्ञापकता ठभ्यते तथाऽपि त ह्यन्तरेण गुण. वृद्धी असवर्णपरोऽभ्यासो मवतीति तदुपपादनयन्थेन संपूर्णवुङ्कस्येवं ए रे इत्यादो निःसदिग्धस्वरूपबोधनाय सथिनं । इलादित्वामाकेन यलोऽप्रिराचार- क्तिबन्तेभ्यः सनोऽतुत्वततश्वाऽऽह-टिरी ति । तथा, उक्तवत्‌ । षटीतयःदीति ॥ आदिना, इयेनकीयिषतीत्यादिपग्रहः । थमपीति । जपिहक्तप्तसुच्चायकः । कचि दपाठ एव ॥ तदा तथेत्येव प्मुचचायकः । न चेनादेरितयामापत्याऽऽचदोषः वारः । इजादित्वयुर्मच्वयोरेकेकस्यातिदेदेनाखभात्‌ । यन्निमित्तेकस्यङ्ृतोषदेराप्रा्षवतिदेसे खग्यते तजिमित्तान्यनिमित्तवत्दप्य तत्राङ्गीकारातू । न च धातुत्वनछ्च्छत्यन्धत्वे स्त एव । तथा सत्यनुच्छ इति पथुदापादज्रत्मकसमुदायादेव तद्विध्यङ्गीकारात्‌ । न च कासूपत्य- यादिति तत्परा; । प्रत्ययग्रहणापनयवादिमते तद्समवात्‌। कै च तद्पनयकादिनैकार्भ्योऽ- नभिधानात्किब्ुत्पततरेव वाच्यत्वेनादोषात्‌ । अन्यथा सृत्रवार्तिकयो. फर्धेदापत्तेः । जधि- कमन्यतर द्रष्टव्य । को गुण › ° वद्त्रन › ¦ ओतः यनि ' । अदेव › इत्यादिसूत्र- स्थभाव्यप्रामाण्यदेजन्तेम्य आचारक्तिभावाच । एतेन पय॑दाप्तरस्यार्थानङ्धीकरेण तेनं गपत्या प्रत्यय्हणप्तत्वमिति िद्धान्तपते तेन तदाप्प्या च दष. सवार एवेत्यपा स्तम्‌ । तदेतत्सवं ह्यदि निधाय तथेवाऽऽय आह--ए!. लि पष्ठाध्यायप्रथमपाद्प्रथमा- हिकचरमदाश्वान्साहानिव्यतत्सू््योक्तनज्ञापकपरभाष्येल्यथ, । अन्यथा तत्र चारित्य ज्ञापकत्वाप्यतिः स्ण्ठेव । तेषा, सध्यक्षर्रकतिकाचारकिगन्तानाम्‌ । अन्त्ये, उवोणकीयि- धतत्यादौ । द्वितीयेति । अजदेरितीयस्थेत्यादिः । ययेष्टमित्यस्याधिकस्प्रहारषत्वेना्ा- प्राः । नामरान्द्स्य सुबन्तप्रतया तत्मह्नतिक एव तत्परापशेतिमावः । एव च्‌, अन्यत्रा चारितार्थथे च| अत्र मते माष्यविरोधमारादक्य परिहरति-यद्यपीत्याद्निा स्यादित्यन्तेन । माष्ये, दाखानितिसूत्रस्ये । अस्य मरन्धेनान्वयः । स्थैदेति । एवेन सूत्रग्यवच्छेद्‌; । तदुपेषि । ज्ञापकेपेत्यथेः । इथं दि तदाकूतम्‌--अपतवर्णाचपराम्पासिवर्णादीन्ममियज्ञ- दिविषान तथा प्ति व्यस्मेव स्य त्‌ । न चास्वर्भगरहणाकरणेनापीदं सिद्धम्‌ । शषदुरित्या- 1 गोमन, ग, इ, योरि" । परिमाषेन्दुशेखरः ४ १२५ ज्ापकता लभ्यते । अथेऽरि नैतदस्ति ज्ञापकमत्यर्थगरेतत्थादित्यनेन सुजसाथक्यमेव दुरितम्‌ \ असखवणद्हणस्येव स्षाएकत्वे तु तद्यावत्दपद्‌- शनन तत्सार्थस्यमेव दङ्किदं स्त । न चाक्रतपरिमारयेयेषेव्यादौ तवर्थदीर्वाश्मतिर्वडि दील न स्यात्त हि गुणः स्यादिति संमादनायाः स्वेन एरिप्ादशध्टत्तेः सुषरएाद्ध्वा- दिति कथं संएणसु्स्य कापकतेति जच्यय्‌ } दरया असखात्‌ धएखे वेतद्धःव्यप्रापाण्येन यज्ान्दण्ङ्ककःशथ्थबत्विेःदकाटः चरमे तडमि- चविनाशकवाहिरङ्कष््िः पाह्तिस्चेव तत्पदिरप्वाचिरवाद्दायःद । न वान्तरङव्वाषहऽपदारेस्दादौ दबोन्तवस्वेनः दा सत्दःद्धणत्दा णल्यतबणं हवद्दि दषेन उं कदेदःय्‌ ; दअ इदु" (६५५१.५) इत्यदेन श {द्धङद्िदा धना थत्वादिति दाञ्यय्‌ 4 परत्याद्स्याऽदरपद्‌ नाम्पःसोसरखलण< ददम्न्यङशङ्याच सद ग्रहणाद्‌ । श्ायपददसन. पेक्षा परिमाद,इाएरकपटद्शेव 1३ स्या देत्यादुः । दावधीय्डाचापत्तेः । एद शारवणरहणविशरिष्ट॒सूतरमेतदधज्ञापकम्‌ । उपक्रमेऽपि नहुत्रीर हिणा सू्धमेवाभिमतपिततीति याव. ! सपद स्थिति ॥ वुरुूक्तव्यवच्छेदे । सत्खण्डनावतर्‌ इति शेष, । त एएदत्यं हि । र.हव्भेदटण्ादर्त्य्यरथः । उभयत्र कौस्तुःक्दाद्क्ति उण्डयति--र दत्यादिना करालेष्न्देद \ शाक्त" तपरीति ! अङ्देतिपरल्य्थ, ¦ आदिनेयायेत्यादपदियहः । नयु दीर्ध गुगा्यधरण्तया माविनिमित्तविनाह्मावेन षं दत्पहित अत्-- यदी टि £ गुण इत्युपक्षय शद्धे र्पि । सिद्धान्तरीलया सरषाधत्त--दरथाः २ टि ; ञछतेत्यस्या इत्य" । केथटपदे्छा समाधत्ते--सश्वे वेटि । वङष्दोऽमास्यया न हु दिकसे । प र उसे ति । ब छम्त्‌- रणेत्यादिर्वमप्येत्थः । दि्तीये ददु खण्ड्यति-- न येहि । अन्तद्वत्वाच्‌, पो पस्थिदनिभित्तकतवेन त :वाट्‌ ! जीर, सवर्मदीद् । हवर्गेत्यःय स्वव इत्यादिः । लृष्प सेति ! णद्ड्पेऽसवर्भुऽवीत्ययः । द्वीहि ४ अरः ज्थिदीद्नेनेति मादः } उत्‌ एवात्र शङ्काया प्रागुपात्तस्येयेदेत्यःय त्यागः ! ठ रज्रा उ । असदणेपदेन) अस्तव" णाचपदेन । भ्यासो तरति ! रद्िषूपिदपर्दत्वमादायः "यात्तत्दं तद्वच्छित्तोेल्यधैः । ननु प्रत्याप्त्तिन्यायाद्यह्िन्याथस्य प्रावल्यमतं आह--शा वि । वुद्धिविधीत्यथ. । तथा रि सतीयायेत्यादि्वल्पटक्ष्यपिद्धौ व्या्िन्यायविरोध. स्यादिति भाव. । तद्ध्वनय- न्नाह-ओ चित्याडिति । ननु परिभाषाज्ञापन केवखाम्तवर्णपदेनापि सिद्धमिति तच्छख- जाधायमेवारत्वत आह- चेत्याहुरिति । चेन ङदतिद्मूत्रस्यमाभ्योक्तरीलयाऽचः परेति स्थानिव्वेन तदभवृत्तरित्यस्य ससुचयः । व | १ ङ, दीधेयु> । २ ग, "पवादत्वाः । १२६ वैयनाथकृतग्वादीकोपेतः-~ चा चेयं धर्भियराहकमानादाङ्कवाणंयोः समानका्विकत्व एव । यक्त समाननिमित्तकस्वदूपसमानाश्रयस्व्‌ एवेषेति तन्न । ज्ञापितेऽपीवयिये- देच्याद्यसिद्धेः 1 सुश्वे दथ्यंस्य तद्वस्थतवाच्च । स्योन इत्यन्न तु वक्ष्य. पाणरीत्यास्या अनित्यत्वादप्रवृत्तो गुणादुन्तरङ्कष्वाद्यणादेशञः । न देवमपीयायेव्यादाकिविङ्दु मस्तत्र कतेष्ये वृद्ध्यादेः स्थानिव. केषा चिन्मतमाह~सा चेयमिति । सपूर्णक्तसूत्रज्ञापितोक्तपरिमापेतय्थः । धर्मी भररिमाषा तदाक मानमुक्तपूत्रम्‌ । समानेति । वार्णह्याऽऽङ्गकार्थिकार्थिकस्व इत्यर्थः} रवतत इति रोषः । अत एव सावंधातुकमपिदिति शूेऽपिदितिपयुदाप्तपषषेः च्यवन्ते वन्त, इत्यादो गुणास्पूष नित्यात्वादन्तरङ्त्वाचेकादेरो कते षिद्पितोः परस्येहापित आधितत्वा- च्छान्द्फटलाभाय परस्य कायं प्रत्यादिवद्धात्तादपित्वेन सिततवप्रृत््या गुणनिषेधः स्यादिः द्युक्तम्‌ । अन्यथा तु तद्पंगतिः स्प्टेवेति भावः । खम्यवच्छेय सीर्देवादिमत खण्डयति- चस्ति । रक्ष्य त्वियायत्यादावुत्तरखण्डे यणः पूवैमकारं पत्वा वृद्धिरित्येक कुम्भकार इत्यादि च बोध्यम्‌ । एवेनोक्तग्यवच्छेद्‌' । शेषः प्राग्वत्‌ । असिद्धेरिति । अप्तमा. ननिमित्तकत्वेन परिमापाया अप्रकृत्या द्धं अयेत्याद्यपत्तेरिति मावः. । इष्टापततिमम्यु- त्याऽऽह--सुञनेति । अभ्यापप्येतिपूत्रेय्थः । एव. च स्क्षमि्चारितार्थ्येन ज्ञापक- प्वाप्तगतिरिति भावः । उँतुरूच इत्याद्यसतिष्यापततेश्च । हृस्वस्य प्रस्ययाश्रयत्वेऽपि सवः णदीधं्य तदनाश्रयत्वेन तदभावदितदप्रवत्तावन्तरङ्गत्वास्सव्णदीरधे हृस्वापत्तेः । . पिद्धान्ते तु र्ये लक्षणमिति न्यायेन नेत्यपि बेभयष्‌ । केष, चिन्मतेऽरुचिं ५वनयन्नाह--श्योन इति 1 अत एव तः प्रयुक्तः । सिवेरोगादिके नप्रस्यय उटि यणि गुने च रूपम्‌ ॥ वक््यमणेत्यस्यातुपदमित्यादिः । अस्याः, बाणोदिप्यस्याः । यणादेश इति । एतेना छप्वाल्टवुपधगुणोऽत्र स्यादिल्यषास्तम्‌ । एवमपीति । उक्तपरिमाषयाऽऽदौ वृद्धिगुणादिप्रवृत्तावपि । यत्त ॒ीरदेवादयः परत्वाहुणे कृते द्विवेचनेऽचीति श्थानिवद्धावाद्िवचनम्‌ । दकृते द्वित्व एवेस्यवधारणाद्गुणः पूपरूपेणावपिष्ठते न पुनरदितवेन तदुत्तरकार पुनः क्रियते । तेनाऽचः परेतिस्थानिव्वभियङ््‌- वोः कतन्ययानं। यदि हि स्यातत्यतरम्याप्तस्येत्येव नयात्‌ ।इदमेवासवणेग्रहणमनादिष्टादचः पैमिषो स्यानिवपरिलत्र मूटमिति । तन्न । रूपातिदेशस्थेव भाप्यसषिदधान्ततेन दोषता- द्वस्थ्यात्‌ । यत्न माप्ये दृशवानि्यत्रेवमेवाक्त वतु दविपैचनेऽचीति कायोतिदेश इत्याशय- १ ङ, ववह्मभार \ २ ह, ऊषतुः । परिमापेन्दुरखरः। १२७ ्वेनारवर्णं इति प्रतिदेधादिति वाच्यम्‌ । सुत्ारम्म॑सामथ्यदिंव स्थानि वत्वाप्रवत्तेः । तच्च सोभोन्यापेक्चमम्यासकायं तदुत्तरखण्डादेशस्य तत्का- येप्रतिषन्धकी मूतं स्थानिवस्वं नेति । अत एवाऽऽरतीत्यादौ यणादेक्ञस्य स्थानिवस्वादभ्यासस्य दृटोप इति दीर्घो दुलंम इत्यपास्तम्‌ । दीर्घ- विधो तधिषेधाच्च । अरियिया दित्यत्र स्थानिवच्वेनेयङ्मवत्येव । तस्व स्थानिवच्वस्याभ्यासकार्यप्रतिबन्धकतवामादात्‌ । इयं च ह्खःसंबम्धिन्धाङ्क एवेति ' स्वरितो वा" {८ २।६) इति सूत्रे म्ये । तञ ई} कुमाय इत्यादौ यणात्तरमाङ्क्तः कमिति न दोषस्तद्ध्वनयत्नाह-- सूते ति । अम्याप्तस्येतिपूत्रस्यथः । अधिकरक्ष्यपतम्रहा- धाऽऽह- तच्चेति । अभ्यासस्येतिपूत्रं वेत्यर्थः । सामान्यपिक्षमित्यस्य ज्ञापकमिति शेष. । तदाह-अभ्धास ति । अतिप्रसङ्निरासायाऽष्द-तत्कायंति । वस्तुतो- भ्याससबन्धिकार्यमात्रे कर्व्यिऽभ्याप्ादुत्तरस्य द्वितीयमागस्व खण्डो ऽवयवो य अद्‌ दास्तस्य तत्कार्येला्र्षः । दाश्वानितिपत्रस्थोद्योतस्याप्ययमेवा्ैः । वदनवेयवधात्ववयवा- देशस्येत्यादिशेखरस्य त्वत्र कार्थेऽम्यासस्यानवयवधातुसबन्ितादशावयवस्याचोऽम्याप्तानवय- वकधातोर्योऽयमवयव उत्तरखण्डसंबन्ध्यभ्याप्ताद्ग्यवहितपराजषस्तस्य वा य अदेरास्त्या- भ्याप्तकार्यप्तिबन्धकी मूत स्थानिक नेत्यर्थः । धातुत्वसुत्तरखण्डस्येवेति ध्वनयितु तदनव- यवेति तत्र॒ बोध्यम्‌ । अत॒ एव ॒यातिरिव्यादिप्िद्धिरिति भवप्रकारे स्ष्टम्‌ \ अत- एवेति । पामान्यपिक्षत्वदिवेल्यथः. । आरतीति । यङ्ुगन्तम्‌ । एवमग्रेऽपि 1 यणा- देशस्य, उत्तरखण्डदेशस्य । अभ्यासेति । सको रो रीतिषटोषे सतीति रेष. । तत्कार्य- प्रतिबन्धकीमृते्यस्य फट्माह-अरीति । तस्य॒ तत्साधकत्वादिति मावः । यदि तवन्त्रङगस्वेन रिः प्रागेवेयदतदेतद्विशोषण निष्फटमिति बोध्यम्‌ । यत्त न्यापस्कारादयो ग्याश्रयेऽपीयं प्रवतैते यजयाचेति नडो डित्करणान्ज्ञापकात्‌ । प्रशन चाप्रनोतिनिदेशेन सप्रपारणस्यानिष्टत्वेन विश्च इत्यत्र गुणनिपेधार्थं क्रियमाणं तद्धि तत्र ज्ञापकम्‌ । अन्यथाऽन्तरद्त्वात्तुकि गणाप्रपङ्ग एवेति तवय्य स्पष्टमेव । अत एव च्यवन्ते छवन्त इत्यादावनयेकादेशात्प्राग्गुण इत्याहस्तन्मतमपि परिहदुमाह--इयं चेति 1 द्ध, अङ्खप्तबन्धिन्येव कायं प्रवर्तत इत्यर्थः । माप्य इत्यस्य स्पष्टमिति शेषः । तदेवाऽऽह-- त्न हीति । खवरितो वाऽदान्त इति सु्रमाष्ये दीत्यथेः । आडुक्त इति । तदुत्तरमुदात्तयण इत्युदात्तेन सह संप्रधारणा कत्वा परत्वादाडुक्त इत्यथः । एकदेग्र स्वरोऽन्तरङ्गतः सिद्धो कक्तव्योऽयाद्यथमित्यत्राथ कुमाय इदम्‌ । उदात्तयण इति कत [षि यरी 22 1 [नि कनक १ क, प्िष्तु । इ, °रिकरु? । १२० वियनाथक्रतगदादीरोपेतः-- इयं दानित्या * च्छवोः ' (६।४। १९) इति सदुरानर्द्ात्‌ । अन्यथाऽङ्घत्याध्पव तुकः शादे तुकोप्राप्त्या तदरयर्थ्यं स्पष्टम उदात्ताददात्ेरेकदेक्च उदात्तस्य भिद्धत्वादायदेश उदात्तः सिद्ध सत्युक्तवोक्तप्रधोनन- खष्डनायोऽ"मोरनिययोः परत्वादास्य॒दासैकादेशयोः परेदात्तादनिलत्वेऽप्यन्तरद्स्वादेका देश , ब्ावश््येकदिश्षो विभक्ते्दा्त्वविधानात्पद्‌शदात्त्व्रिति हि तन्येक्तम्‌ ¦ तच पूष यणि पथेव ईरःति नान्यथा । तच्राप्डृत्तिकरणेन तमेवैतत्भवृत्तिरभिमता भगवत इति मावः । घर्मिम्राहकमाना तथेव छम्यत इति तदाद्तम्‌ । दस्तुतरक्तपत्रेण परिभाषाभावं ज्ञाप्यते नं तु विक्िष्य समानाश्रय एवेत्यपि । अतं शव नडो ज्.करणमपि सफरुमिति म तस्था ऽऽनयकयशङ्केेति लाघवम्‌ । इष्टानिष्टयोः धरवृ्यप्वृत्ती तु परिभाषानित्यस्वागथं बोध्ये ¡ अनित्यत्वं च स्योन इत्यादर्ष केषा जिन्मदे न्याप्तकारादिमते चाऽऽकरयकमेयेपि कि तथा कसपतथा । भूव सा चेयमि- सयुक्तिसतु यैः सषानाश्रय ष्वेत्यपि ज्ञाप्यभिःयुच्यते तेषामपि मध्ये सीरदेवाद्क्तमयुक्तं केषा चिःमत तु युकूभिति ६दयितु म तु सिद्धान्तं अतिपदथितुच्‌ । अत्र मतेऽङ्गसगम्धि. न्याङ््‌ एवेत्यषि कना नेत्यपर साघवभितति तिदधान्दो बोध्यः । तद्ध्वगयद्ाह-इयं दानि- व्येति ! चस । परं पिलि ! छनिमित्ततुकः पूर्वभियथः। अप्राप्त्या) निमित्तामावात्‌ तदेयं € दक्छनिरदेशेयस्य य्‌ । दतेन तेन निर्देलेग समानाश्रय एव प्रवतत इति ज्ञाप्यतः इत्यपास्म्‌ } स्योन (त्याचष्ट: । उन्तुरित्याचप्िदधेश्च । अन्नस्याऽऽडजादीनामित्या- दिमू्स्थमाष्यादौ पष्ठपथमा हिन्त चेययेत्यादी 7 व्याश्रवस्ताधारणानां प्रयोजनानामु- शन्यापादेति दिक । जनतरङ्गपरिमादापवाद्‌ इय्‌ । नन्वेवमप्वध्येयातामित्यादयहिद्धिः ! रावस्यायाषडिति पक्षे परेयडा निमितस्थेवाभावेन ततः प्रषपूर्वस्थितनिभित्तकत्वेनान्तरङ्त्वा- ददु दवापतेः \ उक्तपरिभाषायाएतयारयुगपत्मवृत्याऽग्राे \ ठयोश्युगपत्पवृत्तावपि प्रवृत्तिरिति कययिद्‌श्रयणेऽप्यनेकाचत्वाद्यणापेः ! न चाऽऽयोऽपिदधत्वाक यण्‌ । अज पक्षेऽसिद्धव- सूरस्य म्ये प्रत्यल्यानात्‌ । म चैरनेकराच इति याग विभज्य इणो यणित्यनुदत्यडा- दि्तरितानेकाचश्चचणतदवणन्तिण एदेति नियमान्न दोष इति केस्तुमायुक्तं युक्तमिति वाच्यम्‌ । शष्दमर्यादयाऽखमाद्‌ । उक्तरील्याऽडादिपहितानेकाजिणो यण ॒एवामावाचचेति चेत्न । रपस्येाप्त्वात्‌ । तथा हि भाष्येऽसिद्धवत्सूवरप्रत्याख्यानेऽप्य योगविभागस्य विष्यधैत्वमाभित्यतत्सामध्योदायन्नित्यत्र प्वमाडित्युक्तम्‌ । तस्मादीदृशे विषये पक्षयोः १. प्तताऽस्य सि। ड. न्तस्तस्यः। सिः । २ ठ. ्युक्लाक्त ०३ अ.ग, ¡ पनित्यत्वानिप्यत्वाभ्यां 1 » घ, इ, पतुक्निः । ५ §, "पतुः । परिमापेन्दुरोखरः। १२९ वैत्यन्यत्र विस्तरः ।॥ ५५॥ नन्वेवं सेदुष इत्यादो क्वसोरन्तरङ्गत्वादिरि ततः संपरसारणेऽपीटः भवणापत्तिरिति चेत्‌ । अचर फेखित्- अदछूतव्यहाः पाणिनीयाः ॥ ५६ ॥ न करतो विशिष्ट ऊहो निश्चयः शाक्नप्रच॒त्तिविषयो येरित्यर्थः। माविनि निमित्तषिनाश इत्यध्याहारः । बहिरङ्घेणान्तरङ्गस्य निमित्तविनश्ञे पश्चात्संभावितेऽन्तरङ्गः नेति यावत्‌ । अचर च ज्ञापकं ' समर्थानां प्रथ. फरमेदायेडधातोरछोकेऽनमिधानमेव । सप्रपारणचेतिसुत्रोदाटतमष्येयातामित्यादि दइ छन्दम्‌ । तत्र हि बहक छन्दस्यमाडयागेऽपीति बहुल्परहणादादेशोत्तरं पर्वादियदि तत आटि वृद्धिः । न चाणूनित्यः । इयङञोऽपि त्वात्‌ । अन्तरङ्गया वृद्धा बाधेऽपि रक्षणान्तरेण निमित्तविघातेऽनिप्य्वाद्खाकारादिति बोध्यम्‌ । केचित्त छवस्थायामडिति पक्षेऽपि वाणदिङ्गमिति न्याथेनाङ्गस्य तज्निमित्तमूतादेशाना च पव प्रवृच्या न दोषः यथाऽन्तरङ्नपीति न्यायो छकस्ततप्योनकप्तमाप्तादीनां च प्राबल्यनोधकस्तद्रदघ्राप्यङ्धी- कारात्‌ । अतिप्रपङ्गस्वनिलयत्वाद्वारणीय इत्याहुः । परे त्विद्धवत्मू्ारम्मस्येव ज्याय- रत्वेन त्पक्षस्येवामावेनाऽऽदेशोत्तरमाडपक्षया परत्वादियङि आटि वृद्धया रपिद्धिमाहुः । तदेतदमिप्रत्याऽऽह-- अन्यते ति । शेखरादाचित्यर्थः ॥ ५९ ॥ एवम्‌ , उक्तेष्वेवान्तरङ् परिभाषाया अप्रवृत्त । षटस्यादा विति । आदिना पुष इत्यादिपरिग्रह* । अन्तरङ्गत्वात्‌, पैवैस्थितनिमित्तकत्वात्‌ । एवमप्रेऽपि । ततः; विम. क्स्यत्परयभन्तरम्‌ । निमित्तसस्वादिति शेषः । यत्तु उस्यपदान्तादिति पर्प मविष्यतीति तन्न । अतो गुण इत्यतोऽत इत्यनुदृत्तः । अत॒ आह--भ्रवणेति । केचित्‌, सीरदे- वदीलितादयः । उह इत्यस्य व्या्या निश्चय इति । वैशिष्टथमेवाऽऽह--शाश्रे ति । येः, पाणिनिपरोक्तध्येतृभिः । नन्वेव निमित्तं विनाशोन्पुखं दष्टवेत्यस्य कुतो खामोऽत आह--मावी ति । सति सप्तमी । नन्वेवमपि तत्र सप्रपतारणाचप्रवृत्तिरित्येवाथेः कुतो नेत्यत आह--बहिरङ्केण ति । संमावनाया अपि निमित्तत्वस्य वक््यमाणस्वादाह-- संभावित इति । ततनापीव्य्थः । अत एव वक्ष्यति विनाक्षामाव इत्यादि । अन्तरङ्कः नेतीति । तथा च तद्पवादत्वादस्यास्तथाऽथो नेति भावः । यत्र॒ गोरतद्धितट्कीति तद्धितग्रहण ज्ञापकम्‌ । ताद्धि राजगवीयतीत्यादो सुब छुकि निषेधो मा मूदिव्येवमयं क्रियते । अस्या अभावे स्वन्तरद्खत्वा््चा माग्यमिति तदानथ॑क्यमेव । ज्ञापिते तु माविद्ुकः पच््े- नाद्धगुरूपनिमित्तविनाशाद्ञ्न स्यादिति तत्सफटमिति सीरदेवादयः । तन्न । अन्त- © रङ्ानपीतिन्यायप्रप्तानिष्ठवारणेन तत्साफर्यादिति केचित्‌ । तद्ध्वनयन्नाह--अञ्चं १ इ. पूर्योपस्थिः । १५७ १३० वैद्यनाथक्रतगवादीकोपेतः- मात्‌ ` (४। १ । ८२) इति दे समर्थानामिति । तद्धि दुल्थिता- दिभ्यः करतदीर्घेभ्यः प्रत्ययोत्पत्यर्थम्‌ । अन्यथाऽन्तरङ्कत्वाहीरचं करत एव प्रत्थयग्राप्त्या तद्यथंता स्पष्टैव ! तन्न हि माविन्यादिवुद्धथा सवर्णाचत्व- विनाशः स्पष्ट एव । न चतरेकादेशप्रवक्लिसमये व्रद्धयप्राप्त्येकादेशो करत आवेकले वृद्धे प्राप्तावपि तश्चिमित्तविनाशशामाव इति वाच्यम्‌ । तहूारेव तस्निमित्त- विनाशसच्पेनाक्षतेः । न च सौस्थिती बहिरङ्गतया वृद्धेरसिद्धतवान्च तज्निमित्तविनाश्च इति वाच्यम्‌ । सम्थग्रहणेनेतद्विषये तस्या अपवृत्ते रि ज्ञापनात्‌ । यत्त॒ सम्थ्॑रहणेनान्तरङ्कपरिमाषाया अनिवत्यत्वमेव ज्ञाप्यत इति तन्न । अरिद्धपरिभाषया समकालप्राप्तबहिरङ्गस्य पूर्बजातबदहिरङ्गस्य चेति । उक्तपरिभाषायामित्य्थ, । तचमुपपादयति-- तद्धी ति \ समर्थप्ररण दीव्य्थः | अन्यथा, एतद्गचनामावे । प्रत्ययेति । इनादीस्यर्थः । तद्यर्षता, समथेपदभ्यथंता । ज्ञापिते चारिताभ्यमाह-- तत्न हीति । अस्या ज्ञापितष्वे दील्यर्थः । च्त्वविनादाः, सवणौष्विना शः । यथा चैतत्तथा स्पष्टमन्यत्र । एव ॒च ततेतदपरवृत्यथै स्मथेग्रहणं कायमिति भाव, । ारिताथ्यं विघटयति--न चेति । अत्र, पृत्थितादो । वृद्धयेतयस्य निमित्तामावा- दित्यादिः । आदेरो, दीर्वषूपे । इसप्प्तावित्यादिः । तन्नि भित्तेति । रनिमित्त- भूतंहस्वसवर्णामित्यर्थः । तदह रेति । अदिदाविनाश्द्वरवेलरथः । एवेन तत्र सक्षा- स्वभ्यवच्छेद्‌ः । तननिमित्तति पाठ । अर्थः प्राग्वत्‌ । एवमग्रेऽपि । पुनरन्यथा तं विघटयति । न चेति । घटकत्वेन पूर्वस्थितत्वेन वाऽन्तूतनिमित्तनिमित्तकत्वेनान्तरङ्घाृत- परिभापप्वृत्ताविति शोषः । एव चाचारितार्थ्येनाज्ञापकत्वात्समथग्रहणं व्यर्थमेवेति मावः | अतएवाऽऽह--समर्थति । एतद्विषये, अज्ृतेतिविषये । तस्याः, अन्तरङ्परिमाषरायाः । तेरपीति । अिरेतत्परिभाषापरमृखायक । यावता विनेतिन्यायेनेति भावः । नन्वेवं कृतमनया । तदनित्यत्वेनैव सेदुष इत्यादिपिद्धरित्याशयेनाऽऽह--यखिति । 9 के ५ (५ |) तरो क | १ त्वमेवेति 1 एवनेतत्परिभाषाव्यावृत्ति. ! तननेलत्रापतमवादिलन्तो हेवुः । बदहिरङ्कस्य # &, पुस्तके तद्वच््छिश्नमिनाश इति पागन्तरम्‌ । आ का व 4 ड, ^तुस्वरूपष्षः । परिमागेन्दुशो खरः । १३१ चान्तरङ्खे कतव्येऽपिद्धसं बोध्यते न तु जातेऽन्तरङ्धे तस्य तच्छं धोध्यते मानामाषाफला मावा । एवं च सूष्थितादावकादेशस्य परिमाषासा- ध्यत्वामावेन तद्नित्यवज्ञापनासंमवात्‌ । अन्तरङ्ानपि किधीनित्या- दैरप्यस्यामेवान्त्मावः। एतत्पवत्तौ च निमित्तविनाशसंमावन।ऽपि निभि- भवने चार्तेति । प्रागुक्तन्ञापकद्वयादिप्तस्वादिति माव । नन्‌ प्रागुक्तखोकिकन्यायेन क्रवेणा- न्वास्याने पटृबयेत्यादाविव पवैभ्थितनिमित्तकत्वेनान्तरङ्गे तत्र कर्ये भाविबहिगङ्स्यािद्ध- स्वमपि परिभाषां इति कथमेतदिति चेन्न । चकारेण तस्यापि सम्रहात्‌ । तदध्वनयन्नाह- न व्विति। अत्र कथने तात्मथैन तु तत्रेति भावः} तस्येति । बहिरद्धस्यापी- त्मथं. । तचम्‌, अक्षद्धत्व पशात्प्ाप्तृ द्धिनिषेधूपम्‌ । कन इल्यपिेषपूरणेनायमप्यर्ो रम्यः स च धर्थिग्राहकमानविरुद्ध॒इत्याह- मानेति । नन्वेवमपि फटबरात्कद्प्यतेऽत आह--फले ति । जनन्यथातिद्धकष्पतिद्धिरूपसिद्धफल्यमावादित्यथः । यदपि सृत्थि- तादावाबौ निमित्तामावादन्यकार्थाप्राप्त्या दोर्धप्रवृत्तावपरिभाषात्चरेण तेन तदनित्यत्व ज्ञापनापमवा दित्येव हेतु सुवच इत्य्िद्धेत्यादिमावाच्चेयन्तम्रन्थानुपयोगः । तथाऽपि यदि तथाऽप्यधः स्यात्तदाऽनन्तरप्रापठवृद्धिनिवारकत्वेनेकादेशश्चवणकपिद्धप्रयोमोऽपि तत्परिमाषा फरपिति तदनिल्यत्वन्ञापनं तेन सुकरमिति वदर्थामावप्रतिपादनम्‌ । तदाह-- एवं चेषि । तैद्थामावे चेत्यथे. ! परीति । अन्तरद्वपरीत्यथंः । तदनित्येति \ सन्तरङ्गपरिमाषानत्येत्ययथेः । घम्थग्रहुणेनेत्यादिः । नन्वेवमपि पट्व्येव्यादिवददुपदोक्तरीत्था परिमाषाप्तथार एषेति तेन तदनित्यत्वन्ञापन पुक्चम्‌ । अत एवान्तरङ्गत्वादिति बहिशङ्खेणेलयादि च प्रागुक्तिः संगच्छते । पूर्वमते तु तदुक्तरगोणत्व कटप्य स्यादिति चेन्न । एकदेरषुक्ति- स्वेनादोषात्‌ । विप्रतिषेषसूत्तमाष्यविरोधापतेश्च । वक्ष्यते चेदम्‌ । तदेतद्भ्वनयन्नेतदङ्की कारेऽन्तरङ्गानपीत्यादुच्छेगापततिं निराचष्टे--अन्तरङ्ानपीति । धीनित्यादेर- पीति । दिना प्रागुक्तपसमावितपस्िहः । जपि › कतमपीत्यादिप्तमृचायक. । अस्याम्‌, अङ्ृतव्युहपरिभाषायाम्‌ । एवेनातिरिक्तत्वनिरापः । नन्वेवमपि सेदुष इत्यादौ साक्षा- न्निमित्तविनाशसत्वेनात्र तादशानिमित्तविनाशषग्रहभे मानामावेन सूष्यितादौ तथाऽत््वनै- तद्प्रवृत्याऽचारितार््येनाज्ञापकवात्समथेम्रहण व्यथमेवात आह--एतदिति । चयस्य िचेत्यथः प्राम्योजन च । समावना, एककोटिकनिश्वयः । अपिः, स्वषूपपद्विनारापतम शायकः । समथेग्रहणज्ञापकपराकरप्रामाण्यात्तद्हणाञ्च । तथा च यथेकदेशो न स्यात्तं क, क, (९ वृद्धिः स्यादेवेति तत्समावनाऽस्तीति भावः ॥ ननु तयोरूपपादितरीत्योपपत्तिरव आह-- १ ग. पि उक्पः। २, तथाथ । ३ ग, तद्‌/करस्थोप० + छ, पस्तफऽप्येतत्पाञन्वरं काचित्कमिध्यछेखः । १२२ वैद्यमाथकृतगकादीकोपेतः-- कर तप्‌ अत एव मोमदण्डीत्यादौ हल्ड्यादिलोपो न } अन्यथा हृल्ङ्या- दिलोपकाले सामासिकलुकोऽप्राप्त्या तदुत्तरं चापहार्यामावाद्प्राप्त्या लोपस्यैवाऽऽपत्तेः । अस्ति चाच्ापि यदि लोपो न स्यात्त टुक्स्षा- हिति संमावना \ ‹ अल्लोपोऽनः ` (६।४। १३४ ) इति सूत्रस्थतपरकरण तु परिभाषाऽनित्यतज्ञापनेन चरितार्थम्‌ । तद्धयान इत्यादो छोपवारणाय। अन्यथा दीर्घामावे लोपसंभावनयैतप्परिमाषाद्टादीवापराप्तौ तदरथ्यं स्पष्टमेवेत्याहुः । समर्थानाभितिसूते केयटस्तु समर्थवचनेनेयं परिमाषा ज्ञप्यतेऽकृत- व्यूहाः पाणिनीया इति। तेन पपुष इत्याद्ावन्तरङ्गत्वाद्यर्वं करतो ऽपीडा- अत एवेति । तत्सभावनाया अप्येतन्निमित्तत्वाङ्गीकारदेवेत्य्ः । मोमद्ण्डीति कमम - धाए्यः । आदिना मवदण्डीत्यादिपरिग्रहः । अन्यथा, संभावनाया अनिमित्तत्वे । अप्राप्त्या, निमित्तामावात्‌ । तदुत्तरं चेति । द्डयादिरोपोत्तर त्वित्यर्थः । यद्वा चो यथाश्चुतांऽ भरप््यत्यमरे योज्यः । आपत्तेरिति । तथा प्ति दुमादि स्यात्‌ । अत एवाऽऽपत्तिरिति मावः । अन्त्रङ्गानपीप्यादि तु नातिरिक्तमिष्युक्तमेव । तथाऽङ्कीकरे स्वाह--अस्ति धवेति । चर्त्वं सतमावनापदेत्तरं योज्यः। कचिन्निश्वः पाठ.। अतापि । गोमदण्डीत्यादा- ८ यदि दषो न स्यादिति पठ. । एव चातन पर्परया निमित्तविबाशस्य न ग्रहणमिति तत्वम्‌ । नन्ेवमक्रतेस्यङ्धीकरिऽलोपोऽन इस्यत्रस्यतपरकरण व्य्थमत आह- अष्टो पऽक इतीति । परीति । अतेति फरीत्यर्थः । भावषानित्यष्वेस्यताकारपरद्टेषः । तदेवाऽऽ्~ तद्धीति । तपरकरण हीत्यर्थः । आन इति \ अनितेः किप्‌ । अन्त्वं त्वत्रकदेश- विह्कतन्यायेनेति भावः । अन्यथा, एतदनित्यत्वाभवे । दीर्घेति । यि दीर्घो न स्यात्त रोपः स्यादिति संमावनयेत्यथः । भाषानटात्‌ , तत्परवृत्तिनलात्‌ । इत्याहुरिति । केवि- दिस्यनेनान्वयः । परिभाषापत्वेऽप्ययमेदान्मतान्तरमाह--समर्थंति । अत॒ एव तुः प्रयुक्तः । कैयट शयस्यामिनतीत्यनत्रान्वयः । तेन, परिमाषांज्ञापनेन । निवतैत इत्यत्रासवेति ॥ अन्तरङ्कः- स्वादिति । उकतोऽथैः । वाणादाङ्गमिति तु ्मानकार्पराप्तिविषयमिति माव; । # १४, (तो वादुप्राः। २. श्वाद्वीषरेण। परिमाषेन्दुशेखरः । २६९ गमो निवर्तत्‌ इति वदन्‌ न कृतो व्य॒हो विशिष्टस्तर्को निमित्तकारण- विनाशेऽपि कार्यस्थितिखूपो येरित्यर्थमभिप्रेति। निमित्तापाये नेमित्तिक- स्याप्यपाय इति यावत्‌ ।स्ुल्थितादिजि बद्धौ दीर्घनिवृत्तो साबुत्थितिमां भूदिति समर्थानामिति । लोकन्यायसिद्धश्वायमर्थः। तथा हि टोके निमित्त द्विविधं दृष्टम्‌ । कार्यस्थितौ नियामकं तदनियामकं च। आद्यं यथा न्यायनयेऽपेक्षावृद्धिः । तन्नाशे द्विवनाज्ञाभ्युपगमात्‌ ॥ वेदन्तिनये प्रारब्धस्य विक्षेपस्थितिनियामकत्वं च प्रसिद्धमेव । दवितीयं यथा दण्डादि । तच्नारोऽपि घटनाश्ञादृक्षंनात्‌ । शाखे टक्ष्यानुरा पाद्व वस्था । मा विनि निमित्तविनाशे पर्वंमनुत्पत्तौ तुन कश्िह्यायो नापि सप्रतिपन्नो दृष्टान्तः । सम्थानाभितव्यस्यापि लोकसिद्धाधज्ञापनेन चारिताभ्यसंमवे लोकासिद्धापूर्वतादशा्थक्तापकतवे मानामाव इति तदाशय इति बोध्यम्‌ । वदन्निति । केययविरोषणम्‌ । वेरिष््थमेवाऽऽह-निभित्तेति । तत्फटितमाह-निमि- तेति । जत्र पे समर्थपदस्य चारिता््यमाह--सूस्थितादिति । वृद्धौ, त्यामिति शेषः । निवृत्ताविति । तथा च परम्परया तन्निमित्तविनाशसत्तेनेततपवत्तवेकादेशो त स्यात्तदाह--साविति । रविचेतिपक्षे तु यथेकादेशो न स्यात्तर्हि शृद्धिः स्यादेवेति निमित्तविनाशप्तभावनापतचेन कतदीरनिवृत्तिरिति बोध्यम्‌ । वस्तुतो ज्ञापकानपक्षत्वेन खाघवमन्न. पक्ष इतीदमेव युक्तं नाऽऽ्यमतमिष्याह- लोकेति । चोऽप्यर्थे । स्थिता“ विति । स्वस्थितौ कार्यसितिक्तपादक स्वास्थितावपि तस्स्थितिप्तपाद्कमिति क्रमेणाथ. + बुद्धि रिति । द्िस्वषूपकायैस्थितो नियामिका स्वस्थिताविति भावः | वेदान्तीत्यस्य तथेत्यादिः । किक्षपः, सप्तारः । कत्वं चेति । चेनोपाये स्फयिकटोरित्यादिस्थितिनिया- मकत्वस्मुच्चयः । कचिन्निश्च. पाठ । नन्वेवमपि शाखे वैपरीत्य कतो नात आह- शाख इतिं । एवैत तत्िद्धत्वमुक्त्वाऽऽये नेत्याद--माकिनी ति । विनाश्चे, यथा- कथित्‌ । न कश्चिदिति । ननु प्रक्षारनाद्धीति न्यायसचखमिति चेद्धान्तोऽपति । न दि तेनोक्तार्थो बोध्यते । विं तु पूैमकरण पएश्वा्निवतैनमिष्यनयोढधरतागुरूते बोध्यते इति भावः । अत ॒एवाऽऽह- नापीति । सप्रतिपन्नो, शुक्तः । नद न्यायाद्यमवेऽपि ज्ञापकसिद्धः सोऽर्थोऽत आह-समर्थति । ताहशे ति । प्रागुक्तायेत्यर्थः । तदा- हाय इति बोध्यमिति । कैयदाश्षय इति नेध्यमिलयर्थः ! कचित्तदाशय इतीति राठः । तत्रतिमतप्माप्तो । १ ग, भ्राप्तायामि ९। २१. ति । रकताभत्याने बीजमाद-भा० । ३ &, ण्वन्यत्र सिद्धः । १३४ वेयनाथक्तगदारीकोर्तः-- परे तु सेहुष इत्यादो पद्ावधिक्ेऽन्वाख्याने सेद्‌ वस्‌ अश्र इति स्थित इटसंप्रसारणयोः प्राप्तयोः प्रतिपददिधित्वाप्पूव संप्रसारणे वलादित्वामावादिटिः प्रा्िरेव नेति तत्सिद्धिरिति समर्थानामिति सुते केयटेऽसिद्धस्सूत्े च कैयटे स्पष्टमेतत्‌ \ यद्यपि परतिपदृबिधिखमनवका- श्वे सत्येव बाधकत्वे बीजं तथाऽपि पएर्वप्रवत्तो सावकशव्वेऽपि नियामके मवव्येवेति तदाशयः । निरूपितं चेतद्रहुशः शब्बेन्ुरोखरे 1 | केचित्केयये ऽभिप्रतीतिसुचितामुभयपक्षीयामरुयि कथयन्तिद्धान्तमाह--परे वित्या- दिनि दिगित्यन्तेन । कमेणान्वाख्यने दोषोक्तराह-- पदेति । पद्घटकाविभक्तिपर्य- नतेऽन्वास्येयत्वेनाऽऽदौ संस्याप्य इत्यथैः । पदस्य विमागपूवैक स्थापन इत्वेऽति यावत्‌ । वुक्यस्याव्रार्पयोगत््यागः । तदेवाऽऽह--सेदिति । प्रकृताहपयोगवेवमुक्तम्‌ । अन्यथा सदित्यक्त स्यात्‌ । यद्वा पद्स्य विमञ्यान्वाूयानमितति पक्षे तत्र स्थित इयथः । यत्त सपरप्ारणं तदाश्रयं च बरीय इति पव सप्रपारणमिति केयरपीष्ठेवादयस्तन्न । रिव्यभ्या- सस्येति सूवरस्यमाप्यविरोधापत्ेः 1 तद्भ्वनयन्नाह-प्रती ति । शीध्रोपध्थिततयेति हेष । सपरतारणे, पूनरूपे चेत्यपि बेध्यम्‌ । तस्सिद्धि रिति । अङ्तव्युहपरिभाषापतध्यार्थपि- द्विरिल्यथः । एतत्‌ , सप्रततारण तदाश्रयं च कार्यं बरीय इति तदुक्तप्रकारान्तरसुचितो- प्रकारेण तत्साधनम्‌ । न चोक्तरीत्या पूते सप्रतारेऽप्यन्तरड़परिभाषया तस्यापिद्ध- तवत्स्यादेवेडिति वाच्यम्‌ । तस्या अनित्यत्वात्प्रतिपद्विधिविषये तदप्रृतते्च । अत्त ए परनित्यान्तरङ्प्रतिपद विषयो पिरोधिप्तनिपाते तेषा मिथः प्रसवे परबदीयसत्वमिति प्र्य- योत्तेतिसतरस्यकेयसंगतिः । तथा चापवादूप्तमककषत्वमस्य । तदध्वनयन्नाह-धद्यपी- त्यादि । सव्येचेति । शेपद्विभपितिसू्स्यमाप्यप्रामाण्यादिति मावः । प्रवत्ताविति। एतत्सवेमुपदमेव मूढे स्फुटी मविष्यति । तदाशय. , फेयराशायः । नन्वेवं प्रतिपदविधित्वेन शीभरोपर्यत्या पू्वपवृल्यङ्गीकार इयायेत्यादौ द्विकैचनेऽचीतीणो यभित्यस्य मिपेषाष्िवे वाणदाधमिति स्वणेदीेवाधकवृद्धर्रत्या प्रागिणो धणिति स्यादिति चेत्‌ । जत्र केचित । ठक्ष्याधिकःरणकपदपज्ञाप्रयोनकपुन्विमक्तिमङ्‌ तिविरेषन्चार् विहितत्व प्रतिपद्‌- विधित्वम्‌ । एवे च न कापि शेष इलया. । वप्तुतकिवणो यणिलादना प्रतिप्रसवविधि- स्वमिको यणित्यस्य बाधकप्वणैदीर्ैयडादिवाधनार्थत्वात्‌ । एवं चानेकाच एरनेकाच इति यणा स्षिष्ेत्सगपमनिति प्रकस्प्येति पू ह्येति च न्यायिरेकाउमात्रविपयकस्य यन्तीत्यादि- रष्यकस्येणो यणित्यस्येयायेत्यादावप्राप्त्या प्रा्तस्यैरनेकाच इत्यस्य परत्वाद्चो स्णितीत्य- नेन बाचाृद्ववभ्याप्स्येतीयरीयायत्यादििद्धिरिति न श्कामपर एवेति मो्यम्‌ । तदेव. दपृदि निषायाऽऽह- निरूपितमिति 1 बहुशः, बहुषु स्थरेषु । 1 १ ग, ^स्थिहितयेति भवि" । स २ख. घ, ¶त्‌ | कश्या? । परिम षेन्दुशेखरः \ १६५ समर्थानामिति द्चस्थसमर्थय्रहणं तु पिषुण इत्यादावकरतसंधेः परस्ययदर्शनेन सर्वव तथाभ्रमवारणाय न्यायसिद्धाथानुवाद्‌ पएव। ध्वनितं चेदं विप्रतिषेधस्नजे माष्ये \ तन्न हि वेक्षमाणिरिव्यन्तरङ्गपारे- माषोदाहरणमुक्तम्‌ । किंच विमज्यान्वाख्याने सु उत्थित अख ह इति स्थिते वषाणाद अ बलीय इति प्राप्तपद्धिवारणाय समर्थग्रहण मित्यत्रेव सुते केयटे स्पष्टम्‌ । [ अत पएवासिद्धवत्सुते वसुशप्रस्रारणमग्विध सद्धं वक्तव्यं पपुष इत्यादौ वसोः संप्रसारणे करत आतो छोपो यथा स्यादिति माष्य उक्तम्‌ । पदस्य विमञ्यान्वाख्याने पर्वोक्तकेयटरीत्या पूवं संप्रसारण बृटोऽप्राप्त्या उसनिभित्तक एव आतो लोप इति तदाशयः । अन्यथाऽ- निका ~~~ -~--------------------~~- ~~~ ~~~ ~~ त भानकममः नन्वेव समथग्रहणान्थत्यापत्तिरत आह-समर्थनाभिति । किषण इति। नच वातिक ट्वा सूत्रकृतो ऽप्रवृत्तरिदमयुक्तमभिति वाच्यम्‌ । तद्दरेनेऽपि प्रयोगदरोनस्यावि. नत्वात्‌ । अत एव वार्तिकाटुद्टेख । दशेनेनेत्यनेन प्रस्यक्षस्य चसवैतो बल्वत्वात्तथा्च- मयोग्यता सचिता । सवच, वदन्यर्ध्येषु तद्धितविषये । तथा, अङ्ृतपतधे, प्रत्यय ति । अत एव पदस्य विभञ्यान्वाख्यानेऽक्ृतप्तथेरपि प्रत्यय. स्यादिति कैयटनोक्तम्‌ । न्यायेति । अन्तरङन्यायेत्यर्थः । ननु द्विविधान्वाख्यानेऽपि प्रागुक्तरीत्याऽन्तरङ्वषरि भाषाविषयत्वस्तच्वात्तदनित्य्वज्ञापकमवास्तु समथग्रहणामति कथमनुवादत्वमत आदह्‌-- ध्वनितमिति । देदृभिति । तदनुवादकत्वसूचनद्वारा तत्प्त्याख्यानमित्यथे । गिरितीति । हृत्यादीत्यथ । अतरङ्गेति । अन्तरङ्ववदिरहचयोरन्तरङ्ग वरीय इति परिमापत्यथे. । वृद्धरेकादेशोऽन्तरद्वत्वात्‌ वेक्षमाण्रित्यादिनेति भावः । वार्णपरिभाषः त्वानित्यत्वान्न प्रवतैत इति तदाशयः । इदमेव द्रदयितु तस्य परिमाषाज्ञापकत्व विघटयितुं च वाणीदियस्य प्रवृत्तिमम्युपेव्या- प्याह-- किं चेति । प्राप्तस्येकादेश्च बापिववेत्यादि । अमैव, प्रामुपक्रान्ते समर्थना. मितिसूत्र एव॒ । एवं चानित्यत्वाद्राणौदित्यस्याप्रवत्तौ तथा प्रवृत्तौ त्वेवमिति सर्वथा. क्ृतपरिमाषामावः सिद्ध इति मावः ! एतदभावमेव द्रढयति--अत एवेति । अत्राङ्- तपरिभाषामावादेवेत्य्थ. । पर्वोक्तिति । प्रतिपदविधित्वादितीत्य्थ. । इटोऽप्रेति । अव. छादित्वादिति भाव. । एवं मिथो व्यवच्छेदको । एवे च समानाध्रयत्वात्प्राप्तासिद्धत्ववार्‌- क, णाय बरात्तकं स्फटमाते मव. । अन्यथारन्तात । पृवाक्तकयट्सलयनज्ञाकार्‌ इत्यव । # इ, पुस्तके (तो व॒क्तव्यत्यारिति पाठान्तरम्‌ । १ ग, इतीदयथः । अरग ध्ये । त॒त्र्यमाध्यस्यायमकवाऽऽरथ इति सचयितुमाह-- ध्व ६३ ग, वेक्षुमागारदयाद्तत्प्रयाजनम्‌ । वाः | १३६ चैयनाथक्कतगदार्दक्षोपेतः--~ ज्तरङ्गत्वादिरि तन्निमित्तक एवाऽऽतो रोप इति तदसङ्गतिः । अत एवं ससौ प्रतयङ्गस्य प्रतिषेध इति वचनं वार्तिफकृताऽऽरग्धं मष्यकरता च न प्रत्याख्यातम्‌ । प्रत्यङ्गमन्तरङ्कम्‌ । अस्यां परिमाषायां सत्यां तु तदवैयथ्वै स्पष्टमेव । अत एव " च्छवोः ` (६ ।४। १९ ) इति सूते ऽवक्यम् तुगभावार्थो यलः कार्योऽन्तरङ्गलवाद्धि तुक्पाप्रोतीति माप्य उक्तम्‌ । एतत्सव तु तुकोऽप्राप्त्या यत्नावश््यकत्वकथनमस गतमिति स्पष्टमेव । न चेतदनित्यवन्ञापनार्थमेतदिति तदाक्षयः। अवरयमनेत्यक्षरस्वारस्य- मङ्गापत्तेः। किं चानयेव ' प्रत्ययोत्तरपदयोश्च ` ( ७। २। ९८ ) ' अदो जग्धि- त्यि किति ' (२।४। ३६ ) इत्यनयोश्चारिता्यन तञ्ज्ञापकवशा- ल्लुग्ट्यपोरन्तरङ्गवाधकता माष्योक्ता मच्येत । किं चेषामाष्ये न इश्यते । तदुक्तमसिद्धवत्षूते कैयटेन निमित्तापये नैमित्तिकस्याप्य- पाय इति परिमाषाया भाष्यकरताऽनाभ्रयणाईिति । पदसंस्कारपक्ष हरि. तन्निमित्तक एवेति । एव चाऽऽतो रोपोत्तरं सपरारेणे तन्निमित्तकरोपामयेन तस्यासि- द््ाप्रप्त्या तत्तः प्राक्‌ सप्रसारणे तत॒ आतो लोपे तस्यापिद्धस्वेऽषीटः सत्येन तन्नि. भित्तक एवातो शोप इत्युभयथाऽपि क्रियमाण स्िद्धत्वाथं वार्तिक तद्धाभ्य च दत्तनदय- ज्ञि स्यादिति सता रीतिरावदियकीति मावः । तदाह-तदस्तगतिरिति । अत एवेय- स्योभयघान्वयः । उक्तोऽ्ः । नन्वन्नानादारम्मेऽपि प्रस्याख्यानान्नायं सद्धे्तरत आह- भाष्येति । चो भिन्नक्रम. । न प्रत्याख्यात चेत्यथेः । प्रत्यद्शब्दस्यानेकार्भ्॑वादाह- अन्तरङ्गमिति । अस्याम्‌ , अङ्तेस्यस्याम्‌ । तेद्वेयश्यै, वार्तिकवेय्य॑स्‌ । अनेयेव भान्यकारनिवृत्या यणादिनिवृत्तििद्धेरिति भावः । सूत्र इत्यस्य भाष्य इत्यत्रान्वयः । अर, भ््त्यादौो । यत्न", सकूच्छनिर्देशरूपः । एतत्सत्े, अकृतेति सत्वे । घीरदे- वदीक्षितायुक्तिं खण्डयति-न चैतदिति । अङ्रतेष्यथः । एतत्‌, सतुक्छनिरदुररूपयत्ना- वरयकस्थकथनम्‌ । तदाशयः माष्याशय, । परिभाषाप्तचे दोषान्तरमाह किं चानयेवेति । अङ्तेत्यनयवे्य्थः । त्यनयो- रिति । मपयेन्तग्रहणानुवृ्तिस्यभ्य्रहणविरिष्टयोरिप्यर्थः । भाष्योक्ता, तेरविशिष्योक्ता | तयोरतेवान्तमीवेऽपि तदुक्तिभङ्ञो दुरुद्धर एवेति मावः । दोषान्तरमाह -कं चेषेति । न दइदयते, कथमपि न इृरयते । तदाह- तदुक्तमिति । पष इति प्रतीक धृत्वाऽन्तरङ्ग- त्वादिटमापा् प्रसारणे कते तक्निवृत्तिरित्याराङ्कानिवृत्तो हेतुत्वनोक्तमित्यर्थः । नन्वङ्त- स्यस्यामावे कचिद्निष्टापततिरतः फलबलकरप्येयमावर्ियकीत्यत आह-पदेति । हरिर १ छ, रणेऽपि तः।२क. ख ङ, (तुकनिः। परिमापेन्दुशेखरः ! १६७ रित्यादौ विसे कृते ततो गच्छतीष्यादिसंबन्पे हरिः गच्छतीत्यायेवं साधु । तद्विषये पद्सस्कारपक्षानाश्रयणं वेति दि ॥ ५६ ॥ अन्तरङ्गादप्यपवादो बलवान्‌ ॥ ५५७ ॥ तचापवादपदाथंमाहं । येन नाप्राप्ते यो विधिरारभ्यते सं तस्य धाधको मदति । प्रात इति मावे क्तः । येन नाप्राप्त इत्यस्य यत्कतुंका- वरयकप्रात्ताविष्यर्थो नञूद्रयस्य प्रकृताथद्ाव्ेबो धकत्वाद्‌ । एवं च विरो. षशासखद्ेर्य विशेषधर्मावच्छिन्नवृत्तिसामान्यधमावच्छिन्नोहेश्यकशाखं- स्यादाविष्यादिना रव्यादिषरिग्रहः । विस्म कृते, अवप्तानसत्वत्‌ । व्यायेडेति ! एवेन हरिगेच्छतीत्यादिन्यावृत्तिः । तथाप्रयोगाद्रोनात्पक्षान्तरमाह- तद्विषय इति । पदान्तरसबद्धपदप्तबन्धिविसमेविषय इष्यर्थः । एवं च फठामवेन न तहुखकरभ्यच्वम- प्यस्या इति भवैः । कं च सेदुष इत्यादाबुक्तरीत्या पूवैमिटि ततः सप्र्तारणे नाजानन्तरय इति निषेधादनित्यत्वाद्वा बहिरङ्गपरिमापाय। अप्रवृत्या यणि बहिरङ्लतयेव सुप्रस्ारणस्या- पिद्धत्वेन वह्परस्वा्यकाररेपे तत्िद्धि. । यत्त सीरदेवाद्यः संहितापन्ञपिक्षवेन बहिरङ्च - तया यणदेरस्येवािद्धप्वेन तद्भावात्छतो वलि खोप. । किं चैव तेते वधते इत्याद्‌- वातो ङिति इति बहिरङ्गप्येयादेशस्यासिद्धत्वाद्रलि रोषो दुर्घट । एवै च तद्विषये तद्प्रबृ- त्तिरनित्यत्वाद्क्रय वाच्येति । तन्न । सन्ञाकृतबहिरड्त्वानाश्रयणात्‌ । अत॒एवेयादेरपर. निमित्तकत्वेनात्तरङ्गत्वाचच । तस्मात्पसिमाषाया अमाव एव । अत एव च्छरोरिति सूतरैन हीद्‌ वचन.नापि न्याय इति हरदत्तनोक्तम्‌ । एवं स्थितेऽनित्यामेतामङ्गीकृत्याऽऽमात्सूत्रस्य- कैयादिग्न्थान्गौरवात्छृतमपीत्यमावपरतया कथंचि्योजयित्वा ज्ञापकान्तरोपन्यापनैना इदी ङुवेन्तो दीक्षितादयो भान्ता एवेति बोध्यम्‌ । तदाह--दि गिति ॥ ५६ ॥ अन्तरङ्खादपीति । अपिरनिलयादिपतसचायकः । तत्त, बख्वदपवादे । धटकत्वं सप्तम्यथैः । उक्तपरिमविकदेगोधको वा । कमीदर्थानुपयोगादन्वयायोग्यच्वाचा ऽऽह प्राप्त इतीति । तथा च येनेति कतरि तृतीया । सतिसप्तमी चय तदाह- येन नेति । अवदयत्वलामबीनमाह--नञद्रयेति । अत एव येन प्राप्त इति नोक्तम्‌ । प्राप्ताव्‌. दयत्वे चापवादप्वृत्तः पर्वमनन्तर वेत्सरगस्य स्वारपिकसबन्धिस्वम्‌ । स्वारसिकत्व चातिदेश- ्रवृ्तिनिरपेक्षत्वम्‌ | एतद्थैमेवेवमुक्त तथा नोक्तम्‌ । इष्टन्ततोऽप्ययमर्भो म्यत इति तात्प- यम्‌ । फ्ितमाह-एवं चेति । तथा शब्दार्थे चेत्य्थः। दिश ति । विशेषशाख उदेद्यमूतै यद्विशेषधमावच्छिवं तन्निष्ठो यः सामान्यधर्मस्तद्विरिष्टसुदेश्य यत्र तादशाशाख्रस्य प्रत्या- सत्तया तेन विरोषराल्चेण बाघ इत्यथः । तथा च विदषत्वप्तामान्यत्वे परस्परापेक्षे इति ९ क, (धके वक्रय ब्‌[°। धै& १६८ वेधनाथङ्कतगदादीकोपेतः-~ स्य विशोषक्ञाच्रेण बाधः 1 तदप्राप्तियोग्येऽचारिताथ्यं द्येत॑स्य बाधक्वि पीजम्‌। किं चानेन न्यायेन तस्पवृच्युत्तरमपि चारिताथ्यं तद्वाधबोधनम्‌। अन्यथाऽनवकाकषसवेनैव बाधे सिद्ध पएतत्कथनस्येव वेयथ्यौपत्तेस्तक्र- कौ ण्डिन्यन्यायगरदृरीनस्यापि वैयथ्यापत्तेश्च । यथा प्रथमद्धिवच॑नस्य तदुत्तरं साकारोनापि द्वितीयद्धिर्वचनेनं धाधः। यथा चाऽड्दैरपि प्रवुच्या चरितार्थन “ अदैः षरस्य ` ( १।१। ५९ ) इत्यनेन ‹ अलोन्त्यस्य ` (१ 1 १५२) इत्यस्य बाधः । नान्यपिक्षयोस्तयोर्बाध्यवाधकमाव इति भावः । अत्र हेतुमाह--तद्भ्रति । सामान्य शास्रप्ेयथ" । हि, यत । न तं विरोधादिरिति माव॑; । एतस्य, अपवादस्य । नन्वचा. रिताथ्यमित्येव सिद्धे तदप्राक्षियोग्य इति विरेषण व्य्भमतप्तत्सफट्यन्नाह-- किं चेति । नेन, येन नेति न्यायेन । एवमप्रेऽपि । तत्रेति । सामान्यदाच्चप्रृत्यत्तरमपीत्यथः | # अपिना तपपूर्वकारप्तमकारयोः ससुश्चयः । तकरोण्डिन्यन्यायविषये द्वयोरेव संभवेन सत्वेन तदृषटन्तेनान्न द्वयोख॑मेऽपि समवाततुतीयमपि गृह्यते । अयमेव ततोऽत्र ॒विरेष श्येतदुक्तिपाफलस्यम्‌ । अन्यथा तेनेव सिद्धे येनेत्यपि न ब्रधात्‌ । चारितारथ्य, तत्रैव । चारितार्थ्यऽपीति पडे स्वपिरवार्थे । तत्प्ृल्युत्तरमचारिताभ्यसमुच्चायकेत्व तु न । ततर पव॑थाऽनवकाश्ञ्वाद्धाधस्य वकष्यमाणत्वनेतदप्राप्त्या रिचेल्यादिसर्वमन्थासङ्गत्यापततेः । तेनं तत्समुच्चयेऽपि दृष्टान्ततया योजन यथा तत्र सर्वथा ऽनवकाशत्वा हाधस्तथाऽतरानेन चाध इति फेचित्‌ । तदप्रापीत्यादिप्रुचवायक इत्यन्ये । वस्तुतस््वपितयु क्रमे । तत्पवृत्युत्तरमपीप्यन्वयेन प्रागुक्ताथटाम इति बोध्यम्‌ । परसप्तमीपके सूत्रत्रयेण मिन्नवाक्यतापक्च जायोचनुवृच्येव सिद्ध एनरक्तिरामश्यातपश्चम्या विपरिणामः । सवथा ततराचारितार््यं सतति तदुत्तर तत्पूवै वा॒स्वारसिकमतिदेराप्रवृत्तिनिरपे्ष चारिताथ्यं यत्र तत्रानेन बाध इति सिद्धम्‌ । अत एव शेखरविरोधों नेति बोध्यम्‌ । अन्यथा, तत्र चारिताभ्यौभाव एवं तत्वा वीकरण तद्धिरोषणत्यागे । अनवकाशत्वनैव । सर्वथा ऽनवकारात्वेनेव । क थने ति । मार्य इति शेष. । नन्वनेन पर्वथाऽनवकाश्त्व एव तत प्रकार्यतेऽतं आह-- तेक्षेति } अकर दृष्टान्ततया टोकिकेत्यादि । तुस्यत्वे हि दष्टान्ततेति भावः । तत्र सपष्टायमस्योदाहरणद्रयमाह--यथा प्रथमेत्याद्ना ! अनादिधातोरिति शेषः । शनापीति । अपिन्युतकमे । तदुत्तरमषीलर्थः । तत च प्राग्वत्‌ । देरपीति । भपिरनत्यप्रकृत्तिपसुचायके, । कालत्रय अदेरपीत्यादिः । रविचेत्यादिनोक्तेऽर्थे संमति. स # अःपनेयारभ्य ब्रूयादिष्यन्तो भ्न्थः ख. पस्तकं एवं वतते । ५ ष अ, इ, ज़ प्रेस । > ग, “वं तत्समकार बा । ३६. व्त्वानद्गी । * इ, (कः । तदुररभित्यादिः । [र परिमाषेन्दुशैखरः । १३९ तदुक्तं ‹ मिदचोऽन्प्यात्‌ ' ( १।१।४७ ) इति दते माध्य सत्यपि संमवे बाधनं मवतीति । अन्यथा बाह्यणेभ्यो दधि दीयतां तक्रं कोण्डन्याये- त्यत्र तक्रवानेन दधिदानस्य बाधो न स्यात्‌। तदहनोत्तरं तपपूर्वं वा तदा नस्य चारिताथ्यसंमवात्‌ । अत एव " जयादयः ' (३।१। ३१) इति सूरे गोपापि- ष्यतीत्यादावायादीन्वाधित्वा परत्वात्स्यादयः पराप्ुवन्तीत्याशङ्क्यान- बकाश्चा आयादयः । मोपायतीस्यादावपि शष्स्यादिः प्राप्रोति नद सति इष्यसतिवा न विशेषः, अन्यदिदानीमिदमुच्यते नास्ति विशेष माह-- तदुक्तमिति \ सत्यपीति । अपिः सर्वयानवकाशत्वसमृच्छयकः । माप्येऽ्ेऽस्या- व्वयसुखेनोपपादनप्रच्वेऽपि व्यतिस्क विना दादा्तमवादन्वयमुपक्ष्य व्यतिरेकमाह-- अन्यथेति ॥ अप्तमव एव॒ बाधकत्वाङ्धीकार इत्यर्थः । सवंथाऽनवकाशत्व एवं तत्व इति यादत्‌ ¦ इत्य । प्रतिपादित इति शेषः । गध सतस्यत्रन्वयः । तहून. त्रमिति । दधिदानोत्तरमित्यभैः । तदपरत्यादि प्रयममक्ताथै द्रयति--अत शदेति १ तभाऽचारिताभ्यं एषा- नेन बाधाङ्खीकारदकेत्य्ः । मोपेति । अस्य यथाश्च॒तसुत्र आयदेस्तदन्तायदाधेषातुकं तत्र पर आयादीना पे निवृत्तिरिति पे गुि्जुगोपेति न स्यात्‌ । गो़॒योपाचकारेति स्यात्‌ । आयादय इति पदोक्तिपामर्यास्थक्पाठपतामा््याच सूत्रत्रयस्याऽऽषेवातुक एकवाक्यता सर्वषातुके भि्नवाक्यतेत्येदमायादिप्रङृवेभदार्थधातुक तत्र पर तेषा प्क्ष उत्पत्तिरिति पष प्रागुक्तष्टकषिद्धावपि मोपायेतीष्ट न सिष्यतीप्युक्त्वा खीकृते आयादयो वा ततः सार्वधातुके नित्यमिति न्या्तमेदपक्ष इत्यादिः । परत्वादिति । ददेरापरवृत्यु- तर्‌ स्यतापी इति पक्ष इदम्‌ । तस्यनिमित्त्वादन्तरङ्कत्वनिरासः । तथा न स्रङ्द्रतिन्या- येनाऽऽयादयो न स्युरेवेति गावः । अपबादनिषय उल्सरगाभ्रदृ स्या स्वावंधातुदविष्ये सनामा. नयसूत्रतो नाऽऽयादयः । एतेन निप्यमित्यस्य परत्वाह्वापेऽपि सतामान्यसुजञनयेग ते स्यतं हि तेनापि विप्रतिषेधस्तस्यानेमित्तकत्वेनान्तरङ्गत्वादिल्यपास्तम्‌ । आशङ्क्येति । छ्यनन्तस्योक्तमित्यघ्रान्वयः । ननु गोपायतीत्यादिर्वकाश्चोऽत आह-मोपेति ॥ स्यादि. ह, समुदायान्तर्गतः श्प््रामोतीलथैः । न विशेष इति । विरोषक्च्छाञ् तद्भवे न्‌ १८, थः । उक्ताय ० । त, थैः । द्विविधो दरः । २ घ. गोपाया ब. \ १४० वैद्यनाथकरुतगवादीकोपेतः--~ इति । यदुकमायादीनां स्यादिभिरब्याप्तोऽवकाश इति स नारत्यवक्षाश्ं इति माभ्य उक्तम्‌ । एवमत तस्पव्र्युत्तरं चा रिताश्यऽपि तद्व्याप्तोऽव- काशो नास्तीति सममेव । अत एव बिषयमेदेऽप्यपवादस्वम्‌ } अत एवा रादैशेन नुटोऽप्य- पवादल्वाद्वाधमाशङ्क्य ' न तिस ' (६।४। ४ ) इति ज्ञापकेन समाहितं तुज्व्छतरे माप्य । तेन विषयमेदेऽपवादत्वामाव एव बोध्यत इति कथित्तन्न । विन्मतोटुंका टिलोपमाच्रस्य बाधानापत्तेः ॥ यत्तु £ दयतेर्दिगि ` (७।४।९) इतिसूत्रे द्वित्वोत्तरं दिग्यादेशस्य चारि. तार्थं केयटेनोक्त तत्मीढया । ध्वनितं च तेनापि तस्य तथात्वं तदुत्तर ~~~". [ शि । | बी प्रवतत इति मन्यते । स॒ नास्स्येति । पर्जन्यवर्रक्षणप्रवृत्तेरिति मावः । द्वितीयमफि ततो टभ्यत इत्याद--एवमिति । तत्र यथ। तदुत्तर तत्पूवै वाऽऽयादेश्चारिताध्यै तदव दि्यर्थ. । अत्रं अनादिधात्वादिविषये । तैत्मवृच्युत्तर, प्रथमद्धित्वा दिप्रवृल्युत्तरमपि । तथा ध विरिष्टमपि ततो खव्ामिति तात्पय॑म्‌ । चारीति । अन्यतरसूत्रेण शवादिकमेव मत्वाऽमत्वा वा पनः प्रसङ्घविन्नाननाऽऽयादीनां चारितार्ध्येऽपि तदव्याप्त इलयादि-+ ्रनथस्तुल्य एवेत्यथः । समंकाटमित्यपि पवथाऽऽवद्यकामिति सुचयन्नाह--अत एवेति । सत्यपि म्बे वाधाङ्गीकारादेनेत्यथः । विषये ति 1 तचोक्तमेव । तत्र॒ च कवित्तया मव्‌, कचि. युगपदेव सभव इति भावः । अत्र मानान्तरमप्याह--अत एवेति ॥ विषयभेदे तत्वा- दीकारदेषेत्यथंः । नुरोऽपीति । अषिगुंणादिपम॒चायकः । यथा त्य तहाधकत्व तद्रतहाधकत्वमित्यथेः । मतान्तरं खण्डयति-तेने ति । न तिखित्यननेप्यर्थः । च्लि. पमा्स्य । नस्तद्धित इयस्य देरिलयस्य च । कयटविरोष पीहरति--यच्विति चारितश्यंमिति । तथा सति साष्यीयविपरतिषेषोपपत्तिरिति तद्धावः । तस्मोदचेति ॥ प्रागुक्तमाष्यविरोधादिति मावः । तदभिमतमपीदमित्याह-- ध्वनितं चेति ॥ तेनापि, कैयटेनापि । तस्य, प्रागुक्ताथस्य । तथात्व, ध्रौढत्वम्‌ । पव सामान्यविरोषमावानाश्रयगेन सावकादात्वसुक्तमिदानी तु तदाश्रयेण नाप्रपत, द्धित्व ˆ~ १ ग, इ, वः । नन्वित्े भाष्यात्तदग्राप्िग्रोग्येचारितार््ं तथैलस्य उभेऽपि फरिचियार सुक्ताथौलभोऽत आद-ड, शतके तु योर्यत्वेऽचारि” इति पाठान्तरम्‌ \ २ ग, १तति । उष्कश्र, कगोक्तथैवदिस्ययैः 1३य. छ. त्र, गोपरायत्रि गोपायिष्वतीत्थादौ । तत्म। * ग्‌, तदिति । अनादीत्यथंः । बाद । ५ ढ, मद्य" । त । वरिमाषेन्युशेखरः ॥ १४६ गन्थेन । असमव एव बाधङव्वं विरोधस्य तद्वीजत्वादिति रार्तिकमभतं तु भाष्यकृता दूषितत्दान्न लक्ष्यसिद्धशुपयोभि । तक्रकाण्डिन्यन्यायोऽपि तद्धाधियोग्येऽचरितार्थंविषयो विधेथषि. षय एव चेति ‹ तद्धितेष्वचामादेः ` (७। २। ११७) धातोरेकाचः (३।१। २२ ) इत्याहिदन्षु माष्ये स्पष्टम्‌ । 1 पोपप 20 1 आरम्यमाणदिग्यादेशस्य तदपवादत्वमुच्यत इति तदुत्तपरन्यनेव्य्थः । एवं च तद्धाप्यम्‌+ पयेकदेश्युक्तिरिति बोध्यम्‌ । क्त्ेवूममि वार्तिकमते रक्ष्यमेदापत्तिरत आह- असमव एवेति । विरोधस्य, तस्यैव । एवेनोक्तवीजव्यवच्छेद्‌; । येननेति तकरेति च स्याययेयं प्रागुक्तं रिचिद्धषकयनेन ददयितुमपतेहरति-- तक्रे ति । अपिरितत्समुच्चायकः । तद्प्राियोग्य इति ! तदुदेदयताक्च्छेदकाकरान्त- ल्वष्पतत्पराक्षियोग्यत्वावच्छेदकावच्छिन्रपरतियोगिताकमेदवतील्यर्थः । अन्यथा काठभेदेन तद्परापियोग्यत्वस्य ततैव सचतेनासगतिः सपैव । एतदेव योग्यत्वनिवेशः । साधकयु- सयत्र क्रमेणाऽऽह--त द्धि तेष्विति ! तत्र हि क्रोष्टो जागत इत्यादावन्त्योपधावृद्भ्यो - निषेषमपूरवसुक्ततोक्तन्यायेन तयोरादिवृभ्या नाधमाराङ्कय दृष्टान्ते नाप्रापतिप्तचेऽपि सश्चत इत्यादौ तयोरपघ्ाप्स्येह तदमाव इत्युक्तम्‌ । सामान्यविरेषभागो बाघहेतु सर चेह नास्तीति तत्र कैयटः । निमित्ताशे तत्सतवेऽपि कोयो तदमाव इति तदाकृतम्‌ । धातोरेकाच इति \. ययप्यत् सूत्रे न किमि माप्य उक्तं तथाऽपि नह्य कौटिल्ये डुपसद्स्यत्रायै- तेभ्यः करियाप्तममिहारे यम भवितन्यमिति प्रभ क्रियाप्रमभिहारे च नेतेम्य इत्युक्तम्‌ । तत्न पूवंवारतिकस्यस्य विरेषापप्रत्ययादित्यस्य चकारेणानुवृ्तिः । तथा च श्रा जपतीत्या= चर्थविरोषस्य तादशयडन्ताद्प्रतीतेः सर नेति भावः । यद्यनुवादेऽपमि तन्न्यायत्तचारः स्यात्तं तथैव वदेत्‌ । य॒तो नोक्तमतस्तस्य विधेयनिधयत्वमेव । तत्रत्यकेयरस्वन्याय्‌- ारपरसवयुक्त एव ! पिरोषविदितेन सामान्पविदितस्य नाध उत्सीपवादस्थु इत्यन चहुषटन्तस्य मिदूचोऽनत्यतमूत्रे माष्य उक्तत्वात्‌ । किंच न॒हि विरोषानुवादेन मान्या नुवादबाधे दृष्टान्तो छोकिकोऽस्ति । नापि तद्विषये नियमेन तत्रारि । क्रियाप्तमभि- हाराविवक्षायाः संभवात्‌ । क्रियास्ममिहारदेय्चोत्यतया त्ृततषतिरिदयर्भनानुवाच्रतव सष्टमेव ! नित्यग्रहणं त्वनमिधानमाभितय माप्य प्रत्यारूयातम्‌ । तन्नत्यमनोरमादिकं तु 9 ख, ग, ब, परित्तट्प० 1 > क, घर, धतिविषयलतरस्य 1 ३ ख, स, प्र, कार्य्ये । ४ ग. छः “शतरैत० । ` । ४ १४२ वैयनाथकतगदारीकोपतः--- क्वचिच्च सर्वथाऽनवकश्त्वादेव बाधकत्वं यथा उरामों याडादि- बाधकत्वम्‌ । न हि साडादिषु कृतेषु डराम्पाप्रोति गिर्दिऽयमानस्श दयव धानात्‌ । तत्र स्वस्य पुवप्रवत्तिरित्येव तेषां बाधः । तच बाधे वृत्ते यद्यत्स्भरातिर्भवति तदा .भवत्येव यथा तत्रैव याडाद्यः । अप्राप्तोतु न यथा पचेयुरित्यारां दीघंबाधके मिरवकाश्च इयद्शे दी घामादः ४ ५५७.॥ तदेतत्पव्यते-- चिन्तयमेवः । तथा चेत्यादीत्यनातहुणपतविज्ञानबहूत्रीदिणा नि्यं कौटिल्य इत्यादिपरिग्रहः ॥ तद्लेख्ठु प्राक्सामान्यश्ाज्रोपस्थितेन्यत्वेन तस्यापि, विषयत्वाच्ेति बोध्यम्‌ । बहुवचनेन, भिदचोऽन्यात्मू्रपस्हः । तचोक्तं प्राक्‌ । एवं वैतेदुमयमिन्नस्थे सर्वथाऽनवकाद्चत्वमेवपिक्षितमिति तत एव बाघे नास्य प्रवृति. स्तदाह--कविदिति । दु" पूषेवेरक्षप्ये । सर्वथा, तद्प्ा्ियोम्ये तत्परवच्ुत्तरमवि चेव्यर्थः । एवः स्पष्टाः । याडादीति । ञदिना आटूप्याषरिप्रहः । नि{ईिश्येति । डेरित्यथः । याडादिनेति शेषः । यदागमा इति व्यापन समुदायस्य तेचेऽपि न िर्दिह्यमानत्वम्‌ । याडादितः प्रागपि न तत्त्वम्‌ । इत्सत्तकल्कारोपरुक्षितस्यातिदः शप्रवृत्ति भिनाऽतचरेन याडादप्रा्तः । समकाडं तत्व तु दूरापास्तमेव । न चाऽऽगमादे- क्ायोनं तत्व भिन्चविषयत्वादिति काच्यम्‌ । उक्तोत्तरत्वात्‌ । अपवादो नुग्दीधंत्वस्येति दीर्थोऽकित इत्यत्र भाभ्ये तयोरपि तत््ोक्तेथ । पादुः पदिति सूत्रं, शब्दान्तरप्रप्त्याऽ- नित्ययोराडामोः पत्वादामिति भाष्य त्वेकदेर्युक्तिरिति मावः । नन्वेवमतरापवादत्वाग्यव- हाराद्वाधकताप्रयोनकेषु तत्त्वेन्ेरवादस्य तहहिभून्वात्कथं बापकत्वमन्यथा न्युनतापषत्ति- स्त्रात आह्‌ वदेति । समथा निरवश्रश्चत्वस्थर इत्यर्थः । स्वस्य, सवथा निरवका. शस्य । रित्शेवे ति । इतिरमेदे । एवः पूवोक्तमान्यकच्टेदे । तेषा, परादीनाम्‌ । अत्‌ शव पृव॑तो बेरक्षण्यमिति ध्वनयन्नाह- तत्रेति । उक्तोऽैः । बाधके, सर्वथा निरक- काशे प्रागिति शेषः । तत्रैव, उेगाम्विषये स्मायामित्यादविक । अपरेति । तत्र कत उस्सगापराप्तो तु स नेत्यर्थः । निखेत्यस्य सर्वयेत्यादिः । कीर्घामाव इति । यनः दिपतावधातुकापरत्वेनातो यसति दीषीभाव इत्यर्थः ॥ ५७ ॥ तदेतदिति । तदुत्तप्ापतिकोत्सरगकर्वकं मवनमिलयेतदेवेलयर्थः । आधुनिकैरिति शेषः ६ तदप्रात्तो तदभवनात्कविदिसयुक्तम्‌ । ननु नोक्तोऽस्य वचनस्य विषयोऽतरापकादशब्दप्तता- १७. ष्‌, ह, तदिन २ ग्‌, ट,. भप्िमदुर्सः । परिभषिन्दुरोखरः । १४३ 8 कि कष, किष, = रुविदपवादविषयेऽप्यु्सगोऽभिनिविशतं इतिं ॥ ५८ ॥ अपवोदशष्दोऽज बाधकपरः । तदुक्तं “ गुणो यङ्लुकोः ` ( ७। ४ ! ८२ ) ह्यत्र माष्ये । अभ्या. सादिकारेष्वं पदादा उत्सर्गाश्च बाधन्ते । अजीगणत्‌ । अचर म गणे. रीत्वमपवादव्यद्धलाईडिःशेष बाधते किं तद्यंनवकाडत्वाहिति यन्न 1 गण्रूपाभ्यास्रान्त्यणस्वेत्वामित्यर्थे हटा दिःशेषेण तन्निवृत्तौ तदनवका- तत्र तत्त्वामावादत आह-अपेति ! अंतरं, उक्तवक्ये। बाधकेति । सर्वथानिरव- कारोत्यथः । एतेनास्यापवादविषये त्यान्येन निषेषेऽप्युत्स्ो मर्वतीदर्थः । यथा रामा- वित्यत्र बृद्धथपवाद्पृवसवर्णदीर्स्य तादिचीति निषेधेऽपि शद्धः । तौ सदिति निर्दसोऽन टिङ्गम्‌ । नान्तःपादामिति पठे सुनाते अश्वमृनृते इत्यादौ पूवरूपे निषिद्धेऽप्ययाद्परृत्े कचिदिति । यद्रा चा द्दीति स्यानादेशस्य द्धित्वापवाद्स्वेऽपि तस्मिन्कृते द्वित्व मवति । अनेन वचनेन दिग्यदेशविषये द्वित्वापरदृत्तेः कचिदिति । इदमेवामिेतय भष्टावपरत्वान्नं पनः भवृत्तरिति तत्र तत्र षष्ठसप्तमयोः केयट।दय' | नातिम्यक्तिपक्मूलकं चेतत्यद्गयमिल्य- पास्तम्‌ । अपवाद्विषयपरिहारेणोतसरगप्रदततस्तद्धिषये तस्याप्रवत्या तस्य॒ वुद्धिवाष- कत्वायोगात्‌ । आर्षधातुकीयाः सामान्येन भवन्तीति सिद्धान्तेन बाध्यनाघकमावस्थेवा- भावाच । दिग्यादेरास्यानार्षधातुकीयत्वेनादोषाञ्च । अष्टावसरन्यायानाश्रयणस्य वक्ष्यमाणत्वा. च्चेति दिक्‌ । उक्तं प्रमाणमाह-- तदुक्तमिति । इति अन्यनत्यस्याजान्वयः । तत हि डोै- कयत्‌ इत्यादौ हस्वक्षवैयोरन्यतर सावकाशयोः परत्वादौकारस्यौकार एव दीर्घः स्यदेवं च हस्वे कृते दीर्पापवादे गुणेऽपि त्येव दौडम्यमिति दोषो न । अन्याय क्रियमाणयाऽम्यास- विकारेष्वपवादा इति परिभाषया निर्वाहादित्युपकान्तम्‌ । तदाह-अम्यासे ति । तदेवा- न्यत्फरमाह--अजीं ति । वहुपपादयति--अत्रे ति । उक्तपरिमाष्येति शेषः । एव च णस्य निवृत्तानस्येत्वे तत्सिद्धिरिति मावः । उक्तपरिभाषादि खण्डयति-न गणेरीत्व- मिति । तमुपपाद्यति-गणिति । ई च शणं इत्यत्राम्यासस्येति स्थानषष्ठी । संम वतीति न्यायेन सामानाधिकरण्यम्‌ । तथा चारोऽन्त्यस्येप्येकवाक्यतया तथावाक्यार्थ इति भावः । इत्यथं इति । सत्सप्तमी । तथा चास्यानवकाश्चत्वे निमित्ततवेनान्वयः । हा- दिरिति । अघ्राभ्यासुस्येखवयवषष्ठी । तनिवत्तो, णनिवृत्तो । तदनवकाशम्‌, ईत्वमन- नवकादोम्‌ । सवेथा तदनवकारात्वमिति काचित्कः पाठः । एवं चाऽऽदावीत्वे तदसिद्धिः । $ प, “ये स्वस्या । १४४ वेयनाथक्कतगदादीकोपेतः-~ कमर्‌ । ईते तुं कते न तस्य प्रा्िरन्त्यहलोऽमावात्‌ । अभ्यासविकारेष ाध्यवाधकभावामावेन च साधितम्‌ । तस्मिश्च सति ठोपे करते साम. श्यां च्छिषटस्यान्त्यस्येव्वमिति न दोषः न चयेन नाप्राधिन्ययिनापवादत्वमप्यस्य युषचम्‌। तस्य चरितार्थावि घयताया उक्तत्वात्‌ । " इको सल्‌ ` (१।२।९) इत्यत्र भाष्येऽपि ध्वनितमेतत्‌ । तत्र हे " अज्छन ` (६।४। १६) इति दीघंण गणो. त्तरं फलामावेनानवक्षाश्ञत्वाहणे बाधिते दौ षात्तरं गणः स्यात्‌। दीर्घवि. धनं त॒ मिनोतदीर्षे कृते ' सनि मीमा ` {७ । ४ । ५४ ) इत्यन्न मीर वाणा ता पि उक्तषरिमाषायास्तु विषय एव नेति मावः । नन्वेवमपि तस्य स्थानिक्सखेन हलादिः शेषे ठक्ष्यमेदेनाकारस्य पूनरीष्वे खूमसिद्धिरेवात आह--स विति अन्त्येति । प्रङ्ता- भिप्रायनतु पथा तत्र निवेक्षः । अखिधित्वास्स्थानिवत्व न! णामावात्तदप्राकिश्येति मचः । तथा च हेषपदरम्यनिवृत्तिनाधकस्वे भाष्यस्य तात्पर्यमिति बोध्यम्‌ । अनेन ततः पराक्चारिताश्यांमावः सूचितः । समकाक चारिताध्यं त्वस्मावितमेवेति बोध्यम्‌ । नन्वेवम- लीगणदित्यस्य दोटीक्यत इ्यदेश्च कथं भिद्धिरत भाह--अम्यासेति । वेन चेति । चस्य । पूवेवेदक्षण्याय \ अपवोदाघटितपरिमाषान्तरेणेत्य्थः । इद चे स्फुटी भवि प्यति । यद्रा ची यथाश्रुतः सराधितमित्यमरे योग्य. पर्वोक्तिप्मुच्चायकः । ययपवाद्त्व- मेवानव्काशत्वं त्क्तपरिभाषयेव सिद्धे परिमाषान्तरस्वीकारेण तत्ाधनौघपतगतिरेवेति मावः ¦ नन्वेवमप्यादावीष्वे तदधिद्धिरवात आह-तस्मिश्चेति 1 परिमषन्वरे तु सतीत्यर्थः । तत्र सत्यपि तस्मिन्थदीत्व स्यादादौ तदा तत््वीकारो व्यथं एवात आदौ लोप स्तदाह-कोपे इति । नन्वेव पृवोक्तरीप्येत्व त स्यादत आह-साम््या दिति 1 सूत्रार- म्भतामध्यादिप्यथं; । एकदेशविकृतन्यायेन गस्य गण्वेन तदन्स्याकारस्यान्स्यप््वादिति भवेः । यद्रा तत्सामथ्योत्समवतीति न्यायनाधेनोक्ताय॑विहाय गण्सनन्ध्यम्यासान्यस्ये- त्वमित्य्ाङ्गीकारारिति भावैः । तत्सत्रोक्तकेयोरकिं खण्डयति-न चेति । त्वमपीति । अपिः सर्थानवकारात्वसमु चायकः । एवे चाक्तपूवेपरिमाषयाऽपि निवांह इति मावः । तस्येति । उत्सर्गे कृतेऽपि चरिताथस्येवापवादप्वमिति भावः । उक्तार्थे मानान्तरमप्याह--इको सेति । माष्येऽ- पीति पठः 1 ततर दीत्यस्योक्तमित्यत्नान्वयः । सूत्रामावे चिचीषवीत्यादाविति शेषः । सपेथाऽनवकारात्वायं समावितमन्यथा कते चारित्य निराच्े--गुणोत्तरमिति ! नन्वेवं दीधैविधानमनरथकं स्यादत आह--दीर्े ति ! प्रहणे, सतीति शेषः । न चास्य (का नेन १. इ, बाद्त्बब् । रगग्च, इ, नास (३1. &, तिरति भा परिमिन्दुक्तं खरः । १४५ हणेन यहणेऽथवचन्न पश्चासपराप्युणबाधनार्थमिको हलिति किच्वमिः त्युक्तम्‌ । अन्यथाऽपवादर्वेन बापे तद्विषय उत्सर्गाप्रवत्तेमाभ्यस्य चूतस्य चास्तंगतिरिति स्पष्टमेव । यच्च काञ्चनीत्यादावपवादमयड्िषयेऽव्यण्‌मद ति कविषपषाद विषयेऽ पीति न्यायादिति तदच । ' अणकर्बणि च ` (३।६३। १२) दति दथ. स्थमाष्यदिरोपाद्‌ । तत्र यणः पुनवेचनमपवाद्विषयेऽनिष् स्वरथं 0 रि पप पोषय कनात खक्षणिकस्वम्‌ । यम्र रक्षणाद॒पेषानेन शब्दरूपाश्रयण तन्न॒ तत्पवृत्तादषि प्रयोगस्पा- भ्रयणे तदप्रवततेः ¦ अन्यथा गामादात्रहणेषित्यश्यागत्यापततः । माप्ताह बथान्मी शब्द्‌ ऽपि सा नेति तचम्‌ ! न देवमप्द हुति कित्व एज्विषयत्वेनाऽऽत्वप्रवृस्या गापदेतिवचना- त्सग्ररणेन महणःविषषमविप्यतीति दन मीगरहणमेव व्यथधिति न तदीर्घदिषानत्यं एख्षिति बाच्यम्‌ ¦ एवं त्यनथकत्वेन तत्र गुणस्येव ज्ञीप्तीत्यादौ भिोपस्यापि गाषाप्तेः । अथ स्थानिवसवातत्र ते स दुर्वारः । बाधस्तु समानकाचिकिस्थेवेति रत्तं टथेय तस्प्बु - च्युत्तरं गुणोऽपि स्यात्‌ । दीघत्व तु सामान्पप्रह्णाविषाता्थभिति भायः । शध, चिवीदती- त्यादो । एव चेत्यादि. । यद्वा क्न तस्मिन्हति तस्य साफल्ये एति । प्रदताई-- अम्दथेति । स्वेथाऽनवकाशस्थरेऽपि यन नेतिन्यायेन बाधाङ्गीकार्‌ इत्यथः । परकृत इति शेष । अपवाद्त्वेन, तेनेव । तद्विषये, अपवादत्वेन बाधविषये । अप्रवृत्तेरिति । सस्य पिद्धान्तितस्वनेति रेष. । माष्यस्य, उक्तभाप्यस्य । सूत्रस्य, इको श्वङ्ति सुञ्चस्य । त्मात्सक्नया ऽनवकाशास्वविषये तद्भवृत्तिरित्येव तत्वमिति भावः । कचिदपवादेति न्यायाविषयं सीर्देवाश्ुक्त खण्डयति--यच्दिति । आदिना भ्रदीयतां दाशरथाय पेयिीत्यादावपवरादस्यात इजित्यस्य परिग्रहः । भय डिति । नित्यं वृद्धेतीवि मावः । यत्तु वावुत्तरिनमवे तस्यापत्यमित्मणा दारारथायेवि सिद्धमिति । तन्न । उप्त- गीपवादयेर्विकल्पिकव्वेऽपवादामाव उत्सर्भाप्रदत्तष्यसमतत्वात्‌ ! यदि तस्येदपित्यणा पिद्धमुभयमिति । तदपि न । दाक्षस्थायेस्यस्य सिद्धावपि वृद्धाच्छस्याष्वादतया काश्चनी- त्यस्यापिद्धेः । अत एव तदेवात्नोपात्त मूड । आदि्प्राघ्च तु तञ्नातीयमेवेति प्वैपकष्या- दाय. । यत्तु काञ्चनी वाप्तयष्टिरित्यादावपवादमयड्विषयेऽनुदात्तादेश्वेष्यञ्‌ भवतीति सीर- देवाद्यः । तत्न । काञ्चनरशन्द्भ्य छित्सेण ननूविषयस्येति वाऽऽुदात्त्वाद्त आह-- अणिति । प्रागदीम्यत इतीति मावः । अपवादेति । कादिविषयेऽपीत्ययः । अनिवृस्यररभिति । अन्यथाऽमू्वीविधितः प्रतिपरवविधो छाघवादुनपर्भविषय दैव तुञुन्ु ठाति ष्वुक बाधिलाऽण्स्यात्काण्डडबो अ्रनतीप्यादाविति भावः | गनतीत्युक्त्या तद्पि १, ति! क्विदितिविः } २. ह, एवाण भाषिः। 49 १४६ वैद्यनाथकूतगदाथैकोपेतः-~ गोदायो बजतीत्याद््तम्‌ । काश्नीत्यावौ काञ्चनेन निरितेत्यर्थं ही वि- कोऽण्‌ बोध्यः । अत्रेदं बोध्यम्‌ ) येन नाप्रात् इस्यन्न येनेत्यस्य यदि स्वेतरेणेव्यर्थश्तकां स्वविषये स्देतरयथ्स्ःप्रोति तद्राभ्यं विध्यन्तराप्राप्तबिषयामाबात्‌ । इयमेव बाध्यसामान्यदिन्तेति उयवद्धियते । अनवकाशव्वेन बाधेऽप्येषा घक्तं दाक्या यद्युदाहृरणमस्ति । विनिगमनारिरहात्‌ । यदि तु येनेत्यस्य फं सूचितम्‌ । तच्चापि नोक्तम्‌ । यथा चोमयरामस्तथा माप्य एव स्पष्टम्‌ । उक्त- मिति। यदि मर न्याय उक्ताथकः स्यात्तदा तेनैव त॒त्र सिद्धे भाभ्याप्रगतिः सखेव । न चेतदनित्यत्वैप्‌ माष्यम्‌ । निभूटत्वात्फटामावाच्च । तथेतस्या एवासतवेन तथा वक्तुम- शक्यत्वादिति मावः । एव सति काश्चनीत्यस्यापताधत्वनिराचष्टे-काश्चेति । शेषीति । तस्य विभित्वस्यापि प्तवात्‌ । वृद्धाच्छ इति तु न । घादौना जाताधर्थष्येव विरोषरूपेण तत्त्सूत्रेण विधानात्तदन्यप्म्रहा्थमेव तस्य तवाङ्कीकारात्‌ । यद्यपि चक्षुषा ग्यते चाक्षुषमित्यादाविवोपोश्छात्रा ओपगवा इत्यादौ शेष इति रक्षणेनाणादिसिद्धि शव॑ धापप्यादिबितुरभ्यन्तादर्नातादन्यार्थस्य विशेष्यतया भासमानस्य रशोषत्वेन तदप पवेविकेषाणां प्तामान्यरूपेण प्रत्ययार्थत्व त्येदमित्यत्रेदमित्यनेन बाधितमिति तस्येद्‌ मिति छः प्राप्नाति तथाऽपि तेनाणादीना पश्चाना घाना च स्वेषां विधानेऽपि षष्ठ्यन्ता प्संबन्धिनि विधानेन प्रकते तथाथामावेन तस्याप्राप्ति. । गर्गीणा खता वृद्धाच्छ इत्यादय शत्र तश मन्था भि तस्यदमि्याश्यका एवेति न दोषः । अत॒ एव हेष इति- ठक्षणेन्‌ छात्रर्थेऽणवद्धाद्न्यत्रैव । एवं च मगनिर्मितो गामं इृस्यत्रेबात्न छो न । यदा वु गर्गाणं छात्रा इतिवत्काश्चनस्येयमिति विवक्षा तदा भवत्येव छ हृति मावः | परस्तादित्याद्विन्यायसषूप वक्त येनेस्यत्र कचित्सिद्धान्तमाह--अत्रेदमिति । स्वेतरेणेति । अपवदेतरत्वावच्छेदकावच्छछिननेत्य्थः । खमपवाद्‌ः । स्वेतरद्यद्यदिति स्त्र वीम्मितस्य तदा परामशोन्नामे वीप्पा । विध्यन्तराप्रापेति । बहूनीहिः समाना पिकरणः । आहिताग्न्यादिष्कत्परनिपातः । प्रापेति कर्षरि क्तः । प्राप्तेति मवे क्तो न्यधि- करणबहु्रीहिरिति कश्चित्‌ । तद्न्याप्तरक्ष्याभावादिति परमार्थः । इयमेवेति । स्वेतरस कटनाधिकेत्यथ; । अपवादस्य एतारुक्स्वा सर्वथाऽनवकाशस्थलेऽप्येनामाह--अनवेति १ एषा, बाध्यप्तामान्यचिन्ता । यद्युदाहुरण मिति । अनेन तदभाव. सूचितः । एवम्‌- ऽपि । शक्यत्वे ेतमाह-- विनी ति ! यदि विति 1 तुवैरक्षण्यपूचक. । येनेत्यस्य १ ग. ङ, यद्यय न्वा । > ग. ल्वज्ञापनपः । ३ इ, भिद्धेरेः । = घ, भषतः । ५ ख, ज्‌, गग निमिः ६ ख. ग, ष, भ्रापैवेदय०। परिम षेन्दुशेखरः । १४७ छक्षणेनेत्यर्थः कार्येणेत्यथो वा तदा बाध्यविशेषचिन्ता । अनवकाङ्ञ- स्वेन बाधेऽप्येतह्वाघेन सार्थक्यमुत तदाधनेव्येवं विशेषयचिन्ता संमवतिं ` यद्युदाहरणमिति ॥ ५८ \ तञ्च कायंणेत्य्थं पररूपत्वावच्छिन्ने कायं आरम्पमाणाया धद्धेस्तद्वाधकव्वे निर्णति फिंशाखविहितस्पेत्येवं तद्विशेषचिन्तायामाह- पुरस्तादपवादा अनन्तरान्विधीन्वाधन्ते नोत्तराच्‌ ॥ ५९ ॥ अवयं स्वपरस्मिन्धाधनीये प्रथमोपस्थितानन्तरबापेन चारित्य पश्चादुपस्थितस्य ततः परस्य बाधे मानामावः । आकाङ्क्षाया निवृत्ते विप्रतिषेधकश्ाञ्चबापे भानामावाचेस्येतस्य बीजम्‌ ॥ ५९॥ नासिकोद्रौढजङ्वादन्त ` (४) १।५५) इत्पस्पोाच्चंशे रक्षणेनेत्यथंः कर्येणेत्यथों वेति पाटः । लक्षणेनेति । श्षास्चविरेेगेत्यैः । प्राधा- न्यादाद-कार्यणेति । प्राग्बदाह--अनषेति । स्वेथेलयादिः । प्राग्बदाह-वद्यु देति। इतिः माप्त ॥ ५८ ॥ नन्वेव पक्षमेदेऽपि कथ पुर्तादिस्यादितिद्धिरत आह-तच्रे ति 1 तेषां प्रयाभाम्ानां मध्य इत्यर्थः । तत्र कर्येणेति एठः । कर्येणेत्यस्य कायैविरेपेणेत्यर्थेऽपि कार्यतावच्छे दको यो विशेषपमस्तदवच्छिल्सर्वकायग्रहणसंभवादाह-- परेति । अतं एव रष्षभेनेत्यर्थ न॒ सेभव इति तच्यागः । वृद्धेः, एस्येधतीस्यस्याः । क्रा घेति । परङूपवाधेत्य्ः । निर्णीते, पूतैन्यायेन । तद्विशेषे ति । अवान्तरकायविशेषेत्यथः । दतेन बेननेति न्यायन यत्नोमयनाधकत्वं प्राघरं तमेव बक्ष्यशणन्यायानां व्यक्वापकत्कमिति सूचितम्‌ । अस्य न्यायस्य युक्तिसिद्धत्वमाह--अवकश्यमिति । स्वपरेति । स्वेन छान्षस्मि्नितयशः । "4 मेति । यतोऽनन्तरमतः प्रभमोपस्थितमित्यथेः । तथा च प्रत्वाहतक्तिन्थाखमूरुकत्वमस्य सूचितम्‌ । एवमग्रेऽपि । अत एव तत्र चानुक्तिः । ततः, अनन्तरात्‌ । अङ ङ्क्षाया इति । बाधकस्य बाध्याकाङ्क्षाया इत्यथः । नन्वाकाङ्स्ता करसप्यतामत जइ-विप्रेति। एतस्य, न्यायस्य ॥ ५९ ॥ मध्येऽपवादा इति न्यायमवतारयति- नासी नि । नापिक्रोदरयोरपरयोगोपधस्वादाह- आष्ठाधंशा इति । आदिना जङ्घादिपसरहः । येन॒ दयत सोमिहयणेव प्राग्व १ ख. ध, ध्यंति। २ ग, रति भावः। वूः। १४८ बेधनाधङ्तमदारीकोपेतः--- ढीन्निषेधत्वावच्छिश्चदाधकस्वे निर्णीति किंविहितस्वेत्याकाङ्क्षाय- पाह-- मध्येपवादाः पूर्वानिविधीन्बाधन्ते नोत्तरान्‌ ॥ ६० ॥ तेनो्ादिषु पश्चस्वसंशोगोपधारिति प्रतिषेध एव बाध्ये नतु सहटन्विधमानलक्षण इति ‹ भासिष्छोद्र › (४ । १ । ५५ ) इत्यत्र माष्डे स्पष्टम्‌ । पूर्वोपस्थितवापेन दैराकाङक्ष्यमस्या बीजम्‌ + ६० ॥ न्यु ' षा छन्दुकिः (३ ।४। ८८) इत्यनेन ' सेधप ` ६३ ।॥ ४१८७ ) हइत्यनम्तरस्यारिस्वस्येव हरपि विकल्धः स्यात्‌ । तथा ° येहि ` (७।२।४) इति किषेधोऽनन्तरहटन्तलक्षणाया इद सिद्िदुद्धिटुजिष्ृभ्योरपि स्थाद्‌ । अत उक्तन्यायमूटरमेवाऽऽह-- अनन्तरस्य विध्दा षवदि भरिषेधो देति ॥ ६१ ॥ र्त एव ‹ एल्पाण्ययाहेः ` (४! १। २६ ) इति उपबर्हणं धारि. ताथः । दण्दलन्दरस्य सीषो दिध्यमावाद । ‹न क्तिचि ` ( ६।४। १९ ) हवि सूरे ददष्जं च वरिम । तद्धवनन्दरस्व ‹ अनुदारो- पदेश ` (६।४ । २७ ) इत्यस्यैव निदेधामावाख । मध्येऽएवाद्‌- दाह--ऽगभ्निषेधेति । देपौेति । न्यायाङ्कीकारेणेत्यथैः । उक्तसूनेणेत्य्ं इति क्त्‌ । श्वव्यारत्यं एपर्थपह--त त्विहि । अन्न मनपाई--पूर्बोरेत्ति । षोुपवनन्यतत्कारयन्यरपुतिदिपयेप्व्ः । उत्तरस्य स्वननुभवास््युत्ययो प हति मावः । दाधेनेति । यत्य दरिताप्यं {ति शचेदः । प्यान्तरपि प्रागबहोध्यम्‌ । अस्या; न्याय- रूपदरिमाषायाः । एतेवानयोपकं ददः: प्रदेवाद्यः परास्ताः । युक्त्यैव सिद्धर्थेन चारितारधय ज्ञापकत्वापंमवात्‌ । अं. स॒ रृत्यद्स्यकैयटविरोषःपतेशत्यनुपद्मेव स्फुदी भविप्यति ॥ ६० ॥ बिधिुक्वा मिपेषमाह--ररेति ! यद्यपि भू्जे्वद्थंसे पूर्मोकमष्येऽेति न्यायेन निवाहस्तथाऽपि पिषि वृद्धवर्थपायशयकेनानेनैव तप्ापि सिद्धौ तदाश्चयणमफटमिति भ्वन- यन्नाह- एए जिवृद्धथोरपीति । उक्तन्यामेति । अनन्तरपरयमोवस्थितनापेय साफस्मे न्यवहितपशवादुपत्यितनाभे मानामाव इतयेतत्मथमन्यायमूलमत्याप्तचिन्यायमूकमेमेत्यः । वव स्पकमूलकत्वनिरापः । अते एव्‌, न्यायाङ्गीकारादेव । अस्य चरितार्थदरयेऽन्वयः । शव एव चपगरतिः । तत्र विध्यशफरल्माह-सं स्येति 1 निषेधांशफलमाह--न [क्त चीति । त्यस्यैवेति । एवेनानुनापिकस्य कि्षटोरित्यस्य निरासः । एतेन तयो. 1 १ भ्र, पूव? । परिमारेन्दरोखरः । १४९. न्दायादयपेक्षथाऽनन्तरस्येति न्यायः प्रवठ इति " अष्टाभ्यः ` (७१।२१) इति सूते कैयटः । प्रत्यासत्तिमूलकोऽयम्‌ \ ठक्ष्यामुरोधा व्यवस्थेत्यपि पक्षान्तरम्‌ \ तच तत्र कचित्स्वरितत्व- भतिज्चानात्सामर्थ्येन बह बध्यतेऽवं स्यायः । यथा “रखिड्टा' (४,१।१५) इति सूत्रेण डापएर व्यवहितस्यापि ङीपो दिधिः ¦ "चष्ट ' (४।१ । १० ) इत्यादिनि हयोरपि टाबङगीपोः प्रतिषेधः । इयं च ^ शि सवं नमस्थानम्‌ ` ( १।१।४२ ) इत्यादो माध्य स्पषटेत्यन्यत्र विस्तरः \\६१\। स्तयेरितञ्जापकत्व वणयन्त. सीरदेवाद्यः पराप्ताः । न्यायाद ति । जादिनां न्याय.व. सेषपपरहः ! क्षेयड इति । यो क तस्मादनन्तरं इति माप्यन्याख्यावष्र्‌ ईस्यादिः । अच केचित्‌ । तय स्यःयमूलक्वमस्य ज्ञपकमूच्वत्वभिति तद्धाव, । केयर इत्यनेनारयिः सुधिता, पतद्सस्वापि ज्ञापकसम्वेनर्थनरतीयानो चिद्रूपा । तत्राऽभ्य ज्वापक फह्त- णाद्यायामित्यव स्व्ररणम्‌ । तष्टे एनिस्यधव बाधो न कितु अऋ्दोरम्प्यस्यागरि लो दराित्यादावियेवपर्थम्‌ ! दिरीये चहुनीदेरूषस इत्यस्य सुत्स्वान उपश्रलेगिन इत्यतरागुवृ्ययै ङतं वृतिकारादि्समतं सपरतप्वप्रतित्तानम्‌ । वेन घये्तीत्याद बलु. रिति रोषेव न त्वन उष्वेति पते डीप्‌ ¦ अतः एव पक्षान्त्रमाह-- शल्येति ॥ भरत्यस्न- ० क्तिस्क्ता । जयम्‌ , अनन्तरेति न्य्यः । नन्वेवं तुस्यत्वात्मगुदुर्बमावामवि कथं व्यच्याऽत आह--छक्ष्येति । चरथ । ततर तत्र, बहु सत्रेषु केयटदौ 1 रैकं तत्रेति तत्सत्तस्यकैयट इत्यर्थकं पूदन्वपि । अपरततरान्वथि । उक्तन्यायत्रयमध्य इति तदर्थः । तत्राऽऽ्यत्य॒विघातुषयोगमाह्‌--- यथा टिदिति । अपिना यतृचीति यपा व्यददितप्रास्यैः । युह्वय्यास्टरिहत्वादेव नाुवृ्तिरित्याक्षयेनाऽऽह-- ङीप इति 1 अन््.य निषेधे तमाह- > दरति । अनन्त्रटावृचीति निषेधे सूतेयध्यापत्या परयख्या ऊीपः स्वरितत्वेऽपि विनिगमनाविरडा- त्मवात््ागुक्तरीत्या बोमयोर्िमेध आद्ययोरिति भावः । एष काराध्वनोरिति द्वितीया- विधिरनेरवस्येति योगविमागस्ताम्यात्सरवनिषेध इत्यपयुदाहरणे कोधे मेण । एतदपेक्षया येन नाप्रा्िन्यायः प्रनङ.; अस्यं पाठरक्ष्यविरेषोमयपतपेकषत्वेन बरहिरद्नत्वात्‌ । तदाह-- अन्वतरेति । उद्योतादाकित्य्थः ॥ ६१ ॥ [का 1 १ भ, ड, “ना पुरस्तादप्रवादन्यायसे° । २ ग. &. इति देषः) म? 1 दय. ड, तयोन्धा य स. ड. स्तयोरपि ) ५ ख. घ. वविप्येः ) ६ ख. ध. भये 1 कतिसूनादिभाष्यविरोधापत्तिरतः रायक्तत्वमेदाऽऽड वेति + अद्यचन्तिून्कते सतीद्ति तद्य: \ त 4 ७ य, (श्व ड"! < ग, शोषपाठोभः । १५५ वैद्यनाथकतगदारौकोपेतः- मनु इधतीत्यादाषन्तरङ्गत्वादन्तादेशेऽखििधो स्थानिवत्वामावाक्वा- हेशो न स्यादिदि तदय्यापततिरत आह- पुः ५ क क श्‌ क श्वादुः त वं ह्यपवादा आभिावार्वेशन्ते पश्वादुव्छगाः ॥ ६२॥ लक्षणेकचश्षुष्को हछ्यपवादषिषयं पर्यालोच्य तद्टिषयत्वामावनिश्य उत्सर्गेण तत्तहक््थं संस्करोति । अन्यथा बिकल्पापत्तिरित्यथंः । अभि- निविशन्त इस्यस्य बुद्धयाखूढा मधन्तीत्यथः । अपवादो यद्यन्यत्च चरि- तार्थः › ( प० ६५ ) इति न्यायस्य तु ना भ्रातिरन्तदशापा पिदिषये चारिता्यामावात्‌ ।। ६२॥ टश्षयैकवक्षष्कस्तु तच्छाञ्नपर्यालोचनं विनाऽप्यपवादविषयं परित्य- अन्तरङ्गत्वात्‌ ; पूर्वीपस्थितनिमित्तकत्वातपुवेस्थितनिमित्तकस्वाद्सनिमित्तकत्वाद्पर्‌- निमित्तकत्वाच्रं । दवित्वाद्धिकरणाचेत्यादिः । यद्भा प्ठम्यन्तनिमित्तामावेन तत्त्वम्‌ । एवं च द्वयोः समकाडप्राप्तावपि नः क्षतिः । एतेन जक्षतीत्यादो स॒मकाठप्राप्त्या तहाघेन तत्साफस्ये दधतीत्यादावपवादोऽपीति न्यायेन स नैव स्यादिस्यपास्तम्‌ । कायकाखपक्ष आद्यमतेऽप्यदोषाच्च । प्रागुक्तरीत्येव तद्भावे सिद्धे न्यायारुपयोगाच्च । तस्य युगपत्प्रापि- विषयत्वेन प्रवृत्यमावादेति मावः । अत॒ एवाऽऽह---तदैयर््यति । अद्म्यस्तादिति सुतरवेयर्थयत्य्थः । अद्भहणस्येोत्तरार्थत्वेऽपीह वेयध्यमेवेति भावः । मेन परिभाषायां सतापकं सर्वथा ऽनवकाशाविषयत्व च सूचितम्‌ ! पूवं दह्यपवादा इति । हिरमिश्वये । सपवादशाख्राणीत्यथैः ¡ उत्सगां इति । प्रवतेनत इति शेषः| , इद ॒रक्षणेकचशषुष्कामिप्रायमित्याह-छक्षणेकचक्षुष्को द्यपेति । जन्या; उदेदयतावच्छेदकावच्छिने सर्वनोस्सगङतसस्करं । विकस्पेति । शाखद्वयप्रामाण्यात्‌। सा च नष्टेति भावः। ननु पर्यादेच्ये्ायर्थलामः कुतः । आदौ तत्मवृत्तरेव कामात्‌ । किं च पूवैमपवादपरवृतिरयत् संमवति तत्र पा प्र्वाऽनककारास्वेनेव एिद्धा । अत एव पश्वादुत्तमै- रवृत्तिरपि कचिदपवादेति प्रायुक्तन्यायेन प्राप्तत्वे सिद्धेति तथाथकमिदं म्यथम्‌ । रि, च दधतीव्यादावप्तमवोऽनिर्वाहश्वात भह-अभीति । एवं च तं पयालोच्य तद्धिष- यत्वामावेन निर्भति विषय उत्सर्गो बुद्धिविषयः स्यं संस्करोति । एवं चेोत्सगै- भरवृत्तो तज्ज्ञानमेव कारणमिति भावः । नात्र द्षती्यादो । मावादिति ॥ तस्य युगपत्प्राधिविषयत्वान्चेयपि बोध्यम्‌ ॥ ६२९ ४ द्वितीयामवतारयति- लक्ष्येकेति ॥ अत्र एव तुः प्रयुक्तः ¦ तच्छास्रेहि ॥ अफ बाद्शाद्ञेल्ः । ननु रष्येकचक्चुष्कस्य रक्षणापलेव नेति कथसुत्सर्मस्यापि प्रवृत्तिर्‌ १ म, गा, तदहे ३ ग, इ, प्त्कारबुदौ । वि परिभाषेन्दुशेखरः । १५९ ज्पोस्मैणं टक्ष्यं संस्करोति ! तस्षापि शाखप्रकियास्मरणपवेकप्रयोग एव धर्मौत्पत्तेः । तदाह- प्रकल्प्य वाऽपवादविषयं तत उत्सर्गोऽभिनिविशते ॥ ६३ ॥ तवे हत्यस्यापवादृश्षान्नञप्थटोचनास्ागपीत्यथंः । प्रकर्प्येत्यस्य परित्यज्येत्यथंः ॥ ६३ ॥ अत एष प्रातिपदिकार्थसूते माष्य हद ` दयमध्युक्ला न कदाचिचा- वदुत्स्गो मवत्यपवादं तावत्तीक्षत हइत्यथकमुक्तम्‌ । एतन्मूलकमेव नवीनाः पठन्ति-~ उपसंजनिष्यमाणनिमित्तोऽप्यपवाद उपरनाताने- मितच्तमप्युत्सगं बाधत इति ॥ ६४ ॥ आह--तस्यापीति \ रष्येकचश्चुष्कस्यापीत्य्थः ! अपिरुक्तसम॒च्चायकः । योग एवेति । एवेन तदन्यथाप्रयोगे धर्मोत्पत्तिनिराप्तः । स्ट चेद पर्पशाह्िके । इदमपि तत्र ' गमकाभितिं भावः । एतेनापवदेनोस्सगेस्य बाधाविरेषात्पक्षद्वयोपन्यापतो म्यं इत्यपास्तम्‌ । प्रकरप्य चेति पाठः । वाशब्दः परक्षविकस्पे । यथाक्रम ॒प्रकरप्येत्यस्य बुभ्यारूढ कत्वा ततस्त. द्नन्तर स प्रवतत इतयथं॒पूतो भेदो न स्यात्‌ । इषटापत्तो वाऽपगतिरवकष्यमाणदोषश्च । अतो ब्युत्कमेण प्रागपीति शेषपूरणेन न्याच्चै--तत इति । तस्य प्रकान्त- परामरेकत्वादाह--अपवादेति । अत एवाऽऽह- परी ति । अभिनिविरत इत्यस्य प्रवर्तत इस्यथः ! एव चापवादद्ाख्विषय स्वयमेव स्यक्त्वा देवदत्तादिरुत्र्गेण रक्ष्यं सक~ रोतीत्यथेः । प्रागेवोत्सस्यापवादिषयान्यविषयं निणेयतीति यावत्‌ । तथा च पुषैमते सर्वैर प्रा्तस्योस्सगेस्य विषयविरोषेऽपवादेन बुध््याखूडेन गिवृत्तिरत्र तु प्रगेव तयेति मेद्‌ इति पङ्तिम्‌ ॥ ६३ ॥ अत एव; द्वितीयस्योक्ता्थकत्वेन प्रकारभेदेऽपयुक्तरीत्या दयोः फल्तिक्यदिव । तावत्‌, आदौ । प्रतीक्षते, अपवादविषयत्वं यथाकथचिच्जञात्वा तत्रोत्सरगबुद्धिर्िवति ततोऽन्यत्र सा मवतीति तात्पयार्थः । इत्यर्थकभिति ॥ न तावदत्र कदाचित्तिड ददो मवति । अपवादौ तावच्छतृशानचौ प्रतीक्षत इतीति मावः । यदि द्वयोनन्याययोर्भि्ा- थत्व स्यात्तहुपहारद्य कुयात्‌ । तस्मादुक्त एवार्थं इति मावः । एतन्मृलकमेवे ति । एतदुमयफङितमूटकमेवेत्यथैः ।-एवेन मृढान्तरनिरासः । ऋष्यस्तमतत्वात्‌ । अत एवाऽऽह- नाना इति । दीक्ितादय इत्यथः । द्धतीत्यत्न तन्नियामकत्वेनेति देषः । द्वितीय" ५ भर, “त तेनान्य९॥ १०९ वेयनाथक्रतगकारीकोपेतः-- यखभ्यस्तसं्ताच्ूते केयरेन प्रकल्प्य वेति प्रतीकमुपाष्ाय चथा ८ नं संप्रसारणे ' (ह । १। ३७ ) इति परस्य यणः पूव संप्रसारणं पूर्वस्य तु तल्चिमित्तः प्रतिषेध हइव्युक्तं तच्च तत॒ उस्सगं इत्यायक्षरानसुगुणम्‌ । - यत्वएषाुदाकष्थायं दिना नोत्सर्मवाक्याथ इति तदथं इति तन्न । अभि- निविक्षन्वेऽपक्षाषविषय भित्यादिपदस्व्रस्यभङ्गापतेः । पवृजन्पवद्ार्थोः परस्थितौ बाङ्याथपोधामादे कारणामाबाच्च। यच्च व्वदवादो निषिद्ध स्त्नापधाद्षिषयेऽप्युत्सर्भः प्रघतत एव यथः वुक्षाविच्दच नाऽऽदहिषि (६। १) १०४ ) एति परवस्वणदीधमिषेधाद्प्रवर्तमानस्य वृद्धिबाध- कत्वाभावाद्वृद्धेः एवते । अत एव नतौ सत्‌ ` (३१२) १२७) इत्यादि संगच्छते ! अत एष निदृंशषदभ्र्टादसरन्यायस्याच शाने नाऽऽभ्रयणम्‌ । ध्वनितं चेदम्‌ बचमस्य तदेवाथान्त्रं खण्डयति--यखि ति । अभ्यस्तेति । उमे अम्यस्तमिति सत्र इत्यषः । यथेति । अस्येतद्धिषयमृतमिलयादिः । इती ति । इति बुद्धिस्ये सतीर्थः । सप्रसतारणामित्यस्य प्रवतत इति रेषः । इत्वाष्षी ति \ आदिना वा प्रकर्प्येष्यादिषरियरहः ॥ किच न सप्रप्तारणं सयत्र ज्ञापकादयमर्थः साधितो सगवता । यदि न्यायाविषयस्तर्हि माघ्यापगतिरवेति वद्धाण्यविरुद्धमिप्यपि बोध्यम्‌ । तदर्थ इति । वचनद्रयार्थ इत्यर्थः । पृषरोषस्यापि माण्यक्षमतत्वान्नासगतिः । कमेण बाधकमाह--अभीति । शन्त इति पाठः ! तेन हि टक्ष्यसतस्कारकवादयाथनोधामावेऽपि सामान्यतः सोऽस्तीति सुच्यते । अन्य- येवमुक्तिरयुक्ता स्यात्तथैव वदेदिति मावः । आदिना ततोऽभिनिषिशत इत्यस्य सम्रहः। ननु पदास्वारस्येऽपि त्ास्ययोय एवास्तु सोऽत आह-पदे तिं । आकाटुक्षादिपत्तव इति शेषः । अत्रोमयत्रापवादविषयता फडोपहिता आह्याऽन्यथाऽनिष्टपततेः । तावित्यादिरनिदैशाघांग- व्याप्तेश्च । अप्रव्तमानस्य बाधकष्वाप्तमवाच । तस्माद्वाधकानाधितापवाद्विषयता यत्र ततर नोत्सरगप्दृत्तिरन्यत्र तु मवत्येवेति फर्तिम्‌ । तदाह-- यच्च खिति । विषयेऽ यी ति । अपवादूपरषयत्वयोग्येऽपीप्यर्थः । अपिः प्रागुक्ततदविषयपरापर्शकः । एवो निवृ- ्त्यवच्छेदे । अप्रवतंमानस्य) पूववर्णदीरषस्य । न्यायत्िद्ेर्े ज्ञापकमप्यराह--अतत एवेति । तथाथाङ्गकारदिवेत्य्थः । भैष यस्यावक्रो अष्टस्ततनेति न्यायेन वृद्धिनैव स्यादत आह-अत एवेति । ताविल्यस्मादेव नरदेशादित्यथैः । अन्न, पाणिनीये । यावता विनेति न्यायादिति मावः । सूतरारूदे ऽ ष्प्मरि प्माणयति-ध्वनितमिदहिं । तत्र हि यद्यपीको गुणेति सूत्र वृद्धिग्रह- पमनम क १ ख, ध, नन्वेशुमपि चः । परिमाषेन्दुशेखरः । १५३ ¢ इको गुण ' ( १।१।३) इति सूते माष्य इति माष्यपर्दपोद्‌योते निरूपितम्‌ । अनर देवदत्तस्य हन्तरि हते देवद॑त्तस्योन्मज्जनं नेति न्यायस्य धिषयं एव नास्ति । हते देषदत्त उन्मजनं न । देवदत्तहननोद्यतस्य तु हनने मवत्येवोन्मजनम्‌ । भरक्रतेऽपि न पूवंसवणंदीघण वृद्धेदंननम्‌ । कितु हननोयमसजातीयं परसक्तिमाच्म्‌ । प्रसक्तस्येव निषेधात्‌ । प्रतिपदाक्तत्व- णाभवेऽभेत्सीदित्यादौ हछन्तलक्षणाया बाधक्रत्वेऽप्यकोषीदित्यादौ प्राप्तायाः प्तिचि बृद्धि. रिति बृद्धेवाध्यप्तामान्यचिन्तापक्षे नेटीति निपेधमुक्स्वा विरेषचिन्ताप्े प्िचि वुद्धिरिप्यस्या बाधिकाया हलन्तलक्षणाया नदीति निषेधादपवादे निषिद्ध उत्सर्गो नेति प्माधानदार्याय नान्त.पाद्मिति पडे सुजाते अशु नते इत्यत्र पूवेरूपनिपेधेऽयादयोऽपि नेति दृषटान्तत- योक्ते तन न्यायस्य साधकमेव । तथाऽपि द्वितीयपक्ष. प्रव्यक्त: । न्यायामावात्‌ । जतं एव सिच्यन्तरद्गामैवे दत्तप्यातो हरदेशत्यचाद्रहणस्य ज्ञापकस्य खण्डकनैतदस्ति ज्ञापक- मित्यादि तदप्रिममाप्यस्तगतिः । अन्यथा न्यकुरीरित्यादावन्तरङ्गतया वृ द्धिवाधकरुणस्य निषेधे तैन न्यायेन वृद्धयमवे सिद्धे तदप्तगतिः स्पष्टैव । अत एव नान्तःपाद्मिति सूत्र एडऽ- तीत्युवत्यं एडोऽति यद्यत्प्रा्योति तस्य निषेध इत्यथमाभ्िलय तस्य सव॑निषेधकत्वसु- त्तम्‌ । तस्मात्तदमाव एवेति बोध्यम्‌ । तदाह- निरूपितमिति । उक्तमर्दीदेवदत्तहन्तृहतन्यायोऽनित्य इति कप्यचिदुक्ति खण्डयति- अन्नेति ! वृ्तावित्यादावित्यर्थः । रेत ककेत॒ममावन्ताने प्रतियोगिज्ञानस्य कारणत्वात्तद्विषयत्व्ञान- स्थाऽऽदावाक्दयकत्वात्तस्य च तत्र्पत्नानाधीनत्वादादो तच्छरीरमाह-इहत इति । दत्त इति 1 तद्धन्तरि हतेऽपीति शेषः । उन्मञ्जन नेत्यस्य देवदत्तस्येति शेषः । इतत्वस्य तद्ध- न्तयीरेपे तु सतरा वध्य नोन्मञ्जनमिति मावः । हननेति ! तद्थस॒यतेलर्थः । उन्म- जनस्‌ । देवदत्तस्येति शेषः । तदविषयत्वे हेतुमाह--प्रकरते ऽपीतिं । वृक्षावित्यादा- वित्यर्थः । अपिदयये । प्रसक्तिमात्र, प्रसङ्गमाचम्‌ । मात्रपदेन हननस्थानीयलक्ष्यनिष्ठप्रवृत्ति- व्यावृत्तिः । तत्र हेतुमाह-प्रसेति । एषेन नातभ्यावृत्ति. । ननु प्रतिपदोक्तस्य दिवि धमपि बाधकत्वं कथम्‌ । उक्तेष्वपरिगणनात्‌ । अन्तमोव इति चत्क । अत आह-- प्रतीति । पूवैसुच्चायकोऽपि' । निखेत्यस्य यथाकथचिदित्यादिः । तेनोभयपतमरह; । अत्रापि बाधः प्राग्वत्‌ । तत्राऽऽयस्योक्तन्यायमृलकत्वन सिद्धत्वात्तदुक्ष्य द्वितीये मान- किकारवतककाकक पाका १क. ॐ. न्त न्याः। २क, ङ, न्मवि एतस्याः) ३ घं, छ, णक्‌ नेः! “फ, श्शादेष्‌ देव ।५ श. घ. ति । तावि) ` 29 १५४ वैयनाथक्तगदाटीकोपेतः-~ मपि निरवकाशत्व सत्येव बाधप्रयोजकम्‌ ¦ स्पषं चेदं शोषाद्विमाषा ; (५।४। १५४ ) इति सूने भाष्ये । तत्र हि कवश्रहणमनर्थकं ये प्रतिपदं विधीयन्ते ते बाधका मविष्यन्तीत्याशङ्‌क्यानवकाश्ञा हि विधयो बाधका भवन्ति समासान्ताश्च कबमावे सावकाशा इत्युक्तम्‌ ! कविदनवकाशव्वाभावेऽपि परनित्यादिसमवधाने की घ्रोपस्थिंतिकः- सेन पर्वप्रवत्तिप्रयोजकं बलवच्छं प्रतिपदविधिसनपि । परनित्यान्तर- क्परतिपद्‌ विधयो विरोधिसनिपाते तेषां भिथः प्रसङ्खे परब यस्तमिति परत्यथोत्तरपदयोश्च ` (७। २१९५८ ) इति सूते कैयटेन पाठात्‌ । अत एव रम इत्यादो प्रतिपदोक्तत्वायूरवमेत्व आकारषनश्टेषद्धल्‌ः ङ्यादिलोपो न प्राप्रोतीव्याज्ञङ्क्य ' एङ्नह्स्वात्‌ ` (६ । १।६९) माह-- स्पष्टमिति । षेति । समासान्तपि्षयेव रेषत्वमिति भाबः । यद्यपि तत चारितार्थ्ये सति तदप्ाप्ियोग्येऽचारिताभ्यरूपमनवकारात्वम्ि येन ॒नेतिम्यायविषय- मतमिति माप्यापगतिरेव तथाऽप्यस्मादेव माष्यात्तनन्यायाविषयोऽयमिति तथात नं गृह्यत इति स्र्वथानवकाश्प्रतिपदोक्तस्थव बाधकस्वाभिति सवेथाऽनवकाश एवास्यान्तमाव इति सा्वतरिकोऽयमथं इति भावैः । यत्र तु प्रतिपदविधित्वे सति सवेथाऽनवकाशत्वं नं वितु तादश तत्न येन नेति न्यायेनेव बाधः । अत एव प्रतिज्ञाया निरेति बाधेति च सामान्येनोक्तम्‌ । इदं च परनित्याद्यप्तमवधान उक्तम्‌ । अथ तत्समवधानेऽपि प्रागुक्तदाट्यीयाऽऽइ--क्रचिदिति । शाखस्य तर्देमविऽपि तत्समवधाने प्रतिपदविधित्वेन यच्छीध्रापस्थितिकत्व तेन पूप्वृत्िप्रसोनक बलवत्वमप्यद्गी क्रियत इत्यथः । तत्र मानमाह-- परति । विरुद्धयोद्ैेयोः शाखयोः सनिपात एकर्क्षये प्रवृत्तो पवादितो यत्पराचन्यतम तद्वति । तेषा, परादोना मध्ये । मिथः, परनिल्याद्ो- यृगपत्प्रज्च उपात्तक्रभण तह द्वदित्यथेः । एव च वाक्यद्भयमिदूमिति विधय इति प्रथमो पपत्तिषिरोधीत्यस्य साफस्य च । यत्त॒ विरोधिप्तनिपात इत्यनेन मित्रविषयागमादेशयोनी- पवादत्वामेति सूचिताभेति केचित्‌ । तत्र । सुम्नटाबध्यवाधकत्वानापत्तेः । नित्यात्सुन्द काऽन्तरञ्ञा आदश्षा इति प्रल्ययात्तेति सूत्र व्यथोमिति ज्ञापक परिभाषाया इत्य तेनतदुक्तम्‌ । इति, इत्यस्य } अत एव केयटेतितृतीयासरगतिरुमयेति नियमप्राक्ठे । मन्वे मापि तद्भा्यात्प्रतिपदविधित्वस्य तस्व न रन्धमिति तदहो केययप्तगतिरेवेति कथसूक्ता य्तिद्धित आह--अत एवेति 1 उक्ता्थाङ्गीकारदिवेत्य्थः । एत्वे, सबुद्धौ चलनेन । १क ष. वः। भन्न ।>२ड.,१्द यन्न । ३ क, पृस्तके ध्योरपि बोध्य इति पाठान्तरम्‌ ४ 9४१, ङ्‌, त्र ताह ते ॐ क परिमाषेन्दुशेखरः; ४ १५५ शति छोपेन समाहितम्‌ ।॥ ६४ ॥ नन्वयज इन्द्र मित्यादावन्तरङ्गस्यापि गुणस्यापवादेन सवर्णदीर्णः बाधः स्यादत आह- कि £. ४ क नित अपबाद्‌ ययन्यत्र चरितायथस्तद्यन्तरङ्गण बाध्यते ॥ &१५ ॥ निरवका्ञत्वरूपस्य बाधकत्वबीजस्यामावात्‌ । एवं च प्रक्रतेऽन्तः शङ्गण गुणेन सवणदीधंः समनिश्रये चरितार्थो यण्गुणयोरपवादोऽपि बाध्यते । पूर्वोपस्थितनिमित्तकत्वषूपान्तरङ्गत्व विषय इदम्‌ 1 यच्वाग- मादृश्योनं बाध्यवबाधक मामो मिन्नफलत्वादत एव बह्यमणेभ्यो दधि दीयतां कम्बलः कोण्डिन्यायेत्यादौ कम्बठेन न दधिदारबाध इति ¢ चछवोः ` (६।४। १९) इति सुच केषटस्तन्न । अपवादः तुग्दी- घत्वस्येति ' दी घोऽकितः ` (७। ४ । ८२ ) इतिस्नजस्थमष्यविरो- धात्‌ ४ ६५ ॥ तत्र सबुद्धिपदोपादानात्‌ । समाहितमिति । अन्यथा शङ्कस्याज्ञानेऽपि सिद्धान्ती तथेव वदेदिति तदूदुकह्या तथेक्त्येतदथस्य तदभिमतत्वभिति मावः ॥ ६४ ॥ अन्तरङ्गस्य, पूर्वोपर्थितनिमित्तकस्य । अपवेति । अनेन पृवेप्तगतिः सूचिताः । स्वविषये चारितार्थ्थन वेपरीत्यमित्माह--यद्यन्यत्रे ति । अ बीनमाह--निरवेति। अयं मावः--दण्डाम्र श्रीश्च इत्यादो प्रमानत्थानिनिमित्तके सर्वथाऽनवकाश्चत्वेन यण्यणयो; परग्दीर्धे, सति तत्र तयेोरप्रा्ठावपि भिन्नस्थानिनिमित्तकेऽयन ह इन्द्रमित्यदो गुणदीर्धयोः धराप्तो दीर्ध॑स्य प्र्वथानवकाशत्वामावेऽपि. तत्न चारितार्थ्ये सति तदप्रा्चियोम्येऽचारि तारथ्यरूपानवकाशत्वसत्वयेन नेति न्यायेन प्राक्तगाधो न ¦ तस्यस्थानिनिमित्तकयरेव तेन नाध्यबाधक्रमाक्स्य मिथो विप्रतिषेषसुत्रस्यमाप्यादङ्कारादिति \ ठदाद--ए चेति । तादराबीजामवे चेत्यर्थः \ प्रकते, अयन इ इन्द्रमित्यादेः । समानठि ६ तयोरपवादोऽपि नि प यतस्तत्र पमानाश्रये चरितार्थोऽत इत्यथैः { उक्तेतोरवाऽऽह-पूर्वोपि [ति }\ रूपान्तर ह्वत्वविषय इति पाठ" । एव च्‌ सत्र स्थानिनिमित्ेक्येऽन्तरडत्वमन्याहशं तत्र तस्याप्वदे- नेव बाध इति माव.। यचि ति। अन्यथोठशित्वपक्ते नाप्राप्ते ठेपे वस्याऽऽरम्यमाण ऊउडा- गमोऽपवाद्त्वाद्ाधकः स्यादिति वरोपाभावे रूषसिद्धिरिति वेपन तत्स्राघकमाप्याप्तगतिः स्यादति माव । भिन्नेति । छोपो हि स्थानिनिवृत्तिफल्क उदरूतु न तन्निवृत्तिफट्क इति, भावः । एव च फल्मत्रवानर शाखपिदितखूप मराह्य न तु प्रयोगरूपम्‌ । अन्ययेतदस्गतिः सपैव । अत एव टष्टान्तप्रगतिरपि । अन्यथा तत्रापि शरीररक्षणषूपफटप्य तुद्यत्वात्तदप् एति; सैव । तदाह--अत एवेति । मिन्रफटत्वे तच्छानङ्गीकारादेवेलयथः । दभि, * ५ख, च, त्तेक्यान्तः। ख, ग, घ, नन्तररूप । १५६ वैयनाथक्रतगदादीकोपेतः- नन्वजीगणादिव्यादौ गणेरीतवं निरवकारावाद्धटादिःरोषं बाधेत तन्ाऽह- 8 व अग्यासविकारेषु बाध्यवाधकभावो नास्ति ॥ ६६ ॥ दीरघोऽङ्गितः' (७) ४1 ८२ ) इत्यकिद्हणमस्या ज्ञापकम्‌ । अन्य था येयम्यत इत्यत्र तुकि कृतेऽनजन्तत्वादीषाप्राप्तो तद्वैयथ्यं स्पष्टमेव । इयं परान्तरङ्गादिबाधकानामप्यबाधकत्वबोधिका । तेनाचीकरत्‌ › मीर्मा- सत इत्यादि सिद्धम्‌ । आये सन्वद्धाधस्य परत्वाही्धण बाधः पाप्रो- ति। अन्त्ये 'मान्बध' (३।१।६)।) इति दीीचैणान्तरङ्गत्वा दित्वस्य बाधः प्राप्तः । 9 [कप अ, यत्तु यथेकेकप्वु्युत्तरमपि सर्वेषां प्रबृ्तिस्ततरेवेद्मिति ‹ अत एक ` सदनपस्कारकम्‌ । कम्बटः, शीतनिवारक इति मादः । प्िद्धानते तु तद्धाप्यस्येकदेश्यु- क्तित्वादन्यथाऽपि सुयोनलाच्च न दोष इति बोध्यम्‌ | ६५ ॥। निरवेति । अस्य प्वयेत्यादिः । अनेन पुवैंगतिः सूचिता । अनयोः क्रमे त॒ पूर्वौ. क्रम एव नियामकः । च तेन विपरीतो बाध्यनाधकमावः प्रतिपादयत इति प्राक्तदुप- स्थितिः । अत्र तु तस्थेवामाव इति प्रशवादुपस्थितस्वमिति भावः । बाधेतेति । अस्यति चेदितिःषः । अन्यथा, एतत्परिमाषाऽमवे । नुकीति ॥। अपवादत्वात्‌ । नाप्र्ठि दीरपे युक आरस्भात्‌ । तत्र समकाटं चारितार्थ्ये स्ति तदप्राक्षियोग्येऽचारिवाभ्यीत्‌ । नतु कृतेऽपि नुक्यन्त्यनकारस्य दीर्ध. स्यादिति चेन्न । दीर्धशरुत्याऽचपरिभाषोपस्थानाद्चाऽ- भ्यापतस्य विशेषणाद्नन्ताम्याप्तन्त्यस्य दीर्घो मवती्यर्थात्‌ । तदाह--अनजन्तेति । अभ्यासविकरेष्वपवादा उस्सर्गान बाधन्त इति त्यक्तवेतदङ्धीकारफटमाह-इथमिति । ङ्गदति । आदिना निलयपररहः । एतदूपनाधकानामिर्थः । आये, अचीकरदित्यत्र । अस्यान्यथेस्यादिः । सन्वद्धावावकाद्योऽविक्षणदिति । दीर्ैष्वावकारोऽदीदिपदिति । जघेऽ भ्याप्स्याल्पुस्वादीघप्रापतिः । अन्प्ये सन्यत इत्यादिना कस्यचित्कार्मस्यानिधानाप्सन्व- च्वाप्रापिः । दीर्षस्तु सन्वद्धावविषय उच्यते न तु तेनेति मावः, प्राप्नोतीति । वर्तमानक्त मीपे मूते ठट । अनस्य, मीमाप्तत इत्यव । अन्तरद्धेति। सन्त्ययोऽभ्याप्तदीर्धत्वे च संनि- योगेभ वियत इत्यन्तरङ्गं॒दीरत्वम्‌ । इत्वं ठ बहिरङ्गं सनि परतो विधानात्‌ | न च॑ सन्ध्रतमयकाङेऽम्याप्तामावेन तदप्राप्स्या कथं दीरष्यान्तरङ्गल्वाेति वाच्यम्‌ । अभ्याक्षत्व- ्ाऽऽवहयकत्वेन तावस्प्यन्ते दीर्स्यावस्थानेऽपीत्वपर्यन्तमवस्थितो कारणाभवेन तदपक्षयाऽ- नतरङ्गस्वपत्त्वादिति मावः । एकेति ! उपपगस्यापादस्य चेलय्ः । यथा न मादाडरदे स्गाद्यलेषु च परिमादेन्डुरो खरः ॥ १५ (६ ।४। १२० ) इति सुज केयटस्तन्न । तुकि कृते दी्वाप्राप्त्या धर्मि ाहकमानविरोधात्‌। मान्वधादीनां दुर्वे करत इला प्राप्त्या “गुणो यज्क- लुकोः ( ७।४।८२ ) इतिूचस्थमाष्योक्ततदुडहरणासंगतेशवेत्य- स्यच विस्तरः ॥ ६६ ॥ ननु तच्छीलादितन्द्षिये ण्वुलपि स्यात्‌। न च तुन्नपवादोऽसङ्पा- पवादस्य विकल्पेन बाधकत्वात्‌ \ अत आह- ताच्छीलिकेषु वाक्हूपविधिनांस्ति ॥ ६७ ॥ ण्वुलि सिद्धे निन्दहिंसादिश्ेणेकार्भ्यो बुच्‌ विधानमन ज्ञापकम्‌ ॥ तत्र ण्वुलबुज्)ः स्वरे विशेषाभावात्‌ । तदिति माव; । कते, अजन्ताम्यासामावेनेति शेषः । धर्मीति । दीर्घोऽकित॒ इत्यकिदि- तीत्यादिः । मानादीतामिल्येव सिद्ध एवगुक्तिवैचिन्याय । गुणो यङिति । मान्वषे. त्यपि दवष्टम्यम्‌ । तडदाहरणेति । मीमाप्तत इतीत्वघरितैतदुदाह्रणेत्य्थः ! न चेवमन्वा- चयस्य गमकाधीनत्वेन समुयस्य प्रपिद्धतरत्वादस्यासखोष्येति समुचये चप्रयोगानेमतु- रिव्यादर्थं रिटीत्यस्याऽऽदेदाविदोषणत्व पक्तेत्यादौ गमहनेत्यतः कूडितीत्यनुवृत््या वार॑णेऽपि पक इत्यादौ टखोप्तनियोगिष्टत्वाद्ीकारेण बरणेऽप्यत एकेत्यनेन पाप च्यत इत्याददेत्वादेरतिप्रसङ्खश्य परत्वादषैत्वमतर बाधके भविष्यतीति वारणप्र- स्यात एकेतिमूत्रमाष्य्यापंगतित्तदरथमेद हि कैयटेन तत्र वथोक्तमिति बाच्यस्‌ । ज्ञापक पिद्धस्यपतावतरिकत्वेनानित्यत्वादम्याह्टदिकारेषिति परिमाषाया अनाश्रयणिति भगवतोऽ* भिप्रायात्‌ । तदाह---इस्यन्थेति । उद्योतादाविस्य्थः ॥ ६६ ॥ तुन्नपवादं इति । आ केस्टच्छीलेत्य्पिरेषे विदितत्वादिति मावः । अनेन सगतिः मृचिता । एवमभिमद्रयेऽपि बोध्यम्‌ । ण्वुल तिं । करणस्याधिकरणत्व॒विवक्षाया सप्तमी । यद्वा ण्वुि सति निन्द्क इत्यादिरूपे सिद्ध इत्यर्थः । एकाञम्यः, कण्डूवादियगन्तासूधाभि- नेम्यः । ततस््वव्यं विधेयः सः । ण्वि प्रत्ययात्पदैमुदात्त बुनित्वादिर्दात्त इति विसे धात्‌ । अत एवाऽऽह--तत्रेति । वदन्येक्धश्िवस्यथः । रूपे विरेषाभाक्स्य स्षटत्वा- दाह--स्वर इति । सामान्याप्षं चेदं ज्ञापकरिति मादः । नद ताच्छीच्किष्वत्यधिकरणपतपम्यात्सगीपवादयोस्ताच्छी खिक्‌त्वसुतापवाद्स्थैव । भाव उक्तज्ञापकाप्तगतिण्वैटोऽतत््वात्‌ । तथा च निन्देतिपूत्रे तेषां म्रहणानथेक्यापक्निः । अघुदाततेतशचेति युचैव पद्न इत्यस्य तिद्धौ पुनञजुचटक्रम्यत्यत्र युज्थ॑परदिप्रहण हि तत्र ज्ञापकम्‌ । न च ठषपतेत्युकना बे प्राते पक्ेऽनेन युच्परतिप्रसुयत इति वाच्यम्‌ । १ ध, °रणव्रत"। ३ ग, ड, “दौ तथाथेहस्य तस्यानुवृतत्या ख? । १५८ व्रेथनाधकूत्तगदादीकोपेतः--= ताच्छीठिकेष्विति विषयसप्तमी ४ तेन ताच्डीटिकेरताच्छी टिके वासरूप विधिनेति बोध्यम्‌ । नन्वेवं कम्रा कमनेत्याद्यसिद्धिः । “ नमिकम्पि ' (३।२। १६७) इति रेण “ अनुदात्तेतश्च हलादेः ' (३। २। १४९ ) इति युचो बाधा. दिति चेन्न । ‹ सूददीपदीक्षश्च ` (३१२) १५३ ) इत्यनेन दीपदज्‌- निषेधनोक्ता्थस्यानित्यत्वात्‌ ॥ ६७ ॥ नन्वेवं हसितं छाचस्य हसनमिष्यादौ घजिच्छति मोक्ुमित्यत्र लिड्लोटाबीषस्ानः सोमो मरतेत्यच्र खलधाप्रोतीत्यत आह- क्तत्य॒ट॒तुमृन्ठलथ॑षु वारूपविधिनास्ति ॥ ६८ ॥ वाप्ङूपविधिनाः तत्सिद्धेः । एव च द्वयोस्तच्वायुक्त त्वम्‌ ।, कि च तथा सत्यल्पुवात्क- रोतेस्न्यज्करतेति न क्रिविष्णुच्यख्करिष्णरित्यस्य सिद्धावप्यनया रीत्याऽल्करिष्णुरितिव- दटकारक इत्यपि स्यात्‌ । कि च स्थेशामापेति वरचि भास्वर इतिवदनुदातेतश्चति युचा माप्तन इत्यस्यामावेऽपि मारक. इत्यपि स्यात्‌ । अन्त्य उक्तज्ञापकप्तमवेऽपि पदिप्रहणा- नर्थक्यापत्तिरुक्तरक्ष्यसिद्धिविपरीत्यापत्तिश्च । अत आह -ताच्छीलिकेष्िति विषयेति। विषयता च द्रयोस्तचेनापवादस्थेव वा ।, उत्सभैस्थेव त्वेन तु न । अ॑मत्रात्‌। अपवादस्य तु सर्वथा तक्छमपेक्ितभेति भावः । तदाह-- तेनेति । विषयप्तम्यङ्गीकारेणेत्यथः । ताच्छीलिकानामपवादानामिति हेषः । एव चैकेनैव ज्ञापकेनोमयदाभे पदिग्रहणमपि सफ सकलेष्टरकय्निद्धिरपीति बोध्यम्‌ । । एव, द्वयोस्त्ेऽपि परिभाषायाः प्रवृच्यङ्ाकरे । कम्रेति । एकसचेऽपि द्यं वाप्तीतिवदुमयापिद्धिरित्यथः । तथा च कम्रेतिवत्कमनेत्याद्यपिष्धिरियथः । फलित्‌- स्तदा वेध्यं दृष्टान्तः ।! आदिना गन्ता गामुको विकत्थी विकत्थन इत्यादिपरहः । आये तृनो । अन्त्ये धरिडगुयुचौ । रेण । विरोषविहितेन सर्वथा ऽनवकाशेन । सुदति व्यधिकरणं निपेषविदोषणम्‌ । युजित्यत्र बूु्ी हिमा सामनाधिकरण वा । सैमवेऽपि तर्देशस्थेव ज्ञापकत्वात्तया न युक्तम्‌ । उक्तार्थस्य, परिभाषाथस्य । अनित्यत्वात्‌ ; अनित्यत्व- ज्ञापनात्‌ । अन्यथा नमिकमीति ताद्धारेणेव दीेरयि युचो बापे सिद्धे तद्वेयभ्यं सष्ट- मेवेति मावः ॥ ६७ ॥ एवं, ताच्छीलिकिष्वेवानिव्यवाङूपविधिनिषेषाङ्गीकरे । हसितमिति \ छखचस्येति सध्यमरणिन्यायेनान्वेति, । नपुंके भवे क्तः । स्थुटचेत्यस्य विषयोऽयम्‌ ! घञिति । बनपीत्यथेः । उचितक्रियाध्याहारः । एवमग्रेऽपि सप बोध्यम्‌ । तथा सति हाप्तमित्यपि स्यात्‌ । मोक्ुमिति । समानकभकेष्विति तुमुन्‌ । छि डिति । इच्छरथेषु ल्द - विति ते \ सिति \ आतो युनित्यस्य विषय इति माव; 1 क्तस्युडिति । एतेषु परिभाषैन्दुशेखरः 1 १५९ इद च वासखूपविधेरनित्यत्वासिद्धम्‌ । तदनित्यस्वे ज्ञापकं चं ‹ अर्हं कृत्यतृचश्च ` (३।३। १६९ ) इति । त्च हि चकारसमुचिप्तलिडग कृ्यतृचो्बधा मा भूदिति कृत्यतृजूयहणं क्रियत इस्यन्यत्र विस्तरः ! दासरूपसञे माष्ये स्पष्टा ॥ ६८ ५ नतु श्वः पक्तेत्यत्र वासरूपवे।घेना दछडये प्राप्रोति छत आदेश वैरूप्यादत आह- लादंशेषु वासरूपविधिनांस्ि ॥ ६९ ॥ धरमादीनामपवादमृतेषु सत्सु स॒नास्तीत्यथ. । तथा चैतं उत्सगचित्यं बाधन्ते न तु वासरूपविधिना विकलेन । एव च यत्र क्तादय एवोत्सर्गास्तत्र सोऽस््मेव । यथाऽञ्विघों मयादीनामुपप्तस्यानं नपुसके क्तादिनिवृत्यथमित्यञ्विषय वाप्रूपविधिना स्युडपि । तेनं भय भयन वषे वर्षणामित्यादि सिद्धम्‌ । अत एव वृषमो वर्षणादिति माष्यप्रयोगः । आशिते श्व इत्यन्नाऽऽरितमवन इति कारिकादिप्रयोगश्च रगच्छते । सखपत्वात्‌ । खचा धव बाध्यते न तु स्युट्‌ । एतेन क्तल्युडिति निषेधात्तत्र ल्युटय॒क्त इति प्रकाशो कःमपास्तम्‌ । अत्र परिभोषाया पाह्चये नाऽऽश्रीयत इति सष्टमन्यत्र । अयमर्थो ज्ञापकाछ्छभ्यत इति सीरदेवाद्यस्तन्न । गोरवात्‌ । क्तादिविषये विरेषता ्ञापकामावाचच । वकष्यमाणतदनित्यत्वज्ञापकेनेतजज्ञापनाप्तमवाचच । तद्भवनयन्नाह--इदं चेति । परिमाषावचन चेत्यथंः । यत्तु वाप्तरूष दध्यत्र व्यवस्थितविमषाश्रयगा्म्यत्‌ इदमिति न्यासछृत्‌ । तः ताप्ता परिगणनात्‌ । तद्धवनयन्नाह--अनित्यत्वादिति । यन्त सीरुदेवादयो विभाषाऽ प्रथमेत्यत्र विमाषाग्रहणादनित्यत्वलाम इति । तत्न । तस्य पे क्नादिविवक्षाया स्डादिप्तपादनेन चारिताभ्यादिति स्यषटमन्यत्र । अत आह--तदृनिः त्येति । चाह किति । चर्वथे । इत्यतृग्यहण ज्ञापकं न सूत्रमित्याह-- तं हीति । सुते दीत्यथैः । यदि तदृनित्यत्व न स्णर्तर वापरूपविधिनेव पके तयोः सिद्धौ तदानरभकय स्पष्टमेव ! यदि तु शकि छिड्चेति त्याचुकर्षकचेनेव काघवात्तदनित्यत्व ज्ञाप्यत इत्युच्यते तदा इत्यतृन्यहेण प्रेषातिपरगेतिसूत्रे छत्याश्चेति च सत्यम्‌ । एतेन परषोतिसुत् कत्यग्रहणादुक्तोऽ्यो भ्यत इति जयादित्योक्तमपास्तम्‌ । एव च तद्नित्यत्वेनव ताच्छी- च्किषु ठादेरोषु च निर्वाह उक्तवक्ष्यमाणपरिमाषाद्वयमनाक्दयकमिति बोध्यम्‌ । तदाह-- इत्यन्ये ति । शेखरादावित्य्थः ॥ ६८ ॥ नम्विति । एवमिति देष । उम्यंरेव तदङ्गीकार इति तदर्थः । इत्यत्र, इत्याद । ननु नादबन्धङ्ृतमप्तारूप्यमिति सिद्धान्तात्कथं तत्प्राप्तिरत आह-करूत इति । तथा चाऽऽ्देशनिष्ठवरूप्यस्य त्राऽऽरोप इति भावः। लादेश्ञेष्विति । अचर कर्मधारयः ¶ कडारादि्वाह्स्य पूषनिपातः । मादेशपद्‌ च खनिष्ठरूप्ये खक्षणिक्रमरोजाचनिलः ` १६० वेयनाथक्तगदारीकोषेतः- आदेशक्षतवैशप्यवत्सु ठक्षारेषु स नास्तीत्यथः। अत्र च ' हृशश्वतो- रुहंच ` (८ ६।२.१। ११६ ) इति टङ्बिधानं ज्ञापकम्‌ । अन्यथा परोक्षे लिष्र्‌ ` (३।२। १५) इति लिटा लड; समवेशोऽपारूप्या- स्िद्ध इति किं छङ्विधानेन । शत्रा दिभिस्तिडनं समावेक्ञाथं दातृषिधा- यके विभाषाप्रहणादुव तिः “ लिः कानज्वा ` ( ३। २। १०६ ) इति वाग्रहणं च कतम्‌ । तज्ज्ञापयति बासरूपसूतेऽपवादं आदेश्त्वाना- क्रान्तः प्रस्थय एव गद्यत इति केयटादो ध्वनितम्‌ । तर्फ्ल तु सदा दिभ्यो भूतसामान्ये हिरः सुरेव न तु पक्ष तिडः इति बोध्यम्‌ ॥ ६९ ॥ यद्र ' ङमो ह्रस्वात्‌ ` (८ । ३। ३२ ) इत्यादा ङमः परस्याचाऽच परतो डम इति वेति सदेहः स्यादत आह- उभयनिर्देशे पश्चमीयिर्दशो बङीयान्‌ ॥ ७० ॥ अचीति सप्मीनिर्दश्शस्य “ मय उञः ' (८।३। ३३) इत्यु. नाऽऽह-- आदेशे ति । नीरृषूपवदितिषत्प्रयोगः । अत्र चेति चस्त्वर्थे वाक्याङुकारे दा । अन्यथा, एतद्वचनामावे । टडः ; अनद्यतने रृडिति विहितस्य । अमारूप्यात्‌ , उक्तरीत्या । एव च सुत्मुक्तार्थे ज्ञापकम्‌ । ननु यथाश्च॒ता्थं एवास्तु किं रक्षणाद्याश्रयणे- नात आह्‌-शन्ना दिभिरिति । आदिना काननपि । अतं एव बहूवचनम्‌। शतुविधायके, ट्टः शतृशानचाविति योगविमागे । विभाति । नन्वोविभापित्यतः सदादिभ्यो -बहूखमि इघायर्विति वार्विकप्रल्यास्यानाय भाष्यक्घत्करतेत्यथः । सूत्ररीत्याऽऽह-छिट इति । करृतमित्यस्य यदित्यादिः । तत्‌ , उमयम्‌ । अपवादः, अप्ररूपपदबोध्यः । व्यय एवेति। एवो भिन्नक्रमः । आदेरात्वानाक्रन्त एव प्रत्यय इत्यर्थः । ध्वनितमिति । अनेन तदनुक्तत्वं ध्वनितम्‌ । सामान्य इति । अनेन तद्विरोषे यथायथं तिडो भवन्त्यवेति सूचितम्‌ । पक्षे तिङ इति । अन्यथा तु पक्षे तेऽपि वाप्तरूपन्यायेन स्युः । कानच्छु न पक्षे तस्य च्छन्दप्त्वात्‌ । अस्वरितत्वात्तस्य नातवृत्तिरिति माव; । एव च यथाश्रु ताथस्य इर्वचप्वात्तदाश्रयणमावद्यकाभेति तत्वम्‌ 1 ६९ ॥ बरवत्वपरसङ्गाद्वाऽऽह- नन्विति । यन्त सीरदेवादयो विप्रतिषधपुत्रस्येवोमयनिरदेश इत्यथ इते } तन्न । उमो हस्वादित्यादावनिवाहात्‌ । तद्ध्वनयत्तत्रैव वावदोषमाह-- डम इति । स्याच इति ! अस्येतीति शेषः । इति वेति । अस्यार्थं इति शेषः । ङमो वेति सदेह इति पठे तु न किमपि ! अत्र॒ बीनमाह- अचीति । एषसृक्ताशये- 9 ग, ° । चानुष्टतवेना्र नाः । परिमाशेन्दुक्ैखरः। १६१ तर्च वारिताथ्यात्यश्चमीनिर्दशोऽनवकाश इति तस्पादित्युत्तरस्य ' ( १। १।&७ ) इष्यस्येव प्रवरत्तिः। यच तु “डः सिधुर्‌ '(८। ४ । २९ ) इत्यादाबुमयोरप्यचारिता््यं तत्र ‹ तस्मिन्‌ ` (१)१। ६९ ) इतिसूजपेक्षया ^ तस्माद््युच्तरस्य ' ( १ । १। ६७ ) इत्यस्य परत्वात्तनेव व्यवस्था । एवमुभयोश्वारितार्थ्येऽपि यथा ¦ आमि सर्वेनान्नः ` (८। ९)! ५२) इत्यादो } तच्नाऽऽमीति सप्तमी " चेख्यः (७। १1 ५३) इत्यत्र चरितार्था । आदिति पश्चमी ˆ आजनसेर्सुर्‌ (७। १। ५० ) इत्यत्र चरितार्थति स्पष्टं तस्मि्चिति सुते माष्ये केयर च | ७० ॥ नतु ˆ अतः कृकमि ` (८ । & । ४६ ) इति सत्वमयर्कुम्मीत्यन्न न स्याच्कुम्मशब्दस्येवोपादानादत आह- नाऽऽदावनवकाक्षव्वेन जाधसुक्स्वा परत्वेन गाधमाह--यच खिति । अत्‌ एव वैरक्षण्य- बोधकस्तुः प्रमु्तः । उभयोरपीति । अपिरेवार्थे । अन्वयोऽगरे मिथः समुश्चायको यथाश्रुत श्व वा ! तेनेव, पाठक्ृतपरत्वेनैव । एतेन निर्देशग्यावृाततिः । एव, पाटङ्तपरस्वेन व्यवस्था । तत्र, दयोर्मष्ये । यद्यपि श्रोती सर्वनाख्न इति पश्चम्यनवकाश्ञत्याधतुद्यत्व सुवं तथाऽपि तस्य विहितविशेषणत्वेन तस्मादित्यस्य तत्राप्रवृत्तिरेव । अवं एव ॒सवेनाख्लः परस्याऽऽम आमि परे सर्वनाश्नो वेति सदिद पश्चम्यनवकाञ्चेति भाग्योक्तिरकदेशिन इति मोध्यम्‌ । तदेतदुष्वनयन्नाह--आ दिति । ततोऽनुवृत्तेयादिः । अत्रत्यं तच मावर काशे स्पष्टम्‌ । एवं च परत्वनिरवकाशत्व्कतबधद्वयबो धिकेयं न तु तथेति मावः । तदाह--इति स्पष्टमिति । तथानोधकमेतद्रचन स्ष्टमि यर्थ, । यथाश्रुते यत्र षविल्या- देस्ततरानुक्तत्वादसगतिः स्प्ेव ! स्पष्टीकारकत्वात्कैयरस्याक्तिः । यत्र॒ तु सप्तमीनिर्दश्च एवानवकाशस्तत्र त्येव प्राबस्यम्‌ । यथाऽऽने सुगित्यादौ । तत्र ह्यान इति सप्तम्यनव- कारा । अत इत्यदुवृत्तपश्चम्यतो येय इत्यत्र सावकराश्षा । दीर्घोत्यदान्तदविस्यादो वु ज्ञापकादिना कृताथांया अपि पूर्वत्रच्छे चेति सप्तम्याः प्राज्यं नानवकश्चाया भपि पञ्चम्या दीधौदित्यादिकायाः । एवमिकोऽचीत्यत्राऽचः सवेनामस्थान इस्यनयोरनुवृच्या दयोश्ारिता््येऽपि सप्तम्याः प्रकछकत्वपरमाप्येऽनवृत्तिपताम्यादिक इति साहचयचच सप्तम्याः प्राबस्यं बोध्यम्‌ । एवै चेयमनिस्येति फलितमिति बोध्यम्‌ ॥ ७० ॥ उमयनिरदशप्रपङ्ादाह-नन्वत इति 1 इत्यत, इत्यादौ । कुम्भेति। छम्भादीत्ययः ४ % इ, (मव्‌ तः । २५ १६२ वेयनाथकतगडारीकोपेतः-- प्रातिपदिकग्रहणे दिङ्विरिष्टस्यापि ग्रहणम्‌ ॥ ७१ ॥ सामान्यशू्पेण विशेषश्पेण वा प्रातिपदिकमोधकशब्दयरहणे सति लिङ्क्ोधकप्रत्ययविशिष्टस्यापि तेन यहृणं बोध्यम्‌ । अपिना केषटस्या- पीत्यथः । अस्याश्च ज्ञापक सक्रामाथिकरणाधिकारस्थे छ्ुमारः भमणादिभिःः (२) १। ७० ) +इति सष खीलिङ्कधमणादिराब्पाटः 1 स्जीपत्य- यविल्िष्टभ्रमणािभिश्च कुमारीकशब्दस्येव सामानाधिकरण्य न तु माः सामान्येति । अत एव उचाप्सत्र प्रातिषदिकम्रहणेन डयाग्यहणवेय््यमाशङ्कित माष्बे। विशेषेति । अय वु ज्ञापकादयद्छुम्मीत्य्रानया साभनपरमाप्या्च सिद्धोऽथः। एतेन ज्ञापकाद्त्नैव प्रवृचिने तु सामान्य इत्यपास्तम्‌ । यत्त॒ प्रातिपदिकमरहण इति बहू नीहिः । तच शाल प्रल्याप्तततिन्पायात्स्ीप्रत्ययविधायकमेव गृह्यत इति । तन्न । तत्रान्षे- नापि तद्भहणापतेः । उक्तमाभ्यविरोधापततेश्च । ज्ञापकाप्तगत्मापत्तेश्च । तप्पुरुषस्यान्त- एङ्त्वा्च । तद्ष्वनयसाह-- प्रातिएदिकबो घेति । संति सक्तमीयमित्याइ-- सतीति । रिङ्गशब्देन तदहोधकाष्टामादयो गृह्णन्तेऽभिषानेऽभिषेयधर्मोपचारात्‌ । तदाह- लिङ्कबो धकेति । परत्यापसिरुन्धमाद्‌- तेनेति \ तथा ्रतिपदिकमोधकरशब्दनेत्यः । प्रण बोध्यमिति पाटः । अस्याश्चेति । चस्त्वर्थे ज्ञापकपरोत्तरं मोऽयः । यद्यपि गवा खरूतीति सूत्रे जर्‌. तीग्रहणं ज्ञापकं माप्यकारादिभिरूक तथाऽपि ततरैतञ्ताषनेऽपि तदवस्थानुपपत्तकप्तामानां- धिकरण्याय युवत्मा नरतीधमारोपस्याऽऽवर्बकत्वेनो च्छुनस्तनत्वाच्छमश्ुशुन्यल्वाश्न यूनि नरधीत्वारोपेण जरत्या प्रागष्भ्याद्यवत्वारोपेण वा सामानाधिकरण्येन प्रमाप्तोपपत्तौ ज्ञापफ- प्वापमब इति हरदत्तः । अथ युवनरतीत्यश्र समासे तथोप्वारिक सामानाधिकरण्यं श्द्‌- शक्तिस्वाभाव्याननैव प्रतीयते यथा पश्वमुक्तशब्दात्पञ्जभिर्भक्तमस्येत्यथं इति हरदततोऽयुक्त एवेत्युक्तमाष्यस्तगतिरित्बुच्यत एवमभरि विपरीत ज्ञापक कुतो न खिङ्कवििष्ठम्रहणेन प्राति- पदिकस्यापि ग्रहणमिति । फट तु सवतीनगतीहविष्याभ्यः प्रक्षस्य इत्यत्र जगतीग्रहणेन नगतोऽपि ग्रहणम्‌ । एण्या उनिलयनत्नेणीम्रहणेनेणस्यापि प्रहरणमिति । अथव ज्ञापितेऽपि कमारः श्रमणादिभिरिलयेतद्विषयकगणपाठे खीरिङ्कभमपादिरिर्देशसगतिरेेष्युच्यते तर्हि तदेव ज्ञापकमस्तु क्ुतमनेन । तद्ष्वनयन्नाह्‌ - कुमार इति । सूते, भूत्रविषयकगणपदे। मत॒ एवाऽऽद--णादी ति 1 तत््वमुपपादयति-श्जीति । रिमिश्नेति । दे ह्यर्थे) $ क, इ, सङ्धकम्यार्याप्रन्थाभ्यासच्र “ इति च रृत्रे ° इयेवं पाठ इति गम्यते 1 * इ, सत्सप्त । २ ख, घ. “स्तवथ ज्ञ ३ क, इ, ति । भिरिति चेति । च हभ । बुः परिमाषेम्दृशेखरः । ` १६३ रशध्वस्येति तदंतञ्ज्ञापकम्‌ । इयं च ! द्विषत्परयोः ` ( ३।२।३९ ) इत्याद्यपपद्विधो समासान्त. विधौ महदाले डिनित्स्वरकिधो राज्ञः स्वरे बाह्यणकुमारयोः ' बहोनञ्र- वदुत्तरपदमृन्नि ` (६। २) १७५ ) इत्यादो समाससवातयहणेषु च न प्रवर्तत इति उ्धापृसत्े माष्ये स्पष्टम्‌ । विभक्तिनिभित्तककायें च नेत्यपि तत्रेव । त्र समासान्तविधाववयवगरहण एव न । समाससंघातग्रहणें तु प्रषतेत एव! स्वरविधावेव समारुषघःतय्रहणे तत्र दोषोक्तेः। “ बहूवी - हेरूधसः' ( ४ । १ । २५ ) इवि सूच माप्रा । एतावस्स्वेवानित्यत्वाद्‌- परवृ्तिदोषाः खल्वपि साकल्येन परिगणिता इति भाष्योक्तेः । नन्वेवं बहुवीदेरूधसो ष्‌" (४।१।२५) इति सूच्स्थमाभ्यासगतिः। तत्र हि कुण्डोश्नीत्यज (नथुतश्च'ः (५।४)। १५३) इति कवापादितों नद्न्तबहुषी दे रित्य्थात्‌ । नयन्तस्य बह्व हित्वा मावात्तद्संगतिः । नद्य. न्तानां यः समास हत्यर्थन च परिहृतम्‌ । नयन्तप्रक्रतिकस्चबन्तोत्तरप- उपहरति--इति तदे तज्ज्ञापकमिति । खीरिद्धभमणादिप्रहणे प्रातिपदिकेति- ष्रिमाषाज्नापकमित्यथंः | अतिपर निराचष्टे इं चेति ! रज्ञः स्वरे ब्राह्मणङुमार्योरिप्वेकम्‌ । आर्यो आ्यणकुमारयोरित्यतप्व्दसुवृत््या राना चेति सूत्रे तत्न परतस्तप्य विधीयमानस्वरकं इत्यर्थः । बहोनैन्बदित्यस्य समासेत्यनेनामेदान्वयो वेदाः प्रमाणामितिवत्‌ । वक्ष्यमाणाश्न- येन पएथगाह-शिमक्तिनिभित्तेति । बदटुघ्ीहिः । मिमित्तताऽत्र यथाकथचिहोष्येति सष्टीृतं षाषप्रकारो । तत्र; तेष भध्ये । एवन्यावल्यमाह--समासेति । तत्र, स्या- पत्रे माष्ये । ननु स्वश्विधो तथोक्तेरधिकत्राहिका न नियामिकाऽत आद बहु - व्रीहिरिति । इद चादुष्दमेव स्फुटी मविष्यति । उपप्रहरति--एतावदिति । अनि- त्यत्वात्‌ , धरटीग्रहणन्ञापितात्‌ । तत्‌ एव माष्यास्िद्धान्तं वक्तं यथाश्चुतार्थे शङ्कते-- नन्वेव भिति । परिभाषाया उक्ताथीङ्गीकार इत्यथ. । नु नघन्तानुत्तरदकत्वात्कथं तदादादनमत आह्‌-न्यन्त- बेति । स्यनछपे पचमी । र्यथंयभिरत्येत्यथे । अपतेगतिुपपादयति--न्यन्त- स्येति । बहुतरी हित्वस्य सुबन्तसमूहधभैतवेनान्यतरख्पेण प्रातिषदिकाप्रहणात्यरिमाषाप्रवृ- त्यभावेन तस्य तच्वाभावादित्यथ. । बहुवरीह्यधंकवाक्यत्वामावचेत्यपिं बोध्यम्‌ । ननु ूरवपक्षिणोऽज्ञानात्तयोक्तिरिति नासगतिरत आह--नछन्ताना मिति । समास इति । बूह्रीदिरिलर्थः । एवमग्रेऽपि ! थ॑न चेति । चो व्युत्क्रमे । परिहत चेत्यर्थः । तद्ञ्च- यमाह--नद्यन्तप्रेति । इतीति ! अस्य तदाशय इति शेषः । अत एव करमोरूरित्यत् १६४ वेद्यनाथकृतगदारीक्षोपेतः-- (भ्‌ क हारे तद्रहित हाना प्रातिपदहिकत्तद्याप्यधर्माणां विशिष्टेऽपि पर्याप त्वम तिदियत इत्याक्ञयात्‌ ॥ ७१ ॥ नन्वेवं यूनः परयेत्यत्रेव युवतीः परयेत्यत्रापि ˆ श्वयुव ' (६।४। १३३ ) इति संप्रसारणं स्यादत आह- [कर = क ¢ १ &ज्खवाश्हम्रहणमप्र्‌ ॥ ७२ ॥ स्पश्ठा चेषं ' युवोरनाङो (७।१।१) हत्य माष्ये । घटपरदी ग्रहणेन लिङ्गषिशिषटपरिमापाया अनित्यलात्तन्परलेरेस्यन्ये ॥ ५२ ५ नित्यः कन्नेति बोध्यम्‌ । एवं च सिद्धान्तिना यदि तथाऽभिदहितं स्यात्तर्हि तस्याज्ञानक- खना युक्ता नान्यथेत्यसंगतिष्देवेति भाव । समभिव्याहार इत्यस्य विरिष्ठेऽपीत्यतान्वयः । दृष्टाना भिति । एष चान्यतरखपेण वस्तुतः प्रातिपदिकन्वादिवद्रहणे सति तद्विरिष्टस्या- पीति परिमापार्थो बोध्य. । अस्ति च कुण्टोधीत्यादौ दीष्प्रकृतो प्रातिपदिकतनबह्ूत्रीहि- स्वादिकिमिति नोक्तदोषः । यदि पमासान्तविघो सकैनेतद्धरवृत्तिस्तहिं तद्तगति; पुनरपि स्पष्टैव । अतोऽवययग्रहण एव तत्रापरदृत्तिः । तत्न तु समाससघातप्रहण नचन्तचऋ्न्तयो- रत्तरपदत्वेन पूवेपदाक्षेपादिति बोध्यम्‌ । ेऽपीति । अपिः प्राग्वत्‌ । ७१ ॥ विमक्तिनिमित्तेति एथवप्रागुक्ताश्चयमेव प्रतिपादयितुं यथाश्चते शङ्कते-नन्वेवमिति । रक्षयविरेषे्वेवानितयत्वाद्प्रवृ्तिकोक्तपरिमाषाङ्गीकार शदयर्थः । युवती रिति । एवमर्थ- मन इत्युमयोः शेष इति नाऽऽ्रथणीयम्‌ । तथा दुरा्रहे तु गोमतीयादौ नुप्पचापत्ति- बोध्या । नन्वस्याः कि ज्ञापकमत्‌ आह--स्पष्टेति । तथा च सुत्रानारूढत्वेऽपि मा्याद्ुक्तत्वादेव वाचनिकत्वास्प्रमाणमिति भाव, । अत एव यथाकथचिद्वातिकारूदतव सुषयितुमेक्देदक्तिमाह-- घटेति । रक्तिटाङ्लाइकुरेति वार्तिके घय्यहणनेव सिद्ध धरीग्रहणनेत्यथे. \! घटघ्रधैत्यत्र घटीग्रहणेत्यथो वा । अनिध्यत्वात्‌ , तज्ज्ञापनात्‌ । तनिति । तन्मृदेेत्यथैः । तथा च नातिरिक्तेयमिति माव, । अन्य इति 1 अनेनारुचिः सूचिता । युवोरनेतिसुत्रमाभ्याद्‌वस्याः परिमाषातेन व्यवहारादवदयमेषा परिमाषाजनेकफङपिद्धयर् का्त्ु्तश्चास्या पाथक्यमन्यथा तदविसेषः । डयाप्सूत्रमप्ये त्वेतलन्धा्थकथनमेव । अत एव विभक्तो चोक्त विभक्तो किुक्त टिङ्गविरिष्टाग्रहणादित्येव त्रोक्तम्‌ । अन्यथोप पद्विधो यजिनोः फागिस्यादिवद्विभक्तिविधो चेत्येव वदेत्‌ । प्रामाण्यं तु प्रागुक्तरीत्येवेति । एवं सति यथा निघ्रमवीणामित्यादावदोषस्तथा भावप्रकाशे स्पष्टम्‌ । ७२ ॥ 9 इ, `चित्सत्रायाङ् । १६५ नतु ' तस्यापत्यम्‌ ` ( ४।१।९२ ) इत्येकव चननपुंसकाभ्यां निर्दैशा- दराग्यां गार्यावित्याययुक्तमत आह- सूरे लिङ्वचनमतन्बम्‌ ॥। ७३ ॥ ‹ अर्घं नपुंसकम्‌ ' ( २।२२ ) इति नपुसकम्रहणमस्यां ज्ञापकम्‌ । नित्यनपुखकत्वार्थ तुन तद्ित्यन्यत्च निंखपितम्‌ । धान्यपटालन्पयिन नान्तरायकतया तयोरुपादान मिति तस्यापत्वमित्यत्र भ्ये स्पष्टम्‌ । अत एवाऽऽकडारसूच एकेति चरितार्थमित्यन्यत् विस्तरः ।। ७३ ॥ ननु ' मृशादिभ्यो भष्यच्वेः ' (३२ १।१२ ) इत्यादो विधीयमानः क्यङ्क द्वा भृशा मवन्तीत्यच्रापि स्याद जआह- टि्गपरसङ्धदेवाऽऽह-- नन्विति । तस्येति । इतिपूत्रेऽपत्यमित्थेकेत्ययेः । वचनस्य शाखीयत्वेनाम्यितत्वात्पूवेनिपात; । तस्येत्यत्र तु न । वृत्तावुपप्तजेनेऽप्तति गमके संस्याभानामावात्‌ । अन एव द्वनरनिरदेश. । अत एव चाऽऽह--गाग्याविति \ अन्यथा तदि प्रद्रित स्यात्‌ । यत्त व्यस्यानमूचिकषेति तनेति ध्वनयत्नाह--अर्धं- भिति ! निर्देशादेव नपुस्कत्वछामे पुननपसकग्रहणवेयर्भ्यादिति मावः । नद पमारवाचि. नित्यनपुर्तकङामाथं तदिति दीक्षितादिभिरुक्तमत आह--मिव्येति । बहूनीहिः । नित्यनपुसकत्ववद्रहुणार्थमित्यर्थः । न तद्दिति । एओीड्‌ रेओचर्‌ एव इणितिसुत्रेषु एवो हृस्वसासनेनाभैकाराप।कारयो्िषानमाशङ्कय न वेदे नेव छोकेऽप एकारो ऽष ओकारो वाऽस्तीतिप्तमाधानपरमाप्येऽषे इति प्रयोगात्माशवाचिनोऽपरि नित्यनपुप्तकत्वामावात्‌ । अवथववत्वी तु पुटिङ्ग एव । अपृपाधे यामार्षमित्याद्यपि समपभरविभाग एवेति बोध्यम्‌ । तदाह--अन्यन्रेति । शेखरादाविल्यै, । माप्ये तु युक्तिपिद्धत्वमस्या उक्तमित्याह-- धान्येति । कञ्चिदना्थी शच्किटाप सतष॒सपटाल्माहरति तावन्नन्तरीयकत्वात्ततः स॒ यावदादेय तावद्‌दाय तुषपलाद्न्युत्सूनतीति भाष्यम्‌ । नन्वाद्यमते सिज्ञारेऽविवक्षाख्‌- भेऽपि वचनासे तद्ामोऽतः सिहावछोकनन्यायेनाऽऽह--अत एषेति । तथाथाङ्गीका- रदेवेतयर्थः । नन्वेव षड्भ्योलभिति गोगे प्यात्‌ ¦ च्ोण्डर्धुम्य इत्यत्र गणम्रहण च न स्यादिति चेच । एकवचन एव कर्ये तत्सापभ्धादिष्टपिद्धेगणपारप्तामभ्याच । आदुण इत्यादौ यथकत्वविवक्षा तथान्यत्र स्ष्टम्‌ । मशादिभ्य इत्यादौ तु बहुवचनमप्यतन्त्रमिति दिक्‌ । तदाह-इत्यन्थञे ति । शेखरादावित्य्थः ।॥ ७३ ॥ वचनठकषयान्तगेतमृरादीतिसुतरप्रसज्ञदेवाऽऽह-ननु मृशेति \ बिधीयेति ! भभृशो सृशो मवति भृशायत इत्यादाविति रेष. । क्र दिति । ये रात्री मृश्ञा नक्षत्रादयस्ते दिवा क मवन्धीत्यथ. । यत्तु सीरदेवादयोऽन्यदेति सप्तमीविमक्तिप्रतिरूपकनिपातपाढं रपकपथमानतपाठ वाऽमप्रय व्याचस्छुः ¦ ननिवदुक्त पदमन्यदन्यि्तरेऽपिकणणे 0 व 7 १६६ वेयनाथकुतगदाटीकौपेतः- मजिवयुक्तमन्यसदशाधिकरणे तथा हयर्थगतिः ॥ ७४ । नञ्युक्तमिषयुक्तं च यर्किचिद्‌दरश्यते तच तस्माद्धिन्ने तत्सवृशेऽधि- करणे द्रष्ये कार्थं विन्ञायते हि यतस्तथाऽ्थगतिरस्ति । न दयबाह्यणमान- येल्युक्ते टोषटमानीय कृती मवति । अतरच्व्यन्तमिन्ने चष्यन्तसदुशेऽम्‌त- तद्धावदिषये क्यङ् ङिति नोक्तदोषः । ' ओषधेश्च विमक्तावप्रथमा- याम्‌ ' (६।३। १३२) इत्यादो विमक्तेग्रहणं दयतहयायसिद्धा- थानुवाद्‌ एव । एतेन विमक्तावित्याद्यस्यानित्यत्वे ज्ञापकमिति ववुन्तः परास्ताः । अनित्यत्वे माष्यसंमतफलामावात्‌ । अत एव (अकत॑रि च ` (२।२।१९) इति सूते कारकग्रहणं माष्ये प्रत्याख्यातमिदि बोध्यम्‌ ! स्पष्टा चेयं ‹ मृज्ञादिस्यः ` (३।१।१२) इति सूत्रे माष्ये + अच्रान्यसदृशे- [1 णपि वतेते । यद्रा ननिषयुक्त पदं सटशाधिकरणे वतेते । कुतः । यप्मादन्यच्छब्द्ख्पम्‌ । हेतुगमेविशे- पणम्‌ | मृखूया्थंबाचिशब्द्रूपादन्यदिल्यथं इति । तन्न । तथापादामाकात्‌ \ तथाही तिवाक्य- दोषविरोधाश्च । तदूध्वनयन्दोषपुरणेन वाक्यत्रयेण व्याच््े-नञ्युक्तभिति । यत्रेलादिः। यक्किषि दिति । अनेन वाक्ये कचित्त्पत्तापेक्ितेति सूचितम्‌ । तथार्थति । तादश शवाः प्रतीयत इत्यथः । रोक इति शेषः । तदेवाऽऽह- न द्यति ! तथा च खेक- न्यायपषिद्धेयमिति भाव. । रो, ्सिण्डम्‌। उक्तातिप्रपतङ्क वारयाति-अत इतिं । षरिमाषा- क्ीकारादित्य्ः । पादर्यपयोनकधर्भमाह--अ मूतेति । ननवेनमोषेशेत्यादो विमक्ि- अहणाद्यानर्भव्यापत्तिरत आह-आओंषयेशवेति । आदिनाऽकतेरि चेलयादो करिकमरहण- संम्रहः | यत्त सीर्देवादयोऽनित्या चेयं विभक्त्यादिग्रहणात्तेनासू॑पदया इत्माद प्रसव्यप्रतिषेषः सिद्ध इति तन्मतं लण्डयति--एतैमेति । एतेनेलयस्यार्थमाह--अ नित्शत्व इति । फटस्योकत्वाराह-- भाष्येति । अभिधानस्वामाम्यादेव तत्र तथार्भनोधश्य सिद्धत्वा- उ्तञापकानपेक्प्नात्‌ । मत व प्रतीत्येव परिमाषा्ः साधितः । तदर्थे हा त्वं तु ज्ञापकेन सापितमे. भगवतेति भाव. । नन्बेवमबमि विनिगमनाविरदहाद्नित्यत्वसिद्धा्थादुवाद्‌ एवाऽऽस्तां भवन्मत्‌ इवात्‌ जाह--अत एषे ति । वदनमिमतत्वादेवेत्य्थ" | अन्यथा प्रत्यास्याना- सगतिः स्ष्टेवेति माबः । अत्र, ष्रिमाषायाम्‌ । पादृदयं साधारणधर्मूप्तबन्धप्रयोज्यं सद श्ारपदश्चक्यतावच्छेदकतया च सिद्ध सदृदादशने संस्कारो द्ोधकत्वस्य सवैसंमतत्वेन तत्कार- शतवच्छेद्कतया च िद्धमसण्डमतिरिक्तः पदार्थः । इवयुक्तोदाहरणम्वि परतिङ्रतावित्व~ १क, ख. घ, (दिभ्वामकः ॥ ~ परिमाषेन्दुशोखरः 1 १६७ सयुक्त्या साहुरयस्यं भेषाघटितत्वं सूचयति । निरूपितं चेतन्मञज्‌- घायाम्‌ ॥ ७४ ॥ ननु व्याघ्री कच्छपीत्यादो सुबन्तेन समासात्ततोऽष्यन्तरङ्त्वााष्य- दन्ततामावाज्जातिलक्षणों उष्‌ न स्यादत आह-- जतिकारकोपषदनां छद्धिः सह समासवचनं भाक्‌ सुवुत्पतेः॥७५॥ ˆ उपपदम्‌ ` (२) २) १९) इति सूत्रेऽतिङ्गहणेन कुगति ' ( २। २। १८ ) इत्यज्र तंदुपकर्षणेनातिङन्तश्च समास इत्यथांतचयोः सूजयोः स॒प्सुपेत्यस्य निवृच्येकदेशशानुमत्या कारकांशे ष सिद्धेयम्‌ । तेनाश्वकीतीं धिकारे शाखादिम्यो य इति मे सोम्य इत्यादि } वत्र सोमसदशस्तद्धिनः प्रतीयत इत्यादि मल्लूषाया प्रतिपादितम्‌ । तदाह--निरूपितमिति । उपपदमतिच्नत्यादयप्या्योदा हरण बोध्यम्‌ ॥ ७४ ॥ वृत्तिप्रसङ्गाप्समासप्रपङ्गादुदाहरणान्तर्गवोपपदमितिप्रपङ्गकषाऽऽह--नन्विति । जादि" नाऽधक्रीतीलयस्व परिग्रहः । ततोऽपि, सुपोऽपि । स्ार्थादिप्रमुक्तकार्याणा कमिकत्व स्वीकारााह--प्यन्तेति । पैस्थितनिमित्तकत्वरूपादित्यथेः । द्धि, तैर सह । व प्यावत्यै ध्वनयन्नाह---प्रा भिति । उत्तरपदे सुबुत्पत्तेः प्रागित्यर्थः । अतं एव चर्मकरी. तीत्यादौ नोपादिसिद्धिः । इदरुपरुक्षणम्‌ ।! उक्तहेवोरेव प्राक प्रस्ययोतपत्तरित्यपि बोध्यम्‌ । अन्यथा फटामावाज्ज्ञापकत्वागत्येतदप्तंगतिः सैवेति बोध्यम्‌ | अत्र ° बीनमाह--उपेतिं । कगतीति गतिश्वेति विभक्तपूत्र इत्यर्थः 1 भतिडिति बहुत्रीहिः । प्रथमान्तस्वास्समास एव तेन विरेष्यस्तदामिपरेत्योमयत्रा्थमाह-- नातिङिति । सुपेत्य्य निवृत्येति षठः । सुपपपेत्मश्येति पठे समृदायनिवृत्तो तात्प न तु केबलुनिल्यस्य । तत्त्वद्व्तत एवोक्तहेतोरिति गेष्यमिति केयदयः ! व्तुतस्तूष- पद्मित्यनवर्थसज्ञया सुन्तस्येव पदत्मेनोपपदत्वादवतेः सुनन्तत्वाच्च राजदुष्वेस्यादौ पूप नटोपादिपदकांयपिद्धेस्तिड घटित इति समासकिकषेषणन कारको बनतीत्यादिभ्यावृत्तिपिद्धेशच प्रथमान्तसुबचुदृत्तेरपि फटामाव इति केयरादयश्िन्स्या एवेति यथाश्रुतमेव युक्तमिति बोध्यम्‌ । नन्वेवसुमयाशसिद्धावमि कारकादासिद्धिः । न च कतुंकरण इति इट्प्ररणात्त स्सिद्धिरिति केयरादयुक्त युक्तम्‌ । तस्य काष्ठैः पचतितरामित्यादिन्यादृच्या साफटयात्‌ । नापि बहुटप्रहण तत्र मानम । तस्यौन्यार्थकलात्‌ । अत एव घनक्रीतेत्यस्य पिद्धिरत आह- एकदेशे ति । एकदेश्ाद्मतिद्वारा विशिष्ठपरिमाषागोधनेन कारकांशे चेव्यथः ! चेनोमयां- समुच्चयः । गत्ुपपदथोरकष्ययोरुक्तत्वादाद्‌- तेनाइवेति । अन्यधा, एतदनङ्गीकारे । पिनि नानानना #ि । १ घ. (काचे सिद्ध तिः। >, “स्याप्वन्याः । १६८ वैयनाथङ्कपगदादीकोपेतः-- सिद्धा । अन्यथा पद टराष्यदन्तखामावाव्‌ ' कीताकरणपूर्वात्‌ ` (४। १) ५० ) इति ङीष्‌ न स्यात्‌ । अस्या अनित्यत्वात्करचिस्सुद्घुत्च्यनन्तरमपि समासो यथा साहि तस्य धनक्गतिि । अन्ये नित्यत्वे न मानं तज्ाजादित्वाहानित्याहुः । अत एव कुःम्धक्षार् इत्यादो षष्टीसमासोऽपि सुबुत्पत्तेः पूर्वमेव । षष्ठीस- मासाभषवे चोपपद्समासकरत एकार्थीभाव इति न तच वाक्यमिति ' उप- पद्म्‌ ` (२।२।१०) इति सचे माष्ये स्पष्टम्‌ तन्न हि षष्ठीसमासाहुपपद्‌- समासो विप्रतिषेधनेति वार्तिकम्‌ । अथवा विभाषा षष्ठीसमासो यद्ए न षष्टीसमासस्तदोपपद्श्षमासर इति तत्मत्याख्यानं च । यथष्यु- अस्या अनित्यत्वादिति । अम्बाम्बेति सूत्रे गवादिप्रहणात्‌ । अन्यथा गोष्ठ इत्यादौ सुपि स्य इति केऽनया पूबुत्यतेः पुष मापे पराप्पदाघ्योरिति निपेधाप्राप्तावदेश- ्रत्यययोरित्येव सिद्धे तद्वैयथ्यं स्पष्टमेव } तत्न हि स्थ इति प्रतिषदोक्तपरिमाषया सुपि. स्य इति विहितकप्त्ययान्तानुकरणं षष्ठधर्थे प्रथमेति भावः । [ क्शविदितिं ४ जनेनारुनिः सुचिता ] न मानमिति । पदस्याऽऽदिरिति पक्षे तस्य॒ तच्चप॑भवेऽपिः पदादादिरिति सिद्धान्तपक्षे वस्य तच््वाप्तंमवादिति मावः । तत्र, धनक्रीतेत्यत्र । अत्रोपप+ तिरुक्ता । अत्रान्य इत्यनेनारुचिः सूचिता । तदह्ीनं तु पदेऽन्त॒ इति सप्तमी्माप्ष गोचेत्यादेरेतदनित्यप्वं विना न सिद्धिरितीति केचित्‌ । पद्‌ इत्यस्य पदत्वयोग्योपटक्षणत्केन तस्सिद्धेरयुक्तमेतदिति परे । ॥ कारकार द्रढयति--अत एवेति । कारकाशेऽस्या अद्धीकारदेवेत्य्थः । पूवैमेवे- त्यत्रान्वयः । षष्ठीति । कृधोग्क्षणा हि षष्ठीति तस्यास्तघ्न कारकष्वादिति भावः | सोऽपीति । अपिरपपदप्तमाप्समुश्वायकः । ननु न तत्र षष्ठीप्माप्रः । उपपदसमाेन माधितत्वात्‌ । नापि तत्रतत्परिमाषप्रृत्तिः । प्रतिपदोक्तपरिभाषया कारकाधिकारविरि- तसंज्ञामात्रनिमित्तकविमक्स्यन्तस्य ग्रहण एवेतत्पवृ्यङ्खीकारात्‌ । अत आह--षष्ठी ति । एकार्थीमाव इति । तथा चाविग्रहत्वेन नित्यसमासत्वलामात्षष्ठापमापेऽप्यन्तोदात्ता- दुत्तरपदादिलयस्याप्रव्या न षष्ठुपपदप्तमाप्तयास्तत्र विशेष इति पत॒ एवास्त्विति मावः । तदेतदुपपादयति- तन्न हीति । तदोपपद्समास्र इति । उपपदमिति सुत्तविहि- त्तमापरसज्ञा तत्पुरुषसन्ञा च स्थास्यतीत्य्थैः । विप्रतिषेधे परमित्यस्य तु न प्रवृत्तिः । यगपदुमयविहितसमापपंत्तातप्पुरुषपत्तयोः प्रवृत्तिपतमवेनाप्मवदूपविप्रतिषेधामावात्‌ । अन्या- इराविरोभस्य तत्प्वुत्तिनिमित्तसवे न मानमिति तत्तात्पथम्‌ । न च नित्य्वानित्यसवन्नानङ- , # धनुधिहान्तगेत्नो अन्धो ह, पुस्तकस्थः । परिभाषेन्दुशेखरः । १६९ पपदसमासस्यान्तरङ्गतवामिप्रायकं न वा षष्टीसमासामावादुपपदसमास इति वातिककरतोक्तं तथाऽपि तहुमयप्रत्याख्यानपरमथवेत्यादि माष्यम्‌ । परिमाषायां सामान्यतः कारकोपादानेन कारकषिमक्त्यन्तेन कृद्भिः समासमा्स्य सुबुत्पत्तेः पूर्षमेव लामात्‌ । एतेनेषा कारकतद्विशेषयो. रुपादान एवेति परास्तम्‌ । अस्या विध्येकवाक्यत्वामावेन विप्रतिषे- धादिश्षाख्लवत्कायव्यवस्थापकत्वेनोपादान एवेव्य्थाङामाच्च ।॥ ७५ ॥ ननु उगिदचाम्‌ ` (७ 1 १ । ७० ) इत्यत्र धातोश्वेहुगि- कार्यं तरद्यश्चतेरेवेति नियमेनाधातोरेव तुमि सिद्धेऽधषातु्रहणं व्य्थमत आह- सप्रतिकाभवे प्रृतपू्वगतिः ॥ ७६ ॥ तविरोध* केयटनोक्त एवेति वाच्यम्‌ । बोधे बाधन्ञानस्याप्रतिनन्धकत्वात्‌ । एवं च षष्ठी- समासोऽपि नित्य एवेताद्विषये फटिति । तद्धोधितामावास्येतद्विरोधेनेतद्धिषये त्यागात्‌ । नित्य क्रीडेत्यादिविषथे तस्य क्ट्ठनाधत्वादिति भावः । अन्तरङ्कत्वे ति ! षष्ठीतिसूतर सुपेति तृतीयान्तस्य सबन्धात्त्र तद्भावादेति मावः । अत एव मातुः स्मरतीत्यादौ न षष्ठीपमाप्तः । अत एव च पष्ठपन्तस्यनिकसुबन्तेन न ॒स्माप्र इति बोध्यम्‌ । कृतो- क्त मिति । पूषेवार्तिकखण्डनाय तयोमध्य इति शेषः । तहुमयेति ॥ पूपक्तपिद्धा- नतरूपवार्विकदवयेत्यथः । भाष्यमिति ॥ न वार्तिकमिति मावः ननुक्तरीत्या विपरतिषेषा- समवाचस्प्रस्याख्यानेऽप्यन्तरङतवस्योपपादितत्वात्कथं तत्प्रत्याख्यानमिति प्रविज्ञाताथांसि- द्धिरेवात आह--परी ति । प्रक्तेदयादिः । इदम॒प्क्षणं गतिकारकोपपदादित्यस्यापि । कारकोपेति । वस्त॒त इत्यादिः कारकपदोपेत्यर्थो वा । प्रतिपदोक्तपरिमाषा तु न प्रवतेते तस्या अनित्यात्‌ । स्वरप्तस्तया तथाथाखमाच । कारकेति । तेन सह ॒तन्मा्नस्य ततः पूैमेव तैः पह ॒लामादित्यथैः । समानस्येति । मात्र काल्यै । तथा च षष्ठी- समासोऽपि तपर्यन्तरङ्त्वमेव तस्य नास्तीति प्रागुक्तार्थपर्वपिद्धिरिति भावः एतेने- षेति । तथायेखाभेनेलथेः । कारकेति । तन्मात्रयोरि्यर्थः । दृषणान्तरमाह-- अस्या इति । निराकाडक्षत्वादिति मावः । नच प्रातिपदिकग्रहण इत्यतो ग्रहणपदायु- [ (कोप भ वृत्तिः करप्याऽऽकाटक्षया तदेकवाक्यता वाऽत आह--विप्रेति ।। ७९ ॥ बोद्धानित्यत्वादिफलगोचेल्याव्प्रसङ्गदेवाऽऽह--ननूगिद्‌ चा मिति । इत्यतरलस्यो- मयत्रान्वयः । नाधातोरेव, उगित. । यत्त॒ सीरदेवादयोऽचो यदित्यम्यरहणमस्या ज्ञापकम- न्यथा हटन्तेभ्यो ण्यति पारिशेप्यादजन्तेम्य एव यता भाग्यमिति तद्वैय्य सष्टमेबेति । सख. घ, त्रातरि} २३ १७० गे्यनाथक्रतगदाटीकोपेतः-~ तत्तद्रचनसाम््यन्यायसिद्धयप्‌ । तत्सामर्थ्यादधातुमूतपूर्वस्यापीत्य- थन गोमत्यतेः क्विपि गोमानित्यादो नुस्सिद्धिः। ' नामि ` (६।४। 2) इत्यादिदषेषु भाष्ये स्पष्टा ॥ ७६ ॥ [शकष १ + ® क वहू्रीहौ तद्गुणसंविज्ञानमपि ॥ ७४७ ॥ अपिनाऽतद्गुणसं विज्ञानम्‌ । तेषां गुणानामवयवपदाथानां संबि. ज्ञानं विशेष्यान्वयित्वमिति तदथः । य्न समवायसबन्धेन संबन्ध्यन्यप- दा्थंस्तच्र प्रायस्तद्कणसं विज्ञानम्‌ । अन्यच प्रायोऽन्यत्‌ । लम्बकणंचि- €^ &# ^~ १ घरगु उदाहरणे । सर्वादीनि ` (१।१ । २७ । ¦ जक्षित्यादयः ' (६ ।१।६) इति चादाहरणे । सर्वनामसन्ञासूते भाष्ये स्पष्टा ॥७७ तत्र । एवमपि परिमाषया स्वसिन्दोषाप्राप्त्या चारिताथ्यस्यान्य्र तञ्नातीयफर्स्य चामावात्‌ । तद्ध्वनयन्यायपदवटितमाह-- तत्तदिति । सामर््यरूपो यो न्यायस्तत्ि- देयमित्यर्थः । यथा तत्रेवाञ्य्रहणप्ताम्यादजन्तमूतपूरवादित्यथः । अत एवाऽऽह-- तत्सामथ्यांडिति । अघातुप्रहणघ्राम्याीदित्य्. । स्यापी ति । उगित इति रोषः | अपिरिक्तपमुच्चायकः । माष्य इति । तत्र ह्यामीत्येव कयं यदागमा इत्यनेन नामि सिद्धेः । निल्यत्वादादौ दीर्वेऽपि मृतपूषैगत्या खटमिद्धिरपरीनामित्यादौ । तिादौ त॒ न सावकारशत्वे षटचतुरिति चरित्यनुवृ्या च सिद्धः । नापि नुशब्दे नेकमिति न्यायात्‌ । अन्यथा नृनदयाप इत्येव वदेदिष्युक्स्वोत्तराथं तथा निर्देश इत्युक्तम्‌ ।। ७६ | उगिदित्यत्र बहूत्ीहेर्गोमानित्यस्य च मत्वर्थे बहुव्रीहिरिति सिद्धान्तेन प्रप्ञादाह-- बहुवीति । पष्ठीमापततः कर्मधारयस्य दघुत्वादाह--तेषा पिति । गुणाना , विरेष- णानाम्‌ । अत एवाऽऽह--अवयवेति । एतेन सीरदेवादिव्याख्यानमपास्त बोध्यम्‌ । विरोष्यान्वयिनाऽन्वयित्वमिति पाठ । विरेष्यान्वयित्वमिति पठे तु स॒स्यविशेप्यं वाक्या- थरूप ग्राह्यम्‌ । तदर्थः, उक्तवचनेकदेरार्थः । एव योगार्थसुक्त्वाऽविरोधाय द्रयो्बहस्येन विविक्तविषय आह--बञ्रे ति । यद्यपि केयटादिभिरत्र स्थोमोऽपि निवेरितस्तथाऽपि तस्याप्तबन्धत्वाह्लाघवाचाऽऽह-- समवायेति । ठम्बकरणं मोन्येल्यादो व्यभिचारादाह- भाय इति । अन्यत्र, समवायान्यसंबन्धेन सबन्धिन्यन्यपदार्थे । अस्यापि रक्तदण्ड जनीयतामित्यादौ व्यभिचारादाह--प्राय इति \ अन्यत्‌, अतदरणप्तविज्ञानम्‌ । तथा चोमयमपि स्मवामिप्रायकं बोध्यम्‌ । क्रमस्य बेध्यत्वाह्टम्बकर्णस्य पूैनिपा तः । लौकिके ते उक्त्वा शाल्लीये आह-स्वादी ति 1 तथा च टोकन्यायपिद्धेयम्‌ । गमकमप्यत् यथाक्रममाव्यसुमगेत्यत्राच्वेस्याम्प्त्ययवादिति च । अन्यथा च््यर्थं इत्यनेन च्विभित्ना- ` त्ानामेव प्रहणादामन्तस्येव ग्रहणाच्च तदसगति; स्पेव ॥ ७७ ॥ वरिमावन्दुशेखरः। १७१ ननु ' वदः सुपि क्यप्च ` (३। १ १०६) इति चेनानुक्रृष्टस्य यतो ‹ भुवो भावे ` (३! १1 १०७). इत्यवाप्यनुवुत्तिः स्यादत आह- चानुरुष्ठं॑नोत्तरत्र ॥ ७८ ॥ णयुल्यनुषर्तमाने “ अभ्ययेऽयथाभिपरेता ` (३।\४) ५२) इतिं सञे एनर्णमुल्य्रहणमस्या ज्ञापकम्‌ । अन्यथा क्त्वा चेति वदेत्‌ । तध्यु- तरन्रोभयोः संबन्धार्थम्‌ । उदाहरणानि स्फटानिं । इदमनित्यम्‌ । अत एव ‹ तृतीयाचहोः(२।३।३) इत्यत्र चानुकरृष्टाया अपि द्वितीयाया " अन्तरान्तरेण ` (२।३।४) इत्यत्र संबन्धः । ‹ लुटि च क्टपः ` (१ । २। ५३ ) इति सूच्रस्थनानुवत्पथस्तकल- चकारपत्याख्यानेन विरद्धेयम्‌ । व्याख्यानादेवानुवत्तिनिवच्योनिवाह इति तदाशयः । ' कुलिजाल्लुस्लो च ८५। १।५५ ) इतिसूत्रस्थ- भाष्यविरुद्धा च) तत्रहि" द्विगोः छश्च ` (५।-१1 4४) इति सुजाक्छनस्तच चेनाप्यतुक्षटस्य खोऽन्यतरस्यामित्यस्य चानुवृत्ति स्वीकृत्य लृक्खों चेति माप्ये प्रत्याख्यातम्‌ ॥ ७८ ॥ समुच्चयाथकापिप्रपङ्दाह-- नन्विति । यत. अचो यदिति सूत्रस्थस्य । अनुब- तैति । घ्वादुमीलयतः । अन्यथा, एतदमवे । ज्ञापिते चारिताभ्यमाह-- तद्धीति । पुनर्णमस्प्रहण रीत्यथः । उत्तरेति । तिर्यच्यपवर्ग इष्यादो क्त्वाणमुरोरिद्यथः । इद मिति । उक्तवचनमित्य्थ. । अनित्यमिति ! चादुङृष्टविकल्पनिवारणफल्कादेक- जुति सूत्रे णप्रहणादिति मावः । अत एव, अनित्यत्वादेव । द्वितीयाया; , तस्या एष स्वरितत्वात्‌ । न ठ तृतीयाया अतक्तात्‌ । यत्त सीरदेवादयः खरितत्वेनादवृत्तिपिद्धो पुनश्वप्तदथं यत्र॒ क्रियते ततरेतत्मदृक्तिः । यत्र तु प्रतियोगिनं इष्ट निवृत्तिप्राप्तौ चेनाठुवृत्तिस्त्र न । अत॒ एवान्तरान्तरेणेत्यन न दोषः | मत्रेयसत्वनियमेन प्रवृत्तिमाहिति तदयुक्तमिति ध्वनयनाह--लुटीति । अनुतर च्य- थति । अदुवृ्तिफल्केतयथः । एतेनान्यफल्कमना चाना न प्रत्याख्यानमिति सूचितम्‌ । विरुद्धयमिति। जद्टाथं चपच्चेऽप्यदृ स्याचधंत्वामविन चानक्ृषटत्वस्य क्प्यभावात्‌। तदाह--व्याख्यानादेवेति । खरतिनाविकार्‌ इत्येतन्मृखकाद्धाप्यीयादिवर्थः । जम्यर्दितत्वादनुवृत्तेः पृथेनिपात. । निवृत्तिप्रहणेन इष्टानतारथेन व्यास्यान्याऽऽवरयकत्वं सूचितम्‌ । एषेन चामावत्यतुृतपयत्वमपि उपारूपानस्याऽऽवदयकत्वं ध्वनितम्‌ । तदाक्ञव इति ॥ तत्म्याख्यानपरमाष्याशय इत्यथैः । उक्ताय द्रदयति-कुडिजादिति । तत ^ अ (५ (क्‌ दि, उक्तसूत्रे हि । माप्य इत्यत्रान्वयः । छठनस्तत ति । गोरिति सत्र इल. । चेनेति। दवन , च, १ ग, इ, ०, । ननु सूत्ररील्याऽ्थि न तद्धिरोधोऽत भा-क" १७२ व्रद्यनाथकतगदादीकोपेतः-~ नन्वततदात्तादेरन्तोदात्ताच्च यटुष्यते तद्यश्चनादेष्यश्ननान्ताचच नं पराप्रोतीत्यत आह- स्वरविधो व्यञ्जनमवियमानवत्‌ ॥ ७९. ॥ स्वरोदेर्यके बधा दित्यर्थः । शनोत्तरपदेऽनुदात्तादावपरथिवीरुदपषम- न्थिषु ` (६ । २। १४२) इति सूते परथिव्यादिपयुदासोऽस्या ज्ञापकः । अन्यथा परथिव्यादीनामनुदात्तादिवामावाद्पाप्तौ तद्वैयर्थ्यं स्पष्टमेव । धर्मि्ाहकमानादेव च स्वरोदेश्यक बिधिविषयमिद्म्‌ । अत एव ‹ शतुरनुमो नद्यजादी ` ( & । १ । १७३ ) ' अचः कतू- यङि ` (६। १। १९५ ) इत्यादावजादी अच इत्यादेश्चारिता्थ्यंम्‌ । चेनानुङ्ृष्टस्याषील्य्थः । इत्यस्य चेति पाठः । एन्तमुच्चायकश्वः । तद्रहितपठे तु पूर्ोऽपिरर योज्यः । आमि स्वैनाम्न इति सूत्रे माप्ये प्रकृते किमेदित्यामो ऽग्रहणमुक्त्वा ग्रहणेऽपि न दोष इति पक्षान्तरे प्चतितरामित्यादौ परत्वास्पापतस्य रयोऽमावाय हृस्वनयेलयत्र यस्य रोप इत्यनयोरिवि तद्धित इत्यस्याप्यनुवृत्तिः कृतेति बोध्यम्‌ । [ # एव च यदि सुप्तरीत्येयं भवेत्तदेतत्मत्यास्यानाप्तगतिरिति मावः ॥ ७८ 1 ) बहु्ीहिप्पद्वादनुदाततादेशेति चप्रसज्ञाच्ाऽऽह- नन्विति । यत्तु॒सीरदेवाद्यः स्वरविधावित्यस्य स्वरकर्मक्रविधाविलयर्थः । तेन कर्तन्यमित्यादौ तकारादेरवि्यमानकव्खाद्‌- कारदेरादुदात्ताद्यो भवन्ति । ज्ञापकं चात्र विल्वादिभ्योऽणिवि सूत्रम्‌ । तद्धयनदात्तादेशय. त्यजूबाधनार्थम्‌ । अन्यथा तेषामनुदात्तादित्वामावाद्नोऽपराघ्या स्तामान्यपूत्रेणाणः ष्या किं तेनेति । हस्स्वरपराप्ताविति त॒ नैबोक्तवन्त. । तत्न । धर्मि्राहकमानात्तदछाभेन. मिथो विरोधात्‌ । अन्यार्थकामि्रफरकपन्नापकपरिमापाद्वयस्य समाप्तस्येति सुतै भाप्ये कण्ठत्‌ उक्तत्वाच्च । तदध्वनयत्नाह--स्वरोेश्यक इति । अन्यथा, अस्या अभवे । अप्राप्तो, निषेषाप्रा्तो । तथा च देवताद्वद्धं चेति पूवसत्रेण पूेत्तपदयोरिषटः प्रकृतिस्वरः सिद्ध इति मावः । नन्वेव परिभाषायास्तथेवार्थः स्या्चायमत आह-धर्मींति । उक्त- पयुदासरूपादिल्यथः । नोत्तरषद्‌ इत्यस्य स्वरनिषेधविधित्वेन स्वरकमकविधित्वामागादिति मावः । इद्‌) कचनम्‌ । सीरदेवाधुक्तो दोषान्तरं सूचयितुमक्ता्ं द्रयति--अत एवेति । एवमर्थाङ्गीका- रादेवेष्यथैः । हरायादिम्यावृतत्यथं हि ताज चादिप्रहणम्‌ । यदि स्वरकर्मकविषौ तथा स्यात्तदा व्यावत्यामवेन तदानरथक्यं सष्टमेव । बिल्वकादिभ्योऽणिति सूतमप्येवमेव सफ. मिति भावः । एवसुक्तार्थस्य सूत्रारूटत्वसुक्त्वा माप्याद्यारूढत्व ध्वनयन्प्राग्वदाह-- ` जषलुखिहान्तूते न्थ म इ. पृस्तक्स्.। १ घ, (जादि । २ग, ड, सूत्र त्वेममपि सः । परिमापेन्दुशेखरः ! १५३ अत एव राजवतीत्यादो नलोपस्यासिद्धस्वादन्वतीश्षब्डत्वात्‌ ' अन्तोऽ- वत्याः ` (६। १। २२० ) इति स्वरो नोदस्ित्ानित्यच ' ह्वस्वनुड्‌- भ्याम्‌ ` (६। १। १५८६ ) इति मतुञ्वुदात्तत्वं नेत्याकरः । स्पष्टं चेद्‌ ° समासस्य ` (६ ।! १ ! २२३ ) इति सृते माष्ये । ' उचेरुदात्तः ( १।२। २९ ) इति सूते केयटस्तु, इयमनावदयकी समभिव्यषहुता- जुपरागेण हलोऽप्युदाचाद्विद्ृबमासात्तडुपपत्तेरित्याह । तच्च माप्येऽपि ध्वानितमेतत्‌ ॥ ७९ ॥ नन्वेवमपि राजहपदित्यादों ˆ समासस्य ` (६ । १। २२३ ) इत्य न्तादात्तत्वं षकाराकारस्य न स्यादत आह- हट्स्वरपाो व्यञ्जनमवियमानवत्‌ ॥ < ° ॥ अस्याश्च ध्यतोऽनावः' ( ६।१।२१२ ) इति सूज नोप्रतिषेधो ज्ञापकः । नाव्यमित्यत्राऽऽदिर्नकारो न स्वरयोग्या यश्वाऽऽकारस्तयोग्यो नासावा- हिरिति स प्रतिषेधोऽनर्थकः । न चाऽऽदि्रिव नकार उडात्तगुणवि्ञि- छान्तरतमा्चपोऽस्तविति वाच्यम्‌ । तथा सति निमित्तभूतद्यचूकत्वस्य ॐ अ क विनाश्चादुपजीव्यविरोधनाऽभदुदात्त्वाप्रातेरित्यन्यच् विस्तरः । स्प्टा अत एवेति । प्राग्वत्‌ । आकर इत्यत्रान्वयः । तस्य च सगच्छत इति शेषः 1 कैय- क क रादिपतहाय तथोक्तम्‌ । शब्दत्वादिति । हेतुः स्वरामावे | उदात्तत्व नेति निश्चः पाठः| नुद्रयोक्तेः । अत एवेल्यग्रे योजने नाद्प्े योनने वाऽस्तु । त्थ त्वेतद्पंगतिः स्पेष । केयटस्तु । अस्याऽऽहेत्यत्रान्वयः । समभीति । सममिन्याहारच पूर्वणोत्तरेण वा । तदुपपेति । रटदरहढन्तात्तत्मत्ययोपपततेरित्यथैः । अत्र निर्मूरत्वं निरच््--त्रेति । उचेरदात्त इत्यतेत्यभ. ] तथा चैतत्तथा स्ष्टमन्यत् ॥ ७९ ॥ एवमपि । उक्तपरिमा्षैयाऽचदात्तदिरियादो निबौहेऽपि । न स्यादिति । तरस्य न्तत्वामावात्‌ । तथा च तकारस्य ककारो वक्ष्यमाणरीत्या स्यादिति माव. । अस्याश्चेति । चस्त्वर्थे । तच्स्पपादयति-नान्यभिति । अन्यथेत्यादिः । चा दि्रेषे ति । एवेनाऽऽन्‌- व्यावृत्तिः । विशिष्टान्तरेति । वृकारेदर्थः । अस्तु, स्यात्‌ । तदानथक्यात्र्‌ । एवं च तद्वारणा्थं प्रतिषेधस्याऽऽवश्यकत्वेन ज्ञापकत्वापमव इति मावः । निमित्तेति । आघुदात्तस्रेत्यादिः । दात्तस्वापरासेरिति । तस्येवाप्रप्नैरित्यथं. ! एवं च प्रतिषेषोऽन- कः सन्ज्ञापक एवेति भाव. । न च इटः स्वरप्राघ्यमवाद्वायुक्तेयसुवेरुपरम्यमानोऽनु- (का) १क., घ, न्ने वाऽ २ घ. श्वासे त^। ३ घ, श्वया पृवौक्तादौं } * ग, प्स्यानन्तत्वादिःं भावः; । त०। ५ क्‌, ग, द, नाऽऽव्याः । १७४ वैयनाथकृतगवादीकोपेतः-- चेयं : समासस्य ` (६ । १। २२३ ) इति सूते माष्ये ॥ ८० ॥ नतु श्पूरणगुणः ( २।२।११ ) इति निषेधस्तव्यत्यपि स्यात्‌ । "दिवि ओतः ( ५।१।८४ ) इत्योखं दिवेः किप्यपि स्यात्‌ । तथा यतोऽनावः" (६।१।२१३) इति स्वरो ण्यत्यपि स्यात्‌ । ऊहटरोऽङ गुणः" (७।४।१६) इति चडङ्यपि स्यात्‌ । अत आह- निरनुबन्धकग्रहणे न सानुबन्धकस्य ॥ ८१ ॥ तदनुबन्धक्रहण नातदनुबन्धकस्य ॥ <२॥ "वामदेवाड्ड्यद्ल्यो ' ( ४।२।९ ) इति सूते उ्यज्यर्तोडिसवमनयो- ज्तापकम्‌ । तद्धि ययतोश्चातदर्थे" ( ६।२।१५६ ) इत्यत्र तयोरयहणा- रथ॑म्‌ । नजः परस्य ययदृन्तस्योत्तरपदस्यान्त उदात्त इति तदर्थः 9 एवं चावामदेव्येऽव्ययपर्वपद्प्रक्रतिस्वर एव मवति। तन्माजानुबन्धकग्रहणे स चान्यश्चानुबन्धो यस्य तद्रहणं नेव्यन्त्या्थः। दात्तः स चाचः स्यान इत्याद्ययादिति वाच्यम्‌ । षष्ठयन्तस्याच इत्यस्यानवुवृच्योदात्ता दिपदानामध्यु संकेतादादिस्दोत्तगुणकः स्यादित्याघयरथे तत्तदन्तरतमः कश्चिद्च्स्यादिति हशः स्वरप्ाप्तिपमवात्‌ । तदाह--इस्यन्यघरे ति । भाष्यादावित्य्थः । चेयमिति । इयमपी- स्यथः । तेन पूर्वस्याः समयः । अत एव तत्न तथा नोक्तम्‌ । तत्र॒ हि व्यञ्ञनानतेषू- पस्ख्यानमितिवापिकप्रत्याख्यानाय परिमाषाद्वयमक्तम्‌ ॥ ८० ॥ स्वरप्रसद्धदेवाऽऽह-नन्वि ति । अत एव तृतीयोकिः । तन्यत्यपि स्यादिति पाठः| स्वकरतव्यमिलयादो । भअपयस्तव्यप्रातिपादिकादिप्मुच्चायकाः । किप्यपि, अक्षदयहत्यादौ । जत्र प्दावधिकेऽन्वाख्यानेऽपरनिमित्तकत्वेन वेर्क्तेति रोपे पेदुष इत्यत्रोक्तप्रकारो बोध्यः | एकदेशविकरतन्यायो वा । यत्तधातोरिलयनधृत््या पिद्धनेद प्रयोजनमिति न्तः । तन्न । तस्या माष्य एव दूषितत्वात्‌ । अत्राऽऽ्यद्वयमा्यपरिमाषाविषयः । अपरद्वयमन्त्यपरिमाष विषयः । सौतक्रमुष्टइध्य प्रिमाषक्रमेणाऽऽह--ञ्येति । तोः, उयञ्यतोः । अन- योरिति पठेऽप्येवम्‌ । नञ इति 1 गणप्रतिषेधविषयादिलयादि. । अनुचरत्तिरन्धभिदं सर्वम्‌। पदस्यान्त उदात्त इति पाठः । तदर्थः, ययतोरितिपूत्रार्थः । एषे च , तयोस्तत्राऽऽम्याम- ग्ररणे च। अष्ययेति। तत्पुसषे तुल्यारथेतीति भावः । स्ष्ठतवादादयाथमुपेषयान्त्याथमाह-- तन्ाजेति । सवे वाक्यं सावधारणमिति न्यायेनेति मावः । न स॒ एवानुबन्धो यस्येति वाच्योऽथैः । तत्फटितिमाह--स चेति । न्यासकारादक्तधरभमाहकमानरन्धार्थनिरापरा- क~~ -----~------------------------------------------------------ ~~~ -- ~~~ * इ, पुस्तके--भपयः, अपिक्षव्द्‌ा इखथः । भारतात १क, इ, -दात्तादिगुः । ३ क. छ, “योः, ययतोः । परिमषेन्दुशेखरः ! १७५ एते च प्रत्ययाप्रत्ययस्ाधारणे । ‹ दिवि ओत्‌ ` (७१ । ८४ ) इत्यादौ संचारितत्वात्‌ । वर्णग्रहणे चानयोरपवरत्तिरिति स्पष्टं ओङ् आपः: (७1१) १८) इत्यत्र माष्ये । यनारूबन्धेन सासुब- न्धकतवं द्यनुबन्धकत्वादि वा तदनुचारण एवेषा । धर्मियाहकमा- नात्‌ । तेन ‹ जहश्सोः ` (७।१।२० ) इत्यत्र नैपेति निरनु- बन्धकत्वात्तद्धितश्स एवा यहणं स्यादिति न शङ्न्यम्‌ । एवमन्त्या- न्यतरानुबन्धोचारण एव । तेन चनो र चः (४1१७) इत्याद ङवनिष्क्व- निपोर्यहणसिद्धिः । एकातुबन्धकय्रहणे सं मवतीति वर्था न माष्यादि- याऽऽह- एते चेति । दिव इति । अत॒ एवावतरण एतद्धेखः । अत॒एवोहौकः किवं सफटमिति प्राञ्चः । एतेनाऽभ्ये तथा सर्वेऽपि द्वितीये न फटमित्यपास्तम्‌ । अतिप्रसङ्ग निराच््े-- वर्णेति । ओंङः इति । ङकाराभाव आया प्राप्तदोषवारणाय तथोक्तं कण्ठत इति भावः । धमिग्राहकमानसिद्धमेवदमिति तदाकूतम्‌ । तदेवद्भ्वनयन्नाह- येनेति । आद्य उक्स्वा # द्वितीय आह-- दयनुबन्धकेति ॥ ह्वलड्म्यामित्यत्र इमतपोऽग्रहणात्त्तग्रहायाऽऽह--त्वादी ति । वाशब्द" समुच्चये । अत ॒एवैषेत्येकवचनं + जातो । प्रत्येकान्वये तु यथाश्र॒तमेव स्व युक्तम्‌ । धर्मीति । उ्यञ्यतोडित्करणा- दि्यर्थः । आयस्य फटमाह- तेनेति । उक्ता्थाङ्गीकारेणेत्यर्थः । नेषेत्यत्रान्वयः । नाऽऽ्येति तदर्थः । तिने शङ्कथमित्यत्र हेपुव्वनान्वेति । तदेवाऽऽह- निरे ति । वात्न, नरदासोः श्चिरित्यत्र । एवं, धर्मिग्राहकमानादेव । अन्यतरेति । इद व्यडबन्धोचारणस्याप्यु- परक्षणम्‌ । अते एव फरोक्तिसगतिः । इवनिपएक्रनिपोरिति पाठ. । तयोरपीत्यथ. । अन्यथा दयनुबन्धकत्वाद्रनिप एव ग्रहण स्यात्न द्वनिपादेः । ध्वनितमिद मतुवसरोरित्यत्रत्येन वन उप- स्यानं प्रातरिस्व इति माष्येणापि । अन्यथा वन इत्युक्त्वा प्रातरित्व इत्यन्येम्योऽषीति क्वनिबन्तोदाहरणदानाप्तगतिः सष्टेव । स्ष्टीकरत॒चेतत्ततैव कैयटेन । ओहाकः कित्वं तु गःस्थकनधुमृल्व इति पूर्वोत्तरसाहचयेण हशत्यत्राप्यव्युबन्धकस्येव प्राप्ग्रहणामावाय । अन्यथा कं विनाऽपि वनोरे्यत्रेव पामान्यग्रहण सूपपादामिति तदानयक्यमेव स्यात्‌ । एतेन तस्पादनिष्टायापत्तिरिलयपास्तम्‌ । इति स्वथं इति । इत्यादि त्वथ इव्यर्थः । अस्यापि धमिग्राहकमानटब्यत्वादाह--न भाष्ये ति । वनो र चेत्यादौ दोषापततेमैतुवसो रित्यत्रत्य- प्रागुक्तमाप्याप्तगत्यापततेश्च । यत्त पीरदेवाद्यः परिभाषात्रयं निरयुबन्धकेकाबन्धकतददु- बन्धकेति । अधये उक्तज्ञापकपताध्ये उदाहरणान्युक्तान्येव । तत्तदनुबन्धोचारणप्तामथ्ये- # क, ड. पस्तकयो.--तादशलक्ष्यासंमवादादहंति पाठान्तरम्‌ । + जाताविदस्याप्रेञ्य भ्रन्थ" क ड. पुस्तक्यो ~ वमिग्रादक्मानसिद्धमेवे दनिति तदाकूतम्‌ १ १३, (हाग्वातो. च्विः) १७६ वैयनाथक्रृतगद्ारीकोपेतः- संमत इत्यन्यत्र विस्तरः ५ ८१ |¦ ८२ ॥ नु ुटीर इत्यादा स्वाथिकत्वात्स्वाथक्षानां प्रकरतितो लिङ्वच- नादुवृत्तेन्यांयप्राप्तवाष्पुस्त्वानुपपत्तिरण्कल्प मित्यत नपुंसकरस्वेकवचनयो- रनुपपत्तिश्येत्यत आह- कचिर्स्वा्थिकाः प्रङूतिता लिङ्गवचनान्यतिवतेन्ते ॥ ८३॥ णचः खियाम्‌ ' (५ ४। १४ ) इति सूते क्ियामिल्युक्तिरस्या ज्ञापिका । अन्यथा कर्मव्यतिहारे णच सियाम्‌ ` (३।३।४६) इति सखियामेव व्िधानाकिं तेन । स्पष्टा चेय बहुज्विधायके भाष्ये ॥ ८३ ॥ नमु सुपथी नगरीति “ युवोरनाका ` ( ७।१।१) इतिष्ूचमा- ष्योदाहूत ‹ इनः शयाम्‌ ` (५ । ४। १५२) इति कपस्यादत आह- समासान्तविधिरनित्पः ॥ ८४ ॥ प्रतेरश्वादयस्तप्पुरुषे ' ( & । २1 १९३ ) इत्यन्तोदात्तत्वायाभ्वा- दिषु राजञ्शब्दपाठोऽस्या ज्ञापकः । अन्यथा टचैवान्तोदात्तवे सिद्ध कि तेन 1 " द्वितिभ्यां षाहन्मूर्ध॑सु ` [ ६ । २। १९७ ] इति स्वरषि- धायके भाष्ये स्पष्टेयम्‌ ॥ <४ ॥ ख्न्धाथानुवाद्स्तृतीया । तछछक््य माड डुडिति । अत्राडितो माक्षब्दस्य न ग्रह्छाम्‌ । तथा चडि विधीयमान ह्ित्वमडि नेति । त्न । माप्यविरोधात्‌ । परिभापाद्वयस्येव मापये सत्त्वात्‌ । तत्तदनुबन्धोच्चारणप्ताम््यदेव माडीत्यादौ दोपामावेन तत्परिभाषानपेक्षणाच । अनुबन्धादावेवमप्यनिर्ाहेण न्युनतापत्तशवेति दिक्‌ । तदाह--इत्यन्यञ्न विस्तर इति। दू्ोतादावित्यथंः ॥ ८९ ॥ ८२ ॥ निपेषप्रसङ्गादाह- नन्विति । रप्येति हेषः । न्यायेति । यी य्न स तद्धम- मागिति लोक्िकन्यायेत्य्थैः । स्वा्थीदिकार्याणा क्रम्य बोध्यत्वादाह-- नपुसके ति । कचिदित्यनेन बहुषु स्यण्षु तदद्वृत्ति सूचिता । प्रङरतीति । आदादित्वात्वष्ठबन्ता- तिः । अन्यथा, एतदमावे । तेन; च्ियामिति पदेन । ज्ञापकस्य प्ामान्यपिक्षत्वाद्रच- नारोऽपि सिद्धिरबोध्या ॥ ८३ ॥ तत्परघङधदेवाऽऽह-- नन्विति । कषितिं 1 तथा च डीव्न स्यादिति भावः । टचेवान्तेदेति । रााह इतीति भावः । द्विचीति । यथा चैतत्तथा स्ट कौस्तुभे । वृद्धिपज्ञाविधायके सूत्रे ॥ ८४ ॥ % ध, योऽपन्न. स। परिमाषेन्दुशेखरः । १७७ नु शातानीत्यादो तुमि करते षट्संज्ञा धराप्रोति ततश्च लुक्स्यात्तथो- पादा स्तेत्यत्राऽऽत्वे कृते ' स्थाष्वोरिच ` (१।२) १७) इतीत्वं प्ा्रोच्यत आह- संनिपातलक्षणो विधिरनिमित्तं तद्विधातस्य ॥ ८५ ॥ संनिपातो द्योः संबन्धस्तन्निमित्तो विधिस्तं संनिपातं यो विहन्ति तस्यानिमित्तम्‌ । उपजीभ्यविरोधस्यायुक्तत्वमितिन्यायमटठेषा । अत एवात्र संनिपातशब्देन न पूवपरयोः संबन्ध एव क्षतु विशेष्व- विशेषणसंनिपातोऽपि गृह्यते । अत एव यामणि कुलमित्यादौ नपुंसकलह- स्वत्वेऽपि ‹ पिति ङ्कृति ` (६ । १।७१ ) इति तुग् । प्रातिपदिका- यरय 224 वाकाककाातकााककाककिकानणाताकाकाााकककाकााानाकपाकक तत्परसङ्गदेवाऽऽह- नन्विति । आत्व इति । दीडा ल्यपि चेतीति मावः। स्थाध्वोरिति । अस्य पुप्वादित्यादिः । यन्त सीरदेवादय आनन्तर्थलक्षणो विभिस्तद्धि- धातस्यानिमित्तम्‌ । वदूनन्तयेम यो विहितस्तदानन्तयंमप्तौ न विरुणद्धीलर्थः । यस्संबन्धेन यो नातस्तस्य स॒ न विधातक इति याषत्‌। विघात इत्यत्र मवे घञिव्याहुः । तन्न । वक्ष्य- माणदूषणगणापत्तः । तद्ध्वनयन्नाह--संनिपात इति । दयोः, पूर्वपरयोरविंशेषणविशे- ष्ययोश्च । तन्निमित्त इति बहु्रीहिः । विधिरियत्न कपरणि किः । तद्धिषात इत्यत्र कर्म- भ्यणित्याह-- तं समिति । यद्यपि सीरदेवेनोक्तमत्र ज्ञापकं न तिलिति निषेधः । सच विभक्तिनिमित्तयोसििसचतलोरनया डीप प्रत्यनिमित्तत्वादीषभरापतावुपपद्ते । अन्यथा तद्य. वहितत्वान्न स्यात्‌ । डपिश्च दीघादीभोभ्यामविरोषादिति । यत्त॒ भान्तो नेद॑ज्ञापक युक्तम्‌ । ध्वखदिषु तयोः पाठान्दयैबूनिषेधेन तस्साफद्यात्‌ | प्रत्यत तस्पाठादनित्येयमिति । तन्न । छृन्मेनन्त इतिसतरस्थतत्परिभाषाफर्त्वखण्डकडीनमावन्ञापकपरमाष्यस्वारस्येन तयो. स्तन्न पाठस्यानाषत्वात्‌ । अतं एवेतदानित्यत्वे ज्ञापकं वक्ष्यति-कष्टायेत्यादि । अन्येवाऽचि हृस्वशवत्येव सिद्धे डिति इखश्च वाऽमीतिपूत्रह्यकरणमस्या ज्ञापकम्‌ । तद्धि भ्रणामि- त्याद्‌। उडथम्‌ । अन्यथा न स्र स्यात्‌ । उट्यनादिप्रत्ययप्तब न्धविनाश्चादिव्युक्तम्‌ । तथाऽपि कक्ष्यमाणदाषगणापत्या तदयुक्तमिति ध्वनयन्नाह- उपजीव्येति । तत्र तमेव दोषगणं सूचयन्द्रयो" सबन्ध इत्येतत्परिष्करोति-अत एवेस्यादिना केचिदित्य- न्तेन । अत एव, ज्ञापकं विहाय न्यायमृटकत्वस्योक्तत्वादेव । संबन्ध एव, आनन्तर्या्य एव । सनिपातोऽपि, तयोर्विरण्यविरोषणमावाख्यस्बन्धोऽपि । अस्या ज्ञापकम्‌ल्कतवे तु तत्र तद्सच्चात्तस्य सजातीयापक्षत्वात्तद्रहणं न स्यात्‌ । एतत्फल्माह--अत पवेति ॥ विशेभ्यविशेषणमावप्तबन्धस्यापि ग्रहणदेवेत्यथः । ्राभणीति व्यस्तं पद्‌ क्रिबन्तप्रकृतिकम्‌ । त्वेऽपीति । अपिना वकष्माणसमस्तोदाहरंण उत्तरपदहेतुकहस्वके तुगमावस्य पूैसेबन्ध- चि १ घ. इ, “दिपाः । > क, (रणेपृत्तः | ॐ. १७८ केद्यनाथक्रतगदारीकोपतः- जन्तत्वषनिपातेन जातस्य स्वस्य तदृषिधातकत्वात्‌ । तुक्यजन्तखः वि्ातः स्द्ट एव । न चा परवत्येन ह्स्वस्य बाट्रिङ्गतयाऽसिद्धत्वय्‌ । अयद्तव हिरङ्कला- साधयणस्वोक्तव्यत्‌। किं च शत्वतुकोरासिद्धः' (६।१।८६) इस्येतदलात्कर- तितुग्यहणाच तुग्विघों बहिरङ्कपरिमाषाया अप्रवृत्तेः । सर्वविधसंनिपात- ग्रहणादेव दणांभ्रयः; प्रत्ययो वणंबिचालस्यानिभित्तं स्याद्त्येततपरि- माषादोषनिरूपणावसर वातिककृतोक्तम्‌ । न हि प्रत्ययः पू्॑परसंनि- पातनिरित्तकः स एव च संनिपातङब्डेन गद्यत इति मत्वा न प्रत्ययः संनिपातनिमित्तक इति शङ्कायां तदस्युपेव्येवाङ्कसन्ता तर््यनिभित्तं स्यादि्येकदे शिनोक्त भिति न तद्धाष्यविरोधः । क्कि चेवं शेषो गाग्यां वैनतेय इत्यादावप्यङ्गसक्ञाया लोपनिभित्तत्वा- अहणेनेव िद्धि सूचिता । अजन्तप्तनीतिपाठः । तयोस्तदाख्यप्बन्पेनेलय्थ । अनन्तत्व- सनीति १२ द्वद्ठोत्तर त्व. 1 सचोक्तरूपंबन्धाथक एव । छत्तद्धितेति न्यायात्तदूपसबन्धेनेत्यर्थं इति केचित्‌ । तच्च । दद्धेऽनन्तेत्यस्य पृवनिपातापत्ते. । तस्माद्त्वक एव पाटः । षष्ठीतस्पु- पोत्तरपदकः षष्ठीतत्पुरुषः फे तु न मेद्‌ इष्यन्ये । वस्त॒तस्तु सत्वक एव ¶ठः। प्रातिपदिक. स्याजन्तत्वरूपविविरोषणेन यः परबन्ध्नेत्यर्थस्य स्वादिति बोध्यम्‌ । तदवी ति । सनिपातविघातकतुगनिमित्तत्वादिष्य्थः । रक्षणप्रतिपदोक्तेति न्यायेनतु न निर्वाहः । ^ स्वतः पिदधबद्धस्वपदविहितस्यापि प्रतिपदोक्तत्वात्‌ । एवमर्थ्यान्यत्राऽऽवद्यकत्वात्‌ । शीध- विरुम्बोपस्थिल्योरेव तयोर्वीनत्वादिति दिकं । यचाराप्रयुक्तस्तच्ाशप्तमीह-रतंकीति । उक्तफखान्यथापिद्धया नात तस्य ग्रहणमिति केययाद्यक्ति खण्डयति-न चेति \ अर्थो नपुसकत्वरूपः । तदाश्रयणमतेऽप्याह--क्षिं चेति । अन्यथा तयैव पिदधे तुक्‌ कतितुकोगरहणानथक्य स्पष्टमेव । एवमत्र तद्वहणे फटयुक्त्वा प्रमाणमाह--सर्वेति । उभयविधेलयथेः । नन्वेवमुत्तरमाष्यविरोधापत्तिरत आह--न हीति । हिर्निश्ये । चो हयर्थ त्वर्थ वा । कचिदचः पाठः । मत्वे ति । अनेनोक्ताशयमनानानस्येय शद्धेति परूचितम्‌ । उकहेतोरभ्युपेत्यवादत्वादेवा ॐऽह-- एकदेशी ति । न केययुक्तरीत्या फटामविना् तदप्रहणेन पूर्ववारुच्यैव तद््न्यप्रवृत्तिस्तदारय एव वा तेन प्रकारयत इति सिद्धान्सयुक्तिरेव पाऽ आह-किं चैवमिति । तस्य तषिद्धान्त्युक्तित्व इयर्थः । उक्तप्रकरेणेत्य्थो वा । बहुषु दौषसूचनायनेकोदाहरणोपन्याप्तः | द्वप ति। अदंक्षिसमुचायकः । नापत््या, तुस्यया । एव च वार्तिककृतस्तथेषटत्वे प्रत्ययो 1 त श „ १ प्रायेऽेक्षितः भाः 1२, “रेवेतः। ३क, ख. इ. णक्‌ । तुकीति। » ङ. माहे दखयथयः।!उः। ५ छ. उक्तेहेः। परिमपेन्दुशेखरः । १७९ नापस्या दणाश्चय इत्यस्य दैयर््यम्‌ । याणं यमणिपुत्र इत्यादा. वुत्तरपदनिभित्तके ह्वस्वस्वे यथाकर्थविद्बहिरङ्कपरिभाषयाऽपि वारणं संमवतीति ' क्रन्मेजन्तः ' ( १ । १। ३९ ) इत्यत ‹ ह्वस्वस्य पिति ` (६।१।७१ ) इति सूरे चेकदशिना तया परिभाषया तुग्बारितो भाष्य । अत एव परिभाषाफलत्वेनेदघुक्तं (कन्म जन्तः*(१।१।३९) इति सृषं वातिकक्रूतेति केचित्‌ । संनिपातलक्षणविधित्वमस्या लिङ्घम्‌ । स्वप्रवत्तेः भाक्‌ स्वनिभित्त- मूतो यः संनिपातस्तद्रिषातस्य स्वातिरिक्तश्ाखस्य स्वयमनिमित्तमिति फलति । अ, (> (० वर्णविचारप्येत्येव वदेदिति न ततार्च्या तत्प्रवृत्िरनाि तदारायप्रकारानमिति तथेव युक्तापिति मावः । नन्वेव समस्ते मामणिकुलमित्यादावृत्तरपदहेतुकहुस्वतवेऽपि तुकोऽनथेव वारणपतम्वे- नान्यथावारणपरमाप्यविरोधोऽत आइ--ग्रामणी ति । षष्ठीतत्पुरुषः । नानानन्त4 इति. निषेधार्थस्य जागरूकत्वादाह--यथाकथंविदिति 1 निपेधार्थमनाधि्येत्यथः । षयाऽ- पाति । अपिरेतत्परिभाषापतमुचायक. । सं मवेति । न तु वास्तव वारणमिति भावः । इतिरैतो । छन्मेनन्त इयतेति पाठ । उक्तज्ञापकात्तग्वियौ तदप्वृततेरुकतहेतोश्वाऽऽह-- चेति । तया, वदिरङ्गपरिमाषरया । एतेन तत्रत्यकेयटशिन्त्य एवेति सूचितम्‌ । अ्नारथे युक्त्यन्तरमपि सूचयन्राह--अत एवेति । उक्तरीत्योक्तमा्यस्यैकदेश्य॒क्तित्वा- देकेत्यथः । परीति । एतत्परीत्यथः । नेद, तुम्वारणफर्क ग्रामणिकरमित्यादि । यद्यप्युपनीय्येत्यादिकृतेत्यन्त. प्रागुक्तः सर्वोऽ्, सिद्धान्त एवेति केचिदित्यतुपपन्न तथाऽमि परगुक्तः परिभाषाया यथाश्चुतोऽर्थः केयरादिप्तमताथंप्राहकत्वान्न धिद्धान्त इति सूचनाय तत्‌ । तद्ष्वनयन्सिद्धान्त वक्ष्यति स्वरेतीति । केचिद्धाप्यतत्वविद्‌ इद्यर्थक तदित्यन्ये । उपायस्योपायान्तरादूषकत्वा्र तत्तदेकदेदयुक्तित्वप्ताधकमिलयरुचेरत ए्वेत्यादिचरममाभ्रोक्त तह्ोषकमिति पर्‌ । परिमाषाया डिङ्गवत्वादिनियमात्फरमुक्त्वा सिड़माह--संनी तति । सनिपातरक्षण- विधिः ्वप्रवृत्युत्तरीव्यमानप्ननिपातस्य विवातकस्यानिमित्तमिति कैययदीष्टा्थ न युक्त इति ध्वनय्तं॑मित्यादि परिष्करोति--स्वप्रवृत्तेः प्रागिति । अत्र सादिपदन सनिपातरक्षणविधि, । अयं भावः-य सनिपात निमिततीक्ृत्याथिमकार्योपनीव्य यत्काय ^ (५ प्राप्त तस्य टेशतस्तद्धिषातकत्ेऽपि डेशतोऽदवत्तस्निपातक्र्वाराविवातकदाखान्तरानिभि- भ १. र्विना? । २ घ. देवम! ३ ङ, द्द, तत्र त॒। जघ. प्व्रोक्तदेष्‌ः 1५७, ५५। 'स्तस्प्रवर्यादि । ६ ग, इ, यत्सनिः । १८० वेद्यनाथकतगदारीकोपेतः-- नन्वेवं रामायेत्यादौ ' सुपि च ` (७।३। १०२) इतिदीर्घानः पत्तिः । अदन्ताङ्कडषंनिपातेन जातस्य यादेशस्य तद्विकातकलतात्‌ । न च यजादित्वसपिक्षदी घंस्य बहिरङ्गतयाऽधिद्धत्वान्नाच संनिपातषि- धात इति वाच्यम्‌ । आरोपितासिद्धव्वेऽपि वस्तुतस्तद्िषातस्य जाय- भानववेनेतखव॒त्ेः । कि चान्तरङ्गः कर्तव्यं बहिरङ्कस्यासिद्धत्वेऽपि तच कृते तस्यासिद्धत्वे मानामावः । किं चाऽऽतिदक्षिकसंनिपतविघाताः- मावमादायेतदप्रवत्तो मौरीत्यादौ संबुद्धिलोपेऽपि स्थानिवच्वेन हस्व- निमित्तसंनिपातविघातामावात्तवेतस्यातिव्या्पिपर ' कृन्मेजन्तः ` ( १ १। ३९ ) इतिसूचस्थमाष्यासंगतिः । संनिपातस्याकशाख्ीयलान्नात्र स्थानिवस्व भिति चेत्तद्यत्रासिद्धत्वमपि कथमिति किभावय ।अशासरी- येऽसिद्धव्वाप्रवृत्तेः ‹ ईदृदेत्‌ ` (१।१६११) इति सते कैयटे 11 ताता) तत्वमिव्य्थः । यत्तो्नित्यपतबन्धास्पत्यासततशच । अत एवेओडिको गुगेतिपू्रमाष्यसंगतिः। तत्रलकैययदीनां तु प्रमाद एव । उक्तहेतोः । ्षिद्धान्ते जातिपकषेऽनिर्वाहाच्च । स्पष्ट चेद्मृद्दयोतादाषिति । उक्ताशयेनेव शङ्कते---नन्विति । एवं, परिमाषाङ्गीकारे । नापत्तिः, अप्राप्ति; \ तष्ट्वी ति । अद्स्ताङ्ञडेपनिपातविघातकदीधविध्यनिमित्त्वादित्य्थः । संनिपातविघात्‌ इत्यश्र मावे घञ । एवमग्रेऽवि । एव च दीर्थविधो तदविघातकत्वानैतत्पवृत्तिरिति भाव; । ननु संनिपातरुक्षणविधिनिमित्तनिमित्तकत्वस्यात्राङ्गीकारात्‌ किमस्या अन्त्रङ्त्वमुत यादे- शस्येतिचेत्तत्र नाऽऽ इत्याह--अआररोपितेति । नैतत्पवृत्तेरिति \ स्वरूपपद्विधात श्वेतत्मवृत्तौः निमित्तमिति मावः । नान्त्य इत्याह--किं चान्तेति । यत । इति शेषः # एवमग्रेऽपि । त्र, अम्तरङ्गे । ननु तज्ज्ञानमेवेतत्पवृत्तौ निमित्तमास्तामिलयनाघदोषेण, तत्क्षः सम्यगेवात आह-किं चेति । गोरील्यस्य हे इत्यादिः । स्थानीति । आय- स्रेणति भावः । नियमशाद्यणा निषेधमुखेन प्रवृत्तिरिति प््ेणदम्‌ । विधिम॒खेनेति पिद्धा- न्तपकष प्र्ययरक्षणेनेति बोध्यम्‌ । हषवेत्यस्याम्बायेतीत्यादिः । तत, हे गौरीत्यादौ । माष्येति । नदीहस्वस्व सेबुद्धिरोपस्यानिमित्ते स्यादित्यादिमाष्येल्य्थः । तदप्तगतिनिरा. साय शङ्कते--संनीति । अमावामावस्य प्रतियोगिरूपत्वापति मत इदम । अतिरिक्तते त॒ फटिताथेकयनाभिद्म्‌ ! क्तुतः स एव नेति मम्नूषाया स्ष्टमिति बोध्यम्‌। ना, सनिपते तद्त्ेति पाठः । उक्तोऽ्ैः । कचिदुमवत्र तत्ेतयेव पाठः । तत्राऽऽयस्य हे गौरीत्यादौ द्ितीयस्य समायत्यादावित्य्ः । कथमिति । अत एष पृर्ह्वत्व्यादीद्पदिति माष्य+ १ ख, ख, इ, मिति नाऽऽय॒ ४ परिमापेन्दुोेखरः। १८१ # स्पष्टयुक्तत्वात्‌ । एवं च पूर्ष्ासि द्वयेऽपि कायं एतत्परिमाषापवृत्तिम- वत्येदेति चेन्न । “कष्टाय ` (३।१। १४) इति निरदशेनेतस्या अनित्यतात्‌ । ययोः संनिपातस्य बिधातक्रं शाखं तयोः सेनिषातनिभित्तकबि- धावुपादानमपेक्षितमिति तु नाऽऽयहः । अत एव दाक्षिरित्य्राकारान्त- प्रकृतीडसंनिपातनिभिताङ्कसंज्ञाऽनया परिमाषयाऽलोपस्य निमित्ते न स्या दित्याशङ्कयानित्यत्वेन समाहितं ‹ कृन्मेजन्तः ` ( १।१। ३९) इति सूते माष्ये। न छ्ङ्गसेज्ञायामदुन्तस्याङ्गसंेव्यक्तमस्ति \ न ख कूुम्मकारेभ्य आधव इत्यादावव्ययसंत्ञाया अन्या परिमाषया वारण- परमाष्यासगतिः । अनया परिमाषया लुड्गमा मृत्‌ । अष्ययत्वं तु स्यादेव । लुका हि तदीयसंमिपातस्य विघातो नाष्ययसंज्ञया। संज्ञाफलं सेयतिरिति माषः । अत एषाऽऽ्ह-- स्पष्टमिति । अन्यथा भाष्यं विहाय केयटपर्य- न्तथावनास्तगतिः स्प्टेव । एव्‌ च , अद्ास्रयेऽपिद्धस्वामवृत्तो च॒ । नेतस्या इति पाठः । कचिन्नास्या इति षाठः । अप्याः सिद्धान्ता उक प्रागुपस्थितातिव्याप्तिमनित्यत्वेन परिदस्य पनस्तद्ं देषा श्या वारयसरिष्करोति-ययोरित्यादिसवाभयत्वा दित्यस्तेन ॥ ययोः स्निष- तस्य विघातकं शाख तथोः पनिपातनिमित्तकविधादूषादानमिति षाठः । उपादानभित्यस्य विशिष्येत्यादिः । अत एवाभ्रिमात णएवेस्यादिमरन्थस्गतिरिति बोध्यम्‌ । ययोः सन्निपातः कार्यस्य निमित्तं तयोः सूत्र उपेति पाठान्तरम्‌ । उक्त एवार्थः । अत्र भाष्यविरोधापत्त- रिति हेतु सुचयचुक्तं इद्यत्ि-अत एषेति । तदनाम्रहादेवेत्यथः । अत॒एवेत्यस्य समाहितमित्यत्रान्वयः । शङ्काया एकद्दयुक्तत्वस्य प्रागुक्तस्वात्‌ । अन्यथा प्रागुक्ताश्चया- नभिन्ञोक्तत्वेन शङ्कायास्तत्ववदेतदनाभिन्ना्छतया श्ङ्कायोजनेऽपि तथेव पमाथेवेक्तम्यतय्‌! तथाप्तमाधानाप्तगतिः स्पष्वेति मावः । तदेवाऽऽह-- न हयङ्गति । न हि तद्धिषावद्‌- नतप्येत्यङ्धपनज्ेत्युक्तमित्यथैः। अत्र भाष्यविरोधं परिह शङ्ते--न चेति । त्यादा- विति । आदिना चिकीर्षव इत्यादिप्तप्रः । अणुक्यु्स्ययानां ज्कत्वादेत्वादयुत्तरं॑ङन्मे- जन्त इति प्रािबोध्या भ्यपदेदिवद्धवेन । न्‌ चान्तग्रहणान्नित्ययोगनह््ीदिणोपदेश एजन्त इत्यथीद्् न दोषः । अनयेव सिद्धेऽनतप्रहणे न कार्यमिति माप्याशयात्‌ । अक्षगतिसुपपाद्‌- यति--अनयेतति । नन्वेवमफट्त्वाच् सक्त आह~संज्ञाफट मिति ! एतदिति । $ ध. विरेष्येलाः । २ ग, ड. ^ति स्वपाः । अश्या तच्वेनानेदेशाच । विधौ तयोस्तस्या- तखा । भः? । ३ ग, घ, “भि्ञत्वे । * ग, ध, भभिज्ञतया । ५ घ, नन्तस्याद्^ । १८२ परेयमाथङ्कतगदादीकोपेतः-~ तकचस्यादिति वाच्यम्‌ । एतदुदाहरणपरमाष्यप्रामाण्यन साक्षा त्परम्परया वा स्वनिमित्तसंनिपातकिवातकस्य स्ववमानसत्तामेत्यथनाः दोषात्‌ । एतेनाद्राकचूस्यादित्यपास्तम्‌ । न च कायकालपक्ष छुगक- वाक्यतापन्नसंन्चाषापेऽप्यकजेकवाङ्यतापन्ना स्यादति वाच्यम्‌ । अन्त रङ्गायां तदेवास्यतापन्नसंज्ञायां बहिरङ्गगुणादेरासद्धल्नात्‌ । लु कवा क्यतापन्ना तु गुणादितोऽन्तरङ्गोमयोरपि राब्वतः दछुबराद्यान्र यत्वात्‌ । न यासयोः" ( ५५३।४५ ) इति निरदशशाचेषाऽनित्या । तेन नाति- प्रसङ्गः । स्पष्टा चेयं ‹ कृन्मेजन्तः ' ( १। १। ३९ इति सूत्रे माप्य । त अप्या अकजहितोदाहरेयर्भः। इस्य्थनेति । अप्या इति शेष. । कतरिदतद्रथनेति पठः) एतेन, उक्तर्थेनानयाऽम्ययत्ववारणेन। नन्वेवमपि माष्यस्येकदेश्युित्वमावरयकमेवेति किमयं तथार्थकरणमित्याशयेनाऽशङ्ते-न चेति \ एकवावैयताया स॒स्यत्वाच्चाऽऽह-कार्यति । जेङेति । तस्याः परम्परया तच्वेऽप्यस्या अतच्वादिति मयवः । अन्तरङ्गःतिं । अन मित्तकत्वेनापरनिमित्तकत्वेन वा । तथा चेजन्त्‌ एव नेति मावः । नन्वेव तस्या अप्थव वारणेन माप्यापंगतिरेवात आह--लुगेकेति 1 दितोऽन्तरङ्गति पाठः । सुबाद्याभय- सादिति । सुपि दरे छ्य एलन्तस्तदन्तमव्ययसन्ञ तस्मात्तस्य च इुगिलर्थः । आदि नाऽम्ययरूपप्रङृत्यादिपप्रहः । तथा चेकैकनिमित्तकत्वस्योमयत्र तुस्यत्वेनानेमित्तिकत्वादि न तमेति मावः । यद्यपि प्राग्वदपरनिमित्तकप्वेन तत्व सुवचं तथाऽप्यसपनिमित्तकृष्वादिना धैपयत्यमे । तस्य ततः प्राबस्यस्य प्रागक्ततात्‌ । उक्तमाप्यमप्यत्र गमकाभाते मावः । म्यप्रामाण्याततत्र यथेदेश एे्यन्ये । वस्तुतस्त॒॒गुणस्याधिकनिमित्तक्वेनान्यनिमित्तक त्वूपान्तरङघत्वं तन्न॒ सवचम्‌ । कि चैकवाक्यत्वेऽपि वाव्थकवाक्यतया सन्ताया निमि तवौतवमेव दुरपपादमित्यन्तरङ्गायामिति युक्तमेवेति तया तस्या वारणेऽम्युपायस्यापायान्त रादृषकवेन न भाष्याप्तगतिरिति वोध्यम्‌ । अनित्यतवात्तत्र तदप्रदृतरितते भाप्याशय, इत्यन्ये । ननु कष्टयेतिनिरदेशेन दीं एवानित्यत्व स्यादत आह--न येति । अत एव च~ प्रयोगः । माप्य इति । तत्र रि कुम्भकरेभ्य इ््वीदावनतिप्रपङ्गाथं कतस्यानन्यप्रक ~~~ , १६, क्क्यत्वाय म्‌ ॥२ग, °व्‌. । माष्यस्यैकदेरयक्तित्व परेदराति-दु । ३ €, १६ क्यजन्त० । ४ घ. चेक? ॥ ५ घ. ्ववश्यतु- । ६ घ (कव्येन य. ।७घ. व स्यात्ततः । ८ च ह, समेमि०। ९ घ. ड, च्ल 2 \ १० ध, इ. व्दमेमेयः \ ११. मेर । एवं तस्या दाः + १२ इ, ^द्याद्यये कू° । परिभाषेन्दुशेखरः । १८३ अस्या अनित्यत्वे फलानि समाष्ये परिगणितामि । वर्णाय प्रत्ययो वणविचालस्यानिमित्तम्‌ 1 दाक्षिः । आत्वं पुण्विधेः । क्रापयति । पुग्‌- ह्स्वस्वस्य । अदृद्पद्‌ । त्यद्ाद्यकारशान्विधेः । या सेति । इडविधि- राकारटोपस्य ! पपिवान्‌ । ' ह्रस्वनुड्भ्यां मतुप्‌ ` (&। १। १५६ ) : अन्तोदात्ताहुत्तरपदात्र्‌ ` ( ६। १। १६९ ) इति मतुब्बिमक्त्युका- त्तत्वं पूवेनिघातस्य । अथिमान्‌ । परमवाचा । नदीहुस्वतवं संबुद्धिलो- पस्य । नदि द्रुमारीत्यादि । यादेश्ो दौ घेत्वस्य । कष्टाय । इतोऽन्य् प्रवृत्तिरेव दोषाः खल्वपि साकल्येन परिगणिता इति माष्योक्तेरित्यन्य् विस्तरः ॥ <५ ॥ नचु पञ्चेन्द्राण्यो देवता अस्य पश्चेन्द्र्‌ इत्यादो शद्विगोटु्‌' ( ४।१। << ) इत्यणो लुकि ' लुक्‌ तद्धित ' ( १।२। ४२) इति खीप्रत्ययथ- लुक्यादुकः भ्रवणापत्तिरत आह- संनियोगरिष्टानामन्यतरापाय उभयोरप्यपायः ॥ ८६ ॥ अन्न च ‹ बितल्वकादिभ्यश्छस्य लुः (६।४। १५३) इति. सूवस्थ छगहणं ज्ञापकम्‌ । तद्धि छमाचस्य दुगबोधनद्रारा कको नाना ाभधम "षमा णीयं तिरिति वार्तिकस्य खण्डनायेयसुक्ता । परिभाषाऽनित्यत्वयोभ्यैवस्थामाह--अस्या इति । नन्ववणश्रिय इति पाठ आत्रेयादीनामसप्रहोऽत आह- वर्णाश्रय इति । विचारो रोपः । अनिमित्तमित्यस्यामे स्वज सबन्धः । अनया स्यादित्यस्य सवेत शेषः । दाक्षि रिघयादिरुक्षयनिर्देशः । या से तीति । उतिराचर्थकः । मतुङ्विमक्च्युदेति । मत्‌- च्विमक्त्योरुदात्तत्व इत्यथः । जातावेकवचनम्‌ । र्थापख्यमन्वयः । हखेति सुतरेऽन्तोदात्ता- दिल्यस्यादुवृत्तिबोध्या । त्यादीति । आदिना गोयादिपसििह. । यदेश दीरस्वस्य कष्टायेति पाठः ! इतः, नेम्यः । यद्यपीदानीतनमाप्यपुस्तकेषु चरमवाततिक न दस्यते नथाऽपि तद्धष्टमिति बोध्यम्‌ । अन एवैते दोषाः समा इति भाण्यप्तगतिस्तदाइ--इस्यन्य- चेति ! उदुच्योतादावि्यथः ॥ <^ ॥ तत्पसङ्गदेवाऽऽह- नन्विति । इत्यादाविति \ आदिना पच्र्धवेत्यादौ रकार. परिग्रहः । तत्र पञ्चमिर्धावरीभि" कीत इत्यथं आर्हीयस्य उकोऽव्य्धेति छ्क्‌ । संनीति । निषारणषष्ठी । अन्यतरेति । शाख्रतः प्राते सतीति शेषः । छमाजेति । माचर- व्दोऽवधारणे । इत्यथ, इतिप्रयोज॑नकम्‌ । एतदभषे विल्वकादितः परत्वं च्स्यैव नतु कुक इति छम्रहण विनाऽपि तस्येव दुगिति तद्वैयश्यं स्पष्टमेव । नन्वकारोचारणात्छा्थ- १ इ, (जकर । १८६ ेयनाथकतगदाटीकोपेतः-~ क निवतिर्यथा स्यादित्यर्थप्‌ + कृतकुगागमा नडाञ्चन्तगण बित्वादय एव तत्र निरिष्टा बिल्वक दिष्देन । न चेवमपि छग्रहणं व्यर्थम्‌ । कूतद्गागमानुवादसामथ्यदिव तद्‌ निवु- त्तिसिद्धेः । अन्यथा बिहबादिम्य इत्येव वदेत्‌ । लक्षणप्रतिपदोक्तपरि. भाषया बिल्वादिपुरस्कारेण विहितपरस्ययस्येव हग्विधानान्नातिपषरसङ्गः हति वाच्यम्‌ । ततोऽपि प्रतिपदोक्तव्वेन “बिल्वादिभ्योऽण्‌ (४।३।१३६) इति विंकारा्यथंस्य टुगापत्तिवारणाथं कुगतुवादचारिता््यीत्‌ । कप्रयययान्तप्रहणत्तत्मङृतिकान्यप्रत्ययव्याुत्या त्य घाफटयात्कय ज्ञापकताऽत आह- क्तेति । अश्र हेतुगम विशेषणमाह-नडाद्यन्तरिति ॥ तत्र, निष्वकादिम्य इति सूत्रे । आगन्तुनाऽकारेणेति शेषैः । शीधोपस्ितेः । न्यथा चछप्रहणेऽपि कप्रयया- नताच्छस्येवाप्तमवेन सूत्र व्यर्थमेव स्थादिति मावः । जचारितार्थयैन ज्ञापकत्व विघटयति-न वचेवमपीति । त ॒चेप्यस्य वाच्यमिलय धान्वयः । उक्तात्योक्त्थं ज्ञापितिऽपी्य्थः । नुवादेति । निर्देश्यः । तव्नीति । कुकोऽनिवृत्तीत्यथः । अन्यथा, तदेवास्य तदनिवतैकत्वामवि । इत्येवेति । ततः परस्य म्रत्ययस्य दुगित्यर्थ उक्तन्यायेन कुकोऽपि निवृत्तिपिद्धः ! तथा च ग्रहणस्य वारिता. येन ज्ञापकोपपत्तावपि त्िर्दशवेयभ्यै दुरुदधरमेवेति तेप्सामर्ध्यात्तदनिवृत्तिसिध्या द्र य्य सुस्थमेवेति मावः | नञ्च तथा दुवंचम्‌ । अनतिप्रसङ्गाय त्िर्देशावशयकत्वात्‌ । तयाहि-तेथा सति बिखेभ्य इत्यादावतिप्रपद्ः । भ्येलयधिकारेण निर्वाहे तु विखवाये- त्यादौ सः । हरस्तद्धितस्येति तद्धितग्रहणादुवृत््या न प इति तु न । तस्यावयवयष्ठयन्त- त्वादस्ठरितत्वाच्च । त्येदमित्यणो ुगापत्तेश्च । एतेनाऽऽपस्यस्य चेत्यतस्तद्धित इत्यस्या. लुवृत्तिरपि निरस्ताऽत आह--लक्षणेति । प्रतिपदोक्तत्वखरूपमाह-बितल्वादीं ति । विरवादितो विह्ितितयुक्ते कको निवृति स्यादत आह--पुरस्कारणेतिं । विशिष्यानु- संधानेनेव्य्थः । एव च तत एवे्टिष्या तननिर्दशानथक्यापत्तिरेवातस्तप्साथंक्याय तथोक्तो ज्ञापितेऽपि तदचारिताभ्य सिद्धमितयज्ञापकत्वामिति मावः । ततोऽपि, नडादिच्छादपि । प्रतीति । विशिप्योच्चारितत्वनेष्यथैः । णितीति । विहितस्येति शेषः ¦ विकारा- द्र्थस्येति । आदिनाऽवयवपरिप्रहः । अण इति शेषः । ताथ्यांदिति । एवं चानया प्राप्तङकगनिवृ्यमावाय छग्रहणस्य चासिाथ्यीञज्ञापकस्वं सुस्थमिति मावः । नन्वेवमप्ययुक्त- मेतत्‌ । अनतिप्रस्वाय तस्य चारितार्थ्येन ज्ञापकत्वास्ंमवात्‌ । तथा हि चग्रहणाभावे % ध, पवः । मन्यथा रोप्रोपस्थितेः क्रययान्तम्रहणेऽपि छस्य? ; २६. न्था, अनुः ४ ५ क द. (तकाभा? । ४ घ. पुस्तङे ^सुपपाद्मेः इति पाठान्तरम्‌ । ५ ष, तस्वासामभ्यीदनि? । तत्रैव ध्याद्वानिः ईति पाठान्तरम्‌ । परिमापेन्दुशेखरः । १८५ सशुचयाथंकवशष्दयागे तु विधेययोरेककाटिकव्वेकदेशववनिथमा- ्यायसिद्धाऽपीयम्‌ । यन्त णा विष्टव दित्यनेन पंवस्वविधानमेतद्नित्यत्व- ज्पपना्थमन्यथेतयतीस्यादो रिलोपेनैव ङॐपि निवृत्ते संनियोगरिष्टपरि- माषया नस्थापि निदच्येतयतीत्या दिसिद्धरौ पवच्ववे यश्य स्पष्टमेषेति टेः" ( ६।४। १५५ ) इति सूते केयटस्तन्न । इडवेडमाचष्ट एेडवंडयता- त्यादाो पंवच्वस्वाऽऽवशयकत्वात्‌ । एेनेयः श्येनय इव्यादि तु स्थानिव- निस्वकादिम्य इत्युक्तो कृतकृगागमनिर्दशस्येवानिश्ययेन प्रत्यताकारोच्चारणेन कप्रत्ययान्त- स्थेव अहणापततौ कप्रत्ययान्तस्थले बिस्पकेम्य इत्यादावुक्तरीत्या बारणेऽपि बिखकायेत्याद्‌ तस्येदमित्यणन्ते कोपधाचेति षिकारा््ंकराणन्ते च बैस्वकमित्यादो चातिप्रसङ्गः । यत्व नुदात्ादेश्ेत्यमन्ते स इति केयटस्तन्न । अणोऽपवादत्वात्‌ । नस्तद्धित इत्यतस्वद्धितग्रहणा- नुवृत्या सिद्धान्ते स्थितयाऽन्यत्र क्टप्तया तद्धिते पर इत्यर्थेन तत्र निर्वाहे तु चतुरभ्यं- नत्गतमत्वथा्थकनडादिच्छान्तप्रकृतिकमवारथैकाणन्तप्रकृतिकवृद्धत्वहेतुकच्छन्ते वेखकीय- मित्यत श्रागुक्ताणन्तप्रकृतिकवृद्धत्वेतुकच्छान्तप्रकृतिकयोपधत्वहेतुकवुजन्ते वैल्वकीयैक < मिस्य चेकदेशविृतन्यायेन बि्वकात्परत्वेनातिप्रसद्चः । बिल्वकादिम्यो विहितस्येति व्याख्याननाऽऽये निवीहेऽप्यन्त्ये प्रागुक्ताणन्तप्रकृतिकवृ द्धत्वहेतुकच्छान्ते च स॒ तद्वस्य एवेति भाष्याध्यटुपप्नमेवेति चेन । रक्षणप्रतिपदो क्तेति परिभाषया बिल्वकादिशब्दपुरस्का- रेण विहितस्येतयर्थनादोषात्‌ । न चैवमप्यप्तमवो रुक्षयेऽत्वादिति वाच्यम्‌ । तया माविकु गागमकञ्िस्वादिशब्दपुरस्कारण विहितस्येत्यथाज्गीकारात्‌ । गणपाठस्य श्रीघ्रोपस्थितिक- त्वात्‌ । न हि कान्ताना कचित्पारोऽसि । गणपाठप्तेनेव च प्रकारवाचिता नादिश्चब्दस्य छग्रहणसत््े तस्येव सभवाच्च । एव च न प्रैपरीत्यादीत्यगत्याऽऽगन्तुनाऽकारेणेव निर्देश इति सवं युक्तमिति दिक्‌ । योगे चिति । त॒नान्यत्रास्या ज्ञाप्कसिद्धप्वमेवेति सूचितम्‌ । नियमादिति । काच्किदैशिकपमनियतत्वरूप्यापतिप्रतीतिरित्य्थः । यासिद्धाऽपीयमिति । अपिना ज्ञापकसिद्धत्वसमुञ्चयः । चेयमिति पठेऽप्येवम्‌ । इत्यनेन, टरित्यत्रत्यवार्तिकेन तत्र पुवद्धावप्य पाठात्‌ । ज्ञापनार्थमिति । अत एव॒ द्येनेय इत्यादिधि- द्विरिति मावः । अन्यथा, एतदनित्यत्वामावे । नैवेति । एवः पृव्तन्यवच्छे- दाय । टेरिति सत्न इति । तुरिष्ठे इत्यम्रिम इत्यथः । एेडेति । न दीद टििपेन तिभ्यतीति मावः । आदिना द्रदमाचष्टे दारदयतीत्यादिपरिग्रहः । नन्येवमुक्तरूगसिद्धिरत्‌ न (~ ० आह--ठेनेय इति । आदिना रोरिणेय इत्यादिपरिग्रहः । स्थानीति 1 अचः १३. न्न कृतया । २ धृ. ध्यं परे रदर्येन । ३ घ, ध्यमिः। रध, इ, न्ने वधि । ५, ॥ि १८६ वेद्यनाथक्रुतगदादीकोपेतः-- । स्पेन धिद्धमित्यन्यच विस्तरः ॥ ८६ ॥ ननु चुरा शीठमस्याः सा चोरीत्यावौ ' शीलम्‌ ' (४।४।६१) ^ छचाद्भ्यो णः ' (४ 1 ४। ६२) इति णे ङीब्न प्राप्रोतीत्यत आह- ताच्छीलिके गेऽण्छतानि भवनि ॥ ८७॥ ˆ अन्‌ ' (६ ।४। १६७) इत्यणि विहितप्रकूतिमावषाधनार्थं ˆ कामस्ताच्छील्ये (६ । ४। १७२ ) इति निपातनमस्या ज्ञापकम्‌ । ताच्छौठिकणान्तात्‌ “ अणो दयचः ` ( ४। १। १५६ ) इति फिञ्सि- द्धिरप्यस्याः प्रयोजनमिति नव्याः । ताच्छीलिक इत्युक्तेः ‹ तद्या प्रहरणम्‌ ˆ ( ४। २1 ५७ ) इति णे द्ण्डेत्येष । ' कार्मः ` ( ६। % \ १७ ) इति सूरे भाष्ये स्पष्टा ॥ ८७॥ परेलयनेन । भत एव॒ भ्या इ्यत्राड इति प्तफटम्‌ । एतेनास्या अनित्यत्वेऽढ इति ्रतिषेषो ज्ञापफ इति सीर्देगाधुक्तिः परास्ता । ज्ञापकसषिद्ध न सरवत्ेस्येवमनित्यत्व त्वस्त्येव । अत एव श्रो्मित्यादिपिद्धिः । अत एव समुदायनिपातनषक्षेण सह न ॒फलमेद्‌ः । स्पष्ट चेय जिठकादिम्य इति सूत्रे भाप्ये तदाह---इत्यन्यत्रे ति । रेखरादावित्यर्थः ॥८६॥ उक्तपरिमापाविषयस्य बौद्धस्य तद्धितस्याणश्च प्रसङ्गादाह- नन्विति । आदिना ठापरीत्यादिपसिगरहः । परिभाषाविषयत्वायातवृच्यथमाह-- कीट मिति । ङीष्नेति । विधायक्रामावादिति भावः । ताच्छीति । न शीटमित्येवाथों न दु तच्छीटमित्या केस्तच्छीरमितिवत्‌ । एव॒ च ताच्छीलिक इत्ययुक्तमिति चेन । प्रथमान्द्र्थसतमन्धि शीलरूपाथमपत्वेन ताच्छीलिकत्वोक्तेः । यद्वा यस्य तच्छीट तस्य तच्छीटत्वात्त्रमवते- नाऽऽ्िकाथमादाम तत्रोक्तः । एतेन ताच्छील्य इत्यपि द्धम्‌ । फृतानीति । अणा कृतंन्यन्यत्र कायाणीव्यर्थः । ज्ञापकमिति 1 कार्म इत्र च्छादित्वाण्णः । अन्यथा तदप्ाप्त्या नस्तद्धित इत्येव सिद्धे तदवेयथ्यं स्पष्टमेवेति मावः । ज्ञापकसिद्धस्यापार्भननिक- स्वाच्छात्रे्येष । अत एव च्छत्रादिभ्योऽणिति न सूतितम्‌ । एतेन तथेवोचितमिति सीरदे. वाधुत्तेभपाप्तम्‌ । नघ्या इति ! दीक्तितादय इत्यर्थः । अत एव परिमाषायामुपक्रमभाष्ये चाण्कृतानीति बहुवचनप्रयाग्तगतिरिति तदाशयः । अनेनारुचिः सूचिता । तद्धन तु तन्नापत्यार्थकाण एव अरहणेन सामान्यातिदेरा इति न्यायेन तदनतिदेराः । अत एवोप- ध की हारमाष्टेऽणन्तादितीकार्‌. सिद्धो भवतीयेवोक्तमिति । तदस्यामिति । एव # कुत्सने # गोत्रचिया. कु? । 9 ख. “व्वक्रतताः । > क, ङ, °तान्य्॒र 1 परिमापेन्दुकेखरः । १८७ ननु कषषपरिमिङभ्यामित्यादौ मृजेरवद्धिटुवारेत्यत आह- थ + यम | [१ च धातोः कार्यमुच्यमानं तत्मत्यये प्रवति \ << ॥ भ्रीणहत्ये तत्वनिपातनमस्या ज्ञापकम्‌ । धातोः स्वरूपग्रहणे तव्पत्यये कायविज्ञानमिति पाठस्तु प्रसृदमिरि- त्यादौ ' अनुदात्तस्य चदुपधस्य ` (&। १। ५५) इत्यमापावनेन माष्ये दूषितः । यत्कार्य॑प्रत्ययनिमित्तक तेषं व्यवस्थापिका। तेन पदान्तत्वनिबन्धने ' नकशेवां ` (८ । २। ६२ ) इति कुत्वं प्रणङ्म्या- ण च # णफिनौ +- वृत्तिभ्यो ण > आचरिम्यो ण इत्यादावपि बोध्यम्‌ ॥ ८७ ॥ ्रत्यप्रप्त्ादेवाऽऽह- नन्विति । दुर्वेति । किनन्तानां धातुत्वान्खनित्वाद्म्यामः रत्ययत्वाचेति मावः । इदमुपलक्षणम्‌ । रज्नुसृट्म्या देव्गम्याद्कमगम्या प्रणड्म्यां र््र्नो देवगिराविल्यादावम्नुम्तच्वरत्वाद्यापत्तिरपि बोध्या । धातो", सामान्यस्य विके धस्य वा । तत्प्र्यये, तत्मकृतिकप्रलये । हये, तच्छब्दे । निपातनमिति । दाण्डि- नायनेति सूत्र इति रेष. । अन्यथा मावे प्यजि न्तद्धित इति टिलोप बाधित्वा परत्वाद्धनस्त इति सिद्धे तद्धेय्णं सष्टमेव । उपधावृद्धयमावाथं तु न निपातनम्‌। आदिवृद्धया बाधात्‌ । नापि छखरबाधवा्थम्‌ । तस्येष्यमाणत्वात्‌ । न च कुत्वामावाधं तत्‌ । निपातनानामनेकप्रयो- जनकत्वेन तावताऽप्क्षतेः । यद्यपि तद्धिते परे तत्व न भवतीत्यस्येद्‌ ज्ञापकमिति तत्र सुते माप्य उक्त तथाऽपि श्नेद॑द्धिरितिपू्रमाप्येकवाक्थतयाऽयमेवार्भस्तेन ज्ञाप्यत इति दाष्दान्तरेण तत्र॒ तथा माप्य उक्तमिति बोध्यम्‌ । परिभाषामनपेक्षयोक्तमिति कैयस्स्य तु भ्रमाद्‌ एवेति मावः । प्राचासुकि खष्डयति--धातोरिति । स्वरूपेति । विरेषेदथः । पाठस्वि- ति । वार्विकङृदुक्त इति मावः । प्रत्ययेति । र्भि्राहकपानढनव्धमिदम्‌ । किं च सप्त म्यन्तपदेन यत्र प्रत्ययस्य निमित्तत्वं ततरैवानियमप्रसङ्गे नियमार्थेपा धर्मिग्राहकमानात्‌ । जत एवे चाप्रशानिति निषेधः सार्थक इत्यपि बोध्यम्‌ । एव च प्रये परतो यद्धातोः कायं मुच्यते तद्धातुसशब्दनेन विहितपरत्यये परतो बोध्यमिति परिभाषाथं इति भावः । प्रणड- ककन # फाण्याहृतिमिमताम्या णकिनो । + प्रहञाघ्द्धाचौवृत्निभ्यो ण. । > शीलिकामिभर्याच. रिभ्यो णः । सातानि जमनम जनमन १४, ड, तदितप्रयः\ २ ख, घ, शेष इस । ३ षर ममू । स गचन वप्रः । १८८ वैयनाथक्रतगद्ाटीकोपेतः- मित्यादौ मवव्येव । इयङादिविधो तु नेषा। " नभूषुषियोः ` (६। छे । ८५4 ) इति निषेधेनानित्यवात्‌ । ˆ भृजवृाद्धः ` (७।२। ११४) इत्यत्र माष्ये स्पष्टा ॥ << ॥ नयु सर्वक उचकैरित्यादो सर्वनामाव्ययसंज्ञे न स्यातामत आह- मध्यपतितस्तदश्रहणेन गद्यते ॥ ८९ ॥ कि) नेदमदसोरकोः ` (७। १1 ११ )' इति सूनऽकारिति निषेधोऽस्या ज्ञापकः । तदेकदेक्षभतं तद्रहणेन गद्यत इति ' यन विधेः. (१।१ ७२ ) इति सूते माष्ये पाठः ॥ ८९ ॥ भ्यामिति पटः । भवस्येवेति । पक्ष इति भावः । अत एव माप्ये क्चित्कुत्वपतहित पाठो इष्यते । इयडादी ति । आदिनं यण्परिग्रहः । यत्तो सुपि वर्षाम्यश्वतयारम्भाद्‌ नितयेयमिति सीश्देवादयस्तन्न । तत्न सुपीति विरिष्योक्लयाऽनियमाप्रसङञेनेतदपरसङ्गात्‌ । अप्तमषाच्च । अत आह-न भसुधीति । सुधीशब्दाराविषयकेणेति भावः । नानिल्य- त्वात्‌ । तच्चज्ञापनात्‌ । माष्य इति । तन हि कंपपरिष्ड्भ्यामितयादौ वृद्धयमावाय इतं वातिक र्नुखद्म्यामिप्याद्यधंमाव्यकेतत्परिमाषया प्रलाख्यातम्‌ ॥ ८८ ॥ प्रत्यप्रसङ्गादेवाऽऽह- नन्विति 1 संज्ञायाः पराफल्यायाऽऽद--सर्वक इतिं । सज्ञयोः पाठक्रमस्य बेध्यत्वादाह-सर्व ति । अत एव तथा रक्ष्यनिर्देशः । न स्याता- मिति । विशिष्टस्यापाटादिति भावैः । येन विधिय्मात््रलयविधिरितिसुत्रमाप्योक्त- माह- नेदमिति । ज्ञापक इति । अन्यथेदमदपोभिरतं एप्त उच्यमाननिषेघस्य शब्दा न्तत्वात्त्ाप्राप्त्या तद्वेयभ्यं स्पष्टमेव । नदु नाये पाठो युक्तः । अकनदिस्तन्मध्यपतित* स्वामावात्‌ । मध्यपतितस्याप्येनवयवस्य यस्य कस्यचित्त््वापत्तेश्च । येन विधिरियत्र भाष्ये पाठान्तरस्य स्ष्टत्वाच्च । अत आह- तदेकेति । येन विधि रितीति । इदमुपलक्षणं यस्मात््रत्ययेतिपस्यापि । यदि त्विदमदप्तोः कादिति नियममङ्गीङ्ल्याकोरिति प्रत्यायात नेदमदप्तोरित्यज माध्य इत्युच्यते तदैतत्तदोरित्यत्राकोरिति प्रतिषेधो ज्ञापको बोध्यः [# अत एव रकोरिति चेति चकारोक्तिः ] उक्तपूत्रद्वयमाप्यं तु सूत्ररीत्येति बोध्यम्‌ | ८९ ॥ # धनु हान्तगेतो अन्धो इ, पस्तकस्थः । % घ. (द्प्राप्तप्र ॥ २ घ. ५ति । कमबोः। ३ ङ, धवः) विप्रतिषेषे इति सः ४, श्त १ ५५, प्यन्याव्‌ । ६ क. रिखदां भाः ॥ ७ इ, किः ॥ विप्रततिषेधमसूत्रमाः । , परिमाषेन्दुशेखरः । १८९ ननु “ भातिस्थापुपामूभ्यः ` (२।४। ७७) इति सिचो दुगपासी- दित्यादो पतेरपि स्यादत आह- छृगिकरणाटुगिकरणयोरटुगिकरणस्प ॥ ९० ॥ अस्याश्च ज्ञापकः ˆ स्वरतिसति ` (७ २। ४४ ) इति सूञे सङि. ति वक्तव्ये सुतिसुयत्योः परथङ्निर्देश इति केयटः । तन्न । साह चर्याद्‌- हुगशिकरणस्यैव ग्रहणे प्रापे पथडनिर्दशस्य तञ्ज्ञापकत्वासं मवात्‌ । ५्वनिता चेयं परिमाषा ‹ यस्य विमाषाः (७।२।१५॥ ) इत्य माष्ये । तत्र हि विदित इति प्रयोगे निषधमाशङ्क्य यदुपधिविमाषा तदुपाधेमिषेधो ‹ विमाषा गमहनविदविशाम्‌ ` ( ५२६८ ) इति चतरे शब्विकरणस्य गहणं लुभ्विकरणश्चायमित्युक्तम्‌ । त्र चो हेतौ । यतोऽ- ुैस्थितधातुप्रसङ्गादाह-- नन्विति । पातेरपी ति ॥ ततः परस्यापि सिचो गि- त्यथः । अपिरिष्टिबतिषरैतत्समुचायकः । अलुगिति । सवै वाक्यमिति न्यायेनाङ्गि- कर्ण्वे; । क्चित्तयेव पाठः । पकः स्वरेति पाठः । सूडितीति । स्कारः पू प्रण इत्यस्य वारणायेषटपंग्रहाय च । अन्यथा निरदुनन्धकत्वात्स्येव ग्रहणं स्यात्‌ । यत्त नतु सतीति हितिपा निर्द्शः कचित्‌ दितपि पित्वामावैषारन्ञापनार्थस्तेन सूतीद्यत्र गुणनिषेिद्धि- व प [५१ ५ [प [कोको रिति वेत्ति सूतिमूडिवयेव ब्रूयात्तामैताऽप्युक्तार्थपिदधेः । एव च सूयतीतिविकरणनिरद- @५ ५ ॐ ५ प होऽ ज्ञापक इति सीरदेवादयस्तन्न । सो्रतानिपातनाद्वा सूरतीतिप्रयोगसिदधेरुक्ताथंज्ञापन फलामाकद्रक्ष्यमाणदोषापत्तश्च । तद्भवनयन्नाइ--पथगिति । कैयट इति । स्वरतीति मूतर इति मावः । पराहचयौत्‌ , पूर्वपरप्ाहवरयत्‌ । अनिल्यवेऽगर्टस्यटेऽपदृतत मानामा- वात्‌ । अत एव किमघं तयोः प्रथग्य्रहण सुवेमा भृदि्येव भाप्य उक्तम्‌ । उक्त एव हि वरस्याऽऽश्चयः। ननेवमप्रामाण्यापत्तिरस्यामत आह-भ्वनिता चेयमिति । चस्त्वर्थे । तच हीत्य. स्योक्तमित्यत्रान्वयः । दविदित इति । वत्ते रूपम्‌ । दिवादितुदादिरुषादीनामददात्त- त्वादेव निषेध. इति भाव. । निषेधमिति । यस्य विभेल्यनेन । विमाषागमेति कैपोस्त- द्विकल्पविधानादिति माव, । यदुपाषेरित्यादि बहुव्रीहिः प्श्म्यन्तं च । विरेषणमा्मतरो- पाधिमै त्वर्थविरेष उपाधिरिति रक्षित. । तच्चाथैरूपम्‌ । एवमग्रेऽपि । प्रपाहचयस्य बलवन्त मानामविनैतदमाव उमयपताह्चर्याडुमयोर्भरमं स्यदेतत्छसे त्वनैयोपो ह छितपरसाहचस्य- > ये १ च, रस्तत्यः। २ क. ङ, व्वन्नाः । ३ घ "वतैवोक्ताः। *ध. सिद्धेरेव ॥ ५१, "ति वक्रकरणादिनि०। ६ क, 'रणादिनि° । ७ ग, क्सो वि । ८ इ. "स्प. 1 एः । ९. ड, न्नया प९। । १९० वेयनाथकरतगदारीकोपेतः--~ यं लुभ्विकरणोऽतो बिशिसाहचर्थाच्छब्विकरणस्य यरहणं न तु हमिसा- हचयदिस्याप्येतत्परिमाषाविरोधादिति तदाङायः । अत एव परिभाषायां टणिकरणस्येवेति नोक्तम्‌ । कण्ठतस्तु भाष्य एषा क्रापि न पठिता । ' गातिस्था ` ( २४।७५७ ) इति सूत्रे पिवतेयं- हणं कर्तव्यमिति वातिकक्रुता सववेव पाय्रहणेऽलुभ्विकरणस्य गहण. मिति माष्यकरता चोक्तम्‌ । ° स्वरतिसुति ' (७। २) ४४) इति सते केयटेन च स्पष्टमुक्ता ॥ ९० ॥ नलु प्रजिधाययिषतीत्यादो 'हेरच डि" (७। ३। ५६ ) इति विधी- यमानं कुतं न स्यादत आह- प्रतिग्रहणे ण्यधिकस्यापि ग्रहणम्‌ ॥ ९१ ॥ वाऽऽश्रयणमित्याश्चयिकया तथोक्लयेयं ध्वनिता । यथाश्रुते निर्वाहाभावान्‌ 1 तदाई-- अस्यापीति । टग्विकरणस्यापीत्यर्थः । अपिना तस्य ससुचयः । तथा च भाप्यप्रामा- ण्यादेव वाचनिका अस्याः प्रामाण्यं सिद्धम्‌ । करययोक्तो दोषान्तरमपि सूचयन्निदं द्र्यति--अत एवेति । अस्या उक्तमाष्येण ध्वननादेवेत्यर्थः । स्थेवेतीत्यस्य विपरीतमिति शेषः । अन्ययोक्तन्ञापकस्य तत्रापि समव इति पिनिगमैकाभावात्तयेवोक्त स्याव । प्रथमोपस्थितत्वरूपान्तर्त्वाप्रहायोभयं तु न ज्ञाप्यं तावतैव पाफल्यादिति भावः । यत्त॒ वेतर्विमवेति रितिपा निर्दुीऽतरैव ज्ञापकः । अन्यथां तया रैषादिकन्यावृत्तौ किं तेनेति द्ीरदेवादयस्त्न । तनिदेशानामर्थाक्षकत्- स्यान्यत्र प्रपञ्चितत्वात्‌ । ध्वनिता वचेत्युक्तिस्वारस्यमाह--कण्ठतस्त्विति । एषा; एवमातुपृवीका सामान्यशूपा । उक्तार्थे मानान्तरमपि सूचयतनेतदेव द्रब्यति--गाती ति । उक्तमित्यत्रास्यान्वयो वातिककृतेलयस्यापि । सर्वत्रेति । न त्वतरवेति मावः । कैयटेन चेति 1 चस्त्वर्थे | सृतिमुयसयोः प्रथदुनिर्देशः पू प्रेरण इत्यस्य निवृत्तय ईति माध्यं भृतवोक्तरीत्या तेनोक्ता ॥ ९० ॥ धातुप्रपङ्दिवाऽऽह--नन्वि ति । न स्यादिति । दिनेतेरङ्गावयक्स्य योऽम्याप्तस्त- स्मादिव्य्थेन द्वयो, श्वनिमित्तदामे प्रत्यास्तच्याऽङ्गन्ञानिमर्चनिमित्तकाम्याप्तस्येव प्रह भात्त्र ण्यनोऽस्य शब्दान्तरत्वादिति भावः । प्रक्रती ति \. प्रकृतिबोधकरब्द्महणे सति तेन तस्य ग्रहणम्‌ । अपिना केवट्स्येलर्थः । णिचो छोपेऽपि प्रवृत्तये १६. स्याः अ्रप्राण सिः। २ मनाविरहात्तः। ३. त्त्‌ + उक्तां मानापर्थिः।ठष “शोऽत्र स्ताः । ५ ग श्थाऽनया । ६ ङ, ननोक्तेतिमाव, । ७ क, ^एननिमिर । ८ क, इ, (तकाः + % घ, ण्ाण्ण्यन्तस्य । १० ड, “न्ते तस्य । परिमाषेन्दुकशेखरः। १९९ अचडीति प्रतिषेध एवास्या ज्ञापकः । इयं च कुत्वविषयैव । हेर- चडनति सूत्रे माष्ये स्पष्टेयम्‌ ।॥ ९१ ॥ ननु युष्मभ्यमित्यादौं “ म्यसः ` (७। १) ३० ) इत्य भ्यमिति च्छेद्‌ भ्यसो भ्यमि कृतेऽन्त्यलोप एच्वं स्यादत आह- ॥ क क अङ्गवृत्ते पनवृत्तादविेः । ९२॥ अङ्केऽङ्गगधिकारे वृत्तं निष्पन्नं यार्यं तस्मिन्सति पनरन्यस्यान्घः- कायस्य वृत्त पवृत्तावविधानं मवतीत्यथंः । रीषि पिरि 11 त्‌ प्यन्तेति विहाय ण्यथिकेत्युक्तम्‌ । ज्ञापक इति । अन्यथोक्तरीलया ताघ्राप्राप्त्या तदै यथय स्पष्टमेव । एवमादुपूर्वीकेतत्परिभाषाया भाप्ये क्राप्यपाटाद्न्यत्रानुपयोगाच्चाऽऽह-- १ इयं चेति । ऊुत्वे ति । देश्वङि प्रतिषेषानर्थक्यमङ्गान्यत्वात्‌ । ज्ञापक त्वन्यत्र ण्यधि. कयापि कुत्वविन्ञानाथमिति माप्यादक्तेरिति भावः । तद्ध्वनयन्नाह--हेरचेति ॥ एतेनानित्येयम्‌ । न भेतिसूत्े प्यन्तमादीनाशुपप्त्यानमिति वार्तिकात्‌ । तेनाऽऽस्पर्ादन्ते- प्यन्ताक्नऽऽडो यमेत्याप्मनेपदमरं इत्यत्र ण्यन्तस्याहतेन अहमिति रक्षितप्तीरदेवाद्यक्तम्‌ , अभिषावयतीस्यादावनया षत्वस्तिद्धिनं मेतिपूत्र उपसस्यान च न कर्तव्यं मवतीति पुरुषोत्तमदेवोक्त चापास्तम्‌ । अस्याः ऊत्वमा्रविषयत्वात्‌ ॥ ९१ ॥ प्रययप्रसद्घादजञपरपङ्गाच्चाऽऽह-- नन्विति । लोप इति । च कृत इतर्थः । अङ्कवुत्त इति । अयमेव भाष्याद्यारूढः पाट. । एतेनाङ्गवृत्तेः पनरङ्गवृत्तावविधिरनिष्ठि- तप्याज्गस्य कार्यस्य वृत्त परृतततोनि्ितस्य प्रयागाहस्याङस्य पुनरङ्गकार्स्य परवृत्ता तिधानमपरिनिप्पत्तिः पनर वृत्ताविति षष्ठयर्थे सप्तमी चेति श्चुतपारपरीरदेवायक्तमुमयत्र सप्तम्यन्ततया पाठ इति न्यासाय चापास्तम्‌ । नन्व्वृत्त इति कर्मधारये बहूुनरीदौ वा निष्ठान्तस्य पृवनिपातापत्तिरत आह--अङ्क इति । अनतिप्र्ङ्गाय तदथेमाह-- अङ्खेति । व्यधिकरणचतुध्य्बहुत्ीरिर्यम्‌ । तत्सरान्यरक्षय इयथः । यद्वा तथा प्प म्थथनहु्रीहिरङ्ञाधिकार्‌ इति ययाश्चुतम्‌ । निष्पत्रं, पठित शखद्वारा । यद्वा सप्तमी- तत्पुरुषः । कार्य, शाखम्‌ । दय सति सप्तमी तदाह-तस्मिन्सतीति । तस्मिज्ञते सतीत्यर्थः । पनः, पथा । अनेन प्रत्यासत्तिः सूचिता । तेन रक्षयक्यटामः । नच पुन्तस्थव प्रवृत्तरसमवोऽत आह--अन्यस्येति । प्रत्यासत्तराह--अङ्कति । प्रवृत्तो ४५ {५ भ सत्यामिति रोषः । अविधानम्‌, अपरिनिष्पत्ति. । १. कके तु चडोऽन्यत्र ण्यन्तेऽपि कृत्वभावस्वेति भाः) २. द्हतिनाऽप्रः। 3 घ, "कागमः । » क, इ, मी वेति । ५१, व्रीदवद्राः। ६ षृ, शतः 1 गिः॥७, तत्‌ । ननु । १९२ वैदययनाथष्तगदारीकोपेतः-~ एषा च ' ज्यादादीयसः ; ( ६।५।१६० ) इत्याद्धिधानेन ज्ञापिता । अन्यथकारलोपेन ‹ अक्रुत्सावं ` (७।४। २५) इति दीर्घेण च सिद्ध तद्वेय्थ्यं स्पष्टमेव । अत एव भिन्चस्थानिकाङ्ककायविषयाऽप्येषा । हयं चानित्या। " द्ुषोः ` ( १।२। ५९ ।,५।३।९२ ) इति निद शात्‌ । अनित्यतबललभ्याथमादायंव ' भ्यसा भ्यम्‌ ˆ(७।१।8०) इति सूरे माष्ये निष्टितस्येति पठितम्‌ । के चित्वनया पारेमाषया न किंचिहक्ष्यं साध्यते । अत एव ` ज्ञाज- नाजा ` (७।३।५७९ ) " ज्यादादीयसः ` (६ ।४। १६० ) इति सुच्चयोरेनां ज्ञापबि्वा किं प्रयोजनमिति प्रश्न पिबतेगुंणप्रतिषेध उक्तः सन वक्तव्य इत्येव प्रयोजनमुक्तं न तु लक्ष्यसिद्धिखूपम्‌ । तदुक्तम्‌- ्थसोऽभ्यमित्यत्राभ्यमिति च्छेदः शोषे लोपश्चान्त्यटोप एव ' अतो क 9 ५०९ चेति । चो षिधानेनेत्युत्तर योभ्यः । स च ज्ञाननार्नेति जादेश्ञविधानस्य प्मुच्चा- यकः । अन्यथा जमवेऽतो दीर्ध इति दी्चे सिद्ध जानातीति चद्धेयश्यं स्ष्टमेव । लोपे" नेति । बहोर्खोप इत्यतोऽनुवृत्तरिति भावः । अकरुदिति । तत्र हि कूडितीत्यस्यानयु वृत्तः । उसुयेत्यादौ दीर्घामावस्तु च्छान्दूपत्कदिति मावः । त्वय्य्‌ , आद्विषानवे यर्ध्यस्‌ । अत एव, अस्मदिव ज्ञापकात्‌ । याऽप्येषेति ॥ अपिना ज्ञाजनोर्जति ज्ञाप- कास्समानस्थामिकाद्कार्थपिषयत्वसमुचयः । समानस्यानिकत्वं च पृैपरस्थानिभिन्नस्या- निकलम्‌ । अन्यस्यासंमवात्‌ । इदमेव वक्तमेतस्थवोडेखः । ननु किमथमस्या अनित्यत्वं परिमाषाया निष्ठितस्यत्यंशस्य दीरदेवादिभिः पठितत्वेन तद्विनाऽपि द्वयोरियत्ेत्यिद्धेल- हिना तस्यानिष्ठितत्वादत्‌। अत एव द्वाम्थामियन्र सुपि चेति दीर्धः। अत एव च म्यसोऽम्य- मितिसू्रस्थतथापाठः सगच्छतेऽ आह--अनित्यत्वेति । दायेवेति ॥ एवेन तस्य ्ञाप्यांशपविषटष्वनिरापतः । अत एव ज्ञापकमपरोक्तसूत्रदवयस्थमाप्यप्तगतिः । अत एव च त्॒ोमयत्र तद्घधितिपाठ इति मावः । भ्यपतोम्यमित्युपरक्षणं पाघ्रध्मेत्यस्यापि । किचित्‌, किमपि । एकमपीति यावत्‌ । साध्यत इति । अन्यथा तेषां प्िद्धत्वा- दिति शेषः । नज विनिगमनािरहोऽत आह -अत एवेति । अस्या रक्ष्यापताधकत्वा- देवेद्य्थः । इव्यव प्रेति पठः । एवव्यवच्छे्यमाह--न विति । टक््येति । युष्मम्य मस्मम्य दवयति तनयतैत्यादीत्य्थैः । तत्राऽऽयपिद्धिपरकारमाद- तड क्तमिति । अस्या रक्ष्यापाधकत्वमस्पित्यो तमित्यर्थः । च्छेदं इति । अत एव न चाऽड्देशो हलादिरस्तीति युष्मदस्मदोरनदेशच इतिसूत्रमार्यं सगच्छते । इचान्त्यलोप एवेति । अत एव ठिद्ञामावाद्िलोपवचनानर्थक्यमिति साम आकृमित्यत्र माप्य उक्तम्‌ । शेषग्रहण १ ६, पवौ । परिमाषेन्ुक्ञेखरः। १९३ शणो ` (£ । १ । ९७) इति परख्पेण सिद्धं युष्पभ्यमित्यन्यन्न निरूपि- तम्‌ । एवं च सखद्वयस्थमेतञ्ज्ञापनपरं माष्यं भ्यसोभ्यमितिसूचस्थं च साष्यमेकदेश्युक्तिरित्याहुः ।\ ९२ ॥ यच्वोरोढिति बच्ये ‹ ओशुंणः ` ( ६। ४1 १४६ ) इति गणय हणात्‌ ® ९ ® ७ सज्ञापवंकविधेरनित्यखम्‌ ॥ ९३ ॥ इयं च विधयकोटो संज्ञापुर्वकत्व एव । तेन स्वायंभुवमित्यादि सिद्धम्‌ ॥ ९३ ॥ तु माष्ये प्रस्याल्यातमेव । स्यदादीनाम इति सुप्चस्य रिरोपष्टाबभावार्थं इति तु वार्विकै. केदेशिवचनमिति न तद्विरोध इति भावः । ठक्ष्यानुरोधाद्धाप्यारोधाचचष्ठवदित्यभावातिदे- शोऽपि रक्ष्यविरेषे । तेन द्वयतीत्यादौ न वृद्धिः । प्रापयतीत्यादौ तु मवव्येव । तदाह- इत्यन्यत्रेति । उद्योतादापित्यथः । एव च, अस्यास्तदप्राधकत्वे च । च माष्यम्‌ , माष्यं च। एकदेश क्तिरिति । अदन्तत्वेनैव गुणप्रतिषेधवारतिकमत्यास्यानप्तमवेनास्य प्रयत्नस्य गुरुत्वादिति भावः । अत्र फचिदित्यरुचिपूचकम्‌ । तर्न तु हटन्तत्वे वारविकप्रत्याख्या- नस्य प्रकारान्तरेणासिद्धे. । न चाकारोचारणाददन्तत्वमेव । भिघ्रादिवदकारपतत्वात्‌ । न च तथाऽपि ्ष््याप्ताधक्रत्वं समागतमेव । वार्विकफरपताधकत्वेनेव तन्माचरक््यसाधकल्स्य रामात्‌ । इदमव ध्वनयितुमुक्तपूत्रहमये प्रयोजनपरनन तथैवोक्तम्‌ । न तु युप्मम्यं द्वयती- स्यादिपिद्धरूपम्‌ । तेषामन्यथाऽपि सिद्धः । अत एव पर्रेतिसूत्रमाप्यपंगति. । एतत्सचे तद्प्यस्या एवोदाहरणमिति कवित्‌ । एवमपि न तथोक्तिस्वारस्यमिति तथैवेति नार्‌ चिरिति माष्यतच्वविद्‌ इत्यथंक तदित्यन्ये ॥ ९२ ॥ अथ सन्ञप्रसङ्गात्तस्या वक्तम्यतवे प्राप्ते खण्ड्यत्वेन खण्डनीयत्वप्ताधरम्यात्सीरदेषादि- भिस्तथाऽनित्यत्ववदितत्वेन क्रमेणोक्ता काश्ित्तया सह करोदीछ्ृत्य ङाघवेन खण्डयति-- यचित्यादिना विस्तर इत्यन्तेन । विषेयकरोये, तदशे । कत्व एषेति । ज्ञापकस्य पजातीयपिक्षत्वादिति मावः । साजात्यं च विधेयत्वेनेव छोकेऽथ॑परत्वेन प्रसिद्धैराब्दत्वेनापि नोण्यम्‌ | अत्‌ एषाणदित्छ रूपमित्यादिपनज्ञाविषये नेपा । अत्‌ एवोरोदिल्युक्तौ न तच्व- मिति बोध्यम्‌ । व मित्यादीति । आदिना अ्योतिप पएञ्चबाणः क्षिणोतीत्यादिप्तयहः । आद्यऽधिक्रत्य कृत इत्यणि न वृद्धिः । द्वितीये गुणाभावः । उतो वृद्धिटकीतिसत्चसं बद्धि्रहणमपीह ज्ञापक बोध्यम्‌ ॥ ९३ ॥ 9 छ. च । स्थ भाष्य चेकेति पाठ । एः! २क, पस्तके भवेऽप्य स्य प्रेति पाञन्तरम्‌ । १ ङ, श्टवस्यालः 1 ४ घ्‌, वोत्ते। न । ५. दि ६ ध. (दत्व । २५ १९४ वैयनाथकृतगदादीकोपेतः-- तथाऽऽनिलछोडिव्येव सिन्ध आनियहणत्‌- आगमशास्मनित्यम्‌ ॥ ९४ ॥ तेन सागरं ततुंकामस्येत्यादि सिद्धम्‌ ॥ ९४ ॥ तश्चा तनादिपाठदिव सिद्ध ' तनादिङ्कजभ्यः ` (३।१। ५९) इति सूत्रे कृञ्यहणात्‌- गणका्थमनित्यम्‌ ॥ ९५॥ तेन म विडवसेद्‌विदवस्त इत्यादि सिद्धम्‌ ॥ ९५ ॥ तथा चक्षिडे ङित्करणात्‌- अनुदाचेलक्षणमात्मनेपदमनित्यम्‌ ॥ ९६॥ तेन स्फायन्निर्माकसंधिरित्यादि प्सद्धम्‌ ॥ ९६ ॥ , तथा विनार्थनजा समासेनानुदात्तं पदमनेकमित्येव सिद्धे वज- ग्रणात्‌- | नजञ्यटितमनित्यम्‌ ॥ ९७ ॥ तेन ‹ नेयङ्वङ्‌ ( १ । ४ । ४ ) इत्यस्यानित्यव्वाद्धे शु इति सिद्धमिति तन्न माष्येऽदक्चनात्‌ । म्यानुक्तन्ञापिताथंस्य साधुताया [पिति भै आनिग्रहणात्‌, आकारविशिष्टनिग्रदणात्‌ । आकारग्रहणादिति यावत्‌ । यत्त॒ स्ीश्चु- नेलत्राङ्ृतसमागमनिदेदो ऽत ज्ञापक इति पुरुषोत्तमदेवस्तन्न । सोत्रस्ेन तस्योपपत्ते. । कामस्येत्यादि सिद्धमिति ॥ आदिना ष्षुन्धो राना, अपि शाकं पचानस्येलयारिपप्रहः। अत्रे्मुको न ॥ ९४ ॥ क्रऽग्रहणादिति । सीरदेषस्तु घटादित्वादेव षत्वे सिद्धे पुनः क्षमूषः ष्स्वमत्र ज्ञापकम्‌ । सामर्यात्षिदगेरेति रीषथे तु न तत्‌, क्षमायामिति मिरदशादित्याह । स्त इव्यादी ति । आदिना षामि किमतः परमित्यादिर्मरहः ॥ ९९ ॥ सदिति 1 इस्थाने युजर्भोऽकारः पाठ्य इति मावः । अुदात्ते्वेति । एवमपि शपामीत्यस्य कथवि्सिद्धिरिति चिन्तयम्‌ । सू्रपक्ष वा ज्ञापकमस्तु । सीरदेवसत चक्षि डोऽनुबन्धद्यमुभयत्र ज्ञापकमित्याहं । धिरित्यादीति 1 आदिनोद्यति विततो्वह्यादि- सम्रहः ॥ ९६ ॥ आदौ साधारणदोषमाह--माष्य इति । ननु तत्रादरेने नाभावसताधर्कं तद्धृतानां पुत्राणाममावापत्तेत जह--माष्यानुक्तेति । ज्ञापितेति । उक्तरील्येति भावः । उद 60 ० ^ <० इ ~= व ५ ष, भति पाठान्तरम्‌ । य०॥ रग, घ, ह, न्य सिद्धिः) ३ ध. वितेति। उक्तरीयेतनि भावः ॥ ९६॥ परिमाषन्दुशेखरः । १९५ नियामकत्षे मानामावात्‌ । मष्याविचारितप्रयोजनानां सौच्राक्षरार्णां पारायणाद्ववरष्टमाज्ाथकत्वकत्पनाया एवो चित्यात्‌ । किंच ज्ञापितेऽप्यानीत्यस्य न सार्थ्यमाडाममशुन्यप्रयोगस्याप्र- सिद्धेः । आड्ग्रहणं तु लोडयहणवदिति बोध्यम्‌ । अत एव घोर्लोपो लेटि वा ` [ ७।३।७० ] इति सूते वेति प्रत्याख्यातम्‌ । लोपेऽप्याट्‌पक्ष आटः भ्रवणं मविष्यति दधादिति । अरि दधदिति । आगमक्ाखस्या- नित्यत्वे वास्यस्ति दधादित्यसिद्ध्या बाग्रहणस्याऽऽवश्यकत्वेन तद्पत्थाख्यानासंगतिः स्पष्टैव । एतेन यत्कैयटे केचिदित्यादिनाऽस्येव वाग्रहणस्य तदनिष्यतज्ञापकतोक्ता साऽपि चिन्त्या । प्रत्याखूयानपर- एवं च त॒त्र दोषटेशामविन वार्विकाप्रवृत्या प्रामाण्येन माप्याधतानामपि तेषा स्वेऽप्यत्र किचिदशे तत्प्रवृत्या माष्यधुतप्वेन सस्वेऽपि तत्र तद्मावाधथोत्तर मुनीन प्रामाण्येन तस्य तदनियामकत्वम्‌ । अन्यथा द्वयोरज्ञानकसनापत्तिः । पसा च॒ न युक्ता । प्वाज्ञाननिरा- साय भगैतोः प्वृत्तरिति माव । नन्वेव तथा सौचाक्षराणायुक्तरीत्या वैयथ्यापत्तिरतस्तथे- भथ, श क, वावदय वाच्यमियाशङ्कायामुक्तहतारेवाऽऽह-माष्यादीति । एवं साधारणदोषयुक्तवाऽऽय गैणप्रहणस्य ज्ञापकत्वस्य टणिति णकरारस्येवेश््वेन ज्ञापि- तपरिमाषाप्रयुक्तानिष्टामविन तन्निरासेन चारिताथ्यानपेक्षणेनाचासितिध्यैरूमास्राधारणदो- पामावाद्ितीयेऽप्रापारण तमाह-फिं चेति । यत इति शेषः । यद्यप्यत्र ज्ञापितपरिमा- नैषप्र्युक्तानिष्टप्राप्त्या तश्निवारकतया साफस्य सुवच तथाऽप्यन्यथा तदाह-आडा. गेति । अप्रसिद्ध रिति। तथा च ज्ञापकत्वमेव नेति मावः । नन्वेवमाद्पमणवेयथ्येमत- आह--आडिति । सत्सं्तकर्कारोपरक्षितमाग्रहणमित्यथः । आय ग्रहणं ्राहकः शब्द्‌ आकार इत्यर्था वा । कचिदाग्रहणमित्येव पाठः । इष्टान्तेनेद सूचितम्‌ । यथा तस्य कथ- मवि न दष्टर्थत्वं छोटं विनाऽऽनिघटिततदोग्यप्रयोगामावात्तयेतस्याप्थुमयोरदष्टाथष्वमेवेति । धोोपो ठेटि वेति वाग्रहणमत्र ज्ञापकमितिन्यासाघक्तिखण्डन ष्वनयन्नाह-अत एवेति । आगमरशाच्रमनित्यमित्यस्यामावदेवेदर्थः । तत्परकारमाद-लोपेऽप्याडिति । खेयंऽ- डायावित्यनेन । बाधे दढ इति न्यायेन क्रेयटविरोध परिहरति--एतेनेति । यदिति । सामान्ये नपुंसकम्‌ । एतेनेल्यस्यार्थमाह--प्रत्येति । अत एव तेनापि केचिदित्यह्चपू- # ड, पुस्तके "षा भग्रयु? इति पदच्छेदः । ११ ङ, "्धततेऽप्यः। २१, प्तेऽ्पिन। ३, इ, ववतुः; प्रः ४ प्‌, गुणात्र ॥५ क्‌, न^निषटाप्राः । ` १९६ वेयनाथक्रतगदाटीकोपतः- माष्पविसेधात्‌। तनाङ्पुतरे करञ्पहणस्य माष्ये प्रत्याख्यानाच चक्षिडमे डन कारस्यान्तेदिस्वामावसपादनेन चारताथ्याच ॥ ९७॥ एवमेव-- आतिदेशिकमनित्यम्‌ ॥ ९८ ५ सर्वविपिज्यां ठोपविपिरिइविधिश्च वलवान्‌ ॥ ९९ ॥ इत्यादि माप्यानुक्तं बोध्यम । स्वायंमुवमित्यादि लोकेऽसाध्वेवे- चकमुक्तम्‌ । तच्च न्यासादय इत्य्थकम्‌ । तृतीये तमाह-तनादंति । तुर्ये तमाह-- चिङ्‌ इति । अन्तेदि्वेति । अन्यथा वुम्स्यात्‌ । तत्राकारः पाठ्यं इतिं तवेफीनप्रखाधिकरणन्यायेन वक्तमदक्यम्‌ । कि चापामिनीयत्वेनादृष्टहानिः स्यादिति भविः ॥ ९७ ॥ तथा तदक्तास्तदग्रिमा अन्या अपि खण्डयति--एवमेवेति । यसदेवेतयर्थः ! अनित्यमिति । स्थानिवस्सूत्रेण भिदे प्रलयो इति सूत्रमत्र ज्ञापकम्‌ । लोपविधि- रिति । अत एव कानि सन्तीत्यादौ यणः पू्वमहयोपः । उक्तसूत्रमेवात्रापि ज्ञापकं यावता विनेति न्यायात्‌ । अन्यथा पूर्वतर प्राक्प्रत्ययनिमित्तककार्थं कत्वा प्श्चाछपिनेश्पिद्धौ तै यथै स्पष्टमेवेति मावः ¦ इडविपिश्चेति । तेन शवयित्वेयत्र सपस्तारणात्पूवोमिटि न क्त्वा सेडिति किच्वनिषेधात्सप्रसारणाभावः । ज्ञापकं चात्र सनि प्रहेत्यत्रोकोऽहकषणाय चकरणम्‌ । अन्यथा रुरूषतीत्यादाविको अटिति किचाच्छर्क इति निषेधेन सिद्धे त्- यथ्यं सृषटमेव । सत्या त्वस्यामादाविरि सामान्यसूप्रेणामरशटादितात्तदप्राप्ल्या तत्ाथंक्यं रष्मेवेति भावः । आदिना क्रियाविदेषणाना कर्मत्वं कबत्वमेकत्व च प्रतिपद्विधानादयो. गिमागो गरीयानिल्यादिपरि्रहः । अनुक्तमिति । निभूर चेत्यपि बेभ्यम्‌ । प्रलयस्य इत्यस्य नियामकस्वस्य॑भाष्ये सिद्धान्तत्वात्‌ । आशीरित्यादौ क्षिबदेरन्तरङ्गत्वाह्लोष इलायै तस्योपक्षीणत्वाच्च । अलुवृ्यर्थकचाना मापये प्रत्याख्यानाच । न च श्वीदितो निष्ठायामिति श्िग्रहण ज्ञापकम्‌ । अन्य्थाऽष्दौ संप्रसरारणादो श्युक इत्यव सिद्धे कि तेनेति वाच्यम्‌ । श्युक इत्यस्योपदेश्षाधिकारेणा्रीप्या शुन इत्यादावन्तरङ्गत्वात्संभतारण पत्वे चेणनिवेषाथं तस्याऽऽवद्यक्वात्‌ । निष्फं चेप्यपि बोध्यम्‌ । नन्पेव ॒स्वायंमुव- भित्यादीना का गतिर आह्‌--स्वायमि ति । स्वयमुव इदमित्याद्यथं इति माषः । आदिना प्रागुक्तम्रहः । टोक इति । अनेनाऽऽप्रयोगाणा साधुता सूचिता । एवमे- „_ 9. “कोनु 1 रग, घ ङ. स्य सिः। ३, भथा शून इत्यादावन्तरद्त्वात्सभद्यारणे पुबत्वे च शयु । * घ, पप्राप्ेणिषे° । परिमापेन्दुशेखरः । १९४७ त्यन्यञ्च विस्तरः ॥ ९२ ॥ यदपि नु हन्तेयङ्लक्याक्।लिङि वधादश्षो न स्यादत आह- प्ररु[तश्रहण यङटमन्तस्पाप अ्रहणम्र्‌ ॥ ३०० ॥ घा्ठद्ित्वस्य द्विष्परयोगलवसिद्धान्तेन भ्रयोगद्रयरूपे समुदाये प्रकृति. ख्पत्वबोधनेनेदं न्यायसिद्धम्‌ । अत एव जहुषीत्यादेो दित्वे कृते ध्ित्व- सिद्धिरिति तदपि न म्पेऽदृक्षनात्‌ । किंच तेन सिद्धान्तेन प्रत्येकं द्रयास्तच्चबाधनेऽपे सयुदायस्य तच्ववोधने मानामावः। अत एव 'द्यर्तादमिः (७।४।९) इति सेऽस्तेः परत्वाहूत्वे कृते परस्यास्तेभमवे क्रते पवस्य भवण प्राप्रोतीत्याक्शङ््य विषय. सप्तभ्याश्रयणेन परिहतं माष्ये । अन्यथा तदुक्तरीत्येकाज्‌द्वषचनन्या- येन सभुदायस्येवाऽद्देशापत्तो तदसेगतिः स्पष्टैव । तस्मादुत्तरखण्डमा- वौपदेशिकेत्यादौ वक्ष्यमाणे क्रियाविक्ञेषणानामित्यादाङुक्ते च माप्यादक्तत्व निमूरुत्व निप्फ+ टत्वं च बोध्यम्‌ । तदाह--इव्यन्यत्रेति । उद्योतशेखरादावित्यथः | ९८ ॥ ९९ ॥ खण्डनीयत्वप्रसद्धदेवाऽऽह-- यदपीति ! न स्यादिति । पखदायप्य चिड़प्र- तेन्हपत्वाभावात्‌ । गन्तस्यापीति । अपि" केवप्मुचायकः । परिमाषाथः प्राग्वत्‌ । षष्ठ द्वित्वेति । बहुव्रीहिः । द्विष्परयोगत्वे ति ! द्विपप्रयोगरूपत्वस्य सिद्धान्तनेत्यथः । बोधने हेतुरयम्‌ । इद, परिभाषारूप वचनम्‌ । न्यायासेद्धामेति । इदं निष्ठा कीडितत्यत्र न्याप्ङ्कतोक्त सीरदेवादिकेययीक्षितादिभिरनछतं च । एतस्य बीजस्या- स्यत्राऽभभरयणमावदयकमित्याह--अत एवेति । उक्तवीनाङ्गीकारादेवेत्यथंः । प्राग्व त्पर्वारुच्या बीजामवेन निरमृरत्वमाह-िं चेति । यत इति शेषः । तच्वेति ¦ परकृतिशूपतवेत्य्थैः । अत एव स्थनेदटिवेचनद्धिदपद्धिरेति बोध्यम्‌ । मानाभाव इति । भिन्नानुपूर्वीकत्वात्स्थानिवत्तवस्य त्वत्र पके प्राकषिरव नेते भावः । अत्‌ एवात प्रमाणमप्याह--अत एवेति । तेन तस्य तत्वबोधनस्य मानामावेना- सस्ादेवेत्यथः । परत्वादिति । अस्य मूमावादित्यादिः । विषयेत्यस्याऽऽषेषाठुक इती- त्यादिः । अन्यां, तत्न निर्वाहायोक्तवीनकपरिभाषाया एवाङ्गीकारे । त्वदुक्तेति । तेन तत्न तच्वबोधनषूपया तथेवेत्यः । नलु केवलस्यापि त्वसत््वात्कदाचित्तस्यापि स्यादिति तदावद्यकत्वमेवात आह--काजिति । दायस्येवेति । एवेन केवरग्या- वत्तिः । अदेश्चापत्तो, अदिषपरापतो । तदसगतिः, शङ्काया अज्ञानेन योजनेऽपि परिहारा- संगतिः । नन्वेव जुहूधीति कथमत आह - तस्मादिति 1 उक्तमाप्यात्तद्मावात्तेन तदङ्धी- १. ङ, न्दौ भा २६. च्ट्तवम्‌ । अन्रप्रसाणमा) ३. नदेसंस। ग घ. "दि. । द्धिरू- ५, 0 0 पत्वेदयथः । अत एव, स्थानें दद्ररवेचनास्द्‌साद्‌राते ब्यम्‌ 1 वि | ५कृ. ष्‌, या, तस्यव सघत । त्वः । ग्‌, “था पररेभाषासत्वे । त्वः । १९८ वै्यनाथकृतगद्ादीकोपेतः- ह्येष यथायोगं तत्तत्ार्यपरवुत्तिर्बोध्या । ' मृषुवोः ` (७।२ \ ८८ ) इत्यस्य तदृन्ताङ्कस्पेत्यथाद्पि प्राप्तस्य गुणनिषेधस्य बोभूविति नियम इति न तद्िरोधः। तस्माद्धन्तेयद्लुकि वध्यादित्यादि माधवाद्युदाहूतं चिन्त्यमेवेत्यन्यच विस्तरः ॥ १००॥ यदपि ननु ‹ बद्धिरयेस्यावामादिः ` ( १। १। ७७ ) इत्यत्रेक्परि- माषोपस्थिती शालीयायसिद्धिरत आह- कारादिलयथः । मूत्वादीना भूवादय इति धातुप्वस्याथक्छखस्य चोत्तरखण्ड एव स्त्वम्‌ । अतं एव वेवेद्‌ वेविद्तुरित्यादो विदो ब्टो वेति णखादिपिद्धिः । सन्नता इति घातुत्वस्य समुदाये स्ेऽपि' भूवति धातुष्वस्य तत्र संवादिति भावः । नन्वेवमप्य- छत्वस्य ॒तत्रामावात्परिमाषाया अमविऽपराप्तगुणामावप्ताधकतया साफल्ये बोभूत्िति निपातनस्य खोव्यके्येव नियामकत्वै भाप्योक्त विर््येतात आह--मूसुवोरिति । तदन्ताङ्कति । तस्परामाण्यादुत्तरखण्डस्य मभूत्वादेखिङ्गस्वस्य समुदाय एवाङ्गीका- रादिति मावः । यथा चैतत्तथा शेखरे स्ष्टम्‌ । थादपीति । अपिनोक्तरी- त्याऽङ्गावयवयोभूुवोरित्यथपरिगरह' । पर तु संमति प्तामानाधिकरण्य इति न्याय्ा- घ्ाऽऽ्याथं एव युक्तः । तदा पृवैवक्ष्यमिमतपरिभाषासमुच्चायकः स॒ बोध्यः । अपिरिहित- पाठस्तु युक्त एव । गुणनिषेधस्येति पाटः । स्यागुणष्येति पठः काचित्‌ । अर्थः पणव | उपंहरति-- तस्मादिति ॥ परिभाषाया अमावादित्यर्थः । अत एवोदुपधाया इत्यु. पधाग्रहणमोः सुपीत्यत ओरित्यनुवरृ्या ्षिद्धे गमहनजनेस्यु्तरार्थमेव । एतेनात्र तञ्ज्ञाप्क- मिति वदन्तः पुरूषोत्तमदेवसीरदेवादयः परास्ताः । यत्त॒ सीरदेवनोत्तराथत्रे ज्ञापकप्वं कथ- मित्याश्ङ्कय तत्रात इति स्थानी निर्देष्टव्य इत्युक्तम्‌ । तन्न । उत्तराथैस्यापीह रकिंचित्रगें इति न्यायेन त्वन्मते तच्वप्तमवात्‌ । माधवादीति । आदिना दक्षिततदयः । जाग्रह्ति- त्यादौ तु दीधैभापिख न । प्तमुदायस्येवाद्वत्ववत्सनायन्ता इति धातुत्वस्याप्यज्गीकारात्‌ । न हि तस्य ग्रहत्वम्‌ । एव चेकानचुवृ्या न दीर्घं इति हर्दततोक्त दीक्षितादुक्तं च चिन्स्यमेव । एव च तत्रत्यमाधवोक्तेयुंरैव । तदाह--इत्यन्यञे ति । शखरादा- वित्यथः ॥ १०० ॥ तत्मपङ्गादेवाऽऽह-- यदपीति । स्थिताविति । इक्थानिकवृद्धिरिति तदाऽ इपि भावः । नानुबाद्‌ इतयुकतर्यनास्या इष्टत्वाचच विधिसुत्र इत्य्थामवेऽपि साक्षाद्रिषेये व 9 ध, पि वेत्तिधाः।>च, भति । एत । 3 घ, ग्पक्षामिः। * घ, इ, रन्यत्र तस्या. । परिमाषेन्दुशेखरः । १९९ क =, विधो परिभाषोपतिष्ठते नानुवादे ॥ १०१ ॥ अनूयमानविशेषणेषु तञ्नियामकपरिमाषा नोपपिषत इति तदर्थः । विध्यङ्गमूतानां परिमाषाणां विधेयेनासिद्धतया संबन्धासंमवेऽपि त द्विशेषणे व्यवस्थापकत्वेन चरितार्थानां तद्विश्ेषणभ्यवस्थापकत्वे मानामाव इति तकंमूलेयम्‌। फिं च ‹ उदीचामातः स्थने ` (७।३। ४६ ) इवि सूते स्थानेग्रहणमस्या लिङ्कम्‌। अन्यथा " ष्ठी स्थाने (१।१। ४२) इति परिमाषयेव तह्छामे तद यर्थ्यं स्प्टमेवेति । तन्न । “ उदात्तस्वरितयोयंणः ` ( ८ । २।४ ) इत्यादो ' ष्यङः संप्रसारणम्‌ ` ( ६।१। १३) इतिसूचमाष्योक्तरीत्या ' अल्लो- पोऽनः ` ८ ६ । ४1 १२३४) इत्यादो चेतस्या व्यभिचरितत्वात्‌ । माष्या- लक्तत्वाचच । स्थानसंबन्धो न परिमाषालभ्य इत्यथस्य ‹ षष्ठीं स्थाने ` (१।१।४९) इति दूते भाष्ये स्पष्टयुक्तव्वेन वहुक्तन्तापकासंम- किना नाना ाानमजन # परिभाषोपस्थितेरपमवाष्टिधावित्यस्य साक्षाद्धिषेयविशेषण इत्यथं इति सूचयितुं निषेधवाक्या थमाह्‌-अनयेति । तदथ इति 1 एतद्घटकनिषेधवाक्याथं इत्यथः । अत॒ एवात्र तथेव रीतिमाह--विध्यङ्केति । अङ्गत्वसुपकारकत्वम्‌ । तद्विशेषणे, विधेयविरोषण । त्रीति । विरेषणविरेषणेत्य्थः । एतेन प्रघानाप्रघानयोरितिन्यायद्न्धोऽयम्थं इति सीरदेवाद्यक्ूमपास्तम्‌ । तस्यान्यविषयस्वप्य वक्ष्यमाणत्वात्‌ । अत एव ॒ज्ञापकमप्याह-- १.१ कि + प फर चति। तन्नेति । तदपि नेष्यर्थः । इत्यादाविति । आदिनाऽचो रहाम्यामिष्यादिपरि- ग्रहः । भाष्यापंमतिष्वनर्नोथं कोव्यन्तरमाह-- ष्यङ्‌ इति ! रीत्येति । इयं चानन्त्य- विकार इति परिमाषान्याखूयाने स्फुटी भविष्यति । चेतस्या इति पाठः । नयु संख्यान्य- यदेरित्यादियहणादनित्येयपिति सीरदेवादय॒क्तत्वान्नायं दोषोऽत आह-माष्येति । नन्वयमपि दोषो न युक्त इति प्रागुक्तमत आह-- स्थानेति । स्यानशब्दाथनिरूपितसं- बन्ध इत्यधेः ! परीति । षष्ठी स्थान इतीत्यर्थः । किं त्वन्तरङ्कत्वलेम्यः । तथा सस्यन्या- ज्ञापनसम्बेऽपि नोक्तार्भज्ञापनप्तमव इति भावः । नन्वेव तत्न स्थानपदानथक्यमत्‌ आह- ९, ०्ब्‌ बीजम?) २ ड, त्वात्‌ । ३ क, नाथकोऽये अन्धस्तदाद्‌ । * क, ड, नन्वेवमः । ५ क्‌, इ, (टभ्य इति भावः । 2०० वेधनाथक्रतगदारीकोपेतः-- वाच ! तच स्थानेयहणं त स्पष्टा्थमेव । किं च विधो परिमापेति प्रवादः ‹ इको गुणवृद्धी ' (१।१) ३)“ अचश्च :ः(१। २। २८ ) इत्यनयो्बिधीयत इत्यध्याहारमूलकोऽन्यत तु नास्याः फटभि- स्यन्यच विस्तरः ॥ १०१ ॥ नतु नमस्करोति देवान्नमस्यति देवानित्यादौ ˆ नमःस्वस्ति ` (२। ३॥ १६ ) इति चतुर्थी हुवारत्यत आह- उपपदविभक्तेः कारकविभक्तिबिलीयसी ॥ १०२ ॥ कारकविमक्तित्वं च क्िथाजनक्राथकविभङ्छितवम्‌ 1 तच्च प्रथमाया अप्यस्तीति साऽपि कारकविमक्तिरिति ' सहयुक्ते ` (२।२३) १९) इत्थादिसू्ेषु भाष्ये ध्वनितम्‌ । इयं च वाचनिक्येव । अत एव ("यस्य च मावेन ` (२३1२७) इति सप्तम्यपक्षयाऽधिकरणसप्तम्या बल- भ वच्वमनेन न्यायेन " तच च दीयते ' (५। १। ९६ ) इति सते माष्ये भ क तत्रेति । उदीचामात इत्यत्रेत्यथेः । थंमेवेति 1 एवेन परिभाषामात्रानित्यत्वज्ञापकमिद्‌. मिति मतव्यवच्छेदः ! उक्तयुक्ते. । तर्कस्य तु न्यायज्ञापकभिननत्वेन न साधकत्वम्‌ । तत्साध्यानामेव चात्र निरूपणमिति मावः । एव सर्वथा सार्वतरिकेतदसस्वं प्रतिपा क्षाचै- तत्वेन सत्ताऽ्पि न दुष्टे्ाह--किं चेति । अध्याहारति । अत एव शारीया् सिद्धिरनेति मावः । अत एषात्र हेत॒माह--अन्यन्च चिति । वयर्थं । कूडि चेत्र तु सति्तपम्या निर्वाहः । तदाह--अन्यत्रे ति । उद्योतादाविल्यथ. ॥ १०१ ¶ एव सखण्डनीयखण्डनं कृत्व बेद्धपषष्ठीविभक्तिप्रतद्धादाह- नन्विति 1 निव्यादा विति । आदिना मनित्रयं नमकृवयेल्यादिपरिग्रदः । कारकाथिकारपञितपज्ञानिमित्तक- विमक्तित्वं कारकिभक्तित्वमिति भ्रमनिरासायाऽऽह-कारफेति । तस्या अपि कियाजनकेऽथे कर्वासि विधानादिति मावः | या अप्यस्तीति साऽपि काेति पाठः । अपी ह्वितीयादिपसचायक्रौ । क्त इत्यादी ति 1 प्रपिद्धतर्वात्सहयक्त इवयस्योपन्यासः । तथा चाऽऽदिङब्दः प्रकारे । तेनान्तरान्तरेणेत्यादेरपि सग्रहः । एवमग्रेऽपि बोध्यम्‌ । माष्ये ध्वनितमिति 1 तत्र हयप्रधानग्रहणामवि पुतेभत्यादौ प्रथने प्रथमाऽनेन न्यायेन साधिता । सा च तस्यास्तं विनाऽदुपपन्ना । तद्धवनयन्वक्ष्यति स॒हयुक्त इत्यादौ चेति । निक्येवेति । एवेन प्रधानान्तरद्वन्यायलर््धत्वव्यकव्च्छेद्‌ः । अत एव, वाचनिकत्वादेव । अस्य ध्वनितसुक्तमिस्युमयत्रान्वयः । तच च दीयत इति । तत्र हि कायमित्यस्येव .. 9 घ, 'ता १०। २ग, इ, 7ति मतदिः। ३. वे मानामावात्त्वात्‌) पुः। घ. “उ्धच्यः । | ४. ` परिमाषेन्दुशेखरः ! ` २०१ ध्व मितं कैयटेन स्पष्टयुकूम्‌ । एतेन क्रियान्व पिवं कारकत्वमित्यपास्तम्‌ । यस्य च भावेन( २।२।२७ ) इति सप्तम्या अपि क्रियास्व पित्वाद्‌ । ये तु प्रधानी मूतक्रियासंबन्धनिमित्तकायंतेन कारकषिभक्तीनां बल- त्वं वदन्ति तेषामुभयोरपि क्रियासेबन्धनिमित्तकव्वेन तदस्तगतिः स्पष्टेव । ‹ नमोवरिवः ` (३। १ । १९ ) इति सृते नमस्यति देषा- नित्यादौ चतुर्थाबारणाय माष्य उपन्यासस्यासंगतिश्च । एतेन क्रियाकारकसंबन्धोऽन्तरङ््‌ इति तन्निमित्ता विमक्तिरन्तरङ्खो- पपदार्थन तु यक्छिचिक्कियाकारकमावमूलकः संबन्ध इति तान्नेभित्ता घाहिरङ्गेत्यपास्तम्‌ ! नमस्यतीत्यत्न नमःपदार्थेऽपि कियाकारकमावेनेवा- न्वयात्‌ । अच च नमःपदाथस्यापि क्रियात्वं मण्डयतो सुण्डस्येव । दीयत इत्यर्थस्यापि वेयभ्यदकावसेरे माप्त इति न मावक्षणपप्तमी किं दर्यपनछेषिकेऽधि - करण इत्युक्तम्‌ । ध्वनित मिति । अस्य स्षगच्छत इति दष. ! उक्तमिल्यस्य चेति दोषः । तेन तस्य तत्नान्वयः । अन्यथाऽन्तरङ्षत्वस्य प्रधानेत्वस्य च द्वयोः समत्वेन तैनन्या - ययोरविषयत्वनेततदृत्यमावात्तदप्तगतिः स्ष्टैव । दीिताष्कतिं सण्डयति--एतेनेति । तस्यार्थमाह--यस्य चेति । तथा चोभयोरपि कारकविभक्तित्वादुक्तमाप्यासंगतिरे- वेति मावः | परषानन्यायमूरिकियमिति सीरदेवादयक्तिं खण्डयति -ये चविति । सीरदेवादय इत्यथः । तेषामिति । अथरिमापिव्युत्कमे । तेषामपीत्यथः 1 उभयोरिति । सत्सप्त- म्याधिकरणपप्तम्योरित्यथेः । क्रियेत्यस्य प्रधानीमूतेव्यादिः । तदेति । तत्र चेति सूत्र भाष्यासंगतिरियथः । दोषान्तरमाह- नम इति । असंगतिश्वेति । नम.पदर्थिऽज देवस्य क्रियाकारकमविनेवान्वयेन तुल्यत्वादिति मावः । एतेन यत्रेकस्या एवोपपद्विमक्तित्वं कारकाविभक्तित्व च ततरैवास्याः प्रवृत्तिस्तेन ज्योतिष्टेमिनेत्यादो करणे तृतीया न त्वभेद इति अभान्तादयक्तमपास्तम्‌ । उक्तमाप्याप्तगत्यापत्तेः । केयरपीरदेवाद्युक्ति खण्डयति-- एतेनेति । अन्तरङ्कः इति । तद्विना पदाथोन्तरानन्वयात्‌ । तान्चिमित्तेति । बहु ब्रीहिः । य त्किचेदिति । सवत्र समन्धस्य किचित्कियाकारकमावमूलकत्वात्‌ । यथा स्वत्व क्रयादिनिबन्धनापति भावः । एतेनेव्यस्यार्थमाह- नमस्ये ति । देवादेरिति शेषः । तथा चोक्तमाप्याप्तगत्यापत्तिरिति भवं, । नरु नमःपदस्य नामत्वेन कथ तद््थस्य क्रियात्वमत आह-- अन्न चेति । नमस्यतीत्यत्त्यथं । विशिष्टधातुतानियामकक्यजा- दिपमभिन्याहारादिति मावः । अत एवाऽऽह--मुण्डेति ! तत्र दोषान्तरं ध्वनयन्नाह- क्क (५ स १ घ. नस्य । २ ध. तप्प्राप्तयोरः । ३ इ, 'तिरित्ति। * ध. ददाथे केः ५१.व.। अत्र एवन) ६, नति! दौः ४४६ २०२ वेयनाथक्रृतगदारीकोपेतः- ¢ सहयुक्ते ` (२।३। १९) इत्यादो च प्रधाने प्रथमासाधनार्थमियं माष्य उपन्यस्तेत्यन्यत् विस्तरः ॥ १०२ ॥ नन्वदृश्टयङ्कङित्यादौ पूर्वस्यापि मुत्वापसिरत आह अनन्त्यविकारेऽन्त्यसदेशस्य ॥ १०३ ॥ अन्त्यसवेक्षानन्स्यददेशयोरेकपरयोगे युगपत्पाप्तवन्त्यसवेशस्पेवेति तदुरः । अन्यथा धात्वादेनैत्वसत्वे नेता सोतेत्यादावेव स्यात्तांन जु नमति सिश्तीत्यादौ । अनन्त्यविकार इति च िङ्गम्‌ । सहयु क्त इति । अत एव चपगतिः पुनेतत्कयनप्ताफट्य च । तथा चास्या अन्तरङ्ग- न्यायमूखकलव प्रथमापवाद्त्वे तृतीयायाः सर्वत्र तदापत्तिरन्यथा स्वे प्रथमाप्॑तिस्तदमपत । न चैव द्वितीयपक्षे सूत्राणा वेयर््यम्‌ । न्यायाचगतेऽ्थे हि किं कमः । तत॒ आद्यपक्न हैवास्तु । एव च सर्वथाऽप्रधानम्रहणावर्यकतेऽनया तत्साधनपरमाप्यासंगतिरेव । तस्मा- दूचनमेवेदम्‌ । ङाधवात्‌ । न चैव नमश्चकार देषेम्यः, रावणाय नमः कुया इति भद्टि- ्रयोगाप्तगतिः । अनुकूलयितरमिलरथेन निर्वाहात्‌ । नमःस्तीति चतुर्थीति नयमङ्गलो - क्तिस्तु चिन्त्येव । उक्त हेतो. । तदाह-इत्यन्यत्रेति ! उदद्योतादावित्यथः॥ १०२ ॥ वाचनिकत्वप्ताधमम्येणोपस्थितेराह-नन्बदेति । पूवस्य, दस्य । प्रस्यासतत्तिन्यायेनःऽऽह- अन्त्येति । युगपदिति । कायस्येति शोषः । सवे वाक्य सावधारणमिति म्यायेनैवेति । तदर्थः, विधाबुपस्थितस्य वचनघटकान्स्यशदेशास्यत्यस्याथः । तस्य विधिनि. वेधयोरेकप्रयोगरूपविषयकत्वाश्रयणमिति # भाव, । तथा च यत्रानन्त्यविकारस्तत्रान्त्यसे- सयुपतिष्ठत इति परिभाषार्थः । अन्यथा , उक्तार्थानङ्गीकारे । धात्वदेरित्यस्य विधीय- माने इति शेषः । आदिना त्दादिपतबन्धि्तखविध्यादिः प॒ इत्यादावेव स्यान्न तु स्य इत्यादा वित्यस्य परिग्रहः । एतेनेतद्थमस्या अनित्यत्वमिति भान्तोक्तमेतदेषेणेय प्रलया- स्यातेति ीरदेवायुक्त चापास्तम्‌ । नन्बेवं सप्तम्यन्त कुत्रान्वेतीत्यत आह--अन्‌- न्त्येति । परिभाषाया लिद्धवत्वनियमात्‌ । तथा च ॒यत्रानन्त्यविकारस्तचानन्त्यसत्युपति- छत इति परिमाषाथं इति मावः । एतेनानन्स्यविकार्‌ इति सीरदेवाद्याहतप्रथमान्तपाटोऽ- नन्त्यस्य यो विकारः सोऽन्त्यसतमीपवर्तिनो न यस्य कप्यचिदित्यर्थकः प्रत्युक्तः । % भाव" इद्यस्याम्रेऽय मरन्थो घ. पुस्तके । -------------------~------------------------------------ ~~~ ~~~ | १ अद (#) रिप [थ ।॥ 4 ध, पत्तिः) द्वितीयपक्षे न चेव स्यात्तद्भावे मू” २ ध. वुर्मस्तस्माः। ३क एव वाऽस्तु । » ग. चिन्त्या नमस्परघोरिति सत्वानापत्तेस्तदा ५ क, ड. तया । ६ क. ट. %दिव्रि कि क [क थः ५. धति )ए॥ < ग. ड "न्त म्यथमत आः। ९५ग. पाठः अत्युक्तः । मप्यविरोधात्‌ सदेव डात्सादिखयप्रतीतिरिति प्रमनिरःसा०। परिभाषेन्दुशेखरः । २०३ अन्स्येन समानो दक्षो यस्व सोऽन्त्यसदेशः तच्छं चान्त्यवणतद्रर्णयोरितराग्यवधानेन बोध्यम्‌ । अत एव विद्ध इत्याधर्थं : न संप्रसारणे ` (६ । १। ३७ ) इति चारताथम्‌ अद्ोपोऽनः ` (६।४।१२४) इत्यादृरनस्तक्ष्णेत्यादावायारपरादावप्र- व त्तिरष्यस्याः फलम्‌! यजादिस्वादिपरानन्ताङ्गःस्याकारस्य टाप इत्ययः स्थैवाङ्कशिे प्रत्ययस्योच्थिताकाङक्षतया चित्यात्‌ । अङ्गावयवयजाद्स्वा- दिपरस्यान इत्यादिक्रमेणानेकन्ानेकाङ्कऽकल्पनःपक्षयाऽस्या उचत तात्‌ । भाप्यविरोधाच् | न सादेशश्रवणबसत्ताहित्यप्रतीतिरव्ययीमावे बहु्ीहौ वाऽयांपतगतिर्‌- नन्वयापत्तिवियेयेन सहेति दोषनिरापराय्षरार्थमाद--अन्स्येनेति । निपातनादनहू्रीहिः सादेशश्चेति भावः । नन देशङब्देनाऽऽकाशस्य प्रयोगस्य वा ॒प्रहणेऽतिप्रसञ्चस्तद्वस्य एव्‌ । स्वूकठ ग्रहणेऽप्येवम्‌ । सूष््मकालग्रहणे त्वसमवः सवेत्रात आइह--तच्ं चेति \ अन्त्यसद्‌- हत्व चेत्यर्थः । इतरेति । प्रथमप्रवृत्तविधिविधेयकार्यस्थानित्वानाक्रान्तवणल्यथः । यथा- श्रते काटन्यवधानप्ताददमयहिव्यादौ व्ैव्यवायप्तच्चाच्चसगतिः स्पष्टव । तथा च समान- धाब्दस्येकपर्वेन तथाऽ्यवधानेन तयो; काट्योरेक्याभ्यवप्तायक समुदितं कार्द्शपदाथमा- दाय तव्यवहार इति तद्व्यवहितप्तमीपवर्षिन इति फर्तीति सदेशरब्दा ऽ तेथा तकर इति बोध्यम्‌ । अत्रार्थे मान सूचयन्नाह--अत एवते । तथाऽन्यववाननवशन ततवा यङ्खिकारादेवेत्यर्थः । अन्यथाऽनयेव भिदे तद्वैयध्य सयष्टमेवेति भाव. । एतेनस्या पत्या इत्यत्र तदोः सः साविति सत्व न स्यादिति भान्तक्त ॒विद्धमिल्यत्र वह्यानया न सेप्रसारणमिति पुरुषोत्तमदेवोक्तं विदुष इत्यत्र विदो वस्य नानया वोरिति सप्रसारणमिति पुरषोत्तमपीरदेवाद्यक्त चापास्तम्‌। विदुष इत्यत्र निर्दिरयमानेतिपरिभाषया नवाहाच । तदेतदध्वनयन्पाचास॒क्ि सखण्डयिष्यंश्ास्याः फखन्तरमप्याह--अद्टोपोन इति ॥ आदिना विभाषा डिष्योः सान्तमहत इत्यादिपरियरहः । अन इतं ॥ जनः दकट तत्त बन्धितक्षणकर्वैत्यर्थः । आदिना पयारीत्यादिषिरिगरहः । द्वितीयादिना द्वितीयायक्रार्‌- पररः । अपिरदमयडित्यस्य प्रागुक्तस्य समृचायक. । नच प्राचोक्तन्यार्याभव्न तन परवृत्तिरव नात आह-यजा्दीति । अङ्गस्य भस्यत्युभय्ब्यामद्म्‌ । 14ध। परिभाषेति त॒ नास्सयेवेति माव. । नन्वस्मिन्नर्थ॑ऽस्या अङ्गीकारे गोरवमतस्त व्याख्याभेदं सुचयन्नाह -- अङ्गावयवेति। यजादिस्वादृपरस्यान इत्याद (त ॥ आदिना पन्तमहत ईत्यने 9 ड. °त्तिश्वान्येन स २ड ण्व । स्थलः ३ ख श्वायान्त काठदेशषप। घ, सयाद ~ ^© काट देच प *ग, न्नाकारादिपरिः। ५क, ख, इ. त्रयादिन्याः ॥ २०४ वेद्यनाथकृतमदादीकोषपेतः-- न वेषा ! ष्यडः संप्रसारणम्‌ ` (६।१)। १३) इति सूते भाष्ये प्रत्याख्यातेति भ्रमितव्यम्‌ । बातिकोक्तफलानामनेकङ्कि्टकल्पनाभिर- न्यथा सिद्धि प्रहश्यापि यान्येतस्याः परिभाषायाः प्रयोजनानि तदृ्थ॑- मेषा कर्तव्या प्रतिविधेयं दोपेषु । प्रतिविधानं चोदृात्तनिदेशात्सिद्धः मित्याद्युपसंहारात्‌ । मिमाजिषतीव्र्थं च ! तत्र वृद्धः पूर्वमन्तरङ्गवाहितवं परत्वादम्यास- कार्ये ततोऽभ्यासेकारस्य वृद्धिवारणायाऽऽवक्यकी । न च बद्धां पुनर- भ्यासह्वस्वव्वेन सिद्धः । लक्ष्ये लक्षणस्येति न्यायेन पुनरपरवुतचतेः । तथा व्यास्यानपसिपरद' । निराकाङ्घ्वेनैवमन्वयापतमवः इवीजम्‌ । नेक, अष्छोपोनः विमौषा डद्रयो ` सान्तमहतः भूनेवृद्धिरित्यादो वातिकपटिते । नेकेति । सा च मनोरमादौ स्पष्टा । परुषोत्तमदेवसीरदेवाघक्तिम॒क्तन्याख्यामेदाश्रयिका खण्डयति-- न चेषेति } वार्ति. कोक्तेति । भ्रयोनन न संप्पतारणे सपरस्ारणमित्यादि तेतसू्रस्यवार्तिकोक्तेतत्परिमाषाए- छानामिल्थः । अनेनादमुयडित्यस्य नान्यथा सिद्धिरिति सूचितम्‌ । ततसूरस्यकातिकालु- क्तत्वात्‌ । प्रद्श्याषीत्यस्योपपहारादित्यवाश्वयः । यान्येतस्या इति । दोषाः समा भूयांसो वा तस्मा्चा्थः परिभाषयेत्युक्त्वा न हि दोषाः सन्तीत्यादुक्तवोक्तं दोषाः सस्वपि पाकल्येन परिगणिताः प्रयोजनानामुदाहरणमात्र कुत एतत्‌ , नं हि दषाणा रक्षणम्ि तस्मादितील्यादिः । उदात्तेति । यथा स्वरतिनाधिकारस्तथा प्रतिज्ञाप्रामितेनोदात्तनेतत्प- रिमाषाप्रवृत्तिः | तथा चानन्त्यविकारेऽन्तयदेरप्योदात्तनिदेश इति पाल्यम्‌ । तथाच न तदुक्तप्कल्फङानामन्यथापिद्धः । किं तु केषाचिदेवेति तदर्थमप्यावरयकीयमिति मर्व; । सिद्ध मित्याद्युपेति । आदिनेतत्लण्डनपरकारस्यान्त्यपदेशानन्त्येत्यादिधरागुक्तस्य परि. ग्रहः । अनिमरप्यत्न गतिस्तु वक्ष्यते । इदमेव ध्वनयन्वार्तिकोक्तमेवास्या रक्ष्यभदेन माष्योक्तफटान्तरमाह- मिमेति । व्यर्थं चेति । इय सीकति देषः । तदुपपादयति- ते ति । मिमार्मिषतीप्यत्रेल्र्थः । न्भरङ्गेति । अपरनिमित्तकत्वेनान्तरङ्त्वम्‌ । सन्यडोरिति हि षष्टी । वुद्धीति । इक्परिमाषया न्यमाडित्यस्य धिद्धावप्यत्र दोष एवेति भावः । णायाऽऽवरयकीति पठः । माघ्योक्तसीरदेवाद्यादृतपमाधि निराच्ट---न चेति । पर्नन्यवस्टक्षणपरवत्तिरिति न्यये- नाऽऽह-- लक्ष्य इति । विकारान्यादुृर्क्यमिति भावः । १ क. (तत्तत्सू. । २ ग, ड शतिक्कृद्तु? । 3 ध सिद्धिरिति सूचितम्‌ । तदृक्ताना सर्वेषा ~ नान्यथासिद्धिः । कि। जख, ध, श्रः । ६०। ५ घ, प्वायुकसः। ६ स, ड, प्वेक्य । परिमाषेन्दुशेखरः १ २०५ यन्तु न संप्रसारण इति सूते माष्ये नेतस्याः परिमाषायाः प्रयोजना- नीत्युक्तं तस्यायमथः । एतत्सूच्रप्रयोजनान्येतस्याः परिमाषायाः प्रयो- जनानि न मवन्ति व्यधादावन्त्यसमानदेरायणोऽमावादिति । नेतान्ये- तस्याः प्रयोजनानीति पाठोऽपि कचिद्‌ दृश्यते । वाचनिक्यवेषा । स्पष्टा च ˆ ष्यङः ' (६) १ १३) इति घञे ' अदसोऽसेः ` (<) २। ८०) इति सूत्रे च केचिदन्त्यसदेशषस्पेव्यनेन माष्य इत्यन्यत्र विस्तरः ॥१०३॥ ननु ' अन्यक्तानुकरणस्यातः ` (६ । १।९८ ) इति पररूपं पटः दिति परितीत्याहो ' अलोऽन्त्यस्य ` (१। ११५२) इत्यन्त्यस्य पराप्रोतीत्वत आह- नानथकेऽलोऽन्त्यविधिरनभ्यासिकारे ॥ ३०४ ॥ नन्वेवमप्यस्याः स्वे न संभसतारण इतिसुप्रस्यमाष्यविरोषोऽत आह -यच्विति । न भवन्ति व्यधादाविति पाठः । व्यधादाविति हेतुप्रणम्‌ । अमावादितीति । भका- रेण तादृशेन म्यवधानादिति भावः । एवमर्थकरणे मान॒ सूृचयन्नाह-नैतान्येतेति अत एव नेषाऽस्ति परिमापेति नोक्तम्‌ ! निक्येवेति । एषः प्राग्वत्‌ । भद्मुयञ्त्यित- त्पिद्धथथमस्या आवद्यकत्वमपि भाष्योक्तमिति सृचयन्परागुक्त फठं द्रढयश्च पएरथगाह-- अदुसोऽसेरितीति । एवमादपू्व्यसतत्रापाटदाह--के चिदिति । चित्रयतेः किप्यतो रोषे णिोपादौ प्रातिपदिकत्वात्सौ हस्ड्यादिरमे यणः प्रतिदेधादितः सयोगान्तरोपाभवि पषत्रापिदधे नेति निषेधात्स्थानिवत््वामावे प्रत्ययलक्षणेन पदान्तत्वाचित्र्‌ इत्यत्रान्त्यप्तदेश- स्थकोऽमावादनन्त्यसदेशस्येको दीेवारणाय रवेरित्यत्रोपधाग्रहणम्‌ । रंवमचकाप्रीदि- त्यादावुक्तरीत्याऽऽयाकारस्य वृद्धिवारणायोपधाग्रहणमत उपधाया इत्यत्र । एतेनोपधाद्व- यग्रहणादनित्येयमिति अन्तोक्तमत उपधाया इत्य्रोपघाग्रहण चिन्त्यमिति सीरदेवादक्तं चापाक्तम्‌ । तदाह--अन्यञ्रेति । भाप्यादावित्यथेः ॥ १०३ ॥ ५ प्रतियोगितेनेपस्थितालेन्त्यपरिमाषाप्रसङ्गादाह-नन्वष्यक्तेति । पटदिति, परि. तीत्यादििद्धयर्थके प्टदितीद्यादाविल्य्थः । तथा च प्टेतीत्यादि स्यात्‌ । पठितीत्यादि न स्यादेतदर्थमेव तदुपादानम्‌ । नानेति । अभ्यापरविर्कोरिविषयभिन्नानर्थके पर॒ नेत्यथेः । दो मृजामिदिल्याच्यमिति पाठः । आदिभ्यामनीगणदित्यादावी च गण इल्यादिपप्रहः । " १ ग॒ रति। भविभरियत्रान्त्यसः( २. पिति सः! ड प्देतत. स।३ख.ग. ष, €, एवं अच 4 * इ. (कारा २०६ वैयनाथक्रतगदारीकोपेतः-- अनभ्यासेत्युक्तेधिमर्तीत्यादो भृजामित्‌ ' (७ १४।५७६ } इत्या- दयन्त्यस्थैव । अभ्पासोऽन्थंकोऽ्थावच्यमावात्‌ । किं तृत्तरखण्ड एवाथः घा नित्यन्यत्र निरूपितिप्‌ । पषाष्लोऽन्त्यात्सूनं माष्ये स्पष्टा । फला- नामन्यथासिद्धिकरणेन प्रत्याख्याता चेति तत एवावधायताम्‌ ॥ १०४॥ ननु बाह्मणवत्सा च वाह्मणीवत्सश्चेत्यादो ˆ पुमानरश्लेया' ( १। २१६७ ) इव्येकशेषापत्तिः । खीत्वपुस्तवातिरिक्तकृत विकषेषामा- वाढत आह- ^ + प्रथानाप्रधानयोः प्रधाने कायसंपरत्ययः ॥ ३०५ ॥ तासाम म५७०००५१०७०७०१ नन्वनम्यासेति व्यर्थमभ्यापस्या्भवच्ेन मिषिधत्येगप्रपेरत आह-अभ्यास इति । च्यमावादिति । शब्दद्वयश्रवेणवत्ततो अ्बद्वयाप्रतीतेरिति माव. । समुदा- यस्थेवा्थवत््वमिति प्राचीनमतनिरासायाऽऽह-फरिं विति । एवस्तश्चावृत्तये । अयं मावः-केवरम्यापतस्याप्रयोगेण ततो खोकेऽथांबोधात्तस्य तत्वम्‌ । उत्तरखण्डस्य तु प्रत्ययाग्यवहितप्रागवर्तिनः केवरुप्याप्यन्यत्रार्थनोधकताया ्ववेनार्थवत्तवमेव । पेचतुरि- त्यादौ तदमवेऽप्य्थनोधाश्च । अभ्यापप्रयोगस्तु रैपोषं व्यतीतिवस्म्ाधु्वारथं एव । याति. रित्यादौ तु रशिप्यमाण दुप्यमानार्थामिधायीति न्यायेनैकदेशेतिन्यायेन स्वै सर्वषदेति न्यायेन चोत्तरखण्डाभावाच्छिष्यमाणस्येवा्थबोधननकत्वम्‌ । न॒हि रोपाविषये तस्य तत्त दृष्टम्‌ । इद केवरस्यानर्थकत्वं समुदायस्यार्थवच्वमिति वदतोऽप्यावद्यकम्‌ । अव॒ प्रागुक्तद्यतेरितिसुत्रस्यमाप्यप्तगतिरिति । तदाह-अन्यत्रेति । शेखररादावित्यथैः । अलोन्त्यादिति । उपधाप्ज्ञासूत्र इत्यर्थः । अन्यथेति । नाऽऽग्रडितस्यान्त्यस्य ठु वेति ज्ञापकात्पटिगल्यादिपतिद्धिः । अनादेशे कृते हि छोष इति नरोषाद्‌म्यापित्यादि- पतिद्धिः । द्विशकारकनिर्देशेन ध्वसोरिति रोपः सर्वादेशः । अत्रप्रहणाद्न खोप इति लोपः सवादेशः । अत एव तस्य लोप इप्यत्र तस्य अरहण सार्थकं सर्वादेशत्वाय । इत्या- दिपरकारणेत्यथः । इय वाचनिकीति केचित्‌ । इदमो तैः, इदश्च यः सो, अयूपरछतयेव द्धे दप्रहणमाद्याशत्ञापकमतिपिपरत्योरिति िर्दशोऽनम्यातित्येशज्ञापक इत्यपरे ॥१०४॥ ५ ७, 0. १ (भातु (9 अनम्याप्नस्युक्त्यात्तरखण्डस्याथवत्छेन स्पतप्राघान्यप्रसङ्धादाह- नन्विति । नु (क [९ ^ ाह्मणेति पा, । त्यादाविति । आदिना क्षन्नियवसपा च क्षतरियावत्श्ेष्यादिपस्िहः । (. कक) ^ (न [९ = रै प्रधान इति । निरूपितत्वं सपतम्यथैः । तन्मा्निषूपितकार्येत्यादयर्थः । तेन, उक्त- १ घ्‌, प्वणात्तः । २ क, पुष्माती० । ३ ग, ड, भमः, द्षव} भग, सिद्ध इद्र 1 ड. सिद्ध इदमः । ५ घ, ध्येययेः। परिमापेन्दुशेखरः ! २०७ तेन प्रधानस्नीत्वपुंस्तातिरिक्ताप्रधानखीत्वपुंस्त्वकृतविशेषस्यापि स- स्वेन न दौषः । स्पष्टा चेयं * पुसान्खिया ` ( १।२। ६७ ) / नपुंसकमनपुस- केन ` ( १। २१६९) इत्यनयोमष्पि । अन्तरङ्खोपजीष्यादृपि प्रधानं प्रबलमिति ‹ हेतमति च ` (३। ?१। २६) इत्य माष्यके- यटयोः ॥ १०५ ॥ ननु स्वक्तादित्वप्रयुक्तो मातुञब्दस्य डाीब्निषेधः परिच्छेत्तवाचकमा. तुशब्देऽपि स्यादत आह ~ अवयवप्रसिद्धेः समुदायप्रसिद्धिबंखीयसरी ॥ ३०६ ॥ परिमाषाद्धीकारेण । क्ताप्रधानेति । ब्राष्मणनिषठिलयथ॑ः । अपिना तत्करततत्मुखयः । न दोष., नैकशेषापत्तिस्वत्र । यत्तु सीरदेवाद्य आ कडारादिलत्न कडाराः कमधारय इप्यत्रत्यः कडारशब्दो ऽवधिर्म तु प्राकडारादित्यत्रष्य इत्यस्याः फलम्‌ । आच पूवेत्व- विशिष्टानां तेषा विधानेन प्राधान्यमन्त्ये वैपरीत्येन क्वामाव इति । तन्न } इयोरप्यधि- कारत्वेन गुणानामिति न्यायेनाप्तजन्धात्‌ । खकिकोऽय न्यायः । तत्र हि जयपराजयौ राश्थेव प्रतीयेते । बहुषु गच्छत्सु को यात्तीति प्रभ रजन्युत्तर च । स्पष्टा चेयमिति । आयेऽनयोक्तरीत्योक्तस्यर एकरोषो वारित । अन्त्येऽनया करीनरेषमङ्ीकृलय तत्सत्रं प्रत्यास्यातम्‌ । अनिज्ञतेऽ्थ गुणसदेहे विदरेऽव्यक्तरूपे च रोके नपुसकुटिङ्स्थैव प्रयोगात्तस्य प्रधानत्वम्‌ । केनेत्यनयोरिति पाठः । नेत्यादाविति पाठान्तरम्‌ । आदिसम्राह्यमेव प्रकटयन्परिमाषाया विषयान्तरमप्याह--अन्तरमि ति । अन्तरङ्गादुपजीन्याचेत्य्थः । प्रादितोऽन्यस्मात्मक्छेमिति शिम वक्तन्यमित्यपिना सूचितम्‌ । कयटयोरिति । तत्र हि हेतुमतीत्यस्य प्रकृत्यविरेषणत्वं सद्य स्वीकृते प्रत्ययाय विशेषणत्वे पाचयत्योदन देवदत्तो यज्ञदत्तनेलयादौ प्रयोउयकतैरि स्वन्यापारपिक्षया स्वात- त्येण॒ परत्वादन्तरङ्गतवादुपनीग्यत्वाच्च प्राक्तकतैत्वमनात्यदत्तकमेतापत्तिदोषो गतिबु- दधीति नियमेन वारितः । छेके तथा दीनं हि तद्वनम्‌ । अन्यथा तदप्तगतिः स्वेति मावः । एतेन मनोरमादिकफ चिन्त्यमेवेति सूचितम्‌ ॥ ९०९ ॥ प्राब्यप्रसङ्गादाह- नन्विति । शब्दस्येति । अवपेः संबन्धितवेन विवक्षायां षष्ठी । एवमप्रेऽधिकरणत्वेन तस्या सप्तमी । परीति । परिच्छेत्ता धान्यमाता । पि स्यादिति । व्या्षिन्यायात्‌ । तस्य यौगिकत्वेन व्यक्त्यादिविरोष्यकत्वेन स्ियामपि १क.ग. घ्‌. ष्ट दति। >ध. दत्व क| घ, प्टत्य क० । ३ क्‌, इरश्म्‌ । प्राधान्येन तात्पयविषयप्राः । २०८ वैद्यनाथक्रतगदारीकोपेतः- तेन शुद्धशूहस्य जननीवा चकस्येव शंहणं न परिच्छेत्तुवाचकस्य । योगजबोधे तदना छिङ्कितचुद्धरूडिजोपस्थितिः प्रतिबन्धिकेति च्युत. तिरेव तद्ज । रथकाराधथिकरणन्यायसिद्धोऽयमथः । कथन्त ' दीधीवेवीटाम्‌ ` (१।१।६) इत्यत्रानया परिभाषया दीपीङ्बेकीडनेरेव ग्रहणे न दीङ्धीङ्वेडवीनामिति । तन्न । तथा सति ० + दवे धीवी टाभिस्येव वदेदित्यन्ये ॥ १०६ ॥ वृत्तेः । तेन, तद्र खव्वाङ्खीकारेण । समुदायप्रपिद्धिप््वाय योगन्यवच्छेदाय चाऽऽह-- युद्धेति । अत्र न्याये बीनमा-- योगेति । रुढ्यतावच्छेदकानाकान्तेमा्विषय- कयोगननोध इत्यथः । शुद्धेत्यस्य प्यार्या--तदनेति । योगामि्ितेत्यथः „। यद्वा यतस्तदनाङङ्धितक्वमतः शुद्धत्वमित्यथः । तथा च यौगिकरूढस्यङेऽयं परतिबध्यपरतिन. न्धकभावो न योगरूढस्यर इति बोध्यम्‌ । ननु प्रतिनध्यप्रतिबन्धकमावकल्यन एव कि मानमत आह--रथेति । ' मारिष्योग्रौ प्रनायेते विदशुद्राज्नधारनृपात्‌ । शदार्ा करणो वेदयाद्विचासेष विधिः स्पत. । माहिष्येण करण्या तु रथकारः प्रजायते › इति मुः । तद्थिकरणे हि योगेन त्की द्विजो अष्योऽथ वोक्तरूपो रूढ इति सदय्य विद्यादिमच््वायोगाथं एवेति पृवेपक्ष कृत्वा रेः प्रानल्यात्स॒एव गृह्यते तद्न्यथानुपप- त्याऽध्ययनादिक तस्य करध्यत इति सिद्धान्तितम्‌ । द्धोऽयम्‌ । प्रतिनध्यप्रातिबन्धक- मावः | एतेन नायमेतदधिकरणसिद्ध इति भान्तोक्तमपास्तम्‌ । परषोत्तमदेवपीदेवा्युक्तिमाह--क श्चि दिति । समुदायस्य सवानुप्राहित्वेन प्राधा- न्याल्मधानन्यायरन्धोऽयमर्थस्तनेतयुक्तवैततैरु्म्‌ । इतीत्यस्याऽऽहेति शेषः । अत्र कश्चि. दिप्यनेनारुविः सूतिता । सिद्धान्त इद्ग्रहणपचेऽपि दीधीवेन्योग्रहणस्य प्रत्याख्यानद्पा । तथा च माप्यरीत्या न॒तत्फङमिति तात्पथम्‌ । सूत्ररीत्याऽपि तवेति मतान्तरमाह-- तन्नेति । यत्त॒ वीवेदीधीयमिति वदेदिति न्यापक्ृदचवादिप्तीरदेवादयस्तन्न । तावताऽपि क्ीत्यरो दोषताद्वर्थ्यात्‌ ! अत॒ आह--दीवेधीति । यत इत्यादिः । तथा च निप्परयोननेयं परिभाषेति वद्धावः । अन्य इति । न्याप्रङृदाद्य इत्यथः । अनेनारचिः सूचिता । तदधीनं त्वेवमषीडे सदेहतादव्भ्यमेवेत्युपायान्तराश्रयणावदयकत्वे तेनेवात्नापि निर्वाह इति ने्प्रकाराश्रयणमपि । किं चावतारणोक्तफलप्तखेन सफरत्वमिति । किं च कश्चिन्मे तत प्रधानन्यायेनानिर्वाहः । एतेन प्रानन्यायेनेवेय गतार्थेति अन्तोक्तमपा- स्तम्‌ । तस्मादुक्तमूल्फलिकिकेयामेति मावः ¦ इदमपि सराहचर्यानाश्रयणेन । यदि तु साह. १ ख.ग.घ. ड. “ये मूलम" ॥ २ घ नन्तस्तदस्य य्रयकत्वेन व्यक्त्यादिषविशेष्यकत्वेन जियोगिकरूढयुपरिथतयोगजनो" । ३ षः ग्योरदविजात्‌ । » इ, शयुक्ति सण्डयति-क° परिमाषेन्दुशेखरः । २०९ लमु बातायना्थं गवाष्षेऽवङो वैकलिपिकत्वाद्ोक्ष इत्याद्यपि स्यादतं आह-- व्यवस्थितविभाष्याऽपि कार्याणि कियन्ते ॥ १०७ ॥ लक्ष्यानुसाराद्यवस्था बोध्या । ' शनच्छोः ' (४७।४। ४१) इतिं सूत्रे “ ठठः श्ञतृ ` (३) २।१२४ ) इत्यादिदधतेषु च भाष्ये स्पष्टा ॥ १०७ ॥ विधिनियमसंभवे विधिरेव ज्यायान्‌ ॥ १०८ ॥ नियमे द्यश्च॒ताया अन्यनिवृत्तेः साम्थ्यात्परिकत्पनमुक्तासुवाद्दोषश्वेति चर्येण योनिप्तबन्धवाषकस्यैव खीटिद्धिमात्र्यैव वा प्रहणमित्युच्यते तदेषा निप्फल्ति केचित्‌ । वस्तुतस्तु पाण्डकम्बलादिनिरित्यतर खूदस्येव तस्य ग्रहण न यौगिकस्यापीत्यादि- फलाथमस्या जावदयकत्वम्‌ । मृ तूपलक्षणमिति बोध्यम्‌ ॥ १०६ ॥ योगिकरूढमपङ्गन योगरूढविपैयामाह-- ननु वातेति । नार्थं गेति । अभिषेय- चाच्यथशब्देन बहवीहिः शन्दपरेण तेन सामानाधिकरण्यमिति मावः । यद्वा तदप्य । गोक्च इत्याद्यपि र॑यात्तत्र तस्य वेकस्िकच्वा दित्यं यायपीति । आदिना मो अक्ष इत्यस्य परिग्रहः । व्यवे ति । विशिष्टविषयेऽवस्थितया विभाषया विकल्पेनेत्य्ं अपिः सारवत्रिकान्यवस्थितविमाषासमच्चायकः । क्रियन्त इति । कचिदिति शेषः । तदाह-टक्ष्येति । एतेन जातिपक्षप्तमाभ्यणङ्न्योऽयमथः । तत्न हि सकृदेव रक्षण प्रवतत । तस्या एकत्वदिकत्र लक्ष्यनातो कृतोऽपि भावः सर्वत्र कृत इति विकल्पस्य चारिताथ्य॑म्‌ । मावामावात्मको हि विकस्प इति पुरुषोच्नमदेवीरदेवादयुक्तमपस्तम्‌ । तदाश्र. यणेऽपि रक्ष्यारपतारस्यैव बीजत्वात्‌ । त्वदुक्तयुक्तेः सङृद्रतिन्यायप्रसद्धे खण्डिता । एतेन व्याख्यानत इत्यस्य प्रपश्वभूतेयमित्यपास्तम्‌ । व्याख्यानस्यापि ठक्ष्यमृल्कत्वात्‌ । लक्ष्याचुपारमेव दरेयचाह--शाच्छोरितीति । तत्न हि देवत्रात इत्यादिना तासा परि गणन कृतम्‌ । अन्त्ये कोवंत पाचत इत्यादेः पचतितराभित्यादेश्च र्ादितदमावाम्यां ्षिद्धिरनया कता ॥ १०७ ॥ विकस्पविधिप्रसङ्गादाह-- विधीति । अप्विपरीत्य्थः । संमव इति ।! अनेनापं- भवे तस्यावकाशः प्रदर्दितः । प्रकर्षे हतु स॒चयन्नरन बवीनमाह- नियमे हीति । यतस्तत्ेत्यथः । परिसर्याऽप्यत्र शाखे नियमपदेन गृह्यत इति न न्युनता । नियम खाणा विधिुखेनेव प्रवृत्तेः पिद्धान्तितत्वादाह-- साम्यादिति । षश्चेतीति । १क ड “लिद्माः ० ख घ. ्वयमाः। ३ख.गड व्रीहेः राः। * घ. र्स्यादलयादि त्ने । ५ क, पुस्तर "वे व्यकस्थि> इति पाठान्तरम्‌ । ६ इ, पत्रिकन्य । २.७ २१० वेयनाथकरतगदारीकोपेत- लाथवाद्विधिरेवेति बाध्यम्‌ । ' यस्य हलः ` (६ । ४। ४२ ) इत्यव भाष्ये स्पषटेयम्‌ ॥ १०८ ॥ ननु " आक्शसायां मूतवच् ` (३।३। १३२) इत्यनेन लुङ इव लङ्लिरोरप्यतिदेशः स्यादत आह- सामान्यातिदेशे विशेषानतिदेशः ॥ १०९ ॥ सामान्योपस्थितिकाटे नियमेन विश्ेषोपस्थापकसामय्यमाषोऽस्या बीजम्‌ । तेनानदययतनभूतखूपे विशेषे विहितयोस्तयोर्नातिदेक्षः । इयम- ~^, "¶ नित्या।*न ल्यपि? (६। ४। ६९) इति लिङ्गात्‌ । तेन स्थानिवस्तू- क ०.१ चेन प्राप्तवाधप्तमचचयः । तथा च दोषत्रयम्‌ । इतिर्हेतो । डाधवात्‌, दोषत्रयाकमननल. धवात्‌ । तथा च तन्मूढेयम्‌ । एतेनान्तरङ्न्यायसिद्धो ऽयमथं इति सीरदेवाद्युक्तमपास्तम्‌ । अर्थकृतबरहिरङ्त्वप्य निरस्तत्वात्‌ । प्रागुक्तान्यतमस्य तस्य दुष॑चत्वाच् । यस्येति । तत्र हि यस्येतिप्तघातग्रहणपक्षेऽन््खोपे पूर्वण सिद्धे सामध्यदप्राप्तः प्वछोपो विधेय उव यस्य ह एव नान्यतो रोद्यितेत्यादाविति सराय्यानयासपृषैविधिरेतयुक्तम्‌ । इनादेः सुम इत्यन त॒ पूर्वपक्षिणेयुक्ता न सिद्धान्तिनेति तस्यात्रानुङेखः । काचित्कस्तथा पाठस्तु न युक्त इति बोध्यम्‌ ॥ १०८ ॥ विधिप्रसङ्ञादतिदिशविधिनिषंथामाह-- नन्विति । स्यादिति । तयोरपि भूते विधानेन व्याप्षिन्यायादिति भावः । न्यातिदेशे, तत्समे । अन्यथा तु तृस्येवातिदेश इति बोध्यम्‌ । सामान्योपेति । तृतीयार्थे पञ्चम्यर्थे वा बहुत्रीहि. । तदुपस्थापकपताम- गरीकाढ इत्यर्थः । एतेन ब्राद्यणवदस्िनक्षननिये वर्तितन्यपिति ल्येकन्यायपिद्धो ऽयमर्थस्तत् हि तत्सामान्यकछषायै पादवन्दनादिकमतिदिश्यते न माठरादिप्रयुक्त परिवेषणादिकमिति परुषोत्तमदेवपीरदेवादक्तमपास्तम्‌ । तत्न प्यस्येव बीजत्वस्य वाच्यत्वात्‌ । एतेनोपस्थितप्ता- मन्य्म्तदाक्ित्यापक्ष्मशय विध्याकाडक्षाप्रणे सति, तदन्यम्रहणे मानाभाव इति तर्कमूरेयमिति मान्योक्तमपास्तम्‌ । तत्र मृरुस्येवामावात्‌ । रतस्य मूरत्वस्य निरस्तत्वाच । नियमेनेत्यनन तत्सत्त्वे तदतिदेदोऽपीति सूचितम्‌ । तेनै, परिभाषाङ्गीकारेण । यत्नित्य- तवेऽनखिधाविति विधिग्रहण रिङ्मित्ि सीरदेवस्तत्न । तस्यान्याथताया माप्य एवं सष्टतवात्‌ । तद्ध्वनयजाह--न ट्यपीति । अन्यथा न क्त्वा पेडिति निषेधेन सेरस्तदभावाप्कित्वस्य कत्वाविरोषधर्मत्वादनतिदेशेनेत्वप्रप्त्या निषेषवैफल्यं स्पष्टमेवेति १ ध, ष्यमा? । २ ग. तस्याप्यतति° । 3 ध, व्ान्यस्यैः \ ग घ. तत्रास्य 1१५, न्न, तद्भावस्येतद्रीजत्वेन । य? । ६ घ, प्देवादयस्तः । ७ क, पवरयर्थ्यं स्पः | परिमापेन्दुशेखरः । २११ भरेण विशेषातिदेश्ोऽपि । स्पष्टं चेतस्सर्वं स्थानिवस्सूतरे माप्य | १०९ ॥ ननु ‹ तित्स्वरितम्‌ ` (&। १। १८५) इति स्वारितवं किरती. त्यादावपि स्यादत आह- प्रत्ययप्रत्यययोः प्रत्ययस्य अ्रहणम्‌ ॥ ११० ॥ इयं च ˆ अङ्गस्य ` (६।४।१) इति सूत्रे मघ्ये पठिता) वर्णग्रहणे च न प्रवर्तत इति तत्रेव कैयटे स्पष्टम्‌ । अत एव ‹ सनाशंस- भिक्ष उः ` (३।२। १६८) (बलेः (£) ३। ११८) इत्यत्र सन्वटयोः प्रत्यययोग्रहणम्‌ 1 परे तु “ तित्स्वरितम्‌ ` (६१) १८५) इति सुञ एषा परिमाषा टक्ष्यसस्काराय मध्ये क्रापि नाऽऽभितेति क्ेयटेनोक्तम्‌ । “ अङ्गस्य ` (६।५४।१) इति सञ्च तस्मत्याख्यानायेषा भाष्य एकदेशिनोक्ता । अत एव तिति प्रत्ययग्रहणं कतेग्यमिति वार्तिकक्रतोक्तम्‌ । मावः । तेन, एतदनिलयत्वेन । देशोऽपीति । अत एवाग्रहीदित्यादौ दीर्घस्य ७ क, दि इटी भ { क [+ (4 स्थानिव्वनेटूत्वादिर इटीति छोपसिद्धि. । प्रखाय प्रखन्येत्यादावात्वविक्र्पदिसिद्धिश्च । ट क क चेतत्व्वमिति । न्थायदीजानिलयत्वहूप त्रितयम्‌ ॥ १०९. ॥ लुडादिपरत्ययप्रसङ्गादाह- न स्विति । नड तित्छरितिमिति स्वरितत्वं किरतीत्यादाव- वीति पाठः । सनाक्षसेत्युः सन्धातोरपीत्यपपाठ । वक्ष्यमाणेन पोनस्कत्यापत्तेः। स्यादि ति। ग्या्िन्याथादिति मावः । प्रत्ययस्य, तस्यैव । कचित्तथेव पाठ. । इय चाङ्गस्येति सूत्र इति पाठः । अङ्गपज्ञासूत्र इति पठेऽङ्गपज्ञाधिकारसुत्र इत्यथः । पठितेत्यनेन काच निकत्वं सूच्यते । हणे चेति । चस्त्वर्थे । तत्रैव, अङ्गस्येति सूत्र एव । अन्यथेको यण. चीत्यादि चयो जय इत्यादावेव स्यान्नतु दध्यत्रेत्यादाविति मावः! अप्याः फटान्तरमघ्याह- अत एवेति । वणीन्यत्र परिभाषाङ्गीकारादेवेत्यर्थ" । सक्यत्कारायेत्युक्तिवारस्यमाह-अङ्कस्येत) ति \ तत्पत्येति । अङ्गाथिकारपत्ये त्यर्थः | परिमाषापेक्षयाऽज्ञाधिकारे छाघवादनया सरवेष्टाप्ताधनीचास्या एकदेदयुक्तित्वम्‌ । इदमेव द्रढयति--अत एवेति । ततर तदथं तदुक्तत्वेन लक्ष्यास्तस्कारकतया वस्तु- तोऽस्या अमावादेवेत्य्ै; । तिति, तित्स्वरतमित्यज । एतत्छचे तु तदसगतिः स्ष्ठेव | अत॒ एव च नानया तत्प्रत्याख्यात किं त्वन्यथा मगवता । अत॒ एव चाष्रक्त एकार खाद्धे तित्यादौ प्रत्ययग्रहणवरैयथ्यम्‌ । विज इडित्यतर प्रत्ययग्रहणामावश्च 1 नन्वेवमुक्त- १ कृ, घ, न्ययो। २घ ननाद्राऽ्स्या। २१२ वेयनाथकरतगदाटीकोपेतः--~ उक्तसूत्रयोव्यास्यानास्त्वययारेक ग्रहणमिव्याहुः । ११० ॥ ननु " विपराभ्यां जः: (१।३२। १९) इत्यासनेपदं परा सेन जयतीव्यथङे एय जयति सेनेत्यन्च प्राप्नोतीत्यत आह-- क [9 क _ स्म, सहचरितासषहचरितियाः सहचरितस्थेव अ्रहणमू ॥ १९३ ॥ तेन विशब्दसाचर्यादुपसर्भस्येव परशब्दस्य ग्रहणमिति तचे माध्ये स्पष्टम्‌ । सहचरणे सह शयोरेवेति सहचरितकब्देन साहश्यवानुच्यते । रामलक्ष्मणावित्यादावपि सादृश्यमेव नियामकम्‌ । सव्क्षयोरेव सह- रिवक्षा तयोरेव सहप्रयोग इस्युस्स माच । सत्रयोः का मतिरत आह--उक्तेति । स्तेत्यादिपुत्रयोरित्य्थेः । तित्खरितमित्यत्र गतिस्तु मगवतैवोक्तेति भावः । व्याख्यानादिति । मगादिषु जिगीषुशब्दधाररूपज्ञा- पकमूलकरादाये मतो वहच इति मतुप्पाहचथमूलकादुपप्मस्य घमीत्यतो बहुखप्रहणादुवृ- ततिमृलकाद्रा भ्याख्यानादन्त्ये निर्वाह इत्यथः । जन्यथाऽऽये घातुपाह््याद्धातोख ग्रहणं स्यादन्त्ये व्याप्चिन्यायादुमयोग्रहण स्यादिति भवः ॥ ११० ॥ सादवरयभसङ्गात्पानात्याचाऽऽह-नतु विपति । षरा, उत्कृष्टा । स्यत्र, त्यत्रापि । व्यािन्यायात्‌ । तेन, परिमाषाङ्गीकरिण । तेतरैव; विपराम्यामिति सूत्र एव । न च पक्षिगचकविराब्द्स्यारपसर्गस्यापि सखेन कथ तस्साहचर्यमिति वाच्यम्‌ । नयतिप्तनद्धविश- व्दस्यान्याथेकत्वामावात्‌ । बहुवि जयति वनं विं जयति वी जयत इति प्रयोगाणा-काप्यदश- नात्‌ । करेय्सतु चिन्त्य इत्युद््योते स्म्‌ } अस्या खोकसषिद्धत्व प्रतिपाद्यति-- सहेति । सहगमनप्दप्रयोगादिषूपमित्यर्थः । मत्य्त्वात्कतेरि क्त इत्याह- साह श्यवानिति । ननु सोके इष्टपाहचयंपबन्धस्य रामरक्ष्मणावित्याद्‌विकन कर्थ ्रतिर्धमिःसापतवपं- बन्परूपस्यामिघानियामकत्वं दष्टं न साद्द्यस्येति कथसुक्ता्थीपिद्धिरत आह-रामेति । सहचरस्य भावः साहचयं तच्च ॒तयोखति साहचर्यशब्देन* सादश्यखामादिति मावः । र्यमेवेति । एवेन तस्य व्यवच्छेद्‌ः । सराहदयनियामकत्वं॑तु तस्यास्त्येवेति बोध्यम्‌ । तस्येव ते हेत्वन्तरमाह--सहशयो रिति । आयन्तो यकितावित्यादौ कयेव्यमिचार- दाह-इत्युत्सगाचेति । नन्वेवमप्येषा स्राह्चयैसनन्धो न कापि गृहीत इति कथं प्रकृता्थपिदधिरतं आई-- 9 क. ग. इ, 'पाधज्जञापकादाः । २ ख. घ, अखयग्रस ३ क, °यमृलकाग्याठ्यानात्छाः ॥ ख, घ, द्धमिखयस- । ५ ग, %सेद्धिः । न देषां कापि सादचयंखवन्धो गृदीतोऽतर° । परिमापेन्दुकशेखरः । २१३ ध्वनितं चेवं ‹ कर्मप्रवदनीययुक्ते हितीया ` (२।२।८) इति मत्रे माष्ये । तच हि " प्श्चभ्यपाङ्परिभिःः (२।\३। १०) इति हूत्रेगं टक्षणादिद्योतकपरियामे पञ्चमीमाश्ङ्क्य यद्यप्ययं परिर्हशटा- दचारो वज॑ने चावर्जने चायं खलत्वपश्ब्दोऽहशापचारे वजंनर्थं एव खभप्रदचनीयस्तस्य कोऽन्यः सहायो मवितमहत्यन्यो वजनार्थायथाऽ- स्य गोः सहयेना्थं इति गौरेवाऽऽनीयते नश्वो न गदंम इत्यक्तम्‌ । तेन हि सहशशानामेव प्रयोगे सहायमावा बोधितः \ ' द्िखिश्चतु (< । ३।४३ ) इति सू साहचयेणेव कृत्वोथस्य गहणे सिद्धे कृत्वो्थगहणादेषाऽनित्या । तेन ' दीधीविवीटम्‌' (१।१।६) इत्यत्र धातुसाइचयंऽप्यागमस्येो यहण मित्यन्यज्न विस्तरः ॥ १११ ॥ ननु ˆ अस्थि ` (७।१।७५ ) इत्या्यनङ्परियसक्थ्ना बाह्यणे- नेत्य न स्यादुङ्कस्य नपुसकत्वामावादतआह- भ्रुतानुमितयोः श्रतसंबन्धो बट्वान्‌ ॥ ११२ ॥ ध्वनितमिति । दष्टापचार", अनियतार्थकः । तदाह-- वज ति । चावज॑ने चेति । रक्षणादाविलयर्थः । अनर्थकस्यापि तस्य तादृशस्य पक्वात्‌ । द्वितीयकोरिपदङ्रीनायेव- मुक्तम्‌ । कर्मप्रवचनीय इत्यत्रान्वयः । अपशब्दः) अपेति शव्दः । अदृषटेलयस्य व्याख्या-- वर्जेति । नार्थैः, प्रयोजनम्‌ । ध्वनितत्वं विहाद्यनि--तेन हीं ति । यतस्तत्सुत्तस्योक्त- मप्येगेवय्थः । साहेति। अस्य द्विखिरित्यादिः । त्वर्थस्य, चतुःशब्दस्य । कत्वोधानामिति पटेऽथपिक्षं प्रयोगापेक्च वा बहवचनम्‌ । पृवैनिपातस्य ग्यभिचरितत्वादाह--तेन दधीति । आदृगमेत्यादावृघातेर््रहणामाबोऽपि फटामिति बोध्यम्‌ । सहचरितराब्दस्योक्त एवार्थो न तु सहगन्तृमातिम्‌ । अत एव सयोगो विप्रयोगश्चेति हरिकारिकान्याख्यावसतर साहचर्थं पञ्चम्यपादपरिभिरित्युदाहसयय वन॑नाथापसाहचयात्तद्थस्थव परे; कमभरवचनीयस्य ग्रहणापित्युक्तं॑दहेटाराजादिभिः, । तस्मात्पहवरणसरनन्धज्ञानमूलकतद्थमात्रतात्पयग्रहऽस्या नीनम्‌ । तदाह-अन्यञ्चेति । उद्दयोतादाविल्यथः ॥ १९१ ॥ साह्चयनन्धप्रसङ्गादाह-- नन्वस्ति । यत्त श्रुताइमितयोः श्रतेनेव संबन्ध [> ऋ. + (१ म, ष्फ़रं न इति परिमाषान्तरमिति । तन्न । वक्ष्यमाणरीत्याऽस्यौ नेष्फल्येनाच श्रुतायोगिकतवन्धसेयेव 9 क, ख. ग, इ. चतुरशस्द्‌ २ ध, स्यामैकफ़ः! ३ इ, शनुयोगिः 1 २१४ वैयनाथकरुतगदादीकोपेतः-~ भरतेनेव संबन्धो नातुमितेन प्रकरणादिप्रापतेनेव्यथंः । प्रकरणादितः शतेर्बलटवस्ादिति मावः । एषं च तच लिङ्कमस्थ्यादीनामेव विशेषण नाङ्गस्य । शिक्ञीटुदनुम्बिधिषु हु गह्यमाणस्यामावास्रकरणप्राप्ताङ्ग- स्येव विशेषणम्‌ । अत एष ८ वा नपुंसकस्य ` (७) १६७९ ) इति सूत्रे षा शाविति न कूतम्‌ । तच नपुंसकग्रहणं हि गद्यमाणशशचन्तस्येव नपुंसकत्वे यथा स्याद्ृहवो दृद्तो येषु तानि ङुटानि बहुदद्तीत्यत् मा भद्रन ददन्ति येषु ते बहूुद्दृन्त इत्यत्र यथा स्यादित्येवम्थम्‌ । स्पष्टं चदं स्वमोनपुंस- कात्‌ ` (७।१ 1 २३) इत्यत्र भाष्ये । केचिन्न “ अवो रहाभ्यां द्रे ` (८ । ४। ४६ ) इत्यत्र श्रुतेन रेफस्य विवक्षितत्वात्तदाह--श्रुतेनेति । बहीयानित्थकेवन्यवच्छद्यमाइ- नानुमीति । एतदथमाह--प्रकरेति । अनेन स्थानप्राप्तस्य न तत्वमिति सूचितम्‌ । स्फुटी मविप्यत्यनु- पदमेवेतत्‌ । अघर प्रकरणप्रातेर सचालिङ्गत्यागः । आदिपद स्वेतद्धीनमूतन्यायसंचारध्वन- नाय । तदाह--प्रकरेति । श्रुतिलि्धवाक्यप्रकरणस्थाने्मास्यानां पारदैस्यमर्थविप्र- कषादिति न्यायेनेति माब; । तत्र, अस्थीत्यापिपूत्रे | खि, प्रकरणप्रा्तम्‌ । इदं च तस्सेमवे बोध्यम्‌ । तद्माव आह--शिश्चीति । गृद्यमाणस्य, ्िविधश्रुयमाणत्ववतः । यत्र हि श्रुत्व सराक्षाद्च्चारितत्वम्‌ । अन्यतेराकाह् रूपस्थानप्रमाणडन्धत्व च । अनुमि. तत्वं तृमयाकाइक्षाष्पप्रकरणप्राप्तत्वमिति बोध्यम्‌ । 1 तदेतदुध्वनयतक्तारथे ज्ञापकमप्यस्तीति सचयंश्चाऽऽह--अत एवेति । एतद्र चनपततोदेवसययेः । तत्र नपुकग्रहणं हीत्येवमयमित्यनयः । गृरह्यमाणश्ञत्- न्तेति । अत्र द्वितीयप्रकारेण तत्वम्‌ । नच केवस्यदेऽङ्धविरोषणत्वेऽपि सिद्धिरिति किमे नियमोऽतस्तस्य पएटैमेव व्यवच्छेयपाद--बहेत्याद्ना ॥। फटान्तरम- प्याह--बहूनीति । स्पष्टं चेदमिति । अधीत्यादौ तत्तप्य॒विरोषणम्‌ । स्यादिविधो तदमावात्त्तस्य विशेषणमितीत्यथः । ठ हि श्यादिविधो तत्कस्य विरिषण. मिति प्रभे तथोक्तम्‌ । तेना्थतः परिभाषा ध्वनितैवेति भावः । अथोन्तराभिप्राया पुरुषेततमदवसीरपेवाद्युक्ति खण्डयति--केचिसिति । श्रुतेन, साक्षाच्छन्दबोधेतेन । अनमितत्व चात्र मते न प्रकरणप्राप्तत्व कितु सामान्यरूपेण प्रती- 9 ध. ननम २. वङग, स्थानप्रमप्रार । च न्द्र, स्थानप्रकः । ३ ध. (त अकाः, ष. वंवा।जः। ५क. स, घ, ममू ेवठस्थल दति भाव. ] न । ६ क. भरेति विधा- तस्त. । ७ ग, ठस्यैव व्यः । परिमाषिस्ुशेखरः । २१५ निमिर्तत्वेन यरन्तमविादनुमितं कारिं बाध्यत इत्येतदुदाहरणमाहुः । तन्न । तकरकोण्डिन्यन्यायेन सिद्धेरिव्यन्यज् विस्तरः ॥ ११२ ॥ नद ' तव्पुरुषे तुल्यार्थं ` (६ ।२।२) इति स्वरः परमेण कार- केण परमकारकेणेव्यादु स्यात्तथा ‹ गातिस्थाघ्रुपाभूम्यः ` (२।४। ७७ ) इति दुक्‌ पे रोषण इत्यतः करतात्वास्परस्यापि स्वादत आह- लक्षणप्रतिपदोक्तयोः प्रतिपदोक्स्येव ग्रहणम्‌ ॥ ११३ ॥ लक्षणोक्तेरय्थंः । तत्तद्विभक्तिविशेषाद्यनुवादेन विहिती हि समा- तिविषयत्वम्‌ । तेन विदषविषयानुमानात्‌ । तदाह--यरन्तरिति । सिद्धेरिति। एतेन्‌ तत्पिद्ध एवायमथं इति भरान्ताक्त रोकन्यायटन्धोऽयम्स्तथा च पत्यते सा्षाच्छि- छेनादुमित बाध्यत इतीति सीरदवोक्त चापास्तम्‌ । अध्य वैय्यीपत्तेः [> उक्तरीत्या पिभिन्नविषयत्वाच्च ] यत्तु पुसूपात्तमदेवो प्रामहदोत्तेतिनिर्देशोऽ्ृतद्वित्वोऽत्र ज्ञापक इति तन्न । रो सौत्यस्य द्वित्वाप्तिध्याऽविषयत्वेऽपि हलो यमामिति छोपप्तमवात्‌ । तदाह-- इत्यन्यत्रेति । उद्थोतादावित्यर्थः ॥ ९९२ ॥ ्ुतत्वप्रप्नदाह--नन्विपि । परमेणे ति । परिनिष्ठितविमक्त्या विशेषणमिति समासः । दिना परमकारक इत्यादिपरिप्रह, । नद नाय नियतदोषो छेके स्वरस्येवा- नियतत्वाच्छन्दामि तु तत्वादेव सुपरिहरत्वादत आह - तथेति । परस्यापि, सिच इति शेषः । लक्षणेति । अत्र रक्षण च प्रतिपद्‌ चेति दन्द कत्वोक्तशब्देन यथासभवम्थ- केन तुतीयात्तमाप्त. । दरन््रान्ते श्रूयमाणत्वात्मत्येकं सन्ध. । रक्षणरब्देन च पामान्य- रक्षणमेत्र प्रतिपदोक्तसममिग्याहारादिति बोध्यम्‌ । तद्‌ाह-लक्षणोक्तेत्यर्थं इति \ एकदेशस्येति मावः । अशेआचचाऽपीद्‌ सुवचम्‌ । एतेन रक्षण छाक्षणिकसुपचारादिति सीरदेवोक्तमपास्तम्‌ । यत्त्र खाक्षणिकत्व खण्डरो , व्युत्पत्तत्वमिति शीरदेवस्तच । प्रति- पदोक्तेऽपि तत्स्य कचिस्स्वरादिविषय उक्तस्थले विभाषा दिक्समाप्न इत्यादौ पिषये च सत्त्वेन तत्र दोषापत्तेः । प्रतिपदोक्तत्वं च विशिष्यप्रतिपादितत्वमत्र न तु तत्पदसुच्ाय- विदितत्वम्‌ । इ्टतिद्धेरनिष्टापत्तेश्च । तदेतत्पतिपादयन्रा्यदोषमुद्धरति- तत्तदिति ॥ भ्रतिपदेल्यस्यायमथः । पदशरीर उमयोर्निवेशात्‌, अत॒एवाऽऽदिना प्रकृतिविरोषादिपरि- ग्रहः । विहितो हीति । हि यतस्तादश॒ सर प्रिपदोक्तोऽतस्तस्येव प्रहणमित्यथ. । प्रतिषदोक्तत्वस्य तत्र हेतुत्वस्य प्रकटनाय तत्तात्पर्याथं प्रतिपादयन्परिभाषाबीनप्त्ता ध्वन्य॑- ५५५ # धनुधिहान्तगेतो अन्थ. ख, पुस्तकस्थः । १, त्य दोः। २ घ. “निश्त्वाः। ३ क, ^त्यादिविषयत्वे च। ड, €व्याद्विषः। घ, शेषप । ५ ध, (स्य त॒त्र हेतत्वमत्र तास । २१६ वैदयनाथक्ुतगदार्दकिपेतः- सारिः प्रतिपदोक्तस्तस्यैव ग्रहणं शीघोपस्थितिकत्वात्‌ । द्वितीयो हि प्विटम्बोपस्थित्तिकः । पे इस्यस्य पा इति रूपं लक्षणानुसधानपर्वकं विलम्बोपस्थितिकं पिबतेस्तु तच्छी घोपस्थितिकम्‌ । इद्मेव द्यतत्परि- माषाबीजम्‌ । इयं च वणप्रहणेऽपि। ओश्घूञ् माष्ये सं चारितत्वात्‌। यन्तु व्णयरहणे नैषा “ अदेचः ` ( ६।१ । ४५4 ) इस्यत्नोपदेश्ञा्रहणादिति तत्त॒ तासिन्नेव सूते शब्देन्दुशेखरे दूषितमिति ततत एव दृष्टभ्यम्‌ । अनित्या चेयं * भवश्च महाष्याहृतेः ` (८ । २। ५१ ) इति महाष्याहतिय- णादित्यन्यच विस्तरः ॥ ११३ ॥ शार हेतुमाह-- शी धोपेति । द्वितीयो ही ति । तदननुबादेन विहितः समाप्तादिर्यत इष्यर्थः । खाक्षणिकशष्दतास्प्याथमाह-- वि मिति । यदपि प्रागुक्तशब्दाथमाद्ये- तरोक्तष्टे निवांहस्तथाऽप्यन्य्ानिवाह इति तात्पयीषावदयकत्वामिति घ्वनयितुं द्विती. यदोषमुद्धरति--पे इत्यस्येति । लक्षणेति । हेतृगमं विशेषणम्‌ । पिषतेस्तिति। ुर्वैरक्षण्ये । तत्‌, पा इति रूपम्‌ । नलु नाय परिभाषाञब्दाथं इति कथमत्र प्रवृत्ति ्ेथाऽप्यस्याः साफस्यान्न वैयध्यमत आह--इदमेवे ति । शीघोपस्थितिकत्व ॒विलम्बोष. स्थितिकत्वं च रूपमेव यत इत्यथः । अत एवाध्याप्य गत इष्यत्र विभषाऽऽप इति नाय्‌ \ रएतःपरीति पाठः । एवेन प्रतिपदो क्तखाक्षणिकशन्दयोयथाश्रताथनिराप्तः । एतेन रक्ष्यत इति खक्षणमरमेयम्‌ । प्रतिपदोक्त च प्रत्यक्षम्‌ । तथा च प्र्यक्षानुमानयोः प्रलक्षं कटय इत्तिन्यायपिद्धेवेयमिति भान्तोक्तमपास्तेम्‌ । अनेनैव तत्संगरहादशब्दारथत्वा्च । क्त्राप्य- तस्यैव बीनत्वाच्च । बीज; तत्पवृत्तिवीजम्‌ । तथा च लोकिकढाघवगौरवमृरकोऽय न्यायः । एतेन खिप्णुच इकारादित्वमत्र ज्ञापक्रम्‌ । तदुक्तम्‌--! उदात्र्वाह्कवः सिद्ध. मिकारादित्वमिष्णच । न वास्तु स्वरपिद्धयर्थमिकारादित्वमिष्यते ' इति सीरदेवभान्तादक्तं° मपास्तम्‌ \ रोकत एव सिद्धे तदाश्रये फलाभावात्तस्यापि साफर्याच्च । वर्णेति । ऋत इद्धातोरित्यादावित्यर्थः । संचारीति ॥। तत्रैव सूत्र इति मावः । दीक्षितादक्ति सण्डयति-यच्िति । दूषितमिति । ओत्ूतरमाप्यविरोधापत्तेरपदेरग्र हणस्यान्यार्थतवाचचेति माव. । नन्वेवमध्यापयतीत्यत्र कथं पुक्‌ दापेत्यत्र धेटः कथ च सिद्धान्ते हणमत आह--अनित्येति । याव्पुरोतिनिपातग्रहणमपीह्‌ ज्ञापकं बोध्यम्‌ । महेति । अन्यथाऽनया तस्या एव प्रहण न जघन्तस्येति कद्धैयभ्ये स्ष्टपवति भवः ॥ १९६६९ ॥ 9 इ तन्नापि साः । २ घ, “वलाद्धवेिद्धः । ३ ख, व्येःतु । * इ, सिद्धेः । त९। परिमाष्दुकशे खरः । २१५७ न्वेवं देड दोधातोश्च कृतात्वस्य घुसंज्ञा च स्यात्तथा मेङ आव प्रणिमातेत्यादौ “ नेगेद्नद्‌ ` {< । ४ । ९७ ) इति णत्वं न स्यात्तथा गे इघ्यस्याऽभ्तवे ‹ घुमास्था ` (६।४) ६६ ) इतीदं न स्षाइत अजह गामादायर्हणेष्वविशेषः ।॥ ११४ ॥ अत्र ज्ञापकं दपः पिस्वम्‌ । तद्भ्यदाविति सामान्य्हणार्थम्‌ । अन्यथा टक्षणिकत्वादेव विधो तदयहणे सिद्धे कि निषेधे सामान्य- गहणार्थन प्त्विन । तेन बेकदेशान्रमतिद्रारा संपर्णपरिमाषाज्ञाष्यते । इयं च टक्षणप्रतिपदोक्तपरिभाषानिरनुषन्धक् परिमाषालुभ्विकरण- परिभाषाणां बाधिका । ' दाधाधः(१।१। २०) इति सुञे मध्ये स्पष्टा । ‹ गातिस्था ` (२।४। ५७७) इति सूत्र इणादेकमाग्रहणमे. एवम्‌ , अनित्यरक्तणप्रतिपदोक्तपरिमाषाङ्गीकरे । अनेन गतिः सूचिता । परिः माषा्युतकरमेणाऽऽह- वेड इति । न स्थादिति । तथा चेघ्वादि न स्यादिति माषः । इदमेवाग्रेऽपि बीजम्‌ । अदाभिती ति । अस्य निषेध इति रहेषः । अन्यथा, अस्या अमवे । तदिति ! देबित्यथैः । निषेध इत्यस्यादाबितीत्यादिः । नन्वेवं साशपतिद्धावपी- तराशाप्िद्धिरत आह- तेन चैके ति । दैपः पि्वेन चलथ. । लश्चणप्रतिपदोक्तपरिमाषानन्तरमस्या उद्टेखेन तदपवादत्वमेवेति प्रमस्य॒तदनित्यत्वा. देव सिद्धे वैफदयस्य च निरप्तायाऽऽह--इयं चेति 1 अत्रैवोल्टेखस्तु॒ज्ञापकानुरोधा- द्दीकवनिकान्यायार्छवान्त ओचित्याशचेति मावः । बाधिकेति । बाध्यप्तामान्य- चिन्तया येन नाप्रा्िन्यायादिति मावः । एतेनानन्तरस्येति न्यायेन रुक्षणेत्यस्या एष नाधिकेयमिति सीरदेवभ्नान्ताद्यक्त तदनिलत्वादेव सिद्ध इयं निष्फटेति तदुक्तं चापास्तम्‌ । अन्यनापेन साफट्पात्‌ । प्रलयात्तिन्यायतो व्ासिन्यायस्य ्राबल्याज्च । नन्वेव गातिस्येत्यत्रापि सर्व्रहणापत्तिरत आह-गातीति । गपेग्रेहण इणषिबत्योहणमिति भाप्योक्तेरिति मावः । एतेन रक्षणप्रतिपदोक्तपरिमाषाया एवेयं वापिका न निररुबन्धकपरिभाषायास्तस्याः प्रत्ययविधिविषयत्वात्‌ । नापि लुगविकरणपरिमाषाया बहिरङ्गत्वात्‌ । अत॒ एव नेगदेलत्र माटमेडोरव॒प्रहणं न तु मा मान इत्य्॑येत्यपि सीरदेवादुक्तमपास्तम्‌ । तस्या. प्रत्ययाप्रत्ययप्ताधारणत्वात्‌ । द्वितीये बाहिरह्नलवस्य दुर्वचत्वात्‌ । अरथकृतबहिरङ्गत्वानाश्रयणात्‌ । ततन ॒तद्प्रहणस्येष्ट- स्वा । अत एव ततर बस्य प्रणिमातीत्मुदाहृत चन्दरगोमिना । माप्ये घुप्रकृतिमाडिति [1 11 १ इ. पियसज्यम्‌ । २ ड. (लस्वाषीति साः [44 २१८ वेयनाथक्कतगदादीकोपेतः- वेष्यत इत्यन्य विस्तरः ॥ ११४ ॥ नमु वद्ध्यादिसंज्ञाः समुदाये स्युरत आह~- रत्येकं वाक्यपरिसमापिः ॥ ११५ ॥ देवदत्तादयो मोज्यन्तामित्यन्न भुजिवत्‌ ॥ ११५ ॥ नन्वेवं संयोगसंश्ासमाससंज्ञाभ्यस्तसंज्ञा अपि प्रत्यकं स्युरत आह कवचित्समुदायेऽपि ॥ ११६ ॥ गर्गाः शतं दण्डयन्ताम्थिनश्च राजानो हिरण्येन मवन्तीत्यादो दण्ड- नवत्‌ । लक्ष्यानुरोधेन च व्यवस्था ॥ ११६ ॥ शयानान पाठेनैव तद्वारणाच्च । अथवत्परिमाषायास्तु नेय बाधिका । ठक्ष्याचुरोधात्‌। एवमग्रेऽपि । अत एष दारो दाशब्दस्य धरुसन्ञाया न ग्रहणम्‌ । नापि प्ताहचयेपरिभाषायाः । अत एव हावामशयेति सूत्रे साडुबन्धकपूरवोमयप्ताहचयान्माङ्मेदयेर महण न तु मा मान इत्यस्येति बोध्यम्‌ । तदाह--हत्यन्यत्रेति । उद््योतादाविल्य्ः ॥ ११४ ॥ मैद्धपंज्ाप्रपङ्ादाह-- नन्विति । आदिना गुणादिपरिग्रहः । समुदाय इति \ तथा निर्देशादिति मावः । टोकिद्धोऽयं न्याय इत्याह- देवद ते ति । देवदत्तयज्ञदत्त- विष्णुमित्रा इत्यथ. । भरुजिवदिति 1 यथा तत्र समुदाये बाधात्तत्वं तथाऽत्रापि ससदा. यस्थेकतामावात्तत्वमिति मावः ॥ ११९ ॥ एवम्‌ , एतच्छाख्रस्वाक्यानां प्रत्येक परिस्माप्यङ्गीकारे । अनेन प्तंगतिः सूचिता । संयोगेति । पाठक्रमस्य बोध्यत्वात्तस्य पृवैनिपातैः । क्विदिति । इष्टस्यङ इष्यथैः । वाक्येत्याघयनुवृत्तिः । अपिः पूर्व्॑तसुच्चय एव । अयमपि छोकतिद्ध एव न्याय इत्याह --~ गगा इति । ननु कथमनयोर््यवस्यषटत्वस्य दुज्ञेयत्वादत आद्-लक्ष्येति' । तेनानियमो नेति बोध्यम्‌ । इदं रक्ष्येकचक्चुप्कमाप्यकारमते । लक्षगेकचक्ुष्कमतेनाऽऽह-- चेति । तेनाम्व्थत्वादिरूपगमकफपसुञ्चयः । तथा च कचिदित्यस्य तादृशगमकवतीप्य्थः । एवं च यथा तात्र वाक्यशेषात्तखं तथाऽत्रापि रुक्ष्यासुरोधादन्व्थत्वादिगमकबराच्च तत्व. मिति भावः । गर्गः सह न मोक्तम्यमित्यक्ते समदितैसः सह प्रत्येकं चामोजमवदुमयथा वाक्यपरिस्माप्तिरित्यस्य न्यायस्य तु नात्रोपयोगः । रुक्ष्यामावात्‌ । अल्ुप्वादिन्त्यत्र समुदायन्यवाय इत्यथस्याप्तमवात्‌ । अवान्तरपमदायग्रहणस्य व्यास्यानसपक्षस्वेन तत्र रिमाषयेव निरवाहाश्च । व्यकयोरित्याद्विकवाक्यतानेकवाक्यतयोरपि व्यार्यानत एव रामाच्च । एतेन ता वदन्तः सीरदेवाद्यः परास्ताः ॥ ११६ ॥ १ ग, तः । तेनाजियमो नेतरि वोध्यम्‌ ! कः । २१, ^ति। इ, ३ ख, व्वाक्याप। परिमाषेन्दुशेखरः । २१२ ननु ८य्‌ खयास्यौः (१।४।३) इत्यत्र व्यक्तिपक्षे दीघेनि- देक्षादनण्तेन माहकसूत्राप्राप््योदात्ता्यन्यतमोच)रणेऽन्यस्वररस्य सज्ञा न स्यादत आह- अभेदका गुणाः ॥ ३१३७ ॥ असति यत्ने स्वरूपेणोचारितो गुणो न मेदको न विवक्षित इत्यर्थः। अच च ¦ अस्थिद्धिं ` ( ७। १।७५ ) इत्याद्ावनडनदेरुदाचस्थेवोच।- रणेन सिद्ध उदात्तग्रहणं ज्ञापकम्‌ । स्वखूपेणोचारित इ्युक्तेरनुदात्तादे- रन्तादात्तादिव्युदात्तादिकशब्दोचारणे विवक्षिव । “ उञः (१।१। १७) "ऊ (१।१। १८) इत्यत्राननुनासिक एवोचारणीये यलना- पिक्येनानुनासिकोच्चारणाद्विवक्षा बोध्या । ' पथिमथ्युमुक्षाम्‌ ` (७। १। ८५ ) इत्याद स्थान्यनुङूपतयाऽनुनासिक एवोच्चारणीयं निरनु- नासिकोचारणात्तदिवक्षा । एतदथमेवास्तति यत्न इव्युक्तम्‌ । न चैवम्‌ “ अस्थ्यादीनां नवकिषयस्य ` (फि० २।३) इत्याद्युशा- तत्तयाऽन्त्यादेशस्यानङः स्थान्यन्रूपेऽनुदात्त एवोचारणीय उदात्ता. आद्ययिषयविषयकत्वसगति ध्वनयन्नाह- नन्विति । ज््रतिपक्षेऽनुपयोगस्य वक्ष्यमा- णचादाह--व्यक्तीति । दीर्घेति । व्याष्णन्दिति मावः । यन्येति ॥ शेषषठया पमाः । अन्यस्वरकेति । यप्स्वरकोश्चारण तद्धिननस्वरत्वावच्छिननस्वरकध्येस्यथः । संज्ञा; दीसंज्ञा । पंग्राहकपरिभाषाया तच्छेऽपि रक्ष्यत्त्कारकवाक्थे बहत्वानुपयोग्रदाह-- असती ति । शोषप्रणमिदम्‌ । स्वरूपेणेति । तत्तदरपणेत्यथः । चचारित इति । अनेनाश्न शाख एवमिति स॒चितम्‌ । तेन रोके दवेविष्येऽपि न क्षति; । अत्र॒ च, अस्यां परिभाषायां च ¦ आदिना चतुरनडइहारास॒दात्त इत्यादिपरिप्रहः + स्यैवोचेति । एवो भिन्नक्रमः उश्चारणेनेवेत्यथः । शवहूपेणोश्रित इति निगेषैणप्य फटमाह-- स्वरूपेणेति । इति, इत्यादौ । व्युत्कमेणाऽऽह-उदात्तादी ति। अप्तति यत्न इत्यस्य यत्नविरेषेऽपतीत्यर्थ कस्य फठे आह--उज ऊँ इत्यादि । नयनेति । स्थान्यदरूपतयेति मावः । एतद््थेमेव; एतदूमयारथमेव । चैवम्‌ , अपति यत ॒इतिविदाषणोषदाने । उदात्तादयः शाब्दा धर्मपरा धर्मिपराश्येति न दोषः । मविष्यतीतीत्यगरे खसिन्नवारितार्थ्यादिति शेष. ! अप्य, उदात्त्रहणस्य पवो $ सख विरोति? । घ. °विष्रयेऽय०।२ ध. शणं ज्यपक्साजायेन ख्न्वमस्य । 3 क, ६, फलमाह ! ४ घ, "ने । जनुदात्तोदाः । ५ ध, “तीयस्य स्व. । २९० वेयनाथक्रतगदारीकोपेतः- चारणं विवक्षां मविष्यतीति कथमस्य ज्ञापकत्वमिति वाच्यम्‌ । परः मास्थिङ्ाम्डादावन्तोदात्त उदात्तगुणकस्याफि स्थानित्वेन विवक्षायां मानामाबात्‌ । चतसर्याद्यदात्तनिपातनं करिष्यते वधादेशः आद्युदात्त निपातनं करिष्यते पदादयोऽन्तोदात्ताः निपात्यन्ते सहस्य स उदात्तो निपात्यत इत्यादिमाष्यं वेकश्चुत्याञ्छाध्यायीपादठे क्विदुडात्ताद्युचारणं विवक्षार्थमित्याकशयेन । चेस्वरयेण पाठ इरि पक्षे लु ज्ञापकपरं माष्य- भिति केयराद्यः परे त॒ निपातनं नापान्यावर्षे प्रणेगे प्रापेऽन्याहश्चप्रयोगकरणं तद्ध पाद्यलात्तत्रतजोदारादि विवक्षा । तिसुचतष्धित्यत्र दरन्द्रप्युक्तेऽन्तो- दात्त उच्वारणीय आद्यदात्तोदारणमन्यच् स्थान्यनुरूपे स्वर उच्चारणीये तत्चदूचारणं विवक्षार्थम्‌ । संपूर्गा्टाध्याय्याचा्येणेकश्चत्या परठितेत्य्च ज मानम्‌ । क्रदित्पदस्येकश्चत्याऽपि पाठो यथा दाण्डिनायनादिसूज देक््वाकेति । यद्चप्यभ्येतार एकश्रुत्येवाङ्कानि पठन्ति काह्यणवत्तथाऽपि व्पाख्याभतोऽनुनासिकत्वारिविदुदात्तनिषातना दिज्ञानमित्याहुः । कस्य । यद्वा अस्य, न्यायस्य । उदात्त्रहणस्येति शेषः } दात्त इति । समापरष्ठरे- णेति मावः । अषिरिनुदात्तुणकसमुच्चायकः ! स्थानित्वनेत्यमे स्यान्यतुरूपोचारणस्यैव सत्वेन यत्नविशयेष्रमावादिति देषः ।॥ एव, च केवटेऽ्तुदात्त एव स्यादित्यदात्तम्रहं चरिता्थमिति मावः ॥ नन्वेवमपि निपरातनसथरे यलननिरोषामावाचतप्तरीत्यादिमाप्यासगतिः रत. आह-- चतेति । नन्वेव न्ञापकपरमाष्याप्तगतिस्तत्राप्युक्तरीत्याः तदुचारणस्य, विवक्षा क) अ क भतवसंमवादत आह--स्वर्येणेति । पट इत्यप्याष्टाध्यायी्यादिः । र्वत्रारुच्या पिद्धान्तमाह-परे त्विति । एव सामौन्येनोक्तमर्मुक्तेषु विरिष्याऽऽह- तिसखतद्धित्यज द्रन्द्रेति । अत्रापिपामे टेखकप्रमादात्‌ । ऋरणमित्यस्य विव- सषथमिचभ्रान्वय' 1 अन्यत्र, वधाद । केययाद्य इति सुचितामद्धच ततराऽऽह--संपः- णेति । भेस््रथेण स्पूणी सा पदितेत्यत्र मन ध्वनयन्पूर्णादिपतछक्तिफमाह--क्रावि- हिति । अपि्युत्मे । पठोऽषाल्य्थः । यदि कैययोक्तोऽ्थः स्यात्तं तत्राऽऽङ्केवा- युक्ता स्यात्‌ । यद्यपि तत्र द्वन्रेन समासतान्तोदात्तसखे त्िमित्तरोषनिघ्रतिन निर्दशाच्मऽऽ- दयुदात्तस्य नाप्यन्तोदात्तस्य निदश्च इति शङ्काऽयुक्तेव तथाऽपि वदीयविग्रहवाक्याभिप्रायषः शङ्कादिपरत्वमिति मावः । पणिनेस्तथा पदेऽप्यष्येतणा तथा पादाभावात्तदज्नानेन निषा. नेनापि कयं सिद्धिरत आह- यद्यपीति । 9 घ, "मान्य उक्तम्‌. । उक्त ।२ष, पपणंसा। परिमाषेन्दुशेखरः । २२१ विधेयाण्विषये तप्रत्यय इति निषेधान्न गुणाभेदकत्वेन सवणयह- णम्‌ । अत एव घटवदित्यादौ मतोर्म॑स्य नानुनासिको वकारः । अत ठव ‹ तद्वानासाम्‌ ` (४।४1 १२५) इति द्रमिरदंशः । अन्यथा प्रत्यये माषायामिति नित्यमनुनासिकः स्यात्‌ । जातिपक्षे तु नास्योपयोग इति बोध्यम्‌ । य इत्यादौ दीर्घमात्नवु- त्तिजातिनिरदेशशानन क्षतिरित्यन्यच् विस्तरः ॥ ११७ ॥ ननु ' स्वनामानि ` ( १। १। २७ ) इत्यत्र णलामावनिपातनेऽरि लोके खणत्वप्रयोगस्य साधुत्वं स्यादत आह- बाधकान्येव निपातनानि ॥ ११८ ॥ तत्तत्का्यं नाप्राप्ते निपातनारम्मात्‌ । ! पुराणप्रोक्तेषु ` (४।३)॥ १०५ ) इति निपातितपुराणशब्देन पुरातनशब्दस्य बाधः प्राप्तोऽपि (य रपिर रिरि वव रिरि णप रििरीीीिणणीीथीिी ननु व्यक्तिपक्षेऽनणयं खीकृतेतत्परिमाषाया अनुदयमानेऽणि प्रवृत्तावुपायस्योपायान्तरा- दूषकत्त्वाह्ाधकामावेऽपि विधेयेऽणि प्रवृत्यापत्तिरपरत्यय इति तु सूतरस्थैव न्षिधोऽत आह- दिधेयाणिति । अप्रत्यय इत्यस्य योगविभागेन सर्वनिषेधकत्वात्‌ । एतेनाजु दिदित्येवु तिद्धेऽणहणेनाण्सु गुणमेदकत्वं ज्ञाप्यत इत्यनित्येयमित्यपास्तम्‌ । विधेये प्राप्त्यमावेनानु- वादे दोषामावेन च तज्ज्ञापने फलभावादिति मावः ! अत एव, विधेयाण्येतदप्रवर्तनादेव ! अश्र मान सुचयन्निष्टापत्तिं तत्र ॒ररिहरति--अत एव तद्वानिति । नित्यमित्यनेन पक्षे तत्तिद्धधमावः सूचित. । यवा निरनुना्तिका एवेति शब्देन्दुशेखरे स्पष्टम्‌ । अवतरणे ग्यक्तिपक्ष इत्युक्तेः फल्माह- जातीति । तेनेवेषटसिद्धेरिति माव अस्य, उक्तन्यायस्य । नन्वेवं॑यु इत्यादो पर्वग्रणापत्तिसत आह-यू इल्यादादिति । वृद्धिपूत्रे माप्ये स्ष्टेयम्‌ । देवदत्तो रँडयषीत्यादिन्यायश्चात्र मृमिति भरान्तोक्त तु न युक्तम्‌ । अन्यदिदमष्णमिति दृष्टान्तस्यापि छोके सत््वेना्ापि दवैविध्याप्तेः । एतेनाऽ5- ध्रीयमाणो गुणो भेदको मवतीति प्रिभाषान्तरमित्यपास्तम्‌ । फदामावात्‌ । तदाह-- इत्यन्यत्रेति ॥ ११५७ ॥ उक्तापंगतिं गुणपदनोध्यसन्तापरपङ्गं च सुचयन्नाह-- नन्विति । इ्यत्र , सूत्र इति शेषः । इत्यादाविल्यपपाठः । स्य॒ साधुत्वमिति । प्वेपदादिति सूत्रेणेति मावः । नापराप्त इति । तथा च येननाप्रा्षिन्यायमृल्कत्वमस्या इति मावः । परिमाषान्त्रसा- धकं सीरदेवाद्युक्तमतिप्रसङ्क निराचष्टे पुरेति । पुरा तनेति । सायमिति ग्युत्पननस्य १ ध. ऽपि त०। २. (तः । विधेये प्रप्त्यमावेनानुब्रादे दोषामावेन चतुय-(\ ३, सण्डयतीलयाः § २२२ वेधनाथकृतगदारीकोपेतः-- परपोष्रादितवाक्नेति बोध्यम्‌ । पुराणेति पषोद्रादिः परातनेति चेस्यन्ये । इयं सर्वादिसुते माष्ये स्पष्टा । अबाधकान्यपि निपातनानीतितु माष्यविरुद्धम्‌ ॥ ११८ ॥ ननूखधातोदिसे स्वत एव हस्वत्वापपूरवमभ्यासहस्व ख प्रवत्तौ हलादिः शोषे सवर्णवीर्वे हुस्वापत्तिरत आह- पमेन्यवलक्षणप्रवृ्तिः ॥ ११९ ॥ एवं च हस्वस्यापि हस्वतवे कृते लक्ष्ये लक्षणस्येति न्याथेन न युन हस्वः । तदुक्तम ' इको क्षल्‌ ` ( १।२।९) इति सुजने माष्ये कृत- कारि खल्वपि शाखं पजन्यव हिति । सिद्धेऽपि हुस्वादिकारीत्यधंः । कियाय दियमान मायिनाममिनाः त्यर्थः । प्राप्तोऽपीति पाठः । प्राभोतीति पठे यद्यपि तथाऽपेति शोषपुस्मेन व्याष्येयम्‌ । पषोदेति । बाधकस्य पराणेति निपातनस्य पक्षे गाघनाथे तत्र तस्यापि निपातनमिति, भावः | उमयत्रानिपातननखाष्वादाह--पुराणेर्तीति । एतेन । पुरातनीनंदीदृषतः * ४ पुरातनसनेमूनितामिति › माघभारविभरयोगो प्रामादिकाविति मागृत्तिपीरदेवा- युक्तामपास्तम्‌ । केयटेदीक्षिताधकतिं खण्डयति-अ(धेति । माष्येति । माषकान्थेव हीत्यादि तत्रोक्तेरिति मावः । अत एव॒ पृरपोत्तमदेवादिभिरप्येवमेवोक्तम्‌ । एतेन निजां तयाणापिति निपातनादेव पिदधे प्ते त्रीणामिति प्राप्तभ्यावतैकेन ्ेश्लय इति पूप्ेण ज्ञातां तामेवाङ्गीवन्सीरदेवधान्तादिः परास्तः ॥ ११८ ॥ संज्ञाप्रसद्वात्सन्ञोदेद्यकविधिविषयोक्तिरिति निपातनप्रसङ्गत्तदुक्तिरिति वा सूचयन्नाह लनूखेति । द्विवचनादाविति मावः । पूर्व, वक्ष्यमाप्त्‌ । एषं च) परिमाषासत््वे च । कृत इति । अस्य ततो हटादिःरेषादागिति शेषः । इय च शब्दान्तरेण भा्यारूढे- लयाह-- तदुक्तमिति । द्टान्तेन रोककषिद्धत्वमस्या दर्दितम्‌ । मेधो दयन पूर्णे चोख- ( ष ) रेऽनूख ८ ष ) रे च वषैति तद्वत्‌ । एतेन जरेऽपि वतीति सीरदेवाद्ुक्तमपास्तम्‌ । पुण लठे फकसत्त्वात्‌ । नतु॒ृतादिशन्द्बरादन्यशाखक्तेऽन्यशाखप्वृत्तिरिलयथेस्या- न्यशाखङ्ृतमेव करोतील्थत्य वा खाभाक्ञ प्रकृततिद्धिरनिष्टापत्तिरकषये लक्षणस्येति न्याय- विरोधापत्तिश्वात आह--सिद्धेऽपीति । स्वतः सिद्धेऽगीत्यथेः । एतेन सखट्वादकमि- स्यादौ दी्धिद्धिः फङमित्यपि सीरदेवादयक्तमपास्तम्‌ । अत्र ज्ञापकमपि प्रवाहणस्य दे इत्युत्तरपदस्याऽद्दर्ृद्धिविधानम्‌ । तद्धि प्रवाहणेयौमानिनीत्यत्र बृद्धिनिमित्तेति प्वत्तप्रति. देषाथेम्‌ । अमानिनीस्यनुवृत्तेनीतेशेखनेन न सिद्धिरिलयपि बोध्यम्‌ । 9 घ, धदपुरषोत्तमदेवसीरदेवदीभषितभ्रान्ताधुः । २ इ, छेजव्‌-। परिमापषेम्पुशेखरः। २२९३ न च रक्ष्ये लक्षणस्य सकृदेव प्रवृत्तिरित्यन्न न भानमिति धाच्यम्‌ । समो वा छौपमेक इति लोपेनेकसकारस्य दितेन द्विस्कारस्य पुनर्द् च्वेन च विसकारस्य सिद्धो ' षमः इहि (८।६।५) इति सूज- स्येव मनघ्वात्‌ । ' संप्रसारणाश्च ` ८ ६ । १। १०८ ) "सिचि वृद्धि ( ५।२।१ ) इत्यादो माष्ये स्पषटशक्तवाश्च । अच्र विकारकरतो टक्ष्यमेदों नेति सिचि वृद्धिरिति माध्यासतीयत इत्यन्यत्र विस्तरः ॥ ११९ ॥ नद स्यन्दरधातीः स्यन्स्स्यतीत्यादाी सक्रारादिविशेषापेक्षत्वादातमने- पदमिमित्तत्वामावनिमित्तत्वात्‌ ८ न ष॒द््‌भ्यश्चतुरम्यः ` (७ । २।५९ ) इति निषेधस्य बहिरङ्गत्वेनान्तरङ्गत्वाहूदिदहक्षणस्येडविकस्पस्याऽऽप- तिरत आह~-- निषेधाश्च बटीर्यासः ॥ ३२० ॥ प्रषश्षत्ता प्रतिपादयितुं शङ्कते-मन चेति। न मानमिति । तथा ख पुनरपि हास्या पर्जन्यवदिति परिभाषा निष्फेव स्यादिति मावः । इरयोर्‌ इति द्विवचनं तत्र मानमिति खण्डनङ्ृदुक्त्यप्ताङ्गत्य ध्वनयन्नाह-सम इति ॥ न॒ वार्तिक द्रवा सूत्रकृतो न प्रवृत्तिरिति सूत्रमते तस्या वेयर्थ्यैनाज्ञापकववेऽप्येकपकारकप्रयोगसिष्यर्थमाद+ इ्यकवार्तिकेनेव सिष्य तस्य वैयभ्यैमिति वार्तिकमते ज्ञापकत्वमिति वातिकाशूदस्वेऽपि न भाप्यारूदल्रमिति भममपाकुवन्नाह--संप्रेति । तथा च तावताऽपि प्रामाण्यमेवेति मावः | नयु रक्ष्ये छक्षणस्येति न्यायस्य प्रामाणिकष्वेऽपि प्रवे विकारक्रतरक्ष्यमेदादुप्राप्तावुक्तदो- षस्तद्वस्थ एवात आह-अरे ति । लक्ष्य इति प्रोक्तन्याय इत्यधेः । विकारक्ृत्‌ इति पाट. । विकारागमक्ृत इत्यपपाटः । आगमक्ृतल्दयमेदाङ्गीकारात्‌ । तद्धाष्यात्तदडामाच्च | माष्यादितिं । तत्र द्यदबोदामिघयादावोत्वातयरस्वाद्रद्रनेतिबुद्धौ वर्णपदतामर््येनोत्वेने् साधितम्‌ । अन्यथा एनवृद्धधापच्या माप्यासगतिः स्पष्टैव । प्रतीयते, निश्चीयते । तदसां- गत्यादि चान्यत्र स्पष्टमित्याह-इत्यन्यत्रेति । उद॑चयोतादावित्यर्थः ॥ ११९ ॥ क क, क तत्प्रसङ्कदेवाऽऽह-- नन्विति । धातोरिति ॥ प्रक्ृतिविकरतिमावसंनन्धे ष्ठी ! इत्यादावित्यस्याऽऽपत्तिरि्यत्रान्वयः । सके ति । सकारादित्वरूपो यो विरोषप्तदपेक्षत्वा- दित्यर्थः । ननु तत्रापि बरादित्वपेक्षत्वेन समत्वमत आह-आत्मन इति इति केचित्‌ । वस्तुतस्तु तीत्यादावात्मनेषदनिमित्तत्वाभावनिमित्तत्वान्न वृदभ्य इति पाठः । तत्र पनिमित्तकत्वस्योभयत्र तुस्यत्वादाह--आत्मनेपदेति । तथा चाधिकनिमित्तकत्वेनात्र तत्वं बोध्यम्‌ । धाश्चेति । चो दहय्ये । प चात्र हेतोः भतिद्धत्वमूचकः । स॒चारपदुमेव २२५४ वेयनाथक्रतमदाटीकोपेतः-~ अन्तरङ्गाहुपजीग्यादपि बटीर्यास इत्यर्थः। चतुर्भ्य इति तु स्पष्टमेव । अत एव तत्त्यास्यानं माष्योक्तं संगच्छते । अत एव सवर्णसंज्ञादे- निषेधविषये न विकल्पः । अन्यथा मीमांसकरीस्या विधेरुपजीष्यत्वेन पराबल्यात्तस्य सर्वथा बाधानुपपच्या दुर्वारः स इति मञ्जुषायां विस्तरः! अत एव * दन्द च" (१।१। २१) ˆ विभाषा जसि (१।१। ३२ ) इति चरितार्थम्‌ । बिष्युन्मूलनाय भ्रवत्तिरस्या बीजम्‌! "न ल॒मता ` ( १।१।६३ ) ' कमेगिङ््‌ ` (३। १। ३० ) इत्यनयो. म्य स्पष्टेषा ॥ १२० ॥ व्यक्ती मविष्यति । अन्तरिति । अन्तरद्गादुपनीष्याचचेत्यथैः । अपिः परादिपमुच्चायकः | तथा चानयाञ्तरङ्गमपि विकर बाधित्वा तत्र निषेध इति मावः । ननूक्तफटस्य चतुर हणप्तामध्यीदेव तिद्धिरत जाह--चतुभ्यं इतीति । नतु परिमाषाद्धीकारेण सोपदस्यान्यार्थत्व नोचितमत आह--अत एवेति । तस्य सपष्टाथत्वदेवेत्यथः । वृतादिम्यो यद्यत्प्राप्त॒तत्त्नेति वचनव्यक्त्या र्वेणनिधसिद्धेरिति भावः । एवमन्तरङ्गतस्तस्य प्राबल्यमुक्सवोपनीव्यात्तत्साधयति रक्ष्यद्नद्वरा--अत एवेति । उपजीव्यतोऽपि तत्प्राबस्यादेवेत्य्थः । अन्यथा, एतत्परिमाषायास्तथार्थामवि । स्वमते तस्य तत्तेन प्रावस्यस्यामावादाह--मीमांसेति । ननयाजेष्विल्ादौ पयुदास एव न प्रप््यप्रतिषेधः । विदहितप्रतिषिद्धत्वेन विकल्मापत्तरिति हि तैरुक्तम्‌ । सः, विकलः । मन्जूषाया, नञ्वाद्‌ । तदे ज्ञापकमपि ध्वनयन्नाह--अत एवेति । तत्रापि निषेष- प्राबल्येन विकल्वाटामदवेत्थैः द्रन्द्रे चेति । अस्येति कृतेऽपीति इत्यप्रिममिति वा शेषः । द्वितीये तदनवृत्तिसूचनार्थमात्न तदुेखः । अन्यथोक्तरीत्या द्वनद्रे वेव्येताकतैव विकर्परामे तदप्गतिः स्ष्ठवे । न च नियमार्थ तदिति वाच्यम्‌ । विधिनियमपतम्वे विधे- रेव ज्यायस्त्वादिति मावः । अस्या रोकिद्धत्वमाह-- विध्युन्परठेति । प्राप्तस्य विषे नवतेनायव्यर्थः । यस्य यदुन्मूढनाय प्रवृत्तस्तस्य तततव ततो छेके परसिद्धतरमित्यपवादन्या- येनेवेतद्विषयेऽन्तरङ्गायपतंभव इति मावः । तसिलादिषु नातीयदेशीययेर््रहणरमप्यत्र खिद्गम्‌। अन्यथा पुवत्कमधारयेति सिद्धे तदवेयध्यै स्प्टमेवेत्यपि बोध्यम्‌ । न टमतेति । तत्र हय्रपदत्वे चेत्यस्य प्रत्याख्यानावप्तरेऽपर्वनामस्थान इति प्रतिषेधोऽनया प्रामोतीत्युक्तम्‌ । कमेणिडित्यत्रापि णिडोऽनबन्धयोः सावकाश्त्वेन प्रतिषेधबरीयस्त्वासतिषेधः प्राभोती* स्युक्तम्‌ ॥ १२० ॥ १ खव ह, नानुयाः। २. ज्यया । ३ क. श्ल्यामाबदिः। * क, ध्येन त ©. .0 ५ ख.घ. इ, नेत । ६ स, घ. इ, भतर। परिमाषेन्दुकशेखरः । २९५ नन्वत्यन्तस्वाथिकनामर्थप्रत्यायकत्वशूपप्रत्ययत्वानुपपत्तिरत आह- अनिदि्टाथाः प्रत्ययाः स्वार्थं ॥ १२१ ॥ यस्याथेः भ्रत्य प्रत्याय्यते सोऽपि प्रत्यय इत्यस्याप्यङ्खीकारात्तस्य प्रत्ययसामेति न दोषः । स्वार्थं इत्यस्य स्वीयगप्रक्रत्यर्थं इत्यर्थः । महा- संज्ञाबलादथाकाङ्क्षायामन्यानुपस्थितिरस्या बीजम्‌ । ^ छुपि स्थः (३।२।४) इत्यादिसुतरेषु माष्ये स्पष्टेषा ॥ १२१ ॥ योगविभागादिष्ठसिद्धिः ॥ १२२ ॥ इष्टसिद्धिरेव न त निष्टापाद्नं कार्यमित्यर्थः । तत्तत्समानविधिकद्ि- तीययोगेन विमक्तस्यामित्यतवज्ञापनमेतद्रीजम्‌ ।॥ १२२॥ प्थायशब्दानां छाघवगोरवचर्चा नाऽऽदियते ॥ १२३ ॥ _ चश तश्ानयतरस्वं विभावा वेति चूनि्ेशननापितिमिदम्‌ ५१२३ ॥ (५८ १५, निषेधप्रङ्गादाह-- नन्विति । खारथेके दोषामावादाह-अत्पन्तेति । तत्राथ- स्थेकमावादिति मवः । स्वार्थिके सखेऽप्यत्यन्तसार्थकेऽ्वयन्यतिरेकयोरमावा्मकृत्यथ- ्रत्यायकत्वमपि दुर्बचमत आह--यस्या्थं इति । तत्वेनाभिमत इत्यर्थः । अनेन विकारागमयोर्नानया तत्वमिति सुचितम्‌ । यत्र हि प्रकृतेः प्रथगर्थस्तत्रैवास्याः प्रवृत्तिः । च हि विक्रारादिरहिता प्रकृतिरर्थवतीति बोध्यम्‌ । प्रकरत्येति । अन्वयभ्यतिरेकयोः सत्वादिति मावः । इत्यस्य, प्रत्ययपदार्थस्य । अपिना भ्रत्येत्यथं बोधयति यः प्त प्रत्यय इत्यस्य परिग्रहः । तथा च प्रत्ययश्दे तन्त्रेणा्थद्वयम्‌ । तस्य, अत्यन्तप्वाथिकत्वावच्छि . नस्य । नन्वेवं स्वीयाथाभावात्स्वा्थं इत्यरपपन्नमत आद-- स्वार्थं इति । स्वराव्द्‌ आत्पीयवाची नाऽऽत्मवाचीति मावः । अस्या म्यायिद्धत्वमाह--महे ति । प्रत्यय इति महत्यः । एतेन यावादिभ्य कानित्याद्यदाहरन्तः सीर्देवादय" परास्ताः । सुपि स्थ इति । तत्र द्यासूस्य इत्यायथं योगविभागेन विहितः प्रत्ययो माव एव न कमादावनेन न्यायनेत्युक्तम्‌ ॥ १२१ ॥ बद्धयोगविमागप्रपङ्गागह-- योगेति । स्व वाक्यमिति न्यायेनाऽऽद--इष्टेति ४ एवम्यवच्छेैमेवाऽऽह- न लिति । तत्तदिति योगान्वयि । विधीति । कमणि किः । यदि विभक्तस्य सर्षविषयत्व स्यात्तर्हि तस्य वैयभ्य॑स्म्टमेव । विक्सपस्य तु शङ्कैव न सामान्ये बोधकामावादेकयोगवत्‌ ॥ १२२ ॥ बोद्धविकस्पप्रसद्धादाह--पयाये ति । एतेनान्यत्न साऽस्तीति सूचितम्‌ । अस्या मानमाह-- तच तत्रेति । ब्रु सूत्रेष्वित्यथ. । विमाषा वेति सूति । इत्या- १. भकृलर्थं । २ ख, घ, इ, “य. पोषिता. । ३ ग, घ्‌. "माह । २९ २२६ वेयनाथक्रतगदादीकोपेतः-~ ज्ञापकसिद्धं न सर्वच ॥ १२४॥ स्पष्टमेव पठितव्येऽनुमानाद्रौधनमसार्वचिकेत्वा्थमित्यथः। तेन ज्ञाप कसिद्धपरिमाषयाऽनिष्टं नाऽभ्पादनावमिति तात्पर्य॑म्‌। मध्येऽपि ध्वनि- तमेतन्ड्चाप्सूत्रादो । ज्ञापकेति न्यायस्याप्युपलक्षणम्‌ । न्यायज्ञापक- सिद्धानामपि केषांदित्कथनमन्येषामनित्यत्वबो धनायति भावः । यथा तत्स्थानापन्ने तद्धर्मलाम इति न्यायसिद्ध स्थानिवस्छतं ज्ञापकसिद्धं च तत्रानल्विधाविति ॥ १२४ ॥ नल द्रोग्धा दोग्धा द्रोढा द्रोदेत्यादौ घंतादीनामसिद्धस्वायूरद दिख एकच घत्वमपरत्र ठष्वमित्वस्याप्पापत्तिरत आह- पुषत्रासिद्धीयमद्धित्वे ॥ १२५ ॥ । द्िव्वभिन्ने पुव कर्तव्ये परमसिद्धमिव्यर्थः । ^ एं्वजासिद्धम्‌ : (८ । २॥ १) इत्यधिकारमवं शाखमस्या लिङ्कम्‌ । दिविविषमू्रनिर्दशेत्थाध, । अन्यथा सव्र वेत्येव सिद्धे तदानथक्य सपष्टमेवेति मावः | ९२३ ॥ मोदधत्तापकप्रसङ्चादाह--ज्ञापकेति । अस्या बीनमाद--स्पष्टमेवेति । ज्ञाप- कर्दाथमाह--अदमानादिति । तेन, तदप्तावेत्िकत्वन । अस्या माघ्यामिमतत्वमाह- माष्येऽपीति 1 ड धाप्सूत्रादौ माप्येऽपीलय्थः । आदिना स्व॒ रूपभित्यादिपरिप्रह" । नन्वेवमपि न्यायापिद्धाना सार्व्निकत्वापत्तिरवात आह -ज्ञापकेतीति । नन्‌ स्ष्टोक्तौ गोरवमित्यतमानाट्ोघन रघ॒मूतमिति कथमपता॑त्रिकत्वमत आह-- न्यायेति ॥ प्रारम्भे तथा प्रयागस्तु साभिप्राय इत्युक्तम्‌ । केषाचित्‌, अथांनाम्‌ । अन्येषा, परिभाषार्थानार्‌ । अस्योदाह्रणमाह-- यथेति । इति न्यायेति । यथा गुरोः स्थने शिष्यो याश्यकुः रानि गत्वाऽग्रास्तनादीनि कमते तद्वदत्रापि सिद्धिरियथंः । इद्‌ च स्व रुपमितिशाखा- विषये बोध्यम्‌ । ज्ञापक्रेति । अदो जाग्वरिप्यतरत्वल्यनप्रहणेत्यथः ५ १२४ ॥ विकल्यप्रसङ्गात्तथाऽतिदेरप्रसङ्गाचाऽऽह-- नन्विति । त्यादौ, साध्य इति शेषः । घत्वादीनामिति । आदिना उत्वादिपरि्रह । पूवंमिति । तथा च दरोहतादरोह्‌- तेति स्थितिर्गोध्या । व्यस्याप्येति । अपिर्भित्तकमः । इत्यस्याऽऽपत्तिरपीःयथं. । अपिना पाक्षिकेष्टपिद्धि्सुच्चय. । अय भावः-यदेकस्या आङ्तेरित्यस्याः सचारोऽथान्तरपमाव. नाया द्धित्वामावप्तमावनाया. प्वात्तदष्टिद्धियदाऽनित्यत्वादिनाऽनाश्रयघ तंदापत्तिरिति \ एतेन तत्र संचार कुबेन्धान्त परास्त" । पूर्वत्रेति । य्पूैवाप्िद्धीय शाख ततराद्धत्व इत्ुपतिष्ठत इत्यथ. । एव सति पूर्वत्रा्िद्धमित्यधिकारादकवाक्यकत्या ततरत्या्थमाह-- द्विर्बेति । परिभाषाया उक्तायै ध्वनयस्तदानरथक्यं परिहरम्तन्नियमाद्‌ाद्‌-- पूर्वेति ४ परिभाषेन्दुशेखरः । २२७ यत्र च सिद्धतवासिद्धत्वयोः फटे विशेषस्ततैवेयम्‌ । कृष्णरदिरि- त्यादौ जशत्वात्पूवमनन्तरं वा द्विखे ख्पे विशेषाभावेन नास्याः प्रवृत्ति- रित्यन्यत्र विस्तरः । "सर्व॑स्य द्रे '(८।१।१) इति सूते माध्य स्पष्टेयम्‌ ॥ १२५ ॥ ननु गोष्वश्वेषु च स्वामीत्यादिविद्रोष्वभ्वानां च स्वामीत्यपि स्यात ˆ स्वामीश्वर ` (२।३।३९) इति सत्रेण पषर्ठीसक्ठम्योर्विधाना- दत आह- एकस्या आक्तेश्वरितः भयोगे दितीयस्या- स्तृतीयस्याश्च न भविष्यति ॥ १२६५॥ य्ान्याक्रुतिकरणे भिन्नाथतस्मावना तद्वषयोऽयं न्याय इत्यन्यत्र रक्षणया तस्य तत्परत्व गहादित्वाच्छ इति भाव" । एतेन द्वित्वे कार्य पूवत्राप्िद्धमिति सूत्र न प्रवतत इति परिभाषां इति सीरदेवादुक्तमपास्तम्‌ । उदक्षरत्वात्‌ । परिमाषाणा फल्वत्तनियमादाह--यच चेति । कृष्णद्धिरिति । अस्य तथा चेत्यादिः । एतेन तत्न सचारं कवन्धन्तः परास्तः । इय द्वित्वाश्रयवर्णस्यान्यस्य वा पिद्धत्व यत्न कर्ये तत्र सर्वत्र प्रकतैते । अप्रवृत्तौ मानामावात्‌ । उद्च्योतादिप्रन्थास्त्वेकदे- शिन इति न दोषः । अनित्या चेयम्‌ । उभौ प्ताम्याप्तस्येति चिङ्ात्‌ । तेन प्रणिनाये- त्यादिपिद्धिः । वोक्क्‌ वागिति ाप्योक्तरक्षयतिद्धयेऽरथान्तरमप्यस्या स्वीकाथं तदाह-- इत्यन्यभ्रै ति । शेखरादावित्यथ. । स्पष्टेयमिति । उक्तप्रयागसिद्धयर्थमेव तत्र वार्ति- कत्वेन परितेत्वभः | एतेन न सु न इति योगविभागेन सिद्धेयमित्यपास्तम्‌ ¦ तस्य माष्यादावद्रानात्‌ । यत्र आ्यनन्त कृतपर्वकायेकेत्यथक स्वस्य द्व इत्यत्रत्यपतग्रहण- मत्र ज्ञापकमिति सीरदेवादयस्तच्र । तस्यान्थाथत्वस्य भाष्य एव॒ स्पष्टत्वादति दिक्र्‌॥ ९२३५ ॥ उक्तोपयोगित्वादेवाऽऽह- नन्विति ! व्यादिव दिति । आदिना गवामश्वाना च स्वामील्यादिपरिप्रहः । विधानादिति । प्रयोगभेद्‌ खवेकप्रयोगेऽमि तयोदर्वारत्वादिति मावः । एकस्या इ ति । यतोऽत इति शेष । यत एकस्या आङ्तेः स्वरूपस्य प्रयोग . श्रितः कतोऽवो द्वितीयस्यास्तूतीयस्याश्च नेत्यर्थः । चश्चतु्यादिपमुचायक. । अत्र॒ बीनं ध्वनयच्रतिपरप्तङ्कामावमाह--यञ्चे ति । असि चात्र गोप्वश्चाना च्त्युक्तेऽधाना स्वामी गोषु तिष्ठतीत्यर्थानतस्य तादृशी प्रतीतिरिति म्व: । तथा च रोकपिद्धप्रतिपत्तिखाघवम्‌- र्कोऽयं न्याय इति वेध्यम्‌ । तदाह--इत्यन्यच्रेति । उद्द्योतादावित्यथः । कनन ~--~--------------------------------------- ------------------------------ {= (न क १, इ, वाक्राभिः । २, सिदेरथीः। ३. र्स्थेनाः। २२८ वेयनाथक्कतगदारीकोपेतः-- विस्तरः । " कृश्वादुप्रयुज्यते ` (२। १ । ४०) इति सूते माष्ये स्पषटेयम्‌ ॥ १२६ ॥ नतु षिभ्यापेव्यादौ परत्वाद्धलादिःशेषे वस्य संपसारणं स्यादत जह # ॐ 9 [1 सुप्रसारण तदूश्रय च काय वदटवत्‌ ॥३२७॥ तदाश्रयं ‹ संबसारणाच्च ` (६।१। १०८) इति पूर्वरूपम्‌ । वस्तुतो “ छिटयभ्यासस्य ` (६ । १। १७) इति सत्र उभयेषां गहणस्योमयेषां सपरसारणमेव यथा स्यादित्यथंकत्वेनेद सिद्धभित्पेषा व्यथति लिट्यभ्यासस्येति सुज भाष्ये स्पष्टम्‌ । फलान्तरान्यथासिद्धि- रपि तत्रेव माष्ये स्पष्टा । "णी च संश्चङोः: (६।१।\६३१) इत्यादो संश्चङोरिव्यादि विषयसपतमीति तारि न दोष इत्यन्य बिस्तरः ॥ १२५७ ॥ माष्य इति । तत्र हि सूतराक्षपे दिट्परस्येवादप्रयोगो यथा स्यादन्यषरस्य मा मृदित्युत्तर- मनया संखण्ड्यान्यथा सिद्धान्तितम्‌ । केयरन वेप्रपनिद्धत्वमप्यस्यास्तत्मक्तम्‌ । एतेननामनः दन्पीरदेवादिः परास्तः ॥ १२६ ॥ द्वितप्र्ङ्गादाद- नन्विति । परत्वादिलयस्य संप्रपारमादिलयादिः ॥ तदाश्रयत्वं स्याततिपरपक्तत्वादाह-संप्रेति । रणमेदेति । अन्यथा व्च्यादीना म्रद्यादीनम चाह. वत्येव द्धे किं तेनेति मावः । नेद्‌, विन्याधेत्यादिखूपम्‌ । फलान्तरेति । ण्यह्धेपे यङ्यणनिवृत्तिरूपेत्य्थः । भष्टो जुहुवतुः शशुवतुरित्यादौ नित्यत्वादिना तत्पिद्धिरिति भावः । मष्ये न्यूनता परिहरति- णो चेति । एतेनोभयेषा मरहणेनेय ज्ञापिता । तद्धि वतरभेत्यादौ हादिदोष बाधित्वा संप्रसारण यथा स्यादित्येवमर्थामेति साीरदेवादयक्तं सहिवहोरितिू्वस्थावणग्रहणं ज्ञापकमूढवानिति व्यावर्तक हि तदिति न्यासकृदा॒क्तं चापास्तम्‌ । भाप्यविरोधात्‌ । तदाह-इत्यन्यञ्ेति। उद्योतादावित्यर्थः । वस्तुतोऽम्याप्त- विकारेषु बाध्यमाधकमावामवेनेष्टाचुरोधेन कार्युपरवत्ये्टापिदध्या व्यधादौ न दोष इत्यपि मध्यम्‌ ॥ ९२७ ॥ "------~--------------------~----------------------~----------------- ~~~ 9 ङ, द्मूल्कत्व । २ क (दिनैत । 3 घ.भाष्यन्यू९ । जप, न्त्रस्य | ५क.घ, ज्बधादो । परिमाषेन्दुरोखरः । २२९. यत्त--~ ४ (ज्‌ क [कृष क के[यद्रक्ातः प्ररूति गृहात । १२८ । तेन (निसमुपविभ्यो हः ( १।३।३० ) इव्यच् हाय्रहणेन दहेज ग्रहणसिद्धिः ॥ १२८ ॥ तथा- र, 9, क नु ^ ९ = अ ० क भ अप्दशकप्रासामकयारापदाशकस्यव ग्रहणम्‌ ॥ ३२९ ॥ तेन ‹ ददेधातोः ` (८ । २। ३२ ) इत्यचोप्देशिकधातोरेव ग्रहण. मिति तन्न । तयोरभिर्मटतवाद्धाष्याव्यवहूतत्वा्च । न च विक्रुतिः प्रक्रतिं गृह्णतिीति ˆ यहिज्याः (&। १। १६) इतियू्स्थमाष्येणाऽभऽ्या- यास्तिरस्काराचच । निसमुपिभ्यो ह इत्यादो हेजोऽदुकरणे सोः प्रयोगः । आत्वविष एवाऽऽस्मनेपद्‌ं प्रयो गस्थानामेवानुकरणस्य धुसक्ञासूत्रे माप्ये स्पष्टमुक्तत्वादिव्यन्ये । अन्त्याऽपि तच्च तवोपदेक्ञय्रहणं कुर्वतः की, © र अथ तदुक्ताः काथित्लण्डयति-यखिति । सिद्धिरिति । त्था च नियत इल्यादावात्मनेपदपिद्धिः ॥ १२८ ॥ अन्यामाह--तथौपदे शिके ति । उपदेशो मब ओपदेरिकः । अध्यात्मादित्वास्‌ । एवमप्रेऽपि । गहण मिति । तेनाधोगिल्यप्य॒सिद्धिर्डमल्डित्यादौ च नेति भावः । तत्राऽऽदौ प्ताधारणदोषमाह-तयोरिति । नन्‌ तयोमृलमस्ति । तत्र द्वितीये मूं श्वीदित इत्यादौ शछ्यादि्रहणं यथाकथवित्सीरदेवादिभिरुक्तम्‌ । तद्धि द्यून इत्यादावनया श्रयुकः इत्यस्यारवृत्तो सार्थकम्‌ । न॒हि तत्रोपदेशयहणप्यानुव्तिः । तीणमित्याठेरनथैव द्धः । तथा न व्यो ठिदीति विकृतरनिर्देश आये ज्ञापक इति कथं॑निमूत्वमत जह- भाष्येति । नन्वेवमप्यप्रतिषिद्धमिति न्ययेनानुमतत्वमास्तामतो विरोषदोषमाद्य आह- न चेति । न हीत्यर्थः । नन्वेवं निपेत्यादौ का गतिरत आह-नि सेति \ नन्वरितीति प्र्ञयप्रतिषेषेऽपि पक्षान्तरैकवाक्यतया रित्परत्वयोग्यस्यैव तेनाऽऽत्वविधाना्क्षणवरासप- जनत्वमात्वस्य सीरदेवाद्क्त दुर्वचमत आह-सौच्र इति । एतेन न व्यो दैत्यस्य ज्ञापकत्वमपास्तम्‌ । पिद्धान्तमाह-आस्वेति । कतात्वस्थेवानकरणादिति भावः । अत्र हेतुमाह-- प्रयोगेति । खे च फलामावानेयमिति माव. । अन्त्याया तमाह--अन्त्याऽपति । क, च, कः १क, ध. (द्क्ते केविर्लः। ख, प्दुक्तो केः २३० वैयनाथकरतगदादीकोपेतः- सूनङ्रता बातककरतश्चासमता । इह हि व्याकरणे सर्वेष्वेव सानबन्ध- कग्रहणेषु रूपमाभ्रीयते यत्रास्थतट्रूपमिति रूपनिर््हश्च शब्दस्य नान्त रण ठ (किक प्रयाग तास्मश्च लाक्िक्े प्रयाग सानुबन्धकानां प्रयोगो नस्तात कृतवा द्ूतायः प्रयाग उपास्यते क उपदेशो नामेति घसज्ञा- सूत्रभाष्यण प्रायागकास्भवे तदूय्रहणभित्यथस्वय ठामन मष्यासंमता च। भाष्य सानुबन्धरेत्याद श्रकरृतामिप्राचेण । दादे रितिधूते दादिपद्‌- ९१८पद्‌ शकद्‌ दृत्ववाति लक्षणेति न दष इत्यन्यत्र विस्तरः ॥ ०२९ ॥ यद्‌पं नन्वजघ। बेभिद्‌।तीतव्याद्‌ तत्तद्रणभरयुक्ता विकरणा यङ्लु 5 स्युस्तथा यङ्लुके वेभेदितेत्यादीो एकाचः (७।२।१०) इत णनिषधः स्यादत आह- श्तिपा शपाऽनुबन्धेन निदिं यहगेन च । (भि यनकानुम्रहण पव्‌ पर्वतानि न यङ्टछफिं॥ १ २० ॥ जनुबन्धानेप॑शो द्विधा स्वरूपेण डत इत्यादिपदेन च । ‹ हन्ति याति वाति (८1४1 १७) ^ सनीचन्त ` (७।२।४९) इति न ^^ 1110 भोपद्‌ केति परिभाषाञैलयै,. | भाप्यात्तमतत्वमाह--इह हेव्यादूना । यत्रास्य ताद्‌तं । यतराप्य॑तदूपमचवन्धयुक्त तत्र घ्न्ञेत्वा््थे । एव चोपदेश एव "धन्ना । तयाग त स्थानवद्धाविन तदिति ध्यम्‌ । पडहणम, ओपेरिकग्रहणम्‌ । भाष्ये युनता निराचष्टे माप्य इति । शान्दमातग्रहणेऽपि स्व रूपमिल्यतेन ख्पाश्रयणादिति मावः | गन्त तार्य का गातरते आह- दृादूरति । दीक्षितादुक्तप्रकारस्याप्ागत्यादाह-- द्ाद्‌ाति । इदं च शेखरादौ स्पष्टम्‌ । एतेनाऽऽद्याया दाधा ध्वदानिलयत् देदधेटोर््ररणा सपद्यत भ्राणवयताति द्धि. फठमिति सीरदेवादयुक्तमन्त्याऽनित्योपदेशोऽनित्यत्ो प्दराप्रहणापदाति अन्ताक्त चापास्तम्‌ । तदाह्‌--इत्यत्यञरेति । उदद्योतादाषि- त्यथः ॥ १२९. ॥ जन्यामपि केयद्दीक्षिताचक्तां खण्डयत्ति-- यदपीति । यड्‌ टुकर्छान्दपतवेऽदोष- गनाद्भपायामत्तवनतरकत्वात्त्र भाप्योक्तरक्ष्याण्याह-अजर्घा इति । आदिना चेच्छि- दीतीत्यादिपसरहः । विकरणा इति । भमूदयन्नादय इत्यर्थः । य ङिति । दक्ष्य- विरोषणम्‌ । अत एव तयेव दोषान्तरमाह- तथा यां (ते । गणकायानित्यस्वेन तत्‌. सुषरहरमित्याशय. । निषेध इति । उपदेश एकाचृत्वस्य सत्वादिति भावः। यदिति। १द.त्वेतु दोष्गणाद्राः। घ. °तेऽपि माषाः ।२ दध ण द्धा । ३क. खः इ, ध्यः) तस्यि, परिम पेन्बुरोखरः । २२१ भूते मरेति । ‹ दीडो युडचि ` (६।४।६२) । अयुदात्तडितिः (११३) १२) ‹ दिविादिभ्पः रयन्‌ ` (३१) ६९) ‹ एकाच उपदेशे ` (७।२। १०) इव्युदाहरणानि । द्वित्वं ‹ सनायन्ताः ` (३।१)।३२) इति“ भृवादयःः (१।३।१) इति च धातुत्वं ~+ विवी च मवत्येव ' गुणो यङ्लुकोः ` (४७। ४) ८२) इत्यादिभिनिषेधा- नित्यत्वकल्पनात्‌ । तेन मष्भावोऽप्यजधां इत्याद मवति । अत एव ' श्वीदितः ` (७।२। १४ ) इति सूते कैयटे यत्रेकाजूयहणं किचि. दिति पाठः । ' एकाच उपदेश्ेऽनुदात्ताद्‌ ' (७।२1 १०) इति सूत्र एकाज्‌ग्रहणेनेकदेशानुमस्येषा ज्ञाप्यते ।! अन्यथोपदेशेऽनेकाचामुद्‌ात्त त्वस्यैव सत्वेन तद्रेयर््यं स्पषटमेवेति । तदपि न । माष्यारुक्तव्वात्‌ ! एकाजय्रहणस्य वधिव्यावृच्यथंमाव- इयकतवाच्च । न च वधिः स्थान्युपदेकश् एकाजेवेति वाच्यम्‌ । साक्षादुष- देशसं भवेनेतद्विषये स्थान्युपदेशा्रहणादुपदशात्वावच्छेदेनेकाजित्य्थाचं। किं चोत्तराथमेकाज्‌्रहणम्‌ । अत एव जागरितवानित्याद्ाबुपदेक उग- यत्रेलर्थेऽव्ययम्‌ । यद्रा यत्‌, जाब्दस्वूपम्‌ । यत्रेत्यस्य सर्वत्र सबन्धः । इत्यु- देति । क्रमेणेति भाव" । नन्वेव तत्र द्वित्वादिक न स्यादत आह -- द्वित्वमिति । सना्यन्ता इत्यस्य प्रत्याख्यानादाह- भूवादेति । इति च धातुत्वं चेति पाठ । गुणो यङिति । अन्यथाऽम्याप्तामावेन वदवेय्यं सष्टमेव । आदिना दीघोऽकित इल्या- दिपशप्रह । निषेषेतिं । एतत्परिमाषीबोत्यनिषधेल्य्थं । अनित्यत्वस्य फडन्तरमाह- तेनेति । एनदनित्यत्वेनत्यर्थ' । ध्भावोऽप्येति । अपिरुक्तफटादिप्तमुचायकः । अतत एव, एतदनित्यत्वदिव । फिचिदित्यस्य सर्वत्रान्वयः । तथा च केषाचिदेव तत्राप्रवृत्तिनं तु सवेषामिति माव. । उमत्या, तद्वारा । अन्यथा, अस्या अमवि । त्वेवम्‌, एकाच्‌पद्‌- वेयभ्यम्‌ । ननु तदनुक्तैवेऽपि प्राग्वदद्धीकारोऽत आ--एकाजिति । तस्यादन्तत्वात्‌ 1 तथा च निर्मुलेयमिति माव. । न चेति । तया च तेन तस्याव्यावृत्या वैयर्थ्य तस्य ज्ञाप कत्व सुस्थमेवेति भाव. ! साक्षादिति । स॒ख्यत्वादिति भाव । उपेति । अवच्छेद्‌- कावच्छेदेनान्वयस्योत्सर्भिकत्वाहृक्ष्याठरोधाच्च । तथा च तेग्यावरत्यो वधिरेवेति न ज्ञापक- त्वमिति भाव. । तत्न दोषान्तरमाह-- किं चेतति । उपदेशे, तत्कालिकिम्‌ । ननूपदेश- १२. घ इ तदांनर्थवये सपः। ड. ष्पालम्यनि?) ३ घ, ° त्वेऽन्यभ्रतिषिद्धमिति न्यायन तद्‌०।*इ, न्न ज्ञाः। २२९२ वेखनाथक्रुतगदारीकोपेतः-~ न्ततमादाय ‹ युकः किति" (७।२) ११) इतीणानिषेधो त । तनो. पदेश इध्यसुवृत्तिश्च स्तीणं मिस्यादाविए्निषेधापेत्याकरे स्पष्टम्‌ । नच भाष्ये यङ्लोपे बेमिदितेस्यादाविरपरवृच्यथमुपदेशोऽनुदात्तादेकाचः भ्रूय- माणादुद्खनदित्यथं सनीटरप्रतिषेधो वक्तव्यो भिभित्सतीति दोषोपन्या- सवयङृलुकि दोषानुपन्यासेन तत्रेड्ष्टः । यङ्लोप इत्यादि माषं न्‌पक्रमोपसंहारबटठेन न यङ्लुग्िषयम्‌ । किंच तस्य तद्विषयकत्वे यङ्लोपे स्थानिवच्वस्येव यङ्कलुक्युपाया- भदृशंनेन न्यूनतापत्तिरिति वाच्यम्‌ ! इदावषय यङ्कलुको लोकेऽनभि- धानेन च्छन्दासे सवेविधीनां वेकल्पिकत्वन च तच दोषानुपन्यासेनादो- षात्‌ । अन्यथेकाज्‌यहणं किमोमिति प्रश्नस्योत्तरत्र जागत्यंथमिह चध्यथमित्युत्तरस्य च माष्ये निराछम्बनतापत्तेः । अहणंस्य तत्र नुवि व सानामावादिति त्र न तस्प्रवृत्तिरत आह-तथोपेति । ॐधुक इत्यत्रेल्थ. । वृत्तिश्चेति । चक्तवथे | अत एव पू्व॑मवतरणे यथाकथचिदित्युक्तम्‌ । परवच्य्थामिति । अस्याङ्ीक्रियमाण इति शेषः । दोषानुपेति । यड्ल्करी एप्तिपेधो वक्तम्य इति दोपेत्यथेः । तत्र, यडटुकफि । इडिष्ट इति । स च सिद्धान्तार्थे दितपा दापेति निषेध विनाऽनुपपन्न इतीयमावद्यकीति भावः । ननु तद्धाप्यं यड्‌ टुग्विषयमेवेति तत्र दोषोपन्यास एवेति त्तिद्धयथं तदर्थस्येवाङ्खीकरेण सिद्धान्तायामावेन तदप्राप्त्या निषेषानावदयकत्वमेषेतिः न तदमावप्रयुक्तमवदिष्टततिद्धिरत आह-यङ्लछोप इति । तपेति । उपक्रमो छोपपदेन, अपरे स्थानिवत्सेन ग्यवायेन समाधानमुपप्तहारस्तदरःछेनेत्यथः। न यद्लुगविषयमिति । न तन्भात्रविषयमित्यर्थ. । नतु तद्विषयत्वमप्युच्यते छोपत्वस्य व्यापकत्वादिति नोपक्रमविरोधो खोपमात्रविषय- त्वा्नोपसहारविरोधोऽप्यत आह-किं चेति 1 तस्येति । उपक्रमभाष्यस्य तद्विषयक- तेऽप्यद्धीक्त इत्यरथः । पात्िरिति । तथा च न तद्टिषयकत्वमिति प्रागुक्ताथसिद्धिरिति भावः | नन्वेवमपि च्छन्दस्याभिधानमेवेति तत्न का गतिरत जह--दछन्दै तिं । तत्र, यड्‌“ टकर । दोषालुपेति । दोषाठषन्यापक्रतपरिमाषाद्गीकारापत्तिरूपदोषाभावादित्यथेः । अन्न बीनमाह--अन्यथेकाजेति । उक्तप्रकारानङ्गीकार्‌ इत्यर्थः । त्तरत्र, श्रयुकः क्षितीत्यत्र । नरु तर्हि तत्रैव कर्मन्यमत आह--इह वेति । यद्लुगव्यावृच्यध॑त्वेनोक्त- रीत्या साफस्ये प्रश्रादेर्निराटम्बनत्वमिति मावः | १ ह, 'णस्येव त । २ इ, (त्तिमा- । ३ घ, “ति वत्तद्० ॥ पररिमराषेन्दुरोखरः ! २९३ भ चाऽऽधधातुकाक्षिप्तधातोरेकाच इति विरोषणम्‌ । एवं च विभि. षती त्याद्‌ादुत्तरखण्डस्य धातोरेकूास्त्वमस्त्येबोत्तरखण्डेऽस्तित्ववत्‌ । एतच ˆ दयतेः ˆ (७।४१९) इति सुते भाष्ये स्पष्टम्‌ । एवं च प्रक्रतम!ष्यास्वगतिरिति वाच्षम्‌ । आक्षेप आद्षिप्तस्यान्वये च माना- मावाव्‌ । अङ्गत्वं तु विशिष्ट एवेति “एकाचो द्रे'(६ । १।१) हाते सूते माष्पे स्पष्टम्‌ । दिरूपितं च तना द्शेषे शब्दन्दुशे खरे । धातुत्वं त्चरखण्ड एव । अत एष : एकाचो बशो मष्‌ ञ्पन्तस्य स्ध्वोः (८ । २। ३७ ) इति सुभे धातोरवयवस्येक्राच इति वेय धि. करण्येनान्वये मर्धप्िद्धिः प्रयोजनमुक्तं भाष्ये नतु प्रसिद्धमजर्धां इति। ® च अजघ बेभिदीतीव्यादो श्रम्डयनादृयस्तु चकंरीतं चेत्यस्यादादौी पाठेन एवं च । तस्य तादशतद्विशेषणते च । टष्टान्तापिद्धि परिहरति- तच्चेति ! तवा, सतित्वं चेत्यर्थः । स्पष्टमेतत््रृति ग्रहणे यद्टुगन्तस्यापीति परिभाषाखण्डनावपरे मृ एव । ततः किमत आह--एवं चेति । तत्र तचादिण्निषेधसिद्धो चेतयः । असंगति. रिति 1 एव वेकदेदथुक्तित्वेन नोक्ता्थे साधकत्वसुक्तभाष्यस्येति भाव. ¦ आक्षेप इति । फटामावात्‌ । यथा पीनत्वादपपत्या ऽदमीयमानरािमोननस्य पीनत्वोपपत्ति, फट न तथा त्र सूत्र तदनुमनिनाऽऽथेषातुकत्वोपपत्तिमवति । किं चाऽऽर्धधातुकस्योत्यत्तो धात्वपेकषत्येऽपि ज्ञाने तदनपेक्षत्वादिति मावः । अन्वये चेति । अनतिप्रसङ्ाय वृ्युपस्यितस्येव प्रयेण शाब्देऽन्वयप्रतियोगित्वाङ्गीकारादिति भावः । नन्वेवमप्यज्गस्येल्स्याधिकारादेकाचोऽद्वादि- तयर्थेन प्रागुक्तरीत्योत्तरखण्डे तप्य सत्वेन बिमित्सतीत्यादावदोषेण भाष्याप्तगत्तिरेवात आह--अङ्कत्वं विति । दविष्पयोगो द्विवचनमिति सिद्धन्तेनाऽभ्च . प्रत्ययवि- धानावधित्वप्रल्यमिज्ञयः तदादिग्रहणपत्वेन द्सुदाय एव तत्त्वम्‌ । निर्थकेऽप्य्धत्वदरोने- नाङ्ककन्ञायाम्थवत्परिमाषाया अप्रवृत्तेः । यस्मादित्यनेनोदद्यतावच्छेदकरब्दादुपूरवीमा्राव- च्छिन्रप्यैव ्रहणाच्न । वदाह- नि पितं चेति । नन्वेव घातुस्वमपि समदाय एषेव्येव कुतो न समाहितमत जह-धातुत्वं विति अभ्यासस्य तैर्क्यात्‌ । इदमपि तत्रैव निरूपितमत्र प्राकं्रतिपादितं च । अवान्य- द्ष्यमपि प्रमाणयति--अत एवैकेति । तप्योत्तरखण्डीयत्वादेवेत्यथः । भाप्ये, दद रितिसुतरस्मे । नन्वेवमनघां इत्यादौ विकरणाः कुतो नात आह--अजर्घा इति । पाठेनेति । अस्य नोधितयेति शेषः । चकेरीतमिति यड्‌ टकः सज्ञासामथ्योत्तदन्त्रहणम्‌ ] पराहकवाक्य चैतत्‌ । तथा चानेन यडूटुगन्तत्वावच्छिन्नस्य तत्त्वं बध्यते । यदि ते ३ [1 २३४ वेयनाथक्रृतगदार्टीकोपेतः-- यङ्लुगन्ते गणान्तरपरयुक्तविकरणस्याप्राप्त्या न मवन्ति } छॐन्द्‌- सस्वादेव कार्यान्तराणामपि च्छन्द सि द्टपरयोगेष्वहष्टानाममावा बोध्यः भाषायां त॒ ताद्श्षानाममाव एव । रितष्टाबादिनिदज्ञास्तु " मवतेरः (७ । ४ । ७३ ) इत्यादिसूत्रस्थतन्नि्दशवन्नाथसाधका इत्यन्य विस्तरः ॥ १३० ॥ नन जभोऽचि रधेश्च नेखलिटीस्येव यञ्यतां किं द्वी रथिग्रहणेनेत्यत ~ र = = क = क पदम्‌(रवादययागववेभागा गरायन्‌ ॥ १२१ ॥ प्रतिवाक्यं भिन्नवाक्यार्थबोधकत्पनेन गोरवं स्पष्टमेव । परं तु माष्यासंमतेयम्‌ । ‹ टाङसि " (७। १। १२) इतिसूत्रस्थमाष्यविरुद्धा च । तत चेनादेशकारपत्याख्यानं योगवि मागेनेव कृतमिति बहवः॥१२३१॥ अर्धमाचालाष्प्रन पजोत्सवं मन्यन्ते वैयाकरणाः॥ १३२ ॥ एओडओचस्जयोध्वनितेषा माप्य । युस्ति तथा बोधनासगतिस । तस्मात्तदन्ताच्छनेव, तेन मोध्यत इति मावः । नन्वेव. मप्यन्यत्र दोषः स्यदेवात आद- छान्द ति । नन्वेवमपि भाषाया स्युरत आह-- भाषायां खिति । तादश्शानामिति । परिभाषाविषयाणामित्यथः । अनेन केषा- चित्त्ता सूचिता । नन्वेव श्वितिगादिनिर्देशानथक्यमत आह--ितिपकबेति । मवतेर इति । प्रयोगदानुकरणाचूरितवनिपातनाच्छप्‌ । अत्र छ्य निमित्तत्वेन यड्‌ ुकि न प्राक्षिशिति तदेश: साधुत्वद्वाराऽदषटा्ं एव यथेवमन्यत्रापीति मावः । तननिदृशेति । दाबादिनिरदैशेयथः ॥ १३६० ॥ तप्रसङ्गातपदप्रसङ्धाचाऽऽह--नान्विलि । सून्यता चिसूत्री क्रियतामिष्टारेवु तये कक्यमिति । तथाः च प्दगोरवपक्षया प्रतिपत्तिगोस्वे प्रकर्षण योगविभागे. न्‌ भिच्रवाक्ये गौरवाधिक्ष्यं स्पष्टमेवेति भाव, । परं खिति । वदचक्तत्वादिति भावः| पवैवदाद-टाङसीति। द्वितीयचो दथ । योगेति । जडिः चाऽऽप' इलयतरेति भावः। एतेन प्रतिपदविधानाद्योगविमागो गरीयानिति सीरदेवादयुक्त परिमाषान्तरमपास्तम्‌ । द्वी सधिग्रहणं तवेकदेश्षादुवृत्तिगोधकषरेमाषाया, अनिलष्वज्ञा्षद्वारा तत्रत्यस्य कचिदित्यस्य बोधनाय. मिति बोध्यम्‌ |} १३१ ॥ गोगप्रपङ्ादाह-अर्धेति । वेयाकरणा अर्भमात्राटाघतेनापि पुत्रोत्सवं, मन्यन्ते विसुताधिक्रलाष्तरनत्य्थः । एओ ङिति । तच ह्च इगित्यस्य प्रत्याख्यानायर्धकारा- 000००००० पिनि १ ख. ढ, °वेवेति न बोः} २ इ, ग्तल्नानणौ । ३ ग, °गेनाति भिर! = क्प. पिति, नोधनरद्मः । परिमापेन्दुशेखरः। २२५ तच्नानेकपदचघारेतसरतरे प्रायेण पशटाघवविचार एव न त॒ मानाला. धवावचार इति ˆ ऊकालोऽच्‌ ` (१।२।२७) ' अपरक्त एकाल्‌, ( १।२।४१) इत्यादिसूतेषु माष्ये ध्वनितम्‌ । तत्र हि सूत्ेऽलयहण- दद्टयहणयावशषवचारं सज्ञायां हद्यहण ' ण्यक्षाच्रेय ` (२।४। ५८ ) इतिं सुत्रेऽणिजोरिति वाच्यमिति चीणि पदान्यल्यहणे तदेक स्वादौ हल्ग्रहणं ण्येतिसूत्रेऽणिजोरिति न वाच्यमपरक्तेति वाच्य. माते जाण्यव पद्ानातिं नास्ति लाघवक्रतो विशेष इत्युक्तम्‌ । !अचि श्लु (६ ।४। ७७) इतिं सूर इण इत्येव सिद्धे स्वरिति समदय गहणावपर्वेणेणयहणं न । तच विम क्तिनिदृशे सम्य यहणे च सार्धथा- स्तिस्ो माचा इणूय्रहण इति किध मात्रा इति ठणसूतरे माष्योक्तेः । @ अ, क, ओंकारो यदि स्याता तर्हिं तवेव दाषवादयमुपदिशेदित्युक्तम्‌ । ताम्यामुषदिषटाम्या दीचप्टुतयोरपि प्रदेशेषु ग्रहण सिध्यति । नन्वेव मान्रिकयोरेव गुणपज्ञा स्यात्तपरत्नादिति +> चेन्न । तत्र दीर्धयोख स्वरूपेण -निर्देशलादिति केयटः । एवमपि त॒त्र इस्वपठेऽ्ैमात्- लाघवं भवतीति तद्‌कूतम्‌ । गात्र पदलघवयो््यैवस्यामाह-- तत्रेति । तयोर्मध्य इत्यर्थः । खवन्यवच्छ्यमाह-- न च्विति । आदिना प्रत्ययस्य छकटप एड भनित्यादिसुजपरिग्रहः । तत्रान्त्यध्व नितमुपपादयाति छिति । उक्तमित्यत्रान्वयः। वाच्यमिति चीणीति पाठः | अवान्तरपदत्वाभिप्रायमिदम्‌ । अल्यरहण इति । अस्य सन्ञायष्ममेत्यादिः । तदेकम्‌ , अल्यहणमेकम्‌ । चीण्येवति । अप्रक्तशब्दस्य सन्ञाश- न्द्त्वान्नावान्तरपदभेद्‌ इति भाव, । उकालो ऽनजित्य् हृस्वन्ञावचनप्तामथ्यादीर्घठतयोः प्वसनज्ञा न मविप्यतीपि समाधान समथयितु यावद्ग्रहणं तावद्धस्ग्रहणामेति घन्नाया अमवे धिहखप्रदेशेप्वेच इमिति षड्ग्रहणानि सन्ञाकरणे पनरष्टावित्युक्तम्‌ । प्रत्ययस्य दगिति सूत्रे सत॒ एषोऽनन्याथः कप्ीयपररान्ययोरविरिष्टनिरदेर कतन्यः प्रत्ययग्रहण, वा करीव्यमित्युक्तम्‌ ! ए ओडिया वणकदेरानाः वणप्रहणेन ग्रहणपक्षे दर्षे प्राप्तु विध्यमावाय दीषादेति त॒गिविधायक ज्ञापकमित्युक्तम्‌ । अन्यथा हृस्वस्यत्यत्रच इत्यव भिद्धे इषग्रहणप्ताम््यादेवं॑तुडनेति ज्ञापकप्थन्तधावनापतगतिः शष्ेवेति बोध्यमितिः मावः । प्रायेगेन्यक्तस्य फलमाह--अची ति । संमति । अदेदेनः तां मिवर्त्य. त्यर्थः । ग्रहण नेति पाठ; । तदेवोपपादयति-- तन्नेति । अचीति, सूत्रः इत्यथः । तयोम॑ध्य इति वाऽथः ¦ ग्रहणं चेति षाठः । इते एतच्च इति \ पद्च्छदानत्रायण प्न १, भ्रौ यः। रच, (व सिद्धौ तत्पयः । २२६ े्नाथक्कतगदारटी कोपितः परिम षेन्दुशेखरः \ था ‹ ओतः श्यनि › (७।३।७१) इति स्तरे शितीति वक्तव्यं तश्चाय मप्यर्थः ' षिवुकुमु ' (७।३। ५५) इति सूते शितीति न कत्य भवतीति माष्ये न केवल माच्नालाघवं यावदयमप्यथं इति केयटोक्तेः प्रायेणेति शिवम्‌ ५ १२२ ॥ इति भ्ीमदुपाध्यायोपनामकशिवमतसतीगमेजनागेश- महृक्रतः परिमापेन्दुशेखरः समाप्तः । कतनम ननम [का त कप दम्‌ ! अत एवोक्त विभक्तिनि्दैश इति । सहिताया तु सा्थमात्रद्भयमेवेति नभ्यम्‌ \ - तयेति । तथेति मौप्य इति कैययोकतरित्यन्वयः । म्यः, प्रयोजनम्‌ । यावदिति । पदमौरवराघवमपीष्यथैः । ऋल्कूमूत्रमाप्यं वु पद्लाघवपक्षणापि सुयोजमिति नाजर तदु त्तम्‌ । एव ज्ञाजनोजेत्यादिसूत्रमाप्यमप्यत गमकं भध्यमिल्यन्यत्र विस्तर इति प्वेमनत्‌- हमिति शिवम्‌ \॥ १२२ ॥ दति श्रीमत्यासगुण्डोपा स्यमहदिवसुतेणीगर्मनैयनायभदकृतपरिमापनदु- रोखरकाश्षिका परिपूणा । पणम्‌ । पङ्क ६ १ ९ ३२ १४ ३ २ & १३ १८ १८ ~ २१ २९ १९ ३० १९ ३२ २५ ३२ २५ ३४ ११ ३५ २९ ३९ ९८ ४० २३ ४३ १ ~ ५७ २८ ८२ २० ८ २८ १०३ ११९२ १८ १२६ २० १२७५ २९ १४१९ २० ९५७ १७ २६२ < १५२ २७ ९५५ चत्तकगदादीकासमेतपरिभाषेन्दुशेखर- पुस्तकस्थपाठान्तराणि । गम्‌ । गङ्धादधु ततु भक्ञापकादिति त्व लुः तिदेद्चस्य तुतः चिच्यतु (कृत्वः ष्हे स्थाः ^्थे चायः भति | गुः ध्पातिपदिककार्यव्यः ध्यि। ददिः ध्योगेति ` न तत्र कृतेदुयरहणाश्रयणेन चानणि ^त्वेन ततो भेदाभावाद्‌ न्य्‌ कृः 'दन्तोपाः व्‌ ग्‌? भेधौ तथा स्या थाक किनिाः तमद्यु? तुसा श्तापकादिनेति व वैकसिकत्वाल्प्लुता (तिदेर्यस्य तुनतः विव्यतु? “क्‌ विधत्वे? ष्टेण स्था ‹थऽग्ययः? °ति । प्रवृत्तिकगुः प्रागुक्तपद्कार्यदयव्यः धि । तेन न्यायेन दि? ध्योगनिरदिटेति न आधेधातुकेति सूत्र इट्ाब्द्स्य, करणेन चाणि °त्वेनान्तोदात्ताभावाद्‌" न गुणे कृ 'यन्तङ्ब्दोपाः ववग न्तङइवतः °नान्तरदू" श्वाय्‌ कु | (तीतिस्तच तेभ्य स न्‌ तत्तथोः °न्योति ! प्रातिपदिकत्वात्मकसामान्यधर्म- पकायेषस्थितिजनकराब्दोचारण इत्यथे ! षिरोषस्पेणेत्यस्य प्रातिपदिकत्वव्याप्यध-- मौिरिष्टगोधकरब्दोचारण इत्यर्थ, । अ °िधावित्यथं स्फः "था, कनिना २ चवसक्ञकगदाटीकासमेतपरिमाषेन्दुशेखरपुस्तकस्थपाटान्तराणि । पृष्ठम्‌ 1 पडि । मूलम्‌ । पाठ । १९७ २९ वरीः “दनद्गी १९८ १० त्रस तत्रास्त २०० १४ भ्त ५ । सामाभावात्‌ । तः २०७ २६ न्भ १०५ प्राय्‌ °म॒ १०५ प्राधान्येन तात्पर्यविषय समाप्तानि पाढान्तराणि |